आनन्दाश्रमसंस्कतग्रन्थावद्िः

यन्थाङ्कः १०५्‌ नारा पणडवदत्ति-गष्यपरि ९-भटङुमारिखक रिक सरित

आश्वखयनगृद्यसूञम्‌

ए्तत्पुस्वकं वे० फा० संर रानडे दस्युपाहर्गोदिन्द।स्मजपृचपोत्तमधास्िनिः . संसोधिषम्‌ दश्च घी, ए, इत्युपपदघारिभिः अ. 9 विनायक गणेशं अपर इत्यतः पुण्याख्यपत्तने

[जन

श्रीमन्‌ ' महादेव विषणाजी आपटे इत्यभिषय- महापागभरतिष्ठापिते , आनन्दान्रमसुद्रणाङ्य अआयसाक्ररद्रयित्वा भ्रकाक्षितम्‌

शरिवाहनश्चकाब्दाः १८५८ 1 सखिस्तान्दाः १९३१

चस्य सरवेऽधिकारा रानशाघ्तनानुप्तारेण स्वायततीरत्ताः ) 1 मूरयं द्वादशाणकाविकं स्पुकद्वयम्‌( २८१२ >

शै आदशैपृ्तको्ेसप््िकः " मनत कन्व सष्वाऽऽ्रायनयृहयपूस्य पृकानि धैः परहिकपरतया प्रवक्तारि तेषां नामा- दीनि पुस्तकानां रज्ञा कृततततय। प्ददधनते ~~ { क, ) इति सूक्नितम्‌-आानन्दधमप्ा्थमू अस्य टेखनकाषटः षके १७०२ शावैरीनामततकततदः

ख, ) इतति ेक्नितम्‌-३े० शा० पुण्यपुरनिषात्िनां लटिदकरदतत्नियशवि- णाम्‌ मुद्रितम्‌ मुद्रणकाड। शके १८१९

( म, 3 तंज्नितमू-पुण्यपत्तेवाप्तन्याना ३० शा० ते०प्रमुमे रामचन्धामभङ्ष्ण" - शान्निणाम्‌ ¡ भस्य टेखनकाडः शके १७६२ प्रमोद्नामपेवत्सरः 1 { घ, ) इति सेन्ञितम्‌-पृण्यपुरीस्पानां वे शा० पत० मादवदेकरत्यम्बकमद्यनाम्‌-।. | { इ, ) इति से्तितम्‌-पुण्यनगरीक्तनिवा्यना ३० शा!० त= करनिलक्रमोपरठम- छनाम्‌ | भस्य ठेखनकाः शके ११८७ गृह्यपरिशिष्टादशेहिखः { क, ) इति ैक्तितम्‌-पे* शा० पं० प्रमुणष्टप्णशाच्िणाम्‌ ठेत्ननकाड। ११७८ घातृनामरतवत्षरः ( ख, ) संक्नितम्‌-श्री° * गदाधरऽ्यम्नकमाटडेकर * इत्येतेषाम्‌ अस्य ठेखनकाढ! १९७९. कारिकादशेिखः ˆ (क, ) इति पेक्तितम्‌-श्री ° ग० 5० माटकवडेकेरः इत्योषाम्‌। पद्रितमेतधु्तकम्‌

प्स्तिपिकं किंचित |

सपि विद्व आानन्दाश्रमभणापिनो जनम््येव श्रीमन्तो य्ुश्पयाऽनया शाखाः हन्य १८३९ तमेऽबदे ध्रीमदादजयनावायप्रगीनस्य पूत््य द्वद्शाप्यापसको ।रंयणवत्तिस्मेतः परौतपूनाहपने विभागः शरीमत कारक्र पाद्रं प्रतिति इति तदैव पूत्र्मवरिषटशतुरध्यागानन्ने गृह्यू्विमागाङ्कोऽ्य मवस्तेनिषौ पमावाततीति महदेतयमोदष्यानम्‌ |

मन्धप्रवरा अिेऽप्थसिरधरणीतल्यमेगे विक्रीतं कापि लोचने त्र्य यत्ति श्रीमतः प्रजोमेष्ममोदयेदरा तष्मकलमपरि परहीयता प्रलेन सुरु कमव द्यादत्धन नालि ददु मनि पखातः | यावा कौत भवरत पत्त. ष्रदक्षएट एव कोम गभंष्नः चनेति दीरकदिरलं शनोतकपगादमि- प्वारिवाऽऽतेमनकतामाह्वति 1 शन्दरिपिडेन समीचोनता पशिसित एव को मन्युभह्यः प्रोतृणा हैनिभेरमल्योठ भी सोक्तण्पुत्माक्घानि गभा बृषमादुयोऽपि तिश्च. प्राणिनः प््करिभैष महनीवतामपवनो अपोऽपि हि सम्पककृतं यनत्ीमूते धटयाठकदिक्पृ गुं मृदेन पुवणेमप्वपरपति) - भिष- कपधरतिदरसदिना भीते प्त्दैवागि हि मह्ताय कर्पते भरं मूत्त कोऽपि वा सन्कोररेव शेमननः कारसमश्च जायते इति तु निश्वग्चम्‌

[न

ते चरता द्वेष मगितुमडनति, दद्या अदर्वाग्ेति शाल्लीया ग्यावह्‌. रिक वा 1 ग्वाचहासतिनेत्छराणा ददवफठ पतातत पपादुनाय यथा प्ाहजिकमेव एौफिक पवृतिदतैदरयते लया शाखीयेषु नकि तेषा चटफटत्िुश्तवात्‌ तपि मातृरातदमि गदीश्या प्ुतिपवा कषिता विप्रादीनो भैदविककरमाहिव, पीन ममावानारिक्रेभरच्पस्राः प्ता नारापतया कतयतकोटिनादी. 1 एतावता नैकापिपेधनेह्पं स्व्गादिन्साप्मकमेततुभवापि शपि कवचन, नमु मोक्ष मुखं 9 दिप्तुमिमीतनेरिपिवस्ये पन्हरा नेनद्विपमे फर्यामि विप्रवा पाव पयः पुपितिोरप्ितास्तवाऽपि शतीनापानन्यात्‌ , केतिपयाना श्वि. क्षद्मनां दुप्नत्वात्‌ 9 त्तीना एन, श्चुतिसखानामन्तरन्तसलित्दारान्बेवणातिन भोतरकटप्ाप्त्यय्च मा नाम द्वदसित्सस्वमाविषाटमोऽि जन। एति पर्छते. कमनमपाग्द्ा करुावहमखते भावाना्हदनाना पनायाम तिक्तदरकेमय भुरध्पपतम मृदू रिदूतपनरूञ पोरदरध्यापातकमिदुमादशपनीषे नापू

{ 4

सूत्रम्‌ क्तु ्वादशा-यायेपु जेविषयके हौ भकभयामात्ता$ऽचायैः विवाह्‌- काटे स्वी्तेऽन्नौ गम गृयननो कतेव्यानि कमौणि बाहव्येन्सिनृहयूमरे निरदिटा्यत एवाय गृहपूरमिति नामेव तत्र चतुरदिशतिक्रण्डिका्मे भपमेऽध्याये प्रायो वैश्वेवहोप्यद्धमेनीटादिकरकाछकन्यापरीलाविवाहप्रकाराषटकगायप्रातहोमस्था्छीपा, कपटुकपतैत्ययहगमोयानपुंसवनावटोमनपतीमनो्भग्नान्‌ तै रामकाणाननप्र शन शीटपोदानततोपनयनमेघाजननपुनल्पनयनर्किदरणगधुपकाद्यो विषया ग्थाहनाः द्वितीयेऽध्याये दशक्ण्डकात्मके श्रवणाक्रप्पैवर्पाश्चयुनोकभत्यवरोद" एका- पयोगान्व्ट पमाध्टाववेाद्धशराद्धादिनिभेयरयरोदगक्चक रोइणनौकारोदणवाभतुषरी- सामूपरीन्लावामतुशन्तगृरपरवेशगवानुमन््रणादर वेषया उक्ताः वृतीयेऽ"यापे हाद्‌- ककण्डिकारमके पश्चा" ्रकषण्नहयण्तदेवतादिपवणोवाकरणोर्त्जमकाग्यपाकथ- तदुःस्वप्रादिशान्त्यगम्यागग्रनपायाश्चित्दिगघ्वापप्रायित्त।दिसमाव्तेन उयोगस्नातक~ षटु शव्दपूवितमथपरिहारविधानादयो विषया निगदिता; नकण्डिक त्म तुरी ये$प्यायेऽनयेषठिपयोगामावस्याज्ञानिकरेनीछो + द्वाहपा्ग्राद्धादिपरयोगशुखगवा- दयो विषयाः कथिताः

गौतमपरमूत्रे चत्वारिकषन्सन्कारा ज्छावान्मगुणाश्चोक्ता 1 ते यथा--ग्म- घोनपूतवनर्पमन्तोज्नयननातकर्मनामकरणाजपर शनचौटोपनयनानि चप्वरि वेदन- तानि सानं प्हधर्मिणोवरोग, प्च प्रहायन्ञा अष्टका; पर्वश्राद्ध श्रावण्वाव्रह्म- यणी चैत्याश्युनी पठ पाङ्णदष्या जन्यावेवमनिहोत् दरधपूममाप्तौ चातुमी- स्यान्याग्रयणे्िमिरूदपडमन्धः सौतामणीति प्8 मिक्त स्या जभिटोमोऽ^ण्मि टेम उवध्य. पोडशी वाजपेयोऽिरा्ोऽरेम $पि प्त सोमयन्ञपस्या इत्येते चत्वादिशस्तस्काराः | दया प्परमूपु क्ानिःरनपूया शौचमनायातो माद्स्पमक्ा- पृण्वमघहदतेऽ्टा। अप्याः { एभिः स्त समुगेश्च पतम्र्ते ब्राह्मणो ब्रह्मः सायुञ्पमाप्येती१ि तेवा तन्काराणामावरयके सेकु मवति शतिमहे दल्ायाणां एदान्वप्युक्तानि तनि च~ म्‌-- मपिकद्धिनिर चैने गारभिरं च्ञ | तेत्रत्त्करसषिद्धिथ गो वानकफठ ्मूनम्‌

# ^ अल्प करमद्दिर्धं सस्बद्धधनोमुलम्‌ ' अस्तोममनशर्यं॑च पूतं सूम्रविदो विदु. » शति पूनग्षणम्‌ *संकञा परिभाषा पिधिर्नियम एव भतिरेकोऽधिश्ररथ पृुविधरं मूत्रकतसणम्‌ 1 " इति सूमरक्षणं तु शाभ्दिगनाम्‌ + * पिदरलोऽमद्वन्‌० ४।९५१५) एयादिष्येत 1

~

(२)

गै मवेच्च पुने; पुम्तवस्य प्रतिकादनम्‌ निवेकपल रतये फणे सीनन्नकर्मेगः गरमाम्बुषानजो दोषो जातस्छषोऽपि नह्यति मायुेयोमिवद्धि् मिदधिर्प्वहनेप्तण नामकर्मफठं तेतु मनीषिभिः सूयौवटोकनादायुरमिवृद्धिमवेदुधुवा निप्कमादरयु.ीवृद्धिरप्यु दष्टा मनीषिभिः 1 अन्तारागन्मातुगमेपलक्चादपि ष्यति बरायुवनेवृद्धिच चूडाशमेफठ प्टृतम्‌ उषनीतिः फट चतदाद्िनतापिदधिपूर्िका वेदाधील्ययिकारस्य प्रिद्धि्पिमिरीरिति | देवपिव्रपगमों रिवाहष्य फले स्पृतम्‌ उपर तन्यृतिममरहेततवयनेः सम्कफैः कथं सिद्धिर्न तदृन्य्कीमून्‌ वथा किम्पि यन्त्र (ि्तमिनाग्यवैः पूणता पपोनि तयैव खु सान्वोऽपि भिरेषतः वाह्णो प्रकरः ते्कत्सि कण्डते जायते रेहिकं परडीकिकं चो मयविधमपि सम्कारजन्फढम्‌ ~ ` वैदिकैः कमातिः पृष्णरिपेकादिष्विननमनाप्‌ } कार्यैः शरीरतम्कारः पावनः प्रेत्पचेह्‌व्‌ ~ ` गभिहमरनातकमचौडमील्लीनिचन्धनैः | २" तैकं गार्भिकं वेनो दिजानापरम्थते 1 किः इत्य'दिभुयोमिक्वोमितनुनाऽप्यक्तम्‌ सस्काकरणे दोपमस्पाहितुर्याश्चायनी 4 स्वप्रे गृद्ये यथा परोत्तान्तण दन्ृनेऽखिलाः

कटैसया मृतिकापरेन नन्या गिद्धश्च्छति ^ पषकाररहिता ये च॒ तेषा जम्म निरकम्‌ | इस्यादिमिकचोमिः यद्यपि मिन्नमित्तस्यतिमनपेपु पस्कारविपादिणी मनागिव विमिन्चता रग्ैचरी मवति तथा$पि मूतिकापेन खसगृष्ठोक्ता एव प॑च्कारा विषयाः अस्य पूनराश्वल्ायनीयपूत्रस्य सखम गऽव्योषापे देकतराततापरनाममेगो देवष्वामी

भाष्य > चकार देदस्वापकनेमाप्मनुगर्न ग्यपृत्रऽलिनूनधररेण दिमकूराल्सून.

“सूत्या र्यते यद्र पदैः सून्रानुखारिभिः कवपदानि व्येन्ते भाष्ये माप्यविदो विदुः 0" हा अररदोकष्यलिद्रादेप्रहग तमप्यरष्दस्य रीडायां मषेगः , ; ~ ,

[४]

नागेन दृरहरारघता श्रौनपूतेऽपि नारागण्यैव वृतिः प्रथितैव ` परं श्रौत, सूषृ्तिेता गागोत्रोलने तृरतिहपू ुनौरारणे गृ्यू्वृ्ति्ेत दिवाकरालम- नुदो ध्रननारायणादूमिन्न एवेति वरहीते वेवटनारायणेतिनगमेपपाम्पत्‌, उभयार्नीरायणयोः पितूनामगेरे निपणमञिचार्भव रमपतात्‌ , शरौचपूधवृतिवारं गृह" सूतरवृ्तप्रगिनारं केवनाभिननभेवावगच्छन्ति पं

आश्छटायनपूत्रस्य माप्य मगवन। कृतम्‌| देवप्वामि्माघ्येन विर्तीणै स्तदनकरटम्‌ त्प्रसादानयेदानीं क्रियते वृत्तिरेरची 1 नारायणेन गार््येण नरीप्तहभ्य घुनूना ? इति श्रीतपूतरवृतिश्रस्तावे गागनारायणी व्यचितत्‌ गृह्यपूत्रवृत्तिनमाप्नावक्तरे { आश्वडायनगृक्यम्य साप्यं मपवतता कृतम्‌ देव्वामिप्तमाल्येन वित्त तत्पपत।दतः दिवाकरदिनव्पून्‌न। चैधुवेण वै नारायणेन विदरेण कृतेयं वृत्तिरीरशी ? इति नेषुवनारायणेनोदोषठे जनेगन्ते्रमणितैव दरगे. श्रोत्गृह्यपूतवृततितः पाथिकयं प्फु्यीमृतमितति निमाखयन्तु लारापारतिमरषटयापतशचतुरशेमुषी काः सुधियः भय गृद्यसत्रवत्तिङ्नारावणः कतमं अनप्द्‌ स्वकीयेन जन्मनाऽखेचकरार कतम कठं विमृषयामापतिति याणतेथ्येन विवेकेतपरेति्यन्नानेरुषाननि खद्‌ शवनुमा वयम्‌ ] तथाऽपि षटुरताब्दया प्राक्तनोधयं नेधुदो नारायण। इति तु निवपनम्‌ यतः-प्रायेण प्शताब्दुचा प्राचीनः प्रयोगवारिनातप्रणेता श्रीनृिह .एनं दैव" करि तेत्र तत्र नारायणमुद्धिति, तेन प्रनीवतेऽवं वृत्ति हि १द्‌शताज्द्या सर्वाषीन इति 1 स्रकारधदयाकूतापिप्करणे पटीवीद नारायणी नम्‌ ततिः गृहयपूत्राणयाय।- तेष्यप्रणयिनां याज्तिकधुरीणानां चति भ्रमोदातिशयं॑बिदध्यादिति निर्विचि्ि पतम्‌ नैतत्परोक्षं अन्पमेन सान्ञानकुैतो चिपित्सात्मक्शेमुषीजुषाम्‌ जाश रायनीयगृह्यतू्रस्यास्य गृष्यपरिशिष्टम्‌ इति नामेव पूरणं विद्यते त्न प्रायः -ू्रानुक्ता मासो विपणः पगृहीताः परिशिष्मगेत्ा परं कदा ेन तत्णीतं तद्विषमवेः किमप्युषदधयितु प्रवतेऽसमदीयाऽय्यकर्णिका कुमारिखमेटेन परकृत पूत्रवृ्थनुरोधनेषद्ननवशततल्याकाः करिका व्यघायिषन तानामुि याज्ञिक. मवरिसकषौण्टानां द्ह्चृष्योगः स्याति गरीयनूदिश्वाप्तः सृतरवत्तिगतगहध्यस्य्‌

{५1 कष्ठम्धीकरणायै कारिकन्णामासां सविशेपमूपपोणो मवदित्यमि बाई विधतिपः | गृहि कौषरिलकारिकाश्च गरन्येऽछितेतेदुमयपपि सममहि ऋरि कारचयित्ता कुमारि परंपावार्ति+कङृतो पनन उत एवेति निदे करिष्य. साधारणं विनिगमकरमुनपद्यामः परं गृहयूधृतद्ो दैवाकरेनुनास्‌पणात्‌ मन्घराृत्तिरिय दृ वृत्तौ नारायगश्य तू | ति तत्छृनोटेवेन अर्वन इति प्रतिभाति एतय कारिकापि माव दियत हृति कर्णेपकणिंकया आअक्णप्तरगिपरायत्ति | जाशदावनपूत्रोपयैरि हरदत्तस्य माप्य सयन्तादीनां कटिकिष्य विद्यन्त दति अन्यमेतसन्यहृदुठेलारस्ुटी मवति

सपर केचने सशशयीरन्‌ मयवताञऽलावनाचर्येग स्वकीये गृह्यपूत्रे विहा चोप्ैदेहिकान्त+ सकार व्यरविपन तत्र पोटशतष्कान्तश्पातिनां पहानेनी- सहा्नेषनिषदेकास्यतस्वाराणां कथं नु नाम पेप्रहो नाकारि: इति अतर बोद्धव्यम्‌ ऋशायनाचेरयेगे शीतपूतस्यषेऽन्यये चत्वरे ' एतद्वि ब्रह चारिणमनिराकृतिने० ° तेष्याद्यधीनपुाणाम्वीतपू्वागानम्‌ * इयाचन्तातके -लण्डे पेषु प्राक्पितमिति पुनसात्रेदिनमिया तत्त॑स्कारपघ्यमवावि |

आ्वरयनाचायेग तूर्ीयाघ्ययि चतुलण्डे देवतादितवणपकरणमुक्तम्‌ तथ सुम्यनिगिनि ! इत्यारभ्य ये चन्ये जवा्ोप्ते स्वे तप्यन्तविति त्ये सुध मूतर आवावेतपेणप्रतद्े स्वदीयं नामपेयमप्यवाति तेन पएश्नदवितये पूर्तः समुदेति मधधश्ायनकाले जीवतोऽपि तर्गप्याऽऽसदुत्ाऽथ्ध्ावनानन्तरं केनवि- तद्नेवाद्िना स्वरकदगष्मौ रवप तन्नामेयमाधलाश्नपूतर प्गावेतितपरिनि | भरतवं प्रतिमागि-- जीवतश्तेणं सेमवति छगुहतौलमावनदाऽ्दययनच्डत्रेगष तपे शपुरनफरेएहणे न्ह तर8 प्शतिठते कलशशपरम्परश्ा $त्लति + एवमेव प्ययापदगृह्यपूत्ेऽपि तवभदेवतेदिते सत्यपदं तयापि हति सत्या. पादम्‌ तदीयमूतर हदपते, तदपि पुनरेवमेवेत्पवगम्तम्यम्‌ इस्येव सर््रापयष्यम्‌ आहेप्विदाचद्ययनानेणेव सवपूतरानु पापिनां छते प्लीवमपि नामय समप्राही- व्यमि पतेमाग्येते | यना कथं वाञतुं | मानार्योनन्तर्‌ं केननिदृम्पपूप्रष्यक्ियवा एनस्सुत्रे प्रहिप्न इति भ्रमितभ्यम्‌ 1

शीतपूतरे मर््पनार पणस्य वृतिृहयपूतरे मैधरुवनागमणीवा वृिरिमि पिक. सिङ्ृतेभृरिद्रये पिथ) तेव श्रौत गृह्ये मूवमपि विमि्नपरेरेवाऽ$्ाथननोः

4 उजयुरुस्सासोवन्ताकरि द्‌ षारदम्‌ 1; एदं कं परिशिद्कयेरोभे निवि. तित्तम्‌॥

{६

धणादिति केम्पम्‌ | त्यागिहात्रण ` -श्रदुष्करणहोभकाटौ व्या्यातौ ! +" अयात्रा जुहोति यथोक्तं पुरस्तात्‌ : पिण्ड्याल्यातम्‌ उरकेतानि; वैतानि, कानि - गृह्ण वहामः ! हइन्या्तिदशपरिमापषाप्ताददवागरिमिस्तदे कर्तकं

निर्विचिक्षिसं प्षिध्यति "` तिदनेयोरपजाम्यो १जीवेकमाव६मन्पेन ˆ स्ाणानषि

[3

भ।ततुरयत्व मन्तव्ये पृनमनायपि ततो न्य॒नवम्‌- | ममवत आश्वटायनाचाय- णपि सृत्>तृतवं स्ाम्नायमूढकमेकेति ततर तेव विशदी मनति यंप“ यज्ञो.

=

पर्वती निःयोद्‌कः हध्यामपाप्तीत वाग्यत, सायमुत्तरपरमिमुखोऽन्व्टमदेशं प।* विनं अपैद््धौप्त पित १०३ अ। नस्त्रदेशनात्‌ एवं प्रातः ` प्राड्मृख्ि्ठना `म््टददशनात्‌, |. (का यृ०ःपू० ३.1७. ३-७ ) इति मूत्रपश्चकरेनाऽऽचार्भेण पधसरत्त- | एतस्याःमृ. तत्तिरीयारण्यके संददयते 1-< रक्षा ति हवा परा. पुकि तपाग्रपतिषठनत तान्‌० नद्येव सन्््याप्यति एव॑ःतेद, (तेः-आप्र, -श. २-) एवमेव पूधरकारण ये-खटु पश्वमहायज्ञा निगदिता; (जयात् यन्ना. इरया दना सुतचतुषटयेनं तत्रापि 3 पश्च वा एत महायज्ञाः सत्ति प्रतायन्ते तनति तिष्ठन्ते ' (ते. अ! ५.२ अ. र) इत्यारण्यक-मृटामति मद्धिन्यम्‌. `| इच्थमेव चु «सातः स्वाध्यायमषीयीत चचात्यजूपिं प्रामान्वरयवाहिरष्ठो० नमो विष्ण “महते करामि -इत्‌ अन्येन ततापि, 4 बरह्मयततेन यक्ष्मा; प्राच्यां दि ही ° पन्ना -तगरव ऽतिपदा-ठदार ति प्रत्यत ०८(ते, कार भ, "म, ११.) इत्यारण्पक्रेव -रिदाचिम्‌ | एववान्यश्नापि ज्ञेयम्‌, : यधा अन्छेिपरकरणे अनुस्तरण्या वपु श्वि सिरीमुखंन ( जा. ःमृ. ४।६।१९ ) वमामि; सूयः कपितमनस्तरण)- यम “ने वमे परिपमिव्येयस् पर ष्व प्रवक्ता मेदप्नः च! नेका ध्या जहपाणो दथुम्विक्षयपरद्लयति 1: (कमम ७-। ५२१) जयमेव मन्तन तिसकारणयके मनागिव मित्ते द्रत त: घे. (२६.7६ इत्यादिभि "रसिथणोक्तम्‌ इदमेवाश्रस्यं विवकितःधत्‌, सूत्रकारेण घकटमपि पूं येरमृयमेव व्यरचि" अतः संद सूत्रभ्यापि श्रं रित्येव प्रु मेति 1 एषोवान्धररपि सूकरे पिरिविता्ना + सत्यापादमरदवानापतेननायायनेलानप्तरिषन्गव्नुरेपी वतां कात्यायनपारस्कगणः इट“ जुरद्यपूत्राणां पा्णयनादुयदाषानां खटयायन्‌, हमीवभमोमिरीस्खादिरमेमिनीवादिसातिर रीयः: वौरि्ाचधकणते प्यानं पूषाणं परे कोद्धम्धम्‌ सवृत्तिकष्याः पृत्रघ्यात्यं चचतः पेपाविर्छन्दानं

श्रिभर्विकवादुभष्यष्देनः हुखुवमप्रो, जायते नतन - शन्दानां पृष्म. तयोद्रोषायं पिदष्र्पण्प्रे कोशो न्यक 1 कोशः पटका्वायपतारे.

[७]

नामि दृपकुयदिति बटीयती न, पर्णा ( मअन्पस्ण्तंशौषनोवसीऽहकाना- वप्तरे दु्ञोधकष्यानवधानादृक्तानाद्रा तथा सापाक्षरयोनकानां प्रम दात्‌ भबछतर्वेगवरतौदामनोप्रचाद्यमानस्य = सृद्रणयन््रम्य वम्घम्युपागयतरिप्रक- पैप्रसेण केपाचिदक्षरावयवानां स्यानभरेशादिना वा स्खदिताति ठकर्वाव- सराणि वरन्त एव तनि तु गच्छतए्ल्नं क्राम" इति न्यवनेति समवरगम्य सोदर्यानि पतानुकम्पान्तःकरणैर्विदद्िरिति ह।दा वितति; एकोनविंश त्ते पठे चतशपदततौ प्रतप्नुः ` इसन प्राप्नुत इति तयम्‌ ¡ एकोव पण.

नु वनित्ते पृष्ठे द्वामिशावर्था " नस्वीतत इयत बध्नीतेपि केद्धव्यम्‌ इत्य भकपत-

एतितमे पृष्टे तृतीयश्रेण्थं, सपसटे( व्ये )रभ० ' इत्यत्रापतकःयम ०दत्थंक्रार

मन्तन तपि ' छोकिका, ( १११० २९) इयत ोक्रिकाः। 4 ऊरः 1 ( १०९ १९ ) उकः एवमादयः कातिचन दषा भमृवनू+ ते सवै परागुक्तविक्तप्तयनुरेयेन पयकरोटि गार्टर रन्नितिं विश्वाप्तः मन्थस्यास्य स्तोषं नकि वृत्तिमयशरौत्पूतरगतमरतीकामदनिरदश्ादिगिषमेऽतरतयैः ममृणेकुखप्तमू

~ ~

रामच-द्रास्नङप्यसमछिनिमिरमिढपं निररं भूयिष्ठं प्ारयमन्वछपये, भतः खलु महाभाणासते घन्ववाद्ष्ः अनततदचरममैरं नो विज्ञाय यत्‌, विरिव्रनमरम्नपकानेकयुनतनवा, अआनन्दा+ भमद्स्यया प्राक्रादये प्राितेनानेन अन्यरतेनानुदिवप्ते कलिप्कालपहिम्ना प्व मरं पर्यपाना तपती कापि कोणे भततमीकि फहु सत्षठिताना स्त रपर्मर्‌ पृनद्जवत्‌, पिपत नाऽभ्यौगा चेतःकहरे निनयरवपतकर भ्रद्धवदती गोमतत वैदेकवरित्तारः पवपतामािकयं जावता नितह्पमक्द्पाणं प्रमोभु- दयता ब्राह्मणमिति पकरखचतचरयुह शशिखण्डमण्डनं मक्तक मङसद्रुमे धक ममदेवततातातमोम व्दवि्व साज्ञछिषन्धपुर.तर्‌ पणय पमक्त्ुनेषं पदु सभय पिध्रमपति ठेखन-- भागव, १०१८९५८ विदजनानुरम्रालापुकः ¶०११ृरम्‌ रानडईरापन्नगेचिन्द्ासनपु कप तप्र१। 1

आश्वलायनीयगृद्यूचाणां किपयानुकमणिका भथमोऽध्यायः

सूत्रम्‌ 1 णम्‌ परथपं तण्ड्‌ यदयकर्म्यारयानप्रतिज्ञा पाकयन्ञप्तया पाकेयन्नस्वरूपकथनम्‌ द्‌ एतत्कमेणां प्रशस्ता 9 4 प्कयज्ञानमेवदख्वर्पं ब्राह्मणम्‌ + दवितीयं खण्डम्‌ } सनाय प्राते; तिद्धरविप्य्य होमकथनम्‌ रोममन्त्राः। स्ाहाकलि बरिह्रणम्‌। बहिपरदानेवतािर्देशः 1 दिघष देवताभ्यो देवतपुतपेभ्यक महरणम्‌ व्रह्मणे नरह्पुस्यम्यश्ध मध्य इति सप्तन्‌ मध्ये विश्चम्पो देवेम्धः1 दिवते दिवाचारिम्णो मृतेभ्यः < नित नकंचारिम्यः | ; १० रतोम्य इत्युत्तरतः ११ तितृयततेऽपक्तवयमन्यतर सम्पू > परीय खण्डम्‌ व््यपराणकेर्पृणं होमविघानम्‌ » परिश्ाम्यामाऽपेोसपवनम्‌ पवित्रद्श्सणोत्पदनवोः स्वरूपकयनम्‌८ नाग्पहोमेषु प्रित्वरणनिर्भयः} प्क्यङ्ञेप्वाञ्यमागनिरदे्ः] »# यस्षगोऽभग मव) रवङसवनि्णेषः 1)

सूत्रम्‌ शम्‌ अदिश्वामवि धतुध्यैनतनामगनिण हेमः १० अनादेशे देवताकषनम्‌ # एकबरहिरादियक्ञाः समक्राचधिकाः) ११ १० एतद्विषये प्माणीमूतयन्नगाप।क० | चतुरं खण्डम्‌

चौखदीनां काठपिषारः +

षिवहभ्य केषांचिन्मतेन पतविका ङ््वम्‌ 1 भाज्यहोमः {

- कऋमाहुतयो व्याहत्याहुतयश्च +

केशं मतेनोमयाहुतिपतपुचयः 3

एके कामपि नेच्छन्ति

तेपाषाहुतिकथनू ~. पञमे खण्डम्‌ !

कुरपरीक्ा }

वरगृणदिमश्ैः 1

कन्यागुणक्रिचारः | #

दक्षणानां दुर्ित्तकवम्‌ 1 ##

सत्राच्टशत्तिकगोककैः परीत्तगम्‌

1 3

षद

पिण्डप्रहगेन माविशुमाङमफढ" तानम्‌ १४ +~ पष्ठ खण्ड्‌

{ नष्वादरिपेगादङुपनम्‌ |

समं खण्डम्‌ !

तिवाहे देशपपेोदिक्रौत्यकपनप्‌ ११ वक्ष्यमाणे पमानतिति कथनम्‌ 1 पाणिप्र्णविधानम्‌ 1

#॥ ।,,

द: 1 पृष्ठम्‌ दुदितुकामेनाड्ग्दथो ग्राह्याः। १९ &.उमयकृमिन पाद्‌ गुष्ाद्मुचिको हस्ता

ग्राहय = 1 अभ्युदककुम्परद्िणारछि वधूजप- मन््रः। +

अदमारोहणे वरजपमन्त्रः |

छानहोमृभरकारः 1

यदि. बरौ नपमछयस्तर्‌ छर्वीन नावपति

१० हविषः प्रत्षमिधार्‌. 1 [|

११ अवत्तघ्याप्थामिवारः | 7

१२ एवमवदानधर्मैः सर्वत्र

१६ वरकतकहोममन्धाः १८

१४ शूर्पुटेनामन्नकं चतुषीहुतिदरनम !

११ एके छानानोप्य पश्चा(सीटणयति |

१६ रिलादिमुश्चनम्‌ १९

१७ दिणक्तिवादिपोचनम्‌ |

१८ उत्तरापरषिा

१९ सठपदीगमनपरक्रारः

२० उमः शिरि वरस्तुप्मुदहुन्म- स्यनटतैचनम्‌

आपान्तरगमनेऽननरा वपतिः। २०

२२ धुगदिदशनीक्तदवधूर्मौनं लनेत्‌ ++

१७

[1

अष्टं खण्डम्‌ सानारोद्गपन्त्रः } > नावारोहणम्‌ } ) उद्कोत्तारणम्‌ ##

यदि वधू रोदिति तैत जेत्‌। +, 4 विषाहाक्निनयनम्‌ [; देशौ जपमन्बः |

9

आश्वलायनीग्रगृयसृ र्णा -

२१,

~ न्भ

त्म्‌ प्र्ठम्‌ हक्तकावरोकनमन्तरः गृहमवेशन्ः 9.

उष्वेशनदपिश्शनादि |

१० च्रह्मचरैषार्णादि २२ ११ त्रिरघ्रादधि्यचधषारणम्‌ | + १२ वन्तं वा १३ व्रनोत्तं वधुवल्ञदानम्‌ | शट १५ तऋष्यलेस्योऽ्नदएनस्‌ १९ श्वस्त्ययनवाचनम्‌ >.

नवषं खण्डषू | षाणिग्रहणाद्‌रम्य गृह्य्िपरिवर्या नष्टेऽग्नौ परायश्चित्तं कवा पुनरि - पहः } | एमे गषटऽग्नी परपरा उपोप वद्ननि। भदिहोत्रविधनेनाश्निपलिहणम्‌ +

हमादिकाटः। २४ शिमद्भ्यम्‌। तद्मवे द्रन्यानररषनभ्‌ तायप्रातहोमः | दश्च५ खण्ड्‌ 1 भरवेणस्पाटीपाकः | मौनननियनः | द्मानर्दपोैनवन१्‌ २९ देवतकयनम्‌ कास्था देवताः। ¢ नि्वाप्रकरः 1 प्रोक्षणकृपनम्‌ २६९ < भववाततरक्षणश्चपणात्ि | एक्धध्रपणता। , 1

विप्वालुकपरगिकषा 1

सरम्‌ णटमर्‌। १० नानाद्पणपरकारकषनप्‌ , ११ एकप्रध्रपणपकारः। १२ हषिरिष्पामिषारणादिः। १३ आधारार्यमागौ १९ भार्यमागदिक्कथनम्‌ 1 ११ आज्यमागौ यज्ञपृस्पष्य षे १६ यन्ञपुर्पप्योपवेशनप्रकारः 1 १७ आहुरतानां दिद्नियमः % १८ हेवनीयद्रस्यग्रहणप्य देशनियमः} + १९ पावत्तिनां विषः २८ २० स्वि्टकद्धोमनियमः 1 २१ ह्द्धोमि हविषे २२ सवषटडृद्धोममन््रः २३ पृणेपात्रनिनथनम्‌ | २४ एपोऽवमृथ इति कथनम्‌ . २५ पकयन्ततन्ध्‌ 1 २१ दक्षिणापकारः। एकादशं खण्डम्‌

पुकः

पृुपश्व्नम्‌ 1

पदुपरह्णम्‌ |

¶दुनिनयनम्‌ 1

तुष्णीं पडानिनयनम्‌।

उर्मुकाहरण)

९७ शामित्र इति फथनम्‌

परशोरन्बारम्मणम्‌

९, भध्वययुनमानमन्वारमते

१० वपहियः

११ श्थाटीपाकश्रपणम्‌ 1 ९, १२ परशोस्वदानं प्माडपक्थ

11 ) २१७ ॥। 91

॥;

2 १३ भवद्निः सद वा | ` १४ परसय द्विदिवदानम्‌

पत्रम्‌ 9) 1, १९ द्छक्शूढविषयके तूष्णीम्‌ | + ददश खण्डष्‌ 1 पवृतः प्रक्‌ चैव्यमृ्ते च्वि नम्‌ | ६२ देशन्तरस्ये चेतये दद्रा बर. दानम्‌ % मयद्म्वे दूत्मीये शद देषा + % अन्ता नद चेतति रणता दृत्यम्‌ | वैत्ो पननारिवयेततरि प्रोहति ्रा्र्च्दिय- धरयोदकशे खण्ड्‌ गटम्मनपुमवनावढोमनानि |` ६३ पुपवनश्वरूपम्‌ | प्रभाम्‌} 9) भिः प्रपृतप्रारनम्‌ 1 ६४ दकिणनापताणं वृ नस्तः करोति। ददयस्पशेनम्‌ चदठदेशं खण्ड्‌

14

समिन्तोन्नयनम्‌ 1 ६५ पक्ठनकषत्रकथनम्‌ दोममन्त्रः। ¢ ीमन्तम्यूहनम्‌ ; 9 चतुर्पा व्युदनम्‌। ६६

काणागाथक्प्रेषणम्‌ | गातम्यगाषानिरदृशः < वृद्धनाह्मणानामक्तिपाटनम्‌ दक्षिणा ऋषम्‌ः पञ्चदशं खण्डषू |

आश्वापनीयगृष्सूत्राण-

सूम्‌ शम्‌ 1

१६ दष्टानां वृक्षाः पररिमण ५. विशं खण्डबू्‌ सव वास्वीकाौः ( जचासौपवेकनस्यानम्‌ ब्रह्मचारिणः स्थानम्‌ 1 सद्ष्टपागिप्रहणधकारः तम्मन्न्रः | आदित्यिविक्षणम्‌ ) जपमन्त्ेः 1 < परदह्िणाकर्तनम्‌.। ९, हदयदेश्ारम्मनम्‌ ! १० मन्त्रव प्मिदाघानम्‌ ) षि एकाथ खण्टद्‌ समिदा्णं पन््ेगेन्यकरे। मुखपा्ेनमकारः तेनता मारनम्‌ 9 प्ताविन्युपदेशिपेप्रायैना साविच्युपदेशः। ,, तद्वाचनम्‌।

+

४६ . 39 9) ।,

9 ॥;

|

भ्र 9 ४८

सूम्‌

प्रष्ठम्‌

१० एकयज्ञविघानेन चर्श्रपणं गुव

निवेदने च] ११ होषमन्त्ः। १२ प्ात्रि द्वितेविम्‌। १६ महान.ग्न्यादिहोपः। १६ ततीयसरपिभ्पः। १९ चतुय सौविकृतम्‌। १६ वेद्प्तपाछिवाचनपू १७ ब्रतघारणम्‌ १८ मेषाजननम्‌ ! १९ उदकुम्मामिपेककाचनम्‌ | २० नतदिश्व्यारूयारेप,. 1 २१ भधुयेत्यैष विकिः। २२ उेतपृरस्य विषः २६ केशवपनमेधाजनने कृताञ्ृते ¦ २४ पर्दिनपपिर्क्‌

११ ।२१ कटः |

2)

1

ब्रह्मचारिणो इदयदे श्रे पाणिषारणम्‌ }

< खण्डभू = व्रह्मच्पदेशः। मरह्मपयीदेश्षपन्ः} वेदनह्लचर्यैकालः अह्णपथैन्ते वा। भिक्षाकः 1 पपिदाधानकारः। + प्रषमरामिन्ताकषनम्‌ भिष्चापरन्रः1 ५, भेक्मचायीय्‌ न्विदयेत्‌

२५ सात्र | यों खण्डम्‌ 1 ऋषिग्ट्षणम्‌ } एके यूनो वदनि वरणक्रम्‌ः।

9 ।४ वरणविदेपतियमः।

४९

सद्त्यकपनम्‌ |

2 ¡६ होत्रे मथमम्‌ 9 | होतृषरणमन्वः |

1)

< त्रह्मवरणमन्त्रःः।

+ [ अध्वय्वीदिवरभन्त्ः |

॥१।

१० होतृपत्ता 1

११ ब्नति्ता

[1.1

भग्वङायनीयगृहसूत्राणां ~

सूत्रम्‌ एम्‌ जातकरमस्ठूपम्‌ मेषाजननमनत्रः। ६७ |

अंप्तामिमरोनम्‌ | नामकरणम्‌ नाम्तरादिकयुनम्‌ पदुर्तरं वानाम्‌ काबम्‌ नामदिषये कामना दयक्षरे नाम पहः विषमाक्षरं द्वियाः १० भमिवादननाम्‌ | ११ मस्तकावघ्राणमन्त्रः | १२ तष्णी कुमायः षोडशं खण्डम्‌ | अन्नप्राशानमाप्तः | जाजमाप्तद्रानम्‌ 1 महमवर्चप्तकामच तैत्तिरम्‌ 9 तेनस्कामसे पुततौदनम्‌ प्रारनमन््रः | कुमार्यसृप्णीम्‌ सप्तदशं खण्टप्‌ चौठकाटः। पूर्णसराव्पापनम्‌ फमारावत्पानादिकयनम्‌ | पिता कुशरिन्नुदानगृहाति 1 त्रयां तान्पारस्त्‌ | उदकनिनयनमन्परः शिर उन्द्नमन््रः। फुशपिन्नुरप्यापननन््ः त्र ्रप्यापनम्‌ | १० केशच्छेदनमन्यः।

२८

2) 19 ,।

» | १३ चतुस्य मन्त्राः

सूम्‌ 9 ११ केशध्यापनपरकारः १२ द्वितीयतृतीयौ

१४ एवं तरिरुततरतः ११ क्षुरषारानिमाभैनम्‌ नापितदेश्षः। १७ यपाकुरुषर केशवेशान्कारयेत्‌। ४३ .. अष्टादशे खण्डपू्‌ गयदानम्‌ | तस्य काटः | केराशब्दस्थाने दमश्रुशर्व्दं यौनयेत्‌। इमश्वपनम्‌ [ि शरकशषोषन विदिषमन्तरः नापितिश्चाप्तनम्‌ मआचायौय वरदानप्राना दक्षिणा गोमिथुनम्‌ | द्रवत््रत्रताचरणादेश्षः एफोनावश्चं ण्डम्‌ उपनयनकाटः गमा्मेवा षये क्षनरियप्य कठ एकाद वप। वैराप्य द्वादशे ब्रा्मणस्याऽऽपोटशात्‌ एोश्चिषतेदेययोः काठकयनम्‌ ततोऽष्यापनापरिनिवेषः प्रावरणकच्ीकिचारः परिपियदल्राये | १० मेखडाः। ११ तत्नकाराः। १२ दण्डाः।

आन्वरायर्नयग्मदृत्रगा- धु

सूम्‌ ठमू | सू्म्‌। ~ प्षठमू ,६ दण्डानां वृक्षा. परिमि | | १० पाक्यज्ञविषनिन चदध्रपणे युस

3. र्वि खण्डब्‌ निवेदने च। 4 सवैः स्वै वा षवीकायौः। +) | ११ दोपमन््रः। जचार्मोपवेशनप्यानम्‌। ४६।१२९ साविजया द्वितयम्‌ | ब्रह्मचारिणः सनम्‌ 9 | {६ महान.ग्यादिहमः | सद्ुएटपणिग्रणपरकारः > | १४ तृतीयमूिम्यः। ५१ तम्मन्धः | १) | ११ चतुर सौविषटृतम्‌। आद्ियविक्षणम्‌ # | १६९ वेदत्तमाछिगचनप्‌ 1 # जपमन््रः ४७ | १७ बतघारणम्‌ 1 9 प्रदह्तिणावकेनम्‌ » ( १८ मेषानननम्‌ 0 ददयदेश्ाछम्मनम्‌ | + [१९ उदद्ुम्माभियेकदाचनम्‌ | 8 १० कमर्नकं प्रमिदाघानम्‌ ] ## [२० ऋदेशग्याएग्ररिष्‌, एकविं खण्डव्‌ २१ अदुपेतस्यैप विचिः। ९२ समिदाहरणं मनत्रगव्येके %|२२ उपेतपूस्य शिपिः युखमासैनपकारः | » | २९ केशवपनषाजनने कृतारते =», तेनतरा मार्जनम्‌ ४८।२४ परदिानमनिरुक्तम्‌। + साविभ्युपदैरविषये प्रार्थना ।२९ कालः| साविशयुपदेशः [२९ सावित्री + तद्वाचनम्‌ % जयो्विशं चण्डम्‌ ब्रह्मचारिणो यदे शे पणिषारणम्‌ | कऋति्ठक्षणम्‌ } 3 दवारं खण्डप्‌ शके यूनो वदन्ति। + व्रह्वर्थोपदराः। 9 ¦ द्‌ व्रणक्रमः। त्रह्मनय॑देक्मन्त्रः। 9 | वरणविदरिपनियमः। वेद्र्षवयैकाः 1 ४९ |९ सद्स्यकथनम्‌ ५९६९ मरहणपधन्तं | # होतर्‌ पथमम्‌ मिक्ताकारः 1 ।७ होतृवरणमन्धः } पमिदापानकारः। ११ | ब्रह्मदरणमन्त्रः"। + प्रयमभिससाकयनम्‌ | # जध्यय्वीदिवरणमन्त्राः | भिक्नामन्नरः। ९० [१० होतृपतिन्ना

, भेह्माचायोय्‌ न्विदेत्‌, # {११ बनता 1

आन्दलायनीयगृष्यमूज्णाँ- ,

म्म्‌ १२ इतरमन्नरनप | १६ याज्यलक्षणम्‌ १४-१८ आविज्यनिवेः | १९ एोमप्रवाकं प्रति प्रभः | १० वार्येतिपि। २१ नियमक्यनम्‌। २२ जआउवाहुतिकयनम्‌ ९३ अनाहितप्नि्विेपः। चवि खण्डम्‌ ऋपवभम्धो मघुपक॑दानम्‌ | २-४ स्ात्कादिम्यश्च | ५९-९९१ ५-६ मधुपर्कं प्रतिनिधिश्च व्द्मपनादिकथनम्‌ माप्तनग्रहीतुः कै { षादुप्रह्षारननियमः | १० श्रविपये 1 ११ शर्घ्परहणम्‌ १२ तन्पन््ः। १३ मधुपदेक्षणमन््ः। १४ परधुपवग्रहणादिषन्र | ११ त्रिर्स्सेष्णम्‌ १६९ मधुपवपराशनम्‌ १७-१८ स्मषणतृषठिनिपेषः १९-२१ भवशिष्टत्यागप्तवेमन्तणाच- पनानि। २२ द्वितीयाचमनमन््रः। २६ माचान्तोद्काय गोदानम्‌ | २४ जाटठम्मनपतर्य जपेऽनुज्ञा | २९ उरतगच्छयामुर्तमैः १९ उपापतो मधुपक मवति | (=

पृष्ठम्‌ १,

॥१।

9)

1

\

१८

[1 % 1 ¡9 १९ [,।

सूत्रम्‌ ¶म्‌

(१

द्विती योऽघ्यायः। प्रथमं खड्‌ श्रवणाकर्मकाखः प्क्त्वादष्थापनम्‌ घानानाप्र्लनम्‌ | भ्तपिते होम पुरोडाशावस्थानकृषनम्‌ पृरोडाशोपर्योज्थहोमः धानान्नटिहोष्‌ः अमास्येष्यो धानानां दानम्‌ | + स्पचटिहरणम्‌ # १० प्रदक्षिणोपवेशनपरिदानमन्ताः | ११ ११ ममात्यादिपदिदानम्‌ 1 १२ आत्मपरिदानम्‌ १६ अन्तरागपनमिपेध. १४ प्तायप्रात्डिहरणम्‌ १९ प्रकारान्तरेण नहिहरणम्‌ दविवीयं खण्डम्‌ आाश्चयुजीकेकाटः स्थाटीपाकरोम्‌, | ्पातक्हमः। भाप्रयणर्षाटीपाकरः भनादिततरपियेषः वृरीयं खण्डम्‌ प्रत्यवरोहणकालः पौगमा्याग। पायप्तहोममृनश्रौ | सिटक्ष्दमावः | 4 नपमन्त् | भमापपपतिकेणः |

१५

४,

. आ्वटायनीयग्पूत्राणो-

सूत्रम्‌

उयायप्तोऽनन्तर्‌वम्‌

मन्तिदं मन्तरनषः १० उत्थाय तदयुः।

११ दक्षिणादिमुताश्दुैम्‌ १२ ्वक््ययनादिवाचनम्‌

' चर्यं खण्डम्‌ १-२ उष्काङभेकाः

प्रागदूनि पितृभ्यो दानम्‌] ४-५ सदनाद श्रपणम्‌

मम्प्रा्टकेन होमः, यथाकामं बा!) प््दिनेऽषटम्पाप्टकाः पञना स्थादरी-

पाकेन वा| < सनडुहे यवस्रानम्‌ सपमवेऽक्निना कद दहैन्‌ १० मनेप्ताध्यानम्‌ ११ नानएटक; स्यात्‌ | १२ देवताविङ्खाः। १३ वप्हदनपन्रः | १४ परवह दिहोममन्नाः १५ अमी सौविण्छृत्वाहुतिः | १६ स्वक्तपयनवाचनम्‌ | पञ्चमं खण्डम्‌ न्‌ अन्वेष्टक्यकरः } द्‌ भा्सादि। पिण्टपितृप्ञकरे१त्वम्‌ | | पितृ पिणठरानम्‌ मात्स्ये पिण्डदानम्‌ भव्टदहपानिवः। पिनादिरिण्दस्पानम्‌ मापादिरिण्टपयानम्‌

ष्टम्‌ |

सूघ्रू ष्टम्‌ \ एतेन माप्यावयै व्यास्यत्‌ ७४

११० माध्यम प्रविमापि पितृम्य

एव श्रद्धं करणीयम्‌ 3 | ११ नबावदूनमोनयेत्‌ ६६।१२ अशक्तावयुनः १३ वृद्धिपूतैकममेोर्युमान्‌ ष) | १४ इतरश्राद्धे विपपर्तरपाकान्‌ 1

39

) | १५ नान्दीधाद्े परदक्षिणं कमै तिप्याने

६७ | यवाः|

पष्ठं खण्ड्‌

ज्ससशनमन्ध्रः 1 जारोदणकमतन्मन्त्रौ रञ्षिक्वरौनमन््ः ¡ 4 रषमने परवृत्ते म्रः शकटायारेहणेऽप्यषं न्नः 1 रथाह्(मिमसनम्‌ ९९। < नावरोहणमन्नः 1 नरपे विशेषः। ७० १० वुदबोपपेगिदरव्यादणम्‌ 1 +) ११ गृहप्तमीरमागमनम्‌ | १२ रथाव्तेहणमनः.4 > १३ नवरथातेहणमन्तरः | १४ जममन्ः। ७१ १५ पुनन्तः | + सकषम सण्डधू वास्तुपरल्ना। +) मृस्षणम्‌। ७२ मुगोऽपटक्षणम्‌। ४, मारतम |

1.9

६८

9}

9)

रेदणात्पू तत्छरेनमन्तः | ७९

2

सूतम्‌ विरद्धदृक्षोत्पाटनम्‌ मूमेह्ावचतवनिर्णयः पहानप्तप्यानकथनम्‌ फलकथनम्‌ प्तमागृहस्यानकथनम्‌ { १० तरफटकथनम्‌ ११ परस्याननिर्णयः) अष्टम खण्डषू बाुपरीक्षणकरमररणेनम्‌ ! खातकरण तत्पूरणे तत्फछ्कथनम्‌ पनभेदैस्तसूरणं | प्रद्क्वादिकयनम्‌ ब्रा्मणवापस्तुकथनम्‌ ५७ कन्नियवाप्तुकणनम्‌ देदयवास्तुकभनम्‌ ! बाष्ुमापनम्‌ १० प्मचतुप्कोण दरं ११ वाप्तुपरक्षणम्‌। १२ भात्तणगन्त्रः | १३ गकाम्तरगृहमेदयः १४ पयु रिरिपरिपिः १५ मप्यमगतौपिरेपः | १९ भनुभन्प्रणे मन्धश्च | नषभ्‌ खण्दभू 1 १-९ वेशाधानं तममन्रश्च। २४ भगिकतिष्ठापनं तन्मश्रद्य मगिकेऽपून्यिमनम्‌ | वापतुशानिकण | तपरोज्तगम्‌ |

१६१

32

2१, ७९

विषयानुक्रपणिा।

सूत्रम्‌ | पृष्ठम्‌ मविच्छिनिनर्पार दानम्‌ <! स्याटीपाकशथपणादि शिववाचनम्‌ | दशमं खण्डधू गृहेभ्रपदनम्‌ बानवदूनृहपपदनम्‌

॥।

तत्काछनिर्णयः #

होमकरणम्‌ 9 ९--१ गच्छन्तीनां प्रत्यापच्छन्तीनांच

गवापनुमन्बणम्‌ ८२

भनुभन्त्रणपूक्तान्तरमर | अगुहणवीनां स्मूहोपस्थानम्‌

तूनी योऽध्याचः | यमे खण्डम्‌

१-२ प्र्चयत्तपतिन्ना तन्नामानि | # ६-४ तेसूवह्पकथनं नित्यकततम्यता च८६ द्विीयं खण्डम्‌ | १-२ स्वाध्यपविपित्तनिवमादिच। ८४

६-४ उकार्याहनिपूवैर यायत.

पठनादि ८५ तृनीप खण्डधू |

स्वाघ्यापक्रमः | 3

तप्रेप्ता। ८९

स्वाप्यायेन पितृणा तृ्ठिः। ८९

पमादितमनक्ताऽभ्येतन्पम्‌ | चतु खण्डम्‌

१-४ त्वगीयदेवतर्पाचा्णः | ८७

पितृत दिगा च। |

बह्चवक्तायदयर१कपनम्‌ | ८<

ब्र्मवत्रान्वापिः |

[९

)

सत्र पृष्टम्‌ | पूचम्‌

पञ्चमं खण्डम्‌ १-६ अध्यापोपा करणे तरकाटश्व [ ) | ,४-५ भाउपमागाहुति-दपिप्तवतु-

होमौ 1 < ६-९. होममन्त्रा 1 )' १० दैवतारोमादि -मार्मने | $) ११ जगनियमः। ९०।

३६ तथ्योपाप्तनम्‌

पा्यकारे कर्तयनियमः | प्रातशत्तभ्या 1

गायन्रीनपकालः |

¡ कपोतपाते होमनपौ

< अर्थां गच्छतो होमनमी नष्टमिच्छनो हौमनपौ

#, ९१

१२ उश्हतिषावि्ीनरे वेदाद्मथ्य | १० हाम्तमध्वानकरच्छतो होमनपी #

१६-१४ उत्सर्गाध्ययनकाठै +; १५ समावृत नह्वचारिषरमयुक्ताऽी्ीत # !

अमं खण्डष्‌ पमावत वस्तृपकरपम्‌

१६ त्रखचारिणामप्फपयनम्‌ ९१ यदयुमायै रम्ये त्याची

१७-१८ एके समो नायां गच्छै- केष] स्रजा चत्‌ # | प्मिदाहरणातियषः | # १९ उभररणम्‌ 3 कामनाविरेपे प्पिनिर्गयः{ +

२० हो नसगगाहनं च] २१-२२ स्ाङिपचा्रित्पणम्‌ #

२६ एतदुर्स्ैनम्‌ 1 ९१ पठं खण्डभरू

} काम्पकमेस्यनि काम्पाः पाकयज्ञाः )

पुरेडाष्यामे भः 1

प. कामवा्िकथम्‌ [ 1]

ए-९ तेमितिकहोमसतमन्नाश्च =+

शशुनलप्नदशेन उपप्यानमन्रात्‌ + मन्मन्‌ | ९६ < सम्भणादी नमन्तः | अगम्पमनदरावार्पहोमः | + १० तत्र प्मिदादारनं 9१ १९ भन्ननषीवां % पष्प खण्डम्‌ 1 १-२ पाण्यलमन्ा+ |

~, =-=

91 उमवीमुमयकमः।

पमिदाधानादिगेदनम्‌ प्रानलवाच द्रनुत्‌ < मर्दूनणिवमः स्नानाज्ञननियम्‌ः 1 1१९ कुण्टठतःबनमू ११ भनुटेवनातियमः | १२ खम्बरवनम्‌ १२ पत्रान्धनिषमः {8 छत्रादानप्‌ १९ पणशदण्डद्ानम्‌ १६९ मण्वायाषानमू | नवथ खण्डप्‌ उष्देशनन्तारिकथनम्‌ प्च पतमिरातानम्‌ |

| गपुपक्पूनम्‌

/ ९१

[१०)

भूम्‌ ! प्रष्ठम्‌ | पूम्‌ , प्म स्नानकांडः | ९८ ' १४ पापणमन््रः। # ५-१ व्रतनियमो निपेषनियमश्च | +) {९ राज्ञोऽनुक्रपेण गमनम्‌ १०२ ,७-< निपेषनियमान्तर्‌ ध्नातकमा- = १६ युद्ध्देशनियमः वि हाप्म्य ` १७-१८ दुदुभिबादेपुविपर्नन- दर्भ खण्डम्‌ मन्त्रौ | + गुखे नामकथनम्‌ १९-२० युध्यमाने राज्ञि पुरो २-३ उपयेशनानुक्ञा, उचैनामकर- हितनपमन्बो र्नो वा | # यनव 9 | तठ ४५ उपाशुक्रथननन्यः शचिष्य्थो- | चतुर्थोऽध्यायः | पाहकषनं 1 ९९ भयम्‌ खण्डषू 1 .। 9) व्याषिपीडितस्याऽऽदितननः ७-८ जपांत्तरभनुभस्रम तत्परम ञ्। | ~ 1 ९११ पदचपिवर्यधभे भ. २-३ प्रामकामते त्रसिता मनजप; 9 भागम्‌ 1 ^

४-९ भगद्‌ः पोमारिभिए्त्रै- गिषऽन्षि वा प्रवित्‌ १०३ गरतस्याऽऽहितप्नश्चि भमूमि-

एकादशे खण्ड पतेदिषम्यो मवप्ाक्तौ जपदोभौ। {००

भपमन्त्ः पूक्तपपश्च | 3

द्वादशं खण्डम्‌ सन्न्‌ | _ 1

१-२ रानसंनाहन पूक्तनपशथ =, खातस्य निम्नोचप्वक्थनम्‌ ३-५ रत्ति कवचधनुराने रातत सापेप्योऽऽपोनभमाभेप 1 1 जपम | १०१ तस्व सित्तृतिरमाणम्‌ | % १-७ स्वीथनपमन्तर इपुषिदान- १० तस्पापेनियमः। भन्त्रश्च | ++ ११ दमणनदरानह्णम्‌ | ] ८-९ रथगमने जपमन्त्रोऽधान्‌- १२ तत्स्षान बहुखपपिकं मतैन्‌ { १०४ मृन्भरणं च| + ११ वण्टरिवृक्ाुद्ाततनम्‌ | १०-६ पृनपेत्तमाणष्य ठंग १४ तिरोपत्रिभिः। ध्नतश्च रात्तः नवमन्यर { +> १९ प्रेत्य केष्तादिवदनम्‌ १२-१३ प्ाग्यमारे राजनि १६ मट्गज्यादिदषातम्‌ |

मावसरोकने मृन्नपः | , 11७ दज्यकादः ¢

(११1

-11- पम्‌. स्ना ` मा 1 ध्रम्‌ सूत्र्‌ १७१ द्विसीयं खण्डम्‌ ८-९ कर्णयोः शामिचरमह्रणे भियक्पात्राद्यानयनम्‌ | १०९। मिचैकं वेत्‌। + प्रेतानयनप्रकारः | ))\ १०-११ उदरे पीं समकवत्त- पाकटदिनिर्येके। . ४); धाने च्ण्पैच। कः अनुस्तरणीकथनम्‌ | १२-१५ अर्ण्दादीनामूर्दिषु ;" ९७ गौरजः वैकषणौ कृष्णेयेके +, स्थापनम्‌ ++ पे; पतसज्ाहुबन्धनपवेक- | १६ आतेचनव पु एपरारप्पुरणम्‌ )) म।नयनम्‌ १०६1 १७ उपयुक्तानां पेण संमहः कायैः तद्न्वमाल्यानामागमनम्‌ » | १८ आयुघायोजनम्‌ 1 ११० "१० कुः करदत्यानियमः। १९ शिरोमुखाच्यदेनमन्तः # {१ -साहवनीयाघानम्‌। | २० पण्यवै १२ गाहपत्ावानम्‌ > २१ हृद्ये हृदयम्‌ १३ द्षिणाम्याानम्‌ | » २२ एके पिण्डौ वदनि १४ यित्यधैचियनम्‌ 9 २३ वकाम पिण्डाघानमू्‌ 1 ॥ि १५ तत्र प्रेत्वेश्चनम्‌। १०७ २४ प्रणीतापणयनानुमन््रणम्‌ | ध] १६ परेत्य प्यः सेश्चनम्‌ } ‰# २५ दक्तिणा्रावाउ्य्होपः | १११ २१७ क््रिपरतप्य षनुःतवेहानष्‌ २९ परेतस्योरमि पश्चमाहुतिस्तन्म- १८ पल्युत्णाषनम्‌ ;+ स्वश्च) न] , १९ कतुंमप्मन्न चतुरं खण्डम्‌ २० घनुरपनयनप्न्रः | ‰% युगपदग्निञ्गाटनाशः ] २१ पुनः वरनपः। + भनुषटितध्य कर्मेण फल्विज्ञानम्‌ ) २२ घनुःसेषः | + प्रकारान्तरस्य फटव्ित्तानम्‌ | तुरीये खण्डम्‌ 1 ¢ दृत्िणात्रीसर्चे फटम्‌ १११ पत्रयोजनम्‌ १०८ 4 यृगपत्प्ती पष्कथनम्‌ | वि गुहएनयनम्‌ १, 1 ९-७ दृहनमन्तरः प्रशेप्ठाच। 49 उपभृद्‌ नयनम्‌ | १) < अतिवाहिकश्चदरेण स्पृथायानवनम्‌ पृष्ठतो पयेत्‌ प्पानविश्पेद्रभ्यविेषापानम्‌ } +, १० घ्राननरघ्ललिदानादि। {१६ ६-७ नाप्तिपामं सुषौ सैव ११ मूधनिस्बं गृहं प्रश्णिन्‌। +

भिर्वा 1 १०९ ' १२ ८२निष्ठपयता दृत्णदयः

१२)

सूत्रम्‌ पृष्ठम्‌ | सूत्रम्‌ 1 पृष्ठम्‌ केचन नियमाः ५, | १८ होपप्तमापनादि १६ तिरात्मक्षारञ्वणम्‌ | सपं खण्डम्‌ १७-२७ केचनान्ये दानाध्ययन- | १-२ श्राद्धभकारो त्रह्यणनियमादिं स्य निपेषाः ११४ च। १२३ पञ्चमं खण्डम्‌ ३-4 बह्मणप्तंया) पिण्डनिपर- अप्यिपचयनकाठः। ११६ | णादि, ब्राह्मणाय जलद्रानम्‌ १२५ म्‌ खीपुर्पमेदेन दुम्भक्रयनम्‌। = +) | ६-७ आपनं पुनर्मटृदाने प्रोक्षणमन््रः। ४।८ पात्रे तिटा्पनम्‌ 1 ¢ सैचयनप्रकारः ९१० विन्य कमीपरद्तिणमध्मै. सेचयनोत्तरमवघानम्‌ + दानैच। १२६ १-८ पाुमतेप-मन्त्रनप-गतैषूर- ११-१२ अरष्यदानान्पू्व नल्दान- णादि ११७ मर्ध्वनिवेदनै | पष्ठ खण्डम्‌ १३१४ सरप्यानुमन््र्ण, अरधपां प्रपमं १-२ शन्तिक्माभिहरणं | # पात्र नोद्धरत्‌ १२७ वठुपपेऽ्नि प्रक्षिप्य ते प्रहत्य अष्टन चण्डम्‌ | पर्यन्त ११८ | {-\ गन्धादिदानमप्नौकरणानुकता अक्योक्षणादिकुशपिन्नृखन्तम्‌ | +| = भ्र्यनुत्। १२८ ५-९ उत्नेहतपाद्नदीपने १२० | ४-९ गद्गौ हेमः, पणौ वाऽमयनु- दक्षिणदवारप्षतततः पु दकधारा ज्ञाथाम्‌ # शिकचेत्‌। १२१ अग्निमुखा देशः पाणिमलाः < मनुदुचरभण्यमात्यरिहुणम्‌ | =) पितरः] १२९ परिषिपरिवानम्‌। ‰»। मोजनपातरेऽननदानविषानम्‌ # १० माहुतिनतुष्टयै पुत्राचवोकनं } | ुतशोषाल्नदानम्‌ | १३० ११ चक्षुरघ्ननम्‌ ‰# | मोजनपात्रेऽपिकान्नदानम्‌ 1 ११ कतोऽल्वाना युक्तारतित। १२२ १० मधुमतीश्रावणम्‌ | ॥ि १६ भदमाभिनर्यनम्‌ | + ११ पिण्डागमन्नुदूस्य रेषान्न १४ परप्रमणजपः। निवेदनम्‌ | 9 ११ सिष्टश्दादिममापएनम्‌ | ¦ १६ अनाबानेपु पिण्टद्नभ्‌ १३१ १९ अपोपवेरनम्‌ +», १३ माचानेषु तदि्येके #

१५७ ससवपन्तं लाप्तत ओदयान्‌ 9) १४ त्राह्मणामुन्ञानम्‌ 1]

[ १६]

सूम्‌ पृष्ठम्‌ ` मूत्रम्‌ शठम्‌ १९ जातु स्वेति परत्यरज्ञानम्‌ १३२, १९ सेक्ञपनदेश्यं रपिर पर्भ्य नवमं खण्डम्‌ ; उदिश्षति। ष] शूटगबः। १३३।२५ पषेणि खणेणनि ति तत्कारः। + | २८ रुद्रभयैव सर्गाः सेनाः। १३७ ३-४ पशोर्मिह्पणं टक्ष्णं „| २९ उचछृष्ठनि स्वणि तयैव ५-६ कद्मापमेके ददम्ति, तस" २० यजमानं रुद्रः संतोषयति = +! कारान्तरं १३४। २३१ जस्य कर्मणो हुवाणं खो पश्रोरमिरेकः | हिनस्ति) % शिः पच्छ यावन्‌ 1 | ६२ अध्य हुत्रोषं नप्ा्नीयात्‌ + प्रुत _ # | ६३ जप्य द्रव्याणि यामं नाऽऽह्रेुः 1,» | 1 ११ | ३४ अमात्यप्रतियेषः। # ] १२ यत्रत्य पराम पदयतनि ठव # ६१ इुत्दतमतगम्‌ ! १६ काटकथनम्‌ | | १४ युपनिलननं तत्र पटन्यम | „१ | २७ शुढगनदवाऽय पृतदनत्‌ 1 २५ पेक्षा पुरहमानम्‌ १३९ | ३८ अद^ृो ने स्यत्‌ १६ वपाहेमः | ६९. दखगवाक्द्यक्त्ता | 18 " १७ द्वादशानामकरो होमपन््ः। | ४० शान्ततीये जपन्‌ गृहं प्रविरत्‌ | + १८ मन्तम्‌ # ४१ पशपत्तापे गोष्ठे यजनम्‌ १९ | | ४२ गिगेप्पारछगिक्गहोमः। # १९ | ^ १११. + +, ४४ शन्ताती पूना ३६ दुपादीनामग्नौ परतेषः मित्‌ १५९ २४ शवत्यमतेन विरेषः | ४९ आचार्यनमनम्‌ पिण्डी. २५ शोगितनिनयनमन्त्रः %} प्पिण्डीकरणम्‌

इस्याश्वरायनगृद्यसूजाणामनुकमणी माप्रा

अथ गृह्यपारीशे्टविपयानुक्रमः।

विषयः प्रथमोऽध्यायः |

अन्धश्रतिज्ञा।

पध्यावन्दनकाडादि। मार्जनविषिः। रूघमपैणम्‌ | अ्यीदिगायन्यर्पान्तम्‌ निकाटगायत्रीध्यानादि 1 आचमनमन्त्रादि सम््राणमृकिरिवतच्छन्दः-

क्रम!

: स्रानविषिः।

~ १० मध्याहूनलानविषिः ११ मन्त्रसानप्रकार्‌;।

"१२ नैश्देवकिपिः १६ पुण्णहवाचनविधिः

, १४ स्यण्डिरादि १५ दुकृतुवादिततमाजैनम्‌ १६१ त्रह्मणः पश्च कर्पाभि। १७ पापैणस्थाटीपाकः १८ नित्यमौगतनम्‌ १९ रेऽप्री एनराघानम्‌ २० भनेकमाभस्या्निविचारः | २१ कन्पावरणादि। २२ तिवाहपयोगः। २३ परस्परावराकरनम्‌। ,. २४ सक्षतारोपणारि। १५ शूमतीटरत्यारि। २६ नात्कमोदि।

ष्ठम्‌ | विपथः प्रष्ठ द्वितीयोऽध्यायः १४१| अहयज्ञादि १९३ १. | अहयज्ञसंमारादि 9 | सचैनाङ्गाति। 9 १४२ | % पूजाविधिः १५४ | अरहावाहनमन््रा- 9 १४६ | ग्रहाणामपिदेवताप्रत्यपिदे. क्नाः। १९१ कपुसाद्ुण्यदेवतावाहनादि १५७ १४४ | भम्नु्धानादि # ४/4 यजमानाय १५८ १४९ | १० होमविधानादिपयागः १४६ | ११ मोननप्रकारः १९० १२ शयनादिविधिः 1 १६ ध्रद्वत्रिधिः। १९१ १४७ | १४ त्राहमणततए्यानियमादि # ५9 ` १९ गन्वायुप्चारः विण्डपितुय- १४८ ज्ञान कर्मच १९२ 3, , १९ बप्नीकरणादि कम ११६ १४९ , १७ पिण्डदानादि घराद्धशेपपतभा- =, + पनम्‌] १६४ )) | १८ प्रकिरविकिरादि १६५

१५० | १९ अथाम्युदयिकश्राद्धे विरेष ११६.

ॐ) तृतीयोऽध्यायः

१९१ पितमेषप्रपेषः। ¢ #| परेत्निदानतियमः। ११७ १९२| भग्निकाधेपतभापनम्‌ ११८ +#| # कदुरुदकदानरिभिः

[ ५]

द्रिपिषः { पृष्ठम्‌ { [त्रिषः। पृ्म्‌ पिण्दक्रिथ।। | प्रापतादप्रतिष्ठतरिषिः। 9 नव विषपाद्धानि। १६९ अगनिप्यापनादि १७७ ,७ जधिप्तचयनपू | # | अभिपेङादि। १७८ दश्षमदिनकृतयम्‌ 2 | शन्तिप्रति्टादि। 1 रकोदिश्शात्नाभैः 1 १७० | ९, षापीकूषतसागाघ्त्सैः। १७९ १० महैकोदिष्विषिः 9 | १० अरमोक््मविषिः 1 १८० ११ प्पिण्डीकरणम्‌ १७१ | ११ होपाप्रििरेपः १२ माभश्राद्धविषिः। | १२ प्रायो दिरमस्तातकैने | १३ तीत्कषः 1 १७२। १३ दिणदिशचन्ववेर्तनष्‌ पि १४ पालाशनिषिः 1 ` | १४ प्रिषमदिशान।वतनम्‌ 1 १८१ १९ गाश्यणनाठिः ०; | १५ उदीचीं द्विशमन्बाषरते 9 १६ नागनडिः १७३ १९ एयिरवामन्वावते 1 # १७ पुराणनक९१ 2 | {७ अन्रितिमन्वाकते १८२ १८ वृषेस्सगैगिषिः नवति चतुर्पोऽध्यापः 1 + पूतना भरकासे विपिशच +, १९ गविसताप | 1] बाततुपूननगरिषि; 1 १७५ | २० परमाशतते 2 प्रतिमाद्गभ्याणि 9) | ९१ त्था दिराञ्ववतते। १८१ प्राप्ादुप्रतिष्ठादि। १७६ | २२ अग्निकाकछम्‌ #)

इति गृषठपरिकि्टविपयतुक्रपः

अथाऽऽ्वलायनगृद्यकारिका्िपयनुकषः

विपथः पृष्ठम्‌ | विपणः 1 प्रम्‌ | भयपोऽ्पायः गर्मापानपरयोगः।

परिमा १८४ | पूपरवनप्रधोगः १८८ स्थाङीषरः + अनव्छोमनप्रयोषः

स्वाप्तवाचनम्‌ | १८८ |. पमिन्तोत्यनपरयोगः |

{१६

विपयः। < जत्तकरमप्रगेगः। नाभकणपरयोगः। १० निष्करपणप्रयोगः। ११ अक्तपराश्नप्रयोमः १२ चुडाकर्मु्योगः 1 १६ उपनयनप्रयोगः १४ महानान्नीवनम्‌ ११५ महाननम्‌ १६ उपनिष्दू्तम्‌ १७ गोदानघनम्‌ १८ प्तमावर्पीनप्रयोगः। १९ स्यात्तकगमनविधानम्‌ { २० विवाहान्नो पुपर २१ कन्यादानम्‌ | बिवाहहोमध्रयोगः २३ गृहभवेशनीवहामः २४ चनोत्सभेरिषिः) २५ सीपापनहोषः देषयत्तः २७ भूतयक्तः | २८ पितृप्ठः\ २९ ब्रसयतः} ६० मनुप्पयन्ः 1 ४१ पष्वेपातनम्‌ ६२ उगञ\ | ११ उत्पर्भनम्‌ दविशयोऽध्पापः। श्रवगान्मै | य. प्पषृधिः) शुनक |

परष्ठम | विषयः 1

१८९ 9

(1, 1

१९०

9

१९१।

8 आग्रधणम्‌ | 4 प्रत्यवरोहणम्‌ पिण्डपितृन्तः 1 दरश्रादम्‌ < पूदेयुःद्धम्‌ अषमीघाद्धम्‌

१९३ १० भन्वष्टक्यश्रद्धम्‌ | १९४ | ११ माप्यावम्‌ २१] १२ इृष्मपह्शराद्न्‌ + | काम्यशराद्धम्‌ 1 9) | १४ माक्तिमात्तिध्राद्भम्‌ १९५ | १९ नन्दीश्राद्म्‌

१९६९ १९ स्थरोहणम्‌

|

१७ वाप्तुप्रीक्षा श्वन्तिथ्च

१९७ १८ गृहे प्रवापतप्रत्यागमनम्‌ १९८ १९ षे्रक्मेणदि १९९. २० केने नित्पै गवादविमन्रणम्‌

॥,,

1}

तृहीयोऽध्युयः { क।म्पचरुहेभः |

२००। व्याभरिनिमित्तवरहोमः ५» टुःखम्नदिषरिदः। # नृम्मादो प्रापधित्म्‌ | २०१ निदधिते्तमनाौ प्रा१०। # कपोतायुषति प्रायण धनारपेयमने विषिः। २०२ नपाप्तनाभिनारे भार अनवापानोत्तमपनिनतति प्राय २०३ १० निस्यहोषातकमे ४८ 9 ११ उमवातिक्मे। २९१ ५१२ कषम

1/ |, 2) 2) २११ 7

ततसद्रघ्मणे नमः! नारायणरूतवृततितमेतम्‌-

आश्वरायनगृहयसत्रम्‌

सप प्रथमोऽध्यायः |

उक्तानि रैगनिकानि खृष्वाणि पक्ष्यामः १॥ भआश्वलायनमा~+च।यै प्रणिपत्य गदम्‌ देव्वामिपरप्तदिन क्रियते पृर्तिरीह्ी 1

वैतानिकान्युक्तानि जतः प्रं गृह्याणि वक्ष्यामः | वरितानोऽानां वित्तारः तत्र मवानि वैतानिकानि बहृ्निप्राघ्यानि कमतः | गृहनिमिोऽपिर्यष्मः तज मवानि कर्मोण्यपि छक्षणया यृष्याणत्युच्यन्ते गृहशब्दो मार्यौयां शाणं वर्तेते यथा ' पगृ गृहमागतः इत्यत्र हि पो मृहशब्दो मा्यावचनः ! उचरस्तु शाखवचनः येषां मार्यप्रवोगादुत्न्नास्च इमानि कमोणि प्रवर्तते तेषा- मर्यं गृहश्दो मार्वचनः। येषां तु दायविमागकारेऽशचिरत्पयते तेपां सारावचनः { + मायीदिरक्िदायादिवौ तसिन्युकाणि इति गौतमः उक्तवुकीतेने पंन. करणायैमू 1 सजन्धकरणे प्रयोजनं क॑ क्ष्यः परिमापः परासनुयुरिति कं वा प्राप्नुयुः शालान्तरलात्‌ कथ श्चान्तरत्वम्‌ सूत्प्तमाावाघरथिनम- स्कारात्‌ शराक्नाने एषाऽऽचायेनमस्कार्‌ उपपचते इदं प्रतित्नापृतरम्‌ ।॥ 4 त्रयः प्कयज्ञाः २1 पाकयक्षाख्रयः तरिविषा रत्यर्थः कुतः हुताः श्रुता बर्मणिहुता एत्येतैक- सिन्बहुवचननिरवृशातू यदि हि प्रिविपस्वं॑न स्यादेकवचनेन निदं कुथोत्‌ तस्मात्रििषत्वमिति पकयन्ञा अ्पयज्ञाः प्रशस्तयन्ञा वा इष्टश्योमयत्र पाकर दय्दः | योऽसत्पाकतरः इरक्रास्पतवे पाकशन्दः ते प्रकिन भनप्ताऽप- शयम्‌ इति यो मा पाकेन मनप्ता ईति प्ररोप्तायाम्‌ तेनाऽ&ज्यरमेष्वपि पाकवज्ञतन् सिद्धं मवति यदि हि पाकशब्दः पक्तौ कत॑त तद्यीज्यहोमेषु तं नस्यात्‌ } द्यते } तस्माज तत्र वर्तेते परशस्तयज्ञा इप्युक्म्‌ कथं प्रशस्त + मन्त्रम्याल्याहृदाचार्थः

प्रयः)

1

नारायणछृतवृचचिसमेतम्‌> | भ०१ ते ६]

स्वम्‌ | उच्यते य्मदेतेषु संस्कारा जम्नातातशच ब्रोदमण्यमवाप्यते फे पुनते सुष्काराः गमोषानाद्यः } तस्मा््वषा पाकयन्ञतवगिति यदुक्तं तत्पम्पक्‌ ॥२॥ कथ्‌ त्रिविधत्वमिल्यत जाह-- हता अम्नौ हूयमाना अनप्नौ हुता चाह्मणभो- जने ब्रह्मगिहुर्गः २॥ मी हूयमानाः हविष्यस्य जुहुयात्‌ ! ( गृ° १।२। ) इष्येवमाद्यो हुताः। सनप्नो क्रियमाणाः मय बदह्रणम्‌ (गृ १।२३।३) इयवमाद्यः प्हुणः बक्षणपोजनं यत्रास्ति बाह्मणान्भोनयिष्वेति ते ब्मगिहुताः ! भना. वित्ति वचनमनन्नी हूयमानस्य प्मेनठेः प्रहुतत्वाम्‌ सोऽपि हि जहोतिशन्दनो- दितः ! हुतादि्ताविषानं इत्लेषदेशायं शन्दत्धायेत्य -ृगतीयेतेन्नावत्‌ सथव। परविष्योपदेक्षायैम्‌ पाकयत्तानामेतत्तन्त्रमिति वक्ष्यति अनर त्रैविष्योप्‌- दरो सरति) रिविषाना पाकदज्ञपे सति तत्र पाकयक्महणमपारथकं सत्तततमान- जातीयानातेव इुताना पाकस्तना दन्तं यया स्यादिदिदम् वरैविध्वोपदैशः | श्हुतनरह्यगिहुगना मा मृततन्मिति. तेन दुैबस्यादाववदानधप निवृत्तो ब्राह्मन. मोनने नि्वापादवि निवृत्तम्‌ ६॥ अयाप्युव उदाहरन्ति यः समिध आहुषीयो वेदेनेति ४॥ गपकपदुप्रहमपरच। ऽकस्य द्चचस्य अरह्णाधम्‌ तुचस्य ( तृ्तायायामये- विरोषात्‌ बहुवचने तु समेोर्षाय ‹जाते ज््े' ८यः प्मिषा "इति द्चपवभिपेत्योपपननम्‌ ऋचापुदाहरणं कथम्‌ एतान्वि कमीणि नित्यानि शर स्तुसयाम्पाहितकनिरपि स्युरप्िवमयेम्‌ समिधमेवापि दयान आद्धन्मन्येत यन इदमिवि नमस्तस्मै आ!हप्या यो वेदेनेति विय- येवाप्यास्ति मौतिस्ददेदत्पदयन्रृपिदवाच अगो स्थाय गवि दयता यद्रम्यं वचः पृतारस्वा द्ययो मधून दोचपेति वच एव मद्द्‌ घवाच मधुन स्वादीयोऽस्वि भावे; स्वादीयोऽस्त्वि- स्येव तदाद ते अप्र करवा दविषद तं

+ भा.ध्रो- स्त्रे ज. ५९.११. इत्यन द्ररम्यम्‌

---______-_-__ऋ_-_~__~__-~__----~----~--~-~-

% द, "यलाव^ \ ८. नीयस्यामेप्य्

[अ सर] आभदटायनगृद्यसूत्मू )

भरापरसि। ते ते पवन्तू्तण प्रपमासो वश्या एवेति एत एव म॒ उक्षण ऋषमाथ षश्नाम भवन्ि।य इमं स्वाध्यायमधीयत्‌ इवि यो नप्ता एवध्वर्‌ इति नमस्कारेण वै तखपि धै देवा नमस्कारपरति यश्नो दै नमति हि ब्रह्मणं मवि ५॥ ख०१॥

समिषुनेवापि श्रद्षान आद्षनान्येत * इत्यारभ्य यन्नो नमः इत्यम प्राहमभ भवति तत्रं समियत्यस्य तात्पर्यकयने बराह्मणे समिधेवांपीति ! समिष- मेवापि अदधान जादेघयन इद दैवतमिति मन्येत्ैव | कुतः। नमप्तसतौ 1 अत्न ममः- ब्देनाननुच्यते ¡ निण्टुयु नम.शज्दोऽ्नामद्ध पठितः प्तमिदमि तसै दैवताय नमो मवति अन्ने मवति) भ्ीतिदेतर्मवतात्यथः ध्द्धान इत्यनेन धरद्भायुकत स्यैव पाकयत्नऽविकार इति ज्ञाप्यते आहुतत्यस्य विवरणं ब्राह्मणं भाद. येति त्र \ सुपो सट्क्‌ + इत्यादिना तृतीयिकवननप्य पूै्तवणादेशः। यो वे देनेष्यस्य प्रदस्य त्ासपरयकथनं त्राणं यो वेदेनि विदवैवेत्यादि शििथिया$पि भरीतिदषतस्यास्येदेदययैः द्रव्यत्यायामविऽपि वेदस्याप्ययनमृत्रेणापि प्रीरिरस्ती- स्यभिपरायः विद्या परीतिरस्तव्यिदूद्रदयितुं तस्थे भन्त्राम्तरं परक्षिषिन

` ुिदैशेयति--तेदेतदित्यादि तेदेतेदभैल्पं॑परयनृपिवन्र्ोव्राच, सगो. रुपायेयादि असिन्मन्ते स्तोतारः प्रत्यक्षीकृता: एवमृतयेद्राय पायो वचो परोचत पृतात्सवदीयो मपुनशत्नि कृत्येति वच पएवेत्पनेन त्रापपथक- भनपरेण ब्राह्मणेन देवताः रत्यक्ताः स्तूयन्ते इन्द, इद मे मम वच एव पूय मधुन -सादयः 1 उत्िदधत्वायक्ियततयत्य प्रपियमिति दयी स्वादपिऽसिव्यादेना 1 स्वादूयोऽग्तित्येवासौ प्त्िवेन कचपिराहेसर्थः अतोऽत्ति प्रातिः एवमघ्ययनं रत्तातवादुतरमिच्यु्तम्‌ माप्रादवि श्वादुतरमिति मन््रन्तरं शति्दीयति--भा ते अप्र इत्यादि जस्य मन्य तापरथकपनं परष्षणमेत एषेल्यादरि हे ञे एत एव पे ममनु ] भत एव ते तवोत्नाण- द्र्पमाश्च वशाश्च भवनि मवनिवस्यर्पः मवन्तीति टोये रेद्‌ 1 विक्रणत्ति- त्यपादागपेकारयेगक्त न्यवह्तितापरकल्पवानन ममेन्ति 1 के मत्तेबन्यिन एति सेत्‌ ।य दं छाध्यायमघीयत इति { मस्य मृनत्रस्य तात्पय॑ृकतादिमततिन तव यवती परीतिप्तावती तव विद्यपाऽपि पकतवित्ययः | उत्तरा्ैवेतासयैकयने प्राह्णे यो

ख. ति दिदर्धे

नारावण़वदविसमेषू- (० ९]

नमता स्वर्‌ इति नमस्कोरणित्यादि नमस्करिणापि योऽपनिमर्षयति सोऽपि स्वध्वर शोमनयन्ञः " तस्येदन्तो रंहयन्तः इत्यद्दिपाकयन्ञानामर्थवादः | नपक्करिणापि खड रीतिरस्ति] कुतः | वै देवा नमस्कारमति ] अतिरतिक्रमणे देवा हि नमस्कारं नातिक्रामम्ति। तमप्याद्वियन्त इत्यः] किमिति नातिकरामनि यद्ञो धै नयः ! नपस्काेऽपि यज्ञ इत्यः ! इति हि बास भवति इतिदान्दो निरदिटपराम्ा सामिषमेवेत्पादि) एवमन्तं ब्राह्मणै सवतीत्य्ैः अथ सरां प्राहः सिद्धस्य ददिष्यस्य जुहुयाद्‌ सयशब्दौ विशेषप्रकियपैः अष गृह्याण्युच्यन्त इति | जघ्न पायंमातःदान्दौ एक्षणयाऽहोरात्रवचनौ कुत एतत्‌ स्यतिद््नात्‌ पायंपरातरशनान्याकिनु- पेत्‌ # शति अशनं प्याह विहितम्‌ पूरवाहूणो पै देवानां म्यद्िनो मघ- प्याणाप्पराहणः पितृणाम्‌ " इति वैशवदेवानन्तरमातिथ्यदिर्विषानाच्च तिद्ध पक्षम्‌ तिद्धस्येति दध्नः पयप्तश्च मा मृत्‌ हविष्यस्येति चणकरकफोदरवादीनां मा मूत्‌ | कयमहविण्यस्व प्राप्नुयात्‌ जत्तप्स्कारत्वात्‌ { उमयमपि तहिं नाऽऽर- म्यम्‌ | दक्षनादेव सिद्धस्य दविप्यस्प मविप्यति | यपा- चतुरश्वदुरो मुष्टी- किधपतीत्यक्ते हविष्यमेव मरतीयते सिद्धं तद्भवति अनारभ्यमाणे दोपः | अनादिदन्यत्वादाऽये भरतव्येत जज्यशेपेण वाऽनक्ति हदये { १।८।९ ) इति दरुबन्ञापयति यतर द्रवयं नाऽऽदिरयते तत्ाऽऽ्येन होम इति तप्ात्त- सिव एिधमहणमरम्म्‌ तद ठविष्गरहणमपार्कम्‌ ननवन्नसकारत्वा- दषविप्यस्यापि स्यात्‌ अपूरवीभैतवाच्च स्यात्‌ तरद तन््रनिवृरयपै हविर््हणम्‌ कथम्‌ हविप्यस्य होम एव स्यात्त तन्तमिति { ननृत्तर् विषानाच तनं परप्नो. . तीति पष्ठान कायौ | एवं तहं विवाहेऽपि तन््रनिवृक्तिप्प्ङ्गात्‌ | तभे चेष्यते तन्त्रम्‌ १॥ होममन््रानाद- अपिहोत्रदेववाभ्यः सोमाय षनस्पवेयऽप्रीपोपाभ्या- पिन््रापिम्यां चावापुयिवीम्यां षन्बन्वस्य इन्द्राय विभ्वे भ्यो देवेभ्यो प्रहणे ॥२॥ अमिरोशरदेवतम्य इति विवायको मन्तः तयाऽप्रतीतिः भप्निहोघ्- दान्दोऽयं द्रनये कमणि वतते त्रपनिध्रदेषताम्य इति पि द्वयदेवता शृदन्त उत कर्मदेषता इति तेशयः काः पुद्रःयेवताः | र्द्राचा शैद्रद्विषत्‌ »

-__=_-__-------~--~-----~---- ९, पिष्यमः क. ग, न.दोममः।

[म०१ तर २] आशवदायनगृहसुगम्‌

इस्याथाः शरतावुक्ताः ¡ ता सेमवन्ति | मक्तिपा्नत्वात्‌ | तेन कमदेवता गृ एवं बेदस्िदपतिरित्येवमाया अपि पराप्युवन्तीति दाङ्का कार्यो] ताप्त- नित्यत्वात्‌ कासाहि अभिः सूर्यः प्रनापतिश्ोमयत्र श्तौ चाऽऽ प्प पदेशः ¡ तप्य ठा एतप्वाग्निहोघप्य " इत्यादि 1 सोमाय वनस्पतय इत्येका ऽऽहूति। वनस्पतेुणतवेन इषटत्वाद्‌ ! भपनिगहपतिः सोमे वनप्पति; ' इति समानारथैम्मेव स्ये देवयन्तः ` स्वाहेस्यय विहरणम्‌ २॥ सप्रेप्ियामत्वदिव स्वाह रि तिद्धे स्वाहाकारवचनं ज्ञापनार्थम्‌ | एतन्ता- स्थते | जन्यत्र बिटय स्वाहाकार मवतीति ¦ तेन चैत्यनदौ नमस्काय मति जपशचव्द्‌ जानन्तर्यायैः इतरथा कर्मीनरत्वा्कादनरेऽपर नटिहिरणं स्यात्‌ ब्रहमयञस्वेषा पूवो वा स्यात्‌ उत्तरो वा परनुप्ययङ्ञतृत्तर एष देशव दरस्वतिषठन्नतियिमाकादचेत्‌,› इति वचनात्‌ एवाभ्य्ेष देवताभ्यः | जद्धय ओषधिवनस्परि- भ्यो गृहाय गृहदेकवाभ्यो बास्ठुदेवदाम्यः ४॥ एताभ्यः प्राकाम्य देवताम्यश्फारादवकषयमाणदेवताम्यश्च बठिहाणं कारम्‌ एवकारः पौनर्वाचिकः भूमौ पाक्या पर्ति करोति ] नष्षणे स्वाहेति हुत्वाऽ- न्तरा मुकर्गऽद्धय शयादिमितहोति गृहेदेवताम्य इति मन्त्रो विषयकः 1 तथा गासतुदेवताम्य इति ! यदि हि विषायकः स्यादुमयवचनम शापक स्यात्‌ गृहमेव हि वातवप्युर ते 8 हनद्रायेनद्पुस्पेभ्यो यमाप यपरपुर्पेभ्यौ षरणाय दरणपुखपेभ्य। समाय सोप्पुपेभ्प गवि मवि- दिश्‌ ५॥ दिग्रटणेन षतो दिशतो गृ्न्ते दतैव परवानदेवतातरैः पुकममेवितन्यमिति छर्वा प्रषानानामुत्तरतः पुस्पेम्यो मरं हरेत्‌ $ बरह्मणे द्रह्मपुर्पेभ्य इति मध्ये दिषदेवतानां मस्य पूमेेऽन्तराठे १॥ दिन्वेभ्यो देषेभ्यः ७॥ भध्य एव ७॥ सरयैम्यो पूतरेभ्णो दिषावारिभ्प इति दिद ८॥

अ, "तोऽ क.णादद्र पुव दि"

नारायणदवृततिसमेवपरू- = [अ० { ° |

= 1.

मध्य एव { दिबा्रहणे ज्ञापनार क्रियते तेन वैश्वदेवस्य प्रातसारम्मणे मवति। इतरथा सरचप्राररुपदेशारप्तायमपक्रमः स्यातू | भग्निहेतवत्‌ तचानिषटम्‌ | तो दिवाम्‌ 1 तेनास्ये स्वाहेति सायं जुहुयादिलप्न स्तायमुप्कमः | < 1

नक्तंचारिभ्य शते नकम्‌ ॥९॥ दिवानादिम्य इत्यस्य सपनि नक्तचारिम्य इति नक्तं मवति॥ रस्लोभ्य इत्युत्तरतः १० सवाप्तामु्तरतः १० श्वधा पितृभ्य इति माचीनादीती दषं दक्षिणा निनयेत्‌ ११1 स०२॥ ¢ यन्ञोपर्गतक्षौचे ( भौ० १। १। १०) इतिं यत्न + प्राचीनावीतित्व

निवीति वाऽऽचयिण विहितं तत्र य्ञोप्वीतित्वं पाम्‌ जतः प्राघीनावी- त्िरवै विषीयते निनयेदिति कचनं कियान्तर्ञापनायम्‌ तेन बचिह्रणपिदं मवति किमेवं तिष्टति स्वाहाकारो स्वति! नु सवेषाकारः प्रदानार्पः प्षाहाकार् प्रदाना्ं इत्युमयेरिककार्यैकारिरेन सेमानजातीयत्वासवेघाकारर्तस्य माषको भवति नैतदेवम्‌ समाना्ेयोः समुचये द्दयते यथा ° सोमाय पितू मे पवा नप! » इति एवघानग्कारयोः तदवदत्राप्याकक्घा स्यात्‌ का पुनरिव प्रिया पिदूय्तः एवं र्वा पितृता बरा्णमोजनमन्वहे कर्तन्यमिति एिद्धम्‌ शेप्रदणमानन्तरयरमम्‌ सपतत्यपिमनिकरणान्तरत्वात्वाटान्तरे वा स्यत्‌ पुं दैवे यछ न्व पििदङ वैशे कार्यम्‌ गृह एवेति नियमः | कुतः प्रागििदानाद्विवाद्नः ] यदि हि तत्ामिपरेतममरिभ्यत्तमेव पूत व्रूयात्‌ पामिना दशयदेद्‌ काम्‌ | पात्रान्तरेण } शक्यत्वात्‌ १।२॥

` अपश यत्र एष होप्यन्तस्यादिपुपात्राबरं सर्पतः स्यण्डिदपुरलिप्पोद्धिख्य षट्डेखा चदगा- यष पयासमामायसे नानाऽन्वपोरिदस्रो पथ्ये ह- द्म्पुक्यातिं मरदिष्ठाप्पान्बाधाय परिसपृष्र परि स्टीपे पुरस्ताष्प्तिणवः पपादूचरष प्युद्‌- पस्य तूष्णीं पुसणप्‌ १॥

+ एरी भष्पमृत्रं भोदते दष्िने ्े। आीनावीएमन्परिमपरिषी4 शष्टण्डिश्ठम्‌

$ पग. "१.१२ १, ग्-यर" |

{अ० १८०२३] आर्वरायनगृदमूत्रषू

अपदव्दोऽविकारा्मः इत उत्तरं यानि वक्ष्यन्ते तेपामेवा१ होमविपिमनतीति तेन वैश्वदेवे कवम्रहुणेन प्राप्यमाणो होप्यद्रमो मवति खटुशन्दे।ऽपाषेकः 9

मित्षरेप्वनयेक दति वचनात्‌ यत कचग्रणमहरहःक्रियान्तरविध्याशङ्कातरवृ- स्यर्भम्‌ | यत्र के दोष्यनप्यादिति होभमनू् घमेविषिः। तर्हि तरेदयेवास्त्‌ कछचम्रहणमनर्थकम्‌ तेनत्रमतिपेचविपयेऽप्यैपापतनाश्निपरिचरण एत्पू्, . विहितपरिषषमूहनपरिस्तरणपरु्षणाना -पप्त्ययं कचग्रहणम्‌ ठेाद्यो प्तीति द्मः 1 हपुमातरा पात्रा यस्व स्यण्डिङप्य तदिपुमातरमू एकत्य पृनशञव्दूस्य एषः उदटमुलवत्‌ वच तद्बरं वेपुमात्रकरम्‌ जक निङृटित्यषेः सर्त सवपु दिप चततयुव्वत्यैः चपरि दिक -दुभात्रमामे ततोऽकरिकं वृ चुरल स्पण्डिरं गोभयेनोपरिप्य पड्टेला उषितेत्‌ पद्हणं ` कपम्‌ पदट्वपि ठेलापु अगन; स्थापनं यथा स्यादिति | केनचिधक्ञियेन शक्ठेन स्पण्डिक- मभ्य उद्भवौ प्रदिचमाना न्यूनां ॒टेलामश्निमतिष्ठपनदेशस्य पश्वदितेत्‌ | नानेत्यसोष्‌ तस्या जन्तथोनौना अतष्ट प्रागायत चते चित्‌ | तत- पिके म्येऽेपुथः प्रागायता टेल लित्‌ शकलं ततैव निषाप्‌ स्यण्डिल- मभ्यु्य शकटं निरस्याप उपरप्रर्याम्यात्सम््रिक प्रति्ठाप्यान्वादृषाति ततरोऽति- दाभां बर्हिष इध्मस्य तिनहनं कोति 1 अन्वाधानं नामामुककोक्गतवेन द्वयो- स्तृणा वा समिधमम्याधानम्‌ ततः परितमुद्य | परितमूहुने नममः पमसतात्वरि- मूर्जैनम्‌ | तचाश्िहोत्रवत्‌ तततः परिसतीयं पुरस्तादक्िणतः पश्चावुत्तरत इत्येवम्‌ उद्कंस्मवचनमेकेक्या दिदयुदक्त्यताप्रापयर्थप्‌ | अवाह द्क्शंस्थमिति एषन्योगः निमतानामनेकार्थत्वदितिशव्द एवप्रकरि एवंवि यत्क सपैदिकेत्नद्धं परिसमूदनपयक्षणरिरलिरन्दनादिकं तदकपराजि्नाया मार- म्यों कथमिर्ययेः ततसतष्णीः पर्ण करोति तृप्णागरहणं मन्त्वमेभनये घमौ अश्चिरोत्रा मवम्तीतयेवमभैम्‌ त्रििरेमेकं पुनः पुनस्दकमाद्‌ पाञडदूायान्त करेणां पयु्तणम्‌ | उभयत्र परितमूहुनपूप॑कमि्यत्र पुनः परिप्मूहनविषान मध्ये पर्स्तरगसिद्धवरथम्‌ एतत उचतरतोऽनदषः प्रणयति धमतेन का. स्येन भृन्छयेन वा ] उत्तरत्र निनयनदशनात्‌ परित्राभ्पापान्यस्पोतवचनम्‌ २॥ कोथभिति रेषः २॥

"अनश्व ' इति टचि ° नस्तद्धिते ' इषि टिरोषः 1 + अपराजिता नाम पेथानौ दिक्‌

१क.ग, "व्य ६1२ क. ग. संनद्धं! ख. "तायां दिदयार"

भारायणशवदतिसमेवप्‌- = [ म° ल० |]

सप रिखक्षणे पदर कथ वोत्पवनं काधैमित्येतदूदये निर्गेतुपाह- अमच्छि्नाम्रादनन्की्मं मादेशमात्रौ इर नाना- ऽन्वयोधहीत्वाऽद्गु्ठोपकनिष्ठिकाभ्यापुचानाभ्पां पाणिभ्यां सवितुध्वा परव उत्पुनाम्यच्द्रिण पवित्रेण वसोः सूर्यस्य रदवमभोरेति भयुपपु" नाति सषटन्मन्रेण द्िस्ृष्णीम्‌

भराब्दः सूषुमच्छि्तामरयोरनिधृस्ययः विद्यतेऽन्तध्य गमो यवोप्ती तथोक्तौ मदेशामरी कुरो पवरतणयुत कुशो पवित्रो नानेत्येगोषम्‌ पि सन्तयोरतपृषटे सद्ु्ठोपकनिठिकाम्यामुततानाम्पां पाभिम्णं गृहीत्वा प्रगुततुनाति सषन्मन्नेण द्विस्तूष्णीम्‌ प्राणिति पठः कायैः प्रादिति पिङ्गपठे तु क्वः भ्ाूमुलसं स्यात्‌ तच्च पररिमापातिद्धम्‌ | ननु कपगश्वापि पराक्त्वं तत एव द्रम्‌ पत्यम्‌ तत्त॒ शाखान्तरदृषटुनराहारनिवयथम्‌ तेन ज्ञायते शाघ्^ न्तरद्टानामविसेषिनां पराता्ताद्नादीनामिच्छतः क्रिया ' इति | ईत्पं हि शासा- न्तरे चम्‌ प्रिक्तरणकाठे परात्ात्दनार्थमुत्ततोऽओः कौविदुमं. नातीव वपतु कैप दक्षिणतोऽेरपि साथिदमीनास्तीवै ततोऽपि पयुस्योदगभेपु दं वध्ये पाताण्याप्तद्यति, उमाम्या पामिम्याम्‌ | सयं पत्रात्ताद्नक्रमा--' पोकतणपात्र- प्‌ सुवयुकतं पा्रमपा प्रगयनाप विशिष्टम्‌ माननमाज्पहविररहणायं॑लिध्ममयो परितादय दुभैन्‌ शति भाजहोेषु द््बनु फलं कतस्य भरोः परक्तगमानमं दीघच सद्य दहिम पश्र भणीत्मपागपपा ध्रनिधये क्रमेण प्मृनिककुरष्य ' { ततोऽपच्छिनाप्रापितयु्तछसमे प्रि गृत्वा परोक्षणपतरे निषापप्‌ जातिच्य तम्प विरपूोत्तातानि पत्राणि एत्वा विललप्ेपमं पाणि पत्राणि त्रिः पर्षति | तपः प्रणीतापक्रं प्रत गोिपा१ तमिति प्रक्रि मन्तष॑याद्धिः पूरयिस। मन्वादि प्रतिप्प पामिम्नी पा नाद्िकान्पुदूस्पोचपएतोओपमेपु निषाप द्धः प्रच्गदयेद्रिति | मानार्थ शु सते पूष निदं काम्‌ | जनप वु फरमेऽम्यदरपः | भक्एगे परलशराष पतयारपः ' एतं बान्पदासे दृशम्‌ ^ पूैग्निपानान्तर त्तमे पिम गृष्टीतवाञडयपद्यास्ा निषायाऽऽउपमतिद्योदगक्नादुनपोद, ेखमिध्रि्याऽऽप- मषगपरस्य दभोमरे प्रस्छिप, प्राप म्य, पृनर्जवरता तेतेतोदुदन मिः ररिष्द्येनाकमछमे एनम्‌ तनः शनैः शनेद्दमुदास्वाद्ारनतिदग्य तवष

१४, "द्द" 1 ध. ये प्रारष्द।

{मठ खर ६] आश्वङायनगृहणूतषू |

मेवाऽऽज्यमुपपूय) पवित्रे अद्धिः परोकषयप्नौ भ्रिपेदिति आवारयपयोतपवनं

नित्यम्‌ अन्यत परिक 1 पूवैवदिश्नम्‌ सुक्सुवमामैनमप्यनयश्ाचे,

दृष्टम्‌ तस्यापीच्छातः करिया अनयोः सेमा उच्यते--‹ द्षिणेन रस्तेनोमौ गृहीत्वा सव्येन कंशिदमौनादाय संहेकामौ प्रताप्य जुहू निधाय दत्तेन पणिना खुवस्य निं दमौतरैः प्रागारम्य प्रागपर्वी त्रिः सृञ्याषस्तादेगैवाम्यात्ं परिः समां ततो दरमाणां मूेन दण्दश्याषप्तादधिपृष्ठदारम्य यावटुपरिदािलं तावध्निः तेमां सथाद्भिः परोक्ष सुवं निषटप्याऽऽगयष्यास्पो निषायोद्कपुैरव

दभु बेषमेव मर्द तते दरभानद्धिः शर्ाद्यञ्वनुपरेत्‌ " एवं सममः |,

चिष्टृदने वेध्मपतनहनानामस्नौ पराप्तम दृष्टम्‌ अन्यदपि यदघ्च्छयलाकिरद्र प्रशासे इट तद्पीच्छातः कार्यमिति ज्ञापयितुं ्राुसपुनातीति पनपहारपरतिषेषः कृतः 1 विंब -उगपुनाति श्रिरित्येव वाच्ये दाथवार्थम्‌ तथा स्ति * पतव क्वृत्ती ( श्रौ सू० १॥ ) इत्यनेन सद्मन द्विृष्णीमिति सिष्य ति एवै तिद्ध इदं वचने गृहने कमोयृत्तौ मन्त्रावृततिरम्िव्थत्ीतयेवम्ैमू | तथ सति पूष्योगः किमर्थः आज्यायिकराराषे इति वेत्‌ ] तरिं प्ाुप्पुनाघयाऽयमित्यतरव वाच्यम्‌ अय पित्रततापैः तं कुशौ पवित्र इत्प्रैव वाच्यम्‌ | उच्यते 1 पूैणामन््कभुत्पवन विधीषते | अनेन समन्त्रम्‌ ततर वैतानिकेऽमन्तकं यूष करमणि प्मन्वकमित्येवं विनिवेशः ![ छवाह्ृदमापहोमेषु परिस्वरणभ्‌

तिरेव तम्‌ कृतं चक्तै यश्य तत्तपोक्तमृ माउपमेव यत्र हविः सऽयहोमः अन्यप्‌।डऽऽयग्रहणस्य वैय स्यात्‌ स्तर हयावारादवः सन्वेव | मऽ्यहोमेषु प्रिप्तरणं कै वा सेत्यर्पः ] अय परि्तिरगविकसो यत्राऽ६- ज्यम्रहणमसि यपा आञ्याहुतीजुंहुयत्‌ 2 ( १। ३) इति तत्रैव मति। पुनरनादिश्यहमेषु यद्नदिष्टरमेष्वप्यये विकखः स्यात्त्राऽऽउपप्रहण- मार्कं स्यात्‌ 8

तयाऽऽज्यमानै पाकय्तेपु

तमेति { छृताकृतावित्यपेः | वाक्यन्तु पवेववाजवमतनी कायं वा वेद्यः |

पाकयज्प्रहणपाउ्यहोमाधिक्ारनितृस्यम्‌ चह्ला धन्बन्वारेय्नशृखगववनैम्‌ & तपेष्यनुवदैते प्राथक्जेप्विनि नहला पपु पायकरकेषु कृताकृत

+ अभिग्रतयः, आश्रयः

१० नारायणङ्ृतत्तिसमेतमू- [ अ०१ क्ष ३]

मवति घु्वन्तरियन्ञ शूढगवं वर्जयित्वा | अथ तयोनिस्यो मवति उत नैव मवति निस्यो मवततीति वमः कुतः तयोकरूपदेशात्‌ व्रह्माणमर्नि चान्तरा ' (११२१) ये % चसिवन्तं बह्माणमुपतेदय ( ४।९।१४ ) इति तदि तस्परदेव नि्योऽप्तु किमनेनेनि शङ्का कायां अस्मिचिकसपप्रतिषे- येऽपतरयुपदेशस्य पके कृतार्थत्वात्‌ तयोरपि व्रह्मा चौठवतछृताकृतः स्यात्‌ नहयाऽत्ति वेतपमणीताप्रणयनासर् समस्तपाण्यद्गुषो मूस्वाऽरेणाश्चं परीत्य दक्षि" णक्तः कुशेषु निरस्तः परावतः ! इति तृणमदुगु्ठोप्कनिष्ठिकम्यां प्रत्य ॑गद्‌* क्षिणां निरस्य इद्महम्वौवपतोः प्दने पीदा इति मन््रेणोपरवरोत्‌ ततः ¢ नृहष्पतिवरहषा बरह्म्देन आशिष्यते बुदस्पते यज्ञं गोपाय इत्यन्तं ब्रहमजपे जयेत्‌ ततो 4 बह्म्षः परेप्यामि ईति कनोऽतिपृणः मुरूवश्छवृस्पति, परसू; + रति जपित्वा प्रणय इत्यतिद्नेत्‌ 1 विदतिप्तभेनं प्रत्यतिपर्भनं नेच्छन्ति वमौन्ते पएवैपायधितानि तैस्यानपं कुत्‌ | पदा यत्तमृन। मेदुददपृलश्च ६॥ अगष्ये स्वाहेति जुहुयात्‌

कविन्नामपेयेन होम उक्तः| पादिन्यि वच्छे, (३। | ४) दृर्थादि | कविन्भन््रेण होम उक्तः| * अत्रे नव पु्या रपे भस्मन्‌ (२1१1४) इति चततपूमिरिति यत्रतु नोमये त्तर दु नाषपेयेन्‌ कर होमः स्थादित्येततपूतरम्‌ प्रा(पत्यस्य स्थाटीपक्स्य हुत्वा ' ( १।१३।७ ) + काम्याशवपवः ' (३।६। १) इत्यादौ

9

अप्निरिश्रः भरन।पतििन्ेदेवा ब्रह्मेर्यनादेशे

यर होमध्यानादेशः कर्मेणाऽध्देरस्तत्रता देवता होतम्याः कुष | जातक- भीरी ताद्‌ रपारहणेऽपि स्यात्‌ एवं तक्ेन्यथा व्पाट्यास्यामः | यत्र होम योधयते मन्व्ौठकर्मादै नैके काचन! (गृ० १।४।९) प्रे तमेतम्पो देवततम्पे जुहोति मन्त्ानदेश इतीय स्गस्पा प्ताघ्वी मनपप- रणत्वात्‌ तेन जातकमोदौ होगोऽप्षि जन्ये तु पूरवोकदोप्षरिहरिण वभे- न्ति यत्र पररशातरे होमधोधते छशा तु वमैमातर ततरैवा देवता भक्न्तोति। नातकमदौ

* चरि्मासार्‌८\ + प्रसौभो दतिणस्याधान्तरठे मैद्धनामिलर्प, >< रन्ते

[भग ८०४] अल्वहायनगृक्मूजमू ११

एकव्िराज्यछिषटशवः स्युस्तुरपश्टाराः एक(कनर्हिरादिये(दि )पां पाक्पत्तानां ते तथोक्ताः | तुरयकाठा एक. कायः एकसिनकाे वधक पाकय्ताः कार्यतेन पावाह्तदा ते सप्नतन्त्राः कायौ ` इयर्थः किसूदाहरणम्‌ यदा पर्वगि रात्रौ काप उल तदा काम्पपा्वुगयो.- रेककारुत्वम्‌ यदा वाऽइग्रपणाशचपुनी कणी भाशचयुञयां क्रियेते तद्‌। तरक. काठम्‌ ॥९॥ चदि रदिप्रहणप्य तन्त्रेपठगातं सवित यज्ञगापामुदाहरति -- सदेषाऽमि यन्नएया सीयते पशयज्ञानसमासाध एकाज्यनिकव्िपः। एफस्वषकृतः कुपीन्नानाऽपि सति दैवते १० इति ख० ३॥ रक्तन एषा यन्तयाषाऽमिगीयते पढे ¡ बहुनभाकयत्तनेकसिन्काठे प्तमा- पाच प्रप्ेकाउ्पनिकवाहिष एकत्विश्छृतः कु्ोलानाऽपि पति दैवते प्रति दैवतं तन्धमाववित्त्यमित्य्ः"। १० उदगयन आपूर्यपाणप्ते करयाणे नक्षत्रे चौढ- कु्मोपनयनमोदानविवाहयः १॥ अनेन चौटकमीदीनो काठ विधीयते ¡ उद्भ्यदा गच्छत्यादित्य्तदुद्गयनमु तथा टोकपरषिदः ! मपपूवैमाणस्य चन्द्रप्य यः पक्षः तथोः | हि मा पस्य पक्षस्य कतो जधव।-- जपृदमागश्चापी पक्तथाऽपूर्यमागपन्षः हि ध्रक्षमिमिगपृपते शुष्ठपत इत्यषः जयोतिशालविरुदधं कट्यां नक्रम्‌ सौटकति चीदस्यैव सान्तरं रतदेशानामय काल इष्यते ! सु कष्‌ प्राप्ने ति उपनयनातिदेशात्‌ त्तर गोदानमरइणमणयैकम्‌ चोलातिदेशात्‌ उच्यते - समावर्तन गोदानप्रहणम्‌ ° गौदानिक कमे कुवीत ( ८.६ ) इति क~ अहं यथा कमैणेऽन्पनिपमे वाग्धमनादिकं निनेत्तेयति तया कादि निक्तयेत्‌ तस्माद्धोदानम्रहणं यन्न॒ मोदनगे-पोऽप्यत्ति तत्रापि यथा स्यात्‌ तहिं पमा वीनप्रहणनेव कार्यम्‌ } उच्यते दापवाय मोदानप्रहणम्‌ सार्रारपेके विवादम्‌ २॥ एक याचा्यीः सवसिन्फाठे विवाहमिच्छन्ति | नोदगयना्विनेयमः ¡ तपर कोऽभिप्रायः 1 दोपश्रवणान्‌ ऋडुमत्यां हि तिष्न्त्यां दोषः वितरमृच्छति " इति ! जन्ये शोश्गिका दोषाः सपृस्पचन्ते

गन्धो रेः 1 गन्धस्मु सौरभे रस्ये गन्धे परठिदयोः

१९ नारायणकृवृतिसमेप्‌- [य° स० |]

तेषां पुरस्ताचतस् आअभ्याहुतीञचहुषाद्‌ तेषा हणं किमरमम्‌ विवाहस्यानन्तरावातरवप प्राप्त्यपेमिति वेत्‌ ततन -] द््ौनाससर्वषं स्यः यदयं विवाहे चतुर्थोभिव्याह उच्यते तेषां तमविन्पोऽ- सतैतिन्य एता आहुतयो मन्ति | तु तेम्यः पू मबन्तीत्येवमयै तेषं रहः णम्‌ ] तदहं पुरस्त।दमहणमपाथेवम्‌ | प्रयोजनमुपरिष्ाद््यामः सैरुमाक्चनं किमर्थम्‌ तत्रैक ववत यत्र प्ररिागक्चनं ्रतयुचगरहणं वा नात्ति ! घाता ददातु दाष्ुष इति दवाम्पाम्‌ ( ११४।३) इत्यादौ ततर कथं प्रयद्विशे होमः , स्यात्‌ इति तदत्‌ एकमन्त्राणि कमणीति न्यायात्‌ जपि ्प्वाहाकारान्तै" मैः ' (शरौ. १।१६) इति प्रतिमन्त्रं स्वाहाकारः प्राठः स्च प्रदानाथैः | तमतिक्रम्य दोतम्यमिति युक्तं वक्तमस्य वर्यमानायां गतौ | तेन स्त्र प्रतयू- चमेव होम इति सिद्धम्‌ का पुनरस्य मतिः तत्रैके नियमार्थमिति पराहुः 4 समुश्यपकेऽपि वर्थ चतस्ते एव म्युनै बहुच इति वथ प्रयोमः पएफरैकल्या ऋचोऽन्ते एकैका व्याहतिः ' तदप्यप्त्‌ प्राघान्येनाऽऽहुतिविषिप्रकरणल।- दाहुतिपमृचय एव मन्पप्तमुच्चयः किमर्थ तर्हीदं नियमःयैतेव चतत एव स्युरिति तेनऽऽज्यभागौ मवतः तर्हिं छिषङ्द्पि स्यात्‌ | सतालियगायं हि पुरसादूसदणं छतम्‌ माषारो ठु स्व एव अनाहुता जाग्यप्रहणं परर्तरणविकसायम्‌ 1 अघ आयू पवस॒ इति तिष्टमिः मरनापते स्वदेवान्यन्प इति व्याहतिभिव.॥ ४॥ चतखमिः ] चतेघ्रुणानेव हि पूत ग्या <तितक्ता कृता व्याद्यतिमिश्च भूः स्वाहेत्यादिमि; ॥! ~ सष्ठचयमरेफे ५॥ एक साचायौ करगाहुतीनां गपाटस्वाहुतीनां समुचयमिच्छनित | तेना्टऽऽ- षुतयः नके काचन॥ ६॥ एक आचायः कामप्याहुति नेच्छन्ति नैक इत्येव वकतवय कननमहगमूृणाह- सीना म्यादत्यदुतनां चाये परतिपेदो यथा स्यात्‌ 1 अन्यागसवहुगसो सेतसया इत्येवमर्षम्‌ 1 ्वशव्दस्य प्वैनामत्वात्‌ पवैनान्ना मक़ृतपरामरित्वात्‌ | तेना- नदेशाहुतयः सिद्धाः ६॥ त्वमा मवति परकनीनापिनि विवि वहु्धीम्‌ ७॥ स० ४॥

{जर १०९] अआश्वछायनगृहसूतम्‌। | १३

अतर तैशषयः पूषैस्या बाध उतोत्कपं इति उत्कपे इति वभः अप्तमानना- त्िलात्‌ | समानजातेरेव हि बाषो विहितः ' एष प्तपानजपिषर्मः ' (प्री, २। ) इति। तच्छद्चोदितश्च स्माननातिमैवति।! यथा यथ तामिकेत्यः श्री, १।२) ताः सामिषैन्यः' ( शरौ. 1८) इति ] भत्र सच्छन्द्‌- चोदिता बधोऽपे तू्वैः यथा ^ परतिपह्याता वाजिने तृतीयः (श्री, २। {७ ) इतयत्राऽऽीध्रप्यत्कपसतद्रदत्रापि | अपि परस्यानिरदष्ठो पूव न्ते यत्र तु बाधेते तेतर स्थानग्रहणं करोति यथा ृतीयाहःस्पाने पत्र तम्‌! (%. १०। २) तघ्मादुन्क्प हति सिद्धम्‌ ७॥४॥ कुरमग्रे परीक्षित ये मातत; पितृतथेति यथोक्तं पुरस्ाद्‌ १॥ कुरशव्येनोमौ वैः पहापराततकादिरहितावतिशद्धौ तपाऽपलारादिदोपरदित. विति कुखमप्र प्रथमे परित कथम्‌ , ये मातृतः पितृतशयेति वथोक्तं पुरसतात्‌। ये मतूनः पितृत दक्षस्य समनु्िता वि्यातपोम्ां पुण्यश्च करममर्येपामुभयतो नाब्राह्यण्यं निनयेयुः ितृतके (श्रौ, ९।१९) इति | अप्रेवचते वधृवद्यु- भेम्यः कुव प्रधाने स्यादित्यवपयम्‌ { सथ वरगुगमाह-- युद्धिपतते कन्यां भषच्छेद्‌ २॥ अथेद्रसिनी बुद्धिः कोः यः शाल्ञाकितद्भः तद्वत बुद्धिमते कन्पा भय च्छत्‌ ॥२॥ अप कन्यगुणानाह-- वुद्धिरूपशीररक्तपक्पन्नापसेगाष्ठपयच्छेव मद्धिरूणीखव्कणेभुक्तं रोवितो कलन्यामुषयच्छेत सी कुःयौत्‌ यपत स्वप्न रमते तद्रूपम्‌ १९ ठक्षणानां दुरवगाहस्वं मत्वा पराक्षान्तएमाह-- दर्वि्तेषानि रप्तणानीति ४॥ क्षणानि दुतं यानीति एतयैव परीक्षते अष्टौ विण्डान्छृरवा ' ऋनपग्रे पयमे ज्न ्रने सत्थ पवि घमू यदियं कुवार्यमिजा(वा चदियपिह परदिपधतां यरसतपं वदूदृहयदामिहि विण्टनभिमन्त्य कुभारीं ्रूयद्धेपमिषे शहा गदि ॥५॥ | सेधादिम्पोऽष्टम्ो मृदुमाद्यण्टो फिण्डानडृत " श्रानम " इत्यनेन मृषिण्या.

१४ नारायणषतदत्तिसमेतमू- ` [ ज० !

नमिमन््य कुमारी बूथादेपपिकं गृहणेति पनः पिण्डपरहणं कुमाय अमिभृनरण माभूत्‌ | प्ताऽपि दि द्वितीया निर्दि 4॥ रादु मयतःसस्याद्रही यादन्नवत्यस्पा; प्रजा भविष्पतीतर विधादोषठासष्मती वेदिप्रीपाद्रसषष्र्चस्विन्यविदासिनो ददातत वैसेपसा देवनग्तवतवी चहुप्पयाददवेव्रानिनीरिणादषन्या इ. श्ानास्पतिप्री ॥६॥ ख०५॥ उमयततःपस्पात्सिनादाहतं मृति. गृह षाचदस्वा; प्रजा अन्नवती मविप्यतीति विद्यात्‌ एवमुत्तस्रषपि ज्ञेयम्‌ यदेकिन्तवत्तरं द्विः फलति तदु मयतःप्रस्य त्रम्‌ ] अपवृत्ते कर्पीमि या वेदिप्तप्याः पूरीपम्‌। अपिदाी हदे नामाक्ताष्यो हदः देवने दूतस्यानम्‌ द्वौ भननतीति द्विपवाजिनी सैरिणीति यावत्‌ यनो बीजं प्ररोहति तदिरिश्रणम्‌ पतिं हन्तीति पति अन्न पैतिष्वुतिनिन्दाद्दरेण सुता निन्दिता चेति मन्तम्यम्‌ उत्तचिमिवाक्यैः सेव निन्धते ॥१॥ अछटत्य फन्यष्ुदकपूौ द्धादेष ब्राह्मो विवादः तस्यां जातो दादशवरानदरादश्च परान्पुनाल्युभयतः ऋत्विजे" वितते फमैणि दधादर्षृत्य देषो दश्चावरान्दश्च प्रानयुनास्यु मतः स्ट घर्म चरत इति भानापत्योऽ्टावरानष्ट परान्पुनात्युप यत! 1 गोमिथुनं दस्वोपयच्छेव आपै सप्तावरान्सप्त परा- पुनास्पूमयततः 1 भियः समयं कृत्वोपयच्छेत मान्धर्ः घनेनोपतेो्योपयच्छेव आसरः सप्तानां परपत्तानां वाञपह्‌- सत्स तैशाचः दर्वा भिस्वा शीपाणि सदत सद्यो ररत राक्षस ॥१॥५ख०६॥ वन्पामटशत्योदकपवी दद्यात्‌ एण विवार त्राकषपत्लो मवति तत्या कन्यायां नाते द्वाद्तावरानत्पतसयमानानद्ाद्च प्रान्पुनाति उमयतो मातृतः ितुतशेस्यैः एवमुत्तरत्रापि ज्ञेयम्‌ | वितते कमेणीति वैतानिके कर्मणीत्य्ैः मिपःहमय-+करण नाम्‌ त्वे मम मार्या मुव हुं तव मता मवामीत्वव्‌(ह्पौ विबाहो गान्धवसंज्ञः कन्यापित्रे घनदानेन यो विवाहः जसुरपन्ञः सेभ्यः प्रम्षम्पाऽमावधानम्यः कन्यापम्रषद्धत्य या वववाह्‌ः पैश।धज्ञकः युद्ध क्वा

# रिण शून्यगूपरम्‌ + पयः >८ कैसस्थितो भ्रन्यः क. म. रृतकपुस्तकथोन ति ---_-_-____ऋ~__-__~__~--~-~--“ ११्.ग. नीय २९, ८.१, 1

[अ { ०७ | आश्वद्ायनगृक्सत्रमू १५

यामपदस्य यो विवादः. राक्षस्षकः) एवमेतेऽषटौ विवाहाः तन पृषु चतुर्ष प्प; प्रशस्तः उत्तरेषु चतपत्तरोत्तरःणपीयान्‌ तत्र पूव ब्राह्मणध्य इतरयोः भ्रतिग्रहामावत्‌ | आिञ्यामाबाच्च गान्धर्वः कषत्रियस्य परा दएतवात्‌ राक्ष- . प्च त्येव युद्वपतथोगात्‌ आसतु वैश्यस्य पनप्तयोगात्‌ 1 इतरे भ्रयोऽ- नियताः ६॥ ~ अथ सङ्चावचा जनपदा प्रधा सान्विवदि मती यात्‌ १॥ अधशव्दोऽयिकारर्थः यद्हषयते तद्वि गहे वेदितम्यमिति एष्क्तः | उचा. वम्रह्मे कथम्‌ { एते जनप्दधर्ीदयो नानागक्यराः क्रिल त्रेमेन क्म ष्मु- च्ीयेरनिति जनपदा देशचवमीः अपिशब्देन . नगरपुच्यते धर्मशव्दादव दवितीयानिरदशे प््यन्वये पिदधे तानिति कचनं कुरघम। जगि कायौ इध्येवमर्म्‌ | तानू तादृशानिस्ययेः विवाहाथिकरि पुनर्विवादप्ररणे इत्ते विवाहे य॒था स्युरित्येवमयैमर्‌ इतरषोपयमगक्राटदुत्तएकाटे विहितत्वादु्यमने ध्युः उप- यमने नाम कन्यायाः स्वीकरणम्‌ ! प्रतीयादिति कुय॑ दिव्यः यज्ञ समानं द्ष््यामः॥२॥ ˆ किमर्मिदम्‌ यपाऽन्थान्युपदेशदिव प्प वनि पार्वणादीनि तथेदमपि स्पात्‌ नियमय तरिं जनपदृदिषगगां र्थमाणधमाणां विरोये सपनि वद्य माणव कुयान्न जनपदादिषमैमिति यद्ह्यामस्तस्पर्वव समानमेवेत्यैः देह केषविदेशेपु सद्य एव व्यवायो च्छ. गृ तु ब्रह्मचारिणौ तरिरा्मिति त्रह्मचयै विहितम्‌ तथ गृष्ठोकमेव क्या देशमिति तिद्धम्‌ प्ादेदेपदमदमानं परतिष्ठप्योत्तरपुरस्तादुदफुम्भं समन्वा- रव्पार्या हुता चिष्ठपस्यद्षुखः मादूमुखषा जसीनाया दम्गा- मि ते सौमगरत्वाय दस्वमित्यद्घठमेव ग्रहीया्यदि फ(मपीव पृं एव मे पृश्रा जयिरश्चिति ३॥ वेदिकायामतिप्रतिषठापनोत्तरकाछं श्यादेहैष्दमदमाने भति्ाप्योचरपृषैदेत् उदकुम्मं प्रतिष्ठापयेत्‌ { तत भाउ्यष्य नर्हिपयापताद्नान्ते कमे इत्वा, पतमन्वा्‌- व्पायां वृध्वामिषटमाम्पावानायाप्ररान्तं कृत्वा ततः पूवो्ता माज्यहुरताहुसवा, तिष्ठमस्यद्मुलः प्ादगुरूया आ्ठीनाया अद्गुषठमे३ गृह्णीयात्‌ गुम्गामीत्युकेत्वा पवफापथेत्‌ मन्वम्तूत्तरणोरी द्तमहणयोमेबेवापम्‌ दपसतिद्धा मदमा

का 9 वा

= १. ्युऽ“।

१६ भारायणङ्ववृत्िसमेदपरू- = [ अ० |

ततपुजकः } तजोभयोः प्रतिष्ठापनं द्धम्‌ एवं वेदोपः अदमानमारोहयति * ` (गृ० १।.७।७ ) इत्यन्न पृत्रकारोहणं स्यात्‌। तर्छीदमम्रह्णं तस्य विशेषणं स्यात्‌ दपदमदमानमिति | अदममयीमित्यधैः मृन्परथपि दि ठो दृपद्वियते तहि पू्कभतिष्ठापनं स्यात्‌ स्यादेव मङ्लाभेतवात्‌ दक्षिणतः पयुप. विशेुतरतः पतिरिति शाघ्नान्तरे दृष्टम्‌ दवेण होमः प्ताधनान्तरानुष्दे्ात्‌ 4 एवमुतो व्यक्तहोम० ( श्रौ {| ११) इत्येतैववत्याने पिदधे ' तिन मिषमादध्यात्‌ ! (३। ८। ११) इत्यत्र तिषटनूग्रहणं कयम्‌ अन्यन्नाऽऽ- पीनस्य कमं 9 स्युरित्येवमर्भम्‌ | ततोऽत्राप्यप्तनप्ातौ तन्निवृ्यं निष्ठनूयहणम्‌। भरत्यद्मुख इति प्रादूमुखस्वनिवस्यभम्‌ तस्य॒ नित्याः परचश्चे्टः ( श्री° १।१। इत्यनेन भादूमुखत्वे द्धे भामया इति वचनं परत रमलतानवृ- स्प्प्‌ आप्तीनाया इ्येतत्छथम्‌ इत उत्तरं वध्वा विहितं क्म॑तिष्ठ-त्याः स्यादित्येवपर्पेम्‌ उत्तानेनोततानं पार्णिं गृही यान्नीचेन वोत्तानम्‌ ` इति शाखा न्तरे चप पृतरन्दः पुति ल्लियां स्पती ष्टः भकृता वा कृता वाऽपि भिन्धस्सदशात्छ॒तम्र्‌ गौन्नी मातामहस्तेन दध्यालिण्डं ररेदधनम्‌ " ( मनुः | १३६ ) इति दौङत्रेण मातामहः प्री मवतात्य्यः टोक़ दुहितरि पुत्रश्दं भयुज्ञाना चदयन्ते एहि पुत्रेति मन्ते दृस्यते पुराति पुत्रो जायताम्‌ * इति तस्मासुमा्ः पुत्रा इति विशेषणम्‌ अथवा | ^ पुनानो नर्‌- फादप्मातितर राप्ते पुतः तम्मा इति भोक्तः स्वयमेव स्वयमुवा ( मपु! ९। १३८) इति। एदतिषः पूत्रो जयित प्रथमप्रङ्तिमात्मित्येवमरथमुम" योहणम्‌ अद्गुखीरेव स्ीक।मः एवकागेऽदुगुष्ठनिवृचर्ैः सकामो दुदितृकाम इत्यः रोमान्ते दस्तं साद्गुष्टमुभयक्रामः॥ ५॥ उमयक्रामः पुत्रदुहतृकमोऽद्गृ्ठार्युरीमिः पह हत्त गृहीयात्‌

मदाक्षिणमार्मुदेकम्मं चरि! परिणयस्‌नपाति अमेदमसि

सास्वं स्ता त्वपस्यमोरं रहं पृथिवी सामाहयुक्तवं तावे

सिवहावहे मणा परननयावे संमरेयो रोचिष्ण्‌ सुमनस्पमानी

जीवे शरदः शरमामिति

भधिमुदकुम्मे चिः प्रद्िणं वधूं खी परारिणस्छपति अमोहपस्मीति

उदवुम्मग्रहणमन्धेपो पषा स््पध्राणां बहिप्करणार्षुमित्पेके | अम्ये तु परिवाह

१फ.ख.ग, श्ुखापिद्मगनि"।

8 ~ [व [ १०७] आश्वरायनगृष्यसृत्रम्‌ १७ यद्न्यदूदठं पात्रमदमा तयैव बहिष्करणार्थपिति विरहं परिणयनेन संबध्यते उत जपेन यदि पूर्वेण तदं सृज्यः स्यतु | भप जपेन तहिं पङृत्परिणीतिः। परमेति व्रूमः कुत परिणीय परिणयति तप्य बहुत्व दितम्‌ जपश्च प्रि णयाङ्गपिति% इत्वा यावत्पारेणयनमावतेते परिणीय परिणीयादमानमासेदयतीयमदमानमरोहादमेव चवं स्थिरा मव सहव पृतनायव्रोऽभितिष्ठ पृचन्यत इवि वीप्पादधिवचने प्ैपरिगयनेष्वदमारीहणं करिथितत्यमिितदरधम्‌ अपास्य कर्मेण कः कतौ जाचायैः कुतः व्षयति--“ दिर उदङुम्मेनावनिष्य ( १।७। २० ) इति सवर्य प्तरयवतेषनं शक्यत इति तद्‌- सत्‌ वर एव कतां अचरे हवं वृ विवाहं करोति उवकुम्म्रहणं तु तेत्रस्पमुदक छक्तयति वध्यहावुपस्तीयं प्रादा चरातृस्यानो वा दि्छजानावपाति ततो वध्वज्नसवुप्तीवै वध्वा प्नात्रादनानावपति [ वसो जापद्न्यशच+ त्रिः } ततः शेषममिवाशवदानं परकमिवारयति एकमरदद्ायवदूय विभि. मनेनुहोति भातूर्यानः कितृ्पुत्रो मादुदपुजशच < विजपद्ग्न्यानम्‌ ~ पावत्तिमाभित्पषैः भरस्पयिषार्य देः १०॥ ह्विःन्दः शेपे वतेते यथा "नत्र हवीषि परत्यमिवारयति' ( १। १०। २१)॥ १०॥ अवचं ११॥ अददानमियपैः | उपत्तरणामिवारणे कः करोति पराता कुतः पमानक. पैष्वनिदेश्ात्‌ तवयुक्त९ यदि त्र ाताऽभिमेतः स्यद्वध्वज्ञरौ भ्रतोपस्तीये. सथवाकयतू्‌ तसाद एव करोति यन्कते प्रमानकतवनिदेशादिति। तत्र वृषः असमानकूकत्वेऽपरि हि कप्वाप्रस्ययो दृरयते यथा मञ्पाहुति हुत्वा मूर्यं धने वधात्‌ ? ( श्रो० ३। १३) इति| होमे व्रह्मा कनौ | दुनि यनपानं इत्या. दिषु पूवैकाख्वामाश्रमेव विषितं तद्वरं ११॥

# द्रस्य प्रधान तुगुगवादिति भाव. ! + अने मानं तिनोमदरन्यानामित्यमियं सूतम्‌

१४. घ. "त्वम्‌ २७. च. शग स्वरौ विर

१४ ज्ारायणदवृत्तिसमिवभ- = { मे० |

एपोऽवदानयैः 1 १२॥ "य यत्ावदानमस्ति तत्न त्तैष धर्मो मवतीत्यपैः शमध्यालृ्ीर्षाचच हमिपोऽव. चति” १।१०। १८ ) इत्यादौ १२ अर्पणं चु देवं कन्या अश्निमयक्तव इमां देषोऽपेमा प्रेतो ्खाहुनामुवः स्वाहा वरणं मु देवं कर्पा अग्निमयक्तत सं श्म देशे वरणः प्ररो गुच्वातुनापुरः स्वाहा पूष्ण तु देव॑ कन्या अत्निमयक्षत इमां देषः पूषा मरतो पृ्वतुनापरतः -स्वहित्यपिच्छिन्दरयञ्नङि छुचेव जुषा १३ को जुहोति वधूः | कुतः भविचयन्दत्यज्ञलिमिति स्रीठिद्निदेशात्‌ क्य मन्त्राः | वध्वाः कुतः प्रा हि जुहोति मन्तिद्घात्‌ कन्या अप्निमयक्तेति 1 तदपततू | हि खीणां मन्नेप्वधिकारोऽत्ति कथे पत्नीवाचने | तत्र क्च- नमस्ति जत्र स्दि्वम्‌ | तघाद्वरस्य मन्त्राः मन्त्रडिङ्गाच्च | ^ पत इमां मणः? इति रि परोक्षनिर्दैरः यदि हि वध्वाः स्युः इमां दैव इति स्यात्‌| तृत प्ता दि जुहोतीति तत्र ब्रुमः भन्यप्यापि मन्त्र ददप अध्व होति हो चपट्करीति ?। यत्तं मन्शिन्घापिति तेज नूपः घ्रेयं कम्य।ऽमिधीवते | अन्या एव तु कन्थः यदीयममिधीयते बहुवचनं [पपत | तपामूत्च प्रत्ययः | तस्माद्रस्येति प्षिद्धम्‌ १३ अपरिगीय कुपपुटेनाभ्यातमं तृष्णीः चतुरवप्‌ १४ अप्राषनिपेषः तिमः चतुरपोम्‌ इत्वा कथममृन्धरकं परिणयनं स्वादित्येव- पमिरयेके मनप तु त्रीमि परिणियनान्यानन्त्येगोक्तानि तथा तरवे होमा; | कथे पूत पै परिगपन इत्वा वदयाद्वोमः स्पादिति ज्ञापयितुमिति शुष प्ण; तूप्णीतचने भनापरतिन्ञानारथम्‌ चदुग्रहमं कथम्‌ एतस्य दम्यस्य दिष्टं प्यार एष कतौ यणा स्यादिति } तेन बधूनहोति १४1 ओप्योम्प देके ठ(जान्परिणयन्वि तयोचमे आहुकी सने पतः | भमिमहपत्तापनारपेो हशब्दः एके छानानोप्पोप्प्‌ पश्चात्वर्िषनि"। किमिति 1 तपा सस्यु्तमे महुपी तनिपतत दृति कत्वा | पृतस् प्च उक्ते आहुती निपततः कोऽये संनिपातो नाम यदि पूवाद प्रैषः | तहिं कविद्प्यादित्थते किं पुनः पूेसिम्पते। भपाञऽनन्तर्नेम्‌ तर्प्तौ दोषः। प्रैणादी इष्टत्वान्‌ तघ्माद्यमरपेः यथोक्ते भाहुतो पनिपतततप्तथा क्र

[ अ०\ सर] आश्वकायनगृहयपूनपू्‌ } १९

पयम्‌ उत्मवोराहुतयोर्मध्ये परिणये करन्ति; कथं॑व। स्पात्‌ | अपरिणीय शुषपुटेनाम्यातमपिति अन्याय तमपीह मध्ये प्रणयनं पिवैयेतू भथव्‌ा पूरैसिनपक् उत्तमे + पनिपततः { भन्न तु सनिपत्तत इति वद््प्रिणीयवचनं चतुर्यपरिणयनार्यमियसिलपि पते पतै परिगयनं कृता पश्वद्धोम चाऽऽनन्तर्ेम होम इति ज्ञापयति यदि त्वानन्तयेण हेमः स्यस्स- वाततिमेव सनिपातादु ्मयोराहत्योः पूरैषिन्प् निशत इति नेोपषयते १९॥ अथास्यै श्विखे विपश्ति यदि एते मवतः १६॥ अथशच्द इदानीं छिष्टडतिधृस््भः। अध्या इति वरस्य नवृर्यर्षैः | यदीतच्- नित्ये देशषमौदिना यदि छते मतः ११९ फे कृते मवत ह्याद-- र्णास्तु केशपक्तपोवद्धे भवदः स्वा मुश्वापि वरणस्य पाश्ाद्धेति १७ ध्र त्वामुकचामीति षिणां शिखां विमुञ्चति १७ उत्वरामुचरया १८ मेत मुच्ामोष्यु्तरा शिलां विमुष्चति ! वरष्य तु शिते तूष्णीं तिुशति॥ <॥

्ः

अयेनापपरजित्ताणां दिशि स्पदान्वभ्पुस्कापयत्तीप एकपधूर्जे द्विपदी रायस्पोषाय त्रिपदी पायोमन्याय चतुष्पदी परजाभ्यः पव्यपचृुभ्यः पटूषदी सखा सप्तपदी मव सा मामनुव्रता मव पुत्रान्विदावहै वरहस्ते सन्तु जनरदेषटय इति १९॥ खयदा्दः पूरण तुरयः } एनं वधूर 1 अपराजिता प्रागुदीची ततम सप पदन्यम्युलकराप्यति वधू सहमि्नरः वाकयष्य साङ्ुत्वदवदिशच योग्यत्वं मिहितत्वाच धर्थेकं सेव्यते यथाँ रहस्य उछिलमीति शब्दः काणाय त्वाऽपा- नाष सा व्यानाय त्वोहितामि' इत्यन्ये काक्ये पठगिऽपि पृैत्ापि सन्यते तद दापि देतेयिभिरप्युक्ते मवावि प्व प्भानम्‌ " इति | तेन इष एकपदी मव्‌ सा सामतुत्रता मव" इति पर्वत् पृनन्धनीयम्‌ १९ उपयो; संनिधाय शिरसी उदकुम्मेनाव्रपतिच्प २० प्रमे पदेऽम्ुत्कामिते तथ्य एवोमयोः शिरी पेनिषाय केननिदुदकुम्ममा-

~ +" रविपातादतस्योरहुत्यी. वं * एति घ. इस्तचेथयेयन पन्थः 1 > पषटपयेयं चय _

भ्रमष श्या मदृक्ड)

२० नारायणरटततिस्मवप्रू- [अभ ! <

नाय्य त्नस्नोद्केन शिरी मतश्ति्चति अधाऽऽज्येन चिषटकृं लुरौति साकाह्वत्वात्‌ २० आष्यण्पाश्च वृद्धाया जौवपल्या जीवप्रलाया अगार एवां रात्री चपतेतु २१॥ ग्रामान्तरगमने यन्तरा वप्तति! स्यत्तैरवगुणयुक्ताया ब्राह्मण्या गहेऽ- नन्तरं रानी वतैत्‌ यतति कुयौदित्यैः। स्वमामे विवाद्धननायं पिभिः ॥२१॥ धुवमरन्धतीं स्तऋपीनिति दृएवा वाचं वसूनेव जीवपत्नी भां विन्देयेति २२ ख० ७॥ समा होप रारो धुवादीरष्रा वाच विपमेवै नीवपल्ीम्‌ " इति मन्त्रेण 1 हृदानी वाबि्तभैनविधानाद्धोमादारम्यैतावनतं कले वाचो नियम इति गम्यते | कस्याये वागित्तमैः वध्वाः } कुतः मन््राशेन्नात्‌ तथा हि--नविः पतियैस्याः स्ता जीवेपरनी जीव इति करि प्वाच्‌ ^ पत्युनो यजञपतयोगे ' (४११३६) विभाषा ्पूषेएया (४।१।३४) इति डीणत्ययो नच्ान्तदिशषः २२ प्रयाण उपपदमाने पूपा स्वेचो नयतु दस्ति यानमारो- ह्येत 1) १1 विषाहटोभानन्तरं स्वपदं गन्त्पम्‌ तत यदि प्रामान्तरे स्वगृहं स्यत्‌ तण सति तत प्रयागे यदि यानमुपपदते तथा सव्युपपचमाने यनि यानमरो- रेषु पतयत मन्तरेण तेन प्रयागे यानस्यानियमः यानादुन्येन शिषिका- पिना प्रयागे मति सन्धः | स्वममामृविवाहपनत स्वगृहगमने नाय विपिः॥!॥ अदन्वतीरीयते सेरभध्वमित्यर्धचेन नावपासोषयेत्‌ यन्तरा नाम्या नरद्‌! स्याचदाजनेना्ैर्ैन नावमरोहयेत्‌ वभूमितति ३१ः॥१९॥ उत्तरेणोरकमयेद्‌ उत्तार वपूमुदादुत्तारयेत्‌ 1 ३॥ जीवं रदन्वीपि सदरपाम्‌ नीयमाना वधूवदि रोदिति बन्धुवियोगात्तदेतां भमेत्‌ अयं विषः स्वप्रमिऽपि भवप्यविरषात्‌ विवाहापनिमग्रेऽनस्तं नयन्ति ५॥ विवाहामिप्रहणमश्नििदयेपनियमामावराङ्कानिव्रस्यथम्‌ जनच्प्रहणं मियमाणस्य +“ शदिष्रदक्तिनः इतिगणसूप्रेण राप्रीशम्दोऽपि पापु" 1

4 कप. "तम २७. प्रतिग" 1 दष ग. पः म^1४ सन भवाजहा-

मेप्पपठवन पग

| ° {स०्८] आश्वद्ावनगृह्यसूचम्‌ २१

॥1 नियमार्यम्‌ तेना्यत् प्रयाणे प्तमारोपणं कृत्वा नयने गभ्यते | अय विपि स्वमरामेऽपि मवत्यविरेपात्‌ कर्याणेषु देश्षटप्तचतप्पयेपु माविदन्परिप्न्थिन हति जपेव्‌ कस्ये विवाहादिशेमनेपु देशवृकषचदर्पमेपवेताज्ेत्‌ वासे वासे सुपङ्कीरिपं उपरितीश्षकानीक्ेव वसतौ वपततार्वक्षकाः सन्ति चरनेतयेकषेत वाप्तादन्फेक्षगे मन््ः। (कवीप्तादिपैचनं प्रतिवि मस्त्मापयम्‌) हृद मियं प्रजया चते समृध्यतामिति गरं भ्रवेशयेत्‌ जनया वधूं मृदं प्रवेशयेत्‌ एवमादयो विधयः स्तग्रामेऽपि गवादे मन्त 1 <॥ विवाहाधरिपुपसमाषाय प्थादस्याऽऽनडुहं चर्माऽऽस्वीय ्ाग्री- बरधुनरखोम वस्िन्चपविष्टायां समन्वारन्धायाम्‌ ) नः भरना जनयतु भजापत्तिरिति चतसृभिः भ्स्यचं हुत्वा समञ्जन्त॒ विधे. देवा इवि दघ्नः मादय पत्िपरयच्छेदाज्यगेपेण वाऽनेक्ति हृद्ये ९॥ अिपतिष्ठपनान्तं कृत्वा ऽचिमपपतमादवाति प्मिषः प्र्िप्य प्रजटयीलयर्षः ततः पश्चाद्स्याऽऽनडुहं चमौऽश्तृणाति ) प्रा्रीवगुत्तरणेम (+ऊर्व्ोम्‌) | ततोऽ- न्वाधानादयाऽपस्य बर्हिपि प्तादनाने इत्वा तसिश्चमेप्युषविष्टयां प्रमन्वरन्वायां वध्वापिध्पापानाद्ाञ्यमागाने कृत्वा मा नः प्रभाम्‌ इति चतेषभिः भरव ह्वा ततः समलन्तु इत्यृचा दघ्न एकदेरो स्वयं प्रादय उधम प्रश्ना शिष्टं द्वि प्रयच्छेत्‌ प्ता तूष्णीं प्राति प्ष्टसयुक्तस्य मन्तस्योमपप्राशनापैवात्‌ | उमया पु नाविति मन्त द्विवचनात्‌ जाग्यशनेपेण वोमयोदैदयेऽनक्ति तेतरैव मन्मेण | दृवये सत ऊवमिति विवृरया पाठः कायैः प्रगृह्यत्वात्‌ ततः चछिष्ट. यादि समापयेत्‌ | विवाह्निप्रहणमन्यनिवृरेयथम्‌ कयं एनाए्वाप्िपरापिशङ्का + गृह्याणि कक्ष्याः! ( गु १।१।१ ) इति प्रतिज्ञातम्‌ उच्यते दायविमाग- कालेऽप्निः परिगृहते बेदतराप्यन्पोऽभि. पर्ञयेत ततिवृर्यपेपिदम्‌ मप्र चात्र विवाहाभिप्रहणान्न विवादरोममत्रेणमृद्यवतिद्धिः तह गृहभरवेशनीवदोमे

+ य्ुलपसस्यो परन्यः क. ग. घ. पुस्तेषु नापि 1 + फत्यिता पद्किः 5, ग. १. इस्ध्ु " नास्ति

१९, प, "णै कुयोदिति ।२ क. “पु सो" क. प, शताननये* य, शरगयता

५२ नारायणषववृत्तिसमेवपू- [ अ० <]

छते एवमुमाम्यां होमाम्पां गृह्यत्वतिद्धिकेनेति ज्ञाप्यते तेन मगृहपवेशनी- यहोमाद्वोदपणमाप्तमा्तौ परवैणस्यादीपको कायैः | परिषिरणहोमष्ठ का एव पाणिग्रहणादि ( गू० १।९।१ ) इति चनात्‌ वैशेवं॑च वाय- मेव | तप्या्निविशेषतिध्यमावात्‌ | तेनाभिनाशे होमद्वयै काथैमिति पिद्धम्‌ उपत्तमापायेत्यास्तरणकटोपदेशयेम्‌ अथवा =समानकतृकरतवतिद्धवर्म्‌ तेन यपेपमाघानम्रहणं नस्ति तत्रान्यो वोपप्तमाधान कूर्यात्‌ तससिननितिकचनं चमौ स्तरणानन्तरं तन्त्रान्तरिति ज्ञापनाधैम्‌ } प्रत्युचग्रहणं कथम्‌ | ऋगन्ते होमः स्याने स्वाहाकारान्ते इत्येवमथेम्‌ स्वाहाक'र॑पठञ्नुहुयादित्यर्षः तेन यत्र ्रत्यचग्रहणं नाति तन्न स्वाहाकारं कृत्वा पश्याद्धोम. जःज्यरेपे वेति पषिद्धवदु- पदेशादनदिशयाज्येन होम इति गम्यते ९॥ अक्षारार्वणाथिनौ चह्मचारिणावककुर्वागावयःव्रायिनौ स्यात्तम्‌ १०॥ विबाहादारभ्य एते नियमा मवन्त्युमयोः | * हैडिभ्निका राजभाषा मापा मद्रा मपूरिकाः उङ्कयादक्याश्च निम्पावातिचाचाः क्षारप्तिताः? गृदपेशनीय- होमात्मरागपि नियमानाप्रिष्टत्वाचोगविमाग- छतः १० उत्तरावविमाह-- अत उर्ध्वं निरात् दादशराचथ्‌ १११ अतो गृदुपवेशनीयहोमदूषवै निरा द्वादशरात्रे वा नियतौ स्यातम्‌ ११ सेवर्सरं तरफ ऋपिर्जायत इति १२॥ +, नियतौ स्वातामेक चपिकदपः पुमो जायत इति एत्वा ! अन्ये त्वाहुः--नियमान्त एक ऋषिः त्ेपद्यते पितृगेश्र पेहाय प्तिगोध्रे मना इत्यः १२ रिक्तः सूर्याविदे वधूवसै दधात्‌ १३॥ प्रतागन्तर्‌ सूर्याविदे वध्वोपएयमनक्ा् उपाहत्‌ पसर दद्यात्‌ प॒थया दो णन्त्रः

भूयौ यया वृपाकपिरिति 1 प्ता सत्येनोत्तमित्ता इति सूक्तम } कथं तघ्पु- मसो येत्ति स्वरतो वणैत इप्यादि १६॥ अन्नं च्राह्मणेभ्यः १४ समन ब्राहममेभो दधान्‌ १४॥

--- 9 ए. प. "दमदूगन्तः पर्तेव्यप्नि ° 1२ प्र, प, शदुपत्रा। छ, श्रवन्दे। यथ,

8 पि

[० १०९] आग्वरायनगृसूषम्‌ २३

अप स्वस्त्ययनं वाचपीच १५॥सखं० स्वस्ति मवन्तो बरुवन्पवति | ते स्वस्तीति पर्ययुः १९॥ पराणिग्रहणादि गृहणं परिचरेर्स्वयं पल्पपि वा पुत्र कुमार्यनतेरा्ी बा १॥ पाणिग्रहणपरमृति गृह्य परिचरेतवयं॑प्ल्याद्यो वा | पाणिग्रहगादिवचर्न गृहधवेशनीयहोमानन्तरकाठे प्ारम्पाशद्वानिवृपथैम्‌ यद्विषास्यते तत्पर्चिरणम्‌ पर्नीक्ुीर्यो होमके कु्ोततामित्येक्े। कुतः खीणां सन्त्रानविकारात्‌ जन्पे पहोमकम्‌ } कुतः वचनात्‌ पत्नीपेह्नवत्‌ 1 अन्तेवाप्री रिप्यः नित्यानुगृीपे स्पाव्‌ ॥२॥

अनुशब्दुः परिशव्दप्य स्थने नित्य पितं स्याक्तत्थयैः | किमुक्त भवतति यदि विवाहा, स्यात्ततो न्ाररणपायश्चित्तं कत्वा पर्वरं अथवा आत्मन्‌ः प्रल्या वा समीपे कयं नियः स्यात्‌ | उमयोरन्यतरः स्पाषयित्त्य इति 1 अथग होप्यद्धमे्योपटेषनारिवत्यपम्‌ | तदपि दि.कव- म्रहणेन प्राप्तोति परिमूहनादवत्‌

यदि तूपश्ाभ्येत्प्युपरतेदित्येके २॥

यदि प्रादुप्करणकाढ उदवा्रपेचतोऽन्यस्माद्धोमकाटात्पल्पुषवतेदिपयेके एके- अरहणाद्यनमान उपवतेदियेके अया्वाच्े इलेकामाहुतिं जहुयादिव्येके कृतः। शाखान्तरे दनात्‌ भन्ये त॒ पर॑पूरमे3 व्यषु नित्यशब्द उक्तापै५ भनित्थमाचमनम्‌) ( श्रौ० २।२ >) हति यपा ] अनुशञ्दः प्श्व्वचनः | एतदुक्तं मवति | यदि ेवाह्लो गृहीतो दायविमागकले गृह्ये गृहीतोऽपि नधे का द्वादशारात्रमतिक्रानतः | ततरे उक्ता क्रिया पश्चादूहीतो भवति तत्र भरिवाहाज्पा- हतये उनाइतयो गृहमेकानीयाञ्याहुतव्य हृयाञ्चन भवति नाम्पतू ` कनयापप्तारतवात्‌ ¡ होमद्र चाच प्तमानतनतरं स्यात्‌ ] छानहोमोऽत्रापि पल्यज्. छिना फाथैः तद्धोमे तप्य प्ताषनत्वेन इष्टत्वात्‌ ठाजावपने स्वयमेव करोति भता द्पतिमागकाछे गृह्यमाणे प्रयोगव्रिरोषो ऽन्ते;

व्यार

व्ग्रणे योगविमागा्मू तस्या्निरोमेतरैव विधिर्भवति नन्पेन } तेन पाक = सि

सन्ञतन्त्र मवति} ४॥

>

नारायणेदततिसमतपू- [अण ल०्१० ]

तर्हि पराशनाद्योऽपि स्युरित्याशङ्धयाऽऽद-- प्रदुष्करणहोभकारौ व्याख्यातौ | ५॥ ्रादुष्करणे नाम॒ ^ मपरे गाहैपस्य प्रसवस्य ( धरौ २।२) इति। एवं प्रातन्यटायाम्‌ ' ( श्री० २।२) इति प्रदौषान्तो होषङढः संग वान्तः प्रातः ! ( श्रौ १२ ) ईति } एतदव मवते। नान्पदिःयपैः ॥५॥ दम्यं माँसवर्जप्‌ हौम्यै चामिहत्रेण व्याख्यातम्‌ पयता नित्यहेमः” (श्रौ° २।६) इत्यादि पद्यं दन्पाण्यान्नातानि मापतवर्जेमिति मांप्तपतिपेषाच्यल्लान्तरे चधमपि दौम्यं वेतीति गम्पतते पयो दपि यवागृश्च पर्िरोदनतण्डुाः पमो म॑ तथा तटमाप््तानि दकव तु, द्रवदद्रव्याणि सवेण जुहोति कठिनानि तु पाणिना | येन द्रव्येण स्यं जुहोति तेनैव प्रातः | भतिनिषिवनेम्‌ काप तु ब्रीह्ियविरे; कामग्रहण पूरवोक्तामयि कथमेतेषां महणं स्यादिस्येमषम्‌ वाह्यादयच परत्यक प्ाष- सेनि पिश्रानि | तस्व न्यायतोऽवमन्तन्यम्‌ अश्ये स्विते सायं॑जृहयात्पयौय स्वदिति मतस्तूष्णी दिदीये उमयत्र 1८ ख०९॥ तृष्णीं द्वितीये गहुती जरेति तुष्णीगरणे प्रन(पतिभ्यानाम्‌ उमयत्र पाये प्रातथस्यमैः अनि परिमुद्य परिर्तीयै पर्य्य रेमदरन्यस्याक्िरो ग्वस्‌० सैष्कारं कत्वा ततोऽग्रे स्विति जुहोति ततः प्रनापतय इति चतुधयैनतै शर्दर्ं ध्यात्वा स्वहित्युपोशूकत्वा दितीयाहुतिं भुहेति ततः परिपमूहनप्य- षणे + एवे स्यम परातरहमे तु पू्मन्त्र्यनि सूृयीप स्वादिति विशेषः ॥<८॥९॥ ` अध्‌ पापेणः स्पारीपाफः 1 उक्तोऽपैः पव॑णि मदा पारपैणः सपादक इति कर्मनापपेषम्‌ (+उयोति- छेमादिवत्‌ ) द्रैपूमा्ातिदेशात्कषे पिदधे पाेगववने परगिप्रहणाचह्दः- कियारद्धानिवृत्यपम्‌ विवाहादनन्तरं या पौममापी त्यामध्ये प्रथमः प्रारम्भः | प्रतिपधगप्तनं हुत्वा ततः परिप्तभूहुनादि भारमेत चस्य द्र्दपूमेपासाभ्पापुषयाक्तः २॥ त्य प्रहणे तियमार्थम्‌ तद्येवोप्वापतो यथा स्यात्तदतिदिष्टनां मा मृद्विति दशपूणमासताविति कर्मुनामपेयम्‌ उपवाप्त इत्येकमोननम्‌ पिरपिशरं दयिि्र-

+ कैप्या पषूिः कू. ख. प. धहिनपुस्यद्पु नास्ति

द्ग. घ, च्यम्‌!" (

[० ख० १०] अआत्वटायनगृधसूषम्‌ २५

सक्षारखवणमारितरण्मिरयाद्यश्च नियमा ठकष्यनते तस्य ताम्यामूपवाप्ो व्यार्यात्‌ इत्यषेः २॥ शध्माचाहिपोथ सैनहनप्‌ ३॥ अनयोश्च बन्धनं ताम्ा स्याषयाततम्‌ ' इध्मः पश्चदशद्‌।सकः इति क्ानितिके- मैथि साथपिष्परमः ३॥ देवराथोपांुयानेन्द्रपदन्धवज॑प्‌ ।॥ देवताश्च तम्यां व्याट्याताः | उगङयानादिवम्‌ तेनाभनि्रीगेमै पौष मोस्यम्‌ | ज्निरिरास्मी अमावास्यायाम्‌ ( + तुकं शैन्रेन-- पौती तु ` सेमठाऽय विगाहादनन्तरम्‌ ततः प्रकम्य कुर्वत स्याटीपाकं तु कर्भ तत्र यदयप्यमवास्या विवाहानन्तरं यदा तयाऽपि -पणेमास्यादि(दि स्थारीपाकरक्चिया सता 2 ) जयेनद्रमहेोरनिपेधः किमधेः तनयते एव हि ते पिहिते ।। इर महेन षा सेनयनः (श्री १।६९) इति| चत्र सानाय्यं विहितम्‌ उच्यते गृष्कर्मागि ताव्दािताेरपीष्यन्तेऽपवान सीपृप्तना्नी सर्वावानि तु कर्मणि केर्मगि पुनः सैषुयौत्‌ ] सेनयत इति करविरेषणम्‌ | दु वातौ सेन. यनू मवति सपेने्टवाशेत्‌ तेनान्ामि त्य प्राप्नुतः तस्मानिपेधः त्हन्ी स्याताम॑नयत ईति वचनात्‌ | उत्ते इन््रास्ची भप्यापि देवता मत्ये ¡ ज्र छ्सादपतनयतिति कृत्वा चत्रामावः कर्तृविशेपणम्‌ अत्रामायस्यातिेयस्वेन क्तूविरेषणावामावादित्यषः | काम्या इतरा! ॥५॥ उष्छाम्योऽन्था या उपांशुयानाय। देवतास्ताः काम्या मन्ति | कामे प्ति कर्ठन्ा इयः | ^ विष्णु मुमूपम्यजेते इव्येवमा्याः काम्याः | ^ मध काम्पानां स्थने! (६।६९) १) इत्यवे स्िद्ध उराडयानादीनरैपि पिपेवः कतः। तचार काम्यत्वेनापि क्रियेरननिति भ्रान्तिः स्यारनिद्स्यषमिदं वचनम्‌ मध्र द्वनयपुंङयानस्व तत्रद्‌जयम्‌ तशय त्रियमानव्वादृद्धििताच दन्महेन्र- योप्तु चरः समास्षामावात्‌ चै तस्थै देवता चतुस्यतुसे युषटोनि्ैपतति पिते अन्ता- यायु त्वा जुष्टं निर्वपामीति ६॥ प्रभीतप्रणयनोत्तर्काडं शूं पके अन्तर्या तीहीन्यवान्वाऽपेमेऽ्यान्ा च्डुकरमिखासम्य स्सयनतो प्रन्यः क, य. प.पु \

१९. द. "मत्र प्रतिवि

२६ नाायणह्वदततिसमेतम्‌- [ अ०१ ख० १० |

हौम्यानेतैकस्ये देवतायै चतुरश्तुते मुषटनिर्वपति | भमु त्वा जुष्टं िवैपामि ' इति भमुशब्दस्य स्याने चतुथ्यो विमक्त्या, देवतां निर्दिकेत्‌ चदुरतुर इति वोप्सावचनमङ्ैकल्ये देवत्य चतुुटिभाप्त्यधम्‌ पतर व्याद्यति ६॥ अयेनाम्प्ोक्षति यथानिरपपुष्पे स्वा सट पक्षमाति अथरब्दः कथम्‌ स्वीप्तामेव देवतानां निरतेषु परोक्षं स्यादित्येवमयम्‌ एतानिति महुवचनं सष्छिष्टानेव मरके विमञ्येत्यवमर्ेम्‌ यथानिरुघमिति त्यै त्यै देवेताये चत्वारि चत्वारि परोक्षणानि समन्त्रेषु निवोपेषु समन्त्रकाणि " समन््रकेष्वमन्त्रकाणि पवित्रे जन्तरषाय कुर्यादित्यवमयेम्‌ निवोपपरक्षणे एकसि- नेव पात्रे मवत्तः | उत्तरत्र विमागव्ानात्‌ ७॥ अवहरांस्िःफर्टङृतान्नाना अपयेत्‌ छृष्णामिन उदृखें इत्वा परन्यव्हन्यात्‌ निःफरीङतानिति तिःदुष्ठीक- तानित्यर्थः पिण्डपितूयत्ते सक्टत्मलताद्येति सङ्द्प्रहणादतर तरिः भक्षाव्येत्‌ ततो माना श्रपयेत्‌ समोप्यवा॥९॥ एकत्र वा श्रपयेत्‌ यदि नाना च्रपपेोद्रेमज्य तण्डुरुनभिपृशेदिदपपृष्मा इदगषुष्वा इति १०॥ यदि एथक्‌ श्रपयेत्तया प्ति तण्डुढानभिष्चेत्‌ ^ इृदमगुष्मा इदममुणमै + हत अुष्मशष्द्‌; पूववत्‌ १० यद्यु वे समोप्य ब्युद्धारं जुहुयात्‌ ।; ११॥ यदि समोप्य श्रपयेत्‌ तया स्ति चरं ब्युदुत्य, एवमिषररय तते नुहु- यत्‌ प्युद्ारमप्त ग्युद्धुरवरदय्‌ः { व्युद्धरग नाम्‌ पान्ननउर्‌ एच्छरणमपु जुहुः यादिति क्चमे होमकटि व्युद्धेदित्येवमम्‌ ११॥ शतानि दवीव्पभिवार्पोद्गुद्रास्य वर्हिष्वासायेष्पम्मिषारयायं श्प आसा जातवेदस्तेनेष्यस्व वधेस्व वेद्ध वुर्धप चास्मा न्मरनया प्ामिमप्रे्यवचेसेनान्नायेन समेधय स्वाहेति १२ उ्तपतोऽेरगयमुष्पूयमनः पर्यादारदरासतीरयाऽऽग्यमापताय, ततः दातापि हमी- प्यमिवावेदगुद्भप्य नर्हष्यापाय तत दृष्मदमिधायै ' अरय ते ° इतति मन्नेग्नाषा- दस्पात्‌ नरहिप्पाप्ताय पुनरमिधा्थति देनित्परनिि १२

तूष्णीमाषासवापायीडऽञ्यमागौ जुदुयादप्रये स्वाद सोमाय स्वाति १३॥

[ भ° { ०१०] आश्वकायनगृदपूतम्‌ २७

ु्णग्हणं मश्रव्समन्ये धरम; शाखान्तरदणः कयं प्रतरन्ति उत्तरपाथे- माया आरम्य दह्िणयुर्वौ प्रत्यविच्छित्नामाउ्यधारां हेत्‌ तप। द्क्तिणपश्चिमाय माम्य उत्तरुवौ भरत्याधारयेत्‌ घुेणोमे जुहुयात्‌ कुतः यत्राऽऽभ्यहोमे प्ाधनान्तरादुपदेशस्तन दुरे होम इति प्ाधितम्‌ एवेमूतोऽ्यक्तहौमा० ? (शरौ. १।११)8ति प्रे व्यार्यातृमियोवनमा्रं खशाल्ादुक्तमपेोकषतं तव- भरातर प्रह छश्ल्च उक्तमपि आज्पमागौ जुहुणव्परमे साह्य पोप प्वाहा इति आज्यमायाषित्यनयेर्यागयोः पक्ता १६ उत्तरमापरेयं दक्षिणं सोम्यम्‌ १४ वमनरत्ताश भप्नेयाज्यमागं जुहुयात्‌ दक्तिणपर् सौम्यम्‌ सषेणोमौ जुहु याहपैवत्‌ १४ विङ्गायते चश्षुपी वा एते यद्नस्य यदाञ्पभगौ १५॥ साज्यमागरौ य्तय चक्टुपी इत्यव श्रयेत इृतप्थः ११ ततः भितित्याह- स्परासयुखपस्य हि भत्यद्ुखस्वाऽऽप्तीनस्य .दक्षिगमक्पुत्तरं भवस्युततरं दक्षिणप्‌ १६ वि य्ञुरुय्य हि परस्यद्मुलप्याऽऽपतीनप्य दक्षिणमकयत्तरं मवल्युत्तरं दषिणम्‌ 1 तपमादृतिणतत्येव शव्या कम्‌ नोद्यतः परुत्यार्पोऽनयन्र किदुद्‌- वेष्यताऽपि यथ स्यादिति तेन बच्ह्र श्रपानानापुत्तरत। पुरपेम्यो बदिहर- गं तिदम्‌॥ १९॥ मध्ये द्यापि प्रस्यक्तरं वा परावसंस्यान्युद्क्पस्यानि वोत्तरपुर- स्वात्सौवि्टवम्‌ १७ उमेमऽ्यपेशे हवी जुरोति पत्पक्तरे वा देशे हवीषि जुहोति प्रप्त. रपति द्वितीया परमप तेघ्ामि देशे प्राकेप्यानि वा जुदयोत्ुदुकपतप्यानि वा ननु प्राकस्पानीत्यस्िन्नहत्यप्युदकतंस्यानि वेति वाचव्द्रा्ठया प्राक्तप्यय। सह्‌ विके पतति १6 पाकष्यस्वमपि प्िष्यति किमर्थं प्रकतेष्यववनम्‌ उच्यते देशद्रय्य सृप्यादवयस्य वाऽऽनन्तवैयोगो मा मूदित्येपमर्भम्‌ ¡ तेन ददाद्वयेऽपि पैष्पाद्पस्य यपापतट्यतत नास्तीति तिद्धम्‌ अपनरतरपू्वदेयो एौपिषटकते इवि- षुहोति १७ मध्यापूर्वाथीच् इविपोऽवयात १८ हके गष्वासप्ोषोचाद्‌ गुप्ते द्िर्चदीति देशो नियम्यो १८

२८ नारायणवृततिसमेवप्‌- {[अ० १० |

प्यासपूवःपोतपव्ायादिवि पएष्वायततिनाप्‌ १९ पशचावरिना ठु मध्यातप्भषौप्पश्याधीित्येवमवदाने भवति पथ्वाषित्येताव- तैव सिद्धे मध्यापपृ्ोधोदिति पुनवेचन परत्यकतस्यता यथा स्यातू प्राकसंश्पता मृदिलयेवमर्यम्‌ १९ उत्तराधौत्सौविषटरम्‌ २० सैषा इविपाुततराषततवषटढदधेमवदाने प्रषानादानाद्रूयः सङ्ृसङ्दवेलण्ड- यति पश्चावत्ती ष्वेव सङ्पषदरहीष्वा पृनरपि पूवीवद(नदेश्य परस्तात्सृ- सपतहदवदयेत्‌ | तेथा इशत्वात्‌ ततो दविरपरिष्टद्मिव।रयति प्शवावत्ती चतुरवत्ती च॥२०॥ नात्र दवीपि मरपमिधारयाति स्वि्तं दिरभिषारयाते २१॥ चिष्टह्टति ह्विदोये प्रत्मभिधार्यति अतग्रह्णमप्ेव नामिवार्यति परषानहवि ष्दिस्येवमयैम्‌ इवि शद्‌ शेपे वरते नकते} ययवत्त वंत चतुर्‌- यततरहानिः स्यात्‌ त्च चेष्यते २१ यदर्य फमैणोऽत्यरीरिषवं यद्र म्यूनपिदाफरम्‌ अश्चिएतिष्रषटक- दवान्त्स्व भ्विटं सदतं फरो मे अश्नये सविषे सुहुषहुते स्ैपरायधिचाहुतीनां कामानां सम्ैवित्रे सर्वान्नः कासान्त्वम. षेय स्वाहा इति २२॥ अनेन मन्ेण ष्टं जुहुयात्‌ २२॥ वर्िपि पृणेपात्ं निनयेव्‌ २२ यपु निहित शूणेपाध्े तदघुना बर्हिषि निनयेत्‌ { निषिघ्ेदितययैः २२ प्पोऽवमथः २४ यदिदे पूणेषात्तनिनयनमेषोऽस्य कमेणोऽवमृषो मवति जकमृथक्ननमवमुपधरै. प्राप्तये तेनै तत्काग्ोऽम्युकषणे मवति काट्ु स्वेभायधित्तम्थय ऊर्व भाक्‌ प्ेए्याजपात्‌ अनेतैवाम्युयेन स्वप्रायधित्तानि पष्थानपश्च सर्वत्र व्री यायोणीप्युक्तं मवति | निरसनेषदेशने बष्ठनयः सपरायधित्ानि सै्मानप इतति पच नक्षणो मवन्तीव्युतम्‌। तेवं छमः-पू कतौ सर्ैशयधित्तनि जुहोति ततो ता स््प्रायश्ित्तानि नुहुणत्‌ ततः कतो पूर्णपात्र निनयति 1 ततः फतौ तेष्या- जपेनोपतिष्ठते ततो व्रस्ोपतिष्ठतै तत. कुः परितमूहनप्य्तगे इति भम्बु- कणे (जपो भप्मातू, दृद्माप+ एमिन्या नः ° इत्येेमेनैः २९

ग, "वयति" क, "ताञ्डटुवेन स्या 1 च. प, श्न द्मा

[ {१.] आन्वर।यनगृष्यसृत्रम्‌ २९

पाकयज्ञानामे्तन्त्रम्‌ २५ एतत्म्बं पवस्त्ानां सर्देपां मवतीत्यः | षकसक्त्हण स्याटीपाक्तशानां हुता- नामेव तन्तं यथा स्यालुतव्र्षगिहुहानां मा मृदित्येमर्म्‌ जहपंहतिसतन्नम्‌ विध्यत इत्यः | यपि पवरुच्यते तथाऽपि प्रानदेवताः प्रस्तनन्ति देवत्ता- गे निर्यानामेपाय ( ग्री, २। १) इति व॒धद््ोनात्‌ २९ हविरच्चषटं दक्षिणा २६ ख० १०॥ उष्टं हविदै्णं द्द्‌ति तह्यणे यद्यति नहला त्द्मवि ब्राह्मनेभ्यः करादधत्वादृक्िणानाम्‌ २६ १०॥ अथ पशुकखः १॥ उक्तोऽैः अतर पशोप्तन्धमात्रमुचपते | पुनः पशर्विपीयते कपम्रदणात्‌ एवै त्हंपाकरणविधानमनयैकम्‌ अष्टकाशूठगवयोः प्रतिपेधात्‌ प्रोक्तणेपाकरणवर्ज प्र्षणादि समाने प्ुनेति उच्यते मधुप्के कुरुतेति यद्‌। तृयाच्दाऽपवत्‌ | तत्र चतिनां बादैष्वद्यः, सातकस्ैनराम्ः) रेचो राज्ञः+ जचा्यदीनामप्नियः, परियस्य मैलः) वर्य प्राजापत्यः, अतिपेरा्रादैानर्‌ इत्येवं शा्ञानतरे इदयते | काम्यपयुपु चार्थवत्‌ उत्तरतोऽभेः श्रापित्रस्याऽऽयतेर्न स्वा पाययिा पशुमाष्छाव्य पुरस्तास्रपद्शुखमवस्थाप्यार्य दृठपिति दवाभ्यां हुखा सपरा. शयाऽरशचाखया पयादुपसपृशेदमुष्मे स्वा लुषमूपाकरमीति 1२॥ मीस्यमागन्तं करत्वोत्तरतोऽत्रेः शामितर्याऽऽयतनं कृत्वा, ततः पशं पाय. विष्व ततोऽद्धिः पडमा्ाव्यद्नेः पुरप्लासत्यदमुलमवप्याप्य) ततोऽन दूतमिति ॥म्यां हुत्वा प्तपटाशया स्प्णयाऽश्ररयालयाऽदप्कशालया प्वादिति शृ. देशे उशृष्शेतपश मधष त्वा इति मन्नेण भपुप्मैशन्दः पृवैवत्‌ | भ्न दूतेमित्यस्य प्रतीक्ष्य बहुगत्स्वेऽपि हौनपदगरहणप्तामय्योतपृकदेपरदणम्‌ तरह दे सृकते परातपनुः यत्च पूक्द्रयपिच्छति तोत्र सूक्ते इति करोति 1 यप उप्र यन्त इति सक्ते! (धौ. ४) १३) इति तस्माद्वो मतद पिद्रम ॥२॥ मदियवपवीभिरद्धिः पुरस्वासोप्तठि, अपुष्प ता जुष्ट मोषा भीवि॥३॥ ्ीहिप्वगिघ्ामिरदधिः पड परप्तादमतः परोक्ति अमुष्मै स्वा? इति भन््रेण॥६॥ 1 उमर जपति (रद. ज्य पिरि पर ग, श्र ष्ठते

३० नारायणङ्वुततिसमेतम्‌- [ ध०१ स° ११ |

तासां परययिच्वा दक्षिणम वाहं हेष निनयेत्‌ ॥४॥ ताप्त जहियवमतानिमपानेकेदेशे पशं पययित्वा दक्षिणं बाहुमनु ने निपिकचेत्‌। तापतमदणे प्रोक्षणप्रतिरिषेऽप्यएकासं पारनं यथा स्यादित्येवम्म्‌ आतेव पर्यमनि कृतषोदश्चं नयन्ति ५॥ आक्तैव पयैभनि इवा, प्डमृदश्च रयन्ति ] सावृतिव तूप्णीमिवेत्ययैः | मनर. प्रतिषेधो मन्त्रवेजम्ये धमनख्तयां चाः वेयं रयरिति तरिः एय्ेवरणादयः ॥५॥ दस्य पुरस्तादुस्युक दरन्ति ६8 तप्य प्ररोः पुरस्तादमत उस्मुकं प्रदी का हरन्ति तस्दम्रहणममरतो नयनं यथा स्यात्‌ नावि पूतेण | नापि प्रपमनित्येवमयम्‌ | अन्यथा पुरस्ताच्छन्द्स्वा- नेकापरवादिष्छरवारिनोऽपि ग्रह स्यात्‌ शामित्र एप भवादे ७॥ एपोऽनिः शामित्रो मवति | तपमास्भगुक्ते शम्तरायतने तस्य प्ररिष्ठापने मयति ७॥ वपाश्रपणीभ्यां पर्ुमन्धारमते वपाश्रपण्यौ कादमरदमय्यौ मवतः तत्रैका विक्षाखा परा प्तश्चाल्ा | त्मा योऽस्य कमणः कताऽध्वयेष्पानीय स्यात्स पञ्चमन्वारमते फतीरं यजमानः ९॥ ˆ स्वय यनमानोऽन्वारमते ९॥ पथाच्छामिननस्य प्राकूिरपं भत्प्शचिरस बोदवपादं स्ञप्य षरा नामेस्तृणपन्वर्घाय वपायुत्विधय पपामवदाय वपाधप- पीभ्प परिषृद्माद्धिरभिषिच्य दारिते प्रहाप्यद्रेमेनमस्तिं दत्वा दक्षिणत सासीनः थपयित्वा परीत्य जुहुयाद्‌ 1 १० शापितरष्य पिमे देशे नाहिरपप्तणाति कती तं यत्र निहनिष्यन्तो मवम्ति तदस्वधषैदिरषप्लादुपास्यति इति श्रुतेः 1 ततप्तसिमन्नर्हषि प्रादूिवं पर्यक्‌ शिरस्कं ोदकूपादं पष्ट सेक्तपयति शरिता उद्क्‌शदृमिर्येव तद्धे प्रवृद्िरतं प्रष्यक्ायब्त वातु यचनमृप्पश्तिगपतः पक्तपन मा मृदुत्यवप्रयम्‌ ततः क्तापरा मनिरवरूनभिदरक्षिणतो नामेराप्नो वरा्याने स्नावा, तत्र तृणमन्त्षीय, तिन्‌ छित्वा, वपाधुरिपदेदुद्धरेत्‌ 1 वपाप्पाने दसिणप्य पार्रश्य रिन्चिप्रदेशः यदि पशुः प्रप्‌शिराः पेक्षः 1 तया एति दतिे पर्मुत्तानं एत्वा वृणानतषी-

------ ~~ ~ ~ ५० शाम" 1 ए, निन प, "वस" \ इ, च, "ए पतव दूदिरष यो"

[ म० त° ११] आच्ीयनगृपषष्‌ ३१

नाह कुत्‌ 1 ठतो वपापवदायावलण्ड्य पुनवैपप्रहणे इत्सर्वदानार्म्‌ तेना- स्येप्ववदानेषवक्ृरनानि प्रहणानि मवन्ति ततो वपाश्रपणीभ्यां परिगृहयद्धिरमिः पिच्य परहञस्य शान्ति प्रताप्य प्रतापने तु धर्ममान्मू श्रपणस्योत्ताघ्न विषा. नात्‌ ततः शमिशरघ्यो्रतो गत्वा्रेगैनतीपाप्तनमर्नि वपां दवाऽस्य दषिणतत आपीनः श्रप्पित्वा श्रपिता तां बराममिवार् बर्हिषि उतक्षाताप निषाथ, उमा- दप्यत्ी यथागते परीत्य जुहुपादपुपमै स्विति वपश्रपणकाठ मग्यद्ऽऽविच्य श्रपयति तामवयु सेणामिवारयन्नाह्‌ " इति श्रुतः | यथपि चतुर्वत्ती यजमानः स्थात्‌ जप पशचावततेव वपा * इति श्ुतेरवपा पञ्चावत्ता भवति भां हिरण्यको वपा हिष्ण्यदाकमाञ्यमिति रिरण्यामावे तु द्विराज्ये ततो वपा पुद्विऽपपति १० पएतस्मननेवसनौ स्यारीपकं श्रपयन्ति ११॥ एतसितेवौपाप्तन एवाप्नौ पञ्ह्ततवेन पञुदेवताये स्थादीपरकं श्रपयन्ति बहु. चनं चु कपरनियमप॑म्‌ एतसिमञ्निति वचनं शामित्रे मा मूदित्यवमर्थ्‌ इत- रथा शामित्रि्य श्रपगायैतवात्तस्िनेव स्यात्‌ ११ एकादश पशोरवदानानि सवाङ्घर्योऽवदाय छामितरे भप- पित्वा हृदयं शूरे परताप, स्थाछीपकस्यग्रतो जुहुयाद्‌ ॥१२॥ पशोगरैहणं यानि चेतायमेकादक्चाकदाननि पशोः प्रतिद्धानि तानि वथा

भि „+> {ल + प्युारेत्यवपरधम्‌ हव नहा वन इत्यवमराद्षने एवाह्नमहणमेकदेश्चम्पाऽन्श-

॥। [प

न्यपि यान्यद्वानि दभति तेषामपि विकरस्पेन अहणायम्‌ एवमवद्‌य्‌ तानि शिति श्रपयति हृदयं शूटे छत्व तथा प्रताप्यतति | यथा श्रतं मवति | ततः शरतान्यमिषा्द्ा्य | ततः स्पाटीपाकष्यकदेश पू नुहुशत्ततो वदनानि ॥१२॥ अबद्‌(नैवा सद १२॥ अवदूतिष सह स्यारीपाङ् जुहोति मक्‌ यदा तु मरुति दा तिदपि यकाम्‌ १३ ` पएरैकस्पावदानस्य द्िदिरयति १४॥ द्विहभे देशानिषमार्म्‌ एकैकप्यावदानस्य यत्तिकधिधिदेरे द्विदिरवचति पावती तु त्रिचिरवयति उपप्तरणपरस्पमिवारणे कृष्व जुहोति १४ आवृेव इदयशेन चरन्ति १५॥ ख०११॥

ख, "नाषरिष्यादसि° 1 २, ग, “नि वादक ऊरू हृदयं शिर इति पडद्वानि ९१।द३स, षते श्रय प्रणत)

३९ नारायण्तद्टत्तसमेवम्‌- [अ० स° १२]

चिषटकृस्पैप्रायधित्तान्तं कतवा, तुष्णीं डदयदयुठेन चरन्ति यानुद्रहणं मन््वभमनये धमौजञितायां दृशौ यथा स्युरि्येवमयेम्‌ तेन दुप्कारैोः पतेम शर्याम्‌ तस्योपरिष्टादप उपस्वशेनम्‌ पमिद्धदणमुपस्यानं प्तमिदाधान- विच्येते [धीः] कायोः ततः पूणैपात्रनिन यनादि समापयेत्‌ १९॥ ११ चेस्ययत्ने भाक्‌ स्विष्टछदत्याय वं दरेतु चित्ते मवशप्य; यदि कष्चिदैवताये प्रतिृभोति शङ्कर) पटुपतिः) आयौ, येष्ठा इव्येवपाद्यः यद्यत्मनोऽमिेते कस्तु छन्धे ततस्पवामहमाउयेन स्याटीपाकेन पन! वा यक्ष्यामीति ततो च्ञ्य वस्तुनि त्स्य तेन यागं कुर्यात्त शैत्ययज्ञः तत्र सिष्टकृतः प्र्‌ वैत्याय बिं हरेन्नमस्कारान्तेन नामपेेन | पुनशचतप्रहणं परत्वतहरणारयमू तेन वैत्यायतन एवोरठेपनादि कुत्‌ १॥ यद्यु विदेशस्थं पठ।्द्तेन यतर वेत्य वनस्पत शतयेतय्चा द्री पिण्डौ कृत्वा बीवयेऽभ्पाधाय दूताय मयच्छेदिमं॑ तवस्मै

¢^

वर्ति दरति चै ब्रू पादयं तुम्पमिति यो दूताय यदि विदश्य वेत्यं यनेत्तदा पटाशदूतेन बं दरत्‌ पदेन दूतं वीवधं व्यात्‌ यतर वेतयेत्या द्वौ पिण्डौ इत्वा, वीवयेऽम्पाघाय दृताप प्रयच्छेत्‌ तयोरेकं पिण्डं निर्दिश्य दूतं वदति इषं तमै बिं हर इति 1 भप दूताय्‌ प्रयच्छति ^ अये दुम्यप्‌ 2 इति एतयति वचनमन्धत्र पद्प्रहगेऽपर कचित्पूक्तं मवतीप्यवपूरथम्‌ तेन स्वा हाप॑मन्नरेवि इति (कषमं मा तमा" नानाम्‌ इति सूक्तं पिद्धम्‌ अन्ये पुनरम्पातायै मन्यन्ते पिण्डकरणे, मावपाम्पाधनि, दूताय पदन ईति २॥ मतिभयं चेदन्वरा शख्रमापि (कंचित्‌ कुत्स्य मध्ये मयमत चेच्यछलमपि पिबिद्यादूदूताप ३॥ नान्पा चेन्नयन्तरा एुवरूपमपि पिचिद्नेन वरिवव्यामिति उमयेमेष्ये यदि नवा तापी नद स्यत्तदा एवरूपमपि पिनिद्यादनेन मृनरेण॥४॥ धन्वन्वरियङते प्र्याणपप्रं चान्वरा पुरोदिवायत्रे षरं व्‌ ५॥ सर १२॥ + ° प्विभयं भये भीष्मे * इति हैमद्ोशः।

=~-------~-__-_____~__~~_~~_~_~_~_-~_~~--~_~-------~--~~-~--~-~

वप. ष्टा ष्पष्यु! २. प, ष्यपर प्र"

[ ज० ्ष० १३} आवरायनगृह्यस्र्म्‌ ३६

य॒दि षन्वनोरिशवयो मवति तदा व्रह्माणम्नि चान्तरा पुरोहिताय बहि हरेसुरोदिताय नम इति ततो षन्यन्तरये नम इति षुन्वन्तरी विदेशस्ये लयं विशेषः पम्वनतरेशच पुरोदितस्य वैकः पिण्डो देयः द्वितीयो दूताय।९।१२॥ उपनिषदि गर्भैरम्मनं पुंसवनमनवखोभनं आश्नातमिति शेषः गमां ठम्पते येन कर्मेण निषिक्तं व्थिमपोधं मवति तदरमदम्मनम्‌ पूमाव्धो जायते येन ॒तपवएवनम्‌ पुमासतु प््येनं कर्मणा नावडुप्यते तदनवछोमनम्‌ वणेविकागर द्रष्टव्यः पएरपोदुरादित्वात्‌ एतानि कस्यौनिदुपनिपयान्नाताति केवल्मेतानि किं तर्हि} ममाधानाद्य भाल ज्तानपयेन्ता आश्नाता; | जसच्डलायां पा विदयते | अतस्त्तपे कर्तैव्पनि स्युपदिद्यते १॥ त्या उस्प्त्वाधदि ता नापीयीत तत एवं कुयादित्ह-- यदि नाधीयाच््वीये गभेमाह्ते तिष्येणोपोिदायाः सरूपव्‌- स्साया गोकयनिद्र दवो माषो यवंच दपि मरृतेन पर्न येत्‌ ॥२॥ गभोषानमाचार्येगादुक्तमिति इत्वा कारेमिप्येके जन्ये पुनः प्रौनक्राचु- मार्गेण कापरिलयाहुः इदं तु तवन्‌ गमेपरहिके माते मममत: तिष्ये गेति * नकप्रे हमि ° इदधिकरणे तृतीया प्येयेति पाशनकमैणा दुवध्यते | त्य परयोनतात्‌ नोपवातेन गुणत्वात्‌ | तेन पुनवेषुनेगेगितायाः पल्पालति- प्येणेदं करोत्ति तन्न प्राजापत्यस्य स्थादीपकप्याऽऽञ्पमापन्तं कृत्वा पक्यमाणे कर्म कयत्‌ समाने रपे यत्य प्र प्रषः प्त्पो वतो यत्वा प्ता तोच \ गेणटणं, सद्सवल्एणा अमतिसपन्सत्छय गौर्या नाक्पततपा त्यनेदिेवमर्थमू { बी्तावचनं कम्‌ प्रतिम दौ दी माषौ स्वति | यदि कीम्ता क्रियेत तदं स्पाटीप्यदवन्पेव मापथो्वप्य प्रतेषः स्यात्‌ तस्थ स्मनिर्दिसवात्‌ 1 तस्माद्य चीम्हादिवेचनम्‌, पुनरपरे दः परा्ननार्थम्‌ अन्यथा पूर्व्य सक्मानिरपशष्वद्धः प्रदानं स्यात्‌ भप्ते दपि म्रकषिप्य तल्तिन्दषति मापववाना परतपरं पृ द्पिपरह्गम्‌ | अण्डस्य मापी . दयात्‌ 1 द्विभनस्तेण यवम्‌ तथा चष्टतत्‌ कि पिबसि पिव पृष्टा इवम्‌ पृत्तव्नपिति त्रिः भदिजानीयात्‌ ३॥

ख. ण्न ना! २१. "त्वग." 1३ "प्डाद्धिं।

३४ नारायणद्धवात्तसमेनम्‌- [० संञ1६}

विं पिनि परः पतवनमिति प्रतिाक्यम्‌ | तत प्रत्ने तिपरहणमाचा- सण कृतम्‌ मतप्तर्ैव्‌ नित्वपरा्वुभसनुर्थतक्तापन मुम वीप्तद्धिै- चनम्‌ तेन प्रभरोऽपि विच्य इति सिद्धम्‌ \॥ एवं प्रीन््मृतान्‌ अनेन विधिना त्रीनयपृतान्शचयेत्‌ एकस्तिन्यमृते पराप्ते ध्यः प्रप्तापुद्य- धपीणो विधीयन्ते अथास्यै मण्डरप्रारच्छायायां दक्षिणस्यां नाप्षिकायापनीता- मोप्ीं नस्तः करोति ५॥ कमोन्तरत्वात्काखाननरमाछ्वानम्तगो्ेऽधकञब्द्‌ः इदं स्वनवछोमनम्‌ कुनः माऽहं पौलमघे नियाम्‌ ! (गू° 1 १६७) इति मन्वटिङ्धात्‌ पुत्र- सेन.शोमनं पाऽहं नियामित्य्ः अध्ये, जप्याः मण्डरगारं कुष्वा) तस्य च्छायायामुपेर्यास्या दिणस्ां नाप्षिकायां दूप्री नस्तः करोति द्िणग्रहणति- न्दियाणामनङ्गलज्ञापरनाभैम्‌ 1 अनीतिति गुणनाम | नरनणित्ययैः सा चपः दुपयुपदिशचन्ति ! नस्त.कसं नातिकायां रपतेचनम्‌ ।। $ मरनावज्जीवपुत्नाभ्पां दे ते गर्भो योनिम पुषरन्वण इवेपुविम्‌ वीरो नायतं पुत्रस्ते दशमास्यः अ्निरेतु भ्रयमो देवतानां सोऽस्यै मनां मुञ्चतु मृत्युपाशात्‌ तदय राना वसणोऽदुपन्यतां ययेयं द्धी पौत्रमयं रोदादिपि ६॥ प्रनावत्ता दो मन्घः भनावान्‌ जीवपत्रेण दष्टो मन्यो जीवपुत्रः | यपा सृति ! ते दूति सूतं प्रजघान } जभ्निरैतु प्रयम इति पूर्तं जीवपुत्रः ओम्या सू्ताम्पाकेके नल्तःकरणमिच्छनि अन्ये तृष्णीषू दशन्तोऽभिपृतत - तापनाः भाजापत्यस्य स्थाटीपाकस्य दत्वा इदयदेशप्या आमे यत्ते सीमे हृदये हितमन्तः मनप मन्पेऽईं मां तदिप माऽहं पौत्रमयं नियापरवि ७॥ ख० १३॥ परानापष्वष्य स्पा्पाकर्यकदेश हुष्या द्ये दुदयपतमौपमध्या माजभैन स्प. शत्‌] तेः ईति भन्ने ततः प्तिरद।दि समापयेत्‌ 1 टं कम मरतिगपृ्वद्ते ` गमेप्वारत्ात्‌ परथमम दृतीपमात्ति कदि गर्मो गजानन चतु कुत्‌ विन्ते तिष्ये पुंसवनम्‌ 1 + तत्तनयः माध्यन्प्र चेष्टे. 2 इति स्मरणात्‌ |

श. ए.ग. प. ^पिप्रम्र #

[भ० त° १४] अआश्वहायनगृदसमू ष५

गृष्टिः प्रपमगमैः पञ्चमे माप्यद्ननिपमत्तिमवति स्वयोष चाप्ये कत | माऽहं पौत्रमि दिह्‌ त्दमवि देवरः १२ चतु मभमाते सीमन्तोन्नयनम्‌ १॥

समन्तो यदिन्करमण्यु्नीयते तरपीमन्तो्नयनम्‌ चवय माति कायै | हदं यमे प्रत्िगरममावतैते खीदस्कारतात्‌ नन्वयं ग्मप्कारः ! वं तं गर्म चेदि इति परन््रटि्नतू प्रलयम्‌ तथाऽपि नाऽऽवैते जषारपछारप्य प्राघा- म्यात्‌ कुतः प्राान्यति चेत्‌ प्ीपनतोन्नयनमिति प्तमाख्यामदात्‌ माषारस्य तषृतवात्‌ ! तङत्तंसत। चं चै ममै भूर) पत एवैः तरते मवत्‌ तेनाऽ यृत्तिनं मततीति सिद्धम्‌ आपूयपाणपक्ते यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्‌ ॥२॥

शष्ठप्े यद्‌ पृत्ा नक्षत्रेण चन्द्रमा युक्तः स्यत्तदेद कमे कायम्‌ पुता नत~ रेण पूनामचेयेन नक्षत्रभेत्पैः परिष्यो हत्तः श्रवणः, इत्यादिना चन्द्रमा युक्तः स्यादिति कचनं प्रकरेण युक्ते चन्दमति यथा स्यात्‌ | एतदुक्तं मकि 4 पषटियरिकरपु मध्ये मध्यि्रद्वटिकाघ कुादिति २॥ अयापरिमुपततमापाय पथाद्स्याऽऽनदुं चर्माऽऽस्वीय प्रग्रीव सुत्तररोप चरङिच्ुपविषएटायां सपन्वारन्धार्यां धाता द्दृ दाश्िष इति दाभ्यं राकापहातिहि द्रल्पां नेजमेप प्रजापते त्वदेता- न्यन्य इति ३॥ जुहुयादिति शेषः अयश्वदोऽन्यसतिन्नपि क़ मवतीदे करति ज्ञापनायैः किन्‌ पष्ठाष्टपयोमप्तयोः शा्रामतरे चायं को विहितः अप्निपुप्तमाधा- येत्यादि गदप्वेशनीये व्यास्यत्‌ जउपमायानतं कृत्वा घात ददातु दाशुषे इत्यादिमिरषटावाज्याहुटीनचूहुषात्‌ अथास्यै युभेन शठाटुग्दप्ठेन मण्या श्टस्या तिमि कुशपि्जूरर्वं सीमन्तं व्यूहति भूषुवः स्वरोमिति तिः ॥४॥ मष्यै अस्याः | युग्मेन समेन केन शदङु्प्तेन तर्णकरुपैवातेन | शएढा- टुरित्यपक्ानां फलानां प्माल्या | ग्ड इति स्तवक उच्यते भी दुभ्बरस्तनकेन। शाख(न्तरे इष्टत्वात्‌ 1 तदमावेऽन्येन बाण्येतानि यस्याः सेयं व्येणी शष्ट | पूतः श्छ इत्यषः * वर्णाद्नुदात्तातोपवान्तो नः इति दीप्‌ तकारस्य नर्व च। ततो ^ रषाम्यां नो णः इति णत्वम्‌ कुशाषिन्यूठैः कुशतर्णैः पतेरेकीकतै- दासेयः सेषिमारमयोधय परमन्तं प्यूहेति मन्मेण | पूर््देात्केशान्छ-

३६ तारायणषवहाचिसेतध्र- [ म०१{ त० १५ |

=

च्रे तीत्यर्थः एवं त्रिवयूहति मनत्राृत्तिरुक्ता £ चतुव ५॥ चदुवौ व्यूहति मन्तरेण षीणागाथेनौ सश्ास्ति सोमं राजन संगेदापरिति वीणाचमगापा बीणागापे | ते ययोः स्तप्तौ तपोक्तौ | दी परशक्ति सेरप्यति सोमे राजान तेणयेताम्‌ इति तौ वैता गाथां गायत इत्याह-- सोमो नो राजाऽवतु पातुषीः प्रना निविषएटचक्राऽसाविवि यो नदौमुपवसिततौ भवन्ति अप्नावि्यस्य स्थाने यस्या नयाः समीपे वस्तनि तस्या नामाऽऽमन््रणवि- म्या नूयाताम्‌ 1 निचिष्टका गङ्गे इति जाक्नण्यशच वृद्धा जीवपत्यो जीवमना यद्यदुपदिशेयुसतत्त- र्यः ८॥ एवगुणयुक्ता ब्राण्यो यथदूचूयुस्वरत्काथैम्‌ ! प्रप द्वा सिषछदादि समापयेत्‌ क्पभो दक्षिणा ख० १४॥ ऋपमेो मौरात्तेवनपमर्ैः ते दक्षिणां दयात्‌ जत्र स्वयमेव कर्त | कुः। अये परे पुत्रकाम॒धि इति लिङ्गात्‌ कसे तरं दक्षिणा | ऋणे यय्ति सतः] तद्म पनिहितेम्यो व्राहणेम्यः कमोद्नत्वाद्िणानाम्‌ ॥१४॥ कुमारं जाते पुराञन्यैराढमा(समा)त्सपिपेधुनी दिरण्यनिकापं हिरण्येन माश्रयेत्‌ भर ते ददामि मधुनो घरदस्य वेदं सवित्रा मसूतं मयोनाम्‌ 1 आयृष्मान्गुसतो देवताभिः शतं जीव दरदो रोके अस्मिन्निति १॥ इदं नातकमै] दुमास्रहणेकुमारीनिव्र्य्म्‌ 1 नलु कुमाय जपि मवत्येव नात- कमै 1 कुतः वक्ष्यति ।आवृतव कुमार्ध (१।११।१२) इति। उच्यते प्रवापता- दागतप्य विदितं कमोऽऽवृत्ा मवति जातकर्म | अनन्तरत्वात्‌ एवमेके अन्ये पुनरावृतेव कुमाय इत्येतदुमयायेमिति वदन्ति { तेन कुमार्यां भप नात कम मवत्येव | मदुनाऽप्युक्तम्‌ समान्नेका तु कथय लीणामावृदरेपतः (मर ।१९) इति। तर्हि कुमारमरहणं कथम्‌ जयिकारारथम्‌ जष्टमे बराह्मण मुपनपेत्‌ ( १।१९। १) इचुपनयन दुमाेव यथा स्याल दुमायो इति ननु त्ाप्मणामिति धटे मि्पति जातिनिरदेते दित मविष-

[ ०१ १५] आ्परायनगृहसूपू १७

क्षिदम्‌ यथा ब्राहमणो इन्तस्य इति व्राह्ण्यपि हन्यते एवमघ्ापि च्ियाः प्रसज्येत तनिवृत्ययै कुमारगरहणापिति | नतिग्रहेणमप्यपिकाराेम्‌ | गोदाने पोडशे व) ( !1१८। १) इति जनमतःप्मृति पोडते यथा स्यात्‌ } उपन- यन्मृति भा मृदिति | पुरा पमित्यषैः। अन्यग्रदणपनधिकृताटम्मनतपाकपै की- सपमित्थेवम्म्‌ स्िधुनी दिरण्येन निकापयति ते दिएण्यसंपृ्टे हिरण्येन पर्येत्‌, मादुर्पस्थ अश्तीनं प्रते द्दात इति मन्तरेण

कणयोपेपनिधाय मेधाजननं जपति मेधां वे देवः सवित मेगा

देवी सरघ्वती मेधां ते अश्विनौ देवावाधत्तां पुष्करघ्तमा.

दिति॥२॥

सभ्य परणयोरिरण्यं निधाय मेचाजननं जपति मेधां ते ! इति उपग्रहण

तष्य प्रलपती सासनो मुषं निषाय जपाैम्‌ मेाजननमित्यष्य मन्- स्याऽऽस्या सदन्मन्तः पथीयेणोपनिषानमित्येमे | अन्ये मन््रावृ्तमिच्छनि॥२॥

अंसादमिमृशति अरमा मव परशुमंव हिरण्यमस्तृवं मव 1 वेदो तरै पुत्रनापाऽत्ति जीव शरदः शतपति इन्र धेषठानि द्रविणानि पेद्प्मे मयन्षि मधवश्रजीमिननिति ३४

स्तनवाहेष्यपरदेशोऽ्ः सत्र बहुवा कितिपन्नाः 1 ततैके प्कमन्व पौर येणाक्तामिपरेनमिच्छन्ति दायौमिमशैनधत्‌ ननू युकस्तत् सङ्न्भन्तः द्विकच- नयुक्तत्वानन्त्य } इह स्वेकयचनयुक्तः भत आवृत्या मवितत्म्‌ मैतदेवम्‌ , मा्नहाुच्येते तहि कुमारः वैकः तस्मात्नाऽऽृत्तिरिति भन्ये नत्रविमागमिच्छति सदमा म३ * इत्यनेन दक्षिणम॑प्तममिमृरेत्‌ इन्द्‌ भेष्ठनि असे प्रन्धि ' इत्याभ्यां सत्यमिति कयं पुनरेन्विमागो ज्ञातः मध्य इतिकरणात्‌ नहि कचिन्मन्तरमध्य इतिकरणं पदनि भपरे त्वाहुः | सक~ देव प्रयो मन्त्रा वक्तव्याः नच पर््रविमागः] चप्ृरष्गभिमर्घेः | द्रार्गी- भिमशैने स्वशक्यत्वा्यगानिमभेः ] दृह तु शक्यते य॒गपदप्री श्ष्टम्‌ यदुनरक्तपितिकप्णादिति तत व्रूमः 1 अन्यम्ापि मन्त्भृप्य इतिकारः पठ्यते 1 यपा--* जाद सदर स्वमापीद सदनं स्विति मा रिषीरदैकोसिः (शरी. ३। १४) इति भयमेव नः पञलोऽपिरेतःः | यस्य तरयाणामृन्यत्मः पक्लोऽपभिमेत्तस्यावि कषैतो दोषः स्वेषां गमकवत्सादिति माप्वकारः | वपरे मन््विमाः ग्ेयानित्याहुः मध्य इतिकारात्‌ ¡ नन्वन्यनामि वियत इस्यु- `तम्‌} त्यपि वरिमा एव श्रिसुतवतपतीति ( भरो, १४) वर्हिपि तिवाय्‌।

२८ नारायणछचवृततिमेत्पू- [अ० पत०१५]

मा दिसीएित्यमिमम्बयेत्‌ कत एतत्‌ आनन्त्ैयोगात्‌ | नन्विडायां दश्यते + हविरीपन्तामिति तपि्ुषदूत शति ' (रौ*१। ७) इति अनर्थको मान्‌ इति- कारो मनस्य मभ्ये वथा पठ्यत इति वयं ब्रुमः | इडायां मन्रकदश इति"

वार्‌; युष्मे स्वमिमःत्रण इतिक वृथेति तदप्तत्‌। भगवत्‌। माप्यकरण यः पलः परिगृहीतः एव सम्यक्‌ ] न्याप मन््रमध्य इतिकारदयौनात्‌ नमो यत निपद्तीति जमु हिपरीरमुं मा दिप्तीः इति चेति तेन धीन्मखराः नपक्ृदुकसवा युगपदेवो मारव सृशदिति सिद्धम्‌ नापि चाम दद्युः ॥४॥ करित्यभेः } नामकरणस्याऽऽचर्येण काठान्तरातुकेनोतकमंनन्तरं कारयमित्येे। अन्ये श्षालनान्तरोक्तः काटो व्रह्म इत्याहुः उक्ते मनुना-, नामधेयं दक्ष. म्यां तु द्वादश्यां चाऽपि कारयेत्‌ | पएष्ये तिषौ पुरे वा मक्त्वा गुणानिति ( अ०२। २०) इति ४॥ कौीहारक्षणं त्नामेयाह-- घोपवदान्तरन्तस्यमभमिनिषएानान्तं द्यक्षरप्र ५॥ प्रथमाद्रताया कगामापृप्माणश्च हकारवजमघाधवन्तः | शिशा घीषवन्तः। ते मादौ यस्य तत्तथोक्तम्‌ अन्तमध्येऽन्तस्य। यस्य तत्तथोक्तम्‌ यकाराद्यश्धतल्रऽ- न्त्याः | अमिनिष्टने विसनेनीयः सोऽन्ते यस्य तत्तथोक्तम्‌ अक्षर स्वरः | अक्रारादयो दाद स्वराः दिष्टं स्प्चनम्‌ द्वे मक्षे य्य तदूद्वयक्षरम्‌ ग्यज्ञ- नमपारिमितम्‌ 1 1 चतुरक्षरं वा ॥६॥ चतुरक्षरं बो्तक्षणे नाम वुः दरः, देवः, मवः, मवनायः) नागदैवः) रद दत्तः) देवदत्तः, इत्येवेरक्षणानि नामानि मवनि द्रचक्षरे चतुरक्षरं वेति यदुक्तं तत्काम्यमपीत्याद्‌-- द्यक्ष पतिष्ठाकापचतुर्तर बद्यवर्च सकामः पति्तरदव्ैमे वुमारस्य ततप्कारत्वात्‌ } क्रः युग्मानि स्वेव पुंसाम्‌ अथवा युग्मानि युमाह्राि वहां नामचेयानि मवन्ति एवकारोऽवपारणाषै, | कपम्‌ युमममेवाऽद्रियेत पूवि द्षणानीति तेन शिवदत्तः) नायदृत्तः, देव स्वाम, वपुषां, रदः, जनादन.) वेद्घोपः) परेद्रः) विष्णुशमी, इत्यादि हिद्धम्‌

ग, “ढे टु पयोगश्चभि"

[म ल० ११६] आ्परायनगृहपतरप ) १९

अयुजाति स्वीणप्‌ ९॥ अयुनान्ययुभक्षताणि ल्लीणां नामानि मन्ति} पुमद्राः सावित्री, पयद्‌।) वमुदा, इत्यादि पाम्यवहारिकिं नाम्‌ कृतवाऽभमिवादनीयं नापर कुयीदित्याद -- अभिवादनीयं सपीक्ेत दन्पातापितरौ विद्यातामोपनयनाद्‌ १० येन नापनोपनीतोऽमिवादयते तच समित | कुधीदिच्ैः | तच भतामि- तरवे विद्यातामोप्नष्नातू } उपनातप्य त्वाचक्षते-जमेन नाम्नाऽभिवाद्‌य्तेति ॥१०॥ भवाद्य पुत्रस्य शिरः परिगृह जपाति अङ्गादद्गमत्सं मवति हृद षादधिजायते आसा वे पुत्रनाप्राऽत्ति जीव शरद्‌ शतपति पूवान चररवघ्रयि 1 १६१॥ भ्रवाप्ताद्गत्य ^ गृहान्िताप्वनाहित्निः + धौ ०२।९ ) इलयादिपूतनोक्तमा- गण विधि इत्वा पृदरप्यं शिरः परिगृदच पतो गृहीत्वा पूरैनि विश्वाय तती जपति-अङ्गदद्नादिति॥ ११॥ अष्विव्‌ कुमार्य १२ ख° १५ ुमा्ास्मन्धकं' कुयोदिति अनन्तरस्य चाव॑ रेव शेके अनन्तरस्य नातकर्मणयेत्यपरे १९ १५ पष मास्यन्नपमाश्चनपर्‌ १1 जम्मूप्मृहि पठे माति गभे्रमृति जातामिकारात्‌ तत्ालप्राशने नाम कम कामम्‌ १॥ आनपृक्रधकमः ॥२॥ सनध्येदुमानप्‌ तैत्तिरीया अ्रहणम्‌ क्षीरदतिषृता-

नाम्‌ ॥२॥ चिरं बह्मवचतफामः २॥

फन कक

तिर्तििसि तैमिरम्‌ भानततिरयोग्यल्ननतेनोपशो नान्तसेन तवा फे प्रततिद्धस्वात्‌ तेना्नमपि सिद्धम्‌ ३॥

मीदन वेजस्कापः ४॥ धृतपे्कत आदनो घूतीदनः } कुतः मोदृनप्रहणात्‌ यदि हि वृतमिश्रोऽ भितः स्याद्‌ धृते तेनस्कामः इृत्पेवाकहत्‌ तत्य पृचव -चञ्जनस्वेनान्मपि

~ --------__~ ~~~ १य्‌.ग.घ °< कटोति।

४० मारायणङ्ृष्वृचिसमेवभ्‌- [ सर १५]

तिदधत्येव धूतीद्नं यप्रच्छति शुवे नेदौयति पृत्तते$ कते पृततस्छतो मयति ने तु घते धरपणम्‌ } विछरिदायुपपततेः ४1 दपिपयुषृतमिध्मन्नं माद्येत्‌ अन्नपतेऽन्नस्य नो देद्नमी. वस्य शुष्मिणः पर प्रद्सारे तारिष उर नो पेदि द्विपदे चतु- ष्पद्‌ इदि ५॥ सकामत्तयेगेन द्ष्यादिमिध्मन्नं प्ाक्चयेत्‌ अत्तपतेऽ्न्य नः > ईति मन्त्रेण भयं मन्त्रः सवैाशनेप्वपि मवति कुतः प्रादीनपतहितत्वानमन्धस्य 1 प्राशय. तयस्य प्रोपत्वात्‌ | आजं प्राशयदित्यादि आ्तैव कुमाय ६॥ ख० १६ कुमाषीप््वमन््कमनमराशषने कामित्यपेः १६ तीये वे चकं ययाङ्ख्यभे घो ) १॥ कुटधरमोपदिे वा कठे चों कथम्‌ जन्मपरमृति तृतीये वपे वा कथमिति द्थवस्पितविकदपः 1 के्ाविदुपनपनेन पह स्मपत इति उत्तरवो्रीदियवमापतिरानां पृयकप्णशरावागि निद्‌- घात्ति॥ २॥ , भणीताप्रणयनोत्तरकादमूत्तरते.्ेवी दियवमापपिः पूर्णानि शरराकाणे निद्‌- धाति स्थापयति प्रयम््हे द्रव्थमेदाषैम्‌ एषकदथक्‌ पूरयित्वा निदध्या्विति न्यया स्माश्ोष्देशान्िधिताना पूरणं स्यात्‌ 1 यथा प्मिेषुनी हिरण्षनि- कपम्‌ ( १। १९ {१ ) इत्यामिधितानां प्रानम्‌ | सथवा पतत्यपि प्तमा' सोप्देसे यथाकामं ब्रीहिपवरिडिरिसपरकं द्रः मवति 1 एकेन कृता्भ्वात्‌ एव मिहाप्यकं द्रप प्रप्ञयेत तामिवृरषै एषश्रहणम्‌ कथं पृरपामूतानां सवषं द्रव्याणां पूशरवाणि निमीवेरनिति-- पश्चाक्कतारपिष्यमाणो मतुरपप्य अनहुद॑ गोप्यं नवे शराय शरधपणीनि चोपनिदिाते मबन्वि ३॥ अपन; पशचात्कार्यिष्यमाणः कुमारः तत्ममुकतं हि चौढम्‌ एवं कत्वा सारकं व्यवायपरिदरेषु कार्थ कुमारोऽन्तरतम इति दधित मति माद. एप्प उत्सङ्ग आसे आनडुहं गोमये ने शराव उपनिहितं मवति ] शमीप- णोनि चान्यस्िन्तमे शराव उ१यिदितानि मवन्ति पाहुः पितम दक्षिणत पएकर्विशपिकु शपिज्जूरान्यादाय 11९॥

ख. घ. श्ानसनिहि*। 5. ग. "दाने विदि" (

[ञ° १७] आधायनगृहयूतम्‌ ४१

मादुकषिणत्तः पितेकषिशतकरपिन्नुलन्यादायाऽऽ्ते मावुभहणं पावः . स्काराद्षिणतो यथा स्वाद्रेदक्षिणके मा मृदिति बरह्मा वैचानि प्।रयेतु ५॥

एतानि हुशपिन्नुखानि ब्रहम। वा धारयेत्‌ व्यप्ि || $ पश्ार्करयिष्यमाण्वादस्थाय शीचष्णा अपः समनी. योष्णेन चा उद्केनेदीति

भधानं छवा पूर्नोक्ता आहुतीहुत्वा कुमारस्य पथिमदेश सत्वा शात मुद्कुप चोदकमुमाम्या पाणिभ्यां गृहीत्वाऽन्यक्िन्पत्रि युगपञ्निनयति ) उणे- नेति मन्तरेण ^ समि्येकीमावे 2 3 द्िणाह्नकारितया मान्यम्‌ कथमुमाम्या पागिम्यामिति ¡ उच्यते अनियमे प्रति नियमाथां पता पारमाषा वु दक्षिणा. ज्नविधापिका वारा गहीत्वा नवनीतं दयिद्रप्तान्बा बदेक्षिणं तिरद्निचन्दति अदिदिः कैशन्वपत्वाप उम्दन्तु बंस इति तपामपमिकदेशं गृत्वा, मवनीतं गृहीत्वा, तदमवि दयिदर्तानया गृहीत्व, प्रदक्षिणं शिरखिरन्दति छेदयति सन्त्ेण मृनत्राृत्तिरुकता ताप्तपरहणं समानी- ताना ्रहभाथ॑म्‌ {तरथा स्तमानयन्य शीतोष्णामिरद्धिरवर्थमियत्र कृतार्पत्वा- त्तं ्रहणनेव स्यात्‌ गृहीवतयस्य नवनीतेन बन्ध; स्यात्‌ | तक्षिष्च सस्यापो नित्याः नवनीतदविद्रन्तयोश्च किकिदः त्िध्यति दक्षिणे केश्पे जीगि जीणिकुशपिज्जूषान्यभ्यालसग्रामि निद्‌- धाक्ति-मप्ये त्राय्वैनध दक्षिणग्रहणं विस्टायेम्‌ | तसतिन्केशपते प्रीणि धरणि कुशरिन्त्‌ शति कुम रस्याम्पातपरामि सपापयति मन्त्रेण बप्प् बही स्वधिते भेन दिहीरिति निष्पीडय रदेन रेण अनेन मृन्ेण छदेन शरेण तानि कुशाकिनसूखति निषमीढथति तेषु क्षुप प्याप्यतीतप्; छेके पुरो दीह एव ,परतिद्धः अनेऽग्र॒त्यावाच्प्रवाहो- शब्दषतात्रे वर्तेते शाखे विरिवेत्वध्च ठोहशन्दध 4 रनतरि- ०११ वैते | अत्र तु ताम्रे | तथा दृष्टत्वात्‌ भचति येनापपतसविवा शरेण सोमस्य र्नो वरुणस्य बिदरान्‌। तेच प्रह्माणो वपतेद्मस्पाञगुप्माञ्लरदषिधियापदिपि १० ख, "मित्ि।

४२ नारायणृतवृचिसमेतप्‌- [ भ०१ त° १७ | तरोऽेन मन्मरेण तेनैव क्षुरेण प्रच्छिनत्ति प्रोऽनर्थकैः | अन्ये तिभ इत्याहुः १० मच्छि प्रच्छि मागग्रान्छपीपरभैः सह पात्रे मयच्छति ताना नदे गोपये निदधाति ११॥ वौप्तावचमे योऽन्न प्म उपदिद्यते स्र सवेषु च्छेदेषु यथा स्यादिति प्राण आ्छृत्वा शमीपणुः पैकीरृत्य मनने प्रयच्छति ददाति तानप्तवानडुहे गोभये निदघाति स्थापयति नान्न प्रागम्रतानिषमः ११ येन धारा वृहपतेरमेरिद्रस्य चाऽऽगूेऽवपत्‌ वेन अधु वपामि सुश्छ)क्याय स्वस्तय इति दिरीयमर येन भूच्च रात्यां ज्योक्‌ प्दयाति सूम्‌ तेन आयुपे वपामि सुष्छोक्याय स्वस्तय इति वृवीयम्‌ १२॥ दरुयावचने मन्रान्तर नदशनम्‌ मन््रषध्येऽीतिकारो विद्यत इष्यु्तषू कुशविन्मुखनिधानस्याम्पात्मिषानाय मवतु नाति भम्थाप्तप्व त्रीणि त्रीणीति वौप्येव प्षिद्धत्वात्‌ {२ ~ ९५ सह्‌ ५१९॥ पन्निमिभनमैतुवैवरं छिनिति १६॥ ` एवम तरतः १४॥ यया द्तिे रेशपक्च एवमुत्तरेऽपि केरापञञे कुीत्रि, प६ि्मेषम्‌ उत्तर केप त्रिरेव भवुपमिति १४ स्पेन निमूनेद्‌ यत्रेन म्यत्ता सुपेशा वा वपा केशान्‌ | रन्धि भरिरो मारस्यःॐऽयुः प्रमोषीरिति १५॥ ततः सुरार निमेनेच्छोपयेममन्रेण निमा्जनमवमाजेनम्‌ | न्पवेति विनि. हाथो? इति वचनात्‌ १९ नापित पिष्याच्छीहोष्गामिरद्धर्व्यं कुकःणोऽक्तणन्कु शरः कुपित १६॥ नापिते शिले रिप्वालयेेवेग एुशटोकरणवचनं॑विप्रीतरक्तणया पाने कते | येन पिरितेऽ५ मुण्डपति दि श्रुयते १६ ` यथाकुङुष केणमेशान्करारपेत्‌ १७ 'करिलल्िरिखः पशचरिखो व। ' इति बौधायनः | पूर्मिसः प्रशिख इति

ख. “दः अनमिभ्राय इत्यथः! स^ 1 २क.ग. प, चाः पुर

[ भ० { स्० १८] अआग्वरायनगृहमूचपू ` ५३

कृटषमोः तेषु यो य्य पुखषमस्तदनुरोषेन ठस्य वेशततनिवेदान्कासयेत्‌ वेष. नित्यपि प्ररे स्र एवाषः | ततः छिष्टङ्दादि प्तमाप्येत्‌ १७॥ आदृवैव मायं १८ ख> १७॥ ~

आवृ, अमन्धकमिद्यः कुतः ] येनान्यत्राःऽगृतेस्युकवा तृष्णीमित्याह अपरया द्वारा नित्ययाऽपृहा पदो द्व्य चाभिषरय तप्णीं प्रतिपर्न्तीति। नैतदेवम्‌ ! एवकारोऽत्ावधारणापैः वृत्रमेव मवति म्बः इति तेनाऽऽबृतेस्य्य तृष्णीपित्यषं इति कषिद्म्‌। एवं चेदोपः। अमन्त्रकं होम प्रापोति। इष्टमेव एतदिति केचिदाहुः अन्ये दामो मृवततीरयाहुः | समन््रकस्य होमस्य कविदप्यदष्टत्वत्‌ ननु ' ष्णी दितीये उभयत्र" ( १।९॥ ८) इत्यन इष्ट इति शङ्का कार्या त्रापि भनापतये स्वदेति मन््रोऽम्तयेव १८॥१५॥

एवेन गोदानम्‌ उयास्यातमिति शेषः एतेनेति कततनोपदैश. त्र विरेपमाह-~ पोडे वे २1 तुतीयस्यापवाद्‌ः भत्र मादुर्पस्णोपवेशने मवति ! अयुक्तषात्‌ २॥ केशश्ब्दे तु इपश्शब्दार्फारयेतु

केश््दे पवित जातविकवेचनम्‌ एमश्चशब्दानिति भ्यक्तिपरो निर्दशः तेन ध्रः इपष्टशन्दा। | तेषु अदिति; केशान्वपद् ष्ठा वपति केदान्‌ " दक्िणे देशे इति चिषु ते कायाः मन्यतस्व तूर्य्य केशाशब्दस्यामा- बाद्विरिगततप्य ग्रहणम्‌ | तेन दक्षिणे शमश्चपक्त इति साधिते मवति २॥

इपथूणीहोन्दति ४॥ रिर्डन्दुनस्यापवादः शुन्धि धिरो खं पाऽस्याऽऽयुः प्रमोषीरिति ॥५॥

[कि "१

सुरमिमानैनेऽयै विशेषः केडङपश्चढोपनखानयुद्क्संस्थानि कुविति समेष्यति - दीतोप्णाभिरद्धिरवय दूवाणोऽक्तण्न्दुशटी केशदपश्ुखोमनलान्युदकपतस्यानि कुति नाकितिशाप्तनम्‌ आ्टुस्य वाग्यतः सिपिसवाऽद्यदेषमाचार्यसतकाशे वाचं विपूनेव घरं ददापीवि ७॥ ( १९. य. घ. अवखित्वाति।

४४ नारायणटृतवृततिसमेवमू- [५० ए० १९ |

तेत भष्टुत्य सनतेत्यपेः वाग्यत हृत्यमन््रयमाणः | स्पितेस्ुपेशनप- तिपेषः एवमहुचेपं॑स्थित्काऽस्तपरित = आवार्यहमीपे बर्‌ ददामीति वरचे विपूजेद्‌ बमूदरव्यमाह-- गोव्िधुने दक्षिणा ननु भिक्षुरयं कथमस्य गोगरियुनतेमवः उस्यते-यय।ऽस्य प्रावरणदिः पैम वस्तेतस्वापरि संवत्सरमादिश्ेत्‌ ख० १८ एषं गोदानं कृत्वा पवतर तरतमादिशेद्वहष्यमाणेन विपिनाऽऽचरेत्‌ राघरौ बरतदेशनानुपप्तरपरेदयुः कार्यम्‌ ।। अमे वर ब्राह्मणयुपनयेत्‌ १॥ ज्मपथत्यमे वे ब्ाहमणमुप्नयेतू इुमारमिति वते तच कुमारीनिदृय- येमियुक्तम्‌ गमीष्टमेवा॥२॥ गमैप्रभृत्यष्ठमे बोपनयेत्‌ 1 एकादशे प्षचियम्‌ जमाप्रभृति सम्भृति वैकादे क्षत्ियमुपनयेत्‌ ६॥ द्वादशे वैश्यम्‌ जन्मप्रभृति गभेपमृति वा द्वदे वैदयमुपनयेत्‌ पोडशाद्रह्चणस्यानकीः कारः पोडशवधैप्ैन्तं ब्राह्मणस्योपनयनकाडोऽतीतो मवाति द्राविंशारक्षन्नियस्या चतर्विशरैरयस्यात उप परतितसाप्रि- रीका भवन्ति प्ियौदययोदविरवदरथिशयोरुपनयनकारोऽतीतो मवति पोडशद्राधि" शाचतुषविशपयेनेप्वनुपनीत.त्पतितत्ताविन्नीका भवन्ति संज्ञायाः प्रयोज ^ परति- तप्ताविघ्रीक उदाटवनते चरेत्‌ * इति 1 अते उष्वैमितिवचनं पू॑ू्ेप्ाहारा

[~ > कका प.प

आमिवेधाविति तापनम्‌ नेनाचुपनयनाघ्वापरन्न यानयेनेभिन्पैवदरेयुः

ष, “त्‌. नावाधिकाराकुमारापति परते त्‌ ाताधिद्ाराद्ठमारमिषि प्रयते 1 * !

{भ° २०] अआभ्वरयनगृह्यसत्रम्‌ | ४५

ऊर्चीगष्रामश्चत्तानिति रषः उपनयनभतिपेधादेव सर्ब प्रतिपैवे तिद यदि केननलमादज्ञागेदधेपनीताः भयुस्तणाऽपि दवत्तिराणि कर्माणि पतितप्ताव्धी.

काणा कुयादात सववा पाठः (क्रयत्‌ | | ््‌

अकृतं डमरं इक ठृतश्निरपमहतेन वाससा संवीत्मैगेयेन वाऽजिनेन ब्राह्मणं रौरवेण क्तनियमाजेन ¶श्यमरू < वुशदा्टतक्िरते गाफिरशिरपमित्ययेः सहते नवम्‌. मपुरणमनुपमुक्तमि- त्यः | तेन वापस सीतं प्राहतमित्यर्मः एेगेयेन वाऽनिनेन चपेणा पराहतं तराह्मण्मानीय होप कुयात्‌ एवमुत्तरत्रापि ज्ञेयम्‌ एतानि वमाण वाप्तप्रा सहं विक्रद्पन्ते उमया प्राकरणायष्वाद्रश्व्दाच

यादे वाससि वीरन्रक्तानि वसीरन्कापायं ब्राह्मणो माज्ञिषठ क्षननियो दार वेश्यः ॥९॥ बाप वषीर्निपयेवंसू्च्छेद इ! वा्तप्ति वीरन्‌ शद्िध्युल्यथैः यदीप्ुततरेणं संबध्यते तेन नियमेन परिषां तिद्धम्‌ पते शह न्पपि प्षि्यनति यदि रक्तानि व्तीरनू फणायं ब्राह्मणः माह्धिठं ठत्नियः हाद वेश्यः एवं र्ताना वप्तनमनिष्यम्‌ तया दं गौतम --ः वप्त सौमवीरदुतपाः सर्वेषं कापि वाऽ्तं काषायमप्येके वा्कं व्राह्मणस्य माज्ञिष्ठहय्रि इतरयोः इति ९॥ सेषां खर १० उच्यन्ते इति पेषः १० मौञ्धी व्राह्मणस्य धुर्या क्षान्चयस्य आवी वैद्यस्य ११॥ मौली नान्यस्य नाघ्षणस्य मल्ली वाऽन्या वा नियमः एषमुत्तरयो- हेयम्‌ | ११ तेपां दण्डाः १२॥ उच्यन्त इति रेपः १२ 1 पादशो ब्राह्मणस्य ओंदुम्वर। सन्नियस्य चैरपो वैरयस्प केश्रसमिहो चा्यणस्य र्टारसंमित्रः प्षचियस्य प्राणत्तपि्रो वैश्यस्य १३ ख० १९॥ द्ण्डनियमो मेखद्यमिष्ठुस्यः १३६ १९ स्ववा सर्वेषाम्‌ ॥१॥

२्ख.व गत्‌!

~

नारायणछव्ाचिप्तमेवप्ू- = [ अ०१ त०२० |]

वे दण्डाः सरां मवनिि परखशादयः समन्वारग्पे हुरवोत्तरतोऽनेः भादल आचार्योऽवत्षते जग्यस्य वर्िप्याप्तादनान्ते कृत्वा, समन्वारन्ये व्रह्मचारणीध्याधानापाद्ें छतवा, पक्ता आभ्याहुतीहुःषोत्तरतोऽः प्रादुमुल आचार्योऽवतिष्ठते बहा" वचार तु दीन प्रदिद्याऽऽचायैप्य दक्षिणतटपविरेत्‌ तायं नाम (प्रणीतानां पथिमेो देशः ) 1 पवतर तिनिव प्रविदय करम कुर्यत्‌ पुरस्तात्मत्यद्ृषुख श्वरः \) जश्वाय॑स्य एप्प द्मुषो व्रहमचार्यवतिष्ठते अपाम्धली पूरयित्वा तत्सवितु्णीपद इति पूर्णेन।स्य पूणे पदक्षारयस्याद्िच्य देदस्य स्वा सवितुः मसवेऽन्विनवादुभ्पां परष्णो हर्ताभ्यां दतं गृहणाम्यस्ताकषिति दस्य पाणिना प्राणि साङ्गुष्ठं शृद्मीयातु अपामुमयेरक्ञी पूरयित्वा स्वस्य पूर्णेनाज्लटिनाऽस्य पू्णमज्ञद्िमवक्षारयति ततप्तवितुर्दृ णीमहे इति मन्बेणः> ब्रह्मचारिणोऽज्ञटावात्मनोऽञ्चटिमवतिश्चती- ल्यः ततो ^ देवस्य त्वा ' इति मृन््ेण तप्य पामि स्ाडगुे गृहणायात्‌ जाचायाज्ञाद्धमयोद्न्यः पूरयति आ्िच्येति वचनं वथम्‌ भाचार्योऽवक्षारणं कु- योत्त कुमार्‌ इत्येवम्‌. इतरथा पूर्गेनास्य पूणमवक्षारयतीत्युकते वस्याज्ञङि कौऽ वक्षार्यतीति प्देहः स्यात्‌ आततिच्येति तृतच्यमाने प्तमानकतुकत्वनिर्देशा्ः पामि मृह्णाति सोऽवपषिश्वतीति ज्ञायते तेनाऽऽचार्योऽवज्ञारयतीति पिद्धम्‌ अप्नामि. त्यश्य स्थाने सद्धा बहयचारिनाम ब्रूयात्‌ | सविता ते दस्तमग्रभीदसाविति दविीयमप्‌ अ्रराचार्यस्तवासा- कैति तुरीयम्‌ ५॥ सैयावचनं प्रथमहर्त्मणद्ाज्ञसिपूरणादिधर्मापतयरभम्‌ || भदित्यमी्षयत्‌ देव सवितेरप ते तरह्मचारौ ते गोपाय मामृतरेत्याचा्ैः ॥६॥ तता त्रह्मचा।रणम्‌ाद्त्यमान्षयन्मन्त्रेणाऽऽचायंः माचायम्रहण ज्नाष१नाभम्‌ सन्यत्रक्षणे द्रह्मचाष्रेणा मन्त्रा नाडऽचायस्येति तेनाऽडदत्यमाक्तयत्तू पत्रत्यत्वा चक्षुपा प्रतक्े (श्री०८।१४ ) इत्यत्र बहमचारिणो यन्तः पिद्धः

[~~~

ख. "व्रि वचने." |

1

[ कः स* ९१] आन्रायनगृहणूनषू। ४७ करय ब्रह्मचार्यपि माणस्य ब्रह्मचार्यपि करवा कषुपतयवे काय त्वा परिददामीति जपेदिति श्पेः मन्बटिन्ात्‌ प्रनपतये नह्चारी ्रदीधते तेनाऽभ्वागरै

स्य्‌ाय मन््रः॥ ७॥

युवा सुचासराः परिवीत आगा्िस्यषचैतैनं दक्षिणमावयेत्‌ ` अनेनाद्येन ब्रह्मचारिणे भरदक्तिणमावतैयेत्‌। एनमिति वचने कथम्‌ नाव विदुः स्वाननाऽऽवत्यैमानो बुशराकुमार्‌ः ' इत्यवमभम्‌ अधैचैपरहणशड्‌- निवृच्यधेम्‌ मन्पथ।) ! ऋचे पाद््रहणे ' (भ्र १।१। १७) इयद्‌ स्यात्‌ < तस्याध्यंदौ पाणी तवा हृदयदेधरमाकभेरोत्तरेण अधीस्युपरिमवे च्रहचारिे[ऽतयोरुपरि स्य पाणी इत्वा, तस्य हदयदेघ- समीप दधशेदुत्तेणाचैन अधि प्रिरपुद्च चह्मचरी र्णी समिथमादृष्याततष्णी वै माना

ति = नन पत्यं माजापर्यो रह्मचरं भवततत विज्ञायते 1 १० २०.॥

नन्व परिपमूहनक्चन्मनयकम्‌ पैछततवादपेः 1 उच्यते साद्रत्तएमिदाषाने परिपूहनपदुतगे यथा स्यातामिति परि्मूहुनवचनम्‌ ] जन परिपमूहनायक्कतैव तसित्ेवा्नौ व्रह्मचारी तुष्णीं संमिभाद्घ्यात्‌ रह्मचारिवचनमाचायेनिवृरपेम्‌ यमात्‌ ध्वसानापत्य तत्तष्णी ब्रह्मच प्रानापत्य.) इति श्रषते तपातूरण्णा समिषपादध्यात्‌ 1 १०॥ २०॥ मन्त्रेण हैकेऽ्यये समिषमाहा वृदे जतवेदते तया सपत्न वरस्व समि ब्रह्मणा बयं स्वादेवि एके मन्त्रे एमिदापाननिच्छृन्त इठोऽपिमतलक्ञापना्ैः तेन पूरय रुत्यृटेऽप्युभेष्स्पतवे तिद्धम्‌ ! + सपरिथिपधपान्निमुपलृश्ष खं नि१४ मिस्नत्ामा समनरमीति २॥ र्चा समिषपाघावातनिमषषस्य निमि मनेण त्रि; पनरदत्ति- स्का] स्परह् पिष वा जोर वह्यपराणो किगिमौ मूत्‌ समिद्घहणमुमबो-

+ ग. सङद्ुप्तशे धि पदे नात्ति

४८ नारायण्चतटततिसमेवमू्‌- [० त° २६

रपर पक्षयोरुत्तरो विधिर्यथा स्यादिति ! अषायग्रहणे (तायं प्रातः समिषमृदध्याक्‌ इय्रापि यथ्‌। स्यत्‌ तेजसा हेवाऽ$ऽस्मानं समनक्तीति विङ्गायते ३॥ धुत्फकपैः कथम्‌ अस्युपस्ैनमरि तिः स्यादिति पचि मेधां पयि प्रजां पय्यिस्वेजो दधातु मयि मेधां भवि प्रजां मयीन्द्र इृद्धियं दधातु मयि मेधां पयि परजां मयि सूर्यौ भ्राजो दधातु यत्ते अग्ने तेनस्दनईं तेनस्वी भू षएसमू यत्ते अग्ने वर्थस्तेनादं वर्चस्वी भासम्‌ यत्ते अपरे दरतेनाहं दरस्वी भूयासम्‌ इत्युपस्थाय जान्वाच्यपरगृह्य ब्ुषादधोदि मो; सावित्र पे३ अटु्रूरे रति॥४॥ षदटूमिर्पस्याय दषिणे जान्वाच्य विषिषदुपप्तगृद्याऽऽनायै त्रूयाद्पीहीति रेण ४॥ हस्य चासखसत पाणजेभ्यां पणी संगृह्य सावित्रीमन्वाह पच्छोऽध्येशः सर्वाम्‌ ५॥ तस्य नरह्यवारिणः पारेदितेन वापतपता मावरणस्यानित्यत्वात्‌ स्वप्य भणिम्पा शब तस्व पणी गृदीला सावित्रीमन्वाह यथाश्चक्ति वाच्यीत्त 8 स्वयै पाद पादुमुकरत्ा तेन वाच्यति | यदि ब्रह्मचारी पाद पदक्छुन शक्तीति ततस्तेन यथाशक्ति वाचयीत एवमरषैशः एवं पथम्‌ हृदयदेशेऽस्योरषवा्धहं पाणिगुपदधाति ममर व्रते हृद्यं ते ददति सम व्वि्दमहु त्वि दे स्ट \ प, न्यान्ददेनलरन जुषत वृदस्पलिष्टा नियुनक्त मद्रि ख० २१॥ मरह्वारिणे दयदेशत्तीमे स्वस्य पाणिमूर्वङदिपुपदपाति स्थाप्यति मन्धेग ॥७1२१९॥ मेखदधामावध्य दण्डं प्रदाय ब्रह्मपर्यपादिथेतु १॥ ततो मेलदामाबध्प दण्डं प्रदूय ब्रह्चधभादिरेत्‌ कैथमादिसेदित्याद-- घल्चास्यपोऽन्चान कम कं दिवा मा स्वाप्तीराचायौधीनो वेदम्धाष्मोति ॥२॥

`~

ख॒, इष्यमा"

{म तर २२] आष्वापनगृषूमू 1

इदानी बशवारय्षि अगोऽशान मूधपुरीपपौ शापिदितमानमनं कुषित्यपैः 1 कु | यच्मसविहितं वरम तैष्पोपापनादि 1 दि मा खामी रिति दिषकशषयनप्रतिषेवः भावायषीनो तिष्य मव | वेदुमपीप्व पेदाध्ययं दुर २॥ दमदश्च वपौणिबेदवरक्षवर्य्‌॥३॥ पेद न्वध वेदनभ्चर्पम्‌ पेदमरहणं प्रम्‌ वेदमाप्र्पायै काटनिपपृः स्यादिति ' मरनाप्षणवेवेदनमषेयम्‌ | तेन परनिन्दां परतानापूष्वं द्ददवरेम्पतयः प्वाप्राः स्युः फष्योएनवनप्रमृति पोटः) षव मोदाम विद्धम्‌ ।पेदपहणादूयमयो द्य एवमे, [अन्यै नममपभति पोते ये मोदनम्‌ | परहान।र्पादाना त्रनानां द्रदशवरपपवनरमाव्मिच्छन्ति पटानाम्नपादीनापमि वश्देशस्वादिति पूर॑सिमपशते यदा पवर नतव तद्‌। परव गोदानं स्यात्‌| तस्मादयमेव पञ्षः त्रेयान्‌ वेदग्रहणं कथम्‌ ¡ एकैक्य वेदस्य द्वादृश्च वपी त्रसचयै स्यादिति | तेन द्वयोहुदिशतिः ! भ्रयाणा पटूद्ररतू चतुरगाषणन- , स्वारिशत्‌ ३॥ ग्रहणान्तं वा॥४। भेदप्रह्णान वा वह्यवः मवति पामूध्यं॑वाद्द्यम्यः | एवं वरवेता तरितिषि रनाने प्रदरदितं मवति विद्याहनात ततए्नानं पिचानरनेपनानमिति प्राद्रादश्चम्नो पेदुमधाष्य पः पतापत प्त (वछा(नातकः प्छुद्ध शवणीणि ब्रह्य कुष्वाऽन धीहेदः साति प्र नास्नातकः यश पुनद्वीदश वर्पाणि बरह्मच छृतवाऽपीतदः राति दियात्रतप्नातक्रः नतु ^ विद्यन्ते गुस्मरथन निम कृतातुत्नातप्व या स्नानम्‌ २८३।९।९) इति वहति | भतः वयं तनलानत्य समरः 1 उच्यते | पिधान इति दिदयाप्तमाौ एनान बोधते फ, तर्हि विधाया भवते ने म्ये | तेन व्स्नातकोऽपि मध्ये वेदमृन्ठन्यास्यमारण्यकमधीष्य लायात्‌ र्ह्ये चाऽऽ१०पद प्राघान्येन स्नाननिपित्ते चोयते वेदम यरप्नातको भवति त्यादिना ततः छिषटकृदादि कृष्य प्मापपेत्‌ साये परावर्भिक्षेव ॥५॥ अहनि रात्री चाऽऽवायंमरनाई चान्ते याचेत | तत मक्ूःमिष्यदश्न- न्तदे विपिद्रैटन्यः 4 सायं भह) समिषप्राद्ध्यात्‌

१५यख परभसुः 1

॥।

५० तारापगहवुचिसमैतपत = [ ०१ त, ९९)

अधि परिपुदस्याद्प्यानान्ता परम मवन्तीतयुक्म्‌ 1 पुनः तापर पूणापतजन्धाधिम्‌ तेन भकं वा पूव मवति समिदाघानं वेति कमानियमः विद्धः 1 ६॥ अपमत्वार्यायिनपगरे मिक्षवापस्यार्पापिनी वा अथं नियमोऽनुप्रवचनोयतैते | कुतः अनुपरदचनीये मगामिज्ञं ददाविति भत. भन्त्रात्‌ ॥७॥ भवानिमक्तां ददाल, अद्युपवचनीयप्रति बा ख्ीमिक्षा चेदुमयच्न मन्न मदत दुदाएिति बूयात्‌ < ॥` तदाचार्य वेद्याद व्िदहशेषम्‌ स्टघमाचायौय निवेध त्लिन्नहनि यानच्छिटे तावन्त काठ तेत नोप" विशेत्‌ अस्ताभेते ब्रहमोद्नमनुभरवचनीयं भपपित्वाञऽदार्याय वेद्यीत 1 १०॥ जह्मम्थ ओदनो ब्रहमीद्नः बह्मश्ब्दो बरद्यणवाचकः ¡ तेन बाद्चणमेननं रिधास्यमानमत एव चरोमैवति | जनुपरव्षनिमित्तमनुपरव्नी वम्‌ पाकथङ्ञविषा- मेन ब्रह्चायेनुप्चनीये शरपपित्वाऽऽचार्याय वेदयत शृतः स्ाीपाकः इपि॥ १० आचापः स्तपन्व।रन्ये जहुषाद्‌ सद्‌ सस्पतिमहापेपि ११॥ ` तततः पमन्वार्पे चहमवरिणीप्माषानाय्याधारान्ते कृष्वाऽनया जुहुयात्‌ ॥१ १॥ साविच्या द्विवीयम्‌ १२॥ सोम " तरहमितुपरेण्यम्‌ इयिषा प्रतिदा प्विपायग्रहणषटतरपेम्‌॥१२॥ यद््किचातर छष्पेपर्‌क्तं स्याद्‌ १३॥ भ्र प्ाकिऽपनूकेति इवा सकि दवितीयं जुरोति अत ऊन्मपि महा- नामूपादितेषु यदयद्नूकतं तेन तेन दवितीयं जुहोति एतदु मवति ^ मृहाना- ग्पादिनरेषु भरवणानोऽनुभवचनीयहोमः कायैः | त्व पताकिका; स्वनि महाना- स्म्य स्वाहा ' महानरताय ्वाह्‌। ? उपनिषदे स्वाहा 2 शृषयेवं दविपीय॑ लुहोति भन्पत्स्मानमिति > दिती वम्रूर्णं महानारन्पादिन(भषेयन होमार्थ | इतरथा, मम्प्रेण होमे क्रियमामे प्रतिमन्त्रं स्वाहाकारः स्यात्‌ प्त प्रदानाय इपि इत्वाऽेका आहुतयः स्युः | ततोत्र द्वितायत्वे स्पात्‌ तनूष सीक्रहणम्‌ १३ य, ° आास्तनादे ने कुर्याद्‌ १२क. ख, “पु धाव

[भ सर] आनवरापनगद्रसूनषू ५९

परटपिभ्यस्तृपीयम्‌ १४ तृतीयवचनपूपिम्प इत्यस्य परिषायकस्वं॑निवत्य मन््रवक्ञापनार्म्‌ तेन दपिभ्यः खहिति जुहोति १४ सौविष्ट्तं चतुम्‌ १५॥ स्याक्चमै नियमायैम्‌ चतुभव पषटपरिति तेनाश्राऽज्पमगौ न. भतः] १९५॥ त्रह्मणान्मोनपिखा वेदकषमाप्िं वाचयत १६॥ सरपानपान्ते कृत्वा त्र छ्णान्मोनयितवा वेदसा मवृनतो बुवनिवति ब्रुयातू। ते वेद्मि वरूयुः १६ अत ऊ्वूपप्राराख्वणासी बरह्मचायः्ायी तिरात्र द्रादश्रात्र संवत्छरं बा १७ सत उर्धुमिति कमात्‌ पूर्ण सबन्वकरणार्थम्‌ 1 प्रयोजनमुषरिष्ादकयाकः ्रह्मदारिवचनमावारयनिवृस्यथैम्‌ १७ . चरिवन्रनाय पेधाजननं करोति १८ पुरितनतायेति क्वे मेषाजननेन म्रतस्य हिबन्धार्थम्‌ तेन यप्रोपयने मेधाजनन.

मदति ततैव बतचयौ ्तचयौ व्तरवानुपवचनीपः। उषनीतपूषैस्य मेषा जननामवि तित्तयमपि निकेते १८॥ अनिन्दिषायो दिष्येषपूरलं पठाश्चं कुदास्तम्यं वा पाश्च।पचरि परदक्तिणपुदङुम्मेन त्रि; परिपिचन्तं वाचयति सुश्रवः सुधवा अत्ति ययात्वे सुश्रवः सुश्रवा अस्येवं मां सुभ्रवः सौभं कुसं | यथा स्वं देवानां यक्तस्य निधिपोऽस्येवमहं पनुष्पा्णा बे दस्य निषे भूयासमिषि १९

मेषानननम्‌ तिव निन्दिता दिशः दक्षिणा प्रागक्षिणा प्र्ग्दक्िणेति अन्याः प्रमा अनिन्दितः } तसपा दिदयेवमूरं परादै कुशस्तम्बे वा पठा्ाभापे ्रदिणमुदकुनमत ति; परिपिनं र्रचारिणं वाचयति ^ पुशरवः इति न्म्‌ एकमूटमश।खमि्यपेः पुनः पाशपरहणमनेकमूटस्णप्यमति कुरस्तम्बे परिषि" दिति) १९॥

परेन षापनादि परिदानान्तं वरदेशनं व्याल्याष्म्‌ २०॥ प्रतदिशने यदस्ममिन्पंसपाते 4 सवरहरादमे चारवित्वा अनपनुपु्य 2 (श्री,

(5 ~ ^ ~~~

क्षार"

+ नारापणछ्तततिसमेतपू- = [अ० \ त° २९]

८।१४) इति सवत्स्रमादिशेत्‌ (१।१८।९) इति तत्रप्येतेन प्रकरेण वापरनादि परिदानान्ते कायमित्य्ैः वापनादिमरहणमरद्नरनिवृत्यपेमू कराय त्व परिददामि दृव्यतत्सरिदानम्‌। परिदानानोवचनमुपारतनतन्त्रानवृत्ययम्‌ २० इत्यनुपेतपषेस्प २१॥ इति ९तद्ुपनयनविधानमनुपेतपृवेस्य उत्तरविवक्षयद्मारम्यते २१ अयोपेतपूर्स्य २२॥ अनन्तर पपेतपृवेस्य विशेषे वह्यामः २२ कृताछृतं केशवपने मेधाजननं २३ कृताकृतामिति वतैते २६ 1 आनिसक्तं परिदानम्‌ ! २४॥ पाटिदनमनिरुक्तपमिति मवतीत्यपेः २४ कारक] रधा उद्गयनादिरनिरु्तः २९ ॥} पत्छवितदैणीमह इति सावित्रीम्‌ २६ ख० २२ #“ पु्वष्याः सातरिभ्या, स्थान एतां सावित्री प्रयज्ञीत | प्रायधित्तसेन पनहपनयन- गिष्ठाववं कुयात्‌ २६९1 ऋल्िनो वणीतिऽन्यूनानविरिकाङ्गगन्ये मातुष! पितृतथेति यथाक्त पुरस्तात 1१॥ भरपराणत्तः ऽरिमाणतश्च न्यूनाङ्ाननततिरिकताद्वां शच ऋत्विजः प्तमनते ! मततः पितृतश्च ' (१1९) १) इत्युर्तणयुक्ता्च ते मदु | कव भ्रमा णततो नातिदीर्घ नातिहन्वा, 1 परिमाणतश्चतुरडुख्यः पड्ड्कव्यो वा मव न्ति॥१॥ यून रिवजो वृणीत इत्येके अन्ये वमे्तरथानित्याहुः पुनक्रपिि्रहणं॑वरणतमानपदनुष्तिनामवि खमत्तालयुपरमृतीनामेतदगुगपरा्तौ तजिवुर्यरथम्‌ चक्याणेव परय वृणीरेऽय दीदारमयप्वयुपयोदवत्रारम्‌ २॥ “एवकारो नियमाः | कथम्‌ द्वण एव प्रथमं वरणं स्यादिति एवं मियं वुवेता हो्रादीनामनियत. क्रमो मवतीत्येतत्प्ायितम्‌ सवान्वा यऽहानकाईयाज न्व जहनेकादैानयन्तीति वचर दामितृनिव्यरथम्‌ कथं वा प्राप्नुयात्‌ सामा- वि 1.

“रनुक्तः।

[ भ° २३] आावनगृमूत्रर ; ५:

म्यवरणप्द्वात्‌ ! आपो मे होत्राशेतिन्य इति होचकान्‌ ' ! 1२२।९) इत्यत होत्रकशब्दो मुल्यवरभितेषु वतते दोरक उण्हुयध्वमितीतरान्‌ ? (श्रौ० ५।६) इत्यत्र मु्यवभितेषु होधकशब्दस्य दशनात्‌ ततश्च यषा प्रतिपप्यत्रादधिु वर्तत एवं ्मित्रादिप्वरि वर्तेत सदैस्यं सप्तदशे फोपीतकषिनिः समामनन्ति कर्मेणायुषद्रट मवरदीठि तदुक्तशुरभ्णां यमूृतिविजो वहुधा कर्पयन्त इति ५॥ पदाति मवः सद्यः ¡ एष्दश्ग्रहणमरविक्‌ प्रमी मवत्रीति ज्ञाना तेनोपस्यानपरप्तपैणादि प्तामान्ण्विहितं सिद्धम्‌ अथवा नियमारपमू कथम्‌ 1 एक एव पदस्थः स्पादिति। शालान्तरेऽनेके सदस्या दृ्ास्तनवृत्यपेम्‌ कर्मण मुषद्र्ठा मवततीत्येवै कौपरतकिन आचाय मन्यन्ते च्डरम्यां चायम उक्तः ॥९॥ दोतारमेव ममं वृणीते एवकारोऽवघारणा्ः | हौतारमेव ब्राह्मणपरिति शवं चेपपूर्वण विषः न। यद्‌। चदुणीं वरणं तदा बरह्मणः भथ वरणम्‌ | यदा स्वेषां तदा होदुः अधमं वरणपरिति॥ अग्नि होता मे होता होतारं त्वाऽमुं वृण इति योदा र¶1॥७॥ सनेन होतारं वृणीते भमुभेत्यस्य स्पाने होतुनोम वाच्यम्‌ पुनीत हणं होतृषरण आघ्राति मन्त्र उत्तसतरानुवर्वत इति ज्ञापनांम्‌ चद्रमामेन्रह्मास मे बरह्मा ब्रह्माणं स्वाश्ं वृण इति बह्मा णम्‌ ॥८॥ कृच्लगेोऽनुव्तिमा्प्व्ेनापैः आदित्यो मेऽप्वर्ुरिस्यध्व्युमू पर्जन्यो उद्गातेत्युदरावरम्‌ आपो परे दोत्रा्चेपिन इति हौनरफान्‌ रकमयाम रउमप्ताध्वयव दति चपसराध्वर्य्‌ 1 आकाशो मे सदस्य इति सदस्पमू प्त हतो जयेद्‌ महन्मेऽबोचो भर्गो मेऽपोचो भगो मेऽवोचौ यश ~ मेऽबोचः स्तोधं मेऽवोचः वटति मेऽनोचस्तृक्ति पेऽाचा अक्ति ~ मेऽवोचः समं पेऽवोच इ८॥ सपरं कपम्‌ वरणानन्तरमेव जपः स्वत्वा प्रगे छते मा मृदिति भृपरहणयेये वृतस्ते जपेयुरिसयेवमर्थ१्‌

14

#॥ ~ नाराय्णृह्युचतिसमेवषू- [२० २६ | जपित्वा दोतास ते षा दोऽ ते मानुष वि होता परचिनारनति १०

जपितयेति कवने ' तन्मरामवदु तन्मा विशतु ' इतयेतपरपि नपितेतयेवप्‌- म्‌ } ददै ताह कमा पेतः 1 अनित्यत्वात्‌ जनिल्यतव तु कक्ष्णमः॥१०॥ चन्द्रमास्ते बह्मा ते ब्रह्मा ११॥ पूनमे्रणठः प्रत्तिवचनस्याुद्तिमागपदरेना्ः ११ तरहठीवपमिररे यथादेशं सम्म।मवतु तन्मा विशतु तन्मा जिन्वतु वेन भुक्षिषीयेति याजयिष्यन्‌ १२॥ जपतीति शेषः यदाऽगन्यापेये चतुणौ वरणं मवति तद्‌ यानयितारक्ते मवन्ति ] यत्तु सोमाह् वरणं मवाति तत्र याजयितारो मवन्ति तेन पोपाद्वष- रण एवायं जपो नान्यापेये [ तेनायमनित्यः १२ याउयरक्षणप्राह-- न्यस्तमाखिल्यमकायैष्‌ १३॥ रत्विगिमािवदिग ल्यक्तमातिविऽ्यमकर्यम्‌ १३ + अदीनस्य नीचदक्िस्य १४॥ भसपदक्षिणस्यारीनस्याऽऽप्विञ्यमकायम्‌ जते ज्ञायत एकण्स्यासदक्षिणस्याषै कायैमिति विज्ञायते तस्मादाहुदतम्यैव यज्ञे दिणा भवत्पप्यद्पिका* पीति १४॥ व्याधिवेस्याऽप्तुरस्य १५ प्यावितो उवर्‌पिगृहीतः मातुरस्तर्पगतः १९ यक्प्ग्हीतस्य १६ य्षमगृहीतः क्षय्यायिगृहीतः १६ अनुदेहयभिशस्तस्प १७ पेरिनाऽमिशस्तस्यसयेवम$े अन्ये तु श्राद्धे प्रतिपिदधस्येत्याहुः १७ क्षिप्रयोनेरिषति चै११।१्‌ ९८ किष्ठपोनिनौम यस्य माता स्वमरदरि नावतिष्ठते अकारयत सश हैष न्धनीयम्‌ इतिधेतेपामिति वचनपन्येषामप्येवं्रकाराणां काकरमित्येवमष- म्‌॥१८॥ 4 सोममव परिषृर्छेत्कौ यन्नः फ़ पत्विनः फा दक्षणति १९ + अीनस्येति ! शहगंगसाव्यसुत्याकस्य करतोरिदयर्थः ! ११, भवद्‌" (

[भ १०२४] अन्वायनगृहयूत्रष्‌ 1 पु

9 = ९८

यः सोम प्रथमं निवेदयतीदे तय।ऽसिन्क्यर्मि एच्छत्‌ १९

प॒ होमपरवाकप्तमेवं

कल्याणः सह संप्रयोगः २०॥

क्स्पणे यत्ते काम्‌ कव्याीचरीसिगिमिः सह कार्यम्‌ | दक्षिणा अवि पल्पाण्यो यदि स्यस्तया एति कायम्‌ नान्यथा | २०

मांसमन्नं क्वियमुपेयुरा कतोरपवगत्‌ २१॥

कतवादिपमत्या अपवादिते नियमा मवन्ति वरणप्मृतीति कसप्यमाने यद मध्यमोप्दि वरणं मवति तदा प्रागनियमः परप्तन्येत तक्षा्कष्वादिप्श्तीति युत्‌ | मध्थमोपदि श्ाज्न्तरे वरणं दम्‌ २१

एतेनामे ब्रह्मणा बाहषस्म9 दक्षिणा्रावाऽयाहुतिं हुता यथाय

भ्रमेत्‌ २२

कसे सस्य दक्षिगन्नी एतन्न" इत्येतयाऽग्पाहुति जुहोति नेषि तिकत्वाच्छ्नान्रदसनानपन््रटिङधपच चेति हि मूतमयः तेन कमत इति सिद्धम्‌ यणे प्रवरनेदिति यथरमाचरेत्‌ अनियमो मवततीत्यपैः | हवाऽनियमो मवरीति वुन्‌ समादिऽपरि कतौ होभृपयनत निमा मनि इति ज्ञपयदि आज्पाहुतिचमे न्धनिदृ्रभनिप्यते परिपतपणविक- सार्थम्‌ २२

एषमनाहिदापिरयहय इमाम्मे शरणं मीमृे इ्येवयवा

२३। ख० २३॥

एतयेति वचनमेतया जुहुयादते्येवमर्म्‌ गनात्ापि ततर मवति ऋत ति वचनमशततिवादो ऽपय छृतवानेतया टोका भुहुवाक्ि्येषमर्थम्‌ मधुपान ऋपििरणमाश्नतम्‌ ९३ २२

प्ररि! दत्वा पुषकमाद्र्‌ द्ादिष्यपैः एनाठफयोपस्थि्ाय उषलतित्येति कतततमाशतेनाय तततित्रहनि गृहानम्वागता१ विवाहमणिने

ष॥२॥ राङ्रेच।॥३॥

उषम्ितताय ३॥

५६ नारायणछठत्दिकतेवष्‌- = [म०१ ल०२४]

आवार्य्वश्यरपितृर्पमातुलानां

अत्वायौदीना पूषैयोरसमततेनं निर्दैशस्त्वसयत्वत्तापन।ैः तेन स्नातकाय तेद्‌" हर देयः 1 प्येनं पूजयिप्यन्तो मवम्ति, ( ।९।२ ) इति षचनात्‌ विहा. रथिने च। रत्ति स्वहरह्रम्यागताय | आचाोदूना भ्रति वत्स्रोपितागताना शाल्ञा- स्तरदशेनादिशेपे छन्पः अमरतिद्धरवानमधुषकस्वर्पमाह-- दधनि पध्वानीय ५॥ सानयतिर्‌त्र सेचनकरम | सात्तिच्यत्थयः सपवी मध्दठामे ६॥ इद वचन मध्वटामेऽयमेव प्रतिनिपिर्मेवति नलन्य्तेखादिरित्येवमर्थम्‌ १1 अरपत्वाद्‌तुः कमे पूरवमाह-- विष्टरः पाथमध्यैपाचमनीयं मधुपक गोरित्येदेषां त्रिलिरषैकं वेदयन्ते ७॥ एष्ट इत्याप्ननम्‌ पाचापमस्यो्माचमनात चोदकं तयोक्तम्‌ एषामिति वचनमेतेषामेव मिरमिवेद्न यथा स्वाद्धोननस्य मा मृदिति मोनर्नं , देय मिति वकष्षाम. चरतव मधुपकद्‌नि दवे गती त्ेमवतः-पदायानुप्तमयः काण्डा नुप्तमय ६।त 1 तेत्र षदाभानुप्तमयो नाम सकम्या वरणक्रमंण 1क्र द्त्वा ततः पाद्य ततेऽन्थमिति | कण्डानुतप्तपयो नामेकस्यैव विषटराद्गोनदनन्त समाप ततोऽम्यप्य पञ ततोऽन्यप्येति जं अहीतुः कमीऽऽह-- अहं पष्प सजाहानां विधुतामिव सूयैः। इदं तमधिष्ष्ठामि यो भा फथाभिदासदीत्युदगग्रे विर उपविश्दाक्रम्य वा ८॥ आक्रम्य वा पद्या शिष्टरमाक्म्य वा एतयोर्विकरपः पदौ ्रक्षारुपयीत दक्षिणम्मरे ब्राह्मणाय भयच्ञत्‌ ९॥ पाप्सम्यं कुत्तः | अग्रेवचनात्‌ 1 सव्यं शृद्राय॥ १०॥ ति भम भरछेत्‌ पश्च दक्षिणम्‌ क्षतरियौदपौ यदा प्रक्तर्यितार तदा सन वा प्‌ दक्षिणं का } नाति तदा निथमः | १०]

१. "सेनोपदे"!२ घ. 'मदयर्यं ।३क च्य प्रति"!

[० { लर २४] आशवरोवनूदपूषमू 1 ५७

मक्ञाटितपादोऽष्वमञ्जिना मतिगृष् ११॥ ्रटितपाद्प्रहणमानन्तयंयेम्‌ भक्ताठनानन्तसप्वतेव गृहादिति गन्वमा- दपादितेयुक्तमुदकमब्ैमिस्युच्पते छेके ।। ११॥ अयाऽऽचमनीयेनाऽऽचामति-अगृतोपष्वरणप्तीति १२॥ ` ` अथशब्द्सवानेन्तया षः अरप्यानन्तरमाचमनीयमेवेपि तिन गन्धमादवादून प्रिमा कर्मणि दातव्यानि 1 माचमतीियुद्कं पिबतीत्य्ः शत्र क्षौवारपः माच न्‌ मवति कुतः स्छतः ‹मपुष्के पमे उप्ु प्रणाहुतीपु ष। नोचछष्टा मवन्ति! इति 1 उवद विषागच (मावानतोद्काय गाम | (१।९४।९३) कती एवके तदयुक्तम्‌ कुतः सोमेऽदच्छषविषानापत्राऽभवप्रनै प्रतिषे. पति तत्र शोचा्माचमने वतीति गम्यते अचान्तोदकवचनमन्पार्षरू १२ मधुपक्पाहिषमाणमीक्ेत मिस्य ता चसुशा मवी इवि १३॥ मुपकीमाहि पागमानीपमानम्ेत मन्वेग १६ देषस्य स्वा सवितुः भकतवेऽश्विनोर्वहुम्यां पृष्णो हस्ताम्पां भि- यहापपि वदञ्डिना मदिगृषच सम्प प्रणो छृतवा पधुवात्रा ऋतायत इषि तुचेनावेस्यानाभिकया चादुु्ठेन तिः १द्‌- क्षिणमाछोडथ वृ्तवस्त्वा गायत्रेण च्छन्दसा मक्तयान्तविपि पुर स्वाक्नपाटं १४॥ , अनापिकेति केचिन्म्यमामाहुः 1 हुतः देशेनेव समास्या त्वा नाम विधरऽदगषठदिवत्‌। भन्ये तूपकनिषिकमाहुः कुतः कनिष्ठिका हौ व्या. दियतो त्या नामास्तीति जगमाद्वरेषो जेयः तृचेनक्ह्य ततः प्ये पामौ कृष्वा, प्रदूतिणमादोड्च व्वहवेति पुरस्तानिमा हट भदित देपमपन- पीवः \४॥ रदार्ता परदुमेन च्छन्दा भक्षपनतिति दक्षिण आदिषा- स्था जगदेन चछम्दसा मक्षयन्त्विति पथाद्‌ विषे त्वा देवा आलुषटमेन च्छन्दसा मक्षपन्तस्यु वसवो पूिन्वर्तेवि मध्वा

निष्ट १५॥ वाः मने मपू निपा उरं त्रिहर्लीपः मानिक ॥१९। ततो मूग निघाय पत्रम्‌ -- =

& = पिरजो दोदोऽघीपि भयम मानन्‌ मरिरानो दोषहश्ीपेवि

१, भोऽवचिग्डं बदशनन्यवा"

४८ ्रासयणद्श्छचिसमेतम्‌- [ १०१ सं° २१ |

द्वितीयं पपि दोह पायै विराज पि तृतीयम्‌ ६६॥ पह्यावचनीति तु पप्राशनपे त्रिभिरेव पलैधैधा सथ पर्तत वति तया श. ऋीयादिव्येवमर्योनि एवं मप्यकार्‌! | भन्ये खन्यथा त्याचल्युः - मूतेऽ्येति घ्यतनिरदृहय विरानो दोहोऽपतीति भ्रषमधुदूमाहं प्र भ।यात्‌ | विरामे दोदर्मरीयेति वितीथमुप्रादम्‌ मेथि दोह ईति तृतीयमुद्हम्‌ } तृतीयेकचने सं्रचनपते तये भाशनेन यथो पोतं मवति तथा पराञ्नीयादितयेवमरषम्‌ पपि विः रामं इत्येत विराम इति प्रष्ठ ] कतः 1 ूवैमन््यौतेया दृटवात्‌ पयय ह्यपि चव पष्ठ 1 तेन तदूसामानाधिकरण्ये सत्यति पठचेवे युक्त कसेयितुम्‌ १११ सर्वम्‌ १७॥ प्राक्लीयात्‌ १७॥ त्च गच्छेत्‌ १६॥ तृ गच्छेत्‌ १८॥ भक्षभायेदद्ड्च्छटं मेयच्छेदछामेऽषछ १९ भास्षणापोचस्कदूतीदवरिषटपुवद्‌पुखो पपरक भयेच्छेत्‌ 1 ब्रह्मऽ निपिचेत्‌.{ १९. सर्व बा॥२३॥ प्र ञ्ओीयात्‌ ।२०॥ अथाऽऽवमनीयनान्वाचापस्धैमृतापिषानमसीवि २१ ेतोपूवमोर्चमेनीयं नियेदिते तेनान्धाचामति मन्त्रेण २१॥

~

सत्यै धशः श्रीयि धीः अरयतामिति दितीयप्‌ २२॥

द्वितीषगरहणमाचमनी यातयन्‌ इतरया मन्ध्यत्तरेण संमन्धः स्यात्‌ ॥२२॥ आचान्तोदकाय गां वेदयन्ते २३॥ „क

साचान्तमहणं शीचायैमाचमनं कृत्वा कमोक्पप्याचम्नं कु्यीदिप्यवमर्थमू | उदृकवचनमानपरनीयनिःत्प्ैम्‌ तेनाऽऽचमन उद्कान्तरं मवति २६ दशो मे पाप्मा प्ष्मा परे इद -३६ि नपिखदकुर्देवि कारयि- ष्यन्‌ २४॥ इप्‌ मन्तं जपित्वा कुरुतेति ब्रूयात्‌ यदि कारपिप्यन्मारपिष्थन्मन्रति | तदा दाताऽऽख्मेन तत्र देवताः प्रागुक्ताः २४

~~~ -~_------_~~-~-~~~~ ~~ -~-~~-~-~-~- ----

हि घ. ष्यान सवम्‌

[ ०० १] आश्रङायनगृदम्‌ म्‌ ५४

मावा दद्राणं -दुषिव वसूनाम नपितवूनपृनतेसयु"त्‌- पत्‌ २५॥ इकन्‌ मति तदेतां नपिषवोकुपूननेि चषात्‌॥ २५ नाम्नो मधुपो मदति भवादे २६ ख० २४ मपुपवाङ्ग मोजनपर्मापि मवतः तः मूतप्य मोगनृङ्गसेन लोकै ्रतिद्ुखात्‌ | अनेनाम्युरायेन मोननमुप्त् विहितं मवति पश्ुकवृणपले तुमा सेन मोननमू | उभनेनपे मोहन््रेण मध्पायान्तकतगा दिकवनं मुद्ग ठपैच॥२६॥२४॥ इत्यान्वजायनगृहसूत्र मयपरोऽप्यायः

दाशवसयनगृषयसूच्िवरुो नारायुणीयायां वृतौ प्रप्रोऽरायः {॥

स्थ द्विवीवोऽधषायः॥ श्रावण्पं पौणमास्यां अवक्रम | १॥

यपि देषः पणििहमपयाह्रम्‌ अवे युक आणी तु पौरा श्रवणेन युक्ता तदाऽपि कव्यमेव पौमैमातीविरेपचकषणरा- यवास यत्मेति कवय

य॒प्वध जं क्य पूरयिता दरद बृसीं तवे

शिक्ये निद्धावि॥ २॥ अक्षता नम्‌ यवाः | तः कताः पक्वः | र्वी वैकृती लुणाकृति, 1 „बि ६१ हत्य वत्त पर तमहरणी | पलुमये ते शिवे नावि यैम्‌॥२॥

जय धवणाकरमच्यते--

अक्ततुषानाः छत्व सर्पिवाऽपौ अनक्ति ॥३॥

यपनिः इत्वाऽत्कृतेन धृतेनानकि अषौ घाना; प््रानुर कृष्वा

सपाप घानू। नानक एतावद करम्‌ . अस्तवे स्याठीपाकं थपयिच्वैककृपाक्‌ च्‌ परेर्प्रे वप सुपथा राये अस्मानिवि चतसृभिः तयुं हुवा पुणिनकक-

__ भारम्ुदा भोगय स्वर ॥४॥ __ --------- स्वाप ४॥

- २, ^दा पुन. दौ"

६९ नारायणषवृदिसतेरमू+ = [ म० त° १]

थपयितेततिव्वने पृरोडाशस्वौपरतमे धर्मवच्छषणारपम्‌ स्थार्छीपक्य तु त्पराप्येवौपाहने धरणं तिप्यतति नन्वुनयस्वावि स्िष्यति | निक्मै तह तेन घानासत्तुटानादीनां लौकका्नौ सिद्धानमिवोपादानं ` मवति { एतर्वमतु तेप सैस्ारः | भाऽयपरमनिकरणवेटायां त; सहाऽऽग्यस्य पर्न्निकरणं मवेत्‌ यदाऽऽ* पयस्योत्पवनमान्नमेव कियते तदा तेपां रिः प्रो्णं मवेत्‌. भव्यं वी दिवत्‌ -एकतिन्कपलठे सरतः पुरोडाश एककपालः एरोडाशः तपुदस्याऽ$" ष्ये निम्नं कुयीत्‌ , 1 प्रकटं वा कुयात्‌ चरं चतपृमिः प्रु हुत्वा द्षिगिन पाभिनककपठे नुहुयान्मन्त्ेण | उप्तरणामिवारणे तु प्तव्येन करोति द््िण- स्यान्यतन व्याषतत्वात्‌ { दिणाहवपरिमापा दपः प्राष्योर्गिवाप्रिका तु प्रपि- केस्युक्तम्‌ | अघ्य प्ैहुतत्वाद्वदानषरो दुः ] सैहुतत्वै तु वक्ष्यामः अविष्टवः स्पादादिभ्पूष्ठो बा ५॥ रपाषयातमेतत्‌ मा नो अ्नेऽवसृनो अषाये्येनमाष्थेनाभिजुदोति एनं पुरोाशम्‌ एनमिति वचने सण्िगोऽयं हुत इति ज्ञापनार्भम्‌ यसिनाज्ये पुतेड।श; शायित्तदाश्चयमू्‌ तेनामिनुशोति सवेणोपार जुहोती- स्यथः १९॥ - धं नो भवन्तु वालिनो शदेम्बित्यक्ा धाना अञ्घटिना (७ जुहुयादिति शेषः ह्तदययातोऽज्टिः उपृस्तरणात्रदानप्त्यमिषारणा- स्यपौदन्यः करोति ७॥ अपास्पेभ्व इदरा दवाद्‌॥ < इतरा अन्ता धानाः पृषाकम्यो दयात्‌ ततो षूनाम्यश्चरोश्च गृहीत्वा च्िषटकृतै हुत्वा होमरेपे समापयेत्‌ < अप सूर्वबहिरूच्यते-- - कठश्रारसकरनां दवीं पूरयित्वा मागुपनिष्कम्प शुचो देेऽपोऽ. घतितीय सपैदेबजनेभ्यः स्वाहेति दुर्वा नपसरोदि ये स्फी -पािदा आान्तरिषष्या ये दित्या वे दिदिपास्तेभ्य इपर पङ माहारप तेभ्य श्म वदिपुपाकरोमीति कश्य द्वा नवे शिक्ये स्यामिति तत्र कट्शरादूृहीप्वा सक्छमि््न

॥॥,

११. घ, “न्वस्या '२ख यापूव 1 ख, प्यथ

[भस {] अआश्वकायनगृहसूत्म्‌ ] "६१

पूरयित्वा तां गृहीरवागृहाजिष्करम्य एमे देशे पराच्या दिशि शुच द॑शेऽ आ- हिच्य मन्नेण सतन्नुहोति पर्षिपतीत्यरथः। सेहताम्यां पाणिभ्यां ततो नमछ्छरोति मखम | हुतेति वचनादौ प्र तज्िृच्ययै चो देश इति वचनम्‌

दक्षिणं परस्य पथाद्रेरपविदय सर्पोऽपि सर्पतां सरपणाप-

धिप्रतिरस्यन्नेन भनुष्याद्धायसेऽपुपेन ` सपान्यन्नन देवास्त्वयि

मा सन्दं सवयि सम्तः सपमा दितिपु्वं रे प्रिददापीति

१०

त्रयादिति पेषः 1 प्रदक्षिणं परीत्य बदिम्‌ प्यादस्योपविदयाऽ$ह भतम्‌ |

नस्मरहणं पथाच्छव्दस्य कार्वाचित्वशङ्कानिवृस्यम्‌ 1 कावेविवे प्ति स्वौ हुनन्तरमेव स्यात्‌ मन्त्रन्तकोऽय मन्धरः 1 तथा चक्तमू ^ इदं कायमनेनेति

` कचिद्दृदयते विधिः छिद्धदेेदमथैत्वं येषां ते -मन््रतज्ञकाः * इति तसा- दु्शुमदति | यथाऽऽहुः--^ गष्यकर्मणि सर्मत्न जपानुमन््रणामिमस्रणापप्थनम्‌- स््कररणमन्न। उपाह प्रयोकन्याः इति १० ,

धबा ते धुबापुं इत्यमात्यनमुपू्म्‌ ११॥ ` परिदियादिति देषः 1 उत्तर दः परिददापिशन्दोऽनपि सेमध्यते साका

त्वादस्य मन्त्रय | वीप्साद्िचने प्रत्यमात्ये परिदानध्याम्याप्तः काया पक्षा नमानि निर्दय सद्दरक््यमित्येवमरथम्‌ | पू पुश्रात्निेदयति ध्रुव देवदत पररेददामाति ततोऽप्रत्ता दुहितः धुव सावित्रीं ते परिददाति तता मार्याम्‌।

धव पघ्वतीं ते पद्िदामीति ११॥ ि ध्रुव मां ते परिददापीत्यासमानमन्वत्तः १२ परिदधादिति शेषः उष्देशदषान्तत इति सिदधेऽन्ततोक्चनं पूवण सबन्वा- थम्‌ तेन पूवैतर प्रिद्दामीतिशब्दः पिद्धः॥ १९ नैनमन्तरा व्यवेयुरा परिदानात्‌ १३ एने बलिपासमाम चान्तरा व्यवेयुः केचिद परिदानप्यन्तम्‌ जा १९ नादिते वचनात्‌ पूथमन््रहाघ्याक्रया परिदानमिति मम्यते | परिद्दामीति मन्त्र" षित्‌ -१९॥ सरपदेवजनेभ्पः स्वाहेठि स्नायं भावयं षदा मरत्यवरोहणाव्‌ ॥१४॥ कटशात्सवतुनो दर्वा पूरयित्वा इषौ देशे मन्ेण बरं हरदा परतयवरोहणा- पाव प्रातश्च जा चदुददया भा वीेमास्वा वा यक्तिन्नहाने प्रत्यवरोहणं करोति ।._

4 ~ ------ १६, *म्य पृष्तन्विरेऽपवा घ" ~ प. ष्टा १. ति 1 तत सादमानम्‌।

६२ नारामणहच्ृत्तिसमेतपू- [९ घः ३]

एनोपदेशो निमा; मन्त्र एव मवति नान्धो विधिरिति एक्तवस्नाव्र निव- वैसे | ऋरशृपूरणस्प्रा्ायेषर्पद्गात्‌ दवीं चर निवत दवी च्‌ बण णीपियत्र * नठिहुरणीम्‌ ( मृ० २। २) इति विदेषण्मदमरतत्‌ | शुिर्दुथ नु निवत ¦ मटिहरणस्य मृमिप्तध्युतिन प्रतिद्धत्वात्‌ | अस्यत निवत १५४॥ भरप्रूपाग्र दके ताचतो वटीस्वद दरो पहरन्ति ॥१५॥स०१॥ शरादणी प्रतिपद्मापम्य यस्ित्तहनि प्रत्यवरोदणं करोति मापीपिचतुषैरया परौगरपरएयां वा तरप्ादवाचीनेष्वहःत याकमतः प्षयवृद्धिर्यां परिगणनया प्रात्ता यैकाद्ात्ताबतो मर्शीस्तदह्रेष दचादित्यके पर्यन्ते रशव्योऽभिमतलन्तपराः सवे १९॥ १॥ आश्वयुर्पापाचयुनुीकपं अशवयुरमपां यु्ताऽऽशवयुनी तस्याम्‌ 1 पौणेमास्यामिति उरते | मश्युनीकृषै- सेकं कमे कुयीत्‌ | भयोगेऽ पू्ैवत्‌ ~ निवेश नमरुषत्य स्नाता दछ्चेवराससः पशपदमे स्परारीपाफं तरिरप्य जृहयुः पूष्ुएष्ये शिवाय अकरा पृपाच्छ्ाग्र इवा ६1१ २॥ पदेश अहं ततपाग्ररोदणोकूिधिनाऽङत्प प्व रषयः सनानि सानः चुन रमेण स्नानाय | शौना्िप्य स्रृतिमाएत्ात्‌ | शुजिगापोवृचं शष्कः सेप्राप्त्यथम्‌ | स्थाङ(पाके जुहुयुरत्यतावतव्‌ {पद्‌ पह्यप्रतव्र निरेति वचन्‌ षश पतय त्वा जुष्ट (नकपाम्‌ि ` इत्येव निवपिप्रक्षणे कुयौद्वि्येवमभेम्‌ | एव ब्र१।55- दिमन्येष पराके तिवोपगो्नणे हीष्णी मवत्‌ इत्येतसजञपितं मवति स्या पाकतिति द्वितीयानिदेशेऽपि स्वहुतत्वाशङ्कौ कार्य | अय दुमिप्तचतुलनुहोति ? ( ६।९।५ ) इस्यवेत्वा दविसक्ूादयेति शेपुमायदक्नात्‌ सागरा मिति रथादीपाकस्येकदेशषपित्यथः जुहयुरिनि भइवचनं , गृहिणू। होमे क्रियमाण पुत्रादयो गष्यास्तमन्वारमेरननित्येवमषम्‌ पृषारकपञ्जछिना जुहुयादूनं मे पूयेत पू मे पोपसदलपृषाच- काय रबादेतति ३॥ प्यष्याञये निषिक्ते तु त्र्यः स्याच्टरषातकम्‌ उ्स्तरणामिषाभे अयी- नप करोहि प्रपाक सूवेणातर्धति चानावदहुय सेप्कारः पत्र द्रवदूढन्यामि

निरये, 1२ घ. ° दट् दैव का" +

88:

३1 आधटायनगृदतूप | ६ई

ुमरेमीषयि कठिनानि तु हम्तेन स्थितिना घो पाफतच छिए-

छृतेऽ्येत्‌ होमरेषं सपापयेत्‌ 1 इपीदमाशवयुनीकम | सप।ऽग्रयणपुच्यते--

सजृकतुभेः सनूर्विधाभिः सजुरिनद्राभिभ्यां स्वाहा सचरकतुमि। सक्दिपामिः सजुर्विधेभ्पो देवेभ्यः स्वाई। सनृ नमिः सङ्‌- दियामिः सलू्ावापूधेवीभ्पां स्वाहेत्यारितिषेरग्रयणसया- , छप कं! ४॥

आ्िरोपादाहिता्नेरमि तिध्यति प्र्षणाकर्मदिवत्‌ आदिताप्निमहणं किम्‌ क्र रूम. जहितप्निशम्यणान्तरस्य विदिरवादेतदामरयणे प्रप्नोति तादृ हिती्चिप्रहणम्‌ | जयं चाऽभ्पतकलि द्रघ्व्यः | दं चस्य ठेतायो मदति नीष पतने ! ठत प्ापायप्यामः शालान्तरे दरते--+ आम्रयणदेवताम्पः सिए एचतु्थम्यः इति { तमन्नेतायामिति सिद्धम्‌ इह तु विधाने पकवज्तषतैप्‌ प्यम्‌

अनाद्िता्रेरवि श्वाखप्तौ ५॥ ख०२॥

मनादितप्नरम्यामय्णं कामम्‌ तच श्वाराद्चौ मवति शालयिनिपाहन, तद श्ञारा्निषहणमपार्थकम्‌ पत्यम्‌ नि गा तु तत्‌ अनाहिताप्ररेवोपाप्तन इति तेनाऽऽदिन्ेव्रेत यमिति पिद्धम्‌ लि्टक्तं हुत्वा चगेर्कदेशे गृहीष्वा प्ये प्र कृष्वा दक्षिगिनामिश्ेत्‌ प्रनात्ये त्वा? ( श्री, २।९) इति। ततो ' मद्रान, परेः) (श्रौ, २९) इति प्राश्य तत जाचन्य क्तरैवाऽऽनौनो नाभिनाढमेत अपरोऽपि" (श्रौ, २।९) इनि | पत्नी त॒ मध्यम हविःशेषं तृष्ण पर्नाति हमरे समाभ्येत्‌ एतत्पाशनम्रपणद्रयेऽपि मवति पीक योमिदम सितिनम्‌। इदे च(्रयणं यद्‌। वधैस्य त॒ स्यात्तदा भवति शरदी स्यमै | तथा चनं पारद तहिभियैजेत इति तत्र पवि मधति। यपि्मयणे चन कायषु | रषागकेनच प्रह्म कुधान्नाऽञ्रयणम्‌ दषटत्वात्‌ 1 अवि वाऽ प्तमानतन्नं कु्ोपीम्य चमू | तस्य मधेयेन होम्‌ भग्रण- स्थापक दद्य विेपणमाप्त आम्रयणं चाद्रौ स्याीपक्दयेति | त्न स्थाटीषाकमरहूणस्येद प्रयोजनम्‌ जनादितश्ने स्पाठीपाक एव काये, 1 ना(जो्चि. दो नानादयि वा ( री. २।९. ) इत्ययं पञ्च, का इति

मार्गभीष्यी ब्रस्यवरेहणं चतुदेदपाम्‌

६४ नारायधङ्तद्टततिसमैवम्‌- [अ० ° ६]

=

शौ्चीपेण युका भार्मशी्प पौमास्यात्निति कते सामीप्ये चैवं सपमी वथा अयासरीपोमीवेण चरुन्त्ुत्तखेधाम्‌ (क्री, ४,११ ) इति तेनायमथैः-~ सीसर पर्णमस्याः समीपे या चतुर्दशी तस्या प्रत्यवरोहणं नाम करम कर्प मिति॥ १॥ पौर्णमास्यां दा॥२॥ मिरौव्वामिति यसैते अत्र तविकरे समी तेन मीरीष्धी वौर्मेमास्या वेति पूरेण पतह विकल्पः मप्यकारसिवत्यं व्वतवान्‌--पर्शीवौ दर्पात यक्तिन्मतते सोऽ मम्ीपे मासः 'सऽस्िन्‌ पौणैमापीति सृक्ञायाम्९(वा०पू०४) १,१.१) इतम्‌ त्ययः तसिन्पासे मवाया चतुदया पौममास्या वेति किकिसप इतयर्ः | गन्वेवं पति चदरदशीद्वितवद्‌ द्विः माप्नोति ष्व कामम्‌ सद्देव छने कृतः पाक्लायैः * इति न्यायात्‌ चतुदेदवमित्येकक्वनाचच 1 परममस्य प्रह विकृस्पाच्च नन्वेवमपि इष इष्ण वा स्यात्‌ | पोमेमातत्ाहच च्छु एवेति २॥ ग्विद्ने पुनेवीदत्य छेषनस्तरणो परतरथेरसमपि पातस्य जुहशरपन्दपदा लिः पूर्देण चपरेण ! सच वारणौ रिषा। स्वाथ राजवान्पवीः स्वाहा 1 3 चेतव्र्यागरिऽदहि- भयान फिंचन मेदाय वैद्(दीय नमः स्वाहेति २३॥ पुनरिति वचनादुः्युनीकमण्यपात्पमेवारंकरणमभिति गम्धते नवीक्घत्य नवतिः कसधययैः ! तवैतरियाह उेपनं कुडयादीनाम्‌ सरणं तेषमेवाऽधच्छ- दनम्‌ उपस्तरणं मूमेः पमीकरणम्‌। नवी्त्येति वचनाद्पामागादन्वप्ुद्ाध्याति एतावदहनि कतम्यम्‌ जपात्तमिते पयपत्यकदेशे जुहुयुमे.ताम््म्‌ ' तत्काल" गषव तहूणा.” इति नवायादुपठेपनचस्तमित एव कायैम्‌ बडुवचनं पूरैवत्‌ ६॥ नात्र सौविषद्‌ ४॥ सौविष्टृदिति लि्टश्दिप्यैः स्वन अन्न करमणि यः लिषएक् कार्य इत्यर्थः | अप्त्यतरम्रहणे भधानाननतरमुच्यमानत्वात्पधानाननारं छिएरुन भवी स्यथः स्यात्‌ { अन्ते स्यादेव ननु प्रधानो .न्तर्‌ लि्छृतः परठिरेव नास्ति तणा हि--(द्ाम्यो देवताम्यो हुषा सौरे हुत्वा ( ३।१। १० ) एस्यत्र सौविषकृः हुषेत्वेतद्पार्थकम्‌ भवानानन्त्‌ं छिषकतः प्रतत प्रावात्‌

[*8 ति तकछुषन्त(पवति -भम्यन्र यन्वागन्तूवह्मानि तिरिनानि ततर तानि कृत्वा ष्या" 4

क. "गञिरस्तयक्छा द. “नाहुत्यन" \ वर. "विपो

,

[नि २०६] आश्वरायनगृद्सूधम्‌ ६५

सतिक्ता इति ताद प्रषानानम्तरं सिशडसतिपेषाशह्ानिशचयरपमनम्रहणं कसननापयति- अत्र प्रधानानन्तरं कमेणोऽन्ते वा छित मव्तीति 1 तेनाम्य्र प्रघानानम्तरं कीणोऽन्ते वा चिदिति किकखः तिद्धः 1 अथवा पक्त हुवेत्पताक्तपरर्यम्‌ जपति तिन्मघानाननार्मेव श्ादरानादि स्यात्‌ | अश्र परषानानन्तरं चिष्टकूतः प्रकृतिपराठतवात्तस्य प्रतिषेष प्तति

क्ण्येव प्रतिषिद्धो मवति कालान्तरे प्रप्त्यमावत्‌ एवं प्तसततम्रणं कू उज्ञापयति-- अन्यत्र कमौन्ते वा सिष्टङृद्धकतीति अभयं नः प्रालापृत्वेभ्यो पूयादित्यप्निमीक्षमाणो जपति शिवी नः सुमना सवेवि देमन्वं मनसा ध्यायादु ॥५॥ अर्भघयान्य भुरपलसेऽपि शन्द्वानमेव कायैनियेवमरधे मनोपरहणम्‌ | मन्त्र मुक्ता मन्ता देमन्तशञर संबुद्धचन्ते ध्यावेन्मन््रेण समानाघिकरणत्वाय पथादभः स्वस्वर! स्वास्शी्स्वसमनपविदय स्योना पृथिवी भेदि जपित्वा संविगेरत्तामाच्यः प्राद्‌चेरा उदद्पुखः यस्ि्तरणे घ्वप रेते त्त स्वस्रः | प्र स्वास्तीर्णं मवि | स्वयमेव तमा स्तृणाोयादिष्यंः ¡ तस्मिन््रहणममाप्यानामवि ततैव प्रापणा्म््‌ पविशेदिति . वीतिः सपात्याः पृष्रद्यो गृह्याः उददपूलञ्चनं दक्तिणापृतन्न> त्थम्‌ यथाुक्ान्नमिवरे अमात्या यथावकरार परङुतिएत उद्दुमृाः संगिहेषुरितवमः उतरेण किकिसर्भमिद्म्‌ उषयाज्ञयायान्वाडनन्दर्‌ः यौ यौ पृस्माय्नद्डद्रतरः प्र प्र गरिणाऽनतरं सिन्‌ यथावकाशं वैति किस; मन्तविदो मन्न।ञपेयु, स्योना एथितीप्यार्म्य सह्ययनपकनामन््न्मन्विरः सवं धुः ॥२॥ सृदहा१ अवे द्वा अवन्तु शितिः १०॥ सहावेपयुत्यवियैः परामृताः १० एतां दक्षिणामुख! परस्यद्शुखा उदृद्धुखाथतुष॑ष्‌ ११॥ एतामिति वचनं योगिमागावम्‌ इतरथा मिदिदुपृखाज्धरूयुः इपै चड्‌-

ख. 'तिषिधो भः !२ "ञः! द्िणादिद्िर।

६६ तारायणछदवृतिसमेवम्‌- (-म० त° श]

वारं तिदिद्मुखाः पदित्ययम्ैः स्यात्‌ योमत्रिमाे स्ति प्रादगृता्िः 1 तरिदिदुमुखाः प्नङृदित्ययमर्थो छम्यते तिदिद्मुखाश्च यथात्त८्येन तरीनादा- युः चदयेवचने तरिरधिकारनिद्च्यधेम्‌ 8 प्रायधित्तादि समापयेत्‌ ततो

यथाशय्पं शेरते ११॥

संहाय सौर्याणि स्वस्त्ययनानि जपिखाऽननं संस्छृत्य ब्राह्न- णार्मोजयित्वा स्वस्त्ययने षाचयीत १२॥ ख° ३॥ सहाय पेगत्येत्यथंः ददान सेगतिविधानाप्पृष यथाशचय्यं शेरत इति गम्यते प्मागम्योदित्त आदित्ये सौयांगि स्प्त्ययनानि जपेयुः ! पूय नो दिवः } उुस्य जाततवेदू्तमिति नव ! चित्रं देवानाम्‌ 1 नो मित्रप ' इत्येतेषां सौयेततन्ना कृता स्वसतिशब्दषन्ति स्व््ययनानि मा नो मद्राः | सक्ति नो मिमीताम्‌ परावतो ये दिषिषन्त आण्यम्‌ > इत्येतानि भन्नतस्कारवचनं चह- दरिषाद्राह्षणमानननत्रच्यधम्‌ तेनानुप्रवचनं चर्श्ेषादराति द्धम्‌ १२।॥६॥ देपन्तद्चिशिरयोतुणौपपरपक्षाणामषमीष्वष्टकाः

देमनाशिशिश्तू 1 जपरपतताः कष्णपन्ताः अष्टका इति कर्मनाम | एत. दुक्त मवति मागंशीर्पादिवतुषू मासेषु ये कष्णपल्तः्त्वाररतेषु याश्चत्लोऽष्म्प- , स्तास्वटकाः कायौ इति 1 ऋवृद्वयमध्ये यदि मख्माप्त जगच्डति तर्हिं तासि न्मते करैरयमित्येवमयै चत््रहणम्‌ अपि बहुवचनस्य -तरिष्येव चसितार्थ- तवाच्छाल्ञन्तरदर्चनाचोरध्वमप्रह्(वण्यात्तित्तोऽषटका इति ति एवाषएटकाः स्यु्त- भितृ्यमै चतुपहणम्‌

एकस्यां का॥२॥ एकस्यापेनाम्यापटकाः का्ोश्चतदपु वेति विकरः पय॒ः पितृभ्यो दधाद्‌ ॥३॥

पष्ठभपातिल्यथः पितृशब्देनान्न पितपितामहभ पितामहा उच्यन्ते जन्वषषये पितरम्यो दुदयातू " (२।९।७) इत्यस्यां चोदनायां पिण्डदाने दषम अत्ोद्नासामन्पादिहापि पररगृ्यते ब्ाह्णमोजने कायेमिति वकषपाणः | तेन पुव! पित्म्प; पिण्डान्मोनने द्यदित्ययेः। पिण्डदान इतिकतेन्यताप्क्षाऽप्ि। इह त्या भनान्नाना््रकरणान्तरविदितोऽपि पिण्डपितृयक्तकच्प; पारेगृद्यते शक्यते नाती महीम्‌ 1 शाकततबन्धकरणात्‌ अपि चाम्बषक्येऽपिं पिण्डपितु-

प. षदं प्रायदित्तादे घमापेधुः \ च. "त उत्तर सेणनिविय नात्‌ च. "देम पि*।

[ ०२०४] आश्वटायनगृष्ूष्मू ६४

यन्ञकसपो दृटः | प्र चोदुनाह्मान्यादिहापि मवति अग्रैव तदि पिण्टपितुयक्तक स्येतेति फमानोचम्‌ द्ीम्यद्चत्वव"पिकारां तप्रो्म्‌ | कलोऽनापनौ- करे प्राकयत्तदन्त्य माषको मवति एककधेतवात्‌ मोनने प्रषणवद्रवपि मोजनेऽप तन््स्पपिक्ितत्वात्‌ तच मोजनं वेतृकमेवेति त्वा पवैणमेव त्र पारिृहयते तस्य पैतृकष्वात्‌

त्य विरेपपाह--

ओदनं कृसरं पायसम्‌ 1४

पिण्डपितृयन्कटपो मवतीतयुक्तम्‌ त्च नियेऽप्नौ चरधपणमति | त्य स्थान एकता क्रीणि निचयेऽयौ भपयेत्‌ ' भेदन प्रतिद्धः स्यात्वायतः पयता शरुतः सोदेनसितरमिभप्ु कतरः परिकीर्तिता तिख्वर्कानिनिक्षिप्प शृतो वा छृतरो मवेत्‌ ? इति ४]

चतुरश्रस्य बाञपृएत्‌ ५॥

चदु शारावपारिमितस्य वा वान्यष्य पेपणं छवाऽपूपान्धपयेत्‌ | सपूपाः पि मयाः 1 बहुप्ाधनप्ाप्यरवादपृपानं चीवतूकत्वाच नित्येऽ्नौ भणं प्मवत्तीति मृहहिद्धानाेवे पादानमिच्छन्ति } वादष्दो विकारैः पवग छ्ीणि, दं वैक द्रम्यमित्नि मोजने तु नाय द्रध्यनियमोऽपै होम एव ! शका हि चतः स्युः पूरवहनि तथैव दर्प्रयतद्विकलवानन यथार्यकतमवः प्रत्य- एकं 12 पूय दरस्याण्ययादि वा जपूद्रन्यमेकं वा नान्या व्भर्यानक- सपना >

उदीरतामवर उर्परास इत्यषएटामिहुता याददीभिवा काम- यीत्‌॥ \॥

यवतीभिर्वाऽविकाभिः पित्खिद्नकामिः कामीति तवर्तीमिनहुयात्‌ एतदुक्तं भवति रिण्डितृयन्ञविषनिनेप्मायानानत कुर्यात्‌, शररश्रपणे वि्रैष उक्तः ततो ब्राष्षणण्च्छौचायास्छाद्नप्रदानपर्न्तं पावेणवत्छ्तवा, जदनादिम्पन्िम्योऽन्- मुद धृताकते इत्वाऽनुजञाप्यगरोकरणमस्रयोः स्पानि { उदीरतामवर उत्पातः" इर्यष्टामिश्यतदैशमिव हुता मेक्षणमनुष्टत्य त्राहमगेम्योऽनदानदि शेषनिमेदनान्तं पार्दणवत्छत्वा मुक्तषरमु पिण्डपितुयज्ञवजिनयनादिगनेत्सगान्तं त्वा ततः भरादध- शेष समाप्येदिति १॥

अय न्रोभूेऽकाः प्श्चना स्यारीपफेन ७॥

छ. "रिर्वकतोय॒द्यभिः पि") ख, "त क्ममयेत ता*॥

६८; नारपणष्तटाततिसमेवप्‌- [० २०9]

भयेत्यनन्तय्ः श्ोभूतेऽषटमयापित्यपः | या अष्टकाः कायो इषयुक्ता्ताः शोमूते पाना स्थाटीपकेन फायी इत्वरः भपाएक। इदतावस्ु्पमतिऽय" राव्दुसेमन्धात्पवदश्वाएकाः काया इत्याश फत्‌ | तस्मच्छरोमूतपरहणम्‌ परध ह्वमूत्य स्पा्टपाकस्याविधेयत्वासथाडापाफान्तरमिदमिति गम्यते | वशब्दशायं वाशब्द स्पने द्रष्टव्यः तेन दाना वा स्थाटीपकिन वेत्यषै; शातान्तरे स्पष्टं वचनम पशोरमावे र्पाटपाकः परते ' इति अप्यनदुश्ते यदस्तपादरेत्‌ भगिशब्दो पिकसपापः एतदुक्तं मवति एङः कायैपतस्यापतमे स्पाटीषा- फस्तप्याप्यतमयेऽनदुदो यवप्त॒ प्रयच्छेदिति शक्टवहनप्रमर्थाो बदवर्ोऽ- नद्वान < अप्निना वा फत््ठरेेत्‌ ९॥ पषयप्याप्यततमवेऽभनिनी वा दहेत्‌ ।॥ एषा मेऽएफेति १० यवप्दाने पकषद्हने वैवं मनप्त ध्ययिदित्यपः ।॥ १० व्वेवानष्टकः स्याद्‌ ११॥ दम्य प्रयोजनम्‌ 1 चत्वारः परा उक्ता्ठत् पूवोटाम उपरोत्रः प्रवतत इति एवमप्य्टका; कायौ; 1 स्वेवान्टकः स्यादित्यथ: अपवा गाघ्नान्तरे यानि प्षानतराण्यु्तानि जरि वा भनूचानेम्य उदकुम्ममाहरेत्‌ > अपरि षा ध्ाद्धमन्रानषीयीतः इति। तथा वा कुयोतू नतिषानषटकः स्यादित्यैः ॥११॥ सां हैके वैश्वदेवीं बुव अध्रियीमफे सौर्यामेके मानापरर्पमेक् रातरिदेषतामेफे नक्षतरदेषकमेफ तदेवे पितृदे पशदेवतामेके १२ एतेऽष्टौ देक्ताविकसपाः | तत्र यदाऽऽनेय्य्टका क्रियते तद वपपशुध्पा- टीपाकरवदानानि धीण्यप्यञञये स्वाहेति जुहुयात्‌ केवरस्वाीप्‌ाकमप्यनेनैष जुहुयात्‌ एवमितरेष्वपि ज्ञेयम्‌। तानानां पक्षाणामयुक्तसज्ञापनार्थमाचे हशान्ड पठितवान्‌ मन््राप्तावद्टकारथतवेन यृष्यम स््तिपारम्पयेण स्म्न्ते स्मरतिश्च प्रमाणम्‌ एवमष्टका्ैतवेन प्रमाणावगतेषु मन्त्रेषु तान्परित्यज्यागन्यादनां नामधेयेन हभ इत्येनवयु्तपिति हदि इत्वा हदं पठितवान्‌ तस्साततवेदा मन्त्ररेव होमः. कायो कदाचिदपि नामचेेनेति सिद्धम्‌ एतमेव. पकतमुत्तरघ्रामि समयते

श्व, “मित्यवरम" 1 ख. "नाक 1३ ण्दा प" क. शवमुत्तरे"

[भ०र२घ्०४] आगददमगृहसूत्म्‌ | ६९

दवदेषी ववत इति बहुदवत्यं दुक्त इति सयमधेः-य। या भननेषु सिद्निनी सा सा एर्व देवल भवति तैवान्यादुय एवैव देवता मवततीलपैः षह प््यो हि टैशदेवशब्दः शरूयते ° यथा प्रुत्‌ देवी मनीयेति केयेवम्‌ इति उक्तं चैर यसु विविषटहुदैवते त्दरधदेवानों एयानि युष्यते इति प्रका. सम्तरणापामिरमाप्पकारमतमेवादुदतमिति निर्वधम्‌ अपि वैवं व्वाए्या भग्न. यामिक तेपामयममिप्रायः--ज सत्यम्टकायैयेन मन्धाणां सरणाततद्‌। मन्म रोपः कोयैपतयाऽप्या्नयी मबति अपनिरेव सदेपु म्रेपेहयो भवतीप्य्षः याति तेपु देवतान्तरयानीनि पदानि तनि कथंदिद्ौण्या छक्तणया योगेन वाऽग्िषचीनि मनन्ति | यथा प्रयानानामभनियत्वे मिदादिशव्दाप्तस्यैव कथविद्वावकाः एव मघ्रापप्नि > एवमुततप्वपि पेषु योऽयम्‌ एवं दैवताधिप्रतिप्तौ प्रत्य दीव्य ्रयुक्तवल्‌ बहुदेव्ये स्वयमेव पक्षो युक्तः | रक्षगाधश्रयगे कारणामवादिति स्ताषयिद्धम्‌ प्रयजेषु कारणं निस्कोद्धज्ेयम्‌ १२॥ पक्ुफस्पेन प्तं सृज्ञप्य मोक्षणोपाकरणवर्जं पपामरत्िच जुहुयात्‌ वह वणं नावेद पितृभ्यो यवेनान्देत्य निहित पराके मेदसः इरण उपैनानसवन्त॒ सत्या एता आक्षा न्तु सवाः स्वाहेदि १३॥ पश्कस्पेनेति उचने प्रोक्षणप्रातपेष॑ः परकसस्यस्वैव गरप्नणप्य मवति १४. इमूतस्थाटीपाकगक्षणस्यस्यवमथैम्‌ स्ञपयत्ययमनुबाद्‌ः ¦ उरिलियेति क्ननपु+ त्विय स्ेद्‌ाऽनयेव वपो जृहुयादित्येवमर्थम्‌ तेनम्यादिनाफपेयेन होम सत्यादयः पक्षा निरस्ता भवन्ति १३ अथावद्‌ानानां स्थारीषाकस्य च-अपरे नय सुपथा रवे अस्मा जिति दवे। ग्रीष्मो हेमन्त ऋतवः शिवा नो वर्षी छिवा अपया एरकः 1 संवत्सरोऽयिपविः माणो नोहर कृणुतं दीर्थ- मायुः स्वाहा छान्वा पृथिवी शिवमन्वरित्तं चौर्नो देन्पमर्य मो अस्तु शिवा दिश्या भदिश पदशो आपो विधुतः परि

> (~न,

पान्तु स्तः स्वाहा अपो मरीचीः प्रवदन्तु नो पियो षावा सषटद्रो वडन्ु पापपर्‌ भूषं भविष्यदमयं चिन्वमस्तु पे बक्माऽ- विगुष्ठः खाराह्तराणि रवक्न विश्व आद्या वसवश दैवा रद्रा मोक्षार परुः सदन्तु 1 उजं प्रजाममरतं पिन्वमानः पजा-

१९. घ. लिषिता ,२ ख, "निमन्त्र : ३. "घः पराद्युरसयै"

७9. नारायण्द्तदात्तिसपेतम्‌- - [भण ९]

£ .पतिमयि परेष्ठो दषाह्‌ -स्वाहा मापते स्वदेता- -“ ज्यन्पः १४॥

स्थालीपाकरान्देनाज द्वयं गृध्यते एकवचनं जात्यमिपायम्‌ तेनावमषेः-~- 4 पृशवहस्थाठीषाकप्वावद्‌नानां स्याटीपाकान्तरस्य वैते सष होममन्ा मव. न्तीति ' १४॥

| वि [१

2; सोविष्टत्यषएटमी १५॥ ^ म्टमीग्रहणं पैदा त्रिष्वपीयमाहुतिर्टमी मवततीत्येवमम्‌ तेन मननरेव होमो फदाविन्नामधेयेनेति सिद्धम्‌ मपि च--यद्‌। पद्नमूतस्थाटीपाकः एष्यते तदा पि्टदपि पथक्षाय इत्येतसदार्शेतं मवति सरवन प्रषण्वोमे पिवषटकृदमि

एषकायेः व्ुतस्तु प्रयण्वोमे ्वदानानं सप स्याठीपकष्य सप्त ततः सोिष्टृती प्चदशी स्यात्‌ प्रहे त्वमी मवति एवं पृथग्ोमृनिवृत्यधम. एषणे वेदिव्यम्‌ १९ प्राह्मणान्मोजर्यदस्युक्तम्‌ १६ ख० ४॥ जा्मणान्मोनयित्वां स्वस्त्ययने वाचयीताति युक्तं तदिहापि कायेमित्यर्षैः एतदुक्तं मवति हेमे समाप्य वाहणपच्छौचायाच्छदनान्तै इत्वा मोजनाधौ- दृक्नादुदधष्य धृतां छवा पणौ हो इत्वा मुक्तवत्सवनाचनतेपु पिण्डान्दृ्वा स्वस्त्ययनं वाचयित्वा धाद्धरेषे प्तपापयेदिततं अथवा त्राह्मभान्मोनयेिदमनन्तरे कगीरीतयु्तम्‌ यचोक्तं पः कमे ततर मोनयेदितयक्तं द्रट्पाित्यधैः। इति- शब्दोऽत्र मोजनप्रामशष इृदमष्टम्यां मनन श्राद्धमित्युपदेशः शाल्रन्तरे दृश्यते पस्माच्छराद्धमिति स्िद्धष्‌ ११ ४॥ अप्रुरन्वष्टक्यप्र १॥ भप्रसि्तहनि नवम्यामन्वषटकवं नाम कमै कायैमित्यपैः १॥ तस्येव मांसस्य भकरप्प दक्षिणामरवणेऽध्िपुपसमाधाय परिनि. स्योत्तरतः परिभिवस्य द्वारं कृत्वा समृ वारसिरपसटिर(छन्प)- विधूल्वन्परिस्तीयं हरवीप्यासादयेदोदनं छृषरं प्रायसं द्धि मर्यान्पधुमर्थष ॥२॥ योऽष्म्ा पुः कृतप्तघ्यैव माप्तं व्राहमणमोननारथ प्रकरप्य देवरथः | मोजनापै्वं तु शात्रान्तराद्षगतम्‌ 1 दक्षिणा्रवण इति प्राक्परवणनिवृरपधेम्‌ | उपमयेति व्णाल्यातम्‌ सभनितिरक्करण्यादिभिः परिधित्पोत्तरतो द्वारं 1

य. "यः ¶"1

[०२० ६] ओम्पसायनगृहमूषप्‌

करोति। पुनः परिभरितस्येति वचने परिशरपणप्यानित्यतवननापनधिपरू भत्र पि पण्ड. पिवृयत्तकसपोऽलि क्त विरेपमाह-उमै) परे्तीत्यामन्क टे प्ूठं बरदिही. व्वाऽपरे(े)एवाकषेणपविपूबन्नकम्पयक्िः परितृगीयात्‌ जआभादपेदानिवायं घ्या. ठीपाकमित्यकिन्का एतानि पञचाऽऽसादमेत्‌ एषो नित्ये श्रपणं कार्म | गृहकमेणि स्त्र पूगां नित्येऽपि श्रपणे कायै दौफके | अन्तर प्रीपेषात्‌ भष- पिलैकक१।ठं वेत्यत श्पपिलेति वचनस्य वसतरिताग घानेदीनां नितवनिशरपण. निपेपरत्वेनामि समवात्‌ स्तवो दधिमिध्रा्ु द्पिमन्धाः प्रकीतिताः मु मम्धाः प्रवीस्येनो मधुमिशरा्ठ स्त्व, उ्ेलनके द्वे ठेते चित्‌ उभे 'च स्ट इाच्छिनिरव्तृणीयात्‌ २॥ | पिण्डपितुयन्नकस्पेन इदे क्म पिण्डिितृयत्तविषानिन कादैमित्यषैः (अमिपरमयनं पा सोमरेत्पा+ दिमन्पकौ उपस्यानं प्रहणे निनयाचतिदिरयते )॥ 4 हुस्वा पधुभन्यवर्जं पितृभ्यो इयाद्‌ ~ इ्माधानान्ते सत्क त्राह्णप्च्छौचायाच्छारकतं छ्वोदना्िम्यशवतुर्योऽ- न्मुद्धुत्य मधुमन्धवर्जं॑पृतात्तमनुततप्या्ावाहुतिदय हुत्वा मेश्णमनुपहत्य शेष- निवैदनानतं सवा पितृभ्यः पिण्डानिष्गी ादित्पयैः पिण्डदूनि मृधुमन्पा अग्न प्राह्याः » * सीम्यञ् सरा चाऽऽ्चापपित्यापेकम्‌ ५॥ मघ्ने किताभ्चै प्मतिमनचि पिण्डजिषभीयात्‌ तत्र पौदनद्धिम्यः पुरा ्ाऽऽाम्‌ चाविकं मवततीत्य्ः पित्रादत्नयाणातैव पिण्डग्तृयत्तष्य दएव्वात्तद्ि- घान स्रीणां प्रतनोति कत्वा िण्डपितृय्ञवंसेनेत्येतदत्ानुवतैनीयम्‌ } .* भो" दनाग्पे माहुराचाभं हि मदोपिणः मोड पराप्वी पैष्टो दुरा पिष सृतम ? | मपिङ्कननं पानाभनाघनार्थ्‌ कूष्म दपोः प्यूसु वा ॥६॥ द्रे्धलयोरमयेषा पिण्डनिष्रणमुक्तमू ] को नामावटा | क्तौ कर्मश कर्वः तालिके इच्छन्ति यदा दे कर्नौ तद्‌ाऽऽपते मवतः | यद्‌ पद्‌ तद्‌! प्रिमण्डर(ः द्येरिति वचनाप्वरववािप्पेररेषो ठन्पः 1 व्रुकापरिपतो परम्प करंहकपुस्तके नासि

,-----------~-----~-- ~~~ ---------

*नानि1

७२ नारायणवमृतिसतेवप- [मः २.३० ५]

पूर्वासु पितृभ्यो दयात्‌ ७॥

पथो रेता पूवा कपू. पू्वोश्च कैः | ताः पूवाः एतदुक्तं मवति | द्विडेलादिकपूषय्कषे स्तेषु पएवेष्यां ठेलायां पूषंस्यां कण्व पुष कर्ष पितृम्यो

निष्णायादिति अपरासु द्वीभ्पः॥ पूैवदेकरोपः अन रविचिद्क्तन्यमति दे ठेते इत्युक्तम्‌ पितृषु सरु पृरषकंधृथद्‌ नवावरा अयुनो वा ब्राह्मणा मवन्ति श्रृ समधनिममेु (५।० ३1 > )। यनुनिगदेपु विछ्ृतावृह उक्त. तेन सीपरषु तिरव्पने तिलक मनने फितुशव्यस्योदये कायैः श्ृतावत्तरथत्वत्‌ [ वणं (ह तस्य भक्तिः ! तत्र पितरद्यल्रयोऽमिषातुममिमेताः | पितृशन्दलीन्तक समध; जयोच्यते तत्रापि पितृत्रभेवाप्य प्रकृतिः उत्तरे विकृणी मित- पत्रि पितृशब्दः समयैः विमक्ठिमधरं त्वसमर्थम्‌ | तेनोत्तरयोः पाथः पितु. दामदुध्य स्थाने पित्तमहप्रपितामहशञदर बहुवघनानः) वक्तःति एतदयुक्त१्‌ पतमानप्रकरमे भरकृतिविङृतिमावो नास्ती ज्ञापितमेतद्ाप्थके रेण ' रारपायदेन | इमि प्ण्येत्‌ ' ( धरौ° २। २) इृस्यत्र। तेन मिष्वमि पितृशव्द्‌ एव प्रधो्य इति तिद्धम्‌ यथा तत्र कथंविद्रौण्या कक्षणय। वाऽन्यथा वा वीनाह तथवध्नपरि पातूरमिदष्यात्‌ तेनोहौ कैः | जथ तत्नोत्तरथौः पात्रयोहोऽम्युपगम्प तहं शन्धन्ता पितरः इत्यत्र घयाणां वचनमरार्ेत स्यात्‌ तप्मानितृशाड एव प्पैदा प्रयोऽय इति तिद्धम्‌ इन्वनतां गिरः ! ( भौर २।६ ) इष्य तु पिमदिमाचमत्तमर्पम्‌ प्रकृतिस्तु समर्थ मेन तत्या ऊईः कारः शुग्धन्ता मातरः शृन्पन्तौ पितामद्यः शुन्वन्वा शपितद्य एति एतत्तेऽ्ती पे चत्वा) (थी०२।६) सृत्य यदिद मते स्यात पित्त परगिताष्यी तदऽ. पवित्र द्वयोरपि नामनी नूयात्‌ यदा महत्तदा महुनि(पपि साम्रानि तरत्‌ | पेशब्दष्य स्थाने दे माते ेदुद्ातयूदः बह्धवशयद्‌ दृतयूहः येशर्रस्य फेनि- पहन सीलिदं कुन्ति तदविचार्पू्‌ एतत्ते तये तवागन्रानिव्यप्यायनर्थः- तत, एततषण्दरूपमनन तुभ्धं ये वान्येऽर स्वाप यनि तेम्पथेयपैः | भनुषा- पिनम्य यदि सिप्‌ एव स्युत्तदोहो युज्यते यद पमां एष पुमा्थ लिक " सदा युज्यते | “ुमान्तिया(पाण्सु० १।२।६९७) 0 एकशेषात्‌ मन्वा-¬ धगाप्यु्म्‌--पुवन्मियुने' ( सौ ३।२) दति भनुषापिनश्य पुमाप्र्

१. "्यदेष्द्‌)

[ सर ५| शरङायनगृसूतरम्‌ ¦ ७६ स्ियश्चेति प्रतिमाति इति मौधायनव्चनात्‌ हि तेन॑पिण्डदाने १८तो पनः“ एतत्ते ततापतौ थे ते मातामहा येत माच्या येत पलापो येते

, गुरषो ये ते ज्ञातयो ये तेऽमात्या ये तेऽनतवातिनपतोम्पथैतततम्यश्च एषा नमः इति 1 तेनोहषे काः आपत्तम्नेन, तु एतत्ते मातरो याश्च त्वापनानु इति मग्र, पठिते इति ता केचिदूहं कुन्ति तच्चिन्त्यम्‌ | सीद्धिषे युवाम. घ्रात बहुत्वे युप्मानु्रानिति ! अत्र पितरोऽमामद्न पितर इयत तरिृशन्व॑- स्योहो.न कायैः | प्रकृतावप्तमर्तवात्‌ ! षिण्डपितृयत्तो हि तयो; रतिः तत प्रयोऽमिषतुममिपेताः | तस्मादनृहः उमवरिण्डानां च्‌ परदेवानुषन्तणं कान्‌ | शर्वयत्वात्‌ | पथक्‌ 1 अपतावम्यदूक्वाताबद्दवेति। (शरीर २७ ) अत्र खील बहुरे चप्तशाव्दस्योहः जम्बल्वापाम्‌ , अम्पद्ध्वम्‌ , अल्ला- याम्‌} अदुध्वाम्रतिच यथायम्‌ सण एृयगराप्ता दधात्‌ | -म्तप्रगिवात्‌। एतदः पितर इत्यत्रोदो क्यः | मप्तमयत्वादेव मन्तावृत्तिस्त्थव, ।, १०३ रिण्डांथ पङ्देवोपतिष्ठते। शक्यत्वात्‌] थद्‌ अनूहशच पूर्वत्‌ | ननेन्वाहुवामहे' इत्यादेधान्‌हः पूववत्‌ तस्माच नोहेत्‌ (श्रौ ९।४) इति प्रतिषे भाच प्रवाहभम चोमयपिण्डाना यगपद्व्‌ | शक्यःगात्‌ | सनृहश्चं पूत्वतू 1 चत्वा ५६ मे दत्त पितरः (० २। ७) इति सितृणा मध्यम्‌ षिण्डिमादाफानेनव क्तीगाम्वि म्यममाद्दूत अनूह पृनेवत्‌ | (आधत्त पितरः { धरो २] ७) इति पिण्डद्रये प्राशयेत्‌ भनूहश्य पूवत ¡ ऋक्त्वाच | यत्र ततृचयूहभिच्छति तेत्र विदधाति आत्मनि मन््रान्नमयेत्‌ ' ( ¡ ८। ७) इति * इतिज्नरे ' (श्रौ २। १४) इतिच | एवं निनयन पितू

शब्दयो नास्तीद्युक्तप्‌ तेत वयुच्धते पितृशव्दो बहुवचनान्तः फा.

दीक्लीनेव वक्ति साहचशेत्‌ यथा मितरारिति वर्णाक्चितरे चोरे पिजाक्हणो प्रतीयेते ! शाहचथोत्‌ वदवदत्रापि नवृ, यकं शकोति तः्त्ाहवर्थ्य कविदण्य, {तत्वात्‌ तस्मादूहः कायं इति ( तन वषः | अपतमपत्वदूहो

नास्तीत्यु २पेव केवटममिषानं संपददनीयम्‌ तपिण्डकरणेन हि मेत्वं निवत्यं [तृत्व नप्र सत्करव्श्िषः शल्तगन्यः प्राप्यते | तच्च मतुष्वप्यतिरिष्टव्रिति मत्रण्याभषत्त वत्श्चन्द्‌;ः ण्व ७८१२ ल्लान्तिगटष्टः प्तुक्चढ परमि पेषोऽप्युपर त्नः उहवादिनोऽतिमप्तहश्चान्ति मात्रादयन्ञपोऽपे शान्दाः प्रप्त उदयन्तं | ^ प्यव पुनरष्ष मेष्यते महू वाद्धूविचाय॑ कानानल्लनातिकत्तर्‌ण ॥८॥

१९ "डद

७४ नैरायणहवृततिसमेतपू- = [ घ०९ त° ]

एतेन पाध्यावर्प परोषटपधा अपरपक्े ९.॥ एतेनेति पूददयुःमृति इत्लक्मातिदेशः एतदुक्तं मवति प्रो्ठपचाः समीपे याङपरपक्ष्तत्राएम्था माध्याक्प नाप केम केतेव्यम्‌ | तचचेतेनाएटकाकपेणा भ्याए्या-

1

तमिति मत्रा तिष्व. काथैमित्य्ः | ९॥ | +

मासि पासि चेव पितृभ्योऽयुषु म्रिष्ठापरेद्‌ 1 १०॥ सप्रपन्च इत्यापि प्नेध्येते मध्यगतत्वस्य विशेपामावास्रयोजनवे्ाच्च | पच्च पूवैपकषनिवृरययेम्‌ दषमित्यङत्लोषदेशार्म्‌ तेनान्वटकंयमिहातिर्दिरयते अनन्तरत्वात्‌ 1 वितम्य हति मतृनिश्त्यथेम्‌ प्रतिष्ठापयेत्‌ ' कुषादित्यषः ९त- दुक्तं भवति प्रतिमाप्तमपरपकेऽयुखाघु॒त्िपिष्ठन्वष्टक्यवतितृम्य एव श्राद्ध कुयादेति 1 पमानकाटत्वात्तमानकायेत्वाच्च पाषेणस्यास्य विकल्पः एवं वा भृतच्छेदः | माति मापि चैवं पित्रम्यः 9 | प्रतिमाकतमपरपक्षेऽन्वषकपवात्पतम्य एव कुयादित्येः * गयु प्रतिष्टापयेत्‌ !.। शराद्धकमोधे सवैमयुमापु सैर्या प्रतिद्ध्वत्‌ गन्धमासयादि प्कृदेव त्रः पश्चक्तवा वेत्यादि १० नवाबरान्मोजयेत्‌ ।| ११ 3 मेवप्रषदन, प्रकृत निवपति ] तेनान्वषटक्ये नवावरान्मोजयेनियतेन ११ अयुजो वा १२॥ , "अशक्तो प्रापप्ययुनो मोन पच श्रीनेक -वा | प्एपक्ष एक्क इतर योखयसरयः परशचपक्ष एक्य इतरयोरेफक। द्द्‌ चान्वय एव्‌॥ १२ युगमरान्डद्धपुचपु १३६॥ , पुसवनप्तोमम्तोत्तयनचीठकरमोपनयनविवाहा इति प््वार्वापेयादनि "च भीतानि बद्धि्ाद्भह्य विषय इत्येके लन्ये पोडश सकाराः भसकणाकमीद्यथ्च श्रीतानि चेत्याहुः ^ भनिष्वा पितृनश्राद्धे वैकं कमै नाऽऽरभेन्‌ इति स्छतेः भारौवूपतडागारामायुद्ापनादि पृरशराद्धस्य विषयः उमवत्र युमान्मोनयत्‌॥ १६ अयुग््ानितरेषु १४॥ पूर्दुरम्पा काम्य एकोद्दिष्ट इति चदुप्ययं विधिः 1 माति माति चेत्यत्राय- एकवत्‌ | पार्ये तु वह्नि द्वमृर्विवेष्वमि श्रदधपु व्ाह्मणपह्मिगगुक्म्‌॥ भदह्षिणपुपचारो यतैसिविरार्पः॥ १५॥ ख० ५॥ वृद्िपूहेलिति हषः भध प्रदक्िणमिति वचनादितर्रदधेषु परप्यदुषार्‌

शप "दाप. ते" एवम्‌

{मतद} _ आरायनगृसूत्र्‌ ` ७५

इति गम्पते तिठकाये यषनुर्यत्‌ यततोपवीतयुणकमादोनुषद्षगपिदम्‌ १९ 151 रपपरारोप्यत्तामा पाणिभ्यां चक्र अपिमृद्‌। महते पूप ` दावारभेद्वृदरयदरे चे चे १॥ हिः इतिकरोऽप्याहार्ैः } ध्रयाणां वर्णानापिदं समानं मवति रणो यम महूयुगो मण्डटाङृतिः यद। रथमारोहति गमना ततः पूप वक्ते प्मिम्या नाना भमि- येमपरेणं } नानप्रहणं युगपदेव दक्िणेन दतिणं पथेन सव्यप्रभिरोत्न परयौ- रेगेदयेवमर्षम्‌ दूरदेशगम्ने स्वाय एषाऽरोटयेऽयं विकिनतवप्ठप्वातेर हणे ! षापदस्पपक्त इतयक्नापिष्ठने २॥ अमिर्रेदिति वैते पाणिम्या युगपचक्रनामी" जमिरूतरोमन्मेण दक्षिणपूवोभ्पापारेत्‌ 1 वायो वीविणाऽधरेहपोन्धस्यौनः साऽऽधिपद्येनेहि दक्षिणः पदः प्व यतेष्ठौ तथोक्तौ | एवमूतम्यामरोहेनन्तरेण रष्मीन्पंमृशेद्रशमिफन्वा दण्डन व्रह्षणो वस्तेजसा संशरहामि सस्येन बः सेश्हणापीषि ॥४॥ ` रमयः प्रगरहाप्तान्छतेस्‌ अप यदश्वा जरदिमकाः स्यु्तानेव दण्डेन स्शेत्‌ मन्त्रतूमयन्न समान दष | बहुववनाहहुयुगो रथोऽश्राभिेत इति मम्यते ४॥ अपिमवरेषनेषु जपेद्‌ सदनं वाजमपिवरवस्व रथदेव भवह वनस्पते वीद्वद्घो दि मूया इति ५॥ चदरव्दोऽष्याहा्थः प्तारयिना नोदिता जधा यदेषां दिथिममिगच्छन्ति तदा 4 प्तहल्तमि वनस्पते हतयुष॑(नौ) जपेत्‌ एतावद्रारोहणम्‌ एवयाऽन्यान्यपि बानस्पत्यानि & अमिषशेदिति रेपः सन्यान्यपि शकटभशतीनि वानस्पल्यान्य।रोकषपतेतय। तान्यभिषठरेत्‌ एतपेत्यलिन्नत्पन्फान्पपीतयाचुततरपतरषयैव देषः स्पार तस्माचोगिमागाभनेतयेति द्वनम्‌ ) स्थिरौ गावौ भवता बी रप्र इत्ति रथाङ्ग पमिपृरेत्‌ ।॥ यददद्गमस्या्ाचि दए तत्तदमिगरेत्‌ गामी अक्त, हषा, युग वेतरः इदं चामिमकषनै शकटादिपु 1 रपे गावाविति चिद्वात्‌ हि रपय गोयुकततव दविगोषुच्लवं त्ेमवाति { त्य बहुयुगत्वाद्धयुकतत्वाचच ([

७६. नारायणृववृचपतमेवम्रू- [० २०७]

स॒नापाणं पृथिवीं चाप्नैहसमिति नादम्‌ ॥८॥ . मारेहिदिति शेषः आर्देमेति मन््चिद्ातू यदू यदा नावमारेहसयुद्‌- करणा तदा तदैतयाऽऽरोहेत्‌ | नवरयेन यश्चस्विनं इक्तं हदं वाऽबिदासिनं प्रदक्षिणं ङत्वा फठवतरीः श्राखा आद्रेव्‌ 1 ९॥ नवर्थेन यदा गच्छति तदाऽयं विशेषः | वानसमलयनपान्तं कृतेदमपि कुर्यात्‌ | नवोऽनुपमुक्तः } यशस्वी यशघ् युक्तः अविदा्यसोप्यः आन्ननम्त्मादिशासा माहरेत्‌ ९॥ `

अन्यद्‌! कौटुम्बप्‌ १० 1 अन्यदा कुटुम्नोपयोगि द्र्यमाहरेत्‌ ,जादत्य त्त; १० 1) + स्तदश्ुपयायाव्‌ ११॥ # गहत्तमीपमागच्छेदिदयर्थः ११

अस्माकमुत्तपं कृधीर्यादित्यमीक्षमाणो जपित्वाऽवरोहेतु १२॥ जपित्वा 'नवरषाद्वरोहैत्‌ १२ ` च्पमं मा समानानामित्यभिक्रामन्‌ १३॥ ˆ ~ एतस्सुक्तं गृहं तिषयमानो जेत्‌ १२ वयमये न्द्रस्य रेष्ठ इत्यस्तं यात्यादिस्ये १४ जपेदिति पः | तपमिनेवाहनिं १४ ^ क्रो दिषो दुहितरो -विभाचीरिदि व्युष्टायाम्‌ १५ ख० जपेत्‌ घ्रीण्येतानि प्रतीकानि ।मन्वतज्ञकानि तस्मादुपाशच स्युः { एतावान रये विरेषः॥ १९॥ ६1. अयातो वास्तुपरीप्ता १॥ उच्यत इति दषः उक्तोऽयैः] त्त शब्दो हेतवपैः यस्मादृहनिमितत स- द्विवृद्ध। मवतस्तस्मादृ्ा्तुपरीक्षोच्यत इति ययेवं कोम्यकममण्यनयैकानि | एतदेवं न्यायविद्‌; परिहरन्ति तैव हि कारण शब्देति > एवडक्षणयुक्ते देे वार्तु कायमित्याह-- अनूखरमदिवदिष्णु भूष ॥२॥ मूमशब्द मूप्रिवाचकः यथा यवेन वृषटिदयुनति मूष" इति| यत्र, विषादो नालति तद्विषदिष्णु २॥

+

शि, 9

ख. “नूपरर।

[ न> ७२] साधङठायनमृद्सूत्र्‌ ) ७७

¦ जीपपिवनसपातिषद्‌ मतुपो वकारश्छमन्दप्त"। एवि यूम तथ वातु काम्‌ यदिमन्फुशरीरिणं मभूतम्‌ 1 सत्र काम्‌ ॥१॥ कष्टपिक्तीरिणस्तु समृखान्परिखायोदवासयेद्पामामै। शफरिति- सवफः प्रिन्णय शति पेता ५॥ समूदान्परिखायोद्वापयेदिति कते ] भपामामौदीनां ईरिहधत्वदितानिति षक्म्य एताति नपुक्वचनमन्यन्वप्येव्रकाराणि वालतुषियायां निपिद्ान्ुद्रास्यानीलिव- मरम्‌ ~ यत्र सर्देत अपो मध्यं सपेय मदा्िणं पयनीरवं पररय पाच्यः स्यन्देरण्नमवदत्यस्तत्सरवं समृद्धम्‌ ॥६ यक्िन्देश आपः सोम्यो दिय जामत्य पये प्राप्य तत, भदा्िमे शयनीये परीत्य प्राुपुख्यो गच्छेयुः 1 मम्रवदृत्य, नलोपः छन्दत; 1 म्नद्वत्य इत्यै; शएण्क्षणयुक्तं वास्तु विचयावृत्तयनवान्यादिनिः स्मै. सश्चद्धं मदति | एवं दुततमदर तं मवति पवेत उचा मध्यतो निक्नमीपच भराक्पवणा पूर छत्व गृहं कुर्यत्‌ भाच्या दिशि गृहिण शयनीयं गृ र्यात्‌ 1 शयन हस्येत्तरतोऽषा शनैः प्रदत्ते निगेमनायै सन्दनिका इदिति ६॥ ~ स्पदसवे थशरण फ।रयेत्‌ येन पथाडऽमो निर्गच्छन्तं प्त देश, समवछव शरचया दिश्य; 1 त्न महान कारयेच्छयनीयस्थोत्तरत, | ननु शाकन्त प्रादुक्षिणस्या दि मकतशरण दृप्तः कं शाच्यां दिशत्या- शाद्कय प्रछतस्य स्तुतिमाद-- बह्न्नं भवाति ॥८॥ -कद्धिमद्धवतीप्प्ये तस्मादव कारम्‌ < दाक्षिणाघ्रवणे समा पापयत्साऽ्चूता मवति ॥९॥ यतन गृही सरमे स्वजनेराग-तुमिश्च पतह सा मा 1 तो दलिणाप्रके कयौ दुदीच्यो दिशीस्पयै छतौऽदूता दूतवर्भित मवति दोषाश्च सन्तीत्याह-- युवानस्वस्यां किववाः कठिनः ममायुका मदन्वि १० ( _ जत छता चेयुवान एव सन्तः माका मबनति) गरु रिन्त तवष _ -अमायका मन्ति) मल्पायुपो श्रिय्त इत्य" | १९ ध. "तौीयू-प१६ ख, शुक्तम्‌ =-=

७८ नारायणहृतद्तिसमेतधू- [०२ ल*८]

पठ्ट्प्रियाख कितवाश्च मवन्ति ¡ नन दयतवर्नितरप्वाकेयं ितव। इति | उच्यते कितव इति दम्भन इत्ययेः | तस्मात्तत्र काया शान्नानोरेऽविहितत्वादनूयय प्रतिषिद्धवान्‌ १०

तरिं कार्थैत्याह-- यत्र सपैव आपः मयन्देरनताएवसवयन्वचूता च} ११॥ख० ७1 य्िन्देशे पवौम्यो दम्य "जाप जागच्छन्ति तत्न कायो स्मा, गृहमध्य त्यथः पा श्रुमक्यद्युता मवति ११॥ अथेतेर्वास्तु परीपतेत १॥ ्। पैवणापतेमे वथमुततेपा बटीयहपै स्वादिवयवमरपोऽयश्व्द्‌' जथ विरि- ान्येतानीति } बासतप्रहणं प्माधिकारनिवृर्यरथम्‌ 1 लजानुमात्रे गम खात्वा तैरेव पांसुभिः मतिपूरयेत्‌ गर्तो नामादट, तैव तत उद्धुतैखं .-' अधिके भशचश्वं समे बा स्युने गदम्‌ परति, गमेदि पराश प्रतं वाड मवति | तेन समे वृत्तिद्धवतति

9

त्मारूयुने गर्हितं कुत्सित मवति तस्मात्तत्र कायम्‌ ६॥ अस्तम्रित्ऽपा सुपू परिवाप्तयेव्‌ ४॥ अस्तमिते तमेव गपतमद्धि; पूरयिष्वा ते रादि परिवाप्तयत्‌ ततो श्ष्टाया निरीक्षेत ४॥ सोदरे श्रश्स्तदे वा शरण्के गर्हितम्‌ पेण दुच्यम्‌ नेते पधुरास्वादं सिकरोततरं व्राह्मणस्य तिकतोत्तर तिकताबहुरमिसर्ै, छोदहिवं क्षननिषस्य ॥७॥ - प्रधुरास्ाद्‌ तिकतीत्तरमिति वतैते चीत वेश्यस्य ॥८॥ अभामि द्वय वरते शेतं लोहिते पीतपिति श्रयो वणाल्लयाणां वृ्गोना विदेषाः। अन्वत्तवे समानम्‌ ८॥ ` तरसषससीतं छृर्दा ययादिवसमवतुरं मापयेत्‌ ९॥

ए, *य प्रतिपद

॥।

{| अ०-४८] भ्वछायगृहसूजष्‌ 1

एं परासिते षु पहुपीतै छुयीत्‌ बहुशः सीतया कयेदिवर्ः। ततः सा

दि प्रमबह्र स्पष्टं कुषीत्‌ | पतुरतं चतुः्कोण मापयक्कुयात्‌। प्हस्न्दोश्च बहुवाची / ' ` : अतचदरसं बा १०॥

प्रागपतं चतुर्तं वा-कुयेत्‌ आयते. दीर्वम्‌ 1 त्तरेवं कपः--पलियाप इति

वितानीप्यन्तां माष्यवास्परीक्ष छता तत , आन्तरी . परीक्ष्यत परीितेत्य-

दयत चदुरं -पेस्यन्तां कृत्वा यत्र पमै्ाऽऽपो पध्यं स्मेत्येत्यादि विजेषम्‌

ततो वक्षफाणं पोह कुषोत्‌ ¶०॥ +; ^ तच्छभोशाखयेोदुम्बरशराखया षा धन्वातीयेन भिः -मद्षणं प्रि्जम्पोक्षदि 1 ११॥ 11

नदनदी इति सूक्त एन्तातीयमिति प्रतिद्धम्‌ तेन पूक्तिन तरिः पृरिन- नभरोक्तति पैत्र मन्तामे कमोरम्मः षिदधं हि करणे मवति नातिद्र 1१ हाना छिन्त पशुवत्‌ मन््ावृ्तिरका | मन्धते त्ननारम्मः प्राचीमर्म्य पथति ' इति ११॥ ,

आदाच्छन्नया चादकधारया | तृन १२॥. , . ~

(1

रि प्रद्तिणं पलिननयोक्षति अत्रापि धारादरात्तस्तृचावृत्तदय

त्वात्‌ १२॥ + (-५२ वंशन्तरेपु श्चरणानि फरयेत्‌ 1.१३. ,.5;4.; यावन्त्तत्र वराः समन्त तत्र दयोद्रयवशवारनत्वुः कड दाम्‌ प्रयकूृत्याः प्षरकादि्तरणानि कारयेत्‌ शरणान्पवन्तद्गृहाणि १६ 17५, £. गष्यवकां पाकमिर्यवधापयेमास्पापनिदीहृको पवदीति कित्ा- यते १४.१ ~ सवतत स्यूणान गतमवकां शीण चावदुष्यात्‌ } एवं कृते मास्या्निदंहुको मवतीति श्रूयत १४॥ मध्यपर्यणाया गरहेऽरवाव मागग्रोदगम्रान्कुशनास्तीयं ` वीदि- यवपरतीरप आरेचयेत्‌ अच्युताय ममाय स्वादेति १५॥

क. ध्‌. ष्यतचर। ६. चम्‌ सूर

ˆ ९४ भारावणकृतकतिसमेचप्‌ > 1 [अ०६ स्र०,९]

मध्या गततऽय विरेष! ¦ मवकां पाठं चावधाय कुक्ानासतीये पश्वादृत्तिये. समन्त्रेण मवघायवचनमवकाशीपाङ्योरवयानप्ाप्तयर्भम्‌ १९ अयेनामुच््िषमाणामलुमन्तयेतेहैष विष्ट निमिता वििलास्ता. मिराव् मध्ये पोषस्य त्िष्न्तीम्‌ स्वा भापन्नघायव सा कुमारस्तसण षत्सो जायतां सह ता परि धितः कुस्म दध्नः कठशरैरयतिति १६ ८!॥ ˆ मध्यपरपूणा गते आघीयमानामनुमन्भरयेत मन्ताम्धाम्‌ *९६ शमाधीयमानेम्‌ १॥ भयुभन््रयेतेति वतेते + ऋतेन स्थृणामधिरोद वंश द्राधीय आगुः मरषरं दधाना इति ॥२॥ सनेन मधघ्थमव्यूणाया उपयावायमान वह्नमनुपन्त्रयेत्‌ |, अन्यद प्रति शमात्र ति्च्छन्ति ॥२॥ { सदु चतपु शिटासु मणिकं मविष्ठापवेषपुयिव्या मधि संभवति ३॥ चतः शमः स्याप्येतवा ताह द्वा तिषा ततो मणिक प्रतिष्ठापयेन्मन्नेण | णिको नाम जखवारणार्थो माण्डाविशेषः'॥ अर्मे वावदीति तरेधा बद्धौ बरत्रया इराधच मरशेसत्पाने- रामपवाघतामिविवा॥४॥ ( मनया वा प्रति्ठपयेत्‌ ४॥

अथादिमिन्नप' आसेचयेद्‌ पेम राजा वणो रेदषीभिरस्िन्स्ने ष्टु मोदमानः श्य वदन्न घुतपुक्षमाणा मित्रेण साफ सद्‌ संविशन्ति ५॥

भष पगिकेऽपो निपिश्वति पूरणाय मन्म

भयेनच्छपयति

एतदरातुशानिि करेति १॥

कथम्‌ इपमित्याह-- परीदियषपरोमिरद्धिटिरण्पमवधय दन्दाठीवेन तिः मदुतिणे परिप्रनन्पोप्तवि

सु हिरण्यमवधाय ताभिः परप्तपि

ङ्‌ य. "तषी! सा. शदराु सम्तैष

-------~

[भ० र्त १०] आगरायनगृहणसूचू | ८१

अविद्िछिन्नया चोदकधारया-आपो दि मयोभुव दि त॒चेन उकतपंदरेपूत्रे॥ ८॥ पध्येऽपारव स्पाठीपाफं धपयितवा वास्तोष्पते भरविनानीशचः स्मानिति चक्प्रभिः प्रत्यृचं हत्वाऽन्नं सृत्य ब्रह्मणान्भोन- पित्वा सिषं वास्तु शिषे बास्िि दाचपीच ९॥ ख०९ श्रपयतेति वचनमस्मास्स्याटीकालागसिम्पृहे पाकान्तरं श्रपवितव्यमि- त्येवम्थे्‌ सुक्तवत्तो बाह्मणानू ' शिवं वासु शिवे वाहतिवति भवन्तो वुव- मत्व) वावी | ते चतं शिवे वतु शिवं कापर कि परतयूनुः | उक्ताः येमन्त्‌ ९॥ ` उक्तं शरमपदनथू १॥ यदुक्तं गृहयपदनं पयत खृहानहं सुमनस. ( प्रौ० २। ९) इत्यादि तदि दानादपि कायैनित्यर्ैः अन्ये तु प्राहुः ! यदुक्तं मणिक्मिष्ठपनादि शिषं वाहि्वत्यनते तद्कहमपद्नत्े मवि कष एिद्धं मवति | मणिकरष्यापनाध्ाेव सनानि स्पापपित्वा तृष्णीं प्रविरुदिति मि च-शालान्तरेण संतं विशी वा पुराणे गृहं त्त्व प्रविशतो मनिक्रपतिशरनादि सिष्यति १॥ वौजववो गृदनभपयेत गुहानिति हवचनम्‌।प इतिवत्‌ बनवत प्रपेतेसयेवाकोव सिदध गृहानि वचनं यत्र गृहे प्रमिशति शजरान्तरतस्छतं वर्णम बा प्छ तत्रपयेवे भनिर. पिति 1 मणिकादिवीनवलसपद्नान्ते तत्रापि कवीदि्पेः { तेन पूैपा्वाऽपि स्प ¢ २॥ सेतर भकयटसरः मोप फरुगीमी सेदिष्या ॥३॥ फद्ुनीभिरित्पवःपयुतरभििव्येवं सेकध्यते | तेन त्रीणि नस्त्राणि { निधय कर्मणो दरनपप्ाष्पतवदुदरपाय जेवर शकपेयेत्‌ णिच्‌प्रपोगः स्वं कविनिवृरपषैः तथा चानापदि गौतमः * ईर्विगिन्ये वा षवकृते इति मवुरि--/ ऋग खताम्भां जीवेत गतेन परदधतेन वा! (भन०ष४्।४) इि। ^ प्रषते करणं एतम्‌, ( अ०४।१ ) इति भक्षक चेयमेव वुतिह्का ° मपो कुष्य कृषि मिर्हष्त इति प्रतिप्रहादयश्चपक्तसपा; विपु न्तरेषु कपिं प्रासे ६॥ हवै प्रार्मदिवते कूषीदिय।द-- कषत्रस्यालु दाद सेचरस्य पतिना वयमिति पर्यव जु धाऽ १५

८२ नारायणद्धवात्तसमेश्मू- [अ० सष° |

पदर ॥४॥ घर्यातु वा तं देशे गता तत्नोषेषनादि कत्वा जुद्यात्‌ नेदं पृक्तं तष्य एव पद्रहणेऽपि समथ्यीतपृक्तम्रहणम्‌ प्प्यृचमिति ग्याए्यातम्‌ ॥४॥ गा परतिष्ठमाना अनुमन्त्रये् मयोभूवीतो अभिवातू्ता इति द्रभ्याम्‌ ५॥ मक्षणाभेमरण्यं प्रति गच्छन्तीगौ भनुमन्तरयेतादरहरा्माया जन्थावा | नियमः | आयती; यासामूषश्तुर्वें मधोः पूर्णं घृदस्यच | तानः सन्तु पयस्वंर्बदवीमोष्ठे घरताच्पः उप भैतु मपोयुव उर चीजय चिश्ती! दुहाना अक्षि पयो मयि गेष्ठि निवि यथा भवृम्भुच्तमो या देवेषु रन्वमेरयन्तेति सूक्तशेषम्‌ ।]६॥ मञ्ञयित्वा मम भरत्यागच्छन्तीगां अनुमन्रयेताहरहयंपामित्युरम्। सूक्तशेपेण च॥६॥ आगावीयमेके आयतीनामतुमन्णे माके मन्‌ इलेतूक्तेक इच्छन पवतम ग॑न्‌ नापः ७॥ गणानास्तामुपठिदठागु रगदनां मूताः स्य प्रशसा स्य श्रोमनाः प्रियाः भियो बो भूया छं पयि जानीध्वं शं पयि जानीष्व ` 1८ १०॥ इरयाचदायनगृह्यसत्र द्वितीयोऽध्यायः

भत्ता गवामगुहगवीनां सषानुपिषठनाहरहभूताः स्येति- यरेरगबकताध तिनि ने्नोपतिठेन्‌ प्र सिितैवोपस्पेयम्‌ नोपक्िदिप तपा चोक्तषू-- उपप्पाने तदेष स्वाल्मणति्पानपतयुतम्‌ हति शं मपि भानीघविति स्- देव प्यम्‌ सध्मायपरि पगाचिरक्षणाये हि द्विववनम्‌ १० इत्यश्च पनगृकषसू्क्िरणे नादावणीवायो, वृत द्विती योरध्कयः अय तृ्ीपीऽप्पापः

अपाः पञ्चयद्ना 1 १॥ फी शन्ते हेत्व्षः देरमहतो नि.मेयक्त्वावादित्त्नार उक्ठोऽषः 1 सतःशन्ते हेत्व्पः | यस्मदेवमहता नि.तेवतत्वावाहिततषमा ल्या नम्‌ वसा वह्यनन इत्वरः

[ ५१९ त° १] आन्वकायनगृहणदूत्म्‌ ८३

षे त्वह देवयद्नो भूदयङगः पितृष्ञो ब्ययङ्ो ्रचुष्ययत्न शत्र ॥९॥ ` तेषां घखह्पाई-- दथदपरौ जुहोति देवयज्ञो पद्वलि, करोवि भूवयजञो पि- वृभ्यो ददावि पितृयक्नो पर्वाध्यायपधीयते ब्र्मयत्रो यन्पनुष्येभ्यो ददाति मरुष्ययद्ग इति वैव धयो यन्ता उ्छपतत्र यदौ जुहोति दशाऽऽहुतीः प्त देषय्ः यद करोति “अप बिह्रणम्‌ * ( गृ० १।२।३) इति मूतयज्ञः | यति रम्यो ददाति स्तषा पितृभ्यः, (गृ० १।२।११) ति प्त पिवृष्ः। यत्सवाध्यायमर्ीते अभ स्ाघ्यायातिषिः (गृ० ३।२। १) त्यनेन तिषा. मेन प्त ब्रह्मयज्ञः ! यन्मनुष्येम्यो ददाति ततोऽतिषीन्पोजयेत्‌ इति स्छतिषि- - घामेन ुप्पयन्ञः सपूर्वाणां विघने एति तदग्नौ जहोतीति तिद्धबदुषदेशो मोप्पैत | जश्न जुहुयादित्येवावकषयत्‌ अप॒ शखन्तरतिद्धानःमतुवादस्त्चय ्वाध्यायिषिरिति तरह्मयन्ञविषानमपार्थकं स्यात्‌ ] तस्यापि तत्र पिद्धर्वात्‌ जथ~ इष्तन््पसिगिहाये ब्रहयक्तस्योपदेशः तदयुक्तम्‌ तन्व्मेदध्वप्तिद्धः्कात्‌ पध य्ञाना हि वततिरीयारण्यकं सूदम्‌ पश्च वा एते महायज्ञाः * इत्यादि तन्मू- छत्वे सति कयं तम्तमेदप्तेमवः तस्द्वदेवाद्य एव पृश्चयन्ता इति सिद्धम्‌ 1 मनुनाप्येकोबे्त पितुयत्तवजंम्‌ ] पितृयन्ते चन्यथोक्तवान्‌ एकमप्यारयेद्वं पित्र पा्चयत्तके चैवात्राऽऽशयेत्कविदवदेवं प्रति द्विजम्‌ कुयौदहरहः धाद्धभततयेनोदमेन चा 1 पयोभूखफिवोऽपि पितृम्यः प्ीततिमाचहन्‌ ' (यु *६। ८२-<३ ) इति ३॥ वानेवान्यज्ञानहरहः इवीव ख०! स्यद्‌ प्रयोजनम्‌ | मोननाथीलाक्ासृर्ति्देवसयेतयुक्म्‌ | व्यातरी क्रियते तद्तोकत्धपरिति निपेषात्‌ अत॒ एव चानपतस्कारा्थम्‌ 1 तत्र यदा परान्नं मुर्‌क उपव्तति वा॒तदा पेर्कार्यस्य पकप्यामावाततं्कारकर्ममोऽप्य- मवु; स्पत्न्नवृच्य्थमद्मू तेन प्वथत्तयै सभ्या पक्त्यमेवेति तिदधम्‌ उनिनाम्युपायेन वशवदेवमपूवीयेमपीति साधितं मषति ] छपि सर्वया पका युपयैः फैरद्धिवा कयोदिव्येवम्थं ¡ उक्तं 'भापन्न(्)ोमपि दातभ्यम्‌ | माकरा्ठ-

१, रस्यक्*\

६४ सारायणह्वहत्तिसमेषम्‌- [ भ०६ ०२]

मि जुहुयात्‌ आच्चमपि ब्रह्मयज कयत्‌ ? इति चेदुत्पचतेऽनं वु जद्धि- रेना्मापयेत्‌ इति अकरणे प्रायधिता्यै उक्तं वोधायनेन-- 4 एतेभ्यः पशवयन्ञम्यो यथयेकोऽपि ॒॒हीयते मनस्वत्याहुति्तत्र भायधितत ` विधीयते स्ह वाऽपि भयं वाऽपि भरमादादक्ृतेषु ठ॒। ति्स्तन्दमतीहत्वा चतल्तो यारुणीभेत्‌ दशाहं द्वादशाहं वा विनिवृतेषु सरवतः चतस्रो वारणी- हुत्वा कायैप्तनदुमतश्चरः इति केविदाशौ चदिवततष्वरि वैदेवं॑का्यमित्येव- ममित व्याचयुः तदयुक्तम्‌ प्चयजञतिधानं तु कु यौन्यतनम्मनो; " इति निधेघात्‌ ४॥ १॥ अथ स्वाध्यायदिैः॥ १॥ उकोऽर्थः ) िधिमरह्णं विधिरेव वक्ष्यते कमं इत्येवम्‌ तेन वैश्वदेवस्य पुरस्तादुपरिष्ादवाऽध्येतन्यं कमनियम्‌ इति सिद्धम्‌ माग्वोदग्बा ग्रापान्निष्क्रम्याप आष्टुतय श्यचौ देशे य्नोप्वीत्य- म्पा्ठि्नवास्ता दभौणां महदुपस्वीयं माक्दूखानां तेषु माद्श्ख उपविद्योपस्थं छता दक्षिणोत्तरौ पराणी संधाय पदित्नवन्दी चिज्ञायतेऽपां बा एष ओपधीनां रसो दर्भाः सरसमेव रद्रक्न फरोति 1 चावपायेन्योः संखिपीक्षमाणः संमीट्य षा यथा षा युक्तमात्मानं पन्येह तया युक्तोऽपीयीत स्वाध्यायम्‌ ॥२॥ वाशाव्दद्वयमन्यस्यां वाऽनिन्दितायां दिशि कामि्येवमम्‌। बहिरपमे ममिऽ- प्येतम्यमित्येषमरै 1 तया शरुतिः--' म्रामि मन्ता स्वाध्यायमधीयीत इति भाप्टयेति लायेत्यैः 1 आप इति वचनमपोऽवगाह्य सायदितयिवमर्पम्‌ शषौ देश इति षचने हषी देशे यत्र फाप्यघीयीत तीरनियम इध्येवयम्‌ यज्ञोपवीतिप्रहम निकमेनाघ्र यन्ञोपवीती प्यादिस्येवमम्‌ | तेन दहनकमणि प्राचीनावीतित्वं तिद्धम्‌ आनम्येति वचने कर्मद्धःवमनपिघानाधैम्‌ अङ्धिलवाप्रा इति भनदरेषा्ता मवे | तेत पराक्कूखाना दर्मणां महदुपस्तीयै तेषु परादूमुत उपविदणेप््यं त्वा दक्षिणेतर पाणी पृतिश्रवन्तौ सेषयेति ¡ महरिति पदहिर्वेः परक्कृखानाम्‌ प्रागप्ाणा. परियः | प्रादृृख हति यवनं निपमेनाध प्रादमुखः स्यादित्ययमर्भम्‌ तेना. स्यथ फचिदुदद्मुखलाऽ१ि तद्धा दरिणोतरेणोरपय युत्‌ मतुवर्वात्‌ | दिण उत्तरो ययोः पाष्योप्तौ द्तिणोत्तरौ पाणी पतर व्याएयति तये परमि परागदृगु्िपुल्ानं विपाव ततिन््ये पितरे निषाप दतिणं पामि न्यच माद्‌,

~~~ ~~~

१९.प. दा1९ प, शेदिदेषमर्थः 1

भऽ ६०६] अन्वकायनगृहयसूत्रम्‌ | . ८५

गुध तेन सदप्यादित्यपेः शित्तायते भूयत इत्यपः दत्याकवैः परवनिई गृहः शां शुतिमू्मिति दरयितुम्‌ चवाष्िन्योः संविगीक्षमाणो नोर्ष्वमधसियितेः तसथः 1 समील्य बाऽक्तिणी | अन्विन वा येन प्रकरेणाऽऽानं पमादितमनतं मन्येत तथा यु्तोऽघीयीत तेषीकषणतेमीदनतियमः स्वाप्पयवचने प्राकिपा जरि स्वाघ्थायपक्नद्धचर्षम्‌ तिन स्ावित्रीपाह (गृ०३।२।४) इति सादिभ्या जनुवचने सत्यपि सागिषेनीयरमः) दकश्ुतय, छन्त प्रणवो मवतीति पिद्धम्‌.॥ २॥ उनपूवा + व्वाहूवाः ६॥ प्रणवमादौ सकदुकेतवा ततस्स व्याहतः समक्ता बरूपातू | प्रतिव्याहयति पणव ङ्का तैव कार्या | सञ्टकतेनैष प्रणवेन अमूषैततिद्धैः यथा जपष्व्यषुखा। (प्री०१। २) } ( ध्रौ० १६ ) इतत्केनषाध्वयुगा सवैः ्वयुप्रखा मवान्त] तदरदक्नापि 1 पृषष्छरपनायां भ्रमाामोकाच | ननु चता रे व्यादतिक्ञा कृता | स्त्य कृता होमे पा} सवत्र | तेना तिन्च एवेति सिद्धम्‌ मूुवः स्वरित्येता वाव व्याहतः इति श्रुतिः | अपि तेतिरयश्चतिरेया मृखमित्युकम्‌, 1 रच तेवं भूवते-° ओमिति भतिप्य सूर्म सुवरित्याह सराितरी गायत्रीं त्रिरन्वाह ष्च्छोऽपवेशोऽनवानम्‌ स्वाप्णय्‌- धीयीत नपे ब्रह्मण दूति परिधानीयां तिरन्बाह इति तस्मादुक्तं तत्- भ्यू ६॥ साविव्रीमन्वाह पच्छोऽधैचेदः सवमिति तृतीयपू्‌। ॥खम॥ ` सवौमिति नवानमिस्रथैः | तृतीयवचनमुपकरणेऽपि पच्छो ूरव्तोऽनवान- पिद बरूवादित्येवमपम्‌ # अथ स्वाध्यायपधीयीत ऋचो यकूषि सापान्ययषोङ्किरसो त्ाह्यणानि कसपान्याया नारादसीरिरिदहासषुराणानीहि १॥ अथशव्दः पूर्वेण सबन्धः 1 तेन प्रणवाद्यं खाष्यायस्याद्रमिति तिद्रम्‌ स्वाध्यायवचनमूर्गदिरेव स्वाध्यायो प्रणवादिघ्नयपिर्यवमर्षम्‌ तेनचेभपि बह्मयक्न कु्ादित्याक्षनतते पविक्नीपयन्तमुकतवा) कवमधीयीत ततो नम दृतयेतय। परि- दघ्यात्‌ | तेन प्रणवादि्रयस्य परिवानीयायाश नित्यत्वं साधितं मति अ्ीयीतेति

+ न्यादृदय वि .वैदिकानां पाठः

१ख. "गद्तिनोभरय, कृटुक्ते 1 रकग, ववतिः

८६, मारायणष्दवुततिरमेवप- [म ६त०१]

दचनमन्वाह्तीपकारनिवृस्यथम्‌ तेनानुभवचनधरों ग॒ मवति 1 सूताण्येव का ह्युच्यते ननवनिसानों सूत्राणां नित््टु्योपदेशो घटते नन्वनि्यस्य परशोः पषा यनेतेति रिषि घरते अप तत्राऽ$तेर्नि्यत्वादुपपदयते तदत्राप्यविरिष्टमू | सवैकल्ेपु कलप नामानुवृततं नित्यमि गाया नाम्‌ ऋवेषा इनद्रगायाद्यः। 4 यदिन्द्रो दाक्षरा्ते " इति इनद्रयाथाः परच्चः ] नारास्यश्च क्च एव हं नना उपश्रुत इत्याद्यः चकलादेव सिद्धे पुनवचनं फटविरोपतिद्धयषेम्‌ इतिहा मारतमाहुः यत्र प्र्ििसयुप्पत्तिपरपाः कथ्यने ततपुराणम्‌ सनित्यचोधयं पूववत्‌ यद्टचोऽधीते प्य आहुतिभिरेव वेदेववास्तरपयति ययकुपि पुता.

हुिभिर्यरसामाने मध्वाहुतिभिर्यदय्षाङ्धिरसः सोमाहुतिमि- यद्राह्यणाने कल्पान्याया नारा्ीरेतिदातसद्राणार्नत्यमृशा- दुरिभिः॥ २॥ .

इह हि द्ब्णोर्पगीनिमित्तं परं इष्टम्‌ अतः स्वाध्यायमत्रिणारि फटमस्तीति

धुतिभूपन्य्यति

त्र्यज्ञाध्ययनेन देतासतु्यन्तीतुम्‌ | वित्तरथ तुप्यन्तीत्याह -- यदटवोऽधौते पयसः खया अस्य पितुनस्वथा उपसरन्व यथ- जूषि पुवस्यं ल्या यत्सामानि मध्वः इरया यद्यवद्खिरसः सोमस्य हल्या सद्राह्मणानि करपानाया नारा$ंसीरितिहस- पुराणानीत्यमृतस्य इरया!

स्येति पित्णामत्तमुच्यते पयपतो नयः स्वघामूताः पितूनुपति्ठनत्यषेः एवमु. त्रप्ठापि नेयम्‌ ६॥ ऋगादिदश्कमध्येतव्याित्यक्तम्‌ तत्र नियमेन द्शानामध्ययने भ्रा इदु्यते- याबृन्पन्येव उावदधीस्यैवया परिदधाति नमो बरह्मणे नपे अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः ¡ नमो वाचे नमो चाचस्पतये नमो विष्णवे दते करोभीवि ४॥ ख० ३॥ स्र यावत्काखमेकाप्रमनप्तमात्मानं मन्येत ताक्त्काख्मेवापयिीत द्राप्यध्पेतम्या इषि नियमः सरैया प्तमाहितमनतैवाध्येतम्यम्‌ } नेयचानियम्‌ इत्यरषः एतये-

विवचने स्दैतया परिदष्यादित्येवमर्म्‌ तेनास्यापि निचवं ्षिद्धम्‌ एषा

तरिषोच्या 1 पमाया इतवच्छूतिदेनाच 11

= 3 कय. पु. देवास" "पामि 9"

१1

[०६० | आधरायनगृर्सूत््‌

देषतास्तषयति प्रनापतिर्बह्या वेदा देवा पष! सवीणि च्छन्दा -

स्योहारो वषट्कारो व्याहुनयः सावित्री यत्ना चाचापृथिषी अन्दरिस्प्षेरात्राणि सांख्याः सिद्धाः समुद्रा नो गिरयः. सेत्ोपपिवनस्पतिगन्पवप्रसो नागा वयांसि गाधः साध्या

विपा यक्षा रक्तांसि पूतान्पेवपन्तानि १॥

परिषानानन्तएेता देषताप्तपयस्युदकेन तपे तस्य प्रतिद्धस्वात्‌ प्राप. तिषतवारम्य एकोनत्रिशदवकयेषु तृष्य तृप्यतां तुप्यन्तिति यथा्गुक्वा तरप- , येत्‌ एवमन्तानीति एयद्मन््र एव १॥ ~ अथ श्ट्षपः शर्चिमो माध्यमा शत्समदो विष्वाितो बापदे- घोऽतिर्मरद्मनो वसिष्ठः मगधयाः पावमान्यः -घुदपक्ता पहा सूक्ता इति २॥

जनन्तरं रततथिपमृतीन््रादशर्पाततर्पयति प्रपयुपिवकयमेदः पृकवत्‌ छऋपि- परहणं निधीतपापतयर्थम्‌ शवज्ञोप्वीतकौवे चः ( श्री १1१] १०) इत्य- नेन निवर्तितत्वात्‌ तीयेकिेप्लु सतित एव सिद्धः माचीनावीत्री ३॥ प्राचीनावीती मृत्वा वद्ुाणा्तपेवाति अयमपि परतिपत एव

~.

समन्ुजेमिनिवेशम्पाय नपेरसूभमाष्यषारवपहा मारतथमोचायां जानन्तिवाहकि्यपोतमशाकरयवाच्रन्पमाण्डव्यपाण्टूकेया ग~ सीवाचक्तदी वडवापावोयेयी परुमरतरेयी कहोकं कौषीत महाोपा0कं पेद््यं परदपिद्धयं सयज्ञं सौरषायनभतरेयं महै- तरे शफरं बाप्ककं स॒जातवक्त्रमोदवाहिं मरौदवादिं सजामि श्ोनफप्वङायनं ये चान्ये आवचारयीस्ते सयं तृप्यन्त्विहि ॥४॥ भ्रयोपरातिवाक्यानि तत॒ कहोकादिष्वथीतत्पयापिशव्द्‌ः कार्यः ] सर्म प्रतिवाक्यं तप कुतू एकमन्त्राणि कर्मणीति न्यायात्‌ मरतिपुरपं पिदस्वपविस्वा एदनेरव यदापि सा दाक्षणा ॥५॥ भिरं पितामह प्रमितामदं तपंवित्वा गृहानेत्य यददात्यतिषिभोजनमिन्षाद्‌- गाद ्रदयञघ्य दक्षिणा मवति यददातीति तिदधवदुपदेशात्ःपप विधीयत इति गम्यते ! भपूैविनि सति गृहानेत्य दघादित्यवकषयत्‌] सदक्षिणतव रुषत्‌ सोमयागं

१८. च्वीति्रा 1

4८ नोसायणुवृतविसमेदमू- = [ भ० ल० ९]

प्रदहिते भराम उत्तरत्र भोषोहविर्धानम्‌ इत्यादि प्रश॑प्त श्ुषते परति- पुरुषवचन पृथक्‌ तये पितूषतपैयामीति सङृत्तपयेदिसयेवमयेम्‌ पूवीक्ोपेवेशनापमऽप्येवं वा नहयज्ञं कुदिति श्चतिमेवाऽऽह --

अयापि विद्गायते यदि तिष्टन्रजन्नासीनः शयानो वायं क्रतुमधीदे वेन तेन दास्य करतुने्टं मवतीवि

स््टोऽपैः $ श्यानोऽवीयोत ना्टमयाम्‌ > हत्यादिनिेषो नित्य्वा्यायप्वैव ब्रह्मयज स्येति श्रतिमेवाऽऽह--

वित्नायते वस्य द्वादनध्पायो यद्‌!5ऽस्पाशश्चुचियदेश्चः॥ ७1 ख०४॥

तष्य बह्मपत्स्य द्वविषानघ्णयौ यद्‌।ऽऽत्माश्ाविः सूतकेन सृतक्रेन वा मढा. दिनि षा! यदा देशोऽशचिर्मेध्यादिना तत्रोमयत्ैवेत्ययैः काठप्तव्य ध्वी श्रयते; मध्ये भदखमधीयीत एवं विद्वान्महारात्र उपस्युदिते ` हति ७॥ ४॥

अथातोऽध्यागोपाकरणप्‌

अष्ययनमध्यायप्तस्योगकरमे प्रारम्मो येन कणा तद्घ्याापाकरणम्‌ उक्तोऽपैः 1 भतः रेसवरथैः यस्पाद्र्यपन्तो नित्योऽतोऽस्ायापकरण तरम इति १॥

तप्य कालपाद-- ओषधीनां भादुपवि धवणन भवणस्य २॥

लोषवीना प्रदुमाव सति श्रावणमात्तस्य श्रवणेन कत्तव्वम्‌ आपधाना प्रादु मौव ईति वच यद्‌ श्रावमे प्रादुर्माबो स्यात्तदा माद्रपदे श्रवणन कतम्पातत्य्‌- वमयेम्‌ वृश्यपकयें कमौपकपरङ्व नासि यदा माद्रष्ादुःकप। मृचि तदाऽपि क्ेप्कशङ्का नैव कायो वाधिकमितिपतमास्यानरत्‌ वृषु _ (षत इति वाधिकम्‌ धावगमाद्रपद्माप्तौ हि कपेः श्रावण प्ाु्मागमवे कमी करणशक्काऽप्थेमैत निरस्ता | श्रवगेनेति थवणेन युक्ते काठ इत्यषः | ¢नन्त- त्रेण युक्तः काठः ? ( पार सू० ४।२।६) इत्यनेनण्‌ टु पिरेषे " (० मु०४।२।४) इति त्य टुप्‌ ] न्तरे ट्पि' (१० प्‌०२।

1 ४९) इति सषम्पये तृतीया नकते प्वनव याजयन्‌ २॥

पथ्वभ्यां स्तेन वा॥२३॥

१ख.*भ्‌॥ * ऋयुना चैनाम्‌ ° इ"

[अ ३त०९] आन्बरायनगृक्षसू्म्‌ 1 ८६

अत्रापि श्रावणस्येति सेवष्यते मध्यगतत्स्य विदेपामवात्मयोजनवत््ाचच आावणमी्य पृषो यद्‌! हतेन युष्यते तदा वेतयपैः इति काश्तरयपृक्तम्‌ ॥१॥

आन्यमामौ हुतराऽऽ्वाहुवीनुहुयात्‌ साविच्यै ब्ल्मगे शद्धायै मेषाय भक्तये धारणे सदसस्पदयेऽदुमदरये छन्दोभ्य ऋषिम्प- भरेति ४॥ | , आज्यमागवचनं नित्याम्‌ द्न्पनदिशदिषाऽऽन्ये तिद्ध आज्याहुतिवचनमुत्तै- नेऽ्येता नवाडऽज्यतेव जुहुान्नात्रेनेत्यवमपेम्‌ | परिस्तरणविकसपस्यापतमवात्‌ ॥४॥ अय द्धिसक्तूर्जनुदोति ५॥ दपिभिधरान्ववृनिदय्भः - मन्नरानाहू-- असिभीरे पुरोदिष्मिस्येफा

[3 ल्‌

एकग्रहणं कुषुम्मकादिषद्दवुचनिदरस्ययम्‌

3

कुपुम्भकस्तदवरवीदावदेस्त्वं शुने मद्रपवद्‌ गृणाना नमद्‌- सिना घामं ते विवव मुवनमधिभरेते गन्वा नो यङ्ग य्गियाः सु- शमि योनः स्वो अरणः मदिचष््व विचस्वाऽऽरे यादि मरस्स। यत्ते राजज्छं हविरिति दन्यृखाः एते नव दृव्युचाः

सपरानीव आकुतिरित्यका <

=

एकामररणे दुद वानन्तरतिवमेवैका वक्षथमाणेत्येवमपैष्‌ वच्छैयोरादणीमह इरपेक। अन भेकामहणे दुषयुचानन्तरामियतेतैको पूरतयतरेमर्यष एवमनवेवरिकस;, शाकलमाभ्नापस्य ाप्करतमाम्नायस्य नेदमेव सुतरं गृचं चेत्पप्यतृपरतिदवम्‌ ततः शाकटानां समानीव जूतिः इत्येषा मवति तेदिकन्पलात्‌ माप्कटान तु तच्छंयेराइणीमहे ° श्येवा मवति ! संहितान्यलवारिषयेमं॑विनिशो युक्तः ९. अध्येष्पपाणोऽध्याचयेरन्वारन्य एवाभ्पो देवचाभ्पो हृत्वा सोबिषटवं दुखा दधिसक्ुनपषदय ततो पानम्‌ २० अध्यापयितव्येरिर्थः अध्याप्यरनवारन्य इत्येतावैव सिदधेऽध्येष्यमाणं इति कवनमष्याप्यामविऽप्यध्येष्यमाणः स्वयपरेव कुयोदिस्येवमर्थम्‌ ^ कपा १९

९० नारायणञववृततिसमेवम्‌- = [ « सम 4]

ष्डन्दास्युपाङृत्याप्यरन्‌ ` इति श्रतेः प्वम्यां हस्तेते वाऽध्येष्यमाणोऽध्या. प्वेदन्वारन्य आऽ्यमागौ हुत्वाऽऽज्याहुतीसैहुयाशयिवं वक्तव्य एताम्पो देवताम्प हतेति वचने पाविजयादिनवानाम्निमीठ भादिरिशतीनां देवताग्रहणेन प्रणाम ] एताम्थे देवताभ्योऽननेन हत्वा, एता एव देवता इत्यत्र | चिद्व भ्यारूयाते प्राक्‌ द्पिघक्तुवचनम।उ्यनिवृत्पर्थम्‌ | परिस्तरभेरजञसिमिन्तघीयापं सतिवयते तन्मानेनम्‌ (श्रौ ° १। ७) पराशनादि वेदार्म्मणान्तै शिप्याणा- मपि काम्‌ १०॥

अपरेणार्धं प्रा्ूकेषु दर्भेपृपविश्योदपात्रै दभौन्ृत्वा अहमज्ञः

षितो जपेत्‌ ११

पश्चाद; प्रागग्रेषु द्भपुपविशन्ति ततः शराशदातुद्कमापरिचय तेत्र दमा निदु्यात्‌ | ततो व्रघ्ा्ञटिहृतो जपेत्‌ स्वयं शिष्यैः पह सम्ति चेते नप- तिचोदनायां गृहयकमेण्यनि्यमुषाशतवातिति ज्ञापविप्यामः ! तसमदुैरष नमेत्‌ सध्यापनिरोषाचच ] ११॥

ॐपूष। + म्पाहृरोः सावि तिरभ्यस्य बेदादिमारमेत्‌

१२॥

पृमाकारम्‌ ततत्तिल्तो व्याह्नीः समस्ताः } ततः सावि्धामू एवमेतितयं ्रिरभ्य्य मेदादिमतिमक् इत्यारम्य सूृक्तम्‌नुवाकं वाऽऽरमेत् { चराव्द्ः भण्‌, ग्याहतानामप्यम्ापताप; | मय प्प्रायधित्तादि समापयेत्‌ १२

तयोरसर्भे १३॥

सभेतेनेत्यमावाल्त हस्छक्रमापिदेशः मद्‌ ेदारम्मणमात्रमतिदि्पते एतम्पो देवताम्बोऽ्नेम हुत्वेति प्रपानहोमः | तेन प्रादयनमार्मने उश्समेने मवत हति तिद्वम्‌ १६॥

पणासतनिधीयीत्र १४ ३९ पेवनमुपाषत्य ,रिषमेन प्मातानधीयीत नोपरमेतेधेवमधम्‌ १४॥ समाधत्त प्रह्मचा1रकर१न .॥ १५॥

प्रस्चारिषभरित्य्ः | ए्वाध्यायक्रठे ये विदिता धर्मां पधुमांप्रसीयमनल्त- दूषदिवाशयनारिवननादयन्तगुकतोऽषीदो प्तमावृठस्य मेलटादयप्तु मन्ति मष्वाप्दावदर्मैषात्‌ १९

+ श्पाहवय रपे पैदिष्यानां पारः

१२.०्म्‌ प्०१९९ १. ८नव। ठ.प.श्नेगा

{भर स] अआनवङायनगृषरदू्म्‌। ९१

यथामपायमिरे १६॥ ्ह्मचारिण इत्यपः | अलिततश्ययने ब्रहमचारिणामपि प्रवृत्यपेमिदम्‌ { हतरपा पतमृपृ्तानमिेति शा स्पात्‌ ११ लायोपेपेतये$े १७ प्मायुतो नाय गच्छेदिस्येक माहुः १७ चतावेव गच्छेत्ततावित्यह-- भ्राजाप्यं दद्‌ १८ तद्रमने प्रनापतित्तिद्ध्यै कारम्‌ ] परनोत्वसयरमिरैः तदर्थं कार्यम्‌ | नानुतावित्ययेः वुममने सर्व॑या कामिति तेयामनिवरायः | मगमने दोपधवणत्‌। कस्त तु यो मायी सेनिषी नोपगच्छति पोराया भ्रूणहत्याया पुरुप नत्र सशयः 7 ( मनु० सी ३1 ४१ पराशरः) इति १८॥ वार्पिश्मित्येवदाचक्तते १९

एतेदुपाकरणमिम्ययैः आचक्षत इति वुवन्व्कीय सक्त पारिमापिक्ीति दरयति | सन्व्कयपिति दात प्राक्‌ १९ मध्यमाएटकायामेवाभ्यो देवदाभ्योऽन्नेन हुखाऽपोऽभ्यवधन्ति ॥२०॥ मध्यमाएटकाग्रहणं पण्पाप्तान्तोषठक्षणार्थम्‌ 1 तेन तस्याः समीपे मध्या पौर्ण. मास्पारित्ययैः ¡ शा्ञन्दरे ैवं॑द्दयते * एत्थ देरताम्यो हूत्वा सावि ष्ादिभ्य आज्यम्‌ 1 इत्युक्तपु 1 अश्निमीठ इत्यादिम्योऽनेन हुत्वा स्याटीपक- अरहगमङ्ष्वाऽचेनेति यनेन व्रुदन्‌ गृदरिद्धमनं मरादयपरिति वर्धयति | ततः लिए कृत्‌ तेतो वेदारम्पणम्‌ ततो हामशेषं पमःप्पापाऽवगाहन्त ह्यर्थः ॥२०॥ एता एव तदेवदास्व्पपन्ति २१॥ सखाप्वा साविभ्या्ा नवामिमीठ हस्यादाश्च विरात _तवन्तात्वर्थ" | चऋ्दे- चता आदिय त्येयु द्वितीयान्त कृष्वा तषेयामोप्येकोनर्धिशद्वाक्यानि रष्वा मावल्कृतह्तपयेयुः २१ आचायानृषीन्वितृव २२ यच बह्मयजञादं तर्षणमुक्तं तदेतदङ्गपवेनेदानीमपि का्मि्य्ैः | चदव देवतातपैगपतुच्चायायैः तेन प्रजापष्यादचा अवि तप्यौः } देवतास्तक्यतीप्यत् देवतामहगम्नावि पुच्चयायेषू | कषश्च तनोत एव २२

१९ भ्यो",

५९ नरोयणचत्तिसमेवषू- _ [अ० ६]

एतदत्सनेनम्‌ २३ ख० ५॥ः अस्येयं पन्ना } ततः पण्पासन्डङ्गान्यधीयीत | प्मापतानधीयीतेत्यारम्य, एव. मन्ता घौ अहणाध्ययन एेत्याहुरेके भन्ये तविरेपेणे्याहुः २६

अय काम्यानां स्थने काम्याः १॥

परेतायां या इष्टयः पशवश्याऽऽयुप्कामेष्टयाम्‌ 2 इत्याया; वायन्यं श्रेत * माटमेत मूतिकामः दत्यायाश्च तें स्थाने काम्या! पाकयज्ञाः कार्य इतयर्ः काम्यततोमस्याने सोमो कायैः | सोमतन््म्य गृदयऽविधानात्‌ तत्र दन्यमाह-- चरवः ॥२॥ नताया ये पुरोड्चासेषां स्थने चरवः कायीः। पशरुस्यनि तु प्रेव काथः | समानजातीयस्यैव हि बाघो मवति ओपयिपताम्पात्‌ पशोः उक्तं | बौषाय- मेन येऽमुत्र पुरोडाशास्त इह चरवः ° इति नामवेयेन होम इत्युक्तम्‌ ।२॥ तानेव कामानामोति उग्ये पाकृयत्ञा आहितासेरगाहिवतनेश्च स्ताषारणा इत्यक्तम्‌ काम्पाप्तवना- हितघचरेव मवन्तास्येवमधेमिदं कचनम्‌ तनमित्तिकान्पाह- अथ व्पापितस्याऽऽतुरस्य यक्षमषदीतस्य वा षग्ाहुतिथ्सः स्याधितो स्वरादिगृहीनः। आतुरस्तरपगः यक्मगृहीतः स्यव्यापिगृ्ीतः। भिषु निमित्तेषु पडाहुतिनीम चरः कार्यैः षडाहुतिरिपि कर्मनामपेयम्‌ चसप्रहणमा- ज्यनिवृत्यथेम्‌ युश्वामि स्वा हविषा जीवनायकमिस्येतेन ५॥ पर्यृषं पश्चा ऽऽहुतीहतवा छिष्टकृतं पष्ठ कुयौत्‌ भव हीनपाद्प्रहणमेव कथं छतम्‌ पष्ठमतेनेति वकव्यं मवति उच्यते एतेनेत्यन्यसू्निवृ्ययंम्‌ शोनकेनोक्ं ' रतान, पदातिः इति तताप्यनेनैष सूक्तेन होतव्यमिस्ये- वपयेमू देतरोधेमिष्य वरह्मणाऽक्निः इत्यनेन पडाहुतिरास्नातः तच्च सूक्तं रकोहट्षिम्‌ तप्मात्ततमरापतुयात्तनिदृत्ययमेतेनेति कचनम्‌ | प्रायृचमेव पच हुत्वा सिष्टकृतं पठ कुयोत्‌ सृक्तमेवाऽधवस्यै पडाहुतयो मा , मूवननित्येवमर्थ॑पद्- हणम्‌ ५॥ स्वप्रपपनो्नं दृष्ाञ्या नो देव समितरिषि द्वाभ्यां यच गोषु दुप्वप्पमितवि पश्चमिरादिित्यमुपरि्ेत

[ अ० स०७|] आश्वलायनमृष्ूतरम्‌

ह्युमं छपर इष्ट द्वम्यो प्मिशोप्तिछते यो पे रानन्युज्पो षा सतावेतिवा॥७॥ मनयेद वा पूौमिवौ पषमिरिति किस; ७॥ =, क्षुत्वा लस्मिर्वाऽमनोन्न दष पापकं गन्धमाप्रायास्िरपन्दमे फणेष्वनने सुचक्षा अदमक्ोम्यां भूयासं सुवचा पतेन सुशर्फणास्पां मापे दक्क्तू हते जपेद्‌ मनेक दृष्रऽपरिय पतवक्षेण दृष्टेः | पदपु निमिरेषवेतां जपेत्‌ < अगपरनीयां मस्वाऽयाज्यं याजयित्वाऽमोभ्यं चुक्ताऽपरिग्रापठं भतिगष्य चैत्यं यपं बोपहत्प एनां तैलिद्धिषं पुनरायुः पन- मेगः 1 पुनदरैविणमैत्‌ मां रनव्ो्षण्मेतु स्वाहा! शि ये चिष्ण्पास्तो अग्नयो रथास्थानपिह फरपतताम्‌ दश्वानरी बा्ट- धानोऽन्त्ैच्छतु मे मनो हुयन्दरमगृदस्य फेतुः स्वारैत्याज्याहती जुहुयात्‌ अगम्यं यतेति स्वमाया रज्वा गसा = पष्ठयादिषु वा प्रतिषिद्ध भि गत्वा } मयार्थो न्य्तमािस्यमिति निषिद्धः | जमेोज्यं उशयुनादि गणि- काननां च। अप्रति शं विपरित्ादि अप्रतिम पृदपद्रगयं वा भभि- तेयमस्यं युपं वा तेषु पपु निभिरेपु दवाम्यामेताभ्बां जुहुयात्‌ मान्या तिव तन्तमिवृत्त्यधपिष्यते समिधौ वा॥१०॥ खादध्यांदिति शेपः १० न्रा ११॥ख० ६॥ नपपते स्वादाकरं त्यनेत्‌ 1 प्रदानामावात्‌ ११॥ अव्याधितं बेत्छपन्रमादिर्योऽभ्यस्वापियाद्राग्पतचोऽनुपविकन्रा- जिशेषं भरूलवा येन सू ज्योतिषा वाधते तप इति पञ्चभिरादि- स्युरत १॥ अन्याधिति स्थन्तं सन्तं यद्यम्यप्तमियादरविस्तततो वप्यतोऽनुपविशश्च रानिशचषं स्यस्वा तत्त उदिते पश्चमिर्पनिषठेत अभ्युद्धियाचेदकर्पधान्दपनभिरूपेण फरमैणा वाग्यत इति समा- नयुत्तराभिधतरमिर्पस्थानम्‌

ख. "दक्तवि", ख.्ाह्यपु"।

९४ नारायणशृतवृततिसभेतम्‌- [ भ०३ ७]

अन्पाधितं स्वपन्ते सन्त विहितकर्मणाऽधान्तमेकर्मश्रानमम्बुदियाच्चेत्‌ 9हि तवर्मेणा श्रान्ते तु मवति प्रायिकम्‌ जनमिर्पेणागरिहितेन कर्मणा नत्या दिना शान्तमम्युदियाचेदवाग्यतोऽनुपविरीधाह.रेपं स्थिष्वाऽपरेदयहदिति जीदित्ये य्य ते विश्वा इतति चतप्तभिरुपतिष्ेत अप नि्यकरपोच्यते-- यङ्गोपवीी निस्योदकः। संध्यामुपासीत ष्यत! यन्ञोप्वातीति व्थारुवातम्‌ नियोद्कः पतयुक्तोदककरमेचय्ः | अतो मार नादिं कायम्‌ | सेध्यामुपाप्ीत वायतः एताकक्प्॑यद्ये समानम्‌ प्रतिपध्यमित्यमुपाप्रीतित्पाह-- सायमुत्तरापराभिपुखोऽन्वष्टमदेशं सावित्रीं जवेदधौस्तमिते मण्डल आनप्तत्रदकषेनार्‌ ४॥ सायेकाठ उत्तरापरमिमुखः वायन्यमिमुल इत्यर्थः } तत्रापि ना्ञप्तामिष्लः। सपि ्वनवषटमदेशमभिपुलः प्रनीच्यां दिशि उचतरो मागस्तदभिपरल इत्यषेः सावि जपत्‌ इतः काटाद्‌।रम्य इतः कात्‌ | एवं पाः ॥५॥ एवमेव प्रातपकाठ उपपीत तत्न विरेपभाद-~ भादू पुखसिषठनामण्डकदर्पनात्‌ भादूमुख हति वायन्यमिमुखत्वनिवृरयर्थम्‌ तिष्नित्युपवेशननिवृ्रथम्‌ सतो ज्ञायतेऽविरेप उपवेशनं मवतीति पूवीदविस्रषास्तमिरेषु नक्षत्रेषु कुतः पूवपमाद्विपरीतत्वात्‌ उत्तराषधिस्तकत्रेषोकः | ¢ फपोवथेदगारपुपहन्यादुपदेदवा देवाः कपोत इति भस्युचं जुहु याज्ज्पेद्म ७॥ कपोतो रक्तपाद्ः शृष्ठवर्णोऽरण्यवाप्ती प्त यद्यगरुमुपहन्यानिषीदेत्‌ 1 तछतिन्पर्द कुयोदित्यथः जगारपतमीपं वाऽऽच्छेत्‌ | ततोऽनेन जुषुणत्‌ जेर सूदम्‌ प्रपयुवं म्यासयात्तम्‌ चय स्वा पथस्वत श््यर्पच्या चरिष्यन्‌ < सर्पाय गच्छ्तनेन भ्यृचं जुहुयात्‌ जरद्‌ | जय पादम्रहणेऽपि प्रमथ्य. पपू्प्रहणम्‌ <

ष्ठ, श्च्छोरनं ^

[भर्‌ ३स० लौ आत्रटायनगृृशर | - ९५

सेपूपन्विदुपेति नएटमयिजिगमिषन्ृच्दो चा ९॥ ने वतु खन्धुमिच्छमत्तादीन) व। जुहु एजनपेदेदम्‌ संपूपन्ष्वन इपर महान्तमध्वानमेष्यमतिमयं वा १गस०७॥' महान्तमध्ानं गम्िप्यजनसपम्‌१ि प्रतिमयं॑मयानकमध्वानोप्यन्ननेन॒=युहुयाउने- देदम्‌ १०॥७॥ अथेतान्युपकरपयीध समार्मानो मणि फुष्डटे पेखयुगं छत्र एुपनधुगं दष्टे सजयुन्मर्दनमलुलेपनमाञ्जनमुष्णीपित्पासने चाऽऽचायायच॥१॥ उक्तोऽयः उपकरखयीतितिशव्दोऽयं छन्दतः समवर्ेनं माम तेकर तेन सैियमाण इत्यर्षः | अरपृदगोपकष्पने तिद्ध उपकस्पनवचनमत्राऽऽर्मने चाऽ$ऽ- पयाय चेतानयेकादशच द्रमयाण्युपकरपयेदिति िघाना्ैम्‌ यद मयोप विन्देवाऽऽचायंिव २॥ यदुम ठमेत तदाऽऽचार्योपैव केवदययोपकसपेत्‌

समि त्वाहरेद्परानिवा्यां दिशि यश्गिपस्य एक्षस्य यत्तियष्य॒पृक्षप्य याऽपरनित्रा दिक्ततो गृहीत्वाऽऽहरेत्‌ 1 यत्तियस्येति धघनं दोमर्थिये समिदिति ज्ञापयितुम्‌ | तेन तिष्ठन्तमिषमादभ्यात्‌ ' (३ ८।११ ) इ्यत्रेमापराद्यादित्ि सिद्म्‌ ६॥ आद्रामन्नायकामः पृषटिकामसोजस्कापो वा व्रहमवर्ैतकाप उप- वातम्‌ ¢ उपवातत ्ष्कामिर्पयैः उमयीमुययकायः भद््ुप्कपि्यधैः एको माग भद्रै; } भपरो मागः शुष्कः उपरि समिधं कृता गापन्ं चराह्मणेभ्पः मदाय गौदानिर्क समै इरवीचि आदत समिषमुपरि निदध्यात्‌ भूम | ततो व्राहमगेम्यो गां दक्षिणां दचात्‌। कमोद्त्वेन मोजनं देयम्‌ त्तो गोदानं कर्महि कुर्यत्‌ करग्रह कर्मैव कुधोजञाऽऽष्डृत्य वाग्यत इत्यादिनियमाः कार्या इच्येवमयम्‌ इदं कमं स्वयतेव करोति 1 समाव्मान इत्ययिकारादृहद्रीनाच आस्मनि मन्तरान्स्संनमयेद्‌

९६ ` सीरायणछृत्दटतिस्तीतधू- [ भ०६ ल०८]

मन््रानातमवाचकन्कुयौदित्यथैः उदयान वूभः-- = अषप घ्रायघ्ठ मम्‌ |] स्वषिते मा माहि | वपतेदं ममाऽधयुप्मान्‌ यपा ते नम मयुषा द्यु. य्न "रिरो मुखं माम जायुः प्रमोषीः ` इति एकष्टीतफेन उन्मर्दन कु्मतिति रेपः करल्बीजश्य यत्रं बानं तदेकश्ठीतकम्‌ ततेपयितवा तेनोम्म्नं कारयेत्‌ < शीतोष्णाभिरद्धिः स्नात्वा युवं वद्ञाणे पोचसरा वसापे इत्यते पापतप्ती आच्छायारमनस्वेनोऽति चक्ुमे पादी चक्षुषी आञ्ल- यीव॥९॥ | प्रतिवस मन्त्रावृत्तिः ] द्विवचनस्य देवताप्रछवात्‌ प्य पूरवमन्ञयित्वा ततो दक्नि- णमाज्ञवीत (व्ये मदप्या अज्ञते प्रथमम्‌” इति श्तेः प्रतिचकुनतावृततिः॥९॥ अश्मनस्तनोऽसि श्रोत्रं परे पाहीति कुण्डे आवध्नीव १० जनम कुण्टे मावत षवणेकुण्डठे इत्यथैः | जनन दक्षिणं पूरं पथास्स- म्पमू मन्पर्रत्तिह्वा १० # अलुङेपनेन पाणी भरङिप्य यलमप्रे वाह्षणोऽनुचिम्पेद्वाहू र॑नन्प उदरं वेश्य उपध्यं युर सर्णजाविनः ११ पादरप्नाणि कुतः | ञग्रेवचनात्‌ | अनुरपने कुद्कुपादि बाहू राजन्ीऽ- भऽनषिमेत्‌ उदं पश्योऽेऽनुटिमेत्‌ उषं खुयरेुकिष्त्‌ उरू प्रण- जोषिनोऽगेऽदछिम्पन्‌ अये विषिः पतर्त्रिकः कुतः सखीविधानात्‌ ॥-4 १॥ अनाकोऽस्पना्ोऽहं भूयासमिति सजमपि वध्नीव मारो. फम्‌ १२॥ माटेयक्तौ नमि मन्धीत १२॥ मारे चेद; ्गित्यभिधापयीच १३ पयतानन्पर्ेति वूयष्ततः सपित्यमिषाप्य नघ्नीत १६ देषानां मण्ड स्यः सर्वो मा पाठपित्युपानहावास्याय दिवदछ. प्रापतीति च्छ्रपाद्तते १४॥ ~ उपानह चस्य ते आतत सकृ्मन्धः | दिषचनात्‌ ] ततदठ्रभादतते १४॥

५. "न मनि 1

[नर ९०९] आधलावनृदरटूम्‌ | ९७

वेणुरसि वानस्पयोऽक्ते स्तो मा पादीति वैणव दण्डम्‌ ॥१५ भादतते॥ १९ आयुप्मिति सूक्तेन माणं कण्डे भतिमुच्योप्णीषे त्वा तिष्ट" न्त्समिधमादध्पात्‌ १६ ख० आायुप्यमिति सूक्ग्रहणमायुष्यकरियेतावान्म्र इति शद्धागिृ्रथम्‌ कुतः ष्का वाक्यस्य परिपूणैलात्‌ जुष्यमिति भायुष्करमिस्वयः तेन नेन, मेष! ? इत्यघ्य॒लिख्तेऽपि सूक्तम्रहणे सिद्धम्‌ मणिः सुबणेमय। | उष्णी कतवा भहूतेन कातता शिरो वे्टपितेलयर्थः। तिष््प्रहणमन्यत्राऽऽरतामध्य. कर्माणि मवन्तीति ज्ञापनापेम्‌ १९॥ < स्मृतं निन्दाषम्धाचथद्धा पत्ता पमी दचमषीतं कृतं स्यं श्चुत व्रतपू यद्प्े सेनद्रर्प समरनापतिकस्य सन पिकस्य सक्पि राजन्यस्यसवितृकस्य सपितृरजन्यस्य सम दष्यस्य समलुप्पराजन्यस्य साकार सातीकाशस्य सानूका- शस्य स्मरदीकाशस्य सदेवमनुप्यसप सगन्पर्वाप्तरस्फस्प सहा- रप्येथ पष्मिग्ौम्पेय यन्म आत्मन यसनि ववे कतमे सर्वैर समिद्मदमपरे सरवतो भवानि स्वाहेति १॥ स्छतंचमे मस्ट मे तन्म उमयनततरिति द्वादशाप्येकोवीतत्वा ततो यद इत्यादि यथापूप्रमिवयेवुपदिशम्ति तत उपानहौ विभूष्य समिदाधानं कायैम्‌ तथा गौतमः, पोपानत्क आतनामिवाद्ननमसका गन्वरजेयत्‌ * इति देवतानमस्ारप्यापि तावततेतिषेषः किं पृनहमादूनाप्र्‌ १॥

ममा बर्ै इषि ्रपयृचं समिधोऽभ्वाद्ध्यत्‌

अधर लिरप्यापि ग्रहणं मवति अपेतस्य प्ाश्नायष्य (प्री° १। १) इयत समास्नयग्रहणस्य वितानघेशेषणतवात्‌ समाश्च पस्य विताने इति | कुन एतत्‌ पूते लिखना पठत्‌ | इहं परतीकमहणात्‌ तप्मादशमिर्होम इति पिद्धम्‌। रसयृचमिति स्या्यातेम्‌ 1 अद्भ्यादिति प्रकृते पुनराद्ध्यादिति वचने पूरस्या- मिकारनिवृर्थम्‌ 1 तेनोपविदेयाऽऽदध्याज्ञ तिष्ठन्‌ चिष्टद्‌दिहोमसरेपं समा- येत्‌ २॥

यत्रैनं पूजविष्यन्तो यवन्त ततरतां रार वेद्‌ ३॥ यत्राऽपमानं मयुपरकेण पूनयन्ति तत्रैत ररि बतेदं कुणेत्‌ दुत एतत | १९

९८ नारायण्रदततिसपेवक्ू- [ म०६ १०]

साततकायोपश्यितायेति वचनान्मधुपकेण पूजनमिति रन्ध | \ जस्य काढ्माह्‌-- वियन्ते गुरुम्यैन निमन्छय कृतानुजतातस्य वा सनम्‌ षियान्ते यसपर्थेन निमन्त्रये -* कमरथमह ते करवाणि इति ग्येभथेमाह तं इत्वा स्नानं करोति अपवाऽनुत्तातः न्नायात्‌ स्नानं स्मावतेनतिलथैः विद्यन्त इति म्यार्याते प्राक्‌ तस्यैतानि भवानि भवन्ति ॥५॥

उगदेशादेष बघत सिद्ध इदं वचनं नक्तं सरायामित्येवं सेकरयेदित्येवप्‌- थम्‌ ९॥

नक्तं लायान्न नप्र; लयान्न न्नः शयीव। नपर ्विपमी- तदान्यत्र मेुनात्‌ दैति धवत्‌

षवदत दुतयमनप्रतिपेवः

द्तमारोदेन् कूपमवरोदेन्न वाहुर्यां न्द तरे सशपमभ्या- पयेच ७॥

प्ेशयम्‌ अर्या प्रागततंशयान्नाम्पापयेत | यस्मादियं भूयत इत्यथः षति पविदितयादिपरतिषोऽपय भाणंसयाम्पापादनप्रतिपेषत्वक्ञापना्ैः सरयै- पशयाम्पापाद्ने दोषः ७]

मदे साधके! भवदीवि विज्ञायते ख० ९॥

लातफो हि महद्ूतमिति भूपते कप पुनः सरातकप्य पृह्म्‌ उच्यते ~ देवापि मनुष्य तियो | गृह्यः सेव्यते यघ्ना्तसमा- च्छो गृहाधमा ' इति सटः ८॥ ९॥ `

गुरवे भ्रस्ष्यमाणो नाम भनुवीव

पमापृत्तः पतन्विसक्षपमाणः शिप्यः गसेनोम र्रूयदिवदत्तेति गुर ¶ति

चतुधा पष्ठ यपाऽ्पा इति षदं षरस्पापोभो शति॥२॥

तत्‌ पुम्‌ तुषोत 1 इदशब्दस्य स्यान आभे निदे देवदत्त गारं वरस्पामो मो इति वरस्या इति द्विवचनणदिऽपोऽनपप्तः

उथिरूप्य नान्नः॥२॥

मातत उष्युचेवूषात्‌ गुसुनाम सूपरष गृषादितयपेः

[०६ त» १] आषरायनगृषसूभम्‌ +

पाणपानयोरपाश्च ४1 सष्ठ; प्राणापानयोरूफवा हृयते मन््मुपाज्च वरृषाच्छिप्य हत्य; | नन्त यत्यते वृद्धो जपतीति तस्माद्वो टएत्वादस्याप्युपाधेव मिष्य. उषांधिति वास्यम्‌ | उष्यते भप॑तिचोद्नायषुपाशुतवमनित्यमिति ज्ञापनाय बरिद्‌ तेन पेदारम्मण उचचैःपयोगः सिद्धः भपवोशचिरिव्यपिकारनिस्यषमि- द्म्‌ वेदारण्मगे दृदै्ठे(सते) कारणमन्यदप्यक्तमेव 1 मद्धूरिश् हरिमिति ॥५॥ एते वोाशु वुयाच्छिष्यः # अतो शद्धो जपति प्राणापानयोररुष्यचास्तया प्रपये देवाय सकित्र परिददाभीस्यु्चं 1 ६॥ अतो बद्ध आचाय नप्येतौ मनौ | अतो वद्धो जपतीति षचनापपै शिप्यो$प्येतौ मन्त जपतीति ज्ञायो ] ऋच वेस्या पैरितेतामित्यैः समायो प्राक्स्वस्वीति लपित्वा मदित्रीणामिव्यतुषन्ड्य ७॥ सतिघमेदिति शषः समाप्येति दचनमाचायं॑श्वो पाभिति मन्ध जपेदिये. पूरुम्‌ 1 भपित्वा महिन्रीणामवो्त्वति 2 सूतेन रिप्यमनुमन्थ वत्स्पयेत्यति* सनत्‌ एदप्रतिसृष्टस्य फुनथिद्धयं मषवीति विन्नायते ॥८ परिय श्तिमूखवदर्सनाया < षयस्ताममनोक्ना वाचः श्त्वा कनिकदश्जनुपं मभ्रुवाण शति सु जपेदेवं दाचपरजनयन्व देवा शति ९7 वयात प्रषिणः 1 अमनोज्ञा अप्रिया; श्तुदि श्रै गंवेसदं युवानमित मृगस्य १० 7 मृगस्यामनोक्ञा वाचः श्रसैतां जेत्‌ १० यरपा दिशो बिमीयायस्मदर तां दिश्मुरपुकघुमयतःपरदीप मस्यस्येन्पन्य वा भसव्यमारोडयाभयं मित्राबरणा मष्मस्तल- विषा शत्रन्ददन्वं प्रवीस्य मा प्तातारं मा प्रतिष्ठां दिन्दन्तु पिषो भिन्दाना उपयन्तु प्युभिति सखुं घनपुमयं समाछदप्मेति मन्यं न्यश्रं करोति ११॥ खम १०॥ ` ¢

ख. व्यद्यत (२ ख. "पवो!

११० मारापणकृतदतसमेवमू- [भ० ! १]

यस्या दिषो निमीयाप्मद्वा निमीयास्पुरषान्याघरादन्यतो वा तां दिं प्रयु" ` मयतःपरदीमुलसुकं प्त्यप्येदुमयमित्यनेन न्धं वा परपतम्यमालोख्य तां दिशममि- मखं न्यं दुयौतपृष्टमित्यनेन मन्ध म्यश्चेव कुर्यान्न प्रत्य्येदित्येवमर पुनमि्प्रहणम्‌ ११ १० सपेतोभेयादनाब्रावादष्टावाज्याहुदीहुयात्पृयिषी दता साऽभरिना हृता तया तया व्या यस्पाद्धयाद्विमेमि त्दवारये स्वाहा अन्तरिक्षं वृतं दयुना वृतं तेन इवेन वरेण यस्माद्वयाद्धिमोम चदरारये स्वोदा धौता साऽऽदित्येन वृता तया हवया वत्यौ परमा याद्विमेमि वद्वरये स्वाहा दिशो उतास्ताघन््रपपा वृचास्ताभिवृ्ाभिवेमिरयसमाद्धयाद्धिमेपि वद्वारवे स्वाश। आ- पो वृदास्वा वरणेन वृतास्ताभिैवाभिरव्ीमिर्यरमाद्धाद्धमेमि दरार स्वाहा परजा इतास्ता; भरागेन इतास्ताभिधृताभिर्वै- शीभिरयस्माद्धयाद्धिेमि ्दवरये स्वाहा वेदा वृहास्ते छन्दो- मिरेतासतिपतवस्माद्धयाद्विमेमि वदवारये स्वाहा स्यं वृ षष्रह्मणा हतं रेन हतेन व्रण यसमाद्धयाह्धिमेमि वद्वारये स्वाहेति १॥ , यदि सवैतो दिम्यो मयमुत्पयते | ज्ञायतेऽसमातपुस्पादिति तैतोम- यमत्ततम्‌ 1 ठमायदिं विमीयत्ततो छौकिकास्चवष्टवाज्याहुतीुहात्शावीवृते- स्यच जष्टौवचनमाउ्पमागसिषटकति्स्यैम्‌ आज्याहुतिवमे परिपतरणगिक- प्पापैम्‌ १॥ अथापरानितायां दिदयवस्याय स्वस्त्यत्रेयं जपति यत इन्र भयापह इति सूक्तशेषम्‌ ख० ११॥ प्व्यातरेयमिति एवि नो िपीतामिति सूक्तं सिम्‌ ततः प्रायि समापयेत्‌ ] एवमतिप्प्य कुतश्चिद्धयै मवतीत्यु्तम्‌ तत्र यचमनेोत्ता वाचः शूृणुयाद्यं भोपप, तत एवे कुयीदिति सर्वमिदमतिपृ्टविपयम्‌ २॥ ११॥ संग्रामे सुपो राजानं संनाहयेत्‌ मामे पुषोषडे पमुप राजानं सेनाहये्ुरोदितो वक्यमाणपिषिना ॥१॥ स्वाऽरपमन्वरेषीवि पञ्ादरयस्यादस्याय २॥

जपेदिति शोषः अध् परपमे भा समानानामित्यशर पराद्रहणे पूक्हणं समेतीति प्तापिते प्राहू २॥

{अ०३स० १२] आग्वकापनगृहयूत्रम्‌ | १०१

जीमूदस्येव भवति प्रतीफपिति फवचं मपच्छेत्‌ 1 स्य सूष्तस्याऽऽ्या कवचे प्रयच्द्रक्ते ३॥

उत्तरया पुः ४॥ प्रयच्छेदिति शेष;

उत्तरां षाचयेदु ५॥ रानानं षाचयेत्‌ ^

स्यथ चतुर्थी जपेत्‌ ॥६॥

1

एषषएम्‌ पश्चस्पेपुरधिं परयच्छ 1) इषवो यत्र पीयन्ते देपुषिः अभिपब्मनि पषठमू ॥८॥ यये दिलममिपिौमने से षषी जपेत्‌ एवंविषो मनो मन्तः < सपतम्पाञ्चान्‌ ९॥ अनुमन्तयेतेति शेषः | अषएमीमिषूनरेक्षपराणं वाचयति १० इपूतवेहमाणे राजानमषटमी वाचयेत्‌ १० अदिरिव योगेः पयवि वाहुमिति दरं न्षमानम्‌ ११॥१ उयायाततपरिणे तथ्मुच्यो 1 ते नष्यमानं राजानमेता वाचयत्‌ ११ अयेन सारयमाणषपारद्यामोवसत वाचयति मर योवां पित्राबस- णेविचदे॥ १२॥ सारधिना सारथमणणं राजानं रथ उपरकामविरेनेति सूं वाचयेत्‌ प्रयो वामित्युचौ १२ अथेनपन्वीसवाभतिरयश्चाससोपरै, १३ एन रानानमन्वतेतितेः सूकैः जाः शिशानः इति सूकतमप्रतिरयम्‌ 4 श्राप्त इतेति पूक्तं शाप्त; १३६॥ सौपर्मसूक्ताना बहु्वादविशेषषाद्‌ -- भषारयन्ड प्धुनो पृस्येतयेतत्तप्णप्र ) १४॥ एतत्त सौपर्ण मवति ! नान्यत्‌ १४

१३१, "य लष

१०२, नारायणतपृरिसमेतमू- [व° ल०

स्व दिशोऽनुपरियायात्‌॥ १५॥ जय राजा सवौ दिशो रयेनादुक्रमेण गच्छत्‌ १९ ^ आदित्यमौशचनसं वाऽवस्थाय मरयोषयेद्‌ १६ य्या दिदयदित्यस्तां दिंशमाप्यायाह्नि वेत्‌ रात्रौ चव्यं दिशि शुकतं दिशं परगृह योषयद्राना प्रत्यादिचं यु्येत नापि प्रतिुकमिलर्ः ॥११॥ उपम्बासय पृथिवीमुत चाभिति तृचेन दुदु भिमभिगृशेत्‌ १७ ॥, राजा १७॥ अवखष्ठा प्रापतेतीपून्विसभेयत्‌ १८ पना॥ १८॥ 1 यत्न वाणा; संपतन्तीतरि युप्पमनिषु जपेत्‌ १९॥ पुरोदितः १९ " संदधिष्यादरः संशिष्याद्रा 1 २० सख १२ श्त्पाश्वदायनद्सूते तुतीयोऽध्यायः मपृवा रज्ञे पुरोधा मावक्ीतिकालिन्कारे इव्‌ तवेति 2 यपा-जा स्वाऽहमिति सूक्तं पशचाद्रपस्यावध्याय वदि जौपूतघ्येति कवचं गृहाणे्येवमावि मध्यायान्तरक्णं दवि्वैचनम्‌ २० १२ इयाशवलायनगृहयतूत्विवरणे नारायणीयं वृत तृतीयोऽध्यायः \

~

अय चतुर्थोऽध्यायः

आहिवाभनिषेदुपपेसाच्यापुदीरपामपरामिवायां बा दिष्वु-

^ दवस्पेत्‌ १॥

भादिताभ बेद्धघामिरुपतपेत्पीडयेत्तया स्त्याहितात्निशरिमिः पह ममानिप्फम्प प्ाच्यामुदीच्यामपरानितायं षा दिद्युदवस्येद्रच्छेत्‌ ग्वा तपरैष तावक्तिषे- पाषद्गदो मवति १॥

ग्रापफापा आप्य इत्युद्‌1ह्रन्वि भपनपो प्रामकापा इति न्मवादिनः प्रवदृन्ति 1 तद्मादुदवस्येन्‌

,. ्रामकामतये सत्पपि किमित्युध्वस्येदित्यापङ्चाऽऽह--

माप्त एनं पराममूितिपनयेमनदं युरिति कियते २॥

[भर्तः !] अआनटादनमृहूष्‌ | १५६

` प्ाममागन्वुमिच्छन्तोऽपप एनमादितािमाशपमेऽयमगदौ म्ेदिति ] मश. सन्दथेनमगदमरोगं कुयवं शूषे स्त्र शत्याकर्णे गृह्यक तमुच्छिक- शुतिपूडमिति दशनाषैः अद्‌) सामन पशयुनएवष रास्व ४॥ अगदोऽरोगः सोपादिमिरिषवा आमं प्रविरेत्‌ अप्‌ कः सोमका; | सनिष्टोपः कुतः } सवैपतोगानो ्हृतिवात्‌ ¡ उक्तं च--4 एवं ददुः शक. तिमावः (श्री १२। १९) इति। कः पुः कायैः देराप्नः | निहूदानां प्रकृतित्वात्‌ 1 शषटीनों पौनमाप्तिदेशोऽक्ति 1 पर्वत देवापे नित्यानामपायः ( भरौ०२। १) इति दुषताऽनःगमेऽनषय इत्यपि दधित मवति तेने पशौ प्रता एव देवता इति तिद्धम्‌. तहे तिलः भ्तभयेल | भ्रीषो- मयोः स्थान हृद्रा्ी इति धुवानः पत्वं दितम्‌ तेनामिरेव केग्ष्ठो मवति { न्वे दे | सत्र पृवोखम उत्तरोत्तरम्‌ (आ०२।१४ ) करमेष्युग्दिशति ५४।॥ अपिषूकयावा॥५] ^

५९५

रार प्रविशेत्‌ . सीयते सूमिमागं खानयेदक्निणपूर्वस्या॑दि9े द्गिणापरां चा॥६॥

अदे प्रयुक्तम्‌ अय पयते छते प्त्युच्पते मूम्यकरशं छागयेत्‌ यपरे

या नेच्छत्यांवा ॥६॥ 6 दृक्षिणाग्रेणं प्रगरक्षिणापवणं बा भरस्यदृक्तिणाप्रचगमिरयकषे खाते दक्षिणाप्रवणे सानयेत्‌ | अप्नेषीप्वणै ॥}७॥ ~ ., ` पावालुद्वाहुकः पुर्पस्तावदापमम्‌ ॥८7॥ ` ` याक्लरिमाण ऊर्थ॑नाहुकः पसपस्तावस्पसमिणे दि मवति लतम्‌ व्पामपरा्नं विर्यह्‌ ९॥ पृ्वारत्नमतं व्भामं मवति तियेखा तावम मेत्‌ हि दितस्त्यदाक्‌ ।॥ १०॥ ह्ाद्ादुगुखो विततिः तेवन्माघ्रमवस्तः कुयोत्‌ १० > खावलक्षणमुकस्वा तस्य देरमाह-- अभित आक उपश्रानप्र्‌ 1 ११॥

~~~ १ख. १) अ! -

१०४ नोराथणञ्रृततिसमेतपर- [मः स° {|

मशनग्रहणेनन्र शमशान गृह्यते | कुतः | उत्तर विरेपणादादहनस्य चक्षणं श्मशान्येति दहनदेशब्च रमशानम्‌ संचित्य य्रप्यीनि निधीयन्ते तच इमा. नम्‌ तद्द स्वेत जकाशं भवेत्‌ अमित सकाशमिति वता मध्ये तद्नाकाशं मवेदिति नाप्यते ११॥ वहुोपधिकम्‌ १२॥ तदुमये बहुडोपषिकं मवेत्‌ १२ कण्टक्ि्नीरेण्त्वति योक्त पुरस्ताद्‌ १३ कष्टकिीरिगहितवति यथोक्तं वापतुपततायां तपेहापि कुषौत्‌ कण्टा- दीनि प्डुदराप्तयेत्‌ उमयदभततानेऽपील्यषैः १६॥ यत्र सवेत आपः भस्पन्देरमेवदादहनस्य रक्षणं इमद्रानस्य १४॥ यक्िन्देरे प्तैघ्राऽऽपो गच्छन्ति तद्दद्हनदमश्चानस्य छक्षणम्‌ नािनि- पानरभशान्य पृवोणि तूमप्येत्युक्तम्‌ सक्तो निप्र मध्यत उच्छितियो देशः पू्ोर्षणयुक्तथ मे्तत्र खानयेदित्यैः १४ केशश्च मनखानीस्युकत ुरस्वात्‌ १५॥ केशडशचषोमनलानीति यदुक्तं पुस्तातत्रघ्य पष्ठाप्यये दातितमसे तदि- हापि कुयोदित्यमैः तपरैवमुक्तम्‌-‹ सस्ये तर्येत नित्यावमुये प्रतमकारा- मुनि केशदपश्रु्ेभन खानि वापयन्ति नठ्देनानुदिम्पन्ति नल्द्माा प्रतिपुश्न्ि। निष्पुु्मेके कृतवा प्रप्य पूरयन्ति महत्य वपत पातः प्रदमा्तम- षच्छिव प्रोणुपन्ति प्र्दुरेनाकिषादम्‌ ( नरी | १० ) न्दः मियुकठेभणे विकतेपम्‌ मूढं पाशः ग्रे दृश प्रङरिरपं प्रेतं शाययित्वा मेतं बरष॒ः षापतोऽर पादतो यथा मेदिस; भवच्छेद प्रेतस्य पृध्रा भमाष्याः कुवत्निति सगृहीयुतत्यषः १९ विगुरफं वहिराश्यं १६ दिुसं ्रूतं ब्रां उपकस्पयेदिति रेः १६ द्षन्यन्र सर्पिरान यन्त्येवासिडपं पुश्दाञ्पप्‌ ॥१७१। ख० १॥ भ्र मेतकर्मगि दषनि प्विनयन्ति एत्पपदाज्पं मवति | तच उप्कटप- मय्‌ भदिपनन्त पृषदाणपपपष्रदृहीयात्‌॥ व्ह प्रति, सेतमेव पृषदाज्यं मवत्येवमयषु तेन निषुरीपे्े कला पृषदाज्यस्य पूरवनतात्यत्राप्य- पष पृपदार्पष्य प्रदं तिद्धम्‌ मानयन्ति महुवयनं कदुरनिषमाम्‌ |

ष्य, “न्ति नदठन" ५२९. ख. ण्दग्य्व प्‌

[अ० ४८०९] आरायनपूतम्‌ | १०५

फिज्यमिति। पितृकरमप्मन्षि एतत्‌- पिज एषदृाञ्यमित्यरथः ] एवं वरव परक. पापि वितृमतयुकतं मवति तेनालिचर्मणि परा्क्निणामिमुत्वं कीर्णा कर्तृणां तिद्म्‌ प्राचीना्वातिं मगवतता मौषायनेनप्युक्तम्‌-षिप्ं षटु प्राची. नाकीतिना पितृमरेषः कार्यो यज्ञोपवीतिना वेति प्राचीनाषीतिनेतयेव नुयात्‌ + पवृणां वा एप मेषो देवानां वा अन्ये मेघा भवन्ति ? निवीतिम्यम वहेयुः ! इति भ्नेवी दिर भ्रत्य एषा दि पितृणां भाषौ दितिति पित्ता यते इति षोक्तम्‌ १७॥ अथेतां दिश्षपक्तीलयन्ि यन्नपत्राणि च॥ १॥

यष्पौ दिशि मूपिमागः लानितप्तां दिशे प्र्य्ीनयस्ञपाधाणि नयनिि म॒न्धवेः १॥ अन्व परेत्तपयुजोऽभियुनाः प्रवयप्त;ः २॥

यज्ञपत्राणामन्वशचे पृ्ठमागतः परेतं नयन्ति अयुनो क्षमा; | भप्रियुन क्रियः पुसपाश्च मिश्राः स्यास्य! प्रवयसः म्रगतवयपतो वृद्धा इत्यथैः उष्देचादेष पृषठतोमावे तिदधेऽन्वच्रहणे पूर्वत्रानियमन्नापनार्ेदर केनाप वा प्रथं नविरन्यज्नपात्राने वेत्यनियमः सिद्धः २॥

=

च(ढचकेण गोयुक्तेनेर्थके एफे गोयुकतेन पौठचफेण शक्यादिना प्ेतनयन कावपरिध्याहुः अनुस्तरणीम्‌ ४॥

अत्राप्येकपरहणं स्मर्यते भध्यगततवरप विदेपामावल्मयोजनवस्वोश्च | तेनानुस्तरण्यनिघ्या | कात्यायनेनप्युक्तम्‌--* न॒ वाऽस्िदेहात्‌ * इति। अनुप्तरणी कता वेदस्प्॑चयनकंटि कानि यनपनद्यास्पीनि कानि बाजनुप्तरण्या इति पदेहः स्यात्‌ तस्मात्त मवतीत्वषैः परतमनुप्तीपेते वा पशुः प्ाऽतु स्तरणी तमेकं इच्छन्ति

पशविरेषमाह--

गाम्‌॥५॥ तामनुस्तरणी गा कुवौत्‌ अनां दैकवणौम्‌ अजां बरा येने केनविदेकेन वरुन युक्तां कुयात्‌ कृष्णामेके 111

१०६ नारायण्हचितमेवभ्‌- [ भ०४ त,

इच्छन्ति सभ्ये वाहौ वद्ध्वीऽनु संकारयन्ति पशोः पथ्ये माहौ रणम बदृप्वाऽनु परेत्य श्नः सेकारयन्ति नेयनिति नान्ध- षाः॥ <॥ अन्बश्वोऽमात्या अधोनिवीता भृचग्रिला जयेएमयपा! कनि- एमषन्धाः ग्मयुरिति शेषः प्रेतस्य शृष्ठतोऽमस्या नान्धवा मपो निवीतं येषां तऽ धोनिवीताः नुपरिङृतव प्सः यन्तोपीतानि चाधः छृतेलयषेः परृत्तशचिला मिमुक्केशाः भ्येष्ठपपमा इल्युच्यमाने प्प यो जयेष्ठः प्त प्रथमः स्यादितरे- पानियमः स्यत्‌ तस्माथो यो ज्येष्ठः प्र प्थमो गच्छेत्‌। यो यः कनिष्ठः घर प्त शतो गच्छेदवित्यानुपक्षपि्य्मुमपवचनम्‌ ए्वमृता गच्छ. 1 म्राप्येवं भूमिभागं क्तादकेन शमीशाखया ति; भरसन्पमायतनं प्रिव्रजन्पोकषत्यपेत वीव वि सर्प॑ताच इति १०

एव सरव मृमिमागे प्राप्य ततो दहनस्य कर्तोदकेन श्ीश।सवा निरपद्‌- क्िणमायतनं पाएनननपरो्तति-अपेत वीतत्यनया मन्ध्राब्तिरुक्ता |भायतनं खात्त~ भत्यः मन्ये गतोद्केनेति पठन्ति मयम्ैः-खातखनभकाठ उच्चरपुरस्ताद्ा- हवनीय्य ज.नुमाघ्रे गतै खात्वा तापो निपिच्पवका शापा चावधाय तदुदके- नेति | कनी तु स्यतिगञ्यः १० दक्षिणपूषै उदृतान्व आहवनीयं निदधाति ११॥ दतिणपूये देशे खातेप्यान्त एकदेश महवनयं निदध्यात्‌ खताददिरि. प्यके उत्तराप्यें सेयम्‌ ११ उचरपधिमे गाहपत्यपर १२ उतार निदषातीति पेते १२९ दक्षिणपाथेमे दक्षिणम्‌ १२॥ द्वं पेते १३॥ अथेनमन्वददीप्पदिपि चिनोति यो जानाते १४ जयश्ब्य्‌ः कमौम्तरालित्वत्तपनायैः | तेन प्रणीता अतिना चमैन भणयेत्‌ अनुवगद्रीनात्‌ अन्पत तनयं नेति वकवम; जर चालिन्काे

१, "दका क. प, शनखमय उ"

[० त०९.] आध्वरायनुगृह्यसूत्रम्‌ |. १०७

खाति हिरण्यकं निषाय तिरानवङगीप तत द्मतिति चिनुषादिष्ठित्वात्‌ जरान अध्ये लात्‌ दध्ममृतां चितिं दृहेनप्तमर्था सिनोति कुशो यो जानातीति कठुरमि- येम; } एनमिति वघनपिदनीमेनं सिनुयादुपारष्टाचायप्रा्ठमपि कुश एव धचिमु. यादित्येषमथम्‌ १४ सस्पिन्य्रास्तीयं एृष्णानिनं चोतररोम तरिमनेतं संवेश्य युत्तरेण गाैपषयं हसवाऽऽहषनीयममिपुखङिरसपू १५ अय कतो तरििती नहिरापतृणाति 1 ततः एृम्ाजिनं ोष्वटोम।ऽऽसतृणाति कवि 1 कृ्वापरसययेपूवैकाठतामाश्मेव विव्ितं प्तमानवंतत्वपरिति प्रापित प्राक्‌ अप तस्तिनहष्णािन उत्तरेण ग्राहिपतयं परेतं नीवा त्त साहवनीयममिपूलरिर रतं हेवेश्षयनि बान्ववाः १९ उक्तरता पनीभ्र्‌ १६ ततः प्रेतध्योत्तसतेः प्रेतस्य पत्नी संवेशयन्ति | शययन्तीत्यष | [तावश्च उप सश इति चिह्तात्‌ ! एतावद्रणेव्यत्यारि समानम्‌ १६ धनुथ क्षल्ियायं १७॥ प्रतः सल्तिपशद्रलरप्यत्तरतः संवेशयन्ति १७

हामस्यापयेदेवरः पतिश्थानीयोऽनेवासी लरदासो वोदीर्ष्वना- मिजीषोकामिति 1 १८ अथ पत्नीपुत्ापयेत्‌ ¡ कः देवरः पतिश्यानीयः प्र पक्तिथानीय इत्युच्पते सनेन ज्ञायते परकर कम पु्वनादि पत्यपतमवे देवरः कुयोदिति ! जनो याती शिष्यः | प्त वा| यो बहुकारं दासं कत्वा वृद्धोऽमृत् १८॥ कत पटे जपेत्‌ ।॥ १९॥ जरद्त उत्थापयति कतो मन्व तूयात्‌। जन्यदोत्थापयितेष नृषाद्‌ १९॥ धनुरस्वादाददानो मृदस्पेति धनुः २० तुरि्यृचा धनुरत्यापयेद्पनयेदिलययैः कः देवरादिः २० उकं टपर २१॥ कतो वृपङे जपेदित्यर्थः २१ अधिं छर्वा संवितिभवित्वा संश्ीर्यानुपहरेद्‌॥२२॥।ख०२॥ - ~~ स्रा सेतर्येपरि संषयनं तस्िन्काठे सचितः प्रागादि कत्वा षनुहे---

ख, ्वेरोय इ"

१०८ नारायणङृववृत्तिसमेतमू-- [ भ०४ ३५]

परिप्यं एत्वा सेकषी्ं मदतरवा कपेत्‌ प्रस्योत्तरतधितविगोपरि सचितिसू- रपि होमानन्तरं कायौ धनुःवेशनं भनुरपनयने षनुरनुपरहरणमिति कषत्नियध्य विशेषः सन्यत प्रयाणं समानम्‌ २२ अधेतानि पातराभे योजयेत्‌ सपराव्दोऽसिन्काठे कम॑तरासतिलक्ञपना्थः तेन दिरण्यशकटठैः परत्य ' , स्च्छद्राणि शीपेण्यान्यपित्ते। आस्ये नातिकाद्वयमातिद्रयं करीद्वयमिति धुत- पक्तौ तिखानेतिऽवकिरेत्‌ ततः पात्रयोजनम्‌ 1 एतानीति विमानानि निदि यमे प्राफतानि वैतानि तेन प्राङतानां पात्राणां यावज्जीव धारणमस्ति सनिव्तमिकरेपत्वात्‌ अग्यापान उस्पन्ानि प्रतान विकृतौ तु वरणपधप्ता- दाबुत्प्ानां कमौन्त उस्त्रः विकृतिमष्ये मृतद्चततपापपरि योननं कायैम्‌ विनि" योमविधानप्तामय्यदिव वरछृतानामपि आवदूनां पारणं कायेमि्याशङ्का कार्या पिधानस्य कर्ममध्ये इताैत्वात्‌ पराङृतानां घारणे कारणमन्यदुक्तम्‌ तेन याव. न्ति पत्राणि शन्ते ्ाङतानि वैकृतानि च| तावतां सवेषामेव योजनं कार्म [न पुनविनियोगविषानष्तमथ्यौदारणे कायैम्‌ | यन्यतो धृतानां योजनमेव विधीयते * इति सिद्धम्‌ 1 दक्षिणे दस्ते जुष्‌ २॥ योजयेदिति स्मैन सेबन्धनीयम्‌ 1 वर्णपवासादौ सृत्जनुहूधयमपि योजनी* यम्‌ \ एकषवनं तु दशापवित्रेण रहं समाष्टत्तिद्विवक्षितम्‌ |) २] सन्य उपभृ एकवचनं पूयवत्‌ 1 दक्षिण पे स्फ्ये स्येऽभिहोत्रदषणीभू 1 यथाऽग्निहोत्रं हूते साऽभचिह्रहवणी उरा धरां शिरा कपाङानि दन्सु प्रान्णः प॥ सोममध्ये स्तयेतताह दमेषु प्रा्णे। योजयेत्‌ अन्यत्र स्ववमुपे त्यज्यन्ते भत एव ज्ञायते- सोमयाजिनोऽ्निवितश्चैतदेव संचयानान्ते विधाने नाविकमिति षतु पौर्तम्‌--धेप्णान्ते सोमयानिन. पविलन्तमञ्चिवितः) इति 1 तदाचार्यस्य नेष्टम्‌ | अते एव प्रदर्दितम्‌ काव्यायनादिमिरपि तनन विहितमेव ह्वृ" मै्वाजसतनेयिमिषौ पनर्दहने छोष्टनितिवा स्वयम। चेते महं वा स्वगृयोपिति वघुनात्तत्न कार्यम्‌ 1 १, गन्तरघत्व

{ म> ४०६] अआभरापनमृषृत्र्‌। १९९

मा्िकयोः दुषो ६॥ द्विवचनं पिश्ये्षमष्वर्युदशचदशनिहोपरायै वा द्वितयम्‌ भिस्वा चैकम्‌ ७॥ एक्थिस्तुषेतथा पतति दु भिचा नसि योजयेत्‌ फणयाः प्राशन्रदस्ण ॥८॥ दिषचने पवत्‌ भिचा चकम्‌ ९॥ पूेवदिदम्‌ | उदरे पातम्‌ १०॥ य्या हवीप्याप्रायन्ते प्रा पत्री १० समवत्तधान चमसम्‌ ११॥ यतिनुपहाप्नायेमवत्ता इडा पीयते स॒ वचमरप्तः प्तमपत्तपानः | ते चेद योजयेत्‌ ।॥ ११ उपर्य शम्याम्‌ १२॥ उवप उपल्यः १२ अरणी उर्वोरट्खङ्मुखरे जद्ययोः १३॥ यथात्तयम्‌ १६ प्रद्योः शप १४॥ इदमपि द्विवचनं विक्प्यवेकषमू १४ छि चैकम्‌ १५॥ एकं वेच्चूषै छिस्वा पदयोरयोनयेत्‌ अनिर्दि्ानि घु पात्राण्यनियतकाशन्ध- नियतदेशानि मवन्ति १९ आसेचनवान्ति पृषद।ऊपस्य पूरयन्ति १६॥ याति शान्राण्यातेचनवान्ति भिख्वन्ति एषदाज्यषारणसमयीनीर्य्यैः ( तात पपदापयस्य पूरयन्ति हुने कुरनियमारय्‌ पूरवित्वा ततो पोभयेत्‌ | कुत एतत्‌ धर्ेन्सरादने तया इष्टत्वात्‌ १६ अमा पुत्रो दषदुपङे १७॥ दष्टदुपरे पुत्रोऽमा र्वि आत्मन उपयोपार्ै गृही ादियथेः तेन गृह स्ञाऽऽनयेदिति ।॥ १७ १द्‌. घ, युपि घ^१२ ख. “वा पूरयिता यो

११९ नारायणङ्तवृ्तिसमेवपू- [० सरद]

हायसं कौरारप्‌ १८.॥ सगृहीयात्‌ अम्धानि पवौणि य्तायुपानि योनयेत्‌ १८ ॥. ¢

अनुस्तरण्या वपति धिरो मुखं भरच्छादयेदप्परिगोभे- व्यैयस्येवि १९ वपापुत्तिय प्रेतस्य शिरो मुखं प्रच्छादयेत्‌--सप्नेरत्यृना उत्लियक्वनपु" सतेदनमेष काय नान्यत्पुकं तन्य्रमिसेमरथम्‌ पततपने सरपपरा्‌ १९

दशा उदृत्य पाण्योरादध्यादतिद्रवप्तारमेयौ श्व नाविति दक्षिणे दक्षिणं सन्ये स्यम्‌ २० ततो वृकाुदत्यपरेय पाण्योरादध्यात्‌ अती.यृचा दमे पाणौ दकं षम्‌ सव्ये प्यम्‌ सङ्न्मत्रः | २० ४. दये हृदयम्‌ २१॥ छदयमुद्धत्य दय ादध्यातप्णीम्‌ २१ पिण्डौ चैके ॥.२२ ॥.- एके (पण्डचौ पाण्योरादष्यादित्याहुः | एवे वृकयोः पिण्डचयोधं प्तू षयः | २२९॥ ` दक्षापचार इत्येके २३॥ एके वृष्छामावि पिण्डयावादध्यादित्याुः भनुप्तरणी नित्या चेदुवृ्छपारो नोपपयते तसमाद्नितयेति मन्यामहे अनुप्तरण्यपचार्‌ इति वक्तगये वृकपचार इति कचन पिण्डचयेदैकाधानस्थान जाषानङ्नदधच्थृम्‌ तेन पाण्योरिति सिद्धम्‌ भूष किद्र्ो पिण्डो भतापिण्डयावित्येके सवदुपिण्डचावित्यपरे उक्तं कात्यायनेन-- अय यद्‌।ऽवुप्तरणी नास्ति तदा पक्वी , तत्थाने क्यात्‌ | पिण्यमरहणमुपटक्णम्‌। तेन वादि सवै पना कायै सकदभिरेव नि्वपोरये$। भले पे वपार्थानेऽपूपः वृषठप्यानि पिण्डौ सन्यान्य॒पि तत्तदङ्नपरदशानि पक्मिरेष कार्याणि २३॥

अ~ =

सर्वा यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाचेपममे चमसं मा विनि. हर इति मणीतताप्रणयनमनुमन्त्रयते २४ ` अनुश्तरण्याशमै एथककृत्य स्वामिति वचनादलण्डितनिद यथाद्गमिति प्रेतस्य यपव्तं पादादि तसििस्तसिलक्ते पशोरपि तत्तदद्ते यथ। मेत्तया विनि्िप्य- 1 ख. "द वेणां मवे षर

[मन ४एटसर ४] अश्वापनगोधेमूनपर्‌।

त्या एव धर्मणा प्रच्छ तेत इममिष्युना पृण चम्यते यः १६ निहितः २२

सभ्यं जान्वारप द्तिणप्राच(ञ्पाहुदीर्जुहुयादपपे सपाह $~

माय स्वाहा रोफाय स्वाहाऽनुमदये स्वादेति २५॥

सत्यमिति द्षिणनिषरप्म्‌ तेजानु निपाप्य दक्तिणाञमवाज्याहुतीमूहुयाच- दुभि. मुनिपातनमुर्योचान्वाविरेयेन करव्यं पधन्यामापे वचनादिना गरष्काण दोपप्योक्तत्वात्‌ ¡ पयाहुतिवचने तन्रनिवृर्यधेपिप्पो होमापनपः सवः कायैः पूर्व्य योनितत्वात्‌ २१

पश्चपीपुरसि मेचस्यास्पद्वै सेपजा यया अर्यं स्वद्यिजायचा- प्तौ सवगौय रोफाय स्वाहेति २६ ख० ३॥

रस्य हदये पश्चमीमाहुतिं जुहुवादस्मादिति मन्तरेण | पठमीपिति वचन मिमामरिं जान्वाच्य जुहुवादिष्येवमयेषू मे्प्रहणमनथेकं पदपामः यथा दुक्तिे हते जुहूमिनयु्ते परत्येति गम्यते 1 परेणथिकारत्‌ एवमिहापि गम्थतेव | उच्यते प्ेतमहणं सर्प्यापि परेतप्येमां पञ्चमीं जुहुयात्ता5ऽदित्िरत्येवर्थम्‌ | पूतदुत भवति--, यस्य यस्य प्रेतस्य स्तो दहने विहितं प्रेतमनेन रिकिना ददेदिति ' विदैपभतृ्तप्र वक्ष्यामः अप्तावित्पप्य स्यनि प्रेतस्य नाम स्बुदधया निरदिशत्‌ २१९॥६॥ मेष्यति युगपद >+ऽव। यतेति सथ परकिप्िणः कतो परेप्यति युगपदेव सर्वानरमज्वाखवतेति ते तथ। कुयः घ्र विज्ञापनमाह-- आदवनीयघ्रेसूरवं भाप्तृयात्सवमछोक एनं भापदिति विद्रा सस्यव्यसावपुमभेवपयमासमनिति इत्रः २॥ जआहवनीयश्चदािताभिशषरीरं प्रथ प।प्नुयाप्छरमे खोक एनमाहितान्नि पराप येदिति जानैयातू ] रत्प्यति कद्धिमाप्त्यति | सक्तावादिताश्निरमुतर स्वगे एव्‌- मं पूपरोऽलतितनुष्य्टोक ऋद्धि प्रापयतीति विद्यात्‌ एवमुत्तरत्रापि योऽप | अनेानषठित्य कमणः फटवि्ानपुक्तम्‌ तु पूमे््ठरिदं एद्‌ बरदपत्वनेपपूपै प्प्याद्न्रिक्रोक पनं मपादेति वेघाद्रा ख. "नयेत्‌! य° 1

११२ ज्ारापणशत्टतिस्मतपू> = [ज० त° ४|

सस्पत्यसावधुतरैवपमयपसिपक्निति एत्र! ३॥ गाहतयपय पू्राढायहिताभिरनतरिसेक प्रापय ततर रातति पुर्व" निति वित्‌ ३॥ दक्षिणारिधेतपू् माप्ठयान्पनुप्यद्टोफ एनं प्रापदिति रस्य्यस्तावमुतैवमयमसमिक्निति पुत्रः ४॥ द्िणगरे प्रात सिपरेवोसच महतं प्राप्नेति मुप्यटोक माहित्न परश्यासिछके महन मवतीति पियात्‌ युगपप्माप्तौ परापरद्धि षदन्हि॥५॥ यदि पऽप्रयो युगपच्छीरं प्रापतयुस्तदा$हितििरिंटे प्यनेऽसयु्कषाशच वदन्ति ब्रह्मवादिनः पुत्राणां बालिके परार्मेद्धि वदन्ति दं दध्षमानपनुपन््रयवे मेहि परेहि पयिभिः पू्व्यभिरिति समा नप्र ६॥ तै हणे ते प्रति कमन्तरमप्यप्तीति ज्ञापनम्‌ | तेन प्रं दत्वा परिगता" दिलीकिं कुयोत्‌ दह्यमान प्रेतपनुमन्यते परि महि पिभिः पूरिति समानं परयुचेनानुदरवयेन प्रहि परेहि परिमिरिति शवानां वतीयमुदरेत्‌ मेने धिदह्‌ इति पट्‌ पूपा लेतपावयतु श्रविद्वानिति चतः उपेति चतः सोम एभ्य इति प्च ¡ ऊरूण्तावुतृरेति चतुदिशति ऋवोऽनुद्रवण उक्ताः संत्रापि तावृतीभिरनुमन््रयीतेस्र्ैः एवंबिदा दपमान; सदैव धूमेन स्पगी छोकमेतीति चिह्गायते ७॥ भरशतेयम्‌ प्ता विदुष कर्म कर्तव्यमिति क्तापि्‌ न्यायविद्श् ज्ञात्वा धानुष्ठानमिचयाहुः ( उत्तरपुरस्तादहवनीयस्य नानुमात्नं गप खात्वाऽवकां पीपाक- मिस्यवधापयेत्ततो चा एप निष्कम्प सदैव धूमेन स्वर्ग लोक- मेतीषि विज्ञायते < भानुमान गतै एतावत्काछमातिवाहिकं शरीरमास्यायाऽऽदहिताकनः तेक्कारं पत्ता- सते ततोऽसिन्काडे कषः सनवटाननिप्कम्य धूमेन स्वमेतीति श्रूयते हमे जीवा सिमतैराचतूतरन्निवि सव्याो व्रजन्त्यनवेक्षमाणाः ।९॥ "~~ --------

स, प, "शिष्या" \ इ. घ. "ठपेमावरं भमिमेता्ेति ख. "स्मशके द“ +

विचद्रा-

[०१ ०४] आध्रायनगृहूप्‌। ११३

अप हे) इतयु कती. जपित्वा ततः सव पवया मूता गच्छेयुः एषो$" नीक्षमाणाः ९॥ य्रोदकमवहद्धषति तसमाप्प॒पङन्दुनमज्ज्यैकाञ्चषपुत्सृञ्य स्य गोत्रे नाम षव शृदीस्वोत्तीयन्यानि षासांसि परिधाय सदेनान्पापीदथोदम्द्चाते शिसृर्याऽऽहव नक्षत्रै नात्‌ ।॥ १९॥ ततो यक्नोदकमवह्स्यिरं भवति तद्परतिगच्छन्ति तत्राप्य प्षटतनिपउजनिि | सङ्ृदवगाहन्त इत्ययः तत रएकाज्ञचिुतमृनन्ति समानोद्काः सव एेकमन्न- व्मुतपूनयुरिरपयैः पपा; द्ियश्च | तस्य गोत्रे नाम॒ गृहीत्वा | पर्य गोत्रं नाम्‌ चर गृहीता कादयपगोत्र देवदत्त, एतत्त उद्कमित्येषपुक्वा सिषन्ति दाक्षि. णुः भयमा दक्षिणपुखाः इति प्पूतेः निनयनदेशस्तु स्टतितोऽव- गन्तत्यः तत उदकादुत्तीयीन्यानि वतना परिदषयुः 1 तततः सष्ृदाद्रौणि पीड यन्ति { भम्याप्नो कयैः | तत उदग्राणि क्तात्ति विप्रनन्ति छोपणार्पम्‌ ततस्र 5ऽप्त मा नक्षत्दशनात्‌ 1 त्तो नत्रषु हरपमनेषु गृहं भविशेयुः सर्वेऽमात्याः १० आदिस्यस्य वा दरषमने भविशेयुः ११॥ आदित्य्य वा दरयमाने किश्धिनमण्डठे रदिमवरमिते रविर्‌ | भलि. मपक्ष जा मण्डल्दक्ञनादाप्तते ११ कनिष्ठमयमा पगरेषठनघन्पाः १२॥ भ्रविद्ेयुः | उमयवचनमनुपूक्तिद्वचर्म्‌ १२॥ ाप्वागारमदमानपररं गोपयमक्षतस्िक नप उपद्यकचन्ति १३ गरं प्राप्पादमादीनुपर्शन्ति ततः प्र॑िशेयुः १३ नैतस्यां राज्यामन्नं पचेरन्‌ १४॥ एत्या राश्यामन्तं पचेरन्नषात्वाः १४ फीतासनेन वा वैरर्‌ १५॥ छरीतेन योतपत्ेन वा वरैएन्‌ केचिदेततपूष्रे पठन्ति १९ जिरात्रमक्षारकवणारिनः स्युः १६॥ सवैऽमास्याः ११

ख. प्रविदरनू १५

५१४ ्ारापणहृश्डचिसपेतभू- = [ भ०४ ]

द्रदक्षराभ्रं भहागुर्पु दानाध्ययने वभयेस्न्‌ 5 १७॥

मातापितरौ यश्वोपनोय इत्स वेदमध्यापय्येते महागुरषः एतेषु शेषु द्वादशरात्रे वा दानाध्यथने क्येरन दशाह पेत वक्ष्यमाणेन पह वविकसः। नात्राऽऽशौचे विधीयते अपि तु दानाध्ययनवर्भनमाचम्‌ जादौचै तु स्यु द्वव्य दशाहं शावभाक्तौचम्‌ इस्यादि १७ 1 दश्च सपिण्डेषु १८ शतु दानाध्ययनेःवयेरन्निति पैन सेनन्धनीयम्‌ १८ शरी चासपिण्डे १९ उपनीय क्रलवेदाध्यापके गुरवप्तपिण्डेऽपि दशाहं द्वादशाहं वेति पूण विकरपः | पातापिपरो्तु सपिण्डत्वादशाहं द्वादशाहं वा किकिल्पः १९ ॥' अप्र्तासु प्ीषु1२०] दुशाहमेष २० तरिराजमिचरेष्वा चायु २१॥ दएवदेशाध्यापकेष्वत्वर्यः | २१ ब्रा चाप्तपिण्डे २२॥ भिरपरमेव समानोद्क इत्यथैः सपिण्डता पुस्मे स्मे विनिवते समा- भोवृकमावस्तु ज-मनाभ्नोरेदने २९ भासु चद्ीषु ॥२६॥ निरभ्रमेव २६॥ अदम्तनाते २४ निरश्रमेवं २४ अपरिजाति २५॥ सपरिभातो नाम पूणो गमैः तन्न निराननमेव २९ एकाहं सत्रह्मचारिणि २६ पहाप्ायी पुव्र्मषम्री तस्मिन्छत एकाहं वरयेत्‌ २१ समानग्रापीये धोत्रिये २७ ख०४॥ समानमराभवािनि भनोभिये शत एकाहं वयेतू सनाशीचनिमिततेषु ग्ी- दिषु ेत्नियपन्तेषु पतेषवध्ययनमां व्ैवितन्यं दाननिस्युपदेशः त्रान्ये

°न्‌ ! एकाद

वमस ४] आगायनगृहसृत्षू `

एयाचयु--निरात्मलारस्वणादिनः स्युः महगुरु बु द्रादशरात्ं वशारख्व- गानः स्युतिते विकलः 1 'दानाष्यये ऋरपिरन्दक्षाहे संपिष्डेपु शृत्यनेन प्रक गेनाऽऽशौचं विषीपते मभविीवदिकवेयम्‌ तिन पदेशौ चकरि्तारो वित्तेय इति।

ध्शबेषु दादेश्च विहिता ोकङक्रिय यशं तेर तु स्वपा -दाहङ्मति साभितम्‌ ठत्र कनाहिवामूत्यदिषेपरे क्यतेऽपुत विगुस्फं बर्हिरा चेत्येमन्तं मं मेत्‌ | नासपानुश्ताप्री कायो पत्राणां द्रोनं तपा षदतं तथा चार्यादरिति गृ्यविदां मत्तम्‌ जानारितप्न; आ्रा्रप्रचयो विद्यते ' इति नौषायनः\+ धत दवे तु नदि प्रेतं चापि ततः पर्‌ अअयुमोऽपियुन। वृद्धाः परठिवङ्रेण वा मवेत्‌ मतस्य शृष्ठमेऽमाचरा इयुः पू्वेवदेव मूमिमागं ततः शप्य कती प्रोक्षति पृैवत्‌ मृद्येणानादितारचिं दरेत्पत्नी पूरवषत्‌ कपालयिदहेदन्पुपनीते त्थ! परम्‌ भ्रातूपनयनातत्रेते रकरिकािदैरेलरम्‌ अशिव कपाठं तु तप्त्वा ततर नित्िेत्‌ करीप्दि ततो योश्चेगातः कशछजः॥ उदुतन्ते निषेयोऽिपेशचे वृततरपाशम

तथा शालान्तरे दृटः प्रणीताः प्रणयेत्ततः .॥ सति हिरण्यशक्टं तिर्यश्चापि भिनिकिेत्‌ तन्त्र नेति पुरेवोकमिष्मवित्यादि पूववत्‌ पन्युत्यापनपरयनतं घनुरन्तमवापि वा

तरतो दिरण्यषाक्टेदिषप्राण्यप्दिधाति धुतत्िफाितिखाशचापि किरेदेतकटेषरे ( अपेममन्न चमप यूणपा्ानुमन्णम्‌

१७, -पोचादि्पिपः तै" १२ नयेत्‌

११६ पाशयणष्वृत्तिसमेतद [,म९ त° ५]

स्यं जानु निपात्याथ चतघोऽपरी जुहोति १।

तथामतश्च जुहुयालश्चमी हदये ततः

तषिखातादि ततः कु्याचततोऽ्पराठप््चितम्‌ 4

ततः प्रस्ा्येदननि प्रो नार मवेदिति

ददममानमित्यादि पतै पूवैवदेव

मधप्तचयनादे्ठ स्त्ताम्यान् कथ्यते इति २७

सचयनमूर्ष्वं दशम्याः छृप्णपक्तस्यायुनास्वेकनक्षत्ने

सेचीयन्तेऽस्थीनि येन कणा तर्तचयनम्‌ कृष्णपक्षस्य दशम्या उध्वैमयुनापरु

[१

तिमिणेकादशी योदश प्वद्शीत्यघु पएकनकतरे 1 `येन ना्नकमेव नलेत्र

भिषी

ममिपीयते तत्न भके नक्त हत्यै; आपदद्यं॑फलगुनीद्रये ष्ठपदाद्रयमिति पदूम्योऽन्य्र नकते कौव्यमित्ययैः अन्तशादिऽतीते वा दश्चाहे छष्णपक्चागमन- मार इदं कायैम्‌ मतीत एव दश्चाह्‌ इति नियमः अतीते दश्चाह इत्ययं पृक्षः सेवत्सर प्िण्डीकरणपतत एवोपपद्यते द्वादशाहे सरिण्डीकरणपते तु नोपपधते सपिण्डीकृतस्य प्रेतस्य पृथकपिण्डे नियोननस्य प्रतियेषातू य. पिण्डीकृत परेतं एथवपिण्डे नियोजयेत्‌ विधिघ्नसतेन मवति पितृहा चोपनायते ॥' इति शातातपः सेनस्य वेकोदिष्ठं विषीयते श्रद्धमप्मै दद्युरिति तस्मा्तलिन्पत द्वितीयेऽ~ हनि धतु्ऽहनी्यादिकाडे दरषटन्यः अरक्षणे इम्मे पुमांसमरलक्तणायां स्विपमयुजोऽमिध॒नाः मवयसः २॥ अमद्नठे कुम्मे पमां सचिनुयुः सनरहितः कुम्मः लक्षणायां इुरम्पा लिये ेचिनुधुः स्तनवती कुम्भी जयुन इत्यादि पूैवत्‌ पीरोद्केन शमीशाखधा त्रिः प्रसम्यपायवनं परिवरनसमोक्षति पिके श्रीविकावतीति हीरमिशरोदकेन कता पर्षति मन्वरादचिशकता शेषं स्यारुयातम्‌ अद्गुषठोपनिष्ठिकाभ्यानेकेकमस्थ्यसंहादयन्तोऽवदष्युः पादौ पूं शिर उत्तरम्‌ ४॥ कतो प्रो्तति ंचेतारोऽद्गु्ठोपकनिष्िकाम्पामिकैकमत्मि गृहीतवाऽपंहाद- यन्तः शब्दो यथा स्यत्तपा कुम्भेऽबदध्युः पादौ पू॑मवद्ध्युः | शिर उत्तर- मवद्ध्युः | उमयवचनमावुपूर्वातिद्धयर्थम्‌ सुसेचिवं संचित्य पवनेन सेपूय यत्र स्वैव आभो नामिस्यनदे-

ख, * चित्ये्ो* १२ क्‌. मिप्रेणाद्‌र

[भ० तर ६] आश्वलायनग्ृयसूषषु } १११७

रमन्या वकीभ्यरतत्र गरहऽवदध्युदपसपै मवरं पूमिमतो-

पितरि) ५॥

शिरःपदन्ते कुम्मेऽवषाय, ततो मस्म शिण प्रोष्य, पूकमाण्यपीनि शरत उपरि सेचित्य ॒ततोऽभित काश्मित्वादिरक्षणयुक्ते देशे गमी खात्वा चर सपतोऽपि दिमयोऽषत्तियक्‌ चाऽऽपो निष्न्दरनवपीम्योऽन्पाप्तसिन्‌ गँ दुम्ममवदुधयुः उपेत्युचा मन्तं कतौ व्रूयात्‌ उत्तरश्च मन्त्राकतष नुषात्‌

उत्तरया पसूनवाकिरेत्‌ &

उच्छं च, सषेषया गोधूम हुम भानन्त निश

मधति ॥९॥ अवकीर्योचराप्ू 1 ,

सवकम गतं कररमाननपयनते तत उच मरनिव्येत्ं पेत्‌ अवकीवैवचनं पामे वमेमातरे कार्यो तु दुम्मागनपरयनत गरतेपूरणायाठे कर्य इत्येव प्रभम्‌ ७॥

इत्ते स्तभ्नामीति कपारेनापिधायायानप्तं भस्यात्रह्याप्‌ उप सपृदय भराद्धपस्मै ददः स० ५॥ तत उत्ते इत्यृचा चटादिकपाठेन कुम्ममपिधाय ततो नारतारथमाहतं पूरणं करोति| वथा कुभ्मो ते दृश्ये कमौम्तराल्ितवक्तापनायोद्थशन्दादयमर्पो छुन्यः ततोऽनवे्षं ृष्ठतोऽनीक्षमाणाः प्रत्यात्रनन्ति | ततोऽ उपृषय स्नावित्यथेः ततओमन्नदनि शाद्धमते प्रेताय केवदाय दचुरकेदिष्वि. धनिन < 4 युसणाऽभिमूता अन्यतो दाऽपक्तीयमाणा अमावास्यायां शनि पम ङुर्वारन्‌ १॥ गुरुणा समित गुर्ष तः मन्यते वा पुतरषदुहिरण्यादिमिपप्षीय- मरणाः पएस्तोऽमावाप्यायां शान्तकिमैनाप कुः | तेत्र मवती पिया स्येठः करोति | इतरे तृप्ते ! पुरेद यादप सदमस्पाने सहापभ्नं दक्षिणा इयुः कव्पादुः मी शरदिणोि दुरमित्पषर्देन २॥

१८ नारायणषहवृदिपतमेवरपरू- [अ० त° |

प्रायादित्यदयादत्चि सहममानमायतनेन सह द्तिणस्वां दिशि हरेयुः

दषिणां दियं प्रति नरेयरित्यैः कम्यादमभ्निमित्यर्पवेन प्रषनक्निलापमुक्मे।। "ृद्यस्यत्यःयुपगम्यमानेअतेप्रप्तङ्धः तचैताप्नानापापि प्रष्ठञ्यत \॥ भय तेषां सत्री भराेतवादुत्गो नोपष्धते तदत्रापि समानम्‌ जौ सनोऽपि या्जीत्र धय इव पाणिग्रहणादि गृह्यं एरिवेत्‌? (१।९ | ) इति वन मात्‌. 1 तपमात्पचनस्येति सिद्धम्‌ मायतनकन्देनापिश्रयणापो मेषट्द्य उच्य" नि॥२॥

च॑ चतष्पये म्युप्प यत्रचा कत प्रसव्यं परिषन्वि सव्ये

पाणिभिः सन्यानूख्नाघ्नानाः २॥

भय तम्चिं चतुपपये प्रक्षिप्य यत्र बाडदतषिणस्यां वाऽचतुष्पये वा न्युप्पाभ , तम्नमप्रदकतिणं तरिः परियन्ति सव्ये; पाणिः स्व्यानूहनाघ्रानास्ताड्च- -मानाः ६॥

अथानवेक्षे भस्याच्रस्याप उपप्पृ्य केशदपशरुरोपरनखणनि हपृ- यिच्छोपफसप यीरन्नवान्मणिकान्कुम्भानाचमनी्याव श्रमीस॒मनो- माखन, मीपयपिष्पं चमीपस्याव्रणी परिधीषाऽऽनडुद गोयं चै नवनीतमदमानं यावत्यो युवतयस्तावन्ति कुश्षपि- छ्जूरानि 1 ४॥

अपापे पृष्ठतोऽनीक्माणाः प्रस्याव्रनम्ति अथशब्द उवीहननस्य प्रत्या जनना्नत्वाशद्ु निवुत्यथेः | ततः सरवे सान्ति। तत्त संव केशाप्रीन्वापयन्ति } एन राप द्ृततिप्राठ खाने कुयुः } ततो वेक््यमाणान्युपकरपयीरन्‌ ) शब्टोपक्मन्दपः 1 उपकर्पनविधानापपुराणानानुत्तैः भनुक्तोपयोगानां यथार्धमुपयोगः कार्थ मणिकरो नाम नल्पारणारपो माण्डविरेपः कुम्मा उक्ताः। आचमनीया नाम आचम्‌. नताघना उद्श्चनकमण्डुपरमूतयः 1 शामीपुमनोमाटिनः 1 कामीपुष्पमादिः मगि- फार्दद्ञीततवानुषदस्पयेयुः शमीपुमनोमाडिनि इति मगिक्ादीनां विदेपणािस्येके फवृणां विशेपणकरियन्ये शमीभयमिभ्ममुपकस्पेयुः प्राहृतत्याय तकारः श्िमामस्वावरणी चोपव सषयेत्‌ 1 -भरणी इत्येतवेस्यच्यमान एकेन ब्राक्येन द्भ्य चादना गुण्व्योदना विवाहं शबयत्‌ इति त्था शरमीमयप्रहणं नैवा पिक्रियेव ! मण) कपू वियते ¡ सतः पुनः शमीमयम्रहणं कृतम्‌ परिषीशो-

१८, "ददेर्वि" 1 ख. "थिषठपूं शिष्यते ! भ.

[ भर४लन ६] आधरोदनगृकूत्र्‌ | ११९

पकरपयेरन्‌ 1 किमर्पमिद्मिति विदयः दरस्यचोदना तावन्त कार्या | इषम. पोच प्िनहनिति स्थाढीपाक इष्मपतेन्हनस्य पुणमाप्रातिदेशोऽप्ति इतरेण स्याटटीपकातिदेशोऽस्ति " पकयत्तानमितत्तन््म्‌ * (८ १। १०।२९ ) इति दश्चपू्णमा्तयोश्च पाध्यो विदितः ° एकर्विशतिमिष्मदारूणि मवन्ति ? इति मन्रटिद्नाच्च } एकविंशतिष। समाप्ति भय प्रिषीन्परिद्षाति' रकषपतामपहत्ये हत्य्वा रच तस्पादतिदेशदेव विषयेयुः शचमीमयत्वदिद्धचथे- मिति चेतत्‌ तदपि 1 ईष्मस्ताक्च्छमीमयोऽत्र विहितः 1 दशपूणैमासयोशयप्मप- रिषीनेमिकदरम्पतं दम्‌ ° प्ालश्चः खादिधे वेः इति बौधायनः | तप्र पे्मवरहणेकरिशोगरहणम्‌ एव विशतिपि्मकाहणीति विपिगाकमे श्रवणदूवृक्णः म्तरानुकतेशच 1 अव्र चेस्मभ्रहणेन पिप्रहणै स्ति परिवयोऽप शभीमया एव सवमित हृष्पपतट्या चाऽदयमतिदिष्टयैव अन्धया सैेनहनमानरातिरेेनारलि, मतरत्वपालाशत्वादयोऽपि युणा स्युरिप्यन्ते तदि सरवोप्ताभेम्याद्न भ्रमो" तीति शङ्का कार्यो 1 पचचदशेप्मदारूण्यम्पादषातीति' श्रुतेः | इतेवं ्रेऽचद्विनियोगः काय; | त्र केनित्परिहिरनि } शुणचेदवेयम्‌ स्ता ज्ञापना- भम्‌ (अन्यतरेषमप्रिषीनों वानावृतत्वं कैपरिति रसोहनना चाक्दवं परिपिव्या' एवेति \ चशठः शभीमयत्वसमुख्चयार्थैः | उपकसतच पायेतये सति वतर चशब्द कुषौत्‌ एव ते परिद्वननः तद्युक्तमित्यन्ये अप्मच्छान्न स्पप्रदणेन, पदश्च दाठ्क्य प्रहणे चम्‌ प्राचीनारतीपपमुपत्माघाय (ध्री २।१) श्रष्मममिषायै ( १। १०} १२) इति च] एकरिसातिषादिनाऽप्युमत्र पश्च" दुशास्वमम्युपगम्यत एष 1 तम स्वशासद्रोनपतामान्वादिष्माबर्हिपोश्च पनहनमिस्य राप पश्चदशदास्कस्यैवः महणम्‌। तत्र॒ पञ्दृशद्‌रकस्य पतः संनहनाध- तिदिक्ेन प्राप्यते } यपा ° रलञष्यव होत्रकागापमिहिकारः ( मौर १।२) इत्यत्र धाल्ानतरे होनफशब्दसय स्प्नसु त्रिषु वा दएवयेऽ्य्मच्छजञ पुरूयवभितेु दृष्ट इति हृत्वा द्वादशामि गृष्चनते | स्यराललद्र्तनपतमान्पात्‌ एवमिहापि सशा्लद्दौनपामान्यात्पश्चदशषदास्कघ्य अरहणम्‌ एवं इष्वा पर्नी पार) परिषयो त्रैव पैमवन्ति } तदतिदिदादितरष्वपि पाकवञेषु शैव ६मवनिति ! अतौ परिष्यादीनामाच्थेण विियोगादुक्ते् पदशदारुर्पयैव प्रहणमू { अपो. श्येतं ' एकदिशतिषा सेमगगीति हनहननन्रे दस्य शूयते | मन््रधातिदेशा-

छ. दतरथा 1२ क. शमष्या्दा , छ्‌ °यै परदिव. प*।

१२९२

नारायणछतम्तसमेवधू- (अं० सं ६|

त्पाकृयक्नेप्वपि मवति पृश्चद्शका्ठववे लिद्धानुपपत्तिः चोदः क4 शक्यः ्रकतावृहयो विद्यत इति न्यायादिति तदयुचम्‌। नष्टस्य मन्य स्पाीगाकः ्रकृिः। कि ठि दपूणमापौ तस्मादघ्राप्योह एव कार्यः अन्ये तु मन्त नैच्छन्त | सपि वैेष्मपरिपीनां नानृ्षत्वमरि दश्पूर्णमाप्तयोभेगवतताऽऽपस्तम्बेनोक्तम्‌ | यत्तं 4 रसोहननायै परिषातम्याः इति तदप्ययुक्तम्‌ पूर्णपश्नेभैव रसोहननस्य छृतत्वात्‌ चात्र प्रणयनस्य हविः्रपणामेतवमुपप्यते आग्यहमेऽपि हनकर्मेणि प्रणयनद्श्ष॑नात्‌ * मप; प्रणयति ? मापो वै रतोप्नी र्प्तामप- हत्यै इति श्रुतेः रक्षोहनना्त्वं यत्काय यदुपादीयते तचत्कार्यमन्येन छृतं किमिति त्दुपादयते रकषोहननं परिषिकायै पूरणपतरे9ैव कृतमिति परिधय उणदेयाः जतः परत्र पश्चदृशदारुक एवेभ्म इति सिद्धम्‌ 1 अनेनैव चाभिप्राय णाऽऽ्चारयोऽपि पराकेमे परिष्यादनां विनियोगमनुक्तमान्‌ महू चानां पमाचरथ

्ैवमेव 1 पारस्परथोपैश्शचेवमेव अनेन दु वचनेन परिधयोऽपू्ी; सयुणा विषी- यन्ते तेनात्राप्य्वेसमिषौ भनुयानप्तमिचच कारथा | विं्यमावातु | नन्वतिदेश- भ्ा्तेन पूणपक्रेणवात्र रततोहननस्य कतः 1सरिषिविषानं नोपपधत्‌ ह्याशा कायो | हात्र परिषिविषार््यननैव कथय मान्यमिल्यतन प्िचन प्रमाणमस्ति

वि्धिभेदात्‌ तस्य कार्यस्येहान्येन छृतत्वाच्च कायीन्तर्‌ कस्पनीयमिलयटपतिविस्त-

रेण आनु गोभये च्म चोप्करपयेयुः नवनीतं चाद्माने यावत्यो युवतयः

स्वगृहे तावन्ति कुरापिन्नृानि चोपकसयेय्‌। |

आप्रवरायाप्चं जनयेदिषहेवायमिवरो जातवेद्‌। इस्वधे- वेन ॥५॥

भयाक्निहोषविहरणकटेऽपराहे शमीमवीम्यापरणीम्यामसिं मन्पयेदधरवेन अरय प्न; पचनो मवति

दीप्यमाना आप्तव शान्तरात्राद्ुष्मगं कथाः कीषै- यन्तो माङ्गरयानीविद(सपुराणगनीरयारूयापयमानाः

ते ग्रहे मरन्र्योत्तराङ्त्वाशद्कानिद्स्यपम्‌ जायुप्मतां कुटपरद्धानामन्येषां पथाः कीतेयन्त इतिहाप्तदीनि माह्नल्यानि चुवन्तो मयिततमश्रि दीप्यमानां गृहाः

दिरेवऽऽपते भा शान्तराश्रात्‌ निति यस्क वूष्णीमापतते जनाप्तच्छ. न्तरत्रम्‌ ॥९॥

1

१९. तिद १२. नस्येन"

[ अ० ०१] आषङायनगृष्सूत्रम्‌ १९१

उपरतेषु शब्देषु संमविषपु वा शं निवेशनं बा द्तिणादुद्रार- पक्षासमकम्याविच्छिन्ाद्दकयार हरेचन्तुं दनषन्रनसो मानुम- न्िहीत्योत्रस्मात्‌ ॥७॥ - ततो यदा शब्दाः कचिदुचरम्ति तद्‌। उत्तरविव्तायमतुवादौऽयम्‌ सप्रिेषु काऽपातयधु गृहं निवेशने वा पिमुक्तं मति शाम्तराघ्रास्ामगि यथमात्या गृहे निवेशने वा वें कामयनो तदा बा तेषु परव्टिषु एव शान्तर- भेण सह विकसः विवेशानशव्ेनत्र सेवेशनपुच्ते शयनस्यानपित्येः ¦ उप- सगैव्यत्ययो द्र्टम्यः उक्तं नैरकतैः--निस्लिष स्मिष्येतस्य स्थान इति तद्वदत्रापि 1 जनयेरन्यतरे कठि कतौ दिणाद्दरासततत्तेततापुदकषासा िशचे- पमतुमित्यचा 1 अया्निषुपपतमापाय पथादस्याऽऽनङदं चमौऽऽ्वीयै माग्रीव- छचरलोम तसमश्नमात्यानारोदयेदारोश्वाऽऽधुनेरतं॑शणाना इति अपाव्योऽसिन्कचऽगन्यन्तरमौपाप्तनमुपपतमादभ्यादिति ज्ञापनार्थम्‌ ततः पश्चाद्स्याऽपनदुहे चम ऽऽस्तीयेत्यादि व्पाल्यावम्‌ ततश्वमे्यमात्यानारोहयेदा- रोहतेप्यृचा कव गृषयाः सवं पुमा ज्ियश्ामात्या इप्युच्यन्ते इम जीदेभ्यः परिपिं द्थमीति परिधिं परिदध्यात्‌ ५९॥ आधयपकार्‌नतै कृष्व) इममित्यृवाऽमेः पशात्परिरधिं पद्िष्यात्‌ तते दतिः णतसतू्णीम.) तव उत्तरतमतप्णोमेव परिभिमिव्िकवचनादूस्ेव समसरकत्वमि- तौ तूष्णीम्‌ ९1 अन्तष्युं दघरा पररैतेनेत्यदपरानमिदयुत्त(वोऽओः छृखा परं त्यो अनु परेहि पन्थामिति चतसः मत्युवं हुत्वा यथाञदा- न्पहेप्‌ भवन्पीरयमाप्यानीन्षव १० अपन्त्र्युपिति पदेनादमानमुत्तरतोमरनिदषाति चं पादुप्रहणे (री १।१) हयध्र पदशब्दो मूटवाची यणा "दुः पत्‌! (वानपू०६ ४।१३०३ हति तेनात्र पदमात्रस्य हणम्‌. | ऋवः नेत्‌ जज्यमागान्तं एत्वा ^ परं मृत्यो ? इति पतूमिः प्र्यृच स्याल्याते तपा हुत | ययद्यृषा्मत्पनीमेत १० युददयः एृयवपाणिभ्यां दरभरुणकैभवनीतेनाद्गुषटोपकनिष्टि-

१९६ नारायषचरततसमेदपू ` [ज० प° ९]

काभ्यापर्िणै( आज्ञ्य पराश्चो विसूनेयुः ११॥ अपास्येषु या युवतयः लियस्ता दभैरणकैनेवनोतं गृहीत्वा, तेनादृगुटपकनि- छिकोम्यां पाणिम्यामक्षिणी भन्ञते परथकेपानिम्यामिति कचन परयकष युगपदे- वाल्लीरत्त पयौयेगेत्येवमपम्‌ तेन द्वित्वं कुशपिञनूखनां नापत्येव ततोऽनवेतत- मगाः एृष्ठतो विपूनेयुः कुशपिन्नूखनि ११ हमा नारीरविधवाः सुपत्नी रित्यज्ञाना रेत १२॥ इमा इत्या कतौ अज्ञाना युवीरीतित १२ अपन्वतरीरीयते संरमध्वमिरयदमानं कत मयपोऽभिगरेत्‌ ॥१२॥ तेत एतयाऽदृमाने कतौ पूवैममिमृशेत्‌ प्रथमवचनासश्चाितैीऽभिमृशेु्तू- ष्णीम्‌ १६ अथापराजिचायां दिक्यवस्यायाक्निनाऽऽनडुदेन गोमयेन चावि- च्छिन्नया चोदकारयाऽऽपो दि छा मो शव इति तृचेन परीमे सामनेषतेधि परिकरापत्मु जपेत्‌ १४ भभिनाऽ$नहेन गोमयेन चारिच्छिन्नया चोद्कषारयाऽऽपोहिेति तृषेन तिच्य- 3 ^. 9 >^ ~ मानयाऽमात्यप्वोपाहतन्नि वतयित, तसिन्कलिऽपरानितायां दिनि त, करता ^ परीम इत्यृच जपेत्‌ १४॥ [4 = = पिङ्गर।ऽनड्‌(न्परिणेयः स्पादित्युदादर>4 १५॥ एवगुणयुक्तोऽनडानरिगेतन्यः मय लिङादि समापयेत्‌ उत्तरनाथ- एब्दात्‌ १९॥ = = भयपपतरनन्त यत्राामरस्यमाना भवन्त्पदतेन वाससा मच्छ ॥१६॥ मि 1 भपेोपृविरन्ति यतरामिरष्यमाना भवन्ति ¡ यो देक्ोऽमी्सतत्राहतेन वापतप्र भच्छादोपमिशन्ति १६ आस्ततेऽस्वपन्त ओद्षात्‌ १७॥ ५1 ५.१ मत्र उदबादस्वषन्त आपतत १७ उदि आदित्ये सौर्याणि स्वर््ययनाने जवित्वाऽ् संस्छृत्पाप नः श्रो्चचदयमितै भस्युचं हुत्वा नाह्मणान्मोन- १९ “यामः , ख. 'तरो$भिगृेत €. परिकामश्यु !

०७] भाधडापनगृषसृश्म्‌ | १२१

वित्वा स्वस्ययनं वाचयीत गौः कंषोऽदवं वसथ दक्षिणा 1 १८ स०६॥

सत उदित आदित्ये सौपीणि सस्व्ययनानि व्याह्पात्रानि जवित्वा | नत सैष्स्याति वषनमाज्यमायान्तं कृतवा तत ॒एवान्नाद्‌ भप नः शो्मदधापिति " होमः कायै इत्येवम्म्‌ पर्ये ्याह्यततम्‌ तपा हुत्वा | मव्य भ्राना- वप्कारः | ततो होमशेपे समाप्य तत एवात्राद्राह्मणाम्मोजयित्वा स्त्म घने वादयीत। ततो गौः कंपिऽहते वाप्त इति प्रीणि भुकवञ्चो दद्निण दधात्‌ सोदयादित्येव सिद्ध उदित आदित्य इति कवनमध्यापनकाठेऽपि सौर्याणि दि. वाध्येतस्यानि कदाचिद्रात्रौ कपै्यानीरयेवपर्भम्‌ तेन प्रस्यवरोहणे स्वप्त. मम्युदियाच्ेदियत्र चाररेययुरदिते नप इति प्िद्धम्‌ १८

=

अयादः पादणे द्धे कम्प आभ्युदयिक एको वा॥१॥ सथश्नव्दोऽधिकाराषेः इत उत्त व्यमाणो विषः धाद्धे वेदितव्य इति सतश्व्द हेषवषैः। यस्मच्छाद्धानिःतरेयप्तम'किमेदैरपि क्रियते | तस्मादक्ष्याम इति 1 प्राईणमिति श्राद्धनाम भ्र्हन्ता चेयं पर्वाणि म्व प्रवणि ] ताऽ प्येकस्िदेव पर्वणि मवत्यम्रास्यायाम्‌ | नोमवोः पर्वणोः कुतः] िण्दामितू- यत्तेन पह भ्यतिषद्वदर्शनात्‌ रतेश्च ¬ विप्रशन्द्रक्षवेऽनिमान्‌ हति मयुः ( 4 अमावास्यायां पितृभ्यः इति गौतमः पितूतुदिरय यदीयते ब्राहिम्यः शरद्धया ततच्लरद्धम्‌ काम्यं श्राद्ध ' पशम पुत्रकामस्ेत्यादि ' वद्धिपूतैनिमित्तमाम्युद- पिकम्‌ ] एकोवेोदिदय यच्छृदधं ' श्राद्धमे दद्यरेकादशाह एकोदिषम्‌ इत्यादि तदेकोदिश्म्‌ वमयेदात्ययगुपदेशः 1 चाद्ध इत्येतापतैष पिदधे गा्धगादिमिहणं . पममेदप्रदशेनायै कभ्यताविष्ययै } पमेमदमुपरिषटादरकष्यमः \ ब्राह्मणान्यतर्थीरहत्तसं पन्नानेकेन षा फाले ज्ञापिवान्स्नाचान्छ- सपच्छौवानाचान्वानुदद्मुखान्पितुददुपवेश्पकेकपेकेकस्य दवौ दौ ी्ञीम्वा रद्धौ एरभूयस्वं सेवकं सर्वेषाम्‌ २॥ त्रालणग्रहं क्षियवैदयादिनिवृच्र्षम्‌ श्रतं स्वाध्यायः शीरं स्वमाव; | शमदभादियक्कत्वं फोषरागादिवर्जतप्वे | वृत्तम्‌ विहितकरणं निपिद्धव्नं एीलिमिुेयु्ानेकेन वा गुणेन एुक्तानुपवेदयत्योन पवन्वः करे ज्ञपितान्‌ !

=

१क “दैदुयनि" 1

१२४ पारापणङृरहविसमेतप्‌- [भणश ०७ `

एदपयुनिमन्भणकाठे निमन्वितनित्ययैः उक्तं परुना--' परवदुरपरेधवा शाद्धकरम्ुपलिते निमि्तवीत अयवरान्पम्धीवपान्योदितानू इति | तेषां चते नियमा मवम्ति--“ निमन्तितो द्विनः यि नियतात्मा मवेत्सदा ष्डन्दास्यधीयीत यस्व शराद्धं तद्धवेत्‌ > इति पनुः जातानिति वचं नियमेन सातान्मोगयत्केनचित्कारणेन ल्ानाशक्ता् मोनयेदित्येवमर्षम्‌ अन्ये स्ातानिति समावृहानिति व्याचस्युः जन्ये खानद्रभ्यैः स्नातानिति तच सननं स्वेन दवम्येण कारयितन्यमितति व्याचख्युः परक्षरय पादौ पाणी चे्याच" भनाङ्गत्ेन पिहितं च्छच दुद्धपादस्यानित्यमिति ज्ञापनाय इतपच्छोचवनम्‌ तेन शुद्धपादवेऽप्यव नियमेन पच्छौचै का्मित्यथेः जन्ये चु स्वयमेव तेषा पादाममक्षालयोदित्येवमरथापिति व्याचल्युः। जाचान्तानिति कमंह्माचमनं विधीयते | तेन मोभमाद्ध श्राद्धाद्नं द्विरचेयुः | एवयुगिशिनुददूमुलानितूनुपवेयत्‌। उददमुखवचनं भादुमुसत्वनिवृस्ययंम्‌ पितृबादिति वचनं ममेते पितर इत्येवं मना ध्यायज्ुपवेशयेदित्यवमर्भमित्येके जन्ये तु कतर वृद्धे पितामहाय वृद्धतरं भपिताम" हाय वृद्धतममिखेवं यपावय उपवेहोनारभमिति | एकैकरकैकमुप्वशयेत्‌ दकौ दी धरीलीन्वा अतोऽपि ब्राह्मणा जधिका मबेयुः सर्वया बाहभायिक्ये फलाधिक्य- मसत्येव सयाऽद्पकर्मणो महाकर्मगश्च क्विदमि ्तमानफठताशङ्का कायौ महाकर्मविषानानधैकयपस्वात्‌ तवै सर्वषां श्रयाणां मोजयेत्‌ रो दैव पिवते भरानेक्कमुमयन्र वा मोजयतसुृद्धोऽपि प्रत्यत किस्त * इति मनुनोक्प्येकमुमयन वेत्यस्य प्स्यायं परतियेषः जस्य परतिेधं कवता पनूक्तमन्यदनुनञाते मवति तेनैतिदधं मवति दैवमपि मोजनमत् कायैम्‌ तस्य विधिः स््तितोऽवगनप्यः आचाय तु पिञ्यसयैव वियिर्च्यते गद्यत" तिकर्तनयतामाननमेव काम्‌ | शाद्ान्तरं चषा विस्तरः कायैः | एतदाह मनुरपि 4 सक्करिणं देशकाडी शौच नाघ्णतपदम्‌ पश्चैतानिि्तरो इन्ति तस्मातेहेत विलस्‌ महवद्पं वा स्वगृषयेत्तं यस्य कमे प्रकीर्तितम्‌ 1 तस्य तावति शाल्लयि छते सैः छतो मेत्‌ इति गृह्यविदः ये स्तेनपतितष्ठीना ये नासि. कवत्तयः दतयाद्याश्च षञ्यां इति

=-=

ग. पिदुतरै। २क ग. प. क्षणवृतप्र

[म ष०७] अआगषरायनगृ्मृ्र १२५

.फाप्परनये २३१ मा एपिण्डीकरणम्‌ तुद्य क्रिवमाणशद्धपये तदेष हि पयमम्‌। तदतु सवषु शद्धिषु तयाणिकं मोमयेतू परिष्टौकरणे नियमेन त्रयाणां तमिमम्‌ | काममिति वचनपापत्वेसोऽपतिति ज्ञापनापम्‌ | भन्ये त्वनवे पावेणवर्भित इति गयतष्युः 1 तद्वचन भम तरट्‌ भन्ये तनयेऽने- नने मामहि्यश्राद्वादुविति मिव एटि अदानभतरं हिरण्येन | पदानमात्र्‌ " इति बीषाष्नः जन्ये तनाव दुर्भि इति भन्ये तनेच भाव- मादेऽन्रामपि मपदमाव इति ६॥ पिष्टव्यौरूयाततम्‌ ओीवमराना पिण्ठनिषरणमधिक्ःय ये पकाः पिण्डविवृष्तत उक्ता्तेश्रादधेभ िततेयाः ४} अपः प्रदाय ५॥ उपेषनाद्मः त्र णिवो ददाति उद्धषु्ठ; परावीनावीती मिक कर्षात्‌ द्पान्दिुणयुपरानासन प्रदाय ६॥ ततो दमोद्धिरुणुख्ानाहेषु ददाति स्ने दूयति पष्य द्वितीया भविशनस्य प्राक्‌ चोदितत्वात्‌ अपु प्रदाय ७॥ ततः पन्ये ददाति ७॥ तेन्ाद्पमयपृन्मयेपु मिषु पातष्वेकद्न्पेषु चा दर्मान्हाहिदष्वप्‌ आर्य ्र॑नेदिदीरमिषएटय रस्यनुपन्मरितासु ्टिनावपति दिऽ सोमदेद्यो गोपते देवनिपितः मतनवद्धिः भर्तः स्वधया पितृनिमहोकानीणयाहि न! स्वधा नम हति ॥८॥ ततस्ौनसषेरकं पमपदममपेकं सृन्पयतेकम्‌ एषु तरिषु पश्रषु भिद्य. समव एकदव्येषु वा त्रिपु पत्रेषु परीण्यवि तनप्तानि वा पग्यप्यद्ममपानि या सतीष्वपि पून्मयानि वा तान्य्नियीदिकसंस्यानि गिषाय तेपु दरपाननतर्ोय - ततस्तेष्व निपि्थ ततः कनो देवीरित्यूचा पश्रयस्या अपोऽनुमन्मयेत्‌ ` मषटदेव श्वयत्ा्न मन््वृह्िः। ततल पिषु तिलानावपति तिोऽीति मेण [-

५२६ नारायणट़ृत्वुचिसमेहम्‌- = [ भ०४ ल» |

सत्र प्रतिरथ ससत्रपृततिः पितुशन्द्योहे नास्तीस्युक्त प्रा पत्रिषु गन्धमा, स्पाचावेत्‌ ८॥ भ्तव्येन | ९॥

पिञयं क्म परपत्येनाप्रदकिमेन कायैम्‌ | अप्रदकषिणं काथैमित्वषैः तृतीया प्रकृत्यादित्वाद्रम्या समेन घावतीतिवत्‌ ‹प्रद्िणपुपचारः (२९.११) हत्णाभ्युदपिकेऽपवाद्दना्योगविमःगोऽवगतः

इतरपाण्यङ्गुष्ठान्तरेणोपवीतित्वाद्षिणेन वा सनग्योपद्दीतेन पित्रिदुं ते अर्घ्यं॑पिद्रामदेद ते अर्घ्यं प्रपिततामहेदं ते अध्य परते १०॥

¡ उत्तरघ्नोपुवीतिदिषानात्सषैमिदं पियं प्राचीनावीतिना कार्थमित्युक्तम्‌

अधुना, उपवीतित्ादिति हेतुनिरदशादत आरम्पार्वागन्वमास्यादिदानांदि यज्ञोप्वी- तिना केम कर्वयमिति गृद्यविदः। इतरस्य पथ्यस्य पाणेरद्गषठान्तेरणारध प्रयच्छेत्‌ छपनीतिर्गद्धतोः पन्ये तवरप्ाचीमावीततिना माग्यमरवं चोपवीती तस्मादित्ययैः 1 येन पाणिना कर्मं करोति दक्षिणेन वा स्येन बा तस्ते यततेपवीते स्थिते प्राचीनावीती मति ततोऽन्यकषिननते स्थित उप्वाती मवति सत्र तृपवीति- स्वात्पराचीनावीत्ित्वसिद्धययै सन्यणणिषित्तीेन दातम्यति्यर्भः अथवा सव्य प्रणेः शिष्टगहितत्वादक्षिणे पारणि सव्येन पाणिन। गृहीत्वा दक्षिणेतैव पाणिनोपवी व्यवायं प्रयच्छेत्‌ ¦ ( ~पित्ादित्रयाणां जिमिर्मन्नेययाक्तमं प्रयच्छेत्‌ ।) ॥१०॥ अप्पूवष्‌ ११॥ अर्यप्रदनासूर्मन्या जप्यो दयादिः | ११ ता मतिग्राहपिष्यन्सङृत्सदत्स्वध। अर्ध्यां शते १२॥

मर्य इति। निवेदयेदिति शेषः] ता भ्यौ मप; प्रतिगराहयिप्न्‌। प्रतिगरहणापपू पक्ृत्क्ृदध्यौ पो निवेदयेत्सथा अर्यो इति मन्तरेण पवित्रय यावन्तो त्रान णाप्तेम्यः समेम्यः प्रपममेकमेव पात्रं सङ्ृननिवेदयेन भरतितराह्मणम्‌ तथा पिताप्‌. हापानां दवितीयं स्ङदेव प्रपितामकाणनां तूर्त्यं सङृदेवेत्येवमय सकृतपकृदिति- धैषनप्‌ 1 निवेदनघ्य पञ्ननियमाद्न्याप्तामपां दानमघ्दानं च्यम भ्रति

` + संस्थितो प्रन्यः ख, पुप्तके नास्ति

न=---------------------------~------------*

ख, "वीतुदयेति। २९, ग, घ. ग्िपरदानायकषे" ¦

[ अण्४स०७] अआन्धकायनमूसूत्रषू 1 २१२७

तह्यगमावहने निमेदभान्योदकदानाध्दनिपु पदाोवुप्तमपः कण्डातुप्रमये वा र्यः गन्धादिदाने तथा एवोकैकष्यनिरपते एकैकपक्षे वीं पामेनैकध्य निवेदय) जन्या सप रकस दा) अध्य जप एरकस्य दधात्‌ संदेपमिकपके श्रण्यपि पात्राणि तस्यैव निवे, पुनः पुन्ना मपो द्वा तध्यैव

{>‰ ९.

परिधय वरिमि्ेतरैः प्षचछेत्‌ १२॥

सृष्टा अुमन्त्पेच या दिन्पा अप पृथिवी संवभूव अन्व रिष्ण उव पाथिवी्यीः | दिरण्पवणौ यद्वियास्तवा धस्पोना भव्त्विपि सेतुवान्सपवनीय वापिरद्धिः पघ्रकापो प्रलपनाक्त १३॥ ब्राह्मः प्रा निनीता अध्या भरोऽनुमन्ययेत् | या दिम्पा इत्यनेन मन्त्रेण सृष्टा इत्यादिकपणि कपत्ययः मूतवाछप्वमात्र जानर्थकयप्रङ्गात्‌ तेन भरति व्राह्मणं एययनुमन््रणम्‌ अध्य दसा दत्ता निणता्तदानीमेवानुमन््रयेतत एवं सर्ेपामध्यं दत्ते पलवानरष्यसेपान्पा्गतनेकी करोति उत्ते द्वे पत्रि प्रथमत (माद्ि्चतीप्यपेः एवे गृक्यविद्ः ततप्ताभिरेकीृतामिरद्िः प्रकामशरेनुष- मनक्ति नो वेत्नानक्ति १३

मोदुरेसमयमं पाथं पितृणामर्यप्चितमरू आषटतास्तच 0िषठन्वि

पिदरः शरौनकोऽ्रवीत्‌ १४ (+ उद्रेधदि पेत्पातरं विष्व

षा यद्‌ मवेत्‌ षदाऽसुरं भवेच्छरद्धं कुदः पितृगभेतैः

इति ) ख° ७॥ पितृणाष्येपातितं॑पितृणामृध्येरेषा जपो यस्त्वत्र एकाङ्ता प्तं प्रप पत्रे तसमदेशानोद्धेस्समवनवनदेरातापनयेद्‌ा। धाद्वपरितमाेः किमिति नेोद्धरेत्‌ यरमातालिन्पत्रे पित्रस्तृपीयपतेग मिदितलिषन्तीति मृष्- तास्ृपीयेन परभ्नेण प्रथमपाननस्यापिघानमिच्यनि भन्ये दु तत्रेति तृतीयायै समी | तेनायमपैः जवृतास्तेन प्रथमेन पत्रे पितरलिषठन्तीति एतदु भवति | मध्येपातितं परषमे पान न्पनिटं कुर्यान्‌ तच नोद्धरेत्‌ जा स्मा ठेरिि ग्पाचष्युः | शोनकेऽयनीत्‌ शोनक एवमवादीतू शौनकं तप्य पूजाम्‌ विकसपायम्‌ १४

+ केरस्यित परिकरा देविखटानि १. छा निर्णत ।रकं ग. “भिविष॑|

१९८ नारायणङृदवृतिसमपू- = [ म° 8 त° <|

एदरिमन्काठे गन्धमास्यपपदीपाच्छादनानां परदानमू आच्छादने वशम्‌ इदानीं प्रावीनावीती मवेत्‌ ततो गन्धादीनि पच ब्राह्म भेम्यो ददति। एतसिनकार इति ववनमेतस्िन्का€ एतन्येव ददातीत्येवमरभम्‌ | तेन गेदहिरण्यादीन श्राद्धान्ते प्राकंछ्ठषावाचनास्मदाने कावेमिति सिद्धम्‌ 4 दता तु दक्षिणां शक्त्या स्पाकारमुदाहरेत्‌ ° इति स्मृतेः

उद्धृत्य वृदाक्तमन्नपचुद्वापयव्यप्नौ फरिप्ये फरवै करवाणि षा॥२॥ अनादिः पिण्डवितूरत्तस्य पागस्य भ्यतिषह्धो मवति ! हइष्मोपतमाषा- नान्ते पिण्डसितृयत्ं ` एत्वा ब्राह्मणपच्छचायाच्छादनानप पर्वणे त्वा ततः पिण्डपितुयकतस्याटपाकद्तमुदधतप घृताक्तं कत्वा पित्राचयरपान्नष्यणाननुन्तापयत्ति- भ्न करिष्ये > इति वा श्लो करने" इति बा (भङ्गी कर्वाणीरिः

परत्यस्य नक्ता क्रियतां कुरप्व कुर्विति ३॥

भ्रव ्रत्वम्यनुज्ञा देवा यथात्वं क्रियतामिति वा कुप्येत षा कह

ष्तिवा॥६॥ अयाश्री ज्यति ययोक्तं पुरस्तात्‌

ततोऽपरो जुहोति इक्तमार्गेण ^ मेक्षमेनावद्यावदान्तपद्‌। जुष्टुयात्त्तानाय पितृपति खषा नपोऽये कडयवारनाय स्वघ्‌। नम इति स्वाहकरिण बा यो पतेति मेक्षणमनुप्रहस्य ' ( श्रौ २।९ ) इति अयरव्दरो होभादर्वोचीन पिण्ठ- सवृषं पू कृतमिति ज्ञापनाय: तेनानयोग्धतिषदो ठज्यः मञ्ौवननमुतर" विवह्ाथम्‌ ४॥

अमभ्पनुप्रायां पाणिष्वेववा ५॥

भम्यनत्तायामिति [ यदि नाहमणाः पाणिषु होममम्यनुमानन्ति 1 भगाय एषं यदि सेपामम्युपगच्छनतीत्यधेः 1 तथा सति पागिपु जुहोति अनुत्तान परयम्पतृत्तावपमे नेव स्तः | कं तद्ेम्यनुनानन्ति वा वेति ज्ञाप क्प ष्यते पथ पि.डपितृयत्तमाधिरासि त्वातिप्रारपद्धवास्मायिहोमे नाम्बनुना" नन्ति यत्र िण्टरिपुपत्तकसपप्रादिनस्ति त्त्राचिपाप्त्यमाकाप्वायिद्ोममम्पनु- मान्ति कये पनम्तधान्यमाषृः गृहाणि व्यामः? ( १। ११ ) इति दि तिक्तम्‌ उचते वाणिमुन्यः विर्‌ इति शुन्याक्दत नवित 1 एष

[म० <] अश्वरायनमुतमूज | ११९ ङृत्वा विधिवेन तेषामम्यन्ञा वित्ेया ने तु भतिव्चनेनेति सिद्धम्‌ वेनाम्प- नज्ञयामित्यस्य पिण्डपितृयन्तकसपप्ापतयमावेनार्यमाव इत्ययमर्ैः तम्यामेव मनत्ाम्यां पामिपु जुहुयात्‌ | यावन्तो ब्रह्मणाः पित्रादित्ियारथतुरवि्ापतेपं पवष पाभिपु जुहोति वचनात्‌ मन्त्रौ दौ तवपिकेकामाहुपि गृहच वृह वपा दक्षिणभणिषु जुहोति ेकषणानुप्रहरणमथैष्टम्‌ अन्य तु पाणिनैव जुहति। ततमे हृतं दुषठप्‌। भन्ये परतित्रा्यणं दे दे आहुती ताभ्यामेव मन््ाम्प्र जुहति पिगरहविष्यमावादूरम्मप्तामथ्यविति एवं पाणौ हेमः | अस्षिनपे पिण्डनि- प्रणकोठे ब्राहमणानां प्तमीपि दिष्डनिकपणं मरति उच्छिपनिषौ पिण्डा म्दधाद्मा वितृप्त * इति श्रुतिः पणिहेमघ्य विपवमुत्तत्र विस्तरेण विमा वायिष्यामः भनादितपनिः पारणेऽपनौकरणमेव + पाणिहोमः ॥९

पाभिहोमे श्रुत्या द्रदपति-- अश्रि पै देवाः पणिपुखा। पिविर इति हि ब्राह्मणप्‌ 1 ६॥ देवानामच्चिषूललवादग्रौ हेमः पितूृगां पामिमुलत्वासाणौ हेमो युक्त णवे- त्यथः ६॥

=

यदि प्जिष्वाचम्तेष्वन्यद्न्नपनुदिश्चि अर्यद्यमत्र विषादुमिषटमिति गभ्यते तत्र्चौ त्वा भाजनेषु मोननममन्यद्न-

मनुदिशति ददाती यको; यरि पागिहोमः छततदाऽचन्तेमन्वद्ं ददाती- स्थपरः म्चन्तशब्दे विभरतिष््ा्तन फेचिदहुः-- यदा पाणिषु होभक्तद्‌। हुत. मन्नं माजने4 निधायामत्तफिमेव निप्करः ॥ऽध्चमियु; | अगचानोष्वनपदनन दृद्‌ति नद यदि क्षणं कृतं तर्द्यचभने विधिम घटते अशुरिल्वापावादिति वेत्‌ वयं शृच्छामः [ कते नमे क्वेपिवयाचमेयुः अशुपित्वाक्षिते चेत्‌ "तकषेुचित्येऽपि किमित्याचपधुः वचनादिति चेर्‌ ( तदनान्वविशेः ष्टम्‌ जत्रापि हि पागिहमनिमित्तमाचमनं चोवते | प्तेमाचम- नभश्यविष्वनिमित्तम्‌ कमोद्नैमित्तकयारीि विदयनसात्‌ तथा हि पिण्ड, दानमुक्त्वाऽऽह्‌ मनुः * मभ्चम्योद्ह्‌ प्यद्ृ.4 त्िर्वम्व शैरपूच्‌ ' इति भेमिपिकं चेदम्‌ { अश्ुनिष्वाभावात्‌ तद्वदिदमपिं नेमिसिकष्‌ पै भश्नन- निवश्च दृदयते भन्न पाणिर दुतते पूरपदननपनुद्ध, पितरस्तेन

म्यतिशे इति शेषः = =-= क. स्परतेः। ग. शुनेः 1 प. स्तिः] १५

६३० जारायणङताततिसमेतप= [० |

तृप्यन्ति शेषा मनति ते यज्च पागिते दते यच्लपुपकसिपतपु एकी. माविन मक्त्य एषम्मावो विद्यते इति नमु सपिण्डीकरणे द्दयते £ हुतशेषं पिवृम्धः पाणिषु ददातीति ' तद्यैवायं निवेषः ददाठिचोदितत्वा- स्त्य ] इदे नुहोतिषोदितम्‌ तस्मास्य निेध इति चेत्‌ तत तरुम द॑त्त- शठेन विषितो यसाणौ निहितमन्ने तदुच्थते एवमुदीच्या उाहुः भाग्या रस्तेननेच्छति चमु मक्षे आचान्तेषिति मक्षितित्यपैः पाणिषु हतं नेतेषु प्राितेप्वन्यदजञं ददाति | तयोर्मिशनीमावः काः अयास्नौकरण- पञ्च भग्यमावे तु विप्रस्य पाणावेवोपपादयेत्‌ यो हानि; दिनो विरल दृद्ीमिषुच्यते इति रि मनुनाऽतिपराम्पे दितम्‌ | तन आितिप्माचमनं कायैम्‌ शरितुदपतवदनात्‌ प्योगान्तरस्य तद्विषयस्याविष्‌ नात्‌ | केषि सवद्गुषनिरेशनादिपयोगानतर कुवन्ति तपस्त आचमने कै वेति चिन्त्यम्‌ स्न पाणितरे दत्तमित्ययं निवेषः सपिण्डीकरण एव तस्य ददातिचो दित्वात्‌ अस्य मवति } जुहोतिनोदिततवात्‌ तच्छन्दचोदित्ेव तदुप्रहणे युक्तम्‌ तसैव प्रथमे सत्यादिति अन युक्तं जञात्वा कायेम्‌

अन्नपने

नि [

हुतरोषमनं मोननायें पतषु निलतिषकनेषु ददाति अश्निोमे पागिहीने पमानम्दिम्‌ < सए दत्तएध्तुफमिति षृ मूते दृत्त्मुकषृद्धिकरणशीखम्‌ इतिश हेत्व्धः तप्मापमू. वः हमे देयमिति मोननस्य पोषम देयं कितु ततोऽप्यधिकं देयं यो" च्छिष्येतेतयरषः 1 ९॥ तृ्न्छात्वा मधुमद; यावयेद्न्नमीमदन्तेति १०॥ मधुवाता इति तो मधुमत्य इति प्रिद्धाः अननादिनिवृक्तेच्छा ज्ञाष्वा ततो मुमतीपि परिसोऽपतनित्यकां ्ावयेत्‌ तृ श्ावयेदिव्येव वक्ष्ये क्त्वेति चने जास; श्रावयेप्पू६ं तु मोननकादेऽन्या; प्रावमदित्येवमयेम्‌ भु- , [4 [धि „ष ति नाऽप्युकतम्‌--' स्वर्यायं श्राष्रयेतिष्य धरेशासराणि चैष'दि 1 भाष्षातानति-

हारश्च पुराणानि लिखानि * इति १०॥

. दप्मिपि पृष्ठा यदनु षचरस्यादीपक्रेन - दिण्टषपुदधस्य डष्‌ निदेदयेद्‌ 1 ११7

[मर ल] अभलायनगृबसू् | ` १२१

अप सपत्तमित्यनेन वाक्येन बराहमणानधच्छति | ते पुपन्निति प्रसयुचुः ततो ययदत्रुपमुक्तं तस्मात्तसादच्ादुद्धरति" िण्डारथम्‌ | परतः स्थालीपाकेन हेदी कोति अतप्रदिरणार्पे चापोद्िततेप कष्टे स्पैमादुशेषदुद्धएति ततो युकोदूतशेषं न्विदेद्धाहेम्धः इद शिष्टं किमनेन कर्तःमिति ° स्याटीपा्ेन पतेति नात्रपुवेष्यारीप्रकश्ोचते स््श्रद्धेु परत्भात्‌ बनिषटं चैतत्‌ तेनानुवाद्‌ एवायम्‌ 1 तेन यत्र स्पाटीपाको पितस्तत्र तेन मृक्तरोषेण रिण्डनिपरणे मवति यत्र स्था पकविषिनास्ि तत्र मुक्तशरपेगैव केवटेन निपरणं मति 1 सण्वा्यणाषटो श्रद्धान्युक्तानि-" अन्व्टकंयै पूवेयुमाति माति पाष" कुम्‌ काम्बमन्युरयेऽछम्यामेकोहिटमटमम्‌ तत्र पूवे चतुरं स्थाली- पकदुृतयानैकरणम्‌ अद्भि्मैपि स्यादटीपदिन मुक्तरोवेण पिण्डनिपरणम्‌ पिण्डपितुयज्ञकय्य तेपु विद्यमानत्वात्‌ तच सरापितमेव पराक्‌ | उत्तरेषु चतु मोभनायादत्नादुद्ध् पृताक्ते कत्वा पणिहेमः बा्मणप्तमीपे सुकतशोषमाप्रेण रिण्डनिपरणम्‌ तेषु स्यारीपाद विध्यमावातिण्टपितयज्ञव सपपराप्त्यमाव। तत्राौ- छिखा तदस्यक्षणं प्कृदाच्छिन्नाव्तरणं टेला तिरदकेनेत्यादिप्तीभर. नान्त मवति | अरि प्रत्ययादिति तु भवति 1 अन्यचातिप्रणयनादि पवन मवति ११॥ आमिपतेऽनुपे षा भृक्तस्स्वनाचान्तेषु पिण्डान्िदध्यात्‌ १२॥ शोप निवेदितं ्रहमगे्वधमिपते स्वीकतुमामि्तं तदा तेम्पो दात्‌ अय यद्य. नुमतमनु्ानं इटः प्रहोपमुञ्यतामिति * तदा पवत्य ॒ज्ातिमिनोनपौश् सहेषमुजीत मनुरपि ज्ञतिम्यः सत्छृते द्त्वा बाघवानपि नयेत्‌ इति ततोऽनाभान्ेषु पिण्डान्िदध्यातू्ेक्तिषिना भनाचानेत्वि्येष तिद्धे मुक्तष- पिपवतिवचने मुशे निदध्पात पूमित्यकमरपम्‌ मनुना मोननातपत् निषरणं विहितम्‌ तत्न कायेपिति | अते ज्ञायते अन्यस्य मनुप्ोक्तप्याविरुदध- श्याद्प्यच्छातः करणापरते ' ६२ आचानतेष्वेफे १३॥ सचारेषु निरर्णमेक इच्छमि १३॥ म्ोयननयुपषीयों खधोच्पलापर वे विमूजेद्‌ 1 १४ सावानेपु पिण्डदानपते फि्टान्दसा तत उच्टि्टनां मीपेव्नने प्रकिरिते

ख. तत्तटया* \

१३९ भारायणद्पृरिस्मेवपू- = [ ४० <|

जनाचानेपु पिण्डदानपकेऽपि पिण्डं दवा तत उच्छिष्टान पषीपेऽन्नं भरत्‌ सनरपि ' पदवणिकमादमानीयाऽहाव्य वारिणा पपुरृजदुक्तवताग्रत वििर्मवि इति जधुनः प्रथ पातर विवृणुयात्‌ 1 तत उपवीय यज्ञोपवीती भ॒त्वत्यथः मनुर ¢ उद्धूत क्षण पाणावपव।च्युच्यत ब्र | सव्ये प्राचनि. मावीती निवीती कण्ठक्तज्नने इति ततो दक्षिणां दत्वा + स्वधाच्यता- मिति ' त्राह्मणानििपूजेदतिपूनेत्‌ जनुनपतीयादुत्थापयेदित्य ते स्वयेति ! प्र्यचुः ।॥ १४

अस्तु स्वपेत्ति बा १५॥ ख० अदु स्वधेति वा ककपृजत्‌ | तथा माति मे चास्तु स्ववात प्रत्य॒चु' विसुञ्य

ज्राह्मणस्ताभ्त्‌ ` नियतो वाग्यतः शविः दक्षिणां दिशमाकाड्क्षन्याचेतेमान्वरान- तनू दातार नोऽभिवन्ता वेदाः सततिरेव श्रद्धा चनामा व्यगमद्वहु सेय नोऽस्तु इति उच्छेषगे तु तत्तिेयावद्िा विस्रजिताः ततर गृहन दयादिति घर्मो व्यवसितः इति मयुः जष्टौ ्राद्धानीत्युक्तम्‌ तत्रान्वष्टकय प्वैयश्च भाति पात्ति चेति श्राद्धं द्ितीयेऽप्याये ग्यक्तीहृतम्‌ 1 पाण चनि दितािवथीक्ृतमेव जाहिताभनिस्त॒ पिण्डपितृयज्ञं समाप्य ततः ११ कर८त 1 पितृयक्ग तु निषैस्थति मदः तत्र पाणिहेपो वाह्मणप्तीपे मृक्तशेषमातरेण ॥५०द/ दानं काम्ये पाणि म॒क्तरेषमत्नेग पिण्डदाने चास्यैव माति पराद्धप्य पार्दणप्य चिककार्यत्वादन्पतरेभवाटमित्यक्तम्‌ तत्र मािश्राद्रं दतकाशयेत्मषणि कें पिण्डपितृयन्तः काये एव कम्यश्रादधं कृते चेततेनेवाठं पुनम िशराद्धपा सैणध्राद्धे कथ 1 काम्पश्रतिस्त्‌ त्िथिविरेपमेक्य चरिताथो पती पुनरावताच्ु शतेति अश्निरोधदरस्पत्‌। जम्युदुथिके तु युग्मा ब्राह्मणा अमूला दम द्भ

सो यतनेपवीती ्यास्दकषिणमुषचासे यवैप्तिररपो गन्धादिदानं दविदविकैनुदमीना- स्तने दधात्‌ यवोऽप्ति सोमदेवर्यो गोप्वे देवनिर्मितः भ््नवद्धिः प्रत्तः पृ्चा नान्दीमुलानितृनिमाछिकान्भीणयाहि नः स्वाहा इति यवावपनम्‌ नन्दीशः पित्रः भरीयन्तामि्नियेदनै यपाठिद्धम्‌ नानदीपुलाः पित इदं यो ध्य

पिलरधयपरदानमन्रो यपाचिद्नम्‌ | पाणौ होमः जघ्ने कव्यवाहनाय स्वाहा सोमाय पितृषते स्वाहेति होममन्त्रौ मघुदाता ति वृषस्य स्यान उरा गय

तेति १४ मधुमतीः धावयेत्‌ 1 गन्ष्मीमदन्तेति षष्ठीम्‌ आचामेष म॒क्तारयानो

मयेनोपरिप्य तेषु प्रानीनाप्रान्दमौनास्त्ं तेषु एपदाऽयमिशरपु मृक्तरेपेभेकैकश्य

क्‌. द्यु चे"

[ भ०४ ख०९] आष्वकायनगृ्सूतमू ११३

दवी पिण्टी द्चा्तैव कमेण | भसपरावृत्तिरकता | अन्ये व॒“ नान्दादेम्या पितृभ्यः वादेत ' एवं यथां र्ण्डातनिषृणन्ति { पिि दध्यानयत्यतदेव एषद्‌उयम्‌ ] जनुमन््रणादि पूैवतु 1 म्ये त्वनुमन्तरेणादि नेच्छन्ति स्वषो- ्यतामित्पस्य स्थान उपरतपन्नमिति : शेषं॒॑पूवैवत्‌ जषटमीधाद्धं कामवत्‌ एकोदिरे स्वको मिप एकम्यपातरम्‌ दैन पृपोन दीपो सधाशब्दो पितृश्च्दे नमःशव्द्‌ः) विदोऽमीति मन्त्रषयोहतृप्णी वा तिटावपनमर्यनिवेदनं र्णम्‌ अर्य दत्ते तत्प्र युजे करोति 1 मोजना्ौदत्नाुदु्य, घृताक्तं कृत्वा) अमम रवाहेति पाणिहोमः भमुप्मब्दस्य स्थाने प्रेतनाम वाच्यम्‌ नाभिश्र- वणम्‌ मुक्तशेपमनरणेकं पिण्डं तिद्णीयातू तप्य गों नाम गृहीत्वा प्रिनयन- मन्योः } अनुमन््रणादिं पव पमन्तरकं मवति परनप्राषने तु नाति जभि- रम्यत्ापिति पिपजेनम्‌ एवं नव धाद्धवभितेपरकोदिेपु न्वश्रद्धेपु सेको समषमन्तरकं मवति ] नवश्राद्धममन्त्रकम्‌ ' इति वचनात्‌ दशषहिषु याति श्राद्धानि तानि नतश्राद्धानि} नवश्वं दृशदानि ` इति वचनात्‌ | यत्र यत्रास्माप्रेः पणिहोम उकष्ठ्न पर्वन भाप्यकारः पिण्डदानं नेच्छति स्थाली. पतिन पह मुक्तशोपेण पिण्डदानं चोदयते तत्र स्थालीपाकामावादिति येद पिण्डदानकिच्छन्ति एवमाहुः--/ स्याीषाकेन सह पिण्डदानं कार्यम्‌ | पथक्‌ स्थाटीपाकेन मुक्तशेपेण चेत्ययमयैः | तु यच स्याङीपाकःततरैव पिण्द- दानं कामिति तेन तेष्यपिवेवटेन रुच शेपेग पिण्डदानं का्वमिति ॥१५।८॥ ` अथ शुकगवः १॥ उक्तोऽपैः शुच्णाव इति कर्मनाम ] स्र वकयते धुषटोऽस्यास्तीति शषः |

म्ंभादिम्बोऽच्‌ 1 शृीर्य्ः शृष्टिने द्द्ाय गोपरुना यागः प्त शटपवः 1.९ शरदि वसन्ते वाऽद्रया।२॥

शरदि वत्ते वा ऋनावाद्रीनक्षप्रेण पर कायैः २॥ सें स्वस्य युथस्य स्वस्य युस्य शरेष्ठ कायेनामिरिच्येतयनेन सबन्धः अकुपत्‌

परुरकुषठि्त्कायैः कुष्ठी श्ष्च्च प्राह इयर्थः पृषो छोदितः शृषटमिनदुभिः सयुक्त 1

१३१. नारायणटृष्टचिसमेतम्‌- [मरण लत०९]/

परमाप पित्येके ५॥ वर्मं गृहीयादित्येकं जहुः कदमापो नाम कृप्णिन्दुितः काप एृप्णपारेदवकित्‌ वामे दप्णं गृहणीयादादटोहवाचद्धवति नम्बूषदश इत्यः वरीहियवमततीमिरद्धिरभिपिच्य ७॥ पुण्यक पडुमपमासवमेगः पृषे ्ीहियवमर्तमिरदधिरमिपिशचति सयति वयमेव | शिरस्त आ। मस्त शिप्रस्त उपरि रम्य मत्त एच्छमदेशात्‌ < . रुद्राय प्रहादेवाय जुष्टो वर्धस्वेति ९॥ स्येति मनबेण तत उप्सष्टो वर्धेते १्यीवदुतपननदन्त मवति सेचन्मरपो वा मपतति ॥९॥ तं वर्धयेर्सेपन्नदन्वमृषमं वा १० ते पटमेबमवर्यै वधैयेतततोऽन्यतरर्यामवष्यायां कम कुयोदकष्माणम्‌ १० य्गियायां दिशि ११॥ प्रापह्हिः प्राच्यामुदीच्यां वा दिशि कार्थमित्यरषः ११॥ अपेदशने रामाद्‌ १२॥ स्य ग्रामो पश्यति यत्रस्यो वा प्राम प्यति त्त्र देशे का. भिच्य्ैः १२॥ उष्यैमररात्रादुदित शत्येके १३ अनवोरन्यत्रक्िन्काठे कुर्यात्‌ १६ वैधं चरितवे बरह्माणणुपदेदय सपटाश्ापद्ेाखां यूं निखाय बहत्यो कुरच्‌ वा रशने अन्यतरया यूपं परिवौयान्वहरवाऽ- भराति पञ वदु! युपे रश्नाया वा नियुनक्ति यसम नम स्वस्मे सवा जुष्टं निषुनऽ्मीपि १४ शुग यो वेत्यत वैयः यः स्वयै त्वानप्तौ चरििवान्‌ जस्तिनकर्मण्ये- गुणे ब्रह्माणमुपेशयेत्‌ जाज्यभायान्तं कृत्वा अथ श्ामित्रस्याऽऽयतनं करोति। ततः सपटाशामाद्रैशाखं यूपं ` युषायै पुरस्ताद््रर्निखनति तह्षणे मवति एालामिति वषमातु पा यूपप्रणणा आद्या | कल्यौ कुर्न षा दशने

[०४ त०९] आव्वरायननृकसुतमू | + .६५

मवतः ¡ नती वा पराक्षविरेषः | रशने अन्यतरयेति विवरेया ¶2; क्वथः | परगृह्यत्यात्‌ तयोरन्यत्तरया रशनया युम परिवीय पदिष्टचान्यतरण रन्ननयाऽ- भाश्चत्‌ शङ्गम्य दाक्षिण द्ध यथा बद्ध मेति तथाह वेद्धा यप तरस्प्रर्‌ वत्तियां रशनां वा मिवध्नाति प्रत्यमृतं यतमे नम इति पत्त्रेण, युपादयो रिरेपा मिनेथ पशौ मवन्ति पशवम्तरे | कुतः पश्ुकसेति विष्य- मावात्‌ {९

मोप्तगादिं सपान पुना विरेपान्वष्याप्रः १५॥ भरोक्षणादिवचनं प्रक्षणास्ाक्तनप्य पशुकरपविहितस्य निवृत्यर्थम्‌ पशना पाकससेन प्तमानम्‌ 1 विशेषमात्र वक्ष्यामः १९ पाञ्या प्राशेन बा वपां जुहुयादिति विज्नायते १६॥ पत्नी दाहमयी [ पलास पणैम्‌ | वपाहोपक्नाछे वाज्या पटाशेन वा वरं नहु- यात्‌ नहा जपवादः श्रुलाकपे उत्सन्नश्तिमषतवदशना्भमिदयुक्त प्न समते. भ्यम्‌ १६॥ चयाणामि प्रदानानां होममन्नमाह-- हराय मृदाय वर्वाय शिवाय भवाय हदिवीग्राय भीषय पशुपतये दद्राय भेकरायेक्ञानाय स्वाहेति १७॥ द्वाद्नामको मनः १७॥ पद्भिः १८ उभरावेस्यादिषण्नामको वा मन्त्रो म्वेदित्यषैः १८ सद्राय स्वारेविवा॥ १९॥ भयमेकन।मको वा मवेदित्यषेः १९ चतसृषु चतु इदसूनासु चतुखुषू दिषु बिदरेधास्ते पूवेस्णां दिधि सेनास्वाम्य एनं नमसे अस्तु मामा हिषारि त्येवं मरिदिशचं स्वाद्रेशनम्‌ २०॥ वपास्याटीपाकावद्‌नरोमपयन्तं कृष्वा खिष्टडतः भमिता दिशति चत. श्यतलरः कुशचपूना तिधाय तपु चह्शेपेग माप्तशेपेण मरि हरेत्‌ याने पूया [दशत परातषद्त्च च्वादशनं कारम्‌ | याह एर्‌ दे्तणस्वा दच्च, यातत रद्र प्रणीया दिशि, याते स्दव्य दिशि! द्मेततनेनतभैश्च फलपवदूमाचत्य्र सदपाम्मर गृीत्पे कीत्य प्रथिताः कुंशमूना उच्यन्ते २०॥

१३६ मैराथरछतवृतिसमेषमू- [अ० सर ९]

चतुर्भिः सूक्तेथवसनो दिश उपतिष्ठेत कंुदरयिभाक्द्ायाऽश्ते पित रिम इदराय स्थिरधन्वन इति २१॥ चदु्मियधाक्तमेण चतो दिश उपतिष्ठेत पूकतग्रहणे कदुदायेत्यसिनपूक्ते सघ सोम श्रियमधीत्यादिना रैद्रागां निवृच्यर्षम्‌ २१ स्ैरद्रयङ्गषु दि श्चाुपस्यानम्‌ २२ एतच्च दिशपुपस्यानं सवैशगज्ञेषु भवतीत्यपैः एतमेव देवं ध्ये गोष्प्य यने- तेति रोर गवेधुकं नि्ैपषि्यादिषु ।वितेयम्‌ २२ तपान्फटीकरणांथ पुच्छं चभ शिरः पादानित्वा(त्य) प्राबलुमदहरत्‌॥२३॥ स्याटीपक्रीहीणां ये इषाः फटीकरणाश्च फटीकरणा नाम्‌ सूक्षमकणाः |] तश्च पृच्छदीनि चाभ्माषनुपरेत्‌ २३

भोगै चर्मैणा दुर्वतिति शवस्य; २४ काकत्यस्त्वाचारयद्यमेणा मोगमुपानदादि कुर्वीतेति मन्यते २४ उचरते।नेदेधेवातासु कुशसूनासु वा श्रोगितं निनयेच्छ्षाति- नीर्येपिणीरविकिन्वदीः समन्रुतीः सप पर्द्रोऽज तद्धरष्वपपिति॥९५॥ भञ्नावदानप्तमये केनचिष्पत्रेण शोभित यृहौयात्‌ तदिदानीमुरतोऽेः दमेवीतालिति दभेरानिषु कुशूनाष्॒ बा शोणि निनयेच्चतिनीपिि मन्मेण २९ अयोद्र्ढादर्पय श्वासिनीषेपिणविचिन्वरी; समश्रुपीः सपा एवदवोऽन षद रध्वमिपे सभ्ये यत्तत्रासूषध्यं वाव सतं मवि पद्धरन्ति सपाः २६॥ भप तत्रप्प एवोददुमुल मावृ्य यत्त्र सज्पनदेर रुषिमृबध्ये बा उप गोरं वादे मू निपतित मवति ततम्य उदिशति श्ातिनीरिति मसतरेण। तच पपा हन्ति दवनास्पेण ततः स्िष्टङद्‌दिषदयशरूलोदवा्तनतदित देम“ ३१ समापयेत्‌ भाश्व रद्ेव्य यष्टा प्ततृभियस्य वै | पशरोत्मनो मगो भाहार्पमपुनाऽनवीत्‌ २६ सवौणिहवा अस्य नामवेयानि॥२७॥ यावन्ति किख खोकते नामवेयान्यमिधानानि पन्ति तानि प्वोण्यद्यैष भाभघयानि यादन्तो टोके शब्दाः सन्त तनः प्स्थमेन इत्यपः प्रैटोतये 9 क, मवियुद्धम्‌ ग. गवीघुदचम्‌ इ. न. "तदधोऽप्र"

[अर सद] आबोयनोष्मूतध - ११७

यदन्तः पदार्थास्ते पतै एवेत्यर्थः , एवं वता खस्य सगतं दृरष तम्‌ ॥-२७ सवा! सेनाः २८॥ ५, परलोके यावत्यः तेनाः प्तम्ति ताः सरव अद्यैव सेनाः | श्म्पष्या्स- माग्यप्य सेनाः स्मृवन्ति जस्य. तु महामाग्वादुपपदयनत एव एव घरवता राना. दयो देवादयश्च रद्र इत्युक्तं मवति स्तुतिषु पुनरुक्ततादोषः २८ सर्बाणयुच्छरथणानि २९ , क, यावानि #1 टक उच्छयणान्यन्ङृष्टानं मृतानि विदत्तया यष्तयाऽध्येन तयार्यापयितृत्तया ¬ दातृतया तपस्तप्तृतथाऽन्येन वा तानि -सरवाण्यस्ैगंशम्‌-- तानि हयन्धप्वोन्कृषएत्वप्मवः मेधवा पव।ण्युच्डूयम।णाें प्यैतादीति तरास्यश्येव | तेप्वयं वपतततीलयये। एवमनेकषा स्पुतवानाचा्वः २९ इत्यव॑ दिद्यनमानं मरीणाति ३०॥ इतिशब्द उक्तपरमां उक्तेन मर्भिग _यो द्ददेवे विदित्वा यजति शूष्ग- वेन पजमनर॑तमिदिवैवि्यनमानं प्रोमाति सुददेवः अव्ुन्ृ्टेन पदेन यज मानं पयुनक्तीत्ययः ३० नास्य बुधाणं चन दिनस्तीरि विन्न यते ३१ अस्य कर्मणो बरुवाणं वक्तारम्‌ ¡ नेष्यपिशब्दारथः ¡ तेन _पक्तरमपि विह्ञाभरमपयध्येत।रमपयुपकतोरमपि हिनत्सि सदेव शेष श्रूयते ६१॥ न।स्य ब्राक्नीयात्‌ ३२॥ अस्ये पदोहंतशेषं पाभीयात्‌ 1 अन्रष्छातः प्राभ्नीयाद्वा अवं नियेष एवैषां मतेन कृतः उत्तरत्र प्राशनविषाात्‌ ६२ न. नास्प प्राममाहरेयुरमिमारफो दैप देवः भरना भवतीति ।३३॥ खस्य कमेगः सेनन्धीनि दरन्यागे आमे नाऽऽहरेयुः केचिदपि प्रजा भमिमारको हैष देवो मवति श्वहरमे सत्यादतततीः भना दिनि स्रेवः 1 इतिशन्ते

हिती तरमान्नाऽऽहरेयुरिति ३६॥ 1 अपास्यानन्तत्तः मरतिपेषयेत्‌ २४॥ १५१ पुतरादीन्तपीपतः प्रत्विषयेत्तात्राऽऽगन्नम्यमिति 1 ६४ नियोगात्त प्रा्नीयास््वस््ययन एति ३५॥ ^~ हतरोषं पशोनियोगानियमेन प्राकषी गतम्वस्त्यपन इति कृत्वा मते ज्ञायते निर देष एकरीषः पर्त इति २९ =

१८

धद नारापणह्धवाविसमेदपू- = ` [-अ०१ तद]

लेधुना$स्य कमणः फलमाद -- एष्‌ शूकशवो वन्यौ ठे(क्यः पुण्यः एुञयः प्रोभ्य आयुष्यो यशस्यः ३६ शूटणेनेटवेतो षनटोकपुण्यपुत्रपवायुरशाति मवन्तीत्यैः ६९ इषटऽन्यूसपृनेद्‌ २७ एव शूटगेनद्।ऽय पशुं सस्य युपरयेत्यादिरकतणयुक्तममिपिच्योत्ृनेतषुन। शखणवकरणायेम्‌ ६९ नारुत्सृष्टः स्यात्‌ ३८ ॥¦ सपैयाऽतुरृठ तेव स्यात्‌ शूट्णवपै सङदु्पर्गोऽवद्यं कायैः शूढयवः पई" व्यं काये इल्यः एवं छृष्वा नित्यं कम॑दमिति ज्ञापते १६८ हाप 4्वदीति विन्ञायते ३९ हाश्ुरमवति पुगुणकं कमै पः शूट्वनापकेन पशुकर्मणा रहितो मवेदित्रथः यत एवे शरूयते तप्मान्तङकदुः्गोऽवहयं कायः २९ श्रन्तारी्यं जवन्ष्रानियाद्‌ ४० श्रणयं पपात प्रां प्रदिव ततः परायुक्तं शम्तातीयं जमृहानियाहच्ेतू परविशचेदिस्यषैः ४० | भय नैमि्िकं करपीऽऽट- ,

पूनामुपाप एनमेव देषं पध्ये गोष्ठस्य यनेत्‌ ४१

- परानामातमीयान। यदेषतायो श्ापिरमृततैतमेव देवं द्ववशानाभक पृण्नपकमिक- मरकं वेद्यम, \ मप्येसोषट यनेत्‌ ॥५६\

द्मा

स्यालौपाफं सर्वहुतम्‌ ४२

आञपमागानः एत्येपस्तीये दैष्यौ स्पाठीपातं सद निपा परत्यमिषायं यृहु- यातू ] एषं प्ते कुथीत्‌ अघर प्रघानहदिपिः शेपाम्राति््षनन काथः दिगुध्थाने काकेपिप्युक्तम्‌ ततः पवेपरायधित्तादि प्मापपेत्‌ ४२॥

परा चानुषह्स्य्‌ धुपत्रो गा आनयद्‌ 1४३१

ततो गहिप मग्ये 1 चशन्दासुरनीकरणाथा्रायनुप्र्य परिपू गा

सानपेत्‌ 1 ४६॥

"---~--------- ~~~ ----------~~~-~------~----~--

ख.युष्या)

[ मः ४६०९] आषरायनगृकषभृत्रम्‌ 1 ११९

श्दातीयं जप््पशूनां मष्पमियान्पध्यमियातर्‌ ४४ . ~ ` ततः शन्ताततीये जपन्न च्पमियादरच्छेत्‌ प्रविशेदित्ययैः अन्ये तु शन्तातिशवन्ति पूतानि शन्तात्ीपशब्देगेच्यन्त इति भ्याचष्युः काति तानि ईले ावा्थिवी ' इदं नूनमेषाम्‌ ' उतत देषा भवहितम्‌ इत्येतानि श्नं इन््रभ्री ' इतीदं शन्तातीयमिति प्र्िद्धमित्युक्तम्मामिः प्रात्‌ अध्याया न्तसक्षणापै द्वित्वम्‌ ४९

नमेः श्नौनक्राय नमः शोमकाय ४५ ख०

इस्यान्वरायनगृ्यसूतरे चतुर्थोऽध्यायः

स्त्याषरायनेगृह्यसूतर सपप्तम्‌

पौनकनमस्तारतत्मपदिनेदं गृद्यशाखमस्मागिः प्रणीतं तच प्माएठमिति ज्ञाप. नापेषरू | ४१॥९॥ आश्वलायनतत गृद्यमित्यं विधत मया षृद्धिः प्रं प्राह्ममप्तारं स्यग्यतामिति इत्याशवायनगृषतूलवृौ नारायणीयायां चहुपीऽन्णाया

मथ नहूचाचायन्तरमतेन स्तिण्डीकरणपयेग वह्यामः पतौकयीम्‌ 1 त(त); संवस्सरे पू द्वादशति षा कायैमू(यैः)\ त्र नियमेन दवौ त्राणौ दवे पितृृत्य घु धयः इतरत्स पार्वणवत्‌। विरेषमाननं व्यामः तत्र चलवारयपात्राणि एकत मतस्य चीणि पितृषितापहमकितिमहानाम्‌ तन चदव दमोौनन्त्षीय चतु. पवप्यपो निपिच्य ववार प्दनुय प्रेतषात्र तूष्मी पिद्मकषिप्य ततो मम्मेण विषु पत्रेषु सषिपति मन्दूका त्तो गन्पमाहयत्वायपि पात्रा ' प्यैयित्वा प्रथते पातनमितरेषु पत्िदिपानेपु शिषु निनयति ' मानी वृषा तततोऽष्वनिवेदनादि पाषैणवत्‌ जन स्याटीपाको नासीति कृत्वा मोभनार्पादनना, युद्ध्य: शृता कृष्वाऽ्ौ कुयोत्‌ पणिपु वा पूवोकेन विभिना जु्ुयात्‌ [ तो हुतशेषं पितृभ्यः पाणिषु ददाति 1 अगनिहोमपे प्रणिहोभप्ते पमरानफरेदम्‌ मते पागिततरे दत्तमिति पूरभ्ा्ननिपेषो द्रव्य पिण्डनिैपणक्राे पेतोर्यनकं णे दूष्णीं द्वा वितरादितनिम्यः परपेणवहुता परे्पिणडं प्रिषा विम्य त्रिषु

१४९ नारायणहृतयृतिसमेहप्‌- = { भ०४ त° 1

ष्ण्टिपु निदध्यात्‌ मधुमतीभिः मधुवाता इति तिदिः गच्छध्वम्‌ इति म्यां च| ततोऽनुमन्त्रणादि पतव पावेणवत्‌ | स्वसत्यरितवति ्रा्नणानि परमयेत्‌ एवं धचपेस्य प्रमितापहस्य विच्छेदो मवति | ज्ञिथा जप्येवमेव पमि. पडीकरणम्‌ } तस्याप् सातृरितामहीपपितामदीभिः ्तिण्डीकंरणम्‌ एषं सति चदय प्रपितामहा, पिण्डविच्छेदो मदति | जनपत्याना तु प्रताना प्पिण्डीकरणं नापि अन्यस्यापि यस्य प्िषण्डीकरणं कायै येन करौ दां यै पह पिण्डदं कायै त्सव प्तितोऽवगम्तव्यम्‌ एवमाचार्योःतरमतन प्रयोगः पुसारथपिदमप् स्पाए्यातप्‌ 1 ईत्याश्वलाधनप्तषिण्डीकरणप्रयेगः

आशटायनगृह्य्य मघ्ये मगवत्ता कृतम्‌

देवस्वामिसमास्येन विस्तार तम्प्तादतः

दिवाक्रद्विजवरयूनुना ध्रुवेण पै

नारायणेन व्परिण तेयं वृ्तिीद्शी

भेथ गृद्धपरिशिष्टम्‌ |

अथ पथमोऽध्यापः।

गृ तु यानि चोक्तनि कचिद्ैतानिकेऽपि वा विपेर्छापना्णा तानि क्याम्यतःपरम्‌ 1 प्न्यप्रतिज्ा। अपाछित्नाश्लायनगृह्ये यानि कानिचिदन्योक्तानीरेच्छत। नाऽऽार्थिणानुमतानि ~ जञापिानि यानि वोक्तपरदईितक्रिणणि तानि प्र्वावबोषाय यथावदमिषास्यामः | कर्ती स्नातो पौततानाद्रैवप्ता पनज्ञोपवीत्याचान्तः प्राद्मुल आप्तीनो दक्षिणाद्नकारी समाहितो मन्त्रान्ते कम कुर्वति प्रस्युचोक्तिप्वृगनतेप्वनदिश्च मभ्यं द्रव्यं सुवः करणमवदानवस्ु दर्वा पाणिः कठिनिपु कमीवृत्तौ मन्तरोऽप्यावतते कर्मणोऽन्ते भाच- चेति प्तामन्यम्‌ संभ्यावन्दनकाडादि भाणायामान्वम्‌ अथ सुघयामुपापौतितयाचार्यो यावहोरात्रयोः सेषी यश्च पूीहापराहयोपतत्का- खमग देवता घ्या तपमुपाप्तीत ] वहि मातप्ाच्यामुदीच्यों वाऽन्यस्यां दिश्यनि- न्दितायामनस्पमुदकाश्चयमेस्य प्रातः श्रुविरमूतः णगिपादपुसानि पर्षा्य) श्रुतौ देसे मृमरिपादोऽनगधरित उपविष्टः रिख बद्ृऽःचमेत्‌ प्रृतिस्यमफेनाद्व्दु- दमुद्कमीक्ितै दक्षिणेन पाणिनाऽऽदाय बनिषठाद्गुषठौ विद्िष्टौ कितित्य, तिल इतराद्गु्ीः रंहतो्घ्वाः इत्वा व्राह्मण तीयेन हृदयपरापि तिः पीत्वा पाण प्रक्षस्य प्पषटाम्म साद्षठमूठेनाऽऽकुश्ितोष्पाए्यं॑द्विः प्रषज्य पक्व सेहतमध्यमाह्र्छानिः पि श्ताव्य पथ्य वाणि वपी शिरया्यकषय षएठाम्मः तेहतमष्यमाङ्खचितरयप्रेणाऽऽस्यमुपरद्य साद्ु्ठय प्रदशिन्या घ्राणविल- दवयमनामिकया च्क्ुःशतरे कनिष्ठिकया नाभि त्टेन हदयं परवाभिर- इखीभिः रिरस्तदररसौ चोपद्शेदित्ेतदाचमनम्‌ एवं दिशचम्धाऽऽत्मान- म्म्य ततो द्नतान्दरोषयित्वा एनदिराचम्य दमैपवितरपाणिः प्रयममन्कं पृ्वदशमाभरिकं प्राणायामन्रयं कतवा समन्त्रकं प्ङृ्कुयोदायतप्राणः सप्रणवां पत्त व्यादतिकां एाविशरी शिरं धिरावततयेदित्येप प्तमन्ः प्राणायामः [1 मार्जनविषेः। ~ भय क्म सकर शचौ पतने पत्ये पाणौ वाऽप, माधाय सिर तूदकापये

१४१ आन्वराषनीयं-

यावति कुर्वति तावत उदकस्य विमागं कपयित्वा तीर्थानि तत्राऽफह्य ता भप; पद्मपाणिनाऽऽदायोत्तानकषिरति मार्ष पच्छ अपो हेति रिष्मिरथाऽऽनमनम्‌ , उद्कमा्य, पूर्यशचेति पिने्‌ सूरय पा प्रनयुश्च मन्यु- पतयश्च मन्य॒कृतेम्यः पापेभ्यो रक्षन्तं यद्राज्या पापमकापै मन्ता वाचा हप्ताम्यां प्म्द्रामुदरेण शिश्ना रात्रिस्तद्वष्टम्पतु यात्काचद्‌ दुरित पये) इदमह माममृतयोनौ सूय उोतिषि जुहो मे स्वदहिवयेतरसमन्त्रमाचमनमय पुनगचम्प माभेयेलणकवन्याह- निपताविकभिरमवश मागे हिति पृक्त गायत्नीहिरपता वाम्मप्ताऽऽमाने परिविशव देतन्ानेम्‌ अवमर्षणम्‌ भय गोकरमवच्छृतेन प्रागिनोदकमादाय, नाप्िकामरे पारयन्छृष्णोरपुरपाकतिं पप्मानमासानमन्तव्याप्य सितं ॑विचिन्त्य, संयत्प्राणोऽषमपणपूक्तं दुपदाखच 155वत्ये दक्षिणेन नाप्ताविडेन शनेः प्राणं रेचयन्तवेतस्तेन सृत्य, कृष्ण इच. मवत्मना पाणिस्थं उदके पर्तत घ्या्य, तदुद्कमनवेक्षमाणो वामतो भुवि तीनावा- तैन क्षिप्त्वा, पाप्मान उजहृतं सटसघा दलितं मावयेदेष पप्मन्यपीहः | एनमेके कुन्ति मनेनैव तप्य स्यपोहितत्वादिति दुष्दादिवगमुचानः लिन्नः लात मलादिव पूते प्वितरगेगाऽऽज्यमापः शन्न मन्तः इतीयं दुफदा चकु पापशोषिनी # अर्या मायडयर्यान्त्‌ अपाऽ्चम्य देमागेः पृणमुदकाज्ञलिमुदधर्याऽऽदित्यामिमुखः स्थित्वा प्रणा" हयिपूवंण पताकिज्ण तरिरििदयन्तत्तिेये पुनः पराप्मन्योहं नेच्छति भाचन्य पात्यगुल्िपयुरतदेवास्येनिवेदनमप्तावादित्यो च्चेति प्रदक्षिणं परियन्परिपच्याप उष्य, शचौ देशे दमाम्मपतो्िते दर्मानाप्तीये, भ्यादृतिमिरुपविरयः प्राणायामत्रयं एत्वाऽऽ"माने स्याहतिभिरम्यक्ष्य स्ाविञ्पा दिवतभनुष्ट््या- पिकं वा तमिता चकषुरकषरशो विमक्तमन्तयोनते पदूमिप्तद्नमन्तर- यथा्तमाप्ननि विन्यस्याऽऽत्मान तद्रूव पावयेद्या तत्सविषुद्धदूयाय नम हृति द्दफः परेण तिरते ध्वदेति शिरति, ममे देष शि्नायै वपटिति शिलाया, स्यरषामहि कव“ भाय हुमिष्युर्नि पियो योनो नेयाय वषट्‌ नेत्रटटय्देरोषु ठिन्यस्वाय प्रचोदया" देखाय फरिति करतरयोरछं प्राच्यादिप दर रिक विन्यपतदषारद्रन्वापतः। एन" धेर नेच्छन्ति हि पिधिरषैद्रेक इत्यथेमनुपतदषानाः मन््रदरेवतं ष्यात्वाऽगच्छं देषीस्यावाद्य तिषठत्टेु नततत्रेप्यामण्ट्दशनान्मम््रमनुपरवघानः पधानं तेच्छनतेके] प्रणतृव्याहुनिरूका साधित जेत्‌ नपे चाक्षूतरेणानामिकयया मध्या

शपि 1 १४६

दीरम्य पदं दरमिरद्युटीपवमिकी गणयेत्‌ ¡ जगच्छ वदै देवि जप्ये मे सनिषा मव | गायन्तं प्रायतत यसाद्राण्ती स्व ततः स्ता इत्यादहनमन््रः परविेव्य रणीं तेनो ध्ययिपहि योऽस्माकं कमणि प्रेरयतीति मन्धापैः।,५।

4

त्रिकाठपायत्रप्यात्तादि। वक

शय देवताध्यानम्‌ या हेध्योक्ता हैव मन्वदेक्ता खटूप्यते ता पदैकं ष्ये. दनुतेष्पमन्यान्परूपो वा यदेकर्पामृगधनुःमव्िषदां तरिधगप्वीषरदिक् षटुत पवारिरएमशिपली पिप्णु्दयां बरहयधिरो द्द्िता दण्डकाण्डलक्तपूतामया- छइवदमुन। शुभवर्णा एभाम्बरालुदेपनन्तगामरणां श्रचनद्र्टलममां प्वैदेवमयी- मिषा देवी गायन्ीमेकमिव तिप्रषु संघ्यापु ध्ययद्य यदि मिन्नरूपां तां प्रातं बालादित्थपण्ड्टमध्यस्यां रक्ती रक्ताम्बरादुखेपनल्तमामरणं बुधवा दण्डक- मण्डदवकषपूत्रामधाङ्क डुमना द्ताप्तनारूदां त्रह्मैवत्याखृगेदमुदाहरन्मी सूरयो विष्ठा गायत्री नाम देवतां ध्यायेदथ मध्यदिनि तां युवी युवादित्यमण्डलम्‌- ध्यस्यां शरेतवणी धेताम्बरानुढेपन्यामरणां प्चवकतां प्रतिवक्त्रं तरिनेनां चन्ध्‌- देख तिशुच्ङ्गखयुवाहडमस्काद्कषतुमूनां वृषमापतनाषूढा रुद्रदेवत्या यनु- पेदमुदाहर््तीं मुवर्णोकाविशत्री साकिनरी नाम देवतं ध्यावेद्य पतये तँ वृद यृदधादित्थमण्डडमधयस्था स्यामकणी दवामामनरदुठेपनलगाभरथानकमक शद्ल- चकगद्‌।पश्माद्कवदुभूनीं गुरुडाप्तनारूढा विष्णुदेवत्या पामवेदमुदाहरनाः चर्ढोका^ धिषठप्री प्रघतीं नाम्‌ देवतां ध्ययिद्धचानं नेच्छन््येके तत गाह्य जमितवा नातनेरते सुनवाम शिम तेच्छपोदवृणीमहे नमे। ब्रह्मणे नमरो भद्त्रय इत्यापि. प्याय प्रदक्षिणे दिशः प्ाधिपा नस्वाऽय ष्या गाये साकिन्यै प्रसव्य सोम्यो देवताम्प्च नम्य तत॒“ उतम शेखरे देति मूभ्यां पपू ाहमरम्पनु्ञात यच्छ देषि यथापुखग्रिति सध्या विपच्य मद्रे नो जपिातप मन इष्युकत्वा शन्ति ज्िर्चायै नमो तण इति पदा्िणं परिक्रामनापतस्य- छोकरादरताटादाटोकाडोकपवैतात्‌ ये एन्ति ब्राह्मणा देवात्तेम्धो नियं नमो मपर ! इति नमष्छृत्य मृमिमुपपृ् गुनवद्धशवोपत्तगृहीयदिवम्‌ सायं ष्च. पातत सूदयति मने पूयप्यान्ऽद्िप्दमावपेद्ा्याहूना रानिरहः पत्ये उयोतिपी-

1

यन बरूधाज्नपं चाधोसतमिते मण्डठे जः नक्षत्रद्रैनादाप्तीननेति आचप्रनमन्त्रादि। भूप प्तं जापः पुनन्त्विति मन्धादमनमापः पुनद एषि एपिवी पूता पुनि

१४४ अशढायनौव॑-

माम्‌ पुनन्यु रह्मणस्पति्रघपूता पुनातु माम्‌ यदुच्छि्टममौज्यं णा दुश्चरिते मम। प्म पुनन्तु मामापोऽपतां प्रतिग्रह ्स्वाहयथाऽऽङ्ृष्णीयया ह. वत्या वा तरिः प्ङदवाऽ्वमुलतिप्योषववाहुर्मुल उदुत्यं जातवेदप वित्र ेवानािति पू्तम्पामाम्यां वा मन्नाम्यां तच्चक्ुरित्येकया वाऽऽदित्यमुपश्याय जपं प्रादु

आप्तीनो ययेषटकाटं कुयीदित्येष सेध्यातिषिर्याख्यात; मरत्राणापृषिद्‌वत्तच्छन्द्‌'क्रम। |

अधास्य मन्त्रागापिद्ैवतच्छदांति प्रणवस्य बरह्मा परमात्त। देवी गायत्री, ग्याहतीनां स्तत्ानां॑विशवामित्रनमदुतनिमरद्वानमैतमात्रिविष्टकदयषा; प्रनापरतिवौं पवाक्तामत्तिवाय्वादिव्यनृहुस्पतिवरणेन्द्रविश्वदेवा गायन्युष्णिगनृषटव्बहतीपदक्तिति- न्नयतात्तपणामाचाना स्तमस्ताना वा देव्ता प्रन।पतिवहती प्ाविन्था विधामितरः सविता गायत्री शिरः प्रनपत्ि्रह्याचधिवास्ादित्य देवता यजदछ द्‌; यपर हि विनपुद्रीप माम्बदीषो चाऽऽ गायत्र दवयनषटवन्तं पश्चमी वषमाना। पमी प्रतिष्ठा असत्ये दे सूश्च बरहमापृथमन्युमन्युपतयः प्रकृतिरापः पुनन्द विष्णुरगे हिष्ठा जधिश्च रदोऽपरिमन्युन्युप्तयः प्रकृतिः ऋते माधुच्छम्दूसोऽधमर्पणो मववृ्तमानृटमं नःतवेदप् करयपो जतोवेदा अभिलिष्ुप्‌ तच्छंयोः श्रयुविधेदेवाः शकर नमो न्य मनापतिविधेदेवा नगती माृष्णेन हिरण्यस्तूपः सवितः षट्‌ हतः श॒किषदवा; मद्वा सुया जगल्युदुत्य प्रस्कण्वः सू गयत्रमन्प्याश्चतस्राङनुष्माधन दवाना तः पूथलिषटप्‌ तचकषपतति्ठः पूपैः पुरडष्णिदं दैवतप्मरणतेव वा _ कुीदिवमन्यत्र स्वाह्यातम्‌ <

सनद्रिपिः।

अप छानविपित्ततप्ातमेष्पादूने गृहस्थः कु्यदिकतर वा परतरव तरह भा यतितिु सवनेषु द्विलिवौ वानप्रस्यस्तत्मातः पह मोमयेन काना मष्यदि- पावे द्धा मिरदधनै प्रातः सलानातमवसयामुषापीत प्रतरं मोमपमन्तदि्यं परत म्‌१९ मोपयपश्च सत्यक तीवमेत्य चौनपाद्षाणिमूख जाचम्य सध्योक्त- कदात्माम्युेणादि कृत्वा द्विराचम्य दुमषाणिः सवतपमाणः द्कर्प्य गो. १५ वौ्ितमाद्‌य स्ये पराणो एत्वा व्यादतिमिसैषा पिमञ्य दसिणं मर्थ मणेन दष पिरिप्योत्तरोत्तर पथे क्षिप्वा म्यम मानस्तोक इत्यम्‌ाऽभिशररष गन्पदधारानित्यनया मूषोदितर्वकषमाटिष्य प्राज्ञटिहं दिरण्यशद् पिति दवाम्धामष तर देद इषि द्व्य परपर वृहदा पृक्ते प्राध्यै हिरण्यं वरणे प्ये १५१५ दरि यातितः सन्दा मृक्पतताधुना पेभ्युथ प्रतिभः पममे मनध।

चधपिरेष्टम्‌ १४५ याचा कर्मणा वा दुष्कृत कृतम्‌ तच इन्द्रौ वरुणो बृहस्पतिः प्रविता पुनन्तु पुनः पुनरिति अथ या, प्रवतो निवत उद्वत इत्येतया ती्ेममिप्दयावगाह् स्नातो द्विरचम्य मा्भयेदन्बयो यन्त्यध्वभिरित्य्टामिरापो देति नवमिरथ ती्मद्गु- छेनेपे मे ग्न हत्युचा त्रिः प्रदक्षिणमाछोडच प्रफारामस्नाषमपर्णूकतं तरिरा" वत्यै निपञयोमऽवाऽऽदित्यमारोकप दवादशकृत्व आष्टृष्य पाणिभ्या शङ्खमुद्रवा योनिमुद्रा षोदकमादाय मूर्ध्नि मुसे बाहूवोरुरति चाऽऽ्माने गाफत्याऽमिपिच्य नोजपने वरुणप्य द्यामिति; दम्यं ' तरत्समदीवावतीति वृकेन पुनः सरायामर्धे चामिषिचचेत्‌- तदिप. परमं प्दभन्ने रक्षाणो अहरो यक्किशेदं वरुणवैन्येजने, इत्येता जेत्‌ सोतोमिमुघ- रिरपु स्नायादन्यत्राऽडदियामिमुखोऽथ प्ा्षताभिरद्धिः प्रादभुख उपवीती देवतीर्थेन व्पादतिमिग्यतपमस्तामिवरषादन्दे- वान्द्वन्तङचपीयताऽयोददूपृसो निवीती प्तयवाभिदद्धिः प्रानापत्येन तीर्थेन छुष्णद्वैपायनादीनूृषीप्तामिन्याहतिमि्दि यिता ऽय दतिणामिपरः प्राचीना- वीती पितृतीर्थेन पत्रिाभिरद्धन्याहतिभिरेव सोमः पितृमान्यमोऽद्भिरस्वानन्नि- प्वातताः कठयवाइन इत्यादी लीस्वपेयेदेतस्सनानाह्न तपणपय तीरमेस्य दक्िणामिमुखः प्राचीनावीती ।ये के चाप्ुठे जाता जपुत्रा गोमिणेो मृताः ते गृह्णतु मया दत्त वछ्रनिप्पीडनोदुकायिति वद्धं निपपपीडय यज्ञोपवीत्यप उपष्यृरय पारेवानाव- मयय परिषाय द्वितीय चोत्तरीयं पित परावृत्य द्विरचनिद्पोक्तपेप्यामुपादीतदं भरत्तःस्नानगरियानम्‌

१० पध्पाह्वस्नानविषिः।

अय मध्ये परर्मनेप्य वौतपानिषद्मलो दविराचम्याऽऽयताणः सानं २०१ द्पकितिपाणिः शुचौ देशे खनिेण मू गायन्यल्ेण खास्ेपरि शं चतु- रदृगुढपदाप्यधलान्छं तथा खात्वा गायन्याऽदाय गतत ता शा परिपवि गमुपात्त कचौ देशे परि निवाय गात्या प्रोह्य तच्छित्ता परेषा प्रिमञैकेन ष्नं नमेरपरेण चधपन्तद्ह्मनुरिप्वान्ताष्डु"व प्ादवित्वाऽऽदिप्वं नि06य) तं ध्यायन्नापादतन्मटलानमाहूुः सथ तीरे द्विरचम्य तूर्तीपनेणाऽऽदाय सव्ये पमौ कृष्वा उपाहतिभित्ेषा विमञ्य दक्षिणमागमन्चेण किक द्शद् मिनि. सिप्मरोत्तरं वे पिप्तवा तनीय गायन्याऽभिमनितपाह्ि्वाय दृशंपिवा तेन मूघ्मै मा पाद्या प्रणवेन वा स्वाहनमनुदिप्य पुमिन्या मावर नोपय सन्तति सटदद्धिधप्मानमामिगिच्प दुर्मते पन्तु योऽममादेहि चै ष्य प्म इति ्च्छेपमद्धः प्ाट)त्‌ सथ वह्यपररभना | तर्ृयान्तेनोक्तेन पविना

१९

१४६. आश्वरायनीय-

छाय न्ाप्तिनाग्रघ्यक्ञत्पगाद्रतं निषपडयेदपध्राद्यो छते तप्य दव्यपं एनान परिषि; तदेतदप्तमऽदिरेव कुयीदरौमदिनाग्ि चनव गृहे श््ाघ्लनायन्नव एीतोदकेन शीतोप्णोदुकेन गृहे सायान्मरूविधि वरजण्दिवा शुनी देशे प्प पश्या सयुयीदिति १०॥

११ पन्त्रस्नानपफारः।

भपाशक्प्य मन्वानं शमौ देशे पुविराचान्तः प्राणानादम्य दुरभगापिः म्ये पाणावपः एत्वा स्दिभिरपेहिठीकामिः पच्छः प्रणवप्‌$ दरमोदुतैमर्मियेत्‌ पादयोमूभ्न ददये मून हदये पदयोरदये पादयोर्ून चाथार्वो मून हृदय परदयोहदये पादयोमूिन चाय चछवशो द्ये पादयोर्न चाप तृचेन मूर्ति भाजयित्वा गायज्था दशावाऽमिमन्तिता अपः प्रणवेन पीला द्विराचमिदेतमन्ध- ललनम्‌ ११॥

१२ वश्वदृवनिघः।

अथ कदेव दिनस्य प्रारग्मो ना पाक्यज्ञतन्तममिपौपापतनं पचनं घा परि पमृह्य पुश्याऽऽयतनमरंहस्य सिद्धं दविष्यमर्षित्रित्याद्धिः परोष्वोदगुदा्यतनः भ्यदर्मपु निधाय सर्पिपाऽम्यउ्य स्व्यं पाणितरं हृद्ये न्यस्य सक्दृवदानिन पाणिना जुहुयात्‌ ] सोमाय वनस्पतये इत्येका दिवाचारम्यो विशम्य देवेम्पः पपमृतानां वकश्ेपण प्रजा २।।२प्यत्‌ परघानचरेरद्पपुरपनि स्तादेदमन्नामवे तण्डुराद्विमिः कुयद्रेके चान्ते परिस प्थषेदेके नात्र तम्र

मिति पयृहनोक्षणे जपि कुवन्ति केवरं हष्वोपतिष्ठनते विधिदेवाः पव देवास्त कत्यतितीदं पेशदेवम्‌ १२

१२ पुण्पादव।चनप्रेधिः

अय्‌ स्वर्तवाचनच्दधपूपु स्वह्ययन वाचयेदिस्याचापै॒करदध्विवाहान्ता भपद्य्तस्काराः) भतिषठोयापने पूत, तत्परम माचन्तयोः कुर्यच्छातिः स्वकृतो माचयात तथाभूते सद्मनि मन्नठप्तंमारमाति यम््राह्मणाग्मशस्तानाचारखक्षणतप- ननानध्यादिमिरम्वच्ये दक्षिणया तोषयेत्‌ अय प्रादमुखाः प्रशस्ता दभेपाणयाति. ्यु्तदा्तेणतो वाचयितोद्द्मुख, से्कायां वाचयपिवुदैप्षिणपार्धगतियु" | भथ वाचायता देमेपाभरषां पणमृदकम्मं स्वर्भितं प्रष्छठ्वप्रख ध्वा तिष्ठ-पमाहतो मनः सपाघीयतामिति ? ब्यणान्नर णन्तमाहितमनप्ः स्मः ' इति ते नयु प्रपतीदन्तु मवन्त; ' इति वाचयिता "प्रपन्ना, स्मः इताततरे। अय ते समै त्हत्य

गृश्परिशिष्‌। १४७

शान्तः पृषतुधिदधिरवि्मायुष्यमरेस्ये शिवं करमं॑कम॑पूद्धि्म द्धिः पत्र प्श्दविेदपमरद्धः चाल्नपृद्धिर्नपानयपतृद्धिरिष्पमृद्धरित्येतानि पदश तन्त्रा. पयुक्तानि ते्ापना कपौदेवता प्रीयतामिति ब्रूयु. जय वाचयित। पूववत्तचि्नभन्त्र- मपठित्वा पिलिर्मदमध्योच्वरर पुण्यां सवनो ्रुवनु छक्ति सनन्तो छवन्ध द्धि मवन्तौ नुबनििवति वुषा्तेऽपिं तथ प्रत्येकं प्रतिचूुरोमिप्युष्यतागितयदधौ प्रत्युः गय आद्मुसमापतीनं एामालं कतर बाह्मणाः सपछवदभेपाणयः प्ादुमु-

[~

सितुः शन्तिपवित्लिद्न मि गमिरमिवियुःपरनध्मो नीराननादि कयः ॥१६॥ १४ स्यण्डिकादि

अप हेयद्धम किंिदुच्ता प्माऽङृभरिमा मूमिः स्यण्डिमुच्यो तदवप म्रावरं सवै गोमयेन भ्वकषियमुषरिप्य यज्ञियशकदमृछनोि्य शकलं पराग निधाय स्षण्डिटमम्यकष्य दाकट्मननिस्यां निरस्याप उपष्टरोत्‌ ¡ एष जायन्त स्वारः ततरश्नि व्पाहतिमिरम्पात्मानं प्ररिष्ठप्यान्वादुषाति कर्पतकरपपुरः- पर द्रव्यदेकताप्रहणाय द्वयोक्िद्धणां वा प्तमिधामम्पाधाननन्ाघ्रानम्‌ जयेप्पाः बर्हिषी सेन्हय दर्भैः प्रदेदमतरैलितेषी विपती रजन्‌ कुयौत्पाणिम्यां सम्मोत्त- रम्यां पृष व्ैयेत्ततो द्षिणोत्तराम्यामने प्द्िणातृते रर इयदितदरजनुकर- णम्‌ प्रथमां रउजुमुदगगरपस्तीथं प्रदेकामत्े दमेपुटिं छित्वा प्राग्रं तस्यो निषाय तया नर्द्िरदेष्टयित्व(वे्टय) तन्यृढे द्विरविष्टव तां प्रथमेन स्पाषस्ठादुननयेदेवै दिप यगेष्मं सकृदाविष्टच सेनघयेद्रष्न्यायाम इप्मः पशचदशदार. कदु गरेरनिदर्यदेतदिष्मावर्हिषो, पनहनम्‌ अथ सोदुकेन पणिना प्रगदीच्या आरम्य प्रदूहिणमर्चि रिः परेपसुद्य प्रदेशमविरभैः प्रदक्षिणं पराच्पादिपु प्रति. दिशपरवतस्यं॑परिसतृणीयादृ्षिणोत्तरयोः संपिपु॒मृपरिराच्छद्यदूद्राविषठान्वा दर्स्तयेस्तृभयादुततरपः पात्राप्नादनाय दक्तिणक्े ब्रहमाप्तनाय कोिदूर्ाना्ती. यौमि पयदेपोऽगनिसेछ्कारः अथ तेषु दभु गत्राणि न्यतिदटानि द्द परगव्र मुदगपवी प्रयुनक्ति प्रोलणगाजलुवौ नमपताज्यगत्रे इप्मानर्हिपीत्यज्यहतेषु तपा चरप्याटीपरोहणपात्ने दर्व्चिवौ वपततज्यपन्ने इषमानर्हिपी नेति दर्बीहिमेषु भ्रोक्षणपात्रमुद्त्य पर्निमन्तधीयाप सगिच्प तृष्णीं वाः पितरम्पा तरतपूथ पात्रा्युत्तानानि कृष्म विलस पत्राणि ताभिरद्धियुंगपलिः प्रोदेतसातराप्ाद- नम्‌॥१४॥

१५ अथ सुक्सुदादिसमार्मनम्‌ अप घमपतं भ्रयगर्निषाध ते पिते रन्तधौयद्धिः पूरयित्वा गन्धादि

4

१४५ आग्वरायनीयं-~

पिप्य दततिणोततरम्या पाणिभ्यां नाप्तिकन्तुदलयोत्तरतोशचरमेषु निधाय दः भरच्छादयेदेमर्णाताप्रणयनम्‌ अप ते एव परित प्रगमनेराज्यपामरेऽन्तभा याऽऽज्यम।- प्षिच्य॒ बहिः परिर्तरणादङ्गारानुद्गपेद्य॒तेप्वाञ्यमचिशरित्योसमुकेनावञ्वाल्य दमामि प्रच्छि प्रकषयाऽऽभ्ये प्राप्य उठत तेनेस्ुकेनाऽऽ्यै त्रिः पारडत्यो- स्मकं निरस्याप उपर्णृदयाऽ$उयै क्तनिवोदगुद्वास्ाज्ञारानतिख्याऽऽग्यमुतपूय पवित्र परोयशनी प्राप्याप उपषरेदेष माज्यपस्कारः ¡ बरहिरातमनोभ्े प्ा्रमाप्तीयं त्ाऽऽज्यमाप्ताय सह ददैवीसुवादादायानो परत्य दी निधाय सवे सव्येन घारयन्क्षिगेन पाणिना दमं प्रागारम्य प्राद्िण्यं प्रायपवी त्रिः पाव्य तैरेव बिच्ष्ठमम्यात्मं तिः सेमृग्याय पृष्ठादारम् यावदुपरिबिं दण्ड दर्ममृहेलनिः संमृज्य सूं परोष्य प्रताप्योदगाज्याहाप्यासाचोदकषटतैरेव दरं द्वी समृत्य चुषादुदट्‌ निषाय दरम्यान प्ररेदेष दुकूटुब- समानैः १९॥

१६ ब्रह्मणः पच्च पर्पीणि जय ब्रह्मऽलति वेत्तियेत् भरद प्रणीताप्रणयनात्समस्तपाण्यद्गठो मुत्वा मेणातन परीत्य दक्षिणत आप्ते दभु निरस्तः परावपुरिति तृणमद्गुषठोप्कनि- छामा नयं निरस्याप उपसूृशेदिदमहमर्वावोः सवने पीदामीसयदद्मुख उपः चिर्य वृहसतिवेहया ्रह्पवनमारिष्ते दते यतं गोषायेति मन्त रहा जे" द्पां प्रणयने तहमन्नपः भगेप्यामत्यतिपषट भूर्भुवः छृहसक्तिपूत इति भविता पणयेत्यतिभूनेतैदा यज्ञमना मवेदेफे नेच्छन्ति गिरपनमुपवेशनं

णपः प्रायधित्तहोमः सस्पानपेने पस्थाने चेति पश्च कमभि ब्रह्मणः ६॥ १७ पार्वणस्यारीपाकः

मय पवगप्याटीपकर्तस्य ोेमास्ामारम्नोऽगनिमञनीपोमौ पौरभास्यं देवते सभिरिन्ा्री चापावास्यायां देवते सपः प्रणीय शूं ब्रीहीनिरू(छेप्य परोष्य भराखीवमु्तरोम छृष्णानिनमास्तीयै तभोट्खटं निषाय ॒तानहत्य त्डुटोचिः- फीकृतोलिः मतस्य श्रष्ययदि सह्‌ थपयेचरं प्रिहत्येद्ममुष्मा इदमुप्मा इत्यमि- खछरेतिष््टहते द्विरपरिशदामिषरयेतश्चावत्ती द्वावत्ती पुरस्तादषयेदिष्मर्जुं विच- प्पननी भास्वायाश्प्नेऽस्यतो देवा इदं विष्णुरि्यन्तामिव्योदतितिश्च नुष्टयदिताः सर्वौः प्रापञ्ित्ाहुतय एता बह्मणा कतंम्याः परीत्य प्रत्यगदीच्यामवस्याय नुहु- पात्‌ ] जय मरिषि पूरीपात्रे निनीय तामिरद्धिराणे अस्मान्मातरः शन्धयनिष-

गृष्परिषिष्म्‌ १४९

दमापः प्रवहतेवयेताम्या सुमिन्या आप मपघयः सनिवस्येतेन वाऽसम शिरि मायपे्तष्का्मपि सैष्कारवर्मतु जपाधचिमो इति सैष्याजेपेनोप. ष्ठते ततो ब्रह्मा अथ॒ कतौऽ्नः परिपमूहनपयुकषणे कुयदितत्त्मन्येपाभ- स्पाठीपकेवसुकृतकममन्ा्जहुयात्‌ 1 १७ १८ नित्यपग्बुपास्नपर्‌ अथ नित्यमौपाप्तने तस्व सायमार्मोऽनत्तमित आदित्ये स्तापममनेः परादुष्क्‌- णमनुकि प्रातः मरवोषान्तः साये हे.मकाठः सृद्धवान्तः प्रातनो तन्वमिष्यतेऽ्धिं परिसमुह्य परिश्तीयै प्युकष्य होम्यपपकपसमुकेनाग्वास्य तेनैव धरि; परिहस्यो- सुकं निरस्ये्कमुदगङ्गरेपापिधित्य प्ोहषयोदगुदाप्य तानन्चायनतिपूरेदेष होम्य- पकारः प्योदपिपरषिेवागूरोदनप्तण्डु्ः सोमततैठेमापो त्रीहयो यवाक्तिद्य इति शोम्यानि तष्डुा नीकाररयामाकयावनाछा मीहिशाटियवगोधूमव्रियज्ञवः स्वरूयेणातिहोम्पासतिखः स्वरपेगेव शातं चतु पषटिषीऽऽहुतिः ीहियवानां तद्व तिहानां तदध सिदे तिठं तिातपी्सुम्मानां येन प्रथममितां जुहुयात. न्नैव द्या जुहुषदतैव पायं नुहुयत्तिैव प्राततः सायपरातरहोमौ सायं वा प्म्येन त॒ प्रातः प्तयप्रतहेमौ १८ १९ नष्टेऽ्ौ पुनराधानम्‌ अप दुनराघानमनुगतेऽश्रि शिष्ठगारादानीयोकवदुपषतमाषाय परिपपुषच परि-

सवयं पटुस्याडऽज्यमुतपूयायाश्चागन इत्येकामनज्याहुति हुत्वा यपापू परिचरेदेवमा

द्वद्शरात्नादत उवै विवाहगृहप्रवशहोमाम्यामिकतन्वराम्यामादध्यात्‌ तत्र॒ विवा

हाजयाहुतयो छानाहुतयो गृहपवेशाज्याहुतयो दयाज्ञनं मवति करप राना.

नावपत्येततपुनराषानं नित्यहोममतीत्य मनघ्व्या चतु्हीतं जुहु दादशरत्रा-

दुष्य पुनराषानमेव कुषौत्‌ १९॥

२० अतेफमारयस्याप्निविचारः

, अपनिकमार्प्य यदि पूषैगननावेवानन्तरो विवाहः स्ाेनैव पता तप्य प्ट परथयया घरमक्निमागिनी मदति यदि तु रोकषके परिणये तै ध्रयकत्वेन पिृहय पूमैकी कुयीतत एषगुपप्तमावाय पूषैसिम्प्वैया पन्पाडन्वारन्पोऽशनिमीरे पुरोहि- , तमिति पून पर्य हुतवोप्यायाय ते योनिरततिय इति समिषमारोप्य प्र्- कहत द्वितीये को ह्ाज्यमागान्त .छततेमाभ्यामनवारव्योऽतिमे जुहुयद्नि-

१५०५ आन्बरायनीय॑-

= ^ ^

नाच. प्मिभ्यते, त्वे हमे) असिना, पाहि नो जघ्न एकयेति तिपुमिरप्तीद्मपि. मन्पनमिति तिप्मिरयैनं परिचरन्तामनेन से्कृत्यान्यया पुनराध्याद्थवाश्चि विम्य तद्धागिन पस्छुयेदवहीनामप्यकेवामनि नने कुयोदेमिथुनं दक्षिणा ॥२०॥ २१ कन्याव्रणादि अप वन्यावरणं कन्यां परिगेष्पमाणो दौ चत्वारोऽ्टौ वरपितुराणानशत्ता- -कारकरणोऽनृहतरा ऋनवः सेनु पन्था इति प्रदिणुयातते तावतीभिः एतपीमिः प्दिता महट्गीततृयम्धं कन्यागृहमेत्य श्ुमे पीठाप्तने प्राड्मुखपीनाया दतु ज्ततिचान्धवोपित्ायाः कन्यायाः पाणौ फठे प्रदाय कन्यावरणकटि वणीरत्राप्तनाः प्रर्यड्मुखा वप्रषटगोच्रषद्धवायामरप्य प्रपात्राय।पुप्य पात्रायाम॒प्य पुत्रा श्रुतश्च" नेष वराय दत्प्गोत्रोद्धवापसुष्य प्रषोतरीममुप्य पेत्नीपरुष्य पुरी घुरीयनात्नः मिमां कन्यां मायेत्वाय वुणीमह्‌ इति ब्रयुरथ दाता माोज्ञातिचनधुक्तमेतो यथोक्त" मनू वृणीस्वमिति चूयादेवे त्रिः प्रयुज्य द्‌ता प्रदास्यामीति चोच्चैचधिनुयाद् न्नाह्मण। उक्तस्वरत्थयनाः शिवा आपः सन्तु सोमनस्यमस्तक्षतं॑ चारं चातु दीधमायुः घ्रेयः शान्तिः एृषिष्वषटिश्चास्िवत्यक्तैतद्वः सत्यमस्त्वित्यनुय समानीव आकातः प्रपुमन्ताघय पानस्य पक्षणीत्येता; पठेयुः पुरन्धर¶ः कन्याये करषाणार न्कुट्धर्माचारन्डुचः २१ २२९ विवादृपयोगः। भपोपयमने र्तण्यो वरो रक्तणवत्त कन्यां यवीयत्तामपतपिण्डम्तगोनेनामवि- रुद्धपवन्धामुपयच्डप्पतृतः सपर्यं सापिडियै मातृतः पश्चपरपं मुगुवत्ताह रथ ्रवर्‌ एकापयग पएगान्ना एक्पयाण इतर दृपत्यामयः पितुवरद्ध समन्पा यथा मायाघ्वहदुदिता पितृष्यप^्नी स्वप्ता चेति ] केचिन्मातृयोत्रतां वरशरपिता तद्फयमपतगोत्रे स्यादिति पुल्नातोऽछंटेतो वरः खरस वाचयित्वा प्रहितः स्र्थ्रोलणेः पूरनधरोमज्ीतिनन्धै, पदातििद्खपततूोपामपा हेवन्धने गृहमत्य चतुष्पदे सोतच्तरूयदे हरितदमौस्तीे मदरपीठे पदुम उपवेद तस्य पुर स्तातपत्वदट्‌ मद्रपाटाततानें सुलातामट्कृनापहनवाप्तप्तं खम्विणी कन्यां परस्प गदरा प्तामात्य उपदिरेदुर (विषिवद्म्पचयेत्‌ जथ दक्षिणतः पुरोधा उदद्गुल उपविश्य मप्येप्र गम्रोदगरान्दुभो नास्ती तैनप्तमपां पूणि कटश निधय त्रीहि -यवानोप्य गन्धादिभिरटेकृभ्य द्कौष्ठौकुलमव्ती्ल्डित्तामित्मिमिरमिन्प्‌ तामिगद्धिः प्रयोजयेतू. जय दृता पृण्वाहयदीनि षाचपितवा परिषा जपः परन्तु

गृष्परिरिषटम्‌ १५१

सौपनप्यमप्व्षते चारिष्टं चातु दीर्मायुःनतु शान्तिः पृरिषतुटिशवस्तु तिमिकर. णरुदूनषरदषदसिवसयुकत्वा मार्थदिपयेतः कन्यां श्रतिगृह्य वत्सगोभेतत्तम्‌- सुप्य प्णीलीममुप्य पैीममृष्य पुत्री सुशीडानाश्नीतिमां कन्थां विएगोधोदधवा- यामुप्य प्पौत्रासमुप्य पौत्राय पुत्राय श्ुतशाटनम्िऽमै वराय सदे

केमया प्रतिगृहातु मवानिति दुबन्बरस्य प्रमे रिरणयमुपषाय कटरोदकयाराना, हिच्ेम्मनता प्रजापतिः प्रीयतािति व्रूयात्‌ अप क्षिति पुण्याहारेषो वान. पितवा दकिभऽपते कन्याममिमृरष इदं कमा अदापकामः कामापादाक्तमो दाता वरामः प्रन्मरीता का समुदरमाविशच कमन त्वा अतिगृहपि कामेतत्ते वृि- रतै चौर्य ददातु परथिवी प्रनिगृहुतिविति जपिता भरनापत्तिमवुस्पय धकप्रनपि-

द्र्य वन्पा पतिगृहामीति तरूयदेवं तरः प्रयुज्य पुरोधा दृतरवटौ भ्रति चत््य + 1 >

हि शुरुध. सन्त पूवीरिति " दिललो जपित्वतद्वः सत्यम द्धमह्तिवति बरूषात्‌॥२२॥ २३२ प्रस्परावरोकनप््‌ अषान्यार्मरीक्षणं सूंडते वेदानि मदटगीततूमैनिरयेपे पृवपरावरतयुच्छतौ ह्ताम्तराटी छत.इटराशी स्त्वा मध्ये एव्तिकां तिररदरिणा धारयेयुः अप्‌ पूवेमिन्प्शौ प्रयदू पुल गडजीरकपार्णिं वन्या स्मोपयेयुरपरलििसराद् मुं तयामूर्त चरं तौ मनतष्देवत ध्यायन्तौ तिष्टनौ। बाणा, सूपपूक्तं °देयुः पुरनन्थो मह्न. गतानि कुर्युः स्थ पपोतिमिदादि्े काठ प्रविष्टे पचत्तिरश्करिर्गमुगपपराषै कन्यावरौ परप्रगुडजीरकानवाकिरतः ररस्परं निरक्षियाठामनरातृक्वीमिति तामन्नि- माणो जपतण्पोरयकषुरपरिल्यिषीति तपेदयपाणोऽयाप्या परुवोकधय दुमग्रिण परि- भूजय दम निर्य उषशेत्‌ भय नायमा नान्धः पुरनत्वस्तावाशीरमि- न्दयेषुः २६ २४ अक्तवाततेपणादि अपानयेोराद्रीरनातेपणं तेनपेन पतने दिमानीप्‌ वृतमातिच्यान्यना्रक्षत- पतण्डखान्‌ } अथ तथाो्यतेयोवचृरर५ारवनक्मतत्कार्ययुरगत तारमापुवुत्राष्ट- रक्तता यप एतेपामारोपणिष्यते वरः प्रलाचितपाणिपप्नाः प्र्तादटिकेऽल्लटी क्षार धृतं पणिना द्विसपषठीयं दिन्त्डुटारन्नषिन$ऽवरति वैषा पूरयेत तपो दविरष- रि्टदाभिषारयप्प्ये वरान्नददन्प्ण्डुखापृरणं दुर्यदाण तवोरन्नस्पोहरण्यप- दुषात्थय वरः वन्पान्गय एछाज्चटिं षारमेदु्य वन्या ताद्यतु द्तिगाः पनं १६ पेयं चापतु एण्य वेतां शानिः एषम सु पिमिकरणमुदूनक्षधतपवप्वि-

१५२ आश्वरायनीय॑-

व्युकत्था फन्याप्न्लिप्य दञ्जस्यक्षतान्वरमृध्न्यारोषयेद्वरोऽपि तमू स्वान्नस्यस्- तानारोपयेदेवं तिषेधु९पै वराज्जढैौ वधृष्तण्टुटपूरणं कुयात्तदन्नखवन्योऽप समार. पणं कारयेदिदानी दूता वराय गोमूमेदा्ीयानश्चयनमन्नदिकमयुदानं चात्‌ सप पुरषाः काप्य प्रय साहिच्येदुम्बयाशदरेया शातया सपठाशया सहिरण्यपवि- त्रया सद्वपकत्रियाऽमिपिन्चदन्लिन्नामिच्रिमि, | जय वधृतरौ स्वशेलरपध्पं क्षार. पृतेनाऽऽर् प्रसरति कुरतः कष्ठे खन चाऽऽृश्वतः कौतुकपू्रै को बध्नोयाततम्‌ अप परोषाप्तयोरततरीयान्तयो; प्श प्रगफटानि विवाहृ्रतरक्षि्ण गणोपिपमनुस्मृत्य गणानां त्वा गणपति हगमह्‌ इत्यादून इन्द्र श्चमन्तपरिति दधृषरयोरत्तरीयान्तौ नौटछोहितं भवीति बध्नीयात्‌ मध दाता स्मर्या शः पुर्नवा ज्ञातिवान्ववाश्च क्मादा्ीमिरादरेपत्तारोपं वु्युः॥ २४ २५ ऋतुम्रीदत्यादि सपंमत्या प्रानपपत्यमृतौ भरयमेऽनुवृ ठेऽहनि सुत्रातयाऽन्वारव्षः प्रजाप,

ध्यय प्याङपाकस्य हुषा जाज्याहुगाजहुवाद्रप्णयो किति तलि नेनमेवेति चः प्रजापते सदित्येकाऽपातो मृध्येप नः रो्चद्ष। यमिमृक्य याः फलि. सफ इते नकि्वा वषेन द्यु॑प्रहि च।तय्वेति पद्भिर्निष्त विध्रव्त-

मिति द्वाम्यामश्चिपस्याय सूर्यो नो दिव्वापिवित्ि सूक्तेनाऽऽदित्यमुपतिषठेत अथ गभटम्मनमृतावनुकूलायां निश्चि स्वठंहृते सुगन्धवातिते वेदमाति तथ मते पथ. रयन सुस्ततिमद्क्रतां शषठवप्तना समिन मर्था स्वयं तथामृतः प्रवेदय दू; पिषठऽश्गन्षां ब्‌ सृकषमेण वाहत गृह्या द।८३।त; पतिवतीति द्।म्वां स्वाह रान्ताम्यामुमयोन ्तानिटयोिपिच्य हव्य गन्धस्य विन्वावपो््रुलमप्तीत्यप्यम. )मेपृरष पिष्णुोनि कदपयचिति दर म्भा विहय यो गर्ममोएवीनामरं गभरसदा पधीपदेति नभित्िपगच्छेतमि ते सप द्षाम्यपताविव्ुमाण्या यथा ममिरनिपर्मा यपा दोरिदेण गदिणी वायुधपा दिशां म्म एवं ते गै दधाम्यप्ताविति

मूर नक उपगमन्‌ मन्रविपिमिच्छन्ति दानेन प्रिकपक्तियत दति भोप* पीमिनिपकं एत्वोषगच्छन्ते २९

= २६ जातकर्मादि मध मात्तकमे पुत्रे जति पराभ्पैराटम्म दक्षिदिद्धः प्रमाति्िथपरेवा वतेत्य-

नद्रक्वता पत्या प्राह छिटरतः प्रपिततुपारनादि कर्थात्‌ 1 एवै निष्फमरण द्रे माप्यापूररमागपसने वति गानपिख। 1 वष्टटृनः प्राक सुनन्दं कुभाद्‌-

शृ्परिशिष्ष्‌ ! १५३

मदाय सद मार्ण्ञातिगन्धः पृरंप्रीमिथ्च मङ्गसतूरयनिषपेण यृहानिप्कम्य देवतायत्तनमत्य दृवततामुपहारेणाभ्यर"5ऽरेषपो वाचयिस्वाऽऽयतन प्रदरक्िणीत्य गृहमेयातसंमसिनो वा गृहं नीतऽऽनयेदेवमनपराशचनादावपीच्ययामनादिषेषता यष्ट्या यष्टव्याः ३१

इत्याश्रायनणृ्यपरिशचि प्रथमोऽध्यायः १॥

अय द्वितीयोऽध्यायः

# ग्रहयत्नादि॥

सथ अ्रहयज्ञशखय््रत्यपुप्याचिनमुच्छते तत्न मवा: शानिपृष्िदा दईैवता- शैत्य; शान्ति सढ्‌ पुरि प्यं रहा: ममुप्यचन्ते तत्पेन्या आदित्य इन्दु रद्वारकः सौम्धो गुरभोगेवः शनैश्च राहुः केतुरिति नव प्रहान्ते हि स्वष्वगस्या लादमिगूहुनित तानुरयनादिपु शृण्यकाट्पु यजेत शान्तये प्च उद्धूषु मान्न स्णादिप्वाम्युदापक कर्माणो अहयन्तं कृथौरम्युदविक दि शान्तिक यदि दानुवृद्यकामः काम प्रागम्युदयात्प्हठाहान्तरितालछरयततं दशपराहुती; स्वयनेकः कुयादष्वंमपश्चराते चत्वार ऋष्विनः स्युरत वरम नवम जाचा्ैः स्वयमेव षा यदि ख्यमाचदः स्यात्तद्वा करपथिदे दु्यात्ताग्विधिवद्वरपित्वाऽहुवेदाचायं जादिष्याप्‌ जुहुयादितरेर इतेरे पूरमात्तरतन्तमाचायः कुयात्तदितिरेऽन्वारमेएन्‌ ॥१॥ 1 ग्रदयत्तसंमारादि।

अयास्य दम रा हत्तमात्रावरं चतरत कृण्डं ए्यण्डिङं वा सरकत्य तत ईशान्य कृण्डवदायता चतुरता चतुरसद्रद्‌गुमच््िता पित्ता तिमूमिका मरसवेि कर्था- न्त्यां शच्नााहवण्डटः पस ५।कमष्टदठमन्नु नपु,&ष्१ का५कावा दषु #1 यथाह्यान अहपाराति स्यापयदुरच्या धार्यपीठे पनतं म्रुन्पय्‌ वा नवमतुटप्ाः श्यममनिपेत्कम्भं 1 चधा भप अपा प्रहुमा 11 ११यृचाऽन््‌ः पृरापत्वा पश्च. त्यान्‌ पञ्चामतान नकपरतवातूत्नवपविन्रश्द्‌। नदरप्नानि पाक्ष द्वोषठरुलपा- ष्ठाय दल्लयमन वेएट५ष्व। प्तमद्राद। पष्प वाराह्य कम्मपान्छदकान्टद्या वारणीः पवमानश्च नप्रय ॥२॥ |}

अवचेनाङ्गानि 1

अपाचैनाद्वानि ताम्र छागं रकचन्दनं कुटूकुम सुर तदव रनतं शह #

१५४ आश्रङ।षनीयं-

पीतकं क्यमिति नव प्रतिमादरभ्पाणि सुव्णमेकोव वा सैषां रक्तचन्दनं मल्यनैं देवदारः कुङ्कुम मन.रिड शख तिट्ष केतकारजः कस्तुरीति नवान्‌. ठपन्‌॥य मख्यज एक एव वा सर्वेपां रक्तप कुमदं रक्तकरवीरं णार चम्पकं वुन्दमन्दावर्‌ इप्णघन्तर तचित्रवभमिति नव पुष्पाणि रक्तङरवीरमेकमेव वा प्पवर्णा ज्षता अहतेदच्लयुमति कन्दरमयुर॑शेलाद्श्षाज्ञ पजा विद्फटं निरा हे^गागुर्‌ जटामाक्ी मधुकमिति नव धृष गुग्रेक एव वा पर्षा दीपक्षिलौलन भा हशिप्या्न पायं पान्न गुात्नं ्षीयेदनो दभ्योदनः कृप्तरा्मामाननं कित्राल्नपिति नत।पहारालिदृदन्नमेकमेव वा मणिक्यं मौक्तिक प्रवाल मरकते पुष्परागो ष्च ना मोमादकं बदूिति नव रत्नान्येकमेव वा मागिक्यमकै; पादशः खदिरेऽप. माग ञधत्य उदुम्बरः एमी द्वाः क्रा द्म प्ताक्षः सवपा पक्त एक एववा॥३॥

पूजाविषि,

भथातनमानाः प्राद्मुख उपविर्य प्तमाहितः एण्याहादि वाचवित्वा कम सकर अहेवद्िद्मपीदेषु यथाप्पानमुसी अह्तिषा स्यापरपितवा दृततिणवामपेर- ॥पद्वताप्रत्य।धदवेते तद्‌।भमस्णं स्था पसत्तद्‌माते पृष्पाक्षताहदष्वावाहयद्‌ासिरपिः शच ष्रि इनद्रणी प्रनापतिः सर्पा ब्रह्मा करमेण अहाणामेषिदेवता , ईद खमा इन्दुः पुरुषो नेन्द्रो यमः केाद्यद्वगुप्त इति प्रत्यधिदेवता मणप्वि द्मा ०११५ वायुमावाशमभिनो वर्दुण्यदेवह। इमा यपातत्वग्‌ निवेदय भाच्धा- दिषिन्रदिणेरष।टा जेदरलकानाबाहयेदपुप्पाज्ञछिपरयोमेग ७5वाहनमन्ैमोमीरा- वाह्य नामभिः क्रमेण दीपान्तोनुपचारानरषयेत्‌

्रहावाहनमन््राः।

भयाऽऽषाहनमन्तराः भरणवपचारयं मगवत्ताद्त्य प्रह्‌।पिपते काहयपगोत् कडिनन/ दशश्र जपापु्पोपमाङ्गद्यते द्िमन पश्मामयहप्त सिन्दूरवणौम्बप्मास्यानुरेप्नजल- गमाणवर्लनितपबाद्तामरण मार्‌ तेने निषे ्रियोकन्काशक ्रिदेवतामयमूरं गमत प्नद्धारणप्नपतारोपशोभिरेन पष्ठश्वाययाहनेन हप्र किणो कुर्वनागच्छ धिरद्रप्पा प्रह गणिकाया ताम्रतिमां प्ादूमृखी वधट्पीठेऽधिगिष्ठ पूना र्पामावहिषाति | माषन्धुम द्विनापिपते सुथामयशदराञश्चयमोत्र यापुनदेशरेश्वर गेीप्वष्छाद्रङ्ान द्विमन गदृविरदानाक्कित शुश्ठाम्नरमाद्यानुरेन सवद्वमुक- मौकामरणरममीय सोषतप्या धक देतरता्वाधमूः। नमते त्ेनद्धपीतष्वनपना- भोपोमिगेन दुशपेताश्रपवाह्नेन मेहं प्र सिणीकुयत्तागच्यायितस्मष पतह

गरष्परिकि्म्‌ #५१।

पद्मश्नियद्ठमध्ये सटिक्रतिमां परत्यद्‌सीं चतुरलर्पटिऽधितिए पूना तामाव्‌।ह- याति | भगक्न्ङ्गारकाम्याकृते मागद्राजगेत्रावन्तदेरशर स्वाटप्रलोप्मान्ग्युते घठुर्ून शिशरुटगदाखड्गषारिनप्कम्बरमादयानुढेपन प्रवाटामरणमूपित्रपवाग दुषैराोकवीते नमस्ते पनद्धरकतध्वेनपनाबो+श्ोमितेन रक्तमेपरथव।हनेन मे प्दक्िणीकुवनागच्छ मूमि्न्दाम्ां सह पद्द्षिणद्रषधये रकचन्दनपरतिमा दृ्षि- णाली तरिकणपीठेऽितिष्ठ पूना तामावाहातरि ममकस्य सौम्भाके पज्ञानमयात्िगोतत मगपदेशेशवर वुदकुगवशाङ्कषुते शतुमन स्लेटकगद्षरदा- माष्कित वीताग्बमादानुरेपन मरकतामगाठेकृतप्तवा्ग विवृद्धमते नमसते संन. द्पीतध्वनपताकोपशामितेन चतुःसिहरथवाहनेन मेर प्रदक्षिणी कूषैनागच्छ विष्णु परषम्थं पद पदचेशानदट्मध्ये सुवणेपरतिमामुदद्मुली बाभाकारपीटेऽपिति् पूजा स्वामावाहयामि मगवन्वह्पते समस्तदेवताचार्याऽऽद्धिरसगोच सिन्धुदेशे्र तपु" वेगेप्शाह्नदीे चतुमन कमण्डलवहषू्रवरदानाङ्कित पीतामवरमाद्यानुषेपन पुष्प- दगमयाम्रणरूमभीय स्मम्तविद्याचिपते नमस्ते संनद्धर्पतिष्वजपताक्रोपशोितेन पीताश्वरपवाहुनेन मेरं परदक्षिणीकुवै्ागच्छेलहयम्थं सह पदमोच्तरदहमध्ये सुण. प्ररिमामुठडपुष दीचतुरस्वीठिऽयितिष्ठ पूजां स्वामावाहणपि मगवन्‌ मर्गेव पमस्तदैष्यगुरे मःमैवगोतन मोनकटदेदोशवर रजतेज्जटाह्कासे चतुरमुन दण्डक मष्टल्वकषसूत्रवरदानाद्धित शु्ठमाटाम्बगनुटेषन वन्नामरणभूषिनपवी पतम्तनी- तिशाख्लनिपुणपते नमस्ते सेनद्धशुष्ठष्वनपताकोपशचामितेन शुषाश्वरथवादनम्ताहितेन परं प्रद्षिणीकुरनागच्छेन्दाणीन्राम्यां सह पषपवरदमध्ये रजतप्रतिमां प्रमुखी प्कोणरपठेऽपितिषठ पूजायै स्वामावाहयामि सगव मापकत्नय कष्य पगे सुराष्ट्र कर्नटनिमाद्कान्ते चतुर्मृन चापतृणीरङ्पाणामयाङ्कित नीटा^ म्बरमादयानुटेन नीकरस्नमूषणांकृतपवद्न समस्तमुवनम पणामेमूते नमस्ते तेन द्धनीटध्वेनपताकोपशोमितेन नीदगृधर्थवाहनेन मेहं प्रदक्िणीकुर्ब्नागच्छ प्रना- पतियमाम्दा सह्‌ पश्विमदटमभये कालायतप्रत्मां प्रषद्पुखीं चापाकारपरिऽपि. तिष्ठ पूना त्वामाबाहयामि भगवन्दाहो रविोमपदेन तिदिकानन्दुन पैन. मोम बरमरदेशेशचर काठमेचप्तमदयुते स्पाघ्वदन चतुरमुन खद्रव॑घर॒धुलवराङ्कित शुप्णाम्बरमास्यानुदेपन गोेदकाभरणमूवितप््वाह्न यमिप नमते सैनद्धडङष्णघव- पतताकोपशाभिनेन कृप्ण्तहरवाहनेन मेरे भ्रदक्तिणोकुैतनागच्छ स्पकाटाम्यां ष््तदटमध्ये सीपकपरतिमा दष्षिणामृखी शूुपोकदपपे7ष् पूना साभ. व्राहुयानि भगवन्केतो वामर भैभेनिगोन मध्यदेदो्चर्‌ पूम्रवमष्मारते

९५६ आनङायनीयं-

द्विमुन गदावरदाद्कित चिन्राम्बरमास्णानुदेषन वदू्मयामरणभूपितपरवहन विध "एक्ते नमस्ते तनद्धचित्रप्वजपृताकोप्ोर्मितिन चिननकपोतवाहुनेन मेरं प्रद्षिणीकूर्व. सागच्छ ब्रहमचित्रगृणम्यां पह ५पव.यत्यद्ढमध्ये कायम दक्षिणागुतीं खना कारपीठिऽधितिषठ पूजार्थ त्वामावाह्यामि ि

ग्रह्मणापधिदेवततप्रत्यधिदेवताः। ` ~ ,

सथ अरहागामभिदेवततापरत्यष्दिवतावाहनं पिद्भूरमश्चकेरौ पिद्ञक्षप्रिनयनमहण- वणेन छागस्य प्पे प््ा्चिषं शक्तिरं वरददसतद्वयमादित्यामिदेवतामधनिमाकाः हयम जप प्रत्यपिदेवता त्िोचनेपितं श्चदयत्रं वृषारूढं कपाटशूखद्शतदग- ज्वधारिणं चन्द्रौ पदाशिवमादित्यपरयिदेवं र्द्माकहयामि सीरपधारिणीः शेतवर्णा मकरदाहनाः पाशवटशधारिणीक्तामरणमूपिताः -एोमापिदेवता श्प आगहि | अश्ूकमटद्पेणकमण्डलुधारिणीं निदशपृनिलं सोमपरत्यविदेवतामु- परामावाहयामि शष्ठवणी दिव्याभरणमित् चतूर्मूना सौम्यवपुपं चण्डा्टशा- स्मरा रत्नपाजप्त्यगातनौपषिषातरपरोपेकरां चतुरिड्निगमुषिता पृष्ठमताम्वारकाधि- देवत मूगिमावाहामि प्ते श्िखण्डकाकिमूषणं रत्ताम्बरमयूरवाहनं कुककृट- भण्टापततकाशक्तयुपेततं चतुभनमधःरकमत्यभिदेवतां स्वन्दभावाहयामि कौगोद्‌ कीपद्मशद्लचक्रोपर्त चतुभज सौभ्याधिदेवतां विप्णुमावाहयामि ¢ सरौम्यपत्यपिदै- वत विुषछुरपमागहथामि चतुदन्गनारूद वञ्ञद्‌कुशषरं शचीपतिं नाना- मरणमूित वृहस्पत्यथिदेकतामिन्धमाबाह्याति पद्मासनस्य जट चतुुखपक्षमा- दाचपु्तककमण्डडुपारिणं छष्णानिनवाप्प्न पालितं वृहप्पतिपरत्यभिदेवतां बह्लाणमावाहयामि सतानमञ्ञरीवरदानघरद्विमुजा शकाषिदेवतानिन्ाणीमाबाह- यामि चदुैन्तगनारुढं वजादृकुशवरं शचीपति नानामरणमूपरिते मरगेकप्रत्पधि- देवता शक्षमावह्यामि ] यन्तोपवितिने हंसप्थमकवक्रमसमाटादवपुस्तककमण्डडुप- हिते चतु्ुने शनैव्धरापिदेवं भनापतरिमावाहयामि ईपत्पीमे दण्डहप्तं रक्तपदे प्ाधरं छृष्णवटी महिपार्दं सवो मरणमुपित शतरेशचरप्रस्यधिदैवतं यममावाहयापि। भलपूतरपरादुण्डलाकरपुच्छयुक्तारकमोगान्ल्ामिग न्भीपणाकारान्यहविवतान्पर्णी- नावाहयामि करावे मित्वमीपणं पाकदण्डयरं सर्पवृ्यिकरोमाणं राहुपत्यपिदे- बां काटमावाहयानि पदरा्नम्ये जटं चतुमखमसषम सुवमुस्त मण्डदुधर प्मानिनापपं पाद श्तहप् वे.वाविदेवला द्याणमावाहयामि उदीच्यदेषषरं पोएरद्ेन देदननोपेते विनं द्विदेवता निश्गुमाब हषामि ।, ९॥

गृष्परिपिषप्‌ >.

करदुसादरुण्यदेवदावाहनादि

गय सादुण्यदेवतावाहने वायुरदेशे सर्र पपर वन्पाहतिपवकं तत्रं गाने नोगयत्नोपर्वतिनं चन्द्रं दन्ताक्षपाखपरनुमोदकेपेते वतुरमुमं॑विनायकमावाह- तयाम 1 तते उत्तरतः शाक्तवाणशूटएड्ग्चक्तचन्द्रानिम्नखटकपाठपरङकण्टके)पतद्‌- मुज पहादा दुर्गर्यदैतयसुरहाी दु मागहयामि दयाम परिटोचन- मूष्वकेशं घुं शुकुरीकुटिटानने नूपरंहृतादू्रं सर्पमेलख्या युतं प्पद्विपति छुद्धं भुद्रषण्यद्धगुरकावलम्निकरोटिकागाटाधारणमुरगकौपीनं चन्म दाति. णहसतैः शूखेतरलदधगदुदुमिदषानं वामहतेः कपाटवण्टाचमेचाप दधानं भीम दिग्वाप्तमममितययतिं सेघ्रपाटमावाहणमि पातद्धार्गषृष्ठतं ध्वजरदानधा- सिं धुमव्णी गञुमावाहणति गौडोपष्प्छामं ` नीदान्बरषारिणिं चन्द्रा द्कोपेतं॑दविमुने केदश्काश्नहयामि प्रत्येकमपयिपुर्त्ेपेतक्षिणवम- हतावन्योन्य्तयृक्तदेदयकेकस्य द्निणनर्थ परस्य वामगार्च ररनमाण्डवाङ्ठाम्बर- सानरीबुमोपेती देवौ मिपनावश्चिनागबहयामिं जथ कतुपररैनरादिटोकप- रागहनम्‌-स्वणवणः सरलासतमैयवतबाहनं वजगमिं इचीप्रियगिन्दमावाहणापि अरणव त्रिते साक्षर सठार्चिपे शक्तिषरं वरदरस्तद्वययुग्ममसिमागरहयामि 1 रतव दृण्डषरे पराशदश्तं मदिपवाहनं प्वाहरियं यममावाहयानि नीठ्की सद्गचर्प्रूष्वकरेदौ नरवाहनं कणचिविप्रियै॒निकरैतिमावाहयामि रकमूपणं मागणद्चघरं मकराहुने पश्चिनीपरिये सवणवत वहणमाग्रहयापि स्वगव निषी. श्वर कुन्तपाणिमश्ववाहनं नैत्रिणीपरियं कुनेरमावाहयामि शद्धस्फविकवर्ण॑वरदा- मुयश्रक्षषूवधरं वृषवाहनं गौसीपरयमशिमागहयामाति पृषैवतपूनयेतू

< अग्न्युषधानादि ¦

अयद्धिमुपहमापायान्गघानायाज्यमाग स्तं छृस्वा सहविवागिः समिधवज्यानि प्रसेकं शैकावरामिः सदस्पराभिराहुतिभिर्िमित्तशकत्पपश्षया जुहुषासपानवशं- शेन पाशवदेवतयेस्तदधनेतरेषं स्वाहानर्नाममिरहोमस्तत्तटिह्मन्र्वा पट्दवदानेन चहोपः पणिना परमूत। तिल व्याहयतिमिहैष्वा पराक्‌ हिषकनो हणा षष्ठा. दिशैठपहारानुपगृद्य सपूण्याणि रत्नानि निविदश्दमवि पुवणपुप्पायि प्रा | ताचर्छस्य प्र्ीदन्तु मवम इति भप्ताद्य होमे समपयत यदि मनमेरि्त. देते मन्धा मवन्त्यङृष्येन रजप्ता वतैमानः) साप्यायस्व पतमुते, सम्निूषौ दिवः कक्‌, उद्‌ षयष्यं परमनपतः प्तः) दृहम्पते अतियदरो "महू शुनो

१५८ ` आश्वरायनीयं-

भन्यद्यनतन्ते जन्यत) राममिरन्निमिः करत्‌, कयानाधित्र मुत्‌, केत कुण सतव इति प्रहमणाम्‌। भिं दूतं वृणीमहे) अप्पुमे सोमो अवर्ीत्‌, स्योना एथिषि मूषा? इदं विप्णुतचक्तमे, इन््रध्रष्ठानि दरविणानि येहि) इन्द्राणीमाप् नीषु, प्रना~ पतेन त्वदेतान१०) आदद्धौ; एकनिरकमीत्‌, बहा जज्ञानं भथ पुरस्तादिस्यािद्वतानाम्‌। क्वकं यजामह, गासमिमाय तटिनि तक्षती, कुमारश्वित्पितःं वन्दमानम्‌। सह." शपा पृत्प ब्रह्मणा ते ब्रह्मयुजा युनम्मि, इन््रमिदेवतातर, यमायं सोमं पत्‌ भर मृसा,लुपरहि पन्थाम्‌ | सचित्रचिव्रं नितयनतपःै, इति प्रत्यपि रेवतानापू | जातून नर ्षुमन्तम्‌) जातवेद सुनवाम सरोषम्‌ , स्स्व पतिना वयम्‌ कराणाशिशुमदहीनाम्‌ , आदितमत्नप्य रेतः, अधिनावर्पिर्मदेतीलेतत्ादरण्य वतानाम्‌ | वा. विश्वत- सा अमल पुराहितम्‌ स्मय स्तोमे सुनुत) मोपुणः परापरा, उदुत्तं मुषू- परथमः) तेव वायदृतसते, स्वं नः तोम विश्वतः, कहुदाय प्रवेतत्त इति खोक, यनम्‌ < यजमानाभियेक। | अप यजमनामिपिको प्रहवेदेः प्रागुदीच्यां श्च देशे संमृष्ट्ेते प्राक्प्रवणे चद प्पाद्‌ दीघं चतुखं सोत्तरच्छदं पीठे निधाय तपरोद्गमरानमृढन्हरितदमीनाप्तीै भादुमुलं कतार्‌ पामाल्यमुपकेदयाऽभ्वापेः स्हत्विगिरामिपेककरम्ममादाय प्रड्म्‌- ख्तिष्टचदुम्बयाऽऽद्रेया शाखया सपद्मा हिरण्मम्या पकुशदू्याऽन्तथीय कुम्भाद्कपषाद्धरमिपिश्चेत्‌। अशट्ट्द्धामेव।सुणीमिः पावमाने॥मः) अन्पामिश्व हान्त पवनाुङ्ानिमहाभिपेक्मन्नेः समुदरजयषठा इति सूक्तेन सुरास्त्वामिति सूतेन (सो. भेण) धीपूक्तनेमा जापः शिवतमा इत्युचेन देवस्य सवेति ` यजुषा मृमवः स्वरत भ्वाहतिमिरमिपिक्तप्तेम्यो अरहोक्तां दक्षिणां दयात्ा गौः शङ्खो रक्तोऽ° नेधान्द्रम्य पीते वातः शरेताश्वः कृष्णा गौः कार्ष्णं हत्ती छागो वेति हीना पुन।ह२०५न समितां कयत्‌ अमरे स्वेषां ह्रण्यमव वा तषएटरिर द्‌ यादु गणनाचायो 1 अन्न घुनान्नेन ब्रा्यणान्मोनपित्ग न्तिः पृषटस्त॒रिश्वा्िवति गाचपत्‌ प्मनिज्ञ नान्धवांश्च तोपगेदेष प्रहयज्ञः त्मीनिधशमनः सर्वपटिकरः परनीयी्करस्स्मदरेनं मिमववानिरेषत, कुत्‌ अविमवः श्ानिरणक्राभो यथो पपत कुयोत्‌ १० दोमाबिधानाद्दिपयोगः * , म्भृष होमेऽहुरहत्यग्नो शृदुरपो द्दरद्रिशन्देवानिष्टाऽश्यवीष्िनोति त्य,

शदपरिभिष्म्‌ १५६

ऽहरहर्ह गणपति एन्दो पूर्य वा परवती बो गौरी वा गौरीप- तिषा श्रीपति भीरवाऽन्यो वा योऽभिमतम्त एव यथारुचि प्मम्ता वेज्यन्ते कैि- द्णत्िमादित्यं शक्तिभच्युते शिवं पशचकमेष वाऽह्रदभरनने | तानप्छु बाऽ्धौवा वा स्वहदयेवा स्थण्डि वा प्रतिमापरु वा यजेत प्रतिमाघ्क्नणिकाप नाऽऽवाईनि- . सने, भवतः स्वाकृतिपु हि शप्ता देवता नित्य निदिता ईत्यसिषरायां वरिकदपः स्षण्डिे तूये मह्‌ प्रपिगां ्ीमुदद्पृखो यनेतान्य् ्राड्मुलः पमृतपत- मारो यजनमवनतय दवापदेते भ्थिता रृस्तताचतरयेमापष्पनतु चे मूता पे मूता मूर्छिताः ये मूता विन्नसतौरसते नयन्तु शिवन्ञयेति पिननानुदवाप्य परविदेष येभ्यो रातो मधुमत्पिन्वते पय एवापरिने विश्वदेवाय वृणे इति जपित्वा श्रुचाभप्तने एथ स्वया धुना टोका देति त्वं पषयुना घृता त्वं धारय मां देवि पक्र कुर चाऽऽमनमिप्युपविदयाऽऽचम्याऽऽपतप्रागः कस्य इुचिशद्धादिपात्रमद्धिः प्रणवेन पूरयित्वा गन्य्तपुषपमि भरिप्य स्ाविज्याऽमिनान्प तमितिवावह्याम्पय पक पष्वाणि तदुदेनाऽऽपोहिधोवमिरालनमायतने वननाद्वाति चाम्युकषेप किथङ्गेद्‌" कतुम्मं गन्पािमिदम््चय, तेनोद्देनानथौनुरवति नमोन्धनान्ना तदिहनभनमेण बा कमेणोपचागन्दयारप्योदकेन पदमध्ये पर्ानरेग सगन्वाततकगान्द्यादा. वादनमापतनं पायम्यमाचमनीयं स्नानमाचमनं वल्लमाचमनमुरवापिमृचमनं गन्ध. पष्प धूपं दीप तेयं पानण्ये जघ्पुत्तमाचनीयं मुखवासी प्रणामं दारिणां वि्ननं कूयोत्‌ अतपन्नो मनप सेपाद्येदाचमनं एवगु्वारः। प्रणामी ्राद्च दृक्तिणादि पिप्र्मनाहम्‌ जथ मृन्ताः गणानां ठा गणपतिं हवामह इति गणपतेः, बुमारश्चितितरं कन्दमानमिति सन्यस्य, आष्षणेन रन्न वर्तमान इत्यादित्यस्य, पावका नः परघतीति सरघवत्या;, जाप्वेदपे सुनवाम पोभपिति शक्तेः, उपम्बरं यजामह इति रुद्रस्य, गन्धद्रारापिति श्रियः, इदं विष्ुर्धवक्रष्‌ इति विष्णोः एवं पोडशेमानुण्वाराननौस्पेमेव परक्तेन प्रत्युत सत्ैव प्युज्यमेऽनये साधिन्फि वा जातवेदस्यय व्‌] प्रानार्त्या र्शाह्न्या वा प्रणवेनैव व। कुर्न एष देवयक्तोऽहरदर्ोदानततमितः सर्वाभीपरदः स्वरथाऽपव्ं्च तस्मदिवमहरहः वीति तेने वैवं हुतरोषेग षगतेन वा कुरथन्नाल्य रेपेग वेधदं कुषीत्‌ | सपान्य शेषेण गृष्देवताना बचदरिरे मितामहाय प्रकीडे स्रा) जय गृहे राच्या दि प्रतिदिशं सनवम्रह्रद्धाष बरभद्राप यमसिप्णुम्धां स्वन्दवहणाम्पां पोष पू्ोम्पामशचिम्या वषुम्यो नक्षप्रेभ्येऽय पध्ये वा्ोप्पतये ब्रहमगेऽप प्रााद्ेषाति. मूचेष सिद्धधे बद परिये की वरणा गोदधाने भिम दपदुरटोोशाह्िवी-

१९ आन्वरायनौय॑-

म्पध्रटूलमुपतटमोस्य निष्कस्य मुमा आत्िचय श्वचाण्टाठऽितवातिमभोऽं मूर विकिरत्‌ मृताः प्रचरनिं दिषा विमिच्छनो विहस्य पर्ठः तेम्णे मरं पषटिकामो हरामि मपे पिं पृष्टिपतिदेदालिति रार नेत्त वा मदिम्ति चूष्य पर्ाछितदगयितम्य गृहे भवित शान्ता एथिगी शिवमन्तं धीन देव्यमये नो भ्व रिव शः प्रदिशि उदको भागो वितः

परिपातुं विश्वत इति जविताऽन्यनि स्वरत्ययनानि ततो मनुप्पय्ञूकं मुञ्जीत १०

११ भोभवमरकारः।

सप मोननविपिरद्ैदपाणिराचान्तः शुचौ देसे ाद्मुलः प्रदमुलौ वेष" प्य मसमना वारिणा वा दस्तमनर चद्ररलमण्डटे प्स्थमननं ्रणवन्यादतिपृषेया सतिञ्थाऽमयुषय स्वादौपितो मषोपितो हइत्यमिमन्त्य पतये त्वेन पारिषिवमीति वि परिहत खा पचेन परिविश्वामीति रात्रावय देक्िणतो मुवि मृधतये मुव नपे मूहाना पतथ इति नमेनतेः भाव्ये मलकसंस्यं का गडि किकी दत मर्ताद्य समाहितेऽदतोपर्तरणमहील्पः प्रादय स्म्येन प्राणिना परत्मादम्य, त्भेगीमध्यमराद्गुैः प्राणाय मप्वपानाप्रिकाङैरमनाय कनिषटिकातमिकादूगु व्यीनाय कानिधिकातमैन्यद्‌स्दानाय काङुलीमेः प्मानाय सुते जुहुया स्सनौमिरेव वा म्यो जुहुयदिवै वाग्पते; मुकत्वाऽगृतापिषानमीतपिषा माय सोधितपरलपाद्पाणिद्विर्ामिदेवै मुज्ञानोऽदनिहोशफछन्चते मल्टिभानमः यति ५१युरेति ११

१२ शरयनाद्िविधिः।

सणाप्तमिते सयततष्वामुक्तवद्‌ गत्य रहोमशवदेवगृहमर्यतिथ्य्च॑नानि कृतवा चदि दिनोदितकमीण्यङृतानि यावत्र यामिन्या्ताकक्रमेण सतवोणि पौरं बने. यित्वा कुरयादाह्ष्णीयेवासयै दयादिति निरेपोऽटमी चदश माहुवारंशराद्धिन तत्प्ैदिन वनेभित्वाञवश्टरात्रिु नियमेनामात्थैः परिवृतो ठवु भोजनं इत्वा पन्या प्तह तामग्बूलादिेवम त्वा सत्याम शुगगरये इमशाने चेव चहु- प्पे द्िवमातृकायक्तनागस्छन्दुमैरवायपरदेबगृहे$ घान्यमोदेवविभाधिरूपाणापुा १३६ चै देरोऽशाविरादैवलगतते ननस्ः शयनं कुर्थत्‌ राजीग्यरयदायतीति सूक्त मित्वा पराबूषिरा दक्षिणतकषिरा वाशचिसो वे्टयित्वा देकतां नत्वा सदं कत्वा

ब~

पैगवद््डपुवकपान्ं रयनसममे तिथय परतटितपादः यनं कृत्‌ परदे"

[-अ०२त०१४ 1 गृषपरिषिष्टम्‌ १६१

पर्यामौ निद्रयाऽतिक््पाय प्रमा इष्टदेवता पनसा नखा तदहत्वं धष शाक्षोकविधिना मूध्पुरीोत्सगीदि कुत्‌ १२ १३ भादधबिषिः। अप प्राद्धानि ' | तन््ौ पूु.पर्दणमम्यनषएकयै मात्मा काप" भव्युदिकमेकोदिरं दमे वेति प्षोमावमस्या त्र मेषे परवेणम्‌ तदाहितप्निः पिण्डवितृपं कृष्वा करा्यनाहित्निसतु तदितरेण उ्पतिषयते यथाऽऽदौ पिण्डि. पितृषजञो चावद्िापानादुष पवेणं बाहमगपच्यैचाधाच्छदुनानतं पुनः पितृयन्त सा ेक्तणादुप्रहरगादुनः पावैणमा तृरिजञानाद्पोमयेपं कमेण पमापूवेदत्येष व्पतिपहप्तमिभुदाहरिष्या१ः पितृयहेऽपराहेऽपिपुपसमाधाय, तप्येकमुदयुकं भाक्‌" दक्निणा प्रणये पणि प्रतियुश्वमाना अपुर; सन्तः घवधया चरन्ति पर पुरो निषे ये मरपतनिष्टलछोकास्पणुदातप्मादिति सोश्निरतिप्णीगरो मति तचो, पमाधायोगौ मापदततिणकिरभः ्तृणोपत्तैतमीणीह रागिणां गषपेतू अधौपासनगनिः पगुदकपत्यग् प्ादृतिगप्रन्दमोनासीयिरेकशः पात्र प्रपुनकि- चरध्यषटी शूपं॑रफथमुटृलछं मुष्टं सुवं धं हृन्गानिनं पङ्दाच्थितपिप्षं मेक्षणे कमण्डडुमिति दक्षिणतो ीदहिश्कटं मति दू स्या प्रगृह्य दति णतः शरटमारह्य स्याटीं व्रीहिभिः पूरयित्वा, रू निपृज्य शूपपातितान्करटे प्रस्य स्पाटस्यनकृप्णाजिन उचृकठं एत्वा परूपवहनधाद्विवेचमवहतान््ङृतप ्ाद्यौपापतने श्रपयेत्‌ सबौगतिपणीताससफयेन प्रादरक्षिणायता ठेलामपहता मुरा रकषाति वदिप इ्युटिष्य तामम्यु् प्क्द्‌।दिछबेन वरहिपाऽवस्तीपे विष्ीना- मसपूलमाज्यं दक्षिणे निधाय सुत्रेण स्पाीगकममिवर्षोदगुदाप्य प्रत्यगतिणी- तदापताय द्तिणतोऽम्यज्ञनाञ्ञनकशिपूषरहणानि, चैतन रिण्डमितृषक्तं कृत्वा पावैणपापमेत १३॥ १४ च्राह्नणघल्यानियमादि अथ हदिरदन््र्णादैे दव बरन्पिज्य एफ वोमयथ शक्तविकष्वनि- कानवा फाले निमन्निताग्घ्वागतेनामिप्‌प प्राच्यां शुचो गृहानिरे मोषयाम्भत्ता भ्रमु बद दक्षिगे मण्डच््वमुष्धिष प्ागमन्दमोन्हयवादु्तरेणाश्य दक्ति- णाप्रान्ततिखागितरघ्नोमे सम्वस्यै ब्रह्मणा यथदस वपावयः फिञ्यि ज्यायो दैवे कनीया उमयत्र द्तिगेन विनियुञ्याय प्रत्यद्‌मुल उत्तरे मण्डठे दैवनिगुकथो4- कोममृता पायं दत्वा शुद्धेन रने पदायक्षाव्य दद्म वेतरेषं ्रचीना- ~ ९१

१६२ आ(्वकरायनीय॑ [अ०रख० १६]

वीरता तिद्यम्मकषा पाच दत्वा तैव क्षालयेत्‌ अय तानुदद्धिचान्तानुदिष्टग- स्ध्यायम्प्रिपरिते द्िणप्रण उपर गृहे दव पाद्मुलाुरगप्रवग दक्षिणतः फिंथ उद्द्मुखान्मागपवगौनुपवेरयाऽऽचान्तो यत्तोपषीती प्राणानायम्य कर्म तकरष्य दैवे सवैमुपवारमुददमुलो यज्ञोपवीती प्रदक्षिणं कुप्प परादतिणामुलः प्राचीनावीती परसम्यभप्र गिहस्त"“मपहता पुरा रक्ाति पिशाचा ये क्षयन्ति एयिवीभु ॥अ- ग्थतरेतोःगच्छन य्रतेपां गप मनः इति स्ैतमितटेरवकग दारतामवर्‌ उलन इति। नपित्वा द्माम्मतताञान्पयुष्य गयायां जनाद" वष्वादिषमानिितृश्च प्यातवाऽप पे बरा्मणदस्तयोरणे, दत्वा युगमानून्‌ग्रान्दमीनिधषां देवानामिदमा- सन॑मित्थककस्यानि दक्षिणतः प्रदायापो द्द्यात्‌ एम॒ प्ौपचपिव्वायनयोरपो दधात्‌ अपम्युकतितावाः मुवि प्राग्रन्दुमानास्तीवै देषु, न्यम पात्रमप्ताद्यो- स्ानपित्ता तसिम्णतरे द्मेयुमन्तरदिते मप मातिच्य, कं नो देव्या जनुमन्डछ" + यवोऽप्नि घलन्यरानो व। बाह्भो मधुततयुतः ।. रिगेदः सर्पैपापाना पक्ति सूपिभिः पूमृतमिति ? यवानोप्य गन्धाकोति ॒स्तिप्वा दवेवपात्रं सपत्तमिल्यमिमूृदय यवहस्तोः निधान्देवानभहपिष्यामीप्युकत्व। ताम्बामानाद्ेपयुकते पिनपेवाप जमति " प्रदादिमृपौस्तं सन्यद्रस्यितयोरयवानवकीयै , आगच्छन महयममागा निधपेव। महावक्षः ये अत्र विदितः श्राद्धे सावधाना सुवन्तु तेः" इलयुषस्याव साहाप्मौ दयन्थमुमथोः सक्कामिकेयायः परयत प्रथमन्या जपो दारव्योदनमा- दापेद्‌ जअतिति द्वा + दिवा आपः पयप्ता पुबमूतु्ौ अनर्सा उत भाितीवोः हिरण्यवण) यत्निषस्ता माः शवाः सं स्पोना मवनतु इस्यनुमन्भ दिप्ोयघ्यापि देप दत्वाऽनुमन्त्य गन्धर्प्पपूपदीप।नुमयोर्धिदखाॐ- च्छाद्ने दद्यात्‌ अपाभेगिपेः पपत वाचयित्वा परिनमैनायाभनुज्ञातः भाची- नानीत) मगक्षिणाम्ुलः किनर्नं कष॑त्‌ | १४ १\ गन्धादयपचारः पिण्डपितुयङ्गन्प. कमे पिव रितु; परमितामह ईति बयुोषा प्र्यकमे$) दै बहा निद कयत्‌, मपो दत्वा दमोद्धिगुणमूत्ानयुमन्सिगमानेवेमो वनानह्पाणा पू गाभिदमापतनिप्येवमाप्तनषु सव्यतो दयादुक्तभोदानम्‌ अव भुषमम्धु्प दति णाप्रारपभीन्तदै नणि रनसादम्मानि पात्राण्यमाव एकदरन्पाणि वा नयनानि. म्दतिगाप्वी निधायोच्यनानि छत्व) तेषु रेमयुमदमोनपदिरषवप सा्तिरप शपि पच्छ नो देधीरितयनुमनूप ' तोऽपि सोभदेव्यो गोत्वे १. "दः दिवा!

[ १०२८०१६ ] गपरिषिष्प्‌] १९३

देविर्रतः प्रलवद्धिः पत्तः वषया सितृनिमा्ठीकासीणयाहि नः स्वधा नम्‌ ? इति एथवे्रप तिदखानाप्य गन्धादाोन्कषिप्या (पतपत्र मपलप्रल्यव तानं यथार्क्" ममिषरदय ति्दस्तो -यणाटिद्धं पितृनितामहन्परवितामहानावहपिष्यमीरयुक्तवा तैरावाहये्यक्ते मूधदिपादानो .दतिण्प्यमेकैकसिन्नुशन्तप््वा निपीपहीति तिष्ठनवकीयं मायम्तु न. तिरः पोग्याप्त" ! इष्युपद्यायापरोपवीती स्वधा सप्पा एति (मध्यै निवेचान्या सपो द्वा सरेषनरीमादूम तिगेन पाणिना स््योप्‌- पगहीतिन पिहरिदं ते अध्यै पित्तमेवं ते भध पितम ते म्यम्‌ ) इति पितृीरेन दत्वा परतिकम्‌ «या द्या मापः * इत्यनुमस्मेत उमुगकेक- -्ाह्णपसे दषे सर्म्यमेकरमै दधाते प्रण्णेमि पशरण्येकस्मै तिमे पनर, मयाबदानपु रीय तस्मा एव दुचात्‌ जपेकैकस्यानिकेपते यावन्त एकै - कष्य तेम्य्तेभ्य एकैकं तत्पं पषृन्तिद्रा्कैकं तावदर। पिगृष्च दधान भरत्येकं पश्रनि कुर्यात्‌ ज्येत्तराृरेषानाद्यपत्नाध्येवे निनीय तामिराद्धे, पुत्र कपो पु्मनाक्ति तत्पानं चौ देशे ितुम्यः स्वानपि इति तिषा पितामहास्यपात्रेण निदघ्यात्‌ | म्युठने बा तत्कुयोत्‌ | अय प्राचीनाबीती यन्धा. चाच्छादनान्तेदुत्वाऽ्चनविवेः पपूरैता वाचयेदेवोतप्पावेणस्य त्वा पुमरनन्मरं (ण्डपितृयन्त कृषात्‌ !५॥ १६ अप्नौकरणादिकमं जथ प्याटीपाकरवुन्रुदूय धुतेनाकवाऽी करिष्यापीति ्रियामि- युक्तऽतिपरशीतिऽद्नाविध्मपुपपतमाषाय मेक्षगेनाऽऽदायावदनतेपदा जुहुयात्‌ प्तोमाय पितृमते सपरा नमोऽक्नये कम्यवाह्नाय सवषा नमः" इति छाहाक्रेण।वा सूत्ररप्च यृ्तोपव्ती मेक्षणमनुपरहिस्येताव्सिण्डपितृज्स्याप पुनः पू्रण्य फरो- जनाशयेषुदरिषे चुत मण्डठे पिभ्ये वृत्तानि गोमयेनोपिप्य प्तयवान्प्रतिशश्च द्भौन्प्ास्य तेपु रवे पतौकणे किये ानतान्ममवि तदवति तैमपताति पात्राणि निघायाऽऽ्येनोपस्ती नानि प्रिविपय पितृत हुतशेषं दसा दर्भः पात्तणयपर्यवश्चमिगूह्याय देऽ साविञ्याऽम्युकषय तूष्णी परिपिचप ^ पृथिवी ते भातं -चोरपिघानं नालयणस््वा युखेऽछते जहोमि ।तरह्मणाना ता विचावता पाणा एानयोजुहेम्यक्षितमति मकषेष्ठा अत्रापुमिेहके * इत्यमिमन्त्य) इद विमु. र्वि्रक्रम भति बाह्यणपाण्यह्ुष्ठे ^ विष्णो इय 'र्षस्वेति निवेशय यवोदक्म(~ दायं (वेशदेवा देवता इदं दविर्यं त्र क्षण आहवनीये शय सूमिगेयाऽय

१६४ आन्वकायनीये- [म०२स०१०].

भौ्ता गदाधर इदन्न व्रह्मणे दतत सरोवरणपा्तस्यमन्षम्यवरच्छायेयम्‌ हतयुकवा विशवम्यो देवेभ्य हदम्नमसूतरूपं परिषि परिक्षयमाणं चाऽऽतृषः स्वहा इत्यु सपृषयेवं द्वितीयेऽपि दत्वा ये देवातो दिव्येकादशस्येत्युपस्पायाय पि प्राचीना वीती राजते स्वाशन्द्विशेपणेन यथाचिद्वमुदिस्य ^ये चेह पितरः इत्युप पस्यायायोपवत्येषु मधु सर्विवीऽऽप्िच्य स्प्रणवन्पाहति सावी पमी जपित्वा ^ मप्वति तरिरुकत्वा वितृननुसमत्यापोशनं प्रदाय व्राह्मणान्यपा- सख भुपध्वमिति मोजनायातिसनेत्‌ मुञ्ञानान्वैधदेवरकषोष्नपित्रादीनि घ्रा" येत्‌ 1 अय तृष्ठन््ञासवा, मधुपतीरक्ष्नभीमदन्तेति शरावयित्वा तपन्तं पष ` ुेपनननिस्ुक्ते मृक्तशेषात्सावेवभिकम्नं पिण्डा विकिरायै पृथगुदघ्य शेप निवेधाुमते गण्डे दत्त्वा तेप्वाचानष्वनाचनतेषु वा तदनशेषेण दिण्डानिपुणी- यात्‌ यद्चनाचानेषु निपृणीयादाचानतानन्वनन किरेत्‌ } जयाऽपचानतषु निपरणम्‌- सुपरविरे् पू निपरणास्किरेत्‌ १६ १७ पिण्डदानादि शधाद्धशेषसपाप्नम्र्‌ अथ पिण्डायमुदधूतमतत स्याटीपकेन मिश्च (छग) प्राचीनावीती सङृदाच्छिन्त तायां खाया त्रिषु पिण्डदेशेषु भरागक्षिणापवगर शुन्धन्तां पितर. शय-घन्ता मितिमा छन्धन्तां प्रपितामहः इति पितृतीयेन तिखम्बु निनीय तेषु पिण्डानिव्दिम्यः एते विष्णो ये त्वामन्नानु तेभ्यश्च इति पराचीनेन पणिना यथाडिडकं दत्वा तान्‌ भअप्र पित रो माद्यप्व यथामागमावृषायध्वम्‌, इति सछरदनुमन्न्य सव्धावृदावृष्योददुमुलो यथा, एवत्यायततपराणः प्रत्यावृत्य ^ अमीमदन्त पितरो यथामाममातृपायीपतेति * पुनर" मिमन्स्य तच्छेपमाघाय, पूर्ववतपुन्तिलाम्धुपिण्डं तेषु निनीय अपतावम्य्हवा- सापद्एवेति * यथाटिङ्ं पिण्डष्वम्यज्ञनाञ्जने दत्वा वाप दचादृशामू्णस्वक्ौ, वा चयस्यपरे सव्ोम एतदः पितरो वासो मा नो तोऽन्यतितरो युद्ग्ध्वमु * इति। अयेतानान्पादिमिरपैयित्वा पराज्ाटिः--* नमो वः पितर इये नमो वः पिति ऊर्ज नमो षः पितरः ्ुप्माय नमो बः पितरो घोराय नमो वः पितरो जीवायनमो वः शितो रस्य स्वथाव, पितरो नमो वः पितरो नम एता युप्माकं वितर द्मा स्माकं जीवा वो जीवन्त इह पततः स्याम इति "मनोऽन्वा हुवामहे इति त्ि- 1महषस्यायाप ॥ण्डर्यान्पितन्प्रवाहयेत्‌ | " परतन पितरः प्ताम्याप्त गम्भारामः

° परपिमिः पूणिभिः ] द्रवायास्मम्ये द्रविणेह मदं रयिं नः पर्वरं नियच्छतत ! इति उपने तमचेत्यौगष्नद्वि भरस्य " यद्न्तरिन्ं इषिधमत चां यन्मातरं पितर्‌

{ म०१्स०१८.] ृषपरिषम्‌ १६५

® 4

षा निर्हिहिम | भिमो तसदेनक्ः पमुशचतु केत मरामनेह्म्‌ ! इति जिव; अथ पिण्डान्नम्कृत्य भध्यमे पिण्दं वीरं मे दत्त पित्रः? इयादापाऽऽपच पितरो गप कुमार पुष्कएलनम्‌ यथायमरपा अपतत्‌ इति पुत्रकामः पनी भारेत्ैत. श्युमश्राद्धपु कुय।दाप्ततरावातव्रणातञ््ा वा जृहुसत्‌ } गववा त्राक्मणायवा दधात्‌ भप चेज्ञपत्राणि दविददुष्ठजेत्‌ उद्रि तृणं द्वितीयं कृषौत्‌ एषं पिण्डपितृयज्ञे समाप्याप शराद्रशें समापयेत्‌ १७

१८ प्राकरावेफरादि 1

अप ब्राह्मणानाचमय्प यत्ारववारणकं एयादधतं तस किरालमम्मस्ना परिषठवयौ- च्छि्टने दमन्दिक्षिणाग्रान््कीये ते " ये जङ्मिदरग्षा ये अनिद्ग्वा;* इति तदन परकीये, ^ पेऽग्निदग्ाः कुरे ज^ता येऽप्यद्ग्चा कुदे मम्‌ मूतर दृततेन तृप्य तठ यान्तु पं गिम इति गिरम्बु निर्नीषाऽऽवापरन्‌ अष बराह्णहक्तेप्वपी दमीशच दश्यत्‌। यवाल्तिंश्चवघाय पुनरपो दथदेष ह्तश्राद्धः खय ब्राह्मणानमिवायोपर्वायादस्मद्रोत्रे वर्ेतापिति गोत्रवृद्धि वाचयित्वा प्राणि ्वाठाधित्वा देकान्पितृच ययाटिहठमापनय स्वप्तीति वुतेत्यमो दात्‌ 1 अय दैवे , दत्त श्राद्धं देवानाप्षप्यमहिवतति बतेति एग यवु द्व, पन्ये प्राचीना दतत शराद्धं पितृणामन्तस्पमत्वि चतेति यणलिङ्गं तियमबु दसा न्युननं प्र् विनरत्योपर्वातीं नाह्ेभ्यो मुखवाप्ततान्बढादि दक्षिणां दत्वा तानषादावम्पद्गा- दिभिः परियोक्ठिमिश्च परितोष्य करमततपुणेतां वाचपित्वा स्वघाच्यतामिति चास्तु स्वधृति चोक्त्वा पित्पमै विप्त्येत्‌ तया स्वधेति वाऽम्ु स्वपति वा हवन्त उत्िषटु्विधेदेवाः पयन्तापिति देवतराहमणौ विपूनेत्‌ प्रीयन्तां विश्वा इति ताम्ामुक्ते पिण्डनिपरणदेशे सेषठज्यक्षतन्प्स्य तत्र शान्तिरहिवत्युदक. घारामातिष्य दक्षिणामुखः पान्नरिक्ति्ठनू * दातारो नोऽमिवरषन्ता वेदाः पतन. तिरेव च। शरद्धाच नो म्‌ ्यगमह्हु षेयं नोऽस्ठु› हत्यनेने वरान्यवेतेति पार्वणकस्प एष चास्य पिण्डपितृयज्ञेन व्यतिषह्न एवमेवान्वठपयं पवेधयमापिमाति श्राद्धानि नयेदस्ति रि तेपु रिण्डपित्यन्ञवस्प इति सथ पृर्यरेकतन्धस्या होम मन्त्रा एम्याङन्यवु चतुप्वाहुतपा्रपाचण पपण्डापतुयज्ञकरपामावात्‌ अम्पनन्नापां पाणिष्वेव इति ब्राह्मणानां पाणिहोमो मृ्तशपेण वोच्छिष्ठन्ते निपरणं यया ब्राह्म परानाच्छदूनानौर्‌म्क्च्ये भोनगाय)दन्रादृद्त्य प्र्विषाऽद्कषवा होमं विव जाह्मणपगिषु. दतिणामान्दमोनन्तपोय्‌ मेहणेन्‌ पणिना का ताम्बृमिवे भरन्रष्षं

१६६ आन्वरायनीयं- [ भ०रव०१ ]

द्वे माहुपी जुहोति स्वेषु विग्य कवा नान मेक्षणानुपरहरणम्‌ म्रदि-पाणिता लुहयारसव्येन चाग्दानं॑सषाद्येदय -म॒क्तरोपणेचछि्टानते पिण्डानिष्रणीयातेहपन तमयति समानमन्यदेवं प्रत्यस्दिकानति मातिशाद्धं यदि परवणे स्वातप तदा तेन किकिसपते काम्य चेन्कियते तदा पर्णं माप्तिशराद्ं तनैव ति ष्यतः॥ १८॥

१९ आभ्युदयिकश्चादध विरेष 1

सपाम्युदाथेके नान्दीमुखाः पितर ए्ैफस्य युगा क्ता जमूढ्दभौ श्रदकषि- णषटुष्वारो यवैसतिराैः प्रादमुखो यत्ोपवीति दुयोदनु्दमनापतनं दक्षिणतो दयादष्ैपात्नणि भ्रवतस्यानि स्यु यवे।ऽति सोमदेवध्यो गोपे देवनिर्मितः प्रनकेद्धि। प्रत्तः पुष्या नान्दूमुखन्मितेनिमेहिकान््रीणयाहि नः स्वाहा ! इति याक्पनं ्ान्दीमुखाः पितर, श्रीयन्तामिति 'यथारिद्घं सङ्दस्यै॑ निवे नन्दी. मुखाः पतिर इद वो उ्यत्िति प्रत्येक विगृह्य दत्वाऽतुमन्त्रणं दि्िगनधादिं दयात्‌ भश्नये क्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेति पाणिपूक्तवद्धोमसतु सेपूषसमे गायता नर इति पञ्च॒ मधूमरीरकन्नमीमदन्ेति शरावयेदनाचानेु मुक्ता -्यानुषटिप्य, प्रागम्रान्दमौनास्तीयै परपदाउयपिप्रेण मुक्त्पेैकष्य द्व द्रौ पिण्डौ .द्चारपू्ण मन्तरेण नान्दीमुखेम्यः पितृभ्यः स्वरिति वा यथाचिन्नमम्दुद्केनानु- मन्बरणादीच्छन्ति नेह ण्ड इष्यन्ये सर्पिवि दध्यानयति, एत्रमतत्प्पदाज्थमाह 1 सैषन्नपरिति विपूनेततेतपुपवनादिप्वपव्येस्ारेु, सर्ायेयादिषु भरौतिषु पूर्षु क्रियते महपपु पूय्तद्ह्रस्पेषु तदिदमेके मातृणा प्यक कुर्वन्त्यथ गितृणा तततो मात्ामहानामिति त्रितयमिच्छन्ति तस्माजीरवाप्पता सुततस्करिषु मातृमाताम- हयोः दुयात्तप्या जीवत्या(त्या) रितिमातामहयोः कुयापित्रोजीवितोमातामहस्यव कुयोत्रपु जीवश कुयौक्निपु नविन्सु कुयात्‌ १९

षत्याश्वरायनगृहपारिश्चे दिही योऽघ्यायः २.॥

जय तृततीयोऽप्याय।

-पितूमेषमरयोगः खथ वितृमेषः सस्थिते दक्षिणपूस्या दिणापरस्या वा -पराददक्षिणापत णाप तदकमवणे वा याषानुदधाहुक पसमस्ताव्दायामरं व्याम तीर्परवाित्‌-

0.3 0 9। शष्परिरि्‌ १६७

तिम साति" सनेयुरमिता जाकर बहुलौषाप्रं यतर पनाऽऽपः प्रन्देन्‌, एतदहनष्य ठक्षणं इमशरानस्य | कण्टकिक्तीरिणः समृटान्परितायेद्राप्येदपामर्गै- शकति्छकपरिाधांश पुत्राः केशदमश्रटोमनखानमिहारयेयुः कतऽष्टप्य ्रतस्याऽऽत्मनश्च व्राह्मणवाचा शरुद्धिमापाद्येत्‌ परेतं सापायेत्वा नच्देनानुष्िप्य न॑दुमासं जयमालां वा प्रतिमुच्य शूतोऽहतवापतपता परदुमात्रमवच्छा्च शिपेण प्रत्य- ग्रेग भसूलिरतपादिःदगच्छाद्येयुः परिवानि चान्द! भवच्छेदं कतां पग हत्‌ सय तां दशमग्रतेऽर्रिं नयन्ति प्रमूतं बद्राञ्ये चमत, सुवै ति्िन्छष्णानिनं कमृण्डट नयु; अन्वन्वै प्रत्युनोऽपियुनाः प्रव; रििपिन( कया ) गोशक्टेन वा तमनञ्योऽपात्मा मुक्तशि्ठा अपोमिवीता पये्टमयमाः फृनिष्ठनवन्या नयेयु. एवं सूमिभागे प्राप्य कर्तीऽञवान्तः प्रागी. नप्रीती परतयामुपय स्व्ापत्यमं पितृमेषं॑ाप्यामीति सेकरप्य, वर्मतदकषिणा रिंश गमयेत्‌ लातदुत्तरपुरस््ाजानुमान भतत साषवोद्केन पूरयित्वा तेनोदमे- नान्यन का शमीशाल्का ति, पपतन्यमादहनं पाश्ननमोति " भवेत वीत तरिच

[भ >

समतात 2 इति खातीदुततरपश्विमतोऽ्निमिन्वनानि नान तन्तं मवति मेवादिद्(ननियमः। " अय्चेहत्तरतश्चमपेनापः प्रणीय खाति हिरण्यशकलमाषाय तिहानवरिरित्‌

कुरिति चेनेति तस्या बर्हि्तीयै इृष्णाजिनं चोत्तम प्ेतम्निृत्तरेण हव» दततिणशिपततै निन प्रवेशयन्ति तमुत्तरेण पत्वम्‌ पमुन्यापयेदेवरोऽप. वापी पोप नामि जीचेकमिति भप परेत्य पष शीपेण्यानि हिणय क(पिषाय) धृति कालतिखन्तेलिन्तरीरेऽकीयेमममे चमप मा विनिद९ ही पणपा्मनुमनप तुरपमाञकपुषूपत्तप्तोऽतयाय पत्य जान्वाच्य जुहुयात्‌ समये वाहा, कामाय स्वाहा, टोकाय स्वहा, पञ्चमापुरपि मेत्वालद प्वमना- यथा अय पवदरषिनायतर देवदत्त एवौय टोङ्ाय स्वरेति पैचपेदप्िमवधूलनि कुरैश्धिनेति कनौ रिरति चाशनिं ददाति ते जरत्‌ भयेन दूदयमानमनुम- स्यते प्रेहि परेहि परमिमिः पृच्यभिरिति { पाना तृरपितृद्रेमेन््ेतिदृहोम।" मिगच इति पद्‌, पपा सतर्चावपदु भरवद्वातेति चक उपप पातं मूमि- मेनामिति षतः सोम एङेम्पः पवन इति प्च उद्णमेवतुतृपा उदुम्बणरिपि सङा, घर एं दमनः रेष धूमेन टोत्पेीति वित्ताय गृष्यापिना कृहोऽनाहिनतिलसरपय सम्तृकाः कपाछमेनन्येवां टोङकिन म्प्य

शट अन्वरायेनीयं- [ ०६६०६ |]

होमक्षङ्तेन वा प्रताना रकिकिन तप्ाभिव्णकपाटे स्ति्करीपादिमतिऽत्रः कपाठनो यथाप मन््वततष्णीमतेस्ट तानाम्‌ अन्निका्यरुपापनम्‌

अप कतौ कुम्ममप। पृण दक्षिणैऽततेऽमिनिधाय स्पिण्डानुथातः परशनाऽदमना षा पश्चानछतच्छद्रादविच्छिततिया कुम्मोदकषारथाऽक्नि परित्नन्परिकिच्य तमन पेपरस्येत्‌ जयेम नीवा पि्तेरावद्ूत्रनिति नमित्वा, केनिषठपर्वकाः सञचादृतो तरनस्यनवेकष्यपाणा यत्रोदुकपवहद्धवति तत्ाप्य, स्कृनिमञ्य शुचौ तीरे शकण नागिप्ुलपूपटं सापापित्वा दक्तिणात्रेषु दर्भूु निषाय काक्पपगोत्र देवदत्तेति) एकैकपुदक।नयि तिरोद्कं तस्िनुष्टे दद्य क्िवेकोदका, भपोततीयं वासति परिदध्युः। छितानि अपोदृश।नि पक्व प्पीडयोदष्दशानि विपतायं तणाऽऽपतीत) जनत्त्रद्रेनादादि्ये वा॒वीतरदमाक्गारं व्रनेयुः ] कनिष्ठमधमा जयेछठनवन्याः प्राप्य -अगार दारयहमानमापिं गोममक्षतान्तिद्यनपः पथान्छष्र निम्बक्राणि रिद्द्याऽऽचमियुः नत्या राञपामतं पेरनकरीतानेग रन्पाननेन वा वररनारोरिनोऽ्ारख्वगाशिनोऽषः शापिनो नह्मवाप्विशच मवेयुः पाय्तपूषादि नोशनीयुने दानादि कुयूरनिलनेमिततिकमपीय पचरेुः फमुव्दकदानविेः मय कडरदुकाविषेः मेतस्यमुष्य तूपः सुवच शमनामुदकपिण्डौ दास्यामीति सेवर शुचाहुदशनतेषु दभु मेतोपटं निदाय कादवपगोत्र देवदत्त ्रथमेऽद्‌* न्वपापन्गरिप्वामुपतिष्ठतमिष्युपठेऽन्ना्े तद्वियिन। भरयतेऽह"येकं दचादेवभुत्त- रे्वाद्शमाददन्तवदनुगितान्द्वाऽनी तारान्नर्छशैव यदा ददतं दृशदेन श्त भम्जठयो मन्ति अयेके दश्च दृश दुचुरकैकमेव वाऽभये एतद्पेऽहनि कुत एव तदृशाईं समापयेत्‌ अयेन तदु्तरपूपाेष्वन्यमादाय तत्किपामादिति भाव* पयेदन्शहादस्यितपितषु द्विवद्रो द्थंश्च तिनीवासपा किपानिपमाछृत्लान्त- मापयततिन्ोदयाकाटमेव कुर्वत्‌

: फिण्डिक्रिया।

भप पिण्दक्रिवोद्कं दत्सोपरप्रे दरिणानेषु दुभैयु प्राचीनावीती तिम

निनीय, सङ्ृश्म्ञाठिनकमने पुमनाद्‌क्रवा तलिनििण्डं कादयपगोतर देवदत एष पिण्डर्वामुप्रिछठतामिति ल्दह्िदेपे दुर्वा पनसम्ु निनीयनिनोदकाक्ि.

[1अ०-३ ०८1 रपरिपि्‌। १९९;

िडदानेननुष्य,तृदतु्री शाम्यतां तृषठिरित्विति बरृणदेवं॑दश्ाहे" दश पिण्डा ` मवेन्ि पुनस्वानिनीय दधात्‌ मधाऽऽयेऽहनि मृतदेशे मृन्मये पत्रेऽ जापूय देव- देतात स्नाहीति` रिकये स्पापयदन्प्ित्रप,मापिच्येतत्पय! विनेति तदुपरि निद्‌- प्दिस्येके 1 पृथङृशिक्ये वा दीप चाधो दयदिवमेतदन्वहं करर्णदय चाधेऽहनि नप्नप्च्छाद्‌नं वापः श्राद्धं दवान्न देयाद्वा श्राद्धद्वयनिपेषदेव सचयनश्राद्ध पयते

1

नव( विप )धद्धाति ` सप्‌ नव श्राद्धानि दशदिपु त्िपमदिनेप्वामेन कुरयासेतममिषाय ब्रा्मगपुद्द्‌- मुखमुपेमे१ = ततिषतष्णोतिखानवकीयै कदपगोत्र देवदताुभिनहन्येतदार स्वापुपतिष्ठवामिति तदहःेबन्ेनोतमुथ पिण्डं अ5ऽमृनपो वप्रया सायदिष पिषिस्न्त्ैशाहकर्मधि अस्थिष्चयनम्‌

अध चयते सवतसरुनते वेसपिण्डयिप्यन्करष्णप्त्योै द्शम्यापवुनाष् यि प्व द्रादशहे- पिण्डविष्वशचदन्तदंशाहे पषठाएटमदशमाहवञ्यमेकनक्ष्नेपु पुमा्त- मर्कगे कुम्भे पंचिनुयुः कुरमापठक्षणायां ल्िवमयुनोऽमिथुन वृद्धातं देव ्तीरोदङेन शमीशाखश निः प्रसव्यं परिविनन्कता पषति शीतिके शीतिकरावती- स्ययाद्गषठोपरनिषठिकाम्यानेकैकमस्थु गृद्यशब्द्षन्तः कुम्मे निदध्युः पदौ पदै ्चिए उत्तरं सुपतचिते सचित्वोपरि कप्ठेन शूर्पेण तिपू द्हनस्कषणाथं मुत्र यत्र वधौ मापो नारमत कुम्ममवद्धयुहपपतपे मातरं मूमिेतापित्यपो- - तरया पापूनवमपृभीत्तराल्यपेदप कुमते सतपि पृथिवी त्वपरीति कपाेन कृत छक्षणेन पिष।य प्रदाऽऽच्छादये्यधा दृदयेताय द््‌हायतने मृदा वेदिं कृत्वा शओीनुग्छनम्पक्तसनतितासराट्‌युलान्दक्िणापवगेन्निवाय मुच्ये प्रतमु्तरे इमशान. वातिः पूष्रतान्तिि तत्दलीश्वाऽऽचेपलानलेकृप्वाम्यच्याग्रतप्ेम्य एप पिण्डमन्सुरयोदकुम्मं पादुकाच्त्राणि ददात्‌ अधानकेश परत्यातरञ्य नात्वा गारमुोयुतदेग मृतकरीषतिकतापु गीनप्नपेयुः श्राद्धं पापेयं दुः दश्षमदिनहरपपू भय दशमेऽहनि दन्वादीन्पशोध्य दुर पृतदेशदुदधास्य तपृदिहपं श्रद्धया ~ मू प्रतिपूथे गृह संशोध्य बीनारकुराण्वाद्राय जटाश्चयोत्याय कां नयन्ते चदुरलां वेदिं कत्वा व्रीनुपलानम्यक्तन्नप्तिनदत्तिणामस्यम्ध्यापयि्या मध्यमे - २९

१७० अआश्वङायनीयं- [ भ०\ खः १० |]

रेते तसखीन्दक्षिणे यममित्यावाहमोणठानकंहृलया्चैपित। तदन्ते तेम् एकैकं पिण्डं दत्तोदकुरभं छत्रगदुकाश्च निवे स्मतोऽंकरणानि दयात्‌ | सथ वेशादि वापयित्वा ज्ञतिनान्ववा, स्नातान्लखीनञ्नदीनेताय दश्ुपामुपटनियमः | भध एरन्त्योऽम्पक्तपनाताः शुषठवासप्तथुपी आजञयेयुः अथ पूरी प्पषठवपुदकुमम धुत्वाऽ्वागरं तरजेयुरपेनातेन वा वरगरनगृडे ३। पचेरन्‌ पएकोदिषटश्वाथः। अधैकोदिष्ट तेत्रेधा मवति नवं मिश्रं ` पुराणं चैत्वन्तरदशादे, नवं॑पिध्रागि मृ्षिकरानि चतुराद रणानि तत्र नवानि वाह्यानि पिशराणि अति- मात पृते दाद्शमातिकानि तेपामाच्ेकादोऽदनि दु्युलनानि चत्वायूनमा- तिकमकं मेपकिकमूनपाण्मातिकमूनव्दिकं चेति तानि तस्य तस्यान्ते चतुरहः कुयोन्न द्वििपुष्करेपु नन्दामूतामावास्यामागैवछृत्तिकापु कयीदधद्रप तिथिषु भनुमौममन्दाना त्रिपदर्लाणां येग त्रिवुषकरमक्रसयोरेकतरयोमे द्विुष्करणि तानीमानि पोडश श्राद्धानि स्वे स्वे काठ कृत्वा पूणसवस्स्रे शताहे सपिण्डीकरणं कुः एकेऽवीकिण्डीकरणं इत्वाऽवशिष्टानि स्वकाठे भर्यान्दिकषष्कुदैः सन्येऽओगिषएभाकिकानि छत्वा सपिण्डीकरण कुन्ति तानि पुनः स्वके भत्यालिदिकवस्कूषैन्ति तेनाऽ ब्र्मणामविऽनो जुहुयासस्पतृये पावकम. भादा बदहिरन्िमुपतमाधाय रम्ये परितमुहय प्योदरतामवर्‌ उत्पराप्त इति

पृ्तेनाऽऽवये प्रत्यृचं लुहुयासमेतनाम्ना यमनान्ना वा स्वाहान्तेन पुनरेत्रक्षगोऽपि मुहटयात्‌

१० मदेकोदिष्टविधिः।

ेफोदिशपिषिरेक उद्रय एवो ब्राग एकमध्पत्रं पाणावेकाहुति्तवहानि^. भन्रणे देवे धूपदीपौ स्वधा पिदृ्मःशब्येनाऽऽबाहनं नामिश्रवणं कृत्तः च्ठोचपाषान्तं ब्ास्षणे परिभरिस्योदमुख उपेश्य पाैणवद्‌।चभ्नादि कुोत्‌ तिषोऽपि मन्धरेण स्वधया पितृनिमानि्यहस्ष्णी षा तिषकपने तूष्णीं मिवेयोक बद्रवा तत्पाप न्युव्भै निषायोक्तवद्‌।च्छाद्नान्तं मोगना्ाद््षदुदधत्य पताकं छत्व ब्राक्षणस्य पाणौ द्मौनन्तरषोय देषदृतत सवहिति पक्दटदानेनैकामाहुति मुहु पाप्तषैहुरेमघ्न प्रास्येत्‌ अय तुते मु्ठरेषमरेैवत्ते कार्यपगोच देषददतेतयेकः .

सकणि बाप ए. "वोगाहभ्य मा। ९, "येऽन च|

[ अ० \ ल० {९} यृदमपरिरिष्टम्‌ १५!

पिण्डः शृन्धतत पितेति निनयनमन््रगादि दरणम्‌ | नात्र पत्नी परशयेत्‌ दक्षिणां

^

दत्वाऽमिरम्यतामिति विपर्येत्‌ १० ११ सपिण्टीकरणप्‌

जथ सपिण्डीकरणे सेवत्परे पूरे द्वादशाहे बा वृद्धिरादै बा षण्मापपरिप्तयो- रप्येके | परेतं ततिपत्रादिभिन्धिमिः ्पिण्डयेदविषवां लिय परचट्वश्ादिमिरथिपेवा तदध पृक तत्ित्रा नैतदनपत्यानां दुमताना" मवति प्ति पुत्र्य नप्र- जोऽनुनस्य तत्र ्रतोको ब्राह्मणो दैवे दौ ति श्यो नियमेन परत एकफो- दिष्ट पतृपु णवेणम्‌ इृतपच्छौचानाचान्ता्रौ दैवे परववद्य प्रयते प्रेतमनम्पर पितृन्पूैवुपयेडप देवानम्बच्यौय फियेऽधयपातात्तादनानते चुप्वष्ेपतरेषु दमो" नयुमानन्तषायाप अत्तिच्य स्कृदनुभर्य पराये तृष्णीं तिखनेप्यान्येषु मन्ते णाऽऽवपे्ानि चत्वारिं गन्धादिमिरम्यशयत्‌ जय प्रेतपा्न परत्ाय तूष्णी चि" . दार््योदकं चतुश्च दत््वाऽशवये त्रिषु पितुपत्रेषु समानीव माश्ूतिः इति विनयेत्‌. अय पितुपुक्तवदष्यैनिविदनादि कुयत्‌। अय मोनना्थदत्नादुदधुस्य धृतेना- कत्वाऽनज्ाप्यान्नौ वा कु्स्पाणिड वा जुहुयात्‌ एके गणिहोमे देवदत्ताय र्षदिति रताय दुस्वा पितृणां मन््राम्ां जुहति प्क हुतो पवां पाणिषु ददाति तै तप्वात्रे निधायाऽऽचमेयु!। अय तृषु मुक्तेपाल्त्सावेवाणिकमदधु परेताय एण्ड" मेकं तूष्णीं निरृप्य प्रीमितृम्यः पवणवदस्वा परतपिण्डं परिघा विमञ्य पितृपि- ण्डु स्िप्वाद्याति मघुगना इति तिपूमिः पगच्छप्वमिति द्वाम्यामनुमन्त्य पेषं पाक्गवक्कूर्णत्‌ स्वक्तीति वाचयित्वा विजयेत्‌ ११

१२ भागथादरकिधिः

सध प्तपिण्दीक्ृतताय प्रेताय तद्ह्रेवाऽध्मेन ादधे पर्ेणवस्कुया ितृोकं यातः पापेयमेत्दस्येति तत्परुरवि प्रविताप्रहस्य का्येनि्येके हि तस्पत्ैतदुत्तर ाद्धमलति तष्वतत्वयियमरिति। सय दीपप््षाम्य पवनाशन प्रहमामानुदात्या5* यतने जय धोत्नियागारादश्चिमानौय तसिपुषप्तमद्ध्युः पुत्रादयोऽम्यक्तलात्राः शषठवाप्तत्तः स्वस्त्यादिं वाचयित्वा ज्ञातिगम्पुपतदिता मुजजीरतवव्तवतरापसापिण्दये भातिकानि मति के. पकऽवश्िटान्यनुम्तिकरत्तानि यदा पुनः क्रियते संवत्तश- न्तपतरिण्दीकरगस्यति पैव्रविमोकाद्धं पादेणवतकुरया्ानि वृद्धिमती तर्वाग्पा. ,

“तत्पल्यारि"+

१७२ ओग्रायनीयं- [-म १९ |]

एष्य दुैनति येन केनापि सापिण्ड्ये पृथद्मातृधाद्ध मातरं पितामहपिभिष, योगयेद्िशेषासतु धरेशालम्यः प्रतीयात्‌ १२ १२ अतीतरस॑स्कारः। शपातीतपतस्कारः चेदन्तर्शाहे स्यात्तमैव तत्य प्मापयेद्वमाहितरवाहा, दारभ्य पवेमाशौचं कुयीत्कमै ययाकख्मन्येषु पत्नीपुत्रयोः पूव॑मगहताशीचयो सवमातचं यृहीताशोचयोमतु करमां रिरा्रं तत्र प्रथमेऽहनि सप्वारन्नटय{ रातं वा दश्वा भवेन्ति। यदा श्तं तदा प्रथेऽदि बिशदन्नछयः त्रयः पिण्डा द्वित्तीये षत्वारिशदन्नख्यश्चत्वारः पिण्डाः असथिस्चयनमय तृतीये तरिशदन्मच, यन्नयश्य पिण्डा इति विमागोऽय यदि दशान्नठयस्तद्‌। प्रथेऽदनि घ्रयोऽन्भठयो द्वितीये च्वारः सचयने वृतये श्रय एकैकः रण्ड इति विमनेन्नव -धाद्धानि प्रथमेऽहनि द्वितीये एकं तृतीये दे दयादेकैकमेव वा यथाप्रामन्यदाहावृतात्थीनि सैस्कुयौत्सोऽयमतीतकतस्कार उदगयने शष्ठपक्े प्रशस्यते नेव नन्दध्रयोद्शीमूत- 'दिनक्षयेषु कुर्यात्त पौिशुक्रयोनै याम्पस्नेयाद्ीछेषामयामृरषनिष्ठपृश्चकं निगुष्कः रेपत्तराम्यामृक्ेषु रोहिणीपुनवेसुफस्युनीवेत्राविशालानुराघापृवापादाद्विपष्करपु नेत्येफे नेव व्यतीपति वैधृत च्पुवे "न करतश्चतुयाएदवादशचन्द्रपत्ि काकादि्पशोपहतेप्वश्थु कुर्यात्‌ ! तानि गोक्षारेणा्टशतङकत्वो "द्वादशको वा पवमानाः शद्धिमतीमश्च क्षाछवित्वा सस्कयात्‌ ! अगथ्यमाव पडाशप्रतिरू पकं कुयीत्‌ | नीणि शतानि पट पठाशवृन्ताम्यादत्य ैषावयवं 'परषर्पं ुयौत्‌ १३॥ १४ पाठाश्रविधिः॥ जथ पाटाशविषिः सिरश्वत्वारिशता मीवां दशमिररिशतोद्रं विश्या बाहू एतेनाह्ढीदिशमिीरति तदूणोतनतुनन्पैः पुरपवगृतवा घरापयित्वा बातत चाहते वाऽऽच्छाच यथावत्तंचछुयातेचयनकर्मेणा तस्संहत्य पुण्येऽम्भपि सिपेत्‌ एवै दुमृतानं पाटाशविधिमेव कुयौच्छरराणि तेषां 'महानयां सिित्रता्ीनप्प क्षिव- दष्य चत॒प्पथं यनज्ञप्य्ाणि दरतपस्कारश्च : तेषामव्द्रारतुत्रयाद्रोष्य नारायगनर्टि छस्व कुय।दपिकं प्रायधितं छृत्वा सद्य एव वा | 'तेष्वाशतोचमहितासिषु पण तरिरात्रमन्येपु १४॥ १५ नारायणव; 1 अप॒ नारायणनिरवोकंसकाराच्छुद्ध "के दकतिकादरया “लतः शौ देशे ख. नि द्वितीये दवे एक्प्तृवीये द"

` [<अ०-६ स० १७] = षपरिषि्‌

विष्णु-वैवस्वतेःमेतं ययावदम्पच्येतदमे तिढिश्रानधुषष्ड्नान्दशच पिण्डानिन्यु- रपं भरते -ध्यायन्कारयपगे् देवदत्ताय ते पिण्ड इति दतिणप्रपु दभु दक्िणा- मुखः प्राचीनावीती प्राचीनेन पाणिना द्त्वा पण्डानान्पादिमिरम्फर्थ,रषाह- णान्तं कत्वा नां क्िपेत्‌ जप्‌ रात्रावयुभान्न्ाह्मणानिमन्ब्वोपोषितः श्वो मध्य्‌ ,, दिनि विष्ुमम्ययं प्रेतमदिरय नाहमणनेकोदिष्टविषिना भोनयित्वा नृषु -्र ह~ , णमी पिण्डविधिना निनयनानौ तूष्णी इकवा विप्णवे + ब्रह्मे शिवाय पषा श्वाराय यमाव दिप्मोऽयै-ते.पिण्ड इयेवं चुर फिण्डासुक्रेपेण , दक्षिणस्या . न्दुस्वा $थ पचम कादयपगोत्र देवदत्तेति प्रतं -ध्यास्वा तदुषाय विष्व विप्णोऽयं प्तःहतिःद्ातू अथाऽऽचान्तानक्तिणयानसततप्यकं तेषु ुणकनतमविदेपतो -व्ञा* -भगणादिगोहिरमैः-परेतनुद्धया पेषयेत्‌ भध तैः पवित्रपाणिमिः परेताय -कार्यष- -गोनायाय॑॑-ते तिरोदकाज्धेदिरिति तिटोदकं दाप्यित्वाईनेन नादयणबककरमेण मावान्निष्णुरपं देवदत्तं शुद्ध्‌१।१ कमह करोति वाचयित्वा िपूनेत्‌।'एष , नारायणनदिकसपः एवहन्णपापे स्वामिमत्देवतां -यमद्वितविमम्यस्थं -विषिमिमं फुयात्ताऽप्यनपषफाप करति "घु पण्यक्रताऽषं नारमनमङ्त्व पारलौ कुर्याच्छरैनोपतिष्ठेऽन्ताश्ते विनयति तस्माद्ययाप्तमवमपि कुत्‌) -१९ १६ नायवद्िः सय नागनछिः प्तपैहतानां दाठमये सन्म वा दश्चफणं प्प कृत्वा माद्दस्या- न्फस्य वा मास्य शु्ठपशच्मामारम्य यावत्तवत्तरं ्रतिमपतं त्यामुपोपितो रत्रौ प्श; स्नापयित्वा दुवसे शनिः पुरीमगनपपुप्पपूपदीपिरम्यच्य प्रणमेत्‌ सनु. पापतेकेकपनमत वहा रेष पदन कम्ब कर्कोटकरशवतरं पृतराषटं एद्धपाटं कायं तके कपरिटमिति पायतततमिः्ीरपृपिषह्य नोगरित्वा शोमृते ्रिवृत्ातेन ्राह्लणान्मोजपित्वा पूय दवहरे पश्चम्यां सवा पौर्ण स्दगां त्रक्षणाय दच्वाऽन्पीश्च यथेष्टं मोजयित्वा दक्षिणया तोषयित्वा नागान्मरीतिं वाचयेत्‌ मागः 1 'भपोमवोः क्तयोः प्चमीपु सेगृष्टां मुवि पेन पपमुदधिष्य शुष सुरमिगन्धादिमिर्यच्य क्षीरमोदकान्िदेचोपस्पाय पच पश्च देवदत्तमिति भाय सह्‌ मंनुभिर्मुरमक्षीयादेवं पवतसरान्ते नारायणनछिं धोककरहतवा तेत कर्मं कुत्‌ ११॥ १७ पुराणमकोषिष्‌। "्पपुसगमेकोदिरं तचरा पाखदनानागिव्यते मस्यान्िके व्युनफम+

१७४ आश्वरायनीयं- [भरत १]

मृतान सथषौ प्र्पाविदिषः इत्येके शाईोकदेशवततयं पव॑वितृशन्दमेशषद्हे त्पणो ोमनिमधराम्पामेव होमो नैकेऽतरापि देवै पुति ना्वरिड्राव पालये १७ १८ एपोरसगविषिः। सप युपर, दुटगदं कार्तिक पौभेमास्फं वैशहणं का रेवत्या वाऽऽशु"

नीय्य गोर्जुशापाः प्यछिन्या; सुहं येषठं रवस्य यूप्ादु्िनमपतमेकहा- यन॑ द्विहायनं घा नीठं ब्रं प्रे लोहितं षा दक्ण्पतिष्येके फां एष्णमाटो- हितं श्ेतम्टमिः तद्‌ वाप्ततरीमिश्यनपूिं दीहियवमतीपिरद्भिरपोदिधी मिवा मद्येन सेवरप्य पूतपरा्ममभििच्ाषां तीरे गोष्ठे पतुष्पमे याऽतिपूषततमाघाप रद स्याठीपाकं सुते ुत्वा॒पौम्यं पाय पेट यावकं पूर्मपात्रोदकेन मानेवि- लवाऽ्नि प्रिः दिं पर्यानीय वदुद्रायेमा रद्रायाऽहते पितरि रदराच पिपरघनने पिर इति पूर्त देखो दिश्च उपप्याय प्रां प्रागुश्चं वा वापतरातमितमुतपृज्यः एने युवानं पति वो ददामि तेन प्ीर(ल,न्ी्स्थ प्रियेण इमां स्वा भननुषा छवाधा रायप्पेपिण प्तमिपा चिनोभि शान्ता परथिवी शिवमन्तरत चौरनो देष- मय नो अप्तु रिव दिशः प्रदिश्च उदिशो जपो च्दुतः परिषा्तु स॑त इत्यृपमं मात्तमानानामिति सूक्ेनोपर्थाय प्त यतप्वति खादति उद्ररं चोदप्‌- भैमुद्यति तेन देषानृषातितृशच भाति दंदयाव्याऽपप्ठमपु यतः परावरानुद्ररति

्रतधमुतृ्टं महतो नरकादुत्तारयति, तसमादेकादुशोऽदि प्रेताय वृषमुपृनेदाद्यमा-

किक दस्य सोऽयं शोप सभयः पश्यो वृषमपुपृञ्य महाश्ाभैवतीति वित्ता"

यते नानुरपृष्ट. स्यादित्याचार्ैः तप्माननित्यथयैके सद्मेव नप्नते स्र एव पुष

तिरिति शन्ताती जपयृहुमेप्य सविपौदने छषणान्मोनविस्वाऽप् रुद्र शवः पु"

पत्त्र दधी मगो महदेव इति नामभिरवयेद्ुदरमेव वा यप। मकमुदिशेच्लत्त्य-

यनं वचयेदेकेतानि वर्माणि यपोक्तं कुर्या^र्वागि -मेयस्याकनोति तदेतदाराय-

नगृह्यपरिरिष्ट नम जाश्ायनाय नम आश्वटायनाय १८

इत्याश्वरायनगृपारेषष्टे वृ्तीयोऽष्यायः

अथ चत्र्योऽप्यायः

पतीनां मकारो बिपिथ गीन्य धथ पृोन्युदगयन अपपृ्माणपनतज्योतिदिदुक्तपण्यदिने पू इतपवसतिवाचनस्तत शन्णं चतुला चदुःुरमुनिदू ह्म वेदि कतवा स्ोक्तषानेन वाषठुमण्द

[भरणक्त०३] गृषपरिष््षू १७५

डं त्वा गृष्यो्तवदुदीच्य(च्या)मभिगकदुगमं॑निषायामी(येमिःरयुच्यते वापतु- मूर सुवर्न छृत्वाऽन्ुत्तरणं सपाय प्रणदन्यटवूकं नमो मक्त बस्ठु- पुरुषाय महाबहपराकमाय प्वैदेवाधिवात्तप्नितकरीराय ब्रहमुत्र।य सफट्भह्यण्ड- घारिगे मूमारापितम्तकाय पुरपत्तनप्रासादगृहवामीपरनूषादितनिवेशसं नध्यकराय सपतिद्धिपदाय प्रस्त्वदनाय दिश्व॑मराय परमपुरुषाय चक्रशाद्ंवराय वरद्‌ मवहस्ताप वातो इति मन्वेगेशाम्वारीरपेनैकिपाद्पगरयजनुक वायम्यकूैरमाकुधितक- "मत्न वाद्दुपुस्यं बास्ुमण्डले मवाह्याय प्गुरीच्यामारम्य प्रणवादिनमोन्तनान्ना शिनं पर्जन्यं जयन्तं कुिशायुं पूथै स्यं मृशमाकाशं वां एष पितयं महक यं गन्धै टगर सितृन्दौवाछिं प्रव पुष्पद्न्ते वर्णमपूुरं शोकं पाष रोगे मह मुय सों सवो(प)नदितिं तैपूरयायेशानकोणदयगिष्टपदेष्वयः सागि. ध्ीमेकाद्श स्द्रान्पूनपित्वा त्रह्ममवनस्य पृदौदिचतुदवम्यादिचतरिप तिष्ठनि ते करमेभावैमणं सवितारं विवस्वनः विवुधाविेमिन राजयदमा्णं एयवीषरमापवतं पूजपि्वा मघ्ये व्रह्मणे पूजयेत्‌ व्रह्माणपादितः कला शिप्तमियेके १॥ बास्तुपूननकिधिः।

. अप बर्हिण्दटाी( )शान्पदिचतुरदिज चरकीं विदार्थो पूतना प्रपरास पतीमय प्रागादि प्वन्दम्ेमणं जुम्मकं विदिपिल्लं पूनयित्वौदेनपायप्ताऽयदाति- मधुशाकसूप्तमन्वितनानामक्ष्यागि समप्य प्रभस्य तत्रमे यवपोधूमनिष्यावमुद्ध- मपा्ितिमवं गदि दत्वा यज्ञमागं परत्व पूजां चैव मिं मम | नमो नप्रसे देवेश मव स्वस्िकरो ममेति > पतेाथ्यं पारेवारदेवताम्यो बड द्वाऽथ बाघ्वु- सभीपे द्तमाकुण्डे स्पण्डिठे बो्तविषिनाऽत्नि प्रतिषठाप्यन्वाघावाऽज्यमामानतै कत्वा वाप्तोप्यते प्रतिजानैीक्षस्मातिति चतपूमिश्च रोधं कृतवा शिर्यादिषििपि, सलान्तानाजयेन हुत्वा होमशेपं समाप्याप यजमानो वाघमूिं रैद्रकोगेऽपोुखी गते भच्छाद्येदाचारथोय वा दचाद्याऽभ्चायै गोरिष्ण्वादिमिः परेतो नपय प्तमापयेद्येम्पो ब्रहमयेम्पो यपाशक्ति दह्िणां द्त्वा कृतपद्द्रलानो बाघ्षणा.~ न्मोजयित्वा घवप्स्थयने वाचयेद्य इग्पवि्रीः पतह मन्युमिरक्तवा यथारसं मरादेः प्रतिष्ठा कुर्यत्‌ इति बाुपूलनिषिः ` ` "

मविपाद्रन्याणि। अप प्रतिमाद्रध्याणि मुकूफररिादार्देमताग्ररनतकोधयशठत्तिकादीनि महा शीश यज्ञद दुरुना कामदा सौवर्णीं मुक्तियुक्तियदा रानती छदा ताज्नमय्ा

{ अरश्ल०द ] - गृष्परिश्म्‌ -१७७

द्वारं करश्वयं सोदकं प्तपछवं॑परिषठाप्य" ठोकपाठानाधाह्या्चयित्वा देवस्नान- शालं गत्वा. प्रणिपत्य देवे प्राधेयेत्‌ स्वागते देवदेवेश विशव ममोऽप्त॒ ते शदधेऽपि स्वदविष्ठने शद्ध कुमः सदश्व तमित्दथ्‌ देवाविष्ठने शुद्धेन धुतेनाम्पञप यवगोधुमचूर्भरुत्योप्णोदकेन स्नागवित्व। सीतटजङेन तस्नाप्य रपाटान्तरेऽवस्या्य म्यघुपेन पृषयित्वा पुमः सपूञय नब्रोत्तेन वात्ता कषटयित्वा परमातरेन बर दात्‌ जय देवमम्च्य गनाधवार्ण्यवराहोत्गातवद्पकिपर्वैतप्तागहुद्रानद्रारा- मिरेन्नगेषठवतृष्पयदरपमङ श्यानानीतपूदा द्ादश्चर^्वः प्प सशोध्य जडेन प्रक्षस्य क्षीदक्षकपायेः पचाशदपकपयेन तयनठेन पश्वारतेन पश्च भयेन रस्नोदभेन फरोदकेन पृष्गोदुमेन शयृद्भोरपेन शदधोपमेन रीसुक्त पवमनिन पुह्छपृक्तदिभनत्मपठन्याप्थ = पीठान्तरे निरेदेभामिवलनेति = वन्ञ- युगेनाऽेशान्ततयन्वपएष्पषूपदी पटकमहानेयेयैः पुञ्यं तनपपपरे मभु पुणे. शक्या गृहीत्वा चितं देवानामिति पा तथता भतू यपम्‌ प्ममू- ग्मी्येव्‌ जयाऽञदशेकुवमेन मद मोज्यानि दशे ल्ङ्नापिषु कुर्भत्‌ जपाऽऽचार्थीय पेय व्राह्ञणेम्यश्च यथाशक्ति हि९०५ चात्‌ | जय पुदमपूकेन प्व सतुलोततिठ बह्मणस्पत स्तयुपस्याय कतां विधन्शुरियुषप्याप रथे तिष्ठनि रथमारोप्य कनिक्रददिति सूकपादे. पह तूमयोवैरमण्डपपरार्िण्येनोत्त्रणा ॐ" छषनित्थनीय कया कुशबध्वरे कि शभर्ेगाऽऽच्यय तत भाङशश्त पापपेच्छिए्देे ऽवेटतं प्छ पद्‌ -कलठ्र प्रानपृत्वोऽपै पृहूतोऽपिि- सयुकतवा मण्डडद्ररधोषरि प्रणवेनवपाप्य पमन्गद्धकष्पमोज्यमह् सदर्पाण्यवप्याप्य शेताविलोमधूतकङकषर भ्रतिमाषा हते बष्णीवात्‌। यद्‌] सातय देवं पुहवादौमि पथपिशषति त्ता परवेद दियवाप्तताञञ्च्म्य दें पस्य पृस्पपूरेन तुला पषपारन दा गन्वपुप्नाद्विभेमेण्डं वेदीं चार ०१ तदुरि देव्यमर चतुरं पण्ड कोणेषु छत्तिकखान्ठि) कृत्वा तन्मे वहमित्णीसासतरिदेय देक प्ारस्तद्न्तरटिऽप्पष्टमेएवानेकादश रदरादद्शारित्थावयेदेवततत्पनातत्थमहद्रगग- न्ववीप्तरसःमितृगणपुण्यदोयोन्कय = वितेरत-ददुषतिनपरठानययावशशनवाह्च परलाममित्तडितरमनतािपिष्व। परति्प्य देवपपपदेस्पो नम ईत्थं कुपोत्‌ १॥ 8 अङ्न्यापनादि 1 भपाऽडनार्वैः धेत्रिणवरदिमाहुयोक्वत्वङुण्ये प्रिषठाप्पान्वापृषय देष. ध्यान करप्निषितिद्धचर्ं «दप इति प्रकरप्प पणौ नाफाषनानो हत्वा तन्‌ रिष्रप्य 1)

१७८ आधरोयनीयं- [ मण४व०८

देवमा शद्च तसकाशमनैम्पदतिमिषी पलोदुम्नरशवथापामारगतमिदाजपचरतिटैर- ए्मष्टशतमष्टाविशतिं षा जुष्टुयात्‌ | तत्राऽऽऽयमाहुतिततपातंप्रतिकरण्ड स्यापितशा" न्तिकषरषु निषपित्‌। ततः शिर्युरति णद्योः मतिमां दद्र छिषछ्दादि दुष्य पूणा हुति जुहुपदिषष्रपििनोऽपि स्वयं कुण्डे जहुयुः मप पण्टपत्यकशोदकेन सगृद्ररथ्छ। इति चतप्मिरापोहेति तिपरमिरमिपिष्य प्रतिष्ठाप्य देवमन््ेण सदतावकरसोद्केन तेसनाप्पाम्नयो यन्तयष्यमिरिति पके शुदधोद्ककषरोनामिपिच्य यन्नयुेनाऽऽच्छाय पश्चोपचरैः पेपूलयदिश्यिवाततं प्रिरधमेकरतं वा सो व्‌ कुयोचद्रा्रौ विवि्र* मूविष्ठ्ननाशवप्यपत्रण दिद्वमन्तरेण भूतव द्वा यजमानो द्िनेम्यश्च मिष्टत१- पिसत्रपतस्यया यावदहिणो दात्‌ 1 १९ ` अभिपेकादि। अथ शवोमृते गर्मगरे स्यापितपीठे देव्या देवस्य बाऽभियेकं कतवा मर्हूषु मात्रमिति देवमा वा्ादितिरधरिति स्तुष्व तटि्ठमन्धेण पोडशोपचाः पप्रय इृन्राय्री इति सूक्तेन प्राक्तादं प्र्ष्य देवं प्राप्पोतिषस्युत्याप्य ततेवामिपुल कत्वा रत्नादि प्रद्रयं पृष्पाज्ञरि दरा दष्पपूक्तेन स्ुत्वाऽऽङृऽनेति नत येन गर्भगृह प्ेश्याभ्यरप पीठिकागभे रत्नं परागादिदििद्धादिनाममिनशनेव जमौक्तिकेविदु्वशद्खस्कविकपुप्परगिन्दनीक्राकछन्कमेण सिप्त्वा मोधूमकमुह्त- नीवारनीहिपषेपदयामाकतियन्‌, शैष्वादिषोतुनातं गभे क्षपेत्‌ पुवभगरड विष्णोः ईमोपतु वषं सद्र नेमः शिवायेति निह्िप्याय पुखर "देवं मन्तरेण प्रति छाप्य प्रतिष्ठितः पसर इत्युका दंखकाभपप्तारयेत्‌ जथ देवं द्वा तम्मयो भूत्वा धुव चीरिति सूक्तं ज॑पित्वा प्रणवेन 'देवेऽहन्याते कृत्वा पस्पपकतेन वा २५ सप्रणवध्याहृतिगायशनी जपित्वाऽऽ्चायेः पुत्पपृकतेनोर्पतिषठेत अथ यनमानः ४्वागते देवदेवेश मद्वक्या त्वमिहाऽऽगतः। भाक्तं मां संदट्वा(ददम) बाट पद्ध क्तेति सकख्रं शरणं परप एष्पाज्ञयि दयात्‌ श्ान्तपरातषाद्‌ 1 मधाऽऽचायहवम्णीदि दरवा श्चाननतकडश्चादकेनं पश्चामतेश्वाम्वच्य वुकशोकैनं रप्नोदकेन ज्ापयित्वा पुनस्तघ्धद्गभम्मेण्‌ सेपूय पादनामिदिरु देवं सेरयेदैमेति िमपिसवा परिवारदेवताः सेपृल्येत्‌ अय कती वल्नाठंक रगोमूहिरण्यान्यानार्याप तदधुमूरिवर्प्द सदस्याय यथाविमवं व्राक्षणमोजनमावतुरयां भरयमि देवस्य

मधुनो पे 'होररातपिहेन वि -गौसण्डव्िष्टन ` केपनं सानं चरमं तु

[ भ्‌०४०९ ] एषपरिरि४ १५९

मन क्िराप्रियद्गुषिटनोदस्वशित्तशतकचीप्रदर्षसयैवौ तरव त्ववषयेन दवोसवहिद्धाथंदिमदववदल्यतीयेदकैगङ्ादिनदीनीरमावह्च ब्राहषणैः पहामिपेकं कुयौत्‌। सथ यनमानम्धामिरेके कुरुः सदै जर्छरीडां भगिघिपकरणमाचाय = चटप्रति्ठाया तु कुण्डमण्डपवेकरणं तत्नाऽ्चायै एव पूववदुमिपिच्याभ्पच्यं सैतोमद्मण्डठे दिभ्पीरे देवमुवेदय पूवीदिदिभ व्चूतपहगोऽशोमितनटपूमै- कश्तानवस्पाप्य दौगान्मसवार्य +- गन्धेन भिनेत्ररयोतिः परवरप्य चित्रम दत देवभम्यात स्पा पुर्पपूकेन सुत्वाऽह्देवता; पूय पूषेव हुवा देव" स्थऽऽन्याहुतिप्तपत वेत्युत्तरकटशे कषिप्वा पृणौहुतिं इृत्वाऽथ कतो ,कताद्ञ- न्यासो हु देवमानी.पुषमेण प्रतिपरायां प्रतिष्ठाप्य पशचाएतपप्रकपादितकच- कोदेकेन इदमा ए्यमिपिव्याम््यै देवाधनदक्तिणादानाद्क्र पृ्ैवदाचरेत्‌॥ वापीषूपत्तदागाघुस्सगः अथ वाप्योदिकिधिः प्रागुदक्वणे शचौ देष त्रा्गैः पह गत्वा पण्याहवा- चनादिवा्ुूढयनान्तं दलाऽऽपायविन्म्विषरणङुष्डमण्डपादुक्पकारेण हृषवा यजमानप्तमिते क्षीरवृक्ष पूवैमण्डपप्रामऽवस्माप्य वेदिमध्ये परग पोदशारं प्रितश्दरसमण्डटोयेतं छत्वाऽऽघा्यैः पदमध्ये सपानीको ब्रहयविष्यवदानो विना- यक्स्य ते सौवभेरूपणि तदिक्गमःत्रेण समनता्तेषु स्वर्गेनठचरागि प्यापरयित्ग वरमन्रेणाचैयित्वा तददिरटौकषटादीन्तंपूय मण्डल्प्रतिकोणं कश्शषतुश्यं नदयु- द्कद्धस्द्रव्यवल्ना्ेह्ते स्यापयिचेमे मे गते इति गद्गादरिनदीरावाह्माम्यच्यै माणं चरे ङस्वा प्मुद्रजेषठा इति चतपूृभिः प्रस्यृचं गायज्या वाऽऽग्याहु्तीहत्वा त्वा यामति प्चमिर्वन्ञो अप्ने वर्णस्येति द्ाम्पानिमं मे वर्णेति चैक वर्वी- हनीः लिक हुवा नह्रत्यप वरणमन्रैः एमिदाज्यं हुत्वा शान्तिकर्म, मामे चागिपिन्ियु पत्‌ तेम्पों गवा प्त राते पठानं कते ठु एवत्र गामठेकृता सुदैमत्रेण पाययित्वा तदागनैकतदारम्येशानाने दिद्ङृणत्ु- त्रयाऽऽपो भ्मानिति स्वथं तच्पुच्छं गृहीषेतच्छनदोयाय्‌ ता गां दत्ता त^क- टशस्यतवणीनटचरास्वजनछे निक्षिप्य पृष्पाज्ाछ द्वा देषरितृमनुप्याद्यः भरीयन्ता+ भिति द्थाप्पूषैवदाचतु्पाहमुतमवादिवतन्तम्ीप्मवपौ शरदवेमना किप चणनठ ध्यित- मश्वमेषरानपणशिष्टोमेवय्यवानपेयातित्रफदमिति

+अप्र ' फवरद्वलदरठनमामदुपस्गंद्रा "एति गसूब्रेणोपपृष्स्य ण्व्य यपिच्यम्‌ ववश्व * मितां त्व. ° (पा* स= ६।४।९२) सूरण द्वेषते प्रजयति भवित गुरुम्‌ शर्यतेऽपि पमन्तातज्वारटस्दापित्यरोठी वि निरि टस्माद्‌ विल (कतवोस्य्पि ्रजाल्येत्यपि पेतस्यति। एतेन यप्च ददषरिदपादेऽपि यपाक्पचिदुेयः 1

8 1

१८० आन्वरायनीयः [अर्त

१० आरामोत्सगैविविः अथारमेप्वप्यवम्‌ विरोपम्ुसतातिवाचननान्दीश्ाद्रगेदिवुण्डमण्डपचरत्विगण्ना- यैवरणािपुपैवलछ्ृत्तोकतलक्षण्य पद्मस्य मध्यदलबहि्ेशेष वृक्षादीन्छोकषलान- म्यच्यै वद्धादनमद्छप्नाने वद्गन्वादिन। प्रपूज्य तेपु स्वभेरूप्यफलानि बद्ध्वा फति नतर स्वणेशाकाज्ञननावत्था पुवसृच्या विवध कृत्वानि प्रतिष्ठाप्य सोमो येनुमितदृवा सौम्यं च्ीहुतिं हुत्वा सि्टकदादि इत्वाऽथ तथैव समिदाभ्यतिरान्टशते तदैस्यया वा हुत्वा करमेषं समाप्य शान्तिकच्दीयेन- मानं चामििच्ेयुः यल्लहिरण्यादिदक्षिणां दात्‌ मथाठमि तु द्तिणा गमटृत्ामाराममभ्यादुदद्‌ुलीपुलपञ्याञऽचायीय दचाच्छेपं चतुोहं फठं वु सैकामावारिरिति पूनीनि १० ११ होमादिविशेषः।

देवश्च वाऽसुरघनिषु रोके स्पर्धन्ते देवाः प्रनापातिमुपाधकषसतेम्य एत्र दैवी शान प्रायच्छत ततः सशनान्तिका गघुग * नम्यजयेस्ततौ देवा भमव स्परासुरा मक्वात्मना पराऽस्य द्विपनपाप्मा ्ादृव्यो मवनि एषं मेद यदहः पू्वाहु एव प्रातराहुतीषहैत्वा दमीन्डामी + वीरणानि दधि -सापिः स्पेपान्पटाश्चवतीमपामा- गैशलां खीष(शोमित्यतान्महरेदाहारण्ड्ा सातः शविः श्ुचिवासाः स्याण्डिपुप. रिप्य नित्यत-नेभौदुनृसरयवामगृरुकषायप्तं दापि क्षीरमिति धृतोत्तरं एथक्‌ सयैपा वा पायते मीम्यानं एमि अदिशमाध्ाणां दविमधुधताक्तानां शं नो देवीरभिष्टय इत्यष्टरात नुहुयान्महाम्याह्यतिमिश्च हुवा शन्तातीयं जपेत्‌ ११

१२ पराचीं दिश्चमन्वावरेते।

प्राचीं दिशमन्वावतेऽथ यदाऽस्य मणिकुम्म्याडीतरणमायाप्तो राननुखषि, वादो वा यानच्छधरश्याप्तनावप्तयध्वनमृरकदेशपमज्ेपु गजवाजिपुरयो वा भमी येताश्वतरी दिवा गरे जायते हरनी वा मलन इत्येवमादीनि तान्येतानि सवौ- णीन्द्वतमन्यदुतानि तानि प्रायधित्तानि मवन्ति इनदरं बो विधतस्रीति स्या छीपाकमषटशते हत्वा प्वभिराउयाहुरोभिरभिनुहोति, इन्द्राय स्वाहा शचीपतये स्गह्‌। वज्ञषाणये स्वदिश्वराय स्वाद्‌ सवेत्पितोपशमनाय र्वहिति महाग्याहपिभिः- (हुस्वा शन्ताती जपेत्‌ १२ ४.

१३ दक्षिणदिशान्वावर्षनम्‌ | द्षिणां दिशमन्वावतैतेऽय यदाऽभ्य, सरीर वाऽरि्नि प्रादु्ेवन्ति स्वाद

+ 'फाद्यवाद्य ' पत्याख्यवृणमेद्ः! ~ ` -

{ १०४स०१६] गृकपरिविषटम्‌ १८१

वाऽनेकविषा भतिदु-सवप्नातिमोजनमतिमैधुनमातिनिद्राठस्ये पततं पततत्थिवमादानि तान्येतानि सवि यदैवत्यान्षद्धृगाते प्रायधवितानि मवन्ति नङ घुपणेपूपयत्व- तन्तमिति स्यादीपाकमष्टश्चते हुस्वा पद्वमिराज्याहुतिमिरमिनुहोति यपाप स्वाहा ्ेताविपत्तये स्वाहा द्ण्डपाणये स्वाहा ईश्वराय स्वाहा पर्वोत्पानशमनाय स्वाहेति महान्याह्यतिमिश् हुत्वा शनतत्तीय जत्‌ १३॥

१४ पयिपादेशान्वावहनेम्‌

प्रतीचीं ~ दिश्चमन्वावर्तेऽप यद्‌।ऽप्य हेभगृहश्येषु धान्येष्वीतयः प्रादुर्मैव-

बन्त्यापपोज्ञ पिपीलिकाभगरमो भृगशटमगजजदगनि प्रवशना्नीतिवम्रादौनि ता तानि सवीणि वरुणदैव्यान्यदरुतानि प्रायश्चित्तानि मवन्ति ] वह्णं॑वो रिशादत्त- पिति स्पाटीपाकमषटश्तं हुखा पश्वमिराञ्याहुतिभिरामिनजुोति वरुणाय स्वाहा सपां प्रये स्वाहा प्रापाणये स्वाहा ईश्वराय छलाह स्ीत्पतशमनाय वहित प्रहाभ्याहतिमि् हत्वा शन्तातीयं जपेत्‌ ॥१४॥

१५ उदीचीं दिश्वमन्वावर्वे

उदीची दिदामन्वावतैतेऽय यदाऽस्य कनकरनतवैदूयपणिगीक्तिफिविचोमो मवत्यारम्ना वा विपद्यन्ते मधुनि बा नीयन्ते काक्तयुनानि पयत्येतान्यरिण- निवा वर्ति गृहमध्ये वस्मीकं छत्राकं वोप्नायते वायसकपोता वा वन्यवि- हद्रशशमृगञशो गोमृगो वा गूरहमारोहच्छृष्वृ्तः प्ररोददरदम्ये दृः प्रोहन्त तैं ्ायेदेवं शेततवायप्तो मण््कोऽिं प्रिदति सरो मूर्ति निपतति चु विपति प्रडवटन्दीपः पतति सों वा द्वरे निप्कामतीस्येवमादीनि तन्येत्रानि सवामि वध्र. वीदवत्यान्यदटुतानि प्रायचत्तानि मवन्ति भमि्यं देव॑ स्वितारमोण्योरिति स्पाटीशकप्षटशते हुत्वा पश्ठमिराऽपाहुतिमिरमिनुहोति वैश्रवणाय स्वाह षना- विपतये स्वाह्‌। हिरण्यपाणये स्वाहा इशराय खहा स्वो्पातशमनाय स्वहिति भदाप्याहतिमिश्य हुत्वा शन्तातायं जपेत्‌ १५॥

१६ पूथिशामन्वावर्ते " पत पृथियार्मनवावरतेऽप यद्‌।ऽप्य॒एपिवीतयानि र्फृटनिि कम्पन्ति कूननय~ कस्मात्सटिष्मुद्रीट्यत्यकाठे फरपएप्पमभिव्ेत इत्येवमादीनि तान्येतानि स्ण्थ- पिरैषत्यानयट्ूतानि प्राययिक्तानि मवन्त्य्निं दूते वृणीमह इति स्पाटीपाकम- एशतं र्वा पचामेराउयहुतमिर'मनुद्यापे अग्न स्वाहा इविष्पतये प्वाहा भर्वि- प्पाणवे स्वाहा इृधदाय स्वाहा स्ेत्पातशामनाय स्वाहेति महान्यादटतनिमिश्च ह्वा न्तातीये जपेत्‌, १९

१८२ आचकायनीव॑- [अ०४ ०३१]

१७ अन्तरितमन्व। र्वे सोऽन्तरक्षमन्वाकौतिऽप यदाऽस्य वाता विवाता वायन्तेऽ्षु वा रपाणि द्यन्ते

खरकरमगनकहुगुधदयेनचाप्वायतोमायुाूनयुपरिापूरमासमेयाण्यसिरविरवषी- गि प्रप्त इत्येवमादीनि न्यदा सवोणि वायुदैव्यान्यदुतानि प्रायधिक्तनि मवेनिति वात आवातु मेपजम्निति स्थाडीपकषटदाति हुस्वा पचमिराग्यीहुतिभि- रभिजुहोति गायवे ए्वाहा महा्ुताधिपतये स्वाहा शी्पाणये स्वाहा पर्वोलान" पृशमनाय एवाहेति महाव्पाहृतिमिश्च हुत्वा शन्तातीयं जपेत्‌ ॥' १७

१८ दिवक्तमन्वावरैते |

दिनन्वावैतेऽथ यद्‌ाऽस्यातिपृतिरत्दुःते वा पेषैती वा सुटन्याकाीमूमिः यमते महामा उनमूयन्तिः चतुष्पादे पशचपादे मृकती्येवमादीनि तान्येतानि स्वणि सूर्देवतयान्यद्ुतानि प्ायश्चि्तानि भवन्ति नण भतिं सूति स्मारी पाकमषटगते हुत्वा पञ्चमिराञयाहुतिमभिरमिजुहोति पर्यायं स्वाहां रद्ाधिषतये स्वाहा रविकिरणाय स्वाहा इवराय स्वाहा सरवो्पातप्रश्षमनाय स्वादेति महा. व्याहृतिभिश्च हूत्वा शम्तातीये नेत्‌ १८

१९ रात्रिमन्वा्रैते

रात्रिमन्वावतैतेऽथ यदाऽस्य तारावर्षणि चोदका; पतने निपतति धुभोऽं दिशो दहति केतव तिष्ठन्ति गवा शु्धेपु धूमो जायते गवां सीनषु रषिर स्वति रात्ाविन््षनदैूऽप दिमाम्युपपतन्तीलयेवमादीनि तान्येानि स्गीणि सोमदेवत्या मयदधुतानि प्राग्रधचित्तानि मवन्ति जाप्ययस्व प्मेद् इतिं स्थाडीपाकंरेष्शतं हुवा पश्चभिराजय दुतिभिरभिनुहोति सोमाय स्वाहा नक्राधिपतये स्वां पीत पौणये स्वाहा ईधराय साहा स्वोपातोपशमनाय रनदिति मंहाम्पादिमिश्च हुवा शन्तातीय मेत्‌ १९

२० परमन्वावर्वेते हि प्रमन्वावतेत्तेऽथ यदाऽस्य महिप्याजाविकमानुषाश्ेषाविक्षरादि ्पूयमे हीनाान्पविकाद्नानि विङृतानि रूपाणि जायन्त इत्येवमादीनि तान्येतानि सर्वाणि सुद्रःव^यान्णटूुतानि प्रायचित्तानि भवन्ति इमा रदराय स्ििरुषन्वने भिर इति , स्णादीपकमष्ने इष्वा पञ्चमिगग्याहुतिमिगमिनुहोति रुद्राय स्वाहा उमापतये सवाहा व्िशुर्पाणय स्वाहा ईरय स्वहा सरवोतपात्दमताय वहेति मदाम्याद तिमिध् हुत्वा भन्तातीये जपेत्‌ २०

[ रश्म] गृहमपरिष््‌ १८२

सर्वौ दिशरोऽन्ावरैते

र्वा दिशोऽन्वावपैतेऽप -पदाऽस्यायुक्तनि यानानि प्रवर्तने देवतायतनानि कम्पन्ति देवतपरतिमा सन्ति गायन्ति नृत्यन्ति क्षियन्ति भिनति रदन्युन्मी- खयन्ति निपीठयन्ति प्रतियान्ति नयस््न्धमादित्यो दृर्यते विदे परिवपो खदयते वेतुकुनतमुपानच्छभ्ं वजदन्तमुषडानि प्रजरन्तीतयश्ानां वाठभिषद्वाराः सरन्ति हतानि कर्माणि करिकिनते इत्येवमादीनि तन्येतानि सभणि विष्णुदेवत्या. नयद्ुतामि प्रायश्चित्तानि म्नि | हदं दिष्णर्िचक्रम इति स्पाठीपाकरमषटात हुत्वा पश्चमिराउ्याहृतिभिरभिनुहोति विष्णवे स्वाहा महाद्धुताधिपततये स्वाहा चक्रपाएवे स्वाहा ईधराय साहा सर्वोत्प(तियशमनाय स्वाहेति महाव्याहतिमिश्च हुर्वा शन्तारीव जपेत्‌ २१

२२ अशिकरयटम्‌

अथिकारथमापरा्रं वुदुयदेतत्न करियते पुतो प्रियते पौलो त्रिष वनमातमानं विनक्यति ुवभेगौवोपठो हिण्यं दक्षिणां एत्वा वालणान्मेनयित्या स्व्ययनं वाचयत्‌ नम भावाय नम भाचायम्यो नभः शौनकाय नमः शौनकाय॥२२॥

हत्यान्वदायनशूवापरिपिषटे चहु्योऽप्यायः

"~~~

पमाप्मिद्मान्वलायनगृदरपरिदिषटम्‌

अथ कष्कुमारिरसामिपणीता आश्रटायनगरहकारिकाः

प्रथमोऽघ्यायः ~= &

प्रिभाषा। साच्टायनमाचायै नता तदूगकमणाम्‌ भयोगे वच तक्ेपादृत्तिकाराश्षितम्‌ आणानायम्य सकरप्य परितः स्षण्डिङं शचि धिकं वेपुमात्ने वा गोमयेनोपरिप्य त्त यन्ञिवं शकटं विचिदाददीति ततः प्रम्‌ तेनान्तः शकरेगेष षड्टेता उद्िसत्ततः सभ्निध्यापनदेशस्य प्ात्देशपतमित्ाम्‌ उडिखिदुदगायामां त्या उमयतोऽपरे॥9॥ पृवीयते उदकस्थे अततपटे पुवेया मध्ये दिख उद्क्पस्थाः पृवोयामा सरतहताः खिता येन शकढं यज्ञियं निवाय अद्धिरम्यकष्य शकटं निरस्याप उपष्टसत्‌॥ प्रति्ठप्णाय छे होमायाह हपिथैनम्‌ एतदन्त प्रकुर्वीत रोष्यनतस्ापितेऽन६।॥ आज्थकद्रऽ्यके हेमे स्याचेदाञ्यपस्परहः स्यात्परिस्तरण ततन ङताक्ृतभिति यतिः नोारयति यत्राऽऽज्यप९ वमे सून्ृत्‌। भनादिषटा्यहोमेषु तते गिल्य\.परिततृतिः"॥ सषसिन्पाक्यत्ने स्व माञ्यमामौ कताङृती स्वे पङ्यतनेषु म्वेदरह्यः कताङृतः धन्वन्तारिमतसे ब्ह्ला नित्यः शुटगये तथा ] ऊचे हों काचित्ाप्ना कविनधन्त्रेण पूतरङत्‌॥ नोपय यत्र तत्रेष्टं हवने नामषेयतः मन््ेण होमो निवरपप्तृप्णमी नाना समन्त्रकम्‌ मेके कांघन पोऽयं चौददागधितो यद्‌। | तद्ाऽधिरिनद्र इ्याचा रत्या इति वृचतशत्‌ भनक पाकयत्ताः स्युरेकासिन्काठ चेत्‌। समानतन्काः कायो तन्नावृरतिरप्पत पातरात्ाद्नमिच्छात जाञ्याचिध्यगादि ! सवादिमार्जनं वेध्परज्नुप्रहरण तपा पणगात्र भेन्निस्यमाउयस्योत्पवं तथा| द्व्यानादेश आज्य स्यादनुक्ते स्ाघने सुवः जपानुमन््णे मन्त उपस्यानाभिमन्त्रणे | मनो यः कर्मकरणे गृह्यक्मण्युपंश १द्‌॥ १७॥ इदं कथमनेनेति कथिदृरयते विधिः ठि्गदेेदमरषतव येषा ते भन््रतत्त।॥ १८॥ मजयान्ते कम कतत मत्र्य करणत्व; कमोवत्तौ मन्तर्याप्यवृत्त्यकपोणि साप्तीन उः प्रहे वा नियमो यत्र नेदत्तः | तदाप्तीनेन कर्ैनयं प्रहणन तिष्ठता इति पारिमापा। स्थाटीपाकः। शद्गसषश्य तमोकः स्पा्ठीपाङः परोच्य गृहे यहोमाय पौमोमा्यागनिप्यति

~~ ~~~ ---------~

ख. ण्ये श्वदः

[० {लर२] पटकुमारिकसवाभिमणीता= तष्य तं प्रासतिति दृतिकररिण मापितम्‌। परातरौ पप्तन हत्वा समिधौ दवै विषाय | सषा ति माद्ष्या्करधकसयपूकम्‌ | सचस्कालो मवेचद्वा पौणमातष्ठ पर्वणः |] भय रनु परकुर्वीत तिति त्रिवृतां कुरौः 1 स्यद्रजजुकरणे सम्य; गगिरिहोत्तरः पशवदृक्षिण इ्याह भवन्तः स्वनिन्धने निदध्यद्ुदगरं रल्नुमम्रत सालनः | कुरुष मिन्वस्यं परगध तं निवाय तवा रिवय रणनुषं चै वेयेत्‌॥ या वेित। तस्या जप्ता नयेदय निषायोपरि चन्या परिरृत्यादििदधये कृत्वाऽनया पूवरस निद्या पृत्‌ दविरादेशो सेदिम एकविशतिदारकः पारक्ञः लाद्िरो वा स्यात्त तं निषाय | शरमीवयादिकं ग्राह्ममनयोयचप्तंमवः ॥९॥ वेष्टयेत्पृदेपेष्म बदोपारे निधाय | जयन्तमृत्तमत्र्तं ककय वृत्तो मतम्‌ ॥१९॥ इशिषद््धनं कायै मन्ब्रघ्यात्रोह इष्यते| अरस्यायाप ह्मः स्यात्स पश्चद्शदासक; ' एतच वृकेण शनिकमेणि साभिवम्‌। विप्णवादय्े नेच्छन्ति मनं संनहने तयोः॥| इच्छयेष जयन्त मन्त्र तनेति मून्ःयातामहन्येव मापाषादि वपेत्‌॥ ६॥ किदवश्च शवीवातां दृष भयु; | मपह भर्तः पारतन्निः दमूहनम्‌॥ १४॥ पाणिना स्ोदुमेनग्नः पमनतातपरिमामैनम्‌ तत्समूह जन्तवचन यणा ॥१९॥ परयहुषिकी त्तः तभव व्रिलिरममहा पवो दितूरकपत्या भाच्ादिद गरतः सः पोडरमिपयः पवोदिषु परिसृतिः। स्तृेद्िणतः काचचिद्लावत्यायकभद काशिदुचरतो दर्मानाती परपिदति | द्भपूचरते दद प्रताणि न्थन्ि प्दुपेत्‌॥ दुमान्पेशमाजाश पूव सरपवदिहवपि 1 तपकम भगवानाह -्ेोिभकेन वृ्तिङ्त्‌ स्पा चरोः प्रोत्तणमाननं दनद सादय दुर्गिहोषे | पाम ममोत्िमूषाऽऽञयपन्र मिषं क्रमेण कैमविन्ुरोशच २०

शुपद्यानिनावन्ददयेधाद द्येत्‌ ।अनन्ततसो 4 कुशौ प्रदिश््तमिः) अगलच्छरितौ पमी तै पकिनिमिगायकतौ जपरचिम्नाधपेमेत त्यागः सूने मन्वत: प्थिन्ुनानि पत्रणि प्पत्तरि करिणा उवते भोगा विनष्पाकिि परिमा विरतिः पर्पोधिदयनि तु फिलतं चप प्ात्निप्यप्रः पृरपित्वा जरेत गन्वृरपाणि चात्‌ नतरः प्रणेत्धापी वाह रहना वदा मरत्‌ मीत्वा नसिकदलुदगमेनिधा च। द, मचय पूषा तदु २१॥ पिवन्ति शः बहिमु्िहषटय निमेस) समि मरमेगाञऽकते प्तः

१२.१३१ रख. तु 1३ क, चदर्नितत्‌ 1४ मपु 1५ कः न्तोर्देगः ६९, युगमेः अदेशमरैव पूरैः 1७ क, ल. ऋषविशाव 1 व. "वे ददद्‌" 1 १1 भन

१६६ भछायनण्ोरिकाः। =` [नभत०्द]

निश्पेदपरं चव्भपोमाम्यां स्वेति मन््रतः। पवित्ान्ताहितान्भीदीनमोहेनि्ापतंसयया तर्येव परोहाभीति विरेषणम्‌ भगी स्तृणातयतवलोम छृष्णानिनं ततः तसिदषतेडे कृतवा तशर जीहीप्तयाऽऽपेत्‌ ` व्रहीन्पल्यवहन्यात्तौकः शुद्छकृततण्डुखन्‌ ्िःप्रहाटप पतेदाउयमापिच्य पपविध्रफे अणे्योत्तरतोऽज्नारासतष्वविश्रिय तद्पूनम्‌ सदिभरितमवज्वसय दरमी्दमस्यति तेनैव ज्वटताऽऽज्ये त्नः पयति करोत्यथ कततिोदगुदास्य चादघारानापृज्य भदुगुठपकनिष्ठाप पित्र ते भपतहे॥॥ गृहीसमोलान्भागि्पा भिः पगुसू त्तम पिह मन्त्रे तपण दिपो कतारयोत्पवने प्रोथ परवत पराघ्य चानठे ! मनरात्मस्वगाप्तीगे बरप्याउयं निषा तत्‌ ्रताध् सकस दर्वािनौ दव निषाय | (- भयाऽद्‌य चवे द्मा दसिणिन करेण तु स्थेन दमोनादाय सेयोऽ्या्नौ प्रतापयेत्‌ )। सकय विद्पमेषतु एषठमम्पाह्ममप्रतः जारम्ब तो याष्ुपरिरादिं मेत्‌ कुशानां मूले दण्डकं नीत ्रोक्य प्रतप्य चाऽऽप्ताय बरहिपयुततरते ताव्‌ सैमृञपतः कुरेदेदामात्ाथोत्तरतः चशत्‌ तान्तुशान्कृतमागानप्रह्यास्न भह्रेदथ अमित्रान्‌ चरं पोदगुदास्य ततः परम्‌॥ सम्तरणाक्निमाज्यं नीरवाऽप्याप्ताच बि आञ्पादृक्िणतो देशे जयम्वषनं या मेविप्रस्वभिषयिति सू्रमनपदषीयते सहश्रपणपते तु एषगुदधरणाय ४१ निवध्याप्पा्रनिनरम्मप्ये चर्वाउययोर्ततः अरंङ्ृत्यामिषर्येष्ममावासाये सर्य दुिणाऽॐ३० गृहीप्वाऽ्ेः प्रलगुत्तरदेशतः। आरम्य दिशमपियीाञपषारमूयं हरे भति दिशमारमय स्ष(ते)रानी पृरबदधरेत्‌। उमपत् चतुय प्रनारतिपदं सतू सहित्यापारयेदेताशवार रिति मापिगे | जुहुयादमरये खदहित्युदग।उपे सुपेण तु ॥४५॥ सेनेष नुहुयादाज्यं सोमायेति ठु दरगे | इदस्य षठोरपेममिभृश्येदमश्नम ॥४१॥ इतीद्मईपोमाम्यामेति पवमिृयेतरम्‌] दम्योमुपस्वेणालयाञ्यमातिपचरमप्यतः॥॥४५७॥ मयपर हरिरगुएपपमातं तदोप्य जप्य पृत्तसतदवदवधा्वा तदवपेत्‌॥ ४८॥ पा््पममिषा्प्या सितपप्यमिषापपेत्‌ | जटुवादये घाहा दी षये हरिर्न भराष्करेा देये तदारस्यमागवेह्य जुःभिदषिष द्म प्न वातिकाः "उपस्तत द्वितायद्याप्ववदान।दि पूर्वत्‌ | परा्ोदवाऽपोमाम्पा सदिति जुहुश५ा भ्ावत्तो तु पथराषोदप्पवद्यति 9 ततः। सिषटस्युततरा्प्य पुर्ततदुष्पवयि॥१द्‌॥ उपशतावोप एमिपोदेदोरपयततपतः पृनानतो मूयः स^सषदययति 14१॥

+ धषप्याक्रिच्च प. पुतन

~~~

१७०० एप मर 1९९. "दाटपर्ष्यः॥

(म्‌०१३०] भदकुणरिससवामिमणीव्रा~ १४४

लप दविपमिषावै तत्पाश््यं नामिघारयेत्‌ यदेत्यादिना इत्वा भरगुदक्व हविर्नः सागिष्मबनधनी रलं विलप्य प्रास्य चानठे। अयाथेत्यदिमिरनहवाऽऽन्याहुतिपषएकम्‌ निनयेपपूपत्र तिहितं स्व बर्हि बमम तयाऽऽरताना पती पर्णिनः सभसिद्य पाणौ तत्तोथ माऽहं प्रजां पराक्षिचम्‌ आणे अस्मानयं मन्त्र हृदमाप तीस प्या इति तन्प एमिपौभेनमाषरेत्‌। कार पं्वनादौ तु प्ण सपि दु मर्भनम्‌॥ देचिनिनीतिमिवाऽशुरपस्यायों मे स्वरः पयव) परिपिच्यात्रंहुतरिष्ठं पैव पतू ्नहमणे तद्मवि तु ब्राह्मणाय प्रदीयते उ्ीपोमप्दस्यान इन््ा्रीप्दमावेत्‌ ॥१०॥ यमेव विपः एयादरे तवन्पत्समं मत्‌ एतम तानो सयानोपगादिरि्यते परथानदेवतान्धतवं तथस्काठस्तयेष्यते १२ (<२) इति स्याठीपाश्मयोगः। स्वरितिवाचनम्‌ 1 स्व्िवा चनम गृ्यकर्मु केषुचित्‌ जाचादणापि शान्ञेऽसिमद्धलभेमुदीरितम्‌॥ सचता त्राणाः सम्यगम्घमास्यैः सदक्षगिः त्युः प्रद्यृखा युमा क्ता दुर्मपणयः तषदरादयित्ता तेषा द्षिणस्यामुददूमुखः बिध्रस्कुम्ममपो पूणं पिहिताननपार्ैतम्‌ सम्‌ वाचयितुवौहू दहिण स्पुणधिताः तिष्नयुवज्मुलाः सवे संष्वर्यसति्र तत्र तु पन इत्यादिकं मन्तमेका्रमतिरादिरत्‌ मनप्तः स्म इति बृयत्ते समाहितपृदकम्‌ ॥९॥ ्रष्ठीदन्तु मन्त इत्यय वाचयित वदेत्‌ परस्लाः स्म इति स्षष्टमाचक्षरस्तयावितरौ प्तिपृवृद्धयिघरानि शिव कमे तवेव ष] ष्ुषवदान्तपुचेर्वावपित्वा तथापः ्रषुतय देवतायां तु देप कुयंद्धिचक्षणः तस्य नाम गृहीत्वाऽथ श्रीवतारिति मते पण्या स्वति ऋद्धि मृष तुवन्त्विति पणर तिराचटे मवदादि विन परे॥ पुण्णददेलिरम्यतैमनध्ये वनिः | भाषन्तीरनिमे से यथागमपरम्परा ॥१०॥ प्रस्ुकििपये येद्स्वरतप्तृद्धचतामिति। त॑ धीरसिवति बरूयाद धरित द्विनाः जप्‌ दत्यादिमिः कारित ततः दु्यस्तमादितः एवसिचनमूत्ठ प्ेपासद्धकमेणाम्‌॥ जआद्‌नेप्येष्टव्यमिति मस््विदां मत्तम्‌ जयन्तस्वामिनाप्रोक्तमिदै तु स्वपिवाचनभ्‌॥ १२ ९९ शति स्वरितवाचरनम्‌ गमौघानमयोगः। जमनोकेन मरण गमोषारममिहोच्यते ! चतुप्विवपतादूध्े मपामूढ्यदि वभभेत्‌ भरते गृहे गनवपूपमाल्यादिमिः शुभः ऋतुलातां शुभैगीन्मास्यादिमिष्टंताम्‌ अहतः सवयं तदवदारप्य एयने शमे पेषयित्वाशश्गन्धाया मूं शुद्धा िपत्‌॥

१द्.भोप्य रक प्रे ३७. वि गृत्यव्रि।

१८ आ्वदावनमगृद्कारिका+ [भ०!खे०५]

घरवोदप्वीत इत्यस्या द्‌ नािकापुट निष्पौडच पिष्टं तमं वन्ञपंशोषितं ततः एवं हृरवोपगमने इते स्याद्रमटम्मनम्‌ |, ] (१००) इति गर्माधानपरचोगः पसवनप्रयोगः। तृतीये गभ्कारो माति पुनं भवेत्‌ आयो गमे िज्ातसतृतीये मति वै यदि॥ चदु मासि करैव्य आगमे स्तो विषिः। स्यादाम्युदाधेकं राद्धं गभिण्या एकमोजनम्‌ अथारदुि्यष प्रनी कृवा सथीपतः आत्मनो दकषमे पां प्रत्मगानड़हानिने॥ गरभिण्युपविशे्न्ाता जयन्तवचने यथा पृीपानिषानान्तमन्वाधानारि पूववत्‌ निवौपपेक्तगे स्यतं प्रजापतय इत्य 1 छत्वाऽऽज्यमागपर्नतमवधातादि पैवत्‌ समानरूपवरसाया गोपि परपरौ सपित्‌ तादश्या भोरमावश्चेदन्यस्या गोवि तिपत्‌॥ मरद्ध यवं तरः च्छेति पिमसीति ताम्‌ त्रिः पसथनमिनयुक्ता भाद भ्रमु" तिनियम्‌॥ एष्डस्पेण माषौ सत. शिश्नसपण पै यवः ( १०८) एति पुंसवनम्‌ अनवरोमनभ्रयोमः | परिमण्टशोप्य च्छयायापुपेश्य ताम्‌ सिन्नेददूर्ीरं त्वस्या दिगि मािकानिरे भनाजीवपत्राम्या सूक्त्या वा तदिष्यते 1 अन्ये त्वाहुरिदं कर हृं स्यात्परिमण्डठे एकदेशे चरोहरवा प्रजापतय इत्यथ यत्ते सुदयीम ईत्यस्या देशं पणिना प्पयेत्‌॥ मेेतिव्टटृदादय्याः पतिर्वा देवरोऽपि वा कतत स्यदिवरस्तदवतत्याः पस्युरतमे जावतेत हदे परतिगमेमिति स्यितः ( ११६ ) इत्यनबले।मनपू सीमन्वोन्नयनप्रयोग। 1 चतुय गभेमपते तु सीमनतोतञयनं मेत्‌ पूवर्या पठे माति यद्ाऽछमे मेत्‌ नक्ष पतिते पते सकर्शपानादि पूष } दुनल्राणि चैतानि तिष्यो हस्तः पनुः मभिनिसो्पाचेव अनूराधा तपाऽशचयुश््‌ चस्य भष्यमे षादद्धये करमदािप्यते पराखीयमूप्ैठोम स्या्मस्ययानदुदानिनम्‌ परो्षणी सुवमात्ताद्य चमप चाऽऽज्पमाननम मरि परो भाऽ्यहेमिप्वनुक्रमः 1 आज्यासादनपू्दन्तं पकििकरणाद॑ शरेण्पपोपविष्टायां समन्वारमते पतिम्‌ 1 स्यादाउयमागपर्यन्तरिष्माषानादि पूर्ववत्‌ भष्टवार्पाहुतीहतवा मनैषीता ददाचिति। यौदुम्नरः स्यार्स्तमकस्तद मविऽन्यवृक्नः फखवससतमको प्रदो त्रिशुषठा शश्छी तपा धा स्युः ुशपिम्नृधन्येमिरेकीहतेरप ष्टे ठेशणेः पेधिमारम्य व्यूहनं भवेत्‌। तिनबूहेदष सीमन्तमामूषनौ मूरमुकष्वरोम्‌ ।॥ ,

१९, "सुप 1२ ख. पविः)

[अण१ल०्द्‌] भटकुमारिरस्वामिपणीत् ~ १८९

पतुधो व्यूहे दायै सूत्रकाए्वचो यथा | आवतते त्वयं मन्ध, स्वत्वं प्रतीयताम्‌ सेय सोम रानानरितिपरेमेण गाधिगौ | सोमो इति गायेत हौस्यनेऽपरपदप्य तु॥ समीपे या नदी तस्या नामगद्धे तर्त तत, सिष्टकृदादि स्यादीयते वृषमस्तत। वरहे तदुमावि ठु ब्राहमेम्यः प्रदीयते यद्चोपदिशेदयुद्ध ब्राघ्षणी सषक्ना पानी कुणंदिहामि प्याजान्दीधा् पैव नाऽऽ दृदे कपे परतिगर्ममिति सितः १४ ( १२७ ) शत सीमन्तोनश्नयनमयोगः जातकर्ममयोगः।

जाति पते पिता दुयन्नन्दधिाद्धं विधानतः ( ¶परादून(मिच्छेवन।पपतः नाने कृतवा पटकम्‌)

भातकमै ततः कुौदन्यैराम्मनासयुरा 1 एकस्मिनमानने प्र्ु चव समानयेत्‌ सवृस्य हिरण्येन यरंछवा यया | हिरण्येन कुमारं ते पायनयपुषिषी ॥६॥ रते ददामि भन्धेण म॒स्तङ्धसंस्थितम्‌ हिरण्यं दषे वरणे निषावैतामृषं नमेत्‌ मेषां इति पवये निधयितामूचं जपेत्‌ | ऋवक्तमेणास्य युगषदेप्ावा्िमृषेदध। परपमाऽ्दण मेती छठानील्यपरा तैः तृतीयाऽसै परय धीति कुमार्याः स्वादमन्तकमू ( १६६ > इदि जाहकमे |

नामकरणमयोयः। (मनन्त दशम्यादौ यद्वा नामङतिरतेत)। दादरा नामकरणे नन्दी्रद्ध छते पतरि। पं युमाक्तरागि स्युदिपरीतानि योपितामू परो घोषवदित्यादिरेवकारादिनाऽ$हतः श्वय देवदत्ताय वतेति बाहमगान्वदेत्‌ नामामिगादनीवं रित्रोदैयोप्नीतितः ( १३१ ) इति नापकरणमू | १० निष्कमणमयोगः

चते माति पुण्यत शरु निष्कमणं मवेत्‌ खातं एवलंकृतं चामिहितसवस््ययनं रिषम गेहातिप्करम्य गनच्छेयुदवताटसम्‌ ¡ अभ्यच्यै देवताः स्म्द्गारिषो वाचयेद्य।

त्वा प्रदं गेहमानयन्ति तत, स्ववम्‌ मातृपवुगृहं यद्रा माठ््यमगृहे नयेत्‌

सीवनः स्यादीधौयुरापिवन्दितः जयन्तप्य मतेनायं छिितः रिश्भुनिप्कमः

॥८ १४० ) दूति निष्क्रमणम्‌ {

+ वुखदस्यो अन्यः क. पुस्वषे नात्ति }

"=-= ~~~

फ. तया ४२३१७. "ध्वन्‌"

१९० ' आश्वरायनगृद्ठकारिका; [भ० ०१६]

{ ११ अननप्राज्नप्रयोगः।

सप पुण्येऽहनि ष्ठे मासेऽननप्राशम मेत्‌ छत्वाऽऽम्युद्यिकं शराद्धं दपिमध्वास्यपयुतम्‌ न्न त्त प्राश्चयदच्पत्‌ हृत्याद्भन्त्रत्‌ः। कमेयोगेन(ण) षऽजाद्पक्षाक्तः भ्राधवद््टिजः आनतैत्तिरमांसानां भाशने कामयोगतः अमन्तकमिदं कुथोतमाशने योषितामपि ६॥( १४६) इर्यत्तपाश्ननम्‌। १२ चौख्(वूडाकमोष्योगः

तृतीये वत्सरे चौठं कुरभीतास्योत्तरायणे | शछ्पक्ष शमने तु कृत्वाऽऽम्युदरयिकं तषा

यथान्वय वा केपाचिदुपनत्या सदेप्यते स्व्त्यादि वाचयतपूरव वृद्धपूर्तेु कष एतप्मिनेव काडे स्वाद्रतखातोपनार्थन अन्पत्ापि विवाहः स्यादिति सूत्रकृतो मतम्‌ पौटकमौपनयते विवाहः प्रयमसथा नतानि ल्नानमिस्येषां टौ किकोऽक्नरिति प्यति (पूणेपत्रनिधानान्तमुश्टेगदि) पूर्वत्‌ प्रधि शरावं स्यायतपूर् ताऽपरम्‌ मपू तथाऽन्यत्त्तिटपृणंमयापरम्‌ ] एतानि शरावाणि नपतेदुत्तरतोऽनलात्‌ कुमारि मातुरत्सज् आहे प्रत्य्विभनः अथ।ऽऽनडहमन्यक्षिर्प्रवि मोमव क्षिपेत्‌ हामीपणांनि चाम्यसिद्धे स्तो मातुः समीपतः मातुदंक्षिणतो बरहम सप सए पषठभ कुशपिन्नृखकानां तु गृहीप्वाऽऽस्तेऽथवा पिता कुयाद्मषारपयेन्तमाञ्यपतक्रादिं एववत्‌॥ इृदमादितेवाहान्त नेवेष्टागज्यमागको | अञ्च आर्यूपि तिद्धमिः प्रनापते इत्यूच। सुवेणा$ऽन्याहुतीहुत्वा शीतोप्णाम्मस्ययाऽऽनयेत्‌ पश्चत्स्त्वा कुमारस्य शीता उष्णाश्यता अपः ६१॥ पागिम्यां माजनेऽन्यक्तिनयुगपविनयेदेथ उष्णेन वाय उदृ्षनेहीत्येतेन तद्वेत्‌ एकदेशं गृीप्वा$ऽपतं नवनीतं पै ततः दध्नो रपतभुपादृतते नति वेन्नवनीतकम्‌ प्रदु्तिणे कुमारस्य शिरि हेदयेदय जारम्य वामतः कणीपदेशाकछेदने मवेत्‌ स्याचेतदादितिः केशान्वरप्वत्यादिमन््तः निद्यादो पचे श्रायस्वैनित्यस्य दरिणे॥ केशपक्षे कुप्य द्र तव्कुशत्रयम्‌ पिन्नूपु क्रं म्प्य स्वमितेपरनपिह्यथ अवपाटयतीप्यये। स्ुर्ताम्रमो मरत्‌ येनावषदिति च्छिन्याच्छिनान्रागप्रकान्दुशानू एकरप शमीपणत्ताश् मति प्रयच्छति ¡ छेदने चं केशानां पिन्सूखनां मवेदिह भयेदघाति सता पत्ति तानानड्हगोभये पूवत्कुशपिन्जूटनिधानादि पसमन्परकम्‌ येन पतिपर मन््ऽय छेदने तु विशिष्यते तृतीये चदय तु पिन्नूदयरि मेत्‌

+ फैषखपतमरथे कृ. पुस्तफे !

घ, "यनम्‌,, २. ट्वये। रष. ठु ९, छमन्य्म्‌।

[१०७१३ भदकमारिरसामिणीयः- १६६

तृतीये थेन मृश्च चतुय च्छेदने प्रिभिः एवमेगेतरे पते तिरेष च्छं मता ९१॥

|. यशक्रेणिति मम्रेण शुरषायं तिमाएठेथ। ऋरम्बाग्रत गमृटमदेशानं तिमनेनम्‌ शतेप्णामिरित पररेणािप्यान्च नापितम्‌ शिखा सपि क्व्याप्तस्य पएवपि „, ैल्यया॥ २६) तराः विश्कदादि स्यानवुमो स्यादमन्यकम्‌। बीह्यदिपृणीन्येतानि नापिताय प्रयच्छति २४ (१६७) इतर चूढाफमभयोग। १३ उपनयनमयोग। ्ाह्ग्योपनयनमुकते काठ भवेदथ छत्वाऽऽगयुटयिकं श्राद्धं पूुरपरेऽहनि छटतस्ानमदक्र्णदराश्चिरो वाचयेद्य मृक्तमोऽ्यध्य शिरो पवनं स्नानमेव ॥९] एवेमूते इमा तमषर्माप्याफरःके ततः 1 ज्योतिः शाल्नविदुके पदु शोमने तेतः (भाजयप्तस्कारपयन्तमुपरुगा पूवत ] पार्थान भवेदद्य वुपप्तवाहूतरनतत ) { मेत्मावरणं वातः दृप्णानिनमपापि वा! एषम्‌ कुररं तं कुषोधज्ञोप्ीतिनप्‌ आचान्तमुततरेणाऽऽउयं य्ञपाघ्राणि चाऽऽनयेत्‌ अन्तरेण्चिमात्पामे दक्षिमे तूपवेशदेत्‌ पिरा्तरणाि स्वास्तरवप्तमाननान्तकर्‌ 1 समन्धारन्य एते िम्बह्मवारिण्यमेतर्‌ः ॥७॥ कृणागूचारपरपन्तं चीलोक्ताञयीड्तीरयि भत्राऽध्ज्यमगौ मैवेावरयुकतं पूरव दु॥ अतरेर्तरत्तिेदाचाथः प्ड१खप्ततः अदुवनात्मनाऽेश्च न्पवायं गच्छतातर्‌ः माचारप्य पुरस्तात्तु पिरेखलद्पुलस्ततः ग्धवायसतु सत्तः कमेशनकुमारयोः रह्मचारिण भावरः पृरदद्धिरञदिम्‌ अ्वाव्वाज्ञल छन्यः परयद्े ततौ गुरः तैत्सावेतुवर्भार्यस्य ।१14ज्ञ/टेमज्ञढ। | अक्श्ञारयतात्ययः स्वैन पृण तमज्ञालय्‌ देव्य तवेति गृहीयात्ामि पष्ष्ठप्य भी्यानेऽव नाम्‌ स्वदिवपूत्तरवोरपि अप्पृरणाार्‌ व्द्तयाद्रा मन्मनः कदुग्रह १५१1 9 इत्‌ १य८्प्‌१०॥)९ तथा मैर्‌ हस्तमहे मन्मोऽयमद्चिएचे इत्यथ भवाय देव पथितरित्युक्त्वा रविभीप्षयेत्‌ कस्पेति परदानं प्रजापिपतये ततः युवास्वधचतः कुर्यालादूमसं दक्षिणावृत्‌ "॥ मस्योपदतयोः खस्य पाणी छत्व हदि छेत्‌ तं पीरापेभैतः कृत्वा नह्मच।यूहनोकषगे पयूहनवच्धतदुततरा्ेमिति वुवन्‌ भत्र पयूहन ना(तीवयाह दे वृत्ति्त्‌ ।१८॥ तू। प्मिषमादप्याद् भदिरेताम्‌ एतयचीऽथवाऽऽध्याद्मये समिधं लिति शाऽप्ं मेनतत तेप स्वमा ततो पलम्‌ प्रहाय दृस्तमनछ्मुपस्छदयावमार्चप पादय पलक्या तुत्पवम्वनमाहयय | छववदछम्‌कयं क्ष्व संवृतो तजिमानन्‌॥|

+ कसस्वद्धरिा क, पुस्त नारि?

9 क. निषन्य 1 कु "मायं, अप्यम्‌

[१०८१४] भदमारिरस्वामिषणीवाः- १९३

अनुपयेचनीयश्च तदेवे दयं परिदानं = कायै प्याजनिभित्ानन्तरं लिदम्‌ पूषेश्या वाचयतस्पाने तत्सवितभमरे 1 मितत दिवारात्रावचार्यायाऽऽसतुषटय॥ मेणितोऽ विरेपोऽय मानमितरच्ेत्‌ असिकाय मिक्षायाः प्राग्व वा तदुष्यते पयूहनोक्षगे स्यातामाद्षन्ते कर्मणः तूष्णी समिषमित्यादि दुपस्यानान्तमेष मदस्वीकरणे धावावदेवं माचरेत्‌ जवा द्वादशाब्दं स्या्रू्वरयमिति स्थितिः साकन्या त्रह्यत्ञोऽपरि तस्य तावदुपाङृतेः ९३ ( २२० ) इत्युएनयनम्‌ १४ पदहानाज्नीत्रतप्‌ महानाम्पादि कर्तरय तत्तत्कठ ब्रत्रयम्‌ उक्ते कठ ददाम्यन्तं वापनाधुपनीतिवतु | ना मौज्ञी नवं दण्डं दता शिषटङृदाचय | सवत्र चदेव पूणेऽ्दे तृत्ताथगे शुरूपते मदिप्ौमादिविकतं देशमेत्य च। पूणेपश्ननिषानान्पुपलेपादि पूववत्‌ २॥ पव्या मुकय तूष्ण निरस्य रोय तत्र तिदछानोप्य पचेसकगघारयाय निवेदयेत्‌॥ एच्छति नतेरोपान्घं दत्ते प्रतिवचस्तथा बहवो नतलोपाशवेतपुनरावतवेदू्तम्‌ \॥ छोपेपवापसयुकेु पननाऽऽव्ेदूलतम्‌ तेनासारन्य आचाय स्धाषानादि पूववत्‌ | हुस्वाऽसाकतरिरित्यादिमनैश्ृ तरय ततः सिएकृतोऽवयेच्छेवंमुमौ निषाप दूतमित्याथशानान्तमाह्‌ भपमः प्रम्‌ मुच्तवन्ते तमाचान्ते जध्पूर्णालञि ततः तेतानां ब्रतेत्यादि मुक्तवनत दिवाकरम्‌ उपस्थाय कीत मीलिते क्रायतम्‌ तिः प्रदक्षिणमृविटव वाप्तत्त पुसं शिरः। उकधिकरातरमरितयादि पपं पिषटकदायप आवरयकेम्प ऽतसच्छयमे सानमोननम्‌ 1 कुषैनेकरालं बह्यचारौ नदय ॥११॥ ईश्यां निषापाग्न्यायरवाग्रसतेणेषु देशन्पमरेपुपविरेदीक्षमागष्वे ता दिशम्‌ रिष्योऽपि खमु प्रास्याम्यावाै पदतिणम्‌। इत्वाऽचापे्य पृ पादौ तेष तू- 7 . _ , . गेषुह॥१६॥ हे्तमाणो दिं प्रस्यगदक्तिणापुपाकदय समेन शठेन तल पदाति ततः १२ भनतताऽऽह महान्ीमों अनुब्रूहि तं गुरुम्‌ शच्छेतद्ह्रष्पन्नन्बतो पततो गुरः स्ये पमीलनंकुनमहानाकतीकैने गुः रिः पुरपपरैर कत्व तत्योष्णोपं पिमोचपत्‌ इक्षयेद केमते मिति दवयेन 91 समारा दिसो %६4 मित्५ इति प्य मितरदयेति चतुर्थेन पुनरादित्यभीकतयेद्‌ हेणेऽरदिश। मन्त्रा ब्रह्मचारिणि एव तु मन्त्ा^ते कम कर्य पवन करणत्वतः 1 उकव। चाम्र {टे.यादीमन्त्रन्मू(िमृषतेव्‌ जनुप्रववनाचशच कार्मा भेदे उच्यते महनान्नाम्यः स्वरेति प्ताकिरवाः प्यन शष्यो ॥२०॥ {२४० , इति महूानान्नीर्धभू

क. संऽखं

१९४ आश्वङावनयदफारिकाः। [अ०१घ०१८]

शष्‌ पहात्रतपर्‌ | महानासी रोकं महाजतमयोच्यते पूववदूनत आदि चरेदन्दमिदं तेःम्‌ १॥ रे तवसे देशे विविक्त उपविदय ।प्ाूमुखं श्रावयत्यनं महाननमतः परमु भमुपरवचनीयादि कुयादकेक्षणादिकम्‌ महानताय स्वाहेति साकिन्याःस्थान इष्यते \॥ (२४६) इति महाव्रतमू # १६ उपनिषदूत्रत्‌

धापित्वेषनिपदमामित्यवेक्षणादि | मयोपनिषदे स्वाहा प्राकिजथाः स्यान

इष्यते १॥ ( २४४ ) (तयप नेपद्व्रदम्‌

१७ भोद्‌ानेत्रतमर्‌ गोदानं चौज्वत्कायै पोडरेऽव्ये तदुपते अङ्कोपेशनं नात्ति दम्रूणां कौपं मवेत्‌ जदितिः इमश्रूि वपत्वराष उन्दन्तु वचेते { पिन्नूलादिपेवानं इमशरुपते ममेदिह निमाने पिरिवोऽय इमशरूणीति रिस मुखम्‌ शातने नापितस्य विरेषःपरेप उच्पोे वेशसमशरुोमनखान्ुदकधस्यानि कुरिति चात्वा वर्थत्तिएनहःरोषं नयेदष भादित्येऽप्तमिते वाच पिपनेत्ान्तिके रो; उक्त्वा वरं ददामीति द्दाद्रोपियुम ततः" +असेमे गेवुपगोकित्वा वा गुरेददरेत्‌) 1 श्वः प्वंवदूततादेशः सवत्तरमिदे षरेत्‌॥ मपवे वप प्रतिद्धं रेशषारणम्‌ { २९१ ) मोदानववमर्‌ १८ समावु्पनमयोगः।

गुरः & षरं दत्त घाद \ तद्नत्तया वेदं बतानि वा पारं नीत्वा छ्रमथमेव षा ॥, मतपरेऽपि शन्दूपमारण्वा्ययने हृते निदाने गुलमाहादं कमत कस्वरणि ते यममाह तवा ततोऽवत्तमयप्य भावा याञ्सने सैव मण्यादनयुषकयेत्‌ माचार्यतेव करप्पानि उपेतोमयो$दि कुर्दाति स्वपतेवेद्‌ प्तमावतनपित्तकम्‌ भाप्योदुगप्नादचमुक्तघ्वहययनः स्वयम्‌ | युदया दितं गच्छेत्तस्य 9 वतियस्य तु दातिशानी गतत तस्यादिछिचा परदिशपतमिताम्‌ | आद्त्य प्रपि मूमेर्प्र निदषापि ताम्‌

द्वा गां मोनयेद्धपन्मोदानोक्ं फरोप्यप [ सत्वा वात हृत्पाद कार्यमिह कर्म

#" मदापदमिदं तोखं तदयापनियदूवतम्‌ पूवंनद्नत अदे सरेदप्दापिद्‌ मवम्‌ ` धयं ष्टरिका क. य. पत्तद्योरमिद्य 1 + दस्यं ररि. पुलप्रेग+

~~~

१.४ (क्दनिद्‌ पदेव्‌+ ९९. (नदन १२७ पपनम. ग्य धुरः,

[५०१८०६९] षकमारिरष्वाकिमगोताः= १९५

पद्म्यृषयानि वकस्य वाच्य धायस मामिति मा मारदिमौरिति वरूयायपाऽऽप्तमितिं चापरम्‌ <॥ तनम भायुेप्येवपूहं मन्दयेऽपि मा मर मायुरिति स्कयत्र्वं गोदानवद्धवेत्‌ कक्लवीनम्रैकं ण्टिनोन्मृग्य तेन दीतैष्मीः सात माचान्तो दवेगैताऽन्तिक पुनः सुषमित्यनया वद्धे आच्ययाऽञऽवरैयेतियम्‌ मन््ावृत्तिरियं खथ वृत्ती नायणस्य तु ' आचम्य चमनस्तेन इत्युक्ते प्व्यमीत्तगम्‌ | एतेनेव तु मन्त्रेण पथाद्क्षिणम्षिणम्‌ कुण्डले चाशमनस्तेन इति ्रोत्रमरंङुह अनेनैव तु मन्वेण प्ातव्यमच्कुर्‌ ॥१३॥ कुट्‌ुमाद्यनुटिणाम्पां पामिम्था पर्वमाननम्‌ 1 अदुिप्येतराद्चानि पशासक्षाव्येत्करौ अगारता्षाति मन्तरेण बध्नाति शिरि खजम्‌ स्दुकेन मन्त्रेण देवानागिध्युपानही आप्याय च्छत्रमादष्यादिवरढश्नाति मन्नतः गृहीत्वा वैणवं दण्डं वेणुरस्यादिन्ततः आयुष्यप्रिति शून मणि कण्ठे पन्य द्ुवमय इ्टोऽत्र मगिरिस्याह वृततित्‌ नवाम्बरेण सवे शिसोऽपोषनहौ त्यनेत्‌ जता समिधं तिष्ठचस्नावाघाय मन््रतः्‌। स्छतं चम इति ब्रूयादभ्मृते इत्यपि तस्योपरि वदेततनम उमयनताकित्यय दवादशाप्येवमेवोकत्वा यथापाठमयोत्तरम्‌ ) मन्तयेवेविपेन।प्ावाहितयां सपिष्यप उपविक्य दशाऽधष्यादन्याः प्रदिशसंमिताः अग्रोपेशने प्राह वृत्तिकारः सेतुकम्‌ मन्न दश्षभिः कुरमन्वाहाकारमृगन्ततः | परियेचनपयेन्तं कु्सिष्टदादिकम्‌ तत पंक्ययेननकतं लामोषयु्तराण्यपि } द्यन्ति धुप ये ठतैतं रजनी ैयेत्‌॥ २६९ ( २७४ ) इति समायर्वनमू १९ स्नातकगमनविधानम्‌

{4

अप शिष्यः स्मादृत्तो नाोषाश गुतोवदेत्‌ उचैरूध्ै वदेतस्यान इदमखेटमाश्रमम्‌ हे देवदत्त गायं बष्स्यामो मो इति स्य उपाद जपति प्राण।प्रानयोरिंति वै ततः सामन्धरिसयचै चा गुह्चैती जपत्यप। परागित्यादिकं मे नकिवाऽऽ्ायै एषतु सूक्तेन तु मदहित्रीणामवोऽहिवत्यनुमन्न्य तम्‌ वत्स्ये त्यनुजानीयादनुन्ञातो यथा पपि गच्छन्शणोति वाक्यानि पक्षिणामृप्रियाणि तु जपेपकनिक्रदतपक्तं देवी वाचभूचं तथा || शिवादेरपियं शरष्व पतुदिशरुमृच ज्पेत्‌ य्या दिहियथवा यामासुरुषाद्याघ्रतोऽपि वा भिमेत्युमयतो दीमुलमुकं दिशि क्षिपेत्‌ मन्त्ेणामयित्यादि नैनदुदमुकम्यति ॥७॥ सतोमयमृत्प्तं नच क्ञातमतो नसात्‌ | अन्धे वेति लोकाप्नावाघरानतं करोप्यय

१.क. वापर क, चाऽऽ्मनस्ते* के, ख. वसेद्‌ ४. त्रा दिदि

१९६ भाभरायनगृह्यकारिक [भ०{स०९१]

धिनयाय्मि्हुलाऽ्टाज्याहुतीरप सित्वशान्यौ मेतसति नो मिमीत तु सवै पभो जपति त्वरया यत इन्र मयामहे तत््च श्िष्टङृदवमै रोमरेषं प्मापयेत्‌ ॥१९॥

(२८४ ) सातेफगमनविषिः

२० विवाहाङ्घो मधुपः पणे्रक्षणा वन्यगुकत कटे समुदेत्‌। स्यादाम्युदायिकं श्राद्ध द्वितीये वहते तत्‌ सपः इतानानोऽहतवह्ठभृतो वरः सवर्तः सितच्छतो पदाति्ापिगान्धः यतो वधूगृहे गर्वा मधुपर्केण पूजितः! कन्याततातिमिरत्रवधुषको मयोच्यते ६॥ दिषटरयुपवस्यनपुपेद्याऽऽपने दुमे तत्रोऽकदिपतं पू वषट तिर्िवेदयेत्‌ उपतरामि त्वहं वर््मप्यम्मनुपविरोदवरः 1 एवमेवोत्तरपां पश्चानां तिर्ियेदनम्‌ ॥५॥ निविदिरेन पथेन पादौ परताटयेद्रः परता्यित्र विप्राय दक्षिणासि प्रयच्छति पश्चात घ॒ शूद्राय पू न्य प्रयच्छति गन्धादियुक्मधयै प्रतिगर निवेदितम्‌ मेदिताचमनीयापमिकदेशे दतो वरः उकस्वाऽसृतपप्तरणमपिमन्तं पिबिदप | < शौपार्पाचमनं कामेति पराह वृत्‌ 1 जवान्तरेण शौचा सदैमाचमने तिह सानीयपानमेित मिस्य तेति मन्तः मघुपफैमयाऽऽनीते पूर्वव निवेदितम्‌ देवस वेति मन््ेण गृहार्य्लडिना ततः मधुवातास्त्चेनेनं मधुपकैमयक्ते ११ निदधाति तस्पत् सव्ये पावितः परम्‌। दु्टोपकनिष्ठाम्यामालोडच धिः प्रदहिणम्‌ सवल्त्वादिभिर्ेदिश् पृषीदिषु कमात्‌ निम्रयाद्च्िं तु मूतेमपवेति भत्र विरद परिसीप्य मूत निषाय परादनातयत्ैदेशो तु रे दोह इथ सनम्य पूवाय विनो दोहमित्यप ] माचम्य तदरतमादनीयान्मयि दोह इति लप दिनि एुवीत रिषटस्यप्यो्मागतः जाचम्यापामृतापीति पिनेदानमरनाकथू भापम्या$ऽचमनीया्ु पनेततवं यद्षवति सावान्तः पुनरामरदथ परििषदपेत्‌ ततो षयो नपेमाता रुद्राणां दुदितेयृचम्‌। भपोमुरखजतेत्याद षं भ॥ गन्पमास्यामबरदरद्ुपभैः पूनवेद्रसम्‌ १८ (६०२) इति मधुपक! २१ कम्यादानम्‌।

कानारुङनकूफवाः परारुमुरूाः प्र्पयानतः ईते तष्डुटोधावा वर्तस्य मृसंचप्ता मतं रोभने प्य्‌ सिरिया एसयोिष, 1 प्ुदान्नीरकामकनत बयेदुप ता बः भपतापमुदगोधष्य पतरः तौव पपोत्रयः एतदरोत्ामिमामष्व शी पोथी नसकन पूणेऽटै हल्परः साखी शरीग्सपामिरपतः पदम्‌ यभष वृत करा तविषा प्रददाति चापू

--------------~---~--

कए 1 ११. पवद 1 ९.य १४ द. प्वानो ११५ य. "तुमसे"!

[० १त०२१] = भह्कुमारिरस्वापिमणीत्ा!= ` १५७

त्रायस्व पतनाय न्म चाुकगो्गे} समा अमुकगो्ाय पर्नं प्रैत्रिकप्‌| शरीट्शं मया दत्तां तुग्व श्रीषररूपिणे | इ्युषस्योदकपृवी ता द्चात्त्राप्तिपदं देत्‌॥ ` करोऽ प्रतरिगृहोयातपृशे्क इति पन्नतः। आसित्रहनि यतिकितिःकन्पाद्‌।त ततः परू गोमूहिरण्यदा्यादि त्म दचात्स्शाक्ततः समते क्षीरभादाय कराभ्यां कन्यकाज्दिमू्‌ दवरन्व्य वरः तिक्तान्डुक्ाज्शास्यक्षतानय गृहीत्दाऽन्नङिना त्या भन्न्डी दवः सिपेपततः भदापान्जष्िमातते तद््जल्युपार स्वयम्‌ कन्येत्यादयाशिषः पृदैमुक्तवा दात ततः पणम्‌ वन्यां त्वां परतिगृहायित्यन्तं इति भर्तः ¡ उपरिस्यान्नछौ पे हेत्छ्गोदकं ततः तमेव प्रतिगृहामीत्यन्तं मन््रमृदीरयेत्‌ ऊन्जदिप्या्षतान्कन्ामूषैनि प्रतिपेद्वरः स्वाज्जष््याक्षतान्कन्या वरून विनिक्षिपेत्‌ मूषनकेषानतमेवं स्या्ुनरुार्जनाधिकप्‌ उन्माजेनादिवं कुयोसपूववत्कन्यका वरे कन्यत्यादि पिता कुरयादरतनतरं भरो वदेत्‌ कन्याकिरस्यमास्यप्य गृहीत्वा कैीपुमं दयम्‌ सुत सदिप्तमिधे कुर्थततिदकधृतमम्‌ प्रः कन्याटटटि कन्या वररिरतनः पृष्पह्य दमादाय परिष्वक्तं वरस्य तु छदि विच्कं कुयौदक्ितरव भिषो मुखम्‌ कण्ठे मिथः शमे माद्य दंपती परतिमा मद्भवा वल्नान्तमुमयोः परादुपूलौ ततः परम्‌ | देरी दाषायणी नत्वा सतेपतमदापिनम्‌ होमदेे ननेतां तौ परगृह्य करौ मिथः। तदेततसूत्दा्त सूप्रेणोचावचोदितम्‌॥ १९ इति छन्यादानभ्‌ (३२१) २२ विवाहदोमप्रयोग | + , आत्मनो दक्षि पर्थ वधू तापुपवेश्य } उपटेषादि दवति हविमुकष्यापनन्तदषमू समः पृश्चास्मति्प्य दपदं सेषहमय { उदकुम्मं निथायङ्गः परयुद्च्पामतः परम्‌ साज्याधिभ्रयणान्तं स्याद्न्वाघानादि पू्वैवत्‌। आच्येन सह ढाजानां परैश्निकरणं भवेत्‌ त्रिः प्रोक्षणं मवेतपां केवखोत्पवने सति इष्मामिधारणान्तं स्वादाञ्याधुदाप्तनाद्कम्‌

+ कन्यां कनद्स॑पनना टनकामरणीयताम्‌ दास्यामि विष्णवे दभ्यं प्र्लोदनिगीपया विश्वेमरः सवृताः साक्षिण्यः स्वेदेवताः शमा कन्यां अदास्यामि पितृणां तारणाय गोत कन्यामिमां शप्र यथरिकिविमूपिताम्‌ ! योत्राय दामे तुभ्यं दता वित्र पमाधरय न्ये ममाधरत भूयाः न्ये मे देवि पराश्चयोः1 श्ये मे षृष्टवो सूयार्तदनान्मोष मष्ठयाम्‌ इति। छिक्त्यद्यः 1 छन्यादानम्‌--स्नात्त नवाम्बरोपेठ)} ९रदादिविर्पिताम्‌ धदरपरत्तवषनपरियानां षुमारिषम्‌ उष्तस्वस्स्ययनः स्थिता भादू सुं परिगृ्यताम्‌ दाते 5, पस्तदेऽपभिद्म्‌

१. मभ्यददृति १२ ४. बं! ३क भोमुर्दं ६४ द, पनट्दुदृति"।

१९८ आपरायनगृहकारिका; [०१०९३]

वधूदूलिणदसतेन पमन्बारव् एव सन्‌ कुरयीदघारपरयन्तं षौटोच जयाहुतिधयम्‌ अननाऽऽउ्यमागी नैवेष्टाविदयुक्त पदमेव तु तवा स्वमर्यमेतयन्यां प्रजपत इतातराम्‌ जपोन्नतुखीं कु्ौछजयाऽवनताननाम्‌ भ्रा्पुया उपवि्टायासितषठच्यद्मुलः स्वयम्‌ उत्तानेन।थवा नीचिनोत्तानस्य करस्य तु | ङक्ठादि तु गृहीयाह्ूम्णामीत्येतया। ततः उपस्तृणाति मायाया अञ्जी पेक्षते वरः| वधूप्राताऽवा भ्रातृस्थाने कजा्िरावपत्‌ पश्वावत्ती वरः स्याचेदञ्नठी ता्िरावेत्‌।घरातृष्यानः पितृव्यस्य मातुर्य यः पुत मातृष्वसुः सुतस्तदत्पतपतद्वपितृ्वजुः वरः शूगतांछाजानवत्तोशामिघारयेत्‌ पठेचामणं मन्तमप पौ रिथता सती कुरन्त्यञ्नटिषिच्छेदमदुस्य्रैुहोति तान्‌ हविमुगम्मःकुम्नो दपद्वन प्रदक्षिणम्‌ वधू प्रिणयेन्मन्त्रममोऽहमिति जपेत्‌ इममदमानपरारेहिव्येतेन प्राद्मलीं वधुम्‌ उमाम्यामपि पादाम्यामारोप्य दषदं एनः 'उपस्पृत्यादि तद्वास्याद्दपदारेषणान्तकम्‌ वर्णं न्विति होमोऽञ्जस्युपस्तृत्यादि पूर्वत्‌ -अद्मारोहणप्ेमतं हवने पूषणं निति प्रनापतिं चतुथवनत स्वाहायुक्तं वरः स्मरेत्‌ शु्षकोगेन शिशंप्तानम्यात्मं जुहुयाद्ररः नयन्तस्वाह हवनं चहु वरक्कम्‌ यदि बद्धे शि बद्धा देशघमीदिना तततः पर त्वा गुष्ठमि मम्बेण दक्षिणा तु विमुञ्चति रतो मुन्बामि मन्मेण ततुराममि मुञ्चति किते वरस्य बद्ध वेत्णामेव विुज्वति अभभुत्कमयतीशान्यां वधू पदानि 1 स्रा वाम्ुत्कमपतपष दक्िणं पदमात्मनः|। इत्यादिमि्नैरनुषकरमवादिना स्मे करा. मिते तत्स्थः शितौ संनिषाय मम्मःकुम्माम्मतता ते शचिरप्ती अवतिज्वति ] आज्येन तिष्ट द्धोमं छृतव। शेवं प्मापयेत्‌ होमादारम्प यच्छे्सा वाचं दृष्टा धरुगादिकान्‌ | जोवपत्नीति प्रा वाचं विपूनेच ततः परम्‌ दैपस्योरतभारम्य यृहवेशीयहेमतः ऊध तरिरात्रमयव। द्वादशाहं मेदूत्रतम्‌॥ १४॥ स्ट षा क्षारदस्णवर्जिते मोजने मवेत्‌ | + अधश्च शयने तदद्रहयचयै वै मवेत्‌॥

२९॥ ( ३४९ ) इति दिवादहयेमः। ग्दुमवेशनीयदोमविपे

" विवाहानन्तर्‌ गच्छेप्तमा्ैः स्वस्य मन्दिरम्‌ 1 यदि ग्रामान्तरे तस्यात यनेन गम्प ष्पा प्ेत्यनया याने वधूपारोपयेदरः दैपत्योर्रतोऽजत्तं मिबाहा्नि नयन्ति गृहान्निीच्छतोरेप प्वम्ामेऽपे मवेद्धिविः बाह्मणी जीवपत्नी या जौवापत्या तदह यसेदनन्तरा रधी सलप्ाम नेतदिप्यते सचन्तराऽप्ि नदि नावमारुह्य याति चेत्‌

# तम्थूटस्य निपेषप्य(स्वु ) प्शिदध कारयतः धयरपं क. पुस्तकऽभिक्म्‌

ख. यपूः। २९. भम्युम २९, “रछा ४"

[9०१८०९६] भदकुणरिरस्वामिप्णौवा- ` २९९

अरमन्वीतयृचोऽर्धेन नावमरेहयेद्पूम्‌ अधैयैनोत्तरगेनां जंलद्ु्।्यदथं

नीयमाना वधुनन्धुविवोगाधदि रेदिति जपेऽर्जवे रुदन्येतामेकमरमिऽप्ययं विषि;. ज्पेच्छेमनदेशादो मा पिद््रिषन्यिनः समन्नटीव्ेकषेत वाति षते समीक्षकान्‌

इहं प्रयन्टवा माधा स्वस्य गेह्‌ प्रवेश्चयत्‌ ! उपर्पा।दकं कृत्वा ववाहाप्न साध्यत प्रा्रीकमृष्वोमन्नः प्रत्यगानडुहाजिनम्‌ आच्याप्तादनपर्यन्तमन्वाधानादि पूववत्‌ चमण्यपेोपवि्टाया समम्वार्ञ्प एव सन्‌ कँयादाधारपदेन्तािधमाना दि पूववत्‌ मिशचतपूमिश्वाऽऽनः प्रमामित्यादिमिष्त्वय। पठत्ताऽयाहुतीहैत्वा खाहाकाररगनतः सपज्ञन्स्वनया प्राप दपि धै प्रक्च्छति। साऽपि भा्नाति ततष्णीभष सिव्टकृदादिकम्‌ अथवाऽनक्ति हदय एतयर्चा ऽऽग्यरेपतः॥ ३।।८६१९) हाप एृहमवेनायदहोरमविषिः।

२४ बतोत्सर्मविधेः वध्व विवाहवेरायैं यता प्रिहिताम्बरम्‌ सप्येनत्तामितापूक्त वेत्ति यः पठतो तसै विप्राय तदयादूतान्ते घौतमम्बरम्‌ ब्रा्णान्मोनायिसैतानें खस्तीस्यथ वाचयेत्‌

स्वस्ताते प्रातन्‌युत्राह्यणाप्तं पागताः स्वर्या वाचायत्वाऽऽदाल्लव तामपगच्छत मृदू शोमने तस्या नीडा स्याद्या दथा ॥४॥ (३६३)३० बते।त्सगेविधि!

२५ ओपासनहोषः सथ यदतिन्विवाह।गनिरषन्नोऽइनि त्तस्य तुं 1 यत्सायं तत समारभ्य गृह्य पध्वेच्छयम्‌

सआस्मनोऽतमे पर््लपुत्रादय इतति पक्तिः { अन्ये तु मन्यते पलीकुमार्थप्तदकोमकम्‌ तस्र नात्य मगवदुवृक्तिकारवचो यथा 1 प्वल्येद्पर हेऽचिभस्ते चति दिवाकरे पृहयननि पारतीवं पह तततः परम्‌ पथःममृतिपु प्यकं सैषछुयोदमनिरोवषत्‌ सख्करोति पृष्पा्ैरनदायतनं त्तः द्रवं हमिः सुवेभव १।णिना कठिनं हविः जुहुयादप्नमे साहा पू्तमदधे हताशे ध्याष्वा शब्द्‌ चतुय भन।पृरतय इत्यप्‌॥ स्वाहाकारेण जुहुयात्ततः परिपमृहनम्‌ पुण कुति भरातरुप्येवमिप्पते ७॥ स्ुष्टाया उवद्येदेन पाय होमः कृतः पुरा पवताऽयेन च॑ प्राततनैेत्याह वृतत्पू पूवेभन्रपतु सुषाव स्वदिष्यनयत्तमं मवेत्‌. ( ६७२ ) १८य।१।सनहोमः { २६ देवयन्तः गृहप्यो रेशवदेवाह्यं कर्म परारषते दिवा तन्तं नास्ूयत्र मपवद्तिक।रवष यथा || स"षनाेमन्य वा प्तामध्याय हावर्भुगम्‌ पर्युह्य परिपिच्याश्निमछरृष्य ष्व्‌ पत्‌ विपये पकमादष्वादामिधित्यानटे तत मोक्षदाय घृताभ्यक्त हदि पम निधाय षे

प. मदे! क, दृत्ाऽऽयनागपः 1 ९. "या योऽन परिदिवाम्बदः क, यति 4,

६०८ आग्वायनशरह्यकारिकाः | [स० ०२१९]

हवा हतेन पू्येलादिमषैशमिपततः भ्रनपतिपदस्योि्ेवे ततिः पयूहनोपणे कुदिवय्तोऽयमीरितः ।। % ( ३७४ } इति देवङ्गः ' २७ भूत्यन्नः। मूतयत प्रवत भग्नरत्तरदे शतः एतेैवि बटीन्दत्वा प्रां सपा निरन्तरान्‌ मुषत्ाऽन्तराढं पावरसस्यानद्धच इत्यादिभिहैरेत्‌ | इहापि मवति स्वाहाकासेन पितृयततके सद्धयो हुताः भरस्यगिन््ायेति मडि रेत्‌ उद्ैन्राहेरिनदरमेम्यो नारं हरेत्‌ यमयेत्यन्तरारस्य हुरेदक्षिणतो बलिम्‌ 1 याम्यादुद्ग्वाऽय यमपुस्पेम्यो बठिं हरेत्‌ पायं ब्रहमदेुत्वा वर्णायेति न्तः | अप्माुवकतु वरणदरषेम्यो नरं हरेत्‌ ोमायत्यन्तरारु्य हरदुत्तरतो बम्‌ सोम्याहकेर्दकोमपूरपम्यो बं हरेत्‌ ॥. जयन्वा बास्वनरगडान्दलवा निरन्तराय मुकतवाऽनतराखमिन्दिदिषेवाना बटी- हरेत्‌ रेखापि भायाः पाचयां सयात्पो बि 1 जन्तराठे बन्दा शिभ्वैनेएतः परम्‌ रसोम्य इति सरवोप्ा बछिमृत्तरतो हरेत्‌ (३८१) इति भूत यक्नः २८ पितृयज्ञः मूतय्ञोऽयमुितः प्राचीनानीत्यत्ः प्रम्‌ स्वा पितृभ्य सूतयुक्त्वा दक्षिणस्या तु निवैपेत्‌ १॥ पितृयकञो$यमुदितो नकत चेत्यं मवेत्‌ | इति पितृयज्ञः सूयति पद्सयान येदम येषदम्‌ २॥ दिषाचारिम्य इत्यत्र नक्तचारिमय इष्यते कुवीत खातक एरपक्पाकी मके्यदि (+ एतान्प महायन्ाम्ुयोदहरहः श्रामः (६९०) इति प्य्नाः 1 २९ व्रह्मयन्नः। आगाह्माच्यापूदीख्यां वा या वा दिकस्यादनिनिदिता जपोऽवगाष् तु सछायादुपषीतेव स्र द्विनः॥ १॥ पोतकुषठाम्बरः कुयीतवमाहवाचमने तसः दमोम्मह्नयुचौ देशे परागगरतातृणात्यथ दभपूपविरेप्मिण्यतर प्ादूमुल् एव सन्‌ | एत्वोप्यं करे सम्प उत्तमे मरमिद्वटी पृविने प्पापयेदुक्ते प्राग्ने द्तिगेन तु नप प्रागद्गुरि तेन सेदष्यादिण। करम ऊर्व तिवगपसवाद्व नेतत यदि वाऽथ) समाद्य येन चामा तु पतमाहिनमना मृत्‌

= ~ + दपरेथतपन्यः &. पुरन

क, श्यस्य 1२ थर, "पत्य

[अ०१ख१३२] महकुमारिरुस्वामिमणीराः- २४१

सक्तायन्यतं प्ममिरेषाय शक्तितः ; अपूवा व्याहतीततखः समस्तास्तु सृददत्‌ पच्छप्तवर्शः पवा पावि त्िवदेदय | पृवामिपहितं यावत्तदषीत्य पतमाहितः नमो ब्रह्मण इत्येतां तरिरुकंतवा प्रणवं वदेत्‌ ] प्रणवाययेतदनतं स्यात्मध्यमन स्वरण तु॥ ~ सर्ति मृनप्ता भ्रमे ब्रह्मयज्ञं करोति चेत्‌ अपां समीपमागत्य तयद देवताः त्रिशद्िसिननिपत द्वादरोश्च मवेत्तथ। प्रयेध्शितिवावेयस्ठ्‌ देवश्च पितृन्कभात्‌ एवमम्तानि तृष्यनिवत्यमैतु भतिषनत्कम्‌ पिचत्मनापतिसतप्यतिित्यपो देवत्तः = वातुततृठ्वयाणि्गं मनन्त प्रयुजे मन्तः शतर्चिनस्तृप्यन्तित्यादिमिरतः परम्‌ प्रतिमन्त्रं निवीती तु तयेदपितीयेतः प्राचीनावीत्ययदात वितृतीर्थेन तर्पयेत्‌ समन्तवत्यादिमिपिरैःप्रतिमन्यं पूववत्‌ द्वितीशानतषु मन्त्रेषु तपयामिपदं वेष सय तु ब्रहमयत्ञोऽस्य भिक्षादानादि दरतिणा कुयात्तष्टल्शयानो वा नह्मयततप्त मत्‌. देशोऽदमिः स्वपे वा स्यत्तदानध्याय द्यते परामृष्य वा मनदतदववाह्वकमणः १६॥ (४०६) इति बह्षयत्नः ३० मतुभ्ययज्न! दष्मेवमयन्तः स्यात चेटोऽतिमिपूननम्‌ एलान्प्च महायजन्दुौदृहरहः शतिः १॥ (४०७ ) हाव मरुष्ययन्नः ` ३१ सघ्योपासनम्‌ भन्पचाहरहःछृत्यं सेष्योपाप्नप्‌ रप ।। ्ामादाद्रषा तार्‌ उ११।९५ब्‌ पत द्विनः।॥१॥ भाचम्य मार्मनायन्प्सपयुकत करोत्यथ जप्रात्तमित अरतथ परिष्य उत्त; - पगत्तमुख म्तीनः ताकि वामतो नमेन्‌। नतिकादकादव रतः कर्मद्निव्यते - मरषाप्तमितनक्मन्तस्ि यदा ततः आरम्ध प्राद्मुख्षठत् षू वदरनात्‌ (४११) इति सष्ण्पाप्तनपर ~ २२ उपाक सप्यायानामुराकरमे श्रावण्यां श्रवन्‌ तु तन्ति हसतयु का पन्या वा तदिष्यते अदृमीपधयप्तसिन्माते त्‌ ने मबन्ति चेत्‌ तदा मद्रपदे मापति भरवणेन करोति तत्‌; (+ कोद्वयमिद केचिदाकररार॥ भरकम ) आञयक्तारपषममुप्डेपारि पवत्‌ ॥. आज्येन द्षिततक्तुनां पथद्नकण मेत्‌ | उत्पूनमाजमाञ्यं चेतेषा तरिः परो्तगं मवेत्‌ इष्मामिघारणानः स्ादाज्यादुदरात्तनादकम्‌। अन्दार्ठओऽयुता सिष्य स्वमेष पन्ति पेत्‌

+ सस्व डरिश्ापं ड. पुस्त नस्ति!

त॒. श्द्राथ।२ख. प्रादणे। २५

२०१. आध्वरायनेगृकारिफा। [०१.६३

3 ~ [क ्र्वीताऽऽञ्यमाग(न्तमिभम(धानादि पूववत्‌ ` इहाऽऽञ्यमानै नित्यैः स्तस्तेवोप्तन-

नेऽपितौ॥६॥ इर्वाऽऽभ्ये नवमि, सातिज्याधैरतःपरम्‌ = अपावदानषमण तान्प्रूनदपिपयुतान्‌

इुखाऽपिमीठ दत्यचेपनरिशतिमिः कमात्‌ | शाकद्यारना पतमानीव सृतयुचाऽनतयाऽ" हुतिमेवेत | भापकटाने। तु तच्छयोरित्ययचाऽनयाऽहूति्भवेत्‌। अथ सििष्टकृनं हुषा दृधिपतक्मिरेष दपितकतृन्छय रिष्याः प्रादयाऽऽचम्य ततः परम्‌ 1 परिस्तरणद्भेरन्त्दषनि तेऽद्छीन्‌ मन्येन पैचपिस्वाऽपस्तामिः वुरवनि माजैनम्‌ पश्चादत्रेषवु दर्भेषु प्रापग्रपूपकिदिय यप्तिस्पापः श्रावादी दमाक्तत्र निधाय | परागग्रद्मैगमीत्तेकुर्ु्ाल्लीनथ सम्पाहि जपन्तयुचेः सावित्र ब्रह्मयत्तवत्‌ | तिरम्पतेयुतीकाः व्यादतीशात्र कमणि सप्निमील इद्‌ पूक्तमधुवाक्रमथपि वा रमेरन्रचं चापि अध्याप्पान्वाचयट्ुरः भ्रापाघत्तादि प्क होमो समापयेत्‌ | भनध्यायान्ते। तिद्धान्परिदत्य प्वर्घयते यत्त्वपृषैमधीतेऽपो परारमेत एुमेऽहनि समावृत्तोऽप्यधीयानो मधुां्ादि वनयेत्‌ चछतुघ्नातोपामने प्मावृत्तत्य मन्वते | अत्त सारम्य प्ण्मात्ताननिपमेन स्वधीयते ( +प्यादद्नानि पएण्नाप्तच्दिन्यमप्याप्पवेदरुहः १८ (४२९ ) इस्युपाकम ३३ उत्सननम्‌ 1 अध्यापेत्पनेनं माध्यं पोगेमास्वा विषये] परमद्हिमिवि्े स्यादुपठेपादि पूम्‌ गृ समीपे भनिषायाऽऽपमधिश्रयेत्‌ स्तात एकतवं शनितकरमेणि चात्र तु पपराऽञ्याहुतिपर्ननमुकरणवद्धवेत्‌ जोति गदति द्धानमपाकरणवत्ततः सपतेन लिष्टशृद्धोमे प्तः पाशनमार्ने | वेदाचारम्मणं छवा कभ रिष्ट समापयत्‌ कध तीर गच्वाु तडगगाद्यतता जम्‌ ऋषान्द्भनमुयाररृत्वा पूनवत्तषवत्तेः 1 पापि नवाम्याचा देनतास्तपेवनयय पाती तवाम्यति तर्पयामीति तयेत्‌ मयन्तवमिमीक दिमनैन्तरैणम्रीत | नश्चयताह मुक्तं यत्तपणं स्यादिहापि तत्‌ सत॒ सास्य पण्मापतान्पदक्तामि स्वधीवते पृहे वेदासवपीवीर्दरोऽङ्नानीति भेषन बमृद्वयमिदे केसकर पयुन्मते ॥( ४२० ) द्ुत्सर्जनम्‌

श्या्वायनगृ्रकारिफापस मद्फुयारिरस्व।मिविरवितातु परपमेऽयाध्य॥१॥

"~----~-~----~-~--~---~-~----~~-------------~-~--~~----*

+ ईरष्यमर्प्‌ €. पुनद मा्ति।

१३ ट! रक्‌. भार्‌, ए. दषवः

[अर्देख१२] मटुङ्मारिरस्वापिमिणीा= २९१

अथ द्वितीयोऽ्यापः |

अवणाकपै वेध्य शरवणाकपे प्ैवर्पाह्यकमे कुर्ेनि चके पापनि पौ्पा्यापरिं दयम्‌ पूरयेदह्ि कटर नवं यव्कप्कुभिः निधाय तं नवे शिक्ये दी तक्कतीमपि प्राच्यां दिशि शचं देशे वर्ध परगृह्य च] यवघाना विमञ्यकं मागमम्यसव पिष सादित्येऽस्तमिते कुयादन्वाधानादि एत्‌ हबिदियस्य तृणी स्तो निर्वापपरततणे इह प्रोवद्वधाताह स्पाद्धिमज्य तण्डुलान्‌ तरे पुरोडाशचमन्येन अपयेचह्‌ `. रकल पुरोडाशे कपाठे शरपयेदिह आज्येन सह्‌ धानानां पयधिकरणं मवेत्‌ 'आग्यस्य केवलोतयूतौ तात क्रः परोक्षणं मवत्‌ (वरमाणाः परोडाशमतः परम्‌) बर्दिम्याउयानररे कत्ल पुरोडाशं निमज्जयेत्‌ परकाश्णृष्ठमथव। पुरोडाशं निमज्नयेत्‌ भप ऊत्वाऽऽउथमगान्तं चवहुतिचपुषटयम्‌ हुत्वा चतुषटयेनम्ने नयेति परस्यच तत उपस्तीरयाथ परथयेन दक्षिगे परोक्ते करे सष्येनैक कषां ततरप्य छत्मखण्डतम्‌ उपरि पम्येन कू्यादुदविरमिघारणम्‌ च्युयिति मन््ेण दक्िभेन जुहोत्यय यसिन्नाऽे निमग्नोऽगं सुवेगेव जुहोति तत्‌ उपर्यककपारत्य मानो गरे इति स्युषा सधोपप्तरभायन्यः करोति गृहिणो $्रखो तेन जुहुथादक्ता घानाः शं नो मवन्त्विति यास्तु घाना अनम्यक्ता पुत्ादिम्यो दृदनि ताः { जय सिषं हुत्वा चरधानकदेशतः परिषेषनपयेन्तं होभरषं तमापयेत्‌ इ्युक्तं धवणाकर सपैनल्यामुहयच्यते {९ (४९२ ) ति भररणाक्षथं सर्पवलिः। अप प्पूरेदृी स्तुमिः करशस्पितेः यृहातागुपनिप्कम्य शषौ देशेऽ कलते भप आसिच्य तानोप्य प्पैदेवेति मन्तः | नान्तरा नटिमापानं व्यवेयादिह क्श्न स्यवाय्य निवेघोऽयमुक्त आपरिद्‌(नतः पे ¶ति मन्तेण नमकुर्यकताल्ञ टः मि प्दिणे कृत्वा पश्वद्स्योवविदय तोऽपि मन्व दद्य परददेत्‌ व्रं ते परिददमपेतमुतस्वा निवेदयेत्‌ ग्य्ठानुकरषततः पृथानमर्तुहितृन्तपा ततः पत्नी धरु इत्यायपतेतेऽ तु वाच्य पृतरादिनामा द्वितीन्दमपुपे

-~-------------- - - ~3 < दसगनम्‌रप कृ. पुस्तके द्द्यते 1

९०४ जआदायनगृ्कारिका। [१० रस]

धरुवमासिति चाऽऽत्मानं ततः परिददाति पः अन्यः कुर्वति चेदाह गृहिणो नाम मापे साधं प्रात मन््ेण तेनापरल्मवरोहणात्‌ नच्मिष हरेनह नमष्कारादिरिप्यते ॥८॥ साये प्रातश्च यावन्तः कामः स्युसतदिनाद्घः | तावतो वा बीस्तप्मततेवाहनि हरेदप ( ४६१) इवि सेवः

आश्वयुजीकपे |

कुवातताऽऽधयुनयिरम तदिदानीं मयोच्यते स्यादाशचयुनमात्स्य वणमा तु कर्म तत्‌ निन्नप्ररं कुयोरकुडचानां टेपनं मवेत्‌ उपरयोच्छादनं चैषां पमां मूमिं करोत्यथ सर्व गृहा विदेयेण सरन्ति शृष्ठाम्बरासैतः लौपापतने हुत प्रातरन्वाधान) पूवत उकया पशपतरीयित्तचतुथ्ैतं ततः परम्‌ त्वा जुष्टं निपामीति निवापपोक्षणे तथा शरक्षामीति विरोप्तु भोक्षणेऽन्यत्समं मवेत्‌ चरधपणपर्न्तमव्रपात्ादि पृर्वत्‌ कुषीपषातकं नाम हविरन्यत्तटु च्यते पयस्याज्ये निपिक्ते दु तत्पयः स्यास्टपातकम्‌ अस्यापि सहाऽऽग्येन पयैतनिकरभ मवेत्‌ आज्यस्य केवोतपूत तस्य तरः ्रकषणं मेतु इध्पामिषारणान्तंस्यादाज्याचुदवा्नादिकम्‌ | कत्वा ऽऽज्यमागपर्यन्तपन्वारञ्यः पत्दिमिः पशुपतये शिवाय शेकरायेति नामतः प्रप।तकाय स्वादेति मन्त्रेण जुहुयाचचस्म्‌ स्पोपर्तरणाचन्यः करोति गृहिणोऽल्लयै | दरवत्वतः सुकेगैव प्रपातकमवशति ४१०॥ भुहोत्यजटिनाऽप्येतदूनं मे पूेतामिति ! हविदयांशततः लिङ हुत्वा समापयेत्‌ ११॥ ( ४७२ ) हइतपाश्वयुजीकम आग्रयणम्‌ शरघाप्रयणं नाम पणि स्यात्तदुच्यते पृणेषा्ननिषानान्तमन्वाघानादि पूववत्‌ ॥१॥ निर्वपण तूष्णी मेतामश्र क्मीणि क्वा$ऽग्यमागपदैन्तमवेषातादि पत्‌ िललयकंहुतीहतव सनूरित्मादिभििभिः। ततः गिवते हुता कुषति पराश त्विति भरदोपद्येकदेशं स्वये पाणौ निषाय प्रनापत्तादिमन्नेण दक्षिणेनामिषद्य तम्‌ ' मद्रा नइति दुप्ादयाऽऽचम्यापो नामिमात्मनः। माठमेतोपविषसतु तपेवामोऽतिमन्ततः भप्पमै हविःेद पत्नी प्राश्चाटमन्धकम्‌ परिपिषनपरयनते होपरेवं सपापयेत्‌ एतदाप दुर्ोत्रेतायां स्वाहितानैछः ] { ४७९.) शवयाप्रयणमू

1

१क-त्या। २. "तटे

[भ०रष०६] भषकुमारिकस्वािपणीता २०६

प्‌ पृत्यवरोदणम्‌ ^ एवमाप्रय्ण प्रोक्तं व्ये प्रत्यवरोहणम्‌ मार्गशीर्पस्य माप्तस्य पौर्णमास्या तदिष्यते॥ परयुग मेत्तद्वदटष्प्य निवेशनम्‌ मानेव्तमिते कुयोदन्यपानादि पूैवत्‌ ।॥२॥ निवौपप्रोक्षणे तुष्णीं प्रयति धपय कत्वाऽऽज्यमापयनयमन्वारन्पः सुतादिभिः भपदतेति मन्त्राम्या जुहुयात्पायपराहुती जपेदमयिप्यौदि ईतमाणो दवि्मुनम्‌ '॥ उम्वा शिबरीन इत्यादि दैमन्तेति पदे सरेत्‌। स्तर सवयमस्त पथाद्रे्ततः परम्‌ तपरोपविशति स्योना्यिवीति जेदटचम्‌ एतप्प्मृति मनसज्ना जपेयुः सूनवोऽपि च॥ शयीत तत्र सामात्यः शकृचिर। उदगानन, 1 गृहिभोऽनन्तरं यो यो स्ये्ठसनदच्छथीत सः यथवक(रभयव। शेरते तद्वदेव ते [ उत्पायर्चमतो देवाः श्रद्मुतालि्पन्त्यथ च्चोऽस्याः प्रथम पद जेयुद्षिणामलाः। प्रस्यद्मुखा दवितीयं वृतीयमुदगाननाः ततोऽ छिद्र देमङरेषे सप्ापयेत्‌ यथाराय्यं शयित्वा ते पयता उदिति रौ नपेयु' ूथैधू्तानि तदवप्छूययनौम्यय | उदुत्यं नव पट्‌ वितर देवानापुदगादिति नमो पित्र्य सूक्तं पूर्योन इति चापरम्‌ उक्त नि सौरसृक्तानि वक्ष्ये खल्यनानि.च ख। नो भदरास्तथा स्वाति नो मिमीत परावतः सुरतेन गृहानिन त्रादमणान्मोजयेदप ससि दत इप्युषभ्वा ॐ> स्वस्तीति वुवन्ति ते (४९३) इति मत्ववरोदणम्‌ पिण्टपितृयदचः। एकाश्िरि युवी पितृयज्ञः उच्यते भय दर्ोऽपराहे तु प्रज्वल्यौपाएनं तततः॥ मग्दतिणामकरवम, परि्तीयं हविभरेनम्‌ कमैपाघनपप्ेठं प्ादत्तिगपुलम्‌ द्मीनास्तीयै वायव्यनिशान्या हनिरमुन. स्याल्यायेकैकमाप्ाच स्या प्गृ्यच ्रीहिमच्छकरं वहेदकषिणस्यामवप्यितम्‌ मुह ब्रीहिमि, पृणी स्थागी शै रगृ च॥ शकट(रोहण चेह मदेदक्षिणमागत. शूरपष्या्यक्टे प्राय हत्णाजिन उद्खठे चमस्याीसयितान्ीहयनवहन्याद्वपस्ततः प्छृत्पीङतानन्र सरृत्मक्षास्प तेण्डुछातू श्रपपित्वोखकं नीत्वा ये स्मप्यानी दिशम्‌ जततिप्रणीत एनत परिततीयै पूरवतू यपीगसमालितेलपयेन टेखामपहता इति अम्य तापवश्ती तरवाच्छिनिनर्हिपा। अनुष्पूते विदीनाज्यं ध्रुवाया सिल्यतेऽुना | तः पूते गनत वाऽञ्ाध दक्षिगतेो भुवाम्‌ भमिवायै चरं परैवेगोदगृदसय श्म आप्राय चा्लनादीनि दततिगस्या हविनुनः

^्त्यादिमीघ्रु1> रु “नामिन 1२२. निद्र

२०६ अ्दकायनगृहक्ारिफ [भ०२त०७]

पराचीनावौ्यरेदानामाषयेध्मं हविर्ुनि भधावदानधर्मेण चृहीसवा मेक्षणेन तु श्वोहुतिद्वये हुरवा सोमायेति द्येन | स्वाहाकारेण होमथेदुपवीती मवेदिद मकषणानुषह्यनते न्त्रयोगधत्ययस्तपा स्यान मेतेणं चापो निनयेितृतीेतः ठेायां पिण्डेषु शन्यन्ततरिति तु तिमिः तन पिण्डत्रयं द्ात्पराचीनिन पाणिना श्नादितरिभ्य एते दिप्णो ये वेति मन्तरत। | नामानि चेत्न जानीयात्त्तस्यादि बदेाक्रमात्‌ सवाहन्तेनोकतमन्रेण पिण्डो जीवाय हृयताम्‌ निटतानत्र पित्र इति तानदुमन्प तु संपरदक्षिणमवृ्य सोदक्पाणानियम्य } परत्यावृत्यानुमन््पामीमद्नतेत्यादिमन््तः ्रदापमवधराय निनयेपपूर्वज्टम्‌) अम्यद्‌क्ष्वारषवेतिनामादिमन्त्ाम् तैटमनज्ननम्‌ दद्यादश्चामयैतद्वदिति पिण्डेप्वतः प्रम्‌ | नमे इदयुपरपाय मनोन्वेति तृचेन | परेतनेति भश्रेण पिण्डास्ताने प्रवाह्येत्‌ ओपाप्तनान्तिकं गत्वा जपेदत्ने तमेश्यषम्‌.

यदन्तरिक्षमियेतां तर्प्य ९व न्पेटचम्‌ गारईपत्यपदस्येह खोप म्यायविदो अयुः वैरं मे द्त्तमम्ेण पिण्डमादाय मध्यमम्‌ तं पिण्ड प्ाश्येत्वैत्नामाधचेत्याद्िमन््रतः प्प वाऽतिपरणीतिऽपावित्रौ मक्षिपेदय प्तदितान्यय यानाह नक्यज्ञायुषानि तु दे दे एवेोष्ठेनेखानि दिष्टं सार्थं तृणेन तु ।,२४॥ (५१७) हति पिण्डपितुन्नः

दाद्‌ 1

कुर्वति पार्वेणशादधं द्र तदमिषीयपे कामयोगेन वाऽन्यस्यां तिथापित्यपरेऽटषन्‌

त्ाघ्ठणनविदत्पतनान्दान्ताज्श्न्तानजोदुमन्‌ अक्रोषनानरोगांश्च पाएण्डकुखनि्छान्‌. एवविपद्विनामापे सेकेन गुणेन वा युकता्निमन्त्यीताहोनप्तदुणिवर्मितान्‌ ६॥ पिदितानामयिषठावृक्तिपिद्वाना वभेकान्‌ सुनीनिषनप दैवे दौ प्रीनिप्रागितृकमणि देवे रिन्णेऽपेकषकं पिण्डीकरणे विन।। पाय पा्ठन हुसवा साये मुषवहो द्विनान्‌॥ उषगम्य एवं दिप्यः छतो दा धद्याऽन्वितः| थाद्ध शो मरिच तत्र मवद्धिदीं यता क्षण, एवे निभर१ नियतो मनोषाफायक्ममिः | मोकतुर्मोनयिह चय बरहमचर्थमतः परम्‌ तापिकः एरदते() परविरेचागिदेदमप् ततः पंकरपय विपियष्मारेप्तुत्ताहितः॥ ्रेष्मापानपयनप पितृयज्ञमप द्विनान्‌ तानलातान्छतपच्छौचानावानता नुप रयेत्‌ दविगषामन्तिते विप्राः कथ प्रक्ालिताहः। द्र दैप प्ादमुपी विष्ये धरौनिपरतुदगाननान्‌ स्णदन्मते पितर इदि तानुपरेशयेत्‌ भरदित्वोपपिषट तु दवे एनयु्छमपमैदः ये पप कपिना िण्दयतने नागरवानति। थाद्धेऽति वेदितव्थाक्े पना इपाए पृतिपत्‌ प्रा्ीनावरीर्परो दुप्वा विवृस्मरमदत्तिणम्‌। दुर्मद्धियणमु्राषठ दतैपामा्तेप्मप

१९.2६; क. ०प्त्वी शप |

[भ०२ल०८] भष्टुणरिरखापिपरणीता+ ९०७

सपो द्स्वाऽथ दर्भेषु पात्राण्यत्तद्येत्कमात्‌ तैनतेऽरममये पतर भृन्मयैऽन्तदित करः एकदर्येषु चग्नेयीदिकस्येषु तेष्वथ | निरच्णिपोःनुमन्नसचौ नो देवीरभिष्टये जनुभन्तः सङ्ृत्ार्यहतिलेऽत्यावेरिललान्‌ जवृत्तिः प्रतिषतर स्थन्मन्नप्योहस्तनेष्यते गन्धपृभ्याभि चतु पतिषु परकषिपेदय स्वाऽ्या इस्यपोऽ्वौस्ता उपाती निवेदयेत्‌ आपः प्रदात्या विपरपाणिष्वतः प्रम्‌ २६4 प्शेपपदाय दृक्तिणिन एणिना सव्धहस्तगृहीतेन निनयेपिपतर्तायेतः। त्रिभिः पितरि तेऽध्यपरिति पणिप्वमक्रमात्‌ द्वा दत्व निनीताक्ता या दिफप्तानु(नि)मन तु पितृत तिच्या शेषं पदमे सित्‌ २० सनक्ति पुत्रकमकपखमेकाक्तमै्ैः स्यमि पितृपात्रं स्यादापतमिसतु कर्मणः उत्ताने बा ततीपेन पिहितं तेन चाट्येत्‌ 1 पराचीनार्ेत्ययेद्नी गन्धाय पूपकम्‌ दीपे वन्नं पधाशकति देयं वर्वन्तराऽन्तरा पितृषक्तचरोरन्ुद्रषाम्यञप पिपा सपनो कटय इतयतान्षयकः क्रिपतामिति मेतणानु्ह्पनते पतृय करेत्यथ अजेषु परिष्प हुतं ददात्यथ उदर्य चान्नं विशम्य पितृभ्यः श्रद्धया ततः मुन्जानाञश्रावयेद्धिमान्रासोतरानितृषिद्धकान्‌। पुराणानि पर्नाणि ऋषिगीतां पितृत्वम्‌ भतं मोननपया देव किचित्ततोऽधिकम्‌ तृषु श्रावयेति मधुवाता कताय ते अक्षनिति तन्वा तेपत्िति ध्च्छति तेऽपि सपलनित्येवं भतिनूयुरतः परम्‌ यथं ततः पििकिनितिण्डाुदधरेत्‌ पितृयकचरोरनमदतं परसिपेदेष सते प्ररिरणौयं सवै्ाद्नमुद्धरेत्‌। नाहमेम्यस्ततः वि सर्वमन्नं निवेदयेत्‌ तेऽपि सौ कर्यैगि चेदनुजाननित वा पृः पिण्डदानमृनाचामोप्वाचान्तेपत्रा मवे९॥ कम्मोनिनयनादनतं पिष्यते समापयेत्‌ 1 सननं प्रकिरणायौय तदानी जप्तम्‌ आवान्तानां तीरे स्वरतः भिरिति उत्तानं अपं पतं कृतवा यत्तोपपृत्िय दएखा दिगा शक्रया विपृजेदो स्वषोच्पताम्‌ स्वेति परतिवूयुयोचेतेमामरानििवृन्‌ दक्षिणां दिमाकादू जनयतो वातः दविः दताते नोरमिवर्षनत केदाः तैततिरेव नैः॥ द्धा नो माव्यामदहु देवं नो$सिवति | बह्मवारी मवेत्त्वं रजन्यां नाषणैः परह ६७ ( ५५४ ) ति दरबत्रादधप्‌ पूरधुणश्राद्ध्‌ हिमतरिशिराएयत्मः एष्णपक्षषद्टये अषटपप्वयकस्याम्म्पाम्क। मत्‌ प्रस्य पुवः यद्ध कुत्दुच्यते काय यतक सम्पा तलुरयोपितृयक्तवत्‌

क, "दम्या निम ।र सा. ्गर्येच!३ कव।

९०८ आन्बटेयनगृद्कारकिः (अ०२ष०१]'

ओद छतर वैव पायते शरपयेदिह। गृहसिद्ादुपदिया जपृान्नुहुफयदि पूषीहान यय्यं दरन्पाणां चेति केषन } ओदनत्तिरुमिश्रपु छृ्रः परिकिस्व॑ते तिखकच्कं विनिक्षिप्य शते! वा कृपो मवेत्‌ ! कृष्माघानपयैनते पवृय्ञदिषानतः (| * वोद नपर भद्ध पाेग्ेत्‌ गोदनाचतमदस्य शुक्त पूवद सोभायेत्येतयोः स्यनि 'हुत्वाऽटामिस्दीरताम्‌ | जज्ञदानादि तद्वतस्यादुक्तः संपन्नमित्यथ उद्धुष्य मुक्तशेपान्नं निदधाति चस्य स्यातपात्रोतसर्गपरयन्तं शाद्शेषं समापयेत्‌ < (५९२ ) इति सप्तपीषषद्धम्‌ अषएमीश्राद्धम्‌ पूयः केप कयितमषटकाकमै कथ्थतेः। अष्टम्यां पशुना कावौः स्यान वाकाः स्थाटोगरद्पयोगष्च॒ तव तावन्भयेच्यते पूणैपात्(िषानान्दमन्वाघ। नादि पूतैवत्‌ मन्मरक्तयेवताम्पततु तष्णीमिवाय निरवपत्‌ 1 चतुस्थतुरो पुष्ीसरक्षणं त्था मवेत्‌॥ संव श्पयेद्म नास्ति ब्युद्धरणं तथा मादिष्मन््हेमेपु पैव प्रतीयताम्‌ ॥४॥ , इत्वाऽधग्यमागप पैन जुहुयात्मिश्रम्‌ जघ्ने नयेत्यृवा पृश ब्म इत्यादयस्तया . सवितनातल्वर मन्धः सीन एकशुतिभेयत्‌ ततः स्िष्कत हुत्वा रोमरोषे समापयेत्‌ अयाऽऽच्छाद्नपर्यनत श्राद्धं पाेगवद्धपेत्‌। उद्धत्य मोजना्थाचादूद द्वे हत्ाऽर्थ पाणिषु सोमायेति तु मन्त्ाम्या मेक्षमेन करेण वा एककाम्‌हति पेचिद्धियव भनुहति भारित हुतेषयन्नेष्वन्यदनन ददत्यथ उदीच्याः आहरेत भाश्चीयात्करे हुतम्‌ निवाय दधत परेप्वाचम्योपिद्ेविति सेपननचनान्त स्या पिण्डयमुद्धरत्‌ ॥' माहमणानां स्पे तु पिण्डनिपणं मवेत्‌ कायम परपयेषादित्ययात् तु कमणि ॥- आरयेन्मन्यत पिण्डं श्राद्धशं समापयेत्‌ अन्वषटक्यं पूयेदुमौप्ि माति पारणम्‌ .चदुपप्वतनिहोमः स्यातिपण्डांश्यमिततमीपतः कम्पमम्युदयेऽ्टम्यामेकोदिष्टनपाष्मम्‌, चतुषु करे होमः पिण्डदानं द्विन(न्तिके पिण्डनिनेपण्‌ केविनेच्छन्त्याएिश्चतु्ये १४ ( १७६ ) इत्यमाश्राद्धष्‌ १० अन्वषस्यश्राद्धदू भन्वहमये मकेत्कम नवम्यां पितरयक्तवत्‌ ¡ दक्षिणप्रवणे बिं निवाय पषटयेजहपू ॥- तरिः पर्तये ते दर्भैः सपूषैरमदक्तिणम्‌ सतिमणीतवदे् मवेदेवे पारेपतृतिः॥२॥. कम्पय कुोस्परिसतरणमन दु ओदनं छर केव पायं श्रपवेत्तया , युवति दृधिभन्पार् मधुपन्धा्पमेव श्रपयित्वा चरन्तौ द्भिमन्पायविश्रयेत्‌॥

[०२९८०१३] भदृकुमारिरस्वामिपणीदाः- ९५९

स्तवो दपिमिश्रा्ठ्‌ दथिमन्धाः प्रकीतिताः। सपुषन्या,परकीत्नै मपुमिधरासु त्कषः कलिते सवस्तीय कच्छेन ते अभिधा क्रमेगैतानुदवासयति पृवत्‌॥१॥ मवा एयककु्णकशिपु सोपवरहणम्‌ कृतेन्माधानपनतं न्ाह्मणाुपेशचयेत्‌ काशिद्धमानितृश्राद्धे शरद्धे कश्चिदेव तु। नोदेमात्रपयपात्ेइ तिद्यपि पिवृनदम्‌ स्यप्रदानमन््ेषु मात्रादिपदमाकपेत्‌ वपत्र रनपर्चनतं प्राखत्कृत्वोमयत्र तु ॥९॥ मधुमन्यहविपैभमुदधुस्याननं चतुटयात्‌ अनुज्ञ द्विमपतद्जनुहुयादाहुन्डिषम्‌ ! १०॥ हविशवदटयातकेविदूचिरेऽ्ाहुतीरेह सेपन्नवचनन्तं स्याद््दानादि पृषैवत्‌ ॥११॥ उद्धृत्य मुक्तशेपाज्मेकीत्य पशचमिः पूरप्वामय ठेलायां शिवां निनयेजम्‌, (पश्चिमायां ठेलायां मातृणां निनयनम्‌ ) शुखन्तामन् पित्रादौ मत्रादिदपाषे्‌

५,

दस्वा पिण्डानितृम्यस्व भत्रादिम्ये। ददात्यय मातृपण्डिषु निनयेतुरा चाऽऽवामेवष ओदना्र्रवे प्राहुराचाषं हि मनोपिणः खीद्धिते वा वहुत्वे वा तशन्दष्ोह ईव्यते मिरदशेतामनी दिते नामोन्यपि बहूनि चेत्‌ नाम द्विकचनान्तर स्यदव तचेदद्रयोरपि नोहेवा इति येशन्द वृत्तिकारो यया ¡ जयन्तसताभिनः शिष्या हं कुशन चा इति द्वित्वे युवां बहुपवे तु युप्मानिति पद वदेत्‌ अनूहेनेव पिण्डानां सङ्स्याद्यमन्तरणमु मम्यन्ञा्ापई द्वित गहुतयेऽम्यद्ध्वमियप दवितेऽज्ञमयां पदं तूषाहहुव्येऽद्नप देत द्चाद्शाममहेन मनत्रस्याऽऽततिरेष्यते अनूदेनेव पट्‌ षण्डान्तङ्देवोपाण्िते मनृहेनोमयेषा स्यायुपच्च प्रवाहणम्‌ पिण्डद्ानमनूहेन मन्नस्याऽऽवृतिरिष्थत्‌ पिण्डद्वयमनूरेन परी प्राशयेदप स्यातपारोरसमेपथैनः श्राद्धेष समापयेत्‌ २२९८१९८) ईरयन्वषएकयम्‌ ११ माध्यावरषष्र्‌ पाष्पवेपै नभयस्य हष्णाटमया विधीये अष्टकाकर्मवत्काे ्म्यादिषहःषु पत्‌ मर्यादं नमप्यस्य छृप्गपतेति कुतरनित्‌ भन्वएकपवेव स्वाप्पर्वं ेति केचने ( ६०० ) इति पाष्यामपेम्‌ १९ छऽगपक्ष्राद्धप्‌ प्रतिमापतं मवेष्णप युेऽदि कुत्रचित्‌ पितृभ्य एव तच्छ दरमम्क्यविभानतः २॥ (६०१) द्वि छष्णवक्ष्राद्धप्‌। १३ काम्पघ्राद्धम्‌। पभया पु्कमध्वे्यादि काम्यं तदुच्यते श्राद्धं यदु कमषटम्धौं तद्वदेव तदिष्यते ! 1 (९०३) हति फाम्प्नद्धप्‌

+ कंदत्वयर्पं ड. पुष्वरे नाहि

#) 1

1 [१1 9

आश्वरायनगृधकारिफाः 1 [अ०२०१६]

१४ मा्िमास्राद्धम्‌ | वकस्पः पावणार्यस्य मािश्नाद्धस्य चेष्यते | काम्यश्राद्धे कृते नेव का मातिकपषिणे श्मीशराद्ववक्तुणदाहितश्निसतु पावेणम्‌ ।२॥(६०४) शति माप्तेपासिथाद्धम्‌ १५ ननन्दौघाद्धम्‌ स्यादाम्युदपिकं धाद्धं दृ द्धिप॑ततपु कर्मघु स्यासुदवनपतीमन्तचौखोपनयनेप्विह विषाहे चामखयियपरमृतिश्रीतकमेस हृदं भद्ध प्कुर्मात दिनो वद्धिनिमित्तकम्‌ ॥२॥ न्थः पोडशमंस्वारश्रावण्यादिप्वपीप्यते वाप्याद्यधापनादौ तु कुः पूर्िनिमित्तकम्‌ प्राड्मुखाङापका। स्यादुपचारः प्रदृक्षिणम्‌।तिख्काय यवः कयागमालिप्रानिमन्न्प तु शूनदमानमृटामतु द्त्तपामाप्तनेप्ठय | प्राकु्यपररेप्वाप्तिच्य भराग्वचापो निमन्ब्य तु तिरोऽीतिषद्स्याने योऽपीति पद्‌ वदेत्‌ स्वधयेतिप्दस्याने पृषटय।दब्दं वदेदिद ोपतृानाति पदुपूत वदन्नान्दमखानिपि स्वधानमःपद्स्थाने स्वा हाशन्द्‌ वदे।२६ ॥७॥ सथन्धनाम्णभि वजयेदन्न कमणि ] अतोऽन्यत्त यथापाटमक्त्वाऽस्यु्वाक्ेयवान्‌ नोन्दातुखाकतु पतरः पायन्तामिति मन्त्रतः पित्िथमुपष्टिम्यः सदयं निवेदयेत्‌ इममव वेदृन्मन्नर पतामहुपदान्विततम्‌ तदयमुपविटम्यः करदस्य निवेदयेत्‌ १० भतामहतयुत्तः मन््मुनस्यवनैव तु | तद्थमुपरिरम्यस्तततयं सकृदेव तत्‌ ११ नन्पीृलापतु पितर इदं वोऽत्थेमिति त्वथ द््वाश्यस्देयं स्यादाने प्रतिद्धिनमू जाब्ा्तदा५ मन्त्रय प्रततित क्लगतिप्यते | प्रतिद्धिनं पृयक्कर्यानिषीसयस्यौनुमन््रणम्‌ ५०५ प्रध्यूहमन्त्रः स्याद्व्य इर्प्परे जगुः दविद्विमन्धादि दाततन्यं पागिहोमो मदिह 4 कनल्यव।ह्‌॥पमन्नण ्रमाऽऽहुतिः। सोपायेति द्वितीया स्य।त्थाङन्यया पणिपु सोम्पामेव तु मन्त्ाम्पा ह्.वाऽऽहणा इह एककामाहुपि केनिद्विगह्व भजहति॥ स्भयानमःपदत्यान पवाहश्राते मवेदिह्‌ भय तृष्ठिषरित्तानपरयन्तं पृचषद्नत्‌ ॥१७॥ मपुवाताहूफितयान उपासने गायता नरः } प्यः घावापेलाऽक्ता्नति श्राकयेद्ष पपन्नवचनाषद्‌ प्यदाचान्तेषु द्वजेषु तु | अय मुक्ताशयासतम्पमोपयेनेपटेपपेत्‌ तेन भाग्रकान्द्मानाप्तणाति ततः प्रम्‌ पृषदाज्यं ककत दध्यानयति सीपिवि प१द।ज्यन स्तच्च मुक्तरपोद्रूत भवेत्‌ एनेक्य्तमन््ेण दौ द्रौ पिण्डौ दु निरपेत्‌ सपानुपन्त्रणादि स्याचत्त नेच्छन्ति केचन | भयो पपत्तमन्त्ेण विप्राणां स्थाद्ततननन्‌ २२ ( ६२१ ) १।१ नान्दाघ्रद्धम्‌ १६ रथारष्णम्‌। भोरद्यस्रोफंटादानि सनपते हृति दषएरेत्‌ प्यिराविति ररेद्धावाग्हषमाषां युग तथा पुमामागख्चा नावमारृष्दुरलदीन २॥ ( १२८) ईति रथाधरोहणभ््‌ 2 क. एवेद 1२९. टः खन)"

-[भन्दव०१७] भद्छुमारिस्वागिप्रणीवाःर २११

१७ वास्तुपरीक्ता श्ानतश्च |

काया वाप्वपरीतताऽथ बिङिप्तथाऽभन्तेः। इरिणं विवाद सतो यसमिम्थणे सदा यममननोपपयो वृक्तः परमृते वु्वारिणम्‌ सन्ति ततर गृहं कुर्ारप्यचेदान्तररक्षणम्‌ कण्टक्िक्तारिणश्च रयुरपामार्गादयश्च ये} जन्ये वाप्तुतरिदायां निपिद्धा येऽ तानृपि उत्पाटच सह मून बहिस्द्रा्षयेदथ जन्तर्‌ क्षण वषये यद्धदधीयः प्रचक्षते मानुमाप्रं च्प्कोणे गतै खवदतैसतु तैः पापामिः पूरये पापुयशतौ ततोऽप्करि परशस्तं भुरा तु गत तु वृत्तिम्‌ न्यून तु ृत्तितं विद्ात्तामात्तत्र कारयेत्‌ सपाप्तमिते दित्ये गते ते पृरयेलेः ! व्युष्टायां ते परेत प्रत्स्तः प्रजो यदि ¡ याद्‌ मवद्धत। वृ।त्तमद्वाम्त तद्वत्‌) प्याचच्छप्का गृह तेत्रन कयानकुत्प्रत यतः प्रशतरक्षणरोषिरक्षितो यप्तमेव तु } ममायं मघुराप्वादे सिकतानहृटं तषा | ९] ततः स्वीङत्य ते विप्रो बहुश्च: परीतया इषत्‌ कुयौत्समचछप्वोणे दिक्षु प्गीस्छतः परम्‌ प्रगायत चदुष्कोणे प्य तेचुरतेऽधवा सवतधोत्नते मध्ये निम प्राकवणं मवेत्‌ सृपतेन दनद्दाघ्नी मन्त्रान्ते परिः परित्रनन्‌। प्रे्षत्यद्धिः शमीशहयैदुम्नषं शाखया पराबीपारम्य तद्वातु बनेपर्षनप्दक्षिणम्‌ ] जथ तं दिशमारम्य स्वापोहिष्ातूतेन ग्र भम्द्चारांत्रिरच्छिचां मुद्नेव भरदक्िणम्‌ प्रो्तणत्रनने स्यातां तृचान्तेऽन्यन्तमे मवेत्‌ भ्राच्यां दिकि गृहस्य शयनीय मृदं मेत्‌ ततप्तु शवनीयस्य गृहश्योत्तरदेशतेः अपां शनतु निर्म कुयत्सय्दनिकामनुम्‌ महानसं मवेत्ततन यत्र स्यन्दन कृता वाप्ुमच्ये समां कुयीचत्रा$ऽसो त्वननेवृततः। यावन्तः तेमवनतयत्र व॑शाप्तत्र द्पो्दूषोः अन्तेषु शकूकृत्य कुटचेनव्येन वा ततः } अवान्तरगृहाण्यन्र कारयद्वातुशाल्चकत्‌ स्थणावटेष स्वकर श्षीपाडं चावघपयेत्‌। साप्त या मध्यमा स्थूणा तप्य गतत त्वतः १रम्‌ प्रागम्रनुदमघ्रं् कुशानुप्यातुणात्यप आिश्चदच्युतयिति तकि्वद्यदिनज्नरम्‌ ग्तेऽवधादमाना तां मध्यायुगा््ुपपपृश्चन्‌ इहेव तिष्ठ मन्चाम्यामनुभन््रयते ततः वेशमाधीयामानं तु मव्यमाया उपयैष तरततेेत्यनुमन्धाभ्ये भति वदन्ति तत्‌ माप्य गृहं तसिन्बीनादि स्थापयेददे गृहरवशनं कुरयमुहूे शोमने तततः प्रषदिय बन्दर घतेखः स्पापयेच्छिदधाः दुवौस्तादु निषायात्र मथिकं स्थापयेद्थ परभिस्या भंधिमन्त्रण यद्वारद्नर इत्यथ रेतु रजेति मन्नेण मणिकं पृरचेजनदः ॥। मणिकादप आदाय जीहीनोप्य यवान्पि। हिरण्यं चावघायाद्धिः रक्षति त्रिः प्रि्िनन्‌ सूचेन शननद्रपरी हति पृषैवदेव तु सम्बुपारामवच्छित्ता हरति त्रि, प्रिनन्‌

फ. प्रम २य "नेन + रेफ. प् 1४ शयुण्प्ने “क. पृदम्‌!

६१२ भाधरायनगृधकारिकाः [०९त०२०

सपौहिठरयनेवैव तुचेनाम्यतु प्रवत्‌ अन्यःमाप्पचनाप्पू गृह्ये चरं पचेत्‌ पूरपात्रनिघानानतमुषटेपादि पूववत्‌ , पमैवापप्रो्षणे तुष्णीं मन्त्रो वास्तोप्पते प्रति हष्वा चतखाभिः कुरयनस्वाहाकस्गन्ततः ततः तिव्टृतं हुत्वा होमशेपं प्रमापयेत्‌ सनेन गृहापिद्धन ब्राह्मणान्मोजयेत्ततः शि वारु हिरव षाक्तिवत्यथ मुक्तवतो दिनान्‌ वाचैयततेच तद्वाक्यं तथा त्रुः हुपूनिताः। शालञन्तरेण सृत्य विशीनै यो गृहं शित्‌ दिवं वाद्िवति मन्न स्याहीनप्यापनप्वैवम्‌ ॥३६।(६६ १) इति वा्ठुशान्तिः। १८ गृहे मवासप्रस्याग मनम्‌ जमृयं वोऽमवं मेऽस्तु मन्नेमीपाप्तन, गृही पवस्स्नुरतिषठेत ततो ममान्तरं नेत्‌ सागत्य ऽवदयित्वाऽश्िमनेनेवोपतिषठते गृहानेत्यादिमन्त्रेण गहानेक्ित वे ततः गृहान सुमन इत्यनेन प्रपते अेश्रर्वीह्िमाणस्तु [शिवं शमिति त्वथ ६॥ भरवा्तादेस्य पत्रस्य परिगृह्य रिरस्ततः अद्वादद्धादिति पून त्रिरवजिघ्रति प्रवाप्तदित्व कतव्य कुमायौ जप्यमन्रकम्‌ साः प्रयाति वेत्पाणी प्रतपेधात इत्यथ भिमे्यणौ ततः कचि व्या््याऽनि समुच्छुतेत्‌ पदुष्करणकालो यः प्त कवठ दति कीर्तितः इते पागिप्तप रोपे नियमास्वु निनोषत ¦ जछेऽनिमञ्जनः र्नायन्नोपेयाच स्जियं तथा फःषा मूपरपुरीचे ।चर्‌ नाऽरपात च।श्ाचेः } पमष प्रतपद्ाञ्माक्यत यानिरित्यचा ममो प्रत्पवरोहेति कटे तामाद्षात्यय | जनेनैव पूरवीसिनकेऽप्यग्निं एमु्छरतेत्‌॥ (६७०) इति गृहपवासमत्यागमनम्‌ १९ क्ष्रकषणादि

न्यायमत प्रो्ठपयः के प्रकयेत्‌ रोहिण्यां वा तादिप्येत फुनीपृततरापु वा श्वकिघरष्यानु वा ते तु दें गच्छत्ताषनः एत्वाऽऽउयमागपयेन्तमुपठेपादि पथवत्‌

तत एतेन पुन सषेत्र्य पतिना वयम्‌ छगन्ततः पटन्स्वाहयकारमाप्याहुतीर्दिेत्‌ (प्रारमेत ततः कुयौप्लिष्टकदािक म्‌) 1 एतत्मू्त जपित्वा वा ततत तर प्रक्पयेत्‌ ( ६७४) एति केप्रकपेणादि

२० से पितयं गवाडेपन्त्रणम्‌।

गच्छन्तीर्टवी गनतुपनुमन््यते ग्बगाः | जन्या वा निशे द्वम्पां मोमूर्वात इभ मााष्ठनती रिमासतृष्ा भनुमन्धयो पनः याप्तामूषक्रवा तदच देषु द्वषैन

भागावः सूृ्तमेवान्पे माणन्तीरन तू मन्रणे सपो गुराव संपान्मृतासयत्युपति्ते॥ बाध्ये 2 मपि जानीष्व मन्त्रान्ते सषटदेव तु कुर्णदहरहयेद इच वेशे प्मादितः.

{` [____ +समपं ०.०. इ्तस्दयेरपिदम्‌। कन्तेनष् २१," लौपारुनं \ “पा साप्य ५.७, पष्यति

[०६०९] भषकुमारिरस्वामिपणीत्राः- २१३

मध्येषु गुरगस्यं चेक बर तैतदिप्यते (६७२ ) इति गषानुन््णम्‌

इत्पाङायनमगृष्कारिकासु मदमारिटसामिविरवचिराप द्ितीयोऽ्यायः॥२॥

[~

अप्‌ ततीयोऽ्यायः

काम्पचरुहेमः सनादितािरवेमान्ुयाप्कम्याशचनय पररिपेचनपर्यन्तमन्वापानादि पूर्वत्‌ १॥ सञ्चये पुणे सेति धवकामस्तु निवपेत्‌ जग्रये पतरिणे स्वहियेतेन जुहुयाचम्‌ आयुःकामादिकचर्नेदमेव करोत्य | ूत्रोचदैवता ज्ञेयास्त तु कमणि ३॥

(६८२) इवि काम्यचडहोभः व्याधिनिपित्तचर्दोमः व्याव्यादिपु निमित्तेषु पडाहुकिचरपैवेत्‌ परिपेचनपयेन्तमन्वाधानादि पूर्ववत्‌ ॥१॥ मिर्वारप्णे वृष्मी सेतामन्न कमणि युचचापर तवेति सूक्तेन प्तय जुहुयाचरुम्‌ ष्ट धिषटङतं हत्य दोमेषं समापयेत्‌ ॥२॥ (६८५) इति व्यापिनिमित्तचर्हो९।। दुःसखवप्रादिपरिह्रः। स्वम इश सूचैमुपतिषठेत सष्मिः | स्यान इति तु दवम्यां यच्च गोचिति प्ठमिः. यो मे राका वाऽेमकैभोपतिषते ॥२॥ (६८७) इहि दुष सवपनपरिहरा छुम्पादौ मरायधितचतम्‌ नृम्मिसवा यदि बासवा दृटा प्रलक्षमपरियम्‌। ए्रयकं गन्धमाघ्राय तथाऽकषिठन्दनेऽपवा (उत्पत कणैयोः शब्दे पण्णामेकं मवेधदि | जपेत्तत्र इमे मनं सुचक्षा भहमित्यष्‌ गत्वा रभस्व मारयो निपिद्धदिवतेऽवा ) अयाञ्यं याजाधिस्वा चाहविपादि परगृह 1 जप्रप्रा्पुसद्रन्यं वा ्रतिगृद्य सवाऽग्निचयनपएयं युषे चामोज्यमोनने पश्चसवेषु निमित्तेषु मवेदन्यत्म यदि पयि परिषतीये पुष्य ततः परम्‌ पुनमनरैतमन््ाम्यां जणस्स पतम्‌॥ एताम्दामिव मन््ाम्या समिधावादधाति वा | परयुहनाकणे स्यातामन्यत्मतं नेन्यते स्वाहाकार णद मन्त नदह ।,६॥ (१९३) इत जम्मादौ मायथि्तम्‌ 1 प्‌ निद्रिरेऽस्वपने पायथिचपर 1 स्वन्तं प्न्तपरगमदादित्योऽस्तमियाचदि तिष्टनैव नयेद्रा्िरोषं वार्यते एव क्तन्‌

+ दषस्वो भ्न्पः क, पुस्तशपिद्धः

१९५४ खा वर ययश पमारकाः | [अ०६ष०१०| उदिते येन पूरयति पशचमिरतूपतिष्ठते खविध्यु्न्पिया्रान्तमपि निद्रावं गतम्‌ र्वोम्युदेति चेद शेषं एिथत्वा वाग्यतः | उदिते यस्य ते विध्धस्यमिश्वतपूमी रविम्‌ उतिठत विदितकमं्यमतस्य नेप्यते॥ ४।(६९७)दृति निद्वितऽस्तमने मायधिततमू

कपोताधयुपयाते पायधितम्‌

रक्तपाद्‌ः कणेतारूय भरण्य करा, शकच्छवि,। वेच्छाटां विरोच्छाापतमीवं षा त्रनेधदि प्रिमेवनपयेम्तमन्वाधान। दि पूर्वत्‌ देवाः कपे।तपूततेन पर्युच जुहुयादुतम्‌ षठ सवहिति जुहुयासमत्यचं वनेष्व इद प्तं जपेचद्वा विकरपो जपहोमयोः ॥६॥

(७००) इति कपोतादुपधातपायधित्तमर्‌ धनायैगपने विषिः गच्छन्धनाथीं पुकतेन वयमुत्वा पथस्पते पूैवमत्युवं होप॑ कुरयाधपृक्तप्य वा नपम्‌ ्र्तहीनोऽथवा नष्टं उन्धुभिच्छन्युहत्यध | तैपृषन्पूक्ततेप्द्वमत्युचं यदि वा जपेत्‌ गमिप्यन्महदध्वानृटये वाऽपि मयानक्म्‌. सेपषनध्वपृ्तेन प्रतयृचे यदि वा नपेत्‌ (७०३) शति धनायगमने विधिः < ओपासनाभिनाश्े भाययित्तम्‌ भौगप्तनागनिमच्छेचेदुपरेषादि पूर्ववत्‌ 1 माहते श्रोतनियागारास्म्रतिष्ठाप्य हर्रमुनम्‌ मन्यसाद्धोमकाखात्ती नाज्नीयाद्चदि वा गृहीपपरयूहनादिकं त्वा तेर्त्याऽऽउय पूर्ववत्‌ सपाश्ेत्यनया हुत्वा यथापूष जुहोस्यथा।९।८७०९) इत्यैपासनापिनाध्रमायचिच्म्‌ अन्वाधानोत्तरमधिनात्रे मायचित्तम्‌ | मन्वाषनि कृते -यागात्पराक्चेदनुगतिभेवेत्‌ भ्रायशित्मिदं कृतवा एनरन्वदपासयय भन्वाघानि कृते यागसमागेवाऽऽरि पयव त्य इत्यृचा हुत्वा वटूनिमारोपयेत्तः॥ (७०९ ) इत्यन्बाधानोततरमश्निनाशचे भायधित्प्र्‌ १० नित्पहेपातियमे भायशित्तम्‌ त्यरोमे सवतिक्रानतेतैस्कृतया्ि प्वत्‌। चदुष्छृमो गृदीत्वाऽ$ग्यं मनघछव्य गुहोस्यप माद्रादशदिनायेवमूर्व विच्छिधयतेऽनठः प्रायधिते तु मस्रोक्तमञ्नित्यागोपपातके मयुना त्य्व रेत्तन्कायानुपतारतः। वैमािकं गोवधो स्यकते्नी नि°्तिमेवेत्‌॥ चान्द्रायणं वा होम्यस्य दाने वाऽपि समाचरेत्‌ | अन्यत्र पुनराधान दानमेव तथैव उपरेषादिकं कुषोदाधारानतं विवाहदत्‌ ! पिवाहाज्याहुतीहर्वा छानहोमो मवेदि६ गृहमेशर्नयाश्च हुता स्यादधृदयाक्ञनम्‌ 1 परिर्णात्यादि नाप्यत्र दानानावपति स्वयम्‌ परमानतन्यकं वेह दृमद्रपमिद्‌ मवेत्‌ ! ५।(७१६)१विनिरेवद्चेपादिनपे मायनिषमू

| [अ०१११] भटमारिर्खोमिपणीवाः~ ४१५ | ११ उमयतिक्रमे। उमथातिक्मे काय एकः. पथिकृतो मवेत्‌ तूतीयभमृतीनां परवगमत्ितिे ॥१॥ पुनरेयमिच्छनित केिदृक्चविदो द्विजाः समारूदपतमिन्नारे पनरपेयमिष्यते ॥९॥ ( ७१८ ) इत्युमयाविकरपभापथिचमर्‌ ६२ पुनर।धानम्‌। द्यति पृनरपेय नयस्वश्वोमितो मतम्‌ 1 सम्यापेयीपप्तमारान्यपाप्तममा६रत्‌ उपरेषदिकं कृतवा पेमाराकनदपाति तान्‌ संमरेषवादभात्वपिं प्रोतियदिगृहादमू | पयूहनादिकं कृतवा सेरकृत्याऽऽयं पूर्ववत्‌ चवेण जुहुयाद्‌उयमयाशच्यनयकया | स्पार त्तिक नते ययन्थभ्नौ स्वयं यजेत्‌ स्वा्नावन्यो यनेद्। कायैः एयषृतश्वरः ¡ माव द्राशरतवषव गृहात्वा पूयेत्ुचम्‌ तया चाऽऽञ्याहुतिः कायात पृहुतिरिप्यते सूवूणौहुतिवां स्शशि्यके यात्िका विदुः परायश्ित्ते छते पश्ादतीतभपि कम पारक जानाय नत्यन्े तु विपित ॥७]। (७२९) इति पुनराथानापः १३ अग्नेरायहनाद्वरिैषने 1 अवो्त्वापदासात्‌ महिशयचनाद्रतम्‌ भायधित्तततमापयनन समभे नीमि यदि ३९ स््युचा तस्य स्यनिऽ्भि परिपसपुनः। माउ्याहुीशचजुहुाद्चाटत्याए्यशच पू्‌ सानो यदा राम्यापरास्मनटो मेत्‌ चरः पथिक्ृतः कार्यः पूर्णहुतिरयापि गा ( ७२८ ) सस्यायदनादभेवहिगैमने भायार्तपु १४ इध्मायानोचरं हविषि दुष्टे } इध्पाधाने एते दुष्ट भषानहापिरतर बेत्‌ ततयाने जुहुषादाज्यपदु्े जुहोष्यय एवे समाप्य दुदु तदप्यप्षु लि पुनः अन्वाघानादिको यागः पुनः कके एव ॥२॥८७१० ) इपि दु इविपि भवधि्शर्‌ १५ दृध्पराानवः पृदृ आभमाषगितो दुरे प्रथानहविि त्वय तद्धकिः पुन्य पवत्त्मापयेत्‌ भङ्गानां े,द्रमिद््ट तदप्यप्ु तिपचुनः सिष्टङद्रविषो दोष सन्येव समापयत्‌ २॥ (७६२ ) इपप्पाधानाप्पवदषटहवेमायश्ित्पू्‌ 1 १६ नखाचमेप्यमतेपे मयु! नसे. वेशः पीिवोऽतेप्यतेषिभिः वत्तवूखु्मजगिमूतरमिणेददूिमैः च्छे (पि नीमसैदुषटानि स्ुेरीपि तु मिनाति चेव प्रिकानि दुष्टानि पयु; पिपेज

१, ध्येविह्म॑" 1 छ. पयिषतः ! क. चः

२१६ आन्वरायनशृहयकारिकाः | [०३ल०२३]

२॥ ( ७३४ ) इति नखायमेध्यमतेपे परायध्िचम्‌

१७ सुगादिनश्चे सुक्येद्धियेत त्यामाह्य जुहुयाद्धविः वानस्पत्यानि मिन्नानि प्रा्ण्डान्यनिरे दिपित्‌ ( ७३९ ) इति स्रगादिनग्रे

१८ अश्चित्तसगे पृष्टो य्य गृहयभनिरन्यगृह्यमिना यदि चर्िनिचेथे कोयो यद्रा पू्ोहुतिभयेत्‌ निगुणो भवेद विविचित्वादिको गुणः चरुः क्षामाय कवयो गृहदाहेपु ने येत्‌

७३७ ) इत्यभिसं्तग १९ शबागन्यादिसंतगेपु

श्वाना से कुवत श्चये चरम्‌ | १चनाश्नेषु सप््मे सप्नगाय चरमवेतू रुतेन त॒ संतो कुयोदप्पुमते चरम्‌ प्रायधित्तचरुप्याने पृणाहुतिरिरेषयते ।॥ परवण्यातोधुपातेन कुयीदूतमृते चरम्‌ समानत्र कुवन्ति पाणेन तु कमणा _ स्याचचत्पविनेयानाश्चः स्यास्गिचवपं चरम्‌ ॥४॥ (७४ १) इति शवारन्यादिस सभप्‌।

२० अन्ताददषटपरायाचत्तपर्‌

भरायशित्तविरोषप्य यत्न नोक्तो भवेद्विधिः रोत्याऽऽज्याहुतिस्तत्न भूमंवःप्वरि१।ह तु स्व उवित उदीप्यस््ेति द्वाम्या मिद्द्रयम्‌ जवेयमुपाते तु पुनस्त्वेखनया पर्दू भक्घतराप्रयणोऽन्लीयान्नवात्नं यस्तु वै ततः | गैश्वानराय कम्यश्चतः पृणाहुतिस्त १।॥ द्विषदन यद्‌। मृद्कते तेनाप्येय चरमे (७४९) शत्यनादिष्टमायधिचमू

२१ कपाटनात्ाद(। फृपाठनरिऽप्येष स्वाच्छूवणाकर्मेनामनि कपाटं तद्धवेद्धिन्न प्रागेव श्रपणाधदि ॥१॥ तदा तत्ोक्तमन््रेण कपा द्द्षास्यय | जभिन्नो घर्म इल्याम्यामप्पु तकषिपेदय तवेदविरनद्धमाम्पामेव हिपेज्जले अन्यतचाशुवि पंमद्धं नमय मिन्नमेव वा मूमिभरमि तु मनपरेण भरिमेदेव तज्जे (७४८) शति कपारुनाशादो

२२ पुरोडाशमभदे।

प्ियेयदि प्राह उद्रच्छेद्थवा यादि ] किमुप्पतततिमन्त्रण भर्हिप्यनं निधाय

मभिपन्पते तं म्‌। रिप्तीरिति मन्त्रतः श्रुयते सृतसब्दश्च्धनमाने तु जीवति

सङ्गये सुरभिमते चकः पूणीहुतिम्दु वा (७५१) इति पुरोटाचमेदे २३ यमरजनने

भप यश्य वपूर्पौव जनयेदेयतौ तत। मर्दयश्चं कुयौप्पणोहुतिमधाि वा॥१॥

(७५२) हवि यमङूजनन |

~~ ~> =

[अ०श्ख०२१] भषटुमारिरस्वागिपणीता- २१७

२७ अग्यतनाद्कटिराहुपत्तने

माहुदूषमना तु बहि स्कनदेत चेदि देवश्नमगन्यत् त्येनामिपर्य ता्‌ द्प्भ्त्णहुति ता परकषपेदन्ठे पुनः देवाञ्नेति पर्व सन स्वमिमृशचद्धविः मिमित्ताननतरं सपर्यत मनेदिह ॥३।॥ (७५५) इ्यायतन द्दिराहुतिपतने। २५ मन््रदेवतादिविपयाते भरगिगोस्पद्यते दोप आग्येष्कारतो यदि प्रायधित्तं मवेदाऽयतत्कायनन्तरं ततः सयुक्रे देवतानां तु त्सतां मोदि (जन््ाणांसयुकमभतद्द्धोमादौ ठु मदद मध्यासूदाव॑तशचति व्यु्तमोऽनय मेदि) द्न्भागां सु्कमास्याचेत्तया निकवणादषु यद्वदेवा"हवा मला जुह भात सुषाहुतिम्‌। यन्मु्य स्वगृहे द्रव्यं होमकने ददाति तत्‌ यनपरानपत चुहूयाद्रसाम सु अहुपिम्‌ कस्मीचद्र्सगायासिमते द्रव्य ददाति तत्‌ होत्येकाऽभहुतिस्ततर व्याहृत्या प्तमुचथात्‌ | यागाना स्युष्क तातन दं कृतवा यजेत्तत ति विपयप्ि विहिता देवताः स्मरन्‌ इष्टगंस्तत ऊष्वै तु द्युतकमेऽवगते सति यश्चत्तमिदं कृत्वा यागातराऽऽदमयेत्तदा। यदा त्वविहितां देवत समरननिष्टवां्तदा प्रायद्चित्ततिद कत्वा या स्वावपय्छरृतम्‌ ॥८।(५६२) पन्त्रदेववादिविपपासे। २६ आअपकद्यिराद्‌

यद्‌] हविरपकं स्याततनैष हविषा यनेत्‌ चतुःशरावमपतरप्तु पवेदर्ीहिभिरोद्नम्‌ मौनयेत्तन चानेन चतुरो ब्र्मणानथ | पहुदगवमद्ग्ये परिचिदेष यद्‌ हरिः शिष्ठ पृनयोगः स्यादारम्पाऽऽरिति्तदा छत्तर ववं थद्‌ ततस्यासुनरपावधद्विः एव यागः कणः पनयोगस्तु नेप्यते मनप्ूव पेतोऽग्तं यदि दष्टं हिम्‌ तदैव इविपोऽवपेनध्यातूवोषैतः पनः पमाह्दततपिन्नाे पुनरेव शष्थे ॥९॥ भरौतोकमविरोष्पन्पन्मृय तु शतशसितिद्न्‌ मौवायन इदं पराह ठो पकमतेप्‌ च. एतेम्पः पश्चधनम्पो ययेकोऽपि हीपते , मनघ्याहुतित्तत् भायश्चितं विधीयते एव प्च पह षाऽपि प्रणदादछ्ेपु तु 1 तित्तनुभतीहुतवा चतो वार्णीपेत्‌ दुरा दरादक्षाह वा निवृत्ेु स्वतः चतस वारणीह्वा कार्यपतन्तुमतश्चरः अकृपा पृं यतत पाना वाऽकातरिु उपवाततिन शुद्धिः स्पास्ुमनतोरमतमीद शम्‌

२६ $रप्या फारिच्र केऽपिखा 1 9

१६, "हारि १२. "वीपा"

२१८ आधरःयनग्रकारिकाः 1 [भन्४्वः

सात्कनतरोपे द॒ प्रयधित्तममोभनेम्‌+ १॥ (७७४) हरयपक विरः दिमायशित्तमू हतथाग्वरायनगरद्मकारियः।सु भटुभारिरस्वापितरिरवितासु तृहीयोऽध्यायः॥३॥

भथ चतुरयोऽध्यायः

दादविषिः | सनाहिताश्नदेहस्य सेष्कारविधिरुच्यते अप्रियया दाहदेश; स्यानन्यामथवा दिशि ममेदमित माकाश देशो हुढीपयिः उन्नतौ मध्यतसतदभलसर्वतो नित्त एव उद्वास्यानि प्मृछानि कण्टकपरमतीनि पट्‌ उवेमाहुनरायापे साते पराददकतिणायततम्‌ पश्चारग्निितं त्िचैगपस्तादुद्रादश्राहटम्‌ | साम्पप्रवणमात्नेयीभरवणं वा करोति तत्‌ सापथित्वाइय तै प्रें न्देनानुिप्य प्रतिमुञ्चति त्मादामदर्यः केवरम्‌ नण प्रतिनिधि केचिदूचिरे नटस्य हु कुः प्राकिशरपं परं यम्िन्नेव नयन्ति तु | पादमात्रमवच्छिय मृख्तोऽहतभाप्तप्तः जाविप्ाद समापनाय प्रत्यग्रेण वप्र स्यप्राद्े्यावत्पाछप्रमतित्रप्य तु तत्पादशब्दवाच्यं स्याजयन्तवचनं यथा तध्याषस्तादय मवेदन्ण््(तप्तु छकरिकम्‌ तस्य पता अवच्छेद सगृहुीयु्ततः परम।॥। भभूत सहराञ्ये कममण्यनोपकटपयेत्‌ गृहे तु मरणे स्म्यगजखं नीयते वदा = गृहास्माच्यामुपीच्यं वा नद्यादौ नीयते तद्‌ जीवने चदा तप्य वहिमारोपयेसपुषी सहेव नीयते ततन ज्वाट्येद्िषिपूरवकम्‌ परागोच्कमणदेशत्ु धिवमाणं तु रक्षि जओौगसनं नयेपृ$ नर्हिराञ्यं सवं तणा छृप्णाजिनं चपदप्तं तिदनुरकमण्डट्म्‌ नयनतयमरिुना वृद्धा अयुनस्तत्मवरम्‌। मोयुक्तशचकटेतके प्राहुः परेतं नयेदिति ॥१४॥ भध्यवायन नयनमेतेकामिह कर्माणि सृधःृतोपवीतास्तु प्विमुक्तरि रोर्हाः ॥१५॥ भश्तोपार पलं गच्छन्तीह पुताद्यः चो प्येष. पपे यः कनिष्ठः पप्तः एवेमूता्तु गच्छेयुरमात्याः प्रतरनः तदेशे पराप्य तत्सर्ेदवागिव निधाय पपाऽ3तमय शामीदालयोद्ेनाप्रदाक्ेणमर्‌ प्रोक्त वीत्‌ निभनानते तरिः पा्लनन्‌ भेषसद्वताद्केनेति पूत्रसन्प्दधीयते सातं प्रोक्ष्मानय प्य निवापरोत्तरपश्चिपे। १९॥ परणयेच्चमनाणे वदूनरपर्देशतः तम्य नावन भयवन्नारयणवचो यथा २० ~ माचचीनवीतिना काद कौषायनवतो यथा| खते हिरण्यकं निषायाऽप्ये तिखन धिनुयादहनाश्मिप्ममूनां चितिं तततः आस्तृणाति वित नाहुहष्वटोपानेनं तदु

ग. "तिस्य रक. श्युष्तः+ सदा 1४ व. गदा

[५०१०२] भद्कुषारिरसवागिपमीताः २११

उसेणागछ हृतम च्टि सव्यक तम्‌ | व्रेमयंररतः पतनी चितौ दवेद्ययन्तण्य ` देवर उदीष्यैति रिष्ये ोत्थाप्येडवा | दिद्राणि सीपकश्थानि परेत्य पप्तपू दिष््यशकिराप्यप्रम्न्यपवाय | जण्की घृताभ्यक्तान्दटाश्ेतकटवरे २९॥ पाध्राणां योज निति बौधायनेवचो यथा ष्ट किष्टदृदाचतर हषं काप्िति्थितिः अयेपमने चप पूठेषातरानुग्य्रणम्‌ आञ्यारोत्पवनं तृणी वुरदनतीह तु कर्मणि सवं जान्वाच्य जुहुणालुवेणा .ऽज्यहूतीरिमाः , ञ्य स्वाहा कामाय पवहित्याण्ते ततः ` अथ टोकराय सशरेति तृतीगाहुतिरिप्यते भथानुमतते स्वहा चतुस्याहुतिरिप्यते न्ाच्य सष जुहुम्पश्चमी ददि तस्य तु अस्मद त्वमनाण्ण भव त्वदापिनयताम्‌ दवदत्त स्वगयद्धात्राच स्वाद्यतै चाद्भुतम्‌ 1 फिवाताद्यपर कृयम्तथायप्राप्नत्ताच्तम्‌ ततः प्रञ्दाटवपद्‌।न्न दद्यमानानुमन््णम्‌ भोहि प्रेहीति प्वाना तुतयभमुद्धरदथ पणौन४स्च विदहः पूथामवेति चहु्टःम्‌ चठ उपति सोमर एकेम्य इत्यृचा पञ्चायोखणपागवत्येका तम्यानुष्नणे इमे जीवा इति जंप्त्कक सप्यावुत्तु ते द्प्णीमियेन्रमाप्याः कां सत्यतः परम्‌ ृरषठतोऽनीक्षमागप्तु गच्छयुरदक्थिरम्‌ जयम्तष्टगह सर्वपाप मन्त्रो मदिति सङ््निमस्य ते पव एकैवसमुदकश्चारेम्‌. क्िग्येरीव्का वचुरयुगा द्तिणमुवयः गोध नाम निर्दय सेतत्त उदके त्विति उत्तीयै पश्थायान्याया््रण्यपीद्यस्प्रत्‌ ! उद्गग्रानि बाप्तौमि श्लोपणाय वितन्वत सआतारङोद्यात्त देऽ षै आते 1 दङ्यमनिप्वषषु सू वा रदमवर्ति कानिष्ठप्रथमा स्येठनवन्णा यान्ति मन्दिरम्‌ 1 जदमानमनछे गोम वाक्षतानप तिर्या उपय भविचेयु् ततः निैयाया पदन्न प्रतियत्न तु गुञञते॥ नाधीयत इदं सूत वे विदहो द्विजाः पामि द्देदेव युः पै मृता यदि मन्निकां दहैदैषं केषरजलहर्मूना अरधिवर्णं करं त॒ तप्त्वा तेत्र विनिरिपेत्‌ वरीपादि ततो योऽिर्जतः तु कपाठनः। पुरोपनपनास्मेतं दहेछन्युक्तमार्गतः। यनिमन्देशेतथितो वदपततेऽनयत्र मृत यदि चः पयिक्ृतः कार्थ पूर्णहुतिरणापि न्यद्विन वत्तेन या मै सुत्पयोधरा ला शररिहतेग्तम्याः पयता होम इष्यते अन्यस्या भरि रत्तं षयत्ता तदततमये ९७ ( ८२१ ) शति दाहविषिः। पाराद्रविपिः

शरीयानि विन्देरनदेशान्तरतस्य वेत्‌ पटाशपणवृनत्तु वुर्यम्तसतिरपकम्‌

---------“

फ़, ख, "द्यस्याप्रं पवेतरैव श्वी"!

६९० भावषटास्नगृहकारिकः } (भ०१६०४/

द्थारछरस्यशीतयधै आवां तु दशेव उरति वेशे दधािशत्तिं जठरे तथा॥ गादव्ेणोः शते दयादश गहहुरटधु द्वादशा वृपणेरशर्व रिश्च एव उभयोः शतं देवं पष्ट जानुनद्षोः। दश षदाहखीु सुरूणापत्रेण बन्धनम्‌ साप्य तद्र कुयौत्प्याभिमरीनम्‌ अय देवदृत्स्त्यायमौपापतनततिवति पवोकतन प्रकरेण तदं करोत्यथ कृष्णपते प्रमीयेत यङ. ्ातराहुतीः रेषा हुनुणद्रपयनताः पहोभवत्‌ } तदानीमेव जुहुयासताय॑काराहुतीरपि ॥१॥ स्त्रित वेत्ायमाहुतं हरथ त्दानामिव जुहुणत्रातकलाहुतीरपि ७॥ एदे दुदीतमतरे्ट म्नि तन होम्योः दर चापि परुत्‌ सणीपाकं तैव तु हमद कर्नौ पुनद प्र जगनि १० (८३९) शति पाठाधरविषिः। आश्नौचमकतषः। त्नियेहोपवपतथयेऽच नैवैने याजयत्तदा | मिपेताधिधिते निय होमद्रभ्ये हर्ष्ु वा यथां निःरेषदभ्ानि तथा तानि वहेततदा बरहिप्यासादितेषवेव हविष श्रिते यद्‌। यासं परहगृहातान देकतना हरीपि वु ` चटूर्न्तानि नामानि तावतीनां बैद भ्वाहाङरेण युगपरसवौ? लुहुगादथ , नेट श्ष्छकृवायन्न शोपकान्पिति ग्वितिः तिरे भरणञमात्यस्वलारल्वणाश्चिनः महागुर्मूतौ वजप दानमध्ययनं तण द्रद्ाहं दशाहे वा सपिण्डेषु सुरेष्वपि मात। पिता तथा तदवदाचा्श्च महागुहः॥ देश्ाहमेव ते वेभ्य यदयपतता शृताः जियः एकदेश तु योऽधीते तिन्विे पृते प्ति यः समानोदकसतस्य मरणेऽपि तथेव | भरतानां मरणे तद्वदजातदश्चने शते 1 ८॥ सतपृणेयृते गभे तिरन्न वरजैयेद्थ सह्घ्वामिमृदौ शेकमरनि शरोधिये मृते ॥९॥ एकाहं वयेदत्र नऽऽशौषं तु विधीयते भभृशयुक्तं तद्विनानोथाद्शाहं श्चावमित्यथ॥ वरम्ययने तवेव नाऽेवं रम पर मृतौ ११ (८४र)हत्यापोचसकपः अभ्थिम॑चय्नम्‌ सगयतेचय्नं दष्णदशाम्ा उमा ] एकाल्दरया योदया पशवद्यपयापि षा फर्ुनाद्वयमापदद्यं प्रे्टपद्व, मृ पडम्यमतवन्यत् नक्ष्न कमाम्िवियन सयत्‌ श^्णप्ाद्‌ भ्याच्च्परिण्डीकरपादर ब्द य्तकाटे करव्यमस्िप्तजयनें तवा

[1

पृतामस्णोनि चतुषु" कुर" रक्तणवरिते णामन्धोनि निनुयुन्दकवुर््यपिति स्थितिः 5

, र. मतानां क. "पष्ट

[५०४०६] भहकुमारिकिसवापिपणीताा- २९१

चरचाऽप्द्तिणं री तिकशीति धिः परित्रनन्‌ तत्क्षति दर्मदालयाऽम्मोनिः ्रीश्रिी१ -अयुनोऽभिधुना वृद्धाः षद्तपप्मृति कमात्‌ अद्ुष्ठोपकनिषठम्णं गृही सैहकमत्थि तत्‌ , तथ कुम्भे दषति शब्दस्तु मेया दूर्मण मघ तशोध्य सष्माप्पीनयदषाय उक्ता द्हदशोऽत्र तहक्षणवनि खथ यत्ाऽऽपे नामिघ्यन्देरम्वषौम्धोऽर्वस्लधािषे खात्वाऽस्थङकम्मं तमवदध्यस्पत्येच। ] कती वरषादिपे मन्ध एवात्रीत्तरानपि॥ उच्छवश्व्येत्यचा णंपूनपधिपेदवरे ततः उच्छुमाना प्रथिवी पतिष्ये जपत्‌ उते प्तम्नम्युचा कुम्ममरिधाय कपट्तः| यथा कुमो दयेत पांसुभिः पृरवेचया

ततोऽनकेशषपागत्य लात्वकोदिषटमाचःत्‌ १२। (८१४) इत्पस्थिसचयनप्‌। एको एकोदिटे भवेदेक उदे बाह्यणोऽपि अध्यपत्रं मवदेकं पाणविकाऽऽहुनिवेत्‌ एकः पिण्डो मवत्तसिन्रहन्येय निपन््णम्‌ दरव धुर दीपं म्वधाशरदं वजेयेतू रितृश्व्दो नमःशच्द. सूक्तादिशरावणं करिपृपमरंणान्तं ्याद्र्वणस्मीपतः प्राचीनावीतिना कायै पच्छाचादि पू्यत्‌। तिलोऽतिमनत्रम्योहः स्थतृष्णीम्थनविदनम भथाञऽच्छाद्नदानानमध्यदानादि पूर्वत्‌ , उद्धे्य मोनन्थननादन्नण्कं धुतेन ठु देवदत्ताय स्वारेति जुहेत्येकाहुतिं करे | सम्मोनिनयने म^भ्याह्‌ इत्यादि वृत्तिकृत्‌ भुपाननमत्रिण 1षण्डमकं तु निर्वपेत्‌ गो नम्‌ वदेप्रण््णयं ते पिण्ड दृत्यथ

(२

अनुपन््दि सः स्णदमन्त्र मिति यतिः वषेवदकिणामः स्त्तविप्रर्णमिरम्यतम्‌ एकोदिष्ट नवधाद्धवा्तेऽये विधिः स्मृतः नवश्रद्धु एवै स्यदिकोदि्टममन््रकम्‌ (८६३) हत्य कोषद्५ | & सपिण्डीकरण वस्मरे द्वादशाहे वा प्दिण्डीकरणं मवेत्‌ एकः परते नियोजयोऽच् द्धौ शवे नियमेन तरथो निरोक्था, प्रतनयति पिननातियु द्विना, पितमदयदिमिः सा मातरं तु भिरहयेत्‌ कु योरपादणवत्तवै न्दिपस्त्ेप उच्यते सरपात्राणि चत्वारि प्रत्य स्ेकमिष्पते तिग्ृ -मीनं ठु प्रीणि पराणि वसेत्‌ उष्टं द्विमं परतमेगोदिषवदषेयेत्‌ रतान तिखातृप्णी पर्िपिन्मन्मतिषु चव्वावैष्यव्॑पाघ्राणि गन्वमाद्ैष्तपाभ्चयेत्‌ समानी करवा प्रतपान चिप निनीय तत्‌ + कृत्वाऽशच्छदनदानानतं मोजना्त्नमुद्धरेत्‌ कंरपु पृदषद्ुष्वा हेष दध प्रणिपु 1 गेयं पाच दृत्तं नाश्वीयाद्धोननादेषः सम्मोनिनयनानत स्यदलद~दपृवेवन्‌ पदोदैरन पिण्डि प्रीन्पिण्डान्वन्तेप्ततः

१७ भवणै ६२ ग्र. पूर यत्‌ क, "्डवव्‌। पु"

१२२ आधक्ायनगृहकारिा [^ ६०५

=

व्विष्यत्रिषु पिण्डेषु परेठपिप्डं विभज्य ठ्तेन भुवतिति सैगच्छभ्व द्घरचेनं च| पिष्डनुमनणादि र्सदुं स्वस्तीति विषजयेत्‌। यटा पुत्दुक्तभर्गेण परिण्डीकरण भवेत्‌ ` १० (८८३) इति सापुषण्डौफरणप्‌ 1 अथ शान्तिः! गुशधपां एतम्ते मिरिकमै धुत हिरण्यप्डपत्रादिक्षीरमाणाशच कुत्ते क्रियां मन्व्तीं उच्छः कुद तदिष्यते | उदयापप्ा्तरलानः; पचनाश्चि परेखच्मू क्रव्यादमािमधर्ेनाऽऽदयं याम्यां नरूत्यय नि म्मान्तमनलं प्रक्षिपन्ति चतुष्पये रुव्यानृरू.परः सस्यैरध्नाना अदक्षिणम्‌ त्रि. परित्रज्य तं वहिमनवेक्ष्याऽऽगताः पुनः सान्ति प्थैतत. वे याप्रमृतान्वापयन्त्यथ। स्नात्तार्ते कुंम्मपाणकं केमण्डट्वा।दकान्नवान्‌ वेरपरेय॒म्तषा स्वे शमीकुपुममाछिनः इध्म परिर्घाश्चापि कस्परेयः शमीमयान्‌ अरणा शमामस्यविनडद्वामय तथा | नवनीत त्यादप्ान वस्पयेयुरतः प्रम्‌ यावत्यः स्युयुवतयस्त्त् वे र्वीयमन्दिरे। तावन्ति वु शरिञ्जटान्यपकर्प्य ततः परम्‌ भपराह्ध इह्वायमत्ययचन्‌ मन्थयेत्‌ ¦म वहूनि एचनेप्त उवछटयन्तेः पपात यदन्तः वुखवृद्धानां कथा आश्चागतरात्रतः, ! छान्तरात्रे गृहं प्राप्य दक्िणद्रारण््षतः॥ भारम्य प्िश्वदेव्ारमात्तरद्वारपक्षतः मतुं तन्वक्नचा धारां तां हवा संततामथ ्रज्वदयपाएनं तस्य प्थादास्तीवे चर 1 प्रा्मीषमृष्वलोम स्णद्धेदानइहं तत्‌ सरोहतेध्यचाऽमात्श्र्मण्यारोहयेदय आ।उयद्स्कारपर्यन्तमन्वाधानादि पूर्ववत्‌ प्रथम पर्‌ प्रत्मुम्म जाकभ्य इत्यृचा अदष्यादितरां तुप्णी दक्षिणात्तरदश्चत. स्यापरयित्योदगरमानमन्तर््युिति स्वय मन््ोऽप पादमा, स्यादिप्ाधानादि पृषैवत्‌ प्रं मृत्यो जनुण्रव्यामिश्चतद्मिस्ततः ज॒होत्याज्याहुतीः कुडैन्त्तवहाकारमृगन्ततः॥ यणाहानीर्युचाऽमार्यानीकषेतेतामत्तः परम्‌ याः रयुथवतयस्तासतेः कृश पिसज॒र्कैरथ नवेनततमुपादाय पाणिम्ामज्लततेऽक्षिणी अदह्ष्टोपकनिष्ठाम्यागक्ष्णोयुगपदज्ञनम्‌ पिलूनुछन्यनवेक तु ताः सिपयुः भवष्ठतः। अल्ञाना युवतीरीततिमानरीसिति छवा मदमन्वतीसयेचाऽदमानेकरतीऽमिमृरुति स्वप पश्चादमिमृशेयुम्तं सृष्णीमवेतरे पन, मभ्निनाऽन्डधह्‌। साथै गोमयेनाम्बुधारया | जगोदि-य्‌(षछठा तु)चेनानिच्ि्िया पिच्य मानया २१॥ जीपाप्तनममास्येषु नयतु परितस्तदा केशान्या दिसि भ्वि्वा परीमे मूच जपेत अनडुान्परिगेत्श्यः पिद्नट योऽत्र कीतः जय तवष हुग्गा सोऽप स्माण्येत्‌ साच्छाधाहतवसेण रम्ये तूपविदान्ति ते अर्कोद्येऽस्वपन्तस्ते स्मै तथ प्तमाप्तते

9 श्च. ग, दुदी | २८. म. च्व षु"।

[०१४स०्८] महमारिलष्वापरिभणीना आवरयनगृह्वकार्कि1 | २२३

आदित्य उदिते सै स्यादीति जपन्ति ते| दुवीताऽऽ्यमागानं श्त्या जुहरेय

भप नः शेष्ुचेल्यामिरष्टामि प्रत्यृचं ततः! ह्वा न्वतं चाथ ठोमशेवं सम।पयेत्‌

महणान्मोजपिष्यतान्नव््युद्धयादि वानयेत्‌। गे: काम्ये चाहते बाप्तक्तीणि तेम्पो दशत्यथ २७ (९००) {ति करान्तिकम

प्रन्थोपसेहारः

च्शाताभयायिने मर तपोक्ञानकरियन्विते। दाभ्यं हितकाभाय इति वेदविदो ददुः

विदोकं सर्वूत्राणि नानाचऋपिमतानि च। ज्ञानापै म्निकानां तु मयोक्ता गृष्कारिकाः

उक्तान्यतरैव कर्माणि शाकर्पवचनोऽरवीत्‌ ॥३॥ (९०३ ) इष्युपकंहारः

इस्या्वरायनगृह्यकृदिकासु मदकपारिटस्वामिविरषिवाघु चहुयोऽध्यापनाशा

समाप्ता इमा शद्कुमारिलविरचिता आश्ररायन- गृद्यकारिकिाः

अयाऽऽलायनी यगहयसूचभतीकानामकाराविवकिमः 1

भयरग्-- ~

भरतकनि 1 पृष्ठम्‌ | प्रतीकानि एठम्‌

अ, अप दविप्कृन्‌ `" ९९ भकु १६१ | अप पृरुक्सः ~ २९ सज्ञतघाना। ९९ | अप पषण २४ अक्षत अथ ददाधितस्य "एर्‌ जलाराखव २२ | अथ शुषः १३३ अगदः सोमेन १०३ | भथ श्रोमुते *१७ दरनीयौ ९६ | अयत प्रतः मन्न मापूषि १२ अप स्वक्त्ययनं द्र सर्रये हिति २४ ¦ अथ स्वाध्यपप्र "८९ अप्नि पटिमुव्र ४७, जय स्वा्यायवि ८४ भभनिना वा २६८ | भय पचमुपतमावाय १२९१ -अ्िमीे ८९ | अयाधिपूपतमाघागर पथा ५१ शिला १२९ | भया जुहोति ~ १९८ सरि हेता , ९३. अथाऽऽचमवीयेनाऽभ्वा 4७ अ्निरिः अथाञऽचमनयिनान् ५८ `सा रि १२० | पातः पश्च ८२ सं्नहोरेवनाम्य. | अपात पगे १९६ भ्वी बदति भानोऽ्णवो ८८ अद्ुरीरे १९ | जगतो बाघ ५६ भमहुोभ्कमि ११६ अपानवे् ११८

"जनां ्रैकणी छत उं चिप्त सत उनमकत "भतो उद्धे नग "सप प्ुपयः "सयं काप्पनां अपस्टु यत्र ` भय सलृचानाः

१०५ | जभपरनिताया दिदवस्याय स्व १००५ २२ ( अथापराजिराय दििप्वप्यापोत्नि १९२

५१ | अयि वित्तयते ८८

९९ | अधाप्यच उदा ष्‌

८७ | अणत्रदूननें ` १९

९२; अपामिित्नष ८०

¦ पाये षण्ड ३४

- १५ | अपास्य युमेन ३९

(२)

प्रतीकनि सधा रित सधरैतां दिश संथेनानि प्रात्राणि सथैतान्युपकरर सतव अथं सारय सपैनच्छषयति उयिनमन्त अपैनमन्वीेत संमैनानोक्षति संमेनापपरा अभेनामूचछ्ष सधोदड्डावृत्य सपौप्विशनि सयोपेतपूर्ष्य सद्न्तनाति सधिके प्रस्तं मिञ कृष्वा लध्येष्यमागः सनाहित्नेः जनातीऽप्यना सनिरिहान सनिस्त भनिष्वा वा भनुदेदषमि सनुखेपनेन सनुस्तरणा सनुन्तरण्णा सनृतरम़ीि भत

ष्टम्‌ प्रतीकानि १९ अत्न ब्राह्मणेम्यः १०५ ` अन्नमत्र १०८ अन्यद्वा कौ ९९ ¦ अन्व परत ७८ | अन्शश्वोऽआात्याः १०१। अपः प्रदाय अपरा सीम्पः १०६ | अपरमिति १०१ | अपरिणीव २१ | अरणि १९ | अपरेचुरन्षकयम्‌ ८० | अण्न १६१ | मू १२२ | भप्यनदुहः ९१ ¦ अप्रच्छिन्ताग्रा ११४ भ्रा ७८ | अपत्याशपिनं १०४ | अभयंनः ८९ भभित आङ्क्ष ६३ अभिप्रवरतमाने ९६ | अभिपरवनेमानेषु ९१। अभिमत ५२ अमिवादनवि १०६ अभ्यनुज्ञाय ५४ भभ्धुदियाचेद्‌ ९६ अमात्यानन्ततः १०१ अमा्पिम्पः ११० अमापुत्रो ७६ अपम स्विति १९१ ¦ भयुगमानित

[३]

---------------चनलाः- प्रतीन्ननि। ` पृष्ठम्‌ ¦ परतीङ्ानि ! (पृष्टम्‌ अयुनानि ३९ अदं वेम घ्ना ५६ अयुजो वा ७४; अहिरिव भोगैः १०१ सर्गमणं १८ ) अहीनस्य ५४ भङ्गे वावदूपि ८०, अ, मरणीपूर्व १०९ ( आगारकय ८२ अछृक्षणे ११९ ` भाच मोष्वके १६१ " सत्य १४ जानान्तोदकाय ५८ अलक्तं आचायः मन्वा ९० सवी ११७ आचा श्वशुर ५९ सक्तं १७ आचार्यनृषीन्‌ ९१ " अकदनिवों ६१ | आजमन्राद्यकामः २९ , अवप १०२; आञ्यमामौ हुस्व। ८९ सवहतान्निः २६ ! आत्मनि मन्तन ९५ अरिच्छिनिण ७९। व्वापदाप॑मन्रे १०० ( ८१ आदियमीत्त ४१९ सविषाः स्यान्‌ ६० आदिर्यगौशचनतं १०२ सनप्ाधिते ९३ आ्रिच्य्यवा ११३ अदभनसतने : पि ९६ नद्न्िमे ९२ अदमन्वीगीयो सरमध्वदिव्यये्नेन २० जा द्ादिशात्‌ ४४ जदमयतीरी शते परमष्वमिर्प्छमानं १२२ अनाय ९९ सेष्टमामिपून्‌ १०१ आपूथमाग ३५ अष्टम्‌ षं ४४ अष्टुत्ये वाग्यतः ४६ अष्टौ पिण्डान्‌ १६९ जामदरेरि ९९ अमदन १३४ आयतं चतुरं ७९, संमाण्रमि ३७ आयय मस्तमतेऽभं पपू ७८ जायुष्यमिति २७ अस्तमिते ब्रह्लीद्न ९० आवृते कुमाय २३९ खरतमिते श्याडी ९९ 9 ४० सतु स्वदे १३२ 9 ४६ अ्ताकमुत्ं ७१ आवुमिव पेन ३०

पतीकनि ` ` राष्त्रा 141 क्न भवुकव्‌ दूष मारप्तन्त्‌ साश्षयुऽ्या सा परदशा माप्त घ्षन्त साक्तिचनवम्ति माहवगीपश्त्‌ भाहितािधेत्‌ १] हृतरपाण्य इत्यनुपेत श्येवैविधम ङ्द वत्स्यामः शष्मानर्हिपोश्च इृद्रयिन्र इमे जीविम्यः इम नारी स्मे जीवा इष्टऽन्यमुन्धनेत्‌ हृद परिये उ. उक्त गृह्रपदने उकं वृपठे उष्तानिवैना उत्तरतः पत्नीं उत्तरतोऽदैमे उत्तरतीश्नेः शपि उत्तरतीभत्रीहि

{४} ष्ठम्‌ + परीरवि ६१ उत्तरपधिमे १०२ उत्तरपुरस्ता ६२३ उत्तरम ४9 उत्तरया घनुः १२२ उत्तरण पून्‌ १०९, उत्तरा ्घयेत्‌ १११ ¦ उ्तपत्तरण १०२ उतरत्‌ उत्तणीर्कम उत्ते स्तम्नमीति उदगश्न पू उद्र भत्र १६७ ¦ उदित्‌ मदिव्य ९८ ¦ उदौरतामृदर | उदय पृताक्तं उपनिषदि ग्भ १२१ ` उपरतेषु १२२ उषरि पियं ११२९ | उश्धामय १३८ उपप्ये छम्ां २१ उमवीमुमय उमयोः स्ति ८१। १०७ | १। उग्रे ९८ ऊध्वेमध्‌ १०७ क, १६९ | ऋनेन स्थूणा २९ | ऋषिनो वृणी ४० ऋप्विनो वृश्वा

(५)

प्रतीकृनि ्र्टम्‌ | प्रतीकानि एषम्‌ च्षभमा ७६ ओ, चऋषमो देतिणा ६१ ओदनं पतर १७ छुपिम्पपतृतय ९१ ऊव स्याही; प, ञन्पृवा व्याहतः पा ९० एव श्तकेन ९६ | जप्यो हैके १८ एवर्हि ११ ओपाघवन ७७ एकध्यां का ६१ ओषधीनां ८८ एकान पशोः ६१ क. एक^दशच ४४ कण्टकिक्षीरिणः १०४ एकां व्रह ११४, कण्टकिकषीरिणम्तु ७७ एकस्या ६१ कनिष्ठप्यमाः ११३ एतदुर्स्ैनं ९२ , कपोतशवेदगारं ९४ एत्याऽभ्यानपि ७९ करणयोः प्राशित्र १०९ एःसिन्काे १२८ कणैयोर्पनिषाय ३७ एतस्िन्नवाञ्नौ ३१ करं यजमानः एता एव ९१ | फर्ता वृषले १०७ एता दक्षिणा ६९ कृपूष्ेके ७१ एताम्पथयैव कटशात्हकतूना ६० एतेन गोदानं करमापभित्येके १२४ शतेन भाऽगरवर्ष ७४ करथागेषु "२१ एतेन वाम्‌ ९१ ' कषाभैः सह ९4 एतेनगनि ९९ कस्य त्रह्चार्थपि ४७ एवे्ीन्‌ ३४ कपङ्ष्ण १९४ एवं प्रातः ९४ कामंतु त्रीहिषव २४ एषमतिषृषएप्य ९९ कामप्रनाये १२५९ एवपनाहितातिः ९९ काम्या इतः २५ एवमुत्तरतः ४२ कारश्च ५१९ एषा मेऽष्टक्ेति ६८ किं पिबति ५३ एपोऽवदान्‌ | कुमारं जाते # ,

एषोऽवमूः २९ कखन १३

~~~ -

श्रदीकानि।

कुपुम्मकः

कृताकृते केरा छलङकतमाञ्य छष्णािके

केशरे केपदमश्रुटोमनलान्युदर केशदपश्रटोपनहानीः प्ोत।तपन्‌न

ष्वा जुम्मिष्। ५१ }अ प्रक्पे क्रष्यानु कि्ाचचेदुमश्तः गणानाक्ष गरैप्ववकां गभों्टमे वा गामू गाः प्रतिष्ठ गार्हपत्यश्‌ गु९१ सक्षय गुस्णा गुरी चाप्तपिण्डे गोगिथुमे अरहभान्व्‌ आगकापाः घ. ती धुतोदनं

[8]

प्रष्म्‌ प्रतीकानि

८९ बोपए्वदाद्य ५२ च. चत्तपुषु १०९ चद्ुःशरावध्य ४३ चदुरकषरं वा » चतुरे गर्ममतति १०४ वतुर्मिः सूक्तैः ११२ चदुवां ५४ चन्द्रमामे ११६ चन्द्रमास्ते ४९ चरवः ९२ चारित्नः ८१ चरितवताष + | चैस्ययन्ञे १४ छ. छा चैकं ८२। न. ७८ जपित्वाऽ््निः ४४ | ज्वेद्रा १०५ जानुमात्न ८२ , जायेपये १११ ' जीमूतस्येव ०८ जीवे रदन्ती ११७ ज्ञाती चाप्तषिण्डि ११४ ! ज्यायान्‌ 31 ४९ चतुष्पये १०६ | तच्छेयोरा तेच्छमी शाखया ३९. | तत्सवितुः

[७ भततीक्ानि। धृष्ठम 1 प्रतीकानि प्रष्ठम्‌ तस्पहखपीतं ७८ तृषठन्जञात्वा १६० तपऽऽज्यमगौ ' तेजघ्ता हयेवा$$त्मनि १८ तथोर््सग ९० | तेषां दण्डाः १९ ते दह्यमान ११२ तेषां पुरस्तात्‌ १२ तदाचार्याव ९० तेषा मेदाः ४९ तै दपयमाना १२०, तैजपराद्ममय १२५ तदेषाऽभियन् ११ तैति ब्रह्म ३९ तथद्रौ ८३ चयः गकयन्ञाः तद्व दिवो ७६ त्रिरात्रम्‌ ११३ वमेत्‌ १३४ | तरिरा्रमितोषु ११४ वक सपर्य २०, वरिर्जमद ` १७ तेपिमननरहि -७ स्वमयेमा मनति १२ तप्य दक्षै २४ द्‌. त्य पुरस्तात्‌ ३० दक्षिणपश्चिमे १०९ त्य वात्ता ४८ दतिणपूप पि त्य तरिहप्रेण २३ दकषिणपृती ७५ तप्ाध्वतौ दृरिणा्निः ११२ तप्ये तै २१ दक्षिणाप्रवणं १०्द्‌ तसैताति ९८ द्क्तिणापरवो ७७ तस्यैव पपतभ ७० दक्षिणे केश ४१ तानेतान्‌ ८३ दक्षिणे पर्थ १०८ तनिष कामन्‌ ९२ दक्षिणे हन्ते 8 ताः परन्रा १२६ द्धन्यत्र १०४ तामुन्पप्पेत्‌ १०७ दृति मध्वा ९१९ तप्ता गृहीष्वा ४१ दर्िमषु ४० तामा भपप ३० द्मृ्धिगुण १२५ तदहे ५८ दाहं पिण्डेषु ११४ तुषान्फटी १३६ दु्जञिःनि १३ तूष्पणषारी २६ देव्ाश्वोषशु २५ तूये वष ४० दवति ८५

प्नप्रप्रि ` देष) देय देषानां पति दपण दण वपामि (\>6 दविनीप ममि दप्लर्‌ (तिष्ठ ध. भतृहषत्‌ षनुभ्य समिभप पन्दम कते धरष्परवती धरुष्मातै धभ तेधरष न. नक्तं माः तूर न्‌, पवेश नं ममः रोनश्य म्म

ने हाष्छः नापर ्षौविष् माग्रह्ग॑पष्‌ ननुत्पृ्टः

{<}

1.8 ८६

९९ ११४ ४९, ४५५

५८,

३८

१००

#,

१६८ ६४

परह पि। मवि द्विष्यात्‌ माप बै नापा मपु माप्द चत्री मा्निष्नः माष्व प्रमि २1१९ प्राशन मा पूषन मित्यानुगृतते निकषिणापु पिरयम एन निरेशनप४ भरे कथन नेक्न श्प नेनपन्तण नेनानुष्नेनू ने।दष्पपप न्दनम्‌

प, प्मोमुरपति पम्पां दतेन पषयेपुि पवित्राम्पामाञप्‌ परशफेन पथूनामपतापे पयाच्पि पथास्कार्वि्पमाग। पश्वात्कारविष्यरमाणत्य पशवः

१६८ { पादरेहप्‌

[५1

मतत ` ` क्‌] ््ा----- प्र परिणीय प्किधराम्या पाक्यन्नाना पाणिग्रहणादि पारा पादोन ,पाद्योः पादौ प्रसा प्श ब्राह्म रि्गदोऽनड्वान्‌ पिण्डपितृयन्न पिणडव्यह्णतें विण्टचौ वैके दीठककरेण पीतं वैदयम पृर्ातरू पुरोदयाद्ि पूर्व स्तिम्यः पूरः पितृम्यः पुषा पन्नटिनः पौर्ममा्यं परकीया परकाटिनपादो प्रच्छि प्रच्छिनसि प्रभावी भरतिपुरपे प्रतिमदनेत्‌ प्रत्तपुन पररमिषाै मथवा

पृष्ठम्‌ 1 प्रतीकानि

१७ प्रद्तिणं परीत्य प्रदक्तिणमपनि २९ प्दृक्तिणमुपचारः २३ र(न {३५ , प्रयाण उपपय १०९ | प्रवाषदेत्य ९६ परपुरुष ४९ क्तेन १२२। रधा अनु ७१ प्रामरोद्य १२५ शमुहत्टन्‌ ११० प्राचीना १०५ भ्ानापत्वं तन्‌ ७८ पाना प्य ४१ एणाप्रणेः ११७ प्रदुष्कण ७२ प्रप्णगार ६९ प्रप्यैत मुमि ९२, ६४ पर्षणि १२१ वे, ९७ मर्हिपञ१ ४९ तदिप ४१ बहुरीपवितं ३४ गहत मवति ८७ नको १२ गुद्धिमे {18 वृद्वि १० सामि १२८ भग भर्

+

१०१

११६ १८६ १११ १३१

१५९

१०४

मनीङाति। नष्ला घन्वररि बह्षाणमेव त्रा वैतानि मराह्मणान्‌ मोनपिषा वर्मणान्मोनम्त्‌ बप्िणाज्धत म्रप्रगाकेददू महण्यश्च आहमण्यापे य.

मशन्‌ भिर! मिस्वाभनर

#

भोग नर्धृगा

+; ममु गध्वमापुशावाः ९१५१ ए१।५ पर्णं पृथ भदापृदरपोदपा मष्पेःगएष्‌ ४८ ६५२ पर्रिद भमरम रै १९, ५१५

भद ५)

६१1 १। ६१६, ५१1 ४१ जे

[१०]

एषम्‌ ' प्ररीरनि

3 ९२ ४१ ९१ \७€

१२१ ५८ ३६

६,

९८

मार्मक्ीष्वीं मछेतिचेत्‌ मादि मापि मुपात्रिस्वा मे ममध्य मैक्षी ब्रह्मणश्व य. यक्पगृहोतस्य यततपत्रतती स्तिया समानं यत्रबणाः प्र प्वेत मापः प्रपन्ना व्ध्रप्पैन जयेम यथ पवेत आदः प्रपर ध्रनं पून परोद पपाद पथानतप्‌ [1/1 यमदा वदष्य वगो न्दवितूणा थि नागथान तिमता कदे सामि (111 कध्मे :< ११५६ तरको १, बङा

वे

) ५९०१२१५ ;

~= ~= ^

श्ष्म्‌ |

१६४

१०९

१०४

{११

प्रतीकानि। यदयुमयो यथुधे विद यदुवेप्त यगििन्दुश यस्पर दिशे यावानुद्राहुकः युगकत्मप्मौ युर्मीनि त्वेव युपान्ृद्धि युवतयः पृषक्‌ युषानम्तस्यं युवा सुबाहा युम ऋविजः येन-धा- योमेरनन्‌,

रर रक्षथ इति रथमा रदमीन्तेमृशेत्‌ राज्तिच शद्रा१'मह। स्द्रय^स्व रुदर्त्वात्र सोभाने हसं

1 छोहितं प्तरि छीहायतत

व. वध्वद्य दपाश्चषणी

११]

परष्ठम्‌। | प्रतीकानि 1 ९९ | वयपचयेद्स्य ३२, वयमुत्वा २६ | वयतप ७७ चंशमार्षाय ९९ वंशान्तरषु १०९ वामेव ११२ वर्िकपित्येतत्‌ ३८ वाति वात १२१ वक्ञायत्र चक्षुषा ७७ ज्ञायते तत्य ४७ ितघतयवाकू ९२ | प्रियान्ते गुरं ४२ िरानो दौहः ९३ विबाहयिमप्रनः पिगह्नमुप

विम्य देवेभ्यः ७९ किटः पर्य योणागाभिनी

५१ वेणुरति

१३४ अयं चख

१६५ वृद्व! उष्टृत्य ५७ वृक्ताप्चारः १६ वृषमे दक्षिणा

म्यावित््या

७८ तणममा्च

११० च्रीहियवमतःभिः

१७ ६० शन

पृष्ठम्‌ 1 ७६९ ९४ ९९ ८9 ७९ ७१ ९१ २१

१०४ २७ ८८

१०३२ ९८ ५७ ९२० २१

॥१ ५६८

३१

९७

१६४

११० ॥१

६६ 4४ १०६ २९ ८० १६४

भहीकानि 1 शन्ताती जपन शना जपन्प शमने मबन्द एारदि वप्तमत शामित्र एषः किरस्त आम क्षीतेप्णामि शुन्धि शिरो मुषं शृतानि हवीषि इमधरणीहो धाव्य पौर्ण ष्ठ स्वस्व शेते मुरा « चन पद्मवै्तः पण्पाप्तनघी्ीत पठे मास्यन पोरशे वथ ५*स, एवोषिद्‌ सएष्रठ मामे सप्‌ समूप्रैतुभिः सेषयनमूव स्यं यदः सीः पद्यं सप्त पदो सं्ष्याऽधान्‌ सप्षमिति सपूषन्नप्यने

[१९]

पृष्ठम्‌ ! प्रतीकानि १३८ संपृषम्विदुषा १३९ तरमखारव्पे १० पमवक्तानं १६६ समवस ३० सणनमरापरीये १३४ पमानीव ९६ नमरप्यो प्रक्‌ ४६ प्मवृत्तो २६ समिधौ ४३ समिधे त्वाहं ९९ | पमिघमेवापि १६३ प्रमुचचयमेके ७८ | पमोप्य वा स॒ यावन्मन्धेत १६१ परदेवजनेम्पः ९० | पर्पिवी मध्व ३९ पतर वा ४३ प्वैतोमयात्‌ सरसद्र्ेषु ११२ पवी यपा १३८ , स्वः सेनाः + प्वौथिहवा ६२ प्याणयच्ू ११९ पवा दिशे ९५८ पर्वन ये

९३ स्दम्पो मुतेम्यः

८० ववे सरणं १०१ मिष्य १६० सवर्मा

९९ सवार्‌ वैके

[१३1

~=

प्रतीकानि शरिष्याद्रा पैपतवमुप्या पसप्ति मूमि सहाय अता सहाय सौर्याणि सध्य उपमू सव्य ज१८१ सस्य शरूद्राय सविता ते हस्तं स्थ्ये बरौ स॒ सपिषपाधाय सा प्ुपर्पिक्त सायप्रातःस सायमृत्तरा पर्‌। सातकाखेरे सावित्रीमन्वाह सविन्ण पुशामाभ॑ पुमन्तुजेमिनि सुनि सेनि? सृषं दत्त सोदे पश सोभपरवा सोमो नो

ध्त्यान्वड

पृष्टम्‌ | प्रतीक्रानि 1 १०२ | तौव सौ्टङृस्य स्वधा पितृम्प स्वविते रेन रवक्षममनोन्ञं स्वये चतुर्थी स्तुहि शर खीम्यश्च सुग स्पारीणकं स्पिरी गादौ स्नातकाय स्मृतं निन्दा इ* हता मे षाप्मा हविर हराय मृडाय हुता अश्री हुस्वा मधुमन्ध हेमन्तशिकषिर्‌ होतास्मेव हौम्यं हृदयदेशे हदये दद्य

यनीयगसृत्रागामक्ञारादवणोनुकर

पः मपाः

पृष्ठम्‌

११०

प्रथम परिशिष्ट

एतद्वि प्रह्मचारिणपनिरादृतिनं सवस्तरावपं चार" विर्वा व्रमनुगुञ्यादुक्रोशिने भ्र्रयादु वरमह! यान्येतानि महानत्तद्यीन्नुक्ान्तान्यहानि तानि मन्जरनरास्षगपूत्रा्यपनेन तवर.

जञानेन विदित्वा तेशमहेनमेकाहाहीनकत्रपत्रं यो वैद प्र एवैतदिद्‌ उच्यते | भघ्नःरिमहणं यो बहार विचा पाप्य सतं शक्नोति, दाद वर्पण्- ध्ययनं दुरव्ञपि पिचिदूमरीु शवेनोति, तमपि बदच।रमनेतद्विदमप्येतानि तरतत अरहिपितमेतन्ेदमाननध्याप्याञऽक्मे छसमच्कनुुणं भरेषु िहेतेव्येवमपम्‌। अनिर कृतिननुसुशध्यवनम्‌ एवविषे वह्मवारणं त्र माहपिख। पवतर कारं चाभि्वा ततस्तस्मै ब्रह्मवारिगेऽनुक्तोशिन आत्परणयुक्तापोततरमहर्महात; प्रसू 4र्थम्‌ नू गादयः भहरवकद्‌ पूनरद्अ्रदणत्वद्‌ मथनं तद्दह्‌।4। दमागमर्यीवयमनर्वन्तमनुष्ानवोप अ्ह्पितव्यमिति। _ ' महानान्नीग्रे। महाननापुःचनासपूरे पनाभ्नम्थि) नवदिशनास्तिकणानतं॑कृतवाऽनन्तरे सुक्र हात आहपिषवा ततोऽनन्तर वस्स उपातेथः्‌ इति क! उदगयन पृर्प्ते मोष्यन्रद््रिमास्स्पारीपाकं रिकमित्रं भपयित्वाञऽचायःय वेदुषीच समायुक्त परेप्पन्हवायुदूयवन मापूरमाणपते रागि शुभो द्र हो्वन्मेण परवेगवतिरविश्रं सया्ीवाङ्‌ नवरी देवनाम्यन्ृष्णी निवतिर्गि कृत्वा भर्येत्‌) तत आचायाय गेद्नीत्‌ वित्तापयोनेयर्षः} मिद्व पदपदयन्पूा दपुपाजराचेरापका- रिषाः स्युर्न्वारन्ये जुहषादुप्रवापिषरति मरि ऋषीणां पूत्रो अधिराज एषा तस जशेमि मिषा घूमेन पा देवानां मोपुहदू- भार्ये मो अस्माकं मोषुददमणपेः साह पा विरथः निष्धठेऽदं किषरणण पि 1 गं त्वा ष्रू4स्य धारवा यने सरुगधर्नःपरं स्वाह |

भस भ्वर्शान्य1 रच. रेस ४३ रि्काते" 1 रक. नैव धर स, "त दस्याः प. 'वरिगा"

> नारावणदृचवुचतिसमेतमू- = [ उ० द्वितीयाध्यवे- यस्मे सा कामकामाय बयं सम्राड्यनामदे। तमरमभ्यं कामं दचखाञ्येदं त्व धृतं पिव स्वाहा अयं नो अभिद्रवः कृणोखयं पुर एतु भमिन्दन अयं शब्रूञ् यतु जहृषाणोऽयं वाजं जय्तु वाजसातौ स्षाहा असूयन्त्ये चालुमस्यै स्वाहा मदात्ने स्वाहा व्वाहूतिभि्र पृथक्‌ विदिते दरतः स्थादीणक् इत्यवगते ब्रनंशयान्नतापराषा्धृच्छेत्‌ ते यदि ष्टा खुभात्रात्कादणा्वृत्तिनिमित्तादारत्कालिञेः वद्नरित्यादिमिजहुयन्न प्ायध्चि- न्तरं केभ्य ‹-उुमात््यदिति पाठं उुमान्राश्द्धवनते नापरा इयर्थः | मष येत्कामङृता महान्तश्च ननापराधा ] गुदममाणक प्डृतिक्रणं बुद्धिपूरै षा करोतयप- रपाप्तित्तदनुरूपरं पर यश्चित्तं कारयित्वा पृनर्मेतमािदिय ततः संवत्मरे पणे एवं श्राप यतु विदित इति वचनं दरतः स्याटीपाक दानि दित एव ननमेशयपरस्परवयम्‌ भन्वारञ्पे महमवारिण्णचार्यो जुहुयादद्नाविरिस्यवमादिमिखव षरिनैनर्णहतति- भिधच प्रपयिति सम्तम्याटतितिव्परम्‌ हुत्वाऽऽदत स्थाङीपाकतं सवेमश्चानेति 4 हितयति षवनमतिमै-ैह्वा चिषटकतेऽपद!१ तमहुलैव निषाय ब्रषास्तुपेिन्षमि र्थमयम्‌ एत स्थतं समशनिल्यघ सतैषः ततदतरोषं॑बहमचागे मगीश्रत्‌ मुक्त न्गपपामञ्ञलिपूणेमादिन्ययु रस्यपभेत्ं ब्रेषानां चरतपरिरि्ि त्म चरिष्यामि नेच्छ २५ चन शफे ठन रा्य.सामति मृति कथने उथट्मकञः दय ए्कशानमपि करव्यःवसयेवमरपम्‌ 1 वृष्ट + उञि बूतदिवमदरैम नतो ब्रहमचा्दधिः १५.०५८नाऽअ मन्त्रे १४॥। म१।१५ समीर घाव यच्छछाठममितमी- पपरण। यदा समरपिष्यादावायेण + यनुधिद्ूनानन्गंठो भरन्यो पुम्वक्ष्थः,

१७.ग.द प्त, नम्‌ (अय देदूगु। प. सेपमि* ३१ श्व त्चे,४१. *तिपम्भोयाडडदिष्दमप

भदश; खण्डः 1 आब्वला्नभौढसूत्म्‌ |

समाप्यवचनमृपस्यानमनतर समाप्यानन्वरं तेमीद्य यच यच्छेन्न काठके कुषौ - दिष्येवर्म्‌ बार्ते कु्नपस्िकराठ जाधूर्यिणन पह पमवायो मेतं वृष नहा ध्यायनताग्यममे कुयोत्‌ | स्यं काठ इद्याह-- एकरात्रपध्यायोवेपादनात्‌ एकगत्र कारमेव।ऽऽपित्वाऽनन्तर्‌ द्विदपत आचार्येण पह पमवायं गभिप्णामीति ध्यपित्‌ | कुंनः रध्यायेदिपाद्नात्‌ अध्यायः स्वाध्यायो महानान्नमन्तर हत्यर्षः | तस्योदपाद्नात्‌ उर्देणदनमन्पमुवेय तस्याध्ययनस्य वादने दविष्यनुषादायाध्यापन- पिसयपैः एतदुक्तं मवति--य एकरानाप्ययनेने महानान्नरपयेतु शक्रोति शक रत्र ध्याण्न्वायमने यु्ीदिति 1 शिरा वा नित्पाध्यायेन,। प्रिर वेवगर्ीत्त यो वित्याध्यायेनाध्यतुं रक्नोति त्रिरात्रमेवाऽऽपित्ण चदु- येऽहुन्यावारयेण पपवर गच्छेदिव्यर्थः| = तथेव काठपभिसमीक्षपाण आचार्योऽहतेन वायसा कनः प्रदक्षिणं शिरः सृं बे वित्वाञदैतं काडमेवैूतोऽस्वपन्मेति तमेव ठं भरतिपचमान आचार्यो यः काटो ब्रह्मचारिणा स्कसिपत सत्यैः यह. तेनानि्वाप्तिन धौतिन वशत ्मनारिणः शिरो गुखेन सहितं प्रः भरदिणं वे्ट- विछ यथा तदवाः परतेत्पोण्यं इत्या नूयादृचायैः 1 एतं कारमिति तैकसित- प्रदेनायेत्ारेकरातरं काल्मेवमूतोऽम्वपन्पेति क्रिरे कामिति वा ते कारमस्वपन्नासीत | यः सेकल्पितः काठस्तसिन्कादे सपैदाऽप्तपन्मवेदूतहमषाती ततो गुरः विष्टदा- दिहोपरषं प्णपयेत्‌ अनुवक्यमागेऽपरानिता्षा दिवयत्रिं मति- एाप्पाधिमुदफमण्डलपसमानमित्युत्तरतोभ्येः

न्म, रह्‌ सवास.

१च. "पवाद 1 २.८. च. प्तं ष्पवाद ध. टच. प. च्पाद। ४, ट. च. ष, “दद 1५ स.य. ठ. च. क्ष, “वि अव्ययनमध्यायः तिव्यमम्यायः, नित्यं ववद. परियैः एतदुक्तं भवद्ति- यो बहुभिरेषाठोभिष्व्येदुं धवनोति { क. ग. इ, च. ए. तथ स्ि*।

नासपणछृवृ्िसमेतू- = [ उ° दितीयाध्यमि-

छरा वत्सदरीं पर्यगुदगसंधवणे षृदृष्वा भाषायीय वेदयीतिति २५; द्वितीये बुं दिवसे प५ आवामोऽनुवहयति | तेपिम्नुषयमाणे सत्वप्रामिताय। दिशि बहि्मामष्ुतौ देश उ्ेलनावि क. तथान प्रतिष्ठाप्य तर्योत्तरतोऽस्यादीकनिधाय तष्येव भत्युदग्यो देशस्तस्य शतरी पघ्नाति | रयाऽत्निपतमीप उच्यमानः इव्दो वतय पमयकशरयते तपा मध्नीयातू | एताव परहारिणः स्वमूतय कथिव्करोि दतावति छत भावा. याय भेद्पीत। ~ -‡ पश्वादभेराचायेर्तृणेपपविशेदेपराजिरा दिशरमभिसभीक्षमाणः “` एवे प्ररे४ तुगेपूपविेत्‌ -~ मह्मचारी केपान्परिमृष्य परदक्निणमपनिमा- चार्य एत्वोपरसशृषच पथादाचा्स्योपशि- ~ , <. .शकगेष्वेव भत्यग्दक्षिणाभिसमोक्तपाणः। ` मृलगतेदिषास्डारीरगताश्च शोषयित्वःऽनिमावारथ प्रद्षिण कृत्वा ऽऽवायं विरि. यदुप पशादाचायेस्वोपविरेृगेखेव भ्रेष परत्मक्षिणा दिशममिपमीकषमागधं पठन पृष्ठे सैषाय ब्रूयान्मनसा पषानाश्न मो अदुघ्रूहीति ! एषे नाम शरीरस्य बहिःपदेशः व्र्तचारी पवश्षठदेशेनाऽऽवार्य्य शृषठदेधं पेनिवपाऽऽदित्वा मनक तूणन्महानान्नीमों अदुनूहीति . पनः पृवाऽनुोखिने संमीरपेषालचर पाससपुरीषपदान्ञिः 1 सस्तक्तपि फलि प्रतपेशयान्द्वा परैवचेदूनूणन्स्वयमपि सेमीटपैव ताः पुनव नेष पृरीपेदानि ताः पवोक्िरुमूयात्‌ | " विदा मपषनू हयाथा न्ष | पएषाहषेव।रि ) इत्यादीति नव पुरीषपदानि तरि्ूणतू ] अनूष्योन्मुस्योप्णीषपादित्यपीक्तवेन्पिस्य स्वा -चष्ुपा मापते मिस्य स्वा चक्षुपा सीते पतिकागध्णषेण पूथचछेदः प्र गिष्मस्ययदोगे मादित्पनुपतिषठल ? भादित्यमीक्षएव ' पिण्डमरान " इयेदमादिदरषं नयात्‌ | मिस्य षथपूषाऽुवात् इति दिशः संसारा पुनरादिस्दं पित्र स्वा चक्षुषा परतिपदपामि योऽप्पाग््रोटे यं षयं दप्मस्तं चपुपोहेकरस्छलि?। मूषिपुपसप्रोदुप शय नप शका नप क्रिमयो मन््रहदूभ्पो मगब्रपठिम्पो समो बो भप्त दरेम्पः चवा नः 8ेहमा मब सुपृलीक। सरस्वति भा घे घदुधिदूनान्वगतोऽयं ---------* ष्ठविषूनान्वगेतोऽवं परन्यददस्वश्एय पुष्‌) _______ = ~ १अ्‌. शबुरनि

चतध वटः ] आधिद्धायनभौहसू््‌ प॑

श्यो सषि कर्णेमिः दृणुकाम देवाः § दृषद्वती भवहापवोभिः श्रे नं सुव्रतं नन्यक्तीमिः कया मथिन आदुबदिहि तिक्तः समोना पृषिमि भवेति समाप्य समानं सेभारवरनप्‌ यदिद पहनाम्ष्ययन््ठं॑तेत्तमाप्योत्तरयोरपि परहप्रतोपनिषदाछवयोद्तम- मुयुभषे श्रवणानं महानास्नोत्रतेन परानसूपं कौव्यम्‌ भयमेव तयोविरेषः पूर्व. प्तू तैमाश्वनरिति 1 मारे जाम योप्यन्नहिमोमात्‌ " इत्यारम्य पुनरा- दित्य मित्रस्य सवा शुषा इत्येषमन्ते वजधिवेतययेः एतदुक्तं मवति--महा- व्रतोपनिषदारूपयेतरितभनुयुऽयं श्रवणान्तं हवस्सरदूषवमुदगवने पू्वप्षे मामादहििता परद्णमेव कर्व्यं नान्यद्धेमादीनि। एष द्रपौः स्वाच्णयधर्मः | एष एव' पहानतोपनिपदोकेदमागयोरध्यथनविषिः यो महानाक्नीनामध्ययनविपि. रुक्तो मतपवुयुणय पर॑षररावमं वारस्तविद्गयने पूजे पामाहगतवाऽऽपायप्का- राजिः शुष्याऽनुप्रवचश्रीयं वा तोऽध्ययने [ +करदन्फपिति | एत्दनदीरप्य, ध्ययने ] दरपादनीणमिः्य्॑। | - अआवरवबदेकः | . अयमपि विदेषो महानतोपनिषदोरप्ययने मउति यथकोऽदीयीतं 1 यथाऽऽना- ्ोपरानितौ दिशममिपतमी्माणो नूयादेकिकशेच्छिष्यसतामेव दिधममिमुसोऽषरी- थीत यदि दौ बहवो वा तद्‌ नायै नियम्‌ माद्रणीवः | भत एव ज्ञयते-९्कों द्रौ बहवो वाऽ्ीयीराश्नति अध्ययन एवायं नियमः श्रावणे तक एव , मदि. एागदिरनुपरवचनायान्तपतछकारस्व तत्रतिद्धौ प्रम्राणमाषृत्‌ | फारगुनाधाश्रकणाया अनपीतपुरणपध्यायः एष महानाय्यादूनिमष्ययनकाठ उच्यते धरषेणमाघ्रमेवं छता पूर्वमनरषीतवन्त ये तेषामयं काटः राल्युनमाप्तमारम्य धवष्याः पौर्णमास्या यः काठः त्त तैषा- पध्ययनकोः देप्पाचपीहपर्वाणापधीचपू्वाणापपीतपूर्वाण्‌ १४॥ इत्पाभरायनभौहसूत्रो तरपद द्विषीयोऽध्यायः येऽषीनपूवाप्तेऽसिन्ककिऽषायीलन्‌ भावणी परममापो पराविनेवी पूरभमापी पृवोवपिरयय फरध्य काच हति सम्यातोऽष्णप्परित्मापर्पः | १४ "1 1 पमु ला्तमऽ मन्पो प. यः ततस्य, धनुधििटनान्तगतोऽयं भ्रन्यो प. च. पुस्तद्यः च.^उ्य धान्‌ 1२ रु. गप. श. पष. "दनि क. व्यश्च 1र१.१.न. प, श्यै च" 1 क्‌, "त तयाऽ]

द्ितीयं परिशिष्टम्‌ [षि परी आकायनसूतरस्यवततिस्थविषपशन्दानापयेोशःः।

अप्निहोत्मृ-८ १।२।२) अग्निहोत्रे नाप होम्यं नामपेयम्‌ भमन होमो यिन्कर्मणि तदतनिदो्रम्‌ ¡ व्यांषकरणनहुनीहिः द्रम्थ

आततिदेशः-( १।३। वु० ) एक श्वुतस्यानपतर पैनन्धः। यथा-~ गुर्‌ बदरपुर वतितव्यम्‌ ^ पङृतिवद्वकृतिः करणीया | इत्यादि भन्पतरेष प्रणीतायाः छृत्त्ाया षमप्तहतेः न्यत्र काथः प्रान्तिरतिदेशः उच्थते सधवा" प्रकता्र्मणो यप्मात्त्मानेषु कषपु। रमपरवेशो येन स्यद्तिदेशः उच्पते (न्या कोर)

अनपावः-( १।१६९।९4) सराग्वस्मरकः।

अपवरफादि- -" १६ ) देवगृहमहानप्ताधन्तयदादि दीगोऽपव रफ्यान्तपरैते तत्मम। नदिः ! भपसरेः- २1 ९। २) अपप्तम्यमू 1 -खपटैसितयर्वः प्रयोगः केके तु -अप्टवि इतिशब्दो दश्यते जब्ययमिदम्‌ मुपपुवत्ठतेरविप्रतययः

देशि ्ठणोरन्तराऽप्तठवि, भपन्यं ब। तेन पितृम्यो ददाति इति श्राद्ध- माद्रमाप्यतगृहयम्‌ | पारस्कणृ्यनूम-* आतिरणपतख्वि तरिः ' ( का ) इत्यत्र प्ततेऽवं शन्दः 1

अपृाधकम्‌-( १।२॥। वृर) अपगतोऽ्यो यष्मात्तदपायेकम्‌ निभ्म- योजन व्यमित्यर्षः |

अभिनिषटनः-( १९। षृ० ) व्णैः। सत्र रितर्मनयः। भमि निषर्य स्तनेषैन्‌ ' ममिनित्त० ( १० सू० ३। ८१ ) इति परम्‌ सभिनिष्ठान्‌ इति दैदिक्ानं पाठः

आिमास्कः-(४।९। ६३) नाशः

अभ्पारपम्‌-( १।६।१व्‌ ) स्मनोऽमि नामाप्रत इति सम्बसम्‌

अगारपा-(२) १६८) कुः ोटुन्निषमैः पशाद ~ अरफा-(२। ८) १४) शवाटम्‌ (श० १० बह्म ) वनप्ततिवि-- रेष इति देवत 1 मातुद्प मपा तुर्ेन्तीति) सतर्णुनरमिति स्ट | ( पतर मृग मु* २०॥ दूर 21

[२] अदभथः-(-१ 1 १० २४ ) अवश्निपोऽनेनेत्यवमुयः प्रधानवत्तप्मा प्तयहृविशेपः यज्ञाहवमूत यत्तान्तस्नाने अशिदास्-(२।१।९) शावा) सविशुप्यत्‌ ) विदस्यति-उपक्षिणो- तीति विदत तथा मवतीत्यविदरा्ी दप उपक्षये शयस्मादिपूैकाण्णिनिः। अष्टीनः-( १।२६। १४) जहौगत्तप्यठुत्याको पत्तशथिषः 1 महः लःक्रनी' वा ४।२। ४३ पार पू. )। आक्ूनमू्‌ः-८ १।३। वृ ) भमिग्ायः, हेव, भाशयः 1 आच्य-{ १।२६१1 |) पकोचं निपात्य माद्वत हदते पू अच्‌ गती याक्ने चेत्यसाद्वा] पथावचः--( ! ! ) उवक्व अवोक्व उचावचः मयुर्प्रादि- त्वासाघुः सनेक्प्रकारकः, उक्छृएाषृषे का यथा पनुः उच्चावचेषु मूतेपु दुक्तयामकृताप्ममिः ( १। ७१) उक्छृष्टपङृटेषु देवपद्वारियु ` इति कृत्ट्रः 1 उदाठकत्रनपू-( १। १९ ।६ दृ ) उपनयनकाछातिकमे पताति प्रायश्ित्तरूपः कमोैरेषः तत्सर्पं यथा--मा याककणने, माप्तं पय, मातारा जष्टरातनं घृ पद्रत्तमयाचि, त्रिरात्तमठमक्षत।, महोरानमु्वपतः उपनरेत्‌-उपनयनम्‌-(1(१९।१)गेगरवोऽवं शब्दः निष हि छव्दपवृतिः। यौकिहो सूदो वेपर्दश्चति यो हि शन्दः केवटप्वयवमनुपृत्य वतमाना मस्य मोघको मर्वत्ति यौगिकः शब्द्‌; 1 यथा-पाचरईः { शन्दौऽवं पचर्तीमि पाचक ईत्येनपवयवायपनुधुत्य ये ये पाक्कतीरसेषा रदेपामपि वाचको भवति सत; प्त शब्दो वीणिक इत्यच्यते यो हि पनः केषं छौकिकोकायै बोषरयति रूढ इति व्ाहियते यया-ुरा्ट, कुरा टात्ि-छिनत्ति ? इत्यवयबारय, पतुपृषयैव छोकपयितै प्रवीणः, कृती ? इतयमृवगपयति, जतः शजो कुशे खः यश्चाव्यवा्ेमनुपृतय वतमान ठीरिता्य भोधको भवति पत पोगर इति निगयते यथा~पङ्कनम्‌ पद्काज^तित्यवयवार्यनोधको मू^वाऽय ¶ड्‌नरण्दो षीरकिकं कएभटशन्दा पेममिधततेऽनः येग हति ज्ञेरः प्रकृते तु उपनयनश्श्यरी येगर्द इति ग।कयुपेशाषमाचारपमीपनयनपित्यपेतरैव म॒ विक मवति | उपएनिषदि-गभरम्भनपू- ( १। १६। ) मनेदभवधन्तव्यम्‌ -वृतिहठमोपनि- पदुदधेगो व्यधायि + एतानि कस्याचिदुपनिप ्म्नातानि ' इ्यादि वृत्तिश्वु्ि- छेत वृहदारण्दकोपनिषदि षषठष्याये धतु बरह्यमेऽयै विषतो महीयत्ता रित

~

दरेण विवृत, ! पूत एवमे दन्य भन्ययापि तियोऽप्मुषनिषष इष्टि

[4 |

[३। पथमव्रतरति ये५।--रेतरेयोपनिपदि दवितीयाप्यये पथे सण्डे पुर्पे। य। अपमादितो गर्मो° इत्यादिना प्न्ेन मूढ एव ब्रटव्यः

उपश्यः-(२।८ ११) उत्सक्चः) अङ्क! यथपि + उपश्यो षक्ष्यमाणयोः इति नामिद्वनुशचप्तनादुपस्थशब्यो वराङ्गाथतेन प्रतिद्धस्तयाऽप्यसमनय्न्पे तु शञ्द्‌ उत्सद्नादयरथवाचक इति ज्ञेयम्‌ अत एव ^ उपस्य शम्याम्‌ ° ( ४।६ १२) इत्यसय रण्यानि " उतरपदे उपरमः ' इति वृत्तकृतो्तम्‌ ° पश्चात्कारयि- ष्थमाणो मातुहपस्य० इत्यस्य वृत्तावपि मातुहप्य उत्सङ्त इत्यर्थः इृतः। ¢ पीदन्त पुत्रा अदितेर्प्यम्‌ सतीम नर्हिहविर्ाथ देवाः ( ेत्ति° हम ° भर २५० भद २द० २) (उपर्य्‌) इत्यस्याः प्रीत्तायणाचयि सीप स्पत योग्यम्‌ " इतिपरकारफः कृतः ¡ भयोपस्य उपागरित्‌! (म० गीर १।४७ ) इय धरोपस्यशब्दु उपेपेवाचकः

उशध्यम्‌ --(४,९।२९) उद्रस्पमषेनीर्भनषनम्‌ (षु० मा० ।१। १) यदूवस्वमदर्यापवाति * ( ऋ० सं० ६।९) इत्यत्र उवध्यपद्स्य विधा रण्यसवातरिमिः {षञ्ज तृणे परीपमिषयुक्तम्‌ अपैनीगेमननपपरिपकपुरपशन्द षाच्यम्‌ ( तै ता माष्यम्‌ १।४।२)।

उरैष्थगोहम्‌--( ।२१ वरृ० ) पुरीपगूहनस्यानम्‌ 1 ( १० बन १० ख०- उध्यगोहं पार्थिवम्‌ इलत्र तायणमाप्ये ! `

पषप्र4-( १।२१। ) एकतकरः एकमनस्कः ` -

कक्षषू- (२1 ४।९ प°) शुप्कतृणभ्‌

कार्पदूमव्वी-( १।११।८ ०) कारमरय्य विकारौ कामयमय्वी फारमथः ' दिवी) 'शिवग ! सत्याल्यो वृत्तः (यीपर्था मदरपणी काड्मथशचा प्थथ दशे?) इत्यमरः )

फुसूना--(४।९।२० ) दु्भैः पसि) निर्वितमास्तरणम्‌

गोदानपू--( १1 १८॥। ) बा्मगादीनां षोडशादिर्येषु कमः केदा- तए पः दष्करविरोषः गावो छोमानि दयन खण्डयनोऽप्तिनिति मोदरानष्‌ 4 पृल्लिणोः स्वमे्जस्नुरदिमहन्नाणषोमपु ¶ति केः

गैणी--(९। ४।१२्‌ बृ० ) स्षणमिदः , सादसयदियुगाधायन योगी पथा--मगनिमोणवक्‌ दृत्यदौ, द्नि्ादस्यादिनारकवादिदस्य सीधी वृत्तिः" 1

छएक्तिरकतणाम्पामतिरितरिव गौणी रतितिति मामाक्षल. | सा चतदृतितिकि मेति 0

[४] पपमः--( {| ६। ! पृ° ) पिप्पत्रविरोषः | महद्टामक्दतः] 4 सुकृद॒ण्ड भपतीत्‌ सध ईश नाप्रपोरडिद्रे भमा कणैष्ये ! ( सागवर ए।१६। ६१) वेत्यप्ः-( ! 1 ३) }) कि दिदेषृतापे विततेन प्रज्ञाति पत्तभैय. यक्ञः। पष्ुस्यारीराक्रारिः ' नवनक्ेठेडा ' {ति मापा देवपूनावी

चौछप्‌-( 1 १७} ! > पूत रा -मपोननपृष्य | सृदाकणम्‌ प्ता" विरेपः।

जपाठि-( \ १९। ११) "जपनुमन््रगाप्यायनेपप्यानान्युपाड ' मनश फमैकर्णाः ? ( आ० धो * ९०६ ! २०-२१) इत्र वृत्तिना जगदी पण्णा छक्षणपुर तदेवात्र खिषपते नपपुकारं विधस्क्ैमवि तच्छत्‌ अर्तः कामधे एव करतोमेषेत्‌ भर्धमुधारयतेव मर्राेतवेन दस्मत्‌ 1 दे त्मना मूता स्यदेतदूनुषन््रणम्‌ एत्रेवामिमन्नत््‌ वक्षं चेत्तगादिक्रम्‌ \ भद्धिः परपपशचैनाभिकंणात्तदेव।ऽऽप्य्‌ यने स्परत्‌ उषस्वानं तदेव स्याल्मणतिस्यानततयुनम्‌ माद्यं ऋय यतेषु मन््रहरे क्रमेत तत्‌ कणः करणात ध्युिहिताभपङश्चनात्‌ म्ण कृत्वा भन्ने क्रिपते येषु हदे कौपमनेनेति कविदूटयेत विः दिद्वारििदमयतयं येषां ते मम्नदुिताः भवादीतमुदाहरणनि-- जपस्य शिरः परिगरष्य जपति भद्वादर ( १।६९।११ ) अनुपन्त्रणस्य---ं नो देवी° ४।७।८ ) कैवठमन्धस्प~--क्य व्द्मवार्यपि - १।२०७ } उपस्यानस्प--मयि मेषां (* १।२१।९) अिपन्त्रमस्पय-- ऋनसप्र ( १।५।५ ) कृपिकरणबन्वरत्य -भानः प्रन ( १।९।९ ) |

[५]

आप्यायनस्थ--चरौ श्रप्यमाणे ताणदुन्तितंते तपुततिेतं वरमाज्येनोऽऽप्याय. यत्याप्याय इति

तततः--( २।९।८) पिता ^ स्त हीशव पितरं तत कसमै मा दास्यतीति" कटोपनि० १।४ )

° वप्काल्रैव ददूयुण; इति न्यायाद्‌-( २।३।६ ) न्यायसू 9 तदृगुणाम्तत्काला एवे भवन्ति | तस्य प्रधानस्य गुणा अपरघानमूतकर्माणि,

तत्का नापर तप्य प्रघानद्ेव काटो येषा ते तत्काढा मवन्ति | तेपामप्रघानाना श्वन्तः काये -नाप्षि | किंतु यः भवानकाटः सएव गणाना काठ इष्वरषः।

निन 1

पर¶ तरु अक्ामत प्रू दामां विधायते तदद्मूतिने उपटङ्पनदिन्यपिं अताम्‌

आदित्य एव कतन्शनि त्‌ भरहैनीत्यथे

नत्रमू--( १।१।२ व°) अद्धपतमुदाय. 1 भयं मावः-यत्च प्रधानका

युगपदूमवः ( पह प्रयोग, ) तत्ा>ऽरादुपकारकाणामह्नाना तन्त्रं परृद्नुष्ठानं मवतति नलु प्रतिभ्रपानं पथकद्यकन्‌ यद्धि सङ्करं भहूनामुपकरोति ततन््- नित्यं तिर्वङः--( ७,९) ोधवततः ' तिखयक्रस्तु मतो रोधो वृहतप्रन्तिरी- ठकं इति राननिषण्टु 1

्र्तम्‌ू--८ १।१७ ) द्यि इप्यनि अनेनेति दप-दु्मोइनयोः बाहुखकात्‌ घः।

द्ापौमिमरेनदत्‌-( १। १५ यृ० ) द्वय यज्ञमण्डपद्ारस्य पर्लिती स्तम्भा तयोः जभिमशचनं स्पशस्तद्वत्‌ द्रि मो द्वय द्यि ृश्यैवमपराहुप- ण्न ' (शरौ° पू० ९।३) ! द्यि पृषद्ारूगे ' इति वृत्तिः

परिव्याधः-(२।७।५) पागारा इत्वार्पो वृक्ष, ^ कर्णिकारः पादण्य।ध्‌, इत्यम्‌.

पार्पन्नेः-(१।१।२) पक्रप्तघ्यो यत्त | लाकपार्थिववत्तमा्ः पाकयत्तन्य स्वप सेतम्‌--जौपप्तनहोमो वे्देवं॑पा्णमषटका मातिष्रष्धं प्प मङिीशाननदटिरिति प्तप्न पाकयज्ञस्य बौषायनोऽप्याह्‌ हुतः श्रहुव आहुतः भराटगवा द्ट्रण ्रव्यवरोहण्ग्टदटाम्‌ इति सप्त पाक्ष भन्य व्वाहुः- सल्पयड्ञा. पाकवन्ञा इति |

प्ल्जूठगू--( \ 1 1७ | ८) दुत शुक इत्यये

1 ६]

पुगेडश्रः-(६। ९1 रवृ) परो दाये दीप्त इति पगेडाश्ः। निपतनादप्व डः रण्डुखदववू्गनिरमिनकूपतिरवििशेव. पृष्दाज्यम्‌--( ! 1 १७) एषदृपिदपिमिुमिः पितान्यम्‌ यपा परूपपू्त -- (तपमायत्ारतवहुत. संमृतं प्दाञयम्ट, पदउ दूविमिधमाऽपमिति पे प्तायनः | "~ परतिप्रसवः- (४६) वृ) पतिपिदधेकेशप्य पुनर्विधानं निषि द्ध्य पुनः प्रानिपंमाषना यथा--‹ मत्येदेकचरानन्ञातश् सगद्विनान्‌ मह्यपया१ पपदिन्पवंन्पश्वनलाम्तपय शाविे शल्यकं गोषा सद्गकूशशं स्तथ। मद्वान्पशच सुप्वाहुरतष कतोदतः ( प° म्प १७-१८ ) भत्र रिविद्धस्य प्वेपशनसगाप्तमत्तणप्येकदेशस्य शचनलगर्तमस्षणस्य विधानम्‌ यथा पा-स्मातानां मते एकादइया निपिद्धस्य भौननस्य एकादर्तीधाद्धादौ शान्तिः संमा- पतेः हति मकः पगलाः तेषागोधाक्च्छश्च्यकाः शश्च +(या० सूर १७७ ) श्वाविच्छस्यकशदकच्छपगोधा ( बर्तषठः } ' पश्च पश्चनता मकष्या प्रहक्ष्रसेण राघव शशकः श्छ गोधा सद्ग कूर्मोऽप पशम: ( वार रा० क्रि० का० १७ ३९ ) सत्रां विशेषः- मनुमते प्चनखानां षट्कं मवति" याज्ञव.क्य-वि-वाएमीकमते तु पर्व्ठ्यैव मवति 1 भपरायुकः- ( २।७।१० ) अछायुष्छः। हाप्य प्रिये प्रमायुकं मवति ' ( वृ, १,४।८ ) प्रमायुकं प्रभरणशौरमिति तद्धाप्यम्‌ | भासनम्‌--( १२।३ बृ.) पषपरः। व्रह्माञ्ञचिषतः- ( ३।५९।१ ) बरह्मणे वेद्पायर्यं॑छतोऽल्लवरिहयाल्नि; छतो बकषाञ्ञव्यिन बरहयाज्ञशक्तः "वाहिताश्रचादिु" ( ए० पू० २।२।३७) इत्यनेन कृतशव्दस्य परनिपातः यथाऽऽह मनु! अध्येष्यमाणप्त्वीचान्तो वथा. शाख्मुदद्मुख, व्रहमाञ्चटिङरततोऽभयाध्यो दधुव सा जितिन्दिषः बहयारम्मेऽवप्ताने पादौ श्राह्मौ गुो स्तदा सेत्य हस्तावध्येयं प्र हि व्यालाः स्मृतः + (२। ७०१ ७१) भक्तशरणप्‌--( ७।७ ) मक्त्य तदुषस्ितसूपरकादिमकष्यमोस्यपदर्भना- तस्य शरणं यृहम्‌ पाकस्यानमियषैः मकतिमात्रत्वादु- (१ २।२ व°) मतिरेव मक्तिमात्रम्‌ तप्य सावो माक्रेमा- भ्रत्वम्‌ मक्तिनाम मणी वृ्िरपारो का उपचारो माध शकेवा्य्दोमेन चश्च. णया ऽन्याध्बोघनम्‌ } सथा म्घ्ठाः क्रोशन्ति, उ्निमौणवकर इत्यादी

(४ ] धुः ( 1,२४१ ) पुना परः तपने षम्य तः (एषी घमू ) वृजन. ते एकः प्रवर; करारिवस्वरादिपूलनेऽव््यं प्रयातव्यः आपं दविपुिश्र मरुषकं दुवषाः , ( तन्र्ाटः ) तदानि पुद्रा यण -' दयुक्तानामिकाद््ा दिक्ताऽ्या पमहारिताः 1 मपे पतामुद्रा द्द्द्धिः परिकार्तिता ( हरि" भकछतिविशप्तः) रगणीयेसद्ार्दु-( १।१।६ बृ.) मगररधिमिति सज्ञा ती. सज्ञा) तण ठस्य म, ही. स्तावत श्ारक्षणे तु ' ए्गहीपनित्येतदाचक्षते " (आ, प्रौ, मू ज. ए, १६ ९. १) ?त्यनन सू्रवरिोत्तम्‌ भयं माव.-प्वोषु पम ए६, करसिनः रवकोररिण्ण्यस्याऽऽमेवेन गत्वाऽपरया द्वारा निष्कम्पोत्तमं वेदि शो्मामाभिनिः॑न्ति भन देशेन तेऽमिनिःषदन्त देशो) गगरीमिस्यैः पेषानननमू-( ! २२।१८ ) मेते संगच्छतेऽयां हा मेषा ' पारणावती द्धिः] हरा जनने परदुमोषो यमात्त्मेषाजननम्‌ | उपनीतस्य मदरषौरणोत्पादुनार्थ क्रियमाणं कमै पुटा ? इति रेके योगः--(२।४)१२ व° ) समदाघ्शब्दस्यावयवशक्ति्योगः पिप्तर प्तूपनपनदभतरे द्रश्व्यः इष्तणा--(२।९। १२ ०) शएम्यमन्बः) यथा-गह्भायां घोष ह््णदौ गह्णापदस्य प्रवाहस्मपे हीरे द्षणा ^ मुष्ध््वचे तदुक्तो यगान्योऽयः प्रती- यते | र्टः प्रवैजगाद्राऽत्तौ सक्षणादततिरापता (शन्दन पर २।छो० १३) ति बज्नेन प। द्विषा) प्रयोजननिरमेला भमोननपतप्ा चेति तत्राञऽधा यपा-मा. भाश्चदन्तीति द्यं प्रयोजनामविःपि मरवर्दमानतवादरुदक्षण। , द्विताया यथा~गङ्गाया भोष इति ! ध्यं ष्‌ पादिष्यादिपरयोमनपेक्षया प्वेमानलवात्केवकटक्षणा युरुवारथा- नुप्पततिरतमागीमम्‌ " बहूनप-को-( \ | | ! ° बृ० ) छक तेत्तकं धान्यम्‌ दीपता--( <} वृ ) भ्िगुणदरमैयुणपदूवाप्डमिच्छा बीरणप्‌--( २; ७। ४) तृणमेद्‌। "काया वाटा! हि प्रपित्तः ' स्यद्वी- एं वीरतेएम्‌ ' इत्यमरः 1 ` भीवपमू्‌-(१। १२) १) उमयतोश्द्धदिकयं प्कपशाषं काष्ठम्‌ ।कराञ्ड इति मषा] इकः--( ४।६।२० ) इु्षपयो महगोरकासेपः पाटन इत्यष्यो मापो 1 |

{<} ध्यश्चन्वपू--( {११ वृ० ) .पिरीषेण अज्धते दति स्प्ननम्‌ ( गि+अ. श्यद्‌ ) तप्य भावी व्यज्ञनावम्‌ गोदुनमेलनोपकमणं व्यञ्जनम्‌ था पूप, श्षक्ादि ष्यद्रः--( ! 1 ! ०॥ ¦ ) मित्नभितनपत्र पहणम्‌ | एम्या--( १. २। १२) सदिषृतेनिर्भिता पटूतरिदह्र | एाकः-( ] ७। ) ¦ पाग इत्णष्पो वृकषविरेषः शामित्रः-( १,७ ) शमितुरयं शमितः पएधकृपाचकोऽतनिः जपम. पिन्मढपे निपीत ते पण्डते शमितरायतनिति वुवनिि शीपाषमू-( ८1 {४ ) नीक सस्यएयः दौवाददशो वहुविगेषः 1 सकृदेव छते इदः प्राद्ा्षः 1 इति न्पायात्‌-( ९३१२ प° ) न्याय ; स्रपे तिवित्थम्‌ कित्तपि शाखा चालेण फयिते विधौ पच्ेकरैव पिहिते सति एनस्तस्य दिषानमन्ञास्रीयम्‌ प्रते पौर्गमाप्तीप्रहचर्षालत्यषरोहणकर्मणि मप दु्षटदेयं कृते सति आष्ठान्यारेन्‌ पचदस पुनहतातकरयमरा पिम्‌ यत्त पु दीव्सादिना कयं तेत्र पीनयुन्येन विधानं स्वादद्यकमेव ! पत्या- पपि गृद्धां द्विःप्द्ष्ठचतुदहयम्‌ समदत्तथानचपरसः-- ( ४।६।१ ) इटापाप्म्‌ रख नाप यायाद्ोपथ- पएरोडाश्चाविः ] यस्यां स्थाप्यते पता इडा 1 पात्रविरेषः समास्या-(६।९।२१०) समास्यायतेऽनया पपराह चौगिकरी सत्ता मण अध्वयक्गण्डमतिपादिते कर्मने , आध्व्येवहमास्यावशादुघ्वरवौः कर्चेनेद्गल्वम्‌ ˆ तपा देनद्रपमकादसकणठं निवेपेलमनाकामः ' इत्यादिषु काम्योटितमारयतिषु दिशरप्नादिवापेषु द्यम्पेिपाऽणनुवाकसकोण्ड्तमाएयावशात्‌ उमावानिदधाप्नी " हमान साञयानुवाकयातेन त्नियोगः (भी, १,) सोनाय्यपू-( १।१ ०४ ) म्यर्‌ नीयते होमाथैमप्रि प्रतीति सनास्थम्‌ | दे दष्यमावाष्वायमिनद्े पयोऽागाप्यावामिति विहितो द्धिपयोहगे हविर्वरेषः। पाययपतीनाय०+ ( पा० सू० ६।१।१२९ ) इति निषतनाच्छापू. 1 साव्पावहारिकमू-( १।१६।९ व° ) भ्पवहारोपयोगि तव्यवहियतेऽने- नेति प्॑ष्यवहार; तेन चरतीति सान्षावह्‌।सकिम्‌ | सिण्वाः-( ४।१,६ ) तिवो वातः सिषातः तिभ नौरमवसेवा। छकय.- -( ११७१२ ) सोमनकीर्तिमाम्‌ 1 प्व ( २,१।९ ) पर्णा 1 ' ।ष्पे यवृ ' ( पूर ३,३।९१ ) पनी

[९1

म्‌ छपरलतर्पं नप्रदुदायानृवादात्णय पृखदु-खमोगमुपमुद्क्ते। तथा सवगरादष्पायापवि पूर्वकरमवशादासमि नाडीतो निर्गस्य तेतर देशे नयं देहं निर्माय पूष रौरं तत्रैव देशो प्राणगयुना रन्‌ सू्मेगान्‌ मृद्क्तवा पुनपमि पूैशररि परिः शति रर्ये दतती श्चुतः प्राणिन रकष्परं कुदा्य बहिः कुखायाद्गत्च रित्वा सत द््ते सगतो यत्र कामो हिरण्मयः परप एकदत, स्वान्त उच्चावच भयमानो रूपाणि देवः कुरते महूनि ! 1

.स्वर्तरः--{ २।६।९. वृ* ) शय्या

र्फयम्‌-( ४।६।४ ) खादिरं बाहुमा्प्रणणकं एद्गाकारं काए१।

स्षर्त्य यनवाचनम्‌ - ( १।८।१९ ) स्वत्ति नाम आशी.+ केम वा त्या. यनै स्थानम्‌ पवर्त णषु ऋक्ष ताः र्वाः स्वस्ययनक्तकाः तातं वाचनं ब्ह्मणदवारा पाठनम्‌ मद्नस्यकमोरम्मकाटिकमसचारणपूवकं तण्डुविङ्गिरणम्‌

सफ --(* १।७।१३ ) सरवति धृतादिकिमस्या इति सक्‌ होमाय यस्यामव- दाननि गृहने स्ना

दैडभ्विफः--( ८।१० वृ० ) फो ुभन्ञकषान्यकिरेषः हरीक ' शति मापा।

इति गिषमशन्दायकोऽः।