आनन्दाश्रमसंस्कतय्रन्धावषिः । गन्थाङ्कः १०६ दरोपानेपदाः । ( मुखमातम्‌ ) एतत्पुस्तकम बे० शा० शंकरशास्री म।रुककर्‌ इत्येते: संशोधितम्‌ । तश्च बी. ए. इत्युपपदधारिभिः विनायक गणेश आपटे द्र त्थेतेः पुण्यार्यपत्तने भमन्‌ ‹ महादे चिमणाजी आपटे › इत्ियेम- महापागप्रातिष्ठापिते अ र्य ४ भ्र १ ्‌ " अनम्र ्लमुन्णालखय आ्यसाक्षरेरमद्रयित्वा धकादितम्‌ । | ~=, >+ कि) पक ाटिवादनराकाष्दाः १८५९ । जोगि ध जनिन जोगि मिय खिस्ताष्दाः १९६७। ( अस्य सवऽधिकारा रजश्णसनानुसरेणं स्वायतीरुताः › | मूल्यं रूपकद्वथम्‌ (२) अथ दशोपनिषदारम्पानुकमणिका । [श + आ 9 ^ ^, ग्रन्थनाम १ ईशावास्योपनिषत्‌ २ केनोपनिषत्‌ ३ काठकोपनिषत्‌ प्रभोपनिषत्‌ ५ मुण्डकोपनिषत्‌ ,., ६ माण्डुक्योपनिषत्‌ ७ तैत्तिरीयोपनिषत्‌ ८ रेहरेयोपनिषत्‌ , ,. ९ छान्दोग्योपनिषत्‌ १० वृह्दारण्यकोपनिषत्‌ .... इति दरोपनिषदां प्रारभ्भानुक्रमणी । व , १२८ ॥ श्रीः ॥ दशोपानेषदा प्र्त।वना । पायादपायानज्जगदीश्वरा नः । आचार्याः खदु केऽपि पृञ्यचरणा अद्ैतवादाभिता वेदान्तन्दुदु हुः पुनः पुनरमी ब्रह्लामते निगुणम्‌ । अन्ये तक्तविलक्षणं जगदिरे बज्ञामतं सद्गुणं भ्रुतवेवं द्विविधं केमेण वचनं नन्दाम नन्दाम न ॥ १ ॥ यद्यप्यश्टोत्तर दतमुपामेषद्‌ः प्रसिद्धाः । उपटम्यन्तेऽपि च सांप्रतं मुद्विताः। ततपि तास्वसंकीणतंया विश्ुद्धात्मस्वहूपं निरूपयन्त्यो दशेव प्रामुख्येण वरी- वृतति । ता एताः- ईरकेनकटपश्नमण्डमाण्डूक्यतित्तिरि । एेतरेयं च च्छान्दोग्यं बृहदारण्यकं दश ॥ २ ॥ इति । अत एव च ताः श्रीमच्छकरपूग्यपादाः स्वप्रणीतमाष्येमण्डययांबभुवुः । एतासां च किं कतम्यपिति जिज्ञासायां यारी साक्षादुपनषदेव्या वाणीं श्रीम त्कृष्णमिश्रयतयः प्रोधचन्द्रोदुयेऽनूदितवन्तः । सेषा- यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनरीयंत भासा यस्य जगाक्माति सहणानन्दाज्ज्वरं यन्महः । शान्तं शाश्चतमक्रियं यमपुनभांवाय भूतेश्वर दवैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पृरूषम्‌ ॥३॥ इति । नित्य॑निर्विशेषै निर्गणमकरतारमभाक्तारमानन्दषनं स्वयंप्रकाशं जग- न्नियन्तारमीश्वरं पुरुषं सव॑स्ता मिटिवेकमुख्येन निरूपयन्ति नतु मायिकं कतारं मोक्तारमिति । तादशात्मस्वरूपन्ञानेनाज्ञाननिवात्षद्वारा परबल्लानन्दावा- पिलक्षणो मोक्षो भवतीति तदधः । अत्र सरवर यतो वा इमामि भृतानि जायन्ते येन जातानि जीवन्ति यत्प- यन्यमिसंविशन्ति, तमेव भान्तमनुभाति सवम्‌ , सत्यं ज्ञानमनन्तं ब्रह, निष्कलं निष्कियम्‌, निगंणम्‌, शनेनेकं अमृतत्वमानयुः, नान्यः पन्था अयनाय [ २ | विद्यते, इत्यादयस्तेत्तिरीयादयुपानिषद्गताः श्रुतयः प्रमाणं द्रष्टव्याः । तदेव निष्कखं बह्म निर्विकल्पं निरञ्जनम्‌, इति भुतो निर्वैकत्पशब्देन ब्रह्मणो निर्षैरोषता स्पष्टमेवाभिहिता । तदेतदृब्रह्नाद्वितीयम्‌ । ब्रह्मणा संबद्धं तदसेबद्ं तच्छरीरमूतं तदंशभतं तद्धर्मभतं वाऽन्यत्किविद्पि नास्ति, इदं सर्वे यदयमात्मा ( ब० २-४-५ ) स्वे खत्विद्‌ं ब्रह्म ( छा ° £-१४-१ ) रेतदात् यमिदं स्वेम्‌ (छा ° ६-८-७) इत्यादशरुत्यनुरोधात्‌ । अत एव ब्रह्ाैतामेति प्रसिद्धिः साधु संगच्छते । तदेव ° मायामातमिर द्वैतमद्वैतं परमार्थतः (गौ० का० १७) इति गोडपादीयवचोनुसाराच्छद्रचेतन्यातिरिक्तं निखिखमपि पदाथजातमसत्यं केवरं राद्धचेतन्यमेकमेव निर्गणं ब्रह्म सत्यमित्यद्रेतवादिनां सिद्धान्तः अत्र कथिदैवदुविखासव शाददुस्तकोपहतमतिः गुद्धे बह्मण्येवमरद्धमाक्षेष- मुद्रिरति-- यच्छुद्धवेतन्यं निर्गुणं ब्रह्म सत्यमित्यमिधीयते न तदस्ति किंवित्मपाण- मुपटभ्यते । नहि प्रमाणाविषर्यं वस्तु स्रगुरुणाऽप्यस्तीति वक्तुं शक्यम्‌ । तथा सति श रविषाणस्यापि तथात्वापत्तेः । कथं हि निगुणस्य ब्रह्मणः प्रमाणागोचरतेति चत्‌ । उच्यते-- प्रमाणानि खलु पत्यक्षानुमानागमाखीणि । यद्यपि नेयायिकै्मीमांसकेर- तिभिश्च करमेण चत्वारे पञ्च षट्‌ प्रमाणानीत्यङ्गीक्रियते तथाऽपि तेषां सवेषां पवोक्तेषु तिष्ववान्तभाव इति पमाणत्रयवादिनामा रयः । तत्र प्रत्यक्षं प्रमाणं हृपादिमत्पदाथं पवते । ब्रह्मणि तु न रूपं समस्ति । तदुक्तं तैत्तिरीयके शेताश्वतरोपानिषदि च-- न संदृशे तिष्ठति रूपमस्य न चक्षषा पश्यति कश्चनैनम्‌ । इति । संदृशे * दश्च विख्ये च! (पाण्सु०३-४-११) इति तुमर्थ केपत्ययः | सम्यग्द्ष्टमस्य परमात्मनो नीटपीवहस्वाधाकारं रूपं न तिष्ठति न विद्यते। अतः कश्चिदपि ब्रह्लादृस्तम्बप्यन्त जगति वतमानो जन्तुरेनं परमात्मानं चक्षषा पश्यति । चक्षषा रूप॑कविषयत्वं सवजनीनम्‌ । तेथिकानां पामराणां चात्र पिसं- वादामावात्‌ । यथा कूपराहित्याच्वक्षर्थिषय्वं नासि तथा शब्दादिराहित्या- श. 1 ड, च्छोतरादिषिषयत्वमपि नास्तीति कटेराम्नायते- [ ३] अशाष्दुमसपरमरूपमध्ययं तथाऽरसं नित्यमगन्धवच्च यत्‌ं । इति । तस्मान प्रत्यक्षविषयं ब्रह्म । प्यापकतवादिधर्मावदम्बनमनुमानमपि न संभवति । हेतुदृष्टान्तयोरभावात्‌ । पदुक्तममृताविन्दुपनिषदि- निर्विकल्पमनते च दहेतुदृ्टान्तवजितम्‌ । इति । निर्धरभकत्वान तत्र हेतुः संभवति । अद्वितीयत्वान्च न दृष्टान्तः । निर्म कत्वेनाद्वितीयत्वेन च ब्रह्मणो वेदान्तेषु निर्धारितत्वात्‌ । अनुमानस्य प्रत्यक्षपू्वं- कत्वाच्च । तस्मानानुमानेनापि ब्रह्मराभः संभवति । दरव्यगुणजात्यादिमत्सु प्रवतमानश्वाऽऽगमो ऽपि तद्रहितं ब्रह्लाभिधातुं कथमिव प्रभवेत्‌ । तथा चोक्तं नेष्कर्यसिद्धो-- षष्टीगृणक्रियाजातिरूढयः राब्धृहूतवः । नाऽऽस्न्यन्यतमो ऽमीषां तनाऽऽत्मा नाभिधीयते ॥ ४ ॥ इति । पष्ठी तद्वाच्यः संबन्धः कचि च्छब्द्‌प्रवृत्तिनिमित्तं भवति । यथा राजपुरुषः । क्रविदृगुणयोगः । यथा ग॒क्कुः पट इति । क्रचिक्कियायोगः । यथा पाचकः । क्रविज्जातियोगः । यथा गोरः पुरुषो हस्तीति । कविद्रूढियोगः । यथा आकाशः चोः इति । अमीषां रब्दुप्रु्तिनिमित्तानां मध्येऽन्यतमस्याप्यात्मनि असङ्घन्वादगुणत्वादविक्रियत्वादसामान्यव्वादूप्रमाणान्तरायोग्यवेनागृहीतसंबन्ध- त्वादभावान्च नाऽऽभेधेय आसेति तद्थः। एवे चाऽऽगमेनापि न ब्रह्मटाभे प्रत्याद्ा धर्तव्या । तथा च मवत्संमतप्रमाणमुधन्यश्रुतिवचनेरेवावगम्यते न निर्गुणं त्र्न प्रमाणगोचरमिति । अद्वेतसिद्धावप्युक्तम्‌-' दराद्धं हि न ट्य किंतृपहिषमेव । त्च मिथ्यैव । नहि वात्तिदद्ायामनुपहितं मवति । नचेवं गुद्धसिद्धर्नं स्यादति वाच्यम्‌ । स्वत एव तस्य प्रकारत्वेन सिद्धत्वात्‌ ' इति । तथा च निगुणब्रह्षणः प्रमा- णावेद्यता नाम प्रमाणजन्यज्ञानाविषयताऽदङ्कीरूतेति कथं प्रमाणाविषयस्यारितता साधनार्हेति नितान्तं सद्रयग्रस्तं मनः । अपिच ° ब्रह्म स्वप्रकार राराविषाणं न तथेति स्वत एव॒ सिद्धं ब्रह्न; इत्यदैतसिदिकारिरुक्तम्‌ । तश्नास्मन्मनःसमाधानायालम्‌ । यतो ब्रह्न स्वपका- द्रामिति कथं साधनीयम्‌ । प्रमाणागोचरतया तस्य ब्रह्मणः स्वप्रकाश्चतप्रमाणं [ ४ | पुरस्कर्तु न शक्यते । प्रमाणाभावेऽपि तस्य ब्रह्मणः स्वप्रका्रावाङ्खीकारे शश- विषाणेऽपि स्वप्रकाशत्वं कृतो न स्वीक्रियते । किंच ब्रह्मणि स्वप्रकाशत्वं कीम्‌ । यदीतरयिद्यत्वमुच्यते तच्छ राविषाणेऽपि समम्‌ । अत उभयोरपि स्वप्रकाशतया बरह्षणः शदाविषाणतुल्यत्वम्‌ । एवं च द्रेत्यभिमतन्रह्मणोऽस्तित्वे यथा न सन्ति प्रमाणानि तथा कशविषा- णास्तिपवे । सत्येवं ब्रह्न स्वप्रकाशं चेच्छरविषाणमपि स्वप्रकाशम्‌ । अतः प्रमाणविद्यत्वेन स्वप्रकारात्ेन च ब्रह्नशशविषाणयोस्तुल्यत्वे कथमिवेकस्य सत्यत्वमपरस्य चासत्त्वं साधयितुं राक्यम्‌ । एवं च निगुंणब्रह्मराशविषाणयोः किं वेलक्षण्यापिति । नेतद्धद्रम्‌ । यतः-असन्नेव स भवति । असदूत्रहेति वेदं वेत्‌ । असिं ब्रहेति वेद्रेद सन्तमने ततो विदुरिति ( तै. आ. ८।२ ) इति श्रुतावेवः ब्रल्मासच्ववादिनो निन्दाभ्रवणात्‌ । अस्थार्थः-टोके हि जटाहरणवाक्षुषदरशं- नादिव्यवहारविषयं षटमुषश्य प्राणिनः सर्वेऽपि अयं घटोऽस्तीति ब्रुवते । तद्वि पथये तु घटो नास्तीति च वदन्ति । अतो व्यवहारवास्षनायुक्तः पुमानव्यवहा- य॑स्य ब्रलमणोऽसच्वं मन्यते । अन्यस्तु विवेकी व्यवहार्याणां भूतानां भोतिकानां च श्रुतियुक्त्यनुमृतिभिमायामयत्वनिश्वयादसच्वं प्रतिपद्यते, व्यवहारातीतस्य ब्रह्मणः श्रुत्यादिभिः सत्यत्वनिश्चयात्सच्वमेव प्रत्येति । त ब्रह्मणोऽस्वं यो वेद स पुमानसन्नेव स्यात्‌ । अनमयादिको शानामनातत्वस्य प्रतिपादनात्तदषि- रिक्तस्य ब्रह्मणः स्क्थमनङ्घीरतत्वा्च । यस्तु पश्चकोशातीतं ब्रह्मास्तीति बेद्‌ तस्य पुंसस्तदेव ब्रह्न स्वरूपम्‌ । ततो ब्रह्लास्तित्ववेदनदेनं विवेफिनं सन्तं विद्य- मानं सामकं जानान्ति राखपारंगता इति । एवं सामान्यत आक्षिपस्यायुक्तत्व- मुक्त्वा पुनर्विरोषतोऽप्यमुक्तत्वं प्रतिपादयत स आक्षेपः परीक्ष्यते । पू्वपक्षिरु- ताद्धिवेचनादद्ैत्याभिमतव्रह्मणोऽसचे प्रमाणागोचरत्वं मुख मित्युक्तं भवतीति परती- यते । तोच्यते- यदुक्तं जह्मणः प्रमाणागोचरत्वं तत्र प्रत्यक्ष प्रमाणाविषयत्वमनुमानपमाणाविष- यत्वं च यदुच्यते तत्तथेवानुमन्यामहे । यद्यपि शब्दो जात्यादिविरेषरहितं वस्तु विधिमुखेन प्रतिपादयितुं न रक्नोति तथाऽपि निषेधमुखेन प्रतिपादयितुं राक्रोत्येव । अतो सद्मिधीयते आगमप्रमाणागोचरं ब्रहेति तन मृष्यामहे । यदा हि रब्दो विधिमुखेन किंविदस्तु प्रतिपादयितुं भरव [५ मैते तदा स शब्दस्तस्य वस्तुनो जात्यादिमिखं मियमेनपिक्षते नेतरथा । दविधा हि षस्तुप्रतिपादशेल्यभिेयतेऽभियुक्तेः । एका विधिमुखेन निषेधमुखेन चापरा । तत्र यद्वस्तु चक्षःभो्रादीन्द्रियमाघ्यहूपशाष्दा्न्यतमगुणवःदषितुम- हंति तदथमियमिद्मित्थमिति च वक्तं रक्यते सा पिधिमुखेन वस्तुप्रतिषाद्‌- नस्थ रीतिः । यथा-अयं स्परांवान्‌ वायुः । इयं गन्धवती प्रथिवी । इद्‌ मधुरं जलम्‌ । इत्थमाहटादनश्चन्द श्व्यादिः । यच्च षस्तु न तथा गुणवत्‌ कंतु केवलं स्वानुभवेकवेद्यमत एव च स्वसंवेधमिति प्रसिद्धं, न तप्ू्वोक्तवस्तु- वदीदरदं तादृामिति निर्वक्तं पाते । ताद्शस्य वस्तुन इतरव्यावृच्येव परिचयो दातुं शक्यः। यथा-रसाटामाः कीदशं माधुर्यमिति पृष्टे किमुत्तरयेदुत्तरणिता । न दवाक्षासदशं न रसाटफलटसरक्षं नापि मधुना सममितीतरमधुरषस्तुगतमाधुयं- परतिपेधद्रारेणेव तद्रसाठामाधुर्ये परिचीयते । यतः स्वीयरासनानुभववेधं वत्‌ । हये निबेधमुखेन वस्तुपरतिपादनस्य सरणिः । प्रसिद्धा हि रोकेऽपि वस्तुप्रति- परादनसरणिरियम्‌ । यथा क्विन्महति जनमद पत्युः सकाश्ातारभष्टां स्वभ- तारमपश्यन्तीमत एव चकितां कांवित्कुटवधं दृष्ट्वा तद्भिपरायज्ञेन कैनचित्स- ज्जनेन परोढपुरुषेण कमप्येकं सदक्षं युवान तस्याः पुरत आनीय किमयं ते परतिरिव्युक्ता नेति प्रतिवदति । एवं पुनरन्यं पुनरन्यमागमय्य परष्े सति पुवेष- देव निवेधध्ोतकं शिरःकम्पनं कुरुते । इत्थं करमेण यदा तस्या भर्तेव पुरतो देववश्चादानीतो भवति तदाऽ्यामिति नायमिति वा किमपि नक्ते, रितु हिया मुखमवनमय्य जोषमास्ते । तेन तु तस्या जोषमासनेनायमेवास्याः पतिरिति नि- णिते विचारशीडैः । सिद्धायामेवे द्विविधायां वस््वमिधानसरण्यां तत्र द्विती- यां ीतिमवटम्न्य नक्षवेनोपकल्पितानब्रलममृतान्तरहलादिस्तम्बपयंन्तानूसवैविरशे- पानथ नेति नेति नेह नानाऽस्ति किंचनेत्यादिना निषिध्य तादृशनिषेधावाषि- तया सर्वविशोषरारतमत एव सन्मात्रं बह्म निरूपयन्ति उपनिषच्छब्दाः । नन्वेवमपि याः श्तयो निषेधमुखेन प्रवृत्तास्तासां शुद्ध्ह्नस्वरूपगोधकलत्- मस्तु । यथा ` निगुणम्‌ (च्‌. ७।२ ) निरञ्जनम्‌ (धे. ६। १९) अराब्दुमस्पदीम्‌ ( का. ३।१५ ) ‹ यत्तद्र्यमग्राह्यम्‌ › ( मृ. १। १।६ ) इत्यादौ नेतास॒ कथिद्धमों विधिमुखेन बोध्यते । अत्र च रक्षग्रावृत्या निगु णादिरान्दो निर्विशेषं क्च बोधयति । निगुंणादिषदवाच्यत्वस्यापि वस्तुतस्त्ा- भावात्‌ । यास्तु विधिमुखेन प्रवृताः “ सत्यं ज्ञानमनन्तं त्रल् ` हइत्वाद्यः कथं [६] तासां शाद्धवेतन्यवेधकत्वम्‌ । विधिमुखेन वस्त्वाभिपानस्य सविरेषवस्तृतन्वतवात्‌। नच सविरेषमेव ब्रह्माङ्गीक्रियतामिति वाच्यम्‌ ‹ यत्तदुद्ेश्यम्‌ › इत्यादिपर्वो- कश्रुतिमिदर्यत्वादिसवीव गेषनिषेधेन ब्रह्मणो निर्वि रोषत्वस्य सूचनात्‌ । यदि तु ब्रह्न सविशेषमिष्येत तहिं तेन विरेषेण सद्वितीयत्वापच्याशद्विषीयशरुतिर्व्या- कुप्येत । अतं एव कीटकृतदिति चेप्परच्छेशीट्रक्ता नास्ति तत्र हि । यद्‌नीदगताद्रक्‌ च तत्स्वरूपं विनिध्िन्‌ ॥ £ ॥ दतयुक्तं सेगच्छते । अन्यथा ब्रह्मणः सविरेषत्वे तद्विशेषपुरस्कारणेदशं ताद शमित्येवं वक्त शक्यतया राब्दुपरतिपाद्यता स्यादिति उद्ध्रह्लासच्वराड्कनयां मूखमूतस्य प्रमाणागोचरतवस्येवासि द्या पूर्वपक्ष एवोच्छिथेतं इति वचेदु- च्यते-- | ‹ सत्यं ज्ञानमनन्तं ब्रह्म ; ( तै. ८।२ ) इति तैत्तिरीये पयते । तत्र ˆ ब्रह्मविदाभोति परम्‌ › इत्यस्मिनूपएुवैवाक्ये बह्नविदित्युकतत्वात्कीटशरो बह्लेति बुभुत्सोदयात्सत्यादिभिश्वतुर्भिः पैदेस्तत्स्वरूपमुच्यते । तानि च पदानि समाना- धिकरणानीति विद्रेषणविदष्यरूपाणि । यथा नीट महत्सृगन्ध्युत्पख मित्यत विरोषणवि रेष्यभावस्तद्त्‌ । ततर वेद्यतया विवक्षितत्वात्पधानं ब्रह्म विरोष्यं सत्यादिपदानि च स्वार्थविपरीतेभ्यस्तदूव्रह्न व्यावतंयन्ति । ननु विविक्षितोतपराद्विपरीतान्यप्युखानि विद्यन्ते । रक्तमुतट स्वत्पमुत्य- लमीषद्गन्धमुत्पटमित्येवं दृष्टत्वात्‌ । अतो विवक्षितोत्पस्य तेभ्यो व्यावृत्तये नीटादिपदानि भवन्तु । इह त्वन॒तं ब्रह्म मदं ब्रह्न परिच्छिनं ब्रह्मेत्येव विपरी- तानि ब्रह्नाणि न सन्ति| यथाऽसावादित्य एकस्तद्रदब्रह्लाप्येकमेव । अतो व्यावत्याभावात्तत्यादिवि दोषणानि व्यथांनीति चेन । तेषां ठक्षणरूपविदेषण- त्वेन व्यावत्य॑सद्भावात्‌ । द्विविधं हि विशेषणं केवलं सक्षणरूपं च । सजाती- यमात्रादुव्यावतंकं केवखविदोषणम्‌ । यथा नीखमुत्पमित्यत्र नीाभिति विशे- षणे सजातीय द्रकाद्यवखान्तरात्परुतमत्पलं व्यावतंयतीति नीडमिति केवलबि- दरोषणमित्य॒च्यते । यच्च स्वेतररूत्स्नन्यावतंकं तहक्षणविरेषणम्‌ । पथा-अव- कारारूपमाकाद्रमित्येवं रक्षणे र्ते सजातीयस्याऽऽकाशान्तरस्य व्पावत्य॑स्या- भावावू स्वेतराणि विजातीयानि रृत्लमूरतद्रव्याणि व्यावत्यन्ते तद्वत्‌ “ सत्यं 9 ज्ञानममन्तं ब्रह्न › इत्येवं ब्ह्मक्षणे र्ते सजातीयस्य वब्रह्मान्तरस्य व्यावत्यं- स्याभावात्‌ सत्यादिविरेषणानि खेतरणृत्स्नं गुद्धचेतन्यातिरिक्तं सकलं वस्तु- जातं व्यावतंयन्ति । स्वं गुद्धचेतन्यं ब्रह्म, स्वेतरत्छृतस्नम्‌-गुद्धचेतन्यातिरिक्त सकटं वस्तुजातं सकट जगदिति यावत्‌, तच्वासत्यं जडं परिच्छिलं च भवतीति ताद शासत्यजडपारेच्छ नस्य सकटवस्तजातस्य वग्यावर्वकवात्स॒त्यादि- विशेषणं उक्षणविशेषणं भवति । अयं भावः-सत्यं ज्ञानमिति भुतो सत्यादिपदद्रयं न सत्यतवादिवििण्टाथ॑- बोधकम्‌, किंत्वसत्यजडाथपरपिपादकम्‌ । निषेधमुखेन वस्तुप्रतिपिपादपिषायां नेति प्द्मागमयितव्यम्‌ । तथा च ब्रज्ञ असत्यं न, जडं न, अन्तः परिच्छेद्‌- खिविधः । तद्रतपरिच्छिनं च नेति वाक्यार्थं निष्पने सत्यादिपदैरसत्यजइप- रिच्छिनेभ्यो ब्रह्न व्यावर्पितं भवतीति सत्यं ज्ञानमित्यादमेऽपि श्रुतयः दद ब्रह्मपरा एव नतु सगृणव्रह्लपतिपादिकाः । एतदा शयेनेव दिवमहिम्नस्तोतरे पुष्पदन्तामिधानगन्धवंराजेनोक्तम्‌-' अतदृग्यावच्या यं चफितमाभिधत्ते भ्रुति- रपि › इति । अवर केविष्टिरोषमनुपादाय सामान्यत एव भ्रुतिशष्द्‌ उपात्त इति बोध्यम्‌ । | नन्वेवं सत्यादिपदानामतदव्यावृत्तिपरताः ब्रह्न शब्दाथस्योपला शब्दार्थव- छोके परसिदिविरहादाक्यं ठन्यपरं प्रसनज्येत- मगत॒ष्णाम्भासि स्नातः खपष्परूतरखरः । एष वन्ध्यासुत। याति रादादङ्खधनुधरः ॥ ६ ॥ हति वाक्यवदिति चेत्‌ । अत्राऽऽ्टराचायचरणाः शार्रीरकमाष्ये- ° अस्ति षावद्‌त्रह्न नित्यगुदवद्धमक्तस्वभावं सवजञं सवं शाक्त । नस्मरब्द्स्य. हि व्युतपाद्यमानस्य नित्यरद्त्वादय।ऽथ।: प्रतीयन्ते । बृहतेधातोरथांनुगमात्‌ इति । अस्यायम्थः-भ॒तों ब्रह्मपदस्य प्रयोगान्यथानुपपच्या कथिदर्थोऽस्तीपि ज्ञायते । प्माणवाक्ये निरथकरब्द्‌ पयोगाद दनात्‌ । स चाथः ववृह बहि वद्धो इति पाणिनिस्मतेवंदिरूषः । वद्धिश्वाते निरतिशया विवक्षिता । संकोचकयोः प्रकरणोपपद्योरभावात्‌ । श्रुतावनन्तपदेन सह॒ पयोगाच्च । यदा तापिक्षिकव्‌- दियुक्तं वस्तु पररूतं भवेदुपपदं वा कचत्पयुज्येत तदा संकोचो भवेत्‌। नवेव दुभयमप्यत्रास्ति । निरतिराया वृद्धिनाम निरवधिकमहच्वरूपा । निरवाधिकम- हत्वं चान्तंवत्वादिदषसप्वे सरव्त्वारिगुणहीनत्वे च न संभवति .। ठोके गुण [ < हीनदोषवतोरत्पत्वप्रसिद्धैः । एवं च परिच्छेदराहिव्यं नित्यत्वमविधादिदोषश्‌- न्यत्वं दाद्धत्वं जाइचरार्ित्यं बुद्धतवं, बन्धकाटेऽपि स्वतो बन्धाभावो मुक्तत्वमि- त्यक्तं भवतीति ब्रहङब्देन तत्तदुणदोषामावाभ्रयतया निपपिरेषमव बह सिध्यति । नचाभवेन ब्रह्मणः सविरोषत्वापत्तिरिति वाच्यम्‌ । अभावस्य विरेषव्वेऽङ्खी- रते त्वभावस्य भावत्वापत्तौ स्वरूपहानिरेव स्यात्‌ । अत एव श्रीमदव्यासचर- गेर्योगसू्रमाष्ये ( पा. १ सू. ९)“ अनुतपत्तिथमां पूरुष इत्युतयत्तिधरमस्याभा- वमात्रमवगम्यतेन तु पुरुषान्वयी धमः › इत्युक्तम्‌ । ननु सदेव सोम्येदमग्र आसीत्‌ ( छा. ६।२।१ ) इति श्रुतिः परब्रह्मणः सदरूपतवं सष्टमेवाभिधते । सच्छब्दृश्वासुधातोः शतृप्रत्ययेन निष्पनत्वाद्स्तित्पवु- तिनिमित्तक इत्यस्तितवेन ब्रह्मणः सविरेषत्वापात्तेरवजंनीयेति चेन । अस्ि- त्वस्य विरेषत्यं॑सर्वथा वक्तमराक्यम्‌ । अस्तिं हिं या सामान्यस्य परा काष्ठा तादृशस्षंसामान्यस्वरूपम्‌तम्‌ । तस्य विरेषत्वे गृह्यमाणे यत्सामान्य- निरूपितं विशेषत्वं तस्येव निरुक्तमास्तित्वरूपत्वमङ्ग करियतेऽस्माभिः । अस्तिश- ब्दस्य सवसामान्यभूतवस्तुवाचकतवादिति ध्येयम्‌ । हिर ® # निक्िरिषशदवलषाङ्गोकारादेव ° यतो वाचो निवर्तन्ते › (ते, २।४ ) इति रुतौ पतिपादितं ब्रह्मणो वागकषियतवं सेगच्छते । अन्थथा बर्ण: सगुणः त्वेन वाग्विषयत्वात्तद्संगतिरेव स्यात्‌ । एवं च निषधमुखेन वस्तुपातिः पादनपकरियामवलभ्न्य सत्यं ज्ञानभित्याद्यः सवां अपि श्रुतयो निर्विशेषः दादधनह्ल निरूपिका भवन्तीति रद्धे ब्रह्माणि शाब्दः पमाणं भवत्येव अत वोक्तं वाजसनेयिशरुतौ- तं॑त्वेपानिषदं पुरुषं प्च्छामि › इति ओपनिषदमित्यप्र ‹ सर्वे वाक्यं सावधारणमसति बाधके ' इति न्याये नोपानिषतस्वेवाधिगत इति विगृहणन्ति । तथाऽन्यनापि-' नविद्पिन्मनुते ते बह न्तम्‌ › इति । शारीरमाष्येऽपि ˆ शास्तयोनितात्‌ › (ब. स्‌. १।१।३) इत्यं द्वितीयब्णंके रासं योनिरप्तिकारणं यस्य ब्रमण इत्यर्थो वणितः । यदि ; शे बरह्म सर्वथा प्रमाणजन्यज्ञानाविषयं तारि कथं राब्दपरमाणेकगम्यः ब्रह्मणोऽभिधदत्यः भुतिस्मृतयः संगच्छेरन्‌ । स्येवमनादिद्वांसनागृहीतदु रामिमानपिश्ाचाधिष्ठितकधराद्परिसमाप्तनष्टवया ततोऽन्यः क इव स्वकपोरं कल्यते प्रमाणामिषयतवममिपरत्य गुदस्य ब्रणोऽसत्वमाशद्ुत । | ९] नन्वेवं भवतु इद्धस्य ब्रह्मणः प्रमाणजन्यज्ञानविषयत्वं भवतु च तावता तस्या- स्तित्वं सिद्धम्‌ । कथं तस्य स्वप्रकारात्वं वक्तं गक्यम्‌ । नहि षरपटाद्यः पदार्थाः प्र- त्यक्षसिद्धा इति तेषां स्वपकारत्वं कनाप्यङ्गीक्रियते । उच्यते । घटादयः पदाथां जहत्वान स्वपकाराः किंतु परप्रकाश्या एव । ब्रह्मतु न तथा जडं, कितु ज्ञानस्वरूपम्‌ । सत्यं ज्ञानमिति भुतः । ज्ञानं च स्वप्रकारामित्यन॒भवसाक्षिक- मिति सूर्यवत्स्वपकाशं ब्रसेति युज्यते वक्तुम्‌ । ननु ज्ञानस्वरू्सत्वेऽङुर्गीर्तेऽपि यदि ज्ञानं स्वप्रकाश स्यात्तं ब्रह्मणो ज्योतिवत्स्वप्रकारत्वं युज्येत नान्यथा । ज्ञानं तु न खवप्रकारां किंतु प्रमाणा- न्तरगम्यमेवेत्यभिपेयतेऽभिय॒क्तंः । अङ्गीरमं ॒ज्ञानस्यानुव्यवसायाख्यज्ञानान्त- स्रम्यत्वं नेयाथिकेरिति चेत्‌ । नेतदयुक्तम्‌--ज्ञानस्यानुव्यवसायगम्यववऽनुव्यवसायस्यापि ज्ञानत्वाविशे- षातस्यानव्यवसायान्तरगम्यत्व तस्याप्यनुव्यवसायान्तरगम्यतमित्यनवस्था प्रस- ज्येत । साऽसावनवस्था मा प्रसाङ्क्षीदिति ज्ञानस्य स्वप्रकाशत्वं त्वयाऽपि वाच्यमेव । तदेवं प्रमाणजन्यज्ञानस्यापि स्वपरकाद्तेऽवश्यमद्कोकतेव्ये साति किमु बक्तव्यं बह्लस्वरूपमूतं ज्ञानं स्वपकाशमिति । आम्नातं च ब्रह्मणः स्वप्रकाश- त्म्‌ ‹ तमेव मान्तम्‌ › ( मु. २।२।१० ) इति श्रुतौ । एवे च यथा प्रत्यक्षसिदः सूयः स्वमण्डटप्रका रनाय पण्डरुव्यतिरिक्तं नाद्यं कारणे प्ररीपादि नापिक्षत तथा प्रमाणसिद्धं रद्धं बरह्लापि ज्ञानस्वरूपष्वा- त्स्वात्मावबोधाय स्वा्मातिरिक्तं नान्यत्साधनमपक्षत इत्येवरूपं ब््षणः स्वप- कादात्वम्‌ । एतदनुसधायेवद्वेतापिदिकारेरुक्तम्‌--, स्वप्रकारात्वं हि स्वापरो- ्षत्वे स्वातिरिक्तानपेक्षत्वम्‌ › ( अ. सि. प्र. २८ ० ) इति । अतर स्वस्माद्ति- रिक्तानपेक्षाकथनेन स्वप्रकाशते स्वपिक्षा पेक्षितेवति स्पष्टमेवामिहितम्‌ । शश- विषाणस्थछे तु स्वमेव नास्तीति कृतस्तस्य स्वातििक्तानपक्षत्वमिति त्वमेवं किचाराय । एतेन ब्रल्णि कटश स्वपक[रात्रम्‌ , इपरप्रमाणागम्यत्वं चेत्‌ स्यादि निरटप्रखपनं द्वैतवाीदभूतावसंसगीवरसितमिति गर्मसवेणेवोच्छिन्म्‌। नव बरह्मणः राखगम्यत्वे धमांघमंयोरिव परोक्षबोधः शङ्कनीयः । दष्टा- श्त्या व विषरमत्वा्‌ । अपरोक्षस्वमावं हि बस् । “ यत्साक्षाद्परोक्षाद्रह्न हति भ्ुतेः । धर्पाधर्ो तु परोक्षस्वभावाविंप पेषम्यम्‌ । किंच नििशेषतरात्ममाणाविषयत्वमङ्क कस्य राद्धब्रल्लषणि प्रामाण्यं संदि- हनः पूवपक्षी पष्टम्यः--पमाणानां प्रमाणान्तरविषयत्वमभिभयते न वा | [ १०] थदि च्रृषे प्रमाणानां परमाणान्तरविषयत्वमभ्युपगम्यते तदा तेषामपि प्रमाणान्त राणां प्रमाणान्तरावेषयत्वं वाच्यामेत्यनवस्थाप्रसद्कः । तत्परिजिही्षया न प्रमाणानां प्रमाणान्तरापरेषयत्वामाति चेद्क्षि तदा प्रमाणान्तराविषयत्वात्ममा- णानामप्रमाणत्वं स्यात्‌ । तथा च सर्वव्यवहारोच्छेदुः प्रसज्येत । अथ यदिन प्माणानामपमाणत्वं किंतु प्रमाणसिद्धत्मेव । न तदर्थं पमाणान्तरापक्षा। केतु प्रदीपस्य स्वप्रकारत्वमिव पमाणानां स्वयं प्रमाणतवमेवेति वेदुब्रूयास्तर्हि पमा- णान्यपि यतः प्रमाण्यं पापानि ताद्रशस्य सवप्रमाणोप्जाव्यस्य शुद्धविद्रूपस्य ्रह्मणः स्वयंपकाशत्वं कृत। नाभ्युपगन्यते । एतन यदुक्तम्‌--' बह्म स्वप्र कादा दाद्रविषाणतु न तथेति स्वत एव सिद्धं त्रजञेयद्ठैतसिद्धावक्तं तना- स्मन्मनःसमाधानायादम्‌ › इति तदैव नास्मन्मनःतमाधानायाटम्‌ । यतः स्वयंप्रमाणत्वेन प्रमाणानां स्वतसेद्धत्ववत्स्वयंपकारष्वेन ब्रक्षणः स्वत एव सिद्धत्वात्‌ । ननु किमथ॑मिदं निविरेषं निर्गुणं ब्र्ष्यते । माऽस्तेतादृदं जज्ञ कितु हैतवाद्यभिमतन्रज्ञवत्सविरष सगुणं चैवास्तु । तेनेव जगदुत्पात्तिस्थितिखयानां सिद्धत्वात्‌ । सत्यं ज्ञानभत्याद्यः श्रुतयो ऽप्याज्ञस्येन तत्पातिपादयितुं शक्नुव- न्तीति न तद्ास्तितवे कद्कुगपड्कलरोऽपीति चेन-- ब्रह्मस्वरूपं हि भृत्थकसमिगम्यं यथाभ्रत्यवाङ्खकर्वव्यम्‌ । श्रुतिषु च कचि- त्सविरेषं ब्रह्न वर्ण्यते । यथा-पते वा दमाने भूतानि जायन्ते ( तै. ३।१।१ ) यः सर्वज्ञः सर्ववित्‌ (मु. १।१।९ ) विज्ञातारमरे केन विजानीयात्‌ (ब. २।४।१४ ) अनर जगन्जन्मादिकर्पेतं पदुपयक्ताः सर्वज्ञत्वादयो विदेषा श्वामि- हिताः । क्रवित्त निविरेषम्‌ । यथा-अस्थृटमनण्‌, यत्तदुवरश्यमग्राह्यम्‌ , (मु. १।१।६ ) तदेव निष्कं ब्रह्न निर्वेकत्पं निरञ्जनम्‌ ( ब. वि. ८।९ )। अर स्थखत्वादेविरेषाणां निषेधः पतिपादितः । तथा कवित्सगुणं ब्लो- पदश्यत । यथा-सत्यं ज्ञानमनन्तं ब्रह्न ( तै. २।१ ) सत्यकामः सत्यसंकल्पः ( छा. ८।७।१ ) विज्ञानमानन्दं ब्रहम. ( व्‌. ३।५।२८ ) । अभे सत्थानन्दा- द्यो गणा आरभत । कचित्त निगणं ब्रह्म भ्रूयते । यथा-साक्षी चेता केवरो निग॑णश्च । अशाब्दुमस्पदामरूपमन्ययं तथाऽरसं नित्यमगन्धवच्च यत्‌ ( काठक. १।३।१५ ) । निर्गृणम्‌ ( च. ७१ )। अत्र ब्रस्णि सामान्यतो विशेषतश्च गुणनिषेधः प्रतिपाद्यते । द्िविधश्ुतिनि्वाहाय ब्रह्लापि दिविधाष्यताम्‌ | ननु दिविषे बललणीप्यमाणेश्देतहानिः ‹ एकमेवाद्वितीयम्‌ ( छा° ६।२। | ११] १) इत्यद्वितीयशरुतिविरोधश्च स्यादिति चेन । यथ्रुभयोर््रलणोः सत्यत्वं स्वीक्रि- येत तदा स दोषः प्रसज्येत । उभयोः सत्यत्वं त॒ वक्तमरक्यमेव । निवि शेषसविरेषयोस्तजस्तिमिरवद्विरुद्धस्वमावतवात्‌ । अतोऽन्यतरस्य सत्यत्वमपरस्य च सोपाधिकत्वान्मिथ्यात्वमवक्यमेष्टव्यम्‌ । तत्र॒ सविदोषस्य सत्यतेऽङ्गीक्रिय- माणे तेन विद्रेषेण तस्य सद्ितीयलापच्याश्धतहानिरद्भितीयश्रुतिविरोधश्च पुन- स्तदवस्थ एव स्यात्‌ । किंच यतो वा इमानि मतानि जायन्ये (त° ३।१।१ ) जन्मा- द्यस्य यतः ( ब्र० सृ० १।१।२) इत्यादिभितब्रह्मणा जगज्जन्मादिका- रणत्वममिहितम्‌ । अनपटपनीयं तवाप्यतत्‌ । तद्यस्याऽऽञ्गस्यनापप्येत तस्येव ब्रह्मणः सत्यत्वं निधाय भवति । एवं हि खाके नियमो दृश्यते ययोः स्ामा- न्यविरेषभावस्तयोरेव कायकारणमावः । तत्र कारणं सामान्यं कायं विदोषः । सामान्यत्वं च कायगतयावद्िरोष्रहितत्वम्‌ | यथा मृत्तिका कारणं षटश्नरा- वादिकं तु तत्कायम्‌ । तत्र कारणावस्थायां मदि घटरारावादिकार्यगतस्य कस्यापि विदोषस्यादशनान्मत्कारणमिन्युच्यत । घट शरावादिकं तु तज्जन्यत्वा- त्क्य भवति । यदि तु मदि कथिद्पि विषः स्यात्तां न सा कारणं भवि- तुमरहेत्‌ । नहि घटः रारावं प्रति ररावा वा घटं प्रवि कारणत्वन दृश्यते ठोके । उभयोः सविरषत्वात्‌ । एवं च कारणेन सामान्थनव भाव्यं न विश्े- पैणेति नियमः सिध्यति । श्रुता च ब्रह्मणः कारणत्वं स्पष्टमवाभिहितम्‌ । तत्र यदि सगुणमेव ब्रह्म सत्यविनाटुगीक््यित च च्छता वण्यमानं जगःकारणत्व न संगच्छेत । तस्य सविरषत्वात्‌ । एवे च सविठाषस्य ब्रह्मणो जगत्कार- णत्वं न संभवतीति न तत्सत्यम्‌ । किन सर्वविरषरहितस्येव तत्संभेवतीति निर्विरोषमेव ब्रह्न सर्वजगतकारणं तदेव च सन्यम्‌ । श्रुतावापि ‹ वाचाऽऽरम्भणं विकारो नामधेयं मतिकेव्येव स्यम्‌ ? ( छा० ६।४।१) इति दृष्टान्तेन निर्विरोषस्येव सत्यत्वं प्रदशितम्‌ । यद्यप्येतत्‌ “यता वा इमानि मृतानिः इति तरस्थटक्षणं सोपाधिकस्य सविगे- पस्य ब्रह्मणस्तथाऽपि तत्परूतिमूतस्य निर्विरोषस्य ब्रह्मणो बोधकं भवत्येव । यथा मिथ्यामूतेन प्रतिविम्बदरोनेन सत्यस्य बिम्बस्यावबोधो भवति तद्वत्‌ । एवं च धर्मधर्मिभावो जगत्कारणत्वं तादृशरकारण्वापयोगिनो गुणाः सर्वज्ञत्वा [ वृमश्चेत्येतत्सर्वं कस्पितमेवेत्यद्रैतिनां सिद्धान्तः । कस्पितस्य च॒ मिथ्यात्वाना- [ १२ | ृतहानिनापि श्रुतिविरोधः । एतेन गुणमणिगणविभृषितस्य बरह्मणो मिथ्या त्वकल्पनमप्यसमञ्नसमिति वचनमेवासमञ्जसम्‌ । भरुत्येव तस्य मिथ्यात्वपरकि- द्नादिति बोध्यम्‌ । आगमप्रतिपा्यत्वे चेदं व्यवहारदशायमिव । भागमस्य प्रामाण्यमपि व्यव“ हारदशायमिवोपयुज्यते । मोक्षावस्थायां तस्यापरामाण्येऽपि न क्षतिः । तद्ष- व्थायां तद प्रामाण्यस्य ‹ यत्र॒ वेदा अवेदाः? (ब ४।३।२२ ) इति त्येव प्रतिपादनात्‌ । एवं च मोक्षद्रारपर्न्तमेवाऽऽगमस्य प्रामाण्यम्‌ । प्रमाण- दरोमणेरवदस्येयं स्थितिस्तत्र का वातीलन्येषां प्रमाणानाम्‌ । सर्वेषां पमाणानां ममाणत्वं मोक्षदरारपयन्तमव । तदुक्तम्‌- देहातमपत्ययो यद्रत्ममाणत्वेन कल्पितः । दोकिकं तद्रदवेदं परमाणं त्वात्मनिश्वयात्‌ ॥ ७ ॥ इति । आ आत्निश्वयादिति च्छेदः । आत्मानिश्वयपरयन्तमेव प्रामाण्यं नं दुत्तरमित्यथः। एवं चद्वेतिमिरवेद परमाण्यमद्घगीरूतमेव । तच्च व्यावहाकं न फार- थिकमित्यन्यदेतत्‌ । एतेन ° सत्यतयाऽङ्गीरूतं निगणं त्न बोधयितुं न पभ त्ति वेदाः । यच्च बोधयितुं प्रभवन्ति ताटृर वियदादि निखिं जगद्‌नृषमे- ति ताद्रशानृतवस्तुप्रगोधका वेदाः कथं प्रमाणपद्वीमहेयुः । अतः परस्वं बऋह्मणः सत्यत्वं महनीयस्याऽऽम्नायस्य प्रामाण्यं च न सिध्यति ' इति यदु- व्यते तदेव न सिध्यति । नन्वेवं भवतु गाद्धचेतन्यस्याऽऽगमपतिपाद्यत्वं स्वप्रकारात्वं सत्यत्वमागमानां माणत्वं च। अस्तु च तदतिरिक्तस्य वियदादिनिखिखपदाथेजातस्यानतत्वम्‌ । केतु “ग्धं हि त्न दृश्यम्‌) (अ. सि. पृ. २३९) इत्यदैतसिद्धिकगि- कस्य ग्रन्थस्य का गतिः । अनेन हि म्नन्थन गद्धस्य ब्रह्मणो यावत्ममाणावि- यताऽभिधित्सितेति चेन्न । अयं हि ग्रन्थो दृग्यत्वनिरुकिपकरणे पट्तिः | पदि च सवप्रमाणाविषयताऽभीष्टा स्यात्तदा प्रमाणविषयतानिरुक्तिप्रकरणेऽस्यं ्रन्थस्य विनिवेशः सर्वथाऽसंगतः स्थात्‌ । अतः किंचित्पमाणाविषयताऽमीष्टे- येव तस्य मन्थस्य तात्पर्ये कत्प्यम्‌ । तथा स्ति आगमपमाणविषयत्वांशिन श्यत्वनिरुक्तिप्रकरणे पाठोऽपि युज्यते । आगमातिरिक्त प्रमाणाविषयत्वारेन न {श्यमिति प्रमाणविषयतानिषिधोऽपि संगच्छते । अत एवे ( २६८ पृष्ठे ) भद्वेतसिद्धिकारेरेवो्तम्‌-“ राब्दाजन्यवृत्तिविषत्वमेव द्श्यत्वम्‌ ! इति । ताह [१४] कतिविषयत्वं ‹ न दृश्यम्‌ › इत्यनेन निषिध्यते । रष्दाणन्यवृ्तिश्च परत्वदकामु" मानपमाणजन्या वातैः । एवं च तादशाषुलिजन्यविभयतामिेशक्कारण ख्ये ब्रल्णणि सम्दुजन्यवतिविषयताऽनुमोदिता भवति । ननु यदि दरद्धस्य बरह्मणो वात्तिविषयताऽङ्गीियते वार्ह वस्वोपरितत्क- म्मिथ्यातवं प्रसज्यते । तदुक्तमद्रेतसिद्धावेव-' किंतूपहितमेव । (दृश्यमिति तेषः)1 त्व मिथ्यैव । नहि वातिदशायामनुषहितं भवति › इति । तथ्च मिथ्येत्यनेन व्युपहितस्य मिथ्यात्वं प्रतिपाद्यते । नहि वततिद्रायामित्याचयु्रमन्थन च टरश्यस्य बरह्मणो वृतयुपाहितत्वमुपपाद्यते इति चेन । नहीत्यादिफाशचिका न दु्युपर्िततत्वौषषा- दनपरा किंतु वत्तिदायामनुपहितं नहि मवति, अपि तु भवत्येवेत्येवरीत्या ग्याख्या- नेन वत्तिद शायामप्यनुपाहितत्वप्रतिपादनपरा। कथं वुत्तिदशायामनुपर्हितत्वं संभव- नीयं तत्रोपहितत्वावश्यभावादिति वेत्‌-वृततिरूपोपाधेः परिच्छिनत्वेन वद्पेक्षय महतो बह्मणः सर्वावच्छेदेनोपहितत्वस्य वक्तुमशक्यत्वादिति गृहयण । यद्रि टघुनाऽप्युपाधिना स्वपिक्षया महानपि परिच्छिद्यते इत्येवं रोक उषैः साम ध्याति रशयोऽवखोक्यते । यथा रघुरप्यादशो महान्तमपि परासादं परिच्छिद्य सर्वात्मना स्वस्मिन्‌ प्रद्दीयति तथाऽप्युपथियस्य परिच्छिश्नत्व एव तथा भवितुमहंति नोपाधेयस्यापरिच्छिनत्वे । यथा घटेनोपाषिना जकेनौपार्भिना षा व्यापक आकारः परिच्छिद्य न सविन स्वस्मिन्‌ प्रदश्यते किंतु किंकिं त्पदेश्शावच्छेदेनैव स्वस्मिनपदुश्यते । अनन्तं ब्रहेति गरुतेरपरिभ्छि्नं कखः मः परिष्छिनेनोपाथिना सर्षावच्छेदेनोपहितं भवितुमहोमिति व्तिद्शायाभप्यमुषहि- तमेव । तथा च न तस्य मिध्यात्वप्रसङ्खः । स्वात्मनोपहितस्येवं मिथ्यात्वात्‌ । किंच प्रमाणानि न स्वविषयत्वेन परं बल्ल बोधयन्ति । तदुक्तम्‌ यस्मिन्‌ बरह्मणि सर्वदराक्रिभिद्ये मानानि नो मानिनां निष्ठाये प्रभवन्ति, (वि.पु, ६।८।५७ ) इति । मानिनां प्रामाणिकानां मानामि प्रमणमनि निषे १२- च्छेदाय न प्रभवन्ति समर्थानि न मबन्तीति तदर्थः । कितु यद्बटम्न्य. क्य मस्तित्वमटप्स्महि तादशं निखिर्जगन्मृठकारणमतं रकिदित्स्यादिष्येवं. दूरतं एव. स्थित्वा सूचयन्ति । यथा हूपवद्रस्तुपरकाशने समथः प्रदीपो रूपषन्तमप्यन्बकारं स्यं दुश्व एवं स्थित्वा स्चयति तद्त्‌ । तादृदं मूलकारणं यदि स्यंपरफारत्ेनः सिं [ १४] ने स्याच्चेत्कथमिव स्वजगत्पकांरं कर्त राक्नुयात्‌ं । अतः स्वपकाराष्वेमं स्वव एव सिद्धं ब्रह्मत्यवश्यमङ्खगेकरतृमापतति । अन्यथा जगदान्ध्यं प्रसण्येतोतिं नेत्रे उन्पीलय पणं निमीटय । एतदारायनेवद्वितसिदिकरिरुकतम्‌--“ स्यत एव तस्य प्रकाशत्वेन सिद्धात्‌ › (अ. सि. प्र. २४२) इति । नहि शदाविषाणे तथेति आपामरं केनापि वक्त राक्यम्‌ । तस्य निरुपाख्यत्वेन तुच्छत्वात्‌ । एवं च निर्गुणस्य ब्रह्मणः स्वपका रत्वेन स्वेतःसिद्धत्वेन प्रमाणज- न्यव॒त्तिविषयत्वाभावान कथमपि मिथ्यात्वं शङ्धन्तुमपि शक्यम्‌ , किंतु प्माण- सिद्धास्तित्वातरमाथंसत्यत्वं चिद्रूपत्वाच्च स्वपकात्वम्‌ । शश्विषाणस्य तु पमाणसिद्धास्तित्वाभावानिःस्वरूपत्वेन तुच्छत्वाच्च मिथ्यात्वमेव । नहि शश- विषाणस्यासतिता केनापि प्रमाणन साधयितुं शक्या । सस्य तुच्छस्वरूपत्वात्‌ । हति महदेव वेटक्षण्यमिति सर्वथा विरवद्यं रमणीयं च खदु परं ब्रहेति सर्वं समञ्जसम्‌ । एवे सति यदि कश्चिद्परमाथवुदधिस्तयोखेरक्षण्यं त्रूमाच्चेतपुच्छ- विषाण सहितातपच्छविषाणरहिते तस्मिन्‌ किं वेरक्षण्यं वक्तव्यमिति त्वमेव ब्रही- त्यास्तां तावत्‌ । प्रतमनुसरामः । नन्विमा एव दशोपनिषद्‌ आनन्दुगिरिरीकानन्दितिशां- करभाष्यरषिताः स॒परिदद्धाश्चाऽऽनन्दाश्रममुद्रणाखय एव मुद्धिताः सन्तीति केमथमयं पुनर्मुखमाचस्य च मुद्रणे प्रयास इति वेदूत्रमः। सीकसमाष्यास्ता विस्तृतत्वादतिमहत्यः । यथेव च ता अतिमहत्यस्तथा तासां मृल्यमप्यतिमह- पश्चर्विंशतिरनतमुद्धापरिमितं भवति । अतो न ताः सर्वषां सोखभ्येन प्राप्या भवन्ति । किंचाधीषिषृणां टीकामप्यादिकं नाल्युपयुक्तं भवति । रतदनुसं- धाय सर्वषां सोरभ्येन प्राप्त्यर्थ :हुस्तधारणे भारभृतत्वपरिहारार्थं केवरसंहि- तया पिपटिषूणां च सौकरयर्थिं मृटमात्रस्वरूपेण पुनरिमा मुद्विताः । अत्रेदं बोध्यम्‌-, दरोपनिषदः › इत्ययं रब्दुः समस्तो वाऽसमस्तो वा । पद्यसमस्तः, न तैत किंचिद्वक्तव्यम्‌ । यदि समस्तस्ताहं केन सत्रेण समास इति वक्तव्यम्‌ । विशेषणं विरोष्येणेति चैत्‌-दिकसंख्ये संज्ञायाम्‌” (पा.सू. २।१।५०) तैज्ञायामेव दिकृसंख्ये समानाधिकरणेन समस्येते इति नियमात्समासो दुखेभः । अत एव पश्च बाह्मणाः इत्यत्र न समास इति कोमुद्यामुक्तम्‌ । तथा च प्स्तावनारीरषंफे ‹ दश्योपनिषदाम्‌ › इति प्रतिपृष्ठं शिरोभागे व “ दशो- [१५ पनिषत्सु › इति च समस्तं कथं प्रयुक्तम्‌ । दशगानामुपनिषदाम्‌, दरासृपनि- षत्सु › इत्येवासमस्तं प्रयोक्त युक्तम्‌ । ताद्रगसमासस्यासाधुत्वा्िति चेदभरा- न्तोऽसि । सपार्षिराब्दवहरोपनिषदित्यस्य संज्ञारब्दत्वात्‌ । यथा सपष॑यः इत्युक्ते तत्र सप्र्िरब्दान ये केचन सेपसख्याका कषयः प्रतीयन्ते किंतु नियमेन कश्यपादयः प्रसिद्धा एवेति तेषु संज्ञामृतोऽयं सपर्षिरब्दोऽतस्तत् समासो युज्यंते । एवं दशोपनिषदं इति प्रय॒क्तं त्र ॒दृशोपनिषच्छब्दान याः काश्चन द्रासंख्याका उपनिषदः पररीता भवन्ति किंतु ईशावास्यादय एवे दश प्रतीयन्त इति तासु संजञाराब्दतिन विनियुक्तोऽयममियुक्तैः । अतस्तत्र समासे तादशराब्दूपरयोगे च न काप्यनुपपत्तिः । एताटृरशकल्पनायां प्रमाणं तु वेया- करणफेसरिरङ्गोजिमद्ामजकोण्डभटेन वेयाकरणमषणसारे प्रयुक्तः ° दर - काराणाम्‌ ¦ इति प्रयोग एषं । नहि तस्य संज्ञारब्दत्वं विना ताटशः प्रयोग उपपद्यते । व्याख्यातं च दीकाकरैः-खडादिदशटकाराणां संज्ञामृतोऽ्यामिति भाव इति । ताटृशपयोगादृशोपनिषच्छब्दस्ापि संज्ञारब्दतवं कल्प्यत इति सर्वं दद्धं छवा रुद्धे श्रीसच्चिदानन्दब्रह्मणि समपयत्यम्‌ं ठेखम्‌-- राके. १८५९ ज्येष्ठ वय २ पारुलकरोपाश्यः शकरराक्ची-भारद्राजः। रुकवारे. ए ॐ तत््द्रह्मणे नपः। अथ न्दश्योपनिषदः । ( मृकमात्रम्‌ ) । अथेश्ावास्योपनिषत्‌ । ॐ पृणेमदः पृणमिदं पूर्णातपणमृदच्यते । पणस्य पूर्ण- मादाय पृणमेवावशिष्यते । ॐ शान्तिः शान्तिः शान्तिः ॥ हरि; ॐ ईशा बास्यमिद९ सर्वं यक्किच अगश्फं जगत्‌ । तेन. त्यक्तेन शओीथा मा गृधः कस्यस्विद्धनम्‌ ॥ १ ॥ कुषन्नेषेह कर्माणि जिजीविषेच्छर५ समाः । एषं तपि नान्यथेतोऽस्ति न कमं दिष्यते नरे॥ २ ॥ अपुषा नाम ते लोका अन्धेन तमस्ताऽधृताः । ताश्स्ते पेत्पाभिगष्छन्ति ये के चाऽऽत्महनो जनाः ॥ ३ ॥ अनेजदेकं मनतो जीयो नेनदेवा अप्नुवन्पषमरपत्‌ । तद्धावतोऽन्यानत्येति तिष्ठश- (क विर (७) स्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ तदेजति तननैञजतिः तदुदरे तष्ठन्तिके । तदन्तरस्य स्वस्य तदु सवेस्यास्य बा- ह्यतः ॥ ५॥ यस्तु सर्वाणि भृतान्यात्मन्पेषानुषरश्यति । टः अ । सवभरूषु चाऽऽत्मानं ततो न विजुगुप्ते ॥ ६ ॥. यस्िम्- वीणिः भृततान्यासेवभृद्धिजानतः । तत्र को महः कः शोकं एकत्वमनुपश्यतः ॥ ७ ॥ स्त पयगाच्छुकरमकायमवबरणमस्ना- विर५ शुद्धमपापविद्धम्‌ । कविर्मनीषी परिः स्वयभुषाथान- ध्यतोऽथ(न्व्यदधाच्छाश्वतीप्यः समयः ॥ ८ ॥ अन्धं तमः प्रविशन्ति येऽषियामुपासते । ततो भू इव ते तमो य # तदुक्तम्‌-रंशकेनकठपरश्ुण्ड माण्डुकंयतित्तिरि । रेतरेथं च छान्दार१ बृहदारण्यकं दश ॥ इति | ३ दधोपतिषख- ढे वियाया९ रताः ॥ ९ ॥ भन्यदेवाईइू्वियय।<न्यग- हूरवियया । इति शुश्रुम थीराणां ये नस्तदिचचक्षिरे ॥ १० ॥ बयां चावियां च यस्तद्वेदोभय सह । अविदयषा मद्यं तीर्त्वा विययाऽमृतमश्नुते ॥ ११ ॥ अन्धं तमः प्रविशन्ति ये ऽसंभुतिमृपास्ते । तता भ्रयदहव ते तमाय उ सत्या रताः ॥ १२ ॥ अम्यदेवाऽइ्ुः संभवादन्यदाहुरसंपभवात्‌ । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ संभूतिं च विनाशं च यस्तद्वेदोभय सह । विनाशेन मृं तीर्त्व संपत्याऽमृतमशनुते ॥ १४ ॥ हिरण्मयेन पात्रेण सत्पस्या- पिहितं मुखम्‌ । तखं पुषन्नपावृणु सत्यधमाय दृष्टये ॥ १५ ॥ पृषननकैष यम सूर्य प्राजापत्य व्यूह रश्मौन्समृह । तेजो यत्ते रूपं कल्पाणतमं तत्ते पश्यामि योऽमावस्ो पुरुषः सोऽह- मस्मि ॥ १६ ॥ वायुरनिलममृतमधेदं भस्मान्त शरीरम्‌ । ॐ कतो स्मर छत स्मर ऊंतो स्मर छत स्मर ॥ १७ ॥ अभ्रे नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्यान्‌। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठा ते नमक विपेम्‌ ॥ १८॥ इसयुपनिषत्‌॥ ॐ पृणमदः ° शिष्यते । ॐ शान्तिः शान्तिः शान्तिः। दाति वाजसनेयसंहितोपनिषत्पपूर्णा । इतीशावास्योपनिषत्‌ ॥ सह नाषवतु । सह नौ भनक्त । सह वीयं करवावहे । तेजस्विनावधीतमस्तु मा विद्िषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ आप्यायन्तु ममाङ्गानि वावप्राणश््ुः श्रोत्रमथो केनोपनिषद्‌ । ३ वरटमिन्जियाण च शषीणि सर्गं ब्रह्मोपनिषदं माऽहं नह निरकरर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्माने निरते य॒ उपनिषल्सु धमौस्ते मयि सन्त ते मापि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ केनेषितं पतति भषित मनः केन प्राणः प्रथमः प्रति युक्तः । केनेषितां वाचामिमां वदम्ति चक्षुः भ्रोरंकं उ दवो युनक्ति ॥ १ ॥ श्रोत्रस्य श्रत्व मनसो मनो यदाचो ह बाचंसड प्राणस्य भाणश्वक्षुषश्वक्षः । भतिमुच्प धीराः भेत्यास्माह्लो- कादमृत। पषवन्ति ॥ २ ॥ न तत्र रक्षुगेच्छति न वाग च्छति नो मनो न दिश्नो न विजानमि पयैतदनुशिष्याद- न्यदेव तद्विदितादथो आबिदितादपि । इति शुश्रुम पृरषां ये नस्तद्व्याचचक्षिर ॥ ३ ॥ यद्(चाऽनषयुदितं येन वागण्यु- यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ४ ॥ यन्मनप्षा न मनुते येनाऽऽहूमनां मतम्‌ । तदेव ब्रह्म वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥ वचक्षुगा न पश्यति येन चक्षृशपे पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥ यच्छोत्रेणन शृणोति येन श्रोत्रमिद४ श्रुतम्‌ । तदेव बह्म त्वं॑विद्धि नेदं यदिदमुपासते॥ ७ ॥ यत्राणेन न प्राणिति येन प्राणः प्रणीपते । तदेव ब्रह्म त्वं बिद्धि नेदं यदिदपुपास्ते ॥ < ॥ इति प्रथमः खण्डः॥ १५ ॥ यदि मन्यसे सुवेदेति ददरमेषापि नूनम्‌ । वं वेत्थ हणो रूपं यदस्य त्वं यदस्य देवेष्वथ न्‌ मीमार्स्यमेवते र दशो पनिकरमु- मन्पे विदितम्‌ ॥:.१.॥. नाहं मन्ये सुषेदेति नोः न. वेदेति षेद । यो नस्तद्वेद तदैव नो न बेदेतिषेदच॥२॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञतं विजानतां विज्ञातमषिजानताम्‌ ॥ २ ॥ प्रतिबोधविदितं मतममृतत्वं हि विन्दते । आत्मना विन्दते वीय विय्था विन्दतेऽमृतम्‌ ॥ ४ ॥ इह चेदवेदीदथ सत्यमस्ति न वेदिहवि- दीन्महती विनष्टिः । भुतेषु रतेषु विचित्य पीराः परपास्मादो- कादमूता भवन्ति ॥ ५॥ इति दितीयः खण्डः ॥ २॥ बहा ह दवेष्यो विजिग्पे तस्य ह बरह्मणो विजये देवा अमहीयन्त । त रक्षन्तास्माकमेवायं विजपोऽस्माकमेवायं महमिति ॥ १ ॥ तद्धैषां विजज्ञो तेभ्यो ह प्रदु्पूष तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥ तेऽधिमनुवज्- तवेद एतद्विजानीहि किमेतयक्षमिति तथेति ॥ ३. ॥ तद्‌- क |» @®ू ई [+ १य दव ्मश्यवदत्कोऽसीत्यभिवा अहम स्मीत्य ववी ज्जातवेदा वा अहमस्मीति ॥ ४ ॥ तस््मिश्स्त्वापि किं वीरयमित्थरपद९ सव दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥ तस्मे तृणं निद्षावेतदर्हति तट्याय सर्वजवेन तन्न शशाक दग्धुं स तत एव निदषते नैतदशकं विज्ञातुं यदेतयक्षमिति ॥ & ॥ अथ वायुमवुव- न्वायवेतद्िजानीहि किंमेतयक्षमिति तथेति ॥ ७ ॥ तद^थ- दवत्तम१वद््कोऽसीति वायुव। अहमस्मीत्यववीन्मातरिश्वा वा अहमस्मीति ॥ ८ ॥ तस्मिश्सत्वापि किं वयमित्थपीदस सर्वमा ददीय यदिदं पृथिव्पामिति ॥ ९ ॥ तस्म तृणं निदधावेतदादरस्वेति तदुपप्रेयाय सवंजवेन तन्न शशाकाऽऽ- केनोपरनिश्तै \ . ५ दतुं स तत एषे निगवृने नेषदशकं विज्ञातुं यदेत यक्षमिति ॥१०॥ भथेन्द्मनृषन्मघवननेतद्दिजानीहि किमेतयक्षमिति । तथेति तर- पय ्रवत्तस्मात्तिरोदपे ॥ ११ ॥ स तस्मिननेवाऽऽकाशे ज्ियमाज- गाम बहुशोभमानामुमा९ हेमवती ता होवाच किंमेतयक्षमिति ॥ १२ ॥ द्राति तृतीयः खण्डः॥ ३॥ सा रक्षति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हेब बिद) चफार ब्रह्मेति ॥ १ ॥ तस्माद्या एते देषा अतितरामिषा- न्यान्देवान्य दभ्रिवयुरिन्दस्ते दननेदिष्ठं पर्पृशुस्ते द्नसथमो दिदांचकार बज्ञेति ॥ २ ॥ तस्माय इन्दोऽतितरामिवान्पान्देवा- न्स द्येनजेदिष्ठं पस्पशं स दछेनसथमों विदांचकार बह्ञेति ॥'३॥ रस्मैष आदेशो यदेतद्वियुतो ग्ययुतदा ३ इतीर्म्यमीमिषदा ३ इत्य धिदैवतम्‌ ॥ ४ ॥ अथाध्यात्मं यदेतदच्छतीव च मनोऽनेन चेतेदुपरमरत्यभी्ष्णं संकल्पः ॥ ५ ॥ तद्ध तद्वनं नाम तदनमि- स्ुपाकषितम्यं सष य एतदेवं वेदाभि हैनं सवांणि भूतानि संबा- उ्छन्ति ॥ ६ ॥ उपनिषदं भो ब्रहीत्युक्ता त उपनिषदुबराह्लीं वाव त उपनिषदमनरभाति ॥ ७॥ तस्ये तपो दमः कर्मेति प्रतिष्ठा दाः स्वङ्गाने(णि) सत्यमायतनम्‌ ॥८॥ यो वा एतामेवं बेद- पत्य पाप्मानम[न]न्ते स्वगे लोकं ज्येये प्रतितिष्ठाति प्रतिति. ठाति ॥ ९ ॥ इति चतुथः खण्डः ॥४॥ सह नाववतु । सह ० वहै । ॐ शान्तिः शान्तिः शान्तिः । आप्यायन्तु ममाङ्लानि वाक्पराणश्चक्षुः श्रोत्रमथो बलमिन्द्ियाणि च्‌ सर्वाणि सवं ब्रह्मौपनिषदं माऽहं वहा निराकुर्यां मामा बह निराकरोदनिरा करणरवनिराकरणं मेऽेतु तदामने - निरते प ६ दशोपनिषस्सु- उपनिषत्सु धर्मास्ते मधि सन्तुते मपि सन्तु। ॐ शान्तिः०। हति केनोपनिषत्‌ । इति समवेदीयतठवकारोपनिषल््माप्ता ॥ अथ काठकोपनिषत्‌ । सह नाविति शान्तिः। ॐ उशन्ह वे वाजश्रवसः सववेदप्तं ददो । तस्थ ह नचिकेता नाम पुत्र आस ॥१॥ तह कुमार सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश सोऽमन्यत ॥२॥ पीतोदका जग्धतृणा दुग्धदोहा निरिन्दिधाः । अनन्दा नामते लोकास्तान्स गच्छति ता ददत्‌ ॥३२॥ सहोवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं ततीयं तर हो३ाच मृत्यवे ता द्दामीति ॥४॥ वहूनमिमि प्रथमो बहूनामेमि मध्यमः। किश्स्वियमस्य कनेव्यं मन्मयाऽ्य करिष्पति ॥ ५ ॥ अनुपश्य यथा पूवं पतिपश्य तथाऽपरे । सस्य।भेव मर्त्यः प्यते सस्यमिवाऽऽजायते पुनः ॥ ६ ॥ वेश्वानरः प्रविशत्यतिथिर्ना- हणो गृहान्‌ । तस्थता शान्ति कुर्वन्ति हर वेवस्वनोदकम्‌ ॥७॥ भाशाप्रतीक्षे संगत सूनृतां चेषटापुते पुचपश*श्च सवान्‌ । एतब्‌- वृहुनकते पुरुषस्यात्पमेधसो यस्पानश्रन्वस्षति बह्मणो गृहे ॥ < ॥ तिस्रो राजीयदवत्ीगुहे मेऽनश्नन्बह्मभतिधिर्नमस्यः । नम- स्तेऽस्तु बह्मन्स्वस्ति मेऽस्तु तस्मास्माति जीन्वरान्वुणीष्व ॥ ९ ॥ शान्तस्षकलत्पः सुमना यथा स्याददीतमन्यु्गोततिमो माऽ मृत्यो । त्वत्मसृष्टं माऽभिवदेत्तीत एतत्रयाणां प्रथमं वरं वृणे ॥ १०॥ यथा पुरस्ताद्धविता प्रतीत ओदालकिरारुणि्मससष्टः । सुखंश राजीः शापिता वीतमन्युस्त्वां ददाशेवान्मृल्युमुखात्पमुक्तम्‌ ॥११॥ स्वगे लोके न भयं किंचनापि न तत्र लतं न जरया बिभेति । काठकोपनिषत्‌. । ७. उभे तील्ाऽशनायापिषसे शोकातिगो मोदते स्वर्गलोके ॥१२॥ स त्वम्चिर स्वग्यंमध्पपि मृत्यो प्रव्रूहि वर श्रदधानाय मह्यम । स्वगेटोका अमृतत्वं भजन्त एतदुद्धितीयेन वृणे वरेण ॥ १३ ॥ प्रते व्रवीमि तदु मे निबोप स्वग्यमग्निं नचिकेतः प्रजानन्‌ ।' अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्‌॥१४॥ लोकादिमभ्रिं तमुवाच तस्मे या इष्टका यावतीवां यथावा। स चापि तत्पत्यवदयथोक्तमथास्य मृत्युः पुनरेवाऽऽह तुष्टः ॥१५॥ तमब्रवी्पीयमाणेो महासा वरं तवेहाय ददामि भूयः । तवेव नाम्ना भविताऽयमा्नेः सङ्गं चमामनेकरूपां गृहण ॥ १६ ॥ त्रिणाचिकरेतसरिभिरेव्य संधिं तरकमरुत्तराते जन्ममृ्यु । बह्मजज्ञ देवमीय्यं विदिता निचाय्ेमा शान्तिमत्यन्तमेति ॥ १७ ॥ त्रिणाचिकेतखचयमेतद्विदिखा य एवं विद्वाश्श्नुते नाचिकेतम्‌ । स मूत्य॒पाशान्पुरतः भ्रणोय शोकातिगो मोदते स्वगंरोके ॥१८॥ एष तेऽभ्िनंचिकेतः स्वग्यं यमवृणीथा दिर्तयेन वरेण । एत- मभि तवेव प्रवक्ष्यन्ति जनासस्तायं वरं नचिकेतो वृणीष्व ॥ १९ ॥ येयं प्रेते विचिकित्सा मनुष्येऽस्तात्येके नायमस्तीति चैके । एतद्वियामनुशिष्टस्त्वयाऽहं वराणभिष वरस्तृते।यः ॥ २०॥ देवेे्रापि विचिकिल्तितं पुरा न हि सुज्ञेयमणुरेष धर्मः । अन्धं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्‌ ॥ २१ ॥ देषैरत्रापे विचिकिल्पितं किट त्वं च मृत्यो यन्न सृङ्ञेयमात्थ। वक्ता चास्य ताहगन्यो न ण्यां नान्या वरस्तुल्य एतस्य कित्‌ ॥ २२ ॥ शतायुषः पुत्रपोत्रान्वृणीषपे बहून्पश न्हास्ति- हिरण्यमश्वान्‌ । भमेमहद्‌ायतनं वृणीषे स्वयं च जीव शरदो यावदिच्छा ॥ २३॥ एतत्तुल्यं यदि मन्यसे वरं वृणीष्व विं , शणोपनिषस्यु- चिर्णीटिकिां ष । महाभूमो नविकेतरत्वमेधि कमान षीं कामकाज करामि ॥२४॥ येये कामा दुभा मत्यलोकं सर्वाम्क।मा< छन्दतः परार्थप्स्व । इमा रामाः सरथाः सतृयां नं हीदृशा टम्मनीया मनुष्येः । आभिमंलत्तािः परिचारयस्व नचिकेता मरणे मानुप्राक्षीः ॥ २५ ॥ श्वोक्षावा मत्वंस्य यद- न्तकैतत्सर्ःदयाणां जरयन्ति तेजः । अपि. सवं जीवितमल्पमेव तवैव ३।हास्तव नुर्यगीते ॥ २६ ॥ न वित्तेन तर्पणीयो मनुष्णो टष्स्यामहे वित्तमदाक्ष्म चेस्वा | जीदिष्यामो यावदीरिष्याति त्वं रस्तु मे वरणीयः स एव ॥ २७ ॥ अजीयताममृतानाम- पर्य जीयन्मत्यः कपःस्थः प्रजानन्‌ । अर्िध्यायन्वणेरातिभमो- , दानातिरदीषं जीषिते को रमेत ॥ २८ ॥ यासेमन्निदं विचिकि- सन्ति मृत्यो यत्सांपराये महति बृहि नस्तत्‌ । योऽयं रो गृढमनुप्रदिष्टो नान्यं तरमान्नचिकता वृणीते ॥ २९ ॥ इति काठ- केपनिषदि प्रथमाध्याये प्रथमा वधी समाप्ता ॥ १॥ न्यच्छेयोऽन्यदुतव प्रेयस्ते उभे नानाथं परुष सिनीतः । तयोः भ्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥१॥ प्रयश्च प्रयश्च मनुष्यमेतस्तो संपरीत्य बिदिनाक्ते धीरः। श्रेयो हि धैरोऽकनि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥ स॒ ष्व प्रियाप्ररहपशश्च क।मानिध्यायन्नविकताऽत्यस्चाक्षीः। नैता< सृं वित्तमयीमवाप्तो यस्यां मञ्जन्ति बहवो मनुष्याः ॥ ३॥ दुरमेते विपरीते विषु्धी अवया या च दियेति ज्ञाता। दियाभीप्सन नचिकेतसं म्न्ये नत्वा काम बहवोऽलोलुपन्त ॥ ४ ॥ भदियायमन्तरे दतैमानाः स्वयं पराः .पष्डितेमन्य- मानाः. । दन्द्रम्यमाणाः परियन्ति मूढा अन्धनेषर नीयमाना फढफ एतरिषते । ९ पथारन्पाः ॥५॥ म सप्रपः परतिभाति बालं भ्रमाय वित्तमोहेन मूढम्‌ । अयं लोको नास्ति पर इति मानी पुनः पुनव॑शमापदयते मे ॥६ ॥ श्रवणायापि बहुभिर्यो न कथः शृषवन्तोऽपि बहवो यं न विदयः । आश्रय वक्ता कुशलोऽस्य टब्धाऽशशवर्पो ज्ञता कृशलनुरिष्टः ॥ ७॥ न नरेणावरेण प्रोक्तं एष्‌ सुविज्ञेयो बहूधा चिन्त्यमानः । अनन्यपोक्ते गतिरत्र नास्त्यणीयान्ह्यतक्थमणभमाणात्‌ ॥ < ॥ नेषा तकण मतिरा- पनेया परोक्ता ऽन्यनेव सूज्ञानाय प्रेष्ठ । यां तमापः सत्यधृति ताक्षि तादृङ्‌नो भरयान्नविकेतः प्रष्ठा ॥ ९ ॥ जानाम्थह९ गेव- धिरेत्यनिस्यं न हयधुषैः प्राप्यते हि धुं तत्‌ । ततो मयाना (न) चिकेतश्रितोऽभरिरनिसदषभेः प्राप्तवानस्मि नित्यम्‌ ॥ १०॥ . कामस्य ाऽऽप्तिं जगतः प्रतिष्ठां कताोरनन्त्यमभयस्य पारम्‌ । स्ताममद्द्रुगायं प्रतिष्ठां दृष्वा धृत्या धीरो नचिकेतोऽत्य- स्रक्षीः॥ १३१॥ त ददंश गढमनुप्राष्ठं गुहाहितं गहरेष्ठं पुरा णम्‌ । अध्यात्मयोगापिगमेन देवं मत्वा धीरो हर्षशोको जहाति ॥ १२ ॥ एतच्छरत्वा संपरिगृह्य मस्प॑ः प्रवृह्य धम्पमणुमेतमाप् । स मोदते मादनीय हि टब्ध्वा विवृत सद्म नाचिकेतसं मन्ये ॥.१३॥ अन्यन्न पर्मादन्पत्राधमादन्यत्रास्माक्छृतारूतात्‌ । अन्यत्र परताच्च भव्याच्च यत्ततपश्यापि तद्द्‌ ॥ १४.॥ सर्वे वेदा यत्पदमामनन्ति तपाति सवाणि च यद्रदन्ति। यदिच्छन्तो बरह्मच चरन्ति तत्ते १६५ ग्रहेण त्रवीम्योभित्पेतत्‌ ॥१५॥ एतद्धयेवाक्षरं बह्म एतद्धयेवाक्षरं परम्‌ । एतद्धयशक्षरं ज्ञात्वा यो य।देच्छति तस्प तत्‌ ॥१६॥ एतदा लम्बनरश्रँठमेतदालम्बन परम्‌ । एतदालम्बनं नात्वा बह्मटोके महीयते ॥ १७ ॥ न्‌ जायते त्रियते वा बिष द्योपनिषश्चु- मायं कृतश्च बभुव कश्चित्‌ । अजो नित्यः शाश्वतं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥ हन्ता चेन्मन्यते हन्तु * हतश्चेन्मन्यते हतम्‌ । उको तौ न विजानीतो नाय हनति न हन्यते ॥ १९ ॥ अणोरणीयान्महतो महयानातमाऽस्प जन्तोर्मिहितो गुहायाम्‌ । तमक्रतुः पश्यति वीतशोको धातुप्रः सादा न्भहिमानम। त्मनः ॥ २० ॥ आक्तीनो दुरं जाति शयानो याति सर्वतः कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥ अशरीर शरीरेष्वनवस्थेष्ववस्थितम्‌ । महान्तं विभुमासानं मत्वा धीरो न शोचति ॥२२॥ नायमात्मा प्रवचनेन लकां न मेधया न बहुना श्रुतेन । यमेवैष वृणे तेन लक्पस्तस्पेष आत्मा विवृणुते तन्‌ स्वाम्‌ ॥ २३॥ नाविरतो दुश्वरितान्न- शान्तो नास्समाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनेनमाप्नु- यात्‌ ॥ २४॥ यस्पब्रह्लच क्षत्रं च उभे प्रवत ओदनः। मृःयु्यस्योपसेचनं क इत्था वेद्‌ यत्र सः ॥ २५॥ इति काठ- कोपनिषदि प्रथम।ध्याये द्वितीया वटी समाप्ता ॥२॥ ऋतं पिबन्त सुरतस्य रोके गुहां भरविष्टौ प्रमे प्रराध्यं) । छायातपो ब्रह्मविदो वदन्ति पाय्यं ये च त्रिणाचिकेताः ॥ १ ॥ यः सेतुरीजानानामक्षरं बह्म यत्परम्‌ । अभयं तितीषतां पारं नाचिकेत ^ शकेमहि ॥ २॥ आत्मान्‌* राथेनं बिद्धि शरीरभ्रथमेव तु । बुद्धितु सारा विद्धि मनः प्रग्रहमेव च ॥ २ ॥ इन्द्रियाणि हयानाहु्विषयारस्तेषु गो चरान्‌ । अ(सोन्द्‌- यमनोयुक्तं भोक्तेत्याहूमंनीषिणः ॥ ४ ॥ यस्तवदिज्ञानवान्भवत्य- युक्तेन मन्ता सदा । तस्पेन्दियाण्यवश्यानि इष्टाश्व। इव सारथेः ॥ ५ ॥ यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येदि काकौ पनिष्त्‌ । ११ पाणि दश्यानि सदश्वा इष सारयेः ॥ ६ ॥ पस्ववित।न१।- वत्यमनस्कः सद्‌ाऽशुचिः। न स तत्पदमाभोति सभ्सारं चाधि- गच्छति ॥७॥ यस्त॒विज्ञानवान््वति समनस्कः सदा शुचिः स त तत्पदमाप्रोति यस्माद्धथो न जागते ॥ < ॥ विज्ञानस्तार- राधर्यस्त मनःपग्रहवान्नरः । सोऽध्वनः पारमाभोति तद्विष्णो प्रमं पदम्‌ ॥ ९॥ इन्दरियेक्यः परा द्यथा अथत्यश्च एर्‌ मनः। मनसरतु प्रा बद्धवुंदधरात्मा महान्परः ॥ १०॥ महतः परम- वय क्तमव्यक्तात्पुरुषः प्रः । पुरुषान्न पर॒ ।काचत्ता कष्टा प्रा गतिः ॥ ११ ॥ एष सर्वेष भतेषु गृढाऽऽत्मा न भ्रकाशते। श्यते व्वग्न्यया बुद्धया सक्ष्मया सक्ष्मदरििः॥ १२॥ यच्छ- द्‌।ङमनसी प्राज्ञस्तयच्छेञ्ज्ञान आलनि । ज्ञानमात्मनि म- हति नियच्छत्तयच्छेच्छ( अत्मनि ॥ १२ ॥ उत्तिष्ठत जायत प्राप्य वरान्निवोधत । श्ुरस्य धरा निरता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४ ॥ अशब्पमस्परोम- रूपमव्ययं तथाऽरसं नित्यमगन्धष्च यत्‌ । अनाद्यनन्तं बहतः पूरं धवं निचाय्य तन्मृव्य॒मख! समस्यते ॥ १५ ॥ नाचिकेतम्‌ पास्यानं भृत्यमोक्त९ सनातनम्‌ । उक्त्वा श्रुता च मेधाबी बह्मलोके महीयते ॥ १६॥ य दमं परमं गृह्यं भरादयेद्रहसेषरि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कंल्पृत इति ॥१७॥ इति काठकोपनिषदि प्रथमाध्याये तृतीया वष्टी समाता ॥ ३ ॥ दाति काठकोपनिषदि प्रथमोऽध्यायः समाप्तः ॥ १ ॥ [ द ॥ अथ दतायाशध्वायः । पराञ्चि खाने व्यतुणलवयभृस्तस्मात्पराढ्‌ पश्यति नान्तरप्मन्‌ । १२ दुशोपतिषत्पु- कथिद्धीरः प्रत्पगात्मानमेक्षदावृत्तचक्षुरमृततमिश्छत्‌ ॥ १॥ पराचः कामाननुयन्ति बालास्ते मृत्योयन्ति विततस्य पशाम्‌ । अथ धीरा अमृततं विदिता धरुवमधुयेषििह न प्रथन्ते ॥ २॥ येन रूपे रसं गन्धं शब्दान्स्पशश्व्व मेथनान्‌ । एतेनेव विजा- नाति किमन्न परिशिष्यते । एतद्रे तत्‌ ॥ ३ ॥ स्वप्नान्तं जाग- रितान्तं चोभौ येनानुपश्यति । महान्तं विकगुमात्मानं मला -धौरो न शोचति॥४॥ य इमं मध्वदं वेद्‌ अतमानं जीवम- न्तिक।त्‌ । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत्‌ ॥ ५॥ यः पुवं तपो जातमद्धवः पुमजायत । गुहां प्रविश्य तिष्ठन्तं यो पृतेभि2ध्रपश्यत । एतद्वै तत्‌ ॥ &॥ य। पाणेन संभवत्यदितिरदेवतामयी । गृहा परविश्य तिष्ठन्तां या भूतेभिषय- जायत । एतद तत॒ ॥ ७ ॥ अरण्योर्निहितो जातवेदा गें इष सुभरतो गपिर्णीभिः । दिवे दिव ईड जागृषद्धिह विष्मद्धिमनु- ष्येनिरारः | एतद्वै तत्‌ ॥८॥ यतश्रोदेति सूर्पा$स्तं यत्रच ` गच्छति । तं देवाः सवै अर्पितास्सदु नात्येति कश्चन । एतद ` तत्‌॥९॥ यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्थोः स मृद्युमाभोति य.इह नानेव पश्यति ॥ १० ॥ मनसेवेदमाप्त्पं नेह नानाऽस्ति किंचन मृलयोः स मृष्युं गच्छति य इह नानेव प्श्पाति॥११॥ अङ्गुष्ठमाजः पुरुपा मध्य आस्मनि । ईशानो प्रूतपषव्यस्य न ततो विजुगुप्सते । एतद्वै तत्‌ ॥ १२॥ अङ्गष्ठमाजः पुरुषे ज्योतिरिवाधूमकः । ईशानो परतभव्पस्प स एवायसडउ श्वः। एतद्वै तत्‌ ॥ १३॥ यथोदकं दुगं दृष्ठं पेतेषु विधावति । एवं पर्मान्पृयक्पश्यस्तानेवानु विधावति ॥ १४॥ यथोदकं शुद्धे शुद्धमासिक्तं ताह्गेव भवति । एवं मुनेविजानत आत्मा भवति कः{ठकौपनिश | १३ तम ॥ १५ ॥ कति काठकोपनिषदि द्विती याध्यपि पथम्‌। वष्ट भप्त ॥ १॥ परमेकादशदारमजस्थायक्रचेतसः । अनुष्ठाय न शोषति विमुक्तश्च षिभुच्यते । एतद्वै तत्‌ ॥ १ ॥ हभ्सः शुचिषदसुरन्त- रिकषसद्धोता वेदिषदतिथेदरोणसत्‌ । नुषदरसदटतसदरथोभदेडना जा कैतजा अदिजां ऋतं बहत ॥ २॥ उर्ध्वं पणमुय- ६५पानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवां उपरति ॥६॥ अस्य विञ्पमानस्प शरीरस्थस्य देहिमः । रेहहिमुश्षमा- मस्य किमत्र परिशिष्यते । एतदव तत्‌ ॥४॥ नं पाणिनं ना¶निन र्यो जीवेति कश्चन । इतरेण तु जीवन्ति यस्मजनेताुपीभिती ॥५।॥ टहृम्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्न समातन । पथां चं मरणं राध्ये आस्म भवति गोतम ॥६॥ योनिमन्ये परपवैम्ते गरीरस्वीय देहिमेः । स्थाणुमन्येऽमुसंयन्ति यथाकमं यथाश्रुतम्‌ ॥ ७ ॥ पं ष रुष जागतं कामं कामं परुषो निर्मिमाणः । दिव शुक्रं तद्रह्म तदेवामृतमुच्यते । तस्मिन्रोकाः चरितः सर्व तैदु नात्येति कश्वमं । पएतद्वे तत्‌ ॥ ८ ॥ अश्धिय॑येको वनं प्रविशो रपं रप प्रिर कंभुव । एकस्तया सवैगृतान्तसत्मा सपं हप धतिरूपो बहिश ।॥ ९॥ दायर्यथेको भुवनं प्राषिषटो रषं रूपं प्रतिरूण वपव । एकस्तथा सवेश्रतान्तरात्मा रूपं रपं प्रति- स्फ बहिश्च ॥ १० ॥ सूर्यो यथा सवंलोकस्यं चश्ुनं हिप्यते चाक्षपेबादयदोषैः । एकस्तथा सवेषृतान्तरात्फा न किप्यते ोकहुःखेन बाह्यः ॥ ११ ॥ एकां वशी सर्वभृकन्त- रामा एकं रूप वहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषे तुस शाश्वतं नेरतेषा्‌ ॥ १२ ॥ नित्य।ऽनित्पानां २३८( भर } १४ दच्रोपमिषस्सु- देतनश्वेतनानामेका बहूनां यो विदधाति कामान्‌ । तमातम्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्‌ ॥ १३॥ तदेतदिति मन्यन्तेऽनिर्दश्यं परमं सुखम्‌ । कथं न॒ तद्विजानीयां किम भाति विभाति वा ॥ १४॥ नतेन्न सूर्यो ्ातिन न्दुतारके नेमा दियता भान्ति कृतोऽमयग्निः । तमेव भान्त- मनताति सर्वं तस्य भासा सर्वमिदं विभाति ॥१५॥ इति काठ- कोपनिषदि द्वितीयाध्याये द्वितीया ववी समाप्ता ॥२॥ उष्वमृलोऽवाक्शाख एषोऽश्वत्थः सनातनः । तदेवं शुक्रं तद्म तदेवामृतमच्यते । तसिमिह्ठोकाः भिताः सर्वं तदु नात्येति कश्चन । एतेदे तत्‌ ॥ १॥ यदिदं किंच जगत्त्वं भाण एजति निःसृतम्‌ । महद्धयं वजमुयतं य एतद्विहुरमृतास्ते भवन्ति ॥२॥ भयादस्याभ्चिस्तपति भयात्तपति सूयः । भयादिन्द्श्व वायुश्च मृत्युपांवति पचमः ॥ ३॥ इह चेदशकद्रदधुं प्राक्शरीरस्य , विस्लस्तः । ततः सगंषु लोकेषु शरीरत्वाय कल्पत ॥४॥ यथाऽऽ- दर्शे तथाईऽत्मनि यथा स्वभे तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धवलाके छायातपयोरिव ब्रह्मलोके ॥ ५ ॥ इन्द्रियाणां पृथग्भ्ावमृदयास्तमयो च यत्‌ । पृथगृत्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥ इन्दरियेश्यः परं मनां मनसः : सत्वमुत्तमम्‌ । सरवादधि महानात्मा महतोऽव्यक्तमुत्तमम्‌ ॥ ७ ॥ , अब्यक्तानु प्रः पुरुषां व्यापकोऽरिङ्ग एवच ।यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥८॥ न संदृशे तिष्ठति - रूपमस्य न चक्चष। पश्यति कश्चनेनम्‌ । हदा मनीषा मनसाऽ- : भिक्लृों य एतद्धिदुरमृतास्ते भवन्ति ॥ ९॥ यदा पच्चाव- ® = क तिष्ठन्ते ज्ञानानि मनसा सरह । बद्धिश्च न॒ विचेष्टति तामाह पश्नोपनिषत्‌ । 1१ प्रमां गतिम्‌ ॥ १०॥ तां योगमिति मन्पन्ते स्थिरामिन्दि- यधारणाम्‌ । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्परयौ ॥ ११ ॥ नेव वाचा न मनसा प्राप्तु शक्पा न चक्रुषा। अस्तीति बवतोऽन्य्न कथं तदुपलग्यते ॥ १२ ॥ अस्तीरेवा- पटब्धव्यस्तच्पावेन चोभयोः । अस्तीत्येवापटन्धस्प तस्वभरावः प्रसीदति ॥ १३ ॥ यदा स्वं प्रमुच्यन्ते कामा येऽस्य हृदि भरिताः । अथ मत्पाऽमृतो भवत्यत्र ब्रह्न समश्नुते ॥ १४॥ यदा सर्वे भरभियन्ते हदयस्यह ग्रन्थयः । अथ मर््याऽमृतो भव- तये तावद्धयनुशासनम्‌ ॥ १५ ॥ शतं चेका च हदयस्य नाड स्तासां मृधांनमभिनिःसुतैका । तयोध्वमायन्नमृतत्वमेतिं विष्व्‌- ठढन्या उप्करमणे भवन्ति ॥ १६ ॥ अङ्गुष्ठमाज्ः पुरुषोऽन्त- रात्मा सदा जनानां हदये संनिविष्टः । तं स्वाच्छरीरासवृहेन्मु- जादिवेषीकां पेयेण । तं विदयाच्छुकममृतं तं वियाच्छुकममृत- मिति ॥ १७ ॥ मृत्युभाक्तां नाचिकेतोऽथ ठभ्ध्वा वियामेतां योगविधिं च छत्स्नम्‌ । बरहमप्राप्त। विरजो ऽभूदधिमत्युरन्य) ऽप्पेवं यो विदध्यात्ममेव ॥ १८ ॥ सह नाववतु । सह नौ० वहे । ॐ शन्तिः शान्तिः शान्तिः ॥ इति काठकोपनिषदि द्विती- याध्याये तुतीया वटी समाप्ता ॥३॥ इति काठकोपनिषदि ® ® _ दहितीयोऽध्यायः समाप्तः ॥ २॥ इति काठकोपनिषत्‌ ।॥ ३॥ अथ प्रभोपनिश्त्‌ | ॐ भदरं कर्णेभिः शणुयाम देवाः । भदरं पश्पेमाक्षभियज्राः । स्थिरैरङ्गैसतुष्टव(सस्तनुभिः । व्यशेम देवहितं यदाहुः । ॐ म शान्ति; शान्तिः शान्तिः ॥ ॐ सुकेशा चं भारदजः १६ द्ौपमिष्यु- शध्वशे दिध्थकामेः सौर्यायणी च गाग्यैः कीदैल्वश्चाऽऽ- लायन भार्मषो वेदर्नि+ कबन्धी कात्यायनस्ते हते ह परां ब्रह्मनिष्ठा परं बरह्मामदेषमाणा एष ह वै तत्सर्व वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलदमुरप॑सन्नौः ॥ १ ॥ तान्ह स ऋषिरुषाच भूय एष तपस। बरहमचर्थण श्रद्धया संव॑त्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छंत यंदि विज्ञास्यामः सर्व॑ है वो वक्ष्याम इति ॥ २ ॥ अथ कवेन्धी कात्यायन उपैत्य पप्रच्छ । भगवन्कूतो ह वा इमाः प्रनाः प्रजायन्त इतिं ॥ ३॥ तस्मे सहोवाच प्रजाकामो वै प्रजापतिः स तपौऽतध्यत स तपस्तप्त्वा स मिथुनमुत्पादयते । रविं च॑ प्राणं चेत्येतो मे बहुधा प्रजाः करिष्यत इति ॥ ४॥ आदिस्यो हवै प्रणो रपिरेष चन्दुमा रयिवां एतत्सव यन्मृतं॑चामृत च तस्मान्मृति- रेव रथिः ॥ ५॥ अथाऽऽदित्य उदयन्यतराचां दिर प्रविशति तेन प्राच्यान्प्राणानरश्मिषु संनिधत्ते । यदक्षिणां यस्रतीचीं यदधो यद्व यदन्तरा दिशो यतरद प्रकाशयति तेन स्रौन्राणान- रिमषु संनिधत्ते ॥ ६॥ स एष वेश्वानरो विश्वरूपः प्णोऽतरि- रुद्यते । तदेत दचाऽभ्युक्तम्‌ ॥ ७ ॥ विश्वरूपं हारणं जातदेदपं परायण ज्योतिरेकं तपन्तम्‌ । सहस्तराश्मिः शतधा क्तमानः प्राणः प्रजाना मदयत्येष्‌ सूर्य॑ः ॥ < ॥ संवत्सरो वे प्रजापतिस्त- स्यायने दक्षिणं चोत्तरं च । तथे ह १ तदिषट पुतं छतमित्युपा- सते ते चान्द्रमसमेव टोकमक्िजयन्ते । त एव पुनरावतेन्ते तरमादेतं कषयः प्रजाकामा दक्षिणं भरतिपदयन्ते । एष हं व रपिर्यः पित्तयाणः ॥ ९ ॥ अथोत्तरेण तपत्ता बह्व चर्येण श्रद्धषा विर्वयांऽऽस्मानमग्विष्वाऽदित्यमकिजयन्ते । एतद प्राणा्मामौय- पश्षोरवेषद्‌ । १७ हनमेतदश्तमटपमेतत्परादणमेतस्यान्न पुनराइतंन्त ईष्पेष निरो. धस्तदेष श्टोकः ॥१०॥ पद्धपाद्‌ पितरं इदशाङ्कतिं दिव आहुः एर अपं दुरीपिणमू्‌ । अथेमे अन्य उ पएरे दिचक्षमं सचे १३२ आदह्ुरपिंदमिति ॥ ११४ सान्त दे पजापति. स्तस्य रृष्णपक्ष एव रयिः शुङ्कः प्राणस्तस्मदेत्‌ षषः शुङ्क इष्टं ्वन्तीतर इतरस्मिच्‌ ४ १२ ॥ अहोरात्रो गे पजापतिस्व- स्याहरेव प्राणो राचिरेव रापः भामं दा एत्‌ परस्हन्दन्वि ये दिका रत्या संयुज्यन्ते बह्चयमेब तयद रतपा हंयुञ्पन्ते ॥ १२३ ॥ अन्नं २ प्रजापतिस्ततो इ वै तदेतस्तस्मादिभाः शताः प्रजायन्त इति ॥ १४ ॥ त्ये हवे तत्मजाप्तिजतं चरन्ति ते मिधुनमुत्पादयन्ते । तेषामेवेष ब्रह्मलोको पेषं ठको बरह्मचयं येषु सत्यं प्रतिष्टितम्‌ ॥ १५ ॥ तेषाम विरजो बरह्महोङो न येषु जिह्ममनुनं न माया चेति ॥ १६ ॥ इत्एथववेदीयभरभेषभि- पदि प्रथमः प्रश्नः ॥१॥ - भथ हैनं भागंवां वैदर्भिः पप्रच्छ । भगवम्कापेव देवाः एजां विधारयन्ते कतर एतत्पकाशायन्ते कः पुनरेषां वरिष इति ॥१। तस्मे म्र होवाचाऽऽकाशो हवा एषदेवो वायुरब्गिराप्रः पूथिवी व्‌ दमनश्वक्षुः श्रोतं च । ते प्रकाश्याज्निवदान्ति वयमेषद्रःणम्‌३- टप दिपारयामः ॥ २ ॥ तान्व्रिषठः प्राण उकाच । मा बरहमा- पयथाहमेदेतसश्चधाऽऽन्मानं परविज्येतद्वाणमवष्ठस्प विषीरस्- माति तेऽश्रदधाना बभूवुः ॥ ३ ॥ सोऽगिमानादुष्कमुत्करमक्षे इष तस्मि्ुःकामत्यथेतरे सवं एदात्कामन्ते तस्मिभ्व परतिष्टमाने सवं एवं भरातिष्ठन्ते। तयथा माक्षिक मधुकरराजानमन्क(मन्तं सदं एवात्करामन्ते तरिम व पतिष्ठमाने सद। एवं प्रातिष्ठन्त एवं षाद्म ३ १६ ९शौपनिपष्ु- नेशुः शरोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ।४।॥एषौऽग्निस्तपर्यष सूयं ९ष पञन्यो मघवानेष वायुरेष पृथिवी रापदवः सदसच्चा- मृतं च यत्‌ ॥५॥ अराइव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्‌ । करष्वो यजुभ्वपि सामानि यज्ञः क्षत्रं ब्रहम च ॥६॥ भ्रजापति- शरसे गर्भे त्वमेव प्रतिजायसे । तुष्यं प्राण प्रजास्तविमा ब हरम्ति यः प्राणैः प्रतितिष्ठसि ॥७॥ देवानामन्नि वहूनितमः पितृणा प्रथम। स्वधा । ऋषीणां चारेत सत्यमथव।ङ्किर सामाति ॥८॥ इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तारिश्े चरसि सूर्य॑स्त जयोतिषां पतिः ॥ ९॥ यदा त्वमभिवषस्यथेमाः प्राणते प्रजाः । भानन्दरूपारतष्ठान्त कामायान्नं भदिष्यतीति ॥१०॥ ब्(त्पस्तं भाणेककरषिरत्ता विश्वस्य सत्पतिः । वयमायस्य दातारः पिता ख मातरिश्वनः ॥१३॥ यातं तनूर्वाचि प्रतिष्टिता या भ्रोत्रे याच कचक्षपि । या च मनषि संदेता शिवां तां कुरु मोत्क्रमीः ॥ १२ ॥ प्राणस्येदं वशे सर्वं विदिवे यत्रतिष्ठितम्‌ । मातेव पुानरक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३॥ इत्यथवेवदीयप्रभ्रोपनिषदि द्वितीयः प्रश्नः ॥ २॥ अथ रेनं कोसत्यश्चाऽऽश्वलायनः पप्रच्छ । भगदन्कृत एष प्राणां जायते कथमायात्यस्मिञ्शरीर आत्मानं वा भविक्षज्य कथं भातिष्ठते केनोत्करमते कथं बाह्यमकिषत्ते कथमध्यात्ममिति ॥ १॥ तस्मे स होवाचातिपश्नान्पृच्छसि बहिष्ठोऽसीति तस्मात्तेऽहं बवीमि ॥ २ ॥ आत्मन एष्‌ प्राणो जायते । यथेष। पुरुषे छायेतस्मन्नेतदततं मनोखर्तेनाऽभयात्य- सिमिञ्शरीरे ॥ ३ ॥ यथा सम्नःडेवाधिकतान्विनिय्‌ङक्ते। एता- न्द ॐ, म्र, ग्रामानतान्य्ामानपितिष्ठस्वेत्येवमेवेष प्राण इतरान्प्राणान्पृथक्प- भशन कानच्‌ । दक्‌ थगेव संनिधते ॥ ४ ॥ पायुपस्येऽपानं वश्षुःभोते पृखनाि- क(कयां प्राणः स्वपे प्रातिष्ठते मध्ये तु समानः। एष ह्येनद्धतमन्नं समं नयति तस्मादेताः सप्तार्चिषो पवन्ति ॥ ५॥ हदि ह्येष आत्मा । अत्रेतदकशतं नाडीनां तां शतं शतमेकेकस्यां दास तति द्।सप्तातिः प्रतिशाखानाडीसहस्।णि भवन्त्यासु व्यानश्वरति ॥ ६ ॥ अथेकयाोध्वै उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाकमामेव मनुष्यलोकम्‌ ॥ ७ ॥ आदित्यो हवै बाह्यः प्राण उदयव्येष ह्येनं चाक्षुषे प्राणमनुगृह्णानः । पृथिष्पां या देवता सेषा पुर्षस्यापानमवट्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ < ॥ तेजो ह॒ वा उदानस्तस्मादुपशान्ततजाः । पनर्भवमिन्दियिमंनापि सपयमानेः ॥ ९ ॥ यच्चित्तस्तेनैष प्राण- मायाति प्राणस्तेजसा युक्तः । सहाऽऽ्मना यथासंकलसिपितं लोकं नयति ॥१०॥य एवं विद्रान्पाणं वेद्‌ । न हास्य प्रजा हीय- तेऽमृततो भवाति तदेष श्टोकः ॥११॥ उत्पत्तिमायतिं स्थानं विभुत्वं चेव पश्चधा । अध्य।त्मं चेव पराणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२॥ इत्यथववेद्‌ यप्रभ्रोपनिषदि ततीयः प्रभ्रः॥ ३॥ अथ हैनं सोर्यायणी गाग्पः पप्रच्छ । भगवन्नेतस्मि- पुरुषे कानि स्वपन्ति कान्यस्मिञज।यरति कतर एष देवः स्वप।न्प- श्यति कस्येतम्सुखं भवति कस्मिन्नु सर्व संपरिष्ठिना परवन्तीति ॥१॥ तस्मे स होवाच । भथा गागं मरीचयोऽकंस्पास्तं गच्छतः सवां एतरसिमस्तेजोमण्डल एकी भवन्ति । ताः पुनः पनरुदयतः प्रचरन्त्येवं ह वे तत्सर्व परे देवे मनस्येकी भवाति । तेन तर्ष रुषो न शृणाति न प्श्याति न जिघ्राति न रसयते न र्पृशते ४ दशोपनिष्स्छ- नादिते नाऽ<दतते नाऽवेम्यपते न विसजते नेयापते स्वपि- तीत्पा चक्षते ॥२॥ प्राणाभ्रय एदेतस्मिम्पुरे जाञ्ति । माई पत्या ह वा एपोऽपानां व्यानोऽन्कहार्यपचनो पदराईपत्यामणी- यते पणयनादाहवनीयः प्राणः ॥ ३ ॥ यदुच्ट्वासनिःश्वसदे- ताकाहूती समं नयतीति स समानः । मनोह वाद यजमान इष्टफलमेवोदानः स पनं यजमानमहरहवह्य गमयति ॥ ४ ॥ अतरेप दवेः स्वपे महिमानमनुपवति । यद्दृष्टं हद्ठगनुपरश्पति । रुतं शरुतमेवाधमनुशूणोति । देशदिमन्तरेश्च परत्यनकतं पुनः पुनः प्रत्यनुपइति। ष्ट चा च रुन चरतं चानुभूतं चा ननुं च स च्चासस्च सव पश्याति स्व॑ः प्श्याति ॥ ५॥ सर पद्‌ा तेजसाऽ- भिश्रतो पदति । अतेष देवः समान पश्यत्यथ तदेतसिमिञश- रीर एतत्सुखं भवति ॥ & ॥ स यथा सम्प वपां वपव सभ्रतिष्ठ>। । एषं ह वै तत्स्थ पर॒ अत्मनि संभतिष्ठते ॥ ७ ॥ पृथिवीं च पृथिषीमाजा चाऽपपश्वाऽऽपामाजा च तेजश्व तेजो- मात्रा च वायुश्च वायुमाभा चाऽऽकाशश्चाऽऽकाशमन्ना च अक्षुश्च इष्य च भोजं च भ्रोतेव्पं च प्राणं चप्रतष्पं च रसश रसयितव्यं च त्वक्च स्पश॑यितव्धं च भाक्च वक्तवं च हस्तो चाऽऽद तव्य चोपस्थभ्वाऽऽनन्दयितव्पं च पायुश्च विर्जपितय्पं च पादो च गन्तव्पे च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्पं चाह कारश्चाहंकतव्यं च चितं च चेतयितव्यं च तेजश्च दियोतवितव्पं च प्राणश्च विधारापितव्पं च॥८॥ एष हि दष्टा स्पष्ट श्रोता घ्राता रक्षयिता मन्ता बचा कतां रिज्ञनात्मा परुषः । स परेऽक्षर आत्मनि संप्रतिष्ठते ॥९॥ प्रमेवाक्षरं भरतिपयते सष या ह वे तदच्छ- यमशुरीरमलोहितं वेदयते शुभ्रमक्षरं यस्त सोम्प स सवज्ञः सर्वा पशनो १निषत्‌ | २१ क्वपि । तदेष श्टोकः ॥ १० ॥ विज्ञानात्मा सह देवेश समैः प्राणा भुतानि संप्रतिष्ठन्ति यत्र । तदक्षरं वेदयते यस्तु सोम्पस सर्वज्ञः सर्वमेवाऽऽविवेशेति ॥ ११ ॥ इत्पथरववेदीयपश्नो पनिभदि चतुथः प्रश्रः ॥ ४॥ | अथ हैनं शेभ्पः सत्यकामः पभरच्छ । सयो ह व तद्खगवन्मनुष्येषु प्रायणान्तमकारमभिध्यायौत । कतमं वाव सतेन लोकं जयतीति तस्मैस हेवाच ॥ १ ॥ एतद सत्यकाम प्रं चापरं च बरह्म यदकारः । तस्मादिह नेतेनेवाऽ5- यतनेनेकतरमन्बेति ॥.२॥ स यदेकमात्रम्निध्पायीत स तेनेव संवेदितस्तुणेमव जगत्यामभिसंपयते । तम॒चो मनुष्परोकमृपन- यस्ते स तत्र तपसा बह्मचयण श्रद्धया संपन महिभानमनुपवाति। ॥ ३॥ अथ यदि द्विमात्रेण मनसि संप्यते सोऽन्तरिक्षं यजु- -िरुन।यते सोमलोकम्‌ । स सोमलोके विभतिमनुभुष पु- नरावेतेते ॥ ४ ॥ यः पुनरेतं जिमात्रेणोमिव्येतेनेबक्षरेण प्रं पुरुषमभिध्यायीत स्र तेजि सूर्यं संपन्नः । यथा पादे दररत्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनि- म॑क्तः स सामपिरुन्नीयते ब्रह्मलोकं स॒ एतस्माञ्मीवेषनाव- रात्परं पुरिशयं प्रुषभीक्षते तदेतो श्लोके भवतः ॥ ५ ॥ तिस माजा मृत्युमत्यः प्रयुक्ता अन्पोन्यसक्ता अनविप्रुक्ताः। क्रियासु बाद्याभ्यन्तरमध्यमास्ु रम्यक्पयुक्तासु न क्म्पतज्ञः॥ & ॥ कम्भिरेतं य्जर्भिरन्तरिकषं सामकिम तत्कवयो वेदयन्ते । तम।- कारेणेवाऽऽयतनेनान्वेति विद्धान्यत्तच्छान्तमजरममुतमकषपरं परं चेति ॥ ७ ॥ इत्यथ॑वेद्‌यथ्रभ्ोपानिषदि पञ्चमः भक्षः ॥५॥ ३८(भ. ) २१ शौ पनिषश्यु- भथ हनं सफशा पारदाः पप्रच्छ । परगवन्दिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्येतं प्रश्रपृरछत । षोडशकलं भारदा।ज परुषं वेत्थ । तमहं कमारमव्रवं नाहमिमं वेद । य यहामिममवेदिषं कथं ते नावक्ष्यामिति । समृटों वा एष परिशुष्यति योऽनृतमञ्निवदति तस्मान्नाह)म्यनुतं वक्तम्‌ । स तृष्णीं रथमारुह्य प्रवा । तं पवा पृच्छाम कस पुरुष इति ॥ १ ॥ तरभे स होवाच । इहै. वान्तःशरीरे सोम्य स परुषो यस्मन्नेताः षोडश कलाः प्रभव न्तीति ॥२॥ स दक्षाचकरे । कस्मिन्नहमृत्करान्त उत्करान्तो पादेष्यामि केरिमन्वा प्रतिष्ठिते भरतिष्ठास्पामीति ॥३॥ स प्राणमसृजत प्राणाच्छद्धा खं वायुर्ज्योतिरापः पृथिवीन्दियं मनः अन्नमन्नाद्‌।य तपो मन्नाः कमं लाका लोकेष च नाम च।॥५४। सयथमा नयः स्यन्दमानाः समृद्रायणाः समुद्‌ प्राप्यास्तं गच्छनि शरियेते तासां नामद्पे समृद्ध हत्येवं भच्यते । एवमेवास्य परिव्‌- हरिमा षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति शिते चाऽऽसां नामरूपे पुरुष इत्येवं प्रोच्यते स्र एषोऽकलोऽ- मूता भवाति तदेष श्टोकः ॥ ५ ॥ अरा ए(इ)व रथनानौ कटा यरिमन्प्रतिषिताः।तं देयं पुरुष देद यथामावा मूद्युः परिव्यथा हाते ॥ ६ ॥ तान्होवाचेतावदेवाहमेतःतपरं बह्म वेद । नातः पर- मस्तीति ॥ ७॥ ते तमचयन्तस्सवं हिनः पिता योऽस्माकमवि- ग्ायाः परं पारं तारयसीति । नमः परमाषियो नमः परम- काषिणयः ॥ < ॥ ॐ भवं कणतपिरेति शान्तिः । इत्थथववेदी- यभरश्रोपनिषदि षष्ठः प्रश्नः ॥ ६ ॥ इत्यथवेवेदीया भर्नेपनिष- त्समाप्रा ॥ ४ ॥ एुण्डकोरातैषह्‌ । ११ अथ मुण्डकोपनिषत्‌ | ॐ भदरं कर्णेभिः शुणुयाम देवा भदरं पश्येमाक्षकियंजनाः। स्थिरे- रङ्केरतुष्वांसस्तन॒भिव्पशेम देवहितं यदायुः । ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ ब्रह्मा देवानां प्रथमः संवरुव विश्वस्य कतां भुवनस्य गोप्ता । स ब्रह्मरियां सर्बवियाप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय भाह ॥ १ ॥ अथर्वणे यां प्रवदेत ब्रह्माऽथवां तां पुरोगचाङ्गिरे बह्- विद्याम्‌ । स भारद्वाजाय सत्यवहाय प्राह भारद्राजोऽङ्किरते परा- वराम्‌ ॥ २॥ शोनको हवे महाशालोऽङ्गिरसं विधिवदुपसननः प्रच्छ । कस्मिन्नु भगवो विज्ञाते सवेमिदं विज्ञातं भवतीति ॥ ३ ॥ तस्मे सरहेःवाच । द्वे विये वेदितेव्ये इति ह स्म यद्रू विदो वदन्ति परा वेषापराच॥ ४ ॥ तत्रापरा कग्वेदो यनजु- वेदः सामवेदोऽथर्ववेदः शिक्षा कत्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५॥ यत्त ददेश्यमग्रद्यमगोजरमव्ण मचक्षुः रों तदपाणिपादम्‌ । नित्यं विभ क्वेगतं सुसूक्ष्मं तदव्ययं यद्धतयोनं परिपश्यन्ति पीरा: ॥ ६ ॥ यथोणनाभिः स॒जते गृहने च यथा पृथिव्यामोषधयः संभवनित । यथा सतः पुरुषाक्तेशलोमानि तथाऽक्षरास्संभवतीह विश्वम्‌ ॥ ७ ॥ तपस्व चीयते बरह्म ततोऽन्नमभिजायते । अन्नास्ाणो मनः सत्यं रोका: कर्मसु चामतम्‌॥ ८ ॥ मः सव॑ज्ञः सप॑वि- यस्य ज्ञानमयं तपः। तस्मादेतद्रूह नाम रपमन्नं च जायते ॥९॥ इत्यथवेवेदी यमुण्डक।पनिपदि प्रथममुण्डके प्रथमः खण्डः ॥१॥ तदेतत्सत्यं मन्त्रेषु कमाणि कवया यान्यपश्यंस्तानि तरेतायां बहुधा संततानि । तान्या चरथ नियतं सत्यकामा एषवः पन्थाः सुरतस्य टोके ॥१॥ यदा लेरायते द्यचिः समिद्धे हव्यवाहने । ६५ द्रोपनिषस्ु- तदाऽऽज्यक्षागवन्तरेणाऽइहुतीः प्रतिपादयेत्‌ ॥ २ ॥ पस्याधरिहीः तरमदशमपोर्णैमास्मचातुरमास्यमनाय्रपणमत्तिथिवर्जितं च । अहु तमवेश्वदेवमविधिना हूतमासप्तमांस्तस्य लोकान्हिनिस्ति ॥ ३। काटी कराली च मनोजवा च सरोहिता या च सुधृ्रव्णा रफुलिङ्गिनी विश्वरुची च देवी टेल।ममाना इति सप्र जिह; ॥ ४ ॥ एतेषु यश्चरते भाजमानेषु यथाकालं चाऽइहुतयां याद्‌ दायन्‌ । तं नयन्त्येताः सूयस्य रश्मयो यत्र देवानां पतिरेकोऽ धिवासः ॥ ५ ॥ रएद्येहीति तमाहूतयः सुवचैषः सूयस्प राश्मिभियंजमानं वहन्ति । प्रियां वाचमाभिवदन्त्योऽचंयन्त्य एष वः पुण्यः सुकृतो बह्मटोकः ॥ £ ॥ परवा येते अदृढ, यज्ञरूपा अष्टादशोक्तमवरं येष कमं । एतच्छरेषो पेऽिः नन्दान्ति मृढ। जरामृत्युं ते पुनरेवापि यन्ति॥ ७॥ अविः यायामन्तरे दतंमानाः स्वयं धीराः पण्डितमन्पमानाः | जद्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥८॥ अवियायां बहूधा वतमाना वयं छऊताथां इत्पभिमन्पनत बालाः । यत्कमिंणी न प्रवेदयन्ति रागात्तेनाऽऽतुरा; क्षीणला काश्च्यवन्ते ॥ ९ ॥ दृष्टापूतं मन्यमाना वर्षं नान्पच्छषो वेद्‌ यन्ते प्रमृढाः । नाकस्य पृष्ठे ते स॒रूतेऽनुश्रृतेमं छोकं हीनतरं वा विशन्ति ॥ १० ॥ तपःश्रद्धे ये हयुपवसन्त्यरण्ये शान्ता विदधता भक्ष्यचर्या चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषां ह्यव्ययात्मा ॥ ११ ॥ परीक्ष टोकान्कमीचेतान्ा ह्मणो निदमायान्नास्त्पर्तः रतेन । तद्विज्ञाना ५ स गुरुमेवा- भिगच्छेत्समित्पाणिः भ्रोनियं जह्लनिष्ठम्‌ ॥ १२॥ तस्मे स्‌ विद्वानुपसन्नाय सम्पक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं भशन पनिषह्‌ | २५ ॥ पुरुषं वेद सत्यं भोषाच तां तसतो बक्षविय।म्‌ ॥ १३ ॥ ईप र्ववेदी यमृण्डको पानिषदि भरथममुण्डकं दितीयः खण्डः ॥ २॥ पथम मृण्डकं स॒माततम्‌ ॥ १॥ तदेतत्सत्यं यथा सुदीपात्पावकाद्िस्फलिङ्गाः सहस्लशः पवन्ते सरूपाः । तथाऽक्षरादिविधाः सोम्य भावाः परजायन्ते तत्रं चेवापियन्ति ॥१॥ दिव्यो ह्यमूर्तः पुरुषः सबादह्यपन्तरो ह्यजः । अप्राणो ह्यमनाः शुभो ह्यक्षरास्परतः परः ॥ २ ॥ एत- स्माञ्जायते प्राणा मनः सर्वेन्दियाणि च । खं वायुरज्यातिराषः पृथिवी विश्वस्य धारिणी ॥ २॥ अभम चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः भाणो हदयं विश्वमस्प पद्भयां पृथिवी ह्येष सवेभृतान्तरात्मा ॥४॥ तस्माद्भिः समिधो यस्थ सूयः सामात्पजंन्य ओषधयः पृथिव्याम्‌ । पृमानेतः चाति याषितायां बह्वीः प्रजाः पुरुषात्सेपसूताः ॥५॥ तस्मा- रचः स।म यजूषि दीक्षा यज्ञाश्च सवं क्रतवो दक्षिणाश्च । संव- सरश्च यजमानश्च लोकाः सामा यत्र पवते यत्र सूपः ॥६॥ तस्माच्च देवा बहुधा संभरसूताः साध्या मनुष्याः पशवो वयांति। परणापानो व्रीहियवो तपश्च श्रद्धा सत्यं ब्रह्मचयं॑ विधिश्च ॥७॥ सप्त भाणाः प्रभवन्ति तस्मात्सपतार्चिषः समिधः सप्त हामाः। सप्त॒ इमे छोका यषु चरन्ति प्राणा गृहाशया निहिताः सप्त सतत ॥ ८ ॥ अतः समुदा गिरयश्च स्ैऽस्मात्स्यन्द.ते सिन्धवः सव॑रूपाः । अतश्च सवे! ओषधय। रसश्च येनैष भूतैस्तिष्ठते न्तरात्मा ॥ ९ ॥ पुरु एवेदं दिभ्वं कमं तपा बह्म परामृतम्‌ । क्रि एतयो वेद निहितं गुहायां सोऽवियाग्रन्थि दिकिंरतीह सोम्प ॥ | दद शचौपेनिषन्यु- ॥ ¶.०.॥ हत्यथवैषेदीयमुगडकोपनिषदि द्वितीयम्‌. खण्डः ॥ १.॥ आविः संनिहितं गुहाचरं नाम॒ महत्पदमतरेतत्सम्पितम्‌ । एजत्माणन्निमिषच्च यदेतञ्जानथ सदसदरेण्यं परं विज्ञानाय- दरषठ- पजानाम्‌ ॥ १ ॥ यदचिमयदणुपोऽणु च यसिमिंहोका निहिता लोकिनश्च । तदतदक्षरं बह्म स प्राणस्तदु वाङ्मनः तदतस्सत्य तदमृतं तद्वेद्धव्यं सोम्प विद्धि ॥२॥ पनगृहीवषो- पनिषदं महास शरं ह्यप।सानिशितं सैधयीत । आयम्य तद्धाव- गतन्‌ चेतसा ठक््यं तदेवाक्षरं सोम्थ विद्धि ॥ ३ ॥ प्रणवो धनः शरो ह्यात्मा ब्रह्म तद्क्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवन्त- न्मयां भवेत्‌ ॥ ४ ॥ यस्मिन्योः प्रथिवी चान्तरिक्षमोतं मनः संह भाणेश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विभु आअथामृतस्येष सेतुः ॥५॥ अरा इव रथनाभौ संहता पत्र नाडयः स एषोऽन्तश्चरते बहुधा जायमानः । आमित्पेवं ध्यायथ अत्मानं स्वस्ति वः प्राय तमसः परस्तात्‌ ॥९॥ यः सर्त सर्विधरयेप महिमा भुवि दिष्ये बहुरे दयेष व्पोमन्पात्मा प्रति- हितः । मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हदयं सनिर्धाय तर्हिञनेनं परिपश्यन्ति धीरा आनन्दरूपममृतं यद्िातिं ॥ ७॥ पिति हदयम्रन्थिश्छियन्ते सरसेशयाः। क्षीयन्ते चास्य कर्माणि तसिमिन्टष्टे परार (८ ॥ हिरण्मये प्रं कोशे विरजं बह्म निष्कं- ठम्‌ । तच्छुभं ज्योतिषां ज्योतिस्तयदासविदां विदुः ॥ ९ ॥ न्‌ तत्रं संया भाति न चन्द्रतारकं नेमा विधतो भान्ति कृतोऽ- यमनः । तमेष पान्तमनकाति सवं तस्य भासा सर्वमिदं विक्त ॥ १० ॥ ब्र॑हवेदममृतं पुररताद्रह्म पशवाद्भज्ञ दक्षिणतश्च त्तरेण । एर्वकोविमरे । | भधपथोरध्वं च पृतं बहवेदं विश्वमिदं वरिष्ठम्‌" ॥ ` १५१ ॥ इत्यः ® थवेवेदीयमृण्डकोपनिषदि द्वितीयमुण्डके दिनीयः संण्डः ॥. २॥ हाते द्वितायमुण्डकं समाप्तम्‌ ॥ २॥ दां सुषणा सयजा सखाया समानं वृक्ष परिषस्वजाते तंषरम्यः पिप्पलं स्वांदच्य नश्चन्नन्धो अभिचाकशीति ॥ % ॥ समाने, वृक्ष पुरुषो निभप्रा ऽनीशया शोचति मुह्यमानः । जुष्टः यदा पश्यत्य- न्यंमीशमस्थ महिमानामेति वीतशोकः ॥ २.॥ यदा. पश्यः पश्यते सुकमवण। कतरमीशं पुरुषं बह्मयनिम्‌ । तद्‌ विदान्पु ण्यपापे विधूय निरञ्जनः परमं साम्पमुपेति ॥ ३ ॥ प्राणो दष यः स्वभे विभाति विजाननिवद्वान्धषते नौतिषादी । आस, क्रीडः अघ्मरतिः किपावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥ सत्येन लण्यस्तपसा देष आत्मा सम्पर्तानेनंः बरह्लचय॑ण नित्थम्‌ः। अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीगस्तषाः ॥ ५ ॥ सत्यमेवं जयाति नानृते सत्येन पन्था विक्षता दक्यानः । येना<ऽकमन्त्युषयो ह्यपकीमा य॑त्र तत्सत्यस्यः पस्थ निधानम्‌ ॥ ६ ॥ वहः त दश्प मचिन्तयर्पं सुष्टमा स्वे ततसृक्ष्मतरं किति । दुरातसुुरे तदिहान्तिकेः च पश्यत्स्विहैव निहितं गुहायाम्‌ ॥ ७॥ न चक्षुष गह्यते नापि कचा नान्ये्दवेस्तप्साः कमणा केः । ज्ञानि प्रसदेन विशद्धसवस्ततस्सु तं पश्यते निष्कलं ध्यायमौनः ॥८॥ एषोऽणरमा चेतस वेदितव्यो यस्मिन्फणः पष्प संविकेशः । प्राणेश्ित्तं सर्वमौतं भजाना यस्मिन्विशुदधेः विपवत्येषं आस्म ॥९ ॥. यं यं लोकं मनस। सेकिकाति किधक्त्वः कमयते याँश्च कामान्‌ । तं तं लौके जयते ताश्च कार्मसिरपादात्मतत ६ ९घोरनिशष्यु- धथयेद्धापिकामः ॥ १० ॥ इत्य थवैवेयमुण्डकोपनिषदि तृती यमृण्डके प्रथमः खण्डः ॥ १ ॥ स वेदैतत्परमं बरह्म धाम यत्र विश्वं निहितं पाति शुभ्रम्‌ । उप्ासते परुषं य ह्यकामास्ते शुक्रमेतदतिवतेन्ति धीराः ॥१॥ मान्यः कामयते मन्यमानः स कामभिजायते तत्तत्र । प्था- प्तक।मस्य छतार्मनसिवहैव सवं प्रविलीयन्ति कमाः॥२॥ नायमात्मा भवचनेन रषयो न मेधया न बहुना श्रुतेन । यमे दैष वृणते तेन श्यस्तस्येष आत्मा विवृणुते तनं स्वाम्‌ ॥३॥ नायमात्मा बठहीनेन लभ्यो न च भरमादात्तपस्तो वाऽप्टि- ङ्गात्‌ । एतैरुपायेय॑तते यस्त॒ विद्रस्तस्थेष आत्मा विशते ब्रह्म- धाम ॥ ४ ॥ सप्राप्येनमृषयो ज्ञानतप्ताः छतासानो वीतरागाः प्रशान्ताः । ते सर्वगं स्वतः प्राप्य धीरा युक्तात्मानः स्व॑मेवाऽ<- विशन्ति ॥ ५॥ वेदान्तविज्ञानसुनिथिताथाः सन्याप्तयोगायतयः शुद्धस्ाः । ते बह्मरोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६ ॥ गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सवं प्रति देवतासु । कमाणि विज्ञानमयश्च अत्मा परेऽव्यये सवे एकी पवन्ति ॥ ७॥ यथा नयः स्यन्दमानाः समुद्रेऽस्तं गच्छनि नामरूपे विहाय । तथा दिद्रान्नामरूपादिमुक्तः परात्पर पुरुषमु. पैति दिव्यम्‌ ॥८॥ स्यो हवै तत्परमं ब्रह्न वेद ब्रहैव भवति नास्या बह्मविप्कुरे भेवति । तराति शोकं तराति प्प्मानं गुहाग्र म्थिष्यो विमुक्तोऽमतो भवति ॥ ९ ॥ तदेतदचाऽ्यक्तम्‌-क्रिषा वन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जहत एकापि श्रद्धयन्तः क~ ® ण्न तेषामेवैतां ग्ह्मदियां वदेत रिरोत्रत विधिवयेसतु चीणम्‌ ॥१० देदतप्रःरगृषिरह्खिराः -रोद्‌ाच नैत्दचीणव्रताऽधीते । नम; १२ माषट्वपीपििषत्‌ | १६ पक्षिण्यां तेमः कविकथः ॥ ११॥ हति तेतिीयर्ूं वितपः शण्डः ॥ २॥ ॐ भवं करणिरिति र्तिः । हव धवेदीयी भमण्डकोषनिषेततमाप । ५ ॥ अ ककम आविक गक [व इ" णौ अपे पराण्डुकयाधानिषत्‌ । 2 9 ॐ 9 ० ज ॐ भं कर्णिः शृणुथाम देवा भवं पर्येमक्ष्नियेजनाः । स्थिरं वोहसतनि्यरोमं देवहितं वेदाः । पै नी थ१ि तिय भने: । हरिः ॐ । आओभि्येतेदकषरीमिद€ सवं तेस्योपि- व्याख्यानं भरते भवद्धविष्यंदिति सेरवभोक्तार एव । यच्चान्यन्रि- कालातीतं तदप्योकार एवं॥१॥ सर्व५ दयतद्रल्लायमात्मा बह्म सोऽयमात्मा चतुष्पात्‌ ॥ २॥ जागरितस्थानो बहिष्मज्ञः चङ्ग एकोनविंश तिमखंः स्थलपुमैश्वानरः प्रथः पादः ॥ ३ ॥ स्वम. स्थति एनत भङ्गः सई दक नविीतिभुलेः परवििरेकैजरी हितीयः पीदः ॥४॥ यशर प न केचन कमे कारमधते नं कंचने सस्नं पंशवेति स्तुवे । सुधूर्तस्थनि ककीतरूतः भरनिर्घन एव ऽउनन्दमयो धाम न्दचुकितोमुखः भ्ञस्तृतीयः पादः ॥ ५ ॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तयोम्येष योनिः सवस्य षष- वाप्पयौ हि रतानाम्‌ ॥६॥ मातः पर्नं न बहिष्यज्नं नोभयतः न प्रज्ञानघनं न परज्ञं नाप्रज्ञम्‌ । अदृष्टमव्यवहाषमग्रह्यमलक्षण- माविन्त्यमव्यपदेश्पमेकात्मभतययसारं प्रपदवोपशंमं शातं शिमव- हैतं चतुर्थं मन्यन्ते स आत्मा स विजञेंः ॥ ७ ॥ शीव धवक्षरमोकारीऽथिमेजिं पीदा मतं मतिश पदि अकरं करो ४८०) २१ दशोपनिषस्धु- मकर इति ॥ ८ ॥ जागरितस्थानो वैश्वानरोऽकारः पथमा माजाऽऽतेरादिमसद्राऽऽभोति ह वै सर्वान्कामानादिश्च भवति य॒ एवं वेद ॥ ९ ॥ स्वमस्थानस्तेजसर उकारो द्ितीया मात्रो त्कषौदुभयतादोत्कषंति ह वे ज्ञानसंततिं समानश्च भवति नास्या- बहमयित्क्ले भवति य एवं वेद ॥ १०॥ सुषुप्तस्थानः भरक्ञो मकारस्तृतीया मानना मितेरपीतेवां मिनोति ह वा इद्५ सरवेमपी- तिश्च भवति य एवंवेद ॥ ११ ॥ अमात्रश्रतुर्थोऽव्यववहायंः प्रपञ्चोपशमः शिबोऽरेत एवमोंकार आसव संविशत्पात्मनाऽऽ- त्मानं य एवं वेद ॥ १२ ॥ (इति माण्डुकथोपनिषत्समापता) ॥६॥ खथ तेत्तिरीयोपनिषत्‌ । हरिः ॐ । शं ने। मित्रः शं वरुणः । शं ने। भवत्वयंमा । शं न द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः । नम ब्रह्मणे । नम॑स्ते बाया । त्वमेव भत्यक्षं ब्रह्मासि । सवमेव पत्क्षं नहं बदिष्पामि । कतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तहक्तारमबतु । अव॑तु मामू । अवैतु वक्तारम्‌ । ॐ शान्तिः शान्तिः शान्तिः ॥ इति शीक्षाध्याये भरथमोऽनुवाकः ॥ १ ॥ ह ॐ कषक व्यास्यास्पामः । वर्णः स्वरः । मात्रा बलमू। साम॑ संतानः । इत्युक्तः शीक्षाध्यायः (१ )॥ इति शीक्षाध्यापे † रितीयोऽनुवाकः ॥ २॥ | । सह नो यशः। सह नो तलवरचसम्‌। अथातः सभ्हितापा उपनिषदं दैततिरी बोपमेषैव । .११ [ "क अ [4 कध) २ + अकाय ~, ध्य स्यास्याभः। १अस्वपिकरणेषु। भपिलोकमधिज्योतिपमपिषि- यमपिप्र्जमध्यात्मम्‌। ता महस श्हिता ईै्या चक्षते । भथ।पिटोकम्‌। पृथिवी पृवरूपम्‌ । योरुत्तररूपम्‌ । आकाशः सपिः (१) । वायुः सपानम्‌ । इत्यधिलोकम्‌ । अथापिज्पोतिषम। अभिः पुवैह्पम्‌ । आदित्य उ्तररूपम्‌ । आपः संधिः । वेयुतः सेधानम्‌ । इत्पि- ज्योतिषम्‌ । अथ।पिदयम्‌ । आचायः पुवैरूपम्‌ (२) । अन्त वास्युततररूपम्‌ । विया संधिः । प्रवचन ९ संधानम्‌ । इत्यधिवि- यम्‌ । अथाधिप्रजम्‌ । माता पुेरूपम्‌ । पितोत्तररूपम्‌ । प्र॑जा संधिः । प्रजनन संधानम्‌ । इत्पयिप्रजम्‌ (३)। अथाध्यात्मम्‌ । अधरा हनुः पुरम्‌ । उत्तरा हनुरुरतररूपम्‌ । वाक्संधिः । जिह्वा संथानम्‌ । इत्यध्यात्मम्‌ । इतीमा महासर हिताः । य एष- मेता महासभहिता व्याख्याता वेद । संपीयते भ्रज॑या पशुः । ब्रह्मवचसेनान्ायेन सुवग्यण लोकेन (४ ) ॥ इति शीक्षाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ यश्छन्द॑सामूृष्ो विश्वपः छन्दपेऽ६१२ृत।त्संवभूवं । स मेन्द। मेषय। स्पृणोतु । अमृतस्य दृव धारणां यासम्‌ । शरीर मे वि्च॑षेणम्‌ । जिह्वा मे मधुमत्तमा । कणां प््रिविशरुवम्‌ । बह्॑णः कोशोऽसि मेधया पिहितः । भरतं ५ गोपाय । आवहन्ती वितन्वाना(१) । कुवौणाऽचीरमात्मनैः । वासांसि मम्‌ गाश्च । अन्नपाने च॑ स्वंदा । ततो मे भियम।ैह्‌ । लोमशा पशु्षिः सह ह दवीरष सवाई । भ भीं वन्तु ्हचारिणिः छारी । पि भऽविन्तु तरल चरिः एवह । भ १।४यन्तु वरहवीरिणे। स्वाह ! दावनतु बक्षच।रिः स्वाहे। । शभ।यन्तं त्रकर्चारिणः छवीहौ (२) । यशो नेऽति ध्वौहा। भेधान्वस्वसोऽक्तानि स्वहा तं ली तेग धदिशानि स्वाह । सभी भगं प्रविशं छवा । तेसििन्तेहं शाखे नि भैगोहं तपिं मने सवोहा । षथाईधः पर्वतास्वन्ति | वथ। भसि अहिनैरम्‌ । एवं वां च॑हर्चारिण! । वेतिरार्थन्त हर्षतः स्वाह । परतिदेशोऽधि परभै भीरि प्रभ पथं (३)। इति धीक्षीष्वाये संतर्थोट्निवीकः ॥ ४ ॥ पुषः सुवरिति षा एतासतिस्लो व्याहृतयः । तासौभरुह समेषां चतर्थीमि । मै हाचेमस्षेः प्रषेदमते । पह इतिं । तद्र । स भस्त । अक्घाम्बम्दे देवताः 1 भेरिति वीं अपं कीक; पूवि दत्यन्तरिक्षभ्‌ । सुवरित्यतो छीकः ( १) । भह दधी दित्पः। आदित्येन वाव सव टोका महीयन्ते । रिति वा भरः । भवं इतिं षधि: । भवेरितादिषयः। महं इतिं चर्मा: । चेन्देमसा वैवं सेवीर्णिं ज्योतीषि भरीपन्ते । भरितं बी कचं; । भरं इति सनानि । हुवेरिति यजशषे (२) । महे इतिं वर॑ । बह॑णा वेवं सवै वेदां महीयन्ते । परति वैष्ररणैः भुवं इस्य॑पामेः । तैवरितिं व्यानं! । भ॑हं दैतयम्‌ । अरिं वेषि तव भथ रंहित । ता वा एतारसरतुधां । चत॑ वैचिरोयापानेषतव्‌ । १३ व्पाह्मयः । तायो देदं। स बेद ब्रह्मं | सर्वहस्मे देवा बलिम- वहन्ति ( ३ ) ॥ इति शीक्षाध्याये पश्चमोऽनुषाकः ॥ ५॥ सय एषोऽन्तहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमर्य॑ः। अर्यृतो हिरण्मयं; । अन्तरेण तालुके । य एष स्तनं इव'वलम्बुते। सेन्दयोनिः । यत्रासो केशान्तो विवतेते । व्पपोदयं “कपाले । भूरित्यमनो प्रतितिष्ठति । भुव इतिं वायो ( १ ) । सुररितत्या दित्ये । मह इति बहंणि । आभोति स्वार।ञ्यम्‌ । अ।भोति मनसस्पतिम्‌ । वाक्पतिश्रक्षुष्पतिः । भराजेपति्वज्ञानपतिः । एतत्ततो परवति । आकाशशरीरं ब्रह । सत्यात्म प्राणारामं मन॑- आनन्दम्‌ । शन्िसमृद्धममृतम्‌ । इतिं भ्र चीनयोग्योपास्सव (२) ॥ इति शीक्षाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ एृथिव्यन्तरिकषं वोदिंशोऽवान्तरादेशाः । अभिवायुरादित्यश्च दमा नक्षुजाणि । आप्‌ ओष॑ययो वनस्पतय आकाश आत्मा : इत्पधिभतम्‌ । अथाध्यात्मम्‌ । भरण व्यान।ऽपान उदनः समानः । चक्षुः शरोजं मनो वाक्त्वक्‌ । चम म्‌[स५ जवास कि मज्जा । एतदधिविधाय क्ऋरषिरवों चत्‌ । पा्क्तं वा इद सर्वम्‌ । क, ® ® ॥ पाङ्क्तेनैव पाठतः स्पृणोतीति ( १ )॥ इति शीक्षाध्याये सपत- म)ऽनुवाकः ॥ ७ ॥ भमिति ब्रह्मं । आमिताद५ सवम्‌ । ओभित्येतदनुङति स्म वा अप्पो ्रावयेत्याश्रावयन्ति । आमिति सामानि गाय ५ ३४ दभोपनिषस्पु- न्ति । आं शोमितिं शक्चानि शभ्सनि । ओमित्यध्वर्यः प्ति- ~ गरे प्रतिगृणाति । ओमिति ब्रह्मा प्रसत । ओमित्य्िहीकम- नजानाति । ओमिति बाह्मणः भरवक्ष्यन्नह॒ बह्मोपांमवानीति । ब्हमदोपांमोति ॥ १ ॥ इति शीक्षाध्यायेऽष्टमोऽनूवाकः ॥ < ॥ प कतं च स्वाध्यायपरषचने च । सत्यं च स्वाध्यायप्रष चने च । तपृश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायभव॑चने च। शमश्च स्वाध्यायभक्चने च । अभ्रयश्च स्वाध्यायप्रवचने च । अधिहोतरं च स्वाध्यायप्रवचने च । अतिथयश्र स्वाध्पायपरवेचनं च । मानुषं च स्वाध्यायप्रवचने च । परजा च स्वाध्यायप्र्चने च । प्रजनश्च स्ाध्पायप्रव॑चने च । परमातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचा राथीतरः । तेप इति तपोनित्यः पेोुशिष्टिः । स्वाध्पायभवचने एषेति नाको मोद्रल्यः । तद्धि तप॑स्तद्धि तपः (१) ॥ इति शीक्षाध्याये नवमोऽनुवाकः ॥ ९ ॥ अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । उवप वाजिर्|व स्वमृतमस्मि । द्विण९ सव॑च॑सधू । सुमेषा अमृतो- क्षितः । इति जिशङ्कोवद।नुवचनम्‌ ( ¶ ) ॥ इति शीक्षा- ध्याये दशमोऽनुवाकः ॥ १० ॥ बदनु च्याऽऽ्चार्योऽन्तेवासिनम॑नुशास्ति । सत्यं बद्‌ । धरम चर्‌ । स्वाध्यायान्मा परमद्ः । आचायाय भिमं धनमाहत्य तासरापाकत । १५ प्रजातन्तुं मा व्व॑वद्ठेत्हीः । सत्यान्न भर्मदितव्यष्‌ । पमजन पमदितत्यम्‌ । कुशलान्न भमदितव्यम्‌ । त्ये न पभदितस्पम्‌ । स्वाध्यायपरवचनार्यां न परम॑दितरय्‌ ( १) । देवक्तिकायोया न भरमदितव्पम्‌ । मातृदेवो भ्रव । पिदेके भ्रव । आचाय श्व । अतिथिदेवो भव । यान्यनवयानिं कर्माणि । तानि सेवि त्यानि । नो ईैतसणि । यान्यस्माकर सुचरितानि । तानि त्वयोपास्यानि (२) नो इतराणि। ये कै चक्मच्छयाभ्सो बाह्मणः । तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्‌ । श्रद्धया देयम्‌ । @* ॥ अश्रद्धयादेयम्‌ । भिषा देयम्‌ । हिया देयम्‌ । भिया देवम्‌ । संविदा देयम्‌ । अथ यदि ते कमेविचिकिसा वा वृत्तिचि- कित्सावा स्पात्‌ (३) । मे तत्र ब्राह्मणाः संमरिनः । युक्ता आयुक्ताः । अदक्षा ध्कामाः स्युः । पथा ते तत्रं वतेरन्‌ । तथा तन्न वत्तंथाः। अश्धार्पतिषु । ये तत्र ब्रह्मणाः संमर्शिनः । युक्तां आयुक्ताः । अवृक्षां षभेकामाः स्युः। यथाते तेषु वर्तेरन्‌ । तथा तेषुं वतथाः । एषं अदेशः । एष्‌ उपक्शः । एषा वेदोपनिषत्‌ । एतदनुशासनम्‌ । एवभ्रुप।सितत३१म्‌, ।. एक चैतदुपास्यम्‌ (४) ॥ इति शीक्षाध्याय एकादशासनुषाकः ॥१ १५ श नो भितः, शुं वणः । शं नें भकत्क्ममा। शं न इम्को बृहस्पतिः। शं नो विष्णुररूकमः । नमो बरह्मणे । नमस्ते वामो 2६ दशपनिषरपु- त्वभव पर्क्षं बरहा । त्वामेष प्रत्यक्षं बरहमवादिषमू । ऋतम॑ा- दिषमू । सत्यमैवादिषम्‌ । तन्मामौवीत्‌ । तदक्तारमावीत्‌। आवी- न्माम्‌ । आवीक्तारम्‌ । ॐ शान्तिः शान्ति शान्तिः (१)॥ इति शीक्षाध्याये द्वादशोऽनुवाकः ॥ १२॥ शं ने भिः शं वरुणः । शं नें प्रवलर्थमा । शंन इन्दो स्पतिः । शं ना विष्णुरुरुकमः। नमो बहणे । नम॑स्ते वायो । त्वमेव परत्यक्षं ब्रह्मि । तवमेव परतयकष ब्रह बदिष्पामि। कतं व॑दि- ष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तदृक्तारमवतु । अवतु मामू । अवतु वक्रम्‌ । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ॥ हति शीक्षाध्यायः समाप्तः ॥ १॥ ` अथ दितीपो ब्रह्मवल्ल्यध्थायः। हरिः ॐ । शं ने भिन्नः शं वरुणः । श नें भवलय॑म्‌। । शं न इन्दो बृहस्पतिः । शं नो दिष्णुरुरुकमः । नमा बरह॑णे । नम॑स्ते वायो । तमेव परत्यक्षं बह्म/सि । त्वमेव त्यक्षं बहन वरि. ष्यामि । कतं व॑दिष्पामि । सत्यं वदिष्यामि । तन्मामवतु । तद्‌- क्तारंमवतु । अतु मामू । अवैतु वक्तारम्‌ ॥ स॒ह न।ववतु । सह न श्रुनतः । सह वीयं करवावहे । तेजसि नावधीतमस्तु मा विदिषादें । ॐ शान्तिः श न्तिः शान्तिः॥ ॐ ब्रह्मविदाभोति परम्‌ । क्क क [9 तदेषाऽयुक्ता । सत्यं ज्ञानमनन्तं ब्रह । यो ३९ निहितं गुहायां भति गीरनिष्‌ | १७ परमे ष्योमन । तीरश्ु) सर्वान्कार्मान्तह्‌ । बहना विपजि. | तेतिं । तस्माद्वा एतस्म।दस्मनं आकाशः सतः । भाकाशा- हायुः । बायोरमः । अराः । अद्धचः पृथिवी । ृथिष्पा आओपैथयः । ओष॑पीग्योऽ जम्‌ । अन्नादुरुषः। स बा एष पुरु. षोऽलरसमयः। तस्येदमेः शिरः । अयं दक्षिणः पृक्षः । अय- मुरः पक्षः । भयमातम । इदं पुष्ठं भरतिष्ठा । तरुप्पष "को वति ॥ हति बह्म ° प्रथमोऽनुवाकः ॥ १ ॥ भाद परजाः परजायन्ते । पाः काथं पृथिवी\ च्रिताः भथो अन्नँतैव जीवन्ति । भर्थैनदीपं यन्त्यन्ततः । अनर्ह भरतानां उपे्ठमू । तस्मस्सौँपधमुं्यते । सर्वं बे तेऽनमाप्नु दन्ति । येऽन्नं बह्लोपासते । अन्न हि भूतानां ज्यम्‌ । तस्मौ- सर्वोषधभच्यते । अननाद्ूतानि नायैन्ते । जातान्यन्नेन दधेन्ते । भयतेऽत्ति च॑ भरुताने । तस्मादन्नं तेदुच्य॑त इति । तस्मादा एतस्मा दननरसमयात्‌ । अन्योऽन्तर आत्मां प्राणमयः । तेनेष पूरणः । सवा एष पुरुर्दिध एव॒ । तस्य॒ पुरुषविधताम्‌ । अन्वयं पृरुषविधः । तस्य प्राणं एवं शिरः । व्यानो दक्षिणः पक्षः । अपान उरः पृञ्नः। आकाश भात्मा । पृथिवी पृच्छ भरतिष्ठा । तदप्येष भ्टेको भवति । इति बह ° द्विती) ऽनु्कः५२॥ पाणं दवा अनु भराण॑म्ति । मनुषाः प्श्श्च य । भाणो दहि ५ ( भर, ६ .इशोषनिषरत्‌ ृतनोमायुः । तर्मौर्मर षुत । स्मैव त आमित! पे पाणं ब्रह्मोपासते । प्राणो हि पृतानामायुः | तसय रपर्वायुष- म्यत इति । तस्येष एव शार आत्मा । य॑ः पृवस्य । तस्माद्या एतस्मास्राणमयात्‌ । अन्योऽन्तर आत्मां मनोमयः । तेनैष पणः । सदा एष्‌ पुर्पदिध एव । तस्य पुरुषिधताम्‌ । अन्वयं पुरुषविधः । तस्य यङ्रेव शिरः । क्रदक्षिणः पक्षः । सामोचैरः पक्षः । अदेश आसा । अथववाङ्गिरसः पच्छ प्रतिष्ठा । तदष्येषश्टे।कं। भवति । इतिन्रह् ° नवा कः।३॥ यतोषाच।ानि विद्वान्‌ । न डि य॑ः पुषेस्य । तस्मादा एतस्मान्मनोमयात्‌ । अन्प।ऽन्तर आत्मा विज्ञानमयः । तेनेष पूर्णः । सवा एष पुरुप एव । तस्य परंषविषताम्‌ । अवयं पुरुषविधः । तस्य श्रद्धेव शिरः । भरतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं । अप्राप्य मन॑सा सह । अनन्दं बरह्मणो भेति कद। चनेति । तस्येष एव शा९।र आत्मा । प्रतिष्ठा । तदप्येष श्टे।को भवति । इति बह्म °चतुर्थोऽनुवाकः ॥४॥ (1 के | ग्भ, विज्ञानं यज्ञं तनते । कमणि तनतेऽपिं च । विज्ञानं खाः «ॐ क) ॥ भ सवं । बह्म जयेष्मुपासिते । विज्ञानं बरह्म ॒चेदेदं । तस्माचेन ५ [> पमायति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्त्तमश्तं इति ! तस्यैष एव शारर आत्मा । य॑ः पूवस्य । तस्माद्रा एतस्माद्वि- दैतिरौशौपाषषु , ३९ कानैभयात्‌ । अन्योऽनपर आत्माऽऽनन्दमयः । तेत पृण सं वा एष पुरुप एव । तस्य पृरुपविधताम्‌ । अन्वयं पुरुष- विधः । तस्प प्रियमेव रिरः । मोदो दक्षिणः पक्षः । भमोद्‌ उत्तरः पक्षः । आनन्द भात्मा । ब्रह पुच्छं भरतिष्ठा । तद्‌- प्येष श्टको पिवति । इति बह्म ° प्थमोऽनुप्राकः ॥ ५ # असन्नेव स॑ भवति । असुद्रह्ति वेद चेत्‌ । अस्ति ब्रहञतिं चेद । सन्तमेनं ततो विदुरिति । तस्य ष एव्‌ शारीर आत्मा । यः पूरेस्प । अथातोसशश्रः । उताविद्वानमुं लोकं पर॑ । कशवन गंच्छतीरे । आहे विद्वानमुं लोकं मेत्वं । कथित्सम्‌. धुता उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपो. प्यत। स तप॑रप्तवा । १९५ सवमसूजत । यदिदं किंच । तत्ूषटवा तदेवानुभाविशत्‌ । तदनु भविश्यं । स त्पस्चांभवत्‌ । निरुक्त चानिरुक्तं च । निटय॑नं चानिलयनं च। विज्ञानं चावि्॑तानं च । सत्यं चानुंत च सत्पमपतवत्‌। यदिदं किंच । तत्सत्यमित्पाच- क्षपे । तदप्येष श्लाको भरति । इते ब्रहम° पष्ठोऽनुवाकः॥६॥ असद्वा इदमग्र अरसत्‌ । ६") पे मर्दजायत । तदात्ान५ स्वयमकुरुत । तस्मारम्सुरतमुच्प॑रे इ, । ये तत्सुरूतम्‌ । रसो पे सः । रप्त५ हयोवःयं लब्ध्वाऽऽनन्दी पिवति । को देषा नयत्कंः प्राण्यात्‌ । यदेष आकाश अनंन्दो न स्पात्‌ । एष्‌ ९९ दशोप्तिषत्तु- धिषाऽधनन्दाति। यश हिप एतस्मि्नश्णेलनायेऽनिरुकेऽनि- लपने ऽयं भतिं्ठां दिन्दते । अथ सोऽयं ग॑ता प्रवति । यदा हेष एतस्मिुदरमन्त॑रं कुरुते । भथ तस्य कथं भवति । तत्तेषु षयं विदुषोऽमन्वानस्य । तदप्येष भ्टोको भवति ॥ इति बहम* सप्तमोऽनुबाकः ॥ ७ ॥ भीषाऽस्मादात॑ः प्रवते । भीमेति सूर्यः । पीषाऽस्मादभिशे- न्भ् । मृत्युधौवति पञ्च॑म इति । सेषाऽऽनन्दस्य मीम्‌।*सा वरति । युवा स्यात्तापुयुवाध्यायकः । भाशिष्ठो हदिष्ठों बलिष्ठः! तस्येयं पृथिवी सवावित्तस्प॑पृणां स्पात्‌ । स एको मानुषं भनन्दः । ते ये शतं मानुष आनन्दाः (१)। स एको मनुष्प- गन्धवाण।मानन्दः । भरोत्ियस्य चाकामहतस्य । ते ये शतं मनु- घ्पगन्ध्बाणमानन्दाः । स एकां देवगन्धवाणामानन्दः । श्रीजै- यस्य चाक मंहतस्य । तेये शतं देवगन्धवाणामानन्दाः । स एकः पितृणां चिरलोकलोकान।मानन्दः। भ्रोतरिधस्य चाकामहतस्य । ते ये शतं पितृणां चिरलोकोकान।मानन्दाः। स एक आजानजानां देवान।मानन्दः (२) । भरोतरियस्य चाकामहतस्य । तेपे शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवाना- मानन्द्‌. । ५ कमणा देवानपियन्ति । भ्रोत्निपस्य चाकाम॑ह- तस्य । ते ये शतं कमदेवानां देवानमानन्दाः । स एकां देवान।- मानन्द; । श्रोत्रियस्य चाकारमहतस्य । ते ये शतं देवानं वैचषिरीयोपंनिषत्‌ । ४१ नभ्दाः । स एक इ्धैस्याऽऽनन्द्‌ः ( ३ ) । भओतरिपस्य षाका- म॑हतस्य । ते पे शतमिन्दस्याऽऽनष्दाः । स एको बृहस्पतेर नम्दः । भोञ्निपस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दः, घ एकः भज।पतेशानन्द;। श्रोजियस्प चाकामहतस्य । ते पे रातं प्रजापतेरानन्दाः । स एको ब्रह्मणं आनन्दः । श्रोत्रियस्य चाकामहतस्य ( ४ )। स यश्चायं पुरुषे । यश्रासवादिरे । स एक॑ः । स यु एवंवित्‌। अस्माहकस्य । एतमन्नमपमात्मा- नमुपसंक्रामति । एतं भाणमयमात्मानमुप॑सक्रामति । एतं मनो- मप मातानमुष॑संकामति । एतं विन्नानमयमात्मानमुपसंक्रामति । एतमानन्दमयमात्मानमुपंसंकामति । तदप्पेष श्टोको भक्ति । इति ब्रह्म ०ऽ्टमोऽनुवाकः ॥ < ॥ यतो वाचो नि्॑तेन्ते। अगाप्य स्सा सह । आनन्दं ब्रह्म॑णो विद्धान्‌ । न विोति कुत॑श्ननेति । ९०५ ह बावन तपति। किमह५ साधुं नाकरषम्‌ । किमहं पापमकरवमिति । सय एव विद्वानेते आत्म।न^ रपृणुते । उक्ते द्वेष एते आत्मान्‌५ स्पृणुते । य॒ एवं वेदं । इत्युपनिषत्‌ ॥ इति बह ° नवमोऽनुवाकः॥९॥ सह नाववतु । सह ने| भुनक्तु । सह वीयं करवावहै । तेज- स्वि नावधीतमस्तु मा विहिषवहे । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ । इति दितीया ब्रह्मवतल्त्यध्यायः समाप्तः ॥ २॥ शूकक््वृककन्कन्नकक । अथ तीयो १गःत्ट ४.ाभः। हरिः ॐ । सह नदत । सह नै। भनक्त । सह ६4 कर दहे । ठजसिदिनावर्ध.त्मर्त मा दि।देपवेहे। ॐ शान्तिः शानतः शान्तिः । श्रगरवे वारुणिः । दरुणं पिरम्मृप॑ससतार । अपह भगवो ब्रहेति । तस्मा एतत्मावाच । अने प्राणं रक्षः भात्रे मनो वाचमिति । त~ होदाच । यतोषा इमानि परतनि जा्॑न्ते । येन जातांनि अव॑न्ति । भतभन्त्यकरिसं(्शन्ति। तदिजिंज्ासस्व । तेद्रहेतिं । स तप्‌।ऽतेप्यत । स तपस्ःप्तवा ॥ हति भरगु° भ्रथमोऽनुषाकः ॥ १ ॥ अन्नं बक्षति ग्थजानात । अनाद्ध्चष खल्वमानें प्रेतानि जायन्ते । अन्नन जातानि यौोकन्त । अन्नं प्र नषाकपतविश- न्तीति । तदिज्नायं । पुनरेव दरुणं पित्म्मुपुषसार । अहि पगवो ब्रह्मेति । ०५ हाच । तपसा बह्म विभिक्ञा्तस्व । तपो बह्येति । स तपऽप्यत । स तपस्टप्तवा॥ इति भगु० दतायाऽ- नुषाकः ॥ २॥ पाणो बरह्ति व्यजानात्‌ । प्राणाद्धचे्र सलिभ्मानि भूरानि जायन्ते । प्राणेन जातानि ञीव॑न्ति। प्राणं प्रचन्त्यपिर्िशं न्तीति । तद्विज्ञाय । पनरव दरुणं पिर्रमृपमुस्तार्‌ । अ५॥ भगवो नकेति । त५ होवाच । तप्‌ भा बरह्म वि्िज्ञःससा। तपो बहति । स तप।ऽतप्यत । स तपम्टप्वा॥ दति षुर्‌° पून या<नुवाक; ॥ ३॥ वेतिरौशोषविषद्‌ | {1 मनो धरह्ेति ष्य॑जानात्‌ । मन॑सो हेष खल्षिमानि प्षनिं जायन्ते । मन॑सा जातानि जीर्बन्ति । मनः प्रयन्त्पभिरबविश- न्तीति । तदिज्ञायं । पुनरेष दरुणं पित॑रमप॑सप्ार । अभीहि भगव। ब्रहति । त९ हेषाच । तप॑सा ब्रह्म विजिज्ञास 1 तषो बति । प तपोऽनप्यत । स तप॑रूप्वा ॥ इति भृगु ° चतुर्था$ नुषाकः ॥ ४ ॥ विज्ञानं ब्रह्मेति ष्प॑जानात्‌ । चिज्नानाद्ध्चैब खलिषावि . भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं रं त्यतिसंविशन्तीतिं । तदिज्ञायं । पुनरेष ्रंणं पितरषुषैष्ार । घीहि परगवो ब्रहेति । १५ हषाच । तपता ब्रह विर्जितता- सस्व 1 तपो ब्रहेति । स तपोऽतप्यत । स ॒त्स्तप्तवा ॥ इति पुग ° पश्चमोऽनुषाकः ॥ ५ ॥ भानन्दो ब्रहेति व्यजानात्‌ । आनन्दाद्ध्येव सलिविमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । भानन्दं अय्‌. स्यक्भिसंदिशन्तीतिं । सेषा भौगंदी वारुणी विया । परमे व्योम्‌- क्क | क क, न्भतिष्ठिता । स य एवं वेद्‌ भतिं तिष्ठति । अनन॑दानननादा भबति । महान्पबति भरजय। पशुतनिेहयवच॑सेन । महान्कात्पां ॥ इति कग ° षष्ठोऽनुवाकः ॥ ६ ॥ अन्नं न निन्यात्‌ । तदुव्रवम्‌ 1 भाणो वा भक्ष्‌ 1 शरीस्म- ल्ादम्‌ । प्राणे १९२ भशिष्ितेम्‌ । शर श्राणः भरतिष्ठितः । ४९ दुोपीनिषस्तु ~ तेदेतदल्नमभे भरतिंितम्‌ । स य एतदन्नमन्ने भरति्टितं वेद परति तिष्ठति । अन्नवानन्नादो परवति । महान्कवाति भरजय। पशुितर हवृचसेनं । महान्कात्यां ॥ इति भृगु ° सप्तमोऽनुवाकः ॥ ७ ॥ अन्नं न परिचक्षीत । तद्रतम्‌ । आपो वा अन्न॑म्‌ । ज्योति- रननादम्‌ । अप्षु ज्योतिः परतिष्ठितम । ज्योतिष्यापः परतिष्ठिताः तदेतदन्नमन्ने पतितम्‌ । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतिं ` तिष्ठति । अन्नैवानन्नादो भ॑वति । महान्कवति भ्रनय। पशुरति्रत- बचसेनं । महान्कीर्पा ॥ इति भृगु ° ऽ्मोऽनुवाकः ॥ < ॥ अन्नँ बहु कुर्वीत । तद्ब्रतम्‌ । पृथिवी बा अन्न॑म्‌ । भका- -शो<्नादः । पृथिव्यामाकाशः प्रविहठितः । आकाशे पंथिदी प्रतिष्टिता । तदेतदन्नमन्ने प्रतिष्ठितम्‌ । स य एतदन्नमन्ने प्रतिं षठितं बेर प्रति तिष्ठाति । अन्न॑दानन्नाशो भवति । महानौवति भजय पशु बहवचेसेनं । महान्पीत्या ॥ इति भृगु °नवमोऽ न॒वाकः ॥ ९ ॥ न कंचन वक्षता पत्या चक्षीत । तदुव्रतम्‌ । तस्मायषा कया च विधया बह॑नं प्राप्नुयात्‌ । अराध्परमा अनरमिंत्याचक्षते । एतद मखतोऽन‰ राद्धम्‌ । मुखतोऽस्मा अन्न५ राध्यते । एतद मध्यतोऽन्न\ राद्धम्‌ । मध्यतोऽस्मा अन्न राध्यते । एतद्र ` अन्ततेऽन्न६ राद्धम्‌ । अन्ततोऽस्मा अंन्न५ राध्यते ( १) । य॒ध्व॑देद | कषेम हति दाचि । योगक्षेम देति प्रणपानयाः। तेतिरीयोपनिषव्‌ | ४१ कमति हस्तयोः । गतिरिति पादपोः । विमुक्तिरिति वायो 1` इति मानुषैः समाज्ञाः । अथ देवीः। तु्तिरिति वृष्टो 1; वरमिति दियुति ( २) । यश इति पशुषु । ज्योतिरिति नक्ष भेषु :। भजातिरमृतमानन्द इत्युपस्थे । प्रवभित्याकाशे ` १ तत्पतिषठेनयुपासीत । परतिष्ठवानावति । - तन्मह -दयुपासी- म॑हान्पवति । तन्मन -द्युपासीत । मानबानननिः ( ३ ) । तन्नम इत्युपासीत । नम्पन्णसस्मे कामाः । तद्रे. युपासीत । बरह॑वान्पवति । तद्रूलमणः परिमर इत्युपासीत । पर्येण श्रियन्ते द्विषन्तः सपत्नाः। पारे येऽपरियां घातृष्पाः मृ यश्चयं पुरुषे । यश्चासावादित्ये । स्र एकः (४)। सयं एवंदित्‌ । अरमाहोकासतय । एतमन्नमयमात्मानमुपतक्रम्प । एतं पराणमयमात्मानमप^क्म्प । एतं मनोमयमात्मानमूपतक्रम्प । एतं विज्ञानमयमात्मानमपककम् । एतमानन्द्मयमात्मनुभुं कम्प । इम्‌ छकान्कामान्नी कामरूप्यनुसंचरन्‌ । एतस्ाम गाय जास्त । हाव हाञ्वु हास्वुं (५), अहमन्नमहमन्नमहम- नन मू । अहमन्नाद्‌ऽ*टमन्नादा ऽउहमन्नाद्‌ः। अहु भ्टकरटदह४ ग्टोकरू६५ श्टेकट्त्‌ । अहमर्मि प्रथमजा कतादेस्यः 1 पर्वं देवेषयो अमृनस्य नारभायि।योमा ददाति स इदेव. [ + मा३ऽबाः । अहमननमगनमदन्तम रद । अहं दिश्व धुवनम्‌ ६ (भ) । ॥ 1 दशोवनिवश्तु- \ ५य्॑वा दम्‌ । सवनं ज्योतीः । य एवं वेदं । इतयुपनिषैत्‌ (६) ॥ इति भ्रगु° दशमोऽनवाकः ॥ १० ॥ सहं नाववतु । &॥ ^~ 91 = न~. ~ ८1. सहन्‌ पनकतु । ग्ट वी करवादहे। तेजस्वि नावधीतमरतु मा िद्टिपाष्हं। < शापतः शान्तिः शान्तिः हरिः ॐ। हेति वृोस पूगृदत्ल्यध्यायः समाप्तः ॥ दे ॥ समापतेयं रष्ण- य जुषेदीया ?२९।२।१न१त्‌ ॥ ७ ॥ भये०रय।पनपत्‌ | क्र हरिः ॐ । द।हुमे मनक्षि प्रतिष्ठता म्नो मे वाचि प्रत्छि- रमादिरादामं एयि वेदस्य म आणी स्थः चरृतंमे मा प्रहास. रनेनाध।तेनाहोरा चान्त दधाम्युतं वदिष्यामि सस्यं वदिष्यामि तम्मामद्तु त्टृक्तारमदत्वदतु मामवतु वक्तारमवतु दक्तारम्‌ । ॐ शान्तिः शान्तिः शन्त आत्मा वा इद्भक एवाय आर्सत्‌ । नान्स्क्किचन मिषत । सक्षत ठकान्नु सृजा इति । स इमा- छकार म॒जत । अम्भो मदादीम॑रमापेऽदाऽम्पः प्रेण दिवं यौः प्रतिष्ठ ५८८ ।.क्षं मर.चयः पृथवी मरांया अधस्तात्ता अपः। प्त दलन्मेनु रोका रोक्पालणञ्च मृजा इति । सोऽद्धच एव पुरुषं रमुद्त्यामुखयत्‌ । तमश्यतपत्तस्या तप्तस्य मुखं निर- भिदत यथाऽण्डम्‌ | मुखाद्ागराच) ऽरेन। सिके निरभियेतां नाि- कापा भाणः प्राणादायुरक्षिणी निरभिदेतामक्षीग्यां चक्ुश्र्षुष भाद्त्यः कर्णा निरियेतां कर्णाभ्यां शरोत्रं भोजादिशृस्वदूनि- पेतरेथौषनिषह्‌ । ४४ र्भि्यत तयो रोमानि लोमभ्य ओषधिषनस्पतयी हदयं निर्‌- भिद्यत हृदयान्मनो मनसश्चन्दमा नाभिनिरभियत नावा अषा- नोऽपानान्मृत्युः शिश्नं निरभ्ियत शिश्चःदेतो रेतस अपः। इत्यात्मषटूके प्रथमः खण्डः ॥ १ ॥ | ता एता देवताः सृष्टा अस्मिन्महव्यणवे परापतन्‌ । तमशनापि पास्ाश्यामन्ववाजंत्‌ । ता एनमनुवन्नायतनं नः प्रजानीदहि यस्मिन्पधरतिष्ठिता अन्नमदामेति । ताभ्यो गामानयत्ता अबरुदन्न वे नोऽयमलमिति । ताक्णाऽश्वमानयत्ता अव्रबन्न पे नोऽयमर- भिति । ताभ्यः पुरुषमानयत्ता अन्ुषन्मुदतं बतोति परुषो शाब सुतं ता अव्रवीयथायतनं प्रविशतेति । अगिवाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भुत्वा नासिके प्राविशदादित्यश्रषुभुता- क्षिणी भारिशदिशः भरो भृत्वा कर्णो प्राविशन्नोषपिवनस्य- तयो लोमानि भत्वा त्वचं भाविशंश्वन्दमा मनो भूत्वा हृदयं पा्िश- शम्ृत्युरपानो भरता ना प्राविशदापो रेतो भूत्वा शिश्रं भावि- शन्‌ । तमशन।विपासे अब्रतामावाफ्यामिप्रजानहीति ते अरी- देतास्वेव वां देवतास्वाप्रजाम्ताम प्ागिन्णो करोमीति । तस्मा- यस्ये कस्यै च दे.ताये हदेगृह.ते भागिन्यापेदास्यामशना पिपा पवतः । ईत्यात्मषटूके द्वितीयः खण्डः ॥ २॥ सरक्षेमे नु ठकाश्च लाकपालाश्राजमेभ्यः सृजा इति। सोऽपोऽय तपत्ताक्योऽभितप्ता्यो मूतिरजायतया ये सा मूर्पिर- जायतान्नं वै तत्‌ । तदेनकृष्टं १२ इत्याज षां सदा चाऽजिपुक्षचन्ना- वेनो चा ग्रहीतुं स २द्धेनद चाऽरहेष्यदाेव्याहृत्य देषान्नम- 4. द्शौपनिषरषु- ब्रपत्यत्‌ । तसाणेनाजिषुक्ष्न्ाशक्रोताेन अरहीतुं स देन त्मणेनाअरेष्यदक्भिपराण्य देवान्नमचप्स्य्च्चक्षुषाऽजिषुक्षचनाश- क्रोच्चक्षुषा ग्रहीतुं स यद्धेनचक्षपाऽगरैष्य दृष्टवा हेवान्नमच्प्स्य- तच्छोत्रेणाजिवुक्षततनाश क्रो च्छो्ेण अर्ह तुं स यद्धेनच्छोेणा- गरष्यस्छृत्वा हेवा ्नमत्रप्स्पत्तत्वचाऽजिषुक्षचन्नाशक्र,खचा यरहीतु स॒ यद्धेनत्वचाऽग्ेष्यतपृषटवा हेवान्नमन्नप्स्य तन्मनसाऽजिपृक्षत्त- जनाशक्नोन्मनस्त यहीतुं स यद्धेनन्मनसाऽग्रहेष्यद्धघ(त्वा हेवान्नम्र- प्स्यत्तच्छिश्ेनाजिपुक्षत्तन्नाशक्नाच्छिश्नन बहतु स यद्धेनच्छि- नेनायरैष्य भूर्य रेवान्नमतरप्स्यत्तदपानेनाजिषुक्ष्राबपत्तेषोऽ- जस्य ग्रहो यद्वायुरजञायुवां एष यद्वायुः । स दक्षत कथं न्विदं महते स्यादिति स ईक्षत कतरेण प्रपया इति स दक्षत यदि वाचाऽकि व्याहृतं यदि प्राणिना प्राणितं यदि चक्षुषा दृष्टं यदि भ्ोत्रेण शरुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यदपानेन।भय- पानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति । सर एतमेव सीमानं बिदायतया द्वारा प्रापयत । सेषा विदतिर्नांम दास्तदेतन्नान्दनम्‌। तस्य तत्र आवस्चथादयः स्दप्ना अयमावस्थोऽयमावस्षथोऽय- मावस इति । स जातो भृतान्यक्षिव्पस्यत्किभिहान्यं बावदि- षदिति । स॒ एतमेव पुरुषं ब्रह ततममप्श्यदिद्मदशेमित) - ३ । तस्मादिदन्द्रो नामेदन्दो ह १ नाम तािदन्दरं सन्तमिश्‌ इत्या- चक्षते परोक्षेण । परोक्षामिय। इव रहि देवाः परोक्षया इष हि दवाः ॥ इत्यात्मषटूक ततीयः खण्डः ॥ ३ ॥ इत्५तरय।पनिषदि प्रथमोऽध्यायः ॥ १॥ म पषरेयोपनिषदू । ४९ अथ दितीयाऽध्यागरः | (अपक्रामन्तु गर्षिण्यः )। ॐ पुरुप ह वा अयमादितो गी भ्वति पदेतद्वेतः । तदेतत्पर्वगपोऽङ्तेषस्तेजः संभनमालन्येषाऽऽ- त्मानं बिभति तयदा चियां सिच्चःययेनननयति तदस्य परथमं लम्भ । तत्घिया आन्म्भृयं गच्छति यथा स्वमङ्ु तथा तस्मा- दनां न हिनम्ति स्ाऽस्यतआत्प(नमत्र गण भाः यति । सा पवि त्री भावय व्यः कषरति तं स्वी मर्ष विरि रोऽ एव कुमारं जन्भमनाऽऽपिकनवयति । स यत्कुमारं जन्सनोऽग्रऽपिच्षविययो- समानमेव तेद्बाशय येषां लोकानां सेतत्या एवं संतता हीमे लो कृ।स्तद्य द्वितीयं जन्म । सोऽ्यायमासा पृण्येष्पः कर्माप; प्रतिधीधते । अथास्पायमितर भाता छतक्‌त्यो वयोगतः मेति सृ इतः प्रयजनेष पृनजायते तदस्य तृतीयं जन्म । तदुक्तगूर्षिणां गं नु सक्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । शृतंमा पूर आगसीररक्षन्नपः शयेनो जगा निरदीयमिति गर्भ पैनच्छ- यानो बमदरेव एवमगाच ' म॒ ए; द्िरम्माःछण ददृष्व उत्क्रम्य र प्मिन्म्प्ें ठके मदन्कामानाप्वःऽमूरः समक स्तम्भ दत्‌: ( यथास्वं गर्गिण्य ) । इत्यान्मषदके चतुर्थः खण्डः ॥ 9 । इन्येनरयपनिषाः दियो श्यायः ॥ २॥ | | भव तुतामोऽध्षायः | दि + ॐ कोऽयमात्मेति वपमुपारमहे कतरः स भसा। यना पयति येन दा शृणोति येन वा गुन्धानाजिष्रति येन्‌ ब्रा शरच्‌ ५७ दै पानेषरते - व्याकरोति येन श स्वादु दा्श्ु च दिनष्नति। तदे दधुरयं मन्धत्त | रक्ञान्म्हन ज्ञिन ्टनम्दा टृद्पति्मनाषा लृतिः रमतिः संदत्पः कटुरसः कामो दश इति । सद.ण्यरनाति ्रज्ञानरय ना२५य।।५ वन्ति । पप स्हेष भन्द्‌ एष प्रजापति. रेते श्व द्वा दमान च प्च मटङ़नानि पृथिवी षाय. राकाश अपा उर" पारस्ताः4मानत च क्षद्रमिश्राणीव । बीजानतराणि दः्ःणि सापष्डञ्ान च उगरुज्यानि च स्वद्‌. जानि चोद्धिज्मान र्वा ग्रः पुरुषा हात २किचेदं पाणि जदं च पत चर्च्च र्थ्दरं स^ तत्पहानेभ्रं प्रज्ञाने ४ ते षाड) टोकः भज्ञा पतघ्य प्रननान द्म । सर एतेन ४६न' ऽका माहव दवम मु पमन्स्व्गें तार सशववमाना- पदाःमृतः मपिर, पदत्‌ ॥ ६२८[म९द्‌कर (अमः खण्डः ,५॥ हरिः ॐ । बाह्म मनक प्रतििता मनो म॑ वाचि प्रति. हठितेमाविगमं ए्पि वेदस्य म आणीस्थः श्नं मे माप्रर्र नेनादीतनाेराचान्सदेधःम्युते दादिष्याम सत्य्‌ रेदिष्यामि तन्मा- मवतु र हृक्तारमवलव्तु मापवतु दक्तारमगतु वत्ताम्‌ । ॐ शानिः शान्तिः शान्तिः । हत्"त्मषदूके ष्ठः खण्डः ॥ ६ ॥ इततरय दिवीयारण्यके सप्तमोऽध्याप्रः ॥ ७ ॥ ॐ उदितः १ करि दपे। तमहमात्मनि दये । अर्म दयम्‌ । म श्रीरपि यशः। सर्वः सप्राणः सवलः । उशष्ठिम्प्नुमा श्रीः । उच्िष्ठन्बनु माऽऽपन्तु देवताः । अदन्धं चक्षुर्‌ मनः । सूपां ज्योतिष शरेष्ठो दीक्षेमा मा रिराः । तच्चक्ुदवाहितं शु तमृच्चरत्‌ | छान्दोग्योपनिषद्‌ | ५१ पश्येम शरदः शतं जीदेम शरदः शतम्‌ । त्वमपरे ब्ेतपा भि देव आ मर्षा । च यत्नष्वीडथः । ॐ शान्तिः शन्तिः शन्तिः । इति कूक्शाखीयाः मिररेयनिषदि द्विती यारण्यका- न्त्गरमातमषटृक्रं द्वितीयारण्यकं च समाप्तम्‌ । ॐ तत्सत्‌ । इत्येतरेयापनिषत्‌ ॥ ८ ॥ अथ च्डन्दोग्योपाभेषत्‌ । ओमि.ये दक्षरश्द्रीथमुपाहतीत । ओपिति दयहायति तस्योप- ध्यारुखानम्‌ ॥ १ ॥ एषां प्ररारां पृथिदी रसः पृथिष्या आं रसः । अपाभोप्ध्यो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस कचः साम रसः साप्न उद्रीयो रसः ॥ २॥ स एष रसना रसनमः परमः परार्ध्य यदु््थः ॥ ३॥ कतमा कतमक्रैतमत्कतमःसाम कतमः कतम उद्वीय इति विमृष्टं पषति ॥ % ॥ वागेदकप्राणः रामापित्तदक्षरमद्वीथः । तद्वा एतान्भ. थुनं यद्वाक्च भाणश्चक्चं साम च ॥ ५॥ तदेतन्मिथुनमोमिे. तस्मिन्नक्षे सभ्म॒ज्यते यदा वै मिथुनो समागच्छत अप्यतो १ तावन््ोन्यर्य कापम्‌ ॥ ६ ॥ अपयिताहषे कामानां भषति य एतदेवं दिदःनक्षरमूरद्रःथमुपास्ते ॥ ७॥ तदा एतदनुक्ताक्षरं द्धि किंचानुजानात्योमित्पव तदाहैषो एव समृद्धिषदनज्ञा सम- धपिता ह वे क(मानां भवति य एतदेवं दिद्वातक्षरमृद्ीथमुषस्त क ॥ ८ ॥ तेनेष जयी विया वतत ओआगित्याश्चावपत्पोमिति श५ त्पोमिन्यद्वायत्पेतस्येदाक्षरस्पापचित्पे मदिन्ना रसेन ॥ ९॥ ५९ दशोपतिषश्यु- तेनोभौ रुतो ,पथतदेवं देव यथनदेद । नानातु षिवा दद्या च यदेवं विदया करोति श्रद्धयोपनिषदा तदेव वीयव. तरं पदत्तीति सस्वेतरथेवाक्षरस्योपव्यास्यानं कवति ॥ १० ॥ दति प्रथमः खण्डः ॥ १॥ देषाुरा ह षै यत्र दयत उकरये प्राजापत्यस्तद्ध दवा उद्वीथमाजर्रुरनेनेनानभिभरिष्याम इमि ॥१॥ ते ह नािकयं भाणमुदरीयमुपाप चक्रिरे ५ हामुगः पाप्मना विषिधुम्तस्मातते- नोभयं जिघ्रति मगमे च दुर्गन्धि च पाप्मना द्येष बिद्धः ॥२॥ अथ ह दाचमृह्वधमपसाचाक्ररे ता\ हातुगः पाप्मना बिषिधु- रस्म तयो प्यं॑वदाति सत्यं चानृतं च पप्मना देषा िद्धा ॥ ६॥ अथ ह चक्षुरुद्रीथमुपासाचक्रिरे तद्धाुराः पाप्मनो वििधुर्तस्मात्तेनोभयं पश्यति दशीनीयं चादर्शनीयं च पाप्मना हतद्विदम्‌ ॥ ४ ॥ अथ ह भ्रोबमद्रीथमुपासांचकरिरे तद्धामुगः' पाप्मना सिधुस्तस्मततेने भयस शप्त श्रर्णयं चं श्रवणीयं च पाप्मना हयतद्द्धप्र ॥५॥ अथ ह मन उर पर्पामाच क्रिरे तद्धाष्राः पाप्मना वििधुष्रणत्ति प्न ५ परल्पयते संकेत्पनो , च मरत्पर्नय च पष्न) ह्‌तद्रदधम्‌ , £ ॥ अध ह प एकपयं मर्यः प्राण्तर्दरःधमुपा्माचक्ररे त५ हासुरा त्रात्बा | बिदध्न्मुय ५ [ऽ नम्खणमुत्वा दिध्सेन ॥ ७॥ एषं यथाऽरमानेमाखणमत्दा विष्देभ्र्त एद दहै, स रिष्डशते यं एवंविदि पापं क(मयते यब्रेनमकिदासति स एषोऽश्माखणः ॥ £ ॥ नेवेदन हरि दभग्धि दिजानायषहेतष,ष्मा ह्येषतेन पन्नो, ५. बंदक्ञोति वतिषति तेतेतसन्धणानवतिं । कृतव रक्षन्तितो$दिः श्वोककोनति उषाददारवाग्ततः हेति ॥ % ॥ तर हक्क सीर धमुकला चक्र एतमु ९ $द्खिसं मर्पन्तेऽङ्गानां पक्षः ५१०॥ तेने तेषं वृहरपतिर्द्री पयुपाताचकरं ९तमु एवै ईहततिं भ्यः न्ते ग्ब दती तस्पा श्व पतिः॥ ११॥ तेन्‌ तर ६.६६ भारष इद्री यश्याप्तादक्र एमं ए३ऽ5ब)स्पं सन्वन्त भाह्पाशुद- भते ॥ १२ ॥ तेम सरह रको सलेम विरचकारे । षडह बनिशीयानाभृह्रता बुधूव त ह स्मेषप। कामानाम यति ५१६४ जामाता ह वे कामानां पषति य एतदयं विह नरभृद्गीभु- कर्तं हैत्वभ्य सते ॥ १४ ॥ हेति दह्विंतीषः कष्टः ॥ २ ॥ अंथावििदतं य एवाप तपति तमृद्ीथमुपासीतीधन्धा एष प्रज्ञाय उद्कायति । उपध्स्तमो प्षयमपरैभ्त्यपहन्ता ह.¶ै प्रयस्य तमद्तो परवति य एवं ३द ॥१॥ समान उ एवायं चसौ रष्ोऽ. यमुष्णोऽसो स्थर इतीममाचक्षते स्वर हति प्रत्यास्वर इष्वर तस्मान एतमिमममुं चेद्रं थमुपास्लत ॥ २॥ अथ खदु ्यान- मेबोद्रीथमपासोत यदै प्राणित ष भाणो यदपानि।त सोऽपानः। अथ यः प्राणापानयोः संधिः सर ग्यानो यो प्यानः सा बक । तस्मादभाणन्न पनन्वाचभ व्याहर ॥ ३॥ या वाक्सक्तस्मा- दषाणननपाननचमभिष्याहरति यक्त॑रमःम तस्मादप्रःमन्ननभन- न््ठाम मयति यतताम स उर्धस्तस्मादपराण््नवाननुदूभायेति ॥ ४ ॥ अतो यान्यन्यानि बी4वन्ति कमाण यथाभ्रमन्धन्‌- मनिः ष दृढस्य चनम आयमनमपाणलनपान्‌ ष्स्तावै करो ५ ( श्व ५६ दौपनिषश्दै- त्येतस्य हतोष्यनमेदोद्गीयमपासीत ॥ ५ ॥ भथ वदृत्रीधाक्ष- राण्युपासीतोद्रीथ इतिं प्राण एषोस्पाणेन दयुिष्ठति बाग्गीवाचो ` ह ` गिर॒ इत्यादक्षतेऽ्नं थमन्ने दीद स५५ स्थितम्‌ ॥ ६ ॥ -ररेवेोदम्तरिक्षं गीः प्राधिवी थमादित्य रएवोदयुरगीरभिस्थ सामवेद एपोदनुरदो गीगवेदस्थं इग्पेऽस्मे वाग्दोहं पो वाचः दोहोऽजशानेननादो परवति य एतान्येवं ॒विद्वानु्ीथाक्षराण्युपास्त उद्रीथ इति ॥ ७ ॥ अथ खल्वाशीः समृद्धिरुपप्तरणानीव्युपासतीत येत्र सप्ता स्तोष्यनयातत्सामोपधदेत्‌ ॥ ८ ॥ यस्य मृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामृपधा- वेत्‌ ॥९॥ येन च्छन्दसा स्तोष्यन्स्य। च्छन्द उपधावेदेन ` स्तोमेन स्तोष्यमाणः स्पा्त९ स्तोममपधावेत ॥१०॥ यां दिश- मभिष्टोष्यन्रयात्तां दिशमुपधापेत्‌ ॥ ११ ॥ आत्मानमन्तत उप सृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽयाशो ह यद्रमे स कमः ` स्मृध्यत यत्कामः स्तुवीतेति यत्कामः स्तुदीतेनि ॥ १२ ॥ इति , तृतीयः खण्डः ॥ ३ ॥ - ,; : ओभित्येतदक्षरमुदरीथमुपासीतोमिति दुदरायति तस्पोपव्पा- ख्यानम्‌ ॥.१॥ दवा पै मृत्यार्विग्यतस्रयीं वियां प्राविशश्स्त छन्दोभिरच्छादयन्यदेगिरच्छादय श्स्त च्छन्दसां छन्दस्त्वम्‌ ॥ २॥ तान्‌ तत्र मत्ययथा मत्स्यमदके परिपश्येदेवं पयपश्यटवि साम्नि यजुषि । तनु विक्वाध्वा क्रचः साम्नां यजुषः स्वरमेव प्रापि शन्‌ ॥३॥ यदावा कचमामत्पात्यवातिस्वरत८३४ सामवे यजु ` रेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्मदिश्य देवा अमृत भया अदन्‌ ॥४॥ सय एतदेवं - विद्वानक्षरं ५०।्यतदेवा एन्शोगवोपनिषते | ५४. २९ स्वरममृतमयं परविशति तत्पदिश्य यदमृता देषीस्तदमृतो भषति ॥ ५॥ इति चतुथः खण्डः ॥ ४॥ .. -अथखलु यद्वः स प्रणो यः प्रणवः स॒ उद्गीथ इत्यसौ व आदित्य उद्गीथ एष प्रणव ओमिति देष स्वरन्नेति ॥ १ ॥ एतमु एवाहमश्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कोषीतकिः पत्मुवाच रश्मसतवं पयोवतेयाद्ह्वो वै ते पविष्यन्तीत्यापि- देवतम्‌ ॥ २ ॥ भथाध्यासं य एवायं मरूपः प्राणस्तमुद्वीथमुपा- सीतोमिति देष स्वरन्नेति ॥३॥ ` एतम एवाहमभ्यगासिषं तस्मा- न्मम त्वमेकोऽसीति ह कौषीतकिः पजमुवाच भराणा स्तवं भूमा- मम्तिगायता इहव वे मे भविष्पन्तीति ॥ ४॥ अथ खल्‌ य उद्गीथः स प्रणवो यः प्रणवः स उद्वीय इति होतृषदनद्धेषाि क दुरुद्रीतमनुसमाहरतीत्यनुसमाइरतीति ॥५॥ इति पञ्चमः खण्ड \॥५॥ ` इयमेवग॑भ्निः साम॒ तदेतदेतस्यामच्यध्यृढ« साम तस्मारव्य- ध्यृढ साम गीयत इयमेव साऽरिरमस्तत्स्राम ॥ १ ॥ अन्त- रिक्षमेवरवायुः साम तदेतदेतस्यामृच्यध्य्‌ढ« साम॒ तस्मारच्पध्यु- ढ५ साम गीयतेऽन्तरिक्षमेव सा षायरमस्तत्साम ॥.२॥ यो- सेगादित्यः साम॒ तदेतदेनरयापृच्यध्यढ९ साम॒ तस्मादचप- ध्यृढ५ साम गीयते योरेव ॒साऽऽदित्थोऽमस्तस्ताम ॥ ३. ॥ मक्षत्राण्येदकर्चन्वभाः साम तदेतदेतस्यामृच्यध्यृह< साम तस्मा- इच्यध्यृढ९ साम गीयते नक्षत्राण्येव सा चन्दमा अमस्तत्साम ॥ ४ ॥ अथ यदेतदादित्यस्य शुक भाः सिवर्गेय यन्नीटं परः ष्णं तत्साम तदेतदेतस्यामूरपप्यूढ५ साम तस्मादृच्यध्यूढ" पर्व दशीपनिरत- तषि शीते ॥ ५ ॥ भध परद्देतेदादिश्यस्यं गृहै तः तेषास्ष यन्ीलं परः रछ्ष्णं तदमध्तस्ता्य व एवोऽन्तरदिर्पे विर एसः परुषो हश्यते हिरण्यशमशरुर्दिरण्पकेश भापणसखन्धवे एष सुवर्णः ॥ ६ ॥ तस्प पथा कप्यासं पुण्डरोकमेदबकषिणी तस्पो- दिति नां स एष परईश्पः परप्मरप उदित श्देति हवे सर्वष्यः पाव्मापो ष एषं वेद ॥ ७ ॥ तरयक्ग्चं साम च गेष्णो तस्मा. दी भस्तस्माखेबेद्भतितस्य हि गाता स एष ये चमुष्भातराथो लोकारतेषां चेष्ठे देवकामानां चेतपपिदेवतमू ॥ ८ ॥ इति षठः खण्डः ॥ ६ ॥ | शथाध्थातिं मेवकपाणः साते तदेतरेतस्यागुश्पन्पुहर्‌ सामं तभाषशवष्युहम समृ शीयते । वागेव ता पाणोऽरतस्ताम॥ १४ शकषुरेवगी तम कम तदेतदेतस्पास्पध्य्‌डर हाम्‌ तश्मारच्यधृईम साथ भवते । दकषुरेषव स।६द्माऽमरक्ाम ५२॥ भरोश्रमेवदूमनः सान शदेनदेतस्पामश्य्पूदस ताम तस्मा १८१६१्‌इ९ साम गषत भोरमे सा भनो आस्तस्ताम ॥३॥ अथ यदेतदक्ष्णः शुङ्कं भाः सिर्गथ यक्तं परः रुष्णं तस्ताम तरेतेदेतस्पामृशषयध्युदर समम तश्वाश्श्पध्य॒व साम गीयते । भथ पदरेतदक्ष्णः शुङ्ं भाः सेषं साऽथ यन्नीलं प्रः ष्णं तदमस्तत्साम ॥ ४ ॥ भथ य एष न्तसक्षमि पुरुषो इश्यते सेव॑कर्सम॒ तडुस्थं तयश्ुस्तदगञ् तस्तस्य तदेक रूपं यदमुष्प रं यरिमृष्प गेष्णौ तो मेष्ो परज्ञान सलाम ॥५॥ स एष से चेतस्मादकाो काकास्तेषां येष भुष्वकामाना( णां ) रेति वय इमे पीथायां गृहवन्तेचं ते छान्दोग्योपनिषत्‌ । ५७ गाभन्ति तस्मात्ते धनसनयः ॥ ६ ॥ अथ य एतदेवं विदा- नषाम गायत्यु्नो स गायति सोऽमृनेव सएष ये चामष्मासरच्चो लोकारताभश्ाप्नोति देवकामाथ् ॥ ७ ॥ अथनेनैवे ये चैत- स्मदवच्चो लोकास्त।ाऽऽप्वोति मनुष्पकामाथश्व तस्मादु देव॑विदुद्राता ब्रूयात्‌ ॥८॥ कं ते काममागायानीत्येष द्यष काश्गानस्पेष्टे य एवं विद्रान््ताम गायति साम गाषति।॥ ९॥ इति सप्तमः खण्डः ॥ ७ ॥ के (दि क [8 जरयो दाद्रीथे कुशला वशरवुः शिलकः शालागत्यश्रेकितायानो दाल प्रवाहणो जेवछिरेति ते दोचुरुद्रीथे वे कुशलाः स्मो हभ्तोद्रीथे कथां ददाम इति ॥ १ ॥ तथेति इ समुपविषिशुः स ह प्रगहणो जेषाटिरुवाच भगवन्तावग्रे वदतां माक्षणयो्वदतोर्वा- द श्रोष्यामीति ॥ २॥ सह शिलकः शाटा२स्यश्वेक्रित।यनं दास्मयमृदाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ ३ ॥ का स्राम्नो गारिरिति स्वर इति होगच स्वरस्य का गापिरिति प्राण इति लषाच भाणस्य का गतिरित्यन्नमिति होष।चान्नस्य का गतिरित्याप इति हषाच ॥४॥ अपांका गातिरित्यक्ष लोक इति हेवाचामृष्य टोकस्य का गतिरिति न स्वगं टोकम- तिनयेदिति होवाच स्वर्गं वयं लोक सामाक्निसं(सध्यस्थापयामः स्वर्गसभ्स्ता३५ हि सामेति ॥५॥ त५ ह शिकः शालावत्यश्चै- कितायनं ब्मलयमृवाचापरतिष्टितं वै किल ते दालेय साम यस्ते तर ब्रयान्मूरधा ते विपतिष्यतीति मुधा ते विपतेदिति ॥ ६॥ हन्वाहमेतद्धगधता वेदानीति विद्धीति हेवचामृष्य ठेाक्स्य का , | = ते ५८. दशोपनिषत्स- शतिरित्ययं लोकं हति होवाचास्य लोकस्य का गतिरितिनं परतिश्वां ठोकेमाति नयेदिति रोषाच प्रतिष्ठां व्यं टोक५ भामा. भिसश्स्थापयामः प्रतिष्ठासभ्स्ताष हि सामेति ॥ ७1 त्हं परश्रहणो जेटिरुवा चान्तवदवे किर ते शाटादत्य सीम यरत्वतेरि ्रूयान्मृधा ते विपतिष्यतीति मूर्धा ते विपतेदिति रन्ताहमेभैद्धग, वतो वेदानीति विद्धीति हवाच॥ < ॥ इत्यष्टमः खण्डः ॥ < ॥ अस्प छोकस्य का गतिरित्याकाश इति होवाच स्बगणिहवा इमान परतान्य किशदेव समत्पयन्त आकाशं भरत्यस्तं यन्त्याकाशो लषैषयो ञ्यायानाकाशः परायणम्‌ ॥१॥ स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो हास्य भषति परोवरीयसो ह रोका यति य एतदेवं विद्वान्‌ परोवरीयाभ्सम्‌द्रीथमुपास्ते ॥२॥ त ५ दैतम- तिधन्वा शोनक उदरशाण्डिल्यायोक्तोषाच यावत्त एनं भ्रनाथा- द्रीं वेदिष्यन्ते परोवरीयो हेकयस्तावदस्मि्ठीके जीक्नं भषि- ष्यति ॥ २ ॥ तथाऽमुष्मिह्टोके लाक इति स य एतदेवं दिहनु- पास्ते परोवशय एव हास्यासिमिषठीके जीक्नं भवति तथाऽमुष्मि- छक खोक इति टोके टोक इति ॥४॥ इति नवमःखण्डः ॥९॥ मटचीहतेषु कृरुष्वादिक्या सह॒ जायपोप्तिहं चाक्रायण द१ग्रामे प्रदाणक उवास ।॥१॥ स हयं कल्माषान्सीदिन्तं बिभिक्षे तर टोवाच । नेतोऽन्ये वियन्ते यच्च ये म इम उषनि- हिता इति ॥ २॥ एतेषां मे देहीति होशच तनिस्मे प्रददौ हन्तानुपानभित्युच्छिष्टे वे मे पीत स्यादिति होवाच ॥ ३॥ न स्िदेतेऽप्यच्छिष्या इतिमे वा अजीरदिध्यमिमामसादनिति छान्दोग्वौषनिर्े१ १५ ह शयः कमो ग उदकैपनितििः॥ ४ ॥ रण्ड सौदित्वोजति शे पाजयायां अज्र" सोऽ एवं सतिक्ता बरवे ताण्वतिगृश निदयौः॥ ५ ॥ सं"ह भरातः शंनिहीन -डषा चः यदत्र" सिर महि `छकेभहि षननाक्र रालाऽतसो 'यश्षथते-सः माः सवैराविशकेर- वुणीतेति ॥ द: ॥ तं 'जौयोषाचि हन्त पते डम "श्वे कुल्मोषा दति ` ताम्ददिौऽ्ः यञ ` तिततेनेयाय "७ ॥। ` तैकेद्ातनाश्यीकेः स्तोश्यक्षोणीमपोपभिवेश-स ह प्रह्तोकीष्मि दः ॥ ८ ।॥ अलतिः तया दा पस्तेपवभन्वायसो ती चेदविदेनिलतेष्यकि. गु तेः विपतिष्बतीति ॥ ९॥ -एषपेशेदरातारगैकवोचपोकतिर्थी -दवेतो्ीथनऽ न्वाधकी तां वेदेषिदभिङ्धस्थासि भूर्था से िषैतीष्यलीति २।१.०॥ ` एवमेवे श्रतिंर्ससिषीचं प्रतिहत्य देवता प्रतिशस्न्वैग्रिधा सी: चेदैविान्धति्रिष्थसि मृध सै विपतिश्यतीरति तेह -शमीर्तास्तू- ष्णीमाताचक्रिरे ॥ ११ ॥ इसिः दशसि: संण्डंः ॥ १० ॥ अथ हैनं यजमान उवाच भगवन्तं बा . अहं तिषिदिषाणी तयुषस्तिरस्मि चाक्रायण इति होन्मच ॥ १॥ स होवाच भय- वन्तं वा अहमेभिः सर्वरािज्येः पथैषिधं भगवतो त्रा अहम- विरयाऽन्यानवृषि ॥२॥ भगवाभ्रत्वेवं मे स्ैरार्तिज्येरितिं तथेत्यथ तैत एष समतिसृष्टाः स्तुवतां याकसेपो धनं दयास्तिवन्धैभ दया इति तथेति ह यजमाने उवाचि ॥ ३ ॥ अथ हनं .पस्तोपोपतताद भरस्तोतैरथा देवता प्रस्तावभेन्शीयतती तां ` चेदष्टिदन्मस्तोष्यति मूर्था ते विपतिष्यतीति । भा पगवीनषीकर तकर्तभा सो देवतेति ` ॥ # ॥ प्राण ईति होषि सर्वीणिं ह बा इमानि भूतानि 'पा्णमेवीर्िविरामति' पाणभीधुरिजिहेते कषा, ` ६९१. दृशोपनिषत्य- दैदतां पररताषमेन्वायत्ता तां चेदविदवान्परास्तोष्यो मूर्थातेष्यष- ` तिष्यत्तथोक्तस्य मयेति ॥ ५ ॥ अथ हैनमृद्वातोपसक्ादोदरतिय। देवतोद्रीथमन्वायत्ता तां वेदविद्रानुद्वाभ्यक्षि मूरा ते विपतिषप्‌- तीति मे भगवानवोचत्कतमा सा देवतेति. ॥ ६ ॥ आदित्य इति : हौवाच पर्वाणि ह वा इमानि प्रतान्यादित्पमुस्चैः सन्तं गायन्ति चेषा देवतोदथमन्वायतसषा तां बेदविद्रानुदगास्यो मूर्धा ते व्यपतिष्पत्तथोक्तश्य मयेति ॥ ७ ॥ भथ दैनं प्रतिहर्तोपसष- सादं भतिहर्तयां देवता भतिहारमन्वायत्ता तां चैदविदान्धतिहर- ष्यसि मूर्धा ते विपतिष्डतीति मा. भगवानवोचत्कतमा सा देव तेति ॥ < ॥ अन्नमिति होवाच सवाणि ह वा इमानि भृतान्य- पनमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्धीयतता तां. चेददिदन्भप्यहरिष्यो मूधा तै व्यपतिष्यत्तथोक्तस्य मयेति तथ) क्तस्य मपरेति ॥ ९ ॥ इत्येकादशः खण्डः ॥ ११ ॥ अभातः शीव उद्गीथस्तद्ध वो दालंयो ग्टाप्रो वा मैत्रेयः स्वाध्यायमुदवाज ॥१॥ तस्मैश्वा श्वेतः प्राुवेध्रूष्‌ तमन्ये श्वान उपृसमेत्योचुरन्न नो भगवानागायलशनायाम वा इति ॥२॥ तान्होषाचेदेव मा भरातरुपसमीयातेति तद्ध बका दाल॑यो ग्टावो दाभेत्रेयः प्रतिपाटयां चकार ॥३॥ ते ह यथेवेदं हविष्पवमा- नेन स्तोष्यमाणाः सभ्रन्धाः सप॑न्तीन्पेवमाससपुस्ते ह समुपाषिश्य दहि चक्रुः ॥ ४ ॥ अः दर्मदारेमों पिबार्भों देवो वरुणः भरजा- पतेः सविता रऽनमिहा २९१दरदननपते दऽनमिहा २५ऽहरा २५९द्‌- रोऽमिति ॥ ५॥ इति इादशः खण्डः ॥ १२॥ | छान्दोग्योपनिषत्‌ 8 अयं- वाव - रोका. दध्टकारो वंहारकर्न्वमा अथकारः. ्ात्मेहकारोऽभेर कारः ॥ ३ ॥ आदित्थ ऊकारो निहव एकार विभ्वे दबा.आदोयिकारः भन(पतेरदिकारः पणः स्वरोऽनं य वादििराट ॥ २॥ अनुरक्क्षषे दश स्तात्षः संचरो हुंकारः ॥३। दुरपेऽहम (९९ प। वाचा दषहाऽनरनन(द सवि य एता. मेर स(म्नतृषनिषर्‌ बेदपनिषर १९ ॥ ४.॥ इति अप्ाद्शः ख०ड:॥१ ३॥ दति छर ९४५ प१नि१दद भवमोऽध्प(यः ॥ १ ॥ अथ पार्याः । „ ॐ समस्तस्य खलु साम्न उपासन सपु यत्सु. तत्त्(मेत्पाचक्षते यद्ध तदपताभति ॥ ३ ॥ पदुवाप्पहुः चन्न नन१ग(दिते सधुनेनमुपग्‌।द्त्वव तदृदुरतान्ननमुप्‌भि त्वतापुमेननु गदित तदहः ॥ २ ॥ जवताप्पद्भुः स नो बसें पत्षपु भषति साधु बतेत्येव तदहर्न नः वृषएि यदत पवत्यताधु वतेते तदहः ॥३॥ त य एद विदन्त समेद्वुपस्तेऽभायो इ वरन तित पना. भ( गच्छेपुकष च नुः ॥ ४ ॥ इति भवनः वण्डः ॥ ३ ५ ® ® ^ लोकेषु पथेव प्त(भोप(तीत पृथिगी कदरः । अभिः भरस्ताबोऽन्तरिपुद्रीय आदितः तिहरे बौर्निवननिवूर्भ ॥ १.॥ .अथ्‌।(ऽश्रतेषु योर्हिक।र आदिःपः प्रस्तावोऽन्तरिकम्‌ दथोऽथिः, भमिदारः वृमिरी निवन्‌ ॥ २॥ कलमन्ते- द्‌ , ६९ हेणोपनिष्यु- रोका उध्वौश्वाऽवृत्ताश्च य एतदेवं विदराटीकेषु पञ्चिं समि- पास्त ॥ ३ ॥ इति द्ितीषः खण्डः ॥ २॥ वृष्टौ पश्च विध स।मोप।सीत पुराबाते हिंकारो मेधो जायते स प्रस्तवो वष॑ति स उद्भीथ। वियोतते स्तनयति स प्रतिहारः ९ ® | ९ ॥ १ ॥ उदुगृहाति तन्निधनं वषंति हास्मे बरष॑यति ह॒ य एतदेव (9 विद्वन्वृष्टो प्चविधभ्सामोपास्ते ॥२॥ इति तृतीयः खण्डः ॥३॥ सर्वास्वप्पु पञथचरिपि स्रामापासीत मेधो यत्संपुवते स हिंकारो यद्रषति स प्रस्वो याः प्राच्यः स्यन्दन्ते स्र उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्‌ निधनम्‌ ॥१॥ न हाष्षु भरेत्यप्ुमानवति य॒ एतदेवं विदान्तरवास्वप्त॒ पञ्चविष५ सामो- पास्ते ॥ २॥ इति चतुथः खण्डः ॥ ४॥ तुषु पञ्चविध सामोपासीत वसन्ता हकारो भ्रीष्मः भ्रस्ताव्‌। वर्षां उद्गीथः शरत्पतिहारो हेमन्तो निधनम्‌ ॥ १॥ कल्पन्ते हास्मा कतव क्रते म।नावति य एतदेवं विद्वानृतुषु पञ्च विध सामापास्ते ॥ २॥ इति पञ्चमः खण्डः ॥ ५॥ पशुषु पञ्चविध सामोपाप्तीताजा हिंकारोऽवयः प्रस्तावो गाब उद्भीथोऽश्वाः प्रतिह।रः पुरुष। निधनम्‌ ॥ १ ॥ भवन्ति हास्य पशवः पशुमान्प्षवति य एतदेवं विद्वान्पशुषु पथविधर सामा पास्ते ॥ २॥ इति षष्ठः खण्डः ॥ ६॥ प्राणेषु पञ्चविधं परोवरीयः सामोपाहतीत प्राणो हिंकारो ार्दपस्तावश्चक्षरुद्रीथः भोजं भरतिहारो मनो निधनं परोरी. याभि षा एतानि ॥१॥ परोदरीयो हास्य भवति प्रोषरीयसो छन्दोग्पीषनिषह्‌ । &३ ह रोकाञ्जयति य॒ एतदेवं दिद्वान्पराणेषु पथविधं परोवरीयः सामोपास्त इति तु पश्चविधस्य ॥ २॥ इति पपतम: खण्डः ॥५७॥ अथ सप्तविधस्य वाधि सप्तप्िध सामोपासीत यत्किंच षाचा हूमिति सहकारो यत्मति स प्रस्तावो यदेति स्त आदिः ॥ १ ॥ यदुदिति सर उद्गीथो यतस्मतीनि स प्रतिहारो यदुपेति स उपवुषो यन्नीति तन्निधनम्‌ ॥ २॥ दुग्पेऽस्मे बाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्रान्वाचे सप्तविध४ सामोपास्ते ॥ ३ ॥ इत्यष्टमः खण्डः ॥ < ॥ अथ खल्वमुमादिप्य र सप्ति सामोपारोत सवदा समस्तनं साम मां प्रति मां प्रतीत सर्वेण रुमस्तन साम ॥ १॥ तस्मि- जनिमानि सर्वाणि प्रुतान्यन्वायत्तानीति वियातस्य यतुरोदयात्त हिंकारस्तदस्य पशुवाऽन्वायत्तारतस्मात्ते हिं कृवम्ति हिकारभा- जिनो ह्येतस्य साम्नः ॥ २ ॥ अथ यत्मथमोदिते स प्रस्तावस्त- दस्य मनुष्या अन्वायत्तास्तस्मातते परस्तृतिकामाः प्रशभ्साकमाः प्रस्तावक्नाजिनो ह्येतस्य साम्नः ॥ ३॥ अथ यत्संगववेला- या९ सर आदिस्तदस्य वपाभ्स्यन्वायत्तानि तस्मात्तान्यन्तारिक्षेऽ- नारम्बणान्यादायाऽऽत्मानं परिपतन्त्यादेभाजीनि ह्यतस्य साम्नः ॥४॥ अथ यत्संप्रति मध्यंदिने स उद्गी थरतदस्य देवा अन्वायत्तास्त- स्माचे सत्तमाः प्राजापत्यानामृौथभ्राजिनो ह्येतस्य साम्नः ॥ ५ ॥ अथ यदुध्वं मध्पंदिनासागपराहूणात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मातते भ्रतिहता नाषपयन्ते प्रतिहारभाजिनो ह्येतस्य साम्न; ॥ ६॥ अथ यदुध्वैमपरादूणासागर्तमयाल्त ६४ ददोपनिषस्स- उषकषरतदस्याऽऽर्ण्या अण्वायत्तास्तस्मात्त ` परषं-स्छाः कक्षः '्वमिश्युपदुवरिति उपद्रव्ाजिनो-देतस्य साम्नः'॥ ४७ ॥ अथ यश्षथभास्तमिते तन्निधनं तदस्य पितरोऽन्वाय्तास्तस्मात्तान्नि- क्षति निधनभाजिनो दयेतस्य साम्न एवं -खस्वुमोदित्येर सप विष -क्लामोषास्ते ॥ ८ ॥ इति नवमः खण्डः ॥ '९:॥ अथ खल्वात्मरसमितमतिमृप्य सप्तविध समोपासीत ' हिंकार हति श्यक्षरं प्रस्ताव इति उयक्षरं तत्समम्‌ ॥१।आदिरिति दक्षं प्रतिहार हति चतुरक्षरं तत दकं तत्समम्‌ ॥ २॥ उद्गीथ ईति 'ज्य- क्षरमुपडप इति चतुरक्षरं जिभि्विभिः रसं -परमत्यक्षरमति रिष्यते च्क्षरं ततसमम्‌ ॥३॥ निधनमिति -क्षरं सत्सममेव वति तानि द ध्रा एतनि हाविभ्शतिरक्षराणि ॥:9:॥ एकर्विंश्सत्याऽध्स्त्य- -मापोव्येक्रवि शो वा इतोऽसावादित्यो द्धाविरशेन पस्मादित्वा- -जद्नति तन्नकं . तद्विशोकम्‌ ॥ ५ ॥ आप्नाति 'हाऽईदितस्यस्थ नयं तरो ःहास्यादित्यनयाज्जयो भवति य एतं -दिद्धानासमम्- मितमतिमल्यु सप्तविधः सामोपास्ते सामोपास्ते ,॥६ ॥ शति दशमः - खण्डः ॥ १० ॥ मनो कारो वाक्मस्तावशक्षरुप्रीथः श्रोनं पतिहारः प्णाप्रो निधनमेतद्वायत्रं भ्राणषु प्रोतम्‌ ॥ १॥ सःय 'एवमेत्त्नायत्ं भागेषु प्रोत वेद प्राणी भवति 'वमायुरेति ञ्योगजीषति महाप्र- भया 'पशुक्निभवति महान्कीस्या महामनाः स्यासवु्रतम्‌ ॥ २ ॥ दस्कादरः खण्डः ॥ ३१॥ अंक्षिमम्थति -श हिंकारो धमा जायते स भरस्तावो अर्दति छन्दोभ्विरीनिषत्‌ | दभ्‌ स ।उद्ीथोऽङ्गारा ्कन्तिस्स अतिरि शवषशाभ्वीति शतिधने स॒ शाम्यति तननिंधनमेतदथंतश्मप्नीः भतम्‌ ॥ ११ ॥ शि य इषम तुदरथैतरसथरो भातं वद॒ बह्णव्च॑स्यन्नारो .भडति -सक्षपयुरेति उश्परजीवति महान्प्रजया पशुभिक्नतति गदान्कभव्वान अत्य्ढ- ग्निषाचामेनन निष्ठीवेचदूतम ॥ २.॥ -इति.दष्वथः ˆ खण्डः ॥१.२॥ उंपमभ्चयतत स "हिक रिःजञपयते स शरस्तैषः धिया, संहं शेतेस उद्वीथः प्रतिःीं शह ` शेते स श्रति हारः कार 'गस्छति "लीनि- घनं - पारं गच्छति सानि्वन ?वद्ामदक्य : भि नि -पेष्म्‌॥ ;3 ॥ स्भ्य -एकमे दा मदेव्यं भिशने -भतं -केदः भिश्वुनी भवति : भि्वुना- निनिधरनास्प्नापते सर्वमेते ज्योगजीदति -ख्टान्मजया प्थुभि- वाति 'महान्कीर््या -न कांचन.परिद्रत्दब्रतम्‌,\।२॥ इति -बधे- दशः खण्डः,॥ १३५ -उष्र्हिकार ›उदितः प्रस्तावो मध्यंदिन उद्वीधोऽषराहः मति- हारीऽस्तं -यघ्निधनमेतदुबहदादित्ये पोतम्‌ः॥ :3 .॥ -स प सवमे- तद्दुहदा दित्ये मोतं बेद -तेजस्यन्नःदो - भति -सवमापुरेति ज्योम्नीवंति : महान्भनया पशुकिर्नैवति ` महान्करीस्या तमन्तं न निन्देत्तदव्रतम्‌ ॥ २ ॥ इति चतु देशः -खण्डः.॥ ‰ "+ `अश्नाणि शप्छवन्तेः स ' हिंकारो मेषो -नातेनपतस्ेरतावो वषति स॒ उन्नीथो वियोतते स्तनयति: स प्रतिहार उदणरहाति त न्निश्षम- मेतदेहपं पर्ये परोत्त्र॒ ॥ 9 \॥ सय "एवते पेम पतं पे िर्पध्य ूपान्छय -पशुनवरन्मे शर्वमिति 'भ्पोमकी- ६४ दुघोपनिषष्ु- वेति महाम्परजया पशभिर्भवति मह।न्कीत्था षरषन्तं न निन्देत्त द्वरतम्‌ ॥ २ ॥ इति पञ्चदशः खण्डः ॥ १५ ॥ वसन्तो हकारो ग्रीष्मः प्रस्तावो वर्षा उदरीयः शरत्रतिहाो हेमन्तो निधनमेतद्वैराजमृतुष प्रोतम्‌ ॥ १॥ स य एवमेतदैरा- जमृतुषु भरोतं वेद विराजति प्रजया पशुिबरंह्वचसेन सवमायु- रोति ज्योग्जीवति महान्प्रजया पशुर्भवति महान्कीत्यंतू्न निन्देत्तदू्रतेम्‌ ॥ २ ॥ इति षोडशः खण्डः ॥ १६ ॥ पृथिवी हिकारोऽन्तरिक्ष प्रस्तावो योरृद्रीथो दिशः प्रतिहारः समृदढो निधनमेताः शक्वर्यो लोकेषु प्रोताः ॥ १॥ स्य एव- मेताः शक्वयां ठोकेषु प्रोता वेदे ठोकी भवति स्ेमायरेति श ज्योग्जीवति महान्परजया पशुभिर्भैवति महान्कीरां लोकान्न निन्दे्तदुव्रतम्‌ ॥ २ ॥ इति सप्तदशः खण्डः ॥ १७ ॥ अजा हिंकारोऽ्यः प्रस्तावो गव उद्रीथाऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः प्शषु प्रोताः ॥१॥ स य एवमेता रेवत्यः पशुषु प्रोता बेद पशुमान्भवति सव॑मायुरेति ज्योग्जीवति महान्धजया पशुपिर्भवति महान्कीत्यां पून निन्देसदु्रतम्‌ ॥ २॥ इत्यष्टादशः खण्डः ॥ १८ ॥ लोम हिकारस्त्वक्परस्तावो माभ्समद्रीथोऽस्थि प्रतिहारो मज्जा निधनभेतयज्नायज्ञीयमङ्गष प्रोतम्‌ ॥ १॥ स य एवमेत- यज्ञायत्तीयमङ्खेषु भरतं वेदाङ्ग भवाति नाङ्गेन विहूर्छति सर्वमायु- रोति ज्यीग्जीवति महान्मजया पशुभिैवति महान्कात्यां सवत्र ~ ग्द, छन्दौश्यौपनिषद्‌ । ३७ मज्ज्ञो नाश्रीया्तटूवत मज्ज्ञो नाश्रीयादिति वा ॥ २॥ इत्ये कोनरविंशः खण्डः ॥ १९ ॥ अर्भिहिकार वायुः प्रस्ताव आदित्य उद्गीथा नक्षत्रानि प्रति हारशन्दुमा निधनमतद्वाजनं देवतासु भातम्‌ ॥ ३ ॥ सय एव्‌- मेतद्‌ाजनं देवता पोतं वेदैतास्तामेव द्वताना सलोकता सार्ित।० सायुज्यं गच्छति सवेमायुरोति ज्योर्जवति महान्रजया पशिर्भंवति मह।न्कीत्यां बह्मणान्न निन्देत्दूत्रतम्‌ ॥ २ ॥ इति विशः खण्डः ॥ २० ॥ ॑ जयी विया रिकारख्चप इमे लोका: स ॒भरस्तावोऽत्निवायुरा- दित्यः स उद्रीथा नक्षत्राणि वाशति मरीचयः सर प्रतिहारः सपा गन्धर्वाः पितरस्तननिघनमेतत्त्ाम पवैस्मिन्ोतम्‌ ॥ १ ॥ स॒ य एवमेतत्साम सरव॑सिन्भोतं वेद सर्वे ह भवति.॥२॥ तदेष श्ोको यानि प््चधा जीणि जीणे त्यो न ज्यायः प्र. मन्यदस्ति ॥ ३ ॥ यस्तदे स वेद सव सर्वा दिशा बलिमस्मे हरन्ति सरमस्मीत्युपासीत तद्रतं तदुव्रतम्‌ ॥ ४ ॥ इत्येकविंशः खण्डः ॥ २१॥ विनर्दि साम्नो वृणे पशब्यमित्यभरेदग थ) ऽनिरुक्तः प्रजापते. निरुक्तः सोमस्य मृदु श्टक्ष्णं वायोः ` श्टक्ष्णं बलबदिन्विस्प कौशं बहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत बारुणं सवेष वर्जयेत्‌ ॥ १ ॥ अमृतत्वं द्वेष्य आगायानीत्यागापेत्छ्वधां तिष्य आशां मनुष्येष्यस्तृणोदकं प्शुष्यः स्वगं टोकं यनमा- नायाज्ञमातमन आगापानीत्पेतानि मनका ध्यायन्नभमत्ः स्तु 1 द्शोतनितर्छल ` वीता ॥२॥ सदं स्वरा इण्डस्यऽस्मानः सवं उष्मप्यःप्रजपतेरा तमानः सव सर्शा मृत्योरात्मानस्त यदि स्वरषूपालभेनेन्द्‌« शरणं पृतं स. त्कः भवि. वकषयतीसयनं ब्रृपात्‌ ॥३॥ अभ यवेनमू- ष्मसुपराटकेत प्रजापति . शरणं प्रपन्न आष स त्वा. भरति पृक्षती- त्येनं ब्ूधाद्य ययेनर स्परपूपालकेत मृत्यु“ शरणं परपन्ना ऽपूतं स. त्वा भरति. धक्ष्यतीत्येनं. जात्‌. ॥ ४: ॥ सर्व. स्वरा घ।पबन्ता बट्वन्ता. व्रष्परा इन्दः वटं द्द्नीति . सष उष्मा , रस्ता अनिरस्ता तृता वक्तव्पाः प्रजापतेरात्मानं परिददानीति सतर स्पश टेशेन(नभ्भितिहिता वक्तव्या मत्योर(त्मानं पदहिरा्णीति ॥ ५ ॥ इति द्विशः खण्डः ॥ २२॥ जप `प्स्ककभा। यज्ञोऽध्ययनं दानमिति पशमस्वप एव. दनी य बहन््वावाधकरूराीः। तूती पोऽन्नमात्मानमात्ककुलऽवस् क्मन्हःएते पुण्यक भप्त. बजलसष्सथोऽमृततवमे तिः ॥ -१॥ भक्ती सच्छलन इत पसेक्थोऽत्नितपेवञ्चथ), विख संमासवसक मश्यवमतस्यः अभितपतधिाः एतात्वक्षरणिः सभाक्तदन पृश स्वरिति ॥ २ ॥ तान्यग्यतप्तोयोऽभितपिष्य अकारः संश वच्रवथा शद्भकृमा, ` सक्थि पणानि सेतृएणान्पेमो कारेण सरा ष्दतुप्णाक्रर एवेद ५ समेम।कार एवेद५ सर्म ॥;.३.॥ ~ दति नयो १८.खप्ड ५.२३ ॥ बह्खह्ादिनरे वदन्ति यद्वघुना, भतः सनः .रुद(णां "माध्वं. किनि सक्नमादित्पानां चभविन्किषां च देवाना तुतीप्रसब्नम्‌ः॥ ह क, तित्यज्क्षिर्प रष्क, इ0ि.स परत न श्िवात्कभं क्‌ 8 छान्दोग्योपनिषत्‌ । न ४९ विदान्कुयात्‌ ॥ २ ॥ पुरो प्रातरनुवाकस्य।पाकरणाज्जवनन गाह परत्यस्य दुद्मुख उपविश्य पष वाक्व सामाभिगायति ॥ ३॥ लो देकद्वारमपावारे्ण्‌ ३३ पश्येम त्वा वप५रा३३२३२ हरम्‌ अ।३३ज्या देयो रे आ ३२१११ इति ॥४॥ अय जहामि नम्‌।ऽप्रष्‌ पृथिवीक्षिते छोककिपे रोकं मे यजम्‌।- माय विन्देष्‌ वे यजमानस्य राक एताऽसि ॥ ५॥ अत्र यज- मान परस्तादायुषः स्वाहाऽपजहि परिषमिधयुक्लवोचि्ति तस्मे वसवः प्रातःसवन % संभयच्छन्ति ॥६॥ परा माध्यं दिनस्प सव. नस्पोपाकरणाज्जवनेन।ऽऽप्रीध्रीयस्योद्ङमृख उपविश्य स' रौद सामा्गिगायति ॥७॥ ले ३कद्वारम पावारेणु ३३ पश्येम स्वा वपं वेरा३६३२ दहरम्‌ आददे ज्या ३या३ आ ३२१११ हति ॥ ८ ॥ अथ जुति नम। वायवेऽन्रिकषक्षिते लोकक्षिते लकं मं यजमानाय रिन्देर वे यजमानस्य लोक एताऽर१।९॥ अनर यजमानः परस्तादायुषः स्वाहाऽपजहि परिवभिप्युक्त्वात्ति- हति तस्मे रुढा माध्यंदिन सवन्‌५ संभयच्छन्ति ॥ १० ॥ पुरा तृतत।यक्षबनस्योपकरणान्‌वने गाऽऽहवनवस्वौदङ्पुत उप. विश्य स आद्त्यि९ प्त पेन्वदेवर सामानिगायति ॥ ११॥ लोर कद्वारमप्‌।ष। दण ३ दपश्येष त्वा ११९ स्व्‌।२।३२३२३दद्‌रम्‌ अ ३३अ्य/११।९अ१२१११दति ॥ १२॥ आदत्यिभथ वैश्वदेवं लोरेकद।रमप(व(इण्‌र दपर त्व्‌( 4१ स्न ३३३३६१ब्‌ अ(३अय[३य। ३८३२१११ इति ॥ १३ ॥ अय जुहोति नम अ(दि्येष्यश् पिन्वोवन्र देशीय दिविक्षिद्ौयो ोकक्षि दध) लोकं भ यजमनय बिश्न्त ॥ १४॥ एष रे यनम्‌न्य लोक ९ । ॥ ७० दुशनोपनिषधु- एताऽम्पन् यजमानः परस्तादायुषः स्वाहाऽपहत परिषमितयुकष्ो- सिषठाति ॥ १५ ॥ तस्मा आदित्पाथ विनि च देवास्तृतीपश्वन ५. यच्छन्त्येष ह्‌ बे यज्ञस्य माजा वेदय एदं मेव य एवं रेद्‌ ॥१ ६॥ इति चतुर्विंशः खण्डः ॥२४॥ इति च्छान्दोग्पोपनिषवि दिती- पौष्पयः ॥ २॥ न्यायनय भथ तुतीयोऽध्यायः | रः ् ॐ । भसो षा भारित्यो देवमध तस्य योरेव तिरथीनद ९ शोऽम्तरिमपूपो मरीचपः पृ्ाः ॥१॥ तस्य ये पराञ्चो रश- यस्ता एवास्य पाच्यो मपुनाहः। कच एव मपुरत ऋग्येद एष्‌ पष्प ता अमृता अपस्ता षा एता रचः ॥२॥ एत मृगेदमभ्य- तपभ्तस्याक्तितप्तस्य यशस्तेज दन्द्ियं वीर्यमन्नायधरसोऽभा- यत ॥ ३ ॥ तहचक्षरत्तदादित्यमभितोऽश्रयत्द्रा रएतयदेतक&- त्यस्य रोहित५ रपम ॥ ४ ॥ इति भरथमः खण्डः ॥ १ ॥ भथ येऽस्य दक्षिणा रमयस्ता एवास्य दक्षिणा मधनाडो यजु्सयेष मधुङ्कृतो यजुद एव पुष्पं ता अमृता आपः ॥ १॥ तानि बा एतानि यनृश््येतं यनुकेदमध्यतपरस्तस्याभितप्तस्य यशस्तेज इन्दियं दीमन्नाय५रसोऽनायत ॥ २ ॥ त्यक्षरस- दादित्यमश्नितोऽशरयतद्वा॒एतयदेतदावित्यस्य शुक्ल ९ रूपम्‌ ॥ ३ ॥ इति हितीयः खण्डः ॥ २॥ भथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाडयः सामान्येव मपुरुतः सामवेद एव पृषं ता अमृता आपः ॥ १ ॥ छान्दोरयोपनिश्‌ | ५१ तानि श एतानि सामान्यत सतामवेदमश्यतप्स्तस्या्ित- प्तस्य यशस्तेज इन्दियं वीर्यमन्नाय रसोऽजायत ॥ २ ॥ तदष- शशतदादित्यमितोऽश्रयत्तद््‌। एतयदेतद्‌। दित्यस्य ष्ण रूपम ॥ ३ ॥ इति तृतीयः खण्डः ॥ ३ ॥ भथ येऽस्योद्चो रश्मयस्ता एवास्योदीच्यो मधुनाढचाऽथ- बाङ्धिरस एव मधुदत हतिहासपुराणं पुष्पं ता अमृता आपः ॥१॥ तेवा एतेऽथबङ्गिरस्र एतदितिहास्पुराणमकयतपभ्स्त- स्याकितपतस्य यशस्तेज इन्दियं वी्यमन्नाय५ रसोऽजायत ॥२8 तहुयक्षरसदा रित्य ममिताऽभ्रयत्तदा एतयदेतदादित्पस्य प्रं छष्ण ह्पमू ॥ ३ ॥ इति चतुथः खण्ड. ॥ ४ ॥ अथ यऽर्येोर्ध्वा रश्मयस्ता एवास्पोर्घ्व मधुनाडचो गृह्या ९बाऽऽदेशा मधुरुतो बहव पुष्पं ता अमृता अपः ॥ १ ॥ ते वा एते गृद्या आदेशा एतद्रह्लाभ्यतपश्स्तस्पाक्भिरप्तस्य यशस्तेज हन्दियं वी्य॑मना य रसोऽजायत ॥ २ ॥ तद्रयक्षररदादित्यम- भितोऽभरयत्तद्रा एतयदतदा दित्यस्य मध्ये क्षोभत इव॥ ३॥ ते वा एते रसना रक्रा वेदा हि रसस्तषामते रसस्तानिषा एतान्यमृतानाममृतान वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥ हति पञ्चमः खण्डः ॥ ५॥ तयत्रथमममृतं तद्वसव उपजीवन्यभ्रिना मुखेन नवे देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्व! तुष्यन्ति ॥ १॥ त एतदेष रूपमभिसविशन्त्ये तस्माद्ूपादुयन्ति ॥ २ ॥ सय एतदेवममतं बेद वसूनमेवेको भूत्वाऽभिनैव मखेनेतदेवामूतं षटवा तृप्यति स॒ ७२ दृशोपनिषरसु- एतदेव रूपमभिसंविशत्येतस्मादरुपादुदोति ॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पशवाद्स्तमेता वसूनामिव तावदाधिपत्य५. स्वाराज्यं पर्येता ॥ ४॥ इति षष्ठः खण्डः ॥ & ॥ अथ यदृद्ितीयममतं तद्धढा उपजीवन्तीन्द्रेण मृखेन नवे देवा अश्चन्ति न पिवनयेतेदेवामृत दृष्ट्वा बप्यन्ति ॥ १॥ त एतदेव रपमभिसंविशन्त्येतस्माद पादुयन्ति ॥ २॥ स य एतदे- वममृतं बेद रुद्राणामेवैको भष्वेन्देणेव मखेनैतदेवामृतं दृट्वा तुष्यति स एतदव हपमभिसंविशत्येतस्माष्ूपादुदेति ॥ ६ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्िस्तावदाक्षेणत उदेतो- तरतोऽस्तमेता रुदाणामेव तावदापिपत्प५ स्वाराज्यं पर्यता॥४॥ हति सप्तमः खण्डः ॥ ७ ॥ अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति दरुणेन मुखेन नं वै दवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तुप्पन्ति ॥ १ ॥ त एतदेव रुपमभिसेविशन्गयेतस्मादपाइयन्ति ॥ २ ॥ स य एत- देवममृतं वेदाऽऽदित्यानामेवेको भूत्वा वरुणेनैव मुखेनेतदे्रामतं दृष्टवा तुप्यति स एतदेव रूपमक्निसंविशत्येतरमा दपादुदेति ॥३॥ स॒यावददित्यो दक्षिणत उदेतात्तरतोऽस्तमेता द्विस्तावत्पश्वाद्देता परस्तादस्तमेताऽऽदित्यानामव तावदाधपत्य५ स्वाराज्यं परयता ॥ ४ इत्यष्टमः खण्डः ॥ < ॥ अथ यच्चतुथममतं तन्मरुत उपजीवन्ति सोभेन मखेन न वै देवा अश्नन्ति न पिवन्त्येतदेवामृतं दृष्टा तप्न्ति ॥ १॥त एतदेव रुप्मभिसंविशन्तयेतस्मादूपादुयन्ति ॥ २ ॥ स य एतद- छान्दोेवोपनिषत्‌ । द: पममतं देद मरुतामेवैको प्रत्वा सोमेनैव मुखेनैतदेवामृतं दृषा तृप्यति स॒ एतदव रूपमाभिसंिशत्येतस्माद्रपादुदेति ॥ ३ ॥ सः पावदादित्यः पश्वाहुदेता पुरस्तादस्तमेता हिस्तावदुत्तस्तः उदेता दक्षिणतोऽस्तमेता मरुतामेव ताददापिपत्य स्वाराश्धं ` पर्वतः ॥ ४ ॥ इति नवमः खण्डः ॥ ९॥ अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मृखेन-न वे देवा अश्चन्ति न रिवन्तयेतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ‰ ॥ त एतदेव रपमभिसंविशन्त्येतस्माद्रपादुयस्ति ॥ २॥ स प एत- देवममतं षेद साध्यानामेवेकां भूत्वा बरह्मणेव मुखेनैतदेवामृतं ष्ट्वा तृप्यात स एतदेव रूपमभिसंविशव्येतस्मादूपादुदति ॥३॥ स यावदादित्य उत्तरत उदता दक्षिणतोऽस्तमेता दस्तक उदेताऽ्वाढस्तमेता साध्यानामेव तावदापिपत्य५ स्वाराज्यं परथेता ॥ ¢ ॥ इति दशमः खण्डः ॥ १० ॥ अथ तत ऊर्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तष श्ठोकः ॥ १॥ नव तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाह५ सत्येन मा विराधिष बह्मणेति ॥ २॥ न हषा अस्मा उदेति न निम्लोचति सरुदिवा हैवास्मे भवति य॒ एतामेषं बह्मोपनिषदं वेद ॥३॥ तद्धेतद्रज्ञा प्रजापतय उवाच प्रजापतिर्मनवे मनुः परजाण्यस्तद्ेतदुदुदालकायाऽऽह्णये ज्येष्ठाय पुत्राय पिता बह भरोवाच ॥ ४ ॥ हदं वा तज्ज्येष्ठाय पुत्रा पिता बह्म प्रब्ूयाखणास्याय बा<न्तेवासिने ॥ ५ ॥ नान्यस्मै कस्मैखन ययप्यस्मा इमामद्धिः परिगृहीतां धनस्व पूर्णा दवा- ७४ दृशौ पनिषस्पु- रेतदेव ततो भय हृत्येतदेष ततो भय इति ॥ ६ ॥ इत्येकारथः खण्डः ॥ ११॥ गायनी षा इद र्वं प्रतं यदिदं किंच वग गायनी षाग्बा इद्र सर्वं भूतं गायति च त्रायते ष ॥ १॥ यावे गायज्नीयं बाब सा येयं पृथिव्यस्या५ हीर“ सर्वं भृतं पतिष्ठित- मेतामेब नातिशीयते ॥ २॥यावेसता पृथिवीयं वावसा यदि. दमसिमिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नाति- शीयन्ते ॥ ३॥ यद्वै तत्पुरुषे शरी. भिदं वाब तयदिदमसिम- मन्तः पुरुषे हदयमस्मिन्हीम प्राणाः प्रतिष्ठिता एतदेब नाति. शीयन्ते ॥ ४ ॥ सेषा चतुष्पदा षड्विधा गायत्री तदेतदचाऽ- #यनृकतम्‌ ॥ ५ ॥ तावानस्य महिमा ततो ज्याया पुरुषः । पादोऽस्य सर्वा भृतानि जिपादस्यामृतं दिवीति ॥ ६॥ यद तद्र्ेतीदं वाव तयोऽयं बहिर्था पुरुषादाकाशो यो वे स वहिर्पा परुषादाकाशः ॥ ७ ॥ अयं वाब स योऽपमन्तः पुरुष आकाशो यो वै सोऽन्तः प्रुष आकाशः ॥ ८ ॥ अयं वाव स योऽयम. न्तहैदय आकाशरतदेतूर्णंमपवतिं पुर्णामपरवर्तिनी\ भियं टषते य एवं वेद ॥ ९॥ इति ददशः खण्डः॥ १२॥ तस्य ह वा हृदयस्य पञ्च देवसुषयः स योऽस्य भादमुषिः स प्राणस्तच्चक्षः स्र आदित्यस्तदेतत्तेनोऽनायमित्युपास्तीत तेजस्थ- जादो भवति य एवं वेद॥ १ ॥ अथ योऽस्य दक्षिणः सुषिः स घ्यानस्तच्छरोज् ५ स चन्दमास्तदेतच्छरीश्च यशश्ेत्यपासीत भ्रीमा- न्यशस्वी भवति य एवं वेद ॥ २॥ अथ यस्य प्रत्यङ्सुषिः छान्दोगयोपनिषतु । ७५ सोऽपानः शषा वाक्ोऽभिस्तदेतदुत्रहमव्समन।यमिष्युपासीत बह्न- बर्षस्यलागो भवति य एवंवेद ॥ १॥ अथ योऽस्योदङ्सुषिः चै समानस्तन्मनः स पजंन्यस्तदेतक्कीर्विश्च व्पुषटिश्ेतषुपासीत कीतिमान्व्युशटिमान्पवति य एषं वेद ॥४॥ अय योऽस्पाध्वैः सुभि: स उदानः स वायुः स अ।काशस्तदेतदोजश्च मृहत्यु पीती जस्षी नहस्वान्मबति य एवं बेद्‌ ॥५॥ त वा एते पअ बह्मपुरुषाः स्वगस्य लोकस्य हारपाः सष य एतानेवं पञ्च ब्र्मप्रुषान्लर्गस्प छोकस्प द(रपान्बेशस्य कुठे वीरो जायत भरतिपयते स्वगं रोकं य एता- " वं पच बह्मपुरुषान्स्वरभस्पय लोकस्य द(रपान्वेद्‌ ॥ ६ ॥ अथ यदतः १२ दिषो ज्यापिदषप्पते भिश्वतः पृष्ठेषु सर्वतः पृष्ेषनु- तमेपृत्तमेषु ठ)केषिवदं वाष तय दद्मस्मिनन्तः पुरुषे ज्पातिस्त- स्थष। दृष्िष॑नेतदासज्छरे सभस्पर्दनोप्गिमानं विजानाति त५षा शरुतिर्यनेतत्कण।वापेश्रुद्य निनदमिव नदथुरिषाभरिष ऽवलत उपशृणा.ते तदेतदूदृ्ं च भ्रुं चेत्युपासीत चक्षुभ्यः भुतो पषति य एवं वेश्य एवं वेद ॥७॥ इति अरयोद्शः खण्डः ॥ १३॥ सई सस्विदं बरह्म तज्जलानिति शान्तं उपासतीतं । भथ ख॑लु केतुमयः पुरुषो यथाकरतुरस्मिहयीके पुरषो भवति तथेतः भेत्य भषति स करतुं कुवीत ॥ १॥ मनोमयः प्राणशरीरो प्राहपः सत्यसंकल्प अ।कशात्मा वेका सर्वकामः सर्वगन्धः स्वैरसः सर्वेमिदमयात्तोऽवक्यनाद्रः ॥ २ ॥ एष म आताऽन्तईदपे- ` णीयान््रीहिषां यवाद्वा सर्षप षाक श्यामाकतण्डुलद्षं ८ . [न ७६ द्श्लोपनिषस्पु- म्‌ आसाऽन्तहदये ज्यायान्पथिव्या ज्यायानन्तरिक्षाञ्ज्यायान्दिव ज्य{[यानेक्यो लोकपः ॥३॥ सर्वकम्‌ स्व॑क।मः स्वरसः सवेगन्धः सर्वमिदम्ीपात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्रज्ेतमितः भरत्याजिरवितास्मीति यस्य स्थादद्धा न विचिकित््ाऽस्तीति ह स्माऽऽह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥ इति चतुर्दशः ण्डः ॥ १४ ॥ | अन्तरिक्षोदरः कोश) -भुनिवुध्नो न जीर्यति दिशो हस्य क्षकयो वोरस्पोत्तरं बि स॒ एष कोगो वसुवनस्तसिमिन्ि- -श्वमिदशभ्नितम्‌.॥ १ ॥ तस्थ भचा दिग्नुहू नमि सहमाना नाम -इ्तिभा' शक्ता नामः भतत सुपूता नमिदीर्च तां वायुकस्तः -सथ्य'.एतगेप्रशायुं देशं वत्सं १द न परोद ९ रोदिति पोऽहमे- "तमेवं बायुं दिशां वत्स वेद्‌ मा पुनरोद्‌र र्द्ध ॥ २॥ अरिष्टं म्के्‌ -परक्येऽमुनाऽमुनाऽमन। भण प्रपवेऽमुनाऽमुनासमुन। ` -भषृषेऽमन।अमम(ऽमना भुवः भपयेऽमुन(ऽमुनाऽमुन। स्वः भपशेऽमु- ` माऽषनःऽमुना ॥ -३०॥ स यद्द।चं प्राणं प्रपय- इति प्रणो वा दद्‌ « सथ भतं यदिदं कच तमव ततपत्ति ॥ ४.॥ अष पद्‌- वोचं भः भपय इति पृथिवीं भपयेऽन्तरिक्षं प्रपये दिवं भपय " ६त५व तदवो चम्‌ ॥ ५॥ अथ्‌ यद्‌ चं तवः भ्रपव इत्यभि पपे षायुं ११ अ।दिः५ भपय इत्येव तदव चम्‌ ॥ & ॥ अथ यद्‌ वोच स्वः प्पय दइत्यमेदं प्रपथे यनु्वदं प्रप्य सामवेदं भरषय रव तद््ोचं तदवोचम्‌ ॥ ७ ॥ इति पदशः खण्डः ॥१,५॥ शुरो चव.अ्ञस्तस्य -यानि चतुर्ि्शतिवर्पाणि तत्मातः सन्‌ फरान्दो्येमविदद । , 8 पतु वियारयशषरा गाप गाथं पातः सषनं तदस्य वसपोऽन्वा- यत्ताः प्राणा वाव बक्षव एते हीदस सर्वं वाक्यन्ति॥ १॥ तं चेदेतारिमन्वयसि किंचिदुपतपेत्त च्रयात्मणा वस्व हदं मे प्रातः सवनं माध्यरिन\^ सवनमनुसतनुतति माऽहं भराणानां षसूरनां मध्ये पततो विलोप्सीयत्यद्धैव तत रएत्यगदो हे भवति ॥ २॥ भथ यानि चतुश्चस्करिरशद्र्षणि तन्माध्यंदिनि* सबनं चलतुश्व- तवारिध्शदक्षरा शिष्टपवेषटुभं माध्यंदिन सवनं तदस्य रुदा अन्वायत्ताः प्राणा वाष र्दा एते हीद्‌“ सर्वं रोदयन्ति ॥ ३ ॥ तं चेदेतारमन्बयसि किचदपतपेत्त ब्रयास्राणा रुढा इदं मे माध्यंदिन“ स्तवनं तृतीयसवनमनुरसं?नुतेति माऽहं प्राणाना^ रुद्राणां मध्ये यत्नो विदोप्ीपस्यद्धेब तत एत्यगदो ह भवाति ॥ ४ ॥ अथ यान्यष्टाचत्वारिभ्शद्र्षाणि तनतृतीयस्षवनमष्टाच- त्वारिभशदक्षरा जगती जागतं तृतीयसवनं तदस्पाऽऽश्पा भन्वायत्ताः प्राणा वाषाऽडदित्या एते दहीद५ सष॑माददते ॥ ५॥ त चेदेतरिमन्वयस्षि किंविदुपतपेस्स ब्रूयासराणा भादित्या इदं मे तृतीय सवनमायुरनुसंतनुतेति माऽहं पराणानामादित्यानां मध्ये यज्ञो विलोप्तीयेत्य द्धेव तत एत्यगदो हैव॒ भवति ॥ ६ ॥ एतद्ध स्म वै तद्धिद्रानाह माहिद्‌ास रेतरेयः स किम एतदुपतपसि योऽहम- नेन न परेष्यामीति स ह पाडशं वषशतमजीवत्र ह पोढशं वष- शतं जीवाति य एवं वेद्‌ ॥ ७॥ इति षोडशः खण्डः ॥ १६॥ स॒ थदारोशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः॥१। भथ यदश्नाति यलििबति यद्रमते तदुपसदैरेति ॥ २॥ अथ # ११ #&ˆ = ~ = छ ह ॥ { “क यदस्ति यज्जक्षाति यन्यैधुनं धरति स्तुतश्भेरेषे परेति ॥ १ ॥ भथ मत्तां दानमाजंषमरिभ्सा सत्यवचनभिति ता भस्य दक्षिणाः ॥४। तस्मादाहुः सोष्यत्यसोष्टेति पुनरुतादनमेवास्य तन्मरणमेवाब- कथः ॥ ५ ॥ तदधेतदधोर आङ्गिरसः ष्णाय देवकीपृचरायो- वष्वोवाचापिपास एव स बभूव सोऽन्तवेरायामेतक्नयं परतिपयेता- क्षितमस्यस्य॒तमसि प्राणस्श्शितमस्तीति तजरैते दे ऋचो भवतः ॥ ६ ॥ आदितलस्य रेतसः । उद्यं तमसस्परि ज्यति पश्यन्त उत्तर स्वः पश्यन्त उत्तरं देवं देवत्रा सूथमगन्म ज्यो- तिरुचममिति ज्योतिरुत्तममिति ॥७॥ हदाति सप्तदशाः खण्डः ॥१७॥ मनो बरह्ेत्यपासीतेत्यध्यात्ममथापिदेवतमाकाशो बहलत्युभय- मादिष्टं भवत्यध्यात्मं चाधिदेवतं च ॥ ¶॥ तदेतच्चतुष्पाद्रल् वाक्पादः प्राणः पादश्क्षुः पादः भो पाद्‌ हत्य्यात्ममथाधि- देवतमभिः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्ुभ- यमेषाऽऽदिषटं भवत्यध्यात्मं चेवाधिदेवतं च ॥२॥ वागेव बरह्मणश्चतुरथंः पादः सोऽभिना ज्योतिषा भरति च तपति च पषति च तपति च कीर्त्या यशसा ब्रह्मवच॑सेन य एवंवेद ॥ ३ ॥ प्राण एष ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च प्राति च तपति च कीर्त्या यशसा बहवचसेन य एवं षेद ॥४॥ चक्षुरेव बह्मणश्चतर्थः पादः सर आदित्पेम्‌ ज्योतिषा प्रात च तपति च भात च तपति च कीत्यां यशसा बहबर्च॑सेन य एषं वेद ॥ ५ ॥ श्रोत्रमेव ब्रह्मणश्चतुथंः पादः स दिग्पिज्योतिषा पाति च तपति च प्राति च तपति च्‌ कीत्पा छाोरयो पतिषु | ४९ थरा! बरह्द्वरोन थ एवं वेद थ एवं वेद ॥ ६ ॥ हत्य्ादशः सण्डः ॥ १८ ॥ आदित्यो बरहेत्यदेशस्तस्योपव्याख्यानमसदेवदमग्र आ।- सीत्‌ । तत्सदाीततस्समभवत्तदाण्डं निरषतंत तत्त॑वर्तरस्य मात्रमिशुयत तञ्निराभिशत ते आष्डकपाटे रजतं च सुषणं चाभवताम्‌ ॥ १॥ त्यजत. सेयं पृथिवी यत्ुबणः सा यौरयज्जरायु तै पर्थता यद्व॒ समेधो नीहारो या धमनयस्ता नयो यह्मारतेयमदक स समदः ॥२॥ अथ यत्तदजायत सोऽप्ा- बादित्यस्तं जायमानं घोषा उलृलवोऽनृदतिष्ठन्तसर्षाणि च भृतानि सवं च कामास्तसमात्तस्योदयं भरति प्रत्यायनं भरति षोषा उलृलवोऽनृतिष्ठन्ति सर्वाणि च भरुतानि सवै च कामाः ॥ ३॥ स॒ य एतमेवं विद्वानादित्यं ब्रहञ्युपस्तिऽभ्याशौ ह यदेन साधवो घोषा आ च गच्छेयुरुप च निग्रडरश्निग्रडेरन्‌ ॥ ४ ५ हत्येकोनरविंशः खण्डः ॥ १९ ॥ इति छान्दोग्योपनिषदि षती. योऽध्यायः ॥ ३ ॥ ॐ जानश्रुतिह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सवेत आवसथान्भापयां चक्रे सवंत एव मेऽत्स्यन्तीति ॥१॥ अथ इ हभ्सा निशायामतिपेतुस्तद्धेव* दभ्सो हश्समष्युवाद्‌ हो दोऽपि भलाष प्याक्ष जानश्रतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाद्क्षीस्त्वा मा प्रधाक्षीरेति॥२। तमु ह परः भरतयुवाच कम्वर एनमेतस्सन्त५ सयुग्वानमिव रक- मात्थेति यो नु कथ स॒युखा रेक इति ॥ ३ ॥ क्था छताव्‌- ८७, दणोप्निषष्छ- दिनिताय। पैना सय नपेवमैन५ हर्य तेदक्निसतैति पत्किष पणाः . ष्ाधु कुर्वन्ति यस्तद्वेद यत्स वेद स मंयेतदुक्त इति ॥ ४ ५ तदु ह भानश्रतिः पौत्रायण उपशुश्राव स ह संजिहान एव क्षत्तार- मुवादङ्गारे ह सयुग्वानमिव रेकमात्थेति यानु कथ सयुग्वा रैक इति ॥ ५ ॥ यथा ऊतायद्षिजितायापरेयाः संजन्त्पेवमेन५ सर्व॑ तदभिसमेति यत्किच प्रजाः साधु कुर्वन्ति यस्तद्िदं यत दे स मयतह्ुक्त इति ॥ ६ ॥ स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येयाय त५ होवाच यत्रारे ब्रह्मणर्यान्बेषणा तदेनमरछति ॥ ७ ॥ सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश त५ हाप्युबाद्‌ त्वं नु भगवः सयुग्वा रेक इत्यह ह्यरा३े हृति हं प्रतिजज्ने सह क्षत्ताविदमिति प्रत्येयाय ॥ < ॥ इति प्रथमः खण्डः ॥ १ ॥ तदु ह जानश्रुतिः पौत्रायणः पट्‌ शतानि गवां निष्कमश्व- तरीरथं तदादाय प्रतिष्कमे त५हा१्युवाद्‌ ॥ १ ॥ रेकेमानि षद्‌ शतानि गवामयं निष्कोऽयमश्वतरीरथो नु म एतां भगवो देव- ताभ शापि यां देवतामुपास्स इति ॥ २॥ तमु ह परः प्र्युवा- चाह हारेत्वा शूद्र तवेव स्ह गोभिरस्तिति तदु ह पुनरेष नान- भ्रातः पोजायणः सरहसं गवां निष्कमश्वतरीरथं दुहितरं तद्‌ा- दाय तिचक्रमे ॥ ३ ॥ तर हाण्युवाद्‌ रेकेद्‌“ सहस गवामयं निष्काऽयमश्वतरीरथ इयं जायाध्यं ग्रामो यस्मिन्नास्सेन्वेव मा पगवः शाधीति ॥ ४ ॥ तस्याह मृखमुपे द्गहसुवाचाऽऽनहारेमाः शुदीनेनेव मृखेनाऽऽरापिष्यथा इति त दते रेकपर्णां नाम ण्देऽीपिषद्‌ । 41 भहावृषेषु सत्रस्मा उदार तस्मे होषाच ॥ ५ ॥ दति द्वितीयः खण्डः ॥ २॥ बायुवाव संवग यदा बा अघ्निरुद्ायति बायुमेवाप्पोति यदा ूर्योऽस्तमोति बायमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ १ ॥ पद्‌ाऽऽप उच्छपष्मन्ति वायुमेवापियन्ति वायुरहैतान्ध- बान्संबृढकत हइत्ययिदेवतम्‌ ॥२॥ अथाध्यात्मं भाणो वाब. सेषगंः स यद्‌ स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राण भं प्राणं मनः भाणो देतान्स्वनसंबृङकत इति ॥ ३ ॥ तोबाएतो दौ संवर्गो बायुरेव देवेषु प्राणः पणेषु॥ ४ ॥ अथ ह शानक च कापेवमभिपरतारिणं च काक्षसेनिं परिषि. प्यमाणो ब्रह्मचारी विशरिकषे तस्माउहन ददतुः॥५॥ स होवाच महात्मनश्वतुरो ` एकः कः स जगार भुषनस्य गोपास्तं कापेय ना्तिपश्यन्ति मर्या अशिभतारिन्बहुधा वसन्तं यस्मे बा एतदन्नं तस्मा एतन्न दत्तमिति ॥ ६ ॥ तड्‌ ह शौनकः क पियः भतिमन्वानः भरप्येयायाऽऽत्मा देवानां जनिता प्रजाना हिरण्यदध्छ्ो बकसोऽनर.रिम॑हान्तमस्य महिमानमाहूरनयमानो यद्नन्नमन्तीति व वयं बहदारिभेदमुपास्महे रत्तास्मे भिक्षामिति ॥७॥ तस्मा ठ ह ददुस्ते वा एत पञ्चान्ये पञ्चान्ये दशु पन्तप्तन्छतं तस्मात्सबातु दिक्ष्वन्नमेव दश कृतभ मेषा विराहन्नादी तयेद्‌९ सदं दृष्ट सर्वमस्येदं दृ भवत्यन्नादो भवति य एवं देदय एवं वेर ॥ ८ ॥ इति तृतीयः खण्डः ॥ ३ ॥ सत्यकामा ह जावालो जबालां मातरमामन्नयांचके ब्रह्मचर्यं ११ न) ८ शरोपनिषश्- भेषति विषत्स्याति विंगौभ्ो ग्हमस्भौति ॥ १ ॥ सा दैप नाहमेतद्वेद तात यद्वो्र्वमसि बहृष्टं शरम्ती परिषाररणी यौवने त्वाम साऽहमेतन्न वेद उद्गीप्रत्वमस्ति जबाला तु नामाहमस्मि सत्यकामो नाम्‌ त्वमसि स॒ सत्यकाम एव जाबालो ब्रुवीथा हति ॥२॥ स ह हारिवुमतं गोतममेत्योबाच ब्ह्चय भगवति दर्स्या- मयुपेयां पगवन्तमिति ॥ ३ ॥ त५ होवाच किंगोजो नु सीर्या- सीति स होवाच नादमेतदेद भो यद्रोजोऽहमरभ्यपृच्छं मातर सा मा भत्यबवीद्हदं चरन्ती परिचारिणी योषने लवामरषे सा<- हमेतन्न वेद यद्रोचस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नामे त्वमस्तीति सोऽह५ सत्यकामो जाकालोऽसि भो इति ॥४॥ त५ होवाच नेतदत्राह्मणो विवक्तुमर्हति संमिध५ सोभ्पाऽऽरोषं त्वा नेष्ये न सत्यादगा हाति तमुपनीय ठशानामबलानां षतेः- राता गा निरारृत्योवाचेमाः परोम्यानुसं्रजेति ता अतिषर्या- पयञुवाच नासहसेणाऽऽकयोति स ह बषेगणं प्रोवास तां यदा सह संपेदुः ॥ ५ ॥ इति चतुर्थः खण्डः ॥ ४ ॥ भथ दैनमृषोऽयुवाद सत्यकाम ३ इति भगव इति हं भति- शुभ्राब पराप्ताः सोम्प सदस्ल५ स्मः भापय न भाचर्पाकुलम्‌॥१॥ रहणभ ते पादं वाणीति बवीतु मे भगवानिति तस्मे होश भ्ाची दिका प्रतीची दिकला दक्षिणां दिकृलोदषिी दिङ्ृठेष वे सोम्य चतुष्कलः पादो ब्रह्मणः भकाशवान्नाम ५२॥ घय एतमेवं दिदराभ्तुष्कटं पादं बरह्मणः भकाशवानित्युपास्ते भका शुषानस्मिोफे शति प्रकाशवतो र लोकाञ्जयति य पतभ गनोग्दोरभिरु । धद. विहाध्तृष्करं पवि ब्रहणः परफाशवानिल्युपास्ते ॥ ६१ पञ्चमः संणडः ॥ ५॥ भग्निषटे पादःषक्तेति स ह श्वोपत गा अश्िप्रस्थापयांचकरि ता यंता सायं करुबुस्तत्रागिनिमुपसमाधाय गा उपरुध्य संमि- पमोधाय प्शवाद्ग्नेः प्राङ्पोपविवेश ॥ १ ॥ तमग्निरयुवाद्‌ सश्यकाम ३ हति भगव हति ह प्रतिशुश्राव ॥ २॥ ब्रक्षणः सोभ्य ते पादं बरकणीति जवीतु मे भगकानिति तस्मे हेषाच पृथिवी कलान्तरिक्षं कठा योः कटा समृद्‌ः कटेष ब सोभ्य चतुष्कलः पारो ब्रह्मणोऽनन्तवान्नाम ॥३॥ स य एतमेवं विद्वाथ्तुष्कटं पादं बह्मणोऽनन्तवानित्यपास्तेऽनन्तवानसमि- हीके भवत्यनम्तवतो ह रोकाञ्जयति य एतमेवं विहा श्वतुष्कलं पादं ब्रह्मणोऽनन्तवानित्यपास्ते ॥ ४ ॥ इति पष्ठः खण्डः ॥ ६॥ इध्सस्ते पदं बकेति स ह श्वोभूते गा अ्िपरस्थापयांचकार ता यजा प्रायं बपूमुरतजाभनिमूपसमाधाय गा उपरुष्य समभिध- मापाय पथादङैः प्रा्पापरिबिश ॥ १॥ त५ हभ्स उपनिपत्या- पयुवाद्‌ सत्यकामहे हति भगषं हति ह प्रतिशुश्राव ॥२॥४ ब्रह्मणः सम्प ते पादं घरव(णीति व्रवीतु मे परगवानिति तसै होषांचाग्निः कठा सूर्यः कटा चन्ञः कला वियत्कटेष्‌ वै सोभ्य चतैप्कलः पारो प्रहणो ज्योतिष्मान्नाम ॥६॥ कषय एतमेवं विदा ्शतुष्कलं पादं हणो ज्योति्मानित्युपास्ते ज्यो- तिष्मभिर्मिोके परवति ज्योतिष्मतो ह लोकाञ्जयति प॒एतमेष॑ वि्ध्वतुष्कटं पादं हणो ज्योतिष्मानिदयुपस्ते ॥ ४ ॥ इति तपः खण्ड; ॥ ७ ॥ -1 1 | दशौ पतिश्श्य ~ मद्गृषटे षदं ष्लेतिष्रह भ्पोक्रुते गा भतिप्रस्थापर्याशकारं ता यजा शापं बप्वुरतजाप्निमपस्षमाधाय गा उपृरुध्प समि- मायाय पथाद््ः परादुपोपरिषेश ॥ १ ॥ तं मद्गुरुपनिपत्या- #युषाद्‌ सत्यकामह इति भगव इति ह प्रतिशुश्राव ॥२॥ ब्रह्मणः साम्य ते पादं जबाणीति वीत्‌ मे भेगषानिति तस्मे होदाच भाणः कटा क्षुः कटा भत्रं कला मनः कटैष बे सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ १ ॥ च्य एतमेवं ॒विद्वा*भतुष्कट पादं ज्ह्मण भायतनवानित्यपास्तं आयतनबानस्मि्टीके भवत्यायतनवतो ह छोकाञ्जमति = एत- मेवं विह।६ध्यतुष्कटं पादं बह्मण भायतनवानित्यपास्ते ॥ ४ ॥ इत्यष्टमः खण्डः ५८ ॥ भाप हाऽऽचायकुलं तमाचार्योऽ्यवाद्‌ सत्यकामे हति भगे इति ह प्रतिशुभ्राग ॥ १ ॥ बहविदिव बे सोम्प भासि को नु त्वा<नृशशाषत्यन्ये मनघ्येष्य इति ह प्रतिजन्ते भरगवा५- स्त्वेव मे कामे बृयात्‌ ॥२॥ भ्रुत५ लेव मे भगवद्दरो$्य भाचा- पष विया ददित सापिषठं प्रापतीति तस्मे हैतदेषोवाचाज ह न किंचन वीयायेति वीयामेति ॥ ३ ॥ इति नवमः खण्डः ॥ ९ ॥ उपकोसलो ह द काबटायनः सत्यक।मे जाबाले बरह्मचर्यं मवाप तस्यहदहवाद्श दषणण्थ्मीन्पररेचचार सह स्मान्पनन्ते दातिनः समावतेयश्स्तस ह स्भव न समावतयति ॥ १॥ तं जायोवाच तप्तां हचारी कुशथरमभ्नीन्पारेच चारीन्मा वाऽप्रयः प्रिभरवो चन्परनुद्यस्मा हति तस्मे दभाच्यव भरवासांचक॥२॥ प्पातकरी। ८५ $ .ह शिन ऽनकितुं इते तम चापरं समोका जह कारित्र ^ किसु कश्रासीति घ रोक्षचरं बहव दमेऽत्मिसुरूषे कामां नास स्यस व्यापि; ऽतिप्ररणोऽसि नाशिष्प्रामीपि ॥ ३ ॥ अथ हाप्रयः समूदिरे तपो बरह्मचारी कुशलं नः प चारीदन्ासे पत्र- देति वे होचुः णो ह्य कं अह्नश्च अहेति॥ ४ ५ हेराच वरिजानाम्पहं रतणो व्र कंचतुखं चन व्रिजागा- मीति वे हवुर्वद्यप कं तदेव खं यदेव खं तदेव कार्षि भणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥ इति दशमः खण्डः ॥१०॥ अथ नं गारईपव्याऽनुश्च.स पृपिव्पभनिर्नमादिति इति ङ एष आदिते परुषो दर्पते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स पर एनमेवं बिद्रनुफस्तेऽपहे पाप्र्त्यां छोकी परवति सप्रमा- परेति जयोग जीवति नास्या्रपुरुष।; क्षीयन्त उप वयं वं पुञना- मेऽसि ोकेऽमुष्मिभ्् य एतमेवं विद्वानुपास्ते ॥२॥ इतपे- {दशः खण्डः ॥ ११॥ अथ देनमन्दाहा्वपचनोऽवुशशास्ाऽऽपो दिशो नक्षत्राणि चन्वभा ति पृ एष चन्म पुरुषो हश्यते सोऽहमस्ि स एवाहमस्मीति ॥१॥ स्र प एतमेवं बिद्वाचपास्वेऽपहते पापरत्पां लोकी परवति सवं पायुभेति ज्योग्जीवति नास्पावरपुरषाः क्षीपनम उप वपं वं धु पोऽस्मि श्य छोकेऽमुष्पिथव य इतमेवं विद्रःनुपास्ते ॥२॥ एति दद््थः खण्डः ॥ १२॥ अश्र 'हेनमाहवनीयोऽनुशशास प्रण अकाता योरषुदिति य एषृ निपुि पुरुष दश्य- सोऽःमस्ि प एवाहूमस्माति ॥ १ ॥ मद्‌ ८६ दुशषोपनिषस्ु- `" स॒ म॒ रएतमेवं विद्रानुपास्तेऽपहति पापर्त्यां लोकी पररि मर्वमागरेति ष्योगजीवति नास्यावरपरुषा; क्षीयन्त उप वयं तं गञ्ामोऽस्मिदश्च लेोक्गे ऽ२१्५९् य एतमेवं विद्वानुपास्ते ॥ २१ टति त्रयोदशः खण्डः ॥ १३॥ ते रीचरुपकासटेषा सोम्य तेऽस्मद्वियाऽस्मवियाऽऽचायस्त्‌ ते गतिं कक्तटजगाम हस्याऽऽचायस्नमाचायाऽयुवाद्‌।पकासट ३ दति ॥१॥ भगव दति ह प्रतिशुश्राव बह्मरिद्‌ इव सामा ते मखं भाति कोन त्वाऽनशशासेति को न माऽनाशेष्याद्धो इती ह्‌।पव निदहूनृत इमे नूनमीदृशा अन्यादृशा इतीहार्घ्रान१यूरे किं नु सोम्य किट तेऽव।चभनिति ॥२॥ इद्भिति ह श्रतिनज्ञे लोकाः न्वाव किट साम्य तेऽवाचन्नहं त ते तदक्ष्याम यथा पृष्फ़रप्‌- लाश-आपान्‌ श्टिष्यन्त णवमेव॑षिदि पापं कर्मं न शटिष्यत दति त्रवीत म भगवानिति तस्म हयागच॥ २॥ इति चतुदशः पण्डः ॥ १४॥ य एषोऽक्षिणे पुरुषौ दृश्यत एष आत्मेति होवाचैतदपृतम- पयमेत्र्ेति तेययप्पसिमिन रवोदकं वा धिञ्चति वत्भनी एव गच्छति ॥ १॥ एत संयद्वाम हत्याचक्षत एव ५ हि सर्शंणि वामान्यक्निप्रयन्ति सर्वाण्मेनं वामान्यभिसंयन्ति य एवं वेद ॥२॥ एष उ एव वामनीरेष हि सवाणि दामानि नयति सवीणि वामानि नय्पिय एवंवेद ॥ ३ ॥ एष डउ एव भामनीरेष हि सवपु ठोकपु पाति सषु ठोकेषुपातिम एवं द्‌॥४॥अथ यदु ५9 ® चेवारिमठ्छव्यं कुवन्ति यदि च नार्चिपमेवापिरपवन्त्यर्विषोऽ- स्दौगोपविश्। ५ हरन अपृयमाणपक्षमापृयमाभपक्षायान्षड्दङ्ङति भासार्स्ता न्मासे१यः संवत्सर संबर्सगदादित्थमादित्याच्चन्दमरसं चन्द्रमसो विद्युतं तत्परुषोऽमानवः सर एना्व्रह्म ममयत्येष पवपथो ब्रह्मपरं एतेन प्रतिपद्यमाना दमं मानदम्पुरकतं नाऽऽवरतन्ते नाऽऽवर्तन्ते ॥ ५ ॥ इति पञ्चदशः खण्डः ॥ १५ ॥ एष हवे यज्ञो योऽयं पवत एष ह यञ्निद् सर्वं पुनाति यदेष यज्ञद स्वं पुनाति तस्मादेष एष॒ यज्ञस्तस्य मनश्च वाक्च वर्गनी ॥१॥ तयोर्‌टपवरां मनसा सभस्करोति ब्रह वाचा हेताऽध्वगुरुहाताऽन्यदरा घ॒ य्ोपारूते प्रानरन्‌गके प॒रा परिधानीयाया बर्मा प्थववश्धवे ॥ २॥ अन्यतरामेव वर्त नीप्सध्सकरोति हीयतेऽन्यतरा सर यथेकपादुजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञ रिष्प्श यजमानोऽनुरिष्यति स श्वा पपीयान्पवति ॥ ३॥ अथं यत्रोपाछते प्र।तरनुवाके न परा परिभानीपापा ब्रह्मा व्पववद्‌- सयुभे एवे वनी सरखुर्वन्ति न हीयतेऽन्यतरा ॥ ४॥ स यथोप यपादुत्रनष्एया दाभां चक्राभ्यां वर्तमानः प्रतितिष्ठव्ये- वमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनपरतिति- छठति स इष्‌ भ्रेयान्पधति ॥ ५ ॥ हीति षोडशः खण्डः ॥१६॥ १ज(पतिक।कानत्यतपततेषां तप्यमानाना> रसान्पावृहदर्भ पू- यिष्पा वायुमन्तरिक्षादादित्पं द्धिः ॥१॥ स एताप्तिज्ञो देवना अशएतपत्ता्रां तप्यमानानार रसाश्चावुहदगरश्रीचो बायो- य॑ज्‌\५मि सामान्धादित्यात्‌ ॥ २॥ स एतां जरी विषामक्यतप- ८६ द्शावनिषस्तु- शरथास्तध्यमानःया रहमन्थाबहदृषरिर््यो श्रवरिति पथु त्विरिति सामयः ॥ ३॥ तयहकेः रिष्येदभुः स्वाहेति गा पये जुयाहामेष तप्रतेनर्चां वीर्येणर्चां यज्ञस्य विरष्टि५ संद- धाति ॥ ४ ॥ भथ यदि यजुष्टो रिष्येदवः स्वाहेति दक्षिणा. प्रो जुहूयायनुषामेव तङ्सेन यजुषां वीर्येण यत्तस्य बिरिष्ट दधाति ॥ ५॥ अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जहूयात्ान्नामे तद्रसेन सन्नं वीर्येण साप्नां यज्ञस्प विरष्ट५ तेद्पाति ॥ ६ ॥ तद्यथा लवणेन सुवणं < संदध्यात्सुवर्णन रज- त५ रजतेन चप पृण सीस सीसेन रोहं लोहेन दारु दाह पमणा ॥ ७ ॥ एवमेषां छकानामासां दषरतानामस्पाज्ञथ्या प्रियाया व्रायेण प्रज्ञस्य विरिष्ट५ संदधाति भेषजस्तो इ म एष रज्ञो यत्रवेविद्रह्मा भवति ॥ ८ ॥ एष ह वा उद्‌ कृपणो यज्ञा यत्रेदविद्र्ला भवल्येदषिद५ ह वा एषा बहीणम- नुगाथा यतो यत आवर्तते तत्तदरच्छति ॥ ९ ॥ मानो बहष- व्क कलिव वकुखन श्वाऽभिरकषव्यवंविद्ध वै बह्मा यज्ञं यजमान सर््ाशश्रतिविजोऽभिरक्षति तस्मादेवंविदमेव बरह्माणं कुर्वीत नानेव विदं ननेशबिदम्‌ ॥ १० ॥ इति सप्तदशः खण्डः ॥ १७॥ इवि छान्दोग्योपनिषदि चतुथा ऽध्यायः ॥ ४ ॥ अथ पश्चमाोऽध्पायः। ॐ योह वै ज्येष्ठं चग्रषठं चदेद ज्येष्ठश्च हे श्रेष्ठश्च प्रति भाणो बाब रेष्ठ भरे्श्र ॥१॥ योह वे वषिष्ठ षेद वषिष्ठोह छम्बोरयापरनिषतु | ८९. धवानां भवति वाग्वाव वतिष्ठः।॥ २॥ योह वै प्रतिष्ठां देद प्रति ह तिष्ठत्य्‌ स्मिध्थ्व लोकेऽमष्मिश चक्षुर्वाव परतिष्ठा॥ ३॥ पोह वे संपदं वेद्‌ सर हास्भे कामाः पन्ते दैवाश्च मानुषाश्च रों वाव संपत्‌ ॥ ४ ॥योह ब्रा भयतनं वेदाऽऽयतन५ ह स्वानां भवति मनाहवा अयतनम्‌ \॥ ५॥ अथह पराणां अहध्भेयति व्युदिगेऽह‰ भेयानस्म्यह श्रेयानस्मीति ॥ ६ ॥ ते ह भ्रणाः भ्रज।पतिं पितरमेत्य) चुरभेगवन्को नः शरेष्ठ इति तान्होवाच यसिमिन्व उत्कान्मे शरीरं पापिष्ठतरमिव दृश्येत स बः रेष्ठ इति ॥ ७ ॥ सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्थ , त्पोषाच कथमशकततं मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्क्षुषा शुण्वन्तः श्रोत्रेण ध्यायन्तो मनसेवमिति भ्रषिवेश ह वाक्‌ ॥ < ॥ चकषर्होचकराम तत्प्रषत्रं प्रोष्य पयेत्योवाच कथमशकतर्ते मजीवितुेति सथाऽन्धा अप्‌- श्यन्तः प्राणन्तः भ्राणेन वदन्तो वाचा शुण्वन्तः भोजेण ध्यायन्तो मनसेवमिति भरदिवेश ह चक्षुः ॥ ९ ॥ श्रोत्र दे।च्चक्र[म तत्सं- वसरं प्रोष्य पय॑त्योवाच कथमशकतते मज्जीषितुभिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्रभ्ुषा ध्यायन्तो मनमैवमिति प्रविवेश ह भोजम्‌ ॥१०॥ मनो होच्च- क्राम तत्संवत्सरं भोष्य पर्यत्योवार कथमशकततें मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो षाचा पश्यन्त. श्चक्षुषा शण्वन्तः शरोत्रेणवमिति प्रविवेश ह मनः ॥११॥ अथ ह भ्राण उच्चिक्रमिषन्स यथा सुहयः पडषीशशद्कून्संसिददेवमि- १२ ( भ> ) | ९५ शशापनिषस्पु- हराग्पराणेन्समलिदत्त« हाभिसमेतयोुभगषननेपि तवं नः श्रेष्ठोऽसि मोतकरमीरिति ॥ १२॥ अथ हैनं वागुवाच थदहं वषिष्ठोऽसििि तवं तद्रशिष्ठोऽसीव्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठाऽपि वं तस तिष्ठाऽसीति ॥ १३ ॥ अथ देन र भ्रोजमुवाच यदह. संपदस्मि स्वं तत्संपदसीत्यथ रैन मन उवाच यदहमायतनमस्मि वं तद्‌. यतनमसीति॥१४॥ नवे वाचोन दक्षुशमे न श्रोत्राणि न मनाभ्मी- प्यारक्षते पाणा इत्येवाऽऽचक्षते प्राणो द्येदेतानि सर्वाणि भवति ॥ १५ ॥ इति प्रथमः खण्डः ॥ १॥ । स होवाच किं मेऽन्नं भविष्यतीति यत्किवचेदिदमा ष्य आ शङरुनि१य इति हे चुरतद्वा एतदनस्यान्नमनो ह वै नाम पर्य नह वा एवंविदि किंचनानन्नं भवतीति ॥ १॥ स होवाच क मे वासो परदिष्यतीप्याप इति सोच॒स्स्माद्रा एषेदगिष्यन्तः पुर- स्ताचोपरिषटाच्चाद्धिः परिदधति लम्पको ह वामो भरवत्यनभो ह भवति ॥ २ ॥ तद्धैतत्सत्यकामो जाब।टो गोश्रषै वेयाप्रष- दायोकत्वोषाच यदप्यनच्छष्काय स्थाणव ब्रुयाञ्जायेरननेषासिमि- ञछाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥ अथ यदि महभ्निग- मिपेदमावास्यायां दीक्षिखा पौणमास्य(९ रारो सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहैरयप्रावाज्यस्य हुता मन्थे संपातमवनयेत्‌ ॥ ४॥ वरिष्ठाय स्वाहेत्यभ्नावाज्यस्य हुत्वा मन्थे संपातमवनयेखतिष्ठाये स्वाहत्यप्र वाज्यस्य हता मन्थे सेपातमवनयेत्तपदे स्वाहैप्यप्न(वाज्यस्य हुता मन्थे संपा- तमवनयेदायतनाय स्वा्यपनावाज्यस्य खा मन्थे संपातमवनयेत्‌ छदाय पतिश्‌ । ४१ ॥५। अथ परतिसृप्याञ्जटो मन्थमाधाय जपत्यमो नामास्यभाहि ते सवेमिदध् प हि उ्येष्ठः श्रेष्ठो राजाऽधिपतिः समा ज्येष्ठ श्रष्ठचच र।ज्यमापिपव्यं गमयत्वहमेवेद९ सर्वमक्षानीति ॥ ६ ॥ अथ खल्वेतय चा पच्छ अ!चामति तत्प्वितु्वंणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति शष्ठ सवेधातमपित्पाचामति त्रं भगस्य धीमहीति सर्वं पिबति निर्णिज्य कश्सं चममंवा पश्चाद; सेषरिशति चणावा स्थण्डिरे वा वाखंयमोऽप्रताहः स यदि धियं पश्येत्समृद्धं कमपि वि्यात्‌ ॥ ७ ॥ तदेष श्लोको यदा कर्मसु काम्येषु सि५५ स्वेषु पश्यति समृद्धं॑तच्र जानी यात्तस्मिन्स्दभरनिदशने तस्मिनस्रप्ननिदशंने ॥८॥ इति द्वितीयः खण्डः ॥ २॥ क खे (> मेतकेतहऽऽरुणेयः पश्चालान। समितिमेयाय त ह प्रवा- हणो जेवदिरुवाच कुमारानु त्वाऽशेषस्पितेत्यन्‌ हि भगव हति ॥ १॥ वेत्थ यदितोऽपि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरवत॑न्तरे इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च ग्यावतनारे इति न भगव इति ॥२॥ वेत्थ यथाऽसौ लोको न संपूयते इति न पगष इति वेत्थ यथा पचम्यामाहूतावापः पुरुषवचक्तो भवन्तीति नेर भगव इति ॥ द ॥ अथनु किमनुशिष्टोऽवोचथा यां हीमानि न विषात्क- थर सोऽनुशिष्टो जवीतेति स॒ हाऽऽयस्तः पितुर्षमेयाय त होवाचाननुशिष्य वाव किल मा भगवानन्रवीदनु त्ाऽरिषामिति ॥ ४ ॥ पञ्च मा राजन्यबन्धुः प्रभ्रानपाक्षीतेषां नैकंचनाशकं ९६ दष्ठौपनिष्पु- विष कतमिति स होवाच यथामात्वं तदेनानवदो यथाहमेषां नेकंचन वेद ययहमिमानयेदिष्णं दाथं ते नादक्ष्पमितिं ॥ ५॥ सह गोतमो राज्ञोऽधमेयाय तस्मे ह भराप्तायार्हाचकारंसहं प्रातः सभ्राग उदेयाम तर होवाच भनषस्प भगवन्गोतम वित्तस्य वरं वृणीथा इति स होवाच तवेव राजन्मानुषं वित्त यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्ुहीति स दं रच्छरी बभूव ॥६॥ तह चिरं वषेतयाज्ञापांचकार तर होवाच यथा मा त्वं गोतमावदा यथेयं न पराक्खत्तः पुरा विया ाह्णान्गच्छति तस्मादु सर्वेषु ॒लोकेषु क्ष्रस्वेव प्रशासनमभ्‌- दिति तस्मे होवाच ॥ ७ ॥ इति तृतीयः खण्डः ॥ ३ ॥ असो षाव लोको गोतमाधिस्तस्याऽऽदि्य एवं समिद्रश्मयो पूमोऽहरविश्वन्दमा अङ्खारा नक्ष्ाणि विस्फूरिङ्गाः ॥ १॥ तस्मिनेतसिमन्नभर/ देवाः श्रद्धां जुति तस्या आहुतेः समां राजा स्रवति ॥ २॥ इति चतुथः खण्डः ॥ ४ ॥ परजेन्यां वाव गोतमाभिस्तस्य वायुरेव समिदं धूमो बियु- दर्चिरशनिरङ्घ(रा ह्वादनयां विस्फुलिङ्गाः ॥१॥ तस्मिन्ेतस्मिननभरौ देवाः स।१५ राजानं नुहति तस्था आदहुेरवषर सरवति ॥ २ ॥ इति पश्चमः खण्डः ॥ ५ ॥ पृथिषी वाव गोतमाभिस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरविदिंशोऽङ्गारा अवान्तरदिशा विस्फूटिङ्गाः ॥ १ ॥ तस्मिननेतस्मिन्न्रो देवा वषं जुहाति तस्या आहूतेरन्न“ स्वति ॥ २ ॥ इतिं षष्ठः सण्डः ॥ ६ ॥ छन्दोग्वोपतिषद । ६३ पुरुषो बाब गोतमाभ्निस्तस्प वागेव समिताणो षृमो जिहाऽ- ` विंभक्षरङ्गयराः भानं मिस्फुटिङ्गाः ॥ १ ॥ तस्मिननेतस्मिन्नरो देषा अननं जुति तस्या आटूते रेतः प्रवति ॥ १॥ इति सपतमः खण्डः ॥ अ ॥ योषा वाब गौतमाभिस्तस्पा उपस्थ एष समियदुपमन्रयते स धृमो योनिरर्िरयदन्तः करोति तेऽङ्गःरा अभिनन्दा विस्फु- टिक्काः ॥ १॥ तस्मिननेतस्मि्नभो देवा रेतो जुहृति तस्या भादहूतेगंभः संभवति ॥ २ ॥ इत्यष्टमः खण्डः ॥ < ॥ हति तु शश्चम्यामाहूताबापः पुरुषवचसो पबन्तीति स उत्भाधुतो गभो दश वानव वा मासानन्तः शयिता याब्ह्माऽथ भायते॥१॥ स जातो यावदायुषं जीवति तं पेतं दिष्टमितोप्रष एव हरन्ति यत एवेतो यतः संभृतो भःति ॥ २ ॥ इति न॒षमः खण्डः ॥ ९ ॥ तय इश विदुः । यें चेमेऽरप्य श्रद्धा तप इत्युपासते तेऽर्बिष- मिसंपवन्त्यर्विषोऽहरह आपृ्यमःणपक्टमापुयेमाणपक्षापान्षदुद- हृटढेतिमासाभ्स्तान्‌ ॥१॥ सासेष्यः सवत्मर.५ संव त्तरादादित्यमादि- त्याच्चन्द्रमसं चन्व्रमसो वियुत रत्युरुगोऽमानषः स॒ एनान्बक्ञ- गमयत्येष देवयानः पन्था दहा ॥ २, थय इमे प्राम इष्टपूर्त इ्मिष्युपारते ते पूममक्गिसंपगन्त धू" ि४ राजेरपरपक्षमपर- पक्षायान्षददक्षिणेति मासाधस् रेते संदरतरमभिप.पनुबन्ति ॥१॥ भासोः पितृलोकं पितृरोक.दाद्गशमाकःशाच्चन्वमसभेष सोमो राता तदेवानामननं तं देषा भक्षयन्ति ॥४॥ तस्मिस्पावत्वरपातमूषि- दि ९४ ˆ हशोफनिषसतु- पवाश्येतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायं वायु धमो भवति धूमो भूत्वाऽं भवति ॥५॥ अघं भूत्वा मेषो भवति मेषो भूत्वा प्रवषाति त इहं वीहियवा ओषधिवनस्पतयारेतलमाषा इति जायम्तेऽतो वै खलु दुरनिष्पपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्धुय एव भवति ॥ ६ ॥ तद्य दृह रमणीप्चरणा अष्याशो ह यतते रमणीयां योनिमापयरन्बाह्मणयोनिं षा क्षत्रिययोनिं वा वेश्ययोनिं वाऽथ य इह कपूयचरणा अभ्याशो ह यत्ते कपुयां योनिमापदेरञ्धयोनिं वा सृकरयानिं वा चण्डाटयोनिं वा ॥७॥ अथेतयोः पथोनं कतरेणचन तानीमानि क्षद्ाण्यसरृदावर्तीनि भृतानि भवन्ति जायस्व म्रियस्वेत्येततततीय५ स्थानं तेनासौ लोको न संपूर्यते तस्माञ्ज॒गुप्मेत तदेष श्टोढः ॥ ८ ॥ स्तेनो हिरण्यस्य सुरां पिबथ गुरोस्तत्पमावसन््रह्महा चेते पतन्ति चत्वारः पश्चमश्वाऽऽचरभ्स्तेरिति ॥९॥ अथहय एतानेवं पञ्चाप्रीन्वेद न सह तेरप्याचरन्पाप्मना टिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद्‌ य एवे वेद ॥१०॥ इति दशमः खण्डः ॥ १० ॥ भा्चीनशाल ओपमन्यवः सत्यथक्तः पौलिरिन्दयुम्नो भाद्वेयो जनः शाकंराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महा- शाला महाश्रो्नियाः समेत्य मीमाभ्सां च्करुःश्ोन अस्वा किं भस्त ॥ १॥ ते ह सेपाद्याचकरुरुद्‌।रको वे भगवन्तोऽयमा- रुणिः संभरतौममात्मानं वैश्वानरमध्येति त हन्ताफायच्छामेति त हा्याजम्मुः ॥ २॥ स॒ ह संपादर्या्वकार प्रक्ष्यन्ति मामिमे छम्दोग्वोपएनिषुं | ९६५ महाशाला महाभ्रोजियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहम्‌. न्यमभ्यनुरासानीति ॥ ३ ॥ तान्होवाच।श्वपतिर्दे प्रगवन्तोऽपं कैकेयः संप्रतीममात्मानं वेश्वानरमध्येति त हन्ता$्यागच्छामेति त‰ हाभ्याजग्मुः ॥४॥ तेयो ह प्राप्तेयः पृथगर्हणि कारा. चकार सह प्रातः संजिहान उषाचन मे स्तेनो जनपदेन कदर्यो न मपो नानाहितभ्रिनांविदान्न स्वैरी स्वैरिणी कुमो यक््प्माणो वै पगवन्ताऽहमस्मि यावदेकैकस्मा त्ऋरसिने धनं दास्यामि ताक्द्धगवद्धयो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥ ते होचुर्येन देवार्थेन पुरुषश्वरेत्त* हैव वदेदात्मानमेवेमं वेश्वान- र५ सपरत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥ तान्होष।च प्रातर्वः प्रतिवक्ताऽस्मीति ते ह समित्पाणयः पूर्वहि परतिचक्रमिरे तान्हा- नुपनीयेवेतदुवाच ॥ ७ ॥ इत्येकादशः सण्डः ॥ ११ ॥ ` ओपमन्धव कं त्वमात्मानमुपास् इति दिवमेष भगवो राज- न्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो य॑ व्वमात्मानमुपास्ते तस्मात्तव सुतं प्रसुतम।सुतं कुले दृश्यते ॥ १ ॥ अस्स्यननं पश्यि भियमस्यन्ं प्यति भियं भवत्यस्य ब्रह्मव चतं कुठे य एतमेवमा- त्मानं वैश्वानरमुपास्ते मृधो वेष आत्मन इति होवाच मूर्धा ते ग्यपतिष्ययन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति द्दशः खण्डः ॥ १२॥ अथ होवाच सत्ययज्ञं पोटुषिं भरचीनयोग्य कं लमात्मानमु- पास्स इत्यादित्यमेव भगवो राजनिति दोवाचेष पे विश्वरप आत्मा वैश्वानरो यं खमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं ९६.. दशोरतिरश्यु- कू9 हश्यते ॥ १ ॥ पृत्तोऽश्वतरीरधो दादीमेष्कोऽरस्पसं पयसि भरियमत्यननं पश्यति परियं परदत्पस्प बह्मवर्बसं॑क्ठे प ॒एतमेव- मात्मानं देश्व(नरमुपास्ते चक्षेतदात्मन इति होवाचान्धोऽभ- रिष्यो यन्मां नाऽऽगमिष्य इति ॥२॥ इति जगोदशः ब्ण्डः ॥११३॥ भथ होवाचेन्ददुम्नं भा्रेयं गेजाप्रपय कं त्वमात्मानमुपस्स इति दायमेब भगवो राजनिति होबायेष बै एथग्वरस्माऽस््मा बेश्वा- नरो यं त्वमातमानमुपास्ते तस्मासां ृथग्बरप आयन्ति पृथग्रथ- श्रेणसोऽनुयन्ति ॥ १ ॥ भत्स्पननं पश्यापि प्रियपश्यन्नं प्श्पति प्रियं पश्य ब्रह्मवर्चसं कटे प एतमेवमात्मानं वेश्वानरमुपास्तै प्राणस्लेष भात्मन हति होवाच प्राणस्त उदक्रनिष्यथन्मां नाऽऽ. गमिष्व दति ॥ २॥ इति चतदशः खण्डः ॥ १४ ॥ अथ हाशाथ जन्‌ शारकराक्षय कं त्वमात्मानमुपस्स इत्याका- गमेब भगवो राज्ञेति होवाचैष वै बहु आत्मा पेश्वानरो त्वमात्मानमुपास्ते तस्मात्वं बहुखोऽसि भरजया च धनेम ष॒ ॥ १ ॥ अशस्यन्नं परश्यश्चि मिपमस्यन्नं पश्यति मियं प्रबत्यस्य ब्रह्मवर्चसं कुठे य॒ एतमेवमात्मानं वेश्वानरमुपास्ते संदेहस्त्वेष भात्मन इति होवाच संदेहस्ते व्यशीर्ययन्मां नाऽऽगमिण्प इति ॥ २॥ इति पञ्चदशः खण्डः ॥ १५ ॥ अथ होवाच बहिलमाश्वतराि वेयाघ्रपब कं षमासानम्‌- पास्स इत्यप एव भगवो राजमिरि द पाचैष ३ रापिरात्मा श्वा मरो यं स्वमालानमुपास्से तस्म रपिमान्पष्टिमानति ॥ १॥ भत्स्यं पएश्यकि परियमस्पन्ं पश्याति भियं भवत्वर्ण ब्रह्मवर्चसं छ्ान्दोरयोपनेषत्‌ । ९७ कुले य एतमेवमात्मानं रश्वानरमुपास्ते बस्तिरप्वेष आत्मन इति होवाच बस्तिस्ते व्यत्स्य यन्मां नाऽऽगमिष्य इति ॥ २॥ इति षोडशः खण्डः ॥ १६ ॥ अथ हेवाचोद्‌(रुकमारूणं गोतम कं त्वमात्मानमुपस्स इति पृथिरीमेव भगवे। राजनिति होवारेष व प्रतिष्ठाऽऽतमा वेश्च नरो य॑ त्वम्‌।समानम्‌पास्ते तस्म. प्रतिष्ठितो ऽक प्रजया च पशु- भिश्च ॥ १ ॥ अस्स्यन्नं पश्यासि भियमद्यन्नं पश्यति भ्रिषं भव- त्स्य बहमवच॑सं कृले य ॒रएतमवमात्मानं येश्वानरमुषास्ते पाद्‌ त्वेताव।त्मन इति होवाच पादो ते व्म्छस्येतां यन्मां नाऽभ- मिष्य इति ॥ २॥ इति सप्तदशः खण्डः ॥ १७ ॥ तान्होवायेते तै खलु यूयं पृथगपेममात्मानं वैश्वानरं विद्यु सोऽज्ञमत्थ यस्सेतभेवं प्रद्शामजिममिविमानमासानं रेश्वानर- मुपास्ते स्र सवेषु केषु सवपु भूतप सवप्वातमस्वन्नम(ते॥ १ ॥ | तस्य इ वा एतस्याऽऽ्मन। १ नरस्य मुचव सुतेजाधक्षरविश्व- सपः प्राणः पुगृगवत्माऽऽसा ९९६ बहु बस्तिषव रधेः पू(थ्‌- व्व पाद्‌वृर एष वेदिठ(भानि बादहद्‌ गाहपत्या मनोऽन्वाह- पचन आस्यमाहवनीयः ॥ २ ॥ इत्यष्टादशः खण्डः ॥ १८ ॥ तयद्धक्तं प्रथममागच्छेचद्धोमापर् स यापरथमामहुि जुहुयात्तां जुहूयास्ाणाय स्वाहेति प्राणस्तप्यति ॥१॥ प्रण तुप्यति चक्षु स्तप्यति चक्षपि तुप्पत्वात्यस्तुप्यत्य(्े तुप (ति वं स्तृप्य(ते दिवि तुष्यन्तं यच योन्वाऽऽद्िश्वापितिषतहतनुप्वतति तस्पानु तुं वुप्पति भरजया पशुपिरन (वन पेजक्ता बहवर्चै- ज ६1 ९८ ह शोपनिषस्सु- नेति ॥ २ ॥ इत्येक रनाःशः खण्डः ॥ १९ ॥ अथ यां द्वियां जुहुयात्तां ज॒हुयाद्वयानाय स्वाहेति व्यानस्तु- प्याति॥ १॥ व्याने तुष्यति श्रोतं तृप्यति शाते तृप्यति चन्दमास्तु- प्याति चन्द्रमसि तप्यति दिशस्तृप्यन्ति दिक्षु तुप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चा,५तिष्ठन्ति तत्तृप्या तत्यानु तु तप्यति परजय। पशभिरक्ायेन रजका बरह्ञवर्चपेनेते ॥ २॥ इति विंशः खण्डः ॥ २० ॥ अथ यां तृतीयां जुहूमात्तां जुहुयादपानाय स्ाहैत्यणनस्त्‌ पथति ॥ १ ॥ अपने तृष्मी व।क्तुप्यति वाचे तुप्वन्त्याम- ग्नस्तुप्यत्यमन; तृप्यति पृथि तष्यापि पृथिव्यां तृप्यन्त्यां यात्फच पृथिवी च।ग्दश्र(पेतिष्ठतस्ततुप्यति तस्नु तूर्षि तप्यति ्रजमा पशु्रिनःयेन तेजसा बह्मषचेनेति ॥ २॥ ईइः,क(प॑गाः खण्डः ॥ २३ ॥ अथ यां चतथा जहुय।ता जट पाल्तमानायं स्वाहेति समान. स्तप्यति ॥ १ ॥ समानं ?८५।1 मनस्तृप्पति मन तुष्यति पर्मन्यस्तप्याति पन्ये तष्ण) सदुतेप्पति च्यते तृप्यन्त्यां य्किच मिय प.न्यश्च.^तष्ठ1स्ततुप्य।ते तस्यानु तृषि तृप्यति प्रजया परुनिरन।५ तनर्‌ ब्ञवच्षन।ते॥२॥ इति द्वाच्यः ण्ट ॥ *†१९॥ अथ यां प्च जह, १; ेवादुदानाय स्वाहवयुदानस्तन्यति ॥ १ ॥ उद्‌? ८५, .कं१८१0 वत्वे त॒प्यर्न्या बायुन्तु- ८40 ५५; ०,८।९।९५८५८.य्द्‌.क,-4 वृप्वति बकच वायु- छान्दोग्योपनिषत्‌ | ४९ धवौऽऽकाशशथव धिनिष्ठतस्ततृप्यति तम्या पि तृप्ते पशुक्षिरन। यन तेजसा बरह्मव्च॑नेःत , २॥ हतं जरधोर्विगः खण्डः ॥ २३॥ सयद्द्गद्वानश्रतो- जुत्‌ पथा$क्करानपेल्य भष्मनि भहु टक्तत्स्मत ॥ १" अथ य एतद्र विद्रान.गनहातें जुहोति तस्प सम्षु लोरपु भु भरृतषु भर्वेष्वात्मपु हूतं भवति ॥ २॥ तयथेषीकातृलगग्नो भातं भरदुय+व९ हस्य स्व पाप्मानः प्रदुयन्ते य एतदेवं विद्रानग्निहं जं जुह गि ॥ ३ ॥ तस्मादु हे. विपि चण्डालायोच्छिष्ट॒भयन्छेदात्मनि हैवास्य तदेश्वानरे हृत « स्यादिति तदेष श्टोकः ॥ ४॥ यथेह क्षुधि बारा मातरं पयुपासत एव सणि भूनान्य > -टा्मपाप्तत इत्यभिन- होत्रमुपासनन इति ॥ ५॥ इति च्तुर्गिशः खण्डः॥ २४॥ इति च्छान्दोग्यपनिषदि पचमोऽ४ययः॥ ५॥ अथ षष्ठ ऽध्यायः | हेरिः ॐ । श्वेतकेतु्ऽऽरुणय आप्त तथ ह पित।वाच श्वेत- केतो इस बरहमचर्यं॑न पै साोम्पास्मत्कुरटःनोऽननूस्य ब्रह्मवन्धु- रिष भवतीति ॥१॥ सह दशवष उपेत्य चतुविशतिव्ष॑ः सद॑ न्देदानधीत्य महामना अनुचानमाना स्व्व एवाय तरह पितोवाच श्वेतकेनो यन्नु सोम्येदं महामना अनू वानमा॥ स्त- म्धोऽस्युत तमदेशमप्रक्ष्यः ॥ २॥ ५.गश्रुतर श्रुतं भवत्यमतं मतमरिन्नातं दिज्ञातमिति कथं नु भगवः स अदेशो परवतीति [चि १०९ शशोपनिषस्मु- ॥ ३ ॥ यथा सोम्थेकेन मृषिण्डेन सर्ब मृम्भयं पिक्तात स्था दा चाऽऽरम्भणं विकारे नामधेयं मृत्तिकेत्येव सत्यम्‌ ॥ ४॥ यथा सोम्यकेन लोहमणिना सर्वं खोहमयं विज्ञात स्यादाचाऽ<- पणं विकारा नामधेयं लोहमिस्येव सत्यम्‌ ॥ ५॥ यथा सो- ग्येकेन नखःनदन्तनेन सर्वं काष्णांयसं विज्ञात स्याद्र चाऽ$ रम्भणं विकारो नामधेयं रूष्णायस्षमित्पेव सत्यमेव सोम्य स आदेशो भवतीति ॥ ६ ॥ न वे नृनं भगवन्तस्त एतदवेदिपूर्थ- द्धयेतदवेदिष्यन्कथ मे नावक्ष्यन्निति भगवाभ्स्त्वेव मे तद्रषीषिति तथा साोम्योति होवाच ॥ ७ ॥ इति प्रथमः खण्डः ॥ १॥ सदेव सोम्येदमग्र आस देकमेवादितीयम्‌ । तद्धैक आहुरस. देवेदमय आसीदेकमेवा द्वग प॑ तस्मादसतः सनायत ॥ १॥ कृतस्तु खलु सम्भव स्यादिति होवाच कथमपतः सनायेतेति। सेव सोम्यदमग्र आहोदकमेवाद्वितीपम्‌ ॥ २॥ तदैक्षत वहू स्यां प्रजायेयति तरेज।ऽसृजत तत्तेन रक्षत बहू स्यां परजापे- योति तद्पऽसूजत तस्मात्र कच शोचति स्पेदते वा पुरुषस्ते- जसं एव तदध्यापो जायन्ते ॥३॥ ता आप रक्षन बहयः स्थाम भजयमहीति ता अन्नमघूजन्त तस्पायत्र कच वषि तदेष श्रयिष्ठमन्नं भवत्यद्धच एव तदध्यन्नायं जायते ॥ ४ ॥ डाति दि्तौयः खण्डः ॥ २॥ तेषं खल्वेषां भूतानां चीण्णव बीजाति भवन्त्याण्डजं जीव- मद्धिञ्नेमिते। १॥ सय देतंक्षत हन्ताहाममास्तस्चा दवता अनेन जौरेनाऽऽत्मना<नप्रविश्य नामद्प्‌ं व्याकरवाणाति ॥२॥ छान्दोग्योपनिषव्‌ | १०१ वासां तिवत निवरृतमेकेकां करषाणीति सेयं देवतेमा्ति्ो देवता अनेनैव जीकेनाऽऽत्मनाऽनुभरिश्य नामरूपे व्याकरोत्‌ ॥३॥ तासां जिदृतं तिवृतमेकेकामकरोयथा तु खलु सोम्येमा्तिक्ञो देवताश्चिबजिवदेकेका भवति तन्मे विजानीहीति ॥ ४॥ इति तृतीय खण्डः ॥ ३ ॥ यदग्रे रोहित रुपं तेजसस्तदरपं यच्छङ्खं तदपां यक्कृष्णं तद्‌- नस्यापागादभनेरञ्चित्वं वाचारम्भणं विकारो नामधेयं तरीणि रूपाणीत्येव सत्यम्‌ ॥ १ ॥ यदादित्यस्य रोहित रूपं तेजपस्त- दपं यच्छङ्कं तदपां यत्छृष्णं तदन्नस्यापागादादेत्यादादेत्यवं बा- चाऽऽरम्भणं विकारो नामेयं चीणि सूषाणीत्यव सत्यम्‌ ॥ २॥ यन्म रोहित रूपं तेजस्तदपं यच्छुङ्कं तदपां य्छृष्णं तदन्नस्पाप।गाच्चन्द्‌।उचन्द्रत्वं वाचाऽऽरम्पणं विकारो नामधेयं रणि रूपाणीत्येव सत्यम्‌ ॥ ३ ॥ यद्धियुतो रोहित * रूपं तेज- सस्तदषं यच्छह्कं तदपां यररृष्णं तदुन्नस्यापागाद्ियतां वियु व्‌ च्‌ाऽऽरम्भ्णं विकारो नामधेयं जौणि हूषाणीत्येव सत्यम्‌॥४॥ एतद्ध स्म पै तद्विद्रारस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽय कश्वनाश्र॒तममतमविन्नातमुदाहरिष्यतीति द्येण्यां षिदां- चक्रः ॥ ५॥ यदु रहितामिव भूदिति पजसस्तदूपमिति तद्वि दांचु५द शक्टामेवाभ।दत्यप।४ रूपमिति तद्विदां चक्ुयदु रष्ण- मिवाभूदित्यन्नस्य रूपमेति तद्विदांचक्रुः ॥ ६ ॥ यद्विज्ञ(तमि- वभुदिव्येताषामवं देवताना\ समास्न इति तद्िदांचक्रर्यथा खलु | (हि क्स नु सोम्येमासिन्ञो देवताः पुरुषं प्राप्य जिवृजिवृद्कंका भवाति! १०४ शशो पनिषश्पु- तन्मे विजानीहीति ॥ ७ ॥ दति चतुर्थः खण्डः ॥ ४ ॥ अन्नमरितं तरेधा त्रिपीयते तस्य यः स्थविष्ठो धातुस्तु भवति यो मध्यमस्तन्माभ्सं योऽणिष्ठम्तन्मनः ॥ १॥ अपः पीताश्चेषा विधीयन्ते तासां यः स्थविष्ठो धातम्तन्मृत्रं भ्रति मध्यमस्तोहितं योऽणिष्ठः स प्राणः ॥२॥ तेजोऽशिः जषा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः ९ मज्जा योऽणिष्ठः सा वाक्‌ ॥ ३॥ अन्नमय हि सोम्य मन भपोमयः भराणस्तजोमयी वागिति भ्रूय एवमा भगवान्विज्ञाप- यविति तथा सोम्येति होवाच ॥ ¢ ॥ इति पचमः खण्ड.॥५. दध्नः सम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वैः समुदीषति तत्सिं वति ॥ १ ॥ एवमेव खलु सोम्या्नस्याश्यमानस्प योऽ. णिमास ऊध्वः समुदीषति तन्मना भपति ॥२॥ अपाः साम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति सष प्राणो भवति ॥ ३ ॥ तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्व; समदीषाते सा वाग्भवति ॥ ४ ॥ अन्नमय हि सोम्य मन आपेमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवानिवन्ना- षे ॐ, क क, पयतिाते तथा स्नाम्येति होषाच ॥ ५ ॥ इति षष्ठः खण्डः ॥६॥ षोडशकलः सोम्प पुरुषः पञ्चदशाहानि माऽश): काममपः पिवाऽऽपोमयः प्राणो नपिबतो विच्छेत्स्यत इति ॥१॥ सह पञ्चदशाहानि नाऽऽशाय हेनमुपससाद्‌ किं व्रवीमि भो इन्यृचः सम्प यजुन्धपि सामानीति सरोवाचन वैमा प्रतिभान्ति भो दति ॥ २॥ त हेवाच यथा सोम्य महतोऽयादहितसःको$ छन्दोश्योपनिषत्‌ । १०३ ङ्कारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु देशे सम्प ते षोडशानां कलानामेका कल।ऽतिशिष्ट। स्यात्तयेतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञस्यक्तीति ॥ २॥ स हाऽऽशाथ हनमृपसप्ाद त ह यक्किच पप्रच्छ स्वर ट प्रतिपेदे ॥ ४॥ तर होवाच यथा स।म्प महोऽकयाहिनस्येकपङ्।रं खयोतमां परिशेषं तं तृणेऽपत्तमाधाय माजरप॑ततेन ततोऽपि बहू दहेत्‌ ॥ ५ ॥ एव सम्प ते षोडनानां कलानामेका कलाऽतिरिषए्ा< भूत्साऽनेनोपस्माहिता भाजा तमतईि = वेदाननुभवस्पन्नमयर हि सोम्य मन अप्‌।मयः प्राणस्तेजोमयी वागिति तद्ध(स्प विन- तापि विज्ञा ॥ & ॥ इति सप्तमः खण्डः ॥ ७ ॥ उद््ालकं। ह।ऽऽरुणिः श्वेतकेतुं एचरमुवाच स्वप्नान्तं मे साम्प्‌ विजर्न हति सत्नैतसुरुषः रवपिति नाम्‌ सता साम्प तदा संपन्ना भवेति स्वमपीतो भति तस्मादेन्‌र स्वपिती्या चक्षते स्व द्यप भवति ॥ १॥ स यथा शरकृनिः सूत्रेण प्रबद्ध दिश दिर प्तेत्व।<न्पत्राऽऽपतनमलन्ध्वा बन्धनमेवोपश्रयत एवमेवं सल क्षम्य तन्मनो 1९९ दिर परतिख।ऽन्यत्र(ऽऽयतन मलर्ध्वा पराणभेरोपश्रपत प्राणबन्धनेस [हे प्षम्प मन्‌ इति ॥२॥ अशनापिपासे भ ९।२4 किजानीदति वतरेततुरुषोऽगिःतिषति नामाऽऽप एव तद्रतं न५न> तदथा "नदोऽश्वनायः पुर. पनाय इत्येषं॑तद्प आचक्ष ऽधन।५।प१ तनेतच्छङ्गमुखातित सम्य विजानीहि नेदममृलं भविष्यतीति ॥३॥ तस्य क भल ९ २५द्‌न्दच्ज्ञ( पवमव खल पम्यागन शुङ्गेनापो मम १०५ द्‌ छोपनिषर्धु- निच्छारधिः सोम्य शुङ्गेन तेजो मूलमनिवच्छ तेजक्ता सोम्य शुद्धेन सन्मृठमनिवच्छ सन्मूलाः स।म्येमाः सवा; प्रजाः सदाय- तन्‌।ः सत्मतिष्ठाः ॥ ४॥ अथ यत्रैतत्पुरुषः पिपाक्तति नाम तेन एष तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज अ।चष्ठ उदन्यति त्रैनदेव शुङ्गमुततित५ सम्प विजानीहि नेदममूलं भविष्यति ॥५॥ तस्य क मृ स्थादन्यत्राद्धचेऽद्धिः सोम्य शृङ्गेन तमो मूलमन्विच्छ तेजा सोम्य शुङ्गेन सन्मुलमनिवच्छ सन्मूला: स।म्५माः सवा: प्रजाः सदायतनाः सत्मतिष्ठा यथा नु खलु सोम्पेमास्िस्च। दैवताः पुरुषं भाष्य तरिवृजरिवृदेकेका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाद्‌ मनति संपद्यते मनः भरणे भ्राणस्ते- जसि तेजः प्रस्थं देवतायाम्‌ ॥ ६ ॥ स्र य एषोऽगिन॑तद्‌स्म्य- मिद स१ तस्त्य स आत्मा तमस्ति श्वेतकेतो इति पूय एव्‌ मा भगवानिवज्ञापालिति तथा समति होवाच ॥ ७॥ इत्यष्टमः खण्डः ॥ ८ ॥ | @५ कि पथा साम्य मधु मधुषत। निस्तिष्ठन्ति नानात्ययानां वृक्ष णा रसान्तमवह।रमकता रसं गममन्ि ॥ १॥ ते यथा तत्र न॒ विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्पाहं वृक्षस्य रभ।ऽस्मत्येषमेव खलु सेम्यमाः सवः पजाः सतिरसंपय न सदुः सति संपथामह इति ॥२॥ त इह व्ाघ्रो वास्िष्टो षा वृक। षा वराह्‌। ष्‌। कीटो वा पतङ्खो वाद्ध्योवा मशको वा पथद्धवति तद्‌(पपन्ि ॥ ३॥ सय एपाऽणिभेतदात्पमिद्‌ छान्दोग्बोपनिषत्‌ ! १०४५ सवं तत्सव्य स॒ आत्मा तखमसि बरेततो इति भृथ एव भा भगवानिवज्ञापथविति तथा साम्येति हेवाच ॥४॥ इते नमः खण्डः ॥ ९ ॥ ॥ दम्‌।; साम्य नथः पृरस्तासच्पः स्यन्दन्पं प्रात चपस्ताः समुद (त्षम्‌द्‌५१।११न्वि स समुद एव भर्ते ता यथा त्रन्‌ विदु५महमतपमह१(त ॥१॥ एवमव वल तान्मम; सव्‌।; भरजाः सत अगगम्पन पदः स अम्‌च्छमह इतित इई वप्र वा प५द्‌ बा वृको वा वदह्‌ षा करो १।१ाज्गष। ९९/; वा मशक) 41 वय दूषन्ति पदाप३न्ति ॥२॥ ११ एषोऽभिमै- तद्‌।तम्‌मि९> स१ तत्तत त अता त तै श्वतकेत। ६ पृथ एव मा भगवानिज्ञपषातावि तथा स।२८१ति वच ॥३॥ दति दशमः खण्डः ॥ १० ॥ अध्य स्म्य महता वृक्षस्य २ मलेऽवाहन्य।ऊनवन्सुषेधो मध्पशपाहुन्याञ्य दन्त्यो ऽमरऽयादन्यज्नी वन्सेतत एष जीवे. नाऽसमनालनुरतः पैदवमन। भद्मनात्तष्ठापि ॥ १ ॥ अध्य यदक।९ शास( गव जह्‌(त्वथ सा शष्यत हिताया जहत्यव सा शुष्यति तृषां जहूत्यष ता शुष्यति ५१ जहाति सैः शुष्यति ॥ २ ॥ एव खलु सोम्य विद्धि हैवाच जीबापेतं वव िठेद्‌ प्चिपते न जीव भ्रियत इति स॒ य एषोऽगिभतद्‌- त्पमिद्‌^ स॒4 तत्सत स॒ आत्मा तत्मसि श्वितकतो इति भुय एष म्‌। भगवानिक्ञ(पासति तथा सोम्भेति हेवाच ॥३॥ दत्पेकाद्शः; खण्डः ॥ ११ ॥ १०६ दृ्ठोपनिषस्पु- न्यग्नोधफलमत आहरेतीदं प्रगव इति भिन्दति भिन्नं प्रगेव दति किम पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्धेकां भिन्द्धीति मिन्ना भगव इति किंमत पश्यस्।ति न किचन भग इति ॥ १ ॥ १५ होवाच यं पै सोम्यतमणिमानं न॒निाठयस त्यस्य ६ सेोम्पिषोऽणिन्न एवं महान्यग्रोधसिष्ठति शद्धस्स शोभ्पेति ॥ २॥ प्च य एषोऽणिभेतदारम्यमिद्‌ सवं तत्सत्य स आतमा त्वमति मरेतकेतो इति भूय एव मा भगषानिक्ञापय- लिति तथा सोम्येति हेवाच ॥३॥ इति द्दशः सण्डः ॥१२॥ लषणमेतदुदकेऽवधायाथ मा प्रातरुप।द्था इात स तथा चकार त टोवाच यदोषा लबणमुद्कऽवापा अङ्ग तदाहरेति हद्धावमृश्य न विवेद ॥ १ ॥ यथा विटानमेवाङ्गास्पान्तादाचा- मति कथमिति लवणमिति मध्यादाचामेति कथमेति खवणभित्व- न्तादाचामेक्ति कथमिति ठवणमित्यभनिभास्येतदथ मोपौद्या इति तद्ध तथा चकार तच्छश्वत्सवर्तते तस हेवाचात्र बाध किल हुसतोम्प ने निपाटयतेऽैव किटेति ॥ २॥ स य एषोऽणिभेत- दातम्यमिद९ सरथं तत्सत्प५ स॒ अ(त्मा तखमसि म्वेतकेतो इति भुय एव भा गवाचिवज्ञापयवििति तथ। स्थेति होवाच ॥६॥ हृति भ्रयोदशः खण्डः ॥ १३ ॥ यथा सोम्य पुरुषं गन्धरेष्योऽतिनद्धक्षमारनाय तं ततोऽति- जने विसृजे यथा तत्र भाङ्पोदड्वाऽपराङ्वा प्रत्यङ्वा प्रधम यीताभिनद्धाक्ष आनीतोऽपिनद्धक्षो विसृष्टः ॥१॥ तस्य पथागिनहनं भमुर्य भ्रयादेतां दिशं गन्धारा एतां दिशं बर छान्दोग्यो पनिष्‌ | १०४ ह ्रापाद्ामं पृच्छन्पण्डितो मेधावी गन्धारानेबोपरंपयेतेवमे- देहाऽऽचायेवान्युरुषो वेद तस्य तावदव चिरं यादन्न विमोक््पेऽथ तिपत्स्य इति॥२॥ स य एपोऽणिमेतदारम्यमिदः सर्व तस्सत्प ५ स आत्मा तत्वमसि श्वेतकेतो इति भुय एव मा भगवान्वज्ञापयविति तथा सम्योति होवाच ॥ ३ ॥ इति चतुदंशः खण्डः ॥ १४ ॥ पुरुष सोम्योतोपतापिनं ज्ञातयः पयुपाप्तते जानाति मां नानास्ति मामिति तस्य यावन्न वाढ मनसि संपयते मनः भरणे प्रणरेतजसि तेजः परस्यां देवतायां तावजानाति ॥ १ ॥ अथ यदाऽस्य बरा मना्षि सपयते मनः प्राण प्राणस्तेज्े तेजः परस्यां देवतायामथ न जानाति ॥ २॥ सय एषोऽणिमेतदा- पमथमिद५ सर्व तत्सत्य ९ स आल्मा तस्वमसि श्वेतकेतो इति भूष एव मा भगवानिविज्ञाप्यविति तथा सोम्पेति होवाच ॥ ३॥ इति पअथचदशः खण्डः ॥ १५ ॥ पुरुष सोम्योत हस्तग्रह तमानयन्त्यपहार्षीस्स्तियमकार्षीतप- रशुमस्मे तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते साऽनृताभिसधोऽन तेनाऽऽत्मानमन्तधौय परशुं तप्तं प्रति- गृण्ट्‌।ति स दद्यतेऽथ हन्यते ॥ १ ॥ अथ यदि तस्याकतां परवति तत एव सत्यमात्मानं कुरूते स सत्याभितधः सत्पनाऽऽ- त्मानमन्तधांय परशुं तप्तं प्रतिगरृहाति स न दह्यतेऽथ मुच्यते ॥ २॥ स॒ यथा तत्र नादाद्येतैतदारम्पमिद सर्वं॒॑तत्सत्य स आत्मा तत्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति विजङ्ना- १०८ दृश्लोपनिषस्पु- दिति ॥ ३ ॥ इति षोडशः खण्डः ॥ १६ ॥ इति च्छान्देग्यौ- पनिष्दि षष्ठोऽध्यायः ॥ ६ ॥ [1 अथ सप्रमाऽघ्यायः। ॐ अपीहि भगव इति होपससाद सनत्कुमारं नारदस्त५ होवाच यद्धरथ तेन मोपसीद ततस्त ऊर्ध्व वक्ष्यामीति स होवाच ॥ १ ॥ ऋ.गषेदं भगवोऽध्येमि यजुर्वेद सामवेदमाथवंणं चतुर्थ- मिरिहासपुराणं पञ्चमं वेदानां वेदं पित्यर्राशि देवं निरि वाकोवाक्यमेकायनं दवबियां बह्नवियां भृतवियां क्षत्रवियां नक्षजविय।(५ सर्पदेवजनवियमेतद्धगवोऽध्पोते ॥ २ ॥ सोऽहं भगवो मन्दिदेवास्मि नाऽऽस्मविच्छत५ देव मे भगवदूृशेष्य- स्तरति शोकमात्मविदिति सऽं भगवः शोचामि तं भा भगवा- ठ्छोकस्य पारं तारदालिात १९५ होवाच यद्रे किंचैतदध्यगीष्ठा नामेवेतत्‌ ॥ ३ ॥ नाम वा कग्ेदो यजुर्वेदः सामवेद आथर्व- णश्चतुथं इतिहासपुराणः पञ्चमो वेदानां बेदेः पत्यो राशिर्दैवो निपि्वोकोवाक्यमेकायनं देवविय। ब्रह्मविद्या भृतविया क्षत्रिया तरदिया सपदेवजनविया नाभेवेतन्नामोपास्यवेति ॥ ४॥ स या नाम ब्रह्प्युपास्ते यावन्नाम्नां गतं त्रस्य यथाकामचारो भवति यो नाम म्रहत्युपास्तेऽस्ति भगवो नाम्नो भय इति नाम्नो वाव भूयोऽस्तीति तन्म भगवान््रवीतिविति ॥ ५ ॥ इति प्रथमः खण्डः ॥ १ ॥ वारवाप्‌ नाम्नो भूयसी वाग्वा कगवेदं विज्ञपयात यजुवद ५ साम्‌- छान्दोग्योपनिषद्‌ । १०९ देदमाथरणं चतर्थमितिहासपुराणं पञ्चमं ेदानां देदं पित्य५ रारि दैवं निधि वाकोवाक्यमेकायनं देवदियां ब्रह्मदिर्या भृतविया क्षत्रियां मक्षन्नविया५ सपदेदेजनादियां दिवं च पृथिवीं च वायुं चाऽऽकाशं चापश्च तेजश्च देवार मनुष्याश्च पशू*श् याभि च तृणद्‌- नरपतीउश्व।पदान्याकीटपतङ्घपिपीटिकं धर्म चाधर्मं च सव्य चानृतं च साध चाराधु च हृदयज्ञं चाहदयन्ञं च यद्रे वाङनाभ- १विष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न सधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवेतत्सरवं विज्ञापयति वाचमु- पाररवति ॥१॥ स यो वाचं ब्रञवयुपास्ते यावद्वाचो गतं तज्ास्य यथाकामचारो भवति यो ताचं बरज्ञेःयुपास्तेऽस्ति भगवो वाचो भृय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्नवाविति ॥ २॥ इति द्दितीयः खण्डः ॥ २॥ मनो वाव वाचो भूयो यथाव दे वाऽऽमल्केद्रे वा कोठे दरो वाऽ मृष्टिरनुवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनका मनस्यति मन््रानधीयीयेत्यथापीते कमाणि कुबीय- त्यथ कुरुते पुत्राश्च पशूरश्वच्छयत्यथच्छत इमं च लोकममुं. चेच्छयेत्यथच्छते मनां ह्यात्मा मनो हि लोको मनोदहि ब्रह्म मन उपास्स्वेति ॥१॥ सया मनो ब्ह्म्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो बरह्मद्युपास्तेऽस्ति भगवो मनसो भुय इति मनसो वाव भूयोऽस्तीति तन्मे भगश- नत्रवीतिति ॥ २॥ इति तुतीयः खण्डः ॥ ३ ॥ संकल्पो वाव्‌ मनसो शृयान्यदा वे संकल्पयतेऽथ मनस्यत्यथ १११ शकोपनिषस्सु- वाचमीरयति तामु नाक्नीरयति नाम्नि मन्ना एकं भषम्ति मन्त्रेषु कमांणि ॥ १॥ तानिह वा एतानि संकल्येकायनानि संकल्पात्मकानि संकल्पे प्रति ्ठिताने समक्लृपतां याबापृथिवी समकल्पेतां वायुश्चाऽऽकाशं च समकल्पन्ताऽऽपश्च तेजश्व तेषाम सव लप्तये वष ५ संकंत्पते वष॑स्य संवल्प्या अन्न स्तकत्पतेऽ- नस्य संवदप्तये प्राणाः संकल्पन्ते प्राणना संकटृप्त्य मन्नाः रंकत्पन्ते मन्बाणा« संवलृप्ये कर्माणि संकल्पन्ते कर्मणा सैवलप्त्ये ठोकः संकल्पते लोकस्य भ॑क्लृप्त्ये सर्व॑ संकल्पते स एष्‌ संकत्पः संकत्पम॒पास्सवेति ॥ २॥ स यः सकल्पं ब्रहतयु- पारत कलप्तान्व स ोकान्धवान्धवः प्रतिष्ठितान्परतिष्ठितोऽन्यथ- मानानव्यथमानोऽिसिष्यति यावत्संकल्पस्य गतं तत्रास्य यथा. कामचारो भवति यः संकल्पं ब्रहञव्युपास्तेऽस्ति भगवः संकल्प दुय दति संकेल्पाद्याव भूयोऽस्तीति तन्मे भगवान्नवीतिति ॥ ३ ॥ इति चतुथः खण्डः ॥ ४ ॥ चित्तं वाव संकल्पादुभूयो यदा वे चेतयतेऽथ संकल्पयतेऽथ मनस्यत्यथ वाचमरियति तामु नाम्नीरथाते नाम्नि मन्ता एकं भवन्ति मन्त्रेषु कर्मणि ॥ १ ॥ तानि हवा एतानि चित्तेकाय- नानि चित्तात्मानि चित्ते भ्रतिष्ठितानि तस्माययपि बहुविदचित्तो पवति नायमस्तीव्येवेनमाहुयैदयं वेद यद्वा अयं विद्वान्ेत्थमवित्तः स्यादित्यथ ययत्पविचितवान्भवति तस्मा एवोत शुश्रूषन्ते चित्त हवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तम्‌प।स्स्वेति ॥ २॥ क्षर कि स॒ यश्चित्तं ब्रह्ञतयुपास्ते चित्तान्वे स लोकान्धुवान्धरुवः भ्रतिष्ठिता- छन्दोश्योपनिषव्‌ । १११ प्रतिष्ठितोऽग्परथमानानन्यथमानेऽभििध्यति यावदित्तस्य गतं तत्रास्य यथाकामचार भति यश्चित्तं ब्रहमदयुपास्तेऽस्ति भगव श्ित्तादूभरय इति वचिचताद्राव भयोस्तीति तन्मे भगवान्त्रवी- त्विति ॥ ३ ॥ इति प््चमः खण्डः ॥ ५॥ ध्यानं वाव चित्तद्धथो ध्वायर्तवि पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव योध्पाषन्तीवाऽऽपो ध्यायरन्त(व पर्वैता ध्यायन्तीव देष मन॒ष्यास्तस्माय इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्पानपाद- ‰शा हेव ते भवन्त्यथ येऽल्पाः कलहिनः पिना उपवादन- स्तेऽथ ये प्रभव ध्वानापादा रशा दवेव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥ सयो ध्यानं बरह्मप्युपास्ते यवद्धयानस्य गतं तत्रास यथाकामचारो भवति यो ध्यानं ब्रह्ञव्युपस्तअस्ति भगवो ध्पान- घ्र इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्‌॥विति ॥ २॥ हति षष्ठः खण्डः ॥ ६ ॥ विज्ञानं वाव ध्यानादपयो विज्ञानेन वा करगवेदं विजानाति यजर्वेद« सामवेदमाथवंणं चतु 4भितिह।सपुराण पथचचम॑वेदानां सेदं पिरथ५ रान्‌ देवं निधि वाकोवाक्यमेकायनं देष्ियां ब्रह्म- वियां धृतविवां क्ष्रं नक्षत्र. वेयः५ समदेवजनवियां दिवि च पृथि च वायुं चाऽऽकाशं चापश्च तेजश्व देवार मनुष्पार पशरय बया शि च तृणवनस्पतञ्छपृदान्पाके।टपतङ्गपिप्‌॥ लेक धर्मं चाधर्मं च सत्यं चानृतं चस्ञाधु चास्राधु च हृदयज्ञं चाहृदयज्ञं श्वानं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानापि किन्ना- नमुपास्स्वेति ॥.१ ॥ स यो विज्ञानं रञदयुपस्ते विज्ञ नवत। १ ॥ १९ दृश्वीपनिषरत्पु- स॒लोकाञ्ज्ञानवतोऽभिसिष्पति यावदिज्ञानस्य गतं तत्रस्य, यथाकामचारो भवति यो विज्ञानं बर्षेत्युपास्तेऽस्ति भगवा विज्ञानादुनय इति विज्ञानाद(व भूय)ऽस्तौति तन्मे भगवान व्‌।- विति ॥ २॥ इति सप्तमः खण्डः; ॥ ७॥ बलं वाव विज्ञानाद्भ१ऽपि ह शतं विज्ञानवतभेको वख्वा- नाकम्पथते स यद्‌। बी भवतपथ। स्थाता परवस्यु चिष्न्परिचरेता भवति परिचरन्नपसत्ता भव्यपपीद्न्दष्ट। भवति श्रता भवति मन्ता भदति बोद्धा भवति कप। भरति सिज्ञाता भवाति बलेन भ पृथिवी तिष्ठति बठेन्‌।न्तरिक्ं वज्न यंषवर्न पवता वन देवमनुष्या बटेन परदवश्च वयापे च तृणवनस्पतयः श्वपदा- न्याकौटपतङ्ग(प्‌। लिक बठेन ठककिष्ठति व मप्‌(२६५(१॥१॥ स पौ बटं बरह्ञेप्यप्‌।स्ते दद्वलत्य गतं तजन(स्थ्‌ यथाकाभच्‌(रो भव॑ति य्‌। बलं ब्रहे्यपस्तऽस्ति भगव बल(दुभन१ इति बल (द्‌व्‌ भृय)ऽस्त।ति तेन्म॑ भगवानत्र ९११ ॥२॥ इतम्‌; खण्डः ॥८॥ अननं वाव बलदुपरुयस्तस्मायथपि दगा र्रनाश्रयावयु ह ज मेदथवाइरष्टऽशरोताऽमन्ताऽव द।ऽकत।ऽविज्ञ।ता भवत्यथान्नस्पाऽऽ प इष्टा भवति श्रोता परवति मन्ता भवति बोद्धा भषति कतां भवाति विज्ञ।त। भवत्यन्नमुपास्स्ेति ॥ १ ॥ स योऽन्नं ब्रहञव्युप(- स्तेऽ्नवतो १ स ोकान्प।नवतोऽकितिध्यति यावदन्नस्य गतं तत्रास्य यथाकामचारो भवाति याऽन ब्रहञ्युपास्तेऽस्ति भगवोऽ- जादुभ्‌प इत्यन्नाद्वाव भुवोऽस्तीति तन्मे भगवान्त्रगीलिपि ॥२॥ इति नवमः खण्डः ॥ ९॥ छान्डोग्योपामेषत्‌ । ११ द आपो बावान्नादुभृयस्यस्तस्मायदा सब्रृष्टिनं भवाति व्याधी- यन्त प्रागा अन्नं कनीया भविष्यतीत्यथ यदा सुवृष्टिषवत्यान- न्दिनिः भराणा भवन्त्यन्नं बहु परविष्यतीत्य।प एवेमा मृता येयं पुथिषी यदन्तरिक्षं पदुयोयत्पवता यदेवमनुष्या यत्पशब्श्च याभस च तृणवनस्पतयः श्वपरान्याकीटपतङ्घपिपीलिकमाप एवेमा मूग अप उपास्स्वेति ॥ १॥ सर प।ऽपोब्हञेत्युपास्त आभोति सर्वा न्कामाश्स्तु्तिमान्तवति यावद्पां गतं तत्रास्य यथाकामचारो भवि ये(ऽ१। बरह्ेत्य॒पास्तेऽसि भवोडदयो भुव इत्यद्धयो वा भू षाऽस्ताति तन्मे भगवान््रसिति ॥ २ ॥ इति दशमः खण्डः ॥ १० ॥ तेज। बावाद्धचे। भूयस्तदा एतद्रवुभाग्रद्याऽऽक( तम पितपति तद्‌/ऽ5दू(> रोच नितप्‌।पै वरिष्यति षा इति तेज एष ततर दनयितव।(ऽथाप्ः सुजपे तदेतदुष्द।भिश्च तिरशवनिश्च वियु- दिह (द।्वरान्य तस्मादृहू्जिदोतते स्तनृपति वर्विष्पति वाइति तेन एषृ तसू द्तयिलाऽपपिः सृजे तेन उपाल्सेते ॥ ३॥ स यस्तेन ब्रसेव्युपाते तेजी वै स्त तेजस लोकान।स- त्‌।ऽपहततमस्कान नि पिभ्पति पावत्तेनक्षो गतं तत्रस्य पथाका- मरो भवति स्तेज ब्ञे्युपस्तेऽस्त भगक्स्तेन भुय इति तेनो दव भूरोऽस्वीति तन्मे भणवन्बरवि0ि । २॥ इवे. कादशः खण्डः ॥ ११ ॥ | अकाशो वव तेज॒तो भृवनाकपे गै सुव।चन्वुमपरवु रौ विशुलस्रापय परिर(कसनाऽऽह् पत्वा ङ शैन शु गत्या कारन प्रति १६ ११४ द्रोपनिषत्सु- शृणोत्थाकाशे रमत आकाशे न रमत आकाशे जायत अक- शमभेजायन आकाशमुपास्स्वेति ॥ १॥ सय आकाशं ब्रह ्युपास्त आकाशवतो १ स राकान्प्रकाशवतोऽसंब।धानुरूगाय- वतोपनिसिध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आक शं ब्रज्े्यपास्तेऽस्ति भगव आकाशादुभ्रुय हत्या- क[शुद्(वं प्षोस्त।ति तन्म भगवन््रवासति ॥२॥ इतिं हाद्रशः खण्डः ॥ १२.॥ स्मरो वावाऽऽकाशुद्भयस्तस्म।यथपि बहव आक्षीरन स्मरन्तो नैष ते केचन शणमुन॑ मन्वीरन्न विजानीरन्यदा वाव ते स्मरे युरथ शृण॒युरथ मन्वीरन्नथ विजानीरन्स्मरेण वै पुज्रण्न्विजानाति स्मरेण पशन्स्मरमप्‌। स्ति ॥१॥ सयः स्मर ब्रहमत्यपास्ते यावत्स्मरस्य गतं तजास्प यथाकामचारो भवति यः स्मरं ब््े त्यपास्तऽस्ति भगवः स्पराद्पुय इति समरद्र। शूयाऽस्तति तन्मे भरगवन्त्रव। तापं ॥ २॥ ६/१ वथद्गाः खण्डः ।॥ १२३॥ अशा वाव स्मरादुषथस्यारेद्धो वै स्मरो मन्त्र(नधीते कर्माणि कृरुपे पुत्र ध् पशुश्थेच्छत इमं च रोकमभुं चेच्छत आश।- मृपास्स्वेति ॥ १॥ प्रय आगां ब्रहमदयु्त आरयाऽस्य सै कामाः समृध्यन्त्यमोषा दाध्याऽऽरिषा भवन्ति यावदा शाया गतं तत्राध्य यथाकाभचाये परति य आशां ब्रह्षयु- पार्तेऽरित परगव आशाया एय इत्याशाया वाध पूयोऽस्तीति तन्मे पतगदान््रशावत ॥ २॥ इत चतुद्शः खण्डः ॥१४॥ प्राणो वा आशाया भयान्यथा वाअरानारौ समिता एवं छान्दोग्योपानेषत्‌ । ११५ मास्मिन्प्राणे सवै समितं प्राणः भरणेन याति भगः भ्रां ददाति प्राण ददाते प्राणो ह पिता भागो माता प्राणो प्राणः स्वस्य प्राण आचायः प्रणा ब्राह्मणः ॥ १॥ स यदि पितिरंषा मातरंवा भ्रातरं वा स्वक्षारं वाऽऽचायं बा ब्राह्मणं षा किंचिदृशमिव प्रत्याह विक्लऽस्तवत्येवेनमाहुः पितृहा वे स्वमसि मातृहा वे वमपि भ्रतृहा वै तमसि सरसा भ 7, मस्याचा्ृहय वै समाप बाह्मणहा वै समस्तीति ॥२॥ अथ यदयप्येनानुत्करान्तपभरःणाजञ्चूलेन समानं व्पतिषद्हेनेषेनं युः पितृहाऽसीति न मातृहाऽताति न भतृहाऽसीति न स्खहऽ- सीति नाऽऽचायहाऽमीति न बाक्मणहाऽसीति ॥३॥ प्रणो ह्यवेताने सषाणि भवति सवा एष्‌ एवं पश्यनेवं मन्वान एवं क विजानन्नतिवादी भवति तं चेदुत्रयरतिवायसीत्पतित्राधस्मीति २५ त्रयान्नापहूनुवीत ॥ ४ ॥ इति पञ्चदशः खण्डः ॥ १५ ॥ एषतु वा अतिवदति यः सत्येनातिवदति से।ऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सरथं भगवो विजिज्ञास इति ॥ १॥ इति षाडशः खण्डः ॥ १६ ॥ यदा वै विजनात्पथ सत्यं वदति नाविजानन्सत्यं वदति विजाननेव सस्यं वदति विज्ञानं त्वेव विजिज्ञासितग्यमिति विज्ञानं भगवा विजिज्ञास इति ॥१॥ इति सप्तदशः खण्डः ॥१७॥ यदा वै मनुतेऽथ विजान।ति नामत्वा विजानाति मत्वैव क क विजानाति मतिस्सेव विजिज्ञासितढमेति मतिं भगवो विजिज्ञास इति ॥ १ ॥ इत्यष्टादशः खण्डः ॥ १८ ॥ ११६ द्रोपमिषत्सु- यदा षै श्रदधात्यथ मनुते नाश्वहषन्मनुते श्रद्द मनुते श्रद्धा द्देव विजिङ्ग।सितव्योति श्रद्धां भगवा विजिज्ञास इति ॥१॥ इत्येकोनविंशः खण्डः ॥ १९. ॥ यदा वै निरितष्ठत्यथ शरदधाति नानि्िष्ठञ्छृदधाति नि. = रितष्ठन्नेव भ्रदेधाति निष्ठा लेव विजिज्ञासितब्योति निष्ठां पावो क क वैजिक्नास इति ॥ १॥ ईति विंशः खण्डः ॥ २०॥ क यदा वे करोत्यथ निरितष्ठति नात्वा निस्तिष्ठति छत्वैव निस्तिष्ठति छतिस्त्वेव विजिज्ञाशितम्येति ऊतिं भगवो विजिज्ञास इति ॥ १ ॥ इत्यकर्विंशः खण्डः ॥ २१ ॥ यदा वें सुखं लतेऽथ करोति नाघ्ुखं ठन्ध्वा करोति सुखं- मेष लभ्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यपिति सुखं भगवो विजिज्ञास इति ॥ १ ॥ इति दार्विंशः खण्डः ॥२२॥ यो वै श्रुमा तत्सुखं नाल्पे सुखमपि प्रुभेव सुखं परमा त्वेव विजिज्ञापितव्थ इति भूमानं भगवो विजिज्ञास इति ॥ १॥ इति जयो्विंशः खण्डः ॥ २६३॥ यन्न॒ नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यच्नाग्यत्पश्यत्यन्पच्छृणोत्यन्यद्विनानाति तदल्पं यो वे कमा तदमृतमथ यदल्पं तन्भत्य < स भगवः कस्मिन्पतिष्ठित इति स्वे महिम्नि ष्दिवान महिम्नीति ॥१॥ गोअश्वमिह महिमेत्याचक्षते हस्तिरिरण्यं दाषभार्य॒क्ेत्राण्यायतमानीति नाहमेवं जवीमि बवीमीति होष।चान्यो ह्यम्यसिमिन्भरतिष्ठित हति ॥ २ ॥ इति चतुर्विंशः खण्डः ॥ २४ ॥ च्छट. छाष्दोग्योपामिषत्‌ । ५१७ स एवाधस्तात उपरिष्टात्स पश्वात्त पुरस्तात दक्षिणतः स उत्तरतः स एवेद स्व॑मित्यथाताऽहैकारादेश एषाहमेवाधस्तारह- मृपरिष्टादहं पश्च दहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेषेद« स4- मिति॥ १॥ अथात आस्देश एवाऽऽस्मेवाधस्ताद।समोपरिषा- दात्मा पश्चादात्मा पुररतादात्मा दक्षिणत आत्मोत्तरत आल्मेषे- द्५ सवेमिति स्वा एष एवं पश्यन्नेवं मन्वान एवं विजानना- त्मरतिरासमर्कीड आल्ममिथून आत्मानन्दः स स्वर।द्‌ भवेति तस्प सवेषु लोकेषु कामचारो भवति । अथ येऽन्यथाऽतो विदु- रन्यराजानस्ते क्षस्यलोक। भवन्ति तेषा सर्वषु रोकेष्धेकाम- चारा भवति ॥ २ ॥ इति पर्वशः खण्डः ॥ २५ ॥ तस्थ ह बा एतस्थेषं पश्यत एवं मन्वानश्येवं विजानतं आत्मतः प्राण आसत भाशाऽऽ्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविभावति- रोप्रावाबात्मतोऽन्नमात्मतो बरमात्मतो विज्ञानमात्मतो ध्यानमा- त्मतश्ित्तमात्मतः संकल्प आत्मतो मन आत्मतां वामासतो न(माऽऽत्मतो मन्बा आत्मतः कर्माण्यात्मत एवेद सर्व॑मिति ॥१॥ तदेष श्टोको न पश्या मृत्यं पश्यति नं रोगं नोत दुःखता९ सर्व^ ह पश्यः पश्यति सर्वमाप्नोति सर्वेश इति स एकधा ( येव ) भवति तिधा पिवति पचा सप्तधा नवधा चेष पुनश्रेकादशः रमतः शतं च दश चेकश्च सहस्राणि च बिध्शति- राहारशुद्धौ सखश्धिः ससशद्धो धवा रमुतिः स्मृतिलम्ते सवे ग्रन्थीनां विमोक्षक्तस्मे मदितकषायाय तमभस्प।रं दशंरति ¶ग- ११८ ` दरोपनिषत्सु- वान््नात्कृमारस्त स्कन्द इत्याचक्षते तभ स्कन्द्‌ इत्याचक्षते ॥ २ ॥ दति षडूदिंशः खण्डः ॥ २६ ॥ इति चछान्दोग्योपनि- पदि सप्तमोऽध्थरायः ॥ ७ ॥ अथाष्टमोऽध्यायः । हरिः ॐ । अथ यदिदमसिमिन्त्रहमपुरे दहरं पुण्डरीकं वेश्म दह- रोऽस्मिन्नन्तर(काशस्तस्ि > दन्तस्तदन्येष्टव्पं तदाव विजिज्ञासि- तव्यमिति ॥ १॥ तं चेदृतरयुथदिदमस्मिन्त्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्त.काशः किं तदत्र वियते यद्न्वे्टब्ं यद्व विजिज्ञाितव्यमिति सर वब्रूधात्‌ ॥ २॥ यावान अपरमाकाश- स्तावानेषे'ऽन्तहेदय आकाश उमे अस्मिन्यावापृथिवी अन्तरेव समाहिते उभापरभिश्व वायुश्च सूयौचन्द्‌ मसावुभौ वियुन्क्षत्राण यच्चास्येहास्ति यच्च नासि सवं तदसिन्समाहितमिति ॥ ३॥ तं वेदव्रयुरस्मिशभेदिदं बह्पुरे सव॑ समाहित सव।णि च भूतानि स्वै च कामा यदेउजरा वाऽऽमोति परध्यभ्सते वा ततोऽतिरिष्यत इति ॥४॥ स बरयान्नास्य जरधेतज्जीयाति नं वधेनास्पर हन्यत एतत्तत्पं बह्मपुरगासन्कामाः समाहता एष आत्माऽपहतपाप्मा विजरो बिमुव्युविंशो रो विनिवतस्ोऽगिषासः सत्यकामः सत्यसंकल्प यथा दयेषेह परजा अन्वािशन्ति यथा- नुशासनं य यमन्तमाक्षेकामा भवन्ति यं जनपदं यंक्षेजभाणं तं तमेवीपजीवन्ति ॥ ५ ॥ तथेह कर्मनि ग लोकः क्षीयत एव. मेषाम पुण्यजिता टोः क्षीयते तय इहाऽऽस्ानमननुविय छान्दोग्योपनिषत्‌ । ११द वरजन्त्येताश्य सत्यान्कामाश्स्तेषा सर्वेषु ठोकेषकामचारो भवत्यथ य इहाऽ<त्मानमनुविय बजन्तयेताभश् स्त्यान्क म्‌शस्त- पा त्वेषु लोकेषु कामच।रो भषति ॥६॥ इति भरथमः खण्डः ॥ १ ॥ स यदि पितृल)ककामो भेवति संकल्पादेवास्य पितरः समु- तिष्ठन्ति तेन पितृलोकेन संपन्नां महीयते ॥ १ ॥ अथ यदि मातृलोककामो भषति संकत्पदिवास्य मापरः समुचिष्ठन्ति तेन मातरेकेन संपन्नो महीयते ॥ २ ॥ अथ य़ भ्रातृलोककामो भवति संकत्पादवस्प घतः समुत्ति- न्ति तेन भ्रातृलोकेन संपन्ना महीयते ॥ ३ ॥ अथ यदि स्वसु- लोककामो भवति सेकत्प देवास्य स्वकषारः समुत्तिष्ठन्ति तेनं स्वसृलोकेन संपन्नो महीपते ॥ ४ ॥ अथ यदि सखिलोककामो कबति सकत्पदिवाध्य सखायः समुत्तिष्ठन्ति तेन सखिरोकेनं संपन्नो महीयते ॥ ५ ॥ अथ यदि गन्धमाल्यल।ककामा भवति संकंल्पदिव स्य गन्यमाल्मे समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन संपन्नो महये ॥ ६ ॥ अथ यदन्नपानल।कक।मो भवति संक- त्पादेवास्यानपनि समु तिष्ठतस्तेनान्नप(नल.केन संपन्न। मदयते ॥ ७॥ अथ यदि गीतवादितलोककमो भवति संकल्पाश्चाश्य गीतवादिते समुत्तष्ठतस्पेन ग तव।(देतलेक्न तपना मदीये ॥ ८ ॥ अथ यदि स्चीर।कक(मो भवति सकल्पदेवाघ्य किपः समृन्तिष्ठन्ति तेन सीट केन संपन्नो मदीये ॥९॥ यु यमन. मृभिकामो भवति चं कृमिं क(मधपं ६।ऽदस्य्‌ संकत्पादव समु्ि" १२० दरोपनिषत्सु- ष्ठति तेन संपन्नो महीयते ॥ १०॥ इति द्वितीयः खण्डः ॥२॥ त इमे सत्याः कामा अनृतापिधानास्तेषार सत्यान्‌(५ सता- मनृतमपिधानं यो यो ह्यस्येतः भरेति न तमिह दशनाय रभते ॥ १॥ अथ प॑ चास्येहजीवा ये च पेता यच्चान्यदिच्छन्न लते सव तदत्र गला दिन्दतेऽत्र ह्यस्येते सत्याः कामा अन्‌- तापिध।नस्तयथाऽपि हिरण्यनिधिं निहितमकषेजज्ञा उपयुपरि संचरन्तं न विन्देयुरेवमेवेमाः सर्वाः प्रजा अह्रहगेच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनुपेन हि प्रत्यूढ: ॥२॥ स वा एष आत्मा हदि तस्थतदेव निरुक्त हथ पमिति तस्म(दद्यमहरह्वा एववित्स्वग ठकभेति ॥ ३॥ अथ य एष संमदोऽस्माच्छ- रारातसुमुत्थाय प्रं ज्योतिरुपक्पय स्वेन सूपेण।भिनिष्पयत एष आत्मेति हब पतदभृरत॑भप्तपमेप द्रति तस्य ह वा एवस्प ब्रह्मणो नाम सत्यामिति ॥ ४ ॥ ताने ह वा एतानि जीण्यक्षराणि सत। पमिति तयत्सत्तदमृतमय यत्ति तन्मर्त्यमथ यथं तेने यच्छति यदनेनोपे यच्छति य्मायमहरहवां एवंविस्स्रगं टोक- मेति ॥ ५ ॥ इति तर्तीः खण्डः ॥ ३॥ अथय आत्मा स्त सेतुर्दिधतिरेषां ठोकन्‌म्ीदाय नत. सेतुमहोरात्रे तरतो न जरा न म॒घ्युनं शोको न सुतं न दृष्ठ सवं प्‌।८५१।न)ऽता। निवतंन्तेऽपहतप।प्भा देष ब्रह्मलोकः ॥ १ ॥ तस्माद्रा एतर पेतु तीत्वौऽन्धः सन्ननन्ध। भवत द्धः सन्नवि- द्ध भरत्युपतप्‌ सन्ननु१त।) भवति तस्माद्रा ९त\ पतु तीवा. ऽरि नक्तमहर्वाभिनिमयते सषृदधिपातः द्यर¶ बज्लोकः ॥२॥ छान्दोग्योपामिषत्‌ । २१ तय एवैतं ब्रह्मलोकं बह्मचर्येणाुषिन्दन्ति तेषामेवेष बल्लला- कस्तेषाः सर्वेषु लोकेषु क(म चारो भवति ॥ ३ ॥ इति चतुथः खण्डः ॥ ४ ॥ अथ ययज्ञ ईत्य(चक्षते ब्ह्मचर्थमेव तेद्रसचर्येण दयेव यो ज्ञाता तं विन्दतेऽथ यदिष्टभित्याचक्षतं ब्रक्मचथमेव तद्र वर्यण लेप६।ऽऽत्मन्न विन्दते ॥ १ ॥ अथ यत्त्राद्णामेत्पा चक्षते बरहमचमेव तद्भ चयण देष सत अःसनघ(णं दिन्दपेऽथ यन्मै- नमित्याचक्षते ब्रह्मचमव तद्र्च्थण दये \ऽऽमानमनुतिय मनते ॥२॥ अथ यदन(तकाथनभिव्याक्ष। बअरह्दय॑मव तदेष ह्यासा न नश्वाति प बरह्मणा तु पन्द्15थ्‌ पद्रण्पाय- नमिता चक्षते बरह्मच भेव तत्तर्रश्च ह वे ण्यश्चा"¶ बज्ञल।क तृपधस्य। मितो दिम तदै भद्षर सरस्तदबस्धः । पप्तन - दपरा जेता पूरब्रह्मणः प्र्दिभित५ दिरण्मधम्‌ ॥ ३ ॥ तय एवे- तावरं च ण्यं चामर व्रललाके बस्चयणानुपिन्न्ति पेष्नप बसलोकलतेष्‌(५ समपु ठाकेष कमव्‌(र भा ॥४॥ इषि पञ्चमः खण्डः ॥ ५ ॥ अथ या एत हुदपस्य नड्वत्वः पिङ्गल गम ात्ति- छनि शुक्छस्य नीलश्च प्रीत्य छहििष्लत श आर्विः पिङ्कल एष शुक्छ एष नाऽ इष पत पष !ह्‌ः; ॥१॥ तयथा महापथ अततत उप प्राता गच्छवा चुं तवमेव, अदित्थत्य रशरष उौ लोर गच्छन्तीमं चायं चमुष्मादारि- त्पासतावन्ते ता भु नदीषु सुता अरा नडीकषः भा(- । - 8९ । १२९ व्रोपमिषस्सु- यन्ते तेऽमुष्मिजादित्ये सृप्ताः ॥२॥ तयत्रैतत्मुप्तः समस्तः संभरसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सप्तो भवति तं न कश्वन पापा स्पृशति तेजसा हि तश संपन्नो भक्ति ॥६॥ अथ जनेतदबलिमानं नीतां भत्राति तमभित असीना आहु- जानासि मां जानासि मामिति स यावदस्मच्छर)रादनुत्तानो भषति ताद्न।नाी ॥ ४ ॥ अथ यत्रेतदस्माच्छर्‌।रादुन्कामत- येतेरेव रशिमभिरुध्वमाक्रमते स ओमितिवा दोद्वा भीयते स यावल्िप्येन्मनस्ावदारित्पं गच्छत्येनदै खलु लोकद्वारं रिदुषां प्रपदनं निरोपेऽ वेदुषाम्‌ ॥ ५॥ तदेष श्टोकः । शृतं चेक। च हृदधस्य नाड्यस्तासां मृधांनमतिनिःसतेका । तयाध्वमायन- मृतलमेति विषपेङ्ङन्या उत्करमणे भदेन्त्यक्रमण। भवन्त ॥ ६ ॥ देति षष्ठः खण्डः ॥ & ॥ य आत्माऽपहतपाप्मा विजर्‌। विमृत्यु वितो क। रिजिषत्तेऽपिप।सः सत्यकमःसत्यसंकल्पः सोऽन्यष्ट्थः स विजिज्ञ॥ पैतम्यः स पवे। अ लोकान। भोति सवद कामान्य्तम।त्मानमनुविय विज।नातप।(ति ह भरजापतिरुषाच ॥१। तद्धे भ १ पुरा अनुवबधिरेषं हो चह्न तम्‌(त्मानमनिविच्छामो पम्‌।स्ानमन्विष्य साद्व लोकानभोपि सव। भअ क(मानितीन्द्‌। ६३ ९९नाममिभरव।ज वेरचनाऽपु- राणां तौ हास्विदानाष समिसण। परजापतिसकापमाजगतुः ॥ २॥ तौ ह दाप वेषण व्रह्मचवमृषतुस्तां ह भमा- १तिस्वाच किंमिच्छन्तादेव।स्तानि तां ह चतु4 अआतमाऽपहत- प।प्मा पिजर्‌। वेमूव्य।३९।को †जिषतप।ऽपिषास्तः सतवकामः सत्वहकत्पः स।ऽन्वे्टव्यः स॒ विमिज्ञ॥ तव्यः प्त सव।६अ छान्दोग्योपानिषपत्‌ । १२६९ छोकानामोति सर्वाभ्य कम्‌न्यम्तमात्मानमनुविष विजभ्नातीति फगवतो वचो वेदधन्ते तमिच्छन्ताववास्तमिषि ॥३॥ तोह प्रजापतिरुवाच य एषोऽक्षिणि परुषां दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्रह्लेतपथ योऽषं भगगोऽप्तु परिख्पायते यश्चायमादर्शे कतम एष॒ इत्येष उ एवैषु सवैष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥ इति सृपतमः खण्ड; ॥ ७ ॥ उदशराव आत्मानमवेक्ष्य यदातनां न विजानीथस्तन रब्रूतमिति तो हादशरविअवक्षांचक्रति तो ह प्रजापनिरुवाच किं प९यथ इति तो होचतुः स्वेमेवेदमावां भगव आत्मानं प्श्षाब आ लोम्य आ नखः प्रतिरूपमिति ॥ १॥ तो इ भजाप- तिरुषाच साध्वरृतो सुदसनो परिष्ठनो सूत्वोदशरारेभकक्षेथा- मितितो ह स्ताध्वरृतौ सुवसनो परिष्कृतो भुत्वोश्शराक्षेवे- क्षांचकराते तो ह प्रजा्तिरूवाच किं पश्यथ इति ॥२॥ तो हो चतुययेवेदमावां भगवः साध्वरंरतो सुषसनो परिष्छषो सख एवमेवेमो भगवः साध्वटंरूतो सुषसनो परिष्ठतावित्येष आत्मेति होवाचेतदमृतमभयमेतद्रलषेति तो ह श।न्तहद्षो भ्र जतुः ॥९॥ तो हान्वीक्ष्य प्रजापतिरुवाचानुपभ्याऽऽतमानमननुशिय वजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभवेष्य- न्तीति स ह शान्तहृश्य एव विरोचनोऽसुर।अगाम तभ्यो हना. मृपनिषरं भोवाचाऽसेवेह महय्य आता परिचयं अत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाश्वप्नि तीमं चामुं चेति ॥४॥ त्भादप्ययेहाद्दानमभ्रदधानमयजमानमाहुरासुरा बतेत्पसुराण।५ १२६ दहोपनिषत्सु- लयेपेपनिषतेतरय शरीरं शिक्षया वस्नेनाठेकरिणेति सभ्सकुरष- नत्येतेन दमु लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥ इत्यष्टमः खण्डः ॥ < ॥ अथ हेन्दाऽपाप्येव देवानेतद्धयं ददर्शं यथेव खल्परयमस्मि- ञ्शरीरे स।ध्वटछते सा ध्वटटृतो भषति सुवसने सुवसनः परि. षट्ते परिष्छत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्लामः परिवृक्णे १२िव्रक्णोऽस्येव शरीरस्य नाशमन्वेष नश्यति ॥ १॥ नाहमन्न कोगयं प्र्यामीति स स्मित्ाणिः पनरेयाथं तरह प्रजापतिरुवाच मघवन्यच्छान्तहृद्पः प्राबाजी; सार्पं॑विरो. चनेन किमिच्छन्पुनरागम इति स होवाच यथेव खल्वयं भग- वोऽरिमिञ्छररे साध्वटृछते साध्वटृरूतो भवति सुवसने सुवसनः परिष्कृते परिष्टत एदमेवायमस्मिन्नन्पेऽन्धो भवति समि स्रामः परिवृक्णे परिवृक्णोऽस्येव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥ एषमेवेष मघवन्निति होवाचैतं त्वेव ते भरयोऽनुष्य।ख्यास्यामि वस्ताप्राणे द्वाति्शतं वर्षाणीति स हापराणि द्वातरिश्शतं वर्षाण्युवास तस्मे होवाच ॥३॥ इति नवमः खण्ड; ॥ ९ ॥ स॒ एष स्वभे महीपमानश्वरत्यषप आःमेति होवाचैतदमृत- मभयमेतट्ह्चेति स ह शान्तहृदयः प्रव्रज स हाप्राप्यैव देवानेतद्धगरं ददश तयय्पीद € शरीरमन्धं भवत्यनन्धः स॒ भवति यदि स्राममस्चामो नैवेषोऽस्य दोषेण दुष्यति॥ १॥ न वधै नास्य हन्यत नास्य स्राम्येण स्लामो त्रनि देवेन विच्छादय- छान्दोग्योपनिषत्‌ । १,२५९ क क्र कि न्तीवामिववेत्तव भदत्यपि रोदितीव नाहमत्र भोग्धं पश्यति ॥ २॥ स समित्पाणिः पुनरेयाय त॑ ह भजापतिरुषाच मघव न्यच्छान्तहदयः भ्रा्ाजीः किमिच्छन्पुनरागम इति स हावाच तययपीदं भगवः शरीरमन्धं परवत्यनन्धः स भवति यदि सम~ मामो नेभैषोऽस्य दोषेण दुष्यति ॥ ३॥ न व नास्य हन्यते न।स्य स्राम्पेण स्मो घ्रन्ति वेवेनं विच्छादयन्तीवाप्रिषदेचतेवं रवत्पपि रोदितीव नाहमत्र भोग्यं पश्पामीरेे वमेवेष मघवानेति हयायैतं तवेव ते ्रयोऽनुब्या्पास्याभि वसापराणि दत्रिभ्शतं स व्पणीति स हापराणि दवानिश्यतं वषौण्युवा्त तस्मे टोवाच ॥ ¢ ॥ इति दशमः खण्डः ॥ १० ॥ तयंेततसुपः समस्तः सेपरसन्नः स्वं न षिजानाव्येष आ- सेति होवायेतदमतमभषमेतद्भजञेति सर ह शान्तहृदयः भरष्नाज स हार प्येव देवानेतद्धयं ददभं नाह खत्षयमे४ सभत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीताी परवति नाहमत भोग्यं प्श्पामीति स समिताणिः पुनरेयाय त ह प्रजापतिरुवाच पघवन्यच्छान्तहदयः प्रवराजीः किमि- च्छन्पुनरागम इति स रोवाच ना खल्वयं पगष एव संभ त्पार्मानं जानात्ययमहमस्मीति नो एवेमानि भुतानि रिनाशमे- वापीतो भवति महमत्र भोग्यं पश्यामीति ॥२॥ एवमेवेष मघपन्निति होवायैतं वेष ते पयोऽनुव्याख्यास्पामि नो एवा- न्यतरैतस्माद्रसाप्राणि पश्च व्पीणीति स ह।पराणि पच वष्णयु- वात तान्पेकश तर संपेदुरेत्तयदहूरेकशत ह १ वषाणि मघ- १२६. द्ञोपनिषत्सु- वान्परजापद। बरह्चर्धमुवाप्त तस्म होराच ॥ ३ ॥ इत्येकादशः खण्डः ॥ ११ ॥ मघकन्मर्त्यं॑वा इद्‌ शरीरमात्तं मृत्यना तदस्यामृतस्याश- शरस्याऽऽ्मनोऽधिष्ठानमात्तो वे सरारीरः मियामरियाष्यां नवै सशरीरस्य सतः भियाप्रियये(रपहतिरस्त्यशरीरं वाव सन्तं न्‌ प्रियाभिये स्पृशतः ॥ १ ॥ अशरीरो वायुरन्नं रिद्ुत्स्तनयिन्नु- रशरीर।ण्येतानि त यथेतान्यमृष्मादाकाशास्समुत्थाय परं ज्योति- रुपसंपद् स्वेन रुपेणापिनिष्पयन्ते ॥ २ ॥ एवमेवेष संभसादोऽ- स्माच्छरीरात््मत्थाय परं ज्योनिरुपमेपय स्पेन सूपेणिनिष्प- यते स उत्तमपुरुषः स तच पर्येति जक्षत्कीडन्रममाणः प्रीभिवा- यनिवां ज्ञातिभिर्वा नोपजनर स्प्रन्निद श्रीरभ्स यथा प्रयोग्य आचरणे युक्तं एवमेवायमस्मिज्छरीरे भाणो युक्तः ॥३॥ अथ यत्रैतद्‌काशमनुविषण्णं चक्षुः स चाक्षः पुरुषां दशनाय चक्षुरथ यो वेदेदं जिघ्र्णीी स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिष्य।हराणीति स आत्माऽपिव्याह्‌।रय वागथ यो वेदे. द शृणवानीति स अत्मा श्रवणाय श्रोत्रम्‌ ॥ ४ ॥ अथ यो वेदेदं मन्दानीति सष आत्मा मनोऽस्य देवं चक्षुः स्रवा एष एतेन देवेन चश्ुषा मनसतेतान्कमान्पश्यन्रमते य एते बरह्नरोके ॥ ५॥ तं वा एतं देवा आत्मानम्पाप्त) तस्मात्तेष। स्व च लोका आत्ताः सर्वच कामाः स सर्वा लेक(नाप्नोगि सर्वाश्च कामान्यस्तमात्मानमनुविय विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ £ ॥ इति द्राहशः खण : ॥ १२॥ छान्दोग्योपानिषत्‌ । १२७ श्या भ।च्छवलं प्रये शवलच्छवामं प्रपयेऽ्च इव रोमाणि विधूय पापं चन्द्‌ इव राहोमुखासमुच्य पूता शरीरमरूतं रुतात्मा बरह्टोकमभिसंभवामील्यमिततप्तव।म्‌।ति ॥ १ ॥ इति ्रयोदशः खण्डः ॥ १३ ॥ आकाशो वे नाम नामहपयोरनिषहिता ते यदन्तरा तद्र तदमृत स आत्मा प्रज(पतेः सभां वेश्म प्रषये यशो भवामि बाह्मणानां यथो रज्ञां यशो विशां पशोऽहमनु- प्रपत्ति स्र ह!हं यरता यशतः श्वतमदष्कभदत्कर श्येतं न्दु माभिगां टिन्दु माऽभिगाम्‌ ॥१॥ इति चतुदशः खण्डः ॥१४॥ तद्धेषद्रसा प्रजापतम उच भरजपतिमनपे मनुः भज आचार्यकुल दवेदमधी रय यथारिवानं गुरोः कर्मातिरेपेण्नि्- मावृत्य कुटभ्बे शुच दे स्वाध्यायमपीवानो पार्मिकानिदध- दातमनि सर्वन्दिषाणि संपरतिष्ठाप्[हिदसन्तवप्तान्यन्यत्र १।५११ः स॒ खल्परेवं वतेपन्यापद्ायुषं ब्ह्मलाकभितपयते न च पुनर वतेते न च पुनरावतते ॥३॥ इति परशः खण्डः ॥१५॥ इति च्छान्य गो पनिषवष्टमाऽध्यायः॥८॥ ॐ आप्या {न्त ममाङ्गानि वाक्पराणश्वक्षः भरोचमथो बलमिन्दियाणि च सवांणे सर बह्ञ- पनिषरं माऽ६ं ब्रह्म निराकुप। मा मा बरूह पिराक(दनिराक( गमरत्वनिराकर मेऽस्त॒तदानभ्नि नित्त य उप्‌निष्सु धमास्ते मयि सन्तु ते मयि सन्तु । ॐ श(न्तिः शन्तिः शान्ति; । इति चछ।न्दोगे।पनि१त्‌ ॥ ९ ॥ बोः ~क किष विष वकवः व्वकण्ि १२८ दरोपनिषत्सु- अथ .ब॒हदारण्यकपनिषत्‌ „| ॐ । उषा वा अन्वर्थं मेध्यस्यं शिरः । सूर्य॑श्चकषुर्वातः प्राणो व्यात्तमरभिरवैन्वानरः संवत्सर अत्माऽन्वस्य मध्यस्थ । योः पृष्ठ- मन्तरिक्षमद्रं पृथिवी पाजस्थं दिशः पाश्वं अवान्तरादिराः पराव ऋतवोऽङ्गानि मासश्व(पनासतश्वि पव।ण्यहोराजाणि प्रतिषा नक्षजाण्वस्थ(न नमो म(<ता(न । उवध्य क्तिकताः सिन्धवो गदं यरुच्च कके भानच् प्रवेता, ओषधयश्च वनस्यतयश्चं लोमा- न्यथन्पूव धा निन्लेचजवन।ध। याद जम्भते तद्ियोतत यद्विभू- नते तत्स्तनयति यन्भहति तद्वुषति वागेवास्य वाक्‌ ॥ १ ॥ अष्ट्वा अश्वं परस्तान्महिमाऽन्वजायत तस्य पृषे समद्र योनी रात्रिरेनं पश्चान्भदिमाऽन्वेजायत तस्यापर समद्र यानिरेत) वा अश्वं महि- मानाव{भतः सबभूदतः । हय। भूत्वा दवानवहदाजी गन्ध्वान- वाऽसरानभ्व! मनप्यान्समद्र एवास्य बन्धः समुद्रो यानिः॥२॥ देति प्रथम बाह्वणप्‌ ॥ १॥ नेवेह फिंचनय अीन्धृत्युनयेद्भवृतमस्तीत्‌ । दिना ययाऽदानाया ह म्रत्युस्तन्मनाऽकरताऽऽ्त्मन्वी स्याति । सोऽर्चन्नचरत्तस्याच॑त अपि ऽजायन्तार्चते वे मे कपमदिति तदे- वाकस्या्कतं कह वा अम भवति य एवमेतदकस्थाकंतवं वेद्‌ ॥ १॥ आपो वा अक॑स्तथपा हार आसीत्तत्समहन्यत । सा पुथिग्यभवतस्थापश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरव- ताभिः ॥२॥म जधाऽऽत्मानं व्यकृरूताऽऽदितवय वृर्तीय वायु त॒ती- यस एष प्रणक्धेधा पिहितः। तस्थ प्राची दिक्िशिरेऽसौ च(पो चमो । अथास्य प्रतीची दिक्पुच्छमसो चासो च सक्थ्यो दक्षिणा चोदीची च पाश्वं चोः पृष्ठमन्तरिक्षमद्रभियमुरः स्‌ वहदारण्यकपानेषत्‌ । १२ एष्‌ ऽप्षु प्रतिष्ठिते येज कचति तदेव प्रतितिषठत्यवं विद्वान ॥३॥ स{ऽक(मयत द्विर्वा म अत्मा जायतेति स मनसा वाचं मिथन समभवेशङ्ञनाया मरत्यस्तद्यद्रत आसीत्स संबत्सराऽभवत्‌ । नह पुरा ततः संवत्सर आस तमत।वन्तं कालमावेभः । यावान्म॑वत्स- रस्तमतावतः काटस्य पर्स्तादमजत । तं जातमभिग्याददात्स भाणकर। त्सव षागमवत्‌ ॥४॥ स रक्षत यदि वा इममामे- मयस्य कमय।५अ करिष्य इति म त५। वाचां तनाऽऽत्मन्‌द्‌ सर्वमसृजत यदं किचच। ५जयपि सामानि छन्दासि यज्ञा नप्रजाः पान । स यदथद्वासूजत तत्तदत्तमाभेयत सर्वे वा अनति तदृदितरदितित्व मवेस्थतस्याना भवाति सर्वमस्यान्नं भवाति य एवभतददितरादतित्वं वेद्‌ ॥ ५ ॥ माऽकामयत भूयसा यज्ञन भूथ। यग ५(त । स।ऽश्रान्यत्म्‌ तपाङतप्यत तस्य श्रान्तस्य तप्तस्य यज्ञे व।थवृशकानत्‌ । प्राणावं यरी वीर्य तत््राणेषु- कान्तेषु रा९।२४ श्व(यतम।ध्थतं तस्य रारीर एव मन आसति ॥६॥ सोऽक।मयेत मध्यं म इद स्यादात्पन्व्यनेन स्याभोति । त- ताऽश्वःसममवयदश्वन्तन्मध्यपमदिनि तदेवाश्व्भधस्वाश्वमेधत्वमू। एष ह वा अश्वमेध वेद्‌ य एनमेवं वदु । तमनवरुष्येवामन्यत । त» संवरसरस्यं परस्तादात्मन जामत । परुन्दवताभ्यः प्रत्यो- हत्‌ । तस्मा तसवदवत्य प्रोक्षितं प्रजा पत्यमाठमन्त एषह वां अभ्वमध। य एष तवति तस्य संवन्सर अल्नाऽयमाभिरकस्तस्येमे लोक! अ्मानस्तवितावक(श्वमधो । सा पनरकेव दवता भवा मृट्युरेवाप पनभ्ुत्यु जयति ननं प्रत्युराप्रोति शृत्य॒रस्याऽऽत्मा मवस्येतासां दवतानामक।( भवाति ॥<॥ हात द्वितीयं बाद्मणम्‌ ॥२॥ दरया ह प्राजापत्या दवाश्चासुराश्चं। ततः कानीयसा एव देवा जायसा असुरास्त एषु खछोकष्वस्पधंन्त त ह दवा ऊचुदृन्तासुरा- स्यज्ञ उद्रीथनार्ययापति ॥१।॥त दह्‌ वाचमूचुस्वं न उद्वायति १८ | १६० द्रोपनिषत्पु- तथेति तम्या वागदगायत्‌ । या वाचि भागस्तं दवेभ्य आगा- यद्यत्कल्याणं वदाति तदाद्भने । त विदुरनन वेन उद्रात्राऽत्येष्य- न्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदवदमप्र- तिशूपं वदति म एव स पाप्मा ॥२॥ अथ ह प्राणमूचुस्त्वं न उद्वायति तथति तभ्यः प्राण उद्रगायश्ः प्राणे मागस्तं दवेभ्य आगायश्त्कल्याणं जिधाति तदात्मन । ते विद्रनन वै न उद्राजाऽव्येष्यन्ती ति तममिद्रृ्य पाप्मनाऽविध्यन्स यः स पाप्मा यदवेदमप्रातिरूपं जिघ्रति सएव सपाप्मा ॥३॥ अथ चक्षुरूचुस्त्वं न उद्ायति तथति तैभ्यश्वक्षुरुदगायत्‌ । यश्चक्षुषि भोगस्तं देवेभ्य आगायद्यत्कस्याणं परयति तदात्मने । ते बिदु- रनेन वे न उद्वा्राऽत्यष्यन्तीति तममिद्रत्य पाप्मनाकेध्यन्स यः स पाप्मा यदेवदमप्रतिरूपं परयति सएव स पाप्मा॥४॥ अथ ह भ्राजचमरचस्त्वं न उद्वायेति तथेति तेभ्यः श्रोचम॒दगाययः शरात्रे भोगस्तं दवभ्य आगाययत्कल्याण शणोति तदात्मने । ते विदुरनेन वे न उद्वाज्ाऽच्येप्यन्तीति तमभिद्रघ्य पाप्मनाऽबि- ध्यन्स यः स पाप्मा यदवेदमप्रतिरूप याणोति स एव स पाप्मा ॥ ५॥ अथ ह मन ऊचुस्तं न उद्वायति तथति तभ्यो भन उद्‌- गायथो मनासि भागस्तं दषेभ्य भगाययत्कयव्याण संकल्पयति तदात्मने । ते विदुरनंन वे न उद्रात्राऽ्यष्यन्तीति तमभिदरत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदवेदमप्रतिरूप ५ संकल्पयति सष एव स पाप्मेवम खल्वेता देवताः पाप्ममिरुपासृजन्नेवमेनाः पाप्मनाऽविध्यन्‌ ॥६&॥ अथ हेममासन्यं प्राणमचस्त्वं न उद्रायेति तथेति तेभ्य एष प्राण उदगायत्ते विद्रनन वे न उद्वाचाऽव्येष्य- न्तीति तदभिद्रत्य पाप्मनाऽविग्यत्सन्स यथाऽइमानमूतवा लाश विष्वभ्सेतेव * हेव विष्वभ्समाना विष्वश्चो विनेशस्ततो देवा अभवन्पराऽसुरा भवत्ा्मना पराऽस्य द्विषन्धरातृष्यो भषति पं एषं पेद ॥ ७ ॥ त हाचुः कन साऽमृयो न इत्थमसकतेत्ययथ वृहदारण्यकोपनिषत्‌ । १६१ भास्येऽन्तरिति सोऽयास्य आङ्धिगरसोऽङ्गाना हि शसः ॥८॥ साषा एषा दवता दूनमि दृर> ह्यस्या मृत्यरदूर> ह वा अस्मा- नप्रत्युभवति य एवं षद ॥५॥ सावा एषा दवतेतासां देवतानां पाप्मानं प्रत्युमपहत्य यत्राऽऽसां दिक्ञामन्तस्तदरमयांचकार तदासां पाप्मना बिन्यदधातन्स्मानन जनमियान्नान्तमियान्ने्पा- प्मानं प्रद्युमन्ववायानीति ॥ १०॥सावा एषा दवततामां दव- तानां पाप्मानं मृत्युमपहत्याथेना मृत्युमत्यवहत्‌ ॥ ११॥ सवै घाचमेव प्रथमामत्यवहत्मा यदा म्रत्यमत्यमुच्यत साऽभिरभव- त्सोऽयमभिः परण म्रप्युमतिक्रान्ता दीप्यते ॥ १२ ॥ अथ प्राण- मत्यवहत्स यदा मृत्युमत्यमुच्यत म वाण्रभवत्माऽय वायुः परण म्रत्युमतिक्रान्तः पवत ॥ १३ ॥ अथ चक्षुरत्यवहत्तयदा मृत्युम- व्यमुच्यत स आदित्याऽमवत्साऽसावादित्यः परण प्रत्युमतिकरा- न्तस्तपति ॥ १४ ॥ अथ श्रोजनमत्यवहन्तयदा मृत्युमत्यमुच्यत दिरोऽमवभस्ता इमा दिङाः परण मृत्यमतिक्रान्ताः ॥ १५॥ अथ मनोऽत्यवहत्तयदा मृत्य॒मत्यम॒च्यत स चन्द्रमा अभवत्सोऽसो चन्द्रः परण म्रत्युमतिक्रान्ता भात्यवः हवा एनमेषा दवता मरत्यमतिवहति य एवं वद्‌ ॥ १६ ॥ अथाऽऽत्मनभन्नाद्यमागाय- यद्धि फिंचान्नमयतेऽननेव तद्र्यत इह प्रतिपिष्ठति ॥ १७॥ त देवा अववन्नतावद्वा इद्‌ * मवं यदन्ने तदात्मन आगामीगरन नोऽस्मिन्नन्न आभजस्वेति ते व माऽभिसंविङातति तथेति त समन्तं परिण्यविरान्त । तस्मायदनेनान्नमनि तेनतास्तृप्यन्त्येव* ह वा एन स्वा अभिमेविङान्ति मता स्वाना श्रष्ठः पुर एता भवत्यन्नादो ऽधिपतियं एवं वेद य उ हवंविद्‌< स्वेषु प्रति प्रति- बुभूषति न टेवाले भायैभ्या भवत्यथ य एवेतमनुभवतिं यो वेत- मन्‌ भार्यान्वुभृषति स हवाले भा्येभ्या भवति ॥ १८ ॥ सोऽ यास्य आङ्गिरसोऽङ्गाना हि रमः प्राणा वा अङ्गाना १६१ रोपनिषत्भु~ रसः प्राणा हि वा अङ्गाना* रमस्तस्मायस्माःकस्माचःङ्गा- त्प्राण उक्कामति तदव तच्छरुप्यव्येष हे वा अङ्गाना रसः ॥ १९॥ एष उ एव बृहस्पतिरवाग्वे बृहती तस्या एष पतिस्त- स्मादु बृहस्पतिः ॥ २०॥ एष उ एव व्रह्मणस्पातिवांग्ये बह्म तस्या एष पतिस्तस्पाई बह्मणस्पतिः ॥ २१ ॥ एष उ एव साम वाग्वे सामष सा चामश्चति तत्माभ्नः मामत्वम । यद्रव समः प्ल़षिणा समो मङाकन समा नागन सम एभिखिभि्लाकेः समोऽनेन सर्वेण तस्माद्रव सामारनुत साम्नः सायु- ज्य मलाकतां य एवमतत्माम वद्‌ ॥ २२ ॥ एष उवा उद्रीथः प्राणावा उत्प्राण हीदय सवमुत्तभ्थं वागव मीथाचच गीथा चातिम उद्रीध्ः ॥ २६ ॥ तद्धापि बह्यदन्श्चे- कितानया राजानं भक्षयन्नुवाचायं न्धस्य राजा मूधानं विपात- यतायदिताऽखास्य आङगिरमाऽन्यनादगायदिति वाचा च हयव म प्राणन चादगाणदिति ॥ २४॥ तस्य हेतस्य साघ्नाण्ः स्वं वद भवति हास्य स्वं तस् वेस्वर एव स्व॑ तस्मादापिभ्यं करिष्यन्वाच स्वरमिच्छत तणा वाचा स्वरसपन्नयाऽभतविज्यं कुयातस्मायज्ञ स्वर्वन्तं दिहक्नन्त एव अथा यस्य स्वं भवतिं भवाति हास्य स्वं य एवमतःमाभ्नः स्वं वद्‌ ॥ २५॥ तस्य हतस्य साभ्ना यः सुवर्णे वद्‌ भवाति हास्य सुवर्णं तस्य वे स्वर एव॒ सुवण भवाति छास्ख मुवर्णे ठ एवमततमाभ्नः सुवर्णं वद्‌ ॥ २६ ॥ तस्य देतस्य साधना यः प्रतिष्ठां वद प्रति ह तिष्ठति तस्य वे वागवे प्रतिष्ठा वाचि हि खस्वष एतःप्राणः प्रतिशितो गीयतऽन्न इसम्‌ हक आहुः ॥ २७ ॥ अथातः पवमानानामवा- म्याराहः मवे खल प्रस्ताता साम प्रस्तौति स यत्र प्रस्तुयान- दतानि जयत । असता मा सद्रमय तमसा मा ज्यातिगमय मृत्यामाऽप्रतं गमयति स यदाद्ामता मा सदमयति भरत्युवां असत्सदभृतं मृत्यमाभमृतं गमयामृतं मा कुर्विख्वतदाह तमसो बृहदारण्यक्रोपनिषत्‌ । १२६ भा ज्योर्तगमयाति म्युवे तमा ज्यापिरम्रतं म्रत्थामांऽमतं गमयामृतं मा कुर्वित्यवेतदाह मृत्या्माऽमुतं गमयेति नाच तिरा- हितमिवास्ति । अथ यानीतराणि स्ताजाणि तष्वात्मनऽन्ायमा- गायत्तस्पाद्‌ तपु वरं वृणीत ये कामं कामयत त म एष एवं- विदृद्राताऽत्त्मन का खजमानायर्वा यें कामं कामयत तमागा- शति तद्धतद्ाकजिदव न देवालाक्यताया आङ्ञाऽस्ति य एवम- तत्साम वेद्‌ ॥ २८ ॥ इति ततीयं ब्राह्मणम्‌ ॥ ८ ॥ आलत्मवदमग्र आसीत्पुरुषाषेधः साऽनुवीक्ष्य नान्णदाःमनाऽ- परयत्साऽहम स्पीत्यग्र व्याहरन्ताऽहनामाभमवन्तस्मादप्यतद्यामन्रि- त(ऽ्हम ५ मित्थवाग्र उकःवाऽथान्यन्नाम प्रत्त यदस्य भवातिम यत्पू- वौ ऽस्मात्मर्वस्मात्सर्वान्पाप्मन आषत्तस्मात्परुष आषप्ते ह वे मतं [ऽस्मातृवेां बुभ्रषति य एवं वद्‌॥१॥ माऽविभन्तस्मादकाकी विभाति महायपीक्षां चक्र यन्भदन्यन्नास्ति कस्मान्नु विभमीतितत एवास्य भयं वीयाय कस्पाद्धययप्यदुद्रितीराद्र भय भवति ॥२॥ सवे नेव रम तस्मादकाकी न रमतम द्वितीग्मच्छत्‌ । स हेतावानाम यथा स्रीपुमाभमो संपरिष्वक्ता म दममदाऽऽ्मानं द्रधाऽपातयत्ततः पतिश्च पत्नी चाभवतां तस्मादिदमधव्रगटलामिव स्व॒ इति स्माऽऽह गाज्ञवल्कस्तस्मादयमाकाराः निखा पयत एवं ता मममवत्तता मनुष्या अजायन्त ॥६॥ सा हयमीक्षां चक्र कर्थं नु भाऽऽत्पन एवं जनणिःवा मंभमवति हन्त तिराऽमानीति मा गोरमवदहषभ इतरस्ता समवामवनता गावाऽजायन्त वडवतराऽ- भवदृश्ववृष इतरा गर्दभीतरा गर्दभ इतरस्ता समवाभवन्तत एकरफमजायनाजतराऽभवद्रस्त उतराऽविरितरा मष इतरस्ता समवाभवत्तताऽजावयाऽजायन्तेवमव यदिदं किंच मिथुनमा पि- पीलिकाभ्यस्तत्सर्वममूजत ॥ ४ ॥ साऽवदहं वाव सृष्टिरस्म्यह हीद्‌ < मर्वमसृक्षीति तनः सृष्टिरभवेत्सृषया < हास्येतस्यां भवति य एवं वेद्‌ ॥ ५॥ अथत्यम्यमन्यतम्‌ मुखाच य नेदहस्ताभ्यां चाभि- १३४ दुदौपानिषत्सु- म॑भूजत तस्मदेतद्भयमलोमकमन्तरतोऽलामका हि योमिरन्त. रतः । तयदिद्माहुरमं यजामुं यजेत्येकैकं दषमेतस्येव सा विसूष्टिरेष उ दयेव सवं देवाः। अथ यत्किचेदमार्द्रं तद्वेषसोऽ- सृजत तदु साम एतावद्वा इद्‌ * सर्वमन्नं चवान्नादश्च साम एवा- नमभिरन्ादः सेषा ब्रह्मणाऽतिसृष्टिः । यच्छेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्भादतिसृष्टिरतिसृष्टया हास्येतस्यां भवति य एवं वेद्‌ ॥ ६ ॥ तद्धेदं तद्यव्यारुतमासीत्तन्नामरूपा- भ्यामव व्याकरियतासोनामाऽयमिद ररूप इति तदिदमप्येतर्हि नामरूपाभ्यामव व्याक्रियतऽसानामाऽयमिदभ्रूप इति स एष इह प्रविष्टः । आ नखायभ्या था क्षुरः क्षुरधानऽवहितः स्यादि- प्वेभरो वा विभ्वेभरकृटाय तं न परयन्ति । अषःस्लो हि स प्राणन्नेव प्राणा नाम भवाति । वद॒न्वाक्पहय श्चक्षुः गुण्वन्धाच्ं मन्वाना मनस्तान्यस्येतानि कर्मनामान्येव । स याऽत एककमु- पास्त न स वदारृत्खा द्यषाऽत एककन भवत्यात्मत्यवापासी- तान्न द्यत सवं एकं भवन्ति । तदतत्पदनीयमस्य सवस्य यदयमा- त्माऽनेन द्यतत्सर्वे वेद । यथा ह वे प्दनानुविन्देदेवं कीर्तिर श्टोकं विन्दत य एवं वद्‌ ॥७॥ तदेतत्मयः पृजात््रया वित्तात्रथाऽ- न्यस्मात्सवस्मादन्तरतरं यदयमात्मा । स॒ याऽन्यमात्मनः प्रियं व्रवाणं ब्रुयाप्परिय रास्स्यतीतीश्वरा ह तथव स्यादात्मानमव प्रिय- मुपासीत स य आत्मानमव परियमुपास्तन हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥ तदाहृयद्रह्यविदयया स्वे भविष्यन्ता मनुष्या मन्यन्त । किमु तद्रद्यावयस्मात्तत्सर्वममवदिति ॥ ९॥ ब्ह्मवा इदमय्र आसीतदात्मानमवावत । अहं बह्मास्मीति । तस्मात्तःस- वंममवत्तयो या देवानां प्रत्यबुध्यत म एव तदुभवत्तथर्षीणां तथा मनुष्याणां तद्धेतत्परयन्नुषिर्वामदेवः प्रतिपेदेऽहं मनुरभव ५ सूर्यश्चेति तदिद्मप्यतर्हिं य एवं वदाहं बह्यास्मीति स इद्‌* सर्वे भवति तस्य हन देवाश्व नाभूत्या ईंहात ¦ आत्मा द्येषा* स भवति बृहदारण्यकोपानेषत्‌ । ३६ अथ योऽन्यां दवतामुपास्तऽन्याऽसावन्योऽहमस्मीति न सवेद यथा पञ्युरव * स दवानाम्‌ । यथा ह वे बहवः परावो मनुष्यं भुञ्ज्युरवमेकंकः पुरुषा देवान्भुनक्त्यकस्मिन्नव परावादीयमा- नेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विथ्युः॥ १०॥ नह्य वा इदणय आसीदकमव तदेक सन्न व्यभवत्‌ । तच्छेय।रूपमत्यस्रजत क्षरे यान्यतानि दवच्रा क्षच्रा- णीन्द्रौ वरुणः सोमो शद्रः पजन्या यमो मृत्यरीशान इति। तस्मारक्षच्नात्परं नास्ति तस्माद्राह्मणः क्षचियमधस्तादुषास्ते राजसये क्षच्च एव तयङा दधाति सेषा क्षत्रस्य योनिर्यद्रह्य । तस्मायययपि राजा परमतां गच्छति बक्षेवान्तत उपनिश्रयति स्वां यानं य उ एन शिनिस्ति स्वा स यानिगरच्छति स पापी- यान्भवति यथा भ्रयाभस हिभसित्वा ॥ ११ ॥ स नेव व्यभ- वत्स विरामसूजत यान्येतानि देवजातानि गणक आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२॥स नैव व्यभवत्स रद्र वर्णभसृजत पृषणभियं वे । पूषेय हीद्‌५ सर्य पष्याति यदिदं कंच ॥ १६॥ स नेव भ्यभवत्तच्छयोरूपमत्यसृजत धर्मे तदेतत्क्षत्रस्य क्षत्रं यद्धम॑स्तस्माद्धमात्परं नास्त्यथो अवली- यान्वटीया समार सते धर्मेण यथा राज्ञेव योवै स धर्मः सत्यं तत्तस्मात्सत्यं वदन्तमादुधम्‌ वदतीति धम वा वदन्त* स्यं वदती- त्येतद्धचेवेतदुभयं भवाति ॥ १४॥ तदेतद्रश्च क्षत्रं विटृराद्रस्तदाभ- नेव देवेषु बह्याभवद्राह्यणो मनप्य॑षु क्षन्नयेण क्षन्चियो वैश्येन वैश्यः शूद्रेण शद्रस्तस्मादञ्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वताभ्या हि रूपाभ्य बह्माभवत्‌ । अथयोाहवा अस्मालोकात्स्वं लोकमदृष्ट्वा प्रति स एनमविदितो न भुनकि यथा वदो वाऽननक्तोऽन्यद्रा कमारूतं यदिह वा अप्यनवविन्म- हतपुण्यं कमं करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव छोकमुपासीत स॒ य आत्मानमेव लाकमुपास्ते न हास्य कर्म १५९ वि > दृ रोपनिषत्स- क्षीयत । अस्माद्धचवाऽऽपना ययत्कापयत तत्ततसृजते ॥१९५॥ अथा अय वा आत्मा स्वेषां भृतानां ल्कः सम॒ यन्जहोति यथजतं तन देवानां ल(क। ५५4 यदनुवृतं तन कषीणामथ यसि- तुभ्य निप्रणाति यत्भज।सिच्छत तेन [{तृणामथ यन्भनुष्या- न्वासथत यद२५।ऽदानं ददाति तन भनुप्याणामथ यत्पशुभ्यस्त- ण।दकं विन्दति तन परञुनां मर्दस्य गृहेप श्वापदा वसाभ्स्या पिपाखिकाम्य उ जीवन्ति (न तेष लक यथा हवे स्वाय ककिर च्छदय ~ हविर भवाणि भूतान्यरिरिमिच्छन्ति तद्रू एताद्।देत भ।माःमतम्‌ ॥ १६ ॥ आतमवदमग्र आसी- देक एवे म।ऽकपियत जाया मस्स्दियं प्रजा वितंमे स्य कम कृतच दतावान्व कामा नेच्छसश्वनाता भूयो (वन्द तस्थवादृप्थतदयकाक। कामयत ज।मर) मे स्याद प्रजाम्‌ याथ (चत्त म स्वादय कम कर्वाषाति सं ५।वदच्यतमप्‌सक्रके न प्रा५।८५८ त्स उव तावन्पन्यतं त्य एत्ता मन एवास्याऽ6स। वाग्जाया णः प्रजा चक्षुम।न॒प वित्ते च्चुषा हि तद्धयं श्रातं रवय श्राजण हि तस्कण)।त्यात्मवास्य कम{ऽऽत्मना दहि कम्‌ कर।प म एप पाङ्क्ता यज्ञः पाङ्क्तः परुः पाङ्क्तः प्रषः पाङक(५ २० रप यदद कच ताद सवमाभाति य एवं यद्‌ ॥ १५ ॥३।त१ चतथ बा५५५्‌ ॥ ४ ॥ यत्सप्तान्नानि मयया तपसाऽजनयत्पिता । एकमस्य साधा- रण द्रे दवेनमाजयत्‌ । जाण्यात्मनऽकरुत पञभ्य एकं प्राय- च्छतु । तार्थन्स् प्रवात यच प्राणाति यच्च न । कस्मानानि न क्षीयन्तेऽ्यमानानि सबद यो वेताभक्षितिं वद्‌ साऽन्नमात्ति परतीक्रन । स दवानापिगच्छति स॒ ऊजमृपजावतीति श्लोकाः ॥ १ ॥ यत्मप्तान्नानि म॑घया तपसाऽजनयत्पितति मेधया हि ` तमसाऽजनयतिपिता । एकमस्य साधारणमितीद्मवास्य - तत्सा- धारणमन्नं यदिदिमयते। स॒ य एतदुपास्त न स पाप्मनो व्थावृतत्‌ घहशारण्यकोपानेषत्‌ । १६५ मिश्र दयेतत्‌ । द्व देवानभाजयदिति हृतं च प्रहृतं च तस्मादेवेभ्यो जुति च प्र च जुह्त्यथा आर्दरपृणमा- साविति । तस्मान्ने्टियाजुकः स्यात्‌ । परञभ्य एकं प्रा यच्छादिति तत्पयः । पया द्यवा मनष्याश्च परावश्चोप- जीवन्ति तस्मात्कृभारं जातं धृतं वेवाभरे प्रतिकृहयान्ति स्त- नं वाऽनुधापयन्यय वत्सं ज(तमहिरतणाद्‌ इति । तस्मिन्सर्वं प्रतिष्ठितं यच प्राणिति यच नेति पयसि ईद सर्य प्रतिष्ठितं यज्ञ प्राणिति यच्च न तथदिदिमाहः संवत्सरं पयसा जह्द्प पन- मृत्यं जयतीति न तथा वैयायदहस्वे जहोति तदहः पनमत्य॒मप जयत्येवं विद्रान्स्वं हि देवेभ्याऽन्नायं प्रयच्छाते । कस्मा- तानि न क्षीयन्तेऽयमानानिं स्वेदति परुषो वा अक्षितिः स हीदमन्ने पुनः पनर्जनयते । यं वेतामल्षितिं वेदेति पुरुषो वा आक्षातिः स दहाद्मन्ं धिया पिया जनयत कमभे- ्यद्धेतन्न कुर्यात्क्षीयेत ह सन्नमति प्रताकंनेते मुखं प्रतीकं मुखेभेत्येलत्‌ । स देवानपिगच्छति स ऊर्जंमुपजीवत।ति प्रराच्सा ॥ २ ॥ जीण्यात्मनेऽकुरूताति मनां वाचं प्राणं तान्यात्मनेऽकरु- तान्यत्रमना अभवं नादृरमन्यचमना अभूवं नाध्रपभिति मनसा ह्येव परयति मनसा णोति । कामः संकस्पो विचाकेत्सा श्रद्धाऽश्रद्धा धृतिरधृतिश्धामीरिष्येतप्सवथे मनं एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च इाब्दो वागेव सा। एषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्व प्राण एवेतन्भयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥ जयो टाका एत एव वागेवायं कको मनोऽ म्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४॥ जये वेदा एत एव वगे- वर्ग्वदो मनो यजुर्वेदः प्राणः सामवेदः ॥५॥ देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्रणो मनुष्याः ॥ & ॥ पिता भाता प्रजेत एव मन एव पिति बङ्भाता १ १ १६९ ८ दुक्ञोपनिषत्सु- प्राणः प्रजा ॥ ७ ॥ विज्ञातं विजिज्ञास्यमविक्षातमेत एव यत्किच विज्ञातं वाचस्तद्रूपं वाग्धि विज्ञाता वागनं तद्धू- त्वाऽवति ॥ ८ ॥ यक्किच विजिज्ञास्यं मनसस्तद्रूप मनो हि विजिज्ञास्यं मन एनं तद्भूत्वाऽवति ॥ ९ ॥ यक्किचाविज्ञातं प्राणस्य तद्रृपं प्राणो द्यविज्ञातः प्राण एनं तद्धू्वाऽवति ॥ १० ॥ तस्थ वाचः पृथिवी राररं ज्योतीरूपम- यमभिस्तयावत्यव वाक्तावती प्रथिवी तावानयमभिः ॥ ११ ॥ अयेतस्थय मनसो याः इाशरं ज्य तीरूपममावादित्यस्तद्यावदेव मनस्तावती च स्तावानसावादिःणस्तौ मिथन समेतां ततः प्राणोऽजायत म इन्द्रः म एषोऽमपल्ने। द्वितीयो वे सपत्नो नास्य मपल्नो मवति य एवं वद्‌ ॥ १२ ॥ अथतस्य प्राणस्याऽऽपः शरीरं ज्योतीरूपमसौ चन्दरस्तयावानव प्राणस्तावत्य आपस्तावा- नसो चन्द्रस्त एते सर्वं एव समाः सर्वेऽनन्ताः स यो हेतानन्त- वत उवास्तेऽम्तवन्त म लकं जयत्यथ यो हेताननन्तानुपास्तेऽ- नन्त म लोकं जयति ॥ १६॥ स एषु संवत्सरः प्रजापतिः पोडक्ञकलस्तस्यं रात्रय एवे प्श्चवहा कला धवैवास्य षेडदी कला स रारिभिरंवाऽऽ च॑ वृयतेऽप च क्षीयते सोऽपावास्था* रात्रिमेतया षाडद्या कलया मव॑मिदं प्राणभदनुप्रविरय ततः प्रातजायत तस्मादेता रां प्राणभृतः प्राणं न विच्छिन्यादपि छकलासस्येतस्था एव देवताया अपचितथै ॥ १४॥ यो वेस संवत्सरः प्रजापतिः वाडशाकले(ऽयमव स योऽयमेवंविप्पुरुषस्तस्य वितमेव पञ्चदश कला आस्मेवास्य षोडशी कला स वितेने- वाऽऽच पू्तेऽप च क्षीयत तदेतन्नभ्य यदयमात्मा प्रधिर्विन्त तस्मायथपि सर्वज्यानिं जयत आत्मना चे जीवति प्रधिनाऽगा- ितयेवाऽऽहः ॥ १५ ॥ अथ जयो वाव लीका मनुष्यलोकः पितृ- लाक दवलाक इतिं माऽ पनुप्यलोकः पत्रेणेवे जय्यो नान्येन कमणा कमणा पितृक! विध्या दवलोकौ देवलोको धे लोका- बृहदारण्यकोपनिषत्‌ । १ ना श्रेष्ठस्तस्मादवियां प्रङा*सन्ि ॥ १६ ॥ अथातः संप्रतिय॑दा ्रेष्यन्मन्यतऽथ पञ्नमाह त्वे बरह्म त्वं यज्ञस्त्वं लाक इति स पत्रः प्रत्याहाहं बद्याहं यज्ञाऽहं लोक इति यद्र कचानक्तं तस्य सर्व॑स्य बद्येत्यकता । येव कं च यज्ञास्तपा सवषां यज्ञ इत्य कतायेव क च लाकास्तषार सवेषां लाक इत्येकततावद्रा हदु सव॑मेतन्मा सवं सन्नयामताऽभनजादात तस्मात्पजमनु- दिष्टं लाक्यमाहस्तस्मादनमनरासाते स॒ यदवावदस्माष्टाका- ल्मेत्यथेभिरेव प्राणः सह पत्रमाविराते । स॒ यदयनन कि चिदक्ष्णयाऽछतं भवति तस्मादन स्वस्मात्पुत्रा मुञ्चति तस्मात्यन्ना नाम स॒ पत्रणवास्मद्धाके प्रतितिष्ठत्यथनमत देवाः प्राणा अग्रता आविहन्ति ॥ १७ ॥ पृथिव्य चन- ्रच्ेश्य देवी वागाविङहाति सा व॒ दवी वाग्यया ययदव वदीति तत्तद्धवति ॥ १८ ॥ दिवश्वेनमादित्याच्च दवं मन आधिराति तद्रे देवं मनो यनाऽऽनन्यव भवत्यथो न राचति ॥ १९ ॥ अद्धयश्चनं चन्द्रमसश्च देवः प्राण आविङाति स वै देवः प्राणो यः संचरःश्वासचरन्छ्च न व्यथतभ्था न रिष्यति स॒ णएवंवित्सवेषां मतानामात्मा भवति यथषा दव तैव स॒ यथैतां दवता सर्वाणि भृतान्यवन्त्यव> हेवंविद* सर्वाणि भृतान्यवन्ति । यदु कचमाः प्रजाः ङाचन्त्यम- वाऽऽसां तद्भवति पण्यमवामं गच्छति न ह वे देवान्पापं गच्छति ॥ २० ॥ अथाता बतमीमाभ्सा प्रजापतिं क- माणि ससज ताने सृष्टान्यन्योन्येनास्पर्धनत वदिष्याम्यवाह- मिति वाण्दध द्रकष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्राजमे- वमन्यानि कर्माणि यथाकर्म तानि प्रत्युः भ्रमा भूत्वापयम तान्याप्नोत्तान्याप्त्वा मरत्युरवारन्ध तस्माच््राम्यत्यव वाक्श्रा- म्यति चक्षुः श्राम्यति श्रोच्रमथममव नाऽभभराद्योऽयं मध्यमः प्राणस्तानि ज्ञातं दाधिरे । अयं वे नः श्रष्ठो यः संचरःश्वासंच- द ५ १४० द्रोपनिषप्सु~ रभ्श्च नं व्यथतऽथो न रिष्यति हन्तास्यैव स्वं रूपमसामिति तं एतस्येव सवं रूपमभव>स्तस्मादत एतनाऽऽख्यायन्ते प्राणा इति तेन ह वाव तत्कुटमाचक्षत यस्मिन्कुल भवति यवं वेदय उ हवाषिदा स्पधतऽनुष्यत्यनष्य हवान्तता भ्रियत इत्यध्या- त्मम्‌ ॥ २१ ॥ अथाधिद्वतं ज्वटिष्याम्यवाहमित्यभिदपर तप्स्या- म्यहामत्यादत्ण भास्याम्यहमिति चन्द्रमा एवमन्या दवता यथादवत > स यथां प्राणानां मध्यमः प्राण एवमतासां देव- तानां वायुम्लाचान्त ह्यन्या दवता न वायः सषाऽनस्तामिता दवता यद्वायुः ॥ २२ ॥ अथष श्छाकोा भवति यतश्वोदति सूर्या- ऽस्त यन्न च गच्छतीति प्राणाद्वा एष उदति प्राणऽस्तमति तं देवाश्चाक्ररे धम ~ स एवाय स उ श्व इति यद्रा एतऽमुद्यधियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमव चतं चरेत्प्राण्याचवापान्याज्च नेन्मा पाप्मा मृ्युराप्नुवादाति यद्यचर्त्समापिपयिषेत्तमा एतस्ये दवताय सागन्यः सलोकतां जयति ॥ २६३॥ इति पञ्चमं प्राह्णम्‌ ॥ ५ ॥ जयंवा इदु नाम रूपं कमं तषां नाभ्नां वागित्यतदेषामुक्थ- मथो हि सर्वाणि नामान्यत्तष्ठान्त । एतदषा सामताद्ध' सर्वे- नामभिः सममतदषां बह्यताद्धे सर्वाणि नामानि बिभर्ति ॥१॥ अथ रूपाणां चक्षुरिव्यतदषाय क्थमता !हे सर्वाणि रूपाण्युत्ि- ्न्त्यतद्षा > सामताद्धे सेव रूपः सममतदेषां बह्यतद्धि सर्वाणि रूपाणि बिभति ॥ २ ॥ अथ कमंणामात्मत्यतदषामुक्थमता हि सर्वाणि कर्माण्युत्तषठन्त्यतदेषां “ सामताद्धे सर्वेः कर्मभिः सममेत- षां बह्मतद्धि सवाणि कर्माणि विमतिं तदेतञ्चय* सदेकमय- मात्माऽऽत्मा एकः सन्नतच्रयं तदेतद्‌मत » सतयन च्छन्नं प्राणो वा अमृतं नामरूपे सतय ताभ्यामयं प्राणङ्छन्नः ॥ ३ ॥ इति षष्ठं बाद्मणम्‌ ॥ & ॥ इति प्रथमोऽध्यायः ॥ ३ ॥ ॐ टृप्तवालाकिानूचानो गाग्यं आस ` स होवाचाजातः धृटदारण्यकोर्पनिषत्‌ । १४१ शेषं कार्यं बह्म ते बाणीति स होवाचाजातिशवुः सहसंमेतस्थं वाचि दश्रो जनका जनफ इति वे जना धावन्तीति ॥१॥स होवाच गार्ग्या य एवासावादित्य पुरुष एतमेवाहं बह्मापास इति स होवाचाजातङातुर्मा मतस्मिन्संवदिष्ठा अतिष्ठाः सवेषां भूतानां मधा राजेति वा अहमेतमुपास इति स य एतमवमपास्तऽतिष्ठाः स्वेषां भरतानां मूधा राजा मवति ॥२॥ स हावाच गाग्यां य एवासो चन्द्र परुष एतमवाहं बह्लापास इति स हावाचाजातङा- पुमां मेतस्मिन्संवदिष्ठा ब्रहन्पाण्डरवासाः सामा राजति वा अह- मेतमुपास इति स॒ य एतमवमुपास्तऽहरहरहं सुतः प्रसुतो भवाति नास्यान्नं क्षीयते ॥ ३ ॥ स हावाच गाग्यो य एवासां विद्युति पुरुष एतमवाहं बह्मापास इति स टोवाचाजातदात्रमां मतास्मि- न्संवदिष्ठास्तजस्वीति वा अहमेतमरपास इतिं स य एतमेवमुपास्त तेजस्वी ह भवति तजस्विनी हास्य प्रजा भवति ॥४॥ स होवाच गाग्या य एवायमाकारो पुरूष एतमेवाहं बह्मापास हति स हावाचाजातरावर्मां मतस्मिन्संवदिष्ठाः पृर्णमप्रवर्तीति वा अहमेतमुपास इति स य एतमवमुपास्त पृर्यते प्रजया पञ्युभिना- स्थास्माह्टोकात्मजाद्तत ॥ “५ ॥ स हावाच गाग्या य एवायं वायो पुरुष एतमेवाहं बद्यापास इति स हावाचाजातशावर्मा मतस्मिन्संवदिष्ठा इन्द्रो वेकरुण्ठाऽपराजेता सनति वा अहमतमु- पाम इति स य एतमेवमुपास्त नजिष्णहापराजष्णभवत्यन्यतस्त्य- जायी ॥ € ॥ स हावाच गार्ग्यो य एवायमभा पुरुष एतभवाहं बह्योपास इति स टहोवाचाजातङातरर्मा मतस्मिन्संवदिष्ठा विषास- हिरिति वा अहमेतमपास इति स य एतमेवमुपास्ते विषासहिं भवति विषासहिर्हास्य प्रजा भवति ॥ ७॥ स होवाच गाग्या य एवायमष्सु पुरुष एतमेवाहं बद्यापास इति स टावाचाजात- रातुर्मा मेतस्मिन्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति सु य एतमेवमुपास्ते प्रतिरूप हेवेनमुपगच्छति नाप्रतिरूपमथो १४१ दुरो पनिषप्सु- प्रविरूपोऽस्माजायते ॥ ८ ॥ स होवाच गाग्यां य एवायमादं पुरुष एतमेवाहं ब्रह्मोपास हति स होवाचाजातरातुर्मां मेतस्मि- न्संव दिष्ठा राचिष्णुरिति वा अहमेतमरपाम इति स य एतमे्वमु- पास्ते रोचिष्णुर्ह भवति राचिष्णुहास्यि प्रजा भवत्यथो येः संनि- गच्छति सर्वाश्स्तानतिराचते ॥९॥ स हावाच गाग्योय एवायं यन्तं पश्चाच्छब्दाऽनदत्यतमवाहे बह्मोपास इति स होवा- शाजातरावरमां मेतस्मिन्संवदिष्ठा अस्ररिति वा अहमेतमुपास दाति स य एतमवमुपास्त सर्व हेवास्मिह्टोक आयुरेति नेनं पुरा कालात्प्राणो जहाति ॥१०॥ स हावाच गार्ग्यो य एवाये दिश्ु पुरुष एतमेवाहं बह्योपास इति स होवाचाजातङावरर्मां मेत- स्मिन्संबदिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति सय एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्रणरिछयते ॥ ११ ॥ स होवाच गार्ग्यो य एवायं छायामयः पुरूष एतमेवाहं बह्योपास हति स होवाचाजातहावरुमां मतस्मिन्संवदिष्ठा मत्थुरिति वा अह- मेतभृपास इति स य एतमेवमुपास्ते सर्व हेवास्मिद्धीक आयु- रेति नैनं पुरा कालान्मृत्य॒रागच्छातिं ॥ १२॥ स होवाच गार्ग्या य एवायमात्मनि पुरूष एतमवाह बह्यापास इति स ोवाचाजा- तात्मा मेतस्मिन्संव दिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह॒ भवत्यात्मन्विनी हास्य प्रजा भवति स ह तुष्णीमास गार्ग्यः ॥ १६ ॥ स हावाचाजातराधुरे- तावन्नू इत्येतावद्धीति नेतावता विदिते भवतीति भर होवाच गाग्यं उप त्वा यानीति ॥ १४॥ म हावाचाजातरात्रुः प्रतिटोमं चेतययदजाह्मणः क्षन्चियमुपेयादृबह्य मे वक्ष्यतीति स्येव तवा ज्ञप- पिष्यामीति तं पाणावादायोत्स्थौ तो ह पुरुष सुप्तमाजग्म- तुस्तमेतेनामभिरामन्त्रयां चके बृहन्पाण्डरवासः सोम राजनिति स नोत्तश्थो तं पाणिनाऽऽपेषं बोध्णाचकार स होत्तस्थौ ॥१५॥ स होवाचाजातशवुयंेष एतस्मुपोऽभूथ एष विज्ञानमयः पुरुषः वृहदारण्यकोपनिषत्‌ । १४३ केष तदाऽभृत्कुत एतदागादिति तदु ह नमने गार्ग्यः॥ १६॥ स होवाचाजात्वु्थजेष एतत्सप्तोऽभूय एष विज्ञानमयः पुरुष- स्तदेषां प्राण्प्रनां विज्ञानेन विज्ञानमादाय य एषान्तहृदय आकारास्तस्मिन्छेते तानि यदा ग्णात्छ्थ देतत्पुरुषः स्वापिति नाम तद्गृहीत एव प्राणो भवति गहीता वाग्ग॒हीतं चक्षगृहीत* श्रोत्रं गहीतं मनः ॥ १७ ॥ स यत्रेतस्स्वप्न्यया चराति ते हास्य लोकास्तद्‌तेव महाराजो भव्यतव महात्रादह्यण उतेवोचावचं निगच्छति स यथा महाराजो जानपद्ान्गदहीत्वा स्वे जनपद यथा- कामं परिवतैतेवमेवेष पततप्राणान्गदीत्वा स्वे रारीरे यथाकामं परिवर्तते ॥ १८ ॥ अथ यदा सपा भवति यदा न कस्यचम वेद हिता नाम नाड्यो द्वासमतिः सहस्राणि हद यात्प्रीततमाभ- प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य परीतति रेति स यथा कमारोवा महाराजो वा महाबाह्णो वाऽतिधीमानन्दस्य गत्वा रायीतेवमे- वेष एतच्छेते ॥ १९॥ स यथाणनाभेस्तन्तनोचरेयथाऽभेः क्षुद्रा विस्फुलिङ्गा व्य॒चरन्त्यवमवास्मादात्मनः स्वै प्राणः स्व लोकाः स्वे देकः सवांणि भतान व्यचर न्ति तस्योपानिष- त्सत्यस्य सत्यमिति प्राणा वे सस्यं तेषामेष सत्यम ॥ २०॥ हति प्रथम बाद्यणम ॥ १ ॥ याह वे रिषः साधान सप्रत्याधान सस्थणम सदामं ` षेद सप्त ह द्विषतो धातरव्यानवरुणद्धि । अयं वाव रिरर्योऽयं मध्यमः प्राणस्तस्येद्मेवाऽऽधानमिदं प्रत्याधानं प्राणः स्थणाऽन्नं वाप ॥ १ ॥ तमेताः सप्ताक्षितय उपतिष्ठन्ते तया इमा अक्षन्छो- हिन्यो राजयस्ताभिरेन रुद्रोऽन्वायत्ताऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका तयाऽऽदित्या यस्छृष्णं तनाभिर्यच्छुहे तेनेन्द्रोऽधरयेभं वर्तन्था पृथिव्यन्वायत्ता योरुत्तरया नास्यान्नं क्षीयते य एवं वद्‌ ॥ २ ॥ तदेष श्टाका भवाति । अवाग्बिटश्च- कि (न @ कि मस ऊरध्वबुध्नस्तस्मिन्यदा निहितं विभ्वरूपमू । तस्याऽऽसत १४४ द्रोपनिषत्सु- ऊषथः सप्त तीरे वागष्टमी बह्यणा संविदानेति । अर्वागिविठश्च- मस ऊर्ध्वबुष्न इतीदं तच्छिर एष द्यवाग्विटश्चमस ऊध्वव॒ध्न- स्तस्मिन्यशो निदितं विश्वरूपमिति प्राणावे यरो विश्वरूपं प्राणानेतदाह तस्याऽऽसत ऋषयः सत्त तीर इति प्राणावा ऋषयः प्राणानेतदाह वागष्टमी बद्मणा संविदानाति वाग्घ्यष्टमी बरह्मणा संवित्ते ॥ ३॥ इमामेव ग।तममरद्ाजावयमेव गोत- भोऽयं भरद्राज इमावेव विश्वामिजजमदभ्री अयमेव विश्वा- मिन्ोऽये जमदृभिरिमावेव वसिष्टकरयपावयमेव वसिष्ठाभ्यं कृरयपो वागेवाज्िवाचा द्यन्नमयतेऽत्तिहं वे नामेतथदनिरिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवाति य एवंवेद ॥४॥ इति दवितीय बाद्यणम्‌ ॥ २॥ दव वाव बाह्मणो ख्ये मर्ते चेवामर्ते च मर्त्य चाग्रत च स्थितं च यञ सच त्यं चच ॥ १ ॥ तदेतन्भू्त यदन्यद्रायाश्रान्तारिक्षाचे- तन्मरत्यमेतस्थितमेतत्सत्तस्येतस्य मूर्तस्यैतस्य मत्यस्येतस्य स्थित- स्येतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २॥ अथामर्त वायश्चान्तारिक्षं चेतदग्रतमेत्थरदेतस्य॑तस्येतस्यामूत॑स्ये- तस्याप्रतस्येतस्थ यत एतस्य व्यस्येष रसो य एष एतस्मिन्भ- ण्डे पुरुषस्त्यस्य देष रस दत्ययिदेवतम्‌ ॥ ३ ॥ अथाध्या- त्ममिदमेव मूर्ते यदन्यत्प्राणाच्च यश्चायमन्तरात्पननाकाङ एतन्म- त्थमेतस्स्थितमतत्सत्तस्येतस्य मूतस्येतस्य मर्तस्थेतस्य स्थितस्यै- तस्य सत एष रसो यक्षः सतो ह्येष रसः ॥ ४ ॥ अथामूर्तं प्राणश्च यश्चायमम्नरात्मन्नाकारा एतदमृतमेतधदेतत्यं तस्येतस्या- मतंस्थेतस्याशरृतस्थेतस्य यत एतस्य व्यस्येष रसो योऽयं दाक्षि णेऽक्षन्परूषस्त्यस्य देष रसः ॥ ५॥ तस्य हैतस्य पुरुषस्य र्पम्‌ । यथा महारजनं वासो यथा पाण्डवाविकं यथेन्द्रगोपो यथाऽगन्या्चियंथा पण्डरीकं यथा सरकृद्िय॒त सृद्िद॒त्तेव हं बा अस्य भ्रीभवबति य एवं वेद्राथात आदेशो नेति नेति न द्यत बहदारण्यकोपनिषत्‌ । १४९ स्मादिति नेत्यन्यत्परमस्त्यथ नामधेय सत्यस्य सत्यमिति प्राणा वे सत्यं तेषामेष सत्यम्‌ ॥&॥ इति ततीय बाह्यणम्‌ ॥३॥ मेत्रेयीति होवाच याज्ञवस्क्य उयास्थन्वा अरेऽहमस्मात्स्था- नादास्मि हन्त तेऽनया कात्यायन्याऽन्तं करवागीति॥१॥ सा होवाच मंजेयी । यन्म इ मगोः सवा! प्रथिवी वित्तेन पूणां स्यात्कथं तेनाग्रृता स्यामिति नेति हौवाच याज्ञवल्क्यो यथेवोपकरणवतां जीवितं तथव तं जीवित स्यादम्रृतत्वस्य त॒ नाऽऽदाऽस्ति वित्तेनेति ॥२॥ सा हावाच मजेयी येनाहं नाप्ता स्थां किमदं तन कृथ। यद्व भगवान्वद्‌ तद्वस, भ्हीति ॥३॥ स हावाच याज्ञवल्क्यः {भया वतार नः सर्ता भियं भाषस एद्यास्स्व व्याख्यास्याम त व्याचक्षाणस्य त मे नि ध्याक्स्वेति ॥ ४ ॥सदह।षचन वा अरे पत्यः कामाय पतिः भिया भवत्याव्मनस्तं कामाय पातः (भया भवात । नवा अरे जायाय कामाय जाया भिया भ्वेत्वात्भनस्त कामाय जाया मिया भवाति । न वा अर पृजाणां कामाय परजाः भिया भवन्त्या- त्मनस्त॒ कामाय पाः भिया भवान्तं । न वा अरे वित्तस्य कामाय वित्त भरेयं मवत्यात्मनस्त कमाय वत्तं भियं भवाति । न वा अरं बह्मणः कामाय बह्म भियं मबेत्यात्मनस्त कामाय ब्रह्म भियं भवाति । न वा अर क्षत्रस्य कमाय क्न भिव भव- त्यात्मनस्त कामाय क्ष (भय भवात । नवा अरं लकाकानां कामाय लकाः भिया भवन्त्व(त्पनस्त फ(भाय ठकाकाः भिया भवन्ति । न वा अर दवाना कामाय देवाः भिया भवन्त्यात्म- नस्तु कामाय देवाः भिया भवनि । न वा अरं भूतानां कामाय भूतानि भियाणे मवन्त्यात्मनस्तं क(भाय भूतानि भियाभि भवन्ति । न वा अरे सवेस्य कामाय सर्य मेयं मवर्पात्मनस्त कामाय सर्वं परियं भवाति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्यासितव्य( मजग्यात्मना बा अरे द्रनेन भव्‌ ३१ १४६ कि णेन मत्या विज्ञाननेद* सर्वे विदितम्‌ ॥ ५॥ ब्य तं परादा- योऽन्यत्राऽऽत्मना बह्म वद्‌ क्षच्चं तं परादायाऽन्यत्नाऽऽ तपनः क्ष्रं वद्‌ लोकास्तं परादुर्योऽन्यज्राऽऽत्मनो ठोका- न्वेद देवास्तं परादुथोऽन्यज।ऽऽस्मना देवान्वद्‌ भूतानि तं पराद्योऽन्यत्राऽऽत्मनो भृतानि वद्‌ स्वे तं परादाथोऽन्य्ाऽऽत्मनः सर्वे वेदेदं जदं क्ष्मिम्‌ लोका इम देवा इमानि भतानीद्‌५ सर्वं थदयमात्मा ॥ £ ॥ स यथा दुंदुभहन्यमानस्य न बाद्या- छनहाब्दाञडाक्नुयादय्रहणाय दृदुभस्त॒॒भ्रहणेन ठंदुभ्याघातस्य वा राब्दो गरहीतः॥ ७ ॥ स यथा हाङ्खस्य ध्मायमानस्य न बाद्याज्डाब्दार्दाकनुयादृय्रहणाय राङ्खस्यं तु अ्रहणेन राङ्खध्मस्य वा राब्यो गृहीतः ॥ ८ ॥ स यथा वी- णये वायमानाये न बाद्याञ्शब्दाञ्शक्न्‌यादुय्महणाय वबी- णाय तु हणेन वीणावादस्य वा राष्द्‌/ गृहतः ॥ ९॥ सं यथाऽरदधाप्नरम्याहताप्पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य म- हतो मतस्य निःश्वसितमतयदृग्बेदो य जुष्‌: सामवेदोऽथवांडगगे- रस दपिहासः प्राणं विया उपानेषदः शाकाः सूताण्यनुव्या- ल्यानानि व्याख्यानान्यस्थवताने नेःश्वाकतिताने ॥१०॥ स यथा सर्वासामपा समुद्र एकायनमव > सवेषा स्परानां त्वगे- कायनमेव सर्वेषां गन्धानां नासिके एकायनमेव* सर्वेषा रसानां जिहकायनमव < सवपा रूपाणां चक्षुरेकायनमेव ९ सर्वेषा हाब्दाना * श्रोचमकायनमव = सवेषा= संकल्पानां मन एकायनमव सवासां वियाना हदयमकायनमेव सर्वेषां कर्मणा हस्तावेकायनमव< मवेषामानन्दानामुपस्थ एकायन- मेष सर्वेषां विसगांणां पायुरकायनमव ~ सवेपामध्वनां पादा वेकायनमेव > सवेषां वेदानां बागफायनम्‌ ॥३१॥ स यथां सैन्धवखिल्य उदके प्रास्त उदकमवानविरीयेत न हास्योद्- दणायव स्यान । यतो यतस्त्वाददीत लवणमेव वा अर्‌ इं धुहदारण्यकोपनिषत्‌ । १४७ भहद्भतमनन्तमपारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनरयति न प्रत्य मंज्ञाऽस्तीत्यर बवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥ सा हावाच मनरेप्यच्व मा भगवानमूमु- हन्न प्रत्य संज्ञाऽस्तीति म हावाच न वा अरेऽहं माहं बवीम्यले वा अर इदं विज्ञानाय ॥ १३॥ यत्र हि द्रुतमिव भवाति तदि तर इतरं जिघ्रति तदितर इतरं पथाति तदितर इतरः शणोति तदितर इतरमभिवदति तदितर इतरं मनुत तदितर इतरं विजा- नाति यत्र वा अस्य सर्वमात्मवाभुत्त्कन कं निघत्तःकन कं परयेत्तव्केन क याणुथान्तत्कन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात्‌ । यनद सर्वे विजानाति तं केन विजा- नीयाद्विज्ञातारमरे केन विजानी खादिति ॥ १४॥ इतिं चतुर्थं ब्राह्मणम्‌ ॥ ४ ॥ इयं पृथिवी सर्वेषां भृतानां मध्वस्य पृथिव्ये सर्वाणि भतान मधु यश्चायमस्यां परथिव्यां तजोमयोऽग्रतमयः प्रुषा यश्वाय- मध्यात्म* रारीरस्तजामयाभ्म॒तमयः पुरूषोऽयमव स योऽ यमात्मेदममतमिदं बह्मद्‌* सर्वम्‌ ॥१॥ इमा आपः सवर्षा भूतानां मध्वासामपा सर्वाणि भतान मधु यश्वायमास्वण्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म * रतसस्तजामयोऽग्र- तमयः परुषोऽयमव म योऽयमात्मेदममृतमिदं बद्चद सर्वम्‌ ॥ २ ॥ अयमभिः सवेषां भृतानां मध्वस्याभ्नः मर्वाणि भृतानि मधु यश्चायमस्मि्भो तेजामणाऽमृतमयः पुरुषो यश्चायमध्यात्मं वाद््यस्तेजामयाऽगरतमयः पुरुषाऽयमव स योऽयमात्मदममत- मिद्‌ बह्मेद* सर्व॑म्‌ ॥ २ ॥ अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भ्र॒तानि मधु यश्चायमस्मिम्वायो तजोमयाऽग्रत- मयः पुरुषा यश्चायमध्यात्मं प्राणस्तेजामयोऽग्रतमयः पुरुषोऽय- मेव स योऽयमात्मदमम्रतमिदं बह्यद्‌* सर्वम्‌ ॥४॥ अयमादित्यः सर्वेषां भूतानां मध्वस्याऽऽदित्यस्य सर्वाणि भूतानि मधु यश्चा- १४८ दहोपनिषतसु- थमस्मिन्नादित्ये तजोमणाऽग्रतमयः पुरुषो यश्वायमध्यासं चाव षस्तेजामयोऽगरतमयः पुरुषोऽयमव स योऽयमास्मेदमयुतमिरद ब्रह्मे « सर्वम्‌ ॥ ५॥ इमा दिहाः स्वेषां भरतानां मध्वासां दिरा सर्वाणि भूतानि मधु यश्चायमासु दिक्च तेजामयोऽगरत- मयः पुरुषो यश्चायमध्यात्म > श्राचः प्रातिश्रत्कस्तेजोमयोऽमत- मयः पुरुषोऽयमेव स योऽयमात्मेदमयतमिदं बच्चेद> सर्वमू ॥ & ॥ अयं चन्द्रः स्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतान मधु यश्चायमस्मिर्श्चन्द्र तजोमयाऽग्रतमयः पुरुषो यश्चायमध्यात्मं मानसस्तजोमयोाऽपतमयः पुरुषोऽयमेव स यो- ऽयमात्मदमयरतमिदं बह्यद ~ सर्व॑म्‌ ॥ ७॥ इयं विद्यत्सर्षेषां भूतानां मध्वस्ये विद्युतः सर्वाणि भ्ताति मधु यश्चायमस्यां वियाति तजोमयाऽयतमयः पुरुषो यश्चायमध्यात्मं तेजसस्तेजो- मयोऽमृतमयः पुरूपोऽयमव स॒ याऽयमात्मदमम॒तमिदं अद्येद्‌* स्वम्‌ ॥ ८ ॥ अय स्तनयित्नुः सवेषां भतानां मध्वस्य स्तन- यित्नाः सर्वाणि भृताने मधु यश्चायमस्मिन्स्तनयित्नो तजोम- योऽमृतमयः पुरूषो यश्चायमध्यात्म* साब्द्‌ः सोवरस्तजोमयोऽय- तमयः पुरुषोऽयमव स योऽयमात्मदमभतमिदं बद्येद सर्वम्‌ ॥ ९ ॥ अयमाकाशः सर्वेषां भूतानां मध्वस्याऽऽकारास्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नाकार तजोमयोऽप्रतमयः पुरूषो यश्चायमध्यात्म हयाकाङस्तजोमयोऽग्रतमयः पुरुषोऽयमेव स योऽयमात्मेदमम्रतमिदं बह्चद्‌ > सर्वम्‌ ॥ १०॥ अयं धमः स्वेषां भतानां मध्वस्य धर्मस्य सवांणि भूतानि मध यश्चायम- न्धं तजोमयोऽगतमयः पुरुषो यश्चायमध्यात्मं धामंस्तेजो- मयोऽमरतमयः पुरुषोऽयमेव स योऽयमात्मेदमगमतमिदं द्येद्‌ सव॑म ॥ ११ ॥ इद्‌ > सत्य स्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भृतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽभृतमयः पुरुषो यश्चायमध्यात्म « सात्यस्तेजोमयोऽगृतमयः पुरुषोऽयमेव धृ्टदीरण्यकोपनिषते । १४९ स योऽयभात्मेदममतमिदं ब्रह्मद» सर्ष॑म्‌ ॥ १२ ॥ इदं भौनुषभ सर्वेषां भरतानां मध्वस्य मानुषस्य सर्वाणि भृतामि मधु यश्चायम- स्मिन्मानषे तेजोमयोऽग्रतमयः पुरुषोऽयमेव स॒ योऽयभात्मेद- भमतमिदं बरद्येद* सर्वम्‌ ॥ १३ ॥ अयमात्मा सवर्षा मृतानां मध्वस्याऽऽत्मनः सर्वाणि भृतानि मधु यश्चायमस्मिन्नात्ममि तेजोमयाऽमृतमयः पुरुषा यश्चायमात्मा तेजोमयोऽमृतमयः पुर- षोऽयमेव स योऽयमात्मदममतमिदं बद्येद < सर्वम्‌ ॥ १४ ॥ स घा अयमात्मा सर्वेषां भूतानामधिपतिः सवषां मूताना* राजा तयथा रथनाभो च रथनमा चाराः सवं समर्पिता एवभे- वास्मिन्नामनि स्वांणि भतान स्वे दवाः सवे लोकाः सवं प्राणाः सर्वं एत आत्मानः समर्पिताः ॥ १५॥ हदं वे तन्मधु दष्यङ््डाथर्वणोऽश्विभ्यामुवाच । तदेतदाषेः परयश्नवोचतु । तद्वां नरा सनये दभ्स उथमाविष्कणामि तन्थतुनं वृष्टिम्‌ ¦ दृष्यङ् ह यन्मध्वार्थवणो वामश्वस्य रीष्णां प्र यदीमुवाचेति ॥ १६ ॥ इदं वे तन्मधु दध्यङ्डनथर्वणोऽश्विभ्याग्वाच । तदे- तहषिः पश्यन्नवोचत्‌ । आथवंणायाभ्विना दधीचऽइव्य * रिरः प्रत्यैरयतम्‌ । सवां मधु प्रवाचहता यन्त्वाष्ं यहस्रावपि कक्ष्यं वामिति ॥१७॥ इदं वे तन्मधु दृष्यङ्डाथर्वणोऽभ्विभ्यामुबाख । तदतदहाषिः परयन्नवोचत्‌ । पुरश्च द्विपदः परश्चक्रं चतुष्पदः । पुरः स पक्षी भत्वा पुरः परुष आषिरहादिति । स वा अयं पुरुषः सर्वासु पष परिङहायो ननन किंचनानावतं ननेम किंचना- संवृतम्‌ ॥ १८ ॥ इद्‌ वे तन्मधु दध्यङ्डनथवणोऽभ्विभ्यामवाय । तदेतहषिः परयन्नवोचत्‌ । रूप रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्र मायाभिः पुरुरूप इयते युक्ता ह्यस्य हरयः शाता दरोति । अयं वे हरयोभ्यं वे दरा च सहस्राणि बहनि चानन्तानि च तदेतद्रह्यापवमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सवानुभूरित्यनुरासनम्‌ ॥१९॥ इति पञ्चमं बाह्मणप्‌॥ ५ ॥ । १५७ द्दोपनिषरसु- अथ वश्डः पौतिमाष्यो गोपवनाद्रोपवनः पोतिमाष्यात्पोति- माष्यो गोपवनाद्रौपवनः कौरिकात्कौरिकः कोण्डिन्यात्को- ण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कोरिकाच्च गोतमास्च गोतमः ॥ १ ॥ आभिवहयादाभिवदयः राण्डिल्याच्चानमिम्लाताच्चान- मिम्छात आनभिम्टातादानभिभ्टात आनमिम्लातादानभिम्लातो गोतमाद्रौतमः सेतवप्राचीनयाग्याभ्या> सेतवप्राचीनयोग्यो पारा- दायात्पारारार्या भारद्राजाद्धारद्राजा भारद्वाजाच्च गोतमास्च गोतमो भारद्राजाद्धारद्राजः पाराहार्यात्पारारार्यो बेजवापायना- दवेजवापायनः कोरिकायनः कोिकायनिः॥ २ ॥ पतकौरि- कादृपृतकारिकः पाराहार्यायणात्पाराङाययणः पाराश्यसिा- रारार्या जातूकरण्याजातृकरण्यं आखुरायणाच् यास्काचाऽऽसरा- यणखेवणेश्ेवणिरोपजन्धनरोपजन्धनिरासुररासरिभरिद्राजाद्धा- रद्वाज आत्रेयादात्रेया माण्टेर्माण्टिर्गोतमाद्रौतमो गोतमाद्रोतमो वास्याद्वाःस्यः शाण्डिल्याच्छाण्डिव्यः केशोयत्काप्यात्कैश्षोर्यः काप्यः कुमारहारितास्कुमारहारितो गाल्वाद्राखवो विदर्भीकौ- ण्डिन्याद्धिदर्भीकोण्डिन्यो वत्सनपातो बाभ्रवाद्रत्सनपाद्धाभ्रवः पथः सोभरातन्थाः सोभराऽयास्यादार्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्रादाभूतिस्त्वाष्ा विश्वरूपाच्वाष्टाद्विश्वरूपस्त्वाष्टाऽभ्वि- भ्यामभ्विनो दधीच आथर्वणादध्यङ्डाथर्वणाऽथवंणा देवादथर्वा देवो गत्योः प्राध्वभ्सनान्मत्य॒ः प्राध्वभ्सनः प्रध्वभ्सनातमध्व ५ सन एकर्रकापिरविप्रचितेररचि ति्व्य्टव्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमष्ठी बद्यणा बह्म स्वभ ब्रह्मणे नमः॥२६॥ इति षष्ठं बाह्मणम्‌ ॥ & ॥ इति वरहदारण्यकोपानिषादि द्वितीयोऽध्यायः ॥ २ ॥ बृहदारण्यकोपानिषत्‌ । १९५१ अथःतुतीयो ऽध्यायः । ॐ जनका ह वैदेहो बहुदक्षिणन यज्ञनज तवर ह कुरुपश्ा- लानां बाद्यणा अभिसमता बभरव॒स्तस्य ह जनकस्य वेदेहस्य विजिज्ञासा बभूव कःस्विदपां बाद्यणानामनूचानतम हदाति सह गवा सहञ्मवरुरोध दरा दरा पादा एकक स्याः शुङ्गयोराबद्धा वभृव्‌ः ॥ १ ॥ तान्हेबविचि बाद्चणा भगवन्तो यावा बाक्ष्ठःस एता गा उद्‌जताभति । त ह बाक्मणा न दधरषुरथ ह याज्ञवल्क्यः स्वमेव बद्यचारेणमवाचताः साम्यादज सामश्रवादे इतिता रोदाचकारत ह बक्चणाश्वक्थः कयना बर्धष्ठो ब्रवीतेत्यथ ह जनकस्य पदस्य रोताऽण्वल बभृव सदनं पप्रच्छत्वं न खल न। याक्ञेवर्क५ € ४५२।३ इति स होवाच नमो वयं बद्यनिष्ठ।य कम। गोकामा एव वम्स्म दाते त ह तत एव पर्ट दूभे हाताऽ्वलः ॥२॥ भाज्ञवस्क्याते होवाच यदिद्‌ ५ सर्वे मत्यनाऽऽप्त « सर्य भ्रव्यनाऽभिपन केन यजमाना म्रत्योरा- म्तिमातिभच्यत इति दोचात्यजाऽभिना वाचा वाग्वै यज्ञस्य होता तथेयं वाक्सोऽयमनभिः स होता स माक्तः माऽति- सक्तिः ॥३॥ य।क्षवर्क५तत द।वाच यिद सर्वेमहोरा- जभ्यामाप्त सवमहाराजाम्यामाभपनं केन यजमानोऽहाराज- योराप्तिमतिभच्यत दत्यध्वथ॑णःत्यजा चक्षुषाऽऽदित्येन चक्ष्व यज्ञस्याष्व्थस्तथाद्‌द्‌ चक्षः स।ऽसावादत्यः सोऽध्वयुः स य॒क्तिः साऽतिमक्तिः ॥ ४॥ याज्ञवल्क्येति होवाच यदिद सर्वे प्वपक्षायरपक्षाभ्यामाप्त सम पृचपक्षापरपक्षाभ्या माभेपन्नं कैन यजमानः पृतेवक्षा्परपक्षयाराप्तिमितिम॒च्यत दइ्युद्रा्न- स्विजा वायना प्राणेन प्राणो वे यज्घस्याद्राता तोऽयं प्राणः सं वायः स उद्राता मस माक्तः साऽतिमुक्तिः ॥५ ॥ यज्ञिवस्क्योति होवाच यद्धिमन्तारिक्षमनारम्बणमिव केनाऽऽकमेण मजमाम १५ द्रोपनिषत्सु- स्वर्गे लोकमाक्रमत इति बह्मणर्वविजा मनसा चन्द्रेण मनो वे यज्ञस्य बह्मा तय्यदिदं मनः सोऽसो चन्द्रः सबह्या स मुक्तिः साऽतिमाक्तिरित्यतिमोक्षा अथ संपदः ॥ ६ ॥ याज्ञवत्क्येतिं होकाच कविभिरयमयग्भिहाताऽस्मिन्यज्ञे करिष्यतीति तिसू- शिरोते कतमास्तास्तिख इति पुरानवाक्या च याज्या च डइास्येव तृतीणा किं ताभिजयतीति यक्किचद्‌ प्राणमिति ॥ ७ ॥ याज्ञ- वल्क्येति होवाच कत्ययमयाध्वयुरास्मिन्यज्ञ आहुतीहष्यतीति विख इति कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति या हता अतित्ेदन्त या हता अधिरारतं फं ताभिजंयतीति या हुता उज्ज्वलन्ति देवले(कमेव ताभेज यति दाप्यत इव हि देवलाकोया हृता अतिनेदन्ते पितलेकमेव ताभिजयत्यतीव हे पितलाको यां हतां अधिरेरतं मनुष्यलोकमेव ताभेजयत्यधं ईव द मनु- ष््रछोकः ॥ ८ ॥ याज्ञवस्कथाति होवाच कतिभिरयमय बह्ला यज्ञं दाक्षिणतो देवताभिर्गोपायतीत्येकयेति कतमा सेकेति मन एवेत्यवन्त वे मनोऽनन्ता विश्व देवा अनन्तमेव सतेन टाक जयति ॥ ९ ॥ याक्ञवल्कये।ते ह।वाच कत्ययमय।द्राताऽस्मिन्यज्ञे स्तोत्रियाः स्ताप्यत।ति तिश इति कतमास्तास्तिख इते परोन्‌- वाक्या च यान्या च रास्थव तत।य। कतमास्ता या अध्यात- मिति प्राण एव पुरान॒वाक्याऽपानो याज्या व्यानः दास्या ताभिजयतीति पृथिवीलाकमेव प्रोनवाक्यया जयत्यन्तरि- क्षल्ोकं याज्यया यलोक * रास्यथा तता ह हाताश्वल उप्र. राम ॥ १०॥ इति प्रथमं बाश्चणप्‌ ॥ १॥ अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति हावाच काति अरहाः कत्यतियरहा इति । अष्टो अरहा अष्टावति- ग्रहा इति ये तशो यहा अष्टावतिग्रहाः कतमः त इति ॥ १ ॥ प्राणो बे महः सोऽपाननातिथादेण गृहीताऽपानेन हि गन्धाज्ञि- भति ॥ २॥ बाग्बे अहः स नान्नाऽतिभराहेण गृहीतो वाचा हि वहदारण्यकोपनिषत्‌ । १५६ न नामान्यभिवदति ॥ ३॥ जिह्वाये रहः स रसेनातियाहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४॥ चक्रव यहः स रूपेणातिग्राहेण गृहीतश्चक्षुषा हिं रूपाणि परयति ॥ ५॥ भतरं वै हः स रब्देनातिधाटेण गर्तः भ्राजण 1 रव्ाञ्शप्यति ॥ ६ ॥ मनो वे यहः स क(मनातिय।द्ण गृदाता भनसा ह कृ(भान्कामयते ॥७॥ हस्ती वै यहः सं कमणाअतभ्राहण गीतो हस्ताभ्या हि कम फराति ॥ ८ ॥ त्वभ्च अहस स्पर्ेनातिभाहेण गृहीतस्त्वचां रदे स्परान्वेदयत इत्यतऽध् अहा अष्टावतिथ्रहाः ॥९॥ याज्घवस्क्यति हवाच यादेद्‌ सर्व मृत्योरन्नं कास्वित्सा देवता यस्या मृत्यरनाभत्यानवं मृत्यः सोऽपामनमप्‌ पुनरमत्युं जयति ॥ १०॥ याज्ञेवल्क्यात होवाच यत्ना पुरूषो भिथत उद्स्मालस्माणाः कामन्त्याद।र नति नेति होवाच यान्ञवस्क्योऽनेव समवनीयन्ते स उनच्छवयत्याघ्मायत्या- ध्मातो मृतः रेति ॥ ११ ॥ याक्ञवल्कये(तं होवच यज्नाथं पुरूषो भियते किमेनं न जहातीति नामतव्यनन्तं वै नामानन्ता पिन्व देवा अनन्तमेव सतेन कोके जयति ॥ १२॥ या्ञेवल्कयोाते होवाच यच्ास्य पुरुषस्य मूतस्या।* वागण्णाते षातं ब्राणश्वक्षु रादित्यं मनश्चन्द्रं रिराः भरोत प्रथिवा हादारमाकारामात्मा- षधीलांमानि वनस्पतीन्केशा अष्छु लात च रतश्च [नपीयत्त कायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमातमागाऽऽनामे- तस्य वेदिष्यावो न नावेतत्सजन इति । त! दीत्कम्य भन्धयाच- कति तो ह यदूचतुः कमं हेव तदचतुरथ यलराराश्त्ः क हेव तत्राराश्सतुः पुण्यो पै पुण्येन कमणा भवाति पापः पपि- नेति ततो ह जारत्कारव आतमाग उपरराम ॥ १६३॥ इति हितीयं जाक्षणम्‌ ॥ २ ॥ अथ दैनं मुभ्युकाद्यायनिः प्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः प्थवजाम ते पतथतस्य काप्यस्य ग्रहानेम ६१ १५५ दक्लापमिषत्य- ^ तस्याऽऽमीददहिता गन्धर्वगृहीता तमप्रच्छाम कोऽसाति साऽ बवीत्मधन्वाऽऽङमिगम इति त यदम काक्रानामन्तानप्रच्छामाथ- नमनूम क्र पारिक्षिता अभवन्निति के पारिक्षिता अभवन्स त्वा पृच्छामि याज्ञवल्कय छ १।।*१९त। अभवन्निति ॥१॥ स रावाचावाच व म(गच्छन्बे त त. ["वमधयाजिना गच्छ- न्तीति क न्वश्वभधयाजिना मच्छर त द्ाविरदति वे द्वरथाह- न्यान्ययं ट (कस्तय समन्तं परती दिर्ववत्ययति ता समन्त पाधिवी द्विस्तावत्समूद्रः पववत त्रात तीः क्षरस्यं धारा यावद्रा मन्षिकायाः पत्रं तावान्न. का सस्तोनिन्छः सुपर्णो भूत्वा वायते प्रायन्छसान्वायृतत्ननि सितया वनाममययन्राश्वमेषया- निनाऽमवननिद्यवामिव व भ द। दमयं प्रररोजम तस्माद्भायुरेव व्यटिवथिः समधिरप पृनभ्यु जतय एवं वेद्‌ तता हं मन्यु ल द्यायांनरुपरराप ॥ २ ॥ ६।५ पनाय व्राक्चषणम्‌ ॥ अथ हेनमपस्तश्वाक्रायणःः पच्छ सज्ञवस्क्याति हावाच यत्साक्षाव्परक्षाद्रद्य य आत्मा मवोन्तरस्तं म व्याचक्षवेत्यष त आत्मा सर्वान्तरः कतमा यादेवर रय सधःन्तरा यः प्राणेन प्राणाति स त आत्मा सर्वान्तरा साऽवोतनापानीति सत आत्मा सर्वा न्तसो य। व्यानन व्यानाति मं त ज्मा सवन्िरा य उदाने नोदानिति स त आत्मा स््ान्तर एप न भस्मा सवान्तरः॥ १ ॥ स हावाचपस्तश्चाकायणय चना विनूयाद्म्‌ा गारसावभ्च इत्य- वमेवेतदृव्यपदिं भवति गय्रभ्व सानद्परक्षार्ह्म य आत्मा सर्वान्तरस्तं ५ व्याचक्ष्वत्यप त अलम सतवरीर्तरः कतमा याज्ञ वस्क्य सव(न्तरः। न टेधद्रुछारं भरेधन श्रतः भ्रोतार> अुणुया न मतेमन्तारं मन्धोथा न विक्ेतेर्वक्ञातारं पेजानीयाः । एष त आत्मा सर्वान्तर भताऽन्यदयर्ते तता हाषस्तश्वाक्रायण उपरराम ॥ २1 इति चतुथ ब्राह्मणम्‌ ॥ ४॥ अथ हन करालः कौपीतक एः पप्छ साज्ञवस्करपेति दोवा्च- धृटदारण्यकोपनिषत्‌ । १५५ पवष साक्षदपरान्नाद्रदय प आत्मा स्वान्तिर्स्नं मे व्याचक्षवेत्येषं त आत्भा सरन्ति) कृपम सतुवल्पप् सर्वान्तरो योऽदाना- यापिषाम शाकं माहं जर पफमरण्ति । एतं व तमात्मानं विदित्वा बाह्यणाः प्रचेषणायाश्व विनपणायुश्च लाकषणायाश्चं व्यत्थायाथ भिक्षाचये चरन्ति था दव पृ्रषणा सा वित्तेषणा था वित्तेषणा सा टाकृषण लव एषण पव भवतः । तस्माद्रा ह्मणः पाण्डित्यं निविद्य बाल्य्न तिषासते । बाल्यं च पाण्डित्यं च निवियाथ सनिरमानें च षानंच निर्विद्याथ ब्राह्मणः म ब्राह्मणः केन स्यायन म्पानेनेहस एकातो ऽन्यदा्ते ततो ह कालः कौषीतकेय उपग्गम ॥ १॥ हति पुश्चसं ब्राह्मणम्‌ ॥ ५॥ अथ हनं गागीं वाचक्रवी पप्रच्छ याज्ञवल्क्याति हावाच यादेद्‌ * सर्वमप्स्वोतं च प्रतं च कस्मिन्नु खल्वाप आताश्चे प्रोताश्चेति वायो गागीति रुभ्मिन खट वायरोतश्च प्रातश्चत्यन्त- रिक्षलोकेषु गामीति कस्भित्नु रदन्कम्ारिक्षलाका आताश्चप्राता- श्वति गन्धरववलाकषु गार्गीति कस्पिन्न्‌ खलु गन्धवलाका आताश्च प्रोताश्चत्यादिरलाकषु गार्गीति कस्मिन्नु खल्वादित्यलाका ओताश्च प्राताश्वति चन्द्रल्ाक्पु गार्णति कस्मिन्नु खट्‌ चन्द्र लोका ओताश्च प्रावाश्छाति सक्षचलाकषु गार्गीति कस्मिन्नु खेट नक्षचलोका आताश्व प्रोतश्वति इवसकषु गार्मति कस्मिन्नु खल देवलोका आताश्च पराताश्वतीन्द्रलाकषु गागीति कस्मिन्नु खस्विन्द्रलकाका ओताश्च प्राताश्चातिं प्रजापतिराकषु गार्गीति कस्मिन्नु खल्‌ प्रजापतिटोद्ा अतश्च प्राताश्चति बह्मलाकेषु गार्गाति कस्मिनन खट ब्लोक आतश्च प्रोताश्चति स हावाच गार्गि माऽतिप्राक्षीमाोत मया -यपेदनतिप्रर्न्यां व दवतामति- पृच्छसि गामि माऽतिप्राक्षःदिलि ततो ह गामी वाचक्रव्युपर- राम ॥ १॥ इति षष्ठं बाक्षणम्‌ ॥&\ १५४ धुरोपनिषत्सु~ अथ हेनमदालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य ग्रहेषु यज्ञमधीयानास्तस्याऽऽ- सीद्धा्या गन्धर्वगृहीता तमपृच्छमि कोऽसीति सोऽबवीत्कबन्ध आथवण इति सोऽबवीत्पतथलं काप्यं याक्ञिकाश्श्व वेत्थनु त्वं काप्य तत्सूत्रं यनायं च टखोकः परश्च लोकः सर्वाणि च भूतानि संहब्थाने भवन्तीति सोऽबवीत्पतश्चलः ` काप्यो नाहं तद्धगवन्वद्ति सोऽबवीत्पतश्चलं काप्यं याज्ञिकाश्च वेत्थ नुं त्वं काप्य तमन्तयामिणे य इमं च टाकं परं च खोक सर्वाणि च मृतान याऽन्तरो यमयतीति साऽजवीत्पतश्चलः काप्यो नाहं तं भगवन्वेदेति सोऽबरवीत्पतथले काप्यं याल्लिकाध्थ्य यो वै तत्काप्य स॒ विद्यात्तं चान्तयामिणमिति स ब्ह्मवित्स लाकवित्स देववित्स वेदावित्म भतवित्स आत्मवित्स सवावादेति तभ्याऽजवीतदहं वेद त्त्वं याज्ञवल्क्य सच्रमावेद्रा \स्तं चान्तयामिणं बह्यगवी- रुदजसे म्रा त विपतिष्यतीति वद वा अहं गातम तत्सुजं तं चान्तयामणामेति यावा इदं कथ्विद्रयाद्रद्‌ वदेति यथा वेत्थ तथा त्रहीति ॥ १ ॥ स हावाच वाश्वं गोतम तत्सं वायुना वे गोतम सत्रेणायं च ८ाकः परश्च लाकः सर्वाणि च भृता संहन्धानि भवान्ति तस्माद्र गातम परुषं प्रतमाटग्यसर <सिषता- स्याङ्गानीति वायना हि मातम सुत्रण संहब्धानि भवन्तीत्येव- मेवतयाज्ञवल्क्णन्तयामिणं नटोति ॥ २ ॥ यः प्रिथिव्यां तिष्ठ- न्पूथिव्या अन्तराये परथिवान वद्‌ यस्य प्रथिवी रसारीरं यः परथिवामन्तरया यमयत्यष त आत्पाऽन्तयाम्यमतः ॥ ३॥ याऽ प्स तिष्ठन्नद्धयाऽन्तरा यमापा न विदयस्याऽऽपः हारीरं योऽपाऽ- न्तरो यपरयत्येष त आन्माऽन्तयाम्यिम्रतः॥ ४ ॥ योऽभ्रो तिष्ठन- मेरन्तरो यमिन वेद यस्याधिः इारीरं याऽभिमन्तरो यमयत्येष त आत्माऽन्त्याम्ययुतः ॥ ५॥ याऽन्तार्क्षे तिषठन्नन्तरिक्षाद- न्तरो यमन्तारिक्षं न वद्‌ यस्यान्तरिक्ष हारीरं याऽन्तरिक्षमन्तरो बृहदारण्यकोपानेषत्‌ । १५ दमयत्येष त आलत्माऽन्तयाम्यमतः ॥ & ॥ यो षयो तिक््वाथो- रन्तरो यं वायुनं वेद्‌ यस्य वायुः शारीरं यो वायुमन्तरो यमय- त्येष त आत्माऽ+न्तर्याम्यमृतः ॥ ७ ॥ यो दिषि तिष्ठन्दिवोऽन्तरो यं योर्न वेद्‌ यस्ययोः हारीरं यो दिवमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमतः ॥ ८ ॥ थ आदित्ये तिष्ठन्नादत्यादन्तरों यमादेत्यो न वेद्‌ यस्याऽऽदित्यः हारीरं य आदित्यमन्तरो यम- यत्येष त आत्माऽन्तर्थाम्थमृतः ॥ ९॥ यो दिक्षु विष्ठदिग्भ्योऽ- नतरोयं दिरोन विदुर्यस्य दिः हरीरं यो दिरोऽन्तरो ग्रमयत्येष त आत्माऽन्तयाम्यमतः ॥ १० ॥ यश्चन्द्रतारके तिष्ठ <श्वन्द्रतारकादन्तरा यं चन्द्रतारकं न वेद्‌ यस्य चन्दरतारक> हारीरं यश्वन्द्रतारकमन्तरा यमयत्यष त आत्माऽन्तयाम्यमतः ॥ ११ ॥ थ आकारा तिष्ठन्नाकारादन्तरो यमाकारो न पेद यस्याऽ५काङः दारीरं य आकाङामन्तरो यमयत्येष त आत्माऽन्त्ाम्यम॒तः ॥ १२ ॥ यस्तमासे तिष्ठर्स्त- मसोऽन्तरो ये तमो न वेद्‌ यस्य तमः शरीरं यस्तमोऽन्तरो यम- यत्येष त आत्माऽन्तर्याम्यमतः ॥ १३ ॥ यस्तजासे तिष्ठ रस्त- जसोऽन्तरो यं तेजो न वेद्‌ यस्य तेजः शारीरं यस्तेजोऽन्तरो यमयत्येष त आस्मान्तर्याम्यमृत इत्यधिदेवतमथायिभतम्‌ ॥१४॥ यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भरतेभ्योऽन्तरा य सर्वाणि भूतान न विदुर्यस्य सर्वाणि मतानि रारीरं यः सर्वाणि भ्रतान्यन्तरो यमयत्येष त आल्माऽन्तयाम्यम्‌त इत्ययिमतमथाध्यात्मम्‌ ॥१५॥ यः प्राणे विष्ठन्प्राणाह्न्तशे यं प्राणो न वेद्‌ यस्य प्राणः शरीरं यः प्राणघन्तसे यमयत्येष त आत्माऽन्तर्याम्यमतः ॥ १६॥ यो वाचि तिष्ठन्वाचोनन्तशे यं वाङ्न वेद्‌ यस्य वाक्डाररं यो वाचमन्तरो यमयत्येष त आत्माऽन्तयगम्यमृतः ॥ १७ ॥ यश्च क्षुषि तिषठ रश्वक्षुषो ऽन्तरो यं चक्षुर्न वेद्‌ यस्य चक्षुः रारीरं यश्च- षुरन्तरो यमयत्येष त आत्माऽन्तयांम्यमृतः ॥ १८ ॥ यः श्रो १५८ वदोपनिवस्त- तिष्ठञ्कछोचादन्तरो य भ्रोचं म येद यषह्य श्रोत्र दारीरं यः भ्रोचमन्ते यमयत्यष त॒ आत्माऽन्तर्याम्यमृतः ॥ १९॥ यों मनमि तिष्ठन्मनमोऽन्तगे यं मनोन वेद्‌ यस्य मनः रहारीरं यों मनोऽन्तरा यमयत्यष त आत्माऽन्ताम्यम्‌तः ॥ २० ॥ यस्त्वचि विष्ठभस्त्वचोाऽन्तरो यं त्वङ्न वेदं यस्य त्वकरारीरं यस्त्वचमन्तरो यमयत्येष त आत्माऽन्तयांम्यमृतः ॥ २१ ॥ यो विज्ञाने तिष्ठ- च्विज्ञानादन्तरो यं विज्ञानं न वेद्‌ यस्य विज्ञानम रारीरं यो विज्ञानमन्तरो यमयत्येष त आत्माऽन्तयाभ्यगतः ॥ २२॥यो रेतसि तिष्ठन्रेतमाऽन्तरो यञ्रतो न वेद्‌ यस्यरेतः रारीरंयो रताऽन्तसा यमयत्येष त आत्ाऽन्तर्थाम्यम्रतोऽह्टा द्रष्ाऽभ्रतः श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता नाम्योऽतोऽस्ति द्रष्टा नान्यो- ऽताऽस्ति भ्राता नान्योऽताऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञा तेष त आत्माऽन्तयौम्यमूताऽताऽन्यदार्ते वतो दोदाटकक आरूणि- रुप्रराम ॥ २६ ॥ इति सप्तम ब्राह्मणम्‌ ॥ ७॥ अथ ह वाचक्रब्यवाच बाह्मणा भगवन्तो हन्ताहमिमं द्र प्रभो प्रक्ष्यामि तो चेन्मे वक्ष्यति न जातु युष्माकमिमं कथिद्र- द्यां जतति पृच्छ गार्गीति ॥ १॥ साहोवाचाहंवे त्वा याज्ञ ल्क्य यथा काश्यो वा वदेहा बोथपुज उज्ज्यं धनुरधिज्यं छत्व द्रौ बाणवन्तो सपत्नातिन्याधिनो हस्त रत्वोपाचिष्ठदेव- मेवादं त्वा द्वाभ्यां प्रश्राम्यामुपोदस्थां तो मे व्ररीति प्रच्छ गार्गीति ॥ २ ॥ स। हावाच यदूर्ध्वं याज्ञघल्क्य दिवा यदवाक्पू- थिव्या यदन्तरा यावापृथिवी दमे यद्धृतं च भवच्च भविष्यच- व्याचक्षते कस्मिर्स्तदोतं च प्रातं चि ॥३ ॥ स हावाच यदूर्ध्वं गार्गि दिवो यद्बाक्पृथिन्या यदन्तरा यावाप्ाथिवी इमे यद्भूतं च भवच भविष्यञ्चेत्याचक्षत आकारो तदातं च प्रोतं चति ॥ ४ ॥ सा हावाच नमस्तेऽस्तु याज्ञवल्क्य या म एतं ग्यवोचोऽपरस्मे धारयस्वेति पृच्छ गार्गीति ॥ ५ ॥ सा होवाच बृहवारण्यकोपनिषत्‌ । १९५९ यदर््वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा धावाप्रथिवी इमे यद्भूतं च भवच्च भरविष्यच्चेत्याचक्षत कस्मिथस्तदोतं च प्रोतं चेति॥&॥ स हावाच यदूर्ध्वे गार्भे दिवो यदवाक्प- यिव्या यदन्तरा यावापृथिवी इमे यद्भूतं च भवच भविष्यच्चै- त्याचक्षत आका एव तदोतं च प्रातं चोति कस्मिन्नु खस्वा- कार ओतश्च प्रोतश्चेति ॥ ७॥ स हावाचेतद्रे तदक्षरं मामि बाह्मणा अभिवदन्त्यस्थकमनण्वहस्वमदीघमलोटितमसहमच्छा- यमतमोऽवाय्वनाकाङामसङ्गमरसमगन्धमचक्षुष्कमश्नोजमवाग- मनाऽतेजस्कमप्राणमम॒खममाजमनन्तरमबाद्यं न तदश्नाति किं- चन न तदश्नाति कश्वन ॥८॥ एतस्य वा अक्षरस्य प्रासने गार्भिं सूयाचन्द्रमसो विधृतो तिष्ठत एतस्य वा अक्षरस्य प्रासने गार्गि यावाप्राथव्यो विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासनं गार्मिं निमेषा मृहरता अहोराजाण्यधंमासा मासा कतवः संवत्सरा इति विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रासने गाम प्राच्यो- ऽन्या नयः स्यन्दन्ते श्वतेभ्यः पर्वतेभ्यः प्रतीचोऽन्या यां यांच दिरामन्वेतस्य वा अक्षरस्य प्रशासने गाग ददता मनुष्याः प्ररा*सन्ति यजमानं देषा दवीं पितरोऽन्वायत्ताः ॥९॥ योवां एतदृक्षरं गाग्यविदित्वाऽस्मिह्ीके जहति यजते तपस्तप्यत बहाने वषसह श्ाण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गाग्य- विदित्वाऽस्माह्टाकाप्पोति स कृपणाऽथ.य एतदक्षरं गारे विदि- त्वाऽस्माष्टोकात्मोति स बाह्मणः ॥ १० ॥ तद्रा एतदक्षरं मार्य ष्टं द्र्टुश्वत * भोजमतं मन्बविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्र नान्यदतोऽस्ति श्रोतु नान्यदतोऽस्ति मन्त नान्यद्ताऽस्ति बि- जञात्रेतस्मिन्नु खल्वक्षरे गारग्याकारा ओतश्च प्रातश्चेति ॥ ११ ॥ सा हावाच बादह्मणा भगवन्तस्तदब बहु मन्यध्वं यदस्मान्नम- स्कारण मुच्यध्वं न षे जातु युष्माकमिमं कथ्िदबह्मोयं जेतेति ततो ह काथकनश्युपर्राय ॥१२॥ इत्यष्टमं आह्मणप्‌। ।<॥ १० दरोपनिषत्सु- अथ हैनं विदग्धः साकल्य पप्रच्छ कति देवा याज्ञवल्क्येति स हेतथेव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते जयश्च जी च इता अयश्च जी च सदहसव्णेमिति होवाच कत्येव देवा याज्ञवत्क्योति जयसि श्डादिव्योभिति होवाच कत्येव देवा याज्ञवल्क्येति षडत्योमिति हौवाच कत्येव देवा याज्ञव- ल्क्येति जय इत्यामिति हवाच कत्व देवा याज्ञवस्क्यति द्वा वित्योमिति हावाच कस्येव देवा याज्ञवल्क्यंत्यघ्यधं इत्योमिति होवाच फस्येव देवा याज्ञवत्क्येत्यक इत्योमिति होवाच कतमे ते जयश्चन्ीच इता जयश्च जी च सहस्ति ॥१॥ स रीवाच महिमान एवेषामते जयखि <राच्येवदेवा इति कतमे ते जयि < दादित्यष्टो वसव एकादा रुद्रा दादराऽऽदित्यास्त एकनि रादि द्रश्चेव प्रजापतिश्च जयखिर शाबोति ॥२॥ कतमे वसव इत्यभिश्च पुथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च योश्च चन्द्रमाश्च नक्ष- जाणि 'चेते वस्व एतेष ही“ सर्वे हितभिति तस्माद्सव इति ॥३॥ कतमे शद्रा इति दशमे परुषे प्राणा आस्मेकाद्रस्ते यदाऽ- स्माच्छरीरान्पत्यादुत्कामन्त्यथ रोदयन्तितयद्वोदयन्ति तस्माद्दढरा इति ॥४॥ कतम आदित्या इति द्वादश वै भासाः संवत्सरस्यैत आ- दित्या एते हीद्‌ सव॑भाददाना यन्ति ते यदिद < सवंमाददाना यन्ति तस्मादादित्या दति ।५॥ कतम इन्द्रः कतमः प्रजापतिरिति स्तन यित्नरेेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तनयित्तुरित्यशनिरिति कृतमो यज्ञ इति पराव इति ॥ ६ ॥ कतमे षडित्याभेश्च परथिवी च वाय॒श्चान्तरिक्षं चाऽऽदित्यश्च योश्येते षडेते हीद्‌* स्व॑ः षडिति ॥ ७ ॥ कतमे ते जयो देवा इतीम एव रयो लोका पए हीमे सर्व देवा इति कतमो तो द्वो देवावित्यन्नं चेव प्राणश्चेति कतमोऽध्यधं इति याऽयं पव इति ॥ ८ ॥ तदाहृयंद्‌ यमेक इवः पवतेऽश कथमध्यर्ध इति यद्‌ास्मनिद्‌ ५ सवमध्य्राध्नाततेनाध्यः दमि कतप एषो देष शति प्राण हापि स धा त्यदित्याचश्षसे॥९, बृहदारण्यकोपनिषत्‌ । १६१ पथिव्येव यस्थाऽऽयतनमभि्ोंको मनोन्याति्यो वे तं पुरुषं षिथात्सर्वस्याऽऽत्मनः परायण स॒वे वेदिता स्यात्‌ । याज्ञव- ल्क्यषेद्‌ वा अहं पुरुष सवंस्याऽऽत्मनः परायणे यमात्थ य एवाय रारीरः पुरुषः स एष वदेव साकल्य यस्य का देवते- त्यमतमिति होवाच ॥१०॥ काम एव यस्थाऽऽयतन > हदयं ठाोको मनोज्योतिर्यो वे तं पुरुषं वियात्सर्वेस्याऽऽत्मनः पराण स॒वे वेदिता स्यात । याज्ञवल्क्य वेद्‌ वा अहं तं पुरुष « स्व॑स्याऽऽत्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स॒ एष वदेव हाकल्य तस्य का देवतेति शिय इति हावाच ॥ ११॥ रूपा- ण्येव यस्याऽऽयतनं चक्षुकोको मनोज्यातियों वे तं परुषं विथा- त्सर्वस्याऽऽत्मनः परायण सवे वादिता स्यात्‌ । याज्ञवल्क्य वेद षा अहं तं पुरूष सवंस्याऽऽत्मनः परायणं यमात्थ य एवा- सावादित्ये परुषः स एष वदेव राकल्य तस्य का देवतोति सत्य- मिति हावाच ॥१२॥ आकारा एव यस्याऽऽयतन श्रोतं लोको मनोज्योतियों वे त॑ परुषं वियात्सर्वस्याऽऽत्मनः परायण स वै वेदिता स्थात्‌ । याज्ञवस्क्य वेद्‌ वा अहं तं पुरुष ५ सव- स्याऽऽत्मनः परायणं यमात्थ य एवाय धातवः प्रातिभुत्कः पुरुषः स एष वदेव हाकल्य तस्य का देवतेति दिशि इति होवाच ॥ १६३ ॥ तम एवं यस्याऽऽयतन > हृद्षं लोका मनो- श्योतियां वे तं पुरषं वियात्सर्वस्याऽऽत्मनः परायणम संवे वेदिता स्यात्‌ । यान्ञवस्क्य वेद्‌ वा अहं ते पुरुष स्व॑स्याऽऽत्मनः परायणे यमात्थ य एवायं छायामयः पुरुषः सं एष वदेव शाकथ्य तस्य का देवतेति मत्युरिति हावाच ॥ १४ ॥ रूपां ण्येव यस्याऽऽयतनं चक्षुर्लोको मनोनज्याति्या वे तं परुषं विया- त्सर्वस्याऽऽत्मनः परायण स पे वेदिता स्यात्‌ । याज्ञवल्क्यं वेद्‌ वा अहं ते पुरुष संस्याऽऽत्मनः परायणं यमात्थ .य एवा- यमादहं पुरुषः स एष षदेव साकल्य तस्य का देवतेत्यसुरि्ि || | १६२ दुरोपनिषत्सु- होवाच ॥ १९५ ॥ आप एव यस्याऽभ्यतन* हदयं लोको मनो- श्योति्या भै तं पुरूष वियात्म्वस्याऽऽत्मनः परायण सवै बेदिता स्यात्‌ । याज्ञवल्क्य वद्‌ वा अहं तं पुरुष सरव॑स्याऽऽ- त्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वद्र शाकल्य तस्य का दवतेति वरुण इति होवाच ॥ १६॥ रेत एष यस्याऽऽयतन हृदयं लाका मनोज्यातिर्ां वै तं पुरुषं बियात्सर्वस्याऽऽत्मनः परायण» स वे वेदिता स्यात्‌ । याज्ञवल्कय बेद षा अहं तं पुरुष सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं पु्मयः पुरुषः स एष वदेव राकर्य तस्य का देवतेति प्रजा+ वतिरिति होवाच ॥१९७॥ शाकल्यति होवाच याज्ञवस्क्यस्त्वा < स्विदिमे आआद्मणा अङ्गारावक्षयणमकता ३ इति ॥ १८.॥ याज्ञ अस्कयेति होवाच राकल्यो यदिदं कुरूपथालानां बाह्मणानत्य- बादीः किं बह्म विद्रानिति दिरो वेद सदेवाः सप्रतिष्ठा इति यरि बेल्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥ किंद्वतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति स आदित्यः. कस्मिन्प्रतिष्ठित इति च्श्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूषष्विति चक्षुषा हि रूपाणि परयति कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृद्य इति होषाश्च हदयेन हि रूपाणि जानाति हदय द्यव रूपाणि प्रतिठितानि मवरन्तत्यिवमेवेतद्याज्ञवतल्क्य ॥ २० ॥ किंदेवतोऽस्यां दक्षिणायां दिर्यसीति यमदेवत इति स यमः कस्मिन्प्तिष्ठित्‌ इति यल्ञ इति कस्मिन्च यज्ञः प्रतिष्ठित इति दक्षिणायां केस्मिन्न दाक्षिण प्रतिष्ठितति श्रद्धायामिति यदा दयेव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धाया दव दक्षिणा प्रतिष्ठितेति कस्मि श्रद्धा प्रतिष्ठितेति हृदय इति हावाच दयन हि धरद्धां जानाति हदये दयेव श्रद्धा प्रतिष्ठिता भवतीत्यवमेषेतथाज्ञवर्क्य ` ॥ २१ ॥ किंदेवतोऽस्यां प्रतीच्यां दिर्यमीति वरूणद्वत इति स वरुणः कस्पिन्प्रतिष्ठिप इष्यणप्स्विति कस्मिन्न्वापः प्रतिष्ठितः इति रेत. वृहद्ारण्यकोापानेषत्‌ ¦ १४ सीति कस्मिन्नु रेतः प्रतिष्ठितामेति हदय इति तस्मादपि प्रति- रूपं जातमाहुर्हदयादिव सृपो हृदयादिव निर्मित शति हदये छेषं रेतः प्रतिष्ठितं भवत््यिवमवेतयाज्ञवल्क्य ॥ २२ ॥ किदे वतोऽस्यामुदीच्यां दिश्यसीति सामद्वत इति स सोभः कस्मिन्प्रतिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिहितेति सत्य हाति तस्मादपि दीक्षितमाहः सस्यं वदेति सत्ये हेव दीक्षा प्रतिशितोति कस्मिन्न्‌ सत्थं प्रतिष्ठितमिति हदय इति होवा हेदयेन हि सत्यं जानाति हदय ह्यव सत्यं प्रतिष्ठितं भववीत्येव- मेवेतयान्ञवल्कय ॥ २३ ॥ किंदवताऽस्थां धरवायां दिश्यसीत्य- भ्रिदेवत इति सोाऽभिः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक्प्रातिितति हृद्य इति फस्मिन्नु हदयं प्रताषटेतमिति ॥२४॥ अहष्धिकति हावाच याज्ञवल्क्यो यत्रतदन्यत्रास्मन्मन्यासं यद्धथे- तदन्यज्रास्मःस्याच्छवाना वनदद्ुवया शस वेनदिमर्नारिभिति ॥ २५ ॥ कस्मिन्नु त्वं चाऽऽत्मा च प्रतिष्ठिता स्थ हति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान हति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिम्नदानः प्रतिष्ठित इति समान इति स एष नेति नेत्यात्माऽगृद्या नहे गद्यतऽङीया नहि रीयतेऽसङ्गो महि सन्यतेऽमितो न व्यथत न रिष्याते । एतान्यष्टावायतनान्यषी लोका अष्टो दवा अष्टा पुरुषाः स यस्तान्पुरुषान्निरुद्य प्रप्युद्या- त्यकामत्तं स्वोपनिषदं पुरुषं पृच्छामि तं चेन्मे न बिषक्ष्यसि मूर्धा ते विपतिष्यतीति । त ह न मेने राकल्यस्तस्य ह भर्षा विपपातापि हास्य परिमाषिणाऽस्थीम्यपजहरूरम्यन्मन्यमानाः ॥ २६ ॥ अथ होवाच बाह्यणा भगवन्त योवः कामयते स मा पृच्छतु सर्ववामा पृच्छतो वः कामयते तं षः पृच्छामि सर्वान्वा वः पृच्छामीति ते ह बाह्यणा न दधृषुः ॥ २७ ॥ ता- नतेः श्छोाकेः पप्रच्छ-यथा वृक्षा वनस्पातिस्तथेव पुरुषोऽगुषा । १६५. इदोपनिषत्सु- तस्य लोमानि पर्णानि त्वगस्योत्पारेका बहिः ॥ १॥ त्वचः एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मा्दातृण्णातमैति रसो -व॒क्षादिवाऽऽहतात्‌ ॥ २ ॥ माभ्सान्यस्य रकराणि किना-- ट स्नाव तस्स्थिरम्‌ । अस्थीन्यन्तरतो दारूणि मन्ना मनौ- पमा छता ॥ ३ ॥ यद्वृक्षो वक्णो रोहति मलान्नवतरः पुनः मर्त्यः स्विन्प्रत्यना वक्णः कस्मान्मकाल्ररोहति ॥ ४ ॥ रेतसं ति मा वोचत जीवतस्तत्मजायते । धानारुह इव वे वृक्षाऽजसा प्रेत्य संभवः ॥ ५ ॥ यत्समलमावृहेयर्वक्ं न पुनराभवेत्‌ । म्यं स्विन्युत्युना वकणः कस्मान्मटालसपरोहति ॥ £ ॥ जात एव न्‌ जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं जह्य रातिदतु परायणं तिष्ठमानस्य तद्विद इति ॥७॥२८॥ इति नवमं बाह्य- . णम्‌ ॥ ९॥ इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥ ३१ अथ चतुर्थोऽध्यायः | ॐ जनको ह वेदेह आसांचक्रेऽथ ह याज्ञवल्क्य आववबाज । त होवाच याज्ञवल्क्य किमर्थमचारीः पानिच्छन्नण्वन्तानिति। उभयमेव सम्राडिति हावाच ॥ १ ॥ यत्ते कश्चिद्ब्रवीचच्छृणवा- मेत्यत्रवीन्मे जित्वा रोटिनिवग्वि बह्मेति यथा मातृमास्पितृमाना- चार्यवान्त्रयात्तथा तच्छेलिनिरजवीद्राग्बे बह्मेत्यवदतो हि कि स्यादित्यबवीत्त्‌ त तस्याऽऽयतनं प्रतिष्ठां न मेऽवीदित्येकपादा एतत्सम्राडिति सवे नो ब्रहि याज्ञवल्क्य । वागेवाऽऽयतनमा- काराः प्रतिष्ठा प्रज्ञेव्येनदुपासीतं । का प्रज्ञता याज्ञवल्क्य \ वागव सम्राडिति हावाच । वाचा वे सम्राड्बन्धुः प्रज्ञायत ऋग्वेदा यजुवदः सामवदाऽथर्वाङ्गिरस इतिहासः पुराणं विया उपनिषदः श्लोकाः स॒जाण्यनुव्याख्यानानि व्याख्यानानीष्ट% हुतमारितं पायितमयं च लोकः परश्च लोकः सर्वाणि च मूता- घृहदारण्यकोपनिषत्‌ ) १६, नि वाचैव सघ्राटपरज्ञायन्ते वागे सश्चाटपरमं रह्म नेन वाग्जहा- ति सर्वाण्येनं भृतान्यभिक्षरन्ति देवो भत्वा देवानप्येति य एर्व बिद्ानेतद्पास्ते । हस्त्यषभ > सहसरं ददामीति होवाच जनको षै- देहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हेरेतैति ` ॥२॥ यदेव ते कृशचिदृन्रवीत्तच्छणवामत्य्रवीन्म उदङ्कः दाल्धा- ` यनः प्राणो वे ब्रह्मेति यथा माठरमाग्पिवरृमानाचार्यवान्व्रयास्था तच्छौल्वायनोऽब्रवीत्माणो वे बरह्येत्यप्राणतो हि फि स्यादित्य बवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां न मऽबरवीदित्येकपाद्रा एतत्सश्रा- डिति सवे नो ब्रूहि याज्ञवल्क्य प्राण एवाऽऽयतनमाकाडः प्रतिष्ठा. प्रियमित्येतदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सघ्राडिति होवाच प्राणस्य वे सश्राटकामायायाम्यं याजयत्यप्र- तिगृह्यस्य प्रतिगुह्णात्यपि तज वधाङाङ्कं भवाति यां देरामेति प्राणस्येव स्राटकामाय प्राणो वे सभ्राटूपरमं बह्म नेनं प्राणो जहाति सर्वाण्येनं भ्रतान्यभिक्षरन्ति देवो देवानष्येति य एर्ध विद्रानेतदुपास्ते हस्त्यषभ > सहसरं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुरिष्य हरे- तेति ॥ ३॥ यदेव ते कशिदबधीत्तच्छणवमेत्यत्रवीन्मे बर्कु- प्णिश्चक्षरवे बद्येति यथा मातृमान्पिवृमामाचार्यवान्ब्रयाचथा तदाप्ण ५बवीचक्षुवे बद्येत्यपरयतो हं कि स्यादित्यबवीत्तते तस्याऽऽयतनं प्रतिष्ठां न मेऽबवीदिष्येकपाद्रा एतत्सम्राडिति स वै नो ब्रहि याज्ञवल्क्य चक्षुरेवाऽऽयतनमाकाङाः प्रतिष्ठा सत्याभे- त्येतदुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सभ्राडिति हौवाच चक्षुषा वे स्राट्परयन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं मवति च्व सभ्राटृपरमं बह्म नेनं चक्षुर्जहाति सर्वा- ण्येनं भ्रतान्यभिक्षरन्ति देवो भत्वा देवानप्येति य एवं विद्वाने- तदृपास्ते हस्त्यषभ* सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्कयः पिता मेऽमन्यत नाननुदिष्य हरेतेति ५॥४॥ १४५. ` . द्रीपनिषत्सु- अदेव ते कंथिदघवीत्तच्छणव मेत्यघयन्मि गर्दभीषिषीतो भारी श्राजः भोजं वै बद्येति यथा मातुमाग्पितृमानाषार्थवान्ब्रूयात्तथा तद्धारद्राजोऽषवीच्छोजं वे ब्रह्मत्यद्ण्वतो हि फिर स्यादित्य वीन्त ते तस्याऽऽयतनं प्रतिष्ठां न मेऽत्रवीदित्येकपाहा एतत्सश्रा- डिति सये नो ब्रहि याज्ञवल्क्य श्रोजमेवाऽऽयतनमाकाषशः प्रतिछठाऽनन्त इत्येनदुपासीत काऽनन्तता याज्ञवल्क्य दिह एव सञ्जाडिति होवाच तस्माद्वै सम्राडपि यां कां च दिह गच्छति नैवास्या अन्तं गच्छत्यनन्ता हि दिरो दिरो वे सभ्राद्‌ भरोघ्रंर श्रो वे सश्राटूपरमं बह्म ननः श्रोतं जहाति सवण्यिनं म॒तान्य- भिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्धानेतदुपास्ते हस्त्यष- भ«< सहस्रं ददामीति होवाच जनका वदेहः स हावाच याज्ञवक्यः पिता मेऽमन्यत नाननुरिष्य हेरतेति॥ ५ ॥ यदेव ते कश्िद्बरषीत्त- च्छृणवामेत्यधव्रीन्मे सत्यकामा जाबालो मना वे ब्रह्मेति यथा माद्‌- मान्पिवृमानाचार्यवान्बरूयात्तथा तजाषालोऽबवीन्मनो वे बह्चत्यम नसो हि कि स्यादित्यबवीत्तु त तस्याऽऽयतनं प्रतिष्ठां न मऽ ब्रवीदित्येकपाद्रा एतत्सश्राडिति सवे ना ब्रूहि याज्ञवल्क्य मन एवाऽऽयतनमाकाडाः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत काऽऽन- न्दता याज्ञवल्क्य मन एव सश्चाडिति हावाच मनसा वे सभ्रा- टूशखियमभिहा्थत तस्यां प्रतिरूपः पृञा जायत स आनन्दा भनों वे सभ्रादृपरमं बह्म नेन मनो जहाति सर्वाण्येनं भूतान्यमिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्धानेतदुपास्ते हस्त्य॒षभ * सहस ददामीति होवाच जनको वैदेहः स हावाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुरिष्य हरेतेति ॥ & ॥ यदेव ते कशिद्बवीत्त- ख्छणवामेत्य्रवीन्मे विदग्धः राकल्यो हदयं वे बद्येति यथा मातुमान्पितुमानाचार्यवान्न्रयात्तथा तच्छाकस्योऽजवीद्धृदयं वे जद्येत्यहृद यस्य हि कि * स्यादित्यबवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां न मेऽबवीदित्येकपाद्वा एतत्सभ्राडिति स वे नो ब्रूहि याज्ञवल्क्य वृहदारण्यकोपनिषत्‌ । १६९७ हदयमेवाऽऽयतनमाकराज्ञः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता याज्ञवल्क्य हृदयमेव सश्राडिति होवाच हदयं वे सघ्नाद स्वेषां भतानामायतन* हृदयं वे सम्राट्‌ सर्वेषां भूतानां प्रतिष्ठा दये दयेव सथ्राट्‌ सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति इदयं वे सभ्राट्‌ परमं बह्म नेन» हृदयं जहाति सर्वाण्येनं मतान्यभिक्षरन्ति देवो भत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्य॒षभ* सहस ददामीति होवाच जनको वेदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननरहिष्य हरेतेति ॥ ७॥ इति प्रथमं जाद्यणम्‌ ॥ १ ५ जनको ह वेदेहः कू चादुपावसर्पन्नुवाच नमस्तेऽस्तु साज्ञव- ल्क्यानु मा शाधीति स होवाच यथा वे सश्राण्महान्तमध्वान- मेष्यन्रथं वा नावं वा समाद्दीतेवमेवेताभिरुपनिषद्धिः समाहि- तात्माऽस्त्येवं बन्दारक आढश्चः सन्नधीतवेद उक्तोपनिषत्क इतौ विमुच्यमानः क गमिष्यसीति नाहं तद्धगवन्वेद्‌ यत्र गमिष्यामी- त्यथ वै तेऽहं तद्रक्ष्यामि यज गमिष्यसीति वीत भगवानेति ॥ १ ॥ इन्धो ह वे नामेष सोऽयं दक्षिणेऽक्षन्परूषस्तं वा एत. मिन्ध» सन्ताभन्द्रं इत्याचक्षते परोक्षेणेव परोक्षाभेया इष हि देवाः प्रत्यक्षद्विषः ॥ २॥ अथेतद्वामेऽक्षणि पुरुषरूपमेषाऽस्य पत्नी विराटतयोरेष सर्स्तावो य एषोऽन्तर्हेदय आकारोऽथेन- योरेतदन्नं य एषोऽन्तहद्ये काहितपिण्डोऽथेनयोरेतत्परावरणं यदे तदन्तहंदये जालकमिवाथेनयोरेषा सतिः संचरणी येषा हश्या- दूर्वा नाड्युच्चरति यथा केशाः सहस्रधा भिन्न एवंमस्येता हितं नाम नाडचोऽन्तर्हदये प्रतिष्ठिता भवन्त्येताभिवां एतदाखवदा- शषवति तस्मादेष प्रविविक्ताहारतर इवेव भवस्यस्माच्छारीरा- दात्मनः ॥ ३ ॥ तस्य प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्द्‌- क्षिणे प्राणाः प्रतीची दिक्प्रन्यञ्चः प्राणा उदीची दिगदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्चः प्राणाः सर्वा दिरिः से प्राणाः स एष नेति नेत्यात्माऽगृह्यो न॒हि गद्यतेऽ- १६८ द्रीपनिषत्स- सीरी न हि सीर्यतेऽसड्णो न हि सज्यतेऽसितो न व्यथते म रिष्यत्यभयं वे जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैवेहोऽभयं त्वा गच्छतायाज्ञतल्क्य यो नो भग- व्ञभयं वेदयसे नमस्तेऽस्त्विमे विदेहा अयमहमस्मि ॥४॥ इति द्ितीयं बाह्यणम्‌ ॥ २॥ जनक ह वेदेह याज्ञवल्क्यो जगाम स मेने न वदिष्य इत्यथ ह यजनकश्च वेदेहो याज्ञवल्क्यश्वाभिहोते समदाति तस्मे ह साल्नवल्क्यो वरं ददौ सदह कामप्रश्रमेव वे त हास्म ददौ त ह सम्राडेव पूर्व पप्रच्छ ॥ १॥ याज्ञवल्क्य किंज्यो- विरयं पुरुष इति । आदित्यन्यो तिः सम्राडिति होवाचाऽऽदिव्ये- नेवायं ज्योतिषाऽऽस्ते पस्ययते कमं कुरूते विपस्यतीत्येवमेवेत- याज्ञवल्क्य ॥ २ ॥ अस्तामित आदित्ये याज्ञवस्क्य किन्याति- रेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिभंवतीति चन्द्रमसेवायं म्योतिषाऽऽस्ते पल्ययते कमं करते विपल्यतीत्मवमेवेतयाज्ञवल्क्य ॥द३॥। अस्तामित आदित्य याज्ञवस्क्य चन्द्रमस्यस्तमिते किंन्यो- तिरेवायं परुष हत्यभिरेवास्य ज्योतिभंवतीस्याभिनेवायं ज्योति- षाऽऽस्ते पल्ययते कभ करत भिपल्येतीत्येवमेवेतयाज्ञवस्क्य ॥४॥ अस्तमित आदित्य याक्घवस्कय चन्द्रमस्यस्तमिते शान्तेऽप्नौ किंज्योतिरेवायं पुरूष इति वागवास्य ज्योतिभंवति वव्चिवा्यं ज्योतिषाऽऽस्ते पल्ययते कमं कुरूते विप्यतीति तस्मादधे सा- हरपि थन स्वः पाणिनं विनिज्ञयतेऽथ यच वागुरत्यपैव तञ न्येतीत्येवमेनेतयाज्ञवस्क्य ॥ ५॥ अस्तामित आदित्ये याज्ञ- वल्कय वचन्द्रमस्यस्तमिते शान्तेऽ्ो रान्तायां वाचि किंनज्योति- रेवायं पुरुष हइत्यात्मेवास्य ज्योतिमवतीत्यात्मनेवायं ज्योतिषाऽ< स्ते पल्ययते कमं कुरुते बिपल्यतीति ॥ & ॥ कतम आत्मेषि योऽयं विज्ञानमयः प्राणिषु हयन्तन्यांतिः पुरूषः स समानः सुभ्नुभो लोकाषनुसंचरति ध्यायतीव लेलायतीव स हि स्वपो बृहदारण्यकोपनिषत्‌ । १६९ तवेमं लोकमतिकामलि ग्रत्यो रूपाणि ॥७॥ स वा अयं रुषो जायमानः क्ञरीरमभिसेपयमानः पाप्मभिः स ~सूम्यते स त्कामान्ियमाणः पाप्मनो विजहाति ॥ ८ ॥ तस्य वा [तस्य पुरुषस्य द्व एव स्थाने भवत इद्‌ च परलाकस्थानं च ध्यं ततीय स्वप्नस्थानं तस्मिन्संध्य स्थानं तिज्नते उभे स्थाने [सतीदं च परलोकस्थानं च । अथ यथाक्रमाऽयं परलोक- प्थाने भवति तमाकूममाकम्याभयान्पाप्मन आनन्दाश्च [श्यति स यन्न प्रस्वपित्यस्य लकस्य सर्वावतो माच्रामपादाय प्बयं विहत्य स्वयं निर्माय स्वेन भासा स्मन ज्योतिषा प्रस्व- पेत्यच्रायं परुषः स्वयं ज्योतिभ॑वाति ॥ ९ ॥ न तत्र रथान रथ- नेमा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते न ¶्राऽऽनम्दा मुदः प्रमुदो भवन्त्यथाऽऽनन्दान्मुद्‌ः प्रमुदः सृज- ते न तत्र वेशान्ताः पुष्करिण्यः सखवन्त्यो भवन्त्यथ वेरा- तान्पुष्करिणीः खवन्तीः छूजते स रहि कृतां ॥ १० ॥ तदेते श्छोका मवन्ति । स्वभेन रारारमाभेप्रहत्यासुमः सुप्ता- नभिचाकरीति । शुकमादाय पनरति स्थान हिरण्ययः पुरूष एकहभ्सः ॥ ११ ॥ प्राणेन रक्षन्नवरं कलाय बहिष्कलायादश्रू- तश्चरित्वा । स ईइयतेऽम्रतो यत्र कम हिरण्मयः प्रुष एकह सः ॥१२॥ स्वभ्रान्त उचचावचम।यम।न। रूपाणि द्वः कुरुते बहूनि । उतेव द्ीभिः सह मोदमानो जक्षतेवा५ भयाने भरथन्‌ ॥१६॥ आराममस्य परयन्ति न तं परयति कश्चनेति । तं म{ऽ५यतं धोधयेदित्यादुः । दुर्भिषन्य> हास्भे भवेति यमप न प्रतिपथते । अथो खल्वाहूर्जागरितदंरा एवास्येष इति थानि दयेव जाग्रत्प- सयति तानि सुप्त इत्यज्ायं पुरुषः स्वयं ल्योतिनवति सोऽ भगवते सहसरं ददाम्यत ऊध्व विमोक्षाय श्रदीति ॥ १४ ॥ स वा एष एतस्मिन्संप्रसादे रत्वा चरित्वा ष्वेव पुण्यं च पापं शव॒ । पुनः प्रतिन्यायं प्रतियोन्याद्रर्बति स्वभायेव स यत्तत्र ६६ १७० दृङोपनिषत्सु- किचित्पदयत्यनन्वागतस्तन मवत्यमदढ्णा ह्यय पुरुष इत्येवमेवे- तथाज्ञवल्क्य साऽहं भगवते सहस्रं इदाम्यत ऊर्ध्व विमोक्षायेव वहति ॥ १५॥ स वा एष एतस्मिन्स्वप्न रत्वा चरित्वा दष्टवेव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायेव स यत्त्र किंचित्पश्यत्यनन्वागतस्तन भवत्यसङ्गो ह्ययं पुरुष इत्येवमवतथाज्ञवल्क्य साभयं भगवत सहस्रं ददाम्यत ऊर्ध्व विमाक्षायेव ब्रहीति ॥ १६॥ सवा एष एतस्मिन्बुद्धान्ते रत्वा चर्त्वि दृष्टवव पण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्र- वति स्वप्नान्त्येव ॥ १७ ॥ तथथा महामत्स्य उम कृठे अनु- संचरति पूर्वे चापरं चेवमवायं पुरुष एतावुभावन्तावनुसं चरति स्वप्नान्तं च बुद्धान्तं च ॥ १८ ॥ तद्यथाऽस्मिन्नाकोङो श्येनो वासुपर्णोया विपरिषधत्य श्रान्तः महत्य पक्षो मंक्यायिव भियत एवमवायं पुरुप पतस्मा अन्ताय धावति यज्नसपान केचन कामं कामयते न कंचन स्वप्रं परयति ॥१९॥ तावां अस्यता हिता नाम नाडा यथा केः सहस्रधा भिन्नस्तावताऽ- णिम्ना तिष्ठन्ति इाक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहि- तस्थ पर्णा अथ यजनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गतीमिव पतति यदेव जाद्यं परयति तदत्रावियया मन्यतऽथं यन्न देवं इव राजवाहमेवेद्‌ * सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥ २० ॥ तद्वा अस्येतदतिच्छन्दा अपहतपाप्माभय रूपम्‌ । तयथा भ्रियया शिया संपरिष्वक्तो न बाद्यं किंचन षेद नाऽऽम्तरमेवमेवायं परुषः प्राज्ञनाऽऽत्मना संपरिष्वक्ो न बाष्यं किंचन वेद्‌ नाऽऽन्तरं तद्रा अस्येतदाप्तकाममात्मक्राममकाम रूप रोकान्तरम्‌ ॥२१॥ अच पिताऽपिता भवति माताऽमाता लेका अलोका देवा अदेवा वदा अवदाः । अत्र स्तेनोऽस्तेनो भवाति भ्रूणहाऽभ्रुणष्ा चाण्डालाऽचाण्डारः पोस्कसोऽपील्कसः भरमणोऽश्रमणस्तापसोऽतापसोऽमन्वागतं पृण्यनानन्वागतं पापेन बृहृदारण्यफोपनिषत्‌ । १७१ : तीर्णो हि तदा सवाज्छोकान्हद्यस्य भवति ॥ २२॥ यद्र तक्न ` परयति परयन्वे तन्न परयति नरि द्रषद्टेविपरिलोपो भियतेऽ- ` पिनाशित्वात्‌ । न तु तदद्धिवीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्‌ -॥ २६ ॥ यद्वै तन्न जिधति जिघ्रन्वे तन्न जिघ्रति न हि प्रातु- ` प्रतिर्वेपरिलोगपा विद्यतेऽविनारित्वान्न तु तद्द्वितीयमस्ति ततोऽ न्यद्धिमक्तं यनिप्रेत्‌ ॥ २४॥ यद्र तन्न रसयते रसयन्वे तन्न . रसयते न हि रसणितू रसयतेर्विपरिलोपो वियतेऽविनारित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत्‌ ॥ २५ ॥ यद्रे तन्न ` वदति वदन्वे तन्न वदति न टि वक्तुर्वक्तर्विपरिटापो वियतेऽबि- नारित्वान्न तु तद्द्वितीयमस्ति तताऽन्यद्धिभक्तं यद्रृदत्‌ ॥ २६४॥ यहे तन्न शुणाति चण्वन्व तन्न दणाति न हि ध्रोतुः आरतेर्धेप- ` रिपो बियतेऽविनाशेन्वान्न तु तदृद्ितीयमस्ति तनोज्यद्धि- भक्तं यच्छृणुयात्‌ ॥ २७ ॥ टर त्न मनुन मन्वानो वै तन्न मनते न हि मन्तुमतर्विपरिचरापा विद्यतऽविनारित्वान्न तु तदद्ितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ २८ ॥ यद्र तन्न स्पृराति स्पुशन्वे तन्न स्पृशाति न दहि स्प्रघुः स्पृष्टे विंपरिलोपो वियतेऽविनारिव्वान्न तु तद्द्वितीयमस्ति तताऽन्य- दविभक्तं यत्स्पृशत ॥२९॥ यद्र तन्न विजानाति षिजानन्वे तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्बिपारलोपा वियतऽविना- ` शित्वान्न तु तदद्वितीयमस्ति तताभन्यदूविभक्तं यद्विजानीयात्‌ ॥ ३० ॥ यच वा अन्यदिव स्णात्तत्रान्योऽन्यत्परयेदन्योऽन्याजि- प्रेदन्योऽन्यद्रसयदन्याऽन्यद्रदेदन्या ऽन्यच्छृणुयादन्योन्यन्मन्वीता- न्योऽन्यत्स्पृरोदन्यो ऽन्य द्विजानीयात ॥६१॥ सलिल एका द्रशश्द्रेतो भवत्येष बह्मलोकः सम्राडिति देनमनुराज्ास याज्ञवल्क्य एषाऽस्य परमा गतिरेषाऽस्य परमा स॑पदेषारऽस्य परमा टाक एषोऽस्य परम नन्द्‌ एतस्येवाऽऽनन्दस्यान्णाने मृतानि माच्रामुपजीव न्ति॥६२॥ स॒ यो मनुष्याणा» राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मा- १.७३ धुरोपनिषत्सु- नुष्यकेर्मागैः संपन्नतमः स मनुष्याणां परम आनन्दोऽथ ये हां मनुष्याणामानन्दाः स एकः पिवृणां जितलोकानामानन्दोऽथ ये हातं पित्णां जितलोकानामानन्दाः सर एको गन्धवंलोक आन- न्दोऽथ ये इातं गन्धर्वलोक आनन्दाः स एकः कमंदेवानामा- नन्दो ये कर्मणा देवत्वमभिसंपयन्तेऽथ ये रतं कमदेवानामा- नन्दाः स एक आजानदेवानामानन्दो यश्च भरोजियोऽवृजिनोाऽ- कामहतोऽथ ये रातमाजानदेवानामानन्दाः स एकः प्रजापति- लोक आनन्दो यश्च श्रोभियाऽवृजिनोऽकामष्टतोऽथ ये इतं प्रजापतिलोक आनन्दाः स॒ एको ब्रह्मलोक आनन्दो यश्च श्रोजियोऽवृजिनोऽकामहतोऽथेष एव परम आनन्द एष बह्म- लोकः सथ्राडिति हावाच याज्ञवल्क्यः सोऽहं भगवते सहस्र ददाम्यत ऊर्ध्वे विमोक्षायेव ब्रहीत्यजर ह याज्ञवल्क्यो बिभ्यांचकार मेधावी राजा सर्वभ्यो माऽन्तेभ्य उदराप्खीदिति॥ ३३ ॥ सवां एष॒ एतस्मिन्स्वभ्रान्त र्वा चरित्वा दृष्ट्वेव पुण्यं च पापंच पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायेव ॥ ३४ ॥ तय- थाऽनः सुसमाहितमुत्स्जयायादेवमेवाय > सारीर आत्मा प्राज्ञ नाऽऽत्मनाऽन्वारूढ उस्मर्जन्याति यजेतदूरध्वोच्छवासी भवति ॥ ३५ ॥ स यत्रायमणिमानं न्येति जरया वोपतपता वाऽणि- भानं निगच्छति तद्यथाऽऽम्रं वोदुम्बरं वा पिप्पले वा बन्धना- त्मम॒च्यत एवमेवायं पुरूष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रति- न्यायं प्रतियोन्याद्रवति प्राणायेव ॥ २६ ॥ तद्यथा रानानमा- यान्तम्रथाः प्रत्थयनसः सतश्रामण्याऽन्नेः पानेरावसथेः प्रतिकल्प- न्तेऽयमायात्ययमागच्छतीप्थव ५ हेवंविद > सर्वाणि भूतानि प्रतिक- ल्पन्त इदं बद्याऽऽशातीदमागच्छतीति ॥ ३७ ॥ तयथा राजानं प्रयियासन्तमृग्राः प्रथिनसः सतप्रामण्याऽभिसमायन्त्येवमेवेम- मात्मानमन्तकाठे सवं प्राणा अभिसमायन्ति यत्रेतदूर््वाच्छवासी भवति ॥ ३८ ॥ इति तृतीय जाह्मणम्‌ ॥ ३ ॥ बृहदारण्यकोपानषत्‌ । ` १७६ स यन्ायमाःमाऽवत्यं न्येत्य संमोहमिव न्येत्यथेनमेते भाणां अभिसमायन्ति स॒ एतास्तेजोमाचाः समभ्याददानो हदयमेवा- न्ववक्रामति स॒ यमेष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपनज्ञो भवति ॥ १ ॥ एकी भवति न परयतीत्याहरेकी भवति न जिधतीत्याहुरेकी भवति न रसयत इत्याहुरकी मवति न॒वदतीरयाहुरकी भवति न दणातीत्याहुरकी भवति न मनुत इत्याहुरेकी भवति न स्पृरातीत्याहुरेकी भवति न विजानातीत्याहुस्तस्य हतस्य हृदयस्याग्रं प्रयोतते तेन प्रयोतेनेष आत्मा निष्कामति चक्षुषा वा सध्नां वाऽन्येभ्यो वा दारीरवैरो- भ्यस्तगरत्कामन्तं प्राणोऽनृत्कामति प्राणमनत्कामन्त> सवं प्राणा अनूत्कामन्ति सविज्ञानो भवति सषिज्ञानमेवान्ववक्राभति । तं विद्याकर्मणी समन्वारभेते पूवपरज्ञा च ॥२॥ तयथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाकम्याऽऽत्मानमुपस शहरत्येवमेवाय- मात्मेद < रारीरं निहत्यावियां गमयित्वाऽन्यमाकममाकम्याऽऽ- त्मानमुपस हरति ॥ ३ ॥ तदयथा परहास्कारी परासो मा- त्रामपादायान्यन्नवतरं कल्याणतर> रूपं तन॒त॒ एवमेषाय- मात्मेद * रारीरं निहत्यावियां गमयित्वाऽन्यन्नवतरं कल्याण- तर * रूपं कुरुते पिश्रयं बा गान्धवं वा देवं वा प्राजापत्यं वा बाह्यं वाऽन्येषां वा भूतानाम्‌ ॥ ४॥ स वा अयमा्मा बह्म विज्ञान- मयो मनोमयः प्राणमयश्चक्मयः श्रोत्रमयः प्रथिवीमय आपो- मयो वायुमय आकाङमयस्तजोमयोऽतजोमयः काममयोऽका- ममयः कोधमयोऽकोधमयो धममयोऽधर्ममयः सर्वमयस्तयदेत- दिदंमयोऽवोमय इति यथाकारी यथाचारी तथा भवति साधु- कारी साधूर्भवति पापकारी पापो भवति पण्यः पण्येन कर्मणा भवति पापः पापेन। अथो खस्वाहुः काममय एवाय पुरूष इति स यथाकामो भवति तत्कतुर्मवति यत्कतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते ॥५॥ वदेष श्छोको भवति । तदेव सरः सह )9ध द्रोपनिषत्सु- कर्मणेति लिङ्गं मनो यज निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यक्किचेह क्ररोव्ययम । तस्माह्ाकात्पुनरेत्यस्मे लोकाय कम॑ण इति नु कामयमानाऽथाकामयमानो योऽकामो निष्काम आप काम आत्मकामो न तस्य प्राणा उत्कामन्ति बद्यव सभ्ब्रह्मा- प्यति ॥ & ॥ तदंष श्टोका भवति । यदा सवे प्रमच्यन्ते कामा येऽस्य हदि भरिताः । अथ मर्त्याऽ्रृतो भवत्यन्न बह्म समरनुत इति । तयथाऽहिनिस्वंथनी वल्मीके मरता प्रत्यस्ता रायीतेवमे- वेद्‌ * शारीर रेतिऽथायमररीरोऽयतः प्राणो अद्येव तेज एव सोऽहं भगवत सदश्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥ तदेतं श्टाका भवन्ति। अणुः पन्था विततः पुराणो मा स्पृष्ठोऽ- नुवित्ता मयेव । तेन धीरा अपियन्ति बश्चविदः स्वर्भं लोकमित ऊर्ध्वं विमुक्ताः ॥<८॥ तस्पिजखुहकमृत नीरमाहुः पिङ्गल हरितं लोहितं च । एष पन्था बदह्मणा हानुषित्तस्तेनेति जह्य वित्पुण्यरू- तेजसश्च ॥ ९ ॥ अन्धं तमः प्रविरान्ति येऽवियामुपासते । ततो भूय इवततमायं उ विद्याया रताः॥ १० ॥ अनन्दा नाम ते टोका अन्धन तमसाऽऽवृताः । तार्स्त प्रत्याभिगच्छन्त्यावि- हा *सोऽव॒धो जनाः ॥ ३१ ॥ आत्मानं चद्धिजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय रारीरमनुसंन्वरेत ॥ १२॥ यस्यानुवित्तः प्रतिबुद्ध आत्पाऽस्मिन्संदद्ये गहने प्रविष्टः । स विश्वकृत्स हि सवस्य कतां तस्य लोकः स उ लोक एव ॥ १३ ॥ इहेव सन्ताऽथ विद्चस्तष्टयं न चदृवदिर्महती विनिः । ये तद्िदुरश्रतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥ यदेतमनुवदयत्याल्यानं देवमञ्जसा । ईजान भ्र॒तमव्यस्य न ततो विजुशुप्सत ॥ १५ ॥ यस्पाद्वाकसंवत्सरोऽहोाभिः परिवर्मते । तदेवा ज्ये(तिधां ज्यातिशयदहापासतेऽम॒तप्‌ ॥ १६ ॥ यस्मिन्पथ पञ्चजना आकाराश्चे प्रतिथितः । तमेव मन्य आत्मानं विद्वान्न ह्यामरृतोऽगरृतम्‌ ॥ १७ ॥ प्राणस्य प्राणमुत चश्चुषश्चक्षुरत श्रोन्नस्य बृहदारण्यकोपनिषत्‌ । १.७५ - भ्राजं मनसो ये मनो विदुः । ते निचिकयुर्बह्य पुराणमग्यम्‌ ॥ १८ ॥ मनसेवानुद्रटव्यं नेह नानाऽस्ति किचन । म्र्योः स मरत्युभाप्रोति य इह नानेव परयति ॥ १९ ॥ एकथेवानुद्र्- व्यमेतदप्रमेयं धुवम्‌ । विरजः पर॒ आकारादज आत्मा महा- न्धुवः २० ॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वति बाह्वणः । नानु- ध्यायाद्ह्ृञ्छब्दान्वाचो विग्खापन हि तदिति ॥२१॥सवा. एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषाऽन्तर्हंडय आकारास्तस्मिन्छेते सवस्य वरी सवस्यशानः सवस्याधिपतिः सन साधुना कमणा भयान्न एवासाधुना कनीखनेष सर्वेश्वर , एष्‌ भूताधिपतिरेष भ्रतपाट एष सेतुर्विधरण एषां काकानामसं- मेदाय तमेतं वेदानुबचनन बराह्मणा विविदिषन्ति यज्ञेन दानेन. तवसा ऽनाहाकेनेतमेव विदित्वा मुनिर्भवति । एतमव प्रवाजिनो . लोकमिच्छन्तः प्रजन्ति । एतद्धस्म वे तूर्व विद्रान्मः प्रजां . न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक ` इति ते ह स्म पृ्ेषणायाश्च वित्तेषणायाश्च केकिषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या दयेव पुत्रैषणा सा षित्तेषणा या वित्तेषणा सा लोकैषणोभे द्यते एषणे एव भवतः। स एषनेति नेत्यात्माऽगृद्या न हि गुद्यतेऽरीयां न हि रीर्यतेऽसङ्गो नहि. सन्यतेऽसितो न व्यथते न रिष्यत्येतमु दहेदेतं न तरत इत्यतः पाप- ` मकरवमित्यतः कल्याणमकरवमित्युम उ देवेष एते तराति नेन ` छृतारृते तपतः ॥ २२ ॥ तदेतद चाऽभ्युक्तम्‌ । एष नित्या - महिमा बाद्धणस्यन वर्धते कमणा नौ कनीयान्‌ । तस्येव स्यात्पदवित्तं विदित्वा न किप्यत कर्मणा पापकनेति। तस्पादेवं- ` विच्छान्बो दान्त उपरतस्तितिक्षः समाहितो भ्रतवाऽभऽत्पन्यवाऽऽ- त्मानं परयति स्वमात्मानं परयति नेनं पाप्मा तरति सर्वः पाप्मानं तरति नेनं पाप्मा तपति सर्वे पाप्मानं तपति वि पापो विरजोऽविचिकित्सो बाह्मणा भवत्पमषप बह्मलोकरः स- १७६ द्ङोपनिषत्सु- म्राडेने प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदे- हाम्ददामि मां चापि सह दास्यायेति ॥ २२३ ॥ सवा एष महानज आत्माऽ्नादो वसुदानो बिन्दते वसु य एवं वेद्‌ ॥ २४ ॥ स वा एष महानज आत्माऽजरोऽमरोऽमरतोऽभयो बह्याभयं वे बह्याभय हि वै जद्य भवति य एवं येद्‌ ॥ २५ ॥ इति चतुर्थं बाद्यणम ॥ ४ ॥ अथ ह याज्ञवर्क्यस्य द्रे भार्य बभृवतुरमेतरेयी च कात्यायनी च तयो मेजेयी बद्यवादिनी बभूव स्री प्रजेव तर्हि कात्यायन्यथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिपष्यन ॥ १ ॥ मे्रेयीति होवाच याज्ञवल्क्यः प्रनजिष्यन्वा अरेऽहमस्मात्स्थानाद्‌स्मि हन्त तेऽ नया कात्यायन्याऽन्तं करवाणीति ॥२॥ सा होवाच मेतेयी यञ्च म इयं भगोः सर्वां पृथिवी विचचेन पूणां स्यात्स्यां न्वहं तेना- मृताऽऽहो ३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथेव ते जीवित स्यादम्रतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति ॥ ६॥ सा होवाच मेत्रेयी येनाहं नामला स्यां फिमहं तेन कुर्या यदव भगवान्वेद्‌ तदेव मे ब्रहीति॥ ४॥ स होवाच याज्ञवस्क्यः प्रिया वे खलु नो भवती सती प्रियमवृधद्धन्त तहिं भवत्यषद्रचाख्यास्यामि ते व्याचक्षाणस्य त मे निदिध्यासस्वेति ॥ ५॥ स ष्ोवाच न वा अरे पत्युः कामाय पतिः पियो भव- त्यात्मनस्तु काभाय पतिः परियो मषति। मवा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्त कामाय जाया पिया मवति । न वा अरे पुत्राणां कामाय पु्ाः परिया भव- न्त्या्मनस्तु कामाय पाः प्रिया भवन्ति। न वा अरे षित्तस्य कामाय वित्तं प्रियं मवत्यात्मनस्त॒ कामाय वितं प्रियं भवाति न षा अरे पानां कामाय परावः प्रिया भवन्त्यात्मनस्तु कामाय परावः प्रिया भवन्ति । नवा अरे बद्यणः कामाय ब्रह्म पियं भर्त्याप्मनस्तु कामाय ब्रह्य भियं भवति नवा अरे क्षश्नस्य (2238 बुहदरिण्वकोपनिषत्‌ । ~ २७७ कौमाय क्ष्रं पियं भवत्यात्मनस्त्‌ कामाय क्ष्रं पियं भ॑वति । नवा अरे कोकानां कामाय कोकाः प्रिया भवन्त्यात्मनस्तु कतभि ` कीक परिथा भवन्ति । न वा अरे देवानां कौमाय देवौ; परियो ` भवन्त्यामनस्तु कामाय देवाः प्रिया भन्ति । नवा अरे षेदानां कामाय वेदाः भरिया भवन्त्यात्मनस्तु काभायं वेदाः प्रिया भवन्ति । नवा अरे भूतानां कौमाय भूतानि प्रियाणि भवन्त्यात्मनस्त कामाय मृतानि परियाणि भव- न्मि। नं वाअरे सर्वस्य कामाय सर्व प्रियं भवत्यासमनस्त्‌ कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतभ्यो मन्तव्यो निदि- ध्यारितभ्यो भेत्रय्यात्मनि खल्वरे दृ भरेते मते विक्षात इद्‌ * सर्वे बिदितमू्‌ ॥६॥ ब्य तं परादायोऽन्यत्राऽऽत्मनो ह्न वेद्‌ क्षत्रं तं परादायोऽन्यतज्ाऽऽत्मनः क्षच्चं षेद लोकास्तं परादुर्याऽन्यत्राऽप्वमनो लोकान्वेद देवास्तं परादुर्योऽन्यजाऽऽ्मनो देवान्षेद वेदास्तं परांदुर्योऽन्यजाऽऽत्मनो वेश्न्वेद्‌ भतान तं परादुर्याऽन्य्ोऽऽ त्मनो मतानि वेद्‌ स्थं तं परादाथोऽन्यजाऽऽमनः सं वे- दुं ` सेदं क्षघ्रमिमे लोका इमे देवा इमे वेदा इभानिं भर्तानीद सर्वं यदयमात्मा ॥ ७ ॥ स यथा दुदु ग्यमनिस्य म॒ बाद्याञ्टाब्दाङ्छकनयाद्महणाय दुदमेस्तं अरह- णेन दुंदुभ्याघातस्य वा ॒दाष्दो गहीतः॥ ८ ॥ स यथा शङ्कुस्य ध्पयतानस्य न बाद्याज्छष्याज्छकनुयाद््हणाय राङ्कस्य तं भ्रह- "णेन ` राङ्कध्मस्य वा ` शाब्दो गदतः ॥ ९॥ स यथा षीणायै धायमानोये नं बाद्याज्छब्दाज्छकनुयादय्रहणाय वीणाये त॒ थह - णेम वीणावादस्य वा दष्दो गृहीतः ॥ १०॥ स यथाऽ्रधाभ- रभ्दीहित्स्ये पृथग्धूमा विंनिश्चरन्त्येवं वा अरेऽस्य महतो भतेस्य निंश्वसितमेलेयदग्बेदो यजवदः साभवेदो ऽथवांङ्गिरस इतिहासः पुराणं षिथा उपनिषदः श्छोकाः सुत्रणण्यनव्येख्यानानि' व्या- श्यामानीष्ट-* इतमाशितं . पायितमयं च रोकः परथ्च लोकः दद १.७८ दुक्षोपनिषत्यु- सर्वाणि च भतान्यस्थेदेताने सर्वाणि निःश्वसितानि ॥ ११ ॥ स॒ यथा सवासामपा समुद्र॒ एकायनमेद< सर्वेषा ५. स्पङ्षानां त्वभेकायनमेव * सरयेषां गन्धानां नासिके एकायनमेद्‌ स्वा रसानां जिहेकायनमेव < सवषा. रूपाणां . चश्षुरेकाथवमेष ५ सर्वेषा रष्दाना » श्रो्रमेकायनमेव सर्वेषा» संकल्पानां पमं एकायनमेव « सर्वासां विथाना * हदयमेकायनमेव * सवषां करयं णा हस्तावेशायनमेव * स्वेषामानन्दानाम॒पस्थ. एषायनमेव सर्वेषां विसर्गाणां पायरेकायनमेव स्वंषामध्षनां, पादादेकाय- ममेव सर्वेषां वेदानां वागेकायनम्‌ ॥ १२ ॥ स यथा सेगूधव्र- पनोऽनन्तरोऽबाह्यः रृत्छे। रसन - एवेवं वा अरेऽयमात्माऽन- स्तरो ऽबाह्यः छतः प्रज्ञानधन एवेतेभ्या भरतेभ्यः. समुत्थाय ता- व्येवानविनरयति न प्रत्य संज्ञाऽस्तीत्यरं ब्रवीति हाबाच म्राज्ञब- ल्कयः ॥१६॥ सा हावाच मजय्यजव मा भगवान्माहान्तमापीषि- पञ्च वा अहमिमं विजानामीति र होवाच न बा अरेऽहं मोहं अीम्यषिनाक्षी बा अरेऽयमात्माऽनच्छित्तिधर्मा॥१४॥ यज्न.हि दतमिव भवति तदितर इतरं परयति तपितिर इतरं भिघाति तदितरं इतर > रसयते तदितर इतरम।भेवदति तदितर इतर्‌ * णोति तदितर इतरं मनतं तदितर इतर ५ स्पृक्षाते तदितर इतर विंजा- नाति यत्र त्वस्य सवमात्मेवाभृत्तत्केन क पर्ये्तत्केम कं जिषेस- त्केन कृ रसयेत्तत्केन कमभिवदेत्तत्केन क» गणुखजत्केन कं मन्धीत तत्केन क स्परोनत्केन कं - विजानीणायेमेद्‌ ९ सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यत्माऽगृ्यो न हि ग्यतेऽदीर्यो न टि सी्यतऽसङ्गा न हि -सभ्यदेऽभितो भ ध्यथते न रिष्यति विज्ञातारमर केन ' बिजानीणदिदकानृकश्षास- नाऽसि मेत्रेय्येतावद्रे खस्वगरतत्वभिति हाक्त्या , पहबस्क्यो विजहार ॥ १५ ॥ इति पथमं बाह्मणम्‌ ॥ ५॥ वृहदारण्यकपिभिषत्‌ । १७९. तिमाष्यी गौपवनः कोरिकात्ीरिकः कोण्डिन्यात्कौ ण्डिन्दैःशौण्दिश्यीष्छोण्डिल्यः कौरिकष्व्वं गोतमाच्व गोतमः ॥ १ ॥ आभिवेहयादाभिवेद्यो गाग्याद्राम्यो गाग्यद्राग्यो गौतं- पाद्रीतकर सैतवत्सितैवः पाराराययिणात्पारादार्यायणो गाग्णा- यणार्यायणे उहालकायनादुदाल कयन जाषाहखायनार्जाषा- ` ` यके माध्यंदिनवनाम्माध्यंदिनायनः सोकरयणाप्सोकरायणः काष्यणात्काषायेणः सायकायनात्सायकाथनः कोरिकायनेः कौल्तिकायमिः ॥ २ ॥ घरतकौरिकादपृतकौक्लिकः पाराहा्या- ` यणात्पारारार्शायणः पाराहार्यात्पाराक्र्यो जातुकण्यन्जिातूकण्यं ` आसुरयिणार्व यास्कास्याऽऽसुरायणश्वणेश्चवणिरोपजन्धने- ` रोपजग्धनिरासुरेराषरि्भारद्राजाद्रारद्राज आनरेयादात्रयो माण्टे- ` मण्डिगोतिमदितमो गोतमाद्वातमो वात्स्याद्रात्स्यः शाण्डिस्वा- ` ष्छाण्डिल्यः केदार्थात्काप्या्केशोर्यः काप्यः कुमारहारिताशश्ु- ` मारहीरितो गाल्वाद्वारवो विदर्भकिण्डिन्याद्िदभीकोण्डि- म्बो वत्सनपातो वाध्रवाद्र्मनपादाभ्रवः पथः साभरात्प- ` ग्थाः- सौमरोऽयास्यादाद्विगरसरादयास्य आङ्गिरस आग्रूते- स्ववाष्रादाभूतिख््ाप्नो - विभ्वरूपात्वाटादिश्वरूपस्वाष्रोऽभ्विभ्या- मब्विकी- दधीच - आथर्वणादध्यङ्डथर्षणोऽथर्वणो दैषादथर्वा दैवो भ्रत्योः प्राध्वश्सनान्पत्युः प्राध्यभ्सनः प्रध्व*सनात्मध्व- भसन एकरषरेकरिंविपरचितेरविंप्रचि ति्ष्यष्टेग्या्टः सनारोः सीरः सनातनात्सनातनः सर्नगात्सनगः परमेष्ठिनः परमेष्टी बरह्मणो बह्म स्वरयेभु ब्रह्मणे नमः॥ ३॥ इति षष्ठं बराह्मणम ॥ ६॥ इति भ्ीषृहदीरण्यकोपनिषदिं चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः | ॐ पूर्पोमदर पूर्णमिव श्णापपूर्णमुदच्यते । पूर्णस्य पुणमा- ¦ अ १८१ . द्रोपनिषत्मु+ - ~: - दाय पूर्ण॑मेवावरिष्यते । ॐ खं ब्रह्म । खं पुराणं .वाडुरं खमिति ह स्माऽऽह कोरग्यायणीपु्ोः वेदोऽयं ब्राह्मणा विदुरवदेनेन यद्वै दितन्यम््‌ः। इति प्रथमं ब्राह्मणम्‌ ॥१॥ ` ` .-: | रथीः प्राजापत्याः प्रजापतौ पितरि कह्यचर्वमूपूरदेवा मनुष्या असुरा उषित्वा ब्रह्मचयं दवा ऊचुर्बवीतु नोः भवानिति तेम्यो हेतवक्षरमुकाच द इति व्यज्ञासिष्टा इति व्यज्ञासिष्मेति होषु~ द्म्यितेति न आस्थव्यामिति होवाच ग्यक्ञासिषेति ॥ ‰`। अथ हनं मनुष्या ऊचु््॑वीतु नो भवानिति तेभ्यो हेवदेबाक्षरमु- वाच द्‌ शति व्यज्ञासिष्टा इति व्यज्ञासिष्मेति होचुरदत्तेति न आ- त्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥२॥ अथ देनमसरा ऊ षुर्बवीतु इति व्यज्ञासिष्मेति हाचुर्दयध्वमिति न आस्थेत्योमिति होवा व्यज्ञासिष्टेति तदेतदेवैषा देवी वागनुवदति स्तनपिलनुदं द्‌ द्‌ इति दाम्यत दयध्वमिति तकेतत्नयर रिक्षदमं दानं दयामिति ॥ २ ॥ इति दितीयं ब्राह्मणम्‌ ॥ २॥ एष ` प्रजापतिर्यद्धृदयमतद्रद्येतत्सर्वं तदेतस्छ्यक्षर * हदंबमिषि ह इत्येकमक्षरमभिहरन्त्यस्म स्वाश्चान्ये च य एवं वेद्‌ व्‌ इव्ये- कमक्षरं देदत्यस्मे स्वाश्चान्ये च य एवं वद यमि््येकेमक्षरमेतिं स्वं ठीक थ एवं वेद्‌ ॥ १ ॥ इति ततीयं बाद्यणमर्‌ ॥ ३ ॥ तद्रे तदेतदेव तदास सत्यमेव स यो हैतं महयं प्रथमजं वेद सत्यं बद्यति जयतीमाद्धीकासित इन्न्वसावसदय एवमेतन्महयक्षं प्रथमजं वेद सत्यं बद्येति सस्य दयेव अद्य ॥ १ ॥ `इति चतुर्थ ब्राह्मणम्‌ ॥ ४॥ आप एवेदमथ् आसुस्ता आपः सत्यमस्जम्त सत्यं बह्म प्रजापतिं प्रजापरतिदवार्स्ते देवाः सत्यमेवोपासते तदेतष्ठयक्षर % सत्यमिति स इत्येकमक्षरं तीव्येकमक्षरं यमित्येकमक्षरं .पयम्ः ॥॥ वृ्ेदारण्यकोपनिषतं । १८१ समे -भक्षरे सत्यं मध्यतोऽमतं तदेतदनतमुभयतः सत्येन परि गृहीफरः सत्यभूयमेधं भवति नेवं विद्रा समनृत * हिनस्ति ॥ १ ॥ तयक्तत्सत्थमसो स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दुक्षिणेक्षम्पुरुषस्तावेतावन्योन्यस्मिन्प्रतिष्ठिता रर्मिभिरेषोऽस्मि- नप्रतिष्ठितः प्राणेरयममुष्मिन्स यदात्कमिष्यन्भवति शुद्धमेवेतन्म- ण्डलं परयति नेनमेते रह्मयः प्रत्यायन्ति ॥२॥ य एष एतस्मिम्भ- ण्डठे पुरुषस्तस्य भूरिति शिर एक शिर एकमेतदक्षरं भुवं इति बाह द्वो बाहू द्व एते अक्षरे स्वरिति प्रतिष्ठा दवे प्रतिषे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं ` वेद्‌ ॥-३ ॥ योऽयं दक्षिणेऽक्न्पुरुषस्तस्य भूरिति रिर॒ एक ५ शिर एकमेतदक्षरं मुव इति बाहू द्रौ बाहू द्रे एते अक्षरे स्वरिति प्रतिष्ठा द प्रतिष्ठे दवे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वद्‌ ॥ ४ ॥ इति पश्चमं ब्राह्मणम्‌ ॥ ५ ॥ प्रत्येमयोऽयं पुरुषो भाःसत्यस्तस्मिननन्त्हृदये यथा बीहिवा यवो वा स एष सर्वस्येरानः सर्वस्याधिपतिः स्वमिदं प्रशास्ति यदिदं .ङिचः.॥. १ ॥ इति षष्ठं ब्राह्मणम्‌ ॥ ६ ॥ दिदद्धद्यः्याहुर्विदानादिदयद्वियव्येनं पाप्मना य एवं वेद्‌ विथयद्रक्षेति विदयुद्ध्ेव ब्रह्म ॥ १ ॥ इति समरं ्राङ्णम्‌॥। ७ ॥ वाचं. घेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषद्‌- कारोःहन्तकारः स्वधाकारस्तस्ये द्रौ स्तनो देवा उपजीवन्ति. स्वाहाकारं च वषटकारं च हन्तकारं मनुष्याः स्वधाकारं पितर- स्तस्याः प्राण ऋषभो मनो वत्सः ॥ १ ॥ इत्यष्टमं ब्राह्मणम्‌ ॥८॥ अयमरभिर्वेश्वानरो योऽयमन्तःपुरुषे येनेदमश्नं पण्यते यदिद्‌- .. मयते, तस्येष घोषो भवति यमेतत्कर्णावपिधाय शृणोति सष . यदो्कमिष्यन्भवति नैनं घोष णोति ॥ १॥ इति नवमं ब्राह्मणम्‌ ॥ ९ ॥ ^+ द्रोपनिषत्सु ` थदा वे 'पुरुषोऽस्मा्टोकाछेति स ॒वायुमागण्छौति तस्मे सः त विजिहीते यथा रथचक्रस्य खं तेन स ` ऊर्ध्वं आक्रमतेः सः आदित्यमागच्छति तस्मै सं-तज्न षिजिहीते यथा लम्बरस्य -खं तेन स ऊर्घ्वं आक्रमते स॒ चन्द्रमसमागच्छति तस्मे स तश्र विजिहीते यथा दंदुभः खंतेन स ऊर्ण्वं आक्रमते स लोकय मागस्छर्यरोक महिमं तस्मिन्वसति शाश्वतीः संमाः ` ॥१॥ इति द्रामं -बाह्मणस्‌-॥ १ ° ॥ एतदव परमं तपौ यद्र्ाहितस्तप्यते परम * हैव लोकं जयति य एवं वेदैतद्र परमं तपो य प्रतमरण्य हरन्ति परम हेव लोकं जयति य एर्व वेदैतदरे प्रमं तपो ये प्रेतमभ्रावेभ्यादधति परम र हैव रोकं जयति य एवं वद्‌ ॥ १ ॥ इत्येकादरं घराह्म- णम्‌ ॥ ११ ॥ अन्नं बद्यत्येक आंहुस्तन्न तथा पयति वा अश्नमृते प्राणा- त्राणो बरह्ेव्येक आदटुस्तन्न तथा दुष्यति वे प्राण कतेऽश्रदेते ह स्वेव देवते एकधाभये मत्वा परमतां गच्छतस्तद्ध स्भाऽध्ह प्रातृदः पितरं कि स्विदेवेषं विदुषे साधु कुयी किमेवास्मा असाधुं कुर्यामिति स ह स्माऽऽह पाणिना मा प्रातृद कस्त्वेन- योरेकधाभर्यं .-श्रत्वा परमतां गच्छतीति तस्मा उ हेतदुशष्ः वीत्यश्नं दे व्यश्ने हीमानि सर्वाणि मृतानि विष्टानि रमिति श्रगौ वे रं आणे हमिनि सर्वाणि भृतामि रमन्ते सर्वाणि हवा अस्मिन्भूतीनि विशान्ति सवांणि भृतानि रमन्ते य पर्वं वेद्‌ ॥१॥ इति क्रदरोः ब्राह्मणम्‌ ॥ १२॥ उक्थं प्राणो वा उक्थं प्राणो हीदं“ सर्वमुत्थापयस्यजास्मौ- दुक्थविद्रीरस्तिषठत्युक्थस्य सायुज्य सलोकतां ` जयति थः एत्र वेद्‌ ॥ १ ॥ गजः प्राणो वै यजुः प्राणे हीमानि सर्वाणिं भूतामि युज्यन्ते युज्यन्ते हास्म सर्वाणि भूतानि श्ैष्टथत्थि "थ वैहदारण्यकोपनिषत्‌ । १८१ जुष: , सायुज्य .सलकाकतां जथाति य एवं वेद ॥२॥सा- ष.प्राणो षे. साम प्राणे हीमानि सर्वाणि भूतानि. सण््रधि सम्यञ्चि हास्मे सर्वाणि मूतानि भ्रे्ठचाय कल्पन्ते सान्नः सायु- हय सलोकतां जयति य एवं वद्‌ ॥ ३ ॥ क्षत्त्रं प्राणो वै क्षत्रं -प्राणो हि वे क्षत्रं जायते हेनं प्राणः क्षणितोः प्र क्षत्रमत्रमापरो- ति क्षश्नस्य सायुज्य सलोकतां जयति य एवं वेड ॥-४ + इति अग्रोषञ्ं बाह्मणम्‌ ॥ १६ ॥ | | श्रमिरन्वारिक्षं योरित्यष्टावक्षराण्यष्ाक्षरर हे वा एकं गायज्ये पदमेतवु हेषास्या एतत्स यावदेषु षु लोकेषु तावद्ध अयति सोऽस्या एतदेवं पदु वद्‌ ॥ १॥ कचं( यज्जरषि सामानीत्यष्टा- कक्षराण्यष्टाक्षर ह वा एकं गायञ्ये पदमेतदु हैवास्या एतत्स याष्षतीय जयी धिया तावद्ध जरति योऽस्या एतदेषं पद्‌. वद्‌ ॥ २ ॥ प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षर ह वा एकं गायश्येः पदमेतद्‌ हैवास्या एतत्स यावद प्राणि तावद्ध जयति योऽस्या एतवं पद्‌ वेदाथास्य. एतदेव तुरीयं दहतं पदं परो- रजा य॒ एष तपति यदवे चतथ तत्तोयं दरातं पदाति दहरा इव येष परोरजा इति सवमु देवेष रजं उपर्युपरि पत्येव हेव भिया यरासा तपि योऽस्या एतदेवं पद वेद्‌ ॥-९॥ मेषा ` शायुच्येवस्थि रस्तुरीये दरेते पदे परोरजसि प्रतिष्ठिता तदे . बत्स्ये प्रतिष्ठिते चक्ष्व सस्यं चक्षुर्हि वे सत्यं तस्माद्यदिदानीं हौः विवदपानावेयातामहमदरमहमश्रोषमिति य एवं चयादहमं- दर्हीमिति तस्मा एव श्रदध्याम तद्रे तत्सत्यं बरे प्रतिष्ठितं प्राणों वै बलं चतप्राणि ` प्रतिष्ठितं तस्मादाहु्छ « सत्यादोगीय: ह्येव व्येषा गायत्यध्यात्मं प्रतिष्ठिता सा हेषा गथार्स्तत्रे प्राणो षे गयास्तत्प्राणार्स्तत्रे तयद्वगा शस्त्रे तस्मादायजी नामस थामेषाम्‌* सावि््मन्वादेवेष सा स यस्मा अन्वाह वस्य प्राणा शज्ायते ॥ ४ ॥ नार हैतामेके साषिजीमशृदुममन्ादुवा- १८४ दहोपनिषत्सु- अनुष्वेतदाचमनुवरुम हति न तथा कयाद्वायत्रीमेवे सावित्री मनुङ्खयायदि ह वा अप्येवेविद्रहिव प्रतिगृणाति न हैव तद्रा- यज्या एकंचन पदे प्रति ॥५॥ सय .इमाश्सीट्धोकाम्पूणा- न्रतिगरह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विया यस्तावत््मतिगृक्तीयात्सोऽस्या एतदद्वितीयं पदमाप्मुयादथ यावदिदं प्राणि यस्तावत्मतिगृहणीयात्सोऽस्या एतकतीयं पदाप्नु- यादथास्या एतदेव तरीयं ददतं पदे परोरजा य एष तपति नेव केश्वनाऽऽ्यं कुत उ एतावत्मतिगरह्णी यातू ॥ & ॥ तस्या उप- स्थाने गायत्र्यस्येकपदी द्विपदी जिपदी चतुष्पयपदसि वं दहि वयसे । नमस्ते तुरीयाय द्रताय पदाय परोरजसेऽसावदी मा प्रापदिति ये द्विष्यादसावस्मे कामो मा समृद्धीति.वा न हैवास्मे स कामः समूध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति बा ॥ ७ ॥ एतद्ध वै तजनको वेदेहो बुडिलमाभ्वतराभ्विमुवाच यशु हो तद्रायश्रीषिदञ्रथा अथ कथ हस्तीभूतो क्डसीति मुख * ह्यस्याः सभ्राण्न . विदांचकारेति होवाच तस्याः अभिरेव मुखं यदि ह वा अपि बह्विवारावभ्यादधति सर्वभेव तत्संब्हत्ये- ब» हैवेवविययपि हिव पाप॑करुते सवमेव ॒तत्संप्साय.इदः . पूतोऽजरोऽपरतः संभवति ॥ ८ ॥ इति चतुद्रो बाह्मणम्‌ ॥ १४॥ हिरण्मयेन पाण सत्यस्यापिहितं मखम । तत्तवं पृषन्नपा- ` णु सत्यधर्माय इष्टये । पुषञ्नेफपं यम सूयं प्राजापत्य- -उयूह रश्मीन्‌ । समह तेजो यत्ते रूपं कल्याणतमं तत्ते प्रयामि । योऽसावसौ पुरुषः सोऽहमस्मि । बायुरनिलमग्रतमभेदं भस्मान्त * शरीरम । ॐ कतो स्मर कृत स्र कतो स्मर कृत ५ स्मर । ` अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विदधत्‌ । . भुयोध्यस्मज्जुहृराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ 4 ॥ इति पञ्चद्रो बाङ्मणभू ॥ १९५ ॥ इति बहदारण्यकोपनिषदि पृशचमोऽध्यायः ॥ ५॥ श शकत वहदारण्यकोपनिषत्‌ । १८५५ अथ षष्ठोऽध्यायः । ॐयोहवे ज्येष्ठं च भ्रष्ठ चेद्‌ भ्येष्ठश्च ्रेष्ठश्च स्वानां भवति प्राणो वे ज्येष्ठश्च भ्रष्टश्च ग्येष्ठश्च भ्ेष्ठरच स्वानां भवत्यपि च येषां बुभूषति य एवं वेद्‌ ॥१॥याहवे वसिष्ठां वद्‌ वसिष्ठः स्वानां भवति वाग्वे वासेष्ठा वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति य एवं वेद्‌ ॥२॥ याह वे प्रतिष्ठां वद्‌ प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक््वे प्रतिष्ठा चक्षाहिसमे च दुर्गे च प्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुगं य एवं वेद्‌ ॥३॥ योह वे संपदं वेद्‌ स हास्म पदयते यं कामं कामयते श्रोत्रं वे सपच्छोत्रे हीमे सव वेदा अभिसंपन्नाः स हास्मे पयत यं कामं कामयते य एवंवेद ॥४॥ यो ह षा आयतनं बेदाऽऽय- तन स्वानां भवत्यायतनं जनानां मनो बा आयतनमायतन* स्वानां भवत्यायतनं जनानां य एवं वेद्‌ ॥५॥ योह वे प्रजातिं वेद्‌ प्रजायते ह प्रजया पशुभी रेतो वे प्रजातिः प्रजायते ह प्रजया पशाभिर्यं एवं वेद्‌ ॥ £ ॥ ते हमे प्राणा अह भश्रयसे विक्र द्माना बह्म जग्मस्तद्धोचुः को नो वासिष्ठ इति तद्धोवाच यस्मिन्व उत्कान्त इद्‌“ रारीरं पापीयो मन्यते स वो वसिष्ठ एति ॥ ७ ॥ वाग्घोचचकाम सा संवत्सरं प्रोष्याऽऽगत्योकवाचं कथ- मराकेत महते जीवितुमिति त दाचु्यथाऽकला अवदन्तो वाचा प्राणन्तः प्राणेन पर्यन्तरचक्षुषा यण्वम्तः भोच्रेण बिद्राभ्सो मनसा प्रजायमाना रेतसेवमजीविष्मेति प्रषिवेा ह वार्‌ ॥ < चक्षुहष्चकाम तत्सवत्सरं प्राष्याऽऽगत्योवाच कथमशकत महते जीवितुमिति ते हाचुयथाऽन्धा अपरयन्तर्चक्षुषा प्राणन्तः प्राणिन षदन्तो वाचा यण्वन्तः श्रोत्रेण विद्राऽसो मनसा प्रजा- यमाना रेतसेवमजीविष्मेति प्रविवदा ह चक्षुः ॥ ९॥ श्रो होखकाम तत्संवत्सरं प्ोष्याऽऽगत्योवाच कथमराकत महते १८६ द्रोपनिषत्सृ- जीपितुमिति ते होचुर्यथा बधिरा अशरण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा परयन्तर्चक्षुषा विद्वा *सो मनसा प्रजाय- माना रेतसेवमजीविष्मेति प्रविवेश ह श्रोत्रम्‌ ॥ १०) भनो होचक्राम तत्संवत्सरं प्राप्याऽ :गत्योवाच कथमककत महते जीवि- तुमिति ते होचुर्यथा मुग्धा अविद्वा*्सो मनसा प्राणम्तः प्राणेन वदन्तो वाचा परयन्तहचक्षुषा रण्वन्तः श्राजण प्रजायमाना रेत- सैबमजीविष्मति प्रविवेश ह मनः ॥ 44 ॥ रेतो टोअकाम हत्संबत्सरं प्रोप्याऽऽगत्यांवाच कथमरकत मरते जीवितुमिति ते होचुयंथा हीवा अप्रजायमाना रतसा प्राणन्तः प्राणेन बन्दतो धाचा परयन्तरचक्षषा यण्वन्तः श्रोत्रेण विद्राभ्सो मनमेवमजी- विष्यति प्रविवेा ह रेतः ॥ १२॥ अथ ह प्राण उत्कमिष्यन्यथा महासुहयः सैन्धवः पद्वीरारा्क्न्पेवेदेव दैवेमान्प्राणान्सं- धव ते हो चरमां मगव उत्कमीन वै रक्ष्यामस्तवहते जीवितु- मिति तस्यो मे बलिं कुरुतेति त ति॥ १६॥साह वागुषाच यद्रा अहं षरिष्ठाऽस्मि तव तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठाऽ स्मि स्वं तत्पतिष्ठोऽसीति चक्षयद्रा अह संपदस्मि त्वं तत्सपद्‌- सीति भो यद्वा अहमायतनमस्मि त्वं तदायतनमसीति भनो यदा अहं प्रजातिरस्मि लवे तत जातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति यदिदं किचाऽऽश्वभ्य आ छमिभ्य आं छीटपतङ्कभ्यस्तत्तेऽन्नमापो वास दाति न हं वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगरहीतं य॒ एवमेतदनस्यान्नं वेद्‌॒तद्विद्ा*सः प्रोजिया अरिष्यन्त आचामन्त्यरित्वाऽऽचामन्त्येतमेब तव्नम- नप्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥ हति प्रथम बाद्मणम्‌ ॥ १॥ भवेतकेतुहं वा आरुणेयः पश्चालानां परिषदमाजगाम सं आजगाम जवलि प्रवाहणं परिचारयमाणं तमुदीक्ष्याभ्युवारईद कुमारा इति स भो इति प्रतिरभ्रावानुशिशेऽन्वसि पित्यो- मिति होवाच ॥ १ ॥ वेत्य गरथेमाः प्रजाः प्रयत्यो विगप्रतिपद्यः बहदारण्यफोपनिषत्‌ । १८७ न्ता हति नेति होवाच वेत्थो यथेमं लोकं पुनरापथन्ताई हति नेति हैवोवाच वेत्थो यथाऽसौ लोकं एषं बहुभिः पुनः पुनः प्रयाद्िनं संपूर्यता२ इति नंति हैवोवाच षैत्थो यतिशभ्यामा- हृत्या ₹ हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती इति नेति हेवोवाच वेत्थो दवयानस्य वा पथः प्रतिपद पितृयाणस्य धा यत्कृत्वा देवयानं वा पन्थानं प्रतिपयन्ते पितृषाणं वाऽपि हि न ऋषेर्वचः श्रुतं द्र सृती अदुणवं पितृणामहं देवानामत मर्त्यानां ताभ्यामिदं विश्वमेजत्समति यदन्तरा पितरं मातरं चेति नाहमत एकंचन वेदेति हावाच ॥ २॥ अथनं वसत्योपमम्बयांचकेऽ- नात्य वसतिं कुमारः प्रदुद्राव स आजगाम पितरं त होवा- चाति वाव किल नो भवान्पुराऽनुरिष्टानवोच हति कथ» सुमेध हति पश्च मा प्रश्रान्राजन्यवन्धुरप्राक्षीत्ततो नेकैष्वन षेदाति कतमे ते इतीम इति ह प्रतीकान्य॒दाजहार ॥६॥ सहोवाच तथा नस्त्वं तात जानीथा यथा यदह किंच वेद सर्वमहं तत्ुभ्यम- बोचं प्रेहि तु तच प्रतीप्य बद्यचरये वत्स्याव इति भवानेव गच्छ- विति स आजगाम गोतमो यच प्रवाहणस्य जेवलठेरास तस्मा आसनमाहत्योदकमाहारयां चकाराथ हास्मा अध्य चकार त होवाच बरं भगवत गोतमाय द्र हति॥ ४ ॥ स हो- षाच प्रतिज्ञातो मषए्ष वरो यां तु कुमारस्यान्ते वाचमभा- षथास्तां मे बरहीति ॥ ५॥ महावा देवेषु वै गोतम तद्वरेषु मानुषाणां च्रहीति ॥ & ॥ स होवाच विज्ञायते हास्ति हिरण्य- स्यापात्तं गोअश्वानां दासीनां प्रवाराणां परदानस्य मानों भवान्वहोरनन्तस्यापयन्तस्याभ्यवदान्यो भूदिति वै स गोतम तीर्थेनेच्छासा इत्युपिम्यहं भवन्तामेति वाचा ह स्मेव पूर्वं उप- यन्ति स होपायनकीर्त्योवास ॥७॥ स हावाच तथा नस्त्वं गोतम माऽपराधास्तव च पितामहा यथेयं वियतः पूर्व न क- स्मिश्श्वन बाह्मण उवास तां त्वहं तुभ्यं वक्ष्याभे को हि त्वेवं १८८ हुरोपनिषत्सु- धुवन्तमहति प्रत्याख्यातुमिति ॥ < ॥ असौ वै लोकोऽभि्गेतिदं तस्याऽऽदित्य एव समिद्ररमयो धूभोऽहरचिदिदोऽङ्गणारा अवा- न्तर दिरो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नप्नौ देवाः श्रद्धां जहति तस्या आहृत्य सोमो राजा संभवति ॥ ९ ॥ पन्यो वा अग्नि- गोतम तस्य संवत्सर एव समिदशभ्राणि धूमो विद्यदचिरक्षनिर- इ्गारा हादुनयो विस्फुटिङ्गास्तस्मिन्ेतस्मिन्नग्नो देवाः सोमर राजानं ज्ञह्वति तस्या आहुतय वृष्टिः संभवति ॥ १० ॥ अयं बे लोकोऽग्निर्गोतम तस्य पृथिग्येव समिदग्निरभूमो राजि- रर्चिश्चन्द्रमा अङ्गारा नक्ष्ाणि विस्फ़टिङ्गास्तस्मिन्नेतस्मि- नग्नो देवा वृष्टिं जुह्वति तस्या आहत्या अनन संभवति ॥११॥ पुरूषो वा अग्निर्गोनम तस्य व्यानमेव समित्प्राणो धूमो वाग- ्चिश्चक्षुरङ्गाराः श्रोतं विस्फुलिङ्गास्तस्मिननेतस्मिन्ग्नौ देवा अन्नं जहति तस्या आहृत्य रेतः संभवति ॥ १२॥ योषा वा अग्निर्गोतम तस्या उपस्थ एव समिह्टोमानि धूमो योनिर्बि- यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिश्नेत- स्मिन्नग्नो देवा रेतो जुह्वति तस्या आदृत्य पुरुषः संभवति स जीवति यावज्जीवत्यथ यदा भ्रियते ॥ १६३ ॥ अथैनमग्नये हरन्ति तस्याग्निरेवाभिभंवति समित्समिदधूमो धूमोऽर्चिर्चिर- इशारा विस्फुलिङ्गा विस्फुलिदनगास्तस्मिन्नतस्मिन्नग्नौ देवाः पुरुषं ज़ह्वति तस्या आहृत्य पुरुषो भास्वरवर्णः संभवति ॥१४॥ तं य एवमेतद्िदुय चामी अरण्ये श्रद्धा सत्यमपासते तेभर्वचि- रमिसंभवन्त्यर्चिषोऽहर्ह् आपपूर्यमाणपक्षमापूर्थमाणपक्षायान्ष- ण्मासानुदङ््डमदित्य एति मासेभ्यो देवलाकं देवलोकादादित्य- मादिव्यद्रेदतं वैद॒तान्पुरुषो मानस एत्य बह्मलोकान्गमयति ते तेषु बह्मलाकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः १५॥ अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति धूमाद्रातरि* रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षायान्पष्मासा- धृहदारण्यकोपमिषतु । १८ श्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्न्दरं ते च्रं प्राप्यान्नं भवन्ति ताश्स्तन्न देवा यथा सोम राजाममाप्याय- स्वापक्षीयस्वेत्येवमेना शस्त्र भक्षयन्ति तेषां यदा तत्प्यवेत्यथम- मेवाऽऽकाङममिनिप्पयन्त आकाङ्ाद्वायुं वायोर्वृष्टिं वृष्टः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते पुनः पुरुषा यन्ते तके योषाभो जायन्ते लोकान्प्रस्युत्थायिनस्त एवमवानुपरिवर्तन्तेऽथ य एतौ पन्थानो न बिदुस्त कीटाः पतङ्गा यदिदं द॑ददकप्र ॥ १६ ॥ इति दितीयं ब्राह्यणम्‌ ॥ २॥ स यः कामयेत महत्प्राप्नुयामित्युदगयन आपुंयमाणपक्षस्य पुप्याहे द्वाद साहम॒पसद नती मूत्वोदुम्बरे कभ्से चमसे वा सर्बौ- षधं फलटानीति संभ्रत्य परिसमद्य परििप्याभिमुपसमाधाय प्रिस्तीर्याऽऽवृताज्य ५ स स्कृत्य पुश्सा नक्षजेण मन्थ संनीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्य ओ घ्रन्ति पुरुषस्य कामान । तेभ्योऽहं भागधेयं जहोमिते मा तुषाः सर्वैः कामे- स्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहंः विधरणी इति तां त्वा घतस्य धारया यज सर्राधनीमहः स्वाहा ॥ १ ॥ ज्येष्ठाय स्वाहा भ्रष्टाय स्वाहेत्यभ्नो हृत्वा मन्थे सशसखवमवनयाति प्राणाय स्वाहा वामिष्ठाये स्वाहेत्यभ्नो हृत्वा मन्थे सयस्रवमवनयपि वाचे स्वाहा प्रतिष्ठाय स्वाहित्यन्नो हत्वा मन्थे सर्खवमवनयतिः चक्षषे स्वाहा संपदे स्वाहेत्य्मो हत्वा मन्थ सरखवमवनयति श्रोत्राय स्वाहाऽऽयतनाय स्वाहेत्यभ्रो हुत्वा मन्थे सर्खवमवनयति मनसे स्वाहा प्रजात्ये स्वाहेत्यन्नो हृत्वा मन्ये सश्खवमवनयति रेतसे स्वाहेत्यभ्नो हत्वा मन्थे सश्स्रवमवनयति ॥ २ ॥ अग्नये स्वाहे- त्यभ्नो हत्वा मन्थे सरखवमवनयति सोमाय स्वाहेत्यभ्रो हुत्वा मन्थे स्खवमवनयति भूः स्वारेत्यभ्ो हुत्वा मन्थे सभश्घव- मवनयति भवः स्वाहेत्यभ्ो हत्वा मन्थे सर्खवमवनयति स्वः स्वादेत्यभो इत्वा मन्थे सरस्वमवनयाति भूर्भुवः सवः ९ १९७ दहोपनिषःसु~ स्वाहेत्यन्नो हृत्वा मन्थे सभस्रवमबनयति ब्रह्मणे स्वाहित्यप्नो हृत्वा मन्थे सश्खवमवनयति क्षच्राय स्वाहेत्यभ्नो हृत्वा मन्ये सश्खवमवनयति भूताय स्वाहेत्यमो हुत्वा मन्थे स~ स्रषमवनयति भविष्यते स्वाहेत्यप्नो हुत्वा मन्थे सरसवमव- नयति विश्वाय स्वाहेत्यभ्नो हृत्वा मन्थे सशखवमवनयति सर्वाय स्वाहत्यभौ हत्वा मन्थे स भखवमवनयति प्रजापतये स्वाहेत्यभ्नो हृत्वा मन्थे सधञवमवनयति ॥ ३ ॥ अथेनमभिमरराति भ्रमदसि न्वखदसि पूर्णभसि प्रस्तन्धमस्येकसभमसि रिरुतमसि हिंकिय- माणमस्युदीथमस्युदीयमानमसि श्राषितमसि प्रत्याश्रावितिमस्याद्र संदीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥ अथेनमदयच्छत्याम\्स्यामर्हि ते महि स॒ हि रजेहानोऽधिपतिः स मा राजेशानोऽधिपतिं करो- विति ॥ ५ ॥ अथेनमाचामति तत्सवितुर्वरेण्यम्‌ । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीनः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि । मध नक्तमुतोषसो मधुमता थिव रजः । मधु योरस्तु मः पिता । भृवः स्वाहा । धियो यो नः प्रचोदयात्‌ । मधुमान्नो वनस्पतिर्मधुमा > अस्तु सूयः ) माध्वीर्गावो भवन्तु नः । स्वः स्वाहेति । सर्वा च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेद = सर्वे भूयासं भरभुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाभ प्राकिरराः संविराति प्रात- रादित्यमुपतिष्ठते दिङामेकपुण्डरीकमस्यहं मनुष्याणामेकपुण्ड- रीकं भयासमिति यथेतमेत्य जघनेनाभिमासीनो वशं जपति ॥ & ॥ त हेतमुदालक आरूणिर्वाजसनेयाय याज्ञवल्क्याया- म्तेवासिन उक्त्वोवाचापि य एन राष्के स्थाणो निषिश्ेनाये- रञ्दाखाः प्ररोहेयुः पटारानीति ॥ ७ ॥ एतम्‌ हेव वाजसनेयो याह्ञवस्क्यो मधुकाय पेङ्ग्यायान्तेवासिन उक्त्वोवाचापि य एन शुष्के स्थाणो निषिशेजायेरन्छाखाः प्ररोहेयुः पलाङ्ा- बहदारण्यकोपानिषत । १९१ नीति ॥ ८ ॥ एतम हेव मधुकः पेख्ग्यश्चूलाय भागावत्तयऽन्त- वासिन उक्त्वोवाचापि य एन» शष्के स्थाणो निषिशेनायेर- छ्ञाखाः प्ररोहेयुः पलाशानीति ॥ ९ ॥ एतमु हेव चूलो भाग- वित्तिजिनिकय आयस्थणायान्तवासिन उक्त्वावाचापे य एन इष्के स्थाणो निषिश्चनायरञ्डाखाः प्ररोहयः पलाञ्ञानीति ॥ १० ॥ एतम्‌ हेव जानकिरायस्थणः सत्यकामाय जाबाला- यान्तेवासिन उक्त्वावाचापे य एन > शष्के स्थाणो निषिश- जायेरञ्छाखाः प्रराहेय॒ः पक्छारानीति ॥ ११ ॥ एतम हैव सत्य- कामो जाबाल(ऽन्नेवाकसिम्य उक्त्वावाचापि य एन शष्के स्थाणौ निषिश्चेजयरञ्छाखाः प्ररोहेयुः पटठारानीति तमेवं नापुत्राय वाऽनन्तेवासिने वा च्रूयात्‌ ॥ १२॥ चतुरौदुम्बरो भवत्योदुम्बरः खुव ओदुम्बरश्वमस ओदुम्बर इध्म ओद्म्बयां उपमन्थन्यौ ददा अ्ाम्याणि धान्यानि भवन्ति मीहियवास्तिक- भाषा अणपरियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपासिश्चत्याज्यस्य जहति ॥ १६ ॥ हति ततीय बाद्यणम्‌ ॥ ३॥ | एषां वै भरतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओष- धीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥ स ह प्रजापतिरीक्षांचके हन्तास्पे प्रतिष्ठां कल्पयानीति स सिय ससृजे ता» सृष्ट्वाऽध उपास्त तस्मात्खियमध उषा- सीत स एतं प्रां यावाणमात्मन एव समुद्पारयत्तेनेनामभ्य- सजत ॥ २ ॥ तस्या वेदिरुपस्थो लोभाने बरहिश्व्भाधिषवणे समिद्धो मध्यतस्तौ म॒ष्को स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य त्छाको भवति य एवं विद्वानधोपहासं चरत्यासा शीण सुषतं वृङ्क्तेऽथ य॒ इदमविद्धानधोपहासं श्रत्याऽस्य शियः सुकृतं वृञ्जते ॥ २ ॥ एतष् स्म वे तदष्रानु- हाक आरुणिराहैतद्ध स्म वे तद्विद्रानाको मोदस्य आहैतद्ध १९२ दोपनिषत्सु- स्म वे तद्धिद्रान्कृमारहारिति आह बहषो मर्या बआ्ह्मणायना निरिन्द्रिया विखरूतोऽस्माह्ोकाप्मयन्ति य॒ इदमविद्राश्सोऽ धोपहासे चरन्तीति बहु वा इद्‌ सुप्तस्य वा जाय्रतो वारेतः स्कन्दति ॥ ४॥ तदभिमहेदनु वा मन्येत यन्मेऽय रेतः पृथिवीमस्कान्त्सीयदोषधीरप्यसरयदपः । इदमहं तद्रेत आददे पुनममिविन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्निर्धिष्ण्या यथा- स्थानं कल्पन्तामित्यनाभिकाङ्गृष्ठाभ्यामादायान्तरेण स्तनो वा भ्रुवौ वा निमृज्यात्‌ ॥ ५ ॥ अथ यद्युदक आ- त्मानं पड्यत्तदभिमन्नयेत मयि तेज इद्दरियं यरो द्राषेणम सुरतामिति श्रीह वा एषा सीणां यन्भलोद्रास्तास्तस्मान्मलो- वाससं यशस्विनीर्ममिकम्यापमन्त्रयत ॥ & ॥ सा चेद्‌- स्मे न दथात्क(ममेनामवकीणीयात्सा चेद्स्मे नेव दयात्का- भमेनां यष्ट्या वा पाणिना षोपहत्यातिकामेदिन्दरियेण ते यासा यद आदद इत्ययज्ञा एव भवाति ॥ ७॥ सा चेद्स्मे दयादि- ्दियेण ते यसा यङ आदधामीति यशस्विनावेव भवतः ॥ ८ ॥ स यामिच्छेत्कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मख» संधायोपस्थमस्या अभिग्रुर्य जपेदङ्गादङ्गात्सभवसि हदयादाधेजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धमिव माद्‌- येमाममरं मयति ५ ९॥ अथ यामिच्छेन्न गभ दधीतोति तस्या. मर्थं निष्ठाय मुखेन मख संधायाभिप्राण्यापान्यादेन्दरियेण ते रेतस्षा रेत आदद इत्यरेता एव भवति ॥ १० ॥ अथ यामिच्छे- दधीतेति तस्याम निष्ठाय मखेन ग्रख * संधायापान्यामिप्राण्या- दिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवाति ॥११॥ अथ यस्य जायि जारः स्यात्तं चेदद्धिष्यादामपानेऽग्नियुपस- माधाय प्रतिरोाम> इारबर्हिस्तीत्वां तस्मिन्नेताः शरभृष्टीः प्रति- लोमाः सर्पिषाऽक्ता जुहुयान्मम समिद्धेऽहोषीः प्राणापानो त आददेऽसाविति मम समिङेऽहोषीः पजपर भस्त आददेऽसाविति बृहृदारण्यकोपनिषत्‌ । १९४ भेम समिद्धेऽहोषीरिष्ासरूते त॒ आददेऽसाविति मम॒ समि- देऽहोषीराश्ञापराकारौ त आददेऽसाविति स षा एष नि- रिन्दियो विसुरृतोऽस्माह्धोकार्तमेति यमेवं विद्राह्यणः हापति त- स्मादेवविच्छोजियस्य दारेण नोपहासमिच्छेदुत द्यवंवित्परो भ- धति ॥ १२ ॥ अथ यस्य जायामार्तवं विन्देल्यहं कभ्सेनं पिबेदहतवासा नेनां वृषलो न वृषल्य॒पहन्यानिरा्रान्त आष्टुत्य अीहीनव घातयत्‌ ॥ १६॥ स य इच्छतपुत्रो मे चुश्षो जयेत वेदमनुब्रुवीत सर्वमायुरिथादिति क्षीरोदनं पाचयित्वा सर्पिष्प- न्तमश्रीयातामीश्वरो जनयितव ॥ १४ ॥ अथ य इच्छेत्पु्ाम कपिः पिङ्गलो जायत द्वा वदावनुववीत सर्वमायुरियादिति दुष्योदनं पाचयित्वा सर्पिष्मन्तमश्रोयातामीभ्वरो जनयित ॥ १५ ॥ अथ य इच्छेत्पुजो मे इयामो लोहिताक्षो जायत श्रन्वेदाननुबुवीत स्वंमाय॒रियादित्युदोदनं पाचयित्वा सरपिष्मन्त- मश्रीयातामीश्वरो जनयितवे ॥ १६ ॥ अथ य इच्छेद्दुहिता मे पणि ता जायेत सर्वमायुरियादिति तिलोदनं पाचयित्वा स्पि- ष्मन्तमश्रीयातामीश्वरो जनयितंवं ॥१७॥। अथ य इच्छेत्पत्रा मे पण्डितो विमीतः समितिंगमः रश्रषितां वाचं भाषिता जायत स- बन्वेदाननुबरुवीत सर्वमायुरियादिति माभसौदनं पाचयित्वा सर्पि- ष्मन्तमश्रीयातामीश्वरो जनयितवा ओंक्षण वाऽऽषमेण वा॥१८॥ अथाभिप्रातरेव स्थाटीपाकावृताऽऽभ्यं च्टित्वा स्थालीपाक- स्योपधातं जुहोत्यभय स्वाहाऽनुमतय स्वाहा देवाय सविन सत्यप्रसवाय स्वाहेति दुत्वोदत्य प्राश्नाति प्राश्येतरस्याः प्रय- च्छति प्रक्षाल्य पाणी उदपान्न पूरयित्वा तेनेनां त्रिरभ्युक्षत्यु- तिष्ठातो वषिभ्वावसोऽन्यामिच्छ प्रप्य सं जायां पत्या सहेति ॥ १९ ॥ अथनामभिपद्यतेऽमाऽहमस्मि सा त्व सा त्वमस्य मोऽहं सामाहमस्मि ऋक्त्वं यार पृथिवी त्वं तावेहि सश्र भावहे सह रेतो दधावंहे पुभ्स पुत्राय वित्तय इति ॥ २० ॥ १९६५ द्शोपनिषत्सु~ अथास्या ऊरू विहापयति विजिहीथां यावापृथिवी रशि तस्यामर्थं निष्ठाय मुखेन मख संधाय अभिरेनामनुलोमाममु- माष्टिं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिश्डातु , आसिञ्चतु प्रजापतिधाता गम दधातुते । गर्म धेहि सिनीवाणटि गर्म पेहिं पृथुष्टुके । गर्भं ते अग्विनो देवावाधत्तां पुष्करश्नजो।।२ ११दहिरण्ययी अरणी याभ्यां निर्मन्थतामभ्विना । तं ते गमं हवामहे दङामे मासि सूतये । यथाऽभ्चिगर्भा परथिवी यथा योरिन्द्रेण गर्भिणी । वायु- दिहा यथा गं एवं गर्भं दधामि तेऽसाविति ॥ २२ ५ सोष्य- न्तीमद्धिरभ्यक्षति । यथा वायुः पष्करिणी समिङ्गथति सर्वतः । एवा त गर्भ एजतु सहावेत॒ जरप्युणा । इन्द्रस्यायं रजः छतः सार्गलः सपरिश्रयः 1 तमिन्द्र॒ निजहि गर्भण साष- रा सहेति ॥ २६ ॥ जातेऽभिमपसमाधायाङ्क आधाय क्से परषदान्य संनीय पृषदान्यस्यापघातं जटोत्थस्मिष्सहसं पुष्यास- मे धमानः स्व गृह । अस्योपसन्यां मा च्छत्सीत्रजया च पशु- भिश्च स्वाहा । मयि प्राणारस्त्वायि मनसा जुहोमि स्वाहा । यत्कमणाऽत्यरीरिचं यद्रा न्यनमिहाकरम्‌ । अभिष्टस्स्विष्टकद्ि दान्स्वि्ट < सुदुतं करोतु नः स्वाहाति ॥ २४ ॥ अथास्य दाक्षिण कणममिनिधाय वाग्वागिति तिरथ दधि मध घत« संनीयान- न्तर्हितेन जातरूपेण प्रारायति । मस्त दधामि भवस्ते दधामि स्वस्ते दधामि भूभुवः स्वः स्वं त्वाये दधामीति ॥२५॥ अथास्य नाम करोति वदाऽसीति तदस्य तद्गुद्यमव नाम भवति ॥२६॥ अथनं माते प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूया रत्नधा वसुषियः सुदजः । बेन विश्वा पुष्यासे बार्या णि सरस्वति तमिह धातवे करिति ॥ २७ ॥ अथास्य मातर मभिमन्त्रयते । इलाऽसि मच्रावरुणी वीरे वीरमजीजनत्‌ ` सा त्वं वीरवती भव याऽस्मान्वीरवतोऽकरदिति । तंव एतमाहुरतिपिता बतामूरतिपितामहा बताभूः परमां षत कृषठा बुहदारण्यकोपभिषत्‌ । § १५ भरीपयष्िछ्ठया यदसा अह्मव्ेसेन य एषंषिवो भाङ्जभस्थं बभ्रो जायते इति ॥*२८ ॥ इति चतुर्थ धाह्यणम्‌ ॥ ४ ॥ ` अथं व्राः । पोतिमाषीपुजः कात्यायनीपुतरात्कात्योयनीपृों गोतमीपुत्राह्नौतमीपु्ो मारद्राजीपुत्राद्धारदाजीपु्रः ` पाराहारी- पुचात्पारादारीपु्र आओपस्वस्तीपुत्रादोपस्वस्तीपुज्ः पाराशरीपु- त्रात्पारारारीपुजः कात्यायनीपुत्रात्कात्यायनीपु्नः कौरहिकी- पुत्ात्कोरिकीपुत्र आलम्बीपुजाच्च वेथाघपदीपुच्ाच्च वेखा- प्रपदीपुत्रः काण्वीपुजाच्च काषीपु्ाच्च काषीपुजः ॥ १॥ आत्रेयीपुत्ादान्रेयीपु्ो गोतमीपु्ादरोतमीपुत्रो भारद्ाजीपुत्रा- द्वारद्राजीपु्रः पाराहारीपुजात्पाराराशपु्ो वात्सीपुजाद्रात्सीपुजः पारारारीपुज्रात्पारारारीपुच्रो वाकारुणीपुज्ाद्राकारणीपुो वा्का- रुणीपृत्रा द्राकारुणीपुज् आर्तभागीपु्ादा्तमागीपुजः राोङ्न्गीपु- त्राच्छोङ्गीपुजः सांरृतीपुत्रात्सांङूतीपुत्र आम्बायनीपुत्रादाल- म्वायनीपुत्र आटठम्बीपुत्रादालम्बीपु्ो जायन्तीपुवराज्जायन्तीपुतो माण्डूकायनीपु्ान्माण्डूकायनीपु्ो माण्ड्कीपुजान्माण्ड्कीपुजः हशाण्डिलीपु्राच्छाण्डिलीपुत्ो राथीतरीपुजाद्राथीतरीपुजो भाल्‌- कीपुत्राद्धालृकीपुजः कोिकीपुजाभ्यां कोत्रिकौपुत्रौ वेदभती- पुत्राद्ेवमृतीपु्रः काकि यीपुवात्कारकेयीपु्ः प्राचीनयोगीपुत्रा- त्ाचीनयोगीपु्रः सांजीवीपुत्रात्सांजीवीपुजः प्राश्रीपु्रादासुरि- वासिनः प्राश्रीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥ २ ॥ याज्ञवल्क्यादाज्ञवस्क्य उदालकादुदालकोऽरुणादरुण उपवेश रुपवेरिः कुभ्रः कुथिवाजश्रवसो वाजश्रवा जिह्वावतो बाध्यो- गाजिह्वावान्वाध्योगोऽसिताहाषंगणाद्‌ासितो वार्षगणो हरिता- त्कश्यपाद्धरितः कडयपः रिल्पात्कश्यपाच्छिल्पः कश्यपः करयपामेधरवेः कश्यपो नेधृविर्वाचो वागाम्मिण्या अम्मिण्यादि- त्यादादित्यानीमानि शृद्कानि यजुभ्षि वाजसनेयेन याक्षवल्क्ये- नाऽऽख्यायन्ते ॥ ३ ॥ समानमा सांजीवीपुजात्सांजीवीपुञजो १९६ दृशोपनिषासु- पाण्डुकायनेर्माण्कायनिर्माण्डव्यान्माण्डष्यः कोर्सात्कोत्सो भा हित्थेमांहित्यिवामकक्षायणादहामकक्षायणः शाण्डिल्याष्छाण्डि- ल्थो वात्स्याद्रात्स्यः कुभेः कुभियंक्षवचसो राजस्तम्बायनायज्च- व्रा राजस्तम्बायनस्तुरात्कावष्यातुरः कावषेयः प्रजापतेः प्रजा- परति््रह्मणो बह्म स्वयम बरह्मणे नमः ॥ ४॥ इति पश्चमं ब्राघ्म- णप्‌ ॥ ५ ॥ इति वबृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥ ६ ॥ इति वाजसनेयके बरहदारण्यकोपनिषत्‌ ॥ १० ॥