आ नह $ ग्र था | अ ॥ न्दाश्रमसंस्कतग्रन्ावारेः! रन्ध: १०७ मद्धिविखासिनीरीटाषतीविवरणाद्यरीकादयेपिना भ्रीमद्धास्कराचायंविरचिता > रीलवती । ूर्ाधरूपः प्रथमा भागः । ------*606066600०--- - ~ एतत्पुस्तकम्‌ भप्रकुलात्पन्नन विष्णुमूनुना दताभ्रयेण आनन्दराश्रमस्थपण्डितानां साहाप्यन संराधितम्‌ । तञ्च बरी. ए. इ्युपपदधागिमिः क क विनायक गणेदा आपे इत्यते पण्याष्यपत्तने श्रीम्‌ ' महादेव चिमणाजी आपटे ' इत्याभिभेय- महाभागप्रतिष्ठापिते अनन्द ज्रसदद्रमणाटर्य आयसाक्षरेमुद्रपित्वा परकारितम्‌ । शालिबाहनरक निः १८५९ । िस्ताब्दाः १९२७। कनि ऋतस्य (अस्य सर्वःधिकोरां राजशासनानुसारेण ्वायत्तीृनाः ) । मूल्यं सपादरूष्यकव्‌ ( १९४ ) । रीलावतीग्रन्थपरिचियः। + ~~~ ^~ ^ [2 + अपि विद्रसि आनन्दाश्नमपकारितम्न्थप्रणयिनः श्रीमतां करकमटे टीका- दयोपेतां कीलावेतीं समपयत प्रमोदृत चेतः । डीरावतीयन्था गतत्रातकेऽसन्मद्धितः । तत्ेतयसूत्राणामुपपत्तिरपि नेकवारं प्दृरीता । परमियमुपपत्तिः पाश्चात्यापुनिकपद्धत्यनुसारिण्येवाऽऽसीत्‌ । एतेनानयो- पपत्या श्रीमतो मास्कराचाथस्य म्रन्थस्याऽकृतं यथार्थत्वेन ज्ञातुमशक्यामिति विचारशीटानां विदुषां माने स्वामाविकमासीत्‌ । एनां विप्रतिपत्तिं दुरीकरत प्राचीनमारतीयगणितदीकाम्न्थानां प्रकाशनकार्यं केनाप्यवश्यमङ्गीकर्व्यमिति मनस्याकटम्यानया संस्थया बीजनवाङ्कुराश्य्रीजगणितदीका व्ष्रयावं प्रकटिता । संप्रति च बद्धविखासिनीखीडावतीविवरणाख्य्टीकाम्यामरेछतो टीखावतीयन्थः प्रकाश्यत । ततर वुद्धिविलासिनीकारः श्रीगणेशदैवज्ञो भाक्क- राचायात्तरकालिकानामखिखानां गाणितिकानामग्रणीरिति सवषां विदितचर- मेव । तद्रचिते। ग्रहराघवाख्यग्रन्थोऽद्ययावद्‌ दैवकञैः शिरसि धार्थते । एवंविधेन गणेरोनाभिमोनगभः शब्देभ्य रावतीव्याख्याकरणं प्रतिज्ञातं यस्य चददीनेन न केवरं भारतीयैः किंतु कोषतरकपभृतिपाश्वात्यपण्डितपरषरेरपि * अखिलासु टीखावतीटाकास्‌ बुधिविखासिन्येव भ्रष्टा इति षन्याद्राराः प्रकटितास्तस्या मदरणेन टीटावतीमरन्थस्येयमावतिर्ज्यापिःशाखविशारदानां मनः समाधातुं कत्पेतेतिं बटीयान्‌ विश्वासः । उत्तरकास्कटीकायन्थवत्‌ प्रक्राटिकाचायेप्रणतग्र्थानामपि सम्पगृजञनिनं षिना भास्कर.याकृतं साकल्येन मनोगोचरीकतु सृराकं न भवति । परमनयाऽऽ नन्दाश्रमसंस्थया भास्करप्राक्नाछिकमन्थानां मुद्रणं नाकारि । तन तद्विषयकं किमप्युदेखाकमावश्यकम्‌ । अतो भास्कराचायंस्यैतिहातिकीं पा॑भूमिका- मादो स्ष्टयाः; । बिन + += (=-= ~ ~+ ० त न न # ४ 4 9 -* क~न \ ओनास्त्रोक्तयचसामपि संद्फरनां व्याख्यापशेषकथनेन न चास्ति चित्रम्‌ । अत्रोपपक्तिक थनेऽमिल सारमभाते पट्यन्तुं स॒ज्ञगणका मम बुद्धिचेत्रम्‌ ॥३॥ भ्रोद्धावचेवज्ञा एवा व्याख्यानकोशम्‌ । तुष्पन्तु मनिपन्तस्तु वक्षनरचनामपि ॥ ६ ॥ (१, ३) र लीटावतीभन्थपरिचयः। तस्याः किर म॒मिकाया मुख्यं नाम रक्षणमिदं यत्तदार्नीतने काटे ' प्रथिन्या आकाशस्थगोरानां च कः संबन्धः; इत्याद्ग्योतिःरास्रविषयकान्प्र्नान्‌ स्वबुद्धिबलठेन विवेक्तमहमहामिकया परा किठ प्रयत्नानां कष्टा प्रचटिताऽऽ- तीत्‌ | तेन च प्राक्तनगाणितिकैः परस्थापिताशद्धानेषु ग्राचाम्राह्निधितिरव- श्यकरणीयतामापद्यत । अनेन सष्टं॑चेतद्धवरिष्यति यत्‌ श्रद्धपिक्षयापि तवानीतने काटे विकित्सावृदधिरेव प्रधानको्िमारीकते स । आर्यनो- रब्ाह्मपक्षा अस्मिनेन कारखण्डे सत्तामाजोऽभुवन्‌ । पदेव मध्ये समन्तादण्डस्य ्षगोक्ो व्यरोश्नि तिष्ठति । पिभ्राणः परमां शारि बह्मणो धाग्णातमिकाम्‌ ॥ ब्रूथ भृगो २२ ति सिदान्तः केनाप्युदृषोषितः । तदतरं ` अपरि नाम पृथिवी वेभ्रपीति मक्षत्रगणो वा क्षमां प्रदक्षिणीकरोति › इत्याशयकं मतद्ैविध्यं प्ादुर- भृत्‌ । तदा प्राधिव्या भ्रमणं प्रथमायमदट्रेनाररीकृतम्‌ । तस्थ खण्डनार्थ माणनति कला मर्याद तहिं कुतो व्रजत्‌ कमध्वान । आवर्तनपुव्याश्रेतन पतान्त समुच्छयाः कस्मात्‌ ॥ त्छ्मसि भ ११-१७ याड च ज्रमात भमा तद्रा स्वक्रलकय कभमाम्नग्रः गगा, | ¢ ¢^ ^ हषन्राअभन मः समृार्ज्षता नपतन्त. स्युरपापत। दरा ॥ ।राप्यधा' पृ ७3 इत्यादिका आदह्वानङूपाः पर्षा ब्रह्मगुषरदह्ादिज्यातिविद्धिः समुद्धाविताः । तदेव ' प्रथिवी मुकृरोदरसंनिमा नाम समा › इत्येततुराणोकतं मतं खण्डथितं उह: सनद्धोऽमृतं । ५ धि अ (4 ४. =€ ८ द्वितीयायमहेन प्रिथिव्या; कन्दुके इवाऽऽछेतिस्तस्याः स्थेयंदाक्तिश्च प्रतिषा- दिति। भास्कराचार्येण स्वोपन्ञः पृथिव्याकरषणविषयकः सिद्धान्ता पषण्टायोषम्‌- दोषतः । तथा च ब्रह्सिद्धान्तापक्षया रहोक्तग्रन्थगतसिद्धानता- ` २ अन॒लोमगातिनोस्थः परयत्मचलं िोमगं य्त्‌ । _ अचलानि भानि तद्वव समपाश्वेमगानि ठंकायाम्‌ ॥ गापादः श्टो. ९ ३ समता यदि त्रियते म॒वस्तस्ताकनिभा बहुच्छयाः । कथमेव न द्रष्टिगोचरं नुरहो यान्ति सुदृरसं्थिताः ॥ शिष्यधी, प. ७२ ¢ वक्ुधा नान्याधाग तिष्ठति गगने स्वरकत्येव । कन्दुकङूपा धाती सर्वत्राम्भाधिपर्तद्टीपेः । प्याप्तं कन्वुकपृषरं पटानि पाताकलोकाः स्यः ॥ भ. १६-५ आङ हाक्तश्व मही तम्रा यत्‌ खस्थं गु स्वाभिमुखं स्वशक्त्या । आध्यते तत्‌ पततीव माति समे रमन्तात्कषततिगरं स ॥ गोला. भध, शस, क चय टीष्टावतीप्रम्थपरिषयः। ट नेद्रात्‌ विद्रसोऽपि स्वीकुवन्तीति हषट्वा रदहमतखण्डनोत्स्षो भस्किरो गणितशाखे प्रत्यक्षमेव स्वेषां प्रमाणानां मध्ये भ्रेष्ठमित्येतन्मसं प्रस्यापितवान्‌ । अनेन प्पशचेनेदृमव स्पष्टीभविष्यति यद्‌ मास्फराषायस्येतिहासिकी पर्भभूभिका भृताथरोधनविकीषापेरितवाद परतिवादूपञ्षजस्ञावतिन परिप्टुताऽऽस) त्‌। अस्या मेव प्रिस्थित्यां पारीगणितपष्पस्य प्रादुमावविकसंन अभवताम्‌ । आश्वेतसाी गणितं सिद्धान्तम्रन्थवक्षे कटिकाषूपेण दृश्यत स । प्रथमार्भटेन गणितपदे द शाभिरेवाऽध्यावृते्वयक्तगणितं वतम्‌ । ततो व्यक्तगणि येषां प्भरानां समविरानं युक्तं तेषां परिगणनं ब्रह्मगुतन छतम्‌ । तथा च पक्रियार्थं तेषां सूत्राणि रष- पित्वा ५६ आयीत्मके द्वादशाध्याये पाटचपरपर्याय्यक्तगणितस्यं परथक्ष्वेन स्थानं ब्रह्मगुपो निश्चितवान्‌ । चतवदाचायण श्रीधरण महावीरेण हितीयार्य॑- मटन च ब्रह्मगुप्त पराक्तपरिपा्रीमेवाऽऽधित्य ^ पटीगणितज्ञानाहते गोवेऽभि- कारी न भवति ” हति मनस्याकलय्य तस्य साङ्गोपाङ्ग विवेषनमकारि । श्रीधरेण तु पादीविषयक एतावान्‌ विस्त॒तो म्रन्था षिरचितो यत्‌ स्वविरावै- तपाटीगणितस्य सारमृद्धत्य ˆ मिशतिका रूपेण ठोकव्यवहारार्थं तस्य सं परूपेण विरचनमावश्यकमभृत्‌ ( विठातिका अ० १) । महा्वीरेणापि विस्तृतं एव॒ गणितसारसंग्रहाख्यो म्रन्था निरमाधि । दवितीयार्यभटेन ब्रह्मगुपषसरणि- मनुसत्य पश्चद्शाध्याये पाटीविवरणमकारि । मास्कराचा्यण श्रीधररवितै- ति क्रातिकापद्धतद्वितीयायमद्रविरचितमहासिद्धान्तो कपदधतेश्च समन्वयं टता पारीगणितस्य सिद्धान्तरिरोमणो प्रथम एवाध्ययि संप्रहो विहितः। अनेनेति- हेनेतदेव विदीभवति यष्टीटावत्यां प्राक्तनगाणितिकमतानां यथपि कचित्‌ खण्डनं विश्रते कचि नलनानां रादान्तानां प्रस्थापनमपि दृश्यते ६ दुप्रं कन्दृकृष्ठजालवदिकागार फठं जस्त ल्ेनास्य दातांश्कोऽपि न भवेयस्मात्‌ फलं वास्तवम्‌ । तन्पत्यक्नाषेसद्धमुद्धतमिदं नेवास्त वा वस्तु वा हे परोढा गणका व्रिचारयत तन्मभ्यस्थवुध्या मृराम्‌ ॥ भवनकोशो श्यो. ५3 यथा सप्रति भाम्करीयसिद्धान्ताकेलेमाणिमेवाऽऽदरात्‌ पठन्ति कोकास्तयेव भास्करसममे टहसिद्धान्तस्य रिष्यधीत्रद्धिदुस्य विदुषां मध्ये समादगेण प्रचार भसीव । भास्करश्च स्वं ललसिद्धान्तमधीत्य जातम्रोधो ललपतमेव बहुधाषण्डयरित्यनुमीयते । तत्वण्डनाथमेव बह्मगुपस्वीकृतागमं च स्वीचकार । ( गणकतराङ्गेण्यां पु, ३७) ४ ल्ीठाक्तीशरन्धपरिचयः। तथाऽपि तषां मन्थेषुये ये माद्या दिषर्थांगा आसन्‌ तषां रे्रहो मूयोभिर शेमैपुकरवृत्या भास्कगयार्यण खप्न्थऽनुष्ठितः । अस्मिन्‌ संग्रहात्मके कायं भास्काराचार्यण या चातुरी प्रदर्शिता तयेतर- प्ाक्तनपाटीगणितम्न्था निःसारतां प्रापुः | तेषां म्रन्थानां पटनपाठनप्रम्परा स्थगिता । तस्याः स्थान सिद्धान्तदिरोमणिप्रमतिभ्रन्थानामध्यनाय नवीनेव परम्परा प्रारब्धा । नैष भास्करस्य दोषः फिंतु गुणोद्य एव । अस्मिन्‌ विषये यत्तु गणकतरङ्किणीकारेण “ भास्करेणास्य ( श्रीधरस्य ) अनके प्रका- रास्तस्तस्करवद्पहताः " इति दृषणमुद्धाषितं तत्तु नितान्तमसमीचीनम्‌ 1 अस्तु नमितत्‌ । अधरान्यस्येवेकस्य विषयां शस्य विवेचनं प्राप्तावसरामिति तदर्थं मना- गिव देखनीमायासयितुं समीहामह । गणितशाखस्य समारोचन आद्राविदमेव मनमि सम्यकृत्वेन निधेयं यदस्य शाखस्य कति शाखा मन्तव्यास्तथा च कस्यां राखायां केषां विषयाणां चान्त्ावः करणीय एतत्संयन्िकं विदुषां मतं काटानुरोधेन परिवर्तनगीरं न शाश्वतम्‌ । पाटीगणितं बीजं रेखागणितं चति गणितस्य राखात्रितयमाधु- निके: पाश्वात्यपाण्डितैः स्वीक्रियत । तथा च प्रतिशाखं कानि प्रकरणानि संप्राह्माण्येतस्मिन्‌ विषय आधुनिकानां मतैक्यं विद्यते । यस्तु भेदः प्रतिभाति स उदाहरणेष्वेव । ब्रह्मगुप्रादारभ्य यावद्धास्कराचार्ये यः पश्चश- तकावधिकः काटो व्यतीतस्तस्मिनपि पराया एताद्जी परिस्थितिरेवाऽऽसीत्‌ । तदानींतनानां सवेषां पाटीगणितग्रन्थानां विषयानुक्रमस्तथा सूचराणामारयश्च प्रायेणामिनार्थक एवाऽऽसीत्‌ । किंतु रखागाणितस्य प्रथकूत्वं श्रीग- णितस्याङ्कपारस्य च बीजान्तगतत्वं यद्प्याधुनिकानां पाश्चात्यप- ण्डितानां संमतं तथाऽपि प्राचीनभारतीयगाणितिकेरेषां समावेशः पाटचा- मेव छतः । तथाऽप्यनेन भेदेन न किमपि परिहीयते । अद्यतनीयपरि- ७ आधराचार्यस्य जीवनकाटविषये मतद्वेधिभ्यं वर्तते । गणक्रतर दृगिणीकारमतेन "तस्य ९१३ शकः । किन्तु दाकर वाक्रकृषण दीक्षितानां मतेन श्रीधगे महावीरतोऽपि नाम ७७५ रा कतोऽपि प्राचीनः । उपरितनमिवरणेनेतत्‌ स्फटं भविष्यति यतव्‌ दीक्षितानां निश्ि- तिरे साधीयसी । अपरं च गणेकदेवन्ञेन वुद्रिविरािन्यां ‹ श्रीधगचार्यण तु...व्यक- रीत्यानीतम्‌ ` इत्युक्त्वा पश्चात्‌ ° एवमन्यः श्रीधरनाराग्रणादिभिरपि...उक्तम्‌? इति लिकितम्‌ । तेन श्रीधरात्‌ श्रीधराचार्यो भिनः स्थादिति दाडकते चेतः । लीलावतीभ्रन्थपरिचयः। ५ स्थित्येपक्षया भास्करकाटिका परिस्थिति्गणितशाखस्योत्कषाय येनोपकारिणी मूता तत्कारणकथनं नापराप्म्‌ । ब्रह्मगृपतकासतः पचडतवषाणियावत्‌ पारी- गणितं विकसनावस्थायामासीदिति प्रागवाचाम । प्राक्तने मन्थे यानि सूत्राणि प्रथितानि तानि वेदवाक्यवत्‌ श्रहुानेन मनसा स्वीकायाणीति तदानींतनानां गाणितिकानां मतं नाऽभ्सीत । प्राक्तनप्न्थम्रथितानां सूत्राणां मध्ये मया कस्य स्वीकारः करत॑व्यः कस्य निषेधश्च क्यः, नृतनः कः सिद्धान्तः प्रतिपादनाहं इत्यादिकानामनुयोगानां निणयस्तात्काटिकमन्धरद्धि- रवश्यकरणीयतामापद्यते स्म । तेन तषां विचारसरणिनं श्रद्धापिष्ठिता कित्‌ चिकित्सायत्तेव । तेन तात्काटिकेभारतीयगाणितिकेः पारीगणितस्येतावती प्रगतिः सपादिता यत्‌, आरबीयास्तथा पाश्चात्या अपि भारतीयानां गाणितिकानां ग्रन्थानां पनं सादरं कर्तृ समरिभिरे । अतोऽस्य गाञ्चस्य गुरुत्वं भारतीयाधी नमेवाऽऽसीत्‌। नवीनामा प्रमेयाणां सेशोधनकार्यं परदरस्थानां गाणितिकानां साहाय्यं तैनोपिक्ष्यते स्म । संप्र्येतत्सर्वे विषयंस्तम्‌। इदानीं भारतवषं गणितज्ाख्स्य प्रचारकायं नियुक्ता विद्वांसः पाश्चात्यपण्डितानाचार्थीषृत्य तदीयग्रन्थगतसिद्धान्तान्‌ वेदपिक्षयाऽपि भरद्धादुतया पठन्ति पाठयन्त्यपि । एतच्छास्विषयकप्रमेयसेगोधनकायक्षमतं भारतीयेषु कदाऽपि न संमवतीति भावनयेतत्संबन्धी विचारोऽपि मनसि तेनाऽऽ- नीयते । अस्याऽऽसपरत्ययामावरोगस्य निराकरणाय प्राचीनभारतीयगणितग्रन्था- नामेतत्‌ प्रकाशनं कंत्पेत न ॒वेत्येतद्विषयिका निश्चितिरागामिनि काट एव भवितुमहति । भास्करकालिकेतिहासिकपाश्वभूमिकायाः कथनोत्तरं खीखावत्यन्तःपाति- सन्ञानां पकरणानां चेतिव॒त्तस्य दिग्दगेनं क्रियते । तरेदमवधेये यद्‌ ब्रह्म स्फृटसिद्धान्तस्य रचनाकारः ५५० शकः । श्रीधराचायंविरवितत्रिशतिकायाः परायः ७०० दक" महावीररृतगणितसारसंग्रहस्य ५५० शकः । द्वितीषाय॑- भटरवितमहासिद्धान्तस्य ८७५ शकः । भास्कररूतसि द्वाम्तरिरोमणेश्च १०४७२ शकः । अस्य व्यक्तगणितस्यामिधानं ब्रह्मगुषश्रीधरमहावीरेः "गणितम्‌? इत्ये तच्छब्देनोहिखितम्‌ । तत्स्थाने द्वितीया्यभट्रमास्कराचायाम्यामेव पादी" शब्दः प्युकतः । तथा च परिकमेव्यवहारे “ प्रत्युषलः इति संज्ञा ब्रहमगुपादित्रि- मिराचयिर्भिहिता । तदथ द्वितीयार्वभद्रमास्कराम्यां तु तत्पयः ‹ गुणनम्‌ › इति संकेतितः । ' संकटितम्‌ › इति संज्ञा “ एकोत्तरमेकां यदिष्टगच्छस्य । दीष्ावतीभन्थपरिचयः। भवति संकटितम्‌ ” शइयेतत्सृत्ानुसरिण ब्रह्मगुपादिभिर््यवहता । “ संख्यावतां वहूनामेकीकरणं तदेव संकटितम्‌ › इति भिनाथेका व्याख्या द्वितीयायभटेन प्रतिपादिता । भास्कराचार्येण तु संकटितशगब्द्‌ उभयाथतवेन प्रयुक्तः । भ्रेढी- व्यवहरेऽपि पराक्तनेखिभिराचा्रेक एव प्रकारो वर्णितः । आर्यमटभास्करा- चा्याभ्यां गुणोत्तरभरेदीसंक्ञितो नूतन एव द्वितीयः प्रकारो ऽमिहितः । कपाट- संध्याख्यगुणनप्रकारस्य पुराणसेज्ञकनाणकस्य चौटेखनं महावीरभ्रीधराभ्यामेव रतम्‌ । भास्करचार्यण ‹ पुराण स्थाने ‹ द्रम्म ' ज्यौ याजितः । अनया रीव्येतरासां सैज्ञानां विवेचनं तुनापद्धत्या रक्यमैमवम्‌ । प्रं वणैनविषये विस्तरभयाद्नैव विरम्यते । परिकर्मा्टकतैराशिकमिभरपरेदीक्षत्रखातक्रकचरारि च्छायाख्यप्रकरणातकं पाटीगणितं श्रीधरातूपारभ्य यावद्धास्करं सरव्न्थरद्धिवैर्णितम्‌ । अङ्क- पाराप्रकरणं तु मास्कराचाथण नवीनमेव कल्पितमिति प्रतिभाति । तस्य कुटरकस्य च संग्रहः पाटीगणित मास्कराचार्यण कथं छत इत्याशङ्कायां बुद्धिविटाभिनीकरिः छतं विवरणमसमिनू्न्थे ( प्र २५२ ) दृष्टव्यम्‌ । तनदं विरादीमभवति यत्‌ “ यथा नारायणादिमिभद्रगणि- तादिकमव्यक्तकल्पनानपक्षं॑पादीगणित सुखाथमृक्तमेवं कृट्रकाङ्पारयोर्बी जगणिताध्यायमृतवतवेऽप्यन्यकतमागनपेक्षत्वादव्यक्तर्गाणतानभिज्ञानां सखा ?' भास्कराचार्थण टीरावत्यां तयोनिरूपणं छतम्‌ । सेत्रव्यवहारे श्रीधराचा्य- महादीरयोश्वतुभुजविषयकं प्रतिपाद्नमेताद्विषयकसं गोधनस्य प्रथमामवस्थां व्यक्तीकरोति । तदपेक्षया द्वितीयायेभदस्य विवेचनं सूक्ष्मतरं भास्काराचा- य॑स्य तु सृकष्मतममिति प्रतीयते। तच्च यथा। चतु्भजक्षे्रे केवटन भुजमिति्ञानेन षेत्रफलन्ञानं ' मृजयुतिदृटं चतुधां " इत्यादिसूत्रेण भवति ( प्र ३२) इतिं भरीधराचर्िर्पदिष्टम्‌ । तस्य निषधः- कणज्ञानेन विना चतुरस्र टम्बकं फटे यद्रा | वक्तुं वाञ्छति गणको योऽसौ मखः पिशाचो वा ॥ ७० ॥ एमिर्वक्यदितीयायेमेदन महासिद्धान्ते , रुतः । भास्कर्येणापि स प्रच्छकः पिङाचो वा वक्ता वा नितरां ततः ( प्र १६० ) । इति शोकार्थनाऽऽ्यभदरृतनिषेधो इदीरतः । अपरं च श्रीधराचार्योकतसूत्रेण लीदखावतीभ्रन्थपरिचयः। ७ क तिमृज एव स्फुटफटं भवति चतुर्भुजे तु फरमरफुरमेव भवतीति मास्कराचा- यणेव निश्चितम्‌ । अन्यच्च-- विमुखां धां धां प्रकल्प्य छम्ब करोत्यसो रम्बः | सापेतरिकाऽपि न च भर्नियता तस्मान्मतं तन ॥ ८० ॥ होत यन्मतमायमेट्रन नाषद्धं तद्व समानटम्बाभेध चतभेजक्षित्र समीचीन मिति दीखावर्तीकरिण ( रीठा. प° १६२ ) उदृघोाषिनम्‌ | तथा च 'समान- टम्बे टषुदाःकयागान्मुखान्यदूःसंयुतिरह्पिका स्यात्‌ › ( प० १५५ ) इत्य तस्मिन्‌ सूत्रे ग्रथितस्य परमेयस्याश्य्रप्रणना भास्करगचायं एव । प्राक्ाकानां ग्रन्थ तन्न दृश्यते । एवं गाटप्ष्ठवनफ साधनं ( प्र. २०१) गृणोत्तरशरेढीफ- टानयन (पर. ११९) एकष्टिव्यादिमूषावहनमेदा दृत्यादिका अन्येऽपि विशेषा टीदधावतीम्रन्थ सन्ति । अप्रं च ' कर्णाभ्नित्तमूनघातिक्यं, (प्र १८० ) इत्यादितरेहलगुपरसूतरपिक्षया ‹ अभीष्टजाव्यद्ुयबाहुकोरयः › शृत्याद- भारकराक्तसूत्रेण (प्र. १८२ ) प्र्रियाटाघवं साप्नाति । तथास्प्यनेन सूत्रेण वत्तान्तगतचत्‌भृजरयेव कणा साध्यते इति निश्चातिमारकराचा्याणां नाऽऽसी- दिति भाति । एवं खोटावतीत आधरुनिकेय्नन्थषु प्रमयदिषयकं यब्यनापिक्यं विद्यते तदनायासमेव चतुरधियः सुधिया विभावयेयुः । अतस्ताद्िषयको विस्त- रोऽ नानुष्टीयते । पाक्तनानां गाणिताचायाणां परम्पराया दीदखवतीयन्थगतविषयाणां ओति- दयविषयकाविवेचनादृनन्तरं मारकराचायस्य निवासरथानसंबन्धि चिद तिवि- च्यते । भारकरो विजडविडाख्यपुरनिवासी महाराषटठीयो ब्राह्नणः । यन्त ` भास्करो विञ्जडविडनाम्नि ( संप्रति विजापुरापति प्रसिद्धे ) नगरेऽवसत्‌ । स॒कार्णासत्रा्मणः ' इत्य रायकं वृत्तं गणकतरङ्गिण्यां वर्णितम्‌, ततत प्रामादिकम्‌। विन डवि 'रब्देनाह्िखितं परमधुना "चािसगांष एतस्य समीपे वतत उत बिडसमीप इत्थस्मिनेव विषये मतमिनता। परंतु भास्करो महाराषटीय एति तु निश्चप्रचम्‌ | वासनावातिककरूतो दृसिदस्य गणिताप्योयधथमन्सोकष्यास्थायाम्‌-- ^ अध शण्डल्यमानेवरगात्रावतसः कम्भाद्रवासटकरुत।रगन्न नाभरणसर्वस्छं सह्यकरुटाचलाभित- विज्जडचञनगरानवासा पवि चतदण्डक्रण्या नानामखाजतपृण्यां या्ञेक्ानामय्रणा- यज्जःशाखिनामुपाभ्यायः संबत्सराणामाचार्यः काव्यनाटकाछङकारविदामभ्यापपिता ध्द्धि द्ोपायकर्ता बह्मतुत्मवापिष्तुल्यसर्वतोभद्रारियन्निर्माता महारष्राणामाभ्यो महग. लीलावतीभन्थपरिचियः। £ ^> 4 नन्दनः परमकारुणिकः श्री भास्कराचार्यः श्रीधरब्रह्मगुप्तटलटचतुरवेदाचायंनीर्िता- पारगणितार्णवविचागवारलित्सन्देहसन्दोहयाहगरही तानु दिधार्षुः सिद्धान्ताशेरोमणिं प्रणि- नाय ” इति हृदयते। ( गणक्रतर. पृ. २५) ॥ परीचिदीकाकारा एनीगश्वराचार्था एव वदन्ति- “ आसीदिति । बिजल भिडम्‌ । विडमितिनामिकदेशे प्रसिद्धम्‌ । तत्कुतेति चेत्‌ सह्यनामककुलपर्वतान्तरगतमभूपदेशे महा रारदेशान्तगंतविद मापरपय।याभिराटवेरा- वृपिं निकटे गो चया नातिदूरे नाम समीपे यस्मालयक्रोशान्तरे--“ गणेश्ायनमो नीलकम ठामरकान्तये " इति ठीटावत्यामारम्भ उक्तगणिकस्य प्रतिमा प्रसिद्धाऽस्ति। सा [पि ‰ = ^ ~ तूृतीयवर्णा नाम कृष्णवर्णाऽस्ति " इति । ( केतकराधराचतन्योतिर्ग गितम्‌ । ) भार्कररस्य कृखवत्तान्तस्य पूत्रपोत्राणां च वर्णनं डाक्टर भाऊ दाजी इत्यतः पकरितात्तत्रपजाञ््ञायते । तस्य पुनसुकेनाऽवश्यकता । परं भास्कर- रवितय्रन्थानां पाठनाथ महस्थापना तेति तत्ता ्रप््रगताविषयां शः प्राधान्ये - नावधेयतामहतिं । किमथामिति चेदच्यत । अस्य ताप्रपत्रस्य ठखनदाकः ११२८ । ततः+ मति परारन्स्य मास्करग।णितपा्टनस्य परम्पराऽनुस्यूततयाऽ- स्थास्यत्ताई गाणित्िकपोरेय।अभेनवमास्कराचाय उदपत्स्यत । फितस्य महस्य स्थापनकालादनन्तरं दृ क्षणापथे राजकेय॑ [स्थत्यन्तरमजनिं । चन हन्त भार- तय शाख्ाणां पाटनपरम्परा तदेव खण्डिता । तेन गणितशासर या सिद्धानम्र- न्थकाराणां परम्परा तरह्लगुप्तादारभ्य पश्वरातवषपमन्तं प्रचदिताऽऽसीत्तस्यां भास्कराचायं एव चरमः रश्रष्ठश्ेत्यघटिष्ट । तदनन्तरं सिद्धान्त्रन्धान्केऽपि बिदरंसो न रचयामासुः । केवरं कैश्रित्करणयरन्या्ोकम्रन्धाश्च निरमापि- पत | तत्र टीटावतीम्न्थस्य टीकाकाराणां नामानि तेषामासनाः शककाराश्चात्र कारक्रमेण निदश्यने--( १) नािहसतरामरृष्ण- रविता गणितामृतरह्धं श० १२६१ । (२) नािहुपुजनारायणर्ूता पाटीगणितकेोमद्‌। र० १२७९। ( ३) गवध॑नसूनगङ्गाधर ( = रक्ष्मीषर )- विरादेता गणितामृतसागरी ( = अङ्कामृतसागर। ) र० १३४२। न = ० = [1 < यच्छिष्येः सह ऽपि न विवरितं क्षा वेवादो कचित्‌ । श्रीमान्‌ भास्करकोविदुः समभवत्‌ सत्कातिपृण्यान्वितः ॥ १९॥ भर्करराचतगन्थाः सिद्धान्तक्िगमणिपयग्वाः । तद्र्यहृताश्चान्ये म्यास्येया मन्मठे नियतम्‌ ॥ २३॥ लीलाबतीभन्थपरिचयः। ९ ( ४ ) सूथदासस्य गणितामतकूपिका श० १४६० । ( ५ ) गणे दादैवज्ञस्य बुद्धिविरासिनी श ० १४६७ । ( ६ ) महीदासस्य डीटा- वतीटीका श ० १५०९ । (७) मुनीश्वरस्य टीटादतीविवृतिः शा ° १५५४७ । ( ८ ) महीधरस्य टीरावतीविवरणं १५५७ शकोत्तरकाटिकम्‌ । (९) नर्सिहसुतरद्घनाथरय मितभाषिणी श ० १५६२. । ( १० ) रङ्खनाथसुत मुनीश्वरस्य ( विश्वरूपस्य ) निःसृष्टाथदृती श ° १५७२ । ( ११ ) नाराय- णस्य कर्मप्रदीपिका । (१२) रामरृष्णदेवरय मनोरञ्चना। एभ्योऽप्यन्ये ृष्ण- दमोद्रपरशुरामवृन्दावनधनेश्वररामचन्दरामरृष्णादयो टीटावतीरीकाकारा भभ- वनिति ' ओकेक्ट्‌ › नाम्ना कामम॑ण्यदीयपण्डितेन या हरतरिद्ितग्रन्थानां वृहत्सृची मुद्धिता तस्या ज्ञायते । एतेषां ठीकाप्रन्था द्विविधाः टीडावतीम्रन्थग- तानां रब्दानां वाक्यानां च स्पष्टीकरणं वथोदाहरणोत्तरानयनाय प्रक्गियाप्रदु दीनं वेत्येतादशं टीकाकायमेव बहुभिः संपादितम्‌ । किंतु रीलावतीस्थसृबो- पपत्तिपद्‌ रनस्य यतकष्टसाध्यं कटटिनतरं रथट्जातं तत्तु कतिपयेः परिमिषैरेष टीका द्धिम्यौहतम्‌ । टीकायाः प्रथमः प्रकारो माध्यमिकगाणितिकानामपि व्याख्यातुं सुशकः। बीजगोटादिकानां ज्ञानं तदथं नापेक्ष्यते । परं सूत्राणामुष- पततिप्रददीनार्थं न केवछं गणितशास्चम्रम्थानां सवाङ्खीणज्ञानस्यपिक्षा कितु परम्परापाप्तयोधस्यापि । यतः स्वत्पाक्षरेर्विरवितानां सृत्राणामुपपा्तः सम्य््पा- ख्यानं च गुरुमृखत एव भवितुमहंति । तेन भारकरोत्तरकाटिकानां दीकाकाराणां मध्ये येशीणत विषये गुरुपर््परयोपपानतज्ञानं संपादितं तरेवेततका्थमद्कीङृतम्‌ । अस्मिनानन्दाभनमम्‌द्ितन्थे दीकाया द्वावपि प्रकारो संगृहीतो महीधरविरसित- टीखावतीविवरणं माध्यमिकदीकाया उदाहरणम्‌ । बुद्धिविरासिनी तु परस्यतर- टीकायाः । महीधरस्य विव्रणे पूर्वा चायाणामेखा दित्रा एव । व्यस्तविधिप्रकरणे बोपदेवाचायस्योदाहरणं तेनोदधतम्‌ (प° ४४)। इष्टकमप्रकरणे “ कामिन्या हारवत्याः सुरतकटहतः ” इत्यादि श्छोकरतेनोदुतः स श्रीधराचायंषटाप्रंश- तिकायां षदूरविंशतितमः (प्र १४)। तथाच “ षदूभागः पाटर्खषु (प° ४८) इत्यपि कस्यविदन्यस्य । एतदृहेखप्यतिरक्ता अन्यसदपन्थान्तः- पातिन उखा न क्वापि प्रायो डोचनपथगोचरी भवनि । बुद्धिविलासिनी- प्रणेतुर्षन्येव टेखनसरणिः। आर्यमहनारायणन्रक्षगुप्वराहशभीधरादिगाणि- तिकानां तथाऽमरसिंहगगैनारदभतंहरियाज्ञवस्वयविज्ञानावार्यत्यादिकानामितरेषां च ग्रन्थेभ्यः कानििदवतरणानि गणे द्रादेवज्ञेन गृहीतानि सद्र्यनतै | वथा च ।\ ११ रीटावतीभन्थपरिचयः। प्रक्रियाप्रसदयृत्तरत्नाकरमगवद्रतिभारतस्छन्दपुराणपमूपिपन्थस्थानि व्चना- न्यप्यनेन निर्दिष्टानि । तत्र तेत्र म्रन्थ्थराब्दानां. व्युतत्तिपद्दनेमापि म्रन्थप्रणेतुरेतस्य नितान्तं व्याकरणविषयकं पाटवं दरीदृश्यते । साहित्येऽपि चिधकाव्यविरचनेन प्रकटीकृतः खत्वातमीयः कविमावः । कानिवित्ादी- भणितोगोद्भटकानि नूतनानि सूचाण्यपि (पृ ° २९४)रचितवान्‌। “एवं रते पङ्क्ति- गुणनफटं स्यात्‌ । एतन्महदाश्चयंरूपं पारम्पयोपिदेशं षिना मन्दधीभिज्गातुं न दराक्यते ; ( पृ० १७) इति गृणनप्रकारोक्तया फकिकयाऽस्य ज्ञानपाषि- विषये गुस्कृटङ्किष्टःवमेव स्यक्ती भवति । अयं विद्वदुरेण्यः स्वजनुषा सुगृहीतना- मेयं केदावदैवज्ञं छताथैयामास । क्षाराम्बुषैः प्राक्त विराजमानेऽपरान्तपदेशे ( कोड्कणे ) नन्दिग्रामेऽयं वास्तव्य हति तदीयेतिवृत्तं ्रन्थसमामिगवश्छोके- रेव ( प° २८८ ) अवगम्येत । तथेव के के ग्रन्था अनेन गुम्किताः प्रस्तु- तग्नन्थस्य कतमः कम इत्यादिवृततं “ छताऽ्दो प्रहराघवं › इति पद्येन चतु- रचेतसो विद्रासो विदांकुर्वन्तु । अस्थ बुद्धिविटासिन्याख्यव्याख्यानस्यासो मही- यान्विरेषो यद्‌ भास्कर्रीयसूत्राणामुपपतिर्बीनोक्तसमीकरणपद्धत्या शराका- विरचनादिप्रायोगिकपद्धत्या च ततर तत्र स्फुटी कृताऽनेन भ्न्थपरणेत्रा । अन्यच्चाऽऽधनिकेः सेरोधकेभौस्कर्मिदिष्ट आयभटः प्रथमो द्वितीयो वेति या संशीतिन्यैकी छता सा त्वनेन गणेशेन महासिद्धान्तान्तगैतवचनोदेखेनैव निरस्ता (पृ० २३२) । ब्रह्मगुषश्रीधरादिनामोत्कीतेनेनाप्यस्य विदुष एेतिद्यसृष्षमतरज्ञानम- प्याकडयितुं सुशकम्‌ । पादोनगद्याणक ° " इति पदेऽस्य व्याख्यानाभावात्तस्य गणेशोत्तरकाटिकपरक्षिप्ततं निश्चीयते । भारतवषंऽस्मिन्‌ गणेशोत्तरकाठिकृमेव योरोपयानामागनम्‌। अतस्तेषां गणितपरिपाटचा ठेशोऽप्येतस्य टीकायां न सेमवति। कितु गजमणादितुरुष्करब्दाः (प° ९, प० २३४) प्रसतुतव्याख्यायां दृश्यन्ते । भास्करीयतिभृजव्यस्रब्दयोः स्थानेऽयं त्रिकोण शब्दं प्रयुनक्ति । अतो मास्करो- ९ गणेरदिवज्ेन ये मन्थाः कृतास्ते तद्धातृपुत्रेण चसिंहज्योतिविंवा स्वङ्तगरहलाष- वटीकार्यां श्ोकदयेन निबद्धाः । तयथा कत्वाऽध्दो गहलापव लघुवृहत्ति्यादिचिन्तामणिं सात्सद्धान्ताहरामणश्च वन्त लकालवताव्याक्ातम्‌ । भ्रबन्दावनटीकिकां च वित्रतिं मौहूर्ततत्वस्य . सच्छराद्धादिविनिणेयं सुविदृतिं छन्दोऽर्णवाख्यस्य वै॥ सुधारसजन तजनायन्रक च सुकृष्णाष्टमारनणय हाल्कायाः ॥ लषूपाययातांस्तथाऽन्यानपूर्वान्‌ गणेदो गुरर्ह्यनिर्वाणमापत्‌ ॥ लीकाव॑तीभन्थपरिचयः। ॥ $ तरकाटिकं भिलपरम्पराप्राप्तं गणितविषयकं ज्ञानमप्मरतस्य व्यख्यायामंशतोऽपि घा भवतु संमिभ्नितं न वेत्येतस्मिन्वस्तुनि मनागिव संदोश्ि वेतः। तन्िराकरणं तु गणेशपाकालिकरीकाम्रन्थावटोकनेनेव मवितुमहति । मान्यपवरा टलीखावतीपरिवायकं यद्वश्यं व्याहतंव्यं तत्समासतो ग्याह- तम्‌ । अन्ततश्वेद्मेकं विज्ञापनीयं नः किंचित्‌ । निसगेत एव गणितविषयस्य दुरूहत्वात्सृक्मक्षिकया महताऽऽयासेन संरोधितेऽप्यस्मिन्‌ मन्थे कचिन्मानवीय- ज्ञामस्य स्वटनकरीरत्वाद्यत्सत्यं कानिचित्‌ स्खदितानि संभवेयुः । तानि सैवांचकैर्मिवेद्नीयानि । यतोऽपेमाङ्नसमये निदु्टमुद्रणार्थं तान्युपयुक्तानि भवेयुरिति प्राथयते- म विद्रजनवरौवद्‌ः पण्यपत्तनम्‌। आपटेकुलोतपन्न विष्णुतनुजो दत्तात्रेयः । लीलावत्यां प्रयुक्तानामदूमनां पयायज्ष्दाः धन्यम्‌ = अभ्र, ख, नभः ४ दादरा = अर्क, तिग्मकर, दिवाकर, सूर्य एकः = इन्वु, चन्द्र, कु अयोदुक = विश्व दो = नेच, यम, टोचन चतुद = इन्द्र, मनु, शाकं ज्रयः = अगि, गुण, राम पखदुरा = तिथि चत्वारः = अन्धि, अम्भोधि, युग, वेद्‌, षोडदा = नुप सागर अष्टादश = धरति पञ्च = इषु, कार्मुक, बाण, भूत, शार एकोन विंराति = अतिधृति षट्‌ = रस विरति = नख सप्त = अद्रि, अश्व, तुरग, रोल चतुर्विशति = जिन अष्ट = कुम्भ, नाग, वसु पञ्चविंशति = तत्व नव = अहक, गो, नन्द्‌ षड्विंशति = उत्कृति दुश् = दिक्‌ सप्तविंशति = भ एकाद = ईश, मदुनारि, सद्र दार्भिशत्‌ = दन्त ( उपरितनाः पयायाः संज्ञावाचक। इति विमक्तिविधराः स्थापिताः ) 7 णी ~ लीलावतीप्रथमभागस्य शुद्धिप्रम्‌ र पङ्क्तिः अशुद्धम्‌ गुद्धम्‌ ४४ ९ गक्ष मु गृुक्षेभा ५४ १८ या या १ १२२ १४ व्यक °गुणः। व्येकः० । गुणः आदर्दपुस्तको्टिखः । आये सहृदया यदाऽस्माभेः प्चवषत्मिकात्‌ कालात्‌ प्राक्‌ टीकादयसमेता ठकीराब- त्यङकनीयेति निरचायि तदा बुद्धिषिलासिन्या हस्तारिशितपशचपुस्तकानि संपादेतानि । त्रीणि भाण्डारकरपाच्यसंङीधनमन्विरिव्यवस्थापकद्वारा, आदग्ठदेरात्‌ भूयोभिः प्रयलैः संपादेतानि । तुरीयमानन्दाश्रमीयहस्तलि सितम्रन्थागारास्थितम्‌ । पञ्चमं तु राजापुरसंरकत- पाठदालाप्रधानाध्यापक बे. शा. सं. पण्डितवरजनार्दनराक्षिनिगुडकरमहामागेभ्यः समुषा- जिंतम्‌ । तजाऽऽद्ग्छदशादानीतपुस्तकानां संदोधनकार्य उपयोगं व्रिधाय षण्मासाभ्यन्तर एव तानि पराकृतानि। अतश्च पागारम्धा पाठग्रदर्शनरीतियविदूयन्थसमापिमे शक्यपायाऽम्‌त्‌। पाठान्तरनिददीनेनेतस्मिन्‌ प्रन्थविषये न किमपि विहोषत्वमसमाभिराक छतम्‌ । अतस्त- दिषयेऽगर मन्दादरा अभूम । आनन्दाश्रमसंग्रहालयस्थपुस्तकं परायः युद्धम्‌ । काचेत्‌ कचित्‌ संदायस्थके राजापुरस्थपृस्तकमुपयो जितम्‌ । एतावता बुद्धिविला।सेनीमृद्रणं भूयोभिर्सेर- स्मत्पुस्तकायत्तमेव । लीटावतीविवरणसंस्करणं तु द्वाभ्यामेव हस्तटिदितपुस्तकाभ्यां निर्वाहितम्‌ । तत्रैक- मस्मत्संग्रहारुयीयम्‌ । अपरं तु पुण्यपत्तनस्थभारतयिोषहाससंशोधनमण्डलीयसं रहाखयान्तः- पाति । हयोस्तयोः शुद्धतया ककिताक्षरतमा च मण्डरलीन्तम॑तमेव पुस्तकं बाहुल्येनास्माभिः प्रमाणीकृतम्‌ । वासनासहितटीटावत्याः पस्तकानि तु भाक्‌ बहुत्र मुद्रितानि । तेषु प्राह्या्राह्य- विचारपूर्वकं पाठानां ग्रहणमकारि ! आङ्कतिविषये विदमेवोच्यते यत्‌ प्राइमुदितमृलमभूतलीलटावतीमन्थेभ्यः भाय आक तयोऽस्माभिः संगरहीताः । तेनास्मत्‌संमता पराचीनसराणिस्तच साकत्येन न भ्रीमतां दृ्ि- सरणिं प्राप्नुयात्‌ । हस्तशिवितरीकादयपुस्तकान्तःपातिन्य आकृतयसतु भृश विपर्यस्ताः। अतस्तानिददयनमोचित्याभावमेवावगहित। अतो ` दर्रन › राब्दोत्तरमवेरयापोक्षितस्थलेऽपि आङ्तयो नोदङ्कखताः । द्विर्तीयमुद्रणावसर एनां विप्रतिपत्तिं शोभनाङ्तियुक्तपुस्तकानां स॑पादनेन दूरीकर्तुं याबदुबुद्धिवलोद्‌यं प्रयत्येत । अन्यज्चात्रेदमवधेयं यत्‌ प्रस्तावनालेखनावसरे कानिचिद्भीप्सितानि मुदितपृस्तका- न्यात्मीयतया ‹ कर्ग्युंसन केठिज,' ‹ सर परञ्चुरामभाऊ केलिज, ' ओरिरण्दरल बुक- सष्ठाईंग एजन्सि 2 इति संस्थाजथस्याधिकारिभिरुषयाक्तं प्रदत्तानि । अतस्तेषां प्रागुक्त हस्तकिसितपृस्तकप्रदातृणां च वयमुपकृातिभराक्रान्तमस्तकाः स्मः । धन्यवादार्हाः खु ते महाभागाः । मगलाचरणम परिभिषा संख्यास्थाननिणयः परिकर्मा्टकम्‌ भिनपरिकर्माष्टकम्‌ शन्यपरिकर्माणि व्यस्ताविधिः इृष्टकमाणि संक्रमणं विषपकमं च यरगकम मृट्टगुणकं च नराशिकम्‌ भाण्डप्रतिमाण्डकम्‌ मिश्रव्यवहारः भेदढीव्यवहारः दीदातरतीपूवोधस्य अनुक्रमणी ० (> म ज | ¶. ४ \५=~ == ¶ 0 ११--१२ 1 २--२८ २८ - -३ ८ ३९--४२ ४२-- ४४ ४ ५--५४ ५४--५द६ ५.६--५ ७१--८३ ८ २--<८ ¢ ८ ५-१ ११ ११५१ 5. ॐ तटसहह्मणे नमः | क्वि (ष | (म वि दि बुद्धिविरासिनीटी ङावतीषिषरणास्पर्टकाहयोपेता 7मद्धास्कराचायविरचिता ति ठीटलखवती । ( पार्ट।गणितपरू । ) न्यनि 9 द्ववः अथ परिभाषा) > प (4 ( गणेशचदे व्षतिर। चता बुद्धिविकसिनी ) श्रीविद्यापरसेवितो द्विनपतिश्रीवषेनो यच्जयी- र्तिः स्वोदृगमनत्तद्‌ सुमनप्तामनन्दपृरप्द्‌+ । कत्याचापविदोऽपि यत्पदमिताः स्युः स्वप्रकाश अपि ुत्यूना जयति क्षित खगपति; श्रीकेशवः सद्गहः ॥ १ ॥ अ्थत्रयवची | शरज।व हरानीशशर्न।रापुरधामश । शमघामाव पापारशपापहद्‌नारव्च ॥ २॥ अष्टद्र्पद्मबन्धः छेकः । श्री मस्करो क्तवचप्तामपि पस्ुटानां व्याव विशोपङकथनेन न चासि चित्रम्‌ | अघ्रोपरपत्तिकथनेऽलिरपतारमूते पदन्तु सुक्तगणका मम बुद्धेनित्रम्‌ ॥ ३॥ व्यक्तं वाऽव्यक्तपतज्ञे यददितमलिं नपपात विन। त- न्निश्रान्त|व| ऋ) तां पुगणकततदपि प्रढतें नेति चाव्‌ | प्रक्ष दरथते सा करतठ्कडित।द्‌शवत्मु पप्तन तस्माद्र पपि निगदितुमलिढ मुहे बुद्धिवृदध्ये ॥ ४॥ नानेगमायेनिपृणः प्रथितो धरायां भ्रीकेशवोऽध्य तनयेन गणेशनान्ना । ङीखावतीविवृतिरम्रिमब्‌ दव तुष्टये प्रारम्ते विमलन्‌ 'द्वविखापिनीयब्‌ ॥ ९ ॥ क) अत्रो्च[वचदेवन्ञा दृष्ट व्यार्यानकाश्चखम्‌ | तुष्थन्तु मतिमन्तस्त॒ वापतन।रचन।मपि ॥ १ ॥ अथ प्रथमन्छकत्याथा मववोच्यते । प्र तित प्रततद्धः कचवः सदह - भेयति तवात्केष्ण वते । यूणन्युरदशते राज्ञीति गुहः । सतां विदुषां ९ बुद्धिविकासिनीरीट वतीविवरणदीकाभ्यां समेता- [ परिमष- सदुः । भ्रषठगुरुमह। गुरुरिति य।वत्‌। महागुरखक्षणमुक्तं स्मरतौ-पिता पुत्रमुत्पाद्य संस्कृत्य वेदन्वेदार्थीश्च ग्राहयित्वा वृत्ति कर्पयति प महागुरुमेवतीति । तमेव सर्वत्कपै चयोतयते--विद्याघरेत्यादिना | कथं पूतः श्रीकेशवः । ध्रीविद्याषरसेः वित; । श्रीटेक्ष्मीः । विचाश्वदुदेश- पुराणन्यायभीमाप्ताषमराखङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां घमेस्य च चतुर्दश ॥ इति याज्ञवस्क्याक्ताः । ता धरन्ति ते । रक्ष्मीवन्तः सकल्विद्यावन्तश्च त्रैः सेवितः पूजितः। न केवट सकरविद्यावान्‌ विदु द्विनपतिश्रावषेन; । द्विजपतवो द्विजप्निष्ठाः सत्वात्रत गता, -- न विद्यया केवछ्धा तपप्ता वाऽपि पत्रता | यत्र वृत्तमिमे चोमे तद्धि पात्रं परचक्षते ॥ इति स्प्प्युक्ताः । तान्श्रिया लक्ष्या कृत्वा वषेयतीति श्रीव्ेनः | सत्पत्र वितरणङृदित्ययैः । अत एव त्रयीमूर्तिनह्यविप्णुमहेश्वरात्मकः । यद्द्धिमूतिमत्सं श्रीमदूनितमेव वा । तत्तदेवावगच्छ तव॑ मम तेज।रासमवम्‌ ॥ षति भगवद्धीतोक्तत्वात्‌ । विष्ण्वाचेशमन्तरेणेतादशा जणा न पेमव. न्तीति मावः । यद्व। घ्रयीमूपिवेद्रयीमूति; । साङ्गवेदत्रयतत्तवाभिन्न इति यावत्‌ | इत्यादयुक्तगुणपद्धावात्‌ । पन. कौटशः । सुमनप्तामानन्दप्रप्रदः | करभात्स्वो दरभनात्स्वाम्युत्थानेन स्वदशेनन वा । सुं मनो येषां ते सुमन्तः । तेषामानन्द्पूर्‌ अ हृरद्मरसतं प्रद्द।तील्यानन्दपृरप्रदः । दरौनमात्रेणाम्युत्थान- मत्रेण व विबुधानामानन्दङृदित्यथः । सद्‌।ऽनवरतम्‌ । पुनः करथमूतः । यस्य पदं स्थानमिताः प्रात; कल्याच।येविद्‌।ऽपि स्वप्रकाशा अपि दुत्यूनाः सयुः । ववयः प्रतिद्धाः । आचायाः वेदाध्यापकाः | विदो विद्वांसः श।च्रा- मित्त: । स्वेन ज्ञानादिना प्रकाशन्ते । अस्यतु सर्मीपे न प्रकोशचन्त इति मावः । पुनः कथमूतः । खगपति; । सगः सूथः । ' सगः पूषा गभः सिमान्‌ † इत्यमिषानात्‌ । प्त पतिः स्वामी, आ।र।ध्यदेवता यस्यति स्त तथा । पूर्योपपक इत्यथैः । अथ गुरुस्तवनेनेव प्तढ्देवतःस्तवनप्िदधावपि साधनमूयस्तवे फठमूयस्त्वमिति म्यायमश्नियास्थेवाधान्तरेण = विष्णाद्‌- , कृषि ---------------------------- ~+ १६. वरये" । धकरणम्‌ ] हकत | र, धु०वि०-योऽपि स्तूयन्ते । प देवो वेदान्तादौ प्रतिद्धः । श्रीकेशवो नारायणो जयति । कथ॑मृतः पदर । पतामुद्धवाजुनादीनौं गुरु्तौनोपदेश । खगपति- गरुडाधीशः । पुनः कीटशः | श्रीविदयाषरतेवितः। श्रीरक्ष्मीः । विधाषर। देव- विशेषाः । तेः सेवितः । पनः कौदृशः । दविनपतिश्रीव्षैनः। द्विनाः पक्षिणस्तेषां पतिगरुडस्तस्य श्रीः शा्यादिशोमा तां वधैयतीति तथा । गर्डस्य शोयादिव- धने विष्णुनेवेति भागवतादौ प्रततिद्धम्‌ । एनः कीदृशः । त्रयीमृतिः । वेदत्रयी- मरतिः । ऋ्परनुःतामरूपाभिव।गिवमनरूपधृगिति पुराणादुक्तत्वात्‌ । यद्रा तरयीमूतिवह्ित्रयीमूतिः । मूवन्रयीमूर्तिवा । पुनः कीदृशः | स्वेद्रमनादात्म- हपद्शेनेन घुमनपतं विमरीङ्ृतमनप्तामानन्दपृरपरदः परमभुखप्रद्‌ः। पुनः कीद्श्चः। कम्याचयविदो वर्मी किनबृहस्पतिम्याप्रप्तद्चा अपि चुत्यूनाः स्वप्रकशीना अपि यत्पदं यद्चरणमिताः प्राप्ताः स्वप्रकाशः स्युः । स्वमा$ऽम्तरज्तानेन प्रक।शान्ते ते तथा । तविदाप्ताविधयानिरापिन स्वप्रकाशा स्युरित्यथः । अय गतीयाथन्तरेण श्रीसूयः स्तूयते - सं श्चतिपुराणादौ प्रतिद्धः । सगपतिषेद" धीश्चः । श्रीपूर्धो जयति । कथमृत; । पतद्‌ गुरुः । पतां तपश्चरतां रामकमयापु- गादीनां गरुयोतिः शाख।दिज्ञानोषदेष्ठा । पुनः कथंमृत. | श्रीकेरावः | श्रीः एज्या । केशा ररभयः । प्रशस्ता केशा ररभयो यस्यापतो केशवः । केशा- ्रोऽम्यतरस्यामिति मत्वथीयो वप्रत्ययः | श्रीविद्याघरपेवितः) श्रीदापिः। वि्ा- धर। रोमकमय।मुरवराहादय देवविरोष। वा । तेः पेवितः । दौिमान्‌ रोमका- दिपेवितश्चेति फटितऽथः । पुनः कं।दृशः | द्विनपरतिश्रीवधेनः | द्विनपति- श्न्द्रमास्तस्य श्ीदीपिस्तां वधयतीति द्विजपतिश्रीवधैनः । चन्द्रो हि जटमय- ९ ^. द > शि जटनगटटकरः दवामद्दयतिरतिशन्रः मयकर्मतत्तमम सूवाद्श्च प्रकाशत । १ इति पिद्धानते प्रसिद्धम्‌ । तथा चाऽऽहुः- उपचितिमुपयाति शौछयमिन्द्‌ त्यजत इनं व्रनतश्च मेचकत्वम्‌ | जछमयजछमप्य गाकत्वात्परमत्रति तीक्षणविषाणद्पताऽप्य ॥१॥ तरणिकिरणपङ्गदिष पीयृषपिण्डो दनकरा देश चन्द्रश्वन्दिकामिश्वकास्ि | तदितरदिरि बाकाकुन्तल्दय।मरश्वी- पेट इव निजमूिच्छाययेवाऽऽतपस्थः॥ इति ॥ २ ॥ . प्रथीमृतिरेदमयीमूतिच्ञिगुणात्मक्रो वेति पराणाद प्रिद्धः । यः छा- ष + दरमनात्स्वोदयेन सुमनसां देवानामानन्दप्रप्रद्‌ः । यतः पूरथोद्यमन्तरेणाविदयज्ञ, © ~~~ 1 णयोकीणनावूहि १ स, स स्मृति, ४ वुदिविशातिनीलीकत्रवीविवरणटीकाम्वां समेता- [ परिष१- ( परथमाऽध्यायः ) | प्रीतिं भक्तजनस्य यो जनयते विप्र विनिप्रन्स्मृत- स्तं इृन्दारकटन्द बन्दि तपदं नत्वा मतङ्कमननप । पार्टी सद्वणितस्य षस्मि चतुरपोतिप्रदां परस्फुरां सक्षिप्ताप्तरकामलामपदेराटत्यटीखावताम्‌ ॥ १॥ धू०वि८-कमोभवृतेहेम्यकःषाचयमविन यन्ञमुगादानां तावद्नरानमिति काशीखण्ड दौ प्रसिद्धम्‌ | एवमानन्दः कद्‌।चिद्धवत्कदाचिन्ने भवेदिति न। कैत सदा सवस्मि- स्का उद्ये पवाह्नऽरैतमये वेति स्वैक्रतुक्रियाविधानात्‌ । पनः कथंमतः। ख्य पद्‌ स्थानं सतामीप्यमिति यावत्‌ । इताः पराठा; कत्याचयेविदोऽपि । कविः शक्र; । आचाय बहस्पतिः । विद्‌ बुधः | तेऽपि । केमुतान्येऽदपतेजपतो मोमाद्यः स्वप्रकाशाः स्वतेनपता प्रकाश्ञमान। अपि दत्युना विररमयः स्यः शुक्रादाना यावत्सूयप्तानिध्य तावादुरारमत्वामाते प्रहगाणते प्रापद्धम्‌ ॥!॥ जथ द्वितीय-छकप्यथः--रारजवेति । भो हर महदेव, अव रक्च । अ- स्मानिति शेषः । कथ॑मूतः । शरजाव । शरेषु बाणवृक्षेषु जातः कार्तिकेयः | दारजन्मा षडानन इत्यमिषानात्‌ । तमवति पाल्याति प्रणयति वेति शराव | पुनः कथमतः । अनाश्च | नास्त, इशां यस्यतं स तथा । पनः काटृश्चः। शनीरः । शनिं शनिपीडामीरयति निराकरातीति शनीरः । यत्स्मरणमात्रण -शनि4।डाऽपि नदय त्किमुतान्यङ्ृतनक्रुमापिति मावः । पुनः कौट्शः । अधुर- धामशः | असुराणां षाम तेजः स्थानं वा तच्छयति तक्ष्णोतीत्यपुरषामश्चः | पुनः कीदशः । शमधाम | शमः; शान्तत्वं यग।दि तस्य धाम निकेतनम्‌ । पनः कीदशः । पापाशचः । पापमश्नाति निराकरातीति पपश्चः । पुनः कीरश्चः | शप।प । शपन्ति ते शषाः दवष्टारः। तं न पाति न रक्षतीति श्षपाप | पनः की- दृशः । हदिजारदय हृदि जातः दिजः मनोमवः | तमरमत्यै इयति तक्ष्णो. तीति हदिनारशः ॥ २॥ शेषाः -छोकाः स्पष्टायाः॥ ६॥४॥९॥ ६॥ अथ शाण्डिल्यगोष्रमुनिश्रष्ठवरोद्धवजडविडनगरनिवापित्तकटागमाचाय॑वये- महेश्वरो पाध्यायमुतस्तकर्गणकविद्याचतुराननः श्वीमास्कराचार्यो ग्रहगणित- स्वन्धरूपं िद्धान्तं विकीषृप्रहगणित।युषयो गित्वेन तदध्यायम्‌तं पाटीगणित- ( पद्दीधरविरचितं छ खावतीविवरणम्‌ ) । नत्वा ठक्ष्मान्‌प,... ब मारत रवम्‌ । खछावत्‌।वेवरण वक्ष्ये गरुकृपावश्चात्‌ ।१। तश्र तावच्छीमद्धास्कराचायैः शिशशचारपरिपाठनये्टदेव[ तानमन |पवकं प्रन्थ- प्रकृतिं प्रतिजानीते- १ ख, ग, "हु मष्येऽपरहिऽत । २ क. न्ताः कल्या। ` प्रकरणम्‌ 1 छीङाषती | ५ | शि धु ०विं०- माद्‌ाव।रभते। तत्र जन्मजन्मान्तराभितदरितितत्नप्रत्यहनिरापिन प्रन्धप्त- माप्त्यय सम।पऽपि मन्थे तत्परिव्याै च शिष्टाचारपरिपारनेन शिष्यशिक्षायै चाभिमतदेवतानमस्कारख्पपङ्ग। चरन्‌ प्रन्थारम्म शादृढविक्रीडेतेन प्रतिन- नीते-प्रीतिं भक्तजनस्येति । नन्वग्पक्तगणितस्यवि ग्रहगणिताद्युपयोगितया केषं वा नास्तु प्रागार्मः । पत्यम्‌ । पथाऽपि व्यक्तगणिताम्यापतमन्तरेण ज्ञतुमश- क्यत्व।त्‌ । उक्तं च बीजगणिते प्रोक्तं ग्यक्तमव्यक्तमृटमिति , पाटयां संक्- हितत्यत्रकटितगुणनमजनादीनाँ ्तवेजनप्रपषिद्धेन क्रमेण यदुक्तं तत्पाटंगणित- मिति तदेव व्यक्तगणितमिल्युच्यते | गण्यते पख्यायते तद्गणितं, तत्प्रतिषादकत्षेन तत्सं शाल्ञमुच्यते | व्यक्तेन स्पष्टेनोच्चावचजनाना प्रपिद्धेन मरगेण सकटना१ि यदुच्यते तद्रचक्तम्‌ । अभ्यक्तमागपिक्षयेतत्‌ । त्प्रतिषाद्कत्वेन तत्पंज्ञ शाख मुच्यते । अतः पर्गणितस्यैवाऽऽद्‌।वारम्मो युक्तः । अह्‌ भारकरो गणितस्य पाठी तकट्नादूनां स्यषट प्रकथनक्रम तद्वचक्तमणि- तमिः | एह .छानामपि बोधनीयं यथा स्यात्तथा वच्मि । कृत्वा | तं बेदान्तादो प्रसिद्धं मतङ्काननं श्रपणं नत्वा मतङ्क्य गजस्याऽऽननमिवाऽ5- ननं मखं यप्येति तथ। | मतद्गमतज्गजौ दन्तिनो नामनी किडामिहिते । मतङ्गस्य क्रषेरयं मतङ्गः । मतङ्गाउनाता मतज्गन इति । तयेव्युत्परया पजन त्वेन मतङ्कशरब्द्‌ मतङ्गजोऽत्रोपचयेते | तं कम्‌ । यः स्मृतः पन्‌ मक्तजनविघ् विनिघ्नन्नाशयन्प्नप्रोतं सताष जनयत । भगत्‌।[ते मक्त: । कतार्‌ क्तः | ॥वन्न. विनाशनं प्रत्यत्पादनहेतुः | नन्वन्यमरष सत््वपि कथमस्यैव नमनमित्य।शङ्ा- याम।ह-वृम्द्‌रकनवृन्दवन्दितप्दमिति । वृन्दारका देवास्तेनपस्कृतं पद्‌ यस्येति । तभा स्कन्दपुराणे यथधिष्ठिरं प्रति श्रीकरप्णवःक्यम्‌-- त्रिपुरं इन्तक।मेन पजितः शपाणिना । शाग्रेण पूजितः पव तथा वृत्रवषे नप॥ नछमम्वेषयन्त्या त॒ दमयन्त्या पराऽ्चितः । रामेण प्रोषितेनाय वीरेण च हनूमता ॥ पीतान्वेषणकामेन दृष्टा पीता तता नप । भगीरथेन च तथा गङ्धामानयता नुष ॥ अमत त्पादना्थाय ततो देवापरेरपि । अमतं हरता पृथ वेनतेयेन पक्षिणा ॥ ञ।राधितो गणाध्यक्षा ह्यमृतं च हलं बहत्‌ | तथा शम्बरदैत्येन हतो रुविपिणिनन्दनः ॥ आराधितो मया पूवर रकिमण्या पतितेन ३ । कृष्ठव्यापिविनाङ्नायं शाम्बेनाऽडरापितः पूरा ॥ ® ®< द, ०५ ॐ € ज. अन्यश्च वविवद्चम्‌प्थ्य मरनामघ्तथा ॥ इत । # 1) १ सर, तस्यापि। २ खण प्रकटकः। ३ खर तथ द्‌" । 2 दधिषिरासिनीषीटावतीषिवरणटीक भयां समेता- [ परिभाद+ क, धु ° वि ०-भोषरयुक्तपाटीगणितेम्योऽप्य वेश्चिश्ये चयोतयं्तदारम्भहेतु बिशेषण- दरिणाऽऽह-क्षिपठाक्षरकोमकामलपदेः प्रम्फ्टामिति । संक्षिप्ठानि च तानि, अक्षराणि च ते; कोलानि च तानिः अमलानि निदषणानि च तानि पदाति च तैः प्रफुटां बाङावबोधामित्ययैः । पुनः कथमृताम्‌ । काहित्वहीखवततीम्‌ । कतस्य मञ्जटस्य मावो रत्ये सोश्रवस्त्वम्‌ । तस्य छटा विशपतः स दिते यस्याः स्ता तथा| अतएव चतुरप्रीतिपरदाम्‌ । टीषावतीत्यनेन ्न्थस्यापि नाम सूचिते मवति । अथ स॒बन्धौदिनिरूप्णमन्तरण शाखरारम्भेयथ्येपरप्क; । उक्तं च-- पिद्धिः थोतृपरततीनां सेबन्धकथनायतः | तस्मा्र्वेषु शादेषु संबन्धः पृवेमुच्यते ॥ [अको ¢ = $ @ (र = __ क किमेवात्रामिषेयं स्यादिति पृष्टस्तु केनचित्‌ । यदि न प्रोच्यते तरम फट शन्य त्‌ तद्धषेत्‌ ॥ सवेस्येव हि शालस्य कमणो वाऽपि कस्यचित्‌ | यावस्प्मयोजनं नोक्तं तावत्केन न गृह्यते ॥ इति । एवं वृद्धापदेशमम्युपेत्य गणितस्य पटीमित्यनेनेव सेबन्धादिचतुषटयमुक्तं भवति । तथा हि-्कनव्यकडनगुणनमजनवगेतन्पृषनतन्मूढतरर। शिकादि- मिभ्रश्ेदीक्ेत्रखातक्रकचरा शिच्छाय।ङूपा शा दिकपत्न प्रतिपाद्यत्वेन विषयः | एतावदेव पा्टीगगितमायेभद्ेन स्वतिद्धान्तरूपेणाऽऽयो पपाद शतेन प्रतिपादितम्‌ । तथाऽन्वन्रह्मगप्तायरपि। एतत्कट्रकारम्म पप्रपश्च प्रतिपादयिऽ१ | श्रीषराचर्यिणत्‌ मरखाणकवगेक्रमादिकमन्यक्तम।।कगम्य तद्‌मन्ञानां प्रश्ज्ञानिद्धयथमग्यक्तक्रि- यामेवोपहत्य व्यक्तरीत्याऽऽ्नातम्‌ | तदप्यत्र प्रतिपाद्यत्वेन विषयः | एवमन्यैः भीपरनारायणादिभिरपि माण्डनात्यादिकमन्यदप्यक्तम्‌ । वस्ततस्तु पिश्रादनां त्रैरारिकैकगम्यत्वेन रैर।शिकमेव पाटी । उक्तं च तिद्धान्े- वर्म वगेपदं धनं घरनपदं पत्यञ्य यद्भण्यते तत्त्ेराशिकमेव मेदबहुठं नान्यत्ततो िधते । एत्द्वहु षाऽस्मदादिनडपीषीवृद्धिवुद्धवाबुषै- विद्रस्वक्रचकोरच।रमातमिः पाटीति तनिर्भितम्‌ ॥ इति । अतः किं बहुना व्यक्तमागेगस्थमन्यत्कुटका दिकमप्यत्र प्रतिपाद्यत्वेन विषयः | संबन्धस्स्वातरह्मादिविनिः खतं वेदाङ्गमिति | तथा च नारद्‌ः--+अं श। ज्य किमनया न-हि १ ख, "दिचतु्टयम* ¦ २ ख, भल्य । प्रकरणम्‌ 1 लीलावती | ७ वराटकानां दशकंद्रयं २० यत्‌ सा काकिणी ताश्च पणश्तच्चः। ते षोडश दम्भ दहावगम्पो दम्मेरतथा पडशभिश्च निष्कः ॥२॥ बु °वि०-पबन्धो वेदाङ्गमिति घातृतः) इति । यद्वा पकठनादीनाममिरेयानां तसरतिपाद्कशाल्ञस्य प्रतिपायप्रतिपाद्कत्वेन संबन्धः । प्रयाजनं तु, एतञ्ज्ञा- नेन प्करनरहमाण्डतदन्तगेतनकषतरमरहकक्तादानं तदुद्यास्तादनां मुमानादेश्च ज्ञानमन्येषामपि पृवकर्मोपनितपद्‌परत्फष्यज्चङ्ञाना सेहिताजातकर दीनां च । उक्तं च नारदेन, प्रयोजनं तु जगतः शुमाशुमनिरूपणम्‌ इति । तञ्नि- ज्ञापुरभिक।री । स च द्विन एव । वेदाङ्गत्वात्‌ । उक्तं च तिद्धाने- तर्मादुद्धिजेरध्ययनीयमेतत्पुण्यं रहस्यं परमं च तत्वम्‌ । मह।प्रयोजनं त्वेतरज्ञानात्पकलग्रहगणितादिज्वोतिःशाखर्य स्म्य नेन ब्रह्मण्डजठरान्तगेतस्य नकषत्र्रहतार्‌देश्च भूमूधरव्रिदशद्‌ानवमामवादेश्च सकटमूतनातस्य सेस्यानमनिहकंतायाः परिजञिनाद्रहमप्युषयम्‌ । उक्तं च श्रीमद्भागवते पञ्चमस्कन्धे प्रतितं प्रति श्ुकेन--न वै महाराज मगवतो मथा गुणविमूतिकाष्ठा मन्ता वचप्ता वाऽधिगन्तुमलं पृरषस्तस्माल्माधान्येनेव भृगोलफ विशेषनामरूपमानलक्षणते म्याष्य।स्याम इति । तथा च तत्रैव दशमश्छन्पै गवी प्रति नन्दवाक्यम्‌-- ऽयातिषामयन सात्ताद्त् ्ञनमतीद्धियम्‌ । प्रणीतं भवत्‌ येन पुमान्वेदपर्‌वरम्‌ ॥ इति| अतीदं ज्ञ।नतावर्ण्ेऽपि | मरन्थतश्चाय॑तश्चैव कृतज्ञं जानाति यो द्विजः । भभ्रमुकत्‌ मतेच्छृद्धे नितः पड्क्तिपावनः | इति । अनयऽपि-दशदिनकृतपापं इम्ति पि द्धान्तवेत्त त्रिदिनिजनितपहस्तन््रवेत्ता निहन्ति । करणमगणवेत्ता चैकरात्रोत्थपपं जनयति बहु पपि च{निल्लत्रपूच। || ३।१ । इत्य छ काथः | ५।६।ह्‌र्‌णर्‌चन। १।२भाबरात्वन वर्‌।टक्रव्यवह्‌।र पवण।[दम।न च।५ज।निक।म.- द्वप्तमृहनतपद्‌ त ॒मतङ्ध।ननं गजमूखं नत्वा विद्रपरतोषदां स्फुथी ठादटित्येन त।न्द्यण उषलत्तता ता इद्वत खलछवत्‌(1ते) पत्ता पक्षि्ठानि यान्य. कराणि कोमदानि मृदूनि, अमङनि यानि पदानि तैः सद्रणितस्य प्मीचनगमि. तस्य १८ परिपाटीमनुक्रष वस्मि कथयामि ॥ १॥ परिभषामाह-~-विशतिवराटकाः काक्रिणी । चतखः काक्िण्यः पणः | पडा ४ __ भ स ध - निरी १ स, अन्यदपि । २ ग. येवं श्रो° । (क ९ बुदिबिातिलीटी हावतीविवरणदीक।भ्यां समेता- [ परिम तुल्पा यवया कथिता गज्ज वेटशिगञ्रो परणं च तेऽटो । गय।णकस्तदद्वपमिन्द्‌ १ ४ तव्थे- वदस्तथेको पटकः प्रदिष्टः ॥ ३ ॥ दशा्गजं प्रथद्न्ति माप माषाहवयेः षोडशतिश्च कर्षम्‌ । कर्षश्वतुिश्च पटं तलज्ञाः कर्ष सुवणस्य सष्णसज्ञम्‌ ॥ १ ॥ ~ ~ ----~----~~ ---==------- --+ न~ +~ ~ त क बु वि ०-एकेनाऽऽह-- वर्‌।टकान।नित्यादिना । बर्‌।टकाना कपदेकाना दृश- कद्व रिशतिः। शेष स्पष्टाथम्‌ । अ१ सुवभमाने छोकदवयेनाऽऽदह-- तुरा यकवःम्याभिति । द्र धगुज्ञमिति । गुञ्ञ प्रतिद्धा; । शीतपाङीनरीनम्‌ । वाम्या यवदयेन तुर्या गृज्ञ ऽत्र शाल्ञे कथिता । शालरन्तरे त्वन्यथा गृज्ञ कपिताऽसतीति मावः। तिस गृज्ञ। मानं यप्यापत तरिगुज्ञ। षहः स्यात्‌ । तेऽ वह। धरणं च स्यात्‌ । तस्य प्रणस्य द्व गचाणकः स्यात्‌ । तथा पतच | 7४।९.६१९५५ दरम १९; दह; | एकं ३।त्‌ प्रत्येक संबन्धनीयम्‌ । द९।४ पश्च | तन्मित। गृज्ञा मानं यस्यापरौ। दश्ाधगुञ्; । तं माषं वदनि तृल्ञाः । वलां तुलनं जानन्ति ते बुछन्ञाः पुरातनः । षोडश- मिमौषाहयैः कै प्रवदनि । कर्प्तुमिः पले मवति । पुवणैत्य क क- मितम्‌ । कषैमैष पुवणज्ञं भवदन्ति। न दु रप्यादि। यथा सुव्णेप्रत्िमां दद्य दित्यत्र करष॑मा्कनकप्यैव प्रतिम दयादिति भावः | अत्र फंड पश्चगज्ञो माष उक्तः| वेचकदाले तु परषगुञ्चः । प्राज्ञे तु ाच॑प्तपगृज्ः । ९तद्ब्‌- हन्पभ्यल्युगुज्ञामिभायेण न रिरुभ्यते । यथा--एकेव पृथ्वी त्रधञ्ि शच्छतयो- जनमितोक्ता। ६३०० । रिरो१णी तु प रिनन्द्रान्धयः ४९५९७ | अन्यत्र तु द्विदिशरतैवः ६५२२ । एतद्बहन्म्यद्वु वात्या ननामिपरायेण न मिह. द्धम्‌ | तद्रदिदं मापादिकमपि । शेषं कषदिकि पतैत्र समभव ॥ ४॥ न~~ == = ~--------------*~ ~~~ ठी न्वग्~पणा द्रममः। १।दश द्रम्मा कः|| २॥ 2। यञ गन्ना । तस। गृज्ञ। वटः । अए। वह! प्रणम्‌ | धरणद्रय ग्याणकः । चतु\शवछर₹क। षट कः।६॥ पश्च गञ्च भाषः | १।डपर १।४।; कषे; | चत्वारः ॥।; पटम्‌ । हम्नः कषेः पुन्न; ॥ ४॥ त प्रकरणम्‌ ] छीरावनी | ९. यवोदररगुङ्लमषटसस्यै- हस्तोऽङ्गुलेः षडगुणितेश्वतुर्भिः । हस्तेश्वतुी॑रपिवतीह दण्डः क।शः सहस्र द्वेतयन तषाम्‌ ॥ ५ ॥ स्थायोजनं कोशचतृष्टपेन . क | तथा करम इ्शकन वशः | ®. _ ९ ५ ® _ @ 9 ७, न नवतनं ।१तवशक्षर"(४ ~+ _ य ~ क्षत्र चतु। पश्च शजायवद्धम्‌ ॥.&॥ = कन, क, कद क ९ ^ ~ हस्तोनमप विस्त १६६५ १िष्डे- ४ % | यद्द्वादगाश षनहस्तरज्ञम्‌ । बु °वि०~-जय मृमानं छोकदयेनाऽ5ह-यवोद्रेरिति । स्यायोजनमिति । यवोदर- िशमयेर्टमिरङ्कट स्यात्‌ । उप्यस्िमितर)हिमिर् । तया च स्मृतिः--"तिये, प्यवोदृर्‌।ण्यषट। ऊध्व व। तरीहरसयः' इति । षड्गुगितेश्चतुभिश्च्‌पदातिमि- रित्यर्थः । ह्तश्चतु र्यादि स्पष्टम्‌ । तथा समुच्चये । विंशतिश्च ते वंशाश्च (4 _ ® * त ५र = म पिशतिव॑ ® ) १ तु ९.०५. मिशतिवेशाः । ते प्तस्या येषा ते | पिशतिवशतर्याः ]। तैश्वदुमिमृनेयेतसे्र निबद्धं तन्निवतेनतते स्यात्‌ । करशतद्वथपर+नां चडणामपि मुनानामन्त विनी भध्यमूनिनिवतेननित्य्थेः । अनोक्तो हस्तः पूत्रषारादीना कमेदस्त- दुस्य एव भवति । टके ( गज ) इत्युच्पते । गो चमं दिकमन्यत्प्याजन्‌।म- बदन नाक्तम्‌ ॥ ९॥ ६ ॥ ध न थ) भेन =, क दे, ® न ९ अथ पन्यादिमाने छकदयेनाऽऽह-- हस्ते निरिति । द्रोणस्तु स।य। क ® _ ^. ९ = ९ @ _ ५६ डके. 9 = म, £ इति । विप्तृतिन्ध। तः । देध्मम।यामः | पिण्डे जाडयम।च्यं वेधो वेत्यर्थः । ्राद्श्चासधो यस्य तदृदरादशसम्‌ । तत्र चतस्लो घाराः बुध्ने । मूते चतखः | कोणेषु वोध्वस्थाश्चतसः । एवं द्वादश । हस्तेनोमितेरष्नमितिरूमान- वमानमुच्यते । तथ। चोक्त परक्रियप्रतदि- धी °वि०-अष्टौ यवेदरा०५ङगुलम्‌ । चदुर्िशत्यङ्गुलानि इस्तः । बत्वारो हस्ता ण्डः । दण्डानां सहश्द्वितये शः ॥ ९ ॥ १ र छ ¢ _ (> ® 9 षदे {भष चत्वारः. कशा योजनम्‌ । दर हस्ता वंशः । विरतिवशंल्यशवदुिर्भने. निनद्धं सत्रं मिवतंमतक्तम्‌ ॥ १॥ | | -------र------------ वनि १ ग, समघ्रू । , बुदिविकासिनीरीलावतीविवरणीक।भ्यां समेता- [ परिमषी- = न 4 धान्यादिके यदूवनहस्तमानं गाख[डङति मायवखाररकास्रा॥ ७॥ दोणस्त॒ खार्याः खट्‌ षोडशांशः ९ ए थं स्यादाटके दोणचतुर्थ्नागः । | प्रस्थश्वतुथाश इहाऽऽटकस्य क, ज [क भरस्थाद्विरायेः कुडवः प्रदिष्टः ॥ < ॥ ० र भ | पादोनगयागकतुल्यट ड्कै- 4 # > ७ म । ्िसप्तुल्थंः कथिताऽत्र सेरः । (क ९ =. सरै मणाभिधानं खयुगेश्र सेरै- ९ क ज ५ ध।न्यादिताल्पषु तुरुष्कसंक्ञा ॥ १ ॥ । शेषा काकादिपरिभाषा ठोकतः भसिद्धा ज्ञेया । इति परिभाषा ॥ बु9वि०-उध्वेमानं किखोन्मानं परिमाणं तु पवतः । ओयामस्तु प्रमाणे स्यात्प्र्या बाह्या तु स्वेतः ॥ इति| मीयते धान्याचनेनेति सानं कुडव।दि । धनहस्त एव मानं धमहस्तमानम्‌ । धान्यादिविषये यद्षनहस्तमानं तत्प्रमाणा मागघदेीवा सारिका पूवेसाल्लोदि- ता | मगघदेशः शोणमद्रनदाधितः प्रतिद्धः । द्रोणादि स्पष्टम्‌ । एवं तत्न- करान्तरोक्तमपि वैचयकशालादुक्तमानपरिमःपथा न विरुध्यते । तथा हि- वेद्ये चदि; शाणः । तैश्वुनिः कपः । तैश्वतुिः पटम्‌ । तेश्वदुभिः कुटपः( ड ) । ठो प्रकृतमाषथ। रेरपुद्थोऽयं भवति । तेश्वतुभैः प्रस्थः | ८।० वि ०-विस्तुतिवै९॥रा द्यं च । पिण्डो गाम्म।१५ | दस्तमिपेप्यदूदरादृशकोणे तद्ध हत्ततज्ञ कुण्डम्‌ । तप्पूरणपयातत यद्धान्ये पता भागषद्र्चाया सारिका शाल्ञ उक्ता | तत्कुण्डत्य चररसत्वेऽप्थकेककेणस्योपयोमध्यम्‌ गानां गणनया दादश्ातस्वम्‌ ॥ ७ ॥ लाया; षोडशांशो द्वेणः । द्रणचतुर्थाश अकः । अ।ढकचदुर्थाश्ः प्रस्थः । प्रस्थच३१। रः कुटपः । पादेति। चतुथा रोना गद्या णक्रष्टङ्कः। द्विपपति. टङ्ॐ शरः । चत्वारिशच्छेरेमणः । इयं षान्यमाने यवनानां सज्ञा । इति परि- माषा मागघदेशीया) | शेषाः काठादिपरिमषा ठोकमरधिद्धा ज्तेयाः। काल. दूना निमेषक्षणकष्ठादीनां परिमाष। ठोकाद्धोध्या ॥ < ॥ प्रकरणम्‌ ] ्टीरावती | ११ अथ संख्यास्थाननि्णयः। | छाएागटटुरष्ध छकारुष्याकषिकासिने । गणेन्चाय नमो नीरकमटरापलकान्तमे ॥ ९॥ एकदशशतसहस्रायुतलक्षपयुतकोटथः क्रमशः । भवुदमग्ज खवनिखवमहापब्रशङ्वस्तस्मात्‌ ॥ १० ॥ बु ०वि० -तेश्वतारभ॑राठकः। तैश्चतभद्रोण इत्यक्तम्‌ । अयं द्रोणो घनहस्तप्रणो घान्य- स्य शडश्द्न स्म एव प्रत्यक्ष ₹रयतं । अतः सवमावरद्धामति ॥५७।।८॥ अथ कालादिमानानां प्रिद्धत्वाच्छा्च।न्तराक्तानि तानि ग्रह्यणी- त्याह--शेषेति । भाषणं भाषा । परितो व्यापरता माषा परिषा । तथा चाऽऽहूद्धाः-- (परितो व्यापृतां भाषां परिम।ां प्रचक्षते " इति । तत्काटमा- नमाचयणेवाक्तं सिद्धान्त यो ऽ्णोर्निमेषस्येति । अमरपिहस्तु- अष्टाद्शनिमेषेप्दु काष्ठा त्रिशत्त ताः कडा | द तास्तु त्रिशत्षणप्ते तु मुहूतो द्दशाज्ियम्‌ ॥ च्छ ( > त ते त॒ त्रिशदहोर्रः । इति । तिद्धान्तोक्तकाठमानादिदं षड्गुणितं टेलकदोप्।तपरमदद्वा पतितम्‌ । यद्रा~ विषयान्तरं सुषीभिशिन्तयम्‌ । अथोक्तपरिभाषाया आयैमद्यनुक्तत्वात्पाटीगणितबाह्यत्वं ज्ञापयन्मङ्कटा, स्तरमाचरति-- टीडेति। गठे डुखतीति गण्डुलन्‌ । गोखशवश्चटः । काठन्याछः कृष्णततपेः । छोरश्ौ काटम्या्शच सत तथा । गद्लुलंश्चाते टोटकाटग्याल्श्च स तथा । कीटया स्वमविन गट्दुल्शटोचकाकम्याठेन विप्ततीति टीडागल्ढृ- छोर्कारव्याखविलापती तस्मै । नीठं च तत्कमलं च तद्रदमदा काभ्तर्वस्य तस्मै । गणेश्चाय नमोऽस्तु ॥ ९ ॥ अथ सकटनादिफछानामङ्कस्थानसंज्ञामन्तरेणयत्त।करणस्याशक्यत्वाद्‌- ङध्याम।नामेकादिरक्ञास्तावद्‌ यद्येन 55ऽह-एकदश शतप्तहसेति । जङिरिति। सख्यायाः स्थानानामिति । तंन्ञा दश्युणोत्तराः पृकैमयेवहारा५ कताः । संख्यानं॑संस्या । दशगुण उत्तरो वृद्धियपां तास्तथा । एकस्माद्‌. ही बि ०-पगितारम्भे पुनर्गेणपरतिं नमति । दीष्टया गरे टुन्तो विरपतन्तो ये लोषाशचन्नलाः कालाः कृष्णा व्यालाः परपापतेविंहटप्तति शोमते तस्मे । नी यत्कमटं तद्रदमटा कानिर्य॑स्य तस्मे गणेशाय नमः ॥ ९ ॥ १२ दुदिविशसिनीङीष्टवतीविदरण्टीकाभ्या सेता- [ पेश्त्य*~ जलधिश्वान्त्यं मध्यं पराधमिति दशगुणोत्तराः सन्नाः । संरपायाः स्थानानां ग्यषहाराथं छताः पूरवः ॥ ११ ॥ इति स॑रयास्थाननिणयः । अथ संकटितव्यवकाटते । अथ सकलितेष्यवक्ङितियाः करणसृत्र एताधष्‌- कार्यः कमादुत्करमतोऽथवाऽङयागो यथास्थानकमन्तरं शा ॥१२॥ घु वि ०-शगुणा दश । शम्यः शतं दकशगुणम्‌ । रतात्पहल् दशगुणमित्यादि । हतीति । कथम्‌ | एकदशकतप्हसेत्यादिवामक्रमेण पर्यायाः प्रथमस्थानमेक- क्तं दवितीयं दशसक्ञं ठतीय शतं चतय सट्लम्‌। एवं पश्चमादिक्रमादष्टाद्शन्त- भयुते शकं प्रयतं कोटिरबेदमढनं सवै निल महापश्मं शङ्ुनटधिरनत्य मध्यं परार्मिति। श्रीषराद्ेराषिका अपि संज्ञा उक्तास्ता बहुविरोषातप्रयोजनामा- वच्च नाक्ताः | प्ाक्मा(उद्यान्यपरिकमणि मज तं स्वपथानुग । गणितज्ञ ज्ञतिटक करमाननभक्तिग॥ अस्याथेः-कटमाननां गणेशः । तस्य भक्तिम्तां गच्छति जानातीति कटठमाननभक्तिगः । तत्संबुद्धौ हे करमाननमक्तिग। स्वश्चापतौ प्थाश्च स्वपथः । वणोश्मपरत्वेन प्राप्ताचारः । तमनुगच्छतीति स्ठ्पथानुगः । ज्ञानां बुधानां ` तिक हव तिकः, ज्ञतिटकः | एठविध भो गणितज्ञ, अन्यपरि- कर्माणि प्रीऽ्ड्य तं श्रागणेश मज | अत्राध्याये परिकर्मणि भ्यास्या- स्यमरानानीति सूचितम्‌ । छश्रबन्पन्छ कोऽयम्‌ ॥ १० ॥ ११॥ ` अथेदानीं भ्यस्तविधितरेराशिकादीनां त्ंकलितज्नानमन्तरणापिद्धेः प॑क- हितादिपरिकमीष्टकं तावदुच्यते । तत्रापि गुणनमननादेः सैकङितम्यषकड्ति- ^ २, ज्ञानमन्तरेण ज्ञादुमशक्यत्वातत्ततकरणसूत्रमिन््रवजार्धनाऽ5इ-- कायेः क्रमादिति । बहु्ूचनात्सृत्रम्‌ । तदुक्तम्‌- अशप्तरमततदिग्व सारवद्विशवतोमृलम्‌ | अप्ताममनवय च पत्रं सू्रविद विद्‌: ॥ इति। अतः पर्‌ तेषया्न्ञा आय्रयणाऽऽह--पतर्यायाः स्थानानामेकादिपर- भान्ता म्टादश पन्नाः पूर्राचाय्यैवहारायै कताः ॥ १८ ॥ ११ ॥ ` छी ० बि ० ~अ संकठितव्यतकषितयोः करणपूभर वृत्तावेनाऽऽह- क्रमादुत्क्रमतः क्रमेण शके [का & @ क ०, भ, केः ऋ । ५ व्युत्क्रमेण वा यथास्थानकमङ्कयागः कायः। अन्तर वियागा वंवमव कायम्‌ ॥१२॥ १ थ, "धन तुवरदु । ।कश्णम्‌ 1 ्टरु।वतौ | १६ अतरोदश्रकः- अये षले ङीटावाति मतिमति श्रूहि सदहिषान्‌ दिपश्चद्रिशश्चिनबतिशताष्टादश्च दश्च । तोपेतानेतानयुतवियुताश्चापि बद पे यदि व्यक्ते युक्तिभ्यवकरनपार्गेऽसि इशछा ।॥ १३॥ धु °वि०-एक।दिस्थानलितानापङ्काना क्रमणात्क्रमण वा योग. कार्योऽन्तरं व । कथम्‌ । यथ।स्थानक्म्‌ । स्थानमनतिक्रम्य वतत इति यथास्थानमेव यथास्थानकम्‌। एकस्थानमेकस्थाने योऽयं वियोऽ्यं वा । एवं दशकरस्थाने दशकं शतादिस्याने शातादीत्यथंः । अत्रोपपत्तिगणन।क्रमः सम्यक्रमेणेव माव्य; सर्वत्र । अप ध्यक्रमस्य शिष्टगा्हितत्वात्‌ | एकादिमज्ञानां वामक्रममन्तरेण गणनायाः सभ्यक्रमो न पेमवति। यथा १२३४ एषामङ्कनामेकं पह द्रे शते दशर्य चत्वारशवेति सभ्यक्रमेण गणना स्यात्‌ | छकिरप्येननव करमेणोर्यते न तु चत्वारल्िशद्‌ दवे शते सहस्तमेकमित्युच्यते | = अपि च काठकीतेनप्रथीगेऽपि पराधक्रसयमन्वन्तर- युगवत्सरा दिकं देशकीतैनेऽपि द्वीपवषेवण्डादिकं च स्थुतरातस्ष्ममित्यनेनेव क्मे- णोच्यते | एवमुच्यमाने गणनायाः सव्यक्रमम्थानानामङ्कक्रमो मवति । तस्र देकादिस्थानानां वामक्रेणेकरादिसन्तेति पमाचररः | रेष योगबियोगादि स्पष्टम्‌ ॥ १२॥ अत्रोदाहरणं शिखरिण्याऽऽह-अये बे छटति । अय हत्येवं कमलम. नत्रणे । अये बाले द्रा विखासः विदयते यस्याः सा तत्पंबोधने वति । मतिर्विद्यते य्या; प्ता मतिमतीं | तत्सनाोधन मतिमति | द्रौ च पच्च च द्रत्रि- ६. नवत्या अधिकं हतं त्रिनवतिश्तम्‌ । तच्च, शद्रा च दश्च च । एतानङ्कानपहितान्मिश्ित।ऊगतनेपेतान्बरहि । तनेवः्य॒त।द्वियुतङ्शोषितान्‌ नहि । यदि त्वं व्यक्ते पर्टागणिते युक्तियागो भ्यवकलनं शेधनं तयोमारगे कुशकराऽपति । स्दितान्‌ त्ंषानं प्रा्ठान्‌ । कमणि क्तः । घातोः तमोऽ न्तदटापः ॥ १६ ॥ ली ° बि०~-अत्रोदेशकः। अये प्रबोधने । हे बाले मतिमति छखलावति द्यादीन्श्ता- न्तानङ्कान्‌ ्हिनान्यानितान्ञद्‌ । तानेव संथोजितान्‌ षषटचुत्तरशतत्रयमितानयुत- वियुत।नयुनाद्धीनान्वर्‌ । यदि भ्यक्ते रफुटे युक्तिव्यवक़ढनयोः; सेकटनभ्यवकठन- € योमर्गे कुशङा प्रवीणाऽप्ि ॥ १६९॥।, न्याप्तः- २।९।६२।१९६।१८।१०।१०० । प्योजनजत ३१० । = अपि चेत्यारभ्य “सव्यक्रमस्थानानामद्ूकमो भवति, दन्तो पन्थो ग. पुस्तके नास्ति । १४ धुद्धिषिकासिनीषीषावतीविनेरणटकाभ्यां समेवा- ' [ गुणन०~ न्यासः २।५। १२। १९३ । १८। १०। १०० । संयो, जनाल्लातम्‌ ३१०। अयता १०००० च्छाधिते जतम्‌ ९६४० । हति सकणितस्यवकरिते ॥ र अथ गुणनप्रकारः । गुणने करणसूत्रं साधदतदयप्‌- गुण्यान्त्यमङ्कं गुणकेन हन्यादुस्तासितिनेषमुपाम्तिमादीन्‌ । गुण्यस््वधोऽधो गृणखण्डतुल्यस्तेः खण्डकः सेगुणितो युतो वा॥१४॥ धु०वि०-अथ वगादीनां गुणनप्ताध्यत्वा्तावदुणनं सर्धनद्रवजञोपजातिकाम्यामाह-- गण्यान्त्यङ्कमिति । भक्तो गुणः शध्यतीति । इष्टोनयुक्तेनेति । गुणनाय योग्यो गुण्यते बाऽप्तो गण्यः । अन्ते भवोऽन्त्यः | दिगादित्वाद्यत्‌ । गणयतीति गणकः | गण्यस्य स्थानक्रमेणान्त्यमङ्कं गुणकेन हन्यात्‌ । गुणयेदिति यावत्‌ | वधवाचकशढ्दैन परवगुणनस्याम्युपगमात्‌ । अन्ते भवोऽन्तिमः । अन्तच्ेती(ति. हि,मचप्रत्ययः; | उपगतोऽन्तिममुपान्तिमः | मस्याद्यः क्रन्त द्वितीयये. ति तत्पुरुषः । उपान्तिम आदिर्येषां त॒उपान्तिमादयः । तानङ्कान्युणकेनो. त्सारितेन स्थानान्तरे चाष्टितेन हन्यात्‌ | एवं पवेस्मिन्‌ गुण्ये गणिते गुणन- फट स्यात्‌ । रूपगुणनमेतत्‌ | ॥ अ्रोपपतिः | गण््वावत्तितन्तष्वित्यमिधानाद्गणशब्दोऽरा$ऽवृत्तो वर्तते। जतो द्विरवृत्तो हिगुणन्ञिरवृत्तचिगुण इत्याधुच्यते । एवं सत्येकेन गुणनेक एकः । द्वाभ्यां गुण एको द्धौ । त्रिमिन्लयः। चतुमिश्चत्वार इत्यादि । एकेन वणौ दवौ ` की ० वि०-म्यवकलिते भ्या्त;२।९।६२।१९३ १८।१०।१०० । अयुतात्‌ ११०० ` होधितमेत्‌ ६६१० । जाते ९६४० । इति पकटितभ्यवक्ररिते । अय गणने करणपूतरं साधवृत्तद्वयेन।ऽऽह-- गुण्यानां गुणनयेज्यानामङ्कानां मध्ये योऽन्त्यश्चरमोः ङ्क्त गुणकेन हन्यादरुणयेत्‌ । एवमूत्सारितिमाग्रप्रङ्कापस्तात्स्यापि. तेन ,..,५०, उपान्तिमादीनन्त्यप्तमीपादिस्थितानङ्कान्गुणयेत्‌। गुणनप्रकारान्तरमाह- गुण्य इति । गुणखण्डतुल्यो गुण्योऽधोऽधः स्थ।प्यः । गुण... ,.. खण्डाः क्रियन्त तावत्सु स्थानेषु गुण्यः स्थाप्यः । तेः लण्डकेगण्यसण्डकरैः संगुणितस्तावत्स्यान- स्थितो गुण्यो युतः कायः ॥ १४ ॥ ग, गुण्यतेऽनेनेति \ २ ध, गुणेन द्वो । भरणम्‌ । छीलावतौ । १५ भक्तो गुणः शुध्यति येन तेन रन्ध्पा च गुण्यो गुणितः फटं वा । हिधा पवेदूपविभग एवं स्थनेः पृथगा गुणितः समेतः ॥१५॥ इष्टोनयुक्तेन गुणेन निप्रोऽपीष्टव्रगुण्यान्वितवजितो वा ॥ १६॥ बु वि०-द्रौ | द्वम्यां चत्वारः । त्रम; षट्‌। चतुरभिरषटो, इत्याद्‌नेकायङ्कनेका- दिमिईशानेतगुणयित्वा स्वेननेः पठचन्ते | तयथा- १ २ ३ हइत्यादि। एवै सूपरपिद्धपाठेन प्रतिस्थाने गुण्ये गुणिते २ ४ ६ यथास्थानं स्तयोनिते गुणनफटे स्यादिव्युपप्तम्‌ । ६ ६ ९ भ्रकारान्तरमाह-गुण्य्त्वौऽघ इति। गुणस्ठु, अधोऽधो ४ ८ १२ गुणकष्य खण्डाम्पा सखण्डव। दुरयः स्थाप्यः । तम्यां & !० ११९ तेवां सण्डकैरणिते युतां गुणनेन कफठंवा स्यात्‌ | ९ १२ १८ रूपविमागगुणनान्तर्‌ चेतत्‌ । अप।५१तः मुगम। ॥१४॥ ७ १४ २१ विघानान्तरमाह-भक्त। गुण इति । गुणो येना- ८ ५६ २४ न मक्तः न्दुध्यति निःरषा मवति तेनाङ्कन तया ९ १८ २७ छ्न्ध्या च गण्य गुणिता ब फट स्यात्‌ | छविमाग- ० २० ६० गुण[ना|न्तर्‌ चेतत्‌। अत्रपमत्तिः। यो र।रिद्रम्यामङ्का- म्या गुणितः प्त एव र शिस्तदङ्कघ(तगुणितेश्च सम एव स्यात्‌ । # यतो गुणका घात। गुणक एव स्यात्‌ । अत्‌। भक्त। गुण इत्याद. द्न।वम्‌ । रूपणा तिमगा रनिमागसतेन गुणनमेवं द्विषा मत्‌ । गुण्व- सत्वध।ऽध इत्येकम्‌ । मक्ता गु इति द्वितीयम्‌ । १ ठी °वि-गुगन....... माद-मक्त इति । येन मान्न मक्त विभजत गुण्यः इध्यति निःशेषो मवति तेन गुणन छन्ध्या लाभेन मजनङन्ध- फटेन च गु,८०,.,.. तः फटे मवति । एवं हूपविमगो द्विवा भत्‌ । पुन; प्रकारा नतरमाह--स्थानेरिति । गुणकप्य यवन्ति स्थानानि मव- न्ति तावद्धिः पपरगुणि..., ८०... परथगेत्र स्थनान्तरत्तेन मेत; काथः । यथा पृश्चन्येकमिताङ्का एक्गुणिताः । द्वाम्यरां चात्र गुणिताः पथक्‌ स्मे तास्तावन्त ९व मवन्ति । पृनगुंणनपरकारान्तरमाह्--{ेति । इष्टेनाङ्कनानो युक्तो वा यो गुणकरस्तेन निघो गुणितो गुण्य इष्टहतयुण्येनाम्वितो बनितो षा कायैः । इोनगुण.... ...इ्हतगुण्यो युक्तः कायैः । इष्टयुतगुण्यहननपन्ञ इष्ट. # ख. ग. पुस्तयोः ' यतो° स्यात्‌ ' इति प्रन्धो नास्ति । १ग.बा गुणने फर।३ग, "ते गु*। [+ & [^ ५ १६ बुद्धिविलासिनीटीटावतीविवरणदीकाम्यां समेता- | गुणन०~ अश्गोदेश्कः- व(के-वालकुगडुःलोछनयने छीङाषति प्रोच्यतां पञ्चञ्येकमिता दिवाकरगुणा अदकाः फति स्युयदि रूपस्थानविभागखण्डगणनें कटपाऽसि करंयाणिनि [च्छनास्मन गणनतच गणता जाताः कति || १७॥ न्यास! । गण्यः १३५ गणकः १२ बु °वि०-अभ स्यन्गुनपरकारन्तरप्ठयम,ह-- स्थि रति । गुण्यः पृथक्‌ प्रथग्गु- णक्रस्य स्थनेगुगितो यथास्थानं प्मेतौ वा गुणने फ स्थात्‌ । एकश्याने गुणित एकस्थाने योर्यः । दशक दिस्थिनि गुणतो दशकादिस्थानेषु य)ञप इत्यर्थः; | उपपत्तिरत्र दूपदिभ गगणन। तिदेशेन सुगमा । गुण्य: इष्टोनयुक्तेन ॥ | ० 9 ० गुणेन निघ्नोऽभीष्टगुण्यन क्रमशोऽन्वितविते, गुणने फलं वा स्यात्‌ । इष्टेनोने गुणे युक्तो युक्त ऊन इत्यथः | अत्रा पपत्तिः । ईेनोनेन युक्तेन व गुणकेन गुण्यो गुणित इटघ्गुण्षवुरणो ह नाधिकः स्यात्‌ । अतस्तेनान्वितवर्नितः क्रियते ॥ ११ ॥ १६॥ अत्र गुणनेऽनन्तर्‌वक्ष्यम,ण भजने चोद श शदकविक्र हितन।ऽऽह-- नटे नाल्कुरङ्गेति | भो बटे बाङश्वात कुरङ्गश्च तद्वहधेदे नयने यस्याः; सा तथा । अथाट।छमृगनयन। | (गि नथनयो; प्ादरयम्‌ । ठा वियते यस्याः स स त सा तत्नोधने तथा । कस्याण मङ्गं विद्यते यस्याः प्ता तत्ुबोधनं तथा | १४०येकमित। अङ्क! दिवा॑रेः १२ गुणाः 7 स्युरिति ग्रोच्यताम्‌ | यदि त्वं रूपणा यथागुभिताङ्काना स्थानानमिकद्रशतादीना च विभागैः खण्डेः रकैः गुणनं सण्डगृणनं ङ र्थ.नेवेमगम्धा खण्डगृणनं त त्मिनिषय कस्पाऽपति कुशढ।ऽपि । अन ११६ ११ 2९०५५ । तथा चोक्तं भदृदरिणः-- = आषृतिशकि मत्यं वाक्य प्प श्चपे। स््दा तन्त्रवपद््‌। कमानो व्ववतिष्ठते ॥ इति ॥ १५ ॥ न ~~ ^ ^ ~~ ~ ~ ~~. र भे०- हनगणदनः ५५य ई्८य. ॥ १९ ॥ १६ ॥ अनोदाह्रणम्‌ । ह १९ बारमृगचश्चठनेने दल वति प््वत्पेकमिताङ्काः १६९ यदि दिव.करगुणास्तद्‌ा कषति स्युस्तान्वेद्‌ । षकवायेस्य कमत्वम्‌ | प्य मृगो धावरीतिवत्‌ । रूपविभागे स्थानप्रिमिे खण्डगुगेन च स्वं बद्यदि करपा दृक्षाऽत्ति ^^... न्मन रोगदक्षवीसित्यमिषानात्‌ । ९ कल्यागिनि विदय णा नन जाताय -ोमाियावकमनणयिनककयानननक न्ड निनि = अयं छोको ग. पृष्तञ़ नास्ति । | १ फ़, ध, इ, "वि, । सथेनोति । शर" । "नकप" किन ` प्रकरणम्‌ 1 टीकाव्रती | १५४ गुण्यान्त्यमङ्कः गुणङन हन्यादिति कृते जातम्‌ १६२० । अथवा गुणरूपविमागे ते खण्डे ४।८६। आभ्यां पएृथगगुण्ये गुणिते युते च जातं तदेव १६२०। अथवा गणकल्तिमिर्भक्तो रुम्धपरं ४ । एमिच्िभिश्र गुण्य गुणिते जाते तदेव १६२० । अथवा स्थानविभागे कृषे खण्डे १।२। आभ्यां पृथगाण्ये गुणिते यथास्थानयुत्त च जातं तद्व १६९० । अथवा ब्दूनेन गुणङ्केन १० दवाभ्यां २ च पृथग्युण्ये गुणिते युते च जातं तदेब १६२० । अथवाऽषटयुतेन गुणेन २० गुण्ये गुगितेऽषटगुणितगुण्वहीने च जातं तदेव १६२० । हात गुणनपरक्ररः घु०वि०-ततश्चायमथेः.-रूपगुण द्पविमागगुणने स्था 1विमागगुणने च कुशलाऽ- सीति । अथ भजन उदेशकेन गुणनाजाता अङ्कास्तेन द्वादशमितेन गुणेन च्छिन्ना क्ताः कति स्युरिति वद्‌ । रप्विमागादिगुणनान्याचा्थुणेव स्पष्टं विवृतानि । एवे कपाटपविगुणनं तत्स्थानगुणनादीनि गुणनप्रकरन्तराणि सुधियोह्यानि । कपाटः संधिस गणनं कपाटपधिगणनम्‌ | तद्यया-- तियेगत्या यथाकोष् सेयोऽय जतं तदेव १६२० | तसिन्नेव स्थाने तिष्ठनि ते तस्स्ाना अङ्का स्तेषां गुणन तत्स्थानगुणनम्‌ । तद्यथः-गुण्यादधां गुणकं संस्थाप्य तयारेकस्थनि- नैकस्थानं गुणयित्वाऽषः स्थाप्यम्‌ । ततो वज्ज।म्थाप्तवद्‌ शकप्याननेकस्यानं गुण पित्वा सयोजय पृरैस्थापितस्य पङ्क्तौ स्थप्यम्‌ । ततः शतस्थानेनेकमेकस्थानेन शत दशकं दशकेन संगुण्य योऽय ॒पृवेवत्स्थाप्यम्‌ । एवमन्यान्यरि स्थाना. नि । एवं कने पड्वितगणनफडं स्यात्‌ । एतन्महदाश्चवैषूपं परम्परथोपदेश विना मन्दधीमिर्तातुं न शक्यते । एवमनपेऽपि गुगनप्रक्ाराः पुरीभिश्चिन्त्याः | ॥ १७ ॥ छी शव्ि°-ते च गुणिता अङ्का यदि तेनेव गुणेन च्छितत। हृनाप्तद्‌। कतीत्यपि वदेति मागहारप्रश्षः । न्यात्तः | गुण्यः १६९ । गुणकः १२ । गुण्याङ्कमङ्कं गुणकेन हन्यादिति कृते जात १६२० । अथवा गुणस्य १२ स्पविभागे खण्डे कृते ४।८। आभ्यां पृथगुण्ये -युणिते युते च जति तदेव १६२० | अथवा खण्डे ९।७ वा १०।२ वा ९।३ तथाऽपि तदेव १६२० । अथवा गुणक त्रिमिर्भक्ते ठन्पं ३।४ --~--~ ^~ ~ === ० न~~ ~ १ ग, र्स्थानमेकस्थानेन दुशकस्थानं सय॒ण्य सं" । न "+ ~ ढे १८ बुदधिरिर।सिनीरी र वतौ विवरणदीकाभ्यां समेता- | मागहर- अथ भागहरः | भागहारे करणसूत्र इत्तधू- भाज्याद्धरः शुध्यति यदगुणः स्यादन्त्याकरं तत्वलु भागहरे। समेन केनाप्यपवतप हारपाज्यौ भरनेद्रा सति संभवे तु ॥१८॥ तर पूवादूहरणे गुणताद्यनां स्वगुणच्छदानां मागहारथ न्यासः । भाज्य; १६२० । माजकः १२ । भजनाल्छन्धो गुण्यः १३५। | अथवा भाज्यहार्‌ं त्रिभिरपवतितां ५७० । चतुभिवा ४०५ 1 =. स्वस्वहारेण हृते फर तदेव १३५। इति भागहर, | बु०्वे०-अय गुणननफटाद्धननेन गुण्यगुणकयोरन्यतमज्ञानाद्गुणनानन्तरं ` भननमपजात्याऽऽह - +॥ग्याद्धरः शध्वतीति । भननाय योग्यो भज्यते वाऽप्। म।२१; | मज विम।गप्तवनयोः । ह(तीति हरः । अन्त्याद्ध।जय- स्थानायनष्केन गुणो हरः डष्णति तद्धागह्‌"रे फं स्यात्‌ । एवं हरयुत्‌।थ पनः पनः । यद्रा कैनापि समेन तु्येनङ्केन हारभ।उ¶व- पवत्य नि-शेप यथ। तम्‌| मक्त्वा मनेतू । भपवतन मवे सत्येवं भाउयह्‌।रयो; केनाप्यङ्केन निःशेपमननमपवतेनमित्युच्यते पूतः । भत्रोपपत्तिः ~ रूष्गुणनो- पपातिव्धत्यापतेन घुण्मा ॥ १८ ॥ टी गव~ तथाऽ तदेव ६६२० । अथवा स्थानविमनगे खण्डे १।२। म्या एथगण्ये गुणिते यथास्थानं युते च नातं तदेव १६२० | अथव।-इष्टं २ । एत. दूनगूणेत १० । आस्व पूयगुण्यै गुभिते युते च जति तदेव १६९२० । अथवा- इष्ट २ । अनेन युत। गुणकः १४ । नाम्ब पृथगाण्ये गणिते वियानिते च जाते तद्व १६९२० । ९7 गणनम्‌ ॥ १७॥ १ मह्‌ करणपूत्रं वृत्तम्‌. । अन्त्याद्च(ज्यादरङ्काचदुणा हरः श्भ्यति गच्छति तत्फटं म गहरे गध्यम्‌ । उत्मारितेन हरेण म।ज्यस्योपानितमादय एव हाय); | प्र रान्तरमाह-कन। पमेनाङ्केन हारम।जउ्यावपवत्थ सति प्तभवे हारेण भाज्य भनेत्‌ । म उ हरयोस्तस्याङकेनाप१वतनप्तमव्‌ एवविषेयभित्यये; । उदाहरण पष्टम्‌ । अत्र ११।द्‌।ह्‌रग गुणताड्‌ काना स्वगुणच्छद्‌ना न्यपत: १६२० ।१२। भाजना>ष१। गण्यः १३५ । अथवा माज्वहार। त्,म११३१।तत्‌ १४० ४ चतुम३। ४०९।२। प्वप्वह्‌।रण हृता ज।त तद्व १३१।६।१ भागहरः ॥ १ ८॥ ग, हयततेऽनेनेति हरः । यद्वा हरवि छब्धं ग्रहातीति हरः । धकरणम्‌ | द्रीं(वी | १९ अथवमैः। षगे करणपत्रं दत्द्रयम्‌ । समद्विषातः छतिरुच्पतेऽथ स्थाष्योऽन्त्यवरगो द्विगुणान्त्यनिघ्राः । स्वस्वोपरिष्ठाच तथाऽपरेऽङास्त्यक्त्वार्तयमृत्सायं पुनश्च राशिम्‌ ॥ खण्डदयस्याभिहतिदिंनिप्री तत्वण्डवगक्ययुता ऊतिर्वा । इष्टोनयुथराशिवधः छतिः स्यादिष्टस्य वर्गेण समन्ता वा ॥ [8 ~~ ~~~ -~-------~ ----~ घु०वि०-अथ वगस्य गुणनविरशषात्मकत्वाद्वगेपपज।तिकाद्रयेना ऽऽह-सम- द्विषातः कृतिरिति । खण्डद्रयस्यामिहतिरिति । एमयोम्नल्ययोदयोघ्र व॑ः कतिवगं इत्यच्यते । पारिभाषिक्रीय सन्ञा | प्रकार्‌ान्तरमाह-- भथ स्थाप्योऽन्त्यवगं इति । यस्य वगः क्रियते तस्यान्त्यस्थानस्य वगः स्वोपरि स्थाप्यः । अपर्‌ उषा- न्तिमादयो द्विगणनान्त्येन निघ्राः स्वस्य स्वस्योपरिशात्स्थाप्याः | अन्त्य स्य- कत्वा शेषं रारिमत्सयं पनरेवं कयात्‌। एषे पङ्कत्यागे जाते र।शिरुतव्ते | अथ विकस्पार्थे | अत्रोपपत्तिः-स्थानगणनेनाग्यक्तरीत्या स्थानत्र पस्थिताङ्कप्य वर्गे क्रियमाणे शतस्याने या १ द्शकस्थनेका १ एकस्थाने नी १ एषां पडकः, या १का १ नी १। गण्यः पृथगणकखण्डसमा तिवेदय इत्यादिना जातो वर्गों याव १ याकाम। २ यानीमार काव १ कानीभा। २ नीव १। अत्र प्रथमस्थनेऽन्त्यवगेः | द्वितीयतृतीयस्थानयो्द्िुणःन्लनिघ्रौ कालकनील- कौ | भतः; ‹ स्थाप्योऽन्त्यवर्गो द्वियुणान्त्यनिघ्नाः स्वस्वोपरिष्टाच तथा परेऽ- ङ्का! ! इति चतुथस्थाने काल्कवगेः । पश्चमे द्विगणकालकरनिघ्नो नीलकः | 5 | 9 9 अ ल री ञवि०-व्भे करणनत्र वृततद्रयम्‌ । पमद्धिधातः कृतिरुच्यते । पमयोप्तुस्ययो- दयोरङ्कयोविंघ।तः । परस्परगुणने कृतिषेगेः। प्रकारान्तरमाह - स्थाप्य इति । अन्त्य- स्याङ्कश्य वगेः स्थाप्यः । अन्त्योपरीति शेषः। द्विगु गान्त्यनिष्ना द्िगणेनान्त्याङ्केन निना गुणिताः । अपरेऽइका; स्वस्वोपरिष्ास्थाप्याः | अन्त्य त्यक्त्वा रािमत्सायं पुनः स्थाप्योरन्त्यवगे इत्यादिविधिर्विधेयो य।वत्पमाप्ति । एवं व्गिद्धिः । प्रक- रान्तरमाह- खण्डद्रयस्येति । खण्डद्वयस्यामिहतिदवुनिष्नी द्विगुणा विधेया । यस्य ङ्प्य वगधिकीर्षितस्तस्य स्वेच्छया खण््द्रयं॑कृत्वा तत्छण्डद्रयमन्योन्यं ह- त्वा तत्पुनद्विगुणं कायंमित्यषेः । प्रकारान्तरमाह-- इति । इष्टोनयुग्रारिवष १्स्य वर्गेण समन्वितो वा कृतिः स्यात्‌ । इषटनोनयुनो 4} राशी तयोः पर्‌ क (2, =, = सपर्‌ वधा गृणत ९ इष्टस्य कमेण य॒ता वगः स्यात्‌ | वगेदाररिष्टनानः प्रथ ग्युतश्च काचः | तयाघात्‌ कत्वेवभण यज वद्त्यथः ॥ !९॥ २०॥ 0 ००० आ त-क 9 --"--9 भका ०७. १ ग, “तः समद्विवातः कु° । २० धुद्धिविरासिनीटील वती गिवरण् काभ्यां समेता- [ की -- अत्रादेव्कः सखे नवानां च चतुदशानां ब्रहि निद्ीनस्य शरतत्रयस्थ | पश्चोत्तरस्याप्ययुतस्य वर्ग जानासि वेद्रगेविधानपागेभ्‌ ॥ २१॥ न्यासः ९ । १४ । २९७ । १०००५ एषां यथोक्तकरणेन जाता वगाः ८१ । १९६ । ८८२०९ । १००१०००२५ | ~~~ ---*- ---- -- ~ ~----- ------~----- ~ ---------~-~--*----- ~~~ ~~~ नन बु ° षि ०--षृठे न। ख करव; । अत।ऽन्त्ये त्यक्त्वा रािमृत्ताय पुनरेवमेत्युक्तम्‌ । स्थानयुणनन कतवगत्वाद्ययास्यानवाय केतत्य र्‌ समुतत्वुषपन्नम्‌ । प्रकारान्तरम।ह-खण्डद्वयप्येति । स्पशयेम्‌ । एवं खण्डत्रयस्यापि याजनीव- म्‌ । तथा ट्-खण्डघ्यस्य परप्परर।रहतीनां युतिः । तद्यथा-प्रथमद्धितीषय।ः भथमतुतौययोद्वितीवतूरतीययश्च खण्डवाोघ।तस्तेषां यु ते।क्नेन्त। । तेषा खण्डाना वगक्येन युता कतिः स्यात्‌ । अत्रोपपत्तिः--रूपविमःगगुणनेन।व्यक्तर्‌।त्या रे छूपविमागेन तयोः लण्डयोः प्रमा५ या १क।¡ १ | अनाथे राशिस्तस्य व्‌] याव १ याकामा ९ काव १। अत्र खण्डवे द्विनिध्नी खण्ड भिहतिश्वास्ति । अत उक्तं खण्डद्ववस्याभि३ति(रत्य।दि । एषं खण्डत्रधस्य व; याव? काव {१ नौव १ यक्राम। २ यानीम। २ कारनामा २। अत्रापि खण्डत्रयवरगाः | वण्डत्रयस्य परस्पर।भिदतयो द्वघ्नाश्च सन्त्यतस्ततरैवाक्त्‌ । प्रक।रान्तरमाह-इष्टोनेति । एकत्र्टोनो राशिरन्यत्रष्टयुक्तप्तय।घ।त्‌ ष्टस्य वरेण युत्‌। वभः स्यात्‌ । अतर।षपत्तिः-अव्यक्तमर्भेण २।२।५ ! ईष्टे का १। जनेनोनयत रह्ीया १क १य/ १ १।अनयोकयो याव कव १। जयमिष्टकाटकवगयुते पनणयौरन्तदमेव योग इति कते २।२ब१५ एव भति | अत उक्तमिष्टोनयुम सिव इत्यादि । अत्रोदेशकमुपनत्याऽऽह-प्तस नवान्‌ मिति । सषष्टाय॑प्‌ ॥ १९॥ २०॥ २१॥ --=न= ~~~ ---- ~* ~~~ भ~ -कन्् ~ ~~ ---- => कक टी ०वि ०-अनोदेशकः । हे एते नवाना चतुदशाना तथा तरद नस्य शन्रयत्य सएठनवत्यत्तरशतद्रयध्य तथ। पश्च।धिकध्यायुतस्य च वर्ग ब्र । यद व्मैविवानमा जानापि । वगेमृर ए१ न्यात्तः ९।१४।२९।७। १०००१। एषां यथो क्तकरणेन जाता वग; < १।१९.६।८८२०९।१००१०००२५। अय तवाना खण्ड $| ५। भनय।र्‌(ह्‌ते; २०। द्विनेन्न, ४०। तत्वण्ड; ४।९३॥ {६।२१। एतया. रेक्ये ४१। तेन युता ४०। जता नव कृत्तिः ८१ तैव | भधव। ण्डे ४।९। सनयोर।हतिः १८ दिन ६६ तत्वण्डथो; $ ।६। वं ९।२१। तर्क्य ४९। त्ता ३९६ जता पव करत्‌; = ----~- ~~ ----*~----= बु ०१०-अभ वगृटेन वगररभृढरायपररज्ञानं स्थादत्‌। वग।नन्त्रं बगेमूढ शाद्‌।१अ१।इत्‌न।ऽऽह~-त्यकत्व।ऽनत्य।|दषम्‌॥ दति । व।२्‌।रो१षमप्तमस्थाने ॐ ।तेयमरुप ।१हन्‌।५त्वाऽन्तय। दविषम,थानात्टर।॥ ३५ ।१२्‌६१ तत्कृतम्‌द२।२ द्वगणयेत्‌ । तद।दिपिमस्थाने तेन गणमन हृते वन्ध तरव कृतिवत्तम. स्थानाद्‌।द। य।दषमत्यान तस्मात्यक्त्वा ठछल् [दगण पृवपटस्य पड्कत्य| न्यपतत्‌ । तदादिपडङ्कत्या तद।दतमस्थान हतेऽनथरिषमात्तद्‌ादिविषपस्थाना. ॐ।०।३०-अ५ चतुदराना सण्ड ६।८। अनयोरहतिः ४९ द्विगित्री ९६। तत्छ. ण्डय ६ । < १॥ ६६ । ९४ | १२९५4 १०० | त्द्युता ९१ ५३ चतुद्‌- शतिः १९६९ । अधव। चुद्शाना खण्डे १०॥।४ | ननवाराहतिः ४० | दिनि ८० | खण्ड; १०४ वगा १०० । १६। तदक्यं १००। १६। तद्यत। ८० ।५१ कतिः १९६ । अथवा रारि; २९७॥। अष त्र[भेहनः २९४ । ए्थगयुतश्च ३०० । अनपरात्रात्तः ८८२०० | तिम र्यु। जति। व; स॒ एव ८८२०९ । एवं सकनापि कगे; ॥ २१ ॥ ` वग॑मूढे करणपू्र वृत्तम्‌ । अन्द्ाद्धिषमादयुमाङ्‌ क्ति व त्यकत्वा य गच्छति वगते त्यक्त्वा तदवपूढ गणयत्‌ । पमे विषमाभिभेऽर्‌# तद्भूते पेन भणोहकककम ~ - १ ग, तया प । ९२ षद्धिविरातिनीषटीटावतीतरिवरणदीकाभ्वां समेता [ काम्‌ धु०बि०-दाप्तस्य कौ स्यक्त्वा तत्फटे द्विगुणे पड्कया न्ैपेदिति पुनः पुनः| एवे या पङृक्तिस्तदृ पद मृढराशिः स्यात्‌ | अथव। गृहीतषृढ्धानां पङ्क्तिरेव पदं स्यात्‌ । अत्रोपपत्तिर्दितीयप्रकार- व्यत्ययेन । त्यथा-- अन्त्यस्य वगेः स्थाप्यः । अपरेऽङ्का द्विगुणान्त्यनिषन।ः स्वस्वोपरिषटा्स्याप्याः । अन्त्यं त्यक्तवा रारिमुर्प्ायै, एवं पुनरपि क्रियमाणे धगेरारोविंषमस्थानेषु मृरराशिस्थानानां वगः सन्ति । ततोऽन्त्यै त्यक्ता रादयुत्सारणे कृते पुनरन्त्ये स्थापिते वगस्थानानां स्थानेकान्तरत्वं स्यात्‌ । तानि विषमस्थानान्येव | अतोऽन्त्याद्विषमात्ृतिं त्यक्तेतयुक्तम्‌ । तल्छृतेमूं मूकराशेरन्त्यस्थानं स्यात्‌ | अथ वर्गे करियमगे द्विगुणान्त्यनिष्ना उपाम्तिमाद्यः स्थापिताप्ते सम- स्थानेष्वेव । जतस्तेनाङ्कन द्विगुणेन समस्थानराशो हने मृढराशेरूपान्तिमस्यानं ठभ्यते । अन्त्य व्यकत्वोत्स्ारणे कृते पुनरन्त्यवेः स्थाप्यः । एवं क्रियमाणे मूढराशेरपान्तिमवगैः स्थाप्यते । अत उक्तम्‌-- त्यकत्वा ठब्धक्रति तदादि- विषमादिति । तदद्विगुणं पङ्क्त्यां न्यम्य तया पत्या समे हे पुवेवन्पृटराशे. रुपान्तिमस्याने छम्यते । एवं मुहुः कृते रन्धानां पङ्क्तेमृढराशिः स्वत्‌ । यद्वा-मागह्‌।रपडक्तेदछं प्र एव स्यात्‌ | यतस्तान्येव ठन्धानि द्विगुणानि हर- पद्वती स्थाप्यन्ते | अथ मूढे गृहीते यदि शेष स्यात्‌ । तप्मान्मूढरारवषः प्टवेराय- मुक्तसवैः-- मृहावशेषकं सेकं पिच विकरङानिवितम्‌ । वियुते छेदकतयुक्तं मृधः षष्टिमगकाः ॥ इति । आतननमृप्रायमेतत्‌ । अस्पराशो स्ति स्थुकमेतत्प्यात्तद्‌। वराक ष्ठिवर्गेण संगुण्य तममुं ष्टिमक्त मूखर्‌: स्यात्‌, इत्यादि मुधीमिश्चिन्त्यम्‌ ॥ २२ ॥ छी ०्रि ०-द्विगुणमृरेन हने पति यद्ठञ्धं तस्य तिं तदादिविषम।त्मादिमूतो यो विषमोऽङ्कप्तस्मात्थ ,...यित्व। छम्पं दिनि पड्कत्यां न्यपतत्‌ । ततः मेऽ ॐ पङ्‌. क्तेहते प१डकप्या विमक्ते पति यल्ञ्धमन्यविषमन्त(न्त)दादिविषमाद्‌।प्वभे भपस्य रन्ध[स्य] वः त्यकत्वा तत्फठं ठब्मं द्विगुणं पड्कत्यां न्यप्दिति मुहुः । एवं सप तदधूत इत्यादिविधिः पनः पनगरवदन्तं कायैः । पङ्क्तेदलं थ पड्क्तिनाता तद्षै पदं वगंफठं स्यात्‌ ॥ २२॥ १ ग. °तेत्‌ । इति मुहः । तय्था-टक्छिहूते समे सति, अन्यविषमादाप्तवगे सक्स्वा तरत्फटं द्विगुणे पड्क्सया न्यततेदि" । २ ख, ग, घ, “स्थापना. । प्रकरणम्‌ | रौर वती | २१ अतरादेधकः- परं चतुणा च तथा नवानां पृते तानां च सखे कृनीनाप्‌ । पृथकृपुथग। पदानि काद्ध बद्धाबबृद्धयद्‌ तेत्र जाता॥२३॥ न्यासः ४।२।८ १।१९६।८८२०९।१००१०००२५। कभ्थानि करभेण मूलानि २।३।९।१४।२९५।१०००५। इति बगेमृखम्‌ । अथ पघनः। धने करणसूतर वृत्तत्रयम्‌ | समननिषतश्च घनः प्रदिष्टः स्थाप्पो परनोऽन्त्यस्य ततोऽन्व्य्र्गः । आदित्रिनित्रघ्तत आदिवगसूपन्त्याहताऽथाऽऽदिधनश्च सर्व ॥२४॥ -- ~~ ---~-~---~--- ~~~ ~~~ --~ --- अर = बु°बे०-॥ २२॥ अथ धनस्यापि पमन्नयप्र।तातमकत्वन गुणनमेद्‌समकत्वात्पमद्धिव(तात्मकव. । गैकथननन्तरं समन्निव।तरूपं "नुपजातिकाद्वयेनाऽऽह्‌ ~ पतमत्रिव।तश्चेति । स्थानान्तरतेनेति । समानां दृद्यानां चयाणा वानो चनः प्रणष्ठः | परि. माषिकराय सज्ञा | लय प्रकार्‌।न्तरम्‌ू- स्थाप्यो घन।ऽन्त्यायेति | अन्त्यस्य घनः; स्याप्यः | ततोऽन्त्यवगेः स्थाप्यः । कथमुतः | आदत्रिनिलः | तत अ।दिवधैः स्यप्यः | कथमूतः | भ्याहतः) अन्त्याहतश्च । अनाऽऽदिविनः स्थाप्थः । एवं प्िद्धानि चत्वारि खण्डानि | ते पष स्थानान्तदत्वेन युता घनः स्यात्‌ | आदेय।वनति स्थान।त तत्तस्यस्थानान्त॑रेण मेलये।दत्यथः | तत्र प्रथममारम्प मेढे प्म्यक्रमेण मेखयेत्‌। अनः्यम।र५१ व| मेने वामक्रमेण १८१दति । अत्राऽऽयन्तकल्सनमपःह- प्रकरप्येति। यस्थ घनः क्रियते तद्राशेः स्थानानां खण्डद्वयं प्रकर्०थ ततो ऽन्त्य. क्ोककण-> ~ =-= ~ --- ~ ~----~ ~~ -~ -~-- -*~~ ~~~ छीन ०~-अत्रोदेशकः। हं एसे चतुण। तथा नवानां तथा ११ कृतानां कृतीनां नवादि- वगणा पृथक्‌ पएथग्वगपदानि वमृहानि विद्धि जानीहि | यदि तेऽत्र वगेमूढे बुदधव पृद्धिजौता | न्याः ४।९ । <१। १९१ । (८२०९ । १०३१००० ` २५। छञ्ानि करमेण वगबूहयनि ३।३।९ । १४ । २९७ | {०००५। . इति वगेमृछम्‌ ॥ २६ ॥। | ॥, 1, ------ “~र -ककमनक्डन्कननमनम्न्येयनकिननविेन १ ध, गन्तरत्वेन मे । १४ बुदिविङासिनीरीषहावतीविवरणीकाभ्वां सोत [प~ स्थानान्तरत्वन युता घनः स्यात्मकल्प्य तत्खण्डयुगं ततोऽन्तवष्‌। एवं महुवगेधनप्रसिद्धावायाष्तो षा विधिरेष कार्यः ॥ २५॥ खण्डायां षाऽऽहतो रारिधिघ्रः खण्डधनेक्ययुक्‌ । वगंमृटघनः स्वध्नो वगंराशेधनो भवेत्‌ ॥ २६ ॥ ~ जामा ज मु ०षि०-मेकं खण्ड प्रक्पयेत्‌ । अथाद्न्यत्वण्डपादिं च प्रथमे स्थानेमादि- ्वितीयमन्त्यपिति यावन्‌ । स्थानान्तरसेन युता इति वक्ष्यपाणत्वात्स्थानविमा- गान खणटदरयं कतव्यमिति योजनीयम्‌ । रपविभागे त्वा्न्त्यकटपनस्यासंम- ष । एवं रुः , तथा हि~ स्यःप्यो षनोऽःत्यस्येत्यत्रानत्यस्य द्वचादिषु स्थानेषु प्त्पु तस्यापि सण्डद्वयमाद्न्त्यो प्रकर्प्येवमेव घनः; प्रकरतव्यः । तत्रा प्यन्स्यस्य घने कतेभ्येऽन्त्यस्य दवचादिस्थ।नपद्धवि तत्लण्डद्रयमादन्त्यौ प्रकरप्य घनः साध्य इति । एषमादिघनेऽपि । ए१ प्ेक्तो विविरगपतिद्धौ घनभ- द्ध वा विषय आद्यो वा कार्यः| तत्र वगंप्रपिद्धौ यथा- आदिव स्थाप्यः । अपरेऽङ्का उपानतिमादयो द्विगुणादिनिघ्राः स्वस्वोपर्ित्स्याप्याः | जदि त्यक्तवा राकिमतपाये पुनरेवमिति । धनप्रसिद्धौ यथा-भदेषनः स्था- प्यः । ततोऽन्त्यरिघ्तशाऽऽदिवगेः स्थाप्यः | ततोऽन्त्यवगेषयहतः स्थाप्यः | टी ° कि ०-षने करणस वृत्तत्रयम्‌ । परमेति । समानां त्रयाणामङ्कानां ष.तो घनः प्रदिष्टः प्रकारान्तरमाह-- शन्त्यस्य घनः स्थाप्यः । ततोऽन्त्यवगं सादित्रिनिघ्न . आदिना तरिमिश्च गुणितोऽन्त्यवगैः स्थाप्यः । तत अदेवंगंछ्यन्ताहत- लिभिरन्त्येन च गुणितः स्थप्यः । अथाऽऽदिघनश्च स्थाप्यः । एते र्व स्थानाःतरप्वनेकेकस्थ।नभदेन युताः पतो धनः स्यात्‌ । ततस्तत्वण्डयुगमन्त्य- मादिं च प्रकप्य ततोऽन्त्यवर्मं आदितिनिघ्र हइत्यादिविधिभहुः कायः । एवं कृते वर्मघनौ प्रपिद्धौ । आयाङ्तो वा एष विपि; कायैः | स्याप्योऽन्त्यवगं इत्यादि- वग्िधिः | स्थाप्यो धनोरन्त्यस्येत्यादिघनविधिश्चाऽऽद्यङ्कतो वा विषेय इति मावः । घने प्रकारान्तरमाह--खण्ड।म्यामिति । रशेवनः खण्डाम्यां रशि स्वेच्छया कृतं खण्डद्रयेन हतो गुणितः कायैः । आदवेकेन खण्डेन ° तते द्वितीये. न° ततविघ्ः ° त्रिगुणितः कायैः ° | ततः सण्डघौकंथयुक्‌ सण्डयोधैनौ तयोरदैकयं तेन युष्युक्तः कायैः ० | एवपि घनो भवति । पुनवेगरारेषने प्रका- ्रकारान्तरमाह--वगंमृ्यन इति । वगं्य मूढं तस्य यो घनः प स्वत्नः स्वगु. गितः पन्‌ वर्गराश्चेषन्‌। मवेत्‌ ॥ २६ ॥ १. कि 1) ~ १ ग, "नद्धण्डमाः । अकरणम्‌ ] दरीकावती । २५ अत्रोहेशकः । नवघनं त्रिधनस्य घनं तथा कथय पएश्चघनस्य घनं चम | पनपदं च तताऽपि घनात्सखे यदि षनेऽपति घना भवतो पविः ॥२५॥ न्यासः ९ । २७ | १२५ । जाताः क्रमेण घनाः ७२९ । १९६८३ । १९५३१२५ । लु ०वि ° -अथान्त्यघनः स्थाप्यः | सर्वे पर्वोक्तपतञ्यवामक्रमभ्यत्ययेनःस्यानान्तर. त्वेन य॒ता धनः स्यादिति । अत्रोपपत्ति-स्थानविभागगुणेनात्यक्तयुक्त्या राश्चि- स्थानानां खण्डे कृत्वाऽनत्यं खण्डं या १ प्रथमखण्ड क। १ । अनयार्योगो राशिः, याका १। जस्य धन, याध १ यावकामा ३ याकावम। ६ कष १। इमानि धनस्य स्थानात्मकानि चदु खण्डानि । तत्र प्रथमलण्डमन्त्यवनः। द्वितीयमन्त्यवग्योघं तच्धिष्नः । तृतीयमादिवगान्त्यय्षात्िप्न' । बतुर्थमा. दिघनः । एषां खण्डानां स्थानारमकत्वात्स्थानागैन योगो वनः स्यात्‌ । अत॒ उक्ते स्थाप्यो षनोऽन्त्यस्येत्यादि । स्थानान्तरत्वं त्वादेयवन्ति स्थानानि ताव्स्यानान्तरत्वनेव । यतोऽङकप्थानानामुपचय आदिमारम्यैव | यस्िन्विधावाद्यङ्कतः फ्ियमाणे तान्येव खण्डानि ग्यत्ययेनात्प्यन्ते | भतः स्थानान्तरत्वेन तेषं व्यत्ययेन यो यागः प्त एव घनः स्यादिति) हत्यादयोऽनयेव परिभाषया गुणभेद्‌।; शाज्ञान्तरता बोद्धव्याः । तथथा-- तुल्यानां चडइणी घातो वगेवगः । पश्चानां घातो वग॑घनघातः । षण्णां घातो वगेघनो घनवर्गो वा । सप्तानां घातो वगेवगधनयाघतिः । अष्टानां घातो वै. वगेवभेः । नवानां घातो घनेघनः । एवमन्येऽप्यष्वृष्याः ॥ २६१ ॥ अथ धनस्य षनमृछ दशकं दुतविङम्नितेनाऽऽह- नव्धनमिति । स्पष्टार्थम्‌ | अथ घनस्येव प्रकारान्तरमनुष्टुभ,ऽ5ह-खण्ड।म्यां वेति राशे रपविमगेन दव खण्डे कृत्वा ताम्यां खण्डम्यां हतो र।रि्िघ्नः। तय।र३ सण्डयोषंनेक्येन्‌ युता व। घनः स्यात्‌ । अथ व्गेगतो २।शि्यत्तद्‌। तन्मूलस्य घनः स्वन्न इति वर्गीङ्ितो वमैरशेवां घन; स्यात्‌ । अत्रोपपाततिः । अश्यक्तयुक्तथ। राशे रूप- ष्टी वि ०-अत्रोदेशकः । हे सते नवाना घनं कथय । तथा त्रिषनस्य सप्तविशतेषेनं वद्‌ । तथा पश्चधणस्य पश्चविशत्युत्तरशतस्य घन १२५ । । ततोऽप्युक्ताद्घनाद्धनपदं घनमूटं वद॒ । यदि तरव धने मतिः धना दढा प्रवीण।ऽस्ति । न्याः ९ । २७ । १९५९ । नाता; क्रमेण घनाः ७२९ । १९६८३ । १९१६१९९ । यथा नवानां सुण्डे ४ । ९ राशिः ९ चदयुणः र 1 बै.द बुद्धिविक।सनीरी ङाक्तीदिक्ररणरीकाभ्यां समेता- (अ= अयव। राद्धिः ९। अस्य खण्डे ४।५। आ। ग्यां हता स्पकम्‌ ३६० | तरिप्नः ५४० ("कटठवतेकपनं १८९ सवष जाते पेन ः-४द९ । अथां राजिः २७ । अस्य खण्डे २० । ७ | आभ्य इकतैचत्रश्च ११३४० । खण्दधनेक्येन ८३४३ युतो जातो घनः १९६८३ । अथवा रपः ४; अभ्य पृम्‌ २; अभ्य पना ८। अवं छदन जात्म चम ६४. । अथद। रा्चिः ९। अदय पनम्‌ ३। अस्य घनः २७। अस्यवर्गो जाहो- मदानां घनः ७२९ । य. एष वगीराश्चेयनः स एव वगेगरुधतवगे। । इति पनः | बु भङ्गि विभागेन लम्डयो; प्रमाणे या एको { ।मनययगिों सक्षि याका ' १ । भस्य धनः; चाध १ यवका ६ वाकावभारे काव !। ऋ्तुःखक्डा- "त्म घरनोऽयम्‌ । अत्र प्रथमान्त्यखण्डे रारिखण्डधनो वतेते । राशिखण्डा- भ्यां हते राशिश्िघ्न। मध्यखण्ड मवतः । अतः लण्डाम्यां वाः हते राशिक्षिघः सणउधरकययुग्धनः स्थादि्युपपन्नम्‌ । वगनृदेति ¦ यतस्तुट्यानां षण्णां षतो घनेगो वर्गघनो वा स्यादित्युक्तं प्राक्‌ , भतो यावानेव धनवरगस्तावानेव बरगघन इति । तस्य वगेमृषं धने धनमूष वेः स्यात्‌ । अम्‌ उपे "वरग पृलवनः स्वध्पी वरगैराशे्ेनो भत्‌ " इति ॥-२७ ॥ [मि म 11 छीर किक ३९ ततोऽयं पक्चगुणः" १८० अपे तिधः. ९४० खण्डे ४।९ भनपेर्वनौ १४. १२१ ।भगयरेकयं १८९ । तेन युक्तोऽयं ६४० ज।तो नवानां षनः ७१९। भअषव^नसष्डे २।७वा२।१ तथाकृते सएव धनः ७२९ । अत्र क्षि रीशिः २७। अस्थ खण्डे २०। ७ | आम्ना हतो राशे; २७....घ्नः ११६४० । न्दमकेतवेनः ८३४२ य॒तो, मातो वनः ६९९८३ । जपका कमैसदिः +. ४ ¢ तस्य मूढ २ तस्य घः ८। अयं शव, ८ सुणितः' ६ ४ "जक्कुणीः घनः । व| "थिः जस्य पं ६ । श्य घनः २७ । सरव वर्गो- जोत न्ना शरन ७९९ । व्‌ शव घनर्धरणः पतः टव धनव; । सत शवे वनेवन रत्ययः । एवमन्यदपि | हति घनः" २० | करभ | रौर देत । २५ अथ पनरे करणश्च च चटवयम्‌ । आयं घनस्थानमथाधने दे पतस्वथाऽन्त्पाइषतवा विशोध्पर 4 ` घने पभकृस्थं पदमस्य कत्पा बिषन्या तद। यं विभजेत्फटं त।॥२८॥ बु गवे ०-अथ क्रमप्राप्तं घनरारेस्तन्मृरसरिषैस्ति नमुपनपिकाद्पेमऽ१हे=- भाच धनस्थानपिति १ । पङ्कत्यं म्यपत्तसकृतिंमेति २-- यत्य घनमृढं गृह्यते तस्या$$दयस्थानं घनस्थानं स्यात्‌ | धनशोवनस्थामपित्यथः + । अन्त्याद्धनस्थानाद्धनं विशोध्य तस्य घतस्य पद्‌ एथक्स्याप्यप्‌ । अध्य पदस्य कृत्या त्िधन्या तदरा्चघनभ्थानं विमनेत्‌ | फटे तु पूवमूढप्य पङ्क्त्यां मयततेत्‌ । तस्य फठध्य कृतिमन्त्यनिशर पड्क्त्यानादूयतिरिक्तपएवं निर्व मि- त्यथः । तरित्री घ तत्मपमाद्वनप्यानास्थनेतदाधादवनस्यनि। त्र्य ` घनं त्यनेत्‌ । एर पनः ॥ तश्रा --अभ्य पड्कत्यात्पके स्य कृत्या 'तरिन्थाः तदा्यं॑विमनेत्‌ । फं तु पर्क्थां न्यतेत्‌ , तत्कृतिभन्त्यनिश्नी भिनी तस्यथमदषप्यानासयनेत्‌ । तद चादुप्रनत्या्मत्फशटस्य धनं त्यनेदिति ¶ एवै कृते था "पङ क्तेमवेत्तदूव नमं भवति । अपेपपततिरदिसी यपपकषाणयस्य- येन 1 कथा स्थानद यङ्घने कृते चत्व५१ खण्यनि स्थुः) तेणदिरिकिह्यानैर त्वोदिकान्तैरस्थानस्वेन युक्तेषु प्रथमचतुयस्यनथोमूकरारोराथन्तकन। वतेते) भक नीहि घनत्यनेमतरमे दवे इत्युक्तम्‌ 1 उ (दिष्थानातमकरङ्कत्य चनक्र थादिभ्थनासक्ध्यन्त्यस्याऽददेतां च 1 पुनः पनरायन्तक्रसेन प्रन्तिक्स्यः स्याऽडदेकल्यानलय स्यात्‌ । तस्य घनकरणे प्रासतमभमचतुवस्पानकोमृखरोकिष स्यानेटयधतावेभिः खण्डेः साधितो पनोऽन्यवन्‌यै प्रथमे चतुपं वा षै स्यात । एतद्प्यन्नधनानम्‌ । एषं भहु; । अनः प्रथमकतुयपपमदकतमह्यानावनि न 9 ~ --------~ ~~~ ~~ ----~--- ----- ~ ---- न --------*+----- छ। ० बि ० -घनमूरे करणपुर वृ पद्वभनाऽऽह- भयमेति । भन्ये व्लर्‌ | अष जघने द पुनप्तथा । एकं घनस्यनं तदरभरत। द भवे । ११ चिदहिन्‌। धन।घन।म्ामड्‌ कृत्वा रन्त्याद्धन॥ धतं विशोध्य विशेष्यपदं प्रवक्यं कुष्‌ । मस्य पृदृस्य त्रिगुणया हृत्या तद्‌ ्रपङ्कं विभजेत्‌ । फं न्ये पड्छत्थां न्यतेन्‌ । त्ति एर्त्य वगेमन्त्यनिर्वीमन्त्यन ठडयधनमृडन गुणितं निर, निगुतः तेकयमात्तप्ा तिं त्यने , । फरष्य ठन्यध्य "तत त दय्ाच्धनेत्‌ । एवं कमे पा" कि ० ~ --------- ~ + अध स्थने अगे तदृश्रतिरिक्तम्‌ । तथा पुनः । पन्या अनने द्रे इति पुनः पुनरि यर्थः ) । अर्यं अन्यः, गपु्त४ऽधिकः। काकाभकक्ानाााधयनककातिनक-नतनमतन ^ -नन ०० --- ल णी १ क. "ध्यम्‌ । । २८ बुद्धिषिासिनीरीकाषतीषिवरणदीकाभ्यां समेता- [ माग प््केत्या न्यसे्तछतिमन्त्यनिर्त्र जिर त्यजेचथमात्फटस्य । घनं तदायाद्घनमृखमेवं पडक्तिपवेदेवमतः पुनश्च ॥ २९ ॥ अत्र पुचेघनानां भूराय न्यासः ७२९ । १९६८३ । १९५३१२५ क्रपेण छन्पानि परान ९! २७। १२५। इति घनपूलभरू । इति परिकर्मा्टकम्‌ । धियययरासछरजष्ाययोणे अथ भिन्नपरिकमाष्टकम्‌ । अयांशसणेनमू्‌ । तत्र भागजातां करणसूत्रं वृत्तषू । अम्पोन्यहाराभिहती हरांशौ राश्योः समच्छेदविधानमेषम्‌ । धु ०वि०-पनस्थानानि शिष्टान्यधनस्थानानीति यावन्ति धनस्यानानि तावन्त्येव मूल- राद्चिस्यानानीति स्पष्टम्‌ । अतोऽन्त्याद्धनतो घनं विशोध्य पद्‌ पएृयक्स्यमित्यु- षम्‌ । एतन्बूढराशेरन्त्यस्थानं स्यात्‌ । अन्त्यवगज्ञिन्न आदितश्च घनद्धिती. यसण्डम्‌ । जतज्ञिगुणान्त्यवगेण तदाद्ये मक्ते तदादिहम्पते । स॒ एव मृ्रशरपान्तिमः । जादिवगेऽ त्थाहन्ञिघश्च घनतृती यखण्डम्‌ | अतस्तत्छृ- तिमध्यनिश्ी तिरी त्यजेत्‌। तत्पमथमात्फ स्येति । आदिघनो घनच दुर्थस्थानम्‌ | अतस्तदाद्यात्फटस्य घनं त्यजेदिति । एवं॑स्थानद्वयात्मक्तो पृराशेरन्त्यः श्यात्‌ । एवं मुहुः । अत्तोपपत्तिः प्राख्रगुणान्त्यवर्मेण तदाच मक्त आदि. कम्यते । अतोऽस्य छृतेत्य'ुक्तम्‌ । स॒ एव मृषरशेरुपान्तिम आदिवगै- सूयाहता घनतृत।यलण्डम्‌ । अतस्तल्कृतिमित्यादि । आदिः. “जतुधंखण्डमतः फठस्य घनमित्यादुक्तम्‌ । एवं पदानां पड्क्तिपूठराशिः ˆ“ ;; . 'पत्तमित्यमि. लपरिकमा्टकम्‌ ॥ २८ ॥ २९ ॥ जथामिन्तप्करङतियष्टकमुकत्वेदानी मिन्नत" क विवक्ुम्तदुपयो- ° वि ०-पक्क्तिः 6; भनमूखं भगत्‌ । सतः पुनर्‌“ मिषनेष्वेवमेव कुर्यत्‌ मस्य ठन्धस्य घनमूटस्य १. ॥ [ल `! तदद्य वै"नेदिः + देविधि कुयोदिल्यथ.। सत्रोदेशकः । पृठ्यनानां मूढाय न्याप्तः ७२९ । १९१८३ । १९९६१२५ । क्रमाष्टञ्धानि मूढानि ९ । २७ । १२९ इति घनमृढम्‌ ॥ २८ ॥ २९ ॥ इति परिकमो्टकविवरणम्‌ । अथांशसवणेनम्‌ । तत्र मगजातो करणपूत्रं वृते प्रकरणम्‌ 1 छीलावती । १९ १ मिथो हराह्यामपवर्तिताश्यां यद्वा हरांशो सुधियाऽत्र गुण्यो ॥३०॥ बु०वि०-गिमागजात्यादिचतुष्टथं तावद्‌।ह-मेदं प्राघ्ो भित्नः। अतोऽषायशशषयुतो रहितो वा रारिभिन्न इत्यच्यते । अतोऽन्योऽमि्तः । विपदशच्छेदानामंशानां सदशच्छेदकरणं भगन।तिरिव्युच्यते । साऽमिन्तपतकञितञ्थवकञिताथैमुपयुज्यते। मागो विमागो छंऽ्च इति पयय; । तथ। हि- मन विभागसेवनयोः । मवि धञू। मगो विभागः | अंश विमाने चु" दिः। भवे षन्‌ । अंशः । टूल डेल । परदोरप्‌ । इति मावेऽप्‌ । अंशो ठवः । माग्य मागः प्रततिमागः । तदुपरहणं प्रतिमागजातिः मागग्रहणविशषोऽयम्‌ | मागो रूपस्य स्वस्य चेति द्विविधः । तस्य भागस्यानुबन्धो य।जनमपवाहः शोषनम्‌ । तौ मागानुबन्धापवाही दव जाती | सकङितम्यवकरितविशेषाविभौ । एवं जातिचतुष्ट वमन्यनाताना भागन।तिमृखत्वात्तवद्धागनातिमुषनात्याऽ5. ह-अन्यान्यहारामिद।१ति-उष्वप शस्तदषो हरः स्थाप्य इति ज्योतिर्विदां पारम्पर्यम्‌ । तथा स्थापितर।इयाहरा शावन्यो-५ हराम्याममिहतावात्महरेण परहरांश गुणी । तद्धरेणाः्यहरां शाित्य्ः । एवं समच्छेदकरणं स्यत्‌ । यद्रा केनदचिद्पवतिताभ्धं हर।म्थां मिथोऽन्योन्यं हरांश) ण्यी । अन्नोपपत्तिः-अंशो म।ऽपो हर हरः । 0 भज्यहरौ केनचिदरुगितौ म्तौ वा फठविरोषाभावः । अते।ऽस्य हरेण तद्धार गुण्यः| अत्तद्भारोऽयध्य गुणः । एवं गुणिते समच्छेदकेरणं स्यात्‌ । गुण्यगु गकत्योर दात्‌ । एवमपव- तिंतहरा म्यां गुणनेन प्तमच्छेद्षवं स्थात्‌ । द्वभोरमि पम.म]पवतैनात्‌ । एव समच्छेदकरणे सत्य॑शानां यागान्तरं 7 युक्तं मनति ॥ ३० ॥ धी °वि०-ना5ऽह-हरांधावन्परोन्यं परसरं हरेणनिहती धु मतौ कर्यो । एवं कते राश्योः समच्छेदविधानं मत्‌ । द्विवचनमुरखक्षणम्‌ । राशीनां च पमच्छेदूषिषानं मवेत्‌ । समाश्छ्द्‌ा हारा येषा ते प्तमच्छेश राशयः । तेषां विषानं प्रकारः । प्रक।रान्तरमाह-भिथ इति । यद्वा हर्‌।भ्या मिथः परस्परमपवतिताम्थां सतति तम दुरथङ्केन च्छितनाम्ां हर।म्थौ हरां सुषिय। गुण। ॥ ६० ॥ ४ भङ्गलदेशस्य ध. सं्धकपुस्तके षोडशं॑पृत्र॑पुस्तिकापत्रबन्धक्यात्तानेन परिव सेषंरितम्‌ । १ग, घ, भ्यां मि°। ३० हुद्धिविकातिनौखौकाकीविेरणरौ काम्यां समेता- | माण्डौ* अभो देशकः | रूपत्रयं पञ्टवल्िमागो योगायमेतान्वद्‌ तुस्यहारन्‌ । त्रिषष्टिमागश्च चतुदश शः समर्छिरौ मित्र वियोजनाष्‌ ॥ ३१॥ न्यकिः।३। १ । १ । जताः समच्छदा; ४९।३। ५ रि १ ५ ३ ५५ १५ १५ यागे भा ५३ । १.५ अथ द्वितीयोदाह्णे न्यस्तः १ । १ । सप्तापव्तिता्भ्यां हा. ६३ १४ रभ्वीभ्‌ ' ९। २ सगुणिती वा जति समच्छेदौर । ९ । षित १२४६ प२.६ जतत : ७ । सप्तापवतिते च जातं १। १२६ १८ इति भागन।तिः। बु ०वि-जत्रदैशकद्वयमुपनात्याऽऽह-- रूपत्व पश्च क्ञिभागे इति । उत्ताना" _ म्‌॥६१॥ _____ _ डी ऽकिं अथ पमच्छेदविषान उदाहरणमाह -- रूपेति । एतान्योगा्॑वुस्यह्‌- राम्बद्‌ । मच्छ यथा ` मवरनिति तत्मकारं वदे्यथैः । कान्‌ । रपघ्रयम्‌ । पश्च. छवः पश्चमो ठव। विभागः ॥ किच हे तित्र त्रिषष्टिभागः | चतुर्दशमागधैतौ तियो- जनामि वद्‌। तथान्याप्तः २ १ १ एकेन गुणितमिमं १ हरांश- ११५६ द्यं तदेव । ततः पञ्चभि. स्वं॑विनाऽन्यद्धरंशद्व4 गुणितम्‌ १९ १ ५ ५ ५६ {3 ततल्ञिभितद्ेमं हरां गुणितं जातं न परश्चचत्व।|र्‌रात्‌ १९ १५ ११ ५ क्कि त्रय; पच्च पश्चदशंश्चा जतिः | तेषा योगे [चप रात्‌ | पञ्चदशा जताः १५२। १ १ $ । ६६ \४ ९। तैरेफघ्य च्दयामां च गुणने नवषं रस्यत्तरशतांशा जताः ९।१२९ । चतु- ने य देशि सप्तापवतनेन च रन्यो द्र २ । ताम्थरामेक्य मिष्ेश्च गुणमेम धद सभच्छेःविषानि न्धाः सष्ठापवतनेन च तिषटेठंन्सः च „^ ९३ ९ 9 = न यत्त शतां¶्‌। ज।१। भाग।र ४ पंश्युत्तरशतांच्‌ १२९ ६२१ भागातुदा गव च । ततो गवम्धो वये वियोजिते षड शस्वत्तरशता शाः प्तऽ शिश: इति भगजाति; । ७ १२१ ॥ २१ ॥ ऋतम्‌ ] ज्ौरावनी | ११ अधः कमोमजाती. करममुभरः युता । ठषा ठश्त्राश्चः हरा हरध्ना कागभकमिषु सवर्णनं सयात्‌ ॥केकेः॥ अत्रो हे9फः~“दुम्मोषेतरिर बहयरफ सुमते पादत्रयं यच्त्‌ तत्पचांछकषादश्ाइचस्णः सप्रयितनप्रयिने ॥ दत्तो येन वराटकाः कति कदर्येणार्धितास्तेन मे हि त्वं यदि षत्सि वत्स गणिते जति भमागाभिषाप्‌ ॥३३॥ न्यासः । १।१।२।३।१।१। ?। सवाणत जत्पर्‌। 8 १२३ ४ ५१६९ ४ ७६८० ९दभिरपगतित जतम्‌ । १ ए4 दत्तो वसद । १२८० । इतिः भामजातिः। बु ° वि०-अय प्रभ.गजौतिमुपजातिकपवीरधैनाऽऽह-ख्वा छष्द्र्वेति । छवा ठवघ्ना; हरा हप्र श सन्तः सवणेनमेकी करणं स्यात्‌ । एकांशदरत्व मतिः यावत्‌। केषु भगप्रमागेषु पस्पु मागरमंशस्य मगाः प्रमाणाः | मगस्य प्रभागा मःगप्र मागाः । तेष्व॑शस्यांशस्तस्याप्शस्तस्यप्यंशेष्वित्यथेः । अत्रोपपसि.--द्रम्मा. पत्िख्वद्रयस्य सुमते पादश्रयं यद्धेदिति प्रभ द्रम्मस्थानीयं र द्वभ्यां हीयते तद्‌। द्रस्माधे स्थात्‌ । त्रिभक्तं ऽशः स्यात्‌ । तदृद्विगुण अवशद्रयं स्यत्‌ । अन हर्स्यत्रायं गुणः । अंशस्य द्वव गुणः । तदपि चदुमेक्तं कताव स्थात्‌ | प्र ्रिगुणः पादत्रयं स्यात्‌ | अतो हर्यान्यश्चस्वारो गुणः । अश्चस्व त्रये गुणः| एकेभरानां वतोः हरधतिन भक्तों म गभमागः स्यादित्युपपन्नम्‌ ॥ ३२ ॥ अत्रोदाहरणं श दूरविक्रीरितिनाऽऽह -- द्म्माधेत्रिषवद्यत्वेति-- खे द्धी शवि०-अय प्रभागजात्‌। करणपूत्र वृत्तार्धेना5ऽह्‌ । छवा ठ्वनघ्ना छवगुणिता हराकर -हेम गमिताः कार्याः | एवं सागनरमगेषु प्मानमपि णहम्‌ हं स्पात्‌ ॥ ६२ ॥ उकहरणम।ह | दरम्भस्य यदप त्य त्रिह्वस्तुपीयो - छवश्तस्य कयस्य पाद्‌ध,१द्‌- कपे तस्य, वश्वशकः पश्च ऽशस्तस्य यः पोटशां क्तस्य यश्वरणशचदुीश्रः ४. हे ।हुषक्ते पतभोयितेन भनािने दत्त(तिनः कटर्येण कति वसेका अरविज्ष्वमकद ।. ह ११२ ३.१.६१ १२२ ४.५ १६४ सुभि दकु खेषु: १ङ्‌. अ।ताः । हरेषु हरमुविैषु पप त्मा धीयुवसदनाः चि सकने, वतप यदि. गणिते प्रप्रगाभिधां जाति वेत्ति न्याः ३ ुद्धिवि रा सिनी टीषटावतीविवरणटीकाम्या समेता- [ मागातुज अथ भागानुदन्धमागापवाहयोः करणसन्र सार्पं उत्तम्‌ । छेदध्नरूपेषु कषा घनणमेकस्य भागा अधिकोनकाभेत्‌ । स्षाशापिकोनः सलु यत्र तत्र भागानुबन्प च ठबापषहि । तलस्थहारेण हरं निहन्यात्स्वांशाधिक्रोनेन तु तेन भागाग्‌ ॥३४॥ बु°वि०-ुमते द्रम्मापेतनिखवद्वयस्य पादश्रयं यद्धवे्ततयश्चशस्य षोडशांशस्य चरणो येनार्थिना सप्राथितेन कदु्येणाथिने दत्तः । कदर्यो डुः | आत्मानं षमेङ्ृत्यं च पृत्रद्‌।रांश् पीडयेत्‌ । रोभाश्च वितृ्मृत्यान्त कदय इति रषत ॥ इति स्मरणात्‌ । भेस्पास्पतरयावितप्रदानेन ददुः कद्षत्वं यक्तम्‌ । तेन तस्मायर्थने कति वराटका दत्तास्ताममे ब्रूहि । यदि त्व गणिते भागग्रभागामिषां भाति वेत्ति ॥ ६३ ॥ अथ द्विविषौ मागानुबन्धापवहो सोत्तरारषोपनातिकया$ऽह्‌ । डेदघनस्पे- ष्विति ॥ १ ॥ स्वांशाधिकोन इति चेदेकस्य पस्य भागा अधिकोनक।स्तद्‌ा छेदगुणित्पेषु ते छवाः क्रमेण घन्णं॑ काः । एवं प्व्णेनं स्यात्‌ | यत्र मागानूुबन्षे लवापवाहे र।शेः स्वांशोऽधिकोनस्तद्‌। स्वरोनाधिकेनोनेन वा राशेमोगातनिहन्यात्‌ । एवं स्वांशापिकोनराशतेः सवणेनं स्यात्‌ । अत्रोपपत्तिः- ररेहैरामवि सतति रूपं हरः करण्यः । अविकृतत्वात्‌ । सव्र विभिन्नयोगान्तर. समच्छेद्विघानान्तरमेव | अतस्तयोः समच्छेद्विधाने क्रियमाणे हरो रूपरशि. गुण; । अंश्ानामेके गुणः । अतस्तेऽविकृत।स्तयोर्योगान्तरं कार्यम्‌ । एवं ति ` छरत्ररूपेष्वित्युपपन्नप्‌ । स्वांशाधिकोन इति । यथा दपा स्वपादश्रयेण युक्त- टी ° बि ०-पिका ज(ता। अनयोः षड्मिरपवतनेऽशीच्युत्तरद्वादशशतांशो जातः १२८१ ्रम्म्यितावान्‌ माग एको वराटक्ो मवति | अत एव कदुमेगेति पदम्‌ ॥ ६६ ॥ इति प्रमागजातिः । मय मागानुबन्धमागाप्वाह्नत्योः करणपूत्रं सादते नाऽऽइ-ढेदेति । चे्ययकस्य माग। अधिका एकस्य भागा ऊनका। ऊना वा स्य्तद्‌। छेदघदरेषु ठेदगुणितानि यानि रूपाणि तेषु ठेवा धन विधेयाः | मागाविकृये छवा धनत्वम्‌ । म।मोनत्वे छवानामणत्वम्‌ । किंच यत्र मागानुभन्धे ठव।पवाहे च स्वा- शऽधथिकोनोऽधिक उनो वाऽधिकनो वा तश्र तटष्यहरिेण हरं निहन्यात्‌ । स्वशाधिकोनेन निजां शायिङेन निजा नेन वा तेन तदढक्यहरेण मागािहन्यात्‌ । पुनरपि तदस्यहारेणेत्यारि कुयात्‌ ॥ ९४ ॥ प्रकरणम्‌ ] रौखावती । ३१ अत्रादेश्रकः । साङ्घि द्यं जय व्यङ्घ्रि कीटग्‌ त्रि सवर्भेतम्‌ । जान स्यंश्चानुषश्धं चक्तथा माग।पवाहनष्‌ ॥ ३५ ॥ न्यासः २।३। सवाणतं जतिप्रू र । ११ १।१। ४। ४। ) ४ । अत्रोदेशकः। अङ्धि; स्वञ५शयुक्तः दौ पशो स्व्राषठीशर्हनो तदनु च रहि निजरलय॒तः कीटः कीर्तौ त) तरिभिः सप्तमभेः। 2 <£ घु०वि०-मूनं वेति प्रन रूपाष॑ पृथक्चदुभक्त त्रिगुण तत्पाद्रय स्यात्‌ ३। एतद्रू पापै च प्मच्छेद्विधानायान्योन्यह्‌,रगुणितं जतम्‌ ८४६। द्वयोरपि प्तमगुणहा- {६९१८ । रनाशे कृते जाते ३३ । अत्र रारिह्रघ्वाश्याधातो हरः । अत उक्तं तटत्य- ¢ । हरेण हरं ६२ । निहन्यादपि । राद्यं शा एकत्र स्ांशह।रेण गुणिता अन्यत्र १९ स्वांशगणित।ः । तेषां योगान्तरं कथम्‌ । एवं प्त्युभयत्र पि राईथ्चा एवे गुण्याः । अतस्दुटगुणत्वादरणकये ैगान्तरेण गुण्ये गुणिते तदेव स्यात्‌ । अत उक्तं स्वाश्चाषिकोन इत्यादि ॥ ३४ ॥ अथ प्रथमोद्‌ह्रणमनुषटम ऽऽह -- प्ङ्घ्रदथमिति । ₹।ाथंन्‌ ॥ ६५ ॥ अथेोत्तरमागानुबन्धापवाहये।रुदाहरणत्रयं खग्धरावृत्तेनाऽऽह--अङ्धिः छी गवि०-भत्रोदेशकः- पङ्ति द्वयमिति। प्व4 छप पाङ्तरि पतपाद्‌ यत्र सपत्रं भ्यक्घपरे १दहीनं च सवभत कीटक्‌ तन्‌हि। चेद्ध गानुबन्य चव।पवाहं च नानाि। न्याप्तः २ ३; यथा ढदेश्वत्‌भर्ते रूपद्वषे प्वष्ट। ८ जाताः । तत्र ठङ्श्कष्य । । । घनत्वे नव पाद्‌। ज।ताः र | यत्र च्छेद्तुम्‌। ह्पत्रये हृते दद्र जाताः {२ । तन॑कध्य छवस्य कऋणत्व एकाद णैदा नाता; ५। ॥ ३५ ॥ स्वाशे(शा)धिकान हइत्यस्यादाह्रणमाद-अङ्धररिति। अङपरेः दः प(स्व) अव॑. छयक्तो निजतुतीयांशयुक्तः। पुनः प निजदय्युत) निजार्धेन युतः कीदृश इत्येकः प्रश्न र हो ध्यशौ तृ्तीथीशो स्वाषटमारोन हीनो प्या्तौ तिभिः सपमागे रहिती च कीदथा> ॥, १४ धुदधिबिकासिनीटौलावतीविररणटीकाभ्यां समेता- [ माम+ अपं स्वष्यंशदन नवभिरथ युत सप्तमांशेः सशयः री्क्स्याद्‌ ब्रहि बेस्सि त्वमिह यदि सखऽश्ानुबन्धापवबाहा ॥ ३६ ॥ न्वासः १२१ ४३२। सवर्णिते जातम्‌ । ११ १। १११। २२१। ३८८। १२३९। २५७७ इति जातिचतषटयप्‌ | ____ _ तिनात्चित्ष्टयम्‌। ___ वक एमी बु ° वि ०-स्वभ्येरायुक्त इति । परथममुदाहरणं भागनुबन्ध्य | द्वितीयमपवाहस्य। तृतीयमुभयोः । स्पष्टाथमिदं त्रयमिति जातिचवुष्टयम्‌ ॥ ६१ ॥ काम ~ ---------------------------- -------- -नकि तपरभत्रय तहि | न्यात्ता यथा-तलस्थह्‌रण तरिकेण हर चतुष्के हन्यात्‌ १२। स्वांशच(धिकेन तेन तरिकेण ४ मगणएको १ हतः १ २ १ पुनरपि तछृस्यहारेण द्वयेन ^ हरं द्ाद्श्कं॑ ११ ४ ६ हम्यात्‌ २४ । स्वांशेनेकेन सु(यु)तेन तेन द्वयेन ६ १ {१ १ मागांश्चचपुरः ४ हन्यात्‌ १२।९व द।दश- ६ ८ < चव २। ज।त। ९२। जन्यद्राद्शभिरपवेतः । १ ६ ९ २४। । २ ७ ७ एतवा रूपां जात ४ । द्वित।यप्रभेन तरस्य. हरेणाष्टकेव ‰ हरं तिमे ३ हम्यात्‌ १४ । पनस्तरप्यहारेण सफेन हर २१ निहन्यात्‌ ११६८ । स्वांशक्निकोनेन तेन पतप्कन ४ मागन्‌ १४ हन्यात्‌ ५६ । ५६ । ।९८। ह१५५यः (पतभ तठप्यहरेणा्टमेन ८ हरं द्५ २ हन्यात्‌ १९, स्वशि- एवं १२९७।द्‌९१४९द तरशतं शा जाताः ' + , अनयोः षदुपश्चाशताऽपवतो जतो के\न॑न्‌ 0न्‌]केन ७ भागमेकं हन्यात्‌ ७ । पुनर्‌।¶१ तषस्थह्‌।रण ७ हर १६ ह म्यात्‌ ११२ । व्वाशः ७ नवाधिकेन तेन १६ मगान्‌ ७ हन्वात्‌ {१३। तयाप्ता. ५२।१३।११६५ ङ ज। । ॥ ६१ \ ई।१ भगनुनन्धमःगपवाह। । हते जात्‌. प. पृट्य्‌ । धकरणम्‌ | कीरादती | ३५ अथ भिन्नसंफङ्ितस्यवकृष्िनयोः करणमूनरं दताधप्‌ । यगो ऽ्तरं तेस्थहरांशकानां कल्प्यो हरो रूपमहारराशेः ह अध्रोदेरोकः । पञ्चा रपादत्रिकषायेषष्ठानेकी कृतान्‌ बरूहि संखे भमेतान्‌ । एमिथे भागेरथ वर्जितानां किं स्या्नयागां फथयाऽऽह् शेष ॥ ३८॥ १।१।१।१।१। ~~ _, २९। ५।४।३।२।६। श्प नति २०। अथेतेव जवानां अ्रयाणां शेषम्‌ ९९। न्याप) इति भिन्नसंकडितठपवकचिते । क धु°वि ०-अथ मित्पंकलिताय्टकमुकत्वाऽमिन्मंकितादयुपयोभित्वेन ताकञ्जाति- चवुष्टयमुक्त्वेदानीं मिन्नसं एटितायष्टकमाह - तत्र मित्तसंकलितव्यवककङति इन्द्र व्गायुवर्धैनाऽऽह---योगोऽन्तरं त॒श्यहसंशकानाभिति । बुर्यो तुल्या क हसै हरा वा येषां ते तर्यहराः । एवंविधाश्च तैऽशकाश्च तेषां योगो ऽन्तर कयिब्‌ । न विद्यते ह।रो य्याप्तावह्‌ा।रः । स चापरौ राशिश्च तस्य राशेः समच्छेद्विष। नार्य रूपं हरः कटप्यः । रूपे हरे कलपते रारोर विकृतत्व प्रपिद्धम्‌ । भे पपृत्तिः श्रामुक्तेव ॥ ३७ ॥ अथानयारुदाहरणे ईन्द्रजयाऽऽह-- पश्च शपाद्त्रिखवा्ेषष्ठानिति । स्पष्टा- थम्‌ ॥ ३८ ॥ कीश्वि®- मथ भिकनसकटितम्यवक ठेतयोः करणमूत्र वृत्तार्वेनाऽऽह-योग हृति । तुल्यहरांशकानां योगोऽन्तरं वियोगो वा कायैः । तुल्यो हरो येषां ते तुच्यह्रः । ते च तऽशकाश्च तेषाम्‌ । अहारराशो हारहीने राज्ञो रूषमेको हरः करप्यः ॥३७॥ अध देशकः--पश्वांशेति । पश्च पञ्चम ऽशः । पदश्चतु्याशः । विलवश्च तती योँः। अ्ै च । षष्ठौऽश एतागपश्च हे पसे, एकीकृतान्मम शी ब्रूहि । एमिमगेरेकीङतेरतैरशेरप्वर्जितानां हीनानां त्रयाणां रपाणां शेषं किं स्यात्तदप्य् ४ . ¢ ॥ ~. र 4३ तुरथहरा शकानां ६४४ योग इृत्बुक्त्वादन्ोन्यहरामिहतो हरागराविति छते नातं दुश्यहरशं ५२० ०८० २४० ६९० (९०। अंशानरक्ये नातं १०४४ ।१द्विश- ७२० ७१० ७२० ७२५। १ख.ग. घ्‌, ममाऽऽ्यु।२्क ख. घ. भौर्विव। केथय । योगां न्याप यथा- १६ धुद्िषिरातिनीडीषावतीविष्रणदीकभ्यां समेता- = [ भिच°- अथ भिन्नगुणने करणसुत्रं टत्ताषम्‌ । अंशाहतिश्छेदवधेन भक्ता ग्धं विगिन्ने गुणने फट स्यात्‌ ॥३९॥ अग्रोदेश्चकः । सञथशरूपद्रितयन निघ्नं ससपपांश्चद्रिनय मवत्किष्‌ । अर्प त्रिभागेन हतं च विद्धि द्षाऽतनि भिन्ने गुणनाविधौ चत्‌ ॥४०। न्यासः २।२। सवाभते जातं ७।१५ । युणते च जातं ५। १।१। ३। ७ । १। ६।७। न्यासः १।१। गुणिते नात १। २।३। & । इति भिन्नगुणनम्‌ । घु ° वि ०-अथ मिन्नगुणनमिन्द्रवज्ेत्तरर्थेनाऽऽह--अंशाहतिरिति । -अंशाहतिरिति। अत्रोप्पत्तिः । ` हरय। घातं हरा माज्ययोचात्‌ माञ्य एवते स्पष्टम्‌ ॥ ३९ ॥ अत्रादाहरणे उपनात्याऽऽह-पञ्यशारूपद्रितयेन निघ्न मिति । सगमम्‌॥४०॥ २९ । की ० वि ०-ता(त्य)पवतितो जातौ हरांशौ ` ` , एषां त्रयाच्छोधनाय न्याप्तः कषप्यो हरो रूपमहाररारोरिष्युक्तत्वात्र 4।धस्तादूपं हरः कशितः। अन्योन्यहारेति समच्छेदो = ^ । ततः 8२ कोनत्रिशच्छेषने शिष्टाः ४१ ॥ ६८ ॥ २० २०. | २ इति भिन्नम॑कलितन्यवक्रहिते । अथ भिन्नगुणन करणपूत्र वृत्तपेन।ऽह । भक्ानामाहतिः परस्परगणनं ४7वचन ह्राणा परस्पर वन भक्ता सता यद्वब्प तद्वामत गुणन स्वाश्चूपग्‌ णन फट स्यात्‌ । ३९ ॥ अत्रादशकः- सत्यशेति । श्पप्माश्द्धितय समांश परहित दपद्रयं सच्यश. खूपाद्धेतयेन तृतीयं शपहितरूप््रयेन घ्न गुणितं प्फ मवेत्‌ । किंच, अ न्द पाध तृत।यमागन हत स्।त्क स्यात्‌ । चाद्धने गृणन।विधौ दक्षोऽपि तर्तन्म- | २ | ज दुक्तं विद्धि जानीहि । विचारयेत्यथः । न्यासोऽयं । १ | १ | उेदघ्नरूपेषु छवा १।७। अंशयराहतिच्छेद वधश्च @ @ ० * | १ &।| १ ०९|| ॥ ~ हरेण ३ २०६। हने पश्च रूपाणि नतानि (अपे त्रिमो(सागेनेत्यस्य न्याप १ | १ । अशा. २३ | हतिरिति कृते नात । | एकः षष्ठा ऽशः । इति भिन्तगुणनम्‌ ॥ ४० ॥ रकणम्‌ 1 टीलावती | १७ अथ भिन्नमागहारे करणसू इताम्‌ । छेदं ठवं च प्रिवस्यं हरस्य शेषः कार्याऽथ परागहरणे गुणनाविषिश्च ॥ ४१॥ अनो हेशफः । सष्यश्चरूपदितयेन पश्च उयशचन षष्ठ वद्‌ पे विमञ्व| द्मींयगमोग्रपतीक्ष्णबुद्धिभेरस्ति ते भिन्नहूरी समथा ॥ ४२॥ २। न्यासः १। | ५ ।०१ | १ यथोक्तकरणेन जाव १५। १। २ १ ३8 ७।२। ® कि इ।त भज्मागहयरः | [~ बु ° °वि-अथ भमिन्नमगहरं वसन्ततिखकापृवाषेनाऽऽह-छेद छव च परिवत्येति । हरस्य छेदं स्वै च परिवत्यं च्छेदमेशं कृत्वां ऽशं च्छेदुमित्यथेः । शेषो गणना. विधिः कायैः । अंशाहतिर्ढेदवषेन भक्तेति । फं मागह्रणे स्यादिति । मिनन हति पृवीनुवरृत्तिः । अत्रोपपत्तिः । हरस्य हरो गुणः स्यद्रुणो हरः स्यादिति बठैरपि ज्ञायते ॥ ४१॥ जथ मन्दविश्वाप्तार्ं पर्वोद्‌।हूरणे गुणनजफठद्रयमेव माज्यत्वनोदहिहय मगः हारोदाहरणद्यमिन्द्रवजार्धनाऽऽह- पत्य शरूपद्वितयेन १ेति। सुगमतरम्‌॥४२॥ दी °वि०-जथ मिन्नमागहरि करणपूत्र वृततर्थैनाऽऽह । छेदं ट्वं च प्रिवत्यं ठेदस्थाने यौ छेदख्व| तो | परिवत्यै च्छेदमूपरि कत्वा छवं चाधस्ता- कृतेत्यर्थः | हे मित्र म.गहरणे भ।गहरि गुणनाविधिरंशाहतिदछेदवषेन भक्तेत्युक्तो गणप्रकार्‌ एव कायं इत्यथः ॥ ४१ ॥ अत्रादेशकः-- प्ञ्येशेति । सञ्य॑शरूपद्वितयेन तृतीयां शप्तहितरूपद्वयेन पच्च रूपाणि विभञ्य वद्‌ | कंच, उथैशेन तृतीयांशेन षष्ठमंशं विमञ्य भ वद्‌ | न्याप्तः २ ९ =. „^ = ७ ५ $: ‡ छेदघ्रर्पेषु छव। षनणेमिति कृते ॥ 3 ६ ४५ २ # 9 क ० १ # [^ ] परिवत्यं ७१ अंशाहतिछेद्वषेन मक्ता ५, पश्चदशप्तमांश्चा जाताः । दितीयाद्‌।- १ ग, रणगु* । - ३८ धुदिविरासिनीीशादतीविषरणटीकाभ्यां समेता- [ मिशष* जथ मिन्नकयादो करणसू हततषेप्‌ । वर्गे छत घनविषो तु घनौ शिपियी हाशंशयोरथ पदे च पदर्रिदधये ॥ ४६ ॥ अत्रादेशचकः । साधक्रयणां कययाऽऽ्ठ वर वगाक्ततो बमेषदं च मिज । घनं च षरं च घनात्ततोऽपि जानासि चेद्रगीषनौः विभिन्नौ ॥४५॥ न्यासः ३। छेद घ्ररूपे ठते नातं ७। अस्य वेः ४९। अतो मूढं ७। घन, १। २। , 9४ २। र| ३४२ । अस्य पर ७। ८ । २। इति मिनज्ञपरिकमीकष्‌ । अवधयः जियो मो ना मिकका यक बु५ वि०-अथ मित्रम दिचतुष्टये वपतम्ततिरकोत्तरर्िनाऽ5ह- की कृती धनंविपौ चः कमौ विषेयाविति | भिन्नस्य वग क्रियमामे हरांशयो; कृती विषेये । ताद च्छेदेन तादरऽशे मक्ते व्गने फलं टम्यत ह्यर्थ; । एवं धनविधौ स्ति हैराशये धैनो विधेयो । पदयो; प्र्िद्धच | पदे विधेये । वरमू हरीशयेष- गमृषं आद्यम्‌ । षनमूलायै घनमृं प्रहममित्यथः । अत्रोपपत्तिः । व्व्ेण वं गुणयेद्धनेच ' इत्युक्तत्वादृघन।९। नपि धनादिमिगणयद्धनेचचेति योजनीयम्‌ । तुस्यन्यायत्वाद्‌ अत्रांशो माज्यं; | म उवे हरवगंहूते राशिवगों छम्यतं इति प्रत्यक्षम्‌ । एवं षनेऽपि वगैषनयोब्धैत्यापेन = तत्यद्येरप्युपपत्तिः स्पष्टा ॥ ४६॥ [षि दी. कि०-हर न्यासः \ \ ठेर ढवं च परिवत्य॑९ ! अंशाहतिरच्दवधेनेति २६ १ ६ कृते १ त्रिभिरपवतैनं षै । सपापे जातम्‌ इति मिक्तमागदह।रः ॥ ४२ ॥ भथ मिन्नवगादौ करणपूत्ंवृत्तर्धैनाऽऽह-व् इति । वर्गे कर्वग्ये प्ति हार शरवो; हती विये । घनविषौ तु, हारांशयेवैनौ विधेय | अथ पदै व्ैपदे धनदे ९.०५ _ ग्ड भ ०, भ ० 9 ¢ „गे र्ध वा कतैव्ये तयेव हाराशयोः पदे विये कर्ये | पदप्रतिद्धये पदश्िद्ध्चथम्‌ । ४६। म्नोदेशकः-- पाधैमिति। हे भिर सर्षवगाणामाशु की कथय | तते वगा. प्रकरणम्‌ ] रौ ङायदी । ३६ अथ दयुन्वपास्कमस करणपन्रमायद्रसम्‌ | योगे खं क्षपर्मं, वगांदो खं, खभाजिता रशिः । खहरः स्यात्‌, खग्रणः खं, खगुणा्िन््यश्च शेप्रवियो ॥४५॥ शृन्पं गृणके जति, खं हारशदपुनस्तदा राशिः अविरत एष ज्ञेयस्तथव सखेनोनितश्च युतः ॥ ४६ 4 -------~-----न्यय्किपयन्यछे यु ° वि०-अ्रोदाहरणान्युपन।त्याऽऽह-पाधेत्रवाणा कथयाऽश् व्रनिति । पुग. पथम्‌ । इति भिन्नपरिकमाष्टकम्‌ ॥ ४४ ॥ अथकादिस्यानस्थिताङ्कगणनाया यत्राङ्कामावस्तत्राङ्कामाव्यीवनायं शून्यं निवेदषते । इतरथा दशरशतत्द।दीनामभेदपरपङ्गः । अतः शान्यस्यामि पक- ठितयषट्कपतम दधु 35१।द्र ना ऽऽह्‌-- धागे तं क्षेपततमपिति । शून्ये मुणके नात इति । शून्येन पहान्यस्य योगे परते शुन्यं कषेपपतमं स्यात्‌ । शृन्यै वनै- वगेभूटवनधनमूटेषृ शन्पमेव तेन म।जितो रारीः खहपन्ञः स्यात्‌ । खं शरो यस्येति खहुरः | अध्य र।शेरियत्ता क0 न शक्ते । मतोऽ रशि केनचिदुक्त] हीना वाअविङ्कत्‌ः स्यात्‌ । तभा हे - समच्छेद्‌ करण््ब्रान्बह्‌- रामिघति नान्यो रा्चिः शुन्पमेव स्यात्‌ । खहरो राशिस्तेन यक्ता हीन्र वा तादर एव । तथा च।ऽऽह्‌।ऽऽ चायं एव।व्यक्त- असमन्विक।र्‌ः खरे न र।रिरिति । खगुणः खमिति । सेन गुणो राशिः खं मवेत्‌ । अत्र जीव. नपुक्तदष्टान्तः | ----- ~ ---- न न---न --~ --- ० \ ० ०-द्गपदं च वद्‌। तथा घतं ततोऽपि घनान्पूं च कथय । चेद्धि वर्ेघनौ क = स > (~ @ ०, ॐ 9 नान्त । तच। नवत; कपे भिति 8१ २ भ्य वेः ॥ ` ४९ इ मरं ९ ~ ए हद मूं स्ष्टमेव । इते मिन्नवग।दि 1 {ति मिन्नपरिकरमी्टकम्‌ ॥ ४४ ॥ प प ( ^) १ जय॒ शन्यपरिकमपु करणतूत्मायद्भिेनाऽ5ह--योप इति । शुर्ययोग$- क्य योगे प्ति सं शम्यं कषेपप्मं क्षिप्यते योञ्यत इति किपऽकवि- शिष॑प्तेन ५ तुयं मगति । यथा सस्य पश्चानां येगे प्वव मषन्वि। 1, गै न म १०९ क [8 केप वगादों स्य क मू्े घने चनपूहे वा क्रियमाणे सभेव स्यत्‌ । मानतो राधिः । तेन मानते हतो राशिः तं हन्यात्‌ । सभेव हरी यस्वेदुशः स्यत्‌ । सगुणः सं सिन गुणद्मञङ्कः समेवं स्यत्‌ । भप्याष. वादमाह्‌ । गुणः शेषविषो जिम्यः । अग्रे यदि सयुणम्याह्कस्य कायै तदा [_, „कि गं नानत सि पन्य + १ ध. "वाद्रायोः । ४२ बुद्धिविकातिनौङौकावतौविवरणटीकाभ्यां समेता- [ शृन्यप१०- अश्रोदश्च क! । खं पश्चयुर्भवति कि वद्‌ खस्य षं मूर धनं घनपद्‌ खगुणाश पञ \। खेनोद्ता दश च कुः खगुणा निजाष॑ (+ युक्त ख्िभिश्च गुणितः स्वहतल्िष्ः ॥ ४७ ॥ बु० वि ०-शुन्याम्यात्तवदात्सतमुपगते। राशिः एनः सो[द्‌ ]षृतोऽ- पयावृत्ि पुनरेव तन्मयतया न प्राक्तन] गच्छति । जाल्म।म्याप्तवशच द्नन्यममछ चिद्रुपमानन्ददं प्राप्य ब्रह्मपदं न स्सृतिपयथं याभी गर4।निव ॥ इति । क कि ० ®+ न्दे ९. ५ [ 9 ( नक्ककाय खगृणश्विन्त्य इति । स्षस्य वष। कतव्य त्ति खगुणाथन्त्यः | तश्च. हि- राशेः शम्ये गुणरे प्रे तस्यान्यो विधिश्वद्हि तद्‌ खगुणा र्चः खं 9 स्यादिति न काकम्‌। मतु शुन्ये तत्पं गुणकत्याने स्याप्वमिति। ततः रेषवि- विधाने इते पुनः खं दरश्चत्तद्‌। तथ; शृन्यगणकहुरथीप्तुटपत्वेन नाशः कायः | नो चैत्तं हसस्तदा खगुभो र.धिः सं स्यादित्वाह-रृन्ये गुगक ईइयादि | तथेव सेनेति । तेने नित) यतश्च २शिप्त॑यय।पिङत रएवेत्वय॑; | अर१५ते; | शुम्यस्याम।वत्वेन तद्युक्त ऊनितऽपि र२॥२।; पदश्च एवेति प्र्िद्धम्‌ । वाद्‌ वप्यमेवृत्वनापावत्वमव्‌ । खह्‌र(वरूपष१¶क्त५१ । गुणः ते।भति त्रयेण गुणा दशेनिशत्सयुः । तेनकोनन गुगा देशतिशतिः प्युः । तेनप्ेकेनेन गुणा दृश द्यप स्यु; | तेनप्कोनेन गुणा दृश्चदन्धमेव माग्थाः | यत्‌ एशेनगृणेन ण्य गुणिते गुण्यदुल्यभेवामच।यते । अत्‌ उक्तं सगुणः लमिति | ॥ ४१५ ॥ ४६॥ भत्र दाहरणाि वक्त पिकथ ऽह्‌~-खं पञ्चय त भति । अत्र।पि [ (० एगुणश्िन्त्यश्च देषविषातित्यस्याद्‌हुरणम्‌ । कः वगुणो निजावयुक्तं इत्यादि | टी ०१ि०~खगुणः खं न स्यात्‌ । किंच शन्ये गुणकरेनति सं हरशत्तदा रथिः पुनरविक्रतो ययावत्सिथत एव ज्ञेयः। सेनोनितो युतो वा राितै।रे|वाविङ्कन एष यः ॥ ४१९ ॥ ४६ ॥ भत्रोदेशकः-- खमिति । प्श्मिधतं ते किं मवति । सस्य व वमेमृहं धनं धनपद्‌ च वद्‌ । तगुणाः पश्च क्म्‌ । वतः सेनेद्धूना द्र च $ स्यात्‌। वयो केम १ ग, ण्तिः स्षद्य।२ष. श्मेवं मार। प्रकरणम्‌ 1] ीलावती । ४१ न्यास; ° । एरतत्पश्चयुतं जातं ५। खस्य बगेः ° । पृं ० । घनं०। घनमपृषटष्‌ ० । न्यास; ५। एते खेन गुणिता जाताः ° । न्यासः १० | एते खभक्ताः १० । © अङ्नातो साच्चिस्तस्य गुणः ० । स्वापं क्षेपः १। गुणः ३। हर०। २ क बु०विं०-को राशिः खगुणः स्वेनार्ध॑न युक्तस्ततज्िभिगणितः सेन हतन्लिषष्िः स्यात्‌ । तं राशि वदेत्यस्याध्याहारः । शेषं स्पष्टम्‌ । परिकमं परिकरय । परितः क्रिया परिक्रिया । पत्र अ्रहगाणिताद्‌।वस्वात्यन्तोपयोगित्वत्परिकर्नेत्य- न्वथ्‌ तैन्ञेयम्‌ । एतदेवामिपेत्याऽऽह- अस्य गणितस्य म्रह्गणिते मह।नुपयोग इति । इति शृन्यपटिकम।गि ॥ ४७ ॥ री ° वि ०-किंच खगुणो निनारष॑युक्तक्चिभिगगितः खहतश्च को राशि्धिषष्टिभेवति । तथा कृते र।शिन्याप्त; स्पष्टः । पश्चयुतं 4 लघ्य बगेः ० मृं ° घन घनपूहं न्याप्तः ९ सगुभिताः० । न्याप्तः १० चेनेोद्धूताः १० । अधाज्ञातो राचचिस्तस्य गणः ० स्वा सिपक: ५ गुणकरः ३) हारः° दशथय ६२ अनो वक्ष्यमाणविल- मविधिनेष्टकमणा वा छन्धा राशिः १४ । ज(त) त इति । वक्ष्यमाणविडोमविधिना शे _ क | > छेदं गुणं गुणं ॑उेदमित्यादिनेषटकर्मेणा वोदे शकाङपवदषटराशिसित्यादिकरणेन भुयुगु राशिश्ववुदशात्मको कम्यते । विोमविषो न्यतो यथा ० १२ ४१ १ र्‌ ० ९३ के अथ स्वांश्चाभिकोने तु ठवाद्योनो हर हरः” इति वकष्यम।णत्वाह्छेनेकेन हरो द्य - १ छ माय ङ्त । अशस्त्वविङ्न एव । ददथ १६ सगुणा विकरन एव च्छेद गुणं > गुणं छेदमित्युक्तत्वात्रिमिहैतः २१ । निनतृतेयिाशेन हनो ठन्षो राशिः १४। इृष्टकमण। आनयनं यथा-इं द्यं कसित २ निनार्धेन १ युक्तं ६ त्रिभिगेणितं ९ सहत ९ इष्ट १६ इधन २ हत १९६९ जनन ९ मक्त ठञ्व {४। एतत्त यनोपयोगमाहू--अस्येति । अस्य ग्रहगणिते महानुषयागः | प्रहगाणेते स्य परि कमणो महानुपयोगः । तिद्धान्त इत्यथ; । इति रून्यपरिकमाणि ॥ ४७ ॥ 8 ४२ बुद्धिविरासिनीरौरावततीबिवरणदीकाभ्यां समेता- [ व्यस्तति - इयं ६३ | त्तो कक्ष्यमाभेन विलोमविधिनेश्रकमेणा वा कमो राः १४ । अस्य गणितस्य ग्रहगणिते महानुपयोगः । कति धूर्ग्परि ऽमाशक१्‌ ॥ अथ व्यस्तविधो करणसूत्र हतदयम्‌- ] . 1, 1 @ (. * क छेदं बुणं गुणं छेदं कग मूरं पदं छतिमू । $ ® + टुः न (9 पिद्ध क कणं स्वं स्वमृणं कु्पादूहशये रारिप्रसिद्धये ॥ ४८ ॥ ^ बि.०-उ्योतिरवितकुठमण्डनं दविजपतिः प्रीकेरवोऽनीननद्‌ = ` य टष्षमीश्च समस्तराख्निपुणं श्रीमद्रभेशामिषम्‌ । अस्या, नुद्धिविातिनीपतभभिषो टीखावतीत्यात) तात्यां परिकमगा निदगमतस्यष्टमत्रा्टकम्‌ ॥ इति श्रीप्तकटागमाचार्यवरयश्रीकेश्यवदेवन्ञपुतश्ची गणे शदैवन्तविरनितायां ® टीडवतीकिवृत बुद्धिविखातिन्यां परिकमाणि पमान ॥ कितये तव त्वाय राम रामपदं पद्म्‌ | यत्प्रकीण।घदटनं नन्तम्य जमद्‌।श्रय ॥ अस्यायं; नमनाय योग्यो नन्तव्यः । जगतामाश्रया नगद्‌श्रयः | एवैविषः र।म तव तत्पदुमहं चिन्तये । करथभूतं रामाद्म्‌ । रामाणां मङ्ग- छं पदं स्थानम्‌ । तत्किम्‌ । यत्परकःणाचददनम्‌ । प्रकीणानि च तान्यवानि च प्रणो च। [ति । प्रकीर्णानि सक्करणादीनि पातकानि तेषा दलनं नाशनम्‌ |. (केमयम्‌ । त्वाय निः्रवप्ताय । जत्राद्याये प्रकीणानि व्याव. स्मप्राननीति सवितं भवति । दुरिकानन्पन्छ।कऽयम्‌ । भथ प्रकणान्यारभ्यन्ते | तत्र विोमक्रियाया पकस्व यष्टकस्याञ्चाना च वि्यमानित्रादनन्तर्‌ प्राचान्येन विखमक्रियामन्‌षट्द्रयनाऽऽह-छेदं गुणं गुणं क, क, श छेद्मिति । अथ सवांश्ञाधिक्छनेति । दृ३११३॥ दद्वः । अत्र प्रच्छ. र छापे कृते पति यावान्प्र्तिद्धो रशिरदहयते सत दरव इत्यः । तस्मिन्ददये राशी पृव॑राशिपरपिद्धये छेदं गुणे कुयदिप्यादिमपरुक्षणेन परत धनपृषं छी र बि ०-अथ व्यस्तविषौ करणपूत्र छोक्दभेनाऽऽह -ठेपिति । रदयेऽङ्क राश. प्रतिद्धये मृरमुतज्ञनाय च्छं हर्‌ गुणं कुवात्‌ | मणडः कुत्‌ | करीं मृदं केय।त्‌। १९ मूढ पि व्‌ कुत्‌ । ऋण स्व घन कुवाप्‌। स्व ऋण कुषात्‌ | तरच | भयेति । स्वाशाषिकोने स्वांयेनाधिक उने व। २९) तद्‌। {द हरो ठत।दयोन; प्रकरणम्‌ ] {लावी । ४३. अथ स्वांशाधिकोने त टषाद्योनो हये ह अंशस्तविषतस्तत्र विकेमे शेषमक्तवत्‌ ॥ ४९ ॥ अत्रोदेश्रकः | यञ्चिघ्रस्िभिरन्वितः स्वचरणेर्भक्तस्ततः सप्तभिः स्वञयश्नन विवजितः स्वगुणितो टीना दिपश्चाशत। । तन्प्रठे युते हने च दश्नभिजोतं दयं तहि तं राच बेरिसि हि चञ्राक्षि विपां षार बिडोपक्रियाप्‌।॥५०॥ 8 त 7 ~ स = ~~त --~ ~~ --~ --+~^ ~~ - -- --- घु वि ०-कृयात्‌ । घनम्‌ धने च कुयादिव्यवगन्तव्यम्‌ | भथ स्वाशैरयिकोने र।शा वाापिते सति तेः स्वलवेः क्रमेण युक्तोना दरो हरः स्यात्‌ । तत्राशस्त्ववि्ृती यथास्थित एव । शेषे धनण्यत्ययादिकमुक्तवत्स्य।त्‌ । अत्रोपप्तिः-गुणेन गण्ये गणिते यत्फलं तसमन्फटे हरीकरृतेन तेन गुणेन मक्ते परवगुण्यो कमत इत्याद्युक्त प्राक्‌ । एव वगवगमृटादृविप्यन्यान्यम्‌ । अत उक्तं छद्‌ बगुणाम- त्यादि । अथ स्वाशेतिं । यथा को राशि्लिभिः स्वचरणेरनिवततो दृष्ट इति प्रभ प्ति यो राशिः स्वपादत्रयेण युक्तः स्वचतुधौशसष्ठकं स्यात्‌ । यतः पृवेराशचि खचरणचदुष्टयदुर्योऽस्त्येव । अतश्चतुर्थं शसप्तसत्मकस्य रेः पतपमांशः पू राशिचतुथौशप्तमः स्यात्‌ । अतो दृष्टराशिः स्वप्मांशत्रयेणोनः पृवैरश्चिः' स्यात्‌ । एवं स्वांशेनेऽप्य्यम्‌ । अत उक्तम्‌, अथ घ्वांशापिकोनेत्यादि ` ॥ ४८ ॥ ४९ ॥ अत्रोदाहरणं शादृखविक्री डितेनाऽऽह-यचि्नलिमिरन्वितः स्ववरणेरति । यो राशिश्ित्तप्ततज्ञिभेः स्वचरणेरन्वित्ततः स्मिर्मक्तस्तत हइत्यमेऽप्य- नुवतेनायम्‌ । ततः स्वभ्यंरेन विवर्जितस्ततः स्वेन गु णितो वर्गीङत इत्यथ । तते द्विपश्वाशता हन्त्य मञेऽषटमिर्युते दशभिहैते स्ति दयं जातम्‌ । मी दधी ०वि०- न्ह भवति । छवेनाऽऽढय उनो वा तद्‌। स्वांशाभिकत्षै छवादस हरस्य । स्वां शोनत्वे छमोनत्वं हरस्य विधेयम्‌ । प्र ९व हर इत्यथः । तत्र हरस्य धिक्योनतऽस््वविक्ृत एव ज्ञेयः । विष्टोमवमेविषौ शेष वं गुणमित्यादुक्तव- द्विषेयम्‌ ॥ ४८ ॥ ४९ ॥ अत्रोदाह्रणमाह--य इति । योऽङ्कल्ञिगुगितस्तत्ञिमिः सचरणे; स्चदु- थीरेरन्वितस्ततः प्ष्तमिभंक्तस्ततः स्वञथंरोेन निजतृतीयाशेन = विवर्ितस्ततः स्वगुणितः । स्वेनैव गणितो वर्ग्ृत इत्यथः । ततो द्विपश्चाश्चता १२ हनिस्तस्व मूलेऽष्टमियुते शमिते सति द्वयं जातम्‌ । हे चराति, यदि व्ि्ोमक्रिकी वेषि ४४ बद्धिदि रासिनी रीरादतीनिष्रणदीकाभ्यां समेरा- [ व्वस्तवि ~ स्यास; गुणः ३ । सेषः ३। भाजकः ७ । ऋणं १ । बः । ऋणं % | २। ५२ । मृष्टषू । किपः ८। हरः १० । दयं २ ; यथोक्तकरणेन जातो राशः २८ । बु०वि०- बे चश्चटे अक्षिणी यस्याः प्ता तथा । यदि विशं निदृषणां विषम. क्रियां वेत्सि जानापि तहिं वद्‌ ॥ ५० ॥ टी वि ०- तहं ते राशिमुक्तसम्कारपस्छृतिं द्वयावशिष्टमहं बूहि । न्यासः - ग मु वं ऋ मू किष मा इ। क्ष २ ६ ७ १ ५२१ १ < \,०२ ध न्द जथ स्वाशाधिकोन इत्युक्तत्वात्रेभि. स्ववरणेयुक्तस्तथा तत्र सतृतीयांशा जाताः . | स्वये विवर्जित इत्यतरैकमै जातं २ । तथाऽन्या ह। ऋ गु यु य यु व ऋ गु ६ ६ ७ १ ० ५९० <क्षे १ ७ ९ छेदं गुणं गणं छेदमित्युक्तत्वाश्रिनिघ्च इत्यादौ गुणादीनां वैपरीत्येन न्याप्तो यथा-- दशयं २ द्श्गुणितं २० अष्टहीनं १२ तद्वगेः ! ४४ द्िपश्वाश्चता ९२ युक्तः ९१ तममृे १४ स्वार्थेन ७ युक्तः २१ सष्गुणितः १४७ स्तेज्ञिभिः सष- मनै १६ ईनः ८४ तिभिर्मक्तः न्धो राशिः २८। अथ बोपदेवाचाय- स्योद्‌ाहरणम्‌-- कः पश्चघ्नो नवभिरधिशो मूकमावं प्रपन्नो हीनां द्वाभ्यां तदनु च कृतिं प्रापितो हीनरूषः | भक्तोऽशाभिगुणकनियतन्रीणि रूपाणे जतः कोऽत्तौ रारिगंणक नियतं वेत्ति राच च शीघ्रम्‌ ॥ न्यपः-गु१यु९मृण्हौर व्ही म ८ इ ६ उक्तप्रकारेण नातो राशिः ८ विङमविभिना ॥ ९० ॥ धकरणम्‌ | शरावती | ४५ अयेष्टकमेसु % दृश्यजातिगेषजातिवि छषनात्यादौ करणसृत्रं इतम्‌- उदेशकाट पवदिष्टराशिः श्रुण्णो हतेऽ रहितो युतो वा । इष्ठाहतं दष्टमनेन पक्त रारिभेवेतोक्तमिती्टकमं ॥ ५१ ॥ उदाहरणम्‌--पश्च्न; स्वत्रिमागानो दश्भक्तः समन्वितः । राशिञयंश्नाधपदेः स्याःको राणिदेभ्यूनसप्ततिः ॥ ५२ ॥ क ~ ~~ सु ० ०-अयेष्टकमणि केवलगुणन मजनांानां विधमानत्वाद्विोमक्रियानन्तरमि- कर्मनद्रवजयाऽऽह-- उदशकाटापवादिति । उदेशकस्याऽऽहापो वचनं तेन यथा पृष्टं तद्वदिष्टकस्ितराशिः क्षुण्णो वा हतो वा स्वांशे शरव रहितो ब युतो वा कोयेः | इष्टाहतं दृ्टमनेन मक्त प्तक स॒ राशिः स्यात्‌ । इतीशकरम ्रोक्तमन्वर्थं नाम । रश्ोपपत्तिः रपष्टा । उदेशकालापवदिष्टररेगणनादौ कृते सति यत्स्यात्तन नु गतः । यद्यनेनेष्ठुस्यो मृढराशिरेम्यते तदम पष्टुरदिष्न क इति । अत उत्त मुदेशकाटापवादित्यादि । अतोऽप्तिन्वग।दातुदिष्टे ्ररा्चिका" सेमवातनेष्टकरमेत्यिद्धम्‌ । ९१ ॥ अथ सृत्नव्याधिद्शेनायमुदाह्रणचवुष्टयम्‌ । त॒त्र प्रथमगुणकहरस्त्वाश्नर।इय- ढी ०वि०-अथेष्टकमेणि करणपृत्र वृततेनाऽऽह-उदेशक।खापवदिति । इष्टराशिः स्वे्टो राशिरुदशकाटापवदुदेशकस्यादाहरणस्याऽऽलपवदुक्तवदरुणिता हतो मक्तौऽशे रहितो युतो वा कायैः । इष्टमिष्टहतपिषटयुणितं सत्‌, अनेन संस्कृतेनेष्टराशिना मक्त कार्यं ठञ्षे राशिमवेत्‌। इष्ट राशिः स्यादित्यथः। इतीष्टकमं | प्रोक्त मित्यथः॥९१॥ उदाहरणम्‌--पश्चन्न इति । पश्चगुणितः सवतृतीयमागेन हीनो दशमिमक्तः हार क्षे व ॒क्षेषमू्‌ यु गु इ परै ५ ९ ० २ ९ १ १ राशेः कपित्य तृतीयांश(शा)षचतुर्थारोरन्ित, सम्को रा शिद्नधूनप्ततिरष्टपषटिः कायैः | ततो राशिञ्यहाष- १ १८ स्यात्‌ । न्याप्तः-गुणः ^ अक्र! म। १० इष्टाः २ प्शवघ्न १९ स्वनि "व मागो ९ नः {० दशभक्तः १ इरा. शार्षपदेः । । ॥ यक्त यो- # “ इद्यनातिंषजतितिविकेषजालयादौ ' नास्तीये पटूक्तिः क. ग, ध. पुस्तकेषु । [क 1 1 "षक १ ख, ग. शशेघ्यै° । ४६ ुदिषिकासिनीरीरवतीषिषरणटकाम्वां सुमेता- [उष्टक न्यासः । गुणः प्‌ । स्वश्क्र्मं = | उनः १ मागहारः १० । राह्य- १ <. र चरकाः तेषा; १ । १। १। शयं ६८ । २ २ 9 अत्र किङषटराशिः ३ । पश्चघ्रः १५ । स्व्रिभागोनः १० । दश्चमक्तः ग १। अत्र कसितरशे ३ द्यश्षेपदेः ३।३।३। एः सम- ३२ २ 9 न्विता जातः १७ । अनेन दृष ६८ । एष्वाहतं भक्तं जातो रा्िः ४८ । ४ एवं यत्रोदाहरणे राश्चिः केनचिद्‌ गुणिषो भक्तो वा राक्यंरेन रहितो युतो वा टृष्सतशर् गाश्च परर रप्य तसपिसदेशषकाठ पवत्करमणि कृते यज्निष्प- ते तेन भनेदुष्टपिष्टगुणं फठं राञचिः स्वात्‌ | बु °वि *-रेष्दाहरणमनुष्टमाऽऽह-- पश्चत्नः स्वत्रिमागोन इति ॥ ९२ ॥ टीन्विर्- गाय पमण्डेदाः कृताः ॥ 1 क एषां योगः २ इद्म्पामपः ६९ अने = ८: १२ ३९ = ९१ ; नेक्य योगाय पमच्छेदेः जतो योग वतः १२ पच्छः १९ १२ ' १२ ॥ ॥ इष्ट १८ इष्टेन \ हतं जातं २०४ ततोऽनेन ७ भक्तं २०४ ८१९१ १ १७ त्रिमिरपवर्तितः (, # | 9 ॥, न, = च च मामायं द्‌ लवं च पतिवत्यं (२ अंशाहतिदछेदवमेन मततः 9 छेदेन मक्त। १७ ठन्पे राश्चिः ४८ । अथवा न्यप्तः-गु 4 स्वाशेक्र १ ६ १ { ! १७ _, = ।हते दष्ट ३ २ ४ १४ अननं र मक्तमित्यनेन जातो रा्चिः ४५८ । एवं यत्रोदाहरणे राशिः केन- १० इष्ट ! राद्यशक्षेपाः ६२२ १८ जातः विहितो भक्तो वा$रैरहितो युतो वा दष्सतग्रेष्टराशच प्रकरप्य तस्मिचुदेशकालापव- त्कमेणि हृते यश्निष्पदयते तेन मनदटृष्टािष्टगुणं फक राक्ष स्यात्‌ । स्पषट्थमेतत्‌ ॥ १९ ॥ प्रकरणम्‌ 1] छौषायकी । ४७ अथ ददषजःस्युदाह्रण्‌ - अपरलकूभलराशरुगरपश्चंशष्े- क्िनयनहरिस॒षा येन तुर्येण चा$ऽयौ । बु ० वि ° -स्पष्टाथम्‌ । अथ केवर र।8शेष्वेवोदष्टरण भादिन्याऽऽह-ममहछकमल- रारोरेति । अत्र दद यजाल्यादथः पूतरषां पज्ञाः । एमिश्च रादवरौल्िनयनाथा धी °वि ०-अय दरयनात्युदाहरणम्‌-अमटेति । यप्यामलकमङरतिरूपशातेतीयां श- पशचांरषष्ठेज्ञिनयनहरिपृ याततूरयाशेन चाऽभयां भश्नी पूजिताः | अय षड्भि; शेष- पदधरुपदं पूजितं तस्य कमरा शेः सकठक्मलपख्यां क्षिपं अ्रमारूयाहि वद्‌ । १ १ १ १ | = £ = १ क्‌ 6 ७२ ॥ । न्युः [ग१्‌।4 समच्छर्‌ा ५५ ६ ५ १९ ४ *: ६१० ६६९० ६९. ९.9 ५ ६४१ ®. € २८ = च = _ 6 ९ पः । ; क[4; १९० रएायोगः ६० नभिपवैतः ४. अनेनेरे। हीनः कायैः | ५ भ [1 [# + [९ | त पर१च्छ्‌ः | 1 । अह।ज शता ह्‌। नश्च रिशच्छिष्टं र्‌ क 8 म, ज, १. ¢ अ ० ( ९ ~ + * (^ ५० ततो द्यं ९ इष्टेनंकेन हतं १ । अनेन मक्त तद्य॑च्द्‌ खे च परि. वर्यति कृते | ध | अंरा।हतिरछ्द्षधेन मक्ता जत्‌ ४ ॥ छेदेन मक्ते ठञ्था १२० । इयं कमछप्स्या । अन्यदुदाहूरणम्‌- कामिन्या हारव्ट शः पुरतकल्हत) मौक्तिकानां पटित्वा मूमी याताल्लभागः शग्रनतल्गनः पश्चमांशोऽस्य ष्टः । सततः षष्ठः पुङेरधा गणक दशमकः गृहीतः प्रियेण । * 7 = थ ८ ` 9३ वव 0 ष्ट षटुत च पूते कथय कतिपथम।क्तिनेरेष हारः । कामिन्या इति । पुरत फलहे कामिन्या -हारवव्या(रटा) मौक्तिकानां तृतीयो मागश्मुटित्वा भूमौ यातः, पर्चमांशप्तु शय्याया इ हे गणक षष्ठ ऽशः सुङेइया आतो गहीतः । दशमोऽ शः प्रिथेण सगरीतः । सूम मोक्तिकानां षट्क दम्‌ । एष हारः १।तपय; क त6्वाकम१्‌॥ कं कगुमस्कतस्तत्कथय | न्यतिः ॥ । । ध इट योगायै समच्छेदाः २०९ ८ "0 एषां सोभः ५९० ९०० ९००9 ९०6०9 ९०6 । ९०७ # @ (> ४८ शुद्धिविरासिनीरीकावतीविबरणटीकाभ्यां समेता- [ दष्टकं क गुरंपदमथ षडूमिः पृजितं प्रेष; सफरकमलस॑ख्यां क्षिषमारूपाह वस्य ॥ ५३ ॥ न्यासः १।१।१। १ । च्छं &। ३ ५ & 9 ४4 [+ अत्र रूप १ राधि प्रकरप्य प्र।गज(ता राक्निः १२०। घु ० ०-पेनार्चितास्तप्य प्कलफमरुप्यां किप्रमाख्याहि कथये्यन्वयः । शेषं स्पष्टम्‌ ॥ ५६ ॥ छी गवे °-द्रदशरभिरपर्वतः ध पुनल्ञिभिर पर्व॑तः ॥ एत इष्टाद्धीनास्तदर्थं सम. (क. १ च, २५ ® म _ = > 9 ४। ९: यागं कृत [शष्ट इष्टेन हः ध छ्‌ २९५ २५ वियागं कृत ३ क इष्टेन हत १ द १ हतं दृष्टं १ जातं ६ । भनेन ९१ मक्त दं ठ च परिव ९५ अशाहतिरडेदवपेन भक्ता = अ १ 1 9 „9 भके, न र ९ चनम मोक्तिकमानं २० । अन्यदुदाहरणम्‌- पड्भागः परडीषु प्रभरनिकरतः स्वाज्नेमागः कदम्बे पद्६च्‌नद्ुमु प्रदलितकुपुमे चम्पके पशचमांशः । प्र ्फुह्ाम्भोनखण्डे रविकरद्हिते शद शोऽभिरभ्य तत्रैको मत्तमङ्गो भ्रति वद्‌ परते का मंद्धङ्गपररूथा ॥ पड्माग इति । भरमरनिकरत। अरपरसमृहाव्षष्ठो भगः पाटडीषु यातः । तृतीय। मागः क | चतुष्‌ आम्रे | पमा विकृतितपु्य चम्पके । सूधै- किरणविकाक्तित प्राव्फुहमाजलण्डेऽिन्प्यम्‌हे जिशांशो यत; | एको मत्तमङ्ग- स्त्र भ्रमति । हे सखे तत्र मृङ्कप्रूमा का मवेत्तदरद्‌ । न्यासः | । ५ १ १ | पचि १८०० | ६९०० | २७००९ | 4 ३० | एषा यगय छड, १०८०० | १०८०० | १०८०० । २११० | ३९० >, १०६२० 5 ५६३१ क 60 यागः पक विश्चत्याऽपवत्ये 1 पुनसवभिरप्वतैः ‰› श्भिरेक उनः कायैः । वियोगा मच्छ ९० प्रकरणम्‌ । छ छावती । ४९ अथ तरषजात्युद।हरणम्‌- स्वां प्रादात्पमयागे नवलवयुगलं योऽवशोष।ज् कायां बु ० ब ०-अथ केवरस्वां्ानामवाद्‌।हरणं सखग्धरय।ऽऽह-स्वापै प्रादास्रयाग इति । ~-----~----~~-~-~--------- ५९ | ६० ^~> =: १ च ध ठछीग्वि०- [वियग दष ष्ट १ ३१। त जातं १ । अनेन १० | ६० ६० ॥ ९ १ ह १ ॥ मक्त ठठ्ध भ्रपरमा4 ६० | इति सरयज।तिः॥ ९६३ ॥ ठ > क अथ रषज।त्य॒दाह्रणम।ह-स्वावाम्‌ति । “छद्‌घ।तभक्तंन चख्वा न ह्‌रघातेन १२१ ६ माञ्यः प्रट।्यर॥ २; | "न्याप; २९ ४ ११ इयं ६३ । अत्र रूपं १ राथ भकरप्य माग।ञ्पोषाद्पास्य, अथवा माग।प।हविधिन। मागानपास्य जातं # । अनेन दृष्टे ६३ .ष्टगुणिते मक्ते नाते द्रः पप्रमाणे ९४० | इद्‌ पियोमसुत्रगष्ट- कर्मणा व पिध्यति | नस्यार्थः-- यस्तीथपान्यः स्वायं स्वस्य पवैधनस्थाच प्रयागे प्रादात्‌ । भवरेषाद्र रिप्टद्षौत्नवछ्वयुगरं नवारद्रयं कार्थं पादात्‌ । रेषा- दध्र रिष्टद्रव्यचतुध, | पथि शुरकहेतोः शल्यं प्रादात्‌ । रोषात्षडदश्माश्चान्‌ गयायां प्रादूत्‌ | निष्कतनिषष्टिः श्चि । अनय। निषध्या निजगृहं प्त प्रयातः । यदि भवत्‌ रेषजातिः श्रुताअस्त तहं तप्य द्रव्यप्रमाणं वद्‌ + = १ १ २ ! थ भागव ह्विषिनाऽध्नयने न्वः १ २ ९ ४ १, तटस्थह्‌रण हरं निहत कते ज।; रं । 2दशभिरपवते; १० ९ ६ ४ न [| (, \9 9 ॥ | (प दष्ट १६ ३९। १ हत ६३। अनेन १० भक्तं छेद्‌ ठव च परिवत्य॑ ४ अश्‌।ह तिर {वधश्च (6 ` । हरेण भक्ते छठ द्रधप्रमाणं ५४० । क अ (| ख्प १ राश ५्कह्य।१। ९५ १ मागः र समच्छदन | २ पारतः ८ शेषाद्स्मादस्यव नवांशद्रय ४ अस्माद्‌ वापास्त > | एवं शेषा र्‌ १८ १८ [ \ॐ ब्‌ १ ५ न्ह ॥ १२६९ ध ड्।प्ः ७२ अपाम्तः ९ । अ मादुस्यव ६६ शमख्वाः द अपास्ताः । ५९ बुद्धिविटासिनीटीखावदीविदरणदका्यां समेता- [इष्टकै० शेषा द्परं शुरकदेतोः पयि दश१कवन्षट्‌ च शेषाद्रयायामू । ---~ -- --------~ ----- --- ~~~ -~~--- ~~ “~~~ -----~ ~~ ~~~ -----*~-~ ~^ न ७ अनि बु०वि० तीयं कादयादि | तत्पन्ध) (न्थत्ती)ति तीय॑पान्ध, | सह्‌ गृहीतस्य द्रव्यस्या प्रयोगे प्रादाद्‌ | अवरोषान्नवख्वयगटं कारय प्रादात्‌ । पथि डस्कहतोः रेषाडु्र ~~ -“ - ---- -~ ~ ------+~~~- ------- ------------------- --~-~---~- ~ | , ॥ [इ म 9 \७ क 1) @« री°वि०~ शेषं ६, । ततः र्ग ततवदिष्ट।ह्‌1 इष्टमनेन भक्तमित्थानेषम्‌ | द्रभ्य- 9 परमा५ ९४० । स्वावेमिपि । अत्र ष्प्‌ रारिभिति छ्पराशेः पकाशादषीदयो मागाः देषादपासनीषाः । तथा ५ क्तम्‌ । कर्प्यौ हरो रूपमह्‌।र- राररेति रूपधन्ताद्रपहयरः किमत. | । अय दम्या हृतद ९५ च प९वतधतेति १२ । ५९।ह्‌ तिद्ध । ददं ₹१।६१।तं तदथं प्मच्छेदौ २ २|२ १ ! रहात; १।२९ ६ ९५ अस्थ नवाशद्यस्य।ध।द१।(न।य र | ४ =न्योन्यहार।भिहतो हरा. कहू ® १ ८ | श भ $ ९ | = । ¶ ) | <। 9 २।।।१। अपतन्‌ रषे ।भ्य मपवत्स जात्‌ [9 ष न श अ _ ^ ८९ .९ $ €. ° 1९एमवान् वारय ।=२,त॥ | अच दुय। राजप ततरा यस्तेदयामद्‌ चतुमम।स्य तद्‌. ५9 1 क, @ # ® । र $ # कि धन्यास । खद छव च परिवत्थाति | १ अदाह्‌तिः १८ | १ १८ | ४ ए+ चथा एतेदपा्नाष न्याः | २ ११७३।। ष | ॥ ञ।स्मन्पूवस्मादुपास्ते २।ष ॥ १ | अष्ट।द्‌९।भरपवत्यं ज।तं १ चथ दत्त इदं शिष्टम्‌ । अस्मात्ट्‌रलामाश्चा अपास्याः । तद्ध दृरमिभौगाथं न्याप छद्‌ छवं च पर्‌रत्य। क ॥ अंशाहति | अय द्शमांश ११ |९\ .. -. १२१ गृण; | आ | ५१डगुग ७२० | ! २।।६९।त्‌ ७२० ९८।९ ९ भर्‌११ प्रकरणम्‌ | छीलावती | |. (क शिष्टा निष्कत्रिषष्टिमिजगृहभनया तीयेषान्थः प्रयात. स्तस्य द्रव्षमभमाणं दद्‌ यादि भवता शेषजातिः श्रताऽस्ति ॥ ५४ ॥ किण नमन ० न+ + ~ = ~~~ -------- = -- ~~ ~न --५- - ----~ + [ ` *--------- “~= ~ ~ कनि बु ०वि ०-प्रादात्‌ । शेषात्षद्‌ दृरमख्वान्गयायां प्रादात्‌ | निष्काणां त्रिषष्टि तेवो वैरिता । अनया त्रिषष्ट्या पह त तीथपान्थो निजगृर्‌ प्रयातः । तस्य सक्र. व्यस्य प्रम।५। वद्‌ । यदि मवत। रेषनातिः श्चनाऽम्यप्ताऽन्ति। अत्र केवलं शेषां ली गब ०-एतद्‌पमाद्‌षा्तनाय न्याप्तः ९ । तमच्छद्‌ क | र न ` ७२ | ४ ९८८० | २८८० [= २३६९ अ „_ _ ^ ९ ॥ि अ] प्माद्पस्त्‌ रष ८८ च व।[९२.ताऽषपवत्व दष ५७9 १८८० १९० अनेन दृ्टमिष्टाहृतं एद्धाज्यम्‌ । तद्यथ -- दृष्टं ६३ हृष्टेन १ हतं ६३ मगा ७ | ६१ | ६६ ६७८० ६. | ! छेदं टवं च परिवत्य | अशाहतिः ५ हरण भक्ते प्राप्ठं त¡थपान्धस्य द्रन्यप्रपाणं ५४० । इपीष्टकमणा द्रव्यस्याऽऽन- यनविधिः न्यात्‌; अथवेति । भाग।५३।हविविना ऽप्यत द्रस्यानयनम्‌ । तदर्थं न्याप्तः । तर्प्य. हारेण हरं निहन्यात्‌ । तटस्थेन दक्षन हारणापरिप्य एको हरो हतः १०। ० ०, _ ५ ® । ०९ 0 स्वा षटकोनेन तेन चतुष्केणोपरिर्थि * र हतः । तथा पति न्यास वि पून. सतटस्यहारेण चतुष्केण दशक हतं ४० रदारेवन्युनेन प्रिकोणोदपरिस्थचतु, ष्वमागाो हतः १२। तथ] प्ति जाते । ४ | एनस्तटस्थह्‌।रेण नवकेन चत्वारिंशच- © [क ० % १. ठत ० _ ० = न द्धरा हतः ६६० । ग्वारद्रयत्यूगन तेन श्ए्क्न।ऽप्‌।रस्थ द्वादश्चमागा इतः ८४। तेथा पतति जातं । पृनस्तटस्थह।रेण दयेन २ हरः षषटयुत्तरशतत्र- २९१० यरूपः ६१९० हत; ७२०| तथा पति रवार कन्युनेन न १ उपारस्था माग, ® ^~ [> + ४ १ + 9 श्चतरशीतिपितो इत; । तथ। सरति जाति श अनयद्र।दुरमिरपवर्पे जातं © १ 9 | ®> ® @ &@ | } हि ५२ धुद्धिविरासिनीटीरावतीविवरणरटीकाम्यां समेता- [३९क०- न्यासः १ १. र १. ६ ५ 4 | ^ । १ २ ९। र । १०। ₹३५ ६२ । अन्रस्प १ राच्चि परकटप्य भागञ्केषञ्शेषादपास्यायवा मागापराहविधिना सव 9 ९ $ 9 ९ ३ ^~ ~+ = ॥ ् णते जात | अनन ह ६३ । इषटगु णवे भक्ते जत्‌ द्रव्यप्रमाण ५४ ० । इदं विलामस॒ब्रणापि सिध्यति | बु°वि ०-एव । अनः र।पजातिरिति नाम । अत्र सकला अपि स्वाशा एव प्तनिति । अतोऽथ स्वाश्षाधिकोनेत्यादिना विटोमसूत्रेण वा प्तिध्यतीदम्‌ । अथवेष्टरा्चे- स्तखस्थह्‌।रण हरं निडन्यादिति मागापवाहविधिना स्वांश्चानपाप्येष्टकमंणाऽपि ध्यति ॥ ९४ ॥ ----“~---- टी °वर ०- ततः पृवेवार्टा हतं दृष्टमनेन मक्तमिति कृते प्रां द्रभ्यप्रमाणं तदेव ९४० । इदं विदामपूत्रेणापि पतिष्यतीति च्छेदं गुणं गुणे केद्मित्यादिनाऽप्याने- च = म्र भ, क, यम्‌। तद्यथा~न्य।सोऽये थ स्वांशाथिकोने तु खव।ढयोनो हरो हर ९। ७ र &* ® << 6.4 दति स्वाशोनत्वाल्गोना राः कृत। अहा अवकृत। एव दृदयं १६ । एतस्िन्नस्येव ५ षट्चतुथ। राः ६य।उय।: | तदु भिहंते ठ्पं ध । इदं षड्गुणमंश- [ \9 भ क हतिः ४ < | एतस्य दृरये योजिते तद्ध न्याप्तः ४ | च ७८ ~ (न कक + कपे पभच्छेद्‌ ध पय नात ` पुनरेतस्मिनेव तृतीयाञ्चो योज्यः; । तद्‌- ॥ यमेतत्रिभिहनं छेद ट्व च परिवव्यति ४ " | | | अयं तृतीयांशस्तय॑न- ७१६० | २९२० > =+ १००८० अरि यग जा अस्िन्हू. ४८ | ४८ १ ४८ + रेण हते ठन्ध २१०। अ्िन्युनरस्थैव स्मा शद्वय॑ योज्यं तद्थेमयं २१० प्तषमि- भक्तो छन्धे ९०। हृदं द्विगुणं ६०।३द्‌ं यजतं जातं २७० । अस्िन्पुनरेकं सूप मेतत्प्रजा तीयं योज्यम्‌ । द्विगुणो विधेय इत्यर्थः । ठन्धं ९४० द्रभ्यपमाणम्‌ । एवं ० विद्धामपत्रेणापि द्रन्यप्रमाणं पिष्यतात्यथः | इति हेषजास्यदाहरणम्‌ ॥ ९४ ॥ नाय । पमच्छदी प्रकरणम्‌ | ष्टी ्वावती | ५२ अथ विच्छषजाल्युदाहग्णम्‌-- पश्च्राऽदिदुार्कदग्वप्गम्त्व्यशषः दिर्खन्धं तयो. विक्छषस्िगुणा मृगाक्त कुटज दलाय मानाऽपरः । कान्त केतकमारतीररिपमकपरािव काटपिया- टूताूते इतस्तता श्रमात्‌ स भङ्खाऽलस्ख्या बद ॥ ५५ ॥ [ [ प घु ०वि०-अथ र।र्यशविछषद्‌ाहरणं श।दृविक्तीडितेनाऽऽह-पश्वांरोऽछिकुख।दि ति। अद्धीनां भ्रमराणां कृखात्छमहात्पश्चांश्चः कदम्ब प्रत्यगमत्‌ | कद्म्बवृक्षस्य पष्प कदम्बम्‌ | (अवयव च प्रण्याषाषवृक्षसय.! दर्य्ण्‌ | पएष्पमटषु बहुरामात्‌ दुक्‌ । भ।टकुटादवे ज्यशः 1र.छन्ध्र शटा त्र पुष्पमगमह्‌ । प्रत्ययु क। प्राखत्‌ । दृक्‌ तद्धितदकीति खीप्रत्ययलोप । शिदीन्ध्री कचोरपदश आओषाधिविशेषः । तयो. एतयशापश्चांशचयािछेषल्लिगुणः पश्चंशद्रयमित्ययः | कुटजो गिरिमद्धिका । तस्य ष्पं कुटनं ततप्रत्यगमत्‌ | अपरः शिष्ट। भङ्गो दुः ठायमान।ऽमून्‌। दृवाऽऽच- रतीति द।छायते। दृायतेऽप्तौ दोढायमानः। द्‌लायमानत्वे विरोषणेनैव कारण- माह्‌-केतकति । केतक्यः प॑ केतकम्‌ | प्रत्यरलुकौ खीप्रत्ययले्च प्रत्‌ | माटत्याः पुष्पं माठती । अवयतरे चहःणु । पृष्ममृटेषु बहुल भति तस्य टुक्‌ । अतो न स्ीपरत्ययोषः | यथा मह्धिकायाः पुष्पं म्धिका । तृद्रनमाङती चति | माङती जातिः । सुमना माङ्ती जातिरित्यभिषानात्‌ | तयो; परमलै । प्राप १ एककालो याम्यां तौ प्राकार | निष्ठायाः प्रक्‌ प्रयोगः | तौ च ते प्रियादूतौ । न्न ---न - --- ~ -- ~ ---~-~------~ ----- -~~--~---~--^---=---- छौ °वे. -अथ विन्छषनात्युद्हरणमाह-पश्चार ईति । अशिकुखदू्मरकुखत्सम्‌- हात्पश्चहः कदम्बं ॒प्रत्यगमत्‌ । तृतीयांश! शिदीनध्रमगमत्‌ । तयोः पश्चांशज्धशयोरविद्छेषो मिभ वियोजतरेषस्िगुणः कुटजं प्रत्यगमत्‌ | अपर एको भङ्गो दालायभानः सन्ख ञ।कादा इतस्ततो भ्रमति । किमूनः | केतकीमालतीपरि- त मल्प्राप्ककादप्रियादृताहुत ध्व । केतव महत्यो; पारम एव प्राप्तो य एकक।छे प्रियादूनस्तेनाऽऽहूत ह्व । हं मगा कान्ते, अटिप्तरूषं वद्‌ । पश्चा 9 ण्डे १ १ | ०६ (4 भ [५ ` म ० 1 ९4 । @< अ = @ 9 ञय९। एतय।।व्छुषाथं समच वष्छेषे | ९६ ५ १९ ९ ॥ द| ~ ~ स क्‌ ३ “ (> ९ (~ अस्य न्निगुणत्वाय न्याप अराहतिः त्रिमिर्‌. १९ ९ १। 8. ४, । ५ | __ * _ ० ई ~. नि 1 कः प्तः ९ | अय पश्चाद ञथराय।(व॑च्छषः । ते पश्चाराञ्धरतद्िश्ेषः पम -----------------------*------ ~ न णननकनडमयकनन ३३. “ति त्य द° । ॥ बुद्धर्लासनीटाावतीविवरणटीक।ज्यां समेता- | संक१५- „ २, ~ ~ न्यासः ५।३। ५। इय १, जातपाटकुरमान १९ । एवमन्यत्रापि । इतीएटकपर । अथ संक्रपणे करणसू इत्ाधम्‌-- ोगोऽन्तरेणोनयुतोऽरपितस्तो राशी स्मतौ संक्रमणार्य मेतत्‌ ॥५६॥ अत्रोहेशकः-- ययोर्योगः श्तं सकं वियोगः प्श्चविंशतिः | तो राशी वद्‌ मे वत्स वेत्सि संक्रभणं यदि ॥ ^७॥ बु ०वि०-च प्रातककःटप्रियादूतौ । केनकमःटती परिमलो प्राककालग्रियादूताविव केतकमालटतीपार्मलपरपतककःटप्रियादृतो । उपमितं व्येति प्रमाप ताम्यामा- हूतः प तथा | केतकीमाछत्याञ्नमर्‌पमागत्वेन तत्प्रियात्वम्‌ । तदुपनमनं पुष्प. ५२१टग्रहणने।ति १।९मलयो दत्वम्‌ , अत एवस भ्रमरः ख काश्च इतस्ततो भ्रमति। एवे पति भोः कान्ते मृगा, अहिम. † वद । हृतीष्टकमं ॥ ९९ ॥ अथ केवलयोगान्तरात्मकत्वन सक्रमणार्ये कर्मन्वज्ञपूवप्रिनाऽऽह-- योगोऽन्तरेणेति । क्रमण सप्त५: । योगान्तरत्वेन परस्पर पर्ष्टयो राश्योः पार ज्ञानं तत्प्रतिप।दकतवेने।पच रात्सक्+ णपिल्युच्यते । रोष स्पष्टम्‌ ॥ ५१ ॥ अप्रदाहरणमनुष्टमाऽ<ह-यया्यीगः शतपिति। सष्टाथम्‌ । अत्रोपपत्तिः- अभ्यक्तेन स्वुराशिप्रणाणं या ए। असतावन्तरयतो जातो बहुद्राशिःया १२ २९ | अथ राशि गदघ्रुगङ्ना श्ाधते बहुद्वाशैःया १₹८ १०१ । एव. ~~~ ज ~ = + १९ | | ६० 3 ५9 > [९ ९ १४ छ । °वर ०-च्छदा; कृता; ९ तदर्क ६ पचा मर्‌ पवत्य १९ ® क न>, ९ 2 च्छ ननः रूपमिषटमनन हान तदय मच्छ १९ | १९ | अन्तर्‌ १९ अनेन रषं १ ३८1६६ १ सत्‌, मक्त छदं छव च मरिवरत्याशाहतिरिति छन्धमदि. कृटमानं १९ । एवमन्यत्रापि बोद्धन्यम्‌ । इर्नाष्टकमे ॥ ९९ ॥| अथ॒ तुक्रमणे करणसू वृत्तर्विनाऽऽह-- याग इति । योगो रादयेद्धयोरयोगः अन्तरेण रादोरविन्लेवेणोनयुतः प्रथगुनितो युतश्वार्धतः स्थानद्वयेऽधीङनः सन्‌ रशी पष्ट रशी स्तः । एतत्मक्रमणाख्य स्मृतम्‌ ॥ ९६ ॥ अत्रोदेशकः-- ययो रादयोर्योगः सेक ते वियोगस्तु प्श्चविशतिः। हे वत्सर यादि त्वं संक्रमणं वेत्सि त्हितौ रक्नी वद । न्याप्रः । योगः १०८१ अन्तर्‌ २९। ५, अनेनोनयतो याग, ७६ । १२६ अपति ३८ । ६३६ ॥ ५७॥ वि १, ^ते सति जाती बृ०। धकरणम्‌ ] छौ खावनी ) ५५ "यासः | योगः १०१। अन्तरं ९५, जनो राशी ३८ । ६३ । वगंस्रमणे करणसू ठताधम्‌-- वगृ।न्तरं राशिवियागभक्तं यांगस्ततः परोक्तवदेव राशी ॥५८॥ बु°वि०-मतया. पक्षयो. या १९.२९ प्रमीकरणेन योगाऽन्त्रणोनोऽर्धितो या १. १०१ टशुराशिः स्यादित्युपपननम्‌ । अथ वृहुद्रारिप्रमाणे या १ अम्नदन्तर्‌ शधिते जता छब्रुराश्चिः-या १ रू २५।अध च वृहद्राशियेगच्छाधितो द्नुराष्धेः या १० । एव- ५ मनयो; पक्षयोः या रू १०६१ या {१ र्‌ २९। प्मीकरणेन सगोऽन्तरेण युतोऽ्धितो बृहद्र शि स्यादित्युषपन्नम्‌ । >प्क्तफरियय। चच्थते । ठुबृहदराइयो . € यैदन्तर तद्छघुरारो यावल्कप्यते ताबह्वदद्राशि. स्थात्‌ । बृह ्राश यौवच्छ)ध्यते तावल्घुराशः स्यात्‌ । एवं बृहदरदोवोगिऽन्तरेनि द्विगु9त एव छ्थुराशै. भेवति । अन्तरयुते हिगुणितो बृहद्राश' स्यात्‌ । अतग्तावदूर्षितो लमुब्‌ह- ५ द्राशसी स्त इन्यपपन्न्‌ | अथ बाटावबोघाय सेत्रयतेपगत्तरच्या । योगान्तरपुर इष्टे शके 1. ०५ न १ १५, * न ०४ ० 9 _ न्ष, छेका ऋन्‌ पस्धाप्थे | अय रारभो्यागः । ते एव शके पथतष्ट तस्था ३८ । अत्र टतु शल्क्ाय। बहच्छलाका यावल्यपिक। तावदव रभेर- ११ न्तरम्‌ । अता र।शियागदःत्र्‌ त्यक्तं १६ ल्धरारि गुणौ टश्यते राशिया. >.]ऽन्तरेण योजते बहद्राशिश्च हिगुणौ दशयते इति ॥ ९७ ॥ ° न क क ~ अथ सक्रमणोपयागित्वाद्रार्‌ (वगा न्तरयागान्तरथारन्यतमे च ज्ञाते विषमक- ५ रारिन्ञानमि.द्रकजे तराथनाऽऽह---व न्तरं राशिवियोगमक्तमिति । ~ ® म द २।२थवेगन्तरं राश्िवियागमक्त चाग. स्यात्‌ ¦ यागमक्रनं वियाग)ऽपि भवेदेति पष्टम्‌ । तयो्थीग।न्तरयज्े।तय।; त, पकपपूत्रेण रर स्तः ॥ ९८ ॥ < ~~~ - ---~--------* -~=न~~-------- == ~~~“ दी °वि०-जथ विपमकभणे करमसत्र वृत्ताधमू-- वम्‌।न्तर्‌।मोने | वगान्तर वगेयो- वियोगे रारिरिथिगेन भक्तं सद्योगं मवति । ततः प्रोक्तवयोगेऽन्तरेणोनयुक्त > १९५॥ 1२६६ नर इ ५ ॥ ५८ ॥ ५६ बुदिविरापिनीविव्ररणरौ काभ्यां समेता- [गक ०~ उदेशकः- राश्योयेयोवियो गो ऽष्टौ तस्कृत्योश्च चतुःशती । विवरं ब्रूहि तौ राशी शीघ्रं गाणितकं।विद्‌ ॥ ५९ ॥ न्यासः । राद्प्रन्तरं ८ । कृस्यन्तरं ४.० । जतौ राशी २१।२९। दाति विष्सकमं । अध्‌ दिचिद्रगकरमं भोच्यते- इष्टरतिरष्टगणिता व्येका दलिता विभाजितेष्टेन । एकः स्यादस्य छति्दैटिता सेकाऽपरो राशिः ॥ ६०॥ रूपं दविगणेष्ठहतं सेष्ठं प्रथमोऽथवाऽपरो दषम । बु °वि०-अत्रोपपत्ति.--राइयोवेग।न्तर योगान्तरघ।तप्तमामिति वक्ष्यते । अतो वग।न्तर्‌ योगमक्त वियागः स्याद्ूयागभक्त यागः स्यादिति स्पष्टम्‌ । इति ।विषमक५॑ ॥ ५९ ॥ अथ किवित्स्वकौशल दरोयन्नम्यक्तक्रियमुपपहन्य व्यक्तछ्घु कर्मणा किचि. दर्गकमोऽऽयो दवथन।ऽ5ह--इष्टतिर्गु णितेति । रूप द्वियुगष्टहलमिति । इष्टस्य कृतिरषटगुणितेकोनाऽ५ित। तेनैवेष्टेन पेम नको र.सिः स्यात्‌ । अध्व राशेः कृतिर्दङित। पक द्वितीयो राश्चिः स्यात्‌ ॥ ६० ॥ प्रकारान्तरमाइ~-ूपमिति । अथव। पं द्विगुगेष्टहनरिष्ट हितं प्रथमो राशिः स्यात्‌। अपरः एदा पमे । एवं सिद्धयो रश्यो; प्रयोजनमाह-ङृति. युतीति । तये। रयोः कत्योः प्रथस्व युती व्ये व स्याताम्‌ | वगैमू्र- न प्रदे मवत इत्य५ः ॥ ६१ ॥ --- ~ ~~~ --~--+ -----~ == ~~ +~ त टी ० वि०-अत्रोदशकः-र।दयोरिति । ययो रइयोरष्टा वियोगम्तत्क्ृत्यो राशी (प) वर्गयोर्विवरं चतुःशती । हे गणितकविद्‌ तो राशी शीघ्र वद्‌ । न्याप्तः। राइय- न्तरेण < वगोन्तर्‌ ४०० मक्तं छव्य ९० । याग; ९० अन्तरेणोनयुतः ४२। ९८ । अर्भतः २१।२९ जातौ राच । इति विषभकमं | ॥ ५९ ॥ ® = € __ © न भ ० (५ © ° (> © अथ किचिद्रगकम प्राच्यतं- -इष्टति । इष्टय कृतिव" ऽ्गुणितः काचः | येका, एकहीन। दचिताऽपिता, इष्टेन विभाजिता दना सती, एको राशि ~ £ % ष्यात्‌ । अ्थेव प्रथमरशेः कृतिदछिता पैका, एकपहि ताऽपरो राशिः ॥ १० ॥ प्रकारान्तरमाह-- हूपामेति । र द्विगुगेनेष्टन हत पैष्टमिष्टतदितं सस्प्रथमो प्रकरण । छी छावती । ५७ 4 छतियुतिषियुती व्येके वर्ग स्थातां ययो राश्यीः ॥ ६१ ॥ क के, छे उद३७कः--राऽयाययो; कृतिवियोगयुती निरेक मृलमदे प्रवद तौ मम मित्र यत्न। द्विश्यान्ति ब जगणिते पटवाऽपि परहा, ० अ 9 [ ^> षोदाक्तबीजगाभेतं परिभावयन्तः ॥ ६२ ॥ मम म न ~ -------------- +~--- ~~ ~ --~~ ------------ ~ -~ ~~~“ ~ णि 1 क बु ० वि ०-अत्रेपपत्तिः-भनेक्रवणेतबन्धिमध्यमाहरणबीजेन राशिप्रमाणेया १का क वि न १ अनय।; कृतिवियोगो निरेकः याव १ काव १ १। अदं वगं इति नील (र कवगस्तमं कृत्वा नीरककक्स्य भृ नी ए । परपक्षस्यास्य याव {कवि {ङ १। वगेप्रकृत्या मठे साध्ये | ततर सरूपके वणेकृती इत्यादिन ऋणेन रपेणेष्टेन जति मरे कनिष्ठं काव १ १ । उये् काव १। कनिष्ठं यावत्तावन्मानम्‌ । तेन यावत्तावदुत्थाप्य जतो राशी कवि १ ष्र्‌ का १ । पृनरनयाक्गयोगो (६. (न $ © . ® ® ध. वा | निरेकः । कावव १ काव ८ | अयं वगे हृति पौतकवगेत्तमं कृत्वा समच्छदी - ४ ही ग्वै ०-राचिः स्यात्‌ | अपरो पमेव | एवे राशी भवतः । ययो र।इयोः कृति- युतिवि युती वगंयोरयोगवियोग व्येके एकडीने सत्यौ वग स्याताम्‌ । तो पूवक्तो राशी इत्यथः ॥ ११ ॥ राशयो रिति । यये। रयोः कृतिवियौगयुत वगैयोगकवियोजने निरेके एक- रहिते सत्यौ शूखपरदे स्याताम्‌ । हे मित्र तौ र | यत्न बीजगािते पोटोत्तगृढगणिते परिमावयन्त। जानन्तोऽपि विमूढा; सन्तः कियन्त । १द्प्कार- रुक्त यदूढगति बजग। तं तसज्ञा अपिभ्र ये; । अत्र प्रथमानयने कल्तित. नन 8 । (~ | ~, य ष श १ क्षि १ म १ 4 { ® ष्ट ष्टस्यास्य जतः । अन्टगामता जश्षा. [प २। इष्टस्यास्य क ् 4 ह १ २ हतिः < च्देन ४ हृत। २ भ्येका १ दङ्किता ९ १ष्दन मक्ता ७ \ । | १ १ २२ छेदं ट्वं च्‌ परि्वत्यं । । | अदाह्‌। रे वधन मक्ता छब्य १ । अय. जत धज (०9 “~> १८. ख, ग, ग्तगठग० २ग. श्ना कृष्ठिपता प्रकृतिः, याव १ क्षिपः काठः) व १रू१ इ्टभर्व॑तो द्विधा क्षेर इत्यादिना ऋ । ५८ बुदिरिरासिनौरौकावसीविषरणटीकाभ्यां समेता- = [कनक०~ अत्र पथमानयने कलिपता 1 । अस्व कृतिः । । अषगुणिता २। इय व्येका {| दढता । {न ५ हवी जातः प्रथमो राशिः १। अस्य ढृबिः १ । दिता ५ । भका भ । अयमरो रप्रशेः। एव मतो राशी । | । | एषमेकेनेष्टेन जातो राशी ॥ ध | ®, क बु °वि ०-त्य च्छेदगते कृते पातकपतस्य मृढपी र । परक्षस्यास्य ककव रे +] १ काव ८ । वगेप्रह्ृत्या मृटे | तन्न ' द्वितीवपसे स्ति तमवे तु कत्याऽ- पवत्याश्र पदे प्रसाधये इति कालकवरगेणापवत्यं जातं काव १ ङ ८ ।' इ. मक्ता द्विषा क्षिपः › इत्यादिना मृले साध्यते । तेतरषटेन मक्त दपं कञ्चित १व। १। उक्तवखनाते७।९। वा ३६\। ६३। अन्न कनिष्ठमि्टकृति- १ ३। द।र्‌ ४ । ४ रयु णता ्येक। दंषटित। विम।जितेष्टमेति निष्प्ते । तंत्काट्कमानभ्‌ । तत उत्थापितं राशा १७ ७। वा ९९६३१ । अन्रोत्थपने क्रिय. < २। ३२ ४ | पिणक गिण ण टी ०वि०-पेको रचि; । अस्य कृति; १ दढता ^| पैक ! ¦! अन्योन्य : द १। ॥॥33 4 क हरामिहत) हरसो ३ २। कगः ३। अयमपरो राशिः | एवमे १९ौ । १ | भनयोः कृती । ॥ | एतयोर्वियोगश्यै प्तमच्छेदो &ै ९ ^ न ५ > १६ ~ = = [ह्‌ ९ । यौगः गः । विकवौगत्य दिर - ५ ऽ विय ५ यो ५ । विषोगस्य वि काई सम दो, न ॥ क > 9 १ [क १३ 9 @< ॐ 9 निरेकत्वं ` । यागस्य निरकत्य।य॑ समच्डेदो निरे ४ | रक? ४ स्य [नर्‌ समन्छद्‌ ६ ४ 1 कृत्व प्रकरणम्‌ | ीङपती | ५९ २१, ९९१ २२ दि भय द्वितीयपकरणेष्ट १। जनेन द्वियुगिन २ रूपं १ मक्त | इन्‌ सहितं जातः प्रथमो रिः 1 । द्वितीया सूपं १। एषं राशी । बु०वि०-माणे कलिष्ठमेवैको राशिः । अम्य कृतिदंङिता सेकाऽपरो राशिभ- वतीत्युपपन्नम्‌ | क अब दितीगरप्रकारस्योपपत्तिः-यथ।--हृतियुतिवियुतिभ्५क। भूद्‌ मवेत्तथा कपत रारिवगो याव ९ष््‌। १ङ्‌ १। अत्र द्वितीयर।शिमछं रूपमेव। व्येकस्यं योगस्वास्य यावं १ छ २। वैपङृत्या मकम्‌ | तश्र "इ्मक्तो द्विषा षः › हत्यादिनेष्टमक्तेन र्पेन ज्ये मूं ६ । भयं प्रथमो राशिः । एव- ९। मेती राश्ची ६। १ | द्विकेनेष्टेन ररेषठमृरं ९ । अय प्रथमो राशिः | एषमेतो २। १ ४ | मा माया मानि ययन ली ०३०-, । एवमेते मृढप्रदो राशी । एवमेकेने्ेनेति । यथा-ृष्ट ! [^> ५9 क इतिः १ भष्टगुणिता € व्येका ७ दिना २ | इन १ विमानिता * ४९ ४९, + ६७४ ^ ७ ९६७ प्रथमो राद्धिः | भस्य कृति छ्त। ` सका अपरः | राशी + ८ “५ ३।८ द्विकेनेति । इष्टस्य २ कृतिः ४ अष्टगुभिता २३९१ व्येका ६१ दशिता 4 इष्टेन ६१ _ = < >, ~. ९११ ~ ९११ ४ भयमक्रा राशिः । मह्य कृतिः ११ दृटता १२ % ९९३ १३१ | ९९१ सका २९ अयमपरः | रश्ची ४ | ६२। ग मक्ता वक सन्तरमाह-द्वितीय- प्रकरणेष्डं ङ़एं { द्विगुणेष्टेन २ मक्त । इष्टेन प्रहितं ॥ भयमेक। राशिः । कि कि ९० युद विलासिनी विवरण्टीकाम्यां समेता- [वगेक ०~ अथवा सूत्रम्‌ इष्टस्य वर्गवर्गो घनश्च तावष्टसंगुणो प्रथमः । बु°वि०-रशषी९। १। एवमिशट्वश।तप्रथमर।रिरनेकषा । सवेश्र द्वितीयो ख्पमेव |9।१। अत्र दिकतुस्ये एव क्षेपे सतति ¶ष्डमक्तो द्विषा क्षेपः” इत्यादिना उयेषठमृटे क्रियमाणे बुल्यगुणहारनाशे कृते प्ति दपं द्विगुणे हलमि्यायुप- पद्यते | अनयेव युक्त्या प्रकारान्तरं मया निबद्धम्‌ ‹ इष्टकृतियेमयुक्ता द्विगुगे- 'टहुताऽथव। परो रूपम्‌ › इति । इत्यादि मुधीमिध्चिन्त्यम्‌ ॥ १२॥ एवं प्रक।रद्रयेन।पि भिन्नावेव राशी उतदते । अतोऽमिनराशिन्ञाना्थं प्रक रान्तरमाह-इष्टस्य वर्भवगं इति । इष्टभ्य वर्गस्यापिं वर्ग! कथैः | एयग्धनः न छी ण्वि ०-जयमपरो रूपमेव १ । रशी । | | | द्विकेनेति । रूपं १ द्िगुणेष्टेन । १ {५ नि 1 | 4 ॥ [9 [स्‌ ४ भक्तं $ १ए२पुतम्‌ । तव्यं पच्छो § | ४ | योगः अयमेको राशिः । द्वितीयो रूपमेव । त्रिकेणेति । पं { द्विगुणेन ९ मक्त । पेष्टं वदर्ष न्यासः १ १८ भ १९. क न = ०० ० $ 4 ®> ® [गः अगरमकेऽपर्‌। रूपमव { । ध्यनव्रे । इष्ट, द्वगण ९| ९ ` १ ^-६५. स) 4 2 = २९. ; अनन्‌ स्प ष्टन्‌ द्‌ $ ३ भनेनस्पं १ हर्‌ हृष्टेन इ युतं त यं स्मच्डेदौ ९ | णे व अपरो रूपमेव १ । र्‌ ५ | । इत्यादि ॥ १२ ॥ , अथवा सूत्रम्‌ । इष्टस्य यो वर्गप्तस्य गो वर्गः । इष्टस्य षनश्च तै हौ इष्य वगेवगेधनौ अष्टगुणितो तयोमेध्ये प्रथम इष्टस्य वरग॑वगेः मेकः कर्वः | एवे भ्यक्त पाटीगणितेऽग्यक्ते बीजगणिते च द्धौ राशी स्याताम्‌ । यथा$त्र कसित- द्विकेन छ ® १ग. शति न ज्यष्टमलं ८ । ४ । भयं प्रथमो राधिः । एवमेतौ राक्नौ ङ । प्रकरणम्‌ सखावती | ६१ भेको राशी स्माताभेवं व्बकतेऽपव।ऽग्पक्तं ॥ ६३ ॥ 1 १ ५४ १ १ ॐ म गब्भे; अत्र | स्का नाव) १२ | अस्य व॒र्गव १६ । अष्टनः २ प्रथमो राठः । पुनरि ५ । अकस्य घनः ४ । अष्टगुणो जाषो | । एवं जातो रशी - । | अथेकेनेहेन ९। ८ । द्विकेन {२९ । ६४ । त्रिकण ६४९ । २१६ । एवं सर्वेष्वपि प्रकारोष्विष्टवश्षादानन्त्यम्‌ । पाटीसूश्रोपमं बीजं गृढमित्यवभासते । द्वितीयो राश्चिः ----~-~-----* - ~~~ -~ ----------~--- ------ -~्न घु °वि०-कायेः । तावष्टाभेः सगुणा कार्यो । तत्र प्रथमः पकः कायै, , तौराश्ची स्याताम्‌ । तयाः कृतियुतावयुत। ग्यकं वेगा स्वतामति पूवाद्रवत्तः अत्रामिश्न इष्टे कलितेऽमिन्नो राशी स्तः । भिन्ने पतति मनना सलः । एवं राह्यानयनं व्यक्तेऽप्यक्ते बीजे वा मवेत्‌ । वापनामिप्रायेणेतत्‌ । १.९ ®= _ ¢ ¢ _ _& न ५ (~ जघ्रपपत्तिः-- यथा कृतियुतिवियुती व्येके वगे। स्तस्तया क्तौ राशी क्षि = (विः क [ / ॥ यावव ८ छ १।याघ८ । अनय; तियतिवियुती स्येके य।वववव ६9 याधव १४ यावव ११। यावववव १४ याघव ६४ यावव ११९ । एते स्वयमेष मटप्रदे जाते । अतस्त रशी इष्टेनात्यापयदित्येव । एव कृत्‌ ष्टस्य ववर्थ इत्या द्यपपद्ते ॥ ६६९ ॥ नेयं सपणाऽव्यक्तक्रिय। । नापि भ्यक्ताक्रयां । अत एवोक्त व्यक्तंऽथव[$- री °वि०-ि अस्य वगः तस्य व॑ः ॥ सष्टगुणः ॥ अष्टमिरपवतेः १ द्वितीयराशिः । अथेकेनेति । एकस्य १ न्गेवगेः १ अष्टगुणः < सेकः ९ प्रब- मोऽयम्‌ । एकस्य १ घनः १ अष्टगुणः < द्वितीयोऽयम्‌ । द्विकेनेति । इष्टस्य द वर्गैः 9 तद्वर्म: १६९ अष्टगुणः १२८ तैकः १२९ प्रथमोऽयम्‌ । हष्टस्ब २ घनः ८ अष्टगुणः १४ द्वितीयोऽयम्‌ । ्रिकेणेति । इष्टस्य ३ वर्गः ९ तद्वर्म ८१ अष्टगुणः १४८ सेकः ६४९ प्रथमोऽयम्‌ । हृष्टस्य ९ घनः २५७ अरषटग २१९ द्वितीयोऽयम्‌ । एवं सर्वेष्वपि प्रकारेष्विष्टवशाद्‌।मन्त्यम्‌ ॥ १३ ॥ पाष्टीति । बीजगणिते पर्सृत्रोपमं पा्टीगणिततुल्यमेव गृढमिस्यवम।सते । मृढानां विदषां किमपि गूढं नाति । षादेत्यपि नाति । किश्वनेकषा ते ६१ पुद्धिविरासिनीरीलापृदी विवरणी काम्मा समेता- [गुणक नास्ति गृहपमृद्यता मेव पोदेत्पैकधा । अस्ति तररािक्ं पाठौषौजं च धिम मति; । किभङ्गातं स॒धुद्धीनापता मन्दयेमुच्यते ॥ ६४ ॥ ति वगेक्रमं । अथ पृखगुणके करणसू एत्दयम्‌- गुणप्रमूटोनयुतस्य रशिष्स्य युक्तस्य गुणाप्तया । मूलं गुणार्थेन युवं विहीनं वगीरतं प्र्टरकीष्टराशिः ॥६५॥ कियो तिकि बु०वि०-ग्यक्ते इति । अनश्च सुज्ञानां बीज पाटीसूत्रतुर्यमेष | तथाऽत्र वगे- वगोदीनामुत्पन्नत्वात्षटुप्रकारमेव । धोजमित्यपि नास्तीत्यनुष्टुमाऽऽह-- अपि च एवमन्यक्तकरि गरोपपंहारं व्यक्तरीत्णकत्वा सन्तस्तवनव्याजेनाऽऽत्मनुद्धयतिशयं योतयति--पारटीृत्रोपमं जमिति | बीज पाटीसुत्रतर्धमपि गृढमिति मन्दानां माप्तते । पाटीपूत्रोपमत्वात्‌। अपृडाना सून्ञानां गृढं नापित । पटुपरकारं षोढा, इत्यपि न।स्ति । ररंत्वनेकध। स्पात्‌ । घनव्गवभपकरारात्मकमपि ष स्यादित्यथ: । इति वभ॑फमं ॥ १४॥ अथ वगेकेमेविशेषत्वेन मूल्गुणकःमुपनातिकाद्वयेनाऽःह- गुगन्नमूलोनयुत- स्येति । यद्‌ ठवेश्योनयुत इति । यो रक्षिः स्वपृढेन केनचिद्गुगितेनोनो युतो वे ऽशैरहितो यतो वा दृष्टस्तस्य दष्टस्य युणाधेकृत्या युक्तस्य यत्पदं तद्गुणार्धन यक्तं कःयम्‌ । यदि गणघ्रमडोनो दृटः | यदि तु य॒तां दष्टस्तहिं विहन कासम्‌ | अस्य कृत्‌। र॥ गः स्यात्‌ ॥ ६९ ॥ ङी °वि ०-कटपयन्तीत्यथः । अप्वीति । तरेराशिकं, पाटीगणिते बीन विमद्य मति- श्वस्ि तहिं पुबुद्धीन किमन्ञ।तमपि ज्ञातमेव । अत एतत्प्र गणितं मन्दाय मस्पनुद्धिनयुत्पादनाये।स्यते । इति वगम ॥ १४ ॥ मथ द्टमूढनात करणपूत्र वृषद्वयेनाऽऽह -- गुण्नति । गुणघ्नमृडधानयुतस्व गुणेन केनचिद्धतं यमू तेनोनो युतो वा यो राशिस्तस्य इष्टस्य गुणापेकृत्य। गुमाधोनां मृटगुणाधोनां इत्य वर्गेण युक्तस्य यन्मूहं तेदुणा्षेन युते [ वा ] विहीनं कायम्‌ । गुणत्तपूढाने ट्टे रातौ गुणार्पन युतं कायम्‌ । गृण््यमूढ- युतदृष्ट गुणार्थेन विहीनमूढे काचम्‌ । ततस्तदरगाचयुतं विहीनं व।क्तस्कारप्कु तराश्चिमूठं वर्गकृत स्त्यष्डुर मीष्टराशिः स्यात्‌ ॥ ६९ ॥ १ क. भथ गुणकमे । तत्र दषटमृष्ठजाती क“ । २ ग, "स्तदा । प्रकरणम्‌ | ङीरावती । ६२ यदा ल्वेश्वोनयुतः स्र राशिरेकेन पगोनयुतेन पक्वा | श्यं तथा मृलगृणं च ता्यां साध्यस्ततः परोक्तयदेव राशिः ॥६६॥ यो राशिः स्व्रमृलेन केनचिद्‌ गुणितेनोनो दृएस्वरय मृरुगुणा धृत्या युक्तस्य यत्पदं दद गुणार्घेन युतः कायम्‌ । यदे गुणच्न- (१ कने लेया दृष्टस हीन कथयम । तस्व वगों राशेः स्यात्‌| @\ ^ 4 बु०वि<-यः छ्वैरिति । यद्‌। गुगघचमूल्युतोनः स राशिख्पैरप्युनयुनो दृस्ता तेभागेः कमेणोनयुतेनेकैन दृष बूलयुण च मक्त्वा ताम्यां दृषटमृख्युणाम्या प्रक्तवद्गुणन्नमृरानेत्यादिना रारि. द्ध्य: । त्रोपपातिमेभ्यमाहरणबीनेन । अत्रोद्‌ाहरणम्‌- ब,ठे मरठेति । स्वप्तापेयमूट नो रिष्टं दृष्ट इति तास यायः । अत्र ररिप्रमाणं यवद्भगेः। याव १ | अपता स्वह्तापेत्रयमृढोनो द्विप्तम इति जातौ पो माव १या - रू० | अत्रागयक्तषते मध्यमो राविृहगु- यवि०्या_ ङईर। ५ णकपतमः । अन्यक्तवग। दरि यदाऽतरषमित्यु्तन्वान्मध्यमराहव्वरग पक्षबोः रिप्य मूढे प्ताध्यते । तत प्रथयपमृखमन्यसमर मृल्तुणस्य।पै॑छूप- राशिमूलम्‌ | अ मृद्गुण्य) ्टूणत्वे धन स्यात्‌ । धनतवे, ऋणं॑स्यात्‌ । द्वितीयपक्षस्य मूढं मूखगुगकानवगेयुक्तरयं मूं पुनरनयामूल्योः, या १ ख ७ ४ [१ भ * ् णौ ° क्ष ०. क स्माकरणेन ठ यावत्तावन्मान॑ 8 । अप्य न्मुणोत्थापितो राशि; स्यात्‌ १९६। अ१ उक्तं गुणन्नमृटेरय।दे रु ९। यद्‌ देरिति । त्च वक्ष्यमाणो. द्‌]हरणम्‌- यातं॑र्सकटष्येति । पट :रफानाऽष्टाश्चहीनश्च राशि; षट स्यात्‌; इयन्त र२॥रप्रमाण याव {| जन्त स्वमृषटदुञ्चक।न।ऽष्टाशहनश्च १दतम्‌ हति जाते। १६ याव ७या {० छं० | अत्र वगदा मागनयुत षम्‌ | < ८ ( = ^ _ _ = ५ _ = _ ^€ म न अतस्तेन १६। ।वेम।ज्य। । यत एवं कृते वगा) छपमेव स्यात्‌ । याव ० य।५ रू ६ । शेषं पूववत्‌ । एव॑ यद्‌ एेश्चलाकषपनम्‌ । अत्र पूतरव्यादिद्शना- यमुद्‌।हरण१ट्‌२२ ॥ १६ ॥ ङी वि०-यदेति । यदा छौरेखूनो ङो १। शरि्वकारानमूरेम चोनो युतो वा 1 राशिस्तदेकेन मागोनयुतेन कवेलनै मारने सकूधुतत्वे मागयुतेनकेन दध्यं मृष्गुणं 0 = ० --- ----~-- 9 ~ ~. ,.-------- ~+, 444 ~~~ ~~~ ~~~ ~~~ ~+ १२. शस्य दस्य मुः, ® ® &\ 3 ५. ६४ बुदिविरासिनीरौकावतीविषरणटीकाभ्यां समेता- | धुणक९- प्न दृ ताबदुदाहरणम्‌- बारे परारङ्कलमूलः लान सप रे विखाप्तमरमन्थरगाण्वपहयम्‌ | कैटिकक६ कट हंसयुरथ ख ष जल वद परखकुटलप्रपाणप्‌ ॥ 8७ ॥ ० ॥ तं कुच श ~ ~ल ~ ~~~ ~~~ ~~ ~ बु "वि ०-तश्च तावन्मूलने राशो दृष्टे वप्तःततिरकयोदाहरणमाह-्राठे मरति । मराानां हस्ाना कुं तस्थ मलं तस्य सप्त दलानि तरे वतेमानानि कमे, जहे वतमानं शेषं हसयुभ्प कत्‌, अपदयत्‌ । कथभूनानि । विलाप्तमरमन्थराणे । विस्तस्य मरस्तेन मन्थरं मन्द्‌ यथा गच्छतीति तथा । कथमूतं हं्युमम्‌ । वै लिकरहं त्र! क.ठहं॑ कुवेत्‌ । मठ [नेश्वये । यद्रा कलहं युगमिति पाठः । तत्र कलसः कादम्बो हसविरषः । कादम्बः कलहुपतः स्यादिलयमिषानात्‌ । दंसकृरात्साधकरमृदानि गत्वा रप द्वयमित्ययः । भो बे, एवे प्ति मराठ- कुरुष्य प्रमाण वेद्‌ ॥ ६७ ॥ ना भण म -पी ००५ ज क्ष ली ग्विर-मक्त्वा हता तम्यां दृरयमूलाम्यां मक्ताम्यां परोक्तवरपृवैश्छोककपित- विधिना २2; परष्टरमीष्टप्ततः राध्यः । 4 राशिः स्वमूठेन केनचिद्भुणितेनेनो युतो वा दृष्टस्तस्य मूरध्य गुभाष्त्य युक्तस्य यत्पदं तदुणार्ेन युतं कायैम्‌ । यदि मृढोन दृष्टो रारि; । यदि गुणनमूरेन युतो दृष्टन्ताई विहीनं काचम्‌ । ब्रश्य वगो राशिः स्यात्‌ ॥ ६६ ॥ मूढोने दृष्टे ताववुदाहरणम।ह-१।र ति। हे भाठे प्प मराल्कुश्मृढ्दछानि भरा. छाना हंसानां यत्कुटं तस्य यम्भूढ तस्याद्धानि प्रठतरूपाक्रानि विङापतमरमन्यर्‌- ग्राणि विदासाधिक्येन मन्दगाभीनि पीरेऽहमपरथ दृष्टवानस्मि । शेषं कहं युग्मं जले केकिकः कुवेद्परयम्‌ । मर।ठकुटपर१।५। वद्‌ । इर्यं २ । गुणः ॥ ८ (च \9 [ 1 ९, क | तत्छृतिः अनया दृश्यं २ यक्तं काय २। तदभ , तः १९ २ यु । तद्य प्म >= शद ९ ६२९ ष ८१ 9 ९, 9 च्छदौ योगः „) एतन्म गुणार्थेन „ ११ १६|| १६९ "^ “ युतं ४ छेद्हते ४ वरि १९ । जातं दसकुटमानं ११९ ॥ १७॥ ४५२२५ | कौरावती | ६५ 9 * न्यासः । पूलगुणकः २। दृश्यं २ । दृष्टस्यास्य ९ गुणा- ४९ कृत्या १६ युक्तस्य १६। पल व गुणार्थेन , युतं ४ । वगीं- १६ कुत्‌ जातं हस्ङरुटमात १६। अथ मृलयुने दष्टे तावदुदराहरणम्‌ -- स्वपदेनेवभियुक्तः स्याचतवारिंशता ऽधिकम्‌ । शतद्र।द्‌ शक विद्रन्‌ कः स रारिनिंगद्यताम्‌ ॥ ६८ ॥ भ्याम: | पृलगुणक; ९ | दृश्य १२४० । उक्तप्रकारेण ज्‌।त। राश्चः ९६१ | उदाहरणम्‌ -- यातं हंसकुरश्य पृदक मेघागमे पानसं प्रोडय स्थरपद्चिनीवनमगादष्रंज्ञकोऽम्भस्तटःत्‌ | ~ ~` ~~) किः दन क बु °्वे०-अथ मृ्युक्ते राशां दृष्ट उद्ाहरणमनृषटुभाऽऽह--स्वपदेतवभिरेति । स्पष्टम्‌ ॥ १८ ॥ अथ मृरून॑ऽशोने च राशौ दष्ट उदाहरणं शादृविक्रीडितेन।5ऽह-- यात हंसकुर्येति । मेघगमे प्ति हंप्कुलप्य स्वमूचदशकं मानप्तं परोवरं कक 9 न क ट्टी 9वि०-अथ मून्युतवृ्टद्हरणम।ह--स्वपदरिति- रे विद्वन्‌, प्र राशि; कः, त्वया निगदयतामुच्यताम्‌ । स॒ कः, यो रारिनंवाभेः स्वपदेयुक्तः न्‌, चत्वारिंशताऽ. © धिकं शातद्र।दशक ह्धात्‌ । यत्रा न्याप्तः | गृणःर त६१ ॥ तत्करृतिः (५ * _ ९ _ न भ ् ९१ ० ८१ ०, भनया दृष्ट {९४० युक्तम्‌ | तद्य ५.च्छ}। ^ यागः ५०७ १ । ७9 १ 1 न ९. ® (भ ९ द्‌ (6. 9 तनम्‌ गणा ९ षन [वह्‌।न षग्‌। करन्‌ ४ ४ ह ॥ , ९ र्‌ ५ थै क ॥ $ [॥ । क |, _ भ देन हृतं ९६१ | अयं १२ ।ह२। शाः । यथा पद्‌ ६१ नवगुणं २७९. अनेन युतः ९६१ अथं {२४० ॥ ६८॥ छवेरप्य॒नत्व उद्‌ ह्रणमाह-य।तमिति । मेघागमे षप।रम्भे हप्तकृरप्य मृल्द्शकं मान्त प्रति यतम्‌ । हपक्ररस्य।ष्टा को ऽष्टमोऽशा ऽम्मप्तटात्पोङ्कीय स्थटपश्नीवनं ~ न -~-~~~ ~~ --- =-= ~~~. न [भी १ कं, भागमृलोने दरे उद्‌।हूरणम्‌ ६६ बुदिविङासिनाविवरणटीकाभ्यां समता- [गुणक ०~ ब।रे बालमृणारश्रालिनि जले ककि क्रियारालसं ष्टं हंमयुगत्रयं च सकरछां यृथस्य सख्यां वद्‌ ॥ ६९ ॥ 4 न्यासः पूटगुणकः १० । भागः ^ । दृह्य॑ ६। यद। रवै- व व । ॥५। ४ शरोनयुते ई १ भागोनेन दृर्यूलगूणो भक्त्वा जातं 9 ८ ८ 9 ॐ € 9 ७9 = षयं ७. । बूल गुणकः ७ । आभ्यामभषट गुणध्नमूलोनयुतस्व ~~~ दिविधिना ज।तं दंसक्रभानं १४४। बु °वि°-प्रति यातम्‌ । वषागमे हता मानव गच्छन्तीति प्र्तिद्धिः । हपकृरस्या- ष्टारका जटतीरात्प्रङ्कय स्यल्पद्धिनीना वनमगादगमत्‌ । स्थरं पाद्यनाव स्थल्पद्मनी , व पन्तप्रीप्मयोयतकन्दादेव ्रतदिनमककं कच।रपुष्पपतदशं इयाम कध पष्पमुदेति पा स्थल्पाक्चनीत्युच्यने । बलानि कोमलानि सृणाद्मानि बरिप्तानि | प्रणाले नित्तमडमादीत्यमरः। तै, श।खते तत्तथा । तसिमिज्ञठे भद, कि (५ केटिकियाया कीडकमणि टःछष तत्पर हसय॒गमत्रय ष्टम्‌ । हघ्रषट्क दष्ट. मित्थयः | भ) भाट एवे सति इमयुथस्य हमषमृहस्य पका सस्या द ॥ ९९ ॥ कक --------~-~~-~-~--- ~ ~~ ~~~ ~ --~---- क। ० वि ० प्रत्यगात्‌। हंपयुग्ं हसपद्‌कं ज केलरेयारार६ पैक्ीडद्टृष्टम्‌ । कमते ` गट | बालनृणछ्शाखन। बारुनणरुः शार र| मते त।र्मन्‌ | हं बाट ९वं सति सकेरा युथस्य सख्यां वद्‌ । यद्य ङौश्चोनयुतः स॒ र।शिरिच्युक्तस्वात्‌ । एकेन १ नि कर ५ | भ मामनेन दूरय मूरुगु५ च भजेत्‌ । यथा मगः । अनेनोन एकः कायः | तदु सम. ४० के ®>. 1, ) ५9 हे |, , च्छ६। | । | वियोगे जातं 1 | अनम्‌ मृख्गुण १० दूरय ६ च भमेत्‌ । छेदं र्वं च प्रिवत्य॑< | ध \9 | अंशहतिरछेदवधेन भक्ता ^“ 9 9 क कर # ५ 4 ~ अयं मृर्गुण। जातः < | । | 9श।हतिरि्यादिनेदं दृ ध जातम्‌ । आभ्यां ५ ० ®< 4 9 |. © मृल्गुणद्रेाम्यां प्रक्तवद्रारि; परध्यः | यथा मृह्गुणः तदधे ००011 मीर षणि १ क. इयुक्तघाद्रै* । धकरणम्‌ | कलावती | ९७ उदाहणम्‌-- ९ ¢ $ र ५ 9 म पाये; केणेवघाय मागेणगणं करुद्धौ रणे सेदधे तस्यार्थेन निवाय स्छरगणं मृेश्चतुभिहयान्‌ | छटयं षट्भिरयेपुभिलखिभिरपि च्छत्रं ध्वजं कामुकं चिच्छेदास्य रः श्ररेण कति पे यानञ्नः संद्षे ॥ ७० ॥ न्यासः । पृरगुणकः ४ । भागः । टृरय॑ (५ । यदा खेभो- नयुत इत्यादिना जात बणपनं १००। --- ------ ----- ------*-~~ घु °वि- ०अथ पृवेप्तटृशमेव।दाह्रणं पवकरराटनाद्‌शनाथ शादृविक्रडतेनाऽऽह- पाथः कणेवधयेति । पृथायाः कुन्त्या अपत्य पमान्‌ पाथोऽजुन, । कण- वधाय मागणगणं बाणप्मृहं प्रद्षे पधानं कृतवान्‌ । तस्य बाणगणस्यर्येन कणप्ररितररगणं निवाय॑शरराशिचतम॑ठेः करणस्य हयानश्वान्निवौय शस्यं क)रव।न्यतम षडमिनणेनिव।याथ त्रिभमिरिषुमिष।णरत्रं ध्वजं कामुक चिच्छेद । अस्य कणस्य हिरः शरेण चिच्छेद । एव दृधं दश | याल्शरानजुनः पद्ध ते शरा; कतीति वद्‌ | ७० ॥ -*- न ~ -~ ~" ------------ --- ----- ------ -----~-~-=-~ [ ककर न 1, [> द © 9 ॥॥ ध ् ष्टी ग ० तचः", अनया द्र्य ध युक्तं विधेयम्‌ । 7५ पतमच्छेदौ कार्यो | मिथो हराम्थ।मपवर्तित,म्थामित्युक्ततवात्‌ | पप्रमिरपवर््यान्यो नयह्‌ राभिहतौ * क क ० | १९ ३२६ न १ ९६१ व यागः एत्‌ हरार॥कति ईत जति ९ | ४९ । पाग ४९ | एतन्पूल ५ गुणान "५ युत ध छदेन ७ ह १२ वर्गछतं १४४ जतं हसकुरमानम्‌ । यथ। हभकु+ १४४ तन्म १२९ दशगुणं १२० । अष्टः १८ दय ६ मीर्टार्त्वा जातं १४४५ ॥ ६९ ॥ पुनछवोनत्वेऽप्युदाहरणमष्ह॒- पथे इति । कुद्धः पर्थो रणे कभवधाय मार्गणगणं संदधे । तम्य मार्मणगणप्या्भन तच्छरगणं कणेमुक्तबाणधं निवार्य चदुभिबोणमूलहेयाधिनखेद्‌ । षड्भि, शस्यं पूतं त्रिभि. कमण च्छत्रं ध्वनं कामुकं च चिच्छेद | एकेन शरेण।म्य॒रिरधिच्छेद्‌ । एवं प्त्यजुनो यान्बाणान्पृद्षै ते ष, 9 ज कति बाणास्तद्रद्‌ । यथा यद्‌ हभेश्चोनयुनः स॒ र₹।शि।रि्युक्तेरेकेन भागोनेन कदे) क्वि ६८ बुदिविलासिनीीावतीविवरणदीकाभ्यां समेता- [गुणक अपच अलिङ्कुख्दरपरं पालनी यानम निखिलनवमभागाश्चालिनी मृङ्खमकम्‌ | निभ परिमरुटुञ्ं पद्मषध्ये निरुद्ध प्रनिरणातिं रणन्तं ब्रह कान्तेऽलितरूषाम्‌ ॥ ७१ ॥ अतर फिट राशिनवांशाषएकं रहयधमूं च राथेकऋणं ख्पदयं यम्‌ । एतद्णं र्यं चात राइयधस्य भवनीति। भनक -- 7 बु°वि०~-भथ विषं दश॑यितुमुदाहरणं माटिन्याऽऽह-- अलिगरंखंदलमृढमिति । अचिकुरुघ्य मृ मारतीं जाति प्रति यानम्‌ । सुमना म।रती जातिरित्यमरः । निखिस्याचिकृस्याष्टौ नवमम।गश्च माठती याताः । शेषाऽङिनी भरमरनातिः) भ्रमरौ खरी रेष मङ्गं भ्रमरं रणन्तं शब्दायमानं निशि परिभलशटृपमत एव पद्ममध्ये निरुद्धमावत्‌ प्रातिरणति २।ब्द्‌/यते । ।नोश पद्मपतकोच।दूभ्रमरनिरोधः मोः कान्त एवं सत्यलिलमेङ्गम॑स्यां वद्‌ | अत्र प्रागुक्ता द्विशेषमाह- अत पिछन्यदिना | जत्र रादयषम्य मृं राश- नैवाश्ाष्टकं च राशेः संरोध्य रूपद्वयं दरयते । मृल्गुणकरो दृरय च दचिति राशष्यपरस्य स्यात्‌ । अशास्त्विकृता एव | यतो रारोनवांश्ाष्टकस्यापं रादयष ~~~ -- - ~ ---~---~---- ~~ ~~~ -~--- ----~~ ---- ----~~ ~ -~~+~-- ~-------- ~ ------~---- -- न द्धीगवेण -ट्‌इयं १० म २०। मृटगुणश्च ४ भक्तः < । आर्थ राह्धिर्‌ ने । यथा गुणः < तदध ४ तत्कृतिः १६ अनया द₹५ २० युक्तं ६६ तन्मह ६ गुणार्भन ४ युत १० वर्गीक्ितं १०० जाति बाणमानम्‌ ॥ ४० ॥ उदाहरणमाह--मिकरुति | अटिग्रुरस्य भ्रमर नमृहस्य दर्मं तन्मूढ माङतीं प्रति यातम्‌ । अष्टं निखिलनेवममगश्च मालतीं याताः । अछिनी तमेकं मङ्ग प्रति. रणति । किमू भङ्गम्‌ । परिमट्ट्न्धम्‌ । अन एव निशि पद्ममध्ये पू्यऽस्त गच्छति संकुचिनष्दयमध्ये निरुद्धम्‌ । हे कान्त एवं स्त्यटिक्तरुयां बरहि । यद्‌ ट्व नयुत इत्युक्तत्वात्‌ | न्न त्रि रारिनवांशाष्टकं रारयधेमृरं च ररोक्रणम्‌ | रूपद्वयं ददयम्‌ । तरणं हर५ चाधवार्जतं २।रयधेप्य भवतीति तथा न्यासः । मा + + ० „ए ~ ^ ५ भ * ८ युणटरय ददयषस्याश्च राद्यप स्यादद्‌।त भागा न्यस्तः | पत भयः ऊनः ९ ९ , ९ ९ «९, तस्ति ८१ गणव्य्‌] स ८91; २। १८२ '४ | तत १९ १ + __ ६1 अनेन मूगं द१ च भक्तं प्रकरणम्‌ | छी खाषरी । ६९ # | ५ तथा न्यासः | ूखगुणकः९।१।१६ १। भवर प्राख- न्धं र।ारिद्टं ३६ । एवदृ्गु।गतमलिक्रुरषानं ७२ । बु०पि०-नवाराष्टकं च पममेव स्यात्‌ । उमयत्रापि मगो नगशाश्टकमेव । अते।ऽशा अविङृताः स्थाप्याः । तत्‌ उक्तवद्राशिः स्थात्‌ । क ( (म अत्रोपपात्ति.-राशिप्रमाण यावर। अम्म्‌।दह्‌गमूटं नवांशञाष्टक चपास्य दि क क >. =, श ^ = ९ ~ __ = ज, 3 ४ समापत्‌ जाति पक्ता साक या { ₹ई5० | ५ वबाड्क भामानि ह| तम्बा य धा ०२ © ने, मि २ ० बे =. ५ भ्‌ ध ५ 9 पक्षौ माजी | जो मामोनयुतैकेन द्वाभ्यां च इरथमृलगु च मक्त्वा शेष पूववत्‌ । अत उक्तं ततत्‌ ॥ ७१॥ जथ मृहेदरोचच गुते रायौ दृ इन्द्रष्जो ः1हुणमःह - यौ र शिरष्टादश- भिरिति । स्पष्टाथः, | अथ सूत्रतवातिद्नायतुद्‌।दरणान्तरं मयोच्यते-- ~~ ---------~----- ---~ ~---*=--- ~------ ~ --- -- -- --~ ~~ ------~ --- ------------ -- -- ~ ~^ न € न } यत्तं ~ < ८१ ५८९४ = = २२१ ष्टी ग्र ०-तग्रा दद्य यक्तं ९ तदयं ममच्छः) तयो्यागः य ९। १९ १९ तनभृदं 4 गुणक्षये २१ दढन ह ६ वेर्गीकरनं ६६ अच्किछदछेन ७ ध्र < < 9) ९ @ 4 युक्तत्वाद्‌ द्विगुणपचिकुमानं ७२ ॥ ७. ॥ वयुनत्व उदाहरणम,ह --य) रिरि । यो रश्गिरण्दरामिः स्मृ. रारेच्िमाणेन तृतीयभगेन च संयुतः सञ्खातद्रादेशकं जातं ते रारि शीधं जानीहि । चदि ते त्व पटा णिते पटुता ज्ञानमस्ति । तत्र छ्वेयेतत्वाद्करेन मागयुतेन दृदयं मृच्गुणं च मजेत्‌ । यथा न्याप्तः । भागः मृखगुणकः १८ ददथ १९०० अकेन मामेन युतो मागस्तदुर्थ यगः न अनेन इदयं १२०० मृचगुण ७: धदधिविरासिनीरीावतीबिवरणदीकाग्यां समेता- | गुणक०~ भागप्रलयुते श्ट उदाहरणम्‌ - यो राशिरषएादश्मिः स्वपृटै रात्रििभागन तपन्विनश्च। जात शतद्राद्कं तमाद्य जन।ह पट्वा १्ड्ताऽशस्ततं चत्‌ । ७२॥ न्यासः । पूरगुणकः १८ । मागः । ं हश्यं १२०० । [पे म धै ॥ | , क अत्रैकेन भागयुतेन > मृलगुणं इृश्यं च भक्त्वा प्रावन्त २ क राशः ५७६ । दति गुणकम । क बु °वि०-को रारिच्िगुणः स्वस्य मृटेनेकेन वर्जितः | रा शिञ्य॑रेन चनः स्यादद्य त्वं वेत्सि बेद्रद । _ अत्र मूढगुणं दरदं च त्रभिुणमत्‌ । श्तवविहितः । ततो यद्‌ हव. ।रत्यादेना राशिः स्यात्‌| को राशि; स्वचतुर्थाशहीनो र।इयष्टम गयुक्‌ । रारिमृष्द्रभनानो दयं स्याद्रद्‌ तं दरूनम्‌ ॥ अघ्र धनरिनोनमृणांिन युक्तम कृत्या पेन दृश्यं मृषगुणे च भकन्वा गुणघमृरोनेत्यादिन राक्षे स्यात्‌ । एवे छवत्रयादिष्वपीत्यादिपूत्रन्याषिवुद्धि ताद्य । इति मृटगुणकजापिः ॥ ५२ ॥ -------“~ -्-----~ -- ~ = कौ °वि०-च १८ मने) | तयथा {९१५१ छेद ठे च परिवत्य॑ | 9 ( [^ भद, म, # 9 9 + अंश हतिरकद्वधौ च `" छदन हनं ९०० । इदं इदयं जातम्‌ । १ १ 14 9 = ५ र 4 ध * ४ द्‌ । यया मूच्युणः + | १ अराहानर्दव१ा § | भय |मृखगुणो जातः । । रमि क्षाष ५४ ^ १७ आस्था ररेयगुणाम्यां रारिप्तापनम्‌ । यथा मृदुणः तदव „__ ७२९ (| * ॥४ १६१ तत्कृतः ११ अनथा द &€०० युक्त क।पम्‌ | तदयं ~ ७२९ । १४४०० ^ १५१२९ . १२३६ स१च्छद्‌। । याग, एतन्मे द्‌ ५ १६९ | (६ १९ पत ४ ^ ५9 ५ = गुणा्ैन विहीन कायम्‌ । रारोखयुनत्वाद्धीने कृते जातं छ छेदेन प्रकरणम्‌ | छौरावती | ७१ अथ तरेराशिकरे करणसू प॒त्तषू- प्रमाणमिच्छा च समानजात। अ।यन्तयाोस्तत्फट मन्यजाति । धरु °वे ०-अथ मिश्रव्यवह्‌र दीना तैर।रकादिमृरुत्वाद्‌।दौ तैर्‌। शै आदीन्याह । तत्रापि पश्चा रिक नामि ५ दिमेराचिकर्पत्वेन तवित्रैराशिकमुपन- त्य।ऽऽह्‌-~ प्रम।णमिच्छ। चति । प्रमीनतेऽनेनेति प्रमाण फठापिः । एषण- पिच्छः । प्रभाणं चच्छ, च कमेणाऽऽचन्तयोः; स्थप्ये | कथं मते । समा. नजाती । समाना ज।तिचयोप्ते पतानजाती । समानज।ति6व त निष्क।दिना | उम अवि निष्काव। सका वा दिनानि वा घटिका वेत्यादि । ताभ्या सक.श।दन्यज।तिफटम्‌ । तत्त५ामध्ये संस्याप्यम्‌ । तत्फठमिच्छाहतम। येन प्रमाणेन मक्तभिच्छफटं स्यात्‌ । नलम तु व्यप्तविषि; स्यात्‌ । फठम।च. नित्नतनिष्टमक्तमिच्छफषं॑स्यादत्५५; । यत्रच्छावृद्भ; फठ्,पि वृ द्धिरच्छ(. क्षये कर्य।पि क्षयस्तन कमञ२।९*१५ । अतोऽन्न्य। पिोमनैर। शिक मिति वकष्पति । बन्श्यते रसय तम्था म चर।९२।२।५ति। अत्र।पपात्तिः-मापद्वुमन पट्कलान्तर तद्‌। माहपश्च कन किमिति। अत्र दवम्यां पद्‌ भक्ता ए१।सस्५ कन्दर स्मत्‌ । एतप्पश्चगुण पश्चमाप्तान स्यात्‌ | अत्‌: फलमेच्छ हतमायमक्तमिच्छ.फल स्थादिव्युपपन्नम्‌ । विलोम इति । पठा दकेन मनेन पान्यर्‌। सौ मापे) चररि मान्त स्णात्तर्‌ा पश्चादङेन किविति। जत्र मानशतं सप्तगुणमाढकाः स्युः | ते पश्चमक्ता इच्छमानामेति स्यात्‌| अतौ विषमे व्यरतविधिरत्य॒क्तम्‌ ॥ ७६ ॥ ^ (ज, ~------------ ~~~ ट °वरे हं २४ वर्धितं ९७६ १ रि. । यष।ऽघ्य मूढं २४ जशद्शग॒णं ४३२ राशिः ९७६ तेमागः १९२ | आम्यामनिित्‌।5१ ९७६ जति। राशिः १२०० ॥ ७२॥ एव॑ वगमेद्‌।नमिषाय गणितमकूटाय(मुदुटी)म्‌ १ पररा शिकमाह-तत्र करणम वृत्तम्‌ । प्रमाणमिति । स्मानन।ती एकजाती प्रमणच्छे आदन्तयाः स्तो मवतः | अन्यजा. तिफटं मध्ये स्यात्‌ । तत्फटमिच्छाहतभिच्छया गुण दाद हने तत्प्रमाणन मक्त सदिच्छफरं ध्यात्‌ । विलोमे व्यस्तत्रेर।शिके व्यस्तविपिरविपरीतो विधिः स्यात्‌ | प्रमाणगुणितमिच्छमसं फल ९।दत्यथ. |} ७२३ ॥ बकान्ककवयर्वन्नन्---------- == -~ ~---~-~---- = ---- ० १ कृगन.ष् स्तः ध 9 ¢ „~ + ७२ बुद्धिविकसिनीढीङावतीविवरणदीकाम्यां समेता- [१२9० उद्‌ादरणमप्‌-कुङ्कुपस्य सदलं परद्रयं निष्कमप्तपरवेस्रिभियोदि । प्राप्यते सपदि पे बणिर्बर ब्रूहि निष्कम वरकेन तत्कियत्‌ ॥ ७४ ॥ २।५।५। ग्यास ` छभ्धानि कटः नि ५ सः ५ | २।१। व्यानं कुट्‌ इृप्पलान ५२। कष २। आप्रे च। ्कृष्कपूरपलत्रिषप्रधा चम्यते निष्कचतुष्कयुक्तम्‌ । छत तदा द्वादश्चाभः सपाद; पले; किमाचश्व सखे विचन्त्य ॥७५॥ सु वि ०-इच्छ फट्योरमषकैः समज। तत उदाहरण रथाद्धतया ऽऽह-कृङकमस्य पदल्मिति । कुङ्कमं वृद्कुभकं र गन्धद्रव्यं तस्य सार्पठ्द्रयं॑वेन्निष्कस्य निमिः पष्ठमाशेरुम्यते तद्‌। तपकु्कुमं निप्कनवकेन कियत्प्ाप्यते भ वणिक्‌- र्ठ पदि बरूहि ॥ ५४ ॥ अथ पे; एमज।तित्व उदाहरणमुरजा साऽह ~ प्रकृष्टकपर। । उल्छृ- हकपैरस्य पलाना त्रिष्या नेन्निप्कचतुष्कयुक्त शत रम्यते तदा सपादै- टी ०वि०-अतरदशकः-कुड्कुमस्यति । यदि त्िमिनिष्कपप्मटवै; कुडकृमस्य पदं पलद्वयं सारे १८े प्राप्यते तरादु॑निष्फेनकेन क्रियतप्ाप्येत | हे वाणिग्वर्‌ सपदि छध्ररूपषु छव। धनणपिति मध्यमस्य -32 @ ८ का ण, ता त पद +| € न | ९ श्च्छ {हत र इद्मायथेन ५मनेत्‌। छ अशाहतिरश्छदवधेन भक्त] ४.4 छदेन हते क्ष ९९ पानि प्रयः रेषा; ३ ते चद्गुणाः १२ १इ्भिर्मक्ताः २ तत्कदरयम्‌ ॥७४॥ उदाहरणमाह-- प्रकृति । ङृ्ट॒ यत्क्र तस्य पटानां त्रिषष्ट्या यदि निष्कचुष्कयुक्तं शते ठम्यते तदा प्फदेदवीद्शभिः १; रिं ठम्यते । हे प्रते विचिन्त्याऽऽचक्ष्व वद्‌ | न्याः प नि प फटं १०४ इच्छ। ६३ | {०४ | ४९ | ४ ˆ ` ` जचःग्बैमनञ्न, ~ ४१२० कीावती । ५२ ष । लब्धा निष्का; २० | द्रम्पाः र। पणाः ८ । काक्रिण्यः ३। वराटकः ११ वरटकयागप्रन् ५ न्थाक्तः ६२३ । १०४ अपि च- ्रम्पदरयन सष्टञ्चा ज्खितण्डुलखारिका | छभ्पा चेत्पणसप्तत्या तत्कि सपदि कथ्यताम्‌ ॥ ७६ ॥ अत्र भमराणस्य सजातीयकरणाय द्रम्पदरषस्वय पणीडृवस्य न्याप; ३२। ॥ | ७० । कम्य खाय २ । द्रोणाः ७। आदर; १ । भरस्थो २। ननि ~---~ ज = "म =, = = ~----~-*---~ ---~~--- ~~~ ---~~~--~ -~- --~-- - ~~ ----~--- [ षु °व्‌०-द्वद्राभः पः किं म्यत \भाः प्रत इति वि।चनत्याऽऽच६१ ॥७९॥ ९ विषमज,त्योरिच्छा्रमाणयोः समजादतीकरणोपदरशायमुदाहरणमन्‌ष्टम। 5ऽह- द्रममद्वयेनेति . स्पष्टम्‌ ॥ ७१ ॥ ~~ --~------~ + 1 क ( $ क 1, छी ण्वे०- ॥ ह १२७४ आयेन १३ ह+ न्धं २० निष्काः | शेष १४ पोडरा गुणा, २२४ तिषष्टिमक्ता छन्धं द्रस्पाः ३ रेषाङ्ः ६९ षोडशगुणः ९६९० निषष्टया भक्ता टव्पाः पणाः < रेषा; ९६ चपुगुंणाः २९४ त्रिपशटिहता ठन्पाः काकषिण्वः ६ रेष, ३९ (तरत्या गुणिताः ७०० त्रिषषया हता ि पु ष \9 [व ९ १ छल्ष। वराय्काः {१ शषाः पप्ठामरपवतः ह |॥ ७६ ॥ ९३ उदाहरणम्‌ द्रममदवथैनति । चे्यष्टमाशप्तहित। रारितिण्डुरल रकि द्रम्मद्वयेन य [+ [१ ०६ ९ (र म्य तत्त।६्‌ प१णपप्रत्या क ठम्यते वथ्नताम्‌ | न्याप, ३२।१ । ७० छेद्त्- < पपि जातं । इच्छ। ७० हतं ९ आद्येन ३२ हनं छेट्‌ख्व च । ९२० | अशाहतिदेवमेन भक्ता ६२ ८ २.१ न्ष ९ लाया ष {१८ षडश गणाः १८८ छेर्‌न २५६ भक्त ठभ्भा ~~~ ---~-~---- - ~~~ -------.-- -~ ----=--- [म 1 1 न जननमकककहि १ क, प्रमणेच्छयाः सु* | ९२९० छेदेन भक्त ¢^ @ (= ७४ दि विलापन विवरणटीकाभ्यां समेवा- | व्यस्ततर ० अथ व्यस्ततरेरािके करणसृत्रम्‌ - इच्छवृद्धो फले ह।सो हासे वृद्धिश्च जायते । व्यस्तं तरेराशिकं ततर ज्ञेयं गणितकोविदैः ॥ ७७ ॥ यन्रेच्छावृद्धौ फले हासो हासे वा फछवद्धिस्तत्र ठ्पस्तमे- \ (म राशिकम्‌ । तथथा- जीवानां वयसा मौल्पे तौल्ये वणस हैमने । भागहारे च राशीनां व्यस्तं ेराशिकं भवेत्‌ ॥ ७८ ॥ जौ ववयामृटय उदाहरणप्‌- प्राग्नोति चत्षोडभ्वन्सरा स्री द्राञजिन्वतं परङृतिचत्सरा किम्‌ | ्विपूषदो निष्कचतुष्कषुक्षा पञति पूःषट्कवदस्नदा किप्‌ ॥ ५९ ॥ [व --~--- > बु ०वि०-जथ विरमेत्रर्‌ा रकं स्पएटयति-यतेच्छेत्यादेना । उपपत्तिरत्र प्रागुक्ता || ७७ |¦ ७८ || जज जीवानां मौर्ये रिलाममर। र उदाहणमुपजात्याऽऽह~- प्रा्नोति 9 (> ® ड ९ (+) (१ (¢ द तरीय द ६६ च।द्‌।त्‌ । १।ड २ाव।।५कंय। अङ्गना ३ र।रगुणातद्चयत्वन ५।टयपर्‌मत्व्‌ तदूर्ध्व ^^ ॐ यावद्रय उपचीयते तावन्भौस्यमप्चीयते | अत !च्छवृद्धो फटे हप इति। ~~न ~ ~ क भन त म =-= 9 ककन ५ ए 1 यै [ #। [® न र| ° °-9: ७ रषाः ९६ चतुगुण; ३६८४ छेदन २९६ हना ठ्व्वं १ अ न २ वा _ ~न „_ न 1.6 ठकः । २५६; १६८ चतुगुणाः ९१२ छदन २१९ हृता रन्व। प्रस्था ९। इति >२।२।म्‌ ॥ ७६ ॥ थ न _ ~ * £ ^ ^ [\] 4 = > = अ _ न अथ तर्‌।[सत ।नयममाह- ज।०।म।म.त | जवानां भयत्षा भाल हमनं सुवपसबन्पिनि वरणस्य तीरम रासना भागहर च व्यस्तं चैर।शिकं भवेत्‌ । विरेष- ।ह्‌- इच्छेति । इच्छ वृद्धौ सत्या फटे हाप भवति । इच्छाह्‌।भ फटे वृद्धिमेवति । = न ~ _ «° = _ ^~ ° म ॥ = २५ फ़ तत्रे दस स्थटे व्थरम्तं तेरु ज्ञेनम्‌ । तत्र यत्रच्छ्ृद्धा फटर्पस्य ह्‌, १च्छाह्‌।प फलय पृद्धितत्र व्यस्तं चर।शिकम्‌ ॥ ७७ ॥ ७८ ॥ तद्यथा । उदाहुरणमार-- प्रप्रा णीते । वेत्षोडरावत्रा खली द्।न्रिशतं द्रम्मा- प्राप्नोति त पिशतिनत्पर।ा 9 प्रमोति । विच । दिधूषंहो द्वे धुरो वहतीती- दशा उक्षा वृषश््निष्कच 3० भाप्रोति तद्‌। धूःषट्कवह उक्षा # परामोति । न्यासः १६५। २२ । २० प्यस्तत्वात्फहं ३२ पडश्गुणं ५१२ विंशत्या इते द्ध प्रकरणम्‌ | छीलावती | ७५ |, [ (क ॥ न्याकस्षः १६ ।३२।२०। छञ्य निष्काः ४ | ५ कर ‰ ® क ८ द्रतायन्याप्तः २।४। ६ । टम नस्कराः १। ३ वर्णीयसुत्रणनोटप उदाहरणम्‌- दशवणं स॒वं चेद्वव्राणक्पवप्यते । निष्केण तिथिवणे तु तद्‌! बद्‌ कियान्मितप्‌ ॥ ८० ॥ न्यासः १०।१।१५। लब्धम्‌ २। र [१ ४९ भ @ ^~ @ € ५ _ ©. + ® भ ० बु ०1 ०-द्र धुर वेहत।त द्वषूप्रह उक्षा वृष. । छ वषद्‌4 १६ वृ4। विपूरित्युच्यते । दविषु हुप्य प्य पररपरमत्तम्‌ । त्मात्पर्‌ मोरपापचयः | -& 2 "षः 91 यरतानुषातः प्रानः ॥ ७९ ॥ अथ पुवणं उदाहरणमन्‌ष्टपाऽऽ६ -- दश्चवणमिति । निष्केणेति प्ममीौस्य- द्योतना५मेव , न पुनक्ञेरारिक।यम्‌ । चेद्‌ शवं पवरण गद्याणकमिव येन म।लधे. नाऽऽप्यते तदा तेनेव म।स्येन तत्तिथिभिते धवः परितयन्मितमाप्यत इति । मिते मानम्‌ । भावे क्तः । फं प्रमाणमस्यति करिवत्‌ | भिवत्‌, भित यस्य तत्तथा | यथा यथा वणौभिक१ तथा तथ। मौटनपचयः स्यात्त्पभोस्यत्वादिति ग्यस्तानुपातः ॥ ८० ॥ यमम (य द = ~ -~-- - -~ ~ -~ -- ~ (क [1 (4। (ऋ $ ( ६ ०वि०- निष्काः २५ शष क चतभिरपवते. ददने प९५ पश्चमाद्य इत्यथ; । द्रम्माः ९ पणाः ९ काकिण्यो र्‌ वराटकाः < । द्वितीयोदाहरणे >य।सः २।४। ६ । फ ४ दगुण < ष्ड्भहेत ड १ निष्कः । शष । ्ाम्धामपवपेः ४ || ७९ ॥ © = ~ ® @ =, ® हेमवणमट्योद्‌हरणम।ह-- दशवणेमिति । वेनिष्केण दरवर्णकनक्रं गद्या, नए क @\ भध णकमवाप्यते < तदा तिथिवणै प्रददा किंयनिमितं प्राप्यते तद्द । न्याप १०।१।१९ । फट ! दशगण १० पश्चदशहृतं वि पश्चमिरप्वते; । || ८० ॥ ७६ ुद्धिविखासिनीरीरावतीदिवरण् दीषार्य सपता- | १४६२५ राच भागहरण उद्ाहरणप्‌- स्षादकेन मानेन राश्चो सस्यस्य भापिते। यदि मानक्त॑ं जाते तदा पश्चाठकन क्रप्‌ ॥८१॥ न्यासः ७। १०० । ५ ठछब्धं १४० | इति व्यस्म राशिकम्‌ । क अथ पञ्चरारिकादो करणसूत्र एतत्‌ - ५असप्तनवराशिकादिकेऽन्यान्यपक्षनयनं फटच्छिदाम्‌ ॥ बु०वि ०-अथ षान्योदाहरणमनुष्टुमाऽऽह-- प््ठाढकेनेति । स्पष्टमन्न सवम्‌ । इति ्ैराशेकम्‌ ॥ <: ॥ अथ परश्चर शिकादीनां परैराशिकमूलत्व। तदनन्तरे पश्चराशिकादिकं रथा. द्ध तयाऽऽह -- पश्वम्नवर।शिकादिक इति । पश्च च सष्चनवचते च॒ते राश्यश्च पच्चप्तप्ननवराहाय. | तेम्यो जातानि पश्चप्तप्तनव्रराशेका- दीनि | तानि, आदियिमस्तसमिन्पश्चरा शिकसप्तरा रिकनवरािकादावित्यथेः । फटे च च्छ्द्श्च फटच्छिदिः । तेषामन्योन्यपक्षयोनयनं सविधाय बहु राक्षिम्यो जते वधे स्वह्परारिवधेन भाजिते सवीच्छफष स्यात्‌ । एत. द्क्तं मवति । प्रमाणरसतबन्धिर।श्चयस्तत्फटं चेकस्िन्पक्षेऽषोऽधः स्थाप्यम्‌ | इछ सचनिधराशयोऽन्यपक्षे समानजातित्वमन्रप्यनुवत॑ते । तथ] हि-प्रमाण. पक्षे यो यो राशियद्यज्ातिरत्जातिना तत्त॑नपिनेच्छापक्षगतराश्चिना माभ्यम्‌ | ७, भ [प न चेत्तहिं प॒ तथा कायः | तयोः पक्षयोरकपक्षफलमन्यपक्षं नीत्वा तत्फलं चेतरपक्षे नत्व; एकपक्लच्छेद्‌ानन्यपक्षे नीत्वा तत्पकषच्छेदरश्ितरपक्षे नीत्व। यत्र पक्षे फं नीते प्र बहुराशिः पक्षः | द्वयेरपि पक्षयो; फटे प्ति यत्रेच्छा. फठं स बहूराशीः पक्षः । अन्यः स्वस्पराशचिः । तेषां बहुराशीनां वधे स्व१२ाशिवधेन भाजिते सति स्छन्धं तदिच्छ।फटं स्यात्‌ । दी ०मि०-रशिमागेोद्‌ह्रणमाहु-पठिति । परस्यस्य रक्षौ स्तढकेन मानेन मापि सातं याद्‌ मानश्नत जात्‌ तद्‌। पश्चाटकन मानन [कं स्यात्‌ । न्याप्तः ७। १००। ९ फलं १०० सगुण ७ . ° पश्चहृते १४७० । इति व्यस्तत्रैरारिकम्‌ ॥ ८१ ॥ पश्चर शिकादे करणपूत्रमाह-- १७१हति । पश्चप्रषठनवराशिकादिके । पश्चर।- शिक स्ठरारिके नवराशिके । आदिशढ्देनकाद्‌शर।शिके । फलच्छदां फरानां छेदानां चान्योन्यपक्षनयने परस्पर पक्ष्याऽऽनयनं प्राप्णं संविधाय बहुर्‌ रिजे वषे बहर शिपरस्परगुणने स्वटपर्‌।शिवधम्‌।जिते स्व्पराशचिपरस्परगुणनेन इते पति धकरणम्‌ ] छलवनी। ७9७ सिधाय बहुरारिजे वपे स्वत्पराशिदधकाजिते फठम्‌॥८२॥ अब्रोहेश्चफः- मासे शतस्य यदि पश्च कठान्तरं स्या- द्रवे गते भवति किं वद्‌ षोडशानाम्‌ । काट तथा कथय पृलब्छन्तर।भ्यां मूर धनं गणक फोटफले विदित्वा ॥ ८३ ॥ म क~न ब °वि ०-अश्रोपपत्ति.-- तत्र पश्चर। शेकं तरराशचिकदयेन । तयथा--यदि शतस्य पश्च कठान्तर्‌ तदा पोडशागं किम्‌। एकेन मापनद तद्‌ द्वादशचमासैः किमिति। ठन्पं षोडशानां वर्षे कान्तम्‌ | अथ सष्ठरारिक त्रैाशिक्त्रयेण | तयथा-- अष्टपद्धिकानां शतं मौर्ये तदैकस्याः किम्‌ । त्रिकरविस्तृतिप्रमणनेदं तदाऽ. पहस्तप्रमाणविस्तेत्या किम । अष्टहम्तदेध्यणेदं तदा करत्रयदे्यण किमिति । ठ्व्य तादरपद्टिकाया पल्यम्‌ । एवं कृते प्रपाणमबन्धिराक्यस्तत्फटं च माज्याज्निष्पयन्ते । इच्छ प्बन्धिराश्वे। हराः । माज्यरश्हरो हर एव । अतः हरपल नीयते भाजकहरो भाउ्यस्य गुणः । छेदं छव च परिवर््यत्यु- क्तत्वात्‌ | अतः स॒ माज्पपक्षे नीयते । अत उक्तमन्योन्यपक्तनयनं फलच्छिद- मिति | अत्र प्रमागेच्छपक्षगतर।दयोः प्रत्यक सम१जातित्वे माभ्यमिति स्पष्टम्‌ | ्रराशिकमृरत्व।त्‌ । एवं नवर शिक।द।वपि ॥ ८२ ॥ अवराद हुरणानि | 515 द १४७२ के ।६द द्ध तय।ऽऽह- म।से शतस्येति | री °वि०-फक ध्यात्‌ । यत्र फल प॒ बहुराशिः । स्थानद्रय फले सति यत्र बहुरा. शिफठं स बहुराक्ञः ॥ ८२ ॥ अश्रोदेशकः- मप इति। शतस्य रूपकशचतस्य मापे गते सति यदि कलान्तरं वृद्धिः पञ्च पकाः स्युम्तदर्षे गते सति षोडशानां ह्पकाणां किं कलान्तरं भवति। है गणकं तद्द्‌ । तथा मृल्कटान्तर।म्या कं कल्य जानीहि । तथा काटफष्े १ १९ विदित्वा मृं धनं वद्‌ । न्याप्तः १०० १६। फरस्य पश्चरूपक्यान्यत्र नयने % | १२ जातं १०० | १६बहुर।शिवधः ९१० स्वेटपर।शिवधेन {०० भक्तः ठन्॑ं ९ ९ [र ७८ धद्धिविकासिनीटीलावरीविव्रणटीकार्यं स्मेता- [णश्ठरा० न्यस्तः १। १२। छग्यं कलान्तरं ९। १००। १६ २। ५ । ५ । अथ कालठङ्गानाय॑ न्यासः १। कन्धा मासाः १२। १००। १६। ५। ४८ | ५ । मृखधनायं न्यासः १। १२ न्धं मृलघनं १९। १०० ५।४८ । ५ । सच्यैश्चमासन क्षतस्य च.स्णात्कट);ःतरं पश्च सप्श्वमांश्चाः। [0 ग भ "मि मिकका बु०वि०-अत्र प्रमाणे माप्त उदिष्टः | इच्छया वषमुदिष्टम्‌ । भतो वषेस्य माप्ताः काय): | प्मजातित्वाथित्यक्तं ५।क्‌ । रेष स्पष्टम, ॥ ८३ ॥ नो अथ च्छेदविनिमयदरोन यम्‌ दाहु२ण।7 तमु १7२15 ह-्ञ्यशम। पने ति। चे. नन तः भेन ट्टी गवि ०-रिष्टो म ज्यहारौ १०० | चदुभिरपवर्तितौ १९ प्न, पश्चमि२१।तत ३ | % १०५० २९ < = (१ ह स्‌ उपरि नब स्थाप्याः २३ उेदघ्रूपषु टवा षनणामति कते जात ४८ मृलकट- १ ९ न्तराभ्यां काडानयनम्‌ ; यथा न्स्स्ः १ फटरछद्‌मन्यान्यप. १०० | १६ ५ | ४ ५ ्षनयने बहुराक्िवधः ४८०० स्वरपराशिवधः ४०० अनेन भक्तोऽयं ४८०० छञ्धं काट; {२ । कालमृलज्ञाने मूलानयनम्‌ | यथा न्याप्तः १ | १२ अन्योन्य १०० ५ | ४८ % पक्षनयनं यथा फरमिच्छवद्बहुराशिवघ; ४८०० स्वरपराशिवधेन ३०० भक्त रन्धं ११ मृटषनम्‌ ॥ ८३ ॥ द्वितीयो दाहरणम।ह्‌- स्थ्यंरेति । तृनीया९ प्रहितमा्तेन चत्वारिंश दिनैः शतस्य प्रकरणम्‌ | छ।छावती । ७९ मासे्धि'षेः पश्चलवाधिकेस्तत्साधंदिषषटेः फरपुच्यतां किष ॥८४॥ न्यासः । १६। छन्ध कङान्तर ७। २ ५। @ | १०० । १२५ । ५ । | २६ । ५ अय सप्ररशिकोदाहरणम्‌ -- मे भव ५ नि ववस्तार चक्राः कर्क मता द्य वाचन्ननति च. भ दररपररकटपट्सूत्रपाटक्र अह छमन्त शतमर्‌। \ ®> बु ° वि ०-तप्ज्येशम।तेन पपच श।: १ कटान्तरं शतम्य मवेततद्‌। पशचख्वापिके- लिमिमातैः पाधद्विषध्याः फरं फं स्यदित्युच्यता मो गणक ॥ ८४ ॥ अथ पप्रा रिके शाद्विक्रीडितेन।ऽऽह -- विस्तारे त्रिका इति । वेद९।- ुत्छृषटाः(त्कटा.) श्रष्ठाश्च त।, पड्पूतरपट्टिकाश्च ता: शतं छम्यन्ते तद्‌ा$ऽपरा ~~~ ~~ -- ~---- == = ~ -~-~--~--~~ ही ०वि० -कङान्तरं बत्पश्चमांशसहिताः पश्च म्यस्तरहं पश्चमांशसह्तिल्निमिरमापि पण्णवातिदिनेः साध॑द्विष्े. कि फठं कान्तरात्दुच्यतम्‌ । म्याप्तः ४ | १६ १ ३ १०० | {९५ र्‌ २६ $ अन्योन्यपक्षनयनं ¢ १६ बहुराशिवष. १५९६९००० स्वहपराशि. 9 १०० १२१ २ २६ ५ © वधेन २०००० भक्त) रब्धं ७ शेषं १६००० चपुःप्हख।पवततंः ७ ॥८४। ९०००० र % अ१ प्रर िकोद।६२०१।६- 9ि\त।र ३ । विष्त।र्‌ त्रिकरा; करत्रयमित्‌। ®= ¢ 4९ ८२ ुद्धिषि ठक सना] ती { }8॥ दा कष, भ्य ] (२, प ता- | ५ ~ 1 ] ० ~> ॐ देष्णं साधेकरब्रयाऽपरपरटं दस्ताधेवस्तारिणी तादक्‌ कै रभते दनं बद्‌ बणिग्वणिज्यकं वेटि चेत्‌ ॥८५॥ न्यास; २। १ ट्ग्धन्ष्काः ० | द्रम्पाः १४ , पणा; ९। २। काकिणी१। वरटा! ६। बराटकभागौ २। ८ । ७ । २ ९ ८ । १। १०० व्यासे निकराः | विस्तार विग्रहो व्यस्त इत्यमरः | रयः करा; प्रमाणं यासां ताच्िकराः । तद्धितथ द्विगुः । प्रमाणे छ) द्विमानिल्यमिति द्वये स्क | देष्॑ करा्टकमिते। स्ू्पेवप्च्च। नानव्णा; | प्रकृत्यादिम्यश्चति तततीया । कथ॑मूत्‌।ऽपरपट) तदक्‌ । अष्टगट्धिकाना १ दीना एरी । विप्तद्शत्वे तु भेर।शिकाप्ुमवः । दध्यं पाषकरतयधमाण यत्या; प्ता त्था । प्राखत्प्रत्यय छोपः । दत्ताय विस्तारो मिद्यति यस्याः सरा तथा , मत्वर्थ इत; ॥ ८१ ॥ =------~““~---*- ~~~ ~------------~--~ “=---"--~-~-----_ धी ०१०-द८५ऽष्करा षपेतिचिता इदय उत्कटप्टृपृत्रपर्काः; ध्रष्ठपटसमातरभ्‌- ०, के ^~ त१्यऽ६। यद्‌ २17 द्भनतं तह तवक्नरतय तदाचा ह्पताचषवेष्ता।२०॥ ताहकूष. टरपू१ट। अपर्‌१ट्‌। 14 टमः ह १।५क्‌ चरथ त॑[णउयङ वेपि तहं दुत वद्‌ | न्यपत वि ६| { फथ्च्छ्दामन्धो- १ ३ | {बहराज्चिवधः २ न्थपक्षनयन ९ ` ५ ५... ९ < ७ २ ब्‌ ५८ \ १ < १ फ१०० © फ १०० २८०० स्बर्पराशिवधन १९२ मक्ता रष्वं १४ | द्रम्भाः शेषा; ११२ षोडश. गुणा; १७९. हरेण १९२ भक्ता छन्धं ९ पणाः } रेष ६४ चदुगुणं २५१ हरेण १९२९ भक्तं ठन्पं { काकणी । शेष ६४ शतिगुणं १२८० हरेण १९२ भक्तं ठन्धं ९ वराटका: । २५ भ चतुःषष्टयाऽपरतितं । वराटकप्य द्रौ तृतीथम।* । ईति सरा रिक ॥ ८९ ॥ । प्रकरणम्‌ | टीङावती | ८१ अय नवरा्चिकादाहुरणम्‌- पिण्डे येऽकेमिताङ्गुराः किल चतुग ङ्पुर। विस्तृतौ पट्‌। दीधेतया चतुदेशकर श्ट मन्ते चतम्‌ । एता विस्तातापण्डदघ्यपितया यषां चतुबेजता पटर स्ते बद्‌ पम चतुर्दश सख मलय छमन्त [स्यत्‌ ॥ ८६ ॥ न्यासः १२। ८ । छव्य पूदय निष्काः १६ १६ । ६२। २ १४। १०। < ३२० । १४। १००। बु०वि०-अथ नवर शिके चछादृविक्रौडतेनाऽऽह्‌- पिण्डे येऽकेमिताङ्कहा इति । ते त्रिशतद्नः शतं मौर कमन्ते तदय ते चदु पडा; कियन्मौस्यं छमन्त मे वद्‌। मोः परते। पटो द्र्मयाप्तनविशेषः। ते के मिशत्पद्य; । ये पिण्डे नमिता ङ्कुदाः । अपरेमिताङ्कछानि प्रमाण येषां ते तथा । प्रामदुद्रिगुः । पिस्तृते। वित्रे चतुरवेगैः षोडशानि प्रमाण येषां ते तथा । ते चतुदश. कर्‌। दै । ते के चतुर्दश १1: । उक्ता वित्तृतििण्डदेष्यीणां पतयश्वतु- वर्जिता येषां स्यद्ठीदशाङ्करविस्तारा अष्टङ्कुलपिण्डा दशदस्तदेम्यस्प इत्ययः ॥ ८६ ॥ छी म्वि०-अथ नवराशिकोदाहरणमाह- पिण्ड इति ये पटाः काष्ठमया: पिण्डे स्थौ. स्येऽकंमि ङ्गा द्वाद शङ्कल्ा; । विप्तृत विस्तारे चतुषैगोङ्कुचः षोडशाङ्कल, मिताः । दधैतया चतुदंशहम्ताः । इटशाच्िशत्पञ्चः हते निष्काणां छमन्ते । निष्कश प विक्रीयन्त इत्यथः । एताचिरत्पद्धाक्ता पिस्तृतिद्ष्यपिण्डमितयः धोडशच:.दंशद्वादशमानानि यपु ष्टेषु पानः कृत्वा चतुवर्जिताशतुर्मी रहिता द्ादशदः,1प्या इत्यथैः । ते १६1; पिण्डे टङ्क विस्तारे द्वादशचाङ्खखा दुर्य द्ाङ्धः , इदराश्वतुदैश प्यः किथरमूर्यं छमन्ते । हे पतते तद्वद्‌ तम्द्यनित्यथेः | न्याप्तः १२ | < फरष्य(न्यप्नयनं \र२ ८ बहुर(शवधः १६९ | १२ १९ | १२ १४ | १० १४ | १० ६० | {४ ० १४ १ ० ® १ 9 ११ ८२ बुद्धिवि रासिनीलीरावतीविषरणदीकाभ्यां समेता- | षश्वरा०~ अथेकादशरारिकोदाहरणम्‌- पष्ट ये प्रथषोदितमरमितयो गनव्यूतिमात्रे स्थिता- स्तेषामानयनाय चेच्छकरटिनां द्रम्पाषटकं भाटकम्‌ । अन्ये वे तदनन्तरं निगदिता मौनेशतुवेनिता- स्तेषां का भवतीति माटकमितिगव्यूतिषट्‌$ वद्‌ ॥ ८७ ॥ क ^ बु ०वि ०-अथेकाद्शरारिष)दाइरणं शादृछविक्री उतेन।ऽऽह-णट। ये प्रथमादितप- मितय इति । ये पट; भ्रथमेदितप्रभितयः | प्रथम्‌ पूवमुदिताः प्रमितया येषां ते तथा । द्वादशाङ्कटपिण्डाः पोडशाङ्कखविस्तार श्तुदैशहस्तदेष्या लिशतपद गब्युतिमात्र करोराद्रयमान्े स्थिताः । गव्यूतिः ल्ली करशयुगिलयमरः । तेषा मारं प्रत्यानयनं द्कटिना शकटा वियन्ते यषां ते तथा | तेषा शकटजी- विनां द्रम्मा्कं भटक वस्त्वानयनवेतनं चेत्स्यात्तदाऽम्ये थ पट्ाश्चतुदेशषमिता- स्तदनन्तरं निगदिताः पिण्डादौना मानेश्वदुवर्जिता अष्टाङ्गुषिण्डा द्वादशा 1 ~~ ~~~ ------~-----------~- ~~ ~~~ -~-~--- --+~+~~--------~ -- ~~ ~~~ टीण्वि०- १३४४००० स्वरपर्‌। शिवेन ८०१४० मक्ताख्व्धं १९ निष्काः ५३७६० ~. ^. ९ ३२१० २१० ९ष १।७ २1 ५२१२६; म्‌: ५।इश्चाभर१६त; | पुन्‌ ८०६ ९०४०। ३१९ ®> ८ 1 ष्‌ कृवि ध ९ # ६. (> न, ^] पश्चा १र२१वतः १३ | तत ९३८५ ऽपवतंः | जात ६ । 1 ९३६ &। तयमा. गावित्यथः | <६ ॥ एका दशर।रयु हरण र-- षहा ईति । ग्यूतिमात्रे कराशयुगन्तरे स्थिताः प्रथमो देतप्राभ॑तयः । अक्रमता इत्वाद्युक्तमान। ये पह्स्तेषामानयनाय शकटिनं शकटवतां चेदुद्र्म्टकं॑म।टकं॑स्यात्तद्यन्येमानेश्वतुवजितास्तद्न्तरं निगदिता सऽं गन्युप्िषट्‌के वतेमाताना माटकमितिः क। भवतीति वद्‌ | न्याप्त; १२ | < फरु्यन्यपक्षनयनं बहरा शिवधः ६४९ १२० स्वलपराशि- १९ | १२ वधेन ८०६४० भक्तो छम्य ८ द्रम्माः । इत्येकादशर- १४ १० शिकम्‌ ॥ ८७ ॥ ३० | १४ १| ६ | € 0 श षा ` ---^“-----------+-*- 9 १कृ, ध, भटकः। २ कृ. ध. मनि च्‌" । . प्रकरणम्‌ | द्वी कावती। ८३ न्यिः १२। ८। १६। १२। १४१० | टब्धा भाटकद्रम्पा; ८। २५। १४। १। &। ८ । अथ भाण्डपमरतिमाण्डके करणसू टताषम्‌- तथेव ण्डपरतिभाण्डकेऽपि विपरयेयस्तत्र सदा हि मूल्ये ॥८८॥ ----~-----~--~-- --~~= ------~------~~ बु° वि ° -दगुटविस्तार। दशहप्तैध्यौस्तेषां नगर।हहिगेग्यूतिषट्के कोशद्राद- शके स्थितानां नगरं प्रत्यानयनाय का माटकमैतिर्मवति तां वेद्‌ ॥ ८७ ॥ अथ पश्चराशिकातिदेश्त्वाद्धाण्डप्रतिमाण्डकमुपेन्दषजपुवार्थनाऽऽह -- तथेव भणण्टप्रतिमाण्डक इति । मौर्ये इति द्वितीयाद्विवचनम्‌ । विषयस्येति । असु स्ेषणे । विपृवैः एरिपरव॑श्च । मौस्ये विपयैस्यन्योन्यपन्तयोरनत्वा तथैव प्रागुक्तः पश्चराशिकविधिः कायः | क । मण्डपतिभाण्डकेऽपि | अपिशब्दः समुच्चये । माण्ड विक्रयं पण्यं माण्डं प्रति मणण्डान्तरं प्रतिमाण्डं पयायभण्ड तयेोरिदं गणित माण्डप्रतिम।ण्डकं तम्मिन्‌ | सद्‌। हि निश्चये । एतदुक्तं मवति। प्रमाणमाण्ड तन्मौस्यभिच्छारूपफटं वैकपक्षे निवेरयम्‌ । प्रति माण्डमील्यं प्रति- माण्डं चान्यपक्षे , अत्र मौर्ययो ` स्मज।तित्वेन माल्यम्‌ । ततो ऽन्योन्यपक्षनयनं फठच्छिदामिति पश्चरारिकोक्त्या, इच्छा माण्डस्य पयायमाण्डं म्यत इति। अत्रोपपतिखैराशिकटयेनाऽऽह-यदयाम्रश्चतत्रयप्य द्रम्मो मौर्य तदा दशा प्राणां फं फलम्‌ । दुश्चाम्राणां मद्यं यदि पणेन द्रम्मषोडशांशेन त्रिशदाडि- मानि तद्‌। दशाम्रमौस्येनानेन किमिति रन्ध दन्लाञ्नषयौयद्‌ाडिमानि । एवं त्रैराशिकद्वमेन मोस्यविपयोप्ताननतरं पश्चराशिकविषिदश्यत हइत्युपपन्नम॥८८॥ दी ०वि०-अथ मण्डप्रतिमाण्डके करणमूत्रं वृत्तार्थैनाऽऽह-तथेवेति । मण्डप्रतिमा- @ _ न [९ न ® श क क नै ० ण्डके, वस्तुना वस्तुषरिवर्तो माण्प्रतिमाण्डकम्‌ । तत्रापि तथेव विधिः । पर्वोक्तमन्यो. न्यपक्षनयनं विषाय बहुराशिवये स्वस्पराशिवधमक्तं फम्‌ । श्रिचेयान्विरेषः। हारान्मोरये च विपर्यस्य पूर्वोक्तो विधिविधेयः । हारमौस्ययोरन्योन्यपक्षनयने कते- ग्यमित्यथेः ॥ ८८ ॥ १ ध. वििीविपयस्य हरांश्च मौल्ये । ९ “अथेफाद्शेत्यारभ्य तां वद्‌' इत्यन्तो प्रन्थौ ( «५७ छक टीका ) ग, पुस्तके नास्ति । ८४ बुदिवि रासिनीरीषावतीविवरणरटाकाम्णं समेता- [मण्डप उदाहरणम्‌- द्रम्पेण छभ्यत हृहाऽऽम्रशतत्रयं चेत्‌ त्रिश्चत्पणेन विपणौ वरदाडपानि । आन्रेवदाऽश््चु दश्चभिः कति दाडिमानि छभ्याने तट्रिनिमयेन मवन्ति मित्र ॥ ८९॥ न्यासः १६। १, रब्धानि दाडिमानि १६। ३००।२०। १०। इति गणितपा््यां टीखावस्यां प्रकीणकानि क्कि" दिः ® दकष कोक = ~ --- ---- ~ व -~ --------~-*~ --- -- -- ~~ कि ब॒ ०वे°-भत्राद्‌हरण त्तिहाद्धत्याऽऽह्‌ -द्रम्मण ठम्यत इहाऽग्रति । मो पित्र, इह विषण। पण्यवी।थकायां द्म्पणाऽऽम्रश्यतेत्नय चद्छम्यत । आग्नवक्षस्य फडा- न्याम्राः(णे) | अवयवे च प्राण्येष।पेवृक्षम्थ इति छ, । फटे गिति तस्य ठक्‌ | वराणि श्रष्ठानि द्‌।।डमानि क्शचत्पणन छम्यन्ते | द्‌ाडिम्याः फलानि दा- डिमानि । उक्तवत्प्रययलछापा । ठ्क्ताद्धतकःति खीप्रत्ययस्य ल । तदा दक्ष- भिरम्रस्तद्विनिमयेन तत्पयायेण कति दाडिमानि मवन्तीति वद्‌ | ८९ ॥ रे क. 7 योतिवित्कुङमण्डनं द्विजपतिः श्रीकेशवोऽनी>न- द्य ठक्ष्मीश्च समस्तशाखनिपुणं श्रीमद्रगेश्ामिषम्‌ | अस्यां बुद्धिविलारिनीप्तमाभिवो टीलावनीम्याङतौ तत्रत्यां कृतितोषद्‌ानि निरगूनाम्ना प्रकीणानि तु ॥ ६१ वुद्धिविङाधिन्या प्रकीणानि । 2 टी °विऽ-अत्रादेराफः-दरम्मणति । चेदिह विपणो पण्यवीथिकायां द्रम्मेणाऽऽन्नशत- भये ठम्यत एकपणेन [ च ] त्रिंशद्वरद।डभानि रम्यन्ते, तहिं दश्षभिर मर्विनिम- येन कति दाडिमानि छम्यानि मवन्ति । हे मित्राऽश् घ्रं वद । न्याप्तः ११६ |! हारमोल्ययोविपयासः १ | १९ नहराशिवधः ६०० | ६० ६०७ | ३० १० १० ४८०० स्वरपर२।रिवधन २३०० मक्तो ठन्धं ११ दाडिमानि ॥ ८९ ॥ प्रकरणम्‌ ] ल ावती । ८५ # अथ पिभ्रष्यवहारे करणसू साधेब्तप- भमाणकालटेन हतं भरमाणं विमिश्रकाठेन हतं फलं च। स्वयोगभक्ते च प्रथकृस्थिते ते मिभ्राहते मृलकटान्तरे स्तः। यदेष्टकमार्यविधेस्तु मृलं मिश्राच्चयुतं तच कलान्तरं स्यात्‌ बु°वि °-रशमृत्काय पुण्याय पृण्यामिश्ररप्तानध । घनप्तार मवानाश्च शानीर हर पाठ्य ॥ अस्याथेः-- शशमृत्काये यस्य पत॒ तथा | पृण्मनामिश्रा हीनास्तान्र्तय. त्यास्वादयति मक्षयतीति पएण्याभिश्ररसः । नास्त्यघं यस्याप्तावनघ।!। क ®> (९ षनं जं सारो यस्य प्त घनसतारः | जलमूर्तिरिति यावत्‌ । शनि शनिषपीडामी- रयति निराकरातीति शनीरः । क्िमुतान्यकतां पीडाम्‌ । एवंविध हर्‌ मवार्नीश पुण्याय प्टय मातिति शेषः । पुण्यमयते प्राप्नोतीति पुण्यायः । यद्रा एुण्य- मयः शाभावहविधियंस्य स॒ तथा | अत्र मिश्रेति व्यारूयास्यमानन्यवहारस्य।पि नाम सूचितं भवति । शाद्खवन्धच्छाकोऽयम्‌ । अथ पिश्रम्यवह्‌रप्य प्रायञ्ञेरारिकादिमृढत्वात्तत्कथनानन्तरं मिश्चव्यहार आरम्यते । भिश्रीयते मुकर! तरार यत्तम्मिश्र पृच्छकेन दिं तस्य भ्यव- हारो निणेयः । अध्यायनाम चैतत्‌ । तत्राऽऽदौ मृर्कलान्तरमिभ्रणे निम. यपूत्रमुपन्द्रवजरेत्तर।यैनो१ज।तिकया चाऽऽह--प्रमाणकाटेनेति । स्वयोग- मक्ते चेति। प्रमीयतेऽनेनेति प्रमाणम्‌ | प्रमाणत्य कारुप्तेन प्रमाणं प्रमा- णद्रभयं हतं कायम्‌ । मि्रद्रन्यस्य कालेन हतं फल च कायैम्‌ । ते पृथकूस्िते स्वयोगेन भक्तं आद मिश्रद्रभ्याहते क्रमेण मृलक्रखान्तरे स्तः । यद्व्टकर्मविषिना मृढ साध्यम्‌ । त्यथ।-- एकम। पे शतस्य पश्च कटन्तरं तदा वषं इष्टस्य किमिति पश्चराशिकेनेष्टस्य वर्षे कलान्तरं श्यात्‌ । एतादष्टयुतं पिश स्यात्‌ । अनेन मिश्रण्टतुस्ये मृरषनं तदोदिषटन किमिति ! एवमेकेनष्टकमंणा मूढधनं रम्यते तन्मिश्राच्छोषितं कडान्तर्‌ स्यात्‌ । टी गवे०-अथ मिश्नम्यवहरि करणपूत्रं पाधेवत्तेना<ऽह-प्रमणेति । प्रमाणकारेन प्रमाणे हतं विचेयम्‌ । विनिश्रकाठेन च फ ह कार्यम्‌ | पूथकदयकूतिते ते परमाणफले मिश्राहते मिश्रदरभ्यगुणिते स्वगेगमक्ते प्रमाणक्राङ्योगेन भक्ते सति पृल. कछान्तरे मूकधनवृद्धौ भवतः । यद्वेति । एवं वा मृटमानेयम्‌ । यथे्टकर्मारूयविषेः पकाश।>्मूढषनमानीय तन्मिश्रधनाच्च्य॒तं पतफट।तर्‌ मवाति ॥ ९० ॥ ८६ बुदिषिरासिनीर्खःलावतीविवरणटीकाभ्यां समेता- [ मिश्रन्य०~ उदश्कः!--पञ्चकन शतनाब्दं पट स्व सक्डान्तरम्‌ | सहस चत्पृथक्‌ तत्र वद्‌ मृकलन्तरं ॥ ९१ ॥ न्वात्तः १ | १२। रग क्रमेण पूलकलान्तरे ६२५ | ३७५ । १०० १००० ५ अथवेष्टकमंणा करिपतपिष्टं १ १ । उदेरफ!टापव- दिष्टराशिरित्यादिकरणेन रूपस्य वरै करन्तरं । एत. दुतन सपण , दष्टे १००० सूप्गुणं भरं छश्ध परधनं ६२५ । एनन्मभ्रच्य्पुत कटछान्तर्‌ ३७९ । बु°वि०-जत्रोपपतिः-- यदि प्रमाणकालेन प्रमणकलान्तरं ठम्यते तदा मिश्रका- छतुल्थन किम्‌ । अत्र प्रमाणक हरस्पनेव गुणितं प्रमाणं यत्तत्तट्यम्‌लद्रभ्यस्य मिश्रकालगुणित पमाणफड मिश्रकारतद्वकाले कलान्तर स्यात्‌ । तवेरयौगो मिश्रनम्‌ । यदनेन मिश्रषनेनेते मृटकान्तरे ठमभ्भेते तदो दि्ेन क्रिमिति पथकएथकतरैरािकेन मृलकलान्तरे ठम्येते इत्युपपन्नम्‌ । यद्ेत्वस्येपपत्तिम्य- सुययेव ज्ञायते ॥ ९० ॥ अत्रोद्‌ाह्रणमनुष्टमाऽऽह्‌ ~ प्श्चकेन शतनेति । प्रतिमापतं पञ्च वृद्धिरयस्येति पश्चकमिति विज्ञानेश्वर व्यवहाराध्याये विद्रृतवान्‌ । संज्ञायां कप्रत्ययविषा- नात्‌ | स्प द्रभ्यम्‌ । रष स्पष्टम्‌ ॥९१॥ टी ०वि०-अत्रोदेशकः-पश्चकेनेति । पश्चकृरूपका व॒द्धिय॑समिञ्डते तत्पश्चकदपकश तम्‌ । वृद्धया दत्ते प्रतिमासं यत्र प्श्चक्ररूषका वधेन्त इत्यथः । इहरेन शतेन वरेण मं स्वं घन कान्तरप्तहित चेर्हछं जातं तत्न मख्कछछान्तरे परथगद्‌ | न्यपि 1 १२ प्रमाणकारन १ प्रमाण १०० हत १०० वामश्र- १०० १००० ९ क्ष क, क काठेन १२ कठं ९ हत ६ऽतेद्रे १०० | ६० विमिश्रण १००० हते १०००००।६०००० स्वयोगेन १६० मक्ते मूढक्रछान्तरे जति ६२५।३७९। प्रकारान्तरं यथा-रूपपिष्ट प्रकरप्य पश्चराशिक्रेनाऽऽनेयम्‌ । यथा-यदि ख्पकद्च- + प्रकरणम्‌ | ङौङावती । ८७ मिश्रान्तरे करणसुत्र टत्तम्‌- अथ प्रमाणेगणिताः सकाला व्यतीतकाटघ्रफटे।दुतास्ते । स्वथोगसक्ताश्च विमिभ्रनिघ्राः भयुक्तखण्डानि पृथगपवन्ति ॥ ९२॥ बु °वि ०-अय मिश्रान्तरोदेशे सूतरमुपेन्दवजञयाऽऽह-अप प्रमणेरिति । मङ्गढानन्त- रारम्भप्र्षकातलछरष्वथो येत्यमिषानात्‌ । अथशब्दोऽत्र मङ्गछ्व। ची । प्रया- जनान्तराद्चंनात्‌ । मङ्गटमध्यानि शाखागि प्रथन्त इति शिष्टाचारा । अन- न्तरवाचीं व। | प्रपाणकराङदव्यैः स्वकाठाः पृथक्पृथगुणिताः स्वैः स्ैग्व॑तीतकाठ घ्रफेरुद्धूृता ये स्युप्ते स्व्ोगमकना आदौ विमिश्ननिघ्नाः प्रयुक्तद्रभ्यस्य खण्डानि स्युः ॥ ९२॥ | # क ली ०वि०-तस्य पञ्च वृद्धिस्तं वषे एकत्य किथतीति । न्याप्तः । १०० | १ {| १२ $ फठप्यान्यपक्ष।नयन १०० | १ बहुराशिवधः १० । स्वल्पर।शिवषेन १०० १ | १२ ९ भक्ते ठव्ये ° | विशत्योभयोरपव्तेः ३ । एतावता रूपं ॑युतै तद्य तम. ५ ९ योग; €< अनेन दृष्टं १००० मक्त छेदं छ्वं च परिवत्ष॑ ९ ९ च्छेदो ३. ९ | ९ | १००० | अंशाहतिष्छेदवधश्च ५००० हरण ८ मक्तं ठन्ध ६२९। ८ | ! < [र एतन्मिश्रात्‌ १००० च्यत ज।त्‌ कलान्तर्‌ ३७९ ॥ ९१ ॥ पिशेषमाह-करणसूत्रम्‌ । अपरेति । भ्रमणे: स्वकाटा गुणिता; कार्यौ; | व्यतीत काठ गुणिते यत्फठ तेनोद्धूता भक्तास्ते विभिश्रनित्ना विभिश्रद्न्येण हताः सन्तः स्वयोगमक्ताः कायाः । पृथक्‌ प्रयुक्तखण्डानि भवन्ति ॥ ९२९ ॥ [1 नतय १ च. ईश्लण्डोहशे । "अकरम्‌ । छौरावती | ८४, १ 1७ | १। १०। १।५ न्या्ाः १५१ १०० १०० ५ २ ४ भर २२५ [९ न॑ [९ ° & स्वयागः २१ | मिश्रबनं ९७५ ¦ रभ्धाने ययाक्रम खण्डानि २४। २८ । ४२। पश्चराश्चिविधिना कम्य समपकर. ८ न्त्र २। ५ (य्य ~------, ~---- धरं *वि०~फल तुरप्मेव भ।एम्‌ । एवं सतति मो गणक खण्डपतरूयां वद्‌ । अत्रोपपत्तिः-पवैखण्डेष्वपि समकला न्तरदश्ैनात्समकलान्तरमिष्ट खूं कसि. तम्‌। अतः पश्चराशिकेन पृरषनान्यानीयन्ते । तद्यथा यद्ेकपाते पशचक्रडान्तरेण क्षतं मृकभन कम्यते तद्‌ प्मातिषु रूपकछान्तरेण किम्‌ । एवमन्यान्यपि मृष्षनानि पैप्यानि । इत्यं पञ्चर,शिकवि>) क्रियमाणे प्रमगिगणिताः स्वकाल ` ध्यतीतकःछत्नफष्ोद्धृता। इति निष्पद्यते । यद्येषां मृढधमानां योगेनेतानि एण्डात्मकानि मृरषनानि रम्यन्ते तदोदिष्टेन कियन्तीति प्रषकेद्थकूरेराशिकेन युक्तं खण्डानि स्युः ॥ ९६ ॥ 1 0 1 त ४ क @8 शि बि ०~रारिकेन।$ऽऽनेया । यदि मापते शतस्य ५ वृद्धिम्तद। प््तमापेषु चतुव १ 9 एतेः क्रियतीति कठस्याऽऽनयनम्‌ । न्यासः १००। ९४ | फट्स्यान्यपक्षनयनं 9 { ५७ १५० । २४ वहुरारिषधः ८४० स्वरपराशिवधेन १०० भक्त एष्षाः ८ $ ८ शेषं । र । । विद्यत्याऽपवतः २ । ठेदघ्नरूपेषु ख्व। धनणेमिति कछन्तर ५ एवमेव न्यसिन्पद्रयेऽवि । पूत्रान्तरम।ह ~ मासफशमिति । अविकराशिफशद्‌- _ षिकराशेयैत्फटे तस्माद्यदि कनिष्ठर रोमा पफठमधिकं मवति तद्‌। ररिद्रयान्त- ९्‌ः। अभिकर।निकनिष्ठसइयेवेदन्तरं तन्मासफडान्तरमक्तम्‌ । राश्यापासफदे १२ ४२ । नतर । --हौ षती । ६१ १ ("अ | ।१०। १।५ ` +त १७० १०० १०० ५ र (1 न २२५ * [९ ऽ. स्वयोग; २! | मिर्बबनं ९४ | रुष्वानि यथाक्रम खण्डानि २४। २८ । ४२। पञ्चराशिविधिना कन्ध समकल ८ न्त्रं २। ५ शा धै *वि०~फल तुरमेव प्रएम्‌ । एवं प्ति भो गणक खण्डततसूयां षद्‌ । अत्रोपपत्तिः-पैखण्डेष्वपि पमकर न्तरदयैनात्मकलान्तरमि्ट रूपं कशि- तम्‌। अतः पश्चराशिकेन मृरषनान्यानीयन्ते । तद्यथा यथेकपाते पश्चक्रलान्तरेण --ते मृकभन ठम्यते तद्‌ प्ष्मासेषु रूपकडान्तरेण किम्‌ । एवमन्यान्यपि धनानि 'सैध्यानि | इत्यं पञ्चर,शिकविः) क्रियमाणे प्रमगिगुणित।ः स्वकाल ^ ध्यतीतक!रुतनफषोदुषेता इति निष्यद्यते । यद्येषां मृढधमानां योमेनैतानि शण्डात्मकानि मृष्षनानि ठम्यन्ते तदो दिष्टेन क्रियन्तीति परषेदथकूमरारिकैन -ववुक्तसण्डानि स्युः ॥ ९६ ॥ टी ° वि ०-रारिकिन।$ऽनेया । यदि माति शतस्य पश वृद्धिस्तद्‌। तमाषेषु धतु १ 9 ˆ शितेः क्रियतीति फैठस्याऽऽनयनम्‌ । न्यासः १००। १४ | फठ्स्यान्यपक्षनयनं $ { -५ १०० । २४ -भैदुरारिवधः ८४० स्वरपरारिषधेन १०० भक्ता एषाः ८ 4, # 9 ८ । ॥ / । वि्ञत्याऽपवतेः २ । छेदघ्नरूपेषु ठव। धनणेमिति कडान्तरं ॥ ५ ` एवमेष न्यसिन्पद्रयेऽवि । सूत्रान्तरमाह ~ मापतफलमिति । अधिकराशिफशद्‌- भिकराशेयैत्फठे तस्माद्यदि कनिष्ठर रमौ प्रफङमधिकं मवति तद्‌ा। राशिद्रयान्त- ६२६ । भविकरंङिकरिष्ठरुहयोगैवन्तरं तन्मासफशान्तस्मक्तम्‌, । राक्षयोपा्तफदे १२ ५ + ' चष ९० बुद्धिबिलासिनीलीलावतीविवरणर्टकाम्यां समेता- [| शिश्रन्य अथ मिश्रातरे करणधूत्रं वुत्ताधम्‌- क्षेपक मिश्रहता विभक्ताः भरेफयागेन(ण) पृथक्फलानि ॥९४॥ अत्रादशकः-- पञ्चा गद्कसाहिता गणकाषषष्टः पश्चोनिता नवदिरःदेधनाने येषाप्‌ | मराक्चा विपिभिदधनैनिरत जिभिसै- ब।गिञ्यत बद्‌ विभज्य धनानि तेषाम्‌ ॥ ९५ ॥ न्यास ५१ । ६८ । ८५ । पपश्रधन ३०० |, जातात धनानि ७५ । १०० । १२५ । एवान्पादिषनेरूनानि कामाः २४ । ३२।४०। अथवा पिभ्रषनं २०० । अ।दिधनेवयेन २०४ नं सवेलाम्‌ य।गः ९६ । आस्मनाक्षेपगुणिते प्रक्षपयोगभमक्ते मि भवन्ति ९४ । २९1 ४०। । ग्ण -~---- * ---------* ° --~ +~ ~~~ ~~ "न बु °।व्‌ ०-अथ # मूटधनयाग द्ामयान चदं ठमवभजनाय पूत्रमुपजाद्यत ऽऽह --- प्रक्षपक( मिध्रहूता वते । भिप्यन्ते भिश्रीयन्ते, ते प्रक्षप्रकाः1,३ष स्पष्टम्‌ । वासना वेरारिकेन स्पष्टतरा ॥ ९४ ॥ ९, उदाहरणमन्र (प होद्धतयाऽऽइ्‌ --पश्चारादुकहिनेति । मो गणक पृथक्‌ ५94 ४ ५ ^ ^ ^ ०२. अ पअ श द९ब ६: प१ा३।।।तेश चषा त्रयाणा मदधन।न स्यप्त।१मव्रतवनाल्. 1 भव[णतूकमणा ।>दत्‌। पठ तवा तत [न ।तमस् वद्‌ ॥ ९५ ॥ ~~~ ----~~~----~---*~~----~--- ---------~-- --- “~= खी ०बि०-तद्न्तरेण मक्तं तत्काला मवति । पश्चश्ति | प्श्चतेन रूपके दत्तम्‌ । द्विरतेन द्व २१ दत्ते | उमयीषूलफट्य। त्ति केन कटेन संमता स्यात्‌ | न्याः | द्रा २।२॥ १०० । २०० तदन्तरं १०० | एकत्र मप्तफछं 2 अन्थत्न ४ | तयःरन्तर्‌ {| अवन रादह्ुवान्तर्‌ १०० भक्तं ठ्डञ १०० अय माप्तात्मकः समधनाः | जत्र वञ्चक द्र कृत्वा छञ्व्‌ं कहान्तर्‌ ९५००। ४०० एतद्युर (ननमृख्यन {०० | २००६५ जत ६९०० । ६०० ॥९६३॥ ्रतेपका इ । प्रहेपश मित्रेण द्नण गुणिताः प्रह्तपयोगेन विभक्ताः पन्त पथक्‌ फएखानि स्युः ॥ ९४ ॥ दाहरणम्‌-- शाश दिति । हे गणफ, ९११.शत्‌, अष्टिः पश्चा तिरिति ~त ण - ा ककनि + मूलधनरागदस्य द्वि्वया क. ध. सहकयोः पुस्तकयोरेकपरम्परागहतव स्फुटौ भवति । ककरन प्रतरन्‌ ] कोरावतौ | ९१ प्यादिपुरण कंरणसात्र व॒त्ताषम्‌ - भजाच्छदाऽरोरथ तेविमिभ्रे रपं पनेत्स्माससिपुतिकाटः ॥ ९६ ॥ उदाहरणम्‌ -- ये निश्षरा दिनदिनानतीयणषठः संपुर्‌यन्ति हि पृथक्पृथगेव मुक्ताः । वार्प्‌| यद्‌ युगपदेव सख विष्ुक्ता स्न कन वासरटबेन वदा चदाऽऽन्चु। ९७॥ धु°वि०-अथ वप्राः पृरणे निषरमश्चक'लविमजना्थ सृत्रमुपन्द्रवजोत्तरर्धनाऽऽ ह7-मजच्छिदरऽररिति । स्पष्टार्थम्‌ | जत्र पपात्तन्नैर।िक्रद्येन । यद्यनेन दिनां- ` शेनेक। वाप तद्‌ दिनेन कियत्यः । एव क्वे दिनांशेम्प. पथक्‌ सवां वाप्यः साध्याः | अत्र च्छद छव च परिवत्यै रस्यति मजेच्छिद्‌)ऽरोरत्यपपन्न्‌ । यदि सवातं वाधना यगेनैकं दिन तदैकय। वाप्या कं छन्धम्‌ | एकया वाप्या - युषिश्युकंतसवनिक्ष; पूर्णकाले, दिनांशः । अत उक्त तोमरै हप भनेदि त्थादि ॥ ९९ ॥ । ~ , , अत्रोद्राहरण धिहोद्धतयाऽऽह-ये निश्षरा इति , ये चत्वारो निञ्चराः पृथक्‌- पृथगेव, मुक्ता! सम्पा दिनेन दिनार्येन दिनतततीयारेन दिनषष्ठांशेन वापी सप्‌ रयान्त ते यदा युगपत््हव मुक्ताष्तद्‌ा केन व।सरचख्वेन वार्ण प्तप्रयान्त(ययः) ® # _ 4 छी °्वि०-येषां धनानि वतन्ते तेवेणिमर्भीभ्नितषनेल्लिभिवीणिञ्यतः श्तश्रयं प्राप तेषां विमञंय घनानि वद्‌ । प्क्षिपकराः ९१ | ६८। ८५ । मिश्रेण ६०० ताः १५३०० .२०४००। २९९०० । प्रकषेपयोगेन(ण) २०४ मक्ता ठढघानि फलानि ७९ । १०० {२ । एतान्यादिधनैः ५९५१।१८।८५ उनानि- छामा; २४।.३२। ४० | अथवा मिश्रषनं ९२०० आद्िधनक्योर०४नं स्॑खामयोगः ९६ । अस्मिन्भरे ९१। १८ । ८५ गुणिते प्रक्षपयाग २०४ मक्ते टाम्‌: रष ।६२।४०॥९६९॥ वाता अथवेत्यादीत्थम्‌ । वार्णपरिपर्तिकाटे करणसत्रम्‌-- मनादेति । ष्द्श्छद्‌ानं' रे सनेत्‌ । ° थ विमिश्रस्तेरदे रूपं मजत्‌ । एवं परिपृर्तिकःढो मवति ॥ ९६ ॥ उद।हरणम्‌- ये निश्चैरा इति । ये निरा: पृभक्पृथङ्पृत्ताः सन्तो दिनदिनाषै- ततीयपष्ठवे।पी सपरयन्ति | अप च ततीयश्च ष्ठश्चापेततीयषष्ठाः । दिनस्या- । ~प € ० [+ धेत॒तीयषष्ठाः । द्वेन च दिनाधैततीयपषठाश्च तैः । एको नङ्षरो म॒क्तो दिनिन धटी- ष्या वपी प्रयति । दितीयो दिनार्येन 9शत। ब्र्टीमि,, ततीयो दिनततीयमगेन षटीविरात्या । चतु्ों दिनिपष्ठमगेन, षरटशवेनेत्यथः । हे प्लचे यदेते चत्वारां ९ वुदिषिरासिनीठाषटाबहीदिष्रणटीक एण समेता- ([श्रन्रान १।१।१।१। १।२।३।६। न रुभ्धो बापीप्रणकाडा दिनशः न्यान्तः १। १२। क्रयविक्रये करभसुतरं वत्तम्‌ पण्येः स्वमृल्पानि भनेत्स्वभागे. हत्वा तदेक्येन शजेच्र तानि. । भ्रां पमेभण पनेन. हणा मूल्यानि पण्वामि यथाक्रम वुः ॥ ९८ -॥ (न सनी जरति ज तज - रकि 9 3 क क णिक उ+ जन मजनि षु ब ~तद्‌।$ऽद मोः प्ख वद ॥ ९७ ॥ भथ विभागानां मिश्वणत्वेन रेम्यमिश्रणे जति सूजरमिन्दक्लसऽ०ह-९०य)ः स्वमृस्यानीति । अमुकत्तख्याकमोल्येरमुकषरयाकानि तन्द्रि पण्कन्निः याति स्युस्त स्वपण्येरतानि स्वमोस्यानि मनेत्‌ + मादौ स्वैः ,पण्यममेर्यधो- दिषहेत्वा तानि पृषक्‌ संस्य।प्व ठदक्येन ताभ्येव भनेत्‌ । यधोदिक्षपण्यपागांश्चः मेत्‌ । आदौ मिश्रणं धनेन हत्वा लन्वानि कमायथशवमह्वानि भभ्वमानानिः च स्युः | ए०द्‌ च पण्यातरि च पण्यानि । मौल्ये च मद्यात्नि च प्रीटफ्ि |. ्ेदेकशेषः । एवमग्रेऽपि । अतः पण्यद्वयोदाहरणेऽि पण्यस्य छतर. मजेदित्या(दि योजनीयम्‌ ॥ ९८ ॥ ङी०वि ०-निश्चरा य॒गपदेव मक्त।तद्‌। कैन व।प्रख्वेन दिनांयन वापी परिपृरयत्तिं > र १।१।,१.\१ त ¦ न्याप | व्‌ | ् ४२ ककस्तावनत एव { | ९ | ६1 ६१ मित्रेषेवेः १२९ सूप भजेत्‌ । चत्वारो निङ्घस युगपनमुका विन्षदशांशेन 0 वदी, १।२।३। पशवकेन ५ प्रयन्तीत्ययेः ॥ ९७ ॥ क्रयविक्रये करणसू वृततेनऽऽह --पण्येरिरि । स्वमृह्यानि समगेहैत्वा पण्यैः भजेत्‌ । तानि मक्तपिद्धमूस्यानि मगांश्र भिश्रेण घनेन हृत्वा तदैकंयेन्‌. मजेत -। यथाक्रमं मूह्यानि पण्यानि च स्युः ॥ ९८ ॥ ्रका्रपू ] रीद्वार्ती | १६ उदेषकः- साधे तण्डुकमानकत्रयपहो द्रम्येण मानाषटकं मुद्रानां च यादि जयाद्$मिता एता बणिकाकिणीः। आदायापंय तण्डुहांशयगलं मुदरेकभागान्वितं किप क्षिषरथ॒जो व्रजेम हि यतः सार्थोऽग्रतो यास्वति ॥ ९९ ॥ ~ । = ~9 , ९ न्यासः । पश्य १। १ | पण्य. | १ | स्वभागां , |, | मिधषनं २ | अर पूरये रवभागगुणिते पण्य(म्यां भक्ते जति. | न --"* कन बु०वि ० - अत्रोदाहरणं शादैढविक्रीडितेना ऽऽह ~पर तण्डुरमानक््नयमिति। अहो बृगिग्‌ यदि तन्दुकानां साध मानकर द्रम्मेण छम्यते मुद्भानां मानाष्टकं च द्रभ्मेण छस्यते तदैता मप हस्ते गृहीत्वा दावुमारज्वास्त्रयद्श्षमिताः कफ णीस्त्नमादाय तन्दु खंशयुगं मेद्रेकभगान्विनं यथा मवति तथा क्त्र शीघ्म- पेय । क्षिप्र भूञ्ञते ते क्षिप्रमुने। वयं क्षिप त्रनम गच्छेम । हि यतः तथः पह्ययोऽग्रतो यास्यति | धी ° बि 2- अत्रोदेशकः-पधैमिति। अहो सते पराध तण्डुलमानकत्रयंद्रम्भेण छम्यते | रम्भेण मूद्धानां मानस्या्टकं छभ्यते एवं सति हे परख एताखयाद्श काक्किणौ- रादाय मदधेकमागान्विते तण्डुटाशायुगटमप्य । वयं किपभ्रमुनः सन्तः क्षिप्र की म्रजेषः । हि यतः सार्थोऽग्रतो यास्यति । यश्च ` स्वमृस्याने , | „ स्वभौ. । | । हतानि ॥ | । पण्ये ॥ | । भजेत्‌ । छेदे लवं च परिवत्५ति रीत्या ध | ॥ जातं | एतानि मिश्रेण घनेन ॥ हतानि कै ५१२ | भागाश्च | | भिश्रेण घनेन | । हताः २९ | ०९ तरकयेन 1 स्वमागहतः स्वपण्यमक्तः स्वमस्थयेरेक्येन र तानि ५. । ह न मागो मिश्रेण धनेन हताभनत्‌, छेद खे च परिवत्थ यथा ५९ अक्षा ४४८ ' ६९ (+ क ९४ इदिविासिनीटीकावतीविष२१९१।२य समेहा- भव्यं, = अनयोयेगिन 0 | एते ॥ | भागो च । | । । नेन ` :: | संगुण्य भक्ते जाते तण्डुरद्रर | द | ६४ । °“ < ६। १९२ छ, ॥ 1 | ॥ | अत्र रण्डुटपृरये पणो २ काकिण्पो २ वराटकाः १३। वर्‌ादटकमागश्च । | 1 तया तण्डुमुद्रमाने भागों ५ ६. मू्पूल्यं काकिण्यो २। षराटकाः ६। दरटकमाभो च षु वि०- अत्रोपपत्ति.-- स्वमागतुस्यानीष्टानि पण्यमानानि प्रकरप्यानुपतः | पत॒ यथा- तन्दुखानां स्तार्षमानकत्रस्ण यदि द्रम्मो मस्य उमभ्यते तदा मानद्रयन किम्‌ | यदि रद्रानां मानाष्टकेन द्रम्ममस्ये तदेकेन मनेन किम्‌ । ` एवं छन्धयोमोस्ययार्योगन यदि प्रथकृपृ्गतं म।ल्ये इृष्टक' सिपितपण्यमाने च टम्यन्त तदोदिष्टमिश्रधनेन कानि। एवे पृथक्‌एथक्‌ त्रैराशिक पण्यमौस्यानि पण्यमानानि च स्यः । एवं उवादिप्णयेष्वपि याज्नायम्‌ । अत उक्त-- पण्यैः स्वमेल्यानि मजेदित्यादि ॥ ९९ ॥ ~~~ -~--~----------*~~ --~ ~ ~ = -- 4 * ९ ही ०वि०-हतिरछेद्वधेन मक्ता तः द्र द९।यिकेकोनर्चिशच्छतेन।पवतिताः ५६ त १ "मकनन ५६१. १३ मताः - ५२८ इष्ट नश्रघनन त मक्त] १।९बब त्डु८१।सय | ए ३९ ९१ ५१२ "=" {९९१८ (~ (4 ७ „ चपुरधिकरतन १०४ अपवतिते दब्ध १९२ ुद्मूल्यम । तण्डूलमागाः क्षे, । #) १ ॥ ९ क = = अ, ०, क ५ ९९ मिश्रेण पनेन ९६ ध १४५६ भक्तेऽ₹। ह ति व धेना अनयोरष्ठ. ९४ ६९. "| २४९६ । @& „९, + 9 [> न क ४ ¢ | ध मिधम्या प्रयोदृशमिः करम द्प्वत छने ठन्वस्तण्डलमग।ः २ | मुद्रमाग १६ =, ९ ७२८ १४ भशर. पनन ३९ पृनवक्तः २५९६ अष्टाभिखयोदशमिः क्रमाद्‌- पवत इते इष्घं मुद्रमगाः इति । तण्डुलमृस्ये काकिण्य, १० वर्‌ धकऋणम्‌ | छीरवती | ९५ उदाहरणम्‌- कपुरस्य घरस्य निष्कयुगलनेकं परं प्राप्यते वेश्यानन्दन चन्दनस्य च पटं द्रम्माषटमागेन चेत्‌ । अष्टाशन तथाऽगरोः परदलं निष्केण पे देहि चान्‌ ¢ भागेरककष।टशाएटकपितेधूष वचकरोषाम्यहम्‌ ॥ १०० ॥ न्यासः । मृर्यानि द्रम्पाः पण्यानि ककि कक म -- ~ - ~ ~~ ~ -- ---- ---~ ------~ ¬, सि बु° वि०-अथ पण्यत्रयोद्‌।हरणं शादृविकरीडिनेनाऽऽह--कपूरस्येति । मो दर्यानन्दने वैदयातिः ल्ली कदया तप्याः पत्र, उत्कृष्टस्य कषूरस्य पं निष्कदुयेन चेत्प्रप्यते चन्द्नत्य च पं दद्रम्माष्टमागेन चेत्पाप्यते तथाऽगरोः पलदलं द्रम्मस्याष्टंशेन चेत्राप्थपे तदा निष्केन निष्कं गृहीत्वा तन्कपृरादीन्‌ 9 न न न [¬ रीरि क शदुमृद्ये काकिण्यो २ वराटक; ॐ ॐ, ली शविन^-टकः १६३ । वर।टकमान; । १ वराटक मागा; । | तण्डुकमानं आढके। २ प्रस्थः १ कुटपः १। पूद्रमानं अदकः { कुर्म २॥९९॥ उदाह्रणम्‌-कभूरस्यति । रे ेदथानन्दन वरस्योत्ङृष्टस्य कपूरस्थैकपं निष्कयुगेन प्राप्यते । द्रम्माटमागेन चेचन्द्रनप्य १८ प्राप्यते । द्रम. स्थवाष्टारेनागरारपं पल प्राप्ते तद्यकनिष्केणेककमोडशाष्टकमितिमतर्मे मद्यं तानःकपृरषन्दन गदन्‌ देहे । अदं पुषं कदभिच्छमि । तिश्रघनं ११९ यथा-- _ ^~ ६२१ । १ १ वम्‌ १।१६९।८ ६२ स्वमृस्यने | ८ | स्वमाभेः | | ( हत्वा | १ < ॥ ५ | अक्शा.मरपवेत। जाताः १ । ॥ | ।। स्वपण्य; । । | ५ भनेत्‌ च | । | , तदैकय ४ | भिश्चघनेन ष ति ५।९|९ हता ५,९।३|९९ कव ! | ९६ बुद्धिविल(सिनीदौछावतीविषरणटीकाभ्यां समेता- | मिधध्य॑^~ । | ^ | ५ । भागाः । | | न | पिश्रधनं द्रम्पाः १६। १४ रभ्धानि कपूरादीनां मूदयान २|८ | < | तथा तेषां पण्यानि ९५ ९ ९ ४ । ६४ ।३२। ९। ९। ९। --------------~~-------~-----न न नागान क्कि ९ ॐ नथी ® धु वि °-क्रमेभकषोडशाष्टकमिते मागेदहि । अहं पृषं विकीषोमि कयमिच्छामि । धूपायैमेते उपयुज्यन्ते । यथाऽऽह वराहः- मगेश्वुभिः ्ितरोखमुस्ता श्रीतनेमामौ नलगृग्य च । क प *\ < कपूरवघानमवु पाण्डताऽय कनच्छद्‌। नाम नरनद्रधूषः ॥ हति । अत्र निष्कंद्रयस्य द्रम्मीकरण। प्रमज।तित्व।५ कतेव्यम्‌ ॥ १०० ॥ सीनबि०-* | [ इत्। १६। २९६ । १२८ पृषत कंथेन च मक्त[; | १६२ यथ। ३६ हरेण भक्ते नय १४ रं < चिष्टहरे चतर्भिरपवर्तिते जातें १४ ० ष ५८ ९ १३ , ३२ तौ | कषरम स्यं च>इन्‌।।१।५।३१६। २ खतभरपवतितो- ®> % (4 ८ 2 _ ५, त १ ९ ^ + ग्द्नागरमूरय भक्वन्‌ भका चधा च त्‌। भरपवतः = चन्दनागरमूल्यं ९ | ९ । २१ चतु पवतेः कपूर 1 ९ | भ २ 4 १ „„ * हि । 9 1 क्कि ` मायाः चन्द्नध्य ह्‌[रण भरः ठ्व्‌ ७ [शष शषा. «9 दयोः । चदुरभिरपवतः १ चन्दनमःग।; १ । छेद््नर्ूपेषु छवा षनणै १४ । अधरो. ९, ९, ९ ९ $ ५ ^~ ~, २० (^^ 0 द ह्‌।रण भर्वेत्‌ ठष्वे ६ ।दष्टहरवयःः चत्‌ भरपवतः ५ अगर्मर्गः $ क ९ ९ ॥ छेदन्नरूपेधु › कृते ध ॥ ९०० ॥ १ घ, पुस्तके काम ईति पाठः । परवरेभैम्‌ 1 कलावती । ९७ रत्नमिभ्रे करणसूत्र इत्तप-- % ® क = $ नरघ्रदानोनितरनरषेरिषे हते स्युः खलु मूल्पसंस्याः । कस, ९० = ५ थ का नि थ्‌ (न शेषेहेते शेषवधे पृथकूस्थरभिन्नमृल्यान्यथवा भवन्ति ॥१०१॥ अमेदशकः- पागकप्ाष्कमिन्द्रनाकरशक यृक्ताफलानां शरत सद्रज।णि च पश्च रल्नवणिजां येषां चतुर्णा धनम्‌ | स ङ्खःसटबशेन ते निजधन।दकपेकं परियो तास्तुरेयधन।; पृधगरद्‌ सख तद्ररनमुल्याने प ।॥१०२॥ ~~~ --- ~~~ ~~~ --~---~ ~~~ ~ ~~~ -~ ~ --- ~~ ~--~------ बुऽबि०-अभ मेनश्रत्वेनात्र प्राप्तरत्नगणतमुपजाह्वाऽऽह-- नर्च दानानितरत्न- शेपरिति । नरेगैणित। दानं परस्परदत्तरत्नपल्यानं यप्नोनिताना रत्नानां शेषेरिष्टरा य भक्तं पतति स्वा स्करतनमैद्थ ७१ स्यात्‌ । इष्टवशदितानि मौरयान्यमिनानि भिन्नानि वा स्यु. । सभिन्नानमेवाऽऽह-- शेषैरिति । अथवा रनरेषाणां ववे रत्नरषैरेव पृथकप्यग्वूतेऽमिन्नमीरयानि मवन्ति ॥ १०१ ॥ अन्रोद्‌।हुरणं शदलविक्रौ उतेनाऽऽह-- माणि कंवाष्टकमिति । एकस्याष्टो माणिकंवानि । अन्यस्य दशन्र्नङाः | परस्य मुक्त।फलाना शतम्‌ । इतरश्य सद्रज्ञा० निमर्दीरकाः पश्च । ३९ यषा चतुभ। रत्नवणिना पृरूषाणा धनं स्यात्ते तुरल्वधनाः पमद्रम्या नताः | क कृत्वा । प्ङ्क्य समागमस्य लेहः शरतिस्तद्ररन मिथः परस्पर निजधन।देकै $ रत्नं दत्वा । म); सते तेषा रत्नाना भ। सधान मे पृथमद्‌ । मियो कम कि > "कमि व कन = म ~-- ~ जं ए य _..-~ ---~ -~~~---------~-^-* ~~ ---*~ ~ ¢, > - न~ ~~ ह °वे ०-रत्नजातिपूत्रं वृत्तनाऽ5ह्‌-नरल्नेति । नरत्वदानःनितरत्नरेष.) नरगुणितं यद््न तन।[नतान वाव रत्नान रट ९ 11 तच्छ (२४ ड भक्तं पतति पृरवप्तष्य।; सयुः । केकर तट 4 पर्या मवति । द्र। गोषवपेन नरष्नद्‌नोनितरत्नचे- प५। वधे पर्परगुगने एथक्‌ःधैः पन्तं सरथमतमूटयानि मरन्ति | जमिन- शब्देन ष प्रयमप्रक्रर्‌ इछवचदूमिवानि मृटवानि तेवा नालिनते भिता मन्तो त्याभिन्नशान्द्‌। ५; ॥ १०१ ॥ जो देरकः- माणिक्य कमिति । येवं चदुणौ वणिज. तेतद्भनं ते पङ्गजेडवरेन १२- स्परतङ्गायः जेदस्तद्येन तिनधमादकक शं रतम पिमा दत्ता तुह्यवन। नताः | है पसे पृथकद्रलनूट आनि १६। मे मह्य्‌ । 0 वद्धतमितया अ।ह्‌-मगिक्पति। अर माणिकपरान्येकष्य | इश इन्द्रनीरतणमे द्वितवध्य । मुक कट्रयते वृर्व्य। १३ ९८ बुद्धिविरासिनीीरटवतीविवरणटीकाभ्यां समेता- [मिश्रव्य०~ न्या्त-मा८ | नी १०। प्रु १००।ब ५ | दनं १। नराः ४ । नरगुणितदानेन ४ रत्नष्रूषासूनितासु शेषाणि मा४।नी६।पृ९६। व १। एतैरिष्टराश्ो भक्त रत्नम्‌ स्यानि ग्युरिति ¦ ताः. च यथाश्थचिषिषट कलपते भिन्नानि। अतोऽत्र तया सुधिया करप्यते यथाऽभिन्नानीति तथेष्टं करि- क बु°वि०-अघने(पपत्तियेथा-अन्थोन्यमेकेकं रतने दत्ता प्तमघना जातास्तषां न्याप्तः- मादनी १म बव १ नीज्माए१्पु एव १।मुर९्७ मानी! व १।मा१म्‌ {नी १बव२। प्मानर्‌ाशीनां घम्षपे प्मह्ुद्धौ वा समतैव स्यदिति । एकेकं माणिक्यादि परथगेम्यो शोध्य शेष।णि समधन।न्येव जातानि , नरघ्नदानानितरत्नरेषतुद्ानि । माम ६मु९्९ व १ यदे- कवज्नस्य ५।्यं तदेव म।णिकंयचतुष्टयस्य । पदेव य\टषट्‌कस्थ । तदव मुक्ता. च्छ टौ ०बि ०--पश्च हारकाश्चवुय॑स्येति | न्यापतः-मा ८ नी १० मुक्ता १०० वज 4 दाने १ नरैः ४ गुणित ४ अनेनोनिता रत्नपख्या। माष नी ६ मुक्ता ९१ क्ज १। ९तेरिष्टर।₹ ९६ विमत रतनमृस्यानि स्युरिति । त।ने च तथा कर्थचिदिष्टे कश्षि- तेऽमित्तानि । अथव) अतष्ट तथा सुधिया करप्यते । यथाञभिन्नानीति तथा क- शिपितमिष्ट ९६ । ए।भ. ४ ६।९.६,१ दृष्टे ९६ भक्ते बुरयमेक्य रत्नश्य २४ निष्का माणिक५मूह५ २४ | इन्द्रतल्प्य १६ मुक्ताना १ वल्न्य ९६ माणे वयाष्टकमःस्यं १९२ इनद्रनख्दशकम।स्ये १६९० मुक्तातस्य मौर4 १०० वज पश्चकमौर ४८० माणकयत्रयमटयेन ७२ उन १२० इद्मेकेकेन्द्रनीरदिः मौस्ययु २६३ । ए4 पय८्ि । अथव। २४ | १९ | १ | ९६ त्रैराशिकेन % ७ | ९,७ # २४ | १६ | १ | ९६ फर २४ च्छ ९ गुणं {२० प्रपणं १ भक्त १ {| १| १२० दृद्मेकेकमिन्द्रनीदापिमं दयुतं नते तमधरं २३२३। धवं समत्र । इ मौर्य मिष्टवर। दव स्यात्‌ । तस्मद्वमभि4यः-एकपाणितयमादपे च्करभशे|नो न - मेकेन्द्रनीकमौद्य त्त्षोडर शो मुक्तेकभीर्थम्‌ । तन्पण्णवतिगुणितगु गमेकवजमे - यम्‌ । अथवा शेषाणां ४ ।६।९६। १ वज २६०४ प्रथकूरषे ४।६। ९१ । १ रेव मते टञ्यानि क्रमेण मागिकमादीनां मोरयानि ५७६ । ६८४ | ९४।२६०४ | एतनि द्रम्म(मकानि। {मानि करमद[्ट] ८ दश १० शत १०१ पश्च ५ गुणित।नि ४६०८ 1 ३८४० | २४०० | {११२० । एतानित्रिगुः प१४९म्‌ ] की (वती | ९२, त ९६ । अतो जातानि मृर्यानि २४। १६। १। ९६ । समधनं २३२ । अथवा रेषाणां वपे २३०४ पृथक्‌ रेषेभक्ते जतान्यभिन्नानि ५७६ । ३८४ । २४। २३०४ जनानां चत्‌ण। तुस्यधनं ५५९२ । तेपामिते द्रम्भाः संभाभ्यन्ते | अप सूव्रणेगणिते करणसूृत्रष्- सुषणेवणाहतियोगराशो खणक्य पके कनकेक्पवर्णः । ०, कन वणां पवेच्छोधितंहेमपक्ते वर्णो दते शो धितहैमंस्य। ॥१०३॥ बु भवि ° -फढानां पण्णवतेः , अत ३5 पसपधनं प्रकरप्य प्रथमिः रेषििमन्येकेक- माणिकंधादीनां मार्यानि लेम्यन्ते । भत्‌ उक्त९--§ए हते स्युः ख मर्यप्तर्पाः ' इति । येषां रशनां वषा हि तेरेव पृषगभक्ताऽवरयं श स्येव । अनः रेषवभतुर्य इष्टे कलिते पृथकूरेषिभक्तऽभित्तन्येव मौरयां ० भ ष, (क सयुः । अनत उक्तं शेपेहेन इत्यादि ॥ १०२ ॥ अथ पुवणमिश्रगे वगारिज्ञाना्यै पूत्रमुपन।त्या5ऽह्‌ सुवण्णं हतियेग. राशाविति। सुवणानि च वणौश्च सुवणवणाः । तेष।माहनयः स्व्वसुवणेवभमनिः स्वस्ववणां गुणनीया इति। ताप्तामाहतीनां योगराशिप्तसििन्योगराशो स्वर्गैकयेन भक्ते सति कनक्रैकयवणेः स्यात्‌ | सुवणीनामेक ता ऽऽवतैने वर्णैः स्यादित्यर्थः | अथ शोधितहेममानक्ञाने वण॑ज्ञानं वर्णो भवेदिति तस्िन्पुवणवर्णाहति- प कद ०, कि _ ० ऋ (9 भ ¢ _ ^ भ = क, क योगराशो शेपितहेस्नोभ।नेन भक्ते सति छन्धं॒॑वर्णो मवेत्‌ । अथ शोधित- हेमवणेज्ञाने तोद्धज्ञानं वर्णद्धूत इति । तस्मिन्नेव राशौ वर्णोद्धते सति शोपितहम५र¶ स्यात्‌ ॥ १०३ ॥ ष्टी गवि ०-णितनिनमेट्यहीनः नि । अन्यत्रयतैर्ययुनानि समधनानि ज्ञेयानि ९९९२ । „ ५ | ७ । ९७ | र अथवा त्रर्‌।राकन ९७९ | ६८४ | २४ । २३०४ १ । १ । १ ॥| १ फलं ५७६ ३च्छगणित २८८० प्रमाणमक्तं २८८० इद्मेकेकेनान्यत्रयमील्य. युत जात्‌ स्मघन ५१९.२ । एवमन्यत्र ।; १०२॥ अथ सुवणैगणिते करणसूत्र शछेकरिनऽ ह्‌ -सुवर्णेति । सुवणानि च वणाश्च तेष।म।हतिः । परस्परयुणने सुवणौनां भिन्नानां वैः स्वक्गीयेगंणनमित्यथे; । पुवणेवगोहतेयोगो मेखनं प्त एव रशि; । तस्िर्प्ववणाननिक्येत भके स्ति १०० षद्धिविरािनीीावतीविवरणदीकाम्णां समेता- | मि्वन्य० पदाहणानि, क ॥ विश्वाकेरद्रदशवणेसुवणमाषा दग्बद्राचनयुगप्रामताः क्रपंण। अवाततषु वद्‌ हेष सुवणेवणे- सतृणं सवणगाणन्न्न व।णगभवत्कः; ॥ १०४ ॥ १ ५ॐ 9 ते शोधने यादि च विकतिरक्तपाषाः स्यु; षोडशाऽऽश्च बद्‌ बणेपितिस्तदा का । चेच्छोधितं भवनि पोडश्वणेहेम ते विश्चतिः कति भवन्तितदातुमाषाः॥ १०५॥ बु गवे०-अत्र प्रथमोदाहरणं वसन्तनिरपेनाऽऽह-- विशवाकेशदरदशवणेपुवणेमाषा हृति । विश्वे च अकरौश्च रुद्राश्च दश च निश्वाकेरुद्रद्श्च | एते वणां येषां तानि विशवाकैरुद्ररशवर्णानि | तानि च तानि प॒वणानिच तेषां क्रमेण मषा दिष्वदखचनयौः प्रमिता; स्यः । त्रयोदश्वर्णैस्य सुवण॑स्य दश्च माषाः। द्रादश्वणस्य चतमपा इत्यादि । तेष मदर्णेषतावर्तितेषु पत्म प॒वणेवणेः को मवेदिति तूण वद्‌ । भो वणिक्‌ स॒वर्णगगितज्ञ । भग्नौ मृष।यां धमनादिनैकी रणमावतेनमित्य॒च्यते | १५४ ॥ अथ दर्तः तीयोद्‌हूरण वसन्ततिदरनाऽऽह-- ते खो घनेन यदि विंशति. रिति । ते पिंशतिरुक्तमाषा दिमेदादयः शोधनेन यदि षोडश स्य्॒तदा ® क. क टी ० ०-कनकेकयस्य वर्णो मवति। प्रवर्णव्णाहतियोगराक्षावेव शोधितन हेम्ना मक्ते षि क, (द, भ पतति वर्णो भवेत्‌ ! तस्िन्नेव २।शो वणोद्धते वर्णेन भक्ते पति श।धितहम्नः सख्या मवत्‌ ॥ {०३॥ उदाहरणम्‌-- विशति । विश्वाङरुद्रदशषसंख्या वण येषां तेषां सुवणोनां मषा यदि क्रमेण दिशादिनिता, ग्य; । घ्रयोदशव्ण दह्यमापमितम्‌ । द्वादश्षवणे चतु. म।पमितम्‌ । एकादशवण द्विभापमितम्‌ । दशवणौ चतुमाषमितमिल्यथेः । है सुवणगणिन्ज्ञ वणिक्‌ तेषु चतर्विःषु वर्नप्वावत्ितेषु वाहे गातेषु कः पुवणवर्णो भवत्तत्तण द्‌ | १०४॥ अन्यच्च - ते शाभनेति । ते विंशदिरुक्तमाषाः शोधनेन यदि षोडश स्यु सतद्‌। द्रविणवणेमितिः का । सुवभेव्णमानं मिम्‌। ते विंशतिमाषाः शोधिते प्तति चेत्‌ 4 # ४ १२३ | १२|| ११ | १० ध।डशावण। हम स्य॒म्तद। कति भाष। मवनिि ! न्याप: +. 1० | ४| २| ४ स्वणमाषा; १० १।२।४ सूणैवणा; १३।१२।११।१० तेषामाहति! १६० । १स.ग.घ, "तेन यदि पिं २ क "डश द्रविण" । प्रकरणम्‌ | . छीटावती | . १११ न्यासः १२३ {१२ १। १० ४ २ ८ क्षि जात। अवर्तिते स॒व्णेवणेमितिः १२ । एत एव या पलोपिताः; सन्तः षोडश्च पाषा मवन्तित्द्‌ा वणो; १५ यदै ते च षोडश वणोस्तदा पश्चदश माषा भवन्ति १५। ०८ “2 बु०वि ० -द्रविणवणेस्य सुवणैव्णस्य मितिः का मेवत्‌ । पूव॑मावर्तितं पुर्ण दा दशवण शोषितं सत्‌ षोडशवण हेम मवेत्तद्‌। ते विरातिमोषाः कति मवन्ति | एतदाह बद्‌ | मो वणिक्‌, इष्टकारवणचूणियोगभ्निपुटादिना प्राङ्‌मि- भरितताम्नादिनिरााच्छुद्धसुवणौवरेष शोधनमुच्यते । अत" शोधनेन पृवंवणा. पिकं तीरयासपतवं प्रपिद्धम्‌ । अघ्रोपपात्तिः-- समानवणानां मुवणोनां न्युनाधिकमानानामघप्यावतेने स एव वर्णो मवेत्‌ । समानजात्ित्वात्‌ । जतः सुवेणोनामावतेनं वणेपरिज्ञानायं समजातीकरणम्‌ । तदयथा- शोधनेन यथा यथा तोलय क्षायते तथा तथा वर्णो वैते । अत इच्छवृद्धौ फएरहु'पत्वाद्वचस्तानुप।तनेष्टवणात्तौरयानयनम्‌ । तथा हि-- समवर्णा परिष्टः कितः । यदि त्रयोदशवणै सुवण दशमा. मिते यावता मयेन ठम्यते तावतैव मौोदयेनष्टं रूपव सुवण कियलम्यते । अश्र सममौरयेद्ठेखः स्पष्टीमावार्थमेव । एवै द्वादशशवणोदीन्यपि सम- १६ १। १। मेव । ताौस्यं॑तु स॒वणवणाहतियोगर।री रूपमक्तः । यद्यनेन तौर्येन २४० प वणेः स्यात्तदा विंशतिभितेन स्वणेक्येन क इति ग्यप्तानुपातरन्ध- मावार्तितवणमान रुपस्येटस्य १ असपगुणत्वन्ताशः । अतः सुवणेवणा- देणोनि कृतानि | , | एषामावतेने वर्णो रूप- हतीत्युपपन्नम्‌ । स॒वणवणाहतियोगराशो। स्व्णकयमक्ते वैः स्यादतीऽयं योग रा श्चि; स॒वणवणाना घाताोऽस्ति। अताऽसििन्श।षितहेममक्तं वणः स्यद्रण मक्त शोषितहेममाने स्यात्‌ । यथा यथा शोषघनेन सुवणेम।न(प्च धृप्तथा तथा वर्णवृ द्विरिति । अतर उक्तं वण] भवेच्छेपितहेममक्त इत्यादि ॥ १०९ ॥ धी ऽवि०-४८।२२ ४० तेषां योगः २४० । अस्मिन्छर्णक्येन २० भक्ते ठन्पः कनरैवयवणः १२ । विच योगेन २४० शोपितहेम्ना ११ मक्ते ठन्धो वर्ण १९ । येगे २४० वर्भुन {९ मक्तं रन्धा शोधितहेमदर्य। ॥ ११ ॥ १०६॥ १०२ वृदधिविङासिनीडीङावतीविष्रणदीकाभ्यां समेता- { मिस्य अथ बणत्नानाय करणसूतरं वत्तमू- स्वर्णेकपनिप्रायुतिजातवणाससुवणतद्णवेक्यहीनात्‌ । अज्ञातव्णाधरिजसंर्ययाऽऽप्तमज्ञ तवर्णस्प पवेतमाणम्‌॥१०६॥ उद्‌ाहरणम्‌-- दशचेशचवर्णां बसुनेत्रपाषा अ्गातवणस्प षडेनदेकये । नातं से द्रादशकं सृवणपहन(तवणैस्य वद्‌ परमाणम्‌ ॥१०७॥ ८ २ & षु ऽवि ०-अथ ज्ञातवणंपुवर्णेषु मिध्रितप्याज्ञ।तवणसुवणस्य वणेज्ञानाथमुपनातिका- माह-- स्वणेकंयनिप्नादिति । स्वणौनमिक्येन निघनाच्योगजव्गीत्‌ | पुवणानि च तद्रणोश्च सुवर्णतद्वणा; । तेषां वधास्तेषमिकये तन हीन।त्‌ । स्वघ्ववर्णेन स्वस्व. सुवणे एथकृषृथकगुण्य तद्य गेन हीन।दित्थथेः । तस्मःततकारादज्ञातवगैस्यापरि नस्य सुवणेस्य संरूयया यद्‌।प्तं तदज्ञ।तवभेस्य प्रमाणं मवेत्‌ । सुवणस्य तैनपत- त्वादप्निनत्वे नेयायिकादो प्रसिद्धम्‌ । हिरण्यरेता अभनिरित्यमिषानाच्च | अग्रोद्‌।हरणं दशोशवणां वसुनत्रमाषिति । द्वादश्च वरणाः प्रमाणे यस्येति द्/दशकम्‌ । सज्ञायां कन्प्रत्ययः । शेषं स्पष्म्‌ | अशरोपपत्तिः पृवेभ्यत्यापेन । स यथा -- युतिज।तवणैः स्व्गैकंयनिशनः सन्मुवणवणोहतियोगराशिः स्यात्‌ । अस्म ज्जञतपुवणेव्णाहतियोगे शेषितेऽ- ज्ञातवणतत्घुवणीहतिः शिष्यते । सा तेन सुवर्णेन मक्तारज्ञातवणैः स्यादिति स्पष्टम्‌ ॥ १०६ ॥ १*०७॥ छी ° वि ०-करणपूप् वृत्तना ऽऽह - स्वणैक्येति । युतिजातवणोत्घुवणौनां योगेन जातो यो वणेस्तस्मात्घर्णैकेयेन निप्नास्सुवणौनमिक्येन गुणितास्सुवणेतद्रशवेधकयहीन।त्‌ । ¢ + . ४ [¢ ५ ० (न पुवणीनां सुवणेव्णानां यो वधः परप्वरगुणनं तदकधेन वर्जितात्‌ । एवविष।दुतिजा तवणौत्‌। अन्ञातवणोधिजपंएपयाऽन्ञातव्णं यदश्चिनं सुवण तस्तंहययाऽऽपमन्ञ तव - णेस्य हन्तः प्रमाणे मवेत्‌ ॥ १०१ ॥ उदाह्रणम्‌-दशेति। दशवर्णहेम्नोऽश्ो माषः । एकाद रावणम्य द्वौ माषो । अन्ञातव- श्य षमा षः । एतदेकं तरिविषसुवण मिक्व भावतेने इते द दवण सुवण भातम्‌ । परकेरणम्‌ दावन । ०३१. अथ सुव्रणङ्ञान।य करणसूतरं इत्तम्‌- सवर्णक्यनिप्रो युतिजातव्णैः खण ्रवर्णेकपवियोजितश्च । अहेमवणागिजये गदणविश्टेषपक्तो ऽविदिताभिजं स्पात्‌॥१०८॥ उद्‌।हरगम्‌- - दशेन्द्रवणां गुणचन्द्रमाषाः किंचित्तथा षोडशकस्य तेषाम्‌ । नतं युतो द्वादशकं सुवर्णं कतीह ते पोडशवणेमाषाः ॥१०९॥ बु°वि ०-अथ ज्ञातवणेसुवर्ेषु मिश्रितस्य ज्ञातवणेपुवणप्याज्ञ।तम।नक्ञानाथमुपज।- तिकमाह-स्वणकेथनिध्न इति । युतिज।तवर्ण; सवर्भुक्येन गुणितः पृवेवस्स्वणंघ्रव ^ॐ ०, म णेक्येन वियोजेतः । न ज्ञायते हेम यस्य।पतावहेमा | प चापो वणेश्चहिमवैः | प चाञ्चिजयोगवणंश्चहमवर्णा्चिजयोगवर्णौ । तयो वि्छेषस्तेन मक्त; । अन्नात्‌ मनहेमवेप्य सवैसुवणेयोगवभैम्य च यद्न्तरं तेन मक्त इत्यथः । ठन्वमवि' दित।मजमज्ञातसुवणमानं भवेत्‌ ॥ १०८ ॥ अत्रोदाहरणं दशेन्द्रणां गुणचन्द्रमाषा इति । येकतुह्यमाषा; कमेण दश- चतुदृशवेण)ः स्यु । तथा षोडशकस्य सुव्णंस्य र्विचिन्मानं भवेत्‌ । षोडश वण|; प्रमाण यस्यति १ इशक । सज्ञायां कःप्रत्ययः । तस्य रकचिदनज्ञात- १० ११ | 9 ठीन्षिर- ह सतेऽन्त।तवर्णस्य हेम्नः पमाणं वद्‌ । न्याप. २। ६९ वधा [८ तिजतवर्णीः १२ प्वभेक्येन १६ हतः १९२ भयं ॑सुवणतद्रणैवषस्य ८०।२२ क्येन १९८२ हीन ९८ अस्म द्ञातवणप्रस्यया ६ मक्त १५ अज्ञात. ० वणि हेममानम्‌ ॥ १०७ ॥ म ९ 9 ० [1 ^ [9 [> भः तोस्यज्ञानाथक्रणपूत्र वृततनाऽऽह ~ स्वरभकंयानेन्न इति । युतिज'तवणै। हेमयो. गाजञःतो यो वणे; स्वर्भक्येन स्व स्थेक्येन गुणित, कायैः । अतत स्वण॑क्यगुणितो युतिज। तवणै; \वप वर्णकं वियोजितः कायैः | सुवणैगुणिता ये सुवणेवणास्तेषा- मक्येन हानिः: । ततश्चाप्तवेवाहमर्णाभ्निजभोगवणेविष्ेषमक्तः सत्ततरिदितिःपिन स्यात्‌ | नाति हैम्या यिमस्तदहेम । तस्थ वणऽहेमव्णे. । भश्चिजयेगे हेम्ना = म, ९८९ ० (^~ _ म ९ ~+ € श्च (~ _ ~ ९. ~, ९ मावत यौ वणे; सीऽ्चजयोगवणै; | अहेमवणेश्चाभ्निनसोगवणश्चाहेमवणाभनिनयोग र ० * येत्य ९ = ^¢ मन @ ० १ वण| । तयोः सख्ययेव्यथः | तयारवि्छेषेण विय।गेन मक्त; | तथाः परस्परभि- यागेन यच्छिष् तेन हून इयथः ॥ १०८ ॥ [९ € उदा हरणम्‌- दरेन्दररणां इति । दृशव्णैष्य त्रयो मपाः । चदुरंशवणेस्येको य॒ ९ १०४ बुद्धिविकसिनीटीःलावदीविवरणदौकाभ्या समेता- [ निश्रभ्यऽ- न्याः १० १४ १६ | रन्धं माप्मानं १। २ १ ° अथ सुरणेङ्गानायान्पत्करणसूत्रं त्त {-- साध्येनोनोाऽनल्पवर्णा विधेयः साध्य वर्णः स्वल्पवर्णोनितश्च । क दष्टशुण्णे शेषके स्वणमाने स्यातां स्यल्पानल्पयोव्णयो स्ते ॥११०॥ ----~ ----------~------~-----------~---- ----~----------- ~ कनक यु ०वि०-मानमित्य्ः । तेषं युतौ द्वादशकं द्वादशव्णे सुवर्भं॒चेज्नातं तद्‌ ते पोडशवणपुवर्णस्य माषाः कति स्यु. । अत्रोपपत्तिरम्यक्तयुक्त्या । अन्ञतपुवणप्रमाणं या १ एतत्स्व्गुणितं या १९ ज्ञतपुवणेघनवर्णक्येन युतं या १६ ख ४२ योगवैर्वर्णकयवतिनानेन या ® ॐ २ य] १९ ९ ₹ढ ४ = क * ४ मामा जत्‌। पल्ला मञ्चवनाद्ना र १२९२८५८ त या १२९९८ समशरवनाद्ना न्व यावत्तावन्मानं १ । इयमेव क्रिया स्वभैकधनिध्चो युतिज।तव्णै हृतयादिनिा तुर्यं निष्यते ॥ १०९ ॥ अथ द्वयोरप्यज्ञातमानशोज्ञ।तवर्णयोः सुवर्णयोपौनज्ञानं शाशिन्याऽऽइ-ताध्ये- नोन इति । इयोः सुरणवणयोमध्यऽयधिकषण।ः ताध्येनोनो व्रिषेयः । सुवर्णानां योगात्‌] साध्यतेऽपो प्ताध्यः। योगजव्णै इत्यथः । साध्यो वर्णै; स्वस्पवर्णोनितो क विषेयः। ए ये रेपे ते इष्टेन गुणिते क्रमेण स्वस्पानसयोवणयोमौने स्याताम्‌ | {*०॥ ~ ~~~. ही ०वि०-म।पः। पोडशवण्यान्ञातभाषाः तेषां त्रिविषहेम्नं युन योगे ह।द्शवरण १० | १४ | १६ पुवण जातम्‌ । ताह ते षोडशवणस्य मषाः काति । न्याः ३| ४ | युतिजातवणे. १२ स्वकेन ४ हतः ४८ । जये स्वभे ३।१ घ्रेये. १०। १४ मणनम्य ६०॥। १४ रुक्येन ४४ विधानितः | अप्तावहेमवणो १६ मेज १२ यागवणयात्धुषण 8 मक्तः { ठन्पमनज्ञातहममानमक। माष इत्ययः ॥ १०९ ॥ फरणसूत्रं वृत्तनाऽऽह्‌ - सध्येनेति । भनस्पवण। बहुवणे; प्ताध्यैन वर्भनो विवेयः । रैषके द्वे अपि इष्क्षण्णे ®, @< ० 8 £ न = (> नो विधेयः । ताभ्यो वणः स्वस्पवेनानितशच एन गुणिते विधेये । एवं पति सवह्पानदपयेोवेणेयोप्ते वणेमने स्याताम्‌ ॥११०॥ प्रशरग॑१ू | एौरावती । १०६ हद्‌ाहरगमू-- ह टफ़गुटिके षोडग्दश्चव्णे वद्यतो सखे नातम्‌ । द्रादश्चवणेसुवभै ब्रूहि तयोः स्वणेमने मे ॥ १११ ॥ न्यासः १६ १० । साध्या वणे; १२ । करिति १। कम्पे सुवणन १६ । १० | २ ४ सथवा द्विकेनेटेन १६ १०, अवगुणितेन वा १६ १० । ४ ८ १ २ एषं बहृष। । अय च्छन्द्भित्याद करणसूनं -छोकत्रयभ्‌- षु° वि-अघरोद।हरणमाय॑वाऽ5ह-हादकगुिके इति । स्पष्टाथ¶ । अक्षोपपत्तिरनकवणेबीनेन | तने सुवभनणंथोमने कलिते या १ का १। एतयोः स्वणगणित्योषभ या १६ का १० | अयं योगजवर्भ्वणवातेनानेन या १६९ क \ ° _ 4 या {दत रथ ३10 [7 १६। अद्य 2५ त्वव १२९५ १२ एरय ई २क]१२ | २।दत्या (ना जता वावत्त(वद्‌।म्‌। २१.२८ व) या ४ .| अन्न ॥ क्[ ९ ेपामावेज्यव। तिप इत्यादिना कृरेषिभिना गृणा माज्यमाजकमाने प्ते ₹। ४ ० । इष्टह्‌ते स्व्वहुरेणत्यादिना षूपगेदेन जते मनि २।४ ्टिकिन ४।८ । अ] एवाक्तभू-दशकुण्णे सपक ईति" जत्र प रोधनेन प्त।ध्यनोन इत्यादय ।ते । ते म।उधतद्ध.ज "वणमाने हत्भनेन २५।त्‌। सवरप न१५ ब्‌ वाहत दृत्युतपनम्‌ ॥ १११ ॥ कटने 19 धि०-उ ५ ठरणम्‌-ह्‌.2कति । एका पोडश्चवणहेमगटिक। । अन्य। दशवणेहेमर ` गुणका । तयेयुतौ द्वदश्वर्णं हेम तिम्‌ । हे. पते तयोः स्वणेवामैनि वटि । स्थपतिः १९ । १० | अनसव्णैः {६ साध्येन १९ उनः ४ साध्यो वणं. १२ च्वसवणेन १० ॐ०; २२१०) ४ । २ स्वरनसयेै, णयो; १०। १९११ द्यकणं चतुभापं सोडरवध द्विताषनियये। । {६। १० ३। ४ द्वकन्न \६। १० ल्यादि स्पष्टम्‌ । अरपेघ्युणिते १६। १० । एवनिष्ठश्र- ४ । < १।९ ह्हुषा ॥ !\१॥ } 1 # ध ६ ष द्‌ वि १०६ बुदिषिरासिनीषटीकावतीविषरणटकाभ्यां समेता- | निश्रम्य०^ एकबयेकोत्तरा अङ्का व्यस्ता पाज्याः करमस्थितेः । परः पूर्वण संगुण्यस्ततपरस्तेन तेन च ॥ ११२ ॥ एकद्िरपादिषेदाः स्युरिदं साधारणं स्मृतम्‌ । छन्दश्ित्युत्तरे छन्दस्युप१।गोऽस्प तद्विदाम्‌ ॥ ११३ ॥ रु ° वे-अथ छन्दश्चितवेकादिगुह्मच्तेन वा) एका दिष्युमत्वेन वा तथा रप्तभ्यक्त, एक।दिरप्योगेन तथा गृहेष्वेक। य छिन्दष्वनेत्यादिषु भेदज्ञाने तदुपयोगित्वं चानु. एपत्रयेणाऽऽह -- एकाय #॑त्तर। इति । एकद्विःवादिभेद्‌ इति। मूष।वहनमेदादा- विति | एक अ।दरयेवा त एकादयः | एक उत्तरो बृद्धि्यैषां त एकोत्तराः। एका. द्यश्च एकोत्तर। प तथ। । एवविष। ग्यस्त्‌। भङ्कादछन्द्धितो चरणाक्षरतुल्या रतभ्यक्त।३३ रपतादिप्तष्य। तुट्वाः स्थाप्या; | तद्षस्तत्तुल्या एव । एकको. त्र्‌ा; कमत्थिताः स्थायः | तेः क्रमर्थितेस्ते म्यस्तस्थिता मान्याः । तत्राऽऽदौ परः पृचण तगुण्यस्तत्परः परप्तेन तेन मकतेनेव संगुण्यः | ए4 छन्धाद्ययाक्रम. भेकद्विथादिमेदाः स्युः । तत्र छन्द्धितायेकयुरुमेद्‌।निरप्तयोगेन मेद्‌ न्िगृर- भेद्‌। इत्यादि । ९२।दय्धभेद। ३1 । रसव्यत्त। त्वेकरसमेद्‌ दविर धयोगेन मेद्‌ ज्ञिरप्तयोगेन भेद्‌। इत्यादि । ९१ गृह।दिष्वप्यह्यम्‌ । एवं यत्र कृ्राप्येतादश- भेदन्ञान्‌।य स।५।२० स्यत्‌ । अस्य कश्रोपयोग इत्यत आह -- छन्दशित्यत्तर इति । छन्द पि छन्दः श। खे छन्दधिच्युत्तरेऽधिक।रे तद्विदां छन्दःश।खविदानुषयो" गाडप्ति । छन्दप्ता ।चतिः सचवनं तस्यात्तरः परस्तारस्तात्मरछन्माश्चात्रपरस्तार्‌ १ द्विदा @.द्‌; २।ज्ञउद।मु१५गोऽश्ि । शिस्पके सूत्रधारशान्ञे मुषावह्नमे द; ५०७५९ च १६८्धद्‌। रि५य।लञविदमुपनोगो ऽत । मूषाराठदेन गवाक्ष १८५१ । म५।ना॒ वहनं रचन.मैति ५१५ | तेन मेदास्तदागो । आदिशब्देन ड,०(. ०~-अआ^ ४०९।५५९५।द्‌। सून -छकेन ५५95ह-९ #५॥त | एक'द्यश्चत स्क. तर।*५ केद्विनपरमृतयः । एक परा एककवुद्धयोत्तरा अङ्का व्यस्ता ३१२ ता; सन्तः करम स्थत२१।दमिरङ्केमोऽ4ा; | ततः परोऽभिमोऽङ्खो मक्ते सति ठन्न पू्वेणङ्केन यणनीचः | करमस्येन द्वितीयेन माज्यप्तत्मरः पूवेततयस्तत्परेण १य।द्‌ तीयेन ठडषेन सिगृण्यः। कमस्य तृतीयेन माञ्य; । एवमग्रेऽपि यावत्तमातति । परः पूरेण प्मुण् च्टेदे१नेत्‌ । एवं द्विञ्थादिभेरा मवन्ति। इदं सवेन पाषारणं स्मृतम्‌ । छन्दश्चित्यु- तर उत्तः पि५य- छन्द्पि तद्विदा छन्द विदामस्योपयोगः । एकत क्ररपाद्‌। उक्ता नि सज्ञा ज॥१:। १८।गत्यक्षर १द्‌। उत्ड। तम । मषावहूनम॑ददि। २।जगृहद्‌। । वयु त्िविष्काक्ड----------------- न्व १ क, भ, घ, गदस्ततपरेण च । ~~~ “>~ --- ~~न ~~~ -- - -- - --- धरन्‌ ] दवीक्ाषती | १०७ मूषावहनेदादो खण्डभेरो च रित्पके । वैयफे रसषेदीये तन्नोक्तं विस्तृतेभंयात्‌ ॥ ११४ ॥ ततं छम्दधित्युत्तरे $िंचिदुदाहरणम्‌- प्रस्तारे मित्र गायज्याः स्यु पादे श्यक्तयः कति । एकादिगुरवथाऽऽद्यं कति कत्युच्यतां पृथक्‌ । ११५॥ षु° वि ०-रिन्द्‌ादिना भुवषान्यादिगृहमद्‌।दयः । खण्डमेरुप्र विशेषः । वेधकशाखे रसानां मधुरदीनमिकद्विभ्यादीनां योगेन ये मेदस्तत्सबन्धिन्यधिकारे तद्विदां वेद्कशा्रधिदामुपयोगोऽस्तीत्यनुवृत्तिः । तत्सव छन्दोभेदविरणादिकं विस्तर- मयादश्र नोक्तम्‌ । तदग्रेऽहं स्पष्टो करिष्ये ॥ ११२ ॥ ११६ ॥ ११४॥ तश्र तावच्छन्द्श्चतिप्रस्तार्‌ उदाहरणमनुष्टुमाऽऽह-- प्रस्तारे मित्र गायज्या इति । मो पित्र गायत्रीछन्दः प्रस्तारे पद्व्यक्तयश्चरणस्वरूपाणि कति स्थैः । एकाद्यो गुरव येषु॑ते तथा । एतत्सवमाशुच्यताम्‌ । वेदे गायभ्यान्निषरण- तवात्सामान्येनःशक्षरो गायत्रीचरणः । प्रथमे छन्दल्िपदा गायत्रीति सवानु- कमाक्तत्वात्‌ । ठोके तु गायण्याश्चतुश्चरणत्वात्वडक्षरो गायत्रीचरणः । अत भ।हेह्‌ हीतया । तथा चोक्तं वृत्तरत्नकरे- आरभ्येकाक्षरात्पाद।दकैकाक्षरवर्धितै, | एथकून्दो भेत्पादेयावत्पद्वि्षतिं गतम्‌ ॥ उक्थाऽ १ त्युक्था र तथा मध्या ६ प्रतिष्ठा ४ ऽन्या सुपूर्विका 4 गायश्यु ६ श्णिक्‌ ७ तथाऽनुष्टुप्‌ ८ बृहती ९ पर्क्तिरष च १० ॥ त्रिष्टुप्‌ ११ च जगती १२ चेव तथाऽतिनगणती १६९ मता। शकषरी १४ साऽतिपुवा स्वा १९ दष्ट्य १६ दष्ट १७ ततः परम्‌ ॥ धृते १८ श्वातिषुति १९ श्वैव कृतिः २० प्रकृति २१ रातिः २३। विङृतिः २६३ सेति २४ शेव तथ।ऽतिङति २५ सत्कृतिः २१ ॥ ङ ° विं "चारा भित्तिच्छिद्रा 9 मृषाः । तद्रहनस्य मेद।स्तद्‌।दौ लण्डमेरौ शिदके शिस्पशालञे वेयके वे्शालचोक्त रपमेदीये रपभेदेऽस्योपयोग इत्यनुषङ्गः । तद्वस तेमेयाद्विप्तारमःन नोक्तम्‌ ॥ ११२ ॥ ११३ ॥ ११४ ॥ तन्न तावच्छन्द शरन्युत्तर उदाहर णम्--प्म्तार इति । हे मित्र गायन्याः प्रस्तारे कति पादन्यक्तय. स्युः। एकादिगुरवश्चापि कति स्युः , एषे गुरवो द्विगुरवश्च तरिगुरव इत्यादयः पथक्‌ प्रथ्कति मगन्ति तदे बथ्यताम्‌ । इह हि परक्षरो ग।यत्री- 1 १ ख. ग. ध. त्र ताकच्छ । २ क. छ ष्यतां तठृषकटृथक्‌ । २ ग, “स्युः । ' ष्यङ्क्तु हृवणतमता इयमरः , तत्रकादिगुरषः पादा धृयष्ति स्युः। ए" । १०८ बुद्धिषिटासिनीष्टी्ठावतीधिष्रणटीकाभ्णं समेता- [ पिभभ्य ~ इह हि षडक्षरो गायन्नीचरणः । अतः षडटन्तानामकाथको- तराङ्कानां व्यस्तानां क्रमस्थानां च न्यास; ६।५।४।३।२।१। १।२।३।४।५।६ यथाक्तकरणन कन्धा एफगुरुव्यक्तयः ६ । द्विगुरवः १५। त्रिगुरवः २० । चतुगरवः १५ पञ्चगवः ६। षद्गुडः १। अथेकः मवेलपुः १, एतरपानावकयं पादव्यक्तिमितिः ६४ । षु०वि ०-इन्युक्ताशछन्दपं परज्ञा इति । अश्र यथाक्तकरणेन जाता गायत्रीवृतत एकदिगुरुमतां चरणानां व्यक्तयः & । १९।२०।१५।६ । १। यत्र चरण एको गुरुस्तत्र पश्च रघवः । यत्र दवौ तत्र चत्वारः । यन्न ध्रयस्तन् त्रय हृत्याध्ंपिद्धम्‌ । तत्रकगुरमच्वरणव्यक्तया यथा--5॥॥ ।5॥॥ ॥३॥ ॥5॥ ॥॥5| ॥।5 एवमेते षट्‌ । एवं दवित्रिगुहमतो यथा- $5॥॥ ऽ55॥ इत्याद्यः पृश्चदशेव ।;: श्वमन्येऽपि । यत्र स्वेषा गुरुनाप्ति सर सवेटधुश्वरण एक एव । एं गायक्रीवत्ते पवाश्वरणम्यक्तष; १४। एतावन्त्येव समवृत्तानि तथा चाक्तं छन्द.शाे - अदघ्रयो यस्य चत्वारम्तरयटक्षणटक्षिताः | तच्छन्दःश्ासख्चतचवज्ञाः पमवत्त प्रचक्षत ॥ इत | ञत्रैकादिगुरुमश्वरणव्यक्तिः प्रस्तारर्छन्द.रानल्न-- पादे सवेगुरावा्याह्धुं न्यस्य गुगेरः । वथोपरि तथा शेप मृयः कुयोदपुं विधिम्‌ ॥ उने दद्यादुूनवं यावत्पवलधुभवत्‌ । प्रस्तारोऽयं पमाख्यातदछन्दो विननितिवेरेमिः ॥ हति । नेनैव प्रकारेण चतुरक्षरचरणमरस्तारः यथा-- अत्रैकगुरुचरणमेदःः ४ । ्विगुरवः ६ । परिगृरवः ४ । चतुयीरवः १। तथैकः पवेखषुः १ । एवं षडर १६। ङी ° वै०-चरणः। अथ षडन्तानामेक्रा्यकोत्तराणामङ्कानां ग्यस्तानां क्रपस्थानां च | - १५४३ | { १|।२]६|४|4|\ व ° ^, { ५ ^~ ०६ 9 १ एकः १ मक्त रन्धं \ तै. परः ९ भ्गुण्य ६० | छेदन २ भक्तो ठन १५ । अयम्प्रेण ४ गणितः ९० ब्देन दहतो ल्ब्य २० । अपर परेण गुणितः १० छेदेन ४ मक्तो रव्यं १९। अयं परेण २ गुणितः ९० छेदेन $ क्तो ङ्ध ६ । अयं परेण १ गुनितः ६ छेदेन १ मक्तो छव्वं १। एकादि- . गुरुेदा व्यक्तयः । एकगुरवः ६ द्विगुरवः १९ तरिगुरवः २० चतु ११ १ न्यासः व्यस्ताः क्रपस्थिमोज्या इत्युक्तेः षद्‌ पिकह्मम्‌ |] छटीकावती । १०९ एवं चतुधरणाप्षरसख्यकान्वयथोक्तं विन्यस्येकादिगुरमेदा- नानीय तान्तेकानेकीडत्य जाता गायत्रीहतन्यक्तिसंस्या; १९७७५२१६ । एवयुक्थाचयन्छतिपयेन्तं छन्दसां व्यक्रिभिति- तन्या । उदाहरणं शिखे- एकद्विऽयादिमूषावहनमितिपष ब्रूहि मे भूमिभवृ ह्ये रभ्येऽषटमूषे चतुरविरचिते शछछक्ष्णश्चाराविश्चारे । धु ०वि०-\ ६। अथव।ऽतरैकटघवः 9। द्विखववः ६ । त्रिटघवः ४। चतुरघवः १ । तथैकः स्वेगुरुः । ९वमपि षोडशैव १९१९ । अत एव सामान्येनाक्तम्‌- एकद्विच्यादिमेदाः स्युरिति। ठघुस्थान कऋनजुरेखा गुरुस्थानेऽनूनुरिति छन्द्ःशाज्ञ- विदां संकेतः । तथा चाऽऽहुः- सानुम्वारो विप्रगन्तो दीर्षो य॒क्तपरश्च यः। वा पादान्ते सितो बरक्रो ज्ञयोऽन्यो माघ्रिको ठञः ॥ इति । भयमथः- यः; रवरोऽनुस्ारसहिरो विपर्गान्तो बा दीर्घो वा योगर व प्र गुरः स्यात्‌ । गुरुपंज्ञ इति यावत्‌ । स॒ तु प्रस्तारे वक्रः सेकेता्थम्‌ । पादान्ते स्थितो विकरपेन गुरुः स्यात्‌ । अन्य एतद्विरक्षणः स्यात्‌ । कषु इति यावत्‌ । स माघ्रिको मात्रप्रमणः। एकमात्र इत्यथैः । त्त प्रस्तारे सेके ताथेमृनुः। अयादुरदिमाश्रकः। इति छम्दःशान्ञभवतैकस्य पिङ्गटाचार्यस्य शेषा- वताराच्छेषस्य ठधुगुरुरितिवष्टधुगुवोत्रिजुवकरे रते संकेतो । एवं वतुश्वरणा- क्षरेदेषु सर्वेषां प्मवृत्तादीनामन्तमावा्चतश्चरणाक्षरपस्याकेः समवृत्तादिप- वृतानां तेख्या स्यादित्याह-एवं चतश्वरणाक्षरेवित्यादि ॥ ११५ ॥ अथ शित्पवेद्यकयोरुदाहरणे सखग्धरावत्तेनाऽऽह ~ एकाद्विभ्यादीति । अहो गणक मृमिभतृहम्यःटमुखेऽष्टपु दिष्टो मुखाः[ नि ] उपद्वाराणि यस्य तस्मिन्‌ । शकष्णाः सृुरुक्षणाः शाढा अहिन्दानि तैर्विशाले विस्तृते । अत एव [र टी ०वि०-१ षट्‌ १। एषामेकयं १ तथेकः सवैर्पुः १। एवं चतुःषषटिगौयत्नीपाद््यक्तयः १।१।१५।२०।१५।१।१। एवं सवेतरेकं पकं पदन्यकितिमितिः १४। एवं, षतु शरणाक्षरपंरूयानस्कान्यथोक्त विन्यस्येकादिगुरमेदानानीय तेषमिक्ये तैकं ब कृत्वा जाता गायत्रीवृ्तन्यक्तप्रूया \ ६७७७२१९१ । एवमुक्थाधत्कृतिषयन्त छन्दस संख्या व्यक्तमिति ज्ञातम्‌ ॥ ११५९ ॥ | शिस्पोद्‌हरणमाह--एफेति । मृमिभते राज्ञोऽशटमुखयुक्ते चतुरसत्रषारादिमिर्भिर ११० धुदिषिरासिनीदीक्ावतीविषरणगशकः।भ्यां समेता- [मिथ्य एकद्विऽयादियक्त। मधुरकटुकं पायाम्टकप्ारतिक्त रेकरिमन्पडसेः स्य॒गंणफ कति षद भ्यञ्जने व्यक्तिमेदाः ॥११६॥ पषान्यासः ८७६५४३२१ १२३४५६७८ कम्पा एकटिरयादिमृषावहनसंस्या, ८ २८ ५६ ७० ५६२८ ८ १ १२ ३ ४५ ६७८ एवमष्टमूषे राजगृहे मृषावहनमेदा; २५५ । अथ द्वितीयादषए्टरणप्‌- न्यासः ६५४३२३२१ १२३२३४५ ६। धु०वि ०-चतुरेण शिस्पशाल्ञचतुरेण विरचिते रम्ये रमणीय एकद्विश्यादिमृषावहन- मिति मे ब्रूहि । एकद्वि्यादयश्च ते मखाश्च एकद्विञ्यादिमृख।; । ताप्तां वहनं रचने तस्य मितिः सख्या ताम्‌ । एकदिध्यादिमृखावहनमिति । एकैकया भूया कति मेदाः | द्वम्यां हवम्यां कति मेदाः। उयादिमिङ्यादिमिः कति मेद्‌; स्युर्त्यथेः। अय वेधके तु मधुरकटुकषायाम्बक्षारतिक्तै रतेरेकद्विञ्यादीनां रप्तानां य॒क्त्या योगेनेकस्मिनिति, एकत्र कते भ्यज्ञनानां फठेहादीनां भ्यक्तेः स्वरूप- मेदाः कति मवन्तीति वद । मधुर! शकेरादिः । गुणे रागे द्रवे रसः" इत्यमरः । अत्रा्टासु दिक्च स्थितानामष्टमुलानामेकदविश्यादिरिघानेनोद्धाटनेन वैकट्विभ्य- विमुखा मेदा उत्पद्यन्ते । ते यथा-पृवेदिकूरयिता उदुषाटिता अन्या; विहिताः । एवमेको मेः । अभरयमुलोदूचाटिता अन्याः पिहिता एवमेकः । वक्तिणमुखो- दूषाटिता अन्याः पिहिता इत्येकः । एवमेकमुखा भेद्‌। अष्टवेवोत्पधन्ते | भय पवौभ्ेयमूख उद्वाटितेऽन्याः पिहिता इत्येकः । पूवद्षिणमुख उद्घारितेऽन्या, पिहिता इत्यकः । दक्तिणनेक्रीतयमुल उद्ध।रितेऽन्याः पिहिता इत्येकः । एवं हि मूखा भेदा अशाविं्चतिरेवोत्पयन्ते । एवमेव अगादिमृखा मेद्‌। उदयाः । + टी ° वि ०~-मिति स्दिः शारामिर्विपृरेऽत एव रम्ये गृह एकद्विऽ्यादिमूषावहनमान षद्‌ । करिव हे गणकः एकम्मिन्पके मधुरादिभिः षड्पैः काति व्यज्ञनन्यक्ेतमेद्‌ा; स्यरेकद्वि- <८|७|६।५।४।३।२|, १|।२।३।४|१|६|७| १ग.ष्‌. इं, “नां परे" । १ ध. इ, "मेकमुला मे" । ध्यादियुक्तास्तद्रद । न्यासः यथा$. तितियो काकिका गरकरणम्‌ | ीरावती । ११४ ग्धा एकादिरससंयागेन पृयश्घ्यक्तयः । ६ १५२० १५ ६ १। एतासामिकयं सव॑मेदाः ६३। १२ २ ४५६। इति पिभरव्यवहारः समापतः॥ बु भवि ०-भथ रपतानमिकद्वि-पदिभेद्‌। उत्मधन्ते । ते यथ।--१द्‌ रताः प्रत्येक एथकदथगेवमेकमेद्‌ा; षडेव । अथ मधुरकटुकवेकत्र । मधुरकषायवेकत्र । मधुरकटुकषायोम्डा एकत्र । कषायाम्छककटुका एकत्र । एवं त्रिरप्योगेन ग्यज्ञनव्यक्तयो विंशति । एवं चतुरादिरपयोगेन ब्यज्ञनव्यक्तय उक्षा; । एवमिदं सूश्रमन्यत्न।पि योजनीयम्‌ । अत्रपाढन्धिरेव व।स॒न। । वृत्तरत्नाकरे तु प्रकारान्तरणेकद्विञ्थादिभिवोत्पादनम्‌- वणान्वृत्तमवान्धेकानोत्तराधर्यतः स्थितान्‌ । एकादिक्रमतशचतानुपयुपरि निक्षिपेत्‌ ॥ उ१।तन्तो निषध्येत त्येदेकेकमूष्वैतः । उपयो धगुरोरेवमेकद्वयादिदुक्रिया ॥ इति । अध्र।प्युपडन्धिरेव वपतन । नान्यत्किचितक।रणं दश्यत इति ॥ १११ ॥ उयोति्ित्कुहमण्डनं द्विनपतिः श्रीकेरवोऽजीनन- द्य लृ्पीश्च पमस्तश्चाखनिपुणं श्रीमद्रगेशामिषम्‌ | मस्यां बुद्धिविलापिनक्तमभिषो टीदावतीभ्याङती तत्कृत्यां भ्यवहार एष निरगान्मिश्नामिषः प्रस्कुटः ॥ इति भिश्चकव्यवह्‌।रः ॥ कक --------------------~~-~~-~-------1-------~----~ छी ०वि०-ष्टवेकमक्ते ८ तेन स ७ गुणाः ९१ छेदेन मक्तः २८ ते १इगुणा;११< छदेन ३ भक्ताः ९१ ते पश्चगुणाः २८० छेदेन ४ भक्ताः ७० ते चतुगुगाः २८० छेदेन ^ भक्ताः १६९ ते त्रिगुणाः {६८यच्देन ९ मक्ताः २८ ते द्विगुणाः ९६ छेदेन ७ भक्ताः < त एकगुणा; < छेदेन < मक्ताः ! छब्धा एकद्विऽ०१ दिमूष।- वहनतरूयाः । एवमष्टमुते राजगृहे मूषावहनमेद्‌।: २५५ । वेधके रपतमदीये व्यज्ञ- ९|।५।४|२।२|। १।२।६।४।१।६ पश्च ९ गुणाः ३० डेदेन २ मक्ताः १९ ते चतुयुणाः ६० च्देन ३ भक्ता; २० ते त्रिगुणाः १० छेदेन ४ मक्ताः १९ तेच द्विगुणाः १० छेदेन $ मक्ता १ ते एक्गुणाः १ देन १ मक्ता; १। एवं उन्पं(ञ्पा) म्यज्ञनततेख्या । एकाद. रक्तरोगेन व्यक्तयः १६ ॥ ११६ ॥ , {ति श्रीमहीपरविरनते छरपवतीविवरणे मिभरन्यवहयरः भषम्‌ः ॥ नके न्यपत यथा ९ एकमक्ता;ः ते ११९ बद्धिरिकासिनीरौकावतीविषरणदीकाभ्यां समेवा- | भेदीष्व ०५ अथ भेदीन्यब्ह्‌ार्‌ः। तत्र सेकटितिक्ये करणसू वत्तष- सेकपदघ्रपदार्धमथेकायङ्कयुतिः किल संकटितास्पा । सा द्वियुतेन पदेन विनि स्पाश्रिहता खल्‌ संकाहितकपम्‌ उद्‌।दइरण्‌--एकाष्।ना नवान्तानां पृथक्‌ सकारेताने मे | तेषा स्क} रृतक्यानं मचह्व गणक दुतम ॥ ११८ ॥ -----*----- "~~~ ~~ --- ~ ~~ ~~ ----~ = -~~----=~--~ =~ बु ° वि ०-अथ श्रदीव्यवह्‌रस्य भश्रप्र यत्वान्मिश्चव्यवह्‌र्‌नन्तर्‌ श्रदीन्यवहरो निरूप्यते । भिन्नं भि न्कचिदद्रन्यािकमेक्ी करियते तच्छेर्दात्युच्यते वृद्धैः । भ्य।वह्‌।रिेथ संज्ञा । तत्र ९१८त्‌।द्‌ौना सूचीकटाहन्यायेन ऽऽदौ कथनम्‌ । त्रापि वभक्यादूनि। सकङितप्त।ध्वत्वेन तावत्पंकट्तिम्‌ । ततः पकक च द्‌ धवेवृत्तेनाऽऽद~- सेक१५्१९। भिति | अभशज्द्‌ऽत्राघ्वायारम्मवाची | एकादिगिणनाया करियमामाया पिश्रानितस्थोनं पद्मन च्यते पूः । (दं व्यवतित- तर।णस्थानङ६१ाङ्‌,पेवस्तुष ! इत्यमिधानात्‌। तेकेन १देन यत्पदं गुणितं तस्याषै- भेका्ङ्कयुतिः स्थात्‌ । पद्पथन्त्‌।नाभकाचङ्क।न। युतिः स्य।दित्यथ॑ः । प्ता युति सकडितामिवा स्यात्‌ । अन्व्थपज्ञेयम्‌ । योग। हि पकरङितियन्दूनच्यते । भप युति्दधयुतेन पदेन गुणिता चिडत। स्कडितेकं स्यात्‌ । द्पयन्तानमे- काड्ड्कूाना पएयस्यान्‌ स्काल्तान तषा युति; स्यादित्यथ; | किंेत्यामम | पृवान्वोथाक्तमेवेद्‌(ैति भवः । जत्र तकटितत्य।पपत्तेषधा- नाना सपक. छत एकाय); १।२९।२३।४ ।१।६।७।८।९ । अत्राऽ5- द्यङ्को इपमेव । तयोवनाप मध्यङ्क; स्यात्‌ । नस्य पृष्ठतो यथ।उङ्काचय- प्तमाओ्रे इद्धिरत्ति। अनी मघ्यङ्कः णदुगुणितपदप्यन्तानामक्राधङ्काना युतिः ` स्था देत्यु१५म्‌ । तकेपदन्नत्य।। दूतक तक्य उपर ङ्१२१ वाक्तन। ॥ ११७ ॥ वरन 2१ ०।१ ०. अय प्रदी >१६्‌।२े कम्भु व त१ऽ5६--५%५4९।१ । अर्वाधर्त्कपदु- घ्रपद।प (करतलस्य (करत यज्कयपिरेकाद त मेकाना पोगो मवति | 6कमकप्‌।६्‌१ य^प१९१११४०५।।९कं स्व९ १६।५त यहद त९१क1५के तस्यापरे कद्डकयु ते रत्थयः । त।३८्‌य्‌ १६ब्‌त१ (क |ऽनवाद्किन तनेत्त। गुणिता जिभरता नसकछेतेकंयमेकाद्‌ाना तकं(रुतानाम॑कंथ मवति ॥ ११७ ॥ उव्‌।हरणम्‌-एकद(न।५ति । ह गक) ९३।द्‌दनां नवन्त. नामङ्खन पएयश्यषक, क©त0 ४१ पवेत वद्‌ । तेषा पेकेकितिनेकवानि च॑ कषु | वोः 114 भक्‌ † हीरावदी । १११ न्या १२ २३ ४ ५ 8 ७ < ९ संकटितानि १३ ६ १० १५२१ २८ ३६ ४५ एषामिक्यानि १ ४ १० २० ३५ ५६ ८४ १२० १६५ कृत्यादियोगे करणसूत्र एत्तम्‌- ्वि्रपदं कुयुतं तरिविभकतं संकटितिन हतं छतियोगः । संकटितस्प छते: सममेकायङ्कषनेकयमुशहतमायेः ॥११९॥ उदाहरणषू- तेषामेव च बभकप घ च वद दतम्‌ । टृविस्कङनामाम कश्र। यदि ते पतिः ॥ १२० ॥ बु° वि०- अत्रे दाहरणमन्‌ष्टमाऽ$ऽह-एकादीनामिति । स्पष्टाथम्‌ ॥११८॥ अत्र वभैक्यघनेक्थयोः संकडितसाध्यत्वात्ततकथनानन्तरं ककयघौक्रये दोषक* ृत्तनाऽऽह-द्विघपदमिति । द्विगुणितं पदमेकयुतं त्येव पदूस्य संकडितेन गुणिते तित वगेधोगः स्यात्‌ । एका्यद्कानामिति पृवोनुवृ्तिः । भग्रिमाऽनुृति- बां । सकटितव्गस्य सममेका्यङ्कघनानां च पथगेकयानि कृत्वा तान्येव तादशक्ति- ययोत्पथन्ते | हयभवोपरुन्धिरेवात्र वाप्तना ॥ ११९ ॥ वक्यवनकंययोरदाहरण अनुषटमाऽऽह-तेषतेवेति । तेषामेकादीनां नवा- न्तानामनाकृटा प्तावघाना । रेष स्पष्टम्‌ ॥ १२० ॥ |° वि ०-२।४।१।६।७। ८ । ९ पद ९ से$ १० तेन पदं हतं ९० तदध ४९ एकाट्नवान्तानां संकलितम्‌ । एवं सवत्र बोध्यम्‌ । ठज्धान्येतानि १ । ६। ९।१०।१९ | २१ ।२८।३६। ४९ एषमिक्यानि साहयुतिः ४४ द्वियु्न पदेन ११ इता ४९५ त्रिभक्त। ११९९ इ६ तकरितिक्यम्‌ । एवमेक. प्षु वेध्यम्‌ । करमेणिक्यानि १।४ । १० | २० | ३९।९१। ८४। १२० । ११९ । इति सकलितेक्यम्‌ ॥ ११८ ॥ विशेषमाह द्वि्पद्मिति । विन्नपदं द्विगुणितमेकादिपदं कूयुतमेश्युतं संक्र- हिपिन हत त्रिविभफं सत्छृत्िषोगो मवति । एकाद नां योगः । किंच -रका्- कुषनेकयभकादनामङ्काना २ घनासषामैक५ तकाछेतस्य कृतेः सम वुल्यम्‌ । संकारे" तवग एकौकाथ्कुवन हत्यर्थः । इलयपरैरक्तम्‌ ॥ ११९ ॥ उदाहरणम्‌--तेषामिति | तेषमेकायङ्काना वैकं षनैकंद च दुतं बद्‌। यि सकखनामर्गे ते मतिः कुश्रा | १।२।६।४।१६।६।०।८।९। भपापद्‌ ९ दिनि १८ कुयुतं ९ सेकल्तिन ४९ हतं ८५९ ज्िविमक्त १५ ११४ दुदिषिकासिनीछाबदीरिवरणटीकाभ्यां समेता [भेदीन्य०~ न्यासिः- १२ ३ छ 4 ६ ७ ८ ९ बर्गेक्यम्‌ १५१४ ३० ५५ ९१ १४० २.४ २८५ घनेक्यम्‌ १ ९ ३६ १०० २२५ ४४१ ७८४ १२९६ २०२५ यथत्तरचयेऽन्त्यादिषन्नानाय फरणस॒तर इत्तम्‌- वयेकपदध्नचयो मृखयुक्‌ स्यादन्त्यधनं मुखयुग्शरेतं तत्‌ । मध्यधनं पदसंगणितं तत्सदधनं गणितं च तदुक्तम्‌ ॥ १२१॥ घु° बिं०-अपायुत्तरगच्छेम्यः सवधनासिजञानं दोधक्वृततेना ऽऽह -व्येकपदत्रचय इति| प्रथमदिने दीयमानमा दैहच्यते । ततः प्रतिदिनं यथा वृद्ध्या दीषते स चयः | अन्वथेनामनी एते । पद प्राण्या्ातम्‌ | भ्येकेन पदेन गुणिते चयः। मुले. नाऽऽदिना युगन्त्थघन स्यात्‌ । अन्ते मवमन्त्यम्‌ । रिग।देत्वा्त्‌ । अन्ति मदिने तत्तस्यं दत्तमित्यथः । तदन्त्यषने मुखेन युक्तं ॒दङिति मध्यधनं स्थात्‌ । मध्यदिने तत्ममाने दत्तपित्यथ॑ः । तम्मध्यषनं पदेन संगते सवैधनं स्यात्‌ । तत्पमाणः प्वैदिनिषु दत्तथनानां योगः स्याित्ययैः। तत्सवषने गभितं चेति पूर्वै रक्तं गणनया निष्पन्नत्वात्‌ । गगितभिति व्यावहारिकी सज्ञा ।अन्नोपपत्तिः- यत्राऽऽदि; ४ उत्तरः ९ पद्‌ १९ तत्रानुद्नि दानानि ५।९।१४।१९।२४। २९।३४।६९।४ ४।४९।९४।१९।१६४।६९।७४ |र्या च यततूट्यमेवाऽऽदिषनं स्यात्‌ । तदा सवेदिनेषु समचयत्वाच यद्गुणित पदमन्त्यधनं स्यात्‌ । यदा तु चया- ददिषनं विप तदा प्रथमदिने विप्तहशदनत्वाद्वयकपदश्नचय मुलोनमन्य- धन स्यात्‌ ] अतस्तन्मखयुक्तमन्त्यधनं मवति | अत उक्तं ग्पेकपदघ्नचयो मुख. छित तन्मध्यधनमिति । आदन्तधनयो्गार्थे मध्यधनं स्यादिति स्पष्टम्‌ । अत उक्तम्‌ । मृखयुष्दिति तन्मध्यघनिति । तस्माबृष्ठतो यथा हापस्त१- व्र वृद्धिरिति मध्यधनं पदधगणितं सवेघनमिति ॥ १२१ ॥ ` की ०२०-२८१ रवमेकदिनवान्ताना कौतियम्‌ । एकादिवः १।४,९ । १६ ` १९ ।३९। ४९ | ६४ । ८१। एषमेक्यं २८९ करेण इन्धा वगोः | छुम्धानि वरतक्यानि | १।१।१४। ३० । ५९।९१ । १४०। ९०४ । २८९ । एक्यमिद्‌ २८१ सेकलतिप्य ४९ हतिः २०२५ । एकर्नि- वासनां घनेक्य २०२९ क्रमेण पन्थं {| ९।३१।१००।२२१ | ४४१। ७८४ । १२९६ । २०२९ ॥ {२०॥ | करणभ वृततेनाऽऽह--भ्येकेति ।व्येकमेकरहितं यत्पदं गच्छप्तेन गुणित यश्चयः अरतिदिनृद्धिमुलयुक्‌ मूलेनाऽऽदिनि युक्तः सल्न्त्यषनं स्यात्‌ । तद्न्त्वघनं मुखयुक्‌, प्रकरणम्‌ डीङाव्वी । ११५ इद्‌ाहरणम्‌- आये दिने द्रम्मचतुषटयं यो दत्वा द्विजभ्वोऽुदिनं प्रवृत्तः । दातुं सखे पएश्चचयेन पक द्रभ्पा बद द्राति वेन दत्ताः ॥ १२२॥ म्यासः-आ ४।च५। ग १५। प्रभ्यघने ३९ । अन्त्यं ७४ । सेधनं ५८५ | उदाहरणान्तरम्‌- आदिः सप्त चयः पञ्च गच्छोऽषटो यत्र तश्र पे। पध्यान्त्यघनसंख्ये फे षद्‌ सवेधनं च किम्‌ ॥ १२३ ॥ बु° वि०-अत्रोगहरणमिन्द्रवजयाऽऽह-भाये दिन इति । यः कथिदूाता द्विजेभ्यो द्रम्मचतुष्टयं दर्वाऽनुदिने पश्ववृद्धया दातु प्रवृत्तः प्रथमादिने चत्वारो द्वितीयदिने नव तृतीयदिने चतुदैशेत्यनया रीत्या दत्तवानित्यथेः । तेन दात्रा पक्षे गते पतति कति द्रम्मा दत्तास्तान्‌ द्राण्द्‌ । मोः सले । दिन दिनमित्यनुः दिनम्‌ । वीप्सार्थेऽन्ययीमावः । काटनेरन्तयं द्वितीय ॥ १२२ ॥ अथ स्मदि पदे मध्यदिनामवि सति मध्यषनस्रूपदश्चनायमुदाहरणान्तर- मनृष्टूमाऽऽह~-ादिः प्तपेति । गच्छः प्राम्तपदमिति यात्तु । सत्र मध्यदिना- भवे पति विषेण मध्यधघनप्रश्नो युक्तः । रोषं रणम्‌ । अत्र स॒मदिन की ० विं०-अआदिधिनयुतं दङ्तिमधितं सन्मध्यधनं मवति । तन्मध्यधृनं पदप्तगुणितं गच्छहृतं सत्सवेधने स्यात्‌। तत्सव धनं गणितं चोक्त गणितफटम्‌। गणितप्तवंधनफ- टृशव्दाः प्याया इत्यथः ॥ १२१ ॥ उदाहरणम्‌--खाद्य इति । यो दाताऽऽये दिने द्रम्मचदुषटयं द्विनेम्यो द्वा प्रतिदिन पश्चचयेन पश्चवद्धया द्रमान्दातु प्रवृत्तः, तेन प्ले १६ कति द्रम्मा दत्तास्तानद्राकशाधरं वद्‌ । पर्षो गच्छः | स च पदमिति च पयौयौ । न्यासः-- आदिः ¢ चयः ९ गच्छ! १९ | पद्‌ १९ ग्येकं १४ तेन चयो 4 हतः ७० मृतेन ४ युक्तः ७४ इदमन्त्यधनमन्त्ये पृश्चद्श्चदिन एतावदेयमित्यथः । जन्त्यघन ७४ मुल ४ य॒क्‌ ७८ दित ६९ इद्‌ मध्यघनमष्टमदिने देयमित्यर्थः | मध्यथनं ६९. पद १५ गुणितं ९८९ इदं सवने सथ माटयित्वा देयम्‌ ॥\२२॥ उदाहरणम्‌-- भ।दिरिति । यत्र दान आदिमखधनं सष्ठ द्रम्माः | चयः पश्च ६ | ष्टो मच्छः ८ तत मध्यन्त्यधरसर्ये के । पवैषने च किं तद्वद्‌ | न्याप्ः-आदिः ७ च १ ग ८ पदं ८ म्येकं ७ अनेन चयो ९ हत ६९ मृ ७ युक्‌ ४२ भन्त्यधनमष्टमदिनि देयम्‌ । अनयषनं ४२ मुख ७ युक्‌. ४९ ११६ बुद्धिविकासिनीषीरादतीदिषरणदीकाभ्यां पमे [तरेदीवर- न्यासः- आ ७।घ५। ग ८ | पध्वधर्नं ४९ | अन्स्यषनं ४२ । सषेधनं १९६ । ९ सपदिने गच्छे मध्वदिनामाषान्पध्वास्मागपरदिनधनयो्षो- गारं प्यदिनधनं मविुमदतीति प्रतीतिरस्पाधा । पखन्नानाय करणमूतरं एतताधम्‌- गध्छहूते गणिते षदनं स्यादव्येकपदध्रचयाधं विहीने ॥ १२४ ॥ उदाहरणमप- पश्चाभिषं इतं भेदीफलटं स्च पदं किक । चयं घ्रयं वयं बिद्या वदनं वद नन्दन ॥ १२५॥ धु ° बि ०-गच्छे सति मध्यदिनामावाद्यथागतमध्यनस्वरूपमाह-अत्र समदिन इत्यादिना ॥ १२३६ ॥ लय चयगच्छगणितेषुदिष्े्वादिषनन्ञानं दोधकवृततर्भनाऽ$ह- गच्छत गणित इति । गच्छेन पदेन हते गणिते सवेष | कमते । व्यकपदेन गुणित- चयस्या घन विहीने कृते सति वदनमादिषनं स्यात्‌ । अत्नोपपतिः पृवेवेपरीत्येन । तद्यथा-गच्छहते गणिते मध्यघने स्यात्‌ । यतो मध्यधनपद्घाताद्वणितमुत्प- द्यते । मध्यधनं च व्येकपदघ्नचयाद्‌द्वियुणितमुखयुद्क्तादुत्प्ते । अतो व्येकपद्‌- घ्नचयापेविहीनं मध्यघनमेकगुणं मुखमवशिप्यत इति ॥ १२४ ॥ सत्रोदाहरणमनुष्मा$$ऽह-- पश्चाधिकमिति । भेदी फठं सवेधनम्‌ । शेष टी ° ०~दरसितं मध्यघनं साषदिनचतुष्टये देयम्‌ । मध्यधनं ह पदन गुणितं ॥ ध छेदेन ९ हते १९६ सवेधनम्‌ । अन प्मदिने गच्छे मध्य दिनामावात््ागपरदिनयोर्योगापं मध्यदिनं मवितुमहेतीति । एवं प्रतीतिरुत्पाय्य । स्यायेः-अत्र समदिने मध्यदिने नस्ति । तद्विषमे मवति । ततशचतुरथपश्चमयो- यगस्यावे मध्यघनम्‌ ॥ १२३ ॥ जय मुखधनन्ञानायै करणपूत्ं वृतता्धेनाऽऽह~- गच्छेति । गणिते सबने गच्छेन पदे हते विमक्त व्येकपद्नचयाधेविहीने । व्येकमेकहीनं यत्पदं गच्छस्तेन हतो यः चय्तदर्भेन विहीने सति वदनमादिधनं स्यात्‌ ॥ १२४ ॥ उदाहरणम्‌-पश्चापिकेति । पश्चोत्तरशातं भ्रर्ीफटं पवैषनम्‌ । प्प पदं गच्छं चयं धयं वयं जानीमः । हे नन्दन वदनमादिधनं वद्‌ । न्यप्तः-आ० चडद्ग ७ | गणितं ११५ गच्छेन ७ हतै १५ पदेन ७ स्येकेन १ चयः ३ गुणितः १८ ्रकभम्‌ ] छौ राष्री । ११७ म्यसा-आ०) षड३े। ग ७१ १०५। आदि वनं ६। अन्त्यघन २४ । पष्यषनं १५। चयद्गानाय करणसू इताषेम्‌- गच्छहतं धनमादिविहीनं व्येकपदाधहृतं च चयः स्यात्‌ ॥१२६॥ चद्‌।हरणम्रू- प्रथममगमदह्व। योजने चो जनेश्ठ- स्तदनु ननु कयाऽसो ब्रूहि वातोऽध्वृदचा । अरिकरिहरणायं योजनानापश्चीस्वा रिपुनगरमवाप्ठः सप्तरात्रेण षीमन्‌ ॥ १२७॥ घु ० वि ०-स्प्टम्‌ ॥ १२९ ॥ अथाऽऽदिगच्छप्तवेषनन्ञाने सल्यज्ञातचयन्ञानं दोधकवृत्तोत्तरार्धना$ऽदह्‌-गच्छ- हते षनमिति। षने सवैषनम्‌। शोषं सुगमम्‌ । सत्रोपपत्तिः पृवेवेपरीत्येन । तद्यषा- गच्छतं सवेन मध्यधने स्यात्‌ । तदादिविहीने सृद्रयेकपदन्नचयायै रिष्यते । तततश्य एव ग्येकपदापैचयघातः । सतस्तदृव्येकपदा्ेचयहते चयो ठम्यत इति ॥ {२६९ ॥ अत्रोदाहरणं माटिन्याऽऽह-प्रथममगमदिति । ननु, अहो षीमन्‌ गणक यो जनेशो राजा प्रथममिति प्रथमदिनेऽहना दिक्सेन दवे योजने अगमत्‌ । तदव तस्मा- दनु तदन्विति तत्पुरुषः । ततोऽनन्तरमित्यथै; । सप्रत्रेण पष च ता रात्रयश्च पपरा्रम्‌ । अहः पर्वकदेशत्यादिनाऽच्‌ प्रत्ययः । संर्यापूवै्य रात्रि. शब्दस्य छ्ीनता वाच्येति ह्ीनत्वम्‌ । रत्रिरन्देनाप्यहोर।तरमिति विज्ञानाचा्या- दयो निजगदुः । भतः स््रात्रेण स्दिनैरित्यथेः । शपवगे तृतीयेति काला- स्यन्तप्तयोगे तृतीया । योजनानामश्ीत्या । अशीतियाजनेः। अध्वात्यन्तत्तयो- छी बि ०~-तदर्धेन ९ हीनमिद १९ जातमादिवन १॥ १२५॥ चयज्ञानाथै॑करणपूत्र वृततर्धेनाऽऽह-- गच्छतमिति । धनं सतवेषनं गच्छेन मक्तं सत्‌, आदिधनेन हीनं कायैम्‌ | ततो ग्येकपद्‌धहते स्तस्चयो वृद्धिः स्यात्‌ । प्येकमकेहीनं यत्पदं तस्यार्धेन मक्तम्‌ ॥ १२९ ॥ उदाहरणम्‌--प्रथममिति। यो जनेश्षो राजा प्रथमम दिवन योजने योजन- दयमगमत्‌ । तदनु कयाऽध्ववृद्धचा यातस्तदूब्ूहि । यो षीमान्योजनानामशीत्या ८० शध्रुगजहरणा५ सपररत्रेण रिुनिणरं प्रा्ठः। आ २ च ° गच्छ ७ गुणितं ८० । भन ८० गच्छेन ७ हतं ८० आदिधनेन २ हीन॑तद्प पमच्छैदौ ॥ ~ । ११८ शदिविरासिनीडीटावतीविषरणटीकाम्बां समेता [ ररीन्य += न्यास!--आ २।च ० |ग ७। प ८० | ङब्षषु. तरं २२। अन्त्यधनं १४६ । पध्यषनं ८० ७ ७ ७ गच्छन्नानाय करणसू त्तम्‌- भ्रेदीफलादुच्रलो चन प्राच्चयार्धवक्रान्तरवगेयुक्तात्‌ । मुं मुखोनं चयखण्डयुक्तं चयोदुतं गच्छमुदाहरन्ति ॥१२८॥ घु°वि०-योगे तृतीया । रिपुनगरं शघ्रुनगरं प्राप्तः । किमयम्‌ | करः शुण्डा येषां ते कारणः । तेषां शघ्ुकरिणां हरणाभेम्‌ । अपो जनेशः कयाऽधवब्रद्धया यात इति ब्रूहि । अत्रायोदादिषने २ । गच्छः ७ । पतवैषने ८० । अन्तात- श्यः ॥ {२७ ॥ अयाऽऽदिचयम्तवेधनेषु ज्ञातेष्वन्ञातगच्छन्तानमास्यानिक्याऽऽह-श्रेढीफ- दिति। उत्तरश्चयः। तेन छोचनाम्धां च गुणितच्छदीफलात्सवेषनात्‌ । कथंमृतात्‌ । चयाधेववत्रयेरन्तरस्य वरण युतादयन्मृषं तन्पुखोनं चयदख्युते चयमक्तं छन्ध॑ ते गच्छं कथयन्ति ब्रहमगुप्तादयः । अत्रोपपत्तिमेध्यमाहरणनीजेन । गच्छप्माणे या १ । आदत्तरभेदीपलान्यु- ० ® नि दिष्टानि ३।१९। ६१० । शम्यो व्येकपदन्नचयेति यथोक्तषिषिना नातं धदीफडं यावः र्‌ याव ॥ या ४ ₹० प्मच्छेदाथे श्र्दफटस्व दयं गुणः । अत्र यावत्ताव्याङ्क या ४ । हदमुदिषटभरेदीफटेनानेन ६१० सममिति जातौ पक्षौ एव सदृत्पद्यते । याव ° या० ₹० ३१० । अतो मृढग्रहणाय चयङ्केनेव . क कि कः क पक्षौ गुणवितवा व्यक्तपक्षे प्रेदीफलादुत्तरटोचनप्रादिति निष्पन्नम्‌ । अभ्यक्ते टी ०ब्रि०-८०।१४ हीनं ११। पद्‌ «व्येकं१ तद्ध तेन हृतं छद्‌ ठव च परि $ ७ ॥ | वत्य ११ । १ | अंशाहतिः ११ त्रिमिरपवतेः २९ अयं चयः ॥ १२७ ॥ ७ ६ | २१ ७ गच्छन्ञाना५ करणषूतनं वृत्तनाऽऽह--प्रदीफडादिति । भ्रदीफङात्सवषनादत्तरेण चयेन रोचनाम्थं द्वयेन च गुणिताचचयाषैवकत्रान्तरवगयुक्तात्‌ । चया वक्त्रमा- दिषने तयोरन्तरस्य यो व्गेप्तेन युक्तातू | यम्भूढं तन्मुखोनमादिषिनविहानम्‌ । करणम्‌] लौङाषती | ११९ उदाहरणम्‌-- द्रस्भत्रय॑ं यः प्रथमेऽह्नि दत्वा दतु प्र त द्विचयेन वेन । शवन्रयं षष्ट्यधिकं द्िजभ्यो दत्तं कियद्धिरदिवसेवेदाऽऽश्ु ॥१२९॥ न्पासः-आर३।च २ ग ०। घ ३६० । अन्त्यपन ३७ । मध्यधनं २० । कन्पो गच्छः १८ । अथ द्वियुणोत्तरादिफलानयने करणसृश्रं साधीऽऽय- विषमे गच्छे व्येके गणकः स्थाप्यः समेऽर्पिते वर्गः । गच्छक्षयान्तमन्त्याद्रयस्त गृणवगजं फठं यत्तत्‌ । बु० ब ०-वगा्क चपवगे एव । भव्क्ते च यादि गुणमुलयोरन्तरं चयगुणं पक्त योश्वयाधैवत्करान्तरवगेतुच्येषु रूपेषु परिष कतिम्य आदाय पदार्नालयादिनाऽ- व्यक्तवगंश्य मृटे चयाङ्क एव । रूपं रारिमृटं चयापवक्तरान्तर द्रयोद्रैयोश्वामिहतिं द्विनिधीं षाच्यजेदिति मध्यरारिनाशः श्रेदीफलादु ततरो चनप्राचयार्थवक्त्रा- न्तरवगयुक्तान्मृढ व्यक्तपकषम्‌द्म्‌ | एवमेतयोः पक्षयेमृडे या २ र २। पनरनयोः या० ३८ समीकरण पशोध्यमानं घ्वणं स्यादिति मूढं मुलन चवखण्डयुक्तीम्याचु. पनम्‌ ॥ {२८ ॥ अत्नोदाहरणमुपनात्याऽऽह--द्रमम्रयं य इति । यः कथिद्‌।ता प्रथमेऽहनि दविजेम्यो द्रममत्रय दत्त्वा द्विचयेन प्रपिरिनं दातु प्रवृत्तः प्रथमदिने श्रयं द्िती- यदिने पश्च तृतये प्ेत्यनया रीत्या दातु परवृततवानित्यष॑ः | तेन द्रम्माणां ¶९च- विकँ शतत्रथं कियद्धिः कतितेएयाकेविनपत्तम्‌ । कालात्यनतसंयोगेऽपरवम तृती । तदश्च वद्‌ ॥ {२९ ॥ अप गुणक उत्तरे प्ति गभितक्ञानं साधोभया$ऽह ~ विषमे २च्छ इति । व्येक इति । विषमे गच्छे निरेके कृते पति गुणकः स्थाप्यः । समे गच्छेऽर्धिते ढ\ ° १ ०-चयखण्डेन चया्न युक्तम्‌ । चयो द्धूतं चयेन मक्त सद्वच्छं वदन्ति॥ १२८॥ उदाहरणम्‌- द्रम्पत्रथामिति । यः प्रथमे दिने द्रम्म्रथं द्वा द्विवयेन हिदि वृद्धया दातुं परवृततस्यन दात्रा षष्टयधिकं शतत्रय॑॑द्विनेम्यो कियाद्धिदवतेदतं त गच्छ शाम वद्‌ | न्थाप्रः-अ।दिः ६।च० उर ग० फठे ३१० | न्दी. फठ ३१० । उत्तरेण २ हतं ७२० रोचन २ हत १४४० चया१ { वक्त्र ६ अन्तरं २ तद्वा ४ तेन युत {४४४ । एतन्मूटं ६३८ मुखेन ३ ऊनं ६५ भय २ सण्डेन १ युक्तं ३६१ चयेन २ मक्त ठन्षो गच्छः १८ ॥ १२९ ॥ गुणोत्तरकरणपू् स(षेय।55पैयाऽऽह-विषम इति । विषमे गच्छे यके इते पति १९० शुदधिरिकासिनीडी रावतीविष्रणर्दीकाभ्वां समेता- | दीम ०~ व्येकं व्येकगुणोदतमादिगुणं स्थाद्गुणात्तरे गणितम्‌॥१३०॥ घु° वि ०-कृते वगः स्थाप्यः । एवं मुहुगेच्छक्तयान्तं गच्छनाशपयेन्तं यावदग- च्छनाशस्ताकत्पयन्ते कृत्वा गुणवगोणां पर्क्तिः स्थाप्या । तत्रान्ते दा गुण एवोत्पद्यते । भतश्तत्रान सदा गुणकस्यान उदिश्गुणकं इश्यत्पेन विन्यस्य तस्मा दूडदयाद्िखोपगत्या यद्रुणवगेज फ मवति, उदिष्टगुणक्ेन गुणकस्याने गणयित्वा वगस्याने वग कृत्वा यत्फठे मवतीत्ययेः । तत्फठ व्यकं व्यकेनोदिष्णुण- केनोद्ध तमादगुणे कायैम्‌ । गुणोत्तरे गुण उत्तरो वद्धियेिप्तसिमिन्म्े गभित थै धने स्यात्‌ । अप्रोपपत्तिः-- विषमगच्छतुर्यस्थानस्थितानां गुणानां वै गुणमक्ते सति व्येकगच्छतु्यस्थानासितानां गुणानां वधो मवेत्‌ । पमगच्छतु्यस्थान. धतानां गुणानां घातस्य महे गृहीते स(धैतुस्य्यानस्थितानां गुणानां घातः स्वात्‌ भतो ग्यस्तविधिन्यापता विषमे गच्छे नके कृते गुणकः मे विते वे; स्थाप्यते । एव कृतेऽन्ते सद्‌। रूपाव्पत्वटरुण एवोत्पद्यते । अतो गुणतुर्यं इश्य भ्रकरप्य व्यस्तगत्या यद्रुणवगेनं॑फठं तद्रच्छतुस्यस्थानल्ितगुणानां घात ष्यात्‌ । तद्यथा--यत्।ऽऽदि; ४ गुणः ३ गच्छः ७ तत्र गच्छतुस्यस्थानस्िता गुणाः ३।१३।६३।६३।३।३।६। पएषांक्रभण चताः ६।९। २३७ । ८१ । २४३ । ७२९ । २१८७ । जत्र विषपरष्यानसितो षातो गुणमक्तस्तत्पवस्थानर्थितः स्यात्‌ । प्तमस्थानस्थितस्य मृं तदु््यानस्ितः स्यादत उक्तं विषमे गच्छे यके गुणकः स्थाप्य इत्यादि । अथ प्रतिदिनदानानां म्पप्तः--४। १२।६९१। १०८।३१४। ९७२ । २९१६९ । एषां योगः क्रमेण प्रतिदिन सवेषनानि ४ । १६ । ९२। ११९० । ४८४ । १४९१९ । ४३७२ । यथोक्तरीत्या गुणवगेनफ्यनि ६ । ९ ।२७।८१।२४२। ७२९ । २१८७ । एतानि व्यकानि व्थकगुणेदधुतान्पिगुणानि प्तवेषनप्म।न्युपलन्धानि दृश्यन्ते । भत उक्तं व्थकं व्येकगुणोद्धृतमादिगुणे स्यदरुणोत्तरे गणितमिति । भयान्यक्तयीत्याऽन्यथोच्यते | गुणकष्याने या { आदिः ड १ गच्छ; इ ७ । प्रतिदिनं दुत्तथनानां न्याप्तःङ१{ यो { याव १ याध १ यवेव १ यावद्गंघनयोधांतः १ यावद्ध १ एषां योगः समैषनम्‌ । एतदवयेकगुणेनानेन था १ रू १ गुण्य धनणेनाशो भपिष्यत्यतस्तथा कते जातः सप्ठषागतया- बत्तावतां वधो १ रू { एतत्सैकं सष्ठधागतगुणकारवष एवोत्पद्यते | अप्त 1, बि०- गुणक; स्थाप्यः | समे गच्छेऽधिते सति वगेः स्थाप्य | गर्क्षयपुषन्त वृ पफरणम्‌ ] लीलावती । १२१ उदाहरणम-पूर्वे वराटक युगं येन द्विगुणोत्तरं प्रतिज्ञातम्‌ । प्त्यहमर्थिजनाय स मासे निषप्कान्ददाति काि॥१६१॥ बु °वि ०-विषमगतत्वान्मूखं न प्रयच्छति । उक्तं च बीजे प्रिचतुःषटष्टगत- रारिवधा वगः स्युः । एकष्टिजिचतुगतानि करमेण तेषां मूखानि स्यरिति । अतोऽस्मिन्वधराशो गुणभक्ते षोढागतगृणकारवधः याघव १। अतो विष- मगच्छाद्रूपमपास्य जातं ६ । षोढास्थितगुणकारवधस्यास्य याघव १ सम- वधल्वान्मूखं याष १। अयं मिधास्थितगृणकारवधः । अतः षण्णामरधजातं ३ । पुनक्षिधास्थितगृणवधे विंषमत्वादरणहते द्विषागतगुणवधो याव १। अतचिभ्यो पं विरोध्य जातं २ । पनर्धिधागृणवम॑स्यास्य याव १ स॒मगतत्ान्पू्म्‌ । एकैव गुणो या १। अबो दयोरधमेकः । अब्र गुणका- रमानं या १। ठब्धमूटानां यथाक्रमं न्यासः । हया १ १हया१म्‌ १ दृश्यया १ । अतो हरं गुणं वभ च छता व्यस्तमि।धना जातं गृणवग॑जं फं सप्रधागतया वधः १ । अत उक्तं पिष गच्छ व्यक इत्यादि । इदं गुणवगगंजं फलं व्येकं व्येकगुणगुणतस्यास्य सर्वप्नस्य सप्तधा गतया वधः १। ह १ सममत उक्तं व्येकगुणोदधतमिति रूपमिति आदौ कसितमिदं फलं तदाऽभीष्टे आदौ किमिति भैरारिकेन आदिगुणाभत्युपपनम्‌ ॥ १३० ॥ अ्रोदाहरणमायेयाऽऽह-यूवं वरादकयुगनि पि । येन दात्रा पूर्व प्रथमदिने वेराटकद्रयं दत्वा ततः परयहं पपिदिनिमहरहः इति प्रत्यहम्‌ । वीप्सार्थेऽ- व्ययीमावः । अनश्रेति एच्‌ । कारनेरन्त्ये द्विवीया । द्विगण उ- ततरो व॒द्धियेस्य तत्‌, द्विगुणोत्तरम्‌ । गुणं द्विगृणनिप्यथ॑ः । याचकज- नाय प्रतिज्ञातं दातुमिति देषः । प्रथनेऽद् वराटकयमं दृच्ा तत्मयहं द्विगुणं द्विगुणं दातं निध्वितवानियथः। स दाता मासे गे सपि कति निष्कान्ददाति । दत्तवराटफानां निष्कान्कत्वा कथयति भावः । टी ०वि ०-विषेयम्‌। ततोऽन्त्याद्िपतोतं गुणवर्गजं फलं यथा गणवरगौ स्थापित तथा तदुत्थं गुणवगभ्यां जातं यत्कं तद्ष्येकमेकरनिं व्थकगुणो दतमेकदीनग्‌- केन भक्तमादिगुणमादिषनेन गुणितं सदगुणोत्तर चये गुणितं सर्वैधनं भवति ॥ १६३६० ॥ उदाहरणम्‌--ृवमिति । येनं दृत्रा प्रथमं दिगुगोत्तरं वरादकदुयं प्र्यहं प्रतिज्ञातं दत्तं स दाता मासे पारकजनाय कपि निष्फान्द्दानि बद्दः । १६ १२२ बुद्धिविलासिनीटीलावतीविवरणटीकाभ्यां समेता- (्गीव्य- त्यासः । आदिः२ । चयो गुणः२ । गच्छः ३०। लब्धा वराटकाः २१४५७४८३६४६। निष्कवराटकाभिर्भक्ता जाता निष्काः १०४८५७ । द्रम्माः ९ । पणाः ९ । काकिण्योर। वराटकाः & । ~" धु ° वि ०-अत्राऽऽदिः २। गुणोत्तरः २। गच्छः ३० । विषमे गच्छे व्येकं इत्यारिकते वगदनां न्यासः । व ।ग।व।ग्‌।व।ग्‌। व। ग अतो व्पस्तगत्या गृणवर्गजफलानिं २। ४।८। ६४। १२८। १६१८४ । १२७६८ १०७३४७४ १८२४ । अन्यफलभिद्‌ व्यक व्येकगुणो दधतं जातम्‌ १०७३७४१८२.३। इृदमादिगणं जातम्‌ २१४५७४८ ३६४६ । एते सर्व॑- धनवराटकाः। एतं पिरतिमक्ताः काकण्यः १०७३६७४१८२ । शेषं वरा- रकाः ६। काकिण्यश्चतुभक्ताः पणाः २६८४ ३५४५ । रेषं कार्किण्यो २। [रि ~ ~+ ~--.~--~----------------- "+ - = न~ २ ~ ---गिकजनयजिर ही ° वि ० ~ यासः । आई: २ उत्तर(धगणः २ गच्छः ३० । यथा सम गच्छं ३० अप्त १५ वगा विषमः १५ व्यकः १४ गृणेऽर्षितः ७ वर्गो ग्येकः ६ गुणके(अ्धतः १ वग। व्यकः २ गणकेऽधितः १ वग्‌। व्येकः ० गृणः | २ तद्गंः ४ अयं द्विगुणः ८ । एतद्र: ६४। अयं द्विगुणः १२८ एतदर्गः १६३८४ अयं द्वंगृणः ३२७६८ तद्गऽ्ये १०७६७४१८२४ फठमिदं येकं १०७३७४१८२३ व्येकगुणन १ उद्धतं ॒तदेवाऽऽ्दिना २ गुणितं ३१६४७६८ ६६४६ एतावन्तो वराटक मासे दत्ताः । एते वराटका एभिः ६०४८० भक्ता न्धा निष्काः १०४८५४७ रेष १२२८६ षोडशगुणं १९.६५.७६ पन; २०४८० एभिभक्तं उन्धा द्रम्माः ९ शिष्टं १२२५६ बोर दागुणं १९६०९६९ पनः २०४८० एमिभक्तं ठब्धाः पणाः ९ रिष्टं ११७७६ चतुगुणं ४७१०४ पुनः २०४८० एमिरभकतं ठभ्ये काकिण्यौ ९ रिष्टं ६१४४ रविरातिगुणं १२२८८ ० पनः २०४८० एमिमक्तं ठन्धा धराटकाः ६ एतावन्तो निष्काः १०४८५४ द्रम्माः ९ पणा; ९ काकिण्यौ १ द्राटकाः ६ स. निष्कान्ददातीत्यथः ॥ १६१ ॥ पिरणप्‌ | ह्ीलाबती । १९१ उदाहरणप्‌-भादिर्दिकं सखे षृद्धिः प्रत्य त्रिगुणात्तरा । गच्छः सप्तदिनं यत्र गणितं तन्न फ़ वद्‌ ॥ १६२ ॥ म्यासः। आदिः२। चयो गणः २ गच्छः ७ । छन्धं गणितं २१८६। समादिवृ्तज्ञानाय करणसत्रं साधाऽऽर्या- पादाक्षरमितगच्छे गणवगफलं चय दगुण । -~~-------~-- ---------~-----~ -----~~ -~ ~ --- एव्र बु०वि०-पणाः षाडनभक्ता द्रम्माः १६५७७७२१ । रषं पणाः ९ । द्रम्माः पोडशभक्ता निष्काः १०४८५७ । हषं द्रम्मा इति प्रसिद्धम्‌ ॥ १३१ ॥ अथ मन्दुपरतीतयथमत्पगण्छोदाहरणमन्‌ष्टभाऽऽह आदिं सते वद्धि- रिति-- स्पष्टार्थम्‌ ॥ १३२ ॥ अथ पादल्यक्तियोगेन प्रागज्ञातामपि समवृत्तस्यां तथाऽधसमाविषमसख्यां साधरियाऽऽह पादाक्षरमिते गच्छ इति । स्वस्वपदानाधति चरणक्षरत॒ल्य गच्छे द्विगुणे च चये कल्पिते सति यद्नन्तराक्तप्रकारण गृणध्गे फलं स्यात्सा समवत्ानां संख्या स्यात्‌ । तस्या वगंवगवर्गोऽपि कायः । ता स्वस्वपदनोना कमेणाधसमानां विषमाणां च वृत्तानां च सख्या स्यात्‌ । एत- दुक्तं भवति । चरणाक्षरतल्ये गच्छे ‹ विषम गच्छ व्यक ' इत्यादिना गृण- वगाः स्थाप्याः । तत्रान्तद्विगृुणं निधाय विरोमगत्या गुणवगजं फं यत्- देव समव्तानां संख्या स्यात्‌ । सा प्थकस्थाप्या । तस्या वगः समवृ्तसं- ल्योनाऽधसमव्सेख्या स्यात्‌ । समवत्तसंख्यावगस्यापि वगः समवृ्तसं- ल्या वगणोनो विषमवत्तसंख्या स्यादिति । यस्य चत्वाराऽपि पादा रषग्‌- रुरक्षणन समास्तत्समवत्तम्‌ । यत्र त प्रथमतताया ठत्यरक्षणा तद्धंसमम्‌। ------.~~~--~----- ----- ~~~ = --~न---~-~~~ "~~~ ~ “=-= "~~~ "न टी "वे ०-अन्यददाहरणमाह-आदिरिति । ह संख यत्र दनि द्रयमादिषनं प्रत्यहं षिगुणोत्तरं वद्धिः सप्रदिनं गच्छस्तप्र गणितं स्वधनं क तद्द । न्यासः आदिः २ उत्तरखिगुणः २ गच्छः ७ । तथा गच्छः ७ व्यकः ६ गुणः समोऽ- पितः ३ वां व्येकः २ गृणकोऽधतः १ वों व्येकः ० । गुणः ३ दर्ग ९ तरिगुणः २७ तद्ग: ७२९ अयं विगुणः २१८७ फलं व्येकं २१८६ व्येकगुणेन २ भक्तं १०९३ आदि २ गणः २१८६ । एतदेव स्वेधनम्‌॥१६२॥ अथ छन्दोजातो समवृततादिसंख्यां सार्धयाऽयंयाऽऽह-पदेति । गच्छे षादा- ्षरमिते सति चये द्विगुणे सति पूर्ववद्विषमे गच्छे व्येके इत्यादिना ठेते गृण- व्गफटं समवृत्तानां संख्या भवति अयमर्थः । गायत्यादिष्छन्दसीं श्या ~ ~ ---~- --~--ननन्ििषि १२४ षुद्धिवि्ठासिनीदीषावेतीषिषरणदीफाभ्यां समेता-भेरीव्य ० समवृत्तानां संख्या हदर्णो वगंवगेश्च । स्षस्षपद्‌।नो स्यातामधसमाना च विषमाणाम्‌ ॥१३३॥ बु षे ०-एतद्टिरक्षणानि सर्वाणि विषमयुत्तान्येव । एतदुक्तं वृत्तरलाकरे-- “ अङ्षयो यरय चत्वारस्तुल्यलक्षणरक्षिताः ॥ तच्छन्दःशास्रतच्वज्ञाः समवृत्तं प्रचक्षते । प्रथमाङ्पिसमो यस्य तृतीयश्वरणो भवेत्‌ ॥ द्वितयिस्तुर्यवद्वृ्तं तदुधसममिध्यते ॥ यस्य पादचतुष्केऽपि ठक्ष्म भितं परस्परम्‌ ॥ तदाहूरविषमं वत्तं छन्दुःदा्चविशारदाः » इति । अगरोपपत्तिः--पाद्यक्तियोगेन या ज्ञाता समवृततसंख्या पादाक्षरेकेक- वृद्धो द्विगुणा द्विगुणा दृश्यते । यथेकाक्षरषरणवृतते समवृत्तसंख्या २ व्वकषरे ¢ व्यक्षरे ८ चतरक्षरे १६ पञ्चाक्षरे ३२ षडक्षरे ६४ इत्यादि । अत इयं पादाक्षरत्रये गच्छे द्विगुणचये कल्पित उक्तरीत्या गुणवगंजफठे- नैव सिध्यति । तस्य वर्गस्तटृद्विगुणगच्छे फटे स्यात्तस्यापि वर्गस्तदद्विगुण- गच्छे फं स्यादिति पएवसत्रस्योपपच्येवं स्पष्टं जञायते । यत्र छन्दसि द्विगुण- चरणाक्षराणां ये समवृत्तमदा उत्नास्तावम्त एव तत्र॒ छन्दस्यधसमवृत्त- मेदाः स्युः । चरणद्रयोत्पनत्वात्‌ । तेष्वेव समवत्तमेदा अन्तमताः स्युः | एवं चतुगुणचरणाक्षराणां समवृत्तमदास्तावन्त एव विषमवृत्तमेदाः स्युः| चतुश्वरणोतपन्त्वात्‌ । तेष्वेव समवृत्ताधसमवत्तमेदाश्वान्तमृताः । अत एवोक्तं स्वस्वपदोनो स्यातामिति । यथेकाक्षरचरणवृत्तस्य समवृत्तादिनिखि- ली ° वि ०-षटक्षरादिपादास्ततः षडादयो गच्छाः कार्याः । चयस्तु द्विगु- णः । ततः पूरववदानीतं गुणवगफं समवृत्तानां संख्या । तद्ग: समवृक्तसंख्या- वर्गः । वर्गवगः समवृत्तसंख्यावगंस्यापि यो वरगस्तो स्वस्वपदेनोनो स्वस्वमूखाभ्यां रहितावर्धसमानां विषमाणां च वृत्तानां संख्यामूतो स्याताम्‌ । समवृत्त- संख्याव्ैः । समवृत्तसंख्याहीनोऽधंसमवृच्तसंख्या समवृत्तसंख्यावगवगेसमव्तसं- ख्याबगेण हीनो विषमवृत्तरंख्येतयर्थः ॥ १३६३ ॥ पकरणम्‌ | कीह्ावती । १३५ उदाहरणम-समानामधतुल्यानां विषमाणां पथक्‌ पृथक । पृत्तानां बद मे संख्यामनुष्टपछन्दसि दतम्‌ ॥१६४॥ न्यासः । उत्तरो दह्िगणः २ । गच्छः ८ । ग्धाः समवृत्तानां [अ नु 0 ` क 1 बु ०वि ०-रमेददर्भनार्थं॒चतुश्वरणाक्षरषरतारः । समवृत्तादीनामतैवान्तमा- वाद्यं चतुश्वरणाक्षराणां प्रस्तारः | 1 ५ 9 । 9 | । । 9१ $ | $ ह. | । अत्र प्रथमान्यमेदो समवृने | $ ९ ९ ९ | । । । [0 €+ <^क [90 । [9 1 [ॐ १ ए <= < [४ । $ $ $ ट १, 1 | । । । । | वटेकादुगा अर्पसमवृत्ते । शिष्ट दादरा विषमवृत्ते । पादक्षरमितगच्छ हइत्यादिनाऽ्पि, एकाक्षरचरणे जाता समवृत्तसंख्या २ । अधसमवत्तसंख्या घ > । विषमवुससंख्या व १२। एवं दृव्यक्षरादिचरणेरपि समवृत्तादिभेदा ज्ञयाः। तत्र दृव्यक्षरचरणे वृते निखिलमेददरनाथमषटक्षराणां मेदाः २५६ । एतन्मध्ये समवृत्तानि ४ । अथसमानि १२। विषमाणि च २४० । एवं सर्वव ॥ १३३॥ अवोदाहरणमनुष्टभाऽऽह-समानामधंतृल्पानापिति । स्ष्टाथम्‌ ॥१३४॥ ली ०वि ०-उदाहरणम्‌--समानामिति । अनुष्ट्प्छन्दः समानामधंसमानां विषमाणां च वृत्तानां सख्यां पथक्‌ प्रथक्‌ दृतं मे वदं | न्पासो यथा । उत्तर २ गच्छः ८ अधितः ४ तदुर्धितः २ तद्धितः १ ग्पेकः ° | गणः २ तदवगैः ४ तदव्मः १६ तद्गैः २५६। इयमनुष्टव्नातो वृत्तसंख्या । एतदः ६५५३६ । अय समव॒त्तसंख्यया २५६ हीनः ६५२८ ० इयमनुष्टम्य्ध॑सम- वृत्तसंख्या । समवृ्संख्यावगंः ६५५३६ एतदरगः ४२९४९६७२९६ अयं स्वपदेन ६५५३६ ऊनः ४२९४९०१७६० इयमनुष्टमि विषमवृ्तसंख्या । १२५अ] बुद्धि विलासिनीीलावतीविवरणटीकाभ्यां समता टीला संख्याः २५६ । तधाऽधसमानां च ६५२८० । पिषमाणां ₹ ४२९४९० १५७६० ॥ इति भरटीव्यवहारः समाप्तः । बु ०वि ०-ज्योतिर्ित्कृटमण्डेनं द्विजपतिः श्रीकेरवोऽजीजनन्‌ । य रक्ष्पीश्च समसराखनिपुणं श्रीमदूगणगामिधम । अस्यां बुदधिविटासिनीसममिधो टीटावनीव्याकतं । नत्छत्यां व्यवहार एष निरगच्छेदीसमाहः स्फुटः ॥ इति भ्रीसकटागमाचाय॑वर्यश्रीकेशवरेवज्ञसुत्रीगभे ग- ^ _ ^~ ४ वज्ञेषिरावितायां वुद्धिविनासिन्यां टीरावती- रीकरायां भेदीग्यवहारः समाप्तः ॥ देति बद्धिविरासिन्यां रीखावतीर्यीकायां ्रदीव्यवहारः | ठी ०वि ० एवमन्येष्वपि च्छन्दस्सृक्तायुत्छतिपयंनतेषु समाधंसमविषमवः संख्या योध्या । तेष्वेकगुवादिमेदास्तु प्वमृक्ताः । एका्कौत्तग अः इत्यादिना ॥ १३५४ ॥ इति श्रीमहीधरविरविते लीलावतीविवरण भ्र्दव्यवहारी द्वितीयः ॥ श्रीमद्धास्करार्चरतरीलावतीपृवाधरूपः प्रथमा मागः समाप्तः ।