नह $ ग्र था | न्दाश्रमसंस्कतग्रन्ावारेः! रन्ध: १०७ मद्धिविखासिनीरीटाषतीविवरणाद्यरीकादयेपिना भ्रीमद्धास्कराचायंविरचिता

> रीलवती ूर्ाधरूपः प्रथमा भागः ------*606066600०--- - ~ एतत्पुस्तकम्‌ भप्रकुलात्पन्नन विष्णुमूनुना दताभ्रयेण आनन्दराश्रमस्थपण्डितानां साहाप्यन संराधितम्‌ तञ्च बरी. ए. इ्युपपदधागिमिः

विनायक गणेदा आपे इत्यते पण्याष्यपत्तने श्रीम्‌ ' महादेव चिमणाजी आपटे ' इत्याभिभेय- महाभागप्रतिष्ठापिते अनन्द ज्रसदद्रमणाटर्य आयसाक्षरेमुद्रपित्वा परकारितम्‌

शालिबाहनरक निः १८५९ िस्ताब्दाः १९२७।

कनि ऋतस्य

(अस्य सर्वःधिकोरां राजशासनानुसारेण ्वायत्तीृनाः ) मूल्यं सपादरूष्यकव्‌ ( १९४ )

रीलावतीग्रन्थपरिचियः।

+ ~~~ ^~ ^ [2 +

अपि विद्रसि आनन्दाश्नमपकारितम्न्थप्रणयिनः श्रीमतां करकमटे टीका- दयोपेतां कीलावेतीं समपयत प्रमोदृत चेतः

डीरावतीयन्था गतत्रातकेऽसन्मद्धितः तत्ेतयसूत्राणामुपपत्तिरपि नेकवारं प्दृरीता परमियमुपपत्तिः पाश्चात्यापुनिकपद्धत्यनुसारिण्येवाऽऽसीत्‌ एतेनानयो- पपत्या श्रीमतो मास्कराचाथस्य म्रन्थस्याऽकृतं यथार्थत्वेन ज्ञातुमशक्यामिति विचारशीटानां विदुषां माने स्वामाविकमासीत्‌ एनां विप्रतिपत्तिं दुरीकरत प्राचीनमारतीयगणितदीकाम्न्थानां प्रकाशनकार्यं केनाप्यवश्यमङ्गीकर्व्यमिति मनस्याकटम्यानया संस्थया बीजनवाङ्कुराश्य्रीजगणितदीका व्ष्रयावं प्रकटिता संप्रति बद्धविखासिनीखीडावतीविवरणाख्य्टीकाम्यामरेछतो टीखावतीयन्थः प्रकाश्यत ततर वुद्धिविलासिनीकारः श्रीगणेशदैवज्ञो भाक्क- राचायात्तरकालिकानामखिखानां गाणितिकानामग्रणीरिति सवषां विदितचर- मेव तद्रचिते। ग्रहराघवाख्यग्रन्थोऽद्ययावद्‌ दैवकञैः शिरसि धार्थते एवंविधेन गणेरोनाभिमोनगभः शब्देभ्य रावतीव्याख्याकरणं प्रतिज्ञातं यस्य चददीनेन केवरं भारतीयैः किंतु कोषतरकपभृतिपाश्वात्यपण्डितपरषरेरपि * अखिलासु टीखावतीटाकास्‌ बुधिविखासिन्येव भ्रष्टा इति षन्याद्राराः प्रकटितास्तस्या मदरणेन टीटावतीमरन्थस्येयमावतिर्ज्यापिःशाखविशारदानां मनः समाधातुं कत्पेतेतिं बटीयान्‌ विश्वासः

उत्तरकास्कटीकायन्थवत्‌ प्रक्राटिकाचायेप्रणतग्र्थानामपि सम्पगृजञनिनं षिना भास्कर.याकृतं साकल्येन मनोगोचरीकतु सृराकं भवति परमनयाऽऽ नन्दाश्रमसंस्थया भास्करप्राक्नाछिकमन्थानां मुद्रणं नाकारि तन तद्विषयकं किमप्युदेखाकमावश्यकम्‌ अतो भास्कराचायंस्यैतिहातिकीं पा॑भूमिका- मादो स्ष्टयाः;

बिन + +=

(=-= ~ ~+ # 4 9 -* क~न

\ ओनास्त्रोक्तयचसामपि संद्फरनां व्याख्यापशेषकथनेन चास्ति चित्रम्‌ अत्रोपपक्तिक थनेऽमिल सारमभाते पट्यन्तुं स॒ज्ञगणका मम बुद्धिचेत्रम्‌ ॥३॥ भ्रोद्धावचेवज्ञा एवा व्याख्यानकोशम्‌ तुष्पन्तु मनिपन्तस्तु वक्षनरचनामपि (१, ३)

लीटावतीभन्थपरिचयः।

तस्याः किर म॒मिकाया मुख्यं नाम रक्षणमिदं यत्तदार्नीतने काटे ' प्रथिन्या आकाशस्थगोरानां कः संबन्धः; इत्याद्ग्योतिःरास्रविषयकान्प्र्नान्‌ स्वबुद्धिबलठेन विवेक्तमहमहामिकया परा किठ प्रयत्नानां कष्टा प्रचटिताऽऽ- तीत्‌ | तेन प्राक्तनगाणितिकैः परस्थापिताशद्धानेषु ग्राचाम्राह्निधितिरव- श्यकरणीयतामापद्यत अनेन सष्टं॑चेतद्धवरिष्यति यत्‌ श्रद्धपिक्षयापि तवानीतने काटे विकित्सावृदधिरेव प्रधानको्िमारीकते आर्यनो- रब्ाह्मपक्षा अस्मिनेन कारखण्डे सत्तामाजोऽभुवन्‌ पदेव मध्ये समन्तादण्डस्य ्षगोक्ो व्यरोश्नि तिष्ठति पिभ्राणः परमां शारि बह्मणो धाग्णातमिकाम्‌ ब्रूथ भृगो २२ ति सिदान्तः केनाप्युदृषोषितः तदतरं ` अपरि नाम पृथिवी वेभ्रपीति मक्षत्रगणो वा क्षमां प्रदक्षिणीकरोति इत्याशयकं मतद्ैविध्यं प्ादुर- भृत्‌ तदा प्राधिव्या भ्रमणं प्रथमायमदट्रेनाररीकृतम्‌ तस्थ खण्डनार्थ माणनति कला मर्याद तहिं कुतो व्रजत्‌ कमध्वान आवर्तनपुव्याश्रेतन पतान्त समुच्छयाः कस्मात्‌ त्छ्मसि ११-१७ याड ज्रमात भमा तद्रा स्वक्रलकय कभमाम्नग्रः गगा, |

¢ ¢^ ^

हषन्राअभन मः समृार्ज्षता नपतन्त. स्युरपापत। दरा ।राप्यधा' पृ ७3

इत्यादिका आदह्वानङूपाः पर्षा ब्रह्मगुषरदह्ादिज्यातिविद्धिः समुद्धाविताः तदेव ' प्रथिवी मुकृरोदरसंनिमा नाम समा इत्येततुराणोकतं मतं खण्डथितं उह: सनद्धोऽमृतं धि (4 ४. =€ द्वितीयायमहेन प्रिथिव्या; कन्दुके इवाऽऽछेतिस्तस्याः स्थेयंदाक्तिश्च प्रतिषा- दिति। भास्कराचार्येण स्वोपन्ञः पृथिव्याकरषणविषयकः सिद्धान्ता पषण्टायोषम्‌- दोषतः तथा ब्रह्सिद्धान्तापक्षया रहोक्तग्रन्थगतसिद्धानता- ` अन॒लोमगातिनोस्थः परयत्मचलं िोमगं य्त्‌ _ अचलानि भानि तद्वव समपाश्वेमगानि ठंकायाम्‌ गापादः श्टो. समता यदि त्रियते म॒वस्तस्ताकनिभा बहुच्छयाः कथमेव द्रष्टिगोचरं नुरहो यान्ति सुदृरसं्थिताः शिष्यधी, प. ७२ ¢ वक्ुधा नान्याधाग तिष्ठति गगने स्वरकत्येव कन्दुकङूपा धाती सर्वत्राम्भाधिपर्तद्टीपेः प्याप्तं कन्वुकपृषरं पटानि पाताकलोकाः स्यः भ. १६-५ आङ हाक्तश्व मही तम्रा यत्‌ खस्थं गु स्वाभिमुखं स्वशक्त्या आध्यते तत्‌ पततीव माति समे रमन्तात्कषततिगरं गोला. भध, शस,

चय

टीष्टावतीप्रम्थपरिषयः।

नेद्रात्‌ विद्रसोऽपि स्वीकुवन्तीति हषट्वा रदहमतखण्डनोत्स्षो भस्किरो गणितशाखे प्रत्यक्षमेव स्वेषां प्रमाणानां मध्ये भ्रेष्ठमित्येतन्मसं प्रस्यापितवान्‌ अनेन प्पशचेनेदृमव स्पष्टीभविष्यति यद्‌ मास्फराषायस्येतिहासिकी पर्भभूभिका भृताथरोधनविकीषापेरितवाद परतिवादूपञ्षजस्ञावतिन परिप्टुताऽऽस) त्‌। अस्या मेव प्रिस्थित्यां पारीगणितपष्पस्य प्रादुमावविकसंन अभवताम्‌ आश्वेतसाी गणितं सिद्धान्तम्रन्थवक्षे कटिकाषूपेण दृश्यत प्रथमार्भटेन गणितपदे शाभिरेवाऽध्यावृते्वयक्तगणितं वतम्‌ ततो व्यक्तगणि येषां प्भरानां समविरानं युक्तं तेषां परिगणनं ब्रह्मगुतन छतम्‌ तथा पक्रियार्थं तेषां सूत्राणि रष- पित्वा ५६ आयीत्मके द्वादशाध्याये पाटचपरपर्याय्यक्तगणितस्यं परथक्ष्वेन स्थानं ब्रह्मगुपो निश्चितवान्‌ चतवदाचायण श्रीधरण महावीरेण हितीयार्य॑- मटन ब्रह्मगुप्त पराक्तपरिपा्रीमेवाऽऽधित्य ^ पटीगणितज्ञानाहते गोवेऽभि- कारी भवति हति मनस्याकलय्य तस्य साङ्गोपाङ्ग विवेषनमकारि श्रीधरेण तु पादीविषयक एतावान्‌ विस्त॒तो म्रन्था षिरचितो यत्‌ स्वविरावै- तपाटीगणितस्य सारमृद्धत्य ˆ मिशतिका रूपेण ठोकव्यवहारार्थं तस्य सं परूपेण विरचनमावश्यकमभृत्‌ ( विठातिका अ० १) महा्वीरेणापि विस्तृतं एव॒ गणितसारसंग्रहाख्यो म्रन्था निरमाधि दवितीयार्यभटेन ब्रह्मगुपषसरणि- मनुसत्य पश्चद्शाध्याये पाटीविवरणमकारि मास्कराचा्यण श्रीधररवितै- ति क्रातिकापद्धतद्वितीयायमद्रविरचितमहासिद्धान्तो कपदधतेश्च समन्वयं टता पारीगणितस्य सिद्धान्तरिरोमणो प्रथम एवाध्ययि संप्रहो विहितः। अनेनेति- हेनेतदेव विदीभवति यष्टीटावत्यां प्राक्तनगाणितिकमतानां यथपि कचित्‌ खण्डनं विश्रते कचि नलनानां रादान्तानां प्रस्थापनमपि दृश्यते

दुप्रं कन्दृकृष्ठजालवदिकागार फठं जस्त ल्ेनास्य दातांश्कोऽपि भवेयस्मात्‌ फलं वास्तवम्‌ तन्पत्यक्नाषेसद्धमुद्धतमिदं नेवास्त वा वस्तु वा हे परोढा गणका व्रिचारयत तन्मभ्यस्थवुध्या मृराम्‌ भवनकोशो श्यो. ५3

यथा सप्रति भाम्करीयसिद्धान्ताकेलेमाणिमेवाऽऽदरात्‌ पठन्ति कोकास्तयेव भास्करसममे टहसिद्धान्तस्य रिष्यधीत्रद्धिदुस्य विदुषां मध्ये समादगेण प्रचार भसीव भास्करश्च स्वं ललसिद्धान्तमधीत्य जातम्रोधो ललपतमेव बहुधाषण्डयरित्यनुमीयते तत्वण्डनाथमेव बह्मगुपस्वीकृतागमं स्वीचकार ( गणकतराङ्गेण्यां पु, ३७)

ल्ीठाक्तीशरन्धपरिचयः।

तथाऽपि तषां मन्थेषुये ये माद्या दिषर्थांगा आसन्‌ तषां रे्रहो मूयोभिर शेमैपुकरवृत्या भास्कगयार्यण खप्न्थऽनुष्ठितः

अस्मिन्‌ संग्रहात्मके कायं भास्काराचार्यण या चातुरी प्रदर्शिता तयेतर- प्ाक्तनपाटीगणितम्न्था निःसारतां प्रापुः | तेषां म्रन्थानां पटनपाठनप्रम्परा स्थगिता तस्याः स्थान सिद्धान्तदिरोमणिप्रमतिभ्रन्थानामध्यनाय नवीनेव परम्परा प्रारब्धा नैष भास्करस्य दोषः फिंतु गुणोद्य एव अस्मिन्‌ विषये यत्तु गणकतरङ्किणीकारेण भास्करेणास्य ( श्रीधरस्य ) अनके प्रका- रास्तस्तस्करवद्पहताः " इति दृषणमुद्धाषितं तत्तु नितान्तमसमीचीनम्‌ 1 अस्तु नमितत्‌ अधरान्यस्येवेकस्य विषयां शस्य विवेचनं प्राप्तावसरामिति तदर्थं मना- गिव देखनीमायासयितुं समीहामह

गणितशाखस्य समारोचन आद्राविदमेव मनमि सम्यकृत्वेन निधेयं यदस्य शाखस्य कति शाखा मन्तव्यास्तथा कस्यां राखायां केषां विषयाणां चान्त्ावः करणीय एतत्संयन्िकं विदुषां मतं काटानुरोधेन परिवर्तनगीरं शाश्वतम्‌ पाटीगणितं बीजं रेखागणितं चति गणितस्य राखात्रितयमाधु- निके: पाश्वात्यपाण्डितैः स्वीक्रियत तथा प्रतिशाखं कानि प्रकरणानि संप्राह्माण्येतस्मिन्‌ विषय आधुनिकानां मतैक्यं विद्यते यस्तु भेदः प्रतिभाति उदाहरणेष्वेव ब्रह्मगुप्रादारभ्य यावद्धास्कराचार्ये यः पश्चश- तकावधिकः काटो व्यतीतस्तस्मिनपि पराया एताद्जी परिस्थितिरेवाऽऽसीत्‌ तदानींतनानां सवेषां पाटीगणितग्रन्थानां विषयानुक्रमस्तथा सूचराणामारयश्च प्रायेणामिनार्थक एवाऽऽसीत्‌ किंतु रखागाणितस्य प्रथकूत्वं श्रीग- णितस्याङ्कपारस्य बीजान्तगतत्वं यद्प्याधुनिकानां पाश्चात्यप- ण्डितानां संमतं तथाऽपि प्राचीनभारतीयगाणितिकेरेषां समावेशः पाटचा- मेव छतः तथाऽप्यनेन भेदेन किमपि परिहीयते अद्यतनीयपरि-

आधराचार्यस्य जीवनकाटविषये मतद्वेधिभ्यं वर्तते गणक्रतर दृगिणीकारमतेन "तस्य ९१३ शकः किन्तु दाकर वाक्रकृषण दीक्षितानां मतेन श्रीधगे महावीरतोऽपि नाम ७७५ रा कतोऽपि प्राचीनः उपरितनमिवरणेनेतत्‌ स्फटं भविष्यति यतव्‌ दीक्षितानां निश्ि- तिरे साधीयसी अपरं गणेकदेवन्ञेन वुद्रिविरािन्यां श्रीधगचार्यण तु...व्यक- रीत्यानीतम्‌ ` इत्युक्त्वा पश्चात्‌ ° एवमन्यः श्रीधरनाराग्रणादिभिरपि...उक्तम्‌? इति लिकितम्‌ तेन श्रीधरात्‌ श्रीधराचार्यो भिनः स्थादिति दाडकते चेतः

लीलावतीभ्रन्थपरिचयः।

स्थित्येपक्षया भास्करकाटिका परिस्थिति्गणितशाखस्योत्कषाय येनोपकारिणी मूता तत्कारणकथनं नापराप्म्‌ ब्रह्मगृपतकासतः पचडतवषाणियावत्‌ पारी- गणितं विकसनावस्थायामासीदिति प्रागवाचाम प्राक्तने मन्थे यानि सूत्राणि प्रथितानि तानि वेदवाक्यवत्‌ श्रहुानेन मनसा स्वीकायाणीति तदानींतनानां गाणितिकानां मतं नाऽभ्सीत प्राक्तनप्न्थम्रथितानां सूत्राणां मध्ये मया कस्य स्वीकारः करत॑व्यः कस्य निषेधश्च क्यः, नृतनः कः सिद्धान्तः प्रतिपादनाहं इत्यादिकानामनुयोगानां निणयस्तात्काटिकमन्धरद्धि- रवश्यकरणीयतामापद्यते स्म तेन तषां विचारसरणिनं श्रद्धापिष्ठिता कित्‌ चिकित्सायत्तेव तेन तात्काटिकेभारतीयगाणितिकेः पारीगणितस्येतावती प्रगतिः सपादिता यत्‌, आरबीयास्तथा पाश्चात्या अपि भारतीयानां गाणितिकानां ग्रन्थानां पनं सादरं कर्तृ समरिभिरे अतोऽस्य गाञ्चस्य गुरुत्वं भारतीयाधी नमेवाऽऽसीत्‌। नवीनामा प्रमेयाणां सेशोधनकार्यं परदरस्थानां गाणितिकानां साहाय्यं तैनोपिक्ष्यते स्म संप्र्येतत्सर्वे विषयंस्तम्‌। इदानीं भारतवषं गणितज्ाख्स्य प्रचारकायं नियुक्ता विद्वांसः पाश्चात्यपण्डितानाचार्थीषृत्य तदीयग्रन्थगतसिद्धान्तान्‌ वेदपिक्षयाऽपि भरद्धादुतया पठन्ति पाठयन्त्यपि एतच्छास्विषयकप्रमेयसेगोधनकायक्षमतं भारतीयेषु कदाऽपि संमवतीति भावनयेतत्संबन्धी विचारोऽपि मनसि तेनाऽऽ- नीयते अस्याऽऽसपरत्ययामावरोगस्य निराकरणाय प्राचीनभारतीयगणितग्रन्था- नामेतत्‌ प्रकाशनं कंत्पेत ॒वेत्येतद्विषयिका निश्चितिरागामिनि काट एव भवितुमहति

भास्करकालिकेतिहासिकपाश्वभूमिकायाः कथनोत्तरं खीखावत्यन्तःपाति- सन्ञानां पकरणानां चेतिव॒त्तस्य दिग्दगेनं क्रियते तरेदमवधेये यद्‌ ब्रह्म स्फृटसिद्धान्तस्य रचनाकारः ५५० शकः श्रीधराचायंविरवितत्रिशतिकायाः परायः ७०० दक" महावीररृतगणितसारसंग्रहस्य ५५० शकः द्वितीषाय॑- भटरवितमहासिद्धान्तस्य ८७५ शकः भास्कररूतसि द्वाम्तरिरोमणेश्च १०४७२ शकः अस्य व्यक्तगणितस्यामिधानं ब्रह्मगुषश्रीधरमहावीरेः "गणितम्‌? इत्ये तच्छब्देनोहिखितम्‌ तत्स्थाने द्वितीया्यभट्रमास्कराचायाम्यामेव पादी" शब्दः प्युकतः तथा परिकमेव्यवहारे प्रत्युषलः इति संज्ञा ब्रहमगुपादित्रि- मिराचयिर्भिहिता तदथ द्वितीयार्वभद्रमास्कराम्यां तु तत्पयः गुणनम्‌ इति संकेतितः ' संकटितम्‌ इति संज्ञा एकोत्तरमेकां यदिष्टगच्छस्य

दीष्ावतीभन्थपरिचयः।

भवति संकटितम्‌ शइयेतत्सृत्ानुसरिण ब्रह्मगुपादिभिर््यवहता संख्यावतां वहूनामेकीकरणं तदेव संकटितम्‌ इति भिनाथेका व्याख्या द्वितीयायभटेन प्रतिपादिता भास्कराचार्येण तु संकटितशगब्द्‌ उभयाथतवेन प्रयुक्तः भ्रेढी- व्यवहरेऽपि पराक्तनेखिभिराचा्रेक एव प्रकारो वर्णितः आर्यमटभास्करा- चा्याभ्यां गुणोत्तरभरेदीसंक्ञितो नूतन एव द्वितीयः प्रकारो ऽमिहितः कपाट- संध्याख्यगुणनप्रकारस्य पुराणसेज्ञकनाणकस्य चौटेखनं महावीरभ्रीधराभ्यामेव रतम्‌ भास्करचार्यण पुराण स्थाने द्रम्म ' ज्यौ याजितः अनया रीव्येतरासां सैज्ञानां विवेचनं तुनापद्धत्या रक्यमैमवम्‌ प्रं वणैनविषये विस्तरभयाद्नैव विरम्यते परिकर्मा्टकतैराशिकमिभरपरेदीक्षत्रखातक्रकचरारि च्छायाख्यप्रकरणातकं पाटीगणितं श्रीधरातूपारभ्य यावद्धास्करं सरव्न्थरद्धिवैर्णितम्‌ अङ्क- पाराप्रकरणं तु मास्कराचाथण नवीनमेव कल्पितमिति प्रतिभाति तस्य कुटरकस्य संग्रहः पाटीगणित मास्कराचार्यण कथं छत इत्याशङ्कायां बुद्धिविटाभिनीकरिः छतं विवरणमसमिनू्न्थे ( प्र २५२ ) दृष्टव्यम्‌ तनदं विरादीमभवति यत्‌ यथा नारायणादिमिभद्रगणि- तादिकमव्यक्तकल्पनानपक्षं॑पादीगणित सुखाथमृक्तमेवं कृट्रकाङ्पारयोर्बी जगणिताध्यायमृतवतवेऽप्यन्यकतमागनपेक्षत्वादव्यक्तर्गाणतानभिज्ञानां सखा ?' भास्कराचार्थण टीरावत्यां तयोनिरूपणं छतम्‌ सेत्रव्यवहारे श्रीधराचा्य- महादीरयोश्वतुभुजविषयकं प्रतिपाद्नमेताद्विषयकसं गोधनस्य प्रथमामवस्थां व्यक्तीकरोति तदपेक्षया द्वितीयायेभदस्य विवेचनं सूक्ष्मतरं भास्काराचा- य॑स्य तु सृकष्मतममिति प्रतीयते। तच्च यथा। चतु्भजक्षे्रे केवटन भुजमिति्ञानेन षेत्रफलन्ञानं ' मृजयुतिदृटं चतुधां " इत्यादिसूत्रेण भवति ( प्र ३२) इतिं भरीधराचर्िर्पदिष्टम्‌ तस्य निषधः- कणज्ञानेन विना चतुरस्र टम्बकं फटे यद्रा | वक्तुं वाञ्छति गणको योऽसौ मखः पिशाचो वा ७० एमिर्वक्यदितीयायेमेदन महासिद्धान्ते , रुतः भास्कर्येणापि प्रच्छकः पिङाचो वा वक्ता वा नितरां ततः ( प्र १६० ) इति शोकार्थनाऽऽ्यभदरृतनिषेधो इदीरतः अपरं श्रीधराचार्योकतसूत्रेण

लीदखावतीभ्रन्थपरिचयः।

तिमृज एव स्फुटफटं भवति चतुर्भुजे तु फरमरफुरमेव भवतीति मास्कराचा- यणेव निश्चितम्‌ अन्यच्च-- विमुखां धां धां प्रकल्प्य छम्ब करोत्यसो रम्बः | सापेतरिकाऽपि भर्नियता तस्मान्मतं तन ८० होत यन्मतमायमेट्रन नाषद्धं तद्व समानटम्बाभेध चतभेजक्षित्र समीचीन मिति दीखावर्तीकरिण ( रीठा. प° १६२ ) उदृघोाषिनम्‌ | तथा 'समान- टम्बे टषुदाःकयागान्मुखान्यदूःसंयुतिरह्पिका स्यात्‌ ( प० १५५ ) इत्य तस्मिन्‌ सूत्रे ग्रथितस्य परमेयस्याश्य्रप्रणना भास्करगचायं एव प्राक्ाकानां ग्रन्थ तन्न दृश्यते एवं गाटप्ष्ठवनफ साधनं ( प्र. २०१) गृणोत्तरशरेढीफ- टानयन (पर. ११९) एकष्टिव्यादिमूषावहनमेदा दृत्यादिका अन्येऽपि विशेषा टीदधावतीम्रन्थ सन्ति अप्रं ' कर्णाभ्नित्तमूनघातिक्यं, (प्र १८० ) इत्यादितरेहलगुपरसूतरपिक्षया अभीष्टजाव्यद्ुयबाहुकोरयः शृत्याद- भारकराक्तसूत्रेण (प्र. १८२ ) प्र्रियाटाघवं साप्नाति तथास्प्यनेन सूत्रेण वत्तान्तगतचत्‌भृजरयेव कणा साध्यते इति निश्चातिमारकराचा्याणां नाऽऽसी- दिति भाति एवं खोटावतीत आधरुनिकेय्नन्थषु प्रमयदिषयकं यब्यनापिक्यं विद्यते तदनायासमेव चतुरधियः सुधिया विभावयेयुः अतस्ताद्िषयको विस्त- रोऽ नानुष्टीयते पाक्तनानां गाणिताचायाणां परम्पराया दीदखवतीयन्थगतविषयाणां ओति- दयविषयकाविवेचनादृनन्तरं मारकराचायस्य निवासरथानसंबन्धि चिद तिवि- च्यते भारकरो विजडविडाख्यपुरनिवासी महाराषटठीयो ब्राह्नणः यन्त ` भास्करो विञ्जडविडनाम्नि ( संप्रति विजापुरापति प्रसिद्धे ) नगरेऽवसत्‌ स॒कार्णासत्रा्मणः ' इत्य रायकं वृत्तं गणकतरङ्गिण्यां वर्णितम्‌, ततत प्रामादिकम्‌। विन डवि 'रब्देनाह्िखितं परमधुना "चािसगांष एतस्य समीपे वतत उत बिडसमीप इत्थस्मिनेव विषये मतमिनता। परंतु भास्करो महाराषटीय एति तु निश्चप्रचम्‌ | वासनावातिककरूतो दृसिदस्य गणिताप्योयधथमन्सोकष्यास्थायाम्‌-- ^ अध शण्डल्यमानेवरगात्रावतसः कम्भाद्रवासटकरुत।रगन्न नाभरणसर्वस्छं सह्यकरुटाचलाभित- विज्जडचञनगरानवासा पवि चतदण्डक्रण्या नानामखाजतपृण्यां या्ञेक्ानामय्रणा- यज्जःशाखिनामुपाभ्यायः संबत्सराणामाचार्यः काव्यनाटकाछङकारविदामभ्यापपिता ध्द्धि द्ोपायकर्ता बह्मतुत्मवापिष्तुल्यसर्वतोभद्रारियन्निर्माता महारष्राणामाभ्यो महग.

लीलावतीभन्थपरिचियः।

£ ^> 4

नन्दनः परमकारुणिकः श्री भास्कराचार्यः श्रीधरब्रह्मगुप्तटलटचतुरवेदाचायंनीर्िता- पारगणितार्णवविचागवारलित्सन्देहसन्दोहयाहगरही तानु दिधार्षुः सिद्धान्ताशेरोमणिं प्रणि- नाय इति हृदयते। ( गणक्रतर. पृ. २५)

परीचिदीकाकारा एनीगश्वराचार्था एव वदन्ति-

आसीदिति बिजल भिडम्‌ विडमितिनामिकदेशे प्रसिद्धम्‌ तत्कुतेति चेत्‌ सह्यनामककुलपर्वतान्तरगतमभूपदेशे महा रारदेशान्तगंतविद मापरपय।याभिराटवेरा- वृपिं निकटे गो चया नातिदूरे नाम समीपे यस्मालयक्रोशान्तरे--“ गणेश्ायनमो नीलकम ठामरकान्तये " इति ठीटावत्यामारम्भ उक्तगणिकस्य प्रतिमा प्रसिद्धाऽस्ति। सा

[पि = ^ ~

तूृतीयवर्णा नाम कृष्णवर्णाऽस्ति " इति ( केतकराधराचतन्योतिर्ग गितम्‌ ) भार्कररस्य कृखवत्तान्तस्य पूत्रपोत्राणां वर्णनं डाक्टर भाऊ दाजी इत्यतः पकरितात्तत्रपजाञ््ञायते तस्य पुनसुकेनाऽवश्यकता परं भास्कर- रवितय्रन्थानां पाठनाथ महस्थापना तेति तत्ता ्रप््रगताविषयां शः प्राधान्ये - नावधेयतामहतिं किमथामिति चेदच्यत अस्य ताप्रपत्रस्य ठखनदाकः ११२८ ततः+ मति परारन्स्य मास्करग।णितपा्टनस्य परम्पराऽनुस्यूततयाऽ- स्थास्यत्ताई गाणित्िकपोरेय।अभेनवमास्कराचाय उदपत्स्यत फितस्य महस्य स्थापनकालादनन्तरं दृ क्षणापथे राजकेय॑ [स्थत्यन्तरमजनिं चन हन्त भार- तय शाख्ाणां पाटनपरम्परा तदेव खण्डिता तेन गणितशासर या सिद्धानम्र- न्थकाराणां परम्परा तरह्लगुप्तादारभ्य पश्वरातवषपमन्तं प्रचदिताऽऽसीत्तस्यां भास्कराचायं एव चरमः रश्रष्ठश्ेत्यघटिष्ट तदनन्तरं सिद्धान्त्रन्धान्केऽपि बिदरंसो रचयामासुः केवरं कैश्रित्करणयरन्या्ोकम्रन्धाश्च निरमापि- पत | तत्र टीटावतीम्न्थस्य टीकाकाराणां नामानि तेषामासनाः शककाराश्चात्र कारक्रमेण निदश्यने--( १) नािहसतरामरृष्ण- रविता गणितामृतरह्धं श० १२६१ (२) नािहुपुजनारायणर्ूता पाटीगणितकेोमद्‌। र० १२७९। ( ३) गवध॑नसूनगङ्गाधर ( = रक्ष्मीषर )- विरादेता गणितामृतसागरी ( = अङ्कामृतसागर। ) र० १३४२।

= = [1

< यच्छिष्येः सह ऽपि विवरितं क्षा वेवादो कचित्‌ श्रीमान्‌ भास्करकोविदुः समभवत्‌ सत्कातिपृण्यान्वितः १९॥ भर्करराचतगन्थाः सिद्धान्तक्िगमणिपयग्वाः तद्र्यहृताश्चान्ये म्यास्येया मन्मठे नियतम्‌ २३॥

लीलाबतीभन्थपरिचयः।

( ) सूथदासस्य गणितामतकूपिका श० १४६० ( ) गणे दादैवज्ञस्य बुद्धिविरासिनी १४६७ ( ) महीदासस्य डीटा- वतीटीका १५०९ (७) मुनीश्वरस्य टीटादतीविवृतिः शा ° १५५४७ ( ) महीधरस्य टीरावतीविवरणं १५५७ शकोत्तरकाटिकम्‌ (९) नर्सिहसुतरद्घनाथरय मितभाषिणी १५६२. ( १० ) रङ्खनाथसुत मुनीश्वरस्य ( विश्वरूपस्य ) निःसृष्टाथदृती ° १५७२ ( ११ ) नाराय- णस्य कर्मप्रदीपिका (१२) रामरृष्णदेवरय मनोरञ्चना। एभ्योऽप्यन्ये ृष्ण- दमोद्रपरशुरामवृन्दावनधनेश्वररामचन्दरामरृष्णादयो टीटावतीरीकाकारा भभ- वनिति ' ओकेक्ट्‌ नाम्ना कामम॑ण्यदीयपण्डितेन या हरतरिद्ितग्रन्थानां वृहत्सृची मुद्धिता तस्या ज्ञायते एतेषां ठीकाप्रन्था द्विविधाः टीडावतीम्रन्थग- तानां रब्दानां वाक्यानां स्पष्टीकरणं वथोदाहरणोत्तरानयनाय प्रक्गियाप्रदु दीनं वेत्येतादशं टीकाकायमेव बहुभिः संपादितम्‌ किंतु रीलावतीस्थसृबो- पपत्तिपद्‌ रनस्य यतकष्टसाध्यं कटटिनतरं रथट्जातं तत्तु कतिपयेः परिमिषैरेष टीका द्धिम्यौहतम्‌ टीकायाः प्रथमः प्रकारो माध्यमिकगाणितिकानामपि व्याख्यातुं सुशकः। बीजगोटादिकानां ज्ञानं तदथं नापेक्ष्यते परं सूत्राणामुष- पततिप्रददीनार्थं केवछं गणितशास्चम्रम्थानां सवाङ्खीणज्ञानस्यपिक्षा कितु परम्परापाप्तयोधस्यापि यतः स्वत्पाक्षरेर्विरवितानां सृत्राणामुपपा्तः सम्य््पा- ख्यानं गुरुमृखत एव भवितुमहंति तेन भारकरोत्तरकाटिकानां दीकाकाराणां मध्ये येशीणत विषये गुरुपर््परयोपपानतज्ञानं संपादितं तरेवेततका्थमद्कीङृतम्‌ अस्मिनानन्दाभनमम्‌द्ितन्थे दीकाया द्वावपि प्रकारो संगृहीतो महीधरविरसित- टीखावतीविवरणं माध्यमिकदीकाया उदाहरणम्‌ बुद्धिविरासिनी तु परस्यतर- टीकायाः महीधरस्य विव्रणे पूर्वा चायाणामेखा दित्रा एव व्यस्तविधिप्रकरणे बोपदेवाचायस्योदाहरणं तेनोदधतम्‌ (प° ४४)। इष्टकमप्रकरणे कामिन्या हारवत्याः सुरतकटहतः इत्यादि श्छोकरतेनोदुतः श्रीधराचायंषटाप्रंश- तिकायां षदूरविंशतितमः (प्र १४)। तथाच षदूभागः पाटर्खषु (प° ४८) इत्यपि कस्यविदन्यस्य एतदृहेखप्यतिरक्ता अन्यसदपन्थान्तः- पातिन उखा क्वापि प्रायो डोचनपथगोचरी भवनि बुद्धिविलासिनी- प्रणेतुर्षन्येव टेखनसरणिः। आर्यमहनारायणन्रक्षगुप्वराहशभीधरादिगाणि- तिकानां तथाऽमरसिंहगगैनारदभतंहरियाज्ञवस्वयविज्ञानावार्यत्यादिकानामितरेषां

ग्रन्थेभ्यः कानििदवतरणानि गणे द्रादेवज्ञेन गृहीतानि सद्र्यनतै | वथा ।\

११ रीटावतीभन्थपरिचयः।

प्रक्रियाप्रसदयृत्तरत्नाकरमगवद्रतिभारतस्छन्दपुराणपमूपिपन्थस्थानि व्चना- न्यप्यनेन निर्दिष्टानि तत्र तेत्र म्रन्थ्थराब्दानां. व्युतत्तिपद्दनेमापि म्रन्थप्रणेतुरेतस्य नितान्तं व्याकरणविषयकं पाटवं दरीदृश्यते साहित्येऽपि चिधकाव्यविरचनेन प्रकटीकृतः खत्वातमीयः कविमावः कानिवित्ादी- भणितोगोद्भटकानि नूतनानि सूचाण्यपि (पृ ° २९४)रचितवान्‌। “एवं रते पङ्क्ति- गुणनफटं स्यात्‌ एतन्महदाश्चयंरूपं पारम्पयोपिदेशं षिना मन्दधीभिज्गातुं दराक्यते ; ( पृ० १७) इति गृणनप्रकारोक्तया फकिकयाऽस्य ज्ञानपाषि- विषये गुस्कृटङ्किष्टःवमेव स्यक्ती भवति अयं विद्वदुरेण्यः स्वजनुषा सुगृहीतना- मेयं केदावदैवज्ञं छताथैयामास क्षाराम्बुषैः प्राक्त विराजमानेऽपरान्तपदेशे ( कोड्कणे ) नन्दिग्रामेऽयं वास्तव्य हति तदीयेतिवृत्तं ्रन्थसमामिगवश्छोके- रेव ( प° २८८ ) अवगम्येत तथेव के के ग्रन्था अनेन गुम्किताः प्रस्तु- तग्नन्थस्य कतमः कम इत्यादिवृततं छताऽ्दो प्रहराघवं इति पद्येन चतु- रचेतसो विद्रासो विदांकुर्वन्तु अस्थ बुद्धिविटासिन्याख्यव्याख्यानस्यासो मही- यान्विरेषो यद्‌ भास्कर्रीयसूत्राणामुपपतिर्बीनोक्तसमीकरणपद्धत्या शराका- विरचनादिप्रायोगिकपद्धत्या ततर तत्र स्फुटी कृताऽनेन भ्न्थपरणेत्रा अन्यच्चाऽऽधनिकेः सेरोधकेभौस्कर्मिदिष्ट आयभटः प्रथमो द्वितीयो वेति या संशीतिन्यैकी छता सा त्वनेन गणेशेन महासिद्धान्तान्तगैतवचनोदेखेनैव निरस्ता (पृ० २३२) ब्रह्मगुषश्रीधरादिनामोत्कीतेनेनाप्यस्य विदुष एेतिद्यसृष्षमतरज्ञानम- प्याकडयितुं सुशकम्‌ पादोनगद्याणक ° " इति पदेऽस्य व्याख्यानाभावात्तस्य गणेशोत्तरकाटिकपरक्षिप्ततं निश्चीयते भारतवषंऽस्मिन्‌ गणेशोत्तरकाठिकृमेव योरोपयानामागनम्‌। अतस्तेषां गणितपरिपाटचा ठेशोऽप्येतस्य टीकायां सेमवति। कितु गजमणादितुरुष्करब्दाः (प° ९, प० २३४) प्रसतुतव्याख्यायां दृश्यन्ते भास्करीयतिभृजव्यस्रब्दयोः स्थानेऽयं त्रिकोण शब्दं प्रयुनक्ति अतो मास्करो- गणेरदिवज्ेन ये मन्थाः कृतास्ते तद्धातृपुत्रेण चसिंहज्योतिविंवा स्वङ्तगरहलाष- वटीकार्यां श्ोकदयेन निबद्धाः तयथा कत्वाऽध्दो गहलापव लघुवृहत्ति्यादिचिन्तामणिं सात्सद्धान्ताहरामणश्च वन्त लकालवताव्याक्ातम्‌ भ्रबन्दावनटीकिकां वित्रतिं मौहूर्ततत्वस्य . सच्छराद्धादिविनिणेयं सुविदृतिं छन्दोऽर्णवाख्यस्य वै॥ सुधारसजन तजनायन्रक सुकृष्णाष्टमारनणय हाल्कायाः लषूपाययातांस्तथाऽन्यानपूर्वान्‌ गणेदो गुरर्ह्यनिर्वाणमापत्‌

लीकाव॑तीभन्थपरिचयः। $

तरकाटिकं भिलपरम्पराप्राप्तं गणितविषयकं ज्ञानमप्मरतस्य व्यख्यायामंशतोऽपि घा भवतु संमिभ्नितं वेत्येतस्मिन्वस्तुनि मनागिव संदोश्ि वेतः। तन्िराकरणं तु गणेशपाकालिकरीकाम्रन्थावटोकनेनेव मवितुमहति

मान्यपवरा टलीखावतीपरिवायकं यद्वश्यं व्याहतंव्यं तत्समासतो ग्याह- तम्‌ अन्ततश्वेद्मेकं विज्ञापनीयं नः किंचित्‌ निसगेत एव गणितविषयस्य दुरूहत्वात्सृक्मक्षिकया महताऽऽयासेन संरोधितेऽप्यस्मिन्‌ मन्थे कचिन्मानवीय- ज्ञामस्य स्वटनकरीरत्वाद्यत्सत्यं कानिचित्‌ स्खदितानि संभवेयुः तानि सैवांचकैर्मिवेद्नीयानि यतोऽपेमाङ्नसमये निदु्टमुद्रणार्थं तान्युपयुक्तानि भवेयुरिति प्राथयते-

विद्रजनवरौवद्‌ः

पण्यपत्तनम्‌। आपटेकुलोतपन्न विष्णुतनुजो दत्तात्रेयः

लीलावत्यां प्रयुक्तानामदूमनां पयायज्ष्दाः

धन्यम्‌ = अभ्र, ख, नभः दादरा = अर्क, तिग्मकर, दिवाकर, सूर्य एकः = इन्वु, चन्द्र, कु अयोदुक = विश्व दो = नेच, यम, टोचन चतुद = इन्द्र, मनु, शाकं ज्रयः = अगि, गुण, राम पखदुरा = तिथि चत्वारः = अन्धि, अम्भोधि, युग, वेद्‌, षोडदा = नुप सागर अष्टादश = धरति पञ्च = इषु, कार्मुक, बाण, भूत, शार एकोन विंराति = अतिधृति षट्‌ = रस विरति = नख सप्त = अद्रि, अश्व, तुरग, रोल चतुर्विशति = जिन अष्ट = कुम्भ, नाग, वसु पञ्चविंशति = तत्व नव = अहक, गो, नन्द्‌ षड्विंशति = उत्कृति दुश् = दिक्‌ सप्तविंशति = एकाद = ईश, मदुनारि, सद्र दार्भिशत्‌ = दन्त

( उपरितनाः पयायाः संज्ञावाचक। इति विमक्तिविधराः स्थापिताः )

7 णी ~

लीलावतीप्रथमभागस्य शुद्धिप्रम्‌

पङ्क्तिः अशुद्धम्‌ गुद्धम्‌ ४४ गक्ष मु गृुक्षेभा ५४ १८ या या

१२२ १४ व्यक °गुणः। व्येकः० गुणः

आदर्दपुस्तको्टिखः

आये सहृदया यदाऽस्माभेः प्चवषत्मिकात्‌ कालात्‌ प्राक्‌ टीकादयसमेता ठकीराब- त्यङकनीयेति निरचायि तदा बुद्धिषिलासिन्या हस्तारिशितपशचपुस्तकानि संपादेतानि त्रीणि भाण्डारकरपाच्यसंङीधनमन्विरिव्यवस्थापकद्वारा, आदग्ठदेरात्‌ भूयोभिः प्रयलैः संपादेतानि तुरीयमानन्दाश्रमीयहस्तलि सितम्रन्थागारास्थितम्‌ पञ्चमं तु राजापुरसंरकत- पाठदालाप्रधानाध्यापक बे. शा. सं. पण्डितवरजनार्दनराक्षिनिगुडकरमहामागेभ्यः समुषा- जिंतम्‌ तजाऽऽद्ग्छदशादानीतपुस्तकानां संदोधनकार्य उपयोगं व्रिधाय षण्मासाभ्यन्तर एव तानि पराकृतानि। अतश्च पागारम्धा पाठग्रदर्शनरीतियविदूयन्थसमापिमे शक्यपायाऽम्‌त्‌। पाठान्तरनिददीनेनेतस्मिन्‌ प्रन्थविषये किमपि विहोषत्वमसमाभिराक छतम्‌ अतस्त- दिषयेऽगर मन्दादरा अभूम आनन्दाश्रमसंग्रहालयस्थपुस्तकं परायः युद्धम्‌ काचेत्‌ कचित्‌ संदायस्थके राजापुरस्थपृस्तकमुपयो जितम्‌ एतावता बुद्धिविला।सेनीमृद्रणं भूयोभिर्सेर- स्मत्पुस्तकायत्तमेव

लीटावतीविवरणसंस्करणं तु द्वाभ्यामेव हस्तटिदितपुस्तकाभ्यां निर्वाहितम्‌ तत्रैक- मस्मत्संग्रहारुयीयम्‌ अपरं तु पुण्यपत्तनस्थभारतयिोषहाससंशोधनमण्डलीयसं रहाखयान्तः- पाति हयोस्तयोः शुद्धतया ककिताक्षरतमा मण्डरलीन्तम॑तमेव पुस्तकं बाहुल्येनास्माभिः प्रमाणीकृतम्‌

वासनासहितटीटावत्याः पस्तकानि तु भाक्‌ बहुत्र मुद्रितानि तेषु प्राह्या्राह्य- विचारपूर्वकं पाठानां ग्रहणमकारि !

आङ्कतिविषये विदमेवोच्यते यत्‌ प्राइमुदितमृलमभूतलीलटावतीमन्थेभ्यः भाय आक तयोऽस्माभिः संगरहीताः तेनास्मत्‌संमता पराचीनसराणिस्तच साकत्येन भ्रीमतां दृ्ि- सरणिं प्राप्नुयात्‌ हस्तशिवितरीकादयपुस्तकान्तःपातिन्य आकृतयसतु भृश विपर्यस्ताः। अतस्तानिददयनमोचित्याभावमेवावगहित। अतो ` दर्रन राब्दोत्तरमवेरयापोक्षितस्थलेऽपि आङ्तयो नोदङ्कखताः द्विर्तीयमुद्रणावसर एनां विप्रतिपत्तिं शोभनाङ्तियुक्तपुस्तकानां स॑पादनेन दूरीकर्तुं याबदुबुद्धिवलोद्‌यं प्रयत्येत

अन्यज्चात्रेदमवधेयं यत्‌ प्रस्तावनालेखनावसरे कानिचिद्भीप्सितानि मुदितपृस्तका- न्यात्मीयतया कर्ग्युंसन केठिज,' सर परञ्चुरामभाऊ केलिज, ' ओरिरण्दरल बुक- सष्ठाईंग एजन्सि 2 इति संस्थाजथस्याधिकारिभिरुषयाक्तं प्रदत्तानि अतस्तेषां प्रागुक्त हस्तकिसितपृस्तकप्रदातृणां वयमुपकृातिभराक्रान्तमस्तकाः स्मः धन्यवादार्हाः खु ते महाभागाः

मगलाचरणम परिभिषा संख्यास्थाननिणयः परिकर्मा्टकम्‌ भिनपरिकर्माष्टकम्‌ शन्यपरिकर्माणि व्यस्ताविधिः इृष्टकमाणि

संक्रमणं विषपकमं यरगकम मृट्टगुणकं नराशिकम्‌ भाण्डप्रतिमाण्डकम्‌ मिश्रव्यवहारः भेदढीव्यवहारः

दीदातरतीपूवोधस्य अनुक्रमणी

(>

|

¶.

\५=~ == 0 ११--१२ 1 २--२८ २८ - -३ ३९--४२ ४२-- ४४ ५--५४ ५४--५द६ ५.६--५ ७१--८३ २--<८ ¢ ५-१ ११

११५१ 5.

तटसहह्मणे नमः | क्वि (ष | (म वि दि

बुद्धिविरासिनीटी ङावतीषिषरणास्पर्टकाहयोपेता 7मद्धास्कराचायविरचिता ति ठीटलखवती

( पार्ट।गणितपरू )

न्यनि 9 द्ववः

अथ परिभाषा)

> (4

( गणेशचदे व्षतिर। चता बुद्धिविकसिनी ) श्रीविद्यापरसेवितो द्विनपतिश्रीवषेनो यच्जयी- र्तिः स्वोदृगमनत्तद्‌ सुमनप्तामनन्दपृरप्द्‌+ कत्याचापविदोऽपि यत्पदमिताः स्युः स्वप्रकाश अपि ुत्यूना जयति क्षित खगपति; श्रीकेशवः सद्गहः अ्थत्रयवची | शरज।व हरानीशशर्न।रापुरधामश शमघामाव पापारशपापहद्‌नारव्च २॥ अष्टद्र्पद्मबन्धः छेकः श्री मस्करो क्तवचप्तामपि पस्ुटानां व्याव विशोपङकथनेन चासि चित्रम्‌ | अघ्रोपरपत्तिकथनेऽलिरपतारमूते पदन्तु सुक्तगणका मम बुद्धेनित्रम्‌ ३॥ व्यक्तं वाऽव्यक्तपतज्ञे यददितमलिं नपपात विन। त- न्निश्रान्त|व| ऋ) तां पुगणकततदपि प्रढतें नेति चाव्‌ | प्रक्ष दरथते सा करतठ्कडित।द्‌शवत्मु पप्तन तस्माद्र पपि निगदितुमलिढ मुहे बुद्धिवृदध्ये ४॥ नानेगमायेनिपृणः प्रथितो धरायां भ्रीकेशवोऽध्य तनयेन गणेशनान्ना ङीखावतीविवृतिरम्रिमब्‌ दव तुष्टये प्रारम्ते विमलन्‌ 'द्वविखापिनीयब्‌

क)

अत्रो्च[वचदेवन्ञा दृष्ट व्यार्यानकाश्चखम्‌ | तुष्थन्तु मतिमन्तस्त॒ वापतन।रचन।मपि अथ प्रथमन्छकत्याथा मववोच्यते प्र तित प्रततद्धः कचवः सदह -

भेयति तवात्केष्ण वते यूणन्युरदशते राज्ञीति गुहः सतां विदुषां

बुद्धिविकासिनीरीट वतीविवरणदीकाभ्यां समेता- [ परिमष-

सदुः भ्रषठगुरुमह। गुरुरिति य।वत्‌। महागुरखक्षणमुक्तं स्मरतौ-पिता पुत्रमुत्पाद्य संस्कृत्य वेदन्वेदार्थीश्च ग्राहयित्वा वृत्ति कर्पयति महागुरुमेवतीति तमेव सर्वत्कपै चयोतयते--विद्याघरेत्यादिना | कथं पूतः श्रीकेशवः ध्रीविद्याषरसेः वित; श्रीटेक्ष्मीः विचाश्वदुदेश- पुराणन्यायभीमाप्ताषमराखङ्गमिश्रिताः वेदाः स्थानानि विद्यानां घमेस्य चतुर्दश

इति याज्ञवस्क्याक्ताः ता धरन्ति ते रक्ष्मीवन्तः सकल्विद्यावन्तश्च त्रैः सेवितः पूजितः। केवट सकरविद्यावान्‌ विदु द्विनपतिश्रावषेन; द्विजपतवो द्विजप्निष्ठाः सत्वात्रत गता, --

विद्यया केवछ्धा तपप्ता वाऽपि पत्रता |

यत्र वृत्तमिमे चोमे तद्धि पात्रं परचक्षते इति स्प्प्युक्ताः तान्श्रिया लक्ष्या कृत्वा वषेयतीति श्रीव्ेनः | सत्पत्र वितरणङृदित्ययैः अत एव त्रयीमूर्तिनह्यविप्णुमहेश्वरात्मकः

यद्द्धिमूतिमत्सं श्रीमदूनितमेव वा

तत्तदेवावगच्छ तव॑ मम तेज।रासमवम्‌ षति भगवद्धीतोक्तत्वात्‌ विष्ण्वाचेशमन्तरेणेतादशा जणा पेमव. न्तीति मावः यद्व। घ्रयीमूपिवेद्रयीमूति; साङ्गवेदत्रयतत्तवाभिन्न इति यावत्‌ | इत्यादयुक्तगुणपद्धावात्‌ पन. कौटशः सुमनप्तामानन्दप्रप्रदः | करभात्स्वो दरभनात्स्वाम्युत्थानेन स्वदशेनन वा सुं मनो येषां ते सुमन्तः तेषामानन्द्पूर्‌ हृरद्मरसतं प्रद्द।तील्यानन्दपृरप्रदः दरौनमात्रेणाम्युत्थान- मत्रेण विबुधानामानन्दङृदित्यथः सद्‌।ऽनवरतम्‌ पुनः करथमूतः यस्य पदं स्थानमिताः प्रात; कल्याच।येविद्‌।ऽपि स्वप्रकाशा अपि दुत्यूनाः सयुः ववयः प्रतिद्धाः आचायाः वेदाध्यापकाः | विदो विद्वांसः श।च्रा- मित्त: स्वेन ज्ञानादिना प्रकाशन्ते अस्यतु सर्मीपे प्रकोशचन्त इति मावः पुनः कथमूतः खगपति; सगः सूथः ' सगः पूषा गभः सिमान्‌ इत्यमिषानात्‌ प्त पतिः स्वामी, आ।र।ध्यदेवता यस्यति स्त तथा पूर्योपपक इत्यथैः अथ गुरुस्तवनेनेव प्तढ्देवतःस्तवनप्िदधावपि साधनमूयस्तवे फठमूयस्त्वमिति म्यायमश्नियास्थेवाधान्तरेण = विष्णाद्‌- ,

कृषि ---------------------------- ~+ १६. वरये"

धकरणम्‌ ] हकत | र,

धु०वि०-योऽपि स्तूयन्ते देवो वेदान्तादौ प्रतिद्धः श्रीकेशवो नारायणो जयति कथ॑मृतः पदर पतामुद्धवाजुनादीनौं गुरु्तौनोपदेश खगपति- गरुडाधीशः पुनः कीटशः | श्रीविदयाषरतेवितः। श्रीरक्ष्मीः विधाषर। देव- विशेषाः तेः सेवितः पनः कौदृशः दविनपतिश्रीव्षैनः। द्विनाः पक्षिणस्तेषां पतिगरुडस्तस्य श्रीः शा्यादिशोमा तां वधैयतीति तथा गर्डस्य शोयादिव- धने विष्णुनेवेति भागवतादौ प्रततिद्धम्‌ एनः कीदृशः त्रयीमृतिः वेदत्रयी- मरतिः ऋ्परनुःतामरूपाभिव।गिवमनरूपधृगिति पुराणादुक्तत्वात्‌ यद्रा तरयीमूतिवह्ित्रयीमूतिः मूवन्रयीमूर्तिवा पुनः कीदृशः | स्वेद्रमनादात्म- हपद्शेनेन घुमनपतं विमरीङ्ृतमनप्तामानन्दपृरपरदः परमभुखप्रद्‌ः। पुनः कीद्श्चः। कम्याचयविदो वर्मी किनबृहस्पतिम्याप्रप्तद्चा अपि चुत्यूनाः स्वप्रकशीना अपि यत्पदं यद्चरणमिताः प्राप्ताः स्वप्रकाशः स्युः स्वमा$ऽम्तरज्तानेन प्रक।शान्ते ते तथा तविदाप्ताविधयानिरापिन स्वप्रकाशा स्युरित्यथः अय गतीयाथन्तरेण श्रीसूयः स्तूयते - सं श्चतिपुराणादौ प्रतिद्धः सगपतिषेद" धीश्चः श्रीपूर्धो जयति कथमृत; पतद्‌ गुरुः पतां तपश्चरतां रामकमयापु- गादीनां गरुयोतिः शाख।दिज्ञानोषदेष्ठा पुनः कथंमृत. | श्रीकेरावः | श्रीः एज्या केशा ररभयः प्रशस्ता केशा ररभयो यस्यापतो केशवः केशा- ्रोऽम्यतरस्यामिति मत्वथीयो वप्रत्ययः | श्रीविद्याघरपेवितः) श्रीदापिः। वि्ा- धर। रोमकमय।मुरवराहादय देवविरोष। वा तेः पेवितः दौिमान्‌ रोमका- दिपेवितश्चेति फटितऽथः पुनः कं।दृशः | द्विनपरतिश्रीवधेनः | द्विनपति- श्न्द्रमास्तस्य श्ीदीपिस्तां वधयतीति द्विजपतिश्रीवधैनः चन्द्रो हि जटमय-

^. > शि

जटनगटटकरः दवामद्दयतिरतिशन्रः मयकर्मतत्तमम सूवाद्श्च प्रकाशत

इति पिद्धानते प्रसिद्धम्‌ तथा चाऽऽहुः- उपचितिमुपयाति शौछयमिन्द्‌ त्यजत इनं व्रनतश्च मेचकत्वम्‌ | जछमयजछमप्य गाकत्वात्परमत्रति तीक्षणविषाणद्पताऽप्य ॥१॥ तरणिकिरणपङ्गदिष पीयृषपिण्डो दनकरा देश चन्द्रश्वन्दिकामिश्वकास्ि | तदितरदिरि बाकाकुन्तल्दय।मरश्वी- पेट इव निजमूिच्छाययेवाऽऽतपस्थः॥ इति . प्रथीमृतिरेदमयीमूतिच्ञिगुणात्मक्रो वेति पराणाद प्रिद्धः यः छा-

+

दरमनात्स्वोदयेन सुमनसां देवानामानन्दप्रप्रद्‌ः यतः पूरथोद्यमन्तरेणाविदयज्ञ,

©

~~~ 1 णयोकीणनावूहि

स, स्मृति,

वुदिविशातिनीलीकत्रवीविवरणटीकाम्वां समेता- [ परिष१-

( परथमाऽध्यायः ) | प्रीतिं भक्तजनस्य यो जनयते विप्र विनिप्रन्स्मृत- स्तं इृन्दारकटन्द बन्दि तपदं नत्वा मतङ्कमननप पार्टी सद्वणितस्य षस्मि चतुरपोतिप्रदां परस्फुरां सक्षिप्ताप्तरकामलामपदेराटत्यटीखावताम्‌ १॥ धू०वि८-कमोभवृतेहेम्यकःषाचयमविन यन्ञमुगादानां तावद्नरानमिति काशीखण्ड दौ प्रसिद्धम्‌ | एवमानन्दः कद्‌।चिद्धवत्कदाचिन्ने भवेदिति न। कैत सदा सवस्मि- स्का उद्ये पवाह्नऽरैतमये वेति स्वैक्रतुक्रियाविधानात्‌ पनः कथंमतः। ख्य पद्‌ स्थानं सतामीप्यमिति यावत्‌ इताः पराठा; कत्याचयेविदोऽपि कविः शक्र; आचाय बहस्पतिः विद्‌ बुधः | तेऽपि केमुतान्येऽदपतेजपतो मोमाद्यः स्वप्रकाशाः स्वतेनपता प्रकाश्ञमान। अपि दत्युना विररमयः स्यः शुक्रादाना यावत्सूयप्तानिध्य तावादुरारमत्वामाते प्रहगाणते प्रापद्धम्‌ ॥!॥ जथ द्वितीय-छकप्यथः--रारजवेति भो हर महदेव, अव रक्च अ- स्मानिति शेषः कथ॑मूतः शरजाव शरेषु बाणवृक्षेषु जातः कार्तिकेयः | दारजन्मा षडानन इत्यमिषानात्‌ तमवति पाल्याति प्रणयति वेति शराव | पुनः कथमतः अनाश्च | नास्त, इशां यस्यतं तथा पनः काटृश्चः। शनीरः शनिं शनिपीडामीरयति निराकरातीति शनीरः यत्स्मरणमात्रण -शनि4।डाऽपि नदय त्किमुतान्यङ्ृतनक्रुमापिति मावः पुनः कौट्शः अधुर- धामशः | असुराणां षाम तेजः स्थानं वा तच्छयति तक्ष्णोतीत्यपुरषामश्चः | पुनः कीदशः शमधाम | शमः; शान्तत्वं यग।दि तस्य धाम निकेतनम्‌ पनः कीदशः पापाशचः पापमश्नाति निराकरातीति पपश्चः पुनः कीरश्चः | शप।प शपन्ति ते शषाः दवष्टारः। तं पाति रक्षतीति श्षपाप | पनः की- दृशः हदिजारदय हृदि जातः दिजः मनोमवः | तमरमत्यै इयति तक्ष्णो. तीति हदिनारशः २॥ शेषाः -छोकाः स्पष्टायाः॥ ६॥४॥९॥ ६॥ अथ शाण्डिल्यगोष्रमुनिश्रष्ठवरोद्धवजडविडनगरनिवापित्तकटागमाचाय॑वये- महेश्वरो पाध्यायमुतस्तकर्गणकविद्याचतुराननः श्वीमास्कराचार्यो ग्रहगणित- स्वन्धरूपं िद्धान्तं विकीषृप्रहगणित।युषयो गित्वेन तदध्यायम्‌तं पाटीगणित-

( पद्दीधरविरचितं खावतीविवरणम्‌ ) नत्वा ठक्ष्मान्‌प,... मारत रवम्‌ खछावत्‌।वेवरण वक्ष्ये गरुकृपावश्चात्‌ ।१। तश्र तावच्छीमद्धास्कराचायैः शिशशचारपरिपाठनये्टदेव[ तानमन |पवकं प्रन्थ- प्रकृतिं प्रतिजानीते-

ख, ग, "हु मष्येऽपरहिऽत क. न्ताः कल्या। `

प्रकरणम्‌ 1 छीङाषती |

| शि

धु ०विं०- माद्‌ाव।रभते। तत्र जन्मजन्मान्तराभितदरितितत्नप्रत्यहनिरापिन प्रन्धप्त- माप्त्यय सम।पऽपि मन्थे तत्परिव्याै शिष्टाचारपरिपारनेन शिष्यशिक्षायै चाभिमतदेवतानमस्कारख्पपङ्ग। चरन्‌ प्रन्थारम्म शादृढविक्रीडेतेन प्रतिन- नीते-प्रीतिं भक्तजनस्येति नन्वग्पक्तगणितस्यवि ग्रहगणिताद्युपयोगितया केषं वा नास्तु प्रागार्मः पत्यम्‌ पथाऽपि व्यक्तगणिताम्यापतमन्तरेण ज्ञतुमश- क्यत्व।त्‌ उक्तं बीजगणिते प्रोक्तं ग्यक्तमव्यक्तमृटमिति , पाटयां संक्- हितत्यत्रकटितगुणनमजनादीनाँ ्तवेजनप्रपषिद्धेन क्रमेण यदुक्तं तत्पाटंगणित- मिति तदेव व्यक्तगणितमिल्युच्यते | गण्यते पख्यायते तद्गणितं, तत्प्रतिषादकत्षेन तत्सं शाल्ञमुच्यते | व्यक्तेन स्पष्टेनोच्चावचजनाना प्रपिद्धेन मरगेण सकटना१ि यदुच्यते तद्रचक्तम्‌ अभ्यक्तमागपिक्षयेतत्‌ त्प्रतिषाद्कत्वेन तत्पंज्ञ शाख मुच्यते अतः पर्गणितस्यैवाऽऽद्‌।वारम्मो युक्तः अह्‌ भारकरो गणितस्य पाठी तकट्नादूनां स्यषट प्रकथनक्रम तद्वचक्तमणि- तमिः | एह .छानामपि बोधनीयं यथा स्यात्तथा वच्मि कृत्वा | तं बेदान्तादो प्रसिद्धं मतङ्काननं श्रपणं नत्वा मतङ्क्य गजस्याऽऽननमिवाऽ5- ननं मखं यप्येति तथ। | मतद्गमतज्गजौ दन्तिनो नामनी किडामिहिते मतङ्गस्य क्रषेरयं मतङ्गः मतङ्गाउनाता मतज्गन इति तयेव्युत्परया पजन त्वेन मतङ्कशरब्द्‌ मतङ्गजोऽत्रोपचयेते | तं कम्‌ यः स्मृतः पन्‌ मक्तजनविघ् विनिघ्नन्नाशयन्प्नप्रोतं सताष जनयत भगत्‌।[ते मक्त: कतार्‌ क्तः | ॥वन्न. विनाशनं प्रत्यत्पादनहेतुः | नन्वन्यमरष सत््वपि कथमस्यैव नमनमित्य।शङ्ा- याम।ह-वृम्द्‌रकनवृन्दवन्दितप्दमिति वृन्दारका देवास्तेनपस्कृतं पद्‌ यस्येति तभा स्कन्दपुराणे यथधिष्ठिरं प्रति श्रीकरप्णवःक्यम्‌-- त्रिपुरं इन्तक।मेन पजितः शपाणिना शाग्रेण पूजितः पव तथा वृत्रवषे नप॥ नछमम्वेषयन्त्या त॒ दमयन्त्या पराऽ्चितः रामेण प्रोषितेनाय वीरेण हनूमता पीतान्वेषणकामेन दृष्टा पीता तता नप भगीरथेन तथा गङ्धामानयता नुष अमत त्पादना्थाय ततो देवापरेरपि अमतं हरता पृथ वेनतेयेन पक्षिणा ञ।राधितो गणाध्यक्षा ह्यमृतं हलं बहत्‌ | तथा शम्बरदैत्येन हतो रुविपिणिनन्दनः आराधितो मया पूवर रकिमण्या पतितेन कृष्ठव्यापिविनाङ्नायं शाम्बेनाऽडरापितः पूरा

® ®< द, ०५ ज.

अन्यश्च वविवद्चम्‌प्थ्य मरनामघ्तथा इत

# 1)

सर, तस्यापि। खण प्रकटकः। खर तथ द्‌"

2 दधिषिरासिनीषीटावतीषिवरणटीक भयां समेता- [ परिभाद+

क,

धु ° वि ०-भोषरयुक्तपाटीगणितेम्योऽप्य वेश्चिश्ये चयोतयं्तदारम्भहेतु बिशेषण-

दरिणाऽऽह-क्षिपठाक्षरकोमकामलपदेः प्रम्फ्टामिति संक्षिप्ठानि तानि, अक्षराणि ते; कोलानि तानिः अमलानि निदषणानि तानि पदाति तैः प्रफुटां बाङावबोधामित्ययैः पुनः कथमृताम्‌ काहित्वहीखवततीम्‌ कतस्य मञ्जटस्य मावो रत्ये सोश्रवस्त्वम्‌ तस्य छटा विशपतः दिते यस्याः स्ता तथा| अतएव चतुरप्रीतिपरदाम्‌ टीषावतीत्यनेन ्न्थस्यापि नाम सूचिते मवति अथ स॒बन्धौदिनिरूप्णमन्तरण शाखरारम्भेयथ्येपरप्क; उक्तं च-- पिद्धिः थोतृपरततीनां सेबन्धकथनायतः | तस्मा्र्वेषु शादेषु संबन्धः पृवेमुच्यते [अको ¢ = $ @ (र = __ किमेवात्रामिषेयं स्यादिति पृष्टस्तु केनचित्‌ यदि प्रोच्यते तरम फट शन्य त्‌ तद्धषेत्‌ सवेस्येव हि शालस्य कमणो वाऽपि कस्यचित्‌ | यावस्प्मयोजनं नोक्तं तावत्केन गृह्यते इति एवं वृद्धापदेशमम्युपेत्य गणितस्य पटीमित्यनेनेव सेबन्धादिचतुषटयमुक्तं भवति तथा हि-्कनव्यकडनगुणनमजनवगेतन्पृषनतन्मूढतरर। शिकादि- मिभ्रश्ेदीक्ेत्रखातक्रकचरा शिच्छाय।ङूपा शा दिकपत्न प्रतिपाद्यत्वेन विषयः | एतावदेव पा्टीगगितमायेभद्ेन स्वतिद्धान्तरूपेणाऽऽयो पपाद शतेन प्रतिपादितम्‌ तथाऽन्वन्रह्मगप्तायरपि। एतत्कट्रकारम्म पप्रपश्च प्रतिपादयिऽ१ | श्रीषराचर्यिणत्‌ मरखाणकवगेक्रमादिकमन्यक्तम।।कगम्य तद्‌मन्ञानां प्रश्ज्ञानिद्धयथमग्यक्तक्रि- यामेवोपहत्य व्यक्तरीत्याऽऽ्नातम्‌ | तदप्यत्र प्रतिपाद्यत्वेन विषयः | एवमन्यैः भीपरनारायणादिभिरपि माण्डनात्यादिकमन्यदप्यक्तम्‌ वस्ततस्तु पिश्रादनां त्रैरारिकैकगम्यत्वेन रैर।शिकमेव पाटी उक्तं तिद्धान्े- वर्म वगेपदं धनं घरनपदं पत्यञ्य यद्भण्यते तत्त्ेराशिकमेव मेदबहुठं नान्यत्ततो िधते एत्द्वहु षाऽस्मदादिनडपीषीवृद्धिवुद्धवाबुषै- विद्रस्वक्रचकोरच।रमातमिः पाटीति तनिर्भितम्‌ इति अतः किं बहुना व्यक्तमागेगस्थमन्यत्कुटका दिकमप्यत्र प्रतिपाद्यत्वेन विषयः | संबन्धस्स्वातरह्मादिविनिः खतं वेदाङ्गमिति | तथा नारद्‌ः--+अं श। ज्य

किमनया न-हि

ख, "दिचतु्टयम* ¦ ख, भल्य

प्रकरणम्‌ 1 लीलावती |

वराटकानां दशकंद्रयं २० यत्‌ सा काकिणी ताश्च पणश्तच्चः।

ते षोडश दम्भ दहावगम्पो दम्मेरतथा पडशभिश्च निष्कः ॥२॥ बु °वि०-पबन्धो वेदाङ्गमिति घातृतः) इति यद्वा पकठनादीनाममिरेयानां तसरतिपाद्कशाल्ञस्य प्रतिपायप्रतिपाद्कत्वेन संबन्धः प्रयाजनं तु, एतञ्ज्ञा- नेन प्करनरहमाण्डतदन्तगेतनकषतरमरहकक्तादानं तदुद्यास्तादनां मुमानादेश्च ज्ञानमन्येषामपि पृवकर्मोपनितपद्‌परत्फष्यज्चङ्ञाना सेहिताजातकर दीनां उक्तं नारदेन, प्रयोजनं तु जगतः शुमाशुमनिरूपणम्‌ इति तञ्नि- ज्ञापुरभिक।री द्विन एव वेदाङ्गत्वात्‌ उक्तं तिद्धाने-

तर्मादुद्धिजेरध्ययनीयमेतत्पुण्यं रहस्यं परमं तत्वम्‌ मह।प्रयोजनं त्वेतरज्ञानात्पकलग्रहगणितादिज्वोतिःशाखर्य स्म्य

नेन ब्रह्मण्डजठरान्तगेतस्य नकषत्र्रहतार्‌देश्च भूमूधरव्रिदशद्‌ानवमामवादेश्च सकटमूतनातस्य सेस्यानमनिहकंतायाः परिजञिनाद्रहमप्युषयम्‌ उक्तं श्रीमद्भागवते पञ्चमस्कन्धे प्रतितं प्रति श्ुकेन--न वै महाराज मगवतो मथा गुणविमूतिकाष्ठा मन्ता वचप्ता वाऽधिगन्तुमलं पृरषस्तस्माल्माधान्येनेव भृगोलफ विशेषनामरूपमानलक्षणते म्याष्य।स्याम इति तथा तत्रैव दशमश्छन्पै गवी प्रति नन्दवाक्यम्‌--

ऽयातिषामयन सात्ताद्त् ्ञनमतीद्धियम्‌ प्रणीतं भवत्‌ येन पुमान्वेदपर्‌वरम्‌ इति| अतीदं ज्ञ।नतावर्ण्ेऽपि |

मरन्थतश्चाय॑तश्चैव कृतज्ञं जानाति यो द्विजः भभ्रमुकत्‌ मतेच्छृद्धे नितः पड्क्तिपावनः | इति अनयऽपि-दशदिनकृतपापं इम्ति पि द्धान्तवेत्त त्रिदिनिजनितपहस्तन््रवेत्ता निहन्ति करणमगणवेत्ता चैकरात्रोत्थपपं

जनयति बहु पपि च{निल्लत्रपूच। || ३।१ इत्य काथः | ५।६।ह्‌र्‌णर्‌चन। १।२भाबरात्वन वर्‌।टक्रव्यवह्‌।र पवण।[दम।न च।५ज।निक।म.-

द्वप्तमृहनतपद्‌ ॒मतङ्ध।ननं गजमूखं नत्वा विद्रपरतोषदां स्फुथी ठादटित्येन त।न्द्यण उषलत्तता ता इद्वत खलछवत्‌(1ते) पत्ता पक्षि्ठानि यान्य. कराणि कोमदानि मृदूनि, अमङनि यानि पदानि तैः सद्रणितस्य प्मीचनगमि. तस्य १८ परिपाटीमनुक्रष वस्मि कथयामि १॥

परिभषामाह-~-विशतिवराटकाः काक्रिणी चतखः काक्िण्यः पणः | पडा __ - निरी स, अन्यदपि ग. येवं श्रो°

(क

बुदिबिातिलीटी हावतीविवरणदीक।भ्यां समेता- [ परिम

तुल्पा यवया कथिता गज्ज वेटशिगञ्रो परणं तेऽटो गय।णकस्तदद्वपमिन्द्‌ तव्थे- वदस्तथेको पटकः प्रदिष्टः दशा्गजं प्रथद्न्ति माप माषाहवयेः षोडशतिश्च कर्षम्‌ कर्षश्वतुिश्च पटं तलज्ञाः कर्ष सुवणस्य सष्णसज्ञम्‌

~ ~ ----~----~~ ---==------- --+ न~ +~ ~

बु वि ०-एकेनाऽऽह-- वर्‌।टकान।नित्यादिना बर्‌।टकाना कपदेकाना दृश- कद्व रिशतिः। शेष स्पष्टाथम्‌ अ१ सुवभमाने छोकदवयेनाऽऽदह-- तुरा यकवःम्याभिति द्र धगुज्ञमिति गुञ्ञ प्रतिद्धा; शीतपाङीनरीनम्‌ वाम्या यवदयेन तुर्या गृज्ञ ऽत्र शाल्ञे कथिता शालरन्तरे त्वन्यथा गृज्ञ कपिताऽसतीति मावः। तिस गृज्ञ। मानं यप्यापत तरिगुज्ञ। षहः स्यात्‌ तेऽ वह। धरणं स्यात्‌ तस्य प्रणस्य द्व गचाणकः स्यात्‌ तथा पतच | 7४।९.६१९५५ दरम १९; दह; | एकं ३।त्‌ प्रत्येक संबन्धनीयम्‌ द९।४ पश्च | तन्मित। गृज्ञा मानं यस्यापरौ। दश्ाधगुञ्; तं माषं वदनि तृल्ञाः वलां तुलनं जानन्ति ते बुछन्ञाः पुरातनः षोडश- मिमौषाहयैः कै प्रवदनि कर्प्तुमिः पले मवति पुवणैत्य क- मितम्‌ कषैमैष पुवणज्ञं भवदन्ति। दु रप्यादि। यथा सुव्णेप्रत्िमां दद्य दित्यत्र करष॑मा्कनकप्यैव प्रतिम दयादिति भावः | अत्र फंड पश्चगज्ञो माष उक्तः| वेचकदाले तु परषगुञ्चः प्राज्ञे तु ाच॑प्तपगृज्ः ९तद्ब्‌- हन्पभ्यल्युगुज्ञामिभायेण रिरुभ्यते यथा--एकेव पृथ्वी त्रधञ्ि शच्छतयो- जनमितोक्ता। ६३०० रिरो१णी तु रिनन्द्रान्धयः ४९५९७ | अन्यत्र तु द्विदिशरतैवः ६५२२ एतद्बहन्म्यद्वु वात्या ननामिपरायेण मिह. द्धम्‌ | तद्रदिदं मापादिकमपि शेषं कषदिकि पतैत्र समभव ४॥

न~~ == = ~--------------*~ ~~~

ठी न्वग्~पणा द्रममः। १।दश द्रम्मा कः|| २॥ 2। यञ गन्ना तस। गृज्ञ। वटः अए। वह! प्रणम्‌ | धरणद्रय ग्याणकः चतु\शवछर₹क। षट कः।६॥ पश्च गञ्च भाषः | १।डपर १।४।; कषे; | चत्वारः ॥।; पटम्‌ हम्नः कषेः पुन्न; ४॥

प्रकरणम्‌ ] छीरावनी | ९.

यवोदररगुङ्लमषटसस्यै- हस्तोऽङ्गुलेः षडगुणितेश्वतुर्भिः

हस्तेश्वतुी॑रपिवतीह दण्डः क।शः सहस्र द्वेतयन तषाम्‌ स्थायोजनं कोशचतृष्टपेन

. | तथा करम इ्शकन वशः | ®. _ ® _ @ 9 ७, नवतनं ।१तवशक्षर"(४ ~+ _ ~ क्षत्र चतु। पश्च शजायवद्धम्‌ ॥.&॥ = कन, क, कद ^ ~ हस्तोनमप विस्त १६६५ १िष्डे- % | यद्द्वादगाश षनहस्तरज्ञम्‌ बु °वि०~-जय मृमानं छोकदयेनाऽ5ह-यवोद्रेरिति स्यायोजनमिति यवोदर- िशमयेर्टमिरङ्कट स्यात्‌ उप्यस्िमितर)हिमिर् तया स्मृतिः--"तिये, प्यवोदृर्‌।ण्यषट। ऊध्व व। तरीहरसयः' इति षड्गुगितेश्चतुभिश्च्‌पदातिमि- रित्यर्थः ह्तश्चतु र्यादि स्पष्टम्‌ तथा समुच्चये विंशतिश्च ते वंशाश्च (4 _ ® * ५र = पिशतिव॑ ® ) तु ९.०५. मिशतिवेशाः ते प्तस्या येषा ते | पिशतिवशतर्याः ]। तैश्वदुमिमृनेयेतसे्र निबद्धं तन्निवतेनतते स्यात्‌ करशतद्वथपर+नां चडणामपि मुनानामन्त विनी भध्यमूनिनिवतेननित्य्थेः अनोक्तो हस्तः पूत्रषारादीना कमेदस्त- दुस्य एव भवति टके ( गज ) इत्युच्पते गो चमं दिकमन्यत्प्याजन्‌।म- बदन नाक्तम्‌ ९॥ थ) भेन =, दे, ® अथ पन्यादिमाने छकदयेनाऽऽह-- हस्ते निरिति द्रोणस्तु स।य। ® _ ^. = @ _ ५६ डके. 9 = म, £ इति विप्तृतिन्ध। तः देध्मम।यामः | पिण्डे जाडयम।च्यं वेधो वेत्यर्थः ्राद्श्चासधो यस्य तदृदरादशसम्‌ तत्र चतस्लो घाराः बुध्ने मूते चतखः | कोणेषु वोध्वस्थाश्चतसः एवं द्वादश हस्तेनोमितेरष्नमितिरूमान- वमानमुच्यते तथ। चोक्त परक्रियप्रतदि-

धी °वि०-अष्टौ यवेदरा०५ङगुलम्‌ चदुर्िशत्यङ्गुलानि इस्तः बत्वारो हस्ता ण्डः दण्डानां सहश्द्वितये शः ¢ _ (> ® 9 षदे {भष चत्वारः. कशा योजनम्‌ दर हस्ता वंशः विरतिवशंल्यशवदुिर्भने. निनद्धं सत्रं मिवतंमतक्तम्‌ १॥ |

| -------र------------ वनि ग, समघ्रू

, बुदिविकासिनीरीलावतीविवरणीक।भ्यां समेता- [ परिमषी-

= 4 धान्यादिके यदूवनहस्तमानं गाख[डङति मायवखाररकास्रा॥ ७॥ दोणस्त॒ खार्याः खट्‌ षोडशांशः थं स्यादाटके दोणचतुर्थ्नागः | प्रस्थश्वतुथाश इहाऽऽटकस्य क, [क भरस्थाद्विरायेः कुडवः प्रदिष्टः < | पादोनगयागकतुल्यट ड्कै- 4 # > ्िसप्तुल्थंः कथिताऽत्र सेरः (क =. सरै मणाभिधानं खयुगेश्र सेरै- ध।न्यादिताल्पषु तुरुष्कसंक्ञा शेषा काकादिपरिभाषा ठोकतः भसिद्धा ज्ञेया इति परिभाषा बु9वि०-उध्वेमानं किखोन्मानं परिमाणं तु पवतः ओयामस्तु प्रमाणे स्यात्प्र्या बाह्या तु स्वेतः इति| मीयते धान्याचनेनेति सानं कुडव।दि धनहस्त एव मानं धमहस्तमानम्‌ धान्यादिविषये यद्षनहस्तमानं तत्प्रमाणा मागघदेीवा सारिका पूवेसाल्लोदि- ता | मगघदेशः शोणमद्रनदाधितः प्रतिद्धः द्रोणादि स्पष्टम्‌ एवं तत्न- करान्तरोक्तमपि वैचयकशालादुक्तमानपरिमःपथा विरुध्यते तथा हि- वेद्ये चदि; शाणः तैश्वुनिः कपः तैश्वतुिः पटम्‌ तेश्वदुभिः कुटपः( ) ठो प्रकृतमाषथ। रेरपुद्थोऽयं भवति तेश्वतुभैः प्रस्थः | ८।० वि ०-विस्तुतिवै९॥रा द्यं पिण्डो गाम्म।१५ | दस्तमिपेप्यदूदरादृशकोणे तद्ध हत्ततज्ञ कुण्डम्‌ तप्पूरणपयातत यद्धान्ये पता भागषद्र्चाया सारिका शाल्ञ उक्ता | तत्कुण्डत्य चररसत्वेऽप्थकेककेणस्योपयोमध्यम्‌ गानां गणनया दादश्ातस्वम्‌ लाया; षोडशांशो द्वेणः द्रणचतुर्थाश अकः अ।ढकचदुर्थाश्ः प्रस्थः प्रस्थच३१। रः कुटपः पादेति। चतुथा रोना गद्या णक्रष्टङ्कः। द्विपपति. टङ्ॐ शरः चत्वारिशच्छेरेमणः इयं षान्यमाने यवनानां सज्ञा इति परि- माषा मागघदेशीया) | शेषाः काठादिपरिमषा ठोकमरधिद्धा ज्तेयाः। काल. दूना निमेषक्षणकष्ठादीनां परिमाष। ठोकाद्धोध्या <

प्रकरणम्‌ ] ्टीरावती | ११

अथ संख्यास्थाननि्णयः। | छाएागटटुरष्ध छकारुष्याकषिकासिने गणेन्चाय नमो नीरकमटरापलकान्तमे ९॥

एकदशशतसहस्रायुतलक्षपयुतकोटथः क्रमशः भवुदमग्ज खवनिखवमहापब्रशङ्वस्तस्मात्‌ १०

बु ०वि० -तेश्वतारभ॑राठकः। तैश्चतभद्रोण इत्यक्तम्‌ अयं द्रोणो घनहस्तप्रणो घान्य- स्य शडश्द्न स्म एव प्रत्यक्ष ₹रयतं अतः सवमावरद्धामति ॥५७।।८॥ अथ कालादिमानानां प्रिद्धत्वाच्छा्च।न्तराक्तानि तानि ग्रह्यणी- त्याह--शेषेति भाषणं भाषा परितो व्यापरता माषा परिषा तथा चाऽऽहूद्धाः-- (परितो व्यापृतां भाषां परिम।ां प्रचक्षते " इति तत्काटमा- नमाचयणेवाक्तं सिद्धान्त यो ऽ्णोर्निमेषस्येति अमरपिहस्तु- अष्टाद्शनिमेषेप्दु काष्ठा त्रिशत्त ताः कडा |

तास्तु त्रिशत्षणप्ते तु मुहूतो द्दशाज्ियम्‌

च्छ ( >

ते त॒ त्रिशदहोर्रः इति तिद्धान्तोक्तकाठमानादिदं षड्गुणितं टेलकदोप्।तपरमदद्वा पतितम्‌ यद्रा~ विषयान्तरं सुषीभिशिन्तयम्‌ अथोक्तपरिभाषाया आयैमद्यनुक्तत्वात्पाटीगणितबाह्यत्वं ज्ञापयन्मङ्कटा, स्तरमाचरति-- टीडेति। गठे डुखतीति गण्डुलन्‌ गोखशवश्चटः काठन्याछः कृष्णततपेः छोरश्ौ काटम्या्शच सत तथा गद्लुलंश्चाते टोटकाटग्याल्श्च तथा कीटया स्वमविन गट्दुल्शटोचकाकम्याठेन विप्ततीति टीडागल्ढृ- छोर्कारव्याखविलापती तस्मै नीठं तत्कमलं तद्रदमदा काभ्तर्वस्य तस्मै गणेश्चाय नमोऽस्तु अथ सकटनादिफछानामङ्कस्थानसंज्ञामन्तरेणयत्त।करणस्याशक्यत्वाद्‌- ङध्याम।नामेकादिरक्ञास्तावद्‌ यद्येन 55ऽह-एकदश शतप्तहसेति जङिरिति। सख्यायाः स्थानानामिति तंन्ञा दश्युणोत्तराः पृकैमयेवहारा५ कताः संख्यानं॑संस्या दशगुण उत्तरो वृद्धियपां तास्तथा एकस्माद्‌. ही बि ०-पगितारम्भे पुनर्गेणपरतिं नमति दीष्टया गरे टुन्तो विरपतन्तो ये लोषाशचन्नलाः कालाः कृष्णा व्यालाः परपापतेविंहटप्तति शोमते तस्मे नी

यत्कमटं तद्रदमटा कानिर्य॑स्य तस्मे गणेशाय नमः

१२ दुदिविशसिनीङीष्टवतीविदरण्टीकाभ्या सेता- [ पेश्त्य*~

जलधिश्वान्त्यं मध्यं पराधमिति दशगुणोत्तराः सन्नाः संरपायाः स्थानानां ग्यषहाराथं छताः पूरवः ११ इति स॑रयास्थाननिणयः

अथ संकटितव्यवकाटते अथ सकलितेष्यवक्ङितियाः करणसृत्र एताधष्‌-

कार्यः कमादुत्करमतोऽथवाऽङयागो यथास्थानकमन्तरं शा ॥१२॥

घु वि ०-शगुणा दश शम्यः शतं दकशगुणम्‌ रतात्पहल् दशगुणमित्यादि हतीति कथम्‌ | एकदशकतप्हसेत्यादिवामक्रमेण पर्यायाः प्रथमस्थानमेक- क्तं दवितीयं दशसक्ञं ठतीय शतं चतय सट्लम्‌। एवं पश्चमादिक्रमादष्टाद्शन्त- भयुते शकं प्रयतं कोटिरबेदमढनं सवै निल महापश्मं शङ्ुनटधिरनत्य मध्यं परार्मिति। श्रीषराद्ेराषिका अपि संज्ञा उक्तास्ता बहुविरोषातप्रयोजनामा- वच्च नाक्ताः | प्ाक्मा(उद्यान्यपरिकमणि मज तं स्वपथानुग गणितज्ञ ज्ञतिटक करमाननभक्तिग॥ अस्याथेः-कटमाननां गणेशः तस्य भक्तिम्तां गच्छति जानातीति कटठमाननभक्तिगः तत्संबुद्धौ हे करमाननमक्तिग। स्वश्चापतौ प्थाश्च स्वपथः वणोश्मपरत्वेन प्राप्ताचारः तमनुगच्छतीति स्ठ्पथानुगः ज्ञानां बुधानां ` तिक हव तिकः, ज्ञतिटकः | एठविध भो गणितज्ञ, अन्यपरि- कर्माणि प्रीऽ्ड्य तं श्रागणेश मज | अत्राध्याये परिकर्मणि भ्यास्या- स्यमरानानीति सूचितम्‌ छश्रबन्पन्छ कोऽयम्‌ १० ११॥ ` अथेदानीं भ्यस्तविधितरेराशिकादीनां त्ंकलितज्नानमन्तरणापिद्धेः प॑क- हितादिपरिकमीष्टकं तावदुच्यते तत्रापि गुणनमननादेः सैकङितम्यषकड्ति-

^ २, ज्ञानमन्तरेण ज्ञादुमशक्यत्वातत्ततकरणसूत्रमिन््रवजार्धनाऽ5इ-- कायेः क्रमादिति बहु्ूचनात्सृत्रम्‌ तदुक्तम्‌- अशप्तरमततदिग्व सारवद्विशवतोमृलम्‌ | अप्ताममनवय पत्रं सू्रविद विद्‌: इति।

अतः पर्‌ तेषया्न्ञा आय्रयणाऽऽह--पतर्यायाः स्थानानामेकादिपर- भान्ता म्टादश पन्नाः पूर्राचाय्यैवहारायै कताः १८ ११ ` छी बि ~अ संकठितव्यतकषितयोः करणपूभर वृत्तावेनाऽऽह- क्रमादुत्क्रमतः क्रमेण शके [का & @ ०, भ, केः व्युत्क्रमेण वा यथास्थानकमङ्कयागः कायः। अन्तर वियागा वंवमव कायम्‌ ॥१२॥ थ, "धन तुवरदु

।कश्णम्‌ 1 ्टरु।वतौ | १६

अतरोदश्रकः- अये षले ङीटावाति मतिमति श्रूहि सदहिषान्‌ दिपश्चद्रिशश्चिनबतिशताष्टादश्च दश्च तोपेतानेतानयुतवियुताश्चापि बद पे यदि व्यक्ते युक्तिभ्यवकरनपार्गेऽसि इशछा ।॥ १३॥ धु °वि०-एक।दिस्थानलितानापङ्काना क्रमणात्क्रमण वा योग. कार्योऽन्तरं कथम्‌ यथ।स्थानक्म्‌ स्थानमनतिक्रम्य वतत इति यथास्थानमेव यथास्थानकम्‌। एकस्थानमेकस्थाने योऽयं वियोऽ्यं वा एवं दशकरस्थाने दशकं शतादिस्याने शातादीत्यथंः अत्रोपपत्तिगणन।क्रमः सम्यक्रमेणेव माव्य; सर्वत्र अप ध्यक्रमस्य शिष्टगा्हितत्वात्‌ | एकादिमज्ञानां वामक्रममन्तरेण गणनायाः सभ्यक्रमो पेमवति। यथा १२३४ एषामङ्कनामेकं पह द्रे शते दशर्य चत्वारशवेति सभ्यक्रमेण गणना स्यात्‌ | छकिरप्येननव करमेणोर्यते तु चत्वारल्िशद्‌ दवे शते सहस्तमेकमित्युच्यते | = अपि काठकीतेनप्रथीगेऽपि पराधक्रसयमन्वन्तर- युगवत्सरा दिकं देशकीतैनेऽपि द्वीपवषेवण्डादिकं स्थुतरातस्ष्ममित्यनेनेव क्मे- णोच्यते | एवमुच्यमाने गणनायाः सव्यक्रमम्थानानामङ्कक्रमो मवति तस्र देकादिस्थानानां वामक्रेणेकरादिसन्तेति पमाचररः | रेष योगबियोगादि स्पष्टम्‌ १२॥ अत्रोदाहरणं शिखरिण्याऽऽह-अये बे छटति अय हत्येवं कमलम. नत्रणे अये बाले द्रा विखासः विदयते यस्याः सा तत्पंबोधने वति मतिर्विद्यते य्या; प्ता मतिमतीं | तत्सनाोधन मतिमति | द्रौ पच्च द्रत्रि- ६. नवत्या अधिकं हतं त्रिनवतिश्तम्‌ तच्च, शद्रा दश्च एतानङ्कानपहितान्मिश्ित।ऊगतनेपेतान्बरहि तनेवः्य॒त।द्वियुतङ्शोषितान्‌ नहि यदि त्वं व्यक्ते पर्टागणिते युक्तियागो भ्यवकलनं शेधनं तयोमारगे कुशकराऽपति स्दितान्‌ त्ंषानं प्रा्ठान्‌ कमणि क्तः घातोः तमोऽ न्तदटापः १६

ली ° बि०~-अत्रोदेशकः। अये प्रबोधने हे बाले मतिमति छखलावति द्यादीन्श्ता-

न्तानङ्कान्‌ ्हिनान्यानितान्ञद्‌ तानेव संथोजितान्‌ षषटचुत्तरशतत्रयमितानयुत-

वियुत।नयुनाद्धीनान्वर्‌ यदि भ्यक्ते रफुटे युक्तिव्यवक़ढनयोः; सेकटनभ्यवकठन-

योमर्गे कुशङा प्रवीणाऽप्ि १६९॥।, न्याप्तः- २।९।६२।१९६।१८।१०।१०० प्योजनजत ३१०

= अपि चेत्यारभ्य “सव्यक्रमस्थानानामद्ूकमो भवति, दन्तो पन्थो ग. पुस्तके नास्ति

१४ धुद्धिषिकासिनीषीषावतीविनेरणटकाभ्यां समेवा- ' [ गुणन०~

न्यासः २।५। १२। १९३ १८। १०। १०० संयो, जनाल्लातम्‌ ३१०। अयता १०००० च्छाधिते जतम्‌ ९६४० हति सकणितस्यवकरिते

अथ गुणनप्रकारः गुणने करणसूत्रं साधदतदयप्‌- गुण्यान्त्यमङ्कं गुणकेन हन्यादुस्तासितिनेषमुपाम्तिमादीन्‌ गुण्यस््वधोऽधो गृणखण्डतुल्यस्तेः खण्डकः सेगुणितो युतो वा॥१४॥

धु०वि०-अथ वगादीनां गुणनप्ताध्यत्वा्तावदुणनं सर्धनद्रवजञोपजातिकाम्यामाह-- गण्यान्त्यङ्कमिति भक्तो गुणः शध्यतीति इष्टोनयुक्तेनेति गुणनाय योग्यो गुण्यते बाऽप्तो गण्यः अन्ते भवोऽन्त्यः | दिगादित्वाद्यत्‌ गणयतीति गणकः | गण्यस्य स्थानक्रमेणान्त्यमङ्कं गुणकेन हन्यात्‌ गुणयेदिति यावत्‌ | वधवाचकशढ्दैन परवगुणनस्याम्युपगमात्‌ अन्ते भवोऽन्तिमः अन्तच्ेती(ति. हि,मचप्रत्ययः; | उपगतोऽन्तिममुपान्तिमः | मस्याद्यः क्रन्त द्वितीयये. ति तत्पुरुषः उपान्तिम आदिर्येषां त॒उपान्तिमादयः तानङ्कान्युणकेनो. त्सारितेन स्थानान्तरे चाष्टितेन हन्यात्‌ | एवं पवेस्मिन्‌ गुण्ये गणिते गुणन- फट स्यात्‌ रूपगुणनमेतत्‌ | अ्रोपपतिः | गण््वावत्तितन्तष्वित्यमिधानाद्गणशब्दोऽरा$ऽवृत्तो वर्तते। जतो द्विरवृत्तो हिगुणन्ञिरवृत्तचिगुण इत्याधुच्यते एवं सत्येकेन गुणनेक एकः द्वाभ्यां गुण एको द्धौ त्रिमिन्लयः। चतुमिश्चत्वार इत्यादि एकेन वणौ दवौ ` की वि०-म्यवकलिते भ्या्त;२।९।६२।१९३ १८।१०।१०० अयुतात्‌ ११०० ` होधितमेत्‌ ६६१० जाते ९६४० इति पकटितभ्यवक्ररिते अय गणने करणपूतरं साधवृत्तद्वयेन।ऽऽह-- गुण्यानां गुणनयेज्यानामङ्कानां मध्ये योऽन्त्यश्चरमोः ङ्क्त गुणकेन हन्यादरुणयेत्‌ एवमूत्सारितिमाग्रप्रङ्कापस्तात्स्यापि. तेन ,..,५०, उपान्तिमादीनन्त्यप्तमीपादिस्थितानङ्कान्गुणयेत्‌। गुणनप्रकारान्तरमाह- गुण्य इति गुणखण्डतुल्यो गुण्योऽधोऽधः स्थ।प्यः गुण... ,.. खण्डाः क्रियन्त तावत्सु स्थानेषु गुण्यः स्थाप्यः तेः लण्डकेगण्यसण्डकरैः संगुणितस्तावत्स्यान- स्थितो गुण्यो युतः कायः १४

ग, गुण्यतेऽनेनेति \ ध, गुणेन द्वो

भरणम्‌ छीलावतौ १५

भक्तो गुणः शुध्यति येन तेन रन्ध्पा गुण्यो गुणितः फटं वा हिधा पवेदूपविभग एवं स्थनेः पृथगा गुणितः समेतः ॥१५॥ इष्टोनयुक्तेन गुणेन निप्रोऽपीष्टव्रगुण्यान्वितवजितो वा १६॥

बु वि०-द्रौ | द्वम्यां चत्वारः त्रम; षट्‌। चतुरभिरषटो, इत्याद्‌नेकायङ्कनेका- दिमिईशानेतगुणयित्वा स्वेननेः पठचन्ते | तयथा- हइत्यादि। एवै सूपरपिद्धपाठेन प्रतिस्थाने गुण्ये गुणिते यथास्थानं स्तयोनिते गुणनफटे स्यादिव्युपप्तम्‌ भ्रकारान्तरमाह-गुण्य्त्वौऽघ इति। गुणस्ठु, अधोऽधो १२ गुणकष्य खण्डाम्पा सखण्डव। दुरयः स्थाप्यः तम्यां & !० ११९ तेवां सण्डकैरणिते युतां गुणनेन कफठंवा स्यात्‌ | १२ १८ रूपविमागगुणनान्तर्‌ चेतत्‌ अप।५१तः मुगम। ॥१४॥ १४ २१ विघानान्तरमाह-भक्त। गुण इति गुणो येना- ५६ २४ मक्तः न्दुध्यति निःरषा मवति तेनाङ्कन तया १८ २७ छ्न्ध्या गण्य गुणिता फट स्यात्‌ | छविमाग- २० ६० गुण[ना|न्तर्‌ चेतत्‌। अत्रपमत्तिः। यो र।रिद्रम्यामङ्का- म्या गुणितः प्त एव शिस्तदङ्कघ(तगुणितेश्च सम एव स्यात्‌ # यतो गुणका घात। गुणक एव स्यात्‌ अत्‌। भक्त। गुण इत्याद. द्न।वम्‌ रूपणा तिमगा रनिमागसतेन गुणनमेवं द्विषा मत्‌ गुण्व- सत्वध।ऽध इत्येकम्‌ मक्ता गु इति द्वितीयम्‌

ठी °वि-गुगन....... माद-मक्त इति येन मान्न मक्त विभजत गुण्यः इध्यति निःशेषो मवति तेन गुणन छन्ध्या लाभेन मजनङन्ध- फटेन गु,८०,.,.. तः फटे मवति एवं हूपविमगो द्विवा भत्‌ पुन; प्रकारा नतरमाह--स्थानेरिति गुणकप्य यवन्ति स्थानानि मव- न्ति तावद्धिः पपरगुणि..., ८०... परथगेत्र स्थनान्तरत्तेन मेत; काथः यथा पृश्चन्येकमिताङ्का एक्गुणिताः द्वाम्यरां चात्र गुणिताः पथक्‌ स्मे तास्तावन्त ९व मवन्ति पृनगुंणनपरकारान्तरमाह्--{ेति इष्टेनाङ्कनानो युक्तो वा यो गुणकरस्तेन निघो गुणितो गुण्य इष्टहतयुण्येनाम्वितो बनितो षा कायैः इोनगुण.... ...इ्हतगुण्यो युक्तः कायैः इष्टयुतगुण्यहननपन्ञ इष्ट. # ख. ग. पुस्तयोः ' यतो° स्यात्‌ ' इति प्रन्धो नास्ति १ग.बा गुणने फर।३ग, "ते गु*।

[+ & [^ १६ बुद्धिविलासिनीटीटावतीविवरणदीकाम्यां समेता- | गुणन०~

अश्गोदेश्कः- व(के-वालकुगडुःलोछनयने छीङाषति प्रोच्यतां पञ्चञ्येकमिता दिवाकरगुणा अदकाः फति स्युयदि रूपस्थानविभागखण्डगणनें कटपाऽसि करंयाणिनि

[च्छनास्मन गणनतच गणता जाताः कति || १७॥

न्यास! गण्यः १३५ गणकः १२

बु °वि०-अभ स्यन्गुनपरकारन्तरप्ठयम,ह-- स्थि रति गुण्यः पृथक्‌ प्रथग्गु- णक्रस्य स्थनेगुगितो यथास्थानं प्मेतौ वा गुणने स्थात्‌ एकश्याने गुणित एकस्थाने योर्यः दशक दिस्थिनि गुणतो दशकादिस्थानेषु य)ञप इत्यर्थः; | उपपत्तिरत्र दूपदिभ गगणन। तिदेशेन सुगमा गुण्य: इष्टोनयुक्तेन

| 9

गुणेन निघ्नोऽभीष्टगुण्यन क्रमशोऽन्वितविते, गुणने फलं वा स्यात्‌ इष्टेनोने गुणे युक्तो युक्त ऊन इत्यथः | अत्रा पपत्तिः ईेनोनेन युक्तेन गुणकेन गुण्यो गुणित इटघ्गुण्षवुरणो नाधिकः स्यात्‌ अतस्तेनान्वितवर्नितः क्रियते ११ १६॥ अत्र गुणनेऽनन्तर्‌वक्ष्यम,ण भजने चोद शदकविक्र हितन।ऽऽह-- नटे नाल्कुरङ्गेति | भो बटे बाङश्वात कुरङ्गश्च तद्वहधेदे नयने यस्याः; सा तथा अथाट।छमृगनयन। | (गि नथनयो; प्ादरयम्‌ ठा वियते यस्याः सा तत्नोधने तथा कस्याण मङ्गं विद्यते यस्याः प्ता तत्ुबोधनं तथा | १४०येकमित। अङ्क! दिवा॑रेः १२ गुणाः 7 स्युरिति ग्रोच्यताम्‌ | यदि त्वं रूपणा यथागुभिताङ्काना स्थानानमिकद्रशतादीना विभागैः खण्डेः रकैः गुणनं सण्डगृणनं र्थ.नेवेमगम्धा खण्डगृणनं त्मिनिषय कस्पाऽपति कुशढ।ऽपि अन ११६ ११ 2९०५५ तथा चोक्तं भदृदरिणः-- = आषृतिशकि मत्यं वाक्य प्प श्चपे।

स््दा तन्त्रवपद््‌। कमानो व्ववतिष्ठते इति १५ ~~ ^ ^ ~~ ~ ~ ~~.

भे०- हनगणदनः ५५य ई्८य. १९ १६ अनोदाह्रणम्‌ १९ बारमृगचश्चठनेने दल वति प््वत्पेकमिताङ्काः १६९ यदि दिव.करगुणास्तद्‌ा कषति स्युस्तान्वेद्‌ षकवायेस्य कमत्वम्‌ | प्य मृगो धावरीतिवत्‌ रूपविभागे स्थानप्रिमिे खण्डगुगेन स्वं बद्यदि करपा दृक्षाऽत्ति ^^... न्मन रोगदक्षवीसित्यमिषानात्‌ कल्यागिनि

विदय णा नन जाताय -ोमाियावकमनणयिनककयानननक न्ड निनि

= अयं छोको ग. पृष्तञ़ नास्ति

|

फ़, ध, इ, "वि, सथेनोति शर"

"नकप" किन `

प्रकरणम्‌ 1 टीकाव्रती | १५४

गुण्यान्त्यमङ्कः गुणङन हन्यादिति कृते जातम्‌ १६२०

अथवा गुणरूपविमागे ते खण्डे ४।८६। आभ्यां पएृथगगुण्ये गुणिते युते जातं तदेव १६२०।

अथवा गणकल्तिमिर्भक्तो रुम्धपरं एमिच्िभिश्र गुण्य गुणिते जाते तदेव १६२०

अथवा स्थानविभागे कृषे खण्डे १।२। आभ्यां पृथगाण्ये गुणिते यथास्थानयुत्त जातं तद्व १६९०

अथवा ब्दूनेन गुणङ्केन १० दवाभ्यां पृथग्युण्ये गुणिते युते जातं तदेब १६२०

अथवाऽषटयुतेन गुणेन २० गुण्ये गुगितेऽषटगुणितगुण्वहीने जातं तदेव १६२०

हात गुणनपरक्ररः

घु०वि०-ततश्चायमथेः.-रूपगुण द्पविमागगुणने स्था 1विमागगुणने कुशलाऽ- सीति अथ भजन उदेशकेन गुणनाजाता अङ्कास्तेन द्वादशमितेन गुणेन च्छिन्ना क्ताः कति स्युरिति वद्‌ रप्विमागादिगुणनान्याचा्थुणेव स्पष्टं विवृतानि एवे कपाटपविगुणनं तत्स्थानगुणनादीनि गुणनप्रकरन्तराणि सुधियोह्यानि कपाटः संधिस गणनं कपाटपधिगणनम्‌ | तद्यया-- तियेगत्या यथाकोष् सेयोऽय जतं तदेव १६२० | तसिन्नेव स्थाने तिष्ठनि ते तस्स्ाना अङ्का स्तेषां गुणन तत्स्थानगुणनम्‌ तद्यथः-गुण्यादधां गुणकं संस्थाप्य तयारेकस्थनि- नैकस्थानं गुणयित्वाऽषः स्थाप्यम्‌ ततो वज्ज।म्थाप्तवद्‌ शकप्याननेकस्यानं गुण पित्वा सयोजय पृरैस्थापितस्य पङ्क्तौ स्थप्यम्‌ ततः शतस्थानेनेकमेकस्थानेन शत दशकं दशकेन संगुण्य योऽय ॒पृवेवत्स्थाप्यम्‌ एवमन्यान्यरि स्थाना. नि एवं कने पड्वितगणनफडं स्यात्‌ एतन्महदाश्चवैषूपं परम्परथोपदेश विना मन्दधीमिर्तातुं शक्यते एवमनपेऽपि गुगनप्रक्ाराः पुरीभिश्चिन्त्याः |

१७ छी शव्ि°-ते गुणिता अङ्का यदि तेनेव गुणेन च्छितत। हृनाप्तद्‌। कतीत्यपि वदेति मागहारप्रश्षः न्यात्तः | गुण्यः १६९ गुणकः १२ गुण्याङ्कमङ्कं गुणकेन हन्यादिति कृते जात १६२० अथवा गुणस्य १२ स्पविभागे खण्डे कृते ४।८। आभ्यां पृथगुण्ये -युणिते युते जति तदेव १६२० | अथवा खण्डे ९।७ वा १०।२ वा ९।३ तथाऽपि तदेव १६२० अथवा गुणक त्रिमिर्भक्ते ठन्पं ३।४

--~--~ ^~ ~ === न~~ ~

ग, र्स्थानमेकस्थानेन दुशकस्थानं सय॒ण्य सं"

"+ ~

ढे

१८ बुदधिरिर।सिनीरी वतौ विवरणदीकाभ्यां समेता- | मागहर-

अथ भागहरः | भागहारे करणसूत्र इत्तधू- भाज्याद्धरः शुध्यति यदगुणः स्यादन्त्याकरं तत्वलु भागहरे। समेन केनाप्यपवतप हारपाज्यौ भरनेद्रा सति संभवे तु ॥१८॥ तर पूवादूहरणे गुणताद्यनां स्वगुणच्छदानां मागहारथ न्यासः भाज्य; १६२० माजकः १२ भजनाल्छन्धो गुण्यः १३५। | अथवा भाज्यहार्‌ं त्रिभिरपवतितां ५७० चतुभिवा ४०५ 1 =. स्वस्वहारेण हृते फर तदेव १३५। इति भागहर,

| बु०्वे०-अय गुणननफटाद्धननेन गुण्यगुणकयोरन्यतमज्ञानाद्गुणनानन्तरं `

भननमपजात्याऽऽह - +॥ग्याद्धरः शध्वतीति भननाय योग्यो भज्यते वाऽप्। म।२१; | मज विम।गप्तवनयोः ह(तीति हरः अन्त्याद्ध।जय- स्थानायनष्केन गुणो हरः डष्णति तद्धागह्‌"रे फं स्यात्‌ एवं हरयुत्‌।थ पनः पनः यद्रा कैनापि समेन तु्येनङ्केन हारभ।उ¶व- पवत्य नि-शेप यथ। तम्‌| मक्त्वा मनेतू भपवतन मवे सत्येवं भाउयह्‌।रयो; केनाप्यङ्केन निःशेपमननमपवतेनमित्युच्यते पूतः भत्रोपपत्तिः ~ रूष्गुणनो- पपातिव्धत्यापतेन घुण्मा १८

टी गव~ तथाऽ तदेव ६६२० अथवा स्थानविमनगे खण्डे १।२। म्या एथगण्ये गुणिते यथास्थानं युते नातं तदेव १६२० | अथव।-इष्टं एत. दूनगूणेत १० आस्व पूयगुण्यै गुभिते युते जति तदेव १६९२० अथवा- इष्ट अनेन युत। गुणकः १४ नाम्ब पृथगाण्ये गणिते वियानिते जाते तद्व १६९२० ९7 गणनम्‌ १७॥

मह्‌ करणपूत्रं वृत्तम्‌. अन्त्याद्च(ज्यादरङ्काचदुणा हरः श्भ्यति गच्छति तत्फटं गहरे गध्यम्‌ उत्मारितेन हरेण म।ज्यस्योपानितमादय एव हाय); | प्र रान्तरमाह-कन। पमेनाङ्केन हारम।जउ्यावपवत्थ सति प्तभवे हारेण भाज्य भनेत्‌ हरयोस्तस्याङकेनाप१वतनप्तमव्‌ एवविषेयभित्यये; उदाहरण

पष्टम्‌ अत्र ११।द्‌।ह्‌रग गुणताड्‌ काना स्वगुणच्छद्‌ना न्यपत: १६२० ।१२। भाजना>ष१। गण्यः १३५ अथवा माज्वहार। त्,म११३१।तत्‌ १४० चतुम३। ४०९।२। प्वप्वह्‌।रण हृता ज।त तद्व १३१।६।१ भागहरः ८॥

ग, हयततेऽनेनेति हरः यद्वा हरवि छब्धं ग्रहातीति हरः

धकरणम्‌ | द्रीं(वी | १९ अथवमैः। षगे करणपत्रं दत्द्रयम्‌ समद्विषातः छतिरुच्पतेऽथ स्थाष्योऽन्त्यवरगो द्विगुणान्त्यनिघ्राः स्वस्वोपरिष्ठाच तथाऽपरेऽङास्त्यक्त्वार्तयमृत्सायं पुनश्च राशिम्‌ खण्डदयस्याभिहतिदिंनिप्री तत्वण्डवगक्ययुता ऊतिर्वा इष्टोनयुथराशिवधः छतिः स्यादिष्टस्य वर्गेण समन्ता वा

[8

~~ ~~~ -~-------~ ----~

घु०वि०-अथ वगस्य गुणनविरशषात्मकत्वाद्वगेपपज।तिकाद्रयेना ऽऽह-सम- द्विषातः कृतिरिति खण्डद्रयस्यामिहतिरिति एमयोम्नल्ययोदयोघ्र व॑ः कतिवगं इत्यच्यते पारिभाषिक्रीय सन्ञा | प्रकार्‌ान्तरमाह-- भथ स्थाप्योऽन्त्यवगं इति यस्य वगः क्रियते तस्यान्त्यस्थानस्य वगः स्वोपरि स्थाप्यः अपर्‌ उषा- न्तिमादयो द्विगणनान्त्येन निघ्राः स्वस्य स्वस्योपरिशात्स्थाप्याः | अन्त्य स्य- कत्वा शेषं रारिमत्सयं पनरेवं कयात्‌। एषे पङ्कत्यागे जाते र।शिरुतव्ते | अथ विकस्पार्थे | अत्रोपपत्तिः-स्थानगणनेनाग्यक्तरीत्या स्थानत्र पस्थिताङ्कप्य वर्गे क्रियमाणे शतस्याने या द्शकस्थनेका एकस्थाने नी एषां पडकः, या १का नी १। गण्यः पृथगणकखण्डसमा तिवेदय इत्यादिना जातो वर्गों याव याकाम। यानीमार काव कानीभा। नीव १। अत्र प्रथमस्थनेऽन्त्यवगेः | द्वितीयतृतीयस्थानयो्द्िुणःन्लनिघ्रौ कालकनील- कौ | भतः; स्थाप्योऽन्त्यवर्गो द्वियुणान्त्यनिघ्नाः स्वस्वोपरिष्टाच तथा परेऽ- ङ्का! ! इति चतुथस्थाने काल्कवगेः पश्चमे द्विगणकालकरनिघ्नो नीलकः |

5 | 9 9

री ञवि०-व्भे करणनत्र वृततद्रयम्‌ पमद्धिधातः कृतिरुच्यते पमयोप्तुस्ययो- दयोरङ्कयोविंघ।तः परस्परगुणने कृतिषेगेः। प्रकारान्तरमाह - स्थाप्य इति अन्त्य- स्याङ्कश्य वगेः स्थाप्यः अन्त्योपरीति शेषः। द्विगु गान्त्यनिष्ना द्िगणेनान्त्याङ्केन निना गुणिताः अपरेऽइका; स्वस्वोपरिष्ास्थाप्याः | अन्त्य त्यक्त्वा रािमत्सायं पुनः स्थाप्योरन्त्यवगे इत्यादिविधिर्विधेयो य।वत्पमाप्ति एवं व्गिद्धिः प्रक- रान्तरमाह- खण्डद्रयस्येति खण्डद्वयस्यामिहतिदवुनिष्नी द्विगुणा विधेया यस्य ङ्प्य वगधिकीर्षितस्तस्य स्वेच्छया खण््द्रयं॑कृत्वा तत्छण्डद्रयमन्योन्यं ह- त्वा तत्पुनद्विगुणं कायंमित्यषेः प्रकारान्तरमाह-- इति इष्टोनयुग्रारिवष

१्स्य वर्गेण समन्वितो वा कृतिः स्यात्‌ इषटनोनयुनो 4} राशी तयोः पर्‌ (2, =, =

सपर्‌ वधा गृणत इष्टस्य कमेण य॒ता वगः स्यात्‌ | वगेदाररिष्टनानः प्रथ ग्युतश्च काचः | तयाघात्‌ कत्वेवभण यज वद्त्यथः !९॥ २०॥

0 ००० त-क 9 --"--9 भका ०७.

ग, “तः समद्विवातः कु°

२० धुद्धिविरासिनीटील वती गिवरण् काभ्यां समेता- [ की --

अत्रादेव्कः सखे नवानां चतुदशानां ब्रहि निद्ीनस्य शरतत्रयस्थ | पश्चोत्तरस्याप्ययुतस्य वर्ग जानासि वेद्रगेविधानपागेभ्‌ २१॥ न्यासः १४ २९७ १०००५ एषां यथोक्तकरणेन जाता वगाः ८१ १९६ ८८२०९

१००१०००२५ |

~~~ ---*- ---- -- ~ ~----- ------~----- ~ ---------~-~--*----- ~~~ ~~~

नन

बु ° षि ०--षृठे न। करव; अत।ऽन्त्ये त्यक्त्वा रािमृत्ताय पुनरेवमेत्युक्तम्‌ स्थानयुणनन कतवगत्वाद्ययास्यानवाय केतत्य र्‌ समुतत्वुषपन्नम्‌ प्रकारान्तरम।ह-खण्डद्वयप्येति स्पशयेम्‌ एवं खण्डत्रयस्यापि याजनीव- म्‌ तथा ट्-खण्डघ्यस्य परप्परर।रहतीनां युतिः तद्यथा-प्रथमद्धितीषय।ः भथमतुतौययोद्वितीवतूरतीययश्च खण्डवाोघ।तस्तेषां यु ते।क्नेन्त। तेषा खण्डाना वगक्येन युता कतिः स्यात्‌ अत्रोपपत्तिः--रूपविमःगगुणनेन।व्यक्तर्‌।त्या रे छूपविमागेन तयोः लण्डयोः प्रमा५ या १क।¡ | अनाथे राशिस्तस्य व्‌] याव याकामा काव १। अत्र खण्डवे द्विनिध्नी खण्ड भिहतिश्वास्ति अत उक्तं खण्डद्ववस्याभि३ति(रत्य।दि एषं खण्डत्रधस्य व; याव? काव {१ नौव यक्राम। यानीम। कारनामा २। अत्रापि खण्डत्रयवरगाः | वण्डत्रयस्य परस्पर।भिदतयो द्वघ्नाश्च सन्त्यतस्ततरैवाक्त्‌ प्रक।रान्तरमाह-इष्टोनेति एकत्र्टोनो राशिरन्यत्रष्टयुक्तप्तय।घ।त्‌ ष्टस्य वरेण युत्‌। वभः स्यात्‌ अतर।षपत्तिः-अव्यक्तमर्भेण २।२।५ ! ईष्टे का १। जनेनोनयत रह्ीया १क १य/ १।अनयोकयो याव कव १। जयमिष्टकाटकवगयुते पनणयौरन्तदमेव योग इति कते २।२ब१५ एव भति | अत उक्तमिष्टोनयुम सिव इत्यादि अत्रोदेशकमुपनत्याऽऽह-प्तस नवान्‌ मिति सषष्टाय॑प्‌ १९॥ २०॥ २१॥

--=न= ~~~ ---- ~* ~~~ भ~ -कन्् ~ ~~ ---- => कक

टी ०वि ०-अनोदेशकः हे एते नवाना चतुदशाना तथा तरद नस्य शन्रयत्य सएठनवत्यत्तरशतद्रयध्य तथ। पश्च।धिकध्यायुतस्य वर्ग ब्र यद व्मैविवानमा जानापि वगेमृर ए१ न्यात्तः ९।१४।२९।७। १०००१। एषां यथो क्तकरणेन जाता वग; < १।१९.६।८८२०९।१००१०००२५। अय तवाना खण्ड $| ५। भनय।र्‌(ह्‌ते; २०। द्विनेन्न, ४०। तत्वण्ड; ४।९३॥ {६।२१। एतया. रेक्ये ४१। तेन युता ४०। जता नव कृत्तिः ८१ तैव | भधव। ण्डे ४।९। सनयोर।हतिः १८ दिन ६६ तत्वण्डथो; $ ।६। वं ९।२१। तर्क्य ४९। त्ता ३९६ जता पव करत्‌; <!।

9 #। सवं इयोदिद्बु

करणम्‌ 1 रावत | ९१

(^ ®

अथवा नवानां खण्डं ४।५। मनयोर।हति; २० द्विघ्नी ४० तत्वण्डवगैकपन ४१ युता नाता सेवर ठृतिः ८१। अथवा चतेद्श्ञाना खण्ड ६।८ अनयाराहातेः ४८ द््ना ९६ तत्खण्टवग। २३६ ६2 अनयारक्यन १०० युता जाता स्व्‌ ति; १९६ अथव। खण्डे ४। १० तथाऽपि सेव कृतिः १९६ अथवा रशि; २९७ अम त्रिभिरूनः पृथग्धुतन्च २९४। ३००। अनयोघातः ८८२०० त्रिवभश्युतो जातो वभः एष्‌ ८८२०९ एव्‌ सवत्र इति वग! अथ वभमृलम्‌ वगेमूटे करणसू इत्तमू त्पक्त्वारन्त्यादवषमाक्छपि द्िगुणमन्मृं समे तद्ध१ त्यक्ला ठब्धष्ापिं तद्‌यविषमाह्नन्धं दविनिघ्रं न्थमेत्‌ पडकत्यां १३ क्तिहते समेऽन्यविषमारक्लाऽऽ्तवर्मं फे प१कत्पां तद्द्विगुणं न्यसेदिति म॒हः १८ केद्टं स्पातपदम्‌

-~--- ~ -----~~~--~- --- >= ----~- ~~ ----*~----=

बु ०१०-अभ वगृटेन वगररभृढरायपररज्ञानं स्थादत्‌। वग।नन्त्रं बगेमूढ शाद्‌।१अ१।इत्‌न।ऽऽह~-त्यकत्व।ऽनत्य।|दषम्‌॥ दति व।२्‌।रो१षमप्तमस्थाने ।तेयमरुप ।१हन्‌।५त्वाऽन्तय। दविषम,थानात्टर।॥ ३५ ।१२्‌६१ तत्कृतम्‌द२।२ द्वगणयेत्‌ तद।दिपिमस्थाने तेन गणमन हृते वन्ध तरव कृतिवत्तम. स्थानाद्‌।द। य।दषमत्यान तस्मात्यक्त्वा ठछल् [दगण पृवपटस्य पड्कत्य| न्यपतत्‌ तदादिपडङ्कत्या तद।दतमस्थान हतेऽनथरिषमात्तद्‌ादिविषपस्थाना.

ॐ।०।३०-अ५ चतुदराना सण्ड ६।८। अनयोरहतिः ४९ द्विगित्री ९६। तत्छ. ण्डय < १॥ ६६ ९४ | १२९५4 १०० | त्द्युता ९१ ५३ चतुद्‌- शतिः १९६९ अधव। चुद्शाना खण्डे १०॥।४ | ननवाराहतिः ४० | दिनि ८० | खण्ड; १०४ वगा १०० १६। तदक्यं १००। १६। तद्यत। ८० ।५१ कतिः १९६ अथवा रारि; २९७॥। अष त्र[भेहनः २९४ ए्थगयुतश्च ३०० अनपरात्रात्तः ८८२०० | तिम र्यु। जति। व; स॒ एव ८८२०९ एवं सकनापि कगे; २१ ` वग॑मूढे करणपू्र वृत्तम्‌ अन्द्ाद्धिषमादयुमाङ्‌ क्ति त्यकत्वा

गच्छति वगते त्यक्त्वा तदवपूढ गणयत्‌ पमे विषमाभिभेऽर्‌# तद्भूते पेन

भणोहकककम ~ -

ग, तया

९२ षद्धिविरातिनीषटीटावतीतरिवरणदीकाभ्वां समेता [ काम्‌

धु०बि०-दाप्तस्य कौ स्यक्त्वा तत्फटे द्विगुणे पड्कया न्ैपेदिति पुनः पुनः| एवे या पङृक्तिस्तदृ पद मृढराशिः स्यात्‌ | अथव। गृहीतषृढ्धानां पङ्क्तिरेव पदं स्यात्‌ अत्रोपपत्तिर्दितीयप्रकार- व्यत्ययेन त्यथा-- अन्त्यस्य वगेः स्थाप्यः अपरेऽङ्का द्विगुणान्त्यनिषन।ः स्वस्वोपरिषटा्स्याप्याः अन्त्यं त्यक्तवा रारिमुर्प्ायै, एवं पुनरपि क्रियमाणे धगेरारोविंषमस्थानेषु मृरराशिस्थानानां वगः सन्ति ततोऽन्त्यै त्यक्ता रादयुत्सारणे कृते पुनरन्त्ये स्थापिते वगस्थानानां स्थानेकान्तरत्वं स्यात्‌ तानि विषमस्थानान्येव | अतोऽन्त्याद्विषमात्ृतिं त्यक्तेतयुक्तम्‌ तल्छृतेमूं मूकराशेरन्त्यस्थानं स्यात्‌ | अथ वर्गे करियमगे द्विगुणान्त्यनिष्ना उपाम्तिमाद्यः स्थापिताप्ते सम- स्थानेष्वेव जतस्तेनाङ्कन द्विगुणेन समस्थानराशो हने मृढराशेरूपान्तिमस्यानं ठभ्यते अन्त्य व्यकत्वोत्स्ारणे कृते पुनरन्त्यवेः स्थाप्यः एवं क्रियमाणे मूढराशेरपान्तिमवगैः स्थाप्यते अत उक्तम्‌-- त्यकत्वा ठब्धक्रति तदादि- विषमादिति तदद्विगुणं पङ्क्त्यां न्यम्य तया पत्या समे हे पुवेवन्पृटराशे. रुपान्तिमस्याने छम्यते एवं मुहुः कृते रन्धानां पङ्क्तेमृढराशिः स्वत्‌ यद्वा-मागह्‌।रपडक्तेदछं प्र एव स्यात्‌ | यतस्तान्येव ठन्धानि द्विगुणानि हर- पद्वती स्थाप्यन्ते | अथ मूढे गृहीते यदि शेष स्यात्‌ तप्मान्मूढरारवषः प्टवेराय- मुक्तसवैः-- मृहावशेषकं सेकं पिच विकरङानिवितम्‌ वियुते छेदकतयुक्तं मृधः षष्टिमगकाः इति आतननमृप्रायमेतत्‌ अस्पराशो स्ति स्थुकमेतत्प्यात्तद्‌। वराक ष्ठिवर्गेण संगुण्य तममुं ष्टिमक्त मूखर्‌: स्यात्‌, इत्यादि मुधीमिश्चिन्त्यम्‌ २२ छी ०्रि ०-द्विगुणमृरेन हने पति यद्ठञ्धं तस्य तिं तदादिविषम।त्मादिमूतो यो विषमोऽङ्कप्तस्मात्थ ,...यित्व। छम्पं दिनि पड्कत्यां न्यपतत्‌ ततः मेऽ पङ्‌. क्तेहते प१डकप्या विमक्ते पति यल्ञ्धमन्यविषमन्त(न्त)दादिविषमाद्‌।प्वभे भपस्य रन्ध[स्य] वः त्यकत्वा तत्फठं ठब्मं द्विगुणं पड्कत्यां न्यप्दिति मुहुः एवं सप तदधूत इत्यादिविधिः पनः पनगरवदन्तं कायैः पङ्क्तेदलं पड्क्तिनाता तद्षै पदं वगंफठं स्यात्‌ २२॥

ग. °तेत्‌ इति मुहः तय्था-टक्छिहूते समे सति, अन्यविषमादाप्तवगे सक्स्वा तरत्फटं द्विगुणे पड्क्सया न्यततेदि" ख, ग, घ, “स्थापना.

प्रकरणम्‌ | रौर वती | २१

अतरादेधकः- परं चतुणा तथा नवानां पृते तानां सखे कृनीनाप्‌ पृथकृपुथग। पदानि काद्ध बद्धाबबृद्धयद्‌ तेत्र जाता॥२३॥ न्यासः ४।२।८ १।१९६।८८२०९।१००१०००२५। कभ्थानि करभेण मूलानि २।३।९।१४।२९५।१०००५।

इति बगेमृखम्‌

अथ पघनः। धने करणसूतर वृत्तत्रयम्‌ | समननिषतश्च घनः प्रदिष्टः स्थाप्पो परनोऽन्त्यस्य ततोऽन्व्य्र्गः आदित्रिनित्रघ्तत आदिवगसूपन्त्याहताऽथाऽऽदिधनश्च सर्व ॥२४॥

-- ~~ ---~-~---~--- ~~~ ~~~ --~ --- अर =

बु°बे०-॥ २२॥ अथ धनस्यापि पमन्नयप्र।तातमकत्वन गुणनमेद्‌समकत्वात्पमद्धिव(तात्मकव. गैकथननन्तरं समन्निव।तरूपं "नुपजातिकाद्वयेनाऽऽह्‌ ~ पतमत्रिव।तश्चेति स्थानान्तरतेनेति समानां दृद्यानां चयाणा वानो चनः प्रणष्ठः | परि.

माषिकराय सज्ञा | लय प्रकार्‌।न्तरम्‌ू- स्थाप्यो घन।ऽन्त्यायेति | अन्त्यस्य घनः; स्याप्यः | ततोऽन्त्यवगेः स्थाप्यः कथमुतः | आदत्रिनिलः | तत अ।दिवधैः स्यप्यः | कथमूतः | भ्याहतः) अन्त्याहतश्च अनाऽऽदिविनः स्थाप्थः एवं प्िद्धानि चत्वारि खण्डानि | ते पष स्थानान्तदत्वेन युता घनः स्यात्‌ | आदेय।वनति स्थान।त तत्तस्यस्थानान्त॑रेण मेलये।दत्यथः | तत्र प्रथममारम्प मेढे प्म्यक्रमेण मेखयेत्‌। अनः्यम।र५१ व| मेने वामक्रमेण १८१दति अत्राऽऽयन्तकल्सनमपःह- प्रकरप्येति। यस्थ घनः क्रियते तद्राशेः स्थानानां खण्डद्वयं प्रकर्०थ ततो ऽन्त्य.

क्ोककण-> ~ =-= ~ --- ~ ~----~ ~~ -~ -~-- -*~~ ~~~

छीन ०~-अत्रोदेशकः। हं एसे चतुण। तथा नवानां तथा ११ कृतानां कृतीनां नवादि- वगणा पृथक्‌ पएथग्वगपदानि वमृहानि विद्धि जानीहि | यदि तेऽत्र वगेमूढे बुदधव पृद्धिजौता | न्याः ४।९ <१। १९१ (८२०९ १०३१००० ` २५। छञ्ानि करमेण वगबूहयनि ३।३।९ १४ २९७ | {०००५। . इति वगेमृछम्‌ २६ ॥।

| ॥, 1, ------ “~र -ककमनक्डन्कननमनम्न्येयनकिननविेन

ध, गन्तरत्वेन मे

१४ बुदिविङासिनीरीषहावतीविवरणीकाभ्वां सोत [प~

स्थानान्तरत्वन युता घनः स्यात्मकल्प्य तत्खण्डयुगं ततोऽन्तवष्‌।

एवं महुवगेधनप्रसिद्धावायाष्तो षा विधिरेष कार्यः २५॥ खण्डायां षाऽऽहतो रारिधिघ्रः खण्डधनेक्ययुक्‌ वगंमृटघनः स्वध्नो वगंराशेधनो भवेत्‌ २६

~ जामा

मु ०षि०-मेकं खण्ड प्रक्पयेत्‌ अथाद्न्यत्वण्डपादिं प्रथमे स्थानेमादि- ्वितीयमन्त्यपिति यावन्‌ स्थानान्तरसेन युता इति वक्ष्यपाणत्वात्स्थानविमा- गान खणटदरयं कतव्यमिति योजनीयम्‌ रपविभागे त्वा्न्त्यकटपनस्यासंम- एवं रुः , तथा हि~ स्यःप्यो षनोऽःत्यस्येत्यत्रानत्यस्य द्वचादिषु स्थानेषु प्त्पु तस्यापि सण्डद्वयमाद्न्त्यो प्रकर्प्येवमेव घनः; प्रकरतव्यः तत्रा प्यन्स्यस्य घने कतेभ्येऽन्त्यस्य दवचादिस्थ।नपद्धवि तत्लण्डद्रयमादन्त्यौ प्रकरप्य घनः साध्य इति एषमादिघनेऽपि ए१ प्ेक्तो विविरगपतिद्धौ घनभ- द्ध वा विषय आद्यो वा कार्यः| तत्र वगंप्रपिद्धौ यथा- आदिव स्थाप्यः अपरेऽङ्का उपानतिमादयो द्विगुणादिनिघ्राः स्वस्वोपर्ित्स्याप्याः | जदि त्यक्तवा राकिमतपाये पुनरेवमिति धनप्रसिद्धौ यथा-भदेषनः स्था- प्यः ततोऽन्त्यरिघ्तशाऽऽदिवगेः स्थाप्यः | ततोऽन्त्यवगेषयहतः स्थाप्यः | टी ° कि ०-षने करणस वृत्तत्रयम्‌ परमेति समानां त्रयाणामङ्कानां ष.तो घनः प्रदिष्टः प्रकारान्तरमाह-- शन्त्यस्य घनः स्थाप्यः ततोऽन्त्यवगं सादित्रिनिघ्न . आदिना तरिमिश्च गुणितोऽन्त्यवगैः स्थाप्यः तत अदेवंगंछ्यन्ताहत- लिभिरन्त्येन गुणितः स्थप्यः अथाऽऽदिघनश्च स्थाप्यः एते र्व स्थानाःतरप्वनेकेकस्थ।नभदेन युताः पतो धनः स्यात्‌ ततस्तत्वण्डयुगमन्त्य- मादिं प्रकप्य ततोऽन्त्यवर्मं आदितिनिघ्र हइत्यादिविधिभहुः कायः एवं कृते वर्मघनौ प्रपिद्धौ आयाङ्तो वा एष विपि; कायैः | स्याप्योऽन्त्यवगं इत्यादि- वग्िधिः | स्थाप्यो धनोरन्त्यस्येत्यादिघनविधिश्चाऽऽद्यङ्कतो वा विषेय इति मावः घने प्रकारान्तरमाह--खण्ड।म्यामिति रशेवनः खण्डाम्यां रशि स्वेच्छया कृतं खण्डद्रयेन हतो गुणितः कायैः आदवेकेन खण्डेन ° तते द्वितीये. न° ततविघ्ः ° त्रिगुणितः कायैः ° | ततः सण्डघौकंथयुक्‌ सण्डयोधैनौ तयोरदैकयं तेन युष्युक्तः कायैः | एवपि घनो भवति पुनवेगरारेषने प्रका- ्रकारान्तरमाह--वगंमृ्यन इति वगं्य मूढं तस्य यो घनः स्वत्नः स्वगु. गितः पन्‌ वर्गराश्चेषन्‌। मवेत्‌ २६

१. कि 1)

~ ग, "नद्धण्डमाः

अकरणम्‌ ] दरीकावती २५

अत्रोहेशकः नवघनं त्रिधनस्य घनं तथा कथय पएश्चघनस्य घनं चम | पनपदं तताऽपि घनात्सखे यदि षनेऽपति घना भवतो पविः ॥२५॥ न्यासः २७ | १२५ जाताः क्रमेण घनाः ७२९ १९६८३ १९५३१२५

लु ०वि ° -अथान्त्यघनः स्थाप्यः | सर्वे पर्वोक्तपतञ्यवामक्रमभ्यत्ययेनःस्यानान्तर. त्वेन य॒ता धनः स्यादिति अत्रोपपत्ति-स्थानविभागगुणेनात्यक्तयुक्त्या राश्चि- स्थानानां खण्डे कृत्वाऽनत्यं खण्डं या प्रथमखण्ड क। अनयार्योगो राशिः, याका १। जस्य धन, याध यावकामा याकावम। कष १। इमानि धनस्य स्थानात्मकानि चदु खण्डानि तत्र प्रथमलण्डमन्त्यवनः। द्वितीयमन्त्यवग्योघं तच्धिष्नः तृतीयमादिवगान्त्यय्षात्िप्न' बतुर्थमा. दिघनः एषां खण्डानां स्थानारमकत्वात्स्थानागैन योगो वनः स्यात्‌ अत॒ उक्ते स्थाप्यो षनोऽन्त्यस्येत्यादि स्थानान्तरत्वं त्वादेयवन्ति स्थानानि ताव्स्यानान्तरत्वनेव यतोऽङकप्थानानामुपचय आदिमारम्यैव | यस्िन्विधावाद्यङ्कतः फ्ियमाणे तान्येव खण्डानि ग्यत्ययेनात्प्यन्ते | भतः स्थानान्तरत्वेन तेषं व्यत्ययेन यो यागः प्त एव घनः स्यादिति) हत्यादयोऽनयेव परिभाषया गुणभेद्‌।; शाज्ञान्तरता बोद्धव्याः तथथा-- तुल्यानां चडइणी घातो वगेवगः पश्चानां घातो वग॑घनघातः षण्णां घातो वगेघनो घनवर्गो वा सप्तानां घातो वगेवगधनयाघतिः अष्टानां घातो वै. वगेवभेः नवानां घातो घनेघनः एवमन्येऽप्यष्वृष्याः २६१

अथ धनस्य षनमृछ दशकं दुतविङम्नितेनाऽऽह- नव्धनमिति स्पष्टार्थम्‌ | अथ घनस्येव प्रकारान्तरमनुष्टुभ,ऽ5ह-खण्ड।म्यां वेति राशे रपविमगेन दव खण्डे कृत्वा ताम्यां खण्डम्यां हतो र।रि्िघ्नः। तय।र३ सण्डयोषंनेक्येन्‌ युता व। घनः स्यात्‌ अथ व्गेगतो २।शि्यत्तद्‌। तन्मूलस्य घनः स्वन्न इति वर्गीङ्ितो वमैरशेवां घन; स्यात्‌ अत्रोपपाततिः अश्यक्तयुक्तथ। राशे रूप-

ष्टी वि ०-अत्रोदेशकः हे सते नवाना घनं कथय तथा त्रिषनस्य सप्तविशतेषेनं वद्‌ तथा पश्चधणस्य पश्चविशत्युत्तरशतस्य घन १२५ ततोऽप्युक्ताद्घनाद्धनपदं घनमूटं वद॒ यदि तरव धने मतिः धना दढा प्रवीण।ऽस्ति न्याः २७ १९५९ नाता; क्रमेण घनाः ७२९ १९६८३ १९१६१९९ यथा नवानां सुण्डे राशिः चदयुणः

1

बै.द बुद्धिविक।सनीरी ङाक्तीदिक्ररणरीकाभ्यां समेता- (अ=

अयव। राद्धिः ९। अस्य खण्डे ४।५। आ। ग्यां हता स्पकम्‌ ३६० | तरिप्नः ५४० ("कटठवतेकपनं १८९ सवष जाते पेन ः-४द९

अथां राजिः २७ अस्य खण्डे २० | आभ्य इकतैचत्रश्च ११३४० खण्दधनेक्येन ८३४३ युतो जातो घनः १९६८३

अथवा रपः ४; अभ्य पृम्‌ २; अभ्य पना ८। अवं छदन जात्म चम ६४.

अथद। रा्चिः ९। अदय पनम्‌ ३। अस्य घनः २७। अस्यवर्गो जाहो- मदानां घनः ७२९ य. एष वगीराश्चेयनः एव वगेगरुधतवगे।

इति पनः |

बु भङ्गि विभागेन लम्डयो; प्रमाणे या एको { ।मनययगिों सक्षि याका ' भस्य धनः; चाध यवका वाकावभारे काव !। ऋ्तुःखक्डा- "त्म घरनोऽयम्‌ अत्र प्रथमान्त्यखण्डे रारिखण्डधनो वतेते राशिखण्डा- भ्यां हते राशिश्िघ्न। मध्यखण्ड मवतः अतः लण्डाम्यां वाः हते राशिक्षिघः सणउधरकययुग्धनः स्थादि्युपपन्नम्‌ वगनृदेति ¦ यतस्तुट्यानां षण्णां षतो घनेगो वर्गघनो वा स्यादित्युक्तं प्राक्‌ , भतो यावानेव धनवरगस्तावानेव बरगघन इति तस्य वगेमृषं धने धनमूष वेः स्यात्‌ अम्‌ उपे "वरग पृलवनः स्वध्पी वरगैराशे्ेनो भत्‌ " इति ॥-२७

[मि 11

छीर किक ३९ ततोऽयं पक्चगुणः" १८० अपे तिधः. ९४० खण्डे ४।९ भनपेर्वनौ १४. १२१ ।भगयरेकयं १८९ तेन युक्तोऽयं ६४० ज।तो नवानां षनः ७१९। भअषव^नसष्डे २।७वा२।१ तथाकृते सएव धनः ७२९ अत्र क्षि रीशिः २७। अस्थ खण्डे २०। | आम्ना हतो राशे; २७....घ्नः ११६४० न्दमकेतवेनः ८३४२ य॒तो, मातो वनः ६९९८३ जपका कमैसदिः +. ¢ तस्य मूढ तस्य घः ८। अयं शव, सुणितः' "जक्कुणीः घनः व| "थिः जस्य पं श्य घनः २७ सरव वर्गो- जोत न्ना शरन ७९९ व्‌ शव घनर्धरणः पतः टव धनव; सत शवे वनेवन रत्ययः एवमन्यदपि | हति घनः" २० |

करभ | रौर देत २५ अथ पनरे करणश्च चटवयम्‌

आयं घनस्थानमथाधने दे पतस्वथाऽन्त्पाइषतवा विशोध्पर 4 `

घने पभकृस्थं पदमस्य कत्पा बिषन्या तद। यं विभजेत्फटं त।॥२८॥

बु गवे ०-अथ क्रमप्राप्तं घनरारेस्तन्मृरसरिषैस्ति नमुपनपिकाद्पेमऽ१हे=- भाच धनस्थानपिति पङ्कत्यं म्यपत्तसकृतिंमेति २-- यत्य घनमृढं गृह्यते तस्या$$दयस्थानं घनस्थानं स्यात्‌ | धनशोवनस्थामपित्यथः + अन्त्याद्धनस्थानाद्धनं विशोध्य तस्य घतस्य पद्‌ एथक्स्याप्यप्‌ अध्य पदस्य कृत्या त्िधन्या तदरा्चघनभ्थानं विमनेत्‌ | फटे तु पूवमूढप्य पङ्क्त्यां मयततेत्‌ तस्य फठध्य कृतिमन्त्यनिशर पड्क्त्यानादूयतिरिक्तपएवं निर्व मि- त्यथः तरित्री तत्मपमाद्वनप्यानास्थनेतदाधादवनस्यनि। त्र्य ` घनं त्यनेत्‌ एर पनः तश्रा --अभ्य पड्कत्यात्पके स्य कृत्या 'तरिन्थाः तदा्यं॑विमनेत्‌ फं तु पर्क्थां न्यतेत्‌ , तत्कृतिभन्त्यनिश्नी भिनी तस्यथमदषप्यानासयनेत्‌ तद चादुप्रनत्या्मत्फशटस्य धनं त्यनेदिति एवै कृते था "पङ क्तेमवेत्तदूव नमं भवति अपेपपततिरदिसी यपपकषाणयस्य- येन 1 कथा स्थानद यङ्घने कृते चत्व५१ खण्यनि स्थुः) तेणदिरिकिह्यानैर त्वोदिकान्तैरस्थानस्वेन युक्तेषु प्रथमचतुयस्यनथोमूकरारोराथन्तकन। वतेते) भक नीहि घनत्यनेमतरमे दवे इत्युक्तम्‌ 1 (दिष्थानातमकरङ्कत्य चनक्र थादिभ्थनासक्ध्यन्त्यस्याऽददेतां 1 पुनः पनरायन्तक्रसेन प्रन्तिक्स्यः स्याऽडदेकल्यानलय स्यात्‌ तस्य घनकरणे प्रासतमभमचतुवस्पानकोमृखरोकिष स्यानेटयधतावेभिः खण्डेः साधितो पनोऽन्यवन्‌यै प्रथमे चतुपं वा षै स्यात एतद्प्यन्नधनानम्‌ एषं भहु; अनः प्रथमकतुयपपमदकतमह्यानावनि

9 ~

--------~ ~~~ ~~ ----~--- ----- ~ ---- --------*+-----

छ। बि -घनमूरे करणपुर वृ पद्वभनाऽऽह- भयमेति भन्ये व्लर्‌ | अष जघने पुनप्तथा एकं घनस्यनं तदरभरत। भवे ११ चिदहिन्‌। धन।घन।म्ामड्‌ कृत्वा रन्त्याद्धन॥ धतं विशोध्य विशेष्यपदं प्रवक्यं कुष्‌ मस्य पृदृस्य त्रिगुणया हृत्या तद्‌ ्रपङ्कं विभजेत्‌ फं न्ये पड्छत्थां न्यतेन्‌ त्ति एर्त्य वगेमन्त्यनिर्वीमन्त्यन ठडयधनमृडन गुणितं निर, निगुतः तेकयमात्तप्ा तिं त्यने , फरष्य ठन्यध्य "तत दय्ाच्धनेत्‌ एवं कमे पा"

कि ~ --------- ~

+ अध स्थने अगे तदृश्रतिरिक्तम्‌ तथा पुनः पन्या अनने द्रे इति पुनः पुनरि यर्थः ) अर्यं अन्यः, गपु्त४ऽधिकः। काकाभकक्ानाााधयनककातिनक-नतनमतन ^ -नन ०० ---

णी

क. "ध्यम्‌

२८ बुद्धिषिासिनीरीकाषतीषिवरणदीकाभ्यां समेता- [ माग

प््केत्या न्यसे्तछतिमन्त्यनिर्त्र जिर त्यजेचथमात्फटस्य घनं तदायाद्घनमृखमेवं पडक्तिपवेदेवमतः पुनश्च २९

अत्र पुचेघनानां भूराय न्यासः ७२९ १९६८३ १९५३१२५ क्रपेण छन्पानि परान ९! २७। १२५। इति घनपूलभरू इति परिकर्मा्टकम्‌

धियययरासछरजष्ाययोणे

अथ भिन्नपरिकमाष्टकम्‌ अयांशसणेनमू्‌ तत्र भागजातां करणसूत्रं वृत्तषू अम्पोन्यहाराभिहती हरांशौ राश्योः समच्छेदविधानमेषम्‌

धु ०वि०-पनस्थानानि शिष्टान्यधनस्थानानीति यावन्ति धनस्यानानि तावन्त्येव मूल- राद्चिस्यानानीति स्पष्टम्‌ अतोऽन्त्याद्धनतो घनं विशोध्य पद्‌ पएृयक्स्यमित्यु- षम्‌ एतन्बूढराशेरन्त्यस्थानं स्यात्‌ अन्त्यवगज्ञिन्न आदितश्च घनद्धिती. यसण्डम्‌ जतज्ञिगुणान्त्यवगेण तदाद्ये मक्ते तदादिहम्पते स॒ एव मृ्रशरपान्तिमः जादिवगेऽ त्थाहन्ञिघश्च घनतृती यखण्डम्‌ | अतस्तत्छृ- तिमध्यनिश्ी तिरी त्यजेत्‌। तत्पमथमात्फ स्येति आदिघनो घनच दुर्थस्थानम्‌ | अतस्तदाद्यात्फटस्य घनं त्यजेदिति एवं॑स्थानद्वयात्मक्तो पृराशेरन्त्यः श्यात्‌ एवं मुहुः अत्तोपपत्तिः प्राख्रगुणान्त्यवर्मेण तदाच मक्त आदि. कम्यते अतोऽस्य छृतेत्य'ुक्तम्‌ स॒ एव मृषरशेरुपान्तिम आदिवगै- सूयाहता घनतृत।यलण्डम्‌ अतस्तल्कृतिमित्यादि आदिः. “जतुधंखण्डमतः फठस्य घनमित्यादुक्तम्‌ एवं पदानां पड्क्तिपूठराशिः ˆ“ ;; . 'पत्तमित्यमि. लपरिकमा्टकम्‌ २८ २९ जथामिन्तप्करङतियष्टकमुकत्वेदानी मिन्नत" विवक्ुम्तदुपयो- ° वि ०-पक्क्तिः 6; भनमूखं भगत्‌ सतः पुनर्‌“ मिषनेष्वेवमेव कुर्यत्‌ मस्य ठन्धस्य घनमूटस्य १. [ल `! तदद्य वै"नेदिः + देविधि कुयोदिल्यथ.। सत्रोदेशकः पृठ्यनानां मूढाय न्याप्तः ७२९ १९१८३ १९९६१२५ क्रमाष्टञ्धानि मूढानि २७ १२९ इति घनमृढम्‌ २८ २९ इति परिकमो्टकविवरणम्‌ अथांशसवणेनम्‌ तत्र मगजातो करणपूत्रं वृते

प्रकरणम्‌ 1 छीलावती १९

मिथो हराह्यामपवर्तिताश्यां यद्वा हरांशो सुधियाऽत्र गुण्यो ॥३०॥

बु०वि०-गिमागजात्यादिचतुष्टथं तावद्‌।ह-मेदं प्राघ्ो भित्नः। अतोऽषायशशषयुतो रहितो वा रारिभिन्न इत्यच्यते अतोऽन्योऽमि्तः विपदशच्छेदानामंशानां सदशच्छेदकरणं भगन।तिरिव्युच्यते साऽमिन्तपतकञितञ्थवकञिताथैमुपयुज्यते। मागो विमागो छंऽ्च इति पयय; तथ। हि- मन विभागसेवनयोः मवि धञू। मगो विभागः | अंश विमाने चु" दिः। भवे षन्‌ अंशः टूल डेल परदोरप्‌ इति मावेऽप्‌ अंशो ठवः माग्य मागः प्रततिमागः तदुपरहणं प्रतिमागजातिः मागग्रहणविशषोऽयम्‌ | मागो रूपस्य स्वस्य चेति द्विविधः तस्य भागस्यानुबन्धो य।जनमपवाहः शोषनम्‌ तौ मागानुबन्धापवाही दव जाती | सकङितम्यवकरितविशेषाविभौ

एवं जातिचतुष्ट वमन्यनाताना भागन।तिमृखत्वात्तवद्धागनातिमुषनात्याऽ5. ह-अन्यान्यहारामिद।१ति-उष्वप शस्तदषो हरः स्थाप्य इति ज्योतिर्विदां पारम्पर्यम्‌ तथा स्थापितर।इयाहरा शावन्यो-५ हराम्याममिहतावात्महरेण परहरांश गुणी तद्धरेणाः्यहरां शाित्य्ः एवं समच्छेदकरणं स्यत्‌ यद्रा केनदचिद्पवतिताभ्धं हर।म्थां मिथोऽन्योन्यं हरांश) ण्यी

अन्नोपपत्तिः-अंशो म।ऽपो हर हरः 0 भज्यहरौ केनचिदरुगितौ म्तौ वा फठविरोषाभावः अते।ऽस्य हरेण तद्धार गुण्यः| अत्तद्भारोऽयध्य गुणः एवं गुणिते समच्छेदकेरणं स्यात्‌ गुण्यगु गकत्योर दात्‌ एवमपव- तिंतहरा म्यां गुणनेन प्तमच्छेद्षवं स्थात्‌ द्वभोरमि पम.म]पवतैनात्‌ एव समच्छेदकरणे सत्य॑शानां यागान्तरं 7 युक्तं मनति ३०

धी °वि०-ना5ऽह-हरांधावन्परोन्यं परसरं हरेणनिहती धु मतौ कर्यो एवं कते

राश्योः समच्छेदविधानं मत्‌ द्विवचनमुरखक्षणम्‌ राशीनां पमच्छेदूषिषानं मवेत्‌ समाश्छ्द्‌ा हारा येषा ते प्तमच्छेश राशयः तेषां विषानं प्रकारः प्रक।रान्तरमाह-भिथ इति यद्वा हर्‌।भ्या मिथः परस्परमपवतिताम्थां सतति तम दुरथङ्केन च्छितनाम्ां हर।म्थौ हरां सुषिय। गुण। ६०

भङ्गलदेशस्य ध. सं्धकपुस्तके षोडशं॑पृत्र॑पुस्तिकापत्रबन्धक्यात्तानेन परिव सेषंरितम्‌

१ग, घ, भ्यां मि°।

३० हुद्धिविकातिनौखौकाकीविेरणरौ काम्यां समेता- | माण्डौ*

अभो देशकः |

रूपत्रयं पञ्टवल्िमागो योगायमेतान्वद्‌ तुस्यहारन्‌ त्रिषष्टिमागश्च चतुदश शः समर्छिरौ मित्र वियोजनाष्‌ ३१॥ न्यकिः।३। जताः समच्छदा; ४९।३।

रि ५५ १५ १५ यागे भा ५३ १.५ अथ द्वितीयोदाह्णे न्यस्तः सप्तापव्तिता्भ्यां हा. ६३ १४ रभ्वीभ्‌ ' ९। सगुणिती वा जति समच्छेदौर षित १२४६ प२.६

जतत : सप्तापवतिते जातं १। १२६ १८

इति भागन।तिः। बु ०वि-जत्रदैशकद्वयमुपनात्याऽऽह-- रूपत्व पश्च क्ञिभागे इति उत्ताना" _ म्‌॥६१॥ _____ _ डी ऽकिं अथ पमच्छेदविषान उदाहरणमाह -- रूपेति एतान्योगा्॑वुस्यह्‌- राम्बद्‌ मच्छ यथा ` मवरनिति तत्मकारं वदे्यथैः कान्‌ रपघ्रयम्‌ पश्च. छवः पश्चमो ठव। विभागः किच हे तित्र त्रिषष्टिभागः | चतुर्दशमागधैतौ तियो-

जनामि वद्‌। तथान्याप्तः एकेन गुणितमिमं हरांश-

११५६ द्यं तदेव ततः पञ्चभि. स्वं॑विनाऽन्यद्धरंशद्व4 गुणितम्‌ १९ ५६ {3 ततल्ञिभितद्ेमं हरां गुणितं जातं परश्चचत्व।|र्‌रात्‌ १९ १५ ११

क्कि

त्रय; पच्च पश्चदशंश्चा जतिः | तेषा योगे [चप रात्‌ | पञ्चदशा जताः १५२। $ ६६ \४ ९। तैरेफघ्य च्दयामां गुणने नवषं रस्यत्तरशतांशा जताः ९।१२९ चतु- ने

देशि सप्तापवतनेन रन्यो द्र ताम्थरामेक्य मिष्ेश्च गुणमेम धद

सभच्छेःविषानि न्धाः सष्ठापवतनेन तिषटेठंन्सः

„^ ९३ 9 = यत्त शतां¶्‌। ज।१। भाग।र पंश्युत्तरशतांच्‌ १२९ ६२१ भागातुदा गव ततो गवम्धो

वये वियोजिते षड शस्वत्तरशता शाः प्तऽ शिश: इति भगजाति;

१२१ २१

ऋतम्‌ ] ज्ौरावनी | ११

अधः कमोमजाती. करममुभरः युता ठषा ठश्त्राश्चः हरा हरध्ना कागभकमिषु सवर्णनं सयात्‌ ॥केकेः॥ अत्रो हे9फः~“दुम्मोषेतरिर बहयरफ सुमते पादत्रयं यच्त्‌ तत्पचांछकषादश्ाइचस्णः सप्रयितनप्रयिने दत्तो येन वराटकाः कति कदर्येणार्धितास्तेन मे

हि त्वं यदि षत्सि वत्स गणिते जति भमागाभिषाप्‌ ॥३३॥ न्यासः १।१।२।३।१।१। ?। सवाणत जत्पर्‌। 8

१२३ ५१६९ ७६८० ९दभिरपगतित जतम्‌ ए4 दत्तो वसद १२८०

इतिः भामजातिः।

बु ° वि०-अय प्रभ.गजौतिमुपजातिकपवीरधैनाऽऽह-ख्वा छष्द्र्वेति छवा ठवघ्ना; हरा हप्र सन्तः सवणेनमेकी करणं स्यात्‌ एकांशदरत्व मतिः यावत्‌। केषु भगप्रमागेषु पस्पु मागरमंशस्य मगाः प्रमाणाः | मगस्य प्रभागा मःगप्र मागाः तेष्व॑शस्यांशस्तस्याप्शस्तस्यप्यंशेष्वित्यथेः अत्रोपपसि.--द्रम्मा. पत्िख्वद्रयस्य सुमते पादश्रयं यद्धेदिति प्रभ द्रम्मस्थानीयं द्वभ्यां हीयते तद्‌। द्रस्माधे स्थात्‌ त्रिभक्तं ऽशः स्यात्‌ तदृद्विगुण अवशद्रयं स्यत्‌ अन हर्स्यत्रायं गुणः अंशस्य द्वव गुणः तदपि चदुमेक्तं कताव स्थात्‌ | प्र ्रिगुणः पादत्रयं स्यात्‌ | अतो हर्यान्यश्चस्वारो गुणः अश्चस्व त्रये गुणः|

एकेभरानां वतोः हरधतिन भक्तों गभमागः स्यादित्युपपन्नम्‌ ३२ अत्रोदाहरणं दूरविक्रीरितिनाऽऽह -- द्म्माधेत्रिषवद्यत्वेति-- खे

द्धी शवि०-अय प्रभागजात्‌। करणपूत्र वृत्तार्धेना5ऽह्‌ छवा ठ्वनघ्ना छवगुणिता हराकर -हेम गमिताः कार्याः | एवं सागनरमगेषु प्मानमपि णहम्‌ हं स्पात्‌ ६२ उकहरणम।ह | दरम्भस्य यदप त्य त्रिह्वस्तुपीयो - छवश्तस्य कयस्य पाद्‌ध,१द्‌- कपे तस्य, वश्वशकः पश्च ऽशस्तस्य यः पोटशां क्तस्य यश्वरणशचदुीश्रः ४. हे ।हुषक्ते पतभोयितेन भनािने दत्त(तिनः कटर्येण कति वसेका अरविज्ष्वमकद ।. ११२ ३.१.६१ १२२ ४.५ १६४ सुभि दकु खेषु: १ङ्‌. अ।ताः हरेषु हरमुविैषु पप त्मा धीयुवसदनाः चि सकने,

वतप यदि. गणिते प्रप्रगाभिधां जाति वेत्ति न्याः

ुद्धिवि रा सिनी टीषटावतीविवरणटीकाम्या समेता- [ मागातुज

अथ भागानुदन्धमागापवाहयोः करणसन्र सार्पं उत्तम्‌ छेदध्नरूपेषु कषा घनणमेकस्य भागा अधिकोनकाभेत्‌ स्षाशापिकोनः सलु यत्र तत्र भागानुबन्प ठबापषहि तलस्थहारेण हरं निहन्यात्स्वांशाधिक्रोनेन तु तेन भागाग्‌ ॥३४॥

बु°वि०-ुमते द्रम्मापेतनिखवद्वयस्य पादश्रयं यद्धवे्ततयश्चशस्य षोडशांशस्य चरणो येनार्थिना सप्राथितेन कदु्येणाथिने दत्तः कदर्यो डुः | आत्मानं षमेङ्ृत्यं पृत्रद्‌।रांश् पीडयेत्‌ रोभाश्च वितृ्मृत्यान्त कदय इति रषत इति स्मरणात्‌ भेस्पास्पतरयावितप्रदानेन ददुः कद्षत्वं यक्तम्‌ तेन तस्मायर्थने कति वराटका दत्तास्ताममे ब्रूहि यदि त्व गणिते भागग्रभागामिषां भाति वेत्ति ६३ अथ द्विविषौ मागानुबन्धापवहो सोत्तरारषोपनातिकया$ऽह्‌ डेदघनस्पे- ष्विति स्वांशाधिकोन इति चेदेकस्य पस्य भागा अधिकोनक।स्तद्‌ा छेदगुणित्पेषु ते छवाः क्रमेण घन्णं॑ काः एवं प्व्णेनं स्यात्‌ | यत्र मागानूुबन्षे लवापवाहे र।शेः स्वांशोऽधिकोनस्तद्‌। स्वरोनाधिकेनोनेन वा राशेमोगातनिहन्यात्‌ एवं स्वांशापिकोनराशतेः सवणेनं स्यात्‌ अत्रोपपत्तिः- ररेहैरामवि सतति रूपं हरः करण्यः अविकृतत्वात्‌ सव्र विभिन्नयोगान्तर. समच्छेद्विघानान्तरमेव | अतस्तयोः समच्छेद्विधाने क्रियमाणे हरो रूपरशि. गुण; अंश्ानामेके गुणः अतस्तेऽविकृत।स्तयोर्योगान्तरं कार्यम्‌ एवं ति ` छरत्ररूपेष्वित्युपपन्नप्‌ स्वांशाधिकोन इति यथा दपा स्वपादश्रयेण युक्त-

टी ° बि ०-पिका ज(ता। अनयोः षड्मिरपवतनेऽशीच्युत्तरद्वादशशतांशो जातः १२८१ ्रम्म्यितावान्‌ माग एको वराटक्ो मवति | अत एव कदुमेगेति पदम्‌ ६६ इति प्रमागजातिः मय मागानुबन्धमागाप्वाह्नत्योः करणपूत्रं सादते नाऽऽइ-ढेदेति चे्ययकस्य माग। अधिका एकस्य भागा ऊनका। ऊना वा स्य्तद्‌। छेदघदरेषु ठेदगुणितानि यानि रूपाणि तेषु ठेवा धन विधेयाः | मागाविकृये छवा धनत्वम्‌ म।मोनत्वे छवानामणत्वम्‌ किंच यत्र मागानुभन्धे ठव।पवाहे स्वा- शऽधथिकोनोऽधिक उनो वाऽधिकनो वा तश्र तटष्यहरिेण हरं निहन्यात्‌ स्वशाधिकोनेन निजां शायिङेन निजा नेन वा तेन तदढक्यहरेण मागािहन्यात्‌ पुनरपि तदस्यहारेणेत्यारि कुयात्‌ ९४

प्रकरणम्‌ ] रौखावती ३१

अत्रादेश्रकः साङ्घि द्यं जय व्यङ्घ्रि कीटग्‌ त्रि सवर्भेतम्‌ जान स्यंश्चानुषश्धं चक्तथा माग।पवाहनष्‌ ३५ न्यासः २।३। सवाणतं जतिप्रू ११

१।१। ४। ४। ) अत्रोदेशकः। अङ्धि; स्वञ५शयुक्तः दौ पशो स्व्राषठीशर्हनो तदनु रहि

निजरलय॒तः कीटः कीर्तौ त) तरिभिः सप्तमभेः।

2

घु०वि०-मूनं वेति प्रन रूपाष॑ पृथक्चदुभक्त त्रिगुण तत्पाद्रय स्यात्‌ ३। एतद्रू पापै प्मच्छेद्विधानायान्योन्यह्‌,रगुणितं जतम्‌ ८४६। द्वयोरपि प्तमगुणहा- {६९१८ रनाशे कृते जाते ३३ अत्र रारिह्रघ्वाश्याधातो हरः अत उक्तं तटत्य- ¢ हरेण हरं ६२ निहन्यादपि राद्यं शा एकत्र स्ांशह।रेण गुणिता अन्यत्र १९

स्वांशगणित।ः तेषां योगान्तरं कथम्‌ एवं प्त्युभयत्र पि राईथ्चा एवे

गुण्याः अतस्दुटगुणत्वादरणकये ैगान्तरेण गुण्ये गुणिते तदेव स्यात्‌ अत उक्तं स्वाश्चाषिकोन इत्यादि ३४

अथ प्रथमोद्‌ह्रणमनुषटम ऽऽह -- प्ङ्घ्रदथमिति ₹।ाथंन्‌ ६५

अथेोत्तरमागानुबन्धापवाहये।रुदाहरणत्रयं खग्धरावृत्तेनाऽऽह--अङ्धिः

छी गवि०-भत्रोदेशकः- पङ्ति द्वयमिति। प्व4 छप पाङ्तरि पतपाद्‌ यत्र सपत्रं भ्यक्घपरे १दहीनं सवभत कीटक्‌ तन्‌हि। चेद्ध गानुबन्य चव।पवाहं नानाि। न्याप्तः ३; यथा ढदेश्वत्‌भर्ते रूपद्वषे प्वष्ट। जाताः तत्र ठङ्श्कष्य

घनत्वे नव पाद्‌। ज।ताः | यत्र च्छेद्तुम्‌। ह्पत्रये हृते

दद्र जाताः {२ तन॑कध्य छवस्य कऋणत्व एकाद णैदा

नाता; ५। ३५

स्वाशे(शा)धिकान हइत्यस्यादाह्रणमाद-अङ्धररिति। अङपरेः दः प(स्व) अव॑. छयक्तो निजतुतीयांशयुक्तः। पुनः निजदय्युत) निजार्धेन युतः कीदृश इत्येकः प्रश्न

हो ध्यशौ तृ्तीथीशो स्वाषटमारोन हीनो प्या्तौ तिभिः सपमागे रहिती कीदथा> ॥,

१४ धुदधिबिकासिनीटौलावतीविररणटीकाभ्यां समेता- [ माम+

अपं स्वष्यंशदन नवभिरथ युत सप्तमांशेः सशयः री्क्स्याद्‌ ब्रहि बेस्सि त्वमिह यदि सखऽश्ानुबन्धापवबाहा ३६ न्वासः

१२१ ४३२। सवर्णिते जातम्‌ ११ १। १११। २२१। ३८८। १२३९। २५७७

इति जातिचतषटयप्‌ | ____ _ तिनात्चित्ष्टयम्‌। ___

वक एमी बु ° वि ०-स्वभ्येरायुक्त इति परथममुदाहरणं भागनुबन्ध्य | द्वितीयमपवाहस्य। तृतीयमुभयोः स्पष्टाथमिदं त्रयमिति जातिचवुष्टयम्‌ ६१

काम ~ ---------------------------- -------- -नकि

तपरभत्रय तहि | न्यात्ता यथा-तलस्थह्‌रण तरिकेण हर चतुष्के हन्यात्‌ १२।

स्वांशच(धिकेन तेन तरिकेण मगणएको हतः पुनरपि तछृस्यहारेण द्वयेन ^ हरं द्ाद्श्कं॑ ११ हम्यात्‌ २४ स्वांशेनेकेन सु(यु)तेन तेन द्वयेन {१ मागांश्चचपुरः हन्यात्‌ १२।९व द।दश- < चव २। ज।त। ९२। जन्यद्राद्शभिरपवेतः

२४।

एतवा रूपां जात द्वित।यप्रभेन तरस्य.

हरेणाष्टकेव हरं तिमे हम्यात्‌ १४ पनस्तरप्यहारेण सफेन हर २१ निहन्यात्‌ ११६८ स्वांशक्निकोनेन तेन पतप्कन मागन्‌ १४ हन्यात्‌ ५६ ५६

।९८। ह१५५यः (पतभ तठप्यहरेणा्टमेन हरं द्५ हन्यात्‌ १९, स्वशि-

एवं १२९७।द्‌९१४९द तरशतं शा जाताः ' + , अनयोः षदुपश्चाशताऽपवतो जतो

के\न॑न्‌ 0न्‌]केन भागमेकं हन्यात्‌ पुनर्‌।¶१ तषस्थह्‌।रण हर १६ म्यात्‌ ११२ व्वाशः नवाधिकेन तेन १६ मगान्‌ हन्वात्‌ {१३। तयाप्ता.

५२।१३।११६५ ज। ६१ \ ई।१ भगनुनन्धमःगपवाह। हते जात्‌. प. पृट्य्‌

धकरणम्‌ | कीरादती | ३५

अथ भिन्नसंफङ्ितस्यवकृष्िनयोः करणमूनरं दताधप्‌ यगो ऽ्तरं तेस्थहरांशकानां कल्प्यो हरो रूपमहारराशेः अध्रोदेरोकः पञ्चा रपादत्रिकषायेषष्ठानेकी कृतान्‌ बरूहि संखे भमेतान्‌ एमिथे भागेरथ वर्जितानां किं स्या्नयागां फथयाऽऽह् शेष ३८॥ १।१।१।१।१। ~~ _, २९। ५।४।३।२।६। श्प नति २०।

अथेतेव जवानां अ्रयाणां शेषम्‌ ९९।

न्याप)

इति भिन्नसंकडितठपवकचिते धु°वि ०-अथ मित्पंकलिताय्टकमुकत्वाऽमिन्मंकितादयुपयोभित्वेन ताकञ्जाति- चवुष्टयमुक्त्वेदानीं मिन्नसं एटितायष्टकमाह - तत्र मित्तसंकलितव्यवककङति इन्द्र व्गायुवर्धैनाऽऽह---योगोऽन्तरं त॒श्यहसंशकानाभिति बुर्यो तुल्या हसै हरा वा येषां ते तर्यहराः एवंविधाश्च तैऽशकाश्च तेषां योगो ऽन्तर कयिब्‌ विद्यते ह।रो य्याप्तावह्‌ा।रः चापरौ राशिश्च तस्य राशेः समच्छेद्विष। नार्य रूपं हरः कटप्यः रूपे हरे कलपते रारोर विकृतत्व प्रपिद्धम्‌ भे पपृत्तिः श्रामुक्तेव ३७ अथानयारुदाहरणे ईन्द्रजयाऽऽह-- पश्च शपाद्त्रिखवा्ेषष्ठानिति स्पष्टा- थम्‌ ३८ कीश्वि®- मथ भिकनसकटितम्यवक ठेतयोः करणमूत्र वृत्तार्वेनाऽऽह-योग हृति तुल्यहरांशकानां योगोऽन्तरं वियोगो वा कायैः तुल्यो हरो येषां ते तुच्यह्रः ते तऽशकाश्च तेषाम्‌ अहारराशो हारहीने राज्ञो रूषमेको हरः करप्यः ॥३७॥ अध देशकः--पश्वांशेति पश्च पञ्चम ऽशः पदश्चतु्याशः विलवश्च तती योँः। अ्ै षष्ठौऽश एतागपश्च हे पसे, एकीकृतान्मम शी ब्रूहि एमिमगेरेकीङतेरतैरशेरप्वर्जितानां हीनानां त्रयाणां रपाणां शेषं किं स्यात्तदप्य्

. ¢ ~. 4३ तुरथहरा शकानां ६४४

योग इृत्बुक्त्वादन्ोन्यहरामिहतो हरागराविति छते नातं दुश्यहरशं ५२०

०८० २४० ६९० (९०। अंशानरक्ये नातं १०४४ ।१द्विश-

७२० ७१० ७२० ७२५। १ख.ग. घ्‌, ममाऽऽ्यु।२्क ख. घ. भौर्विव।

केथय योगां न्याप यथा-

१६ धुद्िषिरातिनीडीषावतीविष्रणदीकभ्यां समेता- = [ भिच°-

अथ भिन्नगुणने करणसुत्रं टत्ताषम्‌ अंशाहतिश्छेदवधेन भक्ता ग्धं विगिन्ने गुणने फट स्यात्‌ ॥३९॥ अग्रोदेश्चकः सञथशरूपद्रितयन निघ्नं ससपपांश्चद्रिनय मवत्किष्‌ अर्प त्रिभागेन हतं विद्धि द्षाऽतनि भिन्ने गुणनाविधौ चत्‌ ॥४०। न्यासः २।२। सवाभते जातं ७।१५ युणते जातं ५।

१।१। ३। १। ६।७।

न्यासः १।१। गुणिते नात १। २।३। &

इति भिन्नगुणनम्‌

घु ° वि ०-अथ मिन्नगुणनमिन्द्रवज्ेत्तरर्थेनाऽऽह--अंशाहतिरिति -अंशाहतिरिति। अत्रोप्पत्तिः ` हरय। घातं हरा माज्ययोचात्‌ माञ्य एवते स्पष्टम्‌ ३९ अत्रादाहरणे उपनात्याऽऽह-पञ्यशारूपद्रितयेन निघ्न मिति सगमम्‌॥४०॥

२९

की वि ०-ता(त्य)पवतितो जातौ हरांशौ ` ` , एषां त्रयाच्छोधनाय न्याप्तः कषप्यो

हरो रूपमहाररारोरिष्युक्तत्वात्र 4।धस्तादूपं हरः कशितः। अन्योन्यहारेति समच्छेदो

= ^ ततः 8२ कोनत्रिशच्छेषने शिष्टाः ४१ ६८ २० २०. | इति भिन्नम॑कलितन्यवक्रहिते

अथ भिन्नगुणन करणपूत्र वृत्तपेन।ऽह भक्ानामाहतिः परस्परगणनं ४7वचन ह्राणा परस्पर वन भक्ता सता यद्वब्प तद्वामत गुणन स्वाश्चूपग्‌ णन फट स्यात्‌ ३९

अत्रादशकः- सत्यशेति श्पप्माश्द्धितय समांश परहित दपद्रयं सच्यश. खूपाद्धेतयेन तृतीयं शपहितरूप््रयेन घ्न गुणितं प्फ मवेत्‌ किंच,

न्द

पाध तृत।यमागन हत स्।त्क स्यात्‌ चाद्धने गृणन।विधौ दक्षोऽपि तर्तन्म- | |

दुक्तं विद्धि जानीहि विचारयेत्यथः न्यासोऽयं | | उेदघ्नरूपेषु छवा १।७।

अंशयराहतिच्छेद वधश्च

@ @ * | &।| ०९|| ~ हरेण

२०६। हने पश्च रूपाणि नतानि (अपे त्रिमो(सागेनेत्यस्य न्याप | अशा.

२३ |

हतिरिति कृते नात | एकः षष्ठा ऽशः इति भिन्तगुणनम्‌ ४०

रकणम्‌ 1 टीलावती | १७

अथ भिन्नमागहारे करणसू इताम्‌ छेदं ठवं प्रिवस्यं हरस्य शेषः कार्याऽथ परागहरणे गुणनाविषिश्च ४१॥ अनो हेशफः

सष्यश्चरूपदितयेन पश्च उयशचन षष्ठ वद्‌ पे विमञ्व|

द्मींयगमोग्रपतीक्ष्णबुद्धिभेरस्ति ते भिन्नहूरी समथा ४२॥ २।

न्यासः १। | ।०१ | यथोक्तकरणेन जाव १५। १। ३8 ७।२।

® कि

इ।त भज्मागहयरः |

[~

बु ° °वि-अथ भमिन्नमगहरं वसन्ततिखकापृवाषेनाऽऽह-छेद छव परिवत्येति हरस्य छेदं स्वै परिवत्यं च्छेदमेशं कृत्वां ऽशं च्छेदुमित्यथेः शेषो गणना. विधिः कायैः अंशाहतिर्ढेदवषेन भक्तेति फं मागह्रणे स्यादिति मिनन हति पृवीनुवरृत्तिः अत्रोपपत्तिः हरस्य हरो गुणः स्यद्रुणो हरः स्यादिति बठैरपि ज्ञायते ४१॥ जथ मन्दविश्वाप्तार्ं पर्वोद्‌।हूरणे गुणनजफठद्रयमेव माज्यत्वनोदहिहय मगः हारोदाहरणद्यमिन्द्रवजार्धनाऽऽह- पत्य शरूपद्वितयेन १ेति। सुगमतरम्‌॥४२॥

दी °वि०-जथ मिन्नमागहरि करणपूत्र वृततर्थैनाऽऽह छेदं ट्वं प्रिवत्यं ठेदस्थाने यौ छेदख्व| तो | परिवत्यै च्छेदमूपरि कत्वा छवं चाधस्ता- कृतेत्यर्थः | हे मित्र म.गहरणे भ।गहरि गुणनाविधिरंशाहतिदछेदवषेन भक्तेत्युक्तो गणप्रकार्‌ एव कायं इत्यथः ४१ अत्रादेशकः-- प्ञ्येशेति सञ्य॑शरूपद्वितयेन तृतीयां शप्तहितरूपद्वयेन पच्च रूपाणि विभञ्य वद्‌ | कंच, उथैशेन तृतीयांशेन षष्ठमंशं विमञ्य वद्‌ |

न्याप्तः =. „^ = $: छेदघ्रर्पेषु छव। षनणेमिति कृते 3 ४५ # 9 # [^ ] परिवत्यं ७१ अंशाहतिछेद्वषेन मक्ता ५, पश्चदशप्तमांश्चा जाताः दितीयाद्‌।-

ग, रणगु*

- ३८ धुदिविरासिनीीशादतीविषरणटीकाभ्यां समेता- [ मिशष*

जथ मिन्नकयादो करणसू हततषेप्‌ वर्गे छत घनविषो तु घनौ शिपियी हाशंशयोरथ पदे पदर्रिदधये ४६ अत्रादेशचकः साधक्रयणां कययाऽऽ्ठ वर वगाक्ततो बमेषदं मिज घनं षरं घनात्ततोऽपि जानासि चेद्रगीषनौः विभिन्नौ ॥४५॥ न्यासः ३। छेद घ्ररूपे ठते नातं ७। अस्य वेः ४९। अतो मूढं ७। घन,

१। २। , 9४ २। र| ३४२ अस्य पर ७। २। इति मिनज्ञपरिकमीकष्‌

अवधयः

जियो मो ना मिकका यक

बु५ वि०-अथ मित्रम दिचतुष्टये वपतम्ततिरकोत्तरर्िनाऽ5ह- की कृती धनंविपौ चः कमौ विषेयाविति | भिन्नस्य वग क्रियमामे हरांशयो; कृती विषेये ताद च्छेदेन तादरऽशे मक्ते व्गने फलं टम्यत ह्यर्थ; एवं धनविधौ स्ति हैराशये धैनो विधेयो पदयो; प्र्िद्धच | पदे विधेये वरमू हरीशयेष- गमृषं आद्यम्‌ षनमूलायै घनमृं प्रहममित्यथः अत्रोपपत्तिः व्व्ेण वं गुणयेद्धनेच ' इत्युक्तत्वादृघन।९। नपि धनादिमिगणयद्धनेचचेति योजनीयम्‌ तुस्यन्यायत्वाद्‌ अत्रांशो माज्यं; | उवे हरवगंहूते राशिवगों छम्यतं इति प्रत्यक्षम्‌ एवं षनेऽपि वगैषनयोब्धैत्यापेन = तत्यद्येरप्युपपत्तिः स्पष्टा ४६॥

[षि

दी. कि०-हर न्यासः \ \ ठेर ढवं परिवत्य॑९ ! अंशाहतिरच्दवधेनेति

२६

कृते त्रिभिरपवतैनं षै सपापे जातम्‌ इति मिक्तमागदह।रः ४२

भथ मिन्नवगादौ करणपूत्ंवृत्तर्धैनाऽऽह-व् इति वर्गे कर्वग्ये प्ति हार

शरवो; हती विये घनविषौ तु, हारांशयेवैनौ विधेय | अथ पदै व्ैपदे धनदे ९.०५ _ ग्ड ०, 9 ¢ „गे र्ध

वा कतैव्ये तयेव हाराशयोः पदे विये कर्ये | पदप्रतिद्धये पदश्िद्ध्चथम्‌ ४६।

म्नोदेशकः-- पाधैमिति। हे भिर सर्षवगाणामाशु की कथय | तते वगा.

प्रकरणम्‌ ] रौ ङायदी ३६

अथ दयुन्वपास्कमस करणपन्रमायद्रसम्‌ | योगे खं क्षपर्मं, वगांदो खं, खभाजिता रशिः खहरः स्यात्‌, खग्रणः खं, खगुणा्िन््यश्च शेप्रवियो ॥४५॥ शृन्पं गृणके जति, खं हारशदपुनस्तदा राशिः अविरत एष ज्ञेयस्तथव सखेनोनितश्च युतः ४६ 4

-------~-----न्यय्किपयन्यछे

यु ° वि०-अ्रोदाहरणान्युपन।त्याऽऽह-पाधेत्रवाणा कथयाऽश् व्रनिति पुग. पथम्‌ इति भिन्नपरिकमाष्टकम्‌ ४४ अथकादिस्यानस्थिताङ्कगणनाया यत्राङ्कामावस्तत्राङ्कामाव्यीवनायं शून्यं निवेदषते इतरथा दशरशतत्द।दीनामभेदपरपङ्गः अतः शान्यस्यामि पक- ठितयषट्कपतम दधु 35१।द्र ना ऽऽह्‌-- धागे तं क्षेपततमपिति शून्ये मुणके नात इति शून्येन पहान्यस्य योगे परते शुन्यं कषेपपतमं स्यात्‌ शृन्यै वनै- वगेभूटवनधनमूटेषृ शन्पमेव तेन म।जितो रारीः खहपन्ञः स्यात्‌ खं शरो यस्येति खहुरः | अध्य र।शेरियत्ता क0 शक्ते मतोऽ रशि केनचिदुक्त] हीना वाअविङ्कत्‌ः स्यात्‌ तभा हे - समच्छेद्‌ करण््ब्रान्बह्‌- रामिघति नान्यो रा्चिः शुन्पमेव स्यात्‌ खहरो राशिस्तेन यक्ता हीन्र वा तादर एव तथा च।ऽऽह्‌।ऽऽ चायं एव।व्यक्त- असमन्विक।र्‌ः खरे र।रिरिति खगुणः खमिति सेन गुणो राशिः खं मवेत्‌ अत्र जीव. नपुक्तदष्टान्तः |

----- ~ ---- न---न --~ ---

\ ०-द्गपदं वद्‌। तथा घतं ततोऽपि घनान्पूं कथय चेद्धि वर्ेघनौ

= > (~ @ ०, 9 नान्त तच। नवत; कपे भिति 8१ भ्य वेः ` ४९ मरं ~ हद मूं स्ष्टमेव इते मिन्नवग।दि 1 {ति मिन्नपरिकरमी्टकम्‌ ४४

( ^)

जय॒ शन्यपरिकमपु करणतूत्मायद्भिेनाऽ5ह--योप इति शुर्ययोग$- क्य योगे प्ति सं शम्यं कषेपप्मं क्षिप्यते योञ्यत इति किपऽकवि- शिष॑प्तेन तुयं मगति यथा सस्य पश्चानां येगे प्वव मषन्वि।

1, गै १०९ [8 केप वगादों स्य मू्े घने चनपूहे वा क्रियमाणे सभेव स्यत्‌ मानतो राधिः तेन मानते हतो राशिः तं हन्यात्‌ सभेव हरी यस्वेदुशः स्यत्‌ सगुणः सं सिन गुणद्मञङ्कः समेवं स्यत्‌ भप्याष. वादमाह्‌ गुणः शेषविषो जिम्यः अग्रे यदि सयुणम्याह्कस्य कायै तदा

[_, „कि गं नानत सि पन्य +

ध. "वाद्रायोः

४२ बुद्धिविकातिनौङौकावतौविवरणटीकाभ्यां समेता- [ शृन्यप१०-

अश्रोदश्च क! खं पश्चयुर्भवति कि वद्‌ खस्य षं मूर धनं घनपद्‌ खगुणाश पञ \। खेनोद्ता दश कुः खगुणा निजाष॑

(+

युक्त ख्िभिश्च गुणितः स्वहतल्िष्ः ४७ बु० वि ०-शुन्याम्यात्तवदात्सतमुपगते। राशिः एनः सो[द्‌ ]षृतोऽ- पयावृत्ि पुनरेव तन्मयतया प्राक्तन] गच्छति जाल्म।म्याप्तवशच द्नन्यममछ चिद्रुपमानन्ददं प्राप्य ब्रह्मपदं स्सृतिपयथं याभी गर4।निव इति कि ®+ न्दे ९. [ 9 ( नक्ककाय खगृणश्विन्त्य इति स्षस्य वष। कतव्य त्ति खगुणाथन्त्यः | तश्च. हि- राशेः शम्ये गुणरे प्रे तस्यान्यो विधिश्वद्हि तद्‌ खगुणा र्चः खं

9

स्यादिति काकम्‌। मतु शुन्ये तत्पं गुणकत्याने स्याप्वमिति। ततः रेषवि-

विधाने इते पुनः खं दरश्चत्तद्‌। तथ; शृन्यगणकहुरथीप्तुटपत्वेन नाशः कायः | नो चैत्तं हसस्तदा खगुभो र.धिः सं स्यादित्वाह-रृन्ये गुगक ईइयादि | तथेव सेनेति तेने नित) यतश्च २शिप्त॑यय।पिङत रएवेत्वय॑; | अर१५ते; | शुम्यस्याम।वत्वेन तद्युक्त ऊनितऽपि र२॥२।; पदश्च एवेति प्र्िद्धम्‌ वाद्‌ वप्यमेवृत्वनापावत्वमव्‌ खह्‌र(वरूपष१¶क्त५१ गुणः ते।भति त्रयेण गुणा दशेनिशत्सयुः तेनकोनन गुगा देशतिशतिः प्युः तेनप्ेकेनेन गुणा दृश द्यप स्यु; | तेनप्कोनेन गुणा दृश्चदन्धमेव माग्थाः | यत्‌ एशेनगृणेन ण्य गुणिते गुण्यदुल्यभेवामच।यते अत्‌ उक्तं सगुणः लमिति | ४१५ ४६॥

भत्र दाहरणाि वक्त पिकथ ऽह्‌~-खं पञ्चय भति अत्र।पि

[ (०

एगुणश्िन्त्यश्च देषविषातित्यस्याद्‌हुरणम्‌ कः वगुणो निजावयुक्तं इत्यादि |

टी ०१ि०~खगुणः खं स्यात्‌ किंच शन्ये गुणकरेनति सं हरशत्तदा रथिः पुनरविक्रतो ययावत्सिथत एव ज्ञेयः। सेनोनितो युतो वा राितै।रे|वाविङ्कन एष यः ४१९ ४६ भत्रोदेशकः-- खमिति प्श्मिधतं ते किं मवति सस्य वमेमृहं धनं धनपद्‌ वद्‌ तगुणाः पश्च क्म्‌ वतः सेनेद्धूना द्र $ स्यात्‌। वयो केम

ग, ण्तिः स्षद्य।२ष. श्मेवं मार।

प्रकरणम्‌ 1] ीलावती ४१

न्यास; ° एरतत्पश्चयुतं जातं ५। खस्य बगेः ° पृं घनं०। घनमपृषटष्‌ न्यास; ५। एते खेन गुणिता जाताः ° न्यासः १० | एते खभक्ताः १० © अङ्नातो साच्चिस्तस्य गुणः स्वापं क्षेपः १। गुणः ३। हर०।

बु०विं०-को राशिः खगुणः स्वेनार्ध॑न युक्तस्ततज्िभिगणितः सेन हतन्लिषष्िः स्यात्‌ तं राशि वदेत्यस्याध्याहारः शेषं स्पष्टम्‌ परिकमं परिकरय परितः क्रिया परिक्रिया पत्र अ्रहगाणिताद्‌।वस्वात्यन्तोपयोगित्वत्परिकर्नेत्य- न्वथ्‌ तैन्ञेयम्‌ एतदेवामिपेत्याऽऽह- अस्य गणितस्य म्रह्गणिते मह।नुपयोग

इति इति शृन्यपटिकम।गि ४७

री ° वि ०-किंच खगुणो निनारष॑युक्तक्चिभिगगितः खहतश्च को राशि्धिषष्टिभेवति तथा कृते र।शिन्याप्त; स्पष्टः पश्चयुतं 4 लघ्य बगेः मृं ° घन घनपूहं न्याप्तः सगुभिताः० न्याप्तः १० चेनेोद्धूताः १० अधाज्ञातो राचचिस्तस्य

गणः स्वा सिपक: गुणकरः ३) हारः° दशथय ६२ अनो वक्ष्यमाणविल- मविधिनेष्टकमणा वा छन्धा राशिः १४ ज(त) इति वक्ष्यमाणविडोमविधिना

शे _ | >

छेदं गुणं गुणं ॑उेदमित्यादिनेषटकर्मेणा वोदे शकाङपवदषटराशिसित्यादिकरणेन

भुयुगु राशिश्ववुदशात्मको कम्यते विोमविषो न्यतो यथा १२ ४१ र्‌ ९३

के

अथ स्वांश्चाभिकोने तु ठवाद्योनो हर हरः” इति वकष्यम।णत्वाह्छेनेकेन हरो द्य -

माय ङ्त अशस्त्वविङ्न एव ददथ १६ सगुणा विकरन एव च्छेद गुणं

>

गुणं छेदमित्युक्तत्वात्रिमिहैतः २१ निनतृतेयिाशेन हनो ठन्षो राशिः १४। इृष्टकमण। आनयनं यथा-इं द्यं कसित निनार्धेन युक्तं त्रिभिगेणितं सहत इष्ट १६ इधन हत १९६९ जनन मक्त ठञ्व {४। एतत्त यनोपयोगमाहू--अस्येति अस्य ग्रहगणिते महानुषयागः | प्रहगाणेते स्य परि कमणो महानुपयोगः तिद्धान्त इत्यथ; इति रून्यपरिकमाणि ४७

8

४२ बुद्धिविरासिनीरौरावततीबिवरणदीकाभ्यां समेता- [ व्यस्तति -

इयं ६३ | त्तो कक्ष्यमाभेन विलोमविधिनेश्रकमेणा वा कमो राः १४ अस्य गणितस्य ग्रहगणिते महानुपयोगः कति धूर्ग्परि ऽमाशक१्‌

अथ व्यस्तविधो करणसूत्र हतदयम्‌- ] . 1, 1 @ (. * छेदं बुणं गुणं छेदं कग मूरं पदं छतिमू $ ® + टुः (9 पिद्ध कणं स्वं स्वमृणं कु्पादूहशये रारिप्रसिद्धये ४८ ^ बि.०-उ्योतिरवितकुठमण्डनं दविजपतिः प्रीकेरवोऽनीननद्‌ = ` टष्षमीश्च समस्तराख्निपुणं श्रीमद्रभेशामिषम्‌ अस्या, नुद्धिविातिनीपतभभिषो टीखावतीत्यात) तात्यां परिकमगा निदगमतस्यष्टमत्रा्टकम्‌ इति श्रीप्तकटागमाचार्यवरयश्रीकेश्यवदेवन्ञपुतश्ची गणे शदैवन्तविरनितायां

®

टीडवतीकिवृत बुद्धिविखातिन्यां परिकमाणि पमान

कितये तव त्वाय राम रामपदं पद्म्‌ | यत्प्रकीण।घदटनं नन्तम्य जमद्‌।श्रय अस्यायं; नमनाय योग्यो नन्तव्यः जगतामाश्रया नगद्‌श्रयः | एवैविषः र।म तव तत्पदुमहं चिन्तये करथभूतं रामाद्म्‌ रामाणां मङ्ग- छं पदं स्थानम्‌ तत्किम्‌ यत्परकःणाचददनम्‌ प्रकीणानि तान्यवानि प्रणो च। [ति प्रकीर्णानि सक्करणादीनि पातकानि तेषा दलनं नाशनम्‌ |. (केमयम्‌ त्वाय निः्रवप्ताय जत्राद्याये प्रकीणानि व्याव. स्मप्राननीति सवितं भवति दुरिकानन्पन्छ।कऽयम्‌ भथ प्रकणान्यारभ्यन्ते | तत्र विोमक्रियाया पकस्व यष्टकस्याञ्चाना वि्यमानित्रादनन्तर्‌ प्राचान्येन विखमक्रियामन्‌षट्द्रयनाऽऽह-छेदं गुणं गुणं

क, क,

छेद्मिति अथ सवांश्ञाधिक्छनेति दृ३११३॥ दद्वः अत्र प्रच्छ.

छापे कृते पति यावान्प्र्तिद्धो रशिरदहयते सत दरव इत्यः तस्मिन्ददये

राशी पृव॑राशिपरपिद्धये छेदं गुणे कुयदिप्यादिमपरुक्षणेन परत धनपृषं छी बि ०-अथ व्यस्तविषौ करणपूत्र छोक्दभेनाऽऽह -ठेपिति रदयेऽङ्क राश. प्रतिद्धये मृरमुतज्ञनाय च्छं हर्‌ गुणं कुवात्‌ | मणडः कुत्‌ | करीं मृदं केय।त्‌। १९ मूढ पि व्‌ कुत्‌ ऋण स्व घन कुवाप्‌। स्व ऋण कुषात्‌ | तरच | भयेति स्वाशाषिकोने स्वांयेनाधिक उने व। २९) तद्‌। {द हरो ठत।दयोन;

प्रकरणम्‌ ] {लावी ४३.

अथ स्वांशाधिकोने टषाद्योनो हये

अंशस्तविषतस्तत्र विकेमे शेषमक्तवत्‌ ४९ अत्रोदेश्रकः | यञ्चिघ्रस्िभिरन्वितः स्वचरणेर्भक्तस्ततः सप्तभिः स्वञयश्नन विवजितः स्वगुणितो टीना दिपश्चाशत। तन्प्रठे युते हने दश्नभिजोतं दयं तहि तं राच बेरिसि हि चञ्राक्षि विपां षार बिडोपक्रियाप्‌।॥५०॥

8 7 ~ = ~~त

--~ ~~ --~ --+~^ ~~ - -- ---

घु वि ०-कृयात्‌ घनम्‌ धने कुयादिव्यवगन्तव्यम्‌ | भथ स्वाशैरयिकोने र।शा वाापिते सति तेः स्वलवेः क्रमेण युक्तोना दरो हरः स्यात्‌ तत्राशस्त्ववि्ृती यथास्थित एव शेषे धनण्यत्ययादिकमुक्तवत्स्य।त्‌ अत्रोपप्तिः-गुणेन गण्ये गणिते यत्फलं तसमन्फटे हरीकरृतेन तेन गुणेन मक्ते परवगुण्यो कमत इत्याद्युक्त प्राक्‌ एव वगवगमृटादृविप्यन्यान्यम्‌ अत उक्तं छद्‌ बगुणाम- त्यादि अथ स्वाशेतिं यथा को राशि्लिभिः स्वचरणेरनिवततो दृष्ट इति प्रभ प्ति यो राशिः स्वपादत्रयेण युक्तः स्वचतुधौशसष्ठकं स्यात्‌ यतः पृवेराशचि खचरणचदुष्टयदुर्योऽस्त्येव अतश्चतुर्थं शसप्तसत्मकस्य रेः पतपमांशः पू राशिचतुथौशप्तमः स्यात्‌ अतो दृष्टराशिः स्वप्मांशत्रयेणोनः पृवैरश्चिः' स्यात्‌ एवं स्वांशेनेऽप्य्यम्‌ अत उक्तम्‌, अथ घ्वांशापिकोनेत्यादि ` ४८ ४९ अत्रोदाहरणं शादृखविक्री डितेनाऽऽह-यचि्नलिमिरन्वितः स्ववरणेरति यो राशिश्ित्तप्ततज्ञिभेः स्वचरणेरन्वित्ततः स्मिर्मक्तस्तत हइत्यमेऽप्य- नुवतेनायम्‌ ततः स्वभ्यंरेन विवर्जितस्ततः स्वेन गु णितो वर्गीङत इत्यथ तते द्विपश्वाशता हन्त्य मञेऽषटमिर्युते दशभिहैते स्ति दयं जातम्‌ मी

दधी ०वि०- न्ह भवति छवेनाऽऽढय उनो वा तद्‌। स्वांशाभिकत्षै छवादस हरस्य स्वां शोनत्वे छमोनत्वं हरस्य विधेयम्‌ प्र ९व हर इत्यथः तत्र हरस्य धिक्योनतऽस््वविक्ृत एव ज्ञेयः विष्टोमवमेविषौ शेष वं गुणमित्यादुक्तव- द्विषेयम्‌ ४८ ४९

अत्रोदाह्रणमाह--य इति योऽङ्कल्ञिगुगितस्तत्ञिमिः सचरणे; स्चदु- थीरेरन्वितस्ततः प्ष्तमिभंक्तस्ततः स्वञथंरोेन निजतृतीयाशेन = विवर्ितस्ततः

स्वगुणितः स्वेनैव गणितो वर्ग्ृत इत्यथः ततो द्विपश्चाश्चता १२ हनिस्तस्व

मूलेऽष्टमियुते शमिते सति द्वयं जातम्‌ हे चराति, यदि व्ि्ोमक्रिकी वेषि

४४ बद्धिदि रासिनी रीरादतीनिष्रणदीकाभ्यां समेरा- [ व्वस्तवि ~

स्यास; गुणः सेषः ३। भाजकः ऋणं बः ऋणं % | २। ५२ मृष्टषू किपः ८। हरः १० दयं ; यथोक्तकरणेन जातो राशः २८

बु०वि०- बे चश्चटे अक्षिणी यस्याः प्ता तथा यदि विशं निदृषणां विषम. क्रियां वेत्सि जानापि तहिं वद्‌ ५०

टी वि ०- तहं ते राशिमुक्तसम्कारपस्छृतिं द्वयावशिष्टमहं बूहि न्यासः - मु वं मू किष मा इ।

क्ष ५२१ < \,०२

न्द

जथ स्वाशाधिकोन इत्युक्तत्वात्रेभि. स्ववरणेयुक्तस्तथा तत्र सतृतीयांशा जाताः . | स्वये विवर्जित इत्यतरैकमै जातं तथाऽन्या

ह। गु यु यु गु

५९० <क्षे

छेदं गुणं गणं छेदमित्युक्तत्वाश्रिनिघ्च इत्यादौ गुणादीनां वैपरीत्येन न्याप्तो यथा-- दशयं द्श्गुणितं २० अष्टहीनं १२ तद्वगेः ! ४४ द्िपश्वाश्चता ९२ युक्तः ९१ तममृे १४ स्वार्थेन युक्तः २१ सष्गुणितः १४७ स्तेज्ञिभिः सष- मनै १६ ईनः ८४ तिभिर्मक्तः न्धो राशिः २८। अथ बोपदेवाचाय- स्योद्‌ाहरणम्‌--

कः पश्चघ्नो नवभिरधिशो मूकमावं प्रपन्नो

हीनां द्वाभ्यां तदनु कृतिं प्रापितो हीनरूषः | भक्तोऽशाभिगुणकनियतन्रीणि रूपाणे जतः

कोऽत्तौ रारिगंणक नियतं वेत्ति राच शीघ्रम्‌

न्यपः-गु१यु९मृण्हौर व्ही उक्तप्रकारेण नातो राशिः विङमविभिना ९०

धकरणम्‌ | शरावती | ४५

अयेष्टकमेसु % दृश्यजातिगेषजातिवि छषनात्यादौ करणसृत्रं इतम्‌- उदेशकाट पवदिष्टराशिः श्रुण्णो हतेऽ रहितो युतो वा इष्ठाहतं दष्टमनेन पक्त रारिभेवेतोक्तमिती्टकमं ५१ उदाहरणम्‌--पश्च्न; स्वत्रिमागानो दश्भक्तः समन्वितः राशिञयंश्नाधपदेः स्याःको राणिदेभ्यूनसप्ततिः ५२

~ ~~

सु ०-अयेष्टकमणि केवलगुणन मजनांानां विधमानत्वाद्विोमक्रियानन्तरमि- कर्मनद्रवजयाऽऽह-- उदशकाटापवादिति उदेशकस्याऽऽहापो वचनं तेन यथा पृष्टं तद्वदिष्टकस्ितराशिः क्षुण्णो वा हतो वा स्वांशे शरव रहितो युतो वा कोयेः | इष्टाहतं दृ्टमनेन मक्त प्तक स॒ राशिः स्यात्‌ इतीशकरम ्रोक्तमन्वर्थं नाम रश्ोपपत्तिः रपष्टा उदेशकालापवदिष्टररेगणनादौ कृते सति यत्स्यात्तन नु गतः यद्यनेनेष्ठुस्यो मृढराशिरेम्यते तदम पष्टुरदिष्न इति अत उत्त मुदेशकाटापवादित्यादि अतोऽप्तिन्वग।दातुदिष्टे ्ररा्चिका" सेमवातनेष्टकरमेत्यिद्धम्‌ ९१ अथ सृत्नव्याधिद्शेनायमुदाह्रणचवुष्टयम्‌ त॒त्र प्रथमगुणकहरस्त्वाश्नर।इय- ढी ०वि०-अथेष्टकमेणि करणपृत्र वृततेनाऽऽह-उदेशक।खापवदिति इष्टराशिः स्वे्टो राशिरुदशकाटापवदुदेशकस्यादाहरणस्याऽऽलपवदुक्तवदरुणिता हतो मक्तौऽशे रहितो युतो वा कायैः इष्टमिष्टहतपिषटयुणितं सत्‌, अनेन संस्कृतेनेष्टराशिना मक्त कार्यं ठञ्षे राशिमवेत्‌। इष्ट राशिः स्यादित्यथः। इतीष्टकमं | प्रोक्त मित्यथः॥९१॥ उदाहरणम्‌--पश्चन्न इति पश्चगुणितः सवतृतीयमागेन हीनो दशमिमक्तः हार क्षे ॒क्षेषमू्‌ यु गु परै राशेः कपित्य तृतीयांश(शा)षचतुर्थारोरन्ित, सम्को रा शिद्नधूनप्ततिरष्टपषटिः

कायैः | ततो राशिञ्यहाष-

१८ स्यात्‌ न्याप्तः-गुणः ^ अक्र! म। १० इष्टाः प्शवघ्न १९ स्वनि "व

मागो नः {० दशभक्तः इरा. शार्षपदेः यक्त यो-

# इद्यनातिंषजतितिविकेषजालयादौ ' नास्तीये पटूक्तिः क. ग, ध. पुस्तकेषु

[क 1

1 "षक

ख, ग. शशेघ्यै°

४६ ुदिषिकासिनीरीरवतीषिषरणटकाम्वां सुमेता- [उष्टक

न्यासः गुणः प्‌ स्वश्क्र्मं = | उनः मागहारः १० राह्य- <. चरकाः तेषा; १। १। शयं ६८ 9 अत्र किङषटराशिः पश्चघ्रः १५ स्व्रिभागोनः १० दश्चमक्तः

१। अत्र कसितरशे द्यश्षेपदेः ३।३।३। एः सम- ३२ 9 न्विता जातः १७ अनेन दृष ६८ एष्वाहतं भक्तं जातो रा्िः ४८

एवं यत्रोदाहरणे राश्चिः केनचिद्‌ गुणिषो भक्तो वा राक्यंरेन रहितो युतो वा टृष्सतशर् गाश्च परर रप्य तसपिसदेशषकाठ पवत्करमणि कृते यज्निष्प- ते तेन भनेदुष्टपिष्टगुणं फठं राञचिः स्वात्‌ | बु °वि *-रेष्दाहरणमनुष्टमाऽऽह-- पश्चत्नः स्वत्रिमागोन इति ९२

टीन्विर्- गाय पमण्डेदाः कृताः 1 एषां योगः इद्म्पामपः

६९ अने = ८: १२ ३९ = ९१

; नेक्य योगाय पमच्छेदेः जतो योग वतः १२ पच्छः १९ १२ ' १२ इष्ट १८ इष्टेन \ हतं जातं २०४ ततोऽनेन भक्तं २०४ ८१९१ १७

त्रिमिरपवर्तितः

(, # | 9 ॥, न, = मामायं द्‌ लवं पतिवत्यं (२ अंशाहतिदछेदवमेन मततः

9

छेदेन मक्त। १७ ठन्पे राश्चिः ४८ अथवा न्यप्तः-गु 4 स्वाशेक्र

{ ! १७ _, = ।हते दष्ट

१४

अननं मक्तमित्यनेन जातो रा्चिः ४५८ एवं यत्रोदाहरणे राशिः केन-

१० इष्ट ! राद्यशक्षेपाः ६२२ १८ जातः

विहितो भक्तो वा$रैरहितो युतो वा दष्सतग्रेष्टराशच प्रकरप्य तस्मिचुदेशकालापव- त्कमेणि हृते यश्निष्पदयते तेन मनदटृष्टािष्टगुणं फक राक्ष स्यात्‌ स्पषट्थमेतत्‌ १९

प्रकरणम्‌ 1] छौषायकी ४७

अथ ददषजःस्युदाह्रण्‌ - अपरलकूभलराशरुगरपश्चंशष्े- क्िनयनहरिस॒षा येन तुर्येण चा$ऽयौ

बु वि ° -स्पष्टाथम्‌ अथ केवर र।8शेष्वेवोदष्टरण भादिन्याऽऽह-ममहछकमल- रारोरेति अत्र दद यजाल्यादथः पूतरषां पज्ञाः एमिश्च रादवरौल्िनयनाथा

धी °वि ०-अय दरयनात्युदाहरणम्‌-अमटेति यप्यामलकमङरतिरूपशातेतीयां श- पशचांरषष्ठेज्ञिनयनहरिपृ याततूरयाशेन चाऽभयां भश्नी पूजिताः | अय षड्भि; शेष- पदधरुपदं पूजितं तस्य कमरा शेः सकठक्मलपख्यां क्षिपं अ्रमारूयाहि वद्‌

| = £ = क्‌ 6 ७२ न्युः [ग१्‌।4 समच्छर्‌ा ५५ १९ *: ६१० ६६९० ६९. ९.9 ६४१ ®. २८ = = _ 6 पः ; क[4; १९० रएायोगः ६० नभिपवैतः ४. अनेनेरे। हीनः कायैः | [1 [# + [९ | पर१च्छ्‌ः | 1 अह।ज शता ह्‌। नश्च रिशच्छिष्टं र्‌ 8 म, ज, १. ¢ ( ~ + * (^ ५० ततो द्यं इष्टेनंकेन हतं अनेन मक्त तद्य॑च्द्‌ खे परि.

वर्यति कृते | | अंरा।हतिरछ्द्षधेन मक्ता जत्‌ छेदेन

मक्ते ठञ्था १२० इयं कमछप्स्या अन्यदुदाहूरणम्‌- कामिन्या हारव्ट शः पुरतकल्हत) मौक्तिकानां पटित्वा मूमी याताल्लभागः शग्रनतल्गनः पश्चमांशोऽस्य ष्टः सततः षष्ठः पुङेरधा गणक दशमकः गृहीतः प्रियेण * 7 = ` 9३ वव 0 ष्ट षटुत पूते कथय कतिपथम।क्तिनेरेष हारः कामिन्या इति पुरत फलहे कामिन्या -हारवव्या(रटा) मौक्तिकानां तृतीयो मागश्मुटित्वा भूमौ यातः, पर्चमांशप्तु शय्याया हे गणक षष्ठ ऽशः सुङेइया आतो गहीतः दशमोऽ शः प्रिथेण सगरीतः सूम मोक्तिकानां षट्क दम्‌ एष हारः

१।तपय; त6्वाकम१्‌॥ कं कगुमस्कतस्तत्कथय | न्यतिः इट योगायै समच्छेदाः २०९ "0 एषां सोभः ५९०

९०० ९००9 ९०6०9 ९०6 ९०७

# @ (>

४८ शुद्धिविरासिनीरीकावतीविबरणटीकाभ्यां समेता- [ दष्टकं

गुरंपदमथ षडूमिः पृजितं प्रेष;

सफरकमलस॑ख्यां क्षिषमारूपाह वस्य ५३ न्यासः १।१।१। च्छं &। & 9

४4 [+

अत्र रूप राधि प्रकरप्य प्र।गज(ता राक्निः १२०।

घु ०-पेनार्चितास्तप्य प्कलफमरुप्यां किप्रमाख्याहि कथये्यन्वयः शेषं स्पष्टम्‌ ५६

छी गवे °-द्रदशरभिरपर्वतः पुनल्ञिभिर पर्व॑तः एत इष्टाद्धीनास्तदर्थं सम. (क. च, २५ ® _ = > 9 ४।

९: यागं कृत [शष्ट इष्टेन हः छ्‌ २९५ २५ वियागं कृत इष्टेन हत हतं दृष्टं जातं भनेन ९१ मक्त दं परिव ९५

अशाहतिरडेदवपेन भक्ता

= 1 9 „9 भके, चनम मोक्तिकमानं २० अन्यदुदाहरणम्‌-

पड्भागः परडीषु प्रभरनिकरतः स्वाज्नेमागः कदम्बे पद्६च्‌नद्ुमु प्रदलितकुपुमे चम्पके पशचमांशः प्र ्फुह्ाम्भोनखण्डे रविकरद्हिते शद शोऽभिरभ्य तत्रैको मत्तमङ्गो भ्रति वद्‌ परते का मंद्धङ्गपररूथा पड्माग इति भरमरनिकरत। अरपरसमृहाव्षष्ठो भगः पाटडीषु यातः तृतीय। मागः | चतुष्‌ आम्रे | पमा विकृतितपु्य चम्पके सूधै- किरणविकाक्तित प्राव्फुहमाजलण्डेऽिन्प्यम्‌हे जिशांशो यत; | एको मत्तमङ्ग-

स्त्र भ्रमति हे सखे तत्र मृङ्कप्रूमा का मवेत्तदरद्‌ न्यासः | | पचि १८०० | ६९०० | २७००९ | 4 ३० | एषा यगय छड, १०८०० | १०८०० | १०८०० २११० | ३९० >, १०६२० 5 ५६३१ 60 यागः पक विश्चत्याऽपवत्ये 1 पुनसवभिरप्वतैः ‰› श्भिरेक उनः कायैः वियोगा मच्छ

९०

प्रकरणम्‌ छावती ४९

अथ तरषजात्युद।हरणम्‌- स्वां प्रादात्पमयागे नवलवयुगलं योऽवशोष।ज् कायां

बु ०-अथ केवरस्वां्ानामवाद्‌।हरणं सखग्धरय।ऽऽह-स्वापै प्रादास्रयाग इति

~-----~----~~-~-~---------

५९ | ६० ^~> =: ठछीग्वि०- [वियग दष ष्ट ३१। जातं अनेन १० | ६० ६० मक्त ठठ्ध भ्रपरमा4 ६० | इति सरयज।तिः॥ ९६३

>

अथ रषज।त्य॒दाह्रणम।ह-स्वावाम्‌ति “छद्‌घ।तभक्तंन चख्वा ह्‌रघातेन

१२१

माञ्यः प्रट।्यर॥ २; | "न्याप; २९ ११

इयं ६३ अत्र रूपं राथ

भकरप्य माग।ञ्पोषाद्पास्य, अथवा माग।प।हविधिन। मागानपास्य जातं # अनेन दृष्टे ६३ .ष्टगुणिते मक्ते नाते द्रः पप्रमाणे ९४० | इद्‌ पियोमसुत्रगष्ट- कर्मणा पिध्यति | नस्यार्थः-- यस्तीथपान्यः स्वायं स्वस्य पवैधनस्थाच प्रयागे प्रादात्‌ भवरेषाद्र रिप्टद्षौत्नवछ्वयुगरं नवारद्रयं कार्थं पादात्‌ रेषा- दध्र रिष्टद्रव्यचतुध, | पथि शुरकहेतोः शल्यं प्रादात्‌ रोषात्षडदश्माश्चान्‌ गयायां प्रादूत्‌ | निष्कतनिषष्टिः श्चि अनय। निषध्या निजगृहं प्त प्रयातः यदि भवत्‌ रेषजातिः श्रुताअस्त तहं तप्य द्रव्यप्रमाणं वद्‌ + = ! भागव ह्विषिनाऽध्नयने न्वः १, तटस्थह्‌रण हरं निहत कते ज।; रं 2दशभिरपवते;

१०

[| (, \9 9 | (प दष्ट १६ ३९। हत ६३। अनेन १० भक्तं छेद्‌ ठव परिवत्य॑

अश्‌।ह तिर {वधश्च (6 ` हरेण भक्ते छठ द्रधप्रमाणं ५४० (| ख्प राश ५्कह्य।१। ९५ मागः समच्छदन | पारतः शेषाद्स्मादस्यव नवांशद्रय अस्माद्‌ वापास्त > | एवं शेषा र्‌ १८ १८ [ \ॐ ब्‌ न्ह १२६९ ड्।प्ः ७२ अपाम्तः मादुस्यव ६६ शमख्वाः अपास्ताः

५९ बुद्धिविटासिनीटीखावदीविदरणदका्यां समेता- [इष्टकै०

शेषा द्परं शुरकदेतोः पयि दश१कवन्षट्‌ शेषाद्रयायामू

---~ -- --------~ ----- --- ~~~ -~~--- ~~ “~~~ -----~ ~~ ~~~ -----*~-~ ~^ अनि

बु०वि० तीयं कादयादि | तत्पन्ध) (न्थत्ती)ति तीय॑पान्ध, | सह्‌ गृहीतस्य द्रव्यस्या प्रयोगे प्रादाद्‌ | अवरोषान्नवख्वयगटं कारय प्रादात्‌ पथि डस्कहतोः रेषाडु्र

~~ -“ - ---- -~ ~ ------+~~~- ------- ------------------- --~-~---~- ~

| , [इ 9 \७ 1)

री°वि०~ शेषं ६, ततः र्ग ततवदिष्ट।ह्‌1 इष्टमनेन भक्तमित्थानेषम्‌ | द्रभ्य- 9

परमा५ ९४० स्वावेमिपि अत्र ष्प्‌ रारिभिति छ्पराशेः पकाशादषीदयो

मागाः देषादपासनीषाः तथा क्तम्‌ कर्प्यौ हरो रूपमह्‌।र-

राररेति रूपधन्ताद्रपहयरः किमत. | अय दम्या हृतद ९५ प९वतधतेति

१२

५९।ह्‌ तिद्ध ददं ₹१।६१।तं तदथं प्मच्छेदौ २|२

! रहात;

१।२९

९५ अस्थ नवाशद्यस्य।ध।द१।(न।य | =न्योन्यहार।भिहतो हरा.

कहू ® | $ | = ) | <। 9 २।।।१। अपतन्‌ रषे ।भ्य मपवत्स जात्‌

[9 _ ^ ८९ .९ $ €. ° 1९एमवान् वारय ।=२,त॥ | अच दुय। राजप ततरा यस्तेदयामद्‌ चतुमम।स्य तद्‌.

५9 1 क, @ # ® $ # कि धन्यास खद छव परिवत्थाति | अदाह्‌तिः

१८ | १८ | ए+ चथा एतेदपा्नाष न्याः | ११७३।। | ञ।स्मन्पूवस्मादुपास्ते २।ष | अष्ट।द्‌९।भरपवत्यं ज।तं चथ दत्त इदं शिष्टम्‌ अस्मात्ट्‌रलामाश्चा अपास्याः तद्ध दृरमिभौगाथं न्याप छद्‌ छवं पर्‌रत्य। अंशाहति | अय द्शमांश

११ |९\ .. -. १२१ गृण; | | ५१डगुग ७२० | ! २।।६९।त्‌ ७२० ९८।९ भर्‌११

प्रकरणम्‌ | छीलावती | |.

(क

शिष्टा निष्कत्रिषष्टिमिजगृहभनया तीयेषान्थः प्रयात. स्तस्य द्रव्षमभमाणं दद्‌ यादि भवता शेषजातिः श्रताऽस्ति ५४

किण नमन न+ + ~ = ~~~ -------- = -- ~~ ~न --५- - ----~ + [ ` *--------- “~= ~ ~ कनि

बु ०वि ०-प्रादात्‌ शेषात्षद्‌ दृरमख्वान्गयायां प्रादात्‌ | निष्काणां त्रिषष्टि तेवो वैरिता अनया त्रिषष्ट्या पह तीथपान्थो निजगृर्‌ प्रयातः तस्य सक्र. व्यस्य प्रम।५। वद्‌ यदि मवत। रेषनातिः श्चनाऽम्यप्ताऽन्ति। अत्र केवलं शेषां

ली गब ०-एतद्‌पमाद्‌षा्तनाय न्याप्तः तमच्छद्‌ | ` ७२ | ९८८० | २८८०

[= २३६९ „_ _ ^ ॥ि अ] प्माद्पस्त्‌ रष ८८ व।[९२.ताऽषपवत्व दष

५७9 १८८० १९० अनेन दृ्टमिष्टाहृतं एद्धाज्यम्‌ तद्यथ -- दृष्टं ६३ हृष्टेन हतं ६३ मगा

| ६१ | ६६ ६७८० ६. | ! छेदं टवं परिवत्य | अशाहतिः

हरण भक्ते प्राप्ठं त¡थपान्धस्य द्रन्यप्रपाणं ५४० इपीष्टकमणा द्रव्यस्याऽऽन- यनविधिः

न्यात्‌;

अथवेति भाग।५३।हविविना ऽप्यत द्रस्यानयनम्‌ तदर्थं न्याप्तः तर्प्य. हारेण हरं निहन्यात्‌ तटस्थेन दक्षन हारणापरिप्य एको हरो हतः १०।

०, _ ® ०९ 0

स्वा षटकोनेन तेन चतुष्केणोपरिर्थि

*

हतः तथा पति न्यास वि पून.

सतटस्यहारेण चतुष्केण दशक हतं ४० रदारेवन्युनेन प्रिकोणोदपरिस्थचतु,

ष्वमागाो हतः १२। तथ] प्ति जाते | एनस्तटस्थह्‌।रेण नवकेन चत्वारिंशच- ©

[क

% १. ठत _ = द्धरा हतः ६६० ग्वारद्रयत्यूगन तेन श्ए्क्न।ऽप्‌।रस्थ द्वादश्चमागा इतः

८४। तेथा पतति जातं पृनस्तटस्थह।रेण दयेन हरः षषटयुत्तरशतत्र-

२९१० यरूपः ६१९० हत; ७२०| तथा पति रवार कन्युनेन उपारस्था माग,

® ^~ [> + + 9 श्चतरशीतिपितो इत; तथ। सरति जाति अनयद्र।दुरमिरपवर्पे जातं

© 9 |

®> ® @ &@ | } हि

५२ धुद्धिविरासिनीटीरावतीविवरणरटीकाम्यां समेता- [३९क०-

न्यासः १. १. 4 | ^ ९। १०। ₹३५ ६२ अन्रस्प राच्चि परकटप्य भागञ्केषञ्शेषादपास्यायवा मागापराहविधिना सव 9 $ 9 ^~ ~+ = णते जात | अनन ६३ इषटगु णवे भक्ते जत्‌ द्रव्यप्रमाण ५४ इदं विलामस॒ब्रणापि सिध्यति |

बु°वि ०-एव अनः र।पजातिरिति नाम अत्र सकला अपि स्वाशा एव प्तनिति अतोऽथ स्वाश्षाधिकोनेत्यादिना विटोमसूत्रेण वा प्तिध्यतीदम्‌ अथवेष्टरा्चे- स्तखस्थह्‌।रण हरं निडन्यादिति मागापवाहविधिना स्वांश्चानपाप्येष्टकमंणाऽपि ध्यति ९४

----“~----

टी °वर ०- ततः पृवेवार्टा हतं दृष्टमनेन मक्तमिति कृते प्रां द्रभ्यप्रमाणं तदेव

९४० इदं विदामपूत्रेणापि पतिष्यतीति च्छेदं गुणं गुणे केद्मित्यादिनाऽप्याने-

= म्र भ, क, यम्‌। तद्यथा~न्य।सोऽये स्वांशाथिकोने तु खव।ढयोनो हरो हर

९।

&* ® << 6.4

दति स्वाशोनत्वाल्गोना राः कृत। अहा अवकृत। एव दृदयं १६ एतस्िन्नस्येव

षट्चतुथ। राः ६य।उय।: | तदु भिहंते ठ्पं इदं षड्गुणमंश-

[ \9 हतिः < | एतस्य दृरये योजिते तद्ध न्याप्तः |

७८ ~ (न कक + कपे पभच्छेद्‌ पय नात ` पुनरेतस्मिनेव तृतीयाञ्चो योज्यः; तद्‌-

यमेतत्रिभिहनं छेद ट्व परिवव्यति " | | | अयं तृतीयांशस्तय॑न-

७१६० | २९२० > =+ १००८० अरि यग जा अस्िन्हू. ४८ | ४८ ४८ +

रेण हते ठन्ध २१०। अ्िन्युनरस्थैव स्मा शद्वय॑ योज्यं तद्थेमयं २१० प्तषमि- भक्तो छन्धे ९०। हृदं द्विगुणं ६०।३द्‌ं यजतं जातं २७० अस्िन्पुनरेकं सूप मेतत्प्रजा तीयं योज्यम्‌ द्विगुणो विधेय इत्यर्थः ठन्धं ९४० द्रभ्यपमाणम्‌ एवं

विद्धामपत्रेणापि द्रन्यप्रमाणं पिष्यतात्यथः | इति हेषजास्यदाहरणम्‌ ९४

नाय पमच्छदी

प्रकरणम्‌ | ष्टी ्वावती | ५२

अथ विच्छषजाल्युदाहग्णम्‌-- पश्च्राऽदिदुार्कदग्वप्गम्त्व्यशषः दिर्खन्धं तयो. विक्छषस्िगुणा मृगाक्त कुटज दलाय मानाऽपरः कान्त केतकमारतीररिपमकपरािव काटपिया- टूताूते इतस्तता श्रमात्‌ भङ्खाऽलस्ख्या बद ५५

[

[

घु ०वि०-अथ र।र्यशविछषद्‌ाहरणं श।दृविक्तीडितेनाऽऽह-पश्वांरोऽछिकुख।दि ति। अद्धीनां भ्रमराणां कृखात्छमहात्पश्चांश्चः कदम्ब प्रत्यगमत्‌ | कद्म्बवृक्षस्य पष्प

कदम्बम्‌ | (अवयव प्रण्याषाषवृक्षसय.! दर्य्ण्‌ | पएष्पमटषु बहुरामात्‌ दुक्‌ भ।टकुटादवे ज्यशः 1र.छन्ध्र शटा त्र पुष्पमगमह्‌ प्रत्ययु क। प्राखत्‌ दृक्‌ तद्धितदकीति खीप्रत्ययलोप शिदीन्ध्री कचोरपदश आओषाधिविशेषः तयो. एतयशापश्चांशचयािछेषल्लिगुणः पश्चंशद्रयमित्ययः | कुटजो गिरिमद्धिका तस्य ष्पं कुटनं ततप्रत्यगमत्‌ | अपरः शिष्ट। भङ्गो दुः ठायमान।ऽमून्‌। दृवाऽऽच- रतीति द।छायते। दृायतेऽप्तौ दोढायमानः। द्‌लायमानत्वे विरोषणेनैव कारण- माह्‌-केतकति केतक्यः प॑ केतकम्‌ | प्रत्यरलुकौ खीप्रत्ययले्च प्रत्‌ | माटत्याः पुष्पं माठती अवयतरे चहःणु पृष्ममृटेषु बहुल भति तस्य टुक्‌ अतो स्ीपरत्ययोषः | यथा मह्धिकायाः पुष्पं म्धिका तृद्रनमाङती चति | माङती जातिः सुमना माङ्ती जातिरित्यभिषानात्‌ | तयो; परमलै प्राप

एककालो याम्यां तौ प्राकार | निष्ठायाः प्रक्‌ प्रयोगः | तौ ते प्रियादूतौ

न्न ---न - --- ~ -- ~ ---~-~------~ ----- -~~--~---~--^---=----

छौ °वे. -अथ विन्छषनात्युद्हरणमाह-पश्चार ईति अशिकुखदू्मरकुखत्सम्‌- हात्पश्चहः कदम्बं ॒प्रत्यगमत्‌ तृतीयांश! शिदीनध्रमगमत्‌ तयोः पश्चांशज्धशयोरविद्छेषो मिभ वियोजतरेषस्िगुणः कुटजं प्रत्यगमत्‌ | अपर एको भङ्गो दालायभानः सन्ख ञ।कादा इतस्ततो भ्रमति किमूनः | केतकीमालतीपरि-

मल्प्राप्ककादप्रियादृताहुत ध्व केतव महत्यो; पारम एव प्राप्तो

एकक।छे प्रियादूनस्तेनाऽऽहूत ह्व हं मगा कान्ते, अटिप्तरूषं वद्‌ पश्चा 9 ण्डे | ०६ (4 [५ ` 1 ९4 @< = @ 9 ञय९। एतय।।व्छुषाथं समच वष्छेषे | ९६ १९ द| ~ ~ क्‌ (> (~ अस्य न्निगुणत्वाय न्याप अराहतिः त्रिमिर्‌. १९ १। 8. ४,

| __ * _ ~. नि 1 कः प्तः | अय पश्चाद ञथराय।(व॑च्छषः ते पश्चाराञ्धरतद्िश्ेषः पम

-----------------------*------ ~ णननकनडमयकनन

३३. “ति त्य द°

बुद्धर्लासनीटाावतीविवरणटीक।ज्यां समेता- | संक१५-

२, ~ ~ न्यासः ५।३। ५। इय १, जातपाटकुरमान १९ एवमन्यत्रापि

इतीएटकपर

अथ संक्रपणे करणसू इत्ाधम्‌-- ोगोऽन्तरेणोनयुतोऽरपितस्तो राशी स्मतौ संक्रमणार्य मेतत्‌ ॥५६॥ अत्रोहेशकः-- ययोर्योगः श्तं सकं वियोगः प्श्चविंशतिः | तो राशी वद्‌ मे वत्स वेत्सि संक्रभणं यदि ^७॥ बु ०वि०-च प्रातककःटप्रियादूतौ केनकमःटती परिमलो प्राककालग्रियादूताविव केतकमालटतीपार्मलपरपतककःटप्रियादृतो उपमितं व्येति प्रमाप ताम्यामा- हूतः तथा | केतकीमाछत्याञ्नमर्‌पमागत्वेन तत्प्रियात्वम्‌ तदुपनमनं पुष्प. ५२१टग्रहणने।ति १।९मलयो दत्वम्‌ , अत एवस भ्रमरः काश्च इतस्ततो भ्रमति। एवे पति भोः कान्ते मृगा, अहिम. वद हृतीष्टकमं ९९ अथ केवलयोगान्तरात्मकत्वन सक्रमणार्ये कर्मन्वज्ञपूवप्रिनाऽऽह-- योगोऽन्तरेणेति क्रमण सप्त५: योगान्तरत्वेन परस्पर पर्ष्टयो राश्योः पार ज्ञानं तत्प्रतिप।दकतवेने।पच रात्सक्+ णपिल्युच्यते रोष स्पष्टम्‌ ५१ अप्रदाहरणमनुष्टमाऽ<ह-यया्यीगः शतपिति। सष्टाथम्‌ अत्रोपपत्तिः- अभ्यक्तेन स्वुराशिप्रणाणं या ए। असतावन्तरयतो जातो बहुद्राशिःया १२ २९ | अथ राशि गदघ्रुगङ्ना श्ाधते बहुद्वाशैःया १₹८ १०१ एव.

~~~

~ = + १९ | | ६० 3 ५9 > [९ १४ °वर ०-च्छदा; कृता; तदर्क पचा मर्‌ पवत्य १९

® न>, 2 च्छ ननः रूपमिषटमनन हान तदय मच्छ १९ | १९ | अन्तर्‌ १९ अनेन रषं ३८1६६ सत्‌, मक्त छदं छव मरिवरत्याशाहतिरिति छन्धमदि. कृटमानं १९ एवमन्यत्रापि बोद्धन्यम्‌ इर्नाष्टकमे ९९ ॥|

अथ॒ तुक्रमणे करणसू वृत्तर्विनाऽऽह-- याग इति योगो रादयेद्धयोरयोगः अन्तरेण रादोरविन्लेवेणोनयुतः प्रथगुनितो युतश्वार्धतः स्थानद्वयेऽधीङनः सन्‌ रशी पष्ट रशी स्तः एतत्मक्रमणाख्य स्मृतम्‌ ९६

अत्रोदेशकः-- ययो रादयोर्योगः सेक ते वियोगस्तु प्श्चविशतिः। हे वत्सर यादि त्वं संक्रमणं वेत्सि त्हितौ रक्नी वद न्याप्रः योगः १०८१ अन्तर्‌ २९।

५,

अनेनोनयतो याग, ७६ १२६ अपति ३८ ६३६ ५७॥

वि १, ^ते सति जाती बृ०।

धकरणम्‌ ] छौ खावनी ) ५५

"यासः | योगः १०१। अन्तरं ९५, जनो राशी ३८ ६३ वगंस्रमणे करणसू ठताधम्‌--

वगृ।न्तरं राशिवियागभक्तं यांगस्ततः परोक्तवदेव राशी ॥५८॥

बु°वि०-मतया. पक्षयो. या १९.२९ प्रमीकरणेन योगाऽन्त्रणोनोऽर्धितो या १. १०१

टशुराशिः स्यादित्युपपननम्‌

अथ वृहुद्रारिप्रमाणे या अम्नदन्तर्‌ शधिते जता छब्रुराश्चिः-या रू २५।अध वृहद्राशियेगच्छाधितो द्नुराष्धेः या १० एव-

मनयो; पक्षयोः या रू १०६१ या {१ र्‌ २९। प्मीकरणेन सगोऽन्तरेण युतोऽ्धितो बृहद्र शि स्यादित्युषपन्नम्‌ >प्क्तफरियय। चच्थते ठुबृहदराइयो .

यैदन्तर तद्छघुरारो यावल्कप्यते ताबह्वदद्राशि. स्थात्‌ बृह ्राश यौवच्छ)ध्यते तावल्घुराशः स्यात्‌ एवं बृहदरदोवोगिऽन्तरेनि द्विगु9त एव छ्थुराशै. भेवति अन्तरयुते हिगुणितो बृहद्राश' स्यात्‌ अतग्तावदूर्षितो लमुब्‌ह-

द्राशसी स्त इन्यपपन्न्‌ |

अथ बाटावबोघाय सेत्रयतेपगत्तरच्या योगान्तरपुर इष्टे शके 1. ०५ १५, * ०४ 9 _ न्ष, छेका ऋन्‌ पस्धाप्थे | अय रारभो्यागः ते एव शके पथतष्ट तस्था ३८ अत्र टतु शल्क्ाय। बहच्छलाका यावल्यपिक। तावदव रभेर- ११ न्तरम्‌ अता र।शियागदःत्र्‌ त्यक्तं १६ ल्धरारि गुणौ टश्यते राशिया. >.]ऽन्तरेण योजते बहद्राशिश्च हिगुणौ दशयते इति ९७ ° ~ अथ सक्रमणोपयागित्वाद्रार्‌ (वगा न्तरयागान्तरथारन्यतमे ज्ञाते विषमक- रारिन्ञानमि.द्रकजे तराथनाऽऽह---व न्तरं राशिवियोगमक्तमिति

~ ®

२।२थवेगन्तरं राश्िवियागमक्त चाग. स्यात्‌ ¦ यागमक्रनं वियाग)ऽपि भवेदेति पष्टम्‌ तयो्थीग।न्तरयज्े।तय।; त, पकपपूत्रेण रर स्तः ९८

< ~~~ - ---~--------* -~=न~~-------- == ~~~“

दी °वि०-जथ विपमकभणे करमसत्र वृत्ताधमू-- वम्‌।न्तर्‌।मोने | वगान्तर वगेयो- वियोगे रारिरिथिगेन भक्तं सद्योगं मवति ततः प्रोक्तवयोगेऽन्तरेणोनयुक्त

>

१९५॥ 1२६६ नर ५८

५६ बुदिविरापिनीविव्ररणरौ काभ्यां समेता- [गक ०~

उदेशकः- राश्योयेयोवियो गो ऽष्टौ तस्कृत्योश्च चतुःशती विवरं ब्रूहि तौ राशी शीघ्रं गाणितकं।विद्‌ ५९ न्यासः राद्प्रन्तरं कृस्यन्तरं ४.० जतौ राशी २१।२९। दाति विष्सकमं

अध्‌ दिचिद्रगकरमं भोच्यते- इष्टरतिरष्टगणिता व्येका दलिता विभाजितेष्टेन एकः स्यादस्य छति्दैटिता सेकाऽपरो राशिः ६०॥ रूपं दविगणेष्ठहतं सेष्ठं प्रथमोऽथवाऽपरो दषम

बु °वि०-अत्रोपपत्ति.--राइयोवेग।न्तर योगान्तरघ।तप्तमामिति वक्ष्यते अतो वग।न्तर्‌ योगमक्त वियागः स्याद्ूयागभक्त यागः स्यादिति स्पष्टम्‌ इति ।विषमक५॑ ५९ अथ किवित्स्वकौशल दरोयन्नम्यक्तक्रियमुपपहन्य व्यक्तछ्घु कर्मणा किचि. दर्गकमोऽऽयो दवथन।ऽ5ह--इष्टतिर्गु णितेति रूप द्वियुगष्टहलमिति इष्टस्य कृतिरषटगुणितेकोनाऽ५ित। तेनैवेष्टेन पेम नको र.सिः स्यात्‌ अध्व राशेः कृतिर्दङित। पक द्वितीयो राश्चिः स्यात्‌ ६० प्रकारान्तरमाइ~-ूपमिति अथव। पं द्विगुगेष्टहनरिष्ट हितं प्रथमो राशिः स्यात्‌। अपरः एदा पमे एवं सिद्धयो रश्यो; प्रयोजनमाह-ङृति. युतीति तये। रयोः कत्योः प्रथस्व युती व्ये स्याताम्‌ | वगैमू्र-

प्रदे मवत इत्य५ः ६१

--- ~ ~~~ --~--+ -----~ == ~~ +~

टी वि०-अत्रोदशकः-र।दयोरिति ययो रइयोरष्टा वियोगम्तत्क्ृत्यो राशी (प) वर्गयोर्विवरं चतुःशती हे गणितकविद्‌ तो राशी शीघ्र वद्‌ न्याप्तः। राइय- न्तरेण < वगोन्तर्‌ ४०० मक्तं छव्य ९० याग; ९० अन्तरेणोनयुतः ४२। ९८ अर्भतः २१।२९ जातौ राच इति विषभकमं | ५९

® = __ © (५ © ° (> © अथ किचिद्रगकम प्राच्यतं- -इष्टति इष्टय कृतिव" ऽ्गुणितः काचः | येका, एकहीन। दचिताऽपिता, इष्टेन विभाजिता दना सती, एको राशि

~ £ %

ष्यात्‌ अ्थेव प्रथमरशेः कृतिदछिता पैका, एकपहि ताऽपरो राशिः १० प्रकारान्तरमाह-- हूपामेति द्विगुगेनेष्टन हत पैष्टमिष्टतदितं सस्प्रथमो

प्रकरण छी छावती ५७

4

छतियुतिषियुती व्येके वर्ग स्थातां ययो राश्यीः ६१

के, छे

उद३७कः--राऽयाययो; कृतिवियोगयुती निरेक मृलमदे प्रवद तौ मम मित्र यत्न। द्विश्यान्ति जगणिते पटवाऽपि परहा,

9 [ ^>

षोदाक्तबीजगाभेतं परिभावयन्तः ६२

मम ~ -------------- +~--- ~~ ~ --~~ ------------ ~ -~ ~~~“ ~ णि 1

बु वि ०-अत्रेपपत्तिः-भनेक्रवणेतबन्धिमध्यमाहरणबीजेन राशिप्रमाणेया १का

वि

अनय।; कृतिवियोगो निरेकः याव काव १। अदं वगं इति नील

(र

कवगस्तमं कृत्वा नीरककक्स्य भृ नी परपक्षस्यास्य याव {कवि {ङ १। वगेप्रकृत्या मठे साध्ये | ततर सरूपके वणेकृती इत्यादिन ऋणेन रपेणेष्टेन जति मरे कनिष्ठं काव उये् काव १। कनिष्ठं यावत्तावन्मानम्‌ तेन यावत्तावदुत्थाप्य जतो राशी कवि ष्र्‌ का पृनरनयाक्गयोगो (६. (न $ © . ® ® ध. वा | निरेकः कावव काव | अयं वगे हृति पौतकवगेत्तमं कृत्वा समच्छदी -

ही ग्वै ०-राचिः स्यात्‌ | अपरो पमेव | एवे राशी भवतः ययो र।इयोः कृति- युतिवि युती वगंयोरयोगवियोग व्येके एकडीने सत्यौ वग स्याताम्‌ तो पूवक्तो राशी इत्यथः ११

राशयो रिति यये। रयोः कृतिवियौगयुत वगैयोगकवियोजने निरेके एक- रहिते सत्यौ शूखपरदे स्याताम्‌ हे मित्र तौ | यत्न बीजगािते पोटोत्तगृढगणिते परिमावयन्त। जानन्तोऽपि विमूढा; सन्तः कियन्त १द्प्कार-

रुक्त यदूढगति बजग। तं तसज्ञा अपिभ्र ये; अत्र प्रथमानयने कल्तित.

नन 8 (~ | ~,

क्षि 4 { ® ष्ट ष्टस्यास्य जतः अन्टगामता जश्षा. [प २। इष्टस्यास्य 4

हतिः < च्देन हृत। भ्येका दङ्किता १ष्दन मक्ता \

| २२ छेदं ट्वं च्‌ परि्वत्यं | अदाह्‌। रे वधन मक्ता छब्य अय.

जत धज (०9

“~>

१८. ख, ग, ग्तगठग० २ग. श्ना कृष्ठिपता प्रकृतिः, याव क्षिपः काठः) १रू१

इ्टभर्व॑तो द्विधा क्षेर इत्यादिना

५८ बुदिरिरासिनौरौकावसीविषरणटीकाभ्यां समेता- = [कनक०~

अत्र पथमानयने कलिपता 1 अस्व कृतिः अषगुणिता २। इय व्येका {| दढता {न हवी जातः प्रथमो राशिः १।

अस्य ढृबिः दिता भका अयमरो रप्रशेः। एव मतो राशी | | एषमेकेनेष्टेन जातो राशी |

®,

बु °वि ०-त्य च्छेदगते कृते पातकपतस्य मृढपी परक्षस्यास्य ककव

रे +]

काव वगेप्रह्ृत्या मृटे | तन्न ' द्वितीवपसे स्ति तमवे तु कत्याऽ- पवत्याश्र पदे प्रसाधये इति कालकवरगेणापवत्यं जातं काव ।' इ. मक्ता द्विषा क्षिपः इत्यादिना मृले साध्यते तेतरषटेन मक्त दपं कञ्चित १व। १। उक्तवखनाते७।९। वा ३६\। ६३। अन्न कनिष्ठमि्टकृति- ३। द।र्‌

रयु णता ्येक। दंषटित। विम।जितेष्टमेति निष्प्ते तंत्काट्कमानभ्‌

तत उत्थापितं राशा १७ ७। वा ९९६३१ अन्रोत्थपने क्रिय. < २। ३२ |

पिणक गिण

टी ०वि०-पेको रचि; अस्य कृति; दढता ^| पैक ! ¦! अन्योन्य : १। ॥॥33 4 हरामिहत) हरसो २। कगः ३। अयमपरो राशिः | एवमे १९ौ | भनयोः कृती | एतयोर्वियोगश्यै प्तमच्छेदो &ै ^ > १६ ~ = = [ह्‌ यौगः गः विकवौगत्य दिर -

विय यो विषोगस्य वि काई सम दो, > 9 [क १३ 9 @< 9 निरेकत्वं ` यागस्य निरकत्य।य॑ समच्डेदो निरे | रक? स्य [नर्‌ समन्छद्‌ 1 कृत्व

प्रकरणम्‌ | ीङपती | ५९

२१, ९९१ २२

दि भय द्वितीयपकरणेष्ट १। जनेन द्वियुगिन रूपं मक्त

| इन्‌ सहितं जातः प्रथमो रिः 1 द्वितीया सूपं १।

एषं राशी

बु०वि०-माणे कलिष्ठमेवैको राशिः अम्य कृतिदंङिता सेकाऽपरो राशिभ- वतीत्युपपन्नम्‌ |

अब दितीगरप्रकारस्योपपत्तिः-यथ।--हृतियुतिवियुतिभ्५क। भूद्‌ मवेत्तथा कपत रारिवगो याव ९ष््‌। १ङ्‌ १। अत्र द्वितीयर।शिमछं रूपमेव। व्येकस्यं योगस्वास्य यावं २। वैपङृत्या मकम्‌ | तश्र "इ्मक्तो द्विषा

षः हत्यादिनेष्टमक्तेन र्पेन ज्ये मूं भयं प्रथमो राशिः एव- ९। मेती राश्ची ६। | द्विकेनेष्टेन ररेषठमृरं अय प्रथमो राशिः | एषमेतो

२। |

मा माया मानि ययन

ली ०३०-, एवमेते मृढप्रदो राशी एवमेकेने्ेनेति यथा-ृष्ट !

[^> ५9 इतिः भष्टगुणिता व्येका दिना | इन विमानिता *

४९ ४९, + ६७४ ^ ९६७ प्रथमो राद्धिः | भस्य कृति छ्त। ` सका अपरः | राशी + “५ ३।८

द्विकेनेति इष्टस्य कृतिः अष्टगुभिता २३९१ व्येका ६१ दशिता 4 इष्टेन

६१ _ = < >, ~. ९११ ~ ९११ भयमक्रा राशिः मह्य कृतिः ११ दृटता १२

% ९९३ १३१ | ९९१ सका २९ अयमपरः | रश्ची | ६२।

मक्ता

वक सन्तरमाह-द्वितीय-

प्रकरणेष्डं ङ़एं { द्विगुणेष्टेन मक्त इष्टेन प्रहितं भयमेक। राशिः

कि कि

९० युद विलासिनी विवरण्टीकाम्यां समेता- [वगेक ०~

अथवा सूत्रम्‌ इष्टस्य वर्गवर्गो घनश्च तावष्टसंगुणो प्रथमः

बु°वि०-रशषी९। १। एवमिशट्वश।तप्रथमर।रिरनेकषा सवेश्र द्वितीयो ख्पमेव |9।१। अत्र दिकतुस्ये एव क्षेपे सतति ¶ष्डमक्तो द्विषा क्षेपः” इत्यादिना उयेषठमृटे क्रियमाणे बुल्यगुणहारनाशे कृते प्ति दपं द्विगुणे हलमि्यायुप- पद्यते | अनयेव युक्त्या प्रकारान्तरं मया निबद्धम्‌ इष्टकृतियेमयुक्ता द्विगुगे- 'टहुताऽथव। परो रूपम्‌ इति इत्यादि मुधीमिध्चिन्त्यम्‌ १२॥

एवं प्रक।रद्रयेन।पि भिन्नावेव राशी उतदते अतोऽमिनराशिन्ञाना्थं प्रक

रान्तरमाह-इष्टस्य वर्भवगं इति इष्टभ्य वर्गस्यापिं वर्ग! कथैः | एयग्धनः

छी ण्वि ०-जयमपरो रूपमेव रशी | | | द्विकेनेति रूपं द्िगुणेष्टेन {५ नि 1 | 4 [9 [स्‌ भक्तं $ १ए२पुतम्‌ तव्यं पच्छो § | | योगः अयमेको राशिः द्वितीयो रूपमेव त्रिकेणेति पं { द्विगुणेन मक्त पेष्टं वदर्ष न्यासः १८ १९. = ०० $ 4 ®> ® [गः अगरमकेऽपर्‌। रूपमव { ध्यनव्रे इष्ट, द्वगण ९| ` ^-६५. स) 4 2 = २९. ; अनन्‌ स्प ष्टन्‌ द्‌ $ भनेनस्पं हर्‌ हृष्टेन युतं यं स्मच्डेदौ | णे अपरो रूपमेव र्‌ | इत्यादि १२

, अथवा सूत्रम्‌ इष्टस्य यो वर्गप्तस्य गो वर्गः इष्टस्य षनश्च तै हौ इष्य वगेवगेधनौ अष्टगुणितो तयोमेध्ये प्रथम इष्टस्य वरग॑वगेः मेकः कर्वः | एवे भ्यक्त पाटीगणितेऽग्यक्ते बीजगणिते द्धौ राशी स्याताम्‌ यथा$त्र कसित-

द्विकेन ®

१ग. शति ज्यष्टमलं भयं प्रथमो राधिः एवमेतौ राक्नौ

प्रकरणम्‌ सखावती | ६१

भेको राशी स्माताभेवं व्बकतेऽपव।ऽग्पक्तं ६३

1 ५४ गब्भे; अत्र | स्का नाव) १२ | अस्य व॒र्गव १६ अष्टनः प्रथमो राठः पुनरि अकस्य घनः अष्टगुणो जाषो

| एवं जातो रशी - | अथेकेनेहेन ९। द्विकेन {२९ ६४ त्रिकण ६४९ २१६ एवं सर्वेष्वपि प्रकारोष्विष्टवश्षादानन्त्यम्‌

पाटीसूश्रोपमं बीजं गृढमित्यवभासते

द्वितीयो राश्चिः

----~-~-----* - ~~~ -~ ----------~--- ------ -~्न

घु °वि०-कायेः तावष्टाभेः सगुणा कार्यो तत्र प्रथमः पकः कायै, , तौराश्ची स्याताम्‌ तयाः कृतियुतावयुत। ग्यकं वेगा स्वतामति पूवाद्रवत्तः अत्रामिश्न इष्टे कलितेऽमिन्नो राशी स्तः भिन्ने पतति मनना सलः एवं राह्यानयनं व्यक्तेऽप्यक्ते बीजे वा मवेत्‌ वापनामिप्रायेणेतत्‌

१.९ ®= _ ¢ ¢ _ _& (~ जघ्रपपत्तिः-- यथा कृतियुतिवियुती व्येके वगे। स्तस्तया क्तौ राशी

क्षि = (विः [ /

यावव १।याघ८ अनय; तियतिवियुती स्येके य।वववव ६9 याधव

१४ यावव ११। यावववव १४ याघव ६४ यावव ११९ एते स्वयमेष मटप्रदे जाते अतस्त रशी इष्टेनात्यापयदित्येव एव कृत्‌ ष्टस्य ववर्थ इत्या द्यपपद्ते ६६९

नेयं सपणाऽव्यक्तक्रिय। नापि भ्यक्ताक्रयां अत एवोक्त व्यक्तंऽथव[$-

री °वि०-ि अस्य वगः तस्य व॑ः सष्टगुणः अष्टमिरपवतेः द्वितीयराशिः अथेकेनेति एकस्य न्गेवगेः अष्टगुणः < सेकः प्रब- मोऽयम्‌ एकस्य घनः अष्टगुणः < द्वितीयोऽयम्‌ द्विकेनेति इष्टस्य वर्गैः 9 तद्वर्म: १६९ अष्टगुणः १२८ तैकः १२९ प्रथमोऽयम्‌ हष्टस्ब घनः अष्टगुणः १४ द्वितीयोऽयम्‌ ्रिकेणेति इष्टस्य वर्गः तद्वर्म ८१ अष्टगुणः १४८ सेकः ६४९ प्रथमोऽयम्‌ हृष्टस्य घनः २५७ अरषटग २१९ द्वितीयोऽयम्‌ एवं सर्वेष्वपि प्रकारेष्विष्टवशाद्‌।मन्त्यम्‌ १३

पाष्टीति बीजगणिते पर्सृत्रोपमं पा्टीगणिततुल्यमेव गृढमिस्यवम।सते मृढानां विदषां किमपि गूढं नाति षादेत्यपि नाति किश्वनेकषा ते

६१ पुद्धिविरासिनीरीलापृदी विवरणी काम्मा समेता- [गुणक

नास्ति गृहपमृद्यता मेव पोदेत्पैकधा अस्ति तररािक्ं पाठौषौजं धिम मति;

किभङ्गातं स॒धुद्धीनापता मन्दयेमुच्यते ६४ ति वगेक्रमं

अथ पृखगुणके करणसू एत्दयम्‌- गुणप्रमूटोनयुतस्य रशिष्स्य युक्तस्य गुणाप्तया मूलं गुणार्थेन युवं विहीनं वगीरतं प्र्टरकीष्टराशिः ॥६५॥

कियो तिकि

बु०वि०-ग्यक्ते इति अनश्च सुज्ञानां बीज पाटीसूत्रतुर्यमेष | तथाऽत्र वगे- वगोदीनामुत्पन्नत्वात्षटुप्रकारमेव धोजमित्यपि नास्तीत्यनुष्टुमाऽऽह-- अपि एवमन्यक्तकरि गरोपपंहारं व्यक्तरीत्णकत्वा सन्तस्तवनव्याजेनाऽऽत्मनुद्धयतिशयं योतयति--पारटीृत्रोपमं जमिति | बीज पाटीसुत्रतर्धमपि गृढमिति मन्दानां माप्तते पाटीपूत्रोपमत्वात्‌। अपृडाना सून्ञानां गृढं नापित पटुपरकारं षोढा, इत्यपि न।स्ति ररंत्वनेकध। स्पात्‌ घनव्गवभपकरारात्मकमपि

स्यादित्यथ: इति वभ॑फमं १४॥

अथ वगेकेमेविशेषत्वेन मूल्गुणकःमुपनातिकाद्वयेनाऽःह- गुगन्नमूलोनयुत- स्येति यद्‌ ठवेश्योनयुत इति यो रक्षिः स्वपृढेन केनचिद्गुगितेनोनो युतो वे ऽशैरहितो यतो वा दृष्टस्तस्य दष्टस्य युणाधेकृत्या युक्तस्य यत्पदं तद्गुणार्धन यक्तं कःयम्‌ यदि गणघ्रमडोनो दृटः | यदि तु य॒तां दष्टस्तहिं विहन कासम्‌ | अस्य कृत्‌। र॥ गः स्यात्‌ ६९

ङी °वि ०-कटपयन्तीत्यथः अप्वीति तरेराशिकं, पाटीगणिते बीन विमद्य मति- श्वस्ि तहिं पुबुद्धीन किमन्ञ।तमपि ज्ञातमेव अत एतत्प्र गणितं मन्दाय मस्पनुद्धिनयुत्पादनाये।स्यते इति वगम १४ मथ द्टमूढनात करणपूत्र वृषद्वयेनाऽऽह -- गुण्नति गुणघ्नमृडधानयुतस्व गुणेन केनचिद्धतं यमू तेनोनो युतो वा यो राशिस्तस्य इष्टस्य गुणापेकृत्य। गुमाधोनां मृटगुणाधोनां इत्य वर्गेण युक्तस्य यन्मूहं तेदुणा्षेन युते [ वा ] विहीनं कायम्‌ गुणत्तपूढाने ट्टे रातौ गुणार्पन युतं कायम्‌ गृण््यमूढ- युतदृष्ट गुणार्थेन विहीनमूढे काचम्‌ ततस्तदरगाचयुतं विहीनं व।क्तस्कारप्कु तराश्चिमूठं वर्गकृत स्त्यष्डुर मीष्टराशिः स्यात्‌ ६९

क. भथ गुणकमे तत्र दषटमृष्ठजाती क“ ग, "स्तदा

प्रकरणम्‌ | ङीरावती ६२

यदा ल्वेश्वोनयुतः स्र राशिरेकेन पगोनयुतेन पक्वा | श्यं तथा मृलगृणं ता्यां साध्यस्ततः परोक्तयदेव राशिः ॥६६॥ यो राशिः स्व्रमृलेन केनचिद्‌ गुणितेनोनो दृएस्वरय मृरुगुणा धृत्या युक्तस्य यत्पदं दद गुणार्घेन युतः कायम्‌ यदे गुणच्न- (१

कने

लेया दृष्टस हीन कथयम तस्व वगों राशेः स्यात्‌|

@\ ^ 4

बु०वि<-यः छ्वैरिति यद्‌। गुगघचमूल्युतोनः राशिख्पैरप्युनयुनो दृस्ता

तेभागेः कमेणोनयुतेनेकैन दृष बूलयुण मक्त्वा ताम्यां दृषटमृख्युणाम्या

प्रक्तवद्गुणन्नमृरानेत्यादिना रारि. द्ध्य: त्रोपपातिमेभ्यमाहरणबीनेन

अत्रोद्‌ाहरणम्‌- ब,ठे मरठेति स्वप्तापेयमूट नो रिष्टं दृष्ट इति तास

यायः अत्र ररिप्रमाणं यवद्भगेः। याव | अपता स्वह्तापेत्रयमृढोनो द्विप्तम

इति जातौ पो माव १या - रू० | अत्रागयक्तषते मध्यमो राविृहगु- यवि०्या_ ङईर।

णकपतमः अन्यक्तवग। दरि यदाऽतरषमित्यु्तन्वान्मध्यमराहव्वरग पक्षबोः रिप्य मूढे प्ताध्यते तत प्रथयपमृखमन्यसमर मृल्तुणस्य।पै॑छूप- राशिमूलम्‌ | मृद्गुण्य) ्टूणत्वे धन स्यात्‌ धनतवे, ऋणं॑स्यात्‌ द्वितीयपक्षस्य मूढं मूखगुगकानवगेयुक्तरयं मूं पुनरनयामूल्योः, या

[१ * णौ ° क्ष ०. स्माकरणेन यावत्तावन्मान॑ 8 अप्य न्मुणोत्थापितो राशि; स्यात्‌ १९६। अ१ उक्तं गुणन्नमृटेरय।दे रु ९। यद्‌ देरिति त्च वक्ष्यमाणो. द्‌]हरणम्‌- यातं॑र्सकटष्येति पट :रफानाऽष्टाश्चहीनश्च राशि; षट स्यात्‌; इयन्त र२॥रप्रमाण याव {| जन्त स्वमृषटदुञ्चक।न।ऽष्टाशहनश्च १दतम्‌ हति जाते। १६ याव ७या {० छं० | अत्र वगदा मागनयुत षम्‌ |

<

( = ^ _ _ = _ = _ ^€ अतस्तेन १६। ।वेम।ज्य। यत एवं कृते वगा) छपमेव स्यात्‌ याव य।५ रू शेषं पूववत्‌ एव॑ यद्‌ एेश्चलाकषपनम्‌ अत्र पूतरव्यादिद्शना- यमुद्‌।हरण१ट्‌२२ १६

ङी वि०-यदेति यदा छौरेखूनो ङो १। शरि्वकारानमूरेम चोनो युतो वा

1

राशिस्तदेकेन मागोनयुतेन कवेलनै मारने सकूधुतत्वे मागयुतेनकेन दध्यं मृष्गुणं

0 = --- ----~-- 9 ~ ~. ,.-------- ~+, 444 ~~~ ~~~ ~~~ ~~~ ~+

१२. शस्य दस्य मुः,

® ® &\ 3 ५.

६४ बुदिविरासिनीरौकावतीविषरणटीकाभ्यां समेता- | धुणक९-

प्न दृ ताबदुदाहरणम्‌-

बारे परारङ्कलमूलः लान सप रे विखाप्तमरमन्थरगाण्वपहयम्‌ | कैटिकक६ कट हंसयुरथ

जल वद परखकुटलप्रपाणप्‌ 8७

तं कुच

~ ~ल ~ ~~~ ~~~ ~~ ~

बु "वि ०-तश्च तावन्मूलने राशो दृष्टे वप्तःततिरकयोदाहरणमाह-्राठे मरति मराानां हस्ाना कुं तस्थ मलं तस्य सप्त दलानि तरे वतेमानानि कमे, जहे वतमानं शेषं हसयुभ्प कत्‌, अपदयत्‌ कथभूनानि विलाप्तमरमन्थराणे विस्तस्य मरस्तेन मन्थरं मन्द्‌ यथा गच्छतीति तथा कथमूतं हं्युमम्‌ वै लिकरहं त्र! क.ठहं॑ कुवेत्‌ मठ [नेश्वये यद्रा कलहं युगमिति पाठः तत्र कलसः कादम्बो हसविरषः कादम्बः कलहुपतः स्यादिलयमिषानात्‌ दंसकृरात्साधकरमृदानि गत्वा रप द्वयमित्ययः भो बे, एवे प्ति मराठ- कुरुष्य प्रमाण वेद्‌ ६७

ना भण -पी ००५

क्ष

ली ग्विर-मक्त्वा हता तम्यां दृरयमूलाम्यां मक्ताम्यां परोक्तवरपृवैश्छोककपित- विधिना २2; परष्टरमीष्टप्ततः राध्यः 4 राशिः स्वमूठेन केनचिद्भुणितेनेनो युतो वा दृष्टस्तस्य मूरध्य गुभाष्त्य युक्तस्य यत्पदं तदुणार्ेन युतं कायैम्‌ यदि मृढोन दृष्टो रारि; यदि गुणनमूरेन युतो दृष्टन्ताई विहीनं काचम्‌ ब्रश्य वगो राशिः स्यात्‌ ६६ मूढोने दृष्टे ताववुदाहरणम।ह-१।र ति। हे भाठे प्प मराल्कुश्मृढ्दछानि भरा. छाना हंसानां यत्कुटं तस्य यम्भूढ तस्याद्धानि प्रठतरूपाक्रानि विङापतमरमन्यर्‌- ग्राणि विदासाधिक्येन मन्दगाभीनि पीरेऽहमपरथ दृष्टवानस्मि शेषं कहं युग्मं जले केकिकः कुवेद्परयम्‌ मर।ठकुटपर१।५। वद्‌ इर्यं गुणः

(च \9 [ 1 ९, | तत्छृतिः अनया दृश्यं यक्तं काय २। तदभ , तः १९ यु तद्य प्म >= शद ६२९ ८१ 9 ९, 9 च्छदौ योगः „) एतन्म गुणार्थेन ११ १६|| १६९ "^ युतं छेद्हते वरि १९ जातं दसकुटमानं ११९ १७॥

४५२२५ | कौरावती | ६५

9 * न्यासः पूलगुणकः २। दृश्यं दृष्टस्यास्य गुणा-

४९

कृत्या १६ युक्तस्य १६। पल गुणार्थेन , युतं वगीं-

१६ कुत्‌ जातं हस्ङरुटमात १६। अथ मृलयुने दष्टे तावदुदराहरणम्‌ -- स्वपदेनेवभियुक्तः स्याचतवारिंशता ऽधिकम्‌ शतद्र।द्‌ शक विद्रन्‌ कः रारिनिंगद्यताम्‌ ६८ भ्याम: | पृलगुणक; | दृश्य १२४० उक्तप्रकारेण ज्‌।त। राश्चः ९६१ | उदाहरणम्‌ -- यातं हंसकुरश्य पृदक मेघागमे पानसं प्रोडय स्थरपद्चिनीवनमगादष्रंज्ञकोऽम्भस्तटःत्‌ |

~ ~` ~~)

किः दन

बु °्वे०-अथ मृ्युक्ते राशां दृष्ट उद्ाहरणमनृषटुभाऽऽह--स्वपदेतवभिरेति स्पष्टम्‌ १८ अथ मृरून॑ऽशोने राशौ दष्ट उदाहरणं शादृविक्रीडितेन।5ऽह--

यात हंसकुर्येति मेघगमे प्ति हंप्कुलप्य स्वमूचदशकं मानप्तं परोवरं

कक 9

ट्टी 9वि०-अथ मून्युतवृ्टद्हरणम।ह--स्वपदरिति- रे विद्वन्‌, प्र राशि; कः, त्वया निगदयतामुच्यताम्‌ स॒ कः, यो रारिनंवाभेः स्वपदेयुक्तः न्‌, चत्वारिंशताऽ.

©

धिकं शातद्र।दशक ह्धात्‌ यत्रा न्याप्तः | गृणःर त६१ तत्करृतिः (५ * _ _ ९१ ८१ ०,

भनया दृष्ट {९४० युक्तम्‌ | तद्य ५.च्छ}। ^ यागः ५०७ ७9 1 ९. ® (भ द्‌ (6. 9 तनम्‌ गणा षन [वह्‌।न षग्‌। करन्‌

, र्‌ थै $ [॥ |, _ देन हृतं ९६१ | अयं १२ ।ह२। शाः यथा पद्‌ ६१ नवगुणं

२७९. अनेन युतः ९६१ अथं {२४० ६८॥ छवेरप्य॒नत्व उद्‌ ह्रणमाह-य।तमिति मेघागमे षप।रम्भे हप्तकृरप्य मृल्द्शकं मान्त प्रति यतम्‌ हपक्ररस्य।ष्टा को ऽष्टमोऽशा ऽम्मप्तटात्पोङ्कीय स्थटपश्नीवनं

~ -~-~~~ ~~ --- =-= ~~~.

[भी

कं, भागमृलोने दरे उद्‌।हूरणम्‌

६६ बुदिविङासिनाविवरणटीकाभ्यां समता- [गुणक ०~

ब।रे बालमृणारश्रालिनि जले ककि क्रियारालसं ष्टं हंमयुगत्रयं सकरछां यृथस्य सख्यां वद्‌ ६९

4

न्यासः पूटगुणकः १० भागः ^ दृह्य॑ ६। यद। रवै-

॥५।

शरोनयुते भागोनेन दृर्यूलगूणो भक्त्वा जातं 9 9 9 ७9 = षयं ७. बूल गुणकः आभ्यामभषट गुणध्नमूलोनयुतस्व

~~~

दिविधिना ज।तं दंसक्रभानं १४४।

बु °वि°-प्रति यातम्‌ वषागमे हता मानव गच्छन्तीति प्र्तिद्धिः हपकृरस्या- ष्टारका जटतीरात्प्रङ्कय स्यल्पद्धिनीना वनमगादगमत्‌ स्थरं पाद्यनाव स्थल्पद्मनी , पन्तप्रीप्मयोयतकन्दादेव ्रतदिनमककं कच।रपुष्पपतदशं इयाम कध पष्पमुदेति पा स्थल्पाक्चनीत्युच्यने बलानि कोमलानि सृणाद्मानि बरिप्तानि | प्रणाले नित्तमडमादीत्यमरः। तै, श।खते तत्तथा तसिमिज्ञठे

भद, कि (५

केटिकियाया कीडकमणि टःछष तत्पर हसय॒गमत्रय ष्टम्‌ हघ्रषट्क दष्ट. मित्थयः | भ) भाट एवे सति इमयुथस्य हमषमृहस्य पका सस्या ९९

कक

--------~-~~-~-~--- ~ ~~ ~~~ ~ --~----

क। वि प्रत्यगात्‌। हंपयुग्ं हसपद्‌कं केलरेयारार६ पैक्ीडद्टृष्टम्‌ कमते ` गट | बालनृणछ्शाखन। बारुनणरुः शार र| मते त।र्मन्‌ | हं बाट ९वं सति सकेरा युथस्य सख्यां वद्‌ यद्य ङौश्चोनयुतः स॒ र।शिरिच्युक्तस्वात्‌ एकेन

नि कर | मामनेन दूरय मूरुगु५ भजेत्‌ यथा मगः अनेनोन एकः कायः | तदु सम.

४० के ®>. 1, ) ५9 हे |, , च्छ६। | | वियोगे जातं 1 | अनम्‌ मृख्गुण १० दूरय भमेत्‌ छेदं र्वं प्रिवत्य॑< |

\9

| अंशहतिरछेदवधेन भक्ता ^“

9 9 कर # 4 ~ अयं मृर्गुण। जातः < | | 9श।हतिरि्यादिनेदं दृ जातम्‌ आभ्यां

®< 4 9 |. © मृल्गुणद्रेाम्यां प्रक्तवद्रारि; परध्यः | यथा मृह्गुणः तदधे

००011 मीर षणि

क. इयुक्तघाद्रै*

धकरणम्‌ | कलावती | ९७

उदाहणम्‌-- ¢ $ 9 पाये; केणेवघाय मागेणगणं करुद्धौ रणे सेदधे तस्यार्थेन निवाय स्छरगणं मृेश्चतुभिहयान्‌ | छटयं षट्भिरयेपुभिलखिभिरपि च्छत्रं ध्वजं कामुकं चिच्छेदास्य रः श्ररेण कति पे यानञ्नः संद्षे ७० न्यासः पृरगुणकः भागः टृरय॑ (५ यदा खेभो-

नयुत इत्यादिना जात बणपनं १००।

--- ------ ----- ------*-~~

घु °वि- ०अथ पृवेप्तटृशमेव।दाह्रणं पवकरराटनाद्‌शनाथ शादृविक्रडतेनाऽऽह- पाथः कणेवधयेति पृथायाः कुन्त्या अपत्य पमान्‌ पाथोऽजुन, कण- वधाय मागणगणं बाणप्मृहं प्रद्षे पधानं कृतवान्‌ तस्य बाणगणस्यर्येन कणप्ररितररगणं निवाय॑शरराशिचतम॑ठेः करणस्य हयानश्वान्निवौय शस्यं क)रव।न्यतम षडमिनणेनिव।याथ त्रिभमिरिषुमिष।णरत्रं ध्वजं कामुक चिच्छेद अस्य कणस्य हिरः शरेण चिच्छेद एव दृधं दश | याल्शरानजुनः पद्ध ते शरा; कतीति वद्‌ | ७०

-*- ~ -~ ~" ------------ --- ----- ------ -----~-~-=-~

[ ककर

1, [> © 9 ॥॥ ष्टी तचः", अनया द्र्य युक्तं विधेयम्‌ 7५ पतमच्छेदौ

कार्यो | मिथो हराम्थ।मपवर्तित,म्थामित्युक्ततवात्‌ | पप्रमिरपवर््यान्यो नयह्‌ राभिहतौ

* | १९ ३२६ ९६१ यागः एत्‌ हरार॥कति ईत जति | ४९ पाग ४९ | एतन्पूल

गुणान "५ युत छदेन १२ वर्गछतं १४४ जतं हसकुरमानम्‌ यथ। हभकु+ १४४ तन्म १२९ दशगुणं १२० अष्टः १८ दय मीर्टार्त्वा जातं १४४५ ६९

पुनछवोनत्वेऽप्युदाहरणमष्ह॒- पथे इति कुद्धः पर्थो रणे कभवधाय मार्गणगणं संदधे तम्य मार्मणगणप्या्भन तच्छरगणं कणेमुक्तबाणधं निवार्य चदुभिबोणमूलहेयाधिनखेद्‌ षड्भि, शस्यं पूतं त्रिभि. कमण च्छत्रं ध्वनं कामुकं चिच्छेद | एकेन शरेण।म्य॒रिरधिच्छेद्‌ एवं प्त्यजुनो यान्बाणान्पृद्षै ते

ष, 9

कति बाणास्तद्रद्‌ यथा यद्‌ हभेश्चोनयुनः स॒ र₹।शि।रि्युक्तेरेकेन भागोनेन

कदे) क्वि

६८ बुदिविलासिनीीावतीविवरणदीकाभ्यां समेता- [गुणक

अपच अलिङ्कुख्दरपरं पालनी यानम निखिलनवमभागाश्चालिनी मृङ्खमकम्‌ | निभ परिमरुटुञ्ं पद्मषध्ये निरुद्ध प्रनिरणातिं रणन्तं ब्रह कान्तेऽलितरूषाम्‌ ७१ अतर फिट राशिनवांशाषएकं रहयधमूं राथेकऋणं ख्पदयं यम्‌ एतद्णं र्यं चात राइयधस्य भवनीति।

भनक -- 7

बु°वि०~-भथ विषं दश॑यितुमुदाहरणं माटिन्याऽऽह-- अलिगरंखंदलमृढमिति अचिकुरुघ्य मृ मारतीं जाति प्रति यानम्‌ सुमना म।रती जातिरित्यमरः निखिस्याचिकृस्याष्टौ नवमम।गश्च माठती याताः शेषाऽङिनी भरमरनातिः) भ्रमरौ खरी रेष मङ्गं भ्रमरं रणन्तं शब्दायमानं निशि परिभलशटृपमत एव पद्ममध्ये निरुद्धमावत्‌ प्रातिरणति २।ब्द्‌/यते ।नोश पद्मपतकोच।दूभ्रमरनिरोधः मोः कान्त एवं सत्यलिलमेङ्गम॑स्यां वद्‌ | अत्र प्रागुक्ता द्विशेषमाह- अत पिछन्यदिना | जत्र रादयषम्य मृं राश- नैवाश्ाष्टकं राशेः संरोध्य रूपद्वयं दरयते मृल्गुणकरो दृरय दचिति राशष्यपरस्य स्यात्‌ अशास्त्विकृता एव | यतो रारोनवांश्ाष्टकस्यापं रादयष

~~~ -- - ~ ---~---~---- ~~ ~~~ -~--- ----~~ ---- ----~~ ~ -~~+~-- ~-------- ~ ------~---- --

द्धीगवेण -ट्‌इयं १० २०। मृटगुणश्च भक्तः < आर्थ राह्धिर्‌ ने यथा गुणः < तदध तत्कृतिः १६ अनया द₹५ २० युक्तं ६६ तन्मह गुणार्भन युत १० वर्गीक्ितं १०० जाति बाणमानम्‌ ४०

उदाहरणमाह--मिकरुति | अटिग्रुरस्य भ्रमर नमृहस्य दर्मं तन्मूढ माङतीं प्रति यातम्‌ अष्टं निखिलनेवममगश्च मालतीं याताः अछिनी तमेकं मङ्ग प्रति. रणति किमू भङ्गम्‌ परिमट्ट्न्धम्‌ अन एव निशि पद्ममध्ये पू्यऽस्त गच्छति संकुचिनष्दयमध्ये निरुद्धम्‌ हे कान्त एवं स्त्यटिक्तरुयां बरहि यद्‌ ट्व नयुत इत्युक्तत्वात्‌ | न्न त्रि रारिनवांशाष्टकं रारयधेमृरं ररोक्रणम्‌ | रूपद्वयं ददयम्‌ तरणं हर५ चाधवार्जतं २।रयधेप्य भवतीति तथा न्यासः मा

+ + „ए ~ ^ * युणटरय ददयषस्याश्च राद्यप स्यादद्‌।त भागा न्यस्तः | पत भयः ऊनः

, «९, तस्ति ८१ गणव्य्‌] ८91;

२। १८२ '४ | तत १९

+ __ ६1 अनेन मूगं द१ भक्तं

प्रकरणम्‌ | छी खाषरी ६९

# | तथा न्यासः | ूखगुणकः९।१।१६ १। भवर प्राख-

न्धं र।ारिद्टं ३६ एवदृ्गु।गतमलिक्रुरषानं ७२ बु०पि०-नवाराष्टकं पममेव स्यात्‌ उमयत्रापि मगो नगशाश्टकमेव अते।ऽशा अविङृताः स्थाप्याः तत्‌ उक्तवद्राशिः स्थात्‌

( (म

अत्रोपपात्ति.-राशिप्रमाण यावर। अम्म्‌।दह्‌गमूटं नवांशञाष्टक चपास्य दि

>.

=, ^ = ~ __ = ज, 3 समापत्‌ जाति पक्ता साक या { ₹ई5० | वबाड्क भामानि ह| तम्बा धा ०२ ©

ने, मि बे =. भ्‌ 9 पक्षौ माजी | जो मामोनयुतैकेन द्वाभ्यां इरथमृलगु मक्त्वा शेष पूववत्‌ अत उक्तं ततत्‌ ७१॥

जथ मृहेदरोचच गुते रायौ दृ इन्द्रष्जो ः1हुणमःह - यौ शिरष्टादश-

भिरिति स्पष्टाथः, | अथ सूत्रतवातिद्नायतुद्‌।दरणान्तरं मयोच्यते--

~~ ---------~----- ---~ ~---*=--- ~------ ~ --- -- -- --~ ~~ ------~ --- ------------ -- -- ~ ~^

} यत्तं ~ < ८१ ५८९४ = = २२१ ष्टी ग्र ०-तग्रा दद्य यक्तं तदयं ममच्छः) तयो्यागः ९। १९ १९ तनभृदं 4 गुणक्षये २१ दढन वेर्गीकरनं ६६ अच्किछदछेन ध्र < < 9) @ 4

युक्तत्वाद्‌ द्विगुणपचिकुमानं ७२ ७.

वयुनत्व उदाहरणम,ह --य) रिरि यो रश्गिरण्दरामिः स्मृ. रारेच्िमाणेन तृतीयभगेन संयुतः सञ्खातद्रादेशकं जातं ते रारि शीधं जानीहि चदि ते त्व पटा णिते पटुता ज्ञानमस्ति तत्र छ्वेयेतत्वाद्करेन मागयुतेन दृदयं मृच्गुणं मजेत्‌ यथा न्याप्तः भागः

मृखगुणकः १८ ददथ १९०० अकेन मामेन युतो मागस्तदुर्थ

यगः अनेन इदयं १२०० मृचगुण

७: धदधिविरासिनीरीावतीबिवरणदीकाग्यां समेता- | गुणक०~

भागप्रलयुते श्ट उदाहरणम्‌ - यो राशिरषएादश्मिः स्वपृटै रात्रििभागन तपन्विनश्च। जात शतद्राद्कं तमाद्य जन।ह पट्वा १्ड्ताऽशस्ततं चत्‌ ७२॥

न्यासः पूरगुणकः १८ मागः हश्यं १२०० [पे धै | , अत्रैकेन भागयुतेन > मृलगुणं इृश्यं भक्त्वा प्रावन्त

राशः ५७६ दति गुणकम

बु °वि०-को रारिच्िगुणः स्वस्य मृटेनेकेन वर्जितः | रा शिञ्य॑रेन चनः स्यादद्य त्वं वेत्सि बेद्रद _ अत्र मूढगुणं दरदं त्रभिुणमत्‌ श्तवविहितः ततो यद्‌ हव. ।रत्यादेना राशिः स्यात्‌| को राशि; स्वचतुर्थाशहीनो र।इयष्टम गयुक्‌ रारिमृष्द्रभनानो दयं स्याद्रद्‌ तं दरूनम्‌ अघ्र धनरिनोनमृणांिन युक्तम कृत्या पेन दृश्यं मृषगुणे भकन्वा गुणघमृरोनेत्यादिन राक्षे स्यात्‌ एवे छवत्रयादिष्वपीत्यादिपूत्रन्याषिवुद्धि ताद्य इति मृटगुणकजापिः ५२

-------“~ -्-----~ -- ~ =

कौ °वि०-च १८ मने) | तयथा {९१५१ छेद ठे परिवत्य॑ | 9 ( [^ भद, म, # 9 9

+ अंश हतिरकद्वधौ `" छदन हनं ९०० इदं इदयं जातम्‌

14 9 = 4 * द्‌

यया मूच्युणः + | अराहानर्दव१ा § | भय |मृखगुणो जातः

रमि क्षाष ५४ ^ १७

आस्था ररेयगुणाम्यां रारिप्तापनम्‌ यथा मृदुणः तदव

„__ ७२९ (| * ॥४ १६१

तत्कृतः ११ अनथा &€०० युक्त क।पम्‌ | तदयं

~ ७२९ १४४०० ^ १५१२९ . १२३६

स१च्छद्‌। याग, एतन्मे द्‌

१६९ | (६ १९ पत ^

५9 = गुणा्ैन विहीन कायम्‌ रारोखयुनत्वाद्धीने कृते जातं छेदेन

प्रकरणम्‌ | छौरावती | ७१

अथ तरेराशिकरे करणसू प॒त्तषू- प्रमाणमिच्छा समानजात। अ।यन्तयाोस्तत्फट मन्यजाति

धरु °वे ०-अथ मिश्रव्यवह्‌र दीना तैर।रकादिमृरुत्वाद्‌।दौ तैर्‌। शै आदीन्याह तत्रापि पश्चा रिक नामि दिमेराचिकर्पत्वेन तवित्रैराशिकमुपन- त्य।ऽऽह्‌-~ प्रम।णमिच्छ। चति प्रमीनतेऽनेनेति प्रमाण फठापिः एषण- पिच्छः प्रभाणं चच्छ, कमेणाऽऽचन्तयोः; स्थप्ये | कथं मते समा. नजाती समाना ज।तिचयोप्ते पतानजाती समानज।ति6व निष्क।दिना | उम अवि निष्काव। सका वा दिनानि वा घटिका वेत्यादि ताभ्या सक.श।दन्यज।तिफटम्‌ तत्त५ामध्ये संस्याप्यम्‌ तत्फठमिच्छाहतम। येन प्रमाणेन मक्तभिच्छफटं स्यात्‌ नलम तु व्यप्तविषि; स्यात्‌ फठम।च. नित्नतनिष्टमक्तमिच्छफषं॑स्यादत्५५; यत्रच्छावृद्भ; फठ्,पि वृ द्धिरच्छ(. क्षये कर्य।पि क्षयस्तन कमञ२।९*१५ अतोऽन्न्य। पिोमनैर। शिक मिति वकष्पति बन्श्यते रसय तम्था चर।९२।२।५ति।

अत्र।पपात्तिः-मापद्वुमन पट्कलान्तर तद्‌। माहपश्च कन किमिति। अत्र दवम्यां पद्‌ भक्ता ए१।सस्५ कन्दर स्मत्‌ एतप्पश्चगुण पश्चमाप्तान स्यात्‌ | अत्‌: फलमेच्छ हतमायमक्तमिच्छ.फल स्थादिव्युपपन्नम्‌ विलोम इति पठा दकेन मनेन पान्यर्‌। सौ मापे) चररि मान्त स्णात्तर्‌ा पश्चादङेन किविति। जत्र मानशतं सप्तगुणमाढकाः स्युः | ते पश्चमक्ता इच्छमानामेति स्यात्‌| अतौ विषमे व्यरतविधिरत्य॒क्तम्‌ ७६

^

(ज, ~------------ ~~~

°वरे हं २४ वर्धितं ९७६ रि. यष।ऽघ्य मूढं २४ जशद्शग॒णं ४३२ राशिः ९७६ तेमागः १९२ | आम्यामनिित्‌।5१ ९७६ जति। राशिः १२०० ७२॥

एव॑ वगमेद्‌।नमिषाय गणितमकूटाय(मुदुटी)म्‌ पररा शिकमाह-तत्र करणम वृत्तम्‌ प्रमाणमिति स्मानन।ती एकजाती प्रमणच्छे आदन्तयाः स्तो मवतः | अन्यजा. तिफटं मध्ये स्यात्‌ तत्फटमिच्छाहतभिच्छया गुण दाद हने तत्प्रमाणन मक्त सदिच्छफरं ध्यात्‌ विलोमे व्यस्तत्रेर।शिके व्यस्तविपिरविपरीतो विधिः स्यात्‌ | प्रमाणगुणितमिच्छमसं फल ९।दत्यथ. |} ७२३

बकान्ककवयर्वन्नन्---------- == -~ ~---~-~---- = ----

कृगन.ष् स्तः

9 ¢ „~ + ७२ बुद्धिविकसिनीढीङावतीविवरणदीकाम्यां समेता- [१२9०

उद्‌ादरणमप्‌-कुङ्कुपस्य सदलं परद्रयं निष्कमप्तपरवेस्रिभियोदि

प्राप्यते सपदि पे बणिर्बर ब्रूहि निष्कम वरकेन तत्कियत्‌ ७४ २।५।५।

ग्यास ` छभ्धानि कटः नि सः | २।१। व्यानं कुट्‌ इृप्पलान ५२।

कष २।

आप्रे च।

्कृष्कपूरपलत्रिषप्रधा चम्यते निष्कचतुष्कयुक्तम्‌ छत तदा द्वादश्चाभः सपाद; पले; किमाचश्व सखे विचन्त्य ॥७५॥ सु वि ०-इच्छ फट्योरमषकैः समज। तत उदाहरण रथाद्धतया ऽऽह-कृङकमस्य

पदल्मिति कुङ्कमं वृद्कुभकं गन्धद्रव्यं तस्य सार्पठ्द्रयं॑वेन्निष्कस्य निमिः पष्ठमाशेरुम्यते तद्‌। तपकु्कुमं निप्कनवकेन कियत्प्ाप्यते वणिक्‌- र्ठ पदि बरूहि ५४

अथ पे; एमज।तित्व उदाहरणमुरजा साऽह ~ प्रकृष्टकपर। उल्छृ- हकपैरस्य पलाना त्रिष्या नेन्निप्कचतुष्कयुक्त शत रम्यते तदा सपादै-

टी ०वि०-अतरदशकः-कुड्कुमस्यति यदि त्िमिनिष्कपप्मटवै; कुडकृमस्य पदं पलद्वयं सारे १८े प्राप्यते तरादु॑निष्फेनकेन क्रियतप्ाप्येत | हे वाणिग्वर्‌ सपदि छध्ररूपषु छव। धनणपिति मध्यमस्य

-32

@ का ण, ता पद +| | श्च्छ {हत इद्मायथेन ५मनेत्‌।

अशाहतिरश्छदवधेन भक्त] ४.4 छदेन हते क्ष ९९ पानि प्रयः रेषा; ते चद्गुणाः १२ १इ्भिर्मक्ताः तत्कदरयम्‌ ॥७४॥ उदाहरणमाह-- प्रकृति ङृ्ट॒ यत्क्र तस्य पटानां त्रिषष्ट्या यदि निष्कचुष्कयुक्तं शते ठम्यते तदा प्फदेदवीद्शभिः १; रिं ठम्यते हे प्रते विचिन्त्याऽऽचक्ष्व वद्‌ | न्याः नि फटं १०४ इच्छ। ६३ | {०४ | ४९ |

ˆ ` ` जचःग्बैमनञ्न, ~

४१२० कीावती ५२

लब्धा निष्का; २० | द्रम्पाः

र। पणाः काक्रिण्यः ३। वराटकः ११ वरटकयागप्रन्

न्थाक्तः ६२३ १०४

अपि च- ्रम्पदरयन सष्टञ्चा ज्खितण्डुलखारिका | छभ्पा चेत्पणसप्तत्या तत्कि सपदि कथ्यताम्‌ ७६ अत्र भमराणस्य सजातीयकरणाय द्रम्पदरषस्वय पणीडृवस्य न्याप; ३२। | ७० कम्य खाय द्रोणाः ७।

आदर; भरस्थो २।

ननि

~---~

= "म =, = = ~----~-*---~ ---~~--- ~~~ ---~~~--~ -~- --~-- - ~~ ----~---

[

षु °व्‌०-द्वद्राभः पः किं म्यत \भाः प्रत इति वि।चनत्याऽऽच६१ ॥७९॥

विषमज,त्योरिच्छा्रमाणयोः समजादतीकरणोपदरशायमुदाहरणमन्‌ष्टम। 5ऽह- द्रममद्वयेनेति . स्पष्टम्‌ ७१

~~ --~------~

+ 1 ( $ 1, छी ण्वे०- १२७४ आयेन १३ ह+ न्धं २० निष्काः | शेष १४

पोडरा गुणा, २२४ तिषष्टिमक्ता छन्धं द्रस्पाः रेषाङ्ः ६९ षोडशगुणः ९६९० निषष्टया भक्ता टव्पाः पणाः < रेषा; ९६ चपुगुंणाः २९४ त्रिपशटिहता ठन्पाः काकषिण्वः रेष, ३९ (तरत्या गुणिताः ७०० त्रिषषया हता

ि पु \9 [व छल्ष। वराय्काः {१ शषाः पप्ठामरपवतः |॥ ७६

९३ उदाहरणम्‌ द्रममदवथैनति चे्यष्टमाशप्तहित। रारितिण्डुरल रकि द्रम्मद्वयेन [+ [१ ०६ (र म्य तत्त।६्‌ प१णपप्रत्या ठम्यते वथ्नताम्‌ | न्याप, ३२।१ ७० छेद्त्- <

पपि जातं इच्छ। ७० हतं आद्येन ३२ हनं छेट्‌ख्व

९२० | अशाहतिदेवमेन भक्ता ६२ २.१

न्ष लाया {१८ षडश गणाः १८८ छेर्‌न २५६ भक्त ठभ्भा

~~~ ---~-~---- - ~~~ -------.-- -~ ----=--- [म 1 1 जननमकककहि

क, प्रमणेच्छयाः सु* |

९२९० छेदेन भक्त

¢^ @ (=

७४ दि विलापन विवरणटीकाभ्यां समेवा- | व्यस्ततर

अथ व्यस्ततरेरािके करणसृत्रम्‌ - इच्छवृद्धो फले ह।सो हासे वृद्धिश्च जायते व्यस्तं तरेराशिकं ततर ज्ञेयं गणितकोविदैः ७७ यन्रेच्छावृद्धौ फले हासो हासे वा फछवद्धिस्तत्र ठ्पस्तमे-

\ (म

राशिकम्‌ तथथा- जीवानां वयसा मौल्पे तौल्ये वणस हैमने भागहारे राशीनां व्यस्तं ेराशिकं भवेत्‌ ७८ जौ ववयामृटय उदाहरणप्‌- प्राग्नोति चत्षोडभ्वन्सरा स्री द्राञजिन्वतं परङृतिचत्सरा किम्‌ | ्विपूषदो निष्कचतुष्कषुक्षा पञति पूःषट्कवदस्नदा किप्‌ ५९

[व --~--- >

बु ०वि०-जथ विरमेत्रर्‌ा रकं स्पएटयति-यतेच्छेत्यादेना उपपत्तिरत्र प्रागुक्ता || ७७ ७८ ||

जज जीवानां मौर्ये रिलाममर। उदाहणमुपजात्याऽऽह~- प्रा्नोति

9 (> ® (+) (१ तरीय ६६

च।द्‌।त्‌ १।ड २ाव।।५कंय। अङ्गना र।रगुणातद्चयत्वन ५।टयपर्‌मत्व्‌ तदूर्ध्व ^^

यावद्रय उपचीयते तावन्भौस्यमप्चीयते | अत !च्छवृद्धो फटे हप इति।

~~न ~ ~ भन =-= 9 ककन 1 यै

[ #।

र| ° °-9: रषाः ९६ चतुगुण; ३६८४ छेदन २९६ हना ठ्व्वं वा _ ~न „_ 1.6 ठकः २५६; १६८ चतुगुणाः ९१२ छदन २१९ हृता रन्व। प्रस्था ९। इति >२।२।म्‌ ७६ _ ~ * £ ^ ^ [\] 4 = > = _

अथ तर्‌।[सत ।नयममाह- ज।०।म।म.त | जवानां भयत्षा भाल हमनं सुवपसबन्पिनि वरणस्य तीरम रासना भागहर व्यस्तं चैर।शिकं भवेत्‌ विरेष- ।ह्‌- इच्छेति इच्छ वृद्धौ सत्या फटे हाप भवति इच्छाह्‌।भ फटे वृद्धिमेवति = ~ _ «° = _ ^~ ° = २५ फ़ तत्रे दस स्थटे व्थरम्तं तेरु ज्ञेनम्‌ तत्र यत्रच्छ्ृद्धा फटर्पस्य ह्‌, १च्छाह्‌।प फलय पृद्धितत्र व्यस्तं चर।शिकम्‌ ७७ ७८

तद्यथा उदाहुरणमार-- प्रप्रा णीते वेत्षोडरावत्रा खली द्।न्रिशतं द्रम्मा- प्राप्नोति पिशतिनत्पर।ा 9 प्रमोति विच दिधूषंहो द्वे धुरो वहतीती- दशा उक्षा वृषश््निष्कच 3० भाप्रोति तद्‌। धूःषट्कवह उक्षा # परामोति न्यासः १६५। २२ २० प्यस्तत्वात्फहं ३२ पडश्गुणं ५१२ विंशत्या इते द्ध

प्रकरणम्‌ | छीलावती | ७५

|, [ (क न्याकस्षः १६ ।३२।२०। छञ्य निष्काः | कर ® द्रतायन्याप्तः २।४। टम नस्कराः १।

वर्णीयसुत्रणनोटप उदाहरणम्‌- दशवणं स॒वं चेद्वव्राणक्पवप्यते निष्केण तिथिवणे तु तद्‌! बद्‌ कियान्मितप्‌ ८० न्यासः १०।१।१५। लब्धम्‌ २।

[१ ४९ @ ^~ @ _ ©. + ® बु ०1 ०-द्र धुर वेहत।त द्वषूप्रह उक्षा वृष. वषद्‌4 १६ वृ4। विपूरित्युच्यते दविषु हुप्य प्य पररपरमत्तम्‌ त्मात्पर्‌ मोरपापचयः |

-& 2 "षः 91

यरतानुषातः प्रानः ७९ अथ पुवणं उदाहरणमन्‌ष्टपाऽऽ६ -- दश्चवणमिति निष्केणेति प्ममीौस्य- द्योतना५मेव , पुनक्ञेरारिक।यम्‌ चेद्‌ शवं पवरण गद्याणकमिव येन म।लधे. नाऽऽप्यते तदा तेनेव म।स्येन तत्तिथिभिते धवः परितयन्मितमाप्यत इति मिते मानम्‌ भावे क्तः फं प्रमाणमस्यति करिवत्‌ | भिवत्‌, भित यस्य तत्तथा | यथा यथा वणौभिक१ तथा तथ। मौटनपचयः स्यात्त्पभोस्यत्वादिति ग्यस्तानुपातः ८०

यमम (य = ~ -~-- - -~ ~ -~ -- ~ (क [1

(4। (ऋ $ (

०वि०- निष्काः २५ शष चतभिरपवते. ददने प९५ पश्चमाद्य इत्यथ; द्रम्माः पणाः काकिण्यो र्‌ वराटकाः < द्वितीयोदाहरणे >य।सः २।४। दगुण < ष्ड्भहेत निष्कः शष ्ाम्धामपवपेः

|| ७९ © = ~ ® @ =, ® हेमवणमट्योद्‌हरणम।ह-- दशवणेमिति वेनिष्केण दरवर्णकनक्रं गद्या, नए

@\ भध

णकमवाप्यते < तदा तिथिवणै प्रददा किंयनिमितं प्राप्यते तद्द न्याप

१०।१।१९ फट ! दशगण १० पश्चदशहृतं वि पश्चमिरप्वते; || ८०

७६ ुद्धिविखासिनीरीरावतीदिवरण् दीषार्य सपता- | १४६२५ राच भागहरण उद्ाहरणप्‌- स्षादकेन मानेन राश्चो सस्यस्य भापिते। यदि मानक्त॑ं जाते तदा पश्चाठकन क्रप्‌ ॥८१॥ न्यासः ७। १०० ठछब्धं १४० | इति व्यस्म राशिकम्‌ अथ पञ्चरारिकादो करणसूत्र एतत्‌ - ५असप्तनवराशिकादिकेऽन्यान्यपक्षनयनं फटच्छिदाम्‌ बु०वि ०-अथ षान्योदाहरणमनुष्टुमाऽऽह-- प््ठाढकेनेति स्पष्टमन्न सवम्‌ इति ्ैराशेकम्‌ <: अथ परश्चर शिकादीनां परैराशिकमूलत्व। तदनन्तरे पश्चराशिकादिकं रथा. द्ध तयाऽऽह -- पश्वम्नवर।शिकादिक इति पश्च सष्चनवचते च॒ते राश्यश्च पच्चप्तप्ननवराहाय. | तेम्यो जातानि पश्चप्तप्तनव्रराशेका- दीनि | तानि, आदियिमस्तसमिन्पश्चरा शिकसप्तरा रिकनवरािकादावित्यथेः फटे च्छ्द्श्च फटच्छिदिः तेषामन्योन्यपक्षयोनयनं सविधाय बहु राक्षिम्यो जते वधे स्वह्परारिवधेन भाजिते सवीच्छफष स्यात्‌ एत. द्क्तं मवति प्रमाणरसतबन्धिर।श्चयस्तत्फटं चेकस्िन्पक्षेऽषोऽधः स्थाप्यम्‌ | इछ सचनिधराशयोऽन्यपक्षे समानजातित्वमन्रप्यनुवत॑ते तथ] हि-प्रमाण. पक्षे यो यो राशियद्यज्ातिरत्जातिना तत्त॑नपिनेच्छापक्षगतराश्चिना माभ्यम्‌ |

७, [प

चेत्तहिं प॒ तथा कायः | तयोः पक्षयोरकपक्षफलमन्यपक्षं नीत्वा तत्फलं चेतरपक्षे नत्व; एकपक्लच्छेद्‌ानन्यपक्षे नीत्वा तत्पकषच्छेदरश्ितरपक्षे नीत्व। यत्र पक्षे फं नीते प्र बहुराशिः पक्षः | द्वयेरपि पक्षयो; फटे प्ति यत्रेच्छा. फठं बहूराशीः पक्षः अन्यः स्वस्पराशचिः तेषां बहुराशीनां वधे स्व१२ाशिवधेन भाजिते सति स्छन्धं तदिच्छ।फटं स्यात्‌

दी ०मि०-रशिमागेोद्‌ह्रणमाहु-पठिति परस्यस्य रक्षौ स्तढकेन मानेन मापि सातं याद्‌ मानश्नत जात्‌ तद्‌। पश्चाटकन मानन [कं स्यात्‌ न्याप्तः ७। १००। फलं १०० सगुण . ° पश्चहृते १४७० इति व्यस्तत्रैरारिकम्‌ ८१ पश्चर शिकादे करणपूत्रमाह-- १७१हति पश्चप्रषठनवराशिकादिके पश्चर।-

शिक स्ठरारिके नवराशिके आदिशढ्देनकाद्‌शर।शिके फलच्छदां फरानां छेदानां चान्योन्यपक्षनयने परस्पर पक्ष्याऽऽनयनं प्राप्णं संविधाय बहुर्‌ रिजे वषे बहर शिपरस्परगुणने स्वटपर्‌।शिवधम्‌।जिते स्व्पराशचिपरस्परगुणनेन इते पति

धकरणम्‌ ] छलवनी। ७9७

सिधाय बहुरारिजे वपे स्वत्पराशिदधकाजिते फठम्‌॥८२॥

अब्रोहेश्चफः- मासे शतस्य यदि पश्च कठान्तरं स्या- द्रवे गते भवति किं वद्‌ षोडशानाम्‌ काट तथा कथय पृलब्छन्तर।भ्यां मूर धनं गणक फोटफले विदित्वा ८३

क~न

°वि ०-अश्रोपपत्ति.-- तत्र पश्चर। शेकं तरराशचिकदयेन तयथा--यदि शतस्य पश्च कठान्तर्‌ तदा पोडशागं किम्‌। एकेन मापनद तद्‌ द्वादशचमासैः किमिति। ठन्पं षोडशानां वर्षे कान्तम्‌ | अथ सष्ठरारिक त्रैाशिक्त्रयेण | तयथा-- अष्टपद्धिकानां शतं मौर्ये तदैकस्याः किम्‌ त्रिकरविस्तृतिप्रमणनेदं तदाऽ. पहस्तप्रमाणविस्तेत्या किम अष्टहम्तदेध्यणेदं तदा करत्रयदे्यण किमिति ठ्व्य तादरपद्टिकाया पल्यम्‌ एवं कृते प्रपाणमबन्धिराक्यस्तत्फटं माज्याज्निष्पयन्ते इच्छ प्बन्धिराश्वे। हराः माज्यरश्हरो हर एव अतः हरपल नीयते भाजकहरो भाउ्यस्य गुणः छेदं छव परिवर््यत्यु- क्तत्वात्‌ | अतः स॒ माज्पपक्षे नीयते अत उक्तमन्योन्यपक्तनयनं फलच्छिद- मिति | अत्र प्रमागेच्छपक्षगतर।दयोः प्रत्यक सम१जातित्वे माभ्यमिति स्पष्टम्‌ | ्रराशिकमृरत्व।त्‌ एवं नवर शिक।द।वपि ८२

अवराद हुरणानि | 515 १४७२ के ।६द द्ध तय।ऽऽह- म।से शतस्येति |

री °वि०-फक ध्यात्‌ यत्र फल प॒ बहुराशिः स्थानद्रय फले सति यत्र बहुरा. शिफठं बहुराक्ञः ८२

अश्रोदेशकः- मप इति। शतस्य रूपकशचतस्य मापे गते सति यदि कलान्तरं वृद्धिः पञ्च पकाः स्युम्तदर्षे गते सति षोडशानां ह्पकाणां किं कलान्तरं भवति। है गणकं तद्द्‌ तथा मृल्कटान्तर।म्या कं कल्य जानीहि तथा काटफष्े १९ विदित्वा मृं धनं वद्‌ न्याप्तः १०० १६। फरस्य पश्चरूपक्यान्यत्र नयने % | १२ जातं १०० | १६बहुर।शिवधः ९१० स्वेटपर।शिवधेन {०० भक्तः ठन्॑ं

[र

७८ धद्धिविकासिनीटीलावरीविव्रणटीकार्यं स्मेता- [णश्ठरा०

न्यस्तः १। १२। छग्यं कलान्तरं ९।

१००। १६ २। अथ कालठङ्गानाय॑ न्यासः १। कन्धा मासाः १२। १००। १६। ५। ४८ | मृखधनायं न्यासः १। १२ न्धं मृलघनं १९। १०० ५।४८

सच्यैश्चमासन क्षतस्य च.स्णात्कट);ःतरं पश्च सप्श्वमांश्चाः।

[0

"मि मिकका

बु०वि०-अत्र प्रमाणे माप्त उदिष्टः | इच्छया वषमुदिष्टम्‌ भतो वषेस्य माप्ताः काय): | प्मजातित्वाथित्यक्तं ५।क्‌ रेष स्पष्टम, ८३

नो

अथ च्छेदविनिमयदरोन यम्‌ दाहु२ण।7 तमु १7२15 ह-्ञ्यशम। पने ति। चे.

नन तः

भेन

ट्टी गवि ०-रिष्टो ज्यहारौ १०० | चदुभिरपवर्तितौ १९ प्न, पश्चमि२१।तत | %

१०५० २९ < = (१ स्‌ उपरि नब स्थाप्याः २३ उेदघ्रूपषु टवा षनणामति कते जात ४८ मृलकट- न्तराभ्यां काडानयनम्‌ ; यथा न्स्स्ः फटरछद्‌मन्यान्यप. १०० | १६ |

्षनयने बहुराक्िवधः ४८०० स्वरपराशिवधः ४०० अनेन भक्तोऽयं ४८०० छञ्धं काट; {२ कालमृलज्ञाने मूलानयनम्‌ | यथा न्याप्तः | १२ अन्योन्य १००

| ४८

% पक्षनयनं यथा फरमिच्छवद्बहुराशिवघ; ४८०० स्वरपराशिवधेन ३०० भक्त

रन्धं ११ मृटषनम्‌ ८३

द्वितीयो दाहरणम।ह्‌- स्थ्यंरेति तृनीया९ प्रहितमा्तेन चत्वारिंश दिनैः शतस्य

प्रकरणम्‌ | छ।छावती ७९

मासे्धि'षेः पश्चलवाधिकेस्तत्साधंदिषषटेः फरपुच्यतां किष ॥८४॥ न्यासः १६। छन्ध कङान्तर ७।

५। @ | १०० १२५ | २६

अय सप्ररशिकोदाहरणम्‌ --

मे भव नि

ववस्तार चक्राः कर्क मता द्य वाचन्ननति च.

दररपररकटपट्सूत्रपाटक्र अह छमन्त शतमर्‌।

\ ®>

बु ° वि ०-तप्ज्येशम।तेन पपच श।: कटान्तरं शतम्य मवेततद्‌। पशचख्वापिके- लिमिमातैः पाधद्विषध्याः फरं फं स्यदित्युच्यता मो गणक ८४

अथ पप्रा रिके शाद्विक्रीडितेन।ऽऽह -- विस्तारे त्रिका इति वेद९।-

ुत्छृषटाः(त्कटा.) श्रष्ठाश्च त।, पड्पूतरपट्टिकाश्च ता: शतं छम्यन्ते तद्‌ा$ऽपरा

~~~ ~~ -- ~---- == = ~ -~-~--~--~~

ही ०वि० -कङान्तरं बत्पश्चमांशसहिताः पश्च म्यस्तरहं पश्चमांशसह्तिल्निमिरमापि पण्णवातिदिनेः साध॑द्विष्े. कि फठं कान्तरात्दुच्यतम्‌ म्याप्तः | १६

१०० | {९५ र्‌ २६ $ अन्योन्यपक्षनयनं ¢ १६ बहुराशिवष. १५९६९००० स्वहपराशि. 9 १०० १२१ २६ © वधेन २०००० भक्त) रब्धं शेषं १६००० चपुःप्हख।पवततंः ॥८४। ९००००

% अ१ प्रर िकोद।६२०१।६- 9ि\त।र विष्त।र्‌ त्रिकरा; करत्रयमित्‌।

®= ¢ 4९

८२ ुद्धिषि ठक सना] ती { }8॥ दा कष, भ्य ] (२, ता- | ~ 1 ] ~>

देष्णं साधेकरब्रयाऽपरपरटं दस्ताधेवस्तारिणी

तादक्‌ कै रभते दनं बद्‌ बणिग्वणिज्यकं वेटि चेत्‌ ॥८५॥ न्यास; २। ट्ग्धन्ष्काः | द्रम्पाः १४ , पणा; ९। २। काकिणी१। वरटा! ६। बराटकभागौ २।

१। १००

व्यासे निकराः | विस्तार विग्रहो व्यस्त इत्यमरः | रयः करा; प्रमाणं यासां ताच्िकराः तद्धितथ द्विगुः प्रमाणे छ) द्विमानिल्यमिति द्वये स्क | देष्॑ करा्टकमिते। स्ू्पेवप्च्च। नानव्णा; | प्रकृत्यादिम्यश्चति तततीया कथ॑मूत्‌।ऽपरपट) तदक्‌ अष्टगट्धिकाना दीना एरी विप्तद्शत्वे तु भेर।शिकाप्ुमवः दध्यं पाषकरतयधमाण यत्या; प्ता त्था प्राखत्प्रत्यय छोपः दत्ताय विस्तारो मिद्यति यस्याः सरा तथा , मत्वर्थ इत; ८१

=------~““~---*- ~~~ ~------------~--~ “=---"--~-~-----_

धी ०१०-द८५ऽष्करा षपेतिचिता इदय उत्कटप्टृपृत्रपर्काः; ध्रष्ठपटसमातरभ्‌- ०, के ^~

त१्यऽ६। यद्‌ २17 द्भनतं तह तवक्नरतय तदाचा ह्पताचषवेष्ता।२०॥ ताहकूष. टरपू१ट। अपर्‌१ट्‌। 14 टमः १।५क्‌ चरथ त॑[णउयङ वेपि तहं दुत वद्‌ |

न्यपत वि ६| { फथ्च्छ्दामन्धो- | {बहराज्चिवधः न्थपक्षनयन ` ५... < ब्‌ ५८ \ < फ१०० © १००

२८०० स्बर्पराशिवधन १९२ मक्ता रष्वं १४ | द्रम्भाः शेषा; ११२ षोडश. गुणा; १७९. हरेण १९२ भक्ता छन्धं पणाः } रेष ६४ चदुगुणं २५१ हरेण १९२९ भक्तं ठन्पं { काकणी शेष ६४ शतिगुणं १२८० हरेण १९२ भक्तं ठन्धं वराटका: २५ चतुःषष्टयाऽपरतितं वराटकप्य द्रौ तृतीथम।* ईति सरा रिक ८९

प्रकरणम्‌ | टीङावती | ८१

अय नवरा्चिकादाहुरणम्‌- पिण्डे येऽकेमिताङ्गुराः किल चतुग ङ्पुर। विस्तृतौ पट्‌। दीधेतया चतुदेशकर श्ट मन्ते चतम्‌ एता विस्तातापण्डदघ्यपितया यषां चतुबेजता पटर स्ते बद्‌ पम चतुर्दश सख मलय छमन्त [स्यत्‌ ८६ न्यासः १२। छव्य पूदय निष्काः १६

१६ ६२। १४। १०। < ३२० १४।

१००।

बु०वि०-अथ नवर शिके चछादृविक्रौडतेनाऽऽह्‌- पिण्डे येऽकेमिताङ्कहा इति

ते त्रिशतद्नः शतं मौर कमन्ते तदय ते चदु पडा; कियन्मौस्यं छमन्त

मे वद्‌। मोः परते। पटो द्र्मयाप्तनविशेषः। ते के मिशत्पद्य; ये पिण्डे

नमिता ङ्कुदाः अपरेमिताङ्कछानि प्रमाण येषां ते तथा प्रामदुद्रिगुः

पिस्तृते। वित्रे चतुरवेगैः षोडशानि प्रमाण येषां ते तथा ते चतुदश. कर्‌। दै ते के चतुर्दश १1: उक्ता वित्तृतििण्डदेष्यीणां पतयश्वतु- वर्जिता येषां स्यद्ठीदशाङ्करविस्तारा अष्टङ्कुलपिण्डा दशदस्तदेम्यस्प इत्ययः ८६

छी म्वि०-अथ नवराशिकोदाहरणमाह- पिण्ड इति ये पटाः काष्ठमया: पिण्डे स्थौ.

स्येऽकंमि ङ्गा द्वाद शङ्कल्ा; विप्तृत विस्तारे चतुषैगोङ्कुचः षोडशाङ्कल, मिताः दधैतया चतुदंशहम्ताः इटशाच्िशत्पञ्चः हते निष्काणां छमन्ते निष्कश विक्रीयन्त इत्यथः एताचिरत्पद्धाक्ता पिस्तृतिद्ष्यपिण्डमितयः धोडशच:.दंशद्वादशमानानि यपु ष्टेषु पानः कृत्वा चतुवर्जिताशतुर्मी रहिता द्ादशदः,1प्या इत्यथैः ते १६1; पिण्डे टङ्क विस्तारे द्वादशचाङ्खखा दुर्य

द्ाङ्धः , इदराश्वतुदैश प्यः किथरमूर्यं छमन्ते हे पतते तद्वद्‌ तम्द्यनित्यथेः |

न्याप्तः १२ | < फरष्य(न्यप्नयनं \र२ बहुर(शवधः १६९ | १२ १९ | १२ १४ | १० १४ | १० ६० | {४ १४ ® 9

११

८२ बुद्धिवि रासिनीलीरावतीविषरणदीकाभ्यां समेता- | षश्वरा०~

अथेकादशरारिकोदाहरणम्‌- पष्ट ये प्रथषोदितमरमितयो गनव्यूतिमात्रे स्थिता- स्तेषामानयनाय चेच्छकरटिनां द्रम्पाषटकं भाटकम्‌ अन्ये वे तदनन्तरं निगदिता मौनेशतुवेनिता- स्तेषां का भवतीति माटकमितिगव्यूतिषट्‌$ वद्‌ ८७

^

बु ०वि ०-अथेकाद्शरारिष)दाइरणं शादृछविक्री उतेन।ऽऽह-णट। ये प्रथमादितप- मितय इति ये पट; भ्रथमेदितप्रभितयः | प्रथम्‌ पूवमुदिताः प्रमितया येषां ते तथा द्वादशाङ्कटपिण्डाः पोडशाङ्कखविस्तार श्तुदैशहस्तदेष्या लिशतपद गब्युतिमात्र करोराद्रयमान्े स्थिताः गव्यूतिः ल्ली करशयुगिलयमरः तेषा मारं प्रत्यानयनं द्कटिना शकटा वियन्ते यषां ते तथा | तेषा शकटजी- विनां द्रम्मा्कं भटक वस्त्वानयनवेतनं चेत्स्यात्तदाऽम्ये पट्ाश्चतुदेशषमिता- स्तदनन्तरं निगदिताः पिण्डादौना मानेश्वदुवर्जिता अष्टाङ्गुषिण्डा द्वादशा

1 ~~ ~~~ ------~-----------~- ~~ ~~~ -~-~--- --+~+~~--------~ -- ~~ ~~~

टीण्वि०- १३४४००० स्वरपर्‌। शिवेन ८०१४० मक्ताख्व्धं १९ निष्काः

५३७६० ~. ^. ३२१० २१० ९ष १।७ २1 ५२१२६; म्‌: ५।इश्चाभर१६त; | पुन्‌ ८०६ ९०४०। ३१९ ®> 1 ष्‌ कृवि # ६. (> न, ^] पश्चा १र२१वतः १३ | तत ९३८५ ऽपवतंः | जात 1 ९३६ &। तयमा.

गावित्यथः | <६

एका दशर।रयु हरण र-- षहा ईति ग्यूतिमात्रे कराशयुगन्तरे स्थिताः प्रथमो देतप्राभ॑तयः अक्रमता इत्वाद्युक्तमान। ये पह्स्तेषामानयनाय शकटिनं शकटवतां चेदुद्र्म्टकं॑म।टकं॑स्यात्तद्यन्येमानेश्वतुवजितास्तद्न्तरं निगदिता सऽं गन्युप्िषट्‌के वतेमाताना माटकमितिः क। भवतीति वद्‌ | न्याप्त; १२ | <

फरु्यन्यपक्षनयनं बहरा शिवधः ६४९ १२० स्वलपराशि- १९ | १२ वधेन ८०६४० भक्तो छम्य द्रम्माः इत्येकादशर- १४ १० शिकम्‌ ८७ ३० | १४ १|

|

0 षा ` ---^“-----------+-*- 9

१कृ, ध, भटकः। कृ. ध. मनि च्‌" .

प्रकरणम्‌ | द्वी कावती। ८३

न्यिः १२। ८। १६। १२। १४१० | टब्धा भाटकद्रम्पा; ८। २५। १४। १। &।

अथ भाण्डपमरतिमाण्डके करणसू टताषम्‌- तथेव ण्डपरतिभाण्डकेऽपि विपरयेयस्तत्र सदा हि मूल्ये ॥८८॥

----~-----~--~-- --~~= ------~------~~

बु° वि ° -दगुटविस्तार। दशहप्तैध्यौस्तेषां नगर।हहिगेग्यूतिषट्के कोशद्राद- शके स्थितानां नगरं प्रत्यानयनाय का माटकमैतिर्मवति तां वेद्‌ ८७ अथ पश्चराशिकातिदेश्त्वाद्धाण्डप्रतिमाण्डकमुपेन्दषजपुवार्थनाऽऽह -- तथेव भणण्टप्रतिमाण्डक इति मौर्ये इति द्वितीयाद्विवचनम्‌ विषयस्येति असु स्ेषणे विपृवैः एरिपरव॑श्च मौस्ये विपयैस्यन्योन्यपन्तयोरनत्वा तथैव प्रागुक्तः पश्चराशिकविधिः कायः | मण्डपतिभाण्डकेऽपि | अपिशब्दः समुच्चये माण्ड विक्रयं पण्यं माण्डं प्रति मणण्डान्तरं प्रतिमाण्डं पयायभण्ड तयेोरिदं गणित माण्डप्रतिम।ण्डकं तम्मिन्‌ | सद्‌। हि निश्चये एतदुक्तं मवति। प्रमाणमाण्ड तन्मौस्यभिच्छारूपफटं वैकपक्षे निवेरयम्‌ प्रति माण्डमील्यं प्रति- माण्डं चान्यपक्षे , अत्र मौर्ययो ` स्मज।तित्वेन माल्यम्‌ ततो ऽन्योन्यपक्षनयनं फठच्छिदामिति पश्चरारिकोक्त्या, इच्छा माण्डस्य पयायमाण्डं म्यत इति। अत्रोपपतिखैराशिकटयेनाऽऽह-यदयाम्रश्चतत्रयप्य द्रम्मो मौर्य तदा दशा प्राणां फं फलम्‌ दुश्चाम्राणां मद्यं यदि पणेन द्रम्मषोडशांशेन त्रिशदाडि- मानि तद्‌। दशाम्रमौस्येनानेन किमिति रन्ध दन्लाञ्नषयौयद्‌ाडिमानि एवं त्रैराशिकद्वमेन मोस्यविपयोप्ताननतरं पश्चराशिकविषिदश्यत हइत्युपपन्नम॥८८॥

दी ०वि०-अथ मण्डप्रतिमाण्डके करणमूत्रं वृत्तार्थैनाऽऽह-तथेवेति मण्डप्रतिमा- @ _ [९ ® नै ण्डके, वस्तुना वस्तुषरिवर्तो माण्प्रतिमाण्डकम्‌ तत्रापि तथेव विधिः पर्वोक्तमन्यो. न्यपक्षनयनं विषाय बहुराशिवये स्वस्पराशिवधमक्तं फम्‌ श्रिचेयान्विरेषः। हारान्मोरये विपर्यस्य पूर्वोक्तो विधिविधेयः हारमौस्ययोरन्योन्यपक्षनयने कते- ग्यमित्यथेः ८८ ध. वििीविपयस्य हरांश्च मौल्ये “अथेफाद्शेत्यारभ्य तां वद्‌' इत्यन्तो प्रन्थौ ( «५७ छक टीका ) ग, पुस्तके नास्ति

८४ बुदिवि रासिनीरीषावतीविवरणरटाकाम्णं समेता- [मण्डप

उदाहरणम्‌- द्रम्पेण छभ्यत हृहाऽऽम्रशतत्रयं चेत्‌ त्रिश्चत्पणेन विपणौ वरदाडपानि आन्रेवदाऽश््चु दश्चभिः कति दाडिमानि छभ्याने तट्रिनिमयेन मवन्ति मित्र ८९॥ न्यासः १६। १, रब्धानि दाडिमानि १६। ३००।२०। १०। इति गणितपा््यां टीखावस्यां प्रकीणकानि

क्कि" दिः ® दकष

कोक = ~ --- ---- ~

-~ --------~-*~ --- -- -- ~~ कि

ब॒ ०वे°-भत्राद्‌हरण त्तिहाद्धत्याऽऽह्‌ -द्रम्मण ठम्यत इहाऽग्रति मो पित्र, इह विषण। पण्यवी।थकायां द्म्पणाऽऽम्रश्यतेत्नय चद्छम्यत आग्नवक्षस्य फडा- न्याम्राः(णे) | अवयवे प्राण्येष।पेवृक्षम्थ इति छ, फटे गिति तस्य ठक्‌ | वराणि श्रष्ठानि द्‌।।डमानि क्शचत्पणन छम्यन्ते | द्‌ाडिम्याः फलानि दा- डिमानि उक्तवत्प्रययलछापा ठ्क्ताद्धतकःति खीप्रत्ययस्य तदा दक्ष-

भिरम्रस्तद्विनिमयेन तत्पयायेण कति दाडिमानि मवन्तीति वद्‌ | ८९ रे

क. 7

योतिवित्कुङमण्डनं द्विजपतिः श्रीकेशवोऽनी>न- द्य ठक्ष्मीश्च समस्तशाखनिपुणं श्रीमद्रगेश्ामिषम्‌ | अस्यां बुद्धिविलारिनीप्तमाभिवो टीलावनीम्याङतौ तत्रत्यां कृतितोषद्‌ानि निरगूनाम्ना प्रकीणानि तु ६१ वुद्धिविङाधिन्या प्रकीणानि 2 टी °विऽ-अत्रादेराफः-दरम्मणति चेदिह विपणो पण्यवीथिकायां द्रम्मेणाऽऽन्नशत- भये ठम्यत एकपणेन [ ] त्रिंशद्वरद।डभानि रम्यन्ते, तहिं दश्षभिर मर्विनिम- येन कति दाडिमानि छम्यानि मवन्ति हे मित्राऽश् घ्रं वद न्याप्तः

११६ |! हारमोल्ययोविपयासः | १९ नहराशिवधः ६०० | ६० ६०७ | ३० १० १०

४८०० स्वरपर२।रिवधन २३०० मक्तो ठन्धं ११ दाडिमानि ८९

प्रकरणम्‌ ] ावती ८५

#

अथ पिभ्रष्यवहारे करणसू साधेब्तप-

भमाणकालटेन हतं भरमाणं विमिश्रकाठेन हतं फलं च। स्वयोगभक्ते प्रथकृस्थिते ते मिभ्राहते मृलकटान्तरे स्तः। यदेष्टकमार्यविधेस्तु मृलं मिश्राच्चयुतं तच कलान्तरं स्यात्‌ बु°वि °-रशमृत्काय पुण्याय पृण्यामिश्ररप्तानध घनप्तार मवानाश्च शानीर हर पाठ्य अस्याथेः-- शशमृत्काये यस्य पत॒ तथा | पृण्मनामिश्रा हीनास्तान्र्तय. त्यास्वादयति मक्षयतीति पएण्याभिश्ररसः नास्त्यघं यस्याप्तावनघ।!।

®> (९

षनं जं सारो यस्य प्त घनसतारः | जलमूर्तिरिति यावत्‌ शनि शनिषपीडामी- रयति निराकरातीति शनीरः क्िमुतान्यकतां पीडाम्‌ एवंविध हर्‌ मवार्नीश पुण्याय प्टय मातिति शेषः पुण्यमयते प्राप्नोतीति पुण्यायः यद्रा एुण्य- मयः शाभावहविधियंस्य स॒ तथा | अत्र मिश्रेति व्यारूयास्यमानन्यवहारस्य।पि नाम सूचितं भवति शाद्खवन्धच्छाकोऽयम्‌

अथ पिश्रम्यवह्‌रप्य प्रायञ्ञेरारिकादिमृढत्वात्तत्कथनानन्तरं मिश्चव्यहार आरम्यते भिश्रीयते मुकर! तरार यत्तम्मिश्र पृच्छकेन दिं तस्य भ्यव- हारो निणेयः अध्यायनाम चैतत्‌ तत्राऽऽदौ मृर्कलान्तरमिभ्रणे निम. यपूत्रमुपन्द्रवजरेत्तर।यैनो१ज।तिकया चाऽऽह--प्रमाणकाटेनेति स्वयोग- मक्ते चेति। प्रमीयतेऽनेनेति प्रमाणम्‌ | प्रमाणत्य कारुप्तेन प्रमाणं प्रमा- णद्रभयं हतं कायम्‌ मि्रद्रन्यस्य कालेन हतं फल कायैम्‌ ते पृथकूस्िते स्वयोगेन भक्तं आद मिश्रद्रभ्याहते क्रमेण मृलक्रखान्तरे स्तः यद्व्टकर्मविषिना मृढ साध्यम्‌ त्यथ।-- एकम। पे शतस्य पश्च कटन्तरं तदा वषं इष्टस्य किमिति पश्चराशिकेनेष्टस्य वर्षे कलान्तरं श्यात्‌ एतादष्टयुतं पिश स्यात्‌ अनेन मिश्रण्टतुस्ये मृरषनं तदोदिषटन किमिति ! एवमेकेनष्टकमंणा मूढधनं रम्यते तन्मिश्राच्छोषितं कडान्तर्‌ स्यात्‌

टी गवे०-अथ मिश्नम्यवहरि करणपूत्रं पाधेवत्तेना<ऽह-प्रमणेति प्रमाणकारेन प्रमाणे हतं विचेयम्‌ विनिश्रकाठेन कार्यम्‌ | पूथकदयकूतिते ते परमाणफले मिश्राहते मिश्रदरभ्यगुणिते स्वगेगमक्ते प्रमाणक्राङ्योगेन भक्ते सति पृल. कछान्तरे मूकधनवृद्धौ भवतः यद्वेति एवं वा मृटमानेयम्‌ यथे्टकर्मारूयविषेः पकाश।>्मूढषनमानीय तन्मिश्रधनाच्च्य॒तं पतफट।तर्‌ मवाति ९०

८६ बुदिषिरासिनीर्खःलावतीविवरणटीकाभ्यां समेता- [ मिश्रन्य०~ उदश्कः!--पञ्चकन शतनाब्दं पट स्व सक्डान्तरम्‌ |

सहस चत्पृथक्‌ तत्र वद्‌ मृकलन्तरं ९१ न्वात्तः | १२। रग क्रमेण पूलकलान्तरे ६२५ | ३७५

१०० १०००

अथवेष्टकमंणा करिपतपिष्टं उदेरफ!टापव-

दिष्टराशिरित्यादिकरणेन रूपस्य वरै करन्तरं एत.

दुतन सपण , दष्टे १००० सूप्गुणं भरं छश्ध परधनं ६२५ एनन्मभ्रच्य्पुत कटछान्तर्‌ ३७९

बु°वि०-जत्रोपपतिः-- यदि प्रमाणकालेन प्रमणकलान्तरं ठम्यते तदा मिश्रका- छतुल्थन किम्‌ अत्र प्रमाणक हरस्पनेव गुणितं प्रमाणं यत्तत्तट्यम्‌लद्रभ्यस्य मिश्रकालगुणित पमाणफड मिश्रकारतद्वकाले कलान्तर स्यात्‌ तवेरयौगो मिश्रनम्‌ यदनेन मिश्रषनेनेते मृटकान्तरे ठमभ्भेते तदो दि्ेन क्रिमिति पथकएथकतरैरािकेन मृलकलान्तरे ठम्येते इत्युपपन्नम्‌ यद्ेत्वस्येपपत्तिम्य- सुययेव ज्ञायते ९० अत्रोद्‌ाह्रणमनुष्टमाऽऽह्‌ ~ प्श्चकेन शतनेति प्रतिमापतं पञ्च वृद्धिरयस्येति पश्चकमिति विज्ञानेश्वर व्यवहाराध्याये विद्रृतवान्‌ संज्ञायां कप्रत्ययविषा- नात्‌ | स्प द्रभ्यम्‌ रष स्पष्टम्‌ ॥९१॥

टी ०वि०-अत्रोदेशकः-पश्चकेनेति पश्चकृरूपका व॒द्धिय॑समिञ्डते तत्पश्चकदपकश तम्‌ वृद्धया दत्ते प्रतिमासं यत्र प्श्चक्ररूषका वधेन्त इत्यथः इहरेन शतेन वरेण मं स्वं घन कान्तरप्तहित चेर्हछं जातं तत्न मख्कछछान्तरे परथगद्‌ |

न्यपि 1 १२ प्रमाणकारन प्रमाण १०० हत १०० वामश्र- १०० १०००

क्ष क,

काठेन १२ कठं हत ६ऽतेद्रे १०० | ६० विमिश्रण १००० हते १०००००।६०००० स्वयोगेन १६० मक्ते मूढक्रछान्तरे जति ६२५।३७९। प्रकारान्तरं यथा-रूपपिष्ट प्रकरप्य पश्चराशिक्रेनाऽऽनेयम्‌ यथा-यदि ख्पकद्च-

+

प्रकरणम्‌ | ङौङावती ८७ मिश्रान्तरे करणसुत्र टत्तम्‌- अथ प्रमाणेगणिताः सकाला व्यतीतकाटघ्रफटे।दुतास्ते स्वथोगसक्ताश्च विमिभ्रनिघ्राः भयुक्तखण्डानि पृथगपवन्ति ९२॥

बु °वि ०-अय मिश्रान्तरोदेशे सूतरमुपेन्दवजञयाऽऽह-अप प्रमणेरिति मङ्गढानन्त- रारम्भप्र्षकातलछरष्वथो येत्यमिषानात्‌ अथशब्दोऽत्र मङ्गछ्व। ची प्रया- जनान्तराद्चंनात्‌ मङ्गटमध्यानि शाखागि प्रथन्त इति शिष्टाचारा अन- न्तरवाचीं व। | प्रपाणकराङदव्यैः स्वकाठाः पृथक्पृथगुणिताः स्वैः स्ैग्व॑तीतकाठ घ्रफेरुद्धूृता ये स्युप्ते स्व्ोगमकना आदौ विमिश्ननिघ्नाः प्रयुक्तद्रभ्यस्य खण्डानि स्युः ९२॥

| #

ली ०वि०-तस्य पञ्च वृद्धिस्तं वषे एकत्य किथतीति न्याप्तः १०० | {| १२ $

फठप्यान्यपक्ष।नयन १०० | बहुराशिवधः १० स्वल्पर।शिवषेन १००

| १२ भक्ते ठव्ये ° | विशत्योभयोरपव्तेः एतावता रूपं ॑युतै तद्य तम. योग; €< अनेन दृष्टं १००० मक्त छेदं छ्वं परिवत्ष॑

च्छेदो ३. | | १००० | अंशाहतिष्छेदवधश्च ५००० हरण मक्तं ठन्ध ६२९। | ! < [र

एतन्मिश्रात्‌ १००० च्यत ज।त्‌ कलान्तर्‌ ३७९ ९१ पिशेषमाह-करणसूत्रम्‌ अपरेति भ्रमणे: स्वकाटा गुणिता; कार्यौ; | व्यतीत

काठ गुणिते यत्फठ तेनोद्धूता भक्तास्ते विभिश्रनित्ना विभिश्रद्न्येण हताः सन्तः स्वयोगमक्ताः कायाः पृथक्‌ प्रयुक्तखण्डानि भवन्ति ९२९

[1 नतय

च. ईश्लण्डोहशे

"अकरम्‌ छौरावती | ८४,

1७ | १। १०। १।५

न्या्ाः १५१ १०० १०० भर २२५ [९ न॑ [९ ° & स्वयागः २१ | मिश्रबनं ९७५ ¦ रभ्धाने ययाक्रम खण्डानि २४। २८ ४२। पश्चराश्चिविधिना कम्य समपकर. न्त्र २।

(य्य ~------, ~----

धरं *वि०~फल तुरप्मेव भ।एम्‌ एवं सतति मो गणक खण्डपतरूयां वद्‌ अत्रोपपत्तिः-पवैखण्डेष्वपि समकला न्तरदश्ैनात्समकलान्तरमिष्ट खूं कसि. तम्‌। अतः पश्चराशिकेन पृरषनान्यानीयन्ते तद्यथा यद्ेकपाते पशचक्रडान्तरेण क्षतं मृकभन कम्यते तद्‌ प्मातिषु रूपकछान्तरेण किम्‌ एवमन्यान्यपि मृष्षनानि पैप्यानि इत्यं पञ्चर,शिकवि>) क्रियमाणे प्रमगिगणिताः स्वकाल ` ध्यतीतकःछत्नफष्ोद्धृता। इति निष्पद्यते यद्येषां मृढधमानां योगेनेतानि एण्डात्मकानि मृरषनानि रम्यन्ते तदोदिष्टेन कियन्तीति प्रषकेद्थकूरेराशिकेन

युक्तं खण्डानि स्युः ९६

1 0 1

@8 शि

बि ०~रारिकेन।$ऽऽनेया यदि मापते शतस्य वृद्धिम्तद। प््तमापेषु चतुव

9 एतेः क्रियतीति कठस्याऽऽनयनम्‌ न्यासः १००। ९४ | फट्स्यान्यपक्षनयनं 9 { ५७ १५० २४ वहुरारिषधः ८४० स्वरपराशिवधेन १०० भक्त एष्षाः $

शेषं विद्यत्याऽपवतः ठेदघ्नरूपेषु ख्व। धनणेमिति कछन्तर एवमेव न्यसिन्पद्रयेऽवि पूत्रान्तरम।ह ~ मासफशमिति अविकराशिफशद्‌- _ षिकराशेयैत्फटे तस्माद्यदि कनिष्ठर रोमा पफठमधिकं मवति तद्‌। ररिद्रयान्त- ९्‌ः। अभिकर।निकनिष्ठसइयेवेदन्तरं तन्मासफडान्तरमक्तम्‌ राश्यापासफदे १२

४२

नतर --हौ षती ६१ ("अ | ।१०। १।५ ` +त १७० १०० १०० (1 २२५ * [९ ऽ. स्वयोग; २! | मिर्बबनं ९४ | रुष्वानि यथाक्रम खण्डानि २४। २८ ४२। पञ्चराशिविधिना कन्ध समकल न्त्रं २।

शा धै *वि०~फल तुरमेव प्रएम्‌ एवं प्ति भो गणक खण्डततसूयां षद्‌ अत्रोपपत्तिः-पैखण्डेष्वपि पमकर न्तरदयैनात्मकलान्तरमि्ट रूपं कशि- तम्‌। अतः पश्चराशिकेन मृरषनान्यानीयन्ते तद्यथा यथेकपाते पश्चक्रलान्तरेण --ते मृकभन ठम्यते तद्‌ प्ष्मासेषु रूपकडान्तरेण किम्‌ एवमन्यान्यपि धनानि 'सैध्यानि | इत्यं पञ्चर,शिकविः) क्रियमाणे प्रमगिगुणित।ः स्वकाल ^ ध्यतीतक!रुतनफषोदुषेता इति निष्यद्यते यद्येषां मृढधमानां योमेनैतानि शण्डात्मकानि मृष्षनानि ठम्यन्ते तदो दिष्टेन क्रियन्तीति परषेदथकूमरारिकैन -ववुक्तसण्डानि स्युः ९६

टी ° वि ०-रारिकिन।$ऽनेया यदि माति शतस्य पश वृद्धिस्तद्‌। तमाषेषु धतु 9

ˆ शितेः क्रियतीति फैठस्याऽऽनयनम्‌ न्यासः १००। १४ | फठ्स्यान्यपक्षनयनं

$

{ -५ १०० २४ -भैदुरारिवधः ८४० स्वरपरारिषधेन १०० भक्ता एषाः 4,

# 9

/ वि्ञत्याऽपवतेः छेदघ्नरूपेषु ठव। धनणेमिति कडान्तरं

` एवमेष न्यसिन्पद्रयेऽवि सूत्रान्तरमाह ~ मापतफलमिति अधिकराशिफशद्‌-

भिकराशेयैत्फठे तस्माद्यदि कनिष्ठर रमौ प्रफङमधिकं मवति तद्‌ा। राशिद्रयान्त-

६२६ भविकरंङिकरिष्ठरुहयोगैवन्तरं तन्मासफशान्तस्मक्तम्‌, राक्षयोपा्तफदे

१२

+ ' चष

९० बुद्धिबिलासिनीलीलावतीविवरणर्टकाम्यां समेता- [| शिश्रन्य अथ मिश्रातरे करणधूत्रं वुत्ताधम्‌- क्षेपक मिश्रहता विभक्ताः भरेफयागेन(ण) पृथक्फलानि ॥९४॥ अत्रादशकः-- पञ्चा गद्कसाहिता गणकाषषष्टः पश्चोनिता नवदिरःदेधनाने येषाप्‌ | मराक्चा विपिभिदधनैनिरत जिभिसै- ब।गिञ्यत बद्‌ विभज्य धनानि तेषाम्‌ ९५ न्यास ५१ ६८ ८५ पपश्रधन ३०० |, जातात धनानि ७५ १०० १२५ एवान्पादिषनेरूनानि कामाः २४ ३२।४०। अथवा पिभ्रषनं २०० अ।दिधनेवयेन २०४ नं सवेलाम्‌

य।गः ९६ आस्मनाक्षेपगुणिते प्रक्षपयोगभमक्ते मि भवन्ति ९४ २९1 ४०।

ग्ण -~---- * ---------* °

--~ +~ ~~~ ~~ "न

बु °।व्‌ ०-अथ # मूटधनयाग द्ामयान चदं ठमवभजनाय पूत्रमुपजाद्यत

ऽऽह --- प्रक्षपक( मिध्रहूता वते भिप्यन्ते भिश्रीयन्ते, ते प्रक्षप्रकाः1,३ष स्पष्टम्‌ वासना वेरारिकेन स्पष्टतरा ९४ ९,

उदाहरणमन्र (प होद्धतयाऽऽइ्‌ --पश्चारादुकहिनेति मो गणक पृथक्‌

५94

^ ^ ^ ०२.

पअ द९ब ६: प१ा३।।।तेश चषा त्रयाणा मदधन।न स्यप्त।१मव्रतवनाल्.

1 भव[णतूकमणा ।>दत्‌। पठ तवा तत [न ।तमस् वद्‌ ९५

~~~ ----~~~----~---*~~----~--- ---------~-- --- “~=

खी ०बि०-तद्न्तरेण मक्तं तत्काला मवति पश्चश्ति | प्श्चतेन रूपके दत्तम्‌ द्विरतेन द्व २१ दत्ते | उमयीषूलफट्य। त्ति केन कटेन संमता स्यात्‌ | न्याः | द्रा २।२॥ १०० २०० तदन्तरं १०० | एकत्र मप्तफछं 2 अन्थत्न | तयःरन्तर्‌ {| अवन रादह्ुवान्तर्‌ १०० भक्तं ठ्डञ १०० अय माप्तात्मकः समधनाः | जत्र वञ्चक द्र कृत्वा छञ्व्‌ं कहान्तर्‌ ९५००। ४०० एतद्युर (ननमृख्यन {०० | २००६५ जत ६९०० ६०० ॥९६३॥ ्रतेपका प्रहेपश मित्रेण द्नण गुणिताः प्रह्तपयोगेन विभक्ताः पन्त पथक्‌ फएखानि स्युः ९४ दाहरणम्‌-- शाश दिति हे गणफ, ९११.शत्‌, अष्टिः पश्चा तिरिति

~त - ककनि

+ मूलधनरागदस्य द्वि्वया क. ध. सहकयोः पुस्तकयोरेकपरम्परागहतव स्फुटौ भवति

ककरन

प्रतरन्‌ ] कोरावतौ | ९१

प्यादिपुरण कंरणसात्र व॒त्ताषम्‌ -

भजाच्छदाऽरोरथ तेविमिभ्रे रपं पनेत्स्माससिपुतिकाटः ९६ उदाहरणम्‌ -- ये निश्षरा दिनदिनानतीयणषठः संपुर्‌यन्ति हि पृथक्पृथगेव मुक्ताः वार्प्‌| यद्‌ युगपदेव सख विष्ुक्ता स्न कन वासरटबेन वदा चदाऽऽन्चु। ९७॥

धु°वि०-अथ वप्राः पृरणे निषरमश्चक'लविमजना्थ सृत्रमुपन्द्रवजोत्तरर्धनाऽऽ

ह7-मजच्छिदरऽररिति स्पष्टार्थम्‌ | जत्र पपात्तन्नैर।िक्रद्येन यद्यनेन दिनां-

` शेनेक। वाप तद्‌ दिनेन कियत्यः एव क्वे दिनांशेम्प. पथक्‌ सवां वाप्यः

साध्याः | अत्र च्छद छव परिवत्यै रस्यति मजेच्छिद्‌)ऽरोरत्यपपन्न्‌ यदि सवातं वाधना यगेनैकं दिन तदैकय। वाप्या कं छन्धम्‌ | एकया वाप्या -

युषिश्युकंतसवनिक्ष; पूर्णकाले, दिनांशः अत उक्त तोमरै हप भनेदि

त्थादि ९९ ~ ,

, अत्रोद्राहरण धिहोद्धतयाऽऽह-ये निश्षरा इति , ये चत्वारो निञ्चराः पृथक्‌-

पृथगेव, मुक्ता! सम्पा दिनेन दिनार्येन दिनतततीयारेन दिनषष्ठांशेन वापी सप्‌

रयान्त ते यदा युगपत््हव मुक्ताष्तद्‌ा केन व।सरचख्वेन वार्ण प्तप्रयान्त(ययः)

® # _ 4

छी °्वि०-येषां धनानि वतन्ते तेवेणिमर्भीभ्नितषनेल्लिभिवीणिञ्यतः श्तश्रयं प्राप तेषां विमञंय घनानि वद्‌ प्क्षिपकराः ९१ | ६८। ८५ मिश्रेण ६०० ताः १५३०० .२०४००। २९९०० प्रकषेपयोगेन(ण) २०४ मक्ता ठढघानि फलानि ७९ १०० {२ एतान्यादिधनैः ५९५१।१८।८५ उनानि- छामा; २४।.३२। ४० | अथवा मिश्रषनं ९२०० आद्िधनक्योर०४नं स्॑खामयोगः ९६ अस्मिन्भरे ९१। १८ ८५ गुणिते प्रक्षपयाग २०४ मक्ते टाम्‌: रष ।६२।४०॥९६९॥ वाता अथवेत्यादीत्थम्‌ वार्णपरिपर्तिकाटे करणसत्रम्‌-- मनादेति ष्द्श्छद्‌ानं' रे सनेत्‌ ° विमिश्रस्तेरदे रूपं मजत्‌ एवं परिपृर्तिकःढो मवति ९६ उद।हरणम्‌- ये निश्चैरा इति ये निरा: पृभक्पृथङ्पृत्ताः सन्तो दिनदिनाषै- ततीयपष्ठवे।पी सपरयन्ति | अप ततीयश्च ष्ठश्चापेततीयषष्ठाः दिनस्या-

~प

[+ धेत॒तीयषष्ठाः द्वेन दिनाधैततीयपषठाश्च तैः एको नङ्षरो म॒क्तो दिनिन धटी-

ष्या वपी प्रयति दितीयो दिनार्येन 9शत। ब्र्टीमि,, ततीयो दिनततीयमगेन षटीविरात्या चतु्ों दिनिपष्ठमगेन, षरटशवेनेत्यथः हे प्लचे यदेते चत्वारां

वुदिषिरासिनीठाषटाबहीदिष्रणटीक एण समेता- ([श्रन्रान

१।१।१।१। १।२।३।६।

रुभ्धो बापीप्रणकाडा दिनशः

न्यान्तः १। १२। क्रयविक्रये करभसुतरं वत्तम्‌ पण्येः स्वमृल्पानि भनेत्स्वभागे. हत्वा तदेक्येन शजेच्र तानि. भ्रां पमेभण पनेन. हणा मूल्यानि पण्वामि यथाक्रम वुः ९८ -॥

(न सनी जरति तज - रकि 9 3 णिक उ+ जन मजनि

षु ~तद्‌।$ऽद मोः प्ख वद ९७

भथ विभागानां मिश्वणत्वेन रेम्यमिश्रणे जति सूजरमिन्दक्लसऽ०ह-९०य)ः

स्वमृस्यानीति अमुकत्तख्याकमोल्येरमुकषरयाकानि तन्द्रि पण्कन्निः याति स्युस्त स्वपण्येरतानि स्वमोस्यानि मनेत्‌ + मादौ स्वैः ,पण्यममेर्यधो-

दिषहेत्वा तानि पृषक्‌ संस्य।प्व ठदक्येन ताभ्येव भनेत्‌ यधोदिक्षपण्यपागांश्चः

मेत्‌ आदौ मिश्रणं धनेन हत्वा लन्वानि कमायथशवमह्वानि भभ्वमानानिः स्युः | ए०द्‌ पण्यातरि पण्यानि मौल्ये मद्यात्नि प्रीटफ्ि |. ्ेदेकशेषः एवमग्रेऽपि अतः पण्यद्वयोदाहरणेऽि पण्यस्य छतर. मजेदित्या(दि योजनीयम्‌ ९८

ङी०वि ०-निश्चरा य॒गपदेव मक्त।तद्‌। कैन व।प्रख्वेन दिनांयन वापी परिपृरयत्तिं

> १।१।,१.\१ ¦ न्याप | व्‌ | ४२ ककस्तावनत एव { | | ६1

६१ मित्रेषेवेः १२९ सूप भजेत्‌ चत्वारो निङ्घस युगपनमुका विन्षदशांशेन 0 वदी,

१।२।३।

पशवकेन प्रयन्तीत्ययेः ९७

क्रयविक्रये करणसू वृततेनऽऽह --पण्येरिरि स्वमृह्यानि समगेहैत्वा पण्यैः भजेत्‌ तानि मक्तपिद्धमूस्यानि मगांश्र भिश्रेण घनेन हृत्वा तदैकंयेन्‌. मजेत -। यथाक्रमं मूह्यानि पण्यानि स्युः ९८

्रका्रपू ] रीद्वार्ती | १६

उदेषकः- साधे तण्डुकमानकत्रयपहो द्रम्येण मानाषटकं

मुद्रानां यादि जयाद्$मिता एता बणिकाकिणीः। आदायापंय तण्डुहांशयगलं मुदरेकभागान्वितं

किप क्षिषरथ॒जो व्रजेम हि यतः सार्थोऽग्रतो यास्वति ९९

~ = ~9 , न्यासः पश्य १। | पण्य. | | स्वभागां , |, | मिधषनं | अर पूरये रवभागगुणिते पण्य(म्यां भक्ते जति. |

--"* कन

बु०वि - अत्रोदाहरणं शादैढविक्रीडितेना ऽऽह ~पर तण्डुरमानक््नयमिति। अहो बृगिग्‌ यदि तन्दुकानां साध मानकर द्रम्मेण छम्यते मुद्भानां मानाष्टकं द्रभ्मेण छस्यते तदैता मप हस्ते गृहीत्वा दावुमारज्वास्त्रयद्श्षमिताः कफ णीस्त्नमादाय तन्दु खंशयुगं मेद्रेकभगान्विनं यथा मवति तथा क्त्र शीघ्म- पेय क्षिप्र भूञ्ञते ते क्षिप्रमुने। वयं क्षिप त्रनम गच्छेम हि यतः तथः पह्ययोऽग्रतो यास्यति |

धी ° बि 2- अत्रोदेशकः-पधैमिति। अहो सते पराध तण्डुलमानकत्रयंद्रम्भेण छम्यते | रम्भेण मूद्धानां मानस्या्टकं छभ्यते एवं सति हे परख एताखयाद्श काक्किणौ- रादाय मदधेकमागान्विते तण्डुटाशायुगटमप्य वयं किपभ्रमुनः सन्तः क्षिप्र की म्रजेषः हि यतः सार्थोऽग्रतो यास्यति

यश्च ` स्वमृस्याने , | स्वभौ. | हतानि | पण्ये | भजेत्‌ छेदे लवं परिवत्५ति रीत्या | जातं | एतानि मिश्रेण घनेन हतानि कै ५१२ | भागाश्च | | भिश्रेण घनेन | हताः २९ | ०९ तरकयेन 1 स्वमागहतः स्वपण्यमक्तः स्वमस्थयेरेक्येन तानि ५. मागो मिश्रेण धनेन हताभनत्‌, छेद खे परिवत्थ यथा ५९ अक्षा

४४८ ' ६९

(+

९४ इदिविासिनीटीकावतीविष२१९१।२य समेहा- भव्यं, =

अनयोयेगिन 0 | एते | भागो |

नेन ` :: | संगुण्य भक्ते जाते तण्डुरद्रर | | ६४ °“ < ६। १९२

छ,

1 | | अत्र रण्डुटपृरये पणो

काकिण्पो वराटकाः १३। वर्‌ादटकमागश्च |

1 तया तण्डुमुद्रमाने भागों

६.

मू्पूल्यं काकिण्यो २। षराटकाः ६। दरटकमाभो

षु वि०- अत्रोपपत्ति.-- स्वमागतुस्यानीष्टानि पण्यमानानि प्रकरप्यानुपतः | पत॒ यथा- तन्दुखानां स्तार्षमानकत्रस्ण यदि द्रम्मो मस्य उमभ्यते तदा मानद्रयन किम्‌ | यदि रद्रानां मानाष्टकेन द्रम्ममस्ये तदेकेन मनेन किम्‌ ` एवं छन्धयोमोस्ययार्योगन यदि प्रथकृपृ्गतं म।ल्ये इृष्टक' सिपितपण्यमाने टम्यन्त तदोदिष्टमिश्रधनेन कानि। एवे पृथक्‌एथक्‌ त्रैराशिक

पण्यमौस्यानि पण्यमानानि स्यः एवं उवादिप्णयेष्वपि याज्नायम्‌ अत उक्त-- पण्यैः स्वमेल्यानि मजेदित्यादि ९९

~~~ -~--~----------*~~ --~ ~ ~ = --

4 *

ही ०वि०-हतिरछेद्वधेन मक्ता तः द्र द९।यिकेकोनर्चिशच्छतेन।पवतिताः

५६ "मकनन ५६१. १३ मताः - ५२८ इष्ट नश्रघनन मक्त]

१।९बब त्डु८१।सय | ३९ ९१ ५१२ "=" {९९१८

(~ (4 चपुरधिकरतन १०४ अपवतिते दब्ध १९२ ुद्मूल्यम तण्डूलमागाः

क्षे, #) = = अ, ०, ९९ मिश्रेण पनेन ९६ १४५६

भक्तेऽ₹। ति धेना अनयोरष्ठ. ९४ ६९. "| २४९६

@& „९, + 9 [> ¢ | मिधम्या प्रयोदृशमिः करम द्प्वत छने ठन्वस्तण्डलमग।ः | मुद्रमाग

१६ =, ७२८

१४ भशर. पनन ३९ पृनवक्तः २५९६ अष्टाभिखयोदशमिः क्रमाद्‌-

पवत इते इष्घं मुद्रमगाः इति तण्डुलमृस्ये काकिण्य, १० वर्‌

धकऋणम्‌ | छीरवती | ९५ उदाहरणम्‌- कपुरस्य घरस्य निष्कयुगलनेकं परं प्राप्यते वेश्यानन्दन चन्दनस्य पटं द्रम्माषटमागेन चेत्‌ अष्टाशन तथाऽगरोः परदलं निष्केण पे देहि चान्‌

¢

भागेरककष।टशाएटकपितेधूष वचकरोषाम्यहम्‌ १००

न्यासः मृर्यानि द्रम्पाः पण्यानि

ककि कक -- ~ - ~ ~~ ~ -- ---- ---~ ------~ ¬, सि

बु° वि०-अथ पण्यत्रयोद्‌।हरणं शादृविकरीडिनेनाऽऽह--कपूरस्येति मो दर्यानन्दने वैदयातिः ल्ली कदया तप्याः पत्र, उत्कृष्टस्य कषूरस्य पं निष्कदुयेन चेत्प्रप्यते चन्द्नत्य पं दद्रम्माष्टमागेन चेत्पाप्यते तथाऽगरोः पलदलं द्रम्मस्याष्टंशेन चेत्राप्थपे तदा निष्केन निष्कं गृहीत्वा तन्कपृरादीन्‌

9

रीरि

शदुमृद्ये काकिण्यो वराटक;

ॐ,

ली शविन^-टकः १६३ वर।टकमान;

वराटक मागा; | तण्डुकमानं आढके। प्रस्थः कुटपः १। पूद्रमानं अदकः { कुर्म २॥९९॥

उदाह्रणम्‌-कभूरस्यति रे ेदथानन्दन वरस्योत्ङृष्टस्य कपूरस्थैकपं निष्कयुगेन प्राप्यते द्रम्माटमागेन चेचन्द्रनप्य १८ प्राप्यते द्रम. स्थवाष्टारेनागरारपं पल प्राप्ते तद्यकनिष्केणेककमोडशाष्टकमितिमतर्मे मद्यं तानःकपृरषन्दन गदन्‌ देहे अदं पुषं कदभिच्छमि तिश्रघनं ११९ यथा--

_ ^~ ६२१ वम्‌ १।१६९।८ ६२ स्वमृस्यने | | स्वमाभेः | | ( हत्वा |

< | अक्शा.मरपवेत। जाताः | ।। स्वपण्य; | भनेत्‌ | | , तदैकय | भिश्चघनेन ति ५।९|९ हता ५,९।३|९९ कव ! |

९६ बुद्धिविल(सिनीदौछावतीविषरणटीकाभ्यां समेता- | मिधध्य॑^~

| ^ | भागाः | | | पिश्रधनं द्रम्पाः १६। १४

रभ्धानि कपूरादीनां मूदयान २|८ | < | तथा तेषां पण्यानि ९५

६४ ।३२।

९। ९। ९।

--------------~~-------~-----न नागान क्कि नथी ®

धु वि °-क्रमेभकषोडशाष्टकमिते मागेदहि अहं पृषं विकीषोमि कयमिच्छामि धूपायैमेते उपयुज्यन्ते यथाऽऽह वराहः- मगेश्वुभिः ्ितरोखमुस्ता श्रीतनेमामौ नलगृग्य *\ < कपूरवघानमवु पाण्डताऽय कनच्छद्‌। नाम नरनद्रधूषः हति अत्र निष्कंद्रयस्य द्रम्मीकरण। प्रमज।तित्व।५ कतेव्यम्‌ १००

सीनबि०-* | [ इत्। १६। २९६ १२८ पृषत कंथेन मक्त[; | १६२

यथ। ३६ हरेण भक्ते नय १४ रं < चिष्टहरे चतर्भिरपवर्तिते जातें १४

५८ १३ , ३२ तौ | कषरम स्यं च>इन्‌।।१।५।३१६। खतभरपवतितो- ®>

% (4 2 _ ५, ^ + ग्द्नागरमूरय भक्वन्‌ भका चधा त्‌। भरपवतः = चन्दनागरमूल्यं | २१ चतु पवतेः कपूर 1 | 4 „„ * हि 9 1 क्कि ` मायाः चन्द्नध्य ह्‌[रण भरः ठ्व्‌ [शष शषा. «9 दयोः चदुरभिरपवतः चन्दनमःग।; छेद््नर्ूपेषु छवा षनणै १४ अधरो. ९, ९,

$ ^~ ~, २० (^^ 0 ह्‌।रण भर्वेत्‌ ठष्वे ।दष्टहरवयःः चत्‌ भरपवतः अगर्मर्गः $

छेदन्नरूपेधु कृते ९००

घ, पुस्तके काम ईति पाठः

परवरेभैम्‌ 1 कलावती ९७

रत्नमिभ्रे करणसूत्र इत्तप-- % ® = $ नरघ्रदानोनितरनरषेरिषे हते स्युः खलु मूल्पसंस्याः कस, ९० = का नि थ्‌ (न शेषेहेते शेषवधे पृथकूस्थरभिन्नमृल्यान्यथवा भवन्ति ॥१०१॥ अमेदशकः- पागकप्ाष्कमिन्द्रनाकरशक यृक्ताफलानां शरत सद्रज।णि पश्च रल्नवणिजां येषां चतुर्णा धनम्‌ | ङ्खःसटबशेन ते निजधन।दकपेकं परियो तास्तुरेयधन।; पृधगरद्‌ सख तद्ररनमुल्याने ।॥१०२॥

~~~ --- ~~~ ~~~ --~---~ ~~~ ~ ~~~ -~ ~ --- ~~ ~--~------

बुऽबि०-अभ मेनश्रत्वेनात्र प्राप्तरत्नगणतमुपजाह्वाऽऽह-- नर्च दानानितरत्न- शेपरिति नरेगैणित। दानं परस्परदत्तरत्नपल्यानं यप्नोनिताना रत्नानां शेषेरिष्टरा भक्तं पतति स्वा स्करतनमैद्थ ७१ स्यात्‌ इष्टवशदितानि मौरयान्यमिनानि भिन्नानि वा स्यु. सभिन्नानमेवाऽऽह-- शेषैरिति अथवा रनरेषाणां ववे रत्नरषैरेव पृथकप्यग्वूतेऽमिन्नमीरयानि मवन्ति १०१

अन्रोद्‌।हुरणं शदलविक्रौ उतेनाऽऽह-- माणि कंवाष्टकमिति एकस्याष्टो माणिकंवानि अन्यस्य दशन्र्नङाः | परस्य मुक्त।फलाना शतम्‌ इतरश्य सद्रज्ञा० निमर्दीरकाः पश्च ३९ यषा चतुभ। रत्नवणिना पृरूषाणा धनं स्यात्ते तुरल्वधनाः पमद्रम्या नताः | कृत्वा प्ङ्क्य समागमस्य लेहः शरतिस्तद्ररन मिथः परस्पर निजधन।देकै $ रत्नं दत्वा म); सते तेषा रत्नाना भ। सधान मे पृथमद्‌

मियो कम कि > "कमि कन = ~-- ~ जं _..-~ ---~ -~~~---------~-^-* ~~ ---*~ ~ ¢, > - न~ ~~

°वे ०-रत्नजातिपूत्रं वृत्तनाऽ5ह्‌-नरल्नेति नरत्वदानःनितरत्नरेष.) नरगुणितं यद््न तन।[नतान वाव रत्नान रट 11 तच्छ (२४ भक्तं पतति पृरवप्तष्य।; सयुः केकर तट 4 पर्या मवति द्र। गोषवपेन नरष्नद्‌नोनितरत्नचे- प५। वधे पर्परगुगने एथक्‌ःधैः पन्तं सरथमतमूटयानि मरन्ति | जमिन- शब्देन प्रयमप्रक्रर्‌ इछवचदूमिवानि मृटवानि तेवा नालिनते भिता मन्तो त्याभिन्नशान्द्‌। ५; १०१

जो देरकः- माणिक्य कमिति येवं चदुणौ वणिज. तेतद्भनं ते पङ्गजेडवरेन १२- स्परतङ्गायः जेदस्तद्येन तिनधमादकक शं रतम पिमा दत्ता तुह्यवन। नताः | है पसे पृथकद्रलनूट आनि १६। मे मह्य्‌ 0 वद्धतमितया अ।ह्‌-मगिक्पति। अर माणिकपरान्येकष्य | इश इन्द्रनीरतणमे द्वितवध्य मुक कट्रयते वृर्व्य।

१३

९८ बुद्धिविरासिनीीरटवतीविवरणटीकाभ्यां समेता- [मिश्रव्य०~

न्या्त-मा८ | नी १०। प्रु १००।ब | दनं १। नराः नरगुणितदानेन रत्नष्रूषासूनितासु शेषाणि मा४।नी६।पृ९६। १। एतैरिष्टराश्ो भक्त रत्नम्‌ स्यानि ग्युरिति ¦ ताः. यथाश्थचिषिषट कलपते भिन्नानि। अतोऽत्र तया सुधिया करप्यते यथाऽभिन्नानीति तथेष्टं करि-

बु°वि०-अघने(पपत्तियेथा-अन्थोन्यमेकेकं रतने दत्ता प्तमघना जातास्तषां न्याप्तः- मादनी १म बव नीज्माए१्पु एव १।मुर९्७ मानी! १।मा१म्‌ {नी १बव२। प्मानर्‌ाशीनां घम्षपे प्मह्ुद्धौ वा समतैव स्यदिति एकेकं माणिक्यादि परथगेम्यो शोध्य शेष।णि समधन।न्येव जातानि , नरघ्नदानानितरत्नरेषतुद्ानि माम ६मु९्९ यदे- कवज्नस्य ५।्यं तदेव म।णिकंयचतुष्टयस्य पदेव य\टषट्‌कस्थ तदव मुक्ता.

च्छ

टौ ०बि ०--पश्च हारकाश्चवुय॑स्येति | न्यापतः-मा नी १० मुक्ता १०० वज 4 दाने नरैः गुणित अनेनोनिता रत्नपख्या। माष नी मुक्ता ९१ क्ज १। ९तेरिष्टर।₹ ९६ विमत रतनमृस्यानि स्युरिति त।ने तथा कर्थचिदिष्टे कश्षि- तेऽमित्तानि अथव) अतष्ट तथा सुधिया करप्यते यथाञभिन्नानीति तथा क- शिपितमिष्ट ९६ ए।भ. ६।९.६,१ दृष्टे ९६ भक्ते बुरयमेक्य रत्नश्य २४ निष्का माणिक५मूह५ २४ | इन्द्रतल्प्य १६ मुक्ताना वल्न्य ९६ माणे वयाष्टकमःस्यं १९२ इनद्रनख्दशकम।स्ये १६९० मुक्तातस्य मौर4 १०० वज पश्चकमौर ४८० माणकयत्रयमटयेन ७२ उन १२० इद्मेकेकेन्द्रनीरदिः मौस्ययु २६३ ए4 पय८्ि अथव। २४ | १९ | | ९६ त्रैराशिकेन % | ९,७ # २४ | १६ | | ९६ फर २४ च्छ गुणं {२० प्रपणं भक्त {| १| १२० दृद्मेकेकमिन्द्रनीदापिमं दयुतं नते तमधरं २३२३। धवं समत्र मौर्य मिष्टवर। दव स्यात्‌ तस्मद्वमभि4यः-एकपाणितयमादपे च्करभशे|नो - मेकेन्द्रनीकमौद्य त्त्षोडर शो मुक्तेकभीर्थम्‌ तन्पण्णवतिगुणितगु गमेकवजमे - यम्‌ अथवा शेषाणां ।६।९६। वज २६०४ प्रथकूरषे ४।६। ९१ रेव मते टञ्यानि क्रमेण मागिकमादीनां मोरयानि ५७६ ६८४ | ९४।२६०४ | एतनि द्रम्म(मकानि। {मानि करमद[्ट] दश १० शत १०१ पश्च गुणित।नि ४६०८ 1 ३८४० | २४०० | {११२० एतानित्रिगुः

प१४९म्‌ ] की (वती | ९२,

९६ अतो जातानि मृर्यानि २४। १६। १। ९६ समधनं २३२ अथवा रेषाणां वपे २३०४ पृथक्‌ रेषेभक्ते जतान्यभिन्नानि ५७६ ३८४ २४। २३०४ जनानां चत्‌ण। तुस्यधनं ५५९२ तेपामिते द्रम्भाः संभाभ्यन्ते | अप सूव्रणेगणिते करणसूृत्रष्- सुषणेवणाहतियोगराशो खणक्य पके कनकेक्पवर्णः

०, कन

वणां पवेच्छोधितंहेमपक्ते वर्णो दते शो धितहैमंस्य। ॥१०३॥

बु भवि ° -फढानां पण्णवतेः , अत ३5 पसपधनं प्रकरप्य प्रथमिः रेषििमन्येकेक- माणिकंधादीनां मार्यानि लेम्यन्ते भत्‌ उक्त९--§ए हते स्युः मर्यप्तर्पाः ' इति येषां रशनां वषा हि तेरेव पृषगभक्ताऽवरयं स्येव अनः रेषवभतुर्य इष्टे कलिते पृथकूरेषिभक्तऽभित्तन्येव मौरयां ष, (क सयुः अनत उक्तं शेपेहेन इत्यादि १०२ अथ पुवणमिश्रगे वगारिज्ञाना्यै पूत्रमुपन।त्या5ऽह्‌ सुवण्णं हतियेग. राशाविति। सुवणानि वणौश्च सुवणवणाः तेष।माहनयः स्व्वसुवणेवभमनिः स्वस्ववणां गुणनीया इति। ताप्तामाहतीनां योगराशिप्तसििन्योगराशो स्वर्गैकयेन भक्ते सति कनक्रैकयवणेः स्यात्‌ | सुवणीनामेक ता ऽऽवतैने वर्णैः स्यादित्यर्थः | अथ शोधितहेममानक्ञाने वण॑ज्ञानं वर्णो भवेदिति तस्िन्पुवणवर्णाहति- कद ०, कि _ (9 ¢ _ ^ = क, योगराशो शेपितहेस्नोभ।नेन भक्ते सति छन्धं॒॑वर्णो मवेत्‌ अथ शोधित- हेमवणेज्ञाने तोद्धज्ञानं वर्णद्धूत इति तस्मिन्नेव राशौ वर्णोद्धते सति शोपितहम५र¶ स्यात्‌ १०३

ष्टी गवि ०-णितनिनमेट्यहीनः नि अन्यत्रयतैर्ययुनानि समधनानि ज्ञेयानि ९९९२ | ९७ | अथवा त्रर्‌।राकन ९७९ | ६८४ | २४ २३०४ ॥| फलं ५७६ ३च्छगणित २८८० प्रमाणमक्तं २८८० इद्मेकेकेनान्यत्रयमील्य. युत जात्‌ स्मघन ५१९.२ एवमन्यत्र ।; १०२॥ अथ सुवणैगणिते करणसूत्र शछेकरिनऽ ह्‌ -सुवर्णेति सुवणानि वणाश्च तेष।म।हतिः परस्परयुणने सुवणौनां भिन्नानां वैः स्वक्गीयेगंणनमित्यथे; पुवणेवगोहतेयोगो मेखनं प्त एव रशि; तस्िर्प्ववणाननिक्येत भके स्ति

१०० षद्धिविरािनीीावतीविवरणदीकाम्णां समेता- | मि्वन्य०

पदाहणानि, विश्वाकेरद्रदशवणेसुवणमाषा दग्बद्राचनयुगप्रामताः क्रपंण। अवाततषु वद्‌ हेष सुवणेवणे- सतृणं सवणगाणन्न्न व।णगभवत्कः; १०४

५ॐ 9

ते शोधने यादि विकतिरक्तपाषाः स्यु; षोडशाऽऽश्च बद्‌ बणेपितिस्तदा का चेच्छोधितं भवनि पोडश्वणेहेम

ते विश्चतिः कति भवन्तितदातुमाषाः॥ १०५॥ बु गवे०-अत्र प्रथमोदाहरणं वसन्तनिरपेनाऽऽह-- विशवाकेशदरदशवणेपुवणेमाषा हृति विश्वे अकरौश्च रुद्राश्च दश निश्वाकेरुद्रद्श्च | एते वणां येषां तानि विशवाकैरुद्ररशवर्णानि | तानि तानि प॒वणानिच तेषां क्रमेण मषा दिष्वदखचनयौः प्रमिता; स्यः त्रयोदश्वर्णैस्य सुवण॑स्य दश्च माषाः। द्रादश्वणस्य चतमपा इत्यादि तेष मदर्णेषतावर्तितेषु पत्म प॒वणेवणेः को मवेदिति तूण वद्‌ भो वणिक्‌ स॒वर्णगगितज्ञ भग्नौ मृष।यां धमनादिनैकी रणमावतेनमित्य॒च्यते | १५४ अथ दर्तः तीयोद्‌हूरण वसन्ततिदरनाऽऽह-- ते खो घनेन यदि विंशति. रिति ते पिंशतिरुक्तमाषा दिमेदादयः शोधनेन यदि षोडश स्य्॒तदा

® क.

टी ०-कनकेकयस्य वर्णो मवति। प्रवर्णव्णाहतियोगराक्षावेव शोधितन हेम्ना मक्ते षि क, (द,

पतति वर्णो भवेत्‌ ! तस्िन्नेव २।शो वणोद्धते वर्णेन भक्ते पति श।धितहम्नः सख्या मवत्‌ {०३॥

उदाहरणम्‌-- विशति विश्वाङरुद्रदशषसंख्या वण येषां तेषां सुवणोनां मषा यदि क्रमेण दिशादिनिता, ग्य; घ्रयोदशव्ण दह्यमापमितम्‌ द्वादश्षवणे चतु. म।पमितम्‌ एकादशवण द्विभापमितम्‌ दशवणौ चतुमाषमितमिल्यथेः है सुवणगणिन्ज्ञ वणिक्‌ तेषु चतर्विःषु वर्नप्वावत्ितेषु वाहे गातेषु कः पुवणवर्णो भवत्तत्तण द्‌ | १०४॥

अन्यच्च - ते शाभनेति ते विंशदिरुक्तमाषाः शोधनेन यदि षोडश स्यु

सतद्‌। द्रविणवणेमितिः का सुवभेव्णमानं मिम्‌। ते विंशतिमाषाः शोधिते प्तति चेत्‌ 4 # १२३ | १२|| ११ | १० ध।डशावण। हम स्य॒म्तद। कति भाष। मवनिि ! न्याप:

+. 1० | ४| २| स्वणमाषा; १० १।२।४ सूणैवणा; १३।१२।११।१० तेषामाहति! १६०

१स.ग.घ, "तेन यदि पिं "डश द्रविण"

प्रकरणम्‌ | . छीटावती | . १११

न्यासः १२३ {१२ १। १०

क्षि

जात। अवर्तिते स॒व्णेवणेमितिः १२ एत एव या पलोपिताः; सन्तः षोडश्च पाषा मवन्तित्द्‌ा वणो; १५ यदै ते षोडश वणोस्तदा पश्चदश माषा भवन्ति १५।

०८ “2

बु०वि -द्रविणवणेस्य सुवणैव्णस्य मितिः का मेवत्‌ पूव॑मावर्तितं पुर्ण दा दशवण शोषितं सत्‌ षोडशवण हेम मवेत्तद्‌। ते विरातिमोषाः कति मवन्ति | एतदाह बद्‌ | मो वणिक्‌, इष्टकारवणचूणियोगभ्निपुटादिना प्राङ्‌मि- भरितताम्नादिनिरााच्छुद्धसुवणौवरेष शोधनमुच्यते अत" शोधनेन पृवंवणा. पिकं तीरयासपतवं प्रपिद्धम्‌

अघ्रोपपात्तिः-- समानवणानां मुवणोनां न्युनाधिकमानानामघप्यावतेने

एव वर्णो मवेत्‌ समानजात्ित्वात्‌ जतः सुवेणोनामावतेनं वणेपरिज्ञानायं समजातीकरणम्‌ तदयथा- शोधनेन यथा यथा तोलय क्षायते तथा तथा वर्णो वैते अत इच्छवृद्धौ फएरहु'पत्वाद्वचस्तानुप।तनेष्टवणात्तौरयानयनम्‌ तथा हि-- समवर्णा परिष्टः कितः यदि त्रयोदशवणै सुवण दशमा. मिते यावता मयेन ठम्यते तावतैव मौोदयेनष्टं रूपव सुवण कियलम्यते अश्र सममौरयेद्ठेखः स्पष्टीमावार्थमेव एवै द्वादशशवणोदीन्यपि सम-

१६ १। १।

मेव ताौस्यं॑तु स॒वणवणाहतियोगर।री रूपमक्तः यद्यनेन तौर्येन

२४० वणेः स्यात्तदा विंशतिभितेन स्वणेक्येन इति ग्यप्तानुपातरन्ध-

मावार्तितवणमान रुपस्येटस्य असपगुणत्वन्ताशः अतः सुवणेवणा-

देणोनि कृतानि | , | एषामावतेने वर्णो रूप-

हतीत्युपपन्नम्‌ स॒वणवणाहतियोगराशो। स्व्णकयमक्ते वैः स्यादतीऽयं योग रा श्चि; स॒वणवणाना घाताोऽस्ति। अताऽसििन्श।षितहेममक्तं वणः स्यद्रण मक्त शोषितहेममाने स्यात्‌ यथा यथा शोषघनेन सुवणेम।न(प्च धृप्तथा तथा वर्णवृ द्विरिति अतर उक्तं वण] भवेच्छेपितहेममक्त इत्यादि १०९

धी ऽवि०-४८।२२ ४० तेषां योगः २४० अस्मिन्छर्णक्येन २० भक्ते ठन्पः कनरैवयवणः १२ विच योगेन २४० शोपितहेम्ना ११ मक्ते ठन्धो वर्ण १९ येगे २४० वर्भुन {९ मक्तं रन्धा शोधितहेमदर्य। ११ १०६॥

१०२ वृदधिविङासिनीडीङावतीविष्रणदीकाभ्यां समेता- { मिस्य अथ बणत्नानाय करणसूतरं वत्तमू-

स्वर्णेकपनिप्रायुतिजातवणाससुवणतद्णवेक्यहीनात्‌ अज्ञातव्णाधरिजसंर्ययाऽऽप्तमज्ञ तवर्णस्प पवेतमाणम्‌॥१०६॥ उद्‌ाहरणम्‌--

दशचेशचवर्णां बसुनेत्रपाषा अ्गातवणस्प षडेनदेकये नातं से द्रादशकं सृवणपहन(तवणैस्य वद्‌ परमाणम्‌ ॥१०७॥

&

षु ऽवि ०-अथ ज्ञातवणंपुवर्णेषु मिध्रितप्याज्ञ।तवणसुवणस्य वणेज्ञानाथमुपनातिका- माह-- स्वणेकंयनिप्नादिति स्वणौनमिक्येन निघनाच्योगजव्गीत्‌ | पुवणानि तद्रणोश्च सुवर्णतद्वणा; तेषां वधास्तेषमिकये तन हीन।त्‌ स्वघ्ववर्णेन स्वस्व. सुवणे एथकृषृथकगुण्य तद्य गेन हीन।दित्थथेः तस्मःततकारादज्ञातवगैस्यापरि नस्य सुवणेस्य संरूयया यद्‌।प्तं तदज्ञ।तवभेस्य प्रमाणं मवेत्‌ सुवणस्य तैनपत-

त्वादप्निनत्वे नेयायिकादो प्रसिद्धम्‌ हिरण्यरेता अभनिरित्यमिषानाच्च |

अग्रोद्‌।हरणं दशोशवणां वसुनत्रमाषिति द्वादश्च वरणाः प्रमाणे यस्येति द्/दशकम्‌ सज्ञायां कन्प्रत्ययः शेषं स्पष्म्‌ |

अशरोपपत्तिः पृवेभ्यत्यापेन यथा -- युतिज।तवणैः स्व्गैकंयनिशनः सन्मुवणवणोहतियोगराशिः स्यात्‌ अस्म ज्जञतपुवणेव्णाहतियोगे शेषितेऽ- ज्ञातवणतत्घुवणीहतिः शिष्यते सा तेन सुवर्णेन मक्तारज्ञातवणैः स्यादिति स्पष्टम्‌ १०६ १*०७॥

छी ° वि ०-करणपूप् वृत्तना ऽऽह - स्वणैक्येति युतिजातवणोत्घुवणौनां योगेन जातो

यो वणेस्तस्मात्घर्णैकेयेन निप्नास्सुवणौनमिक्येन गुणितास्सुवणेतद्रशवेधकयहीन।त्‌ ¢ + . (न

पुवणीनां सुवणेव्णानां यो वधः परप्वरगुणनं तदकधेन वर्जितात्‌ एवविष।दुतिजा

तवणौत्‌। अन्ञातवणोधिजपंएपयाऽन्ञातव्णं यदश्चिनं सुवण तस्तंहययाऽऽपमन्ञ तव -

णेस्य हन्तः प्रमाणे मवेत्‌ १०१

उदाह्रणम्‌-दशेति। दशवर्णहेम्नोऽश्ो माषः एकाद रावणम्य द्वौ माषो अन्ञातव- श्य षमा षः एतदेकं तरिविषसुवण मिक्व भावतेने इते दवण सुवण भातम्‌

परकेरणम्‌ दावन ०३१.

अथ सुव्रणङ्ञान।य करणसूतरं इत्तम्‌- सवर्णक्यनिप्रो युतिजातव्णैः खण ्रवर्णेकपवियोजितश्च

अहेमवणागिजये गदणविश्टेषपक्तो ऽविदिताभिजं स्पात्‌॥१०८॥ उद्‌।हरगम्‌- - दशेन्द्रवणां गुणचन्द्रमाषाः किंचित्तथा षोडशकस्य तेषाम्‌ नतं युतो द्वादशकं सुवर्णं कतीह ते पोडशवणेमाषाः ॥१०९॥ बु°वि ०-अथ ज्ञातवणेसुवर्ेषु मिश्रितस्य ज्ञातवणेपुवणप्याज्ञ।तम।नक्ञानाथमुपज।- तिकमाह-स्वणकेथनिध्न इति युतिज।तवर्ण; सवर्भुक्येन गुणितः पृवेवस्स्वणंघ्रव

^ॐ ०,

णेक्येन वियोजेतः ज्ञायते हेम यस्य।पतावहेमा | चापो वणेश्चहिमवैः | चाञ्चिजयोगवणंश्चहमवर्णा्चिजयोगवर्णौ तयो वि्छेषस्तेन मक्त; अन्नात्‌ मनहेमवेप्य सवैसुवणेयोगवभैम्य यद्न्तरं तेन मक्त इत्यथः ठन्वमवि' दित।मजमज्ञातसुवणमानं भवेत्‌ १०८

अत्रोदाहरणं दशेन्द्रणां गुणचन्द्रमाषा इति येकतुह्यमाषा; कमेण दश- चतुदृशवेण)ः स्यु तथा षोडशकस्य सुव्णंस्य र्विचिन्मानं भवेत्‌ षोडश वण|; प्रमाण यस्यति इशक सज्ञायां कःप्रत्ययः तस्य रकचिदनज्ञात-

१० ११ | 9

ठीन्षिर- सतेऽन्त।तवर्णस्य हेम्नः पमाणं वद्‌ न्याप. २। ६९ वधा

[८

तिजतवर्णीः १२ प्वभेक्येन १६ हतः १९२ भयं ॑सुवणतद्रणैवषस्य ८०।२२ क्येन १९८२ हीन ९८ अस्म द्ञातवणप्रस्यया मक्त १५ अज्ञात. वणि हेममानम्‌ १०७ 9 [1 ^ [9 [> भः तोस्यज्ञानाथक्रणपूत्र वृततनाऽऽह ~ स्वरभकंयानेन्न इति युतिज'तवणै। हेमयो. गाजञःतो यो वणे; स्वर्भक्येन स्व स्थेक्येन गुणित, कायैः अतत स्वण॑क्यगुणितो युतिज। तवणै; \वप वर्णकं वियोजितः कायैः | सुवणैगुणिता ये सुवणेवणास्तेषा- मक्येन हानिः: ततश्चाप्तवेवाहमर्णाभ्निजभोगवणेविष्ेषमक्तः सत्ततरिदितिःपिन स्यात्‌ | नाति हैम्या यिमस्तदहेम तस्थ वणऽहेमव्णे. भश्चिजयेगे हेम्ना = म, ९८९ (^~ _ ~+ श्च (~ _ ~ ९. ~, मावत यौ वणे; सीऽ्चजयोगवणै; | अहेमवणेश्चाभ्निनसोगवणश्चाहेमवणाभनिनयोग * येत्य = मन @ वण| तयोः सख्ययेव्यथः | तयारवि्छेषेण विय।गेन मक्त; | तथाः परस्परभि- यागेन यच्छिष् तेन हून इयथः १०८ [९ उदा हरणम्‌- दरेन्दररणां इति दृशव्णैष्य त्रयो मपाः चदुरंशवणेस्येको

य॒

१०४ बुद्धिविकसिनीटीःलावदीविवरणदौकाभ्या समेता- [ निश्रभ्यऽ- न्याः १० १४ १६ | रन्धं माप्मानं १। ° अथ सुरणेङ्गानायान्पत्करणसूत्रं त्त {-- साध्येनोनोाऽनल्पवर्णा विधेयः साध्य वर्णः स्वल्पवर्णोनितश्च

दष्टशुण्णे शेषके स्वणमाने स्यातां स्यल्पानल्पयोव्णयो स्ते ॥११०॥

----~ ----------~------~-----------~---- ----~----------- ~ कनक

यु ०वि०-मानमित्य्ः तेषं युतौ द्वादशकं द्वादशव्णे सुवर्भं॒चेज्नातं तद्‌ ते पोडशवणपुवर्णस्य माषाः कति स्यु.

अत्रोपपत्तिरम्यक्तयुक्त्या अन्ञतपुवणप्रमाणं या एतत्स्व्गुणितं या १९ ज्ञतपुवणेघनवर्णक्येन युतं या १६ ४२ योगवैर्वर्णकयवतिनानेन या

® य] १९ ₹ढ = * मामा जत्‌। पल्ला मञ्चवनाद्ना १२९२८५८ या १२९९८ समशरवनाद्ना न्व

यावत्तावन्मानं इयमेव क्रिया स्वभैकधनिध्चो युतिज।तव्णै हृतयादिनिा तुर्यं निष्यते १०९

अथ द्वयोरप्यज्ञातमानशोज्ञ।तवर्णयोः सुवर्णयोपौनज्ञानं शाशिन्याऽऽइ-ताध्ये- नोन इति इयोः सुरणवणयोमध्यऽयधिकषण।ः ताध्येनोनो व्रिषेयः सुवर्णानां योगात्‌] साध्यतेऽपो प्ताध्यः। योगजव्णै इत्यथः साध्यो वर्णै; स्वस्पवर्णोनितो

विषेयः। ये रेपे ते इष्टेन गुणिते क्रमेण स्वस्पानसयोवणयोमौने स्याताम्‌ | {*०॥

~ ~~~.

ही ०वि०-म।पः। पोडशवण्यान्ञातभाषाः तेषां त्रिविषहेम्नं युन योगे ह।द्शवरण १० | १४ | १६

पुवण जातम्‌ ताह ते षोडशवणस्य मषाः काति न्याः ३| | युतिजातवणे. १२ स्वकेन हतः ४८ जये स्वभे ३।१ घ्रेये. १०। १४ मणनम्य ६०॥। १४ रुक्येन ४४ विधानितः | अप्तावहेमवणो १६ मेज १२ यागवणयात्धुषण 8 मक्तः { ठन्पमनज्ञातहममानमक। माष

इत्ययः १०९

फरणसूत्रं वृत्तनाऽऽह्‌ - सध्येनेति भनस्पवण। बहुवणे; प्ताध्यैन वर्भनो विवेयः रैषके द्वे अपि इष्क्षण्णे

®, @< 8 £ = (> नो विधेयः ताभ्यो वणः स्वस्पवेनानितशच एन गुणिते विधेये एवं पति सवह्पानदपयेोवेणेयोप्ते वणेमने स्याताम्‌ ॥११०॥

प्रशरग॑१ू | एौरावती १०६

हद्‌ाहरगमू-- टफ़गुटिके षोडग्दश्चव्णे वद्यतो सखे नातम्‌ द्रादश्चवणेसुवभै ब्रूहि तयोः स्वणेमने मे १११ न्यासः १६ १० साध्या वणे; १२ करिति

१। कम्पे सुवणन १६ १० |

सथवा द्विकेनेटेन १६ १०, अवगुणितेन वा १६ १०

एषं बहृष। अय च्छन्द्भित्याद करणसूनं -छोकत्रयभ्‌- षु° वि-अघरोद।हरणमाय॑वाऽ5ह-हादकगुिके इति स्पष्टाथ¶ अक्षोपपत्तिरनकवणेबीनेन | तने सुवभनणंथोमने कलिते या का १। एतयोः स्वणगणित्योषभ या १६ का १० | अयं योगजवर्भ्वणवातेनानेन या १६९ \ ° _ 4

या {दत रथ ३10 [7 १६। अद्य 2५ त्वव १२९५ १२ एरय २क]१२ |

२।दत्या (ना जता वावत्त(वद्‌।म्‌। २१.२८ व) या .| अन्न क्[

ेपामावेज्यव। तिप इत्यादिना कृरेषिभिना गृणा माज्यमाजकमाने प्ते ₹। इष्टह्‌ते स्व्वहुरेणत्यादिना षूपगेदेन जते मनि २।४ ्टिकिन ४।८ अ] एवाक्तभू-दशकुण्णे सपक ईति" जत्र रोधनेन प्त।ध्यनोन इत्यादय ।ते ते म।उधतद्ध.ज "वणमाने हत्भनेन २५।त्‌। सवरप न१५ ब्‌ वाहत दृत्युतपनम्‌ १११

कटने

19 धि०-उ ठरणम्‌-ह्‌.2कति एका पोडश्चवणहेमगटिक। अन्य। दशवणेहेमर ` गुणका तयेयुतौ द्वदश्वर्णं हेम तिम्‌ हे. पते तयोः स्वणेवामैनि वटि स्थपतिः १९ १० | अनसव्णैः {६ साध्येन १९ उनः साध्यो वणं. १२ च्वसवणेन १० ॐ०; २२१०) स्वरनसयेै, णयो; १०। १९११ द्यकणं चतुभापं सोडरवध द्विताषनियये। {६। १०

३। द्वकन्न \६। १० ल्यादि स्पष्टम्‌ अरपेघ्युणिते १६। १० एवनिष्ठश्र- < १।९ ह्हुषा !\१॥

} 1

# द्‌ वि १०६ बुदिषिरासिनीषटीकावतीविषरणटकाभ्यां समेता- | निश्रम्य०^

एकबयेकोत्तरा अङ्का व्यस्ता पाज्याः करमस्थितेः परः पूर्वण संगुण्यस्ततपरस्तेन तेन ११२ एकद्िरपादिषेदाः स्युरिदं साधारणं स्मृतम्‌ छन्दश्ित्युत्तरे छन्दस्युप१।गोऽस्प तद्विदाम्‌ ११३ रु ° वे-अथ छन्दश्चितवेकादिगुह्मच्तेन वा) एका दिष्युमत्वेन वा तथा रप्तभ्यक्त, एक।दिरप्योगेन तथा गृहेष्वेक। छिन्दष्वनेत्यादिषु भेदज्ञाने तदुपयोगित्वं चानु. एपत्रयेणाऽऽह -- एकाय #॑त्तर। इति एकद्विःवादिभेद्‌ इति। मूष।वहनमेदादा- विति | एक अ।दरयेवा एकादयः | एक उत्तरो बृद्धि्यैषां एकोत्तराः। एका. द्यश्च एकोत्तर। तथ। एवविष। ग्यस्त्‌। भङ्कादछन्द्धितो चरणाक्षरतुल्या रतभ्यक्त।३३ रपतादिप्तष्य। तुट्वाः स्थाप्या; | तद्षस्तत्तुल्या एव एकको. त्र्‌ा; कमत्थिताः स्थायः | तेः क्रमर्थितेस्ते म्यस्तस्थिता मान्याः तत्राऽऽदौ परः पृचण तगुण्यस्तत्परः परप्तेन तेन मकतेनेव संगुण्यः | ए4 छन्धाद्ययाक्रम. भेकद्विथादिमेदाः स्युः तत्र छन्द्धितायेकयुरुमेद्‌।निरप्तयोगेन मेद्‌ न्िगृर- भेद्‌। इत्यादि ९२।दय्धभेद। ३1 रसव्यत्त। त्वेकरसमेद्‌ दविर धयोगेन मेद्‌ ज्ञिरप्तयोगेन भेद्‌। इत्यादि ९१ गृह।दिष्वप्यह्यम्‌ एवं यत्र कृ्राप्येतादश- भेदन्ञान्‌।य स।५।२० स्यत्‌ अस्य कश्रोपयोग इत्यत आह -- छन्दशित्यत्तर इति छन्द पि छन्दः श। खे छन्दधिच्युत्तरेऽधिक।रे तद्विदां छन्दःश।खविदानुषयो" गाडप्ति छन्दप्ता ।चतिः सचवनं तस्यात्तरः परस्तारस्तात्मरछन्माश्चात्रपरस्तार्‌ द्विदा @.द्‌; २।ज्ञउद।मु१५गोऽश्ि शिस्पके सूत्रधारशान्ञे मुषावह्नमे द; ५०७५९ १६८्धद्‌। रि५य।लञविदमुपनोगो ऽत मूषाराठदेन गवाक्ष १८५१ म५।ना॒ वहनं रचन.मैति ५१५ | तेन मेदास्तदागो आदिशब्देन

ड,०(. ०~-अआ^ ४०९।५५९५।द्‌। सून -छकेन ५५95ह-९ #५॥त | एक'द्यश्चत स्क. तर।*५ केद्विनपरमृतयः एक परा एककवुद्धयोत्तरा अङ्का व्यस्ता ३१२ ता; सन्तः करम स्थत२१।दमिरङ्केमोऽ4ा; | ततः परोऽभिमोऽङ्खो मक्ते सति ठन्न पू्वेणङ्केन यणनीचः | करमस्येन द्वितीयेन माज्यप्तत्मरः पूवेततयस्तत्परेण १य।द्‌ तीयेन ठडषेन सिगृण्यः। कमस्य तृतीयेन माञ्य; एवमग्रेऽपि यावत्तमातति परः पूरेण प्मुण् च्टेदे१नेत्‌ एवं द्विञ्थादिभेरा मवन्ति। इदं सवेन पाषारणं स्मृतम्‌ छन्दश्चित्यु- तर उत्तः पि५य- छन्द्पि तद्विदा छन्द विदामस्योपयोगः एकत क्ररपाद्‌। उक्ता

नि

सज्ञा ज॥१:। १८।गत्यक्षर १द्‌। उत्ड। तम मषावहूनम॑ददि। २।जगृहद्‌। वयु त्िविष्काक्ड----------------- न्व क, भ, घ, गदस्ततपरेण

~~~ “>~ --- ~~न ~~~ -- - -- - ---

धरन्‌ ] दवीक्ाषती | १०७

मूषावहनेदादो खण्डभेरो रित्पके वैयफे रसषेदीये तन्नोक्तं विस्तृतेभंयात्‌ ११४ ततं छम्दधित्युत्तरे $िंचिदुदाहरणम्‌- प्रस्तारे मित्र गायज्याः स्यु पादे श्यक्तयः कति एकादिगुरवथाऽऽद्यं कति कत्युच्यतां पृथक्‌ ११५॥ षु° वि ०-रिन्द्‌ादिना भुवषान्यादिगृहमद्‌।दयः खण्डमेरुप्र विशेषः वेधकशाखे रसानां मधुरदीनमिकद्विभ्यादीनां योगेन ये मेदस्तत्सबन्धिन्यधिकारे तद्विदां वेद्कशा्रधिदामुपयोगोऽस्तीत्यनुवृत्तिः तत्सव छन्दोभेदविरणादिकं विस्तर- मयादश्र नोक्तम्‌ तदग्रेऽहं स्पष्टो करिष्ये ११२ ११६ ११४॥ तश्र तावच्छन्द्श्चतिप्रस्तार्‌ उदाहरणमनुष्टुमाऽऽह-- प्रस्तारे मित्र गायज्या इति मो पित्र गायत्रीछन्दः प्रस्तारे पद्व्यक्तयश्चरणस्वरूपाणि कति स्थैः एकाद्यो गुरव येषु॑ते तथा एतत्सवमाशुच्यताम्‌ वेदे गायभ्यान्निषरण- तवात्सामान्येनःशक्षरो गायत्रीचरणः प्रथमे छन्दल्िपदा गायत्रीति सवानु- कमाक्तत्वात्‌ ठोके तु गायण्याश्चतुश्चरणत्वात्वडक्षरो गायत्रीचरणः अत भ।हेह्‌ हीतया तथा चोक्तं वृत्तरत्नकरे- आरभ्येकाक्षरात्पाद।दकैकाक्षरवर्धितै, | एथकून्दो भेत्पादेयावत्पद्वि्षतिं गतम्‌ उक्थाऽ त्युक्था तथा मध्या प्रतिष्ठा ऽन्या सुपूर्विका 4 गायश्यु श्णिक्‌ तथाऽनुष्टुप्‌ बृहती पर्क्तिरष १० त्रिष्टुप्‌ ११ जगती १२ चेव तथाऽतिनगणती १६९ मता। शकषरी १४ साऽतिपुवा स्वा १९ दष्ट्य १६ दष्ट १७ ततः परम्‌ धृते १८ श्वातिषुति १९ श्वैव कृतिः २० प्रकृति २१ रातिः २३। विङृतिः २६३ सेति २४ शेव तथ।ऽतिङति २५ सत्कृतिः २१ ° विं "चारा भित्तिच्छिद्रा 9 मृषाः तद्रहनस्य मेद।स्तद्‌।दौ लण्डमेरौ शिदके शिस्पशालञे वेयके वे्शालचोक्त रपमेदीये रपभेदेऽस्योपयोग इत्यनुषङ्गः तद्वस तेमेयाद्विप्तारमःन नोक्तम्‌ ११२ ११३ ११४ तन्न तावच्छन्द शरन्युत्तर उदाहर णम्--प्म्तार इति हे मित्र गायन्याः प्रस्तारे कति पादन्यक्तय. स्युः। एकादिगुरवश्चापि कति स्युः , एषे गुरवो द्विगुरवश्च तरिगुरव इत्यादयः पथक्‌ प्रथ्कति मगन्ति तदे बथ्यताम्‌ इह हि परक्षरो ग।यत्री- 1

ख. ग. ध. त्र ताकच्छ क. ष्यतां तठृषकटृथक्‌ ग, “स्युः ' ष्यङ्क्तु हृवणतमता इयमरः , तत्रकादिगुरषः पादा धृयष्ति स्युः। ए"

१०८ बुद्धिषिटासिनीष्टी्ठावतीधिष्रणटीकाभ्णं समेता- [ पिभभ्य ~

इह हि षडक्षरो गायन्नीचरणः अतः षडटन्तानामकाथको- तराङ्कानां व्यस्तानां क्रमस्थानां न्यास; ६।५।४।३।२।१।

१।२।३।४।५।६ यथाक्तकरणन कन्धा एफगुरुव्यक्तयः द्विगुरवः १५। त्रिगुरवः २० चतुगरवः १५ पञ्चगवः ६। षद्गुडः १। अथेकः मवेलपुः १, एतरपानावकयं पादव्यक्तिमितिः ६४

षु०वि ०-इन्युक्ताशछन्दपं परज्ञा इति अश्र यथाक्तकरणेन जाता गायत्रीवृतत एकदिगुरुमतां चरणानां व्यक्तयः & १९।२०।१५।६ १। यत्र चरण एको गुरुस्तत्र पश्च रघवः यत्र दवौ तत्र चत्वारः यन्न ध्रयस्तन् त्रय हृत्याध्ंपिद्धम्‌ तत्रकगुरमच्वरणव्यक्तया यथा--5॥॥ ।5॥॥ ॥३॥ ॥5॥ ॥॥5| ॥।5 एवमेते षट्‌ एवं दवित्रिगुहमतो यथा- $5॥॥ ऽ55॥ इत्याद्यः पृश्चदशेव ।;: श्वमन्येऽपि यत्र स्वेषा गुरुनाप्ति सर सवेटधुश्वरण एक एव एं गायक्रीवत्ते पवाश्वरणम्यक्तष; १४। एतावन्त्येव समवृत्तानि तथा चाक्तं छन्द.शाे - अदघ्रयो यस्य चत्वारम्तरयटक्षणटक्षिताः | तच्छन्दःश्ासख्चतचवज्ञाः पमवत्त प्रचक्षत इत | ञत्रैकादिगुरुमश्वरणव्यक्तिः प्रस्तारर्छन्द.रानल्न-- पादे सवेगुरावा्याह्धुं न्यस्य गुगेरः वथोपरि तथा शेप मृयः कुयोदपुं विधिम्‌ उने दद्यादुूनवं यावत्पवलधुभवत्‌ प्रस्तारोऽयं पमाख्यातदछन्दो विननितिवेरेमिः हति नेनैव प्रकारेण चतुरक्षरचरणमरस्तारः यथा-- अत्रैकगुरुचरणमेदःः ्विगुरवः परिगृरवः चतुयीरवः १। तथैकः पवेखषुः एवं षडर १६।

ङी ° वै०-चरणः। अथ षडन्तानामेक्रा्यकोत्तराणामङ्कानां ग्यस्तानां क्रपस्थानां | - १५४३ | { १|।२]६|४|4|\ ° ^, { ^~ ०६ 9 एकः मक्त रन्धं \ तै. परः भ्गुण्य ६० | छेदन भक्तो ठन १५ अयम्प्रेण गणितः ९० ब्देन दहतो ल्ब्य २० अपर परेण गुणितः १० छेदेन मक्तो रव्यं १९। अयं परेण गुणितः ९० छेदेन $ क्तो ङ्ध अयं परेण गुनितः छेदेन मक्तो छव्वं १। एकादि- . गुरुेदा व्यक्तयः एकगुरवः द्विगुरवः १९ तरिगुरवः २० चतु ११

न्यासः व्यस्ताः क्रपस्थिमोज्या इत्युक्तेः षद्‌

पिकह्मम्‌ |] छटीकावती १०९

एवं चतुधरणाप्षरसख्यकान्वयथोक्तं विन्यस्येकादिगुरमेदा- नानीय तान्तेकानेकीडत्य जाता गायत्रीहतन्यक्तिसंस्या; १९७७५२१६ एवयुक्थाचयन्छतिपयेन्तं छन्दसां व्यक्रिभिति- तन्या उदाहरणं शिखे- एकद्विऽयादिमूषावहनमितिपष ब्रूहि मे भूमिभवृ ह्ये रभ्येऽषटमूषे चतुरविरचिते शछछक्ष्णश्चाराविश्चारे धु ०वि०-\ ६। अथव।ऽतरैकटघवः 9। द्विखववः त्रिटघवः ४। चतुरघवः तथैकः स्वेगुरुः ९वमपि षोडशैव १९१९ अत एव सामान्येनाक्तम्‌- एकद्विच्यादिमेदाः स्युरिति। ठघुस्थान कऋनजुरेखा गुरुस्थानेऽनूनुरिति छन्द्ःशाज्ञ- विदां संकेतः तथा चाऽऽहुः- सानुम्वारो विप्रगन्तो दीर्षो य॒क्तपरश्च यः। वा पादान्ते सितो बरक्रो ज्ञयोऽन्यो माघ्रिको ठञः इति भयमथः- यः; रवरोऽनुस्ारसहिरो विपर्गान्तो बा दीर्घो वा योगर प्र गुरः स्यात्‌ गुरुपंज्ञ इति यावत्‌ स॒ तु प्रस्तारे वक्रः सेकेता्थम्‌ पादान्ते स्थितो विकरपेन गुरुः स्यात्‌ अन्य एतद्विरक्षणः स्यात्‌ कषु इति यावत्‌ माघ्रिको मात्रप्रमणः। एकमात्र इत्यथैः त्त प्रस्तारे सेके ताथेमृनुः। अयादुरदिमाश्रकः। इति छम्दःशान्ञभवतैकस्य पिङ्गटाचार्यस्य शेषा- वताराच्छेषस्य ठधुगुरुरितिवष्टधुगुवोत्रिजुवकरे रते संकेतो एवं वतुश्वरणा- क्षरेदेषु सर्वेषां प्मवृत्तादीनामन्तमावा्चतश्चरणाक्षरपस्याकेः समवृत्तादिप- वृतानां तेख्या स्यादित्याह-एवं चतश्वरणाक्षरेवित्यादि ११५ अथ शित्पवेद्यकयोरुदाहरणे सखग्धरावत्तेनाऽऽह ~ एकाद्विभ्यादीति अहो गणक मृमिभतृहम्यःटमुखेऽष्टपु दिष्टो मुखाः[ नि ] उपद्वाराणि यस्य तस्मिन्‌ शकष्णाः सृुरुक्षणाः शाढा अहिन्दानि तैर्विशाले विस्तृते अत एव

[र

टी ०वि०-१ षट्‌ १। एषामेकयं तथेकः सवैर्पुः १। एवं चतुःषषटिगौयत्नीपाद््यक्तयः १।१।१५।२०।१५।१।१। एवं सवेतरेकं पकं पदन्यकितिमितिः १४। एवं, षतु शरणाक्षरपंरूयानस्कान्यथोक्त विन्यस्येकादिगुरमेदानानीय तेषमिक्ये तैकं कृत्वा जाता गायत्रीवृ्तन्यक्तप्रूया \ ६७७७२१९१ एवमुक्थाधत्कृतिषयन्त छन्दस संख्या व्यक्तमिति ज्ञातम्‌ ११५९ | शिस्पोद्‌हरणमाह--एफेति मृमिभते राज्ञोऽशटमुखयुक्ते चतुरसत्रषारादिमिर्भिर

११० धुदिषिरासिनीदीक्ावतीविषरणगशकः।भ्यां समेता- [मिथ्य

एकद्विऽयादियक्त। मधुरकटुकं पायाम्टकप्ारतिक्त रेकरिमन्पडसेः स्य॒गंणफ कति षद भ्यञ्जने व्यक्तिमेदाः ॥११६॥ पषान्यासः ८७६५४३२१ १२३४५६७८ कम्पा एकटिरयादिमृषावहनसंस्या, २८ ५६ ७० ५६२८ १२ ४५ ६७८ एवमष्टमूषे राजगृहे मृषावहनमेदा; २५५ अथ द्वितीयादषए्टरणप्‌- न्यासः ६५४३२३२१ १२३२३४५ ६।

धु०वि ०-चतुरेण शिस्पशाल्ञचतुरेण विरचिते रम्ये रमणीय एकद्विश्यादिमृषावहन- मिति मे ब्रूहि एकद्वि्यादयश्च ते मखाश्च एकद्विञ्यादिमृख।; ताप्तां वहनं रचने तस्य मितिः सख्या ताम्‌ एकदिध्यादिमृखावहनमिति एकैकया भूया कति मेदाः | द्वम्यां हवम्यां कति मेदाः। उयादिमिङ्यादिमिः कति मेद्‌; स्युर्त्यथेः। अय वेधके तु मधुरकटुकषायाम्बक्षारतिक्तै रतेरेकद्विञ्यादीनां रप्तानां य॒क्त्या योगेनेकस्मिनिति, एकत्र कते भ्यज्ञनानां फठेहादीनां भ्यक्तेः स्वरूप- मेदाः कति मवन्तीति वद मधुर! शकेरादिः गुणे रागे द्रवे रसः" इत्यमरः अत्रा्टासु दिक्च स्थितानामष्टमुलानामेकदविश्यादिरिघानेनोद्धाटनेन वैकट्विभ्य- विमुखा मेदा उत्पद्यन्ते ते यथा-पृवेदिकूरयिता उदुषाटिता अन्या; विहिताः एवमेको मेः अभरयमुलोदूचाटिता अन्याः पिहिता एवमेकः वक्तिणमुखो- दूषाटिता अन्याः पिहिता इत्येकः एवमेकमुखा भेद्‌। अष्टवेवोत्पधन्ते | भय पवौभ्ेयमूख उद्वाटितेऽन्याः पिहिता इत्येकः पूवद्षिणमुख उद्घारितेऽन्या, पिहिता इत्यकः दक्तिणनेक्रीतयमुल उद्ध।रितेऽन्याः पिहिता इत्येकः एवं हि मूखा भेदा अशाविं्चतिरेवोत्पयन्ते एवमेव अगादिमृखा मेद्‌। उदयाः

+

टी ° वि ०~-मिति स्दिः शारामिर्विपृरेऽत एव रम्ये गृह एकद्विऽ्यादिमूषावहनमान षद्‌ करिव हे गणकः एकम्मिन्पके मधुरादिभिः षड्पैः काति व्यज्ञनन्यक्ेतमेद्‌ा; स्यरेकद्वि- <८|७|६।५।४।३।२|, १|।२।३।४|१|६|७|

१ग.ष्‌. इं, “नां परे" ध. इ, "मेकमुला मे"

ध्यादियुक्तास्तद्रद न्यासः यथा$.

तितियो काकिका

गरकरणम्‌ | ीरावती ११४

ग्धा एकादिरससंयागेन पृयश्घ्यक्तयः १५२० १५ १। एतासामिकयं सव॑मेदाः ६३। १२ ४५६। इति पिभरव्यवहारः समापतः॥ बु भवि ०-भथ रपतानमिकद्वि-पदिभेद्‌। उत्मधन्ते ते यथ।--१द्‌ रताः प्रत्येक एथकदथगेवमेकमेद्‌ा; षडेव अथ मधुरकटुकवेकत्र मधुरकषायवेकत्र मधुरकटुकषायोम्डा एकत्र कषायाम्छककटुका एकत्र एवं त्रिरप्योगेन ग्यज्ञनव्यक्तयो विंशति एवं चतुरादिरपयोगेन ब्यज्ञनव्यक्तय उक्षा; एवमिदं सूश्रमन्यत्न।पि योजनीयम्‌ अत्रपाढन्धिरेव व।स॒न। वृत्तरत्नाकरे तु प्रकारान्तरणेकद्विञ्थादिभिवोत्पादनम्‌- वणान्वृत्तमवान्धेकानोत्तराधर्यतः स्थितान्‌ एकादिक्रमतशचतानुपयुपरि निक्षिपेत्‌ उ१।तन्तो निषध्येत त्येदेकेकमूष्वैतः उपयो धगुरोरेवमेकद्वयादिदुक्रिया इति अध्र।प्युपडन्धिरेव वपतन नान्यत्किचितक।रणं दश्यत इति १११ उयोति्ित्कुहमण्डनं द्विनपतिः श्रीकेरवोऽजीनन- द्य लृ्पीश्च पमस्तश्चाखनिपुणं श्रीमद्रगेशामिषम्‌ | मस्यां बुद्धिविलापिनक्तमभिषो टीदावतीभ्याङती तत्कृत्यां भ्यवहार एष निरगान्मिश्नामिषः प्रस्कुटः इति भिश्चकव्यवह्‌।रः कक --------------------~~-~~-~-------1-------~----~ छी ०वि०-ष्टवेकमक्ते तेन गुणाः ९१ छेदेन मक्तः २८ ते १इगुणा;११< छदेन भक्ताः ९१ ते पश्चगुणाः २८० छेदेन भक्ताः ७० ते चतुगुगाः २८० छेदेन ^ भक्ताः १६९ ते त्रिगुणाः {६८यच्देन मक्ताः २८ ते द्विगुणाः ९६ छेदेन भक्ताः < एकगुणा; < छेदेन < मक्ताः ! छब्धा एकद्विऽ०१ दिमूष।- वहनतरूयाः एवमष्टमुते राजगृहे मूषावहनमेद्‌।: २५५ वेधके रपतमदीये व्यज्ञ- ९|।५।४|२।२|। १।२।६।४।१।६ पश्च गुणाः ३० डेदेन मक्ताः १९ ते चतुयुणाः ६० च्देन भक्ता; २० ते त्रिगुणाः १० छेदेन मक्ताः १९ तेच द्विगुणाः १० छेदेन $ मक्ता ते एक्गुणाः देन मक्ता; १। एवं उन्पं(ञ्पा) म्यज्ञनततेख्या एकाद. रक्तरोगेन व्यक्तयः १६ ११६ , {ति श्रीमहीपरविरनते छरपवतीविवरणे मिभरन्यवहयरः भषम्‌ः

नके न्यपत यथा एकमक्ता;ः ते

११९ बद्धिरिकासिनीरौकावतीविषरणदीकाभ्यां समेवा- | भेदीष्व ०५

अथ भेदीन्यब्ह्‌ार्‌ः।

तत्र सेकटितिक्ये करणसू वत्तष- सेकपदघ्रपदार्धमथेकायङ्कयुतिः किल संकटितास्पा सा द्वियुतेन पदेन विनि स्पाश्रिहता खल्‌ संकाहितकपम्‌ उद्‌।दइरण्‌--एकाष्।ना नवान्तानां पृथक्‌ सकारेताने मे | तेषा स्क} रृतक्यानं मचह्व गणक दुतम ११८

-----*----- "~~~ ~~ --- ~

~~ ~~ ----~ = -~~----=~--~ =~

बु ° वि ०-अथ श्रदीव्यवह्‌रस्य भश्रप्र यत्वान्मिश्चव्यवह्‌र्‌नन्तर्‌ श्रदीन्यवहरो निरूप्यते भिन्नं भि न्कचिदद्रन्यािकमेक्ी करियते तच्छेर्दात्युच्यते वृद्धैः भ्य।वह्‌।रिेथ संज्ञा तत्र ९१८त्‌।द्‌ौना सूचीकटाहन्यायेन ऽऽदौ कथनम्‌ त्रापि वभक्यादूनि। सकङितप्त।ध्वत्वेन तावत्पंकट्तिम्‌ ततः पकक द्‌ धवेवृत्तेनाऽऽद~- सेक१५्१९। भिति | अभशज्द्‌ऽत्राघ्वायारम्मवाची | एकादिगिणनाया करियमामाया पिश्रानितस्थोनं पद्मन च्यते पूः (दं व्यवतित- तर।णस्थानङ६१ाङ्‌,पेवस्तुष ! इत्यमिधानात्‌। तेकेन १देन यत्पदं गुणितं तस्याषै- भेका्ङ्कयुतिः स्थात्‌ पद्पथन्त्‌।नाभकाचङ्क।न। युतिः स्य।दित्यथ॑ः प्ता युति सकडितामिवा स्यात्‌ अन्व्थपज्ञेयम्‌ योग। हि पकरङितियन्दूनच्यते भप युति्दधयुतेन पदेन गुणिता चिडत। स्कडितेकं स्यात्‌ द्पयन्तानमे- काड्ड्कूाना पएयस्यान्‌ स्काल्तान तषा युति; स्यादित्यथ; | किंेत्यामम | पृवान्वोथाक्तमेवेद्‌(ैति भवः जत्र तकटितत्य।पपत्तेषधा- नाना सपक. छत एकाय); १।२९।२३।४ ।१।६।७।८।९ अत्राऽ5- द्यङ्को इपमेव तयोवनाप मध्यङ्क; स्यात्‌ नस्य पृष्ठतो यथ।उङ्काचय- प्तमाओ्रे इद्धिरत्ति। अनी मघ्यङ्कः णदुगुणितपदप्यन्तानामक्राधङ्काना युतिः ` स्था देत्यु१५म्‌ तकेपदन्नत्य।। दूतक तक्य उपर ङ्१२१ वाक्तन। ११७

वरन

2१ ०।१ ०. अय प्रदी >१६्‌।२े कम्भु त१ऽ5६--५%५4९।१ अर्वाधर्त्कपदु- घ्रपद।प (करतलस्य (करत यज्कयपिरेकाद मेकाना पोगो मवति | 6कमकप्‌।६्‌१ य^प१९१११४०५।।९कं स्व९ १६।५त यहद त९१क1५के तस्यापरे कद्डकयु ते रत्थयः त।३८्‌य्‌ १६ब्‌त१ (क |ऽनवाद्किन तनेत्त। गुणिता जिभरता नसकछेतेकंयमेकाद्‌ाना तकं(रुतानाम॑कंथ मवति ११७

उव्‌।हरणम्‌-एकद(न।५ति गक) ९३।द्‌दनां नवन्त. नामङ्खन पएयश्यषक, क©त0 ४१ पवेत वद्‌ तेषा पेकेकितिनेकवानि च॑ कषु | वोः 114

भक्‌ हीरावदी १११

न्या १२ २३ 8 < संकटितानि १३ १० १५२१ २८ ३६ ४५ एषामिक्यानि १० २० ३५ ५६ ८४ १२० १६५ कृत्यादियोगे करणसूत्र एत्तम्‌- ्वि्रपदं कुयुतं तरिविभकतं संकटितिन हतं छतियोगः संकटितस्प छते: सममेकायङ्कषनेकयमुशहतमायेः ॥११९॥ उदाहरणषू- तेषामेव बभकप वद दतम्‌ टृविस्कङनामाम कश्र। यदि ते पतिः १२०

बु° वि०- अत्रे दाहरणमन्‌ष्टमाऽ$ऽह-एकादीनामिति स्पष्टाथम्‌ ॥११८॥

अत्र वभैक्यघनेक्थयोः संकडितसाध्यत्वात्ततकथनानन्तरं ककयघौक्रये दोषक* ृत्तनाऽऽह-द्विघपदमिति द्विगुणितं पदमेकयुतं त्येव पदूस्य संकडितेन गुणिते तित वगेधोगः स्यात्‌ एका्यद्कानामिति पृवोनुवृ्तिः भग्रिमाऽनुृति- बां सकटितव्गस्य सममेका्यङ्कघनानां पथगेकयानि कृत्वा तान्येव तादशक्ति- ययोत्पथन्ते | हयभवोपरुन्धिरेवात्र वाप्तना ११९

वक्यवनकंययोरदाहरण अनुषटमाऽऽह-तेषतेवेति तेषामेकादीनां नवा- न्तानामनाकृटा प्तावघाना रेष स्पष्टम्‌ १२०

वि ०-२।४।१।६।७। पद से$ १० तेन पदं हतं ९० तदध ४९ एकाट्नवान्तानां संकलितम्‌ एवं सवत्र बोध्यम्‌ ठज्धान्येतानि ६। ९।१०।१९ | २१ ।२८।३६। ४९ एषमिक्यानि साहयुतिः ४४ द्वियु्न पदेन ११ इता ४९५ त्रिभक्त। ११९९ इ६ तकरितिक्यम्‌ एवमेक. प्षु वेध्यम्‌ करमेणिक्यानि १।४ १० | २० | ३९।९१। ८४। १२० ११९ इति सकलितेक्यम्‌ ११८

विशेषमाह द्वि्पद्मिति विन्नपदं द्विगुणितमेकादिपदं कूयुतमेश्युतं संक्र- हिपिन हत त्रिविभफं सत्छृत्िषोगो मवति एकाद नां योगः किंच -रका्- कुषनेकयभकादनामङ्काना घनासषामैक५ तकाछेतस्य कृतेः सम वुल्यम्‌ संकारे" तवग एकौकाथ्कुवन हत्यर्थः इलयपरैरक्तम्‌ ११९

उदाहरणम्‌--तेषामिति | तेषमेकायङ्काना वैकं षनैकंद दुतं बद्‌। यि सकखनामर्गे ते मतिः कुश्रा | १।२।६।४।१६।६।०।८।९। भपापद्‌ दिनि १८ कुयुतं सेकल्तिन ४९ हतं ८५९ ज्िविमक्त

१५

११४ दुदिषिकासिनीछाबदीरिवरणटीकाभ्यां समेता [भेदीन्य०~

न्यासिः- १२ 4

बर्गेक्यम्‌ १५१४ ३० ५५ ९१ १४० २.४ २८५

घनेक्यम्‌ ३६ १०० २२५ ४४१ ७८४ १२९६ २०२५ यथत्तरचयेऽन्त्यादिषन्नानाय फरणस॒तर इत्तम्‌-

वयेकपदध्नचयो मृखयुक्‌ स्यादन्त्यधनं मुखयुग्शरेतं तत्‌ मध्यधनं पदसंगणितं तत्सदधनं गणितं तदुक्तम्‌ १२१॥

घु° बिं०-अपायुत्तरगच्छेम्यः सवधनासिजञानं दोधक्वृततेना ऽऽह -व्येकपदत्रचय इति| प्रथमदिने दीयमानमा दैहच्यते ततः प्रतिदिनं यथा वृद्ध्या दीषते चयः | अन्वथेनामनी एते पद प्राण्या्ातम्‌ | भ्येकेन पदेन गुणिते चयः। मुले. नाऽऽदिना युगन्त्थघन स्यात्‌ अन्ते मवमन्त्यम्‌ रिग।देत्वा्त्‌ अन्ति मदिने तत्तस्यं दत्तमित्यथः तदन्त्यषने मुखेन युक्तं ॒दङिति मध्यधनं स्थात्‌ मध्यदिने तत्ममाने दत्तपित्यथ॑ः तम्मध्यषनं पदेन संगते सवैधनं स्यात्‌ तत्पमाणः प्वैदिनिषु दत्तथनानां योगः स्याित्ययैः। तत्सवषने गभितं चेति पूर्वै रक्तं गणनया निष्पन्नत्वात्‌ गगितभिति व्यावहारिकी सज्ञा ।अन्नोपपत्तिः- यत्राऽऽदि; उत्तरः पद्‌ १९ तत्रानुद्नि दानानि ५।९।१४।१९।२४। २९।३४।६९।४ ४।४९।९४।१९।१६४।६९।७४ |र्या यततूट्यमेवाऽऽदिषनं स्यात्‌ तदा सवेदिनेषु समचयत्वाच यद्गुणित पदमन्त्यधनं स्यात्‌ यदा तु चया- ददिषनं विप तदा प्रथमदिने विप्तहशदनत्वाद्वयकपदश्नचय मुलोनमन्य- धन स्यात्‌ ] अतस्तन्मखयुक्तमन्त्यधनं मवति | अत उक्तं ग्पेकपदघ्नचयो मुख. छित तन्मध्यधनमिति आदन्तधनयो्गार्थे मध्यधनं स्यादिति स्पष्टम्‌ अत उक्तम्‌ मृखयुष्दिति तन्मध्यघनिति तस्माबृष्ठतो यथा हापस्त१- व्र वृद्धिरिति मध्यधनं पदधगणितं सवेघनमिति १२१ ` की ०२०-२८१ रवमेकदिनवान्ताना कौतियम्‌ एकादिवः १।४,९ १६ ` १९ ।३९। ४९ | ६४ ८१। एषमेक्यं २८९ करेण इन्धा वगोः | छुम्धानि वरतक्यानि | १।१।१४। ३० ५९।९१ १४०। ९०४ २८९ एक्यमिद्‌ २८१ सेकलतिप्य ४९ हतिः २०२५ एकर्नि- वासनां घनेक्य २०२९ क्रमेण पन्थं {| ९।३१।१००।२२१ | ४४१। ७८४ १२९६ २०२९ {२०॥ | करणभ वृततेनाऽऽह--भ्येकेति ।व्येकमेकरहितं यत्पदं गच्छप्तेन गुणित यश्चयः अरतिदिनृद्धिमुलयुक्‌ मूलेनाऽऽदिनि युक्तः सल्न्त्यषनं स्यात्‌ तद्न्त्वघनं मुखयुक्‌,

प्रकरणम्‌ डीङाव्वी ११५

इद्‌ाहरणम्‌- आये दिने द्रम्मचतुषटयं यो दत्वा द्विजभ्वोऽुदिनं प्रवृत्तः दातुं सखे पएश्चचयेन पक द्रभ्पा बद द्राति वेन दत्ताः १२२॥ म्यासः-आ ४।च५। १५। प्रभ्यघने ३९ अन्त्यं ७४ सेधनं ५८५ | उदाहरणान्तरम्‌- आदिः सप्त चयः पञ्च गच्छोऽषटो यत्र तश्र पे। पध्यान्त्यघनसंख्ये फे षद्‌ सवेधनं किम्‌ १२३

बु° वि०-अत्रोगहरणमिन्द्रवजयाऽऽह-भाये दिन इति यः कथिदूाता द्विजेभ्यो द्रम्मचतुष्टयं दर्वाऽनुदिने पश्ववृद्धया दातु प्रवृत्तः प्रथमादिने चत्वारो द्वितीयदिने नव तृतीयदिने चतुदैशेत्यनया रीत्या दत्तवानित्यथेः तेन दात्रा पक्षे गते पतति कति द्रम्मा दत्तास्तान्‌ द्राण्द्‌ मोः सले दिन दिनमित्यनुः दिनम्‌ वीप्सार्थेऽन्ययीमावः काटनेरन्तयं द्वितीय १२२

अथ स्मदि पदे मध्यदिनामवि सति मध्यषनस्रूपदश्चनायमुदाहरणान्तर- मनृष्टूमाऽऽह~-ादिः प्तपेति गच्छः प्राम्तपदमिति यात्तु सत्र मध्यदिना- भवे पति विषेण मध्यधघनप्रश्नो युक्तः रोषं रणम्‌ अत्र स॒मदिन

की विं०-अआदिधिनयुतं दङ्तिमधितं सन्मध्यधनं मवति तन्मध्यधृनं पदप्तगुणितं गच्छहृतं सत्सवेधने स्यात्‌। तत्सव धनं गणितं चोक्त गणितफटम्‌। गणितप्तवंधनफ- टृशव्दाः प्याया इत्यथः १२१

उदाहरणम्‌--खाद्य इति यो दाताऽऽये दिने द्रम्मचदुषटयं द्विनेम्यो द्वा प्रतिदिन पश्चचयेन पश्चवद्धया द्रमान्दातु प्रवृत्तः, तेन प्ले १६ कति द्रम्मा दत्तास्तानद्राकशाधरं वद्‌ पर्षो गच्छः | पदमिति पयौयौ न्यासः-- आदिः ¢ चयः गच्छ! १९ | पद्‌ १९ ग्येकं १४ तेन चयो 4 हतः ७० मृतेन युक्तः ७४ इदमन्त्यधनमन्त्ये पृश्चद्श्चदिन एतावदेयमित्यथः जन्त्यघन ७४ मुल य॒क्‌ ७८ दित ६९ इद्‌ मध्यघनमष्टमदिने देयमित्यर्थः | मध्यथनं ६९. पद १५ गुणितं ९८९ इदं सवने सथ माटयित्वा देयम्‌ ॥\२२॥

उदाहरणम्‌-- भ।दिरिति यत्र दान आदिमखधनं सष्ठ द्रम्माः | चयः पश्च | ष्टो मच्छः तत मध्यन्त्यधरसर्ये के पवैषने किं तद्वद्‌ | न्याप्ः-आदिः पदं म्येकं अनेन चयो हत ६९ मृ युक्‌ ४२ भन्त्यधनमष्टमदिनि देयम्‌ अनयषनं ४२ मुख युक्‌. ४९

११६ बुद्धिविकासिनीषीरादतीदिषरणदीकाभ्यां पमे [तरेदीवर-

न्यासः- ७।घ५। | पध्वधर्नं ४९ | अन्स्यषनं ४२ सषेधनं १९६ सपदिने गच्छे मध्वदिनामाषान्पध्वास्मागपरदिनधनयो्षो- गारं प्यदिनधनं मविुमदतीति प्रतीतिरस्पाधा पखन्नानाय करणमूतरं एतताधम्‌-

गध्छहूते गणिते षदनं स्यादव्येकपदध्रचयाधं विहीने १२४

उदाहरणमप- पश्चाभिषं इतं भेदीफलटं स्च पदं किक चयं घ्रयं वयं बिद्या वदनं वद नन्दन १२५॥

धु ° बि ०-गच्छे सति मध्यदिनामावाद्यथागतमध्यनस्वरूपमाह-अत्र समदिन इत्यादिना १२३६

लय चयगच्छगणितेषुदिष्े्वादिषनन्ञानं दोधकवृततर्भनाऽ$ह- गच्छत गणित इति गच्छेन पदेन हते गणिते सवेष | कमते व्यकपदेन गुणित- चयस्या घन विहीने कृते सति वदनमादिषनं स्यात्‌ अत्नोपपतिः पृवेवेपरीत्येन तद्यथा-गच्छहते गणिते मध्यघने स्यात्‌ यतो मध्यधनपद्घाताद्वणितमुत्प- द्यते मध्यधनं व्येकपदघ्नचयाद्‌द्वियुणितमुखयुद्क्तादुत्प्ते अतो व्येकपद्‌- घ्नचयापेविहीनं मध्यघनमेकगुणं मुखमवशिप्यत इति १२४

सत्रोदाहरणमनुष्मा$$ऽह-- पश्चाधिकमिति भेदी फठं सवेधनम्‌ शेष

टी ° ०~दरसितं मध्यघनं साषदिनचतुष्टये देयम्‌ मध्यधनं पदन

गुणितं छेदेन हते १९६ सवेधनम्‌ अन प्मदिने गच्छे मध्य

दिनामावात््ागपरदिनयोर्योगापं मध्यदिनं मवितुमहेतीति एवं प्रतीतिरुत्पाय्य स्यायेः-अत्र समदिने मध्यदिने नस्ति तद्विषमे मवति ततशचतुरथपश्चमयो- यगस्यावे मध्यघनम्‌ १२३

जय मुखधनन्ञानायै करणपूत्ं वृतता्धेनाऽऽह~- गच्छेति गणिते सबने गच्छेन पदे हते विमक्त व्येकपद्नचयाधेविहीने व्येकमेकहीनं यत्पदं गच्छस्तेन हतो यः चय्तदर्भेन विहीने सति वदनमादिधनं स्यात्‌ १२४

उदाहरणम्‌-पश्चापिकेति पश्चोत्तरशातं भ्रर्ीफटं पवैषनम्‌ प्प पदं गच्छं चयं धयं वयं जानीमः हे नन्दन वदनमादिधनं वद्‌ न्यप्तः-आ० चडद्ग | गणितं ११५ गच्छेन हतै १५ पदेन स्येकेन चयः गुणितः १८

्रकभम्‌ ] छौ राष्री ११७

म्यसा-आ०) षड३े। ७१ १०५। आदि वनं ६। अन्त्यघन २४ पष्यषनं १५। चयद्गानाय करणसू इताषेम्‌- गच्छहतं धनमादिविहीनं व्येकपदाधहृतं चयः स्यात्‌ ॥१२६॥ चद्‌।हरणम्रू- प्रथममगमदह्व। योजने चो जनेश्ठ- स्तदनु ननु कयाऽसो ब्रूहि वातोऽध्वृदचा अरिकरिहरणायं योजनानापश्चीस्वा रिपुनगरमवाप्ठः सप्तरात्रेण षीमन्‌ १२७॥

घु वि ०-स्प्टम्‌ १२९ अथाऽऽदिगच्छप्तवेषनन्ञाने सल्यज्ञातचयन्ञानं दोधकवृत्तोत्तरार्धना$ऽदह्‌-गच्छ- हते षनमिति। षने सवैषनम्‌। शोषं सुगमम्‌ सत्रोपपत्तिः पृवेवेपरीत्येन तद्यषा- गच्छतं सवेन मध्यधने स्यात्‌ तदादिविहीने सृद्रयेकपदन्नचयायै रिष्यते तततश्य एव ग्येकपदापैचयघातः सतस्तदृव्येकपदा्ेचयहते चयो ठम्यत इति {२६९ अत्रोदाहरणं माटिन्याऽऽह-प्रथममगमदिति ननु, अहो षीमन्‌ गणक यो जनेशो राजा प्रथममिति प्रथमदिनेऽहना दिक्सेन दवे योजने अगमत्‌ तदव तस्मा- दनु तदन्विति तत्पुरुषः ततोऽनन्तरमित्यथै; सप्रत्रेण पष ता रात्रयश्च पपरा्रम्‌ अहः पर्वकदेशत्यादिनाऽच्‌ प्रत्ययः संर्यापूवै्य रात्रि. शब्दस्य छ्ीनता वाच्येति ह्ीनत्वम्‌ रत्रिरन्देनाप्यहोर।तरमिति विज्ञानाचा्या- दयो निजगदुः भतः स््रात्रेण स्दिनैरित्यथेः शपवगे तृतीयेति काला- स्यन्तप्तयोगे तृतीया योजनानामश्ीत्या अशीतियाजनेः। अध्वात्यन्तत्तयो-

छी बि ०~-तदर्धेन हीनमिद १९ जातमादिवन १॥ १२५॥ चयज्ञानाथै॑करणपूत्र वृततर्धेनाऽऽह-- गच्छतमिति धनं सतवेषनं गच्छेन मक्तं सत्‌, आदिधनेन हीनं कायैम्‌ | ततो ग्येकपद्‌धहते स्तस्चयो वृद्धिः स्यात्‌ प्येकमकेहीनं यत्पदं तस्यार्धेन मक्तम्‌ १२९ उदाहरणम्‌--प्रथममिति। यो जनेश्षो राजा प्रथमम दिवन योजने योजन- दयमगमत्‌ तदनु कयाऽध्ववृद्धचा यातस्तदूब्ूहि यो षीमान्योजनानामशीत्या ८० शध्रुगजहरणा५ सपररत्रेण रिुनिणरं प्रा्ठः। ° गच्छ गुणितं

८० भन ८० गच्छेन हतं ८० आदिधनेन हीन॑तद्प पमच्छैदौ ~

११८ शदिविरासिनीडीटावतीविषरणटीकाम्बां समेता [ ररीन्य +=

न्यास!--आ २।च |ग ७। ८० | ङब्षषु. तरं २२। अन्त्यधनं १४६ पध्यषनं ८० गच्छन्नानाय करणसू त्तम्‌-

भ्रेदीफलादुच्रलो चन प्राच्चयार्धवक्रान्तरवगेयुक्तात्‌ मुं मुखोनं चयखण्डयुक्तं चयोदुतं गच्छमुदाहरन्ति ॥१२८॥

घु°वि०-योगे तृतीया रिपुनगरं शघ्रुनगरं प्राप्तः किमयम्‌ | करः शुण्डा येषां ते कारणः तेषां शघ्ुकरिणां हरणाभेम्‌ अपो जनेशः कयाऽधवब्रद्धया यात इति ब्रूहि अत्रायोदादिषने गच्छः पतवैषने ८० अन्तात- श्यः {२७ अयाऽऽदिचयम्तवेधनेषु ज्ञातेष्वन्ञातगच्छन्तानमास्यानिक्याऽऽह-श्रेढीफ- दिति। उत्तरश्चयः। तेन छोचनाम्धां गुणितच्छदीफलात्सवेषनात्‌ कथंमृतात्‌ चयाधेववत्रयेरन्तरस्य वरण युतादयन्मृषं तन्पुखोनं चयदख्युते चयमक्तं छन्ध॑ ते गच्छं कथयन्ति ब्रहमगुप्तादयः अत्रोपपत्तिमेध्यमाहरणनीजेन गच्छप्माणे या आदत्तरभेदीपलान्यु-

® नि

दिष्टानि ३।१९। ६१० शम्यो व्येकपदन्नचयेति यथोक्तषिषिना नातं धदीफडं यावः

र्‌ याव या ₹० प्मच्छेदाथे श्र्दफटस्व दयं गुणः अत्र यावत्ताव्याङ्क

या हदमुदिषटभरेदीफटेनानेन ६१० सममिति जातौ पक्षौ

एव सदृत्पद्यते याव ° या० ₹० ३१० अतो मृढग्रहणाय चयङ्केनेव .

कि कः

पक्षौ गुणवितवा व्यक्तपक्षे प्रेदीफलादुत्तरटोचनप्रादिति निष्पन्नम्‌ अभ्यक्ते

टी ०ब्रि०-८०।१४ हीनं ११। पद्‌ «व्येकं१ तद्ध तेन हृतं छद्‌ ठव परि

$ | वत्य ११ | अंशाहतिः ११ त्रिमिरपवतेः २९ अयं चयः १२७ | २१

गच्छन्ञाना५ करणषूतनं वृत्तनाऽऽह--प्रदीफडादिति भ्रदीफङात्सवषनादत्तरेण चयेन रोचनाम्थं द्वयेन गुणिताचचयाषैवकत्रान्तरवगयुक्तात्‌ चया वक्त्रमा- दिषने तयोरन्तरस्य यो व्गेप्तेन युक्तातू | यम्भूढं तन्मुखोनमादिषिनविहानम्‌

करणम्‌] लौङाषती | ११९

उदाहरणम्‌-- द्रस्भत्रय॑ं यः प्रथमेऽह्नि दत्वा दतु प्र द्विचयेन वेन शवन्रयं षष्ट्यधिकं द्िजभ्यो दत्तं कियद्धिरदिवसेवेदाऽऽश्ु ॥१२९॥ न्पासः-आर३।च ०। ३६० अन्त्यपन ३७ मध्यधनं २० कन्पो गच्छः १८ अथ द्वियुणोत्तरादिफलानयने करणसृश्रं साधीऽऽय- विषमे गच्छे व्येके गणकः स्थाप्यः समेऽर्पिते वर्गः गच्छक्षयान्तमन्त्याद्रयस्त गृणवगजं फठं यत्तत्‌

बु० ०-वगा्क चपवगे एव भव्क्ते यादि गुणमुलयोरन्तरं चयगुणं पक्त योश्वयाधैवत्करान्तरवगेतुच्येषु रूपेषु परिष कतिम्य आदाय पदार्नालयादिनाऽ- व्यक्तवगंश्य मृटे चयाङ्क एव रूपं रारिमृटं चयापवक्तरान्तर द्रयोद्रैयोश्वामिहतिं द्विनिधीं षाच्यजेदिति मध्यरारिनाशः श्रेदीफलादु ततरो चनप्राचयार्थवक्त्रा- न्तरवगयुक्तान्मृढ व्यक्तपकषम्‌द्म्‌ | एवमेतयोः पक्षयेमृडे या २। पनरनयोः या० ३८

समीकरण पशोध्यमानं घ्वणं स्यादिति मूढं मुलन चवखण्डयुक्तीम्याचु. पनम्‌ {२८

अत्नोदाहरणमुपनात्याऽऽह--द्रमम्रयं इति यः कथिद्‌।ता प्रथमेऽहनि दविजेम्यो द्रममत्रय दत्त्वा द्विचयेन प्रपिरिनं दातु प्रवृत्तः प्रथमदिने श्रयं द्िती- यदिने पश्च तृतये प्ेत्यनया रीत्या दातु परवृततवानित्यष॑ः | तेन द्रम्माणां ¶९च- विकँ शतत्रथं कियद्धिः कतितेएयाकेविनपत्तम्‌ कालात्यनतसंयोगेऽपरवम तृती तदश्च वद्‌ {२९

अप गुणक उत्तरे प्ति गभितक्ञानं साधोभया$ऽह ~ विषमे २च्छ इति व्येक इति विषमे गच्छे निरेके कृते पति गुणकः स्थाप्यः समे गच्छेऽर्धिते

ढ\ ° ०-चयखण्डेन चया्न युक्तम्‌ चयो द्धूतं चयेन मक्त सद्वच्छं वदन्ति॥ १२८॥ उदाहरणम्‌- द्रम्पत्रथामिति यः प्रथमे दिने द्रम्म्रथं द्वा द्विवयेन हिदि वृद्धया दातुं परवृततस्यन दात्रा षष्टयधिकं शतत्रय॑॑द्विनेम्यो कियाद्धिदवतेदतं गच्छ शाम वद्‌ | न्थाप्रः-अ।दिः ६।च० उर ग० फठे ३१० | न्दी. फठ ३१० उत्तरेण हतं ७२० रोचन हत १४४० चया१ { वक्त्र अन्तरं तद्वा तेन युत {४४४ एतन्मूटं ६३८ मुखेन ऊनं ६५ भय सण्डेन युक्तं ३६१ चयेन मक्त ठन्षो गच्छः १८ १२९ गुणोत्तरकरणपू् स(षेय।55पैयाऽऽह-विषम इति विषमे गच्छे यके इते पति

१९० शुदधिरिकासिनीडी रावतीविष्रणर्दीकाभ्वां समेता- | दीम ०~

व्येकं व्येकगुणोदतमादिगुणं स्थाद्गुणात्तरे गणितम्‌॥१३०॥

घु° वि ०-कृते वगः स्थाप्यः एवं मुहुगेच्छक्तयान्तं गच्छनाशपयेन्तं यावदग- च्छनाशस्ताकत्पयन्ते कृत्वा गुणवगोणां पर्क्तिः स्थाप्या तत्रान्ते दा गुण एवोत्पद्यते भतश्तत्रान सदा गुणकस्यान उदिश्गुणकं इश्यत्पेन विन्यस्य तस्मा दूडदयाद्िखोपगत्या यद्रुणवगेज मवति, उदिष्टगुणक्ेन गुणकस्याने गणयित्वा वगस्याने वग कृत्वा यत्फठे मवतीत्ययेः तत्फठ व्यकं व्यकेनोदिष्णुण- केनोद्ध तमादगुणे कायैम्‌ गुणोत्तरे गुण उत्तरो वद्धियेिप्तसिमिन्म्े गभित थै धने स्यात्‌ अप्रोपपत्तिः-- विषमगच्छतुर्यस्थानस्थितानां गुणानां वै गुणमक्ते सति व्येकगच्छतु्यस्थानासितानां गुणानां वधो मवेत्‌ पमगच्छतु्यस्थान. धतानां गुणानां घातस्य महे गृहीते स(धैतुस्य्यानस्थितानां गुणानां घातः स्वात्‌ भतो ग्यस्तविधिन्यापता विषमे गच्छे नके कृते गुणकः मे विते वे; स्थाप्यते एव कृतेऽन्ते सद्‌। रूपाव्पत्वटरुण एवोत्पद्यते अतो गुणतुर्यं इश्य भ्रकरप्य व्यस्तगत्या यद्रुणवगेनं॑फठं तद्रच्छतुस्यस्थानल्ितगुणानां घात ष्यात्‌ तद्यथा--यत्।ऽऽदि; गुणः गच्छः तत्र गच्छतुस्यस्थानस्िता गुणाः ३।१३।६३।६३।३।३।६। पएषांक्रभण चताः ६।९। २३७ ८१ २४३ ७२९ २१८७ जत्र विषपरष्यानसितो षातो गुणमक्तस्तत्पवस्थानर्थितः स्यात्‌ प्तमस्थानस्थितस्य मृं तदु््यानस्ितः स्यादत उक्तं विषमे गच्छे यके गुणकः स्थाप्य इत्यादि

अथ प्रतिदिनदानानां म्पप्तः--४। १२।६९१। १०८।३१४। ९७२ २९१६९ एषां योगः क्रमेण प्रतिदिन सवेषनानि १६ ९२। ११९० ४८४ १४९१९ ४३७२ यथोक्तरीत्या गुणवगेनफ्यनि ।२७।८१।२४२। ७२९ २१८७ एतानि व्यकानि व्थकगुणेदधुतान्पिगुणानि प्तवेषनप्म।न्युपलन्धानि दृश्यन्ते भत उक्तं व्थकं व्येकगुणोद्धृतमादिगुणे स्यदरुणोत्तरे गणितमिति

भयान्यक्तयीत्याऽन्यथोच्यते | गुणकष्याने या { आदिः गच्छ; प्रतिदिनं दुत्तथनानां न्याप्तःङ१{ यो { याव याध यवेव यावद्गंघनयोधांतः यावद्ध एषां योगः समैषनम्‌ एतदवयेकगुणेनानेन था रू गुण्य धनणेनाशो भपिष्यत्यतस्तथा कते जातः सप्ठषागतया- बत्तावतां वधो रू { एतत्सैकं सष्ठधागतगुणकारवष एवोत्पद्यते | अप्त

1, बि०- गुणक; स्थाप्यः | समे गच्छेऽधिते सति वगेः स्थाप्य | गर्क्षयपुषन्त वृ

पफरणम्‌ ] लीलावती १२१

उदाहरणम-पूर्वे वराटक युगं येन द्विगुणोत्तरं प्रतिज्ञातम्‌ प्त्यहमर्थिजनाय मासे निषप्कान्ददाति काि॥१६१॥ बु °वि ०-विषमगतत्वान्मूखं प्रयच्छति उक्तं बीजे प्रिचतुःषटष्टगत- रारिवधा वगः स्युः एकष्टिजिचतुगतानि करमेण तेषां मूखानि स्यरिति अतोऽस्मिन्वधराशो गुणभक्ते षोढागतगृणकारवधः याघव १। अतो विष- मगच्छाद्रूपमपास्य जातं षोढास्थितगुणकारवधस्यास्य याघव सम- वधल्वान्मूखं याष १। अयं मिधास्थितगृणकारवधः अतः षण्णामरधजातं पुनक्षिधास्थितगृणवधे विंषमत्वादरणहते द्विषागतगुणवधो याव १। अतचिभ्यो पं विरोध्य जातं पनर्धिधागृणवम॑स्यास्य याव स॒मगतत्ान्पू्म्‌ एकैव गुणो या १। अबो दयोरधमेकः अब्र गुणका- रमानं या १। ठब्धमूटानां यथाक्रमं न्यासः हया १हया१म्‌ दृश्यया अतो हरं गुणं वभ छता व्यस्तमि।धना जातं गृणवग॑जं फं सप्रधागतया वधः अत उक्तं पिष गच्छ व्यक इत्यादि इदं गुणवगगंजं फलं व्येकं व्येकगुणगुणतस्यास्य सर्वप्नस्य सप्तधा गतया वधः १। सममत उक्तं व्येकगुणोदधतमिति रूपमिति आदौ कसितमिदं फलं तदाऽभीष्टे आदौ किमिति भैरारिकेन आदिगुणाभत्युपपनम्‌ १३० अ्रोदाहरणमायेयाऽऽह-यूवं वरादकयुगनि पि येन दात्रा पूर्व प्रथमदिने वेराटकद्रयं दत्वा ततः परयहं पपिदिनिमहरहः इति प्रत्यहम्‌ वीप्सार्थेऽ- व्ययीमावः अनश्रेति एच्‌ कारनेरन्त्ये द्विवीया द्विगण उ- ततरो व॒द्धियेस्य तत्‌, द्विगुणोत्तरम्‌ गुणं द्विगृणनिप्यथ॑ः याचकज- नाय प्रतिज्ञातं दातुमिति देषः प्रथनेऽद् वराटकयमं दृच्ा तत्मयहं द्विगुणं द्विगुणं दातं निध्वितवानियथः। दाता मासे गे सपि कति निष्कान्ददाति दत्तवराटफानां निष्कान्कत्वा कथयति भावः टी ०वि ०-विषेयम्‌। ततोऽन्त्याद्िपतोतं गुणवर्गजं फलं यथा गणवरगौ स्थापित तथा तदुत्थं गुणवगभ्यां जातं यत्कं तद्ष्येकमेकरनिं व्थकगुणो दतमेकदीनग्‌- केन भक्तमादिगुणमादिषनेन गुणितं सदगुणोत्तर चये गुणितं सर्वैधनं भवति १६३६० उदाहरणम्‌--ृवमिति येनं दृत्रा प्रथमं दिगुगोत्तरं वरादकदुयं प्र्यहं प्रतिज्ञातं दत्तं दाता मासे पारकजनाय कपि निष्फान्द्दानि बद्दः १६

१२२ बुद्धिविलासिनीटीलावतीविवरणटीकाभ्यां समेता- (्गीव्य-

त्यासः आदिः२ चयो गुणः२ गच्छः ३०। लब्धा वराटकाः २१४५७४८३६४६। निष्कवराटकाभिर्भक्ता जाता निष्काः १०४८५७ द्रम्माः पणाः काकिण्योर। वराटकाः &

~"

धु ° वि ०-अत्राऽऽदिः २। गुणोत्तरः २। गच्छः ३० विषमे गच्छे व्येकं इत्यारिकते वगदनां न्यासः ।ग।व।ग्‌।व।ग्‌। व। अतो व्पस्तगत्या गृणवर्गजफलानिं २। ४।८। ६४। १२८। १६१८४ १२७६८ १०७३४७४ १८२४ अन्यफलभिद्‌ व्यक व्येकगुणो दधतं जातम्‌ १०७३७४१८२.३। इृदमादिगणं जातम्‌ २१४५७४८ ३६४६ एते सर्व॑- धनवराटकाः। एतं पिरतिमक्ताः काकण्यः १०७३६७४१८२ शेषं वरा- रकाः ६। काकिण्यश्चतुभक्ताः पणाः २६८४ ३५४५ रेषं कार्किण्यो २।

[रि ~ ~+ ~--.~--~----------------- "+ - = न~

~ ---गिकजनयजिर

ही ° वि ~ यासः आई: उत्तर(धगणः गच्छः ३० यथा सम गच्छं ३० अप्त १५ वगा विषमः १५ व्यकः १४ गृणेऽर्षितः वर्गो ग्येकः गुणके(अ्धतः वग। व्यकः गणकेऽधितः वग्‌। व्येकः गृणः | तद्गंः अयं द्विगुणः एतद्र: ६४। अयं द्विगुणः १२८ एतदर्गः १६३८४ अयं द्वंगृणः ३२७६८ तद्गऽ्ये १०७६७४१८२४ फठमिदं येकं १०७३७४१८२३ व्येकगुणन उद्धतं ॒तदेवाऽऽ्दिना गुणितं ३१६४७६८ ६६४६ एतावन्तो वराटक मासे दत्ताः एते वराटका एभिः ६०४८० भक्ता न्धा निष्काः १०४८५४७ रेष १२२८६ षोडशगुणं १९.६५.७६ पन; २०४८० एभिभक्तं उन्धा द्रम्माः शिष्टं १२२५६ बोर दागुणं १९६०९६९ पनः २०४८० एमिभक्तं ठब्धाः पणाः रिष्टं ११७७६ चतुगुणं ४७१०४ पुनः २०४८० एमिरभकतं ठभ्ये काकिण्यौ रिष्टं ६१४४ रविरातिगुणं १२२८८ पनः २०४८० एमिमक्तं ठन्धा धराटकाः एतावन्तो निष्काः १०४८५४ द्रम्माः पणा; काकिण्यौ द्राटकाः स. निष्कान्ददातीत्यथः १६१

पिरणप्‌ | ह्ीलाबती १९१

उदाहरणप्‌-भादिर्दिकं सखे षृद्धिः प्रत्य त्रिगुणात्तरा गच्छः सप्तदिनं यत्र गणितं तन्न फ़ वद्‌ १६२ म्यासः। आदिः२। चयो गणः गच्छः छन्धं गणितं २१८६। समादिवृ्तज्ञानाय करणसत्रं साधाऽऽर्या- पादाक्षरमितगच्छे गणवगफलं चय दगुण

-~~-------~-- ---------~-----~ -----~~ -~ ~ --- एव्र

बु०वि०-पणाः षाडनभक्ता द्रम्माः १६५७७७२१ रषं पणाः द्रम्माः पोडशभक्ता निष्काः १०४८५७ हषं द्रम्मा इति प्रसिद्धम्‌ १३१ अथ मन्दुपरतीतयथमत्पगण्छोदाहरणमन्‌ष्टभाऽऽह आदिं सते वद्धि- रिति-- स्पष्टार्थम्‌ १३२ अथ पादल्यक्तियोगेन प्रागज्ञातामपि समवृत्तस्यां तथाऽधसमाविषमसख्यां साधरियाऽऽह पादाक्षरमिते गच्छ इति स्वस्वपदानाधति चरणक्षरत॒ल्य गच्छे द्विगुणे चये कल्पिते सति यद्नन्तराक्तप्रकारण गृणध्गे फलं स्यात्सा समवत्ानां संख्या स्यात्‌ तस्या वगंवगवर्गोऽपि कायः ता स्वस्वपदनोना कमेणाधसमानां विषमाणां वृत्तानां सख्या स्यात्‌ एत- दुक्तं भवति चरणाक्षरतल्ये गच्छे विषम गच्छ व्यक ' इत्यादिना गृण- वगाः स्थाप्याः तत्रान्तद्विगृुणं निधाय विरोमगत्या गुणवगजं फं यत्- देव समव्तानां संख्या स्यात्‌ सा प्थकस्थाप्या तस्या वगः समवृ्तसं- ल्योनाऽधसमव्सेख्या स्यात्‌ समवत्तसंख्यावगस्यापि वगः समवृ्तसं- ल्या वगणोनो विषमवत्तसंख्या स्यादिति यस्य चत्वाराऽपि पादा रषग्‌- रुरक्षणन समास्तत्समवत्तम्‌ यत्र प्रथमतताया ठत्यरक्षणा तद्धंसमम्‌।

------.~~~--~----- ----- ~~~ = --~न---~-~~~ "~~~ ~ “=-= "~~~ "न

टी "वे ०-अन्यददाहरणमाह-आदिरिति संख यत्र दनि द्रयमादिषनं प्रत्यहं षिगुणोत्तरं वद्धिः सप्रदिनं गच्छस्तप्र गणितं स्वधनं तद्द न्यासः आदिः उत्तरखिगुणः गच्छः तथा गच्छः व्यकः गुणः समोऽ- पितः वां व्येकः गृणकोऽधतः वों व्येकः गुणः दर्ग तरिगुणः २७ तद्ग: ७२९ अयं विगुणः २१८७ फलं व्येकं २१८६ व्येकगुणेन भक्तं १०९३ आदि गणः २१८६ एतदेव स्वेधनम्‌॥१६२॥ अथ छन्दोजातो समवृततादिसंख्यां सार्धयाऽयंयाऽऽह-पदेति गच्छे षादा- ्षरमिते सति चये द्विगुणे सति पूर्ववद्विषमे गच्छे व्येके इत्यादिना ठेते गृण- व्गफटं समवृत्तानां संख्या भवति अयमर्थः गायत्यादिष्छन्दसीं श्या

~ ~ ---~- --~--ननन्ििषि

१२४ षुद्धिवि्ठासिनीदीषावेतीषिषरणदीफाभ्यां समेता-भेरीव्य

समवृत्तानां संख्या हदर्णो वगंवगेश्च स्षस्षपद्‌।नो स्यातामधसमाना विषमाणाम्‌ ॥१३३॥

बु षे ०-एतद्टिरक्षणानि सर्वाणि विषमयुत्तान्येव एतदुक्तं वृत्तरलाकरे--

अङ्षयो यरय चत्वारस्तुल्यलक्षणरक्षिताः तच्छन्दःशास्रतच्वज्ञाः समवृत्तं प्रचक्षते प्रथमाङ्पिसमो यस्य तृतीयश्वरणो भवेत्‌ द्वितयिस्तुर्यवद्वृ्तं तदुधसममिध्यते यस्य पादचतुष्केऽपि ठक्ष्म भितं परस्परम्‌ तदाहूरविषमं वत्तं छन्दुःदा्चविशारदाः » इति अगरोपपत्तिः--पाद्यक्तियोगेन या ज्ञाता समवृततसंख्या पादाक्षरेकेक- वृद्धो द्विगुणा द्विगुणा दृश्यते यथेकाक्षरषरणवृतते समवृत्तसंख्या व्वकषरे ¢ व्यक्षरे चतरक्षरे १६ पञ्चाक्षरे ३२ षडक्षरे ६४ इत्यादि अत इयं पादाक्षरत्रये गच्छे द्विगुणचये कल्पित उक्तरीत्या गुणवगंजफठे- नैव सिध्यति तस्य वर्गस्तटृद्विगुणगच्छे फटे स्यात्तस्यापि वर्गस्तदद्विगुण- गच्छे फं स्यादिति पएवसत्रस्योपपच्येवं स्पष्टं जञायते यत्र छन्दसि द्विगुण- चरणाक्षराणां ये समवृत्तमदा उत्नास्तावम्त एव तत्र॒ छन्दस्यधसमवृत्त- मेदाः स्युः चरणद्रयोत्पनत्वात्‌ तेष्वेव समवत्तमेदा अन्तमताः स्युः | एवं चतुगुणचरणाक्षराणां समवृत्तमदास्तावन्त एव विषमवृत्तमेदाः स्युः| चतुश्वरणोतपन्त्वात्‌ तेष्वेव समवृत्ताधसमवत्तमेदाश्वान्तमृताः अत एवोक्तं स्वस्वपदोनो स्यातामिति यथेकाक्षरचरणवृत्तस्य समवृत्तादिनिखि-

ली ° वि ०-षटक्षरादिपादास्ततः षडादयो गच्छाः कार्याः चयस्तु द्विगु- णः ततः पूरववदानीतं गुणवगफं समवृत्तानां संख्या तद्ग: समवृक्तसंख्या- वर्गः वर्गवगः समवृत्तसंख्यावगंस्यापि यो वरगस्तो स्वस्वपदेनोनो स्वस्वमूखाभ्यां रहितावर्धसमानां विषमाणां वृत्तानां संख्यामूतो स्याताम्‌ समवृत्त- संख्याव्ैः समवृत्तसंख्याहीनोऽधंसमवृच्तसंख्या समवृत्तसंख्यावगवगेसमव्तसं- ख्याबगेण हीनो विषमवृत्तरंख्येतयर्थः १३६३

पकरणम्‌ |

कीह्ावती

१३५

उदाहरणम-समानामधतुल्यानां विषमाणां पथक्‌ पृथक पृत्तानां बद मे संख्यामनुष्टपछन्दसि दतम्‌ ॥१६४॥ न्यासः उत्तरो दह्िगणः गच्छः ग्धाः समवृत्तानां

[अ

नु

0 ` 1

बु ०वि ०-रमेददर्भनार्थं॒चतुश्वरणाक्षरषरतारः समवृत्तादीनामतैवान्तमा- वाद्यं चतुश्वरणाक्षराणां प्रस्तारः |

1

9 9 | 9१ $ | $ ह. |

अत्र प्रथमान्यमेदो समवृने |

$ |

[0 €+ <^क [90 [9 1

[ॐ <= < [४

$ $ $

१,

1 |

|

वटेकादुगा अर्पसमवृत्ते शिष्ट

दादरा विषमवृत्ते पादक्षरमितगच्छ हइत्यादिनाऽ्पि, एकाक्षरचरणे जाता समवृत्तसंख्या अधसमवत्तसंख्या > विषमवुससंख्या १२। एवं दृव्यक्षरादिचरणेरपि समवृत्तादिभेदा ज्ञयाः। तत्र दृव्यक्षरचरणे वृते निखिलमेददरनाथमषटक्षराणां मेदाः २५६ एतन्मध्ये समवृत्तानि अथसमानि १२। विषमाणि २४० एवं सर्वव १३३॥

अवोदाहरणमनुष्टभाऽऽह-समानामधंतृल्पानापिति स्ष्टाथम्‌ ॥१३४॥

ली ०वि ०-उदाहरणम्‌--समानामिति अनुष्ट्प्छन्दः समानामधंसमानां विषमाणां वृत्तानां सख्यां पथक्‌ प्रथक्‌ दृतं मे वदं | न्पासो यथा उत्तर गच्छः अधितः तदुर्धितः तद्धितः ग्पेकः ° | गणः तदवगैः तदव्मः १६ तद्गैः २५६। इयमनुष्टव्नातो वृत्तसंख्या एतदः ६५५३६ अय समव॒त्तसंख्यया २५६ हीनः ६५२८ इयमनुष्टम्य्ध॑सम- वृत्तसंख्या समवृ्संख्यावगंः ६५५३६ एतदरगः ४२९४९६७२९६ अयं स्वपदेन ६५५३६ ऊनः ४२९४९०१७६० इयमनुष्टमि विषमवृ्तसंख्या

१२५अ] बुद्धि विलासिनीीलावतीविवरणटीकाभ्यां समता टीला

संख्याः २५६ तधाऽधसमानां ६५२८० पिषमाणां ४२९४९० १५७६० इति भरटीव्यवहारः समाप्तः

बु ०वि ०-ज्योतिर्ित्कृटमण्डेनं द्विजपतिः श्रीकेरवोऽजीजनन्‌ रक्ष्पीश्च समसराखनिपुणं श्रीमदूगणगामिधम अस्यां बुदधिविटासिनीसममिधो टीटावनीव्याकतं नत्छत्यां व्यवहार एष निरगच्छेदीसमाहः स्फुटः

इति भ्रीसकटागमाचाय॑वर्यश्रीकेशवरेवज्ञसुत्रीगभे ग- ^ _ ^~

वज्ञेषिरावितायां वुद्धिविनासिन्यां टीरावती-

रीकरायां भेदीग्यवहारः समाप्तः देति बद्धिविरासिन्यां रीखावतीर्यीकायां ्रदीव्यवहारः |

ठी ०वि एवमन्येष्वपि च्छन्दस्सृक्तायुत्छतिपयंनतेषु समाधंसमविषमवः संख्या योध्या तेष्वेकगुवादिमेदास्तु प्वमृक्ताः एका्कौत्तग अः इत्यादिना १३५४ इति श्रीमहीधरविरविते लीलावतीविवरण भ्र्दव्यवहारी द्वितीयः

श्रीमद्धास्करार्चरतरीलावतीपृवाधरूपः प्रथमा मागः समाप्तः