| ५ र 2। ¢ । ६५ (र आनन्दाशरमरस्कृतग्रन्थावरिः ' ग्रन्थाङ्कः १२७ मृद्धिविटासिनीटीद्ावतीविवरणाख्यरीकाद्रयापता श्रीमद्धास्कराचायविरचिता र । [लखवती । उनरधरूपो द्वितीया भागः स एनलुस्तकम्‌ यपटकरुलातपन्नन विष्णुभूर्ुना त्ता्रयेण आनन्दाश्रमस्थपण्डितानां माहाप्यन म्ोधितम्‌ । तच्च वी. ए. दत्युपपदधारिमिः (र कः ६ विनायक गण पर इत्येते ६ पण्याख्यपत्तेन श्रीमन ` महादव विमणाजी आपटे ' इत्यापरेधेय- पहाभागप्राति्ठापिते । आनन्द श्रममुद्रणाटय भायसाक्षरेमुद्रयित्वा प्कारितम्‌ । साटलिवाहनरकाब्दाः १८५९ । सिस्ताब्दाः १९६७। ( अस्य सवऽपिकारा रग मासननुसारण स्वायतीकताः ) | मूर्यं पादुमरव्यक्द्रुयम (१८१२ ) । टीरावत्युत्तराधैस्य अनुक्रमणी ्षत्रव्यवहारः ए्रातव्यवहारः चितिव्यवहारः ककचन्यवहारः रारिन्यवहारः छायाव्यवहारः कुटकम्‌ अङ्कपाशः ग्रन्थस्षमापिः टीटावनीस्थश्छोकप्रतीकानां सूचिः गणे रदवज्ञटतश्वोकप्रतीकानां सृचिः टीटावतीस्थपद्यानां वृत्तसूविः राद्धिपचम 0 १२६--२१९ 4 9९९९ १... २३०--२३३ च~ ५.० .^0 १ . २.७५--२८ ४ २८ ५--२८८ १८५9 २९४ "9 अ २९६ युदधिविासिनी टीदावतीपिवरणास्यरीकाद्रयोपिता ध्रीमद्धास्कगचायविरचिता सीपरवती | # न उनगधरूण दिते भगः | म | १, न्म १२८ षुद्धिविलासिनीटीलावतीविवरणटीकाभ्यां समेता-ित्व्य ~ उदाहरणम्‌-ॐोषिश्चतुष्टयं यज दोखयं तजर का श्रुतिः । कोटिदोःकर्णतः कोटिश्रतिभ्यां च भुजं वद्‌ ॥ १६३७ ॥ अत्रोपपत्तिरव्यक्तक्रियया [ऋ या केणप्रमाणं या १। एततूत्यस्ं परिवत्यै कर्णे मृषो कलिते मजकोटिमुनयो- दैशीनम्‌। अतर योऽटम्बस्तदुमयतो ये त्यसे तयोरपि भजकोटी पूवे सः । अतोऽतरानुपातः । यदि यावत्तावति कर्णेऽयं भूजः ३ तदा मृजतुत्ये कर्णे क इति खम्धा भुज भिताऽऽबाधा रू ९ । पुनयंदि यावत्तावाति कणं इयं कोटिः या १। ४ तदा कोरितुल्ये कर्णे का इति जाता कोटयाभिताऽऽबाधा रू १६। या १। आबाधायोगः क्ण॑सम इति पक्षौ समच्छेदीरत्य च्छेद्गमे छते पक्षयो- मुखे या १ ₹० । पुनरनयोः समीकरणेन रब्धं कृणमानं ह ५ । एवं कते या० रू ५। भुजकोटयोवेर्मयोगमृलमेव कर्णमानमित्युपपनं या १ । अथवा्यथोच्यते- रू ५ े्रगतोपपत्या ४ । एतत््यस्समान्येव चत्वारि त्यस्ञाणि परिवत्यं कर्णं भृजस्था ली ° वि ०-उदाहरणम्‌ । कोटिरिति । यत्र ज्यसे कषे चतुष्टयं कोटिः । अयं तष भुजः । शरुतिः का । कः कर्णः । एवं दोः कणैतो मृजकणाभ्यां कोरि वद्‌ । कोरिकर्णाम्यां च भुजं वद्‌ । यथा न्यासः । कोटिभुजौ ४।३ तत्कती १६। ९ तयोयौगः २५ तन्मृं कर्णः ५। दोःकर्णो ३।५ ।कोटिज्ञानाय न्यासः अन- पोगी ९।२५ । तद्वरं १६९ तन्मूरं कोटिः ४ न्यासः कोटिभती ४। ५ पकिरणेम्‌ } ` लीलावती । १२९ काटः ४। भुजः ३। भुजवर्गंः ९ । न्यासः। ५ कोटिवगंः१ & । एतया्यागात्‌ २५। मूलं ५। कणां जातः अथ कर्णभुजाभ्यां कोटयानयनम्‌-- न्यासः । कर्णः ५। भुजः ३। अनयोवंगान्तरम्‌ १६ । एतन्पूटं कोटिः ४ । अथ कोटिकणाभ्यां मुजानयनमू--न्यासः । कोटिः ४। कणः ५। अनयोर्वगान्तरश्र्‌ ९। एतन्मूलं भुजः ३ । अथ प्रकारान्तरेण तज्ज्ञानाय करणसू सार्धवत्तमू-- म ~ ० ब॒ °वि ०~ने न्यस्य संयोज्य जातं समचतुभजम्‌। अत्रान्तःसमचतम॑जे मजकोटयोरन्तरं मजः । ्रिभजे मुजकोटिषाताध फं स्यादिति मृजको- टिधाताधं चतुगुण मन्त्वे।तचतभंजफरेन यतं जातं. सर्वकषत्रफटम्‌ । भृजकोटिषातो द्विगुणो भुजकोटचन्तरवगयुत इति । इदं फर भुजको- टिवगेयोगसममेव । ^राश्योरन्तरवभेण द्विषे षति युते तयोः । वयोगेो भवेदेवम्‌ › इवयक्तलात्‌। अतो भुजकोरिवगैयोगः सम- चतुमजस्य फं स्यात्‌ । तत्तु समचतुमुजे मुजद्यघातादुतद्यते । अतस्तस्य मूं समचतुमजे बाहः स्यात्‌ । स एव भिभृजे कर्णं इत्युपपनम्‌ ॥१६७॥ अथ वगंयोगवगन्तरयोः प्रकारान्तरं सा्ानुष्टमाऽऽह~राश्योरन्तरवरेणेति । स्ष्टाथम्‌ । भथ द्वितीयछोकेततराधांदरंनाकारान्तरकथनार्थ पक्षेपकरूपतवनेदं साधवृत्तमाचा्येणापाठि नतु सूत्रवेन । यथा बीजगणिते भूपः कायैः कुटकोतरेति वृत्तपर्वाध वर्गां वेत्तस्यशुद्धो कतायामिल्युत्तरा्ैन संयोज्य स॒म्यक्शाछिनीवृततं सबात्मकं संपद्यते। तयोरपि मध्येऽ्रैकाधिकवणस्येतयनु- हुमवततं परिदिष्टरूपतेनोकतं तद्वदिदमपीति । यद्वा षट्वरणातिका गाथेयम्‌ । ही ° बि ०--तत्कतिः १६। २५ तदन्तरं ९ तपदं ३ बाहुः ३ राश्योः ३।४ धतः १२ दिघ्रः २४ राश्योः ३।४ अन्तरं १ तद्रगेः १ तेन युतः २५ अयं १५ ६० षुद्धिषिकासिनीटीलावतीविषरणदीकाभ्यां समेता- कषेष० राश्योरन्तरवर्गेण दिते बाते युते तयोः । वर्मयोगो भवदव तयोर्योगान्तराहतिः । वर्गोन्तरं भषेदेषं ज्ञेयं सतै धी१ता ॥ १३८ ॥ बु ०वि ०-पथा चाऽऽुश्छन्दोविदः-' रेषं गाथाखिमिः षडमिश्वरणेरूपल- क्षिताः इति । गाथाछन्दोनिद शनं श्रीमहाभासे-- दद धर्म न जानन्ति धृतरापघ्र निबोधनात्‌ | मत्तः परमत्त उन्मत्तः भान्तः कृदो बुभक्षितः ॥ त्वरमाणस्त्वभीरश्च एन्यः कामी चते दृश । इति । अवोपपत्तिः--रारी कर्पितो । असेकरणार्थ या १ का १। अमयोरम्तर- षरगःयाव १याभाका२ काव १। अत्र राश्योर्धि्रपातः कणं सदेवोतप्ते। अतोऽन्तरवर्गो द्विप्रवातयुतोऽ्यं याव १ काव १ रारिवर्गयोगो इष्यत हति । अन्न वगौन्तरोपपत्तिः । तत्र कल्पितो राची या १ का १ ।अनपी- योगःया१का१ । अन्तरंचया १ का १ । अनयोषौते कियभाणै- पुर्यधनणनाशद्धावितनाश्े सति रादिव्गान्तरमेव रिष्यते । याष १ काव १ । अत उक्तं तयोयांगान्तराहतिरवरगान्तरं भवेदिति । १ अथवाऽन्यथ। केत्रगतोपपत्तिस्तत्ोदाहतौ रारिवर्गो । अनयोरन्तरमतरेकदिग्सि अधिककोष्टकान्परिवर्जयं रि- टकोष्ठकेषु सयोज्य जातम्‌ । अवर रारियोग एकौ भुजः । राश्यन्तरमन्यो भजः । तयोघाति सवैको- ठका भवन्ति । अतो योगान्तरषातो वर्गान्तरमिति | अत्रोदाहरणमनुषटटमाऽऽह-कोरिश्वतुषटयं यत्रेति। सुगमाथम्‌ ॥ १३८ ॥ स ०वि ° -वरगवोगः २५ रौ करणवोः ६।५ योगः ८ एतस्य दौ र्णविवानतरण ६. ककष । फ़ीलाषती । १६१ कोटिश्वतुष्टयामिति पूर्वोक्तोदाहरणे । न्यासः । कोटिः ४ । भुजः ६। अनयोर्घति १२। दिते २४। अन्तरवर्गेण १ अते धगणेमः २५। अस्य मृं कर्णं; ५ । अथ कर्णम॒जाभ्यां फोटयानग्रनप--न्यासः । कणः ५। भुजः ३। अनयोर्योगः ८ । पुनरेतयारन्तरेण २ हतो वशन्ति १६ । अस्य मलं कोटिः ४। अथ मृजज्ञानम्‌-न्यासः। कोटिः ४। कणः ५। एवं जातो भुजः । उदाहरणम-साङ्पिज्रयमितो बाहयत कोटिश्च तावती । त्न कृर्णप्रमाणं किं गणक ब्रूहि मे द्रुतम्‌ ॥ १६३९॥ धि ०-अथ दोःकोटथोव्गयोगस्य मृखाभवि कथं कणज्ञानमित्येतद्थं- पुदाहरणान्तरमाह--साङ्पिष्रयमिति । सष्टाथम्‌ ॥ १३९ ॥ यस्य मृठे गृह्यमाणे सम्यङ्मृलं न भ्यते तन्नाम करणीति । तदुपवा- तष्गैरारेरपि मले गहयमाणे सा करणीत्युव्यते । पूर्वेषां पारिभाषिकीं संज्ञा । तथा चाऽऽहुः-मृलं प्राद्च राशस्तु यस्य (यस्य तु ) फरणीति नाम, तस्य स्यादिति (1) । अतःःकरण्या आसनमुलज्ञानाथमुपायमनुष्टमाऽऽह-- वर्गेण महतेषटेनेति । करण्याश्छेदांरायोर्वधान्महतेष्टेन वगंण गुणिताघन्मूं तचयनेष्टं वर्गेण गुणिता करणी तत्पद्गुणितेन करणीच्छेदेन भक्तं सनिकटमा- सन्नमृलं भवेत्‌ । यथा यथा महानिष्टवगः कर्प्यते तथा तथा सूक्ष्मपदं स्यात्‌ । करण्याश्छेदाभावे रूपं छेदः प्रकर्प्य इत्युक्तं प्रागव । =--~~-------- ~~~ ~~ ~-- ~~ -=---- ~ ~ ~ ~~ ----- ली ° बि ०-आहतिः १६ एतहोःकर्णवगेविवरं तन्मुखं ४ कोटिर्यथः एवमन्यत्रापि कषेष्े योध्यम्‌ ॥ १३७ ॥ १३८ ॥ उदाहरणम्‌--साङ्पित्रयेति । यत्र साङ्पमित्रयमितो भजः सपाद््रयाङ्कः कोरिरपि ताटरी सपादत्रयमिता तत्र केणप्रमाण किं हे गणकं द्रुतं मे ब्रहि। न्यासो यथा-कोटिः १३ । भुजः १३। भुजकोटयोः छती १६९ । १६९ | ¢ ४ १६ १६ तयोर्योगः ३३८ । अयं कर्णः करणीगतो मूखाभावात्‌ ॥ १३९॥ १ व ०. क । । छेदांश्योवधात्‌। अन्यो- न्यगुणवान्महतेष्टेन वर्गेण हतादुणिताद्यतपदं मूं तदणपदे क्षण्णछेद्कतं # ककः + म १६२ वषुद्धिविलासिनीरीलावतीषिषरणदीकाभ्यां पमेता- तिष्य° = भुजः १६ कोटिः १६। अनयोर्व- ् ४ गयोर्योगः १६९ । अस्य मृलाभा- न्यासः । ए 1 ~~ वत्करणीगत एवाय कणः । अस्याऽऽसन्नमलज्ञानाथमुपाय वगण महतेष्टेन हताच्छेदांरायो्वधात्‌ । पद्‌ गुणपदृश्चुण्णाच्छद्धक्तं नकट भवत्‌ ॥ १४० ॥ इयं कणकरणी १६९ | अस्यारछदांराधातः १६५२ । ८ 4 अयुतघ्नः १३५२०००० अस्याऽऽसन्नम्‌लं ३९७७। दद्‌ गुण- मल १०० गणितच्छेदेन ८० ° भक्तं टग्धमासन्नपश्‌ अय कणः । एव सवज ४७ © 9 षवि ब ° वि ०~-अत्रोपपत्तिः-यस्य रारोव्गादिष्टस्य वगण गुणितान्मृखामेष्टमक स एवे राशिः स्यात्‌ । ° श्वगण वग गुणयद्ज्च ! इत्युक्तत्वात्‌ । एवं यस्य ॒राद्र्वगादिष्टयोवगाम्यां गुणितान्मरमिष्टघातन भक्तं स॒ एवं रारिः स्यात्‌ । अतः करणीच्छेदतुल्यमिष्टमकं कर्पितं महदन्यच्च । तत्र करण्याशछेदे त्यक्ते सति च्छदगुणिता करणो स्थात्‌। पनरपि वेत्तमेव च्छेदेन गुण्यते तदा छेद्वरगगुणिता मवति । साऽपि महतष्टेन वगण गुणिता चेत्तदा, इष्टवरगद्यगुणिता स्यात्‌ । अतस्तस्या मखं छेदतुल्येष्टमहदिष्टयो्घतिन भक्तं पूर्वकरण्या मरं स्यात्‌ । अत उक्तं वर्गेण महतेत्यादि । अत्र मृटे गृह्यमाणे यत्पमाणं शेषं त्यज्यत तत्सदृशमासन्त्वे मटस्येति प्रसिद्धम्‌ ॥ १४० ॥ ली गव ०-भक्तं सानिकटमासन्नं भवेत्‌ । मटे छेदांरो २३८ । द्ाभ्यामपवतितो । १६ १६९ । हयं करणी । अनयोर्घातः १३५२ महते्टन दतस्य वगण १०००० (4 हतः ११५२०००० एतस्याऽऽसनपदं ३६७५७ गणकस्य १०००० पृदृ १०० तेन च्छेदः ८ क्ुण्णः ८०० अनेन भक्तं ६७७ आसन्मृखं कर्णः ४ ४७७ एवं सवत्र ॥ १४० ॥ ८ ० 9 क # बरगेगेत्यारभ्य राशिः स्यादित्यन्तो पभ्रन्थः क. ख. $, पुस्तकेषु नास्ति । प्रणम्‌ ] हीलाषती । १६९ अथ भ्यस्रजात्ये करणसूत्र वृत्तद्रयम्‌- इष्टो पृजोऽस्मादूदगुणेषठनि प्रारिष्टस्य छत्येकषियुक्तपाऽऽ्तम्‌ । काटिः पृथक्‌ सेष्टगुणा प्रजोना कर्णो प्रेयस्ते त जात्यम्‌॥ ११४ १॥ बु ° पि ०-अथ केवरमुजादेवा करणीगतकोटिकणज्ञानं केवठकेटिवा दोःकण- ज्ञाने च प्रकारद्रयेनेन्दवजरम्यामाह-~दइष्टो मजोऽस्मादिति। इष्टो मुजस्तत्छति- रिति । इष्टो मुजो यःस्यादस्मात्तस्माद्भजादद्विगुणेष्टराशिगुणितादेकवियुक्त- येष्टरारिरृत्या यषन्धं सा कोटिः स्यात्‌ । सा कोटिः पृथक्स्थानं इृष्टरारिगुणिता मुजाना कणां मवेत्‌ । एमिमुंजकोरिक्णोरिदं जात्यसंज्ं ष्यस्ं मवेत्‌ । यत्र त्यस्र उक्तरक्षणा मुजकोरिकर्णास्तलात्यसं्ञमन्यति- भृजसंश्ञमिति भावः । जात्यमिति प्यवहारार्थं संज्ञा त्रिभुजमित्यन्वथसंक्ञा वेतयक्तं प्राग्व । अब्ेष्टमुजादानीतो कोरिकर्णावकरणीगतो स्यातामिति वक्ष्यमाणं योजनीयम्‌ । प्रकारान्तरमाह । इच्छा भुज इति । इच्छाया भुज ष्च्छामुज इष्टो भजः । तस्य कतिरिष्टभमक्ता दयोः स्थानयोः स्थापिता दवष्ठापिता । अम्बाम्बगोभृमोति षत्वम्‌ । इष्टोनयुताद्धिता करमेण कोटिको भवतः । ° प्रकारान्तरेण › इत्युक्त प्रकारद्येनापि इष्टकोटितो वा बाहुशुती भवतः । प्रकारद्यसूचनार्थ वाकारद्रयमंत्रेव योजनीयम्‌ । अन्यथेकस्मिभेव वाऽऽकार उच्यमान इच्छामुज इत्यक एव प्रकारः प्रसग्येतति । अकर- णीगतेऽवगेगत मनकाटिभ्यां कणं आनीयमनि कणकोटिभ्यां वा मजे भुज- कर्णाभ्यां वा काटो, अवश्ये निःदषमृलं रभ्यत इत्यर्थः । अथ प्रथमप्रकारोपपत्तिवगेषरुत्या काटिपमाणं या १ । अस्या गां भुजवगंयुतो जातोऽयं कणवगेः याव १ रूमुव १ अप्र बगपरुत्या मूके साध्ये तत्र प्रकृतो रूपमव क्षपको भुजवगेः । “ इष्टवगहतः क्षेपः क्षेपः स्यादिष्टभाजितः › इत्युक्तत्वात्त्‌ । अत्र रूपं क्षिपजं कनिष्ठं यत्तद्दुजेन गुणिते भृजवगतुल्यं क्षिपजं मवेत्‌ । अत इष्टवगपरृत्योयद्विवरमित्यादिना ली ° वि ०-जा्यत्यस्े करणसूत्रं वत्तदयेनाऽऽह-इष्टेति। इष्टो जातो यों भुजो दिगुणेष्ठनिध्नादृदविगुणं यदिष्टं दथादिकं तेन॒ हतादस्मादमुजाद्कवि- युक्तयेष्टस्य त्या वगण भक्तं यदाप्रे रन्धं सा कटिः । सा च पृथकूर्थिता (त ११. ७. °च प्र१। 4६४ पृदिषिरासिनीरीकाधतीषिषरणदीकाभ्यां समेता" (ष्प्‌ = १४ भुजस्तश्छतिरष्िपक्ता दिः स्यापितेष्टोनयुताऽरभिता बा । तो कोटिकणाशिति कोटितो षा बाहटश्ुती शाऽकरणीगते स्तः॥१४९॥ ब्‌ ०वि ० द्विगुणे व्यकेनेष्टवगेण भक्तं रूपलेपजं कनिष्टं स्यात्तहू- जगुणं मृजवे समक्षेपे स्यात्तदेव याव्तावन्मानं सेव कोटिः । भत उक्तम्‌-इष्टो मुजोऽस्मादविगुणेष्टनिघ्ादिति । तस्याः कोटवा द्जवर्गयुतान्मूलं कणः सोऽराकरणीगतो रभ्यत एव । यद्रा सेव कोटिस्तनेवेष्टेन गुणाद्भुनकण- योगः स्यात्‌ । अत उक्तम्‌-सेष्टगुणा भुजोनेति । अनयेवोपपच्या को- टितोऽपि बाहकर्णा स्तः। (+ई २ इदं कनिष्ठमत इष्टं हस्वमित्यादिना जातं ज्येष्ठं इव १ रू १। इमे उपक्षेपजे कनिषठज्येष्ठे मजगृुणि भुजवरगक्ेपे स्पातांकं इमु र, म्ये इवमु १ मु १इव ११ । अत्र कनिष्ठं कोटिद्विगुणेष्टनिषाद्जादिष्ट इव १ १ । अस्य रत्या रूपानया भक्ताद्यतकटं तद्रुपेत्युपपनमिष्टो भजा ष्व १९८ १। इव १ हः १ तस्मादित्यादि । कणस्वरूपं ज्येष्ठ तु, इष्टवर्गगुणभजस्य केवरमजस्य च योग इष्टस्य छृत्येफवियुक्तया भक्त यत्फलं तदरषम्‌ । अत्र कोरिस्व्पामि- टरं कणं भाज्यपथमखण्डस्येव भु १ अस्य सजातीये भवतीति टाषषाय दविगुणं कोटि तच विरोध्य देषे हरभक्त ठन्य भु १ इद्मिष्टगुणकोटश्चा १ चेत्‌ १ धनगतया युक्तं ध (?) तत्रोमपमितां कोटिं पकल्प्याऽऽनीतो दो- कणो भुजः रू १ इव कणे; रू १ इव १ । यदथ्नेन भुजनोपमिति- कोरिस्तदा निज्ञातमृजन केति ग्य कोटिमानं मृह २ अनेन भुजेनायं कणस्तदा निज्ञातमुजन कः । अत्र भाई २ ज्यमभाजकं २ योप मापवतं जातं कर्णमानं इव म १ १ इव १ रू । अप्रोषसंहारः पर्व ॐ दव । अक्ष्ट हव १ ₹ १ भक्ता काटः केण शोधिता चेद्धुजा्बाश्च- क्षिक = ---न ० -- ~> --- ---------- ~ ~ -------- ~~~ -- ली °वि ०-कोरिः इष्टगुणिता मृजोना बाहृहीना सती कर्णो भवेत्‌ । हृदं तु जात्यं त्यसम्‌ ॥ १४१ ॥ यत्र करणीगतः कण॑स्तत्र न्यस तु जात्यं परकारान्तरमाह--्ो मुज इति । शो जातो यो भृजस्ततृतिस्तस्य भजस्य छतिरिष्टमक्ता द्विःस्थापिता स्थानहु- धरगता, इष्टोनयुते्ेन द्रयदिनेकवोनाऽन्यवान्विता ततोऽर्धिता विधेया ती 1 ति 9 1 र ग (व ^ 0 + त # धञुश्भषटनिता भन्थो ग. पृस्तकेऽधिकु ॥ -"---~---------------------~--~ धकरणम्‌ 1 लीलावती । १६५ उदाहरणम-मुजे द्वादशके यो यो कोटिकणावनेकधा । प्रकाराभ्यां वद्‌ क्षिप्रं तो तावकरणीगतो ॥ १४३.॥ न्यासः । इष्टो भजः १२ । इष्टं २ अनेन द्विगुणेन ४ गुणिषो भुजः ४८ । इष्ट २ रत्या ४ एकोनया ३ भक्तो लन्धा कोट १६ । इयमिष्टगणा ३२ भजोना १२ जातः कणं; २० । तरिकेणे- हेन वा कोटिः ९। कर्णः १५ । पञ्चकेन वा कोटः ५। कर्णं १३ इत्यादि । ब॒ ०बि०-्यत इति कोटिः पथक्ेष्टहता मजाढया कर्णो भवेदित्यपि पठः साधीयान्‌ अथ द्वितीयप्रकारोपपत्तिः-कोटिकणेवरगान्तरमूटं किख भुजः स्यादिति रत्वा भुजवर्गः कोटिकणंवगान्तरं स्यात्‌ । वगान्तरं किख योगान्तरघात- सममतस्तदगीन्तरामिषटेन कोटिक्णान्तरेण भक्तं कोटिकर्णयोगः स्यात्‌ । अतो योगान्तराभ्यां संकमणसूतरेण कोटिकर्णो भवत इति प्रसिद्धम्‌ । अनयैव युक्तयष्टकोटेरपि मुनकणोँ स्तः । दोःकोटथोः सवरूपमेदामावात्‌ ॥ १४१ ॥ १४२ ॥ अतरोदाहरणमनष्टमाऽऽह--मजे दाद शके यो साविति । दादेव दद- -------~-----~----~- - ------~--- -----~ ^५८७५-क ०, „~ ~ ~~ -~-~-~------------ ~~~ --+- "~ ~ = ~~ ~~~ ~ ---- - ~~~ ---~---------- -----------~~- ~ ~~~. '"=-~~-------------- ---*--~ टी ०विं ०-क।रकणे। भवेताम्‌। इत्यक्तप्रकारेण कोटितो वाऽप्यकर्णीगते बाहु- भरती मूजकर्णो स्तः ॥ १४२ ॥ उदाहरणम्‌- पज इति । दादुशके मजे यो यो कोटिकर्णो मवेतामक- रणीगतो तो कोविकणम्यां प्रकाराभ्यामुक्तपकारद्रयेन कषिप्रं वद्‌ । न्यासः भु क १२ १३ इष्टो मृजः १२ इष्टेन द्विगुणेन ४ गुणितः ४८ अस्मा- को ५ किष्टस्य २ कृत्या ४ एकवियुक्तया ३ आपं ३६ । इयं कोटिः १६ इष्२ गुणिता ३२. भुजेन १२ हीना २० अयं कणः । अथ भिकेनेष्टेन वा । भुजः १२ इष्टेन ३ द्विगणेन ६ हतः ७२ । अस्मादिष्टस्य रत्या ९ एकहीनया ८ आपं ९ । इयं कोटिरिष्ट ३ गुणिता २७ मुजेन १२ हीना १५ अयं कणैः पञ्चकेन वेति। मुज: १२ इष्ट ५ द्विगुणेन १ ० हतः १२० । अस्मादिष्टस्य ५ १३६. बुद्धिविलासि्ीर्टीलाषतीविवरणटीकाभ्यां समेता-षित्र्य ०~ अथ द्वितीयप्रकारेण~न्यासः। इष्टो भजः १२ । अस्य कृतिः १४४ । इष्टेन २ भक्ता लब्धम्‌ ७२ । इष्टेन २ ऊन ७० युता- ७४ वर्धितो जातो कोटिकर्णो ३५। ३७। चतुष्टयेन वा कोटिः १६ । कर्णः २० । षट्केन वा कोटिः ९। कणः १५। अथे्टकणकत्किटिथजानयने करणस्‌न वृत्तम्‌- इष्टेन निद्र दुद्विगुण। च्च कण।दि्टस्य छ?५+कयुजा पदाप्तम्‌ । कोटितैपेर्हा पृथगेष्टनिध्न। तत्कणप्‌रन्तरमतच् बाहुः॥१४४॥ ~~ ~~----------------~----~ +~ द, बु ०वि०-शकः । यो यो त) तामिति चैकेनैव पद्म्‌ । वीप्सायां द्विरुक्ति विधानात्‌ । रेष स्पष्टम्‌ ॥ १४३ ॥ अथेष्टकणोदकरणीगतभजकोटिसाधनमिन्दरवययाऽऽह-दष्ेन निघ्रारिति। ्िगुणादिष्टकणादिष्टराशिना गुणितादिष्टराशिरथिकयुक्तया यद्धं सैव कोटिः स्यात्‌। सा कोटिः पथक्स्थान इष्टरारिना गुणिता तस्याः करणस्य चान्तरं बाहः स्यात । अकरणीगत इत्यनवाततिः । अतराप्युपप्तिवंगप्ररृत्या प्राण्त्‌ । तद्यथा-कोरिप्रमाणे या १ इयं वगीरृतोर्दि्टस्य कणस्य वगाच्छोधिता टी णवि ०-कृत्या २५ एकनया २४ आप्त ~^ इय कारः । इष्ट ५ गृणा २५ भज १२ हीना १३ अयं कणः । एवमनेकेष्टव शादनेकप्कारा बोध्या | अथ द्वितीयप्रकरेण-मृजः १२तत्कतिः १४४ इष्ट २ भक्ता ७२२ ऊना ७० युक्ता ७४ अधिता ३५। ३४ इमो कोटिको । चतुष्टयेनेपि । मृजः १२ तत्कतिः १४४ हृष्ट ४ भक्ता ३६ इष्टेन ४ उना ३२ य॒ता ४० आर्धिता १६ । २० जातो कोटिकणे। । षटूकेनेति । भुजः १२ तत्कतिः १४४ हृष्ट ६ भक्ता २४ इष्टेन ६ ऊना १८ युता ३० आता ९। १५ जातौ कोटिकर्णौ । कोटितो वा बाहृशरुती यथा । इष्टा कोटिः १६ तक्छति ६५६ इष्टेन ८ भक्ता ३२ द्विःस्थापिता ३२. । ३२ इष्टेन ८ उना २.४ युता ४० अर्पिता १२।२० एवं कटेः सकाराद्राहुकणो । तथा कोटिः ३५ तत्छेतिः १२२५ इष्टेन २५ मक्ता ४९ दःस्थापिता ४९।४९ इष्टकोटिना २५ उना २४ य॒ता ७४ अर्धता १२ । ३५ जातो मुजकर्ण । कर्णा- त्कोटिभ॒जावाह ॥ १४३ ॥ अयेष्टकर्णात्कोरिमृजानयने करणसू पृतेनाऽऽह~--ेनेति । दिगुणात्क्णा- ॥ धकरणम्‌ 1 | लीलावती । १६७ उदाहरणम--पश्वारीतिभिते कर्णे यो यावकरणीगतो । स्यातां कोटिभजो तो तो वदु काविदं सत्वरम्‌ ॥१४५॥ न्यासः । कर्णः ८५ । अयं द्विगुणः १७० । हिकेनेष्टेन हतः ३४० । इष्टर छृत्या ४ सेकया ५ भक्ते जाता कोटिः ६८ । इयमिष्टगुणा १३६ । कर्ण ८५ ऊनिता जातो भुजः ५१ । अतुष्केणेष्टेन वा । कोटिः ४० भजः ७५ । ~~~ ~~~ -------------~- ~ ~----~- -~---- =-= = -~----*-~~ --~~~ = ~< बु °वि-०जातो भ॒जवगंः याव १ ₹० काव १। अच वग॑प्रकत्या मृ | तत्र पतिः कणं रूपमेव । क्षेपकः कणवगे इष्टवगहतः क्षेप इत्याद्यक्तता- द्व रूपक्षेपजं यत्कनिष्ठपदं तत्कणेन गुणितं कणवगतुल्यक्षेपजं स्यात्‌ । अत इष्टवर्गप्रकत्योयंद्िवरमित्यादिनाऽच द्विगुणेष्टं सकनेष्टवगेण भक्तं कूपकेपजं कनिष्ठं स्यात्‌ । तत्कणंगुणं कणं वगेसमक्ष॑पजं स्थात्‌ । तदेव यावत्तावन्मानं सेव कोटिः । अत उक्तमिषटन निघाद्विगुणाच्च क्णादि- त्यादि । एतत्कोरिवर्गोनात्कर्णवगान्मूटं भुजः स्यात्‌ । सोऽत्राकरणीगतं एव छम्यते । यद्वा सेव कोटिसलेनेवेैन गुणिता मुजकणैयोगः स्यात्‌ । अत उक्तं सापृथगिष्टनिप्रत्यादं ॥ १४४ ॥ अस्योदाहरणमनुष्टमाऽऽह--ञ्वाशीतिमिते कणं इति । योयो ती ताविति वेकमेव पदम्‌ । रोषे स्पष्टम्‌ ॥ १४५ ॥ टी ° वि ०~-दिष्न गुणितदिकयुजेष्टस्य रत्या यदाप सा कोटिभेवेत्‌ । सेव कोरि पृथङ्‌ स्थापितेषटगुणिता कार्या । तत्कणेये स्तस्या इष्टगुणितकोटेः कर्णस्य च यदन्तरं सोऽत्र बाहुः ॥ १४४ ॥ उदाहरणम्‌--पञ्चाशीतीति। कणे परल्चाश्ीतिमितेऽकरणीगती यों यो कोरि- भजौ कोविद सत्वरमाश्ु बद्‌ । यथा न्यासः मृ ५१। को ६८ । क ८५ । कर्ण; ८५ द्विगुणः १७० इष्टेन २ हतः ३४० अस्मादिष्टस्य २ त्या ¢ एकयुजा ५ आप्तं ६८ पूर्वपङ्क्तिस्थं चतुरसखमतरत्यम्‌ । इयं कोटिः । इष्टः ९. गुणाः १३६ एतस्याः कणस्य च ८५ अन्तरं ५१अयं॑ वाहुशवतुष्केने्वा कर्णः ८५ द्विगुणः १७० दृष्टेन ४ हतः ६८ ° अस्मादिष्टस्य ४ क्त्या १६ एकयुतया १७ आप्र ४० इयं कोटिः इष्ट ४ हता १६० एतस्याः कर्णस्य च ८५ अन्तरं ७५ अयं बाहुः ॥ १४५ ॥ १ १६८ बुद्धिविलासिनीीलावतीविवरणटीकाभ्यां समेतां- (र्य ० पुनः प्रकारान्तरेण तत्करणस्चं वृत्तम्ू- इष्टवर्गेण सेकेन द्घ्रः कर्णोऽथ वे हनः । फलोनः श्रवणः कोटिः फठमिष्ठगुणं भजः ॥ १४६॥ पूरवोदाहरणे- न्यासः । कर्णः ८५ । अत्र दिकेनेष्टेन जातौ किल कोटिभुजो ५१ । ६८ । चतुष्केण वा कोटिः ७५। भुजः ४० । अन्द कोटयानामभेद्‌ एव केवलं न स्वरूपभेदः । अष्टाभ्यां भजकोटिकणनियने करणमसतरं पृत्तम- इष्ठध।राहातिद्धिप्री कोटिरग।न्तरं एनः। - ~~~ +~ ---~ ब ०वि-०अथ प्रकारान्तरमनुष्टभाऽऽह-इष्टवगण सकेनेति। अथवा संकेनेष्टव- भेण ध्विघ्ः कर्णो इतः सन्यत्फं तत्थक्‌ स्थाप्य तनोनः भरवणः कोटिः स्यात । पथकृस्थं फटमिषटेन द्विगणं मजः स्यात्‌ । अत्रोपपत्तिः-भुजप्र- माणं यावच्ावत्मकत्प्य वगेप्रकत्या प्राग्वदेव यत्र इष्टवगेण सकन द्विः रणो द्टतः फङामिषटगुणं कनिष्ठपद स्यात्‌ । स एव मृजः फटोनभ्रवणो ज्येष्ठपदं सेव कोटिः । रोषमनन्तरो क्तमेव ॥ १४६ ॥ मजकोटिकणानां मध्ये द्वाभ्यां तृतीयमुक्तवा ततं ॒एकस्मादप्यन्यद््- ययुक्वाऽधुना बयाणामप्यकरणीगनानां साधनमनुष्टमाऽऽह-इष्टयोराहातिरिति। शयष्टा्थम्‌ । अत्रोपपत्तिरनेकवर्णरंयन्धिमध्यमाहरणीजेन । मुजप्रमाणं या १ फोटिपमाणं का १। अनयेर्वगयागः साव ) काव १ एष वगं इति नीखकवर्ग- ~ ~~ ~~ ~ ०1 भिदि अकम ०५०० जायका जा ^ ली °वि-०अभ प्रकागन्तंरण कर्णादुजकोशिजञानार्थं करण सुरं वृत्तेनाऽऽह-इष्टव णेनि। अथवात्रा्दः पूर्वपक्षान्करारान्तरश्रो तनाय । कर्णा.) द्विगुणः सेकेनेष्टष- गरेण भक्तः कार्मः | तच द्वं यन्फरं तनानः श्रवणः कणः कोटिर्भवति | फरटमदष्टगुणं स बाहुभवति । यथास एवं किर कर्णः ८५ द्िश्नः १४७० हृष्ट २ वर्गेण ¢ सेकेन ५ मक्ता छ्य १४ । अनेन भवणः ८५ ऊनः ५१ इषं कोटिर्जाना । फं ३४ इष्ट २ गुणे ६८ जानो मृजश्चतुष्केण वा कोटिभुजो 1 करण; ८५ द्वत्र १७० इष्ट ¢ वर्गेण १६ सकन १७ हतः १० अनिनोनः श्रविः ८५ जाता कारिः ८ फर १० इष्र ५ गुणं ४० जातौ भजः | क्र दोःकशयोलामभेष्‌ एष । कद विद्दजः कोटिशय्यते कोटिरपि भज ष्देनो च्यक । प्रकरणम्‌ 1 हीष्टावती । १६९ छतियोगस्तयोरेव केणश्चाकरणागतः ॥ १४७ ॥ उदाहरणप--येर्येखुयसं भवेनात्यं कोटिदोःश्रवणेः सखे । न्रीनण्याषिदितानेतान क्षिप्रं ब्रहि विचक्षण ॥ १४८ ॥ न्यासः । अन्रष्टे २।१ आभ्यां कोटिभुजकर्णाः ४।३६।५। अथवेषटे २।६। भाभ्यां कोटिभुजक्णाः १२।५। १२। अथवा २। ४। आभ्यां काटिमुजक्णाः १६ । १२।२०। एवमन्यत्ानकधा । पषण बु °वि ०-समं कतवा गृहीतं नीक १ वगंस्य मृं नी १परपक्षस्यास्य याव १ काव १ वर्गपकृत्य( मूटे । तत्र सरूपके वर्णछृती तु यत्र त््ेच्छयेकां परति प्रकल्प्य शेषं ततः क्षेपकमित्युक्तल्वातकल्पिता प्रकृतिः, याव१ शेषं केपः काव१। अत्र वगता प्रकतिरस्त्यत इष्टभक्तो द्विधाक्षेप इत्यादिना मृ साध्ये । तत्र भिन एव काटक इष्टः कृत्पितः । तस्यांश्रस्थान इष्टमकं कल्पितम्‌ । अन्यदिष्टं हरस्थान इति । तद्यधा-कृा २। अत उक्तप्रकोरेण ६ जति कनिषठज्येष्ठकनिष्टमृट का ५का१६१। अत्र कनिष्टस्यांशस्थान | १२९ १२ ह्टयोर्वगान्तरं हरस्थनि द्विघ्रघात उत्पद्यते । तथा ग्येषठस्यारास्थान श्ट थोवंगंयोगः । हरस्थाने द्विघ्रघात एव । तत्र कनिष्ठं यावत्तावन्मानं भिनं का५या १२।अब कृटकेन टब्पे गुणाप्री ५।१२। तत्र गुणो यावत्ता- वन्मानं स एव भुजः ५।ठभ्धिः काटकमानं सेव कोटिः १२ । काटकमानेन जयष्ठमठे काठकमुत्थाप्य जातं ज्येष्ठमृटं १३ । एतनीटकमानं स एव कर्णः। एवं जाता भजकोिकर्णाः ५। १२। १३ इयमेव त्रिया निबद्धा इशटयारा- - हतिरदिधीत्यादिना ॥ १४४७ ॥ अत्रोदाहरणमन्‌ष्टमाऽऽ्ह-येेख्यसरमिति । यर्थोरिति तांस्ताीति वेकपदमेव । ली ° वि ०-ष्टद्राहोयः स्यात्तत्सयधिन्यां दिरीतरो बाहुरिप्युक्ततवादरिति भावः ॥ १४६ ॥ अथान्ञातान्कोरिम॒जकर्णानाह-इष्टयोरिति । इष्टयोः स्वकरिपितयोद्रयोराश्योरा- हतिः परस्परगुणनाषद्रिनिध्री ्विगृणा सती कोटिः स्यात्‌ । वर्गन्तरमिष्टयोरेव वगंविवरं भजः स्यात्‌ । तयोरेवेष्टयोः कुतियोगोऽकरणीगतः कर्णा भवति॥१४७॥ उद्‌।हरणम्‌--ेरिति । रथैः कोटिः भवणो दरितैजौत्यत्यसं भवेत्‌ । हे विच- 1 [1 १ग, इ, ° के पक्ष॒स्य। १४० ुद्धिविासिनीीकावतीषिवरणटीकाभ्यां समेता- (ष्य ० कर्णकोटियुती मुजे च ज्ञाते पृथकृरणसृत्रं वृत्तम्‌-- ` वशाग्रमूलान्तरकरामिवर्गो वशादतेस्तेन पृथग्यतोनौ । व॑र तदधं पवतः क्रमेण वंशस्य खण्डे श्रतिकोरिषूपे ॥१४९॥ ------~ + ~ ~~ ~~~ "~ ~--~--~-~ *-- -~-*---~- म -न भभ वदन्नाम्ना, ^=. 0) | ~~ ~ ~ ~कम (~ ---न- -- बु ०वि ९--रोषं ष्टम्‌ ॥ १४८ ॥ भथ कोटिकर्णयोगे मृजे च दृष्टे पृथक्ोटिकर्णज्ञानार्थं सृत्रमिन््वच्न- याऽऽह-वशाग्रमूटान्तरमूमिवगं इति । वेशस्य ये अग्रमले तयोरन्तरे मध्ये या भूमिस्तस्या वगा वैशेदधृतस्तेन पृथग्युतोनो वेशस्तस्याधं करमेण कणैको- रिषे वैरस्य खण्डे भवतः । अ्रोपपतिः-तत्र मृराद्धमरदेशपर्थन्तं वेण- खण्डं कारिः । रिष्टं वणखण्डं कणेः । अतोऽवेल्वंशः कोरिकर्णयेोगः। ववाग्रमखान्तर भपि्मजः । कोरिकणवर्गान्तरमटं किट मजो भवति । अतो मुजवगः काटिकणयागभक्तः कोरिकर्णान्तरं स्यात्‌ । ताभ्यां कोरिकर्णयो- गान्तराभ्या सक्रमसूत्रण काटकणोा स्त हति स्पष्टम्‌ ॥ १४९ ॥ -----~-- ~~~ -~ -~ --~--~- --- (2 [1 न चे, = @ कद क भ यथा--अव्रष्टा १। > अनयोराहतिः २ द्विगुणा ४ इयं कोरिः। ष्ट १।२ वगा १।४ तदन्तरं ३ मजः । दष्ट १।२ छृत्योः १। ४ योगः ५ कर्णः । अथ- वेष्टा २।३ अनयोराहतिः ६ द्विघ्री १२कोटि;ः । श्ट २।४ रवर्ग ४। ९ तदन्तरं ५ भुजः । इष्ट्याः ४ । ९ योगः १३ कर्णः । अथ- वष्टो २। £ अनयोराहतिः ८ द्वि १६ कोटिः । इष्ट२।१ वरौ ४। १६ तदन्तरं १२ भृजः। इष्टङ्त्योः ४। १६ योगः २० कर्णः; । एष्‌- मनकपरकारा बाध्या; ॥ १४८ ॥ अथ कोटिकर्णयुतो भुजे च ज्ञति पृथक्षरणार्थं करणसू वृ्तेनाऽऽह- वाग्राति । वताप्रमूखान्तरभूमिवगवक्रस्य येऽग्रमूठे तयोर्याऽ्तरभूमिर्म्यमूमि- मध्यमूमिमानं तद्रगां वंोद्धतो वंराप्रमाणेन भक्तः कार्यः । तेन टन्धफठेनं पृथक्स्थिती वैरोर्युतोन विधेयो । एकतर युतोऽन्यत्र हीनः । तदर्धं फटयुतहीनं वंताप क्रमण श्रतिकोटिह्पे वैश्चस्य खण्डे भवतः ॥ १४९ ॥ भ > १६.४७. "दस्त प्रकरणम्‌ ] लीलावती । १४१ उदाहरणम्रू--यदि समभुवि वेणा्ित्रिपाणिप्रभाणो गणक प्वनवेगादेकवंरो स भः, भुवि नृपमितहस्तेष्वङ्ग लम तद्भरं कथय कतिषु मृलादेष भभ: करेषु ॥ १५० ॥ न्यासः । वैराथमृलान्तरमूमिः १६ । वराः ३२ । कोटिकर्ण- युतिः ३२ । भुजः १६। जति ऊध्वाधःखण्ड २० ।१२। धाहुकणयागे दृष्टे कोट्यां च ज्ञातायां पृथक्करणसूजं वृत्तम- स्तम्पारय वगाहे बलान्तरेण भक्तः फलं व्याटबिलान्तरःटात्‌। बु ° वि ०-अत्रोदाहरणं मारिन्याऽऽह-यदि सममृवि बेणरिपि । जटवत्समायां भमो स्थितो द्वित्रिपाणिपमाणो वेण॒ः। पञ्चद्राखः दयः पणिरित्यापिधाना- च्छयवाच्यपि पाणिरब्दो हसतेकेदे शविनात्र हस्त उपचयते । अन्यथा म॒ज- कोरिकर्णानां मिनभिनमानपरिगणनया कषेत्रभङ्गप्रसङ्गः रयात्‌ । अतो दवितरेपाणिप्रमाणो द्ातिंशद्धस्तपरमाण इत्यथः । योऽयं वेणः स वायुवेगवदने- कसमिन्परेरे भयः सन्‌, तर्य वेणोरयं यदि भमो मृटाघ्ोड शमितहरतेषु लं तदा भो गणक एष वेणभखापकतिषु करेषु भग्न इति कथय ॥ १५० ॥ अथ भृजकणैयोगे कोटौ ट्ट चतुरभृजकर्णयोः एथक्रणार्थं सूतरमुपजा- त्याऽऽह-स्तम्भस्य वर्गोऽहिविरान्तरेणेति । कलापः शिखण्डोऽरयारतीति कलापी मयरः । अहिर्याटेश्च सपः । दोषं सष्टम्‌ । अत्रोपपात्तिः- तत्र ~-----~-~--~-------------~------------ ---- न यकनन्यभ्यविि न ~ ------ ^ जामा न ज ण म ली ° वि ०-उदाहरणम्‌-यदीति। हे गणक सममुवि रूढो द्ििपाणिप्रमाणो द्ा्चि- शद्धस्तो वेण॒यैदि .वायुवेगादेकदेदो भमः । मङ्गानन्तरं तदं वेशामरं वेशम्‌रा- नृपमितेषु हस्तेषु षोड राहस्तेषु भवि ठ्म्‌। तर्हि, अङ्गेति सेबोधने । हे गणक एषो वेरो मृखात्कतिकेरेषु भप्रस्तःकथय । न्यासो यथा--वेशाग्रमृरान्तर- भूमिः १६ । तद्ग २५६ वंशेनानेन ३२ भक्तः ८ तेन वशो ३२।१२ युतोनो ४०।२४ तद्ध २०।१२ भ्रुतिकोटी क्षे्रद सैनम्‌ ॥ १५० ॥ अधवा बाहुकर्णयोगे दे कोटो च ज्ञातायां बाहुकणेयोः पृथकरणार्थं १४९ षुडिविरासिनीषटीष्टातीषिषरणदीकाभ्यां समेता-कितन १ शोध्यं तदर्धपितेः करैः स्याष्िठाग्रतां भ्यालकलापिपमः ॥१५१॥ उदाहरणप्ू--अस्ति स्तम्भते भिठं तवुपरि कीडारिखण्डी स्थितः । स्तम्भे हस्तनवोच्छरिते भिगणिते स्तम्भप्रमाणान्तरे । दृष्ट्वाऽहं बिलमावजन्तमपतातिर्यकस तस्योपरि क्षिप्र ब्रहि तयोर्बिलाप्क तिकरैः साम्येन गस्थो युतिः ॥१५२॥ न्यासः । स्तम्भः ९। अहिबिलान्तरम्‌ २७। जाता बिलयुत्यो- मध्ये हस्ताः १२। ब ०बि ०-स्तम्भः कोरिः। तन्मृेऽहिविर तन्धारयोरन्तरालं भुजकर्भपोगः । यतः स्तम्भाग्रात्कर्णगत्या निपतितमयूरस्य बिं प्रत्यागन्तुकस्ष॑स्य च सथ -गत्या युतिः । कृणेगत्या यावान्मयुरश्चटितरतावानेष मजानहूपं सर्पोऽपीति । -अतो व्याटबिान्तरारं भृजक्णयोगः कोटिवर्गे भृजकणयोगमकते भृजकर्णान्तरं स्यात्‌ । ताभ्यां सक्रमणेन रषुराशिर्भजः स्यादिति स्यष्टतरम्‌ ॥ १५१ ॥ अोदाहरणं शादृखविङीडितेनाऽऽह--असि स्तम्भतट इति। स्तम्भ- स्य तठे बिलमस्ति । तस्योपरि तदुपरीति ततुरुषः । हस्तनवोच्छिते स्तम्भे क्रीडारिखण्डी स्थितशारित । उच्ठितमुच्छयः । मवे क्तः । ओच्यमिति री ° वि ०-करणसूतरं वत्तेनाऽऽह-स्तम्भस्येति । स्तम्भस्य वगौऽहिषिरान्तरेणा- हिषिखयोमंध्यमूमिपमाणे तन भक्तः कार्यः। तत्र ठन्धं यत्फलं तद्रयाठ- विटान्तरालात्सपैविरमध्यभागमूमिमानाच्छोध्यम्‌ । शोधिते यच्छिष्टं तदुरषमिते- हैसतेषिखामे सरपमयूरयोर्योगो भवाति ॥ १५१ ॥ उदाहरणम्‌--अस्तीति । स्तम्भतठे विरखमारित । तदुपरि स्तम्भोप्रिमागे नष- हस्तोच्चे स्तम्भे कीडामयुरः स्थितः। स मयरचिगणितस्तम्भप्रमाणान्तरे सपर्विदाति- भूमिमागे निं परत्यागच्छन्तं सर्प दृष्ट्वा तिय॑कृतस्याहेरुपर्यपतत्‌ । कतिहसतैः धकरषि 1 लीलावती । १४१ कोटिक्णान्तरे भुजे च ष्टे पृथक्ृरणस्नं वृत्तम्‌-- परजादर्गितात्कोटिकर्णान्तर प द्विषा कोटिकर्णान्तरेणोनयुक्तम्‌ । तदये करमास्कोटिकर्णो भवेता- मिदं पीताय स्वन योज्यम्‌ ॥ १५३ ॥ बु ° रि ०-पावत्‌ । नव उच्छितं यस्य स नवोच्छितो हसतर्मवोच्छितस्तस्मन्‌ । रिखण्डोऽस्यास्तीति रिखण्डी मयूरः । कीडार्थं शिखण्डी कीडारि- खण्डी । कीडाशिखण्डिनो गृहाभ्चितनिवासत्वात्सतम्भोपरि निवेशनं युक्तम्‌ | त्रिगुणितं च तत्स्तम्भप्रमाणं च॒ तत्ममाणेऽन्तरे बिरात्सपविंशतिहस्ततु- त्येऽन्तरे वत॑मानमर्हि सर्पं बिलं प्रत्यातरजन्तमायान्तं दृष्ट्वा स कीडारि- लण्डी तस्य सर्स्योपरि तिरथकृ्णंगत्याऽपतत्‌ । पत गतो । तयोः सरप॑मयुर- योगतिसाम्थेन निरात्कतिमितेर्हस्तेयुतिः स्यात्तल्सिप्रं त्ररहि मो गणकं ॥ १५५२ ॥ अथ कोटिकणान्तरे भजे च दे कोटिक्णयोः पृथक्रणा्थं सूत भृजंगपरथातेनाऽऽह-भृजाद्रर्गितादिति । इदं॒वैराग्रमूलान्तरमित्यारभ्योक्षवं ` यथासंभवं वक्ष्यमाणं चिप्यावगम्य सवं धीमता योज्यम्‌ । शोषं स्पष्टम्‌ । . अग्रोपपतिः स्पष्टत्वेन पागुकतेव योजनीया ॥ १५३ ॥ 1 1 १ ए श | ली ° वि ०-साम्येन तयोरहिमयूरयोरगतिर्योगः क्षिप्रं दृत्रहि यथा न्यासः ।- स्तम्भस्य ९ प्रगैः ८१ अहिबिखान्तरेण २७ भक्ते ठभ्धे ३ आहिबिखान्तरात २७ शोधितं २४ तद्धंहस्तेः १२ बिटात्सरपमयुरयोगः १२ । अयं मृजः शेषं १५ कर्णं इत्यथः ॥ १५२ ॥ अथ कोटिफ्णान्तरं च ज्ञाति भृजे च षट कोषकणज्ञानार्थं करणसू १४४ बुद्धिविलासिनीटीलावतीविवरणटीकाभ्यां समेता कषेतरव्य ~ सखे पद्मतन्मज्जनस्यानमध्यं ` भजः कोटि कणान्तरं पद्मदश्यम्‌ । नटः कोरिरनन्मितं स्पायदम्को । वदेवं समानीय पानीषमानम्‌ ॥ १५४ ॥ उदाहरणप्-- चक्रको धाकु लितसाशले कापि दृष्टं तडागे तोयादर्ध्वं कमलकलिकायरं वितस्तिप्रमाणम्‌ । य "क -------~ थ बु ०वि ०-अथ मन्दानां सर्वत्ेवेविधभृजकोटयादियोजनेन बुद्धिपरिचर्यर्थं वक््य- माणोदाहरणे भजकोटयादिस्वरूपं मृजंगप्रयातिनाऽऽह-सवे पद्मतन्मज्जन- स्थानमध्यमिति । पद्मं च तस्य मञ्ज[ न ]स्थान च तयोमंध्यं भूजः स्यात्‌ । पद्मं दृश्यं जखादुपरिवर्ति प्म कोरिकणांन्तरं स्यात्‌ । यावाञ्जख- मप्र: पमनरुस्तावती च कोटिः । नरसहितमाखिं पश्र जटमप्न तावान्कणैः । अनस्तयोरन्तरं पश्मदृश्यमेव । एतन्मितं कोटिमितं यतोऽम्मः स्यानेतं एवमुक्तप्रकारेण जटमानमानीय मीः सखे वद्‌ ॥ १५४ ॥ तदेवोदाहरणं मन्दाकान्तयाऽऽह-~-वककोञ्वाकृितसाछल इति । चक्र- धकाः कोञ्चा जटवकासतेराकृङितं व्याप्तं सथलं यस्मिन्‌ । क्रापि न ~ ~~ न ~~ ~~~ + ~~~ --- +~ ली ° वि ०--वत्तद्येनाऽऽह--मृजादिति । वर्गीरताद्धनात्कीरिकणान्त- रेण भक्ताद्यदाप्तं तद्विधा स्थाप्यं कोदिकणान्तरेणोनं युतं च तयोरर्थे करमा- त्कोटिकर्णो भवेताम्‌ । धीमतेद्मवेत्य सर्वत्र योज्यम्‌ ॥ १५३ ॥ तत्रैव भृजभागमाह--सखे इति । पदमस्य मजनस्थानस्य च यन्मध्यं स्‌ भजः । प्द्मदरश्यं पदस्य दृश्यो भागः । कोटिकणान्तरं नटो मध्यगतः प्द्मनाटः कोटिः । यतो जरमेतन्मितं कोटितुल्यं स्यात्‌ । हे से एवं सति समानि कीत्य पानीयमानं वदं ॥ १५४ ॥ | उदाहरणम्‌---वकेति । क्रापि तडागे कमखकलिकाम्रं तोयदं वितसि- एमाणं छम्‌ । किते तडागे । यकरश्वकवाकैः के पैभ्याकुितं जलं यस्मिन्‌ । धकरणम्‌ ] टीटावती । १४५ मन्दं मन्दं चटितमानिलनाऽऽहतं दस्तयुग्मे तस्मिन्मप्नं गणक कथय क्षिप्रमम्भःप्रमाणम्‌ ॥१५५॥ म्थासः । कोटिकणन्तिरम्‌ १ । भजः २ । टन्धं जटगा- २। म्भीर्थमू १५। इयं कारिः १५ । इयमव काशिः कलिकामा- ४ । ४ नयुता जातः कणं; १७। ४.। , क।टथेकृदरोन यते कणं भृज च दथ काटिकणज्ञानाय कर- भसत क्तम्‌ बु ०वि ०-एसिमिधितडा कम्कखिकग्रतौ यावदू्धवे वितस्िपरमाणं द्रष्टम्‌ । ततकपटकाठकाय्रषनिदनं वायुनाऽश्हतमास्फाखतं मन्द्‌ मन्दं यथातथा चतं तस्मिञ मदम । एवं सात म। गणक कषिपरमम्भःप्रमाणं गणय | मन्दु मन्दूमित्यकभव पद्म । वीप्सायां ध रर्केताविधानात्‌ ॥१५५॥ अथ कटयुष्वखण्डकणयेगि काटचधःखण्ड मृजे च ज्ञाति पथक्ृर- णार्थं सू्मुपजात्याऽऽह--दिनघ्नताखाच्छतिसंयुतापिति । सरान्तरं तीर- सरोन्तरापति व्याख्ययम्‌ । तासरीन्तरति अतेव वक्ष्यमाणसखात्‌ । दिनि- घ्नताटो च्छिपिसंयुतं यत्तरान्तरं तन विभागतायास्तारो च्छित । कथभूता- यास्तारसरोन्तरघ्न्याः । ताणसरसोमथ्य यदन्तरं वदृगणितायाः सकाशाद्य- ली'*बि~-०तते। वाना मन्दं मन्दं चितं सत्ताभ्मस्वडाग हस्तयुग्म करद्रयमिते प्रदे मत्वा मघं ह गणक क्षिपं जङपमाणं वद्‌ । न्यासः । भुजः २ वर्गीरूतः ४ कोटिकरणान्तरेण १ मकतभ्छेद्‌ लवं च फरिवत्यति पिधिनाऽ्ं € | रिफ रतं ग्‌ | ८. काटिकभान्तरणानय॒तं तदधम । समच्छेदों १६। १ ऊनः १५ युषः २ २. २ १७ तदधं १५ । १७ जातौ ककरो । कारिरव जरमाननिव्यर्थः । न; म्‌ ४ ४ | कोटिरित्युक्तः ॥ १५५ ॥ र भथ कोटिरृण्डकर्णयोगे मज च टृ करणसूतरं वतनाऽऽह्‌-दविनितरे पै । त्स १९ १४६ बुदधिविलासिनीटीलावतीविवरणटीकाभ्यां समेता- ेवव्प ० दिनिष्नतालोच्छितिरयुपं यत्सरो न्तरं तेन विभ।जितायाः । तालो ष्छितेस्ताटसरोन्तरषन्या उडडीनमानं खट क्यप तत्‌ ॥ ० वि ०-हम्पते तद ईीयमानं भवेत्‌| उडइ़ीयते तदड़ीयमानम्‌। डीङ्‌ विहायसा गतो । अत्रोपपत्तिरेकवर्णयीजेन । तवास्येवेदहरणे तारोच्छितिः कोटेरधः खण्डम्‌ । उड़ीयमानमध्वेखण्डम्‌ । ताटसरोन्तर भजः । उड़ीयमानाप्रा- त्सरोवरपथन्तं तिर्यग्गतिः कणः । ततोड़ीयमानप्रमाणं या १ । एतत्तारयतें कोरिःया १ रू १०० काटिवगय॒तो मृजवे; याव १या २०० कः ५०००० | अथान्यः पक्ष उड़ीयमानं समगतेः गोधितं कणः या १ हः ३०० । अस्य वगः याव १या ६०० रू९०००० | एवमेतयोः पक्षयोः समशाधनन समवगेगम पक्षया २०० रह ५००००| या ६०० ₹ ९०००० अतर प्रथमपक्ष द्विनित्रताखाच्छितिरम्यक्तरारिस्ताखवगंसरोन्तरवर्ग- था रूपराशिः । द्वितीयपक्ष द्िनिघ्रसमगतिः कणा, अव्यक्तराश्षिः समगतिवर्गो रूपरादिः । पक्षयोयथोक्त शोधने कृते रेषे या ८०० < ०५०० अत्राव्यक्तशषं विनित्ताटाद्रिनित्रसमगतियागः । परदोषं ताटवर्गसरो- न्तरवगंय।गस्य समगतिवर्भस्य चान्तरम्‌ । समगतिः किं तादसरोन्तरयोगः। अतस्ताटसरोन्तरय वंगयोगस्य य॒तिवगस्य चान्तरं हपरारिः स्यात्‌ । तच्च द्विप्रधातसमम्‌ । वगयोगस्य यद्राश्योयंतिव्स्य चान्तरं दविघ्रषातस्मानें स्यादित्यक्तत्वात। एवंविभे रेष दम्यामपवत्याग्वक्तरेषं ताटसमगतियोगः। समगतिः किट ताटसरोन्तरयागः। अतो द्विनप्रतारोच्छितिसंवतं सरोन्त- रमव्यक्त दषं स्यात्‌ | ताटसरोन्तरथो षति) हप रोषम्‌ । अव्यक्त रोषेण रूपकेषे- च्छि ® क भक्तं दन्धमव्यक्तमान ५० । अता दनित्रतदटाच्हुतिरत्याद्यप-पनम्‌।॥ १५६॥ ~ --~= ~ टी वि ०°-रोन्तरं सरसो वाप्यास्ताठस्य च मध्यमूमानं तदृद्विनित्रतारोच्छितिसंयतं- कायम्‌ । तद्दगुणं यत्तालो च्वमानं तेन सहिषम्‌। ताटसरोन्तरघ्न्या तावापीमध्व भपानगणितायास्नाखाच्वतायास्तेन दनित्रताटाच्छितियतितारसरान्तरण भक्ता या ठभ्यते तदुहीयमानं खदु । कपस्ताखादु्वगतिमानामित्य्थः; ॥१५६॥ 4 ~~ न न [त त. त 1, °" (न न (त्न कोेपिकु) ॐ-5- -िणनयाो-नक - १ ग. ढ- "बाधित्वा । करणम्‌ 1 _ टीकावतीं। १४७ उदाहरणप-वृक्षाद्धस्तराताच्छरयाच्छतयुग षापा कपिः कोऽप्यगा- ` दु्तीयाथं परा द्रत भ्रतिपथनादडटाय कचदद्रमात्‌ । “जतेवं समता तयोयदि गतावुडडीनमानं किय- ` द्विदश्वत्सुपरिश्चमाऽस्ति गणिते क्षिप्रं तदाचक्ष्व मे ॥१५७॥ न्यासः । वृक्षवाप्यन्तरपर्‌ २०० । वक्षाच्छायः १०० । लब्ध- मुडडीनमानप्‌ ५० । कोटिः १५० । कर्णः २५० । मजः २००। ` भृजकाट्यायागे कृण च ज्ञाते प्रथक्रणसरचं दत्तपू- षी क कर अ ० वि ०-अत्रोदाहरणं शादृविक्रीडितनाऽऽह-वक्षाद्धस्तराताच्छयादिति । ह- स्तानां दातमुच्छयो यस्य तस्माद्वक्षादुत्ताय वक्षमलाच्छतयुग हस्तरतद्रये स्थित वापा काऽपि कपिरगमत्‌ । अपरः कपिटृमादृरक्षा्किचित्माड़ाय शुतिषथाच्छ्‌- तिपथं कणमागमटुगीदत्य टतं तामेव वापामगमत्‌ । श्रतिपथाद्ति स्यम्टपि ञ्चमो। ककृपरन्पःपथामानक्ष इत्यप्रत्ययः। कचिच्छुतिपथति ततीयं पटन्वि। तदसत्‌ । अप्रत्ययस्य नित्यत्वात्‌ । तमो्वानरयोगता यदि समता जावा तदृहोयमानं कियत्स्यात्ताक्षपरमादक्ष्व । भा विद्रन्गाणित तव स्परिभमः स्वाभ्यासीऽस्ताति ॥ १५५ ॥ अथ कणं ज्ञपि म्जकाटथचायागऽन्तर वष्ट प्थक्करणाथं सवमिन्द्रवज- धाऽऽह--कणस्य वगाटृद्िगणाद्व ्राध्य इति । द्विग्णात्कणवगात्वग्णो वर्गी- --- >---- -- - ----- ----------- हठी ° वि ०-उदाहरणम्‌--वृक्षति । काऽपि कापिवानरा हस्तदाताच्चात्ताटादृत्तीयं हस्तदातदूये व्मानां वापां प्रत्यगात्‌ । अथान्या वानरा टमात्तरमदिव ताटा- त्किविदीय श्रतिपथात्कणसत्रमागमाधित्य तत बापां गतः | एवं सति तयोा- वानरयोयंहि गता सता जाता ताह, उद्यमान कियत्‌ । ह विदन्‌, वद्र णिते सुतरां परिश्रमाऽसेत ताश्षिप्र म आचश्व वद्‌ । न्यासः रक्षाच्छायः १०१ ृक्षवाप्यन्तरं २०० सरोन्तरं द्िनिघ्रताटाच्छित्या २०० संयुतम्‌ ४००। अनेन ताटसरोन्तर २०० हता ताटाच्छ्ितिः १०० जातं २०००० भक्ता ठन्धं ५० उड़ीयमानम्‌ ॥ १५७ ॥ ` अथ भृजकाटियोगे कणं च ज्ञात मृजकाटचाः पथक्करणाथ करणस वत्तेनाऽऽह--कर्णस्यति । द्विगृणात्कणंस्य वगात्सगुणः सेनेव गृणतो दोः- पपरक वकम कृ. रई °। ४८ बुद्धिविासिनीलीटावतीविवरण्रदीकाभ्या समेता [केष ० कणस्य वगाद्‌ दगुणाद्रगध्या गमकाटयार्गः सवगुर्णाऽस्यं २८ । गा हिया मटपिधनयक्तः स्यातां तदधं भजश्नोटभाने ५५५८॥ उदाहरणम मप्ताधिकः कणसर्यधिका विंहातिः सखे । भुजकोटियुतियंज् तन्न ते मे पृथग्बद्‌ ॥ १५९ ॥ न्णासः । कणं; १८ । दोःकोटियोगः २६। जाते भुजकोटी<।१५। ~ ~~ ~ ~~~ ~~~“ ~~ ~~~ ~--- +~ - ~~ बु ° वि ०-छ्तो दाःकोटियोगा विशोध्यः । अस्य मृं ग्राह्यम्‌ । दाःकोरियोगो ` द्विधा स्थाप्यः । तनं मटन विहीनयुककः कायः | तस्यां क्रमण भुजकाटिमाने . स्याताम्‌ । एवं मुजकोटवम्तरऽपि दृष्टे योजनीषम्‌ । तद्यथा--द्विगुणात्क- ण॑स्य वगोलसवगुणं दोःकोटयन्तरं विगोध्यम्‌ । अस्य पृषं ग्रामम्‌ । एतद्‌- हषा दाःकोटचन्तरण हानियुक्तं तदधं भुजकाटिमाने स्यातामिति । अस्यो- पपत्तिः-कणवगः किल दोःकोटिवर्मयोगः । वर्गयोगस्त॒द्विप्रधतिन युक्त- हीनो योगान्तरवर्गो स्तः । नथा चाऽह श्रीकेतवः-(राश्योगयुतिदप- धातांटयोना कमण त । योगान्तरकृती स्याताम › इति । अता राश्ोर्व- योगौ द्विघ्रवापेन युक्ता योगवगे ऊनोऽन्तरवर्गः स्यात्‌ । तयोरपि बोगं योगवगान्तरवगया्यागः स्यात । अतो द्विप्रघातस्य त॒ल्यधनर्णत्वेन नक्ते सति द्विगुण एव कर्णयोगो दाःकाटियोगान्तरवगयायागः स्यात्‌ । अतो हिगु- - णात्कणेवमांहोःकाटयंर्योगवग गोधितेऽन्तरवगेः रिष्यते । अन्तरं . शोधिते योगवगः शिष्यत इति । अस्य मृटं योगान्तरं वा भवेत्‌ । ताभ्यां सेक्रमणसूत्रण दोःकोरी भवत इत्युपपनम्‌ ॥ १५८ ॥ ` अत्र तावहःकाटियोगे शष्ट उदाहरणमनुष्टभाऽध्ट-दृर सपाधिकः कणं इति । सष्टाथम्‌ ॥ १५९ ॥ ० दद ~~ ली श्वि ०-काटिमागा विज्ाध्यः। अस्य जाधिनस्य उषस्य मृलं कृयामिति । एष यागा दाःकारियामा द्विधा छन्वा मटविहीनयक्तः कायः । मलं यत्पवमानीतं तेनैक हीना धन्यतर युक्तः कार्यः । तयोरथ मजकोटिमाने स्याताम्‌ ॥ १५८ ॥ उदाहरणम--दृताति । ह सख यत्र कणः सप्रदरा भुजकोटियोगखयार्व- ठातिस्तत्र त भजकारी प्थकटतवा म वदु | न्यासः । कणस्य १७ वर्गः २८९ द्विगुणः ५४५८ । अस्माहोःकोटियागः २३ स्वगुणः ५२९ विशोध्यः ४९ अस्य मृटं ७ अनेन दौःकोारियोगः २३ हीनयुतः १६। ३० । तदर्धे ८। १५ इमे मृजकाटी ॥ १५९.॥ पकरभष्‌ ] ` ` लीलिती । १४९. ` उशहरभ-दाःकोनि्योरम्तरं दीः फैली वैन पडो । भूजङोदी पृथक तज. वशऽऽद्यु-गणक्रात्तम.॥ १६० ॥ न्यासः । कणः १३ । भुजकाटचन्तरम. ५ । ठम्धे भूनक्षादटी ५। १२ |. । .. . ठस्बाब्बाधाक्ञानाय, करणचरत्र वृत्तम- अन्यान्यमट)यग्रगस्चयागादणवावप यागहनवलम्क्ः । क्क + - क. घु °वि ०-अथ दोःकोटब्यन्तरे दृष्ट उदाहरणमन्‌ष्टभाऽऽह-दोःकोटयेरन्तरं दला इति 1 स्पष्टार्थम्‌ ॥ १६० ॥ एवं जोत्यंत्यसस्यं दोःकोरिपपञ्चमक्वाऽधुनै जातवैयोरदोकीरिभिन्रणी दते किंचिदिरेषमिन्दरवजयाऽऽह-अन्योन्येमृटाप्रगसप्रयोगादिति । वेण्वीरषषे वेण्ोर्यागिष्टते सति वण्वोरन्योन्यमृटाधगरसुत्रयोगदिषो ऽवटम्बः स्यति | मुखे चोर्यं चं मलम मटाधयोगेते माभ । अन्योन्यस्य टारे व॑ं सूरे व, अन्योन्यमटाम्रगसत्रे । तैयोयोगसतेस्मोतं । एकव शौब्रादणलवे- नयमूलं नीत्वा तदमादद्धसघ्मितरमरं नात्वा तयोः सत्रयोैगिदिवरम्बः | स्यादित्यथः । वेशावभीषटमृमिगुणितां वेयोगल्दतो अवरभ्वनिपातिादुभयं- तो भूमिखण्डे मवतः । अप्र यत्रष्टन्यनाधिकायामपि मृमो तावानेव रम्ब “~~ ------- ~~~ ~न ~~~ ~ ~~~ ~~ --~~ नन्दः ली ° विं ०-अथं मृजकोटयोरन्तर करणास व्तेमाऽऽह-- -निरवि्िणितिकिट कौटिभजान्तरादद्विगणकर्णर्तेः पतितातपदग । विवरहीनयुतं दितं द्विधा प्रभवतो मृजकोटिम्ति प्रथक्‌ ॥ | ` जिजेति। कोटिभजान्तरातस्वगणादृद्विगुणकणंकेतरदिगिणी यः कर्णस्तस्य वर्मसत- स्माततितां्यदं तददिषा छैत्वा विवरेण भुजकोटथोरन्तरेणिकं हीनिषिश्वं यव सदेदधिधा मुजकोरिमाने र्भवतः उदाहटरणम्‌-दौःकीरथोरिति। यत्र मुगेकोरथो- ७ कक वेद । न्यासः । मुजकीट्ोरन्तरं ७ स्वगृणिर्तं ४९ श्दं कर्णस्य १३ वेगि १६९ द्विगुणात्‌ ३१८ दोधितं २८९ अस्य पदं १७ इदं द्विषौ १५१७ अनतिरिण ७ अनयतं १०। २४ टितं, ।. १२ जाति मुजकाटी । इदं पूरेण सत्रेण का ङिध्वति ॥ १६० ॥ ` अथ टम्बोमयपारज्ानारथं करण सुतर वत्तनाऽऽह-अन्येति । वेणवोरव शस्य वष व 1 + एतत्पयं मूढे न दृद्यते । अलि नास्य स्वतन्त्रतबाऽदकः । [1 बुद्धिविलासिनीखीटावतीविषर्णदीकाभ्यां समेता~ [क्म्य ०= वरां स्वयोगेन हतावकीष्टभृप्रा च लम्बोभयतः कखण्ड॥ १६१॥ . उदाहरणम्र-पथचदरादराकरोच्छयवण्वोरज्ञातमध्यम्‌मिकयोः। इतरेतरमरलाय्रगसञजयुतटम्बमानमाव्व ॥ १६२ ॥ न्यासः । वंशा १५। १० जातो म्बः £ । वंान्तरभः ५। अतो जति भृखण्डे ३।२। अथवाभः १० खण्डे६।४बाभूः १५ । खण्डं ९।६वामभृः२० खण्डे १२।८ ) एवे सर्वत्र ~ क ------- ^> -*- मी ~ ~~~ ~क ~ | क = ~~~ --~-क-न ० वि ०-स्यादितीष्टग्रहणाहभ्यते । ठम्बनं ठम्बः । टम्ग्यतऽता खम्बो षा । सूत्रधारादिकमणि प्रसिद्धः । स एवावटम्ब वटम्बश्वावाप्योरुपसगयोरहोप- विधानात्‌ । भतोऽन्क्थसंज्ञेयम्‌ । भोपपतिरकवणीयीजन । तत्र क्त्रदरश- नम्‌ । : टम्बप्रमाणं या१ यदि वेषातुत्यकाटां भ्रमितृत्यो भृन- स्तदा ठम्बतुल्यकाटा कः । खम्धमन्यवंाभिताऽऽ- गाधा ९4 याम्‌१ एवमन्याऽ्वाधायामृे १ अनयोयागेों - ९ १५ १० मूमि- ) सम इति समच्छदारुत्य च्छेदगम छत जाता पक्षा मू या ३२ २५८० एतोमूम्याऽपवत्य वणुयोग एवाव्यक्तराशिः। या भृ ० १५० वेणुवधो रूपराशिः । तयोः समक्रियया वेण्वोर्वधे यागहतेऽवलम्ब इत्युपपनम्‌ । अथवा व्यक्तरीत्योच्यत । टम्बनिपातादुभयताऽप्या- ~न ^^ ~ ¬+ ~ ~ --न ~ णि ली ° वि ० ~रस्परगृणने यागहत वणयोगेन भक्तं सति, अन्योन्यमखाग्रगस॒श्रयो- गाद्न्योन्यस्य मे अग्रे च गच्छतः। तऽन्योन्यमृलाम्मगे षे सूते तया्यागः संबन्धस्त- ह्लात्‌ । तमारभ्पावटम्बः मृपथतं टम्बसतरमानं भवति । किच कदा अभीष्मृप्री सव्टममानेन गुणिता स्वयोगेन वैशदयसेख्येक्येन हतो सन्तो रम्बोभयतो उम्बस्य पदरये कूखण्डे भूभागो भवतः । अत्र वेण्वादिब्देन वेण्वादिगतमानं भ्यते ॥ १६१॥ ` उदाहरणम्‌-पञ्चदुशोति । प्ञ्चदकरोच्चदश्करोच्चयोवश[ यो ]रषि- दितमभ्यभूमिभागयोरितरतरम्‌ाग्रगसू्युते परस्रमृखाग्रगस्थितसूब्रहययागाह- न~ ~~ -~--~ ^ ~~~ भ ननि [षा त त त ०1 त णम्‌ | ` ` टीष्ावती । ˆ ३५१ म्बः स एव । ययत्र भामितुत्ये भज वराः काटिस्तदा भृखण्डन किमिति अरारिकेन सर्व प्रतीतिः । अथाक्षेत्रलक्षणसत्रम्‌-- - पष्ट देष्मृजपुज क्षेन यत्रेकब।हू ‡ स्वल्प । -- -------- ------- -~- -- ---- ~ ----- -----------“- नन ब्द--=---- ८ ज िनयिः ब ०वि०~बाधे रघबहृद्रंशाभनिते तदनरूपे रघमहत्यौ भवतः । अतोऽानुषातः । यदि वदायागेन भमतुस्य आवाधायागेा उम्पते तद्रा रषुवंशेन किम्‌ । फं खपुवंशाश्निताऽऽबाधा मर्‌ १.० । अन्योऽनुपावः । | २५ यदि मूमितुल्ये भुजे बहदरं शः कोटिस्तदाशस्मनाबाधातुस्ये मुने कः (फं बृत्रयोगादधोरम्बः म्‌ १५० अत्र मूमितुल्ययोगृणकहरमोस्तुल्यत्वा- भू २५. = नाशे छते वंशवधो भाग्यः । वेशयोगौ हरः । अत उक्तं वेण्वोवैधे योगहतेऽवरम्ब हतिः । एवमाद्‌) बह्दाबाधानुपातेऽपि यमाण -एताद्श्येव क्रियोत्पद्यते ॥ १६१ ॥ १६२ ॥ _ ~ ~ ~ एवं जात्ये भ्यस्ल सविरषं दाःकोटिपश्रपपञ्चं -निहप्याधरना ` त्िमृजादी फलादिकं नि[र]रूपापेषृस्तावत्‌ क्षेबरक्षण्मायुयाऽध्ट- धष्टोदिषामाति । यत्र॒ क्षत्र एकबाहतः आष्टवाहतः । एकस्त्‌ केवङ्े भेष्ठ ~ --~ ~ --=--- ---- ~~-- ---- ~------ ------- - री ° वि-०म्बमधोमूपयन्तमानमापक्षव वद्‌ । न्यासः । वेण्वोः १५ ।-१० वध; १५० वंशयोः १५। १० यागेन २५ हतः फ सूत्रयोगाद्वखम्बः ६। वंशो १५। १० अभीष्टम्‌ ५ हतो ५५ । ५० वंशवोगेन २५ । भक्तो ठहषे उम्बोभयतो वेशापयन्तं ते मृखण्डे ३। २।वा, इष्टम्‌; १० वंशो १५। १० इष्टम्‌ १०. हृतो १५० । १०० योगेन २५ भक्ती टभ्धे मृखण्डे ६।४ षा षदो १५।१० इष्टम्‌ १५ हतो २२५ । १५० वेणयोगेन २५ भक्तो ठम्पे कुखण्डे ९।६ वेरो १५। १० इष्टम्‌ २० हतो ३००।२०० योगेन २५ भक्तो उन्धे कण्डे १२ । ८ एवं सर्वर मूखण्डनन्त्यमिषटवशा- म्बः सवज्र तुल्यः ६। एवं याद्‌ मत॒त्ये भुजं वेशः कारेरभ्यते तद्‌ भूखण्डेन किमिति मेराशिकेन संवेत्र प्रत्ययः । इद्‌ तेरारिकेनाप्यायातीत्यह~यदीति | छष्टम्‌ । पमाणामिच्छा चेत्युक्तरीत्या शेयम्‌ ॥ १६२ ॥ | अथ केब्ररशणे केरणस्षरं वृतेनाऽऽह~-प्ोदिष्टमिति । केनविदृष्नानृजु- १५२ बृद्धिविलासिनीतबतीदधिविरणटीकाभ्यां समेता- (क्म्य ०~ हेतिकरु ङरतिरथ श तस्था ज्धे५ ददक्षेनेम्‌ ॥ १४३ ॥ उदाहरणम्‌-च तरस अषद्दष्यद्छं भज्पर रखे तिषन्बकाः । उदिष्टा यत्र पष्टन तदक्षञ श्िनङ्केद्‌ ५ १६४ ॥ एते अनफषने कष । धरलप्रमाण्छ क जदहात्छका अजस्थानेष विस्वस्याकषपासिदेङनीख । ०{के०-दत्कगरः । सम॑भवन मध्ये १(५तककाहेसतस्मा त्वधः । तदितर जनि; । तस्माद्धि वेनबाहेा {सकस ज्यसस्थ, य। मेज । कतस तु तदितः वय। य मुजास्तेवां युपि: स्वस्पा मवति । अथवाऽधकवाहना तुल्या भक्तिः । तटजभजंमपि क्षेजमषेत रोयम्‌ । तं नं मवत) त्यथः | अकत एव पटर कटेन रेज विकककिभरेन द्तेनोद्टम । अत्र वशस्य केबक्ष- णाने।भज्ञतवनाक्षेच ५५ हतप्रय।गः । वन्ध्या पचरसक्षणपरश्नपरये[गवत्‌ । जजोप१तिः--मंजपमाणाः कजरा टाका मजस्थान म ।-न्यस्याः। तत्राध- कर्बाहृतस्तदितरमजयो ऽर समं वा सि, भधिकवाह्‌।रभ्रं ताद्तरबा- ह्रं न स्यशत्येव । अप बाह्वन्तरकतप्रर शारभवादृक्ेचे मिति स्पष्ट तरमं ॥ १६३ ॥ अ्रोदाहरणममष्टमाऽऽह-उतरस द्रिषडक। ह । अत्रो धिकमजा- टूनाया इतरबाहयपेः प्रथमोदाहरणम । तल्यायास्त्‌ ध्वतीय।भिपि ॥१६४॥ लिक्रफस२के निरूपाधष्यल निभे रम्बानाधाकमाया- 1 ठी ०मि०-पजं क्षेवमपा दृष्टम | यत्र क्षे एकवाहत एकबाहप्रमाणाक्तदतर- भजयुपतैरन्यमजअयस्य काणं म॒जद्यस्य वा.यागः सखत्पस्तत्थ वा स्पात्तद्‌- क्षत्र क्षेताभास एव ॥ १६३. ॥ उद्ाहरणम्‌- चतुरस्र हति 1 यत्र चतुरस षद्‌विददतामिता मृजा धष्टनो- दिशः २।६।३.। ३२ । यत्र त्यस्ं त्रिषण्नव । ३।६।९ भजा उदिष्टासतदकेवरं वदेत । अर क्षेवामावः गखाका विन्ध्य. दृ नीय इत्यथ; । न्यासः | उभयोः कषेतरयोरते क्षत अनुपपश्ने । मजप्रमाणं कजुदौराकश्रन- स्थानि विन्यक््यानुपपानैः क्षत्रयेदशनीया ॥ १६४ ॥ अथ निकेणि क्षतस्य कखानयनाथ;.करणन्षवमायाद्रयनाऽऽह-त्रिभुज इति । तिमे. देर भरजयो परग्रतङ्भकरगुणो मुजप्ररन्तरेण गुणता प्रवा दतः कार; । प्कैरणम्‌ 1 लीावैती । १५६ आबाधादिज्ञानाय करणसूत्रमायादंयम-- ्रिुजे भरजयोर्योगस्तदन्तरगुणो पूवा हनो खब्ध्पा । दिःस्था भरूनयुता दहिताऽऽव।पे तयोः स्याताम्‌ ॥१६५॥ खाबाधाभ्रजरूव्यारन्तरम्‌टं प्रजायते लम्ब ठम्बगुणं परम्धप स्पष्टं त्रि पुजे फं भवति ॥१६६॥ बु ° वि ०-दयेनाऽऽह-त्रिभुन मृजयोर्याग ईति । स्वाबाधामुजहृत्योरिति । अत्र त्रिभजे स्वाभिमतस्तियगमृज मूमिरित्युच्ते । पुवषां व्यावहारिकी संज्ञे यम्‌ । दोषै! मुजं। मृजरेजञावैव। भृजठक्षण पागवाक्तम्‌ । तयोभ॑नयोर्योगाद्भ- मिपर्थन्तमध्येऽधोखम्बो छम्ब इत्यच्यते । अन्वथरस्ञेयामिति परपाञ्चितं पराक्‌ । टम्बनिपातादभयतो ये मखण्हे ते आवाधासंज्ञे अवधासेन्ने अववाधासंज्ञे वा | व्यवहारार्थमियं सज्ञा । तथा पूवेषां परयोगद्‌रोनात्‌ । अत्र त्रिमुजक्षेत यौ भुजौ तयो गस्तदन्तरेण गणितो मृम्था हतो या रश्धिस्तया ठभ्ध्या द्वष्ठा भृरूनयुता दटिता तयोरमनयोः संबन्धिन्यो आवराधे स्याताम्‌ । तत्र ट्वी आबाधा उघमजाधिताऽभ्वाधा महती महदाधितति ज्ञेयम्‌ । द्विष्ठ त्यत्र अम्बाम्बगोभमीति षत्वम्‌ । स्वाबाधोते । स्वस्य मृजस्य याऽऽ्वाधा तस्या भजस्य चये छती तयोरन्तरस्य पूर्ट छम्ब: प्रजायते । उम्बेन गुणितं मृम्यर्ध तिभू कषेत्रे स्पष्टं फटं मवति । उत्तरत्र स्थृरफखानयना- पेक्षया सखष्टमित्यतोक्तम्‌ । फ़टं नाम चतष्क।णकोष्टकनां संख्येति वक्ष्यति । तद्रणितमप्युच्यते । अभ्रोपपत्तिः-निभुजक्षेत्रे उम्बादुभयतो ये जात्य- त्यस्रे उत्पने तयोद्रयोरपि रम्ब श्व कोटिः । मुज: कणेस्तदाभि- ताऽऽबाधा मजः। अतः स्वमजवगाहम्बवगे वि शोध्य स्वावाधावगंः शिष्यषे | एवमन्यमेजवरगाद्पि रम्बवर्गे विशोध्य तदाभरिताबाधावगं; रिष्यते । तयो- रन्तरमावाधावर्गान्तरं स्यात्‌ । तच्च भृजवगान्तरसममेव । समशौभ्यत्वादुभयत्र । तथा हि-क्योरपि राश्योः केनचित्समनोनयोयदन्तरं स्या्तत्केवलराश्यन्तरतु- त्यमेव । अतो यद्धजवर्गान्तरं तदेवाऽऽवाधावगांन्तरामिति । तच्च योगान्तर- -------*-----अ- भिम किक नयी ली ° वि ०-निकोणे ऽधोभागे तिय॑कसुत्रं मृशब्दवाच्यम्‌। तस्य ङञ्ध्या फठेन मूर्् स्थापिता सती ऊनयता कार्या । सा दटिताऽथिबाऽऽवापे अवटम्बोमयपाश्च- याभमाने स्याताम । स्वाबाधामजशरृत्योः । आव्राधातताश्चभुजयोये छती तवर्गे तयोय॑दन्तरं बन्मृखं ्टम्बो जायते । भूमेर उम्बगुणं सत्िकोणे सष्टं फं भवति ॥ १६५ ॥ १६६ ॥ ॥ १, १५४ बुद्धिविडासिनीटीलावतीविवरणदीकाभ्यां -कषि्रव्यं०~ उदाहरणम्‌-कषेतरे मही मनुमिता तरेमजे भुजो बु यत्र जयोदङातिथिप्रामितो च यस्य । तज्रावलम्बकमथो कथयाववाधे क्षिप्रं तथा च ममकोष्ठमितिं फलाख्यामर ॥ १६७ ॥ न्यासः । भः १४ । भजां १६। १५ । ठच्धे आबाधे ५।९। लम्बश्च १२ । क्षेत्रफलं च ८४। बु ०वि ०-घातसमम्‌। अपो भृजयेरयोगस्तदन्तरगुण आवाधावर्गान्तरं स्यात्‌ । भूमि किटाबाधायोगः । तेन मक्तमावाधावगान्तरमाबाधान्तरं स्यात्‌ । ताभ्यां योगान्तराभ्यां संक्रमणस्ेणाऽभ्वाये ज्ञायेते । अत उक्त भुवा हत इत्यादि । स्वाबाधेति । मजकर्णरूपथो रावाधामृजयोर्वगान्तरम्‌ कोटिः । स॒ एव ठम्ब इति स्पष्टम । ठम्बगणभिति तिभजमध्ये तियंक्छितवोष्वखण्डस्य ठम्बादमयतोऽ्धऽ्धःखण्डस्य पाश्द्रये यजायेत्वाऽऽयतं भवति । दशनं अवराऽभ्यते उम्बाधपेको भजः । मृर्भिरन्यो भजः । अतो ठम्बाधमूभि- घातः समकोष्टकाणां संख्या स्यात्‌ । मम्यपङम्बधातो वा तावानेव । अत उक्तं ठम्बगणमित्यादि ॥ १६५ ॥ १६६ ॥ अग्रोदेशकं वसन्ततिटकयाऽऽह-सषतरे मही मनामि । यत्र निभे क्षेत मही मनमिता यस्य च मृज तरयोदुदापश्चद्‌ दमित तत्र केत्रेऽवरम्बकमिं क्षिप्रं कथय । तथा समकेषठं मिथि च केयन्तः ममकोष्टा भवन्तीति । नन्‌ सवं समाः समचतुष्कोणा एव हस्तसंख्ययादिटक्षत्रे हस्तप्रमाणा दण्डा- दिसंख्ययोदिष्टक्षेतर दण्डाप्रमाणा इतिं सयम । सा समकष्टाभतिः फकराख्या भवति । फठमिति व्यावहारिकीं संज्ञा । तद्राणितमप्युच्यते । तथा परयो- गद्‌ शनात्‌ ॥ १६५ ॥ टी ° वि-० उदाहरणम्‌-क्षत्र इति । क्षेत यत भुज मही भश्वतुद्श्य १४ यत्र भजो योद दापन्चदुत् १३ । १५ ित। तत्र क्षञऽदम्बमवधे अबाधे फटाख्यां समकष्टापितिं क्षजरफषं च कथयत्यथः । न्यासः । तथा भजयोः १३। १५ यगः २८ तद्‌ १३। १५ तरण २ गुणितः ५६ मृवा १४ हतः फट ४ अनेन द्विःस्थापिता भ्‌: १४।१४ ऊनयता १०।१८ दाटेता ५ । ९ इमं अबाधे । स्वावाधामज। ५। १३ तत्छृती २५।१६९ तदन्तरं १४९ तन्मृटं १२ अयं टम्वः । अन्यत्राऽत्बाधामृजं १५। ९ तत्कती २२५ । ८१ तदन्तरं १४४ तन्मूखं १२ म्बः स एव । भूमेः १४ अप ७ ठम्बन १२ गुणितं ८४ इदं केटम्‌ ॥ १६४ ॥ धकरणम्‌ ] ठीटावती । १५५ ्रणाबाधोदाहरणम-दशसपदराप्रमो भजा भिमुज यत्न नवप्रमा मही । अवधे वद लम्बकं तथा गणितं गाणितिकाऽऽख तच्च मे॥१६८॥ न्यासः । भजो १०। १७ । भृमिः ९। अच् जिभुज भुजयो- योग इत्यादिना लब्धं २१ । अनेन भरूना न स्यात्‌ । अस्मा- देव भूरपनीता रेषार्धमृणगताऽऽवाधा दिग्वेपरीत्यनेव्यथः । तथा जाते आबाधे &। १५ अन्न उभयत्रापि जाता ठम्बः < । फलं ३६. । बु °वि ०-अथ भूमेरत्यधिकमृज सति ब्रहि्गतकोणत्वाद्भमेबेहिम्बनिपाति विशेषं द्रयितुमदाहरणान्तरे वतादीयेनाऽऽह-दृरासपरद राप्रमा मुजापिति । यत्र विभुने कषेत्रे द्रासप्दृगरप्रमो भुजा स्तः | प्रमाणं प्रमा। अतिश्वोपसं हृत्यङ्परत्ययो भाव । दा सपतद च प्रमा ययोस्ता तशा । मही भूमिर्नव- प्रमा नवसंख्याका । तत्र क्षेत्र । म इति मद्यम्‌ | अव्रध वद्‌ । तथा टम्बकं वद्‌ । गणिते फटं समकोष्ठामिति यावत्‌ । तां चाऽष्रा वद्‌ भा गाणितिक | गणिते पाटीगणिते कुरलो गाणितिकः । अत्र विग्राषं ददायति-भनेन भृरूना न स्यादित्यादिना । टम्बादुभयतः स्थित खण्ड आबाधे इत्युच्यते । तत्र॒ टष्वी ठषुभूजाभ्चिता महती महदाभ्चितति प्रागवोक्तम्‌ । यदातु भूमेः सकाराद्धिकमुजवरेन बहिगतकोणत्वाहम्बो मम्बाहि्निपतति तदा त्रिभूजे भृजयो्योग इत्यादिना आगतटन्धेनाना मून स्यात्‌ । यतो दे अपि ली ° वि ०~-उदाहुरणान्तरमाह-दरोति । यत्र त्रिभुज मजा १०। १४७ मही ९ तत्र छम्बकेमबधे गणितं क्षत्रफटं च ह गाणितिक गाणतकृरर रीं म वद्‌ | न्यासः । तथा भृजयोः १०। १५७ यागः २४७ तदृन्तरण५ गुणितः १८९ भुवां ९ हतो टब्धं २१ अनेनम्‌ः ९ ऊना न भवति । तस्माद्ध ९ रेव फृडात्‌ २१ अपनीता रषं १२ तदर्धे ६ कणगताबाधा दिग्वेपरी- तयेनेत्यथः । टब्ध्या २१ मः ९ युता ३० ददता १५ द्वितीया बाधा। मुजौ ६ । १० तत्छती ३६ । १०० तदृम्तरं ६४ तन्मूटं ८ रम्बः । स्वाबाधामृजो १७ । १५ तन्छती २८९५ । २२५ तदन्तरं ६४ तन्मृखं ८ म्बः स एव । भूमे ९ रथे ९ ठम्ब ८ गुणितं ७२ छेदेन २ भक्तं ३६ जातं ४. २, षे्रफखम्‌ ॥ १६८ ॥ १५६ पृद्धिविटासिनीीलावतीरिवरणदौकाभ्यां समेता- कषित्रम्प०~ चतुभुजतरिभुजयोरस्पष्टफलानयने करणसू वृत्तम-- सवदोय॑तिदलं चतुःस्थितं वाहपिविरहितं च तद्रषात्‌ । मलमरफटफष्ट चतभ्रनं रपष्टमषम्‌ा देत ्रवाहक ॥१६९॥ क्क ~~~ ----~--~ ~ चु व ०-मुजमृठे रम्बनिपातदेकदिश्यवस्थिते । अतो टन्धादेव भूमिमपास्य दोषार्धं विपरोतदिकस्थिताऽऽवाधा स्यात्‌ । करणगतत्वात्‌ । अतोऽ इयोौ- रप्यायाधयोरेकदिरि स्थितवाषृष्व्यावाधा बृहदाबाधायामन्तभयते अतो रष्व्याबाधा कणगतोतद्यते । बहिम्बनिपतिंऽपि क्षेत्रमूमिरेव छम्बा- धगुणा क्षेत्रफलं भवतीति सर्वमनवद्यम्‌ ॥ १६८ ॥ एवं द्विविधं त्रिभुजं सविषं निरूप्य समेदं चतुम॑जं विवक्ुस्तावत्सवं- चतुभजेषु साधारण्येन स्थं फटानयनं तदतिदेरोन त्रिमृजेऽपि खषटफल- ज्ञानं च रथोद्धेतनाऽऽह-सर्वदायुतिद ठमिति । यस्मिन्कसििश्विच्चतुमृजकषेत सर्वभृजानां युतेर्दृलं चतुर्ष स्थानेषु स्थितं सचतुभिबीहृमिर्विहीनं कायम्‌ । तेषां चतुर्णां हतमुंटमस्फटफलं स्यात्‌ । एवमुक्तप्रकारेण त्रिबाहुके कष सपष्टफलमुदितम्‌ । तद्यथा-त्रिभृज त्रयाणां भुजानां युते्दटं चतुधा स्थाप्यम्‌ । तत्र त्रिष स्थितं व्िभिर्भनरहीनं कार्यम्‌ । एकं तु यथास्थित- मेव । तेषां चतुर्णा घातान्मृं सषटफटं स्यादिति । अत्रोपपततिद्‌रीनार्थ वक्यमाणविषमचतर्भजस्य दठानम्‌ । अस्य फरटसाधनार्थे समचतुरसं क्रियते । तद्यथा-भमखयोमध्ये मखाद्भूमियावताऽपिका तदेन मुखं स्वमा- गेण तिर्यग्वधयेत्‌ । एवं पार्चभुजयोमध्य टपुमृजान्महान्‌यावताऽधिकस्तद- देन कनिष्ठं मणं स्वमार्गणोध्वं वध॑येत्‌। एवे छते व्थितमुखस्योध्वंवधितवाहोश्च मध्येऽन्तरं मृजः। भुजवृद्धिः कोटिः। बर्धतवदनं कणेः । एवमुपरि त्यसमुत्पद्यते। अतर मुखाद्भूमिः पशचतरिंदाताऽधिका तहृटन तियकृवमितवदनं कर्णं; ८५ । २ ~---- = -= ~ --~ -------~- +~ ~~~ ~-----~ ~~ ~---=-- ~~ -------~~-- ~~~ ~~~ =^ ~ -------- टी ०वि ०-अथ चतुभृजफ [स कञानार्थं करण सूत्रं वत्तेनाऽऽह-सर्वेति । सर्वदोयुं- तिदे सर्वेषां मजानां युतिर्यागस्तस्य दटमरधं चतुःस्थिते सद्बाहुभिर्भभर्षिरहितं कार्यम्‌ । तद्धात्तस्य चतुःस्थितबाहहीनसेर्वदो्यतिदटस्य वधातुपरस्परगणाना- दूयन्मृठ तञ्चभृजे क्ष्रेऽस्फृटं फट भवति । मृजे तु सष्टमवमुदितम्‌॥१६९॥ ~क न ~ ~ + ~ ~ १ ध. ट. 'दिश्येव। जिद नग्दण्यिगिितादषविनििदोत तत जननाय भ नज क कनक तवक ७ भति = मन प्रकरणम्‌ ] शीटावेती । १५७ थु ०वि ०-माश्वभुजयोर्मध्येऽल्पमृजान्महान्‌ मुजल्लयोदरभिरधिकस्तदटं कनिष्ठ नाप्रादुध्वैकोरिः १३। अनयोवंगांन्तरमृटं भुजः ४२ वर्गान्तरं तु योगान्तर- २ | घातस्षममतः कोटिकणंयोरनयोः १३ । ८५ योगान्तरे रात्री ४९। ३६ २ २ | एतावेव सर्व॑भुजानामेषां २५। ३९ । ६० । ५२ । योगदछेऽस्मिन्‌ ८८ पार्चमृजाम्यामाभ्यां ३९ । ५२ हीने जायेते । यतो भूमिमृखयोर्योगार्ध किट कणैः । टघुभुनाद्‌बहद्जो यावताऽधिकस्तदधं कोटिः । तयोषगौ- न्रार्थं योगान्तरे कार्ये । एवं सति भुजयोर्योगार्धेन युतं भूमिमुखयोगार्ष टघुमजोनं कणैकोटयोर्योंगः स्यात्‌ । वृह द्नोनमन्तरं स्यात्‌ । ३६ अतः सर्वदोयुतिदटं द्विषा टघुबह द्ूजोनं कणंकोटचोर्योगान्तरे जायेते इति । एतयोवंधमृलमुपरितनत्यसे मुज: । तहृशंनमीद्शं च क्षे्र- मधःपार्वं स्थित्वा रनम्‌ । अत्र यदेवाधस्यसरं तदेबोपरितनत्यसम्‌ । अतोऽधस्तादपास्य, उपरितनत्यसे दधात्‌ । तद्रतपाश्चत्यलमपास्य व्यस्त- मन्यत्पाशं दत्वा समचत्रखं जायते दश्यनमतः पार्चव्यसरस्य या कोटिः सेवा कोटिः साध्यते । तत्र पूर्वे वर्धितो भजः कर्णः ९१ । मे तियेग्यातवार्धितमुखं तदेष भुजः ६५ । अनयोव॑गान्तरार्थं योगान्तरे राशी ग्‌ ४ ६३ । २८ । एतावेव सर्वभृजानामेषां २५। ३९ । ६० । ५२ युति- दटेऽस्मिन्‌ ८८ मुखमूमिभ्यामाम्यां २५। ६० पथग्धीने प्राग्वजायेते ६३ । २८ । तद्यथा-भुजयोयागार्धं किल कर्णैः । मुखाद्भूमिर्यावताऽधिका तदर्धं भुजः । तयोवर्गान्तरार्थं योगान्तरे कारये । एवं सति भूमिमखयोगार्धेन युतं भजयोगाधं मुखोनं मुजकर्णयोर्यागः स्यात्‌ । भूमिहीनमन्तरं स्यात्‌ । अतः सर्वदोययुतिदटं दविधा मुखभूमिहीनं कणभृजयोर्योगान्तरे जायेते इति । अनयो्घातमूटं पा्वत्यस्रे कोटिः ४२ इयमेव समचतुरसरे कोटिः । उपरि- तनत्यस्े मज एव भुजः ४२ । मुजकोटयोबैधो गणितं स्यात्‌ । अत्र [1 की ^ नजो 3 4 9 > ~ ~ न ~ -- > ~ पिरि ~ ~~ --न ज न क ~~ ~ १५८ भद्धिविदछासिनीटीलावतीषिनरणरठीकाभ्यां समेता- [केभ्व्य भ उदाहरणम्‌-ममिश्चतुदरामिता मुखमङ्गसख्य बाहू चयोद्रादिवाकरसंमिता च । लम्बोऽपि य्न रविसेख्यक एव तज कषत्रे फलं कृथय तत्कथितं यदादयः ॥ १७० ॥ न म नयनस्य) बु °वि ०-क्रियोपसंहारः । मजः किटानयोघीौतमङा १९। ५२ दुतनकोटिस्तु, अनयो ६३] २८ घातिमृटादुतद्यते । अतश्चतु्णामप्येषां ६३ । २८ । ३९ । ५२ घातमृटे मुजकोटिवधा भवेत्‌ । तत्कल्ितसमचतुरसे फलं तदेव विषमचतुरभेजस्य फर स्यात्‌ | अत उक्तं सर्वदार्यतिद्टमित्यादि । यत्र तरे तु पाश्चत्यसलयोरध्वीधस््यसयोर्वा तुस्यत्वं न स्यात्त्ेदं फटं स्थरं स्यादिति प्रसिद्धम्‌ । अत एवोक्तमस्फटफलं चतर्भून इति । तिभू तुं मुखभावात्पाश्त्यलयोरर््वाधसूत्यस्रयोश्च सदा त॒ल्यत्वमव स्यात्‌ । अत उक्तं स्पष्टमेवमुदितं विबाहुके इति ॥ १६९ ॥ अभरोदाहरणे सिहोद्धतयाऽऽ्ह-मृमिश्वतद्शामितेति । चतुभुजे क्षेत्रे चतुर्णा भुजानां मध्येऽधिको भजा ममिरित्यच्यते । तत्परतिभजा मखमित्यच्यते । इतरो परर्धमृजो मजसेक्ञविवति प्रवणां सज्ञा । यत्र चतर्भज क्षत्रे ममिश्रत्‌- द शमिता मुखं नवसंख्यं बाहू योद रद्राददसंमित मखमजसंपाताद्िनिःसतो ~~ ~~न न ~ ----- टी ° वि ०~उदराहरणम्‌-ममिरिति । यत्र क्षेत्र मरमिरधस्तनसजं चतुर्दशमितं मुखं सवसूत्रे नवमितं बाहू दक्षिणोत्तर वत्त अरयोदशद्रादशमितौ १३।१२ टम्बा द्रादरामितः १२ तत्रक्षेत्रे यदादयः फटमक्तं तकथय । न्यासः-यथा सवेभृजाः १४। १३ । १२ । ९ तद्यतिः ४८ तटं २४ चतुःस्थितं २५ । २४ । २४ । २५ बाहुभिः १४ । १३।१२।९ हीनं १०११।१२।१५ तद्धतिः १९८०० क्षत्रफटमितीदं करणीगतं १९८ ०० अस्याऽऽस॒नमृटं किविन्यूनमकचत्वारेशदधिकरतं १४१ इद्‌- मत्र वास्तवं क्षेत्रफटमस्पष्टम्‌ । किंतु-टम्बेन निघ कुमुखक्यखण्डमिति वक्ष्य- माणप्रकारेण वास्तवं फं यथा-कृमंखक्य २३ तत्वण्ड २२३ टठम्बेन हृतं २७६ छेदेन २ भक्तमिदं १३८ वास्तवं फम्‌ । अत्र त्रिभुजस्य परवोदाट्- जन नमु [ग क 1 * साक्तक । पकणम्‌ ! लीलावती । १५९ न्यासः । भृमिः १४ । मुख ९ । बाह १६। १२। टम्बः१२। उक्तवत्करणेन जातं क्षेजफलरं करणी १९८०० । अस्याः पदं किचिन्यनमेकचत्वारिराच्छतं १४१ । इदमत्र कषेत्रे न वास्तवं फट कितु टम्बन निप्र कुम॒सेकयखण्डमिति वक्ष्ममाणकरणेन वास्तवं फलं १६८ । अन्र भिभुजस्य पर्वादाहतस्य । न्यासः । भूमिः १४ । भुजो १३ । १५ । अनेनापि प्रकारेण भिबाहुके तदेव वास्तवं फलं ८४ । अन्न चतुभजस्यास्पष्टमुदितम्‌ । | अथ स्थलत्वनिरूपणाथ सूत्रं साधवृत्तम- सत॒ जस्यानिषतों ।हे कण०॥ कथं तत।ऽसिपिजियतं फलं स्पात्‌ । ~~~ ~~ -------- ~~ ----~--~~--~- -~--~-------~ ~ - ~~ -----------------~ ---==*न- वि ०~-उम्बोऽपि द्राद्‌शरसंख्य एव । अपिः समुच्चये । एवकारो निश्चये । भज- तल्यस्भव ठम्बस्य कथनात्‌ । ततर कषेत्रे यत्फटमाचः कथितं तत्कथय । अनेनाऽऽ्योक्तमेवेदं फलठसाधनभिति सूचितम्‌ । उक्तक्षत्रेऽस्य ददानम्‌ ॥१७०॥ अथ चतभ॑जक्षनेऽनयाऽश््योक्त्याऽऽनीतक्षेजफखस्य स्थटतं निरूप- यितुमपेन्द्रवं शोपजात्यधोम्यां सूचरमाह~-वतभेजस्यानियताविति । तेष्वेति । यस्मात्कारणासच्चतमजस्य कृण।वनियत। ततो भस्मश्वतभेजक्षत्रे नियतं क्षेप्र- फ़रटं कथं स्यात्‌ । ननु चतुमजे क्षत्रे कर्णाभितमृजधतिक्यमित्या- दिना नियतकर्णो ब्रह्नगपायैरानीतो तत्कथभित्यच्यते--वतुभंजस्यानियतौ ० ~ न ------- -- ~~~ = ~~ ~~ -~ = ~ 2; टी ०वि ०~स्य न्यासः ११ नद्रगवार्जिता इष्टश्रतिवगहीना कार्यां । तदीयं मलं द्वितीयकणप्रमाणम्‌ । अतल्येति । एवमानातय)।रतुल्यकत्रिमजं यथासंख्यं दोषः १४।१३।१५ यतिः ४२ तदं २१ चतुःस्थितापत्युक्तवा तिभजेऽपि चतुधां स्थाप्यम्‌ । ततर बाहूनां निलाततष्वेव स्थानेषु संस्थाप्यं २१ बाहूरहीनं ७। ८ । ६।२१ । तद्धतिः ७०५६ तन्मूरं ८४ इदं त्रिमुजे सट कषेत्रफरं पूवो - तमेवं ॥ १७० ॥ अथ चतुभ॑जस्यानियमनिरूपणार्थं करण सूत्रं साधवत्तेनाःऽह~---चतुभेजेति । चतुभ॑जस्य क्षेतस्य कणे नियतौ न ततोऽस्मिश्वतुरजे नियतं फटं कथं स्यात्‌ । आधस्तच्छवणौ चतमृजकरणो यत्मसाधिते। तावेवेतरत्र न मवतः । तेष्वेव बाहृषु संकोचविकासाभ्यां सक्तं कर्णं संकोचयतः । अपरौ कणौ मवतः । ततः क्षेब- १ क, "मिष्य'६ बः | १६० बुद्धिबिासिनीलीलावतीविषरणटी काभ्यां समेता- (क्रव्य ~ प्रसाधितो तच्छरबणो यदा; स्वकलिपितो तावितरत्र न स्तः ॥ तेष्वेव बाहूष्वपरो च कर्णावनेकथ। क्षेत्रफलं ततश्च ॥ १७१ ॥ चतुर्भुजे दयेकान्तरकोणावाकम्यान्त प्वेस्यमानो भुजो तत्स॑सक्तं स्वकरणे संकोचयतः । इतरो तु बहिःप्रसरन्तो स्थकर्णं वर्धयतः । अत उक्तं तेष्वेव बाटुष्वपरो च कर्णाविति। लम्बयोः कर्णयोवेंकमानिदिरयापरं कथम्‌ । पुच्छत्यानियतत्वेऽपि नियतं चापि तत्फलम्‌ । स॒ पृच्छकः पिराचो वा वक्ता वा नितरां ततः। यो न वेत्ति चतुबिक्षेत्रस्यानियतां स्थितिम्‌ । समचतुरभंजायतयोः फलानयने करणस साधश्टोकद्रयम- ष्टा भ्रतिरतलपचतुभु नस्य कल्प्याऽथ तद्र(विवार्भता या । चतुगुंणा बाहुरपिस्त।५ मृल द्वित।यन्रेणप्रमाणम्‌ ॥ १७२ ॥ बु°वि०-हि कर्णाकषिति । एतदथमाह-पसाधिताविति । यत्तस्य चतुर्मुनस्य ` वणौ आधेनियतो प्रसाधितो स्वकल्पिताच्चतुम॑जादितिरतर चतुभज न स्तः । कर्णगुणेष्वथवा यत्तच्चतुरस्रस्य द्वितयवाहृपर्वैष्वित्यादिभ्रीधरा- युक्तया कस्मितचतुरभेज एव तो साधितो नियतकर्णो मवतो नान्यतेत्यर्थः । त्रवेदं नियतफरं भवति नाग्थत्रेति । एवं सति फटितमाह--ेष्वेवेति । तेष्वेव मजेषु । अन्यो कर्णो बहधा भवतः । ततश्च क्षेत्रफलं बहुधा भवेत्‌ । कर्णयोरनेकत्वेन केत्रस्याप्यन्यथात्वं फरस्यान्यथात्यमिति स्पष्टम्‌ । एतदेव ली ° वि ०-फटे कणैभेदादनेकधा भवति । तद्व दृ शनीयम्‌। चतुभज हि एकान्तर- कोणावाकरम्यान्तःपविश्यमान तत्स॑सक्तं कर्णं संकोचयतः । इतरो चापि बहिरपस- रन्तौ स्वके कर्णं विवर्धयतः। अत एवोक्तं तष्वव बाहष्वपरो च कर्णाविपि। स्ष्टम्‌। टम्बयोरिति। ठम्बयोः कणयोवा, एकमानीरेयापरान्कथं पृष्छति। अनियतवेऽपि नियतं फं यः पश्यति स प्रच्छकः पिशाचो वक्ताऽपि नितरां पिश्ाचः। यश्वतुभृजस्यानियतां स्थितिं न वोत ॥१४५१॥ अतुल्यकरणचतुरमेजस्य तथा तुल्यकण॑चतुभंजायतवतुभुजयोः फलज्ञानार्थं करणसुषरं साधवृत्तदुयम्‌--दष्टेति । तुल्यचतुभजस्येष्टा भरुतिः । एककणंः कृरप्यः । अथातो बाहृरुति्भिजषर्गः । चतुगुंणा तत्कर्णयोराभिहातिद्रौम्यां किना ~~~ ~ 8९ ० वः । + ^ ^) ष्क 1 पपि १ क. "हिरपसरन्तो कोणो संर के । प्रकरणम्‌ 1 लीलावती । १६१ बु ° वि ०-सखष्टयति-चतुर्ुजे हीत्यादिना । मुजप्रमांणामिकनुशाकामिश्तुर्भजं क्षें मुवि विन्यस्य तस्थेवान्तरकोणावाक्म्य यथा यथा तो सेकोच्यमानो तथा तथा तत्संसक्तकर्णः क्षीयते । इतरकोणयोर्य॑था यथा बहिः प्रसरतस्तथा तथा तत्ससक्तकणों वधत इति चतुर्मुजकर्णानियतत्वं स्पष्टम्‌ । अत एव चतु- भुजमाभैयम्य नियततत्करं पृच्छतो युक्तिबाद्प्रशमेनं त्रृवतोऽपि सोपहासं कथापितुमन्‌ष्न्धयं प्रक्षिपति-टम्बयोः कणेयोरिति । स पृच्छक इति । यः प्रष्टा ठम्बयोः कर्णयोवा मध्य एकं ठम्व कर्णे वाऽनिर्द्श्याकथयित्वाऽनियत- त्वेऽपि सति अपरान्‌ रम्बकणांदीन्‌ नियतान्‌ कथं प्रच्छति तत्फलं चापि नियतं कथं पृच्छति ईटग्िधमयक्तं तेन न प्रष्टव्यपिपिं तास्थः । अत एवं स पृच्छकः पिराच। वाऽविचारवानेष । वाकारो( शब्दौ ) निश्चये । वा स्याद्विकस्योपमयोरेवाथ च समुच्चये । इत्याभेधानात्‌। पिशाच एवेत्यधैः। ततस्तस्मात्मष्टः सकाञादवावेधप्रश्षसय स वक्ता वा नितरामपिशयेन पिद्ाचः । वाक(रः( शब्दः ) सम॒च्चय । प्रष्टुः सकाशाद्रक्ताऽ्पि निवरा पिराच पएवेत्यथंः । से कः । यो वक्ता चतुवाहृक्षतरेषु, इमामनन्तरोक्तां स्थितिं न वेत्ति । कशिञ््ात्वा कश्चदज्ञाल्वा वा प्रच्छति । तथाऽपि सम्य ग्वटनां विचा वक्त्रा कथनीयनित्यथः ॥ १७१ ॥ एवं नियमं पिधाय तावत्समचतुरभजे क्षेत्र एककणादृद्वितीयकणेज्ञानं तत्फठज्ञानं च तथा तल्यचत्‌भ॑जे समचत्‌मजे समचतुरसे तथाऽऽ्यते दीर्- चतुरस्रे तथा समानरम्ये चतुभज च फटन्ञानमिन्द्रवजेोनराधापजातिद्रया- भ्यामाह-इष्टा श्रपिित । अतल्यकणामिहापिरिति । चतुमजेऽन्यत्रोति। तुल्या शतवारो भजा यस्येति तुत्य चतुर्भुजम्‌ । तस्ये्का श्रुतिः कल्प्या । तस्या वर्गेण विवार्भता बहोः छतियां चतुणा तदीये मूटं द्वितीयश्रवणप्रमाणं स्थात्‌ । अतुत्यकण०पि । तुल्यचतुज कत्र यथोकत्या ज्ञातयोरतुल्यकणंयोर- भिहतिद्विभक्ता फर स्फटं स्यात्‌ । प्रागुक्तात्स्थूटफखपिक्षयाऽ स्फटापिति पयोगः। समभरुताविति । सपे श्रत यसिन्तास्मन्मश्रतो । तुत्यचतुभैजे सम- चतुरस इत्यथः। समभ्रुतावित्यस्य नपुंसकलतऽपि, उक्तपुस्केत्वातुवत्सादः । तथाऽऽयते समभुते। समचतुरसर आयतं दीधचतुरसं तस्मिन्‌ । तस्य सम- चतुरुजस्याऽध्यतस्य वा भुजकोटिषातः फट स्यात्‌ । अन्यत्रान्यस्मिन्स- मानरम्बे चतुर्भुजे भुजमखरसेपाताभ्यां विनिःसूतौ रम्बो यत्र कषत्रे समो ९१ १६२ बुद्धिविलासिनीटीलावतीषिवरणदीकाभ्यां समेता- [ेत्रव्य ~ अतु्पकर्णािहतिर्दिषक्ता फलं स्फुटं तुल्यचतुपरजे स्यात्‌ । समश्रुती तुल्यचतुरजे च तथाऽऽयते तदुप्ुनकोटिषातः ॥ चतुजेऽन्यत्र समानलम्म लम्भेन नितं कुमुखेकं१सण्डम्‌ ॥१७३॥ स _-- ------~--------~~~--~ --~ ~--------~-~--------------न न न मि बु ° वि ° -पत्समानटम्बं तस्मन्क्तरे भूमिमुखेवेषसय दठं उम्बेन गुणितं फटंस्यात्‌। फं नाम समरकोष्टमितिरिति प्रागुक्तमेव । तदेव गणितमिति । अत्रोपपतेः- तुल्यचतुमजेमकान्तरकोणयोराकम्य संकोच्यमानं मृदङ्गाकारं दृं भवति । तद्ृरौनम्‌ । अस्थेव पराशरं एतादृरामेवान्य तसेच संयोज्य दरीनम्‌ । अच केयं संसृष्ट तरिभुजमुतयथयते । तज कल्पते रषुकर्णो भुजः । अन्यत्त वृहत्कणैः कोटिः । द्विगुणो भृजः कण; । अस्य वगांद्ुजवर्गे विशोध्य ूखमन्यत्षवे बहत्कर्णः स एव परथमक्ेेऽप वहत्कणः स्याति । एवमिष्टादूवृहतर्णा हषृ- कर्णो भवेत्‌ । अर द्विगुणमुजस्य वगंश्वतुगणया बाहुकत्या सम एव । वगेण वर्ग गुणयेद्धजेचचेत्यु क्तत्वात्‌ । +-अत उक्तं तदवमिवार्थतेत्यादि । अतुल्यकर्णेति । विषमकर्ण तुस्यचतुमृजक्ष्वे कणरेखावच्छेदेन चतुभां रष्वा तनुल्यान्ये- वान्यकटानि परिवत्य॑बहिश्चतुःपाश्चषु दत्वा समचतुरसमायतं भवति । तह दैनम्‌ । अत्रातुल्यकणविव भुजकादी । अतस्तयोराभिहृतिरमक्ता फलं स्य्ट स्यादिति । समकरणं योस्तुल्यचतुमुजायतयोरूपपक्तभस्य्टे । चतुमु- जेऽन्यतरेति । समानरम्बक्षेत्र ठम्बदुयाताश्वस्थितावाधाधंयोश्छितवा पार्ध- स्थिते शके उभयतो बहि ्वा समचतुरसं भवति । तहरनम्‌ । अथवा दशनम्‌ । अत्र ठउम्बः कोरिः । भृमृखयोगार्थें भूजः । अतस्तद्रषः फष- मित्युपपनम्‌ ॥ १५७२ ॥ ^७३ ॥ भनक ~~ --- ~ भया ० अ 4 ~ ~ म क _ ० = + = 4 8 = ५८ ~ ---~ -~ > + <~ ~~ ^~ ~ ८५4 करअम ~ = ली ° वि ०-भक्ता सती तुल्यं चतुभज ऽतुल्यकणं स्फृटं फलं मवाति । एवं तुल्यकणयो- राह-समति । समकणतुल्यवतुमुजे तथाऽ यते दीर्घ समकर्णे चतुम॑णे तद्भजकोटि- घात एव फलम्‌ । प्रकारान्तरमाह-चतुभेज इति । अन्यत्र समानखम्बे चतुभ॑जे ठम्बेन निघ्नं कुमुसेक्यखण्डं मूवदक्रयदटं फलं मवति ॥ १७२॥ १७३॥ +.अत उकमिलयारभ्य चतुधा इता, ह्यन्तो प्रन्थो क धपुस्तकयनांस्ति । प्रकरणम्‌ ] ठीटावती । १६३ अन्रोदेकः-कषेजस्य पथरृतितुल्यचतुर्भजस्य कर्णो वतश्च गणितं गणक प्रचक्ष्व । तुल्यश्रुतेश्च खलु तस्य तथाऽऽयतस्य यद्विस्तृती रसमिताऽशमितं च देरध्यम्‌ ॥ १७४ ॥ प्रथमोदाहरणे न्यासः । भुजाः २५ । २५। २५ । २५ । अचर भिरा३०न्मितामेकां श्रुतिं प्रकल्प्य यथोक्तकर- णेन जाताऽन्या श्रुतिः ४०। फट च &००। बु ०वि ०-अथ तावत्समचतुर्भृजायतयौरुदाहरणं सिंहोदतयाऽऽह-केषस्य पथ- रुतितुल्यचतुरभुजस्येति । प्श्चानां तिः प््व्ैातिस्तया तुल्याश्वत्वारो भुजा यस्य तस्य कषेत्रस्य कणो प्रचक्ष्व भो गणक । अत्र कर्णाविति सा- गयेनोक्तत्वात्समे। कर्णो विषमावपि कर्णो प्रचक्षत योजनीयम्‌ । ततस्तस्य ली ° वि-उदाहरणम्‌-क्षेषस्थेति । प्श्चर्विदातिमिततस्य क्षत्रस्य चतुर्भजस्य कणो गणितं फं हे गणक वद्‌ । तुल्यकर्णस्यापि चतुर्मुजस्य फं वद्‌ । तथाऽऽयतस्य चतुमुंजस्य दीघंचतुरस्रस्य फं वद । कीटरामायतं तदाह यद्विस्तारः षट्‌ देध्येमष्टो कराः । न्यासः । अत्र तत्कृतयोर्योगपद्मित्यादिना जाता करणीगता श्रुतिरुभयतर तुल्येव १२५० । भृजकोटिघातः फं ६२५। अत्रेति । तुल्यकणेपक्षेऽतुल्यकणपक्ष आह । अथ त्रंशमितामेकां भिं परक- त्म्य जाताऽ्या ४० । क्ेबदृर्चनम्‌। अथेति । एकस्व अिंशमितस्य कर्णस्य कृतपनेऽन्यश्वत्वारिशन्मितो भवति । स यथा-ईष्टो श्रुतिः ३० तद्र ९०० बाहु २५ छृतिः ६२५ चतुर्गुणा २५०० भ्रुतिवगण ९०० विवार्जिता १६०० तन्मूटं ४० द्वितीयश्रवणप्रमाणम्‌ । अथवा चतु- देरामितामेकां श्रुतिं परकृत्य जातोऽ्यः कर्णः ४८ । गणितं ६०० । १६४ बृद्धिविलासिनीटीलावतीविवरणटीकाभ्यां समेता- [ केत्व्य ~ अथवा । म्यास्तः । चतुर्दर१४मितामे- कां श्रुतिं प्रकप्त्योक्तवःकरणन जाता म्या श्रुतिः ४८ । फलं च ३३६ । ५] द्वितीयोदाहरणे न्यासः । तत्छ्यो- ्यागपदं कणं इति जाता करणीगता र तिरुभयत्र तुल्येव १२५० । गणितं च ६२५ । = अथाऽऽयतस्य । न्यासः । विस्त॒तिः | ५ & । द्यम्‌ ८ । अस्य गणितम ४८ । ~~~ ~ ~ ^^ जन ब ° वि ०-तुस्यचतुभजस्य समश्ुतरविषमशरतेश्च गणितं प्रचक्ष्व । तुल्यश्रतरित्यस्य नपुंसकवेऽपि उक्तपुस्कत्वास्िद्धिः । तस्य कस्य । यस्य विस्तृती रसद्मिता दर्यं तवषटमितमायतं समादद्विम॒जं तस्य समश्नतरेवं फटं स्यात्‌ । विषम- कणस्यष्टाऽ कर्ण; । प्रथमं प्रकस्प्यति वक्ष्यम।णोक्त्या द्वितीयकणंजञानं "फलज्ञानं च भवेदिति ॥ १७४ ॥ = न~~ ~~~ ---- ~ यु 1 ~ क न ~~ ~ --~ -- ~ --~-----~---=- ~~ ~ ~~~ कि ली ° वि ०-अतुल्यकर्णो ३० । ४० अनयोराभिहतिः १२०० द्विभक्ता । इवं तत्र फ़लम्‌ ६० ०। यत्र चत्वागे भ॒जाः पश्चविंगतिः २५ एकः कणं; ३० अन्यः ४० | प्रकारान्तरेण विषमकर्णं द्यति--अथवेति । एकस्य ॒चतुदंरावेऽन्यः कणांऽटचत्वारिदरात्स्यात्‌ । यथा-इृष्टा श्रुतिः १४ तद्ग: १९६ अनेन चतुर्गुणा बाहुरुतिः २५०० हीना २३०४ तन्मृटं ४८ द्वितीयश्रवणपमाणम्‌ । अत्र गणितं ३३६ । अतुत्यकणयो १४ । ४८ रमिहतिः ६५२ द्विभक्ता ३३६ . इद्‌ ततर क्षेत्रफटम्‌ । यत्र भजा; २५ एकः कण; १४ अन्यः ४८ । आयते अष्टकरायते षड्विस्तारे न्यासो यथा-अत्र तच्छत्यो्योगपदमित्युभयतः कर्णस्तूल्य एव १०} भजकोटयोः ८ । ६ घातो गणितं ४८ ॥ १५५४॥ प्रकरणम्‌ | टीष्टाषती । १६५ उदाहरणम्‌-क्ष्रस्य यस्य वदनं मद्नारितुल्यं विश्वभरा द्विगुणितेन मुखेन तुल्या । बाहू जयोदरानख प्रमितो च लम्बः सूर्यान्मितश्च गणितं षद तच किं स्यात्‌ ॥ १७५ ॥ न्यासः । वदनम्‌ ११ । विश्वभरा २२ । वाहू १६। २०॥ लम्बः १२। अचर सर्व- दोयुंतिदलमित्यादिना स्थ॒ल- फलं २५० । वास्तवं तु लम्बेन निघ्रं कुमुसेक्यखण्डमिति जातं फलं १९८ । कषेजस्य खण्डजयं रत्वा फलानि पृथगानीय रएेक्यं रत्वाऽस्य फलोपपत्तिरदरंनीया । खण्डच्रयदर्हनप्‌। ^ | ^ बु° वि-° अथ समचतुरशायतयोरुदाहरणमक्वेदानीं समटम्बोदाहरणं वसन्त- पिर केनाऽऽह-क्षे्रस्य यस्य वदनं मद्नारितुल्यमिति । यस्य क्षेत्रस्य मुखं मदनारिभिरेकाद राभिस्तल्यम्‌। विश्वभरा द्विगुणितेन मुखेन तुल्या बाहू रयो - दृशनखपामितो उम्बश्च सूर्ैर्मितः, तस्य कषेचस्य गणितं किं स्यात्‌ । अत्र भृजमुखसंपाताद्धस्तेको रम्बः । भमिमुजसंपातादूष्व॑मन्यो ठम्बः । एं संपातद्रयादेतौ म्बौ समो । अतः समलम्बं तहुदीनम्‌ । अवर सर्वदोरयु- तिश्टमित्यस्योपपत्तिकथन उतादिते ये उर्धवाधसत्यसे पाशवत्यसे च ते परत्यक्षं समेनोत्पयेते । अतः प्राण्वत्समचतुरसे क्रियमाणे समचतुरस्रं न स्यात्‌ । अतोऽत्र सर्वदोर्युतिदखमित्यादिनाऽऽनतिं फरं स्थृटमुत्द्यते तादेदं २५० । टी ° वि ०--उदाहरणान्तरमाह-कषेत्रस्येति । यस्य क्े्रस्येकाद्‌शमितं ११ मुखं विश्वंभरा मूमिर्मुखादुद्विगुणिता २२ बाहू १३।२० मितो रम्बः १२तत्र फं किं स्याद्द । न्यासः-अत्र सर्वदोरयुतिद्लमित्यादिकरणेन स्थटफलं २५० । १६६ बुद्धिविकासिनीटीलावतीविवरणटीकाभ्यां समेता- (कषेषव्य ०- न्यासः । प्रथमस्य भुजकोटिकर्णाः ५ । १२। १३। दवितीयस्याऽऽयतस्य विस्तिः ६ । द्ध्य १२ । त॒तीयस्य भुजकोषिकिर्णाः १६।१२।२० । अन्न अिभुजयोः क्ष्रयोर्भृजकोटिषातार्ध फलम्‌ । आयते चतुरस्रे क्षेत तद्भुजकोटिघातः फलम । यथा प्रथमक्षेत्े फलम्‌ ३० । द्वितीये ७२ । तृतीये ९६ । एषमिक्यं सरवक्षेत्रे फलं १९८ । घु ० वि ०-वास्तवं तु सोपपिकं कृमुखेक्यखण्डमिदं ३३ रम्बेनानेन १२ र निघ्रमिति जातं १९८ । तद्यथा-पाश्वीवाधाधयोः कषेत्रं छित्वा पाश्वस्थे खण्डे बहिः ए्रणाथमुभयतो द्वा समचतुरस्रं जातम्‌ । तस्य दश॑नम्‌। अवराऽयेत भृमुखयोगार्धं भुजो म्बः कोटिः । अतस्तद्रधो वास्तवं फरं स्यात्‌ । तथाऽपि मन्द्विश्वासार्थमाह-कषे्रस्य खण्डत्रयमित्यादिना । तत्र॒ पाश्चस्थे त्यसे मध्यस्थमायतम्‌ । एषां प्रागत्फटानि ३० । ९६ । ५२ । एषां योगस्तदेव फम्‌ १९८ ॥ १५७५ ॥ ली ० ०-अत्रेति । सर्वदोष: ११। १३।२०। २२ तद्यतिः ६६ तदटं ३३ चतुःस्थितं बाहू्हानिं २२।२०। १३। ११ तद्धविः ६२९२ ० तन्मूखं २५० । हदमस्फृटं फटम्‌ । वास्तवं तु रम्बेन निघ्नं कृमुखेक्यखण्डमिति जातं १९८। ११।२२ क्यं २३ एतहटं ३३ टम्बेन १२ हतं ३९६ छेदेन २ भक्तं १९८ २ २ । हृदं स्फृटफलम्‌ । अत्र पार्थावाधार्पयोः केतं छित्वा पाश्स्थे चण्डे बहिः पूरणार्थे उभयतो दचा समचतुरस्म्‌ । यथा । अत्राऽऽ्यते भुमुखयोगार्ध भुजो उम्बः कोटिः । अतस्तद्रधो वास्तवं फटम्‌ । अथापि मन्दमातिविश्वासा- माह । क्ेस्य खण्डवयं रत्वा तत्फलानि प्रथगार्नीयेक्यं कत्वा फल- स्योपपत्ि्दशीनीया । अत्र त्रिभृजयोः क्षेत्रयो्भृजकोटिषाताधं फखमायते चतुरस्रे क्षेत्रे तद्भनकोरिषातः फम्‌ । क्षेचस्य खण्ड्रयमिति । ततर पाश्वस्थे त्यसे मध्यस्थमायतं चतुरस्रम्‌ । यथा प्रथमक्षेत्रे फरं ३० । द्वितीये ५७२ तृतीये ९६ एषामेक्यं तदेव फं वास्तवं १९८ ॥ १७५ ॥ प्रकणरम्‌ ] लीलावती । १६७ अथान्यदुदाहरणम्‌-पश्चारदेक सहिता वदनं यदीयं | | भूः पथसप्ततिमिता प्रमितोऽष्टष्या । सव्यो मुजो द्विगुणविंरातिसंमितोऽन्य- स्तस्मिन्फलं श्रवणम्बमिती प्रचक्ष्व॥१७६॥ न्यासः । वदनम्‌ ५१ । भूमिः ७५। भुजो ६८ । ४० । अनर फटावलम्बश्रुतीनां सच वृत्ताम- ्ञातेऽवरम्बे श्रवणः श्रतो तु लम्बः फं स्थानियतं तु तत्र ॥१४७७॥ कर्णस्यानियतव्वाह्म्बोऽप्यानेयत इत्यर्थः । बु ° वि ०-अथ रम्बातणंज्ञानार्थं कणाहम्बज्ञानार्थं च, एककर्णादुदवितीयक- णादिज्ञानार्थं सत्राणामनेकलताच्च तावदुदाहरणमेव वसन्ततिटकेनाऽऽ्ह- पवार्देकसदहिता च वद्नं यदयमिति! सष्टाथम्‌ ॥ १७६ ॥ अथ रम्बे ज्ञतिऽन्यरुम्बकणां दकं नियतं स्यात्‌ । कणऽपि ज्ञतिऽन्य- कृणंरम्बादिके 'नेयतं स्यादिति प्रागुक्तपरक्ेपश्ोकद्रयेनार्थसिद्धमपि पुनः सूत्रवेनोपजात्यर्धनाऽऽट-ज्ञतिऽवरम्बे श्रवणः शरुतो तु रम्ब इति । यत्र ` हेर एकरिमन्‌ खम्बे ज्ञाते कणो नियतः स्यात्‌ । अथवा शरुतो तु ज्ञातायां स॒त्यां छम्बोऽपि नियतः स्यात्‌ । उभयत्रापि तत्रक्षेत्रे फलं च नियतं स्यात्‌ । यथा कणैस्य।नियतत्वमुक्तं तद्शेन रम्बस्याप्यनियतत्वपित्याह- ® क कणस्यानियततवाेति ॥ १७५ ॥ ठी °वि ०-अथ रम्बाकणज्ञानाय कर्णाहम्बज्ञानाय वैककरणादद्ितीयकरणज्ञानाय च सूत्राणमनेकवात्तावदृहारणान्तरमाह-पश्वारादिति । एकाधिका पञाशत्‌ ५१ यदयं मुखम्‌ । प्चसप्तातिमिता ७५ यत्र भूमिः । अष्टषष्टिप्रामितो यत्र सव्यो भजः ६८ द्विगणविंशतिसंमितश्रत्वारिणान्मतोऽन्यो भुजः ४० तसि- ने फणं वद्‌ श्रवणटरम्बयोमानं वद्‌ ॥ १७६ ॥ अत्रैव कत्रफरावरम्बश्रुतिन्ञानार्थं करणसू वत्तार्धेनाऽऽह~ज्ञात. इति । ठम्बे ज्ञति कर्णो ज्ञायते । भरतौ ज्ञाताथां तु ठम्बो ज्ञायते । तत्रैव नियतं फट स्थ । कणस्यानियतत्वाहम्बोऽप्यनियत इयथः ॥ १७५७ ॥ १६८ बुद्धिविलासिनीटीलावतीविषरणटीकाभ्यां समेता- [केत्रव्य ०~ लम्बज्ञानाय करणरन वृत्ताधम्‌-- चतुर्जान्तिप्रजेऽवलम्बः प्रागद्धुजो कणं पुज मही भूः ॥१७८॥ अन्न लम्बज्ञानाथं सन्यभुजाग्रादक्षिणभुजम्‌लगामी इष्टकर्णः सपसप्ततिमितः ७७ कष्पितस्तेन चतुर्भुजान्तखि- भुजं कल्पितं तासो कर्ण एको भजः ७७ । द्वितीयस्तु सव्यभृजः ६८ । भूः सेव ७५। अच प्राग्वह्ुब्धो लम्बः ३०८ ९५। -- -- ----~=-----~न= ~~~ ~~ -- ~ -जवनििि = बु ° वि ०-अथ तावत्कणे ज्ञते उम्बज्ञानमुपजा्यु्तरा्धेनाऽऽह-पतुभंनान्सि- भुजेऽवलम्ब इति । चतुरभजान्तवतिनि जिमृजे प्राग्वत्‌ । तिभन भृजयो- योगि त्यादिना रम्बः स्यात्‌ । त॒ कणं एको मजः । तदाभितोऽन्यो भजः । भूमिरेव भूमिः कल्प्या । एतदाचायं एव॒ सषट्यति-पतरासावित्या- दिना। वासनाऽतर तरिभुजोक्त्या स्पष्टा ॥ १५८ ॥ >~ --------- शष = ---*----- ----- -~~ = -~~----~------ ~~~ -जक५-- वनका 6 ठी ° वि ०-अथ टम्बज्ञानार्थं करणसू वततार्धेनाऽऽह-पतुमेर्जति । चतुर्मनान्त- सखिभृजं चतुर्म॑जमध्ये वतैमाने तिमृजेऽवरम्बः पागदानेयः । त्रिभृजे मृनयो- ्योगस्तदन्तरगणो भ॒वा इतो रग्ध्येत्यादयक्तपकारेणाऽऽनेयः । तत्र॒ क्णभुजौ जेयो । मही भः । मूरेव मूरतैमेत्य्थः । एकः कणैः कलनीयः । अत्रावछम्ब- ज्ञानार्थं सव्यमजाग्राहक्षिणमुजम्‌ठगामी सप्तसप्ततिरिटकणंः कल्पितः ७७ । तेन चतुमृ्जान्तसिभुजं कल्पितम्‌ । तासो कणं एको मृज: ७७ सव्यमृजो द्वितीयः ६८ भः सेव ७५ । अत्रेति । सपसप्ततिमित एकः कण; कलितः ७७ एके कृलिपिते कर्णे फटादिज्ञानं विदादी क्रियते-पश्चारदेकसहितेति । अत्राचरम्बे ज्ञाते कणैज्ञानम्‌ । कणे च ज्ञाते टम्बज्ञानम्‌ । ततो नियतं फम्‌ । त्र चतर्मुजान्तकषिमुजेऽवखम्बः प्राग्वत्‌ जिमजे मृजयोर्योग इत्यादिनाऽऽेयः । तत्र पकारः कणैमजो ७७। ६८ भुजो ज्ञयो । भूरेव ७५ मूः कलितः कणः ७७ ददनं त्रिभजे भजयोः ६८ । ७७ योगः १४५ तदन्तरेण ९ गुणितः -१३०५ भुवा ७५ इतः स विरेषाभावातश्चद्‌ शभिरुभयोरपर्वतः ८७ । अनया उभ्ध्या द्विस्था भ्रः ७५ । , ७५ उनयुता समच्छेदेन्‌ ५ (न ~~~ न> प्रकरणम्‌ ! | लीठावती । १६९ लम्बे ज्ञाते कर्णज्ञानार्थं सं वृत्तम- यहम्बलम्बाज्तवाहुर गिन्ठषमलं कथिताऽववाधा ! तदूनभुवगेसमान्वितस्य यद्धम्बवगंस्य पदं स कर्णः॥१७९॥ अत्र सम्यभृजाग्राह्म्बः किल कलितः न । अतो जातावाथा *५८ तदूनमूवर्गसम- वतस्यत्पादना जातःकणः अ । “~~ ~~~ - ~~ ~~~ ---~--- _~-~- 11 ० -०--- ~ --- ~----न ~~~ ~ --~-~--- -----~ ~ धु ° वि ०~-अथ ₹म्बे ज्ञाते कर्ण्ञानमुपजात्याऽऽह-य म्बउम्बाभितवाहूव गौषि- देषमृखमिति । म्बश्च तदाभितबाहुश्च छम्बतदाभितबाहू तयोर्वभविश्खेषः तस्य यन्मूरं स्यात्‌ । सा तहम्याश्रतभुजस्याऽध्वापा स्यात्‌ । तयोना मृद्टितीयाऽऽ्वाधा स्यात्‌ । तस्या यो वर्मस्तेन समन्वितस्य रउम्बवगेस्य यत्पदं स कणः स्यात्‌ । अयं कण॑स्तम्बाभित एव भवेदित्यथरिद्धम्‌। वासनाऽ- बातिस्फटा ॥ १७९ ॥ 1 क त त ` त 1 11 ~~ ~ ~~ न, टी ०वि ०~३७५ | ८७ ऊना २८८ युता १६२ उमे दिति १४४ | २३१ ^ च ५ ५५ ४, आवाधाभृजौ १४४ | ६८ तत्छी २०७३६ भुजस्य ६८ छतिः ४६२४ ५ 1 २५ अनयोरन्तरार्थं समच्छेदो छत ११५६० ० | २०७३६ तयोरन्तरं ९४८६४ २५ १, २.५ तन्मूटं छम्ब; ३०८ ॥ १५८ ॥ ५ अथ खम्बे ज्ञाते कर्णज्ञानार्थं करणसूत्रं व्तेनाऽऽह-पहटम्बरम्बाभितेति । यो रटम्बो टम्बाभितबाहृश्च तयोगा न्तरं तस्य मूं साऽऽबाधोक्ता । तयाऽऽबाधयोना या भूमिस्तस्या वस्तेन समन्वितो यो छम्बवगेस्तस्य पदं स कणं उक्त; । यथा २९ १७० बुद्धिविलासिनीटीलावतीषिवरणदीकाभ्यां समेता~ क्रव्य ~ द्वितीयकर्णज्ञानार्थ सं वृत्तद्यम- दष्टोऽत्र कणैः भरथमं भकत्प्यस्ज्यस्ने तु कणेियतः स्थिते ये । कण तयोः क्ष्मामितरो च बाहू प्रकल्प्य ठम्ब(वबपे च साध्ये ॥ आवाषय)रेकककप्स्थयोयत्स्पादृन्तर्‌ तत्छृतिसयुतस्य । लम्बेकयवगंस्य पद द्वितीयः कर्णो भेवेत्सवैचतूरजिष ॥१८१॥ च ० वि ०-अथकस्मातकणदद्वितीयकणज्ञानमुपजार्तन्दुवजाम्यामाह-{कशैजर कणैः प्रथममिति । आवाधये।रिपि। अत्र चतुभृने प्रथममिष्टः कणैः प्रकल्प्यः । उषसकेन कथितौ वा । तक्रणेरखावच्छन्नस्य क्षेजस्य तक्तर्णादभयतो ये न्यसे स्थिते तयोद्रय।रपि व्यस्य; कर्णु क्षमां मपे प्रकटप्य, इतरो बाह परकृत्य रम्ब, आबाधाश्च साध्याः । तनैकतरिमजे भामितदाभ्रितभनो भुज। । अन्यत्र निभृज मृखतदाश्रितमृज। मजो । हयोरपि कर्णं एव भामि: । एवं प्रकृत्य निमय मुजय।योगर इत्यादईेना योरपि त्यस्यो- टम्बावबाधाश्च साध्याः। तनैकादि रि स्थितयोरावाधयोदन्तरं तस्य रत्या सय॒तस्य ठम्पैक्यवमेस्य यत्पद सं दवितीयः कण[ मवेत्‌ । कृतर । सर्वैष सम- ~+ चतरसरमजादिष चतमोजक्षेतेषृ | अ्रापपत्तिः-कणरखावाच्छिने क्षे क्ण - लारव०-टम्बः ३०८ तदुाश्रतवाहुः ६८ अनयवग। ९४८६४ । ४६२४ ५ २५ समच्छद्‌) कत। ५४८६४ | ११५६० ० अनयोिदधषः २०७३६ तनूं २५ | २५ २५ १४४ आवराधा । तदूना मूः ५५ समच्छदौ १४४ | ३७५ ऊना २३१ ५ ५ ४ ४ तद्ग: ५३१६१ तन छम्बवगः ५४८६४ समन्वितः १४८२२५ ठेदेन २५ २५ २५ २५ भक्ता ष्यं ५९२९ तन्मुलमयं कृण; ७५७ ॥ १७९ ॥ अथ द्वितीयकणनज्नाना्थं कृरणसूत्र वततद्रयम्‌-ईष्टोऽेति । आबाधयारिति । तत्र चनुभ॑जं सव्यमजाग्रादक्षिणमजम्‌रगामिनः किख कणस्य मानं कलिपतं ७५७। ततकणरखावाच्छ नस्य क्षस्य मध्य कणरखोभयतसत्यसे क्षेत्र उतने तयो अ ्ः = ~^ ककय † ग. पुस्तके ' चुरल भजादिषुः' एतत्पदं नास्ति । प्रकरणम्‌ ] लीलावती । १७१ न्यासः । तत्र चतुर्भुजे सग्यभुजाप्रादरक्षिणमुजमलगा- मिनः कर्णस्य मान कल्पितम्‌ ७७ । तत्कणरेखावच्छि- पनस्य क्षे्स्य मध्ये कर्णरखोभयतो मे च्यस्रे उत्पन्न तयोः कर्णं भामं तदितरौो च भजा प्रकल्प्यं प्राग्वह्म्बः बु ° वि-रेखोभयतः स्थितयोख्यस्रयोः साधिता खम्बो द्वितीयकर्णादुमयतो निष- ततः। तत्कारि स्थितयोराबाधयोरन्तरं टम्बनिषातान्तरं स्यात्‌। साकोटिः। एकृठम्बानुसारं दवितीयं रम्बे दत्वा रम्बेक्ये मृज: ।दवितीयकर्णं एव कर्णः। एवं व्रिभजमुतद्यते । तद शनम्‌ । अतोऽनयोभृजकोट योवगयोगस्य मृं द्वितीयः करणे इत्युपपनम्‌ । यत्र कषत्रे चतुर्णा मृजानां मध्ये महती मूर्घु मुखमितगे भुजो तत्र छम्बनिपातान्तरं नोतद्यते । यतो टवुभुजाभिताऽऽबाधा ट्वी । महदाभिता महतीति । अतस्तत्रकदिकस्थितयोराबाधयाः समत्वाहम्बनिपा- ली °वि ०-करणे भूमिं पकल्प्य तदितरो मुजो च प्रकल्प्य प्ाहम्बावाधाः साधि- ताः। उदाहरणम्‌-इृष्टोऽतेति ) इष्टक्णः ७४७ तदुभयतस्यस्योः कर्णो भूमिः । इतरो भुजो । ततो टम्बायाधासाधनम्‌ । यथा त्रिम॒जे भृजयोः ७५ । ६८ योगः १४३ तदन्तरेण ७ गुणितः १००१ भुवा ५७५ हतो टब्धं १३] अनेन भूः ७७ ऊनयुता ६४ । ९० दटिता ३२। ४५ एते महात्यस्रस्याऽऽवापे । आबाधामुजो ३२ । ६८ तक्छती १०२४ । १६२४ तदन्तरं ३६०० तन्मुखं ६० ठम्बः । एवमन्यत्रापि । सावाधामजो ४५ । ५५ तत्छती २०२५ | ५६२५ अन्तरं ३६०० तन्मूटं टम्बः ६०। सएव । अथ द्वितीयत्रिकोणस्य भजयोः ४० । ५१ योगः ९१ अन्तरेण ११ हतः १००१ भुवा ७७ हतः १३ अनेन भूः ७५ ऊनयुता ६४ । ९० दटिता न्धे आवि ३२ । ४५। अथ स्वावाधाभुजो ३२।४० तत्छती १०२१ । १६०० तदन्तरं ५७६ तन्परं रम्बः २४ । एवमन्यत्र स्वाबाधामुजौ ४५। १७२ बुद्धि विलासिनीटीलावतीविवरणटीकाभ्यां समेता~ के्र्य ०~ आबाधा च साधिता । तदरानं लम्बः ६० । द्वितीयलम्बः २४ । आवाधयोः ४५। ३२ । एकककुष्स्थयोरन्तरस्य १३ । छते: १६९ लम्बेक्य ८४ रृतेश्च ७०५६ । योगः ७२२५ । तस्य पदं द्वितीयकणप्रमाणम्‌ ८५ । अत्रे्टकर्णकल्पने विरोषोक्तिसूजं साधवत्तम्‌- कणोश्रितस्वत्परजेक्यमूर्वी प्रकल्प्य तच्छेषभजो च बाहू । साध्याऽवटम्बाऽथ तथान्यक्णः स्वाव्याःकृथवचच्छ्णा न दषः ?द्ग्य्टम्वान ट्वुस्तथद्‌ ज्ञात्वष्ुकणः सावयवा प्रकल्प्यः १८ २॥ चु °वि ० -तान्तरं न स्यात्‌ । समचतुरखेऽपि मुजानां समत्वेन टषुमहत्वाभावाछ- म्बनिपातान्तरं न स्यात्‌ । तत्र टठम्बनिपातान्तराभावा्म्बेक्यमेव द्वितीयः कणं; । एतद्िटक्षणषु सवंचतुभुजषु छम्बानिपातान्तरमृखद्यत एवेति स्यष्टम्‌ ॥१८ ०॥१८१॥ | अथष्टकर्णकस्पनेऽपि नियमं सार्धोपिजातिकयाऽऽह-कणांभरितस्वत्पमजे क्यमिति । तद्न्यदटम्बान टघूरिति । मुजयारक्यं मुजक्यं कृणस्याऽअभ्रेतं स्वल्पं च तद्दुजेक्यं च कर्णोधरितस्वत्पमुजक्यम्‌ । क्णादुमयतः पाशचस्थो यो यो मजो तयोस्तयोरकेकपाश्वस्थितयोर्भृजयोः प्रथक्य इत्वा तयोर्मध्ये सवलपं यद्भुजेक्यं तदुर्वी भूं प्रकत्प्य तच्छेष्मितावितरपार्वस्थितो भुजौ मजा- वेव भ्कृल्प्य तिमुजवहम्बः साध्यः । तथा तनव प्रकारेण इतरकर्णेऽपि तत्कणाधितत्वेन भूमिमुजा च प्रकल्प्यं रम्बः स्ाध्यः। एवं छते फाठेत- माह-स्वर्व्या इति । स्वङीयकापितमूमेदधिः भरवणः कथंचिन स्यात्‌ । टी ° वि ०-५१ तत्छती २०२५। २६०१ अन्तरं ५४७६ तन्मृटं ठम्बः । स एवं २४।आवाधयारकककृप्स्थयीरिति। एकदिरास्थयोरावाधयोः ४५। ३२ पदुन्तर॑ १३ सम्बसतपातान्तरमूमिरित्यथः । अन्तरस्य १३ र्तिः १६९ । एवं टम्बयोः. ६० | २४ एक्य ८४ वर्गः ७०५६ योगोऽयं ५७२२५ । अस्य पद्‌ द्वितीयकर्णपमाणं ८५ फटमाह-ग्यसेति । व्यस्रयोः फटेक्यं फटम्‌ । लम्बगुणं मम्यधमिति भूमिः ५७ ठम्बः ६० तदर्धेन ३० गुणिता २३१० अन्यत्र भूमिः ७७ छम्बः २४ तदर्धेन १२ गणिता ९२४ फठेक्य क्ेश्रफटं २२३४ क्षेबद्रनम्‌ ॥ १८० ॥ १८१ ॥ अनरष्टकृणकल्पने विरोषोऽस्ति । तत्सूत्रं साधव॒त्तेनाऽऽह-कर्णाभितखस्पेति । चतुर्भुजं देकान्तरकोणयोराक्रम्य संकोच्यमानं त्रिभुजत्मेति । तत्रकफोणादप्- प्रकरणम्‌ 1 लीलावती । १७६ चतुर्भृजे दयेकान्तरकोणावाकम्य संकोच्यमानं जिभु- जत्वे याति । तत्रैककोण लप्नलघमुजयेरि क्यं भूमिभितरो भजो च प्रकल्प्य तद्टुम्बादूनः संकोच्यमानः कर्णः कथ- चिदपि न स्यात्तदितरो भूमेरधिको न स्यादेवमुभयथाऽ- प्येतदनुक्तमापि बुद्धिमता ज्ञायते । विषमचतुभजफलानयनाय करणसू वृत्ताधम- भ्यस्े त्‌ कणाभ्यतः स्थित यं तयाः फ्टक्य फटमन्र ननम्‌॥ , अनन्तरांक्तक्षेत्रानतख्यस्योः फट ९२४ । २६१० ` अनयोरक्यं ३२३४ तस्य फलम्‌ । बु ° वि ०-तथा तद्न्यकर्णे यो ₹म्बस्तस्माहटघुरन स्यात्‌ । एवमन्यकणैस्वोव्यां दीर्षाऽ्यटम्बाहषुमे स्यात्‌ । इदं कर्णस्य दीपतवं छषुत्वं जञावेष्टकणेः सुधिया परकरप्यः। सुधियेति हतुगमम्‌ । ततः परा कृथितमपि कणमेवं परीक्ष्य फरादिकं धीमता कथनयिपिति । अत्रोपपत्तिराचार्यणोपपादिता-चतुभंज- मित्यादिना । चतुभुजमकान्तरकोणयोराक्रम्य सको च्यमानं तरिभुजत्वं याति । तत्र कर्णपाश्चद्रयोत्नयो भूजक्ययोरम॑ध्ये स्वस्पमुनेक्यं मूमिः। तदितिरपार्वस्थो मजो भुजयिव । तवर यो टम्बस्तहम्बादृनः सेकोच्यमानोऽ्यकर्णः कदा- चिन स्यात्‌ । स्वकीयभूमेरधिको न स्यात्‌ । एवमन्यकर्णोऽपि । एकस्याधि- क्येऽन्यस्य न्युनत्वमित्यादि सष्टम्‌। अति एवोक्तमाचार्थणेषदनुक्तमपि बुदि- मता ज्ञायत इति। म॒जपमाणाभर्कजरखाकामिः के भुवि विन्यस्येकान्तर- कोणयोराक्रम्य मन्दानां प्रतीतिरुत्पाद्या ॥ १८२ ॥ अथानन्तरोक्तक्े्र फटसाधनमुपजात्यु्तरार्धेनाऽऽह~ज्यसरे तु कर्ण - भयत इति । अन्नत्येषु स्वचतुर्ुजेषु । नुनं निश्चये । आयोक्तस्थुटफलसा- धनपिक्षया स्पष्टत्वद्योतनार्थमर नूनमिति प्रयोगः । रोषं स्पष्टम्‌ । वासनाऽ- प्य्र सष्टा ॥ १८३ ॥ ष्टी ° पि ०-मुजयोरेक्यं मूं प्रकल्प्य । इतरो मजो । तहम्बादूनः संकोच्यमानः कृणैः कथंदिन स्थात्‌ । तदितरो भूमेरधिको न स्यात्‌। एतदनुक्तमपि बुद्धिमता ज्ञायते । न्यासः ॥ १८२ ॥ अथ करणसू वृत्ताधनाऽऽह~त्यसे तु कृणामयत इति । अनन्तरोक्रक्ष- बान्तस्त्य्षयोः फले ९२४ । २३१० अनयोरेक्यं तस्य करं ३२३४ । अस्योदाहरणं पूरं लिखितमेव ॥ १८३ ॥ १७४ षुदधिविलासिनीटीलावतीमिवरणदीकाभ्यां समेता~ (केभष्य ० समानलम्बस्यावाधादिज्ञानाय करणस वृत्तद्यम- समानटेम्बस्य चतुषजस्य मखानकमिं परिकल्प्य भूमिम्‌ । भुजो भजो उयसददेव साध्ये तस्यावप टम्बमितिस्ततश्च ॥१८४॥ बु °वि ०-समानरम्बक्षेवादितरचतुरभुजं रम्बयोः क्णयोवां मध्य एकस्य निदं शन नियम्यते । समानटम्बं तु समानलम्बत्वेनेव नियम्यते । अतः समच- रभुजादिषु रम्बयोः कणेयेर्वेकस्य कथनेन नियतकर्णादीन्‌ प्रसाध्येदानीं समलम्बक्षे्रस्य समटम्बत्वेनेव नियतत्वात्त्र नियतकर्णादीनुपजातिकादये- नाऽऽह-समानटम्बस्य चतुमभुजस्येति । आबाधयोनेति। समानरम्बस्य चतुरमंजक्षेत्रस्य मुखोनमूमिं म॒म प्रकस्प्य मुजो मुजयेव प्रकस्प्य त्यस्सवदेव त्रिम॒जे भजयोयाग इत्यादिना तस्य समानटम्बस्याऽऽवापे साध्ये । ततो लम्बमितिश्च साध्या । कतितत्यसे यः साधितो खम्बो ये च साधिते आबाधे ते एव समानटम्बे चतुभुजे भवतः । तत्राल्पाऽऽबाधा अत्पभुजा- भिता । अन्याऽन्यरुम्बनिपातादन्यभुजाभितेति आबाधयोना या चतुरस्रस्य भूमिर्नं तु कसिपतत्यस्लस्य । तस्या टम्बस्य च यौ वर्गो तयोरेक्यस्य मृं वहम्बाभितः कर्ण; स्यात्‌ । एवमाबाधाद्रयेन कणद्रयं स्यात्‌ । फरं तु कणोभयतस्यसद्रयफटयोगेन स्यादिति प्रागुक्त्येव भवेत्‌ । विदेषाभावात्‌ । समानटम्बे नियमम््रह~-समानटम्बे टघुदोःकृयोगादिति । समानरम्बे केत लघुभ॒जमूमियोगान्मुखान्यदोःसेयुतिरल्पा स्यात्‌ । ददृग्विधं यतर क्षेत्रे भवे- तदेव समानरम्बं स्यात्‌ । नववन्यदित्यथः । अत्रोदाहतक्षते टधुदोः- कृयोगः९९ मुखान्यमुजयोयोगः ७७ अयमल्पः। अत इदं समानटम्बं युज्यते । प्वादादेकेति यत्पागुक्तं कषेत्रं तत्र टघुदोःकृयोगः ११५। मुखान्यदोःसंयु- विः ११९ । इयमत्पा न स्यादत इदं कर्थचित्समानलम्बं न भवेदिति । अत्रो- पपत्तिः-समानटम्बे कषेत्रे भृमुखयोमंध्ये स्व॑त्र॒रम्बतुल्यान्तरत्ाछम्बद्रया- नतव कषे्रखण्डं त्यक्तवा ठम्बदुयस्य बहिः पार्चस्थितं जात्यदयं रिष्यते । तन्जात्यद्यं संयोज्य त्रिभुजं स्यात्‌ । तत्र तिभुजे चतुभजस्य मुजावेव भुजो मृखोना भमिर्भूमिः । अतोऽत्र तरिमृजे जयोर्योग इत्यादिना यः.साधितो ही ° वि ०-अथ कृरणसूत्रं वृत्तदयम्‌-समानटम्बस्येति । आबाधयोना इति च ॥ १८४ ॥ १८५ ॥ प्कैणरम्‌ ] लीलावती । १७५ आवाधयोना चतुरसभूमिस्तष्टम्बवर्भक्यपदं शरुतिः स्यात्‌ । समानलम्बे लघुदोःकुयोगान्मुखान्यदोःसंयुतिरल्पिका स्यात्‌ ॥ उदाहरणम्‌-द्विपारान्मितव्येकचत्वारिंरान्भितौ भुजौ । मुखं तु पथर्विरात्या तुल्यं षष्टया मही किट ॥ १८६॥ न~~ ----------------------~---------------------------------~--- ~~~ ~~ न कनय्णमयक्नि ब ° वि ०-रम्बः स॒ एव तत्र समानखम्बचतुरसे रम्बः स्यात्‌ ।ये च साधिते आबाधे ते एव रम्बतदाधितबाह्यीमध्ये भवतः । अतस्तयोरन्यतरयाऽऽबा- धया ऊना या समखम्बचतुरसस्य भूमिः सा तस्मश्वतुरसे तम्बस्य द्वितीयाऽ वाधौ स्यात्‌ । सेव मुजोः रम्बः कोटिः । अतस्तयेोर्गक्यमूखं तलम्बा- भ्नितः कणेः स्यात्‌ । एवमन्यावापयाऽ्यरम्बाभितः कणैः स्यादि- त्युपपनं समानरम्ब इति । विषमटम्बक्षेतरे मुखाभितकोणयोमध्ये बहद्धजाभितकोण एवाधिकः स्यात्‌ । तत्कोणस्यान्ःसंकोचनेनेतरको- णस्य बहिःप्रसरणात्तयोः कोणयोः समतेन तत्समरम्बत्वं याति । अतो बहदरनमुखयोयगे खघुमजभूमियोगादसते सलयेव कोणयोः समलं स्यात्‌ । अधिके तु तद्धिकतेनाधिककोणः संकोच्यमानोऽप्यन्यकोणसमत्वं न प्रामो- त्येव । अत उक्तं-समानरम्बे टषदोःकयोगादित्यादि । अगोदाहतक्षे. बदरयमिदं मजप्माणाभिक्रजशराकामिभवि विन्यस्य मन्दावबोधार्थं समान- लम्बस्य संमवाक्तमवो कमेण दृशंनीयो ॥ १८४ ॥ १८५ ॥ अत्रोदाहरणं सारधानृष्ट्दयेनाऽऽह--दविपश्चाशन्मितव्येकेति । अतुल्य रम्यकं क्षे्मिति । कणो त्प॑राविति। दिपश्चाशन्मितश्च व्येकचत्वारिर- न्मितश्च तौ यत्र केरे मुनी स्तः । पशचर्विरात्या तुस्यं तु मुखं षष्टया तुल्या मही । इदं किल विषमटम्बं केतं पूररदाहतम्‌ । यतः षटूप्चाशत्‌ मिषषटिश्च फणयोर्भिती नियते । एतावनियतकणयोः सतोर्विषमटम्बत्म्‌ । तत ित्रेभरौ न ~~ ~ ---------~--=----------=--- ली ° वि ०~-उदाहरणम्‌-क्षेबद रनम्‌ । द्विपश्च शिति । तिमुजे भजयोः ५२। २५ योगः ७७तद्न्तरेण २७ हतः २०७९ भुवा ६३ हतो ठन्धं ६३ ।अनेन भूः ६३ नयुता १०। ९६ दिता १५।४८ आबाधे दमे । स्वाबाधामुजो ४८।५२ तत्कती २३०४। २७०४ तदन्तरं ४०० तन्मूले म्बः। अन्यत्र स्वाबाधाभजौ १५ । २५ तेत्छती २२५। ६२५ तदन्तरं ४०० तन्मुखं ठम्बः २० सएव । भथान्यषर । अन्यत्र युजो ६०।३९ तयोर्योगः ९९ पदृन्तरेण २१ गुणितः २०७९ १७६ बुद्धिविलासिनीटीलावतीविवरणरीकाभ्यां समेता - [कषेज्व्य ~ क क [२ # अतुल्यलम्बकं क्षेत्रमिदं पू्वेरुदाहतम्‌ । षट्पथाराल्तिषा्श्च नियते कणयोर्मिती । कर्णो तत्रापरो ब्रूहि समलम्बं च तच्छरृती ॥ १८७ ॥ > । अत्र वृहत्कर्णं जिषष्ि- कः, \ मितं प्रकस्प्य ज्ञा(जा)तः सि प्रागवदन्यः कर्णः ५६। अथ षट्पञ्ारात्स्थाने र्म द्वाजिरान्मितंकर्ण ३२ बु०वि०- करणो तहि । एकसििन्कर्णे न्यूने कल्पिते सत्यन्योऽधिकः स्यात्‌ । इति कणयोरन्यथात्वम्‌ । तदेव क्षें यदा समरम्बम्‌ । समो उम्बौ यस्य तत्समलम्बम्‌ । तदा तच्छरती बरूहि । यद्रा समश्वासो रम्बश्च समरम्बः । तं ब्रहि । तस्य श्रुती च त्राहि । अत्र पट्पश्चाशन्ितामेकां शरुतं प्रकृत्प्य परा्त्साध्यमानेऽन्ये कर्णे टम्बनिपातान्तरामावाहम्बयोरनयोः ४८ । १५ शक्यमेव दवितीयः कर्णः ६३ । यद्वा षट्पश्चारस्स्थाने दार्विंशन्मितं कर्णं टी ०वि ०-मुवा ६३ हते रन्धं १३ अनेन मू ६ ३रूनयुता ३०। ९६ दिता १५ ४८ जति आवापे । स्वाबाधाभुजौ ४८। ६० तत्छती २३०४।३६० ० तदन्तरं १२९६ तन्मूलं ठम्बः ३६ अन्यत्राऽऽबाधामृजो १५। ३९ तत्छती २२५ १५२१ तदन्तरं १२९६ वन्मूटं ठम्बः ३६। अथ द्वितीयकणानयनम्‌ । अन्य बाऽऽबाधयोरेकककृष्स्थयोरन्तरं नास्त्येव । तस्मात्ततछतिसंयुतत्वं गतमेव । केवलं उम्वेक्यवगंमूठमेव द्वितीयः कणं; । यथा टम्बयोः २०। ३६ रक्यं ५६ वर्गैः ३१३६ तन्मृटं द्वितीयः कर्णः ५६ । अत्र बृहूत्कर्णं तरिषष्टे ६३ मिते प्रकर्प्यान्यः कणः साधितः । अथवा षटूषश्चारत्स्थाने ५६ द्वार्वि शन्मितः ३२ कर्णः कलितः । तत्र भजो ३९ । २५ तद्योगः ६४ । तदन्तरेण १४ हतः ८९६ भुवा ३२ हतो टठन्ध २८ तेन भूः ३२ उनयुता ४ । ६० दटिता २।३० जति आवापे | स्वावाधाभेजो ३०।३९ तक्छती ९००। १५२१ तदन्तरं ६२१ तन्मृाभावात्करणीगत एवायं छम्पः । अन्यत्राऽऽवा- धामुजौ २। २५ तत्छती ४ । ६२५ तद्न्तरं ६२१ तदेव । अन्यभ्यश्ञे ६० । ५२ योगः ११२ तदन्तरेण ८ गुणः ८९६ भवा ३२ हतो ठब्ध ,२८ तेन भरः ३२ नयुता ४। ६० दटिता २।.३० आबाधे । आवाधा* करणम्‌ ] लीलावती । | १५५ श (०९ २६ ५२ प्रकल्प्य प्रागवत्साध्यमाने करणं न्यासः । जातं ३२ ३५ करणी खण्डद्रुयं &२१।२५००। अनयामरटया- २९ | ५५१ | ५& | २६ रेक्य द्रतायः कणः ९1. 4.4 | २५९ | ध अथ तदेव क्षत्र चेत समटम्बम बु ° वि ०-पकर्प्य प्राखदष्टोऽत कर्णः परथमं प्रकल्प्य, इत्यादिना साध्यमानः - न्यकर्णे जाते उमयत्यञ्लयोरप्याबपे २।३० | दऊम्बावपि करणीगन्‌। २७०० | ६२१ । अत्राऽऽवाधयोरिकदिकिश्ययोः समव्वेनान्तराभावाहम्ब- ~-----=---- - ठी °वि ०-मजौ ३० ।६० तत्छती ९५०० । ६६०० तदन्तरं २७०० मृश्र- भावात्करणीगत एवायं कणः । अन्यत्राऽत्राधामुजो २।५२ तत्छनी ४ । २७०४ अन्तरं २४७०० तदैव । खण्डद्वयं ६२१ । २७४०० । अस्थ ६२१. आसनम्‌खाथं वगण महूतैने्टनत्यादिना मल्क्यं दतीयः कृण इत्यथः । यथा ठेदांगो ६२१ अनयोषधोऽयमेव । महतेष्टेन पश्चर्विराति २५ वगण ६२५ ॥ हतः ३८८ १२५ । अस्य पदं ६२३ । गुण ६२५ पदु २५ क्षण्णा हतः। म्‌ धु छेदः १ एकः । गुणित तदेव २५। तेन भक्तं ठव्ये २३ इदं निकटमृलम्‌। १५ अथ द्वितीयं २७०० इदं पञ्वाविंरातिर्५वगेणेष्न ६२५ हं 41 ७५५ २४ निकटमृठम्‌ । अनयोर्मुयोरेक्यं ४५तवर च्छेदन २५ ४.० ६न न्प २.५ २५ ३ १५८ बुद्धिविलाभिनीटीलावतीविवरणटीकाम्यां समेता- [क्ेषवय ~ मुखोनभृपमिं परिकस्प्य भूमिमिति ज्ञानार्थं १ २९ ज्यच कृालपतम्‌ । न्यासः | अच्राधाधे जाते २ १७२ | लम्बश् करणीगतो ७२ 2३4 -2- नः 7 ~~ २ जातः ६८० १६ आसन्नमृटकरणेन जातः &२२ २५ २५ अथे तन्न चतुभज समलम्बः टस्वाबाधानितभूमेः समल- क ~ --------------~ ------~ चु ०वि ०-क्यमेव कर्णः िंचिन््य॒नसप्रसप्ततिमितः ७७ । तस्य ददनम्‌ । अथ तदव क्षिं चेत्समटम्बं तदा तस्य दग्रनम्‌ । अत्र मुखसमं क्षेत्रखण्डं त्यक्वा ्ष्रखण्ड ऽनयोः संयाजनेन व्यस्ं जातम्‌ । अतर मृखोनमूरभिं ममिमिमां ५ == --- ~~~ --- ---- -~~- ~~~ =-----~-~-ननन्नके ठी ०वि०-हपं १ । तदरूपष निवेदितं दाषांाः द्रार्विंदातिः२२। एवं सिद्धो द्वितीयः ५६ कर्णः २२ क्षत्रदुरनम्‌। अथ तदव क्ष्रं यदा समटम्बं चिकीर्षितं तदा समानल- २५५ म्बस्य चतुर्भजस्य पृखानममिं परिकल्प्य ममिमिति व्यस्तं टम्बज्ञामार्थं कसि - तम्‌ । अस्या्थः- मामं ६० मुखन २५ ऊनां ३५ परिकल्प्य भजौ ३९।५२ रत्वा व्यस्वतस्याःभ्वाय सम्बश्च साध्यः । यथा म॒नो ३५।५२ तयोर्योगः ९१ तदन्तरण १३ गुणितः ३१८३ भुवा ३५ हरणे निःरेषाभावाच्छे- दकया: सप्तमिरपवत; छतः १६९ तन मूः ३५ ऊनयुता कार्यां । तदर्थं ५ समच्छेद्‌ १६९५ । १५५ । ऊना मः ६ युता १४४ इदिता जाति आबे ५, ५५ ५ ५ ३ । १.५२ स्वाघाधा भजा ह तत्छ्ता ५ तयोरन्तरार्थ | क | १५२१ समच्छदा ३८०२५ | ^ तयारनरं १८०१६ | अस्य मृखामावात्कतरणी ॐ ९ | २५५ २५५ गत एवायं दम्ब । अन्यत्राऽध्वाधामुजो १५२ | ५२ तत्छृती २९५८४ ५ | २५ २९५८४ तदन्तरं ३८०१६ ध १.५ ५ २५०४ अन्तरा्धं॒समच्छदूा ६ १ धकरणम्‌ ] दीटावती । 1७९ म्बस्य च वर्ग॑यागः ५०४९ अयं कर्णवः । एवं बरहदा- बाधातो दितीयकर्णवर्गः २१४५६ । अनगारासन्नमलकर- ७ @ ~ _ „ धः ४ + ~ = णेन जातो कर्णो १ १२ एवं चतुरश्रे तेष्वव बा्ष्वन्यौ ० 9 कर्णो बहुधा भवतः ॥ भद्ध [1 > ------+ = बु ° वि ०-मुजविव मुजाविमो १ ५।५२ प्रकल्प्य साधितमावाधारम्बाद्विकमाचा- यणेव विवृतम्‌ । तत्र करणीगतटम्बस्याऽऽसनमृल्ग्रहणार्थं कल्पित इष्टवंः ६२५ टबुवृहत्कणेयोश्वमों ४००।६२५ । तेषं स्पष्टम्‌ ॥१८६॥१८५४॥ टी ° वि ०-तदेव। एतस्याऽऽसनमृषयर्थं वर्गेण मह्षटनत्यादरिना कार्यम्‌ । तद्रथा- ढेद्‌शयोरनयोवधः ९५०४ ० ०पञ्चविंतातिवर्गण ६२५दह्‌तः५९४०००००० | एतस्य पद्‌ २ ¢ २ \५ २ गृण ६ २१५५ पद्‌ २ ५१ भुण्णच्छिदा ६ २५५ भक्त न्ष्ध ३८ निकटम्‌रम्‌ ६२२ । अयमेव रम्बः। क्षदनम्‌ । आवाधयोनेति । आबाधयाऽ- ६२५ नेया ३ चतुरचमूमिः ६० ऊना कार्या । तदर्थं समच्छेदौ ३।३०० ऊना ५ ५ ५ गाता २९७। तद्टम्बवगेक्यपदापिति। सा च टम्बश्च तहम्बौ तमोरवगैयेरितरयं ५ तस्य पदं श्रुतिः। सा उब्दरेनावाधीना चतुरभमिः २९५७ तद्रगः ८८२०९ ५ २५ टम्बवगंः सिद्ध एव ३८०१६ अनयोरेक्यं १२६२२५५ छैटेन २५ भक्ते २५ २५ दग्धं ५०४९ ।अयं उव्धाबाधोनचतुरसम्‌मरम्बस्य च वर्गयोगः ५०४९ अयं केणवगंः । एवं वहदावाधोनचतुरसमूमेम्यस्य च वर्गयोगो द्वितीयः कर्णवर्गः २१७६ । यथा बृहदावाधया १४५७२ चतुरस्रमूमिः ६० उना कार्या । तदर्थ ५ समच्छेदौ १७२ | ३०० ऊना भृमिः १२८ त्रः १९३८४ ठम्बवर्गः ५ | ५ २५ नि १८० बुद्धिपिटासिनीटीटावतीविवरणदीकाभ्यां समेता [कषे्रव्य० एवमनियतत्वऽपि नियताववं कणावानीता बह्मगृपाये- स्तदानयनं यथा- के णाश्रितमुजघातक्यमुभयथाऽन्योन्यभानजितं गुणयेत्‌ । गरोगेन मुजप्रतिभुजवधयोः कर्णा पदे विषमे ॥ १८८ ॥ न्यासः । कणाभ्ितभुजघतित्येकवारमनयोः २५ । ३९ घातः ९७५ । तथा ५२ । ६० अनयोधतिः ६१२० । घातयोद्ररयोरेक्थं ४०९५ । तथा द्वितीयवारं २५. । ५२ । अनयोघाते जातं १३०० । तथा द्ितीय- वारं ६९ । ६० । अनयोघति जातं २६४० । घातयोद्र- य ०पि०-एवं चतुभज तेष्वेव बाहुषु कणंयोरनेकत्वसभवेऽपि ब्रह्मगुप्ादिकथितां नियतकर्णयोरानयनस्याऽ्यो दृषयितुं दृदरयति--क्णांभितमुजघावक्य- मिति।उमयथामयपाश् कर्णाभधितो यो यो मजो तयोस्तयोर्भुजयोः प्रथक्‌ परथग्यो घातो तयेरिक्यं कार्यम्‌ । एतदुक्तं भवति । एककर्णस्येकसिमि- नाशं मो स्थितो मृजा तयोर्यो वातः, अन्यपार्रच यौ स्थितौ भृजो तयोरपि मो वातः, तयाघातियोरक्यं कायम्‌ । एवमन्यकर्णस्थाप्युमयपाशच- टी °वि०-२८०१६ तदैक्यं ५४४०० छेदेन २५ हतं २१५७६ | अयं क ५ द्वितीयः कर्णवर्गः ॥ अनयोगासनमानयनम्‌ । तत्र कर्णवः ५०४९ अयं महष्रन पिंजति २० वर्गेण ४०० हतः २०१९६०० तत्पदं ७१ १५२१ गुणप्दक्षण्णच्छिदा २० भक्तं दन्य एकः कर्णः १ | अथ > 9 द्रिनीयः करणवगः २१७६ । अयं महतदन पशाविति २५ वर्गण ६२५ हतः १३६०००० तत्पदं ११६६ गुणपदक्षण्णच्छिदा २५ खन्धो ४ दवितीयः. कणः १६ अव व्यवस्थामाह~-ममानापि। समानटम्बे चतुरस टधदोः- इ २.१ कुयगान्‌ टषृमजमृमियोगात्‌। दवृमुजः ३९ क ६० योगः ९९ एतस्मानुखा- न्यदःसंगुतिः। अन्यदा: ५२ मृं २५ तत्संयुतिः ५४ इयमस्पिका मवति । एवं तर्स तप्वेव बराहुष्वन्यावन्यो च करणा मवतः ॥ १८६ ॥ १८७ ॥ एवमनियतवे पि नियतवच्कणौवानीती ब्रह्मगुपायेस्तदानयनं महताऽऽयासेन। प्रकरणम्‌ ] ठीावती । १८१ थोरेक्यं ३९६४० । भुजप्रतिभुजथोः ५१९ । ६९ घातः २०२८ । पश्चात्‌ २५। ६० अनयोवेधः १५०१ । तयोरैक्यं २५२८ । अनेनेक्येन ३६४० गुणितं जातं पूर्वे कयं १२८४१९२ ० । प्रथमकणांभितभुजघतिक्येन ४०९५ भक्तं लब्धं ३१३६ । अस्य पटं ५६ एककर्णः । तथा द्ितीयकणर्थं प्रथमकर्णाभितभजघातेक्यं ४०९५ भुजप्र- तिभजवधयोग ३५२८ गुणितं जातं १४४४७१६० । अन्यक णाभित घातेक्येन ३६४० भक्तं लब्धं ३९६९ । , अस्य मूं &३ द्वितीयः कर्णः । बु °वि ०-स्थितमुजपातयोरैक्यं कार्यम्‌ । एवं सिद्धमेक्यदयमन्योन्यमाभतं कार्यम्‌ । प्रथमेन द्वितीयं द्वितीयेन प्रथमं भकतमित्यथः। एवंविधं द्रयमपि गुणयेत्‌ । केन। मृजप्रतिभृजयोवेधयो्योगेन। भृजस्य प्रत्यभिमुखमन्यो भुजः पतिभुजः । मृजश्च प्रतिमृजश्च मुजप्रतिमजो । तो भूमिमुखे पार्वमुजो च भवतः| तयोः परथग्यो वधो तयोर्योगेन गृणयेदिव्यर्थः । तयोरमूले विषमे चतुर्भुजे कर्णौ स्तः। अनन्तरोदाहतक्ेत्र एकपार्धे कर्णाधितमुजाविमो १९ । २५। अन्यपाश्ं चेमौ ५२।६०। अनयोः प्रथग्बातौ ९४७५।३१२० अनयोरेक्यं ¢०९५। एवमन्यकर्णाधितमजाविमो २५। ५२ अन्यपार््े चेमो ६०।१९ अनयोः पृथग्घातो १३०० । २३४० अनयोरेक्यं ३६४० एवमे- क्यद्यमन्योन्यमाजितं जातम्‌ ३६४० । ४०९५ । मुजपतिभृजाविमो ४०९५ ३६४० २५ | ६० इमो च ६९। ५२ अनयोः पथग्घातो १५०० । २०२८ । अनयो्योगः ३९२८ । अनेन वदृद्रयं गणयित्वा जातं ३५२८ * ३६४० ॥ ३५२८ * ४०९५ ॥ गुणकहरो गुण्यहरो ४०९५ ३६४० च यथासंभवमपवत्यं तन्मूठे जातो कर्णो ६३ । ५६ । एवं पश्चादादेकेति र्वोदाहतक्षत्र कर्णाभिितमृजयतिक्ये इमे ६४६८ । ७१४० । भुजप्रवि- मुजवधयोयोगोभ्यं ६५४५ । उक्तवज्जातौ कर्णो ८५।७७ । अ्रो- पपत्तिरवक्ष्यते ॥ १८८ ॥ ठी ° वि ०-यथा-कणाधितौ यो मजो तयोषीतः परस्परगुणनं तयोरेक्यमुभयथःऽ- न्योन्यभाजितं रत्वा मुजप्रतिमुजघातयोर्योगेन गुणयेत्‌ ॥ तयोः पदे विषमे १८१ वबुद्धिवि्ामिनीटीरावतीविवरणरीकाभ्यां समेता- [केऽव्य १~ अस्मिन्विषये क्षे्रकर्णसाधनप्‌। अस्य कर्णीन यनस्थ परक्रियागोरवं लघुप्रकियादर्घनद्रारेणाऽऽह-- अभीष्टजाप्यद्र यबाहुकोटयः परस्परं क णहता भुजा इति। चतुमुजं यद्विषमं प्रकल्पितं श्रुती तु त्न त्रिभुजद्यात्ततः ॥१८९॥ = "ल~ -- ~~ न भ-का बु °वि ०-चतुरभ॑जेऽनियतकर्णैतेऽपि नियंतकर्णयोरानयनस्यास्य प्रक्रियागोरवे सपि टघुप्रकारान्तरस्य दृरोनमेव दूषणं वेरास्थेन्दरवजाग्यामाह--अभीष्टजात्यदू- यबाहुकाटच इति । बाहयोवधः कोटिवधनेति । इष्टयोराहतिदिप्रीत्यादिनाऽभीष्टं यनात्यद्रयं तस्य बाहू च कोटी च बाहुकोटयः प्रस्परकणंहताः सत्यो भूना स्युः । एकस्य कर्णेनान्यस्य बाहुकोरी गृण्ये । तस्य कर्णेनान्यस्य । एवं चतारो भुजाः स्युरित्यर्थः । एभिश्रतुरमिमंजेयीदविषमं चतुमुजं प्रक- टी ° वि ०~-चतुरसे कर्णो भवतः। तद्यथा-क्णाधितो भजो २५।५२ तयोरन्यो- न्यघातः १३० ०तथा कर्णाभितो मजो ३९।६० तयोर्षातः २३४० षातयो- रेक्यं ३६४० तथाऽ्यौ कर्णाभितौ भजौ ३९ । २५ तयोरघातः ९७५। तथा कर्णाधितो भुजे। ५२। ६० तयो्घातः ३१२० पुनधौतयोरेकेयं ४०९५। एवमुभयथा भृजघतेक्यं विधायान्योन्यभाजितं कृयीत्‌ । तद्यथा- ३६४० | ४०९५ तयोमुजप्रतिमृजघातयोर्यागेन गुणयेत्‌ । तथा हि-मृजप्रति- ४०९५ | ३६४० भुजो पूर्वपश्चिममजो २५। ६० तयोवेधः १५०० तथा भुजपतिभृजौ दक्षि णोत्तरो ५२ । १९ तयोवैधः २०२८ वधयोर्योगः ६५२८ । अनेन ३६४० अयं ३५२८ गुणितः १२८४१९२० छेदेन ४०९५ हतो रब्धं ३१३६ अस्य पदं ५६ एकः कणः । पनयोगिनानेन ३५२८ अयं ४०९५ हतो जावः १४४४५१६० छेदेनानेन ३६४० भक्तो न्धं ३९६९ अस्य पदं ६३ द्वितीयः कर्णः ॥ १८८ ॥ अस्य कर्णानयनस्य प्रक्रियागोरवं दूषणं रघुपरक्रियादीनद्ररेणाह-अभी- शेति । अर्मीष्टं यज्जात्यद्रयं शुद्धं त्िकोणद्रयं तस्य बाहुकोरयो बाहुकोरी गऽन्योन्यं कणंहताः सन्तो भुजा विषमचतुरसे स्युः। पञ्चाभिः५ पञ्च गुणिताः २५ । प्रञ्च- मिद्रादरगुणिताः ६० । एवं योद १३ िगुणिताः ३९ अयोदशमिः १३ चतारो गुणिताः ५२ एते विषमभुजाः । तत्र महती भूमिः ६० रघु मखं २५ इतरो भुजो ३९। ५२ । तत्र विषम उक्ताज्जात्यत्िकोणद्रयाच्छरती सतः। परकणरम्‌ | ठीलावपी । १८४ बाहयवधः कोटिवधेन युक्स्यादेका श्रुतिः कोरिभिजावधेकयम्‌ । अन्या कघो सत्यपि साधनेऽस्मिन्पर्वेः छृतं यदगुरु तन्न विद्मः ॥ न~~ ~~~ ~~ ~~~ = ~~ ~ ---~- --~---------------------~~--*------ -- ~~--~~ ~~~ --~-~-. 1 बु ०वि ०-स्पिं तत चतुभज ततचिभुजद्रयाच्छृती स्तः । कथं भुत स्त इत्याह- बाह्योरित्यादिना । तस्य तरिमृजद्रयस्य बाह्ोर्वधः कोटिवषेन युगेका श्रुतिः स्यात्‌ । कोटिमजानामाबाधयोघौतयोरेक्यमन्या शरुतिः स्यात्‌ । परस्परमिति मण्डूकष्ठुतन्यायेनाताप्यनुवतेनीयम्‌ । ततश्वायमथ॑ः, एकस्य कोटया, अन्य- स्य, भुजं संगुण्य तत्कोट्चाऽ्यस्य भुजं संगुण्य तदेक्यमन्यकर्णंः स्यात्‌ । इति उदेशकोदिष्टचतु्म॑जस्य मजा यथा स्युस्तथेव जात्यद्रयं सुधिया ताव- त्कत्पनीयमित्यर्थसिद्धम्‌ । एवं उषुस्ाधनेन रषघुकर्मणि साधने सत्यपि पव्रसगुपारिमिर्बह प्थुपरकरियं यत्कणंसाधनं छतं तन हेतुं वयं न विद्मः ययोपपच्या प्रसाधनं छतं तयेव युक्त्येतस्मिवुसाधने सत्यपि ठघसाध- नमदृष्ट्वा बहत्साधन्‌मेव दुष्टं तत्र कारणं व्यं न जानीम इत्युपहासः । ननु टपुसाधनं तावनज्जात्यद्रयकल्पनेन सूक्ष्मवुद्धीनामेवोपयुज्यते बहत्साधनं तु सर्वेषामुच्चावचानामिति चेन । यतः साधितनियतकर्णौ जात्यद्यात्कसि- चतुरस्र एव भवतो नान्यप्रवयेतत्पागुक्तमेव-प्रसाधितौ तच्ृवणावित्या- दिना । अथाऽनन्तरादाहतचतुरसे कणंसाधना्थमिष्टे किते १ । २ आभ्यां प्राग्वदुषनं जात्यम्‌ । अन्यादिषटद्रयं २।३ आभ्यां जातं ५ | जात्यम्‌ । अस्य कणनानिन १३ गुणित इतरस्य भजकाटा ५२ । ३९ तत्कृण ५ नानेन ५ गु- र णिते इतरस्य मृजकोटी ६० । १९ २५ । एवं जाता भुजाः५२ । ३९ । ६० । २५॥ त॒ महती भूषु मुखमितरो भुजाविति जातं चतुरस्रम्‌ । “द पदेव तस्य जात्यद्रयबाहोर्वधोऽयं १५ कारिवधेनानेन ४८ युक्तो जात एकः कर्णः ६३। > परस्परं कोरिम॒जघातो २०। ३६ अन- ५९ यारकेयमन्यः कणः ५६ । यत्र॒ महती भ \ म्ठचु मुखमितरो भजाकिति न्यस्तं क्षेत वे्देवेतो कर्णो स्तः । यदा तु पावभ- द जमुखयोमग्यत्यये त्वा एवदेव न्यस्तं त्रं पद्‌ जाष्यद्ुपकर्णयारनयोः ५। १३ वधो द्वितीयः कणः ९५ स्यादि- १८४ बुद्धिविलासिनीठीलावतीविवरणटीकाभ्यां समेता- क्षे्ग्य ~ बु ° वि ०-त्याह-यदा तु पाश्चमृजमखयोरित्यादि । तस्य दृक्षनं एवंपरवोदाहते पश्चारदेकेत्यादिना चतुरस कर्ण साधनार्थं कसितं जात्यं यथोक्तकरणेन भातो कर्णो ७७ । ८४ उदाहतकषेतरे प्ा्धभृजमुखयो््यत्ययो दृशयते । अतो जात्यद्रयक्रणेयोरनयोः ५। १७ वधो द्वितीयः कर्ण; स्यात्‌ | एवमत्र जातो कर्णो ७७। ८५। अतरोपपत्तिः-विषमचत्‌र्मूजे किर कर्णं दयावच्छेदेन त्यसचतुषटयं वतेते । अतस्यस्चतुष्टययोगेन विषमचतुर्मुजमस- यते । तदर्थं त्य्लचतुष्टयं कर्प्यते । तवोक्तवत्कल्पितमिषटं जात्यदयम्‌ | 9 (8 र ५५ > (> च्व न अकरणीगतजात्यस्य भुजकोटिकर्णंः केनविदिषटेन सेगुणितैरकरणीगतं जा- मन्यद्धवत्येव । अतः प्रथमजात्यस्य भृजकोटितुल्येनेष्टेन चान्यजात्यस्य कर्णादीन्‌ द्विधा संगुण्य जात्यद्रयमन्यज्जायत । एवमन्यजात्यस्य भृजको- रितुल्येनेष्टेन पथमं संगुण्य जात्यद्रयम । एवं कमेण जातं जात्यचतुष्टयम्‌ । . र [8 ३८ | ९ ५८ ॥ 7 २ [< १५ ~ ९% ३६ एतानि परिवप्यं क्णादीन्भुजस्थान निवेश्य यथायोगं संयो्य जातं षिष्‌- पकणरम्‌ ] लीलावती । १८५ जात्यक्षे्रद्रयम्‌ । न्यामः | एतयोरितरेतरकर्णहता भुजाः १, ५ कोटयः इतरेतरकर्णहताः ४ कोटयो भुजा इति छते जातं # २५। &०। ५२ । ३९ । ५4 -~------ ~ ----~ ~~ ---- --~---^~~ ~^ 9 कि = नतीजा त > ~~ = ~> ~ = ~न > बु ° वि ०-मघतुरभृजमेतत्‌ २५ ८ + ५२ ३९ न $ भ # १५ ६ ६० अव्रमीष्टनव्यद्रयस्ये मुजकोटयः प्रसरं क्णैहतास्त एव मुजा नायन्ते । अत उक्तम्‌-अभीष्टजावयद्रयेतयादि । बाहोर्वध एककर्णस्येकं खण्डम्‌ । केव्विधो द्वितीयम्‌ । अतस्ध्ोग एकः कर्ण; । प्रस्परभजको- एेवातावन्यकण॑स्य खण्डदरयम्‌ । अतस्तद्योगो द्वितीयः कर्ण; । अत उक्त- बाह्लोकधं इत्यादि । एवं कणखण्डद्रयं प्रागेककणदिद्वितीयकणसाधने साधै- तखम्बद्रयतुल्यं भवति । टम्बनिपातान्तराभावात्‌ । यदा टघुमृखं महतीं मूरितरो भृजो यथा स्तस्तथा जात्यचतुटयं संयोज्य कतं क्षेत चेदा परथमकणेस्य सण्डयोः परस्परा्रिमुख तात्तद्योगः कर्णः स्यात्‌ । यदा चन्यथा संयोज्य छृतं केवरं तदा पार्॑भुजमुखयो्वयत्यासः स्यात्‌ । तत्‌- --~~ ~~ ~~~ --- -- -~~----~-~-~---- ~~~ ~ ~ ~~~ ----~----~-------~-------- ~~~ ~~~, ्ी वि ‹ -भती एवाह-बाहोवध इति। बाहोः १२।४ वधः ४८ कोट्योः ३। ५ वधेन १५ युक्तः ६६ एकः कर्णः। कोटिमुजयोः ३। १२ वधः ३ ६ पुनः कोटिभुजयोः ४। ५ वधः २० वधयोः ३६।२९ एेक्यं ५६ अन्यः कृण; | ३। १८६ बुद्धिविटासिनीटीलावतीषिवरणदीकाभ्यां समता- [ केतरव्य °~ तेषां महती मरकघुमुखमितरो वाद्‌ इति प्रकस्प्य क्षेजदर्- [8 .॥ क & कभ नम्‌। इमो कर्णा महताऽऽयासेनाऽऽनीती ६३ ।५६ । क्कि ~ -- ~~ ---------------~~------- + घुर वि० द र्नम्‌ ३९ ^ ` ४ ८ भ # ४ 1 ध ^ # ह \ ५ २ | त (१ क \ । । €$ र # । १. ॥ # ८ २ ६० अतराऽध्नीतप्रथमकणंखण्डद्ुयस्यास्य ४८। १५ प्रस्परामिमुखत्वं न स्यात्‌ । कितु अन्यकणखण्डद्रयस्यास्य ३६ । २० यदृन्तरं तदव १६ मध्यान्तरं स्यात्‌ । एतदैव इष्टाऽ्च कर्णः प्रथमं प्रकतप्यत्यादिना साधितमे- कृदिकृस्थावाधयोरन्तरं स्यात्‌ । रतदव टम्बनिपातान्तरं स्यात्‌ । सेव कोटिः । एतत्सपपचं दृ्ीतं पराक्‌ । टम्बद्रयतुन्यस्यास्याऽऽनीतस्य कणख- ण्डदुयस्य ४८।१५ यागा ६३ भजः । भजकोटचोवंगंयोरनयोः ३९६५ । २५६ एेक्यस्य मृटमिदं ६५५ प्रथमः कर्णः स्यात्‌ । अयं जालयद्रयकणयो- रनयोः १३।५ वधतुत्य एवोतपद्यते। अत उक्त-यद्‌ा तु पाश्वमूजमुखयोर््य- त्यास्‌ रत्वा न्यस्तं षेव तदा जाल्यद्रयकणयोवधातप्रथमः कण; स्थात्‌ , इति । इयमवापपत्तिः प्रकारान्तरेण सुगमा वक्ष्यते । अथेतत्पु्रोपपत्तिमङ्गीरुत्य त्रह्मगुप्रसूजापपात्तः सुधिया कल्प्या । तद्यधा-अत्र किल प्रागुक्तजात्यद्र- यस्य बाहयोवंधः प्रथमकणंस्येकं खण्डं कृोाटिवधो द्वितीयापित्युक्तं त्कर्णा- धितावकपाश्वस्थों मजो २५। ३९ । इमावन्योन्यकणेगुणिताभ्यां जात्य- दुयमजाभ्यां जायत । अताऽनयोषति जाव्यद्यबाह्यवैमेन कणघातगुणितेन समः स्यात्‌ । तथाल्यपाशवस्थो मृजा ६० । ५२ ईइमावन्योन्यकर्णगुणिते जातयद्रयकोटी जायते । अता भनयार्घाति। जात्यद्रयस्य कोटिवधेन कणघातगु- णितन समः स्थात्‌ । अतस्क्र्णाभितमृजपतिकयं जात्यद्रयकणैधातगुणितः पफरणम्‌ ] टीकावती । १८७ अस्यैव जाल्यद्रयस्योन्रोनरमुजकोट्योर्घातो जातो ३६ । २० । अनयोरक्यमेकः कर्णः ५& । बाह्वोः ३।५। कोटयोश्च ४।१२ घातो १५। ४८ । अनयोरेकयमन्यः कर्णः £ । एवं श्रती स्याताम । एवं सुखेन ज्ञायते । अथ यदि पार्श्वभजमुखयोग्यत्ययं रत्वा न्यस्तं क्षचम । न्यासः । ५ २९५4 ५० = तदा जात्यद्रयकर्णयोर्वधः ६५ । द्वितीयकर्णः। चु ° वि ०-कणैः स्यात्‌। अथ द्वितीयकर्णस्य किटान्योन्यगुणितो जातयद्रयकोटि- भुजो खण्डद्रयं तत्कर्णाधितविकपार्चस्थो मृजा ६० । ३९ । एतावन्योन्यक- णगुणिताभ्यां जाव्यद्रयकोटिमजाम्यामुत््ेते । अतोऽनयोातो जात्यद्रयस्य कर्णघातगुणितोभन्योन्यमृजकाटिवधः स्यात्‌ ॥ तथान्यपाश्वस्थो मुजो २५ ५२. इमावप्यन्योन्यकणं गुणिताम्यां जालद्रयकोरिम॒जाभ्यामृतचेते । अनयो- घातो जाव्यदरुयस्य कर्णवातगुणितेनान्योन्यकोटिभजवपेन तुल्यः स्यात्‌। अत- स्तःक्णाभधनितमज पातिकं जाल्यद्रसकर्णवातगृणितं तत्कर्णः स्यात्‌ । अतस्ते कर्णाधितमृजघ तिके वेदृन्योन्यभाजिते तदा जाव्यद्रयकर्णवातस्य तुत्यगणह- रत्वानागे रतेऽन्योन्यमक्तो कर्णावेव रिष्यते । अथ मुजप्रतिमृजवधमेोर्यागः कणैघात एव भवति । कर्णवातः किल कर्णेन गुणितः कर्णः । तेना- न्योन्यभाजितो कर्णो वेदृगुणितो तदा तुस्यगुणकहरयोः कर्णयोनांो कते कणैवगौविव शिष्येते । अतस्तयोमैटे कर्णो भवत इत्युपपन्नम्‌ । अथ मुज- प्रतिमृजवधयोर्यागः कणघातेन समः कथं स्यात्‌ । तदुच्यते । पुवाक्तजात्य- दयमन्योन्यकणंसमेने्ेन गुणि जातमन्यज्जाव्यद्रयं--- १८८ बुद्धिविलासिनीटीलाबतीविवरणदीकाभ्यां समेता- कषेत्रष्यं ~ हि बु °वि °- + ^ ९ ९५ | २१ (१५ ५५ ५ अनयोरधानि ६५ / ५ ए > | \२ र 3 तानि २ 4 २ 3 हः ६^० (निय ८५ €+ ^,्‌. थधायोगं सयोजय जातं जात्यद्रयम्‌ । अस्य भुजकोटिसमानबाहुकं तदेव विषमचतुरसम्‌। एतज्जाव्यद्रयफटयोगोऽत्र गणितं १७६४ । ततर ममुखघाता- परमेकजात्यस्य फलम्‌ । पार्धवाहु५२।३ ९ वधोऽन्यस्य फम्‌। अतो भृजप्रति- भुजवधयोगार्धं चतुरस्रफटम्‌ । अथ पृवांकजात्यचतुष्टयमेतततुल्यमेवान्य- जात्यचतष्टयं चेवमष्टो जात्यानि यथायोगं संयोज्य जातं चतुरलं कर्णंसमानबाहकमायतचतुरस्षमेतत्‌ । तदृदीनम्‌ । अत्र कृणवधो गणितं ३५२८ । यदेवास्या तदेव विषमचतुरस्फठं स्यात्‌ १५७६४ । एतदेव तत्र भृजपरति- मुजवधयोयगांम्‌ । अवो- विषमचतुरख्षभुजप्रतिभुजवधयो- योगाः कर्णघात एवेत्युपप- नम्‌ । अथ यदि परै भुजमुखयो्ग्यंत्ययं रुत्वेतयुक्तस्य प्रकरणम्‌ ] लीलावती । १८९ अथ सूचीक्षे्रोदाहरणम्‌-- कषेत्रे यत्न हातत्रये ३०० क्षितिमितिस्तस्वेम्दु १२५तुल्यं म॒खं पाह खोत्कतिभिः २६० राराति १९५ धृतिभिस्तुल्यो च तत्र श्रुती । बु ०वि ०-पकारान्तरेणोपपत्तिः कथ्यते । अनन्तरमेव साधितं जात्यद्रय- कोटिमुजसमानवाहुकं विषमचतु॒जं यत्तदेव यदि पाश्वभुजमखयोन्यत्ययं रत्वा न्यस्तं तदा जात्यखण्डयोः संमुखत्वेन समकर्णयोजात्ययोः कणवध एव प्रथमकणंः स्यात्‌ । स एव पृषैजात्यद्रयस्य कणंघातादुतद्यते । अत्‌ उक्तं यदि पाश्वभुजमुखयोव्यत्ययं छृतवेत्यादि ॥ १८९ ॥ १९० ॥ एवमिष्टा भरुतिस्तुल्यचतुमजस्येत्यारभ्य प्रन्थसंदुर्भेण चतुदंशविधचत्‌- भुजक्ष्रेषु सम्यक्फटादिकं निरूप्य, अधुना श्रोतुबुद्धिषिवद्धचर्थं कणंल- म्बयोगाद्धस्तात्ण्डादिप्र्रानिरूपयनन्यद्विषमचतुरमुनं शादु विकीडित- दुयेनाऽऽह-क्षित्रे यत्र रतत्रयमिति । ततखण्डे कथयेति । कित्र यत्रेत्यारभ्य जिन- ली °वि- एवं सुखेन ज्ञायते । क्षे्दरशनम्‌ । अथ यदि पाश्वमृजयोव्यत्ययं रता न्यस्तं क्षेत्रं तदा जात्यद्रयक्णैयोवैधः ६५५ द्वितीयकणं इति ॥१८९॥१९०॥ अथ सू्चीक्षत्रोदाहरणमाह-क्षि् इति । यत्र क्षते भूमिः ३०० । मुखं १२५ बाहू द्रौ २६० । १९५ कर्णौ द्रौ २८० । ३१५ म्बौ १८९ । २२४ त्र कृणम्बयोर्योगद्धरे खण्डे कथय । कणंयोगाच्च ठम्बावधे च बाधः १९० बुद्धिविटासिनीलीलावतीविवरणदीकाभ्यां मसेता~ [क्य ०~ एका खाष्टयमेः २८० समा तिथि ६१५ गुणेरन्याऽथ तद्टुम्बकोौ तुल्यो गोधृतिमि १८९ स्तथा जिन२२४यमेर्थोगाच्छबोटम्बयोः॥ तत्वण्डे कथयाधरे भ्रवणयोयागाच टम्बावधे तत्सूची निजमागंवृद्धभुजयोयांगायथा स्यात्ततः । सावाधं वद लम्बक च भुजयोः सृच्याः प्रमाणे च के मवे गाणितिकं प्रचक्ष्व नितरां क्षेऽ दक्षोऽपि चेत्‌॥१९२॥ अथ संध्यायानयनाय करणमसूत्र वृत्तदयम्‌- टम्बतदाधितबाहमध्यं संध्पाद्यमस्य टम्बस्प । संध्यना भुः पीठं साध्यं यस्याधरं खण्डम्‌ ॥१९३॥ नि~ - (५ ०० ^-^ पु ° वि ०-यमेरित्यन्तं कषे्रकथनं स्पष्टम्‌ । दविपश्चारन्मितेति प्रागुक्तं क्षें पशचगुण- मेततप्तं टम्बादीनामाभेनतवाथं विदपप्रश्नानाह-योगाच्छरवोटम्बयोरि- त्यादिना । श्रवः श्रवणम्‌ | श्रवणटम्बयेर्योगाद्धरेऽप स्थिते ततखण्डे तयोः भ्रवणटम्बयोः खण्डे कथय । श्रवणयोयगादधोखम्बावधाश्च कथय | टम्ब- श्वावधे च ठम्बावधाः । निजमार्गेण वद्धयोभजयोर्योगेन या तसूची स्यात्‌। तयोमृजयोः सूची सृच्याकारं क्षेत्रं स्यात्‌ । ततस्तस्याः सुच्याः सकारा- म्ये स्वाबाधासरहितं च कथय । सुच्या भुजयोः प्रमाणे च के स्तस्ते च कथय । गणिते करालो गाणितिकः । यत अहो । गाणितिक, एतत्सर्व प्रचक्ष्व चेच्वमत्र क्षेत्रे नितरां दक्षः कृशोऽपि ॥ १५१ ॥ १९२ ॥ अथ तावत्मथमप्रभस्योत्तरमार्याद्रयनाऽऽह-रम्बतदाध्रितवाह्वारिति । त- त्संधिर्िष्ठ इति । ठम्बश्च टम्बाभ्नितवाहश्च छम्बतदाधितबाहू । तयोम॑ध्यं य्तदाभ्नितावापेति यावत्‌ । तदस्य टम्बस्य संधिसंज्ञं स्यात्‌ । तेन टी ०वि ०-स्वमार्गेण वृद्धौ यो भजो तयोर्योगेन या सूची स्यात्तां वदु । ततः सुच्याः साबाधमवाधायुतं सम्बकं वद्‌ । सूच्या भृजयोः प्रमाणे च वद । है गाणितिक । गणितकुक्ल यद अत्र सचीक्षत्रे दक्षोऽपि तर्हीदं मृष्टं स्वं षद्‌ ॥ १९१ ॥ १९२॥ तवर करणसूत्र वृत्तद्येनाऽऽह--टम्बति। रम्बलम्बाभितमुजयोम॑ध्यं संधिस यथा ठम्बः १८९ । तदाभितबाहुः १९५। तो कोटिभ्रुती तत्छती ३५७२.१। प्रकरणम्‌ ] लीटावती । १९१ संधिदिष्ठः परलम्बश्रवणहतः परस्प पीठेन । भक्तो टम्बश्रव्योयागाच्स्यातामधःखण्डे ॥१९४॥ लम्बः १८९ । तद्ाभ्रितभुजः १९५ । अनयोर्मध्ये य्टुम्बटम्बाितबाहवगः्यादिनाऽऽगताऽऽबाधा संधिसंज्ञा ४८ । तदूनितभूरिति द्ितीयाऽऽवाधा सा पीठसंज्ञा २५२। एवं द्वितीयलम्बः २२४। तदाभ्रितमुजः २६० पृववत्संधिः १६२ । पीट १६८ । ~~“ -------=------+~-~ ~~~ ~ ~-----~--~-~. --~----------~--~--~--*+ -- +~ ~ ~ ~~ न ~ बुं ० प्रि ० -सेधिनोना मूर्दितीयाऽध्वापेव्य्थः। साऽस्य टम्बस्य पीठं पीठसन्ञं भवेत्‌ । व्यवहाराथमिमे संज्ञे । एवमन्यदम्बस्यापि संधिपीटे सः । यस्य॒ ठम्ब- स्याधरं खण्डं साध्यते तस्य संधिः । दयोः स्थानयोस्तिष्ठतीति द्विष्ठः । अम्बाम्बति षत्वम्‌ । कमेणान्यटम्बश्रवणाभ्यामाहतोऽन्यस्य पीठेन भक्तो रम्बश्रूल्योर्योगात्तयोरधःखण्डे क्रमेण स्याताम्‌ । अ्रोपपाततैः- ततरानुपातार्थं यस्च यस्य उम्बस्याधरं खण्डं साध्यते तदृन्यटम्बस्य पीठे भुजः । तहटम्बश्रवणो कोटिकणां । एतदन्यवर्गे, अन्यत्रिमजं तत्र स्वसं- पि्मुजः। ठम्बकर्णाधःखण्डे कोटिकर्णो । एतत्रिमुजं पूरवानुरूपमेव । अतः पूरवेणानुपातः । यदि परपीएतुल्ये मृजे तष्टम्ब्रवणौ कोरिकर्णौ तदा =-= ~~~ - ~------- “~ ~~ -~~-~- ~~~ ~~“ ------ “~~~ ~~“ = ण भ 0 णा 0 0 भभ टी ०वि ०-३८ ०२५ तदन्तरं २३०४ ततद्‌ बाहुः ४८ स एव संधिसंज्ञः। अस्य॒ रम्बस्याऽऽवाधाऽि सेव संधिः ४८ । तदूना भूः ३० ° परीटसंज्ञा २५२ सेव द्वितीयाऽभ्वाधा। एवं द्वितीयो सम्बः २२४ तदाभितबाहुः २६० । तत्छती ५०१५६ ।६७६० ० तदन्तरं १७४२४ तन्मृठं १३२ सा संधिरसंज्ञा भः ३०० संध्य्‌ १३२ ना पीठं १६८ तत्संधिरिति । स चासो संधिश्च स देष्ठः । यद्रा तयोखम्बयोः संधिद्वष्ठः ४८ । ४८ परछम्बेनानेन २२४ हतः १०७५२ प्रश्रवणेन च २८० हृतः १३४४० प्रखम्बहतोऽसो १०७५२ परपीटेन १६८ मक्तः ६४ रन्धं रम्बाधःखण्डम्‌। कणेहतः १३४४० परपीठेन १६८ भक्तः ८० ठम्धं कणापःखण्डम्‌ । एवमन्यटम्बस्य २२४ संधिः १३२ पररुम्बेन हतः २४५४८ परपीठेन २५२ भक्तः १५९५ उभ्धं १९२ वबुद्धिविलासिनीटी लावतीषिवरणदटीकाभ्यां समेता-[क्े्रव्य ०~ अथाऽऽयलम्बस्य १८९ अधःखण्डं साध्यम्‌ । अस्य संधिः४८। दिस्थः ४८ परलम्बेन २२४। श्रवणेन च २८०। पथग्गाणितः १ ०७५२ । १३४४० । परस्य पीठेन १६८ भक्तो लब्धं ठकम्बाधःखण्डं ६४ । श्रवणाधःखण्डं च ८० । एवं द्ितीयलम्बस्य २२४ । सोधेः १३२ । परल- म्बेन १८९ । कर्णेन चः३१५ ^ प्रथग्गुणितः परस्य पीठेन २५२ भक्तो ठब्ध ठम्बाधःखण्डं ९९ । भ्रव- णाधःखण्डं च १६५। अथ कर्णयो्यागादधोटम्बज्ञानार्थं सूज वृत्तप्‌- ठम्बो भष्नो निजनिजपीठ विभक्ता च वंशो स्तः। ताण्यां प्रागच्छरत्प। प।गाहम्बः कुखण्डे च ॥१९५॥ बु ०वि ०-संधितुत्ये मजे को । एवं प्रथगनुपातद्रयेन खन्धे रस्बकर्णयोगाद्धः- खण्डे ॥ १९३ ॥ १९४ ॥ अथ कर्णयोर्योगादधोखम्बावाधाज्ञानार्थं सूत्रमाभयाऽऽह-रम्बो मुघ्रा- दिति । प्रथगममिगुणितो टम्बो निजनिजर्पाडितिभक्तो वंशो स्तः । ताभ्यां वेज्ाम्यां सकाशात्पागदन्योन्यमूखाग्रगसू्रयोगादित्यारिना भरतयोर्योगालम्बः स्यात्‌ । तछम्बादुभयतां भुमिखण्डे च स्तः । तत्र धुवं शाभिता टष्व्या- वाधा महदा्निता महतीति प्रागुक्तमेव । अनरोपपत्तिः--मृमिभुजयोगा- भ्यामू्ष्वे ठम्बानुसारं नीते सूत्रे सवमागेवृद्धयोः कणे स्यो स्पृरातस्तद्‌- धोये सूत्रखण्डे तो वंशो । यतस्तयोरन्योन्यमृखाग्रगसू्रयोगः स एव ~~ न ० (कि तान मि ० नान > [ण ली ०वि०-टखम्बाधःखण्डम्‌ । संधिः १३२ परश्रवणेने ३१५ हतः ४१५८० परपीटेन २५२ भक्तः १६५ रन्धं कर्णाधःखण्डम्‌ ॥ १९३ ॥ १९४॥ अथ कर्णयोगाद्धोरम्बज्ञानाथं करणसू वत्तेनाऽऽह~--रम्बािति । म्बौ १८९ । २२४ मृवाऽनया ३०० क्रमादणितो ५६७०० । ६७२०० निजनिजपीटभ्यां २५२ । १६८ कमाद्धक्तो २२५ । ४०० इमो न्यो वैरो । ताभ्यां वैशाभ्यां प्रावत्‌ । अन्योन्यमुखमरगसूत्रयोगाशिति पकंणरम्‌ ] लीलावती । १९३ लम्बौ १८९ । २२४ । भू ६०० प्रो जातो ५६७०० । ६७२०० । स्वस्वपीठाभ्यां २५२। १६८ भक्तो । एवमन्न लब्धौ वरौ २२५। ४००। आभ्यामन्योन्यमूलायगस्‌- अयोगादित्यादिकरणेन ठब्धः कर्णयोगादधोलम्बः१४४। भूखण्डे च १०८ । १९२ । अथ सूच्याबाधालम्बभुजज्ञानार्थं सूत्रं वृत्तत्रयम्‌ । टम्बहतः निजसंधिः परटम्रगणः समाहा ज्ञेयः । ' समपरसंध्परेकयं ह।रस्तेनोद्धत। त। च ॥ १९६ ॥ = ------------------~---~----+----~~-~--- ~~~ ~~ ब ०वि ०-कृर्णयोः संपातः । तथा हि । तो वंशो. कोटी निजमारगवद्धो कर्णो कण भभिरेव भजो । एतत्यसद्रयं परस्परं स्पष्टम्‌ । तदन्तव॑र्वि तथेवान्य- यसरदयम्‌ । तव रम्बौ कोटी स्वस्वकरणो कर्णो स्वस्वर्षीटे भुजो । अतोऽन्येनानुपातः । यदि पीठतुस्ये मुजे म्बः कोरटिस्तदा भूमितुत्ये मुने का, इति । ठम्बाभ्यां प्रथगनुपातदरयेन न्धो वंशो ताभ्यामन्योन्यमरा- गरगसूत्रयोगादित्यादिना प्रागवह्धम्बः कुखण्डे च भवत इति ॥ १९५॥ अथ सूचीरम्बावाधामृजज्ञानरू्प तृतीयप्र्नस्योत्तरमायात्येणाऽऽह~-~ ठम्बहतो निजसंधिरेति । समपरसंधी मृघ्राविति । सूर्चारम्बप्रमृजावेति । रम्बयोमेध्य इष्टटम्बेन हतः स्वसः प्रखम्बेनेष्टरम्बाद्न्यरम्बेनाऽऽ- दौ गुणितः सन्‌ समसंजञो ज्ञेयः । प्रस्य रम्बस्य संधिः परसंधिः। सम- शच प्रसंपिश्वसमपरसंधेः । तयोरेक्यं हारसेज्ञं स्यात्‌ । अन्वथसंज्ञा चेयम्‌ । ------ -ननन----- न ------------ न= पि नण न क्‌ ० ज 9 भ त रम टी ° वि-ूजोक्तमारगेण श्रुत्योः कणयोर्योगाछम्बो मूखण्डे च साध्ये । तथा हि-वेण्वोः२२५।४ ०० वधः ९०००० वंशयोगेन ६२५ भक्तो न्यः कणेयो- गाद्धोखम्बः १४४ कुखण्डे यथा वैश्ौ २२५। ४०० अभीष्टमूप्रो, अमीष्ट- मुवाऽनया ३०० हतो ६७५०० । १२०००० स्वयोगेन ६२५ कमा- द्रक्तो न्धे च क्रमाद्भखण्डे १०८ । १९२. ॥ १९५ ॥ अथ सचीरम्बाबाधाभजज्ञानार्थे करणसू वचत्रयेणाऽऽह्‌~खम्बहतं इति । निजसंथिः ४८ परटम्बेन २२४ गणितः १०७५२ स्वरुम्बेन १८९ भक्तो ५१२. | निःशेषाभावादेकिंसत्याऽपवर्वितः ९ समार्योऽयम्‌ । अथं द्वितीया ६५ १९४ वुद्धिविलासिनीटीलावतीविवरणटीकाभ्यां मसेता- | क्षत्रव्य ~ समपरत॑षी भ्रौ सृच्यावयि पृथक्‌ स्पाताम्‌ । हारहतः प्रलम्बः सूचीटम्बो भवेनपघ्रः ॥.१९७ ॥ सृप टम्बप्रपुजो निजनिजटम्बे।दतो भुजौ सृच्पाः । एवं क्षक्षोदः भज्ञे्ेरा।शेकात्किपते ॥ १९८ ॥ बु वि ० नौ समपरसेधी प्रथकपृथगभूमिगुणितौं तेन हरिणोद्धतौ सूचीरम्बस्या- ऽऽाधं स्याताम्‌ । तवात्पमृजान्निताश्तपा महदाभ्निता महतीति प्रागुक्तमेव । स॒वे प्रछम्बो मूमिगुणितो हारहतः सन्‌ सूच्याः सकाशाष्म्बो भवेत्‌ । एवमितेष्टरम्बेन वा सूचीटम्बावाधाः स्युः । सृचीरम्बेन गुणित मुज) स्वेन स्वेन टम्बनोदधतो स॒च्या मुज स्तः । क्त्र एवं क्षोदः । अतः रोधनं भेरारिकात्माशेः कियते । एवमन्यद्‌पि भेरारिकेन पराजेरू्यामिति भावः । अरोपपातिः-स्वमागवद्धमृजयोय।गन सुचक्षितं त्रिभुजं स्यात्‌ । तवर सूरवामजो मृजो । भूभिरव भूमिः । सृ्चाखम्बो ठम्बः । तत्साधनार्थं तद - नुसारमव तदृन्तव॑पिं अन्यत्रिमृजं कलितम्‌ । तत्र॒ चतुभृजस्थेव पाश्च मृज एको मृजः । तदग्रान्यसू्चामजानुसारी ताया भजः कलितः । रम्ब एव ठम्बः। तत्सधिसेकाऽप्वाधा समसंज्ञा । आवाधाद्‌दौनम्‌। अथवाऽ्यद- रनम्‌ । अत्र॒ समरज्ञावाधासाधनाथमुपायः । स्वम्बातरटम्बो यथां न्युनाऽधको वा स्यात्तथा तत्सधिसज्ञावाधायाः समसज्ञाऽभ्वाधाऽपि न्यूनाधिका स्यात्‌ । यतः स्वटम्बाभ्नितमृजस्य न्यूनाधिक्येन तदनुसार केल्पितमजो भप न्यूनाधिकः स्यात्‌ । तन्न्ूनाधिक्येन तदाधिताऽऽबाधाऽपि ली ° वि-निजसंधिः १३२ परटम्बेन १८९ गुणितः २४९४८ स्वठम्बेन २२४ ८९१ भक्तं निःरेषामावदष्र्विरत्या हारभाज्यावपवध्यं जातः समाख्यः ८ पर- ८९१ | ३८४ | = १२७५ संधिः ४८ । तयरेक्यार्थं समच्छेषौ < | ८ | तयोरेक्यं ८ ८५१ २६५७३०० हाराख्योऽयम्‌ । समपरक्धी ८ | ४८ मुवा ३०० गुणित ८ १२७५ २६५७३ | हरेण ८ हतौ गुणहारपोस्तुस्यवानाश्षः १२७५ | उभयोः "~+ ~~~ ~ ~~~ -~---~---~~~ ~~ = ~~न ~ ~~~ ० --~----- -~ ~~~ १ ८०० प्रकरणम्‌ ! ठीटावती । १९५ अनर किलायं ठब्बः २२४। अस्य संधिः १३२ । अय प्रलम्बेन १८९ गणितो २२४ अनेन भक्ता जातः ममाह्यः ८९१ । अस्य परसंधेश्च ४८ । योगो हारः ( १२७५ । अनेन भृघ्नः ६०० समः २६७६३०० प्रस्‌- ट ८ धिश्च १४४०० । भक्ता जाते म॒च्यावाधे ३५६४ । १ १७ / १५३६ । एवे द्विती यममाह्यः ५१२ । द्वितीयो हारः १७ ९ १७०० । अनेन भृघ्रः स्वीयः समः १५३९६०० । परसं- ९ क ९ धिश्च ३९६०० । भक्ता जात मूच्यावाधे १५३४ । ३५५६४ १ १७ १७ = ~ भन्न ~ -- -- -- ~ ~ ~ न~ जु ° पि ०-तथा । अतः प्ररम्बेनानुपातः । यदि स्वठम्बे स्वानाधा ठभ्यते तदा परखम्बे का । कटं कपिपतत्य्नेऽन्याऽऽ्वाधा सा समसज्ञा । तस्याः परसंधिसं- सान्यावाधायाश्च योगः कसिितत्यसे भृमिः स्यात्‌ । सा हारसंज्ञा । एतदनुसा- रतेन सू्चीक्षेव्ररम्बस्याऽऽवाधासाधनाशरेमनुपातः । यद्यस्यां मूमौ एते भआबाधे तदा भूमितुत्यायमिव सृुचीकषेवममो के । फटद्रयं सृचीटम्बस्याऽऽ्बाधे । अथ सूची टम्बाथेमनुपातः । यद्यस्यमिव भ्रमो रम्ब एव रम्बस्तदा भुमितु- ल्यायामितत्स॒चीक्ष्रम्‌मो कः । फं सूर्वाटम्बः । अथ॒ सूचमिुजार्थमनु- पातः । यदि स्वटम्बकोरो स्वभुजः कर्णस्तदा स॒चीटम्बकोटी कः । फलं ~ ~----*-~ ~ ~ --- ----~ ~ ~ = --- --- क ~ ~~ ~~~ ~ ~~~ ~ - ०० = नक ली °वि०- ~ ३५६४ पश्चसपरत्या७५ अपवतेः । उन्ा सुच्यावाधरा १७ | अथ दवीय सू- ५५१२ च्यावाधा । दितीयः -समः ९ परसेधिः १३२ अनयेरेक्यार्थं समच्छेदौ ११८८ | ५१२ १७०० ५१२ ९ ९ भअनयोरक्यं ९ हाराख्योऽयम्‌ । समः ९ भू्रः३०० १९६ धद्धिविलासिनीटीलावतीषिवरणटीकाभ्यां समेता (केन्य ०~ परलम्बः २२४ । भूमि ३०० गुणो हारेण १७०० ९ भक्तो जातः सू्चीलम्बः ६०४८ । सूयीलम्बेन भुजो १७ १९५ । २६० गुणितो स्वस्वटम्बाभ्यां १८९ । २२४ थथाकमे भक्तो जाती स्वमार्गवृद्धौ सृचीभृजो ६२४० १७ ७०२० । एवमन्न सर्वत्र भागहाररारोप्रमाणय । गुण्य १.७५ गणको तु यथायोग्यं फलेच्छे प्रकल्प्य सुधिया त्रेरा- रिकमूद्यम्‌ ! बु ° वि ०-सूचीमुजः। एवमन्यरम्बेनान्यो मजः। एवमादितेरारिककस्पनेनेतद्‌- न्यदपि सुपियोद्यम्‌ । तद्यथोक्तं मया- स्वठम्बाभ्यां हतौ संधी तेदेक्येन हता क्षितिः । सर्चीरम्बो भवेदयद्राऽतोऽवधाद्यनुपाततः ॥ इति । ली ० बि ०-१५३६०० १७०० ९ हारेण ९ भक्तं गृणहारयोस्तुल्यत्बानाश्चः । १५३६ शन्याभ्यां शून्येऽपवर्तिते जाता सूच्यावाधा १४७ | प्रसंधिः १३२ भूः, १५७० ० हतः ३९६०० हारेण ९ भक्तो छेदं खवं च परिवत्यैति नवगुणितः संधिः ३५६४० ० ३५६४ १७०० दून्याम्यां शून्यऽपवािति जाता सूच्यावाधा सैव १७। सूची- ठम्बमाह-हारहत इति । प्रटम्बः १८९ भूः ३.०० हतः ५६७०० हरेण १२.७५ ४५३९६०० ८ भक्तः, छेदं खं चेत्यष्टगुणः १२७५ पश्चसपत्योभयोरपवते ब्ध; पकरणमू | ` दीलावती । १९४७ अथ वृत्तक्षे्े करणसू वृत्तम्‌ । ध्पासे भनन्दा्चि २३९२७ हते विभक्ते । खवाणसूर्यैः १२५० परिधिः स सूक्ष्मः "ककम == ~ ~ ~न) 9 न= -=--, ~~~ =-= धु ° वि ०-एवमृक्तेः सर्वत्र तेरािककल्पनार्भमाह-एवमतरेतयादि भागहारराशि- प्रमाणं करपयेत्‌ । अस्तदादीं स्थापयेत्‌ । गुण्यगुणको तु यथायोगं फरेच्छे प्रकर्पयेत्‌ । ततर प्रमाणजातीयं गुण्यं गुणं वेच्छां प्रकरप्यान्ते स्थापयेत्‌ । इतरतफटं प्रकल्प्य मध्ये स्थापयत्‌ । एवं सर्वत्रोपपतो त्ररा- रिकमृद्यमित्यर्थः ॥ १९६ ॥ १९४ ॥ १९८ ॥ एवं चतुदंशाविधचतुमजक्षित्र सप्रपञ्चं फटादिकमुक्तेदानीं वत्तक्षेवमाह- तत्र॒ व्यासातरि्धं परिरश्च व्यासमुपेन्दवजयाऽऽह-व्यासे भनन्दा्िहत इति । व्यस्यतेऽसो व्यासः । असु क्षेपणे विर्वः। भवि घञ्‌ । विस्तार हत्यर्थः । स्तृ विस्ततौ विपूर्वः । भवि वञ्‌ । विस्तार एव विस्तृतिः ¦ भवे क्तिः । अतो वृत्तस्य मध्ये विस्तारस्य व्यासविस्ततिविष्कम्भाः पर्यायाः । स्कमि स्तम्भे । भावे घन्‌। इदितवानुम्‌। विपुवंः षत्वम्‌ । विष्कृम्भनं विष्कम्भः। टीशवि०- ६०४८ सूर्चादिम्बः १७ अन्यपार्थे प्रटग्रः २२४ भूः ३०० हृतः ६७२०० १.०१०० ` ६०४८ ०० हारेण ९ मक्त, छेदं ठवं चेति नवगुणितः १७०० शून्याभ्यां शन्ये ९०४८ गते ठन्धः स एव सूचीटम्बः १७ सूचीभ॒जावाह । सूचीटम्बत्रेति। भुजो १९५. । ६०४८ २६० सम्बेन १४७ गुणितौ ११७९३६० । १५७२४८० स्वस्वटम्बा- भ्यामाभ्यां यथाक्रमं १८९ । २२४ भक्तो जतो स्वस्वमागंबृदधविवं स॒चीमुजो ६२४ ० ७०२० १७ १७। एवं सर्व॑ भागहारपमाणम्‌ । गृण्यगुणको तु यथायोग्यं फं प्रकल्प्य सुधिया तेराशिकमहनीयैम्‌ । एवं सचीक्षेवम्‌ ॥ १९६ ॥ १९७ ॥ १९८ ॥ अथ वृत्तकषे्रे परिधिज्ञानार्थं करणसूतरं वत्तेनाऽऽह-~ष्यासः ७ भनन्दा- भिभिः ३९२७ हतः २७४८९ खवाणसूर्येः १२५० भक्तरग्धं परिधिमानं १९८ बुद्धिविासिनीलीलावतीविवरणदीकाभ्यां समेता- [क्ेषव्य १~ द्वाविंशति २२ एने विहृतेऽथ शेः ७ स्थलो ऽथवा रय द्यवह।रयोग्यः ॥ १९९ ॥ न= = "न 1 ननन ~~~ ---------- 7 क) च॒ ० वि ०-वृत्तपरिवेषस्य परिधिवतिनेमीत्यादीनि पयायनामानि । परिधानं परिधिः भवि किः । वृन्‌ वतो । वरणं वृतिः । भवि क्तिः । आवरणमित्यथः | चक्रं रथाङ्खम्‌ । तस्यन्ते नेमिः सखी स्यात्धिः पमानित्यमरः । वृत्तस्य विस्तरे मनन्दायि ३९२७ हते खबाणसूर्थेः १२३५० विवृते सति फर सृक््मं परिधिः स्यात्‌ । अथवा वृत्तस्य व्यासे द्रार्विंरति २२ गुणिते रटे ऽरविधते सति फटम्‌ । स्थो यत्र कुत्रापि संव्यवहारयोग्यः परिधिः स्यात्‌ । यथा यथा वृत्त्या उपचीयते क्षीयते वा तथा तथा तद्वशेन परि- धिरप्युपचीयते क्षीयते च । अतो व्यासात्परिध्यर्थमनुपातः परिषेव्यासार्थं च । तद्यथा-जटवत्समीरृतायां मूमो सादधद्रादशरतव्यासं वृत्तं छृत्वा तत्परि धिर्निःदेषो भनन्दाधिमितः स्यात्‌ । अथानुपातः--यग्रस्मिन्‌ १२५० व्यासेऽयं परिधिः ३९२४७ तदेष्टव्यासे क इतिः ठव्यः परिषि: । अथ व्यत्ययेन परिषेव्यासिः । यदाऽस्मिन्परिधो ३९२७ अयं व्यासः १२५० तदेष्टपरिधो कः इति दग्धो व्यासः । इत्थमिष्टव्यासपरिधिभ्यामपि मिथोऽनुपातः स्यात्‌ । दवाविंशतीति । यद्यस्मिन््यासे १२५० अयं परिधिः ३९२७ तदेष्टसमव्यासे के इति खन्धः परिषिद्राविंरातिः २२ िचित्सा- न्तरः । अतोऽनेनान्यत्रानुपति स्थृटत्वं प्रसिद्धम्‌ । अथान्यथोच्यते- व्तमध्ये व्यासार्धं समषडस्स्य मजो भवेदिति वक्ष्यते । अस्मात्समद्रा- द रासस्य मुजः साध्यः । तच्था-ग्यासार्धं कणः षडसमृजस्या्े मृनः । तदर्गान्तरमटेनोनं व्यासाधमिषुः स्यात्‌ । पुनः स च कारिः षडस्रमुजार्धं मुजः। तद्रुगंक्यमृलं दाद शास्रस्य मुजः स्यात्‌ । ददानम्‌ । एवे द्रादश्ञास्लस्य मुजाच्चतुर्विंशास्रस्य मुजः स्यात्‌ । एवं द्िगुणद्विगुणभुजक्षे्रकल्पनया यावच्वापासनो बाहुः स्यात्तावत्साधयेत्‌ । तेषां चापासनबाहूनां योग परिधिप्रमाणं स्यात्‌ । तद्यथा-शतव्यासे वत्ते षडसस्य मृजः ५० । अतो <= का ---- > न ०9७ + = ठी °वि ०-२१ स्म १२३९ यद्रा व्यासः ४ द्राविंरात्या २२ हतः १५४ सप्त ७ भक्तो १२५० लब्धं प्रिभिमानं स्थरं २२ ॥ १९९ ॥ प्रकरणम्‌ ] ठीलावती । १९९ उदाहरणम--विष्कम्भमानं किल सप्त ७ यञ तच प्रमाणं परिधेः प्रचक्ष्व । द्वाविंशति २२ यत्परिधिप्रमाणं तद्रयाससंख्यां च सखे विचिन्त्य ॥ २००॥ न्यासः । ग्यासमानम्‌ ७ । टष्धं ^ #& `, त प्रिधिमानम्‌ १२३९ । स्थला वा १२५० । प्रिधिरन्धः २२। (न्क) अथवा परिधितां व्यासानयनाय न्यासः ।. गृणहारविपययेण व्यास- \9 मानं सूक्ष्मं ११ स्थूटंवा ७। ३९२७ बु °वि ०-पथोक्त्या दरादशास्रस्य भुजकरणी ६७३ । एवं चतुरशीत्यधिकि- दात्यस्रस्य ३८४ भृजश्वापासनः स्थात्‌ ।. तं साधयिता ठन्धा करणी ९८६८३ । अथानुपातः । यदि रातव्यासवगं १०००० इयं परिधि- करणी ९८६८३ तदेष्टे साधद्राद शरते व्यासे १५६२५०० कृ इति ठन्धस्य निःशेषं मरं भनन्दाग्रयः ३९२५७ । १९९ ॥ अोदाहरणमिन्दवजयाऽऽह--विष्कम्भमानं किल सेति । सखषश- थम्‌ ॥ २०० ॥ पी त 8 1 ता त 1 1 व ० ली °वि०- । २१ उदाहरणम्‌~न्यासः । व्यासः ७ परिधिः १२३९ स्थः २२ व्यास १२५० २२ गुणहारविपयेयेण परिषेः सकाशाद्वयासमानं यथा छेदघ्ररपेषु ठवा इति र 4 "१.14 < = छते जातं ^. ५८ अयं सवाणसूर्यैः १२५० हतश्छेदेन १२५० १२५० भक्तं एतवानेव २७४८९ भनन्दाभि ३५२४७ भक्तो उभ्पं ७ व्पासमानं स्थृढे वा ७ । क्े्रदुरोनम्‌ ॥ २०० ॥ २०० बुद्धिविलासिनीठीलावतीविवरणदीकाभ्यां समेता- [ रध्य ०~ वृत्तगोयोः फलानयने करणमूच वृत्तम-- व्क्ष्र परिधिगुणितव्पा्षप।दः फट य- सुण्णं षेद्रपारे पारतः कन्दु कस्थव जालम्‌ ब॒ °वि ०-अथ वत्तक्षेने परिधिगुणितम्यासपाद्‌ इति । वत्तक्षेत्रे वतुरक्षत् प्रिधिना गुणित व्यासस्य पराद्श्वतुथाशः फं स्यात्‌ । समकेोष्टमितिरिति यावत्‌ । गोटस्य प्रसिद्धस्य जम्बीरादिसदट शस्य पृष्ठफटं घनफटं चाऽऽ - ह--षण्णं वेदैरिति । गोरस्य परिधिमचालरिषेव्यांसमानीय परिधिग्‌- णितव्यास्षपाद्‌ः समफटं स्यात्‌ तस्य गोखान्तःस्थितत्वत्पयोजनाभावः। त- कर वेदैः ¢ क्षण्णं गुणितं गोरस्येपरि पारितः समन्तावृष्ठजं फठं समकोष्ठ- मितिः स्यात्‌ । किमिव कृन्दुकस्योपरि समन्ताज्जाखमिव । यथा कन्दुको- पारे समन्ताज्जारस्य चतुष्कोणाः कोष्ठका दृश्यन्ते तदरद्रोरोपरि समन्ता- त्समचतुष्कोणकेोष्टकानां संख्या स्या्दित्यथः। अनायः पुंसि जां स्यादि- त्यमरः । कन्दुको वख्खण्डतृखादीनां गोटाकारो रज्जादिनिवद्धः कीडार्थ क्रियते । अत्र चतुस्तुत्ययोगृणकहरयोस्तत्यतानाशे छते गोखस्य परि- धिव्यासघात एव पृष्ठफछं स्यादिति स्पष्टम्‌ । एवे यद्रीठस्य पृष्ठजं फलं तदपि व्यासेन गुणितं षड़भिभक्तं गोस्य गभं घनसंज्न फटं स्यात्‌ । हस्ततुल्यविस्ताराणि हस्ततल्यदैष्याणि हस्ततस्यपिण्डानि यावन्ति चतु- ष्कोणानि खण्डानि तत्पमाणे घनफलामव्युच्यते । तथा वोक्तं पाक- हस्तान्मितेविस्ततिरष्य॑पिण्डेय॑ददराद राक्ष घनहस्तसंज्ञाषिति । एवं मण्ड- लादिमितैरपि विस्तविदैष्यपिण्डेय॑द्रादशासं वनसंज्ञतमुपचर्यते । अग्रोप- पत्तिः---पतक्षेवस्य समं छखण्डद्रयं छता तयोः खण्डयोयथेप्तितानि सुच्यग्राणिं शकलानि यथा स्युस्तथा खण्डे छित्वा प्रस(रयेत्‌ । दरेनम्‌ । एते परस्परमध्ये सक्रमभ्याऽभ्यतं जायते तस्य दशनम्‌ । अत्र व्यासाध- मेको भुजः । परिष्यधमन्यः । तयो्ातिः फलम्‌ । तदधमर्धन गुणितं चतु- धशः स्यात्‌ । अतः परिषिगृणित्यासपादः समवृत्तक्षेषफटे स्थादित्युपप- मनम्‌ । अथ गोखृष्ठफोपपत्तिः--गोस्य परिष्यधेन तुल्यन्यासं वतुं वाद च्छित्वा तेन वतुखवच्ेण १ गोरोऽशरेदच्छादयते तदसं नीवीस- दृशं किंविच्छिष्यते । अता न्यूनं तद्रस्फलठमधगाटस्य पृष्ठफरं स्यात्‌ । वस्रफरे तु गोरस्य परिधिगृणितम्यासपाद्स्य साधद्विगुणिवस्याऽऽसं प्रकरणम्‌ 1 लीलावती । २०१ गोलस्येवं तदपि च फलं पृष्ठजं व्यासनिष्नं षडुमिर्भक्तं भवति नियतं गोगभ घनाख्यम्‌ ॥ २०१ ॥ बु ° वि ०-भवेत्‌। अतो वखस्य किंविद्वरि्टत्वाद्रोरस्य परिधिगुणितव्यासपादो दिगुणित एव गोलार्धे प्ृष्ठफलं कल्प्यते । अतश्वतुगुणितः परिधिगुणित- व्यासपादो गोखपृष्ठफलं स्यात्‌ । अत उक्ते-फठं तक्षण्णं वेदेरित्यादि । अथवा गोटस्य परिधिः कर्प्य इत्यादिना सिद्धान्ते गोखाध्याय आचार्ये- णेव सम्यक्पतिपादिता परष्टफटपपत्तिदर्टव्या । अथ घनफटोपपनिः- -गोरस्य ग्यासा्धतुल्यदेव्यणि सूच्याकाराणि सूच्यमराणि वचतुष्कोणदै- णि मृध्नि हस्ततुल्यविस्ततिदेष्यांणि क्तानि खण्डानि पृष्टफलसं- ख्यान्येव भवन्ति । एवंविधेकखण्डस्य मूध्नि कषेजफटं रूपमेव । खण्ड- देव्य व्यासार्पं स॒ एव वेधः । तेन गुणितं कषे्रफटं तस्य त्यं शो घनफठं स्यात्‌ । क्षे्रफटं वेधगृणं खति घनहस्तसंख्या स्यात्‌ । समखातफख्त्यं शः सची खति फटे भवतीति + वक्ष्यमाणत्वात्‌ । अतो ग्यासषडुंश एवेकख- ण्डस्य घनफलटं स्यात्‌ । तदृष्ठफटगुणितं सर्वगोखस्य घनफं जायत इति । अत उक्ते-तद्पि च फं प्ृष्टठजमित्यादि ॥ २०१ ॥ 9 ---~-~--~--- ~ - न - - - ० ^ ~ - न~~ ~~~ = ~~ --~--*~-~-~ अनो ०-9-०7 न ली गवि ०-अथ वत्तक्षे्े फरश्ञानार्थं करणसूत्रं वत्तेनाऽऽह~~ वृत्तक्ष इति । गोरर्परिधिना २२ प्यास; ७५ हतः १५४ तस्थ १८ पदः १५४ । छेदेन ¢ भक्तो ठउब्धं वृत्तफटं १ । कटं १५४ वतुरगुणं गुण- ` ४ २. ४ हारयोस्तुल्यत्वानागे जातं गोपृष्ठफघं १५४ । परष्टफठं १५४ ग्यास ७ १.७९ निघ्रं १०४८ पदरमिर्मक्ते जातं गोरस्यान्तथैनफरं स्थं २। यद्रा परिभिनां ३ ५७४८९ व्यासेपादः ७ गुणितः १९२९४२३ छेदेन भको दभ्यं वृत्तफं १२५० ४ ५००० कका" ज न 0 मी + शतीति-द्स्यारभ्व यत इत्यन्तो ग्र यो गर पुह्तक्े नादिति ॥ द २०२ बुद्धिदिलासिनीटीलाबतीविषरणटीकाभ्यां समेता- [ शैभ्ष्य +~ उदाैरणम्‌-यद्वयासस्तुरगेर्मितः किल फलं क्षित समे तत्र कि ग्यासः सप्समितश्च यस्य सुमते गोलस्य तस्यापि किम्‌ । पृष्टे कन्दुकजाटसंनिभफलं गोटस्य तस्यापि फिं मध्ये जहि घनं फलं च विमलां चेद्रेत्सि लीलावतीम्‌ ॥२०२॥ ८ , वृत्तक्षे्रफलदरांनाय न्यासः । / २१ ३८ ग्यासः ७। परिधेः १२५० । क्षेजफलब्‌ २४२६ । १२५५० ५५००० गोलपृष्ठफलदर्नाय न्यासः। भ्यासः ७ । गोलपृष्ठफलं ११५७३ । ^ ॥ . गोलान्तगतघनफलदरोनाय न्यासः । १७९ व्यासः ७ । गाटस्यान्तगतं घनफकतं १४८५ | ९. क / २५०० षु 9 बि ० -अथोदाहरणं रादखविकीडितेनाऽऽह-यद्रयासस्तुरगेमित हति । मोः सुमते यस्य समकषेषस्य व्यासस्तु ७र्भितः स्यात्‌ । व्यासकथनादाद्शंका- रस्व वृशशेषस्येत्वथसिद्धम्‌ । तत समकषतर एलं किं स्यात्तदृतरूहि । यस्य गोतस्यापि समितो ग्यासस्तस्य गोटश्य पष्ठ कन्दुकजालरसंनिमं कलं किं स्वात्यं कहि । प्येष गोदस्य मध्ये गर्भे घने च कृतं च रि 90) ® स्वा्य्व बरहि । वेत्वं ठीलावतीं विमां यथार्था वेत्सि ॥ २०२॥ ____ ठी ° वि *~-३८ २४२३ । गोरोपरि फरमाह-तश्रण्णमिति । तदृवृत्तक्षेत्फ वं तुर्भिहतं ५९9 ® 9 केद्वरूवेणविहि आते १९२४२१३ चतार्भः भण्णं ७६९५६९२ छेदेन भक्तं वभ्वं ५९ @ 9 ® ९१५० ® @ 6 2. ^ १५३ केषं ४६९२ उभयोधवतुभिरपवतः। जातं गोतपृष्टफरं ११७१ । षं ५००७. | । १२५५० ्रफरणब्‌ ] लीलाषवी । तर जभ प्रकारान्तरेण तःफलानयने करणसूजं सा्षव्त्तम्‌- स्यासस्य षर्गे भनवाभिनिष्ने सूक्ष्मं फलं पथसहश्रभक्ते । द्राहते हाकहतेऽथवा स्यास्स्थलं फले तद्भयवहारयोग्यम्‌ ॥ धनीषृतग्यासदलं निजेक विदां शयुग्गोलधनं फले स्थात्‌ ॥२०३॥ 9 2 1 (== --*-= - ~~ ~ ~~ --~ क अ 1 बु ° बि ०-अथ प्रकारान्तरेण व्यासादेव सूक्ष्मं फटं स्थखं च फं स्थूरषनफलं चेन््रवजेपिन्द्रवज्रापूर्वा[ धां (म्यामाह-ग्यासस्य वर्गं इति । बनीर- तव्यासदलमिति । प्रथमश्छोकः स्यष्टाथः। घनीरूतेति। बनीङूतस्य ग्यासस् दलं व्यासघनस्या्॑मित्य्थः । स्वकीयेनेकविं शशेन युक्तं गोटस्व बनं फलं स्थात्‌ । भवोपपततिः-व्यासे मनन्दाभिहते खबाणसुयेर्बिमकते ष्रिभिः स्यात्‌ ३९२७ । व्यासः १२५० अनेन गणितो ग्बासश्रतुभक्तः फं स्यात्‌ ३९२७ । व्यासः १२५० । अत्र भ्यासस्व भ्यास गुणे प्रा ली ° वि ०~कन्दुकस्य परितो जाटमिव फट स्थात्‌ । गोरगर्भवनफठमाह~-तदषीति । तदपि गोखपृष्टठफटं व्यासाहतं ष दूमिभक्तं सद्रोटगमे षनफदं स्वात्‌ । तचथा- छेदघ्रूपेध्विति जातं १५९२४२३ व्यानेन ७ हतं १३५४६९६१ बड्भिर्भक्त १२५० १२५० तत्र ह्रषातो हरः १३४६९६१ छेदेन मक्त १५९ शिष्टं ४४६१ उम. ५५५५ ० 0 \१५०० १,अ७९ ९.१ भोखिभिरषवर्तः। जातं गोरस्यान्तर्घनफटं १४८७ यद्रा परिषिानं १२३९। २.५० ० १२५१ उपरिस्थोऽद्कः २१ खबाणसूर्ये १२५० हतः २६२५० सोऽबं लाणनूर्वेई- ५9 कश्च २७५० ०ततो मनन्दापरिमिः ३९२४७ भक्तो ठन्धं ११ ॥२०१॥२०२॥ ३९२. भथ प्रकारान्तरेण व्कषे्रफरज्ञानाथं करणसुषं साभैवत्ेनाऽऽह- म्बासस्येषि । व्यासस्य ७ वगां ४९ भनन्दामि ` १९१२७ हतः १९३२४२३ २३८ षचसहलेण ५००० भक्तो ठन्धं सृष्ष्मफटं २४२३ । स्टमाह-~-रुढेषि । ५०९१ २०४ वृद्धिविष्टासिनीढीलावतीविषरणदीकाभ्यां समेता~ (शेभरम्पं ~ धु०वि०-ग्यासवगा जातः। हरयोरनयोः १ २५०।४ति पश्चसहसाणि५०००। अत उक्तं १२५० न्यासस्य वगं इत्यादि । एवं व्यासे दा्िंशतित्ने रोरषते ४ स्यूरपरिधिः । असो व्यासगुणिश्तुम॑क्तः स्थ॒टफरं व्यासस्य व्यासगुणे प्रपि व्यासवगैः । अस्य हरयोरनयोः ७।४ षति हरः २८ गुणहराषिमौ २२ । २८ दराभ्यामपवत्यं रुदराहते राक्रहत इति निष्पनम्‌ । घनीर्तेति व्यासो दाविंशतिघ्ः सप्तहतः परिधिः। अनेन गणितो व्यासश्वतुभेक्तः फषम्‌। .एतदेदैः शुण्णं पष्टफलं तद्र यासगुणिते षद्िभर्भक्तं घनफलं स्याति । अर चतुस्तुल्ययोगुंणहरयोनां रो व्यासस्य द्विवारं व्यासो गृणोऽतो व्यासघनः । हरयोरनयोः ७।६ धातो हरः ४२ गुणश्वाय २२ द्वाभ्यामपवत्यं जातो २१। ११ । अत्र संचारः-यद्स्मन्हरे २१ अयं गुणः ११। तदेष्ट द्वितल्ये हरे कः फलं गुणः २२। अयं निजेकवशकायकतं हप । २१ । अतर उक्तं-षनीरृपव्यासेतयाईे ॥ ०३ ॥ ०बि ०-व्यासस्य ७वगेः ४९ हृदरा ११ हतः५३९२क्र १४हतः३८ रिष्टं १४ २८ । उभयोः सप्तापवतः । एवे ठन्परं स्थटफले १। गोटषनफटमाह~-वनीकतेति । -. सकष्मं एवैवत्‌ । स्थरं यथा-भ्यासः ७ षनीरूतः ३४३ तदलं ३४३ निनेक- २ विंशांशः३४३ तेन योगार्थं समच्छेदो । मिथो हराभ्यामित्यनेन दवाभ्यां हरयो- ४२ रपवतैः १।२१ आभ्यां प्रसरं हरांशो गुणिती १४३।७२०३ अनयोर्योगः | ४२ ४२ ७५४६ हरेण ४२ भक्तो रब्धं १७९ रिष्टं २८ तयोश्चतुदंशापवर्तः । ठम्धं ४२ ४.२ १७९ घनफटं स्थ॒टं २ । केघदशंनम्‌ ॥ २०३ ॥ ३ पकरणम्‌ ] णीटावेती । ४०५ हारजीवानयनाय करणस सार्धवृत्तम-- ज्याव्यासयोगान्तरघातमूलं व्यासस्तदूना दलितः शरः स्यात्‌ | ग्यासाच्छरोनाच्छरसंगणाच्च मलं द्विनिप्रं मवतीह जीवा । जीवार्धवगं शरभक्तयुक्त व्यासप्रमाणं प्रवदन्ति वृत्ते ॥ २०४ ॥ घु ०वि ०-अथ वलक्ेतरेकदेशत्वन ञ्याव्यासामभ्यां गरं टारग्यासाभ्यां जीवां च ज्यादराभ्यां व्यासं चोपेन्द्रवजोत्तरा्धन्द्रवसाभ्यामाह-ज्या व्यासगयो- गान्तरवातमृखमिति । जीवाधेवगं इति । परिध्यकद्‌ राश्चायं तद्यो ज्यावत्सत् ज्याः । तयोर्मध्ये शर इव गरः । अतोऽन्व्थसंनना दमाः । ज्याव्यासोर्या- गान्तरे तयोर्घातस्य यन्मूरं तनोनो व्यासो दितः गरः स्यात्‌ । अथ गरी- नाद्रयासाच्छरसंगृणाच्च यन्मृठं तदृद्वैनिघ्रं इह युत्ते जीवा भवनि । अध जीवाधस्य वग रारेण भक्ते गरेण मुक्ते च सति व्यासप्रमाणं वृत्ते प्वद्- न्याचा्याः । आ्ोकतेमेवेदमिति मावः । अकोपपत्तिः-वृत्तपरिधाविष्टचापे जीवामड्गयित्वा तत्स्धिन्यन्यपार्धऽपरि तनुल्यमिवान्यां जीवामड्गयिला तयोर्जीवयोरितरेतरम्‌राग्रयोम॑ध्य तियंग््यासः । स एव कणेः । ग्याय्रयो- मुटयोवौ मध्य ऊर्षवाधरा कोरिर्जीवेव मुज: । दतनम्‌ । ज्याघ्यासयोर्योगा- न्रघातो वगान्तरं तन्मूटं कोटिः । तयोनो व्यास उभयतः गरो रिष्येते । अतस्तहृठं ररः स्यादिति । अथ व्यासाच्छरोनादिति । ज्यार्धं भुजः । व्यासा कणेः । दाराधोव्यासाधंस्य खण्डं कोरिः। कोटिकणयोवं्गन्तरं योगान्तरवातसमम्‌ । तत्र गरोनं व्यासार्धं करोटिः । व्यासार्धं कर्णः । तयोर्योगः शररहीनव्यासेन समः । अन्तरं रार एव । तयोपौतः कोटिकर्णवगान्तरं स्यात्‌ । तन्मूटे भुजः । तदेव ज्याधेम्‌ । तद्‌- द्विगुणं जीवा स्यादित्युपपन्नम्‌ । पएतंद्रपरीप्येनेव जीवारवगं इत्यस्योप- पत्तिः । तद्यथा--जीवार्थं मृज; । तस्य वर्गः कोटिकणेयोवंगान्तरम्‌ । टी ° वि ०~वृतते रारज्याव्यासप्रमाणं साधवत्तेनाऽऽह-ज्याव्यासयोगेति । भ्याव्यास- योर्यागस्यान्तरेण यो घातो ज्याव्यासयोगतदन्तरयोया घातः। तस्य मूठेनोनितोऽ- दितश्च व्यासः शरः स्यात्‌ । रारहीनाच्छरगुणिताच व्यासा्यन्मृटं तदृदविगुणं जीवा भवति । ज्यार्धस्य वरग दरेण भक्ते दरेण च युक्ते व्यासप्रमाणं वृत्ते प्रवदन्ति ॥ २०४ ॥ ६०६ बुद्धिविलासिनीटीलाषतीविवरणदीकाभ्यां समेता- किषगय ०० उदाहरणम्‌-दशविस्तरपिवृत्तान्तरयत्र ज्या षण्मिता सखे । ततरेषु वद्‌ बाणाज्ज्यां ज्याबाणाभ्यां च विस्तृतिप्र्‌ ॥ २०५ ॥ व्यासः १० न्या & । योगः १६ | अन्तरम्‌ ४। घातः ६४ । मलं ८ । एतदृनो 5 , व्यासः २। दटितः १ | जातः न्यासः, दारः १ । व्यासात्‌ १० शगो- ५ , / नातू ९। शर १ संगरणात्‌ ९। ट“ गरलं ३ द्विनिप्रंजाता जीवा ४ । एवं ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानयनं यथा-जीवार्ध- ३ वग ९ इार १ भक्तं ९। दार 4 युक्ते जातो व्यासः १०। अथ वृत्तान्तस्त्यख्ादिनवास्रान्तक्षेज्नाणां भुजमानानय- नाय करणसत वृत्तजनयम-- [2 णी ४ ० ~न न ~ न~~ ~ ~~ ~~ -----~ --“~-- ------ ~= ------- ~ ~ कोमककककृककनकहकिकण्णनिकििन्ेभयवि बु °वि ०-तच्च योगान्तरघातस्षमम्‌ । अतोऽस्मिन्कोटिकर्णंयोवगान्तरेऽन्तरेण दारेण भक्ते योगो सभ्यते । स एव ररोनव्यासः । अतोऽयं शरुक्तो व्यासः स्यादिति ॥ २०४ ॥ . अथ क्मेणोहैदाकतरयमनृष्टमाऽऽह-द्‌ शविस्ततिवक्तान्तर्त्रेति । द शविस्त- तिव्पांसो यस्थ तदृराविस्तृतिः । तच्च तदृवृत्तं च तस्य वृत्तस्यान्तमैध्ये यत्र यस्मिन्पदे ज्या पण्मिता स्यात्‌, तत्रेषुं रारं वद्‌ । अथ ज्ञाताद्वाणार्ज्यां, च वद्‌ । अथ ज्ञाताभ्यां ज्याबाणाभ्यां विस्तृतिं च वद्‌ । ग्यारराभ्यां चापसाधनमाह आयमदरः--शरवर्गापइगुणिताञ्ज्यारतियुक्तातदं चाप- मिति ॥ २०५ ॥ अथ वृत्तमध्ये रतानां समनवास्चपयन्तं समत्रिभुजादीनां परथकृप्रथ- क~~ --- =-= ~ ---------- ~ ~~ -- ---------~---~ ~~ ~ -~---~-------~---~~---- 9 णिभियकननिषि टी ° वि०-न्यासः । ग्या ६ व्यासः १० तयोर्योगः १६ तदन्तरेण £ हतः ६४ तन्मूदं ८ व्यासतः १० मृरोनः२ दृटितः१ अयं रारः | व्याप्तः १० शर १ ऊनः९ दार १ गुणस्तावानेव ९ तन्मुटं ३ द्विगुणं ६ इयं जीवा ६। तदर्प ३ तद्रगेः९ रर १ भक्तः ९ तावानेव ९ शर १ युक्तः१० व्वासोऽयम्‌ ॥२०५॥ अथ वृत्ते त्यस्रादनां क्षेवाणां भृजज्ञानाय करणसूतरं॒वृत्तत्रयम्‌-उदाह- रणम्‌-रीति । वृत्तव्याे त्यादिभिर्ैते खतखाभारफैः १२००००५ मक्त प्रकरणम्‌ ] लीलावती । २०७ निद्रचङ्काभिनमश्चन्द्रः१ ०३९२ इत्रिवाणाष्टयुगाष्टाभेः ८४८५३ । वेदाभिवाणखाष्वेश्च ५०५३४ खखाभ्राभ्ररसेः ६०००० कमात्‌ ॥ बाणेषुनखवाणेश्च ५२०५५ द्विद्धिनन्देषुसागरे;४५९२२ । कृरामद वेदश्च ४१०६१ व॒त्तग्यासे समाहते ॥ २०७ ॥ लो ण भा > ~ ~ > ~न = न ~ ~ ~ ~ ० ~~~ -~--~~-*----------------==~-- ~~ ~> ~~~ ~~~ ~~~ ॥ च (~ बु ° वि ०-कृमुजाननुष्टपत्रयेणाऽऽह-विद्रयद्धम्चिनमश्वन्दैरिति । बणेषुनखवा- णेश्वेति । खखखाभराकेसंभक्त इति। ्िद्रचङ्कमभिनमश्वन्दरेरित्यादिभिः सप्रमि- गुणे” सप्रथा वृत्तम्यासे समाहते सति खखखा प्राक॑संमक्ते सति कमरा परथकप्रथग्भजा लभ्यन्ते । केषाम्‌ । वत्तस्यान्तमध्ये त्यस्सपर्वाणां तरिभुजादीनां गोणवे सवनामा न । कर्थं नवास्रान्तम्‌ । नव, अस्षमन्तो यथा स्यात्तथा नवासपर्यन्तापेति यावत्‌ । अत्रेवोदेशकेन समत्यस्रादीना- मित्यस्य समपद्मतापिं योजनीयम्‌ । तेनायमथः-वतस्यानतः समत्रिभुज- समचतुरसादीनां समनवास्पयंन्तं प्रथक्‌ प्रथग्मृजान्वदोति । एवे सवत्र सूरेऽ- परिपूर्णं तदुदेशकसंस्थं योजनीयम्‌। उदेरकस्थऽपि तत्सं च । अ्ोपपत्तिः- सिद्धानतोक्तजीवाभिस्तत परिपिश्रक्रकडातुत्यः २१६०० । अस्मद्रया- साधमियं जिज्या ३४३८ तिभन्यकाधं स्वगुणां शजीवेत्यादिना साधिता । अर्धवृत्ते चतुर्विशातिर्धजीवास्तचवाधिनो नन्दसमुदवेदा इत्यादय सिद्धा- नतेऽधैजीवाया एव ज्या सज्ञा कृता । उक्तं च ततैव-अधन्यागरे खेचरो न 3 [9 --- ------- ---------------- ~ ~-- --~ ~~~ ~~ --~-------न ली ° षि °-वत्तानतवर्तिनां त्यस्चतुरसार्दीनां नवासान्तानां पथक्‌ पथगमुजाः क्रमेण रभ्यन्ते। तथा हि-व्तव्यासः२० ० ० व्िद्रघद्कमभनभशवन्देः १०३९२३१ हतः २०७८४६००० खखखाभरर्ै; १२०००० भक्तो ठब्धं १७६२ रषं ६ १ १७६२ हारः १२० तयोः षटूभिरपवतंः २० न्यसे भजमानं १ । वत्तव्यासः 9 २००० भ्रिबाणाष्टुगाष्टभिः ८४८५३ हतः १६९५७०६००० खंखख[- भरकः १२९०००० भक्तो दग्धं १४१४ । शेषं २६ हारः १२० । तयो- १३ १४१४ दरभ्यामषधर्तः ६०। चतुरले मुजमानं १९। वृत्तव्याचः २००० | 9 २०८ बुद्धिविलासिनीटीलावतीविवरणदीकाभ्यां समेता- क्षम्य ०- खखशाभ्रा्क १२००० ०संभक्ते लभ्यन्ते कमरो भुजाः । वृत्तान्तस्ञ्यस्पर्वाणां नवास्रान्तं पृथकृपृथकः ॥ २०८ ॥ ---- -- - -~~----~-~~------~ जु °वि ०-मघ्यसूतादित्यादि । अथानुपाताथ चक्रकटा तुस्यपरिषिवत्तस्यानतः- समव्यस्राईीनां भजाः साध्यन्त । तत्र चक्रकटानां उ्यादिमिर्भक्तानामधौनि चापाधानि स्युः ३६००।२४०० | २१६० | १८०० | १५४३ । १३.५०।१२०० । तच्वाथिभक्ता अकषवः कडा वत्यादिना । एषां साधिता अधजीवाः २९५५ । २४३११ । २०२४ । १५१९ । १४९५ । १३१५।११५५ । एता द्वि गुणाश्चक्रकटातुल्यपरिपिवृत्तं समन्य्रादीनां भूजाः ५५५४ । ४८६२ । ४०४८ । ३८३८ । २९९० । २६३० । २३५० यग्रसिन्व्यासाधं ३४३८ एते भृजास्तदा खखखा- भषट्‌ ६०००० व्यासा के । फटे खखखाभराकं ३२०००० तुल्य- व्यासवत्ते समन्यस्रादीनां मृजाचिद्रचद्धमाभिनभश्नन्द्रा इत्यादयो रन्धाः १०३५२२३ । ८४८५३ । ७०५३४ । ६०००० | ५२०५५ | ४८५९५९२२ । १०३१ यदि खखखाप्राकव्यासे वृत्त एत भजास्तदेष्टम्यासे वन के इति । फटपिष्टम्यासवृत्तान्तःसमन्यस्रादीनां भुजा खभ्यन्त इत्युपपनम्‌ । यद्राऽन्यथोपपात्तेः-अभीष्टकर्कटन वत्तं रत्वा तत्परिधिं समं त्रिधा विभज्या- ड्यित्वा तप्वद्कु्ु ननव ककटकन वृत्तत्रयं छ्न्वा प्रथमवृत्तपारिधो समं ~~ - ~ ---^---~-~--०- क [1 ठी ०्वि०-वदाग्निपश्चखा्रः ००५३४ हतः १४१०६८०० ० खसखाभरके १२०००० भक्ता रब्धं ११७५१ ६८ हारः१२० तयोशवतुर्भिरपवर्तः १७ २० ) १५७५ पश्चासं मृजमानं १५ । व्यासः २०००। खखखाभरसैः ६०००० 2 © हतः १२००००००० । खखणखाप्राकः १२००००० भक्तौ ठन्धं पृडे भुजमान ३००० । व्यासः २००० । बाणेषुनखनाणेः ५२०५५ हृतः १०४११०००० खखखाभरकेः ३१२०००० भक्तो छन्धं सप्तासे भुजमानं ६५ ७ | व्यासः २०००। दिद्िननधपुसागेरः ४५९२२ हतः ९१८४४००० १२ प्रकरणम्‌ 1 टीटलावती । २०९ उदाहरणम्-सहश्चदितयग्यासं यद्वृत्तं तस्य मध्यतः समज्यस्रादिकानां मे भजान्वद पृथक्‌ पृथक्‌ ॥ २०९ ॥ वि ०~-वत्तयोगत्रयं स्यात्‌ । एवे व॒त्तमध्ये समषटकोणस्य भुजो व्यासा दृश्यते । तस्य ददनम्‌ । अतोऽाभीष्टव्यासस्य १२००० ० अर्धं समषदट्कोणस्य भजः खखखाभधररसा इति ६०००० । अथ वृत्तमध्ये समत्रिमुजस्य यो भजः स कोटिः । व्यासः कणेः । षट्कोणमुजो मृजः । तदेव दरंनम्‌ । अतो व्यासार्धव्यासयोवेर्गानतरम्‌ङं समत्यस्ते मृजः स्यात्‌ । अत्राभीष्टव्या- सार्षव्यासयोरषगों ३६०००००००० | १५५०००००००० अनयो- रन्तरं १०८ ०००००००० अस्य मरं ब्िद्रयद्कधिनमश्वन्दरा इति १०३९२३ । अथ समचतुरस्रस्य मजः कणेः । व्यासार्धं मजः कोरटिश्च । दशनम्‌ । अतो द्विगुणस्य व्यासाधवगंस्य मूं समचतुरक्षे भूजः स्यात्‌ । अत्राभीष्टव्यासाधंस्य वगा द्विगुणोऽयं ७२०००००००० अस्य मू मिबाणाष्टयुगाष्टाविति ८४८५३ । अथ समाष्टाञ्चभुजः कर्णः । समचतुर- स्भुजार्पं कोटिः । तयोनं व्यास्ताधं मजः । ददनम्‌ । अतः समचतुरस्रम जाधवगस्य समचतुरस्रमृजोनव्यासाधंवगंस्य च योगस्य मृं समाष्टसे भुजः स्थात्‌ । अव्रामीष्टव्यासे समचतुरस्रमुजार्धं ४२४२६ एतदूनं व्यासार्ध १७५७४ अन्ोर्वगोँ १७९९९४५४७६ । ३०८८४५४७६ । एतयोयागः २१०८८ १०९५२ अस्य मूख द्वद्िनन्देषुक्षागरा इति ४५९२२. । समपश्चास्सप्रासनवाक्लाणां भजोपपतिरीदशी न संभवति । ॥ २०६ ॥ २०७ ॥ २०८ ॥ > "~ "न न = 0 ~ ० ~ ० ~~ ~ + +~ ^ ~ न~ - - + १ त जम ~ ~ ~ ~ ~ कन टी °वि ०-वखलाभ्रकैः१२० ०० ० मक्तो खन्धं ७६५ रोषं ४४ हारः १२० ११ ७६५ तयोश्वतुरभिरपवतैः ३० । रन्धमष्टासे भजमान ११। व्यासतः २००० कुरा- २ 9 मदशवेदेः ४१०३१ हतः ८२० ६२००० खखखाप्रकः १२०००० भक्तो न्धं ६८३ । रषं १०२ हारः १२० । तयोः षड़्मिरपवतंः १४७। १ द. २१५ बुद्धिविलामिनीटीलावतीविवरणरीकाभ्यां समेता- [क्ष्व्य ०~ अथ वृत्तान्तिमुज भजमानानयनाय (0 व्यासः २००० । बिद्रयङ्का- भिनभश्चन्द्रः१ ०३९२ इगणितः बरौ २०७८४६० ०० खखखाभ्राके १२००० ०भृक्ते ठन्धं यख १७६२ भुजमानं १ । ० वृ्तान्तश्चतुभजे भृजमानानयनाय व्यासः २००० । भिषाणाष्टय॒गा- मिः ८४८५६ गुणितः १६९५०६००० खखखाभ्राकं १२०००० भक्तं ठ्व्धं चतुरस १४१४ भजमानं १६ 2 © वृत्तान्तःपञथमभुजे भजमानानयनाय व्यामः २००० । वदाभि- वाणखाश्वेः ७०५६४ गणितः १४१०४८० ० ०खखखाभ्राके १२००० ०भक्तं कष्य पासे ११.५५ भजमानं १५। ॐ 9 [1 । ~ ~ ~ ~~ = कक = ॥ } ~ 1 [ = क जक ~ ~ ~ ~+ न्क अ ली °बि०- ६८३ ग्धं नासे भजमानं १७। एवमिषटव्यसऽपि । एम्यानन्या अपि जीवा; २ © सेध्यन्ति तास्तु गोद वक्ष्य । क्षत्रद्गनम्‌ ॥२०६॥२०७॥२०८॥२०९॥ प्रकरणम्‌ ] ीलावती । | २११५ वृत्तान्तःषढ़भजे भूजमानानयनाय व्याप्तः २००० । खखाश्ना- भ्रसेः &०००० गुणितः १२९००००००० खखवखाश्राकः १२९२०००० भको लष्धं पटर भुजमानं १०००। वृत्तान्तःसप्तभुज भुजमानानयनाय भ्याम्‌; २००० । बाणे- पुनखत्राणः ५२०५५ ॥। , गुणितः १०४११०००० खखसाभ्रारके : १२०००० भक्त क्व्ध सप्ताख् ८६९७ भुजमानं ५ । 1> वत्तान्तरष्टमुजे मुजमानानयनाय नयामः, व्यासः २००० द्विदिनन्दषुसागरः ४५९२२ गणितः ९१८४४००० खखखाभ्राकैः १२०००० भक्ते ठब्धमष्टास्र \५& २५ भुजमानं १३ । 9 बु ° वि ०-अथोदाहरणमनृष्टमाऽऽह--सहस्नद्ितयग्यासमिति । सहस्द्वितयं व्यासो यस्य तत्सहस्नद्वितयव्यासं यद्वृत्तं स्यात्तस्य मध्यतो मध्ये सप्तम्यथं तसिट्‌ । समत्यस्रादिकानां क्षेत्राणां मुजान्मे प्रथकृप्रथग्वद्‌ । नवासान्त- पिति सू्रस्थमत्र योजनीयम्‌ ॥ २.०९ ॥ २१२ बृद्धिविासिनीीठावतीविवरणदीकाभ्यां समेता- (क्षेषव्य ~ वृततान्तर्नवभुजे भुजमानानयनाय व्यासः २००० । कुरामद्‌रषेदेः ४१०३१ गुणितः ८२०६२००० षखखाभ्राकेः १२०००० भक्तो लब्धं नवा ४५ र भजमानं १७। . © एवमिष्टव्यासादिभ्योऽन्या भपि जीवाः सिध्यन्तीति तास्तु गोढे ज्योत्पत्तो वक्ष्ये अथ स्थलजीवाज्ञानार्थं टघुक्रियया करणसू व॒त्तम्‌- चापोननिध्रपरिधिः प्रथमाह्ययः स्यात पथ्चाहतः परिधिवर्गचतुथ॑भागः। भआयोनितेन खट तेन भजेचतुप्र- ग्यासाहतं प्रथममाप्तामिह न्यका स्यात्‌ ॥ २१० ॥ बु °वि ०-अथ प्ररिधितदेकदेशालसकचापाम्यां स्थृटं जीवानयनं वसन्ततिरक- याऽऽह-चापोननिघ्रपरिधिरिति । -चपिन उनश्वासो निघ्रश्च चापोननिप्रः। स चासो परिधिश्च चापोननिघ्रपरिधिः। स प्रथमसंज्ञः स्यात्‌ । परिधिव- गस्य चतुर्थमागः पश्चगुणितो यः स्यात्तेन प्रथमोनितेन चतुगणितं व्यास- गुणितं च -पथमं भजेत्‌ । इहाऽऽरं ज्यका स्यात्‌ । अतरोपपत्तिरुपटभ्ध्यनु- 722 टी ° वि ०-अभ स्थृटजी[ वा ]ज्ञानार्थं टपुप्रक्रियया करणसू वत्तेनाऽऽह~-वापो- नेति। चपिन उनश्वासो निघ्रशासो परिपिश्च स प्रथमसं्ः। परिपेषै्मस्य चतु्थ॑मागः पश्चगुणः का्ैः। आद्योनितेन प्रथमहीनेन तेन पश्वष्नपरिधिवर्गचतु- धंशिन चनुगेणं व्यासाहतं प्रथमं भजेत्‌ । यद्व्धं सा ज्या स्यात्‌ ॥२१०॥ प्रकरणम्‌ णीठावती । २१६ ४ | "ष्णी ४ ४. मी मिप बु ° वि ०-रूपा । अल्पयिक् चपि तत्तस्येव जीवा स्यात्‌ । ततो यथा यथा चापमधिकं तथा तथा जीवाऽप्यधिका भवेत्‌ । किंतु पुवस्मादृल्पतराऽधिका स्थात्‌ । एवं परिध्यधचापि व्मासतुल्या जीवा परमा स्यात्‌ । तत उमयताऽ- प्यपचीयते । अतश्चापोननिघ्रपरिधि्जीवा ( ? ) स्यात्‌ । स प्रथमर्सज्ञः रतः । यथा यथा जीवा वधते तथा तथा प्रथमोऽपि वधेत इत्यथः । परिध्यर्धतुस्यचपि जीवायाः परमत्वं ततर प्रथमस्यापि पर- मत्वम्‌ । तत्र॒ परिध्यधतुस्यचपि परिध्यधवगतुव्यः प्रथम उतद्यते । स तु ,परिधिवगचतुथश एव । स वेत्श्चगुण एकगुणेन प्रथमेनोनः कियते तदा प्रिषिवर्गतुल्यशचतुर्गणः प्रथमः रिष्यते । अथानुपातः । यद्यनेन चतुगृणप्रथमेन व्यासाधंतुत्या जीवा लभ्यते तदेष्टेन चतुगंणप्रथमेन का । एवमत्रानुपाते पश्वाहतेन परिधिवगवतुर्था- दोन, इष्टप्रथमोनेनेष्टहर ऊहनीयः । अत उक्त-पश्चाहतः परिधिवगंचतु्थ- त्यादि । इदं जीवासाधनार्थे यथाकथेचितत्रेरादिकमुपटञ््याऽध्वारयः कसितम्‌ । एवमन्यान्यप्युपठन्ध्यनरूपाणि ज्यासाधना्थं सपीभिध्रिन्तयानि । तद्यथा-“ मुजान्यभागवर्गोना प्रिध्यङ्परष्ठतिर्गुणः । हरस्तद ङपिसंय॒क्ता व्यासाधंस्य कमज्यका ! इति । अस्याथः-मजान्यमागाः कोटय शासतेषां व्गस्तेनोना परिष्यङ्पिकति- गुणः स्यात्‌ । तद ङधियुक्ता तस्य भूजान्यभागवर्गस्या्धिसतेन युक्ता परि- ध्यङ्पिकतिः परिषिश्वकरांशाः ३६० तेषामङ्पिः ९० तस्य छतिः ८१०० हरः स्यात्‌ । कस्येमो गुणहरावित्याह--प्यासारध॑स्येति । तेना- यमथेः। व्यासाधंमनेन गुणेन संगुण्यानेन हरेण भक्त्वा फं क्रमज्यका स्यादित्यथैः । हयमध॑ज्येव भवेत्मागुक्तत्वात्‌ । एवमिषटपरिधिनाऽपि योजनीयम्‌ । तद्यथा-चापार्धं भूजः । तदुनः परिपिचतुर्थीशः कोटिः । शेषं स्पष्टम्‌ । एवमुपरन्ध्योक्तमज्याऽपि सिध्यति । तद्था- भुजां शवं; पश्चघ्रोगुणो व॒त्ताधेवगेयुक्‌ ॥ हरो व्यासद्‌ ठस्यात्र भवेदु्तमसिन्जिनी । इति ग्याख्यातप्रायमेतत्पुवंवत्‌ ॥ २१०॥ 1 1 त त त त १६. द. श्धं तुतल्थन्या । ग. श्वं चपि व्यार । ----->-~ ------------- =-~ ~ ~ न~ ~ = न~ ~~ ~ ~~~ ~~ ~~ न च> को २१४ वुद्धिविलासिनीरीलावतीविवरणदीकाभ्यां समेता- (केत्रव्य०- उदाहरणमू--अष्टादरांरोन वृतेः समान- मेकादिनिप्रेन च यच चापम्‌ । पृथकपृथक्‌ तत्र वदाऽऽघा जीवां खाकमितं व्यासदटं च यच ॥ २११॥ ब ° पि ०-अरोदाहरणमुपजात्याऽप्ट-अष्टादृतागिन वृतेः समानपिति-यत्र वृत्ते खाकेः१२०मितं व्यासदं स्याचत् वृत्ते वतेः परिषेरष्टाद शां रेन पथ- कपृथगेकादि गुणितेन समानं चापं स्यात्तत्र तत्र जीवां वद्‌ । अष्टादु- रागेन युक्ततवादष्टादुरापयंन्तमेकादिगृणितेनापि प्रसिद्धम्‌ । तथाऽपि नव- पर्यन्तमेवेका९ गृुणितेनेति योजनीयम्‌। अत उत्तरवाप्युवंरितचापसाम्ये ताद- गरा एव जीवाः स्युः| याऽष्टमी जीवा सेव दमी । या च सप्तमीं सेवेका- द रीत्यादि । अत्र व्यासतः २५० परिधिः ५५४ अस्याष्टादृ्ांशः ४२ अयमेकादिगुणितः ४२।८४। १२६ । १६८ । २१० | २५२ । २९५४ । ६३६ ¦ ३४५८ । एतनुत्येषु चपिषृक्तवज्ज्याः साध्याः । अथवा परिषेरष्टादृ्ां रेनानेन ४२ पर्णि धनषि चापवत्यं जातानि चापानि । २।३।४।५।६।७।८।९ । परिभिश्च १८ अनोऽप्यु- कतवदेता एवे जीवाः सिथ्यन्तीत्याचायणव विवृतम्‌ । तताऽश््रचापे प्रथमः १५ प्रिधिवगंः ३२४ । अस्य चतुथाशः ८१ । अयं प्ञ्चाहुष ४०९५ असां प्रथमोनितः ३८८ अनेन प्रथमं १४७ चतुप्रं ६८ व्यासाहृतं १६३२० भजेत्‌ । खन्ध ४२ प्रथमज्या । एवं कमेण साधिता जीवा व अ = ~न ~~ = -------- -----~~ ------------~~~~-> टी ° वि ०-उदाहरणम्‌-अष्टाद रोति । एकादिगुणितेन क्तेः परिपिरष्टाद्दांरेन १८ समानं यत्र वृत्ते चापम्‌ । यत्र च खकिर्मितं १२० व्यासार्धं ततर प्रथक्‌ प्रथग्जीवां ज्यां वदु । पथा हि-व्यासे भनन्दाभिहत इत्यादिना प्रिध्यानयनं यथा व्यामः २४० मनन्दाभि ३५२७ हतः ५४२४८ ० खवाणसुः १२५० भक्त टब्यः परिधिः ५५४ । अस्य किटाष्टादृगरिन ४२ पृथक्‌ परथगेकादैगाणितन तुल्ये धनुषि कंल्पिते ज्या पृथक्‌ पृथक्‌ साध्या । अथवा सुखार्थं परिध्य्टाईजांगेन ४२ परिधिधनुषी ५५४ । ४२ अपवर््यं ज्याः साध्यन्ते । तथाऽपि ता एव भवन्ति ।, अपवर्पिते न्यासः । परिधिः १८ चापानि १।२।३।४।५।६।५।८।॥ ९ परिधिः १८ चपिन १७ निघ्नः १७ प्रथमरसंजञोऽयम्‌ ! परिधेः १८ वगः ३२४ तच्तुरभागः ८१ प्रक्रम्‌ ] रीलावती । २१५ (ग. व्यसिः २४० । अच किटलाङ्कटाधवाय कदत उदर धाकशताकमिरितः + म॒क्ष्मपरिधिः ७५४ । £ अस्याणटदृङाशः ४२ । न्यासः। ------उ४------] अनाप्यङ्कलापवाय द्रुया- । -३९-----/ रश्ादङाङयरता गहीतः । -----“ अनेन पृथकप्रथगेकादि | ~ गुणितन तुल्य धनुषि कृस्पिति ज्याः साध्याः अथवाऽ सुखार्थं परिधरष्टादशांरेन परिधिं धनूंषि चापवत्यं ज्याः साध्यास्तथाऽपि ता एव भवन्ति । अपवर्तिते न्यासः । परिधिः १८ । चापानि च १।२। ६।४।.५।६।५।८। ९। यथोक्तकरणन लब्धा जवाः ४२।८२। १२० | १५४ । १८४ । २०८ । २२६ । २६६ । २४० ॥ बु °वि०-४२।८२।१२० | १५४। १८१ । २०८ । २२६।२३६ । २४० ब्रह्मतुस्य विन्या खाकमिता १२९ तदव व्यासाय व॒त्ताधन ताख- ण्डान्यपि नवव । अधज्येव ज्यासंज्ञति प्रागुक्तत्वात्‌ । साधितजीवानामर्धां न्यु्तरोत्तराद्िशाध्य जातानि खण्डानि २१।२० । १९५ । १४५। १५ । १२। ९५ ।५। २। एवे कृरणप्रकारे वृत्ताधं ड्‌ ज्याखण्डानि । अततः प्रिधिद्वादृशांशेनानेन ६२ अपवर्तितः परिधिः १२ चापानि च्‌ १।२।३॥।४।५।६। अत उक्तवनम्जाताः जीवाः ६२।१२०। १७० । २०८ । २३२ । २५४० आमामधायुनरीत्तराष्िरोध्य ली ° वि ०-प्श्वाहतः ४०५ आद्योनितः २८८ व्यासः २४० चतुद्न; ९६० अनेन प्रथमो १४७ हतः १६३२० । इमं चतुपरव्यासाहतं प्रथमं १६३२० आद्यो नितपश्चव्परिपिवगचतर्थंगिनानन ३८८ भक्तं रब्धं ४२ इयं प्रथमे चपि ज्या चापाननिघ्रपरिषिः ३२ प्रथमोऽयं पञचाहतः परिधिवगचतुधमागः ४०५ । ` आद्य ३२ ऊनितः ३६० । अनेन चतुपरग्यास्ाहतः ९६० । प्रथमं ४५ २१६ बुद्धिविलासिनीटीलावतीषिवरणटीकाभ्यां समेता- (त्रयं ~ अथ चपानयनाय करणस॒त्रं वृत्तम्‌ । व्यासाभ्धिघातयुतमो्िंकया विभक्त जीवाङ्धिपश्चगणितः परिधेस्तुं वर्गः । लब्धोनितात्परिधेवगंचतुर्थभागात्‌ आपे पदे वृतिदलात्पतिते धनुः स्यात्‌ ॥ २१२ ॥ बु ° वि ०-जातानि ज्याखण्डानि । ३१।२९। २५ १६।१२ ।४। यदा छण्डकेर्जीवा साध्यते तदा म॒क्तखण्डकेनाभीष्टजीवा स्यादिति स्पष्टम्‌। उत्तरो- तर शोधनेन खण्डकोतत्तः । एवं सिद्धान्तेऽपि वृत्ता चतुर्विशातिजीवाः । व्यासार्धं त्रिज्या ३४३८ उक्तवदपवार्तितः परिधिः ४८ चपानि च १। २।३।४। इत्यादीनि । उक्तवनाता प्रथमज्या २२८ ततवाधिमो भाव्याः २२५ । अत इदमानयनं स्थ॒टम्‌ । एवे चित्‌ स्था उत्तरा अपि जीवाः स्यः । एवमिषटव्यासेभ्योऽपि जीवाः सिध्यन्तीति ॥२११॥ अथ जीवायाश्चापानयनं स्थरं वसन्ततिटकयाऽऽह~व्यासाभ्िषात- युतमेोर्धिकयेति । जीवाङ्पधिणा जीवाचतुर्थाशेन प्श्चमिश्च गुणितः परिषेरवरगो व्यासाश्िषतिन यतया मोर्व्यां विभक्तः सन्‌ रन्धेनोनितात्पारषिवर्गचतु- भागाद्यदपिं पदं तस्मन्यदे वतेः परिषेदंडात्वतिते सति दषं धनुः स्यात्‌ । अत्रोपपत्तिरब्यक्तकल्पनया । कविद्दिः कविन्मध्यात्कविदन्तयाक्कियावरधैः । आरभ्यते यथा रध्वी विस्तरेन यथा तथाइइत्युक्ततात्‌ ॥ प्रथमपमाणं या १ पञ्चाहतः परिधिवगचतुथमाग आद्योनितोऽयं या १ ₹५ पव ¢ व 0 त 1 क 1 9 १ श ली ° वि ९~-मनेत्‌४३२० ०खब्धं तृतीया धनुषि ज्या १२ ०। एवमन्येष्वपि चतुर्था दिनवान्तधनुष्ुं ज्या साध्या यथोक्तकरणेन ज्यामानानि । ४२। ८२ । १२० । १५४ । १८४ । २०८ । २२६ । २३६ | २४० ।. एवमन्य- स्मिनपि व्यासे दशनम्‌ ॥ २११ ॥ ` अथ धनुरानयनार्थं करणसूतरं वृत्तेनाऽऽह---व्यासेति । परिभेषरगो जीवा- ङ्धिपञ्चगुणितः । जीवा ज्या तदङ्यिस्तच्चतुर्था शस्तेन पश्चभिश्च गुणितः सन्‌ । व्यासान्धिधातयुतमोर्िकया व्यासस्य किललारस्याभ्थिभिशवतुरभिपो धातो = प्रकरणम्‌ 1 लीलावती । २१७. उदाहरणम्‌-विदिता इह ये गुणास्तता वद्‌ तेषामपरूना धनु्ितीः। यदि तेऽस्ति धनुगणकिया- गणिते गाणितिकातिनेपृणम्‌ ॥२१३॥ न्यासः। न्याः ४२ ।८२।१२०।१५४।१८४।२०८ । २२६।२३६।२४० स एवापवर्तितपरिधिः १८ । जीवा- भु ०वि०-चतुरघोव्यासहतः प्रथमोऽयं याप्या ४।अयं पूर्वेण मक्तौ जीवा रभ्यते। इति पूरो जीवया गुणित एतत्सम इति जातौ पक्षी । याजी प रू प्वजी ५ याघ्या ष० ४ एकान्यक्तं रोधयेदन्यपक्षादित्यादिना व्यासाग्धिवापमुतमीर्धिकया विभक्तो जीवाङ्िपश्चगणितः परिधेस्त्‌ वर्ग इत्यपपनम्‌ । एन्धं पायत्तावन्मानं स॒ एव प्रथमः। अथ चापपमाण या१चापोननिघ्रपरिपिःप्रथमाब्ह्यः स्यादिति जातो पक्षो याव १ याप 3८० समशोधने छत जातं यावपयाप१ह० पक्ष- [वि | याव ०या० सप्र यावन्या० प्रप योपृरग्रहणाथं परिष्यधवगेः क्षप्यः । तत परिव्यधवगः प्रिपिवमचतुर्थोश एव | अतोऽस्य धनभूतस्य कृणमृतप्रथमस्य चान्तरं यत्तस्य मृं षपराशिः। अष्यक्तपक्षे सूपरारिमटं कऋणम्‌तं एरिष्यधमेव। मत्याः पुनः संमीकरणे छते आपै पद्‌ वतिद्टत्पतिते । इति नप्पद्यते । उम्य यवित्तविन्मानं चापि स्थादिष्युपपनम्‌ ॥ २१२ ॥ अत्रोदाहरणं वेताटीयेनाऽऽह~-विदिता इह य गृणा इति । मा गाणितिक हह ये गणा जीवा विहिताः छता अधुना तेषां गुजानां पनुर्भितीर्षैदे । ली °वि०-गुणनं तेन युता या मौपिका ज्या तया पिभक्तः क्यः | तत्र यद्धं तेनोनिताद्धीनातरिधिवर्गचतु्थभागादापि न्धे पदे मूठे वतिदलात्परिष्यधासितित ऊनीकते रिष्टं धनुः स्यात्‌ ॥ २१२ ॥ | उदाहरणम्‌-पिदि( हि तता इति । इह य गुणा ज्ञापासैषां धनुमाना- न्यधुना वद्‌ हे गाणितिक गणितकुशद यदि ते पनुगणक्रियागणितेऽतिनेपुणं की रलमस्ति । न्पासः । ज्याः ४२।८२।१२० । १५४ । १८४। २०८।२२६।२३६।२४०। स एवापवर्पितः परिः १८ । पथा । परिधि- ९ | ९१८ बुद्धिविलासिनीढीलावतीविवरणदीकाभ्यां समेता- (षेवभ्य०~ ङ्धिणा २१ प्रथमिः ५ च्‌ परिधेः १८ वर्गो ३२४ ष्ट | गुणितः १७०१० । व्यास २४० अभ्धि ४ घात ९६० युतमोर्विकया १००२ अनया विभक्तो लब्धः १७। अजाङ्कलाघवाय चतुविश्तेद्र्यधिकसहस्रां यतो गृदी- तः। अनेनोनितात्‌-परिध १८ वग ३२४ चतुथं ८१ य = = ° वि ०~-धनुषां मितयो धनुर्भितयः। ता धनुर्भितीः । यदि धनुषां गुणानां क्गि- यायाः गणि्वेऽतिनेपृणमस्ति । चापक्षेवेषु फटसाधनं श्रीधर आ!ह-जीवा- शारेक्यद्खहत शरस्य वं द शाहं नवमि।१भजेदवाप्तम्‌र प्रजायते कार्मु- कस्य फखमिति । श्रीकैडवोऽपि चपि फर रारो ग्येषुयोगाधप्रो नखांरायु- गिति । अथान्यथा सोपपत्तिकमुच्यते | ज्याशराभ्यां प्रावद्व्यासं ज्ञाता ग्यास्रातसिधिमानीय व्यासाभ्िवातयतमोर्विकयोत्यादिना चापमानयेत्‌ । ली °वि ०~-वमंः ३२४ अयं जीवा ४२ अङ्धरिणा ४२ गुणितः १३६ ०८पश्वमिश्च ¢ ४ गुणितः ६८०४० हारण हते रब्धं १७०१०। अयं व्यासान्धिघातयतमोर्धि- ४ कया भक्तः । व्यासः २४० तस्यान्िघातः ५६०। अनेन मोरी ४२ यता १०० । अनयाऽयं १७०१० भक्तो उन्धं १६ रोषं व्यक्तम्‌ । प्रिधिवगं वतुर्थमागः ८१ । उन्धेनानेन १६ उनितः ६५ अस्माद पदं ८ वति १८ लात्‌ ९ अस्मात्पतितं जते धनुः `१। एवं द्वितीयारिषनषि साध्या- नि । द्वितीयादिषनुरानयनं यथा । परिधिः १८ वगः ३२४ जीवा ८२ तद्ङ्रिः ८२ तेन गुणितः २६५६८ प्श्वमिश्च गुणितः १३६२८४० हारिण ४ ४ ¢ भक्तो ख्यं १३२१० । अयं व्यास २४० अब्धि ४ वात ९६० युतमो- विकया ८२ अनया १०४२. भक्तं ठन्धं ३१ । गेषं ९०८ त्यक्तम्‌ । परिधि- वगेचतुथमागः ८ १ टब्धेनानेन ३१ ऊनितः ५० अस्मादापं पदं ७ व॒ति- दात्‌ ९ पतितं शिष्टं २ द्वितयं धनुः । परिधिः १८ वगः ३२४ जीवा १२० अङ्पिणा ३० गुणितः ९७२० पश्चमिश्च गुणितः ४८६०० । अर्यं व्यास २४० अन्धिः ४ घातिन ९६० मोर्वीं १२० युता १०८० । अम्या विभक्तो उब्ं ४५। प्ररिषिवगंचतुथभागः ८ १ रन्धन ४५ ऊनित्‌, प्रकरणम्‌ ] टीटावती । २१९ भागात्‌ ६४ पदे प्रापे ८ वृति १८ दला ९ पतिते १ जातं धनुः । एवं जातानि धनूषि १ । २। ३।४।५।६।७।८। ९ एतानि प्रिष्यष्टादर्शां- रोन गुणितानि स्यः इति भास्क राचार्यविरयितायां टीटावत्यां क्षे्ष्यव- हारः समाप्तः । क्क ~ -------- = ~ ~ ~ ---- बु °वि०-अथ चापप्रान्ताभ्यां वृ्तमध्यपरयन्त रेखे रत्वा पदन्तवर्तिनो व॒त्तखण्डस्य फृटं ,साध्यते । ददनम्‌ । यथा परिष्यर्धन व्यासार्धं सेगुण्य सर्ववृत्तफटं स्यात्‌ । तद्रचापाधन व्यासार्धं॑सेगुण्य वृत्तखण्डस्य फटे स्यात्‌ । अथ चापाधःस्थस्य त्रिभुजस्य फट साध्यते । ररोनेन व्यासाधन जीवार संगुण्य त्रिभुजस्य फं स्यात्‌ । तेनोनितवृत्तखण्डफरं चाप१फृलं रिष्यत इति ॥ २१३॥ ज्योतिर्विकृरण्डनं ° तत्छत्यां व्यवहार एष निरगाक्षेत्रामिधः परस्फुटः। इति क्षेत्रव्यवहारः न - ~ ~~ ली °वि ०-३६। अस्मात्पदं ६ वेतिदलात्‌ ९ प्रतितं रिष्ट ३ ततीयं धनुः। परिषिवगः ३२४ जीवायाः १५४ अङ्पिणा १५४ गुणितः ४९८९६ हारिण ४ ¢ ४ हतो ठब्वं १२४७४ । अये पश्चमिश्च गुणितः ६२३७० । अयं व्यासा- भ्िषातः ९६० युता १५४ मोवीं १११४ अनया विहतो रन्धं ५६ । प्रिधिवगेचतुथमागः ८२ रब्धेन ५६ ऊनितः २६ तत्पदं ५ वतिदछात्‌ ९ प्रतितं ४। ददं चतुर्थं धनुः। परिधिवगः ३२१। जीवायाः १८४ अङ्धि ४६ । तेन गुणितः १४९०१ पश्चमिश्च गृणतः ५४५२० व्यासान्धिघातिन ९६० इयं मोवीं १८४ युता ११४४ अनयाऽयं ७४५२० विभक्तः र्ध ६५ रषं ४० त्यक्तम्‌ । पाशधवगचतुथभागः ८१ दष्पेन ६५ ऊउनितः १६ तपदं ¢ वतिदखात्‌ ९ पतिते दिष्टे ५ एश्चमं धनः एव सवेश्र टम्धानि धनंषि १।२।३।४।५।६।७।८।९ भ्या मानानि ४२।८२। १२० । १५४ । १८५४ ।२०८ । २२६।२३६। २४०। एतानि धनूंषि परिध्यष्टादरादिन ४२ गुणितानि तानि भवन्ति ॥२१३॥ दृति शभरीमहीधरविरविते टीटावतीविवरणे क्े्रवयेवेहाररटृतीयः। ब्डकोककनृन्ककाषक्रे २२० वुदधिविलासिनी्टीलावतीविवरणटीकाभ्यां समेता- [खातव्य = अथ खातभ्यवहारः करणस॒तर सार्धाऽ्या- गणयित्वा विस्तारं बहुषु स्थानेषु तद्तिभान्या । स्थानकमित्था सममितिरेवं दृष्यं च वेध च ॥ क्षजरफलं वथगुणं खाते घनहस्तसंख्या स्यात्‌ ॥२१४॥ --- ~~ ~-- ------- -“ ~ न ~~ ~ ~ भ ज च ज > ~ -+---- ~~ न 9 मकेननकि ~ ---- =+ ग~ ~ ~न ब॒ °वि०~- खातपूतन पापाश्च इमिकाकार जातिभूः। भृतिदास्तु स्थिर। सारा परा द्युददयुतितुल्यका ॥ कल शबन्प श्चोकोऽयम्‌ । खातोन्मृटिता एतना येन सः। तथा पापमश्ना- तीति पापाशः। दमो येषां ते रमिनो योगिनः। कं सुखम्‌ । अकं दुःखम्‌ । के चाके च काकम्‌ । शमिनां काकमश्नातीति शमिकाकाशः | गुगपत्सुखदुःखयोामाक्ष इत्युक्तः । भवनं भूः प्रभवः । जातीनां ब्राज्ञणादीनां प्रभवो जातिमृः । ब्राह्मणोऽस्य मूखमासीदित्यादिभरुतेः। मृतिमेशर्यं ददातीति भूतिदः । एवेविध हरे सारा रक्ष्मीः प्रा उक्छृष्टा स्थिरा्स्तु । मयीति ठषः | सा का। या द्ुदृ्युरितुस्यका । श्रोतते सा दयन्‌, विद्युहता तस्या द्युतिः । तया तुत्यः कः प्रकारो यस्याः सरा तथा । विद्युदिव चश्चटाऽपि टक्ष्मीमीयि स्थिराऽस्त्विति भावः| अत्र खातिति व्याख्यास्यमान्यवहार- स्थापि नाम सूचितम्‌ | अथेदानीं खातस्य क्षेत्राकारत्वन क्षेचव्यवहारोपजी वित्वादनन्तरं खात- व्यवहारो निरूप्यते । तत्राऽध्दा विषमचतुरसखाख्ये खति घनफटं सार्य याऽऽह-गणयितवा विस्तारमिति । खाति गतं विस्तारं बहुषु स्थानेषु गुण- यित्वा तषां विस्नाराणां युतिः स्थानकामित्या भाग्या । यावत्स्थानेषु ---- -- - - >~ यक ली ° वि ०-अथ खाततम्यवहार करणसूत्रं साधाययाऽऽह-गणयितति । बहुषु स्थानेषु विस्तारं गणयित्वा । तद्यतिरनकस्थानाश्थताविस्दारयागः स्थानकापित्या यावन्ति स्थानानितन्मानन मान्या | र्धा सममितिः सममानं बोध्यम्‌ । एवं च दध्म च वेधेऽपि सममानं यथा दर्यं वेधे च बहुषु स्थानेषु गणयित्वा दरध्ययु- तिर्वधयुतिश्च स्थानकमित्या माज्येत्य्थः । क्तेति । कषेत्रफटं यथाऽध्यते तद्भु- जकोरिषातः › इव्युक्ति नाऽऽनतिं कषे्रफडं वेधगुणं गाम्भीर्यमानगुणितं सत्ति धनहस्त्सख्या भवति ॥ २१४ ॥ प्रकरण | लीलावती । २२१ उदाहरणम्‌--भुजवक्रतया देर्ध्यं दरोकाककरे्मितम्‌ । त्रिषु स्थानेषु षट्पश्च सप्हस्ता च विस्तृतिः ॥२१५॥ यस्य खातस्य वेधाऽपि द्विचतुखिकरः सखे । तन्न खाते कियन्तः स्फुयनहस्ताः प्रचक्ष्व म ॥ २१६॥ ~ ~~~ <= नन्मे बु ०वि ०~विस्तारो गणितस्तत्संख्यया भाज्येत्यभः। सा समस्य मध्यस्थस्य मिति स्यात्‌ । विस्तारस्येति विशेषः । एवं द्व्य च वधे च तत्सममितिः स्यात्‌| एतदुक्तं भवति । दर्ध्यं बहुष स्थानेषु गणयित्वा तद्युतिः स्थानसंछ्यया भाज्या । द्यस्य सममितिः स्यात्‌ । एवं वेधस्यापि । वेधनं वेधः। निम्नत्व- मिति यावत्‌ । यथा यथा बहुषु स्थानेषु विस्तारादिकं गण्यते तथा तथा सममितिः सृक्ष्मरृक्ष्मतरा स्यादिति स्पष्टम्‌ । एवं साधितयोः समदिस्तारयो- राहतिः क्ेत्रफटं स्यात्‌ । त्रिकोणवर्वुखादिपु परागुकयेव तक््रफटं वेधेन गुणितं सत्खति गप षनहस्तानां संख्या स्यात्‌ । पनहस्तसक्षणं प्रागे- वोक्तम्‌ । अत्रोपपत्तिः सुगमा । खाते विस्तारादिके सर्वस्मिनपि प्रदरोन हि सममिति छता बहूष्‌ स्थानेषु गणयित्वा तद्युतिः स्थानसंख्यया हता मध्यस्थस्य विस्तारादिकेस्य पितिः स्यात्‌ । एकस्मिन्पदेदो तस्माञ्यनम- न्यास्मिनपधिकमतो मध्यस्थ इति रूपतुल्यवेपे क्षेत्रफटतुस्या एव पनहस्ताः स्युः । अतो वेधगृणं क्षेत्रफठं घनहस्तसंख्या स्यादिति ॥ २१४ ॥ अ्रोदाहरणमन्‌षटबदरयेनाऽऽह-मृजवक्रतया देध्यौपिति । यस्य खातस्य वेधोऽपीति । यस्य खातस्य भुजवक्रवेन दर्यं तरिषु स्थानेषु कमेण द्रोशा- कंतुल्येः करैः १०।११।१२ मितं वि्तातिश्च त्रिषु स्थानेषु दिच- ~~~ ~~ ~ = ~~~ ~~ टी ° वि ०-उदाहरणम्‌-मजेति। भुजानां वकतया यतर वुरैकादराद्राद शकरमितं दर्ष्यं स्थानत्रये यत्र पशचषट्सप्तमितो विस्तारो यत्र द्विवतुखिकरमितो वेधः, ह सखे तत्न खाति कियन्तो ैहस्तास्तान्वद्‌ । न्यासः । पथा विस्तारेक्यं १८ देष्यैयुतिः ३३ वेधयुतिः ९ स्थानकमित्या ३ ४२२ बुद्धिविलासिनीटीटकावतीविवरणदीकाभ्यां समेता- [खावन्य ०~ 4 अन्न सममिति- 1 करणेन विस्तारे न्यासः । ' (/ रनः 1 हस्ताः ६। देष्यं ११वधेच ३।तथा ८८८८८८८८ र छते क्षेजदरनम्‌ । यथोक्तरणेन लब्धा घनरस्तसंख्या १९८ । खातान्तरे करणस सार्धवृत्तम- मुखजतलजतद्यतिजक्षेजफलेक्यं हतं षडाभेः। बु °वि ०-तुखिहरतमिता २। ४ ।३ मध्ये त्रिहृस्तमिताऽऽदयन्तयोर्िचतुहृस्तेति योज्यम्‌ । भो सखे तत्र तस्मिन्छाते कियन्तः ।कंप्रमाणा घनहस्ताः स्युस्तान्मे प्रचक्ष्व ॥ २१५ ॥ २.१६ ॥ अथ समचतुरस्चखाते वतुरुखाते च तयोः स॒चीरूपखातयोश्च षनफटं सा- धायंयाऽऽह-पुखजवरटजतद्यतिजेति । कषेवरफरं सममिति । मुखे जातं मुखजम्‌ । मृखजं च तटजं च तेद्यतिजं च मुखजतंछ्जतद्यतिजानि। तानि च तानि क्े- फटानि च तेषां एेक्यं षट्मिहंतं समं मध्यस्थं क्षे्रफरं स्यात्‌ । एतदुक्तं भवति । खातस्य मुखविस्तारदैष्य॑योघति मुखजं फटम्‌ । एवं तरजं च। मुखभतठज- योर्विस्तारयोर्योगेन गुणितो मुखतटविस्तारष्ययोर्योगस्तद्युतिजं फलं स्थात्‌ । एषां बयाणामिक्यं पट्मक्तं मध्यस्थ क्े्रफटं स्यादिति । एतल्से्रफटं वेधगुणं त्रे सष्टं घनफरं स्यात्‌। यस्य खातस्य मुखे यावदै््यादिक तावदेव तले तत्स- मखातं तस्य घनफटस्य व्यंरास्तस्मिनेव सू च्याकारे क्षेत्रे खति घनफलं स्यात्‌। एतदुक्तं भवति । मुखे विस्तारदे्ययोधतिः क्षेत्रफलम्‌ । तदवेधगुणं समखाते घन- फलम्‌ । तस्य त्यगस्तस्मिनव मृच्याकारे खति सति घनफटं स्यात्‌ । एवं त्रिकोण विषमचतुरस्वतुखादिष्वपि सूच्याकारषु तत्समरवातफटत्यं शो घनफछं वनय ००००-० ~ ~~ ~~ ~ --~-~ ---- म ~ ल °वि ०-मक्तानि विस्तारे हस्ताः ६ दर््ये ११वेधे ३ इयं सममितिःक्षेत्रदरनम्‌। यथाऽऽयते तद्भुजकोटिषात इत्यादिना क्षेबफलं ६६ । एतद्ेपेन ३ गुणितं जातं घनहस्तमानं १९८ ॥ २१५ ॥ २१६ ॥ अथ सूचीखाते करण सूत्रं व॒त्तेनाऽऽह-तटजापिति । रजं तवे जातं यत्स- रफ तद्युतिजं रुखजतट्जयोगजं यक्षि्रफटं, तेषां याणां क्ेत्रफठाना- गरकरंगम्‌ ] टीलावती । २२६ क्ष्रफटं सममेव वेधहतं घनफटं स्पष्टम्‌ ॥ समखातफलच्यंराः सचीखाते फटं भवति ॥ २१७ ॥ बु ° वि ०-स्यादति । अन्रोपपत्तिः। ततर मुखे दर द्वाद्रोति वृकष्यमाणखातस्य निद्‌- दौनम्‌। अत्र तसक्षेवानुस्ारिणः सप्तवेधस्य क्मखातरय घनफं २१०। अव- शिष्टखातस्य कोणेषु चत्वारि सूर्चाखातसखण्डानि एवमष्टौ । तथा पूर्वादिदिक्षु चत्वारि। ददनम्‌ केोणस्थखण्डचतुष्टययोमेन जातं सप्तवेषं सुचीखातद्रनम्‌। तस्यास्य सुचीखातस्य षनफटं ७० । तथा दिक्षु स्थितखण्ड चतुष्टयमध्ये दरयो योरन्योन्यामिमुखयोये(गेन जातं सप्वेधं समखतद्यम्‌ । तये दशनम्‌ । अनयोधनफठे १०५।१०५ एवं चपुणोमेषां २१०।७०।१०५।१०५ योगेन जातं सर्वखातस्य फटं ४९०। मुखेजवखजतद्यतिजत्यादि क्रियया समं दृश्यत इति । यद्रा सामान्येनान्यथोच्यते । मृखजतठजातिस्तारयोयागा्पं मध्यवर्तिवि- स्तारः । एवं दध्येव । तथोरषात मध्यफलम्‌ । अत्रा्धनार्थे गुणितं चतु- थोः स्यादिति पिस्तारमोगदैध्यंयीगयोर्वातश्वतुगणं मध्यफलं स्यात्‌ । तथा मुखजं फएलमेकगुणं तथा तरजमेकमुणमेषां अयाणां योगः षड्गुणं समफटं स्यात्‌ । अत उक्तं मुखजतलजेत्यादि । अथ समद्वतिफटस्योपपत्तिः । इषटवतुरुखातस्य नवतुस्यव्यासस्य नवतु- त्यवेधस्य सुच्याकारस्य तिथ॑ड्नवखण्डानां सपतुत्यवेधानां प्रथग्बनफड- न्यानीयन्ते । तत्र खण्डानां प्रथग्‌ व्यासः साध्यते] खातमचे व्यासो नव । तरे खम्‌ । अतोऽनुपातः । य।द नववेषेन नव क्षीयन्ते । तदेकेन किमिति ९।९।१ उन्प क्षयः १। अपी ज्ञाताः करमेण छखण्डानां मखेषु व्यासाः ९। ८।७।६।५।४।३।२।१ यो द्वितीयस्य मुखे व्यासः सएव प्रथमतछे । यश्च तुतीयस्य संख सएव द्विमायस्यतठर्त्यादि । अतो मुखतटयोयोगाधं समव्यासः । म्यासस्य वग रुद्राहुते शक्रहतं इत्यनेन जातं यतक्षेभफं तद्रूपतुल्यवेपेन गुणितं घषनफछं ली ° वि ०-मेकयं षद्मिभक्तं सतसमं क्षे्फटं समखातफर मवति । तदेव सम- खातफृरं वेधगुणितं सदूवनफटं भषति । समखातफरुत्यंशस्तृतीयाऽशः सूची- प्रति फं मवति ॥ २१७॥ ` २२४ बुद्धिविलासिनीटलीलावतीविषरणटीकाभ्यां समेता- [सातेव्यं ° ~ उदाहरणम्‌-मुखे दराद्वादराहस्ततुल्यं विस्तार्य तु तके तदर्थम | यस्याः सखे सप्तकरश्च वेध का खातसंख्या वद्‌ तत्र वाप्याम्‌ ॥ २१८ ॥ प 5 प न ब वि ०-जायते । एवे कमण जातानि नवखण्डानां घनफानीमानि । ५६ | ४४ | ३/9. १| ° ४३ | ११ ४३ | ५१ | ४३ | ११ ५६ | ५६ | भद्‌ | ५६ | ५६ | ५६ | ५६ | ५६ | ५६ १९० एषां यागः सचीखातस्य फर १९ । ५६ ह ५ * ९ ॥ ० म अथ खातस्य नवव्यास मुखक्षत्रफटं ९ । एतद्रेधनानेन ९ १४ ११.०५२ १९० गुणितं समखातफटं ११। अस्य व्यंशः १३। अयं प्राकृसाधित- १४ १४ सूचीखति फलं भवतीति । एवं चतुष्कोणादिखातसुचीष्वपि समखात- फकृठन्यंदाः ५६ सूचीफष दृश्यते ॥ २१४७ ॥ अत्र॒ प्रथमादाहरणमुपजात्याऽऽह-मुखे द शद्ादशहस्ततुल्यमिति भौ सचे यस्या वाप्या मृचे करमेण दरद्रादृशहस्ततुल्यविस्तारैर््यं स्यात्‌ । इटातुत्यो विस्तारः। द्वाद शतुस्यदेध्यंमित्यथ॑ः। तरे तु तदधविस्तारर््यं स्यात्‌। पथ्चतुल्यो विस्तारः षटृतुस्यं देध्यमित्यथः । वेधश्च सप्तकराः स्युः । तवर तस्यां वाप्यां खातस्य संख्या का स्यात्तां वद । खातसंख्यावनफापिति यावत्‌। [1 क क 1 १ 1 त -~----~~ ----- ~ ~~----~ ~~~ ~~ --------~-न् ली ° वि ०-उदाहरणम्‌-पृखेति । मृते दश करा विस्तारः । दवादश देरध्य॑म्‌ । तदर्धं तठे । सप्तकरो वेधः । तत्र वाप्यां घनहस्तसंख्यां वद्‌ । क्षेत्रवृद्यनम्‌ । मखजं कषेत्रफं १२० तछ्जं ३० तद्यति १८। १५ जं फं २७० । एषां = + =-= रू च मुखजं क्षेत्रफलं १२०। तलजं ६० ।तद्म- पकरणम्‌ 1] लटीटरावती । २२५ १ तिजं २७०। एषामेक्यं ४२०। षड़भिः £ हतं १२ ~ (द जातं समफलं ७० वेध ७ हतं जातं खातफटं पनहस्ताः ४९० ॥ दितीयोदाहरणम--खतिऽथ तिग्मकरतुल्यचतुर्भजे च 1 पि स्यात्फलं नवमितः किल यच्र वेधः। वत्ते तथेव दराविस्तृतिपशवेधे सूचीफले वद्‌ तयोश्च पृथकपथङ्पम ॥ ॥२९॥ न्यासः । = भुजः १२। वेधः ९ । जातं न्याम; । १ समरम्‌ (१ यथाक्तकरणेन खातफलं _घन- हस्ताः १२९६ । सचीफल # ४३२ ॥ बु ०वि ०-अथ मुखजं कषेत्रफं १२० तज्जं ३० तद्युतिजं २७० एषामिक्यं ४२० षट्मिरतं जातं समक्षेत्रफठं ७० । एतद्रेधेन ७ गुणितं जातं घनफ़रं ४९० ॥ २१८ ॥ अथ समचतुभेजखातस्य समवतुखखातस्य च तयोः सृच्योश्च उदाहर- णानि सिहोद्धतयाऽऽह-खातऽथ तिग्मकरतुस्यचतुभंजे चेति । द्रादश- भिस्तुल्याश्वतवारो मृजा यद्य तादृशे यस्मिनूखति नवमितो वेधः स्यात्तत्र .. फलं किं स्यात्‌ । तथेव द शविस्तारपश्चवेधे वते खति फं किं स्यात्‌ । न ~~ ~~ ~ टी °वि ०-तफरम्‌ । इदं वेधन ७ गुणितं ४९० जातं वनहस्तमानम्‌ । समखातफस्य ७० त॒तीयाऽरा;ः ७० सूुचीखातफखम्‌ ॥ २१८ ॥ ३ अन्यदुदाहरणम्‌--खात इति । न्यासः । तिग्मकरतुस्यचतुमजे द्रव दाहस्तमिते चतुरभ॑जे क्षिते यत्र नवमितो वेधः खननं त्र फरं षनहस्तफलं कं स्यात्‌ । तथ दृराविसततिपश्वेधे द शहस्तविस्तारे पश्चहस्तवेधे च वृत्त- ्े्रे फं घनहस्तफरं तदुभयं वद्‌ । तथाऽनयोद्वाद शविस्ततिनवेधे चतुभज दृश- िसतृतिपज्पधकृनकषेतयोः एृथक्पथङ्‌ सूचीफरं मे वद्‌ । न्यासः । तथाऽऽयुते ६५. ९२६ बृद्धिविलासिनीटीलावतीषिवरण्टीकाभ्यां समेता- [खातव्य - व्यासः १० । वेधः ५ । अत्र सक्ष्मपरिधिः ३९२५ स॒क्ष्मक्षेत्रफल १२५ न ३९२५] वेधगुणं जातं न्यासः [९ खातफलं ३९२७ । १० सृक्ष्मस॒चीफलं १३०९ । यद्रा स्थूलखातफले (५ १ २७५० । मूचीफलं स्थूलं वा २७५० । ७ २१ इति खातव्यवहारः सपापः । (गी कि कि डि रौ | दि कि 8 _ "गिव बु ०वि ०-तयोः समच तुभृजवतुंखखातयोः सृच्याकारयोश्च मूचीफलं प्रथक्‌ पथक्‌ किं स्यात्तन्मे वद । अ्राऽऽदो खातोहेशेन घनफटमिवो दिश्यते । क्षे फटं त खातमुखस्थमेव । अतोऽ समचतुभजादिषु चतुषु खातेषु फं नाम घनफटं कथयेत्यथः। अक्र प्रथमोदाहरणे वाप्या मुखे क्षेत्रफलं १४४ एत- द्वेधगुणं घनफलठं जातं फं सर्ववाप्याः १२९६ । अथ सेव वापी चेत्सुची तदाऽस्य अयशो घनफरं ४३२ । अथ वृत्तखाति व्यासस्य वें भनवाधेनिघ्र इत्यादिना जाते सूक्ष्मं क्षेजफटं ३९२७ । एतद्रधगुणं जातं ५९ 9 यत्तखति घनफरं सूक्ष्म ३९२४७ । एवं स्थूलं क्षत्रफं वृत्ते ५५० । घन- १9 \५9 फलं च २७५० । सूचीफटं सूक्ष्मं १३०९ स्थुट च २७५५०॥२१९॥ ७ १० २१ ज्योतिवित्कुलमण्डनं ° तत्छत्यां व्यवहार एष निरगाव्वाताभिधः प्रस्फुटः । इति खातेव्यवहारः ॥ निदिता न 0 जा ०७२००५७ ली ° वि ° -तद्धजकोटिषात इव्युक्तं भुजकोरिषातः फं १४४। इदं क्षेत्रफलं वेधेन ९ गुणितं खाते षनहस्तफरं जातं १२९६। अस्य खातफठस्य तृतीयांऽशः४३२। इदं सूचीखातफटम्‌ । वृत्तकषेते म्यासः। एतस्य सूकष्मफरानयनं यथा । व्यासस्य बग भनवाभिनिप्र इति व्यासः १० द्गः १०९ मनवाभ्नि ३९२७ निघ प्रकरणम्‌ ] रीलावती | २२७ चितौ करणस॒त्ं सार्धवत्तम्‌- छथेण गणितं चितेः किट क्षेत्रसंभवफलं घनं भवत्‌ । ~ --+-~ * -~------~ ~~ -~-- --------- -=-~------ --~-~------~ ~-~~--~-~-~-~----~ ------~* बु °वि०- अयात्कान्ता कान्तं निजपरवपुरगोतिमकरषैः । शिटारूपा हपाधरितसुरपाटपियवधूः यदीयस्परन प्रतिहतमवोत्थाघवितिना । नमामस्तत्सीतापातेपद्पयोजद्रुयरनः ॥ १ ॥ ~ ---- ~~ ~~~ ली °वि०-२९२७० ०पश्चसहसैः ५० ० ०भक्ते हारस्य ग्रन्याभ्यां माज्यस्य दन्य गते शिष्टं ३९२७ । इदं सृक्षमक्षे्रफटम्‌। वेधेन ५ गणितं १९६३५ हरिण- "0 ५१ 0 हियमाणे निःरोषाभावात्श्वमिद्रंयोरपवतंः ३९२७ | इदं खाति घनहस्तफटं १० सक्ष्मम्‌ । समखातफखत्य श इवयुकतेस्तस्य तृतीयाः १३०९ इदं सूचीसूक््म- १० फम्‌ । अथ स्थृटफटानयनम्‌ । व्यासस्य वे रुद्राहत इति । व्यासः १० वर्गं १०० र्द ११ आहतः ११०० दकः १४ हतः ११०० निःरेषाभावा-. १४ द्वाज्यहारयोद्ठम्यामपवतंः ५५० । इदं स्थरं क्षे्रफटं वेधेन ५ गुणितं । \9 २७५० । इदं स्थूरं षनहैस्तफखम्‌ । एतस्य तृतीयांऽराः स्थूलं सूचीफरम्‌। \9 हरि जिगु यारो जातः २७५० स्थृटं सूचीफटम्‌ । सृक्ष्मफलस्य २१ ३९२७ त॒तीयोऽशः १३०९ ॥ २१९ ॥ १० १० + इति श्रीमहीधरविरचिते टीखावतीविवरणे खातप्यवहारः ॥ अथ चितिन्यवहारे करणसू साधवत्तेनाऽऽह-उच्छुयेणेति । चितेः केत्रसं- भवफ़रं ्े्रफसमुद्येण गुणितं सद्घनं भवेत्‌ । चितेधने इष्टिकाषनेन भक्ते सति, हृष्टिकामानं मवति । कितेरुच्छय इिकोच्छये ¶ भक्तस्तदा स्तरा उभ्यन्ते॥२२०॥ ६२८ शरुद्धिविलासिनीटीलावतीविवरणदीकाभ्यां समेता- [ितिन्य ० ह्टकाघनहते घने चितेरिष्टकापरिमितिश्च लभ्यते ॥ इषटकोच्छयहदुच्छ्ितिश्चितेः स्युः स्तराश्च दृषदां चितेरपि ॥२२०॥ उदाहरणम्‌-अष्टादशाङ्गुलं देर्यं विस्तारो द्रादशाङ्लः। उच्ितिरध्यङ्कला यासामिष्टकास्ताश्चितो किल ॥२२१॥ यद्विस्तातिः पथचकराष्टहस्ते दैर्ध्यं च यस्यां जरिकरोच्छितिश्च । , तस्यां चितो किं फलमिष्टकानां संख्या च का त्रि काति स्तराश्च ॥ घु° वि ०-अयेदानीं वितेरच्छरयरूपता्वातापिदेशेन घनफटादिसिदधः खातव्य- वहारानन्तरं वितिप्यवहारो निरूप्यते । तत्र चितो घनफरगिषटकादीनां संख्यां च स्तरसंख्यां च साधरथोदतावृत्तेनाऽऽह~उच्छयेण गुणितं चितेरपि क्षेतरसं- भवफलापिति । इष्टकोच्छरयररिति। अपिः खातघनफलातिदेदात्वात्समुच्चये । तथा क्े्रफरं वेधगुणं खति घनहस्वसंख्या स्यात्‌ । तद्रुच्चितेरपि क्षेषसंभव- फ़दमुच्छरयेणोच्येन गणितं सद्‌ घनफटं भेवत्‌ । ष्टकादीनां चयनं चितिः, रचनं चतुष्कोणराशेरिति यावत्‌ । चितधेने वनफर एकस्या इष्टकाया घनेन घनफटेन हते स्ीष्टकानां परिमितिश्च जायते । इष्टकाया विस्तार्ष्ययोर्षात उच्छ्रयेण गणितो घनफरं स्यादिति स्पष्टम्‌ वितेरुच्छितिरेकस्या इष्टकाया उच्छ्रयेण हताः सराः स्युः । स्त॒ सृतो स्तरणं स्तरः कदोरप्‌ इति अपर- त्ययः । इष्टकानां तत्त॒त्यानि स्तरणानि भवन्तीत्यथः । एवं दृषदः पाषा- णानां चितेरपि प्रषाणादिपरिमाणादिकं स्यात्‌। अग्रोपपत्तिः स्पष्टा । य्यकस्या इष्टकाया घनफटेनेकेष्टका ठभ्यते तदा चितेरघनफठेन कियत्यः । रब्धं, विताविष्टकानां संख्या । यथेकेष्टकाया उच्छयेणेक स्तरो टभ्यते तदा कितेरुच्छयेण कियन्तः । फं चितो सर्वष्टकासु तल्यपरिमाणाखेवेदं स्या- दिति खष्टम्‌ ॥ २२० ॥ अप्रोदाहरणमनुषटबिन्दवमाभ्यामाह-अष्टादराङ्गुलं दैष्यौमिति । यद्वि सतृतिः पश्वकरेति । तस्यां चितो ता इष्टकाः किट सन्ति । ताः काः । ली ° वि ०-उदाहरणम्‌-न्यासो यथा । इष्टकाघनफटम्‌ । यासागिष्टकानां दैरयं | ¢ उष्छायः १ विस्तारः १ । दर्यं विस्तारगुणितं ३ इदं ेत्रफठमृच्छरेयण $ ८ २ ८ < पकरणम्‌ |] लीलावती । २१९ इष्टकाचितिः। इष्टकायाः घनहस्तमान ३ । चितेः नफटठे१२०। लग्धा इष्ट- क्ासख्या २५६० स्तरसंख्या २४। एवं पाषाणचिताषपि। हति चितिष्यवहारः । वदिति पि शिम्यन्तः जी बु °वि ०-यासामिष्टकानां देष्यंम्टादशाङ्गुटं विस्तारो द्वाद शाङ्ग उच्छि- तिरङ्कःखरयमिता । तस्यां कस्याम्‌ । यस्यां चितो विस्तृतिः प्श्वकरा । पअ क्रा मानं यस्याः सा पश्चकरा । परत्ययोपः प्राग्वत्‌ । एवमुततर- तापि दैर्ध्यं ॒चाष्टहस्तम्‌ । उच्छरितिश्च त्रिकरा | तस्यां चितौ फटं फ ` स्यात्‌ -। इष्टकानां संख्या च का स्यात्‌ । स्तराश्च कति स्युरिति ब्रहि ॥ २२१ ॥ २२२ ॥ ज्योतिर्वित्कृलमण्डनं ° एषं निरगाचेप्याह्वयः प्रस्फुटः | इति चितिव्यवहारः ॥ । म का ली ° वि ०-गाणितं ३ इष्टकावनफलामिदम्‌ । वितिघनफखं यथा । ितेषिस्तारः ६४ ५ दैर्ध्यं ८ उच्छ्ितिः ३। दरधय विस्तारगुणितं ४०। इदं कषेवफरमुच्छेयेण गणितं १२० जातं चितो घनफलम्‌ । इष्टिकासंख्यामाह इष्टिकेति । चितेर्घनः १२० इष्टिकाघनेन ३ भक्तश्छेदं रवं च परिवर्तयति अंशहातिर्विशत्युत्तरं रातं ६४ चतुःषष्टया गुणितं ७६८ ० हरेण ३ भक्त मिष्टिकासंख्या २५६० । स्तरसं- ३ ख्यामाह । इषशिकोच्छायेण १ विव्युच्छायः ३ भक्ते ठन्धं स्तरमानं २४ एवं (44 पाषाणचयेऽपि ॥ २२१ ॥ २२२ ॥ हति टीखावताविवरणे चितिन्यवहारः॥ (नवद न्वः २३० वद्धिविकाभिनीटीटाववीविवरणटीकाभ्यां समेता- [कर्कचम्य०~ अथ कक चव्यवहारे करणस वृत्तम्‌- पिण्डयोगदलमथम्रटयादध्यसगणितमङ्गलात्मकम्‌ । दारुदारणपथः समाहतं षटस्तरेषु विहतं करात्मकम्‌ ॥ ----------* “ ~~~ ~~ ---> च -- ब०वि०~ हरेऽहमंहसां मृं दारणानघ नौमि नम्‌ । नन्दनन्दन मूमूमुनन्दखेद्ददेदनम्‌ ॥ १ ॥ तिाखवन्धः खछोकोऽयम्‌ । अस्याथः । भो हेरे, अंहसां पातकानां मृटं तस्य दारण पातकोन्मूट्न अनघ नन्दनन्दन नन्द्पुत्र भूभूभूः भुवि भवन्ति ते मूमुवः प्राणिनः । तेषां मूः प्रमवः । तत्संबद्धिः, मुमूम्‌ः। त्वामहं नीमि स्तोमि। कथमूतं ताम्‌ । नं सर्वज्ञम्‌ । नः स्व॑ज्ञ इति निषण्टः। , खेदं ददति ते खेददाः । नन्दृचेददाः कैसादयस्तेषां खेदनमुन्म्‌टनम्‌ । दारणेति व्याख्यास्यमानस्य व्यवहारस्यापि नाम स॒चितम्‌ ॥ खातचित्योः कमकारवेतननिश्चया्थं घनफलमुक्तेदानीं तत्साहचयण काष्ट- दारणवेतननियमाथं ककचव्यवहारः प्रारभ्यते । तत्राऽध्दो दारृदैर््ये दारणगणितं रथोद्धतोत्तरा्धनाऽऽह-अन्यरथोद्धतापुवाधेनाऽऽह-पिण्डयोगदलमिति। दार- दारणपथेरिति । दारुदारणमिनीदमत्तरत्र समसितपदं विभक्तिपरिणमेऽपि योजनीयम्‌ । दारुणः काष्टस्याग्रमृटयोः पिण्डयोरङ्गुद्ात्कयोर्योगदटम- ङ्गु तमकेन देर्येण संगुणितम्‌। पिण्डो जाडचम्‌। दारुणा दार काष्म्‌। दारणे उण्‌ प्रत्ययः । अनेन द्ारणयोग्यमेव कष गृह्यते । तस्य दारणं पाटनं दारुदारणम्‌ । तस्य पन्थानो मागा दारुदारणपन्थाः । कक्पूरन्धूः पथा- मानक्षे इत्यप्रत्ययः । तेः समाहतं पटृस्वरेषुभिः ५७६ विहतं करातकं स्यात्‌ । किम्‌ । दारणमा्गेषु गणितम्‌ । इदमुदाहरणस्थं योजनीयम्‌ । अतरोपपत्तिः सुगमा । अग्रमखपिण्डयोर्योगाधं पिण्डस्य सममितिः स्यात्‌ । साङ्गुलात्कोदारणस्य विस्तारः । अयमङ्गृरातकेदे्येण गुणित एकस्य दारणमागस्याङ्गृखासकं भणितं स्यात्‌ । यदा एकमागंस्येदं तदेष्टानां कपत । करातमकाथ षटस्वरेषु ५७६ विहतं तत्कथम्‌ । पिण्डस्याधः करात्मकार्थं चतुर्विरातिहुरः । एवं विस्तारस्याधश्चतुविरापिः । तयोर्वातः पटस्वरेषवः। तेन हरेण भक्तमङ्गुखासमकं गणितं करात्कं स्यादिति॥२२६॥ ` ---- ¬> -=~~~---~- ~= ~ =-= =~--- -- ~~~ ली ० वि ०-अथ ककचव्यवहारे करण स्रं वत्तेनाऽऽह। पिण्डेति । अय्रमृयोरये पिण्डस्थोव्ये तयोर्योगस्य दं दर््येण गुणितं सद ङ्गुखासकं मवति । तदेवं फदं दारूदारणमाेण गुणितं षट्स्वरेषुभिभकतं सत्करात्मकं भवति ॥ २२३ ॥ प्रकरणम्‌ ] ठीलावती । २६१ उदादहरणम्‌-भूठे नखाङ्गुलमितोऽथ तरपाङ्गुलोऽ्र पिण्डः राताडगुटंमितं किल यस्य देर्ष्यम्‌ | तदारूदार्णपथषु चतुषु फिं स्याद्‌ हस्तात्पक वद्‌ सखे गणित त मे ॥ पिण्डयोगदलं १८ दर्ध्येण १०० संगुणितं १८०० । दारुदारणपथे ४ गुणितं चमः । ७२०० । षट्‌- ९ स्वरेषु ५७६ विहतं जातं करात्मकं गणिते २५ | २ कक चान्तरे करणम साधवृत्तम्‌- छिथते तु यदि तियगुक्तवत्पिण्डविस्ततिहतः फल तदा । बु वि ०-अवोदाहरणं सिंहो दतयाऽऽह-पृरे नखाङ्गुछ इति । यस्य दारुणः पिण्डो जाडं मठे मखाङ्गुखमितः । अमरे षोडशाङ्गुखः । दर्यं किठ दाताङ्गृट मितम्‌ । तच्च तदासु च वहार । पदारुणो दारणं तस्य पन्थानस्त- हास्दारणपथाः । तेषु चतुषु मार्गेषु हृस्तालकं गणित्तं स्यात्तन्मे वद्‌ । भोः सखे । अत्र दारुणो देर्व्यंण .दारण सति विस्तृतः प्रथोजनाभावाद्‌- कथनम्‌ ॥ २२४ ॥ | अथ तिर्यग्दारणस्य गणितं 'रथाद्धतौत्तरार्धनाऽऽह । छिद्यते त यदि तियं- गिति-चुर्विरेषे । यदि तु काष्ठं तिय॑क्छिधते दीयते तद्‌ पिण्डविस्तत्योरहतेः टी ° वि ०-उदाहरणम्‌-अथ न्यासः । पिण्डयोः २०।१६ योगः ३६ तदलं १८ देर्ष्येण १०० गुणितं १८०० अङ्गुखात्मकं कार्यम्‌ । दास्दारणमार्गेण ४ समाहतं ७२०० पटृस्वरेषुभिः ५७६ भक्तं ठन्धं १२ रिष्ट २८८ अष्टारी- ५७६ १२ गुत्तररतद्रयेनभिगारपतं र्थं हृस्तातमकं फटं १। ॥ २२४ ॥ २ अथ वियक्छेदफरज्ञानाये करणसू वृचतेनाऽऽह--छियतं इति । या २३२ बुद्धिविलासिनीटीलावतीविवरणटीकाभ्यां समेता- [ककचभ्यं ° - इ्टकाचितिहषाच्चतिखातक्राकचष्यवहतो खलु प्रलयम्‌ । कर्मकारजनसंप्रातिपस्या तम्मृदुत्वक ठिनत्ववकेन ॥ २२५ ॥ बु °वि ०-तकारादुक्तवत्फरं गणितं स्यात्‌ । तथाहि-अग्रमूरयोः पिण्डयोग- दृं पिण्डस्य समापितः स्यात्‌ । साऽङ्गलात्काऽङ्गरात्काविस्तत्यगिणता दारणमार्गेश्च गुणिता पटृस्वरेषु विहता दारणमारगेषु करातकं गणितं स्यात्‌ । सर्वमार्गेषु तुल्य एव विस्तार एतत्‌ । विषमविस्तारे तु मार्गेषु प्रथक्‌ प्रथक्‌ फ खान्यानीयेकीरत्य दारणगणितं कथयेदिति स्पष्टम्‌ । अग्रोपपत्तिः प्रागुकतेैव ¦ अयेष्टकादो मोल्यं स्वागतयथाऽऽह-काचितिदटषचितीति-इष््कानां वितिरिषटकावितिः । दृषदां चितिः दृषच्चितिः । खाते गर्त॑म्‌ । ककचं दारणम्‌ । तेषां व्यवहतिव्यंवहारः । तत्र॒ तत्करम॑कारजनस्य कृटाखदेः संप्रतिपत्या संमतेन मोल्यं स्यात्‌ । केन तेषामिष्टकादीनां मृदुत्वं कणिनितवं च तद्ृशेन ।. इष्टकादृषदादीनां मृदुत्वं कषटिनत्वं च परसिद्धम्‌ । मृदुते मोल्या- स्पत्वं कटिणतव आधिक्यं कभकारसंपरतिपत्या स्यात्‌ । इष्टकादीनां नियतमोल्यं केश्िदुक्तं तष्ठोके न संमवतीति ज्ञापयितुमेतदुक्तम्‌ । अन्यथा कमंकारस्य येतनं संप्रतिपत्या स्यादिति । कोऽयमनुवादः । दारणस्य नियतमोल्यमाहाऽऽर्यमटः- विस्ततिपिण्डाङ्गखहतिरमिमतभगिरहैता भक्ता । पटूसपतपश्चमि ५७६ रिदं खादिरदारोर्विदारणकफटम्‌ । भ्रीपण शाकादिषु कल्प्यो हारः रातत्रयं सार्धं | जम्बृवीजकद्म्बाम्टीषु नोनं दातचतुष्कं ३८० । सार्धं शतद्रयं स्याच्छेद्‌ः शालाप्रसररेषु । शात्मल्यादो द्विदाती २०० हारो हरवद्धनं देयम्‌ । इति ॥२२५॥ ~ ~ + ~ = न त जाः = ज { ~ टी ° वि ° ~कं तियंक्‌छिद्यते तदा पिण्डविस्त॒तिहतेः पिण्डस्य विद्तृतेथ प्रस- रषातादुकतेधकारेण दारुदारणपथः समाहृतमित्यादिना कटं स्यातू॥ २२५ ॥ = - ~ ~ ~न साय भ-का जि धकरणम्‌ ] लीलावती । २६६ उदाहरणम्‌ -यद्विस्तृतिर्दन्तमिलाङ्गुटामि पिण्डस्तथा षोडरा य्न कष्टे । छेदेषु तिर्यङ्नवसु प्रचक्ष्व किं स्यात्फलं तत्र करात्मकं मे ॥ २२६ ॥ विस्तारः ३२ । पिण्डः १६। पिण्डविस्त॒तिहति ५१२ । दारुूदारणमागं ९ घ्री ४६०८ । षटृस्वरेषु ५७६ विहता जतं फलं हस्ताः ८ ॥ दति ककः चव्यवहारः ॥ यनसययययि अथ रारिष्यवहारे करणसू व॒त्तप- अनणुषु दरामांरोऽणष्वथेकादश्ांराः परिधिनवमभागः ूकिधान्येषु वेधः घु ° वि ०-अथ ति्दारणोद्ाहरणमिन्द्रवजयाऽऽह-यद्विसतृतिदंन्तमिताङ्कछानीति। यस्य कष्टस्य विस्ततिदंन्तमिताङ्टानि ३२। तथा पिण्डः षोडशाङ्ः छानि १६ । तत्र कृष्टे तियंङ्‌ नवसु च्छेदेषु दरणमा्गेषु करात्मकं गणितं फ स्यात्‌ । तच्च मे प्रचक्ष्व । तियग्दारणे दैव्य॑स्य प्रषोजनाभा- वा्तनोक्तम्‌ ॥ २२६ ॥ ज्योतिर्वित्कृलमण्डनं दिजपति ° निरगात्स ककचाख्यः स्फुटः ॥ इति ककचभ्यवहारः ॥ विनोदेति यागं सुरस्थानरुन्धिर्विनोदे प्रवीणः स्मृतेयंस्य नाम्नः । विनोदेऽघराशेश्च यः श्रीगणेशं विनोदे परस्तं नमामि प्रणोमि ॥ ---*+- ~~ -~~-== ~~~ = 0 क ली ° वि ०-उदाहरणम्‌--विस्तारोऽङ्खानि ३२ पिण्डः १६ तयोहतिः ५१२ दारुदारणमागैः ९ हता ४६०८ पषटृस्वरेषुभिः ५७६ भक्ता उन्धं फेरासकं फटे < । एतस्य कथनं किमथमित्यत आह-इश्काचिता अष्मचितो ति ककचसेबन्धिनि व्यवहारे कर्मरज्जनसमत्या मार्दवकाटिन्यवशा- मूल्यं भवति । तेषां मूत्यदानार्थ हस्तासमकफठमवश्यमपक्षितमिति भावः ॥२२६॥ इति टीलावतीविवरणे ककवचम्यवहारः ॥ भथ रारिष्यवहारे करणसू वृत्तेनाऽऽह--अनणुध्विति । अस्याथः- २.६४ बुद्धिविलासिनीलीलावतीविवरणटीकाभ्यां समेता- [रारिष्य °- मधति परिधेषष्ठे वर्गिते वेधनिघर घनगणितकराः स्युमागधास्ताश्च खायः ॥२२५॥ जु ० बि ०--तति घनफलमुक्वा करमकारवेतनसाहवर्थेणाऽऽदौ ककचघनफल- मुक्तेदानीं घनफटोपयोगितवेन रारिव्यवहारो निरूप्यते। तत्राऽ्दौ सममृषि स्थितराशेः स्थृरधान्यादि परिमाणं मालिन्याऽऽह-अनणुषु दशमां श इति । सममुवि स्थितो रारिरिव्य॒दाहरणस्थमतयोजनीयम्‌ । परिषेरिति धान्य- मिति च उत्तरत्र स्थितं विभक्तिपरिणामेनात्र संधेयम्‌ । तेनायमर्थः । सम- भुवि स्थितेष्वनणुषु स्थ॒खधान्येषु वादिषु तद्वाशिपरिधेदै रामां शस्तद्राशोवेधो भ्रति । धान्यराश्यग्राद्रूमिपरयन्तं ठम्बवदुज्वन्तरं रारर्वधः | अथाणषु धान्येषु तिरसरषपादिषु परिधेरेकादशांरास्तदाशे्वेधः स्थात्‌ । शूकं येषां तानि शुकीनि । तानि च तानि धान्यानि च क्षारशालिजल- शाल्यादीनि । तेषु तद्वादिषरिषेर्नवमभागो वेधः स्यात्‌ । अन्यधान्परारो तु साधनव्मांशः साधेदरामांशश्च सुधीभिः कल्पनीयः । अथ परिधेः षठ पडंशे वर्मिते यथोक्तेन स्ववेधेन गुणिते सति तद्राशेषंनगणितकराः स्युः । अत्र करप्रहणात्करातक एव प्रिधि्ोध्य इति ज्ञापितम्‌ । ताश्च मागधाः श्वारथो मागधदेशीयाः खारिकाः स्युः । मगधदेशः प्रागुक्तः । यत्र केन- चित्तषस्याधारेण निबद्धे वतरादो धान्यरारों तत्र॒ षनहस्तसंख्या पाग्त्कर्व्येति स््टम्‌ । अष्टभियंवोद्रेरङ्कखम्‌ । तेषां चतुवदात्या हस्तः। अयं हस्तः रिस्पिनां कमहस्ततुल्य एव । स च रोके ˆ गज › इत्युच्यते । वततत्यविस्तृतिदेष्यपिण्डघनहस्तसंजञे माने धान्यं देरापरिभाषया पादोन- पटू्ंरातिः ‹ मणा › भवन्ति । नरहृस्ततुत्यविस्ततिदेरध्यपिण्डे तु घनहस्तसंतञ माने, अष्टौ मणा । वितस्तितुस्य एको मणः । एवं नरहस्तादिमिर्गीणि- तेन ॒धान्यरारिपरिधिना स्वस्वदेशीयकुडवादिमानपरिमाणेन तैरारिकक- स्यनया तत्तदेशीयखारिकादिकं सृधीभिः कथनीयम्‌ । तद्यथा---ऊर्व- निबदे वतटसमराशो सुत्रं मयोक्तम्‌ । ‹ नरहस्तेर्मितपरिधेः कतिरुच्छरयताडिता नपविभक्ता यहन्धं सा ज्ञेया नन्दिग्रामीणखारिकासंख्या ” इति । ही ° वि०-स्य॒टधान्येषु परिषदां गो वेधः स्यात्‌। अणधान्येषु परिषेरेकदर्शासो वेधः । दरकधान्येषु गोधूभादिषुं परिधेनेवमांदाः । घनफरमाह-परिधिषषठ एति ॥ २२७ ॥ धकरणम्‌ ] ्रीकावतीं । ह६५ उदाहरणम-समभुषि किल रारिय॑ः स्थितः स्थुलधान्य- परिधिपरिमितिः स्याद्धस्तषष्टियंदीया । बु ०वि०-देवगिरिदेदास्थमपि सूत्रं मयोक्तम्‌ । 'परिधिनंकरेण यो मितः रतिरस्थोच्छरयताडिता खतकेः६ ० । विहता फडमत्र खारिका गदिता देवगिरिप्रदेश्चजा * शति । एवमन्यदेशीयमपि सूत स्वस्वेदेशीयमानेन कर्तव्यं सुधीभिः॥ अत्रोपपत्तिः- यथा यथा धान्थरारिपरिधेराधिक्यं तथा तथा वद्ेधस्यापि प्रत्यक्षमा- धिक्यम्‌ । अतः परिधेवंधानयनमुक्तम । तत्र स्थुलरारिपरिषेर्दशमांशो वेधः। ततोऽणुधान्यरारिवेधो न्यूनः दूकिराशिधान्यवेधोऽधिक इति प्रसि- द्धम्‌ । अतोऽणुधान्यरारिपरिषेरवेधो दशांशः । शकिधान्यरादिपरिधेस्तु नवमांशो वेधः स्यात्‌ । एतदुपरब्ध्याऽध्येः कथितम्‌ । अथ परिषिषे वर्गित इति । परिपस्त॒तीयां शः स्थृटो व्यासः । व्यासार्धेन परिष्य्धं गुणितं े्रफटं स्यात्‌ । तद्वेधगुणं घनफरम्‌ । तस्य तृतीयांशः सृचीषनफलटम्‌ । एवं परिधिषडं शस्य परिधिषडंरो वेधश्च गुणकौ । परिधिषष्ठस्य परिधिषषठ गुणके प्राते परिधिषडंशवगेः । अतः परिधिषष्ठे वर्मिते वेधनिष्ने चन- गणितं स्थं स्यात्‌ । करात्मकप्रिधिना करात्मकं स्यात्‌ । अनयैव युक्त्या सृक्षमव्यासात्सृक्ष्मं फं स्थात्‌ । आचार्येण वेधस्यापि स्थ॒ठता- त्स्थ॒खमेवोक्तम्‌ ॥ २२४७ ॥ अत्र॒ स्थृखाणुशूकिधान्यराशीनामुदाहरणानि माचिन्याऽऽह-समभुषिं किर रारिरिति। मो गणक यः किर राशिः समभुवि स्थित आसीत्‌ । कथे मूतः स्थृटधान्यः । स्थरं धान्यं यस्मिन्‌ स तथा। यस्येयं ली ०वि ° -उदाहरणम्‌ । समभुवीति । पेषः ६ परिधिः ६० ततर्टोऽशः ` १० वर्भितः १०० वेध ६ निघः ६०० इदं धनहस्तफटम्‌ । स्थटधान्यराशा रएतावत्य एवात्र धान्यस्य लायैः । अणधान्यरादौ परिधिः ६० तत्वष्टोऽशः १० वुर्गितः १०० वेधेन ६० निप्नतः ६००० ११ ११ जातं षघनहस्तफटम्‌ । हाकधान्यराशो परिधिः ६० । तत्वर्टोऽशः १०। वर्मितः १०० । वेधेभ ६० हतः ६००० त्रिभिरपवतैः २००० जातं ९ ९ ॥ घनफठम्‌ ॥ २२८ ॥ | २६६. बृद्धिविलासिनीदठीठवतीविष्रणरीकाभ्यां समेता [रारिव्य०* प्रवद्‌ गणक खार्यः फिंमिताः सन्ति तस्मिन्‌ अथ पृथगणुधान्येः ग॒कधान्येश्च हीघम्‌ ॥ २२८ ॥ अथ स्थृलधान्यरारिमानावबोधनाय परिधिः &० । वेधः ६ परिधेः षष्ठांशः १० । बर्गितः न्यासः | स + १००। वेध ६ निन्नः ठब्धाः खायः &०० | अथाणुधान्यराशिमानानयनाय परिधिः &० । वेधः ६० | न्यासः | अणु धान्यरारिः ११ 4 , ५४५ जात फट ५ । ११ अथ उूकधान्यरारमानानयनाय (स) पारिधिः ६० | वेधः २० । -शकधान्यराशिः ९ न्यासः । 6 ६६६ २० खायः २। २ ( "व 1 1 ----------------*~-----“~~----~*~-~-^- ~~~ = -~-~----------- ~ ~ मामि शिक बु°वि ०-पदीया । परिधे्भितिः, हस्तषाः । तस्मन्राशो खायः मिताः सन्तीति शीं वद्‌ । मितं मानम्‌ । भवे क्तः किं मितं यासां ताः किंमिताः किसंख्या इत्यथः। अथं तस्िन्शशावणाधान्ये दकिधान्ये च प्रवद्‌ । अण- धान्यं यस्िन्तोऽएधान्यः । हाकि धान्यं यस्िनसो रूकिधान्यः । तस्मन्हस्तषष्टिपरिधावणधान्यरारो दूकिधान्यराशो च पथक्‌ खारिकाः किमिताः सन्तीति प्रवदेत्यथंः ॥ २२८ ॥ ` | प्रकरणम्‌ ] कीलावती । १६४ अथ भित्यन्तर्बाह्योणसंलप्नरारिप्रमाणानयनकरणसूत्रं वृत्तम्‌ । द्विषेदस्तत्निमागेकनिघ्रा्त परिधेः फलप्‌ । भित्यन्तबाह्यकोणस्थराशोः स्वगुणभानितम ॥२२९॥ बु ०वि०-अथ मित्तिदप्नराशो मित्योरन्तःकोणस्थितराशो च भित्योबहिः- फोणस्थितराशो च धान्यपरिमाणमन्‌ष्टभाऽऽह-द्विवेदसत्रिभागेकनिप्रादिति । र्विरेषे । अन्तश्च बादमश्यानत्बा्लो। तौ च तो कोणौ चान्तर्गीह्मकोणो । भित्िश्वान्तर्ाह्मकोणो च भित्यन्तद्वीद्यकोणास्तेषु तिष्ठतीति मित्यन्तर्वाघ- कोणस्थः । स षासो रारिश्च | भित्तिसाहचर्थीगधच्येरेषान्तःकोणो बाघ- कोणश्च । एतदुदाहरणेऽपि स्पष्टीमविष्यतीति । तस्य रादेः परिधेः करमेण द्विषेदसतिभागेकनिप्रात्सकाशादयदुक्तवद्षनफटे स्यात्‌ तत्सगुण- भाजितं कायम्‌ । एतदुक्तं भवति । भित्तिपाश्वटस्नस्य रारोः परिधिद्वि्रः | तस्मादुक्तवज्जातं फरं द्विभक्तं कायैम्‌ । तथा मित्योरन्तःकोणस्थितराशेः परि धिषदगुणितस्तत्फटं चतुर्भक्त ोम्‌। तथा भित्योर्बहिःकोणस्थितराशेः परि- पिः सतरिभागेकेन गुणितस्तत्कटं सतिमागेकेन ४ भक्तं कार्यम्‌ । एवं तद्रा ३ - दोधनफखं स्यात्‌ । अ्रोपपात्तेः । भित्तिसंटभ्नो रादिवंतुंखराश्यधमेव । अत- स्तत्परिपिर््रगुणितस्तदुद्भवं फलं द्विमक्तं तद्राशो घनफटं स्यात्‌ । एवं भित्योरन्तःकोणस्थितरादि्वतुटराक्चतुथांश एव । अतस्ततपरिपेश्चतुगु- णितात्करं चतुभक्तं तद्वारो घनफलं स्यात्‌ । एवं भित्योबहिःकोणस्थितराशिः पादोनवर्तुठरारिः । पादोनरूपेण ३ स्पे १ भक्ते सत्रिमागेकः ४। अतोञिन ¢ पादोनपरिधौ गुणिते वर्तुरारिपरिधिः स्यात्‌ । तस्मादु्नं फलं सरिभागे- केन ४ भक्तं पादोनराशः फं स्यात्‌ । अत उक्तं द्विवेदेत्यादि ॥२२९॥ म > ली ° वि ०-अथान्तःकोणबाद्कोणस्थितस्य धान्यस्य फलश्ञानाय करण सत्रं वत्ते- नाऽऽह-द्विषेदेति । द्वाभ्यां चतुर्भैः सतिभागेनेकेन चतुभिखिमागेरि््र्थः । हतातरिधेः फलं पूवैवदानीय स्वगुणेद्र्चादिमिभक्तं सदूमित्यन्तबाघकोणस्थस्य धान्यराशेः फं स्यात्‌ ॥ २२९ ॥ ९६८ वुद्धिविलासिनीटीलावत्ीषिवरणटीकाभ्यां समेता-[राधिभ्य ~ उदाहरणम्‌-परिधिर्मितिलभ्स्य ररोश्िरहातकरः किट । अन्तःकोणस्थितस्यापि तिथितुल्यकरः सखे ॥२६०॥ वहिष्कोणास्थितस्यापि पश्चघ्रनवरसमितः । तेषामाचक्ष्व मे क्षिप्रे घनहस्तान पृथक्‌ पृथक्‌ ॥२६१॥ अच्रापिं स्थूलादिधान्यानां रारिमानावबोधनाय स्पष्टं षत्रत्रयम्‌ । तत्रादावनणुधान्यरारिमानबोधकं क्षेत्रम्‌ । अजाऽऽयस्य परिधिः ३० द्विनिष्नः &०। अन्यः १५ च- तुधः &० । अपरः ४५ सत्रिभागेक ४ निघ्नः ६०। एषां वेधः ६ एभ्यः फलं पर ४५ बहिरकोणरादिः तुल्यमेतावन्त्य एव खाय; &०० । एतत्स्वस्वगुणेन भक्तं जातं पथक्‌ पथक्‌ फलम्‌ ३०० । १५० । ४५० । अथाणुधान्यराशिमानानयनाय ुर्ववत्षे- अन्रयाणां स्वगरणगर- णितपरि- धिः 2&०। वे धूः &०। ११ _ २७२ १६३६ ४०९ फलान ८ । ४ । १। ११ ११ ११ बु °वि ०-अबोदाहरणान्यनुषटनदयेनाऽऽह-प्रिषेर्भत्तिखभ्रस्येति । वहिःकोण- स्थितस्यापीति। मोः सखे मिततिटप्स्य राशेः प्रिषेर्ितिरिशत्करा मित्योर- न्तःकोणस्थितस्यापि राशेः परिषेर्मितिस्तिथितुल्यकरा १५ भितयोबेहिःकोण- प्रकरणम्‌ | लीठावती । २६९ अथ गुकिधान्यराहिमानानयनाय अज्ापि पूर्ववत्क्े्न- जयाणां स्वगुणगर - गणितः प- रिधिः&०। वेधः २०। २ २३३ १६६ फत्टानि १ । २।५०० ॥ द ड इति रारिष्यवहारः समाप्तः ॥ बु °वि ०-स्थितस्यापि राशेः परिधेः संमितिः पघ्नव पश्चचत्वारिंशदित्यथेः। तेषां राशीनां घनहस्तान्‌ प्रथकृप्रथङ्‌ म आचक्ष्व ॥ २३०-॥ २३१ ॥ ज्योतिर्वित्कृटम ० एष निरगाद्राश्याह्वयः प्रस्फुटः । इति बुदधिविठासिन्यां रारिन्यवहारः ॥ ^ न न भनि 00) ८००५०७४०० ® = ® कि ली ° वि ०-उदाहरणम्‌। परिधेरिति । भित्तिस्थस्य धान्पराशेः परिधिः २० अन्तः- कोणस्थस्य १५ वहिःकोणस्थस्य ४५ । अत्र परिधिः ३० दििघः ६० अन्यः १५ वेदघ्रः ६० अन्यः ४५ सत्यंरारूप ४ हतः ६० । एतत्य- | | # ऽदः १० वर्मितः १०० वेधेन ६ हतः ६० ० । एतद्ुयादिभिः २। ४ । ४ | ३ भक्तं छन्धं बयाणां फर ३०० । १५० । ४५० वनहृस्ताः ॥२६३०।२३१॥ इति ठीडावतीविवरणे रारिष्यवहारः ॥ जवककनकतवयर्समदकदु २४० बुद्धिविलासिनीटीलावतीविवरणटीकाभ्यां समेता- [छायो ~ अथ च्छायाव्यवहारे करणस वृत्तय- छाययोः कर्णयोरन्तरे ये तयोवंगविश्टेषभक्ता रसाद्रीषवः। सेकलम्धेः पदघ्रं तु करणान्तरं भान्तरेणोनयक्तं दले स्तः प्रभे ॥२३२॥ ~~~ -------------- ---- -------- ------+---~- ~ ~ --~------ ----- बु ° वि ०-पयोदो यथा व्योम्नि सूर्याशवश्च तथा गोपिनाथाम्बराणि प्रवीर । प्भाताम्बजाक्ष भिया छाटिताङ्पे परभाते प्रमति प्रभति प्रभति ॥ सेषव्यवहारानन्तरं क्षे्ाकारतेन च्छायाव्यवहारो निहूप्यते । तत्राऽध्दौ द्रादशाङ्गटशङ्धगश्छायाद्रयस्यान्तरे तत्कणंदयस्यान्तर उरे सति तच्छायापरिज्ञानं समिण्याऽऽह-छाययोः क्णयोरन्तरे इति । छाययोः कणेयोश्च ये अन्तरे स्तः, तयोववंगेविश्छेषेण रसाद्रीषवो भक्ताः सन्तो या. रभ्धिस्तस्याः सेकया रन्धेः पदेन गुणितं कर्णान्तरं द्विधा स्थाप्यम्‌ । छाया- न्तरेणोनयुक्तं तस्य दके प्रभे स्तः । अत्रोपपत्तिः-द्राद्णाङ्गुल- शङ्कू: कोटिः । तस्य च्छाया मृजः । छायामग्रशङ्कयरमध्ये कणैः | एतञ्जात्यं त्यस्लम्‌ । एवमम्यदपि । एते यसन पराश्चयोः संयोज्य जातं त्रिभुजम्‌ । तस्य ददनम्‌ । अव्र द्वादशैव उम्बः। कणो भुजो । छये आबाधे । तद्योगो भृमिः । तत्माणंया१ । अत्र क्रियावतरणार्थं छयान्तरमृदिष्ट ११ कणान्तरं च ७ । आभ्यां संक्र- पणसूभेण जति आबाधे या१८११।या १ ह ११।वृहृदाबाधावर्मा ग्‌. ष दरद शवगंयुतो जातो बहद्भुजवरगेः याव १या२२ र ६९७। अय- ४ मेकः पृक्षः । यदाबाधावगौन्तरं तदेव भृजवर्गान्तरमिति त्रभे भजयो- पोर्योग इत्यत्र प्राकृ प्रतिपादितम्‌ । वगौन्तरं तु योगान्तरवातसमम्‌ । आबाधयोर्योगः या १ अन्तरं ११ अनयोषातः, या ११ इदमेव मुजव- गन्तरम्‌ । वगोन्तरं राशिवियोगमक्तमिति जातो भृुजयोगः, या ११। \9 ली ° बि ०~-भथ च्छायाग्पवहरि करण सबं वत्तेनाऽश्-छाययोरितिद्रयोश्छाययोः कणैयोश्च ये अन्तरे तयोर्यो वर्गो तयोर्धिश्चेषेणान्तरेण रसाद्रीषवः षट्सपत्य- त्तरा प्श्वदाती भक्ता कायां । तत्र या उाभ्विः फठं तां सेका तवा तन्ूटेन कर्णान्तरं हृत्वा छायान्तरेण पथक्‌ पृथगुनयुक्तं कार्यम्‌ । तोदं अं रङ- कृष्छाये स्तः ॥ २३२ ॥ ` ५कैरेणम्‌ ] लीलावती । २४१ उद्ाहरणम्‌-नन्द्चन्दरर्धितं छाययोरन्तरं कृर्णयोरन्तरं विश्वतुल्यं ययोः बु °वि ०-योगोऽन्तरेणोनयुषोधित इति जातो बहद्भुनः। या ११ ह ४९ अस्य १४ वगः । याव १२१ या १०७८ छ २४०१ अये द्वितीयः पक्षः । १९६ एवमेतो जात पक्षो । याव १ या २२ रह ६९७ | ¢ याव १२१या १०७८८ २४०१ । १९६्‌ एतो सभच्छेदीरत्य छेदगमे कते जती पक्षो इमो याव ४९ या १०७८ ₹ ३४१५३ । याव१२१ या १०५७८ र २४०१ | अत्र प्रथमपक्षेऽव्यक्तव्शचः कर्णान्तरवरगः । सूपरारिश्छायान्तरवर्म- युक्तरसाद्रषिवः कणान्तरव्गगणितः । द्वितीयपक्षे तु, अध्यक्तवग॑राशि- श्छायान्तरवर्भा छपरा; कर्णान्तरवर्मः कर्णान्तरवर्भणेव गुणितः । अथ समायन क्रियमाणेऽञ्यक्तव दषं छाययोः कणंयोरन्तरे ये तयोवगवि सेषः । अव्यक्तदेषं दुन्यमव । पक्ष्यरूपराश्योः कर्णान्तवरर्गेणापवर्षि- तयो; पथमपक्ष कणान्तरवमेः । द्वितीयपक्षे रसाद्रीषुयुक्तश्छायान्तरवगेः । तयोः समद्ोधने कियमाण रूपदरषं कर्णान्तरवगच्छायान्तरवर्मयोरन्तरं रसादः कम्‌ । अव्यक्तवगाङ्कन्धेषेणाव्यक्तवग रेषे भक्ते रूपमेव । रूप- रेषेऽपव(1 छाययाः कर्ण॑योरन्तरे ये तयेोर्वमैविष्छेषमक्ता रसाद्रीषवः सैका इत्यादि । नपनम्‌। अस्य मृं रूपसा यैमूम्‌ । प्रागह्पराशैः कर्णान्तर्वरगणा- पवर्पितः । अतः कर्णान्तरेण राश्चिमृरं गुणयेत्‌ । अत उक्तं पदपंतु कर्णा- नतरापति : एतःेव पनः समीकरणेन रन्धं यावत्तावन्मानं सेव भूमिः । स एव च्छ यायागः । स च्छायान्तरणौनयुक्तस्तदठे छाये स्त इति संक्रमणे- नोपपनम्‌ ॥ २३२ ॥ अत्र स्वकौ शस्परोदीं ददयनुराहरणं लगिविण्याऽऽह-नन्दचनदरवितमिति। (2 म ली ०वि ०-उ दाहरणम्‌ । नन्दचन्द्रैरिति । छायान्तरं १९ कर्णान्तरं १३ तयोग 5६१ । १६९ तथो्िसेषः १९२ तेन रसद्रीषवः ५७६ भक ५ ९४२ बुद्धिविलासिनीलीलावतीविवरणदीकाभ्यां समेता- [ऊायाव्यं ° - ते प्रभे वक्ते यो युक्तिमान्‌ वेत्यसौ व्यक्तमव्यक्त युक्तं हि मन्येऽखिलम्‌ ॥ २३६९ ॥ हायान्तरं १९ । करणान्तरं १६३ । अनयोवं- | गाम्तरेण१ ९२रभक्ता रसाद्रीषबः ५७६ लम्धं ३। सेकस्यास्य ४ गलं २। अनेन क णान्तरं१ ३ गुणि- तं २६ द्विस्थं २६। २६ भान्तरेण १९ ऊनयुते ७ | ४५। तदं लम्धे कये ७ । ४५ तत्छृत्योर्योगपदमित्यादिना जातौ ष्यास्षः | ८ र कणा २५ । ५१ र > बु *दि ® -पयोःछाययोरन्तरं नन्द्वन्दरोमितं स्या्तत्कणैयोश्वान्तरं विश्वतुस्य स्यात्‌ । तेःपमे यो युक्किमान्गणको वक्ति कथयत्यसावखिरमव्यक्तं यक्तं गणितं वेसि शत्यहं मभ्य व्यक्ताग्यक्तणाणितयोः सम्बग््ञानमन्तरेणेदं ज्ञातुमराक्यमि- ह्यर्थः । एतद्विषये मयेवेदं सूत्रं सगमं निबद्धमिति कखा व्यक्ताग्यक्तगमणितं इभ्यगहमेद जान इत्यात्वार्येण स्वाकृतं दुरितम्‌ । भथ च्छर्वयोः कणंयोश्च योगे ज्ञाते सूत्रं मयोक्तम्‌ । भयोः कणयेयं युती तज्जवर्गान्तरापाः षडद्रीषवो रूपरादधाः । ततो मृलनिष्रा भरवसंयुतिस्तद्युतोनं प्रभेक्यं तदर्धं पमे स्तः । यतर भ्छायक्यं २५ कर्णेक्यं ३५ । यथोक्तकरणेन जते छापे ९।१६। भ्यां जती कर्णो २० । १५। एवमन्यदपि सुधीभिभिन्त्यम्‌ ॥२३३॥ (त 1 1 छी ०बि ०-र्धं ३ सेकं ४ तत्पदं २तेन कर्णान्तरं १३ हतं २६ मन्तरेण १९ अनयं ७ । ४५ तयोदेले ७। ४५ परमे स्तः। एते परमे यो युक्तिमानेत्ति, च असौ गवत. पारीगणितमभ्यकतं बीजगणितं सर्वं वेत्तीति मन्ये । कर्णानयनं पथा-शडकुः कोटिः १२ छाया मृर्जः ७ तत्छती १४४ । ४९ तयोर्कोगार्थं चि 1 पकर्णम्‌ | हील ४३ छायान्तरे करणस बृत्तार्षम्‌- शङ्कुः प्रदीपतठदाद्कृतलान्तरषः छाया मवेद्िनरदीपरिखौच्च्यभक्तः ॥ २९४ ॥ । ` ° वा प "क क ~ल = नकः ०-9-9० ०0 ककड नन्वि धु°वि ०~अथ दीपोर्च्ये दीपतले शङ्कुतठे मभ्यवर्विभूमो च दृष्टायां शङ्कु- च्छायाज्ञानं वसन्ततिखकापुवीेनाऽऽह-राङ्कुः प्रदीपतयशशङ्कुतान्तर् इति । प्रदीपतयं च शङ्कते च प्रदीपतलशङ्कुतदे। तथोरन्तरं मध्यहस्त- वितस्त्यादिकम्‌। तेन घ्नो गुणितः शङ्कर्षिनरेण रङ्कृहीनेन दीपरिखौ- च्व्येन भक्तः सन्‌ फटं छायाप्रमाणं भवेत्‌ । दीपतदादृषिशन्तरे न्यस्तशङ्कौ- स्तावती छाया मवर्तत्यथः । अतोपपतो कलितं क्षेत्रम्‌ । तप्र दीपोष्व्यं कोटिः । दीपमरच्छाययोरन्तरे मूपिर्भुजः । छायादीपरिखोष्ष्यमध्ये तिर्यक्रणः । एतदनुकारमेवैतदन्तरवत्यैन्यषेत्रम्‌ । तत्र दह्कुः कोटिः । छाया भजः । छायाय्रशङ्कृग्रयोरन्तरं तियंकणंः । तस्य ददानम्‌ । दीप- तल एव न्यस्तस्य शङ्कोश्छाया रन्यमेव । ततो यथा यथा राक्कश्ात्थते तथा तथा तच्छद्कोरपि छाया वधते । अतः राङ्कृतखदीपतङान्तरेणं छायाथेमनुपातः । यादि विकाङ्कृदीपो च्च्यकोटशथ्ा दीप्त र हृकुतलान्तरं भृजस्तदा राहःकुकोट्या कः। कठं छाया। एवमुत्तरजापि योजमीयम्‌॥ २३ ४॥ ठी 2 वि ०-समच्छेदो ५५७६ । ४९ योगः ६२५।तन्मृटं २५ कणैः। तीयो ४ ४ ४ २ यथा-राङ्कृः१२ कोटिश्छाया मजः ४५ तद्र्गो १४४। २०२५ तवोर्षो- २ ४ गार्थं समच्छेदो ५७६ । २०२५। योगः२६०१ तन्मृटं ५ ¶कर्णः। २६३३॥ ४ ¢ ध २ अथ शङ्क्च्छाया्थं करणसू वृत्ताधनाऽऽह-शङ्कुरिति । न्प: । दीपौण्व्यं ७ । रङ्कुः १ परदीपतरराङ्कृतरयोरन्तरं मः ३ बेन हतः ३। नरः २ २ १ २ कष्टः १ तदधीनं विनरं यदीपरिखोच्च्यं तेन ३ भकतः । छेदं खं च म्‌ ¶ ०४ बृद्धिविकामिनीलीलावतीविवरणदीकाभ्यां समेता- [डापाव्य ~ उदाहरणम्‌-शङ्कुप्रदीपान्तरभखिहस्ता दीपोच्छितिः सार्धकरत्रथा चेत्‌ राङ्कोस्तदाऽकाङ्गलसंमितस्य तस्य प्रभा स्पाफियती वदाऽऽचु ॥२३५॥ रङ्कुः १ । प्रदीपशङ्कुतलान्तरं र ३ । अनयोर्घातः ३ । विनरदीप- २ े, भिखोच्येन ३ भक्तो लब्धानि परर ` छातः छायाद्गुलानि १२॥ अथ दीपोच्क्त्यानयनाय करणसनं व॒त्तार्धम- छायाहते तु नरदीपतटान्तरप शङ्को भवेन्नरयुते खल दीपकोच्यम्‌ ॥ २६६ ॥ ब ° वि ०-अकोदाहरणमुपजात्याऽऽह-रङ्कृषदीपान्तरभरिपि । शङ्कुः शङ्क्‌- तलम्‌ । प्रदीपः प्रदीपतखम्‌ । तयोरन्तरं मध्यम्‌ । तत्र भूखिहस्ता हस्तजय- मिता । दीपोच्छतिः सा्धहस्तत्रयमिता चेद्भवति तदाऽकौङ्कटमितस्य राङ्खः प्रभा कियती किंप्रमाणा स्यादित्याश दीप्रं वद्‌ | भो गणकं ॥ २३५॥ अथ दीपरङ्क्न्तरे छायायां च दृष्टायां दीपोच्च्यपरिज्ञानं वसन्तति- ठकोत्तरार्धनाऽऽह--छायोद्त तु नरदीपतटान्तरघ इति । नरश्च दैपश्च- नरदीपो तयोस्ते मले तयोरन्तरं मृध्यम्‌ । तेन गुणिते शङ्फी छाया- हते शडकूमुक्ते सति दीपांच्च्यं भवेत्‌ । अव्रानुपातः ! यदा च्छाया भजः रङ्कुः कोरिस्तदा शङ्कुदीपतटान्तरतुल्ये मजे कः । फं दीपतटस्थ- शङ्क्म्रादुपारि दीपोच्च्यम्‌। अतस्तच्छङ्कृयुक्त भूमेः सकारादीपौच्च्यं स्या- दति स्ष्टतरम्‌ ॥ २३६ ॥ ~= ग ~~न ~~ ~ जक ली °वि ०-परिवत्येति जातं ३ । उभयोखिभिरपवर्तः १। जातं शङ्कुछायामानं ६ | २ दरादशङ्गुरं १२॥ २३४ ॥ २३५ ॥ अव दीपौच्चयज्ञानाय करण सूत व्तैनाऽऽह-छायोदृधुतेति अस्यार्थः। शङ्कौ नरदीपतठयोरन्तरेण हते छायया भक्ते राङ्कुयुते दिपोचता भवेत्‌ ॥२३६॥ प्रकरणम्‌ | टीटावती । २४८ उशहरणम-प्रदीपराङ्कन्तरभूषिहस्ता _छाथाङ्गठेः षोडराभिः समा चेत्‌ ¦ दी पोच्छितिः स्यात्‌ कियती वदाऽऽश्य प्रदीपडाङ्क्न्तरमुच्यतां मे ॥ २३५७ ॥ 7ाङ््कुः १२। छायाङ्गुलानि ५६ । उङ्कूप्रदीपान्तरहस्ताः न्यासः । ~ ६। ठव्धं दीपकोच्च्यं हस्ताः शा हि _ श~ ११॥ भूः "प्या ९ ण, प्रदीपञद्कन्तरभूमानानयनाय करणसूचरं व॒त्ताधम्‌- विराङ्कुदीपोच्छयसंगुणा भा राङ्क दधृता शपनरान्तरं स्यात्‌॥२६३८॥ बु °वि ०-अवोदाहरणमनन्तरसूतरेवक्ष्यमाणोद्‌ाहुरणं विपरीताख्यानिक्याऽऽह- परदीपरशक्न्तरभरिति । प्रदीपः प्रदीप्तम्‌ । रङ्कुः राङ्कुतलम्‌ । तयो- रम्तरं मध्यम्‌ । तत्र मूमिखिहस्ता हस्तत्रयमिता छाया पोडराभिरङ्केः समा चेद्धवति तदा दीपाच्छितिः कियती स्यात्‌ । अथ वक्ष्यमाणसुत्रोदा- हरणं प्रदीपेति । एवं दीपोच्च्यं यज्जातं तस्मिन्दर्टे सति छाया पोडदा- भिरज्खठैः समा चेत्तदा प्रदीपराङ्करन्तरं च म उच्यताम्‌ । चकाराद्यमर्थो न्यः ॥ २३७ ॥ अथ च्छायादुपिच्च्ययेज्ञानि दीपदाङ्कन्तरमूमिज्ञानमुपजातिकापर्ार्थ. नाऽऽह-- विश ङ्कुदपि च्छ यसं गुणेति । शङ्कुहीनेन दीपाच्छयेण संगु- णिता छाया शङ्कुमक्ता दीपतख्डकुतटान्तरं भवेत्‌ । अतरानुपातः । ली °वि ०-उदाद्रणम्‌-प्रदीपेति । यथा राङ्कुः१ नरदीपतछान्तरं ३तेन हतः ३ र्‌ ् छायया २ मक्तश्छेदं ठव च परिवत्यं ९। नरः १। युत्ये समच्छेदौ १८ | ४ १ ¢ २ ८ ८ योगः २२ द्राभ्यामपवर्तः ११ उब्धं दीपरिखोच्च्यं ११॥ २३७ ॥ ८ ४ | ४ प्रदीपृरङ्क्वन्तरमुच्यतां म इति यदुक्तं तत्सु वृत्तेनाऽऽह-उदाहरणं पर्वोक्त- मेव । विदाङ्क्िविति। भ राङ्कृच्छाया विरङ्कुदीपोच्छरयसेगुणा राङ्कुमानरहितों २४६ बुदिविलासिनीलीटाबेतीविवरणटीकाभ्यां समेता- [छयाव्य ~ ` उदाहरणम्‌-पूर्वा्त एव दीपोच्छायः ११ हाङ्कङ्गु- ठ छानि १२ छाया १६ । लब्धाः-राङ्कुप्रदी- पान्तरहस्ताः ३ ॥ छयाप्दीपान्तरदीपोच्च्यानयनाय करणसूत्ं सार्धवृत्तम्‌ । छाया्योरम्तरसंगुणा भा छायाप्रमाणान्तरहद्धवेदभूः । | ० ीीीरिगिमीषिपीीीीीििप नमयामम कन त घु "वि ०-यदि शडककोट्या छायामुजस्तदा विदङ्कूदीपोच्छरयकोटधा कः । फलं दीपनरान्तराठे भृमिः । अ्रोदाहरणमनन्तरोक्तम्‌ ॥ २३८ ॥ अथ स्थानद न्यस्तस्थेकस्येव रङ्खोश्छायादुमे ट च्छायाग्रयो- रन्तरे च दे रङ्कृदीपान्तरमृमिज्ञानं दीपोच्च्यज्ञानं च, उपजात्यु्तरार्ध- नान्योपजातिकापूर्वार्धेनाऽऽह-छायाग्रयोरन्तरसंगुणेति । मृशङ्कुघात इति । समभुवि यथेष्टस्थाने यथेष्टपमाणे रङ्कु न्यस्य परदीपवशेन जातां तच्छायां मित्वा तदमे विह्वयित्वा तच्छायाग्राभिमृखे यथेष्टदेशे तमेव शङ्कुं पुनन्थंस्य तामपि छायां गणयित्वा तदथ्रमपि चिहथित्वा ततः सूत्रावतारोऽयम्‌ । छायाग्रयोरन्तरेण मध्यवर्तिभमा- मेन यथे्टेका छाया सगणा छायाप्रमाणयोरन्तरेण विवरेण हता मूमिभवेत्तच्छायागर्दपितिरयोरन्तरे ममिभवेदित्यथेः । एवमन्य- च्छाययाऽपि तद्ग्रदीपतटयोरन्तरे ममिः स्यात्‌ । स्वभूमिशङकगे्वातः स्वपमया विभक्तः सन्‌ दीपशिखोच्च्यं जायते । तच च्छायाद्वयाद्पि प्रत्यक्षं ---- -~~-~~~ ~~ --- --- - ~~ ~ ---~-- -~-~-* - -- - -------------~-~~~ ~ { हपरक्वन्तरभूः स्यात्‌ । यथा मा २। रङ्कुः १ दीपोच्छयः ११। अन्तरार्थं व्‌ ४ समण्ठेदौ ४। २२ तदन्तरं १८। अयं विद्र ङ्कुदीपोच्छपः। तेन १८ मा २ ८ ८ ८ ८ ३ गणिता ३६ शङ्कुना १ भक्ता छेदं खवं च प्रिवत्य॑ति ७२। हारेण भक्ता २४ २ २४ ढन्धं हस्ताः ३।॥ २३८ ॥ भयरङ्दयेन दीपौच्च्य्ञानार्थं करणसू सार्वृत्ेनाऽऽह- प्रकरणम्‌ ] लीलावती । २४७ भशङ्कुधातः प्रमया विभक्तः प्रजायते दीपरिखौच्च्यमेवम्‌ । ्ररारिकेनेव यदेतदुक्तं व्याप्तं स्वभेदेर्रिणेव विश्वम्‌ ॥२३९॥ उदाहरणम्‌-शङ्कोर्भाऽर्कमिताङ्गुलस्य सुमते दा किलाष्टङ्गुला छायाभ्रामिमुखे करद्रयमिते न्यस्तस्य देहो पुनः [1 8१ । ~ ~~~ ~~~ “~~~ ~~~ -~-------+ + ~ ~~~ ~~~ ~~ ------ ---- ~ ~ काकि ० वि ०-सममेवोतपद्यते । छायाद्रयेऽप्येकस्थाने स्थितस्येव दीपस्य संब- न्धिलात्‌ । एवमितिपदमप्रे सबध्यते । अथ प्रागुक्तसकरस्यापि गणितस्य तैरारिकम्यापित्वमुपजात्यु्तरार्भ नाऽऽह-तररारिकेमेवेति । यथा ग्यवहरे मृमिन्ञानादिकं भैराशिकेन व्याप्तम्‌ । एवे यदेत्पागुक्तं सकं ततत्रैरारिकेन व्याप्तम्‌ । कैः पथ- रारिकादिभिः स्वभेदैः । किमिव । हरिणा विश्वमिव । न तु वक्ष्यमाणौ कुटकाङ्कपारो त्रेरारिकम्याप्तो । तत्र तरेरारिकमृटत्वं नास्तीति । तत्रापि स्थिरकुष्रकादविकदेशेऽपि तैरारिककस्पनमस्तयेव । यथाऽ च्छायाव्यवहरे प्रत्यक्षं तरैरारिककत्पनं दृश्यते तद्रत्यागृक्तं सकटठंस्यापि भैरारकमेव मृखमित्यथः ॥ २३९ ॥ अ्ोदाहरणं शादुखविकीडितेनाऽऽइ--शङ्कमर्माऽकमिताङ्गुटस्येति । भोः सुमते द्वाद शङ्खखमितस्य शङ्कोश्छाया किटाष्टङ्खला दृष्टा । पुनस्त- स्येव शङ्कोः स्च्छायाय्राभिमुसे करद्रयमिते देशे न्यस्तस्य छाया यदि व्रादशङ्गखा दृष्टा तदा शङ्कप्रदीपान्तरं दीपोच्च्यं च कियस्स्यात्तद्द्‌ चेवं न ~ ~~ ---*--- -~ न =-= ~ ५ ० ® ली ° बि ०-छायाग्रयोरिति । शङ्कुच्छायादयस्याय्रयोरन्सरेण गुणिता मा छाया छायाद्रयपमाणान्तरेण हता सती मूभवेत्‌ । मू शङ्क्वोर्घातः । छायया भक्तःसन्‌ दीपोचता मवेत्‌ एवं त्रराशिकेन गणितं व्यापरम्‌ । एततुवोीतं निजभैस्ततर दृष्टान्ते हरिणा विश्वमिव ॥ २३९ ॥ - वके +) 9 शङ्कोरिति । अकमिताङ्गुखस्य शङ्कोभां हे समतेऽशटङ्गुखा दृश । पथमछ याग्रमुखे हस्तद्वयमिते देरो न्यस्तस्यः निखातस्य तस्येव रङ्को- श्छाया द्रादशाङ्गुखा यदि तदा शङ्कृदुयर्दपान्तरं दीपोचतां च षद्‌ । छाया- ष्यवहारं चद्ैत्सि जानासि । यथा छायाग्रयोरन्तरमङ्गुखामक्रः ५२ तेन पमे ८ । १९ गुणिते ४१६। ६२४ छधापमाणे ८ । १२ तदन्तरं ४ तेष हते २४८ वबुद्धिविलासिनीटीलावतीविवरणदीकाभ्यां समेता- [छायाव्धं °~ तस्येवाकमिताङ्गुला यदि तदा छायाप्रदीपान्तरं । दीपौच्च्यं च कियद्रद व्यवहातिं छायाभिधां वेत्सि चेत्‌॥ अञ्च छायाथयारन्तर- मङ्गुलात्मकम्‌ ५२।छाये च < । १२ अनयोराया ८ । इयमनेन ५२ गणिता ४१९ छायाप्रमाणान्तरेण ` £ भक्ता ठग्धं भूमानं शरू छद १९ ज १०४ इदं प्रथमच्छा- बु ° वि ०-छायासेन्ञां व्यवहतिं छायाम्यवहारं वेत्सि । यथेदं भेरारिकेन व्यापमेवमखिर प्रागुक्तं नैरारिकेन प्याप्तापित्युक्तमतोऽवास्य सृ्रस्योपप- तेसेरादिकानि खयमेव दुद्रीयति | प्रथमच्छायात हत्था्रिना । दीपतछ एव न्यस्तस्य शङ्कनेश्छाया दृान्यं स्यात्‌ । ततो यथा यथा रङ्कृश्चाल्यते तथा छा- थाऽपि वधते । इति छताऽ च्छायाग्रान्तराच्छङ्कदीपान्तरमभिः सिध्य तीति । ततो ममिक्ञाने जति सति दीभौच्याथमनुपातं दृदीयति । यदि च्छाया मुज इति } पश्चराकदीनामपि तैरारिकं मामिति कथयति । पञ्चरारिकादिकपिति । तरैरा्चिकव्यापित्वे पराठितं खेकोत्तरारधं स्वयमेव विवणोति । यथा भगवतेति । यथा हरिणेद्‌ प्रिद जगद्भ्याप्तमेवमसिरं गणितजातं तरेरारिकेन व्याप्तमित्यन्वयः। एतव्याजनैव हरं स्तोति । भगव- तेत्यादिना | कथं मूतेन हरिणा मगवता। मग्वहक्षणमृक्तं वाक्यवत्तौ-- उत्पत्ति प्रलयं चैव मूतःनामामतिं गतिम्‌ । ¢ (>. वेत्ति विद्यामविद्यां च स वाच्यो मगवानिति॥ कोका न ज 1 त = 4 ~ क ज अज्‌ न्यासः। | 1 का वं०-दन्य १०४।१.५६। प्रथमरङ्कृच्छायायान्तरम्‌ | दृतायशङ्कृ- च्छायाग्रान्तरम्‌। दापाच्च्यमाह-भूः१ ० ४ राकः १ रतयोषातः १२४८।तथाऽन्या भूः १५६ राङ्कुः १२ तथोघातः १८४७२ प्रथमप्रभया < मक्तः१५६। द्विती - यभमया १२ मक्तः १५६। उभयथा सममेव दीपरिसोच्च्यं १५६। चतुर्भिशत्या भक्तं रन्धं ६ रिष्टं १२। उभयोद्वाद्राराभिरपवतेः १ हस्तातमकम्‌ । एवमिति । २५ ९ प्रकरणम्‌ ] लीलावती । २४९ याय्र्पतलयोरन्तरमि्यर्थः । एवं द्वितीयच्छायाथभूमानं १५६ । " भराङ्कुघातः प्रभया विभक्तः" इति 2 जातमुभयतोऽपि दीपोच्च्यं सममेव हस्ताः १ । २ एवमित्यत् च्छायथाग्यवहारे बेरारिककल्पनयाऽऽनयनं ब- तति त्था-प्रथमच्छायातः < द्वितीयच्छाया १२ यावताऽ- धिका तावता छायावयवेन याड च्छायाग्रान्तरतुल्या भल भ्यते तदा प्रथर्मच्छायया केमि।ते। एवे पृथक पृथक्‌ छाया- प्रदीपतलान्तरप्रमाणं लभ्यते । ततो द्वितीयं जरारिकम्‌ । यदि च्छायातुल्ये भजे शङ्कुः कोटिस्तशर मृतल्ये भुजे किमिति । ठभ्ं दीपकोच्च्यमुमयतोऽपि तुल्यमेव । एवं बु ०वि०-ुनः कथभूतन । मक्ता ये जनास्तेषां मनासि तत्र क्करस्तमपह्‌ ~ रतीति तथा । भरवणमनननिदिध्यासनादभमजतां जनानां सावेखासाविद्या- जनितमनोमरनिरासासरमसृखप्रदनेत्यथः । पनः कृथमूतेन । निखिल च तञ्जगच तस्य जननमुताद्न\ । तस्थेकेन बीजेनेपादानकारणेन । यतो वा इमानि मृषानि जायन्ते इति शरुते: । कैः सरिदादिभिः स्वभेदैः सरितो गङ्{जाहृम्यादृयः । असुरा रावणाइईयः । सुरा ब्र्ञादयः । नरा अस्मादा- द्यः । नगा वृक्षाः पर्वता वा। नगरं पत्तनम्‌ तप्रस्थमवेतनं पण्यादि रक्ष्यते । टी ° वि ०~पथा छायाव्यवहरि बेराशिककलसनयोक्तम्‌ । तद्यथा-प्रथमच्छायतिो द्वितीया छाया यावताऽवयवेनाधिका तावताऽवयवेनच्छायामग्रान्तरभूखभ्यते तदा छायया किमेति १। ५२। ८। एवं पुनः ४। ५२ १२। एवं पृथक्‌ प्रथक्‌ छायाग्रदीपतटान्तरमूपमाणे १०४ । १५६ ठभ्येते । ततो दितिं तैराश- कम्‌ । यद च्छायामुने रङ्कस्तदा मूतुत्ये भजे किमिति ८। १२। १०४। एवं पुनश्च १२। १२। ५६ ठब्धं दीपरिखौच्च्यमुमयतोऽपर तुल्यमेव १५६ एवं प्ञचरालिकादिकमासिखं दित्यादितेराश्चकल्पनया सिद्धम्‌ । यथा भक्त- जनमन पहारिणा हरिणा निखिखजगजननेकबीजेन सकरभुवनमवन- गिरिसिरिदस्रसुरनगरारभेः सेभदेजंगद्व्यापेमवमखिरमपि गणितं भैराशिकेन्‌ ष्पाप्रम्‌ ॥ २४० ॥ २५० बुद्धिविलासिनीटीलावतीविवरणदीकाभ्यां समेता-[छायाध्य °- पश्चरारिकादिकमविलं जेरारिककल्पनयेव मिद्धम । यथा भगवता श्रीनारायणेन जननमरणङ्केरापारिणा निखिलजगन्जननेक बीजेन सकलमुवनभावनेन गिरिसि- रित्सुरनरासुरादिभिः स्वभेदेरिदं जगद्व्याप्तं तथदमखिलं गणितजातं राशिकेन व्याप्तम्‌ ॥ यदेवं तद्वहाभिः किमित्याराङ्क्याऽऽह- यक्किचिद्गणमभागहारषिधिना बीजेऽ षा गण्यत तच्चेराकिकमेव निर्मलधियामेवावगम्यं विदाम । एतयदृबहुधाऽस्मदादिजडधीधीवद्धिबुद्धया बुधः तद्धेदान्‌ सुगमान विधाय रचितं प्रज्ञः प्रकीणािकि म ॥२४१॥ इति श्रीमास्कराचार्थविरचितायां टीटावत्यं छायाधि- कारः समापिमगाव्‌ । बु ०वि ° -इत्यादयो ये स्वस्येव मेदास्तेरषिधावच्छेदृकत्वेन परमात्मैव चेतनात्मकं जगदिदमिति । तस्माद्रा एतस्मादात्मन आकारः संभृतः इति भरुतेः। अतोऽखिरगणितजातस्य तैराशिकमेव मृखम्‌। अत एवोक्तमावार्थणिव वर्गं वर्गयदं घनं वनपदमित्यादि ॥ २४० ॥ | एवं वेत्ति तैराशिकमेव वक्तव्यं किमनेन अन्थसंदुरभणेत्या शङ्कां शादुखविक्रीडितेन निरस्यति । पफिविदृणमागहारविधिनेति । बीजे बीज- गणिते । अत्र पादीगाणिषै वा । गुणभागहारविधिना नतु वगंघनादिना यक्किवितद्रण्यते तत्सर्व तैराशिकमेव। तत्कथं न ज्ञायत इत्यागद्कमयामाह । निमरधियामित्यादि। विदां ज्ञातु्णां निमखधियामेवावगम्यं नतवस्पवुद्धीनाम्‌ । रृत्यानां कतैरि वेति षष्ठी वुधेनिर्मत्सरादिगुणयुक्तः। परकै; प्रुषटवदिभिः। जक ~ ~ नम टी ° वि ०-पयेवं तरह बहुमिर्विद्द्धि्बहु किमुक्तमित्याराङ्ग्याऽऽह-यत्किचिरिति। अस्याथः। एवं तैरारिकेनामि विदाङर्मु शक्यम्‌ । एतव्तपकेसतद्ेदान्‌ भरैरा- शिकभेदान्‌ सृगमान्‌ रत्वा प्रकीणािकं रचितं तदस्मादिजडधीनां बद्धिवृद्धया हेवूनोक्तम्‌ ॥ २४१ ॥ एषि श्रीमहीधरविरविते ठीखावतीविवरणे छायाव्यहारः ॥ प्रकरणम्‌ ] लीलावती । २५५१ अथ कुक करणसभं वृत्तपश्चकमप्‌ । भाज्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादो संभवे कुटटकार्थम्‌ । येन च्छिन्नो भाज्यहारौ न तेन क्षिपश्चेतद्दृ्टमुदिदष्टमेव ॥२४२॥ बु °वि ०-तस्य तरेराकियस्थेव मेदान्सुगमानृटषुपरक्रियान्‌ बहुधा नानाप्रकारा न्विधायेतद्यत्पागुकतं प्रकीणौदिकं तद्रचितम्‌। कया हैतुमूतयाऽस्मदादिजडधी धीवद्धिवुध्या। वथमादिर्येषां तेऽस्मदादयः। तेच ते जइधियश्च तेषां धीर्वदधिः। तस्या वृद्धिस्तद्विषये बुद्धिस्तया । अस्मदादिजडधियां पीवद्धिभेयादिति- वध्या त्रराशिकस्य मेदान्सुगमान्बहुधा कृत्वा प्रका्णीदक रबितमित्यथः । 1 ज्योतिर्वित्कुरमण्डनं द्विजपतिः भरीकैशवोऽजीजनः्‌ यं टक्ष्मीश्च समस्तशास्रनिपुणं श्रीमद्रणेशाभिधम । अस्यां बुद्धिविरानीसमभिषो रीटावतीन्यारूतो तत्छत्यां व्यवहार एष निरगात्‌ छायामिधः प्रस्फटः ॥ हति श्रीसकंटागमाचायेवयंभरीकेशवदैवज्ञसुतश्रीगणेशदैवज्ञपिरावितायां टीदावतीविवृत्तौ बृद्धिविटासिन्यां छायाव्यवहारः समाप्तः ॥ स्वीयपादयुगृराग्जपरागःसपष्टमोटितनुवृत्तमसाभ्यम्‌ । कुट्रको विबुधगीतसुकीर्तिः श्रीगुरुर्जयति केरावशर्मा ॥ १ ॥ शरीकेशवो विष्णुमंदुरुश्च । रोषं स्पष्टम्‌ । अथ कटकाध्यायो व्या्यायते । कृटरको नाम गुणकः । ्हिसावाचक- दा्दगुणनाम्युपगमात्‌ । कशचिद्राशिर्थन गुणित उदषटकषेपयतोन उदिष्हर- भक्तः सननिःरषो भवेत्स गुणकः । कटकं इति पूर्ेव्यपदिश्यते । विरषसं - ज्ञेयम । ननु स्वतन्वस्य कुटरकाध्यायस्य कथं पाटीगणिते निवेशः । विविधलगामपारी कुटकबीजादिदृष्ट शाखेण । इत्याद्यायंमद्रादिक्येषु कुटकस्य प्रथगुपादानद्‌ शनात्‌ । अपि च परिकर्म्विकातिं यः संकटिताद्यां परथग्विजानाति । अष्टो च व्यवहारन्छायान्तान्‌ भवति गणकः सः ॥ 3 (ज ण (न 9 न ~~~ ननम न न ~न ठी ° वि ०-अथ कुटरकव्यवहरे करण सूं व्॒तपश्चकेनाऽऽह-भाज्य इति । भदौ केनाप्यङ्कन सति सभवे कृ्टकार्थं॑माज्यो हारः केपकश्वापवत्यैः । येनाङ्कन भाज्यहारो छिनावपवर्तितो न ॒वेक्षेपोऽपवर्तितं राक्यं तदा तदृदषटं दुषटमव। केनाप्यपवत्यं इत्युक्तं तत्कथं ज्ञेयमित्यत आह । प्रस्रमिति । ययो- १५२ बृद्धिविटासिनीकीलावतीविवरणदटीकाभ्यां समेता- [ कुष्क- धु ०वि० ~हि ब्रहमगुषादिपादीगणितारम्मे पर्रूपेण पारीगणितस्वरूपकथनाच्च । संकटितादीनि परिकर्माण्यष्टो । भागजात्यादि जातिचतुष्टयम्‌ । विठोम~- विधिपरमुखाणि प्रकीणौन्यष्टौ । एवं परिकर्मणां विंशतिः । मिभाद्याशा- यान्ता अष्टो व्यवहाराः । एतावदवे पादीगणितम्‌ । तत्त सपपश्चं निरूपि- तम्‌ । अतोऽ कुटकस्याङ्ग्पाशस्यापि निरूपणमनुचितम्‌ । उच्यते । द्विविधं गणितमुक्तम्‌ । व्यक्तमव्यक्तसेज्ञमित्यादि गणितस्य द्ैविध्यमेवोक्तम्‌ । तत्र बीजगणित एव कृटकदरन्तमांवः । तदुपयोगित्वाद्ुगंप्रकत्यादिवत्‌ । उक्तं च बीजे | | उक्तं बीजोपयोगीदं संक्षिपरं गणितं किट । अतो बीजं प्रवक्ष्यामि गणकानन्दकारकम्‌ । इति ॥ यनु, आयंभटटाघ्क्तवाक्येषु पाट्या च बीजेन च कुटकेन । वर्गपरत्या च यथोत्तराणीत्यादिभास्करादिवाक्येषु च कृटकादः पथगुपादानं तज्ज्ञानप्र- कारातिरायद्योतनाथम्‌ । नतु प्रथग््रन्थोपादानपरम्‌ । एवमङ्कपारमद्रगणि- तादेर्गणितजावस्य संकल्ितादिच्छायाव्यवहारामतं पारीगणितबाहयस्य बीज- गणित एवान्तर्भावः । तस्य सूबोपदेरोनेव बुध्येकगम्यत्वात्‌ । उक्तं च गोखाध्याये- अस्ति त्ैरारिकं पादीवीजं च विमला मतिरिति । अतो गणितद्वेविध्यमेवेति सिद्धम्‌ । यथा नारायणादिभिर्द्र्गणता- दिकमव्यक्तकल्पनानीक्षं पादीगणिते सुखार्थमुक्तम्‌ । एवं कुटकाङ्कपारायो- बीजगणिताध्यायमृतवेऽप्यव्यक्तमागौ नपक्षतवादव्यक्तगणितानभिज्ञानां स॒- खा्थमत्रापि तौ निरूप्येते । इति सर्वमनवचम्‌ । | अवराऽ्दो कुट्रकज्ञानार्थं प्रथमकर्ैव्यतां कृट्रकोदेशस्यावटमानत्वं ज्ञानं च शाटिन्याऽऽह-भाग्यो हारः क्षपकश्चेति । कश्चिद्रारि्येन गुणित उदि- क्षेपेण युतोन उद्िष्टहरेण भक्तः सनिःरेषो भवतति तस्य गणकस्य ृष्टक इति ` संज्ञयुक्तं पराक्‌ । अत्राऽऽगता ठब्धिरन्धसजेव । हरो हर- संज्ञ एव । क्षेपोऽपि कषेपसंज्ञ एव । अन्वशसंज्ञश्चेताः । यो रारिगंण्यते तस्य भाज्य हति .संज्ञा । भजनयोग्यत्वात्‌ । अस्य कृषकस्य ज्ञानार्थमादौ स माज्यो हरः क्षेपकश्च केनापि समनाङ्कनापवत्यै भाज्यहारक्षेपा एके- नेवावरत्या इत्यथः । कसिमन्तति । अपवतनस्य संभवे सरति । अपवतन करणम्‌ ] लीलावती । २५६ परस्परं भाजितयोर्ययोर्थः शेषस्तयोः स्यादपवर्तनं सः । तेनापवर्तेन विभाजेती यो तौ भान्यहारौ दटसंज्ितौ स्तः॥२४६॥ मिथो भजेत्तो टहभान्यहारो यावद्विभान्ये भवतीह रूपप्‌ । फलान्यधोऽधस्तदधो निवेश्यः क्षिपस्ततः रान्यमुपान्तिमेन ॥२४४॥ [मी घु ०वि ०~नाम निःरेषभजनम्‌। इयं पर्वेषां सं्ञा। भाज्यहारकषेपाणामपवर्वनसंभवे सत्यवश्यमपवत्यां एव । अन्यथा कृष्टको न संभवतीत्यर्थात्‌ सिद्धम्‌ । उदरस्य खिरवतज्ञापनार्थमाह-येनेति । येनाङ्न माज्यहारो च्छिन्ना अपवर्तितो तेनेवाङ्कन क्पशचेन च्छिननोभवर्ितो न स्याततदैतदषटं पृच्छ केन प्रष्टं दुषटमेव । अत्र भाग्यो येन केनापि गृणितस्तेन क्षेपेण युक्तो- नस्तेन हरेण भक्तः स न कदाचिदपि निःशेषो न भवतीत्यर्थः ॥२४२॥ परस्परं भाजितयोरिति । ययो राश्योः परस्परं भाजितयोः सतीर्थः देषोऽद्कः स तयोरपवर्तनं स्यात्‌ । तेन तो निःरेषौ मन्येते एव । एतदुक्तं भवति। हरेण भाग्ये भक्तं यच्छेषं तेनापि स॒ हरो भाजनीयः । तच्छेषे- णापि माज्यरेषं तेनापि हरशषमिति पुनः पुनः परसरभजने करियमणि यदान्ते रूपं रोषं स्यात्तदा तो नापरव्ते एव । ‹ यावृद्विमाग्ये भव- तीह रूपम्‌ ; इति नियमत्वात्‌ । यदा तु शन्थं रोषं स्यात्तदा हरीमृं यताकृशेषमधःस्थापितं तदेव भाज्यहरयोरपवतनं स्थात्‌ । एवं ज्ञतिनाप- वतेनाद्केन यो भाज्यहारौ विभाजितौ तौ दटसंजञफो स्तः । तेनेव क्षेपोऽ- प्यपवतनीयः । ‹ भाज्यो हारः क्षेपकश्चापवर्व्यः इत्युक्तत्वात्सोऽपि टृढ- सज्ञः स्यात्‌ । टृेत्यन्वथसंज्ञा । पर्न क्षीयन्ते नापवर्तन्त इत्यर्थः । दढा विति सज्ञां वदता छृतेऽप्यपवर्ते यावद्न्यदपवततन संभवति तावदपवर्वनी- याविति ज्ञापितम्‌ । एवं ते माज्यहारक्षपाः दृढः स्थुः ॥ २४३ ॥ अथानन्तरकतन्यमास्यानिकीदयेनाऽऽह-मिथो भजेत्तो दृढभाज्यहारा- विति । स्वोरध्वहतेऽन्त्येनेति। तौ दृढभाज्यहारावुक्तवनमिथः परसरं ताबद्ध- जेत्‌ । तावत्कथम्‌। यावद्िमाज्ये माज्यस्थाने रूपं मवति । इहेषु प्रसरम- जनेष्वागतानि फङान्यधोऽधो निवेश्यानि स्थाप्यानि । फट च फठे च ली °वि ०--दैयोरङ्कयोः परस्परं भाजितयोः सतोः शेषः स्यात्स एवाङ्कस्तयोरप- वतन स्यात्‌ । एवं शवेन तेनापवर्षितेन विभाजितो यो इृढभाग्यहारो तौ दृढसंज्ञितौ ६५५ अृद्धिषिकासिनीरीावतीविवरणदीकाभ्यां समेता- [ कृषक स्वो्वे हतेऽन्तयेन युते तदन्तं स्यजेन्म॒हुः स्यादिति राशियुग्मप्‌ । ऊर्ध्वा विभान्येन दृटेन तष्ट; फलं गणः स्यादधरो हरेण ॥२४५॥ एवं तदेवात्र यदा समास्ताः स्युरव्धयश्येद्रिषमास्तदानीम्‌ । यथागतौ कन्धिगणो विरोध्य स्वतक्षणाच्छेषमितोतुती स्तः का~ ~~~ ~~~ ~ ------+ चु ०वि०-फ़दानि च फडानि द्दैकगेषः। एकमेव फटं टब्ध्वा रं दोषं स्यात्तदा तदेकमेव फलं स्थाप्यम्‌ । द वेत्ता दर स्थाप्य । वहूनि चेत्तर्हि बहूनि स्थाप्या- नीत्यथंः । तेषां फटानां वह्ीवदधःस्थापितानामधः क्षेपो निवेश्यः । दरद दृति एवानुवत्तिः । तथा तषामप्यधोऽन्ते खं निवेश्यम्‌ । एवं वदी जायते । तत उपान्तिमिनाडेन स्वौध्वं स्वोध्वं स्थितैः हतेन्तयेनाङ्खेन युते सति तदृन्त्यं त्यजेत्‌ । अन्ते भवोऽन्तिमः । अन्तास्वेतीमन्‌ [ च्‌ ]। उपग- तोऽनििममुपातििमः । अत्यादयः करानताद्रथं द्विनीययेति तत्पस्षः । अन्ते भवोभ्त्यः । दिगाद्िवाद्रत । इतिं महरुपालिमन स्वाप्वहतर्त्येन मुत तदन्य स्मजेदिति पनः पनः छत संनि राजियृममं स्यात्‌ । तवार्ध्वराभि- देन विभाज्येन तष्टः सन्फटे भवेत्‌ । कटं नाम टमि: । अपरो ो- राजिषटहेन हरेण वष्टः सन्गुणः स्यात्‌ । तक्षु सक्षु तनूकरणे । कर्माणि क्तः । तष्टस्तनृरुतः रुगीरृतोऽवजेषरित इति यावत्‌ । भक्तवाऽरेपितरा- रिर््राद्यो नतु दव्यमिन्यर्थः । तन गुणन भाज्यसंज्ञ उदिष्टरागो गुणित उदिष्टक्षेपयुनोन उद्िष्हर्ण मक्ते निःकषं ठव्यं स्यादिति दृदेरपि माज्य- हारसतेपेस्त एव गृणटन्धी स्त इव्यर्थसिद्धम ॥ २४४ ॥ २४५ ॥ अथ विषृमेष्वागतेपु कटेषु सत्सु विापमुपजात्या ऽ ४ह-एवं तदैवातरेति । एवं तदव स्यात्‌ । तदा कदा यद्रा परस्परभाजेननाऽऽ्यता ठव्ययः समाः स्युः | द्र चतस्रः पद्वत्यादयः। चत्ता ठन्धयो .विषमाः स्थुः एका तिस्रः प्श वेत्यादयस्तदेदानीमुक्तप्रकरिण यथाऽप्तौ यो ठथिि- गुणो तो स्वतक्षणाच्छोध्यो ठेषतुल्यौ ती टच्िगुणो स्तः । तक्ष्यते तनूक्रियतेऽनेनेति तक्षणः । तक्ष्णोतीति तक्षण दृति वा । स्वश्वासौ तक्षणश्च स्वतक्षणः । तस्मादृणो दृदहरच्छोध्या रभिदरढमाज्याच्छोध्ये- त्यथः ॥ २४६ ॥ = ~ = ~“~~--~----------------~-~ ~~ -- --------------~ --- [क ~ ^ ० > ------~~ -- ---------~ ~~~“ ली °वि ०-स्तः। वह्ीमाह। मिथ इति। ती माज्यहारो मिथोऽन्योन्यं भजेत्‌। याव- प्रकरणम्‌ ] लीलावती । २५५ कि १4 उदाहरणम-एकविंञतिय॒तं रातद्रये यद्गुणं गणक पञ्चषष्टियुक । "ॐ [ध पश्चवर्जितरातद्रयादधतं शद्धिमति गणकं वदाऽऽशु तम ॥२४७॥ न्यासः । भाज्यः २२१ । हारः १५५ । क्षपः ६५ | अन्न परस्परभाजितयामानज्य २२१ भाजकगाः१ ९५ोषं १३ अनम भाज्यहारक्षपा अपवा्तिता जाता भाज्यः १५ । हारः १५ । क्षपः ५। अनयोरृटमान्यहारयाः परस्परभक्तयाटन्धान्यधाऽधस्तदधः कक न ० भ ----- = जणभ ज न म छी बु०वि०~-अव्रादाहरणं रथोद्धतयाऽऽह-एकविंदातियतं रातद्रयाभाि स्पष्टम । अवापवनानाट्कनानाथं भाज्य हरण भक्तं तपं २६। अननापि टर भक्त दां १३। अननापि भाज्यशष्‌भस्मिन्‌ २६ भक्तं शून्यं शिष्यते । अन इदमव १ ३तयोरपवर्ननम्‌ । अनन तां निःषं भज्यत एव । अन्यदाचार्य- णेव विवतम्‌ । अत्र जाति गृणाप्री ५। ६। ' दृष्राहतस्वस्वहुरण युक्ते त वा मवतां बहुधा गृणप्षी › इति । वक्ष्यमाणाक्त्येकेनेष्टन गुणिताभ्यां हरभाज्याभ्यां युक्तं जतिवा गृणप्री २०।२३ । एवे द्विकेनष्टन वा जात ३५ ४० इत्यादि । अतरापपत्तिः-माज्या हार इति । भाज्यहार- ली ° पि ०-द्वाज्य रूपमकाद्े भवति । भजने टन्धानि फटन्यधाधो वह्ीवत्स्था- पिततानि । तदधः फटानामधस्तातक्षपः स्थाप्यः । अनं क्षेषान्त घं स्थाप्यम्‌ | उपानितिमनान्त्यापरिस्थनाङ्कन स्वाध्व हृतःन्त्यन मुत सवि तदृन्त्यं त्यजेवू । इति मुहुः छत सति सर्वापरस्थ उपानिमन हतभ्त्यन युतेऽन्त्यत्याग उपान्तिमाभावाद्रारिपुग्मं शिष्टम्‌ । तवोर्ष्वाण्डय दृद विभाज्यन तष्टो भक्तः रिष्टः फखं स्यात्‌ । अपरोऽ्ःस्था हरण दढन तष्ट: सन्गुणः. स्यात्‌ । एवं तदैव यदाऽ टब्धया वहीरूपाः समा द्रचादिकाः स्यः। यदि विषमा ठन्धयः स्युख्यादिकास्तदा यथागता, उक्तविधिना छती रश्धिगुणौ स्वत- क्षणाद्धाज्यहाररूपाच्छोध्यो रेषतुतल्या रन्धिगुणो भवतः ॥२४२॥॥२४१॥ ॥ २४४ ॥ २४५ ॥ २४६ ॥ उदाहरणम्‌ । एकेनि--अम्याशः । ट गणक सकविंातियुतं रतद्यं यदुणं यन गणितं पञ्चमधियुनं पश्चनेतरतद्रयन मक्तं सनिरोषं स्यात्तं गुणमाह .बद्‌ । न्यासः माज्यः २२१ केपः ६५। अत्र परस्परं माजितयो्हारयोः पर्‌- | हरः १९५. २५६ बुद्धिविलासिनीटीलावतीविवरणदीकाभ्यां समेता~ [फट्क- क्षपस्तदधः शृन्थं निवेरयामिति न्यस्ते जाता व्ही १ उपान्तिमेन स्वोरध्वे हते हत्यादिकरणेन जातिं रारिद्रयं | ७ ४० । एतौ टढभाज्यहाराभ्यां १७ । तष्टो लभ्धिगुणो | ५ ३५ | १५ | ॥ जातो ६।५। !इष्टाहतस्वस्वहरेण युक्ते ' इति वक्ष्यमाणवि- धिनेताविष्टगुणितस्वतक्षणयुक्तो वा लभ्धिगुणे, २६ । २० । दविकेनेष्टेन वा ४० । ३५। इत्यादि ॥ बु ° वि ०-केपाणां छृतेऽप्यपवतेने गुणरन्ध्योराकेशेषः। तथाहि-अनपवर्पि्ीनां भाज्यादीनां ये गणछन्धी ते एवापवर्तितानां भवतः । यथा माज्यश्छिन- स्तथा हरक्षपावपि छित्वा पुवंपिक्षया गृुणरुभ्ध्योरविशषः स्यात्‌। त्रयाणामपि तुल्यापवतंनात्‌ । उक्तं च प्राक्‌ । समेन केनाप्यपवत्यं हारभाग्यो भनेद्रा सति संभवे विपि । एवं वेत्संमवे सत्यपवत्या एवेति कथमृक्तम्‌ । उच्यते । हर- भाज्ययोः सेत्यपवतेनसंभवे छतं नापवर्तनं वेत्ति प्रस्यरमजने कते सत्य- न्ते रूपं शेषं न स्यात्‌ । अपवतैनसंमवात्‌ । हपरोषामवि गणनाद्धागा- दाप्तं मगारवपयये गणो भवतीति वक्ष्यमाणोपपत्तौः व्यस्तविधि् सिष्य- ति। अतोऽपवत्तनसभवे सत्यपवतने कार्यमेवेति सिद्धम्‌ । अत एष च हर- भाज्ययेयिद्पकतन तेनेव क्षेपस्यापि मवितव्यमवियेधात्‌ । अन्यथा तद्दा- हतं खिरमेवेति स्पष्टम्‌ । परस्परमिति । परस्परमजने महः क्रियमाणे सति यदा यो येन भक्तो निःशेषः स तस्यापवतनं फिर जातः स॒ एव तन्पू- राशेरप्यपवरतनं स्यात्‌ । तदुतनत्वाच्छेषस्य स एव । स्वमूखराशरप्यपवर्वनं ~ ~~ ~ "^ *~~~~-~~~-------- - -~~ ~ टी ° वि ०-सखरमक्तयोरन्धिवद्रणदन्धी भवतः । परंतु उबन्धिः क्षेपस्य यत्क्षणं हरणं तत्र यो छाभ्तेनाढचा युक्ता काया । विरुद्ध तु क्षेपतक्षणट्रामेन वर्जिता कार्यां । उदाहरणम्‌ । येन संगुणिताः पश्च तयोमंज्यभाजकयोः ेषः १३ । अनेन भाज्यभाजकाक्षेपा अपवापिता जाता दढा भाज्यहारक्षपाः । अनयोई- माग्यहारयोः भा १७ परस्रमक्तयोरन्िरधोधः तदध कषिपः तद्धः खं निवेश्य हा १५ भाता वटी १ उपान्तिमिन स्वोध्वे हृत इत्यादिना करणेन जातं रारिद्रयं ४० ४ . ३५ ५ | एतो दृढभाग्यहाराभ्यामाभ्यां १७ तष्टो जातो उाश्चगुणौ ६।५ 9 १५ प्रकरणम्‌ | लीटाषती | २५७ कुश्टकान्तरे करणस वृत्तम्‌ । भवति इटूटविधेयुतिभाज्ययोः समपवर्तितयोरपि वा गुणः। भवति यो युतिभाजकयोः पुनः स च भवेद्पवतनसंगणः ॥२४८॥ क ~ - ~ ० ~~~ ------ == ---~~ => ~ ~ ~--------- -~ -----~ ~~~ ० ~~ +~ ~~~ ~ 1 बु °वि ०-भवत्येव । यतः प्रसरभजनेनान्यस्मादयदाधिकं तदेवावरिष्टम्‌। तेनान्य- स्मिानेःरोषभक्तं सति स्वमटरारिरपि निःरेषो भविष्यतीति। अन्ततश्च पर- स्परभजनेन रूपरोषे सति निःरेषाभावतवात्तौ नापवैते एवेतिसपष्टम्‌ । तद्यथा भाग्यः १०० हरः ८ ° अनेनान्यस्मिन्भक्ते सति रेष २० । अनेनाप्य- न्यस्मिन्भक्ते निःरेषम्‌ । अतोऽयं २० अस्य ८ ° अपवतनम्‌ । अस्माद्‌- धिकं किटोवैरितमिदं २० । अनेनान्यास्मिनिःरेषे ८० भक्ते सति स्वमृठरारिरयं १०० अपि निःदोषभक्तः स्थात्‌ इतिं । मिथो मजेत्तावित्य- स्योपपत्तिः पाठानिबद्धा। गृणनाद्धागावाप्ं माज्यादिविपर्थयेण गुणो भवति । -तद्वचत्यासे गुणनाडब्धः स्यादुवंभाज्य इति । भवति कुटूटविधेरिति । युतिः क्षेपः । युतिमाज्ययोः समपवर्वितयोः सतोरपि मिथो भजेत्तो दढ भाज्यहारा- षिति यथोक्तात्कृटविधेवां गुणः स्यात्‌ । अपिः समुच्चये । वा प्रकारान्तरे क्षेपभाज्ययोरपवतेनसंभवे सत्यपवर्तनमरूचाऽपि गृणः सिध्यति। यद्रा तयो- रपवर्तितयोः सतोरपि यथोक्तकुटकविधिना स॒ एव गुणः स्यादित्यर्थः । तेन गुणेन माज्यं सगुण्य क्षेपेण संयोज्य हरेण विभज्य रभ्धिभ॑वतीति । यद्वाऽपवतन्तगृण इतिं वक्ष्यमाणमतर योजनीयम्‌ । व्यथा । याऽऽगता उन्धिः सपिवरवनाङकन गुणिता सती सेव उन्धिः स्यात्‌ । मवति य इति । पूनर्वि- रोषे । युतिभाजकयोस्त्वपवर्तनसंभवे सत्यपवर्तितयोः सतोयंथोक्तकटाषिधिना ---~ -~-~-*---~-~~---------~--- न> -~ न = न न ५ = ^ ~ जम म न ही ०वि०~तथाहि । २२१ पश्चगुणिता ११०५ पश्चषष्टि ६५ युता ११७० हार १९५ हता ठब्िः ६ । एवं स्वतक्षणमिषटगुणं क्षेप इति वक्ष्यमाणदेकमुणे तक्षणे ठउन्धिगुणयोः ६।५ क्षिपे जातौ रभ्धिगुणौ २३। २०। माञ्यः २२१ गुणेन२० हतः ४४२० पश्चषष्टि ६५ युतः ४४८५. हार १९५ दतो टन्धिः २३। एवं दुचादैगुणिततक्षणे उभ्धि- गुणक्षिते बोध्यम्‌ । दवा्यां रग्धिगुणो ४० । ३५ । ॥ २४७ ॥ अथ करणसू वृत्तेनाऽऽहं । भवतीति । अपि वा यद्रा युतिभाज्य- योरपथर्पितयोरपि पूर्वोक्तविधिना कुटूटकविधेयृणो मवति रन्धिरपि, अपमर्वने- ५८ वुद्धिविलासिनीलीकावतीविवरणटीकाभ्यां समेता- [ कृद उदाहरणम्‌-दातं हतं येन युते नवत्या विवर्जितं वा विहतं त्रिषश््या । निरघरकं स्याद्द मे गणं तै स्पष्टं पटीयान्यदि कुटूटकेऽसि ॥२४९॥ बु °वि ०-यो गुणो भवति स च। चो निश्चये । स एव गुणोऽपवतेनसंगुणः सन्गुणो. भवेत्‌। अनपवर्तितयोरित्य्थसिद्धम्‌। टग्विय॑थागतेव । एवं भाज्यकेषपयोरहरकषे- ` पयो्वांऽपवतैनसेमव इदं प्रकारान्तरं भाज्यहारापवतंनसंभवे सति खिरोदिष्टम्‌ । बरयाणामपवर्तनसेभवे सत्यपवतेनं विना न सिध्यत्येवेति प्रागुक्तम्‌ । अत्रोपपा्तेः। भाज्यहारकेपाणामपवर्तनसंमवे सति तेभ्यो ठभ्धिगुणो यथोक्तया सिष्येते एव । अथ दृयोरपवतंनसंभवे साति तो वेद्पवर्वितो हर यथास्थितस्तेभ्योऽपि थथोक्त्या यो गृण उतदते स पूवगुणसम एव । ठन्धावन्यथात्वम्‌ । किंतु रभ्धिरेवापवतंनभक्तया पुरन्ध्या तुल्योत्पद्यते । भाज्यक्षेपयोरपवर्ति- तत्वात्‌ । यथा भाज्यक्षेपावपवर्वितो तथा तदुतनारभ्धिरप्यपवर्षितोतद्यते । ्गुणस्यास्य च तुल्यते साति हरस्याविषृतत्वात्‌ । अत इयं लभ्धिरपवर्त- नगृणिता पूवंखाभ्धिभवतीति । एवं हरकषेपयोरपवर्तितयेभीज्ये यथास्थिते सति तेभ्यो या ठभ्धिरुत्पदयते सा पुवैरन्धिसमेव । गुणेऽ्यथात्वम्‌ । कंतु । अपवतेनभक्तेन पुवगुणेन समोऽयं गुण उत्पद्यते । हरकषेपयोरपवर्वितत्वात्‌। यथा हरकषेपावपवर्पितो तथा तदुत्तश्ो गुणोऽप्यपवर्ित एवोतश्चते । पषरभ्धेरस्याश्च तुल्यत्वे सति भाजस्याविरृतत्वात्‌ । अतोऽयं गृणोऽपव- , तैनगुणितः पुवेगुणो भवतीत्युपपनम्‌ ॥ २४७ ॥ २४८ ॥ अत्रोहेशकटाघवाथमुत्तरसु्ाहैरकं षोपजात्याऽऽह-शतं हतं येनेति । शतं येनाङ्कन हतं नवत्या युतं िषष्टचा विहतं निरग्रकं स्यात्त गुणं खष्ट- भाश षद्‌ । | अथ बक्ष्यमाणसू्रोदेशाकः । विवजिते वेति । शातं येन हतं नवत्या विषिते जिषष्टथा विहतं निरग्रकं स्यात्तं गुणं स्पषटमादा वद्‌ । यदि त्वं कृ्टके पटीयानूपदुतरोऽसि । अत्र हरभाग्ययोः परस्परं पुनः पृनर्भक्तयोः षी °बि ०-गुणा सती भवति । एनयूनिभा जोर तितयोर्या गुणो भवति सोऽपवतैनसंगुणः सन्‌ भवति । टग्धिर्वपवर्वनेन गुणितेवेति बोध्यम्‌ ॥२४८॥ इदुाहरणम्‌। दतापिति। न्यासः भा १०० केपः ९० अत्र किल ठेभिक्षेपाणां हा ६३ प्रकरणम्‌ 1 कलावती ३) न्यासः भाञ्यः १०० हारः ६३। क्षपः ९० जाता पूरववह्ुभ्धिकषे- पाणां वही १ उपान्तिमेन स्वोध्वं हतेऽन्त्येन युत ¶त्यादिकर- १ | णेन जातं रारिहयम्‌ २४१० । जाती पूर्व १५६३० वह्भ्धिगणो ३० । १८। अथवा माज्यकेपौ दुराभिरपव्यं भाज्यः १० । क्षेपः ९। पर- स्परभजनाष्ुन्धानि फकानि क्षेपं चून्यं चाधोऽथो निवेश्य जाता बी ° पर्वब्ृष्धो गुणः ४५। अन्न ृष्धिनं | ६ ग्राह्या । ,यतो लन्धयो विषमा जाताः । अतो गुणे ४५ | ६ स्वतक्षणादस्माद्‌ ६६ विहोधिते जातो गणः स एव १८। ९ गणघ्नभाज्ये क्षेप ९० युते हरक्दतष्टे लाम्धश्च ३० | | ° ९ ० ० ~> ९) ९) 5 [कि क 1 बु वि °-रोषं हषम्‌ । अतोऽनयोनोपवर्तनसेमवः। आभ्यां परागुक्तषिधिना जति गुणाप्ी १८ । ३०। यद्रा भाज्यक्षपो दङभिरपवर्तितो जाते गृणापी १८ । ३। भाज्यक्षेपापवर्तेननानेन १ ° खन्ध संगुण्य जति गुणापी ते एव १८। ३०। यदा हरक्षपो नवभिरपवत्यं जति गुणाप्री २। ३० । हरकषपावततनेनानिन ९ गुणं संगुण्यं जति गुणाप्री त एव १८ । ३० । यद्रा भाग्यक्ेपो ददाभिरपवत्यं पुनहैरक्षेपो नवभिरपवत्य जति गुणाप्री २। ३। भाज्य- भीभो ४४99११20 1 ली वि ०- वटी १ उपान्तिमेन स्वोध्वे हृत इत्यादिना करणेन जाते रारियुग्म २४३० माज्यहाराभ्यां वष्टो जातौ पृवैवह्न्धिगुणौ १९५३० ३० । १८ । अथवा माभ्यक्षेपो दशामिरपवर्वितौ भा १० क्षेपः ९ । प्रसरभजनाह्टम्धानि केषं हा ६३ चाधोधो विन्यस्य भाता ब्टी * ० | अथ ठन्धयो विषमा जाताः । अतः | ६ पूर्वोक्तरीत्या जातो टम्धिगुणी ७। ४५ स्वतक्षणाभ्यामाभ्यां ( १०। ६३ शोधितो जातौ ठश्धिगुणो ३। १८ टभ्धिः. | ९ ३ अपृवर्तनेन १० सगुणा जाता ३०। अथवा । ° हारकेपो नवभिः९ अपवर्तिती मा १०० क्पकः १०। अश्र गृणटम्पक्षेपर्णा हट ७ © „2 द) ९9 5 5 २६० पुद्धिविासिनीलीलावतीविवरणदीकाभ्यां समेता- [ कृच्क- अथवा हारक्षेपौ ६३ । ९० । नवभिरपवतिंतो जाती हारक्षेपौ ७। १० । अत्र ठष्धिक्षेपाणां वष्ठी १४ लब्धो गुणः २ । क्षेपहारापव्तन ९ गणितो जातः | ३ स॒ एव गुणः १८ । भाग्य १०० माजक ६९ क्षेपेभ्यः ९० कष्धिश्च ३० । अथवा माज्यक्षेपो पुनहरक्षेपो चापवतिंतो जातो भाज्य- हारो १०। ७। क्षेपः१। अन्न पूर्ववजाता वष्टी १ =, गुणश्च २। हारक्षेपापवर्तनेन गणितो जातःम एव | २ गुणः १८ । पृवबह्टन्धिश्च ३० । ' इषशहतस्वस्व- । १ हरेण युक्ते ` इत्यादिनाथवा -गुणकन्धी ८१ । | ° १३० । दत्याद्‌ ॥ कुटूकान्तरे करणसूत्रं वत्ताधम्‌ । योगजे तक्षणाच्छुद्धे गुणापी स्तो वियोगजे ॥ २५० ॥ 1 ~> = ~~ ~~ ~ -~“---~ ~ -~-----=*-~----~ घु ० वि ०-कषेपापवतंनेनानेन १० रन्धि संगुण्य हरक्षेपापवर्तनेनानेन९ गुणं च संगुण्य जति गुणाप्ठी त एव १८ । ३० ॥ २४९ ॥ अथ कणक्षेपे सति सुजमनुष्टपपवाधनाऽऽह-योगजे तक्षणाच्छुद्धे हृति । 9 ॐ = ©. योगजे गुणाप्ी ये ते निजात्तक्षणाच्छुद्धे वियोगजे णक्षेपजे मवतः । ही गवि ०-वही° १४ पूवेवद्रारियग्मं ४३० माज्यहाराभ्यां १०० । ९ ४ १० । ७ तष्टो जातो रभ्धिगुणो ३०। २। गुणो २ अप्‌- ° | वतैनेन ९ गुणितो जातः सएव १८ । अथवा भाग्यक्षेपो पुनहौरक्षेपो च दृशशभिरपवर्तितौ भा १० क्षेपः १ । अतः हा ७ पववद्रह्ठी १ जातो गुणः २ रन्धिः ३। अपवर्षनेन गणितो जातः २| स एवं १८ गुणः । ठब्पिश्च ३० गृणटन्ध्योः १ | स्वस्वहारक्षेपावित्यथवागृणटन्धी ८१ । १३०। अथवा ० | १४४।२३० इत्यादि । एवमन्यत्‌ ॥ २४९ ॥ अथ करणसूत्रे व॒त्ताधंभाऽऽह--क्षेपज हति '। क्षेपने केषोत्थे गुणाषी गुणरब्धी स्वतक्षणाच्छोधिते सत्यो वियोजने मवतः । अत्र पर्वो- प्रकरणम्‌ ] लीकाबती । ६१ अनर पर्वोदाहरणे नवाििषे यो लष्धिगुणौ जातौ ३०। १८ । एतो स्वतक्षणाभ्यामाभ्यां १००। ६३ रोधितौ ये होषके तन्भितो रभ्धिगुणो नवतिशोधिते ज्ञातथ्यो ७०। ४५ । एतयोरपि इष्टाहतस्वस्वतक्षणं क्षेप इतिं ठकष्धिगुणो १७० । १०८ । अथवा २७० । १५७१ इत्यादि ॥ दवितीयोदाहरणम्‌-यदगुणा गणक षिरिन्िता वर्जिता च दङामिः षडुत्तरः स्याच्नयोदरहता निरथका तद्गुण कथयमे पथक्‌ पृथक्‌ ॥२५१॥ न्यासः । मान्यः &० हारः १३ क्षेपः १६ । प्रागवज्जाता व्री ४ तथा जाते गुणापी २ । ८। अन्नापि ` कन्धये विषमाः । अतो गुणात स्वतक्ष- १ णाभ्यां १३ । ६० दहोधिते जाते १ ११।५२ । एवं षोडराक्षेपे एता एव १ लकभ्धिगणो ५२।११ । स्वस्वहराभ्यां १६ शोधिती जातो षोदरबिशुद्धौ २।८। ० | धु ° वि ०-गुणो हराच्छोध्यो रभ्धिभान्याच्छोष्येत्यथः। अरोदेशकोऽनन्तरीक्तं एव । त्र यथोक्त्या योगजे गृणापी १८ । ३०। एते स्वतक्षणाम्यामार्भयां ६३। १०० दृद्धे जति नवती ९० कऋणक्षेपे ४५।४७०। एते स्वतक्ष- णाभ्यां युक्ते वा जाति १०८। १७० द्विकेन वा १७१। २७० इत्यादि ॥ २५० ॥ २५१ ॥ ली ° वि ०~दाहरणे नवतिक्षेपे यो रन्धिगुणो जातौ ३०। १८तो स्वतक्षणाभ्यामाभ्यां १००। ६३ शोधितौ शेषमितौ रन्धिगुणो ७० । ४५ नवतिक्रणे ज्ञातव्यो । तथाहि शतं १०० पश्चचत्वारिरता ४५ गणितं ४५०० नवत्या ९० विवजितं ४४१० तिषष्टया ६३ भक्तं रन्धं ७० । अनयोरपि ७० । ४५ स्वस्वतक्षणकषेपो इति । अथवा गुणरन्धी १०८ । १७० अथवा १७१ । २७० ॥ २५० ॥ उदाहरणम्‌ । यदगुणा इति। हे गणक षष्टियंद्गुणा येन गुणिता षोडरभियता हीना वा तयोद्राहता सती निःरेषा भवतितं गुणं वद्‌ । न्यासः भा ६०कषे १६ हा १३ २६२ ` बुद्धिविलासिनीटीठावतीषिवरणर्दीकाभ्यां समेता- [ छक - ` कुडूकान्तरे करणसू सार्धधृत्तम्‌ । गुणढब्ध्योः समं ष्यं धीमता तक्षणे फलम्‌ । हरतष्टे धनक्षेपे गृुणलन्धी तु पुंवत्‌ । ेपतक्षणलाभाढ्या कभ्धिः शद्धो तु वर्जिता ॥ २५२ ॥ बु ० वि ०-अथ माज्यहाराभ्यां सकाशादम्यधिके केप सति सविरेषमनष्टवत्तरा- धनाऽऽह-गुणङन्ध्योः समं भ्राह्मिति । ऊर्वो विभाग्येन दृढेन वष्टः फलं गुणः स्यादपरो हरेणेत्यश्र गुणरभ्धिसंबन्धिनि तक्षणे क्रियमाणे सत्युभ- यत्र तक्षणस्य फर सममेव भ्राद्यम्‌ । केन । धीमता बुद्धिमता । हेतुगभामिदम्‌। तथाहि-उभयत्र तक्षणे क्रियमाणे यत्राल्पं तक्षणफलं टम्यते तत्सममेवान्य- ्रापि फटं ्राह्यम्‌ । न त्वधिकं लब्धमपि । अत्रोपपत्तिः-हरेणाधके गुणे ते सति तेन गुणितो भाग्यो हरगुणित एवाधिकः । तसिमन्हरमक्ते या रभ्धिः सा भाज्यतुल्याऽधिका स्थात्‌ । अतो यदुणितो हरो गुणके क्षिप्यते तदणितो भाग्योऽपि ठम्धो क्षेष्यः । एवं ते गुणाप्ी अनेकधा भवतः । अतो गुणटभ्ध्योः स्वस्वहरेण तक्षण उमयत्र फटं सममेव ग्राह्यमिति स्पष्टम्‌ । अथात्र प्रकारान्तरमनृष्टमाऽऽह । हरवष्ट इति । धनक्षेषे हरेण तष्टे रते सति पएवैवदणरग्धी साध्ये । तत्र॒ उब्धिः क्षेपतक्षणलामाढश्या कायां । क्षेपस्य तक्षणमवदेषणम्‌ । वत्र यो लाभः फठं तेनाऽऽढया युक्ता । अथ कृणक्षेपे सत्याह-शुद्धो पिति । शुद्धो करणक्षेपे तु हरतष्टे कते सति पुवेवद्योगजे तक्षणच्छुद्धे गुणाप्री स्तो वियोगज इत्युक्तप्रकारेण - ये गुणाघ्ी स्तस्तत्र रभ्धिः क्षेपतक्षणरामेन वर्जिता कार्या । अग्रोपपात्तः। अधिके क्षेपे सति अनन्तरोक्त्या रब्धिगुणो साध्येते । अथ प्रकाराअत्र ली ०वि ०-वह्ी ४ अतो जातं राशिं ३६८ ८ ० भाज्यहाराभ्यां ६० । ११३ वष्टो ८। २ अत्र उन्धानां विषमत्वादेती उन्धिगृणौ - १ | स्वतक्षणाम्यामाभ्यां ६०। १३ विश्षोधिती जातौ ठन्धि- १ | गुणो ५२। ११ क्षेपजौ। एवं तौ स्वतक्षणामाभ्यां १।६० । १३ विशोधितो जातौ षोडशाविदद्धौ ठभ्धिगुणौ १६|।८1२॥ २५१ ॥. © अथ करणसू सा्धवृ्ेनाऽह । गुणरन्ध्योरिति । भीमता तक्षणे पिकरणम्‌ ] ` लीलावती । २६६ उदाहरणम्‌-येन सर्गणिताः पञ्च जयोविंरातिसंयुताः । वर्जिता वा जििर्भक्ता निरथ्राः स्युः सको गुणः॥२५३॥ न्यासः । भान्यः ५। हारः ३ । क्षेपः २३ । अब्र वही १ प्ववज्जातं रारिद्रयं ४६ । एतो भान्य- १ २ २६ | हाराभ्यां तष्टो, अन्ाघोराक्नौ २३ भिभि- ० | स्तषटे सप्त लभ्यन्ते । उर्ध्वराक्ञौ ४६ पथ- मिस्तषटे नव लभ्यन्ते । तन्न नव न श्राद्याः । 'गुणलब्ध्योः समं आद्यं धीमता तक्षणे फलम्‌ › इति । अतः सप्तैव आर्याः । एवं जाते गणाप्ती २ । ११। क्षेषपजे तक्षणा- च्छरद्ध इति जयोविंछतिरुद्धो जाता विपरीतरोधनादव- बु ०वि ०~न्तरम्‌ । तस्मिनकषेषे हरेण तष्टे सति गुणः एवं एवोत्दयते । उभयवापि हरभाज्ययोस्तुल्यते सति गुणेऽ्यथातवं कथं स्यात्‌ । कैं तु उन्ध एवान्यथा- त्वम्‌ । तथा हि--उभयतापि हरभाज्ययोस्तुल्यत्वे सति धनक्षेपस्य हरत- टस्य तक्षणफटेन रभ्धिराधिका स्यात्‌ । कणस्य तुना स्यात्‌ । अत उक्तं ्षेपतक्षणलाभादयेत्यादि ॥ २५२ ॥ अत्र धनक्षेपे कणक्षेपे बोदाहरणमनुष्भाऽऽह--येन संगुणिता इति । सष्टाथम्‌ । अत्र जातं एरववदारिष्ठयं ४६। २३। अत्राधोरारो स्वत- क्षणेन स्तकेन तक््यमाणे नव नभ्यन्ते। ते न माद्याः। फत्वत्पफरतुल्याः सपैव यायाः । अतो जाति गुणाप्री अयोविंशकिक्षेपे २। ११ स्वतक्षण- छी वि ०~-फलं गुणरन्ध्योः समं तुल्यं ग्रामम्‌ । धनकषिपे हरेण तष्टे सति पूर्ववदण रभ्धी भवतः । परं ठब्धिक्षपस्य यत्तक्षणं हरणं ततर यो छाभस्तेनाढचा युक्ता - कायां । षिदुदधो तु क्षेपतक्षणराभेन वर्जिता कायां ॥ २५२ ॥ उदाहरणम्‌ । येनेति । म्यासः भा ५ कषे २३ । वही १ हा ३ १ पवैवद्रारियुग्मं ४६।२३ उमोषु स्वहाराभ्यां तष्टो तयोः. २३ सपव ग्राह्याः । अवाधोरारो निभिस्तष्टे सप रन्धा ऊर्ष्वराशौ 6 पृभिस्तष्े नव उभ्यन्ते । ते ततर न प्राह्याः । गुणरभ्भ्योः समं पां धीमता ९९४ वुद्धिविलासिनीलीलावतीविवरणदीकाभ्यां समेता- [कृदक- शिष्ठा कभ्धिः ६ । शुद्धो जाते १ । ६ । ' इष्टाहतस्वस्व- हरेण युक्ते ' इति वक्ष्यमाणाोधिना * धनर्णयोरन्तरमेव- योगः इति ीजोक्त्या च । इष्टगणितस्वहारक्षेपणेन यथा धनलभ्पिः स्यादिति तथा छते जाते गृणाप्ी ७। ४। एवं सर्व ॥ अथवा हरतष्टे धनक्षेप इति । न्यासः । भान्यः ५। हारः ३। क्षिपः २ । प्ववज्जते गशणाप्ी २।४ एते स्वस्वहाराभ्यां शोधिते षिष्ाद्धिजे जाते १।१ | क्षेपत- क्षणलामाढ्या रष्धिरिति जतो क्षेपजौ कषन्धिगणौ ११।२ । इद्धो तु वर्जितिति ुद्धिजौ मवतः । किन्त्वत् शुद्धा न भवति तस्माद्विपरीतश्लोधनेन ऋणलष्िः ६। गणः १ । धनठब्ध्यर्थं द्विगुणे स्वहारे क्षित सति जति ७ । ४। ब ०वि०-्षेप इत्यथपा जति ५। १६ इत्यादि । अथ क्षेपे गुणा ये जति २। १ १ते स्वतक्षणम्यामाभ्यां ३। ५ विशोधिते रयोरिरातिकरणक्षे इदं ६। अथ व्यस्तद्योधनोत्नतेन ठन्धिरक्रणगता । नहि व्यक्ते ऋणगतस्य प्रतीतिरस्ति । अतो धनरन्ध्यथं द्विगुणे .स्वतक्षणे क्षिप्रथनवर्णयोरन्तरमेव योग इत्यु्‌त्या जति चरयो्िंशातिकरणक्षेे गुणाप्ठी ७ । ४ तगुण क्षिपे वा १०।९। यद्रा धनक्षेपोऽयं २३ हरेणानेन ३ वष्टः २। अतो जाते गुणाप्ती २। ११ । अत्र ठग्धिः क्षेपतक्षणटाभिनानेन ७ वर्णिता कार्या । एवं जति त्रयोविंशतिकरणक्षेपे गुणाप्ती १। ६ पूर्ववद्‌- द्विगुणे स्वतक्षणे क्षिति जाँ ते एव गृणप्ती ७।५ | त्रिगुणे वा १०। ९॥ २५३ ॥ [षि ७ ली ° वि ०~-तक्षणे फरमिति वचनात्‌। अतः सपैव याघ्चाः। अतखयोरषिदातिश्चभि- स्तष्टा सप्त फएख द्वै रिष्टे । फटस्य साम्यालट्चतवारिं शद्पि पश्वभिस्तशा सप्त फ़ दपयंन्तमेव तक्षणीया । ततः प्श्चत्रिशतर्यन्तं तष्ट एकाद्दा रिष्टा; । एवं जाति गुणाप्ती २। ११ । कषेपजे तक्षणाच्छुद्ध इति । कषेपजति गुणाप्ती तक्षणात्‌ भाग्यहारर्पाख्छोषनीये । यथा दौ भरपब्छेधितो एकः रिष्टः । प्शच्य प्रकरणम्‌ 1 लीलावती । २४५ कुटूकान्तरे करणस॒त्र वृत्तप्‌- कषेपाभावोऽथवा यत्र क्षेपः इद्धो हरोद्पृतः। ज्ञेयः शृान्यं गुणस्तत्र क्षेपो हारहतः फलम्‌ ॥ २५४ ॥ उदाहरंणप्-पेन पथगुणिताः खसं यताः पथषषटिसहिताश्च तेऽथवा । का न क ~ --- ~~ -~-- + --~------ बु °वि ०-भथ क्ेपाभवे सति हरतष्टे क्षेपे निःरेषे वा सति प्रकारान्तरमाह क्षेपाभावोऽथवेति । तर क्ेपाभावः स्यात्‌ । अथवा यत्र हरोडतः क्षेपो निःशेषो भेवति तत्र गणः शन्यं ज्ञेयः । हरष्वः क्षेपः फटं रभ्िः स्यात्‌ । अत्रोपपात्तः सष्टा ॥ २५४ ॥ * अत्र क्रमेणोदाहरणं रथोदतेनाऽऽह-पेन पञ्चगुणिता इति । येना- 0 0 क क क ग 1 श ` 8 न ली °वि ०-एकादश रोधितुं न रक्याः। इति विवरीतं शोधनम्‌ । एकादशभ्यः पञ्च रोधिता: रिष्टः षट्‌ ऋणगता जति विशुद्धो गृणाप्ती १।६। एवं सति पश्चगुणेका जताः पथ्चैव । परश्चैव फणत्वालयोविंरत्याः सकाशातभेव त्यक्ताः । रिष्टा अष्टादश निभिभंक्ताः प्राप्ताः षट्‌ ॥ अन्धन्पटे एव खषटमुदाहरणम्‌ । इष्टाहतेति वचनादुद्विगुणितौ खस्वहर क्षेप्यो । यनर्णयोरन्तरमेव योग इति । यथा तद्गुणरुन्धी स्यातामिति जति गुणाप्ती ७।४। एवे सवैर । अथवा हरतष्टे धनक्षेप इति । न्यासः मा ५ क्षे २। हा३ .. भव॒ वह्वी १ पू्ववज्जति गृणाप्ती २ ।४। एते खसहा- १ राभ्यां ३।५ शोधिते जति विद्युद्धिजे गुणाप्ती १।१, क्षेपतक्षणखामादृूया उन्धि- रिति जति क्षेपे गृणप्ती २।११। , ® द्धो तु .र्तिति यनखन्ध्या जति गुणाप्ती १.। ६ ॥ धनश्ध्यरथे द्विगुणे स्वस्वहरि > प सति विन्यद्धो जाते गृणाप्ती ७। ४ ॥ २५३ ॥ अथ एरगसूतरं वृत्तम्‌-्ेपाभाव इति । यत्र क्षेपस्यामाषो यदा हारशतः शेपो मिःरपः स्यासत्र शुन्यं गुणके हारहतः कपौ रब्धं एठम्‌ ॥ २५४ ॥ ` ६१ | ९६९ बद्धिविलासिनीटीलावेतीषिवरेणंटीकाभ्यां समेता- | ध्छ- स्युखयोद्शहता निरथकास्तं गणं गणकः कीर्तथाऽऽशु मे ॥२५५॥ न्यासः । भान्यः ५। हारः १३ । क्षिपः ० । ' ज्ञेयः शुन्यं शणस्तन्र कषिपो हारहेतः कलम्‌ ` इति । केपाभावे -:शणीप्ी ०० ई्छाहतेति । अथवा १६ । ५बवा २६। १० । न्यासः । भाज्यः ५। हारः १६३ । केपः ६५ । " क्षेपः जुद्धो हरोदधृवः । जेयः शुन्यं गणस्तत्र क्षिपो हारहतः फलम्‌ इति जति शणाप्ती ० । ५। वा १३ । १०५ अथवा २६ । १५ । इत्यादि गवि -ङकेन पै गणिताः खसेयुताच्योदंराभिरहता निरयकाः स्युस्त गुण॑माश ` ढर्विय । मो गणक । अत्र प्रथमोदाहरणे ' मिथो मजेत्तो टढभाज्यहारौ इत्यादिना प्राग्बजति गुणाप्ती ० । ० । अनेनापि प्रकरेण क्षेपाभषि स्ति गृणः' शून्यम्‌ । ' कषपो हारहतः फलम्‌ । › इति फलमपि शून्यमेव । एकगृणे स्वतक्षणे क्षिप्ते जति गुणाप्ती १६।५। द्विगुणेन वा २६। १० इत्यादि । अथ द्वितीयोदाहरणे “मिथो मजेत इढभाग्यहारो, इत्या- दिना गुणटठन्ध्योः समं प्राद्मित्युक्त्या जति गुणाप्ती ° । ५ । अनेनापि प्रकारेण हरोदते क्षेपे निःशेषे सति गुणः शुन्यं. हरोदधतः क्षेपः फठ- मिति जाता ठभ्धिः ५। अनयोरेकगुणे स्वतक्षणे क्षिप्ते जति गृणाप्ती १३।१० द्विगुणे वा २६। १५ इत्यादि ॥ २५५ ॥ ह काक आ =, ~न == -- >~ ----- ~~ न्न ~~ + ~ ~~ ~ ~ ~ ~ ही ० वि ०~-उदाहरणम्‌---पेनेति । न्यासः भा५ केण अत्र वही भर हा१३ ` मिदि ` गुणाप्ती ° । ° अथवा १३ । ५ अथवा ९६६.।. १० ॥" न्यासः भा ५ । क्षे ६५ । क्षेपः शदो & @ ^> =® 2) @ हा १३ हैरोदतः। जेयः शुन्यं गुणस्तत्र क्षेपो हारहतः करम्‌ । जति गृणीप्ती ५ { दुवा १३। १० ॥ २५५ ॥ प्ष्णम्‌ | लीश्राषती । > 8, अथः सर्वत्रं कुष्ुके गुणलब्ध्योरनेकश्रादर्हनार्थ करण- स॒क्रः वृचार्षंमः, दष्टाहतस्वस्वहरेणः युक्तेः ते. वा. पषेतां बहुपा गणापी. ॥२५६॥ अस्योदाहरणानि दर्दितानि पूर्वमिति । अथ स्थिरकुषके करणसनं वत्तम्‌ । क्षपे तु रूपे यदिवा विशुद्धे स्यातां कमाये गुणकारंलब्धी । अभीप्ितक्षेपाविशुद्धिनिमर स्वहारतष्टे भवतस्तयोस्ते ॥ २५७ ॥ घु°वि०-भथ गुणटग्ध्योरनेकत्वा्थामिन्द्रवजीपृवार्थनाऽऽह-इ्ाहतस्वस्वषहरे- णेति: । स्वस्य स्वस्य हरः स्वस्वहरः । दृटेनाऽऽहतश्वासौ स्वस्वहरशेषाहत- स्वस्वहरः । तेन युक्तं गुणाप्ती ते बहुधा भवेताम्‌ । श्टेन गुणिषं हरं गुणे. पक्िपेत्‌ । तेनेषे्टेन गुणितं माज्यं न्धो च पक्षिपेत्‌ । एवमेते गुण- लग्धी भवतः । इष्टवश्ादित्यथंः । अस्य व्यापि प्रागेव सप्रपश्चं दुर्धिता । उपपर्तिश्च ' गुणरन्ध्योः समं ग्राद्म्‌ › इत्यस्योपपतो दर्धिता ॥२५६॥ अथ स्थिरकुटरकः । स्थिरश्वासो कृटकश्च स्थिरकुटकः । अन्वथ॑सं- यम्‌ । वथाहि-ग्रहगणितादौ विकटादिशेषपश्रादिषु कुटकसंभवे सति हारभाज्ययोनिथतवव क्षेपस्यानियतत्वानियतक्रियानिबन्धनं न शक्यते । छी ण्वि ०-अथ सर्वत्र कुटके -गुणरन्भ्योरनेकतार्थं करणसुत्र वत्ता्थनाऽऽह- इष्टेति । इष्टाहतो यः स्वस्वहारस्तेने युक्ते गृणाप्ती बहुधा भवेताम्‌ । अस्य ग्षाप्तिः पवेभरवदा्िता ॥ २५६ ॥ अथ स्थिरकृटके करणसूत्रे वृत्तेनाऽऽह-कषिपेति । .खू¶ एकाङ्क क्षपे वि- दद्धौ च वजनीये वा सति ये कमादरणकाररुन्धी ` स्थातां ते इष्ट्षपविशार्यिं हते सत्यो तथा स्वस्वहारतषटे सत्यो तयोमौज्यमाजकयोस्तेः गणटग्धी मूतः । प्रथमोदाहरणे दृढ माज्यहारयो रूपक्षेपयोन्यौसः भा १७ । क्षे १ वष्ठी १ हा १५ ७ अत्र गुणाप्वीः ७ । ८ -एते इषटकषेपेण पश्वकेत गृर्णिते स्वस्हाराभां तषट चः जते, ५।६। अभर पशो गुणाप्ती ८। ९ एते पगुणिते स्वस्व- हट, चजते गुपाप्ती १०।११। एवं स्व॑र ॥ २५७ ॥ ६६८ बृद्धिविलासिनीटीठाषतीकिवरणदीकाभ्य, समेता [ कुष्क- प्रथमोदाहरणे दृढमाज्यहारयोः रूपक्षपयोनन्यासिः । भाज्यः १४ हारः १५ क्षेपः १ । अत्र गुणाप्ती ७। ८ एते विषटकेपेण पञ्चकेन गुणिते स्वहारतष्ठे च जाते ५।६ ॥ भथ रूपशुद्धो गुणापी ७। < तक्षणाच्छुद्धौ जातौ म्पि गुणौ ९।८। एते पञ्चगुणे स्वहारतष्टे च जाति १०। ११ एवं सर्वत्र ॥ ` , . अस्य ्रहगणित उपयोगस्तदर्थे किंचिदच्यते । कस्प्याऽथ शुद्धिर्विकलावरोषः षष्टिश्च भाज्यः कुदिनानि हारः घु °वि०-अतो नियतक्रियानिबन्धनार्थं स्थिरकुट्रकामिन्द्वजोत्तरार्भेनोपनाप्का- पूर्वानाऽऽह-षेपे तु पे यदि वेति । कपे धनक्षपे रूपे कल्पिते सति यदि धा विशुद्धो कृणक्षेपे कसिपते सति ये गुणकारटन्धी स्यातां ते कमाईभीप्ि- ताभ्यां क्ेपविशुद्धिभ्यां निष्ने खंहराभ्यां तष्टे तयोरभीप्सितक्षेपविशध्योसते गुणकारटश्धी मवतः । एतदुक्तं भवति । “ मिथो मजेत्तौ दृढभाज्यहारौ इत्यादिना फठान्यधोऽधो निवेश्य वद्धः क्षेपस्थाने सूपं निवेश्यानते खं च निवेश्योपान्तिमेन स्वो्वं हत इत्यादिनाऽभीप्िते धनक्षपे सति धनक्षे पृजे कऋरणक्षिपे सतपि कणक्षेपजे गृणरन्धी स्थिरे साध्ये । ततस्तेनाभीप्सि तैन क्षेपे गुणिते स्वतक्षणेन तष्टेऽभीषटक्षपजे गुणाप्री स्तः । अवोपपत्तिः। कुटरकविधो किर परस्रमजनाहन्धयोऽधोऽधस्तद्धः कषेपोऽन्ते खं निवे- श्यते । तव्ोपान्तिमेन स्योर््वे हतेऽन्त्ययुत इत्यादौ क्रियमाण उपा, न्तिमस्थाने स्थितः केपस्तदृध्वं स्थितस्य गुणः स्यात्‌ । सोऽपि तदृष्व॑स्थि- तस्य सोऽपि तदृध्वेस्थितस्येत्यादि । एवं सति क्ेपस्थाने वेदरूपं निवेश्यते तदा तदुत्पने ये गुणोपी ते इष्टक्षपेण गुणिते ई्क्ेपजे भवत इत्युपपनम्‌ । अत्रोदाहतं प्रागुक्तमेव . मन्द्विश्वासाथं दृरोयति-अत्रेत्थादिना । सविस्तरं तु गोराध्याये चिक्ताम्रं शशिनः खखाभगगनपाणतुभमिहंव मित्यादिना निब्रद्ः स्थिरकृटको दाशतः ॥ २५४७ ॥ एवमस्य कुटस्य ग्रहगणिते महानुपयोगः । तदृ्थं कंबिदुपदेश्चमा श्रमुपजातिकोत्तरापंनोपजातिकमाचाऽऽह-कत्प्याऽ्थ दादधिरिति । वलं फं ली ° वि ०-अथास्य प्रहगणिते महानुपयोगसतदरथं किंषिदुच्यते । कस्प्येति । विकटावरेषं शुद्धिः कत्प्या । भाज्यः पष्टिः । कुदिनानि कत्पाह्गणे हारः । प्रकरणम्‌ ] हीकावती । १६९ तज्नं फलं स्युषिकला गणस्तु लिप्ताभरमस्माच कला लबाभ्रम्‌ । एवं तदूर्ध्वे च तथाधिमासावमाभ्रकाभ्यां दिवसा रवीन्द्रः 1२५८) प्रहस्य बषिकलावरोषात्‌ अहाहगणयोरानयनं तयथा । तन्न षष्ठिभास्यः। कृदिनानि हारो बिकलावरोषं शुद्धि- ` रिति प्रकल्प्य साध्ये गुणाप्ी । तन्न ठभ्धिर्विकलाः स्युः| गुणस्तु ककवोषम्‌ । ए कक 0) नि 1 0 1 [ त ` १ 1 ० ० न= [ मि घु ° वि ०-स्युरिति । दचरचकहतो दिनसंचयः कहहतो भगणादि फलं प्रह ्युक्तपरकारेण चकरादिविकन्तमानीतमात्रे ग्रहे वायुकेगादिना भ्रष्टे साति विकटावशेषमात्स्य दृदीनदिव यहाहगंणयोरानयनार्थं सूत्रावतारोऽयम्‌। विकरावरेषं शुद्धिः । कणक्षेपः कल्प्यः । षष्टिभौज्यः । कृदिनानि हारः कत्पसूर्यसावनदिनानि मूदिनानि ररवेदमूपगोसप्तसप्तपिथयो युता हता इृत्युदितानि हारः कल्प्यः । तेभ्यो जातं तज्जम्‌ । तेभ्यो हारभाज्यक्षेपेभ्यो ‹ मिथो भजेत्तौ टढभाज्यहारो › । इत्यादिना योगजे तक्षणाच्छरद्धे गृणाप्ती स्तो वियोगज इत्युक्त्या जातमृणक्षेपजं फट विकटाः स्यः । अ्राऽऽ- गतो गुणस्तु छिम्ताग्रं कटारेषं स्यात्‌ । अस्मात्कटात्रशेषादुक्तवत्कुटरक- विधिना रब्धं कराः स्युः । गुणस्तु खवाग्रं भवेत्‌ । एवं तदूर्ध्व स्यात्‌ । तत्र षष्टिश्च भाज्य इत्युक्तं तत्स्वगुणस्योपलक्षणार्थं तेन भागार्थं तंश- द्राज्यः कल्प्यः । रारयर्थं हाद शचक्रार्थं कल्पचक्राणीति । एवं रते ठवाग्राहन्धिमिता रवाः स्यः । गुणो रारिरेषम्‌ । तस्मादपि रन्धिमिता राशयः । गुणश्चक्रशेषम्‌ । तस्मादपि रन्धिमितानि चक्राणि । गुणोऽहर्गणः स्यादिति । अत्र मन्दुप्रतीत्यथमिष्टानि कल्पितानि । कत्पकृदिनानि । एको्विंशतिः १९ ग्रहचक्राणि च १० अहगेणो द्वादशा । यदि कलप- ली °वि ०-तज्जं फठं विकला दिका गुणः । तस्माकराः साध्याः उबाम्र शद्धिरित्याधरधवंवहीमि््रहः साध्यः। तथाऽधिमासावमरेषकामभ्यां रवीनु्रोिवसाः साध्याः । अधिमासशेषात्सोरा दिवसाः । प्रहस्य विकटादशेषाद्भ्रहाहृैणयो - रानयनम्‌ । तद्यथा । तत्र षष्टिभाज्यः कुदिनानि हारो विकलावरोषं शुद्धिरिति २७० बुद्धिविष्ठासिनीरालावतीषिबरणदीकाभ्यां समेता- [ कषक- एवं कलावहोषं शुद्धस्तत्र षष्ठिभाग्यः कुदिनानि हा लब्धिः कठा शृणो भागरहोषम्‌ । भागद्ेष शुद्धिः | जिंराद्धाज्यःकुदिनानि हारः कले.भागा। गुणे रारिशषम्‌.। एवं राहिरहोषं शुद्धिद्रादहय भान्यः कुदिभानि ` हरिः फलं गतरारायो गुणो भगणरोषम्‌ । कल्पभगणो भान्यः कुदिनाने हारो भगणरीषं शुद्धि फले गतमगणो गुणोऽहगणः स्यादिति । किन ~ ० ~ --- >+ -~ ह एककवकाठकतका घु ° वि °-कुदिनैः कत्पग्रहचक्राणि तदेषः फिमिति १९। १०। १२ । तरेरा- रिकेनाऽऽनीतश्रकराधो प्रहोऽ्यं ६।३।२३।४१।३ विकला स्वानीतासु विकटावशेषमिदं ३। अस्मदेव विखोमगत्या ग्रह॒ आनी - यते । तत्र विकठादेषं शुद्धिः २ भाञ्यः ६० हरः १९। अतो यथो- क्त्या कणक्षेपजे गुणाप्ती १।३। तत्र रुष्धिमिता विकलाः ३। गुणकः कटावदेषं १। इदमृणक्षिपः १ भाग्यः ६० हारः १९ अतो यथोक्तया कणक्षेपजे गुणाप्ती १३ । ४ १तत्र रभ्धिमिताः कटाः ४१। गुणो भागरोषं १३ । इदमृणक्षेपः १३। मान्यः ३०। हरः १९ । अतो यथोक्तया कणक्षिपज गुणाप्ती १५।.२३ एवं टम्धिभागाः२३गृणोःरारिगरोषं १५५ दद्‌ कणक्षेपः १५ भाज्यः १२ हरः१९ अत कणक्षपज-गुणाप्तीः ६। ३ । तव ठब्धी रादायः ३। गुणो रारिरेषं ६ इदमृणक्षपः ६ भाज्य: कल्पचक्राणि १० हरः १९ । अत कणक्षेपजे गुणाप्तीः १२। ६. ठभ्ि- श्रक्राणिं ६ । गुणोऽह्गणः स्यादिति १२ । अत्रोपपत्तिः-करदिषिः किट षष्ट्या गुणिते कुदिनभक्ते सति रन्धिर्दिकटाः रोषं विकटाहेषम्‌ | अत्र - व्यस्तविधिः । यदि षष्टिगुणितं कलाशेषं विकरारशेषणोनीकतं तदा कूदिनैर्निःरोषं भज्यत एव । तत्र ठन्धिर्विकटाः । अच षष्टेः कटश ~~~ ~ ----~-- -~~~ ~~~ ----- "~ -- ~~ ~ ------^- म कन "र्कं ~~~ ~ ~ ----- ~~ १ ० तय? कि०~-पकरप्या साध्ये गुणाप्ती । तत्र ठन्धिप्रमिता विकलाः स्युः( गुशभिति कष्टदिषम्‌ । एवं .विकटारेषं शुद्धिः । ततो रभ्धिमिता; कलाः । गुणो पफशथम्‌ 1 लीत्प्रवती । २७१ अस्योदाहरणाने--जिप्ररनाध्याये । एवं कृव्पाधिमास्ता भाग्यो रविदिनानि हारोऽधिमास- “शोषं लुद्धिः । फलं गताधिमासरा गुणो गतरविदिवसाः । एवं कत्पावमाने भाग्यः, चन्द्रदिवसा हारः । अव- मोषं गुद्धिः। फलं गताबमानि गुणो गतचान्द्रदिविसा इति । का 9 > = ४ न ~~ ~ => -७ = न ग ~ टव सि स ज बु ०बि०-गुणः । गुण्यगुणकयोरमेदात्‌ । विकटावशेषमूणक्षेपः कृदिकानि हारः [ अतस्तेभ्यः कृटरकविधिना या ठन्धिस्ता विकराः। गुणः कलावश्रोषं स्यादिति । एवे शतो भागरेष गणः । कडावदेषमृणक्षेपः । कूदिनानि हरः । तेभ्यः -कृट्कविधिना या उन्िस्ताः कराः गणो भागरेषमिति । एवे हाद शभाग्ये कल्पिते फलं रायो गुणश्वक्रशेषम्‌ । प्रहचकाण्यहग- णरभु्णितानि चक्रशेषोनितानि कृदिनभक्तानि । ठभ्धिश्वक्राणि स्युः | अतो ग्रहचक्राणि भाज्यः। चक्ररेषे ददिः । कुदिनानि हरः । तेभ्यः. कुटकवि- धिना या रन्धिस्तानि चक्राणि । गुणोऽहगेणःस्यादिति । एवं कल्पाधिमासा । गतसौरदिनेगैणिताः कल्पसोरदिनमकाः फर गताधिमासाः रोषं किठाधिमास- शेषम्‌ । अतो गतसोरदिवसाः कल्पाधिमासे्गुणिताः । अधिमासरेषेणोनाः कल्यसोरमक्ता निःरेषा मवन्तयेव । तत्र उम्थिगंताधिमासाः । भत एम्यः कृट्रकविधिना रुन्धिमेताधिमासाः । गुणो ` गतरविदिवसाः स्युरिति । ` एवमवमराषाद्रतावमगतचन्द्रदिवसाः स्युरित्युपप्नम्‌ । अत ही ° वि ०-भागरेषम्‌। तद्भागरोषं ददधिः। विंशद्धाज्यः। कृदिनानि हारः।'भग- णशेषे युद्धिः। फटःगतमगणाः। गुणोऽहगेणः स्यादिति। अस्योदाहरणानि-पश्ना- ध्याये वक्षयति। एवं कसपाधिमासा माञ्यः। राविदिनानि हारः। उभ्िमागाः । गुणो रौशिशेषं दादरा भाज्यः। कृदिनानि हारः । रारिशेषं शुद्धिः । फलं गतराशयः। गुणो भगणरोषं कलमगणः भाज्यः । रेषे शुदधिः। -उभ्पि्मता- पिषासाः । गुणो गतराधैदिवसाः । एवं कल्पावमानि मान्यः । : चन्द्रह्ैनोनि हारः } भर्वमरेष ददिः । कठं गतादमानि गुणो गतवन्वदिवसा ` शत्यादि ॥ २५८ ॥ २७२. बद्धिविलासिनीटीलावतीविवरणटीकाभ्यां समेता- [ $व्कै~. संम्टिष्ठकुटडूके करणसू वृत्तम्‌- एको हरश्येद्गुणको बिभिन्नो तदा गुणेक्यं परिक्ष्य भान्यम्‌ । अग्रेक्यम्रं कृत उक्तवयः संश्टिष्टसंज्ञः स्फुटकुडकोऽसो॥२५५९॥ ~ ~~ ~~ ~~ ------------------ ---~ ^^ ^~ ^~ 9 + बु ०वि०--उकतं तथाधिमासावमेत्यादि । तथा तेनेव प्रकोरेणाधिमासावमाय- काभ्यां रवीन्द्रोर्दिवसाःस्युः। अधिमासामाद्रविदिषसाः। अवमाग्राच्चान्द्रदि वसाः स्युरित्यथः । एतदुक्तं भवति । ॐहर्गणाधमधिमासानयने गतसोर- दिनानां कत्पाधिमासा गणः । कत्पसौरदिनानि हरः । अतः कल्पाधि- मासा भाज्यः कल्प्यः । कत्पसोरदिनानि हरः । अधिमासरेषं दादिः । ठ्भ्यः कुटरकविधिना रन्धिगताधिमासाः । गुणो गतरविदिवसाः स्युः | एवमवभानयने गतचान्द्रदिनानां केत्पावमानि गणः । कत्पचन्दरदिनानि हरः । अवमशेषं दादधिः । एभ्यः कुटकाविधिना उब्धिगतावमानि । गृणो गतचान्द्रदिवसाः स्युरिति ।. एवं मन्दुप्रतीत्यर्थ प्रागवादेष्टानि कखसोरदि- नादीनि प्रकरप्याधिमासामराद्रताधिमासा गतरविदिवसा दृषनीयाः । अवमाप्राद्रतावमचान्द्रदिवसाश्च ॥ २५८ ॥ एवमेकस्मिनेव . गुणके सति. कु्टकाबिधिना रारिज्ञानममिधायाधुना दरथादिषु गुणेषु सत्सु रारिपरिज्ञानमुपजात्याऽऽह, एको हर्थेदिति- चेदेको हरः स्यात्‌ । गणको तु षिभिनो स्तः । गुणकाषित्युपरक्षणम्‌ । तेन त्याद्यो गुणका वा स्युः । एकस्येव राशेः परथकृपृथग्रौ गुणकौ बयश्चतुरादयो वा गणकाः स्युः । सरवैत्रेक एव हरः स्यात्‌ । तदा तेषां दयादीनां गृुणानामेक्यं माज्यं ॑परिकल्प्योदिष्टं यद्येक्यं तदममृणक्षेप ` प्रकम्य । अथौद्धरं हरमेव प्रकप्य, उक्तवचः कतः स्फुटः कुटरक; । असौ संश्िष्टसंज्ञः स्यात्‌ । संश्िष्टः स्फुटकृषटक इत्यर्थः भन्वथेसंजेयम्‌ । तथा हि कृद्को गणकः संशिष्टानामेकीम्‌- तानामम्राणां संबन्धी स्फूटो विभक्तः कृटकः संधिष्टकृष्टकः । स एषं राशिः स्थादित्यथात्सिद्धम्‌ । अत्र रन्धि प्राद्या । तस्या अन्यथोपपत्तेः । ` तथाहि-यथोदिषटगणकेः पएथग्गणिते राशो हरते सति या आगता उम्ध- टी ० षि ०-अथ संश्चिष्टकषटके करण सूत्रं वत्तेनाऽऽह-को हरशेदिति । येको हारो गुणकौ च विभिो तदा गुणेक्यं माज्यं रष्वा रेषेक्यम्रं शुदि च कुतोकत- दते सति सं्िष्टनामा दको भवेत्‌॥ २५९ ॥ ९ प्रकरणम्‌ |] लीलावती । २५ उदाहरणम्‌--कः पथनिघ्ो विहत्निषश्या सप्तावरेषोऽथ स एव राशिः, द्‌ राहतः स्यादिहतक्िषश्या चतुदकाथो वद्‌ रारिमेनम्‌ ॥ २६० ॥ ------------- “~ ‡ ~~ >+ ^----- - ~ - ----~ = ~~ ~~ <^~~--------- “= ---- ~~ -------~ ~ ---न---* = “~~~ बु ° वि ०-पस्तदथाणां वेक्ये हरतष्टे याऽऽ्गता रन्धिस्तासामेक्यं तदत्र रभ्धिरू- पमत्पद्यते | अतस्तत्योजनाभावान यराह्म्‌ । अत्रोपपत्तिः प्राग्वत्‌) सा यथा। केनविदृगुणितो रारिहरभक्तो यच्छेषं तनोनितः स एव हरभक्तः शध्य- व्यव । तद्रद्द्यादिभिर्गणकेरपि प्रथग्गणितो रारिह्रेण भक्तो यानि रेषाणि तेषमिक्यनोनितस्तदृगुणितेक्यगुणितरारिस्तेन हरेण भक्तः रुध्यत्येष । अत्र टव्धिस्तषटन्धेकयं स्यान्‌ । तद्यथा--द्वाम्यां गुणिता दर, एकोनवि शव्या भक्ताः रषं १ उन्धिः १। त्रिभिश्च गुणिताः रोषं ११। खन्िः3। चतुर्भिश्च गुणिताः गेषं २ छ्भ्िः २ । यदा गुणेक्येनानेन ९ गुणिता दृहा ९ रोपेक्येनानेन १४ ऊनिताः ५६ । एकोमर्विशत्या भक्ता । ठभ्धिः ४ दोषं ° । अत्र ठब्धिठन्धेक्यम्‌ । अतो गणेक्यं भाज्यः। अभक्यं द्धिः । हर एव हरः । तभ्यो रब्धिरटञ्ध्येक्यम्‌ । गणो राशिः स्थादिति ॥ २५९ ॥ अग्रोदृाहुरणमुपजात्याऽऽह-कः पञ्चनित्र इति । सष्टाथम्‌ । अस्यान्थोऽ- "युद वक। गोदाध्यापे ये याताधिकमासहीनदिवसा इति । बहुगुणकोदाह - रणं तु ततैव । चक्रायाणि गृहाप्रकाणीति शवोकद्ूयेन । एवं व्यक्तमार्ग- गम्यं ठः केकदेदं सुखाथमाचा्योऽतर पक्षिप्रवान्‌ | एतदन्यद्पि वर्गकृटकथन- कटकाः -कमव्यक्तमागेकगम्यं बीजगणिते प्रतिपाद्पिष्यति ॥ २६० ॥ [1 शा ~ --- ~~~ ~= ~^ ~~ [नि ली °वि ० उदाहुरणम्‌-कः प्वानिष्न इति । अत्र गुणेक्यं भाञ्यः। अकथ शुद्धिः। .¡ राशिः पञ्चपरौ दशाहत दति गुणो ५।१ नतदेक्यं १५. सप्तावरेषः। चतुदंशाय इत्युको । अग्र ७।१४ तदैक्यं २१ न्यासः भा १५ । हा ६६ क्षे २१ याणां निभिरपवर्तः भा ५। क्षि ७ अन्न वही > हा २१ । जातो रशी ७। २८ भाग्यहाराभ्यां वषटौ जातो ठभ्धिगुणो २।७ | ७ 9 तक्षणाभ्यां ५।२१ | शुद्धौ जतौ वियोगजो तौ ६। १४ । अं ३५ २७४ बुद्धिविलासिनीलीलावतीविवरणटीकाभ्यां समेता- [ अङ्कपाश- अन्न गृणेक्यं भाग्यः । अग्रैकयं शुद्धिरिति । न्यासः । माभ्यः १५ हारः ६३ शुद्धिः २१। पूर्वव- जातः शुद्धो गुणः १४॥ इति लीलावत्यां कुडकाध्यायः । अथाङ््पाज्ञः । अथ गणितपारो निर्दिशङ्केः संख्याया षिभेदे कर- णसत्र वृत्तम्‌-- बु ० वि ०-भ्योतिर्वि्कुटमण्डनं द्विजपतिः श्रीकेशवोऽजीजनद्‌ ` यं ठक्ष्मीश्च समस्तशाखमिपुण श्रीमद्रणे रामिधम्‌ । अस्थां बुद्धिविासिनी्षममिधो दीरावतीग्याकतौ तत्छृत्यां व्यवहार एष निरगात्सद्वासनः कटकः । इति श्रीगणेरदैवज्ञविरयितायां दीरावतीर्दीकायां युद्धिविलासिन्यां कृटकापिकारः। गृढोपपत्यनवबोधमहाध्वखिनः श्रीकेशवाङ्गजनिसद्रचनाञ्जनेन । संस्कारनिभेितबोप विटोचनः सम्‌ नेवं चित्स निपतेद्रणिताङ्पारे ॥ १ ॥ कैद्ावो विष्णुमैद्गुरु्वां तस्याङ्कजनित्रज्ञा अस्मदादिवां । शेषं स्पष्टम्‌ अङ्कन्पाशेत्यध्यायनामापि सवित्‌ । अथाङ्पाशाध्यायो व्याख्यायते । व्यक्तगणिते तदारम्भपयोगः प्रगे- वोक्तः। अङ्कां पाश इव पारोऽङ्कपाराः । अन्वधसंज्ञयमध्यायस्य । ली °वि०-रारिः १४ पञ्चाहतः ७० त्रिषष्ट्या ६३ भक्तः शेषं ७। अथवाअ्यं १९४ दशाहतः १४० । बिषष्टया भक्तः रोषं १४॥ इति भ्रीटीखावतीविवरणे कृट्रकव्यवहारः ॥ २६० ॥ अधाङ्कपारे निरदिष्टङ्केः संख्यायां करणसू वृत्तेनाऽऽह-स्थानान्तमिति । स्थानान्तं स्थानपयैन्तमकादिचयेनेकद्वित्यादिवृद्धचा १।२। ३। ४ येऽङ्ग स्तेषां घातो नियतेरङ्कः संख्यामेदाः स्युः । एकादिचयाङ्क्वातः । अङ्क - सषसनि्ः। अद्धमनां यादहस्यानस्थितानां यः समासत रेक्यं तेन हषः | करणम्‌ ] लीलावती । १७५ स्थानाम्तमेकादिचयाङ्कथातः संख्याविभेदा नियतेः स्युरङ्कैः । भक्तोऽङ्कमित्याङ्कसमासनिष्रः स्थानेषु युक्तो मितिसंयुतिः स्यात्‌॥ अनोदेराकः-दि काष्टकाभ्यां भिनवाष्टकेर्वा निरन्तरं दादिनवावसानेः। संख्याविभेदाः कति संमवन्ि तत्संख्यकेक्यानि पृथग्वदाऽऽशु ॥२६२॥ बु ° वि ०-यतोऽद्धमनामितेेतरस्थाननिवेदानेना त्रो पनभेदा रभ्जुपाशा इव दृश्यन्ते । तत्राऽऽदौ नियताङ्कगनामितरेतरस्थानन्विशनेन ये जाता भेदास्तेषां परिमिति संयुतिं बेन्द्रवजयाऽऽह-स्थानान्तमेकादिचयाङ्ग्घात इति । आदिश्च चयश्चाऽऽदिचयो । एक आदिचयेो येषां त एकादिचयाः। ते च तेऽकमश- कादिचयाङ्ः। स्थानमन्तोऽवसानं यथा स्यात्तथा स्थानान्तम्‌ । निर्दि्ठा- ड्गनां यावन्ति स्थानानि तत्परिमिता येऽद्कग एकादय एकात्तरा भद्गस्तेषां घातः संख्याविभेदा; स्युरिति। कैर्मियताङर्मिधितेरङ्केः। अथ प्रस्तारे निहि- तानां मदानां योगमाह-मक्त इति । स एकादिचयाङ्न्घातः। अड्ुर्गमत्याऽ- छन्स्थानानां मित्या भक्त आद्‌वद्कगनां समासेन योगेन निघ्रः स्थानेषु युक्तो यावन्ति निर्िष्टाङ्नस्थानानि तावत्सु स्थानेषु स्थानान्तरत्वेन युक्तो भेदानां मितिसंयुतिः स्यात्‌ । इतरत्र स्थाननिवेरानेन ये निहिताः सवे प्रस्तारा- डन्भेद्‌स्तेषां संयुतिः स्यादित्यर्थः ॥ २६१ ॥ अत्रोदाहरणत्रथम्‌पजात्याऽऽह-दविकाष्टठकाम्यामिति । द्वि काष्टकाभ्यामड्म- भ्यां कति संख्याविभेदाः संभवन्ति । द्विव द्विकः। अष्टवेवाष्टकः | तायां द्विकाष्टकाभ्याम्‌ । अत्र भेदो द्रूविव समवतः । कथं बहुत्वेन प्रः । उच्यते । मेदानामन्ञातत्वात्‌ ` । यथा कश्चन प्रच्छति श्रीमतां ~ ----~------~-~+. -- -- --* ~~ -- ------ ~+ ली ° वि ०-अङ्कमित्या संख्याभेदेन भक्तः । प्रथक्यृथक्स्थानिषु युक्तः सन्‌ पिति- संयुतिमानसंयोगसंख्या स्यात्‌ ॥ २६१ ॥ उदाहरणम्‌ । द्विकाष्टेति न्यासः २। ८ । अत्र स्थाने २ स्थानान्तमेका- दिचयाङ्को १।२ घातः २। एवं जातो संख्यमिदौ २। अथ स एव घातः २। अङ्कन्समाराः १० षातः२ अनेन २ निध्नः२० अङ्कमित्या २ भक्तः१० स्थानद्रये १० । १० युक्तो जातं संख्येक्यं ११०। अथ द्वितीयोदाहरणे न्यासः ३ । ९।८ अथेकादिचयाद्कः १।२।३ घातः ६ एतावन्तः संख्याभेदाः । घातः ६ अङ्कसममासेन २० हतः १२० अङ्कमित्या ३ भक्तः ४० स्थानत्रये ४०।४०। ४० युक्तो जातं संख्येक्यं ४४४० । भथ ७& बुद्धिविलामिनीटीलावतीविवरणदीकाभ्यां समेता- [अ इषद- न्यासः २।८। अचर स्थाने २ स्थानान्तमेकादिव- पाडयोः १।२ घातः २। एवं जातौ संख्याभेदौ २ । अथ स एष पातोऽङ्समास १० निघ्रः २० अङ्कमित्याऽमया १ भक्तः १० स्थानद्रये युक्तो जातं संख्येक्यं ११० द्वितीयोदाहरणे न्यासः । ३। ९। ८ । अनैकादिच- पाड्ननां १।२।६ घातः & एतावन्तः संख्यामेदाः। अथ स एव घातः ६ । अङ्कसमास २० आहतः १२० अङ्मित्या ३ भक्तः ४० । स्थानत्रये युक्तो जातं संस्येकयं ४४४० । बु वि ०-कति पुत्रा इति । द्विव मम पुत्राविति प्रतिवचः । अनयोवैव परतिवचसोय॑था संगतिस्तददत्रापि। तरिनवाष्कर्वेति । तिनवाष्टकेवांधः कति संख्याविभेदाः संभवन्ति । दावादिर्येषां ते दव्याद्यः। नव, अवसानं येषां ते नवावसानाः । निगंतमन्तरं यथास्यात्तथानिरन्तरम्‌। दृव्याद्यो नवावस्ताना येऽद्कमस्तैः संख्याविमेदाः कति संभवन्ति । तत्संख्यंकेक्येति तेषामुदाहरण रये पथगुत्यनानां मेदानां प्रस्तारे याः संख्यका अष्कमनामियत्तास्तासां ब्रीण्ये- क्यानि च पृथगारु वद्‌ ॥ अथ प्रथमोदाहरणे भेदयोः प्रस्तारः २८ । ८२ अनयोरेक्यं ५१० भथ दितीयोदाहरणे मेदानां प्रस्तारः २९८ । ३८९ । ९८३ । ९३८। ८९३ । ८३९ एषमिक्यं ४४४० । एवं त॒तीयोद्ाहरणेऽप्य॒हनीयाः । अत्र रोष्टङ्कर्मदपस्तारो नारायणादिभिरुक्ता ज्ञेयः । विस्तारभमयाद्र नोक्तः । अप्रोपपाततः । एकथेद ड सतदाऽस्थक एव भेदः । दो वेत्तदेतरेतरस्थान- निवेशनेन द्विव मेदो समवतः । अयश्ेत्तदन्योन्यस्थाननिवेदानेन मेदप- स्तारे क्रियमाणे स्थानद्रयात्पनमेदो जिगुणविव स्थानयाङ्कभेदा ली ° वि ०~ततीयोदाहरणे न्यासः।२।३।४। ५।६।७।८। ९। एवमत्र प्रस्तारभेदाश्चतवारिरत्सहस्राणि रातत्रयं विंशतिश्च ४०३२० । एत सेख्या- मेदाः ४०३२० अङ्कमित्या ८ भक्ताः ५०४० अङ्कनसमासेन ४४ निष्नाः २२१७६ °स्थानाष्टके युक्ता जातं सेख्येक्ये चतुर्वैरातिखर्वांणि त्रिषष्टपद्मानि नवव्दतिकोरयो नवनवतिखक्षाणि पश्वसप्तीतसहस्राणि रदातत्रयै षष्टिश्च २४६३९९९९७५६६० ॥ २६२ ॥ प्रकरणम्‌ ] लीलावती ७५७ तृतीयोदाहरणे न्यासः । २।६३। ४।५।६।७। ८ । ९। एवमन संख्यामेदाश्चत्वारिहात्सहस्राणि हातजयं विंरातिश्च ४०३२० संख्येक्यं च चतुर्विरातिनिखर्वाणि भिषष्टिपदमानि नवनवतिकाटयः नवनवतिलक्षाणि पथ- सप्रतिसहश्ाणि रातज्रयं षष्टिश्च २४६२९९९ ९७५३ ६० । उदाहरणम्‌-पार। इनकृशषाहिडऽमरूककपालयालेः खट्वाङ्गशराक्तेरारचापयुतेमवन्ति । अन्योऽन्यहस्तकाशतेः कति मातिभेदाः १ ॐ (न | दराभोहरेरिव गदारिसरोजराङ्खेः ॥ २६३ ॥ ~~ त [1 बु ०वि ० भाव्याः, स्थानत्रय एकेकाङ्मस्येव वतमानतात्‌ । एवं चत्वारश्वदड्म- स्तदा स्थानवरयोतनमेदाश्चतुगुणिताः स्थानचतुष्टयाङ्मेदा भाव्याः । एवं पश्वादयः । अतः स्थानतुल्येकादिचयाङ्भेदो सः। तावपि त्रिगुणो स्थान- चयभेदाः स्युः| तेऽपि चतुरादिगृुणिताश्वतुरादिस्थानाङ्भेदाः स्युरिति । ततर सवभेदपस्तारे प्रतिस्थानं योगे क्रियमाणे सर्वऽप्यद्कम॒निरेकस्थानोत्रन- मेदतुल्या एवाऽ्व्तन्ते । तद्यथा--स्थानद्रयाङ्पसतार रएकैकस्याङ्स्यै- कधाऽञवतनं स्थानत्रयस्य द्विधा स्थानचतुष्टयस्य षोढेत्यादि । यत एकारि- चयाङ्क्घातः संख्यामेदाः । अतः सा अङ्कस्थानसंख्यया भक्ता परतिस्था- नमद्कमवतेनसेख्या भवति । अतश्च साऽ्न्योगेन गुणिता एकस्थानेऽङ्कगयोगो भवेत्‌ । स च प्रतिस्थानं सम एव । स्वषामप्यद्कमनामन्योन्यस्थाननिवेरा- नेन मेदोत्पत्तेः । अतः स एवाङ्क्योगो यावन्त्यजङ्कस्थानानि तावत्स स्था- नेषु संयुतः सवमेदक्यं भवर्तीत्युपपनम्‌ । अत्र द्वितीयोदाहरणेऽङ्कम ३।९।८। एषां सवेभेदुपरस्तारः । ३।९।८॥ ३। ८ । ९॥९५।८।३॥ ९।३।८॥८।३।९॥८।९।२३॥ अत्र स्थानानि तीषी। स्थानदयोपत्तौ मेदौ दवौ । अतः षट्भेदेष्वङकम्योगे क्रियमाणे पतिस्थानमेकै- कोऽद्के द्विरावतेते । स्व॑स्थानेष्वप्यङ्कयोगोभयं सम॒ एव ४० । अयं स्थानत्रये सेयुतो जातः सवेमेदयोगः ४४४० ॥ २६२ ॥ अथाङ्खातिदेरोनान्यत्रापि सूत्रव्याप्ति ददयितुमुदाहरणान्तरदयं िंहो- दतयाऽऽह-पाशाङ्कुशाहीति । पाशाङ्कुशौ प्रसिद्धो । अहिः सर्पः| ~~ -~-~ --~ ~-~--~~~~-~ -- ~~ ली वि ०-उदाहरणम्‌-भाशाङ्कुरोति। परसरकर धृतेः पाशादिदशायुधैः। शंभो ४ २५९ बुद्धिविलासिनीटीलावतीविवरणरदीकाभ्यां समेता- [अङ्कपार~ न्यासः । स्थाना १० \ जाता मूर्तिभेदाः ३६६२८८० ०। एवं हरेश्च २४ ॥ विरेषकरणमूनं वृत्तम्‌- यावप्स्थानेषु तुल्याङ्स्तद्धेदेस्तु पथक्कतैः प्रारभदा विहता मेदास्तःसंख्येकषयं च पृववत्‌ ॥ २६४ ॥ ~ ~~ + ~~~ ककि ~~~ ~~~, ~~~ --- ~~~ बु ० वि ०-उमरुको उमरुः । कपाटं नरकपाटम्‌ । श्रुटखिद्ूटः । खृषाङ्गं शय्यागातरम्‌ । राक्तिशछरिका । गरचपि प्रसिद्धे। पाशादिभिदशभिरायुषैदशसु हस्तेषु स्थितैः शंभोः कति मूर्तिमेदा भवन्ति | किं प्रभरे । मूर्तिमिदेषु कार- णमाह-अन्योन्येति । अन्योन्यं परस्परं हस्तेषु कटितानि रक्षितानि तेरन्यहसेऽन्यन्न्यस्तं तद्धस्तेऽ्यदिति छतवा मू्मिमेदैः । कैः कस्येव । गदारिसरोजशङ्सैहैररिव । गदा प्रसिद्धा । अरिश्वक्रम्‌ । सरोजं पद्मम्‌ । शङ्खः प्रसिद्धः । यथा गदादिभिरायुधेरन्योन्यं चतुषु हस्तेषु करितैहरः केटावादयौ मूर्तिमेदा दृश्यन्ते तद्रपाशादिद्मिरायुधैर्दशदसष्वन्योन्यं कलितैः दंमोः कति भेदा भवन्तीत्यर्थः । यथा हरेमूतिमेदा रोके प्रपि द्वास्तथा शंभोनेाति छतवा हरमिद्‌ ानम्‌ । रांभोहरेरपिमिमेदान्कथयेति तात्याथंः । यथाऽमनामन्योन्यस्थाननिवेशनेनाषना मेदास्तद्रदायुधा- नामप्यन्योन्यहस्तधारणेन मूर्तिभेदाः । अतस्तत्सूतरेणेवेषां प्रसिदि रिति ॥ २६३ ॥ अथात्र विदाषमनुष्टुभाऽऽह-यावत्स्थानेषु तुल्याद्खम इति । यावत्स्थानषु तुस्याः समाना अड्कगः स्युस्ते स्थानान्तमकादिचयाङ्घात इत्यनेन पृथ- करतेभदेः प्राकृसापितमेदा मक्ताः स्युः नतु केवरं प्राकृसाधिताः । तेषां -------- --- ~~~ ~~ “~~~ --~ ^~ +> ~~ ----~- टी ०वि ०-कति मेदः । ह्र गदपद्मचक्ररङ्तेरन्योन्यकरधतैः कति मेदाः न्यासस्थानानि १।२।३।४।५।६।५।८।९।१० एवमत्र जाता पूर्तिमेदाः शंभोः ३६२८८ ० ० | अयमङ्न्तमासेन ५५ निघ्नः १९९५८४०० ० अङ्कमित्या १०क्तः १९९५८१४ ° °स्थानदृदाके युक्तः २२१५७५९९९९९७७८२४०० जातं संख्येक्यम्‌ । एवं हिरमतिमिदाः २४ । सैच्येक्यं च ६६६६० ॥२६३॥ अथ विशेषार्थं करणस वत्तनाऽऽह-पावदिति । यावत्स्थानेषु तुल्याङ्मः परथक्प्थग्युतेस्तद्मेदोर्विरता मक्ताः प्राग्वद्भेदाः प्रागुक्ताश्चतुषिरत्याद्यो मेदा भवन्ति स्त्संख्येक्यं च पूववत्‌ ॥ २६४ ॥ धकरणम्‌ 1 लीलावती । २७९ अन्नोदेराकः-द्िदव्येकमूपरिमितेः कति संख्यकाः स्यु- स्तासां युतिश्च गणकाऽश् मम प्रचक्ष्व । अम्भोधिकुम्मिरारमतकरस्तथाङ्धैः चेदङ्पारामितिय॒क्तिविशारदोऽसि ॥ २६५ ॥ न्थासः। २।२।१।१। अच प्रागवद्धेदाः २४। यावस्स्थानेषु तुल्याटम इत्यन्न प्रथमं तावरस्थानट्रय तुल्यो । प्राग्वर्स्थानद्वयाज्जातो भेदौ २ । पुनर जपि स्थानद्ये तुल्यो । तचाप्येवं मेदो २ । मेदाभ्यां प्रागभेदाः २४ भक्ता जाता मेदाः & । तयथा २२११ । २१२१ । २११२ । १२१२ । १२२१ । ११२२ । [प पूर्ववत्सख्येक्यं च ९९९९ ॥ द्वितीयोदाहरणे भु ०वि ०-मेदानां संख्येक्यं च पुव॑वत्स्यात्‌ । तद्था~एवं विधा ये जता भद स्तिऽड्न्समासनिघ्रा अङ्किता भक्ताः स्थनिषुं युक्ता मितिसंयुतिः स्थादिति ॥ २६४ ॥ अ्ोदाहरणद्रयं सिहोद्धतयाऽऽह-द्िदृग्यकमूपरिमितैरिति । सप्टर्थम्‌ । अचर प्रथमोदाहरणे प्रथमस्थानद्ये तुल्याद्खमे । अतः स्थानद्रयोपनमेदौ २। रेषस्थानद्येऽपि तुस्याट्को । अतस्तदुपनो भेदौ २ । आभ्यां विहताः स्थानचतुष्टयोत्नाः प्राकृमेदाः २४ जाता मदाः ६। एतेऽ- ङ्कसमासेनानेन ६ निघ्राः ३६ अद्भुःमित्यानथा ४ भक्ताः ९ स्थानच- तुष्टययुक्ता जातं सख्येक्यं ९९९९ । अत्र मेदानां प्रसारः २२११ । २११२ । २१२१ । १२२१ । १२१२ । ११२२ ॥ नममक क + न ~ =-= -- ~ न ~~~" --~-----~ ~-~----~-- ~ - ~~~ ~~~ 1 | ® _ टी °वि ०-अङ्कन्तमासनिध्न इत्युक्तविधिना उदाहरणम्‌ । न्यासोभयम्‌ २,२११ अध प्रागदूमेदाः २४। याषत्स्थानेषु तुल्याङ्का इत्यत्र तावलमथमं स्थानद्ये तुल्ये नवते । प्ाग्वतस्थानद्रयाजातो मेदौ- २। पुनरन्यत्रापि स्थानद्ये तुल्ये वते ! तत्रा- येतौ मेदो २। मेदाभ्यां पामेदाः २४ भक्ता जाताः सख्यामेदाः ६। तद्यथा २२११। २११२ । १२२१ । १२१२ । २१२१ । ११२२ पूवत्सं- ख्येक्यं जतं ९९९९॥ न्य(सः४।८।५।५।५ अ्रापि जाताः पू्ववद्धेाः१२० सथानत्रेवुष्याङ्ेतमभेदेः६ भक्ता जताः सष्पमिदः२ ०। तद्चथा ५५५४८ २८० बुद्धिविलासिनीलीलावतीविवरणटीकाभ्यां समेता- [अङ्‌पाश- न्यासः । ४।८।५।५।५। अन्रापि पूर्ववद्धेदाः १२० । स्थानच्रथोत्थमेदेः £ भक्ता जाताः २० । तथथा ४८५५५ । ८४५५५ । ५४८५५ । ५८ए्षन्‌ । ५५४८५ । ५५८४५ । यचच । ५५५८४ । ४५८५५ । ४५५८५ । छषयवल ॥ <य्षटयम्‌ | ८५५४५ । ८५५५४ । ५४५८५ । ५८५४५ । ५५४५८ । पूचटम्‌छ । पषटुषयट । पटयपष । एवं विहतिः । अथ संल्येक्यं च ११९९९८८ । अनियताङ्करतुल्थेश्च विमेदे करणमूचं वृत्तार्थम्‌ । स्थानान्तमेकापाचितान्तिमङ्कघातोऽसमाङ्नश्च मितिप्रभेदाः॥२६६॥ कन बु °वि ०-अथ द्वितीयोदाहरणे स्थानन्ये तुल्याः । अतः स्थानत्रयोस- नभेदेरोभेः ६ स्थानपश्चकोतनाः प्राकृभदा इमे १२० विहता जाषा भेदाः २० । एतेऽद्खमसमासेनानेन २७ निघ्राः ५४० अङ्कुममित्याऽनया ५ भक्ताः १०८ ॥ पश्चस्‌ स्थनेषु युक्ता जातं संख्येक्यं ११९९९८८ । भेदानां प्रस्तारोऽयं ४८५५५ । ५४८५५ । ५५४८५ । ५५१५८ । ४५८५५ । ४५५८५ । ८५४५५ | ८४५५५ । ५४५८५ । ५५८५४ । ५५५८४ | ५५५४८ । ५८५४५ । ५८५५४ । ५८४५५ | ५५८ ४५ । ५४५५८ । ४५५५८ । ८५५४५ । ८५५५४ | एवं विदातिभेदाः । अत्रोपपत्तिः--तुल्याङ्कमनामन्योन्यस्थाननिवे नेऽपि मेदाः संभवन्ति । अतस्तुल्याङ्कस्थानात्नमेदाः न सम्यक्‌ । अतश्च ते भदस्तुस्याङ्नस्थानोसनमेदभक्ताः सम्यक्‌ स्युरिति ॥ २६५ ॥ एवं नियतस्थानेषु नियताङ्केमदानमिधायाधृनाऽनियतस्थानेष्वनियता- दरभदानुपजातिपुवाधिनाऽऽह--स्थानान्तमेकापचितान्तिमाङ्ग्वातोऽसमाङ्श्च ४ ~--------- ~~~ --- ~---~ ~~~. --~ ~--~-~ ~~~ ---~ --“~-- ~~~ ~= ना ० [1 ५ = ० = -----------“--~ न्ड) ली ° वि ०~५५८ ४५। ४८५५५ एवं विंशातिभदा ज्ञेषाः। अथ संख्येक्यम्‌। संख्याभेदः २० अङ्कसमास २७ निष्नाः ५४० अङ्कमित्या ५ भक्ताः १०८ स्थानमित्या युक्ता जाते ११९९९८८ ॥ २६५ ॥ अधानियवद्करतुल्यै् करण सूं “ वृ्ार्धम्‌--स्थादान्ताभिति । स्थानान्त धकरणम्‌ ) लीलावती । ९८१ उदाहरणम्‌-स्थानषटूकास्थितेरङ्करन्योन्यं खेन वर्भितेः। कति संल्याविभेदाः स्थुयादि वेत्सि निगयताम्‌ ॥२६७॥ अचान्तिमाड्ो नव ९। षटस्थाने एकापचिता न्यस्ताः। न्यासः ९।८।७।४।५।९४ । एषां घाते जाताः संख्यामेदाः ६०४८० । | ---- ~~~ ~~ 2 म ज ~= भम ०० -9 बु °वि ०-मितिपमेदाः॥ स्थानमन्ती यथा स्यात्तथा स्थानान्तम्‌। एकेनापचित ऊनितश्वासावन्तिमाङ्कश्येकापवितान्तिमाङ्खः । तस्य घातः । अन्ते मवोऽन्तिमः। अन्तिमश्वासावङ्कशानितिमाङ्कः । नवेव्यर्थः। यावन्ति निर्दि्ानि स्थानानि तावत्सु स्थानेष्यंकेकेनापचितं नवकं विधाय तेषां घातः मितेः संख्याया अद्कूननामित्यथः । तेषां प्रमदाः स्युः । कैरसमाङ्कैर तुल्याङ्कैः सेन वजितेरित्युदाहरणस्थम योजनीयम्‌ ॥ २६६ ॥ अ्रोदाहरणमनुुमाऽऽह--स्थानषटूकस्थितेरङ्खेरिति । स्थाने स्थिर्येयेेङ्फैः खेन दून्येन व्ितैः संख्याविभेदाः कति स्युः। असमप- रिति सूतस्थमव्रानुसंपेयम्‌ । षटसु स्थानिषु ये केचन रून्यव्जिता असमाः षडेव अङ्क निवेश्या इति छता येऽद्कभेदा उतद्यन्ते ते निगदताम्‌ । यदि त्वं वेत्सि । तद्यथा-स्थानद्य एकापचितान्तिमाङ्कः ९ । ८ अस्य घातः ७२ जाताः स्थानद्यमेदाः । १२। १३। १४।१५। १६। १७ । १८ । १९ ।२१ । २३।२४ । २५।२६।२७।२८ । इत्यादयो ह्विसपरतिः ७२ । एषं स्थानत्रये यथा-१२३ । १२४। १२५ । १२६ । १२७ । १२८ । १२९ । १३६ । १३७ । १३८ । ३३२ । १३४ । १३५ । इत्याद्यः ५०४ । एवं स्थान्‌* पट्‌ {र 4तेरप्युहनीयम्‌ । अतोपपत्तिः-एशाऽऽरम्य नेवनवतिपर्थन्वं 0 क = ~ १ ~~~ ~~ टी °वि ०-पावदेकापवितान्तिमाङ्कषात एकापादेत एकेकन्यूनोऽन्तिमश्वरमो नवक रक्षणो येषां तेऽङकाश्च, एका पचितान्तिमाङ्खा तेषां वातोऽन्योन्यगुणनमिति प्रभेदा मानभेद्‌। मवन्ि । परसमाङ्कपतुव्याङ्कयदि मध्ये कश्चिद्डूः सदशः पुनसको न्‌ स्यादृत्पथः ॥ २६६ ॥ स्थानधफेति । प्रस्ररतेन शून्येन वभितैः षटृस्थानस्थेरङ्कैः कति मेदाः स्यतदद्‌। अान्तिमाङ्े नव । स्थानानि षट्‌। अतो यावत्स्थानं नवेकेकापविताः स्यौसंः। ९।८।७।६।५।४ एषां घति जाताः सेष्यमिदाः ६०५४८ ० ॥ १६ ३ ४८२ बुद्धिविष्टासिनीरीलावतीविवरणदीकाम्यां समेतां- [अ ईग॑श- अन्यत्करणसृतर वृत्तदयम्‌-- निरेकमङ्धन्क्यमिदं निरेकस्थानान्तमेकापाचितं विभक्तम्‌ । रूपादिपिस्ताभेहतेः समाः स्युः संख्याविभेदा नियतेऽङ्ग्योगे ॥ बषाव्वितस्थानकसंख्यकाया ऊनेऽङ्ग्योगे कथितं तु वेयम्‌ । भक्षिप्तस॒क्तं पृथताभयेन नान्तोऽस्ति यस्माद्रणितार्णवस्य ॥ २६९॥ बु० वि ०-स्थानदरयाडूननां नवदरकाः। तेषु दराविंशत्यादयो नवाङ्मः शृन्य- समेताः । एकादशदाविरात्याद्यो नवतुल्या्कगः । एवं दव्यनदशकेन ८ गुणिता नव स्थानदरयाङ्कममेदाः ७२ स्युः । एं शतमारभ्येकोनसहसपयन्तं स्थानत्रयाङ्काः । तेष्वपि शत॒ १०० दृ रोत्तरदातादयः ११० शन्य- समेताः । एकादरोत्तररत १ १ १ दाविंरत्यु्तरदरतादिष्वपि १२२ । हो समङ्ग स्तः । अतसत्यनदशकेन ७ गुणिताः स्थानद्रयमेदाः ७२ स्थानवयाद्नभेशाः ५०४ स्युः । अत उक्ते स्थानान्तमेफाप- रितैत्यादि ॥ २६४७ ॥ अथ नियतस्थानेषु नियतयोगेरनियतङ्कर्मेदानुपजात्युत्तरा्नोपनात्या वाऽऽह~निरेकमङधनक्यमिति - । रूपादिमिस्तनिहतीरीति । उदिष्टमङकक्यं निरेक कार्यम्‌ । शं निरेकस्थानान्तमेकापचितं कार्यम्‌ । निरेकानि च तानि स्थानानि च निरेकस्थानानि । तानि । अतो यथा स्यात्तथा अङ्कैकयं निरेक कृत्वा यावन्ति स्थानान्यदिष्टानि पावत स्थानेष्वकैकेनापयितम- केकयं कार्यमित्यथेः । तत्करमेण रूपादिभिरेकदवित्यादिभि्जेत्‌ । तेषां निहतेस्तुस्थाः संख्याविभेदाः स्युः । कस्मिन्‌ सति । अद्‌कयोगे नियत ष्टे सति । अनियते तु प्रागुक्तम्‌ । नवमिरन्वितायाः स्थानसंख्यायाः शक्ाशादक्कयोग अन उदिष्टे सति कथितं यदिदं ततु वेचम्‌ । अधिके त्वनेन विधिना. न सिध्यतीति । तद्वकष्यमाणपकारान्तरतोऽवगन्तन्यम्‌ । -अभ्ोपरन्धिरेव वासना ॥ २६८ ॥ २६९ ॥ छी °वि ०-अथ करणसूतं पृ्दयम्‌-निरेकंमिति । अद्धक्यं पृष्टोऽङ्कयोगः। निरेकमेकहीनं सप्‌ निरेकस्थानान्तमुदाहरणे यावन्ति स्थानान्युक्तानि तवैकही- मस्थानपयंन्तं, एकापवितपमेकाङ्नहीनं यथा तथा स्थाप्यम्‌ । हदं हपादिभि- च्कष्िभिः 4।२। ३ विभक्तं कायषु । त्वष्योऽपोहराः श्याप्या, प्रकरणम्‌ 1] -हीलाषती । ६८३ उदाहरणम्‌--पश्चस्थानस्थितेरक्केयंयथोगस्जयोदरा । कृति भेदा भवेत्संख्या यदि वेत्सि निगयताप्र्‌ ॥२७०॥ षु वि ०-अगरोदाहरणमनष्टभाऽऽह--पश्वस्थानस्थितेरङ्कीरिति-तेस्तैः १अ्‌ स्थानेषु स्थितेरङ्केः संख्याविमेदाः कति स्थुः । तैः फेः । येषां येषाम- ङ्कानां योगो “ यद्यद्योगखयोदश भवेत्‌ › इति यदि वेत्सि ताह निगच्- ताम्‌ । अत्रोदिष्टमङ्केक्यं १३ । श्दमस्याः ५ स्थानसंरूपाया नवा- न्वितायाः सकाशादृनम्‌ । अतोऽनेन सूषेणेवविधा भेदाः सिध्यन्ति ! तद्यथा उदिष्टमङ्ेक्यं १३ । निरेकं १२ । उषिष्टस्थानेषु प्श्चसु ५ निरेकेषु ४ चतुषु जतेष्वेकापचितं स्थापितं १२।११।१०।९ हूपादिमिहतं १२। ११।.१०। ९। एषां घातो भाता भेदाः १ २ ३ ¢ ४९५५ । अत्र मन्द्प्रतीत्यथमेते मेदाः प्रकारान्वरेणोत्मान्ते । येषाम- दमनं योगख्योददा भवत्तषामितरतरस्थाननिवेशनेन प॒ नावा भेदास्तेषां पत्येकं योगक्लयोददोव मपेत्‌। तथा हि~एतेऽडुनः १।१।१।१। ९ । एषां प्राग्वज्जाताः सख्यामेदाः५ ते यथा ११११९।१११९१। ११९११। १९१११। ९११११ । एतेषां प्रत्येके योगखयादृशं मवत्येव । एव- मन्येऽद्भूगः १११२८ । एषमिते मेदाः २०। तथाञ्येऽूगः १११६५ एषां जाताः मेदाः २० । तथाऽन्ये १११४६ एषां मदाः १० । भम्ब १११५५. । एषां मदाः १० । अन्ये ११२३६ । एषां मेदाः ६० । अन्ये ११२४५ । एषां मेदाः ६० । अन्ये ११३४४ । एषां मेदाः६१ जो ~ 9 का ०१०००५०० ली ° वि ० इत्यथः । तच हते संख्यभिदाः स्युः । परमङ््योगेन नियते सति निरके- स्थानान्तस्थापिता अङ्ग अन्योन्यं हताः सन्तोऽन्योन्यं हतै हपादिभिभौम्बा न्धाः संख्यामेदा इत्यथः । अङ्कग्योगस्य नियतत्वमाह--नेति । नवान्विषा या स्थानकरसंख्या तस्याः सकाशादूनऽङ्कयेगि कथितमिदं वेधम्‌ । भङ्कुस्था- नेषुनयुक्तेषु सत्सु या सख्या तदूनोऽङ्न्योगभेत्तदोक्ठं वेधम्‌ । इदं विस्तरभयेन संक्षिप्तमुक्तम्‌ । हि यस्माद्रणिताणवस्यान्तो नास्ति ॥ २६८ ॥ २६९ ॥ उदाहरणम्‌-- पश्वेति । अयोदशाख्ये योगे पश्वस्थानस्थैर्कैः कतिमेदा संख्या स्यात्‌ । अत्रान्तिमाङ्कः १३ निरेकः १२ । एतमिरेकस्थामाम्त ५ ४4 यृदिषिलासिनीरीलावतीविवरणदीकाभ्यं समेता- [अह्ूमाश अत्राष्केक्य १२। निरेकं १२ एतक्षिरेकस्थानान्तमे फपावेतमेकादिभिश्च भक्तं जातं १२। ५१।१०।९। १ २ ३ ४ एषां घातेः समा जाताः संख्याभेदाः ४९५ । गुणो न हरो न तिनं घनः पृष्टस्तथाऽपि दष्टानाम्‌ । गर्वितगणकबटूनां स्यात्पातोऽवरयमद्कपारोऽस्मिन्‌ ॥२७१॥ इति लीलावत्यामङ्कपारः। ` भभ पयय ~~~ ~ ~~ ~ न क ० ~ षु ०वि०-अन्ये ११३३५ एषां मेदाः ०।अब्धे १२३४३ एषां मेदाः ६०। अन्ये २२२२५ एषां मेदाः ५। अन्थे १२२२६ । एषां मेदाः २० । अन्य ३३३३१ । एषा भाः ५। अन्यं ४४२२१ एषा मेदाः ३० अन्ये १२२३५ एषां मेदाः ६० । अन्यै ३१३२२ । एषां मेदा; १० अन्ये २२२३४. एषां मदाः २०। अन्ये ७२२११ एषां मेदाः ३०। एषां सर्वेषां मेदानमेक्यं जाताः पराकृसताधितसमाः । एवं सर्वे मेदाः ४९५। यतरे तु नवान्वितस्थानसंख्याया अधिकोऽङ्क्योग उद्ष्टस्तत्ानयेव युक्त्या मेदाः साध्या इत्यािकं कथे नोक्तमिति वत्तार्धन परिहरति-- सक्षिप्तमृक्तमिति । सकलटितमारभ्येततथन्तं मया सेक्षप्तमिदमुक्तम्‌ । केन हेतुना । पृथ॒ताभयेन मन्थगोरवभयात्‌ । यतो गणितसागरस्यान्तो नासित । प्रतिपुरुषं वुद्धिवेवित्येण प्रश्नानां वेविन्यात्‌ । यद्वा मरन्थगौरवादिभयेन त्यक्तमिति दूषणीय कलते । यत उक्तमाचार्थेणेवं सिद्धान्ते । स्वस्पान्तरत्वाद्बहूपयोगात्मसिद्ध्यमावाच्च बहुप्रयासात्‌ । ` अन्धस्य तज्जः पृरथुतामयेन यद्त्यन्यतेऽ्थो न स॒ दूषणाय, इति ॥२७०॥ भथाध्यायस्य प्ररंसाद्रारेण दुजनगणकानन्दाधितुमार्ययाऽऽह-न गुणो ली °बि ०-मेकापवितं हपादिमिश्च भक्ते न्यस्तं १२।११।१०।९। एषां १ २ ३ ५ धातऽगाहृतिशठेदवधेन भक्तेति । एषामंशानां घातः ११८८० ठेदा ्पा- १,।२।३।४ एषां घतः २४। अनेन पुवंखव्धा भक्ता जाताः ` संस्यभेदाः ४९५ ॥ २७० ॥ नगुणो न. हर इति । यथपि गुणहारादयो न पृषस्तथाऽपि दुष्टानां गर्व तगृणकूबदुनामवृर्यमस्मिनङ्कपाशे पातः स्यात्‌ ॥ २७१ ॥ पर्रणम्‌ ] हीकावती । २७५ येषां सुजातिगणवर्गविभूषिताङ्गी शाद्धाऽसिलन्यवहतिः खलु कण्ठसक्ता। = ज म ति नि त ना न्ना कका जनकानि ॥॥ धु °वि०-न हर इति । यद्यपि गुणो न पष्टः। नापि हरः। नापि व्ेः। नापि घनः, तथाऽपि दृष्टानां गर्वितानां गणकबटूनामस्मिनङ्न्पाशेऽवश्ं पतो भवेत्‌ । किमुत गुणकहरादिमतामद्धननां प्रभे । अड्गपारपश्चस्य तरेरारिकाद्यसेभवे व्यक्तक्रिययाऽग्यक्तक्रिययाऽपि ज्ञातुमशक्यत्वात्‌ । अतोऽ डूनपारपश्नो बुध्येव यथाकथंचिज्ज्ातव्य इति छृत्वाऽत्पवुद्धयेव गर्वितानां गणकानरामन्राङ्कपाशे पातो भवदिति छटं यथा कश्चन दुष्टः पाशे पत- यित्वा निबद्धस्तृष्णीमेव तिष्टतीति ॥ २५१ ॥ अथाङ्गनाश्वेषेण स्वरृतपादीस्तवनरूपं म्रन्थसमाप््यरङ्गरं सिंहेदत- तयाऽऽहु-येषां सुजातिगुणवगंविभृषिताङ्कीति--येषां नराणां टीरावती नामेये पारी सदैव कण्टसक्ता भवति । तेषां सुखरपद्वद्धिमुपेति । पाठम्रे- णापि आधिकसुखकररीत्यथः । अथ च टीखावती काचनाङ्गना । रीखा भावविरोषः सा विद्यते यस्याः सा तथा | कण्ठसक्ताऽअश्चष्टाऽऽङङ्किता भवति । तेषां सदैव सुखसेपत्‌ । देवेन सह वत॑माना सदैव । सा चासौ ` सुखसपच्च भाग्येन प्राप्ता सुखसमद्धिः । सा व॒द्धिमुपोति । कथं मता पाटी । सुजपतिगुणवगविमूषिताङ्ी । सुषुच ता जातयश्च सुजातयो भागजात्यादयः। गुणा गुणाकाराः। वर्गाः प्रसिद्धाः ¶ तेषिमषितान्यध्याया- लकान्यङ्कानि यस्याः सा| तथाऽप्राणिस्थत्ेऽप्यङ्कनाश्चेषत्वेन विवक्षिता- तस्वाङ्गान्ङ्कीष्‌। अङ्कना च किटरी । जातिः पद्चिन्यादिः। गुणा गाम्भीर्यादयः। तेषां वर्गाः समृहाः । सुषु च ते जातिगुणवगौश्च सुजातिगुणवरगाः । तेरषि- मूषितान्यङ्खानि यस्याः सा । तथा पुनः कीटशी । शुद्धाऽखिरव्यव्‌- हतिः । व्यवहतयो व्यवहारा मिश्रादयः। शुद्धा निदांषाः | अखिटा व्यवहतयो यस्याः सा तथा । अङ्घना पक्षे शुद्धा निरदोषाऽखिडा व्यव हतिर्छोकव्यवहारो यस्याः सा तथा । पुनः कीदृशी । पादी । सरसोक्तिः सरसवाक्यमुदाहरन्ती । उदाहरणं कथयन्ती । अङ्कनापक्षे सरसों ली ° वि ०-येषामिति । येषामिह छोके टीखावतीमन्थो नारी च कण्डसक्ता तेषां नित्यं सुखरोपद्वृदधिं प्रामोति । कीदशी । शोभना जातिर्मोगनात्यादिरबालञ- ‡<६ बृद्धिविष्ासिनीरीटाषतीविवरणदीकाभ्यां समेता- [अङ्पाश- कीावतीह सरसोक्तिमुदाहरन्ती तेषां सदैव सुखसंपदुपेति बुद्धिम्‌ ॥ २७२ ॥ [1 शु गवि०-सरसं मञ्ज॒रवचनमुदाहरन्ती पन्ती । एषं विदेषणत्रयेणोमयत्रापि सुखवुखो हेतुरुकः ॥ ज्योतिर्वित्कुखमण्डनं द्विजपतिः श्रीकेरावोऽजीजनद्‌ यं रक्ष्मीश्च समस्तशास्रनिपृणं श्रीमदणे गाभिधम्‌ । अस्यां बुद्धिविखासिनीसममिधौ टीखावतीव्यारूती तत्छत्यां ्यवहार एष निरगाच्छास्तीऽङ्कपाराह्यः ॥ इति श्रीसकलागमाचायवयं श्रीमत्केशव सांवत्सरामज गणेश देवज्ञ विरवितायां छीखावतीर्टीकायां बद्धिविर- सिन्यामङ्कपाशाधिकारः समापिमगमत्‌ । अथ म्रन्थसमाप्तावारीरक्षणमङ्कखमाचरता हारन्धश्छोकेन विष्णग- रुश्च मया स्तूयते । भृवनवद्वरिष्ठो वित्तविद्या विरसः । स्मरहरपरनिष्ठः रिष्टरिष्यारिबन्धः । क्षितिपतिततिपृज्यो रब्धटक्षुम्याटयोऽयम्‌ | गुरुरुरुपुरुषो वोऽर्मराक्केरावोऽस्तु ॥ १॥ अयं श्रुतिस्मतिपुराणादो प्रसिद्धः । केशवो विष्णुः । वो युष्माकम- दर्मशदस्तु । अरा्मामङ्गटं तच्छीयतेऽसौ अशमत । रादृलं शातने । कथं भृतः केशवः। गुरुः । गणात्युपदिशव्युद्धवार्जुनादीनिति गुरुः । वदन्ति वेदान्‌ विवुधाः । भुवनेषु वदा । ते वरिष्ठाः। येन स तथा । तदंश्त्वातेषां वरिष्टत्वम्‌ । वित्तस्य विधायाश्च षिखासो येन स तथा। स्मरस्य हर ~ ~ ~ ~~~ =-= ~ ज --~---~-~--~-------* - -“-- ^ - -- कामा कि ली ° वि ०-णत्वादिश्च गुणो गुणनं वगः रतिः पक्षे गुणवर्गो विनयादिसिमृहः । तेषिमूषितमङ्क यस्याः सा । शुद्धाऽखिटा समग्रा व्यवहतिर्िभरकादव्यवहार संस्कारग्यवहारश् यस्याः सा । सरसां शङ्गारादियुताम्‌ । प्रीतियुकतामुक्तं शाब्दं वचनमुदाहरन्ती वदन्ती ॥ २७२ ॥ इति भरीमहीधरविरषिते रीखावतीविवरणेऽङ्कपाशः॥ समापोऽयं मन्थः ॥ पकरगम्‌ ] लीलोवती । ` ९८७ इति श्रीभास्कराचार्थविरचिते सिद्धान्तरिरोमणो लीलाव॑तीसंज्ञः पाठ्यध्यायः संपूर्णं । नयान्न यामेति छि घु वि ०-रिवः। तत्र परा निष्ठा यस्य स तथा । रिषे विष्णोरुत्कटभजनं कारीखण्डादो प्रसिद्धम्‌ । यद्वा स्मरहरस्य परा निष्ठा यस्मिन्‌ स तथा । शिवस्य / हदये विष्णुर्विष्णोश्च हदये शिवः । इति स्मतेः । रिष्टश्च ते रिष्याश्चोद्धवाजुनादयः । तेषामद्िवमक्ञानं तद्धन्तीति । तथा क्षिति- परतियदुस्तस्य ततिः संतापीर्यादिवाः । तैः पूज्यः । टश्थं रक््म्याऽऽल्यं यस्मिन्‌ स तथा । पुनः कथं मृतः । उरुपुरुषः । पुरुषोत्तमः । अथ भरीगुरुपक्षे । अयं क्षितौ प्रसिद्धः । केशवो गुरू्वोऽशर्मरादज्ञानश्चा- नोऽस्तु । कथंभूते मुवने । वदा वक्तारस्तेषुं वरिष्ठः । न केवलं वक्ता किंतु वित्तं च विधाश्च सतां विलासो यसिन्‌ सः। तथा शिष्टाः साधवः। ते च शिष्याश्च यद्वा रिष्टः रिष्टधर्मरता ये रिष्यास्तेषामारिवमन्ञा- नादि तेतृदधन्तीति ।` तथा कषितिपतीनां ततिः परम्परा तस्याः पृज्यः । रुभ्धो कम्य रमया तन्नामभारकया ममाम्बया आख्यो यस्मिन्‌ स तथा । अत एवोरुपुरुषो महापुरुषः । गुरुः केशवोऽशम॑शदस्तु । इत्यारीः ॥ मया सदुपपत्तयः कतिभिद्न्यदृप्यत्र यत्‌ । स्वधीटर्वाविकासितं यदि सदोषमतरास्ति यत्‌ । तदीयपरिशयोधनं सृजन सज्ञवर्योचितं ॥ यतो दिनकरोदये छ तमसो जनेऽंस्थितिः ॥ २ ॥ दृष्वा केविदिहोपपततेममटां तुरष्यन्तु ये सजना ये केवित्कथिताविरोषरचनां ्याख्यादिकं केचन । केपिदि बरुवतेऽ किंचिदपि नापूर्वं वचोऽस्तीषि ये पुण्यन्तु समिरेव तेऽपि निर्ह परयन्ति सन्तः समम्‌ । १८८ बुद्धिविलासिनीलीलावतीषिवरणदीकाभ्यां समेता- [अङ्पारौ- बु०वि०- श्रीमत्सननधामवृन्दरुचिरे क्षीराम्बुधेः प्राकृते । नन्दाम इहावसन्‌ द्विजवरः श्रीकेरवोऽस्याऽऽत्मजः । तत्पादाग्जयुगाप्तशास्रविमवः श्रीमद्रणेशः कती ॥ नानायुक्तिमतीमिमां हि ङतवान्‌ रीङवतीन्यारूतिम्‌ ॥ ४ ॥ भ्रीशायिवाहनरकेऽदविरसेन्द्तुस्ये १४६७ विश्वावसो दारदि मासि मधो सिताजे (चे) । छीखावतीसुवि्वा रतवान्‌ गणेशः भ्रीकेशविर्गणकवर्थकुरावतेसः ॥ २७२ ॥ शति श्रीसकटागमाचार्थवरयभीके 7्ावदेव्ञसतश्रीगणे शदेवज्ञविरवितां टीडावतीरीका बुद्धिविखासिनी समाप्ता ॥ १ ०७ ४.५४ ह ५ १ # = १५ , वि लीलाषतीस्थश्छोकप्रतीकानामकारादिवणानुक्रमेण सूचिः । -- न्न यान --- अङ्पिः स्वत्यंरयुक्तः अतुल्यकणांमिहति अतुल्थरम्यकं क्षेत्रं अथ प्रमाणेगुणिताः अथ स्वांराधिकोनं तु अनणुषु दरामांशो अन्योन्यमटाप्रगसूत्रे ... अन्योन्यहारामिहूतौ = „,. अभीष्टजात्यद्यवाह अमछकमटराे अपे बारे दीखावपि अर्थं सखाष्टंरहीनं नव अङ्िकृट्दृखम्‌ अ शहतिशछटयधन अष्टादुशाङ्गुद देर्् अष्टादशांशेन वृतेः अस्ति स्तम्भत परिरं आदिर्टिकं हये वृद्धिः आदिः सपचपः पश्च आ षनस्थःनमथाघने आये दिने दरु्मचवुष्टयं आवाधयाना चतुरस आबाधयरिकफ़कृपस्थ एच्छवदधो फएठेहासो ... दङतिरष्टगृणिता ६ षटयोराहतिरदिधी ( ६५ पृष्ठाङ्काः। ३३ | इष्टवर्गण सेकेन १६२ | इष्टस्य वर्गवर्गो घनश्च १७६ | इष्टा भ्रुतिस्तुल्यचतुर्मुन ` ८७ | इष्टाहतस्वसह्रण युक्तं ४३ इष्टेन निघ हिगुणाच्च २६३ [इष्टो वाहू; स्यात्‌ १४५ | इष्ट भुजस्तल्छतिरिष्ट २८ | इषो मृज।(ऽसाद्‌ दगुण ,.. १८२ | इष्टोऽ कणः प्रथं ४५७ इशोनयुक्तंन गृणेननिन्नी १३ | उच्छयेण गुणितं चितैः ३४ | उदेशकाटावपादिष् ६८ | एकदा रातसंहृस्ायुत ३६ ' एकष्विन्यादिभेदाः स्युः - २२८ दुकदित्यादिमृषावह . २१४ एकर्यिदतियुतं शतद्वयं १४२९ एकादीनां नवान्तानां १२३ एका्येकोत्तरा अनः ११५ एको हरशरदृगुणको २७ एषं पदैवात्र यदा ११५ | कर्णस्य वर्गद्िगुणा १७५ कणभितमृजघतिक्य १७० कर्णाभितस्वत्पमजेक्य ७४ | कपूरस्य वरस्य निष्क ५६ | करप्याऽथ शृद्धिरविकटा १३८ कः पश्चनिप्रो विहतः „ २६ ९ +, २५२ ,,, २५४ ,* १४८ ष्ठाङ्काः। १३८ ९ © १६० 1३६ 1२६ १३४ १२३ १७० १.५ ४५ ११ १०६ १०९ „ >२,५५ ११२ १०६ १८ 9 १७ ९ + २६८ ,,, २७६ २९० लीलावतीस्थश्छोकप्रतीकाना्- कका 4 ष्टाङ्काः। । कायैः कमादु्रमतो ,.. १२ छिद्यतेतु यदि तिर्य ुडक्मस्य सदटं परद्रयं ... ७२ छेदध्नरूपेषु खवा कोटिश्वतुष्टयं यत्र ... १२८ छेदं गृणं गुणं छेदं ेतरस्य पचरृतितुल्य ... १६४ छेदं खं च परिवत्य जस्य यस्य वदनं मद्नारि ... १६५ जटधिश्वान्त्यं मर्यं कतरे मही मनमिता ,., १५४ जीवानां वयसो मोच्य क्ेते यतर रातत्रयं `... १८९ ज्ञतिऽवटम्ब श्रवणः षेपामवोऽ्थवा यव ... २६५ ज्याब्यास्तयगान्तरषात कषपेषुरूपे यदिवा ... २६७. तच्छ्योर्योगपदं कण। खखलाभार्कसेभक्त ,,. २०८ तत्खण्डं कथयाधर्‌ खण्डदुयस्यामिहिः ,,, १९. तथेव भाण्डप्रतिमाण्ड छण्डाभ्यां षाऽऽहता ,., २४ तुर्या यवाभ्थां कथिता सं प्चयुग्मवाति कि ... ४० ते शोधने यदिच खातेऽथ तिग्मकरतुल्य ,., २२५ तेषामेवं च वर्क्यं गच्छ हवं धनमाद्‌ ,., ११७ त्यक्ताऽन्त्याद्विषमात्छर्ति गच्छरते गणिते वद्नं ,,, ११६ निद्रचद्कभचिनमशनद्र गणयित्वा विस्तारं बहषु ... २२० तिभजे मुजयोयागः गृुणप्रमृरोनयुतस्य ,.. ६२ च्यक तुं कणोमयतः गुणदभ््योः समं प्रायं ... २६२ दृशवणं सुवर्णं चेद मुण्यान्त्यमङ्कः गुणेन ... १४ दशाविस्तृतिवृततान्तः चरको श्ाकुटित ,., १४४ दश सपरदृशपमो चतुरसे विषड्दव्य्का ... १५२ दश सप्राधिकः कणं चतुरभजेस्यानियतौ ,.. १५९ . दृशाधगुज्खं परवदन्ति चतुरभजान्तसिभुजे ,., १६८ दशेन्दवणां गृणचन्द् चापोननिष्नपारेधिः ,.. २१२ ` दशेरवणां वसनत छाययोः कर्णयोरन्तर ... २४० ' दोःकोटयोरन्तरं खाः छायाग्रयोरन्तरसंगृणा ,.. २४६ द्म्मत्रयं यः प्रथमे छायाषते तु नरदीप ,,, २८४४ । ब्रम्पदुयेन साष्टं पषटा्काः। , २३१ क ३२ ४२ ३ \9 १२ ७४ १६७ भकारादिबणानुक्रमेण बृचिः। २९ पृष्ठाङ्काः। पृष्ठाह्काः। हुम्माधतिखवदयस्य ३५ पश्चांशोऽटिकृटाक्कदुम्ब ५३ वरम्मेण टभ्यतं इहा ८६ पटा ये प्रथमोदितं ८२. डोणस्तु छायाः खदु १० पण्यैः स्वमूल्यानि भजेत्‌ ४. हिकाष्टकाभ्यां त्िनवाष्ट॒ ... २७५ परस्परं भाजितमोः ९५३. दिघ्पदं कुयुतं तरिविभक्तं ... ११३ परिधिर्मितिरप्रस्य २३८. दविद्व्येकमृपरिमितेः , २७९ -पादीसू्रोपमं बीजं ६१. द्विनिघ्रतारोच्छितिसं १४६ परदाक्षरमितगच्छे १२६ विपश्चाशन्मितव्येक १७५ . पदोनगद्याणकतुल्य १५ द्विवेदसत्निभागेक २३७ पाथः कणेवधाय मागं ६७ धषटादिष्टमृजुमुज .. १५१ | पाशाङ्कुराहिंहम २७७ नगुणोनहरोन रतिः ... २८४ | पिण्डयोगदयमग्र २६९० नन्दचब्द्रोमितं छाययोः २४१ पिण्डि यऽकमिताङ्गुखाः ८१ नरघ्रदानोनितरतन ९७ पूर्वे वराटकयुगं १२१ नवघने त्रिघनस्य २५ | प्ररृष्टकपुरपल ७२ नवान्वितस्थानक २८२ | परकषपका मिश्रहुतां ९१ नासि गूढममृहानां ६२ । प्रथममगमदह्ला ११७ निरेकमङ्गक्यमिदं २८२ , प्रदीपरङ्क्रन्तरभुः २४५. पङ्क्त्यां न्यसेततत्छति २८ प्रमाणकाटन हवं ८५ पञ्चकेन रातेनाग्दे ८६ प्रमाणपिष्छा च खमन ... ७१ पश्चप्ः स्वत्रिभागोनो ४५. प्रस्तारे मित्र गायत्याः ५. १०७ पश्चद्‌ राद राकरोच्छराय १५० प्रभाति चेत्षोडश ७४ पश्चसप्रनवरारिका , ७६ प्रीतिं भक्तजनस्ययो ¢ पश्चस्थानस्थितेर कैः २८३ बणेषुनखबणिश्च २०७ पञ्चाभिकं दतं भ्रदी ११६ बारे बाखकृरङ्गखोर १६ पश्चारादेकसहिता गणका. ९०. वाठ मराठकुटमृट ६४ पवा शादेकसहिता वदनं १६७ बाहोवधः कोटिवधेन १८३ पश्चांशपादतरिखवाधं ३५. , भक्तो गृणः शुध्यति येन १५ पश्वाशीतिमिते कर्णे १ ३७ | भजेच्छि्दोऽेरथ तै ,,, ९१ २९१ टी लावतीस्थश्छोकप्रतकिनाम्‌- रज न सनकानकतानि ---- भ = ~ ------५--------- । ृष्ठाङ्काः। . भवति कुटिधेयुति भाज्याद्धरः राध्यति यद्गृणः... भाज्यो हारः क्षेपकश्चाप भजाद्गितात्कोरि भृणे द्वादशके या यो भमिश्वतुदं शमिता माणिक्याष्टकमिन्द्रनीट मासे शतस्य दि पश्च मिथो मजेत्तो दृढभा मखजतटजतद्याति मख ददद्रादराहरत मटं चत्णा च तथा मर मखोनं चयखण्ड मुले नखाङ्टामतोऽथ मृषावहनभेदादो यदा खवेश्वोनयतः यत्किचिद्गणभाग यत्पश्चकबरिकचतष्क यदि समर्भाव वणः यद्विस्ततिःपश्चकरा यद्विस्ततिदन्तमिता यद्व्यासत्तुरगोर्पितः ययो्यागः दातं सेकं यद्टम्बरम्बाभरितबाह्‌ यवोदरेरङ्ग्टमष्ट यच्िघ्रखिभिरानितः यातं हेसकृटस्य मूल ,.. यावत्स्थनेषु तुल्याडम ... २५७ ¦ येन पश्चगुणिताः खं १८ ¦ यन सगुणिताः पश्च २५१ य निश्षेरा दिनदिना १४६३ यख्य भवेज्जातयं १३५ , येषां सृजातिगुणवग १५८ योगजे तक्षणाच्छरुद्ध ९४ मोगेखं शषेपसमे वर्गा ७७ योगाऽन्तरं तुल्यहरां २५३ योगोऽन्तरेणोनयुतो २२२ यो रारिरष्टादृाभिः । स ( , २२४ ¦ राश्योरन्तरवगण २३ राश्याययोः छतिवियोग ११८ . राश्योर्ययोर्वियोगोऽटो २३१ रृपत्रयं पश्चटव १०७ छप द्विगुणिष्टहतं सेष्ट ६३ | ठम्बतदाभ्ितबाहाः २५० रछम्बरयोः कणेयेो्वेक ८८ । छम्बहता निजसंधिः १४१ | ठम्बो मृष्नो निजनिज २२८ | ठवा खवष्नाश्च हरा २३३ ' टीटागठद्ख्होर ००२ वराटकानां द्शकद्रयं ५४ ¦ वगान्तरं रारिवियौग १६९ ` वर्गे कृती घनविधो ९ वर्गेण मह्तष्टेन ४३ वंशाग्रमृलान्तरम्‌मि ६५ विदिता इह ये गुणा २७८ , विदाङ्कुदीपोच्छूय पृष्ठाङकाः। २६५ २६१ ९१ १३९ „ २८५ # @ 9 ९५९ ३९ ३५ ५४ व भकारादिवर्णानुक्मेण सूचिः । ` पृष्ठाङ्काः। विषमे गच्छे व्येके गृण विष्केम्भपानं किट सप विश्वाकरुद्रद शवणं विस्तारे ्रिकराः करा वक्षाद्धस्तशतोच्छया वृत्तक्ष परिधिगृणित व्यासस्य वगं भनवाभ्रि व्यासाश्धिषातयुत व्यासे भनन्दाथिहते व्येकपद्ध्नचयो मख रङ्कृप्रदीपतयराङ्कु दाङ्कोर्भाऽरकमिता दाड्कृप्रदीपान्तर दातं हतं येन युतं दन्य गुणके जाते ख ` सुखे नवानां च चतु सखे पश्मतन्मज्जन स॒त्यंरामासेन शतस्य सत्यं रारूपाद्वितयेन निघ्नं सत्यं शारूपादवितयेन संधिर्िष्ठः परटम्ब सप्राढकेन मानेन समत्रिषतश्च घनः समष्िषातः छृतिरुच्यते समपरसंधी मघो समभ॒वि किट राशिः समानटम्बस्य चतुमंजस्य .. २४१ .. २४४७ , २४४ ¢ “^ ११९ १९९ १०० ५९ १८४. ,,, ००, ,,, २०९१ ,.. २१६ १९५ ११४ २९ ग्‌ 9 १४५ \०८ 1 न्थ २९१ ~ पष्ठाडकाः। समनामधेतुल्यानां ,., १२५ सर्वदोरयुतिदलं चतुः १५६ सहस्रद्ितयव्यासं , २,०१९ साङ्पित्रयमितो बाहुः १३१ साङ्धिद्यं यं व्यङ्पि ३१३ साध्येनोनोऽनस्पवर्णो १०४ साध्योऽवलाम्बोऽथ १७२ सारथे तण्डुटमानक ९६ सधत्रयाणां कथयाऽऽनु ३८ सुवणंवणाहतियोग ९९ सूचीटम्बघ्रभजो निज १९४ सेकपदष्नपदार्ं ११२ स्तम्भस्य वर्गोऽहिषरिटा ... १४१ स्थानषटूकस्थितैर , २८१ स्थानान्तमेकादिचया २७५ स्थानान्तमेकाप्रचिता २८० स्थानान्तरत्वेन य॒ता २४ स्याद्योजनं कोराचतुष्टयेन ... ९ स्वपदैनवभिर्ुक्तः ६५ स्वणैक्यनिघ्रादयति १०२ स्वणैक्यनिप्नो युति १०३ स्वावाधाभजकृत्योरन्तर १५६३ स्वार्थं प्रादात्पमयोगे नव ४९ स्वोधं हतेऽन्त्येन युते २.५४ हस्तोन्मिेर्िस्तति ९ हारकगुिके षोडश ,., १०५ गणेरादैवज्ञरतम्टोकप्रतीकानामफारादिवणानुक्रमेण सूचिः । नि ृष्टाङ्काः। पष्ठाड्काः। भ्रोावचदवज्ञा १ भयाः कृणयोये य॒ती , २४२ अयात्कान्ता कानतं निज ... २२७. भव केर मा देव १२६ दृष्टरतियमयुक्ता ६० भजान्यभागव्गोना , २१३ ऊष्वमाने किटोन्मानं ... १०. मृजांशव्गः पचपन ,.. २१३ को राशिः स्वर्थाश्हीनो ... ७० मृषनवदवरिषठो , २८६ को रारिखिगुणः स्वस्य ... ७० , मथा सदुपपत्तयः ,.. २८७ क्वविदादेः कवाधैनमध्यात्‌ ... २१६ विनेदेतियागं सुर , २१३ खातपरतन परापाश ,. २२० व्यक्तं वाऽप्यक्तसंने १ गृढोपपत्यनवषोध . २.७४ रारजावहरावीद् चिन्तये तव तरवाय , ४२, गाभ्रकाय पुण्याय ८५ षट्वा केविहोपपातते ... २८७ रान्याभ्यासवशात्‌ ¢ नरहस्तोमितपरिषेः , २३४ ्रीमत्सजनधामवृ्द २८८ नानागमाथनिपुणः १ । भ्रीविद्याधरसेितो १ निजगृणाक्िट कोटि ... १४९ | भ्रीगारिवाहनदके ,,. २८८ पयोदो यथा व्योम्नि , २४० स्वरम्बाभ्यां हतो ,, १९६ परिधिर्मकेरेण योमितः ,.. २३५ स्वीयपादयुगुराभ्न ,.. २५१. परोञ्स्यान्परिकमांणि .. १२ . हरेऽ्हमंहसां मृं , २३० लीलावतीस्थपद्यवृत्तानां म॒चिः। ाकाङ्काः। छोकाङ्काः। भनुष्टुप्‌ ९, २६, ३५, ४८; ४१, ५९) ५७,.५९, ९४, ६८, ~-६~ ७८, ८ ०, ८१, ५१, ११२ ११५, ११८, १२०, १२३, १२५. १३२, १३५, १९. १४०, १४३, १४५४८, १५९. १६०, १६४, १८६, १८५, २०५२१२०९, २१५, २१६, २२९२९६१, २५०, २९५२२५४; २६४, २६५; २७०, आद्यानिकी १२८, २४४, २४५ आर्यां १०, ११, ४५, ४६, ६०, ६१, ६३, १११, १३०) १३१, टी कावर्तीस्थपयवृत्तानां सूचिः । २९५ [। । वि पि ~ - क शोकाङ्काः। श्धोकाङ्काः। १३३) १३५) १३६) १६३) दोधकम्‌ ११७, ११९, १२१, १२९४, १६५, १६६, १८८) १९३. १२६ १९८) २१४) २१५७) २७१ मुजगप्रयातम्‌ १५१, १५४ इन्द्रवज्रा १२, १४) ३५--३९, मन्दक्रास्ता १५५. २०१ ४२, ५१, ५६, ५८, ७२, ९८, मादिनी ५३, ७१, १२४७, १५०, १२२, १४१; १४२) १४४) २२५, २२८ १४९, १५८, १६१, १७२, रथोद्धता ५४, ८२, १६९, २२० १८१) १८९, १९०) २००) २२३, २२५, २४७, २५५ २०३, २०४, २२०) २२२) वसन्ततिखका ४१, ४३, ४७, ६७, २२६) २४८) २५६) २५७) ९३, १०४, १०५. १६५) २६१ | १७५, १७६, २१०, २१२, उपजातिका २-८, १५, १६,१८- २३४) २३६ २१, २३--२५, २८- ३२, विपरीताख्यानिक ङः ४, ४०) ४४ ६५) ९६, ९५ १५ 1 1 शाईखिकरीडितम्‌ 1; 1 २२) ३३) ५०, ५५, ६९, ७० ८५ १०१, १५३, १०६-१०८, । त ४ ८७, ९९, १००, १०२ १५२ । । ! ¦ 2। १५७, १९१, १९२, २०२, १७३, १७७-१८०, १८२ ` २४०, २४१ | १८५, २११, २१८, २३५, , शाटिनी ११०, २४२ २३८, २३९, २४३१, २४६, शिखरिणी १३ २४९, २५१, २५८२६ ०, सिहता ६२, ८३, ८९, ९५, २६२), २६६, २६९ । ९७) १७०, १७४, २१९) उपन्दवजरा ८८, ९०, ५२, ५६) २२४), ६३) २६५) २७ १९९, २०३, २०४ सम्धरा ६६, ५४, ११६, गीतिः. १६२ ` ` स्रग्विणी २१२, २३३, दुतविरुम्बितम्‌ २५ स्वागता २२५, | प° १२. १२८ १३३ १४० १४१ १४६९ १६० १.७४ ९५१९३ ९२५ २५५१ २६८ १८ ६ पक्तिः 0 ® ९) ^) १६ 2१ ११ < २२९ १५ ` शुद्धिपत्भ्‌ । अशुद्धम्‌ एवं व्यसन कोरिश्रतिभ्यां देवा करणी वेशो द्रतेस्तेन चतुभुजकर्णयोः उडदीनमानं इष्टा भ्रति निदं वक्ष्यमाण १९ विविधखगाम दातः निरगाच्छास्तो रुद्धम्‌ एवं यसे कोरिश्चुतिभ्यां देवाकरणी वे रोदुतस्तेन भजकणेयोः उडडीनमानं इटा श्चति निदं वक्ष्यमाण ११९ विविधखगागम दरिवः निरगच्छस्तो