| म ॥ गर ई आनन्दाश्रमसंस्कृतम्न्थीं गन्थाङ्कः १०८ ~ श्रीभगवत्पतजलिविरचितं म ५) पा # ~ =. । "खे व वक," मषी व्याकरणमटाभाष्यम्‌ । ( तच्राङ्धिकारः ) | नागोजीभदूषिरवितोद्योतसमटंरुतकेयटोपाध्यायश्तप्र- दीपसम॒द्धासितम्‌ । ष१षाच्यायस्थचतुथपादमारम्य सप्तमाध्यायगतद्वितीयपादस्थपथमा- | हिकान्तः प्रथमों भागः एतत्पुस्तकं वे क्ा० सं रा० रकरकाश्ी मारुककर इत्येतैः संरोधितय्‌ । तच बी. ए. दत्युपपद्धारिभिः विनायक गणेयं आपे इत्येतैः पुण्याख्यपत्तने श्रीमन्‌ ' महदेव चिभणाजी आपटे › इत्यभिधेय- महाभागप्रति्ठापिते क अआरनन्द्‌। चमश&माङवष आयसाक्षरेमद्रयित्वा पकारितम्‌ । साटिवाहनराकाष्दाः १८६० । जिस्ताब्दाः*१९३८। ( अय सर्वैऽधिकारां राजशासनानुसरिण श्वायत्तीरषीः ). मूल्यं पादोनं रूपकनयम्‌ ( २*१२। आद्शपुस्तकोषटेखपतिका । -----नन्नततििीक---- अस्य सकेयरङ्काधिकारभाप्यस्य तथेव विवरणस्य च पृस्त- कानि येः प्रहितेकप्रवणस्वान्ेः संस्करणे सहायभूतानि प्रदत्तानि तेषां नाम्रादीनि पुस्तकानां संज्ञाश्च छृतत्ततया निर्दिश्यन्ते- सकेयटभाष्यम्‌- ( कृ. ) इति संरितम्‌-पे° दा ° व्याकरणकोषिद्‌ गणपतिराच्री दश्च इत्येतेषाम्‌ । ( ख. ) इति सृरितम्‌-पृण्यपत्तनीयसंस्छतपाटशालापस्तकालयस्थम्‌। ( ग. ) इति संसितम्‌-आनन्दाश्रमपुस्तकसंग्रहालयान्तर्गतप्‌ । ( ध, ) इति संरितम्‌- )१ )9 ५ ( इ, ) इति संितम्‌-वे हा° व्याकरणाचार्य-महेभ्वरशाब्नी जोरी इत्येतेषाम्‌ । । ( च, ) इषि संितम्‌-वे° रा० पण्डितप्राण~मगवानशाश्नी धारूर- कर इत्येतेषाम्‌ । मिवरणम्‌- ( क. ) इति रेक्गितम्‌-वे० रा ० सं० +° म० मण वासृदेवराश्नी अभ्यकर इत्यतेः धायः परि्ोध्य प्रदत्तम्‌ । ( ख. ) इति संहितम्‌-आनन्दाश्रमय्थरग्रहालयस्थम्‌ , ( ग. ) इति संक्गिम्‌-रलागिरीयसंस्छतपादशालापृस्तकालयस्थम्‌ समापेयमादररोपुस्तकोष्टेखपनरिका । । पहाभाष्यभूमिका ।. ` 9 । पायाद्पायानगदीधरो नः ~ - नि) [ 7 श १ त सुपथितमेदेपदासेतुहिमावं यच्छब्द्बह्यापरना्नौ भगवतीं विबुधगिरं स्वपतः सामग्येण प्रतिपदं निरूपयनमान्तमाधेमतवान्‌ भगवान्‌ सुरगुरूरपि । तदुक्तं व्याकरणमहाभाष्ये प्रसखरशाह्विके-अनम्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः ।. एवं हि भ्रयते-वृहस्पपिरिन्राय द्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम । बहुसतिश्च प्रवक्ता । इन्द्रोऽ- ध्येता । दिव्यं वषसहस्मध्ययनकाठटः । नान्तं जगाम । र पुनर्यत, यः सर्वथा चिरं जीवति स वषंरतं जीवतीति ( व्या० मा० प्र १६)। राता- यु पुरुष हति भरतेव॑ष॑दातं जीवतीत्युक्तम्‌ । वस्तुतोऽसिन्कलिकालठे मनुष्याणां सहसेषु कश्विदेवेको वर्षरातं जीवति । तथा सर्वदशनसग्रहे पाणिनिददने माधवाचर्येरुकम्‌-अधीतिबोधाचरण- परचारणेशवतुर्भिदयुपयेषि्ोपयुक्ता भवति । तत्राध्ययनकटेनेव सर्वमायुरुपयुक्तं स्यत्‌ । तस्मादनभ्युपायः शब्द्‌।नां पतिपत्तो परतिपदपाड इति । अपो दुरव- गमस्यातिगम्भीरस्य महतः शब्दाणेवस्य पारं जिगपमिषवः सारस्वतं भारं निधृक्षवो जनाः समाश्रयन्ते सुखकरी राजपद्धतिमिव स्प्राकरणशाञ्तर- णीम्‌ । तत~ नुतावसाने नटराजराजो ननद ठका नवपश्ववारम्‌ । उदतुकामः सनकादिसिद्धानेतद्विमरं रिवसू्रनाटम्‌ ॥ इति चतुदंरासूव्याख्यायां नन्द्किशवररूतकारिकायामुकवाणिपवाला- णिनाहक्ष्ां संजातः पणिनिनामा मृनिस्तपःसमाराधितान्महेशराइहमरुनिनादेन अडउणित्यादिचतुदं रसू्ररूपमाक्षरसम।(म्नायं र्ध्व तदाधारेण ¢+ क _ (१ सज्ञा च परिभाषा च विधिर्नियम एव च। अतिदेशोऽधिकारश्च षड्विधं सूजरक्षणम्‌ ॥ अलुक्तरक्षणाकान्वां वृचिरादेनित्यादिपूवाणामष्टाभ्यायीमारषथ्य वब भर ॥ ॥ \ 4 तयः प्रत्ययाः स्थानिन आदेश आगमा धातवो काराः समासास्त्ोदा- तादिस्वर्ेतयतत्कत्पयित्वा तेषामेकस्महकषये युगपत्माप्तो प्रत्वनित्यतवान्तर- डन््वोत्समौपवाद्मवेस्तान्‌ यथायथं व्यवस्थाप्य निरं शब्द्‌जातमेकतन्त्या- मिव त्यां किक्नन्तितवान्‌ | सू्ररक्षण तु- अत्पाक्षरमसंदिग्धं सारवादिश्चतोमुखम्‌ । अस्तोभमनवधं च सूतं सूजविदो विदुः ॥ इति । वररुच्यपरप्यायः कात्यायनमुनिरपि तपसा चन्दरमोटि समाराध्य तत्पसा- दान्धदिव्यदृष्टिस्तेषु पाणिनीयसूेषु न्युनतां संपशयंस्तसूर्यै वािकानि बहू- न्यारचयामातस । वार्षिकरक्षणं तु- उक्तानुक्तदुरुकताथचिन्ता यत्न प्रवर्ैते | ते अन्थं वार्तिकं प्राहुवार्विकज्ञा विचक्षणाः ॥ इति । तदनु क्रियत्यप्यनेहसि व्यतिक्रान्ते भीमनारायणाज्ञया तत्प्थङ्कमतः शेषः पराथेव्यां करसिपाश्चद्रण्येऽवततार । तत्र तपश्वरन्तीं कांचन कािप्नीं गोणि- कानाम्नीं साध्वीं दृष्टवान्‌ । ददीनमातेणेव च तेजःपमावाच।केतमनाः प्रणष्ट दंशबुद्धिस्तां मातरामि्यभिमन्यते स्म । सा चे श्रीसिवितारमुदिश्य तप- स्यन्ती महाप्राज्ञं पतरं मे देहीति मनसिरत्य॒निमीटितनयना यावत्सृययार्ष्य ति तावदेवायं शेषः सूर्यपरणया तस्या अञ्चो सृक््माशिररूपेणाऽऽगत्या- व्येण दह मुनिरूपधारी ममो निपपात । दिव्यात तेजःपृञ्ञमिव तै बाखकं संवीक्ष्य एष मे एनः श्रीसितृपसादातमाप्त इति मनसा निश्चित्य तदु्तमाङ्ग- मुपाघायाज्ञटेः प्रतितं इति छ्त्वा तं परतञ्जटिनाम्ना आहूतवती । स च तां मातर्‌ नमस्छत्य तदनुन्ञां उन्ध्वा दक्षिणोद्धिते भगवन्तं भरशिंकरं तपसा समा- राध्य तद्नुमहरुन्पदव्यदृष्टिव्याकरणशास्रे भाष्यं विरचयेत्यनज्ञातः पत- ज्लिठोकोपरूतये महाभाष्यं विरचयावमूव । अध्ययनाथमागतांन्डानौषान विधृतफणात्तहसमण्डछो जवनिकान्तर्ितो भूत्वा जवनिकापसारणे छतनिर्बन्पो महामाप्यमध्यापयामास । अथ कदाचित्ते वाऽसहूपसूत्र पा, स. ३।१। ९४) यन्त वृत्ताध्ययना जवानेकान्तःस्थस्रूपदिषक्षया मूत्युनेव मेरिता जवनि- केपस्ारण चकुः । रतागसस्ते दष्टिमात्रेणेषव च मस्मरुद्धमूवुः | तष्वेकस्त- [३] ` दानीं ततर देषवश्ादसंनिहितोऽवरिष्टोऽमत्‌ । पदन स्वमातरं गोणिकां प्रणम्या- वतारर्त्यं समाप्य तिदिवं गतायां स्वमातरि स्वयमपि खस्वरूपमगमततञ्जटिः। तदेतत्सर्वं म. म. वासदेवशालचिगुरूवरणेः पतञ्जटिचारतं च रामभददौक्ितेरित्थ- भमिधायीत्युपक्रम्थय विस्तरेण निरूपितं तस्य सारांशः रेक्षिपेण मया संग्‌- हीतः । नागोजीमद्ास्तु परतञ्जटिश्वायं गोनर्दे कस्यविद्षेरञ्जठेः संध्या- करणसमये पतित इत्योपित्यं टधुशब्देन्दुरोखरे शकन्ध्वादिषु प्रह्पं वाच्यमिति वातिकविचारपरसङ्ेन पतञ्ञटिरूपसाधनावसरे पाहुः । पतञ्जादि- ५ क @ की श्वाय चखिस्ताब्दातमागेकदातकातपूवमासीदितीतिहाप्षपरमाणज्ञा वदन्ति । -त एते व्याकरणशाखप्वतकाचार्याः पाणिनिकात्यायनपतञ्जदिमुनयः हाम्द्‌ एव ब्रस्लेति शब्द््रह्मवादिनो भवन्ति । स भरेति व्याहरत्‌ । स मुवसु- जत । इत्युपानिषदि स्वस्याः सृष्टेः र्दपरवकत्वाभिधानात्‌ । पाणिनिदृशने माधवाचर्यैरम्युक्तम्‌-जगनिद्‌ानं स्फोरा्यो निरवयवो नित्यः राब्दो ब्रहेवेति हरिणाऽभाणि बस्मकाण्डे- अनादिनिधनं ल्ल शब्दतत्त्वं तदृक्षरम्‌ । विवर्ततेऽ्थभावेन पकरिया जगतो यतः ॥ (वाक्यपदीयम्‌ १।१) इति । आघ्यन्तरहितं शब्दरूपं ब्रह्न । तच्वामिमि्कत्वादक्षरं विकारशून्यम्‌ । तदेव च जगद्पेण भासते । यस्माच्छब्दबह्मणः सकाशाज्जगतो रचना भव- तीति तद््थः। तथा च श्रीरंकरपृञ्यपाद्वददयव्रह्मवादिन एते मुनय इति प्रतीयते । ननु परमार्थता या संषेनिर्विकत्पके केनापि विदेषेण रहितं सामा- नयज्ञानं तदूपा याऽतिटपदार्थानुगता सत्ता सेव षटपटादिसंबधिभेदेन षटत्वप- रलादिजाविषूपा घटपटादिशब्दानामथं इति जातिसमुदेरे प्रतिपादितम्‌ । तथा च षटलतादिकमपरं सामान्यं परमार्थतस्ततो भिं न भवतीति सर्वेषां श. ब्दानां ब्रह्षतच्वं वाच्यं तस्य वाचकश्च स्फोटरूपः शाब्द इति वाच्यवाचक- योर्भेदस्य सकटटोकप्रसिद्धवतवाद्दतापत्तिः । यद्यपि ‹ कथाप्रसङ्केन जनेरुदाहतात्तवामिधानाद्रयथते नताननः › इत्या- दावमिधानश्नवणमात्ेण व्यथाया व्णानाचथाऽनुभावाच्च शब्दा्थयोस्तादा- त्म्यं रम्यते तथाऽप्याध्यासेकं तनतु वास्तविकम्‌ । अध्यासो नामान्य्ा- १५१११ [४]. म्यधर्फवभासः । तदुकम्‌--रब्दाथपत्ययानामितरेतराध्यासात्तंकरः (पा. यौः स्‌. ३। १७ ) गोरिति शब्दो गोरित्य्थो गोरिपि ज्ञानमिति रब्दारथ्ञाना+ नां समानाकारतानुभवात्सकरो विवेकाथरहणम्‌ । वस्तुतस्तेषां भेद एवेत्युक्त्या त्तौ नागोजीमदैलतेषामध्यासमुखकत्यमेव परदारीतम्‌ । पतज्ञरमहाभाष्येऽप्यु- कतम्‌--“ संकेतस्तु पद्पदाथयोरिवरेतराध्यासेरूपः स्मृत्यातको . योऽ गब्द्ः सोऽथो योऽथः स राब्द्‌ः › इति । तादास्यं च तद्धिनतवे सति तद- भेदेन प्रतीयमानम्‌ । एतच मेदामिद्षटितमपि यत. य उ द्भृतपत्वेन विवक्ष्यते त्न स प्रकटितो मवति । ततश्च मेद्स्योद्‌मूतशूपत्वेन विवक्षायां तस्म वाचकः प्रणवः । (पा.यो.सू. १।२९ ) इति वैयधिकरण्येन निर्देशः रुतः । अत एव राहोः हिर इति भेदेन निर्द शः संगच्छते । अमेदस्योद्रूत- वरूपेण विवक्षायाम्‌-' ओमित्येकाक्षरं बज्ञ ‡ इति सामानाधिकरण्येन निरदै- शो दृश्यते । तथा च कथमेते मुनयो द्धैतवादिन इति करपनाऽवकरपत इति वाच्यमिति वेदुच्यते-- आद्रर्तीयस्य श्ब्दृब्रह्लणः स्फोटस्य शब्दार्थोभयसंर्काररूपाषियामिभि- तव्वात्तदुभयोपादानतेन रब्दाथांत्मकस्य सर्वस्य जगदूषकाय॑स्य स्फोटत्र्ञ- रूपत्वात्‌ । उपादानत्वमापि विवर्तवाद्मवरम्ब्य रज्जौ मूजंगवन्मिथ्याभृतस्य जगताऽनादिमिथ्यावमासानिमित्तकखनयेति । ततश्च शब्दाधैयोसतादात्म्यमेव पारमाथकम्‌ । मेदस्तु काल्पनिकत्वात्मापिभाकेक इति तत्वम्‌ । एतदनुरपायेव सर्वदरंनसंग्रहे पाणिभिदवौने माधवावर्थिरक्तम्‌-- अभ्युप- गताद्ितीयत्वनिर्वाहाय वाच्यवाचकयोरापेमागः परदर्दितः-- वाच्या सा सवंशब्दानां शब्दाच्च न प्रथक्ततः | अप्रथक्तवेऽपि संबन्धस्तयोर्जीविात्मनोरिव ॥ ( भनन्दाभममु्वितपुस्तफे प ११६ ) इति । सा बरह्नसत्ता सवंराब्दानां वाच्या । ततो वाचकात्छफाटरूपाच्छब्दाच्चं न. ऽथक्‌ । रज्नूरगादिवदप्रथग्मूतयोः शब्दार्थयो्लण्यध्यस्तत्वेन परमाथ॑तस्तयो- रपथग्मावस्येव छामात्‌ । एवं वाच्यवाचकथोरमेदेऽपि तयोः संबन्ध केव रलनाक्सागपतवे नतु वास्तवः । प्रमाथतस्मेद्‌ एवेत्यर्थः । वतर इृ्छनोः. ( ५] थथा जीकातमपरमासमनेवौस््वाभदेऽपि कत्पनावसाद्बकह्नद्‌ सथां नियम्य निषामकभावः- संन्धक्क्योभासतेः तद्वदिति वदथः । अनेदं बोध्यम्‌-भोतिकादिप्रटये नियतकालं भोमो येषां तादृश्यां सर्व॑पा- णिकर्मण्तमपमोगेन प्रश्षयाष्ठीनभक्तमोम्बसर्वपाणिका माया चेतन ईश्वरे रीयतेः टयथायमयुनःपादुभावफखको नाऽऽत्यन्तिकः । नादादुत्तरं सर्मानुपपत्तेः । ` नापि सर्वथाऽमानम्‌। प्रतिभासमातश्चरीरस्य मिथ्यावस्तुनोऽनवभासे तदभावस्ये- वाऽपत्ते५ कित्वन्तःकरणादीनामविद्यायां सृक्ष्मरक्रिरूपेण वासनाभिः सह काय- प्रवतत्षभावपुवेकं सुप्तवद्वस्थानम्‌ । अविद्यायाश्च ब्रह्मणि । ततश रज्ज॒रगादि- वद्प्रथग्मूतस्याऽऽलमन्यध्यस्तस्या खि खपपश्चस्य दाद्धे बरह्मणि रयो भवति। सचन मृदि घटस्येवानुपरन्धिरूपः कितु रज्ज्वामहेरिव । ततोऽपरिमुक्तप्राणिकर्मफरो- ` पभोगसमयवदेन सिसंक्षवद्यात्‌ “ एकोऽहं बहु स्याम्‌ ? इति भगवतो ` बुद्धि- ` जयते । सेव माथावत्तिरित्युच्यते । ततो जिन्दुरूपमव्यक्तं तरिगुणं जायते । अस्माद्धिन्दोः शब्दनक्षापरनामधेयं व्णादिविशेष्रहितं ज्ञानप्रधानं सुष्ट्युपयो- ग्यवस्थाविदोषरूपं चेतनमिभरं नादमातमृतद्यते । एतज्जगदुषादानं स्फोट~व-परा- दिरब्देव्यवहियते । वदुक्तम्‌- बिन्दोस्तस्माद्धिद्यमानाददरवौऽन्यक्तात्मकोऽभवत्‌ । स एव श्रुतिसंपनं रब्दब्ह्लोति गयिते ॥ इति । एतत्सवै्र व्याप्षमपि प्राणिनां मृखाधारे ज्ञातमर्थं॒विवक्षोः पंस इच्छया जातेन पयलनह्मेण संस्छतपवनेनामिव्यज्यते । षण्णवत्यङ्गुढो देहोच्छायः। तत्राष्टचत्ारिं शद्ध उपरि च परित्यज्य मध्ये मृखाधार इति पाहुः । ततरामिव्यक्तं रब्द्ब्रह्न स्वपतिष्ठतया निष्पन्दं परा वागित्युच्यते । एतदेव शब्दृब्रह्मा्थमावेन विवतैते । अविद्यामिभितत्वेन तत्वाद्‌- प्रच्युतमेकं मेदानुकारेणासत्थानेकरूपतां प्रतिभास्यति । यथा रज्जुः ल्द्टितैव सती मायया सपीकारेण परविमासते तदत्‌ । एवं चाऽऽरम्भवाद्‌- प्रिणामवादौ परित्यज्य विवर्तवादाभ्रयणाद्दरेतवादिनो व्याकरणशाखपवर्वका- चार्या इति सप रमणीयम्‌ । विस्तरस्त्व्र खषुमेऽज॒षा्यां. सदीकमुग्रितपुस्तके १७५-१७७ पृष्ठेषु व्रष्टव्यः । निरुक्तमाष्ये पष्ठाध्यायस्थवतुथपादारुम्य सष- माभ्यायसमापिपयंन्तमङ्गमपिकारसच्वातद्रतं भाष्यमङ्कनाधिकारभाष्यमिति व्यव- [६] . हियते । तदुपरि रेएच्धु्टरुता व्या्या भाष्यप्रदीप इति केयर इति चोष्यते । कैयटोपरि भटनागेशरवा बिवरणपरपयौया भाष्यप्रदीपोदृधयोतनान्नी दीका #प ल्यं विवृण्वती प्रखरविरोधपरिहारेण ` राखार्थानिशधिन्वती भाष्यस्थग हस्तिदान्तन्धकांरायन्ती सर्वाक्छष्टतवेन चकास साऽप्यभ्र निवेशिता । पेयमिदानीं सुदुखंमा संजाता । नेतावेदेव कितु क्रापि मृदधिेत्यपि न कण॑पथ- भारोहुवि । अवोऽ दृरदेशे मुब्रितस्यापि सकेयटाङ्गधिकारमाष्यस्य मुदणे स्थेयान्पयलनोऽङ्गीरतः संस्थाकार्यनिीहकेः। तदेवं वेदप्रथीमिवातिगम्भीरा ्न्थवयीं संशोधयितुमंम मतिमान्धादुनुपस्थितेभ्रान्ेः पुरुषधमताद्वा ीठकयो- जकानवधानादा यानि स्थठे स्थरे स्वदखितानि तत्मदशनेन मामनुगरृहन्तु दया- खवः पण्डिताः । येन द्वितीयावृत्तौ ततरिमाजैनाय पयतिष्य इति सविनयं तंमा श्रीसच्चिदानन्द्चरणयोः समर्पयति त्िदटमिव विवरणकेयटसेवलिता- इगाधिकारभाष्यस्य प्रथम मागम्‌- ~ पण्यपत्तने (अ दके १८६० ज्ये 9 शु० १५ मार्‌ ह राकरश्षी भानुवासरे. भारद्राजः। ॐ तत्सद्रह्मणे नमः। उदृद्योतसमलेहृतप्रदीपसम॒द्धासित ( तताद्धगाधिकारः ) । अङ्गस्य ॥&।४।१॥ आ कृतोऽयमाधेकारः । आ सप्तमाध्यायपरिसमापेरङ्गाधिकारः । यद्या सप्तमाध्यायपरिसमापेरङ्गधिकारो गुणो यङ्दुकोः [७. ४. ८२] इति यङ्टुग््रहणं कव्यम्‌ । पागम्यासविकरेभ्यः+- पुनरङ्गनाधेकारे सति पत्य- यरक्षणेन> सिद्धम्‌ । अस्तु तहिं प्रागभ्यासविकारेभ्योऽङ्कगधिकारः । यदि प्रागभ्यासविकारेभ्योऽङ्कगधिकारो ववश्च> वकारस्य संप्रसारणं प्रामोति । आ स॒प्रमाध्यायपरिसमापेः पुनरङ्गगधिकारे सत्युरदत्वस्य स्थानिवद्धावान संपसा- रणे संपसारणम्‌ [ ६. १.-३७ ] इति प्रतिषेधः सिद्धो भवति । स पर०-अङ्कस्य। आ कुत इति ! अवधिविरेषनिश्वये प्रमाणमहष्टवा एच्छति । इतरो वबश्चेत्यादि- सिद्धं प्रयोजनमभिसंधायाऽऽह- आ, सप्तमाध्यायपारिसमाप्तेरिति । इतरो.ऽस्मिन्पक्ष गौरवमुद्धावथितुमाह--यष्ि . तद्दीति । न टमताङ्गस्येत्यनेनाङ्काधिकारविहिते कर्ये प्रतिषिध्यमान इति भावः । न लुमता तस्मिन्निति पाठे तुभयथा दोषप्रसङ्काल्टग्यहणं कर्तव्यमेव । उरदत्वस्येति । वश्वटिंटि दिवचने करते रेफस्य संप्रसारणं च प्राप्ति हलादिःशेषेण निवर्तिश्च । तच हरादिशेषात्संप्रसारणं विप्रतिषेधेनेति पूर्वविप्रतिषेधादुभ- येषां गरहणाद्वा संप्रसारणम्‌ । उर्दत्वम्‌ । तस्याङ्ाधिकारं विधीयमानस्याङ्कन प्रत्ययस्या<< ्षेपात्परनिभितचत्वात्स्थानिवद्धावान्न संप्रसारणे संप्रसारण्मिति वकारस्य संप्रसारणनि- षेधः. सिध्यति । प्रागभ्यासविकारभ्यस्त्वङ्ाधिकार उरदृत्वध्यापरनिमित्तत्वात्स्थानिवद्धा- वाप्रसङ्गः । तत्र यदा प्रतिषेधवचनात्परस्य तावयणः संप्रसारणं क्रियते पूर्वस्य -तु प्राप्त उ०~-अङ्कनस्य ! नन प्रत्यय इत्यायाधेकारेषु विचारमकरत्वेह विचारकरणे बीजमाह-अव- धीति । अन्यत्र ठक्ष्यसिद्ध्यादिनाऽवधिनिर्णय इह तु न तथा प्रपाणमुत्पर्याम इति प्रश्न इत्यादायः । गौरवमिति । ठक्ष्यसिद्धिरूपप्रयोजनसचवेऽपीत्यर्थः । करियते न्यास एवेति -वक्ष्यमाणपर्हिरस्याऽऽकयमन्रैव दृशयति-न दुमता तस्मि्लिति । उभयथा पक्चदयेऽपीत्यर्थः । उभयेषां भरहण्धेति । अनुब््येव सिद उभयेषां ग्रहणं पुनविधान- दारा हठादिशेषवाधकापित्यथः । अङ्गेन परत्ययस्याऽऽत्तेपारेति । अङ्गसंज्ञानिमित्त- ` कस्यास्य तद्द्वारा परनिमित्तकत्वात्स्थानिवक्छमिति भावः । परतिशेधवचनादिति । यदि क रवस्य प्रथमं संप्रसारणं स्यात्तदा निर्व्तप्रतिषेधायोगात्प्रतिषेथवचनमनर्थकं स्यादित्यर्थः । कि १,१.६३. + ०.४.०८. ३१.१.६२ ६. १, १७७ ४.६६; १,१,५१॥ ॥, 1 ६०. १, १, ५५.५४ । । ४ उदयोतसमलछ्तप्रदीपसमुद्धासिते- वेदानीमपरिहार मवति । यततदुक्तमङ्गान्यताच्च सिद्धमिति । अस्त त्ख तमाभ्यायपरिसमापिरङ्गाधिकारः । नमु बोक्तं गुणो यङ्ुकोरिति यङ्टग्म- हणे करैभ्यमिति । शयते न्यास एव । | कि पनरियं स्थानषष्ठी । अङ्गस्य स्थान इति । एवं भवितुमहति+ । अङ्गस्येति स्थानषष्ठी चेतञ्चम्यन्तस्य चाधकारः ॥ १ ॥ अङ्गस्येति स्थानषष्ठी चेसश्चम्यन्तस्य चाधकारः केतव्यः । अङ्खगदित्यपि वक्तम्यम्‌ ¦ अनुच्यमाने तो मिस दस्भवतीत्यत हति पशवम्यङ्गस्यति स्या- सषष्ठी तत्राक्षक्यं विविमक्तिकवादत इति प्श्वम्थाऽङ्गः विरेषायतुम्‌> । तच ध०-सप्रसारणं संप्रसारणे परतः प्रतिषिध्यते तदैतदुदाहरणम्‌ । यदा तु संप्रसंरणमाविनि यणि परतः पर्स्य सप्रसारणप्रतिषेध इति पक्षः समाश्रीयते तदा वक्ति सिद्धमेवेत्य प्रयोजनम॒रदच््वेऽङ्गधिकारस्य । अङ्गान्यत्वाच्च सिद्धमिति । सन्वहघुानं चङ्पर इत्य- त्रामीमपदित्यादौ सन्वद्धावादभ्यासलोपः प्राप्रोति इति चोदिते परिहारः । अङ्गान्य त्वच सिद्धमिति ) सन्यद्धानां मीमादीनामभ्यासलोप इत्युच्यत एतान्यङ्गान्तसणात्य- भ्यासलोपाभावः । सति चाभ्यासविकारेऽङ्गाथिकारेऽय परिहार. उपपयते नान्यथा । एष तु परिहारस्तत्रैव दूषयिष्यत इह तु सिद्धवदुपन्बरतः । कि पनारोते । यदाऽद्गस्येति राब्दस्वरूपमनपेश्चितार्भमधिकेयते तदा षष्ठी स्थानेयोगेत्यस्याः परिभाषाया उपस्थानं नास्ति । अनेकसंबन्धसंभवे संबन्धविरेषप्रतिपादनफठत्वात्तस्याः परिभाषायाः । यदा ॒त्व- थौधिकारपक्षस्तदा परिभाषोपस्थानमिति द्रैतसमवात्मश्नः । आचार्यदे्तीयः पसिमिषाः श्रयेणा<ऽह- एवं भवितमर्हतीति । चोदक आह-अङ्कस्येति । स्थानषध्ची चेदिति । वराब्दात्पयम्तस्य चेति विज्ञेयम्‌ । तजारशक्यं विविभाक्तेकत्वादिति । ननु चात इति सबन्धाददस्येत्यस्य विभक्तेविपरिणामो भविष्यति । यथोचानि देवदत्तस्य गहा- उ०~यद्ा लिति । तच करते संप्रसारणादो निषेधसमर्थ्यात्पुनः संप्रसारणं नेति भावः । भाष्ये दूषणान्तःमाद--स चेदानीमिति । प्रगभ्यासविकरिभ्योऽ्ापिकारे सति स वक्ष्यमा- णोऽपरिहार भवतीत्यथः । अङ्ान्तरा्णीति । ण्यन्तत्वादिति भावः । सिद्धवदिति । । तस्योक्तिसंभव पिं न स्यादिति अनोच्यत इति भावः । नन्वत्र शास्रे पसिमिषोपस्थि- तेनियतत्वाण्कि पनरिति प्रश्नानपपत्तित आह--यदाङ्कस्येति । तत्र शब्दाधिकारे तत्र ततोपस्थितस्य यत्र यद्रज्ञा्थयोग्यता त्र ताद्शार्थकतवं भविष्यति । अर्थाधिकारे तु एरिभाषापस्थित्या तदृथकस्य यत्रान्वययोग्यत्वाभावस्तय्र तद्‌नपस्थितिरेव स्यात्तत्र कस्य क्षस्य अहणमिति प्र्नोपपरिरितयर्थः । चदाव्वारिति । पर्यम्यन्तस्य चेति चराव्वा- दित्यथः । विपरिणाम इति । एनमित्यस्य विशेषापेक्षायां देवदत्तमिति प्रतीतेरिति भावः क ७, द. र. + १, १.८०.३६९५ १९. भ, ६ पा, ४ भा.१] पातञ्जटव्याकररणमहाभाष्यऽङ्गगाधिकारः। ६ को दोषः । अकारात्परस्य भिस्मात्स्येस्भायो भवतीतीहापि प्रसज्येत । बाह्म णमिस्सा ओद्नभिस्सरेति । अवयवषष्ठ्यादीनां चाप्रासाद्धेः ॥ २॥ अवयवषष्ट्यादयश्च न सिध्यन्ति । तत्र को दोषः । शास इदङ्हरोः [ ६. ४. १४ ] इति शासेश्चान्त्यस्य स्थादुपधामास्य च । ऊदुपधाया गोहः ` [ ६. ४. ८९] इति गोहेश्यान्त्यस्य स्यादुपधमात्रस्य च । ¦ सिद्धं तु परस्परं प्रत्यङ्गग्रत्ययसंज्ञाभावात्‌ ॥ ६ ॥ 1 त प्र०-ण्यामन्त्रयस्वेनमिति । उच्यते । सर्वनामपरामर्ादुत्र हिपरिणामः। इह तु नान्तरीयकमु- तराथत्वादद्गस्येव्यस्योपस्थानं स्यादिति कुतो विभक्तिविपरिणामः । ययेवं विरेष्या- संनिधानादकारान्तादिति कथं॑तदन्तविधिः । नेदमद्सोरकोरिति प्रतिषधात्सप्त्मीरो- ण्डैसित्यादेर्वा ज्ञापकात्तदन्तविधिभीविष्यति । कन्विदकारात्परस्योत पाठः । भिःसाभि- सटाशब्दावोदनताद्िकारयोर्वाचकौ । अवयदष्-यादीनामिति । आदिब्दो निमिन्तषरठीपस्मिहार्थः । ठस्येक इत्यत्राटगस्य निमित्तं यष्ठरतस्यक इत्याश्रीयते । ननु च षष्ठीस्थानेयोगेत्यत्रैव विचारितं तरिकमर्थं पुनर्विचार्यते । ऊदुपधाया गोह इत्यन गोह इत्येषा स्थानषष्ठी स्यादित्येवं तत्र विचारितम्‌ । इह त्वङगस्येत्यस्यां स्थानषष्ठयां विन्ञायमानायां तत्सामानाधिकरण्याद्रोह इत्यपि स्थानषष्टी स्यादिति विचार्यते । ततश्च स्थानषष्ठया अन्त्येऽव्युपसंहारादुपधाग्रहणाच गोहोऽन्त्यस्योच्वमुच्येत, उपधा- माच्रस्य च । आगरं तावच्चोदयं परिदर्तुमाह- सिद्धं स्विति । प्रत्ययोत्पत्तौ प्रकुतेर्नि- उ०-संबन्धानुपपत्निधिभक्तेविपरिणामे प्रमाणं स्यादत आह-इह त्विति । तथा चात्र संबन्ध एव नेति न तदनुपपत्तिः प्रमाणमिति भावः । भाष्येऽकारान्तात्परस्येति पाठमाश्चित्य शाङ्कते--ययेवामिति । अङ्स्येत्यस्य संबन्धाभाव इत्यर्थः । नेदमदसोरिति । भिसाऽऽक्षिप्तप्रकतिविरोषणत्वेन तदन्तविधाविदं ज्ञापकम्‌ । ययपीद्रूपलोपे अ-भिित्यत्र तदन्तविध्यभावेऽपि प्राप्तैः प्रतिषेध उपपव्यते तथाऽप्यद्सः स ज्ञापकः, अकोरिति प्रति- षेधश्रोति भावः । पेस्विधायकं तु विष्णुवाचकाशब्दादर्थवतो भिस रेस्विधानेन चरि- तार्थमित्यमिमानः । तद॒न्तविध्यभावेऽपि अकारात्परत्वेनेदं सर्वमुपपननं वर्णग्रहणे नार्थ्‌- वत्परिभाषा प्रकरत्याक्षेपे च न मानमित्याशयेनाऽह--क्रचिदकारात्परस्येति । ओद्‌- नतद्धिकारयोरिति । दग्धोदनो हि भिःसटा । भिःसा खी भक्तमन्धोऽननं, भिःसटा-दग्धि- केति कोरादिति भावः । अङ्कस्य निमित्तमिति । अन्यथा कर्मठेऽतिप्रसङ्कः स्यादिति भावः । अतो भिस इत्यतोऽस्य को विरोष इति चिन्त्यम्‌ । तस्मादादिशब्दस्याऽश्रय- ` वांचितया तदाश्रयाणां कार्याणामप्रतिपात्तस्त्यर्थं उचितः । स्थानपष्ठी स्यादिति .। षष्ठी स्थानेयोगेति नियमादिति भावः । अङ्कप्रत्ययसंज्ञयोः परस्परपेक्चत्वं कथमत आह~ अत्ययोत्पत्ताविति । प्रत्ययसंज्ञाविशिष्टस्योत्पत्तावित्यर्थः । संज्ञिनोनिमित्तत्वेन च सृ्ञ" षि ४ उयोतसमलंकृतप्रदीपसमुद्धासिते- सिद्धमेतत्‌ । कथम्‌ । परस्परं परतयङ्खपत्यय्ेत्ने भवतः । अङ्कनं एति प्रत्ययसंज्ञा प्रत्ययसंज्ञा परतङ्गंज्ञा । किमतो यतरस्परं पत्यङ्खपत्ययसेङग भवतः | संबन्धषष्ठीनिरदैरश्च ॥ ४॥ प्र०-मित्तत्वेनाऽऽश्रयणात्मकरुतिमन्तरेण प्रत्ययो नास्ति प्रत्यये परतोऽदगसंन्ञाविधानात्पत्य- यानपेक्षमङ्र नास्ति । ततरान्यतरस्मिन्नुपादीयमानेऽग्यभिचारादितरस्याऽक्षेप इत्यर्थः । इतरस्तु सत्यपि परस्पराक्षेपे स्थानष््ठयां सत्यां संबन्धान्तरस्य विनाशं मत्वाऽऽह-- किमत इति । संबन्धषष्ठानिरदैरश्चेति । अयं भावः । प्रतिसू्रमङ्गस्येत्यस्य राब्द्रू- पस्योपस्थाने यत्र वििष्टसंबन्धो ` निमित्तनिमित्तिमावादिकः संभवति तत्र परिभाषा- या उपस्थानाभावः । यत्रानेकसँबन्धसंभवस्तज संबन्धान्तरव्यवच्छेदफङायाः परिभाषाया उपस्थानम्‌ । तत्र संबन्धसामान्येऽना्रितविरैषेऽङ्गस्येति षष्ठी न तु स्थान्यादेशसेबन्ध एवेत्मयमर्थः संबन्धषदीनिर्रशवेति । अधिकारस्य पारा्याद्वक्यमाणानेकसवन्ध्यनु- उ०-योनिमिततत्वं भगवतेक्तम्‌ । ननु परस्परपेक्षत्वोपपादनस्य कं उपयोगस्तत्ाऽऽह-- तजनान्यतरस्मिन्निति । यथाऽयेवाङ्धनिमित्तस्य भिस इत्यक्त्या तस्य प्रत्ययत्वे कबन्धे तेन मातिपदिकरूपरकृत्यक्षेपः । आक्षफशच प्रातिपदिकात्परस्य भिस॒इति वावयैकदेशत्वा- पुमानम्‌ । भिस इत्यस्य यस्माद्विहितस्तदादेस्यस्य योग्यतया प्चम्यन्तस्य वा एतद्‌- थंमेवात्र स्थाने भाष्ये परस्पर प्रतीलयक्तम्‌ । अन्यथा प्रत्ययसंज्ञा ्त्यङ्शेत्येवाङ्स्ये- त्यस्य संबन्धपषष्ठीतवोपपत्त तदनुपयोगः स्पष्ट एव । तात्रङ्भनिमित्तस्येत्यस्याभावे बाह्य णभिस्सेत्यतरातिप्रसदगः । प्रातिपदिकात्परस्येत्यस्याभावे तद्न्तविभ्यलाभः । विभक्ति विपरिणामेनाडगात्परस्येत्यर्थेऽपि ब्ाह्मणभिःसेत्यत्रातिप्रसद्गः । प्रत्ययलक्षणेन बाह्मणे- त्यस्याङगत्वात्‌ । प्रत्यासत्ति्तु दुर्ञेयत्य॒भयोपादानम्‌ । किंच भिसः प्रत्ययस्यैव ग्रहण- मित्यत्र न मानमिति प्त्यास्तिरतिर्ेयेति भावः । वर्तुतोऽदन्तादित्यस्य न फटमि- त्यक्षेपोऽन् व्यर्थः । परस्परं प्रतीतिस्वरूपकथनमेव दषटन्तार्थमित्याहुः । परास्पराक्षेवे तत्म- योजक निमित्तनिमित्तिमवि इत्यर्थः । विनाशः अप्रतीतिः । किमत इत्यादेरत्तरं माष्ये- सवन्धषष्ठीनिर्देराशेति । संबन्धसामान्ये या षष्ठी तदन्तस्य राब्दस्यायं निर्देश इति वा्तिकाथं इत्यमिग्रत्याऽऽह--अयंभाव इति । यथाश्रुते तु सर्वस्याः षष्ठयाः संबन्धषष्ठी- तवादुनुपपत्तः स्प्ेव । यत्र विरिषटेति । अतो भिस एस्‌, युवोरनाकावित्यादौ निमि. तानमत्तमावः । ऊडुपधाया इत्यादाववयवावयविभाव एवेति । तजानियमाभावानियमा- ्पर्मिषाया अनुपस्थितिरत्यर्थः । अयमथः संवन्धषष्ठीनिदराश्धेति । संवन्धष्ट- शीनिदरेश्त्यप्यायमर्थं इत्यन्वयः । कचितु तथैव पाठः । नन्वथाधिकारपक्षे षषठीस्थान ` इति परिभिषणातस्थानसंबन्ध एव पष्ठी युक्तेत्यत आह--अधिकारस्येति । एवं चाधि- कारपरिभाषयोः पाराध्यदगृणत्वेन परस्परमसंबन्धात्परिभाषा नोपतिष्ठते हत्यर्थः । नन्वेवं भ. ६ पा, ४ आ. १] पातञ्जलव्याकरणमहाभष्येऽङ्गाधिकारः। ५ @> कत संबन्धषष्टीैद्‌ शथायं छतो मवति । अङ्कस्य यो भिस्दाब्द इति । किंचा- ङस्य भिस्छब्द्‌ः । निमित्तम्‌ । यस्मिनङ्कमित्येतद्भवति -। कसिमथेतद्रदति । प्रत्यये । एवमप्यवथवषष्ठयादयोऽषिरोषिता भवन्ति । अवयवषष्टदयादयोऽपि संबन्ध एवं । एवमपि स्थानमार्षद्योरषतं भवति । स्थानमपि संबन्ध एव । एवमपि न ज्ञायते कर स्थानषष्ठी क्र विशेषणषष्ठीति । यत्र षष्ट्न्ययोगे नापे- क्षते सा स्थानषष्ठी । यत्र हयन्ययोगमपेक्षते सा विशेषणपषष्ठी । | कानि पुनरङ्गधिकारस्य प्रयोजनानि- प्रग्रहाय संबन्धसामान्यमुपादाय प्रवृत्ता षष्ठी प्रतियोगमुपतिष्ठमाना यथासंभवं संबन्धवि- विशेषफलोपतिष्ठते । इह तु प्रतियोग्यनुपादानादपर्याप्ता विेषमवगमयितुम्‌ । ततो यथा दवदत्तस्येति संबन्धमाच्राश्रयेणोपात्ता षष्ठी पुत्रः पाणिः कम्बल इत्येवमादिमिरविंजा- तीयः संबन्धिभिः संबध्यमाना विकशेषावगतिनिपित्ततां यात्येवमडगस्येत्यपि । तत्र दाब्दृस्वरूपं वाऽधिक्रियतामर्थो वा॒संबन्धमात्ररक्षणः। उभयथा दोषाभावात्‌ । तत्रा- दगस्य भिसा संबन्धान्तरं न संभवतीति भिसा निमित्तनिमितिभावः समाश्रीयत इति ब्राह्मणभिस्सादावतिप्रसङयाभावः । इतरो यथोक्तमर्थमप्रतिपय- निमित्तनिमित्तिभाव एव संब- न्धेऽङ्गस्येति ष्ष्ठीत्यनेनोक्तमिति मत्वा पृच्छति--एवमीति । इतरः पृवोक्तनाभि- प्रयेणाऽऽह--अर्वयवषष्ट्ादय इति । स्थानसंबन्धः सर्वथा परियक्त इात मत्वाऽऽ- ह-- एवमपीति । स्थानमपि संबन्ध एवेति । संबन्धनिमित्ततवात्संबन्ध इत्यर्थः । यत्र षष्ठीति । सामथ्यांदिषयविभागोऽवातिष्ठत इत्यर्थः । ऊदुपधाया गोह इत्यवयवस्यो- पादानादङ्गस्य गोह इ्युपधापेक्षाऽवयवषष्ठी संपयते । अतो भिस एेसित्यादौ तु निमित्तषष्ठी । संबन्धविशेषावधारणहेत्वभवे तु स्थानषर्ठीत्यथः । कानि पुनरिति ! अर्थव- उ०-संबन्धसामान्यार्था षष्ठी कथमुत्तरत्र विरोषमुपस्थापयेदत आह-- वक्ष्यमाणेति । सामा- न्यशब्द्स्यापि योग्यतावद्ाक्षणया वा तत्र तन्न विोषोपस्थापकत्वामेति भावः। ननु यथोत्तरत्र विषे पर्यवसानं तथेहापि स्यादत आह-इ त्विति । ननूक्तन न्यायेनाव- यवषष्ठयादीनामपि सिद्धत्वादेवमषीत्यादिप्रर्नासडणतिरत आह--इतर इति । भष्ये- अविरोषिता इति । असंगरहीता इत्यर्थः । भाष्येऽवयवषश्यादयोऽपि संबन्धे एव जायन्त इत्यर्थः । यद्वा तद्वाच्यावयवत्वादयोऽपि संबन्धेऽन्त्मूता इत्यर्थः । स्थानसंबन्धः सर्व- थेति । संबन्धद्रयमेवानेन गृहीतामिति भावः । ननु प्रसङगोऽथों वा स्थानं तननिरूपितो हि संबन्धो नतु `तदेव संबन्धोऽत आह-- संबन्धनिमित्तत्वाष्िति । संबन्धिनौ हि संबन्धस्य निमित्तं ॒निमित्तनिमित्तिनोरभेदोपचारवेवपुक्तिरित्यथः । संबन्धविहोषेति । यथा हन्तेर्ज इत्यादो । अन्यं योगं नापेक्षत इति भाष्यस्य स्थानातिरिक्तसंबन्धिनं नपेश्चतं इत्यर्थः। ` अन्ययोगसंबन्धमिति पाठे अन्यसंबन्धिनिरूपितं संबन्धमपेक्षत इत्यर्थः । ययपि .स्थानषषट्यपि ` ॐ<९।त९१८८६५१५९। १९ युदीसत अद्ाधिकारस्य प्रयोजनं संप्रसारणदीषत्वे ॥ ५॥ हट उत्तरस्य संप्रसौरणस्य दीर्घो मवति । हृतः जीनः संवीतः शूनः । अङ्न्समेति किमधैम्‌ । निरतम्‌ दुरुतम्‌ । | नाम्मनोश्च ॥ & ॥ , नाम्समोश्च दीयते प्रयोजनम्‌ । नामि दीरपो मवति+ । अग्नीनाम्‌ वायू- नाम्‌ । अङ्कस्येति किमर्थम्‌ । कमिण प्य 1 पामनां प्य । सनि दीर्घो भवति । चिचीषति तृष्षति । अङ्खस्येति किमथेम्‌ । दधि सनोति । मधु सुनोति । . लिङ्न्धेत्वे ॥ ७ ॥ टित). प्रयोजनम्‌ । ग्ठेयात्‌ म्ठेयात्‌ । अङ्कस्येति किमर्थम्‌ । निया- यात्‌ निवायात्‌ । अतो भिस एेस्तवे ॥ ८ ॥ अके भिस पस्दे++ प्रयोजनम्‌ । वृषः शृकषः । अङ्गस्येति किमर्थम्‌ । ` श्रस्रणमिस्सा ओदनमिस्सटा । प्र०-दृगहणप्रत्ययगरहणाभ्यां सर्वस्येष्टस्य सिद्धिं मत्वा प्रश्रः । संप्रसारणदीधेत्य इति । दल इत्यत्रादगस्येत्यस्यानुवृत्तस्याऽवरच्याऽद्गस्थेव्यनेन हच्विशेप्यते संप्रसारणेन चाड्गं विरी- ध्यत इति तद्न्तविपिर्भवतीत्ययमर्थो भवति--अडगावयवाद्धलो यटुत्तरं संप्रसारणं तदन्तस्यादगस्य दीर्घो भवतीति । हूत इति । दवेजः क्तः । जीन इति । ज्या वयो- हानौ । ग्रहिज्यादिसूत्रेण संप्रसारणम्‌ । त्वादिभ्य इति निष्ठातकारस्य नत्वम्‌ । संवीत इति । व्येन्च संवरणे । क्तः । यजादित्वात्संप्रसारणम्‌ । संप्रसारणान्ताङ्गग्रहणादिद्ध इत्यादौ दीर्घाभावः । निरतमिति । वेञो निरुपसृष्टस्य निष्ठायां संप्रसारणम्‌ । क्रिमिणा- मिति । क्रिमयोऽप्यां सन्तीति पामादत्वान्नपरव्ययः । रापूप्रत्ययः । द्वितीयैकवचनम्‌ । , द्यक्षणिकत्वादस्य न भवतीति चेन्न । प्रतिपदोक्तस्य नामोऽभावात्पषीबहुवचनस्यापि नुटि करते लाक्षणिकमेव नामिति रूपम्‌ । इधि सनोतीति । सानुबन्धोऽयं धातुरिति चेत्‌ । प्रत्ययोऽपि नकारेत्संज्ञकत्वात्सानुबन्धकः । धातोश्वाव्यभिचारी नकार इति त्येव ग्रहणप्र- उ०-विशेषणषष्ठयेव तथाऽपि ब्राह्मणवसिष्ठन्यायेन निर्दराः । हठ इत्यत्राङगस्येत्यस्य दवेधोपकारं र्रयति--दट इत्यत्रेति । आव्रत्तिफटं दरशयति- विद्ध इत्यादाविति । करिमयोऽस्या- मिति । क्रिमिरशब्द्स्य नप्रत्ययपेक्षयाऽङ्गत्वेऽपि नामरनिरूपिताद्गतवाभावाद्रर्घाभाव इत्यथः । सानुबन्धक इति । षणु दान इत्युकारानुबन्धत्वात्‌ । ननु येनानुबन्धेन सानु- बन्धत्वं तदूनुञ्वारण एव निरनुबन्धकपरिभाषाप्वृत्तिसित्यति आह-धातोश्चेति। अडगा- धिकाराभावे द्धि सिनोति, इत्यादावेव स्यान्नतु चिचीषतीत्यादाविति भाष्याराय -इतिं + ६ र ९ न ६ 8 ३ 4 ५५, २९ १०९. त ६, 2 १६ ९६. र्ट ६८. न ४. १, ९ ॥ [1 न मह ~ ञे. ६ पां. ४ अ. १] पातञ्जलव्याकरणमहामाष्येऽङ्गनाषिकारः। ७ लडमदिष्वडाटो ॥ ९ ॥ ुडादिष्वडारो* प्रयोजनम्‌ । अकार्षीत्‌ एेदिष्ट । अङ्गस्येति किमर्थम्‌ । पराकरोत्‌ उपेहिषट । इयङ्षडन्युष्मदस्मत्तातडममिनृडनेमु्चहस्वयिदीर्घमि- तत्वानि ॥ १० ॥ | इयदङु्थडौ+ प्रयोजनम्‌ । भिथौ भियः । भुवो भुवः । अङ्खनसयेति किभ- थम्‌ । श्यथेम्‌ भ्वरथम्‌ । युष्मदस्मदोः पयोजनम्‌ । साम अकम्‌ [ ७. १, ३३ ] युष्माकम्‌ अस्माकम्‌ । अङ्घस्थेति किमर्थम्‌ । युष्मत्साम । अस्मत्साम । कः (क तातङ्‌ >< पथोजनम्‌ । जीवताद्गवान्‌ । अङ्कमस्येति किमथेम्‌ । एच हि ताव- तवम्‌ । जल्प तु तावचम्‌ । आभि नुर्‌ ~पयोजनम्‌ । कुमारीणाम्‌ किशो- की 2 । (क| णाम्‌ । अङ्कस्येति किमथेम्‌ । कुमारी आमिवयाह । किशोरी आमित्याह । अनि मुक्‌ [ ७. २, ८२ ] प्रयोजनम्‌ । पचमानः यजमानः । अङ्कन्स्येति किमर्थम्‌ । प्राणः । के हसः *पयोजनम्‌ । किरोरिका कृमारिका । अङ्ख- स्येति किमथम्‌ । कृमारीं कायति कृमारीकः । यि दीषंः++ प्रयोजनम्‌ | -- = =-= ~~ ^ ----~= ~~~ ~> जा ७४ प्र॑०-सङ्गः । पच हि इति । हित्‌ निपातो । तत्राऽऽशिषि कटो हेरन्यतरस्यां तातङ्विधाना- तक्ष तदभावादते हरिति हे्ईकि- कृते निपातयोरपि त॒द्योः प्रतिन्यक्तिं टक्षणप्रवृत्तौ अभावो- पक्रमेऽपि तातद्प्रपङ्णः। तथा चोच्यते-विभाषिताः प्रयोजयन्ति द्रोग्धा द्रोग्धा द्रोदा दोढेति। पाण इति । प्रपूर्वस्यानितेर्षभि वृद्धौ च कृतायां प्र आन इति स्थिते मरकप्रसङ्णः सार्ब- धातुकाधिकरेऽनपेकष्यमाणे । . ननु धातुपसगये।रकदेशेनान्तरङ्गत्वादभाव्यं न त बृद्ध्या । नैतदस्ति । वाणदिद्णस्य बरीयस्त्वात्‌ । तथा च प्रत्यय इत्यादौ सवर्णदीर्घत्वाभावः ~ अन्र तु छाक्षणिकत्वेनापि युक्निरासो वक्तं राक्यते । छमार्केति । अत्पादाबर्थे प्रागि- ॐ०-भावः.। अइगाधिकर तु सनि परेऽङ्गस्य दीर्घं इत्यर्थे प्रत्यासत्त्या सन्प्रत्ययतस्येव तिर. पिताङ्गस्येव च ग्रहणान्न दष इति बोध्य्‌ । नन्वेकश्या आक्रृतेरिति न्यायादभावोपकमे कथं तद्धवोऽत आह--अमावोपक्रमेऽपीति । तिङज्यक्तिविषयेऽभावोपकरमेऽपि निपातकः षये तदभावात्तत्रसङग इति भावः । किच. सार्थकनिकमिषये एषेष न्यायः । नचाभवोऽवा- नित्यर्थं॑हष्टान्तव्याजेनाऽऽह--त्तथा चेति । सवस्य दवे - इत्यत पूर्वन सिद्धीयम्टितेः इत्यस्य प्रयोजनवेनेतद्धगवता वध्यते । तथ हि तदभविं घत्वाकभ्यः पु दिवे दोग्धा द्रोढे- त्येव स्यदित्यपदितम्‌ । तचैतन्न्याय्य सर्वतिकतवाङ्गीकरि विरुध्येत । मम तु षढयो- रनर्थकत्वान्न तद्विषये एतन्न्यायप्रशत्तिरिति न दष इति भावः । सर्वेघातुकाधिकार इति । रुदादिभ्यः सार्वधतुक इत्यतः। बाण ङ ङ्गस्थेति। असपानक रप्रात्तिकेऽपि तन्न्यायप्बृततिः। यत्र तु नेष्ट तत्रानित्यतमाश्रयणीयतिति भावः। अत एवे प्रत्यय इत्यत्र सवर्णदीर्घ बाधित्वा गुणः । सदकत्पूवं इति सूजभाष्योक्तदत्या तु राङ्फेवेयं निर्दला । लाक्षणिकत्वेना्ीति ॥ ४, १६, ई. ^$}. ५१९. १) „ द, ७९ २६५. १, ५. ¬+अ, १, ५४, १५, $. १ ३.1५. ^ २.५५ ८ उय्ीतसमल्टतप्रदीपसम्‌ दासिते- चीयते स्तयते । अङ्गस्येति किमथम्‌ । दधियानम्‌ मधुयानम्‌ । मि ततं“ प्रयोजनम्‌ । अद्भिः अद्धयः । अङ्गस्येति किमर्थम्‌ । अब्मारः अन्भक्षः । नैतानि सन्ति प्रयोजनानि ¡ कथम्‌- अर्थवदूय्रहणप्रत्ययय्रहणाभ्यां सिद्धम्‌ ॥ ११ ॥ अथंवदृमहंण पत्ययग्रहणाम्यामेवेतानि सिद्धानि । क्चिद्थवद्ग्रहणे "नानथं- कस्पेत्येवे भविष्यति कचित्पत्ययाप्रत्यययोग्रहृणे प्रत्ययस्थेव ग्रहणं भवतीति । अथवा प्रत्यय इति .प्ररुत्याङ्ककार्यमध्येष्ये । यदि प्रत्ययः इति प्ररुत्याङ्गगका- येमधीषे प्राकरोत्‌ उ्पहिष्ट उपस्गाप्पूवमडाटे पाप्नुतः । सिद्धं तु प्रत्यययहृणे प्र०-चात्कः । कुमारीक इति! अत्रापि छाक्षणिकत्वात्कस्य हृस्वाभावः सिध्यति । क्चिद्थं चदश्रहण इति । अयं परिहारो निरतं विद्ध इत्यादौ संप्रसारणदीर्थत्वे न संभवति । त्र क्रिमिणामित्यत्रनाम्न प्रत्ययो नाप्यथेवान्‌ प्रत्यय्रयाथस्य परस्परानन्वयादिति दीर्घाप्रसङ्गः। कृधि सनोतीति \ सनोप्रत्ययत्वाददीघ(भावः । निर्यायादित्यादौ संयोगादेरानर्थक्यादेत्वा- भावः ! अडेोस्तु नायं परिहारः \ ब्राह्मणभिस्सित्यादौ मिसोऽप्रत्ययत्वादानर्थक्याचैसोऽ प्रसङ्गः । इयडवडस्तु नायं परिहारः । व्णग्रहणेषु परिभाषाद्वयस्यानुपस्थानायथेको यण- चीति दध्याशयतीत्यादावप्रत्ययऽप्यनथकेऽप्यचि यणदेशो.भवत्थेव इव्यर्थमिव्यादावियङघङ््‌- प्रसङ्गः । युष्मत्सामेति । साम्नोऽप्त्ययत्वाद्‌नर्थक्याच्चाकमोऽप्रसङ्गः । तद्योनिपातयो- रप्त्ययत्वात्तातोऽप्रसङ्गः । एवमामोऽप्त्ययस्यानुकरणस्य नुडभावः । प्राण इत्यचा<ऽनस्या- ्रत्ययत्वान्‌ मुंमभावः। भि तत्वेऽयं परिहारो नोपपद्यते । वर्णग्रहणात्‌ । अत एवाग्यापकत्वमस्य परिहारस्य मत्वाऽऽह--अथवेति । सिद्धं त्विति । यत्र प्रत्ययो निमित्तवेनोपादीयते तच पैः कायित्वेन गृद्यमाणो यस्मात्स विहितस्तदा दिरगाह्यते । एतच्ाङगसंज्ञासत्रे योगविभागेन साधितम्‌ । यत्र तु प्रत्यय एव कायित्वेनोपार्दयते तत्र तदन्तग्रहणमिति दे एते परिभषि । = न ~ ~ उ०-निरनुबन्धपर्मिषालक्षणप(समाषामभ्यामुभयाग्रणस्य संभवाचिन्त्यमिदम्‌ । माष्ये करवि- त्मत्ययग्रहणेऽग्रत्ययस्य नेर्तति पाठः । न प्रत्यय इति । प्रत्ययत्रयसमदायस्याप्रत्ययत्वारि ति भावः । अडाट।स्त्वितिं । सोपसमस्याथवत्वात्‌ । प्रत्ययग्रहणपरिभाषाया असेभवाच । लड धात्वाक्षेपेण रक्यवारण।मद्‌म्‌ । वणथ्रहणेष्विति । इयडादिविधावद्गाधिकाराभावे प्रत्यय- स्यासनधानादृर्रूपवणाश्रय एव स इति भावः। अङ्गाधिकारे तु इवर्णायन्ताङ्णस्य निमित्ते जादौ प्रत्यये परतः प्रत्यासत्त्या तस्यैवाङ्गस्येयडदीत्यर्थो बोध्य । आमोप्रत्ययत्वे हंतु--अनुकरणस्य।तं । तत्र पूवं इति । प्रत्ययविध। चापच्म्या इति निषेधात्तदन्तविधेरभाव शते भावः। न च प्रत्यय इत्यधिकारेऽपि उक्तरीत्या परस्पराव्यभिचाराद्ङ्गाक्षेपेण सिदे परि- भाषापर्यन्तधावनमफलकमिति वाच्यम्‌ । प्रत्ययस्यात्पत्तावद्गापेक्षत्वेऽपि ज्ञाने तदपेक्षत्वाभावेन शान्ने तदाक्षेपे मानाभाव इत्याशयात्‌ । योगाविभागेनेति । यस्मा्मययाषो धस्तद्‌ाद्छत्यय इत्यनेनेत्यथः द्व एते इति। आया योगषिागसिद्धा। अन्त्या तद्न्तपसभिषासिद्धेति बोध्यम्‌ । 0 शण्तमदारकान्याकय * व ५१ ई €, भ. ६ पा. ४ आ. १] पातञजलब्याकरणमषहाभाप्येऽद्गाधिकारः। «९ यस्मात्स तदादिपदन्तविज्ञानात्‌** । सिद्धमेतत्‌ । कथम्‌ । प्रत्ययग्रहणे यस्मात्स ॒विहितस्तदादेस्वदन्तस्य च ग्रहणं भवरीत्येवमुपसगातू्व॑मडारो न भविष्यतः । | हलः 1 & । ४ ।२। “. इह कस्मान भवति । तृतीयः + । - अण्प्रकरणादृकारस्यापाक्षिः | अण्परकरणादुकारस्य दीषैतवं न भविष्यति । अण इति वतेते । क प्र तम्‌ । दोपे पूर्वस्य दीर्घोऽणः [ ६. ३. १११ ] इति । तदा इकः काशे [ १२३ ] इत्यनेनेग््रहणेन व्यवच्छिनं न दक्यमनुवतयितुम्‌ । इग््हणस्य चाणि शेषणत्वात्‌ । अण्विरोषणमिग््रहणम्‌ । अण इक इति । यदि तर्घण्विरे१णमिग्यहणं चो >८ दीर्घो भववीतीह न परामोति । अवाचा अवाचे । नेष दोषः । अण््रहणमनु - वर्तत इग्य्हणं निवृत्तम्‌ । एवमपि केतंचा कत्वे अरे न प्रामोति । यथाठ- यायान नकमममनि ` प्र०-अङ्गाधिकारपरत्याख्यानाय प्रत्ययाधिकोर क्रियमाणे न किचिलयोजनं हर्यते । अतो - भिस रेसित्यादिषु विविभक्तिकत्वाद्धिसादीनां प्रत्ययेन संबन्धो दुरूपपाद्‌ः । हर इति संप्र सारणदीर्घत्वं च निरतं दरुतमित्यादो न परिहतं भवति । खलः । अणयहणमिक्‌ हणेन विच्छिन्नामिति मत्वाऽऽह--इद कस्मादिति । अणवि- शेषणमिति । प्रकाश इत्यादावकारस्य दी्धनिधृत्य्थमिकाऽगविशेष्यत इत्यर्थः। अवा. चेति । चावित्यत्रेण््हणानुवतनादकारस्य दीघाप्रसङगः । यथेकः काशे इत्यत्र विरोधा- भावादाणिकोः संबन्ध एवं योगान्तर ऽपीति भावः । टक्ष्यनिबन्धनापेक्षावरादधिकाराणां निवरत्यनुवृत्ती इति मत्वाऽऽह-- नेष दोष इति । एवमपीति । केवराण्र्रहणानुवरत्तावपि दोष इत्यर्थः । तननिवृक्ते त्चरपर्माषोपस्थानाहकारस्यापि दीर्धः सिध्यति । यथाकक्षण- मिति। मा भूदत्र दीर्घत्वमित्यर्थः । अथाऽऽनन्त्यात्मयोगविषयस्य कर्तुचेत्यादिपरयगः स्यादि- त्युच्यते तचापि ब्रूमः--अथवेति । चावित्यत्रोभयाननुवतनात्कर्तृच इत्यादिसिद्धेः । उ०-अयं परिहारः प्रोदयेत्याह--अङ्गाधिकारेति । न कफिचित्पयोजनभिति। अक्षरसाम्येन लाघवाभावात्‌ । माताधिक्येन गोरावास्वेति भावः । विभक्तिपरिणामेन कर्थचित्संबन्धस्यो- ` पपादयितुं राक्यवेऽप्याह--द इतीति । तस्मादद्गाधिकारः कर्तव्य इति भगवती ` शूढाभिसंधिरिति भावः । नैतानीत्यादियन्थ एकदेशयुक्तिरिति तात्पर्यम्‌ । हलः। ननु द्रोप इ्यतोऽग॒यहणानुकरततः पू्व॑णाएग्रहणातर्तीये दीर्वाप्राततित आह-- अणग्रदणभिति । इकः कारा इतीकगरहणेनेत्यथः । मा प्रेति । अप्रयुक्त रक्षणामरद्र- . । पाणान नन ननननजननणसयन्भन्यनकनननीदतनन्ण भव कनै १,६११३. 1 ५. १,५५.५५ > ६, ३५ १३६. ,. ॥ उदयोतसमलंछतप्रदीपसमुद्धासिते- क्षणमपयक्ते । अथवोभयं निवृत्तम्‌ । कस्मान मवति तृतीय इति । निपात- नात्‌ | कं निपातनम्‌ । द्वितीयतृतीयचतुथतु्याण्यन्यतरस्याम्‌ [ २. २. ३] इति । | प नामि। ६ ।४।३। किमर्थमामः सनकारस्य ग्रहणं करियते न आमि दीर्ध इत्येवोच्येत । ऊेनै- दानीं सनकारके भविष्यति । नुडयमाम्भक्त आाम्य्रहणेन याहिष्यते । अत उत्तरं पठति । नामि दीर्घं आमि चे्स्यात्छते दषे न नुडमवेत्‌ । नामि दषं भामि वेत्स्यल्छते दीव न नुट्‌ स्यात्‌ । अभ्रीनाम्‌ इन्दूनाम्‌ । इदमिह सेपधाथम्‌ । दीषेतवं करियतां नुडिति* किमनन कतेव्यम्‌ । प्रत्वाचुट्‌ । नित्यं दीत्वम्‌ । रतेऽपि नृरि प्रमोत्यरृतेऽपि । नित्यताद्ीर्षते छते हस्वा- श्रयो नुन प्रामोति । एवं त्वाहायं हसान्तासुडिति न च हस्वान्तोऽस्ि कन तजर वचनाद्ध विष्यति । प०-नामि। नुड्दीर्घयेरिकविषयववादुभयानुग्रहाय पूर्व नुटि कृतेऽव्यवधायकत्वादागमानां दघँ भविष्यत्यन्तरण सनकारकरनिर्दैशमिंति मत्वाऽऽह-किमर्भमिति । इतरश्वोदकबुद्धिपरीक्षार्थ- माह-केनेदानीमिति । चोदकः स्वामिप्रायमाह-आमिति । नामि दूध इति । योऽयं नामि दीधं उच्यते स यचामीति सूत्रन्यसेनाऽऽमि स्यात्तदा नित्यत्वासुटं बाधित्वा दी प्रवृत्ते हैस्वान्तत्वाभावाद्मीनाभित्यादौ नुण्न स्यादित्यर्थः । इतरस्त्वनवकाशत्वाद शक्यो नुड्‌ बाधितुमिति मत्वाऽऽह--श्दिहेति । नन्वनवकारात्वाद्िपरतिषेधानुपपत्तौ कथमुच्यते पर- त्वा्ुडिति । एवं मन्यते इवय नद्शीर्घीवनधकशै( तत्राङ्गप्रत्यययोर्यगपन्निपित्तनिमि- ततिभावाभावाद्वरयाश्रायेतन्ये कमे विप्रतिषेथोपपत्तिः । वाक्यकरेण तु संभवमात्रमाधि- त्योक्तं दौ मसङ्गावन्यः थविकसिन्युगपप्प्ाप्त॒तः स विप्रतिषेध इति । तत्रानवकङ्घत्वात्पुनः- मरडगविजञनादु।षतवम्‌ । नित्यं दी्थत्वभिति । तिसृणां चतसृणां व्रणामित्यत्र सावकाञ्चो ` , यडीनामित्याद नित्यत्वाहीर्धेण बाध्यते । त्र वचनादिति । भूतपूगत्येति भावः । वच- ¢ ~ रिति उ०-तेरीहशे रक्ष्यमवं न्तीत्यथः । सिद्धिरिते । व्तुतो राघवमाभित्येवोभयनिडत्तिरच्यते इति बोध्यम्‌ । नामि । नन्वसति सनकारगरहणे नित्यत्वा दे कृते हंस्वान्तस्य विधीयमानो . ठदन स्यादत आह-- गृदीवयोरिति । अन्यवधायकत्वादिति । नुट आम्भक्तत्वेनं तदुमहणेन गरहणादित्य्थः । तिखणां नृणामिति । भिन्नविषयसत्वादिति न्न - । ~~ गाणजननिििय + ५. १ १1 । | भ, ९१, ४ ओ, १ ] पातज्जलव्याकरणमहामाष्येऽङ्गाषिकारः। १) वचनाद्यवर तनास्ति मदं वचनाद्भ्यम्‌ । अस्ति हन्येदेतस्य वचने पयोजनम्‌ । किम्‌ । यत्र दीरषत्वं प्रतिषिध्यते । तिसृणाम्‌ चतसृणामिति #* । नैतदस्ति प्रयोजनम्‌ । इह तावच्चतसृणामिति पटूचतुरभ्य॑श्र [ ७. १. ५५ ] इत्येवं मविष्यति । तिसृणापिति त्िग्रहणमपि तत पररतमनुवपैते । क पतम्‌ । बेखयः [ ५३ | इति । इदं ताहि । वं नृणां + नपते जायसे शुदि: । नेकमुदाहरणं हस्वय- हणं प्रयोजयति । तत्र वचनाद्भूतपुवैगतिर्विजञास्यते । हस्वान्तं य द्धतपर्वमिति । उत्तरां तर्हि सनकार्रहणं कर्षव्यम्‌ । | नोपधायाश्च चर्मणाम्‌ । नोपधाया नामि यथा स्यात्‌ >< इह मा मृत्‌ । चर्मणाम्‌ वमंणामिपि । नामि दीषं आमि वेत्स्यात्छते दीघं न नृइभवेत्‌ । वचनाद्यत्र तास्ति नोपधायाश्च चमेणाम्‌ । भर०-नादिति । वचनात्स्यादिति चेत्‌ । यत्र दीधव्वं नास्ति तत्र वचनस्य चरितार्थत्वातसांप्र- तिकसद्धावे भूतपूर्गत्याश्रयणस्यायुक्तत्वाद्ीनामित्यादौ कते दीर्ध नुण्न स्यादित्यर्थः । तिसृणामित्यादो नुरोऽन्यथासिद्धत्वादधस्वरक्षणो त॒डनवकारा एवेति दरयन्नाह-नेतदस्ति। नेकञुदाहरणाभेति । अन्यथा नुनयापो नुडिति -बूयात्‌ । तदेवं वचनसामथ्यादभूतपूरव- गत्या नुटः सिद्धत्वान्नार्थः सनकारनिदेशेनेति स्थिते प्रयोजनान्तरोपन्यासः । उत्तरार्थ मिति । नोपधायाश्चेति । चरब्दस्तत्र्े | उ०-मच्वेत्युक्तम्‌ । द्वावपि । नुरविषयपरिहारेण दीधस्यावकाशचाभाव इव दीर्धबिषयपरिहारेण युरोऽप्यवकाशभाव इत्यभिमानः । तत्राङ्गेति । नुख्यङ्गस्य निमित्तत्वं प्रत्ययस्य निमि- ्ितवं दी तु विपरीतम्‌ । विरोधमात्रस्य विप्रतिषेधराब्दवाच्यत्वादुत्र परत्वेन व्यवस्थो- क्तेति भावः । सावंकाशयोरिवानवकाङयोरपि विरोधे शाच्रपरवरृत्तिरचितेति तात्पर्यम्‌ । नन्वेवं विप्रतिषेधलक्षणमसंगतं स्यादत आह-- वाक्यकारेण स्विति । सावकारायोरवि- प्रतिषेधः प्रायेण संभवतीति तथोक्तमिति भावः । वस्तुतोऽत्र विप्रतिषेधसूत्राप्रवृ्ताव- पयुभयोश्वारितार्थ्यायान्यत्र पूर्वपरवृत्तौ परत्वस्य नियामकताया दृष्टतेन नुटि दीर्घं इति भाष्यतात्य्यम्‌ । नित्यस्याप्यनवकादो बाधक इत्याराङ्कय नुटः सावकाशत्वमाह-- तिसुणामिति । द्रयोरनिंरवकारायोः परत्वमिव नित्यत्वमपि वन्तं शक्यमिति व्यर्थेषोक्तिरिति तत्वम्‌ । नूनय्याप इति। न च भृतंपुर्वगत्याश्रयणे पदां दतामित्यादावतिप्रसङ्कः। रास॒प्रमति- ष्वित्यत्र विवक्षित( विषय )सप्तम्याश्रयणेन भ्रतपूर्वगत्याऽपि हस्वान्तात्परत्वाभावादित्या- रायः । किच हस्वत्वं नाम मात्राकाङिकाच्तवम्‌ । तज सामर्थ्याद्िशेषणभूतमााकालिक- वांश एव भ्रतपूरगतिनंतु विशेष्यभूतत्वाेऽपि मानाभावादित्यादायः । एतद्धाष्यपरामाण्या- 1 + ६ " छ ह ९ + ¢ „ > ॥ ५, ५३ ॥:, १ ; ५५ ॐ १२ एद्धथोतप्तमंङृतप्रदीपसमुःदासिते~ इन्हन्पुषार्यम्णां शौ । ६ । ४। १२ । सो च। ६। ४।१३। हनः क्वावृपधादीर्घत्प्रसद्कः ॥ १ ॥ हनः क्रावुपधारक्षणं दीषत्वं पामोति। अनुनासिकस्य क्िञ्षयोः ङ्किति [ १५ ] इति । तस्य प्रतिषेधो वक्तव्यः । वृच्रहणौ वृ्रहण इति । नियमवचनात्सिद्धम्‌ । इनहन्पषार्यम्णां शौ सो वेयेतस्मानियमवचनादीर्घतं न भविष्यति । नियमवचनास्सिद्धमिति चेत्सर्वनामस्थानप्रकरणे नियमवचनादन्य- ज्ानियमः ॥ २॥ नियमवचनास्सिद्धामिति वेत्सर्वनामस्थानपरकृरणे# नियमवचनादन्यत्र नियमो न पामोति । केन्यत्र । वृबहाणि भ्रूणहनि । एवं ताहि भ>-इनूहन्‌ । हनः क्षाविति । वृत्रं हतवान्‌ । ब्रहमभरूणोति किप्‌ ।तत्रानुनासिकस्य क्िञ्ललोरिति सर्वत्र दीधत्वं प्राप्नोति । सर्वनामस्थाने तु नोपधायाः सर्वनामस्थाने चासंुद्धाविति प्रामोति । तत्र सर्वेनामस्थाने वृरहणावित्यादौ नियमविधानसामथ्याययप्युमयोनि्रा्तिः सिध्यति तथाऽपि सर्वेनामस्थानप्रकरणात्सर्वनामस्थान एव दीर्घस्य नियमेन नित्या भाव्यं नान्येति वर्रहणीति सप्तम्येकवचने विभाषा डि्योरित्यल्लोपाभावपक्षेऽनुनासिकलटक्षणदीर्ध- प्रसङ्गः । सर्वज् च हनः कौ दीर्धतवप्सङ्घा्न कविदह्ोपः स्यात्‌ । इतरस्तु यथोक्तमभिप्रा- यमप्रतिपय दूषणार्थे सन॑नामस्थानघुपन्यस्यति- वृच्रहणावि । अन वचेही्॑त्वं मन्यसे तन्च। यतो नियमवचनलत्सिद्धमिति नियमविधानसाम्यीतसरवसः दीर्घस्य व्यावर्तनामित्यर्थः। इदानीं चोदकः स्वाभिप्रायं परक यन्नाह-नियमवचनात्सिद्धमिति चेदिति । एव तदीति। ~ 0 ० भ कभ र । उ०-त्षट्चतुम््शचेत्यस्य गोणेऽपि प्रवात्ति। अप्रवृत्तौ मानाभावाच्च । बहवचनं तु दिवचनप्रयोगे गोरवाह्ठाधवार्थं भविष्यति। अनाप्रवृत्तिसाधकमाष्यान्तरस्याभावाच्चेति प्रियचतुसुणामित्यादौ केन नुडिति न वाच्यम्‌ । इन्हनूप्‌० । सवैनामस्थानपरकरणादिति। सर्वनामस्थाने चेदीर्थः रिस्वोरेदेति नियमा- दिति भावः । दोषान्तरमप्याह- सर्व चेति । नित्याह्ोपविषयेऽपीत्यर्थः । अहोपयिक्षया दी्स्यान्तारङ्गत्वा्त्र कृते तपरकरणाष्ठोपो न स्यादिति भावः । नन्वेवं पूर्वपाक्षेणोऽपि वरृनहणावित्यादावभयोदर्धियोनितेरिषत्वेन इनहणौत्येवोदाहर्तुमुचितमित्याशङन्य वरजहणोौ इत्रहण इति नियमवचनात्पद्धित्येकवाक्यरूपं परिहारवादिनो वचनमित्याह-इतर स्त्विति । दूषणाथमिति । चोदकं दूषयितुमित्यर्थः । तदेव वाक्यशेषाध्याहारेण ------ 2 । प व्रोयाहरेण यजयति--अल 8.4; भ. ६ पा, ४ जा, १] पातज्ञठव्याकरणमहाभाष्येऽङ्गाधिक्छारः। १९ दीषविधियं इहेन्पभूतीनां तं॑षिनियम्य सुटीति सुविद्वान्‌ । दीषंविधियं इहेन्मभृतीनां ते सर्वनामस्थाने विनियम्य । इन्हन्पुषा्यम्णां सर्व- ` नामस्थान दीर्घो भवति । किमथमिदम्‌ । नियमार्थम्‌ । इन्हन्पुषायम्णां सर्वनाम- स्थानं एवं नान्यत्र | द्रो नियमं पुनरेव विदध्यात्‌ । ततः शौ । दाविव सवैनामस्थाने नान्यत्र । ततः सो । सायिव सर्वनामस्थाने नान्यत । | श्रणहनीति तथाऽस्य न दुष्येत्‌ ॥ १ ॥ तथाऽस्य श्रूणहनीति न दोषो भवति दासि निवत्यं सुदीत्यविदेषे रो नियमं कुरू वाऽप्यसमीक्ष्य । प्र०-अत्र तु योगविभागः क्रियते । त्राऽऽ्येन नियमेनान्तरङ्गोऽप्यनुनासिकलक्षणो दीर्घो निवर्त्यते द्वितीयेन वृत्रहणावित्यादौ सर्वनामस्थानरक्षणः । सुटरहणं सर्वनामस्थानोपलक्षः णमिति शसादेशोऽपि शिगरह्यते । इतिशब्दो हेतो । स च भिन्नक्रमः । न दुष्येदित्यनेन च संवध्यते । शायिवेति । अस्मिभयमे स्थिते सौ चेति सूत्रं विध्यर्थं सेपयते । यदा तु रौ सो चेति योगपयेनपिकश्ष्यते तदा प्रत्ययद्रयाश्रयो नियमः क्रियते । भाष्यकारस्तु यौगपद्या- श्रयं नियमक्रममाश्रित्य व्याचष्े-- ततः साविति । एवं योगविभागेन चोद॑ परिहत्येक- स्मिन्नपि योगे परिहतुंमाह--शास्मीति । शास्म्युपदिक्षामि तं प्रकारं येनेकयोगेऽपि दोषा- भावः । पूव॑वत्सुर्दीत्येकदेशेन सर्मैनामस्थानं रक्ष्यते । सर्वनामस्थानग्रहणं निवर्त्याना्रेतसर्वः उ०- चेदिति । दीर्घत्वं दीर्घत्वप्रापिम्‌ । एकयोगे नियमद्रयस्यालाभादाह-योगविभाग शति । अन्तरङ्गोऽपीति । सामर्ध्यादित्यर्थः । भाष्ये सर्वनामस्थान एव इत्यस्य तद्विषय एवेत्यर्थः । अयं च हन्विषय एवं । अन्येषां गरहणमुत्तरा्थीमेति भावः । तेन वृत्रहणावित्यादौ न दीर्घः । एवं वरजघ्रः खी वृच्रघीत्यादावपि न दीर्घः । अन्यथा व्र्रहाणीति स्यात्‌ । अत एव वार्तिकेन समफठता । एतेनान्यत्रेत्यस्य सुबानन्तर्येणेत्यर्थः । नियमस्य सजातीयापक्षत्वादित्यपास्तम । इतिराव्द इति । सूटीति इत्यत्रेतिरब्द इत्यर्थः । न दुष्येदित्यनेनेति । एवं पुनत्येव- कारोऽपि नेत्यनन्तरं योज्यः । तदयमर्थः । तथा योगद्रये सति इति हेतोः । नियमद्यपर- तया व्याख्यानाद्धेतोः । अस्याऽऽचार्यस्य श्रूणहनीति नैव दुष्योदिति । एतेनेतिशब्दस्य हेत्वर्थत्वे तथेति व्यर्थ स्यादित्यपास्तम्‌ । कथं तिं भाष्ये सौ चेत्यस्य नियमार्थमक्तमत आह--थदा लिति । एवमपि वाक्यद्वयेन नियमदयकथनमयुक्तमत आह-माष्यकार- स्त्विति । एकवाक्यतया योगपदयाश्रयो यो नियमस्तं स्पष्टपरातिपत्तये वाक्यभेदेन करममाभ्रित्य विदृणोतीत्यथः । एकस्मिन्नपीति । ठाषवाश्रयेणेति भावः । प्रत्ययत्वमान्नाश्रयेणेति । गक १९ उद््ातसमटेरतप्रदीपसमुद्धासिते- अथवा निवत्ते सर्वनामस्थानप्रकरणेऽविशेषेण शो नियमं वक्ष्यामि । इन्ह- . सूषाभ्णां रिव । तः सौ । सावेव । इहापि दाँ नियमा पाप्नोति । इनदरो वृवहायेे" । दीर्धविधेरूपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः ॥ २ ॥ उपधाटक्षणदीधैतस्य नियमो न चैतदुपधाठक्षणं दीषंतम्‌ । सुटथपि वा प्ररूतेऽनवकारः रो नियमोऽप्रकत प्रतिषेधे । प्र०-नामस्थानत्वविदोषे प्रत्ययत्वमात्राश्रयेण शौ नियमं कुरु। असत्यपि राखीयेऽधिकारेधक्षा- कृतः संबन्धः स्यादेति तननिवृस्यथमाह-असमीक्ष्येति । सर्वनामस्थानं विदेषमनपेक्ष्य शो नियमः क्रियमाणः प्रत्ययेन तुल्यजा्तीये सर्वत्र प्रत्ययान्तरे दीर्धनिवृ्तिं करोतीत्यथः। इदा- ` पीति । विरोषानाश्रयणात्‌। वृत्रहेवाऽऽचरतीति क्यङः । अक्रत्सार्थधातुकयोरिति दीर्धः दधि- विधेरिति । इह यदि येन नाप्राप्त इत्याश्रीयते तदाऽनुनासिकलक्षणस्येव दीर्घस्य नियमेन व्यावृत्तिः स्यात्‌ । अथ मध्येऽपवादा इत्याश्रीयते तथाऽपि सर्वनामस्थाने चासंबुद्धावि- त्यस्यैव व्यावृत्तिपरसद्धः इत्यन्पेक्षितविरेषं दीर्थत्वमाघ्रे निवर्त्यते । तत्रोपधाग्रहणानुवरत्याऽज- न्तरक्षणदीर्धत्वस्याकृत्सार्वधातुकयोरिति प्राप्तस्य नियमेनाग्यावर्तनादोषाभावः । हन्तेर्यः हन्तियः । तासिन्यो दीर्थविधिस्तत्र न दौषः । कचित्तु हन्तेति निपातोऽभिमुखीकरणार्थः पठ्यते। यिग्रहणस्योपलक्षणार्थत्वाद्रदण्डीमूत इत्यत्र च्वावपि न दोषः। एकस्मिन्नपि योगे सर्ष- नामस्थानानुवृत्ताबपि दोषं परिहतुमाह-सुस्यपि वेति । अग्शिब्दो भिन्नक्रमः । अग्रकरतप्र- 9 वृ्घ्रीति सिध्यति । अपेक्षाक्कत इति । नियमस्य सजातीयव्यावत्यपिक्षाकृत इत्यथः । वातिके सटीति नि्वर्त्यासमीक्ष्यानपेक्ष्य वेव्यन्वयः । अपिः पादपूरणे । विरोषाना- भयणादिति । स्वनामस्थानवरूपसुपत्वरूपविशेषानाश्रयणादित्यर्थः दीर्धविधेरिति । सामा- न्योक्तो बजिमाह--यदीति । इदं हन्विषयवाक्याभिप्रायेण । इन्नादिविषये तन येन नापरापत्यभावादिति बोध्यम्‌ । अनपेक्षितविहेषं दीधैत्वमाजमिति । वाध्यसामान्यचिन्त- येति भावः । विशोषाचन्तायां दोषादिति तात्पर्यम्‌ । हन्तियीति पाठं वयाच्ठे--हन्तेरिति । य॒ इत्यत्राकार उच्चारणार्थः । हन्तेः संबन्धश्च ततः परं श्रूयमाणत्वमेव । दीर्धविधाविति । निधारणस्मी । दीर्षविधीनां मध्ये य उपधालक्षणदीर्षस्तस्य नियमायकारे योऽजन्तलक्षणो दाघस्तज्र न दोष इत्यर्थः । व्रुत्रहायतेः कर्तरि कपि वृत्रहा । वृ्रहामित्यादावपि दीर्घो भव- त्येव । दृण्डीक्षेत इति । दण्डिनृचब्दाच्च्विः। न चैवं पथीनतीत्यादौ माधवायुहाहतो दीर्घो विरुप्यत । इष्टापत्तेः । हन्तेः काञुपधादीर्घत्वप्रतिषेध इति वाति हनगरहणादिन्नादिभ्य आचा- रक्िबेव नेत्यके । अनुवृत्तावपीति । प्रकरणानुरोधादिति भावः। अपिदाष्द इति ! अप्र कृतप्रतिषेधेऽपि भ्याप्रियत इत्यर्थ इति भावः। वार्तिके सुटीति सर्वनामस्थानोपलक्षणम्‌ । अन- #॥ "षयं र वि कै ३. १, ११; ७, ४. २५. सं. ६ ए. ४.१) पातज्ञलबग्याकैरणमहाभाष्येऽङ्गगधिकार :॥ १५ अथवाऽनुदर्तमाने स्वनामस्थानग्रहणिऽनवकारः शो नियमोऽप्रतस्यापि दीधैत्वस्य नियामको भविष्यति । कथम्‌ ।. यस्य हि रो नियमः सुटि नेतत्तेन न ततर भवेद्विनियम्यम्‌ ॥ ३ ॥ यस्य हि रिः सर्वनामस्थानं न तस्य सुट्‌ । यस्य सुद्सवैनामस्थानं न तस्थ शिः* । ततर सर्वनामस्थानपरकरणे नियम्यं नास्तीति छत्वाऽ्विरेषेण शो नियमो विज्ञास्यते । | दीषंविधि्ं इहेन्पभृतीनां तं विनियम्य सुरीति सुविद्वान्‌ । दो नियमं पुनरेव श्रिद्ध्यादृभ्रूणहनीति तथाऽस्य न दुष्येत्‌ ॥ १ ॥ शास्मि निवत्थं सटीत्याधिरेषे शो नियमं कुरु वाऽप्यसमीक्ष्य । दी्विपेरुपधानियमान्मे हन्त यि दीषंविधो च न दोषः ॥ २॥ सुटयपि वा प्ररतेऽनवकारः शो नियमोऽप्रकतपतिषषे । ऋ क ® यस्थ हि दौ नियमः सुटि नेत्तेन न ततर भवेद्धिनियम्यम्‌ ॥ ३ ॥ प्र०-तिषेध इत्यनेन संबध्यते इह दिविधं सर्वनामस्थानं शिः सट च । शिर्नपुंसकसंबन्धी सुट्‌ चरी पंसयोः। सडनपुंसकस्येति वचनात्‌ । तत्र तुल्यजार्तायापेक्षे नियम आश्रीयमाणे व्यवच्छेया- भावादनर्थक एव नियमः स्यादिति नियमविधिसामर्थ्यातु सर्वस्य दीर्घस्य नियमेन ग्यावर- त्तिरित्यथः । यस्य हीति । यस्य नपुंसकस्य संबन्धिनि शौ नियमः क्रियते सुटि सर्वनाम- स्थानसंज्क एतन्नपुंसकं नास्त्यनपुंसकस्येति वचनात्‌ । तेन कारणेन तत्र सवनीमस्थाने सुरि नियन्तव्यै, दीर्घत्वं न संभवतीति सामथ्याद्‌षिशेषेण नियम आश्रीयते । एतदुक्तं भवति । यदि तुल्यजातीयपिक्षो नियम आश्रीयते तदा रेनपुंसकटिद्धसंबन्धित्वं सर्वेनामस्थानत्वं चास्तीति तदाश्रयेण नियमे विज्ञायमानेऽयमर्थः स्यादिन्हन्पुषार्थम्णां नपुसकानां श्वेव सर्वनामस्थाने दीर्घो भवति न सर्नामस्थानान्तर इति । न च तेषां नपुंसकानामन्यत्सधनामस्थानमस्तीति नियमविधानसामर्यात्प्रकरणापन्नं स्थनामस्थानत्वं सामर्थ्यप्रापितसंनिधानं च नपूसकत्वमुभय- मप्यविरोषादनपेक्ष्य प्रत्ययमात्रे चछीपुनपुंसकसंबन्धिनि दीधत्वनव्यावृत्तिः कियत इति सर्व. मिष सिद्धम्‌ । | [` ®", र १५ हेर्नपुंसकसंबन्धित्वादिन्नादीनां £ $ उ ०--वकाच इति हैतुगभविरोषणम्‌ । तञ तुल्यजातीयेति। बन्धित्वादिन्नादीनां नपु सकानां इयन्यसरवनामस्थानाभावान्नियमवाध्यस्यासंभव इति भावः। एवं तात्पधमुक्त्वा श्छोको- त्रार्थं योजयति--यस्य नपुंसकस्येति । तत्र नपुंसके सर्वनामस्थाने सुटि तत्स॑ज्ञके सरि नियन्तव्यामिति । वातिके विनियमे साधुर्विनियम्यमिति तद्धितान्तं नतु कृदन्तम्‌ । अनु- पसम यमो यद्विधानेन सोपसगांण्ण्यतः प्रातेः। उभयमपि। अविशेषादिति । श्रतिप्रापितोऽज नियम इति तद्विरोधिनोर्ठिद्धपरकरणयोरविरोषाद्वाध इत्यर्थः । अ्रोभयमपीत्युपलक्षणम्‌ । सर्व. 1 कमित # च # 4.१ ४२. ४३. च सदस ४ द उद्योतसमलर.धदीएसमृद्ीसिते- अत्वसन्तस्य चाधातोः} & । ४। १४। अत्वसन्तस्य दीघंत्वे पित उपसंख्यानम्‌ ॥ १ ॥ अत्वसन्तस्य दीषतवे पित उपसंख्याने कतैव्यम्‌ । गोमान्‌ यवमान्‌#* । फं पुनः कारणं न सिध्यति । अनंनुबन्धकग्रहणे हि सानुबन्धकस्य महणं नेत्येवं पितो न पराप्नोति । अननुबन्धकयहण इत्युच्यते सानुबन्धकस्येदं म्रहणम्‌ । एवं तहिं तदूनुबन्धकयरहणेऽतदनुबन्धकस्य भ्रहृणं नेत्येवं पितो न प्राप्नोति । तत््चुपसख्यानं कृत॑व्यम्‌ । न कर्ैव्यम्‌ । पकाररोपे ते नातुबन्पं भवत्य- गी सभो त $ भिर प०- अत्वसन्तस्य चाधातोः । अत्वसन्तस्येति । सूजन्यासप्रदशेनपरमिदम्‌ । अत्वन्त- विष्यं तु वचनम्‌ । अननुबन्धकथदण इति । उकारस्यानुबन्धस्य सबोपात्तत्वात्तदव्यति- रिकतानुबन्धाभवेनाननुबन्धकत्वमवसेयम्‌। भाष्यकारस्त्वनुवन्धमाचाभवेऽननुबन्धकव्यपदेशो युक्तः । इह चानुबन्ध उकारो ऽस्तीति मत्वाऽह-अननुबन्धकग्रहण इत्यच्यत इति । [9 अ पारमाषान्तरमाश्रत्या+ऽह--एवं तदह्ातं । स एवान॒बन्धां यस्यासा तदनबन्धकः । सं कन्यश्चायु्न्ध। यस्य सा-तदनुबन्धकः । यस्व क्तवत।रापे ककारानबन्धसद्धाः वाद्ूग्रहणं न प्राप्न । उच्यत । मानन्तयटक्षणेऽनघन्धानबम्धवतोः संबन्धे तचतरसा ककारोऽनबन्धो न त्वतुरब्दस्य । मतुपः पकाराऽतशब्दस्यानन्तर इति तनासावनवन्ध- पानि ततव दषः । षकारा इति । अयमत्राथः । पकार) -न॒चन्धः प्रत्ययस्यन त तदकर्वरास्य । ततश्च प्रत्ययकद्‌रयहणादव्यापार एव प्वक्तयोः परिभाषयो श्रय मणश्च वणा रूपं `भन्यात्‌ । न च पकारः श्रयते । इतरस्त श्रयमाणस्येव भेदकत्वे न" उ-नामस्थानत्वव्यापकतयोपास्थितं सुत्वमित्यपि बोध्यम्‌ । अत्रापि पक्ष उपधाग्रहणमनुवर््याज- न्तलक्षणदीघांनियम इति बोध्यम्‌ । अत्वसन्तस्य । सूच्न्यासेति । नत्वसन्ते दोषप्रद्रीनपरं तदाह--अत्वन्तेति । नन सानुबन्धकग्रहणात्कथमनाननुबन्धकपरिभाषाप्रवत्तिरत आह-उकारस्येति । सामर्थ्यादवधा- रणग। बहुनीहिरित्याह--स एवेति । स चान्यश्चेति । तत नञ भिन्ा्क इत्यथः । जन्यत्व चपस्थितत्वात्तच्छब्दाथपिक्षया बोध्यम्‌ । तद्धिन्नानुबन्धस्येत्यर्थ उचितः । मलो तय सामानाधकरण्याभावाद्हुनदिनं स्यात्‌ । नियतार्थेन केवरेन सहविवक्षासंभवान्न छदगभः स ईत कश्चित्‌ । क्तवतोरपीति । भववित्यादेरेव यरहणं स्यादिति भावः । नन्तचलक्षण इते । तन्मूलकावयवेत्वलक्षणेत्यर्थः । ननु ॒सर्वत्ानुबन्धानाम॒पदेश्च एव | टु्षत्वात्का्यप्रापिवेलायामसंनिधानेन स्॒त्योपस्थितानामेव 1 वेशेषकत्वाह्टोपोऽप्रयोजक इत्यत आह-अयमनेते । पत्ययस्येकि । समुदायस्येवान्यपदार्थत्देनाऽऽश्रयणादिति भावः । अ ना = ५ >> 44; गँ कै ५,२.९४, ` अं. ६ पा. ४ आ.१] पातज्जरव्याकरणमहामाप्येऽङ्गाधिकारः। १७ तवन्तमेव । यथेव तर्हिं पकाररोपे छेते नातुबन्तमेवम॒कारछोपेऽपि छते नातलन्तम्‌ । ननु च मृतपूर्वगत्या मविष्यत्यतन्तम्‌ । यथैव तर मतपूवगत्याऽतन्तमेवमतुबन्तमपि । एवं तद्याश्रीयमाणे भतपूैगततिरतन्त चाऽऽश्रीयते नातुबन्तम्‌ । न सिध्यति । इह हि व्याकरणे सर्वेष्वेव सानुबन्ध- कयरहणेषु॒हूपमाश्रीयते यत्रास्येतद्रूपमिति । रूपनिर््रहश्व शब्दस्य नान्तरेण ठोकिकं प्रयोगम्‌ । तर्सिश्च रोकिके प्रयोगे सानुषन्धकानां प्रयोगो नास्तीति रत्वा द्वितीयः प्रयोग उपास्यते । कोऽसो । उपदेशो नाम । उपदेशो चैतदतुबन्तं नावन्तम्‌ । 4४ 1 जाणा जामा ७ [1 प ोपयोषयषीरिी ५. ५ न्यक प्र०-उकारोऽपि लोपान्न मेदकः स्यादिति मत्वाऽऽह यथेवेति । इतरस्त भेदकलवेना‹ऽभ्रि- तस्य लुप्तस्यापि भूतपुंगत्या स्परत्युपारूढस्य भेदकत्वं युक्तं मत्वाऽऽह--क्षतपूयगत्येति । इतरस्तूभयोस्तुल्य भूतपूरवत्वं॑मत्वाऽऽह--यथेवेति । इतरो भेदकत्वैनाऽशश्रीयमाणे भतपूर्वगतियक्ता नान्यत्रेति मत्वाऽऽद-- वं तदहीति । इतरस्तु यथोपटब्धि स्मरणं न्याय्य॑न तु मतुपः क्रचिदप्यत्वन्तत्वमुपरुम्धमिति मत्वाऽऽह--न सिध्यतीति । सानुबत्थकग्रस्तावात्सानुबन्धकेष्वित्युक्तम्‌ । रूपनिग्रहश्चेति । रूपनिश्वय इत्यर्थः । नान्त. रेण रोकिकमिति । अव्यभिचाराष्ठौकिकस्य प्रयोगस्य प्राधान्येनोपादानं तदसंभवे त॒ शास्रीयप्रयोगाश्रय इत्याह-तसिमश्ेति । उपदेरो चैतदिति । पकारे सत्यखन्तत्वाभावात्‌ । ङ्यतस्तवेकदेद्यं यतंमाश्रित्य ययतोश्चातदथं इत्यत्र ग्रहणे प्रपि तदनुबन्धकपरिभाषया [षि ~ ~ = --- =-------*^= ~~न" ~~~ उ ०-नन्वस्त॒ समुदाथानुबन्धत्वं तावताऽपि शरतिष्रते रूपभेद दारी ऽत आह-श्यमाणञ्चेति । अचायं गरढोऽभिसंधि्भगवतः सूत्रोपात्तान्तग्रहणं तदृन्तविधिङन्धार्थोऽनुवाद्‌ एव । एवं चात्व- न्ताङ्गस्योपधाया दीर्घ इत्यर्थः । एवं च प्रयोगे यकाररोपे छतेऽत्वन्तमेवाङ्गमिति । इतरस्तु श्रयमाणस्येति । एवं चात्वन्तत्वमपि नेव्यथः । ननु भतपूर्वगव्याश्रयणेऽतुबन्तमेत- ननात्वन्तमेवेत्यत आह-इतरस्तु मेदकत्वेनेति । पकारस्तु तत्त्वेन नाऽश्रितोऽच सूत्र इति भावः ` इतरस्त्विति । पू्वोक्ताशयमजान्ननित्यर्थः । इतरो भेदकत्वेनेति । भृतपूर्वगत्या योऽनुनासेको- कारविशिषटोऽत्तदन्ताड्गस्य दीरधं इत्यर्थं इति न दोषः । इतरः सूत्रेऽन्तग्रहणस्यानुवादकत्वम- जानानोऽत्वन्तान्ताद्गस्य वीं इत्यथ मत्वाऽऽ्ह- भाष्ये न सिष्यद्षाति । नन्वननुबन्धक- गरहणेऽपीह राच्रऽर्दगित्यादौ रूपस्येव ग्रहणमिति सानुबन्धकेष्विति विक्ञेषणमयुक्तमत आह-सानुबन्धकेति । नान्तरेणेत्यदिना छोकिकंप्रयोगस्य न्यायप्राप्तं ग्रहणापित्युक्तम्‌ । तत्र देतमाह-अव्यभिचारादिति । शाच्रीये तु रूपं छोपादेक्षादिभिरपहाराद्वयभिचारी- त्यर्थः । ङय॑तस्त्विति। वाम्देवाड्ख्यड्ड्याविति विहितस्य \ ण्यतस्त्वित्यपपाठटः । ययतोश्वा- तदथं इत्यत्र तद्धितय्रहणानुवरत्तेः । षण्मासाप्ण्यच्धेति ण्यतो वा अर्णम्‌ । तेन हि नञ उत. रस्योपदेशे यो यत्‌ श्रूयते तदुन्तस्याम्तोदत्त्वं विधीयते । प्रकृते तु उपदेरो यदन्तत्वं श्रूयते ` मै वा & £ ¢= &_ १८ उद्योतसमलशूतप्रदापसमुद्धासत- यदि प्नरत्शब्दं गहीत्वा दीर्घतमुच्येत । नैवं राक्थम्‌ । इहापि प्रसज्येत । जगत्‌ । जनगत्‌ * । अथेवद्श्रहृणे नानथेक्येत्येवमेतस्य न भविष्यति । इहापि तदि न भामोति । छतवान्‌ भृक्तवानिति । क तहिं स्यात्‌ । पचन्‌ यजन्‌ ! न वा अत्रेष्यते । अनिष्टं च परामोति । इष्टं च न स्ििभ्यति तस्मादुपरसख्यानं कतेन्यम्‌ । | अनज्छनगमां सनि । ६ । ४1 १६। गमेदीर्धत्व इद््हणमप्‌ ॥ १ ॥ ० @ गमेदीषत्व इङ्ग्रहणं कतेव्यम्‌ । इद्धमेरिति वक्तव्यम्‌ + । इह मा भृत्‌ । संजिगंसते वत्सो मात्रेति । अग्रहणे ह्यनादेशस्यापि दाीघप्रसङ्गः ॥ २ ॥ अक्रियमाणे हीज्गरहणेऽनदिरास्थापि दीषतं प्रसज्येत । संजिगंसते वत्सो मात्रेति । नं वा छन्दस्यनदि शस्यापि दीर्घत्वदशेनारिङ्यहणानर्थक्यम्‌ ॥ २ ॥ [नयु अप ्र०-निवृत्तिः क्रियते । यदि पुनरिति । सूत्र उकारमनुचार्यत्यर्थः। ततोऽच्छन्दस्य केवरस्य च राचेऽभावात्प्रत्ययेकदेराग्रहणं भविष्यतीति नाथः. पित॒ उपसंख्यानेन । जगदिति । ग्रतिगमिञहोतीनां दे चेति किप्‌ । गमः क्राविति मद्ोपः। जनं गच्छतीति । किप्‌ चेति किप । पचन्निति । अच्छब्दोऽजा्थवानित्ययेव दीर्घप्रसङ्कः । तस्माद्व्याप्त्यतिव्या्भि- क्षणदोषद्रयप्रसङ्गादच्छब्दं गृहीता दीर्घो विधात॒भरक्य इत्यपसख्यानं कर्तव्यमेव । अन्ये त्वसेवान्तशब्दस्य संबन्धो न त्वतुनेति व्याचक्षाणा मत॒पो गरहणं साधयन्ति । अपरे त्वन्तग्रहणात्सामभ्यलब्धे तद॒न्तविधावधिकत्वायथाकथंचित्तदन्तता गृह्यत ॒ इति मन्यमाना मतुप ग्रहण व्याचक्षत । अज्क्लनगमां सनि । इह वहवो गमयः। गम्ल गताविति घातः। णौ गमिरबोधने । सनि चेतीणदेशो गमिः । इण्वदिक इति वक्तव्यमितीकवेशः । इडश्चेतीडादेशश्च। त्रावि्ेषा- त्सतप्रसङ्गः सत्याह-गमेङ्ाघत्वं इति । इण इकं इङश्च गमिरेक एवाऽऽदेश इडोपटक्ष्यते । उ०-तदन्ताङ्गस्य दाधं इत्यथ इते दुषोपन्यास इति भावः। अच्छब्दरं गरदीत्वाति । अतयहणे त्वथवतोऽसंभवदेव तत्र परिभाषाया अप्वृ्तिरिति भावः । अन्ये त्वेवेति ¦ एवं च भत- पूषगत्यानुनािकोकारविशिष्टो योऽततदन्तं प्रयोगे श्रूयत इति न दोषः । न सिध्यतीत्याह दे तु तस्मादुपसंख्यानं कतव्यमित्यन्तेकदेश्यक्तिभिति तददयः । अआज्क्षन । इद्प्रहणादिणिगदेशस्य।पि दीर्घत्वं नेति प्रतीयते । तच्चायक्तम्‌.। अना- ष देरास्यापि दीषत्वं प्रसज्येतेति वाक्यशेषदितेधात्‌। अचः स्थने यौ हनिगमी इत्यथिमभाघ्य- विरोधाचेत्यत आह-इण इक इत्यादि । आत्मनेपद इति ‹ भावकर्मणोरात्मनेपदे गमे ३२.१०८ प्रन नद्र्तदतच्् ९.४.४०६ ६. १, ५१.२.१५. ४८. अ, ६ षा, ४ भा.१] पातञ्जठव्याकृरणमहामाष्येऽङ्गधिकारः। ९९ न वेङ्ग्रहणं कर्तव्यम्‌. । किं कारणम्‌ । छन्दस्यनादेशस्यापि दीषं- त्वद्रनात्‌ । छन्दस्यनदिशस्यापि गमे्दीपितवं दृश्यते । स्वर्गे रोकं संजि- गात्‌ । छन्दस्यनदिशस्यापि गमे्दीषत्वददीनादिङ्प्रहणमनथेकम्‌ । ` यथेव तर्हिं च्छन्दस्यनदेशस्यापि गमर्दघत्व भवत्येवं भाषायामपि प्रामोति । तस्मादिङ्ग्रहणं कतव्यम्‌ । न कर्तव्यम्‌ । योगविभागः करिष्यते । अचः सनि । अजन्तानां सनि ` दीर्घो भवति. । ततो हनिगम्यो; । हनिगम्योश्च सनि दीघो भवति । अच इत्येव । अचः स्थानि यो हनिगमी । | अथोपधाग्रहणमनुवर्तत उताहो न †* । किचतः । सानि दीघं उपधाधथिकारश्रेदृव्यञ्जनप्रतिषेधः ॥ ४ ॥ सानि दीर्घं उपधाधिकारश्चेदव्यज्जनस्य प्रतिषेधो बक्तव्यः] चिचीषति तुषटषतीत्येवमथम्‌ । एवं ताह निवृत्तम्‌ । अनधिकार उक्तप ॥ ५॥ किमुक्तम्‌ । हनिगमिदीषष्वभ्य्रहणमिति ¬+ । नष दोषः । उक्तमेतध्द्रस्वो (० 9 भ नतन + = ---- ~ ~ ~ ~ ~~ -*-~---- ~ ~~~ ~= -----~. भ्र०-तथाच भाष्यङ्कत्परतो वक्ष्यति-अचः स्थाने या हानेगमी इति। एवं ्चणिगदेष्षस्यापि गमे- रात्मनपद्‌ इडभवे दीघत्वनं भाव्यमित्याहुः। साजगांसावाति । सप्रवाद्रमः सन्‌ । छान्दस- त्वादिडभावः। ठड्‌। सक्मकत्वात्परस्मपदम्‌। बहटं छन्दस्यमाङ्यागऽपात्यडभावः। तसमादिड- ग्रहणामेति । भाषायामनादेरास्य गमदीघनितव्रूस्यथामित्यथः । छन्दसि त॒ वणव्यत्ययन हृस्वस्य दीर्घः । ये त्विङग्रहणमपलक्षणाथमिच्छन्ति तन्मतनणदेशस्य गमदछन्दास प्रयोगः । योगविभाग इति। अचः सनीत्येको यागः । तच दधश्रुत्याऽच्परिभाषापस्थानात्तद॒न्तस्य दधिं ` सिद्धेऽज्यहणमुत्तरार्थ विन्ञायत । अश्वः स्थाने डात । सभवादृगमिरवात्र विध्यत न तु हानिः सहानदेशान्नभयोपादानम्‌ । चिचाषतीति । अत्र चकारस्य दीघः प्राप्रोति । उपः धाधिकारादजन्तस्य या उपधा तस्या दघं इति सूजरा्थव्यवस्थापनात्‌ । दनिगमिषीध- ष्विति । अचश्चत्यत्र तच्छषपक्च आश्रायमाण इहाज्यरहणं हनिगम्यथ कतव्यमित्यथः । 1 87 = न~~ ~+ ~~ ~-- ------ ~---- "~ "~~ --ज्---------- ~ उ ०-रिपरस्मपदेष्वतीडभावात । हटादा सनि दीघां भवतीत्यथः । सक्रकत्वादिति । ˆ समो गमराच्छ 2 इत्यत्राकमकादित्यनुवृत्तरतादशाद्‌व पृववत्सन इत्यात्मनेपदामित्यथः । इणवेरास्येति । अचर पक्ष व्णव्यत्यया नाऽश्रयितव्यः । "अनेनव दीधसिद्धेः । काचनत्तृकच्छान्दसप्रयोगे बोधनाथत्वाद्णाप्य गमिः । कितु गमरेव धातूनामन- कार्यतवाद्रोधने वृत्तिः । त्राबोधन इति तु प्रतीषिषतीत्यादः साधुतवायेति भाष्यं सम्यगवेत्थाहुः । नन हन्तरजादेरात्वाभावाद्धनिगमी इत्यनपपन्नमत आह-गमिरेवेति ।१ नन्वचूपरिभाषायां सत्यां कथं व्यञ्जनस्य दुर्घाऽत आह-उपधाद्रैकारादिति । तच्छेष. क ६. ४, ७ {१ २ २८१ ५. उद्योतसमटैरृतपरदीपसमुद्धासिते- दीष पत इति यव प्रूयादच इत्येतचभरोपर्थितं दष्ट्यमिति * । च्छवोः अूडनुनासिके च । & । ४ । १९। अथ ऊडादिः कस्मान भवति । आदिषिद्धवतीति + प्रापोति । कस्य पनरादिः । वकारस्य । अस्तु । वकारस्य का प्रतिपत्तिः । छप व्योव॑लि [ ६. १, ६६ ] इति टोपो भविष्यति । नैवे शक्यम्‌ । ज्वरत्वरसिष्य- मिमवामुपधायाश्च [ ६. ४, २० ] इति दावूटौ स्याताम्‌ । एवं तरह ॥ कक प्र०-उक्तमेतदिति । न तच्छेषो नापि तदपवादः छि तर्हि द्वितीया षष्ठी प्रदेरोषु प्रादुर्भाव्यते । तत्र विक्ेषणविराष्यभावस्य यथेष्टत्वाद्धनिगमिभ्यामान्वरेष्यत इति सिद्धम्‌ । च्छ्वोः शुडनुनासिके च । अथेति । च्छवोरिति एकाऽपि षष्ठ गरहणकाच्े श्रता प्रक्रि याचावये संबन्धिभेदराद्धियते क्रचित्स्थानषष्ठी कचिदवयवषष्ठी । यथा फकिपारिनिपिमनिजनां गकृपरिनाकिधतश्चेति भावः। आसत्वति। रूपमेदाभावादङ्कस्य यो वकारस्तस्यानुनासिकादो प्रत्यये परे करौ इ्ठादौ च पर ऊडिति सू्राथश्रयणाद्वकारस्या<ऽदिरूड भवति । छोपौ भविष्यतीति । ननु नाप्राप्ते रोप आरभ्यमाण ऊद्‌ ोपस्य बाधकः प्रामोति । अत्र केचि- दाषः । भिन्नजातीयकत्वादागमेनाऽदेशो न बाध्यते यथा दधि ब्राह्मणेभ्यो दीयतां कम्बल; कोण्डिन्यायेति दध्नः कम्बलो न बाधकः। अन्ये त्वाहुः । व्यक्तौ पदार्थे प्रतिव्यक्ति टक्चणमप्रवतनादूटि कृते यद्ररोपटक्षणे तद्करृताथम्‌ । न च तस्मिन्पराप्त ऊडारभ्यत इति तत्पवर्तत ए । अक्रते उदि यद्रलोपश्ाच्वं तदेव बोध्यते संसगिंभेदाद्धि वकारो भिद्यते । द्वावृटाविति । आगमिभेदद्रेको वकाराप्पू्वं उद्‌ स्यादपर उपधाया इति दोषः । पाय ।न ~ ~ न उ<-पक्च इति। अत्र पश्च समावेरासंभवात्परिभाषद्रयस्यापि निवृत्तो सवदरावारणायाजाजग्रहणं कतैव्यभित्यचश्चेत्यत्रोक्तमित्यथः । रयोः श्‌ । ननु एित्वेऽपि च्छवीप्त्यस्याः शापेक्षया स्थानष्ष्टीत्वस्याऽऽश्रयणावर्यक - त्वाृटप्यादेशच एव भविष्यति कथं दोषोद्धावनमत आह-च्च्छवोरितयिकाऽषीति । यथा फली- त्यत्र कुगागमो ऽन्य आद्धच्चाः । ननु वक रान्तरयाङ्गस्यो हिप्पर्थेऽदगध्याऽऽदिरूडिति केथं रूपे भेदामावो वकारध्याऽऽदिरित्यसंगतं चात आहं -- अङ्गस्येति । रण्ष्यानुरोधद्ेयधि- करण्येनान्वय इति भावः । वरतुतोऽदशत्वानीर्ैत्तेऽनुनासिकादो वस्योहित्यर्थं इति भाष्याभि- ~ क (क प्रायः । माष्ये वकारस्य का प्रतिपत्तिरिति । तस्य कथमश्रवणमित्यर्थः । भिन्नजातीय- त्वादिति । भिन्नफलकत्वादित्यर्थः । रोपो हि स्थानिनिव्रात्तिफल्कः । ऊट्‌ तु न तश्धिष्त्तिफ- कक इति भावः । अत्रारुचिबीजं त्वपवादौ नुग्दीघत्वस्येति ' दीर्घोऽकितः ! इति सूत्रस्थ- भाष्यविरोधः । ननु कृते चाकरुतं ऊडि वस्येव लोपपराप्तेव्यक्तिभेदोऽसिद्धोऽत आह-संस- भिभेदादिति । भिन्नसमुदायस्थत्वाद्रकारो भियत इत्यथः । अन्ये तु वोप ऊडनवकार्‌ इत्यनवकाशत्वात्पू॑मूठि ततो वकोपप्राप्तिः संभवत्येव । यत्र ह्युत्सर्गे कुतेऽपवादश्चरितार्थ त 1 भ, ६पा, ४ अ, १] पातज्जलव्याकरणमहाभष्येऽङ्गााधेकारः। २१ नेष टित्‌ । कर्तरि । एत्‌ । यदि ताह रित्‌ धौतः पर इत्येयेषप्यूटूस [ ६. १, ८९ ] इति वृद्धिं प्रामोति । चर्व * र्ते भविष्यति । अस्िद्ध॑+ चतवं तस्यासिदतान प्राभोति । -आभयात्सिद्धत्वं भविष्यति । भसत्यन्यसिनाश्रपास्िद्त्वं स्यादस्ति चान्यः सिद्धो वाह ऊडिति>> । एषोऽपि टित्करिष्यते । तत्ोभयोश्चतं छत आश्रयाप्सिदधत्वं भविष्यति । अथ डदुग्रहणमनुवर्तत उताहो न+ । फिंचातः | राटत्वे डिदाधेकारश्चेच्छः षत्वम्‌ ॥ ३ ॥ रटे डद्धिकारथेच्छः पत्वं वक्तव्यम्‌ "^ । प्रष्ठा प्रष्टुम्‌ प्रष्टव्यम्‌ । प्र०-व्द्धिने प्राप्नोतीति । रितस्तत्र निर्दशादस्य च टित्वात्‌ । च्व क्रत इति । धोत इत्यत्र वकारस्योटि कते ठकारस्य खरि चेति चर्त्वं क्रियते । कृते चत्वं एत्येधत्यूटस्वित्यजा- नुकरत इति भावः । असिद्धं चत्वंशिति । पूर्वत्रासिद्धमिति । टकारान्तानुकरणे चत्व॑मसि- द्धमित्येत्यधत्यूटुस्वित्यत्र बाह ऊदित्यस्योगे ग्रहणम्‌ । आश्रयादिति । त्येधत्यूट्‌- स्वित्यत्नोढ एव कतचर्त्वस्यानुकरणनिर्दैशस्तत्र चर्त्वस्याऽऽश्रयाल्सिद्धत्वमित्यर्थः । अस्ति चान्य इति । ततस्तस्यैव सूत्र निर्देशो य॒क्तः । तत्रोभयोरिति । धोत इत्यादा- वठि कृते चरतव च यदूटकारान्तं रूपं यच्च वाह ऊडित्यत्र ठकारस्य जरत्वे वाऽवसान इति चर्त्वे तयोः सामान्थेनत्येधव्यटरसित्यत्र निर्देक्ल॒ इति मन्यते । उभयोस्तु रिन्त कारस्यैव जश्त्वे चत्व च करत एत्येधत्युटरस्विति निर्दैशोपपादनान्न किंचिचर्त्वस्याऽऽ भ्रयास्सिद्धत्वे प्रयोजनं दश्यत इति चिन्त्यमेतत्‌ । अथेति । स्वरितत्वप्रतिक्ञानस्य व्याख्यानाधीनत्वात्तदनुवृत्तो छशा ष इति च्छग्रहणरिद्धस्य दर्शनाभिवृत्तौ दिव उदिति तपरकरणरिङदशनाच प्रश्रः । शटत्व इति । इह ड्िदधिकारेऽङ्किति त्रजादो शकारा- भावात्षत्वे छग्रहणं कर्तव्यं इ्ितस्त्वननु्रत्तो ङिति चाङ्किति चानेन शकारो विधीयत इति पत्वाविधो छगरहणं प्रथक्‌ न कर्तव्यं भवति । वुङ्भसङ्गश्चेति । क्रियमाणेऽपि उ०-स्तच सामान्यविद्ोषन्यायेन बाघे पुनरत्सरगाप्रवृत्तिरित्याहः । स्पष्टा चेयं रतिर्णरिति गुणो यङ्लुकोरिति सूत्रे भाष्ये । करते चर्त्वं इति । टित्करणादब्रद्धिविधौ रन्तानुकरणसामर्थ्या- चान्तरद्कावपीत्संज्ञारोपो पूर्वं न प्रवर्तते इत्यभिमानः । टकारान्तानुकरण इति । वृद्धिवि- धिस्थ इत्यर्थः। जरत्वे चर्त्वे चेति। सप्तमीबहुवचने पदत्वसच्वात्‌ । चिन्ध्यमेतदिति । एवं नेष ठित्‌ कस्तहिं ठिदित्येव सिद्धान्त्युक्तिः । यदि त्हीत्यादिभाष्यमेकदेशय॒क्तेरिति तत्वमिति भावः । ननु स्वसित्वकरणाकरणाभ्यामनुवृत्तिभावाभावयोः सुन्ञानत्वात्प्ररनोऽयमयुक्तोऽत आह--स्वरितत्वेति । प्रथक्‌ न कर्तंटयमिति । सयहणेनैव सिद्धत्वादिति भावः । अस्य न #८, इ ५५. ~+ ८.२, १ २०५६ ४.१३२. ६. ४. १५. द. २. ३६. २९ ..... उदूयोतसमटे्ृतपर्रीपसमुद्धासिते~ तुक्प्रसङ्गश्च ॥ २ ॥ तुक्च प्रामोपिौ*। निवृत्तेऽपि वृ छदयरहणेऽवश्यमत तुगभावार्था यतः केभ्यः । ५. क भन्तरङ्गतवाद्धि तुक्मापोति । च्छृषोरिति संनिपातग्रहृणं विन्ञायते। ननु बेद- मप्यन्त्यस्य - प्रामोति++ । संनि तग्रहणसामथ्यात्सवस्य मविष्यति । एवमप्य- हृगस्य प्रामोपि । नि्ि्यमानस्याऽष्देशा भवन्ती वमङ्गस्य न भविष्यति । यदयवमुतपुच्छयतेरमत्यय उतुडिति प्ामोति उतुदिति देष्यते । तथा वाञ्छतर- त्यये वान्‌ वांसौ वांश इति न सिध्यति । यथालक्षणमप्युक्ते । तत्र तेतावान्विशेषः । अनुवतंमाने हदुग्रहणे छः षं व्व्यं तथ>‹ चापि संनि- प्र०-षत्वविधो छगरहणे पूर्व्ासिद्धमिति त्वस्यासिद्धत्वान्तकि सति प्रति प्रामोती्यर्थः । अस्य तु रकारस्य सिद्धत्वान्चक्‌ न भवति । निवरत्तेऽपीति । परमपि रत्वं बाधित्वा वर्णा- भ्रयत्वादन्तरङ्कत्वाज्ञर्‌ प्राप्रोति। वाणादाङ्कं बीय इत्येतच्चाऽऽङ्वार्णयोर्यगपतपराप्तावपतिष्ठत इति तुकोऽप्रवणाय सतुक्रिर्दृशः कर्तव्य इत्यर्थः । ननु चेवमपीति । नानर्थकेऽलोऽ<न्त्य- विधिरिति परिभाषा प्रयोजनाभावादनाहता । सतुक्केन च च्छकारेणाङ्कविशेषणा्दन्तविधौ सत्यङ्गस्या्थवत्वादलोऽन्त्यस्य प्रसङ्घः । संनिपातग्रहणसामथ्याङिति । अलोऽन्त्यविधौ सति सतुङनिदेशो ऽनर्थकः स्यात्‌ । वाञछतिनिवृस्यर्थत्वान्नानर्थक इति चेत्‌ । वक्ष्यत एतद यथालक्षणमग्रयुक्त इति । उत्पृच्छयतेरिति । पुतं छादयतीति पुच्छम्‌ । कर्मण्यण्‌ । पृषो- द्रादित्वाद्धातूपपदयोष्टिलोपः । पुच्छमुद्स्यतीति णिङ्‌ । ततः - किप्‌ । सतकारस्य छस्य शकारे करते षत्वे जर्त्वे चोत्पुडिति भवति । यदा तु केवलः छः स्थानी तदां खस्य र॒कारे ते तस्य च सेयोगान्तत्वाहोपे तकारस्य श्रवणं सिध्यति । तथेति । तकारसहितस्य च्छस्य स्थानिनो निर्दशात्केवलस्य शकारो न प्राप्नोति। यथालक्षणामेति । उत्पुडिति वाञ्छाविति चास्त्वत्यर्थः । अथवाप्रय॒क्ते न किचिक्षणं प्रवर्तते । प्रयक्ता- 1 [1 ननन = = च -- 0, र त स ` द उ०-तु शकारस्येति। त॒जुत्पच्यनन्तरं तुकं मन्यते । अम्तर ङगप्वा्िति। प्रत्ययोत्पत्तेः प्रागेव तुच । छः रस्तु प्रत्ययपेक्षत्वाद्बहिर ङ्ग इति भावः । परिभाषायां सत्यामप्यलो<न्त्यस्येत्यस्य प्रसङ्गमाह--सतुक्षेन चेति । पतशब्दोऽकारान्तो गह्यस्थानवाची । तदाह--धातपपद्‌- यारातं । णाङ णाविष्टवदिति र्पः । वाञ्छ्ाविति चास्त्विति । य्य प्रचरप्रयोगो न दृयते तस्यानन्तविषयत्वा्मयोगाणां कचित्पयोगसंभावनया लक्षणानुसारेण साधुत्वं ्रटन्यमिति भाष्याथं इति भावः । वास्तवमर्थमाह--अथवेति । प्रयक्त विंषयप्रवत्तिरेव लक्ष - ## ८. २.१. ६.१. ७३. ++ १, १, ५२, >< ८०. २. ३६. ` अ. ६ पा. ४अआ. १] पौतञ्जलव्यकिरणमहाभाष्येऽङ्गाधिकारः। ९३ पातग्रहृणं विज्ञेयम्‌ ! नवत्ते दिवं उडमावः क = क. (५ निवृत्ते दिव ऊडूमावः प्रमोति । दुभ्थाम्‌ घ्रभिः । अस्तु 1 कथं दभ्याम्‌ + तदथ तपरः छतः । एवमर्थं तपरः कियते । प्र०-नामन्वख्यानारम्भात्‌ । हिव ऊडभावः प्रापतीति । ऊटोऽवकाशः स्यूतः स्यूतवानिति । उत्वस्यावकाङ्ो विमङ्ध अहरिति । युभ्यामित्यादौ तु परत्वादरप्रसङ्कः । उत्वं भवि ष्यर्तति । पनः परसङ्गविक्ञानविकरेशविकरतस्यानन्यत्वात्‌ । दीधः पाप्नोतीति । भाष्यमानोऽप्यकारः सवणान्‌ गरह्णा्तीति कत उदिति तपरत्वेन ज्ञापनात्‌ । तदर्थमिति । दीधस्यापि मानिक यथा स्यादिति तपरत्वं कृतम्‌ । किमुच्यत एतावान्विशेष इति । यावता दिवादीनां यङ्ल्कगन्तानां तिबादिष भेदौ भवति । ऊठि सति देयोतीति भवत्यसति ददतत । नष दषः । छन्दसो यङ्लुक्‌ । न चेते छन्दसि प्रयोगा ह्यन्ते । भाषायां त॒ इश्चवोः सावधातुक इत्यन हुश्चग्रहणाज्ज्ञापकत्करचिदेव यङ्लृक्‌ मवति न सर्धत्र । अन्यथा यङ्ऽचि चेत्यत्र च्छन्दौगरहणानवरत्तिरनधिकैव स्यादिति भाष्यकारस्य दशनम्‌ । ,८०-> ~~ उ०-णस्वभाव इति मावः । भाष्ये तत्र चापि संनिपातप्रहणमिति । प्रष्ठ प्रष्ठमित्यादिसिध्यर्थं वश्वेति सूत्रेऽपि सतुक्महणं कतव्यमनुध्रेत्तिपक्षे इत्यथः । अत्रापि कार्य प्रष्टुमित्यादिसिद्धये । . नव्रसिपक्च त्वजैव कायं नत तनेति तात्पयम्‌ । नम श्रभ्यामित्यादावुत्वस्य बाधकस्य सत्वा- त्क थम्‌डत अदे-38 इतिं । देदैताति । लोपो व्योरिति सूत्रे भाष्ये वलोपस्य प्रत्याख्यानाद ठ प।श्वन्त्यः । म चैत इते । एतच्वस्मदेव भाष्यादृवसीयते। न चैवमपि वृक्षवभ्यामित्या द्‌चूडनवाभवार्भ्या फट विसपः । न च णटापटलपयोः स्थानिवच्म्‌ । न पदान्तेति निधधाद।ते चभ । एषामप्यनभिधानात्‌ । न च प्राडित्याद्‌। सोपि ठकि वा षत्वार्थं छय- हणभावर्यकम्‌ । शेः शुडत्यनेन त्वत्र न निध।हः । वणाश्रयत्वेन ठका कत्तखेन वा प्रत्य यटक्षणाभावादिति वाच्यम्‌ । किंब॒निभित्तकशदेशस्य इवारत्वात्‌ । विचोऽसार्वचिकत्वास्च । वस्तुतस्तु तद्वा्य पवकतन्यत्वाकतन्यत्वरूपविरीषमानपरम्‌ । तदपि इ्िद्यहणानुृत्तिज्ञाप- कबोधानाय । दिव उदिति तपरत्वं तु स्पष्टाथमेव । भाव्यमानोकारसवर्णग्राहुक त्ब ज्ञापक तु ऋत उदित्येव । किंच तपरत्वं सुसखोच्चारणाथं बहुरो इम्‌ । अनन्यथाकिदछल- क ०. कम, रहण त्वनुदृततिज्ञापकमेवेति गूढोऽभिंधिः । एवं च प्राुक्तरक््यणामभावकत्पने न मानम | २४ उदयोतसमटैरृतप्रदीपसमुद्धासिते- क्व पुनः डन्ूयहणं प्ररुतम्‌ । अनुनासिकस्य किञ्चरोः हिति [ १५ ] इति । यार पद्नुवतैतेऽन्धनगमां सनि [ १६ ] क्ििञ्चरोश्वेति किञ्चरोरपि दीर्घत्वं प्ामोति । क्षा तावन दोषः। सनं स्षत्प्रहणेन विरेषायेष्यामः। सनि सञठादाविति । कावप्याचार्यपवतिक्गापयति नानेन को दीष॑तवं भवतीति यद्यं किव्वविप्रच्छयायतस्तुकटयप्जुभीणां दीर्षोऽपंप्रसारणं चेति दीष॑वं शास्ति । इति भामगवत्तज्ञाटिविरचिवे व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य चतुर्थे पदे परथममाहिकम्‌ ॥ असिद्धवद्ाऽऽभात्‌ । ६ ।४ ।२२। पिणक क क 8 क ण छ | ्र०-क्त पुनरिति । इिटूग्रहणारवृत्तावन्यस्यापि तयोगनिरदिष्टस्यानुष्त्िप्रसद्धं मत्वा पृच्छति- सनि क्चखादाविति । तेनेणिगदेशस्य गमेरजादो सनि दीर्घो न भवति । जिगमिषति । अधिजिगमिषतीति । यदयमिति । वाक्यकारो वच्यादिष्वजन्तानां दीर्घत्वं रास्ति । तेन ज्ञापयति मण्ड्कटुत्यदिमिन्यायेरिहेव इ्िदूम्रहणं संबध्यते न पूर्त्ेतयर्थः ॥ इस्यपाध्यायजेयटपुत्रकेयटकरते महाभाष्यप्रदीप षष्ठस्याध्यायस्य चतुर्थे पदे षथममादनिकम्‌ ॥ असिद्धवद्नाऽऽभात्‌ । इहं कचिदुपमानोपमेययोरमेदं विवक्षित्वा सामानाधिकरण्येन निर्देशः क्रियतेऽयं व्रह्मदत्त इति । साच्रेऽपि धत्वतुकोरसिद्धः, रिटरकित्‌, गोतो णित्‌ , इति च । तत्र सामथ्यादतिदेङ्रतिपत्तिः। कचिन्न प्रतिप॑त्निखाघवाय भेदोपक्रमे वतिना निर्देशः कियते बह्मदत्तवदयमिति । इहाप्यिद्धवदवाऽऽभादिति । अन्ये त्वाहुः । स्वाश्रयमपि यथा स्यादिव्येवमथं वत्करणम्‌ । तेन देभतुरित्यत्र स्वाश्रयेकहत्मध्यगताश्रयावेत्वाभ्यास- उ०-रपो व्योरिति सूवरस्थवरोपप्त्यास्यानपरभाष्यप्रामाण्याततेभ्यो यङ्लर नास्तत्यन्यदरेतत्‌। इदमेव ध्वनयितुं क्‌ डिदरगहणान॒व््तिपक्षे पंभावितान्दोषान्परिरेर्तुमाह-भाष्ये क्र पुनारित्थादि। अन्यथा लाघवसहकृतेन तपरकरणेन ज्ञाप्कनाननुृततवं युक्ततया यदि तदुनवर्तत इत्या- दिग्न्थासंगतिरेव स्यात्‌ । इिदूहण्यानन्तर प्रकरतःवाक्ि प्रशषनत्यत आह-ङ्धिक्यहणेति । अन्यस्यापि किञ्ञलरूपस्यापि। अनृच्रात्िषरङ्गम्‌ । मध्यस्थाज्ज्ञनगमां सनीत्यत्रानुवृततिप्रसङ्ग- मित्यर्थः कूडिद्गरहणं तद्वरितिनिमित्तसुदायः। क चिन्त किगरहणमित्येव पाठः। इति श्रीशिवभ- भ पोटी द्टसुतसतीगभजनागोजीमङृते भाष्यप्रदीपोदृते षष्ठस्याध्यायस्य चतुर्थपादे प्रथममाहानिकम्‌॥ [1 1 1} "1 असिद्धयदजाऽऽभात्‌ । ननु वतिनिरदशं विनाऽपि टिरिदित्थादाविव वत्यर्थावगतौ किं वतिनेत्याशङ्कय स्पष्टार्थं तदित्याह- इहेत्यादिना । असेदभिति । सादुर्यमूलकमि- त्यथः । तेन देभतुरिति । श्रन्थिगरन्थिद्म्भिस्वञ्चीनामिति वक्तव्यमिति छिरः कित्वादानिदि- तामिति नहोपे तत्ययुक्तवाभ्यासलोपो भवत्‌ इत्यरथः । स्वाश्रय नलोपे तत्पयुक्ततवाभ्यासकोपौ भवत इत्यरथः । स्वाश्रयैकेति । स्वाश्रयं यवेकहलमध्य त ३. ४ १.५८ १६., | ^ ॥ 1. - भ. ६ पा. ४ अ.२] पातञ्जटव्याकरणमहामष्येऽङ्गापिकारः। २५ असिद्धवचनं किमर्थम्‌ | असिद्धवचन उक्तम्‌ ॥ १॥ किमुक्तम्‌ । तत्# तावदुक्तम्‌ । षतुकोरसिद्धषचनमादे रारक्षणप्रतिमेधा्मत्स- गरक्षणमावार्थे वेति । इृहाप्यसिदधषचनमे शरक्षणपरतिपेधाथम्‌त्समैरक्षणमा- वार्थं च । आदेरटक्षणपतिषेधार्थं तावत्‌ । आगहि जहि । गतः गतवानिति, प्र०-रोपो भक्त इति । एतदपे न प्रष्यन्ति । सत्यसति वा वतावतिदेरोष्वातिदेरिका- पिरुद्धस्वाश्रयकार्यानिषृत्तिः । सिद्धत्वासिद्धत्वयो विंतधात्कथं वतिना सिद्धव्वस्य प्रापण कथं वा सिद्धत्वासिद्धत्वयोर्विषयविभागो लभ्यते । स्थानिवदित्यादौ त॒ बतिमन्तरेण संज्ञा स्यादिति वत्करणमतिदरां गमयत्स्वाश्रयप्राप्त्यथ् विज्ञायते । श्रसोरष्टोप इति तपरकर- ` णाच शिद्धक्रचिस्सिद्धत्वं शक्यमनुमातुम्‌ । अन्यथा आस्तामासभनित्यादवयेऽसिद्ध- त्वाहोपाप्रसद्ाक्किं तपरत्वेन । असिद्धवचन किमर्थमिति । इह साच्नस्य कार्या- थत्वात्कार्यस्य प्राधान्यादसिद्धत्वेन भाव्यम्‌ । तदसिद्धावपि स्थानिनो निवृत्तत्वात्तलक्षणं कार्ये न प्राप्रोतीत्यग्यातं मत्वा प्रश्नः । इतरो व्यापकत्वाच्छा्रासिद्धत्वं प्रदेदान्तर एव स्थापितं मन्यमान आह-असिंद्धवचन उक्तमिति । उत्सर्गशब्देन सामान्य- विषयत्वसाधरम्यत्स्थान्यभिधीयते । आगहीति । रपो बहुटं छन्दसीति टुक्‌ । जहीति । हन्तेर्जः । गत इति । अवयवलोपिनामत) ठोपो नास्तीव्यितत्परिभाषार्थमपदेशग्रहणानुष्रत्या ~+ [1 उ०-तद्रतत्वाश्रयेत्यर्थः । सत्यसति बेति। अतिदेशास्वभाव एवायं यद्‌ति दिर्यमानधमाविरुद्ध- स्वाश्रयकार्यानिवरत्तिरिति वतावपि दोषध्तदवस्थ एवेति भावः । देषान्तरमाह-कथं वेति । स्वाश्रये करय सिद्धत्वं स्थानिकर्यऽसिद्धत्वमिति विषयविभागो दमः । विपपीतस्यापि तस्य वक्तु शक्यत्वादिति भावः । नन्वेवं स्थानिवस्सूत्रे वत्करणे स्वा्रयप्राप्यर्थमित्यक्ते विरुध्ये तेत्यत आह-- स्थानिवष्ित्यादौ त्विति । तनाप्यतिदेरप्रापणद्रारा तत्स्वभावादेवाविरद्- स्वाश्रयप्राप्त्य्थतोक्ता नतु सामर्थ्यात्‌ । यथा ब्राह्मणवद्‌यं क्षल्निय इप्यक्ते बाह्मण्यविरुद्ध- पयपानादेेव निवृर्तिमत॒ य॒द्धादे्तददिति भावः । देभतसियाद्‌। तहिं का गतिरत आह-- भ्रसोरिति । अस॒ तामिति स्थिते विप्रतिषेधे आभीयासिद्धतामावस्य वक््यमाणतयाऽऽइपेक्षया परत्वादलेपि तस्यासिद्धत्वात्पुनःप्रसङ्गविक्ञानेनाऽऽटि षिकारान्यानुपूर्व्या देक्याभावाह्ोपे लक्षणस्येति न्यायाप्राप्त्या प्रप्ताटो लोपस्य वारणाय छतं तपरत्वमारेऽसिद्धत्ये ष्यर्थं सत्तद्‌- नित्यतां ज्ञापयति-भरि तु नित्यत्वमेवेति। ्ापितेऽपि वेयथ्यमसिद्धत्वा नित्यत्वेनाऽ ऽये ऽप्रति रिति न राङ्क्यम्‌ । आगहीत्यादेः प्रयोजनस्य स्पषटत्वासमर्नानुपपत्तेराक्-इह शास्रस्येति । देवदत्तहन्त्हतन्यायेन शाधीत्यायसिद्धिरिति भावः । उक्सभदाष्देभेति । ययप्युत्सर्गकब्द; सामान्यविधो रूटस्तथाऽप्यज तत्साधम्यत्स्थानी लक्ष्यत इत्यास्चयः । गत इव्यसिद्धवद्धावं विनाऽपि सिध्यतीत्याह-अवयपेति । परत्वादिति । शाघ्रासिद्धत्व एत्वशाभावराच्राभ्यं "न ननन ५ ६, १, ८ ६ 4 4 ध तित २६ उद्थोतसमलंकृतप्रदीपसमुद्धासिते- अनुनासिकठोपे जमवि च क्ते ऽतो टोपः [ ६. ४. ४८ ] अतो हैः ५8 ^ = ५०५ "भाता ८५ ¢ %0 [ १०५ 1 इतति च पराप्नोति । असिद्धत्वान भवति । उत्सगटक्षणभावाथ (6 ® क [ ^ ध क, ६ ७ © @\, ¢ च | एधे शाधाति | आस्तशास्योरेत्वच्ामावयाः कतयज्ञछक्षण वत्व न प्राप्नोति । असिद्धत्वाद्ववति । | 9 क र्थं अथव्रहणं किमथम्‌ । 9 „ (न ¢ अच्रग्रहण वषयायथम्‌ ॥ >२॥ ९ ॐ ^ क, =, । _ = ^ [3 (^ + विषयः ५ तिनिर्दिश्यते । अत्रेतस्मिना माच्छाच आ माच्छाख्मसिद्ं यथा [५ 6 (५ ^ ८ स्यात्‌ । इह मा मृत्‌ । अमाजि> रागः उपबरहृणमिति*+ । कानि पुनरस्य योगस्य प्रयाजनानि । प्र०-भाष्यकारः संपाद्यिष्यति। एधीति । परत्वा्नित्यत्वाच्च पूर्वमेत्वम्‌ । राधीत्यत्रापि नित्य- त्वप्पव श्चाभावो ऽव्विधित्वाच्च धित्वे नास्ति स्थानिवद्भावः । अथात्रधदणमिति। यथाऽ ङ्गस्येत्यादयोऽधिकाया अवध्युपादानमन्तरणापि व्याख्यानाद्‌ विशेष्टावधयो विन्ञायन्ते तथाऽ सिद्धघदधिक मरो ऽप्याभाद्धि्ञायते। तजाऽऽमाद्र्रहणस्य विषयवधारणाथत्वादञग्रहणं न कर्त- व्यमिति भावः । अच्रश्रहणं विषया्थभिति । विरिष्टो यो विषयः समानलक्षणस्तारदेदा- थम्‌ । तेन समानाश्रयमसिद्धं व्याश्रयं त॒ सिद्धमित्येषोऽ्थो वार्तिककारस्याभिमतः । भाष्य- करोऽममेवार्थ परस्ताल्स्थापयि्यति । संप्रति त्वाभाद्रमहणमधिकारस्य प्रतिपात्तिकाघवायावध्यु- , पदानाथ मत्वाऽसिद्खद्रभावस्याऽऽभाच्छाख्रमेव विषयोऽत्ररहणेन निर्दिश्यत इति व्याच अभाजि । राग इति । भञ्जश्च चिणि, रजेश्च, घञि च भावकारणयोरिति नरोपोऽत उप- धाया इति वृद्धो कतव्यायां नासिद्धो भवति । उषब्ेणमिति । वहि बृद्धावित्यस्य बहर. च्यनिर्टीति नठोपो गुणेऽसिद्धो भवति । कानि पुनरिति । अन्यथा सिद्धि मत्वा पच्छति- |> 11 णी णम ककन ~~~ ~+ 0 ७ ५००५८०० यरि । 4 त्‌ कक उ०-तत्कार्ययोरप्रमितेर्धिद्नाखं प्रति स्थानिवुद्धिरेयेति तनबन्धनकार्यसिद्धिरिति मावः । नन्वा- भादित्यधिकारपटिमाणथमित्यन्नप्रह्णं दिषयावध्रणार्थुमावश्यकम्‌ । आभीये कर्वव्य आभी- यमसिद्धपदिति तिः प्ररनेनेव्यत जाह--यथाऽद्स्येति । समानखक्षणमिति । समानमेकं रक्षणं निमित्तमस्य तपप्रतिपत्यधभित्यथः । अनुदात्तोपदेशेत्यादावस्योपस्थितावनुदात्तोपदे- शादीनां वडिति कोपो भवति स चासिद्धववत्रैव कडिति निमित्ते यदाभीयं प्रापरोति तन्न कर्व- न्यमित्यर्थादिति भावः । भाष्यकारेण तदहि एवं रीत्या वार्तिकं कुतो न प्रत्याख्यातमत आह-~ माघ्यकारेति । अधिकारस्य प्रतिपत्तीति पाठः. । प्रतिपत्तिलाघवायाधिकारस्थावध्य॒पादना- धमामादरग्रहणमित्यन्वयः । भाष्ये अन्ैतस्मिन्निति । अत्रेत्यस्य व्यास्यां एतस्मिनिति । तदू- म्याख्यानमाभाच्छाच्रे इति । नारसिद्ध इति । बृद्धेराभीयत्वाभावात्यर्थः । दासे; शापवि- ष ५ -~---~-------"----------~--~--- । # ६, ४, ३७; ३६, + ६, ४, ११९; ३५; १०१, >८६.४. 33; ७, ९, ११६, +~ ` ६१४,२०; ७. २, ११६. *४ ६.८.१४; ७, ३, ८६, भ. ६१. ४अ. द] पातञ्नक्वष्याकरणमहाम्‌ष्येऽङ्गाधिकारः। २७ प्रयाजन चच घत्व ॥ ३॥ ` शाभावं एत्वं च धित्वे पयोजनम्‌ ** । एधि शाधीति । अस्तिशास्त्यो- रेच शामावयोः छपयोक्चे क्षणं धित्वं न परामोति ¦ असिद्धत्वाद्धवति । चाभा- वस्ताव् प्रयोजयति । एषं वक्ष्यामि शासु हो शाहाविंति। यत्वमूतः+-¬+-सका- रस्तत्र साद्धित्वं धि च| ८. २. २५ | इति सकारस्य रपः । अथवा आ हाविति वक्ष्यामि | एवमपि सकारस्य प्रामोति । उपधाया इति >> वतैते । उपधाया आत्वे छते सादित्वं धि चेति सकारडोपः । अथवा नं हाविति वक्षामि । तचत्त +> पतिषिद्धे साद्धित्वं धि चेति सकारटोपः। एत्वमपि रोपापवादो विज्ञास्यते न च रकारस्य रोपः *+परापमोति | हिलोप उस्वे॥ ४॥ हिटोप उच्वे प्रयोजनम्‌ + । कर्वित्यत्र हिरोपे छते सा्व॑ातुकपर उकार इत्यु न प्रामोति । असिद्धत्वाद्धवति । एतदपि नासि प्रयोजनम्‌ । वक्ष्यति > त्र ॒सावंधातुकम्रहणस्य पयोजनं सावधातुके मूतपूरवमातेऽपि यथा स्यादुच्वम्‌। _ __ हि तास्तकपिण्यणादेषा अडाईविधो ॥ ५॥ तटोपोऽस्तिरोप इणश्च यणदिशोऽडाडइविधो प्रयोजनम्‌ + । अकारि देहीति । तरोप छते इडीत्यडाटो न प्राप्नुतः । असिद्धत्वाद्धवतः । अस्तिलोप इणश्च यणादेशः प्रयोजनम्‌ । आसन्‌ आयनिति । इणस्त्योर्यण्डोपयोः छृतयोरनजा- भर०-शासहाविति । इत््ववाधनाय शासिरेवाऽ देशः रासो विधीयतेऽतो इढन्तत्वान्सिद्धं धित्वामित्यर्थः। धि चति. सस्य रोप इति! धिसकारे सिचो छोप इति नाऽ<श्रीयते । चकाधी- त्येव भवतीति निर्णेष्यते । एत्वमपीति । भ्रसोरलोप इत्यस्य लोपस्यापवादोऽकारस्य स्थान ॒एत््वं॑विधीयते इनसोरह्टोप इत्यस्य विषयार्थस्यानुवर्तनात्तेन ठोपविषय एच्च भवतीत्यर्थः संपद्यते तदाह---न च सकारस्येति । क्विति । कृ उ हि इति स्थिते दिटुकः परत्वात्पराग्णः, उच्वाच्च प्राङ्‌ नित्यत्वाद्धिटृक्‌ । तत उच्च न प्राप्नोतीत्यसिद्ध- 1 "~ ~~~ --~ +“ ~ [निक (> उ ०-घानं किमर्थमत आह-ईत्त्ववाधनाथामात । मा राजातवाद्‌ति भावः नचाऽ‹हाविति न हाविति वा न्यासे शासेयङ्लाफे शाधीत्यसिरद्धिरिति वाच्यम्‌ । यङ्लकश्छान्द्सत्वादिति भव. । कथ पनरत्व छकपापवादाभ्त आह-इनसेोरिति । अय्वतनादात। उत्सगसमानदृरा अपवादा इत न्यायन तात्सधघ्यात । भाष्यस्वरसागप अत्रव । ननूत्वमव हं टकः परत्वाद्ध- विष्यतीत्यत्‌ आह-उनत््वाच्चेति । लका लप्तत्वास्च प्रत्सयटरक्षण नात भावः । भाष्य न ६. ४, ३८; ११९; १०१. 11 ८. ३. १७. २८५८६. ४.२४. ~~ ६. ४.३४ चक ६, ४. १११. + ६१४१ १०६१ ११०. ०८६. ४. ११० ~ ६, भ, १०४; १११; ८१; ७१; ७२. ^ २८ उदयोतसमलेरतप्रदीपसमुद्धासिते- दितादाइन प्रामोति । असिद्धवाद्भवति । अस्िोपस्तावन्न प्रयोजयति । आवार्य परदतिज्ञापयति ठोपादाद्रवटीयानिति यदयं भ्रसोरष्छोपः | ६. ४, १११ ] इति तपरकरणं करोति । इण्यणादेद्यश्वापि न प्रयोजयति । यणा- दशे * योगविभागः करिष्यते । इणो यण्मवति । तत एरमेकाचः । एश्चा- नेकाच इणो यण्भवति । ततोऽसंयोगपुवंस्य यण्भवति । एरनेकाव इत्येव । सर्वेषामेव परिहारः । उष्देशा इति ~+ वैते तमोपदेशवस्थायमिवाडारौ भतः । अथवाऽऽधधातुक `इति >९>८ वतेते । अथवा चुङ्ख्ङ्खङ्क्ष्वडिवि द्विरकारको निर्दरः सुडादिषु छकारादष्विति । सवथा ज्यत ओप्यतेति न सिध्यति । वक्ष्यत्येतदजादीनामटा सिद्धमिति ~+ प्र*-त्वाततु हिदुको भर्वति । तदपे करत इति । नित्यत्वात्‌ । यदयमिति । तपरकरणस्य प्रयोजनमास्तामासनित्यादावारि कते बाणीदाङ्खं बलीय इत्येकादेदौ बाधित्वा मा भूदाका- रस्य रोप इति । यदि प्राग्छोपः स्यात्ततोऽनजादित्वादाटोऽभावान्तष्टोपनिवृत्तये तपरत्वं न कतव्य स्यादित्यथः । एरनेकाच इति । आटमन्तरेणानेकाजिण्न भवतीति पूर्व मादभवतीत्यनुमीयते । षयतुरित्यादो योगाविभागमन्तरेण यणः सिष्ठत्वादाटविध्यर्थमेव योगविभागो विज्ञायते । तेन नित्योऽपि यणादेरोऽकृत आटि न भवति । तन्नोपदेशाववस्था- यामिति । अन्तरङ्गानपि विधीनूबाधित्वा छृडाद्यपदेश एवाडायै भवत इत्यर्थः । अथवेति । आा्धधातुकयहणानुवृत्तिसामर्थ्यादङृतेषु॒ठादेशेषु कावस्थायां लन्धारधधातुकरसंन्ञायामडाौ भवत इत्यर्थः । सवेथेति । त्रिष्वपि परिहारेषु यज्यादीनां कावस्थायां सेपसारणाभावा - द्नजादित्वादाटोऽभावाद्‌ पाप्नोतीत्यर्थः । अटा सिद्धमिति । आटश्चेति यत्सूत्रं तद्र श्वेति क्रियते । अचीत्यधिकाराचच हछि बदृध्यभावः । कथमायन्नासन्निति यावतेणस्त्यो- यलोपयो; कतयोरबृद्धिरनास्ति । अन्तरड्गत्वाद्बद्धिर्भविष्यतीत्यदोषः । मानाश्रयत्वाच्च काना ग ~ -- न ग न र > न 2 3 0 ~~~ ~~ = ना ~ त न ~ उ ०-तत्र सा्वधातुकेति। उप्रत्ययान्तकरोतेः सावेधातुकपरत्वाव्यभिचारादिति मावः न चात्रो- त्वाभव्रार्थं तत्‌ । तस्यानिषठत्वात्‌ । ुपप्रत्ययनिरूपिताङ्स्य कार्ये एव न टुमतति निषेधाच्च। बाणाद्ङ्गं बलीय इत्येकादेरो बाधित्येति । वस्तुस्थितिकथनम्‌ । आटमन्तरेणेति । अनेकाजिण एर्यणित्यथीदिति भावः । नन्वीयतुर्त्यादौ द्वित्वे यणर्थं योगकविभागश्वरितार्थः इति कथं ज्ञापकोऽत आह--दईयवुरित्यादौ हीति । यण इति । इणो यणितीति भावः । नित्योऽपीति । योगविभागाभाव इति भावः । अन्तरङ्गगनपीति । तिबादपेक्षया अडारौ रविरेषाङ्गादिवषवपकषत्वाद्रहिर्े । भपिना परनित्यावपि । अक्रृतेष्विति। कृतेषु तेषु तिङि त्सनघातुकत्वा दति भावः । यणलोपयोरिति । व्रदधः पूर्वं परत्वादिति भावः । अन्तर- इन्त्वादिति । वाणत्वाष्ठादे्ेभ्यः प्रागेवेति भावः । नानाभ्रयत्वादिति । भिन्नकालत्वादि- ६, ४, ८२. + ९६, ४. ६२, ५८ ६.४. ४९. ~ ६, ४, ७४ भ, ६ पा, ४ आ, २] पातज्ञलव्याकरणंमहाभष्येऽङ्गापिकारः। ९९ अनुनासिकटोपो हिलोपाह्टोपयोर्जभावश्च ॥ £ ॥ अनुनासिको हिरोपाष्ठोपयोजंभवश्च प्रयोजनम्‌ ** । आगहि हि । गतः गतवानिति । अनुनासिकरोपे छते . जभावे चातो हरतो दोष ईति च लोपः प्रामोति । असिद्धत्वान भवति । अनुनासिकरोपस्तावन पयोजयदि । अष्लोप उपदेश इति ++ वर्षते | यदयुपदेश इति वतैते धिनुतः रकुणुतः अतभ न प्राप्तोति । नेष दोषः। नोपदेशग्रहणेन प्ररृतिरमिसंबभ्यते ।! ई तर्हि । आर्घधातुकममित्तंबध्यते । आधधातुकोपदेशे यद्कारान्तमिति । जमाबश्वापि न प्रयोजयति । हिडोपे >८०८५ योगविभागः करिष्यते । अतो हेः.। तवं उतश्च । उतश्च हेरटु्भवतीति । ततः प्रत्ययात्‌ । प्रत्ययादित्युमयोः शेषः । अथ किमर्थमनुनासिकरोपो हिरोपाह्ठोपयोजंमावश्रत्युच्यते नानुनासिकरो- पजमावावह्ोपहिखोपयोरिव्येवोच्येत । संख्यातानुदेशो +~ मा मदिति । अनु- नासिकटोपो हिलोपे प्रयोजयति । मण्डुकि तामिरागरहि। रोदिदश्च इहाऽऽगहि । मरुद्धिरस्न आगहि । ~> = भ्र ०-वाणीदाङ्गं बहीय इति नास्ति । कृतायां बृद्धाबासन्निति तपरकरणादाकारल्येपाभावः । इणोऽपि वृद्ेरेकारस्य यण्न भविष्यति । इणो यण्‌ एरिति योगविभागाविकारान्तस्येणो ` यण्विधानात्तदभावास्वाऽऽयदिो कृत आयन्ति भविष्यति । आध॑धातुकोपदेश्ष इति-। आर्धधातुकोपदेदकाठे यदकारान्तमङ्गं तस्याऽऽ्धधातुके परतो रोप इति सूत्रार्थः । त पिन्विक्रुण्व्योर वचेत्युप्रव्ययसंनियोगेनाकारस्य विधानादकारान्तत्वं धिन्विकण्व्योरार्ध- ` -धातुकोपदेदै भवतीति सिध्यत्यहोपस्तस्य च परनिपित्तकत्वात्स्थानिवद्धावाद्धिनुत इत्यादौ गुणाभावः । प्रव्ययादितयमयोः रोष इति । समुदायापेक्षणात्‌ । असंयोगपूर्वा- दित्यत्र तु भेदेनापिक्षणादानन्तयादुत इति संबध्यते न त्वत इति । सख्याता- नुदे मा भूदिति । ययपि प्रयोजनाख्यानपरत्वाद्वाक्यस्य यथासंख्याभावस्तथाऽपि करमस्यान्यत्र व्यवस्थाहेतुत्वदर्शनादिहापि तदाशङ् स्यादिति तन्निवारणायेवे निर्देशः - कुतः । आगदीति । अन्रापि म्रव्ययादित्यस्योभयोः रोषत्वाद्धुगभावः सिध्यति । उ८-त्यर्थः । योगविभागादिति । इणो यणित्यत्र एरित्यपकरष्य संबध्यत इति तत्वम्‌ । आर्धधार्तुकोपदेरोति । तत्फटं त॒ पत्‌ । पयतेः किप्‌ । नन्वनन्तस्येति न्यायादुत्‌ इत्यस्यैव रोषः स्यादत आह--समरदायेति । न चवं कादिभ्य. आचारक्ेवन्तेभ्यो.हय॒धातोश्च यङ्क लुकि यलोपे हिरोपानापात्तिः । अनभिधानेन तेभ्यो यङ्टुक एवाभावादित्याह्ः । यद्यपीति । राख्ीयकायं एव परिभावाप्रवृत्तिरिति भावः । कमस्यान्यञरेति । आयन्तावित्यादौ व्याकरणरास्रे समासवाक्ये यथासंख्यपवृत्या क्रमिकसंबन्धदशेन)दस्यापि तच्छाखछीय॒वाक्य- त्वेन तदाराङ््का स्यादित्यर्थः । सिध्यतीति । तथा च नेदं प्रयोजनमिति भावः । क ६. ४, ३७; ३६; १०५३ ४८, 11 6, ४,३७.३, १, ८०. >< ६. ४१०६. १.३. १०. ६ `` ` उदुयोतसमदैृतपरदीपसमुद्धासिते- संप्रसारणमव्णलोपे ॥ ७ ॥ तेमसारणमवर्णठेपे प्रयोजनम्‌ । मघोनः पश्य । मघोना मघोने । संपसारणे ते यस्येति खोपः पराप्नोति#^ । असिद्धत्व भवति 1 नेतदास्त प्रयाजनम्‌ । पश्षयत्येतन्मधवन्रब्दोऽव्यत्पनलं परतिपदिकमिते-+ । “ रेभाव आटोप ॥ ८ ॥ रेभाव भाद्ोपे प्रयोजनम्‌ । कि स्विदरभे प्रथमे दध आपः । रेभावे ><>८छ्त आतो खोप इटि च [ ६. ४. ६४] इत्याकारटोपो न पाप्नोति । आपिद्ध्‌- त्वाद्धवं पि । एतदपि नास्ति प्रयोजनम्‌ । छन्दसी रभाव। ट्‌ च च्छन्दा साधैधातुकमपि भवति । तत्र भाषेधातुकमपिन्डिद्धवतीति 4 डिन्त्वं भ्राभ्यस्तयो- रातः [ ६. ४. ११२ ] इत्याकारखोपो भवति । यदि तद्वयं योगो नाऽऽरभ्थते उत्तु छनः कथमोर्विनिवृत्तौ इह कषः कुमः कूयाद्त्युकारखपं छत स्ाववातुकपर उर्क{र्‌ ₹इत्युत्वे न्‌ पराप्नोति । ्र०-मघोन इति । मघमस्यास्तीति च्छन्दसीवनिपाविति वनिप्‌ । असिद्धं बहिरङ्गमन्तरङ्ग इति परिभाषया संप्रसारणस्यासिदत्वं नास्ति । एषा हि परिभाषा वाह ऊडित्यत्र ज्ञापि- , तत्वादाभाच्छास्चीया तस्यां प्रवतमानायामकारलोपसंप्रसारणयोरसिद्धत्वादन्तर डगवार ङ्‌- गयोर्यगपद्‌नुपस्थाना नाजाननतर्य इति प्रतिषेधाद्वा । अद्युत्पन्नाभिति । ततश्च तद्धिते विधीयमानोऽकाररोपो न भवति । व्याश्रयत्वादसिद्धत्वमपि न स्यादित्यव्युत्पत्तिपक्ष एवाऽऽश्रयणीयः । रेषावे करत ॒ इति । नित्यत्वात्‌ । छिर चेति । सार्वधातुके शप्‌ श्छौ द्विवचनेऽघोरि तीत्वनिषेधादाकारलोपः । वार्तिककारोक्तेष॒ प्रयोजनेषु प्रव्या- स्यातेषु श्लोकवातिककारोक्त प्रयोजनपक्षेपः । उन्त क्रुज इति । सावधातकपर इति । ---- -- - कः (^ भ, 4 उ०-नन्वन्तरङ्ध यस्येति लोपे कतव्ये विभक्त्यपेक्चवहिरङ्गगसं प्रसारणस्यासिद्धत्वादहोपाभाव सिद्धोऽत आह--असिद्धमिति । नाजान्तर्येति । भस्यत्यधिकारादयस्यति रोपोऽजानन्त- याश्रयः । अच्राऽ्यमेव समाधानं युक्तम्‌ । नाजान्तर्य इत्यस्याः सिद्धान्त्यसंमतत्वादिति बोध्यम्‌ । अव्युत्पात्तपक्षस्यावक्याश्रयणीयतां द्दयति--आश्चयत्वादिति । वन्नन्तस्य तु संप्रसारणविषये प्रयोग एव नास्तीति भावः । अधघौरितीति । ई हत्यघोरित्यस्याभावे भ्रभ्यस्तयोरित्याह्ठोपं इति भावः । द्वित्वं तु रटावित्यनेन । वातिंकारः कात्यायनः । श्रोकवार्तिंककारस्त्वन्य एवेति भावः । एवं प्रयोजनाभावादस्य योगस्यानारभ्यत्वे स्थिते रंरोकवातिककरता प्रयोजनान्युक्तानीति संगतिं दरयति-पस्याख्यातेष्वित्यनेन । भाष्ये सावधात्रुकपर उकार इति । अत उदिति सूत्र उतश्च प्रत्ययादित्यत उत इत्य- ॐ ६.३. १३३; १४८, + १, ७.८० ६. ४. ७६.२८१. २. ४. = ६ ४. १०८} १०९; ११९. अ. ६१. ४अ.२] पातञ्जटव्याकरणमहाभाष्येऽङ्गाधिकारः। ३१ णेरपि चेरि कृथं विनिवत्तिः | ह च कारयतः कारिष्यते णेरनिटि[६. ४. ५१] इति णिरोपोन प्राप्नोषि । अत्रृवतस्तव योगामिमं स्यास्छक्च विणो नु कथं न तरस्य । इह च अकारितराम्‌ अहारितरामिति विण उत्तरस्य तरस्य इुकथं न स्थात्‌ । च मगवान्छृतववांस्तु तदर्थं तेन भवेदिटि णेरषिनिव्तिः | इह स्पसिनच्सीयुटतापिषु भावकर्मणोरुपदेशेऽज्जञनम्रहदशां वा चिण्वदिट्‌ च ६. ४. ६२ | छिव । गिरोपश्च । | | ~ ~~~ ~~~ ~~" --- --~- न ~ ~~~ ~~~ ~+ ---- ~----~ ~~~" ग प्र<-अथ सावधातुक एवं परतः कस्पद्भत्व न क्रियते । नेवं शक्यम्‌ । उकारटोप ए सत्यं स्यात्‌ कुरुत इत्याद्‌। तु विकरणेन व्यवधानान्न स्यात्‌ । कुर्वं इत्यादावपि स्थानिवद्रभावाद्न्यवधानपिति चेत्‌ । न । वचनार्दीहरं व्यवधानमाश्रीयते । ननु च सार्वधातुक उक इत्याश्रीयमाणे नित्यत्वा्तेऽप्युकाररेपे तष्टोपस्य स्थानिवद्धावातुत््व भविष्यति । अज्र हि पर्त्वाह्रणे कुत उकारलोपः । ततश्चान दिष्टाद्चः पूर्वस्य विधावस्त्येव स्थानिवद्धावः । प्रत्ययहक्षणं त॒ वणीश्रयत्वान्मा भत्‌ । एवं तहिं परिहारान्तरस्य वक्ष्यमा- णत्वात्स्यानिवच्वं भाष्यकृता नाऽऽश्रितम्‌ । अथवा नित्यत्वाप्पूवमुकारलोपः । पश्चाद्रणः करते ह्यकारलेपे प्रत्ययलक्षणमिति गुणेन भाव्यम्‌ । ततो लक्षणान्तरेण च प्राप्तुवन्विधिर- नित्य इति गुणस्यानित्यत्वम्‌ । ततश्ाऽऽदिष्टाद्चः पूर्वोऽकार इति तद्विधौ नास्ति स्थानि- ` व्रावः । नन्‌ व्यश्रयत्वादुकारलोपस्यासिद्त्वं न प्राप्नेति । म्बोरुकारटोपविधानात्सार्व- धातुके पर उच्विधानात्‌ । नैतदस्ति । मकारवकारादौ प्रव्यय उकारलोपविधानादस्त्येव समानश्रयत्व्‌ । कार्ष्यत इति । प्रङतिग्रत्ययश्रयत्वादिणणिरोपयोः समानाश्रयत्वम्‌ । चं भगवानित्यादिना प्रयोजननियकरणम्‌ । इद चति । चकारेण णिलोपो विधीयत उ ०-न॒वृत्तं सप्तम्या विपरिणम्यतं इति भावः । उकारान्तस्य करोतेसित्यर्थस्त न । कसोतिरब्द- व {धेतध तेतदृन्तत्वासंभवात्‌ । तजानुवृत्तिमकरुत्वा सावधातुक एवोत्वं विधीयतामिति रोङ्ते--अथति । स्थानिवद्धावारिति । अचः परस्मिनित्यनेन । ननु पूर्वमुकारलोपे पश्चादगुणऽकारस्याऽदिष्टदचः पस्य खविधानत्कथं स्थानिवत््वमत आह-- अञ दीति । ननु कृताकृतप्रसाङ्खिगत्वाद्गुणोऽपि नित्योऽत आह--करते हीति । पत्ययलक्षणाभिति। काय।तिदेश्षादिति भावः । स्वोर्क्षारेति । तदीयनिमित्तसमदायापेक्षयाऽस्याधिकनिमि- ˆ कत्वादिति भावः । मक्षारवकारशाषेति । अङ्गस्येति स्थानषष्ठी निमत्त इत्यध्याहारणा- द्रनिमित्ते मकारवकारादावित्यथं इति भावः । कारिष्यत इति । चिण्वदिट्‌ । ननुः मकार- वकारादो प्रत्यय इत्यर्थ कुजो मनिनि गुणं उत्त स्यादेवेतदेकवाक्यतयाऽन्वये कुरुत इत्यादौ ` । "पप भीषण | ६२ उद्योतसमलैृतप्रदीपसमुद्धासिते- म्बोरपि ये च तथाऽप्यनुषत्तौ इहापि कुथैः कमः कुर्यादिति म्ब्य वेत्येतदप्यनुवर्तिषयते विण्डुकि च किंडतं एवं हि इक्स्यात्‌ । पिण्ड्क्यपि प्रकतं किडिद््रहणमनुषतेते । क पूतम्‌ । गमहनजनखनसां रोपः क्डित्यन [ ६. ४. ९८. ] इति । तद्वै सप्तमीनिर्दिष्टं षष्ठीनिर्दिष्टेन वेहाथः। चिण इत्येषा पश्चमी विङ्तीति सप्तम्याः षष्ठीं प्रकत्पध्यियति तस्मादि- त्थुत्तरस्य [ १. १. ६७ | इति । उत्त छृञः कृथमोर्विनिवत्तौ णेरपि चेदि कथं विनिवृत्तिः । अन्रवतस्तवे योगमिमे स्थाल्टक्च चिणो नु कथं न तरस्य । [न चे भगवान्कृतर्वास्तु तदथ तेन मवेदिटि गेविनिवृत्तिः । म्बोरपि ये च तथाऽप्यनुवृत्तौ विण्डुक्षि च कडित एव हि दुक्स्यात्‌ । आरभ्यमाणेऽप्येतस्मिन्योगे सिद्धं वश्॒संप्रसारणमन्विधो ॥ ९॥ वसोः संप्रसारणमज्विधो सिद्धे वक्तव्यम्‌ । फ प्रयोजनम्‌ । पुषः पश्य 0 क ० 1 य 11१ 1 न= न ~ न~ ५५ -=----- ~ ~ ~ न = अ. 1 प०-इत्यथः । म्बोरिति । अत उत्सार्वधातुक इत्य म्वोयै चेत्यनववनोत्कृतं उकारकेपेऽत उत्वे भविष्यतीत्यथ; । मकारादिमिश्च वाक्यभेदेन सार्वधातुकस्य विशेषणात्कुरुत इत्याद्‌ावुत्वं भवत्येवेति भावः । आरभ्यमाणेऽपीति । अनेकपरिकारश्रयणे प्रतिपत्ति गोरं मा भूदिव्येवमर्थमारभ्यमाण इत्यथः । पपुष इति । ननु चान्तरङ्गत्वादिटा भाव्यम्‌ । न च संप्रसारणे कृतेऽपीरोऽनिव्रत्तिः । निमित्ताभावे नैमित्तिकस्याप्य- भाव इत्यस्याः परिभाषाया भाष्यकारेणानश्रयणात्‌ । तथा च चावित्यतरोक्तमिहान्ये चों प्रत्यद्यास्य प्रतिषेधमारभन्ते तदिहापि साध्यमित्यकारस्य निवृत्तावपि यणायदेङ्ञानि- व्तनाेतदुक्तम्‌ । तथा च्छवोरित्यनोक्तमवश्यमव्र तुगभावार्थो यत्नः कर्वव्योऽन्तरङ्गत्वाद्धि पुकः प्राप्तिरिति कृतेऽपि शकारे कृतस्य तुकोऽनिदत्त मत्वा चैतदुक्तम्‌ । एवं ॐ०-च स्यादत आह-भकारादिभिश्चेति । मायाद सार्वधातुके गण इत्यर्थ इति भावः । ननं प्रयोजनाभावादनारम्भे साधितं अररम्भोक्तिनं यक्तैत्यत आह- अनेकेति । परतिषेधमारः- म्भन्त इति । उक्तपरिभिष्रासच्वं हि तदारम्भो व्यर्थं एव स्यात्र्‌ । ननु प्रविभज्यान्वाख्या- ~~ । #% ६, ४. १०.५५ १०९; ११० ह ५ कख. षे. इ, "गारच्से्यादादुलाभाषः। २ ख ब, न्तापोयै ३ ष. घ, श्यपाय । अ. ६ पा. ४ भा. २] पातञ्चलव्याकरणमहाभाष्येऽङ्गाधिकारः। ३६ तस्थुषः पश्य । निन्युषः पश्य चिच्युषः पश्य । इदुवुषः पश्य पुपुवुषः पश्येति। वसोः संपसारणे रृतेऽचीत्याकाररोपादीनि यथा स्युरिति । फं पनः कारणं न सिध्यन्ति | वहिरङ्कलक्षणत्वादसिद्धत्वाच्च ॥ १० ॥ बहिरद्करक्षो चेव हि षसुसेपरसारणमसिद्धं च । आत्वं यलोपाष्ोषयोः पञ्चषा न वाजान्‌ चाखायिता चाखाधितम्‌ ॥ ३१ ॥ आचं यछोपाछोपयोः सिद्धं वक्तव्यम्‌ । कि प्रयोजनम्‌ । प्र्ुषोर्न वाजान्‌ । परुष+ इत्याचस्यासिदतादतो धातोः [६. ४. १४ °] इत्याका- ररोपे न प्राप्नोति । चाखायिता> चाखायितुमित्पाखस्याैदत्वाघचस्य हः [६. ४. ४९] इति यरोपः प्राप्नोति । समानाश्रयवचनास्सिद्धभ्‌ ॥ १२॥ समानाश्रयमसिद्धं भवति व्याश्चथं चैतत्‌ । इहं तावत्पपृषः पर्य तस्थषः क पश्य निन्यषः पर्य चिच्य॒षः पश्य उछवुषः पश्य परपवषः पश्येति वसावाकार- भ्व क) ५ ५ ज [4 (क छोपादीनि वस्वन्तस्य विभक्तो संपक्षारणम्‌ । परुष इति विटचाचं विडन्तस्य विभक्तावाकाररोपः। चाखायिता बख।यितुमिति यङच्छवं यडन्तस्य चाऽ््धधा-~ ` तुके खोप इति । किं वक्तव्यमेतत्‌ । न हि । कथमनुच्यमानं मेस्यते । अत्रथ- हणसतामथ्यात्‌ । ननु चन्यद्चग्रहणस्य प्रयोजनमुक्तम्‌ । किमुक्तम्‌ । अवग्रहृणं ९ ® विषयाथमति+ । अ।धक(राद्प्यतत्सपन्‌ | ---------- = ~ "=== (क का 1 त प्र०-तरहिं नित्यराब्ददुरशने प्रनिमज्यावयनषु कस्न्यमानष्वन्तरङ्गबाहेरङगभावो नास्तीति पपा वस्‌ अस॒ इति स्थिते नित्यत्वादढं बाधित्वा क्षरसारणं भवलत्यस्विधित्वाच्च स्थानिवचाभा- वादिटो प्रसङ्गः । अथवा संम्रसारणं तदाश्रयं च बर्थ भवतीत्यत्र विषये पृव॑मिद्‌ न भ्रव तते । पर्ब इति। पश्च सनोर्तीतिं जननेति चिट। विद्वनोस्त्यात्वम्‌ । तस्यासिद्धत्वादातो धातोसि्याकाररोपाग्रसङ्गः। टक्षणप्रतिपदोक्तपरिमाषी त्वाह्ोपे नाऽऽश्रीयतेऽप्यापिप्रसस्गात्‌। [ (किर 'चाखार्यतत । खना यङ द्वव्चनात्परत्वप् ।वभाषत्यरत्वे ॥द्वव्चन च तच रूपम्‌ । 0) अ क ॐ ०-नेऽप्यन्तभेतनिभित्तत्वादिना<न्तरङ्त्वं वकत स्‌क्यमेयेत्यर चेाह-अष्ययेव्यादि । स्टियभ्या- सस्येति सूत्रस्थभाष्यविरद्धमिद्‌म्‌ । तस्मीष्टिभज्यान्वास्याने शठः पूरं प्रतिपद््विधित्वेन ज्ञीघ्री- 'पस्थिततया संप्रसारणे ततोऽन्तरङ्परिभाषायां अनिःयत्वात््रतिपद्‌ बिधि विषये तदुप्रबृत्तेष्वेड- भार्वं उसिमित्तक एवाऽष्ोपं इत्याशयः। छक्षणेि। एवं च रक्ष्यानुसरेण साऽ नाऽऽश्री- क ६, ४,१२१; ६८ ८२; ०७. ३ २,९५६.४, ४१,२५६.४.३३. + ६,४.२६ ५ ६४ उद्योतसमलतप्रदीपसमुद्धासिते- इह पुषः पिच्युषः टुदुवुषः दरौ हेतू प्यपदिष्टौ बहिरङ्गरक्षणव्वं चासि - दत्वं चेति । तत्र भवेदसिदत्ं त्युक्तं बहिरङ्गटक्षणे तु नेव पल्युक्तम्‌ । नेष दोषः | बहिरङ्णमन्तरङ्गमिपि च पतिददविमाविनवितावर्थो । कथम्‌ । सत्य- प्र०-अधिकायक्पीति। ततश्चाऽऽभाद्हणं विषयार्थमनरमरहणं तु समानाश्रत्वप्रतिद्धयर्थं संपद्यते । असिद्धत्वं प्रत्यक्तमिति । समानाश्रयत्वपरियिहात्‌ । बदहिरङ्गलक्षणं व्विति । यथपि नाजानन्त्यं इत्ययमत्र निषेधो तरति तथाऽपि परिभाषायाः कारणाभावात्प्रसङ्गण एव नास्तीति प्रतिपद यितम॒पन्यासः । प्रतिष्ठुहिमाधिनाधेति । नहि वस्त्वन्तरानपेक्षमन्तर ङ्गं बहिरङ्गं वा स्वभावसिद्धं किवेदुस्ति । परस्परपेक्षया युगपतपराप्नो तयोरवस्थानायथा स्योन इत्यत्र यणगुणयोः। पयुष इत्याद तु यगपव्ा्िनां स्ति संप्रसारणप्रात्तिकाङ्‌ आष्ठोप- दीनां निमित्ताभावादप्रसङ्गः । आष्टोपप्रा्तिकारे च निक्तं संप्रसारणम्‌ । ततश्च निमित्त- मेवाऽलोपादीनां संप्रसारणमिति ना।स्ति पर्थिषोपस्थानभिःयर्थः। यदेवं पचावेदमित्याद्‌ा- वपि नाक्रते आद्गुण एत ए इत्य॑तधं प्राप्नोतीति निभित्तनिमित्तिमावात्परिभाषाया अनुपस्था- नप्रसङ्ः । एवं तद्यन्यथा व्याद्यायते । असिद्धं बहिरङ्कमन्तरङ्ग इव्येषा परिभाषा वाह वेप्रतिषधं पर कायपित्यत्रोपसंस्याताऽपि संज्ञा- ह्त्यत्र ज्ञापतत्यामाच्छास्र्था । जया ।दप्‌ परिभाषाणां कार्यकाटत्वाद्रसस प्रसारणदेश्चत्वादाभाच्छासीया भाच्छासरासव्वाहोपाषद्घु क त्यु अ सम्ह्‌।त न प्रचत्तत । तद्ध्रत्रता च<०&। पद्य भवन्तातं वाक्याथः । पदान्य- [क्‌ + १ उ०~यत इव्यथः। जतं एष क्षार धयन्ति त।न्पश्येः यर्थ श्चारधः परयेत्यादिसिद्धिः ततशेति । अधेकारादामायस्यासिद्धत्वे सिद्धं आमाद््हइणमाभाये कतस्य इत्यथरूपकिषियलाभार्थमिति क (कु भ अनग्रङ्त्र स्मानान्रसल्वायामातं भवेः । संमाक्ाश्रयत्वते । समानाश्रयत्वं च तल्प्यागप्राप्ता- सिद्धत्वाश्रयाघीयनिमेत्तसमृद्रायपिश्षया.ऽ््य॒ननादिरकताश्रयकत्वम्‌ । आश्रयण स्थान भ ~> > तप्वनैवेति न (0 य॒ थार „ ७८ [० क [ त्तेनव्‌ (नर्ित्तत्वर्नव।त न[ऽ9ग्रः; । ९ << ५।चंत्‌ । (वकारकुतमातारस्व्व 8 तु न । जहीत्यादरुदहरणल्लः यत्तैः ॥ तत्र प्पुप दव्य भयुनः । चास्ायितेत्यादावधिकः । 00 [रए अतिन कताय पृ रवत्युपात्ततः -छवुदकपणाऽ०श्तं चेत्तदपि समानाश्रयमेव । समानराब्द्‌- स्वार्थात्‌ । - तं सव {चग हन्न {धमा दुन इति संगच्छते । एवं च घी इयती- त्यन्वुमुसं पारसा स्वेत चन चरम दायपपेश्चया दिया इति श्यडि अधि करय दौ ददुस पयमवद्वसंलासुकस् पिथिभरहणस्य तस्रयोजनमाकयेक्तं संगच्छत इत्याहुः । प ना न्दरमते । वस्तुत इयं सिद्धान्त्यसंमतेव्यसङ्कदावेदितम्‌ । परस्परापेक्षयेत्यस्य | पेरित्यः- ययुः. तथ म्तः रंत दर्ग यगपरप्राह्ती सश्ष्य इते सेषः । त्यात्यस्याऽ<~ वृत्या तयरम्तः < सिरद स युरपट्ृक्ष्य भ्राप्। परस्पर पश्या तयररन्तरद्गत्ववाहरङ्त््रावस्थानाः दित्यर्थः । स्योनं इति \ अत्र सिवेर्जहुरुकान्परत्यये चो रित्य॒ि, इकारस्य ठचुपधमुणो यम्‌ च परामोति । बाद्‌ ऊदटित्यञति । पतदेव युक्तम्‌ । अथेति तु रौदया कतेव्येष्वस्िद्तेति। + 21 4. 2 भ, ६ षा, ४ भ, २] पातञ्नलव्याकरणयहाभाष्येऽङ्गाधिकारः। ६५ नतरङ्धे षहिरङ्गः साति च बहिरङ्कऽन्तरङ्गम्‌ । न चातान्तरङ्गवबहिरङ्कयोयुंगप - समवस्थानमस्ति । नानमिनिर्ते बहिगङ्गऽन्तः णं पराप्नोति । त निमित्तमेव बहिरङ्गमन्तरङ्गस्य । हस्वयलोपाह्ोपाश्चवायादेहो ल्यपि ॥ ३३॥ . - हृस्वयटोपाहोपाश्वायाहरो त्यपि सिद्धा वक्तव्या; ¦ प्रशमय्य गतः परतमथ्य गतः । प्रवेमिद्य्य गतः प्रचेच्छिद्य्य गतः | प्रस्तनय्य गतः प्रगद्य्य गत्‌ः। हृस्वयछोपाष्ठोपानामसिद्धत्वाल्ल्यपि दघुपवौत्‌ [६. ४. ५६] इव्ययादेशो न प्राप्नोति" । अवराप्येष परिहारः समानाभ्नयवरनास्सिद्धमिति । कथम्‌ । णावेते विधयो णस्यप्ययदि द्रः | वुग्युटावुवङ्यणोः ॥ १४ ॥ ` `बुग्युटावुवड्चणोः सिद्धो वक्तव्यो । बभूवतुः बमृवुः । वुकोऽसिद्दतवादुव- डादेशः प्राप्नोति+ । उपदिदीये उपदिदीयति । युटऽिद्ताद्यणदिशः प्राप्नोति>। वुकस्तावन वक्तव्यम्‌ । वुकं न वक्ष्यामि । एवं वक्ष्यामि भवो दुङ्टि- न क्लमा ० ~" ~ ~ ~° "~= = ~ आ ता ना यामा यन्ति = हमल नि प्र०-स्मिनरथे योज्यन्ते। खत्यन्तरङ्क इति बदरभ्या«पेक्षित इत्य्थः। तञ निमित्तमेवेति। परि भाषाया असिद्धत्वादप्रवृत्ताविति भवः । वसंसंप्रसारणं चक परिभाषाया आष्कोपादीनां चाऽ<- श्रय इति समानाश्रयत्वाद्धवत्यसिद्धत्वं परिभाषायाः । पकशामस्येति । हस्वस्यासिद्धत्वाह्- घपर्वो मको न भवतीत्ययादेशो न प्राप्नोति । श्देभिदश्येति । भिदेर्यडन्ताण्णिचच्‌ । तत्न यरोपस्यासिद्धत्वाहयुपुवाहुत्तरो णिज भवति यकरण व्यवधानादित्ययादेश्ञाप्रसङ्गः । प्रस्तनय्योति । अदन्ताधिकारे स्तनगदी दृवदब्द्‌ इति पञ्येते । तव्राह्ोपस्यासिद्धत्वाद्‌- कारेण व्यवधानादयादेशाप्रापिः । बण्बदरिति । म्‌ अतस वक्‌ तस्यासिद्धत्वादुवङ्‌ प्रा ~= = +~ ~~~ ~ ~ ~~ ----~ ~~न उ०-तदहष्या तयोरप्यसिद्धत्वपित्यपि वोष्यमर। एतदपि मघान इति प्रतीके केयटेन स्पष्टमक्तम्‌। इति वाक्याथ इति । तात्पयांथं इत्यथः । बदध्या सेक्षित इति। परिभाषाप्रवृत्तये<न्तरदग- . वहिरङ्गयोः परिभाषायाश्च वियमानत्वन शद्धसंनिधिरपेष्चितः । अनर त्वसिद्धत्वात्परिभा- षायाः परिभाषाद्रष्ट्या तयोरप्यसिद्धप्वान्न तथा ट्द्धा सनिधानयिति । न गपत्समवधा- नमस्तीत्यननासिद्त्वादियमानत्वन ब्धा रनिधानं नारर्ताःयद विवक्षितम्‌ । नानधिनिवृत्त इत्यस्य तथा बुद्धिविषयत्वमप्राप्त इत्यथः ¦ अतः लग प्रण तीत्यरयाम्तः डगत्दन बुद्धिविष- यत्वं प्रापोतीत्यर्थः । अपठन्ताधति । परिभाषया अपवृत्तो सत्यां नाहिस्ड्मं संप्रसारणमन्त- रदगलीपस्य निमित्तमित्यथ इति भावः । एरे त॒ तथ निभित्तम॑वाति भाष्यस्य परिभाषाया अगंत्यत्वादित्यथः । एवं चासिद्धवत्टत्प्रत्याख्यनऽपि न दोष इत्याहुः । प्रद्मय्येति । रामेर्णिचि उपधाबरद्धिमितां हस्वः क्वो व्यप । शिदिति ¦ वेभिय इय इति स्थितेऽ्टोपय- , खपयोरयादरा इष्यत । अद्न्तेति । चुरादावित्यथः । ननु दतेऽपि उवाडे लुक #¢ ६५ ४, ९२; ४९} ४८, + ६.४. ८८} ७७. २८६. ४, ६३; ८२, ६& उदूयोतसमकृतप्रदापसमृद्धासत- दोरूदुपधाया इति । अबोवड्देशे छते योपधा तस्या ऊर्वं भविष्यति 1. -एवमपि कुतो नु खल्वेतदुवडदिशे छते योपधा तस्या ऊच्च भविष्यति न पुनः सापरपिकी येपधा तस्याः स्याद्धकारस्येति । नेष दोषः । ओरिति++- वतेते तेनोवर्णैस्य भविष्यति । भवेत्सिद्धं बमृवतुः बमृवुः। इदं तु न सिध्यति बभूव बभूविथेति ! किं कारणम्‌ । गुणवृद्धयोः>८»८ छतयोरुवणामावात्‌ । नत्र गुणवृद्धी पाप्नुतः । किं कारणम्‌ । कडिति च [ १. १.५. | इति प्रतिषे- धात्‌ 1 कथं किम्‌ । इन्धिभवतिभ्यां च [ १.२. ६. 1 इति । त किं वयं परत्याचक्षमहे वुका । इह तु किचेन दुक्प्रत्याख्यायते । कि पुनरत न्याय्यम्‌ । वुग्वचनमेव न्याय्यम्‌ । सत्यपि हि कित्वे स्यातामेवात्र गुणवृद्धी । किं कारणम्‌ । इग्टक्षणयोगैणवृद्धयोः स पतिषैधो न वचेषेग्टक्षणा वृद्धिः । एवं ताह नार्थो वुका नापि किच्वेन । स्तामन्न गुणवृद्धी गुणवृद्धयोः रृतयोरवावोश्च छतयोर्योपभा तस्या ऊच्वं भविष्यति । कथम्‌ । ओरित्यवा-. न= ~ नोस रणितं ति | 0 त न, ` 9 ५ ~+ पर०-प्नोति । ननु च नाप्राप्ते उवङि वगारभ्यमाणरतस्यापवादो भवति सत्यपि संभवे बाधनं . भवतीत्यष न्यायः। नेतदसिति । बाधकप्रवृत्यवस्थायां द्वियते तद्वाधकन निवर्तितं न प्रवर्तते। .. उवह त॒ निरवकारात्वात्पमवतमनि वुक्यसित्वादात्मानमदरीयन्न शक्यो बाधितुमिति वकि करुते तस्यासिद्धत्वात्प्रवतते । तनोवणस्याति । उवर्णस्य उपधाया ऊद्धवतीव्येवमाश्रयणा- दुवाडे च कुत उवर्णं उपधा भवति नान्यथा । इन्धिभवतिभ्यां चेति कित्त्वं परत्याख्यात- मिति मत्वाऽ०ह-~-भवेत्सिद्धमिति । तद्र कित्वं वयमिति । भवो वुको नित्यत्वादिति न्या- यात्‌ । इह तु किच्वनति । ङ्किति. चेति गणब्रद्धिनिषेधाडवडि च करत उवणस्योचखविधा- नात्‌ । स्यातामेवेति । गणयहणं प्रसङ्खोस्वार्तिं गणस्येग्टक्षणत्वास्िध्यति हि प्रतिषेधः । न च्षात । अचो ञिणतीत्यत्रेक इत्यनपस्थानादिग्टक्षणत्वाभावः । ओरित्यत्रावणंमिति । ` श) = ~ न ¬ = त सान ०० न रा ० ननमनय के्‌ उ ०-्रवृत्तिसंभवाद्र विरोधाभावेन कथं वाधकत्वमत अह-सत्यपीति । न चाव्रोवडन्यप्यप- धायां चेति दीर्घं वलि छपे बभूढतुरिव्यादिसिद्धिः । बहिरडग वुको ऽसिद्धव्वेन वरोपाप्राततै- रिति भावः। तदूबाधकेनेति । यथा केनाण्‌ । नन्विन्िभवकतिभ्यामिति किसवाद्धिटो गण- वरदध्यभाव उवङि सिद्धमिष्टमत आह-इन्धीति । नि्यरवादि ति । नियत्वाद्घुकि गणव्रद्ध्यो प्राप्त्यभाव इति भावः । पसंङ्क इति । प्रतिषधे ग.णव्रदृभध्याः सह निदेशादिति भावः। अत एव भाष्ये ब्ृद्धरेवानिग्टक्षणत्वमृक्तम्‌ । न च किंर्वदिधानसामथ्यीद्निग्टणक्षतवेऽपि निषेयः। थलि उत्तमे णलि चारिता््यात्‌ । बुका भवतिग्रहणप्रत्यार यानं न्याय्यं लाघवादिति भाष्या- रायः। न च दिवेचनेऽची्यर्यापि प्रवररया द्वितवापपर्वं शुणदद्धयोरभावे भुवो वको निर्वि्त्वा- नित्यत्वादिति हेतुरयु क्त इति वाच्यम्‌ । तत्र द्वित्वे क्ैव्य इति वाक्यशेषेण वकि तत्पवृ्तौ ----------~--------------------------~-~-------------~---------------------------------------- ~ र «^ ८१. ९.४. ८३ 4 ७,३.८४; ७ २ ११५. . भ. ६ पा, ४ आ. २] पातज्ञरुव्याकरणमहामाप्येऽङ्गाधिकारः। ३७ `वणेमपि प्रतिनिर्दिश्यते । इहापि ताह पराप्नोति । कीटाटपः ` पश्य शुभंयः पश्येति । रोगेऽ बाधको भविष्यति+ । इह ताईं प्राप्नोति । कीटाटपौ क ष अ कि कीछाट्पा इति । एवं तर्हि व्योरिति वैते तेनोवर्णं विशेषयिष्यामः । ओव्योरिति । इहेदानीमोरित्य नुवते व्योरिति निवृत्तम्‌ । युरश्वापि न वक्त- व्यम्‌ । युडूवचनसामर््यानन मविष्यति । अस्त्यन्यद्यडवचने प्रयोजनम्‌ । किम्‌। दुयोय॑कारयोः श्रवणं यथा स्यात्‌ । न व्यञ्जनपरस्यनिकस्येकस्य वा यकारस्य श्रवणं प्रति विरोषोऽस्ति | कि पुनः पागभादसिद्दतमाहोस्ित्सह तेन~ । कृतः पुनरयं संदेहः । आडऽ्यं निर्शः करियतं आङ्‌ च पनः संदेहं जनयति । थथा । आः पाट- दिपुत्रादवृषटो दैव इति संदेहः किं प्राक्पाटदिपुनात्सह तेनेति । एवमिहापि क क कि सदह: प्राभत्छह तनति |. कश्चात्र विदरः । प्राग्भादात चच्डनामधघानाभ्रगृणप्पसख्यानम्‌ ॥ १५॥ प्राग्भादधात चच्द्यनामवानामूगुणप्‌पसख्यान केतव्यम्‌ । चनः पश्य । भिम (0०० न "~~ == = ~ "--* == --- -- ---- + +~ -----~ ~~~ जनमन + ~ भ०-अकारोकारयोराद्गुणे कृते उसिङसेश्चेति पूरवैकादेकेन निर्दैशात्‌ । इहापीति । ओः स॒पी- त्यत्रावणस्यापि र्मदृशायणप्रसङ्कः । छोपोऽतरेति । परत्वादिति भावः । आतो धातोरिति लोपस्यावकाराः संयोगपूवाकारान्तो धातुरकारप्रश्टेषस्यात्तरचावकाशषो बभव बभूविथेति । कटार इत्यत्रोभयप्रसगे परत्वादाकारलोपः । विप्रतिषेधे चासिद्धत्वं न भवतीति ज्ञापयि- ष्यति । कटाटपाविति । असर्वनामस्थान इतव्यनवतनादभसंज्ञाया अभावादाकारलोप्रप्रस- ङ्ात्‌ । एवं ताहि व्योरिति । यदेव य्वोरिति प्रतं तदेव वर्णक्रमव्यत्ययेन व्योरित्यक्तम्‌ । तच्ाकारोकारसमदायनिदेरोऽपि व्योरित्यनेन विङषणादकारस्यव यण्‌ भवति न त्ववर्ण- स्येति । इहेति । भवो वग्लङ्टिरोः, ऊदुपधाया गोह इत्यत्र । न दयक्ननपरस्येति । व्यञ्जनात्परस्यति सुप्सुपेति समासः । श्रतिभेदपक्चेऽपि यणो मय इति दिर्वचनविधानाद्धछे यमां यमि लोप इति पक्चे लोपविधानात्पक्षे यकारद्रयं भवत्येवेति नार्थो युटेति तद्िधानसा- मथ्यायण्‌ न भवति । इन इति । श्वन्‌ रास इति स्थिते संप्रसारणम्‌ । वार्णादाङ्स्य बी- "---------"* ~~ ~~~ -- ~~~ =” « ~ ~ ~------ ~, --- ---- -=- ~ ०-मानाभावेन परत्वात्तयोः प्रापतं तस्य साथवयादित्याहुः । पूरवेकादेहोनेति। समाहारददे नुम- भाव इतरेतरदवदरे वा एकवचनं सोचत्वादिति भावः । मध्यमपदलोप वा समासोऽत एव न पर्व- ` निपातदोषः । संयोगपूर्वेति । प्रा गा इत्यादयः । ननूभयोरप्याभाच्छास्रीयत्वेनान्यतर- स्यासिद्धत्वात्कथं विप्रतिषेधः स्यादत आह-षिभरतिषेधे चेति । उभयोरप्यसिद्धत्वेन समत्वादविप्रातषेध इति तचम्‌ । व्योरित्यस्य प्रकतत्वाभावादाह- यदेवेति । तद्विधानसाम- थ्याद्ति । चिन्त्यमिदम्‌ । यकारत्रयश्रवणाथमेतत्स्यादिति । अन्तरङ्गत्वापूर्वरूपे कृतेऽ ^ ६०८ ८३. 4,६११.१०. 24६ ४,७.८० ६.४. १२८. १२९; १५७५. १ ` : .. . उदयोतसमदेहः वर्त शुद्धासिते- . . - - दीनो शने | संपरसारणे# करेऽहोपोऽनः [६. ४. १३४] इति प्राप्नोति । यस्य पुनः सह तेनासिद्धलवमसिद्रलात्तस्य न संयोगाद्मन्तात्‌ [ १२७ ] इति प्रतिषेधो भविष्यति । यस्यापि प्राभाद्सिद्धतवं तस्याप्येष न दोषः । कथम्‌ । नायतर विरेषोऽछलोपेन वा निवृत्तौ सत्यां पूैतेन++ वा । अयमस्ति विशेषः अष्ठोपेन निवृत्तौ सत्यामुदात्तानिवतिस्वरः»९८ प्रसष्येत । ना्रोदा्निवृ्तिस्वरः प्राप्नोति । किं कारणम्‌ । न. गोशवन्सावषणे [ ६. १. १८२. ] इति पपिषेधात्‌ । नेष उदात्तनिवृतिस्वरस्य प्रतियेधः । कस्य तर्हिं । तुतीया- दिसवरस्य + । यत्र ताईं तृतीयादिश्वरो नास्ति । दनः प्श्ेति । एवं ताह न वयं रक्षणस्य प्रतिषेधं रिष्मः । फ ता । येन केनचि- हकषणेन ` पाएस्य विभक्तिस्वरस्यायं प्रतिषेधः । यत्र तहिं विभक्तिस्वरो नास्ति । बहुशरुनीति ^ । यदि पुनरयमुदात्तनिवृत्तिसरस्थापि प्रतिधो ज 0 1 प्र०-यस्तवातपूर्वैकादेहं बाधित्वाऽ्ोपः प्राप्नोति । उपसंस्यानवादी विरोषं प्रतिपादयितुमाह अयमस्तीति । अनुदात्निमित्तवादुदा्तलोपस्येकादेरे त॒सत्येकादेश उदात्तेनोदात्त इत्यादात्तं पदं भवति । श्वरोब्दाकारस्य प्रत्ययसवेरेणान्तोदात्तवात्त्या्यानवायाह-- - नानेति । उपसंस्यानवायाह-नैष इति । तृतीयादिस्वरस्येति । सवेकाच इति प्रास्य । तन प्रतिषिद्धेऽपि व्रतीयादिस्वरे लेपे सत्युदात्तनिवृ्तिस्वरप्रसङग इति विशेषोऽस्ति न गो- श्भजित्यस्य तु निषेधस्य फठं श्वभ्यां श्वमिरिति हलादौ विभक्तावस्ति । स एवाऽऽह-- , यत्न तीति । चार्थे तरहिरष्दः । न केवलं ह्युना शुन इत्यत्र तृतीयास्वर प्रतिषिद्ध ऽपयुदात्तनिवृत्तप्रसङ्गोऽपि तु यत्र तृतीयायभावः शुनः पर्येति तत्रा पयुद त्तनिवररिस्वरप्रसङ्ग इत्यर्थः । न ह्यमेतदपि दावयते वक्तु यन केनचिहक्षणेन प्राप्तस्य वृतीयादिस्वरस्य निषेष इति । परत्यास्यानवायाह--एवं तद्दीति । न सावेकाच इत्यस्थेव लक्षणस्याय प्रतिषेधः किं तहिं विभक्तः प्राप्तस्योदात्तमात्रस्येत्यर्थः । विभक्तिस्वरस्येति । वचनादिभक्तियहणानुव्र्तिरनेनाभ्युपगतेति । अब्रोपसंस्यानवायाह- यत्र तदति । बहवः श्वानोऽस्यामिति बहु्ीहिः । तताहोपवादिमतेनान उपधालोपिनि इति ङीपि बहोर्नञ्वदु- तरपदभूम्नीत्यन्तोदात्त्वादुदात्तनितिस्वरपसङ्गः \ परत्थास्यानवायाह--यदिं पुनरिति । . स उ०-छोपापाप्ेराह-वार्णादिति । षत्ययस्वरेणति। श्वञचक्षन्नित्यादिना कनिप्रत्ययान्तत्वादिति भावः । वकारस्थानिकसप्रसारणस्यानुदात्तत्वादव्यपि बोध्यम्‌ । यदि प्रतिषिद्धे व्रतीयादि- स्वर उदृत्तनिद्तिस्वरः स्यात्परतिषेधोऽनर्थकः स्यादत आह-न गोभ्व न्निति । यत्र तर्ही त्यादि वचनं मन्थच्छायया प्रत्यास्यानवादिन इति प्रतीयते तन्निराकरणायाऽऽह-सं एवेति । अन्यथा अन्थासंगतिः स्यात्‌ । चाथ इति । अनेकार्थत्वान्निपातानामित्यर्थः । क्वि ति # ६१ र्न १३३, ४ ६, १५ ५१.०८१ >< ६ ४. १ १६१, न ९, -१, | ९.८१ नि ६१ १ १ ५११ अ. ६ प. ५ आ.२] पातञ्जटव्याकरणमहाभष्येऽङ्गाधिकारः। ३९ विज्ञायेत । नेवं शक्यम्‌ । इहापि परसभ्येत । कुमारीति । एवं तद्या- चारयपवृत्तज्ञापयति नोदा्निवृततिस्वरः शुन्यवतरतीति यद्यं भन्शब्दं गौरादिषु पठति* । अन्तोदा्तार्थं यलं करोति । सिद्धं हि स्यान्डीपैव । मधोनः प्श्य । मघोना मघोने । सेपसारणे कते यस्येति छोपः पराप्नोति+ । यस्य॒पुनः सह तेनासिद्धत्वमसिद्धत्वात्तस्य न॒ मविष्यति । यस्यापि हि प्राग्मादसिद्धत्वे तस्याप्येष न दोषः । कथम्‌ । वक्ष्यत्येतन्मघवन्रब्दोऽ- वयुनं प्रातिपदिकमिति > । भृगुणः ` । मयान्‌ । मूभवे छत ओगुणः पराप्नोति ~+ । यस्य पुनः सह॒ तेनासिद्दत्वमसिद्धत्वात्तस्य न भविष्यति | यस्यापि पाग्मादसिद्धत्वं तस्यप्येष न दोषः । कथम्‌ । दीर्षोच्चारणत्ताम्‌- ध्यान मविष्यति । अस््यन्यदीर्घोज्चारणस्य प्रयोजनम्‌ । किम्‌ । मूमेति-। घ०-विभक्तिग्रहणं नानुवर्तत इति भावः। उपसंख्यानवायाह-नवं शक्यमिति । परत्यास्यानवा- याह--एवं तर्दति । न गोश्वन्निव्यनेनानिषिध्यमानोऽप्युद्‌ा तनिवृत्निस्वरः शुनि ज्ञापकाना- वतरतीत्यर्थः । एवं प्रत्याख्यानवादिना विशेषाभावः प्रतिपादितः । वियते तु विरेषः । अ- छोपे सव्युपधारोपित्वान्डीपा माव्यम्‌। बहुशुनीति । तदभवे तु बह्वति । गोरादिङीषोऽ- प्यनुपसर्जनाधिकारादत्राप्सङ्गः। सह तेनासिद्धमित्येतदान्ते स्थापायेष्यते । तत्र सुपवांदि-. वदूबहुश्चस्येव भाव्यम्‌ । स्वरविश्ञेषनिराकरणपरत्वात्तु मन्थस्य नेतदन्न भाष्ये सृष्ठु निरूपि- तम्‌ । उाद्ुभाभ्यापिप्यत्र बहुश्वेव्येव भवितव्यमिति द्वयवस्थापितम्‌ । कचित्तु. पाठः- नेष उदान्तनिवर्तिस्वरस्य प्रतिषेधः कस्य तहिं वृतीयादिस्वरस्य । एवं तहिं येन केनचित्प्ाप्तस्य तृतीयादिस्वरस्य । यत्र तहिं त्रृतीयादिनीस्ति शुनः पश्येति । अत्र पठे तदहिराब्दश्चार्थे न व्याख्यातव्यो भिन्कवृत्वात्‌ । यस्य पुनरिति । ननु च भूभावस्यासिद्धत्वाद्बडुराब्च्‌ एवा- यमिति स्यदेव गुणः। नैष दोषः । गुणे कर्तव्ये भूभावदास्रस्यासिदद्धत्वात्पूर्व गुणे कृते भूभाषः। उ०-विभक्तेरिति । ततश्चोदात्तनिवृत्तिस्वरस्यापि प्रतिषेधाद्विरेषाभाव इति भावः। भाष्ये वि पुनरयमदात्तनिघस्तीति । अविभक्तेकस्थानिकस्यापीत्य्थः । नोकात्तनिवत्तिस्वर इति । अक्िभिक्तिविषयेऽपीत्यर्थः। नन्वह्ोपामवेऽपि गोरादित्वान्डीषि बहृद्ुनीति भाव्यमेवेत्यत आह- गोरादीति । स्वरविरोषनिराकरणेति । नन्वष्टोपे वकारस्थानिकोकारस्य हदट्स्थानिकत्वेनानु- दात्तत्वात्सवानुदात्तं पदम्‌। एकादेशे तु तस्योदान्तत्वाच्छुनेत्यादुदात्तापिति स्वरविरोषोऽस्त्येवेति कथं तस्यापि निराकरणमिति चेन्न । उवात्तनिवृत्तिस्वरकृतविरेषनिराकरणपरत्वादित्यर्थे- . नदोषात्‌ । व्यवस्थापितमिति । वरतुतस्तु तड्काबन्तस्य कीर रूपमिति प्रस्ताव- शरवृत्तमिति न तदत्र साधकत्वेनोपन्यसितुं युक्तमिति चिन्त्यष्‌ । भाष्येऽब्युत्पन्नाभिति । वनिबन्ते त्वनमिधानात्संप्रसारणाभाव इति भावः । गुणे कतव्य इति । विपातिषेधेऽसि-~ र जनषणेणहि ध ४, १.४१, नै ६. ४. १२३; १४८. २८८११. ७, % ६.४, १५८ १३६१ | ४. ¢ [० ते । 2 उद्योातसमलंरतप्रदीपसमुद्धासिते- निपातनदितत्सिद्धम्‌ । किं निपातनम्‌ । बहार्नन्वदुत्तरपदभूाै [६.२.१७५] इति । अथवा पुनरस्तु सह तेनेति । | आ भादिति चेदखसप्रसारणयलोपग्रस्थादीनां प्रतिषेधः ॥ १६॥ आ मादिति केदससंमसारणयरोपपस्थादीनां प्रतिषेधो वक्तव्यः । पुषः पश्य तस्थुषः । निन्युषः चिच्युषः । इदुवुषः पुपुवुष इति । वसुपपरसारणे छते तस्याद्धतवादचीत्याकारोपादीनि “ˆ न सिध्यनि । नेष दोषः । उक्तमेतत्समानाभयवचनास्तिदधमिति ++ । कथम्‌ । वस्रावा- कारोपादीनि वसन्तस्य विभक्तौ सेपसारणमिति । यखोपः । सोरी बलाका । योऽसावण्यकारो ष्यते तस्यासिद्धत्वादीतीति यरोपो +> न प्रापोति । अगरप्येष एव परिहारः समानाशभ्रयवचनात्सिद्धमिति । कथम्‌ । अण्यकारछोपोऽणन्तस्येति योपः । प्रस्थादिषु । प्रेयान्‌ स्थेयान्‌ ~ प्रस्था ` दीनामसिद्धतात्मख्येकाच्‌ [ ६. ४. १६३. ] इति प्रतिमो न पामोति। नेष दोषः। यथेव परस्थादीनामसिदधतवात्मरूतिभावो न प्रामोव्येवं रिरोपोऽपि" न भविष्यति । 1 न नकन प०-नच गणभभावयेश्चक्रकापत्तिः। चक्रक इष्टतो व्यवध्थाश्रयणात्‌ । भमेति॥ भत्वामावाद् गणाभावः निपातनादिति । हस्वान्ते<प्यादेशे क्रियमाणे भूमेत्यत्र निपातनाददीर्षो भविष्यती- त्यथः! आ भादिति चेति । प्राग्ादित्यस्य पक्षस्य प्रतिपक्षभवेनोपादानादभिविधावाकारो बोद्धव्यः । पुष इत्यादीनां परित्हतानामपि पुनरपादानसस्मिन्पक्ष दोषः प्रागुद्धावित इति प्रद्नार्थम्‌ । सोरीति । सूर्येणेकदिगित्यण्‌ । यस्येति छोपस्ततो डीप्‌ । पर्यस्यति लोपः । तत्र द्वयोरहोपयोरसिद्धत्वा्यकार उपधा न भवतेति यकठोपाप्रसङ्कः। ननु च प्रा- ग्भादसिद्धत्वे छोपद्वयस्य सिद्धत्वादुपधा यक्रयो न भवतीति छोपस्याप्रसङ्क एव । स्थानिव- द्वावोऽपि यलोपविधौ प्रतिषिद्धः । मृतपूर्वार्योपघाश्रयणादेदोषः । वचनसामर्थ्याद्वा पूर्व यलोपः पश्चादकाररोप इति क्रम आश्रयिष्यते नित्यत्वेप्यकारलोपस्य । खिोपोऽधाति । नन्वादेकषरक्षणः प्रकतिभावोऽसिद्धत्वान्न भवतति वक्तं यक्तम्‌ । रलोपः पनरत्सर्गक्चण ४ क #९ प्राप्नेति । नैष दोपः । आदेशेन निरवकारात्वात्पवृत्तेन स्थानिनो निवतिंतत्वादसतः कृति ॐ०-द्रत्वाभावस्य वक्ष्यमाणत्वात्परत्वाद्धूभावेनेव भाव्यमिति चिन्त्यमिदम्‌। तस्मात्सकुद्गति- न्यायेन समाधानरचर्तम्‌ । पुनयस्येते रोप इतिं । उपधाभूतयरोपापेक्षया नित्यत्वाद्भिति भावः । वचनसामथ्याद्वते । वर्तत उपधाग्रहणमेवं भाधिकारमभिव्याप्यायमधिक्छार इत्यर्थ ` मानमिति बौध्यम्‌, । ` सूतपरत्याख्याने ` तु वचनसाम्यर्मेव गतिरिति ` बोध्यम । ४ ६. ४, १३०१; ६५; ८२; ७७, ++ ६. रर, २ ३, ११२; ६.४, ०४८ १६९५ ध # ६ 1 १५.११ (१ । क छ, ६पा. ४.२] पात्जलब्थाकरणवहामाष्येऽङ्गायिकारः। ४१ भ्रान्नकोपः ॥ ६ । ४।२६३॥ अथ किमर्थं श्रमः सशकारस्य ग्रहणं क्रियते न नानछोप इत्येवोच्येत । नानरोप इतीयत्युच्यमाने नन्दित नन्दकं इत्यत्रापि प्रसज्येत । एवं त्वं वक्ष्यामि । नानरोपोऽनिदिताम्‌ । ततो हट उपधायाः ङिति 1 अनिदिताभिति ** । नेवं दक्यम्‌ । इह हि न स्यात्‌ । हिनस्ति । तस्मा- नेवं दाक्यम्‌ । न चेदेवं नन्दिता नन्दकं इति प्रभोति । एवं तर्हि द्िमीति. + वतते । एव्माप हिनस्तीत्यतज ने प्राप्नोति । नेषा परसप्तमी । [9 कृ तहं । सत्सपर। । ङ्िमिति सति > । एवमपि नन्दमानं इत्यत्रापि ~+ प्र०-लोपः । तत्र यथपि प्रा्दनामसिद्धत्वात्माक्‌ .टिरोपः क्रियते तथाऽप्यादेशषेषु कृतेष तेषाम- [सिद्धत्वान्न तश्ठक्षणरिरोपो नप्युत्सर्गलक्षणः। उत्सर्गेषु प्रागेव प्रवृत्तत्वात्‌ । अनवकारात्वास्च परादीनां चक्रकदोषोऽपि नास्ति । प्न्नखेपः । केमथमिति । यथाङन्तरण मकार्निदरो श्रादिति श्रमव गुद्यतेऽन्यस्या- संभवात्तथा विनाऽपि शकारनिदरेन श्रमेव ग्राहिष्यत इति भावः । नन्दितिति । इदित्वमस्य : किमर्थं स्यादिति चेत्‌-उपदेशावस्थायां नभि सत्य प्रत्यय।दित्यकाय्थम्‌ । तथ। ननन्दृतुसि त्याद्‌। कृतेऽपि नषेपे तस्यासिंद्धत्वदित्वाम्यासषोषाप्रबृच्यय स्यात्‌ । भिडति स्तीति । श्रमेव ङिद्स्तीति हिनस्तीत्यद्‌ नरप: सिद्धः। कथं पनः स॑भवन्त्यां परसतम्यां सत्सप्तमी शक्या विज्ञातम्‌ । यये वाक्यसेषाध्याह्यरादृद्षः । ङ्किति सतीत्येव ह विजायमने पोर्वापर्याना- ` (> ~ भ = वणान न~~ ~~~ ननन: -> ~ उ०-नन कते टिरोप॑ तेषां चारितार्थ्यमित्यभिमानेन शङ्ते- तयं धंथपाति । उत्स्ेष प्रागेवेति । एतेन राच्रासिद्धत्वाश्रयणादसत ईत्याययुक्तमित्यपार्तम्‌ । ननभयोरपि परस्परमसिद्धत्वाचचककापत्तिरत आह-अनवकारात्वान्चेति । रिलोपस्यावश्यंप्राप्ताव- स्याऽऽरम्भात्तदपवादतवेन प्रादीनामेव प्रवृत्त्या न चक्रकभिति भावः । परे त॒ प्रादीना- मसिखलात्ाक्‌ टिलोप इत्ययुक्तम्‌ । रिलोपस्याप्यस्िद्धत्वात्‌ । किंचपवाद्त्वादसिद्धा. अपि प्रादय एवोचिताः । चक्रकापत्तिरपि चिन्त्या । रिछोपे प्रादिष च कतेष कैय- टोक्तरीत्या पुनटिलोपाप्राप्तेः । तस्मा्िसेपापवाद्तया तं बाधित्वा" प्रादिषु जतिषु तेषामसिद्धव्वान्न तदृश्रयष्टिरोपो नापि स्यानिरश्चणस्तस्य बाधितत्वादिति भाष्यार्थ इत्याहुः । | रेनान्नरोपः । नन्वितरव्यारत्यथं शकारः स्यादत आह-यथाऽन्तरेणेति । ॐ प्रत्ययादिति ` । तत्रानुवतंमाने गुरेश्च हल इत्यनेन. नन सत्सप्तम्यां कथमिष्टसिद्धि- ` रत आह---रनमभ्वेति । कथ पुनरिति । निदिं्टपरिभाषाया दुर्वारत्वादत्यर्थः । यथेष्टमिति । तस्मिनिति परिभाषायां निर्दिष्ट इत्यस्य कारकबिभक्त्यधिकरणसप्तम्य- | व नैः ६५ 8 २४६ ४, ६१ ९ १५१ > १, २९९ ४*न ३. २९ १२९ | ४९ उदद्योतसभरंरृतप्रदीपसमुद्धासिते- प्राप्नोति । एवं तर्हिं नशब्द एवात्र इन्तिन विरेष्यते छ्न्च्वेनरब्दो भवतीपि । एवमपि यज्ञानाम्‌ यलनानामित्यत * पराप्नोति । दौर्षत्वमत्र बाधकं मविष्यति+ । इदमिह संपधायम्‌ । दीं कियतां नोप इति किमत्र कतंव्यम्‌ । परत्वानोपः । तस्मात्तरकारस्य हणं कर्तेन्यम्‌ । अथ क्रियमणेऽपि सशकारग्रहण इह कस्मान मवति । विश्नानाम्‌ प्रभानामिपि>4२५। टक्षणपतिपदोक्तयोः प्रतिपदोक्तस्थेवेत्येवं न भविष्यति । प०~श्रयणान्नास्ति तस्मिभित्यस्याः परिभाषाया उपस्थानम्‌ । यदा त्वौपश्टेषिेऽथिकरणे 0 प [9 शे, न [क ए स्तमी तदा किं पूर्वस्य कार्यमथ परस्येत्यनियमप्रसङ्गे नियमाय परसिभाषोपस्थानम्र । नन्दमानं इति । ताच्छील्यादिषु श्वानाशे छते शपि च चनो न्यवहितस्यापि डितो भावान्नरोपप्रसह्गः । कचिश्नन्यमान इति पाठस्तत्र यगाश्रयो नलोपप्रसद्ः । अर्थवदृग्रहणपरिमिषा तु विकरणानामान्थक्यान्नोपन्यस्ता । नराब्द एवेति । अथवराद्विमक्तिविपर्णामो भवतीति सप्तमीपरित्यागेन पथम्या- भ्रयणात्‌ । प्रत्ययाप्रत्यययोः प्रत्यये संप्रत्यय इत्यत्र परिहारः संभवति । यज्ञानामिति । एवत्ासिद्धमिति स्चुत्वस्यसिद्धत्वानरृब्दादुत्तरो नकारः । परत्वान्नछोप कति । अश्री नामित्यादौ नामीति. दीर्घत्वं सावकाश्चम्‌ । नरप हिनस्त्ीत्यादौ सावकाशः । यज्ञानामि- मित्यादावुभयप्रसङ्गो परा्वान्रछोपप्रसङ्गः । यत्त सपि चेति दीर्घत्वं तत्सौनिपातटक्षणप- व का कत उ०-~न्तत्वेनाधिकरणसप्तम्यन्त एव तत्पवृततरिति भावः । उपपदविभक्तेरिति न्यायेनाधिकर- णसप्तम्येव तनोचिता च । रपष्टं चेद परथमे कये । अत एव कत्कर्मणोः तीति त्र नेतत्परिमाषाप्रवृ्तिः । तीत्यस्य सत्सप्तमीत्वात्‌ । छृति सति प्रत्यासत्या तत्प्- तय्थकर्तुकर्मणोः षष्ठीति तदथः । सको यणचीत्यादौ तूपरिरष्टस्येव्यध्याहत्यावि उपश्लिष्स्येक इत्यन्वयेन न दोष इतिं संहितायारिति सूत्रे भाष्ये स्पष्टम्‌ । एतेन सत्सप्तम्यामपि कि पूवां सत्ता उत परेति संदेहोऽस्तयेव । परिमाषाया अप्रवृत्तावनियमप्रा- पतशचेति परास्तम्‌ । कष पूर्वस्येति । कि परवस्योप्िष्स्यत्यायर्थ; । ननु नन्दतेः परस्मै- पदित्वाच्छानचोऽपराप्तेगह--चानशीति । अथवद्भरणेति। अन्यथा हिनस्तीत्यत्रापि विकरणं डितमाभित्य नोपो न स्थात्‌ । परत्येति । एवं च कुदूयहणानुवर्तिरनावशष्य- कति मावः । वस्तुतोऽद्गस्येति सूत्र तत्मत्थाख्यानायेकवैरिनोपन्यस्ताऽप्येषा कापि माण्य- कृता रक्ष्यापिद्धये नोपन्यप्तेतयेषा नास्त्येेत्यत्यभाष्याह्ययः । अत एव ॒तित्स्वरित, मिति सूरे केयठेनोक्तमू- मत्ययापत्यययोरितयेषष न॒क्रापि भाष्य आभ्रितेति । तस्य रक्ष्यसिद्धय इति शेषः । यज्ञानामित्यजर नरब्दो न श्रूयतेऽतं आह--्ु्- स्येति । परत्वान्नलोपेति । दी क तेऽप्येकदेशकिकतन्यायेन नशब्दत्वान्नटोपपाप्तिर- त्येव । दत्तेति पूरवप्षयुक्ति। इदमिहैत्यादिपरतवाननलोप इत्यन्ता तु सिद्धान्त्येकदेश्य- क्तितयन्ये । ननु ततोऽपि परत्वात्सुपि चेति दीघ॑ः स्यादत आह-- यत्तिति ---------- ड त र स्यदत आह _यचतिति। नमीत्योन नामीत्यनेनं [9 ` ३,३.१०. ६.४. ३,०९ ६, ८५१९. भ. ६ पा. ४ आ. २] पातन्नलब्थाकरणमहामाष्येऽङ्गापिकारः। ४९ अनिदितां हक उपधायाः किडति । ६ । ४ । २४ । अनिदितां नटोपे लाक्गकम्प्योरुपतापर्षरीर विकारयोरुपसंख्यानम्‌।॥१॥ अनिदितां नटोपे ङ्कि्कम्प्योरूपतापद्यरीरदिकारयोरुपसंख्यानं कतध्यम्‌ । विटगितः विकपितः । उपताप्रशरीरविकारयोरिति किमथम्‌ । विरङ्खितः विकम्पितः । ॥ वु्ेर च्यनिटि ॥ २॥ दैहेरच्यनिटचुपसंख्यानं कतव्यम्‌ । निवहेयति निब्हकः । अचीति किम- थम्‌ । निवद्यते । अनिति किमथम्‌ । निवृहिता निहितुम्‌ । रत्त्ुपसंख्यानं कर्ैव्यम्‌ । न कतैव्यम्‌ । बहिः प्ररुत्यन्तरम्‌ । कथं ज्ञायते । अचीति रोप उच्यतेऽनजादावपि दृश्यते । निवस्ते । आनिरीव्युच्यत इडादावपि दृश्यते | निवर्हितुम्‌ । अजादावित्युच्यतेऽजादावपि न दृश्यते । निनृहेयति निवंहकः । र्रर्णो श्रगरपणे ॥ ३ ॥ रजञर्णो भृगरमण उपसंख्यानं करतभ्यम्‌ ) रजयति मृगान्‌ । मृगरमण शति किंमथम्‌ । रञ्जयति वश्ाणि । जन ७७ 0 1 शा 1 क क्ण, क भ्र०-रिभाषावशान्न भवति । ठक्षणप्रतिपकोक्तयोरिति । सक्षणिकस्यानुमेबरूपत्वादितर तु प्रत्यक्षत्वात्‌ । यदा तु विकरणानाभपि स्वार्थेनाथवनत्ताऽ श्रीयते तदाऽ्थवद्र्रहणपरिभाषया विश्रानां प्रभ्रानामिति नलोपव्यावृत्तिसिद्धिः । अनिदिताम्‌ । विखागेत इति। गत्यर्थत्वात्कतरि क्तः। कृच्छप्राप्तिरमोपतापो ग्यते नतु रोगो यथा द्रद्रोपतापगह्यादिति। अन्यथा शरीरविकारग्रहणं केवट कुयात्‌। विकापित इति । गत्यथाकर्मकेति गत्यर्थत्वात्कर्तरि क्तः । ररीरविकारोऽ व्याधिरुच्यते नतु स्थोल्यादि । कम्पेरतद्िषयत्वात्‌ । व्रेरिति । वहि बृद्धावित्यस्य । ब्र्िः पक्रत्यन्तरामिति । वह हि बुद्धाविति पाठात्‌ । अजादावपि न इश्यत इति ! ततश्च दोषायवोपसंख्यानं स्यान्न धातु- लोप इति गुणनिषेधनिवारणाय यत्नश्च कर्तव्यः स्यादित्यनारम्भणीयमेवोपसंख्यानम्‌ । रजयतीति । नरोपे इद्धो च जनीजञषकनसुरञजोऽमन्ताश्वेति मित्वाद्भ्रस्वः। पत्यया- जानान जक =~~~ ~~ ~ ^~ -~--------~ उ०-त्वारम्भसामथ्यीत्परिभाषा बाध्यते । कतीनामित्यर्थ तु कतेर्नामीव्येव वदेत्‌ । एवं च न तिश्निति न कर्तव्यं भवतीति टाघवापति भावः । वस्तुतः सुपि चेप्यतदबाधित्वा नित्यतवा- भ्नामीत्येव दीर्घो दीर्ध कृतेऽप्युक्तरीत्या नरोपप्राप्तिश्चात्रेति बोध्यम्‌ । | अनिदिताम्‌ । यथा द्वदेति । उ्यतिरेके दृष्टान्तः । विगङ्तिविकपितयोर्यथाक्रमं इच्छ प्राप्तव्याधितावर्थः । कृच्छरप्रप्तिमानसं दुःखम्‌ । ग्यर्थत्वाहिति । वस्तुतोऽकर्मकत्वत्कर्तेरि ; । उपसंख्यानस्याकतेग्यत्वे हेत्वन्तरमाह-- न धात्विति । यत्नः परिगणनरूपः। ४४ . . . उदृद्योतसमुकृतप्रदीपसमद्धासिते- [9 षय धिनुणि चोपसंख्यानं कर्तव्यम्‌ । रागी । | धिनुणि निपातनास्सिद्धम्‌ ॥ ४॥ किं निपातनम्‌ । त्यजरनेति++- । अशक्यं धातुनिर्ददो निपातने दैन्मा- -श्यितुम्‌ । ईह हि दोषः स्यात्‌ । दृरनहः करणे*। दष्टा । नेतदधातुनिपातनम्‌ । किं ताह । पत्ययान्तसयेतदरूं तसिश्ास्य प्रत्यये छोपो भवति दंरसञ्ञसवञ्जा शपि [ ६. ४, २५ ] इवि । - रजकरजनरजःसुपसख्यानं कतव्यम्‌ । रजकः रजनम्‌ रज इति । रजकरजनरजःसु कित्वास्सिद्धम्‌ ॥ ५ ॥ किव एवेत ओणादिकाः । तद्यथा । रुचकः मुबनम्‌ दिर इति । रास ईदङ्हलोः ॥ & । ४ ३४ ॥ रास दत्व आरासः क्वो ॥१॥ ` शास ईत्वं आशाप्तः कावुपरख्यानं कर्तव्यम्‌ । आशीरिति । किं एनरिदं नियमाथमाहोचिदिष्य्थम्‌ । कथं च नियमार्थं स्यात्कथं वा विध्यर्थम्‌ । यदि तावच्छापतिमात्रस्य ग्रहणं ततो नियमार्थम्‌ । अथ हि यस्माच्ासेराह्वाहि- नन ~ > ~~~ = कम मर्य ------=---+ ~------- ~, न क ~ ~ म (1 [क्र भ०-न्तस्येति । शबन्तस्येत्यर्थः। यङ्ट्‌ हिनवृरयर्थश्य तत शब॒निरदेशचः। धिनुण्‌ तु ताच्छील्ये विधीयते । रुटिङब्दुपरकाराश्च ताच्छीटिका इति यङटुगन्ताद्रञजनं भर्वति । आणादिका हाति। रजक इत्यत्र ग रिष्पिसंज्ञयोरिति कुनप्रत्ययः। रजकीति । पुंयोगादाख्यायाभेति डीप्‌ । अपुंयोगे त॒ ङीषा न भाव्यमिति भाष्यकाराभिप्रायः । रजनामित्यत्ररञ्नः क्यान्नेति पयुनमत्ययः । स च बाहुलकात्‌ द्रष्टव्यः । तन रजनीति ङोप्‌ भवति। रज इत्यत्र भर ज्जिभ्यां किदित्यसुन्प्रत्ययः किद्धवति । | | रास इद ० । रासिमारस्येति। रासु अनरिष्टाषत्यस्य आड रासु इच्छायामित्यस्य चेत्यर्थः । नियमार्थमिति । कविवाऽऽदास इत्वं यथा स्यादारार्त इत्यादौ मा भूदित्यर्थः यस्माच्रासेरति । शास्‌ अनुरि्टावित्यस्मादद्वहितः सर्तिश्ास्त्य्तिभ्य्चेत्यत्र परस्मपद्‌ा- य व उ०-मित्वाद्‌धस्व इति । अन मृगरमणमासेः इत्येके । परे तु रजयां चकार विरजाः स म्गा- विति भारविप्रयोगान्यृगरमणं वथाश्रुतमव । अत एव भगवता रञ्जयति वच्राणीति प्रत्युदाहत- मित्याहुः । ननु पिनुण्विधावपि रञजेश्चेति नलोपेन रजति कपा निदेश एव यङ्ल्निवृत्य- थाऽस््वत आह -धिनुषत्वति । वस्तुतः रितिपा ₹रपेति परिभाषा न भष्यसंमतेतदिं चन्त्यम्‌ । तत्र शपा निदेशो नकारश्रवणार्थं एवेति बोध्यम्‌ । ननु शिल्पिनि प्ुनभावे रज- कीति ङीष न स्यादत आह--रजकीतीति । कियासंबन्धमाजविवक्षायां रजकेत्येव तदाह ` अपुया्ग त्वात । कथं तहिं रजनाति डीबत आह--स चति । सास इद्‌ । इत्यस्य चति । मात्रशब्दः कात्य इति भावः , आद्यः परस्मपदी । क ८0 11 ३.२.१४२, #३,२.१८३९. . ८ ज. ६ पा, ४.२]. पातञ्जलव्याकृरणमहाभष्येऽङ्गगाधिकारः। ४५५ तस्तस्य^ ग्रहणं ततो विध्यर्थम्‌ । यद्यपि शासिमातरस्य अ्रहणमेवमपि विध्य- थमेव । कथम्‌ । अङ्हखेरित्युच्यते न चात्र हाद पश्यामः । ननु षं किमिव हटादिः । कपो ठोपे+ कते हटाद्यमावान पराभोति । इदमिह संप- -धाथेम्‌ । किन्डोपः क्रियतामङ्हलोरेचमिति किमव कर्तव्यम्‌ । परत्वाद्ङ्हखो- रित्वम्‌ । नित्यः किम्लोपः । रतेऽप्यङ्हरोरिचे परापरोत्यतेऽपरि । नित्यत्वा- क्किम्छोपे छते हटाद्यभावान प्रापोति । एवं ताह प्रत्ययलक्षणेन > भविष्यति| वर्णाश्रये नास्ति परत्ययरक्षणम्‌ । यदि वा कानिविद्रणोश्नयाण्यपि परत्ययरक्ष- णेन भवन्ति तथा चेदमपि भविष्यति । अथवेवं वक्ष्यामि । रास इदङ्होः। -ततः. क्तौ । को चव शास इद्धवति । आर्थशीः मिरी: । तत- आङः । आङ्- किन क क एवा का णास इद्धवाते । आचरति । इदामद्ना कमथम्‌ । नयमाथम्‌। आङ्प्वाच्छार्सः कावव । कर मा भूत्‌ आश्ास्यतं आशास्यमान इति | तत्ताह वक्तव्यम्‌ | न वक्तव्यम्‌ । आवशषण सास इनदवतात्युक्त्वा तताऽज्ात -----~--~ ~---~----“ -~~--- ~ = ~न ~= पर~-धिकारात्तचाऽऽङः संसगाद्विरिष्ठस्य रासो महणम्‌ । संसगस्य विरिष्टस्मातिहेतत्वात्‌ । . यथा सकिडोरा धनुरानीयतां सवत्सा सकरभति विशिष्टा धेनुः प्रतीयते । ययेवं शासिमाच्य- हणं कथमाराङ्ककितम्‌ । अथ हलोऽ<प्युपादानात्तस्य च शासिमात्रेण संबन्धसभवादित्युच्यत्‌ ।. तन्न ) साधारणासाधारणसनिपातऽप्यसाधारणसंबान्धिग्रहणं हश्यत यथा बद्धानां किशोराणां न्च मध्य धनवा बध्यन्तापमित्यक्तं वडवा एव वध्यन्त न तु गवादयः । एवं तद्यकङषायाश्र- . यणाच्छासिमाच्रम्रहणपक्षसंभवः । यद्यपीति । आचायदङायस्यद्‌ं वचनं विध्यथं चाऽऽ शास्त इत्यादावित्वमनिवारेतं स्यात्‌ । आयकीरित्यच च न प्राप्नोति । यदि वेति । यथे- वत्यर्थः । तथा चात । तथवत्यथः । यत्र कायं वणरूपमवापादीयत तत्प्रत्ययलक्षणेन न , भवात । यथा रायः कुलं रकुरामत्यायादेदाः । यत्त वणविशिष्टप्रत्ययनिामत्तं तद्ध- वत्यव॒ यथाऽत्रणडति हटछादा पित सावधातुके विधानात्प्रत्ययनिमित्तत्वादिमागमः । इवमाप हठादा प्रत्यये ङ्किति विधीयमानं प्रत्ययमिमित्तत्वात्प्रत्ययलोपेऽपि भवात । अथवात । वर्णाश्रयत्वात्पत्ययलक्षणनाप्राप्ठामच्वं क्रापित्यनन विधायते । क्ष क्ष ह, [1 आवरहाषणात । प्रत्ययमात्र ङकितात्यथः । अङ्यवाजादावात । तन शासति ~ -- - ----~~--~-+~-~- ॐ०-अन्त्य अत्मनपदा । तरयवा्र गहणामात नियमः कता. त आह-संसलगादात । धनराब्दा द्‌ाग्धापयायः । किड्ारादुयाऽश्वाद्बालपुं रूढाः । तत्संबन्धास्च धनुशब्दा वडवाद्रूपं विराष प्रत्याययात । आचायदक्षायवचनत्व हतमाह-विध्यथ चात । यदि वेत्यादि सिद्धा ` न्तिविचस्तत्र ययन्तमावाऽ्युक्ताऽत आह-यथवत्यथ शत । प्रत्ययलक्षणसचमप्राधान्यना- लाश्रयणऽपि विध्यर्था्मात भावः । प्रत्ययलक्षणसु्रस्य नियमाथत्वनाप्राधान्यनालाश्रयणेऽपि _भ्रत्ययलक्षणाभाव इत्यतः परिहारान्तरमाह--भाष्येऽथवेति । तदाह-वणाभ्रयत्वादिति + # ३, १, ५६. + ६. १, ६७. २८१. १, ६२, & . . उदु्योतसमलंशतग्रदीपसमुद्धासिते- ष्यामि । तनियमार्थं भविष्यति । अड्येवाजादौ नान्यस्मिननजादा धिति । हापि ति नियमादि प्रामोति । आशास्यते आरास्यमान इति । यस्मा- व्टातेरङ्िहितसतस्य हणे न चेतस्माच्यासेरड्िवहिवः । कथमारीरिति । निपातनालिद्धम्‌ । र निपातनम्‌ । क्षियारीगषेषु पिडाकाङ्क्षम्‌ [ ८, २. १०४] इषि । [का अनुदात्तोपदेहावनतितनोत्यादीनामनुनासेकलोपो अटि किंङति ६ ॥&।४। ३५७ ॥ अनुदात्तोपदेरोऽनुनासिकषोपो ल्यपि च ॥ १॥ भनुदाततोप्देरेऽनुनास्िकछोषो त्यपि चेति वक्तव्यम्‌ । प्रमत्य प्रतत्य । ततो वाऽमः।॥ २॥ वाऽ इति वक्तव्यम्‌ । प्रयत्य प्रयम्य । प्रत्य प्ररम्य । प्रणत्य प्रणम्य । गमः कञो ॥ ६।४।४०॥ ` गमादीनामिति वक्तव्यम्‌ । इहापि यथा स्यात्‌ ! प्रीवन्पहाकण्टिका । संयत्‌ । सुनादेति । प०-रशासुरित्यादावित्वाभावः । हइकादौ वडिति कौ च नियमाभावादित्वं भवत्येव । तुल्यजातीयपिक्षत्वान्नियमस्याजादिये व्यावर्त्यते । इहापीति । शासिमात्रग्रहणं मक्त्वा चोदयति । यस्माच्छासेरिति । वावयाम्तरे श्रतः संसर्गो विेषावगतिहेतुर्भवति । अथ धेनवो मुच्यन्तां किशोरा बध्यन्तामिति वडवा एव प्रतीयन्ते । निपातना- शिति । यथान्यासे तु पूवोक्तिन न्यायेन प्रत्ययतक्षणसद्धावादार्यशीरित्थनेश्वं भवति । आरीरित्यत्र तु निपातनादेव जनु । वा ल्यपीति सूत्रन्यासेऽविरेषेण विकल्पः प्रप्रोतीति वातिंकारम्भः । तना- मन्तानं गमियमिरमिनर्मीनां ल्यपि विकल्पोऽन्येषां त्वुदात्तोपदेशवनतितनोत्यारदीनां नित्यं लोपः | गमः क्तौ । परीतदिति । तनोतेः किपि नलोपे छते तुकि नहिवृतिवृषीति ग उ०-जनन्वविरोषेण विधाने सास्तीत्यादावित्वं स्यादत आह-प्रत्ययमातर स्ङितीति। ननु योग- विभागेन परिहारे वाक्यान्तरे संसर्गिणः शरतत्वाद्न्यत्र विेषपरतिहेतुत्वं न स्यादत आह- चाक्यान्तरेऽपीति । पुवोक्तेनेति । प्रत्ययटक्षणसूतरस्य विध्यथत्वमाभित्योकतनेत्यथः । तिपातनाके^ति । आङ्पूर्वस्य शासे: सूते मरहणामावादिति भावः । अनुद्त्तोपेरावनति० । वातिके स्थिते फ़रितं विषयक्िभागं द्रोयति-तेनामन्तानामिति। गमः क । उ चेति । चराब्दाधमाह-अनुनासिकटोप इति । नार्थो डिद्ग्रहणेनेति --------~-----~--------------------- -----,-- --- ध ६, ४, | ८ त + ञे. ६ ¶. ४ आ. २] पातञ्नलब्याकरणमहामाप्येऽङ्गाधिकारः। ४७ ऊङ्‌ च गमादीनामिति वक्तव्यम्‌ । अग्रेगूः । भ्रूः । जनसनखनां सञ्ज्ञलोः ॥ & । ४।४२॥ अथ किमयं समुच्चयः । सनि च क्चटादौ चेति । आहोसित्सन्विरोषणं हत्यरहणम्‌ । सनि क्षरादाविति । फं चातः । यदि समुच्चयः सन्यक्चादावपि प्रामोति । सिसनिषति जिजानिषते बिखानिषति । अथ सनिविशेषणं क्षल््रहणं जातः जातवानित्यत्र न भामोति । यथेच्छसि तथास्स्तु। अस्तु तावत्समुच्चयः । ननु चोक्तं सन्यञ्षरादाबपि पाप्नोतीतिः। नेष दोषः । प्ररत कषत्यरहणमन्‌- वैते तेन सन विशेषयिष्यामः । सनि ्षटादाविति । अथवा पुनरस्तु सान्वि- शेषणम्‌ । कथं जातः जातवानिति । प्रतं क्षि किंडपीत्यनुवतेते । यथेव नाथो ज्ञल्यहणेन । योगविमागः करिष्यते । जनसनखनामनुनाभिकस्याऽऽकारो भवति क्षि किंङति । ततः सनि । सानि च जनसनखनामनुनासिकस्याऽऽकारो भवति श्चरीत्येव । तस्मानाथों क्षत्प्रहणेन । सनोतेरनुनासिकलोपादाच्वं विप्रतिषेधेन ॥ १ ॥ सनोतेरनुनािकरोपादाचं मवति विप्रतिषेधेन । सनेतिरनुनासिकरोप- भ्र०-पूर्वपदस्य दीर्घः । संयदिति । यमेः किप्‌ । ऊङ्चेति । अनुनासिकठोपोऽकारस्योङ्‌ च विनाऽपि डिन्तवेनान्त्यस्य सिध्यत्युकार इति नार्थो डिद्रहणेन । अयेश्रिति । ओः स्पीति यणदेरो धातुतवाद्भवति, अगरेग्वाविति । अभरश्रूरिति । आचि श्रधातुभ्रुवामित्यतर ्र्रहणं न कर्तव्यम्‌ । धातुत्वादुबडः सिद्धत्वात्‌ । , जन० । अथ किमयमिति । यदि -दरदनिरैराः, ततः समुच्चयः । अथ सौत्रो निर्दैरस्ततो विरोष्यभाव इति पक्षद्रयसंभवः । सिसनिषतीति । सनीवन्त्ति पक्ष इडागमः । ततः सनीति । अकडिदर्थमेतत्‌ । जन्तुरित्यादावच्वाप्रसङ्गाथ -हि परवत्र विडद्द्रहणानुव्रातिः । सनेतिरलुनासिकटोपस्येति । सनोतिर्योऽनुनासिकटोपः उ०-नेविंा इत्यादिसाहच्यादाचारक्षिवन्तेऽनुवात्ताडित इत्यस्याप्वृत्तेरिति भावः । धातु- त्वादिति । भ्रमेः किंपि भ्ररिति सिद्धेरिलि भावः। परे त्वेत्नेष्पायः शुद्धयोगिकः । शरीराव- यवविरेषवाची त्व्युतयन्नं प्रातिपविकं तस्योवङर्थं च सूत्रे तदरप्रहणमावशष्यकम्‌ । अगरेभूरित्य- स्यामे भ्रमतीत्यथं इत्याहुः । | जनसनखनाम्‌० अथ सोच इति । एकवचनस्य स्थाने सौत्र द्विवचनम्‌ । विरोषणस्थ श्व परनिपात इति भावः । ननु जनसनेत्यत् ङ्िदयरहणानुश्रात्तः किमर्था यतोऽकिडदर्थमेत- त््यादत आह--जन्तुरित्याकाविति । जनेस्तुन्नोणादिकः । ननु सनेतिरनुनासिकलोपस्यान्ये तनोत्यादुयोऽवकारा इति विरद्धमित्याराड्ग्याऽऽह-सनोतेयं 'ईइति । सनोतेस्तहिं तनोत्या* नकम ननणकोमी + ६५ प, ३५९५ ४८ ` उद््ोतसमलंछृतप्रदीपसमुद्धासिते- स्यावकाशोऽन्ये तनोत्यादयः। आचस्यावकारोऽन्ये जनाद्यः । सनोतेरनुना- सिकस्योमयं प्राप्नोति आं भवति विप्रतिषेधेन नेष युक्तो वेपरतिषेधः । नं हि सनोतेरननासिकखोपस्यान्थे तनोत्यादयोऽवका शः । सनोतेयंस्तनोत्यादिषु परः सोऽनवकारः । न सल्वप्याखस्यान्थे जनादयौऽवकाशः । सन पेयदाचे प्रहणं तद्नवकाशं तस्यानवकशत्वादयुक्तौ विपपिषभः। एषं वहि तनोत्यादिषु पारस्तावत्सादकारः। कोऽवकाशः अन्यान तनोत्यादिकायाणि । तनादभ्य- स्तथासोः [ २. ४. ७९ ] ३0 । अत्ेऽपरि ्रहृणं सावक(शम्‌ । कोऽव- काशः । सानि च ये विभाषा [ ६.४.४३ | च । उभयोः स्ावकारयोयंक्तो विप्रतिषेधः । एवमप्ययुक्ते विपरतिषेधः। पटिष्यति ्ाचायः पुवं्रासिद्धे नासि विंपरिषेधोऽभावादत्तरस्येपि>< । एकस्य हि नामाभावे विपरतिषेधो न स्याक्ि पुनयत्रोमयं नास्त । न॑ष दोषः । भवरतह विप्रतिषेधः । कै वक्तव्यमेतत्‌ । प्र०-ग्रापोति तनोत्यात्वात्तस्यान्ये तनीत्याद्योऽवकाश्च इत्यर्थः । सनोतेस्त॒ तनोः भ ७ १ त्यादिषु पाठस्तनादेकृञ्‌भ्य उस्तनादेभ्यक्तथास(रत्यवमर्थः । अन्य जनाद्य इति । समुदयस्य कय विचयमननमवयताना प्रवर्तत तत कस्याचदृष्यवयवस्य कृतं समदायस्य कृत भवतं॥तं भव. । जनादय -इ। त वहुवचन।नद्रः प्रय।गनदूाद्‌र।।4तवहुत्वजनखनापक्षः। ५ ज जच्व नवतत । सत. सतर्वान्त्यद्‌।। सन्रहण त सन।त्यथन्व ।<षसत।।त । जनख- ` ® __ (४ नाभ्यां तु सनः सरत्वाज््खा(देव्वाभावः। भवतां सिप्रतिवध इति । पिप्रातिमेधेन व्यवस्थायां करियमाणायामसिद्धत्वं न॒ भवतीत्यर्थः । गोद्‌ इत्यादूवसंति हलगर्णे परत्वाद्‌) चं स्यादिति ह्षहणं क्रियते । असति चेदं भिध्रतिभेभे द्वयी; परस्परस्मिनसिद्धतवाल्छ- उ०-1दृषु पाठोऽनथक।ऽत आह-सनापर्त्वित । नन्वज सनोतेभहणमनवकारामत आह-- सङधकायस्याति । ननु जनखन। द्रावेति बहुवचनमय॒क्तमत आह--अहृवचनेति । केचिन्न भ्वादपरतसनमाद्वाय वहूवचनस्य।पप। रमिः । संबाक्षत(तं । सन वन्तध।ते विकल्पिते सत्वात्तद्भाव उदृाहरणम्‌ । भाष्य सनि च ये पिभाषा चेति । आचचकारेण भ्वादिस- नोऽपि अहणमिति केचित्‌ । एकस्य हि नामेति । न चैक्यािद्धत्वे सिद्धेन सह तल्य॑व- रल्वभिवि इति युक्त वप्रातेषेवाभावः । द्यारपि परस्परमसिद्धत्वे तु त॒ल्यवलव्वाक्चतेः कृतों न विप्रतिषेधः । परस्परद््ट्या परस्परमसिद्धत्वेन पर्यीयप्रसङ्े नियमार्थ राचपरवृत्तदुवारत्वा- स्वति वाच्यम्‌ । केमुतिकन्यायनानापि विप्रतिषेधाभावं मन्यते । यद्रा कार्यकारुपक्षे विपर- तिषेध इति परिभाषाया आभीयलेन तद्टषटयोभयोरप्यसि्धत्वा दरप्रतपेधनुपपक्तिः । द्यो राच्या: समनश्रयत्वे तदृश्रयश्रयकस्यापि समानाश्रयत्व पिति भावः । नन्वसिद्धवच्छाच्ने जाग्रति कथं हटूग्रहणस्य किप्रतिषेधलिद्धप्वं स्यादित्य, राङ्कय हट्‌ग्रहणामुपपत्तेरसिद्धत्वं नाधित्वा विप्रतिषेधो ज्ञाप्यत इत्याह--विभतिरेधेनेति । कृतेऽपीत्व आह्ोपेनेति। ननु ~----~----- न ५ [1 ९९ €, २. १, ६, ४,२२.९ अ. ६ षा. ४.२] पातञ्जलष्याकरणमहामाष्येऽङ्गाधेकारः। ४९ न हि । कथमनुच्यमानं गेस्येते । आवचायेपवृत्तिङ्गीपयति भव वीह विप्रतिषेध इति यदयं पुमास्थागापाजहातिसां हटि [ ६. ४. ६६ ] इति हत्यरहणं ` करोति । कृथं छता ज्ञापकम्‌ । हत्यरहणस्यैतत्मयोजनं हखादावीच्वं यथा स्यादिह मा भत्‌ गोद्‌ः कम्बट्द्‌ इति । यदि चनि विप्रतिषेधो न स्याद्त्थ- हणमनथकं स्यात्‌ । अस्तत्रैचम्‌ । ईरवर्य. िद्दववाहोपो+- भाविष्यति । > ५, पश्यति त्वाचायो भवतीह विपतिषेधस्ततो हस््रहणं करोति । नैतदस्ति ज्ञाप- कम्‌ । व्यवस्थाथमेतत्स्यात्‌ । हखादावीचवं यथा स्यादजाद्‌ौ मा मृदिति । किं च स्यात्‌ । इयङादेशः प्रसज्यते” । नन चासिद्धत्वादेवेयडदेरो न मवि- ष्यति । न राक्यमीचखमियडमदे रेऽसिन्दं विज्ञातुम्‌। इह हि दोषः स्यात्‌ धियो क अ, धियः पियो पिय इति । नेतदौीचम्‌ । किं तिं । ध्याप्योः संपरसारणमेतत्‌ । समानाश्रय खत्वप्यसिद्धं मदति ्याश्रयं चैतत्‌ । कथम्‌ । कावीचवं क्िब- न्तस्य विभक्तावियङदेशः । व्यवस्थाथमेव तहि हत्यहणं करैप्यम्‌ । कृतो दयेतदीचवस्यासिद्धव्वाहठोपो न पुनलापस्यासिद्धं वादी रवामिति । तच चक्रकम- व्यवस्था प्रसव्येत । नास्ति चक्रकप्रसंङ्खः । न द्यल्नवस्थाकारिणा शख्चेण भवितव्यम्‌ । सा नपि व्यवस्था | तत्रच्वस्यात्तद्दत्वाह्पा @िनविस्थार्न प्र०-तेऽपीत्व आ्ोपे गोदादेः सिद्धत्वादनथंकं हलयरहण स्यात्‌ । नेवदृस्तीति । हष ग्रहणस्य ज्ापकलयं विघटयति । असत्यपि विप्रतिषेधे गोद इत्यादि न सिभ्यति। कुत इत्च इयडदिदप्रसद्धादतिं । तन्निदारणाथं हृग्रहण न ज्ञापकमिषव्यर्थः । ज्ञापकवाग्पह-मन्ु चासिद्धःवाहिति । जापकमङ्गवाययाह-- ल रःक्यदिति। धिख- विति । दधातेः पिबतेश्च किपि छषततेऽपि प्रत्यक्षक्षणेनेच्वं मवति । तस्यासिद्धत्व आश्रीयमाण इयङ्कन प्राप्तोतीतीयङ्म्यवयाश्रायेतव्यमीत्वस्य रिद्धत्व मित्यथः। ज्ञापकवायाह~ नैतदीत्वमिति । अभ्यपगम्यापीखमाह-- समासाश्चयमिति । पियावित्यादावीन्छं व्याश्रयं गोद्‌ इत्यादौ तु समानाश्रयत्वादियडन्यसिद्धमेवेति ज्ञापकमेव हल्यहणं स्थितम्‌ । पुनज्ञापकभङ्गवायाह-- व्यवस्थाथभिति । ापकवायाह- मारत चककप्रसङ्कः इति। दयोरपि सायोः प्रवत्तं सत्यां पनः प्रवृत्तो कारणाभावा दिःप्यथ॑ः । दिनादस्थानाकति । अथ विपरतक्रमः कस्मान्न भवति । पृधमाहोपस्तध्यासिद्धघादीचवमिति । उच्यते । उ०-विप्रतिषेधश्ाखाप्रवरत्त राखक्रमेण प्रथमोप्थितत्वादाष्ठोपे तस्यासिद्धत्वादी चे रक्ष्ये रक्ष णस्येति न्यायेन पुनराहछठोपाप्रवृत्तौ कथं हट्ग्रहणं विना सिद्धिरिति चेन्न । धुभास्थेत्येव प्रति- पदी क्तत्वात््रथमोपस्थितमित्यारायात्‌ । इयडमदेरोपरङ्गादिति । इकारस्य श्रूयमाणत्वेनाऽऽ- कारस्याऽऽतिदेरिकत्वेनेयडेव प्रथमोपस्थित इति भावः । भाष्ये चक्रकमव्यवस्थेति । चक करूपाऽब्म्रवस्थेत्यथः । नु पुनः प्रवृत्तो रोपस्याऽऽश्रीयमाणायां तस्यासिद्धत्वाव्पनरपीचखं ~ न \ ३, २१. र ६, द ६४, 4 ६९ ९१ # , ५ ¢ [र त ५५ उददयौतसमलंरृतप्रदीपसमुद्धासिते- भविष्ति । न खल्वपि तसिस्तदेवासिददं मवति । ्यवस्थाथमेव वर्हि हस्य- हणे कर्तव्यम्‌ । हरादावीच्वं यथा स्याद्नादौ मा मिति । कृतो सेतदीच्व- स्यासिद्धत्वा्ोपो टोपेनावस्थानं मदिष्यति न पुनरापस्यासिद्धतवाईी च्वमीत्वेन व्यवस्थानं स्थात्‌ । तदेव खल्वपि तस्मिनसिद्धं भवति । कथम्‌ । पठिष्यति हयाचार्यभिणो इङ पम्रहणान्थक्यं संघातस्याप्रत्ययत्वात्तरोपस्य चासिद्धवा- दिति+ । चिणो किणो छक्येवासिदो भवति । एवं तर्हि यार व्यवस्थाथं- भेततस्यानैवायं हल्प्रहणं कुर्वति । अविरेषेणायमीत्वमुक्वा तस्याजादौ ठोपमप- ® न वादं विद्धीत>< । ईइदमांसि । आतो खोप इटि चेति । ततो घ॒मास्थागापानहा- तसाम्‌ । रोपो भवतीटि चाजादौ किडन्तीति। किमर्थं पुनरिदम्‌ । ईत्वं वक्ष्यति तद्धाधना्थेम्‌ । तत इत्‌ । ईच भवति व्वादीनाम्‌। तत एङि । वाऽन्यस्य संयो- भ०-अस्मिन्नपि करम इत्वस्यासिद्धत्वाप्पुनरष्टोपो भविष्यति । रक्ष्यसंस्काराथत्वाच्छाख्रप्रव॒त्तेः । न खलद्वपीति । आपि कर्तव्य शत्वस्यासिद्धत्वं न त्वीच्चे कर्तव्ये । अस्मिन्निद्म- सिद्धमिति भेदनिबन्धनत्वादविषयाविषयिभावस्य । तत्चाऽऽछोपो भविष्यति । नतु पनः पुनरीच्वमिति ज्ञापकमेव हल्यहणमित्यर्थः । पनज्ञापकभङ्खवायाह- व्यवस्था- मिति । नहि शाखचक्चरन्तरेण वचनमिदमिष्टमिदमनिष्टमिति मन्यते । तदैवेति । व्यक्तिपदार्थपक्षे प्रतिलक्ष्यं ठक्षणभेदाद्विषयविषयिविभागोपपत्तावीच्वरशाखमीत्चशाच एवासिद्धमिति पनः पुनैच्चप्वतनाद्पि चक्रकगप्रसद्धः इत्यर्थः । ज्ञापकवादयाह-एवं तद्दींति । ईच भवतीति । अच क्ङितीत्ययेक्ष्यते । [1 उ ०-स्याद्‌त आह-रक्ष्यसंस्काराथत्वादिति । कोके प्रयुक्तस्य प्रयोग्य तावता<न्वाख्यान- , सिद्धेरिति । कंच पुनराषोपस्यासिदधत्वेऽप्यनेन शास्चैण ख्वकरतेकारस्येव दरशनान्न पुनरी्च- ्रत॒त्तिः स्वस्मिश्च स्वयं नासिद्धमित्यपि बोध्यम्‌ । तदेवाऽऽह-भाष्ये न खल्वपीत्यादि । किंच धुमास्थेत्यस्य प्रतिपद्‌) क्तत्मेन प्रथमोपस्थितत्वापपूर्वमाह्ोपो दुर्दम इत्यपि बोध्यम्‌ । आष्ोप इति । पुनः पुनरीच्प्रवत््या य्चकरकं प्राप्रोति तदनेन परिषहवियत इत्यर्थः । ननु चक्रकेऽपीष्टतो व्यवस्थाया उक्तत्वादृव्यवस्थार्थमेव तर्हत्यायनुपपन्नमत आह-नदहि शाखेति । मन्दनुद्धयनुग्रहाथं ह्यहणस्य कर्तव्यत्वेन न ज्ञापकल्यमित्यर्थः । भाष्ये न सत्वपीत्यादि- नोक्तस्य परिहारमाह-- तदेव खल्वपीति । एवं च ईत्वे व्यवस्थान इष्ठरूपातिद्धिः । इष्टा- कि क सिद्धो च चक्तकमपि दुर्निवारमिति भावः । क्षये रक्षणस्येति न्यायं तु न पश्यति । किङतीत्यपेक्ष्यत इति । तेनाजादौ हलादौ च सामान्येन विहितस्येत्चस््राजादौ विडति लोपोऽपवाद इत्यन्तरेणापि हट्हणं सिद्धमिति तज्ज्ञापकपेवेत्यर्थः । परे तु क्ञापितेऽपि पूवक्तन्यासेनेव सिद्धे इठ्हणस्य चाततिर््याभावात्कथं ज्ञापकत्वपिति चिन्त्यमेतत्‌ । तस्मादत्र ज्ञापकोपन्यासपरो मन्थ आचार्यदेशीयस्य । भवतीह विप्रतिषेध इत्येव सिद्धा- ^ क्त ~~ ` न ६.३.१०४. ६, ४. ६६७०, नन ज नवनन जह । अ,६ षा. ४.२} पातन्जटश्याकरणमहाभाष्येऽङ्गाभिकारः। ५१ गदिः । न त्यपि । मयतारदन्यतरस्याम्‌ । ततो यति । यति वेद्धवेति सोऽ यमेवं खघीयसा न्ासेन सिद्धे सति यद्धस््रहणं करोति गरी्ांसं यत्नमारमते तर्ज्ञापयत्याचायो भववीह विप्रतिषेध इति । ` सनः किचि छोपश्चास्यान्यतरस्याम्‌ ॥ ६ । ४ । ४५ ॥ इहान्यतरस्यांग्रहणं शक्यमकर्तम्‌ । कथम्‌ । सनः क्तिचि रोषश्च । आं च विभाषेति । ४ अपर आह । सवं एवाय योगः शक्योऽवक्तुम्‌ । कथम्‌ । इह रेपोऽपि पत आक्वमपि प्रतं विभाषग्रहणमपि प्रहतम्‌ + ।. त्र केवरममिसंबन्ध- मानं कर्तव्यम्‌ । सनः क्रिवि टोपश्वाऽऽ्वं च विभाषेति । आधधातुके ॥ & । ४ । ४६ ॥ कानि पनरार्धधातुकाधिकारस्य प्रयोजनानि । अता रोपो योश्च णिडोपश्च पयोजनम्‌ | आहोप हचमेतवं च चिण्वद्धावश्च सीयुटि ॥ अतो ठोपः [ ६. ४. ४८ ] चिकीर्षिता तिकीर्ितुम्‌ । आर्धधातुक इति जतय या या ना मा नमान काजक ~ ~ ~~ ~~~ ज --+--=---- -- - प्र-. सनः । इह रूपत्रयं साध्यं सातिः सतिः सन्तिरितिं । तच्च सनः क्तिचि लोपश्चेत्येतावति - सूत्रे ये विभाषेव्यतो षिभाषाग्रहणानवत्तो सिध्यतीति मत्वाऽऽह-- हटेति । सवं एवायमिति । सनः क्तिचीत्येवं लोपस्य प्रकरणास्सिदद्धताषटा प्चेत्यपि न वक्तव्यमित्यर्थः । बहूनां पदानां प्रत्याख्यानाच्च स्वं एवायं योग इत्युच्यते । आर्ध० । अथ द्वितीयाध्यायविहिता आर्धधातुकनिमित्ता दशा इहव कस्मान्नोक्ताः । एवं हि दिराधधातकग्रहणं न कतव्यं भवति । नवे शवयमाभाच्छाद्वीये कार्य तेषा- मसिद्धत्वप्रसदगात्‌ । ततश्वासस्यदेकञस्य भवो वुदन स्यादनादेदारयव तु स्यत्‌ । ॥५ | तथा चस्यतुरिव्यादौ स्याजोऽसिद्धवत्वाह्टापाप्रसद्कः । कानि पुनरिति । कानिचि 2 11 ^+ ~ ~~ ~~~ उ०-न्त्य॒क्तिः दयोरसिद्धतेऽपि तुल्यबलत्वाहानिसि्याशयेन । उभयोः परर्परमसिद्धत्वारोपमा्र नेतावता सर्वथा राछ्रयोरभावः । विप्रतिषेधसूत्रे च यथेषटेशपक्ष एव । कार्यकाटपक्षेऽपि तदु- पस्थितिसामथ्यदिसिद्धत्वबाधो वेति तच्वमित्याहुः । सनः क्तिचि । अन्यतरस्याग्रहणप्रत्यास्यान इष्टसिद्धिं दरयति-श्देति । ननु सर्वस्य योगस्य प्रत्यास्याने लोपादिविधिः कृतो छभ्यते«त आद्‌- स }प्येदेति । एवं तहिं सर्वराब्दोऽनुपपन्न इत्यत आह- बहू नामिति । | आर्धधातुके । असिद्धः्वप्ररङ्कादिति । एतेनेते दितीयाध्याये कर्ती इवया इ्य- पास्तम्‌ । असिद्धत्वानापत्तेः । आङ्कत्वानापत्तेश्च । कानिचिदिति । एतच्चोत्तरत्र स्फुय नि भ 0 सिमी यनयोयनिकिनिकतभननको) (रोति ततन कैोणणाचवननककन्कनकय्यर्िनो दषयन "्कनगोनोनुवेकि #९ ४.४३ + ६,१४.३५७, ४१; ४३ ५३ | उदूयोतसमतंृतपदीपसमुद्धासिते- करिमधेम्‌ । चिकीषति, नेतदस्ति प्रयोजनम्‌ अस्वर सनोऽकारलोपः दपो,* कारस्य भवणं भविष्यति । दाप एव तर्हि मा भूदिति । एतदपि नासि पयो- जनम्‌ । भदायपवत्ति्गीपयति नानेन शबकारस्य छोपो भवतीति यदयमदि- पतिभ्यः रपो कं राप्ति+ । नैतदस्ति ज्ञापकम्‌ । कारयार्थमेतत्स्यात्‌ > । वित्तः मृष्ट इति । थत्द्याकारान्तभ्यो इक रास्ति । याति वाति । इदं तर्हि प्०-उन्यथाऽपि सिध्यन्तीति प्रश्रः । चिकीषतीति । अकारोच्चारणे तु सनः प्रतीषिषती- स्यादौ दिक॑चनार्थं स्यात्‌ । इय एव तदति । शब्विधानं तु प्रत्ययलक्षणेन गुणा- यर्थ स्यात्‌ । अतो" दीर्घो यजीत्यस्य सर््राकारटोपे कोऽवकाश्ञ इति चेत्‌ । वचनादतो छोपं बाधित्वा पचाव इत्यादौ प्रवर्तेत । तत्र च कृतार्थमदुपदेशासार्व- धातुकानुदात्तत्वमज्ञापकं सार्वधातुकेऽतोरोपाभावस्य । कायौ्थमेतत्स्यादिति । प्रत्ययल- क्षणम्रतिषेधार्थमित्यर्थः । यत्तदीति । यदि श्षपोऽतो रोपः स्यायावप्रमतय आका- गन्ता भूवादिष्वेव पट्यरनून त्वदादिषु । छ्लोपयोस्तत्र विरोषाभावात्‌ । ननु शिंश- पाचोदमिदं पाटस्यावश्यकर्तव्यत्वात्‌ । नैष दोषः। विरोषकायीर्थत्वादििष्टगणपाठस्य । नन्‌ याती बाह्मणी यान्ती बाह्मणीत्यादौ र्परयनोर्नित्यमिति प्रत्ययलक्षणेन नित्यो नुम्‌ मा भृदि- त्येवमर्थ लुग्विधानं स्यात्‌ । नैतदस्ति । लुमता ठे यद्ग तस्य कारय प्रत्ययलक्ष- णप्रतिषेधो न च नुमागमस्तस्याङ्गस्य कार्यमिति लुक्यपि क्रियमाणे परत्ययलक्षणंप्रसङ्कः । स्र च रपोऽतो लोपे विज्ञायमाने शपश्यनोनित्यमित्यत्र प्रत्ययलक्षणं भूतपूरवविज्ञानं ४११ वाऽश्रयणीचमिति नास्त्येव कलोपयेोिकेष इति ज्ञापक एवाऽऽकारान्तानामन्येषां चागुण- उ०-भविष्यति । ननु सनोऽकारोच्वारणसामर्थ्याह्लोपो न मदिष्यतीत्यत आह-अकारोच्चारणं व्विति । गरणाद्य्थमिति । भवत इत्यादौ गुणार्थं कायतीत्यादावरितीत्याच््प्रतिषेधार्थ ष्ठीव- तीत्यादौ दीघार्थं चेति वोध्यम्‌ । वचनादिति । प्यप्रत्ययेऽकारोस्चारणसामथ्यह्लोपाभावे तत्र चरितार्थत्वाच्चिन्ःयमिदम्‌ । रसावेधातुकानुदात्तत्वमपि तत्रैव चरितार्थं योध्यम्‌ । रिरापावोदमिति। छडकायां नीता सीता शिंरापामूले स्थापितेति केनचिदुक्ते कश्चिटृच्छति रकानतःु सतु रि रिशपानुरोधेनेति, तद्रदिदं चोयमित्यर्थः । विरिष्ट(रोष)कायार्थत्वा- शत । तदमव ।ह भ्वादिपाठ एवीचित इति मावः । नित्यो नुस मा भूदिति । किं तवाच्छनव्ा ति विकल्प एवं यथा स्यादित्यर्थ पाठः स्यादिति न ज्ञापकं `इति भावः । तस्याङ्ग्येति । तज्ञ धातुः । इदंच शृवन्तस्याङ्गस्य कार्यमिति भाव | ननु सरवत्रातौ लोपे दापुश््यनोर्त्यस्य च गतित आह--सर्बै्र चेति । राप्रुयनोरादिति व्याख्याने परत्ययलक्षणाभावादाह--सेतपूर्वेति । माप्य ` आकरग्रहणमुपलक्षणमित्याह--अन्येषां चेति । अवृनेति । हन्यहणस्य जापकत्वं चिन्त्यम्‌ । तत्र ह्यनेन रपो लोपे तस्यासि छत्वादनुनासिकोपधालोपयोरप्रिक आवश्यकत्वात्‌ । असिद्धत्वमनित्यमिति वाऽऽशायः । ^ ३.१, ९८. + २. ४. ७२, ०.७. ३. ८४; ८६; ७, २. ११४८१. १, ६२); ६ ३. भ, ६, ४अ.२] प्ातज्ञलव्याकरणमहाभाष्येऽङ्गाधिकारः। ५६ प्रयोजनम्‌ । वक्षस्य दक्षस्य । अतो रोपः प्राप्नोति । योपोऽपि प्रयोजनम्‌ *1 बेभिदिता चेच्छिदिता । आधधातुक इति किमथम्‌ । बेभिद्यते चेच्छिदयते । णिखोपः+ । पच्यते याज्यते । आधधातुक इति किमथेम्‌ । पाचयति यान- यति । आष्ठोपः>< । ययतुः ययुः । ववतुः ववुः । आर्धधातुक इति किमथम्‌। यानि वानि । इवम्‌ +~ । दीयते धीयते । आधधातुक इति किमथम्‌ | अदाताम्‌ अधाताम्‌ । एत्वम्‌ * । श्लेयात्‌ म्ठेयात्‌ । आधधातुक इति किमथम्‌ । ल्लायात्‌ । पिण्वद्धवश्च सीयुटि + । विणद्धवि सीयुरि किम. दाहरणम्‌ । कारिषीष्ट हारिषीष्ट । आधधातुक इति किमथम्‌ । क्रियेत हि-. येत । नेतदुदाहरणम्‌ । यका व्यवहितघ्वान भविष्यति । इदं तघ्वदाहरणम्‌ । प्रलषीत><। इदं चाप्युदाहरणम्‌ । फियेत हियेत । ननु चोक्तं थका व्यवहितत्ान 1 प्र०-वृद्धिभाजामदृहनासादीनामदादिष पाठः सववेधातुकेऽतो टोपाभावस्य । कर्थं तहिं याती कुले इत्यादौ प्रत्ययलक्षणेन नुम्‌ न भवति। शपाऽकारस्य विङेषणात्‌। रापो योऽकारस्तदन्ता- दङ्गादुत्तपस्य शतुनुम्‌ भवतीति । न च शपि टुपते शापोऽकारः संभवति । व्क्षस्येति । प्रागेव स्यादतो छोपो भूतपूर्वगत्या त॒ स्यादेराः । ननं परत्वात्प्यादेरो भविष्यति । तत्र कृते संनिपातपस्मिषयाऽतोोपो न भविष्यति । उच्यते । कष्टायेति निर्देशेनानित्यत्वन्ञा- पनादुनुपस्थानादस्याः परिभाषायाः स्यदिवातोटोपः । पाचयतीति । णिन्विधानं तु प्रत्ययलक्षणार्थे स्यादिडायथं च पाचयितेति । यान्तीति । नन श्राभ्यस्तयोरेवाऽऽतः सारवै- धातुके नान्यस्येत्येवं नियमान्न भविष्यति । विपरीतोऽपि नियमः स्यात्सावधातुक एव श्राभ्य- स्तयोरिति । ययतुरि्यादौ न स्यात्‌ । श्रागरहणस॒त्तरार्थं स्यात्‌ । अद्मतामिति । लड ताम्‌ गातिस्थाध्विति सिचो कुक्‌ । पर्तरुवीतेति । कर्मकर्वरीदमृदाहरणम्र । तत्र यकः प्रतिषेधात्‌ । केयणि तु प्रस्नूयेतेति भाव्यम्‌ । नन चिणो ऽपि प्रतिषेधात्कर्थं चिण्वद्धावः। एवं तहिं भावकर्म- णोश्चिणदु नाद्र चिण्वद्धावप्रसङ्क इत्यादयः। असमाश्वस्योद्‌ाहरणान्तरमाह-इदं चापीति। उ०-कथं तीति । टके ोपे च साङ्केयम्‌ । दापो योऽकार इति। तथा च वर्णाश्रयत्वान्न प्रत्ययलक्षणमिति भावः । प्रागेवेति । इदं चिन्त्यं स्यदिङ्घस्य परत्वात्‌ । अतोलोपेन स्यादै- रनिभित्तानन्तर्यविधातादस्ति विप्रतिषेधः । व्युत्पत्तिपक्षे सप्रत्यय उपदेशोऽकारान्त इति बोध्यम्‌ । भृतप्वोति । सामर्थ्यादिति मावः । पाक इति च प्रप्युदाहरणं बोध्यम्‌ । प्रत्यय क्षणाथमिति । तेनोपधाधृद्धिसिद्धिः । इडादथभिति। अन्यथैकाच इति प्रतिषेधः स्यात्‌ । सति चेस्यनिटीति प्रतिषधाण्णिरीपों नेति बोध्यम्‌ । भन इमास्यस्तयीरिति । अजादों विति सार्वधातुकेऽप्यनेनैव सिद्धे नियमार्थमिति भावः । नन्वत्र पक्षे इनाग्रहणं व्यर्थं स्यादत आह--उत्तराथंमिति । टनीत इत्याद्रावीचार्थमिति भावः । ननु स्नोतेः परस्मेप- दित्वान्नेदं कर्तरि रूपं नापि कर्मणि यक्प्रसङ्घादिति कथमिदमत आह-कर्डकर्वरीति । न", रर, 4 ६. ४.५१. ८६.४.९४. +~ ६, ८.६९. # ६.४, ६ ६८. 4.४ ६२. > ३. १, ८९. भमन १ स्‌ः नस्या । ५४ ` उदूधोतसमलंहतप्रदीपसमुद्धासिते- क, (कनि भिष्यतीति । यक एव तर्हि मा भूदिति । किंच स्यात्‌ । वृद्धिः । वृद्धो रतायां युक्पसभ्येत * । | भ्रस्जो रोपधयो रमन्यतरस्याम्‌ ॥ & । ४ । ४७ ॥ अयं रघ्रेफस्य स्थाने कस्मा भवति । मिदचोऽन्त्यातरः [१. १. ४५७] इत्यनेनाचामन्यालरः क्रियते । रेफस्य ताहि वणं कस्मान भवति । षष्ठ च्वारणसामरथ्यात्‌ + । प०-येभ्यो धातुभ्यः कर्मकर्तरि चिण्‌ प्रतिषिध्यते तेषां चिण्वद्धावस्यापि निषेधः। व्रद्धिरिति। एतच्च ण्यदोपावित्यायनपेशषयोक्तम्‌ । अव्र हि चिण्वद्धावादतोरोपोऽपि प्राप्तो वृद्धिश्च । यावादिभ्यो हि रपो हुक्विधानेन सार्वधातुकेऽतोकोपामावो ज्ञापित इति स्वाश्रयोऽतोलो- पो मा भूच्चिण्वद्धावाच्चिणि तस्य दरनात्स्यादेव । भाष्यकारेण तु प्रातिमाच्रं बुद्धेराधि- त्योक्तम्‌ । अथवा द्रोषोपलक्षणं बद्धिरतोलोपेऽपि रूपासि द्विप्रसङ्गात्‌ । वुद्धो ृतायामाद्रणश्च प्राप्नोति युक्च । तत्र वार्णादाङ्गं बलीय इति युक्सङ्गः। इपरसङ्गस्तु विदोषाभावा- सनोक्तः । भस्जो० । आदेशान्तराणां स्थानितुत्यदेदानां दरनादच्छति--अथं रमिति । रेफ्रहणस्योपकक्षणाथैत्वादुपधाया अपीति बोद्धव्यम्‌ । रेफस्य तदहीति । स्थानान्तरे प्रवृत्तेन रमाऽनिवरतितत्वात्‌ । षष्ठ्ुचारणसामथ्यादिति । रोपधयोरिति स्थानषष्या तयो- रत्र विषयेऽप्रयोगः प्रतिपायते। रोपधयोः प्रसङ्गो रमूप्रय॒ज्यते रोपधे न प्रयुज्येते इत्यर्थः । रम्‌ प्रयुज्यमानो मित्वादचोऽन्तयात्परो भवतीति वाक्यार्थः संपदे । यस्य तु देरान्तरे नास्त विधानं स॒स्थानिदेश्च एव भवति । तत्प्रसङ्गे तस्य विधानादविशिष्देश्च स्थानिनः 1 थ ४ ~ -"~~---~---------+ = ~~~ +~ ~~ उॐ०-तत्र न दुहस्नुनमामिति यक्प्रतिषेधः । असमाश्वासे बीजमाह-येभ्य इति । वस्तुत इदं चिन्त्यम्‌ । चिणुप्रतिषेधेऽपि चिण्वद्धावप्रतिषेये मानाभावादित्याह्ुः । अनपेक्ष्येति । तव्‌- कषाया त॒ वृद्धि बाधित्वाऽकारलोपेन भाग्यम्‌ । ननु यावादिभ्यो टुग्विधानेनातोलोपाभावः सो्वधातुकमात्रे ज्ञापित इति कथमेतत्परापतिरत आह-यावादिभ्य इति । स्वाश्रयः । सार्व- धातुकान्रयः । ननु चिण्यतो लोपाविधानात्कथं चिण्वद्धावात्मारित आह-चिणि तस्थेति। अदन्ताच्चिणप्रयोगस्यानभिधानाच्विणि तस्यादनमित्यन्ये । ननु वद्धावाद्गुणप्राप्तेः कुतो यकप्रसङ्गोऽत आह--चरद्धाविति । चि णवद्धावादिरप्रसङ्क इति कृतो नोक्तमत आह-- इट्पसङ्गरत्विति । सीय॒डदेरिि सपे सवर्णदीधे वशेषाभाव इति भावः। ॥ । उपधाया अपीति । एवं च पययिण तत्तत्स्थने प्रसङ्क इति भावः। प्रयुज्यत इत्यन्तनतत्सू्मात्रीयमवान्तरवाक्या्थ दरंयित्वा मिदच इति परिभषैकवाक्यतया महा- वाक्याथ दरोयति-रमित्यादिना ¦ मिच्वादिति । मिखेन स्थानिदेकत्वं बाध्यत इति भावः। आदेरस्य स्थानिदेशत्वे हैतुमाह-विरिषटदशश्चेति । यदेश स्थानिनः प्रसङ्गस्तदेशा एवाऽ< 1 १७, ३, ३३, + १, १, ४९. | | अ.६१.४५अ. २] पतिज्जकष्याकरण महाभाष्येऽङ्ग धिकारः। ५५ भारद्वाजीयाः पठन्ति । भ्रस्जो रोधयोर्टोप * आगमो रम्विधीयत इति । क = कक क भ्रस्जदसात्सप्रसारणें विप्रतिषेधेन ॥ ३॥ भ्रस्नदेशात्सप्रसारणं ~+ भवति विप्रतिषेधेन । ्रस्जादेशस्यावकाराः | भ्रष्ट भ्रष्टा । संपसारणस्यावकाशः । मनति । इहोमयं प्राप्नोति । मष्टः मष्टवानिति। संप्रसारणे मवति विप्रतिषेधेन । स तर्हि पूवेविपरतिभेधो वक्तव्यः न वक्तव्यः । रसोवेष॑वनात्सिद्धम्‌ । रसोवां क मवतीति वक्ष्यामि |. रसोर्वेवं चने सिचि वद्धेभ्स्जदेराः ॥ २॥ रसोवां कवचने सिधि >< वृदे भ्र॑स्जादेशो वक्तव्यः । वुद्धौ छतायामिद्मेव ¢^ ^ ^ ल्प स्यात्‌ । अभ्रक्षीत्‌ । इदं न स्यात्‌ । अभार्षादिति । सर्वथा वयं पूर्वविप्र- तिषेधान मुच्यामहे । सूत्रं च मिध्यते । यथान्यास्षमेवास्तु । ननु चोक्तं भरस्ना- देशात्संप्रसारणं विप्रतिषेधेनेति । इदमिह संपधार्यम्‌ । भ्रस्नादेशः क्रियतां प्र०-प्रसङ्ग इति तदेरोनैवाऽप्देरोन भाव्यम्‌ । मारद्वाजीया इति । ते हि सनः क्तिचि लोप इत्यतो लोपग्रहणमनुवत्यं रोपधयोलोपं रमागमं चान्यतरस्यां विदधति । भृञ्जतीति । आर्ध॑धातुकाधिकारादत्र रमोऽप्रसङ्गः । रसोररिति । साच्कस्य रेफस्य सकारस्य च कशब्दो वाऽ<देक्स्तत्र कतेऽक्डिति गुणः प्रवर्तते । भर्ति । ककाराभावपक्षे तु ष्ठेति । विडति तु कशब्द भष्ठामिति भवति । तद्भावपक्षेऽपि संप्रसारणे सति भष्टामिति नाथैः पुत॑विप्रतिषेधेन । इतरोऽपि पूर्वविप्रतिषेधो वक्तव्य इति तुल्यतां प्रतिपादयन्नाह -रसोरिति । स्जेः सिचि कभावं विकल्पिते बाधित्वा परत्वान्निव्यं हरन्तङक्षणा ब्दधिः प्राप्नोतीति ऋभावार्थः पूर्वैवि- प्रतिषेधो वक्तव्य एव । तेन रूपद्वयं सिध्यति । अभाक्षीत्‌ । अभारक्षीदिति । नन ऋभावो नित्यः कृतायामपि ब्द्धविकदेश षकृ तस्यानन्यत्वात्पमरसङ्गात्‌ । ब्द्धिस्त॒ शब्दान्तरस्य प्रसङ््गादनित्या । अजाक्रुतेरकत्वान्नास्ति वृद्धेः शब्डान्तरस्य प्राप्त्याऽनित्यत्वमिति दयो- उ०-देशोचित्यादिति भावः, स्थानषष्टीनिर्दशादन्यदेशत्वेऽपि तन्निवृत्तिक्रष्यन्तरसंवादेन दय. ति-भारद्रार्जया इति । भाष्ये चडा ्रष्ठमिति। किडन्त्वाभावादत्र संप्रसारणाप्रसङ्धः इति भावः 4 (० रसोरिति । रस इति निदेरोऽरो<न्त्यस्य प्रसङ्ाद्रसोरिति द्विवचननिर्दैराः । साच्कस्येति । रेफमा्स्य ककारेऽकारे यणि ब्रष्ठेत्येव स्यादिति तद्धिधानानर्थक्यं स्यादिति भावः। एकदेशावि- . छुतस्येति। राजकीयमित्यादाविव स्थानिवद्धावाप्राप्तावपि छोकसिद्धश्वपुच्छादेद्टान्तमूलके- केदेराविङरतन्यायेन रसत्वमिति भावः । शब्दान्तरस्येति । ते ककारस्याकृतेऽकारस्येति भावः । जातिपदार्थाश्रयेण परिहरति--अजाक्ुतेरिति । वस्तुत भावस्यापि शब्दान्तरप्रा- प्त्याऽनित्यत्वम्‌ । कृताङृतप्रसङ्धित्वमाजाश्रयणे त॒ द्वयोरपि नित्यत्वं बोध्यम्‌ । तस्माद्बुद्धौ कृतायां पुनःप्रसङ्कविज्ञाहभवेऽपि ठश्षये लक्षणस्येति न्यायेन पुनर्बु्यपाप्तावमाक्षीदिति. म सिध्येत्‌ । इष्रूपयोरघराक्षीदिति सिध्येदभाक्षीदिति न सिध्येदिति भाष्यार्थ इति बोध्यम्‌ । । , म भिषा पपरी ॥ न ५ # ६, ४, ४५ ‡ ६, १,१६.६ ७, २, ३, ॥ उददयोतसमलैङतपदीपसमद्धासिते- ५६ उढदयातसमटरुतप्रदीपसमुद्धासिते- संप्रसारणमिति किमत कर्वव्यम्‌ । परत्वादृभरस्नदिशः । नित्थत्वात्संपस्तारणम्‌ । रृतेऽपि भरस्जदेशे पाप्नोत्यरृतेऽपि । भ्रस्जादे योऽपि नित्यः । छतेऽपि संप्र- सारणे प्राप्नोत्यरूतेऽपि प्राप्नोति । कथम्‌ । योऽपतावृकरि रेफस्तस्य चोपधा- याश्च छतेऽपि प्राप्नोति । अनित्यो प्रस्जादेशो न हि छेते सप्रसारणे प्राप्नोति। किं कारणम्‌ । न हि वणकदेशा वणैयहणेन गृचन्ते । अथापि गृदयन्त एष- मप्यनित्यः, । कथम्‌ । उपदेरा इति वतेते । तच्चावश्यमुपेद्दाग्रहणमनुवर्त्य (9. व्रीमज्ज्यत इत्येवमर्थम्‌ । प्र०-नित्ययोः परत्वादवद्धिप्रसद्गः । अन्तरदग कभाव इति चेत्‌। न सिच्यन्तरङ्गमस्तीति ज्ञापयिष्यते । रभ्भावे तु क्रियमाणे परत्वाद्वृद्धो कृतायां पुनःप्रसङ्गविन्ञानाद्रमि सति सिद्धममाक्षीदिति । योऽसाघ्रकारे रेफ इति । नन च ऊकारावयवस्य रेफस्य रम्‌ किय- माणः कथमन्त्याद्चः परः स्यात्‌ । मा भृदन्त्यादचः परः । तत विषय आदेशो भविष्यति । मिं तु मर्त्यादौ सावकाराम्‌ । उपदेरा इति वतेत इति । भ्रस्जेरपदेश्ञे यो रेफस्तत्स्थाने रम्‌ भवति । न च ऋकारादयव उपदेशे भ्रस्ज रेफो भवति । बरीभुञ्यत इति । तन्मध्यप- तितस्तदरू्हणेन गृह्यत इति शको रेफो भस्जे्भवतीति रमप्रसङ्गः । अस्जेरुपदेरो त॒ नासौ रेफ इति रमभावः । अनन्त्यविकार इत्येतन्न प्रयोजनाभावान्ना<ऽभ्रितम । [र उ=-अन्तरङ्ग इति । आधधातुकमानाश्रयत्वाप्‌ । वुच्धिरतु परस्मेपदमप्यपेक्षत इति बहिरङ्घ भावः । न सिचीति । अथं निषेध उभयोरचूत्थानिकलत्व एव॒ णिश्िग्रहणस्य सजातीयापे क्ष्ञापकत्ादिति तु नाऽऽश्रितम्‌। इको गुणवरद्धी इति सत्रे भाध्य उक्तत्याज्जञापितपिति वन्तु युक्त । अगे तु भाष्ये क्ापीदं न द्र्यत इति ध्येयम्‌ । बहुस्थानिकत्वेनाध्यापि. बहि- रङ्खत्वम्‌ । अत एव न सिच्यम्तरङ्गामेत्यस्याभावेऽपि न क्षतिरिव्यन्ये । नन रम्भावमते<प्ययं पूवविप्रतिषेध आवश्यकः । अन्यथा परत्वाद्ुडौ सद्रद्रतिन्यायेन स न स्यादत आह रम्भाव इातं। तत्र रमचाकाराढ्त्तर इते सिं्रमिति भावः । इदमपषश्चणम्‌ ! बरीभज्ज्यत इत्यने नित्यतया जद्धयश्रनणाथश्रभावात्संरसारणं पूरघविप्रतिषधेनेत्यस्याप्यावश्यकत्वात्‌ किचापििटि कभावेऽसंयोगात्परत्वेन किच्वे गुणाभावे बभजतुरिति स्यादिष्यते त नभज्तुरति तत्सिद्धं रमेव कायः । नच संनिपातपरिभाषयाऽत्र न दोषः । शब्दतोऽथृतो वाऽस्याकेत्संनिपातरक्षणत्वाभावात्‌ । सर्व चेदं सुत्रं चेति चेन संगीतं भाष्ये । ननु चेति । तदवयवस्फस्य पुथद्नष्कषायागाहकारस्यव रमा निवृ्तिर्वाच्येत्यजभावादन्त्याद््चः परो न स्यादिति प्रश्रः । वे विषये । संप्रसारणविष्ये । आदे भविष्यतीति । स्थानिस- मानद्ल अदेरो भविष्यतीत्यथ; । तन्मध्यपातित इति । ननु द्विःप्रयोगे द्विर्वचने दयोः प्रत्यकं तच्वेऽपि न समुदायस्य त्वामिति नैतनन्यायावसरः । अत एव दयतेरिति सूपरेऽस्ते- दित्वे कृत उत्तरखण्डस्य भ्ूभावे कृत इत्यादि वक्ष्यति भाष्यङृत्‌ । अभ्यासस्य नैरर्थवयेन तद्‌~ शनास्नयलकयकर्णककत = 1 न [0 0 » ४४ ६ ४ द ४ । ४, | अ. ६ ¶ा. ४ आ. २] पातञ्जटग्याकरणमहाभाष्येऽङ्ञाधिकारः। ५७ ह अतो कोपः ॥ ६ ।४ ४८ ॥ -ण्य्ोपावियडम्यण्शुणवृद्धिदीरधतेभ्यः पू्दपिग्रतिरिद्धम्‌ ॥ ३ ॥ प्यष्ठोपावियडन्यण्गुणवदधिदीधवेभ्यो भवतः पवि प्रतिमेपेन । णिरोपस्या- वकाः । कयते ;हायते । हयङदेरस्यावकाशः* । भियो भियः । इहोभयं प्राप्नाति । आरत्‌ आर्शिशत्‌ । ननु चात्र यणदेशेन+ मवितव्यम्‌ । इदं - तहि । अततक्षत्‌ -अररक्षत्‌ । यणदेरस्यावकाशः> । निन्यत्‌ः निन्यः । णिडापस्य स एव । इहामयं प्राप्नोति । आरिघत्‌ आश्चिशत्‌ । वद्धेरवकाशः सखाय। सखायः णिखोपस्य स एव । इहोभयं प्राप्नोति । कारयते कारकः । हारयतहारकः" । गुणस्यावकारः+ । चैता स्तोता । णिडो- स्थावकाशचः । आटिटत्‌ आशिशत्‌ । इहोभयं प्राप्नोति । कारणा हारणा । ` दीषत्वस्यावकाशः> । चीयते स्तूयते । णिोपस्यावकाशः । कारणा हारणा । इहोभयं प्राप्नोति । कायते हाते । णिरोपो मवति विप्रतिषेपेन । की क ` स ताहि पू्विपतिषेषो वक्तव्यः । न वक्तव्यः । सन्तवनेते विधय एतेषु विधिषु रतेषु स्थानेवद्धावाण्णिग्रहणेन प्रहणाण्णिरोषी भविष्यति । नैवं इक्यम्‌ । क, क क भ्र०-अता । यंणददैरेनेतिं । एरनेकाच इत्यनेन । ततश्च यणा बाधनादियङडः संप्र धारणगे चरत्वाभावः। सखायाविति । सख्युरसंब्रद्राविति शाघ्लातिदेरापक्चे वद्धेसयमवकारों नत कायातिदश्षपक्च इत्यवसेयम्‌ । णिरोपस्थाघकादाः। आशिडडिति। यणो णिलोपेन बा- पितत्वादिति भावः । कोरणेति । ननु चात्रापीयडोऽपवाद्‌ एनरकाच इति यण्‌ प्राप्नोति । परत्वात्तस्य गुणेन बाधनाद्गुणस्यापि पूविप्रतिषेधाण्णिरपिनेत्यदोषः । एकैकेन सह णिलोपस्य क्चविारादियडाद्‌।नामन्यतमविषयोऽपि णिरो पर॑ यावकर श उपन्यस्यते । सन्त्वतरेते दयात । ननु करणा करक इत्यादा मुण्ठद्रय।: कृतयारन्तरद्गत्वदयायाः कृतयारन्त्यस्य त~ ~~ उ०~-वयवतेऽपि न तच रम॒राच्प्रवृत्तिः । उत्तरखण्डेन व्यवधानाच्चेति चेन्न । अथापि कथंचि- दित्यदिभाष्यस्येकद्‌श्युक्तित्वेनादाषात्‌ । | अतो कोपः । शाखातिदेरेति । तत्पक्षे हि सखायावित्थादाव्वी जिणितीत्येव ब्रद्धि प्रवर्वते । तस्या एव च कारक इत्यादे प्रातिः कयातिदेये त काशक इव्याद प्राप्ताया अचो ज्णिर्तति बृद्धेनयमवक्छाशः स्यादिति भावः कायंतिदैशऽपि बद्धिशासनकतेत्वं त्येषेति माष्याहभ्यत इत्यन्ये! नन्वारिटदित्याद्‌ यणः प्राप्तैः कथमयं णिठोपावकाषोऽत आह~-यणं इति। एवं गणणिरोपयोः स्प्थीयामवक। श एव इति भावः। तद्वक्ष्यति-ष्श्चन सष्टेति । नन चाचापीतिः। एवं च गणस्येव कथमिदं स्पध।स्थानमिति भावः। समाधत्ते-पर्त्वादिति ।अन्त- . रङ्गत्वादिति। वणमाताश्रयत्वादिति मावः अत्र सल्न्वत्रेते हत्यादि, अन्त्य पः प्रसज्येतेत्यन्तं ` कै ६, ४. ५१. न" ६, ४, ७७५. १६ ४. ८२. ~+ ५०१, ९२; ७.२. ११५, ३१ १, ॥ १३३ 4 ७३. ८४ २५ ४, २५ उद्‌ क. & ¢ [,क@ क ते ५< यातसमलरूतप्रदापसमुद्धासत- इयडादेशे हि दोषः स्थात्‌ । अन्त्यस्य छोपः प्रसज्येत । अछोपस्येयङ्च- णोश्च नास्ति संप्रधारणा । वद्धेरवकाशः | परियमाचष्टे प्रापयति+ अदोष स्यावकाशः । भिकीर्षिता चिकीर्षितुम्‌ । इहोभयं परामोति । विकीषकः जिही- षकः>< । गुणस्याह्ठोपस्य च नासि संप्रधारणा । दीधत्स्यावकाशः । अपि काकः श्येनायते> अषठोपस्य स एवं । इहोभयं पामोति । चिकीर्ष्यते कि क जिहीते । अष्ठोपो भवति विप्रतिषेधेन । स तरि पूर्वविप्रापिषेधो वक्तव्यः, न वक्तव्यः । इष्टवाची परशब्दः" । निप्रतिषेषे प्रं यदिष्टं तद्भवतीति । यस्य इटः ॥&।४।४९॥ किमिदं यपे वणग्रहणमाहोस्वित्संघातयहणम्‌ । कश्वात विशेषः । यलोपे वर्णग्रहणं चेद्धात्न्तस्य प्रतिषेधः ॥ १ ॥ यरोपे वणगरहणे वेद्धावन्तस्य परतिेधो वक्तव्यः । शुच्िता शुच्यितुम्‌ । अस्तु तहिं संघातग्रहणम्‌ । यदि. संघातग्रहणमन्त्यस्य छोपः प्रापोति+ सिद्धोऽन्त्यस्य पूर्वेणेव >‹ तत्राऽऽरम्मसामर््यात्सवैस्य भविष्यति । एवमपि तेना- तिपरसक्तमिपि रत्वा नियमो विज्ञायेत । यस्य हर एव नान्यतः। क मा मृत्‌ । रो्रयेता पपूयिता । केमथक्यानियमो मवति । विधेयं नारस्वीति छवा । ~ --------------~> ~ ---“-~-~-~--------------~-----~-------- प्र०--णिकपः प्रामरोति । बाणादाङ्कगं बलीय इत्ययायौ बाधित्वा णिोपो भविष्यतीत्यदोषः । भरापयतातिं । प्रियस्य प्रादेशे वद्धं च पुगागमः । अनार्धधातुकत्वाण्णेधतरविधानादतो ठ।पस्यात्र प्रसङ्गः । यस्य । किमिदमिति । ययागन्त॒नाऽकारेण रनिर्दरास्ततो वर्णमाजग्रहणमन्यथा त॒संघातग्रहणरमिति पक्षद्रयसंमंवः । अन्त्यस्येति । अटो.<न्त्यस्येति वचनात्‌ । कमथरक्यादा्तं । कञथ। यस्य तक्किमथकं तस्य भाव कमर्यक्यम्‌ । प्रन्ाव- ~ ~~~ ~ ^ ~-----=~-----"~ ~ उ -भाष्यगकरद्शयुक्तः । वृद्धयादिस्थानीकारवृत्तिणित्वस्य भोभगो इति सत्रे वक््यमाणमाष्यरी- त्याअल्वधित्वेन स्थानिवद्भावेन णित्वालामात्‌ । किंच णेरनिरीत्यस्य ण्यन्ताङ्कस्य निर्दिक्यमानो याजन्त्यस्तस्य क।प इत्यथ इत्यकाच इति सूत्रभाष्याह्भ्यते । एवं चेयाड़् अन्त्यस्य निदिर्य- मानघमावच्छिनत्वाभावात्समुद्रायस्य चान्त्याल्रपत्वामायेन ोपाप्राप्त्याऽस्येकदेश्यक्तित्वमे- वीचितामेति दिक । णिलोपपूर्मिप्रतिषेये चानिर्टीति ज्ञापकम्‌ । परत्वाद्गुणादीनां ` बाधकत्व ६ दिप्‌ गुणन वाध सिद्धं तद्यथ्यं स्पष्टमेवेति बोध्यम्‌ । नन्वत्राप्यतोलोपग्रातेः कथमयं इ थप्वकाशा त अह--अनाधधातुकत्वादिति । तज हेत॒ः--धातोरविधानम । यत्य इकः । जलाजन्त्यस्यति । हरन्ताङ्गस्य निमित्तं यो यराब्दस्तस्य लोप इत्यर्थ ६।त भावः। नन्वारम्भसामथ्य।दित्युक्तम्‌ । आरम्भस्य नियमात्वेन चारिताथ्यावित्याशङ्ते- मनय ७ -०५ ९, १. ५२. # ६. ४, १५५; १५७३ ७, २, ३१ ५; ७, ३, ३६, >८ ३, १, १३३ (५, २. ११५. ~+ ३, १, ११, ७.४.२५. #१.४.२ + ब, १,५२.२९६. ४, ४८६, मै भ.६१ा. ४ भा, २] पातञ्जलष्याकरणमहामाष्यऽङ्गधिकारः। ५९ दृह चास्ति विधेयम्‌ । किम्‌ । अन्त्यस्य रोपः प्रापः सृ सर्वस्य विधेयः। तत्रा- वों विधिरस्तु नियमोऽसितत्यपूवे एव विधिभंविष्यति न नियमः । एवमप्य- न्त्यस्य प्रापोति । फं कारणम्‌ । न हि ठोपः सर्वापहारी । ननु च संघात ` हणसामथ्यीत्सवेस्य भविष्यति । संघातम्रहणं चेत्क्यस्य विभाषायां दोषः; ॥ २॥ संघातग्रहणं वचेत्क्यस्य विमाषायां* दोषो भवति । समिधिता समि- ध्थिता। यदा टोपस्तदा सर्वस्य रोपः यदाऽटोपस्तदा सवेस्याटोपः प्राप्नोति । ~~~. प्र०-षययोः संबन्धोऽ् भावप्रत्ययवाच्यः । अपूर्वं एव विधिरिति । नियमे हि श्रतार्थव्यागेनाश्चताया अन्यनिवृत्तः सामथ्यात्परिकत्पनम्‌ । उक्तानुवादंदाषश्च प्राप्नाति । एवमप्यन्त्यस्येति । अलोन्त्यपरिभाषोपस्थानादपुवरय विधरसंभवाद्विधिनियमस्भव च विधिरेव ज्यायानित्यस्य न्यायस्यायमाविषय इत्यथः । सधातयरहणसामथ्यादात । किं यस्य हट इत्यस्य विधिरूपत्वं वाध्यतामुतालाऽन्व्यस्याति पारभाषति । पाराथ्यीदप्रघानस्य परिभाषायास्त्यागा युक्ता नतु प्रधानस्य विधरूपत्वस्य बाधनम्‌ । समिधतति । समिधामिच्छाति आत्मन इति वयच्‌ ततस्तच इर । इह वणग्रहणे वयस्य विभाषेत्यत्र क्यन यकारो वक्ष्यत । वयस्य यो यकारो हरः परस्तस्य विभाषा रोपो भवत्यकारस्य त्वतो छाप हति नित्या लाप इत यथष्ठ रूपद्वयं सिध्यति । संघातग्रहणे तु यस्य हर इत्यनन यन नाप्राप्िन्थायनाता छापा ` बाध्यः । यलोपोऽपि क्यस्य विभाषति विकल्पन वाध्यस्ततश्च पक्ष सेधातस्यव श्रवणं प्राप्नोति । नित्ययलापवदलोपस्यापि विकत्पेन बाधनात्‌ । एतच न धातुलोप 1 11 ~= -~----~---~~---=-- ^>, उ०-भाष्ये एवमपीति । सबन्धोऽचतिं । किमथकरष्द्‌न जिज्ञासाविषयप्रयोजनकमुच्यत तदत्तरभावप्रत्ययन जिज्ञासाप्रयाजनयाः संबन्धा विषयविषयभावरूप उच्यत । प्रयाजनन्ञान हि न तन्निज्ञासा । तदज्ञानं च तदभावात्‌ । सत्व हि तऽन्ञायेतवति स निष्प्रयाजनव्वरूपतया फलठति। नियमाद्विधेवलवच्व युक्तिमाह-नियम हीति । सामथ्यात्परकल्पनामित्यनन तस्याश्ञा- ब्दत्वं सूचयति । अदोऽन्त्यपरिभाषेति । एवं च परिभाषाबाधस्य विधिवादिनो<प्यावश्यक- त्वेनास्य विधेन नियमाह्घुत्वमिति भावः। विधिरूपःवस्यात। विधिरूपवाधनमिति पाठ विध- यद्रूपं विधित्वं तस्य बाघनमित्यर्थः। इदयुपठक्षणम्‌ । नियमवादिना प्रधानस्यातो छाप इत्यस्य हलोऽनुत्तरयविषये बाधः कप्य इत्यपि बोध्यम्‌ । अकारस्य त्विदि। अचर पक्ष विषयभदादलो- पयलोपयोबीध्यवाधकत्वाभाव इति भावः। अतो रापो बाध्य इति । एकविषयत्वादृति भावः। अद्धोपस्यापि विकल्पेनेति । एवं च तदभवऽप्यहो पाभाव इति भावः। इदं च दि तयत तीयन्चतु- थत्यादिसूत्रस्थभाष्यविरोधाङ्जिन्त्यम्‌ । तत्र हि वकिपकापवाद्‌ाभाव उत्सग॑स्य प्रवृत्तिरड गी- न ~ 1 ~ + ६५ ४ ५०१ &० उदूयोतस्म॑टछृतप्रदीपसमद्धासिते- आदेः परवचनास्सिद्धम्‌ ॥ ३ ॥ “ : इख इति पश्चमी । तस्मादिप्यु्रस्याऽधदेः प्रस्य [ १.१.६७; ५४] इतिं यकारस्येव मरिष्यति । अथवा पुनरस्तु व्णग्रहणम्‌ । ननु चोक्तं यटोपे वर्ण- प्रहणे वेद्धावन्तस्य प्रतिषेध इति । नेष दोषः । अङ्खादिति हि वपैपे। नवा ङ्गादिपि प्श्वम्यस्ति । एवं तदद्घस्येति# सेबन्धषष्ठी विज्ञास्यते ।' अङ्खन्स्य यो यकारः । फिचाङ्कस्य यकारः | निमित्तम्‌ । म्रसिनङ्कमिलेतद्धवति । कसिश्ेत्ति । प्रत्यये । णेरनिटि ॥ ६ । ४।५१ ॥ [आ ~~ ~ तमक 9 1 न नि 0 न नमात ५८००५अ य जन "न जका,७११५८ प्र०-इत्यस्य प्रत्यास्यानाय यस्येति योगविभागो व्यास्यातस्तमनाश्रित्योक्तम्‌ । तंदाश्रयेऽ- ` लापस्य. सिद्धत्वात्‌ । वयस्येति केण्ट्वादियकोऽपि गरहणं केचिदिच्छन्ति कितो यक्ष व्दुस्य ग्रहण तात्पयात्‌ । कृकारस्यानुबन्धस्या<<दित्वमविवक्षितमिति वदन्तः । एतद- प्रं नच्छन्त । आदिभूतककारानुबन्धनिदर सव्थादित्वाकिवक्षायां प्रमाणाभावात्‌. । ठ्यस्य च तथा राष्टरग्रद्रानात्‌ । आदेरेति । ततश्च वयस्य विभाषेति यकारस्यव लपां विकत्पनाकरस्य ठु नित्यमिति सिद्धमिष्ठम्‌ । अङ्घादिति वर्तत इति । अट्रगस्येति निमित्तनिपित्तिभावसंबन्धाश्रयणे पश्चम्यर्थलाभात फठभेदात्पमीर्निर्दै कृतः । इतरा यथाक्तमभिप्रायमप्रतिपराऽ<ह-- न वै अङ्मदिति । संबन्धषष्ठीति। अनकसवन्धसमवश्यन्तर द गत्वान्निित्तनिमित्तिभावलक्षण एव संबन्धः परिग्रह्यते । पत्यय दत । प्रत्ययहतुकत्वादङ्गव्यपदरस्य । ननु च समुदायः प्रत्ययोऽङ्गस्य निमित्तं नतु यकारमान्रमर्‌ । अकारे टुपरे यकारमाचस्य प्रत्ययत्वाददोषः । णर० । निघ्रायामेव सेर्टीति । सेस्येव निष्ठायामिति नियमो न भवति । अनिटो निष्ठाया अभावात्‌ । अयदि भवतीति । लोपापवाद्‌ इत्यर्थः । | -----------------------------((-((- ॐ०- कृता । भाष्यत तु वारतवपष्हिरान्तरसद्धावादिदं नोक्तमिति त्म्‌ । तदाश्रये इति। विः रवावाहतयलापनष्टापस्य बाधो मा भूृदित्यथत्वायोगविभागस्येति भावः। हल इति पञथमीति भाष्ये । अङ्कानिमित्तस्य हट उत्तरस्य यस्य लोप इत्यर्थं इत्य्टोपापवाद्त्वमेव नास्येति भावः। नन्व- ङ्गादित्यस्याभाविनाङ्गादिति वर्तत हत्यनुपपन्नमत आह-अङ्गस्येतीति । अनेकसंबन्धेति । जवयववयत्रभावादरूपत्यथः । अन्तरङ्गत्वादिति । अङ्कसंज्ञासत्र प्रतीतेन राघ्रीयत्वेन प्रथमप्रतीतत्वादित्यथः । ननु प्रत्ययोऽङ नोत्पादयतीति कथ तस्य हेत॒त्वमत आह-प्रत्ययह- त॒कत्वादिति । प्रत्ययत्वाददोष इति। यय्पि परत्वायलोपेऽकारलोप इतं कथं तस्य प्रत्ययत्वं तथाऽपि यदि पुवैमरोपः स्यात्तस्यापि प्रत्ययत्वं स्यादति ताकंकप्रत्ययत्वाद्दोष इत्यर्थः । | णरानिटि । अनिटो निष्ठाया अभावादिति । प्यन्तात्पराया इति रोषः। एतस्वो- त्तरसूत्र स्फुटा भविष्यति । € + ५. # ६ ॥, 1 क" १ ५ अ. ६१ा. ४ अ. २] पातज्जरव्याकरणमहामाष्येऽङ्गापरिकारः। ६१. अथानिरीति किमथम्‌ । कारयिता कारयितुम्‌ । .अनिरीति शक्यमवक्तम्‌ । कस्माच भवति । कारयिता कारयितुम्‌ । निष्ठायां सेटि [ ६. ४. ५२ ` इत्ये तलियमार्थं भविष्यति । निष्ठायामेव सेटि णेखेपि मवति नान्यत्र । कर मा मृत्‌. । कारयिता कारयितुम्‌ । अथवोपरिषटाद्ोगविभाणः करिष्येते । हृदमस्ति । निष्ठायां सेटि [५२] जनिता मन्ते [५३] शमिता यज्ञे [५४] । ततः अय्‌ । अयादे्यो भवति णेः सेटि । तत आमन्तात्वाय्येतिवष्णुषु । अभ्मवती्येव । | निष्ठायां सेटि ॥ ६ । ४ । ५२ ॥ अथ सेदूग्रहणं किमर्थम्‌ । निष्ठायां सेदम्रहणमनिरि प्रतिषेधार्थम्‌ । नि-. षायां सेदुम्रहणं कियतेऽनिरि परतिषेधो यथा स्यादेति । सेज्ञपरितः परुरिति। निष्ठायां सेडग्महणमामेटि प्रतिषेधार्थमिति चेत्तस्सिद्धमनिडमावात्‌ ॥१॥; निष्ठायां सेदुम्रहृणमनिरि परतिषेधाथमिति वेदन्तरेणापि सेडग्रहणं तत्सि- धम्‌ । कथम्‌ । अनिडमावात्‌ । ननु च यस्य विभाषा [ ७.२. १५] इति ज्षपेरिट्पपिषेधः-+ । क हि प्र०-निष्ठायाम्‌ । संज्ञपित इति । सनीवन्तधति सनि विकल्पविधानायस्य विभषेतीटधतिषेप्रः। सेद्रहणसामथ्यांच पूर्वेणापि न भवति । वा दान्तरान्तेत्यत्र ज्ञोपोनपातनमारश्रीयते ज्ञप ॥। ॥) उ०- नि्ठायां सदि । संन्ञपिते मारणतोषणनिशामनेषु ज्ञा इति मारणार्थं मिच्वाण्णिचि पुकि . मितो ह्यस्वत्वम्‌ । अचार्थे संपूर्वकस्थव प्रयोग इति पुरुषकार उक्तम्‌ । नन्वनेन णिढोपाभा- ` वेऽपि पूर्वेण स्यादत आह-सेङ्यदणेति । नन्वेवं वा ॒दान्तरान्तेवीनरप्रतिषेधप्रकरणे ज्ञप्त इति निपातनं किंम्थमत आह-वा दान्तेति । >ज्ञापेरिति । मित्संनिधो पटे कर्त॑व्येऽगरे पठन तत्रामित एकं गरहणप्र । छन्न इत्यपि निपातनममित एव । ज्ञापने मित्वाभवेन तत्े्‌- परतिषधाणिटुकोषिकल्पेन निपातनाजज्ञप्ो ज्ञापित इति सूपद्वयसिद्धिः । अत एव तज्ज्ञा-. ` >< ज्ञपेरिति । यदपि संप्रतितनेषु संस्करणे सहायत्वेनोपात्तेषु तिचतुरेषु हस्तरि- चितेषु सभाष्यकेयटपुस्तकेषु निष्ठायां सेटीति सूत्रे कैयटे ‹ ज्ञपेः ` इत्येव पाठ उपठभ्यते तथाऽपि षिवरणे नागोजीभद्ैः ‹ ज्ञापेरिति ` इति प्रतीकस्य ध्रतत्वादुग्रे च ' ज्ञपेः ` इति क्चित्पाठो दश्यत इति तेयोक्तत्वास्च तेषां पुरतो यानि कैयटयपुरतकान्यासंस्तत्र ‹ ज्ञपेः ` इत्येव पाठ आसीदिति सिभ्यति । स एव युक्तः । ज्ञपेरिति कचिद्हरुयमानः पाश्चिन्त्य इति तैरेबोक्तत्वात्‌ । अतोऽस्माभिरपि विवरणानुरोधेन स एव पाठ आहत इति बोध्यम्‌ । ६.४, ५०, + ७,२.४९, कुनामन्‌ ्ामकेक9 १क. ख. ग. ध्‌, ज्ञपेः। ६२९ .. उद्योतसमर्दरृतपदीपसमुद्रासिते- एकाचो हि प्रपिषिधः ॥ २॥ एकाचो हि स प्रतिषेधो ज्ञपिश्वानेकाच । इड्भवाथ तु तान्नेमित्तत्वाष्टोपस्य ॥ ३॥ इ इभावाथ ताह सेइग्रहणं क्रियते । कथं पनः सेदीत्यनेनेट्‌ शक्यो भाव- पितुम्‌ । तनिमित्तवाष्ठोपस्य । नत्राृत इरि णिरोपेन भवितव्यम्‌ । फं कारणम्‌ । सेटीत्युच्यते | अवचनं हि णेखाप इट्‌प्रतिषेधप्रसङ्खः ॥ ४ ॥ आकयमाण ह सटू्रहणे णरोपे छत एकाच इतीटूपतिषेधः प्रसज्येत्‌ | कारितम्‌ हातिम्‌ । एवं ताह नाथः सेदग्रहणिन नापि सतेण । कथम्‌ । सप्मे+- योगवि- ~ ------~--~-- ~~~ ~ - ~~ ~~~ ~~~. "० - १०-सापित इति । एकाचो हीति । . यस्य विभाषित्यत्रैकाच इत्यधिकारात्‌ । इडभावार्थं त्विति। जाट कृते णलोपो यथा स्यादक्ुते मा भूदिति काटावधारणार्थं सेर्महणमित्यर्थः । आ क्रयमाण्‌ 1हं सटूग्रहण कारित इति स्थिते णिलोपश्च प्राप्नोति इटच । नित्यत्वाण्णि- उपः प्राप्नाति । तत्र कृते एकाच इतीट्प्रतिषेधः प्राप्नोत्येकदेराविक्रतस्यानन्य- त्वात्स॒एव करातिभवतीति । यस्य॒ च लक्षणान्तरेण निमित्तं विहन्यते न तदनि- त्यामत्यतच्च कायगतभावाभावपिक्षायां ना<{श्रीयत इत्यानित्य एवेडागमः । इरि तु णलप क्रियमाण न प्रवतत इद्रप्रतिषेधो निर्वृत्तस्य प्रतिषेद्धमकञक्यत्वात्‌ । एतच याजन पूवस्मादपि विधां स्थानिवद्भाव इत्यनाश्रित्योक्तम्‌ । सत्तमे योगविभाग उ०-पयत्याचायं इत्यादि संगच्छत इति नारयणः जन्यत ना ततन ------- रवाद्‌ सगच्छत इति नारायणः। अन्ये तु वा दान्तेति सूपे तु ज्ञप मिच्चत्यस्य निपातनं प्रतिपदोक्तत्वात्‌ । अत एव कये सपानपातनमाश्रीयते । ज्ञप्त ज्ञपित इति कचि- त्पाठो र वाडु्ताच्चन्त्यम्‌ । तनव सिद्धावतरत्योदाहरणपरभाष्यविरोधापत्तेः। नन्व- नन (णलपां विधायत इति कथमिटोऽभावः स्यादत आह-- हरि क्रत हति । ननु परत्वा- देवेटि कृते णिलोपः सिद्ध इति छि सद्वहणनात _आह--अक्रियमाणे हीति । ननु य एकाचृधातुः क इतिं सोऽयं न भवतीति कथमिरप्रतिषधोऽत आह--एकदेशोति । कार्यं गतेति । कृताकृतप्रसङ्कमा्रेण नित्यम । तरद्दपरत्यनवानित्यत्वं चाऽप्रीयत इति भावः । अत्रापि सेदगरहणमेव मानम्‌ । ननु पर्वमिस्यपि णिलोपे तं प्रतिषेधेन निवृत्तिस्तस्य क्‌ न॑त्यत आह-- इट त्विति । इटि परतो णिलोपे कियमाणे इत्यथः । अनाधित्योक्त- मिति । तदाश्रयणे हि णिलोपस्य „` नवत्वनकाचः परत्वाभावादिणानिषेधाप्राते ` पूर्व णिरोपेऽपि दोषाभावात्‌ । काठावधारणार्थं सद्भगरहण व्यर्थ सत्तद्नित्यत्वं ज्ञापयतीति भावः । काच हाते । एकाच इति विहितविरोषणं चाऽऽभरित्य द्मित्यपि बोध्यम्‌ । ------- - शण चाऽभ्ि्ेवमित्यपि बोध्यम्‌ । स्तुत एवं एव तहिं ७. २. १०; १५. + ५७.२.२६ १कछ.चखे. ग, ध. ज्ञपि । क जे. ६ षा. ४ आ. २] पातज्ञलब्याकरणमहाभाष्येऽङ्गाधिकारः। ६३ मागः करिष्यते । इदमस्ति । निष्ठायां नेडभवति# । ततो णेः । ण्यन्तस्य निष्ठायां नेडमवति । कारितम्‌ हारितम्‌ । ततो वत्तम्‌ । व॒त्तमिति च निपात्यते । किं निपात्येते । णेरनिष्ठायां रोपो निपात्येते । क प्रयोजनम्‌ । नियमाथम्‌ । अत्रैव णेरशिष्ठायां छोपो मवति नान्यत्र । क्र माः मृत्‌ । कारितम्‌ हारितम्‌ । इहापि तर्हि पाप्नोति । वर्वितमननम्‌ । वर्विता भिक्षेति । ततः अध्ययने । अध्ययने वेदूवृतिवंतैत इति । वृधिरमिदाधीनाभृपसतख्यान सार्वधातुकत्वात्‌ ॥ ५ ॥ वधिरमिदयधीनामपसंख्यानं कर्तव्यम्‌ । फ कारणम्‌ । सावधातुकतवात्‌ । ४५ कि अ क वर्धन्तु त्वा सृष्टतयो गिरो मे । वर्धयनतत्येवं प्रपि बहंखतिष्ट्वा सृत रम्णातु । रमयतित्येवे प्रापे । अभे रधं महते सोमगाय ।. राधयेति परापे । तत्ता वक्त- म्यम्‌ । न वक्तव्यम्‌ । व॒धिरमिदधीनामाधधातुकतात्तिम्‌ । कथमाधधातुक- तवम्‌ । अन्येऽपि हि धातुप्रत्यया उमयथा छन्दासि दृश्यन्ते । अयामन्तास्वाय्येल्न्विष्णुषु ॥ & । ४ । ५५ ॥ किं पुनरयं क्तनुराहोस्विदिल्नुः । कश्चात्र विशेषः | क्न भ, १ # ्र०-इति । णेरध्ययने वृत्तमिति योग॒ विभज्य योग्यं करियते । कमविपर्ययश्चाऽऽ श्रीयते । णेरित्येको योगः । तत्र निष्ठायां नेडिति वतते. ततो वृत्तमिति द्वितीयो योगो णिलोपनियमार्थो गुणप्रतिषधाथश्वानेकप्रयोजनत्वानिपातनानाम्‌ । अथवा वृत्तमिव्यकशेषाश्रयणदकस्य नियमार्थत्वमपरस्य गुणनिषेधार्थत्वं भविष्यति । ततोऽ ध्ययन इति वतीयो योगो वृत्तशब्दस्यार्थविरोषानियमार्थः । रम्णात्विति । व्यत्ययेन श्नाप्रत्ययः । अया० । किं पुनरिति । यच्पि क्त्नावयामन्ताव्वाप्येल्विष्णष्िति निर्दैङानुपपत्तिः । तथाऽपि य॒क्ताय॒क्तत्वापेक्षो विचारः । कः प्रत्यय आश्रयितुं युक्तः को न युक्त इति । ०्न्-०"-"--------------------------------~---~----~------~-----~------ ~~~ ~~~ ~~~ णि न ८ कन (न (त = न न यो उ०~नार्थः सेडग्रहणेनेति भाष्यस्य तत्र सूरे विदितिशेषणादिति देषः । तदुत्तरं भाष्यं त्वेकदे- इयक्तिरिति बोध्यम्‌ । करभविपयंयश्चेति । वत्ततित्येतदन्ते श्रुतमपि मध्ये संबन्धनीयमि- त्यर्थः । ननु गिष्छोपनियमेन कृतार्थ योगः कथं गुणप्रतिषेधं दर्याद्त॒ आह--अनेकेति । ननु गुणाभावे विधेये संभवति कथं नियमरथतेत्यस्वरसादाह--अथवेति । अथंविशेषेति. । ` व॒तेरप्यध्ययन एव नान्यत्रेति । | | अयामन्ता ० । नन्विह निरदे्ेनेवासंदेहात्परनानपत्तिरित्याह-यद्यपीति । कः प्रत्यय इति । उणादिषु व्याकरणान्तरे किं क्त्तुः प्रत्ययोऽये््ुरिति विचार्यत इत्यर्थः । नन्वे- (लकु ~ लन १ ७, ०, ८; १, भतसमल॑ष ( सि [९ तै £ . ` उद्योतसमलकतप्रदीपसमुद्वासिति- केलाविटि णेर्भुणवचनम्‌ ॥ १ ॥ क्ल सतीटि णेगणो वक्तव्यः+ । गदयिलुः स्तनयिलुः । अस्तु तहतः । इत्नौ प्रत्ययान्तरकरणप्‌ ॥ २ ॥ | यदि तीतः प्रत्ययान्तरं कतेन्यम्‌ । अयदेजञे चोपसंख्यानम्‌ ॥ ६॥ अयदेशे चोपरसंख्यानं कतम्यम्‌ । उभयं क्रियते न्यास एव । 1 प्र०-अथवा किं कृतेडागमः क्लनुरिहं निदिं्ेऽथ प्रत्यय एव्त्नु ति विचारः। क्त्वाविटीति । स्तनिहषीत्यत्र यदि क्ु्विधीयते तदा तस्येदि कृतेऽनिरीति वचनाण्णिटधोपो नास्ति । त्वान्न गणप्रतिषेपे प्राप्ते गुणो विधेयः । इत्नावितिं । स्तनिहषीत्यत्रेवलविधेयः । कहानिभ्यां क्तनुविधेयः । यदा तु स्तनादिभ्यः क्मुनि्धायत स एवो तश्ानवतते तदा प्रत्ययान्तरं न विधेयम्‌ । स्वरेऽपि भेदो नारत्युभयथाऽन्तदात्ततवात्‌ । अया देर चेति । णिलोपस्य प्रसङ्गादुपसेख्यानशब्देनात्र सूते पाठ उच्यत न त्वपू् वचनम । माष्यकारे गरलाचवमनाहत्य यथान्यासं सम्थयितुमाह--उभयामति । य॒ त्नयरहणमयादेश्चाथं करियते स्तन्या दुभ्यत्च वलन विधौयते तदा स्यादैव राघवम्‌ । ~~ -----~-----~ ~~ ~~~ ---~ --------~-~ -~------ -- ~“ --- ~ न्न ~ -+ ~ --- = 0 [ (भिर उ०- तत्सत्रमपादाय विचारे कियमाणेऽञैव संदेहः यक्त इत्यत आह-अथवतं । ।केच्वाः स्थिति । तच इत्नसियाद्‌) गुणग्रतिषेधायाऽऽवर्यकमिति भावः । गुणां विधय इत्‌ । अन्र सत्र इतन इति न पठनगयमेति भावः । उसयथाऽन्तोदात्तत्वादेति । क््न। प्रत्यय- स्वरेणेलनाचि चित्स्वरेणेति भावः । परे विदं सत्रमयदेरान॒वाद्कं छाघवात्तदनुवा्दास्च गिलोपवाधनमन्यथाऽनवादत्वासंमवात्‌ । अत्र स निमित्ततधेनाऽश्रयणाण्ण्यन्तेम्या यथा- प्रयोगमन्तादिप्रत्ययकल्पनं दकि कोप इत्यत्र ठककल्पनवत्‌ । तदाह-क्तनावेटाते । सूत्र- स्यानवादत्वनिर्वाहयाय स॒त्रङरतोऽपि तस्याऽऽवद्यकत्वमिति तदेवास्तु । अचर सूत्रे च [इत्त्‌। गरहणं न कार्यमिति भावः । व्याकरणान्तरे च तथव कूतम्‌ । णर स्थानेऽयादेरे तु तदं- दोऽनवादत्वभङ्क इत्याशयः । प्रत्ययान्तरम्‌-व्याकरणान्तपपातात्मत्ययादन्यत्‌ । अ्रा- . दृशे चेति । तदनवादके राच इत्यथः । णिलोपाभावायेति भावः । अत्र भूते निमित्तत्वे -नाऽअश्रयणेनापर्मस्य तस्य कल्पनादस्योपरसख्यानत्वव्यवहारो भाष्य । अन्यथा सूम पाठस्य निर्विंवादत्वेन सूत्रे कः प्रत्ययो निविष्ट इति सदेह प्रत्ययान्तरकरणमेव द्‌।8। नतु सूत्रैऽक- रणमपि दोष इति केयटोक्तव्यास्यायां न भाष्यसामञ्जस्यम्‌ । क्लनोस्तु व्याकणान्तरपतित- स्यानुमतिमाचं नापू्मुपसंख्यानपिति भावः । उभयं क्रियत इति । अत्र पाठस्तेन प्रत्यया- न्तरं च बोध्यत इत्यथः । कुजः सथात्वर्थावानद्कत्वात्‌ । एतेन यथत्रेत्यादि केयटोक्तमपा- स्तम्‌ । तेनैषां पड्कजादिवथोगरूढत्वं सूचेतम्‌ । अन्तोदात्ताद्यश्चते सूत्रे पल््यन्त इति न स्वरभेद्‌ इत्याहः । 1111111 च कवन अ. ६ पां. ४ आ. २] पातञ्जलकव्याकरणमहाभाष्येऽङ्गाधिकारः। ६५ ल्यपि लघुपूर्वस्य ॥ ६ । ४। ५६॥ ल्यपि टघुपुवस्येति चेदृव्यञ्नान्तष्पसंख्यानम्‌ ॥ १ ॥ . स्यपि उघुपुवेस्येति वेदन्यञ्जनन्तिषृपसघ्यानं कतैव्यम्‌ । प्ररामय्य गतः । प्रतमभ्य गतः । | अष्टोपे च गरूपूवत््तिषेधः ॥ २ ॥ अष्ोपे च गुरुपुवात्पतिषेधो वक्तव्यः । पचिकीर्प्यं गतः । ल्यापि ट घुपूवादति वचनास्सिद्धम्‌ ॥ ६ ॥ स्थपि रुषुपु्वादिति वक्तव्यम्‌ । एवमपि हस्वयटोपाह्ठोपानामसिद्धताह्चपि क्न जन -- ~ ~~~ =-= - ~ ~ म "न~ --~~~ ~~ =+ --~ ---~ * ~~~ ~---~ [| -- न प्र०- ल्यपि० । केचिदृष्चार्यण टघपुवस्येति षष्ठ्यन्तमध्यापिताः । अन्ये तु ठघ॒प्‌- # ५) 8 ¢ क (न, वादिति पञ्चम्यन्तम्‌ । तत्रे षष्ठामाश्रित्याऽऽह--ल्यपीति । प्रदामस्यति । ₹भेर्णैचि वृद्धो मितां हस्व इति हस्वः । तत्र णेः पूं व्यञ्जनं न रठष्वित्ययदेरो न प्राप्नोति । न चात्र व्यवहितेऽपि पुर्शब्दो वतत इति दक्यमाश्रयितुम्‌ । चका- सृद्रिद्रादीनामपि ण्यन्तानामयादेराप्रसद्धात्‌ । प्रचकास्य गत इति । न चाव्यव- हिते संभवति व्यवहितं पूर्वमाश्रयितं यक्तम्‌ । ततश्च प्रगणय्य प्रस्तनय्येत्यादावेव स्यादत्र हयल्ोपस्यासिद्धत्वाहघुपूर्वो णिर्भवति । अथापिं व्याश्रयत्वादष्टोपस्यासिद्धतवं न स्यात्‌ । एवमपि भरतपूर्वगत्या रघपूव॑ताश्रयोऽयदेद्छः स्यात्‌ । अष्छोपे चेति । अह्ोपे कृते यो गरुपूर्वस्तस्मात्परस्य णेभूतपू्वी टघुपव॑तामाश्रित्यायदेक्ः प्राप्नोति । छधुपर्वादिति वचनादिति । रधुपूरवादिति पयम्यन्तं पटितव्यमित्यर्थः । क्षुः | +तु (क ९, (= र्वो यस्मादिति लघुपूध्स्तस्मात्परस्य णेरयादेशः । ण्वेमपौते । क्र तहि स्यात्‌ । उ०- ल्यपि श्च० । अपिमवातिकानसायत्सतरे पश्चम्यन्तपाठनिर्णयेनाऽभ्यवातिके षष््यन्ता- नवादो न यक्तोऽत आह-केचिदिति । टलघः पवां यस्मात्तस्य णल्थप्ययादेरा इत्यत्र पक्षे ऽथः । भितं हस्व इति । अमन्तत्वान्मिच्वम्‌ । न चाच व्यवाहेत इति । उत्तरांश विकलायास्तस्मादिति परिभाषाया दववारत्वादिति भवः । यद्क्ष्यति न चाव्यवाहित इति । दषणान्तरमाह--चकाखिति । माष्ये दे षान्तरमाह-अह्छोपे चेति । पचम्यन्तपाडे यथा व्यञ्जनान्तेष न दोषस्तथा स॒त्रार्थप्रदर्हनव्याजनाऽऽह--छधः पो यस्मादिति । अनो- भयन्राप्यग्यवहिति एव गह्यत इति प्रतिचिककष् गत इत्यादावपि न दोषः । न च वणग्र- हणे जातिग्रहणाहोष एवात्रेति वाच्यम्‌ । जातिग्रहणेनानेकग्रहणेऽपि वर्णद्रयस्येव हणे नादोषात । अत एव सनि मीमेव्यत्तरं दम्भ इच्च आपरज्ञप्यधाभिति दृम्भेरपीसइाभ्या संयोगादिलोपनरोपाभ्यां सिद्धे दम्भ इच्चेति इत्वेतिधा्नं चरिताथम्‌ । इस्भावे 1है सन्‌- मेति वर्णचयसक््वेन कित्वानापत्तेरित्याहुः । न चैव॑ निपात पएफेति सुच्रस्या इ उ अपे- हीति भाष्यविरोधः । तत्र अ इ उ इति त्रयाणां सत्त्वादिति वाच्यम्‌ । तत्रापि तद्रूषटक- + कजनः [1 ब णि मिष | 0 वि | ६१ ४९ ४८, | त | ५. १ ५ तप्रदीपर ~. कति | && उद््योतसमलंछृतप्रदीपसमुद्धासिते- सयुपुवादित्ययदेशो न प्राप्नोति+- । परमस्य गतः प्रतमय्य गत; । पवेभि- द्य्य गतः प्रचेच्छिद्य्य गतः | प्रगद्थ्य गतः भसतन य्य गतः | ॑ हुस्वादिषु चोक्तम्‌ ॥ ४॥ किमुक्तम्‌ । समानाश्रयवचनास्सिद्धमिति-> । कथम्‌ । णविते विधयो गेस्यै- प्ययदेशः | विभाषाऽऽपः ॥ & । ४ । ५७ ॥ (0 ० इड देशस्य प्रतिषेधो वक्तव्यः । अध्याप्य्‌ गृतः । आपः सानुबन्धकनिर्दादिङ सिद्धम्‌ ॥१॥ _ आपः सानुबन्धकस्य निर्दृशः करिष्यते । आष्ट इति । तेनेडदेरशस्य न ४५ भविष्यति । स ताह सानुबन्धकनिर्दैशः कर्वव्यः । न कर्तव्यः । रक्षणपति- पदो क्तयोः प्रतिपदोक्तस्येवेवयेवं न भवष्यति । | इति श्रीभगवत्पतञ्जद्विराविते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य चतुर्थे पदि द्वितीयमाहिकम्‌ ॥ २ ॥ : कि, | णी पणणं भ्र०-यरदमाचष्ट इति णिच्प्रकृत्येकानिति प्रकरतिभावाद्िलोपप्रतिषेधः प्रमरदस्य गत इत्यादौ स्यात्‌ । विभाषा० । अध्याप्येति । कीरर्जानां णावित्या्वमतिंहीत्यादिना पुगागमः । सानुवन्धकर्निरदैरादिति । अपुष्िति परितव्यमित्यर्थः । आप्ठ्ब्दात्पचम्येकवचने कऋकारककारयोः सवर्णविधिरिति ऋत उदित्यु्वमुरणरपर इत्यत्र प्रत्याहारग्रहणाहप- रत्वम्‌ । भाष्यकारस्तसंदेदा्थमविभाक्तेकत्वमाश्रेत्याऽऽह-- आष्ट इति । छक्षणपतिप- ` दोक्तयोरिति । रक्षणिकस्यानमेयरूपत्वादविरम्बितप्रतीतिगोचरत्वात्‌ । प्रतिपदोक्तस्य त॒ प्रत्यक्षत्वादविटम्वितप्रती तिविषयत्वादकरूतौ च पदार्थं इयं परिभाषा न व्यक्तौ तत हि सर्वस्यां व्यक्तो टक्षणेन प्रवर्तितव्यम्‌ । इय॒पाध्यायजेयटपुत्रकेयट्रते माष्यप्रदीपे षष्ठस्याध्यायस्य चतुर्थे पदे हिर्तयमाहिकम्‌ ॥ णोभा जि यजि मोजो णोमा उ०-द्योरेवाऽऽपा्त्वात्‌ । क्त तर्हि स्यादिति। विषयान्तराभावाद्चनसामर्थ्यैन हवस्वादीनाम- सिद्धत्वं वाध्यत इति प्रस्नः । | | विभाषाऽऽपः । अस्देदाथमिति । आपुकिति किमाङ्पूर्वस्य पुरु महे इत्यस्था- ` विभक्तिको निर्देश्य उताऽष्ठधातोरिति संदेहनिवृच्यर्थमित्यर्थः । आकरुतौ चेति । इद्म- युक्तमित्यस॒कुदृविदितम्‌ ॥ इति श्रीशिवभट्टसुतसर्तीगर्भजनागोजीभटर्रते भाष्यप्रदीपोदूयोते षष्ठस्याध्यायस्य चतुर्थे पादे दितीयमाहनिकम्‌ ॥ | ॥ + ६५ ४१९१; ४९; ४८, + ६.४, २२.४६, १,४८५.३ ३६, भ. ६१, ४ आ, ३] पातज्जकम्याकरणमहाभाप्येऽङ्गाधिकारः। ६५ स्यसिच्सीयुट्‌तासिषु भावकर्मणोरुपदेकेऽज्स्नभ्रहष्शां बा चिण्वदिट्‌ च ॥ ६ । ४।६२॥ भावकर्मणोरिति कथमिदं विज्ञायते । भावकर्मणोर्ये स्यादय इति । आहो- “स्विदद्धावकरमेषाचिनि परसो ये स्यादय इति । किंचातः । यादि विज्ञायते भाव- क 9 क कर्मणो स्यादय इति सीयु्विदषितः स्यसिन्तासयोऽविरेषिताः । भथ विज्ञायते भावकमवाविनि परतो ये स्यादय शति स्यासित्तासयो पिरेषिताः क अ सीयुडविशेषितः । उभयथा चिण्वद्धादोऽविशेषितः । यथेच्छसि तथाऽस्तु | अस्तु ताबद्धावकभणोर्ये स्याद्य ईति । ननु रक्तं सीयुड्विरोषितः स्यसि- चतासयोऽविरोषिता इति । स्यसिच्तासयश्च विद्रोषिताः । कथम्‌ । ` भावकर्म - . भ्र०-स्यसिच्‌०। कथमिति । किं भावकर्षणोस्त्यिभिधेयनिर्दैशो भावकमणेय वतन्ते स्यादय इति, अथ भावकर्माभिधायी प्रत्ययो भावकर्मभ्यामभिधीयते भावकर्मवाचिनि प्रत्यये परतो ये स्यादय इति । तवां ऽथे पश्च भावकर्मक्ञब्वस्य भुख्यार्थन्त्तित्वम्‌ । द्वितीये गोणाथेता । य॒गपत्त गोणगुख्याथवृत्तिव्वासंभव इति मत्वा प्रन्नः । यदि विज्ञायत इति । यदि प्रसिद्रयनुरोषेन मृख्यार्थपरियरहः । सीयडविरोषित शति । आर्ध- धातुकं इति वर्तते । न च सीयुट आगममाचस्याऽऽधघातुकसंज्ञाऽस्तीति साम्यत्सी- यडा्यार्धधातुकं गृह्यते । तस्य च संभवति भावकर्माभिधायित्वमित्यर्थः । स्यसि चचतासय इति । मावकर्तकर्मणां ठकदेशार्थत्वेन शासने व्यवस्थापितत्वादिकरणानामत- दर्थत्वात्‌ । अथेति । अथ भूयसामनुग्रहाय यद्वि गौणार्थत्वसंश्रयणमिंति भावः । सीयुडविरेषित इति । तन्न सीयुटः प्रत्यये शत्वात्सथुद्‌।यावयवयोः पोर्वापर्या- भावाद्रागमे द्युपजाते सागमकस्य प्रत्ययाद्यः संन्ञा अधभिसंबन्धश्च न तद्‌वय- वस्येति सीयुटो भावकर्मवाचिप्रत्ययपरत्वासंभवः सत्यप्यवयवयोः पौवीपर्यै । अतोऽन- न्तरं कचित्पाठः । उभयथाऽपि चिण्तद्धावोऽविरेषत इति । त न. दोषान्तपेप- न्यासः । किं तहिं पक्षदये दोषोपसंहारः । अन्यतरपक्षपरिग्हे स्वैदिपयाव्यापना- उ०-स्यसिचसीयुट्‌० । नन्वर्थद्यपासिहमाश्रित्य त॒तीयपक्षोऽपि किं नोद्धावितीऽत आद-- यृगपत्िति । ननु सीयुट आगमत्वाद्धावकर्मघरतित्वासंभवे हति कथं सीयुट विंेषित- त्वमत आह--आर्धघातुक इति ।! शास्ति । सावधातुके यशितिसूत्रस्थभाष्ये । स्यादीनां साधारणत्वेन तद्योतकत्वमपि नेति भावः । ननु ल्य संभवति गोणव्रहण- मन्याय्यमत आह--श्रयसामिति । अविरोषित इति । भावकमणोरित्यनेनं विरैषणे- भ (क क नेति भावः । भाष्ये चिण्वद्धावोऽविरोषितं इति । चिण्वद्धावाकिघयः सर्वोऽविशेषित इत्यथः | --~^-~न----- ~~ ~~~ न १ खं, "ध्ये ( न° । ६८ इउद्योतसमदैतपरदीपसमुद्धासिते- णोर्यग्भवतीत्यच>< स्यादयोऽप्यनुवर्िष्यन्ते । अथवा पुनरस्तु भावक्मवािनि परतो ये स्यादय इति । नन्‌ चोक्तं स्थसिन्तासयो विशोषिताः सीयुडविरेषित इति 1 सीयट्‌ च विरेषितः । कथम्‌ । भावकमंवाविनि परतः सीयुड्‌ नास्तीति छृत्वा भावकमंवाचेनि सीयुटि कायं विज्ञास्यते । अथट्‌ वेव्युच्यते कृस्थायमिड्‌ भवति । अद्धस्येति+ वतते । यदेवमारदिंत इट्‌ प्रामेत्यडाहवत्‌+ । तद्यथाडाटो टिचादादितो भवतस्तत्‌ । एवं तरह स्यादीनामेवं भविष्यति । एवमपि षष्टयमावानन प्राभोति । ननु च भाविकम- ति ०० भ्र०-दविरशेषितध्चिण्वद्धाव इत्यर्थः । स्याकयोऽपीति । स्थायनुवततेरिदमेव प्रयोजनम्‌ भावकमणी स्यादीनामप्यभिषेये यथा स्यातामिति । यथा च दंदपदानि प्रत्येकं समग्रदायाथवाचीनि तथा स्यादयो ठदेश्ाश्च भवकमणी अभिदधतीति न कश्ि-.: दोषः । भावकछर्मवार्चान सीय॒टीति । तन्त्न्यायाश्रयणादेकं भावकर्मग्रहणं भिन्नेन रूपेण यथासंभवं स्यादिभिः संबध्यते . अथवा विषयसप्तम्येषाऽश्रीयते । भावकमविषयेषु स्यादिषु चिण्वत्कार्यं भवतीति नास्ति दोषस्यावकादः । कस्यायासत स्यादानामागमसनन्ध षष्ठ्यानदरात्प्रश्नः । स एवाऽऽह- अङ्गस्येति बतत इति । प्रकरणस्य नियोजकत्व वेदाश्रीयते तदाऽनिष्टप्रसङ्ध इत्यर्थः । अथवाङ्स्येति वर्तत॒ इति सिद्धान्तवाद्िवचनम्‌ । अङ्गस्य निमित्ते यत्तस्येडागम इत्यथः । इतःरत्वद्पमेवानेनाऽऽगपित्वेनोक्तमिकति मत्वाऽऽह-- यदेवमिति । षष्ठयभावादिति । इच्छामात्रेण स्यादीनामागमित्वमरभ्यमित्यर्थः । नन च भावकर्म- ~~ ~~ * ~ ------" =-= ~~~ ० उ०-ननु भाककरमणोयगित्यत्र स्यादीनामनुवृत्तावपि कथमत्रेष्ठसिद्धिरत आह-स्याद्यनुवृत्ते- एरिति य स्याद्या विहितास्ते भावकमणोभ॑वन्तीति वाक्यभेदेन संवन्ध इति भावः नन्‌. छदे- ररव तयारथयारुक्तत्वात्पुनरतेषां तद्‌मिधायकत्वं व्यथभित्यत आह-यंथा चेति । अन्यथा स्याद्‌ानामानथक्यत्प्रयोग एव न स्यादिति भावः । समदायार्थेति । परस्प- रसमभिन्याहारात्सादहित्यरूपार्थवाचीनीति भावः । अभिदधतीति । योतयन्तीव्यर्थः । नन्वे कस्य रोब्दस्य सामानापिकरण्यं वेयधिकरण्यं च य॒गपन्न संभवतीत्यत आह-तन्न्या- येति । अत्र पक्षे स्यसिचृसीय॒रूतासिष्विति दंदानपपत्तेराह--अथवेति । भावकर्म विषयेष्विति । भावकर्मविषयकज्ञानजनकन्ञानदिषयेष्ित्यर्थः । नन स्याद्यनां श्रुतत्वादि- त्वाच्च तंषामवटर्‌ सिध्यति । छि प्र्नेनेत्यत आह--स्यादीनामिति । -स एवेति । न तु स्ष्दान्ता । श्रुतानां ष्ठ्यन्तत्वाभवेनाऽऽगमित्वे प्रमाणाभावात्‌ । श्रतेर्विनियोजकत्वा- भाव प्रकरणस्य विःनयोजकंत्वमाश्रीयत इत्यर्थः। एवं व्याख्याने मन्थच्छायाभङ्गः मत्वा भकारान्तच्ण व्याच्-- अथवेति । इच्छामातरेणेति ॥ श्रुत्यादिभिः प्रमाणैरेव रोषत्व- 0 १ श ~~~ 1 11, त ~ न न मक वजन कन ~~~ ५ म > 3 १ ६५७, + ६.४. १, ~ १. १.४६ ४, ७१; ५७२ मोचि कताः मेरो, आरन ५ ०१७१ ०७००९८० ममतम १ द, चः} न्‌ | भ. ६ १. ४ आ, ९1 परातञ्नटव्याफरणमहामाष्यऽङ्गमधिकारः। ६९ णोरिप्येषा षष्ठी । नेषा षष्ठी । किं तर्हि । अर्थनिर्देश एषा सप्रमी ।. भावि चाथ कमणि चेति । एवं तर्हि भावकर्मणोरिवयेषा सप्तमी स्थादिष्वितिं सपम्या षष्ठीं परकत्पयिष्यपि तस्मिनिति निर्दिष्टे एर्वस्य [ १, १. ६६ ) इति । एव- मपि न सिध्यति । फ कारणम्‌ | न र्थन पोवापयमस्ति | अर्थेऽसंभवात्तद्रा- चिनि र्द कायं विज्ञास्यते | एवमपि सीयटो न प्रापमोति । एषे तर्हिं स॑मे» योगविमागः करिष्यते । आधधातुकस्यर्‌ । यावानिदूवाम स सवं आधधा- तुकस्येड्‌ भवति । ततो वलादैः। वलदिराधपधातुकस्यद भवतीति । यदेवं स्यसि- चन्र [1 1 "~ भे र व क प्र०-णोरित्येषा षष्ठीति । षष्ठीनिमित्तत्वात्ष्ठात्यच्यते । यथा नडवलोदकं पादरोगः । इह॒ भावकर्मवाचिनि परतो ये स्यादयं इति शब्देन शब्दस्य पोवापर्यसंमवाः तस्मिन्निति निर्दषटे पवस्येति परिभाषोपतिष्ठत इत्यस्ति ` भावकर्मणोरित्यस्य षष्ठीष- व्लप्ो निमित्तभावः । इतरस्तु भावकर्मणोरित्यभिधेयसप्तमीं मत्वाऽऽह-- नेषा षष्ठीति । इतरः स्वाभिप्रायं प्रकाशयितमाह--एवं तर्हीति । भावकर्मवाची प्रत्यय उपचाराद्धावकर्मशब्दवाच्यः परत्वेन सप्तम्या प्रतिपादित इति सप्तमी स्यसिचसीयुदरतासिष्विति सप्तम्याः कार्यातिदेशे चरितार्थायाः षष्ठी प्रकल्पयति । चोदको यथोक्तमभिप्रायमप्रतिपयाऽऽह--न सिध्यतीति । तत्र॒ निःशब्दस्य प्रयो जनं रेब्दे सप्तमीनिर्दिष्टे परिभाषोपस्थानं यथा स्यादर्थं मा भूत्‌ । रब्दुश्व व्दाद्रहिभृतोऽधस्त्वन्तभूतो निःशब्दो बहिभाववाची । पुवेक्तिनामिप्रायेणाऽऽह- अथ<संभवादिति । पवमपीति । नहि सीयटरो भावकर्मवाचिना प्रत्ययेन पर्वा प्यैमस्ति । सीयुटस्तद्वयवत्वात्‌ । आर्धधातुकस्येडिति ¦ परिभाषेयं करियते । यतरे विधीयते तत्राऽऽर्धधातुकस्येत्युपतिष्ठते । तेन स्यादीनामेवासत्यामपि पष्ठीप्रकछ- प्ताविड्‌ भविष्यति । रुदादिभ्यः सार्वधातुक इत्य विरोधादार्धधातुकस्येति नोपति-. हते । यचेवसिति । स्यादीनामागमविधावुप्योगात्पुनः श्रत्यभावाद्विेषितश्िण्वद्धावः । आर्धधातुकग्रहणे द्युपतिष्ठमाने तेन स्यादीनां क्िषणादागमसंबन्धयोग्यष््ठयुपादानाद्‌- यमथः स्यात्‌ । अञ्क्नगरहसं वा चिण्वद्धवति यच कवित्‌ । यत्र तु ----~~~--- ^ ~ ~~ > = ~ “>~ ~ ~ ~ -- “~ --- न ~~~ ~~ ~~ ~ -=~ = ~~~ उ०-ङाभौो न तु केवछेच्छयेत्यर्थः । कथं पुनर्भावकर्मणोरित्यस्य षष्ठीनिमित्तत्वमत आह-- देति । ननु सप्तमीनिर्दशसामर्थ्यात्पषटीप्क्टर्पिन स्यादत आह-कायांतिदेश इति । स्यादिषु परतोऽज्ज्चनादीनां विण्वत्कार्य भवतीति पूर्ववाक्ये चरितार्था सप्तमीति भावः । अर्थं मा सदिति । जनपदे टुनित्यादौ यथा ! असत्यामपीति । आर्धातिकस्येत्यु- पस्थाने प्रव्यासत््याऽऽधघातुकपदेन स्यादीनायेव ग्रहणात्स्याद्य इटा संबध्यन्ते । सीयुदध- विषये च सीयुडादि गृह्यत इति भावः । अविरोषितथिण्वद्धाचः इति । तदिषयो ॥ ) , > ७. २. ३५, ७९ उद्योतसमलंदतप्रदीपसमुद्धासिते- चसीयुटतासिषभ्विड्‌ भति विण्वद्धापोऽविदेषितो भवति । ततर को दोषः । स्य- पिच्सीयुटतासिष्विड मवत्यज्क्नग्रहदरशं वा चिण्वदिति क्विदेव िण्वद्भावः स्थात्‌ । एवं तर्हि स्यादीनेवपिक्षिष्यामहे । स्यसिच्सीयुट्तासिष्विड्‌ भवति | अज््ञनग्रहदृशां वा विण्वसस्यादेष्विषि । अथ ऊँ पुनरिमापिरं प्रयोजयन्ि । येऽनुदात्ताः+- । अथ य उदात्तास्तेषां + तेम न 9 ०० ७ क [^ ४ योः कथम्‌ । सिद्धं तेनेव परत्वात्‌#। उदात्तेभ्योऽपि वा अनेनेवडेषित्यः। किं प्रयो- जनम्‌ । कारयतेः कारिष्यते । हारयतेहारिष्येत । इटोऽसिद्धताण्णेरनिरि भ्र०-स्परादयः सन्ति तेषामिडिति । यथा कर्तः व्यडः सटोपश्चैव्यत्रेति भावः । स्यादीनेवेति । तेषामेव श्रुतत्वात्तत्परित्यागेनाश्चुतकस्पनाया अथयक्तत्वात्पत्ययपेक्षत्वा- दङ्कस्येति सप्तमीनिर्दरासाम्यद्वा चिण्वद्रभावे पूर्वमुपयुक्तानां स्यादीनामार्धघातुकोपस्था- नसामर्यत्प्ादि्ा संबन्धः । क न कै पुनरिति । सर्वेभ्य इष्यते न च प्रापतीति मत्वा प्रश्रः । स व पराभिप्रायमाशङ्कते । येऽनुदात्ता अथ ये उदात्तास्तेषां कथं सिद्धं तेनेव पर- त्वादिति । किमेवं भवान्मन्यत इत्यर्थः । ततः सिद्धान्तवायाह--उदात्तेभ्योऽ- पीति । अथवा रिष्याचार्यदेीययोः के पुनरित्यादिके प्रश्प्रतिवचवने परत्वादि- त्यन्ते । आचार्य आह-उदात्तेभ्योऽपीति । उदान्तग्रहणं चोपलक्षणम्‌ । क्नोः स्य इत्यनुद्त्तेभ्यो ऽपीड्विधानात्‌ । तुल्यत्वान्न्यायस्य तेभ्योऽप्यनेनैवेदविधिः । इटोऽ सिद्धत्वादिति । ततश्वानिरीति प्रतिषेधाभावास्सिध्यति णिलोपः । अपि चेटसंनियोगेन विधीयमानश्चिण्वद्धावोऽपि भवति । अन्यथेतदभवे चिण्वद्धावो न. स्यात्‌ । संनि- योगरिष्टानामन्यतराभावे द्ितीयाभावात्‌ । अन्वाचये त॒ विज्ञायमाने स्या्चिण्व- ५ नि त 17 ~ "न~ ~ ~~ ~~ - -- त्न ~ उ०-हनादिर्त्यर्थः । नन्विटूसंनियोगेन विधीयमानश्चिण्वद्धावरतयैव भवेन्न यजक्रवचिदित्य- ाऽऽह-यथा कुरिति । अन्वाचयरिष्ट्चिण्वद्धाव इत्यः । भर्ययापेक्षत्वादङ्गस्थेति । अद्धसंज्ञाया इत्यथः । अजादीनामङ्कानां चिण्वद्धावविधानाल्त्ययाकाङक्षायां प्रत्ययानां संनि- हितानामेव योग्यत्वात्संबन्ध इति भावः । एवमागमविधावुपय॒क्तानां स्यादीनां पष्ाद्िण्व- दभविनान्वय इत्युक्तम्‌ । वस्तुतः पूर्व चिण्वद्धाव उपयुक्तानां पश्चादिटा संबन्धो युक्ततर इति स॒ एव भाष्यार्थ इत्याह--सपमीरनिरदैशसामथ्य्रिति । अयमत्र भाष्यार्थः पर्व चिष्वद्धाव उपयुक्तानेव स्यादीन्‌। ञग्रेहविधिवाक्ये। आर्धधातुकपदेनपेक्षिष्यामह इति । स एवेति । न तु सिद्धान्तवादी हेयत्वाद्स्य पक्षस्येति भावः । तुस्यत्वान्न्यायस्येति । यथोदात्तभ्यो नित्यत्वादयमेवेद भवति तथा ऋद्धनोः स्य इत्यादिविषयेऽप्यनेनेन्‌ । ` तस्यापि वरादिरक्षणत्वादिति भावः । फलान्तरं दक्षयति--अपि चेदिति । ` अन्वाचये न ७, २९ १०९ + ७१२, ३८, अ. ६ प. ४ आ. ३] पातञ्जलव्याकरणमहामाष्येऽङ्गगापिकारः। ७१ [ &. ४.५१ | इति णिरोपो यथा स्यात्‌ । कथं पुनरिच्छताऽपि भवतोदात्ते- (कक क क ऊ क, भ्योऽनेनवेडटभ्यो न पुनरनेनास्तु तेन वेति तेनेव स्याद्विपरतिषेधेन । ननु च नित्मोऽयम्‌ । ठतेऽपि तस्मिन्पाप्नोव्यकृतेऽपि प्रापोति । न तवाक्मन्ृतेऽपि स पाप्नोति । कं कारणम्‌ । अवरादित्वात्‌ । तस्मादनेनैव मविष्यती्‌ । कानि पुनरस्य योगस्य प्रयोजनानि । वृद्धिश्धिण्वद्युक्‌ च हन्तेश्च षत्वं दीरषश्वोक्तो यो मितां वा दिणीषति। कि वृद्धिः> प्रयोजनम्‌ । चेष्यते चापेष्यते । युक्‌ च* प्रयोजनम्‌ । ग्ास्यते ग्टायिष्यते । हन्तेश्च घत्व॑+-। प्रयोजनम्‌ । हनिष्यते घानिष्यते । दीषश्वोक्तो यो मितांवा चिणीति>< । स च पमोजनम्‌ । रमिष्यते चामिष्यते । तमि- ध्यते तामिष्यते । इट्‌ चासिद्दस्तेन मे इप्यते णिर्नित्यश्वायं वत्निमित्तो विषाती । इटोऽसिद्धववाण्णेरानारे [ ६. ४. ५१ ] इति णिरप यथा स्यात्‌ । कथं पुनरयं नित्यः] छताछृतप्रसङ्कितात्‌ । केऽपि तस्मिनिटि साप्तमिक आध धातुकस्येदवखादेः [ ७. २. ३५. | इति पुनरयं भवाति । अस्मिस्तु विहिते प्र०-द्धावः । यथा कतुः क्यः सलोपाभवेऽपि । नित्योऽयाभेति । वलादित्वानपेक्ष- णात्‌ । आक्रुतिपक्चं च राष्दान्तरत्वाभावात्‌ । राब्दान्तरप्राप्त्याऽपि नास्त्यानित्य- त्वम्‌ । भावकमौथीपेक्षणादस्य बहिरद्धप्वमिति चेत्तस्यापि षटादित्वापेक्षत्वान्नास्त्यन्तर- ङगत्वमित्यदोषः । कानि पुनरिति । किं प्रकरणाद्व्यंवस्थाश्रयणादाङ्ान्येव कार्याणि प्रयोजनान्य- थाविरेषेणेति प्रश्रः ¦ इतर आङ्कान्येवोदाहरति--व्रषदि रिति । विधातीति । अस्मि निरि सति वलादिलृक्षणस्येटो वटठादित्वाभावादुप्रबा्तिलक्षणो विधातस्ततस्तस्यानित्यत्व- मित्यर्थः । अथवा वल्निभित्त इडविघाती अस्थेटोऽप्रतिबन्धक इत्यथः । (भ उ०-स्विति। यसति तात्पर्यग्राहक एकचकारप्रयेगे समच्चयस्येव प्रतीतेः स यक्त इति भावः नन॒वठादिटक्षण इरि सतीडदिः प्राप्नोत्यसति तद्रहितस्येति शब्दान्तरप्राप्त्याऽयम- निव्योऽत आह--अआच्रतिपक्षे चेति । व्यक्तेपक्षे हि स न्याय इति भावः । वस्तुस्तोऽ टश्ष्यानुसारात्कर ताक तप्रसङ्गेत्वमात्रेणानित्यत्वाङ्गीकार इति बोध्यम्‌ । तस्यापि वादि. त्वेति । अर्थक्रतबाहिरङ्खत्वस्यानाश्रयणास्चेत्यपि बोध्यम्‌ । इतर इति । प्रकरणादृव्यवस्था- माश्रित्येत्य्ः । चिण्वदित्यस्य चिण्वद्धावप्रयोजनमित्यथः । विघातीत्यस्यानित्य इत्यर्थं द्दीयति--अआस्मिन्निटीतिः । अथवेति । अकारप्ररकेषः कार्यं इति भावः । एवं चाऽभ्ये वलानिमित्त इत्यस्यानित्य इति रषः । तस्य हेत॒विधातीति । अस्यायमिति रोषः । क्षैरि | तानन न~~ मानिस धनम सण नतामोननननमनमन्कण्नयनन्नण् विन्न १ ५७4 म ११५. ~+ ५ दे, ३३. > ७" ३, ५४, न ६० १ ९६, ७२ ` उदुद्योतसमलंछृतप्रदीपसमुद्धासिते- वादित्रस्य निमित्तस्य विहततवात्साप्तमिको न भवति । अथोपदेराग्रहणं किमर्थम्‌ । विण्वद्धाव उपदेशावचनमप्रकारगणवलीयस्तात्‌ ॥ १॥ विण्वद्धाव उपदेशावचनं रियत ककारगुणस्य बवखीयस्त्वात्‌ । कारिष्यते । परत्वाद्गुणे* छते रपरत्वे चानजन्ततवाच्चिण्वद्धावो न प्रामोति । उपदेशय- हणाद्ध विष्यति । वथिमावात्सीयुटि चिण्वद्धाषो विप्रतिषेधेन ॥२॥ वधिभावात्सीयुरि चिण्वद्धावो मवति विपतिषेधेन । वधिभावस्थावकारः > । वध्यात्‌ वध्यास्ताम्‌ वध्यासुः। विण्वद्धावस्पावकाशः । घानिष्यते अधा- निष्यत। इहोभयं परामोति । घानिषीष्ट घानिषीयास्ताम्‌ धानिषीरन्‌ । चिण्वद्भावो 1) ~~ धनम -प्र<- ऋकार गणस्येति । अन्येषां त॒ गशणोऽजन्तत्वं न विहन्तीति नित्यत्वाल्िण्व- द्वावः । सिध्यति चायिष्यते ठविष्यत इति भावः ¦ परत्वादिति । दयोरप्य- -नित्यत्वोत्‌ । वधिसावादिति । नन चाऽभ्यधातुक इति विषयसप्तम्याश्रयणाद्रन्तरङ्खो वधिभावः । नैतदस्ति । टडीति विरोषनिरदे्ञात्‌ परसप्तमी । तद्विरोषणत्वद्ाधधातुकं इत्यपि परसप्तमी । यच तु विदीषनिर्देक्ाभावो.स्तेभस््यादो तत्रैव विषयसप्तमीषि- ज्ञानं भव्यादिसिद्धयधम्‌ । एकाच उपदेर<सगुत्तादित्यत्र तु वक्ष्यति भाष्यकारः । उ०-णिनिस्तद्रक्ष्यति क। चेद्ध ष्येऽयं तस्य निमित्तं विहन्तीति । अन्त्ये तु यतो वलनिभित्तो<- स्याविधाती । एनं न विहन्तीत्यतोऽयं नित्य इत्यथः तद्वक्ष्यति स त्वस्य निपित्ते न विहन्तीति । ` अन्यतरयक्षेऽन्यदराधं॑बोध्यम्‌ । अन्ये त्वत्राये वार्तिकार्थः । वृद्धिः--अन्त्यवद्धिदपधा- ` व॒द्धिश्च । इडिति । इट्‌ च प्रयोजनं दद्याद्‌, चासिद्ध॒इत्यमोपस्थितत्वादिडेव शह्त इत्याहुः । ककारेतिं विरोषणङ्कत्यमाह-अन्येषामिति । ककारान्तगुणस्त॒ प्रसङ्कावस्थाया- मेव रपरत्वादुजन्तत्वस्य विघातक इतिं भावः। न चोपदधशग्रहणे कृते<प्यपदेके योऽच्‌ तदन्त- स्येत्यर्थं चायिष्यत इत्यादावप्यनुपपत्निः । उपदेशे योऽच्‌ तद्न्तत्वाभावात्‌ । एवं करिष्यत . इत्यादावपि दोषः \ उपदेरो यदुजन्तमित्यथंस्त ण्यन्तेऽनापस्या क्मम्क्यः । न च ण्यन्ते लोपप्रवरत्तावलिधों स्थानिवच्छाभावादुपदुशे योऽच्‌ तदन्तत्वमपि दुरुपपादम्‌ । णिलोपात्परतवै- . नाऽऽधघातुकस्थतीरप्राप्त्या तं नित्यत्वेन वाधित्वा चिण्वेदिट एव प्रवत्तेरदोषात्‌ 1 विप्रतिषेध आभीयासिद्धत्वाभावेन णलोपाः्परत्वाद्स्येव प्रवृततेश्चेति वाच्यम्‌ । `अतो लोप इत्यतरे- वाऽऽधघातुकोपदरे यद्‌जन्तमित्यथनादोघात्‌ । ततरेवात्राप्यावृत्या सीय॒टादिविरोषणत्वं चवत्यद्‌ाषात्‌ । द्वयोरपीति । चिण्वत्े करते व्रद्धया बाधाद्रगुणोऽनित्यः । भव्याहिकिद्धच- थमिति । मन्यं प्रवेयमास्येयमित्यादौ । अन्यथाऽस्त्यार्दीनामनेजन्तत्वाद्यौ यदनापत्निरिति ` "न" -------------------~~~~~~-~~~-~--~~------- न न ## ७, द, ८३, >94 ३, ८, ४२ अं. ६१ा. ४.३] पातञ्जटठव्याकरणमहाभाष्येऽङ्गाधिकारः। ७६ भवति विप्रतिषेधेन । अथेदानीं चिणवद्धावे स्ते पृनःप्रसङ्काविज्ञानाद्षिभावः कस्मान न मवति । सरतो विप्रतिषेधे यद्वाधितं तंद्वाधितमेवेति । हनिणिर्पदेराप्रतिषेधश्च ॥ ३ | हनिणिडदेशानां > च प्रतिषेधो वक्तव्यः । हनिष्यते घानिष्यते । एष्यते - आयिष्यते । अध्येष्यते अध्यायिष्यते । डीति हनिणिङदेशः पराप्नुवन्ति । अङ्गनस्येति तु प्रकरणादाङ्नश्ाश्वातिदेश्ाप्सिद्धम्‌ ॥ ४ ॥ क @^, ५. आङ्ग यत्कार्यं तत्मातिनिद््यते न च इर्निणिङ्गादेशा आङ्खा भवन्तीति । आतो लोप इरिच॥&। ४।६४॥ अथेह्रहणं किमथम्‌ । म (प प्र०-वधिषीष्ेत्यच निपातनस्वरं प्रत्ययस्वरो बाधिष्यते । आर्धधातुकीयाः सामान्येन भव- न्तीत्येवं व्रैवता लडीति विषयसप्तम्येवाभ्युपगता । ततश्चान्तरङ्खत्वाद्रधिभावः प्राप्रोति । ` प्रतिपदविधेर्बली यस्त्वाचिण्वद्धावो भवति । र्निणिडमदेरापतिषेधश्येति । टृङपः आवातु विधीयमाना हनिंणिडदेशा- ~ ~= 4 ण [9 1 "71 त धिण्निपित्ता भवन्तीति चिण्वद्धावात्प्राप्नुवन्ति । इद यस्य चिणसाक्षानिपित्तं निदिं तद्प्यतिदिरश्यते । यथा युगागथः । य्यापि प्रकारान्तसण निमित्तं चिण्‌ तदपि यथा वृद्धिरिति हनिणिङदेशेप्रसङ्घः । अङ्खस्यति त॒ प्रकरणादिति । अङ्गस्येति त॒ प्रकृत्य यत्कार्य॒विदहितं तदतिदिश्यते । तध्येव प्राकराणिकत्वात्‌ । न च हनिणिङडदेशा अङ्गस्येति प्रदरुत्य विहिता इति तेषामप्रसद्धः । इडश्रदण किमथमिति । इदाचि विख्त्थानधातक इति अयाणां प्रकुतत्वा- ० स 1 ङ०-भावः । प्रतिपदविधेरिति " चिन्त्यमिदम्‌ । निग्दक्ना त्वे सत्येव तस्य बट्वच्वात्‌ । अचर हन्तेरित्यंशाः स्यादिविषये चरिता्थः । सी यटा ऽप्यज्यटादिदिष्रये चरितार्थः किंच वधा- ५ केष = | [कषप देशोऽपि प्रतिपदवि्ित इति तस्पात्प्यसिचताि्वित्यपि विषयसप्तमीति भाष्यारयः ।' तद्विषये हनादीनां चिण्वत्काथ करुते तेष तेषामिडिति शच्ाथः। वधिभावादत्यक्तरन्यादेडा- ` विषयधातुनां चिण्वत्वकषियेऽनमिधानमिति दिकः । भाष्ये--सद्द्रगताेति । न चैवं चिण्वद्धावाभावेंऽपि वधादेशानापात्तिरित्यिकाच इति सत्रःयावधिषरीष्टति भाष्यप्रयोगानुपपत्तिः। श प्र्तमानेनैव बाधकेन बाध्यवाधो नतु सवयमप्रवर्तमानेनापीति दिक । नन॒ यच्विण्याहत्य विहितं युगादि तदेव चिण्वद्धावाद्धवति। न च हनिणिडदेक्षारतथा विहिता इति कथं तेषां प्रस- द्ोऽत आह-~-इटेति । यस्यापीति । चिणि दृष्टस्य सषरयातिदश्षादिति भावः। अङ्गस्येति। नतु वस्मुतोऽङ्गस्य विहितानामतिदेश् इति भावः । इह बहूनां पक्षाणां संभवात्तेषामेकंकस्य पस्यिहे प्रयाजनमेद्‌ इद्धयहणस्य भवतीति प्रयोजनप्रहनदारेण कतमः पक्षोऽत्र गृह्यत इति प्रश्नपर्यवसानं दरायित॒माद--दहाचीति । । ,"ग्कगरणाणणौीोगीगिगषरणीपणर प ाीणिरणणररिगणरणरररििििपीी 1 छ कक न > २, ४, ३; ६६ ५१ <~ १४ ५ ७४ उद्योतसमलंछतप्रदीपसमुद्धासिते- इद्ग्रहणमरिङ्दथम्‌ ॥ १ ॥ इयहणं कियतेऽपिङति रोपो यथा स्यात्‌ । पपिथ तस्थितेति । प्र०~द्िशेषणविरोष्यभावे काम्ारात्तेषामन्यतमेनानभतविक्ेषणेनाननुभतविशेषणेन वेट समच्चयसंभवादनकपक्षसंभवः। तत यदि तावाद्रशेषणसंबन्धात्प्रागवाचट्‌ समुच्वायतःद्गाधि- कारा्षिपतप्रत्ययविरेषणाच्चाजादो प्रत्यय इति विज्ञायत । तत्रदग्रहणमनजायथ विज्ञा- यतत । अजदरिटोऽजादना प्रत्ययनं समुच्वयाभावात्‌ । तदा क्डदाधधातुक अ- जादेरव विक्षण व्यवातष्ठत॒ नटः । हठदारटः रिङ्त्वासभावादाधधातुकत्वग्य भिचाराभावाच्च । ततश्च दासीयत्यादावाह्लोपप्रसद्ः । अथाजादः प्रत्ययस्य व्डि- दाधधातकाभ्यां विरषणाभ्यां प्राक्‌ सबन्धः प्चादेटा समुच्चयस्तदाऽयमथः--अजाद्‌ विङत्याधधातक इटि चा<ऽकारलाप इति । तद॑ट्ग्रहणमनजायथमाव्ङद्थमनाध- धातकाथं च भवतति । दासाय पपिथ व्यत्यर इति सवत्रख्याता रापः प्राप्ते । अथ कदिताऽननुभ्रतवशषणनट्‌ सयुच्चायत तदाऽच्याधधातुक इति विरेषणद्वयम- विरषादृद्वावपि रिडादटावपानपततोत्यकिडदथमेवद्य्रहणं विज्ञायत । तन पापथत्या- दावाष्ठापा भवात । दासाय ष्यत्यर इत्यनजादा सावधातुक च न भवति । अनु- भूतावरोषणद्रयसंवन्धन त्विटः समच्चय पववत्सवव्रस्याष्ापग्रसङ्कः । अथ त्वाधधातु- कनानन॒र्ताविशषणनेटः समच्चय आधधाक चाट चति तदा सावधातुकाथ मिटग्रहणं विज्ञायत इति व्यत्यर इत्यादावाह्लापप्रसद्ः । तदाऽचि क्डिताति विराषणद्रयमाधधातकस्यवे स्यान्न त्विटः । सावधातकस्यटा खिनत्वाजादित्वा- व्याभवारात्‌ ¶ अनमतविशषणनाऽऽधधाटकनटः समुचय स्वत्र्याह्वापप्रसङ्कः । तद्‌- वमनकपक्षसेभवात्पश्रः । इतरः विरताऽनवश्तावङषणनेयः समुच्चयं पश्चादरद्रयारपि विराषणद्रयसवबन्धमाघ्नत्याऽऽह- इठ्यदणमक्डक्थामति । उ०-अन्यतमनं । अचा । वरता) आधधात्कन वा } तच्राननभतराषणन कनाचवादटः सय॒च्चय इतरटद्रयं यथासंभवं विराषणत्वन याज्यामत्याह-तज यकात । अजादारट शत । भदा- पिष्ठानत्वात्सम्मच्चयस्यति भावः । अजादारटाऽजादिप्रत्ययान्तभावादिति तात्पयम्‌ । इरा. ब्देन चाऽऽगमस्य प्रत्ययस्य सामान्यन गहणमिति बाध्यम्‌ । कासायति। दाधाताराशीरिडन्या- त्मनपदात्तमएरुष सोयर च हलादिरिर्‌ संभवति । तस्य डन्त्वं नस्त्यव । आधधातुकत्वं चाव्याभचाराति भावः। अथानुरतविरोषणनाजादिप्रत्ययेनेटसमुच्चवय इतीमं पक्षं दरायति- अथाजादरति । व्यत्यर डत । रा दान छाङ “ कतार कम॑व्यतिहारे › इत्यानत्मपदोत्त- मपुरुषकक्चनमिट्‌ । अदादित्वाच्छपो टद्‌ । तज मध्यम इष्टो रोपः । आयन्तयेोस्त्वनिषः प्रापराताति दाषः। तदा सावधातुकाथामत्यतटपपदयति-तदाऽचीति । एष॒ ततीयपक्षो रक्ष्यानुरोधात्सिद्धान्तितो भाष्य तदाह-इतरः क्डतति । दजः केवराद्ाङपवादित्युपपाद भ. ६१. ४अ. ३] पातज्जलव्याकरणमहामाष्येऽङ्गाधिकारः | ५७५ सावधातुके चाऽऽदीत्या्धधातुकाधिकारादुपसंख्यानम्‌ ॥ २ ॥ सार्वधातुके चाऽध्दीत्या्धातुकाधिकारादुपसंख्यानं कर्तव्यम्‌ । इषमूर्जमहमित आदि>< । ननु च क्डनतीतिशवर्तमाने यथेवेडयहणमाकिडन्दथमेवमार्धधातुक+-- इत्यपि वतमान इटग्रहणं सार्वधातुकार्थं भविष्यति । न सिध्यति । फं कार- णम्‌ । न हि क्डिताऽभ्विशोष्यते । आवे भवति कतरास्मन्‌ क्िडितीति । कि ताहि । अवा किंडद्विशेष्यते । कडिति भवति कतरस्मिलचीति । किं पुनः कारणमचा क्डिद्विहेष्यते । यथेडप्यज्यहणेन विदेष्येत । अस्ति चेदानीं क्रचिदिडनजादिर्थदर्थो विधिः स्यात्‌ । अस्तीत्याह । दासीय धासीय-+ तततहपसंख्यानं कतंन्यम्‌ । न कत॑व्यम्‌ । आधैधातुकतालसिदधम्‌ । कथमार्धधा- तुकत्वम्‌ । उभयथा छन्दसीति वचनात्‌ । अन्येऽपि धातुपरत्यया उभयथा छन्द्सि इश्यन्ते । , . धृमास्थागापाजहातिसां हटि ॥ ६ । ४। ६६ ॥ इत्वे वकारप्रातिषेधो घतं घतपावान इति दर्हानात्‌ ॥ १॥ ईत्वे वकारे पतिषेधो वक्तव्यः । फ प्रयोजनम्‌ । वुपं॑घुतपावान इति दशनात्‌ इह मा मृत्‌ । घृतं घृतपावानः पिबत वसां वसपावानः पिबतेति । यदि तरि वकारे प्रतिषेध उच्यते कथं धीवरी पीवरीति । प्र आदीति । दाजः केवलादाङपरवाद्मा छन्दसि लुड्लङ्ल्टि इति कङ्छडोरन्यतरः । केचिदुत्र पदकारा ज अदीत्यवगृहणन्ति । केचिच्चैकप्यं मन्यन्ते । तेधौमाडागम इति पक्षः । ` तत्र लुडि च्छेर्मन््े घसेति लुक्‌ । ङे तु च्छान्दस- ` त्वाच्छपो लक्‌ । लो वा सति दिर्वचनप्रकरणे छन्दासे वेति वक्तव्यमिति पर्व चनाभावः । सिद्धान्ते त्वाधधातुकत्वाच्छबभावः । कासीयेति । इटः सीयुटि तस्य तद्भक्तत्वादजादित्वाभावः । = __ ल [र ि हत्व इर्ति । वकारस्य नामत्तभर्वेन प्रातघधा वकारप्रातर्षधः । वकारादावं- त्यर्थः । -घुतपावान इति । आतो मनिनिति कनिप्‌ । वसपावान इति । डन्यापोः संक्लाछन्दसोबर्हुटमिति वसाशब्दस्य हस्वः । उ०-यति-आ अीति। आदीत्युत्तमपुरषेकवचन इरि रूपम्‌ । तवावग्रहवादिनामादानमनार्थः । अन्येषां दानमर्थः । लुङ्लडोरन्यतर इत्येतद्विशदयति-- तञ ल्ुङीति । वकारस्य साक्षात्परतिषेधेन संबन्धायोगादाह-वकारस्येति । हस्व इति । यद्यपि पद्‌- मञ्जार्या कचित्पुस्तकेषु सांप्रतं पठयमानमाध्यंदिनराखायां च दीर्घः पठ्यते तथाऽपि कचिच्छासायां हस्वपाठोज्वेषणीयः । ननु क्रनिप्यनिष्टरूपनिवृत्तये प्रतिषेध आवश्यकोऽत >३ ४ ७८, # ६.४. ६३. ~ ६, ४.४६. २८३.४. १०२; १०६. ३. ४. ११५७. षि 1 ् 9 १.८ तु सः। ५६ उदयोतसमलंकतप्रदीपसमुद्धामिते- . धीवरी पीवरीति चोक्तम्‌ ॥ २॥ ध $ किमुक्तम्‌ । नेतदीचम्‌ । क तरिं ध्याप्योरेतत्संपसारणपिि+ । स॒ तहि प्रतिषेधो वक्तव्यः । न वक्तव्यः । वानिषेष मविष्यति न कनि चिति। | न माडन्योगे ॥ & । ४ । ७४ ॥ कस्यायं प्रतिषेधः । आटः* परामोति । अटोऽर्फष्यते । तततर्टो रहं कव्यम्‌ । न कतंव्यम्‌ । प्रङतमनुवर्तते । क प्रूतम्‌ । दख ङ्ख ङ््षवइुदा्तः [६.४.७१] इति। यदि तहि पदुनुवतत आडजादीनाम्‌ [७२] अट्‌ चेत्यडपि प्र०- धीवरी पीवरीति चोक्तमिति । जनसनखनां सञ्षलोरित्यवक्तेम्‌। वनिवेष इति । कनिप्‌ तु च्छन्दसि टदृष्टानुतिधानान्न भविप्यति । भाषायामप्यन्येभ्योऽपि हरयन्त इति हरशिग्रहणात्पसगानुसरणाय।त्ययोगाभावात्पाद्िभ्यो नासति क्िनिबिति भाष्यकारस्याभिप्रायः । तञ वाततिंकारम्भो ज्यायानित्याहुः । स्थः क चेति किंपि संस्था इत्यत्रे्वस्यादरनात्‌ । भाध्यकारमतेन त्व्वं ॑प्राप्नेति प्रत्ययलक्षणेन । यथाऽतृणेडित्यत्रेमागमः । कस्यायमिति । यदि द्योरडारो रिहानुवच्या प्रतिपैधस्ततोऽजादीनामडपि प्रामोति अथाऽऽनन्तयादाटः प्रतिषधस्तथा सति मादये(ऽनिष्यमाण) ऽप्य्‌ प्राप्नोतीति मत्वा प्रश्नः स एवाऽऽनन्तयमा्रत्याऽऽह-आडः प्रजातं । इतरः समुदायापेक्षायां दोषाभावेऽपि स्वरितत्वादाधकार्‌ ऽपे द्‌षप्र तेविधःनसमवःदाह--म कतव्यमिति । अडपि पाघ्नोतीति | : धम सन्म मस्तकः ~~~ उ०-आह-क्रानप्‌ पवर्त । माष्यकारमतन त्वाति । प्रत्ययलक्षणसूत्रस्य विभ्यर्थत्वे हठादौ क्ङितीति वणस्याप्राधान्यनाऽशश्रयणाःद्‌(ते भावः । अतरद्‌ चिन्त्यम्‌ | प्रत्यटुश्चणसतच निय- माथागिति भाष्यमतेऽप्रपिः। बरततत किप्यप चयं भवव्थेव । सतर हीत्यस्यानजादिपरत्वात्‌ । अत एव ध्यायतेः संप्रस्ारणभिति वाति धान्यायतव्रधतेति भाष्यं संगच्छते । संस्था इत्यताम्बाम्बे तसू व्रस्थसव्ये्ठा इत्यत्र चं चनव चन क्िविति तत्सूत्रभाष्ये किपपदेन साद र्याद्वजवाच्यत इते ।चन्त्योऽय यट इतिं । एव चध्याप्योः संप्रसारणमिव्येकदे्यक्तेरिति बोध्यम्‌ । धियाभित्यादावीच्चस्येयडन्यसिद्धत्वं त॒ न व्याश्रयत्वादिति जनसनेति सूत्र भाष्य उक्तम्‌ । यादं द्वयारपाते । समुदाथापक्षायामनन्तरस्यति परिभाषामुपस्थानादिति भाव अडपीति । मध्येऽपे संबन्धादिति भावः । सं एवेति । नतु सिद्धान्तवादी । तत्तद्येटो ग~ हण कतव्या्त्यन्तं च।द्कवचनपिति भावः । व्यवहितलाद्‌नुवत्ययोगेनागहणं कर्वव्य- मेवेति तात्पयम्‌ । प्रकृत्यानुञ्त््या सिद्धमिति वदतः सिद्धान्तिन आर्‌ यमाह--इतर दति । द्विविधा ह्यनुव॒त्तिः। छाकिकी साघ्रीया च । त्राऽ९ परहरः-सम्नदायोाते। अन्त्य आह- (की गयि १ | जमनम ५, ५१४५१४ न न म ० ५ 01 ~~ ~~~. 1, > | ज तणकननण ॥। १, ८, ४२, # ९१ ० ८२, ~ ^ भ. ९१. ४.३] पातञ्चलव्याकरणमहाभाप्यऽङ्गनाधेकार ;। ५७ प्रामोपि । अस्तु! अटि छते पुनरा भविष्यति । इहापि तद्वटि छते पुनराद्‌ प्रामोति। अकार्षीत्‌ अहार्षीत्‌। अड्वचनान भविष्यति । इहापि पद्य वचनान स्यात्‌| पेहिष्ट रेक्षि्ट । आइवचनाद्विष्यति । इहापि तद्याइवचनात्पाप्नोति । अ- कार्षीत्‌ अहार्षीत्‌ । अरूतेऽटि योऽजार्दिरिव्येवमेतद्विज्ञास्यवे । किं व क्तव्यमेतत्‌ । न [ ना नना न न (~ ~ = 9 [ क [ प्र-अडाटोर्यगपदेकागम्यपेक्षायामादित्वं न संभवतीति पय।यप्रसद्धग यथा टेटीऽडारः । तत पक्चेऽरि सति रे्चिष्ठेत्यादि न सिश्यति । एक्षष्ठत्यायनिष्ठं प्राप्ना।तें । इतरस्तु विकल्पेना- प्यडारोः प्रवृत्तौ द्रव्ये पदाथ क्रुते्प्यरि राब्द्‌।न्तरस्वान्नमनसद्धावाच्चा<्थ्टया भाव्यमिति मत्वाऽऽह-- अस्त्विति । इतरो यथकस्मिननागमे कुतं परस्य प्रवर्तिस्तत। हटादीनामप्यरि कत आट्प्रसङ्ग इति मत्वाऽऽह---इदापीतिं । ननु चाऽऽरि कर्तव्येऽटो ऽकषिद्धत्वाद्जादित्वा- भावः । यथपि शाखरपश्चयाऽसिद्धत्वं तथाऽपि प्रय) गरूपमान्नित्य चोप्ते यथोक्त-माथ।दी- दायर्थानामिति । परिहारान्तरसद्धाचाद्वाऽसिद्धत्वं नाक्तम्‌ । अङ्वचनाङेति । यदि हला- दीनामप्यरि करत आट्र्‌ स्यात्तदा लङरङ्गदङक्षवा डागममेव विदध्यात्‌ । इहापि तदति । यद्रि कृते आण्न भवति ततोऽचापिं न स्यात । आद्कवच्नादिति । यर्याण्न स्यात्तद्धिधा- नमनर्थकं स्यादित्यर्थः । नन तिकःत्पतत्वादडाठाग्डभावय आटरकतच्य इत्यटरे सतिं न प्राप्नोति । नैष दोषः। उत्तरार्थन नान्तरीयक पस्थ्रानन प्रवृत्तनाप्यदसा वाधितमार ऽङ्क्यत्वात्‌। अथवा सेंदिग्धप्रवत्तिरडागमोऽसदिग्धपरतरात्तिनाऽवछा बाध्यत इत्यघ वाक्याथः । यथा<- न्यतचोक्तमन्यवन्वनाचकाराकरणात्प्रकरतस्यापवादौ यथोत्सगण प्रसक्तस्यति । इतरस्त्वगहीता- क = न [भप्राया विराषामवि मत्वा ऽऽह-इद्ाषि तहतं । अङ्कतञ्ढ।(तं । जजा। दिमरहणसामर्थ्या [1 | ॥ न द र ~ ~ ---* ~= **^ = 1 र र [न ~ उ०्-खरितत्वाद्िति । एकागम्यपेक्षया ‹‹दिित्वमिति पाठः । एक्रागम्यपश्चायामादित्वमिति पाठ एकागमिनो पपेक्षायां संबन्धे तदपेक्चमादित्वं न संभवति क्ंचिद्रव्यास्येयम्‌ । ष्ये पदार्थं इति । तत्र हि प्रतिरक्ष्यं टक्षणभदाच्छच्दान्तरत् सत्याया भ.वितव्यपित्यर्थः । यथोक्तमिति । अदसो मादित्यत्र । तच हौच्वाद्रीनामसिद्वत्वात्प्गरह्यत्वाभावेनायादिप्रसङ्ध नोदितोऽयं परिहारः । माथः स्थानी मरब्देनाक्तः । ईददेदशश्चट्रदच्छब्देन । न चास्यां कल्पनायामसिद्धत्वं भवति । शास्य ह्यसिद्धत्वेतं तदभावः । प्रकरुतेऽप्यजार्ई।नासित्यस्या- जादिप्रयोगरूपाणामित्यर्थं प्रयोगरूपं न शाखीयभिति तात्पय॑म्‌ । नन मा भृत्तनािद्धत्वम्‌ । हह त्वजदेरङ्गस्येति राच्रीयमेव रूपे गरु्यत॒ इत्यसिंद्धतं भवव्थवेत्यत आह--परि- हारान्तरेति । सामथ्य॑॑विशद्यति- नन्तुं विकल्पितत्ति । सामथ्यात्पययि विकल्पः फटतीत्यादायेनोक्तम्‌--उन्तरार्थनेति । एवं चाट दुचरत्वेन बाधकलत्वायोग इति भावः । ननु यद्यडिह॒दुर्बटस्तदा बल्वताऽऽा तस्य बाधापत्तावगप्रतर्तिटुंङभेत्यत आह--अथवेति । क 9 , उत्तरार्थ॑त्वादेव संदिग्धप्रवृत्तिकत्वं तस्य । एतं चारोऽप्रत्र्तिरवेति भाष्याशय इति भावः । [7 [वि त 1 1 11 ५ ` १ ड, दिष्ट्य“ । ११ । ७८ उद््योतसमलंछतप्रदीपसमुद्धासितै- [हे । कथमनुच्यमानं गंस्यते । अज्यचनसाम्यात्‌ । यदि छ्तेऽरि योऽजारिस्तत्र स्यद्ज्ग्रहणमनथक स्यात्‌ । अथवोपदेर इति* वर्तते। अथवाऽऽ्धधातुक इति वतते । अथवा इङ्रङ्दङ्कष्वडिति द्िखकारको निर्दशः । इडगदिषु ठकारा- दिषु योऽजादिरिति । सवथा रेज्यत ओष्येततेतन सिष्यति>८ । एवं तरि । अजादीनामटा सिद्धम्‌ । अजादीनामयेव सिद्धं नाथं भदा । एवे तर्हि व॒द्धचरथमादूवक्तव्यः- वृद्धयथापिति वेद्टः अटो वृद्धि वक्ष्यामि । यदि तरे वृद्धिरुच्यते अस्वपो हसतीत्यत्र । पृद्धिः प्राप्नोति रोरुचे छते+ । धातौ वद्धिमटः स्मरेत्‌ ॥ १ ॥ धातावटा वृद्धि वक्षयामे । तत्ता धातुयहणं कर्तव्यम्‌। न क्ैव्यम। योग- मागः कार्ठ्यवन- । अटोऽचि वृद्धिभवति । तत उपसर्गादृति वदिर्मवति । ता वक्ति । ५ -कत्युमयोः शेषः । इह्‌ तर्हिं आटीत्‌>+ आशीदित्यतो गुणे ( ६. १, २७] इति परव प्राप्नोति | परश्पं गुणे नारः पररूप गुणेऽ्टा नेति दक्ष्यामिं । तत्ता व कव्यम्‌ | ` १० त्तं ह्याट सवस्याजादवित्वादंटःटोश्च भेदेन विधानसाम्यादविषयविभागावसायो हलादीना- मेवाडजादीनां त करु वा स्मा. । अथच।ते । उपदेशे यान्यजादीनि तेषामा भवति नच करतर्पदरःऽजादिरित्याडभावः । अथवाऽ<घघातक इति वर्तत इति । तेनाऽ< धातुकसज्ञकलकारोत्तिकाे योऽजादिस्तस्या<इ्‌ मवति । सर्दथेति । करोत्यादिवयजा- दानामट सत्याडमावादित्यर्थः । अशिद्धवदुत्राऽऽभ।दिःयना) सद्धत्वप्रत्याख्यानाय सर्वं एवामी कारा उक्ता इह तु स्थित एवासिद्धप्व एषामुपम्यासः। अस्वप इति स्वपेः सिप्‌ दगाग्यगालवयो रित्यर्‌ । शाबरल छ । सकारस्य रुत्वं हशि चेत्युक्तम्‌ । तत्राऽऽद्गणं बा- चत्वा च्राद्धः प्राप्नोति । आटैदिति । नेटीति व्रद्धौ प्रतिषिद्धायां परत्वादरव॒ाद्धे बाधि- त्वा पररूप प्राप्नोति । पररूपं गुणे नाट इति । अट उत्तरे गुणे पररूपं. नेति वक्तव्य- अ स त खा च ते उ०-न च करोतिरिति । उपलक्षणमेतत्‌ । करात्यादेवादेति। हलदीनामडेवेति व्यवस्थापनात्‌ । स्थित एवेति । प्रतिपत्तिकाधवाशमारन्धेऽपि स्न इत्यथः । आटीदित्युपलक्षणम्‌ । आटदि त्यादिरुडोऽपि । नातिवक्तव्यमित्यस्य गोरवावहमेतद्रक्व्यं यत -->------- य ग वहमतदक्यं जत जमाढोरुति य्मिषेष- यत्परतिषेध- 1६ ४०६२. + ६.४.०६. + ६.१, १८.८६ १०९००. + ^ ३, ९०; <, ३, 8६; ९, १,११५.८७) # ९, १,५१.५६४. ष | अ.६षा, ४ अ, ३] पातञ्चटव्याकरणमहामाव्येऽङ्माधिकारः। ५९ ओमाडोरुपति तत्समम्‌ । धथग्येतदुच्यतेऽथवैतधुस्थोमाङक्ष्वाटः परषूपप्रतिषेषश्योदितः#* स न वक्तव्यो भवति । छन्दोऽथं तद्या वक्तव्यः । आरेगु ङष्णा । चित एनमायु- नक्र । सुरुचो वेन आवः. | - छन्दोऽ्थं बहुं दीर्घम्‌ । बहुटं छन्दसि दत्वं दश्यते । तद्यथा-पएृरुषः नारक इति । एवं तरि आयन्‌ आसन्‌ इणस्त्योयण्टोपयोः + कतयोरनजादित्वादवृदधेनं प्राप्नीति | इणस््योरन्तरङ्गतः ॥ २ ॥ । अन्तरङ्गतवादृवुद्धिभविष्यति । तस्मानार्थ आदू्रहणेन । अजादीनामटा सिद्धं वृद्धचथमिति चेदटः । अस्वपो हसतीत्यत्र धातो बृद्धिमटः स्मरेत्‌ ॥ † ॥ परर्पं गुणे नाट आमाहनगरुसि तत्समम्‌ । छन्दोऽ्थे बहुलं दर्घमिणस््यारन्तरङ्खतः ५ २ पर०-मित्यर्थः । ओमाज्ञससि तत्समामाति । ओकारयदोटीयदोस्ीयदित्यत् घ्रादधि बाधित्वा परत्वादोमाङेश्च उस्यपदान्तादिति पररूपं प्राप्नापत । तस्य प्रतिषेधो वक्तव्य इत्युक्तम्‌ । यद्‌ तु प्रररूपविधो नाट इत्युच्यते तदोघ्योमाङ्श्ष्वाटः पररूपप्रातिषधो न वक्तव्य इति तुल्यमेतद्धवति नतु गोरवप्रसङ्कः । अन्तरङ्न्त्वादति । यण्लापों हि बरहिरद्धो । वृद्धौ कृतायामिणो यण्‌ एरिति यागविभागाश्रयणायणोऽमावः । रूपाश्रयत्वादन्तादिवद्धवो<पि नास्ति । ताद्ृष्यानतिदेश्ात्‌ । श्रसोरछोप॒ इति तपरकरणाछ्ठोपाभावः । एतच्च वाणी- दाङ बलीय इत्यनाभ्ित्योक्तम्‌ । तदाश्रये हि शद्ध बाधित्वा यण्ठापौ स्याताम्‌ । अरा सिद्ध आद्वचनमेव ज्ञापकमन्ये वर्णयन्ति । भवत्येषा परिभाषा वाणादाङ्ख वरीय इति. । तस्यां हि सत्यां यण्ठोपयेष्द्धिं बाधित्वा प्रवृत्तयोरायन्नासरक्निति म स्यादित्या विधीयते । उ०-यचनं तेन तुल्यमेतद्रचनमिति योजनां वदोयन्व्याचष्टे-ओंकारीयदिति । अस्श्वेति पुन- विधानार्थन चेन तस्येवास्यापि सिद्धिरिति भावः । नतु गौरवप्रसङ्गः हति । आडजादीना- मित्यस्याकरणात्‌ । अरश्चेत्यत्र यात्राहानेर्छाषवमप्यस्ति । बहिरड्धगधिति । प्रत्ययाश्रयत्वात्‌ । यणोऽभाव इति । ततश्चाऽऽयावेश्े रूपं सिद्धमिति भावः। तादृरूप्येति । अन्तादिवर्णमात्- बृत्तिषर्मस्यानतिदेदादित्यर्थः । अनाभ्रत्येति । रक्ष्यानुसारादनाश्रयणम्‌ । अयुगपत्माे्का । इडसस्त्वध्येयरातामित्यादेककिऽनमिधानम्‌ । पक्षयोः फठभेदापत्तेरिव्याहः । निरूपितं चेद्‌, इडधातों इब्देन्दुदो खरे । अन्य इति । अत्रारुचिबीजं तु भाष्यविरोधः कनन नानाजा नना ------------------------ णाना ० नाम ६. १, ९७, + ६, ४, ८१; १११ #\ मे ओ) वि रि [गीरणपीषणीणगीषषपीौ णि ज 1 प ~ नि नणयमनयभिककननषृनय नय १ कृ, ४ ये तर ०१ ८५ छुद्योतसमलरेतप्रदीपसमुद्धासिते- भवि सनुधात॒शरवां य्वोरिथिङ्वडगो ॥ & । ४ । ७७ ॥ इयडगदेप्रकरणे तन्वादीनां छन्दसि बहुलम्‌ ॥ १ ॥ इथडादिपकरणे तन्वादीनां छन्दसि बहुदमुपसंख्यानं कतेष्यम्‌। तन्वं पुषेम । तनुवं पुषेम । विष्वं पश्य । विषुवं पश्य | स्वग टोकम्‌ | सुवर्गं -छोकम्‌ । त्यम्बकं यजमाहं । यम्बकं यजामहे । एरनेकाचो.ऽसयोगपूृवस्य ॥ &। ४। ८२॥ | अथेह कस्मान भवति । ब्राह्मणस्य निया । ब्राह्मणस्य नियः । अङ्ख- धिकारात्‌ । अङ्खमसयेत्यनुवपते* । एवमपि परमनियो परमनिय इत्यव प्रा- प्नोति। गतिकारकपृवस्येष्यते । यणादेराः स्वरपद्पृवापधस्य च ॥ १॥ यणादेशः स्वरपृवापधस्य पदुपवोपधस्य चेति वक्तव्यम्‌ । स्वरपुवापधस्य । निन्यतुः निन्युः । पदपर्वोपधस्य । उन्थो उच्य; । उद्धयो उद्भयः | उभय- छतम्‌ । म्रामण्यां ग्रामण्यः । सेनान्यौ सेनान्यः | =^ ----न ---- ~~ = ~+ ~~~ ~ -~--~ ^ ---- - - ---=~~- ~ ~ १ श 1) प्र०-आच० तन्वमिति । वा छन्दसीत्यधिकारद्रमि पवैत्वाभावायणदेशषः । तनवमिति । अधातृतरद्रप्राप्त उवङ विधीयते । विष्वामिति । विसूत इति सत्सदिषेति किप्‌ । अनरनि- त्यमौः सुपीति यणि प्राप्रे पश्च उट विधीयते । संवगमिति । अधातत्वादनङ्त्वाच्चाप्रप्त वङ्कः विधीयते । ब्राह्मणस्य नियाविति । अन्येभ्योऽपि हरेयत इति ताच्छील्यादिषु नियो निरुपपदाक्किप । ततः कर्मणा संवन्धः । सत्यपि वा पर्व कर्मणा संबन्धे पर- त्वात्सोपरपद सत्सद्िषिति क्विपं वाधित्वा ताच्छीलिकः किवत भवति ¦ गतिकारकप- वस्यति । प्रमरन्डोऽ् न गतिर्नचव कारकं किं तर्हत्तरपदार्थस्य समानाधिकरणं विरीषणम्‌ । उद्ध्याविति । भावे कर्तरि वाऽत्र किप्‌ । ईकारः संयौगपूर्व ~ ~= =-= " -----~ ---"~~ -~- > न उ०- ननव्रडभावपक्षे पूर्वरूपं स्यादत आह-वा छन्दसीति । पर्वसवण्दीर्घोऽप्यत एव न । तत्र बह्ूचानां यणादरशेन पाठः । यजुर्वदिनामुवङ््विशिष्ट इति बोध्यम्‌ । विसूत इति \ क्रिपि गतिकारकोपपद्रानामिति सूत्रत्पत्तेः पूर्वं समासेऽपदादित्वाददेशप्रत्यययोरिति षत्व॑विष्वं विघुषमित्यतेति बोध्यम्‌ । ननु सत्सूदिषेति सोपपदे किप्युपपदसमासे बाह्मणनियावित्येव स्यादत आह-- अन्येभ्योऽपीति । परत्वादिति ! तच्छील्यायविवक्षायां सोपपदस्याक्काक्षः । निरुपपदस्य धात्वन्तरमवकाश्च इति भावः । गतिकारकपूरवस्येवेति नियमः । सृपूर्वपद्स्य चेद्रतिकारकपूर्व- स्यवेष्यते । नतु गतिकारकपूर्वमिन्न्येष्यत इत्यर्थः । तेन निन्यतरित्यादि सिध्यति । एतेन यणविध्यकवाक्यतापन्नत्वान्नायं नियम इत्यपास्तम्‌ । एवकारस्यानन्वयापत्तेश्व । इयं भाष्य- ऊत इष्टिः । इदानीं वातिक व्याच्टे--स्वरपदेत्यादिं । भाव इति । संपदादित्वात्कर्वरि अ. दपा, ४.३] पातन्चषटव्याकरणमहामाष्येऽङ्ाधिकारः। ८१ असंयोगपूर्वे ्यनिष्टप्रसङ्गः ॥ २. ॥ ॥ असंयोगपूैस्येति दयुच्यमनिऽनिष्टं प्रसभ्येत । उद्धचो उद्धयः । उन्न्यौ उन्न्यः । असेयोगपुवंस्येति पतिषिधरः परसन्यत । तत्तर्हि वक्तव्यम्‌ । न वक्तव्यम्‌ । धातोरिति वतेते । तत धातुना संयोगे विरेषाधेष्यामः । धातोः संयोगस्त्पवंस्य नेति । उपसर्जनं वे संयोगो. न चोपसजनस्य विशषणमार्ति ! धातोरित्यनुवतनसामथ्यादुपसजनस्यापि विरेषणं भविष्यति । अस्यन्य द्वातोरिव्यनुवर्वनस्य प्रयोजनम्‌ । किम्‌ । इवर्ण विदेष- यिष्यामः । नेतद्स्ि प्रयोजनम्‌ । यद्धवयधातोरिवर्णं भवितव्यमेव तस्य यणाद- रेनेको यणा [ ६, १. ७७ ] इत्येव । वषम्विर्श्व ॥ &। ४ | ८४॥ | ॥ ~^च= = ^ = -~-~ प्र <-धातोरिति । अवियमानधात्ववयवसंयोगपर्वस्य यणित्यर्थः । उपसजंमिति 1 अन्य- पदार्थं प्रति । न सचपसजनस्येक्ठि । संबन्पिजन्दादुन्यदुपसर्जनं पदान्तसाच्येनार्थेन संबन्धं नोपेतीत्यथः । अस्त्यल्यदिति \ गणप्रधथानसंनिधा प्रधानस्य सत्यर्थित्वे विरोषणसंबम्धेन भाव्यमनार्थेत्वे प्रधानस्य गणो विरोपणेन संवध्यते । यद्ध्यधातो- रिति । यथा कुमा्याविति । ननु मणी पाणी इत्यादावधातोः पूर्वसवर्णबाधः नार्थो यण मा भदिति धातुनेवर्णस्य विष्ण प्रयोजनमस्ति । एवं तर्हीयङ्बाध- नार्थत्वायणाद्वस्याधातोस्यिहे ऽप्रसद्कादधातनित्रस्यर्था धातग्रहणान॒वनिर्न भवति .। त = ना र == => ~~ 2 1 0४ ~ --------~-------~--~-* ~~~ उ०-द्िबित्यनन । पश्वादरीषणसमासः। पदृपुवर॑त्यत्र पदड्‌।ब्द्‌न धात्ववयवत्वानधिकरणस्य महो बोध्यते । तेनो ीराब्दादष्वारक्छिबन्तात्कर्तरि छ्िपि न यणू्‌। अत एव प्रत्याख्यानेन न विरोधः । तस्यानभिधानमित्यन्ये । एतद्र चनारम्भेऽपि परमनियावित्यादावतिप्रसङ्खवारणाय भाष्यकारेष्िरावकयकी । तेन स्वरपृतग्रहणं प्रत्याख्यातप्रायमेव । पदुपूर्वगरहणमपि प्रत्याख्यात- --तस्र्दीत्यादि । सबन्धिराष्दादिति । गपकस्योपटश्चणम्‌ । गरणप्रधामेति । इवर्ण प्रति प्राधान्येनान्वयसंभवे संयोगविरोषणत्वमन्यास्यमिति वक्तु युक्तम्‌ । भाष्यस्यापीवर्ण धातुं प्रति विरेष्यत इत्यथः । पूवेसवणदीघंवाघनाथं इति । स तुइ ऊ इत्यादो चरिताथः। इयङ्बाधनाथत्वादेति। उत्सगसमानदेसरा अपवादा इति न्यायादिति भावः। न चायं न्यायः श्रमकज्वहूषु व्यभिचरतः । तेषु मित्वंन प्रार्टारेति पदेन पुरस्तादित्यनेन च तद्रबाधेऽ प्यन्यतराप्रवत्तो मानाभावात्‌ । वस्तुतस्त॒ तद्भवे कस्यापि नाप्राप्त्यसंभवाद्वाध्यसामान्याचे- न्तायां तद्रपवादत्वमपि संभाव्येत ¦ तस्मादनवत्तिसामथ्यादिति भाष्यस्य निपातानामनेकार्थ्‌- त्वादावृत्निसामर्थ्यादित्यर्थः । उक्तार्थमजानानस्य राङ्ग--अस्त्यन्यदिति । आचार्यदश्षीय- स्योत्तरम्‌-यद्ध-चधातीरोते । नैः ६. ४. ७८७, < ` उदूमोतसमठङृतप्रदीपसमुद्धासिते- व्रभध्पुनर्भ्वश्च ॥ १ ॥ वषाम्‌ शत्यत्र पुनभ्यश्वोति वक्तव्यम्‌ । पुनर्यो पुनभ्वैः। अत्यत्पदमुच्खते । वर्षादृन्कारपुनःपुवस्य मुव इति वक्तव्यम्‌ । वर्षाभ्वौ ` वरषाम्वः 1 दस्मो इन्वः । कारभ्वो कारम्वः । पुनर्वो पृनभ्बः । हुर्नुवोः सार्वधातुके ॥ ६ । ४ । ८७ ॥ हुदमुथहणानर्थक्यमन्यस्यामावात्‌ ॥ १ ॥ | हनुम्रहणमनरथकम्‌ । किं कारणम्‌ । अन्यस्पामावात्‌ । न हन्यत्सार्धातु- केऽस्ति यस्य, यणदिदः स्यात्‌ । ननु चायमसि । याति वातीति । किडतीत्य- नुवते“ । इह तर्हिं । यातः वात इति । अचीति वतते>८ । इह तहि । यान्ति पान्तीति । य्वोरिति वैते । एवमपि धियन्ति पियन्तीत्यत्र प्रप्नोति । ओरिति वतते । एवमपि सुवन्ति सवन्तीत्यव पाप्नोति । अनेकाच इति व्ैते+ । एवमप्मस्चन्‌ अश्वलित्यत्र प्राप्नोति । एतदप्योऽसिद्धतरिकाज्मवति । एव~ मपि पोएवन्तीत्यतव्र भाप्नोति । असथोगपुषैस्येति+ दते । यङ्दुगर्थं तर्हि ~ क ज मक्‌ म = ~~ ---- ~ "ण णन ~~~ यनक भरोषपि क भ०- वषा० । वर्षासु भवति वर्षा वा भवते प्राप्नोतीति वषाभूरोषधिविशेषः । इन्भू- रब्दोऽनदूहन्म्‌ इति निपातितः । अत्र तु भाब्दुस्याऽऽनर्थक्यान्न भूसुधियोरत्यज ग्रहणाभावायणादेशः सिद्धः । इश अधिकारातुवत्तिसामर्थ्यादतिप्रसङ्गाभावं मत्वाऽऽह-हुश्ुपणानथक्याति ! भाषा- "~ उ०- वषौ चा भवत इति। वर्षा इति द्वितीयाबहुवचनान्तय्‌ । ओषधिविरोष इति । भेके तु हस्वान्तः। अत एव रिटी गण्डूपदी मेकी वषभ्वी कमठी इषिरिति च्ियामुकारान्तलक्षणङी- षन्तं पठन्तीति नारायणः । उतो गुणवचनादेव ङीषो विधानेनात्न इत्यर्थं वहा दित्वकत्प- नारूपोपायान्तरस्येवा ऽ4वक्षयकत्वाद्धकेऽपि दीर्षीन्त इत्यन्ये । आनथंक्यादिति । दमी मन्थ इत्यतः कूप्रत्ययो निपात्यते नुमागमश्चेति भावः । न भ्र इत्यादि । एवं च इन्पूर्व स्यति निष्फटमिति भावः । यणादेश इति । ओः सुपीत्यनेन । इदं चिन्त्यम्‌ । धातुत्वाभावादुवडोऽप्राप्ताविको यणचीत्येव यणसिद्धेरिति । किंच हनति नान्त उपपदे भुवः क्रिपि निष्पन्नहन्भूरब्दार्थं वाति न्भूग्रहणस्याऽऽवर्यकत्वाच्चिन्त्यमि- दम्‌ । वाति पूर्वग्रहणं पारिभाषाठन्धार्थानुवाद्‌ इति बोध्यम्‌ । ` इश्चु०॥ माष्ये-असुवन्नित्यादि । एषैव सिद्धान््युक्तिः । असिद्धत्वानित्यलज्ञापकमिदम्‌ । इनसोरिति तपरत्ववदिति तदाशयः । इत उत्तमेकदेशिनोरक्तिः। अत एवान्त इत्येतस्सिद्धं क ६ ४, ५३. + ६१ ४, ७.७, 74 ६, द, ८२, + ६९ ४ ८२, - अ. ६ ¶१.४ आ. २] पातञ्जकष्याकरणमहामाप्येऽङ्गाधिकारः। ८३ हुरनुग्रहणं कपैव्यम्‌ । यङ्छुगन्तमनेकाजसंयोगपूर्वमुवर्णान्तमास्ति तद्र्थमिदम्‌ । नदं योयुवतीनाम्‌ । वषभ रोरुवतीनाम्‌ । यङ्लुगर्थमिति चेदाधधातुकलास्सिद्धम्‌ ॥ २ ॥ यङ्छुगथौपिति चेत्तन । किं कारणम्‌ । आर्धधातुकत्वात्सिद्दम्‌ । कृथमार्ध- धातुकत्वम्‌ । उभयथा छन्दसीति वचनात्‌ । अन्येऽपि धातुपरत्ययाश्छन्दस्य- भयथा दृश्यन्त इति । एवं तर्हि सिद्धे सति यद्धुनु्रहणं करोति वज्ज्ञापयत्या- चायो यङ्दुग्माषायां भवतीति । किमेतस्य ज्ञापने प्रयोजनम्‌ । बेमिदीति चेच्छिदीत्यतत्सिद्धं भवति भाषायामपि । ऊदुपधाया गोहः ॥ & । ४ । ८९ ॥ अथ किमर्थं गुहेषिरृतस्य ग्रहणं क्रियते न पुनर्गुह इत्येवोच्येत । गोहिथ्रहणं विषयार्थम्‌ ॥ १ ॥ मोहिग्रहणं कियते रिषया्थम्‌ । विषयः प्रतिनिर्दिश्यते । यत्रास्येतदरुपं तत्र यथा स्यात्‌ । इह मा भृत्‌ । निजुगृहतुः निजुगृहुरिपि । अयादेशप्रतिषेधार्थ च ॥ २॥ अयदिराप्रतिषेधार्थं च विकतग्रहणं क्रियते । प्र-यामपीति । ततो यङ्टटुथिवृच्यर्थं हश्रग्रहणमर्थवत्‌ । ऊदु०। किमर्थमिति । ठं विहाय निर्दे कस्मद्वोरवमाभ्रितमिति प्रश्रः । गोदि्ह- णमिति । कृतगुणस्योत्वं यथा स्यादकरुतस्य मा भदित्येवमर्थमित्यर्थः । अयादे- दापतिषेधाथं चेति । गुणे कृते तस्य स्थान ऊउच्वे करते सत्युत्वस्यासिद्धत्वे गुरुपू्वादुत्तरो णिर्भवति नतु छधुपूर्वादिति ल्यप्ययादेकञो न भवति । गृह इति त॒ निर्दिश क्रियमाणे नित्यत्वाद्वाधित्वा गुणमुकारस्थान ऊकारः प्राप्नोति । तस्य चा- उ ०-भवतीत्युक्तिः । अन्यथा ज्ञपितेऽपि हृदयुवोस्त्यिस्य चारितार््यायोव्णान्तेभ्यो ऽप्यस्य भाषा- यामावश्यकतयेत्यादि सिद्धं भवतीति वदेत्‌ \ एवं चेतत्प्योगद्यातिरिक्तं यङ्लुगन्तं भाषा- यामसाध्वेव । अत एव क्छिति चेति सूत्रे रोरवीतीत्यस्य छान्दसत्वगुक्तं भाष्यङृतेति ध्येयम्‌ । किच किमेतस्य ज्ञापने प्रयोजनमिति प्रइनस्य रोक उवर्णान्तयङ्ल्गन्तप्रयोगाद्दीनमेवं बीजम्‌ । त्र तत्प्योगादृरनेनास्योत्तरस्येकदेरयुक्तित्वमावश्यकम्‌ । यङोऽचि चेति सूत्रे च- ठभ्यवाक्यभेदलभ्यस्यानेमित्तिकयङ्कलको बडइटग्रहणानुवृत्त्या यथाप्रयोगं लोकेऽपि लाभेन .ज्ञापनानुपयोगाच्चेति गोध्यम्‌। , दु © विषयं द्द्यति--कतगरुणस्येति । अङ्कतशुणस्येति । विडिद्धिषय हत्यर्थः । नित्य- # ३, ४, ११७. ८५ उदयोतसमलंरतप्रदीपसमद्धासिते- हस्वादेे ह्ययादेशप्रसद्या ऊक्त्वस्यासिद्धत्वात्‌ ॥ ३ ॥ ह्वदिशे हि सत्ययदेशः परस्येत । पगूह्य गतः 1 फं कारणम्‌ । उत्व- स्यािद्धतात्‌ । असिद्धम्‌ पस्यासिद्धत्वार्ल्यपि टघुपूवात्‌ [ &. ४. ५६ ] इत्ययदेशः प्रसज्यत । | ५ दिषयार्थेन तावनार्थो गोहिग्रहणेन । पश्िष्टनिरदेशात्सिद्धम्‌ । प्रधिष्टनि- सोऽयम्‌ । उ ऊत्‌ ऊदिति । ततर हस्वस्यावकाशः । निजुगुहतुः निनुगृहुः । गुणस्यावकाशः। निगोढा निगेदुम्‌ । इहोमयं प्रामोति । निगृहयति निगूहकः। प्रलादुगुणे>.छत आन्तय॑तो दीर्घस्य दीर्घो भवति । अयादेशपतिषेधाथनापि नाथः । समानाश्रयवचनात्सिद्धम्‌ । समानाश्रथमापिदधं भवति व्याश्रयं चेतत्‌ । कथम्‌ । णावृच्वं गेत्यंप्ययाद रः | दोषोणो॥६।४।९०॥ , ` अथ किम दुपेर्विृतस्य ग्रहणं श्रियते न पुनरदष इत्येवोच्येत । दोषिभ्रहृणं च ॥ १ ॥ छम्‌ । अयादे रपनिषेधा्थ विहृतग्रहणं क्रियते । हसदेशे दयादेशप- प्०-सिद्धत्वाहघपूर्वाइ्तगं णिर्भवतीत्ययदेशः स्यात्‌ । उ ऊत्‌ ऊदिति । हस्वदीर्घा- वदरो सूत्रे निर्दिश्येते । स्थनिन्तरतमपरिमाषावरादृहस्वस्य हृस्वो दीर्घस्य दीर्धः । निज्ञगृहतुरिति । अत्र किच्वाद्रुणप्रतिषेधादुकारस्याऽड्धेह्य उकारः । निंगोटेति । अचीत्यधिकारादुकृरस्या्ाप्रसङ्कः । निगहयतीति । उकारस्य गुणश्च प्राप्नोत्य॒का- रश्च । तत्र परत्वाद्गुणे करत एकदेश विकृतस्यानन्यत्वादूकार अददा इति नार्थो विकृतनिरदैरेन । दोषो णावित्यत्र तु लक्ष्यदश॑नवक्ञादूकरि क्ष्यते न त॒ हस्व इति ततापि न दोषः | ^-^ ~~ ~~~ ^ ~न ० [1 [ति तत 1 = न ज ० । उ०-त्वादिति । गुण्त्वनित्यः। उत्वे रधुपधत्वाभावादुपाप्तेः। हृस्वदीर्घाधिति । आदेरोऽपि हस्व एवास्तु । भाव्यमानस्योकारस्य सवर्णग्राहकव्वादीर्धस्य दीर्षरिष्डिरिति चेदुपायान्तर- त्वाद्दोष इत्याहुः । परत्वादृगुण इति । न च हस्वे सावकाोऽपि दीर्घोऽनवका्ञः । हस्वा- पक्षयेव विप्रतिषेधविचारात्‌ । वीरषस्तु गुणात्प्राकप्राप्नोत्येव न । तदन्तरतमस्थानिनोऽभावात्‌ । । उमयनिवैशसामर्थ्येन स्वस्वसदृशस्थान्याक्षेपात्‌ । गुणश्च प्रप्नोत्युकारण्येत्येव पाठः । नन्यैवं दोषो णावित्रापि तत्सूत्रवक्ष्यमाणरीत्या दुष इति निर्दर तेन पर्ययेणोभौ स्यातामत आह-दोषो णाविति । विकरितरनि्देरो तु तत्सामर्थ्यादेव गणे कृत आदेशः । स॒ चाऽऽन्तर- तम्यारीर्घं एवेति भावः । | दोषो०। अत्र विक्र॒तरनिर्दशस्य विषयार्थं न फठम्‌ । णावि्युक्तेः। अतो भाष्येऽ ॥ येशभरतिषेधाथमिति । _ | ___ _ पमषष कय यनभयनिेनभनिेजान्य्नकदभनितैवयना नेक्षत 1 2६ ७ ३, ८६. 4 भ, दषा, ४ आ, ३] वोतक्नैठव्याकरणमहामष्पिऽङ्गाधिकारः) ८५ सङ्घः ङ्वस्यासिद्धत्वात्‌ । हस्वदिते हि सत्यणदेरः प्रसंग्येत | प्रदूष्य गहः किं कारणम्‌ । ऊक्वस्यासिद्धतवात्‌ । अस्िरत्ते स्वन्तः द पृवादित्ययदिशः परसच्येत । अत्रापि समानाप्रस्दननाति्पन | चिण्णमुटादीषाऽन्यतरस्याम्र £ &। ¢ । ६६? चिण्णमुोणिज्व्यवेतानां यङ्रोपे चोपसख्यानं कव्यम्‌ । शमयन्तं पथोजि- तवान्‌ अमि अशमि रामं रामम्‌ रामं हाम्‌ । रतमयते; अटक शतं चछामि शोदामे रारामम्‌ दादामं दोरामम्‌ | पक पनः काल्णु न न ; पै विण्णमुल्परे णो मितामद्खमनां दीर्षो मवतीवयेष्यंत्ते अश्वौ डिण५,भूः तस्िन्मिदद्खः यस्सिश्च मिदङ्कं नासो विप्णमृल्र इति । ठे + छै दिष्ल- 1 मुल्परा भवतत स्थानबद्वार्मम [चण्ण भरः ६९० । 9 ठ स ~ २ पि चं ल्‌ छ स्थानिवद्भावो दौर्धविधिं प्रति न स्थानिवदिति > ¦ एवमप्यसिधत्व परामोति । एवं तर्हि- प्र<-चिण्ण० । णिज्ध्यवेतानामिति । चिण्णमुल्परे णो मितामङ्गानां वा दीर्घं उच्यते । तन्न॒ यदा ण्यन्तायडन्ताद्रा णिज्विधीयते तदा पूर्वेण णिचा यङ्कारेण च व्यवधानादीर्घो न - प्राप्नोतीति वचनम्‌ । भयोजितवानेति । यदपि. चिणविषयं कर्म॒ प्रदशनीयं तथाऽपि णिजुत्पत्तये हेतुव्यापारप्रदश्शनार्थं कतुरुपादानं म त्वत्र कर्ती विवक्षितः । शहोरामयतेरिति । रामेयाडः नुगतोऽनुनासिकृन्तस्येति भुकि छते दोराम्यङाब्दाण्णिच्यष्ठोपयलोपो । रेपे क्रत इति । यथपि परस्यापि णिचो रोपस्तथाऽपि प्रत्ययलक्षणेन भूतपूर्वगत्या वा ॒चिण्णस॒ल्परो णिः । दीघर्विधि भरति नेति । एतदेव हि दीधग्रहणस्य प्रयोजनं स्थानिवत्वप्रतिषेधो यथा स्यात्‌ । यदि त॒ प्रकृतो हस्व विकल्प्यत तदा णो णिरोपस्य स्थानिवत्त्वाद्विकल्पो हृस्वस्य न स्यात्‌ । यङकारलोपस्य स्थानिवद्धावान्नित्यं हरस्वः श्रयेत । हेड वेष्टन इत्यस्य पन, किः = नि च हस्वाभावपक्षेऽहेडाति स्यात्‌ । दीर्ध त॒ हरस्वस्य ` कृतेऽहीदीति सिध्यति । उ०-चिण्ण०। भ्नतपयगत्या वेति प्रख्या । भाष्ये-कीधविधं भतीति ! ययपि तत्र तरेपादिकदी-. स्येव साहचर्यादूग्रहणम्‌ । अत एव पूषत्रासिद्धीय इत्यवष्टभ्य वरेयलोपस्वरवर्ज दि्व्चनादीनि ` न कर्तव्यानीति तत्परत्याख्यातं भाष्ये न पदान्तसूत्रे । तथाऽपि लक्ष्यानुरोधात्साहचर्यानित्य- त्वाच्च न पदान्तसूत्रस्थं वरेयलोपस्वरवजमित्युपलक्षणमिति भावः । गण्यन्ताण्णो ण्याक्रतिनि- दैशत्सिद्धामिति तु चिन्त्यम्‌ 1 जतिः पोर्वापर्याभावेन चिण्णमुल्पर इति विषेषणासंगत्याऽज जातिग्रहणस्य ववतुमदाक्यत्वात्‌ । स्पष्टं चदमार्धधातुक इति सूत्रे दितीयाध्याये केयटे भाष्ये च । दीर्धग्रहणस्य फलान्तरमपि दशेयति-देड चे्ठिन इति । घटादिरयम्‌ । केचिननूकाटसूत्र- + ६९४. ५१; ४८ ४९, > १, १.५८) १२ ८६ उदूयोतसमंढतमदीपगृद्धासिते- ` विण्णम॒लोर्भिर््यवेतानां यङ्लषे चान्तरङ्गलटक्षणत्वास्सिद्धम्‌॥१॥ किमिद्मन्तरङ्गरक्षणत्वादिति । यावद्तरयात्समानाश्चयवचनात्सिद्मित्येव । व्याश्रयं चैतत्‌ । कथम्‌ । णेरणौ छपे णौ विण्णमुलपरे मितामङ्खानां दीषल- मच्ते । परमान उषरंल्यानिनेति । छदेषंऽब्युपसगस्थं ॥ & । ४। ९६ ॥ अद्विपमृतयुपसगंस्येति वक्तव्यम्‌ । इहापि यथा स्यात्‌ । समुपामिच्छादं इति । तत्तर्हि वक्तव्यम्‌ ¦ न वक्तव्यम्‌ । यत्र बिप्रमृतयः सन्ति द्वावपि तष स्तस्तत्रादृव्युपसर्गस्येत्येव सिद्धम्‌ । न वा एष ठोके संप्रत्ययः । न हि द्विप्र आनीयतामित्युक्ते तरिषु आनीयते । तस्मादद्धिपभत्युपसगस्येति वक्तव्यम्‌ । के धारभतहिट ।॥६&।४।१००॥ भियो भिदि नो] विनो मा भ | ना भ 9० ककि > प्र०-अन्तरङ्गरुश्चणत्वादिति ! णियहोटोपो णिमात्रपिक्चत्वादचान्तरद्कः । दीर्घस्तु विण्ण- पुल्परण्यपेक्षत्वाद्रहिग्ड इति समानाश्रयत्वाभावादसिद्धत्वाभावि इत्यर्थः । छादेः । अद्विषभत्यृपसगस्येति चक्तव्यामिति । इह संख्यान्तरोपजन आश्रयाविना- रोऽपि पर्वसख्याविनारानद्राविरान्डपरवरात्तिः । यञ विप्रभतय इति । वस्तसद्धा- वमाश्रित्य पटिः । अदव्युपसरगरियेति च प्रसज्यप्रतिषेधो वाक्यमेदेनाऽश्रीयते । पयदासाश्रयणे ह्यन॒पसर्गस्य ह्रस्वो न स्यात्‌ । नं वै एष इति ¦ संख्यार- व्दानामेष स्वमघो यत्संख्यान्तःस्य गौणस्य य॒ख्यस्य वा विषये न प्रवर्तते । तथा चोक्तम्‌-" एकाजनेकाज्यहणेषु चाऽ4वृत्तिसंख्यानास्सिद्धम्‌ ` इति । नेधेय इति च पूर्वविधिग्रहणस्य प्रत्युदाह.णमपन्यस्तं स्थानिवद्धवि अ्यच्कत्वाद इव्यव्कत्वाभा- वत्तदश्रयो टक्‌ न स्यादिति | 1 पक = 0 0 0 1 १ 1 न =+ ~ "~ | शि ए 1 उ०-स्थस्य कमेणिद्ःपवस्थस्य प्रषतसूचस्थस्य च भाष्यस्य प्रामाण्यादधेड वेष्टन इत्यस्य घटादौ पाटाऽस।प्रदपिके इत्याहः । छादेः । प्रसज्यप्रतिषेधे वाक्यभेदासमथैसमासापत्तावपि टश्ष्यानुरोधात्स आश्री- यत इत्याह--पयकसाश्रयण इति । दव्यायुपसर्गसहशस्य सोपसर्मस्येव अ्रहणाप- ततिरितिं भाषः युख्यस्योत्तपसंख्यान्तरस्य विषये पूर्वसंख्याया अप्रवृत्तौ भाष्ये हृष्टन्त उक्तः । गोणविषये दुयति-तथा चोक्तद्धिति । अङ्उणुसूत्रे । तच ह्यकारादीनामेक तपक्षे घटेन तरति घरक इत्यज दरव्यचूल्श्चणठनोऽप्रापिमाश्चङ्क्यायं परिहार उक्तः । स्थानवद्वावे इति । निपूष्रद्धाजः किप्रत्यय आतो रोपे तस्य स्थानिवत््वेनाचत्व स्यादिति भावः । तदाश्रय इति । उव्यच्तवाश्रय इत्यर्थः । [8 2 ५ ५ जम भि (का ११७0 ९७ = ० ०१ ~~ न ~न +~ न "न १ = = ५५ काणक भा १७. वेसित््यः २ ख. उग्रद््यारद्ष्य* ३ कछ दृन्यच्त्वाभा° । न.६१ा.४अा.३] पौतैषटष्यौकरणमराभाष्येऽङ्पिक्षारः ७ हरयहणमनथंकमव्यत्रापि दक्ञ॑नात्‌ ॥ १॥ हल्यहणमनथकम्‌ । किं कारणम्‌ । अन्यत्रापि द्रनात्‌ | अन्यत्रापि ठोपो दृश्यते । अभ्चिस्तृणानि बप्सति । द्रवि बप्सति चरः । हुद्स्भ्यो हेधिः ॥ & । ४।१०३। इटः प्रतिषेधो वक्तव्यः । रुदिहि स्वपिहि + । षट इति पित्वं प्रामोपि । हेधित्वे हरधिकछारादिरोऽप्रतिषेधः \ १ ॥ हरधित्वे हटधिकारादिरोऽप्रतिषेधः । अनर्थकः प्रतिषेधोऽप्रतिषेधः | धितं कस्मान भवति ¦ हरधिकारात्‌ । प्रतं हत्य्रहणमनुवतेते । क्र प्रतम्‌ । धसिभसोहटि [६.४.१०० [ इति । तद सप्रमीनिर्दिष्टं प ्ठीनिर्दिष्टेन चेहाथः तष्ट तत्र प्रत्याख्यायते त प्रत्याख्यातं सद्या विभक्त्या नि्दिर्थमानमर्थवत्तया #ि निदिष्टमिहानुवतिष्यते । अथवा हृञ्रभ्य इत्येषा पश्चमी हलीति सप्तम्याः षष्टी न ५ (0 प्र-खखि ० । अवीत्यधिकाराद्धलि न प्राप्नतीति हद्ध्रहणं च्यते तदुपादाने चाचि न प्राप्नोतीति चकासेऽ्चृसंबन्धाथः क्रियते । तचाञ्ग्रहणस्यहानधिकारादेव सर्वत्र ठप सिध्यतीति हलि चेति न वक्तव्यम्‌ । अन्य॑ञ्नापीति वचनाद्रार्तिककारश्चकारं न पपाठेति रक्ष्यते । चप्सतीति । एकवचने प्राप्ते व्यत्ययेन ज्ञिः । श्टो द्िव॑च- नम्‌ । अदभ्यस्तादित्यद्वदेक्षः । उपधारोपः । खरि चेति चर्त्वम्‌ । अत्र चान्त- रङ्धत्वादुपधारोपःपपर्व द्िर्दचनं क्रियते । यदि तु विव पूर्वै लोपः स्यात्ततो द्विष चन॒ न स्यात्‌ । हुञ्च ० । रूहिदीति । शब्द्‌ान्तरप्राप्त्या द्योरप्यनित्यत्वात्यरत्वा दिटि पुनःप्सङ्कविज्ञा- नाद्द्वित्वपसङ्ः । अथवेति । यदपि सप्तम्य्वरिताथा तथाऽपि इद्यल्भ्य इत्य- [1 1 श 1 त सा । 11 1 "=-= म [1 उ०-घङ्धि०। हलप्रहणप्रत्याख्यातवा तिंच्छाङःयमाह-तञेति ¦ अनाधेकारादेवेतिं । व्याख्या- नदेवाधिकारनिवृ्नतिः सिद्धेति भावः । अभ्यजापीति वचनादिति +. सूत्रोक्तविषया- यच्रापफीति तदर्धैः । स॒ च चकाराकरण एवोपपख्त इत्यर्थः । एकवचनं इति । अप्नेरकरय कतव्वाद्‌ति भावः । अरंठरद्धःद\दिति । यद्प्युपधाकोपः परो नित्यश्च तथाऽपि ह्वस्वमात्र पिक्षत्वाद्रदित्वसन्तरङ्कम । कित्प्रत्यययिक्चव्वादहिरिङ्घो लोप हत्यर्थः । द्विवचने न स्याति । अनस्कःदात्‌ । टोपरय द्विव्वनिमिाज्‌निमित्तत्वाभावेन स्थानिवर्वा- भावाच्च । दहित करुते परत्वाज्ञिव्यत्वार्चा<<देक् उपधालोपानापात्तिरिति भावः । हृद्य ० । भाष्ये--दद्द्रै तज भरत्याख्यायंस इति । पूववावये हटीत्यस्यानुपयोगेन सप्त- म्यर्थे सप्तम्यां प्रमाणाभावेन षष्टयथं दयं स्मीति भावः । अथवेति पक्षे ऽप्ययमेवार्थं प्रकारान्तरेणोच्यत इत्याह--यद्यपीति । ननु द्योरप्यचरितार्थयोः पञ्चम्येव कल्पिका + ५ २. ७६, च ` इदू्ीतसभलंरेतप्रदीपसमुद्धासिते- प्रकल्पयिष्यति तस्मादित्युत्तरस्य [ १. १. ६४७ ] इति । अथवा नि्दिश्यमान- स्यदेशा भवन्तत्यिवं न भविष्यति। यस्तरिं निर्दिश्यते पस्य करमन भवति इरा व्यवहितत्वात्‌ । ययेवं छिन्कीमिन्दकीत्यत्र पित्व न प्राप्नोति । धित्वे छ्तेऽक- ज्मविष्यति+ । इदमिह संमधाथम्‌ । धित्वं क्रियतामकाजिति किम कतैन्यम्‌ । परत्वाद्धित्वम्‌ । नित्योऽकच्‌ । छृतऽपि धित्वे परापोत्यरूतेऽपि । अंकजप्यनित्यः। भन्यस्य छते पिते प्राप्नोत्यन्धस्यारूते शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति । उभयोरनित्ययोः परत्वाद्धितवं धित्वे छृतेऽकञ्भविष्यति | अथवा हका- रस्थेवारक्िजिनेकारेण य्रहणमिति । न~~ ~ म 0.१ ० = 9 1 1 [1 = १1 क ^ १ १1 1, नरन भर०-नया पञ्चम्याऽ्चरितार्थया हैरित्येतदनुगणण ष्ठी प्रकल्प्यते । ननु षषठीप्रवलतो तदा, दिविधेरभावः । यस्मिन्विधिस्तदादावल्यहण इति ह्यच्यते । नैष दोषः । हतयह- णानुवृत्तिसामथ्यौद्धलन्तत्वासंमवाच्च तदादिविधिर्विज्ञारयते । अथवेति । यत्या गिर्दिकषयते तस्येवाऽध्देशः । सागमकस्त्वागमानामनव्यमिचाराच्छब्दान्तरे श्रूयमाणे प्रतीयते न तुच्चार्यत इति तस्याऽष्देशाभावः । यस्तदीति । आगमं विहाय हिक्ष- व्दस्याऽभ्देरो भवत्वित्यर्थः । इटेति । तस्मादिव्यत्तरस्येति वचनादनन्तरस्यैव षष्ठया कार्येण च भाव्यम्‌ । तत्र यो निर्दिष्टो नासावनन्तरो यश्चानन्तरः सागमको नासौ निदिं इति धित्वाभावः । यद्यवमिति । यदि .निर्दिक्यमानस्याऽद्वशस्तदाऽकचि कृते शन्दान्तरत्वाद्धित्वाभावः । धित्वे कृतेऽकजिति । पुनःप्रसङ्कविल्लानाश्रयणात्‌ । न॒हन्यथासज्ञातायथौवगतिर्भवति । अथवाऽन्ञातार्थापिक्षतवाद्वहिरङ्घोऽकजिति पूर्व क (न ५. धित्वं पश्चाद्कच्च । अथवेति । इकारेणाऽऽगन्तुना देरिति रिर्दशः । हकारमा्जं षीम पप ~+" ~न ~~~ ~ तथाम न म उ०-कृत इत्यत आह-हेरित्येतदनुगणेति। हेसत्यस्य विह्ेषणाकाङ्कक्षायां तेनेव हलग्रहणस्य संबन्धो युक्त इत्यथः । योर चरिचाथयोः परत्वात्तस्मादित्य॒त्तरस्येत्यस्थेव प्रवृत्तिरिति वत्त यक्तम्‌ । देद्ग्रहणेति । हट्गहणानुवततेः फलान्तराभावाद्भेरि्यनेन संबन्पे तदम्तविध्य संभवात्तदादिविधिसिद्धिरित्यर्थः । वस्तुतः स्वरूपसत्सप्तम्येव तन्निमित्तम्‌ । अत एव तस्मा- न्नडचीत्यादो तदादिविधिः षष्टी प्रकल्ययिष्यतीत्यस्य षष्ठचर्थे सप्तमीं कल्पयिष्यतीत्यर्थ इत्याहः । ननु सागंमोऽपि निरदिकयत एेटस्तद्वयवत्वादत आह--साममकस्तिवति । राब्दान्तरे श्रूयमाणे सति यदागमा इति परिभाषया प्रतीयत इत्यर्थः । अनन्तरस्थेव ष्ठेति । प्वमीनिर्देशेऽनन्तरस्यैव षष्ठी प्रकल्प्येति सूत्रार्थं इति भावः | पच्मीनिर्दैरो<- न्तरस्य कायं भवतीति सूत्राथमाग्रित्याऽऽह--कार्येण चेति । पक्ष्या कर्येण भाव्यनिति . पाठे षष्टीबोधितकार्येणेत्यर्थः । पुनःपरसङ्ध विज्ञानाश्रयणे हे तुमाह--नदीत्ति । अथवेति । इदं चिन्त्यम्‌ । अथपिक्षवहिरङ्गत्वस्यात्र शास्रे<नाश्रयणादित्यसकरृदावेदितम्‌ । हकारमान्रस्य . ~~~ 0 01 + ५. ३ ७१. १ ज्ञ, (रसंभवः २ क, "गमको$पि। अ. ६पा. ४ अ. ३1 पातञ्जरब्याकरणमहामाप्येऽङ्ञञपिकारः। ८९ चिणो ठुक्‌ ॥ ६ ।४। १०४ ॥ चिणो इक तम्रहणं करतैभ्यम्‌ । किं प्रयोजनम्‌ । इह मा मृत्‌ । अका- रितराम्‌ अहासतरामिति । चिणो लुकि त्महणान्थक्यं सघातस्थाप्रत्ययत्वात्‌ ॥१। चिणो इक तग्रहणमनथकम्‌ । किं कारणम्‌ । संघातस्याप्रत्ययत्ात्‌ । संघातस्य कस्मान मवति । अप्रत्ययतात्‌ । प्रत्ययस्य लुकडुदुपो मवन्ती- त्युच्यते+ । न च संघाः प्रत्ययः। तरोपे वर्हि छते परस्य प्राप्नोति । तल्छोपस्य चासिद्धतात्‌ ॥ २॥ * आभिद्धस्तलोपस्तस्यासिद्धत्वान भविष्यति । । कायंरूतत्वाद्ा ॥ ६॥ अथवा छृतश्रिणो इगिति छत्वा पुनन भविष्यति इक्‌ । तद्यथा । वसन्ते [1 ज त-न न = भन ज ~ ---------- -------~ भ-- क (५ कै क्न, कन क प्रतु स्थानित्वेन निदिश्यते । एवं भिरिति धकारमात्रमादेश्चः । इकाररतृच्चारणार्थः । व्यञ्जनस्य स्वररहितस्योच्चारयितुमशक्यत्वात्‌ । ततश्च रुदिदीत्यच हकारस्येटा व्यव- धानद्धकाराभावः । स हि समुदायभक्तत्वात्तमेव न व्यवदृध्यात्‌ । अवयवं. तु व्यवद्धत्येव । तथा भिन्धकीत्यत्र सत्यपि पूर्वमकचि हकारध्य धकारे कृते रूपं सिध्यति । | | चिणो०। तथ्हणमिति। इदमस्मिन्नसिद्धमिति भेद निबन्धनत्यादिषयविषयिभावस्य चिणो हुगित्यस्य रक्षणस्य भदाभावादकारितरापित्यत्र र पस्यासिद्धत्वाभावात्तरपोऽपि लक्पापोति । एवं च सति प्रत्ययत्रयात्मकस्य समुदायस्य टुकप्रसङ्धः । इतररत॒ य॒गपत्प्रत्ययत्रयस्य लुकपर- सङ्खोऽनेनोक्तं इति मत्वाऽऽह-चिणो टकीति । इतः स्वाभिप्रायं प्रकाङयति-तरोप इति । तरोषस्यासिद्धत्वादिति । प्रतिलक्ष्यं रक्षणमेदादस्ति विपयविषयिभावः । अमेदपक्षमा- ्रित्याऽऽह~काय॑कतत्वाद्धेति । एकस्मिन्विषये सकरःपरवस्या रक्षणस्य चरितार्थत्वात्युनः- रत्यभावः । तद्यथेति । यथेकस्मिन्वसन्तेऽग्याधानै कत्वा वसन्तान्तरे बाह्यणोऽन्या- धानं न कुरुते शाच्राथस्यानु्ठित्वात्‌ । तथेकस्य प्रत्ययस्य लुकि छते प्रत्ययान्तरस्य तरबादेर्दुक्‌ न प्रवर्त॑ते । युक्तं यत्तस्थेवेति । इहाभिन्नरूपमपि फल्भेदाद्धि्मुच्यते । अग्न्या- 1 श 1 1, = ~~ ~~ ~" ~~~ ~~~ ~ ~ -~ उ०-स्थने धीति विरिष्टादेदे रूपं न सिध्येत्‌ आह-वं धिरितीति । अशाक्तिजेनेव्थेत- दइव्याच्--उयञ्ननस्यति । ययपि विभक्त्यकारण स्थानिन उच्चारयतु शक्यत्वं तथाऽ प्यद्वेक्साधारण्येनेदमेवोक्तम्‌ । यहा तत्प्रक्रियावाक्याभिप्रायामिदम्‌ । चिणो०। समुदायस्य टुक्पसङ्ग इति । रक्ष्यभेदाद्वारं वारं प्वृत्येति भावः । अभेद्‌- वक्चम्‌ । निमित्तमतानुपर्व्यक्येन लक्षणाभेदपक्षमिति भावः ` । अजाऽऽधानाभिष्टोम्ेरवै- धर्म्ये हेतुं न विद्म इति रागं परिहरति-इ्टाभिन्नरूपमिति ।- ज्योतिष्ठोभादीत्यर्थः 1 न + १,९९.६१. ` श १४ रैः (नि ९० . उद्योतसमलंरृतप्रदीपसमृद्धासिते- ब्राहणोऽधीनाद्षीतिति सरुदाधाय कतः दाचार्थं इति . रुत्वा पुनःपवृत्ति्य भवति } विषम उपन्यासः । युक्तं यत्तस्थेव पुनःपवृत्तिनै स्याद्य तदाश्रयं पराप्नोति न तच्छक्यं बाधितुम्‌ । तद्यथा । वसन्ते बराह्मणोऽचिष्टोमादिभिः कतुमिजतेत्यगयाधाननिमित्तं वसन्ते वसन्त इज्येते । तस्मातूर्वोक्तावेव परिहारे । अथवा क्ङितीति वर्ते । क्र प्रतम्‌ । गमहनजनखनवसां रोपः क्िडनत्यन- डि [ ६. ४. ९८ ] इति । तद्रे सप्रमीनिर्दिषटं षष्ठीनिर्दिष्टेन चेहाथः । विणं इत्येषा पश्चमी किङतीति सप्तम्याः षष्ठी प्रकत्सयिष्यति तस्मादित्युत्तरस्य | १. १. ६७ |] इति । | उतश्च प्रत्ययादसंयोगपृवात्र्‌ ॥ & । ४।१०६॥ कथमिदं विज्ञायते । उकारातत्ययादिति । आहोख्िदुकारान्तात्मत्ययादिति। किंचातः । पदि विज्ञायत उकारात्यत्यया्तिं सिद्धं तनु कृरु, चिनु सुन्विति न सिध्यति । अथ विज्ञायत उकारान्तात्पत्ययादिति सिद्धं चिनु सुनु, तनु कु-. वीति न सिथ्यति। वथाऽ्तंयोगपुवंग्रहणेनेहैव पर्युदासः स्यात्‌ तक्ष्णहि अदणुहि, आप्नुहि राकनृहीत्य्र न स्यात्‌ । यथेच्छति तथाञ्स्तु । अस्तु तावदुकारात्मत्य- प्र०-धानं त॒ कमीन्तरेषु कतुरयोग्यतोत्पादनाथमिति फलमेदाभावाप्पुनर्न क्रियते। काम्यानां तु कर्मणां फठमेदात्पुनरनृष्ठानं भवति । तथेहापि तस्य लके दते तरबादेरहुवप्रसङ्गः । ५ [ये ५ ॥ क अग्न्याधानं निमित्तमस्येति बहुत्रीहिः । कियाविदेषणं चैतत्‌ । अनाहिताभ्नेनधिकाराद्‌- गन्याधानं निमित्तं यागस्योच्यते । | | उतः० । कथमिदमिति ॥ उतश्च प्रव्ययादित्यनये विरे षणविरेष्यभवे कामचाराचदौ- कारः प्रत्ययेन विशष्यते तदा तदन्तविधरभावादकारात्मत्ययादिति पक्षोऽतिष्ठते । उका- रभ्य विरेष्यत्वात्तेन न।रेत तदन्तता । न संभवति चोकारः प्रत्ययान्तः । यदा पुन विं- ध्यत उकारण प्रत्यय।ऽतरेतदन्तताऽश्रीयते प्रत्ययस्य तस्मात्पक्षदरयोद्धवः । पक्षद्रयेऽपि दोषदृश्नात्प्ररनः । त थेति । तद्न्तपर््यं दोषः । अदे तु पक्ष उकारस्याप्रत्ययत्वा- लट्परसद्ध एवा नास्तीति देपाभावः ¦ ननुकारात्पत्ययादिति विन्ञायमान उकारस्य प्रत्य- यस्य संयोगपुत्वासरंभवादसंयोगपुत॑ग्रहणं किमर्थं स्यात्‌ । उच्यते । अङ्कविरोषणं स्यात्‌ । निप उ०-कमान्तरेषु । अगेहोत्रादिषु । करतुंर्युपलक्षणम्‌ । अ्श्ेत्यपि बोध्यम्‌ । इहापि रूपान्तर- प्रप्त्या फटभेद्‌ इत्याह-- तथेति । अ यदरक्तव्यं तत्संप्रसारणाच्चेति सूत्र उक्तम्‌ । भाष्ये परथोक्तावेपि । तग्रहणमसिद्धत्वं वा । | उतः० । प्रत्ययस्य विरेषणववेऽप्यसंभवात्तेन तदन्तविधिरनव्याह-ने संभवति वेति । दितीयं पक्षं द्रौयति--यदा पुनरिति । अङ्गविरोषणं स्यादिति । असंयोगपूर्वादङा- श पी + > द पम मया र भियाति सिकनी, जया - ग््क- = वि १ दु, 'स्तत्यत्र दो" | भअ.६पा,४अ. ३] पातं्नटव्याकरणमहामाप्येऽदनधिकारः। ९१. थादिति। कथं चिनु सुन्वति । तदन्तविधिना भविष्यति । अथवा पृनरस्तृका- रान्तात्ययादिति । कथं तन कुर्विति ¦ व्यपदेरिवन्द्राविन भविष्यति । -यद्‌- पयुच्यते तथाऽसंयोगपूर्वरहणेनेटेव पयुदासः स्यात्‌ तक्ष्णुहि भक्षणुहि, आप्नुहि राक्नुहीत्य् न स्यादिति नास्माभिरसंयोगपूवेग्रहणिनोकारान्तं विद्रेष्यते । किं ताईं । उकारः । उकारो योऽेयोगपूर्ैस्तदन्तात्पत्ययादिति । | उतश्च प्रत्ययाच्छन्दोवावचनमर्‌ ॥ १॥ । उतश्च प्रत्यसादत्यत्र च्छन्दस वत वक्तव्यम्‌ । अव स्थिरा तनह पातु- जुनाम्‌ । धनुहि यत्गं धिनुहि यज्ञपतिम्‌ । तेन मा भागिनं रृणुहि । उत्तरार्थच॥२॥ - , केवित्तवदाहुश्छन्दोग्रहणं कर्तव्यमिति । अपर आहू्वीवचनं कर्वव्यमिति ! ` छोपश्वास्यान्यतरस्थां म्वोः [ १०७] इत्यतरान्यतरस्यां ग्रहणं म्‌ कर्तव्यं भवति । प्र-तथा च क्षिणु इत्यत्र न स्यादित्ययमपि दोषो वक्तव्यः । तदृन्तविधिनेति । ननूकारस्य विरोष्यत्वात्कथं तदन्तविधिः । विदेषणत्वात्त तदन्तविधो वक्ष्यमाणात्पक्षादस्य मेदो न प्राप्रोति ) एवं तहिं तन्त्रेण सूव्रद्यमभ्युपगम्येतदुच्यते । तत्रेकरमिन्त्सत्रे प्रत्ययेनोकासरो विशेष्यते । दितीये तूकैरेण प्रत्यय इति दोषाभावः । द्यपदेरिकद्धायेनेति । आयन्तव- देकस्मिननित्यनेनेत्यर्थः । किं तह्यकारो विहेष्यत इति । ननृकारस्य संज्ञात्वात्संज्ञिपरत- न्नत्वादुप्रधानस्य कथं विंशोषणेन संबन्धः । नेष दोषः । यावदस्य विरोषणव्वं न विततं तावत्संज्ञात्वं नास्तीत्यप्राधान्याभावेः । तेत्रासंयोगपूर्व उकारः प्रत्ययस्य विङोषणमिति विरोषणेन संबन्धमनुभय संज्ञात्वमकारो लभते । छन्कोयहणमिति । नित्यं करोतेरित्यत्र | वाक्यमेदेन छन्दसि वेति संबध्यते । [2 [1 त श 111 उ०-दुत्तरो य उकाररूपः प्रत्ययस्तस्मा दित्यर्थः । क्षिण्विति । अङ्कविरोषणत्वेऽप्यसमवात्तन न तत्‌ । क्षेण्विव्युच्वेतः पाठः । संज्ञापृवेको विधिरानत्य इत्यस्य भाष्येऽदईनात्‌ । अयमपि दोष इति । आधे पक्षे भाष्यानुक्तोऽप्ययं दोषो द्रष्टव्य इत्यर्थः । न॒ भाप्नोतीति । कर्मकर्तरि प्रयोगः । तन्रैकस्मिन्सूज इति । असंयोगपूवभहणं तु योग्यत्वाद्द्धितीय- . वाक्य एव संबध्यत इत्यर्थः । आ्यन्तवदेकेति । एवं व्याख्याने बीजं चिन्त्यम्‌ । संज्ञिपरतन्ञत्वादिति । संज्ञिनि तदन्ते विशेषणत्वादित्यर्थस्तदैौह-अप्रधानस्येति । यावद्स्येतिः । अस्याथतच्वं येन विधिरित्यत्र निरूपितम्‌ । असयोगपवं उकार शति । असंयोगपूवत्वविरिष्ट इत्यथः । उत्तराथं छन्दोयहणमित्यत्र यदुत्तरं तद्व्याचष्टे नित्यं , करोतेरिति । तच्र च्छन्दोग्रहणमेव कार्यम्‌ । तस्च वाक्यभेदेन च्छन्दसि विकल्पविधानार्थं नित्यस्य पूर्वेणेव सिष्दत्वादिति भावः । - ` ~ णा कनकानतननननकनक्नन्क्नन न~~ ~ --~~----~--~------ -- जा नामााकययानकनन १ अङ्गलयादि तरित्यन्तं के. ख, पस्तश्योनास्ति । श . अद्योतसमलं्ृतप्रदीपसमुद्धासिते- अत उत्सार्वधातुके ॥ ६।४।११०॥ , ताषैधातुक इती किमर्थम्‌ । इह मा भूत्‌ । संचस्करतुः ` संचस्करुः । स्यान्तस्य परतिषेधो वक्तव्यः । करिष्यति करिष्यतः । _ _ | करज उत्व उकारान्तनिर्देरात्स्यान्तस्याप्रतिषेधः ॥ १ ॥ रुज उच्च उकारान्तनिरदसात्स्यान्तस्यापपिषेधः । अनथकः .पतिषेधो- ऽपतिषेधः । उत्वे कस्मान्न भवति । उकारान्तनिर्देशात्‌ । अरक्यः करोतावुका- रान्तनिरदैशः सुप्र भशभरयितुम्‌ । इह संपरिभ्यां मूषणसमवाययोः करोतावि- तीहिवि स्यात्‌ संस्करोति संस्कती संस्कतमित्यज् न स्यात्‌* । न त्रूमोऽ- स्मादुकारान्तनिर्दशयोऽयं करोतेरिति । किं तर्हि । उकारपकरणादुकारान्तम- छ्ममिसंवध्यते । उत॒ इति+- वैते । यद्येवं नार्थः सावंधातुकग्रहणेन । कस्मान भवति संचस्करतुः सेचस्करुरिति । उतत इति वतते । उत्तराथ तर्हि सा्ैधातुकगयरहणं कतष्यम्‌ । श्सोरोपः { १११ ] इति । श्नम्सावधातुक एव । अस्तेरप्यार्धधातुके मभावेन भवितव्यम्‌>‹ । उत्तराथमेव तर्हिं । भाभ्य- स्तयोरातः [ ११२ ] इति । श्चा सावधातुक एव । अभ्यस्तमप्याकारान्तमा- धधातुके नास्ति-- । नन्‌ चेदमस्ति अप्स यायावरः प्रवपेत पिण्डानिति । भर०-अतः० । सार्वधात॒क इति किमर्थमिति । सत्यपि सार्वधातुकग्रहणे स्यान्तनिवृत््य्थोऽ- वरय कतव्यो यत्न `इति तेनेव यत्नेनाऽ4धरधातुके न भविष्यतीति भावः । स्यान्तस्येति । इह सार्वधातुके विकरणे छते तेन व्यवधानात्सार्वधातुके परतः करो- तेरित्यस्यार्थस्यासंभवात्सार्वधातुके परतो यदुङ्ु तदवयवस्य करोतरित्याश्रयणीयम्‌ । एवं च स्यान्तस्यापि प्राप्रोति । स्यग्रहणमुपटक्षणं तास्यन्तस्यापि प्रसङ्गात्‌ । कुज उत्व इति । उत इत्यनुवर्तनादिति भावः । इतरस्तु करोतिरित्युकारनिरदेशाश्रयेणा- नेनोक्तमिति मत्वाऽऽह-अराकष्य इति । उत इति वतते इति । तेनोकारान्त- स्याद्धस्यावयवस्य करोतत उत्सार्वधातुके विंदति भवतीति सूत्रार्थः संपद्यते । अभ्यस्तमपीति । यत्र नघ्यते लोप इति भावः । यत्र त्वस्ति तत्र भवत्येव रोपः । ययतुर्ययुरिति । यायावर इति । ननु चातो पस्य स्थानिवद्धावात्पाप् उ०-अतः०। कतव्य यत्न इति ! उत इत्यनुवत्िरूपः। विकरणे करत इति । अन्तरङ्गत्वा- दिति भावः । असंभवादिति । क्रोतेरिति धातुनर्देश इत्यथः । तचाऽऽश्रयितुमिति । करोति- निश इत्यर्थः । नन्वभ्यस्तमाकारान्तं किचत एव ययतुरित्यादावत आह-यत्रं नेष्यत इति । यत्र दोषः स्यादित्यथः । तत्न भवत्येवेति. आतो रोप इटि चेत्यनेनेति भावः । नु चाऽऽतो रोपस्येति । यातेर्यडन्तात्‌ ° यश्च यङः ? इति वराचे परनिमित्ताघ्लोपस्य स्थानि- # ६. १,१३.०; १३८. + ६. ४. १०६. २८२. ४ ५२. ६.५. ६४. #३.२, १.७६; 1 ठ, ४८५ ६. १. ६६. . १ ग. स्य्याक्तः! २ ख. श्येणोक्त° , ~ ी + क्क = १ १०७०५ वोम भमाना वममर त भ, ६१, अ, ३] पातन्नलव्याकरणमहामाष्येऽङ्गगाधेकारः। ९ नैतदाकान्तम्‌ । यकारान्तमेतत्‌. । उत्तराथमेव तरिं । ई हल्यधोः [{ ११६ | इति । तापि ्नाभ्यस्तयोरित्येव । अतोऽप्युत्तराथमेव तर्हिं । इदरिद्रस्य [ ११४ ] इति । वक्ष्यव्यतहरिदरातेरार्षघातुके रोपः सिद्धश्च प्रत्ययविधा- विपि+ । अतोऽप्युत्तराथम्‌ । भियोऽन्यतरस्याम्‌ [११५ ] । अभ्यस्त- स्येत्येव । अतोऽप्युत्तराधेमेव । जहातेश्च [ ११६ ] । अम्यस्तस्पेत्येव । अतोऽप्यत्तराथैम्‌ । आ च हौ [ ११४७ ] । हावित्युच्यते । अभ्यस्तस्ये्येव । अतोऽप्युत्तरारथ॑म्‌ । ठोपो यि [११८] । अम्यस्तस्येतयेव । अतोऽप्युत्तराथम्‌। घ्वसोरेद्धावम्यासटोपश्च [ ११९ ] इति । हावित्युच्यते । तदेव तरिं पयोजनं भरसोरष्छोप इति ! ननु चोक्तं श्नम्सावधातुक एवा- स्तरघ्या्घधातुके मभावेन भवितव्पमिति । अनुप्रयोगे तु भृवाऽस्त्यबाधनं स्मरन्ति कतुवंचनान्मनीषिणः । ` अनुप्रयोगे तु मुवाऽस्तेरवाधनमिष्यते । इहामास ईहामासतुः इहामासुरिति । फिंच स्याद्यत्र खोपः स्यात्‌ । ज~ न म त =+ नन ---------- प्र०-आाकाररेोपे वरेऽजादेक्षस्य स्थानिवत्वं निषिध्यते । यदि चात्र श्राभ्यस्तयोरात इत्यारोपः स्यात्स्थानिवत्परतिषेधोऽनर्थकः स्यात्‌ । ई हल्यघोरितीत्वमन्र प्राप्नोतीति ेदरवक्षयत्येव तत्प्रा्तिमिति वक्ष्यमाणद्धेदाभावः । एवं तहिं भाष्यकार आष्ोपप्रा- पतिमभ्यपेत्य परिहारान्तरमाह-नैतदाकारान्तमिति । या य इति स्थिते सन्यड- न्तस्य प्रथमस्यैकाचो दिर्वचनमिति याय इत्यस्य दिर्वचनं ततो यायाय इत्यभ्यस्त- माकारन्तं न भवति । ननु यायाय्॒ब्द॑स्याभ्यस्तसंज्ञायां यलोपे कते भवत्येवाव- शिष्टस्याभ्यस्तसंज्ञा । एवं तर््यपदेशषग्रहणानुव्रच्योपदेशे यदाकारान्तमभ्यस्तं तस्याऽ< होपो नतु कृते यलोप इति मत्वा परिहारः । अभ्यस्तस्येत्येचेति, । ननु च “^-^ ०-०-99 उ०-वत्वादातो रोप इत्यलोपे प्रपते वरेऽजदेशस्य स्थानिवत्वं निषिध्यत इत्यर्थः । एवं तर्हिं एवमिति । सत्यामप्याठोपाप्राप्राविति शेषः । अभ्युपेत्येति । यद्यपि स्थानिवत्वनिषेधसा- म्थ्यादाहोपाप्रा्तिय तथाऽपि तत्प्रा्तिमभ्युपगम्य न्यायब्युत्पादनाय ` परिहारान्तरमुच्यत इत्यर्थः । वस्तुतस्त्वीहल्यघोरित्येतत्मापिसाधारणं समाधानम्‌ । अत एव सांप्रतयुस्तकेषु इहल्यघी सत्युत्तरं “ तवापि श्राभ्यरतयोष्त्यिव › इत्येवोपठभ्यते नतु “ ननु चदमस्ति › अप्सु यायावर इत्यादिन्थ इत्याहुः । यखोप इति। रोपो व्योरित्यनेन ! उपदेक्रहणानु वृच्येति । स्यसिचसीयुटतासीत्यतः । वस्तुतोऽछोपासिद्धत्वेनापि यायावरः परिहत ₹दाक्यः । अर गिरीं 4 ६, ४, ११४, ९४ . ` उदृयोतसमटतप्रदीपसमुद्धासिते- .. रोषे छेतेऽनच्छत्वीदृद्विषेचनं न स्यात्‌ । स्थानिवद्भावाद्ध विष्यति । स्थानिवदिति चेत्छते मवेद्‌ दवे । | छते द्विवे. खोपः प्राप्नोति । अस्तु ताह परस्य रीपः | अभ्यासस्य योऽ- कारस्तस्य दीधत्वं भविष्यति । | नैवे सिध्यति कस्मातमतयङ्खतवाद्भवेदधि पररूपम्‌ । नवं सिध्यवि । कस्मात्‌ । प्रयङ्कत्वातररूपं पराप्नोति+ । वरसिश्च र्ते दोपः। पर्प च छते. रोपः प्राप्नोति । दी्ैतवं बाधक भवेत्त | अत अदेः [ ७, ५, ७० ] इति दीधतवं बाधकं भविष्यति । वादम्‌ जनके ~-~---------- = ----~-~---- ---------~-“---------> णण, 0 वि भ्र०-विभीवानित्यत्र प्राप्नोति । एवं तहिं छान्दसः सुरिति भाष्यकारस्य दशनं छन्दसि च टृष्टमनुविधीयते । कृते द्वित्वे छोपः प्राप्नोतीति । ननु च नियतकार्त्ा- त्स्थानिवद्धावस्य ते द्विवचने लक्षणप्वृत्तिमन्तरेण स्वत ॒एवाऽद्देश्रूपमवतिष्ठत इति छोपस्य कथं प्राप्तिरुच्यते । पुनः प्रव॒त्तिर््षणस्येति स्थानिवद्धावप्रकरणे प्रति- पादितम्‌ । अस्तु तीति । अनन्त्यविकरिऽन्त्यसदेशस्येति वचनात्‌ । अथवा ` किडित्त्यनन्तरस्याकारस्य लोपः । तत्र येन नाव्यवधानामित्येकवर्णव्यवहितस्य लोपः । पित्वमिंति । अत आदेरित्यनेन । भरत्यद्त्वादिति । वर्णाश्रयत्वात्पररूपमन्तरङ्ग क्‌ त तत्र कृतेोपे च सतः सुरिति प्राप्नोति । दीधत्वभिति । येन नाप्राप्निन्यायेन उ०-रय॒क्तिरियम्‌ । ननु चेदमस्तीत्यादिः ¦ नन्‌ बिभीवानिति । भियो<न्यतरस्यामित्यचासति साव॑धातुकग्रहणे कसावन्त्यस्येच्वविकल्पः यादित्यर्थः । छन्दस इतति । विभीवानित्यने- त्यर्थः । दृषठमिति । ततश्वायमच विधिर्न भवतीत्यर्थः । भाष्ये-अतोऽप्यत्तरार्भम । आ च हो हावित्युच्यतेऽभ्यस्तस्येत्येवेति च विनाऽपि समस्चयदरनादिष्येव बोच्यत इत्यर्थः | नेय॑तकात्वादेति । दिवेचन एव कतव्य इत्यवधारणाद्धियतकालत्वं स्थानिवस्वस्योक्तम । तत्र ते द्वित्व आदेशरूपमेव चक्रतुरित्यादौ भवतीति पुनर्खोपाप्रा्िरिव्यर्थः । रूपातिदेश आह-- पुनः परब्त्तिरिति । अत एव निन्यतुरित्यादौ पूर्व प्रवृ्तोऽपीयङ््‌ द्वर्वचनकाेऽप- इत इति पुनःप्रवत्तों प्राप्तायामनेकाच्वायणा बाध्यत इत्यर्थः । परस्यैव लोप इति नियम कथमत आह-अनन्त्येति । अथवेति । आयस्योत्तरेणाच्यवधानारिति भावः । अनर्थं कत्वाचचेत्यपि. ` बोध्यम्‌ । प्रत्यद्धत्वादित्यस्यान्तरद्त्वादित्यर्थं ह्याह दर्णाश्चयव्वादिति । वाणांदाद्धमित्यनाश्रित्येदम्‌ । अतोऽन्तरङ्कस्य कथं बहिरञ्खं बाधकमत आह-येन नेति , 1 भभ काव ॥ %% ५ र. ७ ® . { ६, १, ९.५७, भ. ६ १.४ अ. १} पातञ्ञकव्याकरणमहामाप्येऽङ्गाधिकारः। ९५ इदं तर्हि प्रयोजनं. सावधातुके मूतपर्वमात्रेऽपि यथा स्यात्‌ । कुर्विति# । श्रसोरह्ोपः ॥ ६ । ४। १११ ॥ अथात्र तपरकरणं किमथम्‌ । इह मा भृत्‌ । आस्ताम्‌ आसन्‌ । नेतदस्ति प्रयोजनम्‌ । आरो+-ऽसिद्धतवान भविष्यति ¦ इद्रिद्रस्य॥&। ४ ११४॥ दारद्रातेराधवातके कोपः ॥ ३॥ द्रिद्रातराधधातुके छखोपो वक्तव्यः | सिद्धश्च प्रत्ययविधौ ॥ २॥ स च सिद्धः प्रत्ययावै५। । किं प्रयोजनम्‌ । द्रिद्रातीति दरिवः>। आका- रान्तखक्षणः-~+ प्रत्ययविधिमां मिति । । न दृरिद्रायकेः ठोपो दृरिव्राणे च नेष्यते | (१५ पर ०-पररूपं वाधित्वा दुीभरत्वं भविष्यतीत्यर्थः । कुर्विति । अत्र न लुमताङ्गस्थेति परत्ययलृक्षणप्रतिषेषादुच्वं न स्यादिति भतपृवंगत्यर्थात्साव॑धातकग्रहणाद्धवति । श्रसो० । आस्तामिति । लड ताम्‌ । अहोपे च करते तस्यासिद्धत्वादाद्र्‌ । नैतद्‌- स्तीति । अतर प्रत्याख्यातं तपरकरणं परस्तान्न ज्ञापकत्वमस्य वक्ष्यते । इनस रत्वे तकारण ज्ञाप्यते व्वेत्वरासनमिति । इद्‌० । सिद्धेति । आर्धधातुक इति विषयसप्तमीत्यर्थः । आकी- रान्तलक्षण ईति । यद्याध॑घातुक इति परसप्तमी स्यात्तदा `दस्द्रतीति दरिद्र इत्यत्र श्यद्टयधते ए ते द्वयोरानिःययोः परत्वायुक्स्यात्‌ । -छोपस्य शब्दान्तर प्ाप्त्याऽनित्यत्यं॑युर्कर्त॒ लपे कतेऽाप्त्याऽनित्यत्वम्‌ । अथाऽकृतिपक्षे नित्यत्वा- दाल्लोपस्तथा<प्यद्‌ रट इत्यनाच्कावर्‌ क्रावित्यन्तोद्‌त्तत्वं॑न स्यात्‌ । ईषदर्दिमित्यातो [गणी गभी ता "भा ना नान ~+ ॐ€-ननु प्रत्ययलक्षणेन दैः परत्वसभवे भृतपूर्वगव्याश्रयणमयुक्तामित्यत आह-अज् नेति । न नव सार्वधातक इत्यरयाभाव उकारान्ताङद्ावयवकयेतेरत उदित्य्थेन तुज्वस्सृतरे य॒वोरनाकावि- त्यादौ च वक्ष्यमाणभाष्यसीस्याऽङ्गसंन्ञायाः प्रतययरक्षणेनाङ्गोकारिेण कर्वित्यत्र सिद्धमुखं सिद्धो रोषो दिलक आभीयास्सिदत्वाचचोति वाच्यम्‌ । इदं तहीत्यादिकरवि्यन्तभा्यस्येकः- देशयक्तित्वात्सव॑धातकग्रहणं त॒ स्पष्ठाथमेवेति दिक्‌ । । श्रसो० । तस्यासिद्धत्वादिति । न चेवं लक्ष्ये लक्षणस्येति न्यायेन पुनर्छोपाप्रषृ्या तपरत्वाभवेऽपि न दोषः । रक्ष्यमेद्त्‌ । इह्‌० । सोत्र निर्देशः । द्वयोः । लोपयकोः । शब्वान्तरेति । अकरते युवयाका- रस्य करते यंकारस्येत्य्थः । अथाऽऽक्रुतीति । अत्र पक्षे व्यक्तेभेदांविवक्षणाच्छब्दा- न्तसप्राप्त्या नानित्यत्वम्‌ । अचकरावकक्ताविते । नञ उन्तरस्याजन्तस्य. कान्तस्य # ६.४.१०६; (१,१ ६३). + ६. ४,७२.०९३. ०, १३४. ~ ३,१. १८१; ७.३. ३३. कक------------------ १ क, ` थ्या" । ----"- ~ न यनि नीयनयीनयेधदिचनछेनभिङण्यये ९६ उद्योतसमलटंछृतप्रदीपसमुद्धासिते- दिदरिदासरत्रीसेके दिद्रिद्धिषतीति वा । षाऽयतन्याम्‌ ॥ ३ ॥ अध्यतन्यां वेतिः वक्तम्यम्‌ । अदरिरदत्‌ अदरिद्रासीत्‌। अत एकहत्मध्येऽनादेशादेर्दिटि ॥ & । ४। १२० ॥ णकारषकारादेरादिरे त्ववचनं लिटि ॥ १ ॥ | णकारषकारादेशदेरे्वं छिटि वक्तव्यम्‌ । नमतुः नेमुः । सेहे सहति सेहिरे कि पुनः कारणं न सिभ्यति । अनादेशदरिति प्रतिषेधः प्राप्नोति । तत्ता वक्तभ्यम्‌ । न वक्तव्यम्‌ ।8टाज्ाऽऽदेशा विरेषयिष्यामः। छिरि य आददेश- दिस्तदादनतिं । अस्तथन्यष्धिहयहणस्य प्रयोजनम्‌ । किम्‌ । इह मा मृत्‌ । पक्ता प्तम्‌ । नैतदस्ति प्रयोजनम्‌ । किडदीति+ वैते । एवमपि पक्तः पक्र- वानित्यत्र प्राप्नोनि । अभ्यासटोपसंनियोगेनेखमुच्यते न चात्राभ्यासरोपं पश्यामः । एवमपि परापच्यतेऽ पराप्नोति । दीवत्वमन्र बाधकं मविष्यति>€ । प्र--यजिति सच प्रसज्येत । द्िदाश्ासतीति। तनिपतिदरिद्राणामुपसंख्यानमिति व्यवस्थि- तविभाषाविज्ञामाष्टौपपक्ष इडागमः । छोपाभावपक्षे विडमावः । अदरिद्वासीदिति । यमर- मेत्यत्र॒ एकाच इत्यथिकारादेकाच; सगिटावित्येकीयमतमित्यनेकाचोऽपि भ॑वतः । चिणि अद्रिद्धे अद्रिद्रायीति भवति । । अतः० । छिटि य आदेरादिरिति । नत्वसत्वयोरनेमित्तिकत्वाल्रिण्निमिन्तकत्वाभाषः । अभ्यासखोपसंनियोभेनेति । अभ्यासलोपश्चेति चरष्द्‌ः समुचये, नत्वन्वाचये । दीधेत्वमेति । अभ्यासविकेषु बाधका - न बाधन्त इत्येतन्न यत्र सर्वेषां प्रवृत्ति स्तच्राऽशश्रीयते । यदपि कृते दीर्॑त्व एत्वाभ्यासलापगप्रसङद्धस्तथाऽप्येत्वाभ्यासरोपयोः कृतयोः ,, ग्भ्य ¢ उ०-चोत्तरपदस्याशक्तौ गम्यमानायामन्त उदात्त इति तदर्थः । युच्च प्रसज्येतेति । खर्ष्यत इति भावः । ननु लोपपक्ष इट्‌ तद्भावे नेति कृतोऽत आह- तनि. धरतीति । वस्तुतस्त्विटूपक्ष आतो लोप इटि चेत्यालोपः । इटभवेऽनेन प्राप्त ोपस्य तु स निषेध इति व्यवस्थितविभाषात्वाद्धाकायो बथेवेति बोध्यम्‌ । अद्य तनीशब्देन पू्वीचार्यग्रसिद्धया लुङ्च्यते । अतः० । भाष्ये छिरि य इति । सोचत्वाच् वुर्तिरिति भावः। सयु्चीयत शति । तस्थ प्रसिद्धतरत्वादिति भावरः । अन्वाचयस्तु गमके सत्येवेति तत्पर्यम्‌ । भाष्ये वीध. त्वमज बाधकमिति । परत्वादिति भावः । इत्येतरिविति । स्वेषां परव्या यत्रो त्समापवादयारविरोधस्तत्रायं न्यायो यथा नैतीत्यादा्ुरदुतवे सुगादयः कियन्ते । इह तु विरोधाद्रयं न्यायो नेति भावः । तमेव विरोधं दुरीयति-- यद्यपीति । इदं # ६, १६५ ६४. + ६, ५.९८.)९ ५.४, ८३, | , | भ. ६१ा, ¢ भ, 1] पातन्नटन्याकरणमहाभाष्येऽङ्ाधिकारः) ९७ नापरप्रेऽभ्यासविकार एत्वमारभ्यते तद्यथाल्यानम्यासविकारान्वाधत एवं दीर्ष- त्वमपि बाधेत । सत्यमेवमेतत्‌ । अभ्यास्षविकारिष्वपि तु ज्येष्ठमध्यमकनी्यांसः प्रकारा भवन्ति । ततर हस्वहडादिेषावृत्सरगो# तयोीवित्वमपवाद एच्च च । ` अपवाददिप्रतिरेधादीर्थतवं भविष्यति । इह तर्हिं बभणतुः बमणुरित्यम्यासदि दरास्यातिद्धतदेत्वं पराप्नोति+- । फलिभनिग्रहणं तु ज्ञापकमभ्यामादे रासिद्धत्वस्य ॥ २॥ यदयं फाडमन्योग्रहणं करोति वन्ज्ञापयत्याचायंः सिद्धाऽभ्यासादेद्च एत इवि । यथेव प्रथमततीयादीनामादेरादितवादेत्वाभावः ॥ ३ ॥ प्रथमतुतीयादीनामपि-+ तद्यदिशादरितवदेचं न प्राप्नोति । पेचतुः पेचुः । देभतुः देभुः । न वा हासिदयोः प्रतिषेधो ज्ञापको रूपामेद्‌ एत्व विज्ञानस्य॥४॥ न वैष दोषः । छि कारणम्‌ । दामिदधयोः प्रतिषेधो ज्ञापको रूपमिदं एच्व- विज्ञानस्य । यदयं शसिदय्योः प्रतिषेधं रास्ि^ तज्ज्ञापयत्याचायां रूपभेदेन यं आदृशादयो न तेषां प्रतिषेधो भवतीति । भ -दीर्धत्वाप्रसद्गः इति विरद्धत्वादवाधकत्वामावः । नाप्रात्त इति । कछचिदधस्वः क्चिद्धलादिः रोषश्च प्राप्नोति । ज्येष्ठमध्यमकनीयांस दति । मध्यमापेक्षयोत्सः . गस्य प्रकर्षसद्धावात्कनीयानत्सर्गोऽल्पतर इत्यर्थं | मध्यमो य कस्यव्विदधवाधकः । कस्यचिदूनाध्यः । ज्येष्ठो यो बाधकस्यापि बाधकः । असिद्धत्वादिति । पूर्ववसिद्धमिति लक्षणेनाचकणतुसित्यादावेव तु स्यात्‌ । पेचतुरिति । प्रकृतिच्ं प्रकृतिचरः प्रकतिजक्षां ॐ०-चिन्त्यम्‌ । नकिं कृतेऽजन्ताभ्यासाभवेन दी्प्राप्त्या ` दीर्घोऽकित इतिं धर्मि्राह- कमानविरोधान्मानादीनां दीर्घे छत इत्वाप्राप्त्या मीमांसत इति तदुदाहरणपरगणी यङ्क- लुकोमीन्बधेत्यादिसुचस्थमा्यविरोधाच । तस्माज्ज्ञापकसिद्धस्यासावत्रिकत्वेनानित्यत्वा- ्तस्यात्रानाश्रयणमिति भगवतो भाष्यकारस्यामिप्रायः । कयिटधस्व इति । अभ्या- सविकरेष्वेतौ द्वावुत्सगो । तयोरन्येऽपवादा इति । ननु विनाऽवधिं ज्येष्ठत्वादिकं न संभवतीत्यत आह-मध्यमापेक्षयेति । प्रकर्षो दुबंटत्वरूपवाध्यत्वमाच्रक्तः । उ्येष्ठ- त्वमपि तत एवेत्याह-ज्येष्ठौ य इति । तत्र ॒दीर्घाविकार् बाभाम्यते । एवस्य पेचतुः । पापच्यत इत्यत्ोभयप्रा्ठो दीर्षत्वेनायं विधिर्बाध्यते । नन्वनादेरादैरिति व्यर्थं स्यादत ऋ ७, ४.५९; ६०, + ८.४, ५४} ८. २.१.२८६. ~ १२२. ~ ८.४.५..४६. ४. १२६ नानाता कमम १क, त्वादन्रबा ।२ के. त्वाभवूामा ॥ 4६ ९८ उदुयोतसमलरप्धवए समुद्धासेते- दम्भ एकम्‌ । दम्भ एत्वे वक्तव्यम्‌ । देमतु दभः । किं पुनः कारणं न सिध्यति । नछोपस्यासिद्धत्वात्‌ ॥ ५॥ अविद्ध नछोपस्तंस्यासिद्धतदि्चं न पाप्नोति" । नरिमन्योरादिरटये म्‌ । नदिमन्योरदिचेच्वं वक्तभ्यम्‌ । छन्दस्यमिपचोरपि । छन्द्स्यामिपचोरपीति वक्तव्यम्‌ । फं प्रयोजनम्‌ । ` अनेशं मेनकेत्येतद्भ्येमानं छिडिः पेचिरन्‌ ॥ १ ॥ यज्‌ आयेजे वेप्‌ अविपे दम्भ एत्वमरक्षणम्‌ । अपिद्धतलानरोपश्य दम्भ एं न सिध्यति । भसोर्वे तकारिण~+ ज्ञाप्यते तेच्वरासनम्‌ ॥ २ ॥ आगनित्योऽये > विधिरिति । नक रम भ मारक भ -ग्रकृातजरा इत्यदेरादित्वम्‌ । वचनं तु रेणतुर्येमतर्त्यादौ सावकाशम्‌ । अभ्यासे च्चीति जश्वराः प्राप्याः स्थानेन्तरतम इति परिभाषाया व्यापारपदरनमिदं परकृतिचरा प्रकतिचर रक़ातजशं पङरातिजरा इते। अनहामित। लुः मिपोऽग्भावःपुषादित्वादडदेशः। छन्दसीति पूवणाप सबन्धाद्धाषायामच्वाभावः । एवं तु मनकेत्यपि भाषायां न प्राप्नाति । ` यदि त्विष्यते प्षाद्रादित्वाद्धविष्यति । मनेरााषि चेति वन्प्रत्ययः । न॒ यास- यारत्यत्राऽऽशिषि चापसंख्यानमितीत्वाभावः । व्येमानामेति । पिपूरवादमतेस्ताच्छी- स्याद्षु चानश्‌. । छान्दसः ₹ापो टुक्‌ । पेचिरक्निति । पचरन्निति प्राप छान्दस एत्वहरस्वत्वे क्रियत । आयज हति । लुट्‌ । छन्दस्यपि हृक्ष्यत इत्यात्‌ । दम्भ षत्वमेक्षणामिति । रक्षणेन न प्राप्नाति | नलोपस्यासिद्ध- ` त्वादत्यथः । इनसोरत्व हति । अभिद्त्वस्यानित्यत्वज्ञापनाय तकार करतः । नित्य ह्यासंद्रत्व आसक्नित्यादावाटाऽसिद्धत्वाहोपो न भविष्यतोति किं तननिवृत्त्यथन तकारण तनासेद्धत्वस्याभावादम्भ एत्वं सिध्यतोत्यर्थः ~ ~= = नि "(भ ना ०५ 3©-जाह -चकणतारात । अत्र कुहोरिति चुत्वं तच्च नासिद्धम्‌ । रेणतरिति । अत्र नरत्वचत्व न । इलाऽभावात्‌ । ननु प्रकृतिचराभेति नः सूत्रवार्तिकयोः पठ्यते तत्किमि- मत आह अभ्यास इति । एव त्विति । छन्दसीत्यस्य संबन्ध इत्यर्थः । ‹ चेष्ठा व्यनेशन्नि- खर्तदा स्य ` इति श्राहषस्य तु प्रमादः । चानरिति । नत शानच्‌ । धातोः परस्मप- ट्त्वात्‌ । टुक् । बहुल छन्दसीत्यनेन । अत एव मुगभावः । खडिति । केचित यजेराङ्पव- स्यम्‌ । अते एव मनुरायजे इत्यत्रावग्रहं कर्वन्तीत्याहकः । नि नान ९१४ २४; २२, + ६.८, १११, >८६, ४, २०, अ, ६१।, ४ आ, ३] पातन्नटव्याकेरण्महाभष्येऽङ्गाधिकारः। ९९. छि च मेटि॥ &। ४ ।१२१॥ धल्प्रहणं किमर्थम्‌ । थल्यरहणम किड्दर्थम्‌ ॥ १ ॥ थल्ग्रहणं कियतेऽक्डिदर्थम्‌ । अक्डित्ये्वं यथा स्यात्‌ । पेविथ शेकिथ । नेतदस्ति पयोजनम्‌ । सेदथहणमेवा्ाकिडदर्थं भाविष्यति । इदं तार प्रयोजनं समुच्चयो यथा विज्ञायेत ! थि च सेटि कडिति च सेटीति। किं पयोजनम्‌ । मेचिव पेचिम । तत्न प्रचादिभ्य इडवचनमिति वक्ष्यति+ तन वक्तभ्यं भवति । हह कस्मान भवति । छुखविथ । गुणस्य प्रतिषेधात्‌+ । इहापि तर्हि न भ०- थि० । थट्यमहणमिति । विडति सेव्यत्वस्य सिद्धत्वात्सेदग्रहणमेवाक्डिदर्थं भवि ष्यति थलेव च सेढक्डिदिति प्रश्रः । क्ङिति च सेटीति । यथा पेचिव पेचचिमेति । हदं च न नियमार्थ सेस्येव क्ङिति [ इति | नियमे हि पेचतुरि- त्यादो न स्यात्‌ । छि तर्येत्वस्य काठावधारणं क्रियते । यथा निष्ठायां से. त्यत्र । . तेन पेचिवेत्यादाविटे कृत एत्वाभ्यास्ररोपो भवतः । अन्यथेकाच इती. टप्रतिषेधः प्रसज्येत । यदोपदेरागहणमनुदात्तविरोषणं नेकाज्किरोषणं तदा श्रूयमाणदेकाच इप्रतिषेधेन भाव्यमिति सूम इति सूत्रं विध्यर्थं भवति । नतु नियमाथम्‌ ।. तत्न पचरेत्वाभ्यासरोपयोः कृतयोरेकाच्त्वादिरप्रतिषेधप्रसद्धे पचादिभ्य इदड्ववनमिति, वक्ष्यते । कडिति च से्टीति तु कालावधारणार्थं सति पृवमिरतत एचवाभ्यासङा- पावित्यानुपूव्यी सिद्धं भवतीति नार्थो वचनेन । दरुविथेति । अवादेशे कृत एक- हटूमध्यगतोऽकार इत्येत्वप्रसद्कः । समदायग्रहणे च॒ लक्षणप्रतिपदोक्तपरिभाषोपतिष्ठते न ॒वर्ण॑मात्रग्रहणे । न चायमकारो गुणरशब्वाभिनिर्वत्त इति न रासदेति प्रतिषे णि भी क > ^~ --- ~ ~ ~ ~ ----~ ~ ~ ना जा थ ~ ०-9-०० उ०-थि०। ननु क्रादिसूजस्य नियमार्थत्वेन पेचतरित्यादाविटः सिद्धत्वाक्किमनेन वचनेनेत्यत आह-यदोपदेराम्रहणमिति। नाप्येकाच इति विहितविरोषणमित्यपि बोध्यम्‌। अनेनास्य भरन्थ- स्येकदेर्य॒क्तिता सूचिता । एवं च थल््रहणं स्पषटर्भमिति तत्वम्‌ । विध्य्थमिति । निषेध विध्यर्थमित्यर्थः । आनुपूर्व्येति । पूर्वे द्वित इर्‌ तत एत्वादीति क्रमेणेत्यर्थः । नार्थो वचनेनेति । पचादिभ्य इड्वचनमित्यनेनेति भावः । नन्वस्याकारस्य लक्षणिकत्वान्नायं दोषोऽत आह--सम्दायेति । नन्वेवं सत्योत्‌, कृन्मेजन्त इत्यादि मूचस्थभाष्यस्वम्रन विरोधोऽत आह-न व्णमाश्नेति । तयोदन्तो निपात एजन्तः करदित्यर्थान्न वर्णमाच्ररह- णमिति भावः । तस्या अनित्यत्वादिति तत्वम्‌ । ननु न रासददेत्यादिना प्रतिषेधो भवि- ध्यतीत्यत आह--न चायमिति । तत्र गुणशब्दः स्वरूपपरः । गुण इत्येवं योऽकार इति । |) र [म (रि क त ~~~ ~ = > ~~ ~ नर+ ५ 0 १० ५०५० [1 ~न, क ७. २, ६३. + ६. ४. १२६ १०७ उदूयोतसमलंटतप्रदीपसमुद्धासिते- प्राप्नोति । पेबिथ शेकिथ । गणस्य योऽकार इत्येवमेतद्वज्ञास्यते । एवमपि शरदारिथ । अत्र प्राप्नोति । -गुणस्येषोऽकारः । कथम्‌ । वृदधिभवति गुणो भव- तीति रेफाशिरा गुणवृद्धसंज्ञकोऽभिनिरवैते । अथवाऽऽचायैपवृतिज्ञापयति नेवं- जातीयकानामेत्वं भवतीपि यदयं तुफरभजवपश्च [ ६, ४, १२२] इति तृम्रहणं करोति । | | राधो हिंसायाम्‌ ॥ &। ४।१२६॥ | राधादिषु स्थानिनिदंज्ञः ॥ १॥ | राधादिषु स्थानिनिर्देशः कतैष्यः । न कर्तव्यः । एकहत्मध्य ईति वैते । ययेवं बेसतुः वेस: रकब्द्रयेवं प्राप्नोति । अस्तु । अरोऽन्त्यस्य+ विधयो भवन्तीत्यकारस्य भविष्यति । अनथकेऽटो<्तयाविधिरनलयेवं न पाप्नोति । , नैतस्या: परिभाषायाः सन्ति प्रयोजनानि । अथवाऽत इति>‹ वतेते । एवमपि रापेन पराप्नोति । आकारम्रहणमपि प्रतमनुवतेते । कछ प्रतम्‌ । ्नाभ्यस्त- योरातः [ ६. ५. ११२ ] इति । अथवा श्चसोरष्टोपः [ १११] इत्यन्न तपरकरणे प्रत्याख्यायते ततछृतमिहानुवर्िष्यते । यदि तदनुवततेऽत एकहत्म- ध्येऽनदिादोरईरि [ १२० ] अस्य वेत्यवणमातस्यें प्राप्नोति । बबपि । प्र०-धोऽपि नास्तीति प्रश्रः । गुणस्य योऽकार इति वैयधिकरण्येन संबन्ध आश्रीयते । लटविथेत्यादौबोकारस्यावदेशविधानांद्गुणस्याकार इति प्रतिषेधः प्रवतेते । पेचिथे- त्यादौ तु गुण एवाकारो न वतु गुणस्येति प्रतिषेधाभावः । एवमपीति । गुण एवाजाप्यकारो नतु गुणस्येति प्रतिषेधाप्रसङ्धः । गृणस्येति । अवयव इत्यर्थः । उः स्थाने<ण॒ प्रसज्यमान एव रपरो भर्वति पूरवेभक्तश्च रेफ इत्ययं गुणः । राधो०। राधादिषु स्थानिनिर्देदा इति । अलोन्त्यस्येति वचनादेच्वमन्त्यस्य परप्नोतीत्युपधाया इति वक्तव्यमित्यर्थः । अथवाऽत इति । ततो अमार्दीनामेवे- उ०-अन्यथा विधिग्रतिषेधयोरेकविषयत्वाद्धिकल्पः स्यादिति भावः । वैयधिकरण्येनेति । गुण- राब्दभावितसंचन्ध्यकार इत्यर्थः । अकारस्य गुणसंबन्धित्वं गुणस्थानिकावयवत्वेन बोध्यम्‌ । व्याख्यानेन च साक्षात्परम्परया वा गुणङब्दभावितसंबन्ध्यकारगरहणामिति भावः । अयं ण इति 1 .यदागमन्यायेन विरिष्ट एव गुणादिसंज्ञक इति भावः । एतखचोरणित्यक्रोपपादि- तम्‌ । एतेन पेचिथेत्यादौ व्यपदेशिवद्भावेन गुणावयवत्वसन्वान्निषेधापत्तिरिति निररतम्‌। गुणदान्दभाक्तिसंकन्धीत्यर्थकरणात्‌ । | ्रम्कीनामेवेच्वमरकारस्येति । एवो भिन्नकमः । अकारस्येवे्ं नान्त्यस्येत्यर्थः । & 0 (र # = 1 # ६. ४, १२०. + १ १,५२ १.>५ ६१, १२०१ अ, ६ १.४. ३1 पातन्नठबष्याकरणमहाभाष्येऽङ््गाधिकारः। १०१ अकारेण तपरेणावर्णे विदेषधिष्यामः । अस्यत इवि । ` इहेद्ानीमस्येत्यनु- वतेतेऽत इति निवृत्तम्‌ । , अ्वंणञ्सावनजः ॥ & । ४ । १२७ ॥ मघवा बहुलम्‌ ॥ &। ४। १२८॥ अर्वणस्तृ मघोनश्च न रिष्यं छान्दसं हि तत्‌ । अरवेणस्तृ मदो. श्व न टिःष्यम्‌ । किं करणम्‌. । छन्दसे हि तत्‌। दृष्टानु- विधिन्छन्दासि २५.) | | मतुब्वन्थो र्वधान।च । मतुब्वनी खल्वपि च्छन्दसि विधीयेते* । ४ छन्दस्युभयद्‌ शनात्‌ । भ्र०-त्वमकारस्य भवति । अकारेणति । समुच्चर्यैऽत इत्यनथकं स्यादिति विदोषणविरीष्य- भावाश्रयः । अर्वणस्त॒ > । मघवा बहुलम्‌ । छान्दसमिति । छन्द्सीवनिपाविति वनि- बस्ति मतुप चेति प्रत्ययद्वयेन रूपद्यस्य सि द्धत्वान्नाथः सूद्रयेन । तत्र तत्स्यात्सवत्र॒रूपद्वयप्रसद्धोऽत आह-इष्लानावधिारति । भाषादाब्दा अपि निय- तविषयाः किं पुनर्छान्दसाः । तत्र क इत्यस्य विचि गणे कृतेऽरिति रूपं तस्मा- म्मतुप्यरवन्तावित्यादि भवति । वनिप्यर्वण इत्यादि भवति । मघराब्दादपि परत्ययद्रये यथाविषयं रूपद्वयं सिद्धम्‌ । एवं चावच्छब्दुस्य मघवच्छब्दस्य च भाषायां नास्ति प्रयोग इत्युक्तं भवति ¦ उ०- अव्णस्र०। ननु च्छान्दसत्वेन प्रत्याख्यानमय॒क्तम्‌ । छान्दसेऽपि साधुत्वान्वाख्यानस्य कतव्यत्वादत आह-छन्दसीति । वातिके मनुब्वन्योविधानाचचेति चो हेताविति तात्प- यम्‌ । सर्वत्रेति । सावपीत्यर्थः । यद्यपि भाषायामपि हृष्टमेवानुविधीयते तथाऽपि केमुतिक- न्यायप्रदृषनायेदय॒क्तामेत्याह--माषादाब्दा अपीति । यथा वचरन्तिपरस्य प्रयोगाभाव इति भावः । मघोन इत्यादौ यस्येति छोपाभावस्त॒ च्छान्द्सत्वाद्वोध्यः । श्वयुवमघानामिति निदेश्ाद्वा । विचीति ! अन्येभ्योऽपि इक््यत इति विच । मघङब्दादपति । मघशब्दो धननाम । अतिप्ररद्टाप्५।साऽऽह--यथाविषयमिति । साषायां नास्ति प्रयोग इति । असिद्धवत्सूतरेऽप्यक्तस्याव्युत्पन्नप्रातिपदिकरूपस्यापि भाषायां नास्ति प्रयोगः । नियतविषय- त्वाच्छब्दानामित्यपि बोध्यम्‌ । भाषायामपि क्वचिद्दृष््यमानप्रयोगास्त्वस्ाधव एव । सूच्ा- रम्भेऽप्यर्वनराब्द इमान्यर्वण इत्यादौ दश्यमानचभावस्य च्छान्दसत्वेनव साधनमावरयकमिति वेन न =) १५ १०द्‌ ` उदयोतसमलंकृतप्रदीपसभरद्धासिते- उभयं लस्वपि च्छन्दा दश्यते । इमोन्यवर्णः पदानि । अनर्वाणं वृषभं मन्द्रजिह्वम्‌ । इति श्रीमगवत्पतञ्जटि विरचिते व्याकरणमहाभाष्ये ष्टस्याध्यायस्य चतुर्थे पदे तृतीयमाह्विकम्‌ ॥ ३ ॥ पादुः पत्‌ ॥&। ४।१३०॥ पाद्‌ उपचाहस्वस्वम्र्‌ ॥ १॥ पाद्‌ उपधाहस्वत्वं वक्तव्यम्‌ । द्विपदः पश्य | अदेदो हि सवादेशप्रसङ्गः ॥ २ ॥ आदेदो हि सति सवादः प्रसज्येत । सर्वस्य द्विपाच्ठब्दस्य निपाच्वा- ब्दस्य च पच्छान्द्‌ अदेशः प्रसज्येत येन विधिस्तदन्तस्य [ १.१.७२ ] इति । तत्तर्हि वक्तव्यम्‌ । न वा निर्दिरयमानस्याऽऽदेङत्वात्‌ ॥ ३ ॥ नवा वक्तव्यम्‌ । किं कारणम्‌ | निद्श्यमानस्याऽडेशा भवन्तीत्येषा परि- भाषा कतंन्या । कः पुनरत विशेष एषा वा परिमाषा स्ियितोपधाहस्वतव वोच्येत । अवश्यमेषा परिभाषा कर्तव्या । बहुन्येतस्याः परिभाषायाः प्रयोज- नानि | कानि | प्र~ ` इ्य॒पाध्यायजेययपुत्रकैयःङ्ते भाष्यप्रदीपे षष्ठस्याध्यायस्य चतुर्थे पादे तृतायमाह्किकम्‌ ॥ पादः। अदेशा दीति । पदवन्तस्याङ्गस्य पदादेशो विधीयमानोऽनेकाछ्वात्सवदिराः प्राप्नोति । न चेति । यर्यपि पाच्छब्देन तदन्तः समुदायः प्रत्यायुयते तथाऽपि यो निर्दर्यते यतः ष्ठी श्रूयते तस्येव षष्ठी स्थानेयोगेति वचनाददेशो नतु प्रतीयमानस्य । यदयप्युस्चार्यमाणस्यां ऽदश्ेन संबन्धाभावस्तथाऽप्यनुकायौनुकरणयोभैदस्याविवक्षितत्वादेव- मुक्तम्‌ । तत्र यथाऽलोऽन्त्यस्येति वचनाद्रहः प त्युक्तेरहिहकारस्य पकारो भवत्येवं पाच्छ- >~ वरं तद्करणमित्याह-भाष्य उभयं खल्वपीति । अनर्वाणं वृषभमिति तु दृष्टान्तार्थम्‌ । षवनङब्दे सूत्रकः तोऽपि विकल्पस्येषटत्वनार्वञछब्द्विषयकमेवोदाहरणदानमिति बोध्यम्‌ । इति श्रीरिवभट्टसुतसतीगभजनागोजीभटङृते भाष्यप्रदीपोद्योते षष्ठस्याध्यायस्य चतुर्थे पादे त्तीयमाह्िकम्‌ ॥ पादः पत्‌ । भाष्ये येन विधिरिति । तया परिभाषया समुदायस्य स्थामिवत््वादेति भावः । षष्ठौ स्थान इति । इदं हि सूरं निर्दि्यमानस्याऽध्देशा इत्यर्थकतया तत्रैव सूत्र भाष्ये स्थापितम्‌ । यद्यप्युा्यमाणस्येति । किंतु तत्पत्यायितस्यानुकार्यस्येत्यर्थः । # १. १, ५५. यि त 1 क १ कषा श १ ख. “रयानुकरणस्थाऽऽदे* । २ क न्क ह" । पररि भ. ६पा, ४, ४] पातञ्जञकव्याकरणमहामाष्येऽङ्गगाधिकारः। १०६ प्रयोजनं सुप्तिडगदेहा ॥ ४ ॥ सुप्‌ । कुमार्याम्‌ किञोयौम्‌ । खट्वायाम्‌ माखायाम्‌ । तस्याम्‌ यस्याम्‌ । ज- इथयाटस्याद्मु रतेषु साडयादस्याट्‌कस्याऽऽम्परामोति* । निरदिश्यमानस्याऽऽदेरा भवन्तीति न दोषो भवति । इदमिह संपधार्यम्‌ । आडइश्याटस्याटः क्रियन्तामा- मिति किमत्र कतंव्यम्‌ । परत्वादाम्‌ । नित्या आइव्याटस्याटः । छतेऽप्यामि पाप्नुबन्त्यरूतेऽपि । अनित्या आइचाटस्याटः । अन्यस्य छत आमि प्राप्नु- वन्त्यस्यारते दाब्द्‌ान्तरस्थ च पाप्नुवन्ताऽनित्या भवन्ति । उभयोरनित्ययोः परत्वादाम्‌ । इदं तर्हिं । तस्थै यस्ये । स्यारि छेते सस्याटूकस्य स्मेमावः पराप्नोति+- । निद्श्यमानस्याऽडेरा भवन्तीति न दोषो भवति । यस्तर्हि निदि श्यते तस्य कस्मान्न भवति । स्याटा व्यवहितत्वात्‌ । सए । तिङ्‌ । अरूदि- ताम्‌ अरुदितम्‌ अरुदितेति । इरि छते सेटूकस्य ताम्तम्तामादेशाः प्राप्नुवन्ति ><। निर्दि्यमानस्याऽस्देशा भवन्तीति न दोषौ भवति । इदमिह संप्रधार्यम्‌ । इट्‌ क्रियतां ताम्तम्ताम इति किमत्र कतंव्यम्‌ । परत्वादिडागमः । अन्तरङ्खनस्ताम्त- भ्र -व्दुपरत्यायिततद्‌न्तसमुदायस्य पाच्छब्दस्य पदादवङाः। न कोषो भवतीति \ तत्रैवं वक्तव्यम्‌ । यो निर्दिश्यते तस्याऽभ्मेर्व्यवधानादाम्‌ न प्राप्नोति । अत एव परत्वाश्रयेणाव्यवधानं कर्ठ- माह--इव्मिेति । आडादीनामवकाशषः खट्वायाः कुमार्याः सवस्यामिति । आमोऽवकाशः कतेष्वाडादिषु वचनादव्यवधानेऽपि प्रवर्तनात्‌ । यदि तु प्रप्तेष्वाडादिष्वादेद् आरभ्यत इत्यु- च्यत ततोऽपवादत्वादामा तेषां बाधः प्राप्नोतीत्यागमानापादेद्ास्य चाज समवि एष्टव्यः । सेटकस्येति । प्राग्टादेशेभ्यो धात्वधिकार इत्यस्मिन्पक्षे ऽवध्यनुपादानाद्रव्यवधानात्तामादीना- मग्रसङ्ग इति नोच्यते । अन्तरङ्गा इति । प्राग्ाद्रेभ्यो धात्वधिकारात्तामादयोऽन्तरङ्गाः । भेदस्याविर्वा कि उ०-भेदस्याविवक्षितत्वादिति । साद्रश्यमूखिका च तदविवक्षेति । समदायस्य पाच्छब्दस्येति। तदवयवस्य पाच्छब्दस्येत्यर्थः । ववचित्तथव पाठः । तदेवमिति । निर्दि्यमानपस्माषया दोषाभावे कथितेऽयमपरो दोषः प्राप्रोतीत्यर्थः । अत्रेवमिति कचित्पाठः । प्रतिवायन्तरेणेवं वक्तव्यम्‌ । अतः परिभाषया दोषनिरासोऽसिद्धोऽतः प्रकारान्तरेण परिहारः कथ्यत इत्याह- अत एवेति । कृतेष्विति युक्तैरन्यायविद्धत्वमाह--ख्वि त्विति । एष्टठयं इति । इष्ठिरूपेण पठितव्य इत्यर्थः । अत एव क्रियायामित्यादिनिर्देशाः संगच्छन्ते । निर्दिक्यमानत्वाभावा- दिशिष्टस्य न व्यवधानात्केवलस्य नेत्येवमामो निरवकाक्षत्वाद्चनसामर्थ्येन पूर्व प्रवृत्तिस्ततः स्याडाद्‌य इति न दोषो भवतीत्यन्तभाष्यस्या<ऽ<रायः । इद्मिहेत्यादिनेकदेशिना परत्वादा- मित्युक्ते परेण तस्या इत्यादौ परिभिाषाप्रयोजने प्रदरर्षित उभयसाधारण्येनाऽऽह--यस्त- हीति परे। ननु निदिंर्यमानपरिभाषाङ्खीकारेऽपि निर्विरयमानतसादीनामिटा व्यवधानान्न प्राप्लु- वन्तीत्यत आह-पराग्खावेदोभ्य इति । तमभिव्याप्य धातोप्त्यिधिकोरऽपि विहितपश्वम्या- भ # ७, ३. १३१२; ११६३; ११४; ११६. + ५.3. १४.२८०. २ ७६; ३.४. १०१. १क "दायध्य परः २ ख. अन्नैः । १०४. - उद्योतसमलंरतपरदीपसमुद्धासिते- म्तामः । इदं तरि । क्रियास्ताम्‌ क्रियास्तम्‌ क्रियास्त। यासुटि“ छते सयासट्‌- कस्य ताम्तम्तामः प्राप्नवन्ति। निदिश्यमानस्याऽद्शा भवन्तीति न दोषो भवति। ` | ल्यग्भादे च ॥ ५॥ ल्यब्मावे च प्रयोजनम्‌ । प्रत्य प्रहत्य । क्लान्तस्य त्यप्पाप्नोति+ । निदिश्यमानस्याऽप्दक्रा भवन्तीति नं दोषो भवृति । जिषवतुयुष्मद्स्मत्यदादिषिकारेषु च ॥ ६ ॥ विचतरयष्मदस्मच्यदादिविकारेषु च प्रयोजनम्‌ । अतिति्लः अविचतस्ः | विचतुरन्तस्य तिसुचतसुमावः पराप्नोति >< । निदिश्यमानस्याऽऽदशा मवन्तीति न दोषो भवति । युष्मद्‌ अस्मद्‌ । अतियूयम्‌ अतिवयम्‌ । युष्मदस्मदन्तस्य यूय यो प्राप्नुतः+- । निर्दिश्यमानस्याऽऽदेशा मवन्तीति न दोषो मवति । त्यदादि- विकारः । आतिस्यः उत्तमस्य । अत्यसो उत्तमासो । त्यदाद्यन्तस्य त्यदादिवि- काराः प्राप्नुवन्ति>८ । किमन्तस्य कादेशः प्राप्नोति+ । अविकः परमकः | निदिश्यमानस्याऽध्देका भवन्तीति न दोषो भवति । भ्र~-~क्रियास्तामिति। परत्वादन्तरद्गत्वाद्रा यासुटि कृते तामादयः । क्त्वान्तस्येति । प्रत्ययगम- हणपरिमाषया धातुप्रत्ययसमुदायस्य ल्यपः प्रसङ्कः । कदरहणे गतिकारकपुवैस्यापि ग्रहणमि- त्येषा तु परिभाषाऽनउपूर्वं इति क्चना्ोपतिष्ठते। सामान्यदब्दस्यापि स्यपः प्रकरणायपेक्षस्य विडेधावसायहेतुत्वं स्यात्‌ । अतिस्य इति । शोभनः स्य इत्युत्तरपदाथप्रधानस्तत्पुरुषो द्रष्टव्यः । उपसर्जने तु त्यदादयत्वाभावः। अत्र पदाङ्ाधिकार इति व्चनात्तदन्तस्य समुदायस्यातिक्ब्दतका- रस्यापि तदोः सः साविति सत्वप्रसङ्कः। अत्वं त्वलो ऽन्त्यस्येति वचनादुन्त्यस्येव भवतीति तच्र विशे- घाभावः। परमक इति । अनेकात्त्वात्सवादश्षः कः प्राप्नोति । ननु न सत्वविधां त्यद्रादानामिति उ०-श्रयणान्न दोषः । निर्दिष्टपरिभाषानपेश्चणाच्च | तापादीनामन्तरङ्त्वमित्यपि बाध्यम्‌ | अन्तरङ्गत्वाद्रेति । आद्ुदात्तश्चेति भाष्यरीत्यां छावस्थायां यास॒डिति तमिति भावः । धातोविंहिततसादीनामित्यथत्तिन व्यवधानादप्रसद्ध इति न शड्न्यम्‌ । वत्वान्तस्य ल्यपरप्रासि- मुपपादयति--प्रत्ययग्रहणेति । नन कृद्ग्रहणपारेभाषया सोपसर्गस्य समदायस्य ल्यपप्रापि- वेकतुमुचितेत्यत आह-करृद्य्महणेति । गत्याययसमभिव्याहारे केवरस्य ग्रहणं तत्समभिव्याहारे तु तद्विदिष्टस्य ग्रहणमिति परिभाषा्थं इति भावः । वचनादिति । तत्पवत्तो हि नयपर्वे प्ाप्त्यभावात्तदन्थकपिति तस्या अत्राप्रबृत्ति ज्ञापयतीत्यर्थः । अत एव तत्सत्रे भाष्ये वक्ष्यति प्रत्ययग्रहणे यावदरूगरहणं तावद्धवितमर्हतीति । अत्रेदं ज्ञापकं चिन्त्यम्‌ । गतिकारकसमभि- व्याहारे तद्विशिष्टस्य गरहणात्तदसमभिव्याहारे नञ्पूर्वै प्राप्त्या तस्य चारितार्थ्यादित्यन्ये । ` नन्वेवं सर्वन्न यङ्ाब्दमात्रश्रवणेऽर्थविरोषावसायो न स्यादत आह-सामान्यदाब्दस्यापीति । सत्वावेधाविति । तकारद्कारावेव स्थानिनो तदिरोषणं च त्यदादीनामिति त्यदायन्ते कै ३. ४. १० ३; १९४. + ७, १, ३७, >८७, >, ९१, ७. ०, ९३. >८५७, २, १०६. ~७, २, १०३, ` | | ==> ~~" | अ, ६ पा, ४ आ, ४] एरतज्ञङष्याकरणमहामाष्येऽङ्धगाधिकारः। १०५ उदः वुर्वत्वे ॥ ७ ॥ ङः पर्वते पयोजनम्‌ । उदस्थाताम्‌ । अटि छते साट्क्स्य पर्वसवणः प्राप्नोत्युदः स्थास्तम्भोरिति* । निर्दियमानस्याऽऽ्देखा भवन्तीति न दोषो भवति । यस्ता निर्दश्यते तस्य कस्मान मवति । अरा व्यवहितत्वात्‌ । सा तर्षा परिभाषा कत॑व्या । न कव्या । उक्तं षष्टी स्थानेयोगा [ 3. १. ४९ ] इयितस्य योगस्य वचने प्रयोजनं षष्टचन्तं स्थानेन यथा युभ्येत यतः षृष्ठ्ुचारितेति+ । | बाह ऊद्‌ ॥ &। ४ । १६३२॥ ङडादिः कस्मान मवति । आदिष्ि्दवतीत्यादिः प्राप्नोति । संपसार- परभित््मेन वणः स्थानं हियते+ । यद्येवं भ्र०-स्थानषष्ी का तर्हिं तदेरिव्येषति कथं सत्वमतिशब्द्तकारस्य परिषियते । एवे तर्हि त्यदा्दनिां गणसंनिविष्टानां यो निर्दिश्यते तकारदकारां तयोः सत्वावेधानाद्रतिप्रसद्धगभावः । वाह्‌० । ऊडादिरिति । ययपि च्छरगेः श्डित्यनास्य टित्वं प्रतिपादिते तथाऽपि यथाश्रुतं ग्टहीत्वा प्रश्रः । संप्रसारणसमित्यनेनेति । वाक्यस्य भाविवणरय वा संप्रसारण्सज्ञायां विज्ञायमानायां यणः स्थान उद्भवति । अथ यण आदेरूटर्‌ कस्मान्न भवति! संप्रसारणप्र- देशान्तरेषु यण इति स्थानषष्ठयाश्रयणाविहापि स्थानषष्ठयेव युक्ता । यथोक्तं सप्तवराऽध्वेद्छः स्थानेयोगत्वे प्रयोजयन्तीति । दिद्रहणं त॒ वृद्धव्यथम्‌ । यद्धेवाभति । प्रह्वाह्‌ सस्‌ इति स्थिते वकारस्य संप्रसारणे पूर्वेकादवेे च छरुत गुण ओकारो ण्विप्रत्ययाश्रयः । ततो ृद्धिरेचीति इद्धो तायां प्रठोह इत्यादिः सिध्यति । अनकारान्ते चोपपदे छन्दसि ण्विनं उ ७ =स्थितयोर्पि .तवोः सत्वप्रसङ्ः परिभाषया न निवारितः । स्थानघष्ठीनिदिष्टविषयेव हि सा पर्भिप्रेतिं इङर्थः । एवं तदहीति । परिभाषोपस्थानसापसथ्यान्निर्द््यमानत्यदायवयवतद्रो- रेव सत्वमित्यथान्न दोष इति. भावः । निर्दिश्यमानस्यत्यस्य निदिश्यमानं निदिङ्यमाना- वस चर प्रह््न्त स्थानन युज्यत इत्यथ इत तात्पयप्‌ । बराह ऊट्‌ । यथाश्चुताभिति । यथाश्चताष्टाध्यायीपदिन रिच्ेऽपि द्वोषो नावतरतीति प्रद्‌- सीनायेति भावः । संप्रसारणमित्यनेन यणः स्थानं हवियत इति भाष्ये पाठः । दियते प्राप्यते । यणः स्थाने कित -इति पाठस्त॒ संगम एव । अथ यण आदिरिति । एवं च संप्रसारणय- हणानुब्रतिष्ठिच्वं चोभयमपि सप्रयोजनं भवतीति भावः । यथोक्त मिति । तिपतसस्चि इत्यत्र तिब्रादयः सप्तद र्येत्यस्य स्थानषषठीत्वं प्रतिपादयन्तीति । एक इट्‌ तस्यावयवषष्ठीत्व- मापादुयितुं नालम्‌ । त्यजेदेकं कुटस्यार्थ इति न्यायादेवमिहापीत्यर्थः । किमर्थ ॒तर्िं ठित्वमत आह-चिदरमहणं व्विति । एत्येधत्य॒टस्विति विरोषणार्थमित्यथः । ण्विभत्ययेति । कि क वह्भ्वेति ण्वि; । छन्दसि ण्विरिति । वस्तुतस्तु विभाषा पृाह्तिसूच्रस्थभाष्यप्रामाण्याच्छ- पानिना न~" ---------------------------- - ननकननमनः कै ६, क, ७१; ८. ४,६१ + १,३११.४९, २८१,.१ ४६. १.४. १३१;१.१. ३ १६. १०६ उद्धयोतसमलरृतप्रदीपसमुद्धासिते- वाह ऊडवचनानर्थक्यं संपरसारणेन कृतत्वात्‌ ॥ १ ॥ वाह उडवचनमनथकेम्‌ । किं कारणम्‌ । संपसारणेन छतत्वात्‌ । संपरसा- रणेनैव सिद्धम्‌ । का पसिः पष्ठोहः पश्य । गुणः प्रत्ययलक्षणत्वाव ॥ २ ॥ प्रत्ययरक्षणेन गुणो^ भविष्यति । | एञ्अरहणादरृदधिः ॥ ३ ॥ एजप्रहणाद्वद्धिभविष्यति+ । एवं तहि सिदे सति यदाह ऊटं शास्ति तज्जञापयत्याचार्यो भवत्येषा परि- भाषाऽसिद्धे बहिरद्गरक्षणमन्तरद्कलक्षण इति । किमेतस्य ज्ञापने पयोजनम्‌ । पचविद्म्‌ । प्चमिदम्‌ । असिद्वाद्वहिरङ्गरक्षणस्याऽध्दगुणस्यान्तरङ्गनलक्ष- णमेत्वं न भवतीति । भ्वयुवमघोनामतद्धिते ॥ & । ४। १६३ ॥ भ्वादीर्ना प्रसारणे नकारान्त्रहणमनकारान्तप्रातिषेधाथम्‌ ॥ १ ॥ शरादीनां संपसारणे नकारान्तग्रहणं कतेव्यम्‌ । फं प्रयोजनम्‌। अनकारा- न्तथतिषेधार्थम्‌ । अनकारान्तस्य मा भूत्‌ । मघवता मघवते । तथा प्रातिपदि कम्रहणे लिङ्कविरिष्टस्यापि ग्रहणं भवतीति यथेह भवति यूनः प्श्यत्येवं युव- पर०-दइर्यत इति शाल्यूहं इत्यादिसिद्ध्यथमप्युद्धिवधानं नोपपयते । सत्यपि वा प्रयोगे वत्यर्थ छ कि वर्वमानस्योहतेः किंपि शाल्युह इत्यादि भविष्यति । उपसगीऽप्युपपदे वहे्वङ्छन्दसि - नास्ति यतो वृद्धेधकं पररूपं प्रसज्येतेत्यादैवधानं सार्थकं स्यात्‌ । एवं तीति । संप्रसा- रणं यजादिप्रत्ययानिमित्तभसंज्ञाश्रयत्वाद्बाहरङ्गमन्तरङ्े णव्याश्रये गुणे कर्तव्येऽसिद्धमिति गुणो न स्यात्तदभवे रूपं न सिध्येदित्यूटिविधानमसिद्धपरिभाषां ज्ञापयति । ननु नैतज्ज्ञापकसा- ध्यम्‌। छोकतः सिद्धत्वात्‌ । प्रत्यङ्कवती हि कोकः । नेतदस्ति । यत्र युगपद्न्तरङ्गबहिरद्कयोः प्रापतिस्तत्र छोकिकन्यायाश्रयणाद्भवत्वन्तर्म्‌ । इह तु बहिरङ्कमिमित्तमन्तरङ्गामिति छो- किकन्यायानवतारः । श्वयुव० । भ्वादीनामिति । मघवा बहुलमिति त्रादेरो कुत एकवेरविङ्‌ तस्यानन्यत्वा- तथा चाचः परस्मिननित्यच भाष्य उक्तम्‌ । पुरुषोऽयं प्रातरुत्थाय प्रथमं हारीरकार्याणि करोति ततः सुदठदां ततः संबन्धिनामिति । इह त्विति । यथा पचवेदमित्यत्रोभयेरेकेप्रत्ययमि- मित्ताङ्गकार्यत्वाभावादङ्गवृत्तपप्मिषाया नात्र विषयः । तस्या अभावाच । ˆ भ्वयुव> । भाष्ये नकारान्तगरहणं कतेव्यमुक्तं॑वेति वातिकम्‌ । तच्क्त वे्त्यशमवता- पा, ४ आ. ४1 पातज्ञटन्याकरणमहामाप्येऽङ्गापिकारः। १०७ तीः पश्येत्यनापि स्याति ! यत्तावदुच्यते नकारान्त्हणं कतंव्यमिति न कर्तव्यम्‌ । | उक्तवा ॥२॥ किमुक्तम्‌ । अर्व॑णस्त मघोनश्च न रिष्यं छान्दसं हि तदिति । यद्प्यु- च्यते तथा पापिपदिकग्रहणे टिङ्कविरि्टस्यापि महणं भवतीति यथेह भववि यूनः १२येत्येवे युवतीः पश्येत्यत्ापि स्यादेति लिङ्कगविदिष्टग्रहणे चोक्तम्‌ । किमुक्तम्‌ । न वा विभक्तौ टिङ्खविरिण्टाप्रहणादिति+- । अथवोपरिष्टा्योगवि- भागः करिष्यते>< । श्वयुवमघोनामतद्धिते । ततोऽष्ोपः । अकारस्य ` च टोपो भवति । ततोऽनः । अन इत्युमयोः रेषः । षपृरवहन्धूतराज्ञामाणि ॥ & । ४ । १६३५ ॥ अथ किमिदं षपर्वादीनां पुनवैचनमष्ठोपाथमाहोस्िनियमाथम्‌ । कथं चाह्ो- कन्व | ऋ क पार्थ स्यात्क्थ वा नयमाथम्‌ । यद्यविद्षणाहाणरटपियाः स पातनाव- प्र०-न्मघवतेत्यादौ संप्रसारणप्रसङ्गः । अर्वंणल्िति । मघवच्छब्दो ` मतुबन्त इत्यथः । न वा विभक्ताविति । ययपि विभक्तिमाश्रित्य संप्रसारणं न विधीयते तथाऽपि विभक्तौ विधीयत इति लिङ्विदिष्ठपरिभाषानुपस्थानम्‌ । अन इत्य॒भयोः शेष इति । समदायपेक्षणात्‌ । न च चदश कतेऽ्न्त- त्वमारत । एकदेराविङकतरयानन्यव्वेनाप्यन्नन्तत्वं नारित । सामान्यातिदेशे विहेषानतिदे शात्‌ । य॒वतिङब्दोऽप्यन्नन्तो न भवतीति तस्यापि संप्रसारणाभावः। धूर्व = । अथेति । किमिदं विध्यर्थमथ नियमार्थमिति प्रश्रः । यद्याद्षरदेणेति । प्रङ्कव्येकाजिःत्यादिः प्रकृतिभावः प्राकरणिकविभ्येक्षो न तु बृद्धिगुणपेक्षः । तत्र प्राकरणि- उ०-यति-यत्तावदिति । प्रातिपदिकग्रहणे इत्यादिना नग्रहणस्य फठान्तरमुक्तम्‌ । छान्वस- भिति । अत एव वनिवन्ते संप्रसारणे यस्येति लोपाभावः । तत॒एव तान्ते संप्रसारणाभा- वोऽपीयर्थः । युवव्यन्तरमप्याह--म॑तुदर्त इति । ततश्च इब्द्‌न्तरत्वात्संप्रसारणाभाव इत्यर्थः । तथाऽपि विभ्क्ताेति । मरय विधानादभत्वं च विभक्ती परत इतिः यथाकथं चिद्िभक्तौ विधानेऽपि परिभाषानिषेधाद्धगीकारादित्यर्थः । नम्वनन्तरस्येति म्यायादनन्तरस्येव रोषो न्याय्योऽत आह-संग्रुदायेति । टक्ष्यानुरो धादिति मावः । सामाभ्यातिवैशा इति । अन्नन्तत्वं हि मघव छब्दस्य विदोषधर्मः, मघवतेत्यादावभावादिति भावः । यस्य स आदेष- स्तच्वेन तदगहणं न्याय्यम्‌ । ञदेर्श्चायं न्य मघवऽ छब्दस्य वा न त्वनः। दिन्नपुच्छ्वु- छान्तमूलको ठोकिकन्यायो<प्यत्र नारित । अर्धविकारेण प्रत्यभिज्ञानामावादिति तात्पर्यम्‌ । आभीयासिद्धत्वं त्वेतत्सूचविषये न । अनित्यत्वात्‌ । अन्यथा मघवत इत्यसिद्धिरिति बोध्यम्‌ । ` षप्रवं० । नतु बरद्धीत्यादि । तेन सांराविणं सांकौरिनमित्यादौ गुणव्रद्धयोः, इननन्तस्य % ६, ४. १२७. + ७. १;१,> ६, ४ १३४. ॥॥ राः 4 ट नि (1 =] / (पि श्न भ - ब्र ुद्धासिते "न्ह, ४ [| ५. ^ "हप [> शरदीव ५. षु 1 क. , 9 ४ ॥. च ०७ २। = ष, क क, = क श्रयम्‌ । अध लगि दिरोगस् फरतिभावस्ततो नयमाथम्‌ । अव उत्तरं पठति । पपूर्वादीनें पुनवंचनमह्ाफथम्‌ ॥ १॥ _ शपवदीका अवमैचन्‌ क्रिमतऽेपरारथेम्‌ । भविरेषेणाहलोपारेटापयाः प्र- दितः अवधारणे ह्यन्य प्ररुतिभाव उपधालोपप्रसङ्गः ॥ २॥ रभार्ये हि सत्यन्यन प्ररृतिभाव उपधारोपंः प्रसज्येत । कथम्‌ । यदि वावदेवे नियमः स्मात्पृवोदीनामेबाणीति भवेदिह नियमान स्यात्‌ सामनः वमन इति ताक्षण्य इति प्राप्नोति । अथाप्येवं नियमः स्यासपुवा- दीनायण्येवेव्येवमपि भवेदिह नियमान स्यात्‌ । ताक्षण्य इते सामनः वेमन हवि त॒ प्राप्नोति ! अथाप्युमयतो नियम; स्यासखपवादृनामेवाण्यण्यव पपुवा दीन्ित्येवमपि सामन्यः देमन्य इति पाप्नोति । तस्मालसुषटूच्यते पपूरवादीनां युनवैवनमहोपाथमवधारणे दन्यत्र पतिमाव उपधारोपप्रसङ्गः इति । , आतो धातोः ॥ & । ४ । १४० ॥ आतोऽनापः ॥ १॥ आतोऽनाप इति वक्तव्यम्‌ । इहापि यथा स्यात्‌ । समासेऽनन्पूरवे क्तो ल्यप्‌ भ०-कानि कार्याणि मेदेनापेष्येरनभेदेन वेति पक्षदयोपपत्तिः । अविद्रेश्षणेति । अष्टोपटि लोपसमुदायमपेश्य प्रकृतिभावो विधीयते । ताक्षण्य इति । तक्णोऽपत्यमिति सेनान्तङ क्षणोति ण्यः। ये चाभावकस॑णोरिति प्रकुतिभावाटिटलोपाभावः 1 अस्मान्नियमादहोपाभाविः । इ्हमन इति । सा<र्य देदतेस्यण्‌ । अच्रान्निति प्रु तिभावारिटलो पाभवे.होपप्रसड्‌ : । अश्चापीवि । -तस्नस्याऽऽवृततेर्वा<ऽश्रयणात्‌ । सामस्य इति । तत्र साधुरिति यत्‌ । अता० । समास इति।नन सोत्रोऽयं निर्दर इति किं तदर्थेन योगविभागेन । एवं तहिं यदा नरैय्करणा अनुकरणरब्देर्व्यवहरन्ति तदर्थो ग्रोगविभागः । ते हि साधुभेर्यव्रहरमाणा उण~-किधीयसानप्रक्तिभावेन म निवुन्तिः । एतत्प्रकरणस्थत्वाभावाद्धिति भावः । मेदेनेव्यादि + भदेमपिक्षाग्रामनन्तरस्येति न्यायाद्िलोयच्येव् प्रतिभाव इति पक्षः । तत्राऽऽबे नियमार्थब्‌। दवितीयि -विष्यर्थम्‌ । अह्छपरिरूोपेति । अत एव नेकाजिति -नासूत्रीति भावः । तत्त्ाह्यो- प्रस्यापि श्रकृत्तिभावादुभ्राप्ताचनेन व्रिधिरिति तात्परयम्‌ । भाष्ये-अन्यं् भरक्रुतिभात्रःइलिः। एतदतिरसिक्े प्तिभावविषिय इत्यर्थः । सनान्तति । कारिलक्चणो ण्य इत्यर्थः । कथं फन्‌- रकेन -वाक्येन नियमदलाभोऽत आह--तन्नरेति । अत्र प्रयो क्ुरतन्त्रेण प्रयोगः. । बोरु- रारस्पा बोधो, व्रां इति बोध्यम्‌ । वातो "अतेः + वेग्राक्ररणा इकति । सूत्रकारादिभ्योऽस्य इत्यर्थः । साुभिरिति । "म म य भ॑.६१ा,४अ. ४] पातिज्जदटव्याकरणमहाभाष्येऽङ्गपिक्रारः १०९ [ ७. १, ३७ ] इति । अनाप इति किमर्थम्‌ । खट्वायाम्‌ माङायाम्‌ ! यद्यनाप इत्युच्यते कथं क्त्वायाम्‌ । निपातनदेतत्सिद्धम्‌ ` । कं निपातनम्‌ । क्त्वायां वा प्रतिषेध इति । यदेवं नार्थोऽनाप इत्यनेन । कथं समासेऽनञ्पूर्वे क्त्वो स्यभिति । निपावनादेतत्सिद्धम्‌ । कथे हः श्वः शानन््ौ [ ३. १. ८३. ] इति । एतदपि निपातनास्तिद्धम्‌ । अथवा योगविभागः करिष्यते । आतः । आकारलोप मवति । तवो धातोः । धातोश्वाऽऽकारस्य रोषौ भवीति | भन्त्रेष्वाङन्यादेरात्म त्मनः ॥ ६ ।४।१४१॥ ` मन्त्रेष्वात्मनः प्रत्ययमान्नप्रसद्घः ॥ १ ॥ मन्त्ेष्वातनः परत्ययमात्रे छोपः प्रसट्नक्तव्यः । इहापि यथा. स्यस्‌~+-त्पन्या समञ्न्‌ । त्मनोरन्तरस्थ इतिं । यदि प्रत्ययमातरे टोप उच्यते कथमात्मन एवं निमिमीष्वेति । तस्मानार्थः प्रत्ययमात्रे टोपेन। कथं त्मन्या समञ्जन्‌ । त्मनोर- न्तरस्थ इति । छान्दसत्वात्िद्धम्‌ । छान्दसमेतत्‌ । दृष्टानुविधिश्छन्द्सि भवति । म०-अमडुममाजो मन्ति कतवायानिति। िपातनाछोपामाः ¡मागन । तानन्ये नच निपातनं न सप्तम्यपेक्षामेति कत्वा क्त्वाया इत्यपि भवति । ततो धातोरिति । इदं नित्याच सत्पु्वेणः विकल्पं ज्ञापयति । सा च व्यवास्थितविभाषेति । आबन्तस्याऽऽोपाभावोऽन्यस्य यथा प्रयोगं विकल्पः । केचित्शीलिङ्खपंलिङ्गाश्रयं वत्वायाः क्तव इत्यादि रूपद््ं व्याचक्षते। मञ्े ० । आङिति पूर्वाचा्प्रक्रियया तृतीयेकवचनग्रहणादव्याप्ति मत्वा ऽ०ह-मन्तरेष्विति। त्मन्येति । सप्तम्येकवचनस्य स्थाने यशब्द आदेशः । छन्द सत्वादिति । यथा उ०-श्चाच्रानुगमेनैव हि साधुत्वामिति भावः । अत्रानाप इति वारतिंककारोक्तेस्तस्य च क्त्वो ल्यबिति सो्रप्रयोग एव च भगवतोदाहरणदानात्‌ + तद्‌नुकरण एव च केयटेनोकहरणन दानादाकारान्तधातुप्रकृतिकातिरिक्ताकारान्तप्रातिपदिकाभाव इति लभ्यते । घातुगरहणव्या- वर््य॑त्वाबन्ता एवेति बोध्यम्‌ । याडागम्ख्ेति । सोऽपि याडाप इति चनचचनान्न प्राप्नो तीति भावः । नन्वात इत्यनेनैव सिद्धे धातोरिति व्यथमत आह- नित्याथं सदिति । इवं पूर्वस्य ववाचित्कत्वं ज्ञापयतीति वक्तुं युक्तम्‌ । यथाश्रयोगाङेति । आवनतप्रकृतिकाचार- विवचन्तप्रकरतिककर्तविवबन्ता न सन्त्येव उनभिधानादिति भावः । विकर्ष इति । क्त्वाश्ना- विघयमेतत्‌ । ख्रीटिङ्केति ।. वतवायां श्चताविति स्रीरिद्धस्य विक्ेष्यत्वेऽजादित्वाटा- विति भावः । मन्नेष्वाद्यादेः । ननु च्छान्दसत्वेऽपि लक्षणाभावे कथं साधुत्वमत आह-यथेति । उ्रस्येत्यादिवद्‌स्यापि साधुत्वामिति भावः । # ६, २.२ [1 ~+ आकारान्तधातुग्रकृतिकादतिरिक्तः यदाकारान्तप्रातिपदिकं तदुभाव इत्यर्थः । १७ ` ` न ` पदृ्योतसमलैरृतप्रदीपसमुद्धासिते- आदिप्रहणानथक्यं चाऽऽकारप्रकरणात्‌ ॥ २॥ आदिग्रहणं चानथकम्‌ । कं कारणम्‌ । आकारप्रकरणात्‌ । आत इति" वर्तेते | ति विंहतैर्दिति ॥ & । ४। १४२ ॥ पिभरहणं किमर्थं न विशतेति लोप इत्येवोच्येत । नेवं शक्यम्‌ । विंश- तपि डोप इतीयत्युच्यमानेऽन्त्यस्य परसज्येत+ । सिद्धऽन्त्यस्य यस्येति? टोपिनैव तचाऽऽरम्मसामरध्यात्तिरब्दस्य भविष्यति । कुतो नु खल्वेतदनन्त्याथं आरम्भे तिरब्दस्य भविष्यति न पुनरङ्गस्येति । तस्मातिग्रहणं कतभ्यम्‌। अथ क्रियमाणेऽपि विग्रहणेऽन्त्यस्य कस्मान्न भवति । निद्रियमानस्याऽदेशा भव- न्तीत्येवं नं मविर््थपि । टेः ॥ & । ४ ।१४६॥ अभस्योपसंख्यानं कत॑व्यम्‌ । इहापि यथा स्यात्‌ । उपसरजः - भन्दुरज इति+ । तत्तर्हि वक्तव्यम्‌ । न वक्तव्यम्‌ । कथमुपसरजः मन्दुरज इति । डित्यमस्याप्यनुबन्धकरणसामथ्यात्‌ ॥ १॥ अमस्पाप्यनबन्धकरणसामथ्यां द्ध विष्यति । 1 भ्र०-रिवा सुद्रस्येतिं प्राप्ते शिवा उद्रस्येति रेफलेपः। एवमिहाऽभकाररोपः। एवं च त्रुवता सूत्रमेव प्रत्याख्यातम्‌ । सति त्वारम्भे नार्थं आदिग्रहणेन । आतो धातोसि्यित आत इत्यनुवर्तनात्‌ । ति वि०। कुतो नु खल्विति। वचनसामर्थ्यादलो.न्त्यपाभिषाया अनुपस्थानात्समुदायस्यैव षष्ठीनिर्देराद्ठोपः प्रसज्येत न त्वसंशाच्दितस्य तिशब्दस्य । तिग्रहणे तु सति तेपि भवति । ` यमानस्याऽडेशा भवन्तीति! नानेन परिभाषाया व्यापारः कथ्यते । नहि निदिहय- मानपरिभाषा अङो =न्त्यस्याऽ्देः परस्येव्येतयोबाधेका । एतयोर्निविधयत्वप्रसङ्घात्‌ । तस्मा- ततिग्रहणसामर्थ्यादछो जन्त्यस्यत्यस्यानुपस्थाने सर्वस्य तेछोपो भदतीत्ययमस्य भाष्यस्यार्थः। टेः 1 डित्यभस्यापीति । चद्‌ इति वग्वनादित्सज्ञा ताबद्धडकारस्य प्रवर्तते । छ०-ति विहते; । न त्वसंराब्दितस्गेते । राब्देन साक्षादनिर्दिष्स्येत्यर्थः । भाष्ये-निर्वि- इ्यमानस्येति । दयोर्दशतोविन्‌ अदेराः शतिश्च प्रत्यय इति पक्षेऽनर्थकत्वादलोऽन्त्यस्ये- ` त्यस्याप्राप्तावनया परिभाषया सर्वस्येत्यर्थ यत्पन्नप्रातिपदिकपक्षे ऽप्यर्मर्थकत्वमेव । व्युत्पन्नत्पक्षेऽपि शुद्धरूढत्वादनर्थंकत्वमेवेत्यन्ये । टेः । ननु श्रवणार्थो उकारः स्पादत आह- चुटू इतीति । इत्संज्ञाशाखबाधे माना- भावेनानुपजातविरोधन्यायेन पूर्वमिच्ं प्रवर्तेत इति भावः । अत्रैवार्थे लिङ्कमप्याह- कध कारोति ! बाध्यत इति \ ठिद्धेन प्रकरणवाधस्योचित्यादिति भावः । अवापि पृवोक्तं टिद्घः बोध्यम्‌ । धि र र # ९, ४, १९०. १, १,५२.०८ ६. ४, १४८ + ३. ०. ९५, अ, ६ पा, £ आ, ४ ] पातज्ञठग्याकंरणमहाभाष्येऽङ्गाधिकारः। १११ नस्तद्धिते ॥ &। ४।१४४ ॥ ` नकारान्तस्य टिलोपे सबद्यचारिपीठस्पिंकलापिकृथमितोतिलजा- जलिटाङ्गाङिशिलाकिरिखण्डिसृकरसब्मणपर्वणामुपसंख्यानम्‌ ॥१॥ नकारान्तस्य टि्ोपे सव्रह्षचारिन्‌ पीठसर्थिन्‌ करापिन्‌ कुथुमिन्‌ तैतिन्‌ जाजयिन्‌ टाङ्घदिन्‌ शिरायिन्‌ शिखण्डिन्‌ सकरसद्यन सुपवैनित्यतेषामुपसं- छ्याने कतंग्यम्‌>‹ । सब्रह्मचारिन्‌ सात्रह्मचाराः सब्रह्मचारिन्‌ । पीठसेर्पिन्‌ पेठ- सपीः प्रीटसर्षिन्‌ । कटापिन्‌ कालापाः कृटापिन्‌ । कृथुमिन्‌ ` कोथुमाः कुथुमिन्‌ । तेतिधिन्‌ तेतिखाः तैतििन्‌ । जाजछिन्‌ जाजलाः जांजछिन्‌ राङ्खमिन्‌ खाङ्गटाः उङ्कचिन्‌ । रिखादिन्‌ चेराखाः रशिखा$न्‌ । शिख- ण्डिन्‌ शेखण्डाः शिखण्डिन्‌ । सकरसद्मन्‌ सौकरसश्माः सृकरसंद्यने । सुपर्वन्‌ सौपवौः सुपधैन्‌ । चमणः कोरे ॥ २॥ चर्मणः कोश उपसंख्यानं कत्य्‌ । चम॑: कोशः । अमनो विकारे ॥ ३ ॥ अमनो विकार उपसंख्यानं कतन्यम्‌ । अश्मनो विकार आश्मः । ` शुनः संकोचे ॥ ४॥ | प्रन्-दीर्पकारातुषभराष्वटं जे इति निर्देशात्‌ । ततश्वानुबन्धकरणसामर्थ्याद्धस्येति प्रकरण- मिह॒ बाध्यते । | नस्त ० । नकारान्तस्येति । इनण्यनपत्ये, अन्निति च प्रकृतिभावे प्राप्ते व. _. नम्‌ । स॒ब्रह्मचारिण इमे इति तस्येदमित्यण॒ । पीठेन स्तीति पीठसर्पी । पूर्ववदण॒ । कलापिना प्रोक्तमधीयते कालापाः । करापिनोऽणित्यण्‌ । ततोऽध्येत- वेदिनोरणः प्रोक्ताट्ूगिति टक्‌ । कूथुमिना प्रोक्तमधीयते । तेन प्रोक्तमित्यण॒ पूर्ववत्‌ । दितीयस्याणो ढक्‌ । तैतिरेजाजटिखाङ्गलिमरो ्तमध्ययनं . साहचयौत्तेति- ल्यादिशब्देरुच्यते । तेभ्यरतदुधीते तदवेदेव्यणपरत्ययः . । तेन प्रोक्तमिप्यत्र तु रेषि- केऽ्थे वद्धाच्छ इति च्छः प्रसज्येत. । . केचिन्त॒तितिटिराब्दमत्राधीयते । चार्म ~ नस्तद्धिते । ततोऽध्येचिति । छन्दोबाह्यणानीति तद्विषयता । नन ॒प्रोक्ताणा सिद्धे ` किमुपचाराश्रयणेनेत्यत आह--तेन प्रोक्तमिव्यंज ` स्विति । तस्मियरोषिकेऽर्थ वेत्यर्थः । अत्र तेतिलित्वेनेवाध्ययनबोध इति बोध्यम । चार्म इतिं । कोरोऽन राखरादिस्थापनार्थ श्वर्ममयो भाषायां म्यान इति प्रसिद्धः । ननु तस्येद्मितयत्रं स्वे ममेत्यादिपसिगणनाच्छवञ्‌- 1, "ग्रिण षष -जक ष्क 4 ६, ४, १६४ १६७० ~ ; 83 ङ --वरगथष्दषतष्वा््रयुरतसत | ` दीव; संकोचः । | अष्ययानां च ॥ ५ ॥ पानां सोप्डंल्मलं छ्वव्यम्‌ । कि पयोचनम्‌ । ॥ स्ायेशतिकायर्धम्‌ ॥ ६ ॥ चवर पोनशुनिकः |, ऋतक एति ककय: । ब दक्तव्यः । निपातनादेतत्तिद्धम्‌ । तिष्ठन्‌ ! रें इ विरे्वः शाश्वतिक [२, ४, ९] इति । एवं ताह राश्ते ्रदिषिष्ये इष्यः । उसभ । यस्पेडि च ४६।४। १४८ ॥ एवल्वस्पेवि किगुदषटस्णम्‌ । हे दाक्षि दाक्ष्या क्षियः । हे दाक्षीतिं । यदिणोपो न स्थात्परस्य हस्वत्वे छते सवणदीघत्वं प्रसज्येत । दक्षयेति प्र०~इति । तस्य विकार इत्यण । हौं इति । तस्यदमित्यण॒ । स्वे म्रामजनपदम- नुष्येभ्य इत्येतत्तु प्रत्यख्यष्तम्रः । अन्न परत्वराद्वृद्धो प्राप्तायाः द्वारादीनां चेति तव्यतिषेष एेजागमे च क्रते लोपः क्रियते । संकोचादन्यत्र रहौवन इति । विकारात्रवयोस्तु प्राण्यजि प्रकुतिभावाभावाच्छोव इत्येव भवति । सार्यप्रातिक दति । सार्य॑प्रातःशब्दादृदद्वात्कालहान्निति रसप्रत्ययः । यथाकर्थचत्काटशब्दा- दपि ठञ्च भवतीति काटसमुदायवाचिनोऽपि टज्ञः भवति । पौन्ुनिक इति । पकव्हञ । आदिद्चब्द्‌;. प्रकारे । टिलोपदरनेन च सादृक्यमाश्रीयत इत्यारा- तीयः शाश्वतिकं इत्यत्र च टिलोपाभावः । निपातनादिति । अत एव निपादलात्तह्ताद्धिति ादेङपमावः । हाण्वतमिति । माष्यकारवन्दनप्रामाण्यादण- ` मरत्धः । ` ` यस्येति च । र्छर्णदीर्पतवे लोपे वा नारित विशेष इति मत्वा -पृच्छति- इस्ति । हे वक्षीति । वाक्षक्षब्दादितो मनुष्यजातेरिति डीषि कते तस्य उ-रब्दात्सक्ोचेऽ् दुर्ठभोऽत आह-रवे ामेत्यादि । स्वेऽर्थं॑एव म्रामादिवाचकैभ्य एव चेति दिद्वि्ो नियमरतदुर्थं इति भावः । नन्व रिटोपे वृद्धिविषयाभवेन तज्निषेधस॑नियो गशिष्ट एज्‌ नः स्यादत आह-अज् परत्वादिति । संकोचादुन्यत्र सर्वत्र शोवन इत्येवेति न नेद्न्यपिद्धाह--विक्रसग्धदि । इदं तु वचनमणि प्रकृतिभावे प्राप्ते संकोचे रिलोपवि- प्यधित. हः चहु. कारएशुक्तयवाद्कस्य. कथं काटवाचकत्वमत आह-यथाकथं- नधि ।, सयप्रज्किदविगण्पाहामावदादिदिस्यार्थपाह--आदिहास्व इति.। ठा बाधा- न्न 120 ह. "५ ५५५\। ५५ दक. अपक्त व ।, वतप्रप्राण्यष्दविधिवेलाद्िणे इश्टतो वेति पाठातमा- नमिति, भावः गरस्येति च । हस्वे इत ककि 1. वक्षि" $` सु क्षति स्थिते दाब्दपराविप्रतिषेयेन दीर्घा भै, ६ १,४ अ. ४] पतिजैटव्याकंरणमहानाष्येऽक्गाधिकारः । ११६ यदि खोषो न स्यापरस्य यणे छते पूर्वस्य श्रवणं परसग्येत । दाक्षेथ इति। यदि रोपो न स्यातरस्य डोप छते पवस्य -भवणं प्रसज्येत । नैतानि सनि प्रयोजनानि सवणदीर्धतवेनाप्येतानि सिद्धानि । इदे तरि । भविशखरागच्छवि। अपिसखेः स्वम्‌ । यदि ोपो न स्यादुपसजंनष्टस्वत्वे ठतेऽसदीति प्रतिमेधः प्रसज्येत» । । रि भो ¢ ¢ , ९ क (ष भर०-सेवुद्धो हस्वे कते सवरणदीर्धत्वे सति सवर्णदीरषस्य श्रवणप्रसङ्गः । ननु चान्तर- ङत्वात्सवर्णदीर्त्वे करुते हृस्वो भविष्यति । एवं तहिं वाणीदाङ्घं वकीय इति हस्वत्वे मन्यते । दाक्षि ई आ इति स्थिते रष्दपरविप्रातिषेधात्परस्य यणदिहो कृते पूर्वस्य श्रवणप्रसङ्गः । सवणीदीर्धस्यापूर्वविधित्वात्तच्र कर्तव्ये परयणादेशस्य नास्ति स्थानिवत्वम्‌ । यणाद्रोऽपि कर्तव्ये वर ई इतीकारप्रश्टेषादीविधिं प्रति स्थानिवच्वप्रातिषेधः । दाक्षि ई इति स्थिते स्रीभ्यो ठगिति ठकि छते परस्य ठोपे कते पूर्वस्य श्रवणप्रसद्कः । परछोपस्य स्थानिवद्धावात्तद्धितनिमित्तस्य लोपस्याप्र- सद्धात्‌ । नेतानीति ।! यत्राऽऽङ्वार्णयेर्युगपत्प्रसङ्करतत्र वाणणदङ्कं लीयो भव- तीति भावः । यण॒टका त्वाङ्विव न भवतः । इद्‌ तरति । सखिशब्दात्स- स्यरिश्वीति भाषायामिति ङीषि ते सखीमतिक्रान्त इति प्रादिसमासे ति रिद्धविशिष्टपरिभाषाया अनित्यत्वादसति टचि गोघियोरिति हर्स्वः । तचासती.- कारलोप एकददरास्य पूर्वं प्रत्यन्तवद्धावादरषिसंज्ञाप्रतिपरैधः स्यात्‌ । प्रसज्यपरतिषेपे चायं दोषा नतु पर्युद्रासे तदन्तस्य ससिशब्दादन्यत्वात्संज्ञायाः सिद्धत्वात्‌ । ` उ०--त्पूव हस्वत्वं ततो दीर्ध इत्याशय इति भावः । ननु चान्तरङ्घेति । अग्रे भाष्य एवास्य वक्ष्यमाणत्वात्तदज्ञानेनवास्य गन्थस्य प्रतेः शङ्केयं निर्दा । ननु यणदेङस्य स्थानि- वत्त्वात्सवर्णदीर्थे कथं पूर्वस्य श्रवणप्रसद्धो ऽत आह--अषएवंविधित्वाईिति । किंतु पूर्वप- राश्रय इति भावः । ननु पूर्वस्य यणि कार्य स्थानिवच्परवृत्या रूपं सिद्धमत आह-यणा- देदोऽपीति । वर ई इति । इदमप्यजत्यपूर्वपक्षमाष्याश्यवर्णनमाजम्‌ । नत्वयं सिद्धान्तः । फलाभावात्‌ । पदरम्या अपत्यं पाटूवेय इत्यायसिद्धयापन्तेश्च । पट्व्या ्दरव्येत्यस्य मूरधाभि- षिक्तोदाहरणपराचः परस्मिनिति सूत्रस्थमाष्यविरोधापन्ेश्चैति निरूपितमन्यत्र । य्नाऽऽङ्ेति। अन्तरङ्ग बलीय इत्येतदपवादस्येति भावः । ययपि हे दाक्षीत्यत् पदस्य क्िभज्यान्वाख्या- नेऽस्ति यगपत्परसङ्कस्तथाऽपि क्रमेणान्वाख्यान इदं सिध्यतीति तात्पर्यम्‌ । यण्ढकौ व्विति \! अव्र टग््हणं प्रत्ययमायोपलक्षणपित्याहुः । ननु रिङ्खविरिष्टपरिभाषया राजाहः- ससिभ्यष्टच्‌ दुवारोऽत आह- छि ङ्गविरिष्टेति । पूर्वान्तवद्धादेन प्रास्य समासान्तविषेर- नित्यत्वादभाव इति बोध्यम्‌ । परै प्रतीति । प्रतिषेषे पूर्तस्याऽऽश्रयणादुन्तवद्धावग्राप्तेरिति भावः । प्रसज्येति । वस्तुतः पयुंदासेऽपि दोषः । वण॑संज्ञापक्षे लक्षणाया आवर्यकत्वेन 2 4 ४१ १९ ६२; २०२. १८ १, २१४८ ११४. ७, १८ ११४ ` उदयोतसमलंकतपरदीपसमद्धासिते- यस्येत्यादौ यां प्रतिषेधः ॥ १॥ थस्येत्यादौ श्यां प्रतिषेधो वक्तव्यः । काण्डे कूढये । सोरे नाम हिम- वतः शङ्क । स तर्हि पतिषेधो वक्तव्यः| न वक्तव्यः । इह श्यामित्यपि प्ररूतं नेत्यपिन तत्राभिसंबन्धमातरं कर्तव्यम्‌ । यस्येत्यादो छोपो भवति श्यां न । कि कि, ऋ छ इयङ््वङ्भ्यां लोपो विप्रतिषेधेन ॥ २ ॥ इय ङ्व ङ्भ्यां रोपो भवति पिपतिषेधेन । इयडवङोरवकाश्चः+- । भियौ भियः । भुवौ भ्रुवः । छोपर्यावकाशः ¦ कामण्ड्ठेयः मादुवाहेयः-+ । इहो - कि । छ ऋ भय पाप्नात्त |. वत्सिप्रयः सखान्रयः> । उपा भवाति विप्रातषवन | गुणवृद्धी च ॥ ३॥ गुणवृद्धी चेयङ्वङ्भ्यां भवतो विपतिषेधेन । गुणवृद्धयोरवका शः । चेता><>८ गोः** । इयङ्वडोः स एव । इहोभयं प्राप्नोति । चयनम्‌ चायकः । भ्र-ङीषि तु रोपे क्रते हरस्वत्वे लक्षणिकत्वात्सखिरूपस्य धिसज्ञायाः प्रतिषेधाभावः । काण्डे इति । यचि भमिति भत्वाह्लोपः प्राप्नेति । सौय इति । सूर्येण एकदिगित्यण । तत्र यस्येति चेत्यकारङोपः प्राप्नोति । सूर्यतिष्येति यलोपश्च । यथा तु वक्ष्यते सूर्यमत्स्ययोडर््यामिति तथाऽ यलोपस्याप्रसद्धः । इह द्यामिति । विभाषा ङदियोर्त्यितः ीग्रहण न संयोगाद्वमन्तेत्यतो नेति चानुवर्तते । तेन वाक्यभेदेन दयां काय निषिध्यते । कामण्डरेय इति । चतुष्पाद्धयो ठञिति ठञ्‌ । एवं ॒वात्सप्रेय इतिं । खेखश्रिय इति ) श्ुभ्रादिभ्यश्रेति ठक्‌ । इयङ्वडगदेदा ---- ~~ --*~-~--~--~--~- ----~ - --=- = ----=--------~ न्न = ~ ~= ^~ “~ ~~ उ०-स्यंरा एव टशक्षणाङ्ोकारे सस्यवयवभिन्नेवर्णस्येत्यर्थात्‌ । तदन्तसंज्ञापक्षेऽप्यनभतविदेषणे- वर्णेनव तदुन्तविधिस्वीकारेण सख्यवयवभिन्नेवर्णान्तस्येत्यर्थात्‌ । अतिदेशो चातिदिस्यमान- धर्गविरद्धस्वाश्रयकायाभावस्य लोकच्युपात्तिसिद्धतया न सवाश्रयसस्यवयवभिन्नत्वमादाय दोषः पयुदास प्रतिषेधस्यापि गम्यमानतया पूर्वान्तवच्वेन सखिक्षब्दत्वे समदाय आगत इवर्ण सख्ययवत्वमाथसमाजग्रस्तमेव । किच तव प्रसज्यप्रतिषेधेऽपि न दोषः । अतिसखीति समुदायनिष्टधिसंज्ञायास्तन वारयेतुमशवथत्वास्च । संज्ञाविक््ै तदन्तयरहणे मानाभावादि- ति दिध । न च लोपेऽपि ठिद्धविशिष्टपरिभाषयो दोषः । तस्या आनित्यताया उक्तत्वात्‌ । कार्यकालपक्षे विभक्तौ छग वशेष्टा्रहणाच्च । स्यत्यात्सूत्रस्थमाष्यं तु तस्सूत्र एव योनि- तम्‌ । एवं च सखायमतिक्रान्तोऽतिसखेत्यादौ विच्वं न भवत्येवेति भाष्यस्वरसः । भत्वा दिति । अनपुंसकस्येति सव॑नामस्थानलप्रतिषेधादित्यर्थः । अकारलोप इति । अणकारलोप इत्यथः । यदापश्चाते । एवं चोभयोरपि निषेधो वक्तव्य इत्यर्थः ! तज यलोपप्रतिषेधवचनं का्यमित्याह-- यथा स्विति । भाष्ये लोपावकाराः कामण्डलेय इति । अयं डे लोप इत्यस्यावकाशः । यस्योते कोपस्यावकारास्त्वतिससेसियुक्त एवेति बोध्यम्‌ । वात्सभेय २ >४,२.१ १२९; ६. ४, १४८; १४९. ९. ४.१ ३६; १३७. .+ ६. ४, ७७. ~+ &. १. १२३५; ९६. ४०9४७. ८४१ १. १२३. २46 ७९ ३. ८४, ॐ ७,१.९०; ७,२.१ १५. भ, देषा, जा, ४] पातज्ञटव्याकेरणमहाभाष्येऽङ्गापिकारः। ११५ [क क्के लवनम्‌ छावकः । गुणवृद्धी भवतो विप्रतिषेधेन । न वेयङ्वडगदेरास्यान्यावेषये वचनात्‌ ॥ ४ ॥ न वाऽथ विप्रतिषेधेन । क कारणम्‌ । इयङ्वडदेरास्यान्य विषये वच- नात्‌ । इयङ्वङडदरोऽन्यविषय आरभ्यते । किंविषपे । यणादेरविषये । स यथेव यणादेशं बाधत एवं गुणवृद्धी अपि बधेत । - तस्मात्तत्र गणवृद्धिषिषये प्रतिषेधः ॥ ५ ॥ तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधो वक्तव्यः । न वक्तव्यः । मध्येपवादाः पुवान्विधीन्बाधन्त इत्येवमियङ्वङदेशो यणादे र ++ बाधिष्यते गणवद्धी न बाधिष्यते । सूयंतिष्यागस्त्यमत्स्यानां य उपधायाः ॥ ६ ।४। १४९॥ सूयादीनामणन्तेऽप्रसिद्धिरङ्न्यत्वातूः ॥१॥ सूयादीनामणन्तेऽपसिदेः । सोरी वाका । किं कारणम्‌ । अङ्खगन्य- त्वात्‌ । अणन्तमेतदङ्गमन्यद्धवति । रोपे छते नाङ्गान्यत्म्‌ । स्थानिव- द्धावादङ्कगन्यत्वे भवति । सिद्ध तु स्थानिवत्प्रतिषेधात्‌ ॥ २॥ सिद्धमेतम्‌ । कथम्‌ । स्थानिवत्पतिषेधात्‌ । प्रतिषिध्यतेऽत्र स्थानिवद्धावो यलोपविधिं प्रति न स्थानिवद्भवतीति । एवमपि न सिध्यति । किं कारणम्‌। राब्दान्यत्वात्‌ । अन्यो हि सृयशब्दोऽन्यः सोयदाब्दः । नेष दोषः । एकदे- ना त जा ० च न न "७ भर>-इति । अआदेशनमदेशो विधानम्‌ । इयङड्वडोरदेश इति षष्ठीसमासः । यथेयङुः वडने सर्वत्रान्यपूर्वकौ नेवं गणवद्धी इति विप्रतिषरेधानपपात्तिसित्यर्थः । सूरय । सौरीति । तेनेकदिगित्यण । तदन्तान्ीप्‌ । शकारे प्ररतोऽत सूर््ञ- व्दोऽङ्ग न भवति ङक" तर्यणेन्तामिति यकारलोपाप्रसङ्कः 1 पंयोगिवक्षायां तु देवतायां चाव्विधानादुन्यत्र ङषि कृते सूर्यशब्दोऽङ्कमीकारे भवतीति तत्रैव .लोपः स्यात्‌ सूरोति । अङ्गान्यत्वादिति । राजदन्तादित्वात्परनिपातः । यलोपविधिमिति । "० ~~ -~ -~ ~ ~~~ ~ .--- --~-~ ति। वत्सं प्रीणातीति वत्सप्ीः। ठेखभ्रेये “ ठे रोपोऽकदूबाः ” इत्यलोपः। नन्वियङ्वडा- दृशाविति वाच्य एकवनचननिर्दशौऽयुक्तोऽत आह--आष्ठेशानमिति । नेवं गुणेत्यादि । चेता गोरित्यादौ सावकारात्वादिति भावः, सूयेतिष्यागस्त्य ० । अङ्गं न॒ भवतीति । सूर्यादीनामङ्गानां भसं्ञकानामीत्यु- पधालोप इति सूत्रा्थादिति भावः । नन्वेवं सूयि निरवकारो छोपोऽत आह--पुंयोगेति । अन्यत्र कुन्त्यादौ । भाष्ये स्थानिवद्धावादङ्गास्यत्वमिति । अष्टोपस्याचः परस्मिन्निति 1 ६. १, ७७, >< ४.३, ११२, कै द, ठ, १४८. + १,१.५८ ॥ ,। ११६ उदूयीतसमदंहतेप्रदीपसमुद्धासिते~ धराविकृतमनन्यवद्भवतीति भविष्यति । उपधायहणानथस्यं च ॥ २॥ स्थानिवद्भावे वेदानीं पतिषिद्ध॒ उपधाग्रहणमनर्थकम्‌ । फं कारणम्‌ । भन्त्य एव हि सूर्यादीनां यकारः । किं यातमेतःदरवति । सष्ठ च यातं साधु च यां यदि प्रा्माद्सिद्धतम्‌ । अथ हि सह तेनािद्दवमसिद्धताह्ोपस्य नान्यो यकारो भवति । यद्यपि सह तेनासिद्धतमेवमप्रि न दोषः । नैवं विज्ञायते सूर्यादीनामङ्गानां यकारखोप इति। कथं ताह । अद्धस्य थरोषो भवति स वेत्ूयदिनां यकार इति । एवमपि सूर्यचरी अघर प्राप्नोति । तस्मा- दुपधाग्रहणं कव्यम्‌ । | व " विषयपरिगणनं च ॥ ४ ॥ विषयपरिगणनं च कर्तव्यम्‌ । यंमत्स्ययोङ््याम्‌ ॥ ५ ॥ पयमत्स्ययोडर्यामिति वक्तव्यम्‌ । सौरी मत्सी । स म भ-उपधाविधिं प्रति नेति तु प्रतिषेधः परत्ययविधावेव । स्थानिवर्वनिेये चावरिषट- स्याद्धसंज्ञायामेकदेशाविकृतस्यानन्यत्वा्यलोपः सिध्यति । अन्ध्य एवेति । अकार दयलोपे सति यक्ारस्यान्त्यत्वात्‌ । तत्र यान्तानां सू्ीदीनां लोपो मवतीत्युच्य- मानेऽलोऽनत्यस्येति यकारस्यैव भविष्यति । यगरहणं त॒ न प्रत्याख्यायते । तदन्त- रेण यान्तत्वाभावाङुत्तरार्थत्वाच्च यग्रहणस्य । यातमिति । गतं ज्ञातं सिद्धामित्यर्थः | सश्र च यातमिति । अनेन सिद्धे दार्यं प्रतिपायते । यदि प्रागिति । अकारद्रयलोपस्य सिद्धतवादन्त्यो यकारो भवति । अथेति । इत्यकारटोपस्य समानाश्रयस्यासिद्धत्वायानतत्वाभावः । ततश्चोपधामरहणं कतन्यम्‌ । यद्यपीति । न चोपधाग्रहणं करियते नापि सूयादीन्यद्त्वेन विध्यन्त इत्यथः । ईति तद्धिते च _यदङ्गमना्नितरूपा्िरेषं तरय यकारस्य लोपः स चेधकारः सूर्यायवयवो भव- तोति सृत्राथः । सूरयचरीति ! सूर्यस्य घी सूरी । सा श्रतपरवेति चरट्परत्ययः । तसिकादिष्विति पुंबद्धावः । सूरथमत्स्ययोरिति । मत्स्यस्य डन्यां सूर्यागस्त्ययोशछे उ^-स्थानिषरवादद्गमेद्‌ इत्यर्थः । परव्ययदिधावेवेति । अतोऽ स नक्त इति भावः । ठच्च यान्तानामिति । य इत्यनेन स्यादयो विशेष्यन्ते । य इति च हुव्चनस्थाने सो्रेक- वचनमिति भावः । तदन्तरेणेति । विरेषणाभावे यान्तानां सूर्यादीनामिव्यर्थासेभवादिति भावः । ननु तदभावेऽपि सूर्यादीनां तद्धिते लोप इत्येव यान्ते प्रातिः पर्यवस्यतीत्यसचेराह- उत्तराथत्वाच्चेति । हट तद्धितरयाऽ<पत्यस्य चेत्यादौ । नन्वकारद्वयलोपे यान्तसखमरव्येवे- ` त्वत आह--दैत्यकारलोषस्येत्ि । अणि यो यस्येति छोपस्तस्य व्याश्रयत्वादसिद्धत्वा- | क त अ, ६पा, ४ आ. ४] पातक्ञटष्याकरणयहामाष्येऽङ्गापिकारः। ११७ मर्यागिस्त्ययोश्छे च ॥ & ॥ र्यागस्ययोरछे च इत्या देति वक्तव्यम्‌ । सोरी सोरीयः । आगस्ती आगस्तीयः | तिष्यपुष्ययोनक्षत्राणि ॥७ ॥ तिष्यपुष्ययेोनैक्षत्राणि# ॐोपो वक्तव्यः । तेषम्‌ पोषः । अन्तिद्धस्य तक्ति कृादिलोप शयुद्धात्तस्वं च ॥ < ॥ अन्तिकृस्य ति+ कादिरोपौ वक्तव्य आद्यदाचत्वं च वक्तव्यम्‌ । अन्तितो न दूरात्‌ । | तमे तदश्च ॥ ९॥ „ तमे तद्रेश्च फदिश्च ठोपो क्त्यः । अभे वं नो अन्तमः । भन्तितमोऽ- वरोहति । तसीत्थष न वक्तव्यो दृष्टो दाशतयेऽपि हि । घौ ठोपोऽन्तिषिदित्यत्र अन्तिषत्‌ । [1 8) ~ -~ ~ ज ~~ = (न~ = 1 ए 1 श 1 यि 1 --=-----------~-----~-- ~ जण ० प्र०- चेत्येव सिद्धेऽधप्रदृ्नपरत्वाह्ठाघवेऽनाद्रः कृतः । खौर्ीथ इति । सोर्यस्यायापिति वद्धाच्छः । अगस्त्यस्यापत्यामिति कष्यण्‌ । तदन्तान्डीप्‌ चष्च । नक्षत्रसंबन्धिन्यणी- त्यथः । तिष्यपुष्ययोस्त्यिभयोपाद्ानात्सिध्यराब्दस्य यछोपाभावः । अन्तित इति। अपादाने चाहीयरुदोरिति तसिः । दादिश्चेति । चकरारात्कदेश्च । यदा तदेस्त- दा<न्तमः । कादिटोपे त्वन्तितमः । दसीस्येष इति । कादिटोपो बहुलमित्येव विषयमनुपादाय पठितव्यमित्यर्थः । दृतय इति । दहावियवा यस्य दुातयः । तज भवो दारतयः । चतुःषष्स्यास्यो ग्रन्थः । धौ रोप इति । वुरब्देनोतत- उ०-भाव इत्यर्थः । एवं चेदुमेवो पधाग्रहणं सह तेनासि द्धत्वे ज्ञापकमिति भावः । इत्येव सिद्ध इति । सूरयशव्दस्य द्िरपाटाहाघवं भवतीति भावः । छश्चेति । आगस्त्यापत्यमित्यर्थं इति भावः । नक्षजसंर्यल्धिनीति । नक्ष्रवाचक्नयोऽण्‌ स सर्वोऽपि ग्यते । अत एव तिष्ये पुष्ये चे भवस्तषः पोष इत्यत्रापि लेपः । इदमेव ध्वनयता भगवता तेषं पोष इति िङ्कभेदेनोद्‌ाहतम्‌ 1 आयस्य तिष्येण युक्तमहसियथः । अन्त्यर्य पुष्ये भव इत्यर्थः । व्यावर्त्यं तु तिष्यसंज्ञ- कपुरुषस्येदं तेष्यपित्याहुः । तत्र तिष्यस्य प्रप्ते नियमार्थं पुष्यस्य त्वप्रप्ते विधिः । सूतरेऽथग्र- हणमस्तु किममभयोपादानेन तचाऽश्ह--उभयीपादानेति । ननु तसीत्यस्याभवे सर्व कादिलोपः स्यादत आह--कादिखोपौ दहूलभिति । एवं चेष्टविषये कोपसिद्धिरिति भावः । चतुःषष्टयाख्य इति । चतुःषष्यध्याययुक्तत्वाच्च बहूव चानां संहिता तथोच्यते। सैव दरयम- ४, २, ३, { ५. ४. ४५. |, ह \। ११८ | एदूद्यातसमलैटृतप्रदीपसमुद्धासिते- तथाऽ्वौ येऽन्यथ्वसु । अन्तिये च दूरके । | विस्वकािभ्यर्छस्य टद्‌ ॥ £ । ४। १५६ ॥ छथ्रहणे शक्यमकर्तुम्‌ । इह कस्मान भवति । विल्वकेभ्यः+ । मस्येति वर्षते । एवमपि बित्वकाय अत्र प्राप्नोति । तद्धितस्येति+ वतेते । एवमपि बिल्वस्य विकारोऽवयवो वा वित्वकः>‹ अत्र पराप्नोति । तद्धिते तद्धित स्येति# वर्ते । एवमपि बिल्वकीयायां भवो चैत्वकः वेल्वकस्य रकिंविद्ेल्व- कीयम्‌>८> अत्र प्राप्नोति । न स बित्वकात्‌ । बित्वकाद्भ्यो यो विहित क प्र०-रपदं पूवीचर्प्रसिद्धयोच्यते । अन्तिके सीदतीति सत्सृद्धिषेति किप्‌ । पूर्वपदा- दिति षत्वम्‌ । अधाविति । अनुत्तरपद्‌ इत्यथः । ये यत्पत्यये परतोऽन्तीति त- कादिरोपोऽन्तिकश्षब्दो गृह्यतेऽथववेद । अन्तके भव इति भवे च्छन्दसीति यति कृतेऽन्तिय इति भवति । कादिषोपस्यासिद्धवद्त्राऽऽभादित्यसिद्धत्वायस्येति लोपो ने भवति । विहवे० । छथ्रहणमिति । कृतकुगागमस्य रनिर्दैराच्छ एव ग्रहीष्यत इति भावः । विस्वकेभ्य इति । वित्वरब्दादत्पादावर्थे कप्रत्ययेऽसति छग्रहणे कुगागम- निदेश एव न निश्वीयेतेति. कप्रत्ययान्तादुपि परस्य भ्यसो लुक्परसङ्गः । भस्येति वर्तत इति। ततरार्ादविभक्तिविपरिणामे सति भसंज्ञकेभ्यः परस्य लुग्भवति । वैट्वक इति । अनुदात्तादेशवेत्यञ्च । तद्धित इति । नस्तद्धित इत्यतस्ताद्वित इति वर्तते । तेन च विस्वकादिभ्यो भसंज्ञकेभ्यः परस्य तद्धितस्य तद्धिते परतो हगभवतीति सूत्रार्थः सेपद्यते । एवमपीति । चित्वा वि्यन्तेऽस्यामिति “ उत्करादिभ्यरछः नडादीनां कुक्‌ चेति छः दटुगागमध्च । ततस्तत्र भव इत्यण । तस्मिन्परतर्छस्य टक. । ततो वृद्धाच्छः । असति च्छग्रहणे छे परतोऽणो छकप्रसङ्गः । ततश्च न टमता्गस्येति प्रत्ययदक्षणप्रतिषेधाद्रधृदरभ्यमावे रूपं न सिध्येत्‌ । न स विल्वका- दिति । विदित इति रषः । वित्वकाद्िभ्यो यो विहित इति । बित्वका उ०-ण्डलाख्यावयवसच्वाहशतयदब्दवाच्या । ननु कादिषेपे यस्येति छोपेऽन्तिय इत्यस- गतमत आह--कादिोपस्येति । बिल्वका० । करृतकुगिति । नडायन्तर्गणवित्वादयः कृतकुकोऽतर गृ्यन्त हति परश्छ एव संभवतीति भावः । ननु कृतकुगागमनिर्दैशे कथं विल्वफेभ्य इत्यत्र प्रातिरत आह-अस तीति \ नन्वनुवर्तमानमपि भस्येत्यन्वयायोग्यमत आह-ततरा्थादिति अनुदात्तादेश्चेति । अपवादत्वेन कोपधत्वादणिति वक्तुमुचितम्‌ । तद्धितस्येति। हलस्तद्धितस्येत्यतस्तदनुचरत्तरिति -- ५, ३, ८५. # ६, ४, १२९. +- ६. ४, १५०. > ४, ३. १४०, # ९. ४, १४६६१५०. >< ४, २. ९१; ४, द, ५३६ ४.२. ११द, भ, ६ षा, ४ भा. ४] पातञ्नटव्याकरणमह्यभप्येऽज्ञापिकारः। ११९ ९ 0, , (^ ता क ५ इत्युच्यते न चासो वित्वकशब्दाष्ैरितः । फं ता । बित्वकीयशब्दात्‌ । एव [> [म (4 # 7 १ ४ वट तर्हि सिद्धे सति यच्छग्रहणं करोति तन्ज्ञापयत्याचार्यो मवव्येषा परिभाषा (3 “अव पर 9 म न (> ६५ ब सानयागदहनामन्पतसमभवि उभयारप्यभाव इति । तस्मच्छय्महण कवत्यं भ र ¢ छस्येव छुग्यथा स्यात्को मा भूदिति >> । (म छ क तुरिष्ठेमेयःसु ॥ & । ४। १५४ ॥ ७ षण 2 गरदं „न [9 ७। ¢ तुः सवस्य ठपों वक्तव्योऽन्त्यस्य!^ ठोपो मा मृदिति । स ताहि वक्तव्यः। न वक्तव्यः | प्र०-दिभ्य इत्यागन्तुनाऽकारेण कृतकुगगमरनिर्दे्ञः । तेनायमर्थः । भाविकृगागमेभ्यो बित्वादि- भ्यो यो विहितः प्रत्ययस्तस्य तद्धिते लुग्भवति । न च च्छदृन्यो भाविकुगागमेभ्यो बिल्वा- दिभ्यः प्रत्ययो विधीयत इति नाथर्छयहणेन । एवं तीति । छयरहणं छमात्रस्य ल्ुग्यथा स्यत्कुगागमो मा नित्रृतदित्येवमर्थं च्यते । यद्वि चेषा परिभाषा न स्यात्तदा कको नव ॒निव्त्तिः प्राप्नोतीति कं तदभावार्थेन च्छग्रहणिन । क्रचिचेषा पर्मिषा नाऽशश्रीयते । यथा स्यनेय इत्यादौ यस्यति लोपेन निवृत्तेऽपीकरे तत्सं- नियुक्तो नकारो न निवतते । तथा च च्याः पंवदित्यत्रोक्तमेतमार्यं इत्यत्र पैव- द्धावेन स््रीप्त्ययमात्रस्य निवरत्तिः क्रियतेऽर्थस्य त्वनिवृत्तत्वाचकारस्य श्रवणं प्रसज्ये- तेति । तथा श्रोत्रियस्य धलोपश्चेति घे निवृत्तेऽपि श्रो्भावो न निवर्तत इति तत्रा- मित्या परिभाषेति प्रतिविधेयम्‌ । उ०-भावः ! नन्वणो हका लोपेन वा निक्तो विरोषाभावो (त आह-ततश्चेति । इव्याश्रयत्वाच्च पूर्वको नासिद्धत्वम्‌ । नन कप्रत्ययान्तबिल्वकप्रकृतिकविकारायर्थकाण्णन्तवेत्वकरब्दा- दिमर्थे छे बैल्वकीय इत्यादो हुक्‌ स्यात्‌ । तस्याणो विल्वकाद्विहितत्वादत आह-क्रुतकुगा- ममेति । गणपाठस्य ी्रोपस्थितिकत्वेन तेषामव ग्रहात्‌ । नहि कान्तानां कचित्पागेऽस्ति। गणपाठसत्त्वेनेव च प्रकारषाचितानाऽऽदिशब्दस्येति भावः । भाविकुमागमेभ्य इति । कुकूसंनियोगेन प्रत्ययविधानादिति भावः । छग्रहणिनेति । न च तापितेऽपि कथं चारि- तार्थ्य॑कुषिशिष्ठानुवादसामर्थ्यनेव तदनिवृत्तेः । अन्यथा बिल्वादिभ्य इत्येव वदेत्‌ । विल्वाद्य एव नडादौ पठिताः । न च विल्वाद्विभ्यो भवाधर्थाणाद्वीनामपि लगाप्तिः । रक्षणप्रतिपदोक्तपसिभाषया चित्वादिपुरस्कारविहितप्रत्ययस्यैव टगिधानारिति वाच्यम्‌ । ततोऽपि प्रतिपदोक्तत्वेन बित्वादिभ्योऽणिति विकरार्थस्य टुगापत्तिवारणार्थं तत्सार्थवयादिति भाष्याशरयात्‌ । नकारो न निवत॑त इति । अचः परस्मिन्निति स्थानिक्चेनेव सिद्धेरिदिं चिन्त्यम्‌ । श्रोत्रियस्येत्यादि त्वनित्यत्वफटमेव । तुरि मे० । प्रयोजनाभावं दरौयति-देस्त्यिवेति । आसुतिमिति द्वितीयादर्शाना- | *^५८ %. ? ९१ १ १ ५ १२० उद्योतसमलैटतपरदीपसमुद्धासिते- तुः सर्वलोपविक्ञानमन्त्यस्यं वचनानर्थक्यात्‌ ॥ ९ ॥ तुः सवंोपो विज्ञायते । कुतः। अन्यस्य वचनानथक्थात्‌ । अन्त्यस्य खोप- वृचने प्रयोजनं नास्तीति++- छृत्वा स्वस्य भविष्यति । अथवा दुक्पकतः><> सोऽनुवर्षिष्यते । अदयक्यो ुगनुवतैयितुम्‌ । किं कारणम्‌ । विजयिष्ठकरिष्टयोगुणददीनात्‌ । विजपिष्ठकरिष्ठयोगुणो दृष्यते” # | । विज्‌- पिषः । आसुतिं करि; | टैः ॥ &। ४। १५५ ॥ णाविष्ठवत्परातिपदिकस्य ॥ १॥ णो प्रातिपदिकस्यष्ठवद्वावो वक्तव्यः | किं प्रयोजनम्‌ । पुवद्धावरमावटिलोपयणादिपरार्थम्‌ ॥ २ ॥ पवदद्रावाथेम्‌ । एनीमाचष्ट एतयति । श्येतयति । रभावार्थम्‌ । प्रथुमा- चष्टे प्रथयति । भरद्यति+ । टिखोपार्थम्‌ । पटुमाचष्टे पटथति । यणादिपरा- ~> =, 2 ॥ -~ ---न----~न- ~~ ~~ = ~~ ~ = ० ॥ ~ ~~~ प्र-- तुरि । तुः सर्वस्येति । सर्वस्य त्र्ब्दस्य लोपो न व्वलोऽन्त्यस्येत्यर्थः | अन्त्यस्य लोपवचन इति । टेरित्येवान्त्यलोपस्य सिद्धत्वात्‌ विजयिष् इति । विजेत्रशब्दान्नः छन्दसीती्न्प्रत्ययः। तस्य लुकि सति न लुमताऽङ्गस्येति प्रत्ययलक्षणप्रतिषेधाद्रणो न स्यात्‌ । पूर्वै तु गुणो न प्रवर्तते । अन्तरङ्गानपि विधीन्बहिरदगो लुबाधत इति वचनात्‌ । करिष्ठ ` इति । त्नन्तादिष्न्प्रत्ययः । टेः । णाविति । प्रातिपदिकग्रहणं प्रत्ययकार्याणामतिदेरो मा मृदित्येवमर्थम्‌ । तेन वबहून्याचष्टे भावयतीति णिचो यिण्न भवति । तद्भावे भूभावेनापि न भवितव्यं संनियोगरिष्टत्वा दिति बहयतीति भवितव्यमिति केचित्‌ । एतयतीति । तसिरादि- त्वादिष्ठे पुंवद्धावो विहित इति णावपि भवति । रिकिपेनेव संनियोगरिष्ठत्वान्नका- ~ -णे उ०-दाह--्न्तादिति । एवं च न लोकेति निषेधात्पष्ठयभाव इति भावः । टेः । इत्येवमथमिति । इदमुपरक्षणम्‌ । तेन चकासादिभ्यो हेतुमण्णवेतदय्रवृत्िरपि तत्फठम्‌ । एतेन णावित्युपमेये सप्तमीदनेनेष्ठवदित्यत्ापि सक्तम्यन्ताद्रतिसचखनेष्ठनि पर्वका- यस्येवातिदेरेन सिद्धे प्रातिपदिकग्रहणं व्यर्थमित्यपास्तम्‌ । धावतीति । न च संनियो- गदिष्टन्यायाद्भूभावो दुठंभः । भू च बहोरित्यत्र पुनर्बहुग्रहणसामर्थ्येन संनियोगशिष्टत्वा- भावात्‌ । प्रत्ययदेशत्वभमस्तु व्याख्यानात्सुपस्हिर इत्याशयः । इदमेव केचिदित्यचार- चिबीजम्र । एतयतीत्यत्र पुवं आभीयासिद्धत्वानित्यत्वाष्किछोपो भवत्येव । अन्यथा वृद्धौ पुक्येतापयतीत्याप्िः । तसिखादित्वादिति । भस्याढ इति तंचोक्तेरिति भावः । तेन 1 र" ४, १५५ नत ६, ४. १५३. १,१.६३. ४६. ३. ३५. + ६. ४. १६१. न, ९१, ४. ४] पिन्नठव्यार्करणभहामाप्येऽङ्गपिकरारः १२१ थम्‌ । स्थूखमाषटे स्थवयति । दवर्या# । किं पुनरिदं परिगणनमाहोख्िद्दा- हरणमात्रम्‌ । उदाहरणमावरामित्याह प्रादुयोऽपि हीष्यन्ते । प्रियमावष्टे प्राप- यतीति~+- । भारद्वाजीयाः पठन्ति । णाविष्टवत्पापिपदिकस्य पुवद्धावरमाददिटोपयणा- दिपरपादिविन्मतोुक्काविध्यथमिति~+ | इछस्य पिट्‌ च॥ &। ४।१५९॥ किमयं पिशब्द आहोस्विघधकारः । फिंचाऽऽतः । यदि रोपोऽप्यनुवतेते^* ततो यिराब्द्ः । अथ निवृत्तं ततो यकारः । भ्र०--रनिवत्तौ सिद्धायां पुंवद्धचनं संनियोगरिष्टपरिभाषाया अनित्यत्वज्ञापनार्थम्‌ । तेन श्ये. नेय इत्यादिसिद्धं भवति । विन्धतोरिति । स्षग्विणमाचष्ठे स्रजयति । अदङ्धवृत्त इति वृद्धिर्न न भवति । यत्र त्वनिष्ठितमङ्धं तत्र व्रद्धि्भवत्येव । प्रापयति स्थापय तीति । यवानमाचष्टेऽल्पमाचष्टे कनयति । इघ्ठ० । किमययिति । किमिकारान्तः समदाय जआगमोऽथ यकारसाचमिकारस्तू- चारणार्थं इति प्रश्नः । किंचात इति । उभयथा दोषाभाव इत्यर्थः । तत्प्रतिपा- दयति- यदीति । उ ०-श्येनेय इति । इदं चिन्त्यमिति चित्वकादिभ्य इति स॒ते निरूपितम्‌ । द्िन्च ज्ञापकमप्य- संगतम्‌ । द्रद्माचष्टे दार दयतीत्मायथ पंवद्धावस्याऽ०वकष्यकत्वात्‌ । सरजङब्दादस्मायामे- धेति विनिः । णिच्‌ । विन्मतोटु । नन्यत उपधाया इति व्रद्धिः प्रापो तीव्यतः-अङ्कश्स्तेति। अत एव व्ृक्षव्‌ करातीत्याष्ठमिकमभाप्यप्रयीगः संगच्छते । यस्च व्दिष्िठन्िति । तस्या अनित्यत्वात्क विद्‌प्रवत्तिरिति भावः । परे त॒ टं पे रक्ष्यानुरैधाद्धाष्यानुरोधाद्े्ठव- दित्यभादातिदेरोऽपि । तेन दवयतीस्यःदौ व्रद्धर्न । प्राप्य्तौो च भदत्य्व ; एवं चाड वृत्त इत्यस्य रक्ष्यासाधकत्वम््‌ । अत एव भाप्ये सिद्धान्ते तत्पस्मिषाया ज्ञापकः पिवेर्मुणप्र- तिषधश्चादितः स न वक्तव्य इत्येव प्रयो >नगुक्तम्‌ । न तु दृदयतीत्यःदि.रुद्धिद्दं चिनय मित्याह । प्रापयतो बद्धो पक । यदाहपयति व ; उदृह्णमानत्सद्धेव भसंज्ञः- परक्रतिभावादीनाम्प्यतिदेश्ः । उदाहःणत्व एव र. = उपप्प्छवं ठ तु तदपि परिगणनमिति बोध्यम्‌ । तच प्रातिपदिकप्णिन्यपि सण दछञयरदा य. सप्गव- स्यकमिति बोध्यम्‌ । इष्ठस्य । किचाऽऽत इत्यस्य सर्वन याटग्थ॑स्तादरगन नेत्याह-- उसे ; टप नुवृत्तावयमथः-- बहोः परस्येष्ठस्य लोपो यिडागमश्चेति । अन्रान्त्यः पक्षौ युक्त. । श्द्रिया लाघवात्‌ । 8 ए ए ष ४ ६. र "८५६. 8३ ६. नी १९५५१; ९१५ २. १ ११५६ “** न ३ ६. न ५५ ३. ४ +$ ५ क तनह ६, द, १४८८, २9 १२९ उषूयोतसेभरुरत्रदीपरमुद्धापित- न्यादादीयसेः ॥ & । ४ । १६० ॥ किमर्थं ज्यालरस्येयस आच्वमुच्यते न रोपः परतः+» सोऽनुवर्तत । का सपसिद्धिः ज्यायान्‌ । अरृ्यकार इति दीर्घत्वं भविष्यति++ | एवं तर्हि सिद्धे साति यन्ज्यातरस्येयस भख शास्ति तन्ज्ञापयत्याचार्यो भवत्येषा परि- भाषाऽङ्खवु्ते पुनवैचावविधिरिति । किमेतस्य ज्ञापने प्रयोजनम्‌ । पिवेगुणप्रति- षेधश्वोदितः+ सं न वक्तव्यो भवति । अथ किमर्थं ज्यातरस्येयसो दीष उच्यते न अकार एवोच्येत । का रूपक्षिद्धः ज्यायान्‌ । आन्तयतो दी्स्य दीर्षो भविष्यति । एवं ताहि सिदे सति यदहीधयहणं करोति वज्तापयत्याचा्यो भवत्येषा परिभाषा माग्यमानेन सवणानां ्रहणं नेति । | र तो हलदेटघोः ॥ & । ४ । १६१ ॥ कथमिदं विज्ञायत । हरदिरङ्कस्येति । आहोखिद्धराककारस्येति । युक्तं पुनरिदं विचारयितुम्‌ । नन्वननार्सदग्पेनाङ्खविदेषणेन मवितन्यम्‌ । कृं 1 प्र०- ज्यादा० ज्यात्परस्येयस अदेः परस्येत्याकारः क्रियते ! ततरोच्यते-- किमर्थः मिति । अक्ध्यकार इति । विडतीति तर नानुवर्तत इति भावः । उस्येत्यादौ छान्दसत्वाद्रीर्घाभावः । अद्घत्त इति । अङ्के वत्तं निष्पन्नं यत्कार्यं॑तस्मिन्सति पुनरन्यस्याङ्कका्यस्य प्रवरत्तावविधानं भवति । ज्ञाजनोजेत्यत्रा्पयं परिभाषा ज्ञापिता । तमास्मिन्स्थिते ज्ञापके जेत्यदेशषिधानं दीरधश्रवणार्भम्‌ । तसिश्च ज्ञापके सति ज्यायानिति सिद्धयथमाद्रचनम्‌ । अन्यथाऽद्िरोपे कृते परिभाषावराहीर्घोौ न स्यात्‌ । पिघैरिति । पाघ्रादिसूत्रेण थदा पिबादे्लो हलन्तः क्रियते तदा गणप्र- सङ्कः । यदा त्वद॒न्तस्तदा गुणप्राप्त्यभावः । | र॒ ऋतो । कथमिदमिति । इहाङ्गस्येति प्करुतप्रत इति च श्रतं तत्र विशे- पणविशेष्यभवे कामचारात्म्रः । युक्तं पुनरिति । धात्वदेरित्यादाववयववाचिन आदिशब्दस्य दौनादवयव्यपेक्षत्वाचावयवस्यावयवान्तरेण संबन्धाभावादिति मावः । म (99 न == ("= “~ उ०- ज्यादा० । नन्वछ्रदित्यत्र विडतीव्यननुकत्ावुसयेत्यादौ टा इत्यस्य यारि दीर्धः स्यादुत आह--उरुयेव्यादाविति ! अङ्ग इति । अङ्वाधिकार इत्यर्थः । भाष्ये न अकार एवेति । ज्याद्‌ ईयस इति सूत्रं पाठ्यमिति भावः । ह्यं राह्म नाएदित्सूत्रमादाय । सूत्ररषेण विरोधात्‌ । किंच तथा सत्युक्तमित्येव वदेत्‌ । न तेतञ्ज्ञापयतीति । तस्माञ्जा- तिपक्षाश्रयेणेयं राङ्ा । उत्तरं तु स्पष्टमेव जातिपक्षोऽपि भाष्यमानाविषयो नेति । र ऋतो हखादेरिति । तत्रेति । आदिशस्द्स्य प्रसिद्धावयवार्थपरिगरहे प्रकरतािरे- १ ५. घणत्वम्‌ । अप्रसिद्धपूर्वरत्तिसमीपार्थपरिग्रे श्च॒तविरेषणत्वमिति भावः । अवयववाचिन न> ६, ४, १५८. {७ ४ २८, ~ ७, ३, ७८, भ, ६ धा, ¢ जा. ४] पातज्जकव्याकरणमहाभाष्येध्डमधिकारः। १९३ लकारस्य नाम हखादिः स्यादन्यस्यान्यः । अयमादि म्द ऽस्त्येदावयववाचीं । तद्यथा । करगादिः अ्धेचादिः खछोकादिरिति । अस्ति सामीप्ये वर्ते | तद्यथा । द्धिभोजनमथंसिद्धेरादिः । दधिभोजनसर्मीपे । घ्रतमाजनमासेग्यस्याऽऽदिः । धृतभोजनसमीपे । यावता सामीप्येऽपि वतते जायते विचारणा हत्समीपरस्यरका- रस्थ स्यादथवा हखादेरङ्कनस्येति । किंचाऽऽतः। यदि विज्ञायते हरदेरङ्गस्येति अप्रथीयान्‌ अत्र न पाप्नोति । अथ विज्ञायते हरदिककारस्येति अनचीयान्‌ अन्रापि पाप्नोति । उभयथा स्वचीयानित्यत्र पाप्नोति । यथेच्छसि तथास्तु अस्तु तावद्धछदेरङ्कस्येति । कथमप्रथीयान्‌ । तद्धितान्तेन समासो भविष्यति ।. न प्रथीयानप्रथीयानिति । भवेत्सिद्धं यदा तद्धितान्तेन समासो यदातु खघ समासात्तदितोवत्तिस्तदा न सिध्यति । नेव स्मासात्तदधितोत्पस्था भवितव्यम्‌ । प्र०-अन्यस्यान्य इति । अव्यन्तमेदादसंबन्धं परस्परस्यावयवयोर्द्षयति । यच भेदा- भेदविवक्षा वृक्षाणां वनं वृक्षाः वनमिति तचावयवावयविभावो नान्यतेत्यर्थः । कृधि- भोजनमिति । यदच्छोपनतं दधिभोजनं कार्यसिद्धेः सूचकत्वात्समीप मित्यर्थः । अप्र- थीयानिति । अप्रुशषब्दालृथ॒सदशगुणवचनादीयसुन्प्रत्ययः । अन्रचीयानिति । न सन्त्यचो येषां तेऽ्तरचा .माणवकास्ते सन्ति यस्मिन्देरो सोऽद्चवांस्तत ्यसुन्‌ विन्मतोरिति मलुन्टुक. 1 अच्राङ्गं हलादि न भवति । ककारस्त॒ हलादिरिति रादेकषप्रसङ्कः । रत्र चीयानिति । स्वृग्वच्छब्दावीयस॒न्‌ मतुपो लक्‌ । यथच्छसीति । वक्ष्यमाणपरिग- णनादतिप्रसङ्गनिरासादिति भावः । न वै समासादिति । प्रढूतामिप्रायणेतदुच्यते। रैटशात्समासादीटकस्तद्धितो नोत्पयते । तथा हि--अप्रथुकब्द्रतत्पुरघो बहुवीहिर्वा गुण वचनो न भवतीति तत श्यसुन्न भवव्येव । अथ मत्वन्तादीयसुन उत्पत्तिः । तन्न। [1 उ०-इति । प्रथमावयववाचिन इव्यर्थः । नन्ववयवावयविनोरपि मेदादन्यस्यान्य इति हैतुर- नैकान्तिकोऽत आह-- अस्यन्तेति । अवयवयोरिति । समुदायादयवयोहट्ककारयोः परस्परस्यासंबन्धमित्यन्वयः । अवयवावयाविनोस्तु नात्यन्तं मेद्‌ इत्याह--यञ्ेति । न चेवं दिदीय इत्यादौ युट॒एकारावयवत्व॑न स्यात्‌ ! आद्यन्तादिति वचनेनावयवसदृकञव्वबो- धनेनावयवप्रयुक्तकार्यबोधनाददोषः । नमु दधिभोजनानन्तरमर्थी सिद्धिर्न दृक्यत इति कथमत आह--यद्रच्छेति । काययारम्भ इति शेषः । भाष्ये क्धिभोजनसमीप इति । यतो दधि भोजनसमीपेऽथसिदधिरतस्तवर्थसिद्धेरादिः समीपमित्यर्थः । एवमन्यत्रापि बोध्यम्‌ । ननु नञसमासस्य गुणवचनत्वाभावात्कथमीयसनत आह--अप्रथुशाव्दादिति । अच्चा इति क कूपूरिति समासान्तः । विन्मतेोरटुगविधानदेवागुणवचनादषीयसुन्‌ । स्तरग्बच्छब्दाहिति । न पृजनादिति समासान्तन्षिधः । ननु समासातद्धितोत्पत्तर्बहुरा उपलम्माननवेत्ययुक्त- मत आह--भ्रकरृतेति । तदभिप्रायेण भाष्यं योजयति-तथा हीति । गुणमुक्तवानिति । ११४ पद्यातसमटदतप्रदीपसमुद्धासिते- शि कारणम्‌ । बहु्वीपिणो कत्वान्मतवथर्य । भवेद्यदा बहुत्रीहिस्तदा न स्यादा तु खष् तत्ुरुषस्तदा प्राप्नोति । न परथृर्थः अयमप्यप्थुः अयम्‌- प्यषथुः अय॒मनयोरप्रथीयानिति । न समासाद्जादिभ्यां मदवितव्यम्‌ 1 फं कारणम्‌ । रुणवचनादिष्यच्यते> म च समासो गुणवचन इति । यदा तर्हि समासाद्धिनमतुषौ विन्मतुबम्तादजादी तदा प्राप्नुतः* । अविद्यमानाः प्रथवो- ऽपृथवः; अपरथवोऽस्य सेन्त्यप्रथमान्‌ अयमप्यप्र्॒मान्‌ जअयमप्यप्रथमान्‌ अय- मनयोरप्रभायानिति । नैष दोषः । अप्रथव एव न सन्ति कुतो यसयाप्रथव प्र०-बहूत्रीहिणोक्तत्वान्मतुपोऽभावात्‌ । नापि तत्पुर्षान्मतुबररपा्तिः । साघवाद्रहूव्रीहेर्याय्य- त्वात्‌ । भवेद्यदेति । स ह्न्यपदार्थप्रधानव्वाद्भुणवचनो न मवति । यका स्विति । यथा्राह्मण इति ब्रह्मणसटशः क्षच्तरियादिस्व्यते तथाऽ्पृथ॒रिति सहर णान्तरय॒क्तो ऽभिधीयते । न च समासत । गुणमुक्तवान्‌ रुणवचनः। यः दरष्द्रो गुणमभिधाय गुणोपसर्जने द्रव्ये वर्तते तस्मादनादिभ्यां भाव्यम्‌ । न च समाः केवठे रणे कदाचित्परयुञ्यते । नित्यं द्रव्यवाचित्वात्‌ । अथवाश्पथुर्दः ्थुसह हगणवाचिव्वेऽपि वििष्ठगुणवचनो न भवति । पृरथ॒ब्द्वत्‌ । अपुथव एव न सन्तीति । मतुपः प्रहत्य इति रषः । समनेश्थं बहूीहिणा भाव्यं नतु मव्वर्थयार्थन तप्पु- रुषेण । मिन्ना्त्वे तु भान्यमेव । गोरखरवदुरण्यं कृष्णसपवान्‌ वल्मीक इति । अन हि जातिविरोषेण तदत्ताप्रतिपिपादयिषिता नान्तरेण त्पुरुषं मत्व्थीयाथं बहुवीहिमातरेण प्रतिपादयितुं शक्यते । अन्ये त्वाहुः । अवियमाना ये प्रथवरते सन्तीति वियः धाद्स्त्युपाधिकत्वाभावान्पतुब्रन भवतीति । एतदपरे न क्षमन्ते । प्थत्वरुणरहिताः स्वरू- पेण विष्यमानाः प्रथव एवाप्रथवं उच्यन्त इति कथं सस्वोपाधिकृवं न रयात्‌ । नल॒च यथाडखछचीयानित्यत्र बहुवीह्र्थन तद्॑त्ताविकेक्षायां मत्वःतादीयसन्‌ भवति तथाऽपथरब्दादपि मतुपा तवद्न्ताचयसुना भाव्यम्‌ । एवं तह्यनभिधान्हुवीहैः कुतश्चिन्मतुपा न भवितव्यमिति मन्यते । तदेवमप्रथीयानेति तद्धितान्तेन समास + „क न्‌ उ०-वबाहृटकात्कतरि भूते ल्युट्‌ । ननु षथ॒रुष्दोऽपि सदा गुणवचनो न कदाचिदपि शुवङा- दिवद्भणवनचन इति ततोऽप्युप्पत्तिरिवं सति न रयादत आह-अथसेति । यषां विरषरूपेण गणः प्रवत्तिनभित्तं ते गुणदचना इत्याभेमानः । वरतुत आक डारदरनोक्तीत्या समारुसंङया गुणक्वन॑संज्ञाया बाघाभिप्रयेणेदं भाष्यं च्यास्येयम्‌ । अषथव एवं न सम्तीति भाष्यमपि प्रकताभिप्रायेणेत्याह-म॑तुप इति । तदुपपादयति--समान्‌ हति । गोरखरादिशष्दा जातिविषेषवचना न तु योगिका इत्याह-अत्र दीति । मत्वथीयार्थं मत्वथीयफटकम्‌ । दावयत इत्यस्य जातिविरषवतेति दषः । प्रुथव देति । आरोपित प्रथत्ववन्त एवेत्यर्थः । , तथाऽप्रथ॒शब्दादपीति । माणवादिपरबहूर्बीहेर्यथैः ।! कुतश्चिन्मदुपेति. । क चिद्रहु- वरीहिणा न भाव्यमिति वक्तृमुचितम्‌ । "अथव एव न सन्तीति भाष्यात्‌. । ननु भातयती- =-=" ~ ~ ------------- --~ ~= -- ९ ५, ३१ ५५८१ ५* २३, ९६५५ अ, ६१.४५. ५ 1 पातञ्नठव्याकृरणमहामाप्येऽङ्गाधिकारः | ५२१ ति । इह स्मान भवति । मातयति भ्राततयति । दोषोभ<ऽव बाधको भविष्यति । हृद्मिह संपधार्थम्‌ । रिलापः क्रियतां रभाव हति किमत्र कर्व- व्यम्‌ । प्र्दाद्रभावः । यदि पनरवरिषटस्य रभाव उच्येत । नवं दाक्यम्‌ | इहापि प्रसज्येत । तमाचष्ट कृतथतीपि । एवं ताहि परिगणनं कतव्यम्‌। प्रथु- गृदुरुरमदाट्ढ पारवृढानामाति वक्तव्यम्‌ । प्रछत्यकाच्‌ ॥ & । ४। १६३ ॥ प्ररुत्यकाजिति किमिष्टमयःस्वाहासविदाविराषण । किचाऽऽतः। यद्चवि्े- षेण स्वी स+ रोवम्‌^ अधुनत्यत्रापि** प्राप्नोति । स्विखिनावेव न स्तः । कृथम्‌ । उक्तमेतदेकाक्षराछतो जतिः सप्म्यां च नतो स्मतौ । स्ववान्‌ छवानियेव भवितव्यम्‌ । शोवमिति परत्वादजागमे~# छत ॒रिदेपिन मवित- व्यम्‌ । अधृनाति सप्ररूतिकस्य सप्रत्थयकस्य स्थाने निपातनं क्रियते । इह प्र५-इति स्थितम्‌ । स्वचीयानित्यतस्यापि परिहाराय चोदयमरपन्यस्यात-- इह कस्मादति । मातयतीति । उणादयाऽव्युत्पन्नानि प्रादिपादकानीति पक्षाश्रयणान्चर्हियःस्विती- हवद्धावात्तराब्दस्य छोपाभावः । यदि पएनरिति । रिव्मपा<प्यनवतत ततश्वान्त्यस्य कशब्दस्य र्टोपाऽनन्त्यस्य तु रभाव इति मातयतीत्याद्वा गदवेदामावः। क्रुतय- तीति । अचरानन्त्य ककारोऽस्तीति र्भावप्रसद्धः । एवं द्टुचीयानिदयत्रापि । एवं तहीति । परिगणने च सति हटादेरघोरिति न॒ कतव्यम | पक्र० । किमठठमयःस्विति । कि प्रत्यासत्याश्रयेणष्टमयसो वपक्ष्यन्त<थ व्याप्त्याश्रयेण तद्धित इति प्रश्रः । स्वाति । सवदब्दादनि ठते प्रकुतिभावादस्यति छाप न प्राप्नाति । हावामति । शनो विकारावयवयोः प्राण्याज्न दुत नस्पद्धित दति र्िदोपो न प्राप्नाति। अधुनात -। इदमोऽधुनाप्रत्यय परत इष्टादषरतस्य ययाति लापो न प्राप्नाति । कावामति । रिोपं बाधित्वा परत्वाद्रघद्धिः प्राप्ता द्वागदीनां चति प्रतिषिध्यते । एजागमश्च 1छयत । तत्रेकाच्त्वाभावात्परक्रतिभावाभावः । अधनेति । इदमो <लभा- ५ न ~~~ ~~ ^ "~ + -- निन स ा७ अ उ०-त्यत्र तरिष्ठमेयःस्िति प्राप्नोतीत्यत आह-उणाद्य शातः । नन -छोपं बाधित्वा रभावगप्रव- तेरक्तत्वात्कथमव शिष्टस्य रभाव आश्ञङन्यते तत्राऽऽह--रिरोपोऽपीति । ककाररूपायाषट- लोपो भवतीत्यक्ते सामर्थ्यादुनन्त्यस्य ग्भावः फलतीति भावः । त्श्चब्दर्यान्त्यस्य टिलोप इत्यन्वयः । तस्येव रित्वादिति भावः मातयर्तास्यादाचिति । अनन्त्यककारस्याभावादिव्यर्थः। न कतव्यामेति । कजिष्टकररिष्ठादो प्रसङ्गा मावाद्िति भावः । | परकरत्ये० । तद्धित इति । नस्तद्धित इत्यतस्तद्‌नव्त्तेरिति भावः । विकारावयव योरिति । अर्थान्तरे तु तस्येदमित्यण्यन्निंति प्रक्ातिभावाच्छोवनामिति भाव्यम्‌ । संकोचे तु सुनः संकोच इत्यनेन टिरोपेन भाव्यमिति भावः । तश्रेति ! एेजागमे ते पुनःपरसङ्क- ८६. ४. १५५८. + ५.२ ११५; ६ ४,१४८.४. ३ कतक ६.४.१४२. ५. ३, १७ ६९ ४, १४८, ~ ५.२. ११५. +~ ७, ३१४. २१ १२६ ` उद्योतसमलटंषतप्रदीपसमुद्धासिते- ताह प्राप्नोति । द्रव्यम्‌+> । . | | यस्थेत्यादौ परतिमः ¦ यस्येति यस्य ठोपप्रापिस्तस्य प्ररुतिभाषौ न चैतानि यस्येत्यादौ । एवमपि भिये हितः श्रीयः+* ज्ञा देवताऽस्य स्थारी- पाकस्य ज्ञः>~+ स्थारीपाके इत्यत्र प्राप्नोति । तस्मादिष्टिमेयःस॒ प्रकपिभावः। अथेषटेमेयःसु प्रतिमावे किमुदाहरणम्‌ । प्रेयान्‌ पष्ठः । नेतदसि । पादीनामसिद्धत्वान्न भविष्यति । इदं ता । भयान्‌ भरे्ठः-++-+ ¦ प्रृत्येकाजिषठेमेयःसु चेदेकाच उच्चारणसामर््यांद्वचनात्मरृति- भावः ॥ १ ॥ प्र्येकानिष्ठेमेयःस वेतन । फ कारणम्‌ । एकाच उच्चारणसामरथ्याद्‌- न्तरेणापि वचनं प्रतिमावो मविष्यति । प्र०-योऽुनाप्रत्ययश्च निपात्यते । व्यमिति । द्ोर्विकारो दरोश्वेति यसत्ययः । ओगण इति गुणोऽ न प्राप्नोति । यस्येत्यादाविति । यस्येत्यादीनि कार्याण्यपेक्ष्य परकु- तिभावो विधीयते । ओुणस्तु तेभ्यः पूर्वं इति प्रकरतिभावाभावः । भिय दहित इति । प्रात्कीताच्छ इति च्छः । तत्र यस्येति छोपो न प्राप्नातीतीयडः प्रसङ्कः । प्रादीनामिति । असिद्त्वदेवैकाच््वामावात्यकरुतिभावोऽप्यज नास्ति नापि च्हिपः । स्थान्याश्रयष्टिलोपः प्राप्नोतीति चेत्‌ । विप्रतिषेधे तावदुसिद्धत्वाभावस्य ज्ञापितत्वात्य- रत्वात्मादिषर कृतेषु तेषामसिद्धत्वेनाविययमानत्वान्न रवाश्रयो नापि पराश्रयष्टिललोपः प्राप्नोत्‌ । भ्रेयानेति । असिद्धाधिकाराद्रहिः ्रदिविधानादृसिद्धत्वाभावः । एकाच उच्चारण- उ०-विज्ञानाटिलोप इति भावः । भाष्ये प्रतिषेधक्ब्देन प्करतिभावोऽभिसहित इत्याह-- परक- तिभाव इति । कचिनज्न भाष्येऽपि तथैव पाठः । तत्र यस्येत्यादीत्यादिगहणं प्रकारार्थं रोप- त्वेन च साद्ृश्यमत एवारे न चैतानि य्येत्यादावित्यक्तं भाष्ये । एतानीति बहुवचनं त॒ प्रयोगभेदेनोर्ण इत्यस्य भेदमाभ्रित्य । यस्येति यस्य रोपप्रापिस्त्यतत्‌ । यस्येतीत्येवमादिना यस्य लोपप्रा्तिरिति व्याख्येयम्‌ । अत एव कनयति कनिष्ठ इत्यादावहोपोऽन इति लोपो | ने । न च तत्रोध्चारणसामर्थ्यादष्ोपाभावः। एवमपि नस्तद्धित इत्यस्याऽपत्तः। उच्चारणं तु सद दिरात्वसंपादनेन चरितार्थम्‌ । इनण्यनेत्यादिसाहचर्याललोपविषय एव प्रकतिभावः । एते- नानन्तरत्वरित्यस्यैवायं बाधक इति निरस्तम्‌ । षपति सूत्रस्थभाष्यप्रामाण्येन ‹ अन्‌ ? इत्यस्यालोपवाधकताया आवश्यकत्वेन तत्साहचयादुर्थानुरोधाञैतद्विषयेऽपि न्यायाप्रतृततेर , वोचितत्वात्‌ । नैकाजितिं वक्तव्ये प्रकृतिग्रहणास्च । अत एवोपक्रमे शोवित्यत्राषे- पेणेति पक्षे नस्तद्धित इति न प्राप्नोतीति कैयोक्तिः संगच्छते । स्थान्याश्रय इति । राचरासिद्धत्वाश्रयणादिति भावः । विप्रतिषेधे तावदिति । अत्र विषये स्थानिनो निवर्त- ५ 0 नात्स्थानिकार्याप्रा्िरिति भावः । न स्वाभ्नय इति । असिद्धत्वादिति भावः । ---- 9 । न स्वाय इति । असिद्धत्वादिति मावः । पराश्य शति । इति । न+ ४" ९, १६१; ६.४.१४६. ४ ६४.१४८. ५. १. १; ६, ४. १४८. <+ छ २९ 27 ६ र १ ४८१ ४ ६ श ह १ ६५७. --{~- ५५, ३. ६०, --कृ- -- -- --- ----- ~~ -~---.- ---- „~-~--- ~ “-----्ी अ, ६१, ४ अ, ४] पातञ्जलव्याकरणमहाभाष्येऽज्गमाधिकारः। १२७ विन्मतोस्तु लगर्थम्‌ ॥ २॥ विन्मतोस्त॒ दुगर्थं प्ररूतिभावो वक्तव्यः । स्ावितरः क्षजीयान्‌ । छ्लावितमः सनिष्टः । सुग्वत्तरः सुचीयान्‌ । भुग्व्तमः सुकष्टः । नमुच विम्मतोक्षैटटोपं+ बाधिष्यते । कृथमन्यस्योच्यमानमन्यस्य बाधकं स्थात्‌ । असति खस्वपि संभवे बाधने भवत्यस्ति च संभवो यदुमये स्यात्‌ । यथैव खल्वपि विन्मतो टुकिटिटोपं बाधत एवं नस्तद्धिते [ १४४ ] इत्येतमपि बाधेत । यतरो नौ ब्रह्मीयान्‌ । ब्रह्मवत्तर इति । यत्तावदुच्यते कथमन्यस्योच्य- मानमन्यस्य बाधकं स्यादविीदं तावदयं प्रष्टव्यः । यदि तर्हिं विन्मतोरघोच्येत फिमिह स्थाति । टिोप इत्याह । टिटोपशेचापरापि टिलोपे विन्मतोडुगार- प्र०-सामथ्यीरित्ति । अकार उच्वारणार्थो न प्रतिज्ञातीऽपि तु श्रवणार्थः । विन्म- तोस्त॒दछगर्थमिति । दुक्यर्थो यस्य तकर्थ हुक कृते विलोपाभावार्थमित्य्थः । कथमन्यस्येति । विन्मतुबन्तस्य रिोपं द्ुाघतां तस्िस्तु करते यष्टिलोपः प्राप्नोति तं कथ बाधते । नहि तस्िन्प्रति टुगारम्यत इत्यर्थः । यथेवेति । लुको बाध- कत्वाभ्युपगमेऽतिप्रसद्ध इत्यर्थः । ब्रह्मीयानिति । अतिशयेन ब्रह्मवानितीयसुनि मतु- प्टुकि च नस्तद्धित इति र्ठिपः ।! नाप्राप्त इति । यद्यपि विषयभेदेन विटपो भिन्नस्तथाऽप्यनपेक्षितविषयमेदं रिठोपराख्रं येन नाप्रानिन्यायेन लुका वाध्यते तेन क्ष [क सजीयानित्येतस्मिन्नङ्के साप्रतिकी भाविनी च रिलपप्रािः परादौ सावकारा टका ~ + ~ = ० ~ न~ न "~ ~~~" उ०-तस्याभावादिति भावः । अनयोर्योगपदयासंभवरूपो विरोधः । आदेरौ परियशब्दस्येष्टायान- न्त्यविधातात्‌, र्िटोपे च प्रियशब्दस्याऽदेङनिमित्तानन्तर्यविघातात्‌ । स्थानिवदद्धावस्त्वा- देशप्वृरयुत्तरं न तत्पृ्तिसमये, करते च रिकोपे प्रादीनां चारितार्थ्यमिति वातिकमतेनेदं बोध्यम्‌ । वस्तुतस्तु पूरवप्रा्तटिलोपै बाधित्वा परत्वात्ायदेश कृते पुनस्तक्निमित्तटिलोपः सङरृद्रतिन्यायेन न भवति । आदेशानिमित्तस्त्वसिंद्धत्वादेव नेति भाष्याङयः । श्रवणार्थं इति । न च ठोपेऽपि ण्यन्ताचा अशश्रदित्यादावकारश्रवणाय तदुच्चारणं चरिताथम्‌ । ईदशेऽपि विषये दविर्वचनेऽचीत्यादेः प्रवृत्यभावस्य तत्रवोपपादितत्वात्‌ ! ननु ॒प्रकृतिभावस्य विन्मतोर्क्‌ न प्रयोजनमत आह--लुगथमिति । ननु विन्मतुबन्तस्य हुकटिलोपो प्राप्नुत इति किमच्यतेऽन्यस्येतीत्यत आह-विन्मतुबन्तस्येति । भाष्ये दोषान्तरमाह-- यथेव खटवपीति 1 तदाायमाह-ल्ुक इति । टिरोप इति । इष्यत हति शेषः । तथा चाऽऽर- ण्यके तस्माद्राह्मणं बक्िष्ठं कुर्विति प्रयोगः । अनपेक्षितविषयमेदमिति । तन्न्यायस्य, तथैव स्वरूपादिति भावः । अनयाऽपि युक्त्या ्रेषठादौ टिोपवारणं श्रेष्ठज्येषठादो च । एवं भूयानित्यादौ भ्वादेरस्य गुणापवाद्त्वान्नाऽब्ञस्य गुणः । असिद्धत्वाद्युक्तिरतु भाष्ये वार्तिकमतेनकदेिन इति बोध्यम्‌ । खजीयामित्येतस्मिन्नङ्ग इति । अनेनाभिन्नविषयत्वं कनो # ५९, ३. ६५, + ६. ४, १५५, १२८ उद्योतसमलठंछृतप्रदीपसमुद्धासिते- भ्यते स बाधको भविष्यति । यदप्युच्यतेऽसति खल्वपि संभवे बाधनं भवत्य- स्ति च संभवो यदुभये स्यादेति सत्यपि संमवे बाधनं भवति 1 तद्यथा । दधि ब्राह्मणेभ्यो दीयतां तकं कोण्डिन्ययिति सत्यपि संभवे दषिदानस्य तक्रदानं निवर्तकं मवति । एवमिहापि सत्यपि समवे विन्मतोदुक्टिरोपं बाधि- यते । यद्युच्यते यथेव खल्वपि विन्मतोंदकिटोपं बाधत एवे , नस्तद्ित इत्येतमपि बाधेतेति न बाधेत । कि कारणम्‌ । येन नाप्राप्ते तस्य॒ बाधनम्‌ । नापरा टिोपे विन्मतोहगारभ्यते नसद्धित इव्यतस्मिनपुनः प्राप्त चाप्राप्ते च। अथवा पुरस्तादपवादा अनम्तरान्विधीन्वाधन्त इत्येवं विन्मतोटुकिटिरोपे बाधि- ~~~ ज न नम न ~ ~ -~ + -----~" ~¬ ~ -- ~~~ ~~~ प्र०-बाध्यते तत्र षिननन्तस्य नान्तत्वान्नरतद्धित इत्ययमपि टिलोपो टका बाध्यते । मतोस्तु लुका नस्तद्धित इति रेपो न बाध्यते । ननु किमुच्यते नस्तद्धित इत्यस्मि- नुप॒नःप्रे ` चाप्रापतिे चेति यावता मतोनान्तित्वाभावादप्राप्त एव नस्तद्धित इतिं टिलोपः ! नेष दोषः । मतुपप्रत्ययो नकारान्तादनकारान्ताच्च विधीयते । तत्र ययप्यकृते मतु- बृलुकि नस्तदधित इति रिपो न प्राप्रोति तथाऽपि मतुक्ललुकं इत प्राप्रोति । एकदेदविकुतं चानन्यवदिति यदेवाङ्गं ब्रह्मवदिति तदव ब्रह्मन्निति । तदवमभदाश्र- येणेदमुक्तं प्राप्न चाग्रत चति । अथवेति । ननु विन्मताहुगिव्यतस्य नस्तद्धित इत्ययमेव यागोऽनन्तरः, टरित्ययं तु व्यवहितः । तन्न क्राचदाहुः । पाठक्रमाद्‌- कमो बरीयानिति । टरित्यष योगः सवविषयस्य व्यापनादनन्तरा भवति । ययेवं र्वमेवायपर्थं उक्तो यन नाप्राप्त इति किमर्थ पुनरुच्यते । पूरमुत्सगापवादन्याय उक्त इदानीं त्वथक्रमप्रतिपत््याश्रयणोच्यते यन हि सवां विषयो व्याप्तः स॒ एव बाधितुं यक्तः । यस्तु विषयविरषे प्रवतत तस्य वाधा न युक्ता । सामान्य हिं पर्वे प्रतिपत्तिरुदेति पश्चादिङषषु । अन्य तु न्यास भेदाश्रयण व्याचक्षते टरित्यस्य उ०-टुगलोपयोदृरयति-नस्तद्धित इत्ययमपीति । फटोदाहरणमस्य चिन्त्यम्‌ । क तर्हिं नान्तस्य रिरोपे येन नाप्राप्तिन्यायाभाव उक्तोऽत आह~--मतारस्त्विति । ननु कृत मतु- बरटुकि शब्दान्तरस्य टिरोपः प्राप्नोति नतु मत्वन्तस्येति कथं लुको नस्तद्धित इत्य- स्मिन्प्रा्त आरम्भोऽत आह-णकदेरोति । तदेवमभेदेति । नान्तमत्न्तयोरभेदाश्रयणेतिं भावः । नन्विति । विन्मतोरिति लुक्‌ प्वमाध्यायस्थः। अर्थक्रमः । बुध्यारोहविषयः कमः । सवेविषयव्यापनादिति । यद्राधकं तस्य बहुषु बाध्येषु किं बाध्यमिति विरशेषचिन्तायां येन तस्य सर्वोऽपि विषयो व्याप्तस्तद्वाधेन विनाऽस्य प्रवृत्ययोगात्तावरयवाधनीये तेन चारिताथ्याद्न्यवाधुने मानाभाव इत्ययं न्यायोऽथवेत्यनेन दर्शित इत्यर्थः । अत्रार्थे पोन- रुक्त्यं शङ्ते- यद्येवमिति । सवंपिषयन्यापनेन बाधकोपस्थितिकाठे स्षरिति बुद्धिसंनि- ` धानादनन्तरत्वमिति । अनेनापि न्यायेन तस्येव बाध इति भाष्यार्थ इत्युत्तरम्‌ । टेरित्यस्य अ, ६१, ४अ,१४] पतिन्नदव्याकरणयहमप्देऽ्(र्कारः। १९१ ष्यते । नस्षदधित इत्येत न बापिष्यते । यदिः तहिं विन्पताडुकिरटमपं बाधते प्रथिष्ठ इवि न सिध्यति प्रथसिष्ठ इति पराप्नोति । यथादक्षेणमप्रयुक्त इति । प्रृत्याऽके राजन्यमनुष्ययुवानः ॥ ३ ॥ राजन्यमनुष्ययवानोऽके प्ररृत्या भवन्तीति वरकष्यम्‌ । राञन्सकम> । मानुष्यकम्‌>< यवनिका" । „ ॐ न मपूर्वोऽपत्येऽवर्मणः ॥ ६ । ४ । १७० ॥ मपूर्वात्परतिषेधे वा हितनाभ्नः॥ १ मपर्वासतिषेधे वा हिवनान्न इति वक्तव्यम्‌ । आरे आरोहितो वै हेतनामनः । समानो हेतनामः । समानो हैत च हितो वै ट्दनामः | मन इति च। ..-. .------------~-~ ------ --~* -¬- ------** ~“ ~^ ~ ~~ “== = -~ -- ~ *~*~----~-- --- न प्र०-पश्चान्नस्तद्धित इति पठितव्यम्‌ । पथिघ्र इति । पयस्विन्‌ इष्ठ इति स्थिते विनौ कि तेऽसो छोपो न प्राप्रोति । यथाछृक्षणीमति । न भवतति प्टिप हत्यर्थः । ततश्च रजस्विनमाचष्टे रजसयति । आयुष्मन्तमाचष्ठ आयुषयतीति भवि- तग्यम्‌ । राजन्यकामिति । समृह<थं गोवोक्षोष्रेति वुज । आपत्यस्य च त्ते नातीति यजोपाभावार्थ प्रकृतिभावविधानं यस्येति छप सत्यस्तत वा विरोषाभाव्रान तदर्थः" प्क्रतिभावः । योबनिकेति । यूनो भाव इति मनोक्ञादित्वादुन्न । तत्र नःत- दधित इति र्पः प्राप्तः प्रङ्कातिभावान्न भवति । न म०। हेतनामन इति। हितनाम्नोऽपत्यमित्यण । अन्निति प्रकु तिभावात्पक्ष रिरोपाभवः। ० ~ निन काम + उ०-पञ्ादिति । इदं चिन्त्यम्‌ । एवं न्यास ओरगुण इत्यादो तद्धित इत्यस्यलभे स्थूढ -त्यादौ चेष्ठमेयःखित्यस्य लाभे देशात्‌ । अत्र केचित्‌ । इद्‌ भाष्य न सूत्रप्रत्या्यानपर कितु व्॒यायक्तोदाहरणेष्वन्यथासिद्धिप्रतिपादनपरम्‌ । अत एव कनिष्ठ इत्यादौ नस्तद्धित इति रिकोपो नेति बोध्यम्‌ । केचिन कन इत्यदृन्त आद्रा मत्रे राकन्ध्वादित्वात्पररूप मित्याहुः । तन्न । यस्येत्यादिरोपेऽवक्यं प्रापषेऽ्स्या< ऽरम्भाद्धिन्मतो ईकन्यायेन पुनस्तद्नापत्तो कनिष्ठ इत्यायसिद्ध्यापत्तेः। एवं नेदसाधावपि दृटनतादेव । अकारतूःचास्णार्थः । परे त॒ ; किमदाहरणमिति प्रश्ने परोक्तोदाहरणानामन्यथार द्धि प्रद्‌ यो दाहरणाम्तरानकतैसयोदाह्‌ रणाभाव एव । विन्मतोर्हगिव प्रादयः श्राद्यः कनादय॑श्च टको नाप्राप्त जारभ्यमाणारत- द्वाधका एव । कनिष्ठ इत्यादो नरतद्धित इति तु न । उनुध्चा-णसामध्यमत्‌ । नवत केत्यदिरोनापि सिद्धः । टेरिति रोपस्य तु येन नाग्रा्षिन्यायेन करन प्रवा्तिरित्याहुः ! न भवतीति । वरतुतो नारत्थवेहः प्रयग ईति ६ तव्यमिति । यद्मिधानमरतीति बोध्यम्‌ । दिदेःदासदयहिति । उमये ययते लोप पररूप्रेण सूप्रस्य सिद्धत्वादिति भावः । न मप्र्वो० । पक्ष इति । प्रतिष्रेधाभावपक्ष इत्यथः । _____-_-_-~ ~~ ५८४. २. ३९; { ६१ ४, १५१ ) क ५८,१. १३२; { ६.४, १४४.) २१ १६५ उद्योतसमलकृतपरदीपसमुद्धासिते= बराह्योऽज्ञातो ॥ & । ४ । १७१ ॥ अथ ।केमद्‌ नाह्लस्याजातावनो छपाथ व चनमाहास्वानसमाथम्‌ । कथ च स्पध स्यात्कथ वा नयमाथम । यदद्‌ वावदृषत्यं इत वतते तता [निय भाथम्‌ | अथ [नवच् तती & पिथिम्‌ | अत उत्तर पठते | बाह्यस्याजाता रोपार्थं वचनम ॥ १॥ नाल्नस्याजातां खांपाथ वचन्‌ कियत । अपत्य. इतिं निवृत्तम्‌ । तचाप्राप्तविधाने प्राप्तप्रातिषेधः ॥ २ ॥ तनप्रात्तस्य {दरपएस्य विधाने प्राप्तस्य प्रातषधा वक्तव्यः । ब्रह्षणः | न वा पयुंदाससामर््यात्‌ ॥ ३ ॥ न्‌ वा वक्तव्यः | [कि करणम्‌ | पयुदाससामध्यातवयदासाञ भावष्याव | स्त्पन्यत्पयदास प्रयाजनम्‌ , कम्‌ | या जातरव्‌ नपत्यम्‌ । बाहम्याषाध- ज ` ~ -~--------~---------------------- = - ~ भ~-- ताहो °। बाह्मशव्दोऽपत्ये‹नपत्ये चेष्यते बाह्यो नारदों बाह्यो मुहूतां बाह्यः स्थालीपाक रत्‌ । जाता त्वपत्यं ब्राह्मण इतीष्यते । अनपत्ये तु जातौ ब्राह्मी आषाधिरित <रप इष्यते ॥ एतच्च यथाभिधानं न सिध्यतीति मत्वा प्रच्छति- अथ कामिद्- जत । याद तावादात । ब्रह्मणोऽपत्यमित्यण्‌ । अष्टोपोऽन इत्यकारलोपः प्राप्तो न तागमनरता्रति प्रातषिद्धः । नस्तित इति रिलेपे प्रतिऽदिति प्रक्रातभावः प्राप्तं न॒ मपुत्रा<पत्य<वमण इति प्रतिषिद्धस्तताष्ोपे परि नियमाथमिदमजाताववापत्ये रपा भवात वाह्या नारद्‌ इति । जाती त्वपत्ये न भवति बराह्मण इतिं । एवम- पत्य सिध्यात्‌ व्यवस्था । अनपत्ये त्वाननेिति परकर तिभावाद्राह्यशब्दो न सिथ्याति । ऽथ रिदरृतासात्त । अपत्यग्रहणि निवत्त वाधानयमसभवे विधरेव ज्यायानि- त्यनपत्य<न्निति प्रङ्कतिभावे प्रातिऽनातौो रिलोपाश्च नपातन भवति । तत्र बाह्यो रहता व्रह्म र्थालपाक इति सिध्यति । बाह्ली ओषाधिरिति तु न सिध्यति । ~ जताः प्रतपयप्रात्‌ । ब्राह्मणी ओषधिरिति प्राप्रोति । अपत्ये जाता बाह्मण इति न सिध्यति न परपूर्वो.पत्येध्व्मण डति प्रक तभावप्रतषधाडह्िलापप्रसङ्खात्‌ । न वेति । वक्ष्यमा- णा<सिप्रायेः । इतर 'व्वतमाभम्रायमबुद्ध्वाऽऽह--अस्त्यन्यदिति । ब्राह्मी ओंषाये- उ९- अह्मिऽजाता । आ्ाह्धो नारद्‌ इति । क्रमेण तस्यापत्यं तस्यदं साऽस्य देवतत्यण्‌ | प्तच्चते । उक्त रूपजातं विधिपक्षे नियमपक्षे च यथेष्ठं न सिध्यतीति भावः । अपत्य रत्यस्यानुडता नियमाथत्वमुपपादयति--ग्ह्मणोऽपत्यनिति । नयमपक्चे दोषं स्फोरयति- नयत्य्‌ त्वाति । अनन्तरापत्ये जातित्वाभावादजातावित्ि विङषणमपत्यस्य यज्यते । तद्िदत्तो किमिदमपत्ये (नयमाधञ्ुतानपत्ये विध्यर्थामिति विद्ये विधिरेव यक्तं इत्याह- अनपत्य इत । अत्र पक्ष प्राप्तस्य प्रतिषेधो वक्तव्य इत भाष्याक्त दोषं स्फोरयितं स्वयं दप्रान्तरमप्याह-- बाह्मीति । वक्ष्यमाण ` इति । नात्रापत्य इत्यादिना वक्ष्यमाणं योंग- क < &.* ४, १७०. ~ ६.४. १९७०८; १४४. 1 १९. ङ. व्यः: न लप्तय क््वरन ङ ------- च त्वपत्य इत्यनेन । इ* । अ, ६१, ४ अ. ४] पातञ्नलव्याकरणमहामाष्येऽङ्गाधिकारः । १६१ रिति ।न वा अत्रेष्यते। अनिष्टं च प्राप्नोर्तष्टिं च न सिध्यति । एवं तर्नुव- पैतेऽपत्य इति न वतपत्य इत्यनेन निपातनमभिसंबध्यते । ब्राह्न इति निपात्य- तेऽपत्येऽजाताविति । किं तर्हि । प्रतिषेधोऽमिसं बध्यते । ब्राह्न इति निपात्यते- ऽपत्ये जातौ नेति | | कार्मस्ताच्छील्ये ॥ ६ । ‰। १७२ ॥ किमथमिदमुच्यते न नस्तद्धिते [ १४४ ] इत्येव सिद्धम्‌ । न सिध्यति । अनणीति> प्रषतिभावः प्रसज्येत । अणीप्युच्यतै णश्वायम्‌+ । एवं तर्हि सिद्धे सति यनिपातनं करोति तज्ज्ञापयत्याचायस्वाच्छीिके णेऽण्छतानि भव- प्र०- सत्यत्र कृतार्थः पञयुदासो बाह्मण इत्यत पूर्वसूत्रषिहितप्रकृतिमावप्रतिषेधप्राप्तं टिकोपं न निवतेयेत्‌ । न वा अन्रेष्यत इति । अजाताविति पयदासः । न चामिष्टाथ रा्प्रक्टपिरिति परयुदाससामथ्याद्राह्मण इत्यत्र टिकोपो न भविष्यतीत्यर्थः । इत- रर्त॒॒लक्षणमुपारग्धुमाह--अनिष्ठं च प्राप्नोतीति । बाह्मणी ओषधिरिति प्राप्रोति । अजाताविति पयुदासात्‌ । इष्टं च न सिध्यति बाह्मण इति । एव तर्हीति । योगविभागः क्रियत इति भावः। तत्र बाह्य इत्यत्र सामर्थ्यादपत्य इति न संबध्यते । अपत्ये रि- लोपस्य सिद्धत्वात्‌ । तेनानपत्ये सर्वत्र जातावजातो च ब्राह्म इति निपात्यते । अपत्येऽपि ब्राह्मो नारद्‌ इत्यत्र परत्वाद्राह्म इत्यनेनैव टिलोपो भवति । ततोऽजाताविति । तत्रापत्य ¦ इत्यनुवतेते । तेनायमर्थो भवति--अप्त्ये जातौ ब्राह्मणरृब्दे रोपो न भवति । अजाताविति प्रसज्यप्रतिषेधो भवतिना नजः संबन्धादिति स्वेष्टसिद्धिः । काम॑स्ताच्छीस्ये । किमर्थाभिति । कर्मं सीटमस्य च्छरादिभ्यो ण इति णे छते सिद्धष्टिलोप इति भावः । ताच्छीलिक इति । एवं च च्छत्रादिभ्योऽणिति लाघवाय कर्तव्यम्‌ । णव््चने प्रयोजनाभावात्‌ । प्रजञाश्रदधेति ज्वलितिकसन्तेभ्य इति उ ०-विभागं मनसिकरत्येतदुक्तमित्यर्थः। अजाताविति पर्युदास इति । जातिं वर्जयित्वा बाह्म इति रिषोप इति सूत्राथः । मनुष्यजातिविशेषे बाह्मणकषन्दुप्रयोगस्येष्टत्वाततत्रैव पर्यदासः फटतीति तात्पर्यम्‌ । इष्टिमात्रमेतत्‌ । नतु रक्षणेनायमर्थो कभ्यत इति । उत्तरभाष्यार्थमाह- इतरस्त्विति । व्राह्मण इतीति । पूर्वसूत्रेण प्रकरतिभावप्रतिषेधेन र्िलोपप्रातिरिति भावः । अनेनैवेति । नतु नस्तद्धित इत्यनेनेति भावः । इदं वस्तुस्वरूपकथनमा्रम्‌ । प्रसञ्यप- तिषेधेनेति । अन्यथाऽपत्य इत्यनुवरततस्यानन्वयः स्यात्‌ । अजातावपत्य इत्यर्थे विधरेया- निर्देशादिति भावः । तदुक्तं भाष्येऽपत्ये जातौ नेति । कामंस्ता० । भष्येऽण्णन्तादितीकार इति ।. अणो व्यच इति फिञपि फलान्तरं बोध्यम्‌ । अत एवोपक्रममाष्येऽण्कृतानि भवन्तीति बहुवचनप्रयोग इत्याहुः । एवं चेति । सञापके हि ज्ञापकरसिद्धस्यासार्वेत्रिकत्वाच्छातरेति सिध्यतीति चिन्त्यमिदृमित्यन्ये । अन्यज णवचने प्रयोजनमस्तीत्याह--भर्ेत्यादि । >< ६. ४, १६५७०. ४,.४. ६२, | १६९ दूबोतसपदैङृतप्रदीपसमुद्धासिते+ न्तीति । भ्मितस्य ज्ञापने प्रभोजनमू । चोरी वापरीत्यणन्तादितीकारः सिद्धौ भवति । १८१५. भर, [१ [९ दाण्डिनाग्रनहास्तिनायनायर्वणिकजह्यादिनेयवासिना- यनिभ्रौणहत्येवत्यसारवैक्ष्वाकयेन्रेयहिरण्मयानि ॥ ६।४।१७४॥ अत्र प्रौणहत्ये फं निपात्यते । यकारादौ तद्धिते तत्वं निपात्यते । भ्नोणहत्ये तत्वनिपातनानर्थक्यं सामान्येन कृतत्वात्‌ ॥ १ ॥ भ्रौणहत्ये >< तत्वमिपातमनथकम्‌ । किं करणम्‌ । सामान्येन कृतत्वात्‌ । सामान्येनैवाथर त्वं भविष्यति हनस्तोऽचिण्णरोः [ ७. ३. ३२ ] इति । ज्ञापकं तु तद्धिते तत्प्रपिषेधस्य ॥ २॥ एवे तर्हि ज्ञापयत्याचार्यो न तद्धिते तत्वं भवतीति । किमेतस्य ज्ञापने भयोजनम्‌ । भोणत्नः बार्न इत्यत्र तत्वं न भवति । पेश्ष्वाक्रस्य स्वरेदान्निपातनं पथक्त्रेन ॥ ३ ॥ देश्वाकृस्य+- स्वरमेदालिपातनं प्रथक्तवेन कतैव्यम्‌ । देक्वाक; देक्ष्वाकः । एक्रश्चुल्ा मिद्लास्सिद्धम्‌ ॥ ४ ॥ एकश्युतिः स्वरसर्वनाम यथा नपुंसकं छिङ्कसवैनाम ¦ भ०-तद्स्यां प्रहरणमिति णव्चने डङीबभावः प्रयोजनम्‌ । काण्डि० । यकारादाविति । भ्रृणघ्रो भाव इति ब्राह्मणादित्वात्ष्यञ्‌ । ज्ञापकं त्विति । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमित्यनपेक्ष्य ज्ञापकमुक्तम्‌ । तद्‌- पेक्षायां तत्वस्याप्रसङ्कात्‌ । ननु ण्लिपाभावार्थं निपातनं स्यादिति सति प्रयोजने ज्ञापकमनुपपन्नम्‌ । नेष दोषः । उभयोरनित्ययोः परत्वा्टिकोपे बाधित्वा तत्वं भविष्यति । अनेक प्रयोजनत्वाद्रा निपातनानाम्‌ । अत एव कुत्वप्रतिषेधाभेमपि निपातनम्‌ । रेवा इति । इक्ष्वाकोरपत्यमिति जनपदशब्दादित्यञ्‌ । उकारलोपो निपात्यते । भित्वादाद्य- दा्तत्वम्‌ । इष्वाकुषु जात इत्यणि प्राप्त ओरदैशे ठजिति ठञि प्रापे तं परत्वाद्राधित्वा जनपदतद्‌- वध्योश्वाबरद्रादपि बहुक्चनविषयादिति बुनि प्राप्ते कोपधादित्यण्‌ । तत्रान्तोदात्तत्वम्‌ । तच भिन्नस््रयोरेकस्मिक्निपात्यमानेऽपरस्यासंगरहादुभयमपि निपात्यम्‌ । एकश्चतिनिर्दैशादहिति । स्वरभेदप्रत्यस्तमयेन निपातनं सरव््ररलोक्रिकप्रयोगसंगरहार्थमित्यर्थः । यथा नपुंसक- उ०- वाण्डिनाय० । मष्ये--सामान्येनेति । ष्यजि परतो नरतद्धित इति र्लिपं बाधित्वा परत्वाद्धनस्त इति तत्वं भविष्यतीति भावः। अनपेक््येति । वस्तुतः स एवार्थोऽनेन ज्ञाप्यत इति शब्दान्तरेण भाष्य उक्तमिति ब्रोभ्यम्‌ । तत्वस्य तकारस्य । अत णेति । अनेकप्रयोजनत्वादेवेत्य्थः । भाष्ये--एक्रश्ुतिनिदेािति । नजु सत्रे दद्रसत्वेन समा- सान्तोदा्त्वे तभ्निमित्तरोषनिघातेन मिदेशान्नाञचदात्तस्य नाप्यन्तोदात्तस्य निर्दे इति शडैवायुकतेति चेन । तदीयविगहवाक्याभिपरायेण चङ्कोत्तरयोः सत्वात्‌ । एकश्चतेः स्वर- सवेनामत्वं दुरोयति--स्वरमेदेति । पत्यस्तमयस्त्यामः । यथा तस्यापत्यमित्यादावुप्रगु- 0४, ४, दयो ४,१०.१५. ५, १,१२४.५. १.१९८.६९१, २१्य म इ.०२्द द १२ न्न, 5,६१.४. ४1 पातश्चटव्याव रध भाष्यन्डा दारः) १६१ ४ क, [१ अथ भेत्रेये किं निपाध्यते । ._ मंत्रये हनि यादिलापनिपातनम॒ ॥५॥, मे्नेये ठञि वादि पो निपात्यते । इदं पित्रयुकव्दुरय चतु्हणं क्रियते | गृष्टयादिषु प्रत्ययादिष्यर्थं पाटः क्रियत । द्वितीयऽध्याये यरकादिषु दुग ग्रहणं क्रियते+ । सप्तमेऽध्याय इयदिराथम्‌> । इदं चतथ यादिदापाथम्‌ | द्विर्महणं शक्यमकर्तम्‌ । बिदादिषु प्रत्ययविध्यर्थं पाटः कर्तव्यः) त्र नेवाथों हका नापि वादखापनन । ईयद्द्नवे [सधुम्‌ । नव रकर्णमू्‌ । इह 1ह भभेयकः+ संघ इति संघाङ्लक्षणेष्वन्यनिजामणा [ ४, ३, १२७ | इत्यपप्रससज्यत्‌ । हिरण्मये फं निपात्यते | हिरण्मये यलोपवचनम्‌ ॥ & ॥ हिरण्मये योपो निपात्यते । हिरण्मयं कटर विमां । अथ हिरण्यय किं निपा्यत्^^ | हिरण्ययस्य च्छन्दसि अलापवचनान्सिद्धसर ॥ ७॥ हिरण्यये छन्दास मदापा निपात्यत । हिरण्ययी न नयतु । हिरण्ययाः प्म्थान आसन्‌ । हरण्ययमासनम्‌ | प्र०-भिति । सामान्थस्थितावाविभवितिरोभावस्थितिविकेषाणासन्त्भावात्‌ । म्डय इति । मिच्रयोगपत्यमिति ग्ट्यादिभ्यश्चेति टञ्‌ । रिच्रय एय इति रथितं अरण इति गणापवादै दे लोपोचकटर्वा इति लपे प्राप्त केकयर्ज्रिय्विति यदेरियादेहो प्राप्त लोपो निपात्यत । तद्टापस्यास्द्धलाषख्सयति लसंपाभावाद्रता गण इति पररूएमकारः । द्वितीय इति । मिच्रयव इति बहुषु ट्ग्थः पाठः। सुषम शति । व्जो<्यत्रया- देशः । मित्रयोरिदं मत्रेयमिति ¦! भदे इति । मिन्रयनां संघ इति गोत्रे लगचीति लकि प्रतिषिद्धे ठञन्ताद्रात्चणाद्वसिति च्ञ । यद त॒ सुघाटकेः त्यत्र न मत्रयारित्यच्यते तदा चीणि स्हणानि रर्यिदीह निपान न कतव्यं स्याद्धि टस्य सिद्धत्वात्‌ । उ०-प्रभतीन्‌ विशेषानमेदेन स्वनाम प्रतिपाद्याते तथकश्रुतिरप्यदात्तादीम्‌ 'विरषानाति सर्वस्वरसंग्रहसिद्धिरित्यर्थः । नपुंसकच्य टिद्धसामान्यत्वमाह--खामार्यरिथतावति । .. परिणाम इत्यर्थः । आषभावतिरोभावप्रागवरशा<ज स्थितिविष्षः । ननु यस्यति कोपा- भवे वद्धिरेचीति स्यादत आह-अदो गुण इति । माष्ये- रवाथा टकेति । जञेष्चेव्येव सिद्धत्वादिति भावः । न मेजयाद ति । अणि निष्द्धे त्य सिद्ध एवति भावः तदा जीणीति । बिदादिष्वेकम्‌ । दयदिक्ार्थमपरम्‌ । ऊर्णनिधा्थ तूरतीयम्रव्यर्थः । नञा सहात्रापि न्यासे चत्वारि गहणानीति पदटाघवाभाक्ान्नाक्त मिदं भगवतति स्वेष्टसिद्धिः | # ४, १. १३६ + २.४. ६३. > ७.३. ०. # ४. १ १८४६ २.४ ६४. ~ २ ४ ~ २ ४. 63; ६.४, १७ + ४. ३.-१२६, ६, ४, १७५ त २३ १६४ ` ऽद््योतसलंरुतप्रदीपसमुद्धासिते- (ज इति श्रीमगवततद्चदटिविरादते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य चनुथं पद चतुथमाह्विकम्‌ । पादश्च समाप्तः | ॥ षष्ठाऽध्यायः समाप्तः ॥ 7.) ^ कननननयपयिनि् प युवोरनाकौ ॥ ७।१।१॥ युवोरनाकादित्युच्यते कयोथृवोरनाको मवतः । प्रत्यययोः । कथं पुनरङ्गस्ये- षरि णण प्र०- युपाध्यायजेयटपुचकयटकरुते भाष्यप्रदीपे षष्ठस्याध्यायस्य चतुर्थे पाद ्रतुथमाहिकम्‌ ॥ पाद्श्वतुर्थोऽध्यायश्च प्रष्ठः समाप्तः ॥ [5 धुवोरगाक्य । इहे धवोरिति समाहारे ` युद्ुन इति प्राप्नोति । इतरेतर- येगे तु रव्वोरिति । तत्रः सोघ्त्वान्निदस्य नुममकृत्वोकारलोपं वा करत्वा निर्देश हते न दाषः । कचित्तु कमधारयं व्याचक्षते । अवयवधर्मेण समदायस्य व्यप- दरात्‌ । यथा स्मं दूर्ण कृप्णत इति । एवं युश्वासो समुदायो युबुलक्षणो व॒श्चा- साविति । तत्र रग्रदयश्यद्निमित्तत्वासंभवादवयवयोयथासंस्यं कार्यविज्ञानम्‌ । यथा च भय्यं कवद्धकारत तथतरतप्यगे द्वदे इति निर्णयः । अतिप्रसङ्क मत्वा प्च्छति- ति । प्रत्यययासात । अङ्काधिकारदद्धस्य निमित्ते यो यव तयोरनाका- सूत्राधात्रयणात्र्‌ । कथं पुनरेति । अङ्घाधिकारादङ्कस्यव कार्यत्वं यक्त मित भवेः । सिद्धान्तवादिना तु बयधिकरण्येन संबन्धो दरछयितव्यः । सप्रति ५ णाक ०१.०० ~~~ =-= ~+ =, ~~, ~+ नजन न भ ~, क = ~ 9 " "+~ ~~~ --- ----- = उ०- दति श्राक्िवभट्दटरुतसतीग्भजनगोजीभटूरकते भाष्यप्रदीपोदयोते षष्ठस्याध्यायस्य चतुथ पादं चतुथमाह्धिकं पादश्याध्यायश्च समाप्तः ॥ | [षणी | [वि ति "कण [ग छरवोरनाके । यवोरिति निरवशामुपपत्तमुद्धाव्य परिहिरति--इ्ेति । नपुंसकत्वान्रुमः पातातं मावः । चल्वारिति । आति यणदिरप्रसङ्गादिति भावः । आये समाधत्त--नुम- सद्रत्वेति । संजत्वादिति भावः । द्वितीय आह--उकारदोपं वेति । छन्दसोवर्णटोप इति भावः । समं चणमिति । चूर्णं कणसमपुदायः । तनावयवामान्या- त्समुदायस्य तथा व्यपदेशः । ृष्णेत इत्यत्रावयवयोः कष्णेतत्वात्समदायस्य तथा - = पदेशः । वर्णा वरण्नेति समानाधिकरणसमासः । नन्वेवं समदायस्यानाकौ स्यातामत आह-तात । चथा चात्‌ । छन्द॒सश्च वणलोप इति तद्धावः । अतिपरसङ्गमिति । युत्भृ-यसियदौ । अद्धस्येवेति । युवरशव्दान्तस्याद्धस्येत्य्थं इति भावः । ययपि सिद्धा- तप चयौचकरण्यस्बन्धाञनमतस्तथाऽपि रिष्यबुद्धिपररक्षार्थं तदनाश्रयणेन परिहरती- त्याह--सिद्धान्तवाद्िना त्विति । ननु शाख्रतोऽ विभक्तिरस्त्येवेत्यत आह-दोकिक भ, ७ षा, १ आ, ¶] पतश्चष्टष्याकरणमहाभाष्येऽङ्गाधिकारः। १३५ त्यनुवर्तमाने+ प्रत्यययोः स्याताम्‌ । युराब्दवश्व्दाम्तमतादमक्तावङ्क भवात । घरि युशब्दवुरब्दान्तस्याङ्गस्यानाको भवतः सवदि प्राप्नुतः>+ । निर्दि श्यमानस्याऽऽदेरा भवन्तीत्येवं न भविष्यतः | यत्र तर्हि पिभक्तिनांसि। नन्दना कारिकेति+ । अत्रापि प्रत्ययरक्षणन विभक्तिः । यत्र ताह परत्ययरक्षणै नासि । नन्दनपियः कारकपिय इति । मा मतां याऽसो सामासिकी विभ- क्तिस्तस्यां याऽसौ समासाद्विमाकैस्तस्यां भविष्यतः। न वे तस्यां युाब्दवुशाब्दा- न्तमङ्खः भवति । भवेद्यो युशब्दवुरब्दाभ्यामङ्खः विषयत्तस्यानन्त्ययोन स्यातां वयं खल्वद्कन युरष्दवुशब्दौ विरेषयिष्यामः । अङ्कस्य युवोरनाको भवतो यत्ततत्रस्थयोरिति। यत्र तर्द समासादिमक्तिनासिति । नन्दनदपि कारकेदधि > । एवं तर्हि | न वा परं निमित्तं संज्ञा च प्रत्ययलक्षणेन । -~ ~~~ ~---- ---- नन ~ --~-------- श च न= = "नन ---* ~---- ~" ==, प्र८-त सामानाधिकरण्येन संबन्धमाध्रित्य समाधीयत । युराव्दवुकब्दान्तमिति । कत्त दवितान्तत्वाय॒वरश्ब्दान्तस्य प्रातिपदिकत्वादभक्तावुत्पन्नायां सत्यङ्खत्व अनाकां क्रियते इत्यर्थः । यत्र ताहे विसक्तिनास्ति नन्दना कारस्ति । टाकिकं प्रयागेऽत्य- न्तमच्र विभक्तेरभावः । अ्ाऽऽह-- विभक्तावुत्पन्नायामनाकयोः कतयोरकारान्तरक्ष- णेन टाप भाव्यम्‌ । ततो हट्डन्यादिकपिनत्यानपृव्या सिद्धमेतत्‌ । यथा या सेति । ततश्चायन्थोऽयसिति नन्दन कारकति पाठो युक्तः । नन्दं यु स॒ इति स्थिते संबरद्धगण कृतेऽत वा नित्यत्वादरहस्वात्संबृद्धरिति छप कृतऽङ्कत्वाभावा- दनार्काप्रसङ्कः । नन्दनपिय इति । अन्तरङ्गानपि विधीन्‌ बहिरङ्गो टुग्वाधत इति ले कृते न लुमताऽङगस्येति प्रत्ययलक्षणप्रतिषधादनाकयोरप्रसद्धः । भवेदेति । विशषणविष्ष्यभावे कामव्वारादद्कन यवु विशेष्येते नच तावङ्ान्तो संभवतः। न च विरोष्येण तदन्ताधोधेभवर्तीति युवभ्यां तदन्तविध्यभावाय्र तत्र स्थितयोरङ्गवयवयो- यवोरनाका भवतः । नन्दनद्धीति- । स्वमोनपुंसकादिति टाक नित्यत्वातकते न लुमताऽङ्स्येति प्रत्ययटक्षणप्रातिषधादादेशञाप्रा्तिः । न वा परमिति । नीह विभक्तिः प्रत्ययान्तरं ॑वा परं मिमित्तव्वेनापात्तापाति प्रत्ययलक्षणत्वमनाकयोनारतीति न टुमता<- ङ्स्येति प्रत्ययलक्षणप्रतिषेधस्यायमविषयः । केवट्मङ्कस्य युवोरनाको भवत इत्युच्यते । अस्ति च प्रत्ययलक्षणनाङ्खसंज्ञा । नहि तस्यां विधीयमानायां न टुमताऽङ्गस्यति ॥ उ ०-इति ५ नित्यत्वादिति । अक्रत गुणे हस्वान्तत्वात्कृत एडन्तत्वाष्ो पप्रापरिति भावः । अन्तरङ्धमनपीति । एतेनान्तरङ्गत्वात्पूवमनाकाभ्यां भाव्यमित्यपास्तम्‌ । नन्वस्य विदेषणत्वात्तदन्तविषिः स्यादत आह-न च ताविति । नापि य॒वुभ्यात्याह--न च विरोष्येणेति । नित्यत्वादिति । अन्तरङ्गानपीति ६. ४, १, २८ १, १, ५५. + ६, १, ६८. #२,२,. ७८; १, ०,६३.२७. १. २३६१, १.६३, १६९६ उद्यीतसम्ट्तेपदीपसमुद्धासिते= न बेह प्रं निमि्तमाश्रीयते । आसिन्परतो युवोरनाको भवते इति । किं पर्हिं । अङ्कस्य युगोरनाक भवत इति । अङ्गसंज्ञा च भवात परत्ययठक्षणन | अथवा तयोरेव यद्ध तनिमिचवेनाऽऽभरयिष्यामः । कथम्‌ । अङ्गस्येति संबन्धसामान्ये षष्ठी विज्ञास्यते । अङ्कस्य यो युव । किंबाङ्गनस्य युवू । निमित्तम्‌ । ययोयुवोरङ्खपित्येतद्भवति । कयोश्वेतद्धवति । प्रत्यययोः । युवोरनाकाषिति चेद्धातुप्रतिषेधः ॥ १ ॥ प्र०-प्रतिषेधः प्रवर्तते । ठब्धाङ्संज्ञस्य कार्यान्तरे विधातव्ये स प्रतिषेधः प्रवतते । न 'वाङ्सज्ञाऽङ्स्य कायामिति प्रतिषेधामावः । नन चाङ्गस्येत्यत्राऽऽसप्तमाध्यायपरिस- मापतेरङ्ाधिकारे वतश्वत्यवोरदत्वस्य परनिमित्तकत्वात्स्थानिवद्धवि सति न संप्रसारणे संप्रसारणमिति वकारस्य संप्रसारणप्रति्ेध उक्तः स दृहव्येन न वा परं निमित्त मित्यनेन मन्थेन विरुध्यते । नारिति विरोधो दश्॑नभेदायथोहश्ं संज्ञापरिभाषमिति पक्षमाश्रित्य न ता परं निर्मित्तमिव्याद्युक्तम्‌ । कायकालं संज्ञापरिभाष्रमाश्रित्य व्र वेत्युक्तम्‌ । तत हि पक्ष उरदित्याङ्संन्ञासू्रोपस्थानात्संनिहितः प्रत्ययो निमि- त्त्वेनाऽऽश्रीयत इति परनिभित्तत्वं भवति । अथवेति । भवत कार्यकाटपक्षस्तचापिं न दाष इति भावः । मिभिन्तत्वनति । अनाकदेद्ाकिधाने । सनन्धसामान्ये षष्ठीति । निमित्तनिमित्तिभावटक्चषणश्च संबन्धो <न्तरङ्गत्वादा श्रीयते प्रत्ययनिमिन्तत्वा- चाङ्गव्यपदेशस्य प्रव्यययेोरेव गरहणं विज्ञायते । धातुप्रतिषेध इति । नन्वधुने उ०-न्यायाद्येत्यपि बोध्यम्‌ । प्रत्ययलक्षणत्वं प्रत्ययनिमित्तकत्वम्‌ । न चाङ्गसंज्ञेति । नं लभता तस्मिन्निति वा्तिकरीत्या प्राप्तेः सृत्रे<प्यद्धपदं पूर्वपिटश्षणमवेति चिन्त्यमेतत्‌ । तस्मान्निषेधानित्यत्वादडसंज्ञा भवतीत्येव भाध्याडायः \ दिरूध्यत इति । उरद्‌रववदुस्यापि परनि मित्तत्वादिति भावः । सनाहित इति । स च टक्ष्यानुराधदाव्रच्याऽच्वविङेषणमेति भावः । प्रकते त्वा॒च्या निमित्तत न मानमित्यव भाष्याशयो युक्तः । यथोदेश्यपक्चे तु सर्वथाऽसंनिधानेनेवेति तत्पक्षेणैव भाष्यं योनितमुपाध्यायैः । कार्यकाटपक्ष इति चाऽवु- तेरप्युपरक्षणमिदम्‌ । अन्ये तु यथोदेरोऽपि संज्ञापरिभाषादेरो कार्याणां गमनमिति ह्किति चेति सूत्केयरोक्तपक्चे संनिधानं दुर्वारमिति भाष्यासंगतिरेव केयोक्तव्याख्यान इत्याहः । परे त्वङ्संज्ञायाः परनिमित्तवेन तद्रारद्वाऽच्वस्यापि परनिमित्तत्वापिति स्थानिवद्धावप्रवत्तिरच्वस्य साक्चात्परनिमित्तत्वाभवेऽ्पि । अत एगज्घां इत्यादावत्व- सिद्धिरितदं तच्च सममिति न कश्चिद्धाष्ययोविरोधप्रसङ्ग इत्याहुः । ननु य॒वोरङ्निमित्तत्वमिव्यङ्गस्य निमित्तत्वोक्तिरयक्तेत्यत आह-अनाकेति । तयोरेव यद्रूपं यव इति तदङ्क प्रति निभित्तव्वेनाऽशश्रयिष्याम इति भाष्यार्थ इति भावः । संब- न्धान्तरस्यापि संभवादाह-अन्तरङ्कत्वाइ ति । रान्दयोश्च निमित्तनिमित्तिभावो वा स्थान्या- दुशभावों वा 1 तत्रान्त्यस्यासंभवादायस्यव ग्रहणमिति भावः । युक्त्यन्तरमाह--पत्यय- 9, ७१, १ अ.) वपातज्नैठस्याकृरणयदहाभाष्येऽङ्गाधिकारः। १६७ युवोरनाकाविति चेद्धातुप्रतिषेधो वक्त्यः | युत्वा युतः युदवान्‌ युतिः . , , अज्य्वादीनां च ॥२॥ भज्य्वादीनां च प्रतिषेधो वक्तव्यः भुज्युः कयः दोयुरिति>> । अनुनासंकपरत्वास्सद्धम ॥ अनुनासिकपरयोयुवोग्रहणं न चतावनुनासिकपरो । यद्नुनासिकपरयेोभ्रंहणं नन्दनः कारकः अत्र न पराप्नुतो न दयेताभ्यां युब्दवुब्दाभ्यामनुनासिकं प्रं पश्यामः । अनुनासिकपरत्वारिति नेवं विज्ञायते अनुनासिकः पर आभ्यां तावि- मावनुनासिकपरो अनुनासिकपरत्वादिति । कथं र्हि। अनुनासिकः परोऽनयो- स्ताविमावनुनासिकपरो अनुनासिकपरत्वादति । यद्नुनातिकपरये््रहणमि- त्संज्ञा पाप्नोति~+ । ततर का दोषः। प्र०-वोक्तं प्रत्यययोर्महणमिति । सत्यमुक्तं म तु कम्यते । सामानाधिकरण्येन संब- न्धसंभवे वेयधिकरण्यपक्षाश्रयणरयायक्तत्वात्‌ । भद्‌ हि निमित्तनिमित्तिभावो भवति । अभेदे च संभवति कथं मेद्‌ आश्रीयते । अथवा भाष्यकारण पूर्वे स्वातन्ध्ये- णोक्तमिदानीं वारतिकमवतारितमित्यदोषः । य॒ञ्य्वादीनां चति । भुज्यवार्दीनां सेव- गन्धिनः प्रत्ययस्येत्य्थः । सत्यपि वयाधिकरण्यन संबन्धे.तिप्रसङ्कः । शरुञ्युरिति । भृजिग्रङ्भ्यां युकूत्युका चेति युकप्रत्ययः । सरत्युरित्यत्र त्युप्रत्ययो न युरिति मत्वा भाष्य- क्ररेण प्रव्य॒रिति नादाहतम्‌ । कुरिति । कंशभ्यां वभय॒स्तितुतयस इति युसप्रत्ययः । ननु सित्करणं पदत्वे सति हव्यनु्वागर्भमिति तत एवाऽद्धेश्लो न भविष्यति । नैतदस्ति । अवग्रहाय सिच्च स्यात । अहकादरावप्यनुरवारार्थं वा । नद्यताभ्यामिति ¦ रसैः क्यनवसवनष्वुन्ित्यादीनायेवं प्रसदः । अनुनाङिकः परोऽनयोरिति । अवयवा- न्तरापक्षया रब्धपरव्यपदेरौऽवयव एवानुनासिक आश्रीयत नान्यः । नच भुज्युरि- दावुकारस्य सानुनासिकत्वं प्रतिक्ञातमिति दाषाभावः। इत्संज्ञा प्राप्नोतीति । कोपस्तु [ न ० = ०-निभिन्तत्वाचेति । वैयधिकरण्याश्रयणस्यायक्तत्वमपपादयति-सेदे हीति ! भेदस्य हि संब- न्धितावच्छेदकयोर्यो विगोधस्तज्ज्ञानसपेक्ज्ञानकत्वादषिरोधे संभवति षिरोधस्यान्याय्यत्वात्स न न्याय्यः ¦! अत एव निषादस्थपतौ कमधारय एवा श्रीयते । न च कर्मधारये सवामिवाच- कस्थपतिराब्दस्य पूर्वनिपातापत्तिः । राजदन्तादिषु पाटादिव्याहुः । चार्तिकामिति । तदथ प्रतिपाद्कमित्यर्थः । भुज्य्वादीनां प्राप्त्यभावादुनर्थकः प्रतिषेधोऽत आह-संबन्धिन इति । सत्यपीति । यथङ्खनिमित्तयुवोरित्यर्थेन युत्वाद्वावद्रौष ह्युच्यते तथाऽप्ययं दोष इत्यः । न युरितीति । एवं च तत्र योरद्धनिगित्तत्वाभावद्‌प्रपतस्तननोदाहतपित्याश्यः । अवगरहे< वान्तरपदत्वस्य नियामकतायाः सर्ववादर्खनादाह-अदटादावपीति । नन्दनादावप्रवृत्ता- वप्यनाकयोरवकाश्ं दरौयति-क्यनवुखवक्निति । अवयवान्तरति । एवं चोकार एवानुना- ५४ भ. >< ५.२.१३८. + १.२.०२. १ र, प्रयेणाद्‌* । १६८ द॒दूयोतसमठहृतप्रदीपसमुद्धासिते~ . तच. दीबनुमोः प्रतिषेधः ॥ ४ ॥ ीबुनुमोः पतिषेधो वक्तव्यः । नन्दन; कारकः । नन्दना कारिका । उगि- क्षणौ डीब॒नुमो प्राप्नुतः । धात्वन्तस्य च ॥ ५॥ धात्वन्तस्य च प्रतिषेधो वक्तव्यः दिवु सिवु । पिटिकरणं तु ज्ञापकमगिप्कायभिावस्य ॥ ६ ॥ यद्यं युरब्दवुराब्दौ विषौ करोति शिसिनि ष्वुन्‌ [ १. १. १४५ | एयट्युटौ तुट्‌ चेति* त्जञापयत्यादार्यो न युवोरुगित्कार्यं मवतीति। कथं छता ज्ञापकम्‌ । षिटिटत्करण एतत्रयोजनं षिटिटत इतीकारो यथा स्यात्‌+ । पदि चा्ोगित्कार्थं स्याषिषटिटत्करणमनशथकं स्थात्‌ । पश्यति त्वाचार्यो न युवोरुगि- तकारे मवत्तीति ततो युशब्दवुशब्दौ पिरिटवौ करोति । । न वा पिकरणं डीषिधानाथम्‌ ॥ ७ ॥ नैतदस्ति ज्ञापकम्‌ । अस्ति न्यदेतस्य वचने प्रयोजनम्‌ । किम्‌ । पित्क- रणं क्रियते इीष्विधाना्थ॑म्‌ । षित इति ईष्यथा स्यात्‌ | रित्करणमनुपस्जनार्थप्‌ ॥ ८ ॥ टिकरणेऽप्यन्यत्मयोजनमस्ति । किम्‌ । अनुपसजनाटिटतं इतीकारो यथा स्यात्‌ । टितोऽनुपसजंनादधवत्युगित उपसर्जनाच्ानुपसजनाच्च । एवं तर्हि । वाः विप्रतिषेधाततु टापो बलीयस्त्वम्‌ ॥ ९ ॥ विप्रतिषेधात्त टप वद्टीयस्त्वं भविष्यति । रपोऽवकाशः> । खट्वा माडा । डीपोऽवकाशः । गोमती यवमती । इहोभयं प्राप्नोति । नन्दना कारिका । टम्भिवति विप्रतिषेधेन । नैष युक्तो विप्रतिषेधः । विप्रतिषेधे पर- मित्युच्यते ~+ पूर्वश्च राप्परो डीप्‌ । डीपः प्र्टाप्करिष्यते । सूचविपयांसः ङतो भवति । एवे तर्ुमितो डीन्भवतीत्यत्राप्यतष्टावित्यनुवर्तिष्यते । एवमप्य- प्र०-भवतु मा वा भूदिति न विचार्यते । कृतेऽप्युकाररेपिऽवरिष्टस्याऽअदेराविधानेन त 1 रूपनिष्पादनात्‌ । दिवु इत्ययमप्यनुनासिकपर इत्यादेशप्रसङ्ः । न वा षिर्कर- णाभ्ति । ङपि सतीकारोऽनुदात्तो भवति डीषि तृदात्त इति सति प्रयोजने न ज्ञापक पित्करणम्‌ । टिष्करणाभेति । द्दिव्यत्रानुपसर्जनादिति वर्त॑ते । अचोगि- क्षणे डीप्यविरोषेण प्रापतेऽनुपसजनदिव यथा स्यादिति नियमार्थं रित्करणं स्यादित्य- [४५ कन क, क ज्ञापकय॒गित्कार्याभावस्य । विप्रतिषेधादिति ॥ पूर्वविप्रातिषेधोऽ् विवक्षितः । एवं उ०-सिक इत्याश्रितमित्यर्थः। दिवु इतीति । उदितो वेतीटिविकल्पार्थं हि तोकारोऽनुनासिकः + 2, १, ६; ७, १० ७०..४ ४, ३.२६. 5४, १, ४१; १५. २८२४. १.४.+१.४.२, भ, ७ पा, १अ. १} पीतैक्नथष्याकरणमहाभाष्येऽश्गाधिकारः । १६९ कारान्तादुशित शरैव स्यात्‌ । नन्दना कारिका गोमती यथमतीत्यत्र न स्यात्‌ । एवं ता संबन्धानुवत्तिः करिष्यते । अजाद्यतष्टाप्‌ [ ४. १. ४] कननभ्यो ` डीप्‌ [ ५ ] अतष्टाप्‌ । उगितश्च [ ६1] इीन्मवति अतष्टाप्‌ । वनोरच ७ | वनो डीम्भवति उगितोऽवष्टाप्‌ । पादोऽन्यतरस्याम्‌ [ ८ ] डीन्भववि उगितोऽतष्टाप्‌ । तत कचि । ऋावै च टाग्भवति । उगितोऽत इति निवु- त्तम्‌ । तत्रायमप्यर्थो द्विष्टाव्यहणं न कतंव्यं भवति । प्ररुतमनुवर्पैते । सिध्य- त्येवं यचिदं वार्गिककारः पठति विपरतिषेधात्त रापो बरीयस्त्वमित्येतदसंगृहीतं . भवति । एतच्च संगृहीतं भवति । कथम्‌ । इष्टवाची परशब्दः+ । विप्रतिषेधे परं यदिष्ठं तदद्धवतीति । णी [क भ०-तरदीति । यदीष्टवाची परदाब्दो न गृह्यते तदाऽनुत्िर्वाक्यभेदश्याऽऽश्रीयत इत्यर्थः । पलहमद । एकवाक्यताश्रयणेन पर्यनुयुडक्ते । तत्रादन्ताहुगितः पर्यायेण टप्ूडीपोः प्रसङ्गः । एवं ॑तर्दिं संबन्धालुबन्तिरिति । यद्यपि वावयभेदेन संबन्धे दोषाभावः । उगितो डीप्‌ भवति । अदन्तादुशिती टन्भवतीति। तथाऽपि परिहारान्तरसद्धालग्र- तिपादनायेदमुक्तम्‌ । उगितश्च कीर्भवतीति । अतष्टाबिव्युत्तरार्थमत्रानुवर्तते । वनो र चेत्यत्रात उगितष्टाबिति वर्तते तत्र वन्नन्तस्यानुगिच्छददन्तत्वासंभवा्च वाक्यभेद आश्रीयते । वन्नन्तस्य डीन भवतः, उगितोऽदन्तान्डीबपवादष्टाबिति । अतष्टाबि- त्यस्योच्रोपस्थानाय प्रतिसूत्रमनुवरात्तिं दर्दयति । टक्चीव्यत्र टाचर्रहणं न कतच्यं भवतीति राप उत्तरत्ानुवा्रुपय॒ज्यते । टापः स्वातन्व्यानेराकरणायात*उगित इ्ये- ताभ्यां संबन्धः । उगितोऽत इति निचत्ताभभेति । उगित इत्यस्य निवर्तिरास्या- यते । अत इत्येतत्सर्व्र प्रकरणेऽनुवर्तते रितिर््ाह्मणीति डीव्नकारो मा भूता- ॐउ०-डपडीषोविशेषं दरीयति-डीपीति । वाक्यभेद शति । उगितो डीप्‌ । अदन्तादुगितष्टा- नित्यर्थं इति भावः । वाक्यभेदे प्रमाणमुगितश्वेति सूत्रमवेति बोध्यम्‌ । उत्तरार्थमन्नानुवतंत इति । इह तु न फम्‌ । न चोगितोऽदृन्ताद्वाच्विधानं फलम्‌ । उगित इत्यस्य डीपा सहं संबद्धतया पूर्वकूलतपरव॒ततेरत इत्यस्य सवेन चोगित इत्यस्य तद्वावयेऽसंबन्धेन तस्य फलस्य वक्तमशक्यत्वमिति भावः । नन्वेवं वनो र चेत्यनेनैकवाक्यतयेव संबन्धः स्यादत आह-- | अ) |, (४ । तन्नेति । अदन्तत्वासंभवाचेति यञ्वभ्यामित्यादावपि बदहिरङ्विभक्तेनिमि मेत्तनटोपस्या- सिद्धत्वात्संनिपातपरिभाषया टापोप्रपतिश्चेति भावः । नन्वेवमपि पादोऽन्यतरस्यामित्याद्‌ाव- नुव॒त्तिप्रदर्नं व्यर्थमत आह--अतष्ठाविति । अतोऽनन्तरमित्यर्थः । उत्तरचोपस्थितेः फलं द्रीयति--ाच्रचीति । नन्वेवमपि टाप एव सा दर्शयाम्‌ । अत॒ उगित इत्यनयोस्तत्- द्रीनं व्यर्थमत आह- रापः स्वातन्ब्येति । पादोऽन्यतरस्यामित्यत्रेति शैषः । अत सानन ~ क म नैः र | १ 9 च , ^ १ ।। र. च 9 ९९० ददयोतसमटंरत परदीपसमद्वासिते- धात्वन्तस्य चा्थवद्यहणात्‌ ॥ १० ॥ अथवतोुवोर््रहणं न च धाद्वन्तोऽथवान्‌ । नुम्विधां दतस्महणम्‌ ॥ ११ ॥ | नम्विधोभ< क्त्य्रहणं कर्व्यम्‌ । ्रन्तस्योणित इष्यते । उगिदचां सरव॑- नामस्थानेऽधातोर्जल इति ! तच्चावश्यं कृतव्यम्‌ । लिङ्गविशिषटप्रतिषेधार्थम्‌ ॥ ३२ ॥ पातिपदिकथ्रहणे टिङ्खविरि्टस्यापि महणं भवतीति यथेह मवति गोमान्‌ यवमानेवं गोमती यवमतीत्यवापि स्यान्‌ | न वा विभक्ता रिङ्गविशिष्टा्रहणात्‌ ॥ १६ ॥ न वा व्रक्तव्यम्‌ । किं कारणम्‌ | विभक्तो सिद्कवविष्टम्रहण नेत्येषा प्रि- भाषा कतंव्या । कः पुनरबर विदेष्‌ एषा वा परेभाषा करयतस्षस्मरहणं वेति । अवश्यमेषा पारेभाषा कृतव्या । बेदून्येतस्याः प्र्मापायाः प्रयोजनानि । कानि । प्रयोजनं खानः स्वरे ॥ १४॥ यथेह भवति* हाना शून एवं यन्या युन्या+ इत्यापि स्यात्‌ । यूनः संप्रसारणे ॥ १५ ॥ | =-= ~~~ --- ~ (कि ` 8 8 1 ~ ~~ ~~~ ~ =¬ ~ ८ 0 नभि भ्र<-मिति। कृकवाकुरित्यत्र जातिरक्चणो ङीष मा भदित्येवमर्धम्‌ ¦ शात्वन्तस्य चाथ वद्यदणादिति । व्णसमुद्रायग्रहणमिः्यर्थवह्र महण परिभाषोपतिष्टते । प्रत्ययाप्रत्य्ययोः प्रत्यये सप्रत्यय दृत्ययमप्यत्र परिहारः संभवति । णवं गौ्तीक्ति । ईकारात्परो नुमप्रा्तो.ञ्चलन्तत्वान्न भवति । एवं नन्दुनः कास्क इव्यचाड्टन्ततवाद्कमभावः । न वा विभक्ताविति । विभक्तं यत्कार्थं र्घायते लिड्‌ दिङ्ञिष्टस्य तन्न भवती- त्यर्थः । शानेति । सदेकाच इति प्राप्तं विभक्तस्दानत्वं न गोश्ठन्निति प्रतिषि- ध्यते । शुभ्येति । गोगदित्वान्डीषि दुत उदादयणो हत्पवादित्यरय विभक्तिस्वरस्य प्रतिषेधप्रसङ्कः । ननु विभक्तेरेतत्कार्थ न तु विभक्तौ परतः पूर्वरयेति कथं लिङ्‌विरिष्टपरि- [ (क) भाषायाः प्रतिषेधः । नैष दोषः । विभक्तेःकार्य यच्च विभक्तौ कार्यमिति सर्वर प्रतिषेध- [1 उ०-इत्येतादिति -समुदायस्येव नित्त; कथ्यते । एकदेदस्त्वनुवर्तत एवेति भावः । वर्णसम- दायति । उकार विक्ेष्टयाग्रहणा दिति भावः । इत्ययमपीति । अस्याः परिभाषाया असा- धारणप्रयोजनस्य भाष्येऽदरंनादियं निषप्फठेतिं केचित्‌ । भाष्ये न॒मापकत्तिदोषं परिहिरति- नुषिधाविति । नैष दुष हाते । विभक्ताविंति विषयसप्तमीति भावः । नन्वस्य दोषस्यान 26 ७. १,७.०६. १. १८२. + ४, १,,४१; ३.१. ३; ६.१, १८४. अ, ७१, १. १] पतञ्जटत्याकरणमहाभाप्यस्ड् कारः) १४१ यूनः संपसारणे प्रयोजनम्‌ । यथेह भवति~+- युन: पश्येत्येवं युवः प्येत्यत्ापि स्यात्‌ | | उगिदचां नुभ्विधो ॥ १६५ उगिद्षां नुम्विधों प्रयोजनम्‌ । यथेह मवति गोमान्‌ यवमानेवे मोम्दी यवमतीत्यत्ापि स्थात्‌ । अनडहश्वाऽऽम्बधा ॥ १४७ ॥ अनदटुहश्वाऽऽम्विधो प्रयोजनम्‌ । यथेह भवति अनहूवानित्छ वमनहुहीत्यत्रा- पि स्यात्‌ । न वा भवत्यनडवाहीति । भवव्यन्येन यत्नेन | आम्मइहः द्यां वेति; । रिङ्कविरिष्टम्रहणादीकारान्तस्य प्राप्नेति | _ _ पथिमथोरास्व ॥ १८ ॥ [र पथमथोराचे प्रयोजनम्‌ । यथेह मवति पथा. मन्था एर्वे पथीं मथीत्यत्रापि प्राप्नोति । न केवटः पथिरव्दः दयां दृत ¡ उषर्मरदरहह वतते । सुपथीति+-> । पुसाऽखङ्वधा ॥ ३९॥ पुसोऽसाङ्वधो प्रयोजनम्‌ । यथेह भवतिन>्~ एमानवं {सीत्यनापि रमात्‌। न केवटः पुंशब्दः खयां वतते । उपसमसतस्ताहि वतते । सुएुस।ति । सख्याणत्वानड ॥ २० ॥ ०-प्रवाचतः । एवं यवतीरिति । एवमर्थमन इत्यभयोः रष इति ना<श्रयितव्यं भवति । पथीति । समासेकदेदा उदाहतः । इतर एतावदेवोदाहतपिति मला ऽऽह-न द्ेक्ट श्दति सरपथात । शोभनः पन्था अस्यामातं बहृल्ाहः | नं ऋन्नेभ्यो उविति ङीप्‌ । भस्य ठेर्छोप इति रिलोपः । सुस हो भनः एमांसो.<स्या- मिति बहवीहिः । उरःप्रभातेष पुमानिति विभवत्यःतपाठर्य प्रयोजनमुक्तं म॒-एक्वचना- न्तस्यैव नित्यः कव्‌ यथा स्यादिति । तेनात्र हेषाद्विमापेति चिकस्पो भवति । पतेईमस- | 1 सारा न्दप्र तपतः | ५, क! त --~+-~ ~ 1 । न.त (स 1\ त । ऊ भ [17 उ०-इत्यपकर्षेण परिहृतत्वात्कथमेतप्मयोजनमत आह-- णयजथसिति । साधुतान्वास्यानप्र- वृत्तस्य भगवतोऽसधुशब्दोच्वारणमनचतभ्त आइ--खमासेकदेरा इति । भवष्ये-उप- समस्त इति । समस्तपययोऽयम्‌ । अआ चारक्वियन्तात्कतद्धियां क्िबनभिधाकनेति भावः । आचारकिबेव नेत्यन्ये । ननु कक्पुरिति समासान्ते सति टापि सुपथेति भाव्यमत आह- न पूजनादिति । वस्ततः षचः प्राचचीनेष्वेव स इति सिद्धान्तादिनः च्ियामिति कपो. दर्वा रत्वादिदं चिन्त्यम्‌ । समासान्तविधेरनित्यत्वातदभावं इत्युचितम्‌ । पतिङमिति । सृते सपप्रसवे पुमानिति च्रियामिति सूब्रस्थमष्यात्सुतेभ्सुन्‌ सस्य पो हस्वश्येति वक्तुमुचितम्‌ । यतण ४ ६. र. १३३. + ७, १, ७०. ~~ ७, १. ९८. > ५ <. ९२, + ५७. १. ८५, +->< ५५, ^ ६९; ठ, १,५८;७ १,८८.० नेल ७०१ ८९१ २५ १४२ इदृधौतसमदैतधरदीपसमुद्धासिते- सच्युणित्वानड प्रयोजनम्‌ । थेह भवति++- सखा सखायो सखाय एवं सखी सस्य सख्य इत्यत्रापि प्राप्नीति । भवद्धगवदधबतामोद्धवि ॥ २१ ॥ मवद्धगवदचवतामोद्धावि प्रयोजमम्‌ । यथेह भवति भोः भगोः अघो इत्येवं भवति भगवति अववतीत्यत्रापि स्यात्‌ । एतान्यस्याः परिमाषायाः प्रयोजनानि यदथमेषा -प्ररिभाषा क्ष्या | एतस्यां च सत्यां नाथा ्षत्प्रहणेन । . तदेतदनन्यार्थं ्षल्प्रहणं कतंव्यं नुम्परतिषेधो वा वक्तम्यः । उभयं न वक्त- व्यम्‌ । उपरिष्ट्नञस्य्रहणं क्रियते ततपुररतादपरूष्यते । एवमपि सूत्रविप- यीसः छतो भवति । एवं ताह योगविभागः कारिष्यते+ । उगिदचां सवनाम- स्थानेऽधातोः [ ७. १. ७० ] । युजेरसमासे [ ७१ ]। ततो नपुंसकस्य । नपुंसकस्य नम्भवति । क्ख इत्युभयाः शेषः । ततोऽचः । अजन्तस्य च नपुं सकायङ्कस्य नुम्भवति । यद्यपि तावदेतदुगित्कार्यं परिहतमिद्मपर पराप्नोति । शातनितरा पातनि- तरा+- । उगिता न्या घादिषु हस्वो भववीत्यन्यतरस्यां हस्वत्वं प्रसज्येत > नित्यं चेष्यते । उगिता या नधुवभतद्विज्ञायते । उगित्‌ एषा नदी। उगितो या परा । अनर चेव दापो भवत्युगितो देषा परा नधेषुमतितरायां*>८ च पराप्नोति । उगितः प्राया विहिता । उमित एषा विहिता । उमिते इत्येवं या विहिता । एवमपि मोगवेतितराया~+ दोषो भवति । भागवतितरा भागवतीतरा । तस्माद- प्र<-ब्ात परत्ययस्यागच्वाहागतश्चात इप्‌ । गडरा सशव्याधात । सस्यारश्वात भाषाया मात इष्‌ । अनद्काणच्ते अत्र प्राप्नुतः । डषिवधान त सरखभ्यारएत्याद्यच स्यात्‌ । मवद्धगवादेति । यदा संवरद्रध्या मवदद्रूयो विरेष्यन्त तदा भवव्यादीनामपि प्रसङ्कः । यदा त्ववक्ब्दो विरोष्यते तदा येन नाव्यदधानभिव्येकव्णव्यदधान ओच्वं प्रवर्तते भव- त्यादौ तु वर्णद्यभ्यधानादोच्वाभावः । तदभावात्तत्संनियोगविहितस्य रत्वस्याप्यभाव इति केचदाहुः । नार्थो छद्थहणेनति । गोमत्यायरथनेव्यथः । पुरस्तादिति । उगिदचां सर्वना- मस्थानेऽधातोक्षल इति । ततो युजेरसमासे नपुंसकस्याच इति । अच श्च इति वर्तते । उभयोः रोष इति । यज्टन्तत्वाव्यभिचारादायन्तावेव योगावपेकष्यते । दरिति ल्- उ०-काचदाद्रारेति । प्रत्ययस्य प्रकुत्य उस्थिताकाङ्क्षतया भवदारिविरषणत्वमेव य॒क्तमि तिं । अचरचः-भाष्य-एतवे भवतिं भगवताति पाठः । भष्ये-योगादेभाभ इत । यग विभागेऽपि कमभङ्गाभावान्न विपर्यास इति भावः । ननु हक इत्यस्य सूत्रत्रयेऽपि संबन्धादु भयः रष इत्ययक्तमत जह~- यजाति । नन्‌ हट इति शरण सूत्रभेद्‌ स्यादत अआाह~ ३, ४५. #>८ ५, २. ९; ४, ३२.१२०; ४, १,१५; ६.४, १४८. +~ ४, १, ७३, अ, ७ पा, १ आ, १] पतिञ्जदव्थाकेरणमहामष्येऽज्गापिकरिः। १४९ क 9९, क भ्न गितो था नष्गितो या विहितेव्यवमेताष्विज्ञाद्यते । एवं विज्गायमान शातनित- रायां दोषं एव । सिद्धं तु यवोरनुनासिक तात्‌ ॥ २२ ॥ सिद्धमेतत्‌ । कथम्‌ । यकारवकारयेरेवेद्मन्‌नारिकयो्रहणम्‌ । सन्ति हि यणः सानुमासिका निरनुनासिकाश्च । कि 1 1 1 | पठ-षष्ठीकं पदमाश्रीयते । शातनितरेति । रहातिपातिभ्यां करणे ल्युटि क्रते गोगादिषु दात. नपातनेति पाठन्डीप्‌ । उगिता या मर्दति । उग्च्छव्दोच्ारणनति भावः। इतरोऽगही- ताभिप्राय आह-उगित एषेति । पेणवाभिप्रायेणा<{ह-उग्लि या परेति । उगिच्छब्द्न्यापारेण विहितोगितः परेत्य्थः । इतर आह--अस चवेति ! इष वोऽस्य सन्तीति इषुमान्‌ तस्यदमित्यप्र ङीप । यरयति छप इत उगितः परा नदीति विकल्पन ह्रस्वत्वे प्राप्तोति नित्ये चष्यत । प्रवाक्तेनामिप्रायणा<<ह-उगितो या परा विहितेति । पषर्माततगयां चाःणन्तान्नदी विहिता नतृगितः । इतरस्तु रातनितरमाश्रत्याऽब्ह-उभित णडति । शगदतातरात । चाङरवादिषु भाग- वदरगोरिमताः संज्ञायामिति पाठन्डानप्रत्ययः \ उगत दइृव्यवं न॒ विहित इति दिक- ल्पेन हस्वत्वं न प्राप्नोति । उग्र विहित दशति । विधानाश्रयणेतु विकल्पः सिध्यति शातनितरायां तु विकत्पः प्राप्राति ! सद्धं त्विति । माष्यकारीयमिदं वाक्यमित्याहुः । अन्ये त्वननासेकपरत्वाषदिति वावयमरवानेन व्याख्यातामित्याहुः । अनुनासिकप्रधानत्वादिति हि तस्याधः । अननासिकयणा यव इटानङतावित्यतिप्र- सद्धाभावः ¦ उकारस्तं निरनुनासिक एवेत्युशित्कार्याभावः । ॐ०-ञ्लितीति । करण इति । भवे स्रीतानुपपत्तिरित्यथः । गोरादिष्विति । रिान्डीपि सिद्धे गोरादिपाठकल्पने मानं चिन्त्यम्‌ । वस्तुतां ण्यासश्रन्थेति युजर्थः स पाठ आवश्यक इति तत्वम्‌ । इतर आहेति । अगहीताभिप्राय इति शेषः । भाष्ये-- अञ देव दाष इति अत्र दोषश्चादेघुमतितरायामपि दोष इति भाष्यार्थः । न चोगितः परे्यर्थेऽपि पूवस्मात्परस्य हस्वे कर्तव्येऽणो लोपस्य स्थानिवत्वादेषुमतितरेत्यत्र न दोष इति वास्यम्‌ । बहिभूततर- निमित्तकत्वेन बहिरङ्ह्स्वस्य स्थानिवस्सृ्र्हष्याऽसिद्धव्दन पर्तत्रासंद्धीय इव स्थानिवस्वा- प्रवृत्तेः । पञमीसमासस्यानित्यत्वास्च । विध्ानाश्चयण स्विति । विधानमेवाऽऽश्रीयते न तु स्वरूपपरत्वमिति भावः । भाष्ये- सिद्धं ॒तु दुवोररत । केचित्तु युस्द्‌ उकार उच्चा- रणार्थः । वस्तु केवट एव । विभक्त्या चेवोच्चारणे सहायसंपाद्नात्‌ । प्रत्ययेष्वप्युकार उच्चारणार्थ एव । एवं चाद्धाधिकारादङ्संज्ञानिमिचयोय्वरि देच विधानार्दतिप्रसङ्भवेन य्वोरनुनासिकत्वप्रतिज्ञाफं चिन्त्यमिति वदन्ति । तन्न । विघेयविषय उच्वारणाथानाम- पीत्संज्ञायास्तस्य रोप इति सू उक्तत्वात्‌ । तस्मादनुनासिकयपएविरिष्टयोयुव्वोरिमावादे- साविति भाष्यतात्पर्यम्‌ । उकारस्स्वति । स्यडादाविति हेषः। यत्र ल्युडादावनाकाविष्येते तेऽनुनासिकयणः पठनीयाः । -भुज्युरित्यादयश्च निरनुनाससिका इति दोषाभावः । ~ ~ ~ ~ ~~~ १४४ शदुयोतसमरषृतप्रदीपसमुःदासिते- आयनेयीनीपियः फटखशधां प्रत्ययादीनाम्‌ ॥ ७।१।२॥ आयनाद्िषिपदेशिवद्रचनं . स्वरसिद्धयर्थम्‌ ॥ १ ॥ आयनादिषुषदशिवद्धावो वक्तव्यः । उपदेशावस्थायामायनाद्यो भवन्तीति षक्तव्यम्‌ । फ प्रयोजनम्‌ । स्वरसिद्धचर्थम्‌ । उपदे रावस्थायामायनादिष्वि्ट; स्वरो यथा स्यादिति । रिटेयम्‌+> तेततिरीयः** । अक्रियमाणे दयुपदोशिव- दवि परत्ययसज्ञासंनियोगेनाऽऽदयदात्तते रुत++ आन्तयत आदेशा अस्वरका- णामस्वरकाः स्यः । न वा कचिचित्करणादुषदेरिवद्रचनानर्थक्यम्‌ ॥ २॥ ने वा वक्तव्यम्‌ । फिं कारणम्‌ । छवि व्चितकरणात्‌ । यदयं कविद्षादी- धितः करोत्ययाद्यदघच्छो च [ ४. ४. ११६; ११७ ] तज्ज्ञापयत्याचायं उषदेशावस्थायामायनादयो भवन्तीति । कथं छत्वा ज्ञापकम्‌ । चित्करण एत- पयोजनं चितः | ६. १, १६३ ] इत्यन्तोदात्तत्वं यथा स्यादति । यदि चोपदे शावस्थायामायनादयो भवन्ति ततश्चित्करणमर्थवदद्धवति 1 भ०- आयनेयी० । आयनादिष्विति । अङ्घाधेकारे विधानात्परकरतिप्रत्ययापेक्षा बहि- रङ्गा आयन्नादयः प्रत्ययाद्ुदात्तत्वं॑तु प्रकृतिनिरपेक्षत्वादन्तरङ्गमिति तदेव पूर्व = ्ाप्रोतीत्युपदोशेवद्चनं कतव्यम्‌ । रिखेयमिति । रिव ॒रिषेयम्‌ । शिलाया ढ॒ इति ढः । तित्तिरिणा भरोक्तमधीते । तित्तिरिवरतन्तु इति च्छण॒ । अस्वरकाः स्युरिति । प्रव॒त्तिकापेक्षयेदमुच्यते । प्रयोगे तु स्वररहितस्याच उद्ारणाभावा- दनुदात्तं पदमेकवर्जमिति वचनाच्चानिष्टस्वराः प्राप्न॒वन्ति । केचि्वान्तर्यत इत्यन्यथा व्याचक्षते । यथा--अनुदात्तोच्चारणे गात्राणां स्वंसनं स्वरस्य किग्धता कण्ठविव- रस्य महत्व च भवति । एवं व्यञ्जनोच्चारणेऽपि । अयोग्यत्वाच्चनुद्‌ात्तधर्मोप- जनो व्यञ्जनेषु नास्ति तदेवमस्वरकाणामुदात्तत्वरहितानामस्वरका इष्टोदान्त्वरहितत्वा- दनुदात्ता एव स्युरित्यथः । न वेति । सत्यप्यङ्गाधिकरिऽदङ्गत्वमनपेश््य प्रत्ययो- त्पत्तिकाल एवाऽऽयन्नाद्यो भवन्तीति चित्करणेन ज्ञाप्यते । तत्राङ्गानपेश्षत्वाद्‌- 1 # (न क क क उ०- आयनेयी० । आयनादिषु ्लोऽन्त इत्यन्तादेश्ोऽपि गृह्यत इति धातोरिति सूत्रस्थ- भाष्यस्वरसः । ठस्येकं इत्ययमपि गृह्यत इति कश्चित्‌ । ननु परत्वादायुदात्तात्पूकमायन्नादयो भविष्यन्तीत्यत आह--अङ्गाधिकार इति । प्रक्रुतिनिरपेक्षप्वादिति । प्रत्ययसंनियो- गरिष्टत्वादित्यपि बोध्यम्‌ । उपु््िवद्रचने तु द्रःतायनादीनामेव फञादीनामाद्यदात्तत्ववि- शिष्टानां विधानान्न दोषः । अन्यथा शिरेयमित्यादौ व्यञ्चनस्यैवाऽ<देश्षादन्तोदात्ततव प्राप्नोति मध्योदूत्तत्वं चेष्यत इति भावः । ननु स्वररहितस्याच उच्चारणायोगात्कथम- स्वरकाः स्युरत आह--भरव्रत्तिकारेति । अनृदात्तधर्मेति । अनुदात्तत्वरूपधरमत्यर्थः । 1 ॥ ४९ ५, २. १०२१ नैनः 1 ३१ १०२९ ++ ३ ११ ३ भ. ७, + भी, १1 पतितततेन्याकिरणमहामाष्पिऽङ्गाधिकारः। ४ तजोणादिश्रतिषेधः ॥ ३ ॥ तैष्रोणादीनां प्रतिषेधो वक्तव्यः । सङ्खः शण्ड इतिं । धातोवैयङ्व चनात्‌ ॥ ४ ॥ . अथवा यदयसूतेशीयक्-[ ३. १, २९ ] इति धाततरीयङ् रासि तन्ना पथत्पा्ायो न ` धातुपत्पयानामायनादयों भवन्तीति । यदिं हिं स्यक्रनेशछहि- व्रः क्रुयात्‌ः ।* सिद्धेः विधिरारभ्यमाणो ज्ञापकार्थं मवति । न. चर्तेन्छ सिध्यति | छि सति वलादिरक्षण इट्‌ प्रसज्येत^। इटि कतेऽनादित्वादद्शे न स्यात्‌ । इदमिह संपरधा्यम्‌ । इट्‌ क्रियतामदि शा इति किम कव्यम्‌ । १र- वादिंहागमः- । नित्य अदेयः ।. छतऽपीरि प्राप्नोत्यर्वेऽपिं ।` अनित्य अदो नहि. छवः इरि पराप्नोति । फ कारणम्‌ । अनादितात्‌ | ` अन्तरङ्कः- स्तसादृशः । "काञ्तेरङ्गका । इदानीमेव दुक्तमायनादि षषदेदिवद्वचनं स्वर्श दश्थमिति । तदेत्तेरीयङ्वचनं ज्ञापकमेव न धातुप्रत्ययानामायनादृथो भवन्तीति । प्रातिपदिक बिज्ञानाच्च पाणिनेः सिद्धम्‌ ॥ ५॥ भ्र०-सति बहिरद्गत्वे परत्वा्निव्यत्वा्च कु तेष्वायनादिषु प्रत्ययाबुदा नत्वं भवतीतीष्टस्वरसि- द्धिः । तज्ोणादिपतिषेध इति । ये त्वनुणादयः खल्वजाद्यरतेषु खचयीरितरंश्षथा भाव्यं सित्यनग्ययस्य. चज्केः कुचिष्ण्यतोरिति टिद्धगात्तातेषुः सादकारे नाऽ्देश्डिषपनेनेः त्स. न: वाष्ग्चे. । नित्य अदिद्य इति ।. उप्दह्ले यः प्रस्यादिरदस्यारब्दङ्न ` इतिः; कतेऽपीटि; प्राफोति- । अनादित्वादिति । सांप्रतिकं प्रत्ययादिर्व्मा$ व्यार विधीयते । पऋलिषसिक्रक्रि्लानादितिः । पक्षान्तरेरपि परिहाराः संमदन्तीत्यम्युरप्रचि- ऊ -पत्याशित्यत्वाशव्येति ददः चिन्त्यम्‌ । अपयुदात्तत्वविरि छानामव प्रत्ययानां दिधान्रत्‌ । तस्मग्चधित्करणेः परत्यग्रसंकरच्यादद्ामामुत्पत्तिसनियोगर्िषटकार्यादपि पर्व प्रवरलिप्यत इति .भाएयार्थः । प्रत्ययविध्येकवाव्यतया इ तायनादिकानामेव चा<ःशदात्तत्ववि्िष्टानां तत्रज्खछाघ्चविंधानपिति तत्पर्यम्‌ । न घखाध्यत इति । ततश्चोपदेश्छ प्त्रे लेपे चाद्धा प्रात्तिसित्यिणादीनामित्येवोक्तमिति भावः । इटि कृते प्राप्त्यभावाककथमदेश्ञानां नित्यत्वम्रत ` जाहः--उप्रवेह इति । इति मन्यत. इति शेषः । साप्रतिकमिति । उपदे. इति. पदाभा- ` वादित्यर्थः . .साप्तिकसद्धरेः भूतपूर्वगत्याश्रयपास्यायुक्तत्वादिति' भावः. । भष्ये--ज्ञाप- करेति । नच. चसुनविति.. वाच्ये: तरबीयसुनावित्यक्तिः प्रातिपदङकिप्रत्ययानामप्ययदङ्गा- ` भष्वं प्रयत्‌. । अग्रनारदीनां ,निविषयत्वापततेःः फवदछानां . धातुप्रत्ययेष्वभाव्राद्न्पज्ाीरं ण्यक्षलिेत्यादििर्दे्रानां. चासगरत्यापतेश्त्याहुः । भाष्ये---भालिपदिकभ्का 1 मै चर , |. । २९ १४६ ` द्द्ोतत्त्यलटरुतमदीवसमुद्धासित- प्रातिप्िकविज्ञानाच्च भगवतः पाणिनेरावायस्य सिद्धम्‌ । उणादयोऽ्यु- त्नानि परामिपदेकानि । [ द्योऽन्तः ॥ ७।१।६॥ | छ्मादेरो धात्वन्तप्रतिषेधः ॥ १ ॥ | ्षादे रो धातन्तस्य प्रतिषधो वक्तव्यः । उञ्ज्िता उञ्ज्ितुमिति। परत्ययाधि- कारारिद्धम्‌ । प्रत्ययग्रहणं प्रतमनृवरैते । क प्रर्तम्‌ । आयनेयीनीयियः फदखछखषा परत्य खादानाम्‌ [ ७.१.२. ] इति । प्रत्ययाधि काराए्सद्धमिति चदनादेरादेरावश्चनम्‌ ॥ २॥ क पत्ययारिकारार्सिद्धपिति वेदनादरादेरो वक्तव्यः । अपि नः. श्रो विज- निष्यमाणाः पतिमिः सह शयान्ते+ । एवं ताहि प्रत्ययग्महृणमनुवर्तत आदि- ग्रहणं निवृत्तम्‌ । कथं घ्नः समासनिदिष्टानाम्कदेरोऽनुवतत एकदेशे वा निवततं । असभासमिरदरास्सिद्धम्‌ ॥ ३॥ असमासनिदेदाः करिष्यते । परत्ययस्याऽऽदीनामिति । स तर्समासनिरदैशः कर्तव्यः । न कतेव्पः । क्रियते न्यास एव । कथम्‌ । अविभाक्तिका निर्दृशः । प्रत्यय आदीनामिति । प्र०-ञ्चोऽन्तः । इह प्रत्ययग्रहणि<नवर्तमान एकसमासनिदिष्टमादियहणमप्यनवतते तथा चं दायान्ता इत्यत्रानादित्वाज््चस्यान्तदेशो न स्यादिति प्रत्ययग्रहणं नानुवर्त्यमिति मत्वा<ऽ‹ह-- ञ्चदिहा इति । डकारोपदङरतु प्रत्यय इव लाघवा्थः स्यात्‌ । शयान्ता इति । शीडः उपसंवाद्‌ाङ्ड्‌यश्चति रेट्‌ । तस्य इः । टेटोऽडाटावित्याडागमः। ठेर त्वम्‌ । वतो<न्यत्रत्यत्वम्‌ । द्योऽन्तदेङ्षः । इाबृ्ुक्‌ । शीडः सार्वधातुके गण इति गुणः । कथं पृनरिति । यदा<र्थाधिकारपक्ष उपात्तार्थशब्दाधिकारपक्षो घा तदाऽयं पर्यनुयोगः । वतिपदार्थस्य समदाय .थन्तर्भावात्यथगनवत्यसंभवात्‌ । यदा त्वनाश्चितार्थ उ०-नाच्च पाणिनेरिति । अन्न पाणिनरिःय॒वत्या सर्पिषा यजुषेत्यादिकतिपयातिरिक्तोणादिषु . पाणिनेरव्युत्पात्तिपक्ष एवाभिप्रेत इति दयति । वतुतः सर्षिषेत्यादौ षत्वमपि बहलगहणा- दित सर्वथा<व्युत्पा्तेरेव तेष्विति बोध्यम्‌ । क्ौऽन्तः । अनादित्वादिति । अन्तरङ्गत्वादन्तादेश्चातपूर्वमेवाऽऽडागम इति भाव नन्वेवं धातुषु चचकारोपदेशो व्यर्थो<त आह--ङ्कारोपदेशारस्त्विति । प्रत्यये अति अत अन्तेतिं चिरद्चारणाभावो काघवम्‌ । अत्र तु बहुवर्णोच्चारणाभावो राघवमिति बोध्यम्‌ । यदाऽथाधेकारेतिं । अर्थाध्याहारपक्षवत्तवा बोधनिवीहः । पदजन्योपस्थितेः कश्ाब्दबोधा- ` इत्त्वेऽप्याह--उपात्तार्थति । अन्त्वात्पृथगुपस्थित्यभावादिति ` भावः । यदा त्विति 4 + ३ ४. ९४, भ, ७ ¶,१अ. १) पतिन्नरव्याकेरणम्रहामाष्येऽदईगाधिकारः । १४७ तत्र रायान्ता इत्यनकारान्तत्वादङ्गस्याद्धाषप्रतिषेधः ॥४॥ त्ैतसिन्पत्ययधहणेऽनुवतैमान आदिग्रहणे निवृत्ते यान्ता इत्यनकारा- न्तत्रादङ्कनस्याद्धावः. पराप्नोति तस्य प्रतिषेधो वक्तव्यः | सिद्धमनानन्त्याद्नकाराम्तेनाद्धावनिवृत्तिः ॥ ५॥ सिद्धमेतत्‌ । कथम्‌ । अनानन्त्यादनकारान्तेनाद्धावो न भविष्यति |. कृथं छृत्वा चोदितं कथं छता परिहारः । अनकारान्तय्महणं प्रत्ययविश्े- वणमिति ₹त्वा चोदितं प्षकारविदेषणमिति छता परिहारः । यद्यनकारान्त- ग्रहणं ्षकारविरोषणं शेरे अन्न न प्राप्नोति । तत्न रुटि संमियोगववचनास्सिद्धम्‌ ॥ ६ ॥ तेतर शरि संनियोगः करिष्यते । क एष -यलशोध्यते संनियांगो नाम | ` चकारः कर्तव्यः । र्ट्‌ च । किंच । यच्चान्यत्पाप्नोति । किंचान्यत्पाप्नीति । अद्धावः। स तर्हि चकारः कतव्यः । न कतव्यः । योगविभागः करिष्यते । चाड: । रीड उत्तरस्य स्षस्याद्धवति । ततोर्ट्‌ । रुट्‌ च भवति शीङ भ्र०-राब्दमात्र प्रतिज्ञातस्वरितत्वमनुवर्तत इति पक्षस्तदा नारित चोयावकाशः । . संस्याय्य- यादेडीवित्यतो वामहायनान्ताच्ेत्यत्राव्ययग्रहणाननुवृत्तावपि संख्याग्रहणानुवत्तिदशनात्‌ । तञ्ेति । अन्तरङ्गत्वादाटि ते खदेशापवादो<ददेहः. प्राप्रोति । अनकारा- म्तादङ्गाल्पत्ययस्य परत्वात्‌ । सिद्धमिति । अनकारान्तेनाङ्‌गेन प्राधान्याञ्चकार एव विध्यते । तत्र `व्यवधानाद्ददेशाभावः । अन्तदेङ्रत्वधिमनुपादाय विधी. यमानो व्यवधानेऽपि भवति । हेरत शति | प्रतिपद्‌ विधेदरुवरवाद्रुटि ते व्यव- धानादददिको न प्राप्रोति । निर्दियमानस्या<<देश्ा भवन्तीति वचनार्कारमात्रस्याऽ<- देशो विधीयते । रूटि संनियोगवचनादिति । आगमादेरयोः सह ॒विधानादागमेन उ ०-पक्षाङ्गीकारफलमाह-- संख्याठययादेरिति । संख्याग्रहणेति । संख्यादिग्रहणेत्यर्थः । अन्तरङ्गत्वादाटि कृत इति । ददं वरतुस्थितिकथनम्‌ । अ॑नतरङ्धतवं चाद्ध संज्ञानपेक्षणात्‌ । कावस्थायामेव प्रवृत्ता । अनकारान्तादङ्गात्परप्रत्ययावयवद्चस्या दित्यर्थात्‌ । आ प्रत्ययभक्तत्वेन व्यवधायकत्वाभावादिति भावः । प्राधान्यादिति । तस्य स्थानित्वेन प्राघा- न्यम्‌ । प्रत्ययस्त्ववयवित्वेन तद्विशेषणमिति भावः । अब्राद्धस्येत्यतं इत्यनुरोधात्पचचम्या विपरिणम्यते । श्योऽन्त इत्यत्र स्वङ्धनिभित्तप्रत्ययावयवस्य स्स्येत्य्थानावध्युपाद्वानमिति बोध्यम्‌ । प्रतिपद्विधेरिति । रीड हि स्य रट्‌ करियते स॒ चानवकाराः । तत्रावश्यं प्राप्त आरम्भादिति भावः । एतेन परत्वां्नित्यत्वाद्रडित्यपास्तम्‌ । ननु सुडपि स्लोऽन्त इत्य- तोऽनुवत्तवर्णस्येवेति ररि सति तत्सहितस्याऽ्देशेन भाव्यमिति कथं तस्य व्यवधाय- कृत्वमतं आह-निद्ंहयमानस्येति । तादृशं शकाररूपं च व्यंवहितमेवेति भावः । ॥ गयि णरिणिणणिणरणणगिणषणरणणिेषषीनष पिपरि न गः ५७ १. ५. न ५१४ १,.६, ‡ ् श क क, स ~ ~ ~ = ---- -- र क ५ नैकः ट चमकत एततः इति ।; एकापि पथय - एतमितः । एवः तकतष्डाष्दस्य. रर वक्ष्यामि ।. तद्च्दा- गङ्ग कतवः । न कदरेमय के}; पएशतनुवतैतेः । : क. पछदम्‌- ।; अदभ्यस्तात्‌ [ ७. १.४ 1]. शदिः |. तङ्कैः फथप्विर्दिष्ट- षष्ठीनिर्दिष्टेन देहाः. । दीङः इत्येष पश्चम्यददद्धिः पकाः. षष्टी: पकत्यपिष्यति तस्मादित्यु्तरस्य [ १. १ द] ङ्गः ` इषे रुट्‌ । ७1: ¶:। & ॥. . शरः टासिगिणप्तिषधः. ॥ १ ॥ ररि दृिगुणः प्राप्नोति ।: अष्श्रलस्यः केतवः इति ।: तस्यः प्रतिषे वक्तव्यः । न वर्य । ` स्स. किदहिति च [१, १. ५] इति प्रतिषेधो मवि्यक्गिः | -एवमय्यद्भङ्रत्यः केन्र इत्यत्र पराप्नोति । एवं तहि पुवध्तः करिष्यते । चा्यदृकव्यनणनम्तनादतन्कनयदनरकनयणणणमजनीनम्मन्‌ नमानि िनननन्ति कृनत तु केक कनमकमानेनोकमचानकनननमट जानामि मने भर-स्थार्तिनो व्यवधानाभावः। एवमपि पयय इति । अद्धविं कते रण्न प्राप्नोति शस्य. रुटषिधानादास्षिित्वात्स्था्भिवित्वामावाद्वटि कतेऽद्धवो न प्राप्रोति । व्यवधासात्‌ । ततः दिद व्त्तशवाच्च. पर्थायप्रसद्धः ।: फकः तह्ैते । ` अच्छब्दस्य सुटि ` सत्य वमवाक्य्रवोःऽपिं सथ्ुद॒याक्रर्वो. भवतीति सटा व्यवधानाभावाद्रगणः रीड; प्रवतेते । क्षी. सट. । अषश्न्निति । दरोटङ सेरन्तादेश्ञ इस्तो वेत्यडिः तस्य ष्वान्तरद्त्वादगुणषसपूर्व सुटि. कत. कटरोऽडिः गुण इति गुणप्रसङ्धः । परस्मिनिति । यद्‌ द्धिति चेत्य निमित्तसप्तमीपिक्षसत्यक्तः परसप्तमीपक्ष आभ्रितरतदेतडच्यते । वार्णा- दारः बरत्रदित्यन्गपश्चिते. व्णीश्रयत्वादन्तरङ््‌. एकादेशे इते. तस्य परं प्रव्यादिवद्धा- वान्िन्सार्वधातुकं. पर्छशचिज्य . डिति चेति गुणप्रतिषेधः प्रवर्तते । येन नाप्रात्िन्यायेन तन्निपित्त. एर प्रतप्रिधो. गुणेन .बाध्यते- नतु .डित््सातरैधातुकनिमिचः प्रतिषेधाश्च वरीयसा भवत्तीत्युभ्रग्मसद्भ, प्रतिपर्ः. प्रवते ।. अहश्मिति । मिवादेश्षस्यामः पिता त्वामावकन्स्ति- गुणप्रतिषेधः । प्व तर्हीति । पूर्वान्ते रख्यलघूपधत्वाद्रगुणा- म न येः-पक्द्ि पष्दःशलि। योगवि्पगपस्चेऽयं दोषः। सहविधानबोधकचकाराभावात्‌ तव्छह-- अश्विकः दत्पफद्धिः। -चक्गररकरणे, त॒ तत्करणप्रयुक्तं गौरवमेव दोष इति भावः. नन्कच्छघ्वय ररि तल. सयुद्पस्प-- व्यत्रधानाल्छीडः सार्वधार्तुकः इति गुणो. न स्यादत गरस प्ड्तिप्रव्यग्ेभग्रषिदोश्रष्रप्यल्वाङ्वदहिरदङ्धः इतिः भावः । . कुत इति.। तन्न ऊमियः । नञ प्रपपधदेकककरय गुणे प्रतिषेधं वाधेतेत्यत आह- येन नेति. तन्नि सिक्थे) अद्धकि म्तिषए्वेर्थः ।; नन्वेत्रणपिःपरत्वाद्वण्यः . प्रतिषेधं ` कथेतेत्यव आदह | कल्लर" भत्व. 'परत्मापत्तिः प्रतिप्रसवः ।. यदि. दुष्पेऽपूवो ग ३,१६.५५८: कह $ ७5 + १६, अं. ७पा. १ आ. १1 पातज्जठव्याकरणमहामाष्येऽङ्गापिकारः १४९ पूवन्ति हीडो गुणविधिः ॥ २ ॥ एरवान्ते रीड गुणो विधेयः । शेरते । सूं च भिद्यते । यथान्यासमेवास्तु । ननु चोक्तं रुटि दरिगुण प्रतिषेध इति । पएर्वान्तेऽप्येष दोषः । कथम्‌ । अयं टसिगुणः प्रतिवेधविषय आरभ्यते स यथेव क्ङिति चेत्येतं प्रतिमेधं बाधव एवमनुपधाया अपि प्रसज्येत । तस्मादुभाम्यामेव दशेरक्पत्ययान्तरं वक्र्व् पितरं च दशेयं मातर्‌ च दृणेयमित्थवमथम्‌+ । ञ्देराद्ाड्केटि ॥ ३ ॥ स (देरादाइखेरि+ भवति विप्रतिषेधेन । क्चादेरास्यावकाशचः> । दठुनते ५४ क ठुनताम्‌ अडनत । आटोऽवकाशः । प्ताति दिद्यृत्‌ । उदार्धं च्यावयाति । इहोभयं पराप्नोति । अपि नः श्वो विजनिष्यमाणाः ` पातिभिः सह शयन्ते । आइटेटि भवति विपरतिषेषेन स ताह पुवेविप्रतिषेधो वक्तव्यः न वा नेत्यत्वादाटः ॥ ४॥ न वा वक्व्यः। किं कारणम्‌ । नित्यव्वादाटः । नित्य आडागमः । सं ® अ, कथं नित्यः । यदययनकारान्तम्रहणे क्कारविरेषणम्‌ । अथ हि प्रत्ययावैरेषभं ह्ादेशोऽपि नित्यः । भ०-भावः । ठधपधगणस्यैव हि कटरोऽडि गण इति प्रत्यापसिः कियते । ` अथत्रा गणश्चत्येक उपस्थानात्तस्येवाङ्म रिरषणदयेन नाव्यवधानमित्येकदर्णन्यवहितस्य . गुणो - भवति रुटि छते न भर्वति । ररत इतिं । रकि सत्यनिगन्तत्वीद्भुणाप्रसङ्ः---4 ` पवान्तेऽपीति । वडिति चेति गृणे प्रतिषिद्धेऽपूवं ऋटङऽङि गुण इति -गुणीं ` विधीयते । स यथेव प्रतिषेधविषये प्रवते तथेवानपधाया अपि इकः प्रवर्तेत 1 अद्घ्रहणं च श्रतत्वादहक्षेरव विशेषणं नेकः । हरःरकूपत्ययान्तरभिति । यश्च छिडन्याशिष्यङ्‌ यध्यरति वेत्य तप्प्रसङ्ग छन्दसि हररग्वक्तय्यः । अथ भाषाया मदर॑न्ित्यत्र डित्सार्वधातकनिमिच्ः प्रतिषेधः कस्मान्न भवति । विडतीौति निमि त्तसत्तमीविज्ञानाद्राणद्वाद्धं व्टय इत्यकदेरप्पू्ैमेव गणपिधानादा स्थानिवद्धावाद्रैः [ पवो कादेशस्य व्यवधानात्करतार्थस्य वा प्रतिषेधस्य परत्वाद्रुणन बाधनात्‌ । श्चादेश्योऽपि ड०-गुणो विधीयत इत्याश्रीयते तदाऽपि न दुष इत्याह-अथवेति। अदुपधघाया अपीति । प्रतिषेधसू्राणां परिभाषावद्धिध्येकवाक्यतया विड तीत्यस्यःपधाया इत्यस्य च बाधे विनि- गमकाभावादिति भावः । नन्विकोऽडा विरःषणान्न दाष इत्युक्तं तवत्राऽऽह-अङ्ब्महणं चेति । रिङ्गाच्चतेबलवत्त्वादिपते भावः । छिङ्यारिष्यङिति । वुरेयमित्यनास्य प्रातिः । स्थानिवद्धावद्रेति । अवः परासिननित्यनेन । करतार्थस्य बेति । भिन्न हत्याद्रौ । अत्र विधेरव निषेधापवादृकत्वेन निषेधाश्च बह र्यास इत्यस्यावैषय इति भावः । ्ादरराद्विति 0 ~ ~ ~~ ~ ~~~. नूः ३, १, ८६. + २, ४. ९४.०५७, १ १९ । ~ `, नि 1. १५० उद्यौतसमलंछृतप्रदीपसमृद्धासिते- अन्तरङ्गटक्षणत्वास्च ॥ ५॥ अन्तरङ्गः खल्वप्याडागमः । कथमन्तरङ्कः । यदि प्राग्टदेशाद्धात्वधि- ारः> । अथ हि देशे धात्वधिकारोऽनुवतत उभयं समानाश्नयम्‌ । यदये- बानकारान्तग्रहणं प्रत्ययविरेषणमथापि छदे धाल्वधिकारोऽनुवतेत उभय- [ > कप्त १ थाऽपि पूर्वविपरतिेधेन नार्थः । कथम्‌ । बहुं छन्दसि [ २.४. ७३] इये- वमन्र शपो दद्य भविष्यति । तत्रानत इति प्रतिषेधो मविष्यति | वेत्तेर्विभाषा ॥ ७। १।७॥ बहुलं छन्दासि ॥ ७ । १ । ८ ॥ अतो भिसरेस्‌ ॥७।१।९॥ बहुलं छन्दासि ॥ ७।१।१०॥ इदं बहटं छन्दसीति टिः करियते । एकं शक्यमकतुम्‌ । कथम्‌ । यदि तावत्वं क्रियते प्रं न करिष्यते । अतो मिस रित्यत्र बहुं छन्द्सीत्येत- दनुवर्विष्यते । अथ परं क्रियते पूव न करिष्यते । बहुटं छन्द्सीत्यतं रुड- प्यनुवर्पिष्यते । | अपर आह । उभे बहुट्रहणे एकं छन्दोहणं रक्यमकरतुम्‌ । कथम्‌ । हृद्मसि । वे्तेविभाषा । ववग्छन्दसि । छन्द्सि च विभाषा । ततोऽतो भिस 0 ग ीणीरणषपणरीरीीणीणीीर य णगि # पर -नित्य हति । दयौश्च नित्यत्वे “ न वां नित्यत्वादाटः ` इति न राक्यते वक्तुम्‌ । द्मदिरोषणपकषेऽप्यभेदाश्रयेणाऽ<टो नित्यत्वम्‌ । भेदृदरोने तु शब्दान्तरप्राप्त्याऽऽडप्य- नित्यः । यदि प्राग्दिहादिति 1 तदा प्रव्ययमाचपिक्षत्वादाडन्तरङ्कः । वेत्ेर्विमाषा । अतो भिस ेसित्यत्रेति । वाक्यभेदेन संबन्धाद्धाघायाम- पथस्‌ -भवति । छन्दसि च विभाषेति । प्रत्ययमाजस्य च्छन्दसि रद्र विधीयते विभाषा । व्यवस्थितविभाषाविक्ञानाच्च यथाप्रयोगं रुदूविधिः । उ ०-पूर्वविप्रतिषेधवातिकमायोऽन्तरङ्गत्वं छाव्स्थायामाटः प्रवृत्तिं चानभ्युपगम्येति बोध्यम्‌ । अन्रत्यसिद्धान्तोऽप्येवमेव । रायान्तै इत्यत्र पूर्वमायोऽपरवुत्तावदादे्चः स्यात्‌ । पूर्वमारि तु .. तेन म्यवधानान्नादृदेश् इति भावः । रब्दान्तरप्रप्त्याऽऽटोऽनित्यत्वं स्यादित्यारड्न्याऽऽह- अभेदाश्रयेणेति । स्थानिविदेषमनादहत्य का्य॑माजस्याभेदृश्रयेणेत्यर्थः । भेदेति । कार्य भेदात्कार्यभेद्‌श्रयण इत्यर्थः । ` वेत्तेर्विभाषा । ननु बहुठग्रहणाभावे रीड राडिति सूत्रभाष्योक्तादुश्रमित्यादौं सुण्न स्थादैत आह--परत्थयमा्रस्येति । नन्वेवमपि सर्वस्य प्रत्ययस्य विभाषा रुट्‌ स्यादत आह--उयवस्थितेति । भन्न्न्वाककननकान्क्---------------------------~-----~------~-----~---------~----- ण ा्मानननाननतनकि । 4 द्‌ १५ ९१; ३, ४ ७८, ` अ, ७ पा, +आ, १] प्तिन्ञव्याकरणमहामाष्येऽङ्गाधिकारः । १५१ अतो भिस्रपेस्‌॥७।१।९॥ दृह वक्षः प्ठक्षेरिति परत्वादेत्वे पराप्नोति* । एूस्माव इदानीं क भविष्यति | छत एत्वे भोतपूर्व्यात्‌ । हृत एच मृतपवंमङरारान्तमिव्येस्भविष्यति । दस्तु नित्यस्तथा सति । | एवे सति नित्य देरभावः । रतेऽप्येचवे प्राप्नोत्यरृतेऽपि प्राप्नोति । नित्य- त्वदेस्तवे छते विहतनिमि्तवदिच्वं न मविष्यति । एत्वं भिसि प्रत्वाचेदृत एरक भविष्यति । छत एत्वे भोपपव्यौदेस्तु नित्यस्तथा सति । नृदमदसारक्ाः ॥७।१।११॥ इमो द्री प्रतिपेधावुच्येते । उभौ शक्याववक्तम्‌ । कथम्‌ । शवं वक्ष्यामि । इदमदसोः कादिति । तनियमार्थं भविष्यति । इदमदसोः कदेव नान्यत इति । टाङ्सेङन्सामेनात्स्याः ॥७।१।१२॥ किमथमिनादेश उच्यते न नदेश एवोच्येत । का रूपादिः वृक्षेण क्षेण । एतवे योगविभागः करिष्यते+- । कथम्‌ । इदमस्ति । बहुवचने पर- स्यत्‌ [ ७. ३. १०३ ]। ओसि च [ १०४ ] । तत आङ च । आङि च प्रतोऽत एत्वं भवति । वृक्षेण क्षण । तत आपः संबुद्धौ च [.१०६ ] करत एत्वे । प्रागेत्वादुभयप्रसङ्धे परत्वादरवप्रसद्कः । म॒प्यदब्दार्थाश्रयणेनानवकाञ्चं भत्वा प्च्छति-णस्माव इदानीभेति । कत एच्च इति । सप्रतिकाभावे भतपूर्वग. तिरर्श्रायते । नयु नाप्राप्त एत्व एसारमभ्यमाणस्तस्यापवदा यक्तः । उत्सगापरकवादु- योश्वायुक्तो विप्रतिषेधः । एवं तहिं पुपक्षवादिनोत्सर्गापवादमनाभ्रित्य चोदितमिति तदनु सार्णेव सिद्धान्तवादी परिहरति- ररत नित्य इति 1 टाङ्सङसामेनात्स्याः । आङ चेति । र्थानिदद्धावान्नादेश् शत्वं विज्ञा उ०- अतो भिस ेस्‌ । मख्यहाब्दार्थोति । एवं चेच्वमपवादत्वाद्वाधित्वैसिति भावः । अनाधित्येति । सर्वेथाऽसंभव एव बाधकत्वमिति वातिंकरीत्येत्यर्थः । तथा सतीत्यनेनानव- काङत्वमेव हदीकरतम्‌। कते चारितार्थ्यमद्गीक्रत्य परत्वदेच्चमित्यङ्गीक।र इति हि तदूर्थः। अङ्गगीकार इत्यनेनानवकारत्वं सूचितम्‌ । . ठाङ्सि० । नदेश आङोऽभावादाह-- स्थानिवद्धावाषिति । न चं परत्वादेत्त्वे नादेङविधायकवेयथ्यपित्तिः । तत्साम्यादिव पूर्वं॑नादेरा एत्वमिति कमाश्रय- 1 नैः ५७१ ३ १९३ ४ ॥ ३९ 1०५ अ, ७ षा, १ अ, १] पातश्षव्याकरणमहाभाष्येऽद्गमधिक्ारः। १५६ रणसामथ्याद्वाध्यते सकणैदी्धत्वमपि न प्राप्नोति । नेष दोषः | य वि प्रत्युपदेशोऽनथकः स विधिबरौध्यते यस्य तु विधेनिमित्तमेव नासौ बाध्यते । पररूपं प्रत्यकारोच्चारणमनथकं सवर्णद्र्वित्स्य पुनर्निमित्तमेव । ङ्यः ॥ ७। १।१६३॥ किमिदं चतुर्ध्येकवचनस्य यहणमाहोस्वित्सपम्येकवचनस्य ग्रहणम्‌ । कुतः रंदेहः। समानो निर्दशः। चतुध्यकवचनस्य ग्रहणम्‌ । कथं ज्ञायते । टक्षणपति- पदोक्तयोः पतिपदोकस्थेवेति । इहापि तर्हि रतुरध्येकथचनस्य ग्रहणं स्यात्‌| इरान्नद्यान्नीभ्यः [ ७. ३. ११६ | । एवे तहि व्याख्यानतो विदेषपत्तिष- तिर्मं॑हि रसंदेहादलक्षणापितीह वचतुर्यक्वचनस्य भ्रहणं व्याख्यास्यामस्तत्र सपम्थेकवचनस्येति । र~ ऊयः । कृतः संदेह इति । प्रयोगे वृक्षायेत्यादौ चतुर्थ्यवगमादुयुन्तः संदेह इति भावः । इतरो लक्षणमाचरारणो भृत्वाऽऽह--समानो निदेश इति । लक्ष णप्रतिपदोक्तयोरिति चतुर्थ्यकवनचनस्य ड इति रूपे प्रतिपदोततैः सप्तम्येकवचनस्य तु घेडितीति रणे कृते डः इति ठाक्षणिकं रूपम्‌ । इद्ापि तर्हीति । उरिति षष्ठ्चन्तं रूपमुपात्तं तच्चोभयोरपि लाक्षणिकमिति पग्भिषाया अयमविषयः । अथं प्रत्यया- त्पूर्वस्य भागस्य ङाक्षणिकत्वप्रतिपदोक्तत्वसंभवपेक्षा परिभाषाप्रवृत्तिस्तदा<न्यत्रापि प्रब- तेत । एवं तददीति । लिङ्दुर्रनं चास्ति। तस्मे प्रभव्रति संतापादिभ्यः । तदस्यां प्रहरणमिति क्रीडायां ण इति । क ता 1 7 ` "1 । उ०--विभक्त्यादेरोभ्यः परत्वाज्जरसादेरोऽतिजरसेत्यायषीतीव्यवत्यसंगतम्‌ । अतिजरांसीत्यत्र जसः शिभावे कृते नुमजरसोः प्राप्तो नुम्‌ विप्रतिषेधेनेति जराया इति सूत्रस्थभाष्येण विभक्ति- त्वज्ञानप्रकृतिप्रत्ययोभयसपिक्षजरसदेशपिक्षया विभक्तिकार्याणामन्तरङ्त्वात्पूर्वै प्रव॒ा्तस्वी- कारेणादोषात्‌ । गडसीत्यादीनामङ्गनिमित्तरादीनामित्यथं इति नोभयापेक्षत्वम्‌ 1 एतेन प्रत्यय- विरोषापेक्चत्वेनाऽदेरा बहिरङ्गं इत्यपास्तम्‌ । ताटराबहिरङ्कस्य भाष्ये क्राप्याश्रयणाभावात्‌ । किंच प्रकृतिप्रत्ययविदोषापक्षत्वेन बहिर ङ्कत्वं न वाचनिकम्‌ । किंतु यद्विरोषधर्मज्ञानाप्पर्वमवश्षयं यत्सामान्यधर्मज्ञानं तत्र पूर्वोपिस्थितव्वेन सामान्यधमपिक्षस्यान्तरङ्खत्वं तदृबीजम्‌ । आस्त च रुद्ध्व पञ्चभ्य इत्यत्र निमित्तभृतसार्वधातुकत्वज्ञाना्थं घातु विहितप्रव्ययत्वज्ञानं पूर्वमाव- र्यकम्‌ । एवं च पर्वोपिर्थितसार्वधातुत्वटिङ्रदज्ञानमाचापेक्ष्या सुटः सावधातुकत्वन्ञानकाले प्रवृत्तिरित्यन्तरङ्त्वं ` यासुटः । तदुत्तरप्रवत्तिकर्वास्च वहिर्डधरदभीटः । नेवं प्रहुते । किंच परत्वाज्जरसादेरो, एतत्केयटम्न्थस्यासंभवढक्तिकतव । पूर्व जरसे इनायप्राप्त्या तदभावपक्षे च तस्याप्राप्त्या संनिपातपरिभाषयाऽनभ्युपयन्निव्यस्यासंगतत्वादिंति दिक्‌ । ह्यः । ङरित्यच रकतिरूपयक्षया ठाक्षणिकत्वादि कथ्यत इत्याह-चतुरथ्येकवचनेति। न "न न ० धनाम १ ख, “रूपस्य खः । १५९ दद्योतसम्लंछतप्रदीपसमुद्धासिते~ सर्वनाश्नः स्मे ॥ ७।१।१४॥ अश्च एकादिष्टास्मायादीनाम॒पसंख्यानम्‌ ॥ १ ॥ अद्य+ एकादिष्टात्सायादीनामुपसंख्यान कर्ैव्यम्‌ । अथो अत्रास्मै । अथो अत्रास्मात्‌ । अथो अत्रासिमिन्िति । एकादेश* छृतेऽत इति स्मायाद्यो न प्राप्नुवन्ति | किं पुनः कारणमकये रस्तावद्धवति न पुनः स्माथाद्यः । न पर- वात्स्मायादिमि्मवितव्यम्‌ । न भवितव्यम्‌ । किं कारणम्‌ | नित्यत्वादिकादेराः | नित्य एकदिदाः। तेष्वपि स्मायादिषु प्राप्नोत्यर्तेष्वपि । नित्यतवादकादेशे छ्तेऽत इति स्मायाद्यो न प्राप्नुवन्ति । किमुच्यतऽ इति नेहापि कतेभ्य- म्‌ | अत्रास्मे | अत्रास्मात्‌। अत्रासमिनिति । एकदेरे छतेऽत इति समायादयो न प्राप्नुवन्ति । आनुपूर्व्या सिद्धमतत्‌। नत्राछ्तषु स्मायादिषु हलादिविभक्तिरस्ति हटादो वेदरूपरोपो-- न चारप इतूषटाप एकादेशः प्राप्नोति । तदानुपर्ग्या सिद्धम्‌ । तत्तदयुपसतंख्यानं कतव्यम्‌ | न वा बाहिरङ्न्टक्षणत्वात्‌ ॥ २॥ नवा कृतव्यम्‌ । किं कारणम्‌ । बहिरङ्न्टक्षण्दात्‌ । बहिरङ्कटक्षण एकादेरः । अन्तरङ्काः स्मायादृयः 1 आसदं दहिरङ्कमन्रङ्के । जसः छी ॥ ७ । १।१७॥ जररामाः सिः ॥ ७।१।२०॥ किमर्थ कीभावः दिभावश्रोच्यत न हिभाव एवोच्यत का रूपसिद्धिः तिये के । आदुगुणेन सिद्धम्‌» । नेवं दाक्यम्‌ । इह हि इएणी जतुनी । दीरष- भरवणं न स्यात्‌ । एवं तर्हि सीमाव एवाच्यताम्‌ । नेवं शक्यम्‌ । इह हि कुण्डानि वनानीति हस्वस्य भ्रवणं न॒ रथात्‌ । रस्माच्छीमावः दिभावश् वक्तव्यः । प्र०- सर्वनाशः स्मे । अरा एकाहिष्ठािति । टके ऽप्रतिपादनाय वाक्यमुच्चार्यते तदव व्याकरणअप विभज्यान्वास्यायत । ततश्चात्र अप्यत स्थित -नत्यत्वादकादङ प्राप्रात । तस्मिन्करते<दन्तत्वाभावादण विचावन्तादवनद्धावाभावात्ताद्रूप्यानातदशत्स्मायाय- सिद्धिः । आनुपूरव्येति । अत्र इदप्र ए इति स्थिते त्यदायते कृते स्मादयः । ततौ नित्य- त्वाह्ण बाधत्वद्रूपलपं कत सवणद्धाचत्दन रूपं [सध्यतात्यथः । नवेति । पदद् याश्रयत्वा- देकादेशो बहिरङ्धः । एकपदाश्रयत्वात्स्मायादयोऽन्तरङ्मः । जसः ङी । शीभावरिभावयोः कऋचिद्रपामेदं ट्वा प्रश्रः--क्िमर्थमिति । उ०- सवनाम्नः । पदसंस्कारपक्ष स्वाथद्रव्यटिङ्गादिक्रमेणान्वास्यानपक्षे च दोषाभावादाह- खोक इति । वणविधावित्यस्य प्रत्याख्यानेऽप्याह-ताद्रप्येति । त ज~ ॥॥ २९ 1 ३२ कै + ६ , १ १ € १ न ५ २९ १ १ ३ >< ६ ५ (, (4 ५९ ~+ ५ १ |, १ ९, ,१,१९, = ` अ. ७ षा. १ आ. १] पातञ्चलव्थाकरणमहामाप्येऽङ्गापिकारः। १५५ आङ आपः ॥ ७।१ १८ ॥ किमथौ इकारः । सामान्यग्रहणार्थः । ओ इत्युच्यमाने प्रथमाद्विववनस्थैव स्यात्‌ ¦ अथाप्योहित्युच्यत एवमपरि द्वितीया द्विवचनस्थेव स्यात्‌ । भसति प्रयो- जनमेतत्‌ । किं तर्हीति । छिक्का्थं तु प्राप्नोति । खर्वे मारे। याडापः [ ७. ३. ११३ ] इति याट्‌ प्राप्नोति । नैष दोषः । नेवं विज्ञायते डकार इदस्य सोऽये डित्‌ डिपीपि । कथं ताह । इ एवे(*ङत्‌ डित । एवं सति वर्णप्रह- णमिद्‌ भवाति वर्णय्रहगेषु चैतद्धवति यास्मनविधिस्तद्ादावल्म्रहुण इपि । न दोषो भवति । अथवा वर्णग्रहणमिदुं मवति न चैतद्ण्॑रहुणेषु भवत्यननुबन्ध- ए चनन ~ ---- = ~ ~~~ ~ *“~-~ = ५ भ~ ओड आपः । किमथ इति । ॐ}ङ इति भूतानुवादः । न कचिद्‌ डिति रूपं विन्ञा- तमभूत्तस्य च भृतयद्रपादाने किं प्रयाजनभति प्रश्नः । ७१ इत्युच्यमान इति । निरनु- बन्धकपसिमिष्येति भाषः ॥ यथपि टक्रारः प्रत्याहारधव्वात्ससदायानवन्धस्तथा<प्य- नेकान्ता अनचन्धा इति दृद्यन एकन्ता इति दुर्म वाडवयवावयवस्यापि समु- दायावयवत्वददनापत्ययस्याप्वनुचन्धः स्यत्‌ । प्रस जनामावत्परत्ययानुवन्धो न भव- तीति चेदिह तस्य ग्रहणं मा भुदराति प्रसाजनं स्यात्‌ । यथव ङ इत्य॒च्यमाने तदनुबन्धकम्रहणे नातदनुबन्धकस्य ति [दत।या द्विविचनयरहणं न प्राप्ति डकारोच्वारणसा- मथ्यीद्भविष्यतीत्यदषः । छित्काय त्विति । आङ्‌ इति वचनात्मथमाद्धितीयादि- वचनयेरौडो निधायकवाक्यमन्‌^यत इत्यपरे न्व्यत्वान्डकारस्त्सन्ञायां सत्यां डित्का- ्यप्रसन्धः । अथवति । अइ इति वणभात्र निद्यते ङकारस्त्वसंदेहार्थो नानु- बन्धाः । दूरमिति यथा काद । अङ्गाक्षितश्च प्रत्यय ओकारेण विरेष्यत -----~ -~ ~^" = न~ ^= = १ ~~ ~~ ~ ङु = ~~ + +; {क उ०- ओड आपः । ननभयसंग्रहायं उका. च्यारणसत्वाक्किमथ इति प्र्नानुपपत्तिरत आह--भौङितीति । असिद्धस्यानवादि न प्रयोजनभित्यथः । अनेकान्ता इति । अन्न पक्ष आनन्तर्यमेव संबन्ध न व्ववयवादयाविभावः । तञ्च समुदायस्यव प्रत्यय्याण्यस्तीत्यर्थः । अवयवावयवस्यापीत्ि । द्विगता अपि देतव भवन्ति । आम्राश्च सिक्ताः पितरश्च तृप्ता इति न्यायात्‌ । अवयवस्य समुदायस्य चावयवप्वं न विध्यत इति भावः । इद्‌ । शीविधों । तस्य । दितीयादिव्वनस्य । मे प्राक्स} सच ठकारस्याप्यनुबन्धस्य भावादिति भावः। नन्वौडो विधानाभावनपदराभावासरययाद्र्तत्वाभावास्वेतसेज्ञाभावेन कथमित्कायापादनमत आह--ओौङः इतीति । चियड द्यति भावः । असिद्धा नवादाभावात्तदनुपपत्या ओओटोरोड्‌ः भवतीति वाक्यमनु्ीयत इति तात्पर्सम्‌ । नच याध्यवदरयप्रापे रीभावारम्भादयमपवादं इति न दोषः । कते चास्तिर््थनासंभव एद बाधकत्वमिति वातकदत्या शङ्ासत्वात्‌ ॥ इत्स॑ज्ञकङडकारादाविति व्याख्यान आडयाजयारमुपसंख्यान मेति सपं सलकसू्रस्थवारतिंक- विहिताङः प्रबाह्वत्युदाहरणमसगतं स्यादित्यरुचेराह--भाष्ये--अथवा वणेति । असः हेदार्थं इति । आव हत्युच्यमाने किमयमाव उत ओं इति संदेहः स्यादिति भाव; । ननु ॥ ॥ ९ र. कभ = व १५६ उद्योतसमलंकतप्रदीपसमुद्धासिते- कय्रहणे न सानुबन्धकस्येति । अथवा पूरवसूत्रनिर्दरोऽयं पृवसूतेषु च येऽनुबन्धा न तैरिरेत्कार्थाणि कियन्ते । ओकारोऽयं सीविपौ डि्द्गृहीतो डिचास्माकं नासि कोऽयं प्रकारः । सामान्यार्थस्तस्य चाऽऽसञ्नेऽस्मिश्डित्कार्यं ते श्यां प्रसक्तं स दोषः ॥१॥ ङिनचे विद्याद निर्दैरामाव्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ । वण॑श्वायं तेन डिन्खेऽ्यदोबो निर्देयोऽयं पूरवसू्ेण वा स्यात्‌ ॥ २॥ अष्टाभ्य ओस्‌ ॥७।१।२१॥ ओघो ओशघापिति वक्तव्यम्‌ । किमिदमघाविति । अनुत्तरपदं इति । कि प्रयो- जनम्‌ । इहं मा भूत्‌ । अष्टपुजः अष्टभार्ये इति । अस्तु क्तव | षदः $ [9 [१ अस्त्वतरोक्त्वं उग्मविष्यतिौ । प्र०-इत्यौकारान्तस्य ीभावो विधीयमानो ऽन्तवद्धावात्केवरुस्याप्यौकारस्य प्रवसते । ` प्रत्य- यस्य चानबन्धभावाभावाभ्यां निरनुबन्धकपरिभाषा व्यवस्थां करोति न वर्णस्य । अथ- वेति । पूर्वाचार््् अपि द्विवचने स्ती पठिते । न चेह क्रविदप्योडः प्रत्य योऽसि । सामान्यग्रहणाथं च पुधसृत्रनिर्दैञस्तेन यः पूर्वसूत्र मङ्‌ तस्य ग्रहणं भवतीति प्रथमाद्िरतयाद्विवचनयीरहणसिद्धिः । वणश्चाथमिति । ओकाते वर्ण एव निदि न प्रत्यय इत्यथः। तेनं डिनच्छे<व्यदोष इति ङिति सति यो दोषः नास्ति । इिन्त्वस्येवाभावादित्यर्थः । अष्ठाभ्य आनन्‌ । आवाति । ओरादेश्यो नाप्राप्ते कक्यारभ्यमाणो विशे- घाभावात्सवंस्य लको बाधकः प्रातीति भावः । इतरो येन नापरापिन्यायेन षड्भ्यो ल्गित्यस्येवायमपवाद्‌ न सपो धातप्रातिपदिकयो रित्यस्यापीति मत्वाऽभह-अस्त्विति । भवत्वोशादिरास्तस्य लग्भकिप्यवीत्यर्थः । एतो शादे प्रवत्तिमभ्यपगम्योच्यते । नित्य- उ ०-निरनबन्धकत्व 312: सानुबन्धक दरमहणं न स्यादत आह-पत्ययस्य चेति । तदेतद्धाष्य उक्तं-नचेतद्वणग्रहणेचित्सादिना । अनेन ओ इत्युच्यमाने प्रथमा द्िवचनस्थेव स्यादिति दोष उद्धतः । डन्त्वाभावाच्च यागप्राक्षिख नति योध्यम्‌ । नन संभवति प्रत्ययग्रहणे कृतो वर्णं कि क (क ग्रहणं स्यादित्यसचेगह--भाष्ये--जथवेति । नचेति । एवं च सामर्थ्यातपूर्वसू्निर्दर- स्तत्फङं च सामान्यग्रहणापैति भावः । माष्य--कोऽयं पकार इति । अयुक्तोऽयं निर्द्श- प्रकार इत्यथः ! ड्व विद्याद्रणाति । याडाप इत्यत्रानवत्तं ङितीति कर्मधारयेण वर्णने इत्यथः । तदादिविधौ च स्वरूपसत्सप्तम्येव निमित्तं न व्वर्थानिं रा हत्युकम्‌ । वण्च्यायामात।| क क चाब्दं वाथ । ननु ङिच्वस्यवाभवे इडिन्वे न दोष इत्ययुक्तमत आह-ङिन्वे सतीति । अष्टाभ्य आश । सवस्य । षटरम्य इत्यस्य सुपो धावित्यस्य च । प्रबुत्तिमभ्युपगम्येति । ~ ----------------*--------------------------------------मार्नपवातनगनगवानर्लिष र २१ ४, ७१, \ + अ. ७१. १ आ. 9] पातञ्जलव्याकरणमहामाप्येऽङ्गापिकारः। १५७ षृट्भ्योऽप्येवं प्रसज्यते । इहापि वाह प्राप्नोति । अष्टो तिष्ठनि । अष्टो पश्येति+ | अपवाद्‌ अपवादत्वाद्बर््ं कं बाधिष्यते । इहापि तई बापेत । अष्टपु्रः अष्ट- भायः । यस्थ विषये यस्य को विषय ओश्तवं तस्यापवाद्‌ः । यो वा तस्मादनन्तरः ॥ १॥ भ्र०-त्वात्पुमेव लका भाव्यम्‌ । अन्तरङ्गानपि विधीन्वहिरङ्खो टग्बाधत इति वा । इतरो लुको विंरेषमपश्यन्यद्यपवादे प्रवृत्त उत्सगैः प्रवर्तते तदाऽतिप्रसङ्क इत्याह- षड्भ्य इति । सूत्रकदेश्ञानुकरणमेतत्‌ । षड्भ्यो लभित्ययमप्यौरो लक्‌ प्रामोति । अथ विधानसामथ्यांन्न भवेति तद्‌ाऽ्टपच इत्यत्रापि न प्राप्रोतीत्यर्थः । इतरो येन नाप्राप्ते तस्य बाधकमित्याभ्रित्याऽऽ्ह--अपवाद इति । षडभ्यो लमिति सर्वच प्राप्रो- तीति स एवीशा बाध्यते सुपो धातुप्रातिपदिकयो{र्त्यय त॒ कचित्पापोतीति तं ` प्रत्यस्य बाधकत्वायोगात्‌ । अन्तरङ्गानपि नि्धीम्बारिश्ध। टगबाधत इति पूर्वमेव परवर्तते । यो वा तस्मादिति । ओः षड्भ्यो लगित्ययमनन्तरो द्विवीयाध्याय- विहितस्तु व्यवहितः । ननु मध्येऽपवादा इति दितीयाध्यायवहितस्येव लको बाधा प्राप्रोति । नैष दोषः । यत्र द्वावपि व्यवहितो पवोत्तरौ तत्र पूर्वीनमवाहितसंस्का- रोपजनितस्सृत्युपारूढस्य पृव॑स्य युत्त बाधः । इह त्वनेकाध्यायव्यवहितो द्वितीया- ध्यायविहितो लृडः महता यत्नेन स्मरणीयः । अनन्तरस्त्वनभवनीय इति स एव बाध्यते । अथवा सत्यामसत्यां वोपलब्धो प्रत्यासतत्याऽनन्तरस्थैव बाधेन भाव्य. म्‌ । एतच्च टकः समकश्षयत्वमभ्युपगम्योक्तम्‌ । मिन्नकक्ष्यो त्वेतौ लकौ । उ०-वस्तुतोऽस्त्वन्।्त्वमित्यस्य प्रापरोत्वने।शत्वमित्यथः। टुग्भविध्यतीत्यस्य लःग्बाधको भविष्य. तीत्यर्थं इति न दोषः । गणेऽप्यस्य प्रवृत्तिमभ्यपगम्यौकचाविति वातिकं प्रवेत्त मिति बोध्यम्‌ । प्रियाष्ठादीनां त्वन भिधानमेनेति तदाङ्यः । क्रचिदेति । समासाद्‌।विव्यथः । नन्‌ स्मा- सेऽप्यन्तरङ्खत्वाद्‌। श्‌ प्राप्नोतीत्यत आह--अन्तरङ्खानपीति । व्यत्{र्तादिति । काट तस्तल्यावित्यथंः । तत्र प्रीति । तत को बाध्यतामिति विषघचेैःतायां पूर्द्येव बाधो न्याय्य इति भावः । पृवे।नुभवजसरकारजम्यरस तिनिषसरयपयक्षसा थः । उत्त. पवनैनुभवे. तस्म॒त्ययो गः । न्यायान्तरसस्वेऽपि प्रव्यासािन्याय पवा स्रस्त इ.य्थां या वा तदनन्तर ` ~ इति भाष्यस्यत्याह-अथवेति । येन नाप्राप्त्या यतनरोगयबाधकत्दं प्रा तनयते न्याया व्यव- स्थापका इत्याशयनाऽऽह-- एतच्चेति । एवं च ‹ यस्य विषये › इत्येष एव समाधर्मुस्य (री १ ख. °ति्भवतीत्या्चयनो' , ३ । १६० श्दूयोतसमलंङृतप्रदीपसमुद्धासिते* ` रिसीटगनुम्विधिषु नपंसकयहणं शब्दभदणं चेदृन्यपदार्थे प्रतिषेधः ॥ २॥ रिरीद्धगनुम्विधिषु नपंसकग्रहणं रब्दृ्रहणं वचेद्न्यपद्‌ाथे पतिषेधो वक्त- व्यः। बहुवपुः बहुषु बहुवपव इति । अस्तु त्थग्रहणम्‌। यद्यथग्रहणं प्रिय- सक्थ्ना ब्राह्णेनेत्यनङ्‌ न पाप्नोति? । अस्तु ताह शब्द्रहणमेव । ननु चोक्तं ` रिरीदुग्नुम्विपिषु नपुंसकम्रहणं शब्दृ्रहणं चेदन्यपदाथे प्रतिषेध हति । सिद्धं तु प्ररुतार्थपिरेषणत्वात्‌ ॥ ३ ॥ सिद्धमेतत्‌ । कथम्‌ । प्रहृतस्यार्थो विरेष्यते । किच प्रकतम्‌ । अ- कम्‌+ । अङ्कस्य रिशीदुङ्नुमो भवन्ति नपुंसके वर्तमानस्य । कथं प्रियस- सक्थ्ना ब्राह्मणेन । | 1 की नः व प्र०-धिर्बलवानिति । रिरीति । अङ्गस्येत्यनुव्तनादङ्गस्य थ ओड्‌ः नपुंसकात्परस्तस्य शीति विज्ञायमनि शब्दग्रहणं भवति । यदाऽप्यङ्धादिति विभक्तिविपरिणाम आश्रीयते नपंसकेन .- वाद्ग विरोष्यते नपुंसकान्तादङ्ात्परस्येति तदाऽपि शब्दग्रहणम्‌ । यदा त॒ नपंसकायो विहित इत्याश्रीयते प्रधानं ॑वा नपुंसकमङ्ेन विदहोष्यते नपुंसकावङ्ात्परस्येति तदाऽ्थय- हणम्‌ । राब्दद्वारकं चाथन पावापयादिकमाश्रीयते । प्रियसक्थ्नेति । नपसकस्य श्च इत्यतो नपुंसकग्रहणमस्थ्यादिसत्रऽनपुंसकसनज्ञाराब्दनिवृत्यथमनुवतते । यदप्यभिव्यक्त. पदार्था ये स्वतन्वा छोकविश्रताः । सास्रा्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु । इति संज्ञारा- ब्दानामप्रसङ्स्तथाऽपि न्यायानसरणे गारवपरसद्धान्नपंसकान॒वृत्तिराश्रीयते । उत्तरार्थं च। इ च दवचनं इत्यत्र नपुंसकस्याते पुवादेति चानुवतते । तन च्छन्दासे नपुंसकस्य पुव- द्धावान्मधोगृह्णातात्यादा नुमभावासाद्धः। संद्धात्वति । विषयविभागाश्रयणामेमताथासेद्धः। ~+ ~~न नकन न शच क ध भान मयि नमम. "शक ॐ०-मिति। माध्य काष्टुः।न वेक्तव्यामत्यथः। हतुस्तु प्रासेद्ध एव । अन्तरङ्गानपोति न्यायरूप इति तदाशयः । एतनतद्धाष्यबढादन्तरङ्ानपाति न्यायः सामासेकलाग्वषय एवते भाम्यन्तः परास्ताः । एङ्हस्वादति सू्रस्थभाष्यविराधात्‌ । अङ्गस्य य आङेति । अङ्स्य निमि- तमित्यथः । नपुसंकाया वित हति । नपुंसकाद्थादित्यथः । नपुसकाददङ्खनादाते । ` नपुंसकत्वावदिाष्टाङ्थादत्यथः। कथं पुनरथन पोवापर्यमत आह-शब्दद्वारकं चति । आदना विधानम्‌ । सिया इति सूपरस्थन नद्यथन पार्वापयमस्तीति भाष्येणदं विरुध्यते । तस्मादथग्रहणामेत्यस्य भाष्यस्य नपुंसकाथादद्कात्परस्येत्यर्थः । अर्थपरस्य नपुंसकराब्दस्याथ- प्रतिपादके लक्षणति भावः । अनड्विधा नपुंसकग्रहणाभावात्कथमव्याप्तयद्वावनमत आह- < पुंसकस्योति । तेन च्छन्दसीति । वाक्यभदन संबन्धादिति भावः । व्यत्ययो बहुलमिति लिङ्गव्यत्ययेनापीदं सिध्यति । किंचाभिव्यक्तेति न्यायः पदकार्यं एवेति नात्र तस्य विष- योऽत एव सव॑नामसंज्ञायाः प्रतिषेध आरब्ध इत्यन्ये । अस्थ्यादिषु राब्द्रहणमित्यनेन ` पथोनमतििानानम -न"--न-----------------------~-------~~----------म- # ७, १, ७५, + ६, ४, १, अ, ७ प, १ आ, १] ¶्रातज्जठव्याकरणमहाभाष्पेऽङ्गाधिकारः। १६१ अस्थ्यादिषु शब्द्हणम्‌ ॥ ४ ॥ अस्थ्याष्टिषु नपुंसकय्रहणं शब्द्रहणे इष्टव्यम्‌ । "र युक्तं पुनरिदं विचारयितुम्‌ । नन्वनेनासंदिग्पेनाथेग्रहणेन भवितव्यं न नपुंसकं नाम रब्दोऽसि । किं वह्वच्यतेऽस्थ्यादिषु शब्दृ्हणामिति । अत्रा प्यथग्रहणमेव । अवैतावान्पदेहः क ॒प्रकतस्यार्थो विरेष्यते . क्र गृहयमाण- स्येति । रिदीङुगनुगिधिषु परूतस्यार्थो विदष्यतेऽस्थ्यादिषु गृ्यमाणस्य । अदृडतरादिभ्यः पञ्चभ्यः ।॥ ७ । १ । २५ ॥ अद्धावे पुवंस्वण प्रतिषेधः ॥ १ ॥ अद्धावे पुवंसवणैस्य^ प्रतिषेधो वक्तव्यः । कतरतिष्ठति । कतरसश्य 1 . . सिद्धमनुनासिकोपधलतवात्‌ ॥२॥ सिद्धमेतत्‌ । कथम्‌ । अनुनासिकोपधोऽव्दाब्दुः करिष्यते । प्र०-रिङीटुद्नुम्विषिष्वर्थग्रहणमस्थ्यादिपु कषब्दग्रहणमित्यर्थः । अस्थ्यारिष्विति। विशेषण- विरेष्यभवे कामचारान्नपुंसकार्थविशिष्टःस्थ्यादिभिरङ विरोष्यत इति नपुंसकास्थ्यायन्त- स्याङ्गस्यानपुंसकस्याप्यनङ्‌ भवति पदाङ्गाधिकरे तस्य च प्रहणं तदुत्तरपदस्य चेति व्च- नात्केवलानामप्यस्थ्यादीनामनङ्‌ भवति । इदानीं भाष्यकारो विचारमेव पूर्वोक्तमाक्षिपमाण आह- यक्तं पुनरिति । अर्थमनपेध्य शब्दग्रहणपक्षासंभव इति भावः । किं त्युच्यत इति । नैवेदं वक्तव्यमित्यर्थः । कस्मान्न वक्तव्यमित्याह--अच्रापीति । अर्थधर्मत्वाहि- ङस्य नपुंसकार्थाभिधायित्वाद्स्थ्यादयो नपुंसकङृब्देनामिधीयन्त इत्यर्थग्रहणमेव भवति । ` तस्मादिशेषणविशेष्यभावकार एव युक्तो न तु यथेष्टसिध्यनङ्धत्वाद्संभवादेकतरपक्ष- ग्रहणविचारः । अङ्डतरादिभ्यः । अद्धाव इति । सस्थानिकेऽदादेरोऽयं दोषः । अमद त्वदि स्थानिपद्धावादमि पूव इति पूर्वरूपं सिद्धमिति । सिद्धं चिति । अनुनासिकत्वेन निदू- (००, क, भ उ-गहयमाणास्थ्यादिविरोषणं नपुंसकमग्रहणमित्युक्तमित्याह-विशेषणेति। नपुंसकार्थविरि- छेरिति । गुणः कृतार्थसंस्कार इति न्यायादिति भावः । नैवेदमिति । किंराब्द्‌ आक्षेप इत्यर्थः । नवित्यस्येकतरपक्षग्रहणविचार इत्यनेनान्वयः । युक्त इति च शेषः । त हेतुः- यथेष्ेत्यादि; । दाब्दग्रहणपक्षस्य यथेष्ठसिदृध्यनङ्त्वादर्थपक्च एवेष्ठसंग्रहादसंभवास्चास्य पक्षस्य कोटूयन्तराभविन वार्तिककरत्कृतो विचारो न युक्त इत्यर्थः । एवं च गृह्यमाणसंभवे तद्वि- रोपणमेव टिद्धयहणं तद्भवे प्रकृतस्याद्गस्येति निर्णयः । अत एव वा शाविति नासूतरि । तथा हि-नपुंसकग्रहणं ग्रृ्यमाणराचन्तस्यैव नपुंसकत्वं यथा स्यादित्यर्थम्‌ । तन बहवो ददतो येषु तानि बहुदद्तीत्यत्र न। बहूनि ददन्ति येषु ते बहुददन्त इत्य च नुम्भवतीति बोध्यम्‌ । अङड ० । अमादेदो त्विति । कतरत्पद्येति भाष्योदाहरणस्य हे कतरच्वं पयेत्यर्थो. ## ६, १, १९२, भृथट `: ` ` उद््योतसमलंकृतमदीपसमुद्धासिते- ` ` ` - ` अथवाऽनन्तरस्य को बाधके भविष्यति । कृत एतत्‌ । अनन्तरस्य वि- धिव भवति प्रतिषेधो वेति । अथेह कस्मान भवत्योश्वम्‌ । अष्ट॒ तिष्ठनि । अष्ट पश्यति । क 4 आत्वं यत्न तु तत्तश्वम्‌ यतैवाऽऽ्तं ततरेवौश्तवेन भवितव्यम्‌ । कृत एतत्‌ । तथा घ्वस्य यहः रवः तथा द्स्याऽऽतमतस्य प्रहणं क्रथते । अष्टाभ्य इति । ननु च नित्यमा- , तम्‌+ । एतदेव श्चापयत्याचायां विभावात्वामेति यद्यमात्वमूतस्य ग्रहणं क- "रोति । अष्टाभ्य इति । इतरथा दष्टन ईत्यवं शयात्‌ । ओराावस्तु कम पदुम्योऽप्येवे परसतज्यते । अपद यस्य विषये यो व। तरमादनन्तरः॥१॥ आवतं यच तु तब्ौ्वं चथा स्यं प्रः कतः | स्वम्‌ दर्क्व (पद्दना ईव दत्व न ऊग्मरवत्‌ | २ ॥ ~ ~~ तः न = न नामक त १ १५०. ~~ +~ = ज ~> ~ +~" ~ न 9 जम ~ 6-एकरय सदत पाप्ट्यत्वद्य कै चप्रप्पस्य । अश्वति. । सष्ाभ्य इतं विभक्तो ` टश्णवर दक (४ जदा = (५४२. पजटस्थाप तम्र । अत्वं यन्त। [ । (कन्‌) थ ५. ध 30 [व ध | ॐ ६ कुःताकारद्यायकै धम. । यदु चद । 2०२६ नत वाकार्‌ ।व६ाय (नदेश % छ 0 1 व्‌ भ द्रुत. इत च लद्म्य, ॥ (५ सद । लन्द्‌ सस्न्‌ इ।त दत्य &ु.तात्वरयदम- | व [| तध्य्‌ न ध < $ 1 प १ ॥ कद्णा त्य सतप दत चदय यदु तात्ास्मा मदृते । यद्‌ च नित्यमाल्दं ध्याता थः «1५1५६. त प्नागकरएपरनशकः स्यात्तस्मात्ट्ुःतात्वायकर- ६“ ` णारर्दुद्घं अआवाल्कस्परय सोप्क । दकम सप् । उत्तरस३ पस्थाप्यमानाथसय्हुः।. चर [9 + < ५ सं ^. १ & ( त्‌ ४ [हि | ॥ | ० ० ८1 ६६ { ' ~ { # ४१ व , 4 ^“. 1 ५ = ॥ ५ । ६ ^ ५. ५१ । ८ ८ । ८९ ॥ 01 1 पतित आह-अदछठाभ्य इते अश्न इति । न च यथाथा द्वव्य भ ५५. प्रवद्ध: । तव तं तवेमावेन गौणेऽपिं स्यादिति दोष इति वाच्यम्‌ । अपरद प्य प्रचिरित्सधुध पन हचचम्रय चारताथ्यनतसयः कत्पने मानायावार्‌ ` ने च तारथारुक.णदेकदन्यनेरेव सिद्धौ गौणेऽप्रवस्यर्थभिति वाच्यम्‌ । अष्टन हत्येव श्रू ति म्यवेरद्वसू्ाङ्ञयकल्पनाया अनौ चित्यात्‌ । शाब्दबाहूल्येन # वहुधचनस्य न्यायम" व्वास्च | ` ।तद्धुभ्यो जस? इ!तयत्‌ । गणाना प्रयाष्द्‌ानामनभधा. ' नस्य ष्णान्ता षडिति सूत्रमाष्य उक्तत्वाच्च | छाप इति । इदं च हठीत्यननुक्तिपक्षे । ` तदनुव्त्तिपक्षे तु जस्स वेधय आ्वस्यापीदमेव स्ञापकाभिति बोध्यम्‌ । उन्तरस्नोपस्थाप्य- मानेति । उत्तरसूत्च उपरख्यायमानेत्यर्थः । 1 न्नः ५9० =+ (2.2) पपी म १अ. ०्द्‌ दप्रवु ॥ अ,७१ा, १ अ, १ पातन्नलव्याकरणमहामेप्येऽह्ाधिक्रः) १५१ स्वमोनंपुंसकात्‌ ॥ ७।१।२३ \ ` ~ स्वमोर्लक्त्यदार्थश्वि॥4॥ ` ` ` स्वमोरक्त्यदादिम्यश्चेति वक्तव्यम्‌ । ददप दथा स्यार । ददूवाह्ञणकृट- मिपि । फं पुनः कारणं न सिध्यति । ` छत ह्यत्व न छमभवत्‌ | अते>< छते ठय प्रमोति । द्दमिह संपधायष्‌ । अत्वं जिन्वा दुगिति किम कर्तव्यम्‌ । प्रत्वादृतय्‌ ! मित्य श! प्य पप्टोत्छहवेऽपें | अनित्यो य हि छतऽवे प्राप्नोषि । अता [ ५. १.२४ | ईत्यम्भुकन भवितव्यम्‌ +. तस्माच्यदादिभ्यश्चति वक्तव्यप्‌ | | इदं विचार्यते रिरीष्ग्नम्विधिष^ =दलक्हमं चष्दं हणे वति । कश्चात्र विशषः । 1 "५ [क स्याद्थभ्न- | न्न ~~ = = = ~~ तः ~~~ ~= ~~~ ~= ~~ ~ ~~~ ~ ~~~ ~~~ ~ नन न ~ प्र०-स्वमो्नपसकात । तदिति ! तदाः सः दारित सत्ठ्त्र एनत । नत्या लगति + अत्वं त ठकि कुत न टमता्डगरदात एत्या यमालाक्न प्राप्नोतीत्यः नित्यम्‌ । अनित्या दछागति । यय च टण्ःन्दःणः ` दन्य न ते्दानत्यमि-. त्येतत्न पाक्षिकम्‌ । यदा द्रयोर्टक्चणयाः सप्ररस्णं स्त दना य्ह्ूःण्वृत्तादपि यस्य द्वितीयस्य रक्षणस्य प्रवत्तिव्याघातो नारित तलति न तर्य दवल्यस॒ । टक्षमान्तरेणवेनः तत्पवर्तिनिवारणादथा वाकिमग्रीवयोशदे भगवता रप्तेण दारिनो दघेऽपि न सूर्मीवापक्ष दोर्वल्यमाभिदधति शरमानिनः । एतदनर्यशयणच्धत यःय उ ठदणान्तेणेति.। यदा वेष न्याय आश्रीयत छक्चणान्तःप्रवतिनायचपशनग्टक्षणं उददद्धवतीतरत्त तदु परसंहर्तनमिचरक्चणाम्तयोपपादितप्रवदिधियातं दष्ट । तथा च मगदद्‌सदेवसहायत्वा- त्पाण्डवा बक्नो दबङान्धातराचान्वाज्यर ! तदा दरत्यतदरयं च टक्षणान्तरेणेति । केचि्वन्तरङ्गानपि विधीन्बहिरङ्ो टरवंवाधत हत्यत्रादि्रहण्णच्चत्यानां च प्रेषां च - लुका बाधनमिच्छन्तस्त्यदादत्वं लका बाध्यत इत्याहुः । तथा चोच्यते सवविधिभ्यों लुगि कक च्म ~~~ ~ कि उ०-स्वमानपु० । सत्वेमनश्मत । सादत दुत लगप्रष्ठात्रत भादः । पाक्चिक्ामात । ॥ करुताकुतप्रसङ्गमात्रेणापि कचिन्नित्यताभ्डरपगमादद भप्दः। तदवापपादयतति--यदरा द्वयो रिति । उपसंहरदिति । संपादयदित्यथः । यदद । इत््यचस्छसि । यथा टकृशा- सखम्‌ । तद्ुपसंहतेति । तच्छब्देन प्रटतत्विधायद्धं पगषपयते । तत्संपादितनिमित्तकेना- तोऽमिति टक्षणन्तरेणोपपादितः प्रवप्िदिवातो यस्य त्टसूदाष्ं दवटमित्यथः । यथा वासदेवसहायतवेऽपि पाण्डवानां वट्वस्छमेव व्यव्रन्ति ठ दिव्यः! कखदहेवसदहायत्वादिति । ल्यब्लोपे पथमी । तत्सहायतं ज्ञात्ा^पीत्यथः । विष्पिरयश इति । इत्यभिदधतीत्य- नुषज्यते । वचनं विनाऽपीष्टसिद्धं ददयति--धेनिच्िप्ति । त्यदादिभ्यश्चेति वक्तव्य- > ७, २. १०९५ क ५ १, १९६ २० २२; ७२. १६२ उद्योतसमलंहृतपदीपसमुद्धासिते- . - : दुकरणाद्रा ॥६॥ अथवा इ्डव्रादीनामिति वक्ष्यामि । डिक्करणादा ॥ ४॥ अथवा डिदच्डब्द्‌ः करिष्यत स तर्हि उकारः कतैव्यः । न फृतंब्यः । करियते न्यास एष्‌ । द्िडकारको निदंशः । अद्‌इहतरादिभ्य इति । नेतराच्छन्दसि ॥ ७।१। २६॥ इतराच्छन्द्सि प्रतिषेध एकतरात्सवन्न ॥ १ ॥ इतराच्छन्द्सि प्रतिषेध एकतरात्सवंब्ेति वक्तव्यम्‌ । एकतरं तिष्टति । एक- तरं पश्य । | नपुंसकादेशेभ्यो युष्पदस्मदोर्विभक्त्यादेहा दिपरतिषेधेन ॥ २ ॥ --- --= ~ ~~ "~~ ~~ "~ ------ ~~ ~^ क प्र०-सिरहकष्यते तेनोच्चारणार्थोऽकारो दकारमात्रं त्वदिशः। अदेः परस्येत्यम आदभवति मका ` रस्य तु संयोगान्तस्य कोप इति छोपः । उच्चारणार्थानां त्वनुनासिकलयप्रतिज्ञायां ब्रुवो व~ ` चिरिति व्च्यादीनां नुमृप्रसद्धः । एतस्मिन्पक्षे हे कतरदित्यघर संबुद्धिलोपप्रसङ् मत्वाऽऽह-- दक्छरणादिति । कार्यंभेद्‌ाच्च दुका दुक्‌ न वाध्यते । द्विडकाछ इति । दकारस्य तवं स्वरूपविनाराप्रसङ्गान्न कृतं नापि उकारस्य संयोगान्तलोपः । नेतरात्‌ । नपुंसकादेरोभ्य इति । अद्ध युष्मदस्मदी द्व्यनाश्नित्यायं विचारः । स्वौजसमां ष्रसीशयः परत्वादमा बाध्यन्त इत्यर्थः । न स १० ~ ~= ------ - न ~ --~ "न न न न न ~~ ~~ ~, ~~~ ~~ -- उ०- बोध्यः । निचत्तिकंक्ष्यत इति । इत्सज्ञायां फठाभावादिति भावः, कंयोगान्तस्य छोय इति। उत्तरसूत्रे ्ल्ययहणेन क्चिदज्ललोऽपि कोप इत्यमिप्रत्येदमर्‌ । ननुर्वारणार्थस्यापि निवृत्त येऽनुनासिकत्वमावश्यकमत आह--उच्चारणाथौनां त्विति । परे तु विधेयकि्िय उच्चा- रणाथैस्यापि यत्नं विना निवृत्तिदुटमेत्यनुनासिकत्वमावश्षयकम्र । वच्यादौ नुम्‌ तु न धातुपदेशा इदित््वामावात्‌ । येषां हि पदार्थोपर्िथतिकाले धातुत्वं तेषामुपदेशो धातृप्दे- रोऽस्य तु विधानोत्तरमतिदेरोन धातुत्वं स्थानिवद्धावेन भाव्यातिदेशिकधातुत्वं गरहीत्वेकः सत्वच्चेत्याहुः । ननु येन नाप्रा्तिन्यायेन दुका दटुको बाधे कतरदित्यादिरूपासिद्धरत आह-कािभेदाद्येति । ननु ॒कार्थिभिदेऽपि नुम्नृरेपिव बाधकत्वं दुर्वारमित्यरचेरह-- भाष्येऽथवा डिदिति । ननु त्रिडकारक इति वक्तुं य॒क्तमत आह-इक्षारस्येति । स्वरू- पेति। विव्षितादेरास्वरूपेत्य्थः । नापीति । पूर्वोक्तहेतोख । एतदर्थमेव विधेयस्याप्यद्‌ः- प्निर्देराः । नेतरा० । . अमा बाध्यन्त इति । विभक्त्यादेशशब्देनामेवोच्यते । स्थानिभे- द्मा्रित्य बहुवचनम्‌. । यूयमित्यादावमादौ कृतेऽन्त्यस्य शेषेठोपे तनिमित्तके ते जसः सीत्यादि तु न । संनिपातपस्मिषाविरोधात्‌ । हहरेऽपि सनिपातपरिभाषाप्वत्तावतर ॥ ,,# गी त १, ११४६; ७, १. २.३. + ६, ४, १४३, न नि भ. ७ पा.१ आ. १] पातञ्जलव्याकरणमहामाष्येऽङ्गाधिकारः ) १६६ न्सकदिरेभ्यौ युष्मदस्मदोर्षिमक्तयदिशा मवन्ति विपरतिषेधेन । नरपुस- कृदिशनामवकाशः-> । पु पुणी अपाणि । युष्मदस्मदोरविभक्त्यादेशानामव- वकाराः* । तवं ब्राह्मणः अहं ब्राक्मणः । युवां ब्राह्मणौ आवां जा्षणौ । युयं बा्लणाः वये ब्राह्मणाः । इहोभयं प्राप्नोति । तव बाह्मणकुठम्‌ ।. अहं ब्राह्म- णकुलम्‌ । युवा ब्राह्मणकुङे आवां बराह्ञणकुटे । यूयं बाह्मणकुरानि वेय बराह्मणकुटानि । युष्मद्रमदोर्विभक्तयादेरा भवन्ति विप्रतिषेधेन । अथेदानीं युष्मद्स्मदोरविमक्त्यदेशेषु स्तेषु पनःप्रसद्गगच्शिशीडुगनुम्विधयः कस्मान भवन्ति । सरृद्रपौ विपपिषेधे यद्वाधितं तद्वाधितमेवेति । युष्मद्स्पद्भ्यां ङसोऽश्च ॥ ७ । १। २७ ॥ किमः रकारः । सवदिशाथेः । रित्सवस्येति+ सवोदेशो यथा स्यात्‌ | नैतदस्ति प्रयोजनम्‌ । अक्गियमाणिऽपि शकारेऽरोऽन्त्यस्य विधयो भवन्तीत्य- न्यस्थाकरे छते अयाणामकाराणामता गुणे पररूपत्वे ><~ सिद्धं रूपं स्यात्‌ तव स्वम्‌ । पमं स्वम्‌ । यदेतछभ्येत छतं स्यात्‌ । तनु न ठभ्यम्‌ । किं कार- णम्‌ । अत्र हि चस्मादिव्युत्तरस्याऽद्ेः परस्य [ १.१.६५४ ] इत्यकारस्य प्रसज्येत । अत उत्तरं पठति । प्र०-युष्मदस्मदभ्या छसोऽस््‌ । किमर्थं इति । अकारस्याकारवचने प्रयोजनाभावादादैः परस्येत्यस्यानुपर्थान दलो .<न्त्यस्येति सकारस्याकारः । अतो गुण इति पररूपेण सि्डमिति भावः । इतरस्तवस्त्यकारस्याकारवचने प्रयोजनमिति मत्वाऽऽह- शित्सर्वस्येति । अन्तरेणापि दाकारं सबदेरो भविष्यतीति । आयानुसंहाराभवेऽन्त्या- "न का उ ०-पूर्वपक्षसिद्धान्ताकेश्णपरं माघ्यमेव मानम्‌ । इग्रथमयोसित्यत्राममनुवत्यीम्‌ अमे- वेति व्यास्यनि पनःप्रसङ्घेन च्यायापादनपरभाष्याकरोधः । अङ्खव्रत्तपरिभाषा तु न कापि भ्ये टक्ष्यसिद्धय आहता शिकषीविषयेऽपि पू्ैपक्षासंगतेश्च । अत एव ज्याद्‌ा- दीयसः, ज्ञाजनजी, डतः; इत्येतेष्वेतत्परिभाषाज्ञापनोत्तरं किमेतस्य ज्ञापने प्रयो- जनमिति प्रश्ने पिवतेर्णप्रतिषेधो न वक्तव्यो भवतीत्येवोक्तं नतु किंचिदपि ष्ष्य प्रयोजनत्वेनोक्तम्‌ । भ्यसोऽभ्यभित्यत्र सिद्धान्तेऽभ्यमित्येव च्छेद्‌ इति स्पष्ट॒युष्मद्‌- स्मदोरनादेश् इति सूत्रे भाष्ये । माध्य शिङीटुग्विधय इत्येव पाठः ।- कचिञ्चम्बि- धय इति पल्यते सोऽपपाढः । अमः सवैनामस्थानत्वाभावात्प्क्रतेरिगन्तत्वाभावाचे- ` त्याहुः । | यष्मदस्मदृभ्याम्‌ । अस्त्यकारस्थेति । रेषेलोप हत्यर्थः । -संपद्यत शति. । ५. 0 ७०१५१०११ ४०५०५००१ . क ७, १, २३; १९; २०, # ६७, १, २८, # १, १, ५९५. न्द १, १, ५२; ९९.१९ ९७५. , १६४ ` उद्योतसमलरृतप्रदीपसमृद्धासिते- ङ्स आदर रिष्करणान्थक्यमकारस्याकारवचनान्थक्यात्‌ ॥१॥ ङस आदरो रित्करणमनर्थकम्‌ । फ कारणम्‌ । अकारस्याकारवदनानर्थ- क्यात्‌ । अकारस्याकारवचने प्रयोजनं नास्तीति छृत्वाऽन्तरेण रर सवौदेशो भविष्यति । अथवच्वादेशे कोपार्थ॑म्‌ ॥ २॥ अथवचवकारस्याकारवचनम्‌ । कोऽथः । आदेशे छोपाथम्‌ । यः स रेषै छोपषः [ ७. २. ९० ] आदेशे स विज्ञायते । ननु बाऽधदेदो या विभक्ति- रित्येवमेतद्वज्ञायते । अदेरा एषा विकतिः । कथम्‌ । सवे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकेदे राविकारे हि नित्यत्वं नोपपद्यते ॥ तस्माच्दित्करणम्‌ ॥ ३॥ तस्माच्शकारः कतेन्यः । न. कतेव्यः । करियते न्यास एव । कथम्‌ | परशिष्टनिदृशोऽयम्‌ । अ अ अ इति । सोजेकाल्दित्सर्वस्य [ १. १, ५५ | इति सवस्य मदिष्यति । न मन ~ = ~ ज 0 18 कः हि १ ` | 7 व म क भण म ज म भ~ -नुसहाराद्रद्यारकारयाः पररूपमित्यथतत्सव।देराः संपद्ते। यः रोषे छो हति। अनादेशे ` जत्वयत्वत्धानदादराः रषः । ननु चाते । ३५ ठोप इत्यत्र विभक्तावित्यनवर्तते तद्ि- राषर्ण च रे'षग्रहण।मत्यादको या विभक्तेरिति विज्ञायते । नहि तदादिविधिरस्ि। “यत॒ जादशाद्‌)।३।त ववेज्ञासत । तस्मात्सव्यम्या २।1द्‌त्व 'वभक्तःरनाद्‌रात्वान्वाय रषः । तत। नास्त्यकारस्याकारयनचन प्रयाजनम्‌ । स्व सवपदृदेद्ना दैति । आदिविकारद्रारिण विभक्ते रवाऽडदृरो विधयत इति विभाक्तेरवाऽभ्दृराः स्यादिति रितं स्वदिरार्थं करियते । सर्वपदादेशा इत्यत्र पदराब्देन न ९।१उन्तमुच्यते किं तहिं प्रते प्रतीयते येनार्थः, अन्वयन्यतिरेकार्भ्या कल्पताभ्या यस्य क।त्पताथवत्ता तदभिधीयते । तत्रानन्यार्थाद्कारविधानदेकदेरद्वारेण ।नभाक्तरवाऽत्वराः । प्रारलष्ठानदरा हाते । ततश्चाकारदयलक्षणः समुदायोऽनेकाटूत्वात्सर्वा दरा प्रततं । तस्मिन्प्रवत्तेऽतो गण इति पररूपमिति [सधा महम्‌ । ~~~ - ~~ "~~ मि) { >+ उ०-सवे।दुफरसंपस्या सव दिरणे भवेष्यतीव्यक्तामिति भावः । न चान्त्यस्या ऽ्देरोऽपि विभ- करनादेरारूपत्वा्योऽच।ति दुवारम्‌ । पररूपे विभक्तेरेवाऽद्देशरूपत्वात्‌ । न च वार्णा- दाज्ञं "बाय हते पररूपातपूवेमेव यतुम्‌ । एकस्थानिकत्व एव वार्णङ्गयोरतत्पवत्तरि- त्यारायात्‌ । अनादेरा ईति । न ॒चा<<्देशवत्वात्कथमये रेष इति वाच्य्‌ । अना- - दाप्‌ लाघवेन तरपुरषस्यवाङ्ग)कारादिति भावः । नहि तद्ादीति । अल्गरहणे ` तद्धिज्ञानादिति भावः । ननु विभक्तेरयमदशो न पदस्वेति कथमत्रायं॑न्यायोऽत जाह्-म्पद्रव्येनेति । अस्य च न्यायस्य रित्करणमेव. जापकापिति वेध्य | अ, ऽा, १ आ, १] बीपञ्ञलष्षाकृरणमहाभाष्वरक्मयधिकारः। १६५ ह भरेथमधोरभ्‌ ॥ ७ । १।२६८॥ थभधोरित्धुष्यते कयोरिरदं प्रथमयो्रहणं फ षिभकतत्योरहीप्वि्यंत्ववषोः । पिभक््वोरित्याह । कथं ज्ञाथते । अन्यपोपि हि पथनयो्रहणे धिषक्तयो्र हण विन्नाकते न परत्यथथोः । कान्यत्र । प्रथमयोः पूर्वसिवर्भ [ ६, १, १५२्‌ } इति ! अस्ति कारणं येन तथ विभक्योघ्रहभं विचायते । किं कारणम्‌ । अंचीपिन तत्र धैते न चाजादी प्रथमो प्रयो स्तः! चैष रव विज्ञायतेऽजादी यो पथमोवजादीनां वां थो प्र॑थमाविति । वत्तं व्नाच्छसो 0 11 1 भ०- ॐ प्रथमयोरम्‌ । प्राधान्यलक्षणस्य प्रथमार्थस्येहासंभवात्संनिवेदापिक्षया यस्य ` तावद्गरहणं विज्ञायते तत्र विरोषन्ञानाय प्च्छति--कयोरिति । यदि स्रीरिद्धिन ` निर्दशस्तंती विभवत्योर्थहणेनं भान्यम्‌ । पुंङिङ्गन निर्दशं तं प्रत्यययोः । तेत्रं थव- .. न्ड प्रोथ्॑ववोश्रीचते ततः परिदेन िरदि्ातीत्यथरणिमं । रव्गस्यसिपनापवे प्र्थथथोः पराथम्यसप्रत्यंथाते । अथं तुं सपुर्वधाः प्रथमाय विभाषा प्रथनवीभ्व दिवः अनं इत्यत्र रान्रि प्रसिद्धिराश्रीयते । ततः चीकिद्निर्दशादिभक्तिभिहणेमं । प्रत्ययैः ग्रहणपंक्षे च धष्मदस्मदोः प्रातिपंदिकत्वात्पातिपंदिकप्रत्यययीः सं ओं इत्यनंयोर्भ- हणेन भव्यम । ननु द्रयौः कथे प्रीथम्यं - यावताऽऽथपिक्ष॑थों परस्य दितीयेत्वभ्रं । नेषं दोषः । रीहययैक्षथा दथी्मरकैस्यं समुदीर्य प्रोथम्याविरोधातं । प्रथभसाहिः चयीद्री दवितीयस्यापि प्रथम्॑यपदेशः । यथो ऽ्धवाः पुंसि चेति गीमिवोदीनीमिध्च्यषं देशः । अन्यत्रापीति । प्रसिद्धिभाहं--अस्तिं करिणीमिंतिं । येसमोत्करिणत्तितर धिभक्तिग्रहणं तदिह नास्तं । नं चाजादी इतिं । प्रथमयार्विेष्यत्वमे चीं तयस्य विरे षणत्वमिति भावः । न चाजादित्वं सोः संभवतीति सामर्थ्यात्ततरं विभंक्तियरहणे विज्ञ यते । अजदी थौ प्रथभाविंति । अजादी विहेष्थो प्रोथभ्यं विक्ष्णी तेने नवांजादित्वाभवत्सुः परिहतं ओजसो; प्राथम्यं न विहन्ति । यथा नाहिभबाणपडन्तो ब्राह्मणो प्रथंमावानेयित्यक्तेऽनाह्नणंः प्रंमोऽपि चोदेनोयामिनर्तभविंद्धिहणयोनिं प्रथमं [1 पा कक १ क क चककि 9 "व म 8 1 1 उ०~ ॐ प्रथम ० । ननु प्रथमङन्दस्यानेकार्थत्वेनां ऽऽयथवृत्तरव अ्ंहणमिति मिश्छ्काभावमः कृतोऽयं सेद्रेहोऽत आह-- प्राधास्येति । लिङ्गविषयसंदेहस्यापि निदानमाह-- तत्र यदीति । अन्तरङगत्वमेव दर्दीयति-वर्गस्येतिं । ननु प्र््यययोर्गणे तिङमयोः प्रत्थयथोसितसेर्शृहणं कुतो नेत्यत आह-- रत्ययभ्णेतिं । च्रीरिङ्गमिदिरो तु परथ मादिहव्दीनां धुप चिकेष्वेवे रूटत्वोदन्यगरहणेसभवं एवं नतिं मेविः। ससदवस्येतिं 1 उद्भूतावयवमेदैस्यत्यर्थः। उेग्रथनयेरित्यकंचेदमेवे । सादचर्थद्वितिं । > इतिं टुधपर्ठीक पृथ ` कूपदमेव । एवं च द्विवंचनेनिरदैशसमेर्थ्यादेदितीयींऽपिं वथमेहोन्येनं रठंक्यतं इति भीरवः । अजदी विरीध्थाविति। पव व्दिविधिं। पध्वादिरोषणंत्वेम्‌। द्दरूपं विरेष्यमीरदं मीष्य- हण १ शक किक = मभ ७ # ६. १, ७७ २९ १६६ . उदयोतसमंछृतप्रदीपसगुद्धासिते= नः पुंसि [ ६. १. १०१ ] इत्यनुक्रान्तं पुवसवर्णं पातिनिर्दंशति तज्ज्ापय- त्याच्मो विभक्त्योभरहृणमिति । इहाप्याचायपवुतिज्ञापयति विभक्त्योर्थहण- पिति यद्यं. शसो न [ ७;.१. २९ ] इति परापिषेधं शास्ति । नेष प्रापिषेधः। नृत्वमतद्विधीयते । सिद्धमत्र नत्वं तस्माच्छसो नः पुंसीति । यत्र तन न सिध्यति तदर्थम्‌ । क च तेन न सिध्यति । छियां नपुंसके च । युष्मान्नाह्लणीः पश्य अक्मान्बाह्लणीः पश्य । ` य॒ष्मान्बराह्मणकुलानि पश्य अस्मान्ाह्मणकुखानि पश्येति । यत्ता युष्मदस्मदोरनदिश द्वितीयायां च -[ ७; २. ८६; &७ | इत्याह तज्क्ञापयत्याचाया विभक्त्योग्रहणामिति । भ्यंसोभ्यस्‌ ॥ ७।१। ६३० ॥ किमयं भ्यम्काब्द आहेस्विदभ्यम्दाब्दः । कृतः संदहः । समानो निर्देशः प्र०-व्यपवेदाविधातहेतुः । अजादीनां वेति । अच्चीत्यनुवृत्तं निघारणसप्तम्यन्तं विज्ञा यते । यद्य रासो नेति 1 ॐ प्रथमयोरित्यम्भावस्य प्राप्तस्य रसो नेति निषेधः. क्रियते. 1 ततो. योऽचीति यत्वे प्राप्ते द्वितीयायां चत्यात्वे कते प्रथमयोः पूर्वस- वर्ण. इति पूर्वसवर्णे तस्माच्छसो नः पुंसीति नत्वे युष्मानस्मानिति रूपं सिध्यति । इतरः - प्रतिषेध आर्श्रयमाण पुंस्येव नत्वं स्यान्नखीनपुंसकयोरिति मत्वाऽऽह-- नेष ` प्रतिकेध इति । आदेः परस्येत्यादनकारे कते सारस्य संयोगान्तत्वाह्ोपः । एत स्वभ्यिपगम्य छद्वत्वमक्तम्‌ । यत्तदहात । यदि म्रत्यययोरिदं गरहणं स्यात्ततो ` द्वितायाया अनादेङत्वात्तस्यामात्वं सिद्धमवेति द्वितीयायां चेत्यात्वाविधानमनथकं स्यात्‌ । ननु च - याऽचात यत्व प्राप्त तद्वाधनाथमात्वविधानं स्यादिति कथं ज्ञापकम्‌ । उच्यते । यद्यतावत्प्रयोजनं स्यायोऽच्यनमोटोरिति ब्रूयाद्यत्वे प्रतिषिद्धं -आत्वस्य भावा- दष्मानस्मानत्यत्रापि हसो नकरे कुत रेष काप इति पि सुपि चति दीघंत्वं भविष्यति 1 . भ्यसा भ्य । 1कमयामति । संहितायां निर्दश्स्य साम्याद्वेचारः । चत्वा- ` गऽ पक्षाः संभवान्त । भ्यमादृशः ईषे छोपाऽन्त्यरापः । भ्यमदेाः शेषे टोपष्टि- छापः । अभ्यमादेराः रोष छापोऽन्त्यलोपः । अभ्यमादराः शोषे छोपष्ठिरोप इति । तच यदा न्यमादेरस्तदा दोषे रोपो ऽन्त्योप एवाऽश्रयितव्यः । रिप रूपासिद्धिप्र- [प "न य उ०-प्रमाण्यात्तद्‌ादिविर्धिरिति भावः । निधारणेति । जातावेकवचनम्‌ । आदेनकार इति। रासो नैत्युच्चारणाथाकारेणाविभक्तिको निरदृशञ इत्यथः । एतच्चेति । तदनभ्युपगमे तु पंस्यप्यसि- दिसिति भावः । लिद्धत्वमिति पठेऽरशंआयजन्तात्वः । आत्वं सिद्धमिति । युष्मदस्म- ` दोरित्येन । ननु युष्मानित्यत्राऽऽदेशविभक्तित्वात्कथमात्वमत आह--युष्मानित्यादि । कोप इति ¦ अन्त्यरोप इत्यथः । स एव च सिद्धान्त इति भावः । | भ्यसो भ्यम्‌ । रेष रछोपष्टखोप इति । रेष इति विषयसप्तम्या स्थानी मिर्दिष्ठः, - ` मपर्यन्ताच्च रेष इति भावः । टिोपे रूपासिद्धीति । एवं च र्लिपान्त्यलोपयो- क क 7 17 1 त 7 पिपी पाम १ खं, वचनवेपरिणगामेतेत्यथेः अ,७पा. १ आ. १] पांत॑ञ्जठेव्याकरणम माष्येऽङ्गगधिकारः। १६७. किंचातः । यदि ताबद्धधम्राब्दः रेषे टोपषशवान्त्यस्येत्वं प्राप्नोति+ । अथा- भ्यम्कब्द्‌ः रेषे ठोपश्च टिोप उदात्तनिवक्तिस्वरः पराप्नोति । यथेच्छा तथाऽस्तु। अस्तु तावद्भचम्रब्द्‌ः रेषे टोपश्वान्त्यस्य । ननु चोक्तमेव पराप्नो- तीति । नैष दोषः । अङ्खवत्ते पुनधृत्तावविधिर्निष्ठितस्येति न भविष्यति । अथवा पुनरस्तभ्यम्डाब्दः रेषे रोषश्च टिरोपः । ननु चोक्तपृदात्तानिवृ्तिस्वरः प्राप्नोतीति । नैष दोषः । उक्तमेतदारों सिद्धमिति+- । साम आकम्‌ ॥७।१।३६३॥ फिमथमामः सकारस्य ग्रहणं क्रियते । न आम आकमिच्येवोच्येत । के- भ्र०-सङ्ात्‌। अभ्यमादेशे देषेरोपेऽन्त्यलोपे च दयोरकारयोः पररूपमेकादेशच उदात्तेनोदात्त - इत्युदात्तत्वं भवति । युष्मदस्मदोः प्रातिपदिकस्वरेण प्रत्ययस्वरण वाऽन्तोदात्तत्वात्‌ । टिरो- पपध्चे चाकारोचारणम्भवत्‌। अन्त्यलोपे<प्ये्वनिवृत््य्थमित्यकारोच्चारणसामथ्यीत्सव्णदीर्घ- त्वेन भाव्यमिति न चोदनीयं तदेवं दितीयः पक्षोऽत्यन्तदष्स्तृतीयस्तु निदोष इति तत्परिहारेण पक्षदयाश्रयो भाष्ये विचारः । उकान्तनिघ्र्तिस्वर इति । कर्षात्व- तोः घञोऽन्त उदात्त इत्यतोऽन्तग्रहणमनुदात्तस्य च यच्रोदात्तलोप इत्यत्ानुवर्तते तत- श्वान्तोदात्तं पदे प्राप्रोति मध्योदात्तं वेष्यते । अङ्ग्त्त शति । एत्ववत्‌ सुपि चेति दीर्घत्वमपि न भवति । आदा सिद्धमिति । अन्तग्रहणं नानुवर्तते । उच्चा- कष क क रणक्रमप्रत्यासत्या चा^दस्वादात्तत्वम्‌ । +भ ह , क साम आकम्‌ । किमथमिति । यष्मद्‌ आम्‌ इति स्थित अदेदेनान्न भाव्य- १ मिति यत्वे न प्रवर्तते । अदशश्च शेष इत्यक्त आदरो रोषत्वाभावाह्ोपा- प्रसङ्गः । त्यदायत्वमपि नास्ति दिपर्यन्तानां विधानात्‌ । ततश्चानकारान्तत्वाददिर्पव॒त्ति- काले सुण्नास्तीति नाथः ससकारनिर्दृशन । कतेऽप्याकमदेक्े शेषे रोपे विलोपे क क, क च तथेव सुण्नास्तीति भावः ॥ इतरः कृत अदेशे शेषे लोपेऽन्त्यकोपे च सुटधा- उ०-लश्ष्यानुरोधेन व्यवस्थेति भावः ! टिलोपपद्षे चेति । अभ्यमादेशपक्च इदम्‌ । ` अत्यन्तवुष्ट॒ इति । रूपासिद्धेरिति भावः । नन्वमभ्यम आब्याकारस्योदात्तनिवृत्ि- स्वरेऽपि न कश्चिदरोषोऽत. आह-कर्षात्वत इति । उच्चारणक्रमेति ! इदं चिन्त्यम्‌ । णिजां त्रयाणामित्यत्र याणां ग्रहणादाद्यदात्तश्चेत्यादावादिरहणाच्चास्थाच शास्रेऽनाश्रय- . णात्‌ । तस्मान्निमित्तत्वानाद्रेण यत्राुदात्ते परत उदात्तरोपस्तस्योदात्त इत्यथदिदेरेति बोध्यम्‌ । साम आकम्‌ । आदेशोनात्र भाव्यमिति । अङृतन्यूहपरिभाष्येति भावः । तदभवं नित्यत्वादाकमिति बोध्यम्‌ । शेषे रोपे टिरोषे चेति पाठः । चो वाक्यालंकारे । इतर शति । ~ ७. २. ९०; ७.३. १०३. ०८६. १. १६१ १५९. + ६.१. १६१ १ ख. "वादषा्" । १ दै नेद्यनीं ससंकारस्थ भविश्यति । आमः सुडथं भक्त अाम्रहणेन भाहिष्यते । अव उच्‌ पठति। साम्य्रहणं यथागृहीतस्याऽऽदेशव चनात्‌ ॥ ३ ॥ साम्य्रहणं कियते । नि््श्यमानस्याऽ<देदा भवन्तीत्येवं ससकारस्य न परा- प्नोति ¦ इष्यते च स्यादिति तच्चान्तरेण यत्नं न सिध्यतीति साम अकम्‌ । ` एवमथमिदमुच्यते । ` न वा हिषद्वाघ्यएद्यारवचनादामि सकाराभावः॥ २॥ न वैतत्पयोजनमस्ति । किं कारणम्‌ । द्विपर्यन्तानामकारवचनात्‌ । द्विप्य- न्तानां हि त्यदादीनामत्वमुवच्यते+- तेनाऽऽमि सकारो न भविष्यति । ` स॒टूपरतिषेधस्त्वादेश कोपविज्ञानात्‌ ॥ ३ ॥ स॒टपतिषेधस्तु वक्तव्यः । किं कारणम्‌ । अदेशे रोपविज्ञानात्‌ । यः स शेषे ठटोपः [ ७, २. ९० ] अदेशे सं विज्ञायते । न वा टिकोपवचनादादेरो टाप्प्रतिषेधाथम्‌ ॥ ४॥ जका नि ~ ाााणननयनन् | भ्र०~परोतीति भाविनः सुटो निवृत्यर्थं सस॒द्रकोपादानं करतैन्यमिति मत्वा<ऽह--केनेदनी- मिति । स एव परमतमाशङ्कते--आमः सुडयमिति । सुडप्ययमाम्भक्त्कदति यदि त्वं मन्यसे तत इदमुच्यते--साम्प्रहणमिति । निर्दिरयमानस्येति । यदि ससका- रको न निदिंश्येत तदाऽद्देक्षविधानकारेऽसंनिहितः पश्चादन्त्यलोपे कते भराप्नुवन्सुट्‌ केन॒ निवर्त्येत । इष्यते च तन्िवत्तिरित्येवम्थं ससकारग्रहणम्‌ । अथवा त्यदा- दत्वे कृते सुटि .च निर्दिशयमानस्याऽ<देशा इति सुटरसहितस्य न प्राप्नोति । यस्तु निर्दियते तस्य वचनसामथ्यीन्निर्दिग्रहणपरसिमिाषानुपस्थानायवहितस्याऽऽकमदेशः प्राप्नो ति ससरकानर्देशात्ससुटकस्य भवति । अच पक्ष आमोऽये भक्त आम्यरहणेन ग्राहिष्यत इति चोदृकस्येव ग्रन्थः । इतरस्तु पूर्वा व्याख्यामवुद्रध्वोत्तरं च दोष- वतीमवगम्याऽऽह-- नवेति । टिचोप इति । वक्ष्यमाणमपर्यन्तस्थान्यपेक्षया रेषे विज्ञा- उ०-सस॒टकोपादानं विना भाविसुण॒निवृत्तये नान्यो हतुर्वियत इति भाष्यार्थः । रोषे ठोपेऽन्त्यलोपे चेति पाठः ! अच्रापि चः पूर्ववत्‌ ! ययुत्तरवादिनोऽयमाश्ञयस्तर््यामोऽयमिति चोदकवचोऽनु- पपन्नमत आह-सं एवेति । अत उत्तरं पठतीत्येतव्याचहे-तत इदमिति । यदि संसंका- रक इति । निर्दिश्यमानस्य भाविनो वियमानस्य काड्देक्ञा निवर्तका भवन्तीति सकाराभावे ससंकारस्य मिंवततिर्न पापरोतीति भाष्यार्थ इति भावः £ अचर व्याख्यानेन वेत्या्यमिमभाष्या- स्वारस्यं मत्वा पक्षान्तरमाह-अथवेति । दिपर्यन्तानामित्यनम्यपगम्येदम्‌ । ननु निदिंश्य- मानस्य तर्हिं व्यवहितत्वान्न स्यादत आह- यस्त्विति । वचनसामथ्यादिति । चिन्त्यमि- दम्‌ । अतित्वाकर्मितिं गोणि. चरितार्थत्वात्‌ ! तस्माद्र न स्यादित्येव माष्यादयः । इतरः स्त्विति । योवक इत्यर्थः । उत्तरा चति \ त्यदायत्वे कुत इति यत्तदनुपपन्नमित्यनेन प्रति- #ै ॥ ^, १, ५ ५७९ ह १० अ, ७१, १ अ, १] पतन्नटव्याकरणमहामाप्येऽक्गाभिकारः। १६९ › न श सुटृपतिषेषो वक्तव्यः । किं कारणम्‌ । रिरेपवचनात्‌ । आद््च थः सदेषे लोपष्टिटोपः स वक्तत्यः। कं प्रयाजनम्‌ । टराप्यत्तिषिषराथम्‌ । टाव्मा भदति#* । स वहि टिसेषो वक्तव्यः । न वा टिङ्खगमावाद्िटोपवचनानथक्यम्‌ ॥ ५॥ ; न वा वक्तव्यम्‌ । किं कारणम्‌ । रिङ्खाभावात्‌ । अरिङ्गः युष्मदस्मदी । ` कं वक्तव्यमेतत्‌ । न हि । कथमनुच्यमानं गंस्यत । न ह्यस्ति विदाषो युष्म दृस्मदोः खियां पुंसि नपुसके वा । आत्त का.णे यनेतद्वे भवाति । कि चः (० कारणम्‌ । थऽतो विदेषवाची शष्द्स्तदर्सानिध्यात्‌ । अङ्कः हि मरदास्तमुच्वा- प्र०-यमाने र्वि रेष इति तस्येव कोपो विज्ञायते । रेष इति स्थानी विषयसप्तम्या ` निर्दिष्टः । छोपस्य चास्मिन्पश्च उत्सगत्वादनादक्ष आत्वयत्वादधानाददेरा एव विभ- ` क्ताववस्थितः 1 शापृरतिदेधाथे हति । टःपाट्टत्पव्यथामत्य्थः । यामदसदीद्रस्य- ` वाचित्वाद्दरघ्यस्य च टिद्धसंख्यासंबन्धादरन्रयद्धाप सत्यकारम्तत्वाष्ापप्रानात । समन पातपसिभिष्ायाश्च दोषः परटितस्यदारका-ष्ान्विधारोति टाप सा नाश्रयत ॥ : अद्ध इति । अभिद्यरयाटिदत्वारद्द्धि । दष्टदःतरदाभ्ाःयाहदूराह्त प्व, ताभ्यामर्थोऽभिर्धीयत इति तच्निवृत्तय टलापा नाऽशश्रायतव्यः । योऽसा विद्राषवा- . चीति । ननु यःतकाष्टाबादयः । तदुक्तं सिद्धे तु दछियाः प्राहिपदकृविरषणत्वा- तवार्थे टाबादय इति । नष दोषः। इदमप्यक्तम्‌ । अथवा प्नररत रु यामाभध्यायामित । अथवा वचि्योतिने वर्तत वाचकेन खल्वप्युत्पचव्यम्‌ । दष्कक्ःप्यात्तव्या दव्वश्टटयु- [1 1 [9 ~> ~~ -~ ~= --~------~~~ ~ = 2 08 ति उ ०-पायत इत्यथः । भष्ये-सटूप्रातपेधास्त्यति ¦! आदरेऽत्प्वं सट टूटभः ! अदरोत्तरं जातस्य तु निवृत्तिः कतुमशक्याति स॒रप्रात्षध एव दत्तय्य द्रय्थः 1 उदक स रज्ञाय्त इत्यनेन तत्रान्त्यलोपविधानमुक्तम्‌ । तन च सट प्रप्त्टपपादन बाध्यम ¦ नन्‌ षष्टानदशा- भावात्कथं तस्य स्थानिपच्वमत आह--राष इताति । यः सं तं यः प्रासद्ध आदह रेष ` टपः स र्छिपो वक्तव्य_इति भाष्याक्षराथः । नन्वत पक्ष ह षगटणरय ॥वभाक्तााददषणत्वा ` भावाद्‌ रश्च इति कथं ठमभ्यतेऽत आइ- लोपस्य चत । अवाह्थत शत । अस्य लष इति रोषः । अवस्थितिरिति पाठान्तरम्‌ । प्रतिषधब्दनःनुत्पात्तविवाक्षतत्याह--टाप हत । टापि सेति । अन्यथा या सत्याद न टाप्‌ स्यात्‌ । तन संनपातणरभाषया टाव्न स्याह्वात , न रद्क-यमिःति भावः । ननु िद्गस्याथधर्मत्वाटुष्पद्ररए््प्टस्प अङ्क हशन्प्प्कम्त उगह-अभिद्दर्रति ! नन्दनयीद्रध्य्बा्दत्टन 1 योग॒ आदश्यकोःत आह- शष त्ति । द्रव्यत्व तद्ाच्यस्याथस्य संस्याकरकत्वाभ्यां यागादवात भावः भाष्ये विज्ञे षव्वीत्यनन टवादिविवक्हतः । त्र तषां यात्कवःटुचीतयन्‌प्पक मिति शटट-रग्स्हि) वन्वकेन खल्वपीत्याथतिक्ञायने तमनित्यत्रीक्तम्‌ । तषां च दोतकत्वमवभ्यिपगतामति १ ए त व कमना, जत ककन == = कैः + १, ४. ॥ * 4 ॥ १ ४ क ४ ऋ 4 ` का, तै #७१, द वतसमकत सक [0 रेथहु स्यते स विरेषः । ननु च नेतरनवं भवितध्यम्‌ । नं हि राष्दानिमित्तेकेन नागाशन ` मविवष्यम्‌ । कि. दाहं । अथानिमिर्कंन नाम इब्देन भवित्यम्‌ | शद्तदेवं टश्यतामथरूपमववदवजातीयकं येनात्र विषो न गम्यत्‌ इति । अ- बश्यं चतद्षं विज्धयम्‌ । याः हि मन्यते याऽसा विकषवाचों शन्दस्तद्सांनिध्या- दक्र विरा्वाः नः गम्येत शतीहापि तस्य विद्वा नं भंम्यते दृषत्‌ सामादतिः। 0 पि कक 9८ ~~डवेतापरित्यत्रः कुचयातनः- प॒क्तः।. यहि §्दानमित्तरकेनेते। -ननु शब्दानिमित्त एवाथः। तया खद्धङ्पारस्यथा भन्र व्दाच्चारणाद्धानारूपः प्रातभाति.। यथा पचात पाक करोति । पाकक्रियया नित्रनि रातात । तथा च बराहका्ियातत बङाहके चिब्यातते सत्वा. (कमात - शत. । कसादानां च साधनत्व- शब्दार्पाहतरूपःणां चाद्धविष- याणां. -हन्फत. चत्यच्रः ` एतफादतवम्‌ 1. एवं तहिं यः इष्दा रक<त्यनतमहष्प्रयो- गस्ताष्यमल्ताऽश्ा. न भवतंत्यच्यत । शब्दं प्रयरक्षमाणन छसकस्यारसरणत्‌ । स्व्ता्थ्यनं हि साष्टथ प्रत्यायसात । तच्च सःमथ्य छाक्रकप्रयागदवधार्यगम । अथर्वा । सत्थाप वन्दता हिदटवत्वे श्ष्यदस्मर्यां न तत्प्त्यायाथतं शक्यत इत्यथः ! य॒ष्परग्मदाभघ्य चशरुएहव्टनारयत । न बरतरूपम । तस्यव वर्तना शराष्टणादरलव्दालड यक्तस्य प्रतपात्नत् । न चय निरटमः । सन्वभ्ताशथा<- वह्यं लड क्तः प्रतायत हात । पञ्च समातं ठृडानव्गमात- । तथा च ष-र्नकमभ्यः साप्रत्यवप्रातपष्धः. प्रत्यारयःयत । काचाहलडाव्रषानषध मन्यमाना ड़ सवनामनपु- व6~-भावः। स¬ उाक्टांन मन्त लाप ! सा - परणक"्गःगवातन वस्त्व-सागण । तरच्यत- यन्दछव्द.अद्‌ तद्रस्माक प्रमाणमति । पष्टतात्य्् ¡क्रया प्रधान एतय पच्यथस्याप्रा- धात्थ-कपरत्वन प्रतातश्च ).त्ताय. त क्रियाय अप्यप्रधान्य7 । तथा बङाहक इत्यत्र स्प्रत्वाल, हवितप्यः {तपत्यात- - ताय व नलडक्यन््भदाभ्यवसःय. | वस्त त्वकमवं सयवतनापं । दाच्छनश्रखाः प्रास्मा. प्क मठः हत्यत -प्रान्तान्तस्णाह-- कस्मतानां चात. । सुकध्व- -स्नण्णास्काः ` । कथकनशन्सारात भावः । कसादानामदानामावयमानत्वादति कात्य । यः शाब्द शत । ` रकव्यवहारादरय ` शब्दस्य यत्राथ सामथ्यमवगतं ततोऽन्यो योऽथः. सं तारामत्ता न भवातं । उरत्पात्तासद्धाथप्रत्यायनाय हब्दप्रयागादेत्यथ- ("मक्र ,। नूतन, शब्दनः भावतव्यामात- भाष्याथ. शत॒ भावः ! अथरूपदाब्दनात । निरन- प्रः. पठः । रम्रदस्मच्टु वणानस्तरया. बाद्धाथः प्रतायत. साऽत्राथरूपशव्दनाच्यत इत्यथः कहपय कडवत्वः दशखन--तस्यचात. । ततश्च कवलटष्मदस्मःभ्यां ` लडपवरुषान- प्ककह्वहतसतिः-भाकःः । ण्वः स्त्यद्मथस्य ` स्वरूपत्वं त कारकत्वनान्वयादेवाते # = बध्यद्‌ । प्रत्याख्यायत इत्यस्य काश्चटतारं काराद्यभगित शषः । नन्दन वां कक्ता.न- पाराल्द्गत्वमुक्तं पूवत त॒ ठिद्गवत्वमाश्रत्य विप्रातषध उक्त शत विराधोऽत आह्-पचद३.। अ, ७ वा, १.१) कतिलटन्याफरणमहामष्यिऽङ्गाधिकारिः । १७१ तश्पात्सुषटपतिषेधः ॥ £ ॥ वसापु्तिषेभो वक्ष्य ससकारम्रहणं वा कर्तव्यम्‌ । अथ क्रियमा- णेऽपि सतकारग्रहणे कस्मदेवात्र सुण्न भवति । ससकारयहणसागध्यीद्धा- विनः सट अदेशों विज्ञायते । प०-सकयोगं यष्मद्स्मदारच्छन्ति । तथा च रिरशाट्ड्‌ नमां रष्पदस्मद्धिभवत्यदक्षानां च प्रतिषेध उक्तः । अन्ये तु दक्षनमदन रिक्षालुदनुमां विप्रातषधः पुंसि नत्वे च टिङ्गवत््वाभ्युपगमेन प्रदरदितम्‌ । सत्वभूतस्याथस्यावश्यं टिङडगसखस्यायोगः । तथा प्व षटसंज्ञेभ्यः ्रीप्रत्ययनिषधः कतः । इह त्वाङड्‌ गत्वन टाप्पारहत इति विराधं परिहरन्ति । तस्मादिति । टउबभवे ट्कापानाश्यणादन्त्यकप सति सटः प्राप्तस्य प्रातिषधो विधयः । ङाधवात्ससकारग्रहणं कतव्यम्‌ । अथात । अदे- राप्रवात्तिकाल संनिहित अदेशन नवत्या नान्यः । रुखकारग्महण्सलमश्यादति । नहि सत॒ अदश्शन निवृत्तिः कियत किं तद्यरयन्ताभावरतार्मान्दषय तरयाने- नापायनाऽस्ख्यायत रारण त प्रसङग्दता निदचिरारयायत इत भावनः स्ट निक॒त्तः ससुटकनिद्रन प्रतिपायत । उ ०-अच्र रिङ्वत्त्वपक्ष एव य॒क्तः । सूजवात्तिकाभयसमतत्वात्‌ । रलापस्त्वनथक एव । सान- पातपारभाषया टापाञप्राप्तः । अत एव वातिकक्रता त्यदायत्वावषय एव टाावधा तस्था दोष उक्ता नतु सामान्यतष्ठास्विधा । अत्र ८ न वा गलद्धगभावात्‌ › इत्याक्तस्वकदाश्न शत 0. णी 1 1] ~ = न्््न्नने शत । आलङ्त्वात्सनिपातपरिभाषया वा तदभाव सिद्ध इयथः ! ससकारण्हण वत्यवं ज्याय इत्याह-खाघवादिातः । अत्र यत्र सकारग्हण भष्यक्यटयाः सरप्रहणं चाऽऽगमापलक्षणप्‌ । तन प्रत्थयात्तरष्दयाश्वात र चादाहतततलकाम्त्यटा भावनृराशपं व्यावृत्तिः । नहि सख्त शत । शब्दानित्यत्वप्रसङद्धगादति भावः । कि तदाल । यथाऽ<्धधाठकविषयसस्तरप्रयागा भ्रष्ठस्य च प्रयागाऽस्तभरि- त्यननाफयन प्रतिपादयत. इते भवेः ॥। कथं तहिं र्थानन निवत्याऽऽदडाः क्रियत इति शाख्रव्यवहाराऽतः आह--क्ाखणति । प्रसद्वता बद्धिरिथतस्यास्त्यपददात्सवत्रा- स्तिबष्धा प्रसक्तायामाधधातक ` भव्धिप्रतिपादनन तटञ्ञद्धानदत्तिः क्रयत सव॒ चः विषय आरोप्यत इति भावः। भाविनः रुद हत । भावसटरद्धारत्यथः 1 तदिवृहिश्वाऽऽमाऽ्मा- वात्‌ । अत्रे सामः स्थानित्वावेत्याऽऽकमि स्थानिवत्वेन सारत्वमव न त्वाएत्वम्‌ । अत. एवा- तित्वाकमित्यादा प्रत्ययोत्तरपदयारिति सूत्रभाष्यादाइत आकमर्‌डमावा सिद्धां । आम्यव साम्त्रस्याऽहायारापणाऽऽदश्चः । आदरस्य आम्रत्वाभावाच्चाच न सद्‌ । नच यत्र भावी सुद्‌ तत्रवायम्‌। सामो भावित्वस्य सर्वथा दुरुपपादत्वादिति भाष्यविरद्धकत्पना व्यथति दिद्‌। १७९ हैद्धोतसमलहतप्दीपसयुद्रासिते= आत आ णलः ॥ ७ । १, ६४ ॥ ईह पपा वस्थावात चाण कायाण युगषत्मान्द्बान्त द्ववचंनमकादशं ओत्वभिति+- । तदादि सर्वत आत्वं टग्येत छतं स्यात्‌ । अथापि द्विर्वचनं खभ्यतवमाप छतं स्यात्‌ । तत्त न टभ्यम्‌ | क केरणम्‌ । अत्र हु परताद्‌- करदेरो द्विवचनं साधते । परत्वादेो त्वम्‌ । नित्य एकादेहा आत्वं बाधव । फँ पनमवानात्वस्यावकार मत्वाऽऽह रित्य एकादा शत । अनवकाशमात्वमकादृश्चं बाधिष्यते । आत्वे छत द्विवचनमकादश हति दधपि प्रत्वादकादेशः स्थानि- वद्धावादृद्दिवचनं भविष्यति | भर०~ आत जा णः । अणि कायाणाति । एरुत्स्वरस्त प्रयोजनाभावान्नोपन्यरतः । सवथा<न्तादात्तव्वरथ सिद्धत्वात्‌ । आरव लभ्यत क्रतं रयादति । एकादशे इत - ओत्वाप्राप्िदोषरतावत्पारहत इतयभिसंधाय टिदचनासिद्धावपि इुतमिप्य॒क्तम्‌ । द्विव. चने दभ्यताति । प्कादश्च करत व्यपदर्गाभावया द्दचनाप्राप्तिः सा परिता भवष- तीत्यतावता द्विवचनसिद्धया इतामत्टक्तम्‌ । परःदादेकाददा शत । दणश्रयत्वा- दन्तरङ्खत्वादर्पाोति द्रष्टव्यम्‌ । नित्य एकादेश इति । यदप्यद्रत ओत्वे सव- णदीचत्वे प्राप्नाति त त॒ ब्राद्धरतथालप प्यात्तमदग्नाद्निवटकादह्सामान्ययं निप्य- त्वमुच्यत । आत्वं तु त प्कांदर नव प्राप्नेतीत्यनित्यम्‌ । अनवकारदामात्व- मिति । सावकारस्य स्वणदषरय बाधकमित्यथंः । रद्यपाति । वाणादा्ध चोय इति एर्वे दवचनं भवात । अथाप्यङ्गनाधकारविाहतमाङ्गमुच्यत तथा<पि न देष इति भावः । स्थानिवद्धायादात् । द्िट्दनानामत्त<च परताऽजादक्षः स्थानवद्धव- ताति सूत्राथमाश्रत्यकाद् करत<न्परत्वाभावात्स्थानवद्धावाभाव आदङ्कितः। अचि या विहताऽनादश्ः स स्थानवादात सूजाथाश्रयणन त॒ रथाभिवद्धाव उक्तः । नहि स्थानिवद्धावस्य परताऽडनिमित्तभेत आश्रायत । कें तद्यदिहारय । यादं तर्हि स्थानिवद्धावाद्रद्विवचनं तता नित्यतादि एदम्व तन प्रवत्यम्‌ । नेतदार्त । [ ०११८ == न= न> -- ~~~" ~ ०० 0 उ०~ आत आ० । सवथात । सत्यसात !रत्स्वर एकादश उदातचनादात्तं इत्यननान्ता- दात्तत्वास्षकछारात भावः । एतन त्राणात न्यनामत्यपारतप्न । नन्वात्वऽपिं दत्वात्पूवम- न्तरङ्गत्वादकादृङ व्यपवगाभावन दत्व न स्यादिति तुः तामत्ययुक्तमत आह-पकादरा डत । ननु द्वत्व एकाद आत्व न स्यादत कथं कतं स्यादत अहि पकादरा इति ।. भव्य पर्त्वादात्वामात । एकार्दशवाधकापात , 'एवपश्नः । वाणादङ्गसति । प्रत्यय पस्तः एवस्य विघानादुदमप्याद्ामात भावः| रथारसवं स्ट साव इत | तत्र सात पर- त्वाद्कादुशल आरात इत्यत्थः । चादकन स्था नवच्छमनाभ्रित्य चादतं तदारयमाहु- द्रवचनानामत्त हात । आच परत इत स्थ्मानवरवस्य नामच्तामत्यथः । याद तहात । एव॒ च स्थानवद्धावादत हतुरयामग्या नत्यत्वादत भाष्यं यक्तमित भवः । गन्यनवका- ` 11.4.१3 - 9१4. ~ ~~ ------*^*न--~ ------- +~ ~ ननन भ, ७पा, १आ, १] भातन्नरव्याकरणमहामष्मिऽङ्गाधिकारः। १८६ विदेः 'दातुर्षसुः ॥ ७ | १ । ६६ ॥ षिदेर्वसोः फितत्वम्‌ ॥ १ ॥ ` विदेः किवं वक्तव्यम्‌ । करं प्रयोजनम्‌ । वसुग्रहणेषु टिडदि शस्याप५ ग्रहणं यथा स्यात्‌ । किंच कारणं न स्यात्‌ । अननबन्धकग्रहूणे हि सानु- नन्धकस्य प्रहणं नेत्येवं लिह दिस्य न प्राप्नोति सानुबन्धको हि स क्रियते। कि पुनः कारणं स सानुबन्धकः क्रियंते । अयमकारान्तानां टिटि गुणः परति षेधविषय आरभ्यते+ स पुनः किकरणाद्भाध्यते । आतिस्तीवौन्‌ निपपर्वा- निति । स तदस्येदमथाऽनुबन्धः कतेव्यः । न कर्तव्यः । क्िपते न्यास एव भ्र०~एकादेशोऽपि नित्ये;ऽन्तरङ्गश्वेति स एर पूर्व प्रवर्तते । क्रमप्रतिपत्यर्॑चानवकाहा- त्वमोत्वस्याऽऽश्रितम्‌ । वद्धिरक्षणं नरक देदामोत्वं न बाधते नहि तस्मिन्नाप्राप्त जोत्व- मारभ्यते । | विदेः हातुदस्नः । वसोः किच्वमिति । लिडादेद्स्य किच्वमस्तीति तदन- रोधेन कित्वमुस्यते । अनुबन्धान्तरेणापि तस्य सानबन्धकत्वं संपत । अननवन्ध- कम्रहण इति । स्थानिवद्धागडुगित्कार्यस्य सिद्धत्वादकार उद्ारणार्थो नानबन्ध इतिं मन्यते । सत्यपि वाऽस्य सानुबन्धकत्वे तदनुवन्धकग्रहणपरिभाषया कसोरग्रहणग्र- ङ्कः । 'परिभाषापादानं त्वग्रहणोपलक्षणम्‌ । किं पनः कारणमिति । .असंयो- गद्िट्‌ किदिति किरवस्य सिद्धत्वाद्रसरेव ल्ि विधीयताम्‌ 1 अयंसिति । चाः तेरतुस्त्यादौ गुणो भवति तथा वसावपि स्यादिति तद्वाधनार्थं॒ कित्वं क्रियते । एतच्च प्रयोजनोपलक्षणमिति संयोगान्तार्थमपि दित्वमित्याहुः । तनाऽऽजिवानित्यञ्चेः । "===, उ०-रामोत्वं दीर्थवदृतरुद्धिमपि -बापेतेत्यत आह क्रमेति । ओत्वं ततो बुद्धि्ततः स्थानिवच्ाद्‌ द्वित्वमिति करमप्रतिपत्त्य्थं यद्नवकारत्वमाभ्रितं तन्न नित्यत्ववदेकादेदसामान्यापेक्षं 1 केतु दी्रापेक्षमेवेति त्रदधिर्भवत्येवेत्यर्थः । तदाह--बृद्धिरश्चणं चेति । विदेः इा० । ननु वसोः कित्वं न ॒गुणाभावाय कतुस्थानिकत्वेन डिन््वादेव सिद्ध । कितु सामान्यग्रहणं तस्य चानुबन्धान्तरेणापि संभवात्कि ककारानबन्धनेत्यत आह-- लिडादेहास्येति । ननु वसुरुकारेण सानुबन्धक इति किमुच्यतेऽननुबन्धकगहण इति त्नाऽऽह--स्थानिवदिति । नन विधेयविषय उच्चारणार्थस्याषात्संज्ञाऽऽवश्यवयेव । किचा- | त्विधित्वादुगिचचं दुर्कभमित्यत आह--सव्यपि बति टदटबन्धकेति । यावदूनुबन्धेरन्‌- चन्धवत्ता तदृन्यतमरदहितग्रहणे तद्विशिष्टगरहणं नेति भाष्यार्थ इतिभावः । उपलक्चषणमित्यस्य तथा भाष्यं व्याख्येयमित्यर्थः । ननु कसोः किष्वं गुणप्रतिषधार्थं॒स्यादिति प्र्नासंगतिरतं आह--असं्योगादिति । आजिवानित्यादौ नलोपः िरवरय फलं रेधिवानित्यादविक्वा- ३.२. १०७० + ८४१११ १,२.५१ १५५ . १७४ उदूदरोतसमदटृतप्रदीपसमुद्धासिते- | दिसतकारको निदंशः । विदेः शतुव॑सुस्समासेऽनभ्पुवं क्त्वो स्यप्‌ । समासेऽनऊ्पूवे क्तो ल्यप्‌ ॥ ७ । १ । ३७ ॥ ल्यवादेदा उपदेरिबद्रष्वनम्‌ ॥ १ ॥ ल्यवादेरा उपदेरिवद्धावो वक्तभ्यः | उपदेरावस्थायां त्यन्भवतीति वकर~ व्यम्‌ । कं प्रयोजनम्‌ । अनादिष्ार्थम्‌ ॥ २ ॥ श्र ०-रेषिवानिति रर्नुमि सिद्धे भवति । ननुं संगोगान्तार्थतवै किन्त्वस्य कथं प्रतिषेध क्षिय आरमभ्यमाणो गुणो बाध्यः । उच्यते । ऋकारान्तेभ्यः परस्य कसोरोपदे- ज्िकातिदेदिककिच्द्वयसामर्थ्यात्किडिति चेति गुणनिषेधो दिरुपतिष्ठते । तज पनरुप- स्थानं प्रतिषेधविषये गुणनिषेधं विधास्यति । केचिदाहुः- छान्दसः कसः . । ततश्छ- न्दस्य॒भयथेति सार्वेघातुकत्वान्डित्वन्नलोपस्य सिद्धतनात्संयोगान्तार्थं कित्वं नोपयुज्यते । द्विसकारक इति । वसुसित्यादेशो निर्दिष्टः । तत्न सकारस्य सत्वविसर्जनीयौ करत ततः सकारेण सानुबन्धत्वं॑वसोः संपयत इति वसुप्रदशेषूभयोरविशेषणादूय्र- हणं सिध्यति । संमासेऽनञपर्वे क्त्वो ल्यप्‌ । ल्यवादेशा इति । अनेकपदाश्रयसमासमिमिन्तो ल्यबादेरो वहिरद्गो हित्वाद्यस्त्वेकपदविषयप्रकृतिप्रत्ययापेक्षा अन्तरङ्घा इति पर्व प्राप्नुवन्तीति भावः । तव्रोपदेरो समास इति विरोधात्समासो विषयत्वेनाऽशश्रीयते समासे विषयेऽङृत एव तस्मिन्व्त्व उपदेरावस्थायामेव ल्यन्भवति तस्मिन तेऽनव्विधाविति स्थानिवत्वनिषेधादृद्धित्वायभावः । पूर्वोक्तषिरोधपर्हाराय भणष्यकारोऽतिदेश ग्याच््े-- उपदेहिवद्धावो वक्तव्य इति । उपदेङावस्थायाभिति । अचाप्युपमानापमेयसं- बन्धो द्रष्टव्यः । कृतेऽपि समासे ल्यन्भवन्नपदेरिवद्धवति । अकतेषु हित्वादिषु भवतीत्यर्थः । अथवा समास इति दिषयसप्तम्याश्रयमेव भाष्यम्‌ । उपदेशादस्थायां ल्यन्भवतीत्यपदेद्धिवद्धावौ वक्तव्य इत्येतन्न वस्तुन्याख्यानम्‌ । उपदेक्ञावस्थायं ल्यव्मवष्न्येर पः £ भिस्तुत्य॑भदर्वध्यर्थः । अनादिष्टा्थेमिति । आदेश आदिष्ठं [1 पौरी क काकककर ˆ उ०-भ्यासलोपौ < ` ` पिडा ¦ अन्यार्थत्वात्कित्छंस्य सामथ्याभावादिति भावः । द्विर्पदिष्ठत इति । निषेधसूत्राणां परारभाषात्वादिति भावः । केचिदिति । अच पश्च दित्वसामथ्यत्पिति पेवविषयगुणनिषेधः सपाद: । अत एकेत्यत्र विंङ्तीत्यनुवरत्य्वाभ्यासलोपावपि सिद्धा- वेति भावः । ह समभासेऽमन््‌० \ विसोधादिति। क्त्वोपदेरो समासाभावादिति भावः । अनल्विधाधिति। तकारादौ हलादौ चाऽ<दैश्ानां विधानादिति भावः । अच्राप्युपमानेति । उपदेशावस्था- यामत्यथ इति भावः। तद्पदेशिद्धाव इति भाष्यमयुक्तं स्यादतजह-उपदेिवद्धावो वक्त अ,७पा, १ आ, १] पातज्ञदष्याकरणमहामाष्येऽज्गाधिकारः। १५७९५ अकृतेष्वदेशेषु त्यन्यथा स्थात्‌ । कं पुनरादेगा उपदोरेवक््चनं परयाजय्‌- म्ति | हितदच्वाखेदचकष घत दूडिटः>< । हित्वम्‌ । हित्वा प्रधाय । हितम्‌ । द्वम्‌ । दत्वा प्रदाय । दत्वम्‌। आत्वम्‌ । खाता प्रखन्य आच्वम्‌। इत्वम्‌ ।. स्थित्वा प्रस्थाय । इत्वम्‌ । ईच्वम्‌ । पीत्वा प्रपाय । ईत्वम्‌ । दीर्घत्वम्‌ । शा- न्वा प्रशमय । दीर्घत्वम्‌ । शत्वम्‌ । पृष्ट्वा आपरच्छश्च । दत्वम्‌ । ऊद्‌ । धूत्वा प्रदीव्य । ॐ । इट्‌ । देवित्वा परदीभ्य । किं पनः कारणमादेशास्ताव- द्वन्ति न पुनलत्यप्‌ । न प्रत्वास्त्यपा भावितव्यम्‌ । सन्ति चेषात्न केवितर आ- देशा अपिच बहिरङ्न्टक्षणत्वात्‌ ॥ ३ ॥ बहिरङ्गो ल्यप्‌ । अन्तरङ्गा आदेशाः । असिद्धं बहिरङ्घमन्तरङ्ः । सं तष्वपदेदिवद्धावो वक्त्यः । न वक्तव्यः । आचायप्रविर्ञापयत्यन्तरङ्गगनपिं विधीन्वहिरङ्को त्यव्वाधत इति यद्यमदो जग्धिस्यपि किति [२, ४, ३६] ` इति ति कितीत्येव सिद्धे त्यन्य्रहणं करोति । - प्र०-तस्यामावोऽनादिष्टमित्यव्ययीभावः । प्रखन्येति । ये विभाषेति विकस्पेनाऽऽत्वमि- ध्यते जनसनखनां सञ्ञचकोरित्यनेन तु ल्यवदेशात्पर्व नित्यं प्राप्नोति । भदीव्येति । पूर्वमिरि कते निर्दिकचयमानस्याऽध्देश्षा भवन्तीति केवङस्य क्त्वो ल्यपि सति इटः श्रवणं प्राप्नोति । अथापि कथंचित्सेदरकस्य स्थाने ल्यप्‌ स्यात्तथाऽपि स्थामिवद्भा- वान्न क्त्वा सेडिति किचप्रतिषेधाह्रणः प्रसज्येत । दीर्धत्वस्यासिद्धत्वात्‌ । परत्वादिति । ˆ इष्त्वादित्यर्थः । इतरस्त्वष्टानिष्टविभागो न ज्ञायत इति व्यवस्थाश्व्द्‌ एवानेन पर- हाब्द्‌ः प्रयुक्त इति मत्वाऽऽह- सान्त चति । बहिरङ्रक्षणत्वादिति । समासं- पक्ष बहिरङ्गं रक्षणं शाच्मस्येति समासः । अथवा बहिरङ्गः समासो रक्षणं निमि. तमस्येत्य्थ । यद्यामात । त क्ितात्यव जग्धिभावस्य ल्यबादेङ्ञात्परागव 1सद्ध- त्वाट्ट्यन्यहण यथाक्तमथ ज्ञापयातं । स्थानवत्सतचर यष्मदस्मदारनादरा इत्यनदेकशग्रहणं उ ०-घ्य इत्येतच्तितिं । अव्ययीभाव इति । अथभिवे । तन हित्वायदेक्ामावार्थामित्यर्थः । त्पुरषेणेवार्थलाभादव्ययीमभावो न युक्त इति नयूसूत्रे निरूपितम्‌ । नन्वेवं सति प्रसायत्यसाध्वेव स्यादत आह--ये विभाषेति । भष्ये--रईत््वं पीत्वा प्रपायेति । एवं च न ल्यपीति सूत्रमसंगतं स्यादुपदेदवचनाभाव इति भावः । अथापीति । तदुन्तविधिविषय एवेषा परिभाषा नतु यदागमा इत्येतद्िषय इति ययभ्युपगम्यतेत्यर्थः । इदं त॒ प्ोदयैव । पादुः पदिति सूत्रस्थभाष्यविरोधात्‌ । किंच सेटरत्वमराघ्रीयत्वात्स्थानिवच्वेन दुर्भमित्यन्ये । केचित्न॒ विशिष्टस्य निर्दक््यमानत्वाभावानिदिक्ष्यमानस्य च व्यवहितत्वाटयपोऽप्रा- पिरेवात्र दोष इत्याहुः । कधैत्वस्य । हलि चेत्यस्य । समासपेक्षमित्यादि 1 ठक्षणशब्द्‌ः शाखपरो निपित्तपरो वति भावः । ज्ञापयतीति । एवं न ` व्थपीत्यपि ज्ञापकं बोध्यम्‌ । ननु ल्यव्यहणं स्थानिषत्सूत्रऽन्यार्थक्ञापकमक्तपिति चरितार्थं कथमस्यार्थस्य > ५७१४. ८२१} २६; ६१४ ४२१ ४८.०४, ८०; ६२०६९; १५ १९. ७.२. ५६. चऋनासाकारकाष्षषु श्व प्रतिषेधः ॥ ४॥ -शश्वक्तारकादिषु च परतिवेधो वक्तव्यः । क्ालकाखकः षीतवाक्थिरकः भुक्तवा सुहित्क `इति । | | तदन्तमिरदैशास्सिद्धम्‌ ॥ ५॥ - दन्तािरदेशासि द्धमेवत्‌ । कथम्‌ । कंवान्तस्य स्यपा भवितव्यं न वैव त्स्खन्त्रम्‌ 4 | समासनिपातनाद्रा ॥ & ॥ सअथवाऽवश्यमन्न समासाश्चं॑निपातनं कतैष्य+ - तेनेव यतेन त्यपि न भविष्यति + | अनञो -वा प्रस्य ॥ ७ ॥ भ्र ०~तत्स्थानापत्त्या तद्धर्महछाभस्य स्वरूपविधिना निरस्तस्य ज्ञापकमुक्तम्‌ । ल्यत्रूरहणं व्वला- श्रयेषु कर्यपु तद्धर्मलाभाभावस्य । यमथमन्तरेण यघ्यालुपपततिस्तस्य सर्वस्य ज्ञापकं तद्कछतीत्पनेक्ोऽप्यर्थो सस्यन्यहणेन ज्ञाप्यत इति .विरोधाभावः ॥। -रषत्वाकेष्, कान्ति । सथश्व्यंसक्राद्िषु -समासप्करणत्समाखार्थं वेषां पाहः । -तन्न समा- सेऽनञपुवै यो -्यवस्थितः क्रत्वाप्रत्ययस्तस्य ल्यन्विधीयमानोऽत्रापि प्राप्नोति । कद ल्तस्न्ेश्पदिलि । क्त्वान्तः -समास इह निर्दिर्यत इत्यर्थः । समास -इति निर्धारणे समी -सामान्प्रापेक्षं -चेककनवनम्‌ । अथवा छान्दसं -ब्रह्वस्वनस्य स्थाने । निर्धरणं च समानातीद्यस्य -भव्तीति क्त्वान्तः -समासो गृह्यते निधार्यमाणस्य क्त्वाग्रहणेन ;करो- प्रपतत्तदरन्तविधो -सत्ययमर्थो भवति । समासेष्वनऊपूर्ेषु क्तवान्तस्य समासस्य ल्यन्भ- व्रति स च निर्दियमानस्पराऽऽदेक्ञा भवन्तीति कत्व एव भति । समास्निपातनाद्रेति । -समुष्रायानां -साश्स्वमभ्यनुक्लायते प्राकरणिकाप्राकरणिककार्यभांवाभावविधानद्वारेणेत्य्थः । शरेषु प्न -स्नाला्कालकादिषूत्तरपदानुपान्ताके यपेक्षः क्स्वाप्रत्ययस्तेषां सापेक्षत्वेऽपि निप्रातक्तल्समासः । अन्नो वा परस्येति । अनञ्‌ त्रासो परवश्चेति समासो निपा- ऊ०नज्ाप्रक यदत आह---स्थानिवत्सुघ्र इति । यमथाकिति +य यमर्थसित्यर्थः । ननु मसू रव्येसकादिपारदेषर -ल्यवभावः सिद्धोऽत आह--मश्॒रेति । धकरणात्समास्विध्यर्थं एव -स पराठ इति भावः :। मतु 'क्त्वास्तनिर्देशोऽपि स्नात्वेति क्स्वान्तभस्त्येवत्यत आह--कत्वान्तः श्च्तख इति । सनु 'विविभक्तिक्रत्वात्कथं -स्मासपद्‌न त्व्वः सामानाधिकरण्यमत आह-- निरभोरण -इंति । समा इति सप्तमी षष्टयरथे `साजीति वन्तं युक्तम्‌ । -सम्दायानामिति \ समदायनिप्रा्तनसासथ्यादप्रकरणिकमपि -किविक्निपातनान्निषिध्यत इति भावरः । -नमु किमः -समानक्रतक्रयोः पवकाल्व॒त्तिक्रि्ावाचकात्क्त्वाविधानेन -स्नात्ाकारूक -इल्यत्न बलवा 'दुशुषः ।-पीष्वासुाहतिक - इत्यवोदाहतु युक्तम्‌ । संपच्यादिक्रियपेक्षक्त्वाग्रत्यये तु ःखपि- कर्वान्रवुसि्दुरभिस्प्रत -गाह--येषु येति । -खपेक्षप्वेऽ्प्रीति । स्नात्वाकालकः -संपन्च | 1 ११ # ^ न ब..१ ¶ र्‌ ग्‌ ५, ७१. १ भी, १1 वोतङ्त्ट्व्णप्च्स्टभिाष्येऽक्घगपिकारः। १५४७ अथवाऽनलः परस्य स्यपा भवितव्यं न वत्रानजं पश्यामः । ननु च धातु- रेवानघ्‌ । न धातोः प्रस्य भवितव्यम्‌ । फि कारणम्‌। नजिवयुकमन्यरदशा- धिक्ररणे वथा दथगतिः। नन्युक्तमिवयक्तं वाऽन्यस्मिस्तन्सदटरे कार्ये विह्ास्यते। त एतत्‌ । वथा वधा गम्यते । द्यथा । अब्राह्णमानयव्युक्तं बाह्मणरटकं परुषमानयति नासा टोष्टमानीय छती भवति । एवमिहाप्यनाजिति नज्पापिष- धादन्यस्मादनक्नो नन्सष्टशात्काधं विज्ञास्यत । किचान्यदनन्‌ नज्सट्रशम्‌ । ` पदमित्याह । अथवा प्रत्ययग्रहणे यस्मात्स तदरादग्रहण भवतीत्यदं धाट्रपि क्तवाग्रहणेन' ग्राहिष्यते । नन चेयमपि परिभाषाऽस्ति छटथटण गांकारकृष्देस्यापि ग्रहणं भवतोति साऽपीहारतिष्ठत । तत्र का दाषः ! श्ट न स्यान्‌ । प्रत्य प्रहत्य । <~ ~ ---~~ ---- ~ या-क न्‌ म = मा १ भ क ~ =-= = = ज भ्र<-तनात्प्वराव्दस्य परानपातः । वदाष्यत्वन विवाश्चतत्वाद्रा । अनत शा टप्रसष्माण एथवपदम्‌ । सत्सपतमा चयम्‌ । अनि णव दात त्रत्ठा त्यलभ्वात। अथदतञः परस्यत्यथाऽवातष्ठत । तदन्तविधिश्चात्र नाऽशश्रायत । वत्वाप्रत्ययरय प्राधान्य्न प्रक्रमा- दिरषणत्वाभावात्‌ । यन विधस्तदन्तस्यात । प्रत्ययग््णपारभाषाश््यस्त ठटन्त- विधेः परस्ताद्रक्ष्यत येन नान्यवधानमिात च धातना व्यवधानमाश्रायतं । रन्न चात । असत््वभूताथवाचेत्वादिना धमण धातुरपि नसहङा भवति । नं श्णत्यः वरै स्यति । पदत्वनिवन्धनं साटर्यमाश्रायत नतं धमान्तगानकनश्नम ॥ नारत्यत प्रमा. णमित्याराद्क्याऽऽह--अथवति । क्त्वाग्ररणन धातप्रत्ण्यसरमटायस्य पार्हारुदवय- वत्वाद्धाताः स्वावयवन पावापयासभवाद्धातगनजग्हणन न र्त ॥ ग्रखःरनल । गतः क्त्वान्त समुदाय<नुप्रवशात्पवापयाभावातद्रव्यातारक्तनर्‌-सटर शव्टान्तराभावाल्न्य --~-- ~ --- ~--~ ---~ ~न न ~ ~ ~ ~ ~ + ~ प्री उ <-इत्यथात्तायमानाक्रयासपिक्षत्वऽपात्यथः । नन्वनरप्व हात र््यर् (रशत ककशन परस्यत्यथलाभा (त आह-अनश्वासावात ॥ वरन्नः त्वग्हणम्दरत्ना न्ञ इतरेत स्तर पाठटयमिति भाष्याञ्चयः । नन्वनञजः परस्य त्वान्तरयेत्यर्थं रत वत्व एवे ` ना<“ट; । नन च धातुरवाति भाष्यासंगतेः । नान्त्यः । प्रकरत्यत्यादा धातना व्यवधानाटल्यन्नापत्तः । नाञ- वय॒क्तन्यायन पदात्परस्यत्यथादत आह-तदन्तावाध्श्ात । येन 1वाधरतदन्तरयात तदृन्तावाधेश्चात्र नाऽऽश्रायत इति षदणान्वात । दिरेष्यासानधानादाल भ्रः ।` भत्ययन -णपरिभाषात । अस्या आदाय दश्ष्यामः । नन्दव षव्रत्यत्यादा न्‌ रर्टट उह येन नात ! पदत्वानवन्धनामात । रश्यम्लकाटव्याख्यानादात भावः । भष्य-- श्छ प्रत्ययग्रहण हते । न च विहष्याभावात्तदन्तावधः कथं त्राप्तः । नाननाप्ठत्दन्ताघांघ- घाधनं कितु यन विधारत्यस्यवाते वाच्यम्र । शब्दाखत्वनापास्थतङब्दरूप विराष्यमादायं तद॒न्तविधरदाषात्‌ । तत्तात्ययग्राहक तु यन विधिरात स्चस्थ यस्मादित्यादि वातिकमेषु ।. वस्तुतो ऽयं वाचनिक इत्येव युक्तम्‌ । अन्यथा वना र चत्यादा समासप्रत्ययविधावित्यनेना- ३४ १.७८ उदूयोतसमलंहृतप्रदीपसमुद्धासिते~ क्र तरह स्यात्‌ । परमरूत्वा उत्तमर्त्वा> । न षा अतरेष्यते । अनिष्टं च प्राप्नोतीष्टं च न सिध्यति । गतिकारकपृवेस्थेवेष्यते । कृतो नु खल्वेतदृदयोः परिभाषयोः सावकारयोः समवास्थतयोः प्रत्ययमरहणे यस्मात्र॒तदादेग्हणं भवति छृग्रहणे गतिकारफपुवस्येति वयमिह परिभाषा , भवति प्रत्ययग्रहणे यस्मात्स वदादेभ्रहणं भवतीतीयं न भवति छद्‌ मरहणे गतिकारकपुवस्यापीति । पर०-पोऽपरातिः । परमङरृत्वेति । परमक्षब्दो न॒ गतिनं च कारकमिति क्त्वान्तेऽनन्त- भूतः पुर्वं इति ततः परस्य क्तवान्तस्य ल्यप्प्रसङ्कः । गतिकारकपूवस्यापीत्यपिश- न्धुत्केवहृस्यापि कृत्वेत्यादेः क्त्वान्तस्य ग्रहणात्‌ । आवार्य आह--न वा अचरेष्यत ` हति । तस्माक्करटग्रहणपरिभाषाऽ नाऽश्रीयते । चोदक आह-अनिष्ठं खेति । आचाय आह-गविकारकोप"+रलेदट त इति । व्रकृत्य पार्वतः कत्येत्यादौ ल्यबा- देश इष्यते । कृटग्रहणपरिभाषोपस्थने च न सिध्यतीति नासावाश्रीयते । चोदकं आह-कुता ग्विति । प्रत्ययग्रहणपरिभाषाया अचकाश--उपगोरपत्यमोपगव इत्यत्र तद्धितान्तस्य प्रातिपदिकत्वात्सब्टुक्भवाते । कृद्ग्रहणपरिभाषाया अवकादाः-- व्यादके- खी व्याव्व्वीति णचः च्ियामभिति गतिपवस्य णजन्तत्वादभि सति व्रद्धिस्वयो भवतः। अन्न हि प्रत्ययग्रहणपरिभाषायाः श्प्रत्यये चानुपसजऊमे नेति प्रतिषेधादुपस्थानाभावः एवं सावकारायोः पारिभाषयोिन्नफटयेविरोधात्पयायोऽप्रतिपत्तिर्वा प्राप्नोति । प्रत्यय हपपारभाषायामाश्रायमाणायां प्रकरत्याते गतः क्त्वान्तऽनन्तभीवात्पोर्वापर्योपपत्चं ल्यप ॐ०-श्यापि निषधः स्यात्‌। मम त सोत्रस्यव स निषेध इति भावः । एवं च समासंऽनञः पर स्याटनिमितक्त्वान्तावयवस्य निदिक्षयमानस्य क्त्वा ल्यविति सूत्रार्थं इति स्नात्वाकाठकादो न दाष इति भावः । भाष्ये--गातकारकपृवस्यापीति । गव्यादिसानिधाने विरिष्स्यवं क्त्वान्तग्हणन गहणं तदसंनिधान धातप्रत्ययसमदायस्यापीत्यथस्तदाह-गतः कत्वान्त इति । ल्छपोऽपपपराशिति । सुं परयकरत्वत्यादा चरितार्थं स्यादेति भावः। भाष्ये-परमक्रत्वेति । सत्यद्त्यरमात विशषणसमासः । केवटस्यापीति । यत्र तु गतिकारकपूर्वत्वं तज विशिष्ठस्येव क्त्वाम्तष्वं न कवरस्य, अन्यत्र त॒ कवलस्यापि त्वामिति भावः । गतिरनन्तर इश्यत्र तु गतेः पूर्वपद्रभृतायाः क्तान्त उत्तरपद कार्याविधानात्तत्समवधानेऽपि केवरस्य क्तान्तत्वेन ग्रहणम । न चह तथा मानमस्तीति तात्पर्यम्‌ । आ्वाय आह--न वा अचेति । अनञ हति मञूभिन्नमव्ययमेव गृह्यत इति तदाशयः । तस्मादिति । यतः परमक्रत्वेत्यत्र नेष्यते ्रकृत्येत्यत्र च्यते तस्मादित्यर्थः 1 चोदक इति । आश्यानभिज्ञ इति रोषः । पर्भाषानाश्रसणे मानाभावात्‌ । अनिष्टे परमकृववेत्यत्रैव प्राप्रोति । इष्टे च प्रकृत्येत्यत्र न प्राप्ठोतीति भावः । आचाय आहेति ! भाष्य एवंकारस्य परमक्रत्वत्यादिव्यावे्त्यमिति भावः । पार्श्वत इत्यायादित्वात्सप्तम्यन्तात्तासिः । स्वाङ्खं तस्प्रत्यय इति क्त्वा । अञ्च हि प्रत्य- भ्र णात । यद्यपि तहदादिनियमे निषिद्धे कृदयहणपरभाषां विनाऽपि समुदायस्य तदन्त- ॥ १9 पयि साय पपषष मधिनमा ॥ १.4 > ३. १.६१. भ, ७ पा, १ जा. ११} पातञ्जष्त्याकरणमहाभाष्येऽङ्गाधिकारः । १७९ आचार्यपरवृतिज्ञापयतीयमिह परिमाषा भवति प्रत्ययग्रहण इतीयं न भवति रुद््हण इति यदयथमननिति प्रतिषेधं शास्ति । कथं रत्वा ज्ञापकम्‌ । अयं हि नज्ञ न गतिर्न च कारकं त्र कः प्रसङ्खो यनन्पृरवस्य स्यात्‌ । पश्यति त्वाचार्य इयमिह परिभाषा भवति प्रत्ययग्रहण इतीयं न भवति षृदग्रहण इति ततोऽननिति प्रतिषेधं शास्ति । किं नजः प्रतिषेधेन न गतिनं च कारकम्‌ । यावता नमि पूर्वं तु ल्यन्भावो न भविष्यति ॥ १॥ भ्र०-सिध्यति । नतु कदूगरहणपरिभाषाश्रयण इति फलभेदः । कार्यकाटं संज्ञापरिमाष- मित्यत्र दनि समानदेदत्वात्परिभाषयोः परत्वेनापि व्यवस्था नास्ति । सांदङ्यिनि तेव्रमव्यस्थाप्रसङ्कायश्छदेशपश्च आश्रयितव्यः । तच हि परत्वेन व्यवस्थासिद्धिः । प्रत्ययग्रहणपरिभाषाऽङ्संज्ञासूम्रे योगविभागेन व्यवस्थापिता । कृद्ग्रहणपरिभाषा तु गतिरनन्तर इत्यत्रानन्तरग्रहणेन ज्ञापनात्परा भवति । यदर्यसिति । कथं पुनरेत- ज्ज्ञापकं यावता सत्यामपि छदूयरहणपरिभाषायामपिषब्दात्कवटस्यापि क्त्वान्तस्य मरह- णादङ्रुत्वेत्यादां नञोऽगतित्वादकारकत्वाच्च क्त्वान्तेऽनन्त्भावादसत्यनञग्रहणे ल्यप्‌- प्रसङ्गः । अप्रकरत्येत्यादा च प्रतिषेधार्थमनयपूवग्रहणं स्यात्‌ । उच्यते । अपि. हणेन प्रत्मयग्रहणपरिभाषा समुच्चीयते न त्वन्यपूरवम्‌ । तत्र समास इतिं वच- नात्केवलस्य छत्वादर्हणाभावादपिषब्दसमुद्धेतव्यस्याभावादगतिकारकपूर्वस्येव समासस्य मों उ०-त्वात्सिभ्यतिःतथाऽपि तदधिक्ग्रहणाभावाय तद्धिषयसत्तामात्रेणावकारोक्तिरिति बोध्यम्‌ । [वा] क = क [थे त्विति । अभिविधौ भाव इनुणः स्ीप्रत्ययत्वाभावादणिनुण इत्यत्र प्रत्ययग्रहणपरिभाषोप- स्थाने कूटिन्नित्यस्य वद्धिस्वरां स्यातामिति परत्वात्छदगरहणपर्भाषवाताऽऽश्रयणीयेति भावः । न च कदहणपरिमाषायामपिशब्देन केवलस्यापि ग्रहणेन केवक्ठादपि कद्‌चिर्दण्‌ स्यादिति वाच्यम्‌ । गतिकारकसमभिव्याहारे तत्पूर्वस्य ग्रहणं तदसममिन्याहार तुं प्रत्ययग्रहणपरि- भाषासिद्धस्यापीत्येवपिरर्थात्‌ । अत एव पंयोगादिति सूत्रे सांकटिनस्य गतिकारकोपपदा नामिति कदरगहण इति परिभाषाभ्यां सिद्धिरुक्ता भाष्ये । प्रत्ययग्रहण इतीयमेव भवति परत्वा- न्न्याय्याऽपि कृदूगहणपरिभाषा न भवतीति कुत इति। एवे चेष्टासिदरध्यनिष्टापत्ती तदवस्थे इति भाष्यार्थः ! केवङस्यापीति गत्याद्यसमवधान इति भावस्तदाह-अक्रत्वेत्यादाविति । गत्यादिसमवधानेऽपि तत्फटमाह-अपरकरत्येत्यादाविति । केवलस्येति । अपिदाब्दसमुच्चेतम्यत्व तत्रैवेति भावः। अयं भावः । क्त्वान्तस्य समासस्य ल्यबित्यर्थोऽस्तु सूरस्य । तत पूर्वपदपि- क्षायां कद्रहणपरिभाषया गतिकारकरूपमेव ग्रहीष्यत इति परमङरत्वेत्यत्र न । प्रकर- त्येवयत्राप्ङत्येत्यत्र च सिद्धम्‌ । अङ्कतवेत्षादौ च न भविभ्यतीत्यतोऽनयूपू्ैमहणं व्यमिति । १८१ श्ट तदकनयदप्ददु पिति परतिषेधात्त जानीमस्तत्र्वं नेह गृह्ये । प्रत्ययग्रहणे यावत्तावद्धवितुमहाति ॥ २ ॥ 1; क र £ अ - सुपां पुटक्पू्वसदणच्छेयाडाड्यायाजालः ॥ ७ । १ । ६९ ॥ सुषा च सुपो भवन्तीति वक्तव्यम्‌ । युक्ता माताऽऽसीद्धरि दक्षिणायाः दक्षि- णायामिति प्राति । पिं च तिहा भवन्तीति वक्त्यम्‌ । चषा ये अश्वयुपाय तक्षति । तक्षम्तीति परि । | ठकि किमुदाहरणम्‌ । आदरं वमन्‌ । ओोहिते चर्मन्‌ । नैतदस्ति । पर्वसव- च्छे [ प्र०-गरहणं भविष्यतीति किमनउपृव इत्यनेन । तत्करियमाणं कृदरयहणपरिभाषाया अनुपस्थानं ` ज्ञापयति तदुपस्थाने तु तूष्णोँभूय नानाभूय दिधाभूयत्यादौ ल्यम्न स्यात्‌ । तदेवं करदग्रहणपरिभाषानुपस्थाने नयस शादव्ययात्पदीत्प्रर्यासात्तन्याशैत्समासावयवात्परस्य धात्वादेः क्त्वान्तस्य समास क्त्वो त्यान्वधाीयमानः खात्वाकारुकः परमकृत्वेत्यादौ न मवत्ति परमं कत्वा परमक्रत्वाते सन्महदिति समासः । परमत्वस्य क्रियाविरो- षणत्वात्सामानाधिकरण्यात्‌ । तत्पूवमिति । गतिकारकपू्वमित्यर्थः । प्रत्ययग्रहण हते । प्रत्ययग्रहणपरिभाषया यावद्रगराष्य तावदरगह्यते । सुपां स्रलटुक्पवसव्ण० । सुराव्द आदेश्च उच्यमानेऽन्ये सुपो न प्राप्यवन्तीत्याह-- सुपां चति । एतच स्व व्यत्ययो बहुलमिति भ्यत्ययन सिध्यति । एृवसवणनापीति। वमन्‌ इ इति स्थित इकारस्य पृवसवर्णां नकारस्तर्मिन्पू्वस्य नकारस्य स्वादाष्वति पदसन्ञायां सत्यां लोपः । एवं च न डिसंब्रध्यारत्यत्र डिम्रहणमपि न कतव्यं भवात । प्रात्तप- उ०-अदुपस्थानं ज्ञापयतीति । तदनुपस्थितो क्त्वान्तस्य समासस्येत्यर्थोऽकषक्यः। प्रत्ययग्रहण- . परिभाषया तस्य क्त्वान्तत्वाभावात्‌ । तथा च समासे वियमानस्य क्तवान्तस्यत्यथों वाच्यः । एवं चोक्तदोषवारणायानसपूवं इत्यादस्यकमिति भावः । गतिकारकपूर्वक्त्वासमासस्यत्यथं लक्ष्यासिद्धिं दशयति--हृष्णीमिति । तृष्णीमि भुवः । नाधार्थप्रःथय च्च्यर्थं इति कत्वा । उपपदसमासः । “एतानि च न गतिसंज्ञकानि नापि कारकाणि । एतनानयूपवग्रहणन गत्यादिंसमवधानेऽप्यपिना केवलं समुच्चीयत इत्यपारतम्‌ । अप्रङृत्यत्यत्राप्यनापत्त्व । गत्यादिपूवस्य क्तान्तस्य समासस्यानञ्पूवस्येत्य्थापततरिति सुधियो विभावयन्तु । सिद्धा- न्ता परमक्रत्वत्यादावप्राप्त्युपायमाह-नच्छसदुह्ादव्ययादिति । स्नात्वाकारुकादिव्याब्र- त्यर्थामदम्‌ । वस्तुतोऽव्ययादित्येव सिद्ध पदादित्युक्तर्व्यरथैव । सुन्द्रः स्नात्वाकाटक इत्यादिव्याठृत्तये समासावयवादिति । गतिकारकपूर्वमिति। तत्पुवमेवेत्य्थः । भाष्ये परत्य, यग्रहणे यावदिति । समासे विद्यमानस्य क्त्वान्तस्येत्यथादेति भावः । सुपां सुलुक्‌ । सुराब्द शति। कसाहचर्यादुये सः सवदिरार्छान्दसत्वद्वा रोराकारो- वारणं तु “ ह ` हृत्यत्र विरृषणार्थम्‌ । पु्वंसवर्णो नकार शते । धोषदत्वन साम्याद्धि 9, ७१९, १ ओ, १] वातश्लस्फिरणमहामाप्येऽ्वाधिकारः। १६१ एीनाप्येवत्तिद्धम्‌+ । इदं तर्हि । यत्स्थवीयस आवं सनुत सपक्रषयः सप्तं साकम्‌ । ननु चेतदपि पुथैसवर्णनेव सिद्धम्‌ । न सिध्यति । यद्यत्र पूर्वसवर्णः स्याच्यदा्यत्वं प्रसज्येत । इदं बचाघ्युदाहरणम्‌ । अद चर्मन्‌ । रोहिते चमन्‌ । ननु चोक्तं पूर्वसृवर्णेनाप्येवत्सिदामिति । न सिध्यति । यद्यत पृवसवणेः. स्यादा- न्तर्थतो दकारः परसन्येत ! अस्तु । संयोगान्तटोपन सिद्धम्‌>८ । हयाडियाजीकाराणापुपसंख्यानम्‌ ॥ १ ॥ इ्याडियाजीकाराणामुपसंख्यानं कतेव्यम्‌ । द्विया परिज्मन्‌ । दया । डिथाषु# । सुक्षेतनिया सुगातुया । डियाच्‌ । ईकार । दृतिं न युष्कं सरसी दायान्‌ । | आङ्याजयारां चोपसंख्यानं कतव्यम्‌ । जआङ्-+ । प बाहवा । अयाच्‌ । भ्र ०-दिकान्तत्वाभावाद्विभक्तिनकारस्य नठोपाप्रसङ्गात्‌ । पूवस्य च नकारस्य लेोपस्येष्ट- त्वात्‌ । यदिति । यच्छब्दात्परस्य सपो ठक. । प्रत्ययलक्षणननिषेधात्यदादयत्वाभावः । येष्विति प्राप्ते । त्यदाद्यत्वभिति । सशब्दस्य पूवसवणां भवन्नलो ऽन्त्यस्येत्युकारस्य दकारः प्राप्नोति ततस्त्यदायत्वे बहुवचन अल्यदित्येच्वे स्कोः सयोगाद्यारितिं सका- रोपे च यदिति स्यात्‌ । अथाप्यकवचनस्य स्थानं पृवसवर्णां दकारः क्रियते तथाऽपि स्थानिवद्धावास्स्मन्भावः प्राप्नोति । आस्तयत श्ति । निरनुनासिकस्ये- कारस्य सदृशा दकारः । संयोगान्तरोपेनेति । न डिसंबुद्रध्यारिति नटोपप्रतिष- धात्सयागान्तरोपः । अन्यथा नप कर्तव्य संयोगान्तलोपोऽसिद्ः स्यात्‌ । एवं च नटापप्रतिषेधे छमग्रहण कतव्यमवेति प्रक्रियाठाघवाय चर्मननित्यतच्र दुगेव विधेयं इत्याहः । दकार्वियेति । दारराब्दादियदेशः । सक्षेजियति । सृक्षेत्रेणेति प्रापे । सरसी इति । सरःरब्दात्परस्य छिराव्दस्यकारः । प्रबाहवति । प्रवाहुशब्दात्परस्य टाप्रत्ययस्याऽऽङदेशः । चाङ्ताति गुणः । ननु “ डवे वियाद्रर्णनिदेङमात्रं वर्णे यत्स्यात्तच वियात्तदादौ ? इत्यक्तम्‌ । ततश्च गुणो न प्राप्नोति । इितत्करणसामर्थ्या- -ाचष्यतात्यदोषः । अथवा डितीति - बहवीहिराश्रीयते । तत्र परिहारान्तरमाश्र- यणायम्‌ । वण्श्वाय तन ङन्त्व न दोषा निदशाभ्यै पृषंसृत्रण वा स्यादिति । ००० ७ सा कन उ०-त्य्थः । उकारस्य दकार इति । निरननासिकत्वादित्य्थः । येदिति स्यादिति । सर्वस्य पुवसवण<पीयमवाऽऽपत्तिः । संहो दकार इति । पाषवतत्वादल्पप्राणत्वाच्चत्यथः । हइत्या- हरित । भाष्यकृता तु रूपसिद्धिमाश्नित्य निराकृतम्‌ । वस्ततस्तदप्युदाहरणमेवति तद्भावः । ध्वनितं चेदं न ङाति स॒त्रे भाष्य । दारुहाब्डादिति । ततः परस्य सुप इत्यथः. । दियाचो डित्वं रिरोपाय.। चिं स्वरार्थम्‌ । सरःशब्दादेति । एवं निष्पन्नः सरसाङब्द्‌ आब्ुदात्तः ~ स = [म न्न क -~ न ` नोोिमकणकनण्ककन, + १.२३. १७६ ८.२५ ७.7 ७.२.१०२; ५.३. १०३. ८. २.२९. >८ ८.२.२३. # ६, ४ १४३, ~~ ७, ३, १११, ३३ ; -2. श कः नं 9 छृतंभ्रदी 6. सुरद । सिते र . $८द इच्ण्द ४ कतधदीपसः दासिते= स्वध्नंया ससे जनम्‌ । अयाच । अयार्‌ + । स नः सिन्धुमिव नावया । अमो मस्‌ ॥ ७।१।४०॥ किमर्थः रकारः । चित्सवस्येति+- सवौदेश्ो यथा स्यात्‌ । अक्रियमाणे हि राकारेऽखोऽन्त्यस्य विधयो भवन्तीत्यन्त्थस्य प्रसज्येत । अत उत्तरं १८ि । | अमो मश्न मकारस्य मकारस्य भकार वचने प्रयोजनं नास्ठीति छता तत्रान्तरेण रकारं सवादेशो भविष्यति । वचनादृन्यबाधनम्‌ । अस्त्यन्यन्मकारस्य मकारवच॑ने प्रयोजनम्‌ । येऽन्ये मकारादेशाः प्राघ्नु- वन्ति तद्धाधनाशम्‌ । तद्यथा । मो राजि समःक्तो [८, ३. २५] इतिं मकारस्य मकारवचनसामथ्यादनुस्वाराद्यो बाध्यन्ते । एवं तर्हि द्विमकारको निदेशः केरिष्यते१< । दविमकार ईड पृक्ते यदि द्विमकारकोऽपृक्त, भय इण्न प्राप्नोति#**^। वधीं वृत्रं मरुत इन्दियेण । यकारादौ न दुष्यति । भर०-स्व्रयेति । अयाचोऽकारोच्चारणं संपि चेति दीर्धनिवृत्त्यर्थम्‌ । नावयेति । उपो- त्तमं रितीति मध्योदात्तं पदं भवति । अमो मह । अमो मश्च न भकारस्येति । मकारस्य मकारः प्रयोजनाभावान्न भविष्यतीति शकारो न वक्तव्य इत्यर्थः। वचनादिति । वधीं वृत्रमित्यादौ मकारस्यानुस्वार- निवृत्य्थो मकारः स्यादित्यर्थः । द्विमकारक इति । अमो स्मिति करिष्यते भिन्नजाती यवर्णद्योच्चारणे प्रयत्नस्य गौरवं भवति। समानजातीयवर्णद्ये तु राघवं तत्रैकस्य मकारस्य संयोगान्तलोपः करिष्यते । ईण्न प्राप्नीतीति । $टि कर्तव्ये सैयोगान्तछोपस्यासि द्त्वादप्रक्त- त्वाभावात्‌ । गप्तखघ्ीठिति ¦ अमो मिति सूरं कर्तव्यं तत्र यकारस्य टुप्तनिर्दिं्त्वादनेका- उ०-संप्रति वेदेऽन्तोदात्तं पठ्यते तन्न॒ सरसीङब्दान्डेरकुकि बोध्यम्‌ । इदं चेदृतो चेति सूत्र भाष्ये स्पष्टम्‌ । स्वरव्यत्ययो वां बोध्य अमो संश्‌ । ननु मकारकरणेन शप्रत्याख्याने न फरमत आह--भिन्नजातीयेति । स्थानकर्णव्यापाराश्रयणादिति भावः । मकारोत्तराकारस्तभयोस्चारणा्थं आवरयकः । अननांसिकत्वनेत्सज्ञायां च त्ोपः। संयोगान्तद्टोप इति : चचिदषृलेऽपि छु पङ्कायाईदिति (न कि क भावः । वधीमित्यत्र हनी वध लुडि मिपोऽम्‌ तस्य मश्च । अकार उच्चारणार्थ इत्यस्तिसिचं + ६, १०२१७. + १, १, ५५. # १,१, ५२, > ८.२, २३. ५७, ३. ९६. न = 9, ५१, १ नौ, १ बोतल प्य्सरऽकनभिकरः। १८९ रि यकारो न श्रयते | इष्तनिर्दिे यकारः । अमो मश्च मक्रारस्य वचनदृन्यबाधनम्‌ । द्विमकार ईइपक्ते यकारादौ न दुष्यति ॥ आल्नसेरसुफ ॥ ७ । १ । ५० ॥ हह ये पएरवासो य उप्रासः आग्जसेरसुगित्यसुकि शृते जसो प्रहणन ग्रहणाच्छीभावः प्रप्नोति>>‹ । एवं तर्हि जसि पूर्वान्तः करिष्यते । यदि एरवान्तः क्रियते का रूपसतिदिः बक्षणा्ः पितरः सोम्यासः । सव्णंदीषं त्ेन++ सिद्धम्‌ । न सिध्यति । अतो गुणे [ ६. १. ९४७ ] इति पररूपत्वं पाप्नोति । अकरारोच्चारणसाम्यान भविष्यति । यदि वर्हि प्राप्नुवन्विधिर- ्वारणसामधथ्याद्वाध्यते सवणदीर्धत्वमपि न प्राप्नोति । नेष दोषः । यं विपि ्रतयुपदेरोऽनर्थकः स विधिर्वाध्यते थस्य तु विधेर्भिमित्तं नासो बाध्यते । पर- हपं च परत्यकारोच्चारणमनर्थकं सवणदीर्घत्वस्य पुनर्मिमित्तमेव । अथवाऽसृट्‌ करिष्यते एवमपि ये पूर्वासो य उपास्त इत्यसुटि सृते जतो ्रहणेन महणा- ह्शीमावः प्राप्नाति । नेष दोषः । निदि्यमानस्याऽद्देशा भवन्तीत्यवमस्य न भविष्यति । यस्त निर्दिश्यते तस्य कस्मान भवति । असुटा व्यवहितत्वात्‌ । सिध्यति । सूत्रं तर्हि मिद्यते । यथान्यासमेवस्तु । ननु चोक्तंये एवासो य उपरासः असुकि छते जसो अरहणेन यहणाच्छीमावः प्राप्नोतीति । नेष दोषः। इदमिह संप्रधार्यम्‌ । शीमावः शियतामसुगिति किमत्र कर्ब्यम्‌ । परत्वादसुङ्‌ । प्र०-त्त्वात्सवदिशोऽयं मो भविष्यतीति प्रत्याख्यातं रिच्म्‌ । ` अा1ल्त३१९६८५ । जसो भ्रहणेनेति । तद्धक्तस्तदयहणेन गृह्यत इति सागमकस्य सीभावप्रसद्धः । पूर्वान्त इति । अस्य जस्यसुगिति सूरन्यासेन पर्वान्तेऽसुक्यकारान्ता- त्परो जस्‌ न भवतीति शीभावाप्रसङ्गः । अथवाऽसुंडिति । असुस्यकारोच्चारणं दृध्यस्यतीत्याय्थामिति पररूपं स्यादिति पक्षान्तरोपन्यासः । असटि प्रथमयोः पर्व सवर्णं इति दीर्धः सिध्यति । परत्वादिति । असुकोऽवकादाः बराह्मणास इति । सीभावस्य भाषापिषयोऽवकाशः । - शीभावस्य भाषाविषयोऽवकाराः 1 _________ उ०-इतीयर्‌ । सिच इट्‌ । इट श्टीति सिचो रोपः । सवर्णदीर्घः । टु्तनिदष्ठेति । रोपो व्यो रिति लोपः । तस्य च नांसिद्धत्वमित्यपृक्तत्वमस्त्येवेत्याहु* । आज्जसेरसुक्‌ । सागमक स्येति । ग्रहणादिति रोषः । हीभावस्तु निर्दिहियमानप- सिभिषया प्रत्ययां श एवेति बोध्यम्‌ । नन्वज न्यासे कथं पूर्वान्तः स्यादत आह-अस्य जसीति । नन्वसुटि पररूपं स्यादत आह-असुटीति । | ध - = ५9० च %\ॐ, ++ ६. १९ १०१ # क १. १ ध {-4 । # भआहुरिश्यस्यग्रे “ इदं परत्याख्यानमेकदेद्धिन ति केचित्‌ ' इत्यधिकं ॐ. पुस्तङे । 4 द ॐ इद्धोतवमलर ४ पप्णासिते- अथेदानीमसक्ि छते पनःपरसङ्कविज्ञानाव्शीमावः करसमान भवति । सैषृदरत विप्रतिषेधे ्द्धाधितं वद्धाधितमेवेति । अश्वक्षोरवषलवणानामात्मप्रीती यवि ॥ ७ । १ । ५१ ॥ अश्ववृषयोर्मथुनेच्छायाम्‌ ॥ १॥ | . अश्वृषयोमेशमेच्छायापिति वक्तव्यम्‌ । अश्वस्यति वडवा । वृषस्यति गोः । भेथनेच्छायामिति किमथैम्‌ । अश्रीयति वृषीयति.। क्षीरल्वणयोलालस्रायाम्‌ ॥ २ ॥ क्षीरखवणयोर्ाखसायामिति वक्तव्यम्‌ । क्षीरस्यति माणवकः । उर्वणस्य- त्य॒ष्ट इत | | ˆ` अप्र आह । सर्वपातिपदिकेम्यो ठाटसायामिति वक्तव्यं दध्यस्यति मध्व- स्यतीत्येवम्थम्‌ । ` ` | अपर आह । सक्वक्तव्यो दधिस्यति मधुस्यतीत्येवमथम्‌ । आमि सर्वनाभ्नः खट्‌ ॥ ७।१।५२॥ ` ्रेश्यः ॥ ७। १1 ५६ ॥ हस्वनयापो नुट्‌ ॥७।१।५४॥ ` इमेः बहव आम्गन्दाः । कासपत्ययादाममन्तरे छिटि [ ३. १. ३५ || इसोसाम्‌>८ । किम्तिङव्ययवादाम्बदरग्यपकरषे [ ५. ४. ११..]। डेरा्न- ्याम्नीभ्यः [ ७. ३. ११६ ] इति । कस्येदं ग्रहणम्‌ । षष्ठीबहुवचनस्य ग्रहणम्‌ । प्र०- अभ्वक्षीर० । अग्बस्यतीति । भैथुनेच्छाप्रतिपादनपरत्वायोगस्याण्ववृषोपादान- मतन्त्रामिति मनष्याद्‌ावपि कवयः प्रयुञ्जते । छटसाऽतिशयेनाभ्यवजिहीर्षां । यस्तु ठवणमेश्वर्यार्थमिच्छति तत्र॒ लवणीयतीत्येव भवति । आमि सवेनाख्नः। कस्येदमिति । किमिद सर्वेषामामां ग्रहणमथ कस्यचिदेवेति प्रश्नः । ननु च सर्वैनाम्न इत्युपादानाद्रघादामो लिद्ूयामश्च म्रहणराङ्केैव न युक्ता । -उ०- अभ्वस्षीर० । कवय इति । इतिं रामो वुषस्यन्तीमित्यादौ । भाष्यस्वरसस्त्वेषामसा धुत्वे । अत एव वडवेति गोरिति च कत्पदमुपात्तम्‌ । वातिके पञ्चमी षष्ठ्यर्थे । दध्यस्यति --मध्वस्यतीत्येवमर्थमिति माष्यस्वरसाद्‌ द्वावेवाऽऽगमिनी । यदि वार्तिकस्थसर्वराब्दस्वारस्यादन्य- “-ापीष्यते तदैवमर्थं इत्येवंराब्दः स्वार्थ न परिपुष्येदिति सुवधातुवत्तौ माधवः । एवशब्दः प्रकार इत्यन्ये । | आमि सव० । नन॒ यदथस्येह गहणं संभवति तदर्थस्योत्तरत्रानब्रा्तिः स्यादत आह- ण क (कः नु ननन" न ४. श 1. ४ 17) ॥ ^+“ “अ १, „५ ¢ ९ र} १ ९ । ज, ७ पा, 4 आ, 4} पतञ्जलप्याकरणमहाभाप्येऽङ्गाधिकारः। १९५ अथास्य कस्मान्न भवति कास्यत्ययादाममन्ने टिदीति । अननुबन्धकगरहण हि न सानुबन्धकस्येति । स तद्यस्येवमर्थोऽनुबन्धः कर्तव्य हहास्य धहणं मा भहिति । ननुं चावश्यं मकारस्येत्सज्ञापरनाणार्थाऽनुषन्धः कर्वव्यः । नार्थं इत्सज्ञापरिाणार्थन । इत्कायौभिव दत्वा न भविष्यति । इद्मस्तीत्कार्य मिद्चोऽन्त्यातरः [ १. १, ४७ ] इत्यवामन्त्या्रो यथा स्यात्‌ । प्रत्यथा- न्तादयं विधीयते तत्न नास्ति विरेषो मिद्चोऽन्त्यात्र शति षा प्रवे प्रत्ययः पर इति-+ वा । यस्ताहं न प्रत्ययान्तादिजददेश्च गुरुमतोऽनृच्छः [ ३. १, २६ ] इति। अत्राप्यास्कासोराम्बचनं> ज्ञापकं नायमचामन्त्यातरो भषतीति | कथं रत्वा ज्ञापकम्‌ । न दस्ति विरेष आम्यचामन्त्यात्परे सत्यसति बा। अयमस्ति विरोषः । अस्यामि द्विवचनेन भवितव्यं सति न भवितव्यम्‌ | सत्यपि भवितव्यम्‌ । कथम्‌ । आमस्तन्मध्यपतितेत्वाद्वातु्रहणेन हणात्‌ । प्र०-उच्यते । इह तयोरसंभवेऽपि हस्वनवयापो नुडित्यत्न हस्वात्कस्थोः संभवादिंचारः करियते । तत्रेह सामान्यग्रहणे सति यथासंभवं प्रकरण कार्यप्रतिपत्तिः । अथवा पूरवोपात्तस- हटशाशब्दान्तरानुमानपक्ष उत्तरसूत्रे तयोः संभवादिहं॑विष्वारः 1 ननृत्तरसूत्रेऽ्पि यस्येवाऽऽ म्नदीभ्यां परस्य संभवः स एव हस्वादपि परस्तत्साहचर्यादयहीष्यते । नेतदस्ति । भ्या. न्यायाश्रयेण स्वस्य ग्रहणपसद्ात्‌ । भत्यथान्तादति । ते चाजन्ताः । ननु हठन्तेभ्यं आचारक्ेवन्तेभ्य आमस्त्येव । नैतदस्ति । एकीयमतमेतत्‌ । तत्रापि हलन्तेभ्यो नभिधानाद्राचारविवव्भावः । यस्तदीति । ईहेरुहेष्य मध्य आमि कृते थणा- देशप्रसङ्ः । आस्कासोरिति । अन्त्यादचः पर आमि सव्णदीर्धत्वे सति विरोषाभावः । सति न मवितव्यामिति । रूपन्तरादातुत्वाभावात्‌ । आम इति । अछत एकदेशं उ०-तत्रेहेति। उत्तरसूञ् इति । अत एव भाष्ये सूत्रनयग्रहणम्‌। यस्येवेति। उरामः षष्ठीषष्ु- ध्चनस्य चेत्यर्थः । एवं चेतरदयोपादानं व्यर्थमिति भावः । भररिति सूत्रे त॒ षष्ठीहुवचनाति- रिक्तस्यासंभव एवेति तात्पयम्‌ । भाष्य-अनुबन्ध इति । अनुनासिकत्वनेत्संज्ञक इत्यर्थः । उच्चारणार्थानामप्यपगमायेच्वस्याऽऽवश्यकत्वादिति भावः । ते चाजन्तां हति । नच जाग्तेरामि तस्य मित्वादन्त्याद्चः परत्वे स्वावयेवेन पोर्वापर्याभिवादृशुणो न स्थादिति वाच्यम्‌ । अद्काधिकारे ˆ अयामन्त० ' इति ण्यन्तस्याऽऽप्यय॒विधानेन तस्यान्तावयव इत्य- स्यासंचन्ध इत्यारायात्‌ । एकीयमतमेतदिति । सर्वप्रातिपदिकेभ्यः किचित्येतत्‌ । व्ा- पीति । एकीयमताश्रयणेऽपीत्यर्थः । कछिवभाव इति । अत्र चेदमेव भाष्यं मानम्‌ । न व्वावगत्भादिभ्यो हलन्तेभ्यः पिवजस्त्येव । तज्त्याकारस्यान॒नासिकत्वेनेत्स॑ज्ञकतया ठोपादिति वाच्यम्‌ । अकारान्तरप्रश्टेषेण तस्यवानुबन्धत्वस्वीकारेणादीषादिति भावः । नन्वासादौ ¢) क कह सवणदीर्धं रूपान्तराभावादरदित्वसिद्धेः किं तन्मध्यपतितन्यायाश्रयेणेत्यत आह-अकुत श्वि । न ३. ११ 9 4 0 ५ ३७; ३५, ह), १८६ उदूयौतसमल॑छृतप्रदीपसभृद्धासितै- तदैतत्कासासौराम्बचनं ज्ञापकमेव नायमचामन्त्यातरो भवतीति । अथापि क- धेषिरित्कार्य स्यदेवमपि न दोवः । क्रियते न्यास एव । आम भमन दति यदयैवमामामन्न इति पाप्नोति । शकन्धुन्यायेन+ निर्देशः । भथवाऽस्त्वस्य ग्रहणं को दोषः । दह कारर्थाचकार हारथांचकार जिकीर्षचिकार जिहीरषौचकार हस्वनद्यापो नुति नुटपसन्येत । ॐोषा- यदेशयोः+ छृतयोननं भविष्यति । इदमिह संभार्यम्‌ । छोपायादेशौ करियेां टृहिति किमत्र कर्तव्यम्‌ । प्रतवाश्ुट्‌ । नित्यो छोपायादेदौ । तेऽपि गुरि पराप्नुतौऽकतेऽपरि । तप्र नित्यत्वाष्ठोपायादेरयोः एृतयोरविहवनिमित्त्वाकुण्न मधिष्यति । अथास्य कस्मान्न भवति किमित्तिङन्ययवादाम्बद्रन्यपकर्षं इति । अननुब- . न्धकग्रहणे हि न सानुबन्धकस्येति । स तर््वषथोऽनुबन्धः कर्तव्यः । नन्‌ चवश्यमुगित्कायार्थाऽनुबन्धः करव्यः। नार्थं उगित्कायार्येनानुबन्धेन । रिङ्क- विमक्रिपकरणे सर्वमुगित्कार्यं न चाऽऽमो रिङ्कविभक्ती स्तः । अव्ययमेष्‌; । अ०-इदमुच्यते करुते त्वकादरो रूपान्तराभावः । अथापीति । प्रतिधातुभेदादामो यत्र त्क्य न संभवति तत्र मा भूद्ित्सज्ञा । आसकासिचकासपु प्रत्ययान्तेषु च धातुषु । ह्यादा कित्कायसभवात्स्यादवत्सज्ञा । अथवाऽऽसादिषु विधानसामथ्यात्सवणोदाधत्ं न स्यादित्संज्ञा तु स्यादेवं ॥ व्यञ्जनान्तेषु चाऽ चाराकवनन्तेष््कार्यसंभवादित्सजञा प्राप्रात । नाहं व्यञ्जनान्तभ्य अचार वक्वेन्न भवतात्यन कचत्परमाणमास्त । क्ार्याचकारात । नुटि कृतेऽयादशप्रसङ्ः । अव्ययेष इत । अव्ययत्वात्छा- त्वेन योगाभावादुगितश्येति ङीम्नास्ति तद्मावाडागतश्चति घादिषु हस्वविकल्पो ॐ०-वाणादाद्धमिति न्यायेन पूर्व दित्वम्‌ । द्वित्वं हि प्रत्ययान मेत्तत्वादाङ्मत भावः । भाष्ये- नायम॑तामन्प्यात रो भवतीति । एवं च फलाभावान्मस्यत्सन्ञापरत््या तत्परित्रणाथतिन- न्धस्यानावश्यकत्वनास्याऽऽमोऽ् अरहणं स्यादवात पूवपाश्षण इदं वाक्यम्‌ 1 स एवाऽऽह-~ अथापि कथचिगदेत्का* स्यादिति । अस्येवमपि मूत्रभद्‌ इत शेषः । सिद्धान्त्याह- एवमपि न दोषः । क्रियते न्यास एवेति । किमत्तिङ्पक्रमण प्रवृत्त--अथापि कथाचदि- त्कार्य स्यादिति भाष्य--एवमपि गोरवमिति जेषः । अपूवकरण हि स दोष इत्यक्तेराङयः । प्रत्ययान्तेषु च धातुष्वित्यन्तं पू्वान्वाये । अथयवाति , उपसजातविरोधन्यायाद्‌ति भावः । विधिबाधपक्षया परार्थत्स॑ज्ञावाध एवोचित इत्याशयन कथंचिदिति भाष्य उक्तम्‌ .। नदि ठ्यजनान्तेम्य इति प्रत्ययान्तादयं विधीयत तत्र नास्ति विराष इति भाष्यस्याचत्यापि- शब्दस्य कथंचिदित्यस्य च प्रमाणस्य सत्वाच्चन्त्यमिदम्‌ ! अयादेशप्रल.- श्ते। अयामन्ते- त्यनेन । इदमेवामिपरत्यायादेशो नित्य हाते भाष्य उक्तम्‌। नच -------- नित शत भाष्य उक्तम्‌ । न च माठाशब्छ११०८ब # † ६ १९४. # ६. ४, ४८ ५०, ` । > पि ०५. भै. ७ पा. १ जा, १] पोत्नन्या -ररणेव दाभाष्यैडङ्गापिक्रारः । १८७ पारस्य वहीत्सजञापसिणार्योऽनुबन्धः कव्यः । शत्का्याभावदवे्सन्ता न भविष्यति । इदमस्तीतकार्ये मिदषोऽन्त्यातर इत्यवामन्यात्यरो पथा स्थात्‌ । नेतदस्ति । घान्तादषं विपीयते कत्र नास्ति विदेषो मिदयोऽ्न्यात्षर शति वा परत्वे परत्यथः पर इति वा प्रत्रे। अथापि कथंषिरित्कार्ये स्यादेवमपि न दोषः। क्रित न्पास एव । अथवाऽस्वस्य हणं को दोषः । इहं एचातैवराम्‌ भत्य- विराम्‌ हस्वन्ापों नृिति >? परसभ्येवे । ठाप^ छते न भविष्यति। श्दमिष सपधार्थम्‌ । छाप: कियता नुहिति फिमष करैम्यम्‌ । प्रवान्‌ । एवं र्हि हृस्वनद्यापो नृित्यत्र यस्येति ठेपेऽनवर्तिष्यते । अथास्य कस्मान मवति इराज्द्यार्नीम्य शति । किं स्यात्‌ । कृमा- याम्‌ किशोर्याम्‌ खटवायाम्‌ पा्टायाम्‌ तस्याम्‌ यस्यामिति हस्वनद्ापे नुडिति नट्‌ धरसज्येत । आइउश्याटस्यटोऽतर बाधका भविष्यन्ति । हृद्मिह संप्रधायम्‌ । आइशधाटृस्याटः क्रियन्तां नृडिति किमत्र कतन्यम्‌ । प्रत्वादाइशाटस्याटः । अथेदानीमाडवाटस्याट्सु तपु प्नःपरस्कानुट्‌ कस्मान भवति । सषृदतो विप्र तिषधे यद्वाधितं तद्वाधितमवाति । | पर०-नास्ति । विभक्तटुकि प्रत्ययठक्षणप्रत्षिधाश्नमागम उगित्कार्य नास्ति । इत्सन्ञापारि- आणाथ शति । हत्संज्ञायाः परित्राणपिक्ति साधनं तेति प्मीसमासः । समुदायावशेषणं च मकार इति सापक्षत्वात्समासाभावो न चोदेनायः । परित्राणं वा प्रधानं मकारमपक्चत । भवति च प्रधानस्य सपेक्चस्यापि समासः । अथापीति । मित्वमेव ज्ञापकं स्यात्‌ । अन्यतोऽप्ययं भवतोति ! ततश्च स्यादवेत्संज्ञा । एवं तीति । उभयारनित्ययोः परत्वाद्चरि प्राप्त हस्वनयापो नुदित्यत्र यस्य छोपस्त- दधित इति चानुवतत । तन तद्धित आगे हस्वस्यं छापो भवति ) पचतितरामिति । अन्यस्य त्वामा नड मवति वृक्षाणामिति ¦ न ०-~---०-न ~ = [77 0 = = नि [१ श) च न०४८. १. न~~ उ०-लोपाभावेन तत्राऽऽन्ततवान्ञटरप्रापर्ुवारा । भाष्यप्रामाण्यनाऽऽबन्तभ्य आचारप्विपोऽन- ` भिधानात्‌ । विभक्तटुकाति । अव्ययादापसप इत्यनन। नन्वित्सं्ञाशब्द्स्य मकारसायेक्षत्वा- त्कथं समासाऽत आह-सङदायति । ततोऽथरब्देन चतुथीसमासः ।॥ न चाथब्दता- दथ्यं प्राति परि्ाणस्यापि विराषणतति वाच्यम्‌ । तस्य विभक्त्य्थसमानाथत्वेनादोषात्‌ । टुपाविभक्तरव सोऽथः । अथराब्दप्रयागस्तु साधुत्वायत्याशयात्‌ । उभयोराति । ठोपे हस्वा- , भावाज्ुडप्राप्तिः । नुटि भत्वाभावा्टोपाप्राप्िरिति भावः । ननु नुडधिवधो यस्येति चेत्यनुदत्तौ वृक्षाणामित्यत्रापि लोपः स्यादत आह-ताद्धत इति चति ! वस्तुतो नयाप्साह्चयांद्धस्वादपि परस्य सुबामं एव ग्रहणमित्यत्र तत्वम्‌ । भाष्यं तु न्यायव्युत्पाद्नपरम्‌ । ५ ६९ ४. १४८० २ ५, ३. १ १२; ११.३४ # 1 १४६ छदुवौतसमकररतभदै दपत्तपिते= । भरीभामण्योरंछन्दसि ॥ ७ । १ । ५६ ॥ अयं योगः राक्योऽवक्तम्‌ । कथं श्रीणामुदारो धरुणो र्थीणाम्‌ अपि वषं स॒तथामणीनाम्‌ । इह तावच्थीणायुदारो धरुणो रयीणाम्‌ विभाषाऽऽमि नदीसंज्ञा# सा छन्दसि व्यवस्थितविभाषा भविष्यति अपि तत्र पूवद्मामणीनामिति सृता अमण्यश्च सूतभ्रामभि तत्र हस्वनयापो नुडित्येव सिद्धम्‌ । इति श्रीमगवत्पतञ्जटिविरधिते व्याकरणमहाभाष्ये सप्तमस्याध्यायस्य - | प्रथमे पदि प्रथममाह्निकम्‌ । इदितो नुम्धातोः ॥ ७ १। ५८ ॥ भथ धातोरिति किमधेम्‌ । अभैत्सीत्‌ अच्छैत्सीत्‌+ । नुम्विधावुषदेरिवह चनं प्रत्ययविध्यर्थम्‌ ॥ १ ॥ नुम्विधावुपदोदिवन्धवो वक्तव्यः| उपदेशावस्थायां नुम्भवतीति वक्तव्यम्‌ । प्र०- भ्रीाम० । विपाषेति । बाऽऽमीत्यनेन । तज द्नुविधिशछन्दसीति श्रीणा- मित्येवं छन्दसि भविष्यति नतु श्रियामिति । सूताश्च ग्रामण्यश्च सूतग्रामणीति समाहारददं $त्वैकरोषः कियत इति बोद्धव्यं न वेकरेषे कृते समाहारः कियते । एवं हि वबहूवष्वनं न स्यात्‌ । भाष्ये त्वमोभयं कार्यमित्येतावत्प्रदर्हि- ` तम्‌ । कर्मस्तु स्वयमभ्युह्य इष्टस्यार्थस्य सिद्धये । इत्यु पाध्यायजेयरपु्रकेययटकते भाष्यप्रदीपे सप्तमाध्यायस्य प्रथमे पदे प्रथम्मह्धिकम्‌ ॥ दितो वुभ्धावोः । धातोरिति किमथमिति । किमधातुनिवृत््य्थ॒धातुमरह- णमथ धातुसं्ञाप्रवत्त्यवस्थायामेव पराक्प्रत्ययेत्पततेर्नीम्बिधानार्थमिति प्रश्रः । आचार्य देशीयस्त्वधातुनिवृत्त्य्थ धातुग्रहणं मत्वाऽऽह-अभेत्सीदिति । सिच इदितो नुप्र भवति । उपदेरिवद्धाव इति । यथोन्दीत्यार्दीनामुपदेदावस्थायां नकारः प्रत्यय- ॐ०- श्री्राम० ।.भाष्योक्तप्रयोगातिरिक्तप्रयोगस्तु वेदे नास्त्येवेति बोध्यम्‌ । इति श्रीरिवभटस॒तसतीगभजनागोजीभडक्रते भाष्यप्रदीपोदृ योते -सप्तमस्याध्यायस्य प्रथमे पदि प्रथममाह्निकम्‌ । इदितो नुम धातोः । इति प्रन इति । प्रयोजनद्वयसंभवेन संदेहात्प्रन इत्यर्थः । अस्य प्रयोजनस्याये दृषयिष्यमाणत्वादाह--आचा्यदेशीय इति । उप्देक्षो यस्य नका- रस्य स॒ उपदेकी तद्रश्चमिति वातिकार्थं इत्याह--यथेतिं । यक्किचित्यत्ययस्य सवर्था # १.४,५. + 3, १९४२ अ. ७बा. १ आ. २] पातञ्जलष्याकरणमहाभाष्येऽङ्ाधिकारः १८९ किं प्रयोजनम्‌ । प्रत्ययाविध्यथम्‌ । उपदेशावस्थायां नुमि छतं इष्टः परत्ययवि- धिर्यथा स्यात्‌ । कृण्डा हृण्डेति>८ । इतरथा ह्यनकारे प्रत्ययः ॥ २॥ अक्रियमाणे हपदेरिवद्धावेऽनकारे यः पत्ययः पाप्नोति स~+तावत्स्यात्त- स्मिनवस्थिते नुम्‌ । तव को दोषः। तज्ायथेष्टप्रसङ्कः ॥ ३ ॥ तत्रायथेष्ट प्रसज्येत । अनिष्टे प्रत्ययेऽवस्थिते नुम्‌ । अनिष्टस्य प्रत्ययस्य भरवणे प्रसज्येत | धातु्हणस्तामर्थ्याह्वा तदुपदेशे नुम्विधानम्‌ ॥ ४॥ धातुम्रहणसामथ्याद्रा वदुपदे रे धातुषपदेरे नुम्भविष्यति । ननु बान्पद्धातुं+ णस्य प्रयोजनमुक्तम्‌ । किम्‌ । अभैत्सीत्‌ अच्छेत्सीदिति । नैतदस्ति प्रयोजनभ्‌। पयोजनं नाम तद्रक्तव्यं यजियोगतः स्यात्‌ । य्ात्रेकारेण क्रियतेऽकरिणाषि . तच्छक्यं कतुम्‌ । 9 त 7 1 त त त) [१ प छ व च प्र९-विधिकाले संनिहितस्तथा नमपीत्यर्थः । कि अरयोजनभिति । नन्दिता नन्दक इत्यादि प्रत्यये परतो नुमि क्रियमाणेऽपि सिध्यतीति मत्वा प्रश्रः । भ्रत्ययवि ध्यथमिति । इष्टपरत्ययविध्यर्थमित्यर्थः । अनकार इतिं । असति नकारे यः प्रत्ययः. प्राप्नोति स स्यादित्यर्थः । सप्रतिकेषु रिक्षादिषु गुरुमत्स॒ संभवत्सु भाविगुरुमत्ताश्रः , येण प्रत्ययविधानस्यायुक्तत्वात्‌ ¦ त्न को दोष इति । नुमि ईतेऽपवादः प्रवर्तमान उरस निवर्तयिष्यतीति भावः । तत्रायथेष्ठपरसङ्ग इति । उत्पन्न उत्सर्गे नुमि कृते सत्था- मपि गुरसंज्ञायायुत्सगेणेव प्रत्ययार्थस्य प्रत्ययोत्पत्तिनिमित्तस्याभिधानान्निमित्तवैकल्याद्‌- पवादाप्वृत्तादुत्सर्गस्येव श्रवणप्रसद्धः । धातुग्रहणेति । अधातोरिदितोऽसंभवाद्रधातु* निरत्ययं धातुग्रहणं न भवतीति धातुसंज्ञापव्यवस्थोपरक्षणार्थं विज्ञायते । तेन सत्यप्यङ्काधिकारे भाव्यद्गतवाश्रयः पूर्वमेव नुम्भवति ततः प्रत्यय इत्यर्थः संपद्यते । भरयोजनं नामेति । नियमेनावक्यंभविन यदन्यथा साधयितमदक्यं तत्पयोजनम्‌ । सिनश्च नुमागमो धातुग्रहणमन्तरेणापि दाक्यते निराकर्तुमित्यर्थः । यच्चात्रेति । उ०-्रापतेराह-श्टेति । स स्यादिति । क्तिन्‌ स्यादित्यर्थः । ननु भाविगुरुमन्तामाश्रित्य कण्डे. त्यादु गुरोश्च ह इत्यप्रत्ययः सेत्स्यतीत्यत आह--स परतिकेष्विति । निवर्त यिष्यदीति । छोपवज्जातनिवृक्तिः स्यादिति भावः । उत्पक्न इति । उत्सर्गापवादविषये जातनिवृत्तेरदर्शनेन प्रवृत्तस्य वचनशतेनापि बाधस्याराक्यत्वात्परदेश्षस्यावसद्धत्वाद्वापवादाप्रात्िर्त्यपि बोध्यम्‌ । नन्वेवमद्भाधिकारो विरुष्येतेत्यत आह-तेन सत्यपीति । नियोगशाब्दार्थमाह--निय- > ३, ३, १० + ३. ३. ९४. ~^ ८ ~ ~~~ ~~ ~~~ ~~“ ३५ १९० उद्योतसमलंछृतप्रदीपसमुद्धासिते- ` से मुचादीनाम्‌ ॥ ७। १।५९॥ , शे तृम्पादीनाम्‌ ॥ १॥ शे तृम्पादीनामुपसंख्यानं करैव्यम्‌ । तुम्पति तृम्फ । किमर्थमिदम्‌ । न भुमनुषक्ता एवते पचन्ते । "रषषर ध्र०-सकारस्योच्चारणार्थं इकारः क्रियत इत्यकारणापि सजित्येवं सकारः ₹क्य उच्चार- यितुम्‌ । तदेतदुक्तं भवति ` निरन॒नास्सिक उच्चारणाथः सिच इकार इतीदिच्वाभा- वान्नुमभावः । अर्मस्तेत्याद्‌ हनः सिजिति नटःपाथ।किच्वाञ्धानाञज्ञापकाद्सत्यपी- दिचे नलोपाप्रसद्धः । नन्वन्य्किर्वविधानस्य प्रयोजनमरिति सिजाश्रयो नलोपो यथा स्यात्सार्वषातुकाश्रया मा भृप्सिजाश्रयो हि नकोपोऽतोरेपेऽसिद्धः, न सार्व घात॒काश्रयः । समानाश्रय ह्यसिद्धं नत व्याश्रयम्‌ । भैददेस्ति । असिद्धं बहि- रङ्गमन्तङ्ग इति सानधःतुक।श्रयस्य नल्पस्य बहिरङ्कस्यान्तरङ्घऽतोलोपे कर्वव्येऽ सिद्धत्वादतालोपाप्रसङ्ाद५५.ग्रहणानवच्याऽऽध्रधातक पदेरो यदुकारान्तं तस्य लोपवि- धानाद्रा । तेरधाकार उथ्चारण।५ इति नुमभ्येऽप्रसङ्ः । मन्ताऽ०न्तेत्यादावसि- क क ५. वद्नाभागक्त्त 'लरपततस्वास्ददधत्वाद। दप नट पाप्रसद्धः । र मलादानाम्‌ । रो तृष्यादनाभ्ति । आद्हिब्दः प्रकारे । तेन नोपधा गृह्यन्ते । तेषां नप इते नमागमर्तस्य विधानसाम्यद्‌ सिद्धवदृत्राऽऽभादिति वा नरोपस्यािद्धत्वाडुपधात्वाभावष्ठपामाविः । सि.मथभिति । य॒ एवोपदेरो नकारः ॐ ०-भेनति । तस्यापि व्याख्यानं यदुन्यथेति। अकारेणापीति। प्रथमातिक्रमे कारणाभावादि- त्यर्थः । निरन॒नाक्लिक इत्य, । इदं चिन्त्यम्‌ । विधेयविषय उच्चारणार्थानामपीत्स॑ज्ञाप्र- वत्ते: । तस्माद्धाघ्यक्तभव सम्यक । नन्वम॑स्तेव्यादावनिदितामिति नटोपम्यावत्तय इदिन्वं सा्थकमत आह-अमस्तेति । सिजाश्रय हति । अहसातामित्यादावनदात्तोपदेदेति विहि- तः । ननु सावधतुकाश्रय उपधारोपा<प्यागीयत्ाद्सि द्धः स्यदेषेत्यत आह-समानाश्चयं क, क, ५. हीति । बषिरङ्गस्थति । वहिर्भततडपक्षत्वात्‌ । नन तासेरिदित्वाभावे मन्तेत्यादौ च्लिपे तरब्द्स्थानिकत्वेन ङितिमाकारमाभ्रित्य उपधानोपः स्यादत आह-मन्तेत्याहाविति । कि, 0५. कन क, लुटः प्रथमस्य डादेशः । वस्तुत उक्तसीत्या तास्तिरदिदेव । सिचीव भाष्योक्तर्सत्याऽ नुम॑- भावः साध्यः । तदेवं धातुग्रहणं धातुपदेश्लावस्थायां नुम्थीमेति स्थितम्‌ । शे युचादीनाम्‌ । ननु त्म्पादयस्तुदादौ पद्यन्ते तन व्यवस्थावाच्यादिरशब्दाश्रयणे निरनुषद्गान मपि नुम्प्यादत आह--भकारेति । प्रकारः सादृश्यम्‌ । ननु तेषां नुमि परस्य _नस्यानुस्वारपरसवर्णयीः पूर्वनस्य श्रवणप्रसङ्गोऽत आह--तेषां नलोप इति! अनिदितामि- त्यनेन । अस्य नुमोऽपि लोपः कुतो नेत्यत आह--तस्थेति । विधानेतिं । अत एव मुचा दिष्वपि ड्ोपामावः । भसिद्धत्वाद्निति । चिणो ठुद्ल्यायेन । भाष्ये तपित इति| भ, ७ पा, १ आ, २] षातच्नलव्याकरणमहामाष्येऽङ्गाधिकारः। १९१ लुप्तनकारत्वात्‌ ॥ २ ॥ दप्यतेऽत्र नकारोऽनिदितां हट उपधायाः क्ङिति [६. ४. २४१ इति । यदि पुनरिम इदितः पठच्रन्‌ । नेवं शक्यम्‌ ¡ इह हिं टोपो न रयात्‌ । तुपितः दृपरित इति । यदि पुनरिमे मुचादिष्‌ पव्यरन्‌ । न दोषः स्यात्‌ | अथवा नेवं विज्ञायत इदितो नुम्धातोरिति । कथं ताह । इदितो नुम्‌ । तती धातोरिति । नेट्यलिटि रधः ॥ ७।१।६२॥ इमो दरौ प्रतिषेधादुच्येते | उभो शक्याववक्तम्‌ | कथम्‌ । एवं वक्ष्यामि । भर-पठ्यते तस्यैव श्रवणं भविष्यतीति परभरः । नुमनुषक्ता इति । नुम्य्हणं न कारोपलक्चणार्थम्‌ । यदीति । इदित्वे तु नुमः सिद्धिर्नच रोपः प्रसञ्यते । यदि पुनरिति । नोपधानां मुचादिवु पठे नुमः सिद्धिरिव्यर्थः । अथेति । मरचादिषु तावन्न पिताः, गोरवप्रसङ्धश्च । नापधानां मुचादिघु पटठेऽरथनिर्देरःः कर्तव्यः । अनोपधानामन्यत्र पठेऽ्थो निर्देष्टव्य इति मत्वा परिहारान्तरोपन्यासः । दितो खमिति । नन्वेवं धातृपदेशावस्थायां नञ्च ठभ्यत । नष दोषः । चिन्विङ्रण्व्योर चेति ज्ञापकाद्धातुपदेशावस्थायां नुम्न भविष्यति । अत्र ह्यागरतुरिकार उ्ारणार्थ इत्यङ्त्वाभवेऽपि नुमनुषक्तपाटस्येदमव प्रयोजनम्‌ । धातूपदेश्ावस्थायामेव नुम्यथा स्यादिति । यदि धातारिति योगविभागः क्रियते तदा सर्वस्य स्त्र तुम्प्रसङ्कः । नेष दाषः । रो मचादीनामिति श्गरहणस्य धांतार्त्यित्र सिंहादलोकितन्ययेनापक्ष- णायोगविभागस्येष्ठसिष्ट-यथत्वादा । अन्ये तु भाष्य योगविभागदिवप्रदरितेत्याहुः. । तेन ज्ञे मुचादीनामित्यत्र श॒ इति योगविभागः क्रियते । तत्र॒ च धातोरिति वर्तते । ततो मुचादीनामिति पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थं तनेष्टविषये नुमः सिद्धिः । नेट्यलिटि रधेः । छिटचेवेति । इस्येव िर्टीत्येवं तु नियमो न भ्वति ^ राख . उ ०-अनिट्कारिकास श्यना निरदेशात्तादादिकयोः सेटत्वादिट्‌ । इदित्पठे हि सदेन नुम्प्याष्टो- पश्च न स्यादिति भावः । न पठिता इति । अनेन ग्यासभेद्दीष उक्तः । दोषान्तरमाह- गौरवेति । दिर्थनिर्देश्षादिति भावः । अर्थो रिर्देष्ठवय इति । अधुना तु त्रप ट्म्प त्ता वित्यादिक्रमेण पठ्यन्ते । नन धिन्वीतीका निरद्र्‌1दष्पस्यये.ङ्गस्य धातोरमपपन्न इति कथं ज्ञापकमत आह-अन्र हीति । अत्र चेदमेव भाष्यं मानम्‌ । वरदुतो विभक्तं घातो- रिति सूं पूर्व्ापढष्य तत्साम्यातदथकाभ इति बोध्यम्‌ । ननु तहिं हो रर्दधातीः एस- द्ोऽत आह-योगविभागस्येति । उत एवदतो सुमति चरितार्थम्‌ । दि९्९्५द६ि.तेवि । अत्रारुचिबीजं तु भाष्यस्वारंस्यभङ्कः । इष्टविषये । सनकारविषये । नेट्यङिरि । इट्येदेति । प्यं नियमे ररम्धेःयच्न न रयद्वदेत्यन च स्यादिति श १ = न, १ ख. "त्वे जुः) १९४ | उदृयोतसमलछृतप्रदीपसमुद्धासिते- इटि छिरि येम्मवतीति । नियमार्थं मविष्यति। रिद्थेवेहादौ नान्यसि- निडादाविति । + आङो पि ॥ ७। १। ६५ ॥ | षह कस्मा भवति । आङभ्यते । अस्तु । अनिदितां हर उपधायाः क्ङिति [ ६. ४. २४ ] इति ठोपो भविष्यति । इह तहिं आलम्भ्या गोः पौरदुपधात्‌ [ ६. १. ९८ ] इति यत्यवस्थिते नुम्‌ । तत को दोषः। आखम्भ्या एष स्वरः+ परसग्येत आरम्भ्या इति वेष्यते । नेष दोषः । "दोतव्ूदणसामर्यादुपदेशे नुम्विधानमिति~ । न सुदुर््या केवलाभ्यामु ॥ ७ । १ । &< ॥ अथ केवटप्रहणं किमर्थं न न सुदुभ्यामित्येवोच्येत । | ्र०-स्येष्टसिद्रर्थत्वात्ववसौ रेधिवानिति भवति द्विर्वचने सत्येत्वाभ्यासङोपयोः क तयोरिटि नुमागमस्तस्योपदेशिककितत्वाश्रयो लोपः । ये तु कर छान्दसमेव मन्यन्ते तेषां द्वार एवायं नास्ति । छन्द्सि टृष्टानुविधानात्‌ । . आने चयि । यत्यवस्थित इति । यक्रारदिः प्रत्ययस्य निमित्तत्वेनोपादाना- पूर्वमेव तेनोत्यत्तव्यमिति भावः । एवै स्वर इति । छदुत्तरपदप्रकृतिस्वरेण यतो नाव इत्यादयुदात्ततवप्रसङ्गः । अन्तस्वरितत्वं॑चेष्यत इत्यर्थः । धातुद्रदणसामथ्य- हिति । ्थीति विषयसप्तमी । तेन धातुपदेशावस्थायामिव यकारादौ प्रत्यये विधः यभते नुमागमस्ततोऽदुपधत्वस्य विघाताण्ण्यत्परत्यये सतीष्टस्वरसिद्धिः । न ॒सुदधभ्यी केवलाभ्यास्र । उपसगीत्खटवजोरिति प्राप्तो वुम्परतिषिध्यते । केवलग्रहणमिति । इह केवलग्रहणेन समानजातीय उपसर्ग एव निवतंयितव्य मत आह--क्साविति । एत्वभ्यासरोपोत्तरं वर्वेकाजादिती2 । क तदित्वानामेकाव्वां तन्न ग्रहात्‌ । ओौपदेरिकेति ! संयोगात्परत्येनाऽऽतिदेरिककिच्वाभावादिति भावः । ये त्विति । पपुष आगन्तं पपिवद्रूप्यमिति विभाषा पू्वहितिसूजस्थभाष्यप्रयोगविरोधोऽनारूविः । यन्त भाष्येऽपि च्छन्दसः क जुरित्युच्यते तस्यायं कसप्रयोगहछान्दस इत्यर्थं इति न विरोधः । + आने यि । यकारादेरिति । यीत्यस्य परसप्तमीत्वात्पूंमहुपधत्वायदेव स्यान्न तु ण्यदित्यर्थः । करदुत्तरेति । ययपि ण्यत्यपि नुमा विहतनिमित्ततया वृद्धेरभावाद्रूपे न विरोष- स्तथाऽपि स्वरे विशेष इत्यर्थः अन्तस्वरितत्वमिति । कुदुत्तरपदप्रकृतिस्वरेणेत्यर्थः । ण्यति ूनुबन्धकत्वा्तो नाव इत्यस्याभरवत्तः । ननूपदेशे नुमि यीति सप्तम्यनुपपनेत्यत आह- विषयेति । । न सुदुरभ्याम्‌ । अनेकस्य नुमः प्रक्रान्तत्वाक्कस्यायं प्रतिषेष इत्यत्ाऽऽह-उपसा- ह , + §» १" २१३५ ६. ३. १३९. %#- ३, १,१२.४६ ६. १. १८५३ ६. २. १.३९. ~ ७, १, ५८.. र धृनविष्ूनान्तगते! मन्यः ङ पुस्तके न दृयते । भ, ७९१. १ भा. ९ ] पातज्ञकव्याकरणमहामाष्येऽङ्नधिकारः। १९६ षुदुरोः फेवेटञ्रहणमन्योषर्मप्रातिषेधार्थम्‌ ॥ १ ॥ सृदुरोः केवर्ग्रहणं ज्रियतेऽन्योपसृष्टान्मा मृदिति । प्रसृटम्भम्‌ । नेषोऽस्ति प्रयोगः । इदं ताईं । सुपलम्भम्‌ । प्रेण व्यवहितत्वान्न भविष्यति । इदं तर्हि । अतिसुरम्भम्‌ । कमपवचनीयसंज्ञाऽ बाधिका भविष्यति सुः पजायामतिरति- करमणे च [ १. ४. ९४; ९५ ] इति । यदा तर्हि नातिक्रमणं न पुजा । इदं चाप्युदाहरणम्‌ । सुपरटम्भम्‌ । ननु चोक्तं परेण व्यवहितत्वान भविष्य- भ्र०-इष्यते । स च सुदुर्भ्यां पूर्वो नास्त्यनभिधानात्मत्ययाभावात्‌ । सुदुभ्यी परे त॒ तस्मिन्पश्वमीनिदैरादिव व्यवधाने प्रतिषेधो न भविष्यतीति प्रश्नः । नेषोऽस्ति भरयोग कति । प्रयुक्तानामिदमन्वाख्यानं न त्वनेनापूर्वः साब्दोपजमः क्रियते । अपि च परारम्भादिविरशिष्टायाः क्रियायाः सुकरत्वे दुष्करत्वं च प्रतिपादमिति पर्व प्रेण धातोः संबन्धः पश्चात्तदिशिष्ठस्य सुडुभ्याम्‌ । अतिस्रलम्भमिति । सौकर्यादिवि. रिष्टधात्वर्थस्यातिविरोषणमिति पूरव सदुर्भ्यौ संबन्धः पश्वादतिना । इतरस्तु पूजाया अतिक्रमणस्य वा योतकोऽतिदाब्द्‌ इति मत्वाऽऽह-कर्मध्रवचनीयसंज्ञेति । त्रत- श्नोपसरगत्वाभावादतेः करवरविवात्र सद्राविति नुम्प्रतिषेधेन भाव्यम्‌ । नहि विजा तीयः केवलत्वं विहन्ति । यथा देवद॑त्तयज्ञदत्ताभ्यां कवकाभ्यां प्रवेषठव्यमित्यक्ते पुरुषान्तरस्य प्रतिषिध्यते प्रवेशो नतु शुकादेरेवं सद्ररो परस्परसहितौ विजातीयसहितवि- काकिना च केवरावेव भवतः। सुदुर्कभमतिसुरभं॑स॒टभं दुरुभमिति कच्छराकृच्छ्रर्थौ च सुद्र क्रियाया विेषकत्वादुपसर्गविव ख्टनिमित्ततां प्रतिपयेते । यदा तीति । पूजतिक्रमणयोरतेः कर्मप्रवच्चनीयसंज्ञाविधानादन्य्रोपसर्गत्वात्तत्सहितयोः सुदुरोः केव- उ०-सजातीयान्तराभाववचनत्वात्‌ । उपसं शति । पूर्वसूतरादुपसर्गपदानुवरत्तेः । अनभिधाना- दिति । तादुरस्थटेऽनमिधनिन खलादिप्रत्ययाभावादित्यर्थः । ननु शाघ्रेण प्रयोगः स्यादत आह-भयुक्तानामिति । अप्रयुक्ते शास्राप्रवत्तेरिति भावः । अपि चेति । इदं चिन्त्यम्‌ । सुकरत्वेन निर्णीतस्य प्रारम्भदर्नात्‌ । तस्मादनभिधानमेव युक्तम्‌ । तदेव ध्वनयन्नाह-- सोकार्यादिविरिष्टधात्वर्थस्येति । उपसर्गत्वाभावादिति । अोपसर्गादित्यस्यानुवत्तेरिति ` भावः । नन्वतिाब्दसत्वे कथं केवठत्वमत आह- नद्यीति । परस्परेति । सजातीयस्यो- भयान्यस्याभावात्‌ । अत्र वदन्ति । किमत्र सृदरोः परस्परसाहित्येन निमित्ततोत निरपे- क्षतया । नाऽऽयः । सुलभमित्यसिदरध्यापत्तेः । नान्त्यः । -सुघरितवाक्ये केवल्पदेनान्यो- पसर्गव्यावृत्तेरिवैतद्व्यावृत्तेरपि वक्त युक्तत्वादिति । चिन्त्यमेतत्‌ । केवठपदेन सू्रोपस्थिताति- रिक्तोपसरगान्तरमेव व्यावृत्त्यते । अत एव सुलभमित्येवेति कयटाय इत्यन्ये । नन्वतिसुल- ममित्यत्र नुम्कथम्‌ । सोरपि कर्मपरवचनीयत्वेनोपसर्गत्वाभावात्‌ं । अङ्च्छरार्थे हि खट्‌ । अङ्कच्छरृ्वं पूजेव । अत एव भाष्ये सुः पूजायामित्यस्यापि ग्रहणमत आह-कृच्छकृच्छर्थौ , चेति । एवं चोपसगत्वाभावात्सटेव न स्यात्‌ । भाष्ये त्वनुवृक्तिपदरशोनार्थमेव तदुपादानम्‌ । १९४ ` उदृ्योतसमररृतप्रदीपसमुद्धासिते- ` तीति । नैष दोषः । सदुम्यौमिति नेषा पश्चमी का तर्हि । तृतीया । सुदुभ्या- मुपसृष्टस्येति । व्यवहितश्वाप्युपसुष्टो भवति । | विभाषा दिष्णमुलोः॥ ७।१ । ६९ ॥ चिण्णसुटोरनुपसगंस्य ॥ १॥ विण्णमुरोरनुपसर्मस्येति वक्तव्यम्‌ । इहु मा भृत्‌ । प्रारम्भि । प्ररुम्मं परल- म्मम्‌* । तत्तर्हि वक्तव्यम्‌ । न वक्तव्यम्‌ । इहोपसगादित्यपि प्रतं नेत्यपि+ ततामिसेबन्धमानं कर्तव्यम्‌ । विभाषा विण्णमुरोरुपससगौनेति । उगिदचां सव॑नामस्थानेऽधातोः ॥ ७ । १।७० ॥ @=५ १ र अधातोरिति किमर्थम्‌ । उखास्त्‌ पर्णध्वत्‌ । अधातोरिति शक्यमवक्तुम्‌ । प्र०-र्त्वाभावान्नुम्भवत्येव । का तर्हीति । प्मीपक्षेऽपि केवलग्रहणमतिसुरम्भमित्येव- मर्थ कर्तव्यमिति कमासुष्ठङ्घनाय तृतीयेवाऽऽश्रयितग्येति भावः । वाक्यकारेण पठितं सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेष्वित्यतस्तन्मते नातिसुलभमिति सोरुपसर्गत्वा- भावान्न प्राप्रोति । भाष्यकरेण चाच नुमागमोऽभ्य॒पगतस्तस्माद्ाक्यकारस्यापि केवल- सदुःराब्द्विषय एव नुम्विधाबुपसर्गसंज्ञानिषेधोऽभिमतः । त्वेऽपि पूजायामेव । तथा च सुषिक्तं नाम किं तवात्रेति षत्वे च श्चेपे भवस्येव । | विभाषा चिण्णञ्युलोः । लमेश्चेति निव्ये नुमि प्राप्ते विभाषाऽऽभ्यते । चिष्णञ्चुरोरिति । सोपसर्गस्य तु नित्यमेव नुम्भवति । उपसर्गान्नेति वाक्यभेदेन ५ विकल्प एव प्रतिषिध्यत इति नित्यमेव नुम्भवति । उगिदचाम्‌० । अधातोरिति किमर्थमिति । अच्चतियहणाननियमाथद्धातोर्निवतिः पा णा न न, ना ण 9 ~ नम + ज = ~~ 7 ए. उ ०-अकरृरदूत्वमातरेण च न पूजेति भावः। एतेन सुदुरोरुपपदयोः खला घञो बाधात्सूतरे घञय्- , हणं व्यर्थमित्यपि शङ्का समाहिता । कच्छङ्च्छरातिरिक्ताशयोस्तत्संभवात्‌ । किंचास्मा- त्खल्करमण्येवेति भवेऽपि घञः संभवो बोध्यः । ननु सर्वथा केवलग्रहणस्य कर्तभ्यत्वे भाष्ये त्॒तीयाश्रयणे को हेतुरत आह--क्रमेति ! पञ्चमी हि परदाब्दयोग उपपद्विभाकतः । तृतीया तु कारकविभक्तिरिति त्रतीयेबोचितेति बोध्यम्‌ । तस्मादिति । भाष्यकारेणाज नुम- भ्युपगमादित्य्थः । प्रसङ्गादाह षत्वऽपीति । इदं च प्रथमाध्यायरोषभाष्ये ध्वनितम्‌ । घत्वं चेति । चेन सुलम्भं नाम किं त्वयाञ्रेत्यादौ क्षेपे नुत्येके । विभाषा० । प्राप्तविभाषेयमित्याह--खछभेश्रेति । नित्यमेवेति । अनुपसगस्यिति विक- ल्पस्येव प्रतिषेधादिति भावः । विकस्य वेति । अनन्तरत्वादिति भावः । | उगिद्चाम्‌० । नियमार्थादिति । न चाचामिति लुप्तनकारनिदेक्षेन नलोपिन एव यथा स्यान्नतु पूजाथंस्येत्येतद्यमचामित्यस्य ` चारितार्थ्यात्कथं त्वदुक्तनियमार्थत्वम्‌ । भाष्य- ष चकवा पः कजम, च # ७, १. ९४. 1 ५; ५, ६५; ६८, अ. ७ पा. १ आ. २] पातञ्जटव्याकरणमहामष्येऽङ्गधिकारः। १९५ कस्मान भवति उखास्रत्‌ प्णध्वदिति । उगित्यश्चतिथहणास्सिद्धमधातोः ॥ १ ॥ उगत्यश्वतिग्रहणादधातोः सिद्धम्‌ । अश्चतिग्रहणं नियमार्थं भविष्यति । अश्चतेरेवोगितो धातोनान्यस्योगितो धातोरिति । इदं ता प्रयोजनमधातुमतप्‌- वैस्यापि यथा स्यात्‌ । गोमन्तमिच्छति गोमत्यति मोमत्येपेरपत्ययो मोमानिपि। नपुंसकस्य क्चकचः ॥ ७।१ । ७२।॥ कलचो नुम्विधावुगित्तिषेधः ॥ ३ ॥ क्षखचो नुम्विधवुगिहक्षणस्य+ प्रतिषेधो वक्तव्यः । गोमान्ति ब्राह्लणकु- लानि । श्रेयांसि मयासि । ननु च क्षक्षण उगे्क्षणं बाधिष्यते। कथमन्य- प्र०-सिद्धेति भवः । गोमानिति । क्रिबन्ता धातुत्वं न जहतीति धातुरयमित्ययतिगर- हणान्नियमार्थान्न स्यात्‌ । अधातुग्रहणान्त॒ भवति । तस्य द्येतत्मयोजनमवस्थान्तरेऽपि यस्याधातुत्वै दृष्टे तस्य संप्रतिधातुत्वेऽपि नुम्यथा स्यादिति \ अथात्र कथं वध क (^ त्वम्‌ । यावताऽत्वसन्तस्य चाधातोरित्यधातोस्तद्विधीयते । उच्यते । आधातोरिति तत्र योगविभागः क्रियते । तज चासन्तस्येत्यनुवत््याऽत्वन्तस्य पयदासाभावः । नपुंसकस्य । गोमन्तीति । परत्वाञ्जचलक्षणे नुमि ते पुनःप्रसङ्धविज्ञाना- दुगिहक्षणः प्राप्रोतीति तस्य प्रतिषेधो वक्तव्यः । ननु चेति । व्यक्ती पदार्थे सङ्रद्वतो विप्रतिषेधे यद्वाधितं तद्वाधितमेवेति भावः । इतर आक्रतिपक्षमाश्रित्याऽऽह- कथमन्यस्येति । उभयोर्नुमोः प्रसद्धे परस्य प्रतिवन्धादुप्रतिपत्तो प्राप्तायां विप्रतिषधे परं कार्यमिति वचनेन परो नुम्विधीयमान उत्तरकालटप्राप्तनिमित्तन्तं परवनुम॑नैव उ०-प्रामाण्येनाचामित्यस्याऽवृत््या तस्यापि सुलभत्वात्‌ । अत एवास्य परनिपातः । अत एवं च नलोपेन निर्दैशोऽकारलोपाकरणं चेति वोध्यम्‌ । ननु किबन्तस्य प्रातिपदिकत्वं न धातु- त्वमत आह--किवन्ता इति । अत एवात्वसन्तस्यत्यत्राधातुग्रहणं चरिदार्थम्‌ । न चौप- दैशिकस्योगितो धातोश्वेद्‌ यतेरवेति नियमेन सिद्धेऽधातुग्रहणं व्यथ॑मेवेति वाच्यम्‌ । सामा- न्यपिक्षनियमार्थत्वात्‌ । तत्फरं नामधातुनामुगितश्चेति ङीवभाव इत्याहुः । तत्र चासन्तस्येति ` योगविभागसामथ्यदिकदेदानत्तिः । तेन पिण्डग्र इत्यादौ दीर्घौभावः । नपुंसकस्य ० । परत्वादिति । श्टन्तरक्षणावकादः-सर्शषि । उगिहयक्षणस्य गोमानिति पुंसि । योगपयासंभवरूपो विरोधोऽज । उभयोरन्त्याद्चः परत्वासमवात्‌ । ` सावकाशत्वेना- पवादत्वासंभवादाह--व्यक्ताविति । इदमुपलक्षणम्‌ । विप्रतिषेधसूज्रभष्योक्तस्य तन्न्या- , ` भैः ७० १, ७०, । काः 4 लत १९६. उद्ध तसमलंरतव्रदीपस्समुरासते- स्योच्यमानमन्यस्य बाधकं स्यात्‌ । अरुति सत्वपि सेभवे बाधने भवत्यसि च समवो यदुभयं स्यात्‌ । किंच स्या््भोगिहक्षणोऽपि स्यात्‌ । द्रयोनंका- रयोः श्रवणे प्रसज्येत । न व्यञ्जनपरस्यकस्य वाऽनेकस्य वा भरवरणं प्रति पिषेशोऽस्ति । नन च प्रतिज्ञाभेदो भवति । श्ुतिभेदेऽसति किं पतिज्ञामेदः करिष्यति । ननु च श्रुतिरतोऽपि भेदोऽस्ति । इह तावच्मे- यांसि भ्रयांसीवि परस्यानुस्वारे* छते पूवस्य भवणे प्राप्नोति । तथा कुवन्ति भर०-शक्तोति बाधितुं तथा चोच्यते पुनःप्रसङ्गविज्ञानास्सिद्धमिति । अन्यस्येति । अनुमः । अन्यस्येति । सनुम इत्यर्थः । स्यादेतदन्यस्याप्ुच्यमानं का्मन्यस्य बाधकं भवतति । यथोक्तमग्नरीच्ाद्रुणस्य बद्धिरविप्रतिषेधेनेत्यत आह-असाति खल्व- पीति । क्रमेण च नुमो विधानादन्त्यादचः परत्वं संभवति । यथा पचतीति धात्वपक्षं ठद्शपोः । प्रतिज्ञाभेद इति । एकस्य प्रतिकेको नक्यर इत्यप- रस्य द्रौ नकाराविति । श्चुतिभेदेऽसवीति । कथं पुनः श्रतिभेदाभावो यावताऽ- नेकहलचारणेनाधिकः कारो व्याप्यत एकहलुदचारणे चास्पः ॥ उच्यते । अच्का- लम्यतिरेकेण व्यञ्जनानि कालान्तरं नाऽऽक्षिपन्तीति ददनाश्रयेणेतदुक्तम्‌ । यत्त॒ राच व्यञ्ननानां काठः परिगण्यते तद्गुरुकाघवनिरूपणायानेकोस्चारणे हि प्रयत्नस्य गोरं ष क अ भवति लौक्ष्कि तु प्रयोगे गुरुखाघवानाद्राच्छत्यमेद्‌ उच्यते । अन्ये तु व्यञ्जनानां काठमेदमिच्छन्त्येव । परस्यानुस्वार इति । अयोगवाहनामटसूपदेशाज्डर्त्वाभा- वातपर्षस्य नकारस्यानुस्वारो नास्ति । ननु च वर्णग्रहणे जातिग्हणाद्द्वयोनकारयोरे कोऽनस्वार अदेरो विधास्यते । नैतदस्ति । स्थानिभेदादनुस्वारादेशद्यप्रसङ्कात्‌ । न इतिं वा॒गुणत्वादेकत्वसंख्याया विवक्षितत्वादेकस्यैव नकारस्यानुस्वारः स्यान्नतु दयोः । --~ ~ ~ ~~ ~ ~~ = ज भमो (> उ०-यमूलमूतस्य दृष्टान्तस्यापि । नन्वद्धस्यंकत्वादुन्यस्येत्ययक्तमत आह-अनुमं इति । अश्न- रिति । तत्र बद्धौ नास्ति संभव ईत्वस्य, इदवृद्धावित्यनेन बाधादिति भावः । नन्पेकस्माद्‌- न्त्याद्चवः परत्वं द्वयोर्नभोर्न संमवतीत्यस्ति च संभव इत्ययुक्तमत आह--क्रमेण चेति । यदपि प्रयोगे न संभवति विधानकाले त॒ संभवतीति भावः । भाष्ये--चयञजनपरस्येति । व्यञ्जनं परमस्येति बहुव्रीहिः । अधिफः कार इति । द्योव्य॑ञ्जनयोरमात्रा कारः । एकस्य त्वर्थमाना काल इति भावः । दशनाश्रयेणेति । व्यञ्चनानामकाठत्वमिति यच्छिक्षाक्रतां ` मत तन्मतेनेदमुक्तमिति भावः । -यन्तु शाख इति । ए ओच्‌ हयवरट्‌ सूत्रादौ । गरुखा- चवनिरूपणायेति । प्रयत्नगोखेण कल्पितकारमेदेनेत्यर्थः । अन्ये त्विति । अत एव हो यमामित्यादि चरितार्थम्‌ । ननु परस्यानुस्वरे कते तमेव इ्यरमाश्रित्य पूर्वस्यापि भववित्यत आह-अयोगेति । दषु पाठमना्रत्येदम्‌ । स्थानिभेदादिति । तस्योच्चारणप्रसङ्क श्त्यरथेन जातेस्तत्पसद्काभावाज्जातिगरहणमराक्यमिति भावः । न इति वेति । इदं चिन्त्यम्‌ 1 अनु- { 3 (2५३४ भ, ७ ¶ा, १ आ, १] पृतिञ्जलन्याकरणमहाभाष्येऽङ्गाधिकारः। १९७ हृषन्तीपि प्रस्थानस्वाररसवर्णयोः-> शतयो; पूवस्य णत्वं +< प्राष्नोति । अथै- कस्मिन्नपि नुमि णवं कस्मान भवति । अनुस्वाशीभरतो णतवमातिकाम्ति । शृते तर्हि परसवर्णे कस्मान भवति । असिद्धं च प्रसवणः । विप्रतिषेधात्सिद्धम्‌ ॥ २॥ विप्रतिषेधात्तिद्धमेतत्‌ । क्षछटक्षणः क्रियतामुगिहक्षण इति क्षछक्षणो भवे- धयति विप्रतिषेधेन । प्षछक्षणस्यावकाराः । सर्पीषि धनुषि । उमिद्धक्षणस्याव- काराः । गोमान्‌ यवमान्‌ । इहोमये प्राप्नोति । गोपयन्ति त्ह्मणकृखानि । यवमन्ति. बराह्मणकृलानि । भरेयांसि भ ति । स्षछक्षणो भविष्यति विप्रति- षेधेन । ननुं च पुनःपसङ्कविज्ञानादुगिहक्षणः पराप्नोति । . पुनःप्रसङ्ः इति चेदमादिभिस्तुल्यप्‌ ॥ ३॥ पुनःप्रसङ्खः इति वेदृमादिभिस्तुल्यमतद्भवति+ । तद्यथा । युष्मदस्मदोरमा- दिषु रतेषु पुनःपसङ्काख्किरीड्गनुमो न भवन्ति । एवं क्षटक्षणे छते पुनःप- सङ्कमदुगिलक्षणो न भविष्यति । यद्प्य॒च्यतेऽसति खल्वपि संभवे बाधनं भवत्यस्ति च संभवो यदुभयं स्यादिति सत्यपि संभवे बाधनं भवतिं तद्यथा । दधि बाह्मणेभ्यो दीयतां तक्रं कोण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक- दानं निवतैकं भवति । एवमिहापि सत्यपि संभवे क्षछक्षण उगिद्धक्षणं गधि- ष्यते । अथवाऽस्ततोगिहक्षणोऽपि । ननु चोक्तं इयोनकारयोः श्रवणं परसज्ये- तेति। प्रिहतमेतन ग्यञ्जनपरस्येकस्य वाऽनेकस्य वा श्रवणे प्रति विदेषोऽस्ति। नन्‌ चोक्तं प्रतिज्ञामेदो भवतीति श्रुःमेदेऽसति प्रतिञ्चाभिदः किं काःष्यतिं। नैनु चे श्रुतिरृतोऽपिं मेद्‌ उक्त इह तावच्छरेयंसि मू्यांसीति परस्यानुस्वरे छते. पुर्वस्य श्रवणं प्रसज्येत कुर्वन्ति छषन्तीति प्रस्यानुस्वारपरसव्णयोः प्र०-णत्वस{ ८६१ । न प्राप्रोतीत्यथः । अनुस्वारे कर्तव्ये ०-णत्वमनि८ग८पीत्ति। न प्राभोतीत्य्थः । अनुस्वरि कर्वव्ये परय्ािद्धमिति णत्व- स्यासिद्धत्वादनुस्वारो नकारस्य भवति नतु णत्वम्‌ । णत्वे च कतंग्येऽसिद्ध॒एवा- नुस्वार इति णत्वाभावः । असिद्धे च परसवण इति । असिद्धप्रकरण्रे परसत्रणस्य विधानाण्णत्वे कर्तव्ये तस्यासिद्धत्वाण्णत्वाभावः । विश्रतिषेधादिति । न्यक्तिपदार्था- श्रयसदहितात्‌ । तद्यथा दधीति । यद्यपि दृष्टान्ते सामान्यपिरेषभावो वाधहेतु दरटान्तिके तु विप्रतिषेधे परमेवेति नियमस्तथाऽ्पि विनाऽपि विरोधेन - दृष्ट बाधकत्वमिति प्रदद्रीनायं दृष्टान्तोपन्यासः । परस्येति । अयोगवाहानामविर.षेणो उ०-वदे संख्याया अविवक्षणात्‌ । अन्यथा नकारान्तरे न स्यात्‌ । ननु विप्रतिषेधाश्रयपूपक्षे तेनैव सिद्धान्तोऽयक्तोऽत आह--व्यक्तीति । सङ्द्रतिन्यायाश्रयणादित्यथः । विनाऽपि विरोधेनेति । असंभवरूपेणेत्यर्थः । भाष्ये--परस्यानुस्वारपरसवप्योः कृतोरिति । + ८० ३. २४; ८. ४. ५८. 24 ८१ ४१२. ५.१. २६९१ ८. 4 ३१ १९८ सदये तद तस्तप्रदीपसमुद्धासिते- कृतयोः पूर्वस्य णत्वं पाप्नोतीति । नेष दोषः। अयोगवाहानामविरेषेणोपदेश- ` भोदितः+ । तवेह तावच्भेयांसि मरयांसीति प्रस्यानुस्वारे छते तस्य क्षस्परह- णेन प्रहणातू्वस्थानृस्वारो भविष्यति कर्वन्ति छषन्तीति परस्यानुस्वारपरसवण॑यो छृवयोस्तस्य प्षल्परहट्येन महणातूर्वस्यानुस्वारपरसवणां मविष्यतः नेव वा पुनर्रोगिष्क्षणः पराप्नोति कारणम्‌ । मिदचोञन्त्यावरः [ १.१, ४७ ] इत्युच्यते न॒ ष दयोर्मितोरवामन्त्यात्रत्वे संभवोऽस्ति | कृं तहीमि दौ मितावचामन्त्यातपरो स्त; । बह्ननद्वांहि* त्राक्षणकुलानीवि , विनिमित्तवितो । तञ्च बहूर्जि प्रतिषेधः ॥ ४ ॥ बहूं प्रतिषेधो वक्तव्यः । बहू ब्राह्मणकुलानीति । अन्त्यात्प्वे नुममेक्रे ॥ ५ ॥ अन्त्याव नुममेकं इच्छन्ति । किमव रेषेणाऽऽहोस्िद्धहूजोवेव । किंचातः । घापिरेषेण .काष्ठतक्षीति भवितत्यम्‌ । अथ बहूजावेव केष्टतङ्ृक्षीति भवित- प्यम्‌ । एवं वर्हि बहूजवेव । बर्हू्ि । ०-पदेशाश्रयणादनुस्वारस्य क्ललत्वातपरवस्याप्यनुस्वारो भवति । ततो द्वयोरनुस्वारयोः शतिं प्रति विङेषाभाषः । कुर्वन्तीत्यत्रापि पूर्वस्य नकारस्यानुस्वारपरसवर्णयोः कृतयोः परस्षवर्णस्यासिद्धत्वाण्णत्वस्यातिकमः\! न च द्वयोरिति। ननु च यद्यपि प्रयोगे पूर्वेण नुमा वरस्य नमो ऽन्त्याजपेश्षमानन्तर्थ॒विहन्यते तथाऽपि क्रमेण विधाने दयोः संभषत्येव परत्वमित्युक्तम्‌ । नेष दोषः । प्रयोगाश्रयेणतडुक्तम्‌ । प्राधान्यात्प्योगस्थान्त्याक्चः परो मित्मयोक्तव्य इत्यानन्तर्यमेवान्न संश्रितम्‌ । म च दयोर्नमेरेकाजपेक्षमानन्तर्यै संभवति । पचतीत्यत्र तु सार्षधातुके परतः राष्विधानाद्िकरणव्यवधानमाभितमेव । ` बिनिमिन्तायिति । भिननेक्रमावित्यर्थः । उकारात्पर आमामः परो नुम्‌ । शेति । ङरन्व इति दंदाश्रयणे दोषः । बहव ऊर्जो येषामिति बहूनीहिः । यदयविोयेणेति । कष्टं तशुवन्तीति क्विपि इते जसः दिभावे च ककारष- ` ड ०-ङृतयोरपीत्यर्थः । इदं पराभ्युपगमरीत्या । वस्तुतः परसवणीस्यासिद्धत्वात्ततः पूर्वमेवानु स्वारः । विनाऽपि विरोधेनेति । प्रयोगेऽसंभवरूपविरोधेन विनाऽपीत्यथः । विधानकाले ` योगपयासंभवरूपो विरोधोऽऽस्त्येवेति बोध्यम्‌ । णत्वस्यातिक्रम इति । अप्राततिरित्यर्थः । - . आनन्तयेमेवेति । प्रयोगकालिकमेवाऽऽभ्ितं नतु विधानकार्िकिमित्यर्थः। उकाशात्पर इति । ` आम्नुमोः. प्राप्तयोः पूर्वं ॒परत्वादुकारात्पर आम्‌ ततः पुनःपरसङ्गविज्ञानादामः परो नुमित्यर्थः । अचः परस्य न्यर्‌ इत्यर्थे ` दोषाभावादाह-द्द्रेति । ककारषकारयोरिति । ~+ शिवस्‌" ५८. # ७,.१. ९८; ७२ १ ख, द्ुनिमितावि“। भ, ७ षा. १ आ. २] पपिनरैलव्याकरण्रमहहामाष्येऽक्गायिक्रारः । १९९ स वर्हि प्रतिषेधो वक्तव्यः । न क्कव्यः । अश इत्येषा पश्चमी । अष्‌ उत्तरो यो क्षस्तदन्तस्य नपुंतकस्य नुमा भवितव्यं पथाक्राच उत्तरो नासौ पषत्नापि तदन्तं नपुंसकं यद्न्तं च नपुंसकं नासावष उत्तरः । शहापि तर्हिन प्राप्नोति । कष्ठतङ्क्षीति । अधर योऽच उत्तरो श्षस्न तदन्तं नपुंसकं यद्न्तं च नपुंसकं नासावच उत्तरः । नेतद्स्ि । स्षल्जातिः प्रतिनिर्दिश्यते । अच उत्तरा या ्षत्जातिरिति । यदि पश्चमी कुण्डानि वनानीत्यत्र न प्राप्नोवि । एवं तर्हकिऽचि विभक्तो [ ७. १. ७३] इत्यवाचः सर्वनामस्थान इत्येतद्नु- धर्पिष्यते । एवमपि षष्ठथमावाश्न प्राप्नोति । सर्वनामस्थान इत्येषा सपम्थच हति पश्चम्थाः षष्ठीं प्रकत्पयिष्यति तस्मिनिति निर्दिष्टे पूवस्य १. १, ६६] एति । इकोऽचि षिभश्छो ॥ ७। १ । ७६ ॥ अज्य्रहणं किमर्थम्‌ । इकोऽचि भ्यन्जनेमाभत्‌ । . ईको ऽचीत्युष्यते व्यञ्चनादो मा भत्‌ | रपुभ्याम्‌ प्रपुभिः। अस्तु छोपः अस्त्वत्र नुम्‌ । नलोपः परातिपदिकान्तस्य ( ८. २. ७ ] इति नरोपि भविष्यति । स्वरः केथम्‌ । पञ्चतवपुभ्याम्‌ पश्चतपुभ्यः। इगन्ते दविगापित्येष स्वरो* न प्राप्नोति । | स्वरो वै श्रुयमाणेऽपि श्र०-कारयोर्मध्ये नुम्पराप्रोति तस्य शचत्परत्वादनुस्वारप्रसङ्गः । अख शइत्येषेति । इठघ इति न ददः, कि तर्हिं क्षरति दु्तषष्ठीकं पवमव इति तु पञ्चम्यन्तम्‌ । कुण्डा नीति । इगन्तस्योत्तरसूत्रेण सिध्यतीत्यकारान्तस्येव लमोऽप्रा्िरुच्यते । णवं तर्दति । वाक्यभेदेनाजन्तस्य सर्वनामस्थाने नम्विधीयते । सवनामस्थान श््येषेति । ननु पच्मीसप्तम्योयोरपि सावकाङ्चत्वात्परत्वात्पचम्यैव प्रकल्पिक्या भाव्यम्‌ । एवं तीं छवाचित्वात्परहाब्दस्य सप्तम्यपि क्वचित्प्रकल्पिका भवतीत्यदोषः । इकोऽचि विभक्तो । अज्ञग्रहणमिति । हलादौ नुमो लोपविधानात्तभिवृत््य- थमजग्रहणं नोपयुज्यत इति प्रश्रः । स्वरो न प्राप्नोतीति । नुमेगन्तताया विधातात्‌ । ` उ०-ककारत्पर्वस्त्विष्यत इति भावः । एवं तदति । अनुवृत्तिसामर्ध्यादिक इति साह्व- यच्विति भावः। इकोऽचि बि० । हुते किं नेत्यनेन केमुतिकन्यायः परदश््यत इत्याह-- रधर शति । # ६.३.२९. ` ; 96: ` -त्दमलंहतपरदीपसभुद्धासिते- श्रयेभाणेऽपि नुमि स्वरो भवति 1 पश्चवपुणा प्श्चवपृण इति । | घुस किं ने मदिष्यति । | इष ष्दानीं छ ने भविष्यति | किं पुनः. कारणं शरप्माणेऽपि नुमि ठरो भवति. संधात्तमक्तोऽसौः नोत्सह्तऽवयवस्येगन्ततां विहन्तुमिति रत्वा ततः श्रय माणिऽपि नुमि खरो भवति । इदं तरिं । अतिराभ्याम्‌ अतिराभिः । नुमि र्ते राथो हलि [-७, २. ८५ ] इत्यात्वं न प्राप्नोति । इदमिह रसप्रधार्थम्‌ । ` नुम्कियतामाल्वमितति किमत्र के्व्यम्‌ । परतादात्वम्‌ । इहं तर्हिं पियतिसुम्याम्‌ पियतिसृमिः नुमि र्ते तिसुभावो+ न प्रप्नोति । इदमिह संपधार्यम्‌ । नुम्किथितां तिसुमपि इति । फिमतर कतैव्यम्‌ । परत्वात्तिसृभावः । अथेदानीं वि क क विसृमवे छते पुमःपसङ्खाभुम्कस्मान भवति । सछदरतो विभरतिपेषे द्धाधितं तद्वाधितमेवेति । अत उत्तरं पठति । ॥,"गणिरधिणाणगीरररगगणगणीण णी 11 प प प्र०-टुपते किं नेति । स्वरे कतैव्ये नलोपस्य शाघ्रेणेवासिद्धत्वं प्रतिपायते नतु प्रयोगे नकारस्य सद्धावः । ततश्च नुमः सद्धवेऽपि यत्र स्वरो भवति तत्रासद्धावे कथं न॒स्यादित्यथः । संधातभक्त इति । अङ्कस्य विधानाद्रहिरङ्खत्वा्च नमोऽन्तरद्ः स्वरः पूर्वमेव प्रवर्तते । अतिराभ्यामिति `। अतिरिभ्यामिति स्थिते नुमि करते तेन भ्यवधानाद्रशब्द्स्याऽऽत्वं न प्राप्नोति । सुच्विधौ नठोपस्यासिद्धत्वाच्च । अथापि पदाङ्घाधिकारे तस्य॒ च ग्रहणं भवति तदुत्तरपदस्य चेति रेराब्वान्तस्याङ्कस्याऽऽत्वं विधीयत इति नास्ति नुमाऽङ्कस्य व्यवधानम्‌ । तथाऽपि नकारस्याऽत्वं प्राप्रोति तस्मि- नपू्स्य यणि सत्यतिर्याभ्यामिति प्राप्रोति । परत्वादत्वमिति । आत्वमनित्यं नुमि करते तेन व्यवधानादुप्रसङ्काद्थवा इब्दान्तरपराप्त्या मुमि करुते नकारस्य प्रसङ्गात्‌ .। अक्रुते विकारस्य नुमप्यनित्यः । त॒ आत्वे प्राप्त्यभावात्‌ । परत्वा्तिसुभाव इति । शब्दान्तरप्रापत्या नुमनित्यः । तिसृभाव्स्त॒ ममि ते तेन व्यवधानान्न ्रा्रोतीत्यनित्यः । स हि यद्यपि त्रिशब्दान्तस्याङ्गस्य विधीयते तद्धक्तत्वाच्च सुम- व्यवधायकस्तथाऽपि निदिश्यमानस्या<ऽदेशा भवन्तीति जरेव तिस्भवेन भाव्यम्‌ । 0 उ ० -हेत्वन्तरमप्याह-बदिरङ्गत्वाश्ेति। विभक्तेनिमित्तकत्वादिति भावः। विभक्तिविषये नुमिति भाष्याङ्य इत्यन्ये । तेन व्यवधानादिति । समुदायभक्तस्यावयवं प्रति व्यवधांयकत्वादिति भावः \ नरोपे कृतेऽपि दोष एवेत्याह-नरोपस्येति। तथाऽपि नकारस्येति । वस्त॒तो लरमि कृते रेशब्दान्ताङ्गाभावादात्वं न स्यादित्येव वक्तुं युक्तम्‌ । भाष्ये परत्वादात्वमिति। न चाऽऽका- रस्य बुद्धितया वृदभ्योत्वेति पूर्वविप्रतिषेधाञ्चमेव स्थात्‌ । तत्र वृद्धिशब्दविहितवदधेस्वे मह- णात्‌ । अत्र चेदमेव भाष्यं मानम्‌ । रेशब्दस्याऽऽत्वमिति पकेऽप्याह-अथवा इा्ान्तरेति । | + ७. ३, ९९, | - भै. ७षा, १अ,२६) पतिज्ञदेष्थाकरणमहामाप्यऽङ्गाधिकारः। . २५१ हकोऽचि विभक्तावञ्परहृणं क्रियेते नुमो मु्धवपतिपेषेन यथा स्यातू+ | नपृणाम्‌ जतनाम्‌ \ क 9 इतरथा हि नुमो नित्यनिित्तत्वाञ्चुडमावः॥२॥ अक्रियमाणे हयग््रहणे नित्यनिमितो नुम्‌ । छतेऽपि नुटि प्राप्नोत्यङ्तेऽपि। नित्यानिमिच्तत्वान्सुमि रते नुटोऽभावः स्यात्‌ । एतद्पि नास्ति प्रयोजनम्‌ । क्रियमाणेऽपि वा अज्य्रहणेऽवश्यमत्र नुडर्थां यत्नः कतैव्यः । पूव॑विप्रतिषेधो शक्तव्यः> । इदं तर्हि प्रयोजनं नुटि छते नुम्मा मदिति । च स्यात्‌| बपृणाम्‌ जतूनाम्‌।. नामि [ ६. ४. ३ ] इति दीषत्वे नस्यात्‌ ।मा भूदेवम्‌ । नोपधायाः [ ६. ४. ७ ] इत्येवं भविष्यति । इह तर्हि दाचीनाम्‌ इन्हन्पूषा्यम्णां रो सौ च [६. ४. १२; १३] इत्यस्माजियमान प्राप्नोति दीर्घत्वम्‌ । अथवदूग्रहणे नानथ॑करयेत्येवं न भविष्यति । नेषा प्रि- भवह शक्या विज्ञातुम्‌ । इह हि दोषः स्यात्‌ । उाग्पीति । एवं तर्हि टक्षणप- तिषरोक्तयोः प्रतिपदो क्स्येवेति । जमन पर<-स च नुमा व्यवहित इति तिसभावस्याप्रात्िस्तदेवमुभयोरनित्ययोः परत्वात्तिसृमः । ` अपरणामिति । सत्यज्यरहणे दयोरपि नुम्नुटोरनित्यत्वाद्विप्रतिषेधे सति नुमचिर तृज्वदरभवेभ्यो नुडिति पूर्रविप्रतिेधाञ्चद्‌ भवति । तस्मिश्च नामीति दीरच॑त्वमसति त्वज्ञ- ग्रहणे कृताकरृतप्रसङ्कित्वाननित्यत्वाद्ममेव स्यात्‌ । जुडर्थो यत्न इति । अजुग्रहृणं च कर्तव्यं पूर्विप्रतिषेधश्च वक्तव्य इति यलनद्रयमाश्रयणीयम्‌ । -तत्नाज्रहणमङकत्वेक एव नुडर्थो यत्नः कर्तव्य इत्यथैः । चडि छत इति । यत्नान्तरेण नुटि करते नुम्प्राप्रोतीत्यथः । किंच स्यादिति । न रेपे करुते दोषाभावं ` मन्यते । नामीति । नढोपस्य सुष्विधावसिद्धत्वादजन्तत्वाभावात्‌ । श्ट तर्हीति । इन्दन्निति नियमः सर्स्योपधाटश्रणस्य दीर्घस्येति व्याख्यातम्‌. । नैषेति । अनि- उ०-इदमप्युक्तरीत्या चिन्त्यम्‌ । स च समेति । विभक्तावित्यस्याङ्गविरोषणत्वमेव न्याय्य मितीदं चिन्त्यम्‌ । चिशब्दान्ताङद्गाभावात्तिघ्प्रा्िरिति वक्तु युक्तम्‌ ।. विप्रतिषेधस्याजम- हणसाध्यत्वं दृरीयति--सत्यज॒हण इति । पर्वविभतिषेधादिति । नुगोऽकाहोऽओ्ी- नाम्‌ । नुमोऽवकाशच्रपुणे । नुम्नुगेर्विंशेषं दशयति --तरस्मिश्चेति । यत्नः कतव्य इति । नित्यमपि बाधित्मा पूर्वविप्रतिषेधवचनसामर्याश्नाहित्यर्थः । यत्नान्तरेणेति । पृवैविप्रति- षेधरूपेणेत्यर्थः । सकरदरगतिन्यायमना्रेत्येदम्‌। ननु नलोपः प्रातिपदिकान्तस्येति नरपे करते नामीति दीर्धः सिष्यतीत्य्ाऽऽह--नदटोपस्येति । ननु स नियमोऽनन्तरत्वात्स- ` बंनामस्थाने चेति दीर्षस्येवेत्यत आह-- सर्वस्येति । अत एवानुनासिकस्य कीति दीर्घ- + ५ १,५४० १९५७१ ९५ ---: -~ ३५४ | 1, उष्ठरार्थं च ॥ ३ ४ उलसरार्थं वहज्परहणं कव्यम्‌ । अस्थिदधिसकथ्यक्ष्णामनङुषदा्तः { ५4. 4 ७५ ] अजादी यथा स्थात्‌ । इह भा शत्‌ । अस्थिभ्याम्‌ अस्थिभिरिति -। ` ^~ § ॥-+६1 # १ ऊ त्रायमन्महणं कूर्वीत । इह क्रियमाण यदि रकिंविखयोजन- ` अहल अदुच्वताम्‌ । दहामि क्रियमाणे धरयोजनमस्ति । किम्‌ । अनादौ श्रश्र शत्‌ । हह मा मृत्‌ \ घपु शतु । एतद्रपि नास्ति पभयोजनम्‌ । विभक्ताविष्यु- षडे स खाति विभक्ति पर्याबः* | प्रत्ययलक्षणेनः । न टुमवाञङ्गसस्व {१ १, ६३ १ इति पत्ययठक्षणस्य प्रतिषेधः । एषं तहि सिद्धे सतति यद्ज्यहणं करीति तञ्तापयत्याचार्यो मवतीह कथिदन्योऽपि प्रकारः प्रत्थयटक्षणं मामिति । किमिवस्प क्षमे प्रमोजनम्‌ ¦ हे अपु! हे त्रपो । अवर गुणः+ सिद्धौ भवतीति । इको चे व्यञ्चने भा मृदस्तु रोपः स्वरः कथम्‌ । स्वरो वे श्रुयमाणेऽपि दु किं न भविष्यति ॥ १॥ रायात्वं तिसृभावश्च व्यवधानानुमा अषि । बुहब श्र उचराथ तु इह काचलेष इृति॥ २ ॥ 4 ~ षष गमि [क 1 सा । त म भ ---- जाना म जोन का भं क भ ०-60-0 णम अ<~गस्मस्प्ररणान्य्थवता चनर्थकेनेति वचनात्‌ । तथा च वाग्मिन त्यादावपि जियमराही वीभावः । वश्रैवायमिति । एवं हि स्वरितत्वं न प्रतिलेयं भवति । प्रत्यक्षश्च हिरवे चानुमानं नाऽऽश्रयितव्ये भवति । है चु दे भ्रपो इति । हे त्रपु इचि प्रति शै अपो इति भवतीत्यर्थः केचित्त रूपदयमिष्यत इत्याहुः । कवित्प्त्यय- हषेण छपता ठुप्तायामपि संबुद्धौ भवतीत्येतदज्यह्णनं ज्ञाप्यते नतु सर्वत्रेति वदुन्ति । उश्ष््ट्धूप्रि नियमः । तात्र दा कर्णे विदोषं दरयति-ण्वं हीति अरमानाभकि। ऋषगितत्वाद्िष्डुललर्र शब्दो ऽनुमीयते । सृशष्मं॑शाब्दोच्चारणमेवात्ानुमानम्‌ । ननु प्रत्यरय- इश्चप्रप्रतिषरप्रभाव्स्य ज्ापिततराद्धे जपित्ययक्तमत आह-इति भराप्त हति । केचिासख्ति । अतर श्ेदह्ष्वादिति सूतरस्थं भाष्यं मानम्‌ । प्रकुतभाष्ये कथ्िदन्योऽपि प्रकार इत्यपि- क्म ५ अधिं अत्ययलस्षणाभावं समच्विनोति । तदपपत्तिं दर्शयति--कयिशिवि । शरस्थकशेणव्रतिषेधस्यानित्यत्वमनेम ज्ञाप्यत इति तदाशयः । सर्वत्रेत्मस्य काठक इति हवः + भाष्यदरोके --उ्थवधानादिति । नुमा व्यवधानाद्रायात्वं लिसुभावश्च न श्रप्ुत कस्येति ज । श्ररत्वात्सिद्धेरिति दोषः । संहिताया अविवक्षणाश्नुमा अपीति दीयभिवः । लिकेवलिद्धयथमज्प्रहणमित्यस्योत्तरं नुद वाच्य इति । तु इहेत्यत्नेको ऽसयर्ण शमि अछु- हिस \ नतत स्तीत्यन् संबुद्धौ लाकल्यस्थेति प्ररह्यत्वम्‌ । # $ १,२३.६१. १, ६२. + ७. ३,१.०८ ` १ ख, त्वमात्रम । भै, ऽका, १अ. ११ शी नकर अङ्गाधिकार; २०४ । ॐ @ . न्न द्रनु शाकः, ज नकह्नालक््प १७1 4 1 5 ५ किकिह गवविषतिदिषयते । नुम्पतिवेधः । कथं पुनः वददित्यभेन नष्व~ भिः राकी शिशातु । वतिनिरलोऽयं कामचारश्च वतिनिर्दे वाक्यकतैषे समथयितुम्‌ । व्यथा । उदीनरवन्पदेषु यवाः । सन्ति न सन्तीति । मातृव- दस्याः कटाः । सन्ति भ सन्तीति । र्वमिहापि पवद्धवति पवन भवतीति वाक्यक्षेवं सनर्थयिष्यामहे । य्था पसो न नुम्भवत्येवं तृतीयादिषु माषितपुस्क- स्यापि न भवतीति । किमुच्यते नुम्भतिषेध इति न पृनरन्यद्पि पुंसः धविषदं कार्यमुच्यते यत्तृतीयािषु विभाक्वष्वणादिषु भावितपुर्कस्यापदिशयेत । अना- रभ्भात्पुसि । न हि रवितः प्रतिपदं कयमुच्यते यसृतीयादिष्वजादिषु भाषितपुस्कस्यातिदिश्येत ! नुम्परृतस्तत्र किमन्यच्छ क्यं विज्ञातुमन्यदतो नुम्प- विषैधात्‌ । दुवद्धिति नुम्प्रतिषेधश्वेद्गुणनाभावनडात्वप्रतिषेधः ॥ ११ 1 ~ चुतीयाविषु । क्रिमिेति 1 अन्यत्र पराश्रयाणि कार्याण्यतिदिश्यन्ते नतु सख्ाश्रयकार्यामावः 1 इह तु विपर्ययो हरश्यत इति भत्वा श्श्नः । कृं पुनरिति । पुंवित्यनेन नुम्प्रतिषधोऽकक्योऽतिदेष्म्‌ । नहि पुंसि नुष्णति- षेधो विहितः । कामचारश्चैति । यत्र क्रिया शब्देन नोपात्ता तत्र कामचारः । नृघ्रु॒ब्राह्मणवत्क्षत्ति्े वर्तितव्यमित्यादावुपात्तक्रियेऽतिदेशे । प्रतिपत्ता चवोपमाने भावा- भरादग्रोरन्यतरमवगत्यं वाक्यशेषे कल्पयति । तत्र पुंसि नुमभावदर्छनान्नपंसके व- ` दृविदिष्मभम्बः प्तीयत 1 तत्रेह शास्रे यथाठश्ष्यंक्वचिद्धवतीत्यस्याध्याहारः । क्वब्धिश्न भवतीत्मस्य । क्चिद्रुभयस्य । यथा स्थानिवदतिदेशे । तथा च वाय्वो- रित्यादे स्दाश्रयलोपाभश््वः । नि किंचिदिति । तस्माच्छसो नः वरति नत्या ` तिदिक्षस्तर्तीयादिधु शुचद्ावातिदेश्ात्पर्दसव्थादीघीभावाच्चेह न संभवति । नुण्पक्त ॐ डन जा + अन्धशरेवि १ गोतो णिदित्यादो 1 तत्र हि णिदाश्रयञ्काथ विदिश्वते । स्वाश्रम्स्तु ऋलतिदियते नेवमिह । यतः स्वाश्रययेोर्मगहस्वस्येरभ्को बुरयते । चष्वाभ्रषनत्याक्कं तु म॒ टश्यत इत्यथः । नहि पुंसीति । युंक्षि यद्विहितं सननर्वरोकेऽवि अवतीति हि शवदित्यस्या्थ इति भावः 1 मनु कचिश्जिययदर्न्त्करथं ` तमन्ादोक्रिरल आह---यत्र क्रियेति । कव्यं पुनः कदाविद्धावस्य श्रतीतिः कदाचि बुमत्रस्यैति किभागोऽत आह-- प्रतिप्ता चेति । शास्रे च ठस्यानक्षारादृच्यवस्थेत्काहः ह्थातरिबदपिति । अचः परस्मिन्नित्यत्र तन्जादिन्यायेन वाक्य भेवुाश्रयभाविति भाक्कः १ भ संमवतीति । एवं च नत्वस्येह विषयेऽसंभवाश्नहि ३०४. ` इद्योतसभल॑र्तप्रदीपसयुद्धासिति- .. - . .* पेवदिति नम्पतिषेधशेद्गुणनामावनुहौत्वानारि प्रतिषेधो वक्तव्यः । गुण । माम- ण्ये ब्राज्ञणकुटाय । गुण । नामाव । भ्रामण्या ब्राह्मणकुटेन | नाभाव । नुट्‌ । ्रामण्यां बाक्षणकृडानाम्‌ । नट्‌ । ओचम्‌ । ्रामणण्यां.ब्ाह्नणकुठे हस्वत्वम- प्रतिषिद्धं हस्वाश्रयाश्वेते विधयः प्राप्नुवन्ति । | | हस्वाभावायच ॥२॥ किंच । नुम्परतिषेधार्थं च । कथं पुनरबाप्रुतस्यासेशब्दितस्थः हस्वत्वस्य प्रतिषेधः शक्यो विज्ञातुम्‌ । अथापिदेद्ास्सिद्धम्‌ ॥ ३ ॥ नेवं विज्ञायते भाष्यते पुमाननेन शब्देन सोऽयं भादितपुरकः माषितपुंस्कस्य . शब्द्स्य पुंशब्दो मवतीति । कथं तहि । भाष्यते पमानसिमिनरथं सोऽयं भाषि- तपुंस्कः मापितपुरकस्याधेस्य पेवदथों मवतीति । भर०-इति । अनन प्रत्यासत्तिमाश्रयति । हस्वत्वमप्रतष्द्धिमिति । तस्याप्रकरतत्वात्‌ । अथातिदेशास्सिद्धमिति । यदपि प्रकरणमनपेक्ष्य व्याप्त्याश्रयेणापि स्वाभाव सिष्यति तथाऽपि संभवात्परिहारान्तरमाध्रितम्‌ । यदि कार्यातिदेशः स्यात्तदा प्रकरृत- त्वाप्रकृतत्वलक्षणो भेदः स्यादथ त्वतिदिरयमने नास्त्ययं भेदः । नैवं विज्ञायत , शति । यदा रब्देऽन्यपदाथं कार्यातिदेशः स्यात्तदा प्रकुतत्वात्तस्यैव नुमः प्रति- षेधः स्यान्न ह्रस्वस्य । माष्यते पुमानस्मन्न्थं हति । अर्थोऽन्यपदार्थं आश्रीयते स चाथों नपुंसकलक्षणो वपिरोधाक्ाऽऽश्रीयते । नहि नपुसकेऽ्थ पुंसो भाषणमुप- , प्यते । ˆ तस्माच्छब्दप्वृत्तिनिमिच्रक्षणोऽर्थोऽन्यपदार्थववेनाऽ्रीयते । तद्योगाच्चाभि- धेयं नपुंसकं तदपि भाषितपुस्कमुच्यते 1 तस्यार्थस्य पंस्त्वातिदेशाद्द्वावपि नुम्हस्वौ न भवतः । पुंसि दवयोरप्यभावात्‌ । अर्थस्य चापोरुषेयत्वादतिदेश्षासंभवात्तद- कि 11) 0 7 स ` 1 णगि उ०-किचिदित्युक्तमिति भावः । भाष्ये-मामण्यां इख इति । पुवत्वाभवे त॒ नुमि मामणि- नीत्येव । खमवादिति । व्यापित्वाद्धेत्यपि द्रष्टव्यम्‌ । भाष्ये पुंशब्दो भवतीत्यस्य पुंञब्दव- त्क्य भवतीत्यर्थः । भाष्येऽस्मिन्नर्थं इति । यत्रार्थे -्रवत्तिनिमिच्तरक्षणे बुद्धिस्थे सर्तीत्र्थः । ` नेपुंलकलक्षण इति । व्यक्तरूप इत्यथः । परवत्तिनिमित्तेति । यथा ग्रामण्यादिराब्दानां ' आमनयनादि । ननु प्ब्तिनिमित्तस्य पुंवेऽपि तदाश्रयस्य वटीवत्वसचेन नुमहस्वौ दुर्वा- „` रावत आह-तद्योगाच्चेति । यदुप्यभिधेयं नपुंसकं . तदपि - भाषितपुस्कमुच्यत इत्य- - म्वयः । अत्रापि पक्ष फलतः कार्यातिदेशः संपद्यत इत्याह--तस्यार्थस्येति । अभि . पेयस्य द्ीबरूपार्थस्येत्यर्थः । नन्विदमसंगतम्‌ । अर्थस्याजादित्ततीयादिविभक्तिपरत्वासंभवात्‌ । .- तदुक्तं च्रियाः पुंवदिति सूत्रे भाष्ये । न ह्यर्थेन. पौर्वापर्य संभवतीति चेत्‌ । न। , अर्थातिदेशादित्यस्यार्थविशिष्टशब्दरूपातिदेशात्सिद्धमित्यर्थेनादोषात्‌ । भाषितपुस्कङ्कीवेत्न- ^ ४ ३, १११३ १२०; ५.१, ५४६ ७.३. ११ ९४ वक भ, ७षा, १ आ. ] पातञषप्याफर्णमहाभाप्येऽक् निकारः | २०५ तद्धितष्टुकप्रतिपधश्च ॥ ४ ॥ तंदितहुकशचः परतिषेषो वकव्यः । पीट्वंभः । पीड्‌ फरम* । पीर्मा पीट्न इति । नवा स॑मानाथामारूता भाषितपुंस्कविक्षनात्‌ ॥५॥ न वा वकेव्यम्‌ । कि कारणम्‌ ¦ समानायामारूतो भाषितपुस्कविज्ानात्‌ । संमानायामारृतो यद्धाषितपंस्कमारव्यन्तेे चेतद्वापितंस्कम्‌ । किं वकभ्वमेतन्‌ । न हिं | कथमनंच्थमानं स्थने । एतदप्यर्निरदेगानिसिद्धम्‌ । | ई च द्विवचन ॥ ७। १ । ५७ ॥ किमुदाहरणम्‌ । अक्षी तै इन्दर पिङ्गे ¡ नैतदस्ति । पएर्वसवर्णनप्येषत्ति- ` म्‌» । इदं तरिं । अक्षीभ्यां ते नासिकाम्याम्‌ । इदं वाप्यदाहरणम्‌ । अक्षी प्र०-तिदेशाद्रागणानेककार्यातिदेरा एवायं पतं । तत्र यप्यन्तरद्धा द्स्वस्तथा ‹ प्यपवादविषयं प्रक्प्योत्सर्गाणां प्रवर्तनान्नात्र प्रवर्तत । हस्वाभावाच्च गुणार्दानां निमिन्तामावावप्रवृत्निः सिद्धा । तद्धितलुगिति । अर्थानिदेशस्येव प्रयोजनान्तरं चोयमुखेनोपन्यस्यते । फले टुगित्योग्ञो छकि क्रत पीटुब्दो व्रक्षक्रता पिङ्गः । फठाकृतो नपसकरिङ्ध इति पंवद्धावाञ्नमोऽप्रसङ्कः । नवेति । नन्वाकतिरेवान्यपवा- धत्वेनाऽऽश्रिता भाषितपुंस्कराब्दस्य तु भाषितपुंस्कव्यपदेशलो नेवाऽऽश्नितः । सत्यम्‌. । साक्षाच्छब्दस्य भाषितपस्कब्यपदेरों नास्ति । अभिधेयद्रागकस्त केन निवार्यते । तचे पीट शब्दो वृक्षाकती पिद: । फर करतो नपसकटिद्क इति पंवद्धावाप्रसङ्धः । ड च. -द्रिव्वने ¦ पूवेसवण्निति । अक्षि ओं इति स्थित -छन्दुसात्पुं ~ ~~~ ~~ ~न ० = उ०-विरिष्टार्थवाचंकशाब्दस्य पुंस्त्वविरिष्टा्थवा चकराब्दरूपातिदे श तछ्ात्वस्य निवृत्त्या तत युक्तकायाप्राप्तितित्याश्यात्‌ ! अर्थातिदेराद्वारा कार्यातिदेराश्रयणे फट दर्हयति--अनेक- ¦ ( कार्येति । असिद्धत्वातिदे इति पूंस्त्वस्यायमाहायंदिशस्तत्फटमनेककार्यातिदेश इत्यन्ये । प्कट्प्येति । अपवादराच्वेयर्थ्यमेतन्मलम्‌ । अत्राप्यर्थघरितातिदेशाश्रयणवेयर्थ्यम्‌ । नन्व- अस्यान्यपदार्थत्वात्तद्धितलक्याकृतिभेदात्मतिषेधोऽनर्थक इत्यत आह-अथौतिदेशस्यैवेति । वार्तिके तद्धितटुकः प्रतिषेध इति समासः । तद्धितटगन्तस्यत्यर्थः । ननु समानायामाकृतौ ` भाषिततपुस्केत्युक्त्या शाब्दस्यान्यपदारथत्वं भाति तदयुक्तमिति शङते--नन्विति । साक्षा दिति-। भाष्यं तु फएकितार्थकथनपरमिति भावः । अनेन पूर्वभाष्यस्य मदुक्तरीत्या- व्याख्यानं सुचितम्‌ । वक्षाक्रतो । वृकषत्वव्याप्यजातौ । एवं फटलाक्रृतावित्यपि । पीलोः फलमिति च्युत्य- तावपि फेत्वावान्तरजातिरेव प्रवत्तिनिमित्तमिति भावः । द च द्वि° । ननु परत्वाञ्मि तेन व्यवधानात्पर्वं सवणंदर्धिंण न भाव्यप्र।न ज पवेद्धावः । अभाषितपेस्कत्वादत आह-छान्दसादिति । ननु नुमः ` पूवं दीर्धोऽस्त्वत ~~ १) 0 = ०८0० ० ००० [मि # ४, ३.१६३.२८६. १, १०२ ३६ । ९०६ उवृद्योतसमलंङृतप्रदीपसमुद्गाभिते- ते इन्द्र पिद्गन्टे । ननु चोक्तं पूरवसवर्णेनाप्येतत्सिद्धामिति । न सिध्यति । नुमा ध्यवहितत्वपुवंसवर्णो न पराप्नोति । छन्दापि नपुंसकस्य पुवद्धावो वक्तव्यो मधोगभ्णामि मपोस्तुषा इवाऽऽसत इत्येवमर्थम्‌ । पृवदद्धविन नुमो निवृ्तिनुमि निदत्त पूरवसवर्णेनेये सिद्धम्‌ । स्वराथैस्तहीकारो वक्तव्यः>८। उदा्स्वरो यथा स्यालपुंसकस्वरो मा म्रदिति । ननु च ववद्धावातिदेशादेव स्वरो भविष्यति अशक्यः पुवद्धावातिदेशः स्वरे तन्वे भयितुम्‌ । इह हि दोषः स्यात्‌ । मध्व- सिकस्ति मधुर्मास हति+ । स तहिं पृबद्धावो वक्तव्यः | न वक्तव्यः| प्रतं + पुदिति पतते प्रवद्धावच्छीभवरि . नुमि चासति प्रथमयोः परवसंवर्णं इत्यनेन । नुमा -5य१। >तत्वा. हिति । प्रथमयोः पूर्वसवर्ण हत्यत्राक इति वतेते । तेनागचोः स्थाने पूर्वसवर्णदीर्घ उच्यमानो नुम्ब्यवधाने नास्तीत्यक्षिणी इति प्राप्रोति परत्वाच नुम्प्रापरोति । कारस्तु. विधीयमानः परत्वाजमं बाधते । तेन .शीभविे कते पूर्वसवर्णेनाक्षी इति सिध्यति । नुमि निवृत्त दति । अप्रवत्तिरेव निवृत्तिः । सीभावोऽपि पुंवद्भावान्न भवति । स्वराथं . इति । उदात्तग्रहणानुवर्तनादीकार .उदात्तः । नपुंसकस्वर इति । नव्वि- घययस्यानिसन्तस्येत्यायदात्तत्वम्‌ । ननु ॒चेति । अब्युत्पत्तिपक्षे सोयते । व्युत्पत्ति पक्षैः त्वरोर्निदिति निच्वादाय्ुदात्तव्वेन भाग्यम्‌ । मधरमासि इति । मत्वर्थे .मास- तन्वोर्मधोजं चेति यत उत्पन्नस्य लुगकारेकाररेफाश्च वक्तव्या इति लुकि कृते मासे पुंसि मधुदाब्दो वर्तत॒ इत्याददात्तत्व॑ न स्यात्‌ । तस्मायस्यान्यच नपुंसकत्वं इष्ठ तस्यासत्यपि मपुंसकत्व आयुदरत्तत्वमिष्यत इति पंवद्धावेऽपि स्तेय मीकारो विधेयः । स तहीति । मधेोर्गृह्णातीत्येवमायर्थः । भ्रकरतामिति । वाक्य ` ""------------------- = उ०-आह-परत्वाच्चेति ¦ एतत्सूत्रसच्चे यथा सिध्यति तथा दहीयति-कारस्त्विति । इतरः ्रकारान्तरेणेतत्सूतरं विनाऽपि नुमो निवृत्तिं द्ीयति--छन्दसि नपुंसकस्येति । भाष्ये पधोस्तप्ता इत्यादौ क्षीरवाग्वी .नित्यनपुंसको मधुदाब्दः । नन्वीकारविधावपि कथं तस्या- न्तोदात्तत्वमतं आह--उकृत्तेति । नब्विषयस्येति । नपुंसकविषयस्येत्य्थः । अ्खुत्य तीति । अत्र पक्षे पुवत्तवेन नपुंसकत्वाभावान्नच्िषयस्येत्यंस्याप्रवत्तौ प्रातिपदिकस्वरेणा- न्त दाचचत्वमिति भावः । व्युत्पत्तीति । अत्र पक्षे सत्यपि पुंवत्व आञ्जदाचत्वमेवेती कारो न वक्तव्य एवेति भावः । तस्माद्यस्यान्यत्रेति । नबिविषयस्येत्यत्र येदत्यरच्यो नः नित्यनपुंसकपरः । मध्वस्मिन्नित्यत्र मधुशब्दस्य माक्षिकमयमकरन्दान्यतमवाचकस्य हाभ्वं- तकोरसंमतोभयशिङ्गस्य . भाष्यसंमतस्वरानापत्तेः ।, , मकरन्दस्य मदस्य . माक्षिक- स्यापि वाचकः । अ्धचादिगणे पाठात्पुनयुंसकयोर्मधुः ॥ इति शाश्वतः । अत्र सूत्रेऽनु- क ना # ५७, १, ७३.३८७, १, ७५.+ ४, ४, १२९, ~ ५, १,७४ 9 अ. ७१ा, १ आ, र} पातज्ञलष्यकिरणमहामाष्येऽङ्गापिकारः। २०५ नाभ्यस्ताच्छतुः ॥ ७ । १ । ७८ ॥ कस्यायं प्रतिषेधः । नुम इत्याह । तनुम ग्रहणं कृषैव्यम्‌ । न कतैव्यम्‌ । परृतमनुवतेते । क प्रत्‌ । इदितो नुम्धातोः [ ७. १. ५८ ] इति । तद्रा अनेकग्रहणन प्यवच्छिनमराक्यमनुवरतयितुम्‌ । एवं तर्हिं सर्वनामस्थान इति+ वतेते सर्वनामस्थाने यत्ाप्नोति तस्य पतिषेधः। तदवे बहुतरेण व्यवच्छि- नमरक्यमनुवतंयितुम्‌ । अथेदानीं व्यवहितमपि शक्यतेऽनुवतंयितुं नुमेवानुवत्व हृहाथमुत्तराथ च । इह चेव प्रपिषेधः सिद्धो भवतीह उाऽच्छीनचोनैम्‌ [८०] इति नुम््रहणं न केतेव्यं भवति । आच्छीनेयीयुर ॥ ७ । १ | ० ॥ इह कस्मा भवति । अद्ती प्रती दुनती पनती । रोपे» छतेऽर्णाभा- भर०--भेदेन संबन्धः क्रियते । छन्दसि नपुंसकं पुंवदित्येकम्‌ । अस्थ्याद्रीनां छन्दसि दिव्वन ईकारो भवीति द्वितीयं वाक्यम्‌ | नाभ्यस्ताच्छतुः । कस्यायमिति । आच्छीनयोर्ुमिति नुम्प्रहणाद़ग्यवहितानु- वत्तिनाऽऽश्रिता । नचानन्तरः प्रतिषेघार्ह इति प्रभ्रः | णवं तीति । उगिदचां सर्वनामस्थाने घातोरित्यतः सर्वनामस्थानं निषेध्यलक्षणार्थं॒विन्ञायते । सर्वनाम- स्थाने यत्पाप्रोति तदभ्यस्ताच्छतु्न भवतीति तुम एव प्रतिषेधः संबध्यते । बहुतर केणेति । नुमागमश्चतुर्भियगि्विच्छननः सवेनामस्थानं तु पञ्चमिरिति प्रकर्षप्रत्ययनिर्श्ः । आच्छीनयोनुम्‌ । इहे कस्मादिति । सर्वनरेवावर्णस्य निवृत्या भाव्यम्‌ । कचि- ल्टुका कचिच्छटुना कचिदेकदेदोन क्वचिच्छनाभ्यस्तयोरात इति छेोपेन । तत्रा- व्यं भूतपूवंगतिराश्रयितव्या । अवर्णनिवृत्तिशाच्रस्य वा नुमागमविधानात्पूर्वं विप्र तिषेधादुप्रव्तिस्ततश्वाभ्रापि प्रसङ्क इति भावः । छोपे कत इति । नित्यत्वाद- उ०-वृत्तवक्ष्यादीनामेव द्विवचने एव पंवच्ं स्यान्नतु मघोरित्यादावत आह-वाक्यभेदेनेति। नाभ्यस्ता० । नन्वनन्तरस्यायोग्यत्वाद्रव्यवदितस्येव प्रतिषेधो भविष्यतीति प्रह्नानुपय- त्तिरत आह-आच्छीति । ययत्र नुमोऽनवृ्तिस्तहिं तत्र तदपादानं व्यर्थमिति स्पष्ेवे त्यर्थः । न चानन्तर इति । सत्रन्ताद्विधानाभावारित्यर्थः । निषेध्यलक्षणाथीभिति । निषेध्योपलक्षणार्थमित्यर्थः । आच्छीनद्योः । क्चिदित्यादि । अदृतीत्यादी लुका । जृहवती- त्यादो श्टुना । तु्दतीत्यादाविकादेशेन । हुनतीत्याद्रो इनाभ्यस्तयोगिति । तष्रावकय- मिति । सांप्रतिकावरणान्तादुचरस्य रातुरसंभवात्‌ । विग्रतिषेधािति । परत्वाञ्चम शव वृत्या ततः पूर्वे टुगादीनामप्रव्तिरित्यभिमानः । केचिन्न पाठः प्रतिबन्धादिति । न॒पविधेरनवकारात्वधरसङ्धेन प्रतिषन्धाप्पूरवमप्रवृत्तिरित्यर्थः । अयमेव य॒क्तः पाठः ! नन्‌ = ५८० १. ७०, २८ २. ४. ५७२४ ६.४. १ १२. ष: = 7 1 १ कृ, ख, ग, ण्वं प्रतिबन्धाद्‌° , ६०८ ` ` उदसोतसम्षटेपभदीपसंमुदीसितेः वात्‌ । कः वर्चसिन्योग उदाहरणम्‌ । माती यन्ती 1. -अतप्येकादेशे+ हते स्यपवर्गाभावान पाप्नोति । अन्तौदिवद्धाषिनः व्यपवशेः . । उभयतः ओशभरये नान्तादिवत्‌ । नोभयत आशयः करिष्यते । नेवं विक्यितिऽर्णान्दिपरन्निय वतीति । कथं तर्हि । अवणौनुम्भवति । तच्चेदवेर्णं रतुरनन्तरमिति । हाष्टयनोर्नित्यम्‌ ॥ ७।१1८१॥ नित्य्रहणं किमथेम्‌ | विभाषा मा मृदिति । नैते्सिति पयोजनभ्‌. 1 सिद ऽर पूर्वेणैव >‹ । तत्राऽऽरम्भसामर्ध्यानित्यो विधिभेषिभ्यिं । तदेतन्निरव ग्रहणं सन्यासिकं तिष्टत तावत्‌ | सावनडहः ॥ ७ । १ । <रे अनडहः सविम्प्रतिषेधो नुमोऽनवकात्वीर्वैः ॥ १ ॥ अनडुहः सावाम्प्रतिषेधः प्राप्नोति । किं कारणम्‌ । नुमोऽनव्कादर्त्वात्‌ । ` अनवकाग्रो नुमामं* बाधते | न वाअवर्णोपधस्य नुम्वेचनीत्‌ः॥२॥ न वैष दोषः । किं कारणम्‌ । अवर्णोपधस्य नुम्बचनात्‌.। अवर्णोपधस्य नमं वक्ष्यामि । तद्वणभ्रहणं कर्तव्यम्‌ । न कर्तव्यम्‌. । प्रतमनुववेते । क ०-न्तरङ्कत्वा । प्वेक्तिनैवाभिप्रयेण चोदयति- किं तर्हीति 1 इतरः सांप्रतिकमवर्णा न्त॑दहीयितमाह- यातीति । नेवं विज्ञायत इति । एवं हि ` विज्ञायमानेःऽबर्ण रता नवोभयमाश्रेतं स्यात्‌ । अवणान्नम्भवतीति । अवर्णात्पर इत्यर्थः । शा्रवयवैव्यः तिरिक्तश्चावर्णो गृह्यते । आदित्युपादानसामथ्यीतः । तचदवैर्णमिंलि ` । रानरवेयवस्तः कारः शत्रशब्देनोच्यते । नह्यन्यथेकदेशे करते शतर्नन्तरमंवर्णी ` भवति 1 उभयत आश्रये च नान्तादिवदित्य॒क्तम्‌ । तस्माच्छत्रवयवस्तकारः रतश्देनोच्यते ` । हात्र-- वयवाकारन्यतिरिक्तं चावर्णमेकादेशात्मकमाश्रीयत `इति न कथिद्षः । सावनडहः । आमागमः स्धनामस्थानमात्रे विधीयमानः ` सोरन्यत्र ः सावकाशो निरवकादोन नमा बाध्येतेति मत्वाऽऽह--अनडहः साविति ` । अव्भोपिधस्येतिः । . न चाऽऽमा विनाऽवर्णोपधत्वसंभव इति निमित्तमेव नुम आमिति वाध्यंबोधकभावाभोवः उ ०-विप्रतिषेधानिरवकारात्वाद्रा पूर्वै नुमो टोपलुकोरप्रवाततेरते आह-मित्यत्वौरितिः। पूर्वो क्तेनेति । निरवकाशत्वरूपेणेत्यर्थः । व्यतिरिक्तेति । तदवयवम्रहंणे तु व्यर्भिचाराभंविं इतिं भावः । एकदेष्ोऽवर्णे शात्रनन्तरत्वं न संभवतीत्यत आद--रदा्थवथव इति" दापर्यनो ० । सन्यासिंकमिति । पूर्वसूत्रे वाग्रहणामुवरत्तो तात्पर्यभरहार्थंःतदावश््य- कमिति भावः \ अन्यथा सामर्थ्येनास्यैव वैकल्पिकत्वं स्यादितिं गेष्यय्‌। सावनडुहः । वातिके प्रतिषेधरब्देनाभार्वं उच्यते । निभेत्तमेवेति । तथा चोपजी पमाया ना नन स ग णान + ६. १, १०१९०८७, १, ८१. ५७, १,९८, / अ, ७4, १ आ, २} कावञ्चषेष्याकरणमहामाप्येऽक्गाधिकाशः । २१९ धरुतम्‌ । अच्छीनघ्म्‌ [ ७, १.८० ] इति । यदि तद्नुवतेतेऽनदुहि यावन्त्यवणांनि सर्वेभ्वः परो नम्पाप्नोति। नेष दोषः । मिद्चोऽन्त्यात्परः [ १, १, ४४ ] इत्यनेन यत्सवान्त्यमवर्णे वस्मापरो भविष्यति । पुनःत्रसङ्खगविज्नानाद्वा सिद्धम्‌ | अथवा पनःपसङ्गन्नुमि रत आम्भविष्यति । य्थाऽऽ्वादिषु दि्ट्प्.॥ ६॥ त्यथा-जग्टे मम्ठे ईजतुः ईजुरित्याचादिषु# छतेषु पुनःपसङ्कादूदिर्व- चने भवत्येवमतवापि नुमि कत आम्भविष्यति । नेष युक्तः परिहारः । विपति- क © कि षेधे पुनःपसङ्खे विपतिषेषश्च द्योः सावकाशयोभेवति । इह पएुनरनवकाश्यो नुमामे बाधते । एवं तर्हि वृत्तान्तादेष परिहारः प्रस्थितः । कस्मादृवृत्तान्तात्‌ । क, @५, = ऋ हदमयं चोदयो भवत्यनडुहः सावाम्पतिषेधो नुमोऽनवकारतवादिति । तस्य परि- हारो न वाऽवर्णोपधस्य नुम्बचनादिति । ततोऽयं चोदयो भवति यत्र तर्व्ण- प्रकरणं नास्ति तत्रे त आमा नुमो बाधन पाप्नोति बह्वनदर्वाहि-+ तब्राह्मण- कुखानीति । तैत उत्तरकारषिदं पठितं पुनःपरसङ्घविज्ञानाद्वा स्िद्धापिति । 1 रीरि प्र०-अनङ्कहि याचन्तीति । अनडुह्योऽकारान्तत्वासंभवादनडहाऽवर्ण विशेष्यते न त्ववर्णे- नानडच्छब्द्स्ततः स्वीवणीनां नम्परसङ्कः । यथेवं सत्यामप्यादित्यस्यानुवन्तौ यदेव सनिहितमवर्ण तस्यैव नम्स्याचथा च नुमाऽम बाध्येत । नैष दोषः । आन- मिभेदात्‌ । आमनइहो मुम्त्ववर्णस्य । तस्मात्सर्वाविणश्चिम्परसद्ग एव दौषः । भिवचोऽन्त्यादिति । मित्वलिद्काच्च मित्परिभाषोपतिष्ठते । तदुपस्थानादुकारात्परो नुम्प्र- सक्त आदित्यधिकारादवणदिन्त्यात्परः क्रियते । न चाऽऽम्यक्रते4वर्णा<न्त्यो भवतीति सामर्यादामि कृते नुम्विधीयते । अथवोकारात्पर एव विधीयते । तत्राऽऽदित्यधिकारादयमर्थो भवति । यथाऽव्णीत्पसो नुम्भवति तथा कतै व्यमेवं चावर्णात्परो भ्रति । यदि कते नुम्याम्करियते । एवं च सत्यादित्य- पिकारोभनुग्रहीतो भवति । परस्िाषा च न त्यक्ता भवति । पुनप्रसङ्गषिश्ा- उ०-च्यविरोधान्न नुम्‌ वाधक इत्यर्थः । ययेवमिति। तावतेवाऽऽदित्यनुवर्तिः कतार्थति भावः । आगमिभेदादिति । तद्धेदेऽपि चुम॒न॒योबीध्यवाधकभावस्य - दुषटत्वात्संभवेऽपि बाधाच्चेदं चिन्त्यम्‌ । तस्माञ्चमाऽऽम्नाध्येतेति पुवैपक्ष एव भाष्यतात्पयमुचितम्‌ । नत्वाम्नुमोर्वा- ध्यवाधकभावाभावे । ननु परसिभिषाधिकारयोः परस्परप्रतिबन्धादुभयोरप्यप्रवतिः स्यादत आह मित्वछिद्गति । अथवेति । अत्र पक्षे वाक्यभेदः क्रियते--अनडहोऽन्त्याद्षः परो नुमित्येकम्‌ । स वचाव्रणात्पर इत्यादि द्वितीयम्‌ । तेनाऽमः प्रवृ्िरनुक्ञाता भवति तदाह-एवं चेति । म त्यक्ता भवतीति । आमश्च बाधो न भवतीत्यपि बोध्यम्‌ । “६, १, ४५; १५. ~ ७. ११ ७२; ५८१ २१ २.१५ उद्योतः नुद्धासिते= दिवि ओत्‌ ॥ ७। १ । ८४ ॥ दिव ओच्वे धातुप्रतिषेधः ॥ १ ॥ दिद भसं दातोः प्रतिषेधो वक्तव्यः । अक्षद्यूरिति । अधात्धिकारा- . त्सिद्धम्‌ । अधातोरिति वतेते । कं पररृतम्‌ । उगिदचां सव॑नाभस्थानेऽधातो [ ७. १, ७० ] इति । अधात्वधिःनरात्सिद्धामिति चेन्नपुंके दोषः ॥ २॥ अधात्वधिकारात्तिदधमिति वेन्नपुंसके दोषो भवति । कष्ठतङ्क्षि कृट- च किन, क तङ्ान्ञ । नपृत्तकस्य अखचः | ७२ ] अंधातादरात प्रातषघः प्राप्नाति | उक्तंवा॥३॥ किमुक्तम्‌ । अननुबन्धकम्हणे हि न सानुबन्धकस्येति>< । अथवा सव- न्धमनुवर्विष्यते | | | इतोऽत्सर्वनामस्थाने ॥ ७ । १ । ८६ ॥ इतोऽदचनमनर्थकमाकारप्रकरणात्‌ ॥१॥ भ०-नाद्टेति । चार्थे वाशब्दः । बहवनड्ांहीत्यत्र परत्वादामि ते पुनःप्रसङ्कविक्ञानान्नपु. सकस्य द्यरच इति नुम्करियत इति वाक्यार्थः । भाष्यकारस्तु न्यायव्युत्पादनार्थ विक- ल्पार्थं वाब्दं व्याख्याय दूषयित्वा समुच्चयार्थमेव व्याचष्टे--बृन्तान्ताङिति । प्रसद्धो वुचान्तश्चोयप्रसद्धादित्यर्थः । अथवा वृत्तोऽतिक्रान्तोऽयै प्रबन्धश्चोयसमाधा- नलकश्चणस्तदन्ते व्यवस्थितं यच्चो्यं॑तदुपचारादरवुत्तान्तराब्दवाच्यं तस्मादित्यर्थ दिवि ओत्‌ । दिव ओत्वं इति । विरेषानुपादानाद्धातोरपि प्राप्रोति । अक्षद्यूरिति । ऊढि कत एकदेशञविक्रृतस्यानन्यत्वादोत्वप्रसद्धः । अननृबन्धकग्रहण शति । अव्युत्पन्न दिविति प्रातिपदिकमननुबन्धकम्‌ । व्युत्पत्तिपक्षेऽप्यवयवानां प्रत्ययादीनां सानुबन्धकत्वं न प्रातिपदिकस्य । संबन्धमिति । उगिदचामित्यमनेन । दिवि ओदित्यत्र त्वधातोरिति वर्तत॒ उगिद्चामिति निवृत्तम्‌ । | श्तोऽत्सर्वनामस्थाने । इतोऽधचनमिति । क्वचिदेकदेराविधानात्ववविदीर्षविधा- उ०-चार्थं इति । प्रकृतदोषस्य नेदं परिहारान्तरं किंतु दोषान्तरस्यैव परिहार इत्यर्थः । परत्वादिति । आमनद्रवानित्येत्र सावकाशो नुम ॒श्रेयांसीत्यादौ । न्यायेति । प्रकृत. दौषपरिहरत्वासंमवरूपेत्यर्थः । तदन्त शति । प्रकरुतचोयपरिहारे कते बहूवनवां- हीत्यत्रः कथमिति यच्चोय्॑तस्माद्धेतोरयं परिहार इत्यर्थः । ` `दिवः ओत्‌ । ननूडि दिवृरूपाभावोऽत आह-ऊदीति । व्युत्पत्तीति । दिवि- हिविरितीति , भावः । दिवि आचारक्किप्‌ नास्त्येवेति न तत्र पक्षयोः फलभेदः । ` इतोत्स० । कचित्पन्था इत्यादो । कचित्पन्थानावित्यादौ । ण्ण += "= -- ~-7- £ -वमयमिितठथयकम २ ४० १, ५५, भ. ७१, १ ज. २] वातज्ञ््याः-रणमहामाष्येऽङ्गापिकारः। २११ इषोऽ्चनमनथेकम्‌ । कं कारणम्‌ । आकारप्रकरणात्‌ । आदिति+ वतेते । षपुवर्थितु॥२॥ पपवर तदद्क्तव्यः । कमृक्षाणमिन्द्रम्‌ । कमृक्षणमिन्द्रम्‌* । पुंसोऽसुङ्‌ ॥ ७ । १। ८ ९॥ असुङ्धुपदेशिवद्र चनं स्वरसिद्ध्र्थं बहिरङ्गटक्षणत्वात्‌ ॥ १ ॥ असुडन्युपदेरिवद्वावो वक्तव्यः । उपदेशावस्थायामेवासुङ््‌ भवतीति वक्त- व्यम्‌ । फ प्रयोजनम्‌ । स्वरसिद्धचथम्‌ । उपदे शावस्थायामसाडि छत इष्टः स्वरो यथा स्यात्‌ } परमपुमानिति । अक्रियमाणे हपदेरिवद्धाविं समासान्तो- दात्तच्वे»८ऽसुढान्त्थतोऽस्वरकस्यास्वरफः स्यात्‌ । किं पुनः कारणं समासान्तो- दात्तत्वं तावद्भवति न पुनरसुङ् । न परत्वादसुहा भवितव्यम्‌ । बहिरङ्ट- क्षणतात्‌ । बाहिरङ्करक्षणोऽसुङ । अन्तरङ्गः स्वरः । आपिद्धं बाहिरङ्गमन्त- भ्र०-नास्च हस्वस्य श्रवणेन भाव्यमित्याकार एव प्रक्रत इतो विधय इत्यथः । दषु- वार्थमिति । वा षपूर्वस्य निगम इति दीघीविकल्पेन सूपद्वयसिद्धिरकारविधो तवेक- मेव रूपं स्यादीर्घविकल्पस्तु तक्षणमित्यायर्थ स्यात्‌ । पुंखोऽसुङः । अस्रडीति । पातेडुम्मुनित्यागुदाचस्थः पुमः सकारस्यावियमा- नोदात्त्वादनुदात्तस्य स्थानेऽसुडि च्ियमाण आन्तरतम्यादुनुदान्तं पदमेकवर्जमिति वचनादाऽनुदात एव भवतीति पुमानित्यादो दोषाभावः । परमपुमानित्यत्र त्वन्तरङ्ग- त्वात्समासान्तोदात्तते कृते सर्वनामस्थान उत्पन्ने“ क्रियमाणोऽनुदच्ः प्राप्रोति । ` उदात्तश्चेष्यते । ननु चोकारस्य कुतमपि समासान्तोदात्तत्वमसुडिः ऊृतेऽनन्त्यत्वान्न व्यवतिष्ठते । नैतदस्ति । अन्तरद्के स्थरे करतैव्ये वदहिरङ्गस्यासुडो ऽसिद्धत्वान्निरवृत्तस्य चानिदतनादुपदेरिवद्वचनान्तु पूर्वमसुङ्‌ भवति । पश्चात्समासान्तोदात्तत्वम्‌ । अस्व- रकः स्यादिति । प्रव॒रचिकाठे स्वरविरेषस्यानुपादानादनमिमतानुदात्तत्वप्रसङ्काच्चास्- रक इत्यच्यते । न द्यस्वरकस्याच उचारण संभवति । अथवोदात्तत्वाभावाव्‌- उ०~ पंसोऽसु० । समस्तोदाहरणदाने बीजमाह-पातेरिति । इमसन उगिच्वं बहुः पंसीत्यादौ डीवर्थम्‌ । सूतेः सस्य पोऽन्त्यस्य हस्व ऽम्सुनप्रत्यय इति स्ियामिति- सूरे भाष्ये स्पष्टम्‌ । दोषाभाव इति । सवंथाऽप्यनुदात्तस्यवेष्त्वादिति भावः । अन्तरङ्ग-. त्वादिति । विभक्त्यनपेक्षत्वेनेति भावः । अनन्त्यस्वादिति । असुडस्त्वन्त्यत्वात्म- वर्तयिष्यत इत्यर्थः । अनभिमतेति । एवं चास्वरक इत्यस्यानभिमतस्वरक ` इत्यर्थ इति भावः । अङ्कतव्यृहपरिभाषा तु नास्त्येवेति भावः । अथवेति ` ।. अचर पक्ष इष्टमदाचत्वै स्वरशब्देन विवक्षितमिति भावः । उभयं कर्तव्यमिति भाष्यार्थ न गाह्य ~ ७, १, ८५ # ६.४, ९. २५६, १. २२३. ३११ उदूपाततजलद्ःपरदीपसंमुद्धासिति- एङ । स पदपदेशिवद्धवि वक्तव्यः। न वक्तव्यः । आशुदात्तानिपातनं करि- ष्यते । स निपातनस्ररः समासस्वरस्य बाधको भविष्यति । एवमप्युपदेरिवद्भावी वक्तव्यः । स यथैव हि निपातनश्वरः समासस्वरं बाधत एवं पररूतिस्वरमपि बाधेत । पुमान्‌ । तस्मात्ृष्टव्यतेऽसुडबुपदेशिवदु चनं स्वरसिदय्थं बहिरङ्- रक्षणतवादिति | । | गोतो णित्‌ ॥ ७।१।९० ॥ किमिदं गोतः परस्य सर्वनामस्थानस्य णित्वमुच्यत आहोसिः्सर्वंनामस्थाने परतो णित्कायंमातिदिश्यते । कश्चात्र विदेषः । न्मी पि अब न था १०० ० प्र०-स्वरक इत्यच्यते । एवमपीति । यस्मादुदाच्तनिपातने दोषस्तस्मात्तत्परित्यागेनेत्यर्थः । प्रकृतिस्वरामेति । पुमानित्यादावाद्यदाच्तत्वमित्यर्थः । प्रकृतिस्वरस्य कोऽवकारा इति चेत्प्यायः स्यात्‌ । गोतो णित्‌ । गाङ्कुटादिसूत्रे यावन्तः पक्षा उक्तास्ते सवै शह संभवन्ति । त णकारस्येतः सर्वेनामस्थनेऽभावाद्धवि वा तदुनुवादे प्रयोजनाभावाण्णिच्छन्यपदेश्षाभावः । संज्ञाकरणेऽपि ञ्णिदहणे संज्िनोऽसंप्रत्ययः । शब्दभेदाद्धावनापक्षे णकार आदेशः प्राप्रोति। ण्वुलादि वा प्रसिद्धणिच्चं प्राप्नोति तद्वदतिदेरास्तु निरदोषित्वादाश्रीयते । भाष्ये तु भावना पक्ष एवाऽऽकङ्क्य निराकृतः परस्तात्स्थापितश्च । किमिदमिति । ण्‌ इयस्य तण्णि- तस्य भावो णिच्वम्‌- । तेनायमर्थः--अणितः स्ैनामस्थानस्य स्थाने णित्सर्वनाम- न ररर उ ०-इत्याह-यस्मादिति । पक्रुतिस्वरस्य। नित्यत्वप्रयक्तायदात्तत्वस्य । पयौय इति । कदा- चिदायुदात्वं कदाचिदन्तोदात्त्वमित्यर्थः । वस्तुतस्तपदीरावद्चनेन सर्वनामस्थान इति विषयसप्तमी व्याख्येयेति पौध्यत इति । तज्ञ । एवमप्यन्तरङ्गत्वेन पूर्व॒स्वरस्य दुर्वा रत्वात्‌ । गोतो णित्‌ । यावन्त इति । डिन््वादिसंबन्धप्रतिपादनम्‌ । भावनम्‌ । संञ्ञा- करणम्‌ । अतिदेशश्चेति चत्वार इत्यर्थः । तत्राऽऽयः संभवन्नपि दोषसच्वाश्नाऽऽभ्रित इत्याऽऽह-- त्र णकारस्येति । अच पक्षे गोतः परं सर्परनामस्थानमित्संज्ञकण- कारसंबन्धवदित्यर्थः । त्रासतः संबन्धप्रतिपादनं न यक्तम्‌ । सत्वेऽपि दोष एवे त्याह--भावें वेति । ततीयोऽपि नेत्याह-संज्ञाकरणेऽपीति । शष्वभेदादिति । णिदिति हि संज्ञा नतु ञ्णिदितीति भावः । कृतरिमाकूत्रिमन्यायेनाणादीनां गरहणं न स्यादिति तु तत््वृषणम्‌. । द्वितीये भाष्याभिंसंहितं दोषमाह-- भावनेति । अत्न पक्ष गोतः प्रस्य सर्वनामस्थानस्य णिदित्यर्थः। तत्र क्र्मघारयाश्रय॒ण आह-श्रक्ार इति । बहनीहावाह-गयुलाहि वेति । सूत्रे णिच्छन्देन णित्लयुक्तसर्वनामस्थानं रक्ष्यत हत्याः शृयेनाऽऽह--तेनायमिति । णित्सर्वनामस्थानमिति । अर्थत आन्तयौदिति, भाषः अ, ७१, १ भा, २] पातज्ञल्याफरणमहामाष्येऽङ्गगाधिकारः। २१३ गोतः सर्वनामस्थाने णित्कायातिदेराः ॥ १॥ गोतः सर्वनामस्थाने णित्कायंमतिदिश्यते । सर्वनामस्थाने णित्ववचने द्यसंप्रत्ययः षषठ्थनिरदेशात्‌ ॥ २ ॥ सवैनामस्थानस्य णिद्रचने संप्रत्ययः स्यात्‌ । फं कारणम्‌ । पष्टमा- धात्‌ । षष्टीनिर्ि्टस्याऽधदेशा उच्यन्ते न चात षष्टं प्श्यामः। एवं तर्हि वति- निर्ईैरोऽयम्‌ । गोतो णिदद्धवतीपि । स तहिं वतिनिदंशः कतव्यो न हन्तरेण वतिमतिदेशो गम्यते । अन्तरेणापि वतिमतिदेशो गम्यते । तद्यथा । एषं ्रह्मदत्तः । अबह्मदत्तं बह्मदत्त इत्याह ते मन्यामहे बरह्मदत्तवदथं मवति । एवमिहाप्यणितं णिदित्याह णिद्रदिति गम्यते । अथवा पुनरस्तु गोतः प्रस्य सर्वनामस्थानस्य णित्वम्‌ । ननु चोक्तं सवंनामस्थाने णित्ववचने द्यसेपत्ययः ` षष्ठयनिरदशाति । नेष दोषः । गोत इत्येषा पञ्चमी सर्वनामस्थान इति सप्तम्याः षष्ठीं प्रकस्पयिष्यति तस्मा दित्युत्तरस्य [ १. १. ६७ ] इति । अथ तपरकरणं किमर्थम्‌ । इह मा मृत्‌ । चित्रगुः शवलगुरिति । नैत- दस्ति । हस्वतवे+ छते न मािष्यति । स्थानिवद्धावात्पाप्नोति । अत उन्तरं पठति । तपरकरणमनर्थकं स्थानिवत्रतिषेधात्‌ ॥ ३ ॥ तपरकरणमनर्थकम्‌ । फ कारणम्‌ । स्थानिवत्पतिषेधात्‌ । पातिषिध्यतेऽरं स्थानिवद्भावो गोः पूर्वणिचखात्वस्वरेषु स्थानिवद्भावो न भवतीति+ । स चा- प्र०-स्थानमदिरो भवति । ण्वुखादयस्तु तदुर्थाभिघानेऽसमर्थत्वान्न भवन्ति । एतन्न्या- याश्रयेण गङ्कुटादिसूत्रेऽपि भावनापक्षे न कशिदोषः । गोत इत्येषेति । भाव- नापक्ष गोत इति पञ्चमी तद्रदतिदेशपक्षे त॒ षष्ठी । तपरकरणमिति । स्थानि वत्त्वनिषेधादानर्थक्यमिति प्रश्रः । चिच्रगररिति । तपरस्तत्कारस्यत्य्ाणिति नानु- उ०-भाष्ये णित्वमित्यस्येत्स॑ज्ञकणकारसंबन्धस्तद्रत्संबन्ध इति वाऽथः । भाष्ये<न्त्ये विरो षमाह--गोत इति । कार्यातिदेश इत्येतावद्वक्तव्यमन्न पक्ष इत्यर्थः । आये विहः , षमाह- सर्वनामस्थाने णिद्भचने हीति । तथा च सर्वनामस्थानस्येति वक्तव्यमि- त्यर्थः । दिशब्दोऽप्यर्थे । तद्दतिदेशपक्षे ष्विति । गोराब्दस्य. सर्वनामस्थाने णितीव कार्यं भवतीत्यर्थादिति भावः । ननु चित्रगुरित्यज ` हस्वत्वेऽङ्ाधिकारे तदन्त- विधिसत्वेन स्थानिवत्वाद्रोराब्दान्तत्वेन प्राप्तणिद्ठत्वस्य निवृत्तये तपरत्वमावरशयकमत आह--स्थानिवतत्वेति । गोः पूर्वणित्वात्वेत्यादिनेति भावः । ननु गोशब्वस्याः नणत्वात्कथं तत्कालग्रहणमत आह-तपर इति । इर त्वत्तीति । तत्पक्षेऽपि तदपेक्ष # १,१.४९. १,द्‌, $८. + १,१.५६ न 8 | ९१४ `. ` ` उदृ्योतसमलैरूतप्रदीपसमुदधासिते- वश्यं प्रपिषेध आश्रयितब्यः | इतरथा हि संबुद्धिजसोः प्रतिषेधः ॥ ४॥ यो हि मन्यते तपरकरणसामथ्यांद्च न भविष्यतीति संबुद्धजसाीस्तेन प्रति- देषो वक्तव्यः स्यात्‌ । हे चिभरगो वित्रगव इति । अथेदानीं सत्यपि स्था- बह्भारवपतिषेषे गुणे छते कस्मदेवा्न न भवति । टक्षणप्रतिपदोक्तयो : प्रति- प्दोक्तस्येवेति । ननु वेदानीमसत्यपि स्थानिवद्धावपरतिषेध एतया परिभाषया शक्यमुपस्थातुम्‌ । नेत्याह न हीदाना कविद्पि स्थानवत्स्यात्‌ । तुन्वत्कोषुः ॥ ७.। ¶ । ९५ ॥ लिया च ॥ ७। १ । ९६ ॥ अथा विभक्तावित्यनुव्वैत उताहो न+ । फ चातः । तज्वल्लियां विभक्तौ वे्कोष्ठीभक्ति्नं सिध्यति । भ्र०-वर्तत इत्यनणोऽपि तत्कारुस्य गहणम्‌ । इतरथा दीति । यदि स्थानिवत्वनि- ` षेधो नाश्रीयते तदा सत्यपि तपरकरणे संबुद्धौ जसि च गरुणे कृते स्थानिवत्वा- ्त्कारत्वाच्च णित्वं स्यादित्यर्थः । प्रतिषिद्धे त॒ स्थानिवत्वे गुणे कृते गोरू- पस्य खाक्षणिकलत्वाण्णित्वाप्रसङ्कः । अव्युत्पत्तिपक्षाश्रयेणेतदुच्यते । व्युत्पत्तिपक्षे तु स्व॑ एव ॒छक्षणिकः । नदीदानीमिति । स्वाश्रया या प्रा्षिः सा टलक्षणप्रतिप- दोक्तपरिभाषावशान्मा भूत्स्थानिवत्वनिभित्तत्वान्न स्यादेव प्राप्तिः । नहि सा पूर्वोक्तया परिभाषया निवार्यते । स्थानिवत्वस्य निर्विंषयत्वप्रसङ्घात्‌ । तुज्वत्क्रोष्ठुः । अथान्न विभक्ताविति । तज्वत्करोष्टुरित्यत्र सवनामस्थाना- धिकारादिभक्त्याधेकारस्य न दोषो न प्रयोजनम्‌ । विभाषा त्॒तीयादिष्वन्चीत्यत्रा- प्यादिश्ब्दस्य व्यवस्थावाचित्वाद्विमक्तय एव गृह्यन्त इति तत्रापि न विचार, ` इति च्ियां चेत्यत्रेवायं विचारः क्रियते । इष्तोऽधिकाराणां प्रवृत्तिनिवृत्ति- भावात्‌ । क्रोक्ीभक्तिरिति । कोष्ठी भक्तेरस्येति बहबीहिः । भक्तिशब्दस्य प्रियाः उ०-या.ऽप्य विरुम्बोपस्थितिकत्वाचिन्त्यमिदम्‌। + केचिन्न तपरकरणमोकारान्तोपटक्षणार्थम्‌ । घर्णनिदरोषु तपरत्वस्य प्रसिद्धत्वात्‌ । तेन योर्यावाविति सिद्धम्‌ । विहितविरोषणाच् चित्रगवित्यादौ न दोषः । वर्णग्रहणेऽपि कचिष्टक्षणप्रतिपदोक्तपरिभाषाङ्ीकाराद्ेत्याहः । ` तज्वत्करोष्ुः । भाष्ये सूत्द्योपादानात्सृबरदयविषयोंऽयं विचार इति भ्रमं निवर्तयति- तुज्वदिति । विभक्त्यधिकारस्येति । इकोऽचीत्यतः । न भयोजनाभिति । सर्वना- स्थानस्य विभक्तित्वाव्यभिचारादिति भावः । तज्नापीति । अत एव तदत्र नोपा- तम्र \ ययपि बहुयोगव्यवच्छिन्त्वादननुव॒त्तिरेवोचिता तथाऽपि कत्वाचिन्तयाऽयं किचार इत्याह-इष्टत इति । बहुचीहिरिति.। कोष्री सेव्याऽस्येत्यर्थः । परियादिष्विति \ जते- >< ५७, ३. १०८३ १०९. ‡- ७ १, ७३ ¬ णि गोष ोपीषषपीवयपषयवययगगरणर रिरि णि किोनन्ामनण्णनवनणोिकिीिनणाभानाकर्णनययकनेयिोक्ययमे = "रँ क व ण नाना नके चष (व क + केचत्ित्यारभ्य भहुरित्यन्तो अन्थः र. पु्तके न दृद्यते । अ, ७१, १अ. २ ] पतिन्नटव्याकरणमहाभाष्येऽङ्गमधिकारः २१५ तज्वत्लियां विभक्तो चेकरोष्टमक्तिरिति+ न सिध्यति । एवं तहीकार एव . तुष्वद्भावं वक्ष्यामि । तदीकारग्रहणं कव्यम्‌ । न करतप्यम्‌ । क्रिमते न्यास एव । परि्टनिदेरोऽयम्‌ । खी ई खरी खियामिति । ईकारे तनिमित्तः सः ईकारे चेतन । किं कारणम्‌ । तनिित्तः सः । तृज्वद्धावनिमित्तः सं ईकारः । नाछते तुज्वद्धाव ईकारः प्राप्नोति । फं कारणम्‌ । कनेभ्यो डीप्‌ [४.१.५1] इत्युच्यत ईकारे च तजवद्धावः। तदिद्मितेरेतराभ्रयं भवति। -इतरेतराश्रयाणि च न प्रकल्पन्ते । एवं तर्हिं गोरादिषु** पाडदीकारो मङ्गि- . धयति | = | गोरादिषु न पठथते ॥ न हि फिंचित्तनम्तं गौरादिषु पयते । एवं तर्घतज्ज्ञापयत्याचार्यो भवत्यमै- कार इति यद्यमीकारे तुभ्व्धावं रास्ति | प्र० -दिषु पाठत्पुवद्धावाभावः । अत्रान्तरद्धानपि विधीन्बहिरङ्धो ट्ग्बाधत इति लकि कृते विभक्त्यभावान्न टुमताःङ्गस्यति प्रत्ययलक्षणप्रतिषेधाच्च त्रजवद्धावो न प्राप्रोति . तदभावाहकारान्तत्वनिमित्तो डीबपि न प्राप्रोति । एवं तहीति । विभक्तेरनिमित्त- त्वेन नाश्रीयते किं तर्शकारः । खी ई सखीति । सरिया ई स््रीत्वस्य योतक ईकार इत्यर्थः । षष्ठीसमासः । अर्थगतं च दीत्वमीकार आरोप्य नदी- संज्ञानिमित्तावामाटो क्रियेते । गौरादिषु पाठारिति । परथिवी कोष्ट पिप्पल्यादयश्वेति च्छेदाध्याथेनः पठन्ति । न हि कचिदिति । संहिताध्यायिनों न पठन्ति । सर्वा उ०-श्चेत्यस्याप्युपलक्षणमिदम्‌ । पूर्वनिपातप्रकरणानित्यत्वादाहिताग्न्यादित्वाद्राजदन्तादित्वाद्रा भक्तेशब्दस्य `न पूर्वनिपातः । केचित्न॒कोषटशब्दस्य तस्येयमिति पंयोगत्रियां व॒त्तिः । एतेन भक्तिराब्दस्य पूरवनिपातापत्तिः । किंच जातिवाचकत्वाज्जातेश्वत्यक निषेधः सिद्ध इत्सपास्तमिति । तन्न । दाम्पत्यरूपपुंयोग एव तत्पवृत्तेः । त्वहु- ्तपुयोगे तस्येदमित्यणापततेस्ततैव भाष्य उक्तत्वाच्च । ईकार एवेव्येवकारार्थं॒दुर्दीयति- विभक्तिरिति । घीरब्देन स्रीत्वमुच्यते ! ग्योतकत्वसंबन्धः षष्ठयर्थं इत्याह-खीत्व- स्येति । ननु स्ञ्याख्यत्वाभावान्नदीत्वाभावे कथमामाटावत आह-अर्थगतं चेति । खीत्व- रूपाथगतमित्यथः । तस्यापि खीशब्देनामिधाने च्रीत्वात्‌ । आचार्याणां मतमे- देन कष्टुराब्दपागपाटावुक्तावित्याह-छेदाध्यायिन इति । सवीत्मना अपाठमिति च्छेदः । गोरादिषु न पद्यते । ईशं त॒चरन्तं न किंचिदिति भाष्याक्षरार्थ इति भावः । सवथा पाठोऽप्रामाणिक इति तात्पर्यम्‌ । ननु डीपढीषोरन॒दात्तत्वोदात्त- [पीं + २,४. ७१; १,१.६३, ४४. १,४१, ९१६ उर्दयोतसमरल॑रूतप्रदीपसमुद्धापिते- तेनैव भावने ` वेत्स्यादनिषटोऽपि प्रसज्यते । यथाप नास्ति विद्ेषो डीपो# बा ङीषो वा डीनपि तु पराप्नोति>< । इह च न प्राप्नोति प्शवाभिः कोष्टीभिः रीति रथेः प्श्चकोषटूमी+ रथेरिति । एवं तर्हि । न चापरं निमित्तं संज्ञा च प्रत्ययलक्षणेन । प्र०-त्मनाऽपाठं प्रतिपादयितुमेतङ्च्यते । डीपो हीषो वेति । उदात्तयणो हल्पूवादिति ङीप उदान्विधानात्‌ । ीनपीति । ततश्वाऽऽ्य्दात्तत्वप्रसङ्कः । नन्वीकारे तञ्च द्वावविधानात्सतिशिष्टश्ित्स्वरो निस्वरं बाधिष्यते । ततश्चोदार्यणों हत्पूवांदित्यु दात्तविधानान्नास्ति विरोषः । नैतदस्ति । कष्टुरब्द आद्युदात्त एव तत्र डनि करुते प्रयोजनाभावादक्ते त्ञ्वद्भवि नित्स्वरो न प्रवर्तत इति पवै त॒ज्वद्धावः पर- त्वाद्रा । अच्र करते नित्स्वरः सतिशिष्ठश्चित्स्वरं बाधेत । यदि तु ज्ञापकेन ` पिप्पल्यायन्तर्भाीवः कष्ुशाब्दस्यानुमीयते तदा न करिचदोषः । अपूर्वस्य त्वीका- कारस्यानुमानमाश्रित्य श्छोकवा्तिंककारिण ` दोष उपात्तः । शाङ्गरवायन्तभोवानुमान- मपि स्यादिति तस्याऽऽशायः । पश्वभिरिति । तद्धितार्थेति समासः । आहांदिति ठक उत्यन्नस्याध्यर्षपूर्वेति ल्\ टक्‌ तद्धितटकीति च्रीप्रत्ययस्य लकि कते न टुमताऽ कस्येति प्रत्ययलक्षणप्रतिषेधादीकारनिमिनस्त्रज्वद्धावो न प्राप्रोति । अन्तरङ्काणां च विधीनां ठुका बाधनातपूरवमेव तज्वद्धावो न ठभ्यते । तन्नाऽ्येन सर्वनामस्थाने तज्वद्धावोऽन्त्येन त्वजादिषु ततीयादिषु विकत्पनेति हलादौ मध्यमेनाप्रापिरुच्यते । पच्चच्वोघ्रभिरिति । केचिदाहुः । भस्याढ इति ठउक्छसोश्वेति वा प्राप्तः पुंवद्भावो जातेश्चेति निषिध्यते । तदयुक्तम्‌ । -भत्वाभावाच्छस्सह चरितस्य ठको ग्रहणात्प्रा्ति- ` उ०-त्वक्रतो विहोषोऽस्तीत्यत आह-उकात्तयण इति । आद्युदात्त एवेति । तुन्न्तत्वा- ` दिति भावः । उक्तयुक्तेर्नहि प्रयोजनानुवर्तिपरमाणमिति न्यायविरुष्धत्वादाह--परत्वा- दिति । त्ुज्वत्वनित्स्वरयोर्युगपत्प्ापतावाय॒दात्तत्वान्तोदाचत्वयोर्यौगपयासंभवेन परत्वान्तु- ज्वद्धावः । सतिशिष्ट॒ इति । तज्वदतिदेरेन स्वरविदिष्टस्येव रूपस्यातिदेशा- नित्स्वरः पश्चातप्वतेमानः सतिरिष्ट॒ इति भावः । वस्तुतोऽस्त्येव वोष इत्याह-- दाङ्गरवाद्यन्तरिति । भाष्ये दोषान्तरमाह-पश्वमिरिति । बाधनादिति । अन्त- रङ्खानपीति परिभाषणादिति भावः । नन्वत्र पुंवद्भावेन सिद्धान्तेऽपि त्ज्वद्धावो दुर्टभोऽत आह--केचिदित्यादि । आयाप्राप्तौ हेतुर्भत्वाभावादिति । लुकि प्रत्यय- लक्षणाभवेनेकादेाप्पूर्वमेव ठको लुका च तत्वाभाव इति भावः । अन्त्याप्राप्तौ हेत्वन्तरमप्याह--छस्सहचरितस्येति । एवं तदुक्तपुंवद्धावप्राप्िं दूषयित्वा . तदुक्तस- # ६, १, १७४. > ६. १०.१९५ + २, १,५१५.१. १९; २८; १.२.४९; १, १. ६३.. भ, ७ ¶, १ जा, ] पातज्ञटव्याकरणमहाभाष्येऽङ्गाधिकारः। २१५७ न चापरं निमित्तमाभीयते । अस्मिन्परतः कोष्टस्तृज्वद्गवतीति । किं तर्हि । भङ्गस्य केष्टस्तज्वद्भवति । अङ्गसंज्ञा च भवति प्रत्ययखक्षणेन । किं पृनरयं शास्रातिदेशः । तचो यच्छासरं तदतिदिश्यते । आहोस्विवू- परािदेशः। तृचो यद्रूपं तद्तिदिश्यत इति । कश्चात्र विदरेषः । त॒न्वदिति शाघ्रातिदेर्श्चेयथा चिणि तद्वत्‌ ॥ १ ॥ तुञ्यदिति शाखापिदेशश्रेद्यथा चिणि तद्त्माप्नोति । कथं च विणि। उक्तमङ्खस्येति तु प्रकरणादाङ्खशाखातिदेशात्सिद्धमिति* । आङ्कः यत्कार्यं भर०-रेव पंवद्धावस्य नास्ति । जातश्चेति प्रतिषेध ओपसंख्यानिकस्य पुंवद्धावस्य नास्त्येव । यथा हस्तिनीनां समूहो हास्तिकमिति । अङ्संज्ञा चेति । ठन्धाङ्गसंज्ञकस्य यत्कार्थं प्रत्ययलक्षणं तन्न टुमताऽङ्गस्येत्यनेन निषिध्यते । न चाङ्र्स॑ज्ञाऽङ्स्य कार्यमिति प्रत्ययलक्षणेन भवत्येव ॥ तत्र स्रियं वर्तमानस्य कोष्ुरब्दस्य लन्धाङ्गसंज्ञकस्य तुज्वद्धवि सति ङीप्प्रत्ययः कार्यः । कार्यकाठत्वे तु संज्ञापरिभाषस्याद्ग आश्रिते प्रत्ययोऽप्याधरितो भवति । यथा वव्रश्वेति । तदाऽङ्ुःस्यत्येतद्त् नपेक्ष्यम्‌ । रकि पुनरिति । राच्रस्य राच प्रत्यासननमिति प्रत्यासत्या शाखातिदेराः प्रामोति । प्राधा न्यान्न॒रूपातिदेशप्रसङ्ः । रूपाथत्वाच्छाश्रपरव्तेः । कार्यातिदेशस्त॒॒शाच्रातिवेशाद्‌- भिन्नत्वालृथङ् नोपन्यस्तः । त्ज्वदित्थादिरूपेऽतिदिक्षयमाने सूजर्सनिवेशस्यानपेक्षणात- करणकतग्यवस्थाभावः । श्ाच्नातिदेरो त॒ प्रत्यासत्याऽङ्प्रकरणसेनिङ्रषटस्येव शाघ्रस्या- उ०-माधानासंगतिमप्याह--जातेश्चेतीति । यथेति । यस्येति कपे तु तस्य स्थानिवत्वा- श्नस्तद्धित इति रिलोपानापत्तिरिति भावः । भाष्ये-न चापरमिति । विभक्ताविः त्यस्य विच्छिन्नत्वात्सर्वनामस्थान इत्यस्य लक्ष्यानुरोधाच नानुवृत्तिरिति भावः । प्रत्य यलक्षणं प्रत्ययनिमित्तम्‌ । नन्वीकारे परतो विधानान्न चापरमित्यनुपपन्नमत आह- त्न खियां वर्तमानस्येति । प्ररटेषो नाऽश्रीयत इति भावः । इद्‌ च यथो- हेदापक्षाश्रयणेनेत्याह--कार्यकारे त्विति । अ्रापि गतिमाह-तदाऽङकस्येति । अपे- क्षारक्षणत्वाद्धिकारस्येत्यर्थः । वस्तुतस्तु कार्यकारुपक्षेऽपि कोष्टुराब्दः प्रत्ययेऽङ॑ज्ञो भवति । अङ्कसंत्ञकस्य च त्रुज्वद्धाव इत्यर्थाननुज्वत्त्वमनेमित्तिकमेव । उरदित्यादौ तु ल्ष्या- नुसारादावृत््याऽत्वं प्रति निमित्तत्वेनाप्यन्वयः । प्रकृते तु तत एव नेति बोध्यम्‌ । निरूपितं चेदं ष्यङः इति सूत्रे । न हुमतेत्यस्य चानित्यत्वादङ्धसंज्ञाविषयेऽप्राप्तिः । अत एव न लुमता तस्मिन्निति न्यासे न दोष इति -भाष्याश्चयः । अत एव गुणो ट केफिष्शदीनामङ्गाधिकारे पाठः संगच्छते । कार्यातिवेशस्त्विति । शाच्रातिदे- शस्य कार्यफलकत्वादिति भावः । रूपातिदेशे तु नायं दोष इत्याह--रूप शति । ६ ४, ६२, ४१ १९ उदुद्योतसमलंशृतपरदीपसमुद्धासिते तदतिदिश्यते । एषमिहाप्यनद्ूगुणवीर्वत्वान्यतिदिषटानि रपरतलमनातिदि- टम्‌+ । तत का दोषः . | तञ रपरवचनभ्र्‌।॥२॥ त रपरत्वं न सिध्यति तद्क्व्यम्‌ । नेष दोषः । गुणेऽतिदिषटे रपरत्वम- प्यतिर्षठं भवति । कथम्‌ । कायंकारं संज्ञापरिमाषं यत्र कायं तत्र द्रष्टव्यम्‌ । करतो डिसर्वनामस्थानयोगुंणो भवति > । उपस्थितमिदं - भवत्युरण्रपरः [ १ १. ५१. । इत्ते । एवं तद्ययमन्यो दोषो जायत । आःइत्य तृचो यच्छा तदतिदिभयेताना- इत्य वेपि । किंचातः | यद्वाइत्य दीषंत्वमापिदिष्टमनङ्गुणरपरत्वान्यनातिदि- ति~ । अथारनाहव्यानङ्गुणस्परत्वान्यतिदिशाने दीषत्मनिदिष्टम्‌ । अस्वा- . , ५-पिरेशः स्यान्न विप्रकष्टस्य । यथा चिण्वद्धावेन । वृद्धयादीन्येवे भवन्ति न हनि. -णेड्ादेश्ाः । रपरत्वमिति । यथेदिशपक्षे प्रकरणान्तरे संनिवेशादिति भावः । कार्यं शासति । प्रधानदेशत्वाद्रणानामद्धाधिकार एव परिभाषायाः संनिधानादित्यर्थः । "त्ये । उच्चायीदघोष्येत्यथः । शास्ररष्दे या शासनकरिया शाच्रकरणिका नक्यश्य पोर्वकाल्याश्रयः क्त्वाप्रत्ययः । तत यदि तुच्छब्दवच्छाखमतिदिश्यते तदाऽऽहत्य यच्छाखरमिति पश्चोऽथ ककार एव तच्छब्दे, विवक्ष्यते चकारः स्वरार्थस्तंकार- प्वप्रसि द्वशङ्कछ्रानिवृत्यथः । छज्यदित्यच्यमानेऽप्रसिद्धातिदरः संभाव्यत । ऋच्छ व्दुनिबन्धनसमासान्तशाखादेष्राविषयः सदह वा स्यात्‌ । तस्माहकारमाजप्रातिवद्धशा- छ्रातिदेरोऽनाहत्यष पक्ष उद्धवति । अनङ्गुणरपरत्वामीति । ऋदुरानस्पुरुदंसोनेहसां चेत्यनङ्ः । ऋतो छिसर्वनामस्थानयोरिति गुणः । उरण्यपर इति रपरत्वम्‌ । वीर्ध- त्वमनतिदिष्ठमिति ) नहि तदत इत्युच्यते. । किं तर्हप्हन्त॒जिति त्च्छब्दोचा- ~~~ ^~ -~~-~-~~~-~--------~ ~+ - + = ० ॥ उ०-काख्रापिदेशे तस्याष्टाध्यायीस्थत्वात्सृचसंनिवशरूपतदपेक्षणेन प्रत्यासत्तिन्यायावसर इति भावः । प्रधानदेदात्वादिति । उरण्‌ रपर इतिं परस्मा कार्यकाठपक्ष एव च युक्ततर इति भावः । तत्तद्रिध्येकवाक्यतापन्न आङ्धत्वनवरद्धरप्यस्तीति तात्पर्यम्‌ । नन्वमूर्तह- व्दरूपशासत्रस्याऽऽहननपग्रक्तमत आह--उच्ायंते । त्चृङब्दमुच्चार्यति भावः । ननू त्रकारक्रियाया अभ्रवणात्व्त्वानुपपनिरत आह--भाश्चराब्द ईति । शास्यतेऽनेनेति साच्रमिति व्युत्पादनादिति भावः । शासनमत्र विधानप्र्‌ । भाष्ये तृच इति हेष- षष्ठी बोध्या । अपरासिद्धाराङ्कते । अप्रसिद्धत्वाशङ्खेत्यथः । ऋञ्वषिति । क्त्वं तु सौत्रत्वान्न . । -अग्रसिद्धातिदेरा इति । कच्छब्दुयुक्तशास्रादर्शनाक्किमनातिदिश्यत इत्यप्रतिपत्तिः स्यादित्यथ; । समासान्तराखरेति । कक्पूरन्धूरतित्यर्थः । संदेह ` १७.१.९४ ७.३ ११०३६; ४. ११. +१, १०५१. ७ ३. ११० --९: ४, ११; ७, १, म; ७; ३ ५१०; १, १.५१ १ क्व, ° कार्यातिदेशे च शान्नकार्ययोरष्टा° । २ ख, °ति । भभ्रसिद्ध रतिया निक तिददेशसं. : भावनया स्मि? । [1 ॥॥ 1) ९ € " ६. अ, ५पा, १ आ, ९ वपतेञ्जलव्याकरणमहाभाष्येऽङ्गगधिष्छारः। २१९ हव्य । नमु चोक्त दीषेतवमतिदिष्टमनङ्गुणपरतवान्यनतिदिष्टानीति । नेष दोषः। दीष्वेऽरिदिषटेऽनङ्णुणरपरत्वान्यप्यतिदिष्टानि मवन्ति । कथम्‌ । उपधाया हति वैते न चारतेषयेतेषु दीषंमाबिन्युपधा भवति । कतो नु खल्वेतदेतेषु वि- पिषु छृतेषु योपधा तस्या दीषंत्वं विष्यति न पुनः केष्टो्योऽन्तरतमो मुण- स्तस्मिन्क +तेऽादेशे च योपघधा तस्या दीर्घत्वं माविष्यति । नेकमुदाहरणं ` योगारम्भ प्रयोजयतीति । तत्र तुष्वदचनरुामथ्योदेतेषु विधिषु छ्तेषु योपा तस्या दीर्घत्वं भविष्यति । अथवा किं न एतेनाहुत्यानाहृत्य वैरि । आहत्या- नाहुत्य च त॒चो यच्छासनं तदतिदिश्यते । | ॥ "री = मक न पू भ्र ०-रणेन । न चावयवसमुदाययोर्यगपदिवक्षा यतस्तरचप्रतिवद्धं ककारप्रतिबद्ध च राख- मतिदिश्येत । न चाक्रुतेष्विति । अचो दीर्घेण भाव्यं नउ कोषुदाब्दस्यो- कारान्तस्याज्ञपधा संभवति । तत्र कष्टेत्यत्रानङ़्‌ कुतेऽज्ञपथा भवति । कोष्टारा- वित्यादो तु गुणरपरत्वयोः कृतयोः । न पुनरिति । काष्टुराब्दस्य जसि चेत्थु- कारस्य गुणो सत्येव तस्यावादेशे कृतेऽकारस्य दीर्घः स्यात्‌ । ततश्च क्रोष्टाव इति स्यात्‌ । नेकमिति । अन्यथा दीर्धविवावेव कष्टशव्दं निर्दिशेत्‌ । ननु दीर्घविधौ क्रोष्ठशब्द्‌ उपादीयमाने च्ियां च॒ विभाषा तृतीयादिष्वचीत्येवम्थं तुज्वत्कोष्टुरिति वक्तव्यमिति गौरवं ॑ स्यात्‌ । नैष दोषः । अचि र ऋत इति रदैर प्रकृते क्रोष्टोः च्ियां च विभाषा त॒तीयादिष्वचीत्येवं रदेशविधाना्रौरवाभवात्‌ । ननु रादेशे क्रोष्टुः क्रोष्ठरीति न सिध्यति । नाप्युदात्तयणो हत्पूर्वादिति स्वरः । एवं तहिं दिः क्रोष्ुरहणं योगविभागाहघु । तदुक्तम्‌-अक्षरधिक्यादपि योगविभागो गरीयानिति । तदवे तज्वद्धावविधानसामर्थ्यायाहरी तच उपधा याहरान्यनिमित्ता तादस्या एव ताह- सान्यनिंमित्तायाः क्रोष्शब्दस्योपधाया दीघां भवतीत्यनङगुणरपरत्वेषु कृतेषु दघँ भवति । अस्मिन्परिहारे पूर्वोक्तगोरवप्रसद्गदसमाश्वसन्परिहारान्तरमाह--अथवेति । तज्वदिति उ०-इति । तद्रा ककारमात्रप्रतिबद्धं राच वेति संदेहः स्थादित्यथः । ननु तुज्वदिति समुदायनिबन्धनशाखस्याप्यतिदेरो ऽस्त्वत आह--न चेति । वाक्यभेदप्रसङ्गाद्‌ति भावः । नन्वेकोदाहरणफककमपि यद्रादणित्यादि राचघरं॑दुक्यतेऽत आह-अन्यथेति । यदि करोष्टाव इत्येव फलं स्यात्तर्छपतुननित्यत्रैव करोष्टुयहणं कुर्यात्‌ । अतोऽतिदेश- सामर्थ्यातकृतेष्वनडादिषु योपधा तस्या दीर्घत्वमिति भावः । भिति गौरवमिति । तत्र॒ तु सामथ्य्ूपातिदेश एवेति भावः । नापीति । कष्रत्यादौ । कोष्टुशब्दृस्य कुन्नन्तत्वेना ऽऽददात्तत्वात्‌ । त॒ज्वत्तवे तु ॒चित््वाद्न्तोदात्तत्वेन स्वरसिद्धिरिति भावः । # ५] गौरवभरसाङ्गाहिति । योगविभागा्ेक्षराधिक्यं गुवैवेति भावः । कथं पुनरेकेन वाक्येन # ६, ८, ७; ११. + ५. ३. १०९, ५५. उदूयोतसमलंरतप्रदीपसमुद्धपर- अथवा पृनरस्तु रूपापिदेदाः । अथेतस्मिन्हपािदेशे सति किं पागदेशे- भ्यो यद्षं तद्तिदिश्यत आहोस्वित्छृतेष्वदिदषु । चातः । यदि प्रागदे- शम्यो यद्रूपं तदतिदिश्यत ककार एकोऽतिदिष्टोऽनङ्गुणरपरत्वदीषत्वान्यनति- | 1 नषि प्र०-समदाय एवाऽऽश्रीयते । तत्र व्धापतिन्यायाश्रयायत्किचिन्नचो दष्टं॑राघ्रं तत्सर्वमति- दियते । एवं भयो रक्ष्यं लक्षणं चानुगृहीते भवति । नन्वङ्खग्रकरणोपात्त एव शास्रेऽति- दिङ्यमाने कोष्रीति यणदेशाशाखरस्यानाङ्गत्वादितिदेश्चो न स्यात्‌ । एवं तहिं धिया- माङ्शाखातिदेशासंभवादनाङ्कस्याप्यतिदेराः । विभाषा ततीयादिष्वचीत्यत्र तहिं कोष्- रत्यित्र गुणविधावतिदेशस्य चरिताथत्वात्कोष्ा करोष्ररिति यणदिराप्रसङ्गः । कोष सत्यत्र ऋत उदिति शाखं च न प्रवर्तेत । तत्रापि त्तीयादिग्रहणसामर्थ्याद्नाङ्स्या- प्यतिदेशोऽन्यथा विभाषाडावित्येव ब्रुयात्‌ । स्यदेतद्भावातिदेशार्थ त्रुतीयादिग्रहणं स्यात्‌ । ततश्च षिठक्षणौ गुणनाभावो न स्याताम्‌ । केोष्टवे केोष्ुनेति । तत वक्त्रधीने वाक्यरोषेऽभावातिदेशस्येवाऽऽश्रयणात्‌ । एवं तर्हिं करोषीति च्ियामीकारो न प्राप्रोति । अनाङ्गमपीकारराघमतिदेरासामथ्यदितिदेश््यत इत्येषोऽप्यदोषः । अथवोत्तरयोर्योगयोरारम्भसाम्थ्याद्रूपातिदेश्ष एवाऽश्रीयते । पूर्वसूत्रे तु पक्षभेदविचारः । अथवेति । सृत्रत्रय एकरसप्रवचिर्भवति स्वरूपसंग्रह्येति भावः । भ्रागादेहोभ्य हति । करोषट इत्यतहकारान्तम्‌ । कृतेष्विति । करोष्टाराविति रेफायन्तम्‌ । तत्र प्रागादि. दोभ्यो यटूप तत्प्रत्यक्षम्‌ । त्ज्वदित्युच्चारणात्‌ । व्यापकं रघ च । तस्मिन्नति- दिष्टे तन्निमि्तानामनङदीनां सर्वेषां स्वराच्रेण प्रवर्तनात्करुतेषु चाऽऽ्देरोषु यद्रूपं लोकिकं तत्प्रधानं तदर्थत्वादितरस्य । प्रक्रियालाधवं च भवतीति पक्षद्रयसंभवः। ऋकार एक इति । उ०-यक्षद्रयलाभोऽत आह-सस्रुकाय एवेति । भूय इति । अनङ्गणयणादिसंबन्धि भूयो लक्षणं तद्विषयं भूयो रक्ष्यं चेत्यर्थः । आङ्गदाखरातिदेकासंभवादिति । न च पञथचमिः कर्जीभिः कीतो रथः प्चवकर्ता रथः । हे पञ्चकर्तः, प्कर्तरीति स्रीटि- इष्टस्य डिमसंवुध्योगुणस्यातिदेशेन तच्चसिार्थम्‌ । स्ियामित्यक्त्या प्रत्यासत्तिन्यायेन स्रीत्वनिमित्तकस्य तन्निमित्तनिमित्तकस्य वाऽतिदेरोन तादरस्याऽऽङ्स्यासंभवादिति भावः । न स्यातामिति । तजन्ते तयोरभावदृरनेन त्न्तेऽप्यभावातिदेरादित्यर्थः । रूपा- तिदेश एवेति । अत एव पच्कोष्ुभिरिति सिध्यति । तदेव ध्वनयन्नाह-भाष्येऽथ- वेति । उत्तरसाहच्यादिति भावः. । तव्राऽऽय उपपत्तिमाह-- तन्नेति । प्रत्यक्षत्वे हेतुस्तज्वदित्युच्चारणादिति । व्यापकत्वरघुत्वयोेतुमाह- तस्मिन्निति । द्वितीयपक्ष उपपत्तिमाह--क्रतेषु चेति । प्राधान्ये हेतुमाह--तद्श्॥ दर्प) । अदेशा त्मागरूपस्येत्य्थः । भक्रियाछाधवं शेति ।. पक्षान्तरे त्वनेन कष्ट इति रूपम्‌ , ततोऽनङ्विप्रशृ्तिरिति प्रक्रियागोरवमित्यर्थः । ननु ककारातिदेशे तत्तच्छा्नैरव तेषा ञ, ७ षा, १ आ, १] प्रतज्नलव्याकरणमष्टामाप्येऽङ्गमपिकारः। २११ दिष्टानि । अथ रछृतेष्वादशरेष्वुकारोऽनतिदिषटोऽनङ्गुणरपरत्वदीषैतवान्मरिदि- ्टानि । उभयथा च स्वरोऽनापिदिष्टो न हि स्वरो रूपवान्‌ । अस्तु परागादेशे" भ्यो यद्रूपं तदतिदिश्यते । ननु चोक्तमृकारोऽतिदिष्टोऽनङ्मुणरपरत्वदीषंस्ान्यः प्र०-तदतिदेश्चसामर्थ्याज्च कायान्तराणामप्रसङ्गः स्यादिति : मन्यते । ऋकारोऽन- तिदिश्च इति । फं पुनक्रकारातिदेरास्य प्रयोजनम्‌ । प्रयोगसमवायिरूपातिदैदहोन , गतत्वात्‌ । अत्र केचिदाहुः--यत्र ककारस्य विकाराभावः पच्चक्रोष्टभी रंथेरिति तत्र ऋकारोऽनतिदिष्टः स्यादिति । तदयुक्तम्‌ । नहीदं वचनं कतेष्त्रदेदेष्विति । रोकैकप्रयोगरूपोपलक्षणं त्वेतयथा च क्चित्छुतेष्वदेेषु ठोकिकं रूपं तथा कन्न दकरतेष्विति नास्ति विशेषः । अच्रोच्यते । यदि ककारमनतिदिषश्य कृतेष्वादेशेषु यद्रूपं तदतिदिश्यते तदा क्रष्त्यादावुदात्तयणो हत्पूर्वांदिति स्वरो न स्यात्‌ । अत्र तयणोऽभावात्‌ । सति तु ककारािदेशे तत्स्थानिकस्य यण उदात्तत्वात्स्वषः सिध्यति । ननु स्वरदोषमनन्तरमेव वक्ष्यति तक्तिमर्थमत्राभिधीयते । अत्रैकतरपक्षा- श्रयेण स्वरदोष उच्यते । परस्तान्न पक्षदयेऽपि वक्ष्यत । नदि स्वरो रूपतानिति । ननु शाब्दस्य श्रोतरेन्द्ियगराह्यस्वभावो रूपम्‌ । स्वरोऽपि भ्रोत्रन्द्रियगाह्यत्वाद्ूममेव्रा- थास्य व्यतिरिक्तं रूपं नास्तीति नहि स्वरो रूपवानित्युच्यते । तदा त॒र्रूपस्यापि रूपं नास्तीति तदपि न रूपवदिति नातिदिियेत । रूपातिदेषषश्च प्रक्रान्तो म रूपं- घदतिदेशाः । अनोच्यते । प्रागादेशेभ्यो यद्रूपपित्यत्र तावत्पक्षे स्वरोऽशक्योऽतिदे- टुम्‌ । तद्धि रूपं शाख्रीयम्‌ । न च स्वरो रूपत्वेनाऽऽश्रितः शाच्ने । ण्वुटत्रष्वा- वित्यस्मिशचचवारणे स्वरस्य भेदहेतुत्वनानाश्रयणात्‌ । टुलङ्लदश्वदात्त इत्यादाबुदा्म- -दि्रहणात्‌ । याऽपि च्वितोऽन्त उदात्त इति स्वरप्रतिपत्तिरसावप्यनुमानान्नतुच्ारभोव्‌ । -कृतेष्वादेरोष्वित्यच तु पक्षे यदयप्य॒च्चारण उदात्तादिगुणानामभेदकत्वं श्ञाषिलं तथाऽदि ०-सिद्धेस्तान्यनतिदिष्टानीत्यय॒क्तमत आह-तकतिदेक्षेवि । पञ्चक्रोष्ठभिरिति । पञ्चभिः रोष्ठीभिः कते रथेसित्यर्थः । यण उकात्तत्वादिति । उदात्तस्थानिकत्वान्ृज्वद्धवे चित्स्वेरेण ऋकारस्योद्‌ात्तत्वा दित्यर्थः । एकतरेति । ठोकिकरूपातिदेो स्वरदोषः पर्थ वस्यतीतीहोच्यते । उत्तरच पक्षद्रयसाधारणं स्वरदोषं -वश््यतीत्यपोनसकस्यभिति भावः । ननु शब्दस्येति । यन्तु प्रथिव्यादिवृत्ति गुणभूतं रूपं तस्य शब्देऽ भवः । अन्याद्रङ्ो रूपन्यवहाररतु स्वरेऽपि समान हत्यर्थः । अथास्येति.ः । मतुष उपादानादिति भावः । अयुक्तश्च भाष्ये मतुपप्रयोग इत्याह--श्पातिदेष्षक्रेलि । अत्र॒ भगवतो गृढाभिप्रायमाह--श्रागावेदोभ्य इति ¦ रुपत्वेनेति । रास्नीयस्य तजा देरभेदकत्वनेत्यर्थः । अस्मि्युख्चारण इति -। उच्चारणविषय हत्यर्थः । भेब्रहेतुतवेः नानाश्रयणे देतुद्ुकखङ्िति । अनुमानादिति । उदात्गुणवोधकशाखरूयादित्यर्थः । एषं य्‌ ४९२ . ˆ.. द्‌तददंकतप्रदीपसमुद्धासिते- नतिदिटानीति । नैव शेषः । ककारिभपिदिरे स्वाभया अते विधयो मवि- श्यन्ति 1:यद्प्युच्यत उभयथा च स्वरोऽनतिदिष्टो न हि स्वरो रूपवानिति सं चकोरग्रहण सामर्ध्यात्स्वरो भविष्यपि+ । | | ` ~: ` रूपाविदेष्ठा इति चेत्सव्रदिदापरसङ्गः ॥ ६ ॥ . - हपातिदेरा इति चेत्सवादिदाः प्राप्नोति । सस्य तुनन्तस्य तृराण्द्‌ आदेशः प्राप्नोति+ ।- सधकन भर०-यथाऽऽन्तरतम्यात्स्वर आश्रीयमाणो भेदकस्तथाऽतिदेदादपि ितदाच्यण्व्यपदेशा- भावत्स्वरासिद्धिः । ययेवं रूपवानिति किमुच्यते रूपमिति हि वक्तव्यम्‌ । तत्र केचि- दाहः १ भाष्यकारवण्वनात्छार्थिको मतुबथवा स्वरवनेव स्वरः । अरीआदित्वावचचु । नहि स्वरवात्रकार ` उदात्तादिना रूपेण रूपवाञ्शास्र आश्रीयते । तस्याभेदकत्वात्‌ । -ऋकारेऽतिदिष्ठ हति । तदर्थत्वादकारापिदेरस्येति भावः ! स्वाश्रया इति । स्वं निमित्तं शाबर वाऽऽश्रयो येषामिति समासः । सं चकारेति । अन्यथा त्रवदिति ब्रूयात्‌ । न च व्त॒ज्भ्यामन्योऽथवास्तृराव्दोऽरिति यस्य ग्रहणे दोषः स्यात्तस्मादनुमेयोऽपि स्वर उच्चारणेऽनाश्रीयमाणोऽपि चकारोच्चारणाद्धवति । स्वहिक्षप्रसङ्गः इति । रूपातिदेशराब्दात्स्थान्यावेराभावोऽभ्यपगतो भवतीत्यनकाटरत्वात्सवदिशस्तराब्दः प्राप्नोति । ० -वातिवेक्काठे स्वराप्रतिपत्तस्तदातिदेडोऽशक्यक्रिय इत्यस्वरकस्यैव कणरस्यातिदे- हात्त्स्थानिकयण उदातस्थानकत्वाभावात्करषटेत्यादौ स्वरासिद्धिः । क्रोष्टा ऋोष्टारा- चित्यां च स्वरासिद्धिरिति भावः । तत्राऽऽ्य पक्ष एव नहि स्वरो रूपवानिति हेतुमौष्य उक्तः । अन्त्ये तु स्फुट एव हेतुरिति नोक्तः । भेदक इति । तेन कष्टेत्यादौ स्वरसिद्धिरिति भावः । केटटेत्यादौ तु तदसिद्धिरित्याह-किंत्विति । परे तु तृजन्तरूपस्यातिदेशः । रूपशब्देन वर्णरूपावयवसंस्थानं तद्वदेव च शब्दस्य रूपित्युच्यते । स्वरस्तु न तद्वानिति सब्द्त्वादिवस्न शाब्दस्य रूपम्‌ । तदुक्तम्‌ स्वरो न रूपवानिति यथाश्रतमेव भाष्यं योजयन्ति । ववर्थत्वादिति । यस्य तु विधेर्निमित्तमेव नासो बाध्यत इति न्यायादिति भावः । अप्रधानत्वादरुकारस्य स्व्ष- ब्देन परामरासिंभवो दीर्घस्य कऋत्कारानाश्रयत्वं चात आह--स्वं॑ निमिन्तमिति ! ककारान्तस्यानडादिविधानादिति भावः। बुद्धिस्थपराम्रकः स इति तात्पर्यम्‌ । राख वेति। ककारेऽतिविं्टे स्वाखमाभितयेते विधयः कार्याणि भविष्यन्तीत्यथः। ननु त॒वदित्युक्ते पितु- शब्वस्यतृशब्दस्याप्यतिदेश्षः स्यादित दीर्घो न स्यादत आह-न चेति । अर्थवत्परिभाषया- थंवतस्तुरूपस्याति रश. इत्यर्थः । उणावीनामं्युत्यन्नत्वा्त्त्यतु्ब्दोऽनथेकः । व्युत्पात्तपक्षे+ प्यनान्तर्यात्को्टरब्वस्थाने पित्॒रूपानतिवेरा इति बोध्यम्‌ । अचुमेयोऽपि । अतिदेशाका- हेऽरतीतोऽपि । तदेवाऽऽह-उच्वारणेऽनाश्रीयमाणं इति. । नन्वतिदेशे कथं स्वादे शपसङ्गोऽत ` आह-- रूपेति । रूपातिदेशद्वरेणाऽऽदेशा एव फलतो विधीयत इत्यर्थ (वयोजन 1] + ६. १, १६३. ~ १, १,५५. + ` भ.७ पा, आ. ९] पातज्जष्याकरणमहामाष्येऽङ्गाधिकारः । ९२१ सिद्धं तु रूपापिदेशात्‌ ॥ ४॥ सिद्धमेतत्‌ । कथम्‌ । रूपातिदेशात्‌ । रूपातिदेशोऽयम्‌। ननु चैवमेव तवा चोद्यते शृपातिदेश इति वेत्सवदिश परसङ्खः इति । सिद्धं तु प्रत्ययभ्रहणे यस्मात्स तदादितदन्तविज्ञानात्‌ ॥ ५॥ सिद्धमेतत्‌ । कथम्‌ । प्रत्ययग्रहणे यस्मात्स विहितस्तददिस्तदन्तस्य च ग्रहण भवतीत्येवं तुनन्तस्य तृजन्त आदरो भविष्यति । एवमपि किंचिदेव तुजन्तं प्राप्नोति । इदमपि प्राप्नोति पक्तेति ¦ आन्तरतम्याच्च सिद्धम्‌ ॥ &॥ करोष्टोयदन्तरतमं रद्धविष्यति । किं पुनस्तत्‌ । ऊुरोर्थ॑स्ताभ्विहितस्तदन्तम्‌ । तृन्वद्रचनमनथकं तन्विषये वचो म्रगवाचित्वात्‌ ॥ ७॥ तृभ्विषय एतत्तृजन्तं मृगवापि । तुनो निवृत्यर्थ तर्हिं वक्तव्यम्‌ । तुनः सर्वनामस्थाने निवत्ति्यथा स्यात्‌ | तुनो निवृत्यथाभमेति चत्सिद्धं यथान्यत्रापि ॥८ ॥ तुनो निवृत्यथामिति चेत्तदृन्तरेण वचनं सिद्धं यथाऽन्यताप्यविरेषविहिताः शाब्दा नियतविषया दृश्यन्ते । कान्यत्र । द्यथा । घरतिरस्मा अविरेषेणोप- दिष्टः स घृतम्‌ धृणा घर्मं इत्येवविषयः। रशिरस्मा अिरेषेणोपदिष्टः स राशिः रमिः र्षनेत्येवविषथः। उधिरस्मा आष्िरहेषेणोपदिष्टः स॒ रोष्ट इत्येवंदिषयः। हदं ताहि पयोजनं विभाषां वक्ष्यामीति । विभाषा तृतीयादिष्ववि [ ७, १, ९७ ] इति । प्र०-सिद्धभभिदि । त॒जन्तरूपातिदेशादित्यर्थः । आन्तरतम्यादिति । अर्थेन स्वरूपेणं चेत्यर्थः । तुज्किषय इति । त्चज्वद्धावविषिय इत्यरथः । रतिरिति । गुध सेचन इति भोवादिकः । जिघर्तीत्येतन्न॒ घु क्षरणदीप्त्योह्यस्य बहुलं छन्दसी- त्यभ्यासस्येत्वे कते रूपम्‌ । रशिलुरी अपदितावपि भाष्यकारवचनाद्धातू बोद्धव्यो । प्रयुक्तानामिद्मन्वाख्यानं नत्वस्म।दपूर्वरब्दप्रतिप्तिरति नियतविषयत्वसुच्यते । अने- नैव न्यायेनास्तेर्भूरित्यादीन्यपि प्रत्याख्येयानि । अबुघबोधनार्थं तु किंचिद्धचनेन प्रतिपा- उ०-एवं च कोष्टुराव्दस्थाने तरदीब्द्‌ देहाः प्रापोतीत्यायः । ननु रूपातिदेश एवा<७ पादिते दोषे कथं स एव हेतुरत आह-- तुजन्तेति । तुज्वद्धावविषय शति । वातिके त्रशब्देन तदयुक्तोऽतिदेशो रक्ष्यत इति भावः । धात्र बोद्धव्याधिति । धातुपाठे पठितावाचार्येणेति बोद्धव्यावित्यर्थः । प्रस्याख्येयानीति । अस्तेः सार्वणा- पकमाजविषयत्वादिति भावः । अद्धबोधनाय सूत्राणि न्यायब्युत्पादनाय तु भगव २५४ . इदूधोतसमलृतप्रदीपसमृद्धासिते- वावचनानर्थक्यं च स्वभावसिद्धत्वात्‌ ॥ ९ ॥ वावचनं चानथकम्‌ | फं कारणम्‌ । स्वभावसिद्धतवात्‌ । स्वभावत प्व ततीयादिष्वजादिषु षिभाक्तेषु तजन्तं तुनन्तं च मृगवावीति । गुणवृद्ध्योत्वतुच्वद्धाषेभ्यो नुम्पूवविप्रतिषिद्धम्‌ ॥ १०॥ गणवद्धचौचतज्वद्ध विभ्यो नुम्भवति पृवविप्रतिषेधेन^ । तत गुणस्याव- काराः । अश्रेय वायवे । नमोऽवकाशः । भ्रपृणी जतुनी । इहोभयं प्राप्नोति । पुणे जतुने । वृद्धेरवकाशः । सखायो सखायः । नुमः स एव । इहोभयं पराप्नोति । आअपिसखीनि ब्राज्ञणकुटानीति । भचस्यावकाशः। अपनो वायो । नुमः त एव । इहोभयं पाप्नोति । प्रपुणि जतुनीति । तृच्वद्धावस्यावकाशः। कष्ट कोष्टना । नमः स एव । इहोभयं प्राप्नाति । र शक्राषटनऽरण्याय । हतक्राषटनं वृषकुटाय । नुम्भवति पूर्वैविपरतिषेधेन । स तर्हि पएुवेविप्रतिषेधो वक्तव्यः । > क क न वक्तव्यः 1 इष्टवाची परशब्दः+ । विप्रातिषेधे पर यदिष्ट तद्धकतात् । नुभमचिरत॒स्वद्धावभ्यां नुट्‌ ॥ ११॥ नुमविरतज्वद्धविभ्यो नुट्‌ पवविपरतिषेधेन वक्तव्यः> । नुमीऽकाशः। पूणि जतूनि । नुटोऽवकाशः । अश्रीनाम्‌ । वायूनाम्‌ । इहोमयं पाप्नोति । वरपुणाम्‌ जतूनाम्‌ । अचि रदेशस्यावकारः । तिस्नास्तष्ठन्वि चतल्लासतष्ठन्ति । नुटः स एव । इहोभयं प्राप्नोति । तिसृणाम्‌ चतसृणाम्‌ । तुज्वद्वावस्यावकाशः। कोष्ठा कोष्टना । नटः स एव । इहोभयं प्राप्नोति । कोष्ूनाम्‌ । नुडमवति र्वैविप्रतिषेधेन । स तर्हि पू्वविपतिषेधो वक्तव्यः । कोयोोोेोोणोनोभाननानाा माना णा न भ्र-यते । न्यायब्युत्पादनार्थं चाऽऽचार्यः किचित्पत्याचष्ठे । न ह्यत्रेकः पन्थाः समा- श्रीयते । अतिसखीनीति । अतिक्रान्तः सखा येरिति बहुव्रीहिः । छृराक्रो- ` छन इति । करोष्ुशब्दः स्रीपुंसलिङ्ग इत्यन्यपदार्थस्य नपुंसकत्वं प्रद्यते । क्रोघ्र- नामिति । त्ज्वद्धावः कते नुख्यनजादित्वान्न प्राप्नोतीत्यनित्यो नुडागमोऽपि उ०-प्रत्याख्यानमिति तात्पर्यम्‌ । किंच सूरत्रेवु कृतेष्वप्यनभिधानमावर्यकमिति ध्वनयन्‌ वार्तिकमाह- गुणेति । तत्पुरुषे एचः प्रसङ्कादाह--बहनरीहिरिति । समासोदाहरण- स्योपयोगमाह--क्रोष्ुहाब्द इति । अन्यथा पंवद्धावपक्षे रक्रोष्रण इत्यपि स्यादिति भाष्याशयः । ननु कङ्को डे इत्यस्यामवस्थायां नुमतृज्वत्वयोः प्राप्तयोः .परत्वान्नुज्वच्वे सकृद्धतिन्यायेन नुमभाव कुहाकष् इत्येव ` रूपं तचेष्टमेव पुंवत्वपक्ष इति पूर्त॑विप्र- तिषेधो व्यथः । करकरोष्टन इति त्रउवचवाभावयपक्षे साधु । नच पुनःप्रसङ्गवि- ज्ञानपक्षे तत्पराप्त्या चारितार्थ्यम्‌ । तत्पक्षाश्रयेण वचनकरणपेश्चया सकृदूर्तिन्यार्या- # ७. ३. १११; ७. १. ९२ (७, २. ११५); ७.३.११९; ७,१.९०; ७.१. ७३.५१ कद, ८७१. ७९; ७, २, १००७. १, ९७ ७. १.५४, . ~ अ, ७ षा, १.२] पातेज्ञठष्याकेरणभहाभाष्येऽङ्गाभिकारः। २९५ न वा नुडविषये रप्रतिषेधात्‌ ॥ १२॥ न वेतदि परतिषेषेनापि सिध्यति तिसृणाम्‌ चतसणामिति । कथं तरि सिध्यति । नुहविषये रप्रतिषेधात्‌ । नुदिवषये रपपिषेधो दक्तव्यः । इतरथा हि सर्वापवादः ॥ १६३ ॥ | इतरथा हि सवापवादो रदेशः । स यथेव गुणपुवैसवर्णो* बाधत एवं नुटमपि बधित | तस्माच्चुडविषये रप्रतिषधः ॥ १४॥ तस्मान्ुहूविषये रादे शस्य प्रतिषेधो वक्तव्यः । न वक्तव्यः। आवचार्यपवत्ति- ज्ञापयति न रदेशो नुरं बाधत इति यद्यं न ` तिसृचतसृ [ ६, ४, ४.1] इति प्रतिषेधं रासि नामि दीषंतस्य । चतुरनङहोरामदात्तः ॥ ७ । १ । ९८ ॥ आमनडुहः श्ियांवा ॥१॥ आमनडुहः श्यां वेति वक्तव्यम्‌ । अनडुही अनड्वाही । ` भ्र०-कृते तज्वद्धावे संनिपातपरिभाषयां न प्राप्नोतीत्यनित्यः । नवेति । नुडरेफयोर्यो विप्रतिषेध उक्तः स नेत्यर्थः । स यथेवेति । मध्येऽपवादा . इत्येतदनाभ्रित्येत- दुक्तम्‌ । तत्रे ह्याश्रीयमणे गुण न बधेत । गुणपूर्वसवर्णग्रहणमुपटक्षणम्रत उदि त्य॒त्वस्यापि बाधनाप्मियतिस्नः स्वामित्यादौ । यदयमिति । नहि रादेशे कते दीर्घस्य प्राप्तिः । अनजन्तत्वाञ्चुडभावाच्च । एवं च विग्रतिषेधोऽपि न वक्तव्यः । ज्ञाप- कदेवं नुडभावात्‌ । चतुरनड्होरामदात्तः । गौरादिष्वनडइही अनद्वादहीति पाठोऽपोराणिकः । अन- इहराब्द्‌ एव डीषर्थः पठित इति मत्वा बार्तिकमारन्धम्‌ । अनङ्ुहः स्यां वेति । उ०-श्रयणेन वचनानारम्भे लाघवादिति चेन्न । एतद्धाष्यप्रामाण्यात्पुवत्वविषयेऽनभिधानेन त्रज्वत्वाप्रबरत्तेः । तेन कराक्रोषट इत्यायसध्वेवेति सुधियो विभावयन्त॒ । संनिपा- तपरिभाषयेति । अजादिप्रत्ययसंनिपातलक्षणत्वाच्चज्वद्धावस्येत्यर्थः । भाष्ये विप्र तिषेराब्दस्य न सामान्यपरत्वमित्याह--जुदरेफयोरिति । अचत्यनुडरेफयोर्बाघ्यना- धकभावपरभाष्यविरोधच्छवोरिति सूञस्थो भिन्नफलकस्यावाधकत्वपरः केयटश्िन्त्यः । गुणमिति । जसि चेति गुणस्य रदेदात्परत्वादिति भावः । तस्माद्रादेक्लो बाध्य सामान्यचिन्तया सर्ववाधक इत्यवश्यमुपेयमिति तात्पर्यम्‌ । अनजन्तत्वादिति । मध्यः मणिन्यायेनोभयान्वयि । 'तुरन ० । ५५९५८२२५ इति । विनयादित्वाट्ठक्‌ । अपुराणो नवीन इत्यर्थः! कै ७,३, ११.३६ १,१०८, त 8. । २९४. ७बधातसमतंकृतब्रदीपसः द्वासिते- अत इद्धातोः ॥ ७।१।१००॥ उपधायाश्च ॥ ७। १।१०१॥ उदोष्ठेपर्वस्यं ॥ ७ । १ । १०२ ॥ श्वोच्वाम्यां गुणवृद्धी भवतो विपतिषेधेन | इृ्वोत्वयोरवकादाः। आस्ती- , भम्‌ निपूतांः पिण्डाः । गुणवुदधधोरवकारः> । चयनम्‌ वायकः । ठवनम्‌ खावकः । इहायं प्राप्नोति । आस्तरणम्‌ आस्तारकः । निपरणम्‌ निपारफः। ॐ ऊ को 1 मवतो विप्रतिषेधेन! अयुक्तोऽयं विपरातिषेधो योऽयं गुणस्येच्वोत्चयोध। गृणः। हति भीमगवत्पतञ्जटिविराधिते व्याकरणमहाभाष्ये सपतमस्याध्यायस्य पथमे पदे द्वितीयमाद्विकम्‌ । पादश्च समाप्तः | सिचि बुद्धिः परस्मपदेषु ॥ ७।२।१॥ सिचि वद्धावोकारप्रतिषेथः ॥ १ ॥ सितै वद्धावोकारस्य प्रतिषेधो वक्तव्यः* | उदवोढम्‌ उदवोढम्‌ ।. उद्‌- १० ऋत्‌ इद्धातोः । नित्यो गृण इति । कुताक्रतप्रसद्धित्वाहक्षणान्तरेण प्राप्न- ` वन्वििरगत्य ` इत्यनाभरित्य कार्यप्रापिमाजमद्खङ्कित्येदमुक्तम्‌ । क्षणमेदपिक्षायां तु स्णान्तरस्यं ्रदृ्तावपि विग्रतिषेधविषयस्य लक्षणस्याप्रवत्याऽनित्यत्वमेव ' । ह्पुपा्यायजेययमुत्रकेयट्ते महाभाष्यप्रदीप सपतमस्याध्यायस्य प्रथमे पादे दितीयमाह्निकम्‌ । पादश्च पथमः । सिचि वृद्धिः परस्मेपदेष॒ । सिचि बुद्धाविति । इहानिदि्टस्थानिकत्वादि फपरिभाषोपस्थानादोकारस्य नास्ति प्रधिः । वदनजेत्यत्र त्वव इति स्थानिनिर्द दो दिक्पसिमिषिसुषस्थनादोकारस्य वदि परसङ्धे वचनम्‌ । तत्र सिचि बद्धात्यने "मे प्रकरणे प्रद्यते । अथवा सिचि या वृद्धिवदव्रजेत्यनेन तस्यामित्यर्थः । नन च दद्धो कतन्यार्यां पूरवत्रासिद्धमिति सिज्लोपादीनामसिद्धत्वातपू्व वृद्धया भाव्यं ^~ न तती दत्वषत्ष्ट्दलेपष ृतेषवो्ेनेति वद्धिबिधानकाल ततः सिज्छोपेनं ततो दत्वधतवष्टत्दलेोपेषुकृतिष्वोचनेति वद्धिविधानकाल ओकारस्या व कते पुगन्तेति कथं नित्यत्वं ठृ्षणमेदार्दत्‌ आह--छक्षणान्तरेणेति । गणास्यकार्यः्य कृताकूतप्रसङ्धित्वमातमा क्त्यम्‌. । अनित्यत्वमेवेति। तथा चातनत्यविप्रतिषेधखण्डनमेकदेरिन इति भावः। इति धीहिवभडरतसतीगर्मजनागोजीभ्कते भाष्यप्रदीपोद्योति सत्तमस्याध्यायस्य ` प्रथमे पदे द्ितीयमाहनिक पादश । सिचि बुद्धिः प० । ओकारे पकृतसून्रापरापिराह--श्टेति । उच्यत इति । > ५७९ ३, <; ७० द ११५ 4 ५७, द {4 ६ ड १ १३ । भ, ७१, २अ, १] पातज्जदव्याकरणमहामाप्येऽङ्ाधिकारः। ३९७ दोढेति । स ताह प्रतिषेधो वक्तव्यः । न वक्तव्यः । ओकारादवृदिर्विप्रतिषे- धेन । ओत्वं करियतां वृद्धिरिपि वृद्धिर्मविष्यति विप्रतिषेधेन । (नति क, क [क आकाराद्वृद्धिर्विप्रतिषेथेनेति चेदोत्वाभावः ॥ २ ॥ ओकारादृवृद्धरषिप्रतिषेधेनेति वेदो स्याभावः । उदवोढाम्‌ उदवोढम्‌ उदं ष क क वोढोते । नेष दोषः । उक्तं तत्र + वणग्रहृणस्य प्रयोजनं बुद्धावपि कताया- मोत्वे यथा स्यात्‌ । पुनःप्रसङ्गविज्ञानाद्वा सिद्धम्‌ । अथवा पुनःपसङ्कगदर वद्धो कतायामोच्वं भविष्यति । यथा प्रसारणा्दषु द्ववचनम्‌ ॥ ३ ॥ त्था । जग्ठे मस्छे ईजतुः इईजुरिति प्रसारणादिषु पुनःपरङ्घविज्ञानाद्दि- वचम्‌ । इहापि तर्हि पएनःपसङ्कविज्ञानादा चं स्थात्‌ सोढामितरिरितिः । भ्र--भावान्नाथैः प्रतिषेधेन । उच्यते । बृद्धिरङ्गपिक्षित्वात्पत्ययविक्ेषयेक्षित्वाचच बहिरङ्गा सिज्छोपदयस्तु वर्णनिमित्तत्वादन्तरङ्ा॒इत्यसिद्धं वहिरङ्गमन्तगङ्क इति वबृद्धेरसिष्दत्वा- त्पूत्रेति निर्दिषटस्यासिद्धविषयस्याभावात्सलोपार्दनामसिद्धत्वं नास्ति । पूवत्रासिंद्धमि- ` त्यनेन सलोपादीनामसिद्धत्वादन्तरङ्टक्षणस्य विषयस्याभावात्तदपेक्षबहिरङ्त्वस्यापि बहिः रङ्धस्याभावादसिद्धं॑बहिरद्वमन्तरङ् शत्येषा परिथाषा न प्रवर्तत । तदेवं परस्यरप्र- तिबद्धस्य परिभाषाद्रयस्याप्रबत्तौ परत्वात्सछोपादीन्ुत्वा<न्तरङ्गत्वात्पुवमोत्वप्रवुत्तिमभ्युप- गम्य चोदेयति । वद्‌वजेत्यत्र चान्तरेणान्तगरहणं तदुन्तविधा सिदधेऽन्तग्रहणमोप- देहिकहलन्तप्रतिपत्यधं मन्यते । प्रत्ययलक्षणेन च सिच्परत्वम्‌ । ॐकारादिति। नचान्तरङ़ ओकारः । बहवप्चत्वात्‌ । उक्तं ॒तन्रेति । ओदय्येत्यच्यमाने तादपि परस्तपर इत्यकारस्य तपरत्वाद्धिन्नकाङ्स्य गरहणं न स्यादिति तस्यापि ग्रहणार्थं . वर्णग्रहणं कृतमिति तत्सामर्थ्यात्कुतायामपि बद्धाषोत्वं प्रवर्तते । प्रवुत्तत्वाच्च लक्ष णस्य पुनर्वृद्धिः प्रव्ति्नं भवति । सोटढामिभिरिति । सोढा अमित्रा येनति बहु ॐ०-केचिनु तत्र टलोप इति विषयसप्तमीति वातिकारायमाइः । परत्ययदिहेषेति । परस्मेपद्परसिज्रूपेत्यर्थः । अन्तरङ्गत्वादेति । बुद्धबहवपक्षत्वाद्रहिरदङ्गत्वं मन्यते । नन्वसिद्धत्वा्रवृत्ताविदानीं हठन्तत्वामावात्कथं बुद्धिप्ात्िरत आह---प्यरपटेत्रषट।ति । बहवयक्षत्वादिति । . ठलोप इत्यस्य बहुवीहित्वात्परसप्तमीत्वाचचेत्यमिमानः । बहिभूतपर्‌- `` स्परेपदुपिक्षत्वेन , बद्धरोत्वस्यान्तरङ्त्वमेवेति चिन्त्यमिदम्‌ । यदि त्वव्णग्रहणप्रत्याख्या- . नंभाष्यव्याख्यावसरीयास्मदुक्तरीत्या ठलोप इत्यस्य विषयसतमीत्वमद्खी करियते तदात्रापि ` विषयसप्तमीति' भाष्याशय इत्याहुः । प्रद्ुत्तत्वाश्चेति । विकारान्यानुपूर्या, एकत्वेन्‌ । + ६.३ ११२. #६. १, १५; ४५; ८ १, ट. °बहिभूतपरस्मेपदाये" । २२८ ` उदूद्योतसमकृतपर्वीधदुासिते= सोढामिन्नौ बहिरङगन्टक्षणत्वासिद्धम्‌ ॥ ४ ॥ बहिरङ्गग्क्षणा वद्धिः । अन्तरद्गमोत्वम्‌ । असिद्धं बहिरङ्गमन्तरङ्कः। अतो लरन्तस्य ॥ ७।२।२॥ अन्तग्रहणं किमर्थं नातो र इत्येवोच्येत । केनेदानीं तदन्तस्य भविष्यति । पदन्तविधिना+ । इदं तर्हि प्रयोजनम्‌ । अयमन्तरब्दोऽस्त्येवावयववाची । तद्यथा । वस्ान्तः वसनान्तः । अस्ति सामीप्ये वेते । तद्यथा । उदकान्तं गतः । उदकसमीपं गत इति गम्यते | तद्यः सामीप्ये वतते तस्येदं ग्रहणं यथा विज्ञायेत । अङ्खान्तो यौ रेफटकाय तयोः समीपे योऽकारस्तस्य यथा स्यात्‌ । षह मा मत्‌ । अश्वत्‌ अवभ्रीत्‌ । जी पणी भ्र०-नीहिः । विभज्यान्वाख्याने सढ अमित्र इ इति स्थिते परत्वाद्व॒द्धिं मन्यते । बरहिरद्गकक्षणत्वादिति । यत्र॒विप्रतिषेधस्तत्र॒पुनःप्रसङ्कविज्ञानमिह त॒व॒द्धिनि- मिच्च तद्धितेऽनुपजात एवान्तरङ्मोच्ं प्रवर्तते । ततोऽर्थान्तराश्रयतद्धितनिमित्ता बद्धः । न ^~ ----- ~~ म त कत न जनि त जि जानि ककत पकक), १११६००००५ ७७०० तोऽ । अन्तथ्महणमिति । अवयववचनोऽन्तराब्दस्तदुन्तकिपेनेव च तदर्थो छब्ध इति मत्वा प्रश्नः । तद्यः सामीप्य इति । अन्तकाब्दोपादानदेव सार्मप्यार्थस्य ग्रहणम्‌ । अङ्गान्ताविति । र्व लध्व म्‌ । ततः षष्ठयाः सुपां सुढुगिति लुक्‌ । तत्न ल्रेणाङ्कस्य विरोषणात्तदन्तविधौ ल्रान्तस्याङ्स्य योऽकारस्तस्य बुद्धिर्भवति ततोऽन्तस्ये- त्यकारो विरोष्यते । संनिधानाच ल्रपेक्ष सामप्यिमकारस्य विज्ञायत इति सामथ्यदिङ्गन्तरे फटकारसमीपस्याकारस्य वृद्धिसत्य्थः संपयते । अभ्वह्लीत्‌ अ्वश्चीरिति । अचाङ्गान्त्ययो रेफलकारयोः समीपेऽकाय नेत्यनेन वृद्धिर्म भवति । दछन्तलक्षणा नदीति प्रतिषिद्धा । ५ जायय म 8 त य म ॥ क्न, क क भ उ०-रुकषयक्यम्‌ । नन्विह युगपत््ाप्त्यमावात्कथं ि्रतिषेधोऽत आह-विभज्येति । बद्ध मन्यत इति । `पुनेस्तु न वृद्धिः कृतत्वादिति भावः । अनुपजात एवेति । कुत्सित इति सू्रमाघ्योक्तरीत्या क्रमेणान्वाख्यानमेवोचितमिति भावः । विभज्यान्वाख्यानेऽपि बहिभूतनिमित्तकवृद्धेरसिद्धत्वादन्तरङ्गनिमित्तमोत्त्वमिति बोध्यम्‌. । एवमेव भाष्यग्या- ख्योचिता अतो ल्रान्तस्य । तदन्तविधिनैवेति । सूत्रे च ल्ान्तस्येति बहुनीहिरङग चान्यपदाथः । स चार्थोऽन्तग्रहणं विनाऽपि सिद्ध इत्यर्थः । अप्रसिद्धार्थोपादाने बीज- माह--अन्तशाब्देति । अङ्कान्तावित्यर्थलाभः कथमत आह--रश्च र्शचेति । फलि. तार्थकथनं तदिति भावः । . अ्रैतत्केयटपाटस्वरसादङ्गान्तौ रेफलकाराविति भाष्य- ` स्वरसाच्च ˆ अतो रखान्तस्य › इति पाठ इति ठभ्यते । अाङ्गान्त्ययोरिति ¦ 26 ४, १, ९५; ५,२. ११५, + १०१, ७. ` ` 7: न, ७१, ९ आ, १ ] पिरद करणमहामाष्यऽङ्गाषिकारः। ११४ वदुब्रनहःप ८: ॥७।२।६॥ हत्य्रहणं किमथम्‌ । समुच्वयो यथा विज्ञायेत । वदिनिज्योभ्र हटन्तस्थ्‌ चाच इति । नेतदस्ति प्रयोजनम्‌ । अज्यहणदिवात्र समुच्चयो भविष्यति । वदित्रज्योश्वाचशेति । अस्त्यन्यद्श्य्रहणे प्रयोजनं षदिवभिषरेषणं पथा विन्ञा- येत । वदित्रज्योरच इति । यधेतादत्म जनं स्याद्रदित्रज्योरत इत्येवं. जयात्‌ । अथवेतदपि न त्रयात्‌ । अत इति वरते । इदं तर्द प्रयोजनं हटन्तस्य यथा स्यादजन्तस्य मा भरत्‌ । कस्य पुमरलन्तस्य पाप्नोति । अकारस्य । अविकी- षीति अजिहीर्षीत्‌ । ठोपो~+-ऽ्र बाधको भविष्यति। भकारस्य तर्हि पराप्नोहि + अयासीत्‌ । अवासीत्‌ । नास्त्यत्र विरेषः। सर्य वा वृद्धावसर्त्यां वा।. संध्यज क्षरस्य तहि प्राप्नोति । न वै संध्यक्षरमन्त्यमस्ि } वनु देदमस्ति रेपे छतं प्र०~- वदत्रज० । हत्प्रहणं किमर्थमिति । अग्ग्हणीदेवं हरन्तस्य सिं शद्धिरिति भरश्रः। अङ्घन चाचौ विशेषणाथत्र तत्र स्थितस्याचो वद्धिविधीयमाना हर्टन्तस्य प्रवर्तति । अजन्तस्य मा. भूदिति । असति हल्यहणेऽचाऽङ्गस्य तदन्तविधिविन्ञायेत । ततश्चाष्टोपादी न्वाधित्वा बुद्धिः स्यात्‌ । छोपोऽत्रेति । विशेषणविरो्यभवे कमचारादङ्गेनाज्चिरोष्यते । तन्नापाक्चीदित्यादौ सावकाडा वृद्धिरतो रोपेन पूर्वविप्रतिषेधेन बाध्यते । ण्यहोपावियङ्यण्गु- णवृद्धिदीर्चभ्य इति । अचा त्वङ्के विरोष्यमाणे बुद्धिरनवकाङ्ाऽतो लोपं बाधेत । आकारस्य , तद्दींति । स्थानेऽन्तरतमपरिभाषाया अचराप्रवृ्तिं मन्यते । तत्पवृत्तो हि प्रधानं वृद्धिविधानं विफ़रत्वादुपरुध्येत । नास्त्यत्र विहोष दाति । विरि्टविषयन्यवस्थापर्नं॒प्रधानस्य गुणेन कर्तव्यमिति प्रवृत्त्यप्रवृ््यो द्ेर्विरेषाभवेऽपि नास्ति प्रधानोपरोध इति प्रव्तैल एवान्तरतमपरिभाषेति भावः । संध्यक्षरस्येति । ओकार ओकारस्थ प्रा्नोतीत्यत्तिं उ०-रकषयानुरोधादव्य्तिपक्ष एवाऽऽश्रीयते जातेरन्तावयवत्वासंभवाच्ख नीश्वष्ठीदित्यजापिः दोषः । प्रामीप्यं चाव्यवहित एवेति भावः । नच सिचीत्यकारविशोषणेन येनं नान्यवधानन्यायेन वाऽ्व्ठीदिति ` व्यावृत्तावन्तग्रहणं व्यथम अदस्य प्रत्यर्यार : उल्थिताकाङ्क्षत्वेन तदिरोषणतायां एव न्यास्यत्वात्‌ । वदव्रज० । कथमजग्रहणाद्धलन्तस्य बद्धिरत आह~~अङ्खेनं चेति । हट्गहणक्- रणानुरोधादेयधिकरण्यमाश्रीयत इत्यर्थः । अज्गरहणसामरथ्यादिच शत्यावर्तते ५ तेनातो हठदिरित्येतद्वाधनार्थाभ्यां वद्बजिम्यामपि संबन्धोऽद्गावयवस्याच इत्यथश्ेति भावः । बृद्धि. ननकारोति । अद्योपादिषु नाप्रपतेषु वुद्धेरारम्भादिति भावः । स्थानेऽन्तरेति । ततश्चौ- कारादिद्धिः स्यादित्यर्थः । अप्रवृत्तौ बीजमाह--तत्पवृत्तौ दीति । न हि प्रधानौ- परोथिना गुणेन भाग्यमिति भावः । नास्ति प्रधानोपरोध इति । सर्वथीऽपवृत्तवेवोपरोधों नतु विरैषाभवेऽपीति भावः। न वे संध्यक्षरमित्येतद्धाष्यप्रामाण्यात्सभ्यक्षरान्तेभ्य जच नतु विरेषामविऽपीति भावः। न वै सं्यकषरित्येतदगाष्यमामाण्यातम्य्रन्तिभ्व जाचा # $. २, २.६.४४ क # द६५ ' ` ` "उ दिमतह्तमदीभतः पिते ` ` उदवोढम्‌ । उदवोढम्‌ उदवोेति* । असिद्धो ढटोपस्तस्यासिदत्वानैतदन्यं भवति । अते ऽत्तरं पठति । ` | हंल्यहणमिटि प्रतिषेधार्थम्‌ ॥ १ ॥ ` हृस्प्रहणं क्रियत इटि प्रतिषेधाथम्‌ । नेटि [ ७. २. ४] ति प्रतिषेधं कषयति स हृन्तस्य यथा स्यादजन्तस्य मा भत्‌ । अलावीत्‌ अपावीत्‌ । ` न बाऽनन्तरप्रतिषेधात्‌ ॥२॥ ` ` ने वैतत्पयोजनमस्ति | किं कारणम्‌ । अनन्तरस्य प्रतिषेधात्‌ । अनन्तरः यदवुद्धिषेधानं तत्पतिषिध्यते । कृत एतत्‌ । अनन्तरस्य विधिर्वा भवति प्रति. पैषो वेति । | तचच्चनिन्त्यार्थप््‌ ॥ ३॥ | तच्छानन्तरं व॒द्धिविधानमनन्त्या्थं विज्ञायते । कथं पुनरनन्तरं वदिविधान- ` भनन्तयाथ दाक्यं विज्ञातुम्‌ । | अन्त्यस्य कघनानथक्यात्‌ ॥ ४ ॥ अन्त्यस्य वुद्धिविधाने प्रयोजनं नास्तीति छृत्वाऽनन्तरं वदधिषिधानमनन्त्यार्थं विज्ञायते । भ्र०-विशेषः; । ० विशेषः । ` तस्यासिद्धतवा्ैतदन्त्यमिति । नु मा मूदन्त्यमनन्त्यस्याप्यविक्षन्न धानात्माप्नोति । एवं तहिं परमभ्यिपगमनिवृत्निपरमेतत्‌ । श्व्परेण संध्यक्चरस्यान्त्यत्वभभ्यगतं निवार्यते । अनन्त्यत्वे त्वोकारस्य यथा वृद्धिर्न भवति तथाऽऽयसूत्रे प्रतिपादि तम्‌ । हह्रहणमिति । असतीह हत्य्रहणे नेटीत्यनाज्ग्रहणानवचावपि या काचि द्चो वृद्धिः - प्रतिशिथ्येत- -- -यदि- -त्वज्महणानुव्रत्तिसायर्थ्यादच _-इव्येवं विहित्य ख . धद्धिस्तस्याः प्रतिषेधो विज्ञायेत . तदा न स्याहोषः । परिहारान्तरसद्धावान्न नेदूसक्तं ` ना ~--------~--~------~- उ -किंबनमिधानाननत्याहुः । इको गुणेतिसूतरस्थोऽभिम एतत्सूत्रस्थश्च कैयटस्त चिन्त्य इति ` बोध्यम्‌ । अविैषविधानादिति । अद्धेनाचो विरोषणादिति भावः \ अनन्त्यस्य वाद्धे- रिति सिद्धान्ते . दोषः स्यादेवेत्यत आह--अनन्त्यत्ये ष्विति । आयसे । सिचि सत्यत्र । शिदिति ति । रक्षे रक्षणस्येति न्यायेनेति भावः । या काचिदिति । श्डादौ ` परस्मेपवपर सिचि परेऽङ्गस्याचो ` न वृद्धिसत्य्थनायावीवित्यादौ सिचि वृद्धेरपि स निषेध स्यादित्यथः.। अनुत्तिसीमधभ्यादिति । इडादौ सिच्यङ्गस्य ॒वुद्धिनत्येव सिद्धेरिति भवः.। परिहारान्तरेति। अजू्रहणासंबन्धेऽप्यनन्तरस्येति न्यायेन तदरथसिद्धिरूपठधुपार- ` हारान्तरेत्यर्थः \ नन्वनन्तरां बृद्धिर्हलन्तस्य यथा स्यादजन्तस्य भा भूदित्यथं तत्स्यादेति , सङ्यागुकतदाके स्यास्यति भाष्ये तञ्चानन्त्याथमिति । ` कविरिति । अविकीषीदि- * ५ ¢ र १ २; ६ ३ १ १ १ २१७ म्‌, १ 9 ४ भ. ऽप, २. १] कतज्ञरष्यकेरणमहामष्येःङ्गाभिकारः। ९६१ अतो विभाषार्थं हीदं वक्तव्यम्‌ । अतो हख्देखंचोः [ ७,.२. ७ ] इति विभाषा वृद्धि वक्ष्यति सा हटन्तस्य यथा स्यादजन्तस्य मा मृत्‌ । अि- कीर्षीत्‌ अनिहीर्पीत्‌ । अतो विभाषार्थमिति चेत्सिद्धं बृद्धर्छोपवलीयस्त्वात्‌ ॥ ५॥ अतो विभाषाथमिति चेत्तदन्तरेणापि हल््रहणं सिद्धम्‌ । कथम्‌ । वृदे- ठोपिवरीयस्वात्‌ । वृदेरोपो* बलीयान्भवतीति । इदमिह संप्धार्यम्‌ । वृद्धिः क्रियतां डोप इति किमत्र कतैव्यम्‌ । परत्वादुवृद्धिः। नित्यो डोपः। छृतायामपिं वृद्धो प्राप्नोत्यरूतायामपि+ । अनित्यो छोपो न हि छतायां वृद्धौ प्राप्नोति । प्रत्वात्सगिदभ्यां भवितव्यम्‌>< । नात्र सगिटो प्राप्नुतः । किं कारणम्‌ । एकाचस्तौ वलीति वा । „ एकाचः सगिटावुच्येते-+ अथवा वीति तत्रानुवतेते* । किं पुनः कार- णमेकाचस्तो वीति. वा ।. दरिद्रातिमां भूरिति । दरिद्रतिनं सगिद्भ्यां भवित-. ष्यम्‌ । उक्तमेतदुरिद्तिराधधातुके स्ेपः.सिद्धश्च प्रत्ययविधाविति> ।. यश्चे- . पर-वति.। अयासीदित्यादौ तु .विरोषाभावः ।. तदेवमिहार्थो हस्य्रहणस्य नास्तीति ` मत्वाऽऽह-अतो विभाषा्थभिति । असति हल्यहणेऽकणीद्काणीदित्यादौ साव- कारा वद्धिरचिकीषीदित्यादो . परत्वाष्ठोपं बाधेत । अथवाऽताऽङ्स्य विरोषणात्- दन्तस्थेव . स्यान्न त्वकाणीदित्यादौो । करतायामपीति । आती छोप इटि चेत्यने नेति भावः । अत्र शब्दान्तरप्रापिरक्षणान्तरप्रापिश्च नाऽऽध्रिता । कृताक्रुतप्रसङ्धि- त्वान्न ठोपाख्यस्य का्यस्यानाभरितोपाधिभेदस्य निव्यत्वमाभ्रितम्‌ । परत्वादिति ।. यस्य छक्षणान्तरेण निभित्तच॑विहन्यते न तदनित्यमिति नांऽऽश्रितम्‌ । छोपेनाच्र बृद्धो कृतायां न भाग्यिति तस्याभित्यत्वमित्येतावदाभ्रित्योच्यते । वृद्धिरेवापवाद्‌- निमित्ततामपयान्ती. रोपं विहन्तीति तदपेक्षया भवत्येव लोपस्यानित्यत्वम्‌्‌ । एकाः चस्तौ वटति । एकीयमतमेतत्‌ । तथा च वा चायतन्यापिति यदाऽऽकारलोपो दरि दरातर्नास्ति तद्रा<्दस्द्रिसीदिति. सगिटावुदाहतावेव । सिद्धश्चेति । . आधधातुके विष- उ०-त्यादौ छोपेनापहाराङिति भावः । विदोषाभाव इति । ययप्यत्रः यमरमेति सगिद्भ्यां परत्वाद्पवादत्वाद्वा वरद बाधित्वा भाष्ं तयोश्च ुतयोराकारान्तत्वं भ॒ संभवति तथाऽपि तद्भ्य॒पगमेऽप्यदोषघ इत्यर्थं ण्यद्टोपाविति पूर्वविप्रतिषेधसत््वादाह--अथवेति । कृतायां वुद्धावतो लोप इत्यस्याप्राप्तेयह--अतो खोप इति । उपाधिभेदस्येति । उपा- पिभेदः स्थानिभेदो लक्ष्यमेदशरेत्यर्थः । न भाग्यमिति । बाधकसत्वादिति भावः । एतदिति। ` एकाच इत्येतदित्यंभैः । वरीत्येतत्तु रुदादिभ्य इत्यत्र संबन्धावर्यकत्वेन मध्येऽपि -संब- ध्यत एवेति बोध्यम्‌ । अययतनीति ठंड पूर्वाचार्यसंज्ञा । विषयेति । अत एव दसिद्रातीति ` _ # ९५ क. १८. 1६.४९ ६४; ४८०८ ७.२.७३. + ७.२..१०. ५, २. ३५७. ह < ६. ४, ११४. “ † | १ व रप्र न वसद | तित | म दिः हतून्प्््रतप्रदृपसः द्धासिते= दानी प्त्ययिपौ सिद्धः सिद्धोऽसो सगिदविधौ । एवमर्थमेव तसकाञ्यहण- भनुवष्यंम्र सगिटो मा परतामिति । स एष नित्यो रोपो वृद्धिं बाधिष्यते | कं पुनर्भवान्वदधेरवकारो मत्वाऽऽह नित्यो रोप इति । अनवकाश वृद्धिरपि भाषिष्यते । सावकाशा वृद्धिः । कोऽवकाशः । अनन्यः । अकणीत्‌ अका- णीत्‌ । कथं पुनः सत्यन्तयेऽनन्त्यस्य वृद्धिः स्थात्‌ । भवेधयोऽताऽङ्खः बिरोषये- ्स्यानन्त्यस्य न स्यात्‌ } वयं तु खत्वङ्धेनाकारं विशेषयिष्यामः । ततरानन्त्यो दधेरवकाशोऽन्त्यस्य छोपो बाधको भविष्यति । एवे वुद्ेटोपबरीयस्वात्‌ । अथवाऽऽरभ्यते पुवेविपतिषेधो ण्योपात्रियड््ण्गुणवृदधिदीषैतवेभ्यः पर्वविपति- षिद्धम्‌> । सा तदयंषाऽनन्तार्था वृदिहैखन्तस्य यथा स्यादृजन्तस्य मा. मृत्‌ । ` आपिपणिषीत्‌ । एतदपि नास्ति पयोजनम्‌ । कथम्‌ । हखदिरिति नैषा बहु्ीहेः षष्ठी । हटादिथस्य सोध्यं हटादिः हखादैरिति । का तारि । कर्मधारयात- श्वमी । हठादिहंटादिः हखदिः परस्येति । यदि करमेधारयातश्चमी अचकासीतं हि 6 क ब-यभूतं एव कपविज्ञानात्‌ । एवमथमिति । अचिकीषीदित्यादौ वदधौ क्रतां रिष मा भूतामतों लोपस्य नित्यत्वे यथा स्यादित्येवमर्थम्‌ । तत्न नित्यत्वा्धेदे ॐ पारिरेष्याद्धलन्त एव वृद्धूरवस्थानानार्थो हत्य्रहणेन । अताङ्गस्य तदन्तविधिं मत्वाऽ५. ह-- कं पुनरिति । नित्यादप्यनवकारो बलवदिति लोपं बाधित्वा वद्धिः स्यादि. त्यजन्तनिवृत्यथ हल्यहणं कर्तैन्यम्‌ । इतरस्त्वष्ठसिद्धये कविक्ेषणविरोष्यभावे काम चारा्धुग्रहणसामर्याचाङ्गेनाज्विरोष्यत इति. प्रतिपादयितुमाह-- भवेति. । अदरि, दासीत्यादिसिद्धये समगिद्रविधवेकाच इति यदा नानुवर्त्यते तदोभयोर नित्ययोः पूर्व विप्रतिषेधेन रोपे कृते हलन्त एव वृद्धिरवतिष्ठते । अथवा ठक्षणभेदाच्छब्दान्तरप्राप्त्या बां लेोपस्यानित्यलवं यो मन्यते त प्रत्युच्यते अथवाऽडरभ्यत इति । अपि परटिषीदिति । अहोपस्य स्थानिवद्धावाद्जन्तमेतददगप्र । तथ परब्दाकारस्य वृद्धिः रपति हत्य्हणान्न भवति । अचकासीदिति । चकाराद्धढ आदेः परोऽकारो भव- ड ० दर्दर इत्यत्राजेव न त्वादन्तरक्षणो णः । भाप्ये-सिद्धोऽसौ सगिड्विधावितिं । तयोः प्रत्ययोत्पतत्यनन्तरभावित्वादिति भावः । पवमरथमेयु तहीति । वरीति संबन्धेनापि सगि. टोवारणादुपरक्षणमिदम्‌ । घुग्रहणसामथ्याच्चेति । आकारान्ते विरैषाभावेन सगि- दभ्या बाधाचचात इति तपरकरणाच्च न॒तदरव्यवृत्र्थं ठुग्रहणमिति भावः । ननु नित्येन कथ पूर्वविपरतिषेपोऽत आह--अद्रिदासीदिति । एकाच इत्यस्याननुष्तावपि ` वलीत्य- सयानकषचेसस्कन्समिटोरप्रा्तौ कोपो नित्योऽत आह--अथवेति । भग्ये--ल्ा तेपि । अ हदेस्यषतयरथः । अचर पूर्वविप्रतिेधेनाोपे कथमजन्तत्वमत आह-अह्टोपस्येति । श्ख॒महणान्न मवतीति । हट्गरहणसामरथ्यात्सिजुत्पत्तवेलायां हन्तो गहयत इतिः भावः ।- [नि अ. ७१, २अ. १ ] पातक्जकव्याकृरणमहाभाष्यऽङ्कगषिकारः । . २६९ अत्र प्राप्यति । सिचाऽऽनन्तर्यं विदेषयिष्यामः । हटदिः परस्य सिच्यनंन्तर- स्थेति । यदि सिचाऽऽनन्तं विद्राष्यते अकणीत्‌ अकाणीत्‌ अन्न न प्राप्नोति । बचनाद्धाषेष्यति ।. इहापि तर्हि वचनात्पाप्नोति । अचकासीत्‌ । थेन नाव्यव्‌- धाने तेन व्यवहितेऽपि बदनपामाण्यात्‌ } केन च नाव्यवधानम्‌ । वर्णनैकेन | संघातेन पुनव्येवधानं भदति न च भवति । यदि सिचाऽऽनन्तर्यं विदेष्यतेऽस्तु बहुनीहेः षष्ठी । कस्माच भतति । अपिपद्िषीत्‌ । व्यवहितत्वात्‌ ! ` एर्व तद्यतिदृरमेवेदं हत्यहणमनुसृतम्‌ । हत्यणमनन्त्याथम्‌ । अग्प्रहणम्‌- निगथम्‌ । प्र०-तीति वृद्धिप्रसद्धः । बहुबीहावप्ययं दोषः । ननु चारि कृते हर आदित्वं नास्ति । नेष दोषः । सिजन्तस्याङ्स्याडागमः करिथमाणस्तस्थैव हलादित्वं॑निव तयति नतु सिचि यद्धं तस्य । येन नाव्यवधा्नमिति । नमन वचनादतो लोपो बाध्येत सिचा ह्यानन्त्य आभधरितेऽनन्त्यो नैव . वदेरवकाशः स्यात्‌ ।. नेतदस्ति । धघुय्रहणमेवमनथकं स्थादव्यवच्छयामाघरात्‌ 1. ततश्चानन्व्यस्य व््यववरत्वादुन्त्यस्य नित्यत्वपुविप्रतिप्रेधाभ्यां लोपाद्रल्यवधान्‌ - एव. वुष्डन्या . भाव्यमिति मिर्दिषटमरहणादधि- कन्यवधाननिवृत्यथवयिन नाव्यवधानमित्याश्रीयते ।. तदेवमुत्तरा्थ इल्यरहणः न कर्तैव्य- मिति स्थित इदमुच्यते । घं तीति । प्रसक्तानप्रसक्त्या प्रयोजनकथनप्रसङ्घेन हल्यहणमतिश्चतं दुरमपगतेमित्यथः । कचिदनुसृतमिति पाठः । तचायर्थो दूरं यातं सदूनुसृतं न परित्यक्तम्‌ । षतदुक्तं भर्वात । अन्रैव सूत्रे हल्यहणस्य प्रयोजनमस्ति । तदर्शयति--दस्यदहणमनन्त्याथमिति .1 - केचिदाहुः । सति हल्यहण-. भवत्यगवीदिति । केचित ॒इृद्धातोरि्यितो धातुग्रहणानुन्चस्याऽगवीदित्पत्रातो - हरादेघोरिति ,.... वचिं भवतीत्याहुः । सिचा धातावाश्िप्त पनधातुग्रहणाथस्य . नित्यं पातुत्वं स गद्यत = (द, क, उ०-सिजन्तस्येति । अन्तरङ्त्वादादां विकरणास्ततोऽडगमस्ततो वद्धिरितिं भावः । नन्विति । एवं च येन नाव्यवधानन्यायस्यायमविषय उपरसंजातविरोध- न्यायेन च न परिभिषाबाधः किंतु छोपस्यव बाधः स्यादिति भावः । ण्यह्टोपाविति पूर्वविप्रतिषेधाच्चिन्त्यामिदम्‌ ¦ द्ूर्मफगंतमिति । यदपीत्यादिः । तथाऽपीति शेषः । यदयप्यतिदृरं गतं निष्फरतया तथाञप प्रङ्कतसरूत्र एवानन्त्या्च, मनन्त्यहकोऽपि ग्रहणार्थमिति भाष्यार्थः । तेनारादक्षीदित्यादिसिदिः । यत्तु कशिद्हर्य्- - णस्य प्रयोजनान्तरमुक्तं तद्रदूषयितुमनुवदति- केचिदिति ॥ अगवीदित्यज - -्ट- ` न्तत्वाभावान्नानेनेगन्तत्वाभावाच्च न पूर्वेण - वृद्धिरिति तदीयः । तद्दष्षयति-- केचिदिति । अतो हठदिरित्यस्माभाकाय तदावश्यकतया -तेनवास्या.- अपि -न्यावर- . तिरित्यारायः 1 धातुगहणानुवृच्या .- कथमगवीदित्यत्न- - वद्भ्यमावाऽत - आह--स धाताविति - \ घातुपाठपटितानामेक - नित्यं - धातुत्वमिति ` भावः ` । -्ाहुरित्पनि्बाजं ४५ | - ह र + ९६ । छु ५ = { = € काका मिप ९४ (बलवत द्रोसत= हम्यम्तक्षणश्वसजागृणिभ्व्येदिताम्‌ ॥७। २।५॥ किमर्थं जागेतवदिपपिषेथ उच्यते । सिरे वृदां भूरिति+ । नेतदसिं प्रयोजनम्‌ । जागरण उष्यते# बुद्धिविषये प्रतिषेधविषये घ॒ स बाधको भविष्यति । गुणे तरि छते रपरे घ हटन्तरक्षणा वृद्धिः+ पराप्नोति । नेटि प्र०-तस्मादयमर्थो येन नाव्यवधानपित्येकेन हका व्यवधाने सिजचोषंद्धिः स्यान्न तु संघेगिनारादक्षीदमाङ्कक्नीदित्यादौ । हल्पहणे तु सति वर्णग्रहणे जातिग्रहणात्संयो- शान्तस्यापि हल्गरहणसामर््याद्धवति । अनन्त्यार्थमित्यस्याथमर्थोऽनन्त्योऽपि ह॑ल्कथं नाम ग्र्येत । अन्तग्रहणं तु विस्पष्टार्थम्‌ । तद्न्तरेणापि तदन्तविधिकाभात्‌ । किंतु हलोऽच इत्यु च्यमानेऽज्रा््सय हट्स्थाने वृद्धिस्त्यियमप्यर्थं आराङ्क्येत । अज्प्रहणम- निगर्थमिति । अन्ययेक्परिभाषोपस्थानादभेत्सीदित्यादावेब स्यान्नत्वपाक्षीदित्यादौ । हृम्यन्तक्षण० । किमर्थमिति । शणेन बाधिता वृद्धिर्न प्राप्नोतीति मन्यते । सिधि दृद्धिमा भूविति । अतो ल्यन्तस्येत्यनेनेति भावः । इतरस्तु सिचि वद्धि रविं अततम सी चैीरयकतेतिं भत्वीऽऽई-~-नेतदिति । वृद्धिप्रतिषेधविषयावन्यतर सामन्विरषणैन गृर्णस्यै रिद्धत्वाञ्जिभिोऽविलिकदुलिलत्सिति गुणविधानं . वृद्धिप्रतिषे धविषयार्थं संपयते । गृणे तंहीति । अङ्ध्त्त इत्येतन्न निष्ठितत्वस्य दुर्ञानत्वा- दुनाभ्रितमर । यदि तर्हिं गुणे रपरत्वे च करते रक्षणान्तरेण वद्धिभवति तदा जागरक इव्यदावजन्तरक्षणां वृद्धिं बाधित्वा गुणे प्रवृत्ते रपरत्वे चात उपधाया हति वृद्धिः प्राप्रोति: । नैषं दोषः । चिष्णलेोर्गुणप्रतिषेधािङ्गादुपधालक्षणा बुद्धिनं भवतील्यवसीयतेः । अन्यथा चिष्णोगुणरपरत्वयोः कतयोरुपधारक्षणया वृद्धया सिध्यति स्थमिति प्रतिषेधं न विदध्यात्‌ । यदि च छते गणे वद्धिमात्राप्रवृत्तरिंङः न्न = ~ ४ | 1 प वा श? 1 1 10 ॐ०~न वै संष्यक्षरमन्त्यमस्तीति भाष्यप्रामाण्यात्संध्यक्षरान्तेभ्य आचारक्िबभाव इति । अरङ्क्षीदिति । न च सिचाऽङ्स्य विरेषणास्सिद्धिः । अस्मादेव ज्ञापकादेतत्म- करणां ` इतै: आरभ्य ` वद्धिभाज एव सिज्यरत्वेन विरोषणात्‌ । अत एव॒ लछावस्थाया मेङगमं इति- पक्षे नं वुद्धिरवकासीदित्थदोः च न वृद्धिरिति भावः । जाति अहणाहिति ! तंज्जात्यीश्रयाठष्नए दित्यर्थः । तत्रैकस्य ` गोणमन्त्यत्वं बोध्यम्‌ । स्पष्ार्थत्वमेवोपपादयति- कितु ट इति । हभ्यन्त ० । गुणेनेति । जाोऽ्वीत्यनेनेति भावः । गुणस्य सिधि वृद्धिरि त्मेतद्राधकत्वादाह--अतो हरेति । ` इयं हि रगुणोत्तरकालप्राप्तति भावः । सामान्य- ठंक्षणेन--सावैघातुकार्धधातुकयोस्त्यिनेन । दुक्ञनत्वादिति । अगतिकगतिप्यिमिति भैरवः । अत उपधाया इतिं । गुणस्तु जागस्ति इत्यादौ सावकाश हति भावः । स्नाने । गुणीत्तरमाविवदधिमानेत्यथः । इदं चिन्त्यम्‌ । अत उपधाया वृद्धि [6 8 ए ४ १५ द्‌ १ ¶ क ५ | । ५५ न्द्‌, ५99 \ # ३, 9,७१.२ भा. १] तलप रणकहामाष्येऽङ्गाषिकारः। २६५ [ ७. ९. ४ ] इति तस्याः प्रतिषेधो भविष्यति। इयं तर्हि प्रतिषेधोत्तरकाडा = वृदधिरारभ्यतेऽतो न्तस्प [ २ इति । अपर आह । कक्ष्यया कक्ष्या निमातव्या । सिति वृद्धिभ् प्राप्नोति गुण- श्र+ । गुणो मदति । गुणे छते रपरत्वे च हटन्तरक्षणा वृदधिः* प्राप्नोति नैटि [ ४ } इति च तस्याः प्रतिषेधो भवति । परतिषेधो्तरकाटमतो हरदे- लघोः [ ७ ] इति विभाषा विः पराप्नोति न च किंचित्‌ । भतो ठान्तस्यं [२] इति च वृद्धिः पाप्नोति न च फिचित्‌। व ¶्र०-विण्णलोः प्रतिषेध आश्रीयते तदा जागृग्रहणं शक्यमकर्तुम्‌ । श्यं तददीति । अआर्थोऽ- यमत्सगीपवादयोः कमः । नदीति प्रतिषेधे प्रातेऽतो ल्रान्तस्येति बुद्धेरारम्भात्परतिषे- पोत्तरकरेत्युच्यते । पाठक्रमेण पर्वकालाऽपि । अपर आहेति । पूर्वोक्तं एवार्थो ` बाचोयुकत्यन्तरेणोच्यते । कक्ष्ययेति । कक्ष्यां विशिष्ठदेशस्थं तुकासूत्नं वणिजो व्यव- हरन्ति । अत्रे त कष्येव क्यौ यथौ कक्ष्या द्रव्याणां गुरुत्वं परिच्छिनत्ति. तथा शाघ्लं कायाणां सामान्यविरोषावस्थाभावेन बराब्ररं व्यवस्थापयति । इम्य- वस्थावचनो .वा कष््योहञब्द ` उपचचारादिषववस्थाक्वनः । तत्र ढि कार्यं सामान्या- वस्थं किं . विशेषावस्थमित्येवं कश्यया कक्ष्या निमातव्येत्यथः । बलं वा कक्ष्या यथा तुस्यकक्ष्याविति । तत्र॒ जा इ स॒ श्त इति स्थिते वाणौदाङ्गो विधिर्व लीयानिति यणादेश बाधित्वा सार्वधातकाधधातुकयोरिति गुणः प्राप्तस्तमपवादत्वाद्रा- भित्वा पे वद्धिरिति वद्धिः प्राप्ता तामपवादत्वाद्राधित्वा जाय इति गुणः प्रामोति । भाष्यकीरस्तु दु्ेहत्वदर्सग परिहत्य व॒द्धेरारभ्य गण्यति--न च फिचिदिति । तस्याः पक्षिया व॒द्ेस्पवादभूतं -न किचिद्रुण्वेधानमास्त यता जागग्रहणमकर्तंव्यं 11 म व जा नानक + | = ड०-बाधनेन तस्य चारितिर्थ्याज्जागरक इत्यस्य सिद्धेश्वानेकशाचबाधे मानाभाव इतं भाष्या- रयात्‌ । आगग्रहणमेव, च ज्ञापकं क्ञापकानां सजातीयपिक्षत्वमुचितामिति सूचयति । ननु प्रतिपरधात्पूरवै पाटादुत्तरकारेत्ययुक्तमत आह-आर्थोऽयमिति । पाठक्रमादाथः क्रमो बलीयानिति भावः । पौनसकत्यं परिहरति--परवोक्तिति । पूवे प्रतिज्ञामात्रमिदानीं हेतुमदर्शीनमिति भेदः । तथा ` रशलधिते । बलवता बाधकेन दुरं बाध्यत्वात्य- स्च्छित्तव्यमिति भाष्यार्थ इति भावः । हम्यावस्थेति । द्वितीयां तृतीयां च कक्ष्यां प्रविष्ट इति व्यवहारादिति भावः । विरोषवाचिनः सामान्यफत्वं॑रक्षणये- त्याह-उपचारादिति । बलं वेति । कस्यचिद्ररेनान्यस्य बरं निमातव्यं दुबलमिद्‌- पिति ज्ञातव्यमिति भाष्यार्थ ` इति भावः । दुषंखत्वाहिति । अत्यन्तसामान्यत्वेने (प गीधणषरकीिगििि [क वक १ सिं ~न“ 9 + ७; २: १७, ३. ९५. # ७, २, ३५. -२६९६ .. - ` ` ` उदूयोतसमलंरृतपदीपसमुद्धासिते- नेडवार छृतं ॥ ७ । २। < ॥ किमर्थं प्रस्तासतिषेध उच्यते न विध्युतरकाडः प्रतिषेधः क्रियेत | तद्यथा । अन्यापि विध्युत्तरकाखाः प्रतिषेधा भवन्ति । कन्यन । कतार्‌ कम- ` व्यतिहरि न गतिरिसथम्यः [ १.३. १४; १ ५1 इति । देवताद्र् नेन्द्रस्य प्रस्य { ७. ३. २९; २.२ ] त्ायमप्यर्थो द्विरिदुम्रहणं न केव ` भवति प्रवमनव्ते* नेवं शक्यम्‌ । इडर्थं सावधातुकगम्रहणं टिङः सोप + (भ संनिहितं तद्विच्छद्यत । यदि पुनन वृद्धचशचतु्यः [ ७. २. ५९ ] इत्यत्ेवोच्येत । फं कतं मवति । विध्युत्तरकाटश्नैव प्रतिषेधः कतो भवति दविशेडमरहणं न कतष्यमिडरथं व सार्वधातकय्रहणं छिङः सटोपे संनिहिते भवति) तत्रायमप्यर्थो द्विः प्रति- वेधो त कृवैव्यो भवति । नेवं रक्यम्‌ । इह हि दध्षथ दुद्रोथेत्यतो भारद्रा- ~~~ ~ ~ =-= ~~~ ~ न ० शिकत >+ "~ = ~= ~ = प्र५-स्यात्‌ । गणा ब्रद्धगशणा बद्धः प्रातषधा वकल्पनम्र्‌ । पनच्रद्धानषधाऽता यर्पूता, प्राप्तो नव ॥ इति संग्रहश्छोकः । नेडवरि० । प्रापिपूर्वकत्वात्प्रतिषधस्यार्थातपर्व॑विधिप्रकरणं पटितव्यं पश्चातिषध- प्रकरणं क्रमव्यतिक्रमे प्रयाजनाभायादि।त सतना प्रच्छति--किमथसित । तज्नाय- मप्यथथ इति । न्याय्यक्रमाश्रयणादप्वयोऽष्यस्तीत्यर्थः । श्डथामात । स्दादिभ्यः सार्वधातक इत्यत्र यत्सातधातकम्रहणमिट्विधावपात्तं तदानन्तयाठिडः सलापाऽनन्त्यस्ये- त्यत्र शाक्यतेऽनवर्तयितम्‌ । यदि व्विद्विधेः परस्तादीडजनोध्वं चत्यस्यानन्तरं नेड्‌ वरि कृतीत्यादि प्रतिषधप्रकरणं क्रियत तदा तन विच्छर््॑त्वात्सार्वधातकमहण सला- पविधो नानुवर्तेत । त्ष्ठोथति । यथा पपिथ ~ययिथव्याद्ावाधधातुकस्यतोर्‌ प्राप्त , एकाच इति प्रतिषिद्धः कादिनियमात्पनः - प्राप्ता ऽचस्तास्वत्थलटीति प्रतिषिद्धस्तच सत एव भारद्वाजस्य प्रतिषेधो नान्येभ्य इति नियमात्यक्ष इड्‌ भवति । एवं स्तुद्रञश्चभ्याऽपि ` प्राप्रोतीत्यथः । तथा हि-कादिनियमस्य वाधकमचस्तास्वदिति प्रतिषधमरतो भाणद्रा- जस्येति नियमों बाधते । स कथं कऋ्रादिप्रतिषधं न ` बाधेत ! नन च मध्येऽ 0 त 7 1 1 ~~ ^^ ~~ नोक उ०-त्यथः । प्राप्तय हाते । प्राप्यन्त इति ग्यत्पच्या कायाणीत्यथः । नैडवरि ० । न्यायविरोधम॒क्त्वा गोरवमप्यत्र पाठ इत्याह-भाष्ये तच्रायमप्यथ इति । प्रादनिषेधपाठ आधधातकस्यडित्यत्र निषेधासंबन्धाय पनरिडगरहणं कार्थमित्यर्थः । नियमात्यक्ष इति । नान्येभ्य इत्यत्रापि भारद्राज॑स्येत्यस्य संबन्धादिति भावः । ननु मारद्राजनियमोऽनन्तरत्वादुपदेशेऽत्वतोऽचस्तास्वदिति निषरधस्येव बाधक इति कथं ` रदिप्रतिषेधवाधस्तेनेत्यत आह--तथौ हीति । न बाधेतेति । वाध्यवाध्यस्य सतरां बाध्यत्वादिति भावः । नन चेति । भारद्राजनियमात्परं क्रादसूत्रपाठमाश्रित्येदम्‌ । % ५, २, ७६ ५९ श, ५ पा, २अा, १} पातेञ्ञछन्याकरणम -भाष्येऽङ्भाधिकारः । २६५ शस्य [ ७, २. ६१ } इत्येतस्माणियमादिट्‌ प्रसज्येत । छसृभुवृस्तुदुसुशरुवो टिषटि { १३ 1 इत्येष योयः रतिषेधारथों भविष्यति 1 थयेष योगः यतिषे- र्थो य एतस्माघयोगादिट्‌ परिभाप्यते मियभात्स न सिध्यति । पेदिव पेचिम । शफिव शेकिम । एवं तर्हिं रसुमृ इत्येतेषां ग्रहणं मियमार्थं भविष्यति प्त सुश्रवां पपिषेधार्थं वृद्वृलोज्ञापकाथेम्‌। एवमपि सामान्यविहितसयेषेटः+ प्रति- धो विन्ञायेव विरेषविहितशायं* थटीषि । | ` ्र०~पवादा इति न्यायाद्वारद्राजमियमोऽ्चस्तास्वदिति प्रतिषेधं बाधिष्यते नतु करादिपर- तिषेधम्‌ ॥ नैतदस्ति । पाक्षिक एष परिहारो भेदेन छक्षणपिक्षायाम । कार्यमात्रे त॒ बाध्यत्वेनपिक्षिते नैष परिहारः । किंच न वृद्धचश्चतुर्यं इत्यस्मादूर््वमिदं प्रक- रणं पठितव्यामिति प्रकान्तं न तु कतोमारद्राजस्येत्यस्मात्परपिति । तत्तो भारद्रा- ` जनियमात्पूर्वमिदं नतु परमिति कुतो मध्येऽपवादा इति न्यायावतारः । व्याप्तिन्याः याश्रये च स्वेप्रतिषेधबाधेन भाव्यम्‌ । यद्येष इति । थि भारद्वाजनियमादविटः प्राप्तस्य प्रतिषेधे विधेये संभवति नियमार्थत्वानुपपत्तिः ।* एवं तर्हीति । योगे- कदेशः पूर्वै योगशब्देनोक्तश्चोदकेन तु समस्त एव योगः प्रतिषेधार्थोननोक्त इति मत्वा चोदितम॒- यद्येष इति । तच कऋादीनाग्रकारान्तत्वान्नास्ति भारद्वाजनियमा- दिरपरापिरिति तेषां नियमार्थं अरहणम्‌ । स्ुद्र्ुश्चुवां तु भारद्राजनियमात्कादिनियमाच्च प्ातस्येटः प्रतिषेधार्थम्‌ । वृङ्वजोरिति । एकयोगस्था अपि नावरयमेकधर्मांणः । ततं भ्त्य- याश्रयाऽरपीटप्रतिषेधो नियम्यतं इति व॒ड्बरमय्रहणेन ज्ञाष्यते । एवमपीति । स्तुद्सश्वुभ्यः प्रतिं ऊ्दिनियमपौत्तमवेटे क क क = क परेधो येन नोप्रासिन्यायेन करार्दिनियमप्र निवर्तयेत्‌। नतु भारदाजनियमप्राप्तमित्यर्थः। सं त ज जमकन उ०-नतु क्रादिध्रतिषेधमिति । मारद्राजनियमेनाचस्तास्वोदिति प्रतिषेधनिवृत्तावेपरा- पाचस्तास्वदित्यनेन न क्रादिनियमस्य बाधो नापि भारद्राजनियमेनेोत्तरत्वादितिं भावः । मध्येऽपवादन्यायाभवेऽप्यनन्तरस्येति न्यायो इवयिऽत आह-ब्याप्तीति । भव्ये प्रतिषेधा्थो भविष्यतीति । स्त॒दरवादिग्रहणसामथ्यीद्धारद्वाजनियमप्रापितस्य निषेध इत्यर्थः । ननु क्रसु इत्यस्य प्रतिषेधनियमोंमयारथत्वान्न दोष इति चेत्तदसंभवमाह- थि भारद्वाजेति । भाष्ये नियमात्स इति । नियमार्थायोगाय इद्‌ परिप्राप्यते स न सिध्यतीत्यन्वयः । ननु कत्स्नसूत्रस्य प्रतिषेधार्थत्वमुक्तदार्ममिकदेशस्य तदर्थ त्वकथनं पूर्वापरविरुद्धमते आह--योभैकवेरा इतिं । भारद्ाजनियमात्‌ थल्यन्यत्र कादिनियमादिति व्विकः । नचैकसूत्रोपाचानंमिकरूपतेवं युक्तेत्यत आह~-- एक्योगस्था अपीति । यथां तद्धित्तार्थत्यादाविकाऽपि सप्तमी विष्यभेदाद्ियतं ` इतिं भावः । ज्ञाप्यत इति । एतच्चोत्तरत्र स्ुटी भविष्यति # नन्वविरोषातसर्वस्येवेटः, न + ७, २. १३. % ७, २, ६३. ४९ २६८ . इषयोतर्तप्रदधपपु्वपिषतिन - परस्तातुनः प्रतिषेधे सत्यनारम्यापवादोऽयं भवति तेन यावानिण्नामं तस्यः स॒व॑स्येव प्रतिषेधः सिद्धो भवति । यदि सल्वप्येषोऽभिप्रायस्तन क्रियत इति परस्तादपि प्रतिषेधे सति तन करिष्यते । कथम्‌ । इदमस्ति नेइवशि छूतीपि। ॥ अत ततो वक्ष्यामि % । आर्धधातुकस्य वर दरिति । इडहित्यनुवतते नेति निवृत्तम्‌ । अथ छद्रहणं किभथैम्‌ । इह मा भूत्‌ । भिमिदिव विभिदिमेति । नेव- दस्ति प्रयोजनम्‌ । छृसमूवृस्तुदुसुशरुवो छिि [ १३ ] इत्येतस्मानियमादत्रेड्‌ मदिष्यति । नात्र तेन परिप्रापणं पराप्नोति । किं कारणम्‌ । प्रुतिरक्षणस्य^ प्रतिषेधस्य स प्रत्यारम्भः । प्रत्ययलक्षणश्चायं प्रतिषेधः । उभयोः स प्रत्या- ` रम्भः । कथं ज्ञायते । वड्वुलोगरंहणात्‌ । कथं छता ज्ञापकम्‌ । इमो वुङ्वु- प्र०-हि थल्येव प्राप्तस्ततश्चासो स्यादेव । पुरस्तादिति। इण्मात्रमनाभ्रितविषयविशेषमनारभ्याधी-' तेन प्रतिषेधेन बाध्यत इत्यर्थः । यदि तु भारद्वाजनियमात्परः प्रतिषेधः क्रियेत मध्येऽपवादा ५, क क = पिष क इति चा<श्रीयेत तदी विप्रतिषेधेन सिध्येदेव प्रतिषेधः। अथ कृद्ममहणामिति । जक्रृति क्रादि- नियमादिड्‌ भविष्यतीति मत्वा प्रश्रः। नाचरेति । भिन्नजातीयत्वादिति भावः। कादिनियमो हि ्रकत्याश्रयप्रतिषेधविषयमेवेटं प्रापयेत्‌ बिभेदिर्थेति । नेड्वक्षीति तु प्रत्ययाश्रयः प्रतिषेधः । तद्विषये क्रादिनियमाभावादिण्न भवेत्‌ । षिभिदिवेति । कद गहणमकरुति प्रतिषेधनिवर्य- थम्‌ । ब॒ङ्वृजो्हणादिति । सामान्यग्रहणं विक्ेषनिष्ठं संपत इति प्रदर्धोनार्ं सइन्नमोरिति भेदेनोपादानम्‌ । वुग्रहणस्य प्रयोजनं ववुमह इत्यादाविण्मा भूदिति । यदि च कादिनियमः प्रकरत्याश्रयमेव प्रतिषेधं बाधेत न प्रत्ययाश्रयं तदा नेड्वशि इग्युकः कितीति योगद्रयेन यथायोगं सिद्धत्वत्प्रतिषेधस्य नार्थो वृग्रहणेन । तत्करियमाणं प्रत्ययाश्रयस्यापि प्रति भना न्क, - = ~न ~ = „ ~, --------- ~¬ उ० प्रतिषेधेन भाव्यमत आह-- पुरस्तादिति । भाष्ये सामान्यविहितस्येत्यस्य सामा- न्यनियमप्राप्तस्येत्यथः । अनारभ्याधीतिनेति । देतुगर्भविरेषणम्‌ । सिध्येदेवेति । तुष्टोथेत्यादौ भारद्वाजनियमप्रापितेटः कसम इति निषेधः सिध्यतीत्यर्थः । अस्य तु न भारद्वाजनियमो निवर्तकः, मध्येऽपवादन्यायादिति भावः । किंतु न्यासमेदस्यान्याय्यत्वा- द्गवतेवं नाऽऽधितम्‌ । फठान्तराण्यपि स्वरतिसूतीत्यादौ पुरस्तात्परतिषेधारम्भस्य भविष्यन्तीति दिष्ट । भाष्ये तन्न क्रियत इति । आर्धधातुकस्येति सूज इद्गहणमित्यर्थः । अत्रत्यभाष्य- विरोधादृदीधीवेवीटामितिसूस्थभाष्यमेकवेशय्तिः । अनरदरमहणं कत्वा गुरतरयत्नमाभ्रि- त्य तत्रदगहणप्रत्याख्यानस्यानोचित्यादित्याहुः । भिन्नजातीयत्वादिति । सजातीयस्य हि नियमेन भाग्यमिति भावः । ्रकृत्याभ्रयेति । एकाच उपदरा इतीत्यर्थः । अयं हि वा कृतीत्युपादानात्प्रत्ययाश्रय इति भावः । नमु वरग्रहणादिति वक्तुमुचितमत आह-सामा- न्यग्रहणमिति । पदशनाथौभिति । सर्वाय न्यायो द्रष्टव्य इति निदर्शनार्थमित्यर्थः । . यथायोगमिति । ववृषु इत्यादौ *्युक इति वन्रृवहे इत्यादरौ नेद्वरीत्यस्यापि प्रा्तिसत्वात्तदु- कह्वः = कथन ५ कन ॥ > ७, २, ३५ ५७१ २, १०१ अ, ७ पा. ६अ.१] पातजकम्याकरणमह^राष्येङ्गाधिकारः। २६९ नावुदात्तौ तयोः प्ररुपिखक्षणः प्रतिषेधो न पाप्नोति । पश्यति वाचाय उमयोः स प्रत्यारम्भ इति ततो वृद्वृलोयहणं करोति । न खल्वपि कथ्िदु- ` मयवान्परतिषेधः प्ररृतिखक्षणः प्रत्ययलक्षणश्च । ततः किम्‌। तुल्यजातीयेऽसति यथैव प्रङतिरक्षणस्य नियामको भवत्येवं प्रत्ययरक्षणस्यापि नियामको भवि- प्यति । इदं तर्हिं प्रयोजनम्‌ । इह मा मृत्‌ । रुदिवः रुदिमः> । एतदपि नास्ति प्रथोजनम्‌ । उपरिष्टाद्योगविभागः कृरिष्यते* । आध॑धातुकस्य । यदेत- दनुकान्तमेतदाधेधातुकस्य द्ष्टग्यम्‌ । तव॒ इडवलादेरिषि । तत्र वेताव- द्रष्टव्यं यदि िचित्तवान्यदप्यारधधातुकग्रहणस्य प्रयोजनमस्ति । अथ न किंचिदिह वा छृदग्रहणं शित तव बाऽऽ्धातुकय्रहणं को न्वत्र विषः । नेडवरमनादो कति ॥ १ ॥ वरमनादो छतीटूपतिषेधं प्रमोजयति । ईदिता ईशितुम्‌ । ईश्वरः । व । भ्र०-पषेधस्य निवृत्तिं ज्ञापयति । ननु थथं ब्रु्रहणं स्यात्तस्य ल्यकिचवादवशादित्वाचेटप्रतिषे- धाप्रापिः । नैतदस्ति । वर्धति निगम इति निपातनं क्रियमाणं भाषायां ववर्थितीटमभ्य- नजानाति । स्यदितत्नल्यजातीय एव प्रतिषेधो नियमेन बाध्यताम्‌ । एकेकाश्रयस्तु कथं बाध्येत इत्याक्ञदङ्क्याऽऽह--न खल्वपीति । कृस॒भुभ्यो छिरि प्रङ्त्याश्रय एवेकाच उप देशेऽनुदात्तादितीरप्रतिषरेधः प्राप्नोति । केवलायाः प्रकृतेः शब्देनोपादानात्‌ । अथो- च्येत चक्ष इत्यादौ र्य्यकः कितीतीर्‌प्रतिषेधः प्राप्रोति । स चोभयवान्परकरुतिप्र त्ययविशोषाश्रयणादिति । तन्न । अत्राप्यन्तरङ्गत्वात्प्रत्याश्रय एव प्रतिषेधः । तस्यैव नियमे विज्ञायमाने व॒ग्रहणमनर्थकं स्यात्‌ । तस्मात्प्रत्ययाश्रयोऽपि प्रतिषेधो निय- म्यत इत्यत्र वुग्रहणं लिङ्गम्‌ । प्रक्रतक्रसृभरपक्षया च न खल्वपीत्युच्यते नतुभय- वान्नास्ति प्रतिषेधः । सुदिवः, रूदिम इति । असति छदूग्रहणे रुदादिभ्यः सार्व धातुक इत्यस्येटोऽतर प्रतिषेधः स्यात्तस्य त्ववशादिखकाशो रोदितीत्यादौ । यदेत- दिति । प्रतिषेधप्रकरणमित्यर्थः । ततः सार्वधातुक इृटप्रतिषेधाभावः । ययन्यार्थ-, मार्धधातुकग्रहणं कर्वव्यं तदा योगविभागेनेष्टं साध्यते । यदा त्वस्यान्यप्रयोजना- उ०-क्तिः । ननु थलर्थमिति । तत्र विष्यर्थमित्यर्थः। निपातनमिति । अन्यथाऽनेन निषेधेन सिद्धेस्तदवैय््यं स्यात्तथा च तत्सामथ्यीदच व्रगरहणं नियमार्थं सज्ज्ञापनाथमेवेति भावः । अ्रान्तरङ्घत्वादिति । प्रकृतिमाव्राश्रयत्वादिति भावः । नन्वेवं श्युकः कितीत्यस्योभयवतः सत्त्वेन न सल्वपीति वचोऽयुक्तमत आह- भरतेति । छमृविषये न कश्चिदुभयवानस्तीति भाष्यार्थः । यदि किंचित्तत्ेत्यादिभाष्यस्याऽऽशयमाह--यद्यन्याथंमिति तदा योगवि- भागेनेषठं साध्यत इति शेषो भाष्ये पूरणीय इत्याशयः । भाष्ये-अथ न किदिति । वेदा, ¬< ७. २. ५६. # ७०.३२. ३५, ६४०५ उद्ोतत्तनस्लनकपतमुद्ापिते- ९ | द्वीपिता पितुम्‌ दीपरः।₹२।म। भसित भरसितुम्‌ भस्म ।य। न्‌) दिता भतितुम्‌ थलः । अथान्ये ये वद्याद्यस्तन्न कथम्‌ । उणाद्योऽ््युल् नानि पाहिपदिकानि। तितु्रतथसिटसरकसेषु च ॥ ७।२।९॥ तितुत्रेष्वभरहादीनाम्‌ ॥ १ ॥ वितु्रेष्वय्रहादीनामिति वक्तभ्यम्‌ । इह मा मृत्‌ । निगृहीतिः उपिहिति निकुचितिः निपतिरिति । एकाच उपदेशोऽनुदात्तात्र्‌ ॥ ७।२।१०॥ एकाज्य्रहणं किमर्थम्‌ । एकान्यरहणं जागर्त्यर्थम्‌ ॥ १ ॥ एकाज्यरहृणं क्रियते जागतंरटूपतिषेधो मा मृदिति । जागरिता जागरितुम्‌ । नैतदस्ति प्रयोजनम्‌ । उपदेशेऽनुदात्तादित्युच्यते जागिश्योपदेश उदात्तः। न त्रम इहार्थं जागत्य॑थमेकाज्यहणं कतैव्यमिति । किं ताहि । उत्तराथम्‌ । श्व्युक करिति [ ११ ] इतीटूमतिपेधं वक्ष्यति स जागतेमो मूदिति । जागरितः जाग- रिववानिति । एतदपि नास्ति प्रयोजनम्‌ । जागतेगण उच्यते+ वृद्धिविषये प्रतिषेधविषये स च बाधको भविष्यति । ततर गुणे छते रपरत्वे च छृतेऽनुग- भ्र०-भावस्तदा छाचवाथ कृद्गरहणमेव कर्तव्यम्‌ । प्रत्याख्यास्यते च तजाऽऽधधातुकय- णम्‌ ॥ भस्मेति । नन्वत्रैव वक्ष्यत्य॒णादय इति । ततश्चाब्युत्पच्याश्रयणादेवेण्न भविष्यति । अन्येभ्योऽपि दृश्यत इत्यनेनात्र मनिन्प्रत्यय इत्यदोषः । तितु° । निकुचितिरिति । कुञ्चः क्िक्नावादिभ्य इति क्तिन्‌ । कुच शब्द तार इत्यस्माद्वा सिया क्तिन्‌ । एकाच ० । एकाज्यहणमिति । एकाचामेवानुदात्तत्वप्रतिन्ञानादनुदात्तग्रहणेनेवा- तिप्रसङ्गनिवारणात्परश्रः । इतर उत्तरार्थत्वमभिपरेत्याऽऽह-एकाल्महणं जागत्यथमिति। स जागर्तेर्मा श्रदिति । जागरतिंखोगन्तोऽनकाच संभवतीति तन्निवृच्यर्थमेकाञ्ग्रह- णम्‌ । ऊ्णेतिस्तु नुवद्धावात्पतिषेधो भवत्येव । चोदकः प्रतिषेधाप्राषिकारणमन्यह्‌- रीयति-- एतदपीति । सं वाधक इति इटप्रतिषेधस्येत्यर्थः । उपदेराधिका- "वरीणि गष्ययिरिषििी क संदेहो उ०-यदि प्रमाणभितिवदसंदेहे संदेहोक्तिः । को न्वत्र विरेष इत्यनेन न साम्यं विवक्षितं कितु इदग्रहणकर्तन्यत्वमेव तदाह-लछाघवाथेमिति । भाष्ये-अथान्य इति । मन्नादिषु । तितु्रतथ० । ननु कुञेः क्तिनं बाधित्वा गुरोश्च हर इत्यकारप्रत्ययः स्यादत आह--ङश्वेरिति । एकाच उ९। ननु जागतगुणस्य वुद्धिप्रतिषेधबाधकत्वेऽपि प्रकृते किमायातमत आह- श्ट्भतिषेधस्येत्यथं इति । परत्वादगुणे रपरत्वे चेरप्रतिषिधाप्रा्तेचत्यर्थः । अन्यार्थभिकषिं । न॑ः ° ३, ८५१ श, ७ पा, ९. भा, १] पातज्ञव्याकृरणमह्ामाष्येऽङ्गाधिकारः। २४१५ न्तत्वादिदूपतिषेधो न भविष्यति । ननु चौपदेशाधिकारात्मापोति । उपदेश हणं निवतेयिष्यते । यदि निवत्थते स्तीतव पूर्वां इच्वोत्वयोः* रतयो रपरत्वे चानुगन्तत्वादिदपरतिवेधो न पराप्नोति । नेष दोषः । आनुपव्यौ सिद्धमेतत्‌ । नात्रारत इटूपतिषेध इत्वो्वे प्राप्नुतः । फ कारणम्‌ । न क्वा सेद्‌ [ १. # शद, ® ॐ भ - (१ ® 6 0, © ® २. १८. । इते ।कत्त्वप्रतिषधात्‌ । इद ताह 1 आतिस्तित ननपुपुषति>< । प्र०-रादिति । अन्या्थमुपदेश्शग्रहणमनुवर्त्यम्‌ । उपदेरो च जागर्तिरुगन्तो भवतीति प्रतिषेधप्रसङ्कः । इतर उप्देश्ञाधिकारस्य प्रयोजनान्तरमपश्यन्राह-उपदेराग्रहणं निव- तयिष्यत इति । स्तीर्त्वा पर््यैति । इत्वदिषु कृतेष्वनुगन्तत्वात्‌ । सत्वेत्यावौ च सांप्रतिकोगन्तसंभवे भूतपूर्वगत्याश्रयणस्यायुक्तत्वादिट्‌प्रतिषेधो न स्यात्‌ । उषदेशधिका- रात्तपदेश उगन्तत्वात्संप्रत्यनुगन्तत्वेऽपि प्रतिषेधः प्रवर्तते । आनुपूर्व्येति । स्त॒ त्वा इति स्थिते किच्वनिषेधाश्रय इट्‌ इडाश्रयश्च किच्वनिषेध इति प्रागेव संमिंहितं कित्त्वमाभित्ये- टर्तिषेधः प्रवर्तते तत इत्वादीनीत्यर्थः । अचर चोद्यते कतेषिच्ादिषु प्रतिषेधनि- मित्तोगन्तत्वापगमात्पुनरर प्रापोति । तस्मिश्च सति न क्त्वा सेडिति कित्वप्रतिषे- धद्गुणे सति स्तेरित्वेति प्रापोति । नेष दोषः । पूर्वमेव ` प्रसक्तस्येट उग्टक्षण- प्रतिषेधेन वाधितत्वाहक्ष्यस्य संस्छरतत्वादभष्टावसरत्वात्पुनः प्रव॒त्यभावात्‌ । आतिस्ती- वीति । इप्युकः कितीत्यत्र विदिष्टानुबन्धोपलाक्षितः प्रत्यय आधितः । सनि गरह- गरहोश्येत्यत्र तु साक्षादिति विशेषमाश्रित्यास्योपन्यासः ॥ अत्रे्वरपरत्वयोः कृतयोर- तुगन्तत्वादिदप्रतिषेधो न स्यात्‌ । उपदेश्चाधिकारात्वनुगन्तत्वावस्थायामपि भवति । सनि ग्रहगुहोश्येत्यत्र चष्ब्देनोगनुक्ृष्यते । इ्युकः कितीत्यनेन त्वन प्रतिषेधो नास्ति । उ०-स्तीर्णीमित्यायर्थमिति भावः 1 इत्वादिषु कृतेष्विति । अन्तरद्धत्वादिति भावः । कित्व- निषेधाय इति । असति कि्वनिषेषे प्रतिषेधप्राप्तेरिति भावः। कित्वनिषेधो न क्त्वा सेडिति। तत इत््वेति, सतीस्यकिच्चेन बाधकगुणप्रवृत्तेरिति भावः। बाधक विषयपरिहारेण च बाध्यस्य ्रवत्तिरिति तात्पर्यम्‌ । गुणे सतीति । दीर्धस्यासिद्धत्वेन रूपधत्वात्‌ 1 छक्ष्यस्य संस्कृत त्वादिति । लक्षणवबाधेनैव संस्कृतत्वादित्यर्थः । अयं॑वेदृशे विषये अष्टावसरन्यायाश्रयणे हेतुः । वस्तुतो निमित्तापायपरिभाषाया भाष्येऽनाश्रयणादुगन्तत्वापगमेऽपि प्रतिषेधापगमाभा- वेन न पुनरिद्राप्तिरिति चिन्त्यमिद्म्‌ । श्रष्टावसरन्यायस्यात्र हाख्रेऽनाश्रयणस्येको गुणवद्धी- ति सूत्रे भाष्ये ध्वनितत्वाच्च । नन्वतिस्तीषतीत्यवापि ह्यरदेरेव सनः किच्वादि- दमप्यानुपूर्व्या सिद्धमित्याशड््य ठक्षणान्तरं तद्रतं च कंचिद्ररेषमाश्रित्य परिहारा न्तरकथनायोदाहारीत्याह--श-युक इति । सनि ग्रहेत्यनेनजेट्प्रतिषेध इति भावः । नन्वत्रापि पूर्वेणैव सिद्धमिति क्िमुगनुकषैणाथेन चेनेत्यत आह--र्युकः किती- ४. ५७, १. १ ०० १०२. > १, २ ९९ 8. ६४२ उद्धोतसमटंहतप्रदीपसमुद्धासिते~ त्वोतः छथ रपरत्रे चानुगन्तत्वादिद्पतिषेधो न प्राप्नोति ।. मा मृदवं म्यक; किति [११] इति । इट्‌ सनि वा [ ४१] इत्येवं भविष्यति । इदु तर । आस्तरणम्‌ भिपुताः पिण्डाः। इच्वीचयोः छतयो रपरत्वे चानुगन्तत्वा- दिटूपपिषेषो न प्राप्नोति । मा परदेवम्‌ । इद सानि पैति सानि विभाषा यस्य विभाषा [ १५ 1] इति प्रतिषेधो भविष्यति । दिनमान तयो ममननम ोतननकन०म भ्र०-दटप्रतिषेधाश्रयत्वाञ्छटादित्वस्य ब्यलादित्वीश्रयत्वाक्कित््वस्य किन्ाश्रयत्वादिट्‌प्रतिषे- धस्येतीतरेतराश्रयप्रसङ्कात्‌ । श्‌ सनि वेति । स्तर स इति स्थित ऋकारान्तावस्थायामेव पक्ष क्डभावः । तथा हीडविकल्पस्य निरवकारात्वात्सांप्रतिकाभवे भरतपूर्वगत्याश्रयणाननित्यत्वाद्रा न तावह्ुणस्य प्रतरततिः। तत्रदपकषे वृतो वेति वीर्धविकल्पे रूपद्वयमातिस्तरिषति आतिस्तरीष- तीति। इडभावपक्षे त्वातिस्तीर्षतीति । अोच्यते । इडभावपक्षे किचाद्रुणे निषिद्ध इत््वर- परत््रयोः कृतयोः पुनरि प्राप्रोति । न चेद्‌ समि वति विकल्पविधानमनर्थकम्‌ । ऋकारा- न्तावस्थायां पक्ष इडभवे किच्वे सतीतत्वरपरत्वयोः कृतयोरिटि सति गुणे च सत्यातिस्तेरि- षतीति रूपसंपादुनार्थत्वाद्धिकल्पस्य । अत्र॒ समाधिः । नित्यमिरि प्राप्ते विकल्पवि- धानाद्भष्टावसरत्वा्क्ष्यस्य सिद्धत्वात्पुनरिद्िलक्षणं न प्रवतते । आस्तीर्णीमिति । कृतेऽकृते चेटि किदेव नि्ठेत्यनेन विरषेणास्योपन्यासः । यस्य विभाषेति । ननु ऋकारान्तस्य सनि विकल्पविधानाननित्यत्वादिन््वोत्वयोः कृतयोरगुकारान्तत्वायस्य विभाषेति प्रतिषेधाप्रसङ्कः । नैष दोषः । सनि विकल्पविधान ऋकारान्तत्वस्यपेक्षणेऽपि यस्य॒ विभाषेत्यत्र यस्य ॐ०-त्यनेन त्विति । सनि गरहेत्यत्र तु कितीत्यनपेक्षणान्न दोष इति भावः । भाष्ये इस्युकः ` कितीत्यस्येत उक इति वर्तेमाने सनि ग्रहेत्यनेनेत्यथः । ननु ऋक रान्तावस्थाया- मवेदप्रतिषेधो न पुनरीत्वोत््वे इति कथं ठमभ्यतेऽत आह--तथा हीति । जब्दन्ते सनि महेति प्रतिषेधे प्राप्त इट्‌ सनि वेति विधीयमानो विकल्प ङोत्वयोः कुतयोऋत इति निमित्तस्य विहतत्वाच्न स्यादिति पूर्वमेव प्रवर्तते । एवं गणादपि। अथापि भतपूर्वगत्या- भयणं तदा नित्यत्वं तस्य । इत्त्वो्वे त्वरि कृतेऽकिच््वादरगुणेन बाधिते इत्यनित्ये इति भावः । न तावद्गुणस्येति । उपक्षणमिदमिच््वोत्त्वयोरपि । इट्पक्षे गुणः । तद्भावे सनः किन््वा्द्भाव शइत्वोच्वे । पुनरिद्‌ भाप्नोतीति । अनुगन्तत्वेन निषेधा- | रा्रिति भावः । नित्वमिदीति । अस्य तद्वाधकनिषेधे प्राप्त इति शेषः । भरष्ट वसरन्यायाश्रयणे हेतुः-- लक्ष्यस्य सिद्धत्वादिति । सेस्छृतत्वादित्यशः । एवै च र्ये लक्षणस्येति न्यायेन पुनरपरवत्तिरिति तच्चम्‌ । इदमप्युक्ररीत्या चिन्त्यम्‌ । अनेन विरेषेणेति । एवं चात्राऽलनुपर्व्या नं सिदधिर्नापि निषेधान्तरपापिरेति भावः । अतिषे- भाप्सङ्ग इति । अदितश्चेति योगविभागेन ज्ञापकेन यडुपाधर्विभाषा तडपाधेनिषेध भ. ७पा, २ आ, १] परातज्जकव्याकरणमहुप्यष्येऽङ्गापिकारः। २४६ हहाथमेव तहिं वध्यथमेकान्यहणं करैव्यम्‌ । वध इट्मतिषेधो मा भरावि। पयिषीष्टेति + । एतदपि नासि प्रयोजनम्‌ । क्रियमाणेऽपि बा एकाञ्परहणे वध इट्प्रतिषेधः पराप्नोति । वधिषीषटेति । 8 कारणम्‌। वध इट्प्रतिषेधः संनिपात एकाच्तात्मरृतेश्चानुदात्तत्वात्‌ ॥२॥ संनिपति चैव हि वधिरेकाच्धयते परुतिश्वस्यानुदान्ता । किं पुनः कारणमेवे - विज्ञायत उपदेशेऽनुदाचदिकाचः श्रयमाणािवि । यङ्टोपाथम्‌ । यङ्टोपे मा भूदिति । बेभिदिता वेभिदितुम्‌। चेच्छिदिता चेच्छिदितुम्‌ | प्र-०क्र चिदिडविकल्पो दष्टः स धातुराश्रीयते न तु विकल्पकारणम्रकारान्तत्वमू्‌ । भवति ` चेत््वीच्चयोः कृतयोरपि स एव धातुरिति प्रवर्तते प्रतिषेधः । तदेवमुप्देरायहणस्यो- तरत्रानुपयोगाद्ननुवतनाज्नागरित इत्यत्र गुणरपरत्वयोः कृतयोरनुगन्तत्वाच्छय्युकः कितीति प्रतिषेधाभावादुत्तरार्थमेकाज्यहणं न कपैव्यम्‌ । `वध्यर्थभिंति । वधक्व्दोऽकारन्तोऽ- नेकाजादेदाः । इतर उपदेराग्रहणमनुद्ात्तस्येव विशेषणं न त्वेकाच इति मन्यमान आह- एतदपीति । वधिषीष्ठेति । आरिषि रिङ्‌ । कर्मण्यात्मनेपदम्‌ । अतो रोप इत्यकारलोपे करते वधिरेकाच्‌ । अकारोच्चारणं त्ववधीदित्यादौ हलन्तटक्षण- वद्धिनिव्रत्यथं स्यात्‌ । प्रक्रुतेश्चाचुदात्तत्वादिति । यस्मावङतिर्हन्तिरन॒दात्ता तस्याष्यो- पदेरावस्था गृह्यते । सेव चानेन रूपेणावस्थितेति संप्रत्ययः । ततः प्रतिषेधः प्राप्रोति । ततश्च कृतमप्येकाज्य्रहणमनथकम्‌ । ` किं पुनरिति । उभयविरोषणयु- पदेकगरहणमस्तु । ततो वधेरुपदेशोऽनेकाच्छ्वात्परतिषेधाप्रसङ्कः । बेभिरितेति। दिः प्रयोगे ॐ ०-इति वक्ष्यमाणत्वादिति भावः । परवतंते प्रतिषेध इति । यदुपाधेरिति नाऽ्रीयत इत्यभिमानः । वस्तुतस्त॒दरिदित इत्य यस्य॒ विभाषेत्यस्य वारणायोत्तरतानुव्रा्ति- रावश्क्येव । अरष्टावसरन्यायस्यात्र शास्रेऽनाश्रयणात्‌ । इह किंचित्रपो इति न्यायेने- हापि फलमावश्यकमित्याशयेनानाद्राद्धगवता तथा नोक्तम्‌ । अकारास्त इति । अन्यथाऽ वधीदित्यवातो हरदेरिति वद्धिः स्यात्‌ । अद्न्तत्वे त्वह्ठोपस्य स्थानिवच्चान्न दोषः । एका- जगरहणे करुते त॒ ॒वध्युपदेशेऽनेकाचूत्वादिदप्रतिषेधाप्रसङ्ग इति भावः । हन्तेः परस्मै- पदित्वादाङ्पकषत्वाभावाच्चाऽऽह--कमेणीति । दटन्तलक्षणेति । अतो हलादेरिति विक ` व्पनिवृत्त्यर्थमित्यर्थः । अहटोपस्य स्थानिवत्वेन सिच्पराकाराभावादिति भावः 1 प्रक्र तिर्हन्तिरिति । प्रकृतिशब्देन स्थान्युच्यत इति भावः । तस्याश्चेति । हन्तेरेव साक्षादुपदे्तो ` वधेस्तु तद्विकारत्वेन ` प्रत्ययान्न मुख्य उपदेश इत्यर्थः । तदाह--सेव चेति । ष्ये संनिपात इत्यस्य परतिेधप्रवृत्तिकार इत्यथैः । उपदेरोऽनेकाच्त्वादिति । हनो नाना (~~ =) 81; ए । 8 २९. 0) 8. + उद्र क २४४ 1८४६ ८३६. एकाच उपदेहोऽनुदान्तादित्युपदेरवचनमनुदात्तषिशेषणं चेक्छ- जादिभ्यो छिटि नियमानुपंपत्तिरपराप्तत्वात्पमतिषेधस्य ॥६॥ एकाच उपदेशेऽनुदात्तादिव्युपदेशवचनमनुदात्तविद्रेषणं चेत्छनारिभ्यो छिरि* नियमस्यानुपपरततिः । फं कारणम्‌ । अपराप्त्वात्मतिपेधस्य । द्विवचने छत उप- देशेऽनुदाच्तादेकाचः श्रूयमाणादितीटूपतिषेधो न प्राप्नोषि । असतीटूपतिषेधे नियमो नोपपद्यते । सति नियमे को दोषः । | तत्र पचादिभ्य इड्वचनपू ॥ ४ ॥ तत्र प्रचादिभ्य इड्‌ वक्त्यः । पेचिम शेकिम, सनश्चेटूप्रतिषेधः ॥ ५ ॥ सनश्येटूपतिषेधो वक्तव्यः । बिभित्सति विच्छत्सति । द्विर्वचने छत उप- देरेऽनुदात्तदेकाचः श्रूयमाणादितीटपतिषेधो न पराप्नोति । इह च नीत्त: पते छते+-ऽनच्कतवादटूपतिषेधो न प्राप्नोति । 1 भ्रः -द्विरवचने भवति भिदिरुपदेशेऽनुदात्त उपदेश एकाजित्यतोऽछोपे ते संप्रत्यनेका- च्तवेऽपि प्रतिषेधप्रसङ्गः । श्रूयमाणे ववेकाच्याश्रीयमाण आवृक्तिसख्येकत्वसंस्याया बाध- नात्पतिषेधामावः । समुदायस्य चैकाऽङकसंज्ञा नतु प्रत्येकमित्येकाचोऽद्कादित्याश्रयणात्पर- भिदृरूपाश्रयोऽपि प्रतिषेधो न भवति । अलुदात्तविशोषणं चेदिति । उभयविरोषणेऽप्यनुदाच्- विरोषणं भवतीति सामथ्यदुनुदात्तस्थेव यदि विरोषणमित्यवधारणं द्रष्टव्यम्‌ । असति नियम . इति । विसूत प्रतिषेधा्थमरसु । एवमपि चक्रुष इत्यादि सिध्यति । बिभिदिवेत्यादौ चेकाच्वाभावात्प्रतिषेधाभावादिदर्‌ सिध्यतीति भावः । पेचिवेति । एच्वाभ्यासरोपयोः कृतयोरेकाचः श्रयभाणादितीयपरतिषेधप्रसङ्गः । नीत्त इति । ददातेः क्तपरत्ययेऽच उपसर्गात्त इति तत्वे फुतेऽनच्कत्वदिकाच््वाभावादिूरतिषेधाप्रसङ्खः । तत्वस्य द्विपद्‌श्रयत्वाद्वहिरङ्खत्वादन्तरङ्ग इट्प्रतिषेधेऽसिद्धत्वादिति परिहारः परिहारा- उ०-वधेत्यपि स्वरूपज्ञापनाय मुख्य उपदेश इति भावः । ननु स्थाने दविक्चन उपदेश एकाजनुद्‌त्तरूपस्य नष्टत्वात्कथं यङ्लोप इटरप्रतिषेधः । न च स्थानिवत्वमत्विधित्ा- ` दित्यत आह--द्विः्रयोग इति । ननु यडा॒स्यवधानात्कथमत्र॒ निपेधप्रसङ्गोऽत आह--अतोऽछोपेक्रुत इति । योपस्याप्युपरक्षणपिदम्‌ । अनेन य ङ्ुग्विषयत्व- मस्य भाष्यस्य नेति दृशेयति । अत एवाग्रे स्थानिवच्वेन समाधानपरं भाष्यं संगच्छते। ननु परस्य भिदृरूपस्य संपरत्येकाच्त्वात्तदाश्रयः प्रतिषेधः स्यादत आह-समुवायस्य चेति । यथा चेतत्तथेकाचो दवे इत्यत्र व्युत्पादितं भ्ये । तत्वे कृत शति । परत्वादिति भावः । द्विपदेति । उपसर्गक्तान्तदारूपेत्यर्थः । उत्तरपदाधिकारे बहिरङ्धप- ॥ - की प 3 अ । पा ५, २, १३. + ७,३४.०१५, अ.७ १.९ आ, १1 पातज्ञलस्याकंरणम .माप्येऽक्गापिकारः । २४५ नेष दोषः । आनुपन्यौ सिद्धमेतत्‌ । नात्रा इटूमतिपेषे तत्व पाप्नोषि । कं कारणम्‌ । ति किंतीत्युच्यते । यदप्युच्यत एकाच उपृैशेऽनुदातादितयु्दे- शरावचनमनुदात्ताबिशेषणं चेर्छृजादिभ्यो छिरि नियमानुपपतिरपापत्वात्पतिषेध- स्येति मा मृन्नियमः । ननु चोक्तं तव परचादिम्य इहूवचनामिति । नेष दोषः । उक्तं तत्र^थल्मरहणस्य प्रयोजन समुञ्चयो यथा विज्ञायेत थछि च सेटि कडि च सेदीति । यदप्युच्यते सनश्रेटूपतिषेध इति । उभयविहोषणत्वास्सिद्धम्‌ ॥ & ॥ उभयमुपदे शयहणेन विदेषयिष्यामः । उपदेशेऽनुदात्तादुपदेश एकाच इति । यङ््रोपि कथम्‌ । . । यङ्लोपे च तदन्तद्वर्व चनात्‌ ॥ ७ ॥ क (@ € सम्यङन्तस्य स्थाने दिवेचन+ तर संपमुग्धत्वात्रूतिपरत्ययस्य नष्टः स भव- ति यः स एकाजुपदेशेऽनुदात्तः। अथापि द्विःपयोगो द्विवेचनमेवमपि न दौषः। न द्यस्य भिदयुपदेश्च उपदेशः । फ तर्हि । बेभिद्यपदैश उपदेशः । अथापि भ०~न्त्रस्य सद्धावान्नाऽऽश्रितः । तदेव द्दोयति-आचरपूढया सिद्धमिति । थल्ु- म्रहणस्येति । आरम्भसामथ्यीद्त एकहत्मध्येऽनादेकादेषिटीत्यनुवर्तनाचान्तरेणापि थल्प्रहणं थल्येव सेर्येत््वाभ्यासलोपयोः सिद्धत्वात्थस्प्रहणं क्डिता समुच्चयार्थम्‌ । तत- चेटि कृत एत्वाभ्यासलोपयोर्विधाने पेचिवेत्यादीनि रूपाणि सिध्यन्तीति नार्थः कादि नियमेन । उभयविरोषणत्वाद़िति । एवं सत्य॒भयै विोषणत्वेन संस्पशादनुगहीतं भवति । एतदर्थ चोपदेश् इति मध्ये पठितम्‌ \! उभयविहोषणे च कादिनिय- मात्पचादिम्य इटः सिद्धत्वात्थछि च सेरीत्यत्र थल्य्रहणं॒विस्पष्ठार्थम्‌ । सन्यड- न्तस्येति । सन्यडोरिति षष्ठी । तत्र भियङ्ब्दस्य प्रकृतिप्रत्ययसमुदायस्य सर्वे सर्वपददेरा इति शब्दान्तर अदेश कृतेऽय॑ धातुरयं प्रत्यय इति विभागाभावादि- रभतिषेधाभावः । नन्वेवं बिभित्सतीत्यत्रापि प्रतिषेषाप्रसङद्धः । इढप्यस्मिन्पक्षे न प्रागे- तीत्यदोषः । अथवाऽासमाश्वासात्पक्षान्तरश्रयेणाऽऽह--अथापीति । नद्यस्येति । आचार्यस्य भिदयुपदेशाश्रये श्येकाच्त्वादनुदात्तत्वाचचटूप्रतिषेधः स्यात्‌ । यडन्तस्य तुप उ०-सिभाषाया अप्रवततरक्तत्वाच्चिन्त्यमिद्म्‌ । थल्येवेति। अक्डितः सेग्रठिटस्थ एव संभावादित्यर्थः । किड्तेति । सेटीत्य॒भयविेषणम्‌ । तत्र सेदधगरहणं काटावधारणा्थ थलीत्येव थङि पूर्वेण , च वडिति सिद्धेस्तदाह-इटि छत इति । विस्पष्टमिति । परतिपत्तिाघवाशमित्यथैः । अ्रासमाइवासादिति । दिःप्रयोगपक्षस्येव युक्तत्वादिति ` भावः । इरद॑शब्दार्थमाह--आचार्यस्येति । अनुदात्तत्वाचेति । प्रत्ययस्वरेणान्तोदाततत्वा- # ६. ४, १२१. + ६- १. ९. १ ख. दृतिरिती चं एकाचोऽमिति सूत्रस्थं भाष्यं तवेकदेश्युकिरिति भावं इतिःपाठः। 1; त ® - । न ५ सिति । १४६ - . : - उन्त्दपछछतमदीपस्‌ मसिति . मिषुपदेक ` उपदेश एवमपि नदोषः । अकारेण व्यवरितत्वाश्न भवष्यति । न॒नु द छपे शते* नास्ति व्यवधानम्‌ । स्थानिवद्धावद्रयवधानमेव । न सिध्यति । ूवपिधौ स्थानिवद्धावो+ न बयं पूर्वविधिः । एवं तर पूर्वस्मादपि विधिः प्वविधिः । कः पुनरुपदेशो न्याय्यः। यः रत्लः। कथ रृत्लः 1 य उभयोः। भर०~देश्े गृह्यमाणे तस्यनेकाच्तवादुदात्तत्वा्च प्रतिषेधाप्रसङ्कः । ननु च प्रत्यक्षमाख्या- नपुपदेशच इत्युक्तं यडादीनां च प्रत्ययानामुपदेशोऽस्ति नतु तदन्तानां राब्दानाम- लुमेयरूपाणाम्‌ । नैष दोषः । संकीर्णीवुदेदोपदेशाषित्यपि तत्रोक्तम्‌ । अत एव चेत्संज्ञायां करणसाधनं उपदेशराब्दः राच्रवाच्याश्रितः । इह तु भावसाधम आश्री- यते । तेन प्रतिपादनमाघ्नं गुणेर्वा * प्रत्यक्षेण वोपदेश्च॒ उच्यते । यङ्कविधानद्वारेण च बोभिय इत्यस्य समुदायस्य करि गाध्पिऽऊ्नस्याय प्रतिपत्तिरस्तीति बेभिद्यपदेर इत्युक्तम्‌ । भेभिदयरशाब्दादिक्र्तिपावितीक्प्रत्ययेोपयलोपयर्बेभिदीति भवति । अथवेत्सज्ञाविधाबुच्चारणवचन उपदिरिगरहयते । तदुक्तमुदेरश्च प्रातिपदिकानां नोपदेशष हति । इह तु प्रतिपादनवचन इति विरोधाभाव । अथापि भिद्युपदेश् इति । उच्चारणवचनेऽम्युपदिशौ ग्रह्यमाणे प्त्यक्षमाख्यानवव्वने बा न दोष इत्यर्थः । दिःप्रकार उपवे उक्ते एच्छति-कः पुनरिति । किं भिंयुप्देश्लोऽथ बेभियु- पदेशा इत्यर्थः । यः छरुत्ल्ञ इति । ऊृत्छ्रकारित्वत्करत्लञः स॒ च मिद्युपदेश्ष एव । स॒हि सवैसाधारणो मेता बेभियत इत्येवमादीनां प्रतिप्तिहेतुत्वात्‌ । उभयोरिति । केवस्य भिदेर्वभियादेश्च तदवयवसमुदायस्यं धातोर््राहक इत्यर्थः । एतदुक्तं भवति । भिदादीनामेवोपदेशोऽस्ति नतु सना्यन्तानामवयवसमरदायानामुषदेशराब्दस्यः साक्षात उ०-दित्यथः । इत्युक्तमिति । उपदरोऽजनुनासिक इत्यज । गुणैः । प्रकृतिप्रत्ययािमिः । नन्वानिज्ञोतस्य स्वरूपन्ञानमुपदेश इति भिदेरेव स इति कथं बेभिदयुपदेश इत्य- जाऽऽह--यङ्विघानद्धारेण चेति । अथवेत्यादि. प्रौदया । तत्रत्यभाष्यविरोधात्‌ । इ त्विति । धातूनामनेकार्थत्वादिति भावः । वस्तुतस्तस्योपदेष्शत्वमेव मेति मनसि निधा- याऽऽह--अथापि भिद्युपदेश इति भाष्ये । भाष्य पूर्पैस्मादपीति । तद्भावेऽपि विहि- तविरेषणान्न प्रागुक्तः कोऽपि दोषः । स्पष्टं चेद्मेकाचो दवे इत्यत्र भाष्य इति बोध्यम्‌ । कारणे कार्यवाचिराब्द्‌ उपचारप्रयुक्त इत्याह-ज्ृत्स्नकारित्वाद्िति । अस्य कत्ल. कारित्वं द्रोयति-स हीति । अनर्थं उभयोरिति भाष्यं योजयति- केवलस्येति । तद्क्यवेति बहुव्रीहिः । अवयवसमुवायानामिति षष्ठीतत्पुरुषः । ततर ॒हेतुमाह-उपदेश त + ६, 4, 27 ४९, † न १, पर ८५७० १. खः "द्नित्यतकपरं । + भ. ७१. ९, १) पतन्नक्तव्याकरणनटगष्यैऽङ्गाधिकारः। ६४७ वदि तर्दिम उभयोः स छृत्लः स घं.भ्यास्यौ वध शृटूपतिवेधः प्राप्नोति ¦ भवधिषीटोपि । नेष दोषः । आद्दात्निपातनं करिष्यते सं वदद. परतिस्वरस्य बाधको भविष्यति । एवमप्युपदेरिवद्धावो वक्तव्यः । यथैव हि स निपातनस्वरः प्ररतिस्वरं बाधत एर प्रत्ययस्वरमपि वधित। भारवधिषीषटेति । भेष दोषः। आभेषातुकीयाः सामान्येन भवन्त्यनवस्थितेषु पर्ययेषु । तजाऽऽ्ध॑- धातुकसामान्ये वधिभवे रवे सति शिण्टत्वात्मस्ययस्वसे भविष्यति । अथ के पुनरनुदात्ताः । आदन्ता अद्रिदाः । हवणौन्ताश्वाधिभिद्वीरी- दीषीवे्वीडिः । उवर्णान्ता युरुए़शषुष्णुस्नृणुवणम्‌ । शदन्वाश्वाजागृवृङ्वभः । शकिः कवगान्तानाम्‌। पचिवचि सिचिमुषिरिविषिषिपच्छियनिमभिसूजित्यभिभ- जिध्रस्िभञ्जिरुजियुजिणिनिविणिसञ्जिसखञ्चयश्यवगान्तानाम्‌ । सदिरदिहदि- च्छिदितुदिस्विदिमिदिस्कन्दिक्षुदैखियतिविग्दिविद्यतिराधियुथिवुधिशधिकृधिरु- धिसापिन्यधिबन्धिसिभ्यतिहनिमन्यतयस्तवर्गान्तानाम्‌ । तपिपिपिवपिशपिचुपि* ` दुपिरिपिस्वप्यापिक्षिपिस्पितुपिदषियभिराभिखभियभिरमिनमिगमयः -पवगौन्ता- नाम्‌ । रुशिरिरिदिद्दिविशिखिरिस्एरिट्ररिकरिमृरिदंरितिषिरूषिश्छिषिविषि- प्र०-तिपचिहेतुराखवाचिन आश्रयणात्‌ । वध इद्भतिषेध शति । मिद्पदेश्स्थानीयी हन्त्युपदेराः । तनन हन्तिरेकाजनुदात्तश्चेति सत्यपि वधेरुपदेरोऽनेकाच्तवे हन्त्युपदेश- धर्मौश्रयेटप्रतिषेधप्रसङ्कः । न चाक्रारोपस्य यडन्त इवात्रापि स्थानिवद्भावेन भ्यव- धानम्‌ । सत्यपि स्थानिवत्वे प्रकरृतिप्रत्यययोरानन्तयीयडन्ते तु स्थामिवत््वादकारेण मिदिप्रत्यययोरानन्तर्यविच्छेदात्‌ । आघ्युदात्तनिपातनमिति । तत्सामथ्यीदुपदेशविष- यानुदात्तत्वाश्रय इट्प्रतिषेधो न भवति । नद्येतदाद्द्रात्तत्वं प्रयोगसमवायि । प्रत्य- यस्वरेण तस्य बाधनात्‌ । आर्धधाठतुकीया इति । आर्धधातुके भवा इति वृद्धाच्छः । यदि तद्या्धधातुकविरोषनिमित्ता ओप्यनवस्थितेषु मरत्ययेषु भवन्ति उ०~रब्द्स्येति । शाख्रवाचिन इति । करणव्युत्पत््येति भावः । यथा दास्रपदेनोच्चारणः मेवं भाववचन एव स इति बोध्यम्‌ । यदयप्ये्वैव्याख्याने वध इरप्रतिषेध इत्युत्तर- भाष्यानुत्थितिः । वधेः साक्षारतिपत्तिहेतुशाच्रस्य ताहरोच्चारणस्य च सत्वात्‌ । अव्‌- च्छेदकावच्छेदेनान्वयस्योत्सागफत्वेन टक्ष्याचुरोधेन चोपदेशत्वावच्छेदेनैकाच इत्यर्थात्‌ । तथाऽप्येतद्भिप्रायमजानानस्योभयोः स्थान्यदेायोर्यस्तस्थेव ग्रहणमित्यर्थ॑मन्वानस्य सा शाड्म तथेव च सिद्धान्त्येकदेशिन उत्तरम्‌--उपवेशाविषयेति । न । अनवस्थितेषु भ्रत्ययेष्विति । आर्धधातुक इत्यादेर्विषयसप्तमीत्वाश्रयणादिति भावः । तदि १ विप्रतिषेध | निरूपितमस्माभि र्ध्यत इति । वाचनिक एव तत्र विप्रतिषेध इति प्राक । वस्तुतो त्रवच्छैदकावच्छेदेनान्वयरूपोऽस्मदुक्तः समाधिर्बोध्यः । भाष्ये--उवणोन्ता इति । य्वादि- ` ` 7 ` जड, मृचिण्वद्भामेऽषिः गिमयसतमीति तदाशयः ९० । ` - - ` गविष्वद्भागे$विः विषर्यसप्तमीति तदश्चियः.। ६०। ` | £ % हा, १ . .. . द्यात्तेभैरद्रत नैर १२६}, ११ पििहषिदिद्िषिषतिवसिदहिरैहिवारिदहिनरिरुहिरिहिगिहयशनप्मन्तानाम्‌ । वसिः प्रसारणी । | | ` छृसृभरः स्तुदखशवुवो लिटि ॥ ७ ।२। १६ ॥ छजोऽखुष्टः ॥ १ ॥ छृजोऽसुट इति वक्तव्यम्‌ । हह मा मृत्‌ । संचस्करिव संचस्करिम । त्ता वक्तव्यम्‌ । न वक्तव्यम्‌ । गुणे# रते रपरत्वे चानुगन्ततवादिदटूपरातिषेधो+ न मविष्यति । एवमप्युषदेाधिकारात्पाप्नोति> । तस्मादसुट इति वक्तव्यम्‌ । श्वीदितो जिष्टायाम्‌ ॥ ७ । २ । १४ ॥ | धि्महृणं किमर्थं न प्रसारणे रते प्रसारणपूर्वत्वे चोगन्तादित्येव सिद्धम्‌-*। अत उत्तरं पठति । पर०-तदा यदुक्तं वधिभावात्सीयुटि चिण्वद्धावो विप्रतिषेधेनेति तद्िरुध्येत । अन्तरङ्ग- त्वाचिण्वद्धावस्य विप्रतिषेधायोगादिति चिन्त्योऽज समाधिः । करसरु० । करओऽसुट इति । कृतेऽपि सुटि करोतिभवत्येवेति प्रतिषेधप्रसङद्धः । गुणे करत इति । कतश्च संयोगादेगुण इत्यत्र संयोगदेर्गुणविधाने संयोगोपधग्रहणं कर्तन्यमिति वचनेन । अनुगन्तत्वादिति । इन्युकः कितीत्यत उग्ग्रहणमिहानुव तत॒ इति मन्यते । एवमपीति । ययपि संप्रति नोगन्तस्तथाऽ््युपदेरा उगन्त इति स्यात्मतिषेधः । किमथमुषदेश इत्यनुवर्तत इति चेत्‌ । तुष्टोथेत्यादौ कृतेऽपि गण इप्रतिषेधार्थं ययेवमुकं इत्यपि नानुवर्त्यम्‌ । एवं तर्हेतदनेनोक्तं भवति । सत्य- सति बोगधिकारे कञोऽसट इत्यवरयं वाच्यमिति नाथं उगधिकारेण । , भ्वीदि० । स्तीर्त्वा स्तीर्णमित्यादीनाम॒पदेशगरहणानुवृत्तिमन्तरेण सिद्धेरभिधानादुप- देशाधिकासोऽर नास्तीति मत्वाऽऽह श्विग्रहणं किमर्थमिति: । ननु च श्वि त इति स्थिते संप्रसारणात्परत्वादिरप्राप्रोति नित्यत्वात्सप्रसारणं भविष्यतीति मन्यते । यस्य॒ ठक्षणान्तरेणेति कचिन्नाऽऽश्रीयत इति पूर्वमेवोक्तम्‌ । संप्रसारणनिमित्तत्वादिः उ०-पर्युदासादरह्वस्वोवर्णान्ता इत्यरथः । अत एव बभुथाततन्थेति संगच्छते । करुखुभ© । कते सुटि शब्दान्तरत्वादप्राप्राह- करतेऽपीति । यदागमा इति न्याया- दिति भावः 1. नन्वत्रोक इत्यस्याभावेनानुगन्तत्वादित्ययुक्तमत आह--रप्युकं इति । वातिके वक्तव्यमित्यावश्यके कत्य इति दशैयति--अनल्टटाच्छद्ि ति । भ्वी । ननु इ्युक इत्यतरोपदेशच इत्यनुवृत्त्या श्वेरुपदेशेऽनुगन्तत्वातमश्नोऽयमयु- कोऽत आह-स्तीतवेत्यापि । इटोऽनित्यत्वोपपादनायाऽऽह-- यस्य छक्षणान्तरेणेत्यादि ॥ षष मिभ म ऋषय भ, ७१, २ भा. १1 -पातेज्ञलन्पाकृरणभ^ाषयेश्गाधिकारः। २५९ श्विग्रहणरि््ासदुपदेरास्य ॥ ्ि्नहणं क्रियत इद्श्तलरादुपदेशस्य । इष्य उगन्तादित्युच्येते शयति धोपदेरा इदम्तः । । ग णक ण पननम मुज ०५ भ्र०-इभावस्य तस्मिन्करृत इरोऽप्रवतनादनित्यत्वम्‌ । सैप्रसारणस्य तुः इताकुतपरसङ्गित्वा नित्यत्वम्‌ । श्विग्रहणमिदन्तत्वादिति । एकाज्यहणोत्तरर्थतामत्याख्यानायाऽशपुर्वया सिद्धीमित्यावि तत्रोक्तम्‌ । तत्वेकाज्यहर्णमन्यारथ स्थितं ` संडुत्तर्ापि प्रतिपत्तिगौरव परिहारायानुवरत्यम्न्‌ । ततश्च जागरित इत्यन्न इत्युकः कितीतीरतिषेधो न भ्वति । ननु वध्यर्थमप्यकाज्गहणं परत्याख्यातमेवाऽऽुदाच्तनिपातनाश्रयेण ` हन्त्य- वेशे गृह्यमाणे तङक्तम्‌ । वध्युपदेरो त्वाश्रीयमाण एकाञ्यहणेनैव वधेरिट्‌. साध्यते | भशयुदाच्ानिपातने त्वाश्रीयमाणे वधिषीरत्याङदात्ततवप्रसङ्गनिवारणाय 1ऊिडीति ` विषः सरम्याश्रयणीया । तथा च घानिरषष्टिति विप्रतिषेधाच्चिण्वद्धावानुपपत्िरन्तङ्कत्वादयिभावप गात्‌ । यङ्लुङनिद्रतयर्थ चेकाज्यहणं कर्तव्यम्‌ । तस्मिन्हि कियमाणे यै. कज्यहणं किंचित्पव्यैतानि न यङ्लुकीति वचनाद्वेभेदितेत्यादावपीट्‌ सिध्यति । उप. दरग्रहणमपि इन्युकः कितीत्यत्रानुव्यंम्‌ । अन्यथा स्तीर्तवैत्यादिसिद्धयेऽनन्तप्रकार परिहाराश्रयणे प्रतिपत्तिगोरवानुषङ्कः । इदमेव बिग्रहणसुपदेश्चाधिकारस्य तत्र ज्ञाप कम्‌ । अन्ये त्विह शिवगरहणं सवंविधिभ्य इटविधिर्बरवानित्यस्य ज्ञापकमाह्ुः । न्न््न्न------------------------~-~---~-----~~--~------------------~----------- उ०-नन्वेकाच इति सूत्र उपदेराग्रहणस्योत्तरत्र फलाभाव उक्तः । इह च. तदाश्रयणमिति विरोधं परिहरति-- 'एनष्य०, २9 । ततस जागरितं इति । एवं च स्तीणीमेति यदु- पाधेविभाषा तदुपाधेः प्रतिषेध इत्याश्रयणेऽपि सिद्धम्‌ । तच्चावंयाश्रयणीयमित्युत्तर' मूत्रे भाष्य एव स्फुटम्‌ । वध्युपदेशे त्विति । उपदेरमात्रावच्छेदेन य ॒एकाजित्य्थने- ˆ त्यर्थः । हन्तेर्विनारोन्मुसखत्वेन तत्र ॒धातोसत्यस्याप्रवरत्या तत्स्थानिको वधिरप्यान्तंर“ ` तम्यादुपदेशेऽनुदात्त एवोच्चारितः स्थान्यनुरूप इति भावः । तथा चेत्यादि तु चिन्त्यमित्युक्तमेवं । इति वचनादिति । परे विविण्निषेधविषये यद्लुडन्तानामनः भिधानमेव .\ अत एव पूर्वसूत्रे भाष्य इहार्थमेव तहिं वध्यर्थमेकाज्यह्णामि- त्यवाक्तं नतु यङ्दुगर्थमित्यपि । एषा परिभाषा च न स्पष्टा । -यत््वनर्धा बेभिः दीतीत्यादौ श्यनुश्रमोरकरणात्‌ श्तिपा रइपेति परिभाषां भाध्यसंमतेति तन्न । चर्वी रीतं चेत्यादौ विशिष्य पठन तेषां तत्तद्गणप्रयुक्तकारयाप्रवृततस्तस्मादियं ` . परिभाषां भाष्यासेमतैव । वधेरादुदात्तनिपातनादेव सिद्ध्‌;एकाजय्रहणमत्र प्रत्याख्येयमेवं । - यङ न्तवारणं तृपदेशेऽनुदात्तादिहितस्येत्यर्थनेवेति प्राहः । आहुरिति । अनारचिबीरजं ूषदेकञयय्तिसापःमात्रेणेव चातिर्थ्ये जाति विरिष्टवचनज्ञापकता न ` शक्ता “भाष्य- विरोधश्योति । क ष 1 1 +) ॥ कि) । ¢ ~+ + क | क + १ = * छ... ५ ~ 1 ~° +, ^ " ५ ----------- शः ~ प ,: । एउमरनकटतजनसगुज्तसिते ~ १ ~ # द ] यस्यः किवः ॥! 9.1. र-1: १९५.॥. ध स्व किमा षादः; ९ ॥ ४ यस्य विभाषाऽदिदैरिति बक्तम्यम्‌ । दृह मा मूत्‌ । विदितः विदिक्वारभिदिः। "करहि क्कण्वन्‌-) न्‌ -पक्तव्यम्‌ । यदुषधिविभाषां तदुषधेः पतिषेधः । रविक. ` अगिकिरथम्‌ । | आदितश्च ॥.७।.२। १६ किनिषा भावादिकर्मणोः ॥:७ । २.। ३७ ॥: किमर्थो योभषिभागों नांऽऽदितो विभाषां भावोदिकर्मणोरितयेवोच्येत । केम हातीं कर्तरि पतिषेधौ भविष्यति । यस्यं विभाषा [ ७. २. १५ 1 इत्यनेन | एव तरह सिदे सदिं यद्ोगविभागं करोति तज्ज्ञापयत्याचायों यदुपाधेर्विभाषा भ्र यस्यं । विभाषां गमंहंनविदविंशामिति कंसो विकल्पविधानद्देत्तेनिष्ठायां प्रतिषेधः भाच्मोतीतिं मत्व ऽऽहं-- यस्यं विभाषाऽविदेरितिः। वेत्ति विवक्षितः । विद कामं तुः प्रतिषेधो भवत्येव । विन्न इतिं विंधतिर्विने्यस्त्वनुदीत्तत्वा दिटपतिषेधेः । यंवु्ीधेरिति ।. उपाधिरभिर्थेधांदिभैदकः । हाविकरणस्य विभाषेति । वषि तोदादिकेन~ सदिकस्यैव. काभाषस्यः ` विमापरति : ज्ञानाथैस्य सत्यपि विदिः रूषत्वेऽर्थस्य. भेदकत्वेनः रूषवदाश्रयणात्प्रतिषेधाभावः ।॥ ययपि हन्तिना- साह्य विक्स्लिः तथाऽपि श्न्दपरविभतिषेधादिदि्यवस्थाहेतुर्न ` हन्तिः । अ्ङ्िलिश्य- । चवं: तर्हीति. । रूपभिदेऽपि यद्युयाधीमां भेदकत्वं न. स्यायोः गिग्पनेक्नकः. स्यात्‌. । . भेदकत्वे तु तेषां भावादिकर्मणोविछल्पविधानात्करतरि उ. य्य विभाषा । विन्न इति । अभोगप्रत्यययोरिदिम्‌ । तयोस्तु वित्त इति । व्रिधल्तिविक्रत्योक्त्चिति । परे तु तदादेरप्यनुदात्तत्वादेव. निषेधः । वींशेषे- . तीति. दयुतुदात्तगणनेः भाष्य उक्तम्‌ । तत्ेका निर्देशो नुम इव रममोऽप्यपरापति रि, ।, अन्कदित्यावुचयेऽनुस्वारोचारणम्‌ । तत्र भाष्यप्रामाण्यादिकरण इति चेद्ः मरर्षिः समत्र इति विनिगसनाविरहाहुभयोरपि गहणम्‌ । विन्दतिविन्दिविययतीति. पे कु स्पष्टमवः तच्हप्रमिवि.. चिन्त्योऽयं कैयट. इत्याहः । : अभिषेयादिेरदिकः इतिः । अीर्वमर्थः :वििषणमात्रमत्रोपाधिशब्वेनः नत्व्थीविशेष उपापिरिति- रक्चित- इत्यर्थ पविश्हिष ।. टुग्विकरणपरिभाषानुग्हयाय. ` परसाह्दर्यस्या्रऽऽश्रयणमिति आथ । भ्षमेकन्िन्निः। उपदक्षणमेचत, । ; कर्मणीत्यपि वोऽ । , नलु यजाय )९ ७, २,६८१ भ, ७ पा, २आ, ¶] पातज्ञकन्याकरणमहाम्राप्येऽङ्गमपिकारः। २५# तदुपधिः प्रतिषेध इति । किमितस्य ज्ञापने प्रयोजनम्‌, । यस्म विभाषाऽषिदेरि- युक्तं तन वक्तव्यं भवति । | छुव्धस्वान्तष्वान्तलम्म्लिष्टविरिन्धफाण्टबाढानि मल्थमनस्तमः- सक्ताविस्पष्टस्वरानायासमभरोषु ॥ ७.। २।.१८ ॥ छब्धं मन्थामिधाने ॥.१ ॥ ब्धं मन्थामिधान इति वक्तव्यम्‌ । क्षिभितं मन्येनेत्यवान्यत्र ¦ कषत्ब । स्वान्त ॥' स्वान्तं मनोभिधाने ॥ २॥ स्वान्तं मनोभिधान इति वक्तव्यम्‌ । स्वनितं मनभेत्येवान्यक्र । स्कमस्त । ध्वान्त | [ ध्वान्ते तमोभिधाने ॥ ६ ॥ ] ध्वान्तं तमोमिधान इति वक्तव्यम्‌ । ध्वनितं तमसेत्येवान्यत्र | प्र०-निष्ठायां प्रतिषेधो न स्याद्धावादिकर्मणोरपि विकल्पप्रतिषेधयो विंतेधात्परतिषेधौ न स्या- दिति कर्पकर्मनिष्ठा्थो योगविभागः । यदि तहुपाधि्भेदकस्तत उदितो वेति क्तवाप्रल्यये भावकाचिनि विकल्पविधानाद्धाववाचिन्यामेव निष्ठायां प्रतिषेषः स्याः करतरकर्मवातिः.. न्याम्‌ । नेष दोषः । तेन निर्वृत्तं निवृत्तेऽ्षयूतादिभ्य इति रिङ्गात्रत्ययार्थो-भेद्धः कृतवैन. नाऽश्रीयते । | क्षम्ध० । शक्षुग्धमिति । यदि धात्वर्थोपाधित्वेन, मन्थादय: आश्रीयरन्मन्था+ः दिज्षघने धात्वथ क्षन्धादयो निपात्यन्त इति तदा क्षभितं मन्थेनेत्यनापि म्र ्तस्येटप्रतिषेधः स्यादिति सञ्चदायानाममिधेयमावेन मन्थाद्य इहयेपात्ता ` इति. परदः र्यते । द्रवद्रव्यसंप्र्ताः सक्तवो मन्थः । श्चुन्धां गिरिनदीम्वित्याद्यस्तु प्रमो अस्राधव इत्यः । अन्ये त्॒पमानमाश्रित्य समर्थयन्ते । स्वान्तशब्देन ` बाहुः; निशः येष्वविक्षि्मनाक्ुरं मनं उच्यते । | उ०- विकल्प उक्तस्तत्रैव प्रतिषेधस्तहिं कुतो नेत्यजाऽऽह-मावादिकर्मेणोरषीलि। तथाच सू्यैयर्थ्यं स्यादिति भावः । भत्ययार्थो भेदकत्वेनेति । रब्देनाऽऽश्रीयमाण उफ मेदक इत्यनेन च्ञाप्यते । साहव्र्यटभ्योऽपि शब्दोपात्त एव । क्त्वो भाववाचकत्वंः तु [न + +++ ----- व ( अ ते ररः उदू~॥ग ५४५६ [सत्न ` . .. ध्रषिरासी वैयात्ये ॥ ७।२।१९॥ किपिदं वैयात्य इति । वियातभावो वैयात्यम्‌ । , टः स्थल-ल्योः ॥७।२।२०॥ दृढनिपातनं किमर्थ न दृहेनंड भवर्ीत्येवोच्येत । छनिषापनं नकारहकारलोपार्थं परस्य च ठतवार्थम्‌॥१॥ दृढनिपातने क्रियते नकारहकाररोपाथम्‌ । नकारहकारखोपो यथा स्पात्‌। प्रस्य च उत्वाथम्‌ । प्रस्य च ढत्वं यथा स्यात्‌ । अनिडवचने हि रभावाप्रसिद्धिरटपुत्वात्‌ ॥ २ ॥ अनिडवचने हि रंमावस्यापिदैः । वरढीयान्‌ । क कारणम्‌ । अरषु- त्वात्‌ । । ॥ नटोपवचनं च ॥ ३॥ नठोपश्च वरक्व्यः । इह च प्रिद्रढथ्य गतः स्यपि उपुपूर्वस्य [ ६.. ४. ५६ ] इत्ययदिशो न स्यात्‌ । इह च पारिषद >< कन्येति गृरूपोत्तमलक्षणः ध्यङ्‌ प्रसज्येत । १ प्र०- धुषिरासी । वियातभाव इति । विरूपं यातं गमनं .चेष्टनं यस्य स वियातोऽविनीतः । ` इद०। न देरिति । इह दहि वह वृहि बुद्धाविति धातुषु पठ्यते । तत्र हहः स्थूटबल्योरितीट एव प्रतिषेधो विधेय इति मत्वा प्रश्रः । हदढनिपातन- भिति । ददेधीतोर्धं इति धत्वस्य प्रतिषेधो वक्तम्यः स्यात्‌ । अनिद्धवचने दीति । थदीटो घत्वस्य च प्रतिषेधो विधीयेत ततो ठत्वधत्वष्ुत्वढलोपेषु ययपि हढ इति रूपं सिध्यति तथाऽपि पूर्वत्रासिद्धमिति ठलोपस्यासिद्धत्वात्संयोगे रगुविंति गुरुसंज्ञायां सत्यां तननिवन्धनकार्यप्रसङ्ञो ठषसंज्ञाहेतुकार्याप्रसङ्कश्च । चटीयानिति. । रविधा परथ श्रवु इत्यादिपसिणनमनपेक्ष्योच्यते । परिगणने हि विरोषणानां प्रत्याख्यानाद्रभावः सिध्यति । नटोपवचनं चेति । दहेरिदि्वान्नटोपो न प्राप्नोति । हेसु स्थूटबलयोरपि ` हहितमितीष्यते । हहि बहि वृद्धाविति दवि धातू पञ्येते इति वार्तिककाराभि- प्रायं केचिदा । तथा च दहेरच्यनिरीति नलोपमुक्तवान्‌ । भाष्यकारस्त्वेतदच्नप्र-. त्याख्यानाद्धातुचतुषटयमियेष । पारि्टढीति । इतो मनुष्यजतेरिति डीष्‌ । "भ न्व वष कासा णर उ०~ ` इटः स्थृल० । प्रकरतकायौत्कायान्तरसिदृध्यथं हि निपातनं तन्नेह परयाम इत्यारय- नाऽऽह-ड्ेति । द्देधीतोरित्यस्यान्यथेत्यादिः । भाष्येऽनिदवचन इत्युपठक्षणमित्याह-~ यदीट इति । लधुसंज्ञाहितविति बहुवीहिः । का्यांप्रसद्गेति । घत्वपरतिषेधारम्भगौरवं चेत्यपि बोध्यम्‌ । € स्त्विति । दृहेनिपातनाश्रयणादित्यर्थः । एतद्भचनेति । बहेरच्यनि दरीत्येतदित्यथः । इतो मनुष्येति । परिहदस्यापत्यमित्यत इञ्‌ । | + ८* ३, १३; ८१ २० १; ६.४. १६१. > ४,.१, ९५; ६५. + ४.१ ` | +. १३; ८,२०.१ ६.४. १६१. ०८४..१. ९५ ९५. +-१.८५ त श,७ पा, २अ, १} फत्तन्पर रूणम्हुत्माप्येऽद्कापिकारः । २५६ प्रभः १खिढः ॥ ९।२।२१ ॥ ` पृरिवृढ़ इति किमूर्थं निपात्यते न प्रिपू्ीदुवहेनैह ्व्हीतयेशोच्येव । . प्रिवढनिपातन च॥१॥ म्‌ । तकारहकारोषारथं परस्य च ठत्वाथेमविहूवचने हि रभद्रापभिदधि- एदघृत्रानठोपवचनं वेत्येव्‌+- । पएरिदीगरानिति र ऋतो हरदिैषोः { ६. ४, १६१ ] इति रमावो न स्यात्‌ । इह च पृरितरदय्य गत इति स्यापि टषुपवस्य „{ ६. ४. ५६ ] इत्ययादरेशो न स्मरात्‌ । इह च पारिवृढी^ कृन्येति गुरूपोत्तमटक्षणः ष्यङ्‌ पसज्येत € । | '{वित्तटिशाब्दने ॥ ७ ।२। २३ ॥ किमथमविशब्दन इत्युच्यते न॒ विशब्दने चृरादिणिचा भवितव्यम्‌ । पएवं तर्हि सिदे सति यद्यमविशब्दन इत्याह तञ्ज्ञापयत्याचार्यो विशब्दने पुपेर्वि- माप्रा णिज्मवतीति । किमेतस्य ज्ञापने प्रयोजनम्‌ । महीपाख्वयचः श्रुत्वा जुषुषुः पष्यमाणवाः एष प्रयोग उपपनो भवति । | < 4 प्र~- प्रभो । परिवटय्येतिं । कथं पुनरत्र ल्यवदेशहो यावता परिवृढमाचष्ट इति णिचि कते क्त्वाप्रत्यये च क्त्वान्तस्य कदन्तत्वा्तत्रैव परेरन्तर्भावात्पुनः समा- स्ाभावः । नैष दोषः । संग्रामयतेरव सोपस्गरत्पत्ययोत्पततिरनान्यस्मादिति नियम- त्मर्िन्दं॑एथक्कृत्वा व्रढशाब्दादेव णिच करियते ततो बृदधिशाब्दस्य धातुत्वात्‌ । क्त्वा- प्रत्यये कृते परेः क्त्वान्तेन समास इति सिद्धो ल्यबदेशः । णाविष्ठवद्धवाद्रभावः । घुषिर० । किमथीभेति । पुषिरविशन्दर्थं इति भ्त्रादो पठ्यते स वि- शब्दने नेव वर्तते । यस्तु घुषिर्विंशब्दन इति चुरदौ पठ्यते तस्माण्णिचा भ्रवि- तग्यम्र्‌ । केवट्वेह घुषिरुपाच् इति नार्थो विरब्दनप्रतिषेधेन । विन्दन स्वाग्नि- प्रायस्य इब्देन प्रकारानपर॒च्यते । एवं तददीति । अविङ्घब्दन एवेडमव्रे सिद्ध इत्यर्थः । किमेतस्येति । फं निष्ठायामेव दुधितं प्रोषितमिति सूपद्रयसिद्धिः प्रयो जनमथान्यदुपीति प्रश्रः । जुघुषुरिति । घोषयांचक्रित्यप्रि भवति । अन्ये त्वसि त्यण्यन्तारृचवरादय इति सामान्येन ज्ञाप्यत इत्याहः । केवि्चिति स्पत्यामिती उ०~ प्रभो । परेरन्तभौवादिति । परिटिटराब्दाण्णावे तदृन्तसमुदायस्य धातुत्वात्तत एव्‌ कर्त्रेति क्त्वान्तेन समासाभाव इत्यथः । धुषिर०। केवर्येति । ण्यन्तनिर्देदो तु घोषिरिति स्यादिति भावः। नाथं इति ! अवि ५ कयः क 9 » क ऋ स त # 1 + 9, २. १०. %४. १, ९५ 8५ 2 ४" १, ५० ॥ ०५ उदी द्व्त् _ @ _ __ ® ____ __ २५६ . .-. 4तस्‌०९०१.९। २ 2} णरध्यथने षृत्तपर ॥ ७।२।२६॥ किमिदमध्ययनामिधायिकायां निष्ठायां निपातनं कियत आहोसिद्ध्ययने बेद्वृतिवंत॑त इति । किंचातः । यद्यध्ययनामिधाथिकायां निष्ठायां निपातनं क्रियते सिद्धं वृत्तौ गुणः वत्तं पारायणम्‌ वत्ते गुणस्य वृत्तं पारायणस्येति न सिध्यति । अथ विज्ञायतेऽध्ययने वेदृवृतिवंतेत इति न दोषो भवति । यथा न दोषस्तथाऽसतु । अध्ययने बेद्वुतिर्दव॑त इत्यपि वे विज्ञायमाने न सिध्यति । फं कारणम्‌ । वुतिरयमकम॑कः । अकर्मकाश्वापि ण्यन्ताः सकर्मका मवन्ति । भ्र०--दित््वं चरादिणिचोऽनित्यत्वरस्य ज्ञापकमाहुः । इदिच्येन नुमूविधाने प्रयोजनं चिन्तित इत्यादो नटोपाभावः । यदि च चुरादिणिच्‌ नित्यः स्यात्तदा चिन्त स्परत्यामि- त्येवं पड्येत । णिचि सति नरोपाप्रसङ्कात्‌ । णरष्यय० । किमिदमिति । किममिधेयतेन क्तान्तस्याध्ययनमाश्रीयतेऽथ क कि क धात्वर्थसाधनववेनेति प्रश्रः । अध्ययने चेदिति । अध्ययनविषये धात्वर्थं इत्यर्थः । वृत्तो गुण इति । अध्ययनसामान्यं वृत्तराब्दस्याभिधेयं नतु तद्विष इति विरे- धवाचिशब्दुप्रयोगाविरोधः' । गुणः पद्क्रमसंहितारूपोऽध्ययनविरोषो वुत्तो निष्पादित इत्यर्थः । वत्तं गुणस्येति । भवे निष्ठा । तस्या अध्ययनं नामिधेयमिति वृत्त शाब्दप्रयोगप्रसङ्गः । न सिध्यतीति । ण्यन्तस्येति भावः । एवं तस्य सकर्म- कत्वादरवृत्तं गुणस्येति भवे निष्ठाया अप्रसङ्ाचयोरेव कृत्यक्तखलर्था इत्यत्र भवेऽकर्मकेभ्य इत्यनुवर्तनात्‌ । ब्ृतिरयमिति । केवटस्य सकर्मकत्वाश्चङ्कां निरा- उ०-राब्दन एव पुषेवृत्तेरित्यथः । नरोपाप्रसङ्गादिति । न च ण्यन्तात्किपि नलोपाभावाय तत्स्थानिव्वं तु को ठते को विधौ च निषिद्धमिति वाच्यम्‌ । असिद्धवदननेति णिलोपस्यासिद्धत्वात्‌। अच्रान्ये विित्यादिमतद्ुयेऽप्यरुचिवीजं त॒ गणे्नित्यण्यन्तत्वपरणेरणाविति सूरस्थभाष्यविरोधः । धुषेविंभाषेति प्रकृतसूरस्थभाष्याविरोधश्च । इरिच्वेनेवेदिच्वेनेव विक- ल्प्य सिद्धत्वदितज्ज्ञापकोपन्यासस्यायुक्तत्वापात्ते्च । कुद्रयादीनामिदित््ववदेतदिदिक्वस्यापि सत्वं च । इरित्वमपि धात्वन्तरत्वाभावबोधनाय । तस्माचिन्ततीत्यादेः साधुत्वं चिन्त्यमेव । णरध्ययने। किमभिधयत्वेनेति । अध्ययनराब्ो बाहुटकात्कर्मल्य॒डन्तो मन्थवाचीति भावः । अत एव च वश्ष्यति--संहितारूपोऽध्ययनविरेष इति । नन्वेवमध्ययने चेदतुतिर्व- तैत इति भाष्यमनुपपन्मत आह-अध्ययनविषय इति । भावे निष्ठेति । वृत्तं गुणस्येति नपुंसके भवे क्तस्य योग उपसंख्यानमिति षी शेषरक्षणा वा । ण्यन्त- श्येतीति ।. णेस्त्क्त्या ण्यन्तस्येदं निपातनमिति ठभ्यत इत्यर्थः । वृतिरयामित्याद्‌- वय्यं परिहिरति--केवैङस्येति । अकरमेकाणुं भत्रे कतो भवतीत्यादेरकर्मकत्वे हेतुत- भ. ७ पा. २ आ, १] पातज्जठव्याकरणमहामाष्येऽन्सिकारः। ९५५ भकमकश्चातर वृतिः । कथं पुनज्ञौयतेऽकंमंकोऽ बृतिरितिः । अकर्मकाणां भवि कतो मवतीत्येवमत्र भवे कतो मवति+ । त्रोदिवः क्ति विभाषा» यस्य विभाषा [ ७. २, १५ ] इतीटूपरतिषेधो भविष्यति । अथ णिग्रहृणं किम- थम्‌ |. = वृत्तनिपातने णिय्हण॒मण्यन्तस्यावधारणप्रतिषेधार्थम्‌ ॥१॥ ृत्तनिपातेने णिग्रहणं क्रियतेऽण्यन्तस्यावधारणं मा मदिति । केमथंक्या- न्नियमो भवति । विधेयं नास्तीति छता । इह चास्ति विधेयम्‌ । किम्‌ । प्यधिकादूवुतेरिटूषतिषेधो विधेयः । तत्रापूरवों विधिरस्तु नियमोऽसितित्यपुवं एव विधिर्भविष्यति न नियमः । कुतो नु खस्वेतद्धिकाथं आरम्भे सति ण्यधि- प्र०-करत्य ण्यन्तस्य सकर्मकत्वं प्रतिपादयति । प्रयोज्यमन्तरेण णिचोऽभावात्तेनास्य सक- कत्वम्‌ । तत्रेतत्स्याद्ववतु । सकर्मकत्वं कर्मण्येवात्र निष्ठा म वविित्याह--अकम- कश्चातरेति । वत्तं गुणस्यत्यादावित्यर्थः । अकमकाणामिति । भवे क्तविधानाद्‌- कर्मत्वं प्रतीयत इत्यर्थः । कर्मणि क्ते वृत्तो गुण इति सामानाधिकरण्येन भाव्यम्‌ । भवे तु क्ते हषविवक्चायां षष्ठी भवति ॥ तस्मान्नेतण्ण्यन्तस्य वृते रूपमपि तु केवलस्य । तस्य च यस्य विभाषेतीरप्रतिषेधोऽस्त्येव । एवं चाध्ययनमभिधेयं भवतु विषयो वेति न कृशिदोषः । अच्राऽहः । वृत्तं गुणस्येति सकर्मकाद्पि ण्यन्तान्न- पुंसके भावे क्त इति भवे क्तोऽस्त्येव । यस्तु निष्ठेति भूते क्तः स॒ एवाकर्म- ¦ केभ्यो भवे भवति । वत्तं गुणस्येत्यत्र च वर्तमानत्वं ॒ प्रतीयते न भूतत्वम्‌ । अन्रोच्यते । नपुसके भावे क्तं इत्ययमपि क्तः; सकर्मकेभ्यो न भवति । तयो- रेव कृत्यक्तखलर्था इत्यत्र क्तमाच्रस्य ग्रहणाच्त्र च मवे चाकर्मकेभ्य इत्यनुवतं- नादवश्यं चैतद्रोद्धन्यम्‌ । अन्यथा नपुंसके भाव उपसंख्यान मित्यस्मिञ्छेषविज्ञाना- स्सिद्धामिति प्रत्याख्याते सकर्मकाद्धावे क्ते विधीयमाने कर्मणो द्वितीया प्रसज्येत मामं गतमोदनं भुक्तमिति । अथ णिग्रहणमिति । केवलस्य यस्य॒ विभाषेति प्रतिषेधस्य सिद्धत्वात्साम्याण्ण्यन्तस्य निपातनं ज्ञास्यते । वृत्तनिपातन इति । ` असति णिग्रहणे ण्यन्तस्यैवेदं निपातनं न तु सन्नन्तस्य यङन्तस्य चेति निश्च उ०-मुपपादयति-- मावे क्तेति । एवं चेति । वृत्तं गुणस्येत्यस्य सिद्धत्वादिति भावः । त्त गुणस्येत्य्न निष्ठेति क्तः प्रत्ययः छं न स्यादत आह-चृत्तं गुणस्येत्यत्रति । प्रसज्यत भ्रामं गतमिति ! अत्र गत्य्थीकर्मकेति क्ते क्तोऽधिकरणे चेति च क्तेऽयं प्रयोगो ` दुवीर एव । अत एव भातं देमित्यादिसिद्धिरिति चिन्त्यमिदमिति केचित्‌ । ननु केवलस्य निपातनाभावाय णिग्रहणं स्यादत आह--केवलस्येति । विधिरदाक्य इति । ण्यन्त- न ड ष्ठ, ५०० >< ७९ १ ५१६, न = ~~~ । कः ऋ --- - जासि देवै | ऊ .-क्क्त र २ स" ज सतक कद भृकक्मति त पुतः सवधिकस्स का स्फादङ्पिकरम दपि । तस्याफण्रहं पच्य + शश्च किमर्थ रितं कियते । रिष्तनं थिलोषेड्युणश्रतिकेधार्थमू ॥ २ ॥ निपातने क्रियते णिरोपाथमिदृगुणपंपिषेधार्थं च । बा दान्तङ्न्तपूरमद्स्तस्पषठच्छचङ्गप्ता; ५ ७ \ २ । २५९॥ भथ दान्तश्ल्तयोः कि निपात्यते । | | दान्तरान्तयोरूपधादीषंत्वं च ॥ १ ॥ किंच । णिरोषैदूपतिषेधौ च+ । उपधादीर्घतवमनिपात्यम्‌ । वृद्धा सिद्धम्‌ । न्‌ सिध्यति । मितां हसः { ६. ४. ९२ ] इति हस्वत्रेन भविव- व्यम्‌ । एवं तरनुनासिकस्य किक्षरोः कडिति [ ६. ४. १५ ] इत्येवमत्र दषं एदिष्यति । त सिष्यत्ि। किं कारणम्‌ । णिचा स्यवृहिततवात्‌ । लिोपे छते कास्ति उपरधानम्‌ । स्थातिवद्वावाद्व्यवधानमेव प्रतिषिष्यतेऽ स्थानक्दावौः दी्षंविर्पं पति न स्थानिवादति# । जथ सखषटच्छननयोः फ निषत्फते । ` स्पष्टच्छन्नयोरुपधाहुस्वत्वं च ॥ २ ॥ च । णिरोपेदेपविषेपो च । प्र०-यापावाद्विधिरराक्योऽभ्युषयन्तुमिति निग्रमो विज्ञायेत । णिलोपाथौमिति । निष्ठायां सीटीति क॑चनादनिरि निष्ठायां णिकोपो न प्राप्रो्ति। भेरतिरीत्यनेनापि तक्रकौप्डिण्यन्यायेन सै निष्ठायां विधीयमानेन णिोपेनानि्टि निष्डायां णिलोपस्य बाथनातत्ययलक्षणेन प्रा्तस्यं गुणस्येषटष्याभावो निपात्यते । वा इन्त० । उपधादीधत्वमिति । पूर्ववरासिद्धे न स्थानिवदिति वक्त ष्यम्‌ । तरसमिश्वोच्यमाने द्विर्वचनादीनि क्स्यलोपस्वरपरदान्तवर्ज न वक्तव्यानीति दीर्घ- विधौ स्थानिवत्त्वनिषेधाभावादनुनासिकस्य विवद्यलोः विङतीवि दीर्थीचाप्रसङ्कः । सूत्रा उ9--्येव वरतेगरहणर हि तस्य निष्ठायां णिढोपेटपरतिषेधयेोर्श्षणान्तरेणापरापत्या तदविष्र्थमिदं स्यान्नान्यथत्यर्थः । नियम इति । अध्ययन एवेत्येवमित्यर्थः । भाष्ये णिोपार्थमिति । स्ततो पिको निपात्य; । एवं हि गुणप्रतिषेधो न निपात्य; । यद्यपि वृतो गुण इति अ्रयोगौऽन्तावितण्यथ॑मादाय सिद्धस्तथाऽपि ण्यन्तस्यानिषप्रयोगनिवृत्तर्थ सूत्रमिति त्म्‌ । तक्रकौपिद्रल्येति ! येन ॒नागरापत्यभावादिदं चिन्त्यम्‌ । निष्ठायां सेरीत्यत् ति योगव्रिमागेन श्टेव निष्ठायामिति नियमाञ्चेति वक्तं युक्तम्‌ । अत एव तत्र मतरे ष्य उक्त सेदयहममनिरि प्रिपधार्थं संज्ञपितः प्चरिति । | आ इन्त ०। दिवंचनादीनि वरेयलोपस्रवर्ज नेति पाठः ब वरात दिडडनादीनि वलोपस्वरव्ज नेति पाठः । सूतरारम्भाभ्रयेणेति । न पदु- † ७, ४० २६४ १,.१०.५८. ६ ५, ३, २६, नि अ. पा. २ भा, १.]. परतज्जलव्याकंर्णमहामाष्येऽङ्गापिकारः। : ५५७ शृष्यम्रत्वरसं पुषास्वनाम्‌ ॥७।.२ । २८॥ धषिस्वनोवविचनपिटूप्रतिषेधाद्विपरपिरधेन ॥ १ ॥ ` पुषिस्वनोवावचनमिपरतिपेधादद्धवति विपतिपेधेन# । पुषेरिटूपापििश्याव* कारोऽसपूवादिशब्दनम्‌ । पुष्टा रज्जुः धृष्टो मागैः । वावचनस्यावकारः सपूवौद्विशब्दनम्‌ । संपष्टं वाक्यम्‌ संघुषितं वाक्यम्‌ । संपर्वादविशब्दन उभयं प्रामोति संपुष्टा रज्जुः संघुषिता रज्जुः । वावचनं भवति `विपरतिषे- धेन । स्वम इटूपपिषेधस्यावकारोऽनाङ्पुवांन्मनोमिधानम्‌ । स्वान्तं मनः । वावचनस्यावकारा आङ्पृवादमनोभिधानम्‌ । आस्वान्तो देवदत्तः आस्वनितो देवदत्तः । आङ्गृ्ान्मनोमिधान उभयं प्राप्नोति । भस्वान्तं मनः. आस्वानितं मन; । वावचनं भवति विप्रतिषेधेन । ॥ | ` हषेलोंमख ॥ ७।२।२९॥ । हपेखोमकेशकरतृकस्येपि वक्तव्यम्‌ । दानि ठोमानि इषितानि रोमानि. । हष्टं ठोमभिः हषितं टोममिः । दः केदाः हषिताः केशाः । इष्टं केशे हषितं केशः । विक्मितपतीषातयोरिपि वक्तभ्यम्‌ । दे देवदत्तः दषितो देवदतः । इष्टा दन्ताः हषिता दन्ताः _ , | ` | अपचितश्च ॥ ७ । २ । ३० ॥ अपचित इति फ निपात्यते । चायश्िभावो निपात्यते । अपरितः मित्यमिति वक्तव्यम्‌ । अपाचितिः । क्तिनि प्र०-रम्भाश्रयेण तु दीधत्वसिद्धिं भाष्यकरन्मन्यते । | हृषेः । सूत्रकारो कोमराब्दै सामान्यशब्दं मत्वा केशग्रहणं न तरवास्तथा नव लोमनखं सृषटवा शोच कतैव्यमित्युक्ते केशास्य्योऽपि शोच क्रियते । वार्ति ककारस्तु मूर्धनाः केशाः, अङ्गान्तरजानि लोमानीति भें मताऽऽह--हषेरोमके- हाः ष्यकस्थति । अपचि० । चिभाव इति । एतच्चोपटक्षणमिप्रतिषेधस्यापि निपातनात्‌ । क्तिनीति । किमाबादिम्य इति क्तिन्प्रत्ययोऽयमन्यथा गुरोश्च हर इत्यकारः स्यात्‌ । ~ ॐ०-न्तेति सूत्रे दीर्धग्रहणारमभे्य्थः । भाष्यज्रन्मन्यत इति । वस्तुत एतद्धाष्याद्वरेयलोपस्व- रवर्जमित्यत्र दीर्॑ग्रहणमप्युपरक्ष्यत इति परे । ` _ ॥ हृषे०। भेदं मत्वेति । तथा च प्रयोगोऽपि केरारमश्रकोमनखान्युद्वसन्नानि इर्दिति । । ‰७. २. १८; २३ ५.१ धते । दात । अंथोकिव्मणि भप ।क्हभं ग्ण विकर्णः स्थात्‌ । अद्ध स्वदि वतैते (अङ्गकिकणम्‌ ॥ तें को दकः । भदन्त वेखदिरादितः तट । तद्यथाण्डारीवङ्कस्वािवो मवत संदत्‌ । किथर्मणिऽप्य्वधितुकमर्णि जनि रीक्यं॒विजञुम्‌ । कखदेरार्थधा- तुकं यद्खभिवि ॥ < त्द्जाभि कैय्‌ । अनसय यौ वखादिरिति । किचा- क्य वडादि?॥ भिमि्वम्‌ । यसन -भत्यद्रकाते । करिभेतद्धवति । परथयै । यतां किवभाणि चारि विजञायंतिऽकियकोणि दें तताकियमणं एवेष्ठं दि: । इदं तरह प्रयोजनम्‌ ! ईह मा मृत्‌ । आस्ते रेते । एतदपि नास्ति पयोजनैष्‌ ! ददादिम्यंः सार्वधातुक { ७. २. ७६ ] इत्ये- तिवयं र्विष्यति । रददिभ्य एव सीर्वधातुके इद्‌ भवतिं न॑न्यिन्य ईति । द्वभपि वक्षतवम्‌ वेक्षता अवं धाप्नीतिं । नैषं दोषः । वौतौरितिं वते । एव- मरि हुम्याम्‌ पुम्याम्‌ अवर प्राप्नोति । एवं तर्द विहितविशेषणं धातुभ्रहणम्‌ | धतीर्थो विहितः । न धीरी विहिदेः । न चौथे पर्तत विहितः । क पुनधातुग्रहणं पतम्‌ । ऋत इद्धातोः { ७. १, १०० ] इवि । तदे षष्टीनिर्दिटं पञ्चमीनिर्दि्टैनं चेह पिहितः शाक्यते . विरैषयितुम्‌ । अथेदानीं व कीनि नक, ° ष "7 न + प्र०~ आधर । रुदाद््य एवेति । सार्वधातुक एवेति नियमो रुद्विदेति क्त्वा- सनोः दिक्वविधानान्न भविष्यतीत्यनिटः, सनो रर्ददिरहैटन्ताच्चेति कित्वस्य सिद्‌- त्वात्क्त्वोऽप्यनिट ओपदेशिककित्वसद्धाकीत्‌ । छम्याभिति । किविकन्ता धातुत्वं न जहति रूपाथविकेल्यात्‌ । वि-तथिशेकममिति ! यथपि ॐत इद्धातोस्त्यत्र धातु रोष्वोऽथपदौथैकस्तथापि रटिकिशब्दन्तरासुतानादिह घातोसित्यितत्स्वरूपपदीर्थकमाश्री- शते कीतीरित्थेवं विहितस्येति । पैषमीनि्विषनेदि । प्चभ्यन्तीनुकरणे धातरि त्यस्मिन्ध॥नर्वगिच्टेति ठभ्यते नान्यथा । अथकानीमिति । धातुस्ञब्दोऽन ~. त य ५ ॐ०~ आ्धेधातुकश्य० । खपार्थीति । तत्र रूपावेकेल्ये स्पछनेव ॥ अर्थे ययपि कर्ठुरूपोऽ- धिकस्तथांऽपि धातुत्वश्रयोजककरियारूषस्यावेकल्यमस्त्यरवेति भावः । यथपि तस्या उपसर्जं नत्व तथोरः नसस्यतिं सूत्ैश्धतिीरिति निषैयेम यथदिसभं उपसनमर्ताया अपिं भहणक्ञापनान्च दोषः । संह २ा२०द ८१८. । शीन् सा आश्रीथत इत्यर्थं । ` गद्य शति। पत्यर्थं पजवन्थन्तस्य चै 2९ ६० ४, 4" ९, ४५५ 4३७ ५७२ अ. ७ पा, २ आ. 4] पातल्जलब्याकरणमहाभाष्येऽज्ाधिकारः। २५ षष्ठीनिर्दिष्टेन चापि विहितः शक्यते विरेषयितुं रक्यमाधैातुकग्रहणम- ` कर्तुमिति । | हति श्रीभगवततञ्जटिविरविते व्याकरणमहामाष्ये सपमस्याध्या- यस्य द्वितीये पादे प्रथममाह्निकम्‌ ॥ प्र०-धातुशब्दस्यानुकरणम्‌ । तेन धातुशब्दस्य यः सेवन्धी प्रत्ययस्तस्य भवति । यश्च धातुश्वब्दव्यापारोत्पन्नः स॒ तत्संबन्धी भवति । इत्युपाध्यायजेयटपुत्रकेयग्कृते महाभा्यपरदीपे स्तमस्याध्यायस्य द्वितीये पादे प्रथममह्निकम्‌ । उ०- इति श्रीशिवभडसुतसतीगर्भजनागोजीमद्कृते भाष्यप्रदीपोदरयोति सप्तमस्याध्यायस्य द्वितीये पदे प्रथममाहिकम्‌ । ` ए; "४4 ~~