स्मानन्दाश्रममुद्रना्थपटस्णनां सृष्दीपन्रम्‌ | |. #4 | भ्रन्थनामः। [वि भृल्यम्‌ । रू० आ १ गणेङ्ञाथवीर्षम्‌-समभाष्यम्‌ । | ० ५६ २ रुद्राध्यायः-सायणाचायमट्टभास्करपर्णातभाष्याभ्यां संवडितः। १ ६ पुरुषसृक्तम्‌-सायणमाष्योपेतम्‌ । =... ... ,.. ४ ४ योगरत्नाकरः-वेधकराल्लीयमन्थोऽतीव पुरातनः । ... ५ ० ५ इहावास्योपनिषतू-सदीकशांकरभाष्याद्युपेता । ० १४ & केनोपनिषत्‌-सदीकराकरभाष्यायुपेता । ¶ र ७ काठटकोपनिषत्‌-रीकद्रयसहित शांकरमाष्योपेता । १. ४ < प्रश्रोपनिषत्‌-सदीकदांकरभाष्याद्यपेता । 4 ° ९ मुण्डकोपनिषत्‌-सरीकरांकरभाष्याद्युपेता । ... ० १ १० मा०६ई ८16 षृत्‌-सटीकदांकरमभाष्यगोडपादीयकारिकाद्यपेता। ९ ५ ११ पएतरेथाप।(न१, -सटीकछाकरमाष्याद्युपेता । ,... १ ४ १२ तेत्तिरीयोपनिषत्‌-सदीकशांकरमाष्यादयुपेता । १ १२ १३ तत्तिरीयोपनिषद्धाष्यवातिक म्‌-सुरेशवराचायंषृतं सटीकम्‌ २ र्‌. १४ छान्दोग्योपनिषत्‌-सटीककाकरभाष्योपेता । ... ५ ० १५ बृहद ६५८०८ षत्‌-सटीकदांकरमाष्योपेता । ८ ० १६ वृहदारण्य गेपनिषद्भाष्यवार्तिकट-भागत्रयातकम्‌ । २२ ८ १७ श्वताश्वत रोषानेष, -माष्यदीपिकाद्युपेता । ,.. ... २ ४ १८ सोरपुराणम्‌-भीमदृदेपायनपरणीतम्‌ । उपपुराणम्‌ । ,.. ३ ¢ १९ रसरत्नसमुच्चयः-ीमदाग्मटाचार्यविरचितः। वैद्यकमन्थः । ३ १२ २० जीवन्मुक्तिषिवेकः-वियारण्यपिरवितः सरीकः। ... ३ १२ २१ बह्मसत्राणि-सरीकशंकरमष्योपेतानि भागढरयासकानि । १२ 9 २ रश्रीमच्छैकरदिग्विजियः-विदयारण्यरूतः। टीकारिपणीर््यासहितः। ६ ° २३ वेयासकन्यव्यमाला- स्तरः-भारतीतीथमुनिप्रणीतः १ १ब्‌ २४ जेमिनीयन्यायमालाषिस्तरः- भ्रीमाधवप्रणीतः ८ + २.५ सतसार्हेता-माघवरूवदीकोपेता । मागरयामिका । ,., ११ < २६ हस्त्यायुवेदः-पखकाप्यमुनिविरवितः। ५ ॐ ` ६ २७ बन्दमधवः-भरीमद्वृन्दपणीतः । सदीकः । वेधकमन्थः। ६ १२ २८ बह्मपृराणम्‌-भीमद्व्यासविरादितम्‌ । पथमे महापुराणम्‌। ६ ४ , # र कै ॥ १, .,, 4; | । कन २७५ ४९ उपर्विंषदां सं - स्वं बः-भरीनार यणे शकरानन्दरुतदीपिकासाहिपि ९ हः १. १२ ४० नृसिंहपर्वात्तरतापनीयोपनिषत्‌-माष्याद्यपेवा । ... १ ३१ ` हद१२०कोपनिषन्मिताक्षरा---भीनित्पानन्दमुनिविराथेता । २ एेतरेधब्राह्यणस्‌-सायणभाष्यसमेतम्‌ । मामहयार्मकम्‌ | १०. ४३. धन्वन्तरीयनिषण्टुः-श्रीधन्वन्तारोषेराचितः। वेद्यकमन्थः। ६ ४४ भीमद्धमगवदृगीता-सकिरभाष्योपिता । =... .:, २ ६ भ्रीमद्धगवङ्ीता--सरीकशंकरेभाष्योपेता । ... ... ६ १५सं गीतरत्व?- -रः-शङ्खदेवरूतः सटीको द्विभागः। मानशाख्म्‌। १० ३ द तेचतिरीयारण्यकम-सायणमाष्यसमेतं भागेदयातकम्‌ । ९ $ तेतिरायव्रात्रणम्‌-सायणमाष्यंसमेतं भागतवात्मकम्‌ । १४ $< पएतरेवारण्यकम्‌-सायणभाष्थसहितम्‌ । 0 2 ३९ सस्काररत्नमाका-गोपीनाथमटृरविरचिता । भागद्रयासिका । १२ ० सेष्याभाष्यसमुच्चयः-खण्डरानभीरुष्णपण्डितारिपिणीतः । २ ४१ अभिपुराणम्‌-महर्षिग्यासपरणीवम्‌ । महापुराणम्‌। ... ५ ४२ तेचिरिथसंहिता-सायणभाष्यसंमेता । मगेनवकामिंका । ४८ क = (0 क ४२ वेयाकरणसिद्धान्तकारिकाः-मट्रोजीदी्षिषरूवाः सरीकाः। ० ४४ श्रीमद्धगवद्धीता-पेशाचमाष्यसमेग । ८ ७ 6 ४५ श्रीम॑द्वगवदगीता-मधुभुदनशभीधरङ्वर्टदकिपेता । ... ५ ६ याज्ञवल्क्पस्मयतिः-अपराकंरतटीकासहिता मामद्रषालिका। १३ ४७ पातञ्जलयोमखन्ाणि-माष्यवततिभ्यां समेतानि । ... ३ ८ स्मृतीनां सथुच्चथः--अङ्किरःपमतिसपर्वि्तिस्म॑प्यात्मकः । ५ ४९ वायुष्राणम्‌-महर्षिव्यासपणीवम्‌ । महापुरामम्‌। ... ४ ५० यतीन्द्र .्ट्दरका-श्रीनिरवासशसरूता । परफारशदकिपेता । १ ५१ सवंद्शनसंयहः-माधवावर्यप्रणीतः । =... ... २ ५३ श्रीपंदणेख्गीता-नीठरकण्ठरेतसकेोकिव । ,.. .., २ ५३ सत्याषाष्टश्रोतसूजम्‌-सत्याषाढविरिवं भागद रुकासकम्‌ ! २८ ५४ मल्स्यपुराणस्‌-भीगद्हेपायनमृनिपणीतम्‌ । महापुराशम्‌ । ६ ५५८५ पुर्कथचिन्तपणिः-भारवडेहत्युषाददिष्णुभर्टर्वः । ४ ६ नित्छा१।अकार्णवि-भाररायोनीवरीकासहितिः । . .३.. १० > करि करि ० 9 श्ट $$ छ 9 < ०9 ॐ 9 ‰ = च्ल + 9 [३] ॥ ¬+ भप भन्थनाम । | ¦ अलय) रू० आ० ५९७ आचारभूषणम्‌-हिरण्यकेर्याहनिकमोफोपाहत्यम्बकर्तम्‌ ।. ४ ६ ५८ आचारेन्दुः-मारेदत्युपाह्वन्यम्बकविरषितः । 0 । ५ ५९ श्राद्धमस्री-केठकरोपाह्नपुमहविरचिता । ‰ ... ` २ ~ - ६० यपिधर्मसंथहः-विधेश्वरसरस्वतीरूतः । + १.5 ६१ गोतमप्रणीतधर्मसन्रम्‌-हरदतकूतदीकासमेतम्‌ । ... `` २. -< &२ ईइराकेनकटठप्रश्रमुण्डमाण्डक्यानन्दव द्टीभुगुपानेषद्‌ः-सेदीकाः २ -€ ३ छान्दोग्योपनिषत्‌-रङ्करामान॒जविरवितपकारिकोपेना । -३ ` १२ ६४ बृहद्ारण्यकोपनिषत्‌-रङ्करामानुजविरचितरपकारिकोपेता । ३ ६५५ शाङ्ायननबराह्यणम-कमग्ेदान्वगंतवाष्कटराखीयम्‌ । ` ` १ ` ६& काव्यप्रकाक्ञः-उदुद्योतयतपदीपसहितः।॥ ... ... ६७ बरह्मसृज्ाणि-दीपिकासमेतानि । | | ६८ वृहुद्रह पत्ति -नारदपश्वरात्रान्तगता । ६९ ज्ञानाणवतन्नरम्‌-ईश्वरपोक्तम्‌ । तन्व राखमन्थः | ७० स्यत्यथस्ारः-श्रीधराचायविरचितः । ४. ७१ बहयोगतरङणी-तिमछमदविरचिता भागद्रयोपेता । १ ७२ परिभेषिन्दुरोखरः-वे्यनाथशरूतगदाख्यदटीकायुवः | ७३ गायच्चीपुरश्चरणपद्धतिः-श्रीमच्छंकराचायविरविता | ७४ द्राह्यायणगह्यसचवत्तिः-सुद्रस्कन्द्पणीता । ... ... ७५ बह्मसूत्रभाष्याथरत्नमालका-सृत्रज्नण्यविरचिता । ७६ ईङकेनकटठोपनिषदः-दिगम्बरानुचररूत्याख्यासमेताः । ७७ वेद्‌न्तस्चमुं कावणिः-ब्ह्लानन्दसरस्वतीविरवितः । .... ७८ निस्थलीसेतुः-नारायणभह विरचितः ।.. ७९ छान्दोग्योपनिषत्‌-मिताक्षराव्याख्यासमेता । ८० वाक्यवुत्तिः- श्रीमच्छंकराचायरता सटीका | ८१ आश्वलायनभोतस्नच्रप्र-नारायणरूतवृत्तिसमेतम्‌ । ... ८२ बद्यसजवृतिः-हरिदीक्षितविरविता । ... ~..." ` -.. ८३ संकषेपरारीरकम्‌-व्याख्यासहितं भागहयेपितम्‌ । ` <८४ अद्वतामोद्‌ः-म. म. अम्थकरोपाह्नवासुदेवशासिपणीतः । ८५ ज्योतिर्निबन्धः-शुरमहाटभीरिवराजविरवितः । - ` +: ॥ि 4“ "4 । नि ॥ करि कि । ए ` „9 । । 1 ४ 9, । | ॥ € ^> @ ^ ॐ 9. छ 0 ० ~ -9 ©) =क 20 < „५. # न ^ नद डि 1 छ ~ ~¢ छ < ०. ७ ८७ „५ ~> न्म ६० 5 ७ ॥॥ “ {न क अन्थाङ्ः १०९ | मत गवद्रीत _ श (नवि श्रीम गवद्वीतायाः परथमद्वि याभ्यो सष ॥ ( ^ © भव्ये श्री, म, य. विद्द्रतन-अभ्यंकरोपाहवासदेवराश्िप्रणी- ताद्वेताङ्कुराख्य्खीकासंवारेतो । एततुस्तकं बे° शा० सं° रा० रकरराल्ली भारुककर इत्येतेः संरोधितम्‌ । तञ्च बी. ए. इत्युपपदधारिभिः विनायक गणेश आपटे इत्येतैः पुण्याख्यपंत्तने भीमम्‌ ' महादेव चिमणाजी आपटे › इत्यमिधेय- महाभागप्रतिष्ठापिति आनन्दाश्रमञ्द्रणास्ये आयसाक्षरे मुद्रयित्वा पकारितम्‌ । राकिवांहेनराकाष्दाः १८६० । खिस्ताव्वाः ३९६८ । (र) 8/9 8 प ( अस्य सवैऽधिकारा राजरासनानुसारेण स्वायत्तीरषाः › । मूल्यमाणकल्ययुतरूयकद्यम्र ( २०८६ ) । प्रास्ताविके किचित्‌ ¦ पायादपायाज्जगदीश्वरो नः | ~ग सय आपि मो गीर्वाणवाणीरतिका अद्रैपवेदार्न्ततच जिज्ञासव आनन्दाभ्रमय्न्था- वटीग्राहकमहामागाः शृणुतेदानीं निवेदनीयमस्ति किंचित्‌ । अतोऽजावधानं दीयमनमम्यथये | श्री. म. म. विद्द्रल-अभ्येकरोपाहववासुदेवशाखिप्रणी- ताश्ेताङ्कुरामिख्याऽभिनवा सरला सरसा च गीताव्याख्याऽन्यत्र क्राप्यपा- प्याज मुदृणाखये मुदणयोपकरान्ता । उपकरन्तायाश्च तस्याः पश्चषा मासाः सममूवन्‌ । संपति परिसमापतमुदरणेयं ररज्ज्योत्स्नेव दिदशषुखोचनानन्ददायिनी दृष्टिपथमवतरतीति `परमोदावहमेतत्‌ । अद्ैताङ्कृरोषि नामनेवास्या विषयोऽवगतोः भवति । सा चेयं व्याख्या मगवद्रीताथाः प्रथमद्वितीयाध्याययुगुरोपर्येव गता समनुदिष्टा । | ` यदपि भरीमागवतोक्तगोपीगीवाऽध्यालरामायणोक्तरामगीताऽशधमेधिकपरवोक्ते ब्राक्मणमीतानुमीते देर्वीभागवतोक्तमगवतीगीता गणेरागीता विष्णुगीता शिवगी- तेत्यादयो बहुखा गीता वतन्ते तथाऽप्यतिवरां प्रसिदतवं द्धगवद्रीताभेव केवलो गीवाशब्दो वक्ति । यथा निरुपपदो माखाशब्दः पुष्पमाटामेवामिधत्ते तद्वत्‌ । तदेतत्यां गीतायां करन्‌ प्रसङ्के केन कृ प्रति किं रिग्पादृष्टमित्यासेवा- हिमाखयं नमोमण्डलाद्घःप्रदेशे भगतीतटे ज्ञनश्वग्रादिय-धदारा परःरातमहा राष्टभाषारीकाद्रार्‌। नित्यं स्थले स्थरु गीताजयन्त्याद्य॒त्सव५ सङ्क च व्याख्या- मपरवचनद्रारा वतैमानपतादिषु वादुपरतिवाद्दर्चया चेतावत्पःपेदधं जातमासि यत्र जगदन्त्गतास्तरुशेखप्रमतयः स्थावरा जपि गीताथवर्चौ कुर्वाणा इव दृश्यन्ते । तदेव नतरेषद्पि ठेखनीन्यापारस्पावकाशः । तथाऽप्यपष्र मुद्रणादये प्स्तके मुद्रिते सति तव प्रस्तावनया भाग्यमेवेति नि्बन्धानुत्तारेण मवत्तोऽहं गीतास्षव- न्धिनो हौ रब्दो छिडिखिषामि-गीयते स इति -गीता । आलविदयोपदेश- सिका ।बह्ञतत््वोपदेरमथी कथा यत्रेति यावत्‌ । दब्दार्थशादगे धातोभृते कः सा तु महामारनीयमीष्मपवान्तगता कमोपासनाज्नानकाण्डबयालिकाऽ्टद्‌ शा" ध्यायी । तदुक्तम्‌- ( २] भारे सर्ववेदाथों भारताथश्च छत्रः । गतायामस्ति तेनेयं सर्व्ाञ्चमयी मता । कर्मोपास्तज्ञानकाण्डत्रितयात्मा निगद्यते । इति । इत्थ हि गीताशखपरस्तावः-कृरूणां पाण्डवानां च मिथः संप्रहारे समुप- स्थिते युदार्थं मिरितान्‌ पितृपितामहपितुव्यपु्पोषमिषमातृशवदयुरशाठमातुटादीन्‌ स्वसतवन्धिजनान्‌ वीक्षयतेषां सर्वेषां युद्धपरसङ्कन मरणप्रसङ्ख पश्यन्‌ परममोहा- विष्टः पार्थं आत्मनश्चेतद्धननजन्यपातकरूपमपर्म मन्यमानः रोकाकृटो मृत्वा सशरं धनुस्त्यक्त्वा स्वकीयाल्त्रधर्मादुद्धादुपरराम । मगवान्‌ वासुदेवः श्रीर्‌- ष्णश्च दुःसहमाराक्रान्तगोरूपधरधरापाथितेन ब्रहमदेवेनाभ्यथितो मूभारापहा- र्थं वसुदेवेन देवक्यामाविरभय ताद रधरामारापहाररूपकायकारितवेन मध्यमं पार्थं परथितपराक्रमं मोहापनयनद्वारा स्वधर्म युद्धे पवतैयितुं सर्ववेदाथैसारसंगरहरूप गीताञशाश्चाथमुपदेष्टं पववत इति । भ (र ७. क क न ऋ अत्र केविदेवमारङ्कन्त--पादशेऽवसरे यो द्र्थो मगवताऽजैनायोदी- रितिः स तात्काटिकव्यवहारप्रचलितया जन्मतोऽभ्यस्तया हिन्यादिस्वमाषयेवो- दिरितः स्यान गीवाणमाषयाति कल्प्यते । यतो यः कोऽपि दुरवगमो गम्भी- रोऽथों याथातथ्येन सुविस्त॒ततया सवौङ्गपरिप्णतेन स॒गमतयाः च यथा स्वीयभाषयाऽनायासेन मञ्जृटपद्प्रयोगं म्राहयितुं शक्यो मवति न तथा चिरकाछं स्वधीतयाऽप्यनात्मीयया संस्कतादिभाषयेति खोकेऽनुभृयते । तथा च भगवता श्रीरृष्णेन गीर्वाणवाण्यतिरिक्तवाण्युदीरितस्य तादशगभीरार्थस्थ परतिषादिकां छन्दोवद्दां गीवांगवाणीं व्यरीरदद्ेदव्यास् इति गीतायाः कतां ष्यास इति टोकपसिद्धिरप्यपपद्यते । किंच महामारतान्तगता गीताव्याीरिक्ताः स्वां अपि कथाः प्रत्यक्षतो वरिती वथापिनेव रचिताः, न तत ठेशतोऽप्यन्यस्य कस्यविद्भ्यापार इति तत्साहवर्या- दियमपि गीता केवरं व्यासेनेव विरदितेति भवितुमहति । अथौद्धगवताऽन्या- दृशयेव वाण्योदीरिता सा"। यदि तु वासुदेवेनानुष्टपछन्दोमस्यैव वाण्योदी- रिता, व्यासेन तु केवरं तादृशी सा संगृहीता स्यार्ताहि व्यासकर्तुकानेकार्थ- मध्येऽयेमकोऽन्यकतुकोऽर्थो निबद्ध इति काव्यपरकाशाघयुकतः सहचरमिनतादोष पेत्‌ । न च व्यासोकतो तादशदोषः कसमितुं युक्तः । ३ | अपिवच यः खु यं कंविद््थविशेषं परतिपाद्पितुं स्वातन्न्येण पद्वाक्यसं- दूम॑मारचयति स ॒कर्तत्युच्यते ठोके । यदि च भगवता यादृशानुपर्वीका गीतोक्ता वादरानुपूर्षीकेव भ्यासेन संगहीतिति मन्यसे चेद्व्यासः केवरमनुवा- दको न कर्तेति गीताया ग्यासकर्तृकत्वपसिदिरपि व्याकुप्येत । तस्मादिन्धा- दिपिचखिवस्वभाषंयेव गीतार्थो भगवतोदीरित इति । नच यद्यपि भगवतो वासदेवस्य भगवद्वतारत्वात्संस्छतभाषायाश्च गीर्बाण- वाणीत्वाद्रीवाणवाणी भरीरुष्णस्य स्वमिव भवतीत्यतो गीर्वाणवाण्या तादृरग- भीराथावेदने भरीरुष्णस्य न खड्‌ कथिदप्यायास इत्यजैनं परति मीरकाणवाण्येव गताश्ाखरारथो भगवतोदीरित इति किंन स्यादिति राङ्कगनीयम्‌ । पाथिव- स्यापि पार्थस्य मानवजातीयत्वात्तेन स्वधीताऽपि संस्छतभाषा न तस्यसा स्वभाषा भवितुमहति । स्वभाषायां चाभिहितोऽथंः भोत्रा सवातमना निष्कर- ङ्न्त्वेन यथावच्च यथा ्रहीतुं रक्यो न तथा स्वभषेतरमाषायामुक्तं इति रत्वा स्वावतारकरतंब्यस्य धंरामारापहारस्य मुख्यस्य निर्वाहार्थं नरवीरमध्यम- पार्थकर्तकरसापरायिकपवत्ति समिच्छता तत्पतिवन्धकं घर्मऽधर्मबुद्धिहूपं भ्रमं धरमतच्वोदीरणेन निरसिसिषुणा विकीर्पितधराभारापहारसमयस्यतितरां सांनि- ध्यमाकेखयता कतंग्यकार्यस्य महत्वे दं दच्वा काटविक्षिपं परिजिहीर्ृणा भक्ति- परव दातामापनेन भगवता श्रीवासुद्वेन स्वकीयामपि गावाणवार्णी त्यक्तवा यया भाषयाऽभवेदितोऽजुनस्तच्वं सम्यग्गृह्णायाज्ज्ञटिति च स्वीयक्षात्रधर्मे यदे प्रस- ज्जेत्ताद्रश्येव भाषा तदा मगवताऽङ्कीरूता स्यान त्वन्यादशी । तादसी च भाषाऽ्थाता्थंजन्ममाषा तत्काठव्यवहारपरचटिता हिन्यादिख्पैव नतु राखा- सविद्यायामद्वितीयपण्डितेन पार्थन मेधाविना धनुर्वद््रहणसमये स॒रिक्षिताऽपि गीवाणवाणी इप्रमायेत्यवगच्छ । अथेवं मन्यसे-नन्द्नन्द्नः भ्रीरूष्ण इव नरवरः पार्थोऽपि भगवद्वतार एवं । अत एव भगवान्रनारायणच्पेण मृरोकेऽवती्णः पृरथ्वीपरिपाखनायेति पोराणिकपसिदिः संगच्छते । तथा च तदशाऽ्जुनेन शिक्षिताऽ्पि गीर्वाण- वाणी तस्य स्वमाषेव भवति । | किच-रते जनादंनो देवख्ेतायां रघुनन्दनः । दरापरे रामर्ष्णो च करौ श्रीपाद्षष्ठमः ॥ [ ४1 हत्यमियुकताक्त्या हापरयुगावसानसमेये नरनारायणावतारस्यंशरयमाणवनं दवापरे च वेदशा्चाध्यनपचारवाहुल्यस्येविहासपुरातनरिटाटेखादिनोपरम्यमा- नत्वात्तकाटपरचदटिता राजव्यवहता गीवौणमषिवाऽऽसीन वद्पश्रंशषूपा हि- नद्यादिः । अत एव च भ्रीव्यासेनाप्यष्टाररसु पुराणेषृपुराणेषु च स्वेजनीना संस्छतभषेवाऽऽदतेति मन्यामहे । तथा च श्रोतुव॑क्तुश्च दुयोरपि गीवाणमाषा स्वभपिवेति ताटरस्वभाषया गमीरार्थस्य प्रहणे माहणे च न कस्यापि स्व्स्पोऽ- प्यायास् हति ररछृतभाषयेव भगवताऽजुनाय गीता शाल्लाथे उदीरितः । सेव च वचनभङ्खी वेदव्यासेन केवरमनूदिता नापू विरचितेति न गीतायाः कर्ता व्यासः किंतु भगवनिवेति वेदवापर एवमाहुः-- यथेदानीं व्यवहारे प्रचरिताऽऽवाख्वृद्धं सरवव्यंवहियमाणा महाराष्टभाषा सर्वेषां महाराष्ीयाणां स्वमपिवेति निश्चप्रचम्‌ । तथाऽपि तयेव माषया ग्या- लिकया यं कंचिदर्थं श्रोता वक्ता च यथा यथावदनायासेन गृहणाति माहु- यति च न तथा तयेव भाषया प्र्यात्मिकयेति ठोकेऽनुमृयते । अतो गीर्वाण- भाषा यद्यपि वक्तृ्ोनोरुभयोः स्वमाषाऽस्ति तथेव च भाषया भगवता गीता- दास्राथं उदीरितोऽपि च्छन्दोबद्धपद्यात्मकगीवौणमाषया गभीरं धर्मतत्वं पति- पातं चेनाजुनस्तद्यथावच्रीयं च ग्रहीतुं शक्नुयात्र । ततश्च प्रमरूपावरणा- भद्धात्स्वसमीहिता ऽजुंनकत्‌का युद्धे पवृत्तिर्विखम्बिता स्यादित्यनुसंधाय श्रमाप- गमद्वार्‌। क्षरित्यजुंनस्य युद्धे पव॒तिभंयादिति मन्यमानेन श्रीकृष्णेन भोतुर्वक्त दयोरपि स्वभाषामूतया गीर्बाणवाण्या गद्यासिकयेव म्यवहियमाणयाऽअ्वेदित- स्ताटशो गभीरोऽथं इत्येवानुमवानुरोषेन कल्पयितुमुचितम्‌ । तथा च सर्व्॑तेन व्यासेन ताददागमीराथामिधायिका सुगमपद्वाक्यसंदर्मा छन्दोबद्धा गीर्वाणवाणी विरचितेति व्यापो गीतायाः कर्तेति प्रसिद्धिरञ्चसा संगच्छते । अत एवा दृ रासु पुराणेुपपुराणेषु च ततर तत्रेश्वरं उवाच महादेव उवाच ब्रह्मोवाच नारद उवाच सूत उवाचेत्येवमनेकेषां वक्तुत्वे श्रूयमाणेऽपि न तावता तत्र॒ तत्भवतां तेषां कतुत्वं कितु व्यासस्थेवेति छरुत्वा “अष्टादरपुराणानां कता सत्यवती सुतः” इत्युद्घोषोऽपि सामी चीन्येन निवहतीपि । तदेतत्सर्व कृशद्खमजालामिति मन्तम्यम्‌ । यथोक्तं गतिामाहात्ये-- गीताः सुगीताः कतैष्याः किमन्यैः शाख्विस्तैैः । पाः स्वयं पञ्चनामस्य मखपद्माद्विनिभसताः ॥ इति । [ +] आचार्यचरणा अपि मीतामाष्ये-' वं धर्म भगवता यथोपरिष्टं वेदव्यासः सर्वज्ञो भगवान्‌ गीवाख्येः समि; छोकरतेरुपनिवनन्ध ? इति प्राहुः । मधु- ` सूदनसरस्वत्योऽपि-“ तत्र च प्रायशः श्रीरूष्णमुखनिःसुतानेव ोकानाटेख- त्कृष्णद्धेपायनः । कांशित्तत्तंगतये स्वयं व्यरचयत्‌ › इत्य॒चुः । एतावतेवं स्प- एमवगम्यते-यदद्य गीतायां सष रातानि खोका अध्यक्षमीक्ष्यन्ते ते सर्व प्रायशः श्रीमगवद्विरचितानुपुर्वीकाः । अत एव गीताया मुख्यः कतां साक्षाच्छ्ीरूष्ण एव व्यासेन तु केवरं तेऽनूदिता इति श्रीरुष्णाजनयोः संवादः परैरवाम्‌- दिति निश्वेनुभः । ` नन्वेवं गीताया व्यासकतृकत्वमिति प्रसिद्धेः का गतिरिति वेत्‌, केषांविच्छटो- कानां व्यासेन प्रणीतत्वात्तत्मकारकत्वादा गीतायाः कतां व्यास इति गणो छोकबव्यवहारो यथाकथंचिलिर्वाह्य इत्येव युक्तमुत्पश्यामः । अथात्र व्याख्येयत्वेन सकडा गीता किमिति नोपात्ताऽध्यायदयमेव कस्मा- दातम्‌ । तद्ध्यायद्रुयस्य गीता णक्रारम्भकतवेन मृुखत्वान्मुखस्य च “ सर्वेषु गतेषु शिरः पधानम्‌ › इति प्रधानत्वात्‌ “ प्रधाने जिते सर्व जितं भवति › इति खोकन्ययेन प्रधनि सम्यगन्वाख्यातेऽन्यत्सवेमन्वाख्यातप्रायं भवर्तत्याभे- प्रायेणाध्यायद्वयमेवोपात्तमिति रक्ष्यते । तत्रापि द्ितीयाध्याय एव मुख्यत्वेन गीताशाख्ारम्भकः । प्रथमाध्यायस्तूप्रोद्षातात्मकत्वेन तदङ्कमृतः । गीताशा- खपवुत्तिकारण परद्दीनपर इति यावत्‌ । तदुक्तमाचार्य॑चरणेमाष्ये- दृष्ट्वा तु पाण्डवानीकमित्यारभ्य न योत्स्य इति गोविन्दमुक्त्वा तृष्णीं .बभूव ह, इत्येत- दन्तः प्राणिनां शोकमोहादिसंसारबीजदाषोदद्धवकारण प्रद शना्थंत्वेन व्याख्येयो मन्थः › इति । परमाथतो गीताशास्रारम्भस्तु ‹ अरोच्यानन्व शोचस्त्वम्‌ " इत्यारभ्येव । अत एव प्रथमाध्यायमारभ्य दितीयाध्यायस्थ ‹ तृष्णीं बभृव ह › इत्येतच्छरखोकपयंन्तं रांकरमारष्यं न हर्यते । द्वितीयाध्यायस्तु गीता- दकाखारम्भकः सन्‌ समस्तगीताशखरा्थसत्रीभूतः । तृतीयाद्यभ्यायास्त्वत्र गीता- राख्लारम्भके हिदीयेऽध्ययि संक्षेपतः परतिपादितानाम्थानां वैराधन प्रतिपा- दकाः । एवं च परथमाध्यायेनोपोदृषातितो गीताशाखाथः रृत्लो दितीयाध्य- येन सूत्रित इति द्वितीयोऽध्यायः सुवीमूत इत्युच्यते 1 तत्र द्वितीयेऽध्याये सूकीभूताः के केऽथाः, केषं केषां च त॒तीयाद्यभ्याया विस्तराः प्रतिपादका- स्तत्कमेण प्रद््थते- [९ तैर दितीयाध्याये सृतिता अर्थाः-भदौ निष्कामकर्मनिष्ठा । ततीऽन्तः- कृरण शुद्धिः । ततः रशमदमादिसाधनपुरःसरः सर्वकर्मसंन्यासः । ततो वेदान्त- वाक्यविचारसहिता भगवद्धक्तिनिष्ठा, तस्याः फरं च तिगुणात्मकाविच्यानि- वृत्या नीवन्मुक्तिः प्रारब्धकरमफ़रमोगपयंन्तं तदन्ते च विदेहमुक्तिः । जीवं- न्युक्तिद शायां च प्रमपुरूषाथांटम्बनेन परेराग्यपपिरदैवसेपदाख्या च दभ वासना तदुपकारिण्यदेया । आसुरसंपदाख्या त्हरमवासना तद्विरोधिनी हेया । दैवसेपदोऽत्ाधारणं कारणं साचिकी शरद्धा । आसूरसंपदस्तु राजसी तामसी चेति हेयोपदेयविभागेन रत्लशाख्रा्थपरिसमाप्िः । तव ˆ योगस्थः करु कमाणि ? ( २।४८ ) इत्यादिना सृतिता स्वदरु- द्विसाधनमूता निष्कामकर्मनिष्ठा सामान्थविरेषरूपेण ततीयचतुर्थाभ्यामध्यायाभ्यां प्रपञ्च्यते । ततः शुद्धान्तःकरणस्य शमदमादिसाधनसंपत्तिपुरःसरा ‹ विहाय कामान्‌ यः सर्वान्‌ › ( २। ७१ ) इत्यादिना सूत्रिता सर्वकर्मसंन्यासनिष्ठा संकषेपविस्तररूपेण पञ्वमपष्ठाभ्याम्‌ । ततो वेदान्तवाक्यविचारसहिता “ युक्त आसीत मत्परः ¦ ( २।६१ ) इत्यादिना सृविताऽनेकपकारा मगवद्ध- किनिष्टाऽध्यायषटूकेन प्रतिपाद्यते । तावता च तत्पदार्थो निरूपितः । ततस्त- त्वेपदार्थक्यज्ञानरूपा ' वेदाविनाशिनं नित्यम्‌ › ( २।२१ ) इत्यादिना सूतिवा तत्वज्ञाननिष्ठा योदश प्ररतिपुरुषविवेकदारा प्रपश्चिता । ज्ञाननि- ायाश्च फलं ` तरेगुण्यविषया वेदा निसचैगुण्यो भवाजैन › ८ २। ४५) इत्यादेना सविता चैगुण्यनिवृ्तिश्वतुदशे सेव॒जीवन्मुक्तिरिषि गुणातीतरक्ष - णकथनेन प्रपथिता । ˆ तदा गन्तासि निर्विदम्‌ (८ २। ५२ ) इत्यादिना सूत्रिता परवेराग्यनिष्ठा संसारवक्षच्छेद्‌दूरिण पञ्चदशे । ° दुःखेष्वनुद्धि्मनाः ." ( २। ५६ ) इत्यादिना स्थितपरज्ञरक्षणेन सूत्रिता प्ररराग्योपकारिणी दैवी संपद्देया, ˆ यामिमां पुष्पितां वाचम्‌ 2 (२।४२) इत्यादिना सूत्रिता तद्विरोधिन्यासुरी संपच्च हेया षोडशे । देवसंपदोऽसाधारणं कारणं च साचिकी भद्धा निदो नित्यसचस्थः (८ २। ४५) इत्यादिना सूत्रिता तदवि- रोधिपरिहारेण सप्तदशे । एवं सफटा ज्ञाननिष्ठाऽध्यायपश्चकेन पतिपा- दिवा । अष्टाद्शेन च पूर्वोक्तसर्वोपसंहार इति छत्स्नगीताथस्तगातिरिति । सोऽयं गीताशालाथः फिमथमुपादेष्ट इत्येतद्विषये विदुषां मतभेदो दृर्यते । तत्र कैचिज्ज्ञानोत्तरं निष्कामकर्मानुषटानार्थं स इति वदन्ति । कैचिज्जरानोचतरं [ ७. ] मक्तयथी्त्याहुः । केवित्त॒ सधमौनुष्टानरूपनिष्कामपवृत्तिरक्षणधमंद्रारा ज्ञान- निष्ठायोग्यतापाप््यथमिति प्रतिपादयन्ति । ततराऽऽ्यः कल्पोऽखतो रामानुजा- चायौणाम्‌ । मध्यमः कल्पो वछमावार्याणां भक्तिमार्गिणां च । अन्त्यस्तु श्रीरंकराचार्याणापिति जेयम्‌ । गरताश्ाखस्य पयोजनं परं निःभेयसम्‌ । निःश्रेयसं च द्विविधं-निरतिशय- सुखाविर्भावो निःरेषान्थोँच्छित्तिश्च । तदुक्तं भधुसुदनसरस्वतीभिः सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम्‌ । परं निःमेयसरे गीताशाखस्योक्तं पयोजनम्‌ ॥ इति । तच्च सर्वकरमरसन्यासपुैकादासज्ञाननिष्ठारूपाद्धमा दवति । आवार्यचरणे परवत्तिखक्षणो निव्तिटक्षणश्चेति द्विविधो वैदिकधमे उक्तः। ततर निवृत्तिठक्षणो धर्मः साक्षानिःभेयससाधनम्‌ । अयमेव च ज्ञाननिष्ठाज्ञानयोगेत्यादि शब्देरुच्यते । प्रवत्तिरक्षणो धर्मस्तु फटकामनयाऽनुष्ठीयमानोऽभ्युद्यार्थो भवति । नमेहरो- ` किकपारञोकिकोत्कषं करोवीत्यथः । तु स एव धर्मः फराभिरसं्धिं त्यक्त्वा केवरमीश्वरापंणवुद्धचयाऽनुष्टीयते वेच्चित्तशुद्धये भवतीति तद्दारा पर- म्परयां निःभेयससाधनं मवति । अयमेव निष्कामकमयोगः स्वधरमानुष्ठानरक्षणः केमेयोग इति चोच्यते । . एवं च प्रमपयोजननिःमेयससाधनीमूता या - ज्ञाम- निष्टा तद्‌ गतिाशाखस्य प्रतिपा्मित्युक्तं मृवतीत्य्थः । नन्व न॒ केवखमालन्ञाननिवोच्यते किंतु “ करु कर्मैव तस्माखम्‌ , इत्येवं कर्मनिष्ठाऽ्प्युक्ता । वथा च कथं गीताशाखप्रतिपायं ज्ञाननिष्ेवे्युच्यते इति वचेत्‌। यद्यपि गीतायां कर्मनिष्ठाऽप्युक्ता तथाऽपि ज्ञाननिष्ठारेषतवेन सोक्ता। प्राधान्येन तु ज्ञाननिष्ठेवोक्ता। कस्मादिदं निश्चीयत इति वेपृच्छाति वार्ह वाक्थ- तात्प्थनिणौ यकेरुषकरमोपसेहारादिषदविवधटिङ्कैरिति गहाण । यस्यां निष्ठायां पडिविधचिङ्कान्यन्वियुः सा निष्ठा गीताशाख्स्य मुख्यं पतिपा्यमिपि यावत्‌ । तानि च लिङ्गानि मीमांसकैरित्थममिहितानि- ८ उपक्रमोपसंहारावभ्यासोऽपुवता फसम्‌ । अथवादोपपत्ती च चिङ्ख- तात्पर्यनिर्णये ॥ इति । ` उपक्रमोपसंहारो ८ १ ) अभ्यासः (२) अपूर्वता (३) फम्‌ ( ४) अथवाद्‌ः ( ५) उपपातः (६) इत्येवं षट्‌ रिङ्घानि भवन्ति । वतर पकृरणन | < } पतिपा्स्याथस्य तदाद्यन्वयोः प्रविपाद्नमिःत्येवस्वरूपमुपकरमोपसंहाराख्यमेकं जिङ्गमम्‌ } सोऽयमुपक्रमोपसंहारो गीवाखच एवं दश्यते-' अशोच्यानन्व रोच- सत्वम्‌ ° (> । ११ ) ^तस्मदिवे विदिववेनं नानुशोवितुमहसि ? ( २। २५ ) (एषा तेऽभिहिता सांख्ये बुद्धिः * ( २।३९ ) इत्येवं ज्ञनेन गीताराखमुपकरम्य, उपसेहारोऽपि “ इति ते ज्ञानमाख्यातम्‌ › ( ८ । ६३ ) “सर्वधर्मान्‌ परित्यज्य °» ( १८ । ६६ ) कचचिदज्ञानसमोहः पन्टस्ते धनंजयः (१८।७२) “नष्टो मोहः स्थितिरन्धा . . .स्थिताऽस्मि गतसंदेहः ० ›८ १८ । ७३ ) हेऽच्युत त्वत्सादा- न्मोहो नष्टोऽथ चाऽऽत्मस्वरूपस्मतिजौताऽतो गतसंदेहः स्थितोऽस्मीत्येवं ज्ञनिनेव रुतोऽस्ति । प्रकरण प्रतिपाद्यस्य तन्मध्ये पोनःपुन्येन प्रतिपादनमभ्यासः । सोऽ- प्येवं दर्यते-^भद्धावान्‌ खमते ज्ञानम्‌ (४।३९) यज्ज्ञात्वा न पुनर्मोहम्‌*(४।३५५) ‹ ज्ञानं तेऽहं सविज्ञानम्‌ › (७।२) ' ज्ञानयज्ञेन › ( ९।-१५) “ ददामि बुद्धियोगम्‌ › ( १०। १०) ' मदनुग्रहाय परमं गृद्यमभ्यात्मसं- ङितम्‌ › (3१।१) † प्रं भूयः परवक्ष्यामि ज्ञानानां ज्ञानमुत्त- मम्‌ (१४) १) ‹ एतदृबुद्ध्वा बुद्धिमान्‌- स्यात? ( १५।२० ) ˆ बुद्धियोगमुमाभ्भित्य › ( १८ । ५७ ) इत्येवमुपक्रान्तस्याऽऽतमज्ञानस्येव वारं वारमुद्धेखः कतोऽस्ति । परकरणप्रतिपाद्यस्य प्रमाणान्तरादिषयीकरणमपूर्वता । साऽप्यतैवम्‌-' नाहं धकाशः सर्वस्व ° › (७।२५) कृथिन्मां वेत्ति ततः › (७।३) "नतु मां शक्यसे दष्टम्‌ ,८(११।८ ) इत्येवं तत्र तत्र परमात्मस्वरूः <ानस्यापूवैता ब्थक्तीर्‌ता । पकरणपरतिपाद्यस्य तत्र तत्र श्य- माणे प्रमोज कम्‌ । तच्चाप्यत्रास्ति । यथा - बहवो ज्ञानतपसा ० › ( ४। १०) ' सर्वे क्ानष्टवेनेव० "(४ । ३६ ) श्ञानाभिः सर्वकर्माणि भस्मसा- सात्कुरुतऽयन › ( ४ । ३७ ) ‹ यो मामजमनादिं > वेत्ति छोकमहेश्वरम्‌ । अमूढः स मर्येषु सवैपपिः परमुच्यते ? (१०।३६) (ये विदुर्यान्ति ते परम्‌ ? ( १३। १४)“ इदे ज्ञानमुपाभित्य मम साधम्यमागत्ताः । सर्गेऽपि नोपजायन्ते प्रख्ये न व्यथन्ति च : ( १४।२ ) इत्येव स्थे स्थेऽज्नाननि- रासः सर्वकमदाहो दुरितध्वंसोऽगे मोक्ष्ेत्यातन्ञानस्य फडान्यमिहितानि । पकरणपतिपाद्यस्य तत्र तत्र पररंसनमथवाद्‌ः । स चाज यथा ‹ दरेण ह्यवरं कर्म ° › ( २ । ४९ ) ^ प्नेयान्द॒न्यमयाद्ज्ञाज्ज्ञानयज्ञः प्रैतप ०› ( ४।३३ ) -“ नहि ज्ञानेन सदृशं प्िषमिह विधते ' ( ४। ३८ ) ' ज्ञानी त्वालेव भे ॥ मतम्‌ !.( ७।.१८ ) इत्येवं स्थले स्थठे साक्षामिन्दाद्वारा च ज्ञानं परंसि- तम्‌ । प्रकरणपतिपाद्याथस्राधने तत्र. तत्र श्रूमाणा य॒क्तिरुपपत्तिः । साऽप्यत्रः गीवाशाज्च इत्थं दर्यते-“ यदा संहते चायं कर्मोऽङ्गगनीव सवशः । इन्विया- णीन्दियार्भभ्यस्तस्य मज्ञा प्रतिष्ठिता › ( २। ५८ ) तद्विद्धं प्रणिपातेन: धरिपन्नेन सेवया ?८ ४ । ३४ ) “ अथ चित्ते समाधातुं न शक्नोषि मयि स्थिरम्‌ । अभ्यासयोगेन ततो मामिच्छाऽऽप्ं धनंजय › (२१ १९.) बद्धा विदाद्धया युक्तो ० ( १८।५१ ) इत्यारभ्य (विमुच्य निर्ममः शान्तो ब्रह्मभयाय कर्पते । ततो मां तत्वतो ज्ञात्वा वि शते तदनन्तरम्‌ › (. १८।५५) इत्येवमात्मज्ञाननिष्ठायां युक्तिः प्रदाता । एवे मीमांसापद्त्या गीताशला- स्थ प्यारोचनायां कियमाणायां तात्थ॑निर्णायकानि षड्‌ ठखिङ्कगानि ज्ञाननि हायां सामीचीन्येनान्वियन्तीति मुख्यतो ज्ञाननिष्ठायां गीताशासस्य तात्पव पयंवस्यतीति सिद्धम्‌ । नन्वस्मिन्‌ गीताशास्रे रंकराचयेभाष्यं व्यधायि । तेषां च मतं शुदचेतन्याति- रिक्तं निखिखमपि पदाथजातं मिथ्या, केवरं इुप्ठेतन्पमेकमेव सत्थमित्यद्रेतम्‌ । अदेतममेदः ।, तथा मध्वाचर्रप्य् गीताशाख्चे भाष्यं विरचितम्‌ । तेषां मतं दवतम्‌ । द्वैतं मेद्‌ः । परिद्श्यमानस्यास्य. चराचरपपञ्चात्मकस्य जमतः सत्यत्वम्‌ । जीवानां बहुत्वं परस्परं मेदश्वेति। ततश्व नितरां सदेग्धि चेतः किमिदं मीताशाखमद्ैतपरं दवैतपरं वेति । अतः स्मृतस्योपेश्षानहंत्वामति न्यायमनुसृत्य मेदाभिदविचारः संक्षेपतः प्रस्तृयते- तस्माद्रा एतस्मादात्मन आकाशः संभृतः । अकरीद्वीयुः । वायोरभिः । अभेरापः। अद्धचः परथिवी । पृथिव्या ओषधयः । ओषधीम्योऽनम्‌ (तै ०२।१) हति तैत्तिरीयोक्ताका रावाय्वादिक्रमेणे सद्यमानेऽसमञ्जगति व्यवहारदशायां तर्वत्र सवरमेदोऽनुमेयते । कितु परमाथतोऽयं मेद एष सत्य आहोस्विद्भेद्‌ इति सशयः । | 7 ननु भेदः पत्यक्षतोऽनुभूथते वे्कृतः संशयः । मेवम्‌ । घटशरावादीनामने- केषामेकत मृदि ठथयदर्निनाऽऽकाशादिपपश्वस्यप्येकत्र कचिषछयस्यानुमानपया- ` णेन सिद्धत्वात्‌ । यद्यप्यनुमानापेक्षया पत्यक्षस्य प्राबस्येन संशयोऽनुपपन एव्‌ २ | | ५ (१० |] त्थाऽप्यखातचकरे प्रत्यक्षतो दृष्टेऽपि तत्रानुमानेन चक्राभावस्य निश्वगो जायते | तत प्रत्यक्षपिक्षयाऽन्यनुमानस्य प्रावत्यद्दानात्‌ । तथा च संद्यः स्थिर एच । अरसिश्च संराये निर्णायकत्वेन भरुतिरेवाऽऽस्थेया भवति । भरुतिश्च म्टवाक्या- दिभिरेतमेव साधयति । वि ननु दवैतवादिमिरपि महावाक्यानि दैतानुत्तारेण योजितानीति वेत्‌ । किं ततः । प्रमाणान्तरेण द्वैतं सिद्धवदूगृहीत्वा श्ुत्यविरोधाय तथा शरतिरयोजितां । नतु दते श्रुतिप्रमाणेन साधितं मवति । ननु ˆ आसा वा अरे व्टव्यः इत्यादिशरुतिद्ैतं प्रतिपादयतीति वेन्भेवम्‌ । नेये श्रुतित प्रतिपादयति किंतु द्वैतं सिद्धषद्गृहीत्वा ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिकमंकाण्डस्थशरुतिवह्नश्रवणादिभिरात्मोपासनां विधत्ते । किंच आला वा अरे बरष्टव्यः ° इत्यादिभुत्यर्थोपपादकं द्वैतम्‌ । अद्वैत तु खक्षा- च्छत्यथं एवेति महान्‌ विशेषः । किंच मोक्षावस्थापतिपादिकायां “ यस्िन्‌ सर्वाणि मूतान्यालेवामूदिजा- नतः । तत्र को मोहः कः खक एकत्वमनुपश्यतः › ( ईशा ° ) इति भुवा- वैकत्वमनुपश्यत इत्येकत्वानुभवः सिद्धवदनुदितः। ननु ‹ आत्मा षा अरे दष्टव्यः : (बृ० २।४।५) इति शरुतो भेदोऽपि सिद्धवदृगृहीत हति ुस्यमेवेति चेन्मैवम्‌ । वेषम्यात्‌ । आत्मा वा अरे, इति भरतौ मेदं॑सिदवद्‌- गृहीत्वा केवट भेदे सति संमति दरशनारिकं प्रतिपादितम्‌ । उक्तशुतौतु ष केवरमभेदः सिद्धवदृगृहीतः कंत्वेकत्वमनुपश्यत इत्येव तमनदयामेदे सति समवि शोकमोहामावादिके कायं प्रतिपादितम्‌ । शोकमोहामावरूपं कार्यमे- कैत्वानुदशंनमृखकमेवेति तत्तात्पर्यम्‌ । | अयं भावः-तथ्र को मोहः कः रोक्‌ इत्येकस्मिन्‌ वाक्ये निर्ष्टस्य शोक- मोहामावस्येकलतवानुद्रनस्य च मिथः संबन्धो वाच्यः । अव॒ शोकमोहामा- वश्च न नरब्दनीक्तः किंतु केवलं किंशब्देन शोको मोहश्वाऽऽक्षिष्ः | तेन चाऽऽक्ेपेण तन्निषेधो गम्यः । अक्षिपगम्यश्च निषेधः कारणनिषेषपर्यवसायी भवति । रओोकमोहकारणं च सद्वितीयत्वद्‌ दनम्‌ । तदुक्तम्‌- अभियत्वे द्वितीयस्य सांनिध्यतदभावयो; | रोकमोह पुदुर्ारो भियवि तु व्यतिक्रमः ॥ इत । | ११) शा च तादृशसद्भितीयत्वरूपकारण निषे एव वैकतवानुद् रौनाभिति । अव निदीनम्‌-कविननसमाजे † तव कान्पपत्यान › इत्यव पृष्टो देवदत्तादि पूबदुयं कन्या चैकेत्यादि यथायोगं वदति । ततः कश्चिनिरपत्वा निरपत्यत्वे- नाज्नावस्तथा पृष्टश्चेत्पुोऽपि नास्ति कन्याऽपिं नास्तीति नशदन निषेधं प्रद शयति । वतः कथिद्नह्मचारी ब्रह्मचारित्वेनाज्ञातस्तथा पृषटश्चतपुत्रकन्पयार्‌- भ्विऽपि ° न पुत्रो नापि कन्या › इत्येवं नशब्देन निषेधमनुक्तवा “ कुतः पुः कृतः कन्या › इत्येवं पुत्रकन्ययोराक्षेपेण तयोनिषेषमवबाधयति । आतपग- म्थनिकेये च निषेध्यकारणस्यापि निषेधः पयंवस्यति । ` विवाह एव नास्त कूतः पुत्रः कृतः कन्या › इति तातर्यम्‌ । एकववानुदशन च सद्वितायत्वप्रत।- भावरूपं प्रकारामाचम्‌। इयमेवावस्था "यथोदकं शुद्धे गुद्धमासिक्त ताद्रगेवं भवाति । एवं मने्षिजानत आत्मा भवति गोतम › ( कठ. २।१।१५ ) इति श्रुत्यन्तरेण प्रतिपा्यते । "यथा शुद्धे निर्दे जछे निदु जरं पक्षिप सद्यथा तद्रुपमेव भवति तथा पूर्व भेदेन प्रतीतो ज्ञानिन आत्मा स्वहूपावनोधे परमात्मरूपष एवं भवतत ! इति तद्भः नन्वत्र श्रुतौ तादृगेव भवतीत्युच्यते । ताद्क्शब्द्स्य च तत्सदृशा इत्यर्थः । तथा चाऽऽलमज्ञोनात्तरमपि द्वैतं स्यात्‌ । सादरस्य मेदगभत्वादेति चेन । साद- श्यस्याभेद्षटितस्यापि मञ्जृषायां सायिततवात्‌ । अनन्वयारंकारमकरणे सर्वै- । रेवाऽऽडकारिङेस्तथा स्वीकारात्‌ । ननु तथास्प्युक्तभ्रुतो मेदषरिवं सादृश्य नास्तीत्यत्र किं प्रमाणमिति चेन । आसिक्तपदस्थेव ततर पमाणलात्‌ । दयोः शुद्धजटयोः सादृश्यस्य परक्षेपात्पव॑मपि स्वात्‌ । यश्चायं द्वैतवादिनामद्घोषः । यददवैतवादिभिरङ्खगीरूतं जगतो मिथ्यात्वं तत्स्वयं ` सत्यमसत्यं वा । आये द्वैवापत्तिः । अन्त्ये भिथ्यात्वस्यासत्यत्वे जगतः सत्यत्वं तदवस्थमेवेति । ततरेत्थमच्यते-जगतो मिथ्यात्वं स्वयं मिथ्यामूतमपि जगतः सत्यत्वं निराकरो- त्येव । यथा स्वप्ने स्वप्नं दृश्यत इति सवेषामनुभवः । तव॒ स्वप्नगते द्वितीये स्वप्ने दृष्टो हस्ती स्वप्नस्थत्वान्मिथ्यति प्रथमस्वप्ने पश्यति भाषते च तथेव. । तदपि दानं भाषणं च स्वप्नस्थत्वान्िथ्येति जागतो पश्यति । तत्र॒ हस्ती मिथ्या, इति दशंनस्य भाषणस्य च मिथ्यात्वेऽपि न हस्तिनं स्वप्नदृष्टं स॒त्य - तयाऽङ्खगी करोति भवानपि । तथेवेदूमिति बोध्यम्‌ । १२. धस्त दवेववादिभिरैतानुसारिषु अन्थेषु भिथो विरोधः पदूर्दितः-महावा- क्यानां चिन्मा्रवोधकत्वं कचिदुक्तं क्विदेक्यबोधकत्वं कचित्तु बोधकताभाव्र एवोक्तं इवि । स एष द्वेतवादिनां परडापोऽनाद्र्णीय एव । महावाक्यधटकपदानां चिन्माब्- बोधकत्वेनेव देक्ययोधकत्वं भवति । तथा भुतेरपि जगदन्तःपातितया द्ैतनि- बेधपर्यन्तमेव गतिः । दैतनिषेधे च भरुतेरपि निवेधाद्भे बोधकत्वामाव एव . मवति । तथा चावस्थाभेदेन भ्रुतीनामविरोध एव भवति । | यदपि च “ उपसंहारददानानेति चेन क्षीरवद्धि › (बण स° २।१) इति - दद्रहद्पस्द्रणः क्षीरदृष्टान्त आम्नातः । तथा च पारणामवाद्‌ एव सूत्र काराणाममिमतः । दधि हि क्षीरस्य परिणाम एवे न विवतं इति देतवादिभिरुक्तं तदतीव तुच्छम्‌ । नेव दृष्टान्ते सर्वंरिन साम्यमरेक्ष्यते । इतरसाधनाभावेनैव यर कषीरसाम्यं ब्रह्लणोऽभिपरेतम्‌ । नहि परिणामवादिभिरपि क्षीरवदब्रह्न व्रवयुक्तं दभ्र स्तनाजिगते चाऽऽश्रीयते । | नन्वेतस्मिन्गीताशाखे श्रीरंकराचा्यीणां भाष्यं वतैते । भाष्योपर्यप्यानन्द- गिरीयं व्याख्यानं वतते । अन्यानि च {बहूनां सुधियां पण्डितानां बहूनि व्याख्यानानि वर्तन्ते । परसिद्धतरं च टीकाष्टकमस्मिन्‌ गीता । नैतावंदेव र्रितु मृदितं चोपरन्धुं शक्यं चेति । सत्येवं किमथमिदं पुनश्र्वितचर्वणायित- माधुनिकं भ्याख्यानम्‌ । तथा च पाक्तनैव्यौख्यातभिः संपादितैर्व्या- ख्यानेरेवायं समरः शाच्रार्थो निर्वोदुं शक्य इति वेद्भान्तोऽसि । भाष्यस्य सूत्रसमत्वेनाल्पाक्षरत्वाद्‌गभीरन्यायसेदृन्धत्वाचापि गुढाथंकतवान्मघुसूद्नसरस्व- तीपमूृतिसपादितव्याख्यानानामपि न्यायमीमांसादिशाखान्तरीयसक्षमसृक््मतरार्थप- तिषाद्कत्वेन तादश शाखान्तरीयककं दातकपरिष्काराद्िककंरमाषाजाटजटिर- त्वाच्च यद्यप्यत्तमधिकारिणस्तेरेव छतार्थां मवेयुस्तथाऽपि मध्यमाधिकाररेणां न ततो यथावद्थबोधो भवेत्‌। किंतु स्थे स्थठे ते ते संदायाः पाद्भवन्त्येवे | ताट्ररास रायाः कृशड्भनश्चापि मा परसाङ्शक्ुरिति छोकव्यवहारदष्टसगमतकैस॒गम श- न्द्भयोगषटिता दृष्ान्तदाष्टन्तोपपत्तीनां यथावद्विस्तृतोपपादनेनातीव स॒विशदी- रुतात्मेयमदरे वई क्‌-द.भेख्या व्याख्या मन्दमध्यमाधिकारिजनानप्यनुनिषुक्षन्ती परावतत वैच । निदृदीनमित्येकः चछोकस्तदुथैस्तत्यः सराय आक्षेपश्च पर्श्य॑ते- [१३] तस्मात्पणम् प्रणिधाय . कायं परसादये तवामहमीशमीडम्‌ । . . . पितेव -पुत्रस्य ससव सख्युः परियः. पियायाऽह देव सोढुम्‌ ॥ र (भ. गी. ११ ४.४ ) इति । | भगवन्तं प्रत्यपराधक्षमापनार्थमजुनस्योकरिरियम्‌ । तस्मादिति । यस्मात्‌ ' सखेति मतवा प्रसमं यदुक्तम्‌ › (११ । ४१) " यच्चावहासार्थमसेरछतोऽसि (११।४२) इत्येवं मया रोकवयेऽप्यपरतिमप्रभावस्य तवापराधाः रतस्तिसरदिह- मत्यन्तापषृष्टोऽहमी शमी शनरीरमीदयं स्तुत्यं च तां पणम्य कायं प्रणिधाय नः छृत्वा तां प्रसादये तव यथा मद्विषये प्रसनता स्यात्तथा प्रार्थये । पार्थनाप्र- कारमेवाऽऽहोत्तराधंन-पितेवेत्यादि । यथा पुत्रस्याप्राधं प्ति सहते यथाच मित्रस्यापराधं मितं सहवे यथा च प्रियाया अपरां प्रियः सहते तथा देष ममाप्राधं सोदुमहंसीति तद््थः। एवमेव माष्यकारपमृतिभिः सवव्या्यातुभिर्ं श्लोको व्याख्यातः । परियायाऽहंसीत्यत्र च्छन्दसः संधिरित्यप्युक्तम्‌ । `एवं सस्तवपि व्याख्यानेषु तत्तात्पयमजानानानामत्रेत्थमाकषेपा दश्यन्ते-पणामादि- कस्य स्वकीयाचरणस्य . स्वयमाविष्करणं स्वयं स्वगुणवणेनमिवानुवितम्‌ (रन्त रसपधानेऽर वेदान्तशाखरे परियः पियाया इति शृद्धगररसानुगणो दान्तो नोचितः । पिियायाः असीति पदद्वये पियायाऽहैसीत्येवं संधिकरणं- व्फक - रणशाल्लदृष्ट्याऽशुदधम्‌ । संधिनिर्वाहार्थं प्रियाय अहंसीत्येवं पदच्छेदो थुक: संधिच्छान्दक्ष इत्येव वचनमज्ञानम्‌ठकमित्यादि, इति । अत्र क्रमेणोत्तरं दातुमादौ पथम आक्षेपः पततिपाद्यते-नन्वत्र पू्वाषिभ्जुनेन भणामकायप्रणिधानािकं स्वकीयाचरणं यत्स्वोक्तयेवाऽऽविष्छृतं तन - युक्तम्‌) न सजुनसदरः पेक्षावान्‌ स्वकीयमावरणं स्वमुसेनेवो्विराति । कितु ^ततः-भरग्रम्य प्रणिधाय कायं परसादितस्तेन स ईश ईडः” इत्येवं कव्युक्तितेन तादशार्थ॑स्यत्र' परेः प्रोक्ता गुणा यस्य श्चुढरोऽपि हि महान्‌ भवेत्‌ । इन्द्रोऽपि रधुतां याति स्वयं प्रख्यापितेणिः ॥ न गुणो न च सोभाग्यं स्वयं स्वगुणवर्णने । यथेव च कुरुखीणां स्वहस्तकुचमर्दने ॥ कर्मनाशाजटस्पर्शात्करतोयाविरुङ्घनात्‌ । गण्डकीबाहूतरणाद्धर्मः क्षरति कीर्वनात्‌ ॥ -ईत्यायंमियुक्तोक्तसि्य्थैः । [ १४ . निबन्धनमुवितम्‌ । ° एवमुक्त्वाऽजुंनः संख्ये रथोपस्थ उपाविरात्‌ । विसुज्य सारं चापं रोकसेवि्मानसः › ( 3 । ४७ ) इतिवत्‌ । नतु तच तादशोऽथः अधुनोपविशाम्येव रथोपस्थेऽच केवलम्‌ । विसुज्य सशरं चापं रोकसंविभ्न- मानसः ›. इत्येवमजुनोक्त्योपनिबद्धं इति चेत्‌ । सत्यम्‌ । यद्यप्येवं. तथाऽपि - तदानीमजुन आत्मानमंत्यन्तापराधिने मन्यमानो विषा- दातिरायभ्रस्तो विवेकरिथिटस्तथा स्वयमुक्तवान्‌ । सांपतमपि खोके काशे- दृदारिन्यातिरयपीडितः क्षुधातेः क्विद्गृहद्वायवस्थितोऽनं याचमानस्तथा .{ तुमच्या पाया पडतो ) विपन्‌ दृश्यते । तेन .च गृहे निवसतां मानसं दयाद्र॑तां नीयते । प्रर्तेऽपि च . भगवतो मानसं दयाद्रैतां निनीषनेवाजन ईट वक्तुं प्रवत्तः । भगवतो मानसं पररुत्येव दया- वमिति त्वन्यत्‌ । एवे चाच स्वोक्यैव स्वीयाचरणाविष्करणेना्जुनस्य विषादातिरेको निरव धिः साचेतो भवतीति गुणावहेवा्र स्वोक्त्याऽभषेष्छतिः । ( इति प्रथमाक्षेपस्योत्तरम्‌ ) । पुवं भीष्मद्रोणादीन्‌ द्वा कथमेभिः - सह युं कायंमित्येवं मायामो्पष्छाु४प्ट यो विषादोऽभूत्स विषादो विराटू- स्वरूपावखोकनानन्तरकालिकाविषादवनन परमावर्धिं गत इति तदार्नीतनाचरणस्य न स्वोक्त्याऽऽविष्करणं किंतु " एवमुक्तवाऽजुनः संख्ये › इत्येव क्यु क्तिते- नोपनिबन्धनामिति मेदः । युक्तश्च विराट्स्वरूपावखोकनेनार्जुनस्य मनसि समत नस्य विषादस्य परमावधिरतिरेकः। तथा हि- भगवतो विराटृस्वरूपमदृष्टपूर्व दष्टवतोऽजनस्य मनोवुत्तिरानन्दासिका विस्मया- सिका भयात्मिका चाभूत्‌ । तद्‌ानीमानन्द्विस्मयभयानामतिरेकश्च तथाविधोऽम्‌- -धथा स तदानीं जीवंनपि मृतवदेव -्णुलिन्दुट्य इवामूत्‌ । इदानीमस्मि संवृचः सचेताः पपि गतः” ( ११। ५१ ) इत्यम पूर्ववत्सोम्यं भगवत्स्वरूपं दृष्टव- तोऽजुनस्योक्तः । तवाऽऽनन्दो “ हषितोऽस्मीपि › ८ ११।४५ ) हवितप्दे. , विस्मयश्च (विस्मयाविष्टः? (११।१४) इत्यनेन, मयं च “भीतभीतः? (११।३५) भयेन च ` पव्यथितम्‌ ? ( ११।४९५ ) इत्यनेन स्पष्टमेवोक्तम्‌ । विराट्स्वरू- पावखोकनवेखायामानन्द्‌विस्मयमयानि । वदनन्तरं च पूवैवत्सोम्यरूपावखोकन- काटे मगवतो दिव्यं रूपं स्मरतः क तन्महामाहिमसाॐ मनसाऽप्यविन्त्यं भग- वृतो दिव्यं छं क्र चाहं कीट इव क्ुदतरः । मेरुसर्षपयोरिव. महदेवैतदुन्तरम्‌। [ १५1 तथाऽपि तादृशेन भगवता सह मिचस्येव म आह्वानावहासादिकोऽत्यन्तानुचितवौ ` व्यवहार आसीदिति चिन्तयतश्च विषाद्‌; । यच्च तद्भगवतो दिव्यं हपमजु- नस्य मनस्यानन्द्‌ विस्मयभयानां परमावधिमतिरेकमजनयत्तद्विषादस्याप्यतिरेक्‌ पर- माव्धिं जनयेदेवेति युक्तमुत्पश्यामः । अत एव च ˆ सखेति मतवा ° ८ १३.। ४१) " यचवहासाथंमसक्छतोऽक ० तत्क्षामये ? ( ११।४२ ) इत्येवं स्वाप- राधोकिपूर्वकं क्षमा प्रार्थिता 1. वथा ‹ तस्मात्मणम्य ° अहंसि देव सोढुम्‌. › (११ । ४४ ) इत्येवं प्रतछोकेऽपि पणामकायपरणिषान ( छोंगण घा- ठणे ) प्रमृतिस्वकीयाचरणोक्तिपूवकं क्षमा प्राधितेति बोध्यम्‌ । अवच कि सोदमहंसीत्येवं सहनक्रियायाः कमीकाङ्क्षायां ° तत्क्षामये › ( ११ । ४२ ) इत्यव तच्छब्देन गृहीतमपराधजातमत्र संबध्यते । सहनक्रियाकभेत्वेनेव तव तस्य निर्दशात्‌ । अर पराधश्च भगवद्ननुगणमजुनाचरणम्‌ । तत्सहनं चापराष- कायीनुताद्नम्‌ । अपरापकार्यं चापराधि पत्यपकाराषेन्तनं पेमहासश्च । एतद्प- राधकार्य चापराधज्ञानद्वारा बोध्यम्‌ । तथा च मदीयापराधजातं क्षमस्वेत्येवमं- ाजुनेन भगवान्‌ प्राथ्यंत इति सिद्धम्‌ । ७ तत्र दृष्टान्तमाह-पितेव पुस्थेति । नन्व कीदशावस्थः पो ब्राह्मः † यतः पुत्रसंबन्धेन पितुराचरणस्यावस्थात्रयं दृश्यते- [ि उाखयेतपञ्च वर्षाणि दश वषोणि ताडयेत्‌ । प्रापे तु षोडषे वर्षे पत्रे मित्रवदाचरेत्‌ ॥ इवि । । ततश्वात्र पुत्रपदेन कि छाठनावस्थो राद्य उत ताडनावस्थोऽथवा मिवस- टृशावस्थ इत्येवं संशयः । नाऽऽयः। पित्रा ख्वाङ्क गृहीतो बाटो यछत्ापहारार दिके करोति वदनुषेतमपि तदा बारस्तदनुचितमिति न मन्यते । पिताऽपि तथा न मन्यते । त्युत तादशावस्थस्य बाखस्य हस्तपाद्चाखनमुवितमेवेति मन्यते । तथा च तत्रापर।ध एव खरूपं न छमते दूर एव तत्सहनचचां । न तृतीयः सखेव सख्युरित्यनेन गताथत्वातपुनरुकिपरसङ्कगत्‌ । नापि द्ितीयः ।. तत्र ताडनोक्त्याऽपराधसहनाभावेन दृष्टान्तासंमवात्‌ । यदि च तत्र पत्यपकारावि- न्तनामावमाब्रेण पेमहास्ताभावमात्रेण वाऽपराधसहनमित्युच्यते तद्यस्तु । इत एव वाऽरुचेदष्टान्तान्तरमाह-सखेव सख्युरिति । अपराधी सखा ह्यपराधकाञे स्वकीयमाचरणमनुचितमिंत्येवमपराधत्वेन जानाति । यस्य चापराधः सोऽपि सखा वरदुचरणमपराषतवेन जानाव्येव । तथा सत्यपि नेव कृथित्सखाऽराधिनोऽकरूं १६] कृरोति रकित्वपराधं सहत एव तदवादिति भावः । ननु. यथा साधिरतापराधं सचा सहते तद वं ममापराधं सहस्वोपे १यवसितं भवति । सखा च पूर्वरतो- पकारस्मरणेन माब्युपकारसंमावनया वा सलिरुतापराथं सहत इति तत्ापराध- सहमयोपाधिकम्‌ । तथाऽ भगवता कथमजनरूतापराधः सोढभ्यः । नद्यजनेन भगवति पूर्वं कथिदुपकारः रतः । अगेऽपि नेवाजुनादुपकारसेमवः । मगवसः परिपू्दक्ितवेन कस्यां जगि न्युनताया अपंमवेनोपकारानवकारात्‌ । वथा च नायं दृष्टान्तः क्षोदक्षम इति चेत्‌-सत्यम्‌ । उपकारसहनां रमाणं द्टान्ताभि- धानात्‌ । तथा च सहने यो हेतुविदेषस्तदंशेन साम्याभाविेऽपि न क्षतिरित्याश- यः. । हेतुविरेषसाम्येनापि दष्टान्तमाह-पियः भियाया इति । भाया द्यपराध- कड स्वकीयाचरणे भतुरननुगणमिति जानाति । मतौऽपिं तदा ` तथा जाना- येत्र । . तथाऽपि कशिद्धतां न मार्या त।यति नापकारं चिकीर्षति नापि व भेमहेध्थल्यमापादयति कितु केवरमपराधं सहत एव । यतस्तदृपराधज्ञानं वि- दयु छवनमिव क्षणिकं क्षणान्तरास्पा मवति । अत एव तत्कार्योत्ादनाय न पभवति । एवं च यथा भार्यांङृतापराधज्ञानं पत्यु्जांयमानमपि परमाविरेके- णाऽऽकाचिकं क्षणान्तरासशि कार्यक्षमं जायते तथा मदीयापराधज्ञानं भग- तस्तव जयमानमपि प्रमातिरेकेणाऽऽकाटिकं क्षणान्तरास्प कार्यक्षमं भव- तिति पाथ्यतेऽजंनेन भगवानिति बोध्यम्‌ । | ननु ` भार्यायां मतुः परमातिरेके कामो हेतुर त्वजैमे मगवतः परमातिरेके भक्ति- हवति वेष्म्यमवाप्यस््यवेति वेदी रेषम्यस्यावर्जनीयतवेनाफिवित्करत्वात्‌ । सर्वारासाम्ये हि. दृष्टान्तदाष्टन्तिकभाव एव न षते । एतेन रान्तरसपधानेऽ बेदान्तदयासरे भियः भियाया हति शद्खगररपानुगुणो दृष्टान्तो नोचित इत्यपा- स्तम्‌ ¡ अन्न शुद्कगररसस्य प्रतीतावपि तस्य दृष्टान्तगतत्वेन शान्तरसव्याधिक- रणेत्वात्‌ । ˆ आभयेक्ये विरुदो यः स कार्यों भिनसेभयः › का० प्र० ७ ) इ्युकर्त्याऽच शृद्गगररान्तयो्याश्नयत्वस्य स्पष्टत्वात्‌ । दृष्टान्तगतो यः शङ- माररसानुमृणारस्तेन दृष्टान्तदाष्टंन्तिकयोः साम्यस्य विवक्षितते हि स्यानाम तथ्यतः दध्वः । परते तु तेनांरेन वेषम्यमेव । वैषम्ये च वस्तुगपं विदधत इत्येव नहु-वाकदाथानुबन्धि । अतो नेव तेन वाक्यार्थबोयेऽशतोऽपि हीनतेपि. तस्य दोक्वामावात्‌ । वुक्यार्थबोधान्तरायो हि दोषवीजम्‌ । किंच नैव पिय [१७ | परियाया इति पदद्यक्नवणमतेण शृङ्खिकरसाविरमावो भवति ‹ निभत्सयनाचरणं तदीयं परियः पियाया जनयत्यम्ष॑म्‌ › इतिवत्‌ । ( एतेन द्विपीयाक्षेपस्योः तरमुक्तम्‌ ) । . | अत्रेदं गोध्यम्‌-विषादातिरेक्स्तमना अर्जनः सकीयाचरणं स्वोक्तयैवं पर्वाधै आविष्ठतवानिति पूर्वमुक्तमेव । तथेव विषादातिरेकयस्तमना आत्मानमत्य- श्साप्राधिनं मन्यमान भगवन्तं प्रथयितुं पवुत्तः कदा भगवत्पसादं ठमेयमिति संभ्रान्तस्त्वरथा दकु प्रवृत्त इति तदुक्तो ^ प्रियः प्रियाया इव इत्यतत्य ` इवशब्दो गितः । पद्च्य॒तिरियं तरा्योपिकेति गृण एव । एवमेवाहंसीत्य- वाऽश्योऽकारः, हे सखेति ( ११।४१ ) इत्यत्रेतिशब्द्‌ावियव आध् इकारश मनसं भ्रमेण गित इति तादृश्यक्षरच्युतिरपि त्वराधयोतिकेति गुण एव । ईट~. रास्थखे व शब्दानुच्चारणेऽपि तद्थटाभः सुलभ एव । व्णानृारणं हि द्विविधम्‌ । उच्चारणानुगणव्यापारेचित्यात्‌ । वर्णोचारणस्य हीत्थं प्रक्रिया- क्रिवि पवतस्य मनुष्यस्य मनसा समाहतः कायाभिममारतमूर््व परयति । स ऊर्ध्व प्ररितो वायुजिह्ाम्रोपायादीनां कण्ठवात्वादिस्थानैः सह॒ तत्तदर्णो- चारणानुगुणसंयोगविरेषजनकं व्यापारावि रोषं प्रतिक्षणमन्यमन्यं जनयति । ते च व्यापाराविरेषाः कमो जायमानाः स्वस्वानुगुणान्‌ वर्णान्‌ कमरोऽभे- व्यञ्जयन्ति । एवं स्थिते यत्र॒वक्तूर्मनसि कस्यविच्छब्दस्यानुचारणमुद्ि्टमेव भवति ततर ताद्रशेन मनसा समाहतेन कायाभिनोर्ध्वं परितो वायुस्तादराब्द- घटकवर्णोञ्चारणानुगृणान्‌ जिह्वायादिव्यापारानेव जनयति । अयमेकोऽनुच्चार- णप्रकारः । यत्रतु न तथोदिष्टं किंतु केवेखं संप्रान्तमनास्त्वरया वकं प्वतेते तव स॒ ऊध्व भरेरितो वायुस्त्वरान्वित एकस्मिनेव क्षणेऽनकव्णानुगुणान- नेकान्‌ व्यापारोविरेषान्‌ कमरोऽपि युगपदव जनयितुं पवते । ततर केवि- दचापारा अरब्धावकाशाः स्वानुगुणान्‌ वर्णान्‌ व्यद्धयितुं न प्रभवन्ति । अयं हि द्वितीयोऽनुच्चारणपकारः । . अज्राऽध्ये वर्णानुचवारणं क्रियते द्वितीये तु वणानुच्चारणं जायत इति विशेषः । अये चापरोऽ विदेषः-भोतुः परथ- मतः शब्दज्ञानं ततस्तदथंस्मरणं तपो बाक्याथावबोधो जायते । ` तत्राऽश्चे पकारे भोतुरनुच्चारितशब्दाथैज्ञानं वाक्यार्थावबोधकेऽध्याहारख्भ्यम्‌ । द्वितीये तु प्रकारे भोतुः रब्द्भवणक्तमकाटमेवानुच्चारितशष्दस्फुरणम्‌ ! तच्चा- ध्याहारमन्तरेणेव निसगैत एव जायते । तथा हि-तादददन्दोच्वारणननकृव्या ॥: । | १८ पारस्य व्यपिारानररमरदन सन्जन्योच्वारणस्यं स्पषटस्वाभविऽपि तस्यं सृष्ष्ममु चचारणे जायन एवं । ताद्कासृक्षमो च्वारितदाध्डोपरक्तपृवेपरदब्द्भवणाद्‌वक्तु- वशिष्ट्याच् भतुर्मनसि सूक्ष्माच्चारितस्यापि शब्दस्म स्फुरणं भवति । किंचा- ताऽ प्रकारोऽ्थवत्येव संभवति । द्वितीयस्तु पकारोऽथवति चानर्थके वैक- स्मिन्‌ वर्णे वणसमुदाये वा संभवति । तथा चाव ' प्रियः प्रियाया इवासि दव सोहम्‌ › इत्यत्राक्षरदयात्मकस्यानथकस्य ˆ इवा इति भागस्य पूर्वोक्तप- करेण त्वरावचात्सष्टमनुच्चारणं संभववीतीव रब्दृस्याहसीत्यत्राकारस्य चेति परथकृच्युतिद्रयं न कल्पनीयं मवत्ति । ननु च्युतिष्रयकस्पने वैकच्युतिकल्पने वोभयथाऽपि हि › इत्यस्यासाधुत्वं स्यात्‌ । अकाररोपस्य शाख्धीयत्वाभा- - वादिति वेन्मेवम्‌ । अनुकार्यस्यनर्थकस्यासाधृतेऽप्यनुकरणस्यात्ताधुत्वाभा- वात्‌ । अनुकरणं च्छनुकर्िणैवाथवद्धवति । एदं च्युतिपकल्पनयोपमाः सिध्यति | वच्युन्यकन्पने विवरन्दाध्याहरिणोपमेोपपादनीया । आवश्यकी चेयं परियः पियाया स्यव्युपमेति प्रागपपादितमेव | अध्याहारपक्षे पियायाहसीति मेषिराषः । उपपरानस्तुं तनाऽऽतिदेरिकननित्पमिपिं ` पवंचासषद्धम्‌ › (८।२।१) इत्यातिदे गस्थानित्यत्वेन यरोपस्य सिद्धतात्सवणदीर्घः सलभ इति । इयं च रीपिरवाकारच्युिपक्षेऽप्यवश्यं शरणीकरणीयेव । अन्यथाञ्ैव परिय इति पदे पियाया इति पदं च रुतस्यासिद्धत्वाद्रौरुकारस्येत्सज्ञालोपयोरमावपसङ्कः इति स्पष्टमेव व्याकृरणदुद्यने । ( इदं तुतीयाक्षेपस्य समाधानम्‌ ) । एतेनात्र ˆ पियाय ? इति पदच्छेदं कल्पयन्तः परास्ताः । अयं हि तेषामाशयः-अत्र चतुर्थ्यन्तः पियरब्दो निदिश्यते । न तु षषटटयन्तः भियाराब्द्ः | उपमाहूयमेवात्र । भियः प्रियायिति पद्यं दाष्टान्तिकाथसंवद्धम्‌ । पिययेवि च षष्टचर्थे षतुर्थी । यथा पुचस्यापराधं पिता सहते यथा वा सख्युरपराधं सखा सहते तथाः हे देव पिय- स्तवं पियस्य ममापराधं सोदुमहसीत्यथैः । अतर च नेवराब्दाध्याहारक्टेराः । नापि संधेराभैत्वकल्पनं नापि च शान्तरसपरधानेऽस्मिन्‌ गीताशाखचे ‹ भियः. भरियायाः 2 इति शङ्खमररसानुगृणवणैनमनुचितमिति दोष इति । वयं त॒ पश्यामः किमनाऽभनुगुण्यं तैः संपादितमिति । यदुक्तामिवशब्दाध्याहारक्टेशो नेति न तद्यक्तम्‌ । इवरब्द च्युतौ स्वीरुतायामध्याहारस्यैवामावात्‌ । अध्याहारपक्षेऽ- प्यव क्ठेरो नास्त्येव 1! तदुक्तमध्याहारतचवक्त [१९] अध्याहरस्यु तदत दोपि उदरीरििः । तदु्थस्य विवक्षाऽस्ति न वेति यदि संख्यः \) संशये हि विटम्बेन वाक्यार्थावगतिर्थवः। ` विविक्षा निशिता स्थाच्चैदृध्याहारौ न दुष्यति ॥ यतस्तचाविदम्बेन जायते भोतुरथधीः ॥ इति । एतदुक्त भवति । अध्याहारङ्ेलश्च मानसः | पदाथज्ञानोत्तरं वाक्था्थ- ज्ञानमिति कमः । तत्र वाक्याथेज्ञानसाधनीमूनि पदाथन्ञाने यादि काविन्न्यूनता स्थाच्वे साई तां दूरीकर्व याऽध्याहारकल्पनादिभ्यापारान्तरासक्तिमनसो जायते स मानसः केशः । स चाध्याहारस्थटे सर्वत्रेव भवतीति न नियमः | यत्रहि पदाथज्ञानस्षमय एवाध्याहतपदार्थज्ञानं संस्कारविरेषाद्धवति ततव न क्रुराः । संस्कारविरेषश्च पूर्वाषकान्ताथन्ञानात्परिस्थित्यवरोकनाद्ा जायते | टोके हि करचिद्रवाक्षद्वारा वहन्तं वाथुमक्षहमानन रोगिणा द्वारमेव्युक्ते सद्य एव परि- स्थितिन्ञस्य श्रोतुभेनाप्ि पिषेहीति पिधानक्रियास्फुरणं भवति । प्रर्ते च प्रथमान्तं षष्ठयन्तं चेति पदद्यमिव राब्दुसहितं ˆ पितेव पुचस्थ › इति ˆ सखेव सख्युः › इति च द्विः प्रयुक्तमिति तच्छरबणजन्यसस्काराहितमनसस्तदमे भियः प्रियायाः › इत्येवं प्रथमान्तं षष्ट्यन्तं चेति पद्य प्रत्यभिज्ञया पुव॑सदरश एवार्थोऽ- ्ोपनिवध्यत इति जानतश्च सद्य एवेवाथेस्फुरणं युक्तमेव । तस्मार्दीदशस्थदे व्यापारान्तरासाक्तिरूपङ्केरस्याभावेन्‌ दूषकताबीजस्याभावानाध्याहारस्य दुष्टत्व- मिति विभावनीयं सूरिभिः। यच्च भियायेति चतुर्यन्तपदच्छेदे संधेराष॑त्वकलस्पनं नेत्यानुगृण्यं प्रदार्धतं तत्रैकं संधित्सतोऽपरं प्रच्यवत इति न्यायापातः। संधेराषेकत्वकल्पनं दूरीकुर्वतः षष्ठयर्थे चतुथ्यां आषैत्वकत्पनं गे पततीति । किंच संपेरूपपातिः पाक्मद्‌- दिता। षष्टयथं चतुध्यां उपपातेस्तु केवछं ‹ व्यत्ययो बहुम्‌ ? ८ पा० स ३। १। ८५ ) इत्येवं बाहुकं रारणीकरणीयम्‌ । किंच यः संघेरुपपात्- पकारः स चतुथ्यन्तपद्च्छेदेऽपि पिय इति पदे त्वयाऽप्यङ्ककर्तव्य एव । किंच बाहुलकानुसरणेऽपि यो बिभक्तिम्यत्ययो दृश्यते तत्न षष्ठचर्थेऽन्या विभक्तिः पायो न दृश्यते । षष्ठयेवान्यविभक्त्यर्थे दृश्यते । किंचात्र गीतापर- . ॐ ¢ णेता तथाऽ चतुर्थी निर्दिष्टा स्यादित्यत न कंविद्धेतं पश्यामः । न “परियस्य ॐ [२० इति षष्ौ््देये छन्दोमङ्गापाक्चैः । पत्युताभीधति सो रम्यमेव । यच्च पै याया इति षष्ठयन्तपदच्छेदे शान्तरसपरधानेऽस्मिन्गीतारासखे शृङ्घगररसानुगणव - णंनमनुचितमिति दोषपद्‌रशनं छृतं वत्पागेव दत्तोत्तरम्‌ । (इति चतुर्था्ाक्षेपस्यो- तरम्‌ )। सोऽयं छोकष्टीकाकौरेरेव केनविलसङ्केन स्वातन्त्येण व्याख्यातः। स यथावस्थित एव मयाऽ दृष्टान्तत्वेन निवेदितः । एवमद्वेताङ्कुराख्यदीकान्‌सा- रेण गीताश्ान्ार्थयोजने छते सत्येवाद्श्यः शङ्गः कुशङ्काश्च नैव पादुर्म- वन्ति । किंतु गीतासाल्लप्रणेतुमेगवतो मनसि यादृशोऽ्थो गृढवयाऽवस्थितः स तादृशा एव यथावस्थितः सारल्येनाङ्केरोनापि च शरोतुम॑नासि स्पष्टतयाऽऽवि- म॑वतीत्येताददामहिमदशालिनीयमेदेवाङ्कराख्या व्याख्या सर्वोत्कर्षेण वैते ! अत इयमवशयं संभ्राद्या । अस्याः संग्रहे क्रियमाणे सत्यन्यासां सवौसां व्या- ख्यानां संग्रहफरं ठमेदित्याशास्य समपयत्यमं॑ठेखं श्रीसञिदानन्दाख्यस्य संस्थाधीरितुश्वरणकमल्योः-- पुण्यपत्तने कार्षे° चु आनन्दाभ्नमस्थप्रघानथन्थावटीसंस्क- चतुर्थ्यां शुक्रवासरे रणाधिरूतो मारूलकरोपाह्वः राके १८६० । रोकरशाख्ी-भारद्वाजः। अद्वैताङ्कुरटीकासहितमीताध्यायद्रयस्थविषया- विषयः पृ गीतायाः एर्वैपीटिका १ गीताग्रन्थस्य महत्वम्‌ १ २ ओषधम्रहणोपायाः तेषु के भवरोगविनाश उपयुक्ताः ३ जञानिनोऽप्युपायापिक्षा ५ भवरोगविनाशकोषध- - स्वरूपम्‌ ६ अहं रोगीति भावना पर- थममुत्ादनीया साधनचतुष्टयस्वर्पम्‌ ९ आत्मनित्यत्वन्ञानानुरू- प्माचरणम्‌ १० वैराग्यसवरूपम्‌ ११ रामादिखलूपम्‌ १२ मुमुकषुत्वस्वरूपम्‌ १२ भृत्यपेक्षया गीतायां विरेष१ः१४ परस्थानरयशब्दाथः १४ अजने गीताया उपयोगः १५ गीतायां विरेषः ` १६ मोक्षेच्छा जिविधा १७ अनधिकारिण्युपदेरकायंम्‌ १८ गीवायां पुव॑सेदभौवश्यकतवम्‌ २.१ गीतायाः प्रथमोऽध्यायः २४ ॥ नव > 9.8 । 1 ८ ¦ अजुनछतप्रभवीजम्‌ ४९५ | इच्छायाः साधकचतृष्यं २६ वधकं च ४६ ९ | युद्धेच्छायाः कारणान्तरासं- | भवः ४८ . , अ्जँनमनसि छपा स्वाभा- । विक्येव ५५० „| विषादस्य पूर्वमनु्त्तेःकार- णम्‌ ५१० = | परज्ञावक्षु्श्षणम्‌ ५२ । विषादुकारणं प्रतयक्षविरोषः५३ २ तस्य प्रत्यक्षस्य भ्रमत्वम्‌ ५४ २३ | भ्रभनिरासोपायः ५४ ११ | कृष्मटत्वोपपत्तिः ५ २६ स्धर्मत्यागस्वरूपम्‌ ५.७ १ | अनारथजुषट शब्दाः ५७ १९ | पण्डवानां युद्धे प्रवृत्तिः ६० १७ | अजुनमनोवृ्यनुसारेण मो- २६ हापततारणे पायः ६4 ३ | अजुनमनसि भ शयबीजम्‌ ६१ ७ | करतुर्निश्वयकारणम्‌ ६३ ९० | ज्ञानमात्रेण न॑ दोषनाशः -६४ २ | त्यक्लोतिषठेलक्तेऽप्यजु- नस्यापवृत्ति; ६५ नुकमाणिेका । ----* © *-- पङ्कः विषयः प° पङ्कः ८ | दवितीयाध्यायारम्भः शोकद्‌ - १२. शकम्‌ १८ विषयः प° न योत्स्य इत्युक्तेनौनोचित्यम्‌ ६६ गताया द्ितीयोऽध्यायः ६७ भगवतः कर्तव्यद्वयम्‌ ९१ अशोवच्यानुटक्षीकरणमेव प्र ज्ञावादेन विरुद्धम्‌ ९१ अनूपसरगतात्पयंम्‌ ९२ भीष्मादिविषये पक्षत्रयम्‌ ९२ तितिक्षास्वरूपम्‌ ९३ युद्धारम्भे जानमागपिदेगस्य संगतिः अजनस्य परीक्षा भीष्ाद्दिहानां मािकत्वम्‌ ५४ गीताग्रन्थस्यं वेदान्वरान्री- ५६ ५, £ यत्वम्‌ ९५५ प्राणिभदरेन प्रस्थानत्रयस्यो- पयोगः ९८ गीताया वेदिष्टयम्‌ ९८ दितीयेऽध्ययिऽवान्तरप्रकर- रणानि षट्‌ ९९ मोहपकाशनं पथमप्रकरणम्‌ ३९ अशोच्यत्वाटोचनं दवितीयं प्रकरणम्‌ ९९ रोकराहिच्यं तृतीये परकर- णम्‌ १०० ` अजनमतिसेभावना १०१ मृत्युपरिहारार्थं यतः ३०२ सिद्धस्यैव विधान उदेश्य वि 111 117 (२ 0 व क क पु © पङ्कः ` विषयः २३ द्विविधम्‌ १०५ २६ स्वधर्मपुरस्कारश्चतुर्थं पकर- णम्‌ ११२ १ . एतसकरणारम्भफम्‌ ११३ पपज्ञानस्य भ्रमत्वम्‌ ११४ २७ , सुखदुःखयोः समीकरणम्‌ ११६ २ समीकरणोपपादनम्‌ १२५ 1६ | समीकरणे प्राततकानुत्पत्तिः१ १८ १२ ' दुगारोहणद्रष्टान्तः ११९ प्रकरणानां कमविद्रोषः ११० २.“ . कारणचतुष्टयो केरावश्यक- २ त्वम्‌ १२१ ३ श्वश्रूभिक्षान्यायः १२४ अ्जनस्योपदे शाहत्वम्‌ ११५ ११ कारणचयेण वस्तुन्यप्िय- यत्वम्‌ १९५ ९ जातस्य हीति छओकार्थः १२७ द्ृ्टान्तस्याऽऽवश्यकत्वम्‌ १२८ जन्ममरणयोदृढः सषन्धः १२९ मिष्कामकरममयोगाख्यं पञ्च- मं प्रकरणम्‌ १३१ साख्यराब्दार्थः १३१ साख्ययोगये्वैखक्षण्यम्‌ १३३ साख्ययोगपाप्यं स्थानम्‌ १३४ १७ ` साख्ययोगमागंयो परवेक- न ३ सपना १३५ ७ . सांख्यपिक्षया योगस्य सो- | कयेम्‌ १३६ विषयः सुत्कर्मापि बन्धकम्‌ , १३४७ योगस्थः करु कर्माणीतय- स्याथः १३८ चातुवर्ण्य मया सृष्टमित्य- स्यामिप्रायः १३९ निष्कामकममं चितवृद्देःका- रणम्‌ १४० चित्तददधमुमृक्षायामुपथोगः१४२ चातुवंण्यमिति पुवाधस्याऽऽ- वश्यकतवम्‌ १४३ चातुवैण्यसृषटगंणकर्मविभाग- स्य चन्‌ कार्यैकारणमावः १४४ वर्णशो गुणविभागः १४६ नमांकर्माणीति श्चोकाथः१४७ करपटेपक्मेबन्धस्वहूपम्‌ दिम्पति, बध्यत इतिः धा- तुदुयस्याभिप्रायः १५५ क्सङ्घत्यागस्वरूपम्‌ १५५. काम्यकर्म मोक्षप्रतिदन्धक- मेव १५६ कमैविधिश्चतयो मागैदशि- का. १५५९१ मोक्षमागंस्थकण्टकाः १५८ यावानथै इति शछोकाभि- प्राः १५९ कामाभवि कम न फखदम्‌ १६२, कमेण्येवाधिकार ईइत्यस्या- थः 4 ६ ३ भगवतो वाचोयुक्किप१ दुत्वम्‌ १६४ १५.० विषयः पृ ° ३ | प्रकरणचतुष्टयर्त्यम्‌ १६५ चतुर्थपकरणेनेकेन न नि- | ¢ ५, वाहुः १६९ १.५० निष्क(मकर्मयोगप्रदसा तम्याः परशंसताया उपयोगः १५७१ | फं टशर्यनन्तरं कर्मनिन्दाऽ- ८. १ र युक्ता १.५२ कृषरयोगाचृद्धे प्रवृ्तिः क- ५६। 4 1४ | यदात इति शोके बुद्धैः १५ क्रतेन निर्दिशः १७५ ९२ | क्ख भ्व 1.9६ १ वृ्ैनिश्वरतवम्‌ १९७५ २८ स्थितप्ञस्य का भषितिप- | भामिपायः १७९ ५ यना स्लपि कन ८ | छ काथ १.५९ नि सवाणीति शो- २२ । _ काथः १८२ इःन्द्रुयसंयमनस्वश्पम्‌ १८३ ५ | दिषयासक्त्यभावस्याऽऽ- ८३ वर्यकत्वम्‌ ` १८५ आसक्त्यभावक्ताधनप- १२९ कारः १८६ १। ध्यायतो विषयान्पुं्‌ इ- वयस्याः १८७ १ कमात्करोधस्य नियतत्वम्‌ १९३ ८ ` कोधात्समोहोपपत्तिः १९६ समाप्ता विषयानुक्रमणिका । १.५ १६ २१ १६ २८ श्री. म. भ. विद्वद्रल-वाख्दवरासिप्रणीतादरैतार्कुरार्यटीकासंवाछितौ ® __ ताय ्ह््गवद्गीतायाः पथम- _ _ (~ टि (या याये क्त ~ तायव्याया । ~. > ¢ , । ‰४ । 2) 2. ५१9 ४ ४ ५ ध छ । न 4 1 न ~ <> ५ त >, + = च 82 4 + + 1 ष पूर्वपीठिका । त --:०-- अथ मीतातात्य॑सारः प्रारभ्यते । आत्याथात्यावबोधो विद्युद्ीप इव स्वयम्‌ । द्योतते यत्र नेव स्यादज्ञानतमसः पमा ॥ श्रीमन्महामारते भीष्मपर्वणि युद्धारम्भप्तमये रोकाविष्टस्याजुनस्य शोकनि- रासपूवकयुद्धप्व्तिस्थेर्यसपाद्नाय श्रीभगवता तदानीमवर्यवक्तम्यतया ये वेदा- न्तशा्लीयसिदान्ताः समुपस्थितास्तं तमजुंनमनोवृत्तिविशेषं समनुसृत्योक्ताः श्रीव्यासमहर्िभि्चधथितास्तदिदं गीताशाखमिति व्यपदिश्यते । तव च स्री भूतो द्वितीयाध्याय इति प्रसिद्धमेव । अस्थ च भगवद्रीताभिधेयस्य भ्रन्थस्य बेदान्तशास्लीयमन्थेषु पामख्येण गणना संद्रश्यते । वेदान्तशासखरं हि पोक्षत- त्साधननिहूपणपरम्‌ । त्र भरुतावुपनिषद्धागे मोक्षस्वरूपं तत्साधनीभूतमास- ज्ञानमिति वद्थमात्मस्वरूपं च पाधान्येन बहुशो वर्णितम्‌ । कितु तादृशानां भरुपिवाक्यानां मिथः समन्वयो यावनाधिगतो भवेधावच् ठोके परसिद्धिमागतैः कापिलादिद्शनेः सह प्रतिभासमानस्य विरोधस्याकिंचनकारितवं नावगवं भवे- धावच्चाऽभ्मज्ञानमोक्षयोः साधनसाध्यभोवः कया विधया संमवर्तीत्येतन निभि- तं मवेयावच् मोक्षस्य सवातिशायेत्वं न परतीतिपथमवतरेत्तावदुपानिषद्‌ः स्वोदश्यं साधयितुं न पमवन्तीत्यारक्ष्य श्रीमद्वाद्रायणाचयेरभ्यायचतुष्टयातलकेन बहम सुत्रेण कमराः समन्वयाविरोधसाधनफरविचारः छतः। अश्वोपनिषदो बरह्मस्‌- नाण च वेदन्तशाख्ीयमन्धेषु पामुख्येण गणनामहन्त्येव । वेद्‌न्तास्जीयत्वेन प्रसिद्धा इतरे च प्रायो अन्था: केचिदुपनिषदां ब्रह्मसूत्राणां च॒ ठीकारूपाः क, क च, क ॥; विच्वोपनिषत्सु ब्रह्मसूतेषु च संरैपेणामिहितस्याथंस्य विस्तरेण प्रतिपादकः २ अप्धेताङ्कराख्थर्टाकासवाकितो- ्टश्यन्ते । वेदान्तश्ास्चेण च यद्यं निरूप्णीयं तदेतावता यद्यप्यवसितं तथाऽपि न तावता पर्या; राच्स्य जायते । यावद्धि तस्य प्रयोगावस्थां संपादयितं प्रयोगाश्रयस्य मक्षोयोग्यता न साधिता तावदूभ्यथप्रायमेव तत्‌ । यथा बाटतेगविफित्सायां ताद शरोगपिनाशक ओषधे व्येन समुपदिष्टं तान- प्पादनसाधने च समपादे यदि ततत्यन्तद्राग्रहल बाख द्‌।भनस्यातश्यान . कथमपि कटरसायिष्टं तदौषधं गृहणीयाचेत्त वेधछव उपदेशो व्यथपाय एव भवति तद्त्‌ 1 तत्र चोषधयरहणोषाया अनेके मानादिभेः संषयुज्यमानाः संद- {यन्ते । तथा हि-१ कायित्तचत्यान्तगंतकटुदरव्यपहाणेन तत्स्थाने तदुणकं द्रन्या- न्तरं संयोज्य मधुरमोषधं संपादयति । २ कदाचित्त कटुद्रव्यं तदवस्थमेवान्त - निथायेव गिकं रत्वा बहिः रकरयाऽभितः संपृटितां तथा विधत्ते माता यथा वारस्तत्त्यकटरसमज्ञात्वा माधुयौकान्तामेव तां मन्यमानो भक्षयितुं पवपव । ३ करवेत्वन्यः पकारो दृश्यते-“ भो बाख प्येममयतः पफ वृक्षम्‌ । स्वदते न्‌ तवायम्‌ ! पश्य कीटृरमिदं पुष्पम्‌ । तवापेक्ष्यते चेदास्याभ ‡ इत्येवं केबै- इन्यं सेवाद्मपकम्य यावत्तेन विषयान्तरसेवादैनान्यजमनाः स बाः स्यात्ताव- देव तथा संवदन्त्यैव च तमोषधं पारयति । ४ कवित्त तदानीमन्यमुपायमप्र- पयन्ती माता स्वाभीष्टसाधनाय बलात्करेणोषधं प्राशयितव्यामिति मतिं कुरूते । वरदा च बाटस्य हस्तां हस्तेन पतवाऽङ्कत्या च तस्य मुखमुद्घाटय पत्र इव तन्मुखे तदौषधं निक्षिपति । जगत्या च स भारस्तदानीमानेच्छनापि तदौषधं मिर्वत्येव । ५ क्वचित्न माता खण्डराकरादीनमधुसन्पदाथान्संद्श्यं तद्धस्ते परस्थाप्येव वा “शीघमोषधं गृ्‌।३। ८२ ९१ भ॑दा५५ पदार्थम्‌? इत्येवं १,८ं प्रटो- मयति । ६ कविचेवं सा१५१।५ ६१५१ । यथा ° ममायं बाधो नव चेच दिवन्मूख॑ः, ओषधं चाञ्जसेवं ५९।८५ ? ६८५१ समीपावस्थितां कां. न्यां खभ प्रवि प्रक्थयन्ती ° कथं प्रास। वु त ॥ ५९५ तह।दं सथं एवाप ? इत्येव स्वीयं बां प्रति संभाषमाणा सत्मपव धाह्नति । ७ क्रवचत्वेव दश्यते गुर णामत्राऽऽगमनसमयोऽयं यावच्च तेऽ नं संमागत।स्तावदेव गहाणेदम्‌ । इत- रथा त्वोप्रधमगृहणान द्राहाविष्टचेपसं तां संभक्ष्थावेरादेव ताडयिष्यन्ति हत्येवं गेरमुदूरयन्त्येव पाडनभयेन पमषचं पारयति । ८ क्वित्तं मातेत्थं वारं बोधयति-गहाणेतदोषधमिदानीमेवेतरथा श्वस्ते महती व्यथा स्यादपि । ९ कवितं ॒प्रकारान्तरेण बोधयति-अतीव गुणकायेतदोषधं शीप्नं शह परं श्रीमद्धगव इगीतायाः प्रथमद्वितीयाध्यायो । | कटुकमप्येतनेत्रे निमील्य भक्षयेति । बारोऽपि पोढ उक्ताववोधसमर्थ्ेन्मोतु- छृतोपदे रानसारेणं प्रवते । अ्रेदमवधेयम्‌-ओषधगरहणोपाया हि केविद्रोभि- णोऽज्ञानेन “ अहं रोगी › इत्येवमजानतस्तादरशज्ञानमनु्ायेवोषधं गाह यन्ति । केचिन्तपाया रोगिणस्तादशज्ञानमुताद्य पर्वमेव ताटरराज्ञानवतो वों रोगिणो रोगनिवृत्तीच्छां समृत्पाद्योषधं राहयन्ति । पूर्वमेव ताद्रशेच्छावतंस्तु स्वत एवौषधमरहणे प्रवत्तिः स्यात्‌ । कदाचित्तु तवापि कटुरसादिदिषेणापवः- तावौषधग्रहणे प्रोचनाथेमुपायस्थाऽऽवश्यकता प्रतीयते । अज्ञानिनो रोगिणो हि कदुरसादिविषयकद्ेषबुद्धिरोषधग्रहणि प्रतिबन्धिका भवति । अतस्तव ताद दापतिवन्धकनुद्धेरभावः साधनीयः । उक्तेषु च नवसूपायेषु पथमे कटुरसस्थै- वाभाव्ताधनेन, द्ितीये सतोऽपि कटुरसस्य निहवेन, तृतीये कटुरसरस्य सत्वेऽपि वस्यानिहूनुतत्वेऽपि च ॒तद्विषयकबुद्धेरभावसाधनेन, चतुथादिषु चं कटुरसस्य सत्वेऽपि तस्यानिहनुतत्वेऽपि तद्विषकवुद्धिसचवेऽपि च तस्याः प्रति- बन्धकत्वामावसाधनेनोषधमहणे रोगिणः पवृत्तिर्मवति । तथ कटुरसादिदे- पयुद्धेः परतिवन्धकताभावसाधनं च चतुर्थं पतिवन्धकर्मणि हस्तपादादिसहा- याभावरसंपादनेन, पञ्चमे खण्ड रर्करादिमधुररसास्वादखोमेन, षष्ठे त्वं पाज्ञोऽ- सीत्येवं पराज्ञतवारोपेऽपि स्वस्मिन्वस्तुत एव पाज्ञतवबुद्धया, सम ओषधा- ग्रहणे गुरुजनास्तायिष्यन्तीत्येवं ताडनभयेन, अष्टम ओषधाग्रहणे रोगस्याऽऽ- धिक्ये पीडातिशयः स्थात्येवै पीडातिरयभयेन, नवम ओषधय्रहणेनं रोगो विनङ्क्ष्यतीत्येवं रोगनिवची च्छोत्पादनेन जायते । एवं च यथा बाटस्यं तचद्वस्थोवितेस्तत्तत्समयोचितेश्वानेकेरुपयिरोषधं परारायति रोगविनाशाय मातां तथा भवरोगविनाशय तादृशरोगमस्तान्ं जन्तूनां तत्तदवस्थोषितैस्तत्तत्समथो- चितैश्वानिकेरुपयिरातमज्ञानरूपमोषधं पाञ्चयित्यं किट । तत मातुस्थानीयेये भीम द्वगवद्रीतोषि बोध्यम्‌ । तत्र छोके बारस्य रोगविनाशकोषधग्रहणाय मनो- दिभिः प्रयुज्यमाना य उपायाः पूवैमुक्तास्तेषु जन्तूनां भवरोगविनांशकोषधथ्- हणे क उपाया उपयोजयितुमरहाः कति च गीतायां समाभयितुमह'्तादिलदी मुः च्थते । पूर्वोक्तेषु नवसु टौकिकेषुपायेषु १ पथम उपायोऽत्र भवरोगतिनारकौ- पधम्रहणे नोपयुज्यते । तत्रः हि बाठेनापारित्याज्यस्योषधान्तरस्य पुरस्कारः मधसेगविनाशकमोपर्धं त्वेकमेव श्रतिषूक्तंमामज्ञानाख्यम्‌ । न केवलख्भेकमुक्तभिः त्येवं, कितु ज्ञानादेव तु कैवल्यम्‌ इत्येवकारेणोषधान्तरं व्यकच्छतेगर्नन्यैः ¢ अद्वैतद्छतख्यटीकासंबलितौ- पन्था अयनाय विधते › इत्येवं ना च स्पष्टमेवोषधन्तरं प्रतिषिध्यते । अती नाजौषधान्तरस्य पुरस्कारः कर्त शक्यः । द्वितीयोपायविषये त्वभे वक्ष्यते । तृतीयश्च थ उपायो बाटस्यान्यत्रमनस्त्वसंपादनूपो माजा प्रयुज्यते सोऽपि पररूते भवरोगविनाशकालज्ञानषपोषधग्रहणे नोपयुज्यते । बारस्य हि तवमिरू- चितविषयान्तरव्यग्रमनसो मनोवृत्तौ यावदौषधग्रहणं विषयतां नाप्यते तावदेव तन्मुखे मातोषधं प्रक्षिपति । पक्षेपानन्तरं च यद्यपि सधस्ततक्षण एवोषधग्रहर्ण तदीयमनोवत्तिविषयतामापद्यते तथाऽपि तस्मिन्नेव क्षणे तेन सममेव तस्योषधस्य गटबिटस्थाधस्तात्पवेशः । तथा चाज्ञानावस्थायामेवोषधग्रहणं भवतीत्यतोऽनि- च्छन्नपि न तत्मत्याख्यातुं पभवति बाटः । न चाज्ञानावस्था वेदौषधस्यान्त- रेव प्रवेशः कृतो मुखाद्रहिर्निर्गमः कृतो न भवतीति वाच्यम्‌ । द्ारीरावथवानां हि प्रतिस्वं कस्यवित्कशिद्व्यापारो मुहुहरभ्यासानेसर्गिकोऽयत्नसाध्य इव भवति तद्विरुद्दस्तु व्यापारो यत्नसाध्यः। स च यत्नो उषुमहान्वेत्यन्यदेतत्‌ । नेसर्गिकश्च व्यापारो नावश्यं ज्ञानावस्थामपेक्षते। यत्नसाध्यस्तु तामपेक्षत एवेति । तथा च यथा माता वाटस्य मनोवृत्तौ विषयतया प्रविरदोषधग्रहणं ततोऽपसा- योषिधं प्रारायति न तथाऽऽत्ज्ञानरूपोषध विषये । आतज्ञानरूपं दयेतदोषधं तस्ये- वाज्ञाने कथं समवेत्‌ । तथा ४ चतुथांऽप्युपायो वरात्काराख्योऽ नोपयुज्यते । तत्र॒ चानिच्छोरपि परतिकारं कूवतोऽपि च बाठभ्य इटान्मुखमुदषाट्य तजौषधपक्षेपः । भवरोगविनाशकमातज्ञानरूपमोषधं त्वान्तरं मनोवातिषिशे ष्रूपम्‌ । वडात्कारश्च रारीरसाध्यायां बाद्यक्रियायां संभवति नतु कथमपि केवरमानस्यामान्तर क्रियायाम्‌ । ओषधगिखनमपि च गरबिाधःसंयोगानुकृल- व्यापाररूपं वादशदारीरावयवसाध्यव्वाद्धाद्यमेव नतु केवरं मानसम्‌ । ाह्यव्यापार एव च॒ बरात्तारस्य विषय इति तस्य मनोवृत्तौ कथमुपयोगः स्यात्‌ । किंच बाद्यक्रियाविषयेऽपि समारन्धायाः क्रियायाः प्रतिबन्धो यथा यरात्कारेणाञ्चसा कतुं शक्यते न तथाऽनारबग्धायाः क्रियायाः प्रादुर्भावः । यलात्कारेण कारिता हि क्रिया नान्तःकरणेन स्वातन्त्येण परिता भववीत्यरत- पायेव सा । तथामूतायाश्च तस्याः क्रियायाः कविदृदश्यमानं फटमपि प्रायः फडाभास एव । तत्रापि रोके कवितफटं संमवेत्परूते त्वसंमव एव । सर्वथा भवरोगविनाशकरं यदासज्ञानं तच मनसः पवातेनैव बलठात्कारसाध्या । अन्ये चवविष्टाः पञ्चोपाया भवरोगविनारकमासज्ञानरूपमोषधं भराहयितुं यथायथं भ्रीमद्धगवदुगीतायाः प्रथमदहितीयाभ्यायौ । ५ पर्याप्ा मावितुमहंन्ति नवेति विचार्थते । तत्र यथा वाटस्य दीयमानमपिधं मूर्त मुखद्वाराऽन्तः प्रवेश्यते न तथेतत्‌ । एतत्वातमज्ञानरूपमोषधममूर्ते श्रवणे न्दिय- दारा मनोवृत्तौ प्रवेश्यते । ममोवृत्तौ परवेद्श्च नाज्ञानावस्थायां संभवति किंतु जञानावस्थामेव । अत्र कथ्चिज्ज्ञानावस्थायमिवेति श्ुत्वाऽऽक्षिपति । बाडो हनज्ञानदेवोषधं प्रत्याचषटेऽतस्तदार्मीं तस्योषधम्रहणोपायो पक्ष्यते ! ज्ञानी तु तरुणो वद्धो वा स्वयमेवोषधं जिषक्षति तदानीं च तस्य निष्पयोजना एवोक्ता उपाथाः । तथा अह, क, क्न भवरोगग्रस्तो ज्ञानी चेत्स स्वयमेवोषधग्रहणे पर्वर्ततोषे नोक्तोपायापेक्षेति । क को (न + $ तचोच्यते । ज्ञानिनो नोकतोपायापिक्षेति सत्यम्‌ । किंतुतत ज्ञानं किं पारमाथकं व्यावहारिकं वा। पारमार्थिकं वेत्त्रोषधस्येवपिक्षा नास्ति दुरे तद्थहणोपायानाम्‌। छृतरृत्य एव हि सः । केवट व्यावहारिकं ज्ञानं वेत्तादशं ज्ञानं वस्तुत चवाज्ञानस- हरुतमेवेति तादगन्नानस्षखादोषधस्य तद्ग्राहकोपायानां चपेक्षा विद्यत एव | रोगभ्रस्तस्य.बारस्य भवरोगग्रस्तस्य जन्तोवां यदज्ञानमोषधाय्रहणे बीजमतं तदो- गस्य.रोगव्वेनाश्चानम्‌ । तच्च जन्तोर्व्यावहारिकनज्ञाने सत्यपि विद्यत एव । किंच रोगथस्तवाखपिक्षया भवरोगग्रस्ते जन्तौ विशेषश्वाधको दृश्यते । रोगस्य रोगववेनाज्ञानात्स्वं रोगिणं न मन्यते बाः । व्यावहारिकन्ञानाभावाच्चारोगि- णमपि स्वं न मन्यते । भवरोगम्रस्तो जन्तुस्तु रोगस्य रोगत्वेनाज्ञानात्स्वं रोगिणं न मन्यते । प्रत्युत व्यावहारेकन्ञानसच्वात्त स्वमरोगिणं मन्यते । तथा चोषध्रहणोपायेमाता बाटमोषधं प्रायितुं प्रभवेत्किल । न तथा सुरभं मव- रोगग्रस्तस्य जन्तोरोषधग्राहणम्‌ । एवं च भवरोगवैधस्य योगीन्द्रस्येतत्कर्तव्यता- मापद्यते यद्ध वरोगम्रस्तस्य जन्तोः ˆ अहमरोगी › इ्येवे भ्रमः परथममपाकर- णीयः। अयमेवात्र मुख्य ओषधम्रहणोपायः । तादृशे भमेऽपरसुते हि तस्य रोग- निव॒तीच्छोतादनदुरा नैसर्गिक्येवोषधयहणे पवृत्तिः स्यात्‌ । बाठ्स्यापि च पुवकेष्वोषधग्रहणोपायेष्वन्तिमो नवम उपायो मुख्यः । तेन द्युपायेन रोगनि- वत्ती च्छोत्पाद्नं भवति ।.ये हपाया रोगनिवचीच्छामनुताद्याप्यौषधं ग्राहयन्ति ते क्षणिकाः एवोपाया नतु स्थिराः । तत्रोषधयहणं च यावदुषायास्तित्वं ताव- देव । खण्डशकराखोभेनोषधयहणे प्रवत्तः खण्डशकरामक्षणोत्तरं पुनरोषधम- हणसमये पूरववदेवोषधं पतिषेधति । रोगनिवृत्तीच्छायां तु निरुपाधिकायां सत्यां निसर्गत एवाऽऽफरोदयमोषधमरहणे मुह्मृहुः पवृत्तिभवति । पुख्यश्वायमुपायो (- अद्ैताङ्ुराख्वदीकासंवलितौ- यत्र न साधमितं राक्यते तान्य उपाया अभिरष्यन्ते। भवरोगग्रस्तस्य जन्तो- श्वौषधग्रहणोपायेषु पर्वोक्तष्वौषधान्तरपुरस्छाराख्यंः प्रथम उपायस्तथाऽन्यत् मनसोऽवधानसंपाद्नरपस्ततीय उपायस्तथा प्रसद्योषधागीक्षपरूपश्चतुर्थं उपायश्च नोपयुज्यत इत्युक्तमेव । इतरेऽप्युपाया भवरोगगस्तस्य जन्तोरौषधग्रहणाय पायो न पर्याप्ता मवन्ति । तेषु लुपायेषु यथा बाटस्योषधभरहणे कंुरेसादिद्रेषवुचिः प्रतिबन्धिकेति तस्याः प्रतिबन्धिकाया अभावः साधितस्तथा भवरोगगस्तस्य जन्तोरोषधग्रहणे या प्रतिबन्धिका बुद्धिस्तस्या अभावः साध्यः | अथात्र भवरोगविनारकेमौषधं कीटराम्‌ । ताद्ररौधग्रहणे प्रतिबन्धिका बुद्धिश्च कृत इति चेदुच्यते । भवः संसारः । स एव रोगस्तत्र मुख्यं कारणं करीर आत्मभावः । शारीरो हि जीवात्मा शरीरेणासिटान्मोगानन॒भवतीति दारीरं तस्यात्यन्तं पियतरं भवति । तथा च वतिय्तरं यथाऽयं जीवातमा सवा- त्मरूपमेव तन्मन्यते । अतश्च जीवात्मा कदाऽपि तनव जिहासति । भव॑रोगवि- नारकमोषधं च शशरानिष्कष्टात्मस्वरुूपज्ञानम्‌ । आात्मत्वेनाभिमतस्य च स्वस्मात्यथकरणे ततानामत्वभावनारूपमतीव दुःखदं भघतीत्यतस्तदोषधं चारी - रस्य जीवात्मनः कट्रसायते । अतस्तादशोषधथ्रहणे जीवात्मनः पवृत्तिः शश- विषाणायते । अपि च पदाथ देः सर्गिक्येव भवतीत्योषधय्रहणप्र- तिबन्धिकायास्ताटरवद्धेरमावोऽवोषधयरहणोपायेः साधनीयः । स च बवरोग- रस्ते जन्तौ दुरघ॑टतरः । यतो विश्वस्तवचसो गुरोरपि वागदेहत्यागपयोजिका चेतसा रुग्णस्याऽप्यासनमरणस्यापि च देहिनो न स्वदते किमुत थः स्वं रुग्णं नं मन्यते । तदुक्तम्‌- सरवस्येव रारीरं कष्टावस्थास्वपि पियं भवति । नरकस्थोऽपि हि जन्तुर्यावच्छक्यं स्वदेहमवतितराम्‌ । एवे च भवरोगग्स्तस्य जन्तोरारोग्यतेव्रोप्ये यदलंस्वरूपयाथार्यज्ञानरू- परमौषधं तदु्रहणोपायो यदि ररीरस्याऽऽमस्वहूपादथग्भावमावनाखूपो बोध्यते तद्ारोग्यता कस्य स्यात्‌ । न शरीरे । तस्यानात्मत्वात्‌ । नापि जीवात्मानि । तस्य चेतन्यमातरस्वरूपत्वेन तत रोगासंमवात्‌ । छतु शरीरविदिष्टे जीवालनि रोगोदधवः। तस्य च शारीरस्य जीकात्मनः ारीरतवं संरयैव यदि फिंथिदौषधं कथ्येते चैत्तज्जिधृक्षा तस्य स्यानतवन्यथाः कदाचिदपि" । तथा चौक्तमन्यतै- भरीमद्धगवदमीतायाः प्रथमद्धितीयाध्यायौ । 9 गवि सेग्रस्तायां रोगनिवृत्तिनं गोपदानेन । मूषकषीडात्रिरये नेवोपायो निकाय्यदाहाख्यः ॥ इति । फिच भृवसोगम्रस्ते जन्तौ बलेभ्यो वैरक्षप्यमनुपद्रमुक्तमेव । बास हि यद्यप्यहं रोगीति धीनोस्ि तथाऽप्यहमरोगीत्यपि धीनौस्ति 1 मव्ररोगम्र- स्तस्य जन्तोरहं ˆ अहं रोगीपि धीनौस्ति 2 इत्मेतदरेन बाठसाम्येऽप्यहम- रोगीति बुद्धिसचात्ततो वेषम्यम्‌ । अतः- स गृहणात्योषधं यस्य रुग्णोऽहाभिति भावना । अरोमीतिमते; सचे त्वोषधस्य कृथाऽपि न ॥ इत्युक्तदिशाऽहमरोगीति मतियावत्तावदोषधस्य शब्ददाराऽपि न परतेख इत्यतस्तत्रोषध्हणगोपरया अर्किवित्करा एव भवेयुः । एवं च भवरोगविनाक्र^ कमोषधं तद््रहणोपायाश्च दूर एव । पथमं तावत्‌ ‹ अह रोगीति भावनोत्पादक उपायो योजनीयो भवति । तस्यां चोतनाभ्रां तत्र रोगनिवच्तीच्छा पद्मादधीव । तया चेच्छया तत्र पए दत्ते तद्नुगामिन्या ओषधभिपुक्षाया अवसरः स्यात्‌ + तस्याश्रौत्कटये तत्र पतिवधिकायाः कटुरसादिद्ेषदुदधेः सच्ेऽपि तां दूरतोऽप- सार्योषधनिघक्षोषधं प्राहयति । अयं चोपायः पूर्वोक्तेषु नवसूपायेष्वन्तिमो रोगनिव॒ततीच्छोसादनरूपः । अयमेव चोपायः शरुत्या समाभितः । तथा हि- दशोपानिषत्स॒ प्राधान्येनाऽऽत्मस्वहूपं वीतम्‌ । तच कृटस्थं नित्यं व्यापकं. सचि- दानन्दस्वरूपमित्यादि तत एवावगन्तव्यम्‌ । तथा तत्राऽऽकाशादिकस्य च जगतः सृष्टिकरमश्च वर्णितः । नन्वालन्ञानान्मोक्ष इतिं सिदधान्तोऽन्यतं भुत्येवोक्तः। तदर्थं च भरुतावातमस्वरूपवणंनं युक्तम्‌ । जगतो वणैनं तत्र केनेदेशेन छतं स्यात्‌ । उच्यते । तथा हि-गोक्षसाधनीमूतमातमज्ञानमिति साधनज्ञानायाऽऽत्मस्वरूपं वर्णितं तथा भौव पिभूतं जगदित्यवधिज्ञानाय जगत्स्वरूपमपि व्णयितव्यमेव । संसा- राद्धि मोक्षः संसारश्चाऽऽकारादि बहुपपथ्चं जगदेव । तापि च येन स्पेणाऽऽल- विषयकं ज्ञानं मोक्षसाधनीमाव उपयुज्यते तेन रूपेण श्रतावासस्वरूपं वणितम्‌। तथेव च येन रूपेण जंग्िषयकं ज्ञानं मोक्षावभिभाव उपयुज्यते तेन रूपेण जगतः स्वरूपं श्रुतो निरूपितम्‌ । जनो हि निसर्गत एवो्मं पदार्थ भेप्सते निष्टं च जिहासावि । शरुतो ह्ात्मस्वरूपं सरवातिशायिमहच्ेन वर्णितम्‌ । जगच्वानि- सत्वादिदोषदु्टं निरुषटतया बणिवम्‌ । आत्मस्वरूपं हि कूटस्थं नित्यं व्यापक ट दिताष््छतप्टतीच्ासंवलितौ- सच्िदानन्द्रूपम्‌ । जगच्च विकार्यनित्यमन्यापकमसज्जडं दुःखबहुं च । ईद्‌ दास्वरूपपतिपादिकाः श्रुतयः प्रासेद्धा एवेत्यत्र नोदाहताः । किंचानित्य- तवादिदोषदुष्टतवेन यज्जगतो वण॑नं तदृत्ममहचवन्ञानोपवंहणार्थेमप्युपयुज्यते । तडक्श्-- | कस्यापि वस्तुनो टोके महत्ता पराप्यते गुणैः सक ९ मिसा वधते तु प्रतिस्पाधवस्तदोषानरीक्षतैः ॥ इवि । एवं नित्यलानावकारत्वाद्‌भिरातस्वरूपे भाविते जगति च तदिरुदा- नित्यत्वविकारित्वादिदोषेदृष्टत्वेन भाविते ररीरेऽपि च जगदन्तगेततया दषटत्वभा- वनायायुदितायां तत्राऽऽत्मभावः रेथिस्यमापद्यते । नतु स्वंथा तदानीमेव विन- प्यति । संसारस्यानादितवेनानादिकारुमारभ्य परव॒त्तस्य देहाममावस्थैकपः विनारासंभवात्‌ । एव नित्यानित्यवस्तुवेवेकेन शरीरात्मभाव शओोथितस्यमापनने ताद्ररारीरद्वारा गृद्यमणष॒ मे, गेष्वपि चित्तासक्तिरंशतः शिथिखा मवति । ईन्दियाणि पूर्ववद्विषयेष्वत्यन्तासक्तानि न भवन्तीति यावत्‌ । एवमिहामवार्थ- फरमोगविरागे तेनेन्दिाणां मनोहरण सामथ्यंऽरातः क्षीणे शमदमादयो मनोव- त्तो प्रविशन्ति । एवं शमादिषट्‌कसंपत्तेमनस्य विभवे मुम॒क्षुताऽपि तताऽअवेमवति । सा च नित्यानित्यवस्तुविवेकं दढथितुं पवतते। एवमेतत्साधनचतष्टयं मिथोऽन्यो- न्यसहायेन संजातं शनेः शानः स्वस्वकार्थक्षमं भवति । उतरोतरं च तस्य पूण साम्य सर्वथा विगलिते देहात्मभावे स्यो जीवन्मक्त एव स प्रत्ये तव्यः । तदुक्तम्‌-- पयपर्ता समापने साधनानां चतुष्टये । देहात्ममावक्तत्यागान्मुक्तो भवति मानवः ॥ इति । अत्राहुः-अय. च भुत्यभिपेता मोक्षमागां राजमार्मवत्पकादित णवं सृतराम्‌ । कतु पर्वतत्तटामरा्थताभ्रादिफसख्वदक्तमा्गेण पाप्यं मोक्षफटं दरापं भविं जन्तूनाम्‌ । पततत टाग्रस्थितं फरं दूरतो दष्टिपेथमिदं त॒ भोत्रपेयमिति वद्यषः । द्‌।ङन्यायरे तु साम्यमेव । यथा च पवततटय्ाूढस्य तत्सखभं तथो- कमागारूढस्य माक्षल्प फर सखम भवेत्‌ । किंतु प्रथमत उक्तमार्गपवेश् एवाति- दुखुभः। स्राथनचतु्टयसप्तिमधानो हि स मागः। सा च सेपत्तिः सांसारिकस्य जन्तोः पायो न सेभवति । ॥ प्रीमद्धगवदेगीतायाः प्रथमद्ितीयाध्यायौ । ननु सांसारिकेऽपि जन्तौ ठेशवः साधनचतुष्टय दृश्यते 1 प्रयतेन च तस्य वृद्धौ साधितायामुक्तमार्भप्रवेशो न दुमो भवति । तथा हि-अद्य श्वो वा विनश्यष्ुस्त॒ विहाय संवत्सरं तदधिकं वा ` काटमवस्थायिनिं वस्तुन्यमिखषो दृश्यते जनानाम्‌ । स्वादुप्यनं तृाय न स्वदते । एकाद्श्याघ्यपवासेऽ्नमक्ष- णादौ मनोनिहो दश्यते । तथा दुःखातिदपयकाले संसारं तित्यक्षति जन इत्येव ` कमेण साधनचतुष्टय प्रिवितमाखक्ष्यते रोके । ) 4 - ` उच्यते । नैतत्ताधनचतुष्टयम्‌ । तु साधनवतुष्टयामासः । ओपा- धिकं बेतत्‌। अय धो वा विन्यतो वस्तुनस्त्यागो न केवरं तदनित्यतेव बीजम्‌। कित्वधिककाठावस्थायिवस्तुामः । भयमेव तवोपाधैः । यतोऽधिककाडाव- स्थायिवस्तुनोऽसमाप्तवद्य शो वा विनश्यद्पि वस्त्वामिरषत्येव जनः । तथा तृप्तयुपाधैक एव हि भकस्याने विरागः । तुप्त्यमवे तु जिषत्सत्येवानम्‌ ।` न कवं भिषत्सतीत्थेव प्रत्युत याचते च । तथेकाद्श्यादयुपवासादो वतोपाधिको मनोनिग्रहः । बतामवे तु मन इन्द्ियाधीनमेव क्षणमपि विम्बं न सहते । तथा दुःखाविरशयोपधिकी संसारजिहासा । सुखोपभोगकारे तु मोक्षकथामपर न्‌ शुभरूषते जनः । फ तरह पारारथकं साधनचतुष्टयम्‌ । यदनोपाधिकम्‌ । कृथं च तत्पत्येतन्यम्‌ । इत्थम्‌। देहानात्ममावप्रधानो हि नित्यानत्पवस्तुविवेकः। य अतो यादृशस्य विवेकस्य पयवसाने देहेऽनालवुदधिः स्थिरा भवति स नित्या- ` नित्यवस्तुधिवेकः पारमाथकः परत्येतव्यः। तथा कर्पृतवाननुरेषानपधानो हीहा- मुवार्थफरमोगविरागः । अपो याद्शस्य विरागस्य पर्यवसाने कर्मणि कतृ- वीम ( त्वाननुसंघानं स्थिरं मवति स दहामुत्राथंफरमोगविरागः पारमार्थिकः परत्येतव्यः। तथा ध्यानपधाना हि रामादिषिट्कसंपात्तेः। अतो यादरश्याः रमादिषट्करसपततेः पयततने नेष्मापिवन्धं ध्यानं कतु राक्यते सा रमादिषट्करंपातः परारमा- ` धिकी प्रत्येतव्या । तथा समाधिपधानं हि मुमुक्षुत्वम्‌ । अतो "यादृशस्य मुमु~ ` 4 ॐ ५4 = -ॐ क त्वस्य पयेवसाने नि्षिकल्पकः समाधियुज्यते तन्मुमक्षुत्वं परमार्थं पत्ये" ` तव्यमिति । तदुक्तम्‌-- नित्यानित्यनिवेकस्तु परत्येतव्यः स एव हि । यस्य पर्यवसाने स्याच्छरीरेऽनासभावना ॥ ` फरमोगविरागश् वदा पयोपततां बजेत्‌ । कमकाडे यदा कता कुत्वं नानुमन्यते ॥ अदिताङ्कुरांख्यटीकासंव | नौ ० , अद्वैतार्कुराख्यटीकासंवकितो- रामादिषट्‌कसंपततिस्तचद्‌ाः रुतपदाः भवेत्‌ । मनोवृत्तावात्मरूपातिरिक्तो विषयो न चेत्‌ ॥ तदेव हि मुमुक्षुत्वं परिज्ञेयं विचक्षणः । मनोवृत्तौ नत्यतोऽस्य साश्रयस्य ख्यो यदि ॥ इति । एतदुक्तं भवति । साधनचतुष्टयरसंपत्तिरुक्तकायंश्षमा न वेकि तयाः नाममा रेण. निद्या । अजातकस्पं वस्तु स्याद्विरिण्टं भवेयदि । ` तदेव हि विशेष्टं स्याद्यत्कायक्षमतामियात्‌ ॥ अवशिष्ट. वस्तु तावद्जातकत्पामेति हि न्यायः तथा चेद्‌ नित्पमिद्मनित्पः म््यित्षवन्मराकन्ञानेन न नित्यानित्यवस्तुविवेकः छतो मवति । रितु त्त्का््रभ्‌- तस्बदृ्छज्ञानानुरूपो यो विवेकः सो पेश्ष्यते ।. स. च: नित्यस्योप्राद्यनमाक्तत्वत्यः त्याग इत्येषा मावना । तत्राऽऽत्मको नित्यः} तद्व्यतिरिकतम््टं" जगद्रन्तिषिभिक्निः ङि भौतः सिद्धान्तः 1 ननु जगतस्त्यागः समष्टिर्पेण व्यष्रपरेणःवा |: नाऽश्ः। ; दोनो जगदन्वगंततया तेन जगतस्त्यागासंमवात्‌ ।, नापि द्वितीयः |, घट्प्रदकुड्यङकतुल्मादित्यक्तीनामानन्त्येन. प्रतिस्वं सर्वेषां त्यागासंमक्त्‌; |; अ्निस्यस्यः त्यामो रहि न यस्य कस्यविद्स्तुनः ।. तस्याग्रत्नसि~ दल्वाद्‌ किदित्करत्वाच्च । किंत्वानित्यमावस्य । तथा च कथमन: त्यागः. ।' त्यप्मफसभवे. च. तद्धावनाऽ्पि न. फलायावकत्पते ।, नद्यसंमावै; कृस्तु भाकक्तमानेण सेद्ुमहोति । किंच जगति मूयांसः पदाथा अज्ञाता मत्रन्वि; 1 सवषं पदाथोनां सर्वैः पाणिभिज्गानस्यारक्यत्ात्‌ । तथा च याद्रदषदा्थवि- षयि : बुद्धिरेव नास्ति कृतस्तत्र त्याज्यत्वबुद्धिरिति, वेन । त्याज्यतवदिरि त्यस्छः माद्यतबृद्धचमाव इत्यन तातयात्‌ । शरीरस्यापि जगद न्तर्मतत्वेनः तकः भाद्छव्वसुद्धेरमवः । अवः शरीरसरक्षणार्थं ठेरतोऽपि यत्नो यच नः: दश्यते तदेव जगदनित्यत्ञानानुरूपमाचरणं भवति । अथाऽऽत्मानेत्यतज्ञानानुरूपमाचरणं कीरशमितिं वेद्च्यते । जन्म मरणं चु केवखदारीरस्येव नतु तेन साकमात्मनः ¡ शरीरमेव केवलं जन्मकाठ उत धते मरणकाडे च तदेव केवर विनश्यति । आत्मा तु मूतेषुः भाविषु वाऽने- केषं जन्मस्वनुस्युत एक एव । एतदप्ूमनो ; नित्यत्वम्‌ः। ताद्शनित्यतानुगुण- + श्रीमद्धगवदृगीव्वलाःः प्रथमद्वितीयाध्यायो । ११ भाचरणं च यथाऽस्मिञ्चन्मानि माविभखार्थं दुःखानिवृच्यर्थं वा प्रथतते मनुष्य स्तथा भाविजन्मसु तदर्थं यत्नः क्तव्यः । ननु चामुकयोनयेव भाविजन्बप्रा- भिरितीदा्नीं न फिमपि ज्ञायते येन तत्र सुखार्थं दुःखनिवत्यर्थं क तत्साधनी- भूतानां संचय इदानीं कतं शक्येत । रिच योनिषिशेषन्ञानेऽप्येतदेहवियोभः कृदा स्यात्‌ , तदनन्तरं च पुनर्योनिविंसेषे जन्म कदा भवेत्तदानीं पप्यमाणे सरीर आरोग्यता च कीटरी स्थात्करसििश्च देशे कस्मिन्य्रामे करसििश्च कुठे जन्ब भवेदित्येतत्सवे यावन ज्ञायते तावत्त्त्यसुखस्य दुःखानैव्तेरवा समधनी- भृषानां वस्तूनां नेव संचयः कर्तु शक्यते । तथा च .कीदशः प्रयत्न इतति चेत्‌-उच्यते । यद्यपि ताद्ृरासाधनसंचयः करतु न शक्यते तथाऽषि रम्पीय- योनिपाप्त्य्थं सुरुतसंचयः कर्तु शक्यत एव । तथा च भ्रुविभ्~रपणीयचश्णा रमणीयां योनिमाप्यरन्बाहमणयोनिं वा क्षत्रिययोभँ वा वैश्ययोनिं वा कपुय- रणाः कपृयां योनिमाप्येरन्‌ श्वयोनिं वा इकरयोनिं वा॒वचाण्डाठंयोनिं वा ( छा ०५।१ ०।७ ) इति । रमणीयाचरणेन हि सुर्तसंचयद्रिव रमणीययीनि- प्रापिजायते । ननु रमणीयमरमणीयं वाऽऽचरणं शरीरेन्दियसाध्यम्‌ । रारीरं चामित्य- भिति तत्र तयाज्यत्वभावनाऽनुपद्मेवोक्ता । तथा च ररीरत्यागे सुरृतजनकं रम- भीयबषाचरणं कथ स्यादिति चेदधान्तोशक । त्याज्यत्भावनायां हि सद्य एवन दरीरत्पागो भवति । तु जन्मान्तरीयसुरूतातिरदायेन भावनादादर्ये पूर्णपरि- पाकद शायामेव । तथा च ततः पूर्वं त्याज्यत्वभावनायामपि शरीरसच्वेन रथणी- समाचरणं संभवत्येव । शरीरत्यागोच्तरं त्वाचरणं न संमवतीपि चेन्मा भूनाम तदानीमाचरणम्‌ , न फिंचिच्छिद्यते । एवं मुमृक्षोरनित्यानित्यवस्तुविवेको याह- रोऽपक्ष्यते पाटराः प्रदर्दितः । [ अथहामु्ीथफटमोगविरागस्य द्ितीयसाधनस्य खरूपं कात्स्येन प्रव- श्यते । विरोगश्च विषयेषु प्रीत्यमावः। स च विषयत्वावच्छेदेन विषयेष्वीवे- यकः, नतु यसिन्कस्मिधिद्विषये । तस्य पाणिमात्रसाधारण्येना्व्यमिचरिव- त्वाव । वदुक्तम्‌-- | नैव सस्य सप हि पियं भवति कर्टिवितं । हति}! . . विष्यमात्रे पीत्यमावश्च न कंस्यापि सांसारिकस्य जन्तो कते । तिश्च; भत्यभावश्च पीते यावनोत्सन्नं तावदृशक्यः १३ भ्दवैता्ुराख्यटीकासंवाणितो- ‹ सति मूखेऽङ्कुरोतयततिः शपथेन न वार्यते । ` हति न्यायात्‌ । शब्द्स्पशौदिष्वटिखेषु विषयेषु प्रीतिश्च पाणिनां सशरी- रभियत्वमूलिका । शरीरं हि सवस्य भयमेव । नारक्ेणामपि जन्तूनां तादा- | विके शरीरं नेवापियं भवति । तथा च पुनस्तस्य ारीरपियत्वस्य , निवृत्तये तस्य मृटमृत्साद्नीयं भवति । तच्च रारीरात्ममावादन्यन विद्यत इत्यतः प्रथमसाधनेन नित्यानित्यवस्तुविवेकेन रारीरात्मभवि विटीने द्ितीषं. साधन- ` मिहामु्राथफटमोगविरागरूपमनायाससाध्यं मवति । तथा च भुतिः-न हं वै सरारीरस्य सतः भियामिययोरपहतिरस्ति। अशरीरं वाव सन्तं न भियाभिये स्पृरवः (८ छा ०८।१२।१) इति। शरीरानिष्ठष्टश्च केवल आत्मा नैव फिवि- द्रि करोतीति कमेण्यकतुत्वं पर्यवसितं भवति । अथ तृतीयं साधनं रामादिषटूकर्तंपततिरूपं मुमुकोेक्षितं निरूप्यते । पूर्वँ - केन साधनदरयेन शारीरं नाऽऽमा, आत्मनश्च न ॒कतत्वमिति निर्णीतं किल । तादृशनि्णयानुस्रेण तादृशी भावना मनोवृत्तिविरोषरूपा दृढा मवति । नैतावता छतर्त्यता । यथा सरपाद्धीतः कथितरुषः ‹ नायं सर्गौ रज्जुरेषा- मा भेषीः › इत्येवमापेन बोधितोऽपि तं पश्यन्‌ यावदृद्िदोषं समेव पत्य- क्षतोऽनुमवतीत्यतथक्षदोषनिवृत्तयेऽञ्जनं चक्षु परक्षे्व्यं भवति । तदनन्तरमेव च तस्याऽऽपवचोनुगणोऽनुभवो भवति । तथा प्ररते पूवोक्तायां भावनायां इढी- भतायामपि गोरोऽहं रुशोऽहमित्येवं शरीरातममावमहं करोमीत्येवमासनः कुत्वं च नानुभवतीति न दृश्यते । अतश्च तन्मृठमूताज्ञानदोषो निवारणीयः । निवारकमोषधं च ॒तत््वद्रिषत उपदेशो दृ शमस्त्वमसीतिवत्‌ । ताद्शोपदेरा- धिकारपिदयथमेततुतीयं साधनं रमादिषट्कसंपतिरूपम्‌ । शदयो मनोनि- रहाद्यश्च तदथः परसिद्धा एव । निगृहीतं [है मनो निर्म भवति; निमे च ` मनासि सुखं मविशन्त्ुपदेरगुणाः स्फटिकमणाविव गमस्विमर्चयः । - उप्‌- देशेन चाऽऽत्मयाथार्थ्यावगमे केनाप्यपविहतमविरतमातम्यानं कर्त शक्यते । आप्णटमरत्दधनस्याऽऽत्ध्याने पर्यवसानं अप्रति । जथ चतु्थं॒साधनं मूमुश्ुवं निरूप्यते । पयुमु्ुतं च मेक्षेच्छा । ` इच्छा च क़्ेमावं परति साधारणं कारणमस्तयेव । अव च मोक्षः साध्य इति तद्विषयणीच्छा । सा चावोतकटा । रेव ॒बोत्केत्याभिषीयते या फल- पापिष्न्तं न क्षणमपि विरमति । सा चात्यन्तावश्यकौ । य॒तः ५ भ्रीमद्धगवद्गीतायाः प्रथमद्ितीयाध्यायो । . १३ नेव केवख्यतनेन नापि केवख्येच्छया । किंतूमाभ्यां समेताभ्यमेव कार्यं प्रसिध्यति ॥ इत्यभियुक्तोक्तेः । अवर चतुष्टयमध्ये चतुर्थसाधनेनेच्छा पदररिता । आद्यसाध- नवयेण कथा विधया प्रयत्नः करत॑व्यस्तत्पद्‌ प्रीतमिति बोध्यम्‌ । तृतीयसाधन- साध्यस्याऽऽन्ञानस्य पर्यवसानं निर्विकल्पकसमाधो यद्भवति तच्चतुथसाधन- साध्यम्‌ । नििकल्पकसमाधिरेव मोक्षः । सेव च जीवन्मुक्तिः । मरणानन्तरं च विदेहमुक्तिः । सोऽयं साधनचतुष्टयमण्डिवः भरुत्यभिपेतो मोक्षमार्ग सूर्यपकाशव- ज्जगति सुप्रसिद्ध एव । रतु सान्दतिमिरावगुण्ठिते भगृहेऽवस्थितस्य यथा सव॑ विद्यमानः सुपसिद्दोऽपि च सूर्यपकाशो दुमो भवति तथाऽज्ञानतिमिरपच्छ- नस्य सांसारिकस्य जन्तोरयं निश्चयेन निर्ाणमङ्कन्टपदपापको मोक्षमागों दुरभः संदृश्यते । एवं ये मोक्षमार्गं गन्तुमक्षमाश्चिराय भवरोगग्रस्तास्तानाणे- चयन्त्यपि श्रुतिशूदास्ते । का गतिः । न्ययं स्थाणोरपराधो यदनमन्धो न पश्यति । कितवेवं भवरोगम्रस्तानां जन्तूनां पीडातिशयमाखोचयितुमक्षमा श्रुतिः स्वयमुदासीनाऽपि तेषां दुःखनिवारणं यथा भवेत्तथा मार्गे सूचयत्येव । जग- तोऽनित्यत्वं परदृश्चयन्ती पदन्तग॑तशरीरस्यानित्यतेन तत्रानातमत्वबोधनद्वारा रोकिकवेदिकव्यापारेषु रारीरसाध्येष्वात्मनः करत्वाभावे सूचयति । अनया च भरुतिसूयितदिश जगज्जननी भगवदरीता जामगृतेव पूर्वोक्तेषु नवसू- पयेषु द्वितीयेनोपयेनोषधसंयोजने निवारयितुं शक्योऽयं भवरोग इति मन्य- माना कमणि फलानमिरसंधि पुनः पुनरूपदिशति । माता द्यपत्यसैरक्षणाय यावच्छक्यं यावज्जीवं च प्रयतमानेव समारोच्यते ठोके । दुराग्रहिणो वाटस्य रोगषीडानिवृत्तये कटुरसाक्रान्तमोषधमन्र्जिधाय बहिश्च मधुर- रससंपुटितं छवेद्मोषधमित्येवमनवबोधयन्त्येव गृहाणितच्छर्कराखण्डमित्येवं शर्कराखण्डच्छद्मनोषधं प्रादययति । तथेयं जगज्जननी श्रीमद्धगवद्रीता सांसारिकस्य जन्तोरनादिकाटमारभ्य कमण्यासक्तस्य बन्धकेऽपि कर्मणि बन्ध- कृतेनाज्ञाते निरविश्यामासक्तं दृष्ट्वा मा कुरु कर्मत्येवमुपदेशोऽत्र निष्फलः स्यादित्यतस्तादृशमुपदेदौ कतुंमशुकनुवती कृरु कवे्येवमुपदिशपि.। कम च क्रियमाणं बन्धकं स्यदेवेत्यतस्तस्य बन्धकत्वनिरासाय त्यक्वा कर्मफलास- ङ्म्‌ ‡ इत्येवं कमणो बन्धकत्वमपसारयति । बन्धकतवे चापसारिते छतं कम ` ` वित्तशुद्धय एव पयंवस्यति । . शुद्धधित्तश्च . शरुतिपतिपादितमोक्षमार्गाधिकारी १४ अदेताङ्छुराख्यदीकासंबकिकति- ` संपद्यत इति । एवं चाखिरजनहितकारिणी शुतिर्मक्सेमगरस्ताञ्जनानुद्िधीर्ष- रपि स्वयं रोगग्रस्तममन्यमानानत एव चोषधमानषक्षमज्ञानिनोऽनधिकारिणश्च ताटराञ्ननानुदधतु स्वयमपमस्तादरे दुरधंटकमीणि मगवद्रीतां पुरस्करोति । भग- वद्रीता च भ्रुतिपुरस्छता तादरं दुष्करमपि कर्मं येनोपयेन सुकरं स्यात्तथोपायं संयोजन्ती तादशानपि जनान्सन्मागमवगोधयति । एवमनधिकारिणोऽनिच्छोश् जन्तोर्हितं सिषाधयिषुरियै श्रीमद्धगवद्रीता यन्थान्तरेभ्यो विरिष्यत इत्य- तोऽस्याः प्रस्थानवयमध्ये स्वातन्त्थेण गणना संदृश्यते । अत्रेदं बोध्यम्‌-मवरोगयस्तस्य वैद्यशां हि वेदान्त शाखमेव । वैशाख च तिस्ोऽवस्थाः संदृश्यन्ते । यथोक्तम्‌- ओषधस्य प्रवचनं तत्सज्जीकरणं तथा । तत्पयोगश्वेति विञेयं वेद्याख्े दृशाचयम्‌ ॥ इति । त॒ परथमावस्थोपनिषद्धिः संपादिता । द्वितीया चावस्था नह सुतैः भदुर्खिता । तृतीया चावस्था श्रीमद्भगवद्रीतया संसाधिता। अतोऽस्थाज- यपद्रंकमेतदुम्नन्थ्यं वेदान्तराचखे पामुख्येण परस्थानत्यरानब्देन गीयते। अव- शिष्टाश्च अन्थाः केविदुक्त्नन्थ्रयदीकारूपाः केचिदुक्तय्न्थतरयपरतिपादित- स्या्थस्य विस्तरेण प्रतिपादका संदृश्यन्ते । ततराप्यनुषद्मेवोक्तपकारेण भूयसां जनानां साधारण्येन सन्मागंपापकमागंपद्शैनेन श्रीमद्धगवदीतियं शुपिसूतेभ्योऽ- तिरिच्यत इति स॒धियो विभावयन्तु । अथान पसङ्गत्मस्थानत्य शब्दार्थः कथ्यते । पतिष्ठतेऽनेनेति पस्थानम्‌। प्ररष्ट- स्थितिसाधनम्‌। स्थितिः पाणिनोऽवस्थाविरोषः । तस्याः पक्षश्च निरतिराया यद्‌- पेक्षयाऽधिको विशेषो नास्ति तादरी परा काष्टा। सा च मोक्षावस्था 1 तत्साध- नीभ्रत आलमज्ञानरूपो मार्गः पस्थानखब्देनोच्यते । तत्पदृशेकमुपनिषद्ः, नलम्‌ चाणि गीता चेति त्रयं परस्थानराब्देन गृदते । नेतादतेतन्मार्गनयं मिथो मिनमन्यो- न्यानपेक्षं स्वकायसाधने समथमिति भ्रमितव्यम्‌ । एक एव हि मागं आस- ज्ञानरूपः सोपस्करस्िषु पपिपाचयते । स च कृ्ुतवाभिमानफडाभिततंधिरहितकमं- भन्यवित्तददिपूर्वको महावाक्यादिशुत्यथौनुसंधानजन्य आत्मस्वहूपमुभवः । कनोषनिषत्सु प्राधान्येनाऽऽत्मस्वरूपं चिन्तितपिवि मोक्षमार्ग; पदुर्ितं;। बह्म सूक्ेषु पाकान्येन श्रुत्यथैषिचारः छत इति स मोक्षो मभनपतिनन्धकेकण्ट- श्रीमद्धमवद्गतायाः प्रथमद्धितीयाध्यायो । १२; कपाषाणा्यपसारणेन गमनयोग्यो विशदीरूतः । तायां तु पाधान्येन कर्तृत्वा- भिमानफलाभिसंपधिरहितं चित्तदुदिफरकं कमं पविपादितमिति तादशमोक्षमार्ग- गमनायाधिकारः संपादित इति । नन्वातमज्ञाने जाति जीवन्मुक्त एव सः, तदानीं न तेन किंचित्कर्म क्रियते किंतु मवतीत्येव । कर्मणेव स परित्यज्यते | निदरारम्भे न मनुष्यो व्यावहारिकं कमांऽऽन्तरं बाह्यं वा परित्यक्तं पभवति । कितु कर्मणेव स तदानीं परित्यज्यते तदरुत्‌ । तथा च गीतायां भगक्ताऽजुनायाऽऽत्मस्वरूप उपदिष्टे तेनाजुंनस्याऽऽत्म- ज्ञानं जातं न वा । "आदे युद्धाय पत्तिः प्श्चाज्जायमाना सुतरां न संभवतिः। कं्मणेव त॑स्य त्यक्तत्वात्‌ । (कुरू कर्मैव तस्माच्चम्‌ › इत्युप रश्च न संगच्छते । - अन्त्ये, आत्मस्वरूपोपदेरोः व्यथं एव स्यादिति निरार्थकेवः भगवतः प्रवतिः स्यात्‌ । किंचाजाऽऽत्मोपदेशानन्तरमजुंनो व्यावहारिक युद्धकमणि पवृत्तोऽमृत्‌ । तथा च संनिधानाच्तदेवात्र तस्य ` फरं वक्तु युज्यते । तच्च सर्व॑था विपरीतम्‌, । आत्मोपदेशशस्य फर सांसारिको मोग इति न. केनापि कपि चोक्तमङ्गीर्तं वा । नापि चोपपद्यते । आल्मोपदेशेन हिं ˆ रारीरादिव्यतिरिकोऽसङ्खः आत्मा ? इति ज्ञायते । सांसारिका मोगा सय शरीर आलबुद्धिमपरित्यज्येव संभवन्ति; तथा च कथमेतस्य गीतााखस्य वेदान्तशखे परस्थानत्रयमध्ये पवेश इति । उच्यते-मगवत्छतेनोपदे श्नाजैनस्थाऽऽत्मज्ञानं नतं न ॒वेतविः प्रश्ने जीत च न जातं वेति द्िविधमृत्तरम्‌ । नचात्र विरोधः । आत्मज्ञानस्य .परत्यक्षषसे-- क्षमेदेन भावाभावयोः सामानाधिकरण्यरसंभवात्‌ । परोक्ष्ञानस्य मावः प्रत्यक्ष ज्ञानस्याभाव इति । तथा चाऽऽ्मपत्यक्षज्ञानाभावनि कमणा तस्य त्यागः | आलपरोक्षन्ञानस्य सचवाच्च नोपदेशानर्थक्यम्‌ । यच्च पुनरुक्तं सांसारिक- मोग्ताधनीमूते ्यावहारिके युद्धकभनणि भगवत्छत आत्मोपदेश्ः कथं -कार~ णमभूदिति । तत्राऽऽ््मोप्देलो युखपपृ्तेः कारणं नेवामत्‌ । कथं तर्हि तदुपदे". शानन्तरं सद्य एव युद्धे पवत्तिज तिति चेत्‌ । तत्रोपदेशेन केवलं युद्धानिवत्तिका- रणीमूतो मोहो दूरीछत इत्येव । युद्धे पवृत्तिस्तु पूर्वमेव जाता विष्नापसारणेन पुनरुद्भूतेव दृश्यते । अतस्त भगवत्छेत उपदेश एव युद्धपरवुत्तेः कारणमित्थ~- भिमानो खोकानाम्‌ । , ` नृन्वेवमन्र भगवत्छेतादुपदेसादुजंनस्यं नाऽऽनमन्ञानं प्रतयक्षमभूकितु परोक्ष मेव । तच्च न -मोक्षसाधनम्‌.। अस्माहरानामपि साधारणानां जनानां सांसा - १६ अद्रैताङूक्राख्यदीकासेवकितो- णामपि परोक््ञानसत्वात्‌ । प्त्युताजुनस्य ताद्ररो जायमानं ज्ञानं मोहनिवा- ` रणद्वारा सांसारिकपवत्तेरेवोपोदखकममृत्‌ । तथा च गीवाशाख्स्य वेदन्तरास्र एव्‌ निवेशो न संमवति दरे पस्थानयमध्य इति चेत्‌ । उच्यते । गीतोपद्‌- शाद्जुनस्य जायमानमातमज्ञानं परोक्षमपि सासारिकपवृच्युपोद्धलटकमपि च तथा भगवतोपदेशेन संपादितं यथा तननियतमात्मपत्यक्षन्ञानपयेवसायि भविष्यति । उपदेशानन्तरं तस्य सांसारिकी यद्धकर्मपवुत्तिरपि सखधमकतन्यतामृखा नतु खोभम्‌खा येन मोगाथां स्यात्‌। तथा च योग्ये काठे सचोमुक्तिद्मात्मपत्यक्षम- जनस्य नियतं यथा मविष्यत्येव तथाऽजुनेऽधकारसंपत्तिः संपिपादापिषिता भगवतो मन॑सि । एवच्च । | ‹ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तचवद्शिनः ° ( भन्गी ° ४।३४ ) इत्युक्त्या स्पष्टं भवति । तथा चाव्यमिचरेण मोक्षपथपर्थवसापिनी पाथ- मिक्यधिकारसेपत्तर्गतिाशख्रेण संपा्यत इति युक्त एव गीताशाच्रस्य वेदान्तशाचे निवेशः । मुमुक्षोः पाथमिकी भूमिका च गीताखाल्चेणेव संपा- यतत इति प्रस्थानवरयमध्ये निवेरोऽपि युक्तः । यथा माणवके जन्मनो दूतं घ्रा्मणत्वमुपनयनसंस्करेण तत्र॒ संग्रथितं मवति, अतो द्विजन्मा ब्राह्ञणो भवति । तथोपनिषद्धय उद्भूयमानमात्मपत्यक्षं मुमुक्षौ बक्सूत्रेण संग्रथितं भवति ततो द्विपस्थानं वेदान्तराखम्‌ । तस्य पाथमिङ़ी भूमिका च गीतारा- क क चखेणेति गीतया सह प्रस्थानत्रयमुच्यते । ननु भगवानपि तच्वदश्यव । भगवति तच्वद्शित्वामावसंभावनायाः रश- विषाणायमानत्वात्‌ । तथा च॒ तदानीमेवोपदेराविरेषेणाऽऽत्मपत्यक्षज्ञानं सपा- द्याजुंनस्योद्धारः कृतो न छत इति वेन । तदानीमर्ज॑नस्य तादगाधेकारामा- वात्‌ । यस्य हि युद्धारम्भे भीष्मादीनां सांमख्यमानेण रागोदयः स कथं सय एवाऽऽ्त्मपतयक्षाधिकारी स्यात्‌ । | | नन्वातमपरोकषज्ञानजनकोपदे शस्यापरि तदानीम्जैनोऽनधिकार्येव । मुमुक्षाऽपि यस्य न द्यते स कथं मोक्षप्राषये परपतते. । ताददापवत््यमवि चास्थान एव तस्योपदेशः संपद्यत इति वेत्सत्यम्‌ । अयमेव हि वेदान्तशाख्ीयमन्थान्तरेभ्यो भगवद़ीतायां विरेषः । संतारे पिरकतं मुमु पतीतरे भन्थाः । भगवदरीवा तु संसारेऽनुरकमदृषटमोकषेच्छं सांसारिकेषु व्यवहारेषु पवृत्तमपरि च बद्यतस्तथा- विधमेव सन्तमन्वत्‌; शनैः रानेमनोवृततिविपर्यात्दरारा मोकषेच्छां समृता - श्रीमद्धगवदूगीतायाः प्रथम द्वितीयाध्यायो । १७ जञानमामें प्रवत्ति संपाङ्यति । अत एवं द्स्या भगवद़ीताया उपयोगो भूयसां जनानां जायते । तथा हि-मेोक्षेच्छा तीवमध्यममन्द्भेदेन भिविधा । तत्र तीेच्छवन्तो ममक्षवो दृढवेराग्याः रारीरयाज्ामा्राथमेव केवरं सांसारिकं कमागत्या कुर्वन्तः संसारेऽनासक्ता अहर्निशं बल्लसूत्तमतिपादितदिसोपनिषदर्थं शुण्वन्तस्तद्थंमननं निदिध्यासनं च कुवन्ति । ते च भुतार्थचिन्तनाय सहायतया भगवद्रतार्थमनुरस- धते । एतादृशश्च न रतेऽप्येकः कितु सहसेष्वेकः कदाचित्स्यात्‌ । मध्यमेच्छावांस्त-अविरक्तः संसार आसक्तः रारीरयाताथं तत्संबन्धेनन्यच्च्‌ क्म कर्वस्तदतिरिके कारे ब्रक्षसतरपतिपादितदिशोपानिषद्थं राण्वश्रिन्तयति । निदिध्यासनं तु प्रायोऽस्य न भवस्येव । चिन्तने च सहायं गीताथानुसंधानं पूव प्षयाऽप्याघकेमस्य स्भवात्‌ । एषादयश्च शत ऽप्यकेः; कदा चत्स्यातू । क मन्देच्छवन्तस्तु ठेरतोऽपि विरक्तिशुन्याः संसारेऽत्यासक्ताः प्रापाञ्चकानि तत्सबद्धानीतराणि सकटानि कमौणि कुवनतस्तैः कमभि; ङ्धिर्यन्तो मनोवि नोद्ाथंमिव घरिकामात्रं वेद॒न्तश्रवणं कृर्वैन्ति। यथा श्ियो गृहकर्म प्यहोरावं व्यापृताः सायं कषिदेवाख्यादौ गत्वा पुराणश्रवणं कुर्वन्ति तद्त्‌ । एतेषां भ्रवणमात्रमेव न॒तु मननं नतरां निदिध्यासनम्‌ । भरवण- मपि च तदविधमानकल्पमेब । मनोवृत्तिविरोषपुवेकमेव हि श्रवणं मनात संसका- धायकं भवति मननादयुपयोगिं च भवति । अत्र तु मन इतराविषयासक्तं न भवणेकपवणमिति कथं संस्कारं तदेद्धीत । ईद च भरोतृणां गीताश्रवणेनं प्ररोचनं कदाचित्स्यात्‌ । गीतास्थवेद्‌ान्तस्य व्यावहारिकविषयपिभिततानतप- निषच्छूवणेन । यथा देवताद्युत्ताहपसङ्खे हरिदाकाः कथां कुर्वन्ति तज पूर्वर- ्गःभवणे सीकिका जनाः चखियश्रारुसा एव । रितुत्तररङ्खन्वणेऽमेखाषु- काः । तवाऽऽछ्यानसच्वात्‌ । वक्वा च हरिदासेन तेन निद्र्नीमूतेनाऽऽल्या- नेन यत्साधितं ततरानाद्र एवाज्ञानां भोतुणां च्वीणां च । तथा मन्दमुम॒क्षावतां यथा वीताश्नवणेऽमिखाषः स्यान तथोपरनिषच्छवणे । सवथा तेषां संति संभवे 6 ‰0ि मोक्षमा्परशरिनी गीतेव भवति । येषां च मन्दाऽपि मुमुक्षा नासि तेष्वपि ये सालिका आस्तिकाः कर्म विष्ठा मुमृक्लोत्पादनयोग्यास्ते मुमुक्षाया अमावाद्यथाकथंविद्रीताश्रवणे प्रवता ड | ध १८ ऽ दपद्छ्वरन्लत्र लितो- स्यु्वेतेषामपि युमृक्षोसादनद्वारा मोक्षमा्गपदर्दीनी गीता भवति । ईदृश एव चार्जुनो भगवता श्रोतृतेनानुगृहीतों गीवायाम्‌ । प्रथमाध्याये दृष्ट्वेमं स्वजनं रष्ण › ( १। २६ ) इत्यादिभिर्टादशभिः छोकैस्तथा द्वितीयाध्याये ® कृथं भीष्ममहं संख्ये › ( २ । ४ ) इत्यादिभिः षहििमः छेकेर्याऽजुनो- किर्थिता तस्यां ठेरतोऽपि मुमुक्षा न दृश्यते । | नन्वीट्रेषु वस्तुत आत्मोपदेश्ानधिकारिषु छतस्योपदेश्यस्योषरोपबीजवं- नेष्फल्यं स्यादिति वेन । उपदेशेन तताधिकारसंपच्यभ्युपगमात्‌ । यथा ८ छृष्यां दृहुनपि खड्‌ क्षितिमिन्धनेद्धो बीजपरोहजननीं ज्वरनः करोति › ( रषु. ९।६० ) तद्वत्‌ । सा्ारिकस्य हीदशक्रमेणेव पेोक्षयोग्यता न जातु- ` विदेकपदे । तथा चोक्तम्‌-- देशान्यमिमुखो यद्रत्सीकर्यात्ाङ्मखो मवेत्‌ । पत्यङ्मृखस्तथा नैकपदे भवितुमर्हति ॥ इति । एतेन “ सांसारिकस्य मोक्षमागंपवृत्तये सांसारिककमंणः सकारानिवात्ति- रुषदेष्टा संपादनीया । गीतायां तजुनस्य तथा निवृत्ति दृश्यते । परत्युत- ˆ यदि मामपरतीकारमदरच्चं रखपाणयः | धातराष्ट्रा रणे इन्युस्तन्म क्षमतर्‌ भवेत्‌ । १ । ४६ । एवमुक्त्वाऽजुंनः संख्ये रथोपस्थ उपाविशत्‌ । विसुज्य सशरं चापं रोकसंविश्चमानसः ॥ ( गी १।४७ ) इत्येव सासारिकाद्द्धकमणः सकारानिवृत्स्याजुंनस्य तत्न युद्धे पवचिः संपादितेति विरुद्धम्‌ # इत्यपास्तम्‌ । भगटदारायानवबोधात्‌ । सांसारिककर्मणः सकाशाजिवृत्तिहिं मोक्षमार्गीयस्यावश्यमपेक्षितेति सत्यम्‌ । कितु सा निरक्षा निवृत्तिः । इयं त्वजुनस्य वात्सल्यरागोद्याज्जायमाना निवृत्तिः सपिक्षा । ताद- रनिवृच्यपेक्षया पवृत्तिरेव वरम्‌ । परवृततिश्य यद्यपि पथमतः सपिक्िव तथाऽपि फडाभिसेष्यहंकारामावे सा निरपेक्षा मवन्त्युत्तरोत्तरं निसर्भ॑तः ्षयिष्णु- निरषक्षनिव्तिरूपेण परिणमते । एवं कर्मणः सकाशालिरक्षा जिवकत्तिर्जायते न तुसा तथाविधा केनधित्कियते कर्तु शक्यते वा । तदुक्तं भगवतैव , , ¦ न कमंणामनारम्भानेष्कर्मय पुरुषोऽ्रुते › ( गी° ३ ¡ ४ ) इति । ` भ्रीमद्धगवद्गीतायाः प्रथमद्वितीयाध्यायौ । १९ नेष्कर्म्ये च निरपेक्षा निवृत्तिरेव । सैव च मोक्षमार्गदरारपवेशं जनयति । निरपेक्षा कमणि प्रवृत्तिस्तु तादृश्द्रारपापिकेति सा साधनीया । सपक्षा कर्मणि प्रवृत्तिस्तु तादशद्वारपिधायिकेति त्याज्येव सापेक्षा क्मनिवृत्तिस्तु इारपिधानेऽ- गेडास्थानीयेति साऽत्यन्त्यं गर्हणीया प्रथमतस्त्याज्या मवति । सेव चाजुनस्यो- दितेति महत्कष्टं मन्यमानो भगवान्‌ “ कृथमियमनोदिता › इत्याश्चर्य॑वकितचेताश्च क्ठेव्यं मा स्म गमः पाथ नेतच्वय्युपपद्यते" ( गी ० २।३ ) इत्येवं वाक्पारुष्यपुवेकं तद्नुपपा्तँ पदुर्िववान्‌ । यद्यपि वैराग्यं निःभेयस- मागानुकूलं नतु कर्मणि पवृत्तिस्तथापीद शसापेक्षवेराग्यपिक्षया संसारासक्ति- रपर गरीयसी । एतादि वैराग्यं रानवेराग्यवद्कस्मदेवोद्रूतं सांसारिकोत्क- पैपरिरपि विघातकं भवति। यतोजरैवाजुनस्य स्वधर्मं इति बुद्धया जायमानैहि- कपारटोकिकमेयःसाधनीमूता युद्धे पव॒चिरागन्तुकेन वेराग्येणेकपंदे विहवाऽ- भूत्‌ । तथा चेतादृशमागन्तुक वैराग्यं सांसारिकोत्कषँ निःश्रेयसे चेति द्येऽपि परतिवन्धकं यथा मखः । तदुक्तष-- मलो हि वाससो हन्ति लाक्षारज्जनयोग्यताम्‌ । नापि स्वाभाविकीं तत्र प्रत्याययति शुभ्रताम्‌ ॥ इति । एवं चेदमागन्तुकमुद्मृतं वेराग्यं यत्तस्यापसारणं प्रथमतः कर्वव्यतामापातितं +© *\ © भगवतः । ततस्तस्याधिकारसंपादनम्‌ । ततस्तस्य (अजनस्य) उद्धारः ननु गीतास्थोपदेरेनाजुनस्योद्धारो जातो न वा !। आदये वतो युद्धे प्रवृत्तिनं सभवति । अन्त्ये भगवत्संनिधनेऽम्यजुनो नोदूधृत इति भगवतो दोषपसङ्ख इति चेन । अजुनस्योद्धारः कर्षैम्य इति भगवतो मतिर्भिधितेव । किंवा कारं विनेोद्धारो न कतुं रक्यत इत्यतो ग्िास्थोपदेरेन भगवताऽभैनस्याधि- कारः संपादितः । उद्धारस्तु तस्य पश्ाद्धिष्यति । ˆ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तच्वद्रिीनः > ( गी. ४ । ३४) इत्यनेनेदं स॒चितं भवति । | ननु कतुमकतुंमन्यथा वा कर्मु॑राक्तेन भगवताऽर्जनमुदधतुंकामेन च सता किमथे तदानीमेवाजुनस्योद्धारो न छत इति वेन । भगवतोऽपि खकल्ितनि- यतिरूतानियमानुसारेणेव व्तैनात्‌ । | ननु स्वरूतेनियमस्य सेनाप्युनछङ्घनीयत्वाद्यदि. तदानीं सद्य एवा्जनस्यो- दारो न कतुं शक्यते तद्यातमोपदेशेन मोक्षाधिकारसंपादनं यद्जुनस्य भगवता छृतं २९ अदैताङ्कुराख्यदीकासंवकितौ- तत्तदानीं किमर्थं छतम्‌ । यद्धारम्भे विषमे कारे केवरमर्जुनस्याऽऽगन्तुकवैराभ्या- पसारणमेव कर्तु युक्तम्‌ । मोक्षाधिकारसंपादनाथमुपदशस्तु युद्धसमाप्त्यनन्तरं कर्वव्य इति चेन । आगन्तुकेवैराग्यनिरासाय यः प्रयः रुतस्तद्पेक्षयाऽन्षः प्रयत्नो सद्य्जुनस्य पेोक्षाधिकारपाप्तये भगवता छतः स्या्र्हीयं शद्ग युज्येत । अच वेकेनैव प्रयलेनाऽणगन्तुकवैराग्यनिरासोऽपि छतस्तेनेव च तस्याधिकारोऽपि संपादितः ननु मृतबान्धवस्य शोकनिरासाय समागतेरापैः सान्नं क्रियते तथा खवु- नेवोपयिनाभैनस्याऽगन्तुकवैराग्यानैरासः कुतो न कृतो भगवतेति चेन । अं नपमृतीनामुदाचान्तःकरणानां मनसि सहसरा क्षद्रा विकारा नैव प्रादुर्भवन्ति । यदि च पादुरभूतास्वार्हि महतेव कारणेन परादुभूता इति तचिरासार्थं प्रयत्नोऽपि महानेवापेक्ष्यते । इटरमानसिक्वेराग्याभैरासार्थ प्रयत्नश्च खघुर्मह्यम्वा वेदान्त- चाखीयसिद्धान्तावरम्बनमेव । छोकेऽपि सान्तनार्थं समागता आप्ताः संसारा- सारत दिपद्‌रशनेनेव सान्त्वयन्ति । अत्रापि चाणुनस्य परादुभूतं यत्तादशमाग- न्तुकं वैराग्यं तनिरासाय यावद्वश्यकथनीयतयोपस्थितं तावदेव वेदान्तराखी - यसिद्ान्तजातं कथितम्‌ । तावतैव चा्जनोऽथिकारी संपन इति । सेयं भगवद्ीता ‹ धरतराष् उवाच-धर्मकषे्रे कुरुषे › इत्यारभ्या्टादशा- ध्यायात्मिका । तत्र सूजीमूतो द्वितीयाध्याय इति पसिद्धमेव यतस्त्ाशो- च्यानन्वरोचस्त्वमित्यादिमगेन वेदान्तराखीयाः सिदान्ताः सचिताः । ततः पाक्तनो मागस्तु पुवेसेदृभंपतिपादक इति भगवद्रीतायां संगृहीतः । इतरथा कीटरोऽशोच्याननुखक्षीरत्यानुनेन योकः कृतः कीदृशं च पज्ञावाद्भाषणं तस्यावबोधो न स्यात्‌ । स्यादेतत्‌ । मा मन्नाम पाक्तनसंद्मस्य गीतायामनपवेशः । अशोच्या नन्वशोचस्त्वमित्यारभ्येव गीतत्युच्यताम्‌ । भवतु च सा सपद शाध्यायाभिकैव । न च तथा सति। अरोच्थानन्वशोचस्त्वं परजञावाद्थि भाषसे ! इत्यादी या भगवदुक्रिस्तनत्यशोकपज्ञावाद्योः कीदशं स्वरूपं ऊन च कारणेन तयोः परादुमौव इत्येतन््ञानं गीताध्याभिनो न स्यादिति वाच्यम्‌ । तज्जान्‌. पकतेऽनुपयोगात्‌ । ननु यथोपनिषत्सवाख्याथिका -प्रीचनार्था दश्यते 'तथाऽ् पाक्तनसंद्भः प्ररोचना स्यात्‌ । ` धरोचनेन भ भ्रीमद्धगवद्गीतायाः प्रथमद्ितीयाध्यायो । २१ वक्ष्यमाणवेदान्तशासीयसिद्धान्वज्ञाने वाचकस्य पवातिसौकर्यं भवतीति सत्यम्‌ । यंधपि परवृततिसोकर्यर्थं परोचनमावश्यकं तथाऽप्यत्र प्राक्तनसंदर्भस्य तादृशं पयोजनं वक्तुं न क्ये । यतो नैव भगवतोऽतर प्रवाततैः प्राथमिकी वेदान्त- शाख्रीयसिद्धान्तानुपदेष्टम्‌ । रितु युदधाद्विमुखस्याजुनस्य पुनः पवृत्य्थम्‌ । तथा च तस्य युद्धे पवात्तियंथा स्या्तथोपदेशः कतन्यः । अजुनस्ज पुनः पूरवव- युद्धे पवृत्तिश्च वेदान्तदास्लीयसिद्धान्त प्रद शनं विना नैव संभवतीत्याटक्ष्ागत्याऽतर ते वे तत्तत्पसङ्गनेचिताः सिद्धान्ताः मथिताः । अतश्च वेदन्तच्ाख्ीयसिद्धान्त- जञाने परवत्तिसौकर्याय परोचनार्थं संदर्भोक्ति्गीतायां भरविषटेति वक्तुभशक्य- मिति चेत्‌ । उच्यते । दोकस् प्ज्ञावादस्य च स्वरूपकारणाज्ञानायेव हि पाक्तनसं- क छक यप द्भों गीतायां मथितः । न च तज्ज्ञानस्य परते नोपयोग इत्युक्तम्‌ । यथा च “ धर्मक्षेत्रे कुरक्षेत्े समवेता युयुत्सवः इत्यत्र कथं समवेताः कथं ॒वा तेषां युयुत्सा समभृत्तज्जञानार्थं ततः पाक्तन- संदर्भो गीतायां नानुप्रविष्टो भवति । तज्ज्ञानस्य परङ्तानुपयोगातच्तथेवातेति वाच्यम्‌ । वैषम्यात्‌ । यस्य थस्य पाक्तनसंद्भसहाभेनेव वक्ष्यमाणकार्योपियो- गस्तच पूर्वसंदभंपद रानमावश्यकम्‌ । परते हि वेदान्तशाख्चीयकिद्दान्तजातं यावता भागेन रथितं तावान्भागो गीतारशब्देन व्यवहतंव्य इति निर्विवाद- मेव । तत्र प्रथमतो नित्यानित्यवस्तुविवेको न वेवाहं° ८२१२) माता- स्प्शां० (२। १४) इत्यत्र ग्रथितः । स च पुवंपसङ्खविरेषेणावश्यवक्त- व्यतया समुपस्थित इति नान्तरीयकतयोक्तः । तमन्तरेणाजंनरोकनिवारणस्या- शक्यत्वात्‌ । अजनो हि पण्डितः । न तस्य रोकः साधारणेन कारणेन पृथग्ननस्येव भिवारयितुं सक्यते । “ देवी विचित्रा गिः, गहना कर्मणो गंपिः न ज्ञायते सहसा केनापि । अवश्यं भोक्तव्यमेव हि पाक्तनकर्मणः फलम्‌ । अप्‌- रिहार्यमेताहेति सदयमेव भवतिः इत्येष सान्त्वनपकारः चोकाविष्टस्य सधारणन- नस्य न तु पण्डितस्य | तस्य दयं सान्तवनपरकारः सततं बुद्धयारूढ `एवाऽऽस्ते । न तु कदाऽपि विस्मृतो भवति । यद्यपि स्वँ विषयाः सर्वदा नैव स्मृतिपथमा- प्नुवन्ति । अनेकैषां .विषयाणां पाथक्येनेकपदे स्मृतिविषयताया असंभवात्‌ । मखोद्रतायामपि गीतायां -पूरवंछोकोचारणावसानक्षण एवोत्तर; खोक स्थति ९२ ऽद्धैवाह्छ्छ्वप्दः कीकासंवाठितो- विषयो भषति । तथाऽपि यो विषयस्तद्योग्ये समये कद्‌ाऽपि स्मृतिपथमनारूढो स्‌ भवति स सर्वदा स्मृततुल्य एव न तु कदाऽपि विस्मृत इत्युच्यते । तदुक्तम्‌- पूर्वानुमृतो विषयो योग्येऽपि समये यदि । नारोहति स्मृतिपथं स वै विस्मृत उच्यते ॥ अपापोऽपि स्मृतिपथमयोम्ये समये धृवम्‌ । न विस्मृतः स मन्तव्यो न स्वे सवेदा स्मृताः ॥ इति । एवं चोक्तः सान्त्वनपरकारः सर्वदा स्मृत्यारूढ एवं पण्डितानाम्‌ । तथा चोक्ते सान्तनपकारे पण्डितस्या्जुनस्य मनोवृत्तौ जागरूके सत्येव यत्तव शोकः पदमादधात्तनन नायै चोकस्ताटृशसान्त्वनापनोधः । किंत्वन्यः शचोक- विशेषः । उत्कटः रोक इति यावत्‌ । अत एव तनिवारणार्थं नित्यानित्य- वस्तुविवेकोपदे रपर्यन्तमनुधावनं भगवतोऽवश्यकतेव्यतामापतितम्‌ । शोकस्यो- त्कटत्वादिव च प्रज्ञावादानुमितपाण्डित्यस्य शोकेन सह॒ सामानाधिकरण्यमरो- च्यानन्वदोचस्त्वं प्रज्ञावादांश्च भाषस इत्युक्तं संगच्छते । पज्ञावादानुमितं पाण्डित्यं चात्र नानुभवपयंवसायि । किंतु पृणदश्ानापनमेव । अन्यथा तृत्कटस्यापि रोकस्यावकाशो न स्यात्‌ । एतच प्रज्ञावादांश्च भाषस इत्यत्र- त्यवादशब्देन ध्वनितम्‌ । अन्यथा प्रज्ञया चैव॒ भाषसे, परज्ञया संमाषसे, पाज्ञतवेनैव भाषसे, इत्युक्ते शब्दस्य भाषणकर्मत्वं प्रसिद्धमेवेति तावन्मात्रेण सिद्धो वाशब्दो व्यथः स्यात्‌ । मेषो जरं वर्षतीत्य्र जटराब्द्वत्‌ । तथा चात्र वारब्दोक्तिः रब्द्पाधान्यबोधनद्राराऽथस्यापाधान्यं सूचयति । अथस्या- पाधान्यं॑चानुभवपयवस्ायित्ाभावः । एवं च रोकस्योत्करत्वप्रद्शनाय पाण्डित्यस्य चानुत्कदत्वपददीनायेव हि दृष्ट्वेमं स्वजनं कष्ण (.१। २८ ) इत्यादिरिजुंनोक्रिरर गीतायां संनिवेदिता । भीष्मा्यवखोकनक्षणे सद्य एव चरीरे गानावसादमुखपरिरोषेपथ्वाद्युद्रमः रोकाधिक्यं पदरंयति । तथा धरमसमूढचेता इत्युक्तिः पाण्डित्यस्यानुत्कटत्वं सूचयति । अथ दृष्ट्वेमं स्वजनं छष्ण युयुत्सु समुपस्थितम्‌ । ( १। २८ ) इत्यारम्येव गीतायन्थोऽस्तु । तावतैवोक्ार्थसिद्धेरिति चेन । भीष्मादेः स्वजनस्य युयुत्सु पाठतः कथममृ्ज्ज्ञापनाय ततः पाक्तनमन्थस्याऽऽव- र्यकत्वात्‌ । अन्यथा हि सामान्यस्वरूपेण भीष्मादिस्वजनावखोकने मावावसा- भ्रीमद्धगवेदृगीतायाः प्रथमद्वितीयाध्यायौ । २६ द्नादिपरिणामासंभवात्‌ । भीष्मादिकतरसिंहनापूर्वकराङ्खनादेन तेषां सोत्साहं युयुत्सुत्वमवगतमभूदतस्तस्य भंजनयन्हषेमित्यदेः प्राक्तनग्रन्थस्य गीतायां प्रवेरा आवश्यकः 1 इदं चात्ावधेयम्‌-भीष्मद्रोणकणेपराक्रमेषु दुःशासनबछे चातीव विश्व- स्तचेतसो दुर्योधनस्य तत एव युद प्रवत्तस्य युद्धे जयः स्यदेवेति मन्वानस्य च ˆ कदा युद्धे पाण्डवान्विनाश्य निष्कण्टकं मे राज्यं स्यात्‌ › इत्येवं युद्ध- विषयेऽतीव त्वरितं मनोऽभृत्‌ । अस्यां चावस्थितो तदानीं दुर्योधनेनापेरितस्यापि मीष्माचार्यस्य “युद्धं प्रारभ्यते › इत्येवं स्वयमकथयतश्च सहसैव युद्धारम्मसूचकं सिंहनादमाकण्यं कथं हषो दुर्योधनस्य न स्थात्‌ । च पश्येतां पाण्डुपुताणा- माचायं ° इत्येवं द्रोणाचार्यं प्रति वक्तु पवृत्तस्य दुर्योधनस्य “ भीष्ममेवाभिरक्षन्त भवन्तः सवे एव हि इत्येतवर्थन्तं भाषणमत्र निर्दिश्यते । तावतैव च तद्धा- पणमवसितमथवाऽगे किचिद्रक्तव्यं तन्मनसि स्यादिति न निर्णेतुं शक्यते । यती न पत ˆ एवमुक्त्वा विरराम › इति ' ततः › इति वा वागवसानबोधकं किविनिर्दिटं दृश्यते । एवं सति दुर्योधनवाण्विरापिमपतीक्षयेव वा मध्य एव दुथांधनवच आक्षिप्य वा भीष्माचार्येण छतं युद्धपारम्भसूचकं सिंहनाद्माकण्यं दुर्योधनस्य मसि हषातिरायः स्यादिति कं वक्तव्यम्‌ । अत एव च दृषा तु इत्यारभ्य परोक्तः संदभमागो गीतायां संनिविष्टः । एवं च वुर्योधनहर्षाडिशय- जनकपवृत्तिमद्धीष्मादिस्वननावटोकनेन तथा विषादोऽनुंनस्य सममूधयथा तनि- रासाय नित्यानित्यवस्तुविवेकादयो वेदान्तशाखीयारदान्ता अवश्यं तदानीं परदरोयितव्या अभूवन्‌ । अतस्ताद्ररपुर्वैसंद्भंबोधको भागो गीतोयामनुपविष्टः । संजयधतराषटसंवादोऽयमिवयेवद्धोधकमाधं खोकदयमित्यतस्ताद्ररोऽटदराध्या- यात्मकोऽ्यं गीताम्नन्थः । > - अद्रैताङ्कुराख्यदीकासंवाठितो- श्रीमद्धगवद्रीतायाः प्रथमोऽध्यायः । क +न $ ण °) "छं धृतरा उवाच- धर्मक्षेत्रे कुरंक्षत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ ३ ॥ ¢ अथ भवाथंदीपिकानुसारेण व्याख्यायते । पुवशेहेन मोहितो धृतराष्टः कुर- ्ेनवुत्ान्तं कथयेति संजयमवोचत्‌ । यच्च कृरुकषतं धमीखयः,। यत्र च पाण्डवा मदीयाश्च -य॒द्धनिमिततेन संगताः, तैश तत्ैतावत्कारप्न्तं परस्परमदिश्य किं छतं तत्सत्वरं मां कथयेति ॥ १ ॥ संजय उवाच- दष्ट्वा तु पाण्डवानीकं ग्यूढं दुयाधनस्तदा । आचार्यमुपसंगम्य राजा वचनमबवीत्‌ ॥ २ ॥ पर्येतां पाण्ड्पु्राणमाचायं महतीं चमूम । च्यृहां द्रपदपुञरेण तव रिष्येण धीमता ॥ ३ ॥ ततः संजयोऽवादीत्तदानीं पाण्डवसेन्यं पक्षन्धममृत्‌, यथा महाप्राख्ये छृतान्तमुखं परूते प्क्ुब्धं भवति तदत्‌ 1 यथा समुच्छवाक्ितं काडकृटं स्तम्भयितुं न कोऽपि प्रभवति तथा तत्पाण्डवसेन्यं घनीमतं सदेकपदे समुत्थितमम्‌त्‌। यथा वडवानखः प्रदीपः परयवातेन समेधितः समुदं संसोष्याऽऽकाशतछं समृद्रच्छति तथा तदुदुधैरं पाण्डवसैन्यमनेकविष रचनाविरेषैम्यढं भयानकमदृश्यत तदानीम्‌। तथाविधमपि ततशुदराभिवामन्यत दुर्योधनः । यथेकीमूताननेकानपि गजान्‌ हेयेव पश्यति िहस्तदत्‌ । सपद्येव तु दुर्योधनो द्रौणाचार्थसमीपमागत्यावोचत्‌ पाण्डवानामिदं महत्सेन्यं समुत्थितं त्वया दृष्टं किमु 1 चरन्पो भिरिदुर्गां इवामी अभितो वतमाना विविधव्यहाकारा बुद्धिमता दुपदपुत्ेण पिरविषाः, अयं च दुपदपुबस्त्वयेव रिक्षितो वि्ासदीरूतस्ेनेवायं सेन्यसागरः (कियन्तं कथं च ) विस्तारं प्राितस्तलश्य ॥ २,॥ ३ ॥ श्रीमद्धगवरदेगीतायाः प्रथमद्ितीयाध्यायौ ' २५ अज गुरा महेष्वासा भीमाजुनसमा युधि । | ययुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥ पर्थात्र रखाखप्वीणाः क्षत्रधर्मनिपुणा असाधारणा वीरा दृश्यन्ते ये बेन महत्वेन पराक्रमेण च भीमाजुनसदट शाः । पसङ्तश् तान्कोतुकेन कथयामि । एष योद्धा सात्यकिर्विरारश्वावाऽऽगतो दृश्यतः तथा महारथः श्रेष्ठो वीरो दुपदोऽपि दश्यते ॥ ४॥ धुष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान । पुरानेत्कुन्तिभोजश्च रोगव्यश्च नरपुंगवः ॥ ५ ॥ युधामन्युश्च विक्रान्त उत्तमोजाश्च वीर्थवान्‌ । सोमद्रो द्रौपदेयाश्च स्वं एव महारथाः ॥ & ॥ अये च चेकितानो धृष्टकेतुः पराक्रमी काशिराज उत्तमोजास्तथा शेोव्येश्व दृश्यताम्‌ । अये च कुन्तिभोजोऽयं युधामन्युरेते च पुरुजित्मृतयो राजान एते सर्वे दृश्यन्ताम्‌ । अयं च सुमद्राहदयानन्दोऽपरोऽजुंन इवामिमन्युरेनं प्श्य । तथेमे दोपदीपुत्राः । स्वे चैते वीरा महारथा गणधितुं न दाक्यन्त इयन्त इति ¦ भू्यांसोऽज मिखिताः सन्ति ॥ ६॥ अस्माकं तु विशिष्टा ये तान्निबोध दिजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्नवीमि ते॥ ७ ॥ भवान्भीष्पश्च कर्णश्च छपश्च समितिंजयः अश्वत्थामा विकर्णश्च सोमदत्तिस्तथेव च ॥ ८ ॥ अधुना चास्माकं सेन्ये ये प्रसिद्धा योद्धारो वीरास्तांश्च पसङ्कतः कथयामि श्रूयताम्‌ । भवत्मभतयो ये मुख्या वीरास्तेषु काधि द्विरेषतोऽवबोधाय कथयामि) अयं महापतापी गङ्कगनन्दनो भीष्माचार्यो यः प्रतापतेनसा साक्षादादित्य इव चकास्ति । तथां महावीरोऽयं कणेः राघ्रभूतानां गजानां सिंह इव विराव यत्ति । अत्र चैकेकोऽपि मनोन्यापारमत्रेणाखिरं विश्च संहर्तुं प्रमषति । तथाऽयं छपाचार्योंऽप्येकस्ततव पर्याप्तो मवति । तथाऽयं वीरो विकर्षणस्तथाऽ- ` यमश्वत्थामा यस्माच छतान्तोऽपि मनसि सदा मीत इवाऽऽस्ते । तथास्यं संयम -जयदीखः सोमदृत्तिः । अन्ये चात्र भूयांसो योद्धारः समुपस्थिता येषां बरं रमातुं घाताऽपि न शक्नोति ॥ ७॥८॥ ॥ 8 । ६ ` अद्रताङ्च्ुराख्यदीकासंबठितो- अन्ये च बहवः दुरा मदर्थं त्यक्तजीविताः । नानाराखप्रहरणाः सवे युद्ध विहारदाः ॥ ९ ॥ | ये चं शखविद्यापारंगता मूर्तिमन्तो मन्वावतारा इव प्रतीयन्ते । सांपतं च जमति यद्खजातं दृश्यते तद्यदुपज्ञमेव किमु । एवं मताश्वेमे जगत्यपरतिमद्लः मरतपिन चे सवतः परिपृणास्तथा मामनुसरन्ति यथेदानीं सखकीयाः पाणा अप्येतेस्तृणाय मन्यन्ते । यथा च परतिवतानां सीणां चित्तं पतिमन्तरेणान्यत कापि नानुरज्यते कतेक प्त्यवेव सानुरागं भवति तथा सांप्रतमेतेषां सर्वषां योद्धृणां चित्तं मय्येव सानुरागं विधते । यतश्च सापरतमेते स्वकीयं जीवित- मपि मत्कायोपेक्षया नाधिकं मन्यन्ते । एतादश्षी चैतेषां माथे निरवच्छिना निरुपाधिका च प्रीतिः । युद्धकर्मनिपुणाश्चेते कलायां च कीतजीषित्वमेव यद- धीनं तथा क्षत्रनीतिश्च येभ्य एव पार्वत किमु । एतादृशाथेते सवौकङ्गपरिपूरणा अस्मत्सेन्ये वतन्ते ते च संख्यातीता एवेति कथमिदानी' तान्गणयामि ॥ ९ ॥ अपयातं तदस्माकं बलं भीष्माभिरक्षितम्‌ । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ॥ १० ॥ यश्चायं महायोखा क्षत्रियेषु भरेष्ठो जगज्ज्येष्ठो भीष्मावचार्यः सभसेनापयेऽभि- पिक्तः । एतत्सामर््यमुपजीव्येव चेमे सर्वै व्यहा दुर्गा इव विरविताः सन्ति । अनेन चेदृदेन सेनासमूहेन तुखितं चेष्ोकवयमपि न्यनमेव स्यात्‌ । पश्य यथाऽध्दौ तावत्समुदो निसर्गत एव न कस्य भयपरद्‌ः कं पुनस्तस्य ततर वड- वानखो यदि सहायः स्यात्‌ । तदवद्यं भीष्माचा्ैः परतिमाति। यथा वा महावा- तेन पक्षोभितः प्रटयाभचिस्तथाऽयं सेनापतिङ्गसुतः प्रतिभाक्ति। एतादृशं च सेनापि भीष्माचार्ये योद्धं कः संनद्धो मवेत्‌ । एतत्पाण्डवसैन्यं चास्मत्ते- न्यपिक्षयाऽतीव स्वल्पतरं दृश्यते । यथ्यास्य पाण्डवसैन्थस्य सेनापतिर्भीमिसेनः स॒ दुर्विनीतं इति पसिद्धमेव । इत्येत वदुक्तवा विरराम ॥ १०॥ . अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेव! (रक्षन्तु भवन्तः सर्वं एव हि ॥ ३१ ॥ ततः पुनरपि दुयधिनः सकरसेनिकानुदिश्यावोचत्‌ । सैनिकाः, नियमिते स्व्वस्थाने स्वकीयं सेन्यं कार्यक्षमं यथा भवेत्तथा प्रस्थापयत । अत्र च वतिं जेन्यरभहे यस्या अोहिण्या यो महारथो नेता स्यात्सरव्ा तटरशमहा- रथायत्तथेव सत्या तया तद्नुमत्यैव स्वसवकार्यः किियंम्‌ । ( अव्यवस्था न ` भ्रीमद्धगवद्गीतायाः प्रथमद्वितीयाध्यायौ । २७ कायां ) (अक्षोहिणीपरमाणं च समप्तत्यधिकाष्ट शताधिकैकरविंशतिसहलपरिमितां २१८७० रथाः । वन्त एव च गजाः । तलिगुणा अश्वाः । पश्चगुणाश्च पदाचयः । यश्च दचासहस्चयोद्धुभिः साकमेक एवेकपदे योद्धुं प्रभवति स महा- रथ उच्यते )। महारथेन च तेन सेनापतिमीष्माचार्याज्ञानुसारेण सा स्वाय- ताऽक्षोहिणी नियम्या भवति । पुनश्च दोणाचार्ये पत्युवाच सर्वमेतदृव्यवस्थितं यथा स्यात्तथाऽवटोकनीयं भवता । सरवेश्च मवद्धिर्मीप्माचार्यः संरक्षणीयः | यथाऽहं तथेवायमवोकनीयः । यतो भीष्माचाय॑मपजीन्येवैतत्सकलमस्मत्सन्यं कलत्स्येन कार्यक्षमं भवति ॥ ११ ॥ तस्य संजनयन्हर्ष कुस्वृद्धः पितामहः । सिंहनादं विनयोचेः राङ््वं दध्मो प्रतापवान्‌ ॥१२ ॥ अनेन च दु्बोधिनिभषणेन सेनापापिर्म्माचारयः संतुोऽभूिहनादं च रतवान्‌ । सा च ससिहनाद्गजंना तथाऽद्भुततराऽमूद्यथा तत्पारिध्वनिरुभयोरपि सेन्ययोरन्ततो न समाति स्म । ( बहिःपदेदोऽपि तेनाऽऽकान्तोऽभूत्‌ )। यावदेव च स पतिध्वनिः परस्रति तावदेव वीरवृत्तिमनुसरता भीष्माचर्थिण दिष्य शङ्ख आध्मातोऽमत्‌ । तेन च मिथोमिलितेन नादद्रयेन चैक्यं बधिरमभत्‌ । ईद- रश्वायं महाध्वनिः किं शिधेडावयवस्य पतत आअकाशस्याथवा सर्वतः संश्च न्धस्य महासागरस्येत्येवं सकाः शार्करे । चराचरमिदं चैटोक्यं तदा कम्पा- यमानममूत्‌ । पेन च महाघेषेण गिरियुहा अपि स्वैतो व्याप्ता अभूवंस्ताव- देव च ततर सन्ये रणव्ाद्यान्यवा्न्त ॥ १२ ॥ ततः राङ्कलश्च मेयश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स रब्दस्तुमुरोऽभवत्‌ ॥ १६ ॥ स च नानाविधवाद्यध्वनिर्मषिणः कर्कडाश्च महतामपि महापख्यष्वानिवदा- भाति स्म । मेरीनिष्मण शङ्ककाहरमहाषण्टादौनामनेकविधानां वाद्यानां भटानां च तैस्तैः राब्द्विदेैर्थिथः संमिभितैरेको भीषणो महान्ध्वानिविशेषः समुद्‌मत्‌ पत्र केविद्द्धोन्यु भटा अवशेन भुजाघातं जनयामासुः केचिच्राऽेद्रा- युक्ताः राचुनाह्वयन्ति(न्ते) स्म । तदानीं हस्तिनश्च मदोन्मत्ता इतस्ततो .धावमाचा भङ्कुशावातमापि कागणयन्त । का कथा तत्र निसर्गतो भयरीलानाम्‌ । ते चं कान्दिरीक्रा ब्रात्प्राकरवि्ट्रणवद्यत क्वापि बध्रमुः । वदानीं च छतारन्तोऽपि मयाकिष्ः स्वाङ्गाच्पनुश्राककिमु । केचिच भयार्दिता यथास्थित -एवर नाक्पाणठा # ६८ अदिताङ्कुरारूयटीकासैबन्िि- अमूरवन्‌ । धीराणामपि च केषांविदन्ताः स्तम्भिता अभूवन्‌ । प्रसिद्धा अपि केविद्रणशूराश्रकाम्पिरे । वाद्ृं चात्यदुभतं तूर्यध्वनिमकस्माच्छरत्वा ब्रह्माऽपि ग्याकुटोऽभृत्‌ । देवा अपि तदानीं प्रयकाटोऽयमुपस्थितः किम्वित्यमन्यन्त । एतादृसी च देवेटोकेऽपि स्थितिरभृत्‌ । तदानीं च पाण्डवसैन्ये किमपि वृ्तमभृत्‌ ॥ १३ ॥ | ततः श्वेतैर्हयरयुक्ते महति स्यन्दने स्थिबो । माधवः पाण्डवश्चेवं दिभ्यो राङ्बो प्रदध्मतुः ॥ १४॥ पाचजन्यं द्टषीकेो देवदत्तं धनंजयः । पोण्डं दध्मो महाराङ्क मीमकमां वकोदरः ॥ १९५ ॥ अनन्तविजयं राजा कुन्तीपुजो युधिष्ठिरः । नकुलः सहदेवश्च सुधोषमाणिपुष्पको ॥ १६ ॥ ततर पाण्डवसैन्ये विरिष्ट एको रथ आसी्यो विजयस्य सारभूतो महतस्ते- जसो भाण्डार इव यत्र च गरुढवेगाश्वत्वारोऽ्वाः संयोजिवाः ` । रथश्रेष्टश्चायं पक्षवान्मेरुिव दृश्यते स्म यस्य तेजसा दश दिशो व्याप्ता अभूवन्‌ । यतर च रथग्ेषठे साकषद्वैकण्डनायको भगवान्सारथिस्तस्य गुणाः किमु वर्णनीयाः । तस्य च रथस्य ध्वजस्तम्भोपरि वानरस्तिष्ठति यः साक्षान्मूतिमान्दंकरः । सारथिश्च त्र भगवाञ्भीरृष्णो रथी चार्जुनः । ` चितं चेदं दृश्यते यद्धक्तविषये भगवतः किमपि विरक्षणं पेम येनाजुंनस्य सारथ्यं स्वयं स्वीरृतवान्‌ । सेवकस्य चा- जनस्य रक्षणाय तं रथिरूपेण स्वस्य प्रष्ठतः रत्वा सयं च सारथिह्पेण तस्य पुरतस्तष्ठन्हेठयेव पाश्चजन्यं राङ्खमाध्माववान्‌ । वादशशङ्खध्वनि- शवातिमहास्तथा गजंति स्म यथा पूर्वे कोरवसेनायां सषैतः समदितोऽनेकवाद्य- ध्वानिः स॒ तदानीमपहत इव केनापि क्र गतस्तन ज्ञायते यथा सूर्योदये नक्षत्राणि दृ्भायाणि भवन्ति वदत्‌ । अजुनोऽपि तदानीं देवदत्तनामानं शङडखमाध्मा- तवान्यस्माच्चातिभीषणो महान्ध्वनिः सद्यः समुदभूत्‌ । शङ्खनाद्हुयं च तन्मि- छितं सदेकीमूतमतीव विलक्षणं तथा भयप्रदुमभूद्यथा बज्ञाण्डमधुना शतशो विदीयते किमिति छोकानां मतिरजायत । स्य एव च पश्ुन्धो महाका इव मीमसेनोऽप्यविरपृणेः पोण्डूनामानं महारङ्खमाध्मातवान्‌ । तस्माच्च महा- प्उयकाटिकमेषशजैनेवातिगम्भीरः राब्द्‌ः समुदभूत्‌ । तदानीमेव चानन्तविन- श्रीमद्धगवद्गीतायाः प्रथमद्ितीयाध्यायौ । २९ नामानं श ङ्स धर्मराज आध्मातवांस्तथा नकुरः सुधोषनामानं शङ्कं सहदेवश्च मणिपुष्पकनामानं राङ्खमाध्मातवान्‌ । पदृनीं च शङ्खनादनान्त- कोऽपि भयभीतोऽमृत्‌ ॥ १४ ॥ -१५ ॥ १६ ॥ कार्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजेतः ॥' १७ ॥ दुपदो द्रौपदेयाश्च सर्वशः प्राथिवीपते । सोभद्रश्च महाबाहुः शाङ्खान्दध्युः पृथकपृथक ॥ १८ ॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्‌ । नभश्च प्राथेवीं चेव तुमुटो व्यनुनादयन्‌ ॥ १९॥ तत्र पाण्डवसेन्ये चनेके मूपतय आसन्‌-दुपदः, वौपदीपुत्राः, महाबाह काश्चीपतिः) अजुनपुवः, अपराजितः सात्पकिः, राजा धष्टद्रम्नः, शिखण्डी पिरारश्येते चान्ये च ये नुप्ेष्ठा वीराः सैनिकाश्च ते सरवैऽप्येकपद्‌ एव नाना- विधान्‌ शङ्खान्प्रथक्पथग्‌ दध्मुः । तेन चाकस्मालातेन महाधोषनिन्¶तेन शेषः कूमेश्च भीतः सन्मूभारं त्यक्तुमुद्यतोऽमक्किमु । तदानीं च छोकष्रथं प्रकम्पितं मेसुमन्द्रश्वाऽ<्दोठितः सागरजछं च कैखासपर्यन्तं समुच्छपसितमभाकिमु । तथा प्थ्वीतखं न्युग्जं भवति किं नभस्तरं च पुटितं पतति किमित्येवं राङ्मे- दिताऽऽसीत्‌ । नक्षत्राणां च तदा वषाव एव किमु समभूत्‌ । निराभ्रया प्रथ्वी क्रापि लयमगादित्येवं वातां सवैतोमुखी सत्यरोके देवानामा्षरम्‌त्‌। पटयकाठः किन्वयम्‌ । यतोऽद्य दिनारम्भ एव दिनावसानमभूदित्येवं सयाद नेन ठोकानां मतिरासीत्‌ । त्रिष्वपि खोकेषु सर्वत्र पल्यकाखवद्धाहाकार उद्नुम्भत्‌ । तादृशं ` च षच्छङ्खध्वनिचेषठितं पश्यता विस्मितेन भगवतैवं ८ टोकानां सिंकर्वव्य- तामूढतया ) युगान्तो भवेदिति पश्यता स महान्सैभमः क्षणेनोपरसंहतः । ततो विश्वमखिरं स्थिरतामगात्‌ । इतरथा छृष्णाजुनपमृतिभिराध्मातानां शङ्खानां मीषणेन निनदेन नूनं युगान्तः पसब्येत । उपसंहतेऽपि शङ्तध्वनौ पूर्वो्न- पतिष्वन्यनुरणनेन कोरवसेन्यं विष्वस्तमम्देव । यथा गनसम॒हमन्ततःपवेदामा- ब्ेण डीटयेव रहो विदारयति तथा स प्रतिष्वनिःन्ततः कौरवाणां हदयान्य- मिनत्‌ । यावच्च स प्रतिष्वनिरविद्यत तावत्केविदन्यान्यति सावधानाः स्थेति वद्न्त एव स्वयमव्यवस्थितमनसः रारीरमधस्तत्यजुः ॥ १७ ॥ १८ ॥ १९॥ ५ ३९ अद्वेत ङ्‌ ्षकसी्त्ंटदितौ- अथ भ्यवस्थितान्दष्ट्वा धार्तराष्ान्कपषिध्वजः । प्रवृत्ते राघ्संपाते धनुरुयम्य पाण्डवः ॥ २० ॥ ये च तत्र बटश्ाटिनो महारथा वीरास्ते कान्दिरीकान्समाश्वासृयन्वस्त- न्यं पुनः पूववद्वस्थापयामासुः । महारथैश्च परोत्साहातिशयं पापिता वीरास्तदा पृवपिक्षयाऽपि द्िगुणेनाऽेशेन समृताः -पुनयुंदाय संनद्धा बभूवुः । तेन च छोकतरयं पुनः शव्धमिवामत्‌ । संनद्धाश्च ते धनुषैरा वीराः सद्य एव वाणान्ववषुयंथा पररयकाटिका महमिषाः फेनाप्यनिवारिताः सान्द्रं पर्षन वदत्‌ । तद्दृष्ट्वा च संतुष्टमना अजनः संभ्रमेण सेन्ये इष्टिं चिक्षेप । दृष्टा यु्ाय सन्नीमृता निखिराः कौरवाः । सद्य एवानो उीच्येव धनुर- गरहीत्‌ ॥ २० ॥ अजुन उवाच- हषीकेडां तदा वाक्यमिदमाह महीपते । सेनयोरुभयोमंध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥ भगवन्तं परत्यजवीच्च द्योः सेनयोर्मध्ये रथोऽयं तया दीपं पस्थाप- नीयः ॥ २१॥ | र. यावदेताजिरीक्षेऽदं योद्धुकामानवस्थितान्‌ । कैर्मया सह योदव्यमस्मिन्रणसमुयमे ॥ २२ ॥ योत्स्यमानानवेक्षेऽहं य एतेऽज् समागताः । धातरा्स्य दुबुदे्ुद्धे प्ियचिकीवः ॥ २ ३॥ यावदृहमरेषानितान्वीरान्तैनिकान्यश्यामि । अव च सवं एव दृयन्ते तव केन साकं मया योदधव्यमेतदवक्यमादौ निरीक्षणीयम्‌ । यतशवेते कौरवाः पायो स्वभावाः सत्तामथ्यंमविचा्यापि च युद्धं प्रतयातुरा युदधभिया अप्येते नैव धे्यंशाटिन इपर । एवं धृतराष्ट्र मत्युक्त्वा पुनः.संनय उवाच ॥ २२॥ २३॥ संजय उधाच- | | | एवगुक्तो हषीकेशो गुडाकेरोन भारत । ` सेनयोरुमयोर्मध्ये स्थापथित्वा रथोत्तमप्र ॥.२४.॥. ण राजन्‌. यावान इत्थं वीति तावदेव शीकृष््तं रथ, नीत्वा सेन्यदुयम दयम्य पूस्थायत्‌ ॥ २४.॥ श्ीमद्धभवद्मीतायाः प्रथम द्वितीयाध्यीयौ । ` 4 भीष्यद्रोणप्रमुखतः सर्वषां च महीक्षिताम्‌ । उवान्य पार्थं पर्थेत व्यद रोपष्ठत््तनेति ॥ २५ ॥ तज्नापर्यस्स्थतान्पार्थः पितृनथ पितामहान्‌ । आचा्यान्मातुलान्मा्ुब्धु२०्द्‌ खीस्तथा ॥ २६ ॥ श्वशुरान्सहदश्चेव सेनयोरुभयोरपि । तान्समीक्ष्य स कोन्तेयः स्वान्बन्धनवस्थितान्‌ ॥२५७॥ यत्र च समीप एव भीष्मद्रोणाद्योऽन्ये च बहवो भपतयः संमखा आसं- स्तव च रथं स्थिरं छत्रा तत्सकलं सेन्यापितस्ततः संभ्रमेण निरीक्षमाणोऽजु नोऽवादीत्‌ । मगवन्पश्येमेऽन मिचिता अरोषाः कूटगुरवः संद्यन्ते । यावच स इत्थं वदति तावदेव भगवान्‌ क्षणं विस्मयाक्रान्तमना अभत्‌ । अकरोच्च मनसि किमिदानीमनुंनस्य मनोवत्तिर्विपयस्तेव दृश्यते न ज्ञायतेऽर करमदधृतमिति । सर्वान्ति्यामी मगांश्च तदनं विपर्यस्तामजुनमनोवक्तिं जान- नपि न स्वयं किमप्यम्यधात्‌ ( कैवं किमयं वदतीति दृश्रषुः परतीक्षाचके ) । अजंनश्च तदानीं सवौन्गुरूनिित॒न्यितामहान्वधून्मातुांशरापश्यत्‌ । तथेष्टमिष्क- मारान्ध्याटकान्सुहननाञ्धरुरानन्यांश्च तांस्तान्संबन्धिनस्तथा पैर्बांश्च त्त समागतानपश्यद्जुंनः । ये च पूर्वमुपरता आपदि संरक्षिताः स्थानेन ज्येष्ठाः कनिष्ठा तथाविधांश्च तत्ोपस्थितानपश्यत्‌ । एवं सेन्यद्रये स्वगोत्रमेव सरव समुदितं युद्धोत्सुकं तेनावखोकितम्‌ ॥ २५ ॥ २६ ॥ २७ ॥ छृपया परयाऽऽविष्टो विषीदननिदमबदीत्‌ । सपव चाजुंनस्य मनो व्याकुखममरत्‌ । व्याकुटीमावमनु छपा भराविश्षत्‌ । ` वीरवृत्तिश्च तत्र विद्यमाव्रा ( स्वविरोधिन्याः ) रुषयाऽऽऋान्तं तन्मनो ज्ञात्काऽप्‌-. मानमभसहमानेव वस्मन्मनस्ती निरमात्‌ । गुणलवण्ययुतः कुदखियो हि तेजं- सितया नान्यस्याः. समुनतिं सहन्ते । कामुकश्च युथा नवीनां कांवित्कियं दृष्ट्वा परमभरेणाऽभ्क्न्दः. पेमपरवरतया. योग्यायोग्यवि चारमकुर्वस्तामनुः भमि स्वपत्नीं च. विस्मरफ्गः ॥ यथा वा, काथित्तपस्वी तपोवटठेन सकागतामद्धिमेलैस- . रस्दसरवश्योे बद्धिभंसमव्रामोतिः पूर्वसंदितामपेक्षिताः विरक्ततां चोपेक्षते तथा वदानीमजुनस्यावस्थाऽमृत्‌ । विद्यमानं चः पुरुषतवं तस्मान्मनः. सका- शाच्चयुत्मभूव्रलमनः. काहण्याधीनं संजातम्‌ । मान्निकेण छते. मन्वोच्कारणेः . ६न ` उदा््ुराख्यटीकासंवाठितौ- यदि स्वराक्षररोपः स्यात्तर्हि स मान्विको भ॒तबाधाक्रान्तो भवति तथा सं धनुधेरोऽजनो महामोहेनाऽऽकान्तोऽमूत्‌ । धैर्यं च तस्य क्राप्यपहनुतम्‌ । यथा चन्द्रकिरणेः सृषटशन्दरकान्तो बरवत तथाऽ्ुनस्य हदयं तदानीं इतममेत्‌ । एवमतिकलेहेन मोहितः खिनमानसोऽजंनः सद्यो भगवन्तं प्रत्यवोचत्‌ ॥ २८ ॥ अजुन उवाच- दष्टवेमं स्वजनं छृष्ण युयुत्सं समुपस्थितम्‌ ॥ २८ ॥ | सीदन्ति मम गात्राणि मुखं च प्रिदयुष्याति । वेपथ॒श्च हारीरे मे रोमहर्षश्च जायते ॥ २९ ॥ गाण्डीवं स्ंसते हस्तात्तक्चेव प्रिदद्यते । न च राक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥ ३० ॥ भगवनवधारय मद्राचम्‌ । मयाऽत्र दृष्टोऽखिलः स्वगो्रसमुदायः । एते चाखिखा युदधोन्मुखा अत्ोपस्थिता एतत्सत्यमेव । किं तत्रास्माकं किमुचितं स्यात्‌ । एतेः सह युद्धामिति शब्दुमाजभवणेनैव इ फ जायते तन्न ज्ञायते । सर्वथाऽहं न भवामि । मनो बुद्धिश्च क्षणमपि न खस्थाने स्थिरी भवति । पयेदानीं मे देहः कम्पते । मुखं च युष्कममरत्‌ । सर्वष्वद्गेषु व्याकुरीभावः समजनि । रोमाश्वश्च सवेनोदभन । संतपमिदं मे शरीरमखिलमिदानीम्‌ । गाण्डयवं गृहणानो हस्तश्च तथा रिथिखबन्धोऽमूद्यथा तेन धियमाणमपि पतरचयुतं पतितं च कृदा वन जाने । मोहेन देशं भे हदयं व्याप्रममूत्‌ । एवमृक्तवतोऽजुनस्येदशी काऽप्यवस्था येन ज्ेहेन छता स वज्रादपि कषिनो दुषरोऽतिदारुणश्च । चिरं चेदं व्रादप्ययं स विशेषोऽज भासते । येन चार्जुनेन गुद्धे शंकरो जितो दैत्यवीरा निवातकवचाश्च समरं इताः सोऽन; क्षणादेव मोहेन कवलीकृतः । यथा मङ्गोऽतिकरिनं किमपि काष्ठं यलियमिति भिनत्ति स कोमठया केमङकलिकया प्रतिबध्यते । पसङ्कगवशाच्च तवस्थः भाणानपि परित्यजेन तु कथमपि तत्कडिकादलं भेत्तुं शक्नोति तथा कोम एवायमतिकटिनः जेहपारो दुरविक्रमः । इयं चाऽऽदिपुरूषस्य माया बह्ञा- दिभिरपि दुर्वारा । अतस्तयाऽवा्ीनो मोहितोऽभूत्‌ । ततः सोऽजुनस्ततन सक- खान्त्व जन" + युद्धविषयके स्वाभिमानं विसस्मार । कथमिवम गे. सद्‌- पता तन्मनस्यदभूचतन ज्ञायते । ततो मगवन्तमवादीदधुना युदभूमावत्रावस्थातुं श्रीमद्धगवद्गीताथः; प्रथमद्वितीयाध्यायो । ३६ न शक्यते । इदानीमेते वध्या इति राब्दमाकरेणेव ` मन्मनोऽतिशयेन व्याकुलं भवति वाक्च प्रस्वखति ॥ २९ ॥ ३० ॥ निमित्तानि च पश्यामि विपरीतानि केडाव । न च भ्रेयोऽनुपदयामि हत्वा स्वजनमाहवे ॥ ३१ ॥ एते कोरवाश्वेद् वध्यास्ताह धर्मराजाद्यो ऽप्य कृतो न वध्या मवन्ति । यतः सर्वेऽपि वयमव मिलिताः परस्परमेकगोत्रजा एव स्मः । मा भ्रद्यं संयामो नेतद्रातांऽपीदामीं स्वदते । किमर्थमिदानीं युद्धेन महापातकं संपादनीयमस्मामिः। मम वित्थं पतीयते सवथा युद्धे छते हानिरेव स्यात्‌ । अस्ते तु कोर््यदतो खामः स्यादेति ॥ ३१ ॥ न काङ्क्षे विजयं ष्ण न च राज्यं सुखाने च। किं नो राज्येन गोविन्द्‌ किं मोगेर्जीदितेन वा ॥६२॥ येषामथें काङ्क्षितं नो रान्यं भोगाः खाने च । त इमेऽवास्थिता युद्धे पराणांस्त्यक्त्वा धनानि च ॥ ३६ ॥ भगवन्न पाभेनापि विजयेन कि फलम्‌ । तथा राज्येनापि किं क्म्‌ । एचान्सवान्हता ये मोगा भोक्तव्यास्ते मा मूवन्ेव ( अमोगा एवते )। मास्पेव तत्सुखम्‌ । तदन्तरेण यदि िविद्ास्माकं विरुद्धं स्यात्तदपि सोढ- व्यम्‌ । जीवितमपि गतं चेदपि वरमतरेतोदरसंयमपेक्षया । सर्वथेतान्हत्वा राज्यसुखमुपंभोक्तव्यमीट री मनोवत्तिः स्वप्नेऽपि मे न अायते । यदि चैतेषां गुरूणां वधादिकं विरुद्धमस्मामिध्िन्तनीयं भवेत्तत्यतेषां पथादस्माभिः केषां रुते जीवितव्यं स्यात्‌ । जन्भेवास्माकं वृथा स्यात्‌ । यच्च लोकाः पु्रमि- च्छन्ति तस्य किमेतदेव फलं यजञ्जायमानेन पुतेण स्वकुरुमेतनिर्दैरितव्य- मिपि । कृथं चैतेषु गुरुपरमपिषु वजरतुल्था मनोवृचिरस्माकं भवेत्पत्यतेतेषां हितं यथा मवेचचथेव चिन्तनीयं भवति । यच्चास्मामिरिहोपार्भितव्यं तदेभिः सर्वरपमोक्तव्यम्‌ 1 अस्माकं च पाणत्थागेनापि कथिदेतेषामुपयोगः स्याचेचद्‌- प्याचरितव्यमेव । अस्माभिर्हीतिरान्सर्वान्दिगन्तमूपाराञ्जिवेतेषां -स्वकृर्जानां संतोष उत्प्रदनीयंः । त एव चैते स्वकृरजाः सपरतथस्माभिः सह॒ युद्धा्थमुप- स्थिताः । किमेतदपेक्षयाऽन्यद्िपयतं कमास्माकं भवेत्‌ । संमाति चेतः सीप््ध- ९ 1 ३४ अदेताङ्कुराख्यटीकासंवलितौ- दश्यते । एतादशाभ्रेते स्वकुजाः कथं वध्याः कसिन्वा शखपहारः कार्य; | स्वयमेव स्वत्टदृयस्य कथं घातः करणीयो भवेत्‌ ॥ ३२ ॥ ३३ ॥ आचायाः पितरः पुत्रास्तथव च पितामहाः मातुलाः श्वरुराः पात्राः इयालाः सबन्धिनस्तथा॥३४॥ मगवन्‌ संमति क इमे युद्धाथमुपस्थितास्तान्कि न वेत्सि तवम्‌ । एते मीप्म- चाया एत च द्वीणाचाय। भश्वस्माकं सविदेषं बहूपषतम्‌ । एते च श्याटाः धुरा मातुखाः सकठा बान्धवाः पत्राः पोवाश्वान्ये वेष्टः, अस्माकं साक्षा- त्तवन्धिनशेते सवं समुपास्थताः । एतैः साकं युद्धमिति वाङ्मात्रेणापि दोषः समुद्भवेत्‌ ( किमुत प्रतयक्षयुद्धेन ) ॥ ३४ ॥ एतान हन्तामच्छाम न्रतोऽपि मधुसुदन । जप चलक्ियरान्यस्य देताः किं नु महीरते ॥ ३५ ॥ पद्यप्यतस्नुचत्‌ कुवन्ति सपत्यस्मान्हन्तुमुदयताश्च सन्ति तथाऽ्प्येतेषां घातो ऽस्मामिर्मनसाऽपि नैव चिन्तनीयः । एतेषां वतिन निष्कण्टकं न टोक्थराज्य- भाप पा भवत्यपि नवेतदृनाचेतं कमहं करोमि । यद्यनापैतमेताक्ियते तां रस्य मनस्यस्मास॒ सद्गावनातरिष्टा स्यात्‌ । त्वमेव च मगवन्वद्‌ कृथ- भनुतितं केन छतवाऽपि पुनान्टज्जेन मथा तन्मुखमवटोकनीयमिति ॥ ३५ ॥ नहत्य वातराघ्रानः का प्रीतिः स्यान्ननार्दन । पापमवाऽऽश्रयदस्मान्हत्वेतानाततायिनः ॥ ३६ ॥ किचेतेषां वधः छतश्वेततेन कर्मणा द्वाणामाकरो भवामे । तथा सति संपादृतां वलियतां सखहस्तेनेव पच्यावयामि । कुटक्षये च छेते तज्जन्धैर- देषः पातकैस्पठिपेन मया कथं क चतवं गेषणायो मवसि । यथा पवसे. नानाऽकन्तमुद्यामं चैनच क्षणमपि कोकिषछो नावस्थावं राक्नोति । यथा च कर्मन व्या सरो दृष्ट्वा तेव सेक्ते क्षणमपि चकोरः । किंतु ताटर तत्पारत्यज्य सय एवान्यन निगच्छति तथाऽनेन कमणा पापाश्रयीभतं क्षीणपुण्यसंचयं भा ह्यव स॒पारत्यक्ष्पाक्षि ॥ ३६ ॥ तस्मान्नाहा कय हन्तं वातराघ्रान्स्वबान्धवान्‌ । स्वजन हं कय हत्वा शछुखिनः स्याम माधव ॥३७॥ अतो मया नानुचितमिदं कमं कियते ` । , अत च युद्धार्थं रखमेवुं श्रीमद्धगवद्गीतायाः प्रथमद्धितीयाध्यायौ । ६५ ने गृह्यते । भूयसांऽशेन निन्धमेवेतत्कमं प्रतिभाति । यदि चैवमनुचित- करमकारिणामस्माकं घ्वया सह वियोगः स्यात्तर्हि किमवरिषटं स्यात्‌ । तद्टि- मोगदुःखेन सद्य एव भगवनस्माकं हदु बुटितं मविष्यवि । अतः कौरवा- नहत्वा राज्यसुखरोपभोगा भोक्तव्या इत्थं वातौऽपि न श्रवणार्हा ॥ ३७ ॥ यदप्येते न परयन्ति लोभोपहतचेतसः । कुलक्षयरूतं दोषे मिचद्रोहे च पातकम्‌ ॥ ३८ ॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवतितुम्‌ । कुलक्षयरूतं दोषं प्रपरयद्धिर्जनार्दन ॥ ३९ ॥ यद्यप्येते कोरवा अभिमानमदस्ता युद्धामुदयवास्तथाऽप्यस्माभिरतर स्वहितं कथं न प्रक्षणीयं भवेत्‌ । अत्र युद्धं रते चेत्स्वयमेव स्वस्य घातः छतो भवेत्‌ । न हीदं काखकूटमिति विजानतोऽपि कारकूटं सेव्यं भवति कस्यावित्‌। यदि मार्गे गच्छता पथिकेन दूरतः सिंहेऽकस्मादृदृषटे स्य एव स मा्स्यज्यते चेत्तस्य कोऽपि लाम एव मवेन हानिः । भगवन्विद्यमानं परकाशमार्गे प्ररित्यज्यान्धतम- साकान्ते मागे गम्यते चेत्तत्र को खाभः स्यादिति त्वमेव विमावय । यथावा यदि कथित्तीक्ष्णाङ्गाराकान्तं सकलठमार्ममभन पश्यलपि तमपरिहारथैव गन्तु पवत्त- भेत्षणेनेवाखिरो मस्मसाद्धवेत्तथा पूर्तानिव पकटतरनिवान्दोषान्सपुटतरमवग- ` च्छ द्विरप्यस्मामिः कथमत्र पवर्वितव्यं ( स्वविघाताय ) । तर्सिश्च समये भगवन्तं पत्येवमुक्तवाऽुंनः पुनरपि कुठक्षयजन्यपातकस्य महत्वं कथयामीति लरुवन्कथयितुं पाववेत ॥ ३८ ॥ ३९ ॥ कुलक्षये प्रणर्यन्ति कुलधर्माः सनातनाः | धमं नष्टे कुं रत्स्नमधर्मोऽभिभवल्युत ॥ ४० ॥ यथा कष्टदुयमन्थनात्समुद्धूतोऽभिस्तादशकाषटद्वयस्यापि दाहे समर्थो भवति तथाऽस्माकं धात॑राषट्राणां पाण्डवानां मत्सरयरस्तानामन्योन्यवधे परवतिशवे्ाष्ट- शेन मयकरेण महादोषेणेपत्कुरं विनश्येत्‌ । तेनेव च॒ पपिन कृटधर्मां अपि परुप्ताः स्युः । ततश्च ततानाहूतस्याप्यधमंस्य पवेश सुखभ एव भवेत्‌ ॥ ४०॥ अध्मामिमवाच्छष्ण प्रदुष्यन्ति कुटश्ियः । | खीषु दुष्टा वार्ष्णेय जायते वर्णसंकरः ॥ ४१ ॥ -. ततैव सति केन किमनु्ठेयं किं वा नानुेयमित्येषं विभिनिषेधावसेकने : ६.9 अद्विताङ्चछुराख्यदीकासंवछितो- निश्भव एढान्धा जनाः सारासारविचारपराङ्मुखा भवेयुः । यथा विद्यमानं प्रीपमन्यताप्रसार्यान्धकारावतेन मार्गेण गच्छन्मनुष्य कऋनावपि मार्गे स्ख दविभंवति वथा कुक्षयदोमेण धर्मेऽपसूते सत्यथौदेव तजाधर्ममार्गेण गच्छतः पातकम विना किमन्यत्स्यात्‌ । अधरममार्गेण गच्छतश्च यमामेथमानपर्यतों यथेष्टमितस्ततो विषयामियुखं धावस्स्विन्दियेषुं सत्स॒ व्यभिचारः कृरख्रीष्वपि पद्माधत्ते । व्यमिचारेण चोत्तमाधमसंसगाद्ण संकरे सति जातिधर्माः समृटमु- नमूटिता भवन्ति । यथा चत्वरे परस्थापितं बलिमनुसृत्यं तदामिमुख्येनेतस्तवः काकाः प्रधावन्ति तथा तादृशं जातिभरष्टं कुखमनुसुत्य तदाभिख्येनेतस्ततो घावमानानि महापापानि तदात्मसात्ु्वन्ति ॥ ४१ ॥ - संकरो नरकायेव कुलघ्नानां कुलस्य च । पतन्ति पितरो हयेषां टृप्तापिण्डोदकाकियाः॥ ४२ ॥ तथा सति तारं तद्रेषं कुटं कुरघातकाश्च सरवे नरकं प्राप्नुवन्ति । एवं तादृशकुरोत्पननेषु सर्वेषु नरेषु पतितेषु सत्स तर्वनाः स्वगस्थाः पितरोऽपि स्थानभ्रष्टा भवन्ति । यतो यत्र कुठे नित्यमपि कमं नास्ति नैमित्तिकं तु दूर एव तत्र कः कं पितरमुदिश्य तिखोदकं दद्यात्‌ । यर च पितृणां विरोद्कमपि न पराप्यते ततव तैः स्वरम किं कर्तव्यं कथं च तेषां तत्र वसतिः स्यात्‌ । तथा च ते पितरोऽप्यध आयान्ति । तथा च यथा नखाये जायमानोऽपि सर्षदंशः सकर शिखापयंन्तं देहं व्यामोति तथा तेन पितृणामधःपातेन ब्हमपर्यन्तं सकलं तत्कुरमधःपतनोन्मुखं भवति ॥ ४२ ॥ दोषेरेतेः कुलघ्नानां वर्णसंकरक!>: । उत्स् जातिधर्माः कुधमाध्व साश्वताः ॥ ४३ ॥ उत्सन्कुकध्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुश्ुश्चुम ॥ ४४ ॥ अहो बत महत्पापं कर्तु व्यवासिता वयम्‌ । यद्राज्यसुखलभिन हन्तुं स्वजनयमुखताः ॥ ४५ ॥ भगवन्रन्मञेदं गणु । एतन्महापातकिकुठरसरमदोष्तकुखान्तराण्यप्यधः- पमु्ने भवन्ति । यथा कस्यीचदरहऽभिना रोही वलंसगीदृन्वरा- भ्रीमद्धमवदमीतायाः प्रश्पाद्ध्ण्लि ध्यायो । ६.७ ण्यपि पोदीकानि भवन्ति तथेकास्मिन्कुटे महापातकदुषटे नरकोन्मुखे जाते ताद चाकुरसंसृष्टान्कुखान्तरस्थानपि नरांस्तत्संसगंदोषो बाधत एव । एवं नानाषि- धेदौपैराकान्तं सकखमेव तत्कुटं केवरं महाघोरनरकदुःखेन दुःखितं भवति , एवं कुटक्षयदोषेण तादो नरकपातो भवति यत्‌ प्रखयान्तेऽपि न तस्मानर- कानिगेमः । भगवनेवमनेकशः दूण्वतोऽद्यापि ते मनोवृतिर्यन विपर्यस्ता भवति तन्रूने ते हृदयं वज्रमयं संभावयामि । अथवा भगवनेवमनेकदयः रू- णवतामपि नो हद्यं यदि वजमयमभविष्यत्तर्वेदा्मीं विपर्यस्तं नाभविष्यत्‌ । भगवन्यस्य च शरीरस्य छत इदं राज्यसुखमपेकषितव्यं तच्छरीरमपि च क्षणि- कमेव । एवं विजानानेरप्यस्मामिः कथमिमे पुरोदृश्यमाना दोषा उपेक्षणीयास्युः आदौ बावादिद्मेव महत्मापं संभवति यदमी गुरुस्थानापनाः स्वै वध्यतेनावरो- कनीया भवन्ति ॥ ४५५॥ यदि मामप्रतिकारमराखं राखपाणयः । धातंराष्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ॥ ४६ ॥ तस्मादीहरापापाचरणपु्व॑कजीवनपक्षया वरमेतच्यन्यस्तरचचैरस्माभिः शराः सोढव्या एव कौरवैः पक्षिप्ताश्चत्‌ । तथा सति यदि निरतिशयं दुःखं स्याद्य दिवा मरणं स्यात्तर्हि तदपि सोढव्यमेव न व्वीटशकुटक्षयकारकं प्रापाचरणं कथमि भेये भवेत्‌ । एवं परोऽवस्थितान्भीष्मपभुवीन्स्वकुलजान्सवीन्दष्ट्वा सद्यो विपरयंस्तमनोवत्यनुसरेण भगवन्तं प्रत्युक्तवाऽन्ते चेदं राज्यसुखं केवरं नरकभोग एवेत्युक्त्रा च विरराम ॥ ४६ ॥ संजय उकाच- | एवमक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविद्तू- + .. विन्य सरार चापं रोकसंविभ्मानल्ः ॥ ४७ ॥ एवमत्यन्तमुद्धि्मना अन्तवांष्पोपरिषकण्ठोः रथ एवाधस्तादुपाक्शत्‌ । यथा पदृच्युतः कथिद्राजपुत्रः सवंथोपहतो दृश्यते यथा वा राहुयस्त आदित्यो निष्प्रभो दुश्वते बथा वामहासिद्दिखामि ताकन्मरेणेव रतार्थं मम्यमानो -भान्वः कृथिन्तफस्वीः पश्वात्काममोहिवः सन्‌ दीनो भवति तथा तदानीं स ` धनुषरोऽजुनो दुःस्तिसमेनाऽऽकन्तः संत्य करथस्थासनः समदृश्यत । समुद्रतनाष्वस्मेवकश्व सुः घनुर्बाांश्र मुभे पाक्षिषृत्‌। ` क. चशे, ^> सरवलितो + सन द्द्ुकयय८.सवालता- एवं व्तान्तमुकतवा धृवराषट पति संजयः पुनरुवाच । ततस्तदर्थं सखेदम- जनमाटक्षय तादृशचखेद्परिहाराय यादं परमार्थ वेकृण्डनाथः श्रीहरिन्यरूप- म्द कथ्यत इति ॥ ४७ ॥ ॥ इति प्रथमोऽध्यायः ॥ भ्रीमद्धगवद्रीताया द्वितीयोऽध्यायः । <>" संजय उवाच- तं तथा कपयाऽऽविष्टमश्रुपुणाकुलेक्षणम्‌ । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ पूर्वोक्तपकारेण शोकाकुलः सोऽजुनो रोदिति स्म । स्वकुरस्थान्भीष्मा- दीन्दष्ट्वा लिग्धं तस्य पित्तं दुतममूत्‌ । यथा जेन खवणम्‌ । यथा च वतिन विशीर्णमभरं जटधारणासमर्थं भवति तथा धीरस्यापि तस्य चित्तं शोकेन विरीर्णे युद्धोत्साहधारणासम्थमभत्‌ । तेन च स तदानीमतिम्टानः सन्पङ्क- पचो राजहंस इव प्रकान्वकार्यकरणासमर्थश्चामत्‌ । तादृशं च तं महामोहेन जजैरीरुतमजनं मधुसुदन उवाचेत्यर्थः ॥ १ ॥ श्रीभगवानुवाच कुतस्त्वा करमलमिदं विषमे समपस्थितम्‌ । अनार्यजुष्टमस्वरग्यमकीर्तिकरमजुंन ॥ २ ॥ हेऽजुन तवेद्मघोचितं किम्‌ । कोऽसि त्वम्‌, किंचेदानीं करोषि 1 इदानी- भेव च विशेषतः किं जातं किं साधनेषु ंचिन्न्यूनमस्ति । उपसंहतेष्वपि बहुषु साघनेष्वावश्यकं फिचित्साधनमनुपरसंहतमवदिष्टमभूधेन त्वमेवं खि- नोऽभूः। अनुचिते कमणि ते मनोवृत्तिनं कदाऽपि दृष्टा तथा नः कदाऽपि त्वया धैर्यं त्यक्तम्‌ । तथा केवलं वन्नामसंकीरतंनमत्रेणाप्यपकीर्तिः सुदूरमपसरति ( इदानीं वेरवेविधं तवां प्रध्यक्षत एवापकीतिः संयुयुक्षती ति चित्रम्‌ ) । तवं च दशो्यस्याऽकरः क्षत्रियेषु च मूरधन्योऽमे । शो च ते लोकत्रये विस्फूरजते । ( तिरोकीस्था. अपि रिरआन्दोरनेन तवां संभावयन्ति )। त्वया च युद्धे शंकरो भ्रीमद्धगवद्रत्तिः प्रंथमद्वितीयाध्यायौ । ३९ जितः । निवातकवचा दैत्याः समूलं हताः । एवंविभतच्छीर्यातिश्थधोतकानि पानि विरच्य गधरवर्गयिन्ते । अतश्च सकटमपि तैटोक्यं त्वयेकेनापि तुखितं चेन्नयूनमेव भवेन साम्यमहंति । ईदृशं च निरुपमं पुरुषत्वं त्वयि दृश्यते । स त्वमद्येदानीं संत्यज्य वीरवृत्ति कथमधोमुखः सन्रोदिषि । चरमेव खान्ते विचा- रय कीदृरशमेतत्कारुण्यं येनेदानीं दैन्यं प्रापितः । कृथय किमन्धकारः कदाऽपि सूर्यं मसते, किंवा प्रवनो मेषाद्धिमेति किंवाऽमृतमेव स्वयं भियते किंवा पृश्येन्धनमेव पावकं गिरति, खवणेन जटं दुतं भवत्यथवा काटकृटमेवा- नयसंसगाद्विनर्यति, कथय किंवाऽभक एव महान्तं सर्पे कवटी करोति किंवा गोमायुः हिन साकं युध्यते, एते सर्वऽ्त्यन्तासंभविनः पसङ्गा मिथ्याभूता एव । यदि च कवित्केनचिदालक्षिता मवेयुस्तसज्ञानत एव न वस्तुतः । किंतु ताट्रश्च एव परसङ्गोऽय जातः स च त्वयेदानीमेव सत्यतां पापितः। यद्यपि सत्यतां मामिति इव पदार्ितस्तथाऽपि ततर बीजमूतमन्ञानमेवेत्यतश्च हेऽ्जैनास्मि- लनुचिते कमणि मिन विधेया । आविलम्बितमेव च धेर धत्वाऽ्वहितमना भव । त्यजेदे मृखंवद्‌चरणम्‌ । उत्तिष्ठ शृतां धनुर्वाणश्च । कर संमामः कचेदृशं ते कारुण्यम्‌ । त्वं ज्ञाता सन्‌ कृतो विचारं न करोषि । वद्‌ त्वमेव समुचिता किं द्या संग्राम इति । इदानीं दशी द्या परादुम॑वति चेद्विद्मा- नाया कीतेर्विनाशः स्वैतेन्तरायश्योति ॥ २ ॥ छेव्यं मा स्म गमः पार्थं नेतच्चय्युपपद्यते । क्ष्रं हदयदोर्बल्यं त्यक्त्वोत्तिष्ठ परतप ॥ ३ ॥ तस्मादिदानीं लया शोको न कायैः, धैर्यं च सकौत्मना धार्यम्‌ । एतेषां भीष्मादीनां शोच्यता च त्वया स्वीयमनोवृत्तेः सकाश्चदृदूरतोऽपसारणीया । तस्याः पुरस्कारो नोचितः । पूरस्कोरे हि तेनेतावत्कापयन्तं संपातं महत्त्व विनश्येत्‌ । अतश्वा्यापि स्वहितं साधय 1 दयाडता च संग्रामावसरे न कथ- मप्युपकरोति । किंचेते भीष्मादय इदानीमेव क स्वकीया अभूवन्‌ । अथवा स्वकीया अपीतः पुवं स्वकीयत्वेन नाभिन्ञातास्वया । तथा च कथं न्‌ ज्ञेय- मस्माभिः (१।३९) इत्येवमिदानीं स्वीयपाण्डित्यप्रकाशनं व्यमेव । धारः सह संर्ष॑; फिमद्येव समुत्पनो येनाद्धुतं किंचित्पश्यत इव ते क्षणे- पवियान्कर्पनातीतो मतिभेदोऽूत्‌ । जन्मसिखं एवायं संयो युष्माकं मिथ ४० अदेताङ्कुराख्यदीकासंवलितो- रूवयाऽप्यनेकशोऽनुमृतचर एव । कश्च तत्राधापूरवो विरेषः समुदितस्तचं जाने येन मोहं समत्पाद्य दयां पुरस्छत्यानुचितं किमपि तं कार्थसे । सवच मोहोऽवस्थितश्वेदियमाना प्रतिष्ठा विनश्येतरखोकगिश्वान्तरिता भवेदेहिकमपि भ्यो दुम भवेत्‌ । मोहोपजीग्यमूतं च हदयदौर्वल्यं न कदाऽपि कस्यापि साधयति । विशेषतः क्षत्रियाणाम्‌ । तवापि विशेषतः संभ्रामि | संग्रामे ष पत्युत हानिकरमेव स्यात्‌ । अतो हद्यदोर्बस्यं त्यक्तवा युद्धाय सज्जो भव्‌ ` यतस्त्वं प्रतपोऽसि ॥ ३ ॥ एवं भक्तवत्सठेन भगवताऽनेकेः प्रकारः रिक्षितोऽरुन उवाच अर्जन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसुष्न । त इषुभिः प्रतियोत्स्यामि पृजाहावरिसूदन ॥ ४ ॥ भगवन वक्तव्यमियच्वया । कंत्वादै। तवमेव स्वान्ते विचारय यद्यं सया इव दृश्यमानोऽपि वस्तुतः संग्राम एव न॒ भवति । अमां एवायम्‌ । अत पवृत्तिरस्माकं दोषायैव । यतोऽ स्पष्ट एव गुरुजनोच्छेद्ः ` कृतैव्यतयाऽसमास संसुजते । सन्ति मे धार्तराष्ट्राः प्श्य व्वमेकैते मातुसंदशाः पितसदशाश्च भीप्पादयः संमाननीयाः सखकमंणा स्वालना सेतोषणीयाश् तं एवैते तदैपरी- त्येनेदानीं कथं खकमणव वध्येन समारोचनीया भवेः । भगवन्यथा साधुसमूहः सदा नमस्काया नभस्कारमत्रेणापि पज्यववभावंनायाः सिद्धत्वात्‌ । शक्या चेत्पत्यक्षेतः पुजैवं काया । अंतः पुजानमस्कारादकं किंमप्यरुता स्ववा- भव साधृनिन्दा करियते वेद्मागं एवं सः। तथेते नः कुठग्रवो भीष्मद्रोणादयो क क क नियमेन सदा पूजनीया एवेतिं मे शाधतिकी मदिः । येषु च परमान मनसा स्वमेऽपि कतं नं शक्यते तेषां पत्यक्षतो घातः कंथं कार्यः स्थात्‌ । पद्पत्तया ज(वितमवदं व्यथ विनश्यतु । न केवठमहुमेक एव [ दिषरभिदं त्तव एव व्यं यरवं धनुवय्यायां शिक्षितासनेवाभिरक्ष्यीरूत्य तयेव विया नतु बाण सद्धानाः कतभ्यं चेदं मन्वानाः संभरति मवामः । अहं च पथो दोभावायस्य भियरिष्यस्तेन चाऽध्ूर्येग कात्सत्येन ध नुवद्मध्यापितः परेन च मया सांपतं य्तादृसक्णाचार्यवपायोचेगः रन्ध; स॒ क तसय 1 क्रीपद्धगर्वदृगीतायाः प्रथमद्वितीयांध्यायौ । 1, प्यपकारः स्यात्‌ । येषां ते रृषया दब्पवर दवाहं सषापसामध्यो मामि तेष्वेव च विपर्यस्ता मनोदु धारयनहं किं भस्मासुरोऽस्मीति ॥ ४ ॥ गरूनहत्वा हि महानुभावाञ्भेयो भोक्त मेक्ष्यमषीह लोके । हत्वाऽर्थकामांस्तु गुरूनिहेव युजीय मोगान्सधिरप्रदिग्धान ॥५॥ भगवन्‌ समुद्रो गम्भीर इति श्रूयते किंतु पदृगाम्भीययेमन्तः स्यादृबहिस्तु क्षम्भ एव दृश्यते । द्रोणाचायेस्य मनस्तु न कदाऽपि क्षग्पं संदृश्यते । आकां चेदमप- रिमितं संदृश्यते । किंतु तदपि कदाचित्परिमितं भवेश्नतु द्रोणाचार्यस्य मनः कृदाऽप्यगाधतायां परिमितं भवेत्‌। अमृतमपि कदाविद्धिरृतमम्टी भवेत्तथा कदा- चित्काटवशाद्रजमपि स्फुटित भवेनतु कदाचिदपि प्यलनेनापि केरतोऽपि इ. द्रोणाचार्यस्य मनोधमैः प्ररि जघ्वात्‌ । वात्सल्ये च प्रथमा मातेति कथ्यते तत्सत्यमेव । किंत्वाचारय॑स्त्‌ तदपेक्षयाऽप्यधिको वात्सल्यस्य मतिरेव स्यात्‌। अथं चाऽऽचायैः कारुण्यस्य मृटस्थानं सकटगुणानामाकरो निरतिरायो विधासिन्धुः। एवमयं महात्माऽस्मासु च दयार्॑भावस्तत्वमेव वदास्य दधः कथमस्माभिश्चिन्त- नीय इति । इदृदाश्वेमे द्रोणादयथो षात्यास्ततो राज्यं सखेनोपभोक्तव्यमित्येव- त्वँ मे मनोवत्तौ नेव सर्वथा प्रविराति । एतच्च मनसा चिन्तयथितुमषि न शक्यं यतोऽस्ादधिका अपि ये स्वगभोमास्तेऽप्यनेन के्मणा भवेयुश्रेत्तेऽपि मा सन्त्व । भिक्षावत्तिरपि ततो वरम्‌ । अथवा देशत्यागो भवतु गिरिकन्दर वा निवासी भवतु मतु कदाचिदप्येतानाचार्यानमिटक्षय युद्धे शं गृहणामि । भगवनस्मा- भिरतेषां कण्डे तीक्षणर्बाणेः पत्दत्य रुधिरपरदिग्धा भोगा नोक्तव्याः किम्‌ । रुधिरपदिग्धाश्च भोगा व्यथा एवे । यतः कथं तादृशा मोगा भोक्तु रक्षा भवेयुस्तन जाने ॥ ५ ॥ तथा च त्वमेतत्सरवमवधारयेत्यजनेन भगवन्ते प्रत्युक्ते सति तत्ते भुतब्रतेऽपि भगवते सा तदुक्तिनौस्वद्त ८ भगवन्मुखे पसादाविहनाभवेन ) । तञ्जालरा - मनसि भीतोऽजैनः पुनरपि परत्युत्वाच भगवन्मदुक्तौ कृतो न चित्तं दीयते त्वपा- न चेतद्विषः कतरन्नो गरीयो यद्वा जयेम यदिवानो जयेयुः। यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तसष्टाः॥६&॥ भगदन्यादरी मे ममोवचिरम्‌चथा सर्टीढृतं मथा । किंतु तदपेक्षयाऽन्यदेह ॐ ४ . अद्रैताङ्कुराख्यदीकासवठेतां- शवित्तं वेत्य भवन्त एव जानन्ति । यैश्च रषैरष्ैः सहास्माकं वैरापिपि कृश्िदू्रवीतीपि मेचाहरकणकटूक्तिभवणमानेणेव चास्माकं पाणासत्याज्या भवन्ति त कमे धापैराष्ाः संमुसेऽवस्थिताः । अतश्च किमतैते धातरा वध्या अथै तानुपकष्यास्माभिरन्यत्र करामि गन्तव्यमित्यच किमुवितं तद्स्माभिने ज्ञायते ॥६॥ कृपण्यदोषोपहतस्वभावः पृच्छामि तवां धर्मसंमूढचेताः । यच्छ्रेयः स्याननिधितं बूहितन्मे शिष्यस्तेऽहं साधि मां त्वां प्रपन्नम्‌ ॥ ७॥ अनर किमुचितिषिति विचारं कतु मतिरेव न प्रसरति यतो मोहाकुरं मे मनः । यथा तिमिरावरुद्धे नष्टतेनसि चश्ुषि समीपस्थमपि वस्तु दष्ंन वक्ष्यत मवति तथेदानीं मे भान्तस्य मनसोऽवस्थितिः केनेदानीं हितं स्याच्च जाने । अतो भगवनेतद्विवायं यत्सत्यं तदस्माकं कथनीयम्‌ । वमेवे ¦ सखा यच्चास्माकमसिखं सव॑स्वं त्वमेव । त्वमेव गुरुस्वमेव बन्धुस्त्वमेव पिति ` तवमेवास्माकमिष्टदेवता, आपदि च पाखयिता त्वमेव । यथा गुरुः रिष्यं न कदाऽप्यपे्षपे यथा वा सागरः प्रविशन्तीं नदीं न कदाऽपि निषेधति यथा च समीपमागच्छदपत्यं मावा त्यज्यते वेद्ुद तवमेव तत्कथं जीवेत्‌ । अस्माकं च मवद्यसिरस्थानीयसवमेवेक।ऽि । अतो मया यत्कतव्यं तदद्‌ । यि च मया स्ववुद्धयनुसाग पूवमुक्तं न ते स्वदेत तर्हिं यदस्माभिरिदानीं कर्व व्यमुचितं यद्च धमांविरोधि तत्सत्वरं कथय ॥ ४ ॥ | नहि प्रपद्यामि ममापनु्यायच्छोकम॒च्छोषणमिद्दियाणाप्‌ । अवाप्य भूमावसपत्नमृद्धं राज्यं उराणमपि चाधिपत्यम्‌ ॥ ८ ॥ इमाश्च स्वकृटजान्युद्धाथमवस्थितानश्यतो मे मनसि समुखन्नः रोकस्त- दचोऽन्तरेण नापयास्यति । यद्यखिरं पृथ्वीतटमामसाभ्जायेत यदि वा महे- ्दुपदमपि प्राप्तं मवेत्तथाऽप्ययं मोहो मे मनसो न दूरी मवेत्‌ । यथा बीजं भजित चेत्तत्र समुप्तमपि यथोचितं जेन सिक्तमपि च नैवा्कृरोत्पादन- समर्थं भवति ( तथा सो मे मतिरमूत्‌ ) । यथा चाऽ्युनौवरिष्टं वेदौषध- . मकिचित्करमेव कितु तत्र॒ केवरमेक एवोपायः प्रममृतं दृश्यते । तथा राज्य- भोगाः समृद्धयश्च मन्मतिं पृतिमापाद्यितुमसमर्था एव । केवठमिदानीं छपा- निधेस्तव कारुण्यमेव मन्मतेजीविनम्‌ । एवमर्जुनेन भान्तिरहितदित्ेनोक्तं . कठ । किंतु कषणेनेव स पुनरपि माययाऽऽकान्तो प्रान्िक्तोऽभत्‌ । ` ` भीमद्धगदप््खः प्रथमद्वितीयाध्यायौ । ४९ अतर भरान्तिराईताचित्तेनेति यदुक्तं॑ततर भरान्तिपदेन सा भान्तिनैव थही- तव्या या ‹ अदोच्यानन्वदोचर्त्वम्‌ › . इत्यादिना महता प्रबन्धेन भगवता दूरीरुता त्न्येव । यथा मिमिरादिना नेजरोगेणोपहतनेवः कशिच्छुक्तिम- ज्ञात्वा भान्त्या रजतं पश्यति । इयं च रुक्त्यज्ञानमूटिका प्रथमा भ्रान्तिः । त्र च इदूक्त्यज्ञानस्य यदृज्ञानामिदमिदानीं मे दोषेण शुक्तेरज्ञानं जातामित्येव यञ्ज्ञानं तस्याभावः-तादशाज्ञानमृटिका द्ितीया भरन्तः । अनया च द्विती- यया भ्रान्त्या रजतम्रहणे प्रव्तिभंवति । यदि च तदानीं केनाप्याप्तेन ' नेदं रजतं शुकरिरेषा तवाज्ञानममत्‌ › इत्येवं स्वकीयाज्ञानं बोधितः स यावनेव- दोषं रजतं पश्यनपि न रजतग्रहणाय पवृत्तो भवति । आप्तवचसा द्ितीय- भ्रानतर्विनष्टत्वेन तत्कार्यमूताया रजतग्रहणपवुत्तेरसंमवात्‌ । अज्ञानस्य चाज्ञातस्येव कायेकारित्वात्‌ । परकूते चारोच्यानां भीष्मादीनाम्ोच्यत्वेन ज्ञानाभाव एतद्रूपं यदज्ञानं तन्मृलकं तेषां रोच्यत्वेन ज्ञानं प्रथमा भ्रान्तिस्ततकका्य- मूतः शोकः । उक्तस्याज्ञानस्य च यदज्ञानं तन्माेका स्पस्मिन्पाज्ञत्वधीर्दि- तीया भ्रान्तिः । तत्कार्यमूतश्च युखाकतेन्यत्रनिश्वयः । त च कुतस्त्वा कश्मटमिद्मित्येवं भगवदरुचत्ता ‹ ममेदमन्ञानम्‌ ˆ इत्येवं जानानोऽजुनो द्ितीयभ्रान्तिरहितो भीष्मादीज्‌दोच्यतेन पश्यनपि क्षणं पराज्ञमन्यतां जहाति स्म॒ युद्धाकर्ैव्यत्वनिश्वया्च च्युठऽभुत्तद्नुरूपेव च तदानीं तदुक्रिः ‹ न चैतद्विद्मः › “ का्ष॑ण्यदौषोपहतस्वभावः " ˆ धमंसंमूढवेताः › ° निशितं न्रहि › “ रिष्यस्तेऽहम्‌ ` इत्यादिः । किंविियं भ्रान्तिराहितावस्था क्षणदेवापसुता । कृतस्त्वा कृमरमित्येतावन्मात्रं वचनं तस्य तादृश न्तिविनाशाय न पयाप्तममूत्‌ । यक्षानुरूपो हि बलिरावश्यकः । नहि षदेणोषधेन महान्रोगो निवृत्तो भवति । यदि च ॒कश्मटस्य विस्तृतं स्वरूपं तस्य हेतुं चाभ्यधास्यद्धगवांस्तदा तत्करं व्यनङ्क्ष्यत्‌ । पत्युत कर्मरस्य कारणं तमेव प्रच्छति भगवान्कुतस्त्वेति । ननु कृश्मटनिवारणे भगवति साम- थ्यंमस्ति न वेति वेद्स्त्येव सामर्थ्यम्‌ । तर्हिं फं कश्मखमाबोक्त्या सवङ्कमू- णया वोक्त्या इष्टक्षपमत्रेणेव करमरनिराकरणसंभवादिति वेत्‌-अत्र मग- वतो मनसि युक्तेवदेनेव कश्मटस्य निराकरणीयत्वात्‌। दिग्यसामर््यन कश्मल - निराकरणे भगवत इच्छा वेत्कुतस्त्वा क्मरमित्येतावन्मा्ा स्वत्पाऽप्युक्ति्व्य- थव स्यात्‌ । दृषिकषेपमावेणैव कमटनिराकरणसंभवात्‌ । किं बहूना " परक्षा- ् ख्यदीकासवटितौ १ ४४ उ. ररूषदीकासेवहितो-~ ठनाद्ि पङ्कस्य दरादस्पदौनं वरम्‌ › इति न्यायेन करमरुस्यानुत्पत्तिरेव भग- वता छता स्यात्‌ । त्था च यथा तिमिरोपहतनेतः सभीपावस्थितान्यपि वस्तूनि धसराणीव पश्यति ततर किंचिदञ्चनपक्षेपेण क्षणं सष्टतया पश्यन पि पुनः पएषेवदेवं शसुराणि पश्यति तद्रदजैनस्यादस्थिपिरमूदिति स्निश्वरोकेः ‹ क्षणम एक भ्रान्ति ज्ञाण्डिखा ¦ ८ गीता ओवी २। ६९ ) इत्यस्यास्तास्यमवसेयम्‌ । हृदं चात्र ज्ञानदेवः प्रकल्पयति “ नायमीदशो मायाकरान्तस्य परिणामः, अन्यदेवास्य किंविद्िकारकारणं भवेत्‌, नूनमयं मह मीहरूपेण काटसपेण ग्रस्तः आदावेव हदयकमरं मर्भस्थानम्‌ । तवापि च॑तदानीं कारुण्यभरेणाऽऽकान्त- न्तत्वास्थक्तकाटिन्यम्‌ । अतस्तत्र जायमाने दशे विषस्य वेगोऽनावरोऽमत्‌। अमुं च कषिनं परसङ्खः जानानो दृष्िमातरेणापि दिषयाधां विनाशयितुं समथः भ्रीभगवांस्तदानीं जाङ्कखिकोऽभूत्‌ । ताद्ररां चात्यन्तव्याकुरमप्यजनं समीपस्थो दयादुर्मगवाङीख्येवाभिरकषेत्‌ । एतदेव च॒ मनसिरूत्य मया ( ज्ञानेश्वरेण ) तदानीं महामोहेन काटसर्वण थस्तोऽजन इत्युक्तम्‌ › इति । तदानीं च सोऽजुन- स्तथा भ्रान्त्याऽऽविष्टो भृद्यथा मेधपटलेन भानुनं द्यते । दुःखेन च व्याषीऽ- भद्यथा भीष्मे दावाभिना पर्वैतः। तथाभतं च परवेतं यथा सजटो महामिषः शमयति तथा नीखवपुः रुपाजठेन संभृतो मगवान्वचसाऽजुने रामयाति स्म | जुवतश्च भगवतो दशरनदयुतिरविद्युदिव प्रकाशते | तत्र तस्य गम्भीरा वाक्च गितं हर्यते । एवेविपे चावसरे वागमृतपर्णो भगवान्रृष्णमेवः कथमासारं संपादये- त्कथं च तेन रोकायिद्ग्धोऽजुनपर्वंतः शान्तो भवेत्पश्वाच्च ततवर॒विज्ञानपद्धवंः केथमृत्पदयेतं तत्सर्वे शणुत मनसः समाधानाय । संजय उवाच-- एवमुक्त्वा हषीकेरो ग्डाकेराः परंतष । न योत्स्य इति गोविन्दमुक्त्वा तुष्णीं वभूव इ ॥ ९॥ एवं क्षणं भ्रान्तिरहिवः सनुक्त्वा पुनरपि भान्त्या चोकाकुटोऽजुनः ˆ सर्वथेद्ानीं न योत्स्य इति मे निश्चयः । अत इदानीं वया न किंचि्य- तिविधेयम्‌ › इत्येवं सखेदं श्रीरृष्णं वेगेनोक्तवा मोनमधारयत्‌ । तथाविधं च तं इष्ट्वा भमवानाश्चयचकितेऽमत्‌ ॥ ९ ॥ तमुबाच हषीकेडाः प्रहस्निव भारत । - सेनबोरुभकोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥ ् ¢ | ॥ | ई ॥ † श्रीमद्धगवदगीतायाः भरथमद्ितीयाध्यायौ । ४५ अकरो मगसि किमारव्धमिदानीमनेनाजनेन । अधूना किमपि न वेस्ययं किं कर्ैव्यम्‌ । कथमयं पररुतिमापद्येतेति । यथा मालिको यरहानिरीक्षते यथा वाऽतताध्यं रोगं दृष्ट्वा तवामृततुस्यां निश्वयेन काय॑साधिकां दिष्यामौ- पाध शीघमेव पकल्पयति राजवेधस्तथा तदानीं भगवान्केनोपायेनायमजंनो भ्रान्तिरहिवः स्यादिति विचिन्तयन्सेनथोरुभयोमंध्ये क्षणं व्यतिष्ठत । भरान्त्यप- सरणे कारणं च मनसि निधित्यान्तः सकोपोऽपि बहिराद्रेणेव वक्तुं प्रावतैव । यथा बाटस्य दुवै्दनेन सरोषाऽपि माताऽन्तः सिभ्धेव मवति तदत्‌ । यथा चं कटूवोषधे विदधमानोऽमृतनिर्षरो बहिरदश्यमानोऽपि गुणेन प्रकारतो भवति तथा बहिर्गुणवत्वेनादश्यमानामप्यन्तरतिलिग्धां गिरममभ्यधाद्वगवान्‌ ॥ १० ॥ अत्र पूवसंद्मबोधके द्ितीयाध्याया््ोकदराकसहिते प्रथमाध्याये कैर्मया सह॒ योद्धव्यम्‌ (१ । २२) इत्येवं योऽजुंनस्य प्रश्रो दृश्यते तत बीजमिदानीं विचार्यते-अत्र कोरवक्षेनायां योदृधुमर्हा योदधुकामाश्च के । दुर्यो- धनादयस्तु भीमे र द्रेरादिशया अतो मीम एव तैः सहं योदुमहति । मीष्म- दोणादयस्वस्माप्म ८ पाण्डवेषु ) कोरवेषु च संबन्धसाम्यात्पायो युद्धार्थं नेवाऽऽगच्छेयुः । यदि वार्थस्य दासा भूत्वाऽऽगच्छेयुस्तर्न्यायपथपवृ्ा इति दोर्यातिरायशाखिमःऽपि न युद्धयोग्याः किंतु वन्दनीया एव । अतो योद योग्यो योद्धक मेः कणं एवावशिष्यते । स च वास्या शक्त्या युत इतिं तेन सह यों शद्धे मनः । वस्तुतो वासवी शक्तिरिन्द्रेण कवचकृण्डटपदा- नरतुष्टेन संतोषायद्ान्तःकरणेन कर्णाय दत्ता, इत्येव नतु कर्णेन याचिता । अतोऽपाधितप्रतिमदस्तस्याः । पाथितपरतिग्रहस्थवे रिचित्कार्ये समुदि तत्साधानार्थं वस्तु पाध्य॑ते। ठन्धे च वस्पुनि तेन तत्कार्य. साधयितुं प्रयत्यते । दाताऽपि यदि तत्कार्यद्रेपी ताहि तद्वस्तु न ददाति । यदि तत्का्यच्छरुदासीनी वा स्यात्तर्हि ददाति । तेन च दत्तेन वस्तुमा तत्कार्ये साध्यते । दत्तेन वस्तुना दतर नेव प्रसाध्यते । ग्रीवा, किंतु तस्येष्टमदिष्टं वा पसाध्यते । दातुः सकाशाछन्धेन वस्तुना दातुरपियम्‌ । पतिग्रहीता नैवार्थं नतु साधयितुं पभुः ॥ वासवी रर्िश्च कैन नैव पार्थिता । केवटमिन्द्ेण पदुत्ता । इन्दुस्य । 24 ४६ अद्रैताढछगाख्यदीकासंवलितो- चार्जुनवधोऽभरिय एवेति कथं तदृच्या तदापियं साधयितुं कणैः प्रभवेत्‌ । ननुं कीरर्यनोपपत्तिरिति वेत्‌-अदष्टं किमपि प्रतिबन्धकृमी रा शक्त्या जायंते । प्ररे च कणस्य मनोवसिरेष प्रतिबन्धिका । स हह स्वालानं सूरं मन्यमानो वासवश- किसहयेनाजैनवधमंपादने ओो्यहानिं मन्यते । यथपीदहशी वस्तुस्थििस्तथाऽ प्यजुनस्य मनसतद्टिषये साक भवत्येवेत्यतः * कैमेथा सहं योदधव्यम्‌ ! ट्त प्रभः | धार्तगष्टस्य दुबद्धेयद्धे परियाविकीषैवः । अन्यायपथपव्स्य दुयौधनस्यात्र नामनिर्दैशो न छतः, पएतदूदषैदेरित्य- मेने दृीतम्‌ । धृतराष्टूस्तु न स्वभावतो दुर्योधनवदन्यायपथप्रवुत्तः कितु ` पृ्रमोहाव्‌ । अदस्स्यान्याग्रपथपरवसिरागन्तुकीति षस्य नामनिर्दृशोऽस्तु नामेति ` ततसुनतिन ' धातेराषटस्य ' इतिं मिकृशः । दथा च दुबुद्धयनुसारेण के के दुष यौ जातास्तानवेक्ष इत्यजुनामिपायः । ` एतान हन्तुमिच्छामि व्ननोऽपि मधुमृदन { गी. १।३४) अत्र कौरष- देननच्छया वि; रविपादे} स इच्छायाः साधक्स्यामावाद्ाधकस्मोदया- चेषि द्विदिधाद्पि । तथा हि-इच्छोखादकामि साधकानि चतवारि, दुःखनि- वृचिः ( १ › एोहिकोत्कषः (.२ ) षाररोकिकोकर्षः ( ३ ) स्वधभवुदधि- : £ ` क्षति । दाधदं च दिविवम्‌-रेहिकदुःखभेमावना पाररौकिकदुःख- संभावना चति । तत्र दुःखनिवृत्यर्थं युद्धच्छा वेचददुःखं मतं वतमानं बा । त भृतकाखिकं वनवासादिजं{ १दुःं न निवर्वयितुमह॑ति । तस्यानुमूषत्वात्‌ । यच साप्रनिकं गन्याद्यप्हारजं ददैहिकोत्कर्षमन्तरेण न निवर्तयितुं रक्यमियिहि- कात्केषय { २. ) युदेच्छेति पथैवस्यति । उक्कर्षश्च स एवं यः स्वकीयवेना- मिमतेैनेः रिगआन्दोठनपूवंकमवरोकरितः । यथा श्रतासुकषमावी धर्मराजरूत- यज्ञादिकाटिकः पाण्डवोत्कर्षः । इदानीं युद्धेन जायमनोऽपि राज्यपाप्त्यादिकपः पाण्डवोत्कषौं न स्वकीयत्वेनामिमतेर्मष्मद्रोणारिभिरवरोक्यते । युद्धे भीष्म- दोणादीनां विनाशमन्तरेण तदसंभवात्‌ । तदेतत्‌ ` यषामर्थ काङ्क्षिते नो राज्यं मोगाः सुखानि च › इत्यनेन स॒वितम्‌ । पाररोकिकोत्कषैश्च ( ३ ) युद्धेन नैवं संमवति ! ‹ यजेत स्वगकामः ' इत्या- ६ __ न - 5, ¢ द्वत्‌ ` युद्धेन स्वगकामः › इत्यादिवचनान्तराभावात्‌ । चतुर्थं कारणं. च युद- हि) श्रीमद्धगबद्मीतायाः प्रथमदितीयाध्यायौ । ४७ च्छाया युद्धे खवधमधीः । सा चारजुनस्य्‌ विद्यत एव । वथाऽपि रस्यास्तदानीं फटामावदूरकिवित्करतम्‌। मोहेनाऽऽवतत्वात्‌। अते न सा कौरवहननेच्छां सम्‌- त्पादयति । तथा कनुषदेभकोक्तेन पकारेणेहिकपाररोकिकान्पतरस्येकस्यापि फ़ टस्याद्दनात्कथं कस्य पवृत्तिः स्यात्‌ । ˆ प्रयोजनमनुद्िश्य न मन्दोऽपि प्रवते * किमुत परक्षावानजुनः | ननु यादि स्वधमधीरपि फं पुरस्छत्यैव कर्मणीच्छां जनयेत्तर्हि- दुःखनारः८ १ `सुखपापिरोहिकी( २ 'पारटोकिकी( ३ ) । स्वधर्मधीश्च( ४ ।चतारः कर्मेच्छा हेतवो मताः ॥ इत्यत्र यत्स्वधमधियः कर्मेच्छां प्रति स्वातन्त्येण कारणत्वमुक्तं तन संम- च्छते । फरस्य द्वितीये तृतीये च कारणेऽन्तर्मावादिति वेत्‌ । उच्यते- संध्याः प्रधनादिश्च स्वधमं द्विविधो मतः । आद्यः सदेवानुष्ठेयो द्वितीयः कारणे सति ॥ . अने प्रत्यदेमावश्यकत्वेन विहितं संध्यादिकं फटपुरस्काराभवेऽपि केवखं स्वधमं इत्येवेच्छां जनयतीति दृश्यते ।- अतस्तदर्थं चतुथहेतोरूपन्यासः । तथा च युद्धस्य स्वधमत्वेऽपि वत्र क्षत्रियाणामवश्यानुष्टेयतामावः सिद्धः । नहि निः- सपत्नो राजा क्षत्रियो युद्धं स्वधर्मं इति तदर्थं कथंविद्पि राच्रनुत्पा्य तैः साकं योद्धुं प्रवतेते । एवं चेच्छात्पाद्कानां चतुर्णा हेतूनां मध्य एकस्याप्यत्रामावः पद्शिषः । तथा गुदधेच्छोतत्तौ पत्तिबन्धकदयमप्यत्र दश्यते । युद्धे हि राख- परहारजदुःखदुःसितस्वकीयमीष्माद्यवटोकनजेहिकं दुःखमानिवार्यमेव । यन ताद्रशकट्पनामत्रेणः गाचाकसाद्नवेपथुगाण्डीवसषंसनवम्दाहादिकमर्जनेनानुमेदं तज ताद्ृरार्थििपत्फकषे दुःखं स्यदिवेति कि वक्तव्यम्‌ । इदमेकं य॒द्धेच्छोतप- ति प्रतिचर्धकम्‌ । तथा स्वजनविषातजन्यपातकोद्धवं पारलौकिकं दुःखमप्य- निवायमेव । तच्च ˆ फपमेदाऽऽ्रयेदस्मान्‌ › इत्यनेन प्रदर्शितम्‌ । एवं च साध- कस्येकस्याप्यमावाहाथकटरमसच्ाच युद्धेच्छाया अमावः ° न हन्तुमिच्छामि › इत्यनेन प्रतिपादित उपप; । ` | नन्वव भीष्मद्रोष्छदीन्‌ं प्रत्यक्षावरोकनातूर्द युद्धेच्छा समुखन्ेव सा केवर- मिदानीं पतिका । क्था चचच्छोतत्तिकारणानां चतुणौमभाकः किम पतिः र @ __ # _ ५ संवतो ४८ अद्वैताङ्राल्यदी--स्ंवटितौ- पादितः। यच्चेच्छोतततो बाधकदुयमुकत तदिच्छाया विनाशे कारणं संभवती तदृरिविति वेत्‌ । उच्यते-- [र नैयापिकनय आतमुणानामिच्छादीनां.क्षणिकतात्तिक्षणमुसनानाभि- ` च्छानां धारा पचति ।-सा बोतत्तिकारणानाममवि नवीना नोतदते । पूव सेणो्न्ा तु समावदेव विनतीत्यमिपायात्‌ । ` येषां तु मत इच्छादीनां न क्षाणिकलं तेषामपि मते कारणानुसरिणेच्ठाऽवति- छते । कारणानां बरीयस्व इच्छा दृढी मवपि। कारणानां पद्वस्थत इच्छाऽ- पि पद्वस्थेवावपिष्ठे । कारणानां ्षिष्णुतव इच्छाऽपि क्षीणा मवति । कारणा- नामभावे विच्छा स्तः क्षयिष्णुत्वाकियतता कठिन विनश्यति । तदेवमि- च्छायाः सषणिकलपक्षे भीपमादिपयकषदनक्षणमारम्योलपतिकारणचदषटयानय- तमस्थेकस्याप्यमावाद्वाधकसखाच्च नाजुनस्य मनसि हननेच्छोाक्तः । च्छाया अकषणिकतक् तक्तपतुटयानयतमस्येकस्याप्यमावाच पूर्वोलनेच्छाया दृढीकृरणं नापि तादवस्थ्यम्‌ । श्तु पर्ौलना सा ्षपिष्णुस्वभावत्ाद्विनश्वन्ती पधकदुयत्तत्ठाद्ीप्मादिपत्यभावलोकनसमकां सद्य एव विनष्टाऽभृत्‌ । तदेतत्‌ ` न हन्तुमिच्छामि › इत्युक्तम्‌ | | नन्व्ुनस्य युद्धेच्छानाे कारणीपूतमिच्छाबाधकदयमुक्तम्‌ । तत्रैकं (१) ये शस्रासपहारदुःतितान्भीष्मादीन्खकीयतेन पर्यतोऽजुंनस्य मनसि बास त्याज्जायमानमेहिकं दुःखम्‌ । द्वितीयं च, २)स्वजनवधजन्यपातकजन्यं परठो- क्षिकं दुःखम्‌ । एतद्स्तु नाम | कितर्जुनेन रखन्यासपुवंकं युद्धाकरणेऽपि पतिपक्षीया अर्बुनस्य दारीरे प्रहारं कृयुरिति तादश्दुःखनिवारणार्थ युदेच्छा कुतो न जायत इति रेन । नयस्तरस्स्याजनस्य शरीरे भीष्मादयो धर्मयुद्धे पतृत्ा नेव परहारं कुर्युः । यद्यपि नयत्तशस्रस्याजुंनस्य दारीरे द्योधनादीनाम- पवुत्तिनं संभवति पत्यु पद्वस्येऽनुनेऽवश्यं ते प्रहरेयुरेव तथाऽपि युद्धे सपेऽपि वादृशदुःषतभवोऽस्येवं । नहि युदे मवृत्ते महारथस्यापि शरीरे ठेरतोऽपि महारो न जायत इति नियमः । एतदृभिपायेण ' पतोऽपि › इत्युक्तम्‌ । मधु- दैत्यं हतववः श्रीरुष्णस्यापि ररीरे मधुषतः सखल्पवरोऽपि च प्रहारः संभव- तथव । एतच्च “ मधुसूदन › ङि संबोधनेन सूचितम्‌ । . ` । ननु न्यस्वचाक्लस्पाजनस्य शरीरे न कैवलं सलः पहारः कितु मरणप्य॑- ` वतामयव । न्यस्तराल्ं हनं हि कोऽपि समरथ मवि। तथा च मरणनिवृत्यर्थ श्रीमद्धगवदगीतायाः प्रथम द्वितीयाध्यायो । ४९ थद्धेच्छाऽजनस्य कुतो न जायत इति चेत्‌ । उव्यते-महदपि मरणदुःखमुङत- बेतक्षाऽ्जूनेन शल्नाल्लप्रहारजजजरितररीर--स्वकीयतवाभिमत--भीष्माद कमकाक- ठोकनजदुःरवपिक्षया न्युममेवेति करिपतत्वात्‌ । वरं मरणं न तु ज्जरिकशरीरा एते स्वकीया भीष्मादयो द्रष्टव्या इति । सुखं चं दुःखं च जगत्पसिद्धं न सर्वसाधारणमेकरूपम्‌ । छित प्रतिष्यक्ति विशेषरूपं तत्तन्मनोवृत्तिविशेषभेदात्‌ ॥ इति । किच मरणदुःखं यदा कदाऽपि सोढग्यमेव । यदुक्तम्‌-“ अथ मरणमवर्ब- मेव जन्तोः › इति । ईैदरामनोवृत्तियुतः छपापरवशश्च संस्तदनुसारेणेव भगवन्तं भरपिवक्तुं पवृ- ततोऽभूत्‌ । तदुक्तम्‌- तान्समीक्ष्य स कौन्तेयः सरवान्बन्धुनवस्थितान्‌ । पया परयाऽऽविष्टो विषीदनिद्मबरवीत्‌ ॥ (गी ० १।२७) इति । इदं ° इष्वेमं स्वजनं छृष्ण › ( १।२८ ) इत्यादि वक्ष्यमाणम्‌ । अयमा- रयः-छपा हि दयप्रपर्याया परदुःखप्हाणेच्छारूपा । तादशेच्छाया आधिक्ये च तादशेच्छाजन्यः परदुःखपहाणानुकूखो व्यापारो जायते । ग्यापारस्यारक्यव्वेऽयोग्यत्वे चेच्छामातरं वन्ध्यमेव । राक्यत्वै तु योग्यत्वे व्यापारः स्यादेव । अयोग्यत्वे विच्छातिरेके स्यादेव । सामान्ये च्छायां तु न स्यादित्यन्यत्‌ । इच्छाविषयीभूतपहाणभ तियोधिषतं परदुश्खं च क्रवित्तात्काछिकं क्रचिद्धावि कवित्नभयमपि । तत्परदुःखं तदपेक्षया स्वल्प- {खान्तरसमानाधिकरणं तदसमानाधिकरणं चेति द्विविधम्‌ । प्रदुःखपहाणा- नुकूटो दयाडुनिषटो व्यापारोऽपि दुःखन्तरसमानाधिकरणस्तदसमानाधिकरणश्येति द्विविधः । यत्र॒द्याद्धः परदुःखपहाणानुकूखन्यापारकाटे जायमानं स्वस्य दुःखं सोटृवैव व्यापारं करोति तत्राऽऽ्यम्‌ । तच्च तेन सद्मानं दुःखं परदुःखा- पेक्षया न्यूनमेवेति न नियमः । कचित्तत्समं क्चित्तदपेक्षयाऽधिकमपि । तंदेवमुक्तेषु प्रकारेषु कीडशी छपाऽजुनस्य मनसि भीष्मादीन्दष्ट्वा समुद मचद्धिविच्चते- आदौ तावजुँनस्य मनसि [पा] पूर्ममेवाऽऽसीदुतेदानीमेव समुत्पन्ना । दि पूवैमेवाऽऽसीन्र्ि दिगिजयादिपरसङ्गेन युद्धं पुर्वमनेकशः शत्रवो हतास्तदाकीं कुत इयं पतिमरद्धा । तच्च प्रतिबन्धकारणमिदानीं कथं निवत्तम्‌ । अथ पूर्व नाऽऽतीदिति कल्यस्तरही्रानीं वंद्सत्तो कं कारणम्‌ । उच्यवे- ९ पु & अद्वैताङ्कराख्यदीकासंवाछितो~ अजनस्य कुलँ शीट च समारोच्य तद्नुसरिण स दया ुरस्त्येवेति वक. व्यमेव । किंतु पूर्व येऽनेकशः श्रवो हतास्तदानीं सा स्वधर्मेण प्रतिबद्धा । | युद्धं हि क्षत्रियस्य स्वधर्मः । किंच युं सृतानां चिराय स्वगता षा । किमपि भवतु । तदानीं यज्जन्ममरणदुःखस्य महषो माविनः प्रहाणं तदर्ध तादचभाविदुःखपिक्षया स्स्पं युद्धकाटीनपाणवियोगदुःखं ददृद्प्यजनो दृयाटुरेवेति न तदानीं दयायाः प्रतिचन्धावश्यकता । यथा बाखस्य कण्टक्‌- | वेधजस्य भाविनो महादुःखस्य प्रहाणाय कण्टकदूरीकरणफकसूचीवेधकं | स्वल्पं दुःखं ददत्यपि माता दयादुरेव गीयते तदत्‌ । यथा च यज्ञियपद्ृहननेन यजमानस्य दयाङ्त्वं न हीयते प्रत्युत परिपोष्यत एवेति वदत्‌ । नन्वेवं ¦ प्रतेऽपि " युद्धं स्वधमः ' इति बुद्धया छपा प्रतिबद्धा कुतो न भवति । ` भाविनो महतो दुःखस्य निवारणार्थं ॒प्राणवियोगजम्यस्वस्पदुःखदाने दयेव प्वत्तिर्वा पुवैवत्कुतो न भवतीति चेत्सत्यम्‌ । वेषम्यातपुवंवत्पवृत्तिन मवति । इदानीं या छपा रुपया परयाऽऽविष्टः ' इत्य निर्दिष्टा सा पूर्वस्याः परि- णाममूता पूवपिक्षयाऽन्याद्रश्येव । एतच्चात्र परया? इति विशेषणेनावगम्यते । पूवेया छृपया हि विवेकबुद्धिनाऽऽवृताऽभूत्‌ । अत एव तदानीं विवेकमूटिकया स्वधर्मवुद्धया छपा पतिवद्धाऽभूत्‌ । तथा भाविनो महतः परदुःखस्य पहाणाय सद्यः स्वल्पदुःखदानेऽपि पवृत्तिविवेकम्‌छिकेवाभूत्‌ । इदानीं तु विषादेन रिव- कबुद्धिरावृतेति न स्वधमं इति प्रवृत्तिर्नापि महतो दुःखस्य प्रहाणाथ स्वस्पदु- खदाने पवृत्तिः । विषादश्च स्वाभीष्टार्थासिदिजन्यो गर्वाद्यपराधजन्यो वाऽनु- तापाख्यधित्तवृत्तिविशेषः । भीष्मद्रोणादीनामखप्रहरे कते महानपराधः स्यादेति भावनया सद्यो रिषाद्ः समुत्पनः । पूर्वे ये दिगविजयादिपरसङ्गेना- नेके रिपवो हतास्ततरेदशापराधसंमावनाया अभावेन विषादाभावाद्विवेकबुदधि- यथावस्थिताऽभूदेति ! . ननु युद्धविचारोत्तरं सद्य एव विषाद्‌; कृतो नाभूत्‌ । भीष्मद्रोणादयो दुर्योधनपक्षीया भत्वा युद्धे संमुखीना भविष्यन्तीति संभावनायाः सत्वात्‌ । तथा च युद्धानिश्वय एव. न स्यादिति चेन । धर्मराजेनायं विचारः सर्वः छतः स्यादिति म्वाऽ्जुन एतावत्काखपयैन्तमेतत्संबन्धेनोद्‌ा सीन एवामृत्‌ । धमराजस्य तु न विषादः तस्य हीत्थं मतिः- मीष्मद्रोणाद्यः धरज्ञावन्तः प्रायोऽस्िन्युदध नेवाऽऽगमिष्यन्ति । यतो वयं (पाण्डवाः ) कौरवाश्च तेषां तुल्या एव । यदि चः भ्रीमद्धगवद्गीतायाः प्रथम द्वितणा घ्यायौ । ५९१ समागताः स्युस्तार्हे ˆ अथस्य परुषो दासः › इति नयान॒सारेण पज्ञां तिरोभाव यताऽऽथिकेनाऽवरणेनाऽऽवृता एव॒ समागमिष्यन्त्यतो न ते पूर्ववद्धावनीयाः स्युः › इति । दुरद्र्दिना धर्मराजेनेत्थं संभावितम्‌ । अर्जुनस्त॒ केवरं तद्नु- सारी । तस्याप्येवं मतिः-प्वं यद्यपि स्यात्तथाऽपि परत्यक्षपरोक्षयोर्महदन्तर- मिति पत्यक्ष मीष्मादीन्स्वकीयान्दृष्ट्वा तस्य मतिश्वटिता स्यात्‌ । नतु कदाऽपि धर्मराजस्य मापिचटनम्‌ । यस्य मतिर्महत्यामपि विपत्तौ महति वा समकर नेषद्पि विचराति स परा्ञतरस्ताहशो धमराजः । अत एव गीतोपदेशापसङ्ञे न धर्मराजं प्रति संजातः । यक्षपरभभस्योत्तराणि भ्रातन्मृतान्दृष्टवाऽपि सीची- नान्येव दत्तानि । स एव सत्यं दूरदर्शी पन्ञाचक्ुः । प्रोक्षाथेज्ञानजम्या मतिः पत्यक्षदृश्ैनात्‌ । न विप्यासमायाति प्रज्ञाचक्षुः स उच्यते ॥ इति । न त्वनुंनः। यतोऽनेन भीष्मादिरारीरेषु सूष्षममार्थकमावरणं परज्ञाचश्ु- ्विषयीमूतं न दष्टं किंतु तेषां केवरं स्थूटररीरं वरमचक्ष्विषयीभतं दृष्टम्‌ । अतस्तत्र विषादोत्पत्तियुंज्यत एव । स्थृटस्य संनिरृष्टस्य चाथस्य ज्ञानसाधनं वर्मचक्षुः । सृक्षमस्य देशतः कारतो वा विपररष्टस्य चाथस्य ज्ञानसाधनं ज्ञानचक्षुः । ततर चर्मचक्षुषो रोगाः काचकामटादय ज्ञानचक्षुषोऽधिष्टानं मन एवेति मनोवृत्तिविरेषादयो ज्ञानचश्ुषो रोगाः रोगे इटिः पतिबभ्यत इत्यजुनस्य विषादेन ज्ञानदृष्टिपतिवन्े द्रद््ित्वमप- गतं भवति । अतस्तस्येत्थं मािस्तदानीमजायत ‹ को जानाति प्रटोकृगतं वृत्तम्‌, रेकं तु मीप्मादीनां रखरपरहरैर्नायमानं दुःखमवखोकथितुं न ्षमोऽस्मि › इति । विषादेन ज्ञानदृष्टिपतिबन्धे चर्मचक्षुषा यदीष्मारिवि- पयकमीक्षणं तव यत्सम्यक्त्वं ( समित्युपसर्गेण सूचितं ) तत्स्वीयपितामहत्वेन स्वीयगुरुत्वनेत्यादि तत्तत्संबन्धविशेषपुवकत्वरूपम्‌ । तत्तत्संबन्धस्य पुरः स्फुरणदिव विषादोत्पत्तिः । केन्तेयशब्देन तत्र इष्टान्तः सूचितः । यथा कुन्त्याः स्वीयमातुत्वेनावोकने वादशसंबन्धसंरक्षणार्थं प्रवततिर्मियता तथा पितामहत्वगुरुव्वादिसेबन्धसंरक्षणायात्ापि प्रवत्तिर्भियता । स च संबन्धः स्थूखदेहानेमिच्तक एवेति मीष्मादीनां स्थे देहे रसखपहारकरणमशचक्यमनु- चितं च मवति । प्रज्ञाचक्षुष्ट्वं सर्वेषां प्राणिनां दश्यते । सर्वो हि ५२ भदैता्- सलक कासवसितौ- जन्तुमतकाटिकानुभवानुसारेण भाविनमर्थं बुद्धया प्रकृतस्य प्वरैते । रित्वी- दृशं प्रज्ञाव्ुष्ट्वं सर्वेषं सामान्यत एव । ितु- परोक्षार्थत्ञानजन्या मतिः प्रयक्षदरनात्‌ । न विप्यासमायाति पज्ञाधक्षुः स कृथ्यते ॥ अत्र निदश्चनं धर्मराजः । अभुनस्यापि युद्धारम्भे भीष्मदोणादीन्पत्यक्षतो दृष्ट्वा वात्तस्यातिश्येन मतिभरंोऽभत्‌ । भीमपेनस्य तु मवति विद्यमानमपि भीष्यादिविष्यकं वात्सल्यं कौरवशवापराधाविरेकेणाऽ्वतं सद्युद्धारम्भे भीष्मादी- प्रत्यक्षो दृष्ट्वाऽपि नोद्धूतमभेत्‌ । पश्वधा प्रवहन्तीनां प्वनासज एवे सः । कोरवकोधसिन्धूनां कमात्संममभूरमत्‌ ॥ ( भारतचम्पू: १ ) ॥ कोरवाणां पण्डवानां च मिथो बन्धुताात्सल्येन युद्धमनुदितं तथाऽपि कोरवाणां ठोमोपहवचेतस्तवाजज्ञानचक्ुषोऽविष्ठानपरते मनसि ठोमह्सेण रोगेण ग्रस्ते ज्ञानचक्षुषोऽन्धत्वाताण्डविषयकं वासस्यमनुपयुक्तममत्‌ । पाण्डवानां चं मनसि कोरवविषयफं बाल्यं वसद्पि युद्धं विनाऽन्यगते- रभावाद्युदस्य स्वधर्मताच्चानुपयुक्तममत्‌ । इयानिरोषः-कौरवाणां मनि भात्सल्यमधिष्ठान( मनो }दोषाद्िनष्टपायम्‌ । पाण्डवानां मनसि वात्सल्यं स्वधर्मबुद्ध्या तत्काटे केवरं तिरोहितम्‌ । अतं एव युद्धारम्भे भीष्मद्रो णादीनां ्रतयक्षद्शनेन तादृशपत्यक्षद्नचमैचशुजन्यलकिकसहायेन व - वत्सजातं वात्सल्यं तथा सद्य एव समुदमूदयथाऽ्ुनस्य स्वधरमवुद्धिमप्यपसार्ं स्वप्राणदानपयवसाय्यभूत्‌ । इदे रात्र बोभ्यम्‌-अनाजुनेन स्वभाषणे युदासरावृत्तेः कारण्यं पदशवितम्‌- एकमराक्यता दवितीयमयोग्यता । तच प्रथमे ‹ सीदन्ति मम गा्ाणि ” (१।२९) ह्यारभ्य ` भमतीव चमे मनः › (१।३०) इतयेवत्नेन छोकदुयेनाशक्यता पदूर्दिता। ततः निमित्तानि च पश्यामि" (१।३१) इत्यारभ्य हतेतानातताथिनः' (११३६) इत्येततययंन्तेन घोकृषट्केनायोग्यता प्दृिता । तक्राशक्यताहैतुमृता गावक्ततद्न-मृलपरिदोषश-ेपथुरोमहं-गाण्डीवेसंसन-वग्दाहावस्थानास- | कि मनो मभास्दानीं सपचनुभूता पतया इति देभथं पवंशिवाः । तवः शाग्द्म- भ्रीमद्धगवद्गीवायाः प्रथमद्धितीयाध्यायौ । ५४ पाणमम्यान्ययोग्थताकारमानि स्वजनवधनिमित्तपातकोद्धवादीनि एश्वासदूर्शित( नि । किंचायोग्यतपिक्षया बरीयस्येगा शक्यता कार्थपतिबन्धजनने ¡ यतः राक्ये त्वयोग्येऽपि कायं पवत्तरस्ति संभवः । अपि योग्यमखक्ये वेनव कार्यं पसिष्यति ॥ यदेतदचुनेन युद्धात्परावृ्तैः कारणद्वयमश्चक्यवारूपमयोग्यतारूपं च पद्‌- रित तद्‌दिविधमपि दूरीरत्यायुनस्य युद्धे पवृत्तिः संपादनीया भगवतो मनसि ! तत्राजुनेन प्रथमतः परद्र्शिताऽशक्यता प्रथमतो दरी करणीया । सा चा- शक्यता न यावद्पस्ता तावदयोग्यतादूर्रकरणे पयत्नो निष्फडः । यतः- युक्तायुक्तविचारस्य नपते त का कृथा । यद्‌ शक्यक्रिय नूनमाकारहननादिवत्‌ ॥ यद्यप्येवं तथाऽप्यत्राच्यक्यतानिरासाय तस्या मृटकारणविचोरेऽ्यो- ग्यतामूखमूतो विषाद्पद्वाच्यो मनोवृत्तिविदेष एवाराक्यतामृटकारणववे- नानुसंधीयते । अतोऽ यावद्िषादस्तावद्‌ शक्यताया अयोग्यतायाश्च निराक- रणमराक्यम्‌ । अन्धकारे वृथा यत्नः पदार्थानवेषणे भवेत । अपि च-सति दीपे वथा यत्नः पकारस्यापनोदने । दीपामावे वृथा यत्नोऽन्धकारस्यापनोद्ने ॥ इति । सर्वथा विषादो दूरी करणीयः । वद्र्थं च तत्कारणाखोचनायां भीष्मा- दिविषयकप्रत्यकषज्ञानादन्यन किंचिदृदृश्यते । मीष्मादिविषकं परत्यक्षं चेतः पूर्व मनेकरा आसीनतु वदार्नीं विषादोतत्तिरित्यतस्तेभ्यो बिटक्षणमेकैतसत्यक्षम्‌ । ज्ञाने वेटक्षण्यं च विषयभेदेनैव वक्तव्यम्‌ । प्रते विषादोताद्के पत्यक्षे च पाण्डवैः सह युद्धार्थं भीष्मादयो बहषो युमपदुपस्थिता विषयाः । दच॒तसमारयां बहव उपस्थिता नतु युद्धाथम्‌ । उत्तरगोमदणे युद्धार्थं बहव उपस्थिता नतु तद्यदं पाण्डवैः सह तदानीमुदष्टम्‌ । इदानीं तु पाण्डवैः सह युद्धार्थं भीष्मा- दयो बहवो युगपदुपस्थिता दृष्टा इति तद्विषयकं प्रत्यक्षं पूर्वेभ्यो विखक्षणापिति तेन रूपेण तद्विषादजनकम्‌ । वच विषादजनकं भीष्मादिषिषयकं प्रत्यक्षज्ञानं प्रमात्मकं परमा वेति संशयः । भ्रमध्वेत्तदृपनोदुः सुकरो नान्यथा । ११ | र - ५ अद्वैताङ््कुराख्यटीकासंवकितो- तच्च नैव प्रमेति सिद्धन्तः] यदि परमा स्याच्र्हिं वादशं ज्ञानं धममराजस्यं -कृतो नाभूत्‌ । सत्यं ज्ञानं चाजुँनपिक्षया धमराजस्यावश्यं भावि । न च तदानीं न ते तथाविधा धर्मराजस्य प्रत्यक्षा जातां इति वाच्यम्‌ । धमराजस्य तथा- विधमीष्मादिपरोक्षज्ञाने बाधकामावात्‌ 1 प्रत्यक्षपरोक्षयोर्धिरोषरय सुविचा- रररे भरजञाचक्षुषि धमैराजेऽभावात्‌ । तथा चा्ंनस्य तदानीं जायमानं भीष्मा- दिपत्यक्षं भ्रम एवेत्यगत्था कतनीयं भवति । युक्तश्च धमेराजपिक्षयाऽजंनस्य भ्रमसंभव: । धर्मराजो हि यथा परज्ञाचक्षरिति पसिद्धो न तथाऽर्यनः । ननु तदानीमजुनस्य जायमानं भीष्मादिविषयकं परत्यक्षं यदि भरमश्वेत्कथं तस्य भ्रमत्वं फ च भ्रमस्य कारणं तदुक्तव्यम्‌ । उच्यते । यद्यप्यजुंनस्य जाय्‌- माने ताद्ृश्षपरत्यक्षे विषयभूता भीष्मादय इन्दियसंबद्धाः सत्याश्च तथाऽपि तदानीं ते येन श्पेणावस्थितास्तेन रूपेण न ज्ञानविषया इति भ्रत्वं निर्बा- धम्‌ । यथा-- रङ्खः पाण्डुर इत्येषा ख्याता सत्यतया मतिः । यत्र टाक्षारसासिक्तः शङ्खस्तत्र कथं प्रमा ॥ तथा वार्थस्य पुरुषो दास इत्येवमार्धकावरणावगुण्ठितरर्रीरास्तदानीं भीष्माद्य इति धर्मराजेन यदि ते तदानीं दृष्टाः स्युस्तद्याधिकावरणान्तर्हिता एव दृष्टाः स्युरिति न तस्य मनसि विषादोतत्तिसंमवः । आशिकावरणस्य दृयाविषयत्वाभावा्तत्संबन्धेन प्राश्चभोतिकशरीरस्यापि दयाविषयत्वामावात्‌ । ° ¦ सें तक्षकं यजेतिवत्‌ । तथा च रुष्णवर्णोपनेवान्तर्हितयश्षषा पश्यन्‌ पदार्थं ' कष्णवणं पश्यति तथा ज्ञानचक्षुरन्ताहिववक्षुषा पश्यन्‌ धर्मराजो भींभ्मादीनार्थि- कावरणावृतान्पश्यति । यथा च धर्मराजस्य ज्ञानचक्ुर्िर्मटं न तथाऽजुनस्येति स केवखेन चमचक्षुषा मीप्मादीन्पश्यननावृतानिव पश्यति । ` अतो विषादो त्तिः । तथा च ज्ञानचकषुदौषमूरकोऽयमचुनस्य भरम इति सिद्धम्‌ । स चायमजुनस्य भ्रमो निरसनीयो भगवता । भ्रमश्वाधिष्ठानयाथातम्यज्ञानिन निवतेत इति प्रसिद्धम्‌ । रज्जुजञानेनेव सपैप्रमः । फित्वयमुपायः सर्वसाधारणः यादे तु घ्रान्तः पुरुषः स्वयं विचारी गक्षावान्स्मात्ताहिं धममप्रकृतकामेन स कवरं ` तवायं भमः › इत्येतावदेव बोध्यते वे्तावन्माजेणेव स स्वयमेव स्वस्थं भम ध्रमत्वेन जानानस्तं भ्रममपाकर्तुं पयते । तंदुकम्‌-- ` श्रीमद्धमकद्मीतायाः; प्रथ. दिवताश्कायो । ५५५ विचक्षणस्य विदुषो भमोऽयःमिति जानतः; । | अधिष्ठानाप्रकाशेऽपि भ्रमः सद्यो निवर्तेते । (भ्रमो न्मेद्विवारतः) ॥ इषि । ˆ ममायं त्रमः › इति निश्वथे हि कान्तेन सवकीयभमनरासाय भ्रमकारणमन्किष्यते + तथा सति भकारणनिरासपु्वकों करमनिरासः संमवती- त्यतोऽयं म्रममवाच्च्त्ठः भ्रमनिरासोपायः केवटमधिष्टानत्ताकनरूकभमानि- रासोपायप्क्षया वरीयान्‌ । किंतु भ्रान्तस्य येक्षावलोऽवमेवोपायो योज्यो भवपि । अर्जुनस्तु विषारी पेक्षावत्तर इति तस्य भ्रममनेनेवोपायेन निरसि९"- ञ्शीभगवान्‌ ‹ इईटृक्ण वस्तुस्थितिः, तत्रामुकदस्तुन्यमुकवस्तुन आरोपः ? इत्येवं किंविद्प्यपरद्श्वे केवदं “ तवायं भरमः › इत्येतावन्मावज्ञाष्नाय- “ कृतस्त्वा करमखमिदं विषमे समुपाश्थितम्‌ । । अनयजुष्टमस्वग्यंमकीर्पिकरमर्जुन ॥ कन्ये मा स्म गमः पाथं नैतत्वय्युपपद्यते । शुरं हदयदोर्बलयं त्यकतवोविष्ठ परंतप ॥ ( २। २-३ ) इति पोक्तवान्‌ । अत्र वस्तुतो विचारे करियमाणेऽजुंनस्य ज्ञानचकषुदंटम्‌- येन ज्ञानचक्षुगतेन दोषेण मीष्मादिशरीरगतमाधिकावरणं ज्ञानचशुददनयोम्य- मपि न दृष्टमजुनेन । एतदोषम्‌ङक एव मनोगोहः कर्मख्पदवाच्यः । त्था च युद्धस्याशक्यतापाद्के गा्रावसादमुखपरिशोषादिक, युद्धस्यायोग्यतापादकं च स्वजनवधनिमित्तपातककल्पनमिदं कर्मं मनोमोहः कृतः समुपस्थितपित्यर्थः । ज्ञानचक्षेतं दोषे कमखमूरमूतं जानताऽप्यजानतेव भमवताऽजुनं परति पभ्षः छतः ˆ कुतस्त्वा कश्मटमिदम्‌ › इति केचित्‌ । वस्तुतस्तु नायं पश्नाथकः किंशब्दः । उत्तरादृदेनात्‌ । उत्तरमपरीक्ष्य प्र्ाव्यवहितेत्तरक्षण एव ‹ व्य मा स्म गमः पाथं › इति मगवता माषितिताच्च । किंत्वक ििरनब्दोऽसेभावाना- याम्‌ । त्वद्विधे विचक्षण उदात्ताराय ईषरशसो मोहो टेदतोऽपि न संमवतीव्येवमा- रयो भगवतः । वत्सित्यातिरयेन समुतद्यमानोऽप्ययं मीप्मादिषिषयको मोहः . कदाविश्युदचचौरम्भक्णः एवं संभवेत युद्धारम्भकाडे । एत्व विषमराब्देनो- च्यते । अयोग्यदीदीं विषमशब्द्‌ः ¡ एतादहरामोहोत्पादनं स्याव्देतदयोग्यः समयः कीडश इतिं वेष्‌ ¦ दुर्योषनकरूतयुद्धनिश्वयभवणकणः । वस्मन्फणे फदीहरो ५ ६१ उदेता. ९। र्यी कासंवंकितो- मोहः स्था्ेत्तस्यानाथसुष्टतलं न केनापि मण्येत । तथा तदानीं मोहोऽभवि- ष्यञ्चेत्स स्वर्यो रविष्यत्‌ । तदुक्तम्‌-- वेरिणे,-अ सुखार्थं यो दुःखान्धो मज्जति स्वयम्‌ । तपरसाऽन्येन किं तस्य तदेव स्वगंदायकम्‌ ॥ इति । न च ' क्षत्रियाणां युद्धं स्वधर्मः › इति तस्य त्यागात्कथमस्य खग्यैव- | मिपि वाच्यम्‌ । आव्श्यकस्वधर्मविषये हि संध्यावन्द्नाग्नयुपासनादौ तथा स्वगेतिपतिवबन्धो भवेत्‌ । अकरणे प्रत्यवायश्वणात्‌ । युद्धं तु क्षच्रियाणां धर्मोऽपि नाऽऽवश्यकः । नहि सर्वे क्षत्रिया युध्यमाना एव दृश्यन्ते । नापि युद्धाकरणेन ते पत्यवायिनो भवन्ति । तथा दुर्योधनरूतयुद्दनिश्ययश्चवणक्चण एव यद्यजुनो मोहाविष्टो भूत्वा युद्धाय परव॒त्तो न स्यात्तर्हि तस्य महती कीर्तिः स्यात्‌ । धन्यवाद ददाना एव स्वे रो. स्युयैदयमर्जुनो महावीरोऽति- रथः कारुखज्ञादिहन्ता उन्धपादुपतासखो यदि करैः सह युद्धं छतवान्स्या- ताहि कोरवाणामसंशयं नारः स्यादेव । एवं वस्तुस्थितावपि राज्यं तृणाय मत्वा युद्धाय पवृत्तो नाऽभूत्सर्वथा धन्योऽयमिति । तथा च. दुर्योधनरूतयुद््‌- निश्वयश्रवणक्षणे यद्यजुंनस्य मोहः स्यात्स उचितो भवेत्‌ । नतु राल्रसेपा- तप्रवृत्युत्तरक्षणे जाथमानः । अये तु सर्वथाऽनुचितः कर्मखपद्वाच्य एव । यतोऽयमना्यजुष्टोऽस्वरग्योऽकीर्षिकरथ । आर्यां नेव पवर्तन्तेऽनुषिते कर्मणि कवित्‌ । उचिते तु पवृत्ताश्चेन कदाऽपि पराङ्मुखाः ॥ अतोऽकौनस्येदानीं पराङ्मुखत्वमना्यैजुषटम्‌ । तथेतलराङ्मुखवतं स्वग्य॑मपि न भवति । न च- वेरिणोऽपि सुखार्थं यो दुःखान्धौ मन्जति स्वयम्‌ । तपसाऽन्येन किं तस्य तदेव स्वर्गदायकम्‌ ॥ इत्युक्तरीत्या स्वग्य॑तवं कुतो नेति वाच्यम्‌ । युद्धं हि क्षत्रियाणां स्वधर्म इति स्वधरममत्यागजन्यपत्यवायेन स्व्गपतिन्धात्‌ । ननु युद्धं हि क्षत्रियाणां स्वधर्माऽप्यनावर्यक इति तत्त्यागेऽपि न प्रत्यवायः । अत दव. दुयोधनरु- तयुखनिश्यश्नवणत्तमकारमेवाजुनः' यददो मोहः स्यात्त युद्धाकरणेऽपि स्वधरमत्यागामावेन पत्यवायामावा्तस्य स्वरगयतवमनुपदमेवोकमिति वेन । वैष- ध्रीमद्धगवदृगीतायाः प्रथमद्रितीयाध्यायौ | ५७ म्थात्‌ । यदा कदाऽपि स्वधरमत्यागे पत्यवायोऽस्येव । त्यागो दङ््गाकार- एर्वक एव । दुरयोधिनरूतयुद्धनिश्चयश्रवणसमकाटमेवाजनस्य मोहे स्वधर्म्यागो न भवति । ततः पूरवे पाण्डवेर्युस्थानङ्गीकारात्‌ । तदानीं युदधाङ्गीकारो्तरं सज्जीभूतायां सकटसामग्न्यां सेनयोर्भथः राक्संपाते प्रवत्तेऽ्जनस्य मोहेन परावतत तु खीरवस्य युद्धस्य त्यागो भवत्येव । इयान्विदेषः-युद्धाकरणमुभ- यत्न सममेव । आये युद्धक्मण्यपवृत्तिः । द्वितीये युखकर्मणः सकारातराव - चतिरिति । तथेतत्पराङ्मुखत्वं कीर्षिकरमपि न मवति । किमूचिका वाजुनस्य दर्विः स्यातपराक्रममूटिका वात्सल्यमूटिका वा । नाऽऽ पक्षोऽवकत्पते । युद्धाकरणेन पराक्रमाभावात्‌ । नापि द्वितीयः पक्षः कथं भीष्ममहं संख्ये ` ^> क एजाहांवरिरद्नं › इत्यत्र युद्धाकरभवनिभिदतेन पृजार्हत्वोक्तेः । अव के।रत्‌ । अथीःयवाचिना दिपपरब्देनायौम्यकाड इायोग्यदेयोऽपि रतुं क्थः । मोहयोग्यो देशश्च हस्तिनापुरादिर्यामः, युद्धार्थं निर्ध \दविरमय।ग्यो देशः । युद्धभ्मिः कृकृक्षे्ं त्थोग्यतरो देर इत्याहुः । ततर उमोधनरूरयुदनिश्वयश्चवणं यद्च्छया युद्धमूतिमागतस्यार्जुनस्य स्याच्चेत्स यद्धंद ोऽपि मोहयोभ्य एव भवेत्‌ | तथा युद्धनिश्वयोत्तरं युद्धारम्भदिने बातर्य- च्छया हस्तिनापुरादिग्राममागटस्या्जुनस्य योः स्याच्चेत्स यामोऽ्ययोग्य एव भवेत्‌ । ततश्च मोहोतत्तौ देरास्य योगथायोग्यता काल्तन्ैव वाच्या काटो मोहयोग्यश्वेत्तदानीं यः कोऽपि देखो योग्य एव । कारो मोहायोग्यश्वे- तदानीं थः कोऽपि देरेऽयोग्य एवेति । अतरेद्मवधेयम्‌-अनार्यजुष्टमित्यताऽऽ्यजुषटमार्यनुष्टं तद्धि नमनार्यजुष्टामित्येवं तृतीयातत्पुरुषगमों नजूततुरुषः । अथवा न आर्यां अनार्यास्तेजुष्टमित्येवं नञ्‌- ततुरुषगभ॑स्तृतीयातुरुषो ग्राहः । आयेऽजुनाचरणे युद्धत्यागरूप आर्यजुष्टतव- रूपो गुणोऽजुंनामिमतो भगवता निषिद्धो भवति । अन्त्ये तु तादशेऽजुनाचरणे मूखजुषटत्वरूपो दोषो भगवताऽध्विष्छृतो भवति । अर कः पृक्षः म्नेयान्‌ १ पूवः यद्यजुनेन युद्धातपरावृत्तिरूपे स्वाचरणे स्वोक्त्या गुणाः प्दुर्दिताः स्युस्तर्हि ते भगवताऽजुंनस्य युद्धे प्रवृतिं चिकीर्षता निषेध्या भवन्ति । यद्यनेन स्वाचरणे दोषाभावः पदर्दितः स्यार मगवता तत्र दोषा आविष्करणीयाः स्युः । प्रते चाजुनेन-- "५ | ५८ अद्धेताङ्कुराख्यटीकासैवकितो~ ग्रद्यप्येते न पश्यन्ति छोभोपहतचेततसः । कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम्‌ ॥ हत्येवमा्यैतलेनाभिमतानां स्वेषामस्माभिरित्यनेन प्रामशत्स्वाचरण आय॑जु- ्टत्वरूपो गुणः प्रतिपादित इति सोऽ निषेध्यो भवति । तथा चानायजुष्टमि- त्य ननुतत्पुरुषगर्भततीयाततुरुषेण मृखंजुष्टत्रूमो दोषोऽ न भगवताऽऽ- विष्कार्यो मवति । यद्यपि “ रोभोपहतचेतसः › इत्यनेन कौरवेषु दोषं पदर्श्या- जुनेन ˆ कथं न ज्ञेयमस्माभिः › इत्यनेन स्वर्सिमस्तादशदोषाभावः परतिपादितः। अतोऽ दोषोऽपि भगवताऽऽविष्कार्यो मवति तथाऽपि स एव दोषो विशेषत आविष्कायो भवति न तु सामान्यतो मृखंजुष्टत्वहूपः । किंचाजुने खोभोपहत- चेपस्त्वरूपदोषो ठेशतोऽपि भगवता न संभावयितुं राक्यते । भपौऽ् (स दोषः सामान्यरूपेण भगवता प्रतिपादितः ; इत्यपि वक्तुं न शक्यते । कि- चाजुनाचरणे युद्धात्परावृचतिखूपे सामान्यरुपेणापि मृख॑जुष्टत्वदोभदुष्टमेतादपि संभावयितु न सक्यते भगवता । एतदयजुनस्याऽऽचरणं स्वसत्पतः समीची- नमेव । केवरं काटरूतमेव तस्पास्मीचीनत्वं, तच्च ॒‹ विषमे समुपस्थितम्‌ ' दृति विषमपदेन सूचितम्‌ । तदुक्तम्‌- अनवद्यानि साधूनां चरितानि स्वभावतः । देशकाखादिसंबन्धात्स्यातक्दाचिदवद्यता ॥ इति । स्वरूपतो दुषटमेवं हि मूखंजुष्टमिति मण्यते रोके । तदप्युक्तम्‌-- चारेताणि हि मूखोणां गर्याण्येव स्वपतः । स्यात्कदाचिद्गद्यैत्वं त्ोपाधिरतं बहिः ॥ इति । किंचात्र मूरख॑जुष्टतवरूपो दोषः प्रकारायितव्यशरेत्त् मृखौणां मरख॑रब्देन पतिपाद्नमरूत्वाऽनायराब्देन प्रतिपादने कश्िद्धेतुरवकश्यं वाच्यः । अन्यथा भगवदुक्तो निष्कारणं गौरवं स्यात्‌। स चाव हेतुर्न कथिः संभवति । तथा 'अस्व- ग्यम्‌ › इत्यत स्वर्रब्दात्तत साधुरिति यत्यत्यये पश्वाननृतत्पुरुषे स्वगंसाधन- त्वरूपस्य गुणस्याभावोऽ् पतिपिपादयिषितः । अथवाऽसुराधमाीरिशब्देष्विव विरोधा्थकनना ततुरुषे स्वर्गविरोधिनरकवाचकाद्स्वर्गशब्दाचथ साधरिति य~ ` त्त्यये नरकसाधनत्वरूपो होषोऽ मगवता पतिषादथिपित इति संशयः । ततर युद्धात्परावृत्तिरूपेऽजुनाचरणे गुणो दोषाभावश्चेति दूयमप्य्जुनाभिपतं चतीयते | प्रीमद्धगत्वदगीतायाः प्रथमद्धितीयाध्यायौ । ५५९ र्थि मामप्रतीकासमर्चं शखपाणयः। 'ध्तिसष्रा रणे ` हन्युस्तन्मे क्षेमतरं भवेत्‌ ॥ इत्यत्र मरणोत्तरं क्षेम स्वगेपांकिरूपमनुंनाभिमतम्‌ । वच्च निषेद्धुं शक्यते । मद्यदासीनाक्स्थानमातरेण `स्वगंः पराप्यते । तथा कुक्षये कुखधर्मनाराः, तत्तोऽ- धरमोद्धवस्ततः -खीषु॒दौषस्ततो वर्णसंकरः, संकरो नरकयेवेत्येवं युखा- तरावतंनेन नरकसा^प्ाला्छसेषस्यामावोऽजुंनाभिमत्तः । सोऽप्य पतिषेदधुं सक्यते । पतः- 'स्वधभत्यागिनो जन्तोर्विहिताचरणं न चेत्‌ । किमन्धैः -पातकैस्तस्य तदेव नरकमदम्‌ ॥ इत्युक्तत्वात्‌ । भगकव्ता चाजनस्य मतो विपर्यासं चिकीषंताऽजुनाभिमतं दयम- प्येतनिस्सनीयम्‌ । उमस्थिक्त्वात्‌ । तथा च तर्योर्भिभ्ये -किमभिमेतमस्वर्ग्यपदेन भगवतेति चेत्‌ । उच्यते-भगवताऽनास्वग्येपदेन स्वर्गसाधनत्रूपगुणस्याजैनाभि- तस्याभावोऽ परतिपिपाद्यिषितः । न तु नरकसाधनतरूपो दोषः प्रतिपिपाद- यिषितः । अस्वगङब्द्स्य नरके रूढयमविन ततर विरोधाथकस्य नजो ग्रहणे प्रमाणाभावात्‌ । तथा च ˆ तवेद्माचरणं न स्वर्गसाधनम्‌ ' इत्येतावन्मातरमेव भग- वतौ मनस्यमिमेतमस्वग्यंपदोक्त्येति सिद्धम्‌ । तथा ˆ अकीर्विकरम्‌ › इत्यापि नजः कीर्विकरशब्देन समासः । तथा च सवेदमाचरणं सत्कीर्तिकरं न भवतिः इत्यर्थः । कीर्विरिं रो्याद्रात्सल्याद्रा । नाऽऽ्यः । युद्धात्तस्य परावर्वनात्‌ । नान्त्यः । न च भ्रेयोऽनुपश्यामि हत्वा सखजनमाहवेः इत्युक्रैरसंगतेः । स्वजनहननं संभवति किंतु तेन भेयो न॒ संभवतीति तदर्थः । वात्सल्ये हि स्वजनहननमेव न संभवतीति वक्तव्यं स्यात्‌ । यदि ततर नजः कीर्विशब्देन समासो गृद्येत तदा ° तवेद्माचरणं दुष्कीर्तिः साधनम्‌ इत्यथः स्यात्‌ । उपपद्यते च सोऽथैः । “ मह वीरोऽप्यजूनो वस्तुतो भीतः सन्‌ पौडिवादन्ररेन भयमपरपति › इत्येवं मन्यमाना सेका अथैनस्यापकी् पसा- रथेधुः । तथाऽपि नान्न ˆ अकीर्तिकरम्‌ › इत्यनेन सोऽर्थो भराह्वः। ` अक्तीर्सिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्‌ ? ह्यनेन पौनरक्स्यापचेः । स्पष्टार्थं पुनरुक्तथेदस्तु । ओ &० अदरेताङ्कुराख्यदीकासवकितो~ अत्र यद्यप्यजुंनस्य मोहं दरीक्ुमिच्छता भगवता मोहापसारणे सप॑- | भ्रमविनाशाय दीपानयनवत्‌ किमप्यञ्जनमानेयम्‌ । हन्तु नेवाऽऽनीतम्‌ । अनेन | स्वयमेवायं मोहो विनारानीय इति मनसि रत्वा तक्किचिद्पि नाऽऽनतिम्‌ । | अर्जुनेन स्वयं मोहापसारणं तदा कर्म शक्यते यदा मोहस्वरूपं तत्कारणं च ज्ञातं । भवेत्‌ । किंतु तद्पि भगवता न परदुर्शितम्‌ । तदपि स्वयमवाजुनेनान्वेषयितं | राक्यम्‌-इत्या शयेन भगवता ° तवायं मोहः › इत्येतावन्मा्रमेवोक्तम्‌ । अना- ` धजुष्टत्वादिमिश्च मोहस्याषीव क्षुदरत्वम्‌, अजुने चात्यन्यासेभविवं सूच्यते । गरेण क्ठेन्यरब्देन दौवैल्यशब्देन चाभनं वाचा दूषयन्‌ भगवान्‌ ^ कषरित्यना- यासेन चायं मोहस्त्वेथेवापसारयितुं शक्यः › इत्यारयिन ' त्यक्तवोतिष्ठ परतप! इत्येवं मोहविनाशोत्तररूत्यं मोहावस्थायामेव बोधितवान्‌ । इदं चापरम यौोध्यम्‌-कौरवाः कुटिरमतिदुर्थोधनानुसारिणः स्वजनैरपि पाण्डवैः सह युद्धार्थं प्रवता भवेयुः किंतु सररमतयः पाण्डवाः स्वजनेः कोरः सह कथं युद्धार्थं पवृत्ता इति। अधोत्तरम्‌-यथोपंगेषवर्णानुरक्ती विष दृश्यते तथोपनेनावतचक्षुिः ¬:ण्डवैः कोरवा भिनमिनरूपा दृष्टाः । अतो युद्धार्थं पवृत्तिसतेषाम्‌ । ` त्ाथदासा भीष्मादयोऽमृवानित्याधिकपनेयुतेन चक्षुषा धर्मराजो मीष्मादीनूभपश्यन्युदधर्थं पवचोऽभृत्‌ । तच्च तस्य ज्ञानवक्ष्वमूल- कम्‌ । भीमसेनस्तु कौसवृतापराधातिश्यजन्यसंस्काररूपेणोपनेतरेण युतः कौरवांस्तदनुसारेण भीप्मारदोश्व पश्यन्‌ युद्धार्थं परवत्तोऽभूत्‌ । नकुठः सहदेवश धर्मराजाज्ञानुसरणखूपेणोपनेत्रेण युतः पवृत्तोऽमृत्‌ । अजनस्य तु न धर्मराजवत्‌ ज्ञानचश्ुरुपनेम्‌ । तत तादरज्ञानातिररमावात्‌ । नापि भीमसेनवत्‌ कौ रवक- तापराधातिशयजन्यसंस्काररूपमुपनेत्रम्‌ । तस्य पीरोदतत्वाभावात्‌ । नापि नकुखसहदेववत्‌ । धीरोदात्त्वेन स्वयं विचारशीखत्वात्‌ । धर्मराजाज्ञानुसरणं विचारपुवंकं कतेव्यमिति बुद्धया युद्धमूमावेव रथोपस्थ उपाविद्यनतु विषादो- तासैक्षणे सद्य एवेकयदे युद्धम त्यक्त्वा शिबिरे गतः । मोहितम्नं दृष्ट्वा भगवतो मोहं दुरीकतुमिच्छत इत्थं मतिरासीत्‌-अयमजैनो धर्मराजवद्युदे परव- तैयितुं न शक्यः । ध्मराजवज्ज्ञानचक्षष्टवामावात्‌ । अन्यथा मोह एव न. स्यात्‌ । नापि भीमसेनवत्‌ । धीरोद्धतत्वामावात्‌ । नापि नकुटसहंदेववत्‌ । भरीमद्धमवदगीतायाः प्रथमद्वितीयाध्यायौ । १ स्वयं विचाररीरत्वात्‌ । अतौऽस्य " तव मोहो जातः ' इत्थेतावन्माकमेव बोधनीयम्‌ । पश्वादयं विचाररीरः, धर्मराजवद्भीमसेनवद्वा नकृटसंहदेववद्रा केनापि प्रकारेण स्वयं पवततेति । मोहकारणमप्यजनेन स्वथमन्वेषणीयम्‌ । न केवलमेतावदेव प्रत्युत ˆ कृतस्तवा क्मटमिदम्‌ › इत्येवं मोहकारणं भगव- ताऽजुनं परति पृष्टम्‌ । अर्जनस्य मोहं दूरीकर्तुमिच्छता भगवता मोहविनारका- रणं, मो हस्वरूपं, मोहो सततिहेतुं चानुक्त्वा केवटं ढूतस्त्वा कश्मटमित्यादयुक्तवता ˆ तव महो जातः, तं त्यक्त्वोत्तिष्ठ › इत्येवोक्तम्‌ । भगवदद्धाषणातर्वं ‹ मदी- ` याचरणमनवद्यमेव › इत्येवं मन्यमानस्याप्यर्जनस्य भगवत्छतभाषणसमकारमेव तत्र विश्वासातिशयान्मनोवृत्तिरन्यथाऽमूत्‌ ‹ मदीयाचरणं मोहमूखकमवद्यम्‌ › इति । पवेकाटिक्रमनोवृत्तिविनाशेन तादरामनोवृत्तिमृरुकाः गावावसादनम्‌- खशोषेवेपथप्रमृतयो विनष्टः । सं ॒विनाशस्तेन स्वयं परत्यक्षमनुभृतः । तेन च युद्धकममण्यशक्यतामतिर्विनष्टा । युदकरमण्ययोग्यतामतिरपि पूर्वजाता भगवनद्धा- षणे विश्वासातिरयेन विनष्टा । वथाऽपि स विनाशः परोक्षः शाब्दृज्ञानजन्यः। अयोग्यताविनाशस्य ` ' युद्धकमं योग्यम्‌ › इत्येवंरूपस्य यदा पत्यक्षानुभवः स्यात्तदैव तस्य कात्स्यन कार्यकारित्वम्‌ , इति मन्वानोऽरनो भगवन्तं विना पकारान्तरेण पत्यक्षानुभवमसंमावयन्‌ “ युद्धकमं योग्यम्‌ › इत्यस्य प्रत्यक्षानु- भवाय युद्धकर्मण्ययोग्यतां पद्रायति-कृथं मप्मिभिति । अशक्या तु न परद्‌- रिता । तद्विनाशस्य स्वयमनुम॒तत्वात्‌ । अवर ‹ पूजार्हौ › इत्यनेनायौग्थता प्रदाता । ननु ˆ अयोग्यमपि करततंब्यमत्यन्तावर्यके यदि । इति । तथा-अनन्यगतिकं कुयाद्योग्यतां न विचारयेत्‌ ॥ › इत्युक्तत्वेन स्वजीवनार्थं युद्धं कतंन्यमिति वेत्तत्राऽऽह-गृरूनहत्वेति । सामा- न्यतः कायस्यायोग्यत्वे तथास्तु नाम । अन्न तु युद्धकूपं कार्यमत्यन्तायोग्यम्‌ । यत एते भीष्मादयो महानुभावाः । किंचात्र युद्धं बिना जीवनं भेक्ष्येणापि संमवतीत्यतोऽत्र कायंमनन्यगतिकमपि न भवति । तदाह-भेयो मोक मेक्ष्य- मपीति । ननु =नेतद्ुद्धरूपं क्मांयोग्यम्‌ । नतरामत्यन्तायोग्यम्‌ । इतरथा तत्र कमणि कथं भगवान्‌ परवर्वयेत्‌-' त्यक्त्वोत्तिष्ठ परेतप ` इति । मगवद्वापै विश्वासातिशयेन चार्जुनस्थापि युद्दरूपं कमं योग्यमिति स्यान्मति; । अतस्ता- १२ ५५) भता ङ्ुराख्यरीकासंवरितो- पनुसत्य पक्षान्तरमाह-रेतवाऽ्थंकामानिति । कितु युधे पवो जयेऽपि राज्य- सुखोपमोगा सुषिरप्दिग्धा इति दोषः । किंच युद्धे प्वत्तावप्यस्माकं ( पाण्डवानां ) जयः स्यदेवेति नियमो नास्येव । मा मृन्नियमः, यद्धाषि तद्धवतु । कित्वस्माकं जयः स्याच्वे्ररम्‌ । अथवा कौरवाणां जयः स्याच्चै-. दरम्‌ । एतदपीदानीं न विद्य इत्याह--न चेद्धिद्य इति । अस्माकं जये राच्य- ` सुखोपभोगो गुणः, मेगेषु रुधिरपदिग्धतेति दोषश्च । तथा चेतद्ररम्‌ । अथवा कौरवाणां जभे पूर्वोक्तो गुणो नास्ति किंतु दोषोऽपि नास्ति। अपदोषतैव विगुणस्य गुणः । (माघ ) इति न्यायात्‌ | ˆ उपवासः परं भेथो न दुष्टानं कथंचन › इति न्यायाच्च तद्ररम्‌-एष न निश्चयः । एतदुक्तं भवति-दोषसचेऽपि गुणदृष्टया प्रथमः पक्षः भ्रेयान्‌ । अथवा गुणाभावेऽपि दोषामावदृष्टया द्वितीयः . . पक्षः श्रेयानिति न विद्य इति । अवार्जुनस्य द्वितीयः पक्षोऽभिपरेत इति गम्यते। ननु दोषोऽपि क्षुदरशचत्स सद्यो भवति । यथा पुषितं पिपीटिकायुतं वाऽन म॑स्छत्य सेव्यत इति रोके दृश्यते । तथा प्रथमः पक्षोऽत्र कृतो न भाद्चो भवत्य- जुंनस्येति वेन । सुधिरपदिग्धत्वदोषस्य मरणपापकस्य विषतुल्यत्वेन कषुद॒त्वाभा- वात्‌ । तदृाह्‌~-यानेव हृत्वा न जिजीविषाम इति । अत्र न जिजीविषाम इत्य- नेन राज्यसुखोपमोगे रुधिरपदिग्धत्वदोषो मरणहेतुरिति सूच्यते । ननु यद्े- वमजुनस्य मतिस्ताहिं तस्य स्वपराजय एव गरीयानेति निश्वयः स्यदिवेि कथमुक्तं † न ॒चेतद्विम इति । उच्यते-यधप्यजुनस्यान्तःकरणवृत्तिरीदशी तथाऽपि सा तेन स्वयमपि प्रमाणत्वेन प्रहीतुं न शक्यते । मोहावस्थायां जाय- मानाया वृत्तेः प्रमाणत्वेन प्रहीतुमशक्यात्‌ । "मोहश्च कीदशः कथं वा जातः" इत्येतज्ज्ञानमजुनस्य नास्ति तथाऽपि भम मोहो जातः” इत्येतावानेश्वयस्तस्य जात एव । ˆ कुतस्त्वा कश्मखम्‌ › इति मगवद्राक्यात्‌। तथा वागुनस्यापि संदेह एवेति युक्तमुक्तम्‌ (न चेतद्िद्मः' इति । फिंचाजुन एवं मनसि संमावयति-* धरम राजस्य युद्धे पवृत्तिभेगवतस्तत्रानुमतिश्व जयोदेशेनेव जाता । अतः पराजया- पेक्षया जय एव गरीयान्स्यात्‌ । तेन च रुधिरपदिग्धत्वह्पो दोषोऽपि क्षुदं एव स्यात्‌ › इति । एतच्च यनिव हृत्वा न जिजीविषामः ? इत्यवत्यसन्‌- पत्ययेन सूच्यते । अन्यथा ` यानेव हत्वा न जीवामः › इत्येव वदेत्‌ । सन-` ` मत्ययो्चारणेन यमर्थोऽवगम्पते-धारष्ान्‌ हत्वाऽपि जीवाम एव । कंतु श्रीयद्धगवद्गीतायाः प्रथमद्वितीयाध्यायौ । ९ मे तादशीच्छा नास्तीति । तथा च रुधिरपदिग्धवहूपो दोषो न॒दिषतुल्थौ परणहेतुरिति । अतश्च जयो गरीयान्स्यादिति । नन्वेवं जगेस्यैवं गरीयस््वमि- त्यजुनस्य मतिः स्याल्तु तद्विपरीतेति किमर्थं तनिणीयार्थमर्जुनेन भगवतः परशः छत इति बेत्स आह-कार्षण्यदोषोपहनस्वमावं इति । कार्पण्यं दैन्यम्‌ । भैर्य- विरोधी विचारपतिबन्धको मनोविकार इति यावत्‌ । स एव दोषस्तेनोपहती विनादितः स्वभावो विचारशीरूता यस्थ । अति एव वर्मसंमृढचेताः संस्तवं छामीव्यर्थः । यच्छेपः स्यानिध्ितं नहीति । अते मिधितापिति बहति करियाविरेषणम्‌ । ननु न भगवतः प्रवृनिरनिशितोक्तौ कदाचिदपि ! नापि भगवाननिशधिततं वक्षयत्रीत्यजुनस्य मतिः । अतः किमर्थं निधिवपित्यजमेनोक्त- मिति वेत्‌-उच्यते । “ भगवतो भाषणं निसर्गतो निधवितमेव › इत्थमर्जुनस्य मतौ विद्यमानायामपि यदरजुनः ' निभितं बरूहि ? इति वदति तत्र निधितयरहणं यानिश्वितमेव न तु कदाऽपरि विपर्यस्यति › इत्य्थंकम्‌। श्रवणोत्तरं श्रोतेबृद्धयाऽपि यान्निशितरूपेणेव कायैकारि भवतीति यावत्‌ । * वै निधितमेव जुषे किंतु मम तादरानिश्चवयः सुद्र एवे यथा स्पाचथा ब्रूहि › इव्यजुनस्याऽऽहायः । एतदुक्तं भवति-- सिद्धान्तमाचश्रवणे मतिः श्रोतुनं निशिता । उपपत्तौ श्रुतायां तु श्रोतुः स्यानिश्चिवा मतिः ॥ तथा-अ्थं प्रत्यक्षतो दृष्टे न विकल्पः कथचन । परोक्षे तूद्यमान उपपत्या निवतेते ॥ तथा च ‹ कुदं ददयदोर्बत्यं त्यक्तोततिष्ठ परंतप › इति भगवतोकतेऽपि ° कथं भीष्ममहं ” इत्यादिर्विकल्योऽजुनस्य मतावुद्धूतः । अतो भगवता यदर्जुनेन कतव्य तत्सोपपात्तेकं वक्तव्यं येन श्रवणोत्तरं सद्योऽ्जु- नस्य तादरदी पवचिरेव मवेत्‌ । न त्‌ ठेरातोऽप्यजुनस्य मतौ विकल्पस्यावसरः स्थात्‌ । एवं च भगवता पूर्वं यत्‌ द्रं हदयदोर्बस्यं त्यक्त्वोत्तिष्ठ परंतप । इत्येतावन्मत्रमुक्तं तदेव पुनः सोपपत्तिकं वक्तव्यमिति फटितम्‌ । अवेद्‌ बोध्यम्‌-भोषा पृष्टे्ये वक्वा यदुकतव्यं तदुत्तरमातरं वक्तन्यमव ६४ अदेताङ््राख्यटीकासंवाकितौ- त्ोपपत्तिकं वक्तव्यमित्यत ` वक्तर्थदच्छेव नियामिका । प्रते भोतुरजैनस्यं कल्याणारथं प्रवृत्तस्य भगवतो मतिरित्थं स्यदिव ‹ यदस्याज॑नस्य युद्धे पव्‌- तिन केव ‹ व्यक्लोततिष्ठ परतप ›? शत्युक्तिमातराद्धवति । अतस्तदुर्थ सोपपत्तिकमेतचथा मया वक्तव्यं यद्यं भ्रवणमत्ेण सद्य एवं युद्धाय सज्जो भ्वेत्‌ › इवि । एताद्ररामत्यनुसारेणोपपतिपुवैकभाषणे पवृत्तिः स्यादेव । तस्यां पवौ सोत्ताहतामापाद्धितुमनुंन आह-शिष्यस्तेऽहमिति । ८ केवलमुत्तरमा्रं वक्तव्यमुत सोपपत्तिकं वक्तव्यमित्यत वक्तयंच्छेव निया- मिका › इति यदुक्तं तद्वक्तभोते्गरुकिष्यमावाद्न्यत्र । वक्तृशभोवोगुरुरिष्य- भवे तु रिष्यस्योपयुकोऽथः रिष्येणाप्रष्टोऽपि गुरुणा वक्तव्यो भवतति किमुत रिष्येण तथापरधेच्छायां पदशितायाम्‌ । एवमपि सदा रिष्यहितेक- तत्परोऽपि गुरु्थच्छिष्यस्य हितं प्रकारान्तरेण साध्ये भवेत्त्ोदासीनो भवति । ततौदासीन्यं लां पपन्नमित्यनेन निवर्त्यते । प्रपचः रारणागतः | अनेनानन्यगतिकत्वे सविते भवतिः । वस्तुतोऽजंनोऽनन्यगाक इति भगवता ज्ञायत एव । किमर्थं तत्सृचनाय ‹ तवां प्रपनम्‌ › इत्यजैनेनोक्तमिति चेत्‌-नेतद्धि वारपुैकमर्जनेनोक्तम्‌ । किंतु रोकातिरेकवराद्स्तुस्थित्यनुसारि- प्युक्तिरजजनस्य मृुखालिगंता । वदुक्तम्‌- ` सुखस्य दुःखस्य द्‌ शातिरेको विचारशक्तं रिथिरी करोति › इति । नहि पपरश्यामीति । तथा चायमजंनश्य शोकातिरेको न ठोमेनापनेतुं शक्य इति भावः! ननु ˆ एतान हन्तुमिच्छामि घतोऽपि मधुसुदन । अपि बरेखोक्थराज्यस्य हेतोः कं न महीर्ते ॥ इत्यनेन याऽज्नस्यावस्था “ ममायं मोहः ` इति ज्ञानात्पूर्वं वर्णिता तादृश्येव “ कुतस्त्वा कश्मरमिदम्‌ › इत्यादिमगवद्राक्यात्‌ ° ममायं मोहः › ` इत्यजुनस्थ ज्ञाने जतिऽपि (सुराणामपि चाधिपत्यम्‌ › इत्यनेन वर्णिता दृश्यते । तत्र मोहृज्ञानेन विदेषः कृतो नाभूदिति चेन । मोहृ्ञनेऽपि मोहविनाशा- भावात्‌ । उक्ते च- | रज्जौ सर्प॑श्रमो मेऽयमित्थं सत्यं विदनपि । विद्यमाने नेदोषे सर्पतवेनेव पश्यति ॥ इति । श्रीमद्धगयद्मीतायाः प्रथमद्धितीयाध्याभौ | ६५ नहि भ्रमो भरमत्वेन ज्ञातः सद्यो निवर्ते । भरमहेतोविनारे तु भमः स्यो विनश्यकि ॥ इति च । तथा च “ मम्‌ मोहो जातः ` इत्येवमजनस्य यज्ज्ञानं ' कुतस्वा- कश्म- ठमू › इति भगवद्राक्यान्जातं ततः परागृर्वं चाजुनस्य मानसी वृत्तिस्तुल्यपा- येव । मोहकारणस्याविनाशात्‌ । ` ननु करस्मिित्कर्मणि मनुष्यस्य पव॒र्तिहि तारककमीविषयकयोग्थतानरस- धानपूर्विकेव जायते । तथा करसमश्ित्कर्मणि पवमानस्य निवातां तादश- कमविषयथकायोग्यतादृसतेधानपूर्विकेव जायते । अर च युद्धकर्मण्ययोग्यतामनसं- ` धायाजुंनस्य ततौ निवृ्तिरजाता । परंतु यतोऽ भगवान्‌ ‹ ददयदौ्ब॑ल्यं त्यक्वोतिष्ठ › इति वदति ततो युद्धकर्मणि योग्यता मयाञज्ञाताऽपि स्यदि- वेति भगवदृृष्टया योग्यतामनुसंधाया्जंनस्य पवृत्तिः कुतो नेति चेत्‌-उच्यते । युद्धानिवृत्य रथोपस्थ उपवेदनकमण्ययोग्यता या भगवता ˆ कृतस्तव कश्मखम्‌ › इत्यादिना पद्रिता सा न स्वखूपरृता किंतु युद्धारम्भकाटछृता । एतच ` विषमे समुपाश्थतम्‌ ; इत्यत्र विषमरब्देन सुदधितम्‌ । तथा च ˆ स्वरूपतोऽनवग्यं सदेदाकाटाद्यपाधितः । ग्य चेत्तत्र हानं स्यादुपाधेरेव केवलम्‌ ॥ इत्युक्त दि शाऽजुनस्य युद्धानिवत्यावस्थाने स्वपतो नायोग्यमतस्तस्य न हान- मित्येवं विषमपदं प्रयुञ्जानस्य भगवतो गुढाभिभायं प्रकल्प्य युद्धे परवत्तिरजैनस्यं तदानीं न जातेति । नन्वेतद्नुपपनम्‌ । यद्यपि ईटरोऽयं मोहः, इदं च तस्य कारणम्‌, इत्येवम- जुंनस्य ज्ञानं न जातं तथाऽपि " कुतस्त्वा कश्म्म्‌ › ‹ त्यक्तवोचिष्ठ परंतप › इति भगवद्वाक्यात्‌ ‹ तव मोहोऽयं ते त्यक्वा युद्दायोततिष्ठ › इत्य्थकात्सखस्य मोह निभ्ितवतोऽजंनस्य भगवदाज्ञानुसारेण युद्धे प्रवत्तिमौष्या सातु न जाता। प्रत्युत भगवद्राक्यातू्वं शखन्यासपूवंकं रथोपस्थ उपवे शनेन. सुधितो युद्धप- वत्यभावो भगवद्राक्यश्रवणोत्तरं ˆ न योस्स्ये ? इति स्पष्टमुक्तः । भगवद्रचस्यवि- शासस्त्वजुनस्य मनसि ठेशतोऽपि न संमवति । तथा च कथमेवारिति चेत्‌ । उच्यते-शुद्रं॑द्टदयदूवैल्यं त्यक्त्वोचिष्ठ॒परंतपेत्येवं मगवृतोच्यते १३ && अदतछरत्वष्येदासैवकितो- तथाऽपि तद्शक्यतवादुजनो नानुषठातु प्रभवति । ˆ अर्यं मे मोहः › इति भग- वद्ाक्याज्जानतोऽ्जैनस्य+ गाावसादनमुखपरिरोषवेपथुपमूतिः शरीरगतो यादयो विकारो यद्यपि क्षीणस्वथाऽपि मानसो विकारस्तद्वस्थ एव । अवर तु तारशविकारविरुदं त्ददयदौषैल्यत्यागमादि दयति भगवान्‌ । त्टदयदौषैल्यं मानस्याः राक्तेरपचयः । तथा च भगवताऽ्ञप्तमप्यशक्यत्वानाङ्गीरुतमजनेन । शक्यं चेदनुष्ठितं स्यादेव । यतः अयोग्यस्यापि रक्यस्यानुष्टाने देशिकाज्ञया । वने वसन्‌ द्‌ शरथस्याऽऽ्मजोऽत निद्यनम्‌ ॥ अत्रायोग्यतवमनुषठातृलदृष्ट्या साधारणजनदृष्ट्या वा न ठु दशिकदष्ट्या । यतः-~- । सद्यः शुम शुभोदकं वा ज्ञापयति दैरिकः । न्यथा ज्ञापयनेव मेवेदेशिकशब्दभाक्‌ ॥ इति । एवे च (्रदयदर्बल्यं त्यक्तवोतिष्ठः इति भगवदाज्ञानुसारेणानुष्ठानस्यारक्य- त्वायुध प्रव्॒तिने जातेति सिद्धम्‌ । | अत्र कथ्विदाह-^“मा भूचयुद्धे पवत्तिः। किंतु न योत्स्ये इति सष्टशब्दे- नोपसंहारो न युज्यते। तथा हि-उपदेष्टाऽ मगवाञ्भीर्ष्णः । उपदेश्यश्च विन- यजीरोऽजैनः । विनय क्ीटता च ' शिष्यस्तेऽहम्‌ › इति स्वोक्त्याऽेवार्जनेन प्रकाडिता । तथा च यद्यपि ' त्यक्त्वोत्तिष्ठ इति भगवदुक्तम्जनस्यानाभिमतं तथाऽपि साऽ्ासेमतिः पर्यायेणाजैनेन विज्ञापनीया भवति । तादृशी ˆ कथं भीष्ममहं संख्ये ° पूजार्हो › इत्यनेन विज्ञापिता च । तावतैवाटं नत्वे " न योत्स्ये ; इति स्पष्ट उपसंहारो योग्यः । अनया सष्टमिषेधोक्त्याऽञ्ञामंङ्कः इव प्रतीयते । ओदधत्यदोषश्वा्जने प्रतीयते „ इति । सोऽयं शब्दाथतत्वानभिन्ञस्यानगैखः प्रखापः । तथा हि-नं योत्स्य इति स्पष्टो निषेधो युद्धस्य । नतु युद्धस्य विधिः पूर्वं भगवता छतः । ८ हदयदौ- ल्यं त्यक्त्वोत्तिष्ठ › इत्यत “ हदयदौर्वल्यं त्यक्तवा युध्यस्व › इत्येवं यदि ` भगवानवक्ष्यत्तश्चज्ञामङ्गोऽमविष्यत्‌ । युध्यसेति विधिहि- अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनारिनोऽपमेयस्य तस्माद्युध्यस्व भारत › ( २। २८ ) ॥ भ्रीमद्धमवद्गीतायाः प्रथमद्ितीयाच्यायौ । &ॐ हत्येवममरे छतः । मोहस्व क्षयिष्णुत्वद्रावां हि ताद शकैधिः कर्तु रवथः । देहातेक्यभ्रमो सत मोहहेतुः। देहामनोः पफथकयेन् ज्ञने तयोर्धिनाशिता- विनाकित्वज्ञने च सति मोंहोऽपचयशीखो भवति । शुदं हदयदौर्बल्यं त्यक्त्वौ- चिष्ठ ? इति विधेः पूर्वे “ तवेदं कर्मटम्‌ › इत्येतावन्मात्रमेव मगवतोक्तम्‌ । तेन ˆ मम मोहः ` शइत्येतावन्माजे ज्ञतिऽपरि युद्धविरोधिनी मनोवृत्तिस्तदवस्थै- परेति न तदानीं “ युध्यस्व › इति विधिः कर्तु शक्यः । नैव छतश्च । मेहि क्षयगामिनि सत्येव ˆ युध्यस्व इति विधिः छतः । तदुत्तरं च कदाऽपि ‹ न योत्स्ये › इति शब्दो नेवाजुनस्य मुखानिगैतः । तथा च न योत्स्ये ? इत्यजुनोक्तेः पूर्व ˆ युध्यस्व › इत्येवं भगवत्छतविष्यभावानाऽञज्ञामङ्गः । तथोत्तिष्ठेति वि्यनन्तरं नोत्थास्यामीति निषेधोऽजंनेन छतः स्याच्चे- तस्यादाज्ञामद्कः । नतु तथा निषेधो दृश्यते । तत्रापि हदयदौर्बल्यं त्यक्लो- तिष्ठ › इत्यवोत्थोनस्थ न विधिः। उत्थानं चार युद्धमावनया पूव॑वद्वस्थानम्‌ । भीष्माद्यवरोकना्पू्वे यथाऽवस्थानं तथाऽवस्थानम्‌ । तच्च मध्ये समागतेन कर्मटर्पेण विधेन प्रतिहत मिति पतिबन्धकनिवृत्त्या रक्षणीयं नत्वपूर्वे साधनीयम्‌। विधिस्तु हदयदैर्बल्यत्यागस्य । तथा च “हदयदै्बैल्यं न त्यजामि? इत्यर्जनेनोक्तं स्थाच्चेतस्यादाज्ञामङ्कः। एवं च भगवता छतो विषिददयदौवल्यत्यागस्य, अजं नेन छतो निषेधश्च युद्धस्येति विषयमेदानेवाऽऽज्ञाभङ्गः पदमादधाति । नचो- तिष्ठेति विधियुंद्धफखक एवेति फवितो युद्धषिधिरस्तीति वाच्यम्‌ । उत्थानस्य ` युद्धफलकतवेऽप्यजनेन युद्धं कतंब्यमिति भगवत इच्छासत्वेऽपि चात्र तादश- ` विधेविवक्षाया अभावात्‌ । अन्यथा “ युध्यस्व : इत्येव भगवतोक्तं स्यात्‌ । किंच यथोद्धत्यदोषेणाजनरूवया दुषितस्तथाऽस्थान आज्ञां कु्ैन्‌ भगवान्‌ असमयज्ञदोषेण किमिति न दूषितः । अयेतदोषपरिजिहीरषयवे भगवता ˆ युध्यस्व › इति नोक्तम्‌ । अन्यथा कृरमरज्ञानम्रेणाजुनस्य युद्धे प्रवत्ति- मसंभावयताऽपि ‹ युध्यस्व इति सष्टपतिप्यथमुक्तं स्यादिति वेत्‌-किमि- तजन ओद्धत्यदोषमापादयसीति विभावय । | श्रीभगवामृवाच-- | अक्षोच्यानन्बरोश्वस्त्वं प्रज्ञावादांश्च भाषसे । गतासृनगतासुश्व नानुशोचन्ति षण्डिताः ॥ ११ ॥. ६८ अद्वेताङ्कूराख्यदीकासंबटितौ- अथ भावाथदीपिकानुसारेण व्याख्यायते । अद्याऽश्र्यमसमाभिर््ं यत्वयेदानी- मकस्मात्किमषीदमारन्धम्‌ 4 तमात्मानं प्राज्ञे च मन्यसे परमज्ञानं न जनहाभि। अ- स्माभिरजोपदेषटव्यं चेखमनेकदो नीतिवादन्नेवीषि । यथाऽऽद्विव कथिननुषाऽ- न्पत्वादमार्गमामीं पश्चात्स उन्म्श्वेद्यथेच्छमितस्ततो धावति तथेदानीं तव पराज्ञ- तवस्यावस्था परतिभाति । त्वं चाऽऽ्ौ स्वमात्मानमेव न जानासि किमुत परान्‌, तथाऽपि कौरवानेतानुदिश्य शोचस्येतदेवास्माकं पुनः पुनहुवविस्मयकारकं मवति । धाषैराष्टाः कथे वध्या इति यत्पाज्ञमन्येन योच्यते तद्वद्‌ किं विभुवन- स्थावस्थितिस्त्वदायत्ता ! अनादिरिय ` विश्वरचनेति यच्छूयते तत्किं मुषा ! एकस्मात्रमात्नः सकाशादाकाशादीनि मृतान्युत्यन्त इति यच्छूतयः कथ- यन्ति तदपि किं मृषा ? तथा फं जन्ममृत्यु त्वया सृष्टो ! तथा विनकश्यद््थ- स्त्वया विनारित एव किं विनश्यति !? ( वस्तुतो न किंविद्पि त्वदधीनमतः केवरं श्रान्तिमृटोऽहंकार एव तव दृश्यते ) । किंचेतेऽवध्या इति त्वया मनसि र्तेऽपि किमेते विरंजीवा भविष्यन्ति ? किमालिरानामेतेषां षातकस्त्वमेक एवासि ! अखिराश्वेते त्वयेव वध्याः किम्‌ ! भरान्तिश्ेयं तव चित्ते कथमुदिता ! ` तथा चाखिखमिदं पाणेजातमनादिसिद्ध स्वभावत एव जायते विनश्यति च | अतः किमर्थं शोचासे तद्वद्‌ । किंच भाणिजातस्योत्तिषिनासौ न त्वक्धीनोः इत्येव केवर न । तौ तु प्रराधीनायिव । किंतु व्वया तयोः स्वरूपमपि न ज्ञायते, एतन्मोख्यौन ज्ञायते त्वया । आैन्तनयिं च किमपि चिन्त्यते परमस्माकं नीतिवादान्‌ कथयसि । चित्रमिदम्‌ त्वमेव पश्य, ये विवेकिनस्ते मे जाता हमे मृता इति केवटे मायथेव भासते › इति मत्वा न कथमपि चोचन्ति ॥११। न त्वेवाहं जातु नाऽऽ्सं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः प्रम्‌ ॥ १२ ॥ हेऽजून मयेदानीं यत्कथ्यते तच्छृणु । वयं यूयमिमे मूपतिपरभेतयश्च सवे या- शा इदानीं दृश्यन्ते तथेव पूरवेमप्यास्तले च तथैव स्युरिति नित्या एवाथयेते स्वेथा विनष्टाः स्युरिति च कत्पनाद्रयमपि भ्रान्तिमूटकमेव । उत्प्तिविनाराश्च यः प्रतिभासते स माययथेव । ताचिकं च यदस्तु तद्विनाशे । यथा वायना प्रचाछतं जरं तरङ्खगकारं भवति तदा जरुग्यातिरिक्तस्य कस्य जन्म मवति तथा मन्दीमूता्ीं वायुगतौ शान्तं स्थिरं जरं भवति तदा जखव्यातिरिकस्य कस्य विनारो भवति तत्वमेव स्वमनसि विचारय ॥ १२॥ श्रीमद्धगवद्गीतायाः प्रथमद्वितीयाध्याया | ६ देहिनोऽस्मिन्यथा देहे कौमारं थोवनं जरा । तथा देहान्तरपापि्धीरिस्तच न यद्यति ॥ १३ ॥ क क, एक एव च देहो वथोभेदेनानेकवद्दश्यते पमत्यक्षमेष त्वमटोकय, आदौ बाल्यं दृश्यते तच्च तारुण्यपाप्तावपगच्छति ( तदपि च वाधेक्यपाप्तावपम- च्छति )| नतु तेनैकेन सह देहोऽगच्छति तथेवेकसिमश्वेतन्येऽनेके देहा आया- नत्यपगच्छन्ति चेति । यश्चैवं जानीते तस्य न व्यामेदृदुः्खं कदाऽपि ॥१३॥ मात्रास्परस्तु कौन्तेय सीतोष्णसुखदुःखदाः । | आगमापायिनो नित्यास्तांस्तितिक्षस्व मारत ॥ १४॥ वहवस्त॒ नैवं जानते तत्र हेतुः स्वस्थेन्दियाधीनत्वम्‌ । इन्दियेश्वान्तःकर- णमारृष्यतेऽतोऽयं भ्रमः । इन्द्रियाणि हि विषयानमिधावन्ति तेन च यथायथं हर्षः चोकश्च समृतद्यते । तत्सबन्धाच्च ताद्रराहषरोकान्वितमन्तःकरणं तत्र निमज्जति । ८ निमज्जनेनान्तःकरणस्य ततो बहि्नि्गमः कष्टसाध्य इति सूच्यते । अथ हषान्वितस्य तथाऽस्तु नाम । शोकान्वितस्य त्वयत्नसाध्य एवं बहिर्नि्गंम इति चेन । रोकसाधनेऽपि विषये भाविहषसाधनत्वस्य संभवेन तस्यायत्नसाध्यत्वाभावात्‌ )। विषयाणां च नेवेकरूपरतया स॒दाऽवस्थितिः । यत्र च दुःखं दृश्यते तत्रैव किंवित्सुखमपि हि दभ्यते । ( तच्च देशभेदेन काछ- भेदेन स्वरूपमेदेनांशमेदेन वेच्यन्यदेतत्‌ ) । यथा रब्दस्य सामान्यस्वरूपं ( वणात्मकत्वे › सममेव सर्वत्र । स च श्रोतुः ` श्रवणेन्दियद्वाराऽन्तः परवि- श्यान्वःकरणं संबध्नातीत्यपि सव्र सममेव । कितु क्विनिन्दाद्वारा द्वेषं जनयति क्रचिच्च स्तुतिद्वारा प्रीतिं जनयति । तथा स्पशं सामान्यरूपेण सर्वत्र सम एव । तस्य त्वचा संबन्धश्च सर्वत्र सम एव । कितु क्चित्कटि- न्यद्वारा द्वेषं जनयति क्वचिच्च मार्दवद्ारा संतोषं जनयति । तथा रूपमाका- रात्मकं सर्वजन सममेव । तस्य नेतरेन्द्रियद्वारा संबन्धश्च सर्वर सम एव । कितु क्वचि द्धीषणं दुःखं जनयति क्वचिच्च मोहक सुखं जनयति । तथा गन्धः सामान्यरूपेण सर्वत्र समस्तस्य घाणेन्दियद्रारा सेबन्धश्य सम एव । कंतु क्वचिदृदुगैन्धो दुःखं जनयति क्वचिच्च सुगन्धः सुखं जनयति । तथा रसोऽ- पि च सामान्यरूपेण स्वज सम एव । तस्य रसनेन्दियद्ारा संबन्धश्च सम एव । तु क्वचित्कटुकषायादिच्लासं जनयति मधरश्च सुखं जनयति । ( तस्मदेक ` १४ ये ७ ` ेता्दुराख्यटीकासंवलितौ- ठ्वे विषयः सुखद्‌ायको दुःखदायकश्वेति सिद्धम्‌ । ततरे यथा दुःखकाठेऽपि दुःखदायकादव विषयात्सृखसंमावनया न परावृत्तिस्तथा सुखकाटेऽपि सृख- दायकांदवे विषय इदुःखसेभवनेया कुतो न परावृत्तिः. । पत्युते सुखपिक्षया दुःखस्य बाहुल्यासरावत्तिरेव भाव्या )1 अतः प्राणिनां या विषयासक्तिभेवत्य- षमैचार एव । विषयासंक्तिरव च धरान्तिकरी । पश्य य इद्ियाधीना जनास्त एवेदमृष्णमिदं शीतमिति प्रतियन्ति । तदनुसारेण च यथायथं सुखिनं टृःखिने चाऽऽमाने मन्धते । यच्वैतद्विषयमन्तरेणान्थािविद्पि रम्यमिन्दिसाणां न्‌ दृश्यतेऽये हि स्वभाव पएवन्द्रियाणाम्‌ । ( कदाविदीदशः स्वभावोऽनवधः स्याद्यदि विषया नित्याः स्युः) ते तु रोहणे नवमे मुहूर्ते सूयंभकाशेन भासमानं जदपिव स्वमे भासमाना हस्स्यादय इव वा केवरं प्रातिमासिकाः क्षणिकाः । पर्य च त्वमेव पार्थं एवमेतष्वनित्येषु विषयेष्वासारि मा कर्‌ | आसक्तिश्च प्रिणामे बरान्त्युपादिकेत्यतः सर्वथा विषयसङ्खः परित्यज ॥ १४॥ यं हि न व्यथयन्त्येते पुरुषे पुरुषर्षभ | ममनदुःखसखे धीरं माऽभतत्वाय कल्पते ॥ १५ ॥! प्ते च विषया यं पुर्‌ न!ऽ०त्मसत्कुर्वन्ति तस्य न कदाऽपि सुखं नापि दुःखम्‌ ! गवाम्‌ एवं हि तस्थ न मवति । पुनजन्मकारणाभावात्‌ । यश्चवं वरिषमानप्रीनेः म पव्‌ नित्यात्भनाक्षात्कारीति तया विज्ञेयः ॥ १५॥ नासता वियते मावा नाभावो कदिते सतः । उभयारपि दृटा ऽन्तस्त्वनयोस्तत्वदरिभिः ॥ १६ ॥ ददानीमजुन्‌ दण राद्र्ं किचित्कथयामि यद्विचार्सिभिरटोकैः सत्वरमभि- जायते । अस्मिश्च जगद्पोपाधो सवेव्यापि चेतन्यं गुषमास्ति। यच्च तेत्वदा्शैनां संमनमेव । तच च यथोदके मिश्रितं पय उद्केनकीभरतमपि राजहंसः प्रथक्क- रोति यथा वाभ्य संनापिने सुवणं तचत्यादपरृष्टमागादत्छष्टमागो निष्कृष्यते दषेजबुद्धशाकिभिः, यथा वा बुद्धिवेमवेन दृधिमन्थने छते तवावसाने नवनीतं दश्यते यथा वा वुसयुमं॑धान्य दूव्यापारेण संचाङ्ति बुसं निःसुतं भवति धान्यं केवरमवशिष्यत इति दश्यत, तथोपाधिमूतेऽस्मन्पपश्चे विचरिण सहसा निःसृते वेतन्यरूपं प्रं तच्च केवर तत्वदर्विदृष्टयाऽशिष्यते। अत एव चानि- श्रीमद्धगवदृशीतायाः प्रथमद्विती याध्यासौ | ७३ [क † ११ विऽसिन्पपश्चे नेव तेषां तत्वद््िनामास्तिक्यवदधिः कदापि । उभयमपि दैत -सेस्सत्वदशभिर्निधितमेवाऽऽटोच्यते ॥ १६ ॥ अविनाशे तु तादिद्धिः येन सर्वमिदं ततम) विनारामग्ययस्यास्य नः कश्ित्कर्तुमर्हति ॥ १५ ॥ पर्य त्वमवा् यत्सारा्ारविचारे क्रियमाणे यदृश्रान्त्या दृश्यते तदसारं पञ सारभूते वेततन्थं तत्स्वभावो नित्यमेव । यस्य॒ च केतन्थस्थायं लोक्य - रूपो महानाकारस्तत्र रेतन्ये नैवास्ति नामर्पाकारादिकं विद्धं किमपि । यच्च चैतन्यं सर्वदा सूर्वग्तमुतत्तिविनाशरहितं तस्य हटचिकीष्यैमाणोऽपि विनाशः कथं भवेत्‌ ॥ १४ ॥ -अन्तवन्त इमे देहा नित्यस्योक्ताः रारीरिणः | अनारिनोऽप्रमेयस्य तस्मायुध्यस्व भारत ॥ १८ ॥ यच्चेदमखिटं रारीरजातं तत्स्वमावत एव धुवं विनाश्यतस्वयाऽतार्जुन युद्धं कतञ्यमेवं भवति ॥ १८ ॥ य एनं वेनि हन्तारं यश्चैनं मन्यते हतम्‌ । च नो (न क. भ. क [भरि क उभो तो न विजानीतो नायं हन्ति न हन्यते ॥ १९॥ अग्र च केवले त्वथा दृहामिमानेन देहान दरा प्रक्षिप्य तथोच्यते यथेतेषां ररीरं घातितं चेदेते मरिष्यन्तीति । अतस्त्वथाऽच तच्वं न विज्ञायते । तच्च तस्तु विचारि क्रियमाणे नैव त्येतेषां हन्ता नापि चैते त्वया वध्याः॥ १९॥ न जायते जियते वा कदाचिन्नायं भ्रत्वा भविता वा ने भूयः ¦ अजो नित्यः दाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२०॥ वेदाविनारिनं नित्यं य एनमजमव्यथम्‌ । कथं स पुरुषः पाथं क घातयति हन्ति कम ॥ २१ ॥ यथा स्वमे यदृदृश्यते तत्समे यद्यपि सत्यतया मास्ते तथाऽपि जागृतौ निरीक्षमाणेन नेव किंविदृश्यते। तथेदं जगदखिरं मायिकमेव । व्यर्थं एव तवं भ्रम इदं सत्यमिति । तथा च यथा शारीरस्य च्छायायां रेण हतायामपि न॑ ररीरं डेरतोऽपि क्षतं भवति । यथा वा पूर्णे कुम्भे न्युब्जे तेन तवत्यसूर्थ- प्रतिबिम्बे चादृश्यतां गतेऽपि न सूर्यो ठेशतोऽप्यदृश्यो भवति । यथा वा म ५ = १ „ __ „_ _ ___ ® __ 9 _ क, र नाद्वा दसस ~ प्रवि्ट्माकाशं मठाकारं दृश्यते तच्च भभने मे पूवेवत्स्वरूपेणावपिष्टत एव । वथा द्वारीरे विनेऽपि नैव तद्वत आत्मा तत्वतो विनश्यति । अत एषां विनाशः स्यादिति कृत्पना भान्तिमूदिकैव । सा च तया त्याज्ये ॥ २० ॥ २१ बासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा रारीराणि विहाय जीर्णान्थन्यानि संयाति नवानि देही ॥२२॥ यथा च जीर्ण वं परित्यज्य न॒तनं परिधत्ते मनुष्यस्तथा चेतन आल न॒तनं शरीरान्तरं स्वी करोति ॥ २२ ॥ नैनं छिन्दन्ति शाख्राणि ननं दहति पावकः । न चेनं छ@दयन्त्यापो न रोषयति मारुतः ॥ २६ ॥ अच्छेयोऽयमदाद्योऽयमङ्केयोऽरोष्य एव च्‌ । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥ आत्मा चायमनादिर्नित्यसिद्धो निरुपाधिकः शुद्ध एव । अतोऽस्य शचा दिभिश्छेदो न संभवति । अयं च पखयोदकेनापि न इ्धिन्नो भवति । अभिना च न दुग्धो भवति । वायुजन्यो महाशोषश्वाच विरतिमुत्पादयितुं न प्रमवति । अथनायमात्मा नित्योऽचखः शाश्वतः परिपूर्णः सर्वैव सदोदित एवाऽऽस्ते ॥२४॥ अब्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । क 0 रेः $ तस्मादेवं विदित्वेनं नानुरोचितुमर्हसि ॥ २५ ॥ अ्जनायमात्मा वकदृषटेनं गोचरः । ध्यानमेव हि “ अयमात्मा मद्विषयो भूयात्‌ › इत्येवमूत्कण्डां वहति । अतश्चायं मनसा भावगि्रद्ट एव । अप- रिमितश्चायं पुरुषोत्तमः साधनेरपाप्य एव । (साधनानां परिमितत्वेन तज शक्त्य- भावात्‌ ) । तथाऽयमात्मा गुणत्रयातीततवादृव्यक्तो न भवति । अनादिरवि- रृतश्वायं सवेरूपश्च विद्यते । ८ सवान्तर्यामित्वात्‌ ) । शटरोऽयं सर्वात्मा माव- नीयस्वयाऽजुन । तेन चानायासेनेवाखिस्तेदानीं जायमानः शोको विखयं गच्छेत्‌ ॥ २५ ॥ अथ चनं नित्यजातं नित्यं वा मन्यसे प्तम्‌ । तथाऽपि तं महाबाहो नेनं शोचितुमर्हसि ॥ २६ ॥ अथ यदीददामात्मानं न वेत्सि किंतु विनाशनं वेत्सि । वसि शोको न युक्तः। भ्रीमद्धगवद्गीतायाः प्रथपदहितीयाध्यायो । ७३ यतः सृषटेरनन्परं स्थितिः स्थिपेरनन्तरं खयः, खयस्यामन्यरं पुनः सुषटिरित्येवं सुष्िसिथतिटयानां मिथः संबन्धनानस्थूते जायमानः ५१।६। यद्ग ज॑छस्ञेव पतेत विद्यत एव । उद्रमे हि गङ्गाजरमखेण्डितं दृश्यते समूद परविशच्च तथेव दृश्ये मध्ये प्रवहदपि च तथेव दृश्यते । एत।र्वसर(ऽवस्था; सततं परचिता दृश्यन्त (कदाविदेता अपि खण्डिताः स्युः ) | सृटिस्थिविल्यःपस्थास्तु वद्ेक्षयाऽप्य- धिका इत्यवधारयं । तास्तु केनापि प्राभिना फसिनप्यवसरे स्तम्भयिपुमरक्या एव । अत एतत्सवमरोच्यमेव यदेसेषां पायां ९।४६५तसजस्पेणावरथानमय- मेतेषामीदसोऽनादिसिद्धः स्वभाव एवं ॥ २६ ॥ | रै अथवा यथेतन्मयोक्तं न ते रोचते तई वं स्वयमेव परपेवाञ्जनाञ्जनमभर- णाधीनान्‌ । तथा पश्यतो जन्भसृत्यूनामपारडायत्वं च निद्धिववतस्तेऽ न $ि- विद्पि रोककारणं दृश्यते । त<1ह- जातस्य हि धुवो प्रत्यु जन्म सतस्य च| तस्मादपरिहा्यंऽय न तं सोितमहसिं ॥ २७ ॥ यदृतं तद्विनश्यति यच्च विनष्टे तत्ठुनर।पे दृश्यत इत्येवमेतजन्ममूत्युचक्र वटिकायन्वमिवानेशं भ्रमति । अथवा ( संस॑स्य ) उदृयास्तमयावखण्डितौं स्वभावत एव यथा मवतस्तथा जन्ममृत्यू अपे । अतस्तौ जगत्यनिवा यौविव । किच महापखयकाङे वैरोक्यस्यापि विनारोऽव्ं माव्येष । तस्मादपि जन्मना- शावपारेहार्यो । अथवा महापरयेन स्वं संहतं नतु जन्वमृष्व्‌ संहतौ । अतस्ता- वपरिहायौवेव । एवं विजानानथ तवं किमर्थं खेद करोपे । कृतश्चाजुन विजान | नप्यविजानान इव भवसि ॥ २७ ॥ किंचान्यद्ानेकेया विचायमाभेऽप्य्जुन परव सोकृकारणमत न चिदपि दृश्यते- व्यक्तादीनि भ्रतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तन्न का परिदेवना ॥ २८ ॥ यानै चैतान्यखिखानि मतानि जन्मतः प्राममूर्तावस्थान्येव जन्मोत्तरं व्यक्ता- न्यभूवन्‌ । तानि च यत्र क्षयं यान्ति तच निसं शयममूर्तानि पुनः पूर्वावस्थां पराप्नुवन्ति । न तु कथचिद्पि ततस्तेषामन्यत्वम्‌ । एवमेकस्येव वस्तुनो जन्मक्ष- ययोमध्ये यात्किचिन्मूर्ते स्वरूपं दश्यते तद्थाद्ीकमेव केवरं माययाऽऽत्मख- १५ ७४ अदैताङ्कुराख्यटीकासंवारितौ- रूपे प्रतिभासते । निद्ितस्य यथा स्वमे तदत्‌। अथवा यथा वायुना संचा$त मुदकं तरङ्काकारं प्रतिमासे यथा वा सवण ॒प्रपयत्नेनारेकारष्पेण व्यक्तं मवति तथेदमाकखं विश्वं मायया मृत॑च्पेण ग्यक्तं मवति । यथा चाऽऽकारे स॒ह- सेवाभरपटछं किचित्काटं दृश्यते तद्त्‌ । ततश्वादविव यत्खद नास्ति तद कृतस्त्वया रुद्यते । निधेहि टं निर्विकारे केवरमेकास्मन्सरतस्वसूपे ॥ २८ ॥ तस्मिश्च परमात्मनि पीत्यासक्तमनसो जना ( विष्यास्त्यजन्तीति न कितु) विषेरेव ते त्यज्यन्ते विरक्तश्च सन्तो वने निवसन्ति । तत्रैव चाऽऽ्त्मानि दृ निधाय मुनीश्वरा बरह्मचयाददिनतानि तपांसि चाऽऽचरन्ति । आश्चयवत्पर्याति कथ्िदेनमाश्वर्यवद्दति तथेव चान्थः। आश्चर्थवच्चेनमन्यः णोति श्रुत्वाऽप्येनं षेद न चेव कृभ्ितू ॥२९॥ कि केविदेनमात्माने निश्वटेन मनसा समाङोचयन्तः सांसारिकमालिं प्यवहार विस्मरन्ति । फेचिच्चैनमात्मानं वणयन्तस्तद्गुणानुवादेन संसारादुपरतयित्ताः क्षणमपि मनसि विषयप्रवेमकुवाणास्तथाऽऽस्माने डीनान्तःकरणा भवन्ति यथा न पुनः कदाऽपि विषयपरवेशसमवना। अन्ये च केषिदात्मनो गुणौघं शुण्यन्तोऽ हकारशयन्या देहाभिमानरहिता भवन्ति । पतोऽप्यपरे केवित्पत्यक्षसाक्षाकि- णाऽऽत्मरूपा एव भवन्ति । यथा गच्छन्तो नदीनां प्रवाहा महान्तोऽपि सर्वेऽपि चान्ते समुदं पविशन्त्येव न कोऽपि क्वचिदपि प्रवाहोऽशेनापि समुदरेऽवकारो नास्तीति रत्वा निवपते तथा योगीश्वराणां मतिरालस््पे ( प्रथमतो विषय- विषाथिभावेन ) पविष्टाऽपि पश्वाच्तनैक्यं तथा गच्छति यथा सुविचाररतेनापि न पुनस्ततः परावतते ॥ २.९ ॥ देही नित्यमवध्योऽयं देहे सर्वेस्य भारत । तस्मात्सर्वाणि भ्रूतानि न त्वं शोचितुमर्हसि ॥६०॥ तदेवं चाऽऽत्मरूपं चेतन्यं सवे सवेषु देहेषु विद्यते यच्च न कृथमापि विना- रायितुं शक्यते तदेव चासिरजगदूपमेकं चेतन्यं तवं प्य । यस्य च संबन्ध भासमातरेणदमसखिलं विश्वं परत्येवोत्पद्यते विनश्यति च । त्र वद्‌ त्वमेवात किं शोच्यत इति । सामान्यतश्च विचारे क्रियमाणेऽपि चाञैन कथमिदं न ज्ञायते त्था शोकोऽयं कदाऽपि नानवद्य इति ॥ ३०.॥ श्रीमरद्धगवद्गीतायाः प्रथमद्धितीयाध्यायो । ७ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धम्यांद्धि युद्धाच्छरेयोऽन्यतक्षान्चेयस्य न वियते ॥६१॥ अजेनाद्यापि कथं न विचारयासे । किमिदं ( धर्मविरुद्धं ) त्वयेदानीं चिन्त्यते । यश्च सुकटात्तारथति स स्वधरमस्त्वयेदानीं विस्मृतः किमु । स्वधमौच- रणे यद्यष्येतेषां कोरवाणां किमप्यनिष्टं स्यात्तव वा किमपि स्यादथवा युगान्तः स्यात्तथाऽपि स्वधमे एको न कथमपि त्याज्यो भवति । ( नित्यं च स्वधभ- चिन्तनं मनसोऽपसार्येद्मिदानीमामन्तुकमुत्पद्यमाने ›) दयाछ्त्वं स्वधर्मत्यागेन प्राप्यमाणामापत्ति निवारयितु प्रभवेक्किम्‌ । अजुन यद्यप्येतान्पश्यतस्ते चित्त स्निग्धममूत्तथाऽपि युद्धसमय इदमनुचितमेव दयाङ्त्वम्‌ । यथा च नवज्वरावि शेषे साच्िकोऽप्याहारो घातकर एव भवति । तत्र पथ्यमिति गुद्यमाणं गोक्षीरमपि विषमेव भवति। तथाऽन्येनान्यत्किचि!छरियते वेत्त स्वहितं विनश्येदेव । अतोऽ- ्राजुनावहितमनां भव । वथेवेदानीं वं व्याकुटो भवसि । प्श्य स्वधर्पं यस्मि नाचीणें न कदाऽपि बाधः स्याद्यथा मार्मेण गच्छतः सवैथा नैवापायश्रङ्का यथा च दीपपकाशसाहास्येन गच्छतो न पादस्स्वटनं तथा स्वधर्मेमाचरतः सकरा मनोरथा अनायासेनेव पूर्णां भवन्ति । अतय्तदुर्थं त्वमेव पश्य युष्माकं क्षत्रियाणामिदानीं युद्धादन्याछिमपि नोचितमिति । तस्मात्केनापि प्रकारेण कृप- टमनाश्रयन्युध्यमानस्य शतरोरमिमुखो भूत्वा युध्यस्व । एतच सर्व भवादरस्य परत्यक्षंवदेव स्पष्टं तच कि मया कथनीयम्‌ ॥ ३१ ॥ यहच्छया चोपपन्नं स्वगहारमपावतम्‌ । सुखिनः क्षचियाः पार्थं कमन्ते युद्धमीदस्म्‌ ॥ ३२ ॥ भजन यदिदमिदानरीं युद्धमुपस्थितं तन्मन्ये भवतां पूकीदष्टिदानीं फित- मिति । यचच भवतां संकटस्य धर्मस्य निधानं (मृखरसंग्रहः) तदिदानीं प्रकटित- मभूत्‌ । मन्ये चायं ¡कं संग्राम उतेदरशरू्पधारी मूर्विमान्खर्गोऽथवा तवायं प्रता- पाभिमूर्तिमानुदितः, अथवा त्वदीयगुमयु परीत्याऽऽसक्त्यतिरथात्कीर्षिः स्वयमेव त्वामनुगन्तुं यदिच्छति तद्ये स्वयंवरः किमु । ये च सुरतातिरयशािनः क्षत्रि- यास्तेषामेवेदशः संय्राम उपस्थितो भवति। यथा पथे गच्छतस्तादशस्याकस्मा- च्चिन्तामणिरूपस्थितो मववि यथा वा जम्भया मुखे प्रसृते तत्राकस्मादमृतधारा पृतति तथाऽयं युद्धप्रसङ्खस्तवोपस्थितः ॥ ३२ ॥ ५७६ शदैताङ्चुराख्यदीकासंवकितो- अथ चेच्वमिमं धर्म्यं संग्रामं न करिष्यसे | ततः स्वधर्म कीतिं च हित्वा पापमवाप्स्यसि॥ ६३॥ अथ यद्येवं युद्धालराङ्गुखीभृय केवरं -शोचतैवावस्थीयते त्वया तर वर स्वयमेव स्वस्य हानिकरो मवसि । यादे चात्र रणे त्वं शं परित्यजसि हार यतपजैः संपादितं तत्वया ( नापचायितं न संरक्षितं किंतु केवछं ) हािं भवेत्‌ । त्वया संपादिता च कीर्विषिनश्येत्‌ । ठोकाश्च तां भत्तेयेयुः । दोषाश् केवटमाभयमन्विष्यन्वस्त्वां प्राप्नुयुः! यथा मर्ता न वेचादृश्याः खियाः दशन. मप्यमङ्खने मन्यते डके तथैव धर्मो न चेत्ताटरस्य जीपितस्यावस्थानं मवति। यथा च युद्धे जीवितविरहितं परतीमूतं शरीरं सवैतो गुप्यते तथा पम॑वि- रहिते जीवितं सेतो महादोषेराकरम्यते ॥ ६१३ ॥ अतः स्वधर्मे त्यजसि- अकीति चापि भ्रूतानि कथयिष्यन्ति तेऽव्ययाम्‌ । 4 संभावितस्य चाकीर्तिर्भरणाद्तिरिच्यते ।॥ ३४ ॥ चेत्पापं प्राप्स्यसि । अप्कीर्तिश्च ते तादृशी मिष्यति या कृत्पन्तेऽपि न पणश्येत्‌ । ज्ञात्रा च तावदेव जीवितव्यं यावनापकीर्तिस्तं स्पृशाति । वद चार्जुन युद्धमरूत्वाऽस्मात्पदेरात्कीदरस्ते निगमः स्यादिति । यद्यपि वस्तुतो निमत्सरः सदय एव च तं किडामान्पदेश्ानिर्गतो मव्विष्यसि तथाऽपि न ताहृर्शीते निमैक् समस्ता एते जना मन्येरन्‌ । निगैच्छन्तं च तथामृतं त्वामिते योदारः सर्वतो व्याप्नुयुः, दाणश्च त्वाये वर्षयेयुर्नेतु कथमपि दया ङारेति तैर्मोकषयसे । ( तथा च तदय तं रृन्युएुखे पतिष्यसि )। अथ काचिदायुःरेषतयाऽस्मादपि प्राणसंकटात्कथंचिन्दुक्ा जीवसि तथाऽपि वदानीं वाद्यं ते जीवितं त्रादरस्य मरणादुप्यपङ्ष्टमेव ॥ ३९४ ॥ | भयाद्रणादुपरतं सस्यन्तं त्वां महारथाः । येष ५ त्वं बहुमतो भूत्वा यास्यसि लाघवम्‌ ॥ ३५ ॥ अन्यच्चाजुन कथं व्वं न विचारयसीद्‌ यदुाऽभ्वेशेन महता योद्धुं समाग- तस्त्वं यद्यपि दयाङतया पतिनिगच्छसि तथाऽपि तवेतेषां दुर्जनानां वैरिणां कीटरी मतिः स्यदिति । नूनमेत इत्थ वादृष्यन्त्यस्मान्दृष्ट्वा भीतः सानिर्मत इति ॥ ३५ ॥ भ्रीमद्धगवद्गीतायाः प्थमद्धितीयाध्यायौ । ५9७ अवाच्यवादृंश्च बहूद वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्ये तता दु.खतरंनु किम्‌ ॥ ३६ ॥ एषा च तेषामुक्तिरखण्डितेवावदिष्येत । अर्जुन महता पयतेन प्राणत्या- गेनापि वा छोकाः स्वकीर्तिं वर्धयन्ति । तव त्वनायासेनेव सा ठन्धा (तांच सांपरतमपसारयसीति चित्रम्‌ । न च पवेथं कीर्षिरितरसाधारणी । किंतु ) विस्तार आकाशवदाद्रैतया । एतादृशी चापरिच्छिना निरुपमा ते कीर्विः | गुणाश्च तेऽनुपमा्ेटोक्ये पूज्या इत्यवे दिगन्तेषु भूपतयः स्तुवन्ति । सुता एव किमु ते तदानीम्‌ । भृपतिरूतमीदरीं स्तातिमाकर्ण्य छृदान्दादृयोऽपि विभ्यति ( का कथेतरेषाम्‌ ) । नि्मेटं गद्खमैदकमिवागाधं तव सामर्थ्यं विध्यते यच्च दष्ट्वा सद्य एव महायोद्धारोऽपि छोकेऽस्मिन्स्तव्धा भवन्ति । ताद्षं च तवाद्भुतं सामर्थ्यं श्रुत्वा निखिखा एते योद्धारौ जीविते निराशाः संजाताः । यथा सिहगजंना मदोन्मत्तानामपि गजानां प्रखयकार एव तथा तवाऽऽ्वेगः (धाक्‌ ) कोरवाणामशेषाणाम्‌ । यथा पर्वता दलं मन्यन्ते यथा वा सर्पा गरुडं मन्यन्ते तथेते निखा अप्येते कोरवास्वां सर्वदा मन्यन्ते । याद वेदानीं य॒द्धमरूत्वा प्रतिनिवृत्तो भव्रिष्यति तेदैतेषां कोरवाणां मनसि चिरं वसदपि वदाभीर्थं क्षण- मारेणेव ततोऽपसरेत्पत्युतेते त्वां तृणाय मन्येरन्‌ । कंचात्स्मात्पदेशानिर्ग- च्छन्तं पलायमानमपि च त्वमिते स्तम्भयेयुः परस गृहीत्वा चोपहसेयुः य॒ण्व- न्त एव च तवां वाक्षारुष्यमारव्य मृयोभिः कटुरब्दभत्स॑येयुस्तदा ते हद्यं स्फुटितं भवेत्तदपेक्षयेदानीमेव रोमाटम्ब्य कृतो न युध्यते । एते पराजिता- शेद्राज्यमुपभोक्तव्यं भवति ॥ ३६ ॥ हतो वा प्राप्स्यसि स्वर्भं जित्वा वा भोक्ष्यसे. महीम्‌ । अ श्र, क क तस्मादुत्तिष्ठ कोन्तेय युद्धाय छृतनिश्चयः ॥ ३७ ॥ अथवाऽ रणे युद्धं कुर्वन्‌ गतजीवितोऽसि तर्हि क्टेशमन्तरेणेव स्वर्गसुखं प्राप्स्यसि । अतोऽजुंनाच विषये विचारस्यावस्षर एव नास्ति । केवरं शीघमेव . धनुगेहीषववा युद्धायोत्तिष्ठ । पश्य॒ स्वधर्ममाचरतो विद्यमाना दोषा विनश्यन्ति तव तु चित्ते तद्ैपरीत्येन केयं भ्रान्विरुदमूद्यदृ्र पातकं स्मादिति । किंटडानौः कदाऽपि निमज्जयति तथा सुमार्गेण गच्छन्‌ स्खखति किम्‌ । यस्तु सम्यङ्न .. गच्छति. तस्य पादुयोर्भिथः संघर्षेण स्खलनं संभवेत्‌ ८ न तु स. मार्गदोषः ) + ५७८ भदरेताद्.>१द ८ नसंबलितो- भमृतायमाममपि दुग्धं विषमिभरं सेषितं वेत्तत्र मृत्युः स्यात्‌ (फिंतु नस दुग्धदोषः )। तथा स्वधरमस्याऽभ्चरणमपि कंविद्धिशिष्हेतं पुरस्छत्य छृतं चेहे- भाय भवेत्‌ ( नतु स स्वधर्मदोषः ) । अतोऽ्ैन कंचिदपि विरिष्टहेतं सवथा मनस्यकुवन्‌ कषत्रियस्य धर्मोऽयमित्येव केवरं मनसि. रत्वा युध्यसे चेत्तव पापस्य संभव एव नास्ति ॥ ३७ ॥ - सुखदुःखे समे रत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नेवं पापमवाप्स्यसि ॥ ६८ ॥ पाति संभाविते वा सुखे तेन न संतुष्टो भवेत्‌ । तथा प्रपते संभावित वा दुःखे तेन न विषादयुक्तो भवेत्‌ । तथा ( कमक एतस्मात्‌ ) छामः स्या न वेत्येतदपि किंविन्मनसि नेव केत॑व्यम्‌ । तथाऽन युद्धे जयः स्यादथवा परा- जये सवथा देह एव विनश्येदिव्येवं कमपि भाविनमर्थमादौ न चिन्तयेत्‌ । स्वस्य योग्थं स्वधर्ममाचरतः ( पूर्वमसंकस्पिमेव ) यत्‌ ( शुभमयुमं वा ) पां - भवेततत्सर्वे निधिकारेण मनसा सोढव्यम्‌ । एतादशी मनोवृत्तिश्चे तत स्वभावत ए्व दोषा न स्युः । अतोऽ भ्रान्ति त्यक्वा निथितमनसा त्वया योद्ध- व्यमेव ॥ ३८ ॥ एषा तेऽभिहिता सांख्ये बुद्धियोगे विमां दए । बुद्धया युक्तो यया पार्थं कर्मबन्धं प्रहास्यति ॥ ६९ ॥ इयं च संक्षेपेण सांख्यस्थितिस्तवोक्ता । इदानीं ताको बुद्धियोगः कृथ्यते # ~| णु ( वुद्धियोगश्य निष्कामकर्मयोगः ) । अशन यस्य बुद्धिर्यक्ता स्यात्तस्य कमबन्धः कृथमपि न बाधते ॥ ३९ ॥ नेहामिक्रमनारोऽस्ति प्रत्यवायो न विधते । ९ म्त्एन्य्ः धर्मस्य जायते महतो भयात्‌ ॥ ४० ॥ यथा कवचावृतदेही कवचव्यवधानाच्छच्संपातं सहते जयी च भवति - देहश्च तस्याक्षतः पूरवावस्थोऽवाशेष्यते तथा निरदष्ठं कर्ममागमनुसरन्‌ कर्मी ुद्धियोगरूपकवचावृतः कर्मबन्धं सहते मोक्षाधिकारी च भवति कमे च तस्याक्षतं पूवावस्थमवरिष्यत ेहिकफर्दायकम्‌ । तथा च कम कतेम्यमेवं | केवरं कर्मेण: फर नैवानुसधातव्यम्‌ । यथा मन्वन्ञं भतबाधां न बाधते तथा ॥ प ये निष्कामकेमयोगिनः सुुदयः कार्त्स्येन कमैतच्चं जानन्त तान्‌ .कर्मबन्ध- भ्रीमद्धगवद्गीतायाः प्रथमद्धितीयाध्यांयौ । ७९ मृरकः रारीराद्यपाधिगणो न बाधते । यतर च पुण्यपापयोनं प्रवेशः, यत्र च सुक्ष्मः स्थिरश्च यो गृणत्रयसंबन्धस्तन्जन्यो न कृिद्धिकारस्ताटशो बुदि- योगः पूवेसुरतव शात्स्वल्पोऽपि यदि हदये प्रकाशेत तर्हिं तवार्जंन निसिरं संसारभयं विनश्यत्येव ॥ ४० ॥ . `. व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । वहुराखा द्यनन्ताश्च बृद्धयोऽव्यवसायिनाम्‌ ॥ ४१ ॥ ८ ननु इदयप्देशमातरे समुद्धवन॒पवंमविद्यमानश्चायं सखल्पो बुद्धियोगः कथ- मनादिर्विस्तृताच्च संसाराद्धयं निवारयितुं शक्नुयात्‌ । उच्यते-स्वतस्पोऽयं बुद्धि- योग इवि न मन्तव्यम्‌ । यथा स्वस्येव दीपकाटिका स्वतेजसा महान्तं परदेशं व्यामोति तथाऽयं बुद्धियोगः ( अनेकावेधं सद्विचारमुद्धावयति )। चराचरेऽस्मि- ञ्जगतीदरी सद्रासना दुरभेव या च केवरं विचार शीटेः पृर्षैर्वहुधाऽपेक्षयते । परिसो हीतरपदाथवन सर्वत्र सुरुभस्तथेवायं बुद्धियोगः । अमृतस्य ठेरोऽपि हि भाग्यवशादेव पाप्यते तथेवायम्‌ । दुरभश्रायं बुद्धियोगः पूर्वैसुरुतवशात्स- मुद्धृतशेत्तस्यान्ते प्रमात्मपापिर्मिध्चितेव । गङ्गोषो हि कियताऽपि पदेशेन गच्छनन्ते समुद्रं परामोत्येव । यतोऽस्य बुद्धियोगस्य नश्रमन्तरेणान्यत्र कचि- तप्थवसानम्‌ । अजंनास्य बुद्धियोगस्य तदेकमातरविषयकत्वात्‌ । अयं बुद्धियोगो न वेत्सवंविधा अपि मतयो दुमेतय एव विकारोतादिकाः । ताभिरेव चाविषे- किनो निरन्तरं स्वर्गादिष्ग्धा रमन्ते । तेन चार्जन तादृशानां स्वर्गो वा संसा- रो वा नरको वेतद्न्यतमं कंबिन्मृहुः पाप्यते नतु सर्वथाऽऽत्मसाक्षात्कारसुखं तेषां दृश्यते ॥ ४१ ॥ यामिमां पुष्पितां वाचं प्रवद्न्त्यविपश्चितः। वेद्वाद्रताः पाथ नान्यदस्तीति वादिनः ॥ ४२॥ ये च सांप्रतं टोकाः के्मफडासकतिं दधाना वेदवाक्यानि प्रमाणीरूत्य कमण एव केव श्रेष्ठतां प्रस्थापयन्ति संसारे चास्मिञ्जन्म गृहीत्वा यज्ञादि कम कत्वा सर्वात्छृष्टं स्वगंसुखं भोक्तव्यम्‌ । एतदन्तरेण चान्यत्र कापि नास्त्येव ` सर्वा सुखमित्येवमनेकपकारेण यथा भोतृणां हदयं स्यात्तथा प्रतिपद्यन्ति ते दुबंद्धय एव ॥ ४२॥ कामात्मानः स्वर्गपरा जन्मकमफलप्रदाम्‌ । कियाविरेषबहुलकां मोगेश्वर्थगतिं प्रति ॥ ४६ ॥ <० ` अद्वेताङ्कुराख्यदीकासेवठितो- पश्याजुन य एवमाविभतकामाः कामार्धीनाः सन्तः कर्माऽऽचरन्ति तेषां चित्तं केवरं मोगासक्तमेव । ते च यद्यपि कमणि कृशा अनेक विधानि यज्ञादिकमांणि यथाविषि समाचरन्ति ॥ ४३५ भोगेभ्वयप्रसक्तानां तथाऽपहतचेतसाम्‌ । ~, न्यवसायात्सक बद्धः समाधा न विधायते ॥ ४४॥ तथाऽपि तेषामयमेकः प्रमादो दृश्यते यच्ेषां मनो दृठ स्वगादिफरासकतं मवति कितु तादृशयज्ञफख्दाता यज्ञभोक्ता यज्ञपुरुषो न चिन्त्यते । यथा ( परिमरूपरिपुणे ) कपुरराशावज्ञेन केनविदाधिः प्रस्थाप्यो मवति यथा च स्वाद्रने कारकूटं प्क्ेप्यं भवति यथा वा माग्यवशादभिमुखमुपस्थितोऽमृत- कुम्भो हेखयेव प्रादाघतिनापसार्यो भवति तथा यृज्ञनप्तषआदिकः सर्वाता समुपस्थिपोभ्यं घमः फलामिनिवेरामत्रेण स्वरूपातसच्याव्यते । महता कष्टेन पण्यं संपादितं चेत्पुनः किमथ संसारोपपेक्ष्यते जनेरततैः । अपापं रिवित्तत्र षटं स्यादिति वेत्ताटशं {चिद्धि तेनैव ज्ञायते । अथवा पण्यसंपाद्नेऽप्यङ- ताथतां मन्यमानैः संस्ारोभक्ष्ये रेत्तादृशमपि तैः फिविन ज्ञायते । यथा निपुणया पाचिकया संपादितं भिष्टमनं द्रव्यटोमेन पिकीयते वथा कशयैरम्य- विवे।कभिः कमनिधयज्ञदानतप आर छता संपादितं पण्यं फरमोगदिन्तया ® [क विकरौधत । ततोऽन प्श्य तमियं वेद्वाद्रतानां चेतसि सर्वथा दुर्बुदिर- देती ति ॥ ४४ ॥ बरेभुण्यवयिवया वेद, निख्वैशण्यो भवार्जन । निष्ठ नेत्यत्तच्चेस्था नियागक्षेम आत्मवान्‌ ॥४९५॥ वेदश्वते गृणत्रयेणाऽञ्वताः खद । पत्राऽऽतमपर्‌ उपनिषद्धागः साचिक; तदितरस्य मागो यत्र स्वगा दफटदुं यायादि कमं निरूपितं ( पतिपादितं ) स राजसस्तामसश्व । अतस्त्वमेषं जानीहि वेदा; सुखदुभ्खहेतव इति । अतश्च तचान्तःकरणं मा व्यापारय फ५।द६।१ । गृणत्रयस्यावकारशश्येतसि केनापि हरेण न देयः । तथाऽहं ममेति भावनाया अप्यवकारो न देयः । त कैवखमेकमातमसुखं चेतसि सदा भाः न क्षणमपि विस्मदंग्यम्‌ ॥ १५ ॥ । यावानथं उदपाने सर्वतः स॑प्टृतोदके । ` तावान्सर्वेषु वेदेषु बाञ्चणस्य विजानतः ५४९ ॥ श्रीमद्धगवदृगीतायाः | प्रथसद्वितीयाध्यायौ । द यद्यपि वेदे बहूक्तं भिचभिनलानि भूयांसि कर्माणि सूचितानि तथाऽपि त्र पर्स्वस्य हितं तदेव याह्यम्‌ । यथा सूर्योदये बहवो मागः प्रकारिता दश्य- तावता फ तैः समोरगैः पान्था गच्छन्ति । अथवा सकटमिदं महीं जलमयं यद्यपि दृष्टं तथाऽपि तृषार्तः स्वस्य यावादष्टं तवदेवे गृहणाति । तथा ज्ञानिनो ' वेदार्थ विवेचयनि रनु तत यद्पेकषिनं शशनं चं पतीयतै पदेव स्वी कुर्वन्न ॥ ४६॥ कर्मण्येवाधिक्रारस्ते मा फेषु कदाचनं \ मा कर्मफलहेतुर्भूरमा ते सङ्गो ऽस्त्वकमीणि ॥ ४५ ॥ ततोऽजुंन दृणु ववं मथा यदिदानीमुक्तं तदेनुसरिण विचार्थमाणे तये- दानीं स्वके कतैव्यमेतदेवोचितम्‌ । सर्व॑भरकारेण विचारः छनोऽस्माभिस्ततै- तदेव मनसि निधिं यच्वयेदानीं विहिनं कभ नेव व्यक्तव्यमिति ! तत्रच कमेफरस्याऽऽगा तु नेव कार्या । अन्यच्च कुत्मितं कर्मं ( निषिद्धं काम्थं चेति द्विविधं ) कदाऽपि मनसाऽपि न चिन्तनीयम्‌ | सत्करमव च केवेटमाचरणीयं तदपि कमपि हेतुमप्रस्रत्थेवाऽऽचरभीयं भवति ॥ ४.५ ॥ योगस्थः कुरु कर्माणि सङ्ग त्यक्त्वा धनंजय । सिद्धयाभिद्धयोः समो भत्वा ममत्वं योग उच्यते ॥४८॥ तस्मादुजुंन त्वं फरमेबन्धं त्यक्वा निष्कामकेर्मयोगयुक्तः सन्स्वस्थाैसो मृत्वा कम कुरु । यदिच पारब्धं क्म भाग्यवत्रातपृणैमभृतदाऽपि तत्र बिशे- पतः सेतुषटेन न भाव्यम्‌ । यदि वा दुर्दैववलान्पारब्ये कर्मणि केनपिनिमित्तेन विघ्न उद्भृत्ताहिं ववासतोषान्षुन्धमनसा न माष्यम्‌ । प्रारब्धं कमे निर्षिघ्नं परिसमापं चेत्तत्सम्यगुपयुक्तामिति मन्यते एव । तथैव विष्िनेमपरिसमापरमपि पूर्ण- मित्येव मन्येत । यतौ यावच्ये यादृशो च कमं निष्पन्ने भवेत्ताविदेव तादृशमेव वेश्वरे समर्पितं वेत्स्वभावत एव तत्सरिपु्ण भवति । चेयं सक्कर्मण्यस्कर्मेणि च तुल्येव मनोवृत्तिः सेवोत्तमा वोगस्थितिरित्ति प्रगंसन्ति (छतवुद्धयः) ॥ ४८ ॥ दूरेण ह्यवरं कमं बुद्धियोगाद्धनंजय । बुद्धो रारणमन्विच्छ रपणाः फलहेतवः ॥ ४९ ॥ युद्धियुक्तो जहातीह उभे स॒रुतदुष्ूते । तस्मायोगाय युज्यस्व योगः कर्म कोरालभ्‌ ॥ ५० ॥ रर मदेताङ्कुराख्यदीकासवलितो- अजुन यदेतदुक्तविधया वित्तस्य समत्वं तदेव योग्यं तत्वमवेहि । यतस्त- स्थामवरथायां मनोवृद्धयोरैकेयं भवति । ईटराश्च महामहिमशाी वुदधियोगोऽ- यम्‌। तदपेक्षया भूयसांऽदोनापरुष्ट एवायं छोकिकः कमयोगो ( यत्राऽऽ्मानि कर- तवानुसेधानं कामना ` चेति दोषद्रयं दृश्यते ) । यद्यप्येवमपृष्टोऽयं कमेयोग- स्तथाऽपि सोऽनुषठेय एव । केवरं तत्रत्यं दोषमातरं निहंरणीयम्‌। यतो दोषे निहतेऽ- वरिष्ठो यः कर्मेभागः सेद बुद्धियोगस्य भूमिका । अतश्वासिमञ्ेष्े बुद्धियोगे स्थिरमना भव । स बुद्धियोगः साध्यस्तदथंमादाविव फटकामनादिदोषा मनसा कथमपि नानसधेयाः । एवमादित आरभ्येव ये बुद्धियोगसाधनायोध्ुकतासते संसारपारं गच्छन्त्येव । यतस्ते पापेन पुण्येन च वियुक्ता भवन्ति ( ससार पापपुण्यफखात्मक एवं ) ॥ ९९ ॥ ५० ॥ कर्मजं बुद्धियुक्ता हि फठं त्यक्तवा मनीषिणः जन्भवन्धविनिमक्ताः पदं गच्छन्त्यनामयम्‌ ॥ ५३१ ॥ ये चैवं फटमनमिसंधाय कम कुर्वते तेषां संसारे गतागतं नासि । तेच बदियोगयक्ता जनाः पयैन्ते परमेशवरपदं पाप्नुवन्ति । निरामयं ब्रह्ञानन्द्‌े प्राप्नु वन्तीति यावत्‌ ॥ ५१ ॥ | यदा ते मोहकलिलं बुदिभ्यतिरिष्यति । [कि तदा गन्तासि निर्वेदं भोतव्यस्य श्रुतस्य च ॥ ५२॥ अजैन सांप्रतं ते सम्पन्नं कमणः सकाशानिवतैकममं मोहं यदा त्यजसि फटकामनानिरासकं वैराग्यं च मनसि धारयसि तदा त्वमीदशो निरामयव्रह्ञा- नृन्दभाग्मवास् । यस्या चविस्थता नदद दुभ चाजञ्त्रनज्ञासमव समद्धवाति तद्‌ चानायामेनेव मनसः सकाराद्वीजल्पेण स्थिता अपि कामवासनाः सध्रतोऽपसता भवन्ति । यव चान्यत्किचिन्जेयं पुवेज्ञातं वा पनध्यतिन्यमित्या- दिका सर्वविधा मनोवत्तिविटयं गता भवति ॥ ५२ ॥ श्रतिविप्रतिपन्ना ते यदा स्थास्याति निश्चला । ममाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥ या च मतिः पवैमिन्दियाधीना पछवितेव विषयेषु प्रसृताऽभृत्सा तदा विष- येभ्य इन्दयेभ्यश्च प्रवुत्याऽऽतमस्वरूप एव केवछं स्थिरा मविष्यति । तदेव च केवरं समाधिसुखं यदीदृशी स्थिरा पतिः । तदेव च त्वं कातस्यन बुद्धियोगं ` प्ाम्स्यसि ॥ ५३ ॥ प्रीमद्धगवदगीतायाः प्रथमद्वितीयाध्याया । ~ अर्जुन उवाच- स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केडाव । स्थितधीः किं प्रभाषेत किमासीत बजेत किम्‌ ॥ ५४ ॥ अथार्जुन एवं वदति भगवनिदानीं मनोगतं सकलं प्रच्छयते रुपया कथ्य- ताम्‌ ( अयं मुखं इत्यवहैखनां मा कृरु ) । अथ भगवान्सानन्दः सनं जैन वदति यत्तवाजुंन योग्यं प्रतीयते तनिर्भकिमनाः सन्विचारयेति । ८ अवहेटना- भीतिं मा कर्षीरित्यामिप्रायः । भगवतः सानन्द्त्वं च यतोऽयम्जुनो विचार- यितुं प्रव्॒तस्ततो मदुक्तो निष्कामकमयोगोऽस्यापिक्षितः । नहि परयागमाजेगमिषुः प्रयागमारगे प्रच्छतीत्यभिपायेण बोध्यम्‌ ) । एवमुक्तोऽजुनो वदति भगवन्‌ कीटृरो स्थितपज्ञं वदन्ति कथं च सोऽभिज्ञेयः । तथा स्थिरबुद्धिरिति थ वदन्ति स॒ कीटदोश्चहधेरवगन्तव्यः । योऽखाण्डितं समाधिसुखं भनक्ति तस्य कीटरामव- स्थानं कथं च स॒ स्वरूपे ` निमज्जत्येतत्सरवे भगवन्‌ कथनीयम्‌ । ततः प्रन- क्षावतारः ८ रेशवर्योदायैयशःश्रीवेराग्यज्ञानरूप )षड्गुणेश्वथसपननो भगवा- नारायणो वदति स्म ॥ ५४॥ श्रीभगवानुवाच . प्रजहाति यदा कामान्सवांन्‌ पाथं मनोगतान्‌ । आत्मन्येवाऽऽत्मना तुष्टः स्थितम्नज्ञस्तदोच्यते ॥ ५५ ॥ अजंन शुणु यश्चायं विषयेषु बर्वान्मनोभिराषः स एव हि स्वात्मसुखेऽ- न्तरायं करोति । यश्चोक्ताभिराषरहितः स्वेथा नित्यतुपरान्तःकरणः, तथा यस्य कामस्य संबन्धेन विषयेषु प्रयाव्य पतन्ति जनाः स्त कामो यस्य सर्वथा गदितः, यस्य चाऽऽप्सुखे मनः संर स पुरुषः स्थितप्रज्ञ इत्थवगन्तव्यः॥५५॥ दुःखेष्वनुद्धिञ्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥ नानाविधेषु दुःखेषु सप्रप्तेष्वपि यस्थ चित्ते नोद्रेगः । तथा सुखरामेन सुखटिप्सया वा न यस्य मनो व्याकुरं ( समाक्रान्तं ) तं कामः कोधश्च स्वभावत एव न स्पृशाति । भयं च तस्याप्रिचितमेवाऽऽस्ते । परिपूर्णं एव हि सः । ईदृशश्च यः केवखात्मस्वरूप उपाधित्यागेन भेद्मावनाराहैतः स स्थिरवु- दिरित्यवगन्तव्यः ॥ ५६ ॥ ४ भ््ैताह्कुरार्यरीकासवदिता- यः सर्वचानभिस्नेहस्तत्लमाप्य शुभारुभम्‌ । नाभिनन्दति न द्ष्टि तस्य परज्ञा प्रतिष्ठिता ॥ ५७ ॥ यथा पूर्णचन्द्र वस्तुनां परकारानसमय इद्मधमे वरत्वदमुततममित्येवं वसतु ग॒तं दैषम्धं न पश्यति किंतु सवज समदृष्टिः सनेव साम्येन परकाशयति, तथा यस्थ मनसो देराकाराच्नपेक्षं वतिसाम्यं तादृशमेव च दयादु्वं तद्ेपरीत्स्य द न कदाऽपि संमवः। तथा च यस्य मनोवृत्तिरीप्सितवस्तुपाप्रावपि नं सेतो- पायत्ताऽनीप्सिवस्तुपापतो च न विषादायत्ता तादशो हषैरोकेरहितं भास योधपरिपर्णो यः पुरुषः स॒वित्ेयोऽजुन भज्ञायुक्तः ( स एव च स्थिरबुथि- रिति गीयते ) ॥ ५७ ॥ | यदा संहरते चायं कुर्मोऽङ्गननीव सर्वशः । इन्द्रियाणीन््रियार्थभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥ यथा कम आनन्दितः स्वयमेव स्वावयवान्‌ परसारयतीच्छामत्रेण क पनः स्वपमेव संकोचयति तथा यस्योक्तिमतरेण तदधीनानीन्द्रियाणि तदुक्तं साध- पन्ति त॑स्य प्रज्ञा स्थितत्यवगन्तव्यम्‌ ॥ ५८ ॥ विषया विकेवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्टवा मिवतेते ॥ ५९ ॥ अर्जनेदानीमन्यत्कोतुकास्पदं किमपि कथयामि भूयताम्‌ । (कर्मिणो योगिनो वा ) साधका व्रतोपवासादों शन्दादीन्विषयान्दुीरुत्य ततः भोबादीनीन्द्ियाणि परावर्वयन्ति नतु रसनेन्दिय विषये तादृशो नियमः कश्चित्तेः छतो दृश्यते येन रसनेन्दियस्य विषयेभ्यः सर्वथा परावतेनं ( पायोपवेशनरूपं ) स्यात्‌ । ( एत- दाटक्षयेव रकिनु ) ते रसनेन्दियमा्चा विषया अनिकेः प्रकारैः सहसशस्तमा- करम्याऽऽत्मसाक्कुर्वन्ति । यथा वृक्षगरे प्रेष पेषु च्छिनेष्वपि मठे यदु - दकं सिच्यते तर्हि कथं स वृक्षो विनष्टे भवेत्‌ । प्रत्युत वादगुद्कबटेनाधिक एव तिर्थग्वस्तीर्णो मदति । तथा रसनया भक्षये गृहीते स्वस्थायां मनोव॒त्तामि- तरेन्दियमाघ्याः शब्दादयो विषया अपि मनसि पृष्टा भवेयुः । यथेतरेन्दिय- गाद्या राब्द्स्षशौदयो विषया वरतादिनियेरिन्दििम्योऽपसारथितु शक्या भवन्ति न तथा रसनेन्द्रियाचद्विषया नियमेनापसारयितुं शक्यन्ते । यतस्तदन्तेरेण जीवनमेव न संभवति । परब्ह्लानुभवेन तु निःदेषाः सवं एव विषयाः स्वभा- श्रीमद्धगवदृगीतायाः प्रथम द्वितीयाष्टायो । ५ धृत एव स्वयमेव बेन्दरियेभ्यो दूरमपसुता भवन्ति । तदा लिक्यपतीतिपयक्षे ( मनोवृत्तिरछना भवति ) शरीरातभावो विनश्यति मनोनृसार्गीणीन्दिपाणे विषयानुसर्व॑था विस्मरन्त्येव ॥ ५९ ॥ | | क स्व, = ®. यतता ह्यपि केन्तेय पुरूषस्य विपश्रितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसमं मनः ॥६०॥ $्टरी वचावस्थितिरन्यथा प्राप्तुमरक्येव । अहनिरौ यत्ने कुर्वतामपि वहुमिरपि च साधनैरियमवस्था न प्राप्यते । { इद्धियाणि चे मनसः परष्य- मृतानि मनोधीनान्यपि ` च मनोविषययोरान्तरवाद्ययोमेध्येव्वस्थितानि बचि- विषयः संबन्धं प्राप्य तद्शेन पराप्रवरानीव स्वपेरकमपि मनः स्वात्मसात्कु- वन्ति । ततश्वश्वरं मनो विषयाननुसृत्यतस्ततो धावति ) । तवरेन्दियसरक्षणार्थ योगिनोाऽभ्यासरूपे गृहेऽम्यासरूपारक्षकपुरुषसंमिधो वा यर्मानयमरूपजवनि- काया अन्तरिन्दिपाणि प्रस्थाप्य मनश्च स्वमुटमतमिवेतस्थाप्य वतन्ते । एवंभूता अपि योगिनः स्वल्पमपि कविद्पि च सदेव च च्छिद्रं निरीक्षमाणे रिन्धियेः भान्ता विवशाः क्रियन्ते यथा पिद्याचेन्वज्ञा वल्च्यन्ते तदत्‌ । एवैमृते दुर्भिवारमिन्दियाणां साम्यम्‌ । विसा अपि तेव साम््यशादिना ये ऋद्धिसिद्धिमिषेण योगिनं पराप्येन्दियेः संयुज्य मनेहऽप्याक्रामन्ति । तथा- मूतं च मनो योगिमुष्ेः सकाशादूब्हिनिगेतं सद्भ्यात्त शिथिदखयति (ततश्वार्था- देवाभ्यासरूपं गृहं वि रीयतेऽभ्यासरूपा आरक्ष कपुरुषए ठा निद्धिता भवन्ति ! यमनियमरूपा जवनिका चापमुता भवनि । एर एटिवन्पन्युक्तानीन्दिा- णि हेलयैव योगिनमाममसात्कृवैन्ति ) । पवत विदक्षणे सामथ्यंमिन्दरिा- णामवेहि ॥ ६० ॥ तानि सर्वाणि संयम्य युक्त आस्मीत मत्परः । ४ वो हि यस्येन्द्रियाणि तस्यं प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥ ` ( एतादृशं च यद्विरक्षणं सामथ्यैमिन्द्ियाण; तन्तथा विषयासक्तिमव- टम्बते ) अतोऽजुंन सर्वेषु विषयेष्वासाक्तं एरित्यभ्येन्दियाण्यरकिंचनकारीणि यस्तनुते स एव ॒निष्कामकरमयोगयोग्यः परूपौ स्यान्तःकरणं न कदाऽपि! विषयसखेन प्रटोभ्यते । यश्च सततमात्बोधयुक्तो न क्षणमपि मां विस्म इति । ( ईदृशी च मयि मनस आसक्तिरावश्यक्येव ) | अन्यथा यद्यपि - १७ €& - ` ` श्द्वेताङ्कुराख्यटरीकासंदितो- वैद्या विषयाः रेंनिहिता न स्युरतथाऽपि सृष्ष्मह्पमेण मनसा तच्चिन्तनं वेद्यं संसारो निःशेष आद्यन्तसहितस्तदवस्थ एव भवति । यथा विषस्य ` उेरोऽपि गृहीतश्येत्स छृत्स्नं शरीरं व्याप्नुवनिःसखयं जीवितमपहरत्येव तथा राड्कि्तः कृत्पनामात्ररूपुऽपि विषयो मनासि वसति चेत्स निखिं विवेक- जाते समृखषातं हन्ति ॥ ६१ ॥ ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सेजायते कामः कामात्कोधोऽभिजायथते ॥ ६२ ॥ छोधाद्धवति संमोहः समोहास्स्मपिविश्रमः । स्थृतिभैरादबुद्धिनारो बुद्धिनादात्णईयति ॥ &३॥ निःसङ्कःर्यापि योगिनो मना विषयस्मरणमातं चेत्तावताऽपि तत्राऽऽन्तरो विषयसङ्खः समुद्धवति । समुद्धते च सङ्के सथ एव तत मूर्तिमान्काम आविभ- वेति । आविर्भूते च कामे तवर कोष आवश्यक एव । ( कामस्य कोधाव्यभि- चारित्वात्‌ । कामसेमावनामत्रणापि ततः पागेव किंन्वयमाविम॑वति । कोषस्य च विचारविरोधित्वात्‌ )) तत्राविचारात्मकः संमोहः स्थितपद्‌ एव । (विचारस्य स्मृतिबीजोद्धोधकत्वादथोदेव) । अविचार स्मृतिविनष्टा मवति । प्रचण्डवाताहृता दीपरिखेव । यथा निखसमयेन सूर्यतेजोऽभिमाव्ते तथा स्मृतिभ्रंसेन पाणिनां अद्धितत्वमभिभाव्येते । अस्यां चाज्ञानान्धतावस्थायां विचारविषयीमृतेषु त्वेषु मटीनेष्विवास्फरतस॒ दये स्वूपमात्रेण विद्यमानाऽपि बुद्धिः किकर्वव्यतामृढा व्याकुटी भवति । यथा जात्यन्यः ( मनःसंभ्मेण ) त्वरमाणो दीनः सन्यत्र कुत्रापि धावति तथा स्मृतिभ्रंशे बुद्धि्यंत्र कुतापि भ्रमति (न तु पस्तुतत्वमनुसरति ) । एवं स्प्रतिभररेन सर्वथा व्याकुटीमृतायां बुद्धौ ज्ञानजातं समृखमुन्मूदधितं भवति । यथा जीपितापगमे शारीरस्य सर्वदो-, नावद्यतरा भेतावस्था प्राप्यते तथा पूर्वोक्तरीत्या बुद्धयपममे पुरुषस्य जीवतोऽपि सर्वाोरोनावद्यतराऽ्वस्था पराप्यते । अतोऽ्जंन यथाऽणुरपि विस्फूरिङ्खः एषःसंयोगेन पोढशेत्रिमुवनमपि दग्धुं समर्थो भवति तथेदं विषयचिन्तनं कदाचित्क्षणमपि मनस्यवस्थितं वे्तदुक्तपणाडचोत्तरोत्तरावस्थामन्वेषयदन्ते ्ञानजातं समूखमुन्मूडयितुं पभवति । पूरुषं पातयतीति यावत्‌ ॥ ६२॥ ६३ ॥ भ्रीमद्धगवद्मीतायाः प्रथमद्वितीयाध्यायौ । < रागद्वेषवियुक्तेस्तु विषयानिन्दियेश्वरन्‌ । आत्मव्येर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥ अतो निखिखा इमे विषया मनस्तः स्वथाऽपसारणीयाः ८ सूक्ष्मरूपेणापि तेषामवकाशो मना न देयः )। विषयचिन्तनामवे चानायासेनैव रागदेषयो - रनुत्पत्तिभवति । अन्यच्चावाजुन किंचित्कथ्यते शणु । रागदेषयोरभाव इन्दि- याणां विषयानुसरणेऽपि न॒ किंविद्वाधकम्‌ । यथाऽऽकारागतः सुरथः स्वरसि- भिर्महीमण्डलं स्ृदालनपि न तत्नत्यवस्तुगतदोषोप्यते तद्रत्‌ । आलन्ञानी ्यात्म- रसासक्तमना इन्दियग्राघ्यन्पदा्थास्तद्रतधर्माश्च गुणत्वेन दोषत्वेन चागृहूणनत एव कामक्रोधरहितस्तानोदासीन्येन निरीक्षते । तथा च विषयानपि यो मृठका- रणस्वह्पेणाऽऽत्मरूपेण पश्यति न कायंरूपेण तादृशस्य योगिनस्ते विषयाः कथं बाधका भवेयुः । यदि च कृ्थचिदुद्क एवोदकं मयं मवेदथवाऽभिरेव वाऽभिं दहेति स स्वातमतवेन सर्वं पश्यनात्मज्ञानी विषयसङ्केन पीडितो भवेत्‌ । ( सवथा विषयासक्तिस्तत न किंचिदपि करोति । आसाक्तेरेव सा न भवति )। एवं निखिखमिद्‌ं जगत्रयं केवलात्मस्वरूपेण पश्यतः परज्ञा स्थिरेत्यवग- न्तव्यम्‌ ॥ ६४ ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो द्या बुद्धिः पयवतिष्ठते ॥ &५ ॥ पश्येवं यस्य स्थिरपन्ञस्य मनसः पसनता सततमखण्डिता ततर कस्यापि संसारदुःखस्य प्रवेशो न संभवति । यथा यस्य जठेरेऽमृतनिर्लरः समुद्ूतस्तस्य ्षधातुषाजन्या भीतिनं कथमपि संभवति । तथा यस्य हद्यं प्रसनं तस्य दुःखं कथं स्यात्‌ । पसनहदयस्य च॒ योगिनाऽनायासेनेव बुद्धिः प्ररमात्मस्वहू्पे रमते । यथा निवौतप्रदे शावस्थितः प्रदीप ईषदपि न प्रकम्पते तथा योगयु- क्तस्य बुद्धिः प्रमात्मस्वहूपेऽवस्थिता न कदाऽपि ततः पच्यवते । तत्रैव स्थिरा भवतिं ॥ ६५ ॥ । नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः रान्तिररान्तस्य कुतः सुखम्‌ ॥ ६६ ॥ यस्यान्तःकरणे निष्कामकमयोगस्य विचार एव नास्ति स शब्दादिभिर्षे- षयेः पादावद्ध्‌ इव गुणेराछृष्टो मवति । तस्य च न कदाऽपि स्थिरा बुदधिम- ~ अदैताङ्कुराख्यदीकारसंवठितौ- वेति । ( स्थिरा बद्धिनं भवतीति फं वक्तव्यम्‌ ) बुद्धिस्थेयस्याऽऽस्था ( कल- नाऽपि ) विषयाष्ृष्टस्य मनसि नोदेति । यदि चैवं॑बुद्धिस्थैर्यस्य कतपनाऽपि नास्ति ताह तन्मनसि शान्तिः कथं प्द्मादधीत । यन्न चै शान्तिर्बजिमूताऽपि नासि तत्र भ्रानिमृरकोऽपि सुखस्य न प्रवेराः । यथा पाष पाणिनि मोक्षो नैव संमवति तद्त्‌ । पश्याजुन यथन भजितानि बीजान्यडकुरोत्पादनसमथांनि सयुस्तर्रान्तस्य ( संतपरं मनः ) सुखोत्पादनंसमर्थ स्यात्‌ । अतश्च पिषयांस- क्तिमृटको यो मनसो निष्कामकमयोगाभावस्तदेव दुःखस्य जीवितम्‌ । ( दु खस्य मुटकारणं तदेव । तत्र दुःखमपरिहा्थमिति यावत्‌ । तथा च निष्काम- कमयोगपाप्ये ) इन्द्रियनियहस्याऽऽवश्यकतवं सिद्धं भवति ॥ ६६ ॥ इद्द्रियाणां हि चरतां यन्मनोऽन॒विधीयते । तदस्य हरति प्रज्ञां वायुनवामिवाम्भसि ॥ ६७ ॥ ( इन्दरियनिग्रहाभावे विषयाधीनेष्विन्दियेषु सत्सु ) तदानुकूल्येनेव च ये संचरन्ति तै्विषयसागरं प्रविषटेरपि परषैनै कथमपि विषयसागर उत्तीणों भवति । यथा नाविकेनापायस्थलानि हदनलभरमपाषाणपदेशादीनि दूरतः परेहाय संचारिता नोस्तीरसंनिर्धिं यावदनुप्ाप्यते तावदेव यदि वात्याऽऽछृष्टा मवेत्ार् वात्यावशां तथाविधां नावमपायप्रदेशात्परिहापयितुं स नापिकः समथो न मवति। तदद्विषयासक्तस्येन्दियाण्यारुष्टानि मवेयुरेव । यदि कदावितपुरुषः कौतुकेन छारनयेवेन्दियाणि विषयेषु प्रवतैयेत्ता नियतं स सांसारिकदुःैराकान्त इति विद्धि । (यद्यपि सागरपवेर धिना सागरोतरणं न संभवति । उत्तरणस्य प्रवेशा- नुविधायित्वात्तथाऽपि न तदर्थं हदाद्विषयोन्मुखेन वितव्यम्‌ । फिंतेतावत्काल- पयन्तं यावान्विषयोपमोगो जातस्तावानेव तत्र पर्याप मवति ) ॥ ६७ ॥ तस्मायस्य महाबाहो निगृहीतानि सर्वशः । वरो हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥ तस्माद्िषयेष्वनासक्तानीन्दियाणि स्वयमेव यस्य पुरुषस्याधीनानि ( पूव सुतव शात्‌) भवेयुस्ता तस्य साथैकताये किमधिकमपेकषितं भवेत्‌ ) । ( तावतै- व॒ च तस्य जन्म साक भवति ) । प्श्य यथा कूम आनन्दितः स्वयमेव स्वाव- यवान्पसारयतीच्छामात्रेण च पुनः स्वयमेव संकोचयति तथा यस्योक्तिमा- रेण तदधीनानीद्ियाणि तदुक्तं साधयन्ति तस्य प्रज्ञा स्थितेत्यवगन्तव्यम्‌ । अजुन पूर्णावस्थां गतस्य ॒वृद्धियुक्तस्यान्यत्किचिद्‌ गुप्ततरं विहनमिदानीं रत्वा कथयामि शृणु ॥ ६< ॥ | ध्रीमद्धगवदूगीतायाः प्रथमद्वितीयाध्यायो | ८९ या निज्ञा सवभूतानां तस्यां जामिं संयमी । यस्थां जायति भ्तानि सा निरा परयतो मनेः ॥ ६९ ॥ थत्र प्राणिमात्रं निद्धतं त स्वालरूपे) यः सदा जागृतः । यत्र ( संसारे ) च प्राणिनो जागुतास्तब्र यो निद्रितः स एव निरुपा स्थिरबुदधिरवमन्तव्यः | स॒ एव च सदैव मुक्तो मूर्नीश्वरः ॥ ६९ ॥ आपूर्यमाणमचलप्रति समुद्रमापः प्रविशन्ति यदत । तद्वत्कामा यं प्रविरन्ति स्वं स शान्तिमाभोति न कामकामी ॥७०॥ अजूनायं स्थितप्रज्ञ इत्येवं येनावधारितः स्यत्ताटृरामन्यदपि किंविध्चि- हनमिदानीं कथ्यते । समुद्रे चाखण्डितैवाक्षोभ्यता यथा दृश्यते नदीनां च स- कृडाः परिपूर्णश्च प्रवाहा यच संगता भवन्ति तथाऽपि न तत्र समुद किंविद्‌- प्याधिक्यं दृश्यते मयादा च न तेनोष्ङ्ष्यते। ग्रीष्मे च नदीनां प्रवाहाः शुष्काः संगता भवन्ति तथाऽपि न तत्र समुद्रे काचिश्युनता दृश्यते ( एकरूपेव सदाऽ- स्थितिः ) । तथा यस्य बुद्धिरकेद्धिसिदिधाप्तावपि नाऽऽनन्द्भरेण क्षुब्धा भवति तद्पराघ्ो च विषण्णा संभरमेणाऽऽकरान्ता न भवति स स्थितप्रज्ञ इत्यकगन्तभ्यः । यथा सूर्यगृहे प्रकाशः किं दीपसपिक्षः, तथाऽपसारिते दीपे फं तत्सु्यैगृहमन्ध- कारावतं भवेत्तथा स्थितपन्ञस्य गृहे ऋद्धिः सिद्धिश्च समागता नि्गताऽनै- गता वा नेषद्पि वैषम्यं प्रददीयितु प्रभवति । यतः स तदा स्वात्मानन्द निम एवाऽऽस्ते। ( टोके च बाद्यदृष्टिः पुरुषः कथिद्रनवास्यारण्यक्वस्तुपारपृणायां मिहपषछधां रमते)। यश्चाऽऽमरानन्दभृतो योगी स्ववेभवेनेन्द्ेमुवनमपि न गणयति त॒ कथं भिद्धपल्ल्यां रेत । यथा च यस्यागतेऽपि सदोषा दृष्टिः स यवागू कृथं सेवेत । तथा यस्याऽऽ्मसुखानभवः स कथमुद्धं सिद वा रिप्तेत । अजुन परश्याद्भृतमेतत्‌ । ( याक कद्धि्षेदिसु सर्वेषां ठोकानामसाधारणः सवि- शेष आद्रस्ता कद्धिसिद्धयस्तप्र बुद्धियुक्तस्य योगिनो गृहे तृणतुल्यीं भवन्ति। यत्र स्वगेसुखमपि न गण्यते तप्र का वातां कद्धिसिद्ीनाम्‌ )॥ ७० ॥ , विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥ ७१ ॥ य एवमामज्ञानेन संतुष्ट आत्मानन्दपरिपुणः स॒ तवया स्थितप्रज्ञ इत्यव्ग- न्त्यः । (न तत्र स्वगौद्यः मा नापि तादशकामस्युहाऽवकाशं रभते । १८ - $ददरैत्वच्छुल्ख् , ~ 9 वकिती १० शद्रेतत्व्लल्यप्वनदवकितो- सति हंकारे तत्सेभवति नान्यथा ) | स्थितपरञस्तवहंकारं परित्यज्य तत एवे इ सकलान्कामान्सुद्रमपसायं स्वयं सर्वातमभतः सन स्मिञ्जगति संचरति ॥ ७१॥ एषा बाह्य स्थितिः पार्थ नैनां प्राप्य विगत्यति । स्थित्वाऽस्यामन्तकाटेऽपि बद्निवाणमच्छाति ॥ ७२ ॥ ( था वेयं सवीत्ममावरूपेणावस्थितिः ) इमां राश्वतिकीं ब्राह्मीं स्थिक ये निष्कामा अनुभवन्ति ते ततोऽनायासेनेव प्रं ब्रह्म पराप्नुवन्ति । ( आयास पथमतः कामत्थागकार एव नतु दुत्तरं ठेदतोऽप्यायासः । यच्च प्राणिनां देहावसानकाडे व्याकुरुतया वि्मवरुभ्यते साऽपि व्याकुखता तेषां नासि यतस्ते प्रागिव विज्ञानात्मनेक्यं पाप्ताः केवटे छोकटृष्ट्या विद्यमानं सोपाधिकं परमात्मनः सकाशात्परथग्भावं तदानीमुपाधित्यागेन त्यजन्ति ) । तथा च ब्राह्मी स्थितिमनुभवतां देहावसानकाले विज्ञानात्मस्वरूपे प्रविरातां स्थितपरज्ञानां वाट्‌ शावस्थितिवशादृव्याकुटता चित्तमवरोद्धुं न समर्थां भवति । ८ व्याकुरुता जैवोदद्यत इति यावत्‌ । यथा भ्रीष्मोष्मसत्ानां देहिनां तादशावस्थायां देहा- परकस्य कञ्नचुकोन्रीयदेवच्रस्य देहालिष्कारानसमये किमपि दुःखं न भवति। वेखपक्षेपकाडे हि शेत्यजन्यया व्याकृठतया भवितव्यम्‌ । तत्त तदानीं नासि । मरीष्मोष्मणा शैत्यस्य विनष्टत्वात्‌ । तद्वदेव बोध्यम्‌ ) । इयं च ब्राह्मी स्थितिर्भगवता स्वमुखेनाजनं पत्युक्तेति सजयो धृतराष्टूमवादीत्‌ । ततोऽजुंनो भगवद्वाक्यं भरुवेत्थं मनस्यकरोत्‌ । सांपतं सजाता या ममेयं युद्धाद्िमुखता साऽनया भगवत्पदार्शतया विचारसरण्या पोषितेव संजाता । यत्रेदानीं योग- बुद्धिप्रसङ्गेन स्थितपरज्ञलक्षणं पद्दीयता भगवताऽखिढे कर्मजातं निरतं ततोऽथीदेव युद्धकमांपि निरारृत प्रायमेव भवति । एवं भगवदुक्त्या मनसि सतुष्टोऽप्यजैनो (अन्तराऽन्तरा युध्यस्व) अ. २ शो. १८, ३१, ३२, ३७, ३८ ) इत्याद्यक्त्या साशद्नमनाः ) यत्पृच्छति स्म यच्च तबोत्तरं भगवान्व- द्ति स्म स प्रभ्रोत्तरसंवादोऽतीव सुन्दरः सकरधमेतत्वम्‌तेऽपरिच्छि न विवेका- मृतसागरस्वरूपश्च त॒तीयाध्यायमारभ्य वण्यैत इत्येवमुवाच मावाथदीपिकायां ीज्ञानदेवः ॥ ७२ ॥ श्रीरूष्णापणमस्तु ॥ ` ` युद्धारम्भे पुरोबस्थिवान्मीष्मादीन्ष्वा तद्द्वे, भकयतोऽ्जुनस्य वतेकातिरकाथुदानिवृत्तिरमूत्‌ । ववो भगवतो मनसि ‹ अर्षनस्य भोकानि भ्रीमद्भगवदृगीतायाः प्रथमदितीयाध्यायौ ९१ वा्यंदे परवुचिश्च › इति इयं कतैव्यतयोपोस्थतममूत्‌ । तदनुसारेण भगवा- नित्थं भनस्थकरोत्‌-न यमननो धर्मराज इव ॒ज्ञानवश्षुजन्यसस्कारवृत्तमनाः, नापि भीमसेन इव कोरविषयकेदेषाति शयणन्यरंस्कारावृतमनाः । भतो नास्या्नस्य चक्षः केनविस्ृकषेणोपनेनेण युतम्‌ । नाप्येतट्दष्ट्या भीष्मा- दिशरीरं केनचितसृक्ष्मेणाऽऽवरणनाऽअ्वृतम्‌ । तथा च पञमोपिकं भीष्मादिश- -रीरमनावृतमव्यवाहिते च परयताऽनेनाजैनेन ˆ कथं भीष्ममहं ; इत्यादि यदकं तदयुक्तमेवं । एतादशावस्थस्या जनस्य युद्धे परवृत्तिः, ' देहालमनोः पार्थक्यम्‌? तवर नित्यं देहस्य विनारित्वमेव, आत्मनश्चाविनारित्वमेव, न तत्र युद्धेन ठेदापोऽपि वैषम्यं स्थात्‌ › ईदृशज्ञानमन्तरेण साधयितुमरक्येति। एवं मन्वानः श्रीभगवा- नवाच-अरोव्यानित्यादि । अशचोच्यान्‌-त्वत्तशोकोदेयत्वानहान्‌ भीष्मा- दीनुदिश्य त्वया शोकः छतः । यद्यप्येते न पश्यन्ति ° कथं न ज्ञेयमस्माभिः ( १। ३८-३९ ) इत्येवं प्ज्ञावाद्भाषणं च कुरुषे, एतन्मिथो विरुद्धम्‌ । कथं विरोध इत्याह-गतासूनिति । प्ज्ञावादभषिणकतां हि पण्डित एव । . पण्डिते च॒ चोककर्तुतवं नैव संभवतीत्यर्थः । गतासवो मृताः । अगता- सवो जीवन्तः । तानुद्दिश्य केनापि प्रकारेण पण्डिता न शोचन्ति । तव गतासूनुदिश्य रोको वियोगनिमित्तो जायते । अगतासूनुदिश्च तु वियोग- कारणीमूताषेनारासंभावनया शारीरपीडासमावनया वा जायते । पण्डिता गता- सनुदधिश्यापि न रोचन्ति किमुतागतासून्‌ । त्वं तु प्ण्डितोऽस्यत एतान्भी- 'मादीनगतासूनुदिश्य शोको न कायं इति भावः | अत्रेदं बोध्यम्‌ । ‹ अशोच्यानन्वरोचः `: इति य्वदीयमाचरणं तस- ज्ञावादभाषणेन त्वेव पूर्व छतेन विरुध्यते । ‹ अशोच्यानन्वशोचः ` इत्य- शोच्यानुरक्ष्यीकरणपवंकः रोक इत्यथः । तत्र ( १ ) अशरोच्यानुरक्ष्यी- करणं ( २ ) शोकश्चेत्यस्त्यंशाद्वयम्‌ । तच द्रयमप्येतत्पन्ञावाद्भाषणेन विरु- द्मन्यतरद्रा । अन्त्येऽपि किमशोच्यानुरुक्ष्यीकरणं रोको वा । त्वेन तावच्छोकः प्रज्ञावाद्भाषणेन विरुध्येते ¦ प्रज्ञावाद्कतुरपि सति योग्ये शोक- कारणे शोकरसंभवात्‌ । अत एव च॒“ दयमपि पज्ञावादभाषणेन विरुध्यत इति पक्षो न संभवति.। रितु केवटे रोककारणववेनाशोच्यानुलक्ष्यी- करणं प्रज्ञावाद्भाषणेन्‌ विरुध्यते । एते रोच्या एते बाशेच्या -इत्येवं ९९ अदेताद्रकुराख्यदी 7स॑वकित - थो विभागस्तदज्ञानस्थ पर्ञेष्व॑ंभवात्‌ । पएतदर्थध्ोतना्थमेव हवरान्वरोरं इत्यनूपसृष्टः युचधातुः प्रयुक्तः । अत एव चोच्तरार्धेऽपि गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः । इत्येवमनूपरूष्ट एव शुचधातुः प्रयुक्तः । पण्डिताः पण्डायुकताः । बृदधि- वैभवशाटिनि इति यावत्‌ । यदि हि ते कदाचिच्छोकं कु्यंसतसीपि तत रोके न कंद्‌चिद्पि कारणत्वेन गतपाणानगतप्राणन्वाऽशोष्याननुखक्ष्यी कुवन्ति । आत्मनो नित्यत्वेन तत्र पाणसच्वस्य तदसत्स्य वाऽकिंवित्कृर- त्वात्‌ । तथेतस्यारोच्यत्वाठोचनपरकरणस्यान्ते ˆ तस्मादेवं विदित्वेनं नानुोषितुमह॑सि ( २। २५ ) इत्येवमनूपसृष्टं॑शुचधातुं॑पयुज्धेवोपरंहतम्‌ । तत्र द्यनूपसर्ग्योत्यं यद्धी- घ्मादिषु रोच्यत्वारोचनं पदहंता निषिध्यते । तन्मूखक एवं तत्न रोकार्ता- निषेधो न स्वातन्त्येण । उपक्रमानुरोधात्‌ । अनुषसगंपरयोगाच्च । अन्यथा हानूपसगेपयोगवैयर्थ्यं स्यात्‌ । यथा हि तदुत्तरं “न त्वं रोषितुमहसि › इत्येव केवछः दुचधातुरेव प्रयुक्तः । तद्वद््ापि प्रयोगः छवः स्थादिति । अथ कथं न शोच्या भीष्मादय इति चेत्तत्र यान्भीष्मदोणाद्नुदश्या्जुनेन शोकः कृतस्ते मिखितं यत्‌-आत्मशरीर-एतदुभयं तत्स्वरूपाः, शरीरसंसष्ट आत- स्वरूपाः, अथवाऽऽत्मसंसृष्टश्रारखूपा वा । तत्र रारीरविरेष आतमा चेत्ये- तदुभयं मिङितं सद्‌ मीष्मदरोणादिपदवाच्यामिति पथमः पक्षः । तत्र॒ भीष्मो णादीनां सामतं गतासुत्वाभावानन गताञनुदिश्य शोकसंभवः। अगतारसूस्तानुदिश्य संमवञ्‌ शोकः क तेषां विनारासभावनयाऽ्थवा रशारीरपीडासंभावनया । तन्न नाऽऽ्य इत्याह-नत्वेवाहं जात्विति । अहं लं सेवै चैते सदा वर्तन्त एवेति त्वया कल्पितो भीष्मादीनां विनाशो न संभवति । ननु सदा विद्यमाना अप्येते ुदधे हताश्रेदेतेन सांभतिकेन देहेन नावस्थास्यन्तीत्यवोभ्यं शोक इति बेदैते एतावत्काटपयन्तमपि सांप्रतिकेन देहेन नावस्थिता इत्याह~देहिनाऽस्मिनिति । अथ युद्धे सति भीष्मादीनां शरीरी डासंभव इत्यतः शोक इति वेचाऽऽ- ह-मात्रास्यशं इति । इन्वियविषयरसयोगवियोगजन्या पीडाऽ्वश्यंभाविनी । सा चार्पेऽपि युद्धे परिहतं न शक्यत इत्यतः सा सोढव्येवेवि मावः । मातरा इन्वियाणे । तेषां सशौः संयोगाः । तुष्ट्या समासः! अचेतनानामिन्दिाणां करीज्कनवदतायाः प्रथमद्वितीयान्यायो । ६ वेतनपेरणयेवं वस्तुतः पवृत्तावपि तेषां कतत्वाविवक्षयाऽन स्वावन्त्यं सच्चे । तेन जीवात्मानेक्षयेव नेसर्िकीन्दियाणां प्रव्तिरित्यथबोधनद्रारा मास्व नामवजंनीयत्वं बोध्यते । अवजनीषत्वाच्च ते सोढव्या एव भवन्ति । आननित्थ- त्वादपि ते सोढव्या एव भवन्तीत्यागमापायिन इत्यनेन बोध्यते । अतो युद्धे भीष्मादीनां शारीरपीडासंभवेऽपि सा सोढव्यपक्षीमेति ततोदासीन्मं त्वशा$ऽस्थे- यमित्याभिमायः । त्रौदासीन्येऽभुनस्यामिरुच्युवादनाथंमोदासीन्यस्प परओरोजलं ्ददोयति-यं हीति २। १५ । अमृतं मोक्षः । निहत्य धावराष्ानः का प्रीतिः स्यालनार्दन । अपि तरैडक्यराज्यस्य हेतोः किं न॒ महीरेते ॥ इत्येवं त्रेटोक्यराज्यमपि यस्तृणपएय मन्यते तस्य . मोश्चं विजारन्केव कर्मन्न्‌ रेणाभिरविर्नैव संभवाति । अब्दं बोध्यम्‌-पर्वश्छोके पिपिक्षसेति तितिशोक्ता । तितिक्षा क्षमा । सह- नमिति यावत्‌ । तितिक्षा च दुःखसेवेदनपूषिका तद्पूर्षिका च । विकारादिजन्या दुःखवेद्ना जायत एव । किंतु केवरं वाह शदुःखस्यावजनीयतवास्थिस्तरादीन्वि- चिन्त्य तेन विचारेण यत तत्सद्यते तत्र दुःखरंवेद्नपूर्विका तितिक्षा । तत्र य- स्मन्हस्तपादादौ शशीरावयवे पहारादिजन्यो विकारः, ररीरादहिवां सीपुत्र- गृहक्षत्राटंकारादौ प्रहारादिजन्थो विकारस्तत्र दुःखितस्य मदीयत्वबुदिरस्त्येव । मर त्ववजेनीयत्वास्थिरत्वादिविन्तनेन ररीरावयवेषु बद्िषु सीपुवादिक ज मदीयत्वबुद्धिरेवापचिता ततर प्रहारादिजन्ये विकारे सत्यपि दुःखसंवरेदवं स्क्स्प-~ मप्यजातपरायमेवेत्यतवूर्विका तितिक्षा ततर भवति । इयमेव हि दुलत द्नाभावयुक्ता तितिक्षोच्यते । मूच्छितो यद्यपि स्वकरीराकेकसारिभिदःदिक्ते न टृकष्मत इवि तन्न दुःखश्वेदनाभावस्तथाऽपि न स तादृश्तिविक्षोदाहरणम्‌ 4 वञ्च तिपिक्षाय्ा अप्यमावात्‌ । मनोवुततिविरेषरूपा पितिक्ा मूच्छिवस्य ब शभ्रद्व । तथा चोक्तप्‌- | न -जातु प्रतिबध्नाति पाषाणः खस्य मेदक्रम्‌ । नैतावता तस्य छोके तिरिक्षा व्यपदिश्यते ॥ इवि । ` नृ च भसुप्ज्ञः करागृहस्थायत्र दुःखं सहते तपर मनोघुतिसत्व्िनिक १९ | ९४ अदैताङूक्राख्यटीकासंवकितो- दूतो न व्यपदिश्यत इति वाच्यम्‌ 1 तत्रागत्य तत्सहनात्तितिक्षाया अभावात्‌ | तदुक्तमू- ` | विद्यमानेऽपि सामर्थ्ये नेव प्रतिचिकीरषैते। | न स्तम्नात्यपकुर्वनतं तितिक्षा तत्र ढौकते ॥ इति । अतर यत्तितिक्षादरैषिष्यमुक्तं तताऽऽ्यायां दुःखसंवेदनपूर्विकायां तितिक्षायां मात्रास्शशः पाणिनं व्यथयन्त्येव किंतु केवरं ते स्यन्ते । द्वितीयायां दुःखरसं- वेदनामावपूर्विकायां तितिक्षायां मातास्पर्शः पाणिनं न व्यथयन्ति । तदिदमुक्तम्‌ यदि न व्यथयन्ति.› इति । ननु प्ररूतेऽजनाय या ˆ तितिक्षस्व › इत्येवं तितिक्षोपदिष्टा साऽद्य । - अव निर्दिष्टं अमृतत्वाय कृत्पते › इत्येवं फृटं तु दिवीयायाः । वथा वैद्‌- मसंबद्धमिव प्रतीयत इति वेदूप्रान्तोऽसि । नहीदं तितिक्षाद्रयं मिथो मिनम्‌ । येन त्वयोत्मेषिताऽसंबद्धताऽच पद्माद्धीत । किंतवकैव तितिक्षा । तस्मा एवावस्थाद्रयम्‌ । पथमावस्थायास्तितिक्षायाः परिणामभूता हि द्विवीयाऽवस्था न॒ केवसख्मेकस्यास्तितिक्षाया अवस्थाद्वयमित्येव, ईत तयोः प्रथमावस्थां विनाऽस्तितामपि न ठमते दितीयाऽवस्था- नाल्यावस्थामन्तरेण तारुण्यं न कदाचन । विना तथैव तारुण्यं वार्धक्यं न कृदाचन ॥ इतिवत्‌ । एवं च यद ॒तितिक्षायाः फर मोक्षरूपमजुंनस्य . परोचनायोक्तं -‹ सोऽमृतत्वाय कल्यते › इति तद्युक्तमेवेति सिद्धम्‌ । एतेन “ सांसारिककर्मा- -सक्तयोः छृष्णार्जुनयोः सैमाषणमत पवृत्तम्‌ । तथा च तद्विरुदयो मोक्षसाधनी- भृतालज्ञानविचारोऽ न युक्तः । यद्यपि पसक्तानुपसक्त्या कथचित्मसङ्कमु- प्रस्थाप्य निवेशितस्तथाऽपि ‹ परवृत्ते राखसंपाते धनुरुद्यम्य ` पाण्डवः › इत्येवं युद्धे परवृत्ते विषयान्तरविचारः पासङ्किकोऽम्यनवसरमरः एव । ताद्दो हि विषमसमये यदत्यन्तावश्यकतया कतेन्यतामापतति तदेवानुष्ेयं भवति ?› इत्य- पास्तम्‌ । अत्यन्तावश्यक इत्येवात्र भगवता ताद शविचारस्य छृतत्वात्‌ । न च विरोधः शङ्क्यः। आत्मज्ञानस्य सांसारिककरमबाधकत्वेऽपि ताद ातज्ञानमार्गो- पदशस्य॒सांसारिककमौविरोधित्वात्‌ । एतदुक्तं भवति--परारन्धस्यं क्णो ध्रीमद्धर दईभतायाः प्रश्छद्धिगस्प्ध्यायौ । ९५ यदत्यन्तावश्यकं कमान्तरं येन कमौन्तेरण विना पारन्धं कम स्वरूपमेव न्‌!ऽ<- पदयते तादरं कृमान्तरं ˆ विरोध्यनुचितम्‌, अपासङ्किकं च › इत्येवं भासम(- नभवि तादातिकपरिस्थित्यनुसारेण वस्तुतस्तन विरोधि नानुचितं नाप्यप्रास- ङ्खिकं भवपि । प्ररूते च पारब्धं क्म भीष्मादिभिः सह युद्धम्‌ । तदर्णनंस्य विषादातिशयेन प्रतिबद्धम्‌ । तवा्जुनस्य प्रवत्तिज्ञैठाक्यराज्यडोभेनापि न स्यादिति साऽऽतज्ञानमागोपिदेशादन्येन प्रकारान्तरेण साधयितुमरक्येति म- न्वानोऽवागत्याऽऽ्ज्ञानमागमुपदिदेश । अव्र युद्धस्प प्रारन्धकर्मण अतत्मज्ञानो- पदेशरूपस्य कर्मान्तरस्य च न विरोधः । अतैव सामानाधिकरण्यदशनात्‌ । नहि दृष्टेऽनुपपनं नामेति `: पायात्‌ । उपपतिस्त्वात्मज्ञानरप सांसारिककरम- विरोधि्वेऽप्यात्मज्ञानमागपदेशस्य तद्विरोधित्वमिति परागुपद्र्ितेव । तथा तत्कमन्तरं नानुचिवम्‌ । तद्‌त्वे पकारान्तरस्याराक्यत्वात्‌ । अत ए च नाप्रासङ्किकम्‌ । एवं च॒ तदानीमवश्यकतेव्यतामापतिव एवायमातमज्ञानमार्गो- पदेरो भगवता छते! नतु यथाकथंचिदुत्थाप्या् निवेशित इति । अजनस्य सांसारिके कर्मणि प्रसक्तस्य युद्धे पवत्ति संपिपादयिषोर्मगवतो यो भ्यापारस्तस्य पयैवसानमात्मज्ञानमार्गोपिदेशे जातं नत्ववाऽऽत्मन्ञाननाग पदेशं मुख्यतयोदि्य भगवतः प्रवृत्तिरिति सिद्धम्‌ । | ननु युद्धानन्तरं शन्ततयोपविष्ेषु सर्वेषु यदि भगवताऽयमुपदेशः रत स्याच्चेत्को विरेषः स्यात्‌ । उच्यते-स दुपदशावसरः-पद। ऽऽचार्य॑ः संनिहित उपदिदिक्षुः शिष्य। मुमुक्षरधिकारी च सनाचार्यं पाथयते । तत्र मुमुक्षोः शिष्यस्य पूर्णाधिकारसच्च आचाय उपदेशेनाऽऽतेक्यपत्यक्षं साधयति ! पृणाधिकाराभावे सामान्यतोऽधिकारसंपनस्य मुमुक्षोः रिष्यस्याऽऽलमन्ञानमाम॑- मुपदिशति । यदा तु रेष्यस्याधिकार सैपत्तिनं भक।शिता नापि मुमुक्षुत्वं प्रका- रितं कितु केवरं पकाशितेः साचिकेम॑नोव्यापारेस्तस्य येग्यतामाकटेय्य तथाऽऽत्मज्ञानमामेमुपदिरति यथोपंदशकाठे रिष्यस्याधिकारसंपत्तिमम॒क्षुता च बहिः स्पष्टमुद्धूता भवति । परते चाञजनेऽरपाभव कोटावन्तभंवति । इतः पूर्वं तर्याधिकारसंपनताया मुमृक्षायाश्च तदुक्त्य{ऽनवगमात्‌ । राज्योभेन युद्धे पवत्य मोगखारसायाः स्फुटमेव प्रतीयमानत्वेन तदिरुडतया तयोरुनलयनमपि न संभवते । किंतु रिण्यस्तेऽहं शाधि मां त्वां पपनम, ए्छामि -तां धरमसमूढेताः, इत्यजैनस्य विनयपूर्िकयोक्तया तस्य साचिकीं ९६ -निरहकमणं वचेतेपिछद्प्डय्य ‹ अबमातज्ञामेम मदरेकयोग्योऽधिकार , -इति भगवहौ मतिरासीत्‌ । अस्याश्च कोषवत्त्वाः परीक्षका निर्धारणं करं -भवति । यद्यस्येय ोग्यता सत्या स्याह मोक्षदे फले श्तेऽगरं तत्स धनां पयते, सत्या न स्यजन्मोक्षल्म फले शरततेऽप्यचमुदासीन एवात्र त › इति परीक्षायाः स्वरूपम्‌ । तच्च परीक्षार्थं मोक्षह्पकरभवणं युद्धम तिप्रयोजिकायां मत्रासशतितिक्ष(वामन्नस्य प्ररोचना्था या ' सोऽमृतत्वा् कृत्पते › इति भमवदुकतिस्तरया साधितम्‌ । न तु तदर्थं स्वतन्तो प्रनः कृभि- द्प्भ्रतो भमुत्वा | इदं च बौोष्यम्‌-गीताया वेदावशाख्लीयग्रम्थमध्ये प्रयेरो वेदान्तदासखीवः वेषयपातेपादनात्‌ । तच्छास्लीयविषयाश्च मोक्षः, आत्मज्ञानम्‌, आत्मशवल- परम्‌ , स्थितपन्ञसरूपभित्याद्यः । तादृकषविषयपतिषादनारम्भश्रावैवे सोऽमृत- त्वाव कलत इति तितिक्षापरोचनधसाङ्घाज्जातः । न तु पतिपाधतवेनतर मृ्यदश्यः । अतो न तावन्मेणास्य मन्थस्य वेदाम्तदान्लीयत्वे सिध्यति । अथाज्जनस्व प्ररचनाथा पा अमत्साय कट्वते 3 हति भमवदुक्रिस्तयाऽ- | जनस्य प्ररोचनं जातं न वरा । अक्र किंषेधकीटिनेवं प्रतः परिस्फरति | क्तो भगवडकरयः- “ काकतारीयथोगेन सत्या स्यान्मू॑कत्पना । परक्षावतां मनोवृत्तिभवितव्यानुसारिणी * इति हिं ` पायः । मग्वासतु परक्षावत्तरः । कथं ददुक्रिभिरधिका. स्यात्‌ । कथं तर्हिं तस्य प्रोचनमसुत्‌ । उच्यवे-एद्य उतमेन विषादािशषयेन तेदधो- क्यराज्येऽपे विरक्तस्याशनस्य मोक्षं विनाऽन्येनं केनापि अकारेण - प्ररोचनं न स्यादित्यतोऽतरामृतत्वप्राप्त्या परोनिसोऽजुंन शति प्रागुक्मे्र । यादाव स्थायाश्च तितिक्षाया अमृतत्वमािः फएखत्वेनोक्म ऋआ दुःतररेदन्विर्हपर्भिकय एपावस्थां पाषा विविक्षा ˆ यदि न म्मधबन्त्यते › इरुकतेरत्फ़कषि पररक्तमेव्‌ । अशथ परोचितस्याजजनस्येत्थं मिरासीव्‌-- प्रतिक््दिष्यसयोम म्यथप्रजनछाः ? । अनर कारणं दिष्पेषु हेयबुद्धिब \ ख ज माह्यत्रा गुणवन्त श्यादोषाधीना बु हेक्रता यव्य विषयेषु कोभषछ्ा जाणते । रने तादश भष्नपरस्देडा श्रीमद्धगवद्गीतायाः प्रथमद्धितीयाध्यायौ । ९५. युद्धे संभावितविनाशाः सन्तो मदीयं मनो व्यथयेयुरेवोपि । रएताम्ज- नस्य॒मनोवत्तिमपसाराधितुं मीष्मादिदेहेषु दोषं ॒प्रदृशयनाह-नासपो विद्यते भाव इति। भीष्मादिदेहृषु दोषान्तरमपश्यता मगवताऽ्व तेषु मायथेकच्वदोषः प्दुर्दितः । एते भीष्मादिदिहा भीष्मादिजिन्मनः प्रागविद्यमाना इति धरसि सरवर्निधितमेव । तत एतेषामसतां भावः सत्वं नास्त्येव । वथा च सापरतमप्येत मैव ॒सन्तीत्यतस्तद्विनाशादिराद्कम वथेव त्वया क्रियत इति भावः । अथं ˆ नासतो विद्यते भावः; इत्येवं राब्दज्ञानं भीष्मादिविषयकेण पत्यक्षेण वाधि- तमिति मीष्मादिदेहानामिदानीमस्वं निश्वेतुमरक्यमित्यर्जनामिपायः स्याचे- तथाऽपि तद्विनाशय वृथेव । यतो यदीदानीं सन्ति वेद््ऽपि स्यरवेत्याह~ नाभावो विद्यते सत इति । ननु ' सतोऽभावो न विद्यते › एतदपि परत्यक्षम माणेन बराभिवम्‌ । अजनेन पूर्वं हतानां काटखज्ञादिदैत्यानां पूर्वं सताभि- दानीमभावस्योपठभ्यमानत्वादिति चेत्‌ । उच्यते-यद्यपि परत्यक्षं प्रमाणं प्रमा- णान्तरापिक्षया प्रवं तथाऽपि न तद्भ्रान्तस्यातचदर्दीनः किंतभरान्तस्य वच्वदारिन एव । तदाह-उमथोरपीति । अत एव तद्‌ शिभिरित्येवोकं नतु तत्ववेदिमिरिति । तच्वद्र्दिमिरयं निश्वयः रतः । तव्ोपपतिस्तु ‹ युक्तेः शब्दान्तराच्च › (न, सू. २।१। १८) इति सूषस्थशारीरमाष्यादव- गन्तव्या । तथा च संप्रत्यजुंनस्य जायमानं मीष्मादिदेहविषयकं परत्यक्षं श्रमं एवेति तद्विना शद्कमऽयुक्तेवेति भावः । नन्वेव तहिं ‹ नामावो विध्यते शवः » इवि नियमः कर इष्ट इति वेन्तताऽऽह-अविनाशे विति । नासतो विते भाष्‌ इत्यस्योदाहरणमाह-अन्तवन्त इति । अत्रेद्मवधेयम्‌-गीतामरन्थस्य वेदन्तदारस्यीयतवं वेदान्तशाखीयविषयपधति- पादुनात्सिथ्यति । तस्याऽऽरम्भः " सोऽमृतत्वाय कल्पते › इयेवं परोचनार्थं रतेन भासङ्किकमेोक्षनिरदेशेन रुतः । ततः साधनचतुषटयान्तर्गता मुमक्षा परो चनेनोत्न्ना । युद्धारम्भे भीष्मादिदेहदनात्सधः समुत्पन्नेन विषादातिरायेन जायमान इृहामुत्राथफरुमोगविरागः ^ अपि भराक्यराज्यस्य हेतोः ° इत्यादि ' यदि मामप्रतीकारम्‌ ? इत्यादिना च परदर्दितः। नांसतो विद्यते भावः० इत्या दिना च नित्यानित्यवस्तविवेकः परदर्ितः । शमादिषट्कसंपच्यन्तम॑ता तितिक्षा पास्वितिक्षस्व भारत । य हि न व्यथयन्त्येते ° › इत्यव दिता । शमाश्योऽे पद्षथन्त इति । | २० ९< अद्ैताङ्कुराख्यटीकारसवकितौ- इदं चतरावधेयम्‌-युद्धारम्भे भीष्मादीन्‌ दृष्वाऽप्यर्जनस्य यदि विषादो नाम- विष्यत्‌ , यदि वा जातः कुतस्त्वा कश्मरमिदृम्‌०° त्यक्त्वोत्तिष्ठ परेतप › शये- ताबद्धगवेदुक्तिमतेण विनष्टोऽमविष्यत्त र वेदान्तचची तदानीमनवसरम्रस्तत्रा- नेवाभविष्यत्‌ । पश्चाच्च युद्धसतमाप्त्यनन्तरं शान्तावस्थायां पाक्तनसंस्कारो दवोधवशादातममाजिज्ञा सायां भगवदुपसत्तो च जातायां वेदान्तचर्चायाः कदारित्त- भवोऽस्ति । सा च संभाविता चचौ गीतायां ्रथिता चैत्‌ को विशेषः स्यात्‌ । उच्यते-विशेषः कश्चन नेव स्यात्‌। प्र्युतास्या युद्धारम्भकाटिकमीताया वेदान्तशास्रीयमन्थान्तरेभ्यो वेरिषषट्यं यद्‌ दृश्यते येन वैशिष्ट्येन ¶द्मेक परस्था- नचयान्तयेतं परस्थानममूततदैरि्यं न स्यात्‌ । तथा हि-बद्धो जन्तुद्िविधः, मुम क्षया युततस्तदहितश्च । आदो द्विविधः स्वतन्वपज्ञः परतन्त्र प्रज्ञश्च । अन्तयोऽपि द्विविधः, मृमुक्षोलादनयोग्यस्तदयोग्यश्च । संकठनया चातुैध्यम्‌ । एतदुक्तवतु- एयमध्ये. यः पथमः पाक्तनसुरतवचान्मुमुश्रुः स्वतन्त्रपज्ञः स॒ उपनिषद्रपेण प्रथमेन प्रस्थानेनावगतबल्लात्मदचस्तत्संस्कारदादूर्थे त्वदा ्धनाऽऽचायणोपदिष्टः सद्यो मुक्तो भवति । दितीयस्तु परतन्वपज्ञः . पाक्तनरस्कारव शान्मुमकषैस- सूवररूपाद््तीयपस्थानसहयेन निर्णीतश्च्थस्तत्त॑स्कारदादर्थे स्वतन्वपज्ञकक्षा- मारोहति .। तृतीयस्तु मुमृक्षारारैतोऽपि. पराक्तनसुरूतावेशेषव शान्ममुकषोत्पाद्‌न- योग्यः सांसारिककर्मण्यासक्तो मगदीतारूपेण त॒तीयपस्थानेनावगतकरमतच- स्ततः कृमण्यासक्तरून्थोऽहंकारशेथिल्यत उतन्नमुमुक्षः प्रतन्नपज्ञममक्षकक्षा- मारोहति । चतुथस्तु पराक्तनताट्रशसुरूताभावान्मुमृक्षोत्ादनयोग्यतामप्यटममानः संसारसागरे मुहूनिमनत्युन्मजति च । एष प्रथमः खतन््रधज्ञो मुमुक्षुजं गत्य- तीव विरउः कदाचित्कविदेव विद्योतते । तदपेक्षया शतगुणेनाधिको दवितीयः प्रतन्वम्रज्ञा मुमुल्षुः । वद्पक्षयाऽपिं सहस्रगणन सक्षगणेन वाऽधिकस्ततीयो ुमक्षोलादनयोग्यः सांसारिके कमण्यासक्तो भोगराठसो जन्तुः, यस्येदं गीता राखे विश्चेषत उपयुज्यते । एतदेवास्यां भगवद्रीतायां वैिष्टयं यन्मुमुक्षया राहि- तानामपि सांसारिके कमंण्यासक्तानामि मयां जनानां सांसारिकं कमं कारय- त्येव तताऽऽसक्ति शिथिखयन्ती मुमृक्षो्ादनदाराऽऽमन्नानसाधरनीमते मार्गे प्रवे- शयति । अनेनैव वेरि्टयेन तृतीयं पस्थानममृद्यसां च जनानामुपयुक्तमम्‌त्‌ | . यदि च युखारम्भे भीरुष्णाजुनयोरियमीदसी वेदान्तविषयच्चां न स्यात्‌ यधानन्तर च कदाचित्सा स्वाच्तत एतादृशं महुत्वं॑गीताया न स्यात्‌ । यदि भ्रीमद्भगवदूगीतायराः प्रथमदितीयाध्यायौ । ` ९९ कद्ाचित्तदानीं कमान्तरासक्तस्या्जनस्थ धर्मराजस्य वौपदेशेन सांसारिकाणां गी- ताया उपयोगः संभवति तथाऽपि नेतादृशः। युद्धकर्मं हि सांसारिकाणां जनानां कर्मासक्तैः परा काष्टा । यतो राज्यसुखोपमोगपिक्षयाऽधिक देहिको नैव कश्चन सुखोपभोगः संदृश्यते । तादी परां काष्ठं गतमप्यजुंनमुपदेशेन छतार्थमकरो- द्गवानित्यारोच्येतरेऽस्यां गीतायां प्रवतैन्ते । सांप्रतं भायो भूयांसो जना ममक्षाशुन्या एव । यद्यपि तेषां बहिरममुक्षा प्रतीयते तथाऽपि साऽनस्तिकल्येव । ममृक्षाभास एव सः । तदुक्तम्‌- मुमुक्षा सैव संपोक्ता यया जन्तुरहर्मिराम्‌। ज्ञानमार्गे प्रयतते वदेकासक्तमानसः ॥ इति । सांप्रतं तु तद्विपर्यतं दृश्यते | तद्प्युक्तम्‌- कडो इन्धा नरा नायो द्यासक्ताः काम्यकर्मणि । क्षणे कीडन्ति विभ्रान्त्ये सायं वेदान्तचच॑या ॥ इति । अत्रेदमवेधयम्‌ । आस्मिनध्यायेऽवान्तरपकरणानि षट्‌ । तक्राऽऽ्दौ वै वथा र पयाऽऽविष्टम्‌ ( २। १) इत्यारभ्य विषीदन्ताषैदं वचः (२। १०) इत्ये- तत्पयन्तं दश्छोकात्मकं मोह पकारानं नाम प्रथमं प्रकरणम्‌ । तत्र चाजुनस्याक- स्मादुद्रतं युद्धवेमुख्ये सहेतुकं प्रतिपादितम्‌ । स्येव प्रकरणस्याद्धनभूतः परथमोऽ- ध्यायः | ततः ˆ अशोच्यान्‌ 2 (२।११) इत्यारभ्य प्रकरणचतुष्टयेनार्जुनस्य युद्धे समुत्पनां पराङ्मुखतां दुररारुत्य युद्धे पवाते: साधिता । तत्न च भगवता स्वाभीष्टसाधनाय कारणचतुष्टयं पद्दीतम्‌ । तत्र “ अरोच्यान्‌० › (२1 ११) इत्यारभ्य ˆ नानुशोचितुमहंसि ? (२ । २५ ) इत्यन्तं पश्चद्शश्छोकातमक- मशोच्यत्वारोचनं नाम द्वितीयं प्रकरणम्‌ । तताऽऽत्मनां नित्यत्वेन विनारासं- भवाद्धीष्मादयः शोच्या एव न मवन्तीत्युपपादितम्‌ । शोच्यत्वामावे च तन्मू- खकस्य दोकस्युमावः । रोकामवि च तन्मृखकस्य किं नो राज्येन ° इत्यध मुसनस्य वेराग्यस्यामावः। वैराग्याभावे च तन्मुखकस्य युद्धा त्रावरवनस्याभावः। ततः पूैसिद्धत्वादावाशयकैव युद्धे वृतिः स्यादिति । एतच्च पू्ीक्तकर्तव्य- दयमध्ये शोकनिवृचतिरूपस्य प्रथमस्य कतेव्यस्य कारणम्‌ । नतु युद्धे पदृतिरूपस्य द्वितीयस्य कृतंग्यस्य कारणम्‌ । अशोच्यत्वपद्शेनेन हि रोकानि- १००. , अदिताङ्कुराख्यटीकासंवङितौ- वत्तिभवेन तु युद्धे परवृत्तिः । तस्या; कारणं तु राज्यखोमा्िकं पाक केव । नन्वेवम्‌- | “ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनादिनोऽपरमेयस्य तस्माद्युध्यस्व भारत › ( २। १८ ) इत्येवमुक्तश्ोकपथ्चद्‌ शकमध्येऽविनाश्यात्मनो देहानां विनादित्वं तस्मा दिति तच्छब्देन परामृश्य तस्य युद्धकारणत्वं पश्वम्या यत्पदं तनो- पपद्यत इति चेत्सत्यम्‌ । तत्र॒ तस्मादित्युत्तरं “ रोके त्यक्त्वा › ईइत्यध्याहत्य तच्छब्देन निर्दिष्टस्य रोकत्यागे कारणलेनान्वयस्वीकारि- णादोषात्‌ । युध्यस्वेति त्वनुवादौ नापुबों विधिः । शोकासरव युद्धे पवत्त- जोयमानत्वात्‌ । अज तादश्युद्धपवाततिपातिबन्धकः रोक एव केवखमपसारितो भगवता । अत एव पथमकारणपतिपाद्के खछोकप्चद शके नानुश्योचन्तीत्युपकम्य रोषे "तस्मादेवं विदिवेनं नानुरोचितुमहसि? (>२।२५ ) इत्येव रोकस्यायो- ग्यत्वं पदश्योपसंहतम्‌ । नतु युद्धं कवमिहारीसि › इत्येवं तत्रोपरसंहारः छतो भगवता । पतिबन्धकामावस्य कारणत्ववादिनां मते तु रोकनिवृत्तेरयंद्धकारणत्वाच- द्वारा युद्धकारणत्वमपि तच्छब्द्निर्दि्टस्य देहविनादित्वस्य संभवति । देहवि- नारित्वं हि ज्ञातं सच्छोकनिवचिद्रारा युद्धे परवृत्ति संपादयति । णवं भगवता स्वाभीष्टसिद्धयथमजनाय परथमं कारणं पद्यं ततः ‹ अथ चैनं नित्यजातम्‌ » (२। २६) इत्यादिना ' तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ' ( २ । ३० ) इत्यन्तेन स्वोकपञ्चकात्मकेन तुतीयपकरणेन रसोकराहित्याख्येन द्वितीयं ( २ ) कारणं खोकिकद्टया देहिनां भीष्मद्रोणादीनां देहविनाशसंमा- वनया दोच्यतवेऽपि ताटचाषेनाशस्य युद्धाकरणेऽप्यवरयंमावित्वेनापरिहायौव- रूपमुक्तम्‌ । एतदपि कारणं पूर्वोक्तकर्तव्यद्रयमध्ये शोकनिवृत्तेरव परथमकार- णवनलतु युद्धपवुत्तिरूपस्य द्वितीयस्य कर्वव्यस्य । विनाशस्यापरिहार्यत्वं हि ज्ञातं पेत्तच्छोकमपसारयेन तु तेन युद्धे पवृत्तिः संभवति । नैव चोक्ता तट दाद्दितीयकारणपरतिपादके खछोकपश्चके । शोकनिवृत्तिस्तु तज छोकपश्वके ^ नेवं रोचितुमहंसि ? (२। २६) °नत्वं रोचितुमहंसि ? ( २।२९७ | ` तच का परिदेवना " ( २२८) ८न त्वं रोचितुमहाक्ि , (२,।३०) इत्येवं चतुरं निर्दिष्टा मगवता । एतदुक्तं भवति । ` जन्ममृत्यू सर्वजनपसिद्धौ तासं च सवेशनमसिद्धं मरणं भीष्मादीनामपि संमाम्यत एकेत्यदस्त शोच्या भ्रीमद्धगवदूमीतायाः प्रथमद्धितीयाध्यायौ । , १०१ भवन्त्येवेवमज्जनाभिपायं पकरप्य तमनुध तथाऽपि तादृश्मरणस्यापरिहार्यत्वा- ` च्छोको नेव युक्त इत्येवं ‹ तत्रे का परिदेवना ? ८ २।२८ ) ` इत्यन्तेन श्ोकवयेणोपपादितम्‌ । अत्राजञ॑नस्थेवं मतिः स्यात्‌-“ मया छखोकपसिद्धं मर- णमिति भीष्मादिषु तत्संमावनया तेषां शोच्यत्वं गृहीतम्‌ । भगवता तु तद्विर- छमरोच्यत्वमेव द्वितीवप्रकरण उक्तम्‌ । यतश्च ` भग्वानेवेत्थं ब्रवीतीत्यतो मम भ्रमः स्यात्‌ । कितु तदनन्तरं मया गृहीतं शोच्यत्वमनृद्य परिहारान्तरम्‌- परिहायत्वमुक्तवान्‌ । अतो मम न सर्वथा श्रमः स्यादिति । स्व॑था भम्‌; स्याच्चेद्धाधकमुद्धाव्य भ्रमो दृरीकत एवेति न तन्मम मतमनुद्य वत्र भगवता परिहारान्तरमुक्तं स्यात्‌ । अतोऽहं मन्ये “ भगवतोक्तमरोच्यत्वं भगवदुकत्ा- त्सत्यमेव मवेत्‌ । कितु मया गृहीतं चोच्यत्वमपि कस्यांबिदवस्थायां सव्यं स्यात्‌ । सा च देहिनः सांसारिकी जाग्रदवस्था । यतोऽस्यामेव देहिनो मरणं दश्यते । एवमवस्थाभेदेन रोच्यत्वाशोच्यत्वयोरुभयोः सत्यतवे संभवति । किंतु यथा स्वमावस्थायां भासमानानां हस्त्यश्वादीनां तदानीं सत्यत्वमेव परत्येति जनः। मिथ्या तु जनाय्दवस्थायां परतीयमानमपि ‹ एते हस्तयश्वाद्यो मिथ्यामृताः › इति स्वप्नावस्थायां न कोऽपि प्यति न कोऽपि वदति नैव च कोऽपि शृणोति तथाऽस्यां देहिनः सांसारिक्यां जाय्द्वस्थायां भासमानं यच्छोच्यत्वं॑तद्विरु- . इ्मदाच्यत्वमस्यामेवावस्थायामभासमानं कथं भगवतोक्तम्‌ ” इति । एता- मजजनस्य मनसि समुद्धवन्तीमारङ्गं प्रकस्प्यास्यामेव देहिनः सांसारिक्यां जाग्रद्वस्थायामशोच्यत्वं भासत एव सत्याधेकरे कंस्याषिदित्येवमाशर्यवतश्य- तीत्यादिना चरणत्रयेण प्रतिपाद्यानधिकारिणस्तु नेव तद्धासत इति सावधा- रणे चतुथचरणेनोपपादिवम्‌ । अधिकारी हि पुरुषविरेषः कथित्सुष्सदध्ति ६ दरहा ोेन ˆ एतस्माक्किभिवेन्दरजाल ° › इत्येव चिं पश्यति । ततैव चेतनांशेन तु देहाभिमानरहितं जन्ममरणातिकान्ततवेनानुसेदधानः साशवर्यो भवति । तदानीं तदनुभवारूढमशोच्यत्वं मवत्यस्यामेव सांसारिक्यां जाय्द्वस्थायाम्‌ । अनेन वेषम्येणाज स्वमदृ्टान्तो न युग्ये । एवं च यदा सांसारिक्यामवस्थायां जन्भ- मरणाक्रान्तो मासते तदानीमपि वस्तुतः स जन्ममरणातीत एवेति सर्वदाऽयमव एवेति “ देही नित्यमवध्योऽयम्‌ › इत्यनेन प्रतिपादितम्‌ । | ˆ तस्मात्सवांणि भूतानि न त्वं शोचितुमर्हसि इत्येवं सामान्येन परकरणद्रयस्योपसंहारोऽरोच्यत्ाच्छोककारणषेनामिमत्‌- स्पाप्रिहार्यताच्च शोको न युक्तं इति । १८ अदवेताङ्कुराख्यटीकासंवलितौ- अवाऽऽहुः- जातस्य हि० ( २। २७ ) । इत्यव शोककारणी मृतस्य ` मूत्योरपरिहायैत्वाच्छोको न युक्तः । मृत्योरपरिहार्य॑वं च “ जातस्य हि प्रवो मृत्युः ०› इति नियम पद्श्यांपपादितम्‌ । यतभेदरो नियमोऽतो मूत्युपरिराहार्धं प्रयलनेषु तेष्वपि ते प्रयत्ना निष्फडा एव भविष्यन्तीत्यतः रोको न युक्त इि तदारायः । इदानीं मूत्युपरिहारा्थं प्रयत्नाः करमपि न राक्यन्त इत्येततद्शच- नीयम्‌ । तच मृत्युनाम न कश्चन स्थो मूतः पदार्थों यः कण्टकपाषाणादिव- दस्तेन गृहीत्वा दूरतः पक्तुं शक्यत । तथा च मृत्योः परिहारे भकरानसे- वान्वेषणीयम्‌ । तदप्यत्र न संभववीत्याह-भब्यक्तादीनीति २। २८ । प्रका- रान्तरं च परिहाय वस्तु यद्धीनं यत्सत्ताधीनसत्ताकं तादृदास्या्थस्थापसारणम्‌। स॒ चाथः परिहार्यवस्तुनः कारणीमृतो वाऽन्यो वा कोऽप्यस्तु । यथा दाहे प्रि हार्यऽभिर्निवाप्यते । अग्न्यधीनतवादाहस्य । यथा वा स्वपुत्रस्य दुराचरणे मिच्रायत्ते दुराचरणे परिजिहीर्षुः पिता मितं निवासयति । परते च मूत्युः प्रि- हायेः । मृत्योश्च कस्तथाविधोऽ्थः स्यादयद्धीनो म॒त्युः स्या्सिश्वापसासि मृत्युः परित्हतो भवेदित्यपक्षायां यावन्मृत्योरूपजीग्यमूतस्तथाविधोऽ्थोऽन्ि- ध्यते तावत्‌ ˆ जातस्य हि धुवो मृत्युः ' इत्यनुपदमेवोक्तत्वाज्जनेव तथापि- धोऽथः परिस्फुरति । ननु मृत्युर्जन्मायच इति नियमः प्रकतोपयुक्तः । जन्म, विना मूत्य्नैव भवतीति हि तस्याथैः । वथा च जन्मन्यव परित्टते भृत्यः परि- तो मवेत्किर । किंत्वीदशो नियमः † जातस्य हि धवो मूत्युः ? इत्यक्त्या कृथमवगम्यते । “ जातस्य मूत्युरस्तयेव › इति हि तदथः । न तु जातस्येव मृत्युरिति । सत्यम्‌ । यद्यपि ' जातस्य हि ट्वं मूत्युः › इत्यस्मद्वाक्यादराच्यमयांदया जातस्य मूत्युर्त्कत्यवार्थोऽववुध्यते न तु जात- स्येव मूत्युरिति तथाऽपि जातस्यैव ृत्युरित्यप्यथस्तस्मादेव वाक्यात्पतीयत एव्‌ । तथा हि-ररीरविरेषसंयोगो जन्म, शरीरविरेषवियोगो मरणम्‌ । भयोग- वियोगो हि मिथोऽन्योन्यसापिक्षौ । वस्तुस्वामाव्यात्‌ । कदाऽप्ययुक्तयनिव वियोगव्यपदेशः । नापि च कद्ाऽ्प्यावियुक्तयोः संयोगव्यपदेशः । यत्न च संयोगवियोगयोरन्यतरस्यासंमवो बुद्धावारोहति तत्रेतरस्याप्यसंमव एव । य॒त्र चन्यतरस्य सेमवो बुद्धावारोहति तत्ररस्यापि संभव एव । नतु कदाविदृष्य कंस्य संभवोऽन्यस्यासंभव इति । अत एव वि ८ भ्रीमद्धगवदगीताया । - ६ गवद्गीतायाः प्रथभद्वितीरःष्यायों १०६ ‹ संयोगश्च वियोगान्तो वियोगो योगपर्वकः इत्यभिय॒क्ता वदन्ति । तथा च जन्ममृत्यू मिथो निगडबद्धाविव ददं सेबद्धावित्यतो जन्मन्थपस्नारिते मृत्युः परिहतो भवेकिट । किंतु जन्मनोऽपि मृत्योरिव सकष्मत्वाचस्यापि परिहारः कण्टकपाषाणादिवत्ताक्षानैव कर्तु शक्यते। कितु जन्म यद्धीनं तस्िन्परिहते जन्म परिहतं भवेत्‌ । वादशं च जन्मन उप- जीग्यमतं वस्तु किमित्यन्वेषणायां ध्रवं जन्म मृतस्य वेत्यनुपद्मेवोक्ततवान्मु - तयुरेव तथाविधं वस्तु परेस्फुरति। एवं चोपजीव्यान्वेषणमन्योन्याश्रययस्तमित्य- तस्तयोजेन्ममरणयोदैयोरप्थन्यानि तदुपजीग्यमूतानि वस्तन्यन्वेषणीयानि। तानि च जन्ममरणयोद्ंयोरपि सूष्ष्मतरत्वादुदरविज्ञेयानि मवन्ति । आदिर्जन्म । निधनं मरणम्‌ । द्रयमप्येतन्द्यक्तं न भवति । यतः- ` | कृत आगत्य गृहणाति त्यक्त्वा वा कुज गच्छति । कार्यकारणसंघातं जीवात्मा तन बुध्यते ॥ १॥ कथं जन्मनि गृहणाति जहाति निधने कथम्‌ । कायक रणसंघातं जीवात्मा तन बुध्यते ॥ २॥ कस्माज्जन्मानि गृहणाति मृतो कस्माज्जहाति वा। कायंकारणसंघातं जीवात्मा तम बुध्यते ॥ ३ ॥ किं प्रयोजनमुद्ि्य गृहणाति च जहाति च। कायकारणसंघातं जीवात्मा तन बुध्यते ॥ ४ ॥ किंसहायः किमाखम्ब्य गृहणाति च जिहाति च । कायैकारणसंघातं जीवात्मा तन्न बुध्यते ॥ ५ ॥ कार्यकारणसंघातः शरीरोनद्धियसंपातः । जन्मकाले जीवात्मा नवं शरीर मिन्दिपाणि च गृह्णाति मरणकारे जहाति । तत ्रहणे त्यागे च को हेतुः कः प्रकारः किं प्रयोजनं कः सहायः के आश्रयः पूर्वे कस्मातदेशादागतः पशाच कृस्मिन्पदेदो गमनमिव्यैवं किमपि न ज्ञायते । अतस्तयोजन्मरणयोः संबन्धिष- दाथान्वेषणे मतिः कुण्ठिता भवति । एवं च्‌ जन्ममरणयोः सव प्रकारिणाव्यक्त्वा- तयोः परिहारार्थं परम्परय।ऽपि रोकिकः पयलः कर्तं न शक्यते । यादि मृतानां जन्म मरणं च व्यक्तं स्यात्ताहि शरीरोन्धयय्हणे तत्यागे च को हेतुः कः पकारः कं पयोजनं कः सहायः क आश्रयः.पूरवं कसमातपदेशादागमनं पशाच कस्मि- 1 अदवेताङ्े 3 ^ ९ ~; क ज १० चग दत्व नद्ददव्यिाः- नदेशे गमनमित्येते तत्संवैधिनः संव पदार्था ज्ञाता भवेयुः । ततश्च तेषु पदा्थ- प्वेकस्यानेक्स्य वा विषाताथ स्वस्वरक्तयनुसारेण पयलनः संमवेधेन तदार जन्म मरणं वा परिहतं स्यात्‌ । एव च जन्ममृत्युपरिहारार्थं पयलनो नेव कं शक्यत इति सिद्धम्‌ । अतराऽऽ्हुः-रोकिकः प्रयत्नः कर्तु न दाक्यत इति न्यूनम्‌, तादृशः प्रयत्नः कर्तुं न राक्यत इति सत्यमेव । कितु जन्ममूत्युपरिहारार्थं तादृशः प्रयत्निन्तयितुमापे न शक्यते। थतो यथा प्राणिनामाद्यन्तावस्थयोरव्यकतात्त- | त्संबन्धिनः पूर्वोक्ताः पदार्थाः भत्यक्षपरमाणेन निश्चेतुं न शक्यन्ते तथाऽनुमानषः माणेनाप्ि न ते निशवेतुं शक्यन्ते । तत्कथमनवधारितस्वरूपाणां पदाथौनां षहाणोर्थं पयतनशचन्तनीयः स्यात्‌ । अनुमाने हि व्यक्ेनाव्यकतस्य पकत्यनम्‌ ! यद्यपि पाणिनां मध्यावस्था व्यक्ता ` व्यक्तमध्यानि मारत › इत्येवमपि भा तथा निर्दिष्टा तथाऽप्यव्यक्तपायेव सा । यतस्तदानीमपि- जीचन्धारयते कस्माकतिमर्थं कीटाः कथम्‌ । कायकारणसंघातं जीवात्मा तनन बुध्यते ॥ अयमादायः-जातस्य हीति पूवैश्योके जन्मनो मूत्योश्चापरिहार्यत्वमुक्तम्‌ | तत्समथनार्थं तयोरवस्थयोरम्यक्तत्वम्न यत्पतिपादितं तद्युज्यते । कितु मध्या वस्थायां व्यक्तत्वमत्र यत्पतिपाद्यते तस्य न कथचन तत्रोपयोमो दृश्यते । ई- चाऽऽ्यन्तयोरवस्थयोरव्यक्तत्वे प्रतिपादिते मध्यावस्थाया व्यक्तत्वं परिरेषसि- मेवेति पुनस्तदुकतेवेध््यं च दृश्यत इति देत्सत्यमेतत्‌ । पुनस्तदुक्रिरवधार- णगमां † मध्य एव व्यक्त › इत्यर्थपतिपादनद्वाराऽऽद्यन्तयोरवस्थयोरम्यकलवं दृढी करोति । तथा च "व्यक्तमध्यानि मारत › इत्युक्ते मध्यस्य व्यक्तत्ववोधने तात्पर्यं किंतु मध्येतरस्य भ्यक्तत्वनिषेधे तात्पर्यम्‌ । नहि निन्दति न्यायवत्‌ । नहि निन्दा निन्धं निन्दितुं पक्रमतेऽपि तु स्तुत्यं स्तोतुम्‌ । वथा नहि स्तुषिः स्तुत्यं स्तोतुं पकरमतेऽपि तु निन्धं निन्दितुम्‌ । वकुस्तथा तात्य सत्येवमवग< म्यते । तथा यत सिद्धस्य विधानं दश्यते ततर नहि विधिविषेयं बिधातु परक- मतेऽपि तु निषिष्यं निषेद्धुम्‌ । एवं च व्यक्तमध्यानि मार्त्यं व्यर्था नापि परकतानुपयोगिनी । आद्यन्तयोरवस्थयोरव्यक्तत्स्य दादूर्थपद््नेन पररुतोपथो- गंसंश्वात्‌ । वेनाऽऽ्यन्तयोरवस्थयोरत्यन्ताग्यक्तत्वमवभम्यंते । अंत्यन्ताच्यक्र वानुमनस्यापि न गतिः । यतोऽ्यनतान्यक्तस्य न वहिः करिचिहंमवलोक्यते ! भ्रीमद्भगवद्गीतायाः प्रथमद्वितीयाध्यायो । १०५ था पर्वैतस्थोऽभिैष्यगोचरत्वादव्यक्त इति वच व्यक्तेन धूमेनानुमातुं शक्य ते नतु शमीगभेस्थोऽत्यन्ताव्यक्तोऽ्चिरनुमातुं शक्यते द्वत्‌ । | अथवा मध्यावस्थाया व्यक्तत्वं सिद्धमेवेति पुनस्तस्यात्र विपिर्विधेये विशे- पद्यतिनांय । व्यक्तमध्यानीत्यत्न विधेयं मध्यावस्थायां व्यक्तत्वम्‌ । तवर वि्े- पृश्वाऽऽभासरूपत्वम्‌ । तेन मध्यो न व्यकः किंतु व्यक्ताभासः । मध्यश्च प्राणिनां जीवनावस्था । तच व्यक्तामास्त्व॑च `“ जीवन्धारयते › इत्यादिभिः छोके- रनुपदमेव प्रदृरितम्‌ । एवं चावतपे नकुटस्थितवज्जीवनावस्थायां जीवात्मनोऽव- स्थानामिति तत्रत्यं स्थिरं विद्धः किंविदाभयितुं न शक्यते यदाटम्ब्यानुमानस्य तत्रावकाश्ः स्थात्‌ । अवस्थाविशेषोऽयमिति निश्वयोऽस्त्येवेति चेत्‌ । बाढं तेनाऽऽद्यन्तयोरवस्थयोः केवछमस्तित्वानुमानं भवेन तु तादशावस्थाद्रुयसंबन्धिनां प्दथंविरोषाणाम्‌ । आघयन्तावस्थयोः केवखमनुमाने तु तेन जन्मनो मृत्योश्ा- परिहायेत्वमेव ददी भवतीति बोध्यम्‌ । इत्थं च व्यक्तमध्यानीत्युक्तवतो भग- वतोऽाभिप्रायो दिविधः संभवति । तदुक्तम्‌ू-- सिद्धस्यैव विधौ कर्प्या गतिरदरधा विवक्षया । विशेषो वा विधेये स्यादृव्यावुत्तिरितरतर वा ॥ इति । अव केचित्‌-पाणिनां द्याद्यन्तमध्येत्यवस्था्रयं प्रसिद्धम्‌ । ततर या मध्या वस्था जीवनावस्थारूपा सा व्यक्ता । जन्ममरणसूपे आद्यन्तावस्थे अन्यक्ते इत्यनुभवः ।` तस्थेवानुवादोऽन शोके क्रियते । अनुवादकरणस्य पयोजनं त्व- नुमानस्य बाधः । अनुमाने च द्विविधम्‌ | मध्यावस्थासाटर्यादाद्यन्तयोरव- स्थययोर्व्यक्तत्वमित्येकम्‌ । तद्रैपरीत्येनाऽऽ्यन्वावस्थासादृश्यान्मण्यावस्थाया अन्य- कत्वमित्यपरम्‌ । अनुमानद्यं चेतन्मिथो विरुद्धम्‌ । उभयमपि च पूवंपदुर्दीता- नुमवेन विरुद्धमेव । अनुमानदये चाऽऽद्यन्तावस्थाद्रयसादृश्यान्मध्यावस्थाया अन्यक्तत्वानुमानमुपपनतरम्‌ । एकानुरोधेननेक :विरुद्धकल्पनापिक्षयाऽनेकानु- रोषेनैकब विरुद्धकल्पनाया एव ज्यायस्त्वात्‌ । वादरानुमानस्य बाधाया शोके रोकप्रसिद्धयनुवाद्‌ इति ‹ व्यक्तमध्यानि › इत्यस्याभिपाय इति । ` ततरेत्थमुच्यते । स्यदुप्येतदेवं यदि मध्यावस्थाया बोधितस्य व्यक्तत्वस्य कथ्पित्मकृतोपयोगः स्यात्‌ । रोककारणी मूतस्याथेस्यापरिहायववं त्यत्रोपपादनी- ` यम्‌ । तच्च तद्थस्यावजनीयत्वात्तत्परिहारार्थं प्रयत्नस्याप्यशक्यत्वाद्चिन्तनी- २१ अद्ध व ध = १०६ द्कपदल्तप्तस केत यत्करच्चोपपद्यते । तज च जीवनावस्थाया अब्यकतत्वमेवोपयुकतं भदे यं स्फ त्वम्‌ । वाज यद्नूदितं जीवनावस्थाया व्यक्तत्वस्य प्रत्यश्च तेनान्यकतत्वस्चक्क कस्यानुमानस्य बाधो दुवेचः । व्यक्तत्वाव्यक्तत्वयोषिषयभेदेनाविरोधात्‌ । जीव- नोवंस्थोया यद्यव्यक्तत्वमनुभवसिद्धमित्युच्यते तत्की इ शमिति विवेचनीयम्‌ | वृं विथं पतीमः~व्यक्तत्वं प्रत्यक्षविषयत्वम्‌ । प्रत्यक्षा जीवनावस्था जन्तोरिति मुधा वचः । मतः सा कटसी कस्यत्यादि न स्पष्टमीक्ष्यते ॥ जीवात्मना क्रियमाणं मोगसाधनशरीरविशेषधारणं रहि जीवनंमित्यच्य । तवं जीरवात्पिनः सवरपं कीटं स्थृटं सुक्ष्म वा मूवैममूर्तं॑वेदीदशमितष नेवं परत्यक तेनं करियमाणं दरीरधारणं कथं क्रियते तद्पि नैव पत्य॑क्षम्‌] तथा ससर्दुःखसक्षकारो मोगः। स च मवतीत्येव।न तु स आत्मनः कथा विधेया ` मर्वति भ॑ने वैत साक्षात्कारे कथमुषयुज्यते कृथं च ततर दारीरं साधनः मवति तत्किमपि न पत्यक्षं निश्चीयते । तथा रारीराषिशेषपदेन मनष्यपरीपक्ष्यादीनौ सर्वेषां पाणिनां यस्स्थरं शरीरं तद्रा्म्‌ । तस्य च स्थठत्वं यस्माच्छरीरा- न्तरात्तत्पत्यक्षं न मवति । सूक्ष्मशरीरस्य पत्यक्षविषयत्वामावात्‌ । तथा च्‌ स्थं शरीरं न स्थ्खत्वेन मत्यक्षबिषयः। स्थृखत्वपतियोगिभृतस्थ सू्षमत्वस्य धत्क्षा- विषयत्वात्‌ । तू दूतत्वेन तद्पिं च तस्य शरीरस्य परत्यक्षं बहिरेव नान्तः । अन्विरस्य मामस्य भोगसाघनतवेन परत्यक्षाविक्यत्वात्‌। एवं चं स्वमेतदेनीनी- दिपमाधमम्यमेवेति केवटे स्थृरखरीरस्य बाहयपत्यक्चमातेण जीवनीक्स्या्थाः परयंषं नेवोपपादायितुं शक्यम्‌ । स्वप्नेऽपि तादातिकंशरीरस्थ तदो परत्व भरवेति । तावता किं तस्था अवस्थाया व्यक्तत्वं कथिद्भ्युपेति ! स्वप्नष्न्तनौषि चं जीवेनप्वस्थाया अन्यक्तत्वमेवानुमातुं शक्यम्‌ । नेष तेव य्यशघ्रमाणं व्यक्त साधीय पभवंति । स्थूट शरीरमात्रं द॒द्तरूपवखेने पत्यक्षविषेयंः । शैवं त भोगसाधंनत्वमातरं (पकारः) प्रत्यक्षविषयः। तथा मन इ्िथाण्यारमो तेषां सं मिथ संबन्ध इत्यादिकं सवं॑मनुमानसाध्यमेवेति । वथा वति नैवं कयक्षषिथार्था म्दिमे व्यक्तमध्यानीत्यनेनानुमानसि दाव्यकतत्वस्वं विं इति तिम † व्यक्त- भष्योनीत्वस्यं करुते परिदिविमारोप उपयोगस्तु च्य॑स्वेकै व्यक कथ्यन्ते र यप्र च न्यक्तत्वष्यंकामासंतवमेवेत्थेवं पवर्दुयेनः भ्रीमद्धमवदगीतासः प्रथमद्वितीखष्यायौ । ¶०७ संपति मध्याया जीवनाक्स्थाया व्यक्तीमाक्षत्वं विश्दयति-( २। २९) भाश्व्यवदिति । श्नं जीवात्फनं देहिनं स्वासानं परात्मानं च सर्वं एव जन्तवो देहद्वारा कश्यन्त्येव । पश्यतां च तेषां मध्ये कस्यविदेवाऽभ्थर्यं मवति न सर्वेषाम्‌ । रोके देन्द्रनाछ्किन माययोतादितान्पदाथानाटोचयव जनानां सर्वषामाश्र्ये भवति । वदु्कम्‌- संमवनपि चेवार्थो नानकं योऽनुभयत । अग्रश्वर्यं मन्यते मृढस्ततर कातित्कद्नात्‌ + इदि । यस्तु वे पदार्थाः कीटाः कथमृततना इत्येतद्याथास्यनावणच्छैति स एव केवरं नाऽऽश्वयैच्किवो भवति । अत्र तु जीवात्मनः ` सहयं याथास्म्येनानव- गच्छन्वोऽपि टोका आश्वर्यं चैता न भवन्ति । तद्प्वुकतम्‌- अरमव्यपि वेवार्थः सततं योऽनुमूयते । नाऽऽश्वर्थे मन्यते ततर मृढः सततदरनात्‌ ॥ इति । यस्तु जीवात्मविषये सृष्मेक्षिकया वेचारं कर्ष प्रक्तति स एवैनमाशर्यवस- प्यति । तथा च प्श्चद्श्यामुक्तम्‌- एतस्माक्किमिवेन्द्रजाखमपरं यद गभवासस्थितं रेतश्रतप्ि इस्तमस्तकष्द पोदतनानाङ्कुरम्‌ = त पर्यायेम क्षि शुतयोवनजरावेषेरनेकवुतं पर्यत्यत्ति णोति जिधति तथा गच्छत्यथाऽऽगच्छपंति ॥ इति । तथाऽन्यः कश्िदेवेनमाध्र्मक्दरदति । जीकात्मसंबन्देन भाषणं च दिकि- धम्‌-जीवात्मनि कर्मकर्त॑त्वं तज्जन्यफरभोकृत्वं च मत्वा प्रक्क ये ‹ अभि- होत्रं जृहुयान्नानृतं वदेत्‌ › इत्यादृये। विधिनिषेधासद्नुसायेकृम्‌ । इंट एव मृयान्मामो भारतरामायणादिषु पृव।सेद्धानुवादरूपोऽमागंपवृच्तानामुङ्षित- निषेधानां दुय बनरावणादीनां न समीचीनः परिणामः, अनुष्टङ्धितनिषेधानां विष्यनसारिशां धर्मरानरामचन्दरादीनां समीचीनः परिणामं इति + अतं वै- तदनँसारेणं मर्थसो नकाः कीतेनपवंचमादिषु यद्‌ जुक्ते न लद्श्वर्यकरं माषं भवतति 1 अनुयकसिदाभौनुबोदरूपत्वात्‌ । जीचात्म्सबन्धेनं कियमहणशस्य म्पषै- णस्य द्वितीयः पकारस्तु जीवात्मनि कर्मकर्त॑त्वं फटमेक्तत्वं ऋपविकेषिवं न ्ठदकुतस्वेकि ५. अतो नेद वज्रं दिधिनिपेभधनवुचिित्यौरिकः | =, ..__ र कासवदलितौ . १०८ - अदुताङ २।<पटाक सबल हृपानुसारेण कियमाणं भाषणम्‌ । ईदृशो भागस्तु भारतरामायणादिषु खस एव गीतादिरूपः परसिदः । एतदनुसारेण ‹ कमेण्यकमं यः पश्येत्‌ › इत्यादि कथ्िदेव यद्वदति तदाश्चयैकरं भाषणम्‌ । तदर्थस्य ठोकानुभवानारूढलात्‌ | तथा चोक्तम्‌- ` सभवलनपि चैवार्थो नाज्षं योऽनुभयते । आश्वर्यं मन्यते जन्तुस्तस्यासंभवकत्पनात्‌ ॥ इति । तथा कष्िदेवेनमाश्व्यवच्छृणोति । वक्तरि वक्तुं परवृत्ते तस्य भरवणं द्विवि- धम्‌ । -्तरतष४टः तदजनकं च । यत्र॒ ॒वक्तप्रतिपाद्यविषयपरिजञानेऽधि- कारी वाद्यं पतिपादं विषयं भिज्ञासुः सावधानेन मनसा भोतु परवरेते त तेन श्रोत्रा करियमाणं भ्रवणं भोतु्मनसि दृढरसंस्कारं जनयति तच्छरवणं ढ- संस्कं ट छ८६.५ । अन्यथा तु सामान्यतो जायमानं भवं दृढसंस्काराजनके भवति । पक्तविषये च ताइरसंस्कारननकं भवणं तदैव संमवेद्यदाऽकवैमो- क्तात्मस्वरूपं प्रतिपादयितुं वक्तरि परवृत्ते तागाप्प्टपटपज्ञानाधिकारी विरक्तो भुमुक्षुः सावधानेन मनसा भोतु पवृ्तो भवेत्‌ । एतादृशस्य च भवणस्य संभवो वषसहसेणापि कदाविदेवेत्यत आश्र्यजनकमेव तदिति मावः । तथा--भुत्वाऽ्प्येनं वेद्‌ न चैव कित्‌ । एतादशश्रवणोचरमपि न कश्विदातस्वखूपं साक्षात्करोतीति वाच्यार्थोऽ- वभासते । ननु न तादृशोऽथोऽ भगवतोऽभिपेतो भवति । इतरथाऽऽलज्ञा- नार्थं श्रवणे कस्यापि प्रवुत्तिनं स्यात्‌ । कस्तर्हि भगवतोऽत्राभिपायः । उच्यते-न चैवेति निपावसमृदायोऽासेमावनापिशये । निरुकश्रवणोचरमप्या- तमस्वरूपसाक्षात्कारः प्रायो नेव संमवति, किंतु कस्यविदेवेति । ˆ अनेकजन्मसंसिद्धस्ततो याति परां गतिम्‌ ? {गी ६ । ४५ ) इत्युकिरेतमेवार्थमुपोद्बख्यति । आश्वर्यो ज्ञाता कुशखानुिष्टः ८ का १।२॥ ७) इति श्रुतिशात्रानुकूखा भवति । शृण्वन्तोऽपि बहवो यं न विदयः ( करा० १।.२।७) इति श्रुतो बहुपदं पदियोगिनः स्वतपसा सूचयद्मुमथेमुपोद्धखयति । 0 अन्ये त्वाहुः-“ जीवात्मनो यत्करतवमोकृत्वादिविरि्टमोपाधिकं स्वरूपं भीमे ः परयमदितीयाषयाकौ । == ३०९ वदासतविकमेवेति भमेण तादरमेव जीवात्मानमेके पश्यन्ति तथेवान्ये बदुन्वि तथेव चापेरे शुण्वन्ति । किंतु तत्र जीवात्मनः सत्यं खल्पं न कश्चिदपि वेत्तीत्याश्वयंमित्यथंः ” इति । तन रुचिरम्‌ । प्रथमचरणोकैस्य कृशिदित्यस्य तथा द्वितीयचरणे तृतीयचरणे च परामष्टस्य कथिदित्यस्यासेगतेः । ओपाधिकं स्वरूपं गृहीत्वा वादशं पश्यतां वदतां शृण्वतां च जनानां बहुत्वात्‌ । प्रायेण सर्वै- पामेव तथात्वात्‌ । किंचास्मिनर्थे ‹ आश्चयवतकश्यति कश्चिदेनम्‌ ? इति वाक्थ- रचना विरुद्धा भवति । अनया हि रचनया जीवात्मस्वरूपं पश्यतो वद्तः द्ृण्वतश्वाऽऽ््ययंमित्यथंः प्रतीयते । उक्तार्थे स्वीछृते तु पश्यति वदति शणो- तीत्युक्तवतो मगवत आश्वर्यं भवति । तथा सति “ हदशं पश्यति कश्चिदेनम्‌ › इत्या शवयमित्येवमाश्व्थस्य विधेयतया निर्दशो मगवता छतः स्यात्‌ । .आश्वयव- श्यति › इत्यादिरचनया त्वाश्वयवदित्यस्य पश्यति वदति शुणोतीत्य्रा- न्वयः प्रतीयते । तदनुसारेण पश्यतो वदतः युण्वतश्वाऽऽश्र्ये जायमानमव भगवता केवरमनूदितम्‌ । अतः पृवंक्ताथं एव सम्यक्‌ । आशध्र्यो वक्ता कुश- ` ठोऽस्य रन्धा अश्व्यो ज्ञाता कृराटानुरिष्टः ( का० १।२।७) इति शुतावप्याश्चथं इति वक्तर्विरोषणेन वक्तेरेवाऽऽ््र्ये पतीयते । आशवर्यमस्या- स्तीत्याश्वयं इत्यरांआद्यजन्त आश्च्ैराब्दस्तत पुंसि निर्दिष्टः । अतर वद्म्ति-भ्रवणायापि बहुभिय। न ठभ्यः (का० १।२॥। ७) इत्यादिश्रुतिर्राथेत उपनिवदा दृश्यते । तत्र ‹ शाण्वन्तोऽपि वहवो थं न विद्युः › इत्यस्य द्वितीयचरणस्यार्थोऽ् ‹ भरुत्वाऽ्प्येनं वेद्‌ न चैव कथित्‌ ? इत्यनेनाचत्यचतुर्थचरणेनोपनिवदः । तथा च तादशभुत्यनुसारेणाजार्थो निब- द्भ्यो भवति । केथिदित्यत्रप्यथगर्भीकरेण " एने भुत्वाऽपि कथिद्पि न वेद्‌ › इत्येवं सर्वसाधारण्येन निषेधकूपोऽतरार्थस्तु भुतिविरुद्ध एव । श्तौ हि बहूनां वेद्नानिषेधेऽपि क्रवित्कस्यचिद्रेदनं भवव्यवेत्यथंस्य संसृचनात्‌ । सिद्धा- न्तविरोधश्च । कस्याप्यातमज्ञानं न भवतीत्यस्य केनापि ददनकारेणानङ्ी- कारात्‌ । अप्यर्थाध्याहारश्वावार्थे कल्पनीय इति शः । न चैवेति निपात- समुदायमसंभावना वि याथंकं गृहीत्वा ‹ श्रुवाऽ््येनं कशिद्रेदेति न संभावये इति द्वितीय(ऽर्था यः परद्शितस्त्र यद्यपि वेदनततंभावनाया निषेधेऽपि वेदन- स्यानियेधात्करवित्कस्थविदेद्नस्य संमतिपदशैनेन भुत्यथौऽनुगृहीतो भवति ` सिंदधान्तश्वाविरुद्धो भवति तथाऽपि नायमथोंऽ॒भगवतोऽभिपरेतः स्यातू । कष्‌ (~ ५ . | ११० ` अद्वेताङ्चरार्यटीकासंबछितौ-' ` अरस॑भावनातिशयाथकतयेनापसिदधस्य न येवेति निपातसमुषायस्य भिरकौ ऋ वदुक्तो न युज्यते कृत्पथितुम्‌ । तदपेक्षया “ शत्वाऽ््येनं न विद्ुवहवः › क ( भरुत्वाऽ््ेनं वेद्‌ कश्चिदेव ? इति वा स्पष्टोकयेव भुत्यथैसंरो मा छतः स्यात्‌ । | [र कस्तर्हि मगवद्मिपेतोऽ्ा्थः। उच्यते-कृथिदित्यनेनावान विकारी पुरुषऽ- नुसंधीयते । एनं शुत्वाऽ्यनधिकारी नैव वेत्तीत्यर्थः । अस्मिनर्थे नाप्य्थौ- ध्याहारः । नाप्यप्रसिद्धाथकल्पना । नापि सिद्धान्तविरोधः । शुण्वन्तोऽपि बहवो यं न विद्युरिति भुतिश्च संगृहीता भवति । अनधिकारिणां बहुत्वात्‌ । ननु ˆ कृरोऽस्य न्धा › इति भुतिभागः " आश्वय॑वत्पश्यति कथ्िदेनम्‌ ' इत्यनेनात्रत्यपथमचरणेनानदितः । अन्वयेनेव चायमनुवाद्‌ः । श्रुतौ दर्ेत्य्थ- केन उन्धेति पदेन तथाऽन च पश्यतीत्यनेन दु्थनस्येव विधानात्‌ । यदि तु ` † अनाश्चया न प्श्यन्त्येनं बहवः › इत्यत्र भगवतोक्तं स्यात्तर्हि व्यविरेकेणा- यमनुवाद्‌ः स्यादित्यन्यत्‌ । तथा ˆ आश्रयो वक्ता ? इति. भुतिमागः “ आरय- वद्वद्ति तथैव चान्यः › इत्यनेनाचत्यद्वितीयचरणेनान्वेनेवानुदिवः । तथा ˆ श्रवणायापि बहुभिर्यो न उभ्यः › इति भागः “ आश्व्यवच्यैनमन्यः शुणयो- ति › इत्यनेनातत्यतृतीयचरणेनानूदितः । अयं त्वनुवादो व्यतिरेकेण । श्रुतौ वहुकतंकश्रवणाभावस्य, अ तु तदवेपरीत्ययेन कवित्कतंकशभवणस्य विधानात्‌ । एतत्सर्वमस्तु, तु शृण्वन्तोऽपि बहवो यं न विद्युः इति शरुतिभागः भरुलाऽ- प्येनं वेद्‌ न चैव कश्चित्‌ › इत्यनेनाजत्यचतुर्थ॑चरणेन योऽनूदितः सोऽनुचित इवाऽऽमाति । अयं न्वयेनेवानुवादः । उभयत्र वेदनामावस्थैवं विधानात्‌ । तत्र च श्रुतो कततत्ेन बहूनां निर्देशः । अर तु कृथिदित्येवं कस्यविदेषेति वैषम्यं हर्यते । ‹ भरत्वाऽप्येनं विघ्नै चेव बहवः › इत्यतोक्तं स्याच्चेद्रैषम्यं न स्यात्‌ । अवोच्यते-यद्यपि ˆ शृण्वन्तोऽपि बहवो यं नं विद्यः › इति भ्रत्यथौँ भगवतः संमत एव तथाऽपि प्ररुतसंदमानुसारेण संबोध्यमर्भुनंः कटाक्षीरत्यात्र कृश्चिदित्यनेन श्रुत्यथकदृरस्यानुवादो भगवता छतः । तथां हि-अणैनस्य जायमानो मोहः सपयोजनं नित्यानित्यवस्तुविवेकं भावयितवैव भिवारणीयो न- न्यथा । तदुक्तम्‌- ए उदात्तचेतसां मोहः सहसा नेव जायते + .* . जातश्वेन तमुच्छेतुं ममुः साधारणो जनः ॥ ` ` . 1 भ्रीमद्धमवक्गोताकं : प्रथमदधिस्ण । 9११ युकरिपयुकिटष्टन्तथमाणानि प्रयोजनम्‌ 1 ग्रीरुष्ण एवाजुंनस्य रक्तो मोहाकसारणे ॥ इवि । उत्या्टद्स्सुध्टि केन च भीष्मादिष्वात्मनो नित्थविनं युद्धे रतेऽपि विनाम भावादहस्य त्वनित्यत्वेन युद्धेऽर्तेऽपरि विनाशस्यापरिहार्यत्वादशोच्यर टला युद्धषवृति पतिबन्धकस्य मोहस्य निवारणेऽपि घरतिबन्धकान्तरं तेव पाण्कति । छवेऽपि युद्धे जयपाप्तावपि देहविनाशस्यावजजैनीयतवादाज्यरुखं स्थिरं नैव स्था- दिति बुदच्ोतनं साज्यविषयकं वैराग्यं तत्र परतिबन्धकान्तरम्‌ । शवं चे प्रथभ- पतिवन्धकनिवारणमिष्टं यथा सिध्येत प्रतिबन्धकान्तरं चत्रानिष्टं यथा नोतय तथा प्रयतनीयम्‌ । यथा कस्थचिद्रोगवितेषस्य विषमेनोषधं देयत्वा पं वेत्त्र तस्थ विषस्य रोगेणेव सेबन्धो यथा जायेत यथा च क्स्य प्राणेन संब- न्धो न जायेत तथा तदोषधं रोगिणा ग्राहयापि चतुरो व्यः । तेदुक्तम्‌- ओषधं भवति रोगिणः कविछ्वेड मिभितमवश्यनिषेव्यम्‌ । सेवयेत मपिमांस्तदौषधं प्राणवायुपरिपीडनवर्जम्‌ ॥ इति । यथा वा बारानां जठरे जायमानजन्तुनारा्थं कवस( कवसद्ल्या `यो- पधं दुयिते । तत्र केवसस्य स्वल्पं भागं गृडगुटिकान्तगतं छृत्वा सा गुडगुटिका मुखान्तरजिह्वामृडे नि्चिप्यते येन सा सद्यो गिडिता भवति \ अन्यथा कृवसं त्वादि संबद्धं कण्ड्वतिरयोत्ादकमिति मुखे त्वाचे संबन्धश्येत्कण्डूव- विरायोत्पाद्नं स्यात्‌ । यथा च ज्वरश्मनोषधं गूडुच्यादि चर्ण ( कोयनेख ) तच्रत्यकदुरसस्यापतीतयेऽभितः .अकरावगुण्ठितं छता स्वत्पगुटिकारूपेण सांप्रतं दीयते तद्वत्‌ । एवं च- उपद्फा एव गुणा! मता दोषषु स्वत्स्वपि । दोषेष धार्यं वारस्थ्यं गुणेभ्यः स्वे्टसाधनम्‌ । नोप्यन्ते किं यवाः क्षेत मृगाः सन्तीति जानता । भिक्षकान्कत्पयन्तेऽपि पचन्त्येव हि तण्डुटान्‌ ॥ एवं चात्र नित्यानत्यवस्तुविवेकस्तथा भगवता भावयितव्यो मवति यथा तेन कैवठे मीष्मादिविषयकं शोच्यत्वं निवारयितव्यं नवजुनस्य स्वदेहे भोभानरैतव- मुत्माद्धितव्यम्‌ । ननु स्वदेहे मोगानहत्वबुदिरावर्थिकेव । तां विनां मोक्षि बकरवदिि येत्‌ ` सेत्यमेतेत्‌ वैराग्येण वित्तदाददचनन्वरं हि जीवनं वेरौग्वं वदि । शद्धः 4 अ ११२ न. सव 0 मामपतीकार ०, इत्यनेन प्द्रथमानं मरानपैराग्यवदोपाधिकम्‌ । तथेदानीं नित्यानि. त्यवस्तुविवेकेन जायमानमप्योपाधिकमस्थिरमेव स्थात्‌ । चित्तयुद्धयमावात्‌ ।रा्य- छोभाविष्टत्वेन वित्तस्य दराद्त्वात्‌। यदीदानीं स्वकीयकोरवव्यापिरिकैः सह युद्‌- मुपस्थितं स्यात्तां न कदाऽप्ययं ततः परावृत्तो भवेत्‌ । अतोऽददधे पितते सतिः जायमाना स्वदेहे मोगानहंवबुद्धिरप्योपाधक्यस्थिरेव । तादृशी मोगानर्हव- बुद्धिश्च बहिस्तथा सश्यमानाऽप्यन्तर्मोगगर्भेव । अतः सानेव मोक्षोपयोगिनी पल- त मोक्षपरतिबन्धिकैवेत्यतो नोययेव सा । तदुतपन्तिपरतिबन्धश्च नित्यानैत्यवस्तु- विवेकस्य स्वदेहेऽजु ननानुसंधानाभावात्‌ । तदननुसंधा्नचानुसंधानस्य प्रयो- जनाभावात्‌ । प्रयोजनस्य मोक्षरूपस्यामावश्वाधिकारामावात्‌ । अधि- काराभावश्च स्वस्यार्जुनेन कथं ज्ञात इति वेदयैनमाटक्ष्य “ भ्रुताऽपयनं वेदन चैव कथित्‌ ˆ इति मगवदुक्त्या ज्ञायते । अथार्थनेन स्वमारक्यै- वेदं भगवतोक्तमिति कथं निध्वितम्‌ । प्रत्युत “ अवर साक्षाद्गग- ` वानेव वक्ता नत्वन्यो यः कश्चित्‌ । भगवति च वक्तरि भ्रोताऽऽनमज्ञनेन छता्थः स्यादेवेति मगवताऽ्ान्य एव कथित्कराक्षीरवः स्यानाहम्‌ › इत्यजनस्य मतिः स्यादिति चेन । इत्थं हजुंनस्य मतिः स्याद्यत्र वक्तमौषणेन भरोतुमैनि न कधित्परिणामविशेषस्तत्र वक्तृश्रचोरन्यतरतर दोष आवश्यकः । परते तु भग- वानेव वक्तेति नं ततर दोषः संभावनामन्धमहंति। मगवद्धाषणेन च सद्य एवाऽऽ- लज्ञानं भाव्यम्‌ । तज्ञ यतो मम न जातमतो मय्येव कृश्िहोषः स्यात्‌ । स चाधिकारामाव एवेत्यतो मामुदश्येव ^ श्रत्वाऽप्यने वेद न चैव कथित्‌ ? इति भगवतोच्यत हति । किमर्थ तरह नित्यानित्यवस्तुविवेको भगवतोच्यत इति चेत्‌। मीष्मादिषिनाशसंमावनानिमित्तस्याजंनमनसि जायमानस्य रोकस्य ` निवार- णायेव हि तथोक्तम्‌ । तदेवाशोच्यतवस्य कारणमवध्यत्वमातमन उपेहरति-- देही नित्यमवध्योऽयापिति (२।३० ) । ततः ` स्वधर्ममपि चवेक्ष्य० (२,।३६१ ) इत्यारभ्य | ‹ ततो युद्धाय युज्यस्व नेवं पापमवाप्स्तति ° ( २। ३८ ) . इत्यन्तमष्श्लोकात्मकं सधपुरस्काराख्यं चतुर्थं भरकरणम्‌ । पूर्वोक्तं कार- णद्यं यथा रोकनिवृत्तः. दितं तथा नेतचृतीयं शोकनिवृत्तेः कारणमुक्तम्‌ । रितु पूरो्थरदधटयभष्ये द्वितीयस्य यद्धमवृततिरूपस्य कतेव्यस्य कारणमेत- क्ट ५गीतायांः प्रंथमद्वितीयांध्वायौ ! ११६ दद्राकचितं भगवता । युद्धं हि क्षत्रियस्याजनस्य स्वधर्मं इवि ताटृरस्वधमीविक्ष- णेन युद्धं पवृत्तिः साधिता मवति । | ननु स्वधमवेक्षणेऽपि शोकनिवृत्तिमन्तरेण न साधीयसी युधे प्रवृत्तिरिति सरभरमीविक्षणेनोकेन स्वकार्य॑साधनाय शोकनिवृत्तिराक्षिप्यत इति स्वधमौ- वेश्चणं शओोनिवृत्तेरपि कारणं संभवतीति वेन्मेवम्‌ । भक्षिपासेमवात्‌ । येन विन्ता भ्रदनुपपनं तदेव तेनाऽऽक्षिप्यते नेतरत्‌ । तदुक्तम्‌-- । अन्यथानुपपततिशवेदाक्षिप्येत न चन्यथा। जराद्दत्या थथा पातं न तुशीरः कर्थचन ॥ इवि । परर्ते च यद्यपि ोकनिवृत्तिमन्तरेण साधीयसी युद्धे प्रवृत्तिर्न सेमवति तथाऽपि सामान्यतो युद्धे पवत्तिसेमवोऽस्त्येव । तावन्मतरेणापि स्वधर्मरक्षणे भवत्येवेत्यन्यथरानुपपत्यमावान स्वधमोवेक्षणेन रोकनिवत्तेराक्षेपः । भगवताऽपि चास्मिन्स्धमौवेक्षणरूपकारणपरतिपाद्के खछोकाष्टके ‹ न विकम्पितुमर्हसि । ˆ धर्म्याद्धि युद्धाच्छूयोऽन्यतक्षलियस्य न विद्यते › ( २। ३१ ) इत्युपक्रम्य ८ तस्मादुत्तिष्ठ कौन्तेय युद्धाय छतनिश्वयः ` ( २ । ३७ ) ‹ ततो युद्धाय युज्यस्व › ( २। ३८ ) इत्येवमुपसंहतम्‌ । कम्पनं चनम्‌ । ˆ कपि चखने ? इति धातुपाठ उक्तम्‌ । तच्च चरनं पृवेसिद्धं युद्धालिवतंनं रथोपस्थोपवेरना- दिकं छारीरम्‌ । विदिष्ठं चरख्नं विकम्पनं युद्धानिवरततनं कायिकं मानं च । तादशनिव्तंनानरहत्वं च पवृत्यहत्वरूपमतर स्वधमावक्षणकाथंतया निबध्यते । विकम्पितुमित्यस्य शोवितुमिति तु नाथः । कपिधातास्तदथत्वामावात्‌ । अक्र वदुम्ति--प्रकरणदयोक्तस्यत्रोपयोगो न भवेदिति संभावन्थाऽस्य चतुर्थप्रकरणस्याऽऽरम्भः । आश्चयैवत्पश्यतीत्यत्र यादृशो द्रष्टा वक्ता श्रोता वा कथितो न तादृश्यवस्थिपिरजनस्य । प्रत्युत भुतवाऽप्येनं वेद्‌ न वैव कृथि- दित्यतोक्ताऽवस्थाऽजैने संदृश्यते । तथा च भीष्मादिषु वस्तुतो विद्यमानमप्यशो- च्यत्वमजंनेन ज्ञातं न भवेदित्यतो द्वितीयपकरणोक्तम्र नोपयुज्यते । तथा तृतीयपकरणोक्तमप्यत्र नोपयुज्यते । शोककारणस्य मरणस्य सवंथाऽपरि- हा्तेऽपि यावच्छक्यं परिहासस्याऽऽवर्यकतात्‌ । यथा- ` ष ` मृत्युः कदाऽपि स्यदवत्थेवं सत्यपि निश्वये । ` ओषधं फं न सेवन्ते रुग्णा रोगनिवृत्तये ॥ ३ त ष्‌ ~ ५. ४, "५ ११४ अदैताङ्कृरार्यदी- .रसंबछितौ = तथा प्रते भीप्मादीनां सृत्योर्यदा कदाऽप्यकभावित्वेऽपि तस्य कि त्काटपयन्तं परिहारसंमवो युद्धानिवर्वनेन स्यादेवेति । अतश्रतुर्थपरकरण- स्याऽऽरम्भः। मा सद्धीष्मादयोऽशोच्या इति ज्ञानमदुनस्य मवतु वा तस्य महि. यावच्छक्यं परिहारः कतैन्य हति तथाऽपि युद्धानिवर्वनमनुवितमेव । सषि हि पाणिभिः स्वधर्मेण स्वोत्कर्षपाप्तये पयतितव्यमेव । राज्यसुखरिष्पया युद परवृत्ति कषत्रियाणां स्वधर्मः । ततापि कदाचित्मथमत एवापवृत्तिभ॑वु । पवुत््यनन्तरं ततो निवृत्तिस्तु सवंथाऽनुचितैव । एवं विजाननप्ययं विचक्षणोऽ- जुंनो यतशेदानीं युद्धानिवृत्तोऽमृत्तस्य कारणं केवलं स परपभमाद्धीतः। यतश्च- पापमेवाऽऽयेदृस्मान्हतेतानातताधिनः ( १ । ३६ ) ` कथं न ज्ञेयमस्माभिः पापादस्माचिवर्ितुम्‌ । ८ १। ३९ । अहो वत महत्पापं कर्त व्यवसिता वयम्‌ । ` यद्राज्यसखरोभेन हन्तु स्वजनमुद्यताः ( १। ४५ ) | इति तेन स्प्टमेवोक्तम्‌ । सा पापमीतिरजैनस्य निराकरणीया । निराकरणं चात्र सकरमेवे । यतः स पापभ्रमः | नतु वस्तुतस्तत्र: पापम्‌ । नहि युं स्वधममाचरतः रातरुविषावेऽपि कदाऽपि कस्यापि पापं भवति । अत एव पूव मनेनाजनेनानेके शघवो युद हताः । तदानीं पपरशङ्कयऽपि तस्य नोद्मूत्‌ । खनुवधात्पातकं स्याच्ेत्तं स्वकीयवध इव प्रकीयवधेऽपि तदुलेत । वध- स्याविशेषात्‌ । यर पातकमुवद्यते तत्र स्वकीयपरकीयादिविध्यविशेषः पातक तारतम्यभयोजकः स्यादित्यन्यत्‌ । ददर च किजञानं भक्षावतोऽ्बनस्य नाऽऽ सीदिति न रक्यते कल्पयितुम्‌ । रितु प्रत्यक्षतो मीष्मादीन्ुद्धार्थं परोवस्थितान्दष््वा _ केवरं विरोहितमिति केवरं वादराषिज्ञानस्मारकसंस्का- रोद्धोधाय युद्धस्य स्वधमेत्वमत ज्ञापिते ५ 9 ` स्वधर्ममपि चविक्ष्य न विकम्पितुमह्ति › इत्यनेन । अभे वेतत्मकरणशेषे ‹ सुखदुःखे समे › इत्यनेन युद्धे नुवधेऽपि नेव पातकमिति स्पष्टमेव सहेतुकं भगवता पतिपादितेभेव 1. न विकमिितुमरहसी- त्ये विकल्पनं च विरिष्टं कल्पनम्‌ । कम्पनं वेपथुः । स च ‹ वेपथु शारीरे मे ' ( १।.२९ ) इति पृवुक्तः । तच विरेषश्स्दोतकरषपापकादपि €. क ४० (4 ‡ ऽपि च्‌- ऋः. |. स्वधमाद्पि च युदानिवृत्तिजनकत्वरूपः । सोऽपि च- ॥ भ्रीमद्धगवद्गीतायाः प्रथमद्वितीयाध्यायो । ११५ ॥ न काङ्घेः विजयं छृष्ण न च राज्यं सुखानि च! ( १ । ३२ ) - ° न योत्स्ये › ( २। २९ ) इत्यत पूर्वमुक्तः । एवंभूतं विकम्पनं च तव स्वध- मैदृ्टया नैव योग्यं भवति । तथा चास्थान एवायं वेषथुरित्यर्थः । वेपथो- रयोग्यत्वकथनेन वेपथ॒काडिकानां वेपश्समानाधिकरणानां रोमहषगभ्ट ` सनादीनामप्ययोग्यत्वमुक्तं भवति । अर्ज॑नेन हि पूर्वे मनसीत्थं गृहीतम्‌- ' असिमिन्युद्धे स्वकीयवधजन्यपावकोतत्या भयो न स्यात्‌ । तथा राज्यसु- ्रादित्यागेन युद्धानिवत्तस्य तु मे प्रेयो भवेत्‌ । ततापि (अशख्रमपतीकारं मां करवा हन्युश्येदधिकमेव भेयो भषेत्‌ ? इति । तत्र युद्धे स्वकीयवधेऽपि नेव पातकमित्येत्चतुथेपकरणस्थप्रथमशछाकपुवौरधेन + स्वधर्ममपि विक्ष्य न विकम्पितुमहसि ! इत्यनेन सूचितम्‌ । | ‹ धर्म्याद्धि युद्धाच्छरेयोऽन्यतक्षातरेयस्य न विद्यते ? ` इत्युत्तराघन च युद्धादन्यतः क्षत्रियस्य न भेय इत्युक्त्या राज्यसुखादित्यागेनं धृतेऽप्योदासीन्ये भ्रेयो नैव मवेदिति सूचितम्‌ । द्रयमप्येतदुषपच्याऽजैनस्य ज्ञापनीयम्‌ । तत्‌ यदृच्छया › ( २। ३२ ) इत्यादिना श्लोकसप्तकेनोपपत्त्या ज्ञाप्यते । ततर धर्म्यं युखं हि ननु क्षत्रियाणामुदूषारितं स्वगंद्रारमेव । तादृशं च तद्धाग्यश्ाछिनामेव क्षत्रियाणामुपस्थितं मवति । तव च भाग्यशाडित्वा- देव तादृद्रामुपस्थितमपि त्वमज्ञानेन परिहातुमिच्छसि । चिभ्रमतत्‌ । तथा चेद- दाय्युद्धाच्तव भेयः स्यदेवेति यदृच्छया ; (२।३२ ) इति शोकेन सूचितम्‌ । अथास्तु युद्धाच्छरेयः । कितु युद्धत्यगिऽपि ˆ यदि मा० क्षेमतरं भवेत्‌ › ( १ । ४६ ) इत्युक्तरीत्या मेयो भवेत्‌ । उमयथाऽपि भ्रेयश्चेदृखं युद्धेन स्वकीयजनप्राणहानिकरेणेति मन्वानमजनं पति पत्युतोपस्थिवस्याप्ये- ताटरस्य त्यागे स्वधर्मत्यागात्पातकावािः कीर्तरावत्काख्पर्यन्तं सपादिताया हानिश्च पसब्येतेति “ अथ चेत्‌ ? ( २। ३३) इति श्ोकेनोक्तम्‌ । नेता- ` वेदेव किंतु दुष्कीर्षिराप्रखयं चिरस्थायिनी स्यात्‌ । दुष्कीर्विश्च मरणाद्धिक- दुःखदायिनी । तथा च ‹ धार्वराष्रा रे हन्युस्तन्मे क्षेमतरं भवेत्‌ ? इत्येवं मरणं सोदुं पवुत्तोऽपि तवं दुष्कीत सोदुं नासीति अकीर्ति चापि (२। ३१६ . इदवैता्कुरार्यदीकासंवक्ितो+ ` ३४ ) इत्यनेन सूचितम्‌ । ततः ˆ भयाद्रणादुपरतं + ( २} ३५) ए ऋछोकद्वयेन दुष्कीरतेः स्वरूपं प्रतिभाषितं जानतोऽप्यजुनस्य तत्परिह्राष। अंथासतु युद्धे यवृच्था स्वधर्मत्यागजन्यपातकस्याभावः, कंतु भरेफो भवदे वेति नियमो नासि । राज्यसुखं हि जय एष स्यानतु पराजये । तथा. ऋ. करणे पत्यवायश्रवणमोदेव कफं युधे यवर्तितव्यमिति मन्वानमजुनं पि धर्म्यं युं ह्यभयथाऽपि सुखकरमेव जय रेहिकं सुखं पराजये पारलौकिकि- मिति “हतो षा प्राप्यसि ( २। ३७ ) इत्येतेनोक्त्वा युद्धायोतिष्ेनयुच्यते | अयं हि न विधिः, कितु पूवसिद्धानुवादः । प्रतिबन्धनिवृत्तिमावमत. भगवत रुतम्‌ । ततो युद्धस्य स्वधरमत्वेऽपि पत्र स्वजनवधे पातकं स्यानं दैति संश्य- मजुंनस्य मनसि वतेमान युद्धप्वुत्तिपरतिबन्धकं मत्वा तै दूरीरर्तँ भावनािरेषं पद्रोयन्युद्धे प्रवतैयति भगवान्‌ सुखदुःखे? ८ १ । २८ ) इत्यनेन शोकेन । सुखदुःखयोः समीकरणं तथा उामाामयोस्तथेव जयपराजययोश् संर्मीकरं रत्वा युद्धं करियते केत स्वजनवधेऽपि प्रातकोद्धवो नैव भवति । ननु सुखदुः सयोः परस्परविरुदधस्वभावयोः समीकरणं कथं संमवति । कथं च रिं सति वधादपि पातकानुद्धव इति चेत्‌ । उच्यते-सुखं दुःखं वेति दये = भोवनामयमेवं । नतु वस्तुतन्वम्‌ । अन्यथा र्म इव हेमन्तेऽपि चन्द्नेः शत्य दारा सुखकारकः स्यात्‌ । हेमन्त इव गरप्मेऽपि शैत्यद्वारा दुःखजनकः स्थाव्‌। तदुक्तम्‌- । | सखे वाऽप्यथवा दुखं पस्तुतन्तरं न कर्हिचित्‌ । असंशयं तद्विज्ञेयं प्राणिनां भावनामयम्‌ ॥ इति । भावनामयोऽथेश्च पुरूषाधीनः । तथा च तव सुखं दुःख्पेण मंर्वथितुं दुःखं वा सुंखरू्पेण भावथितु युज्यते । तदप्युक्तम्‌ू- ` | | परिवृतेर्विःत्पस्य तथा विधिनिषेधथोः।! ` योऽ्थों न पुरुषाधीनस्तत्र नावसरः कमिव ॥ हत । - तथा चात्र भावनामयत्वेन पुरुषाधीनंयोः सखदुःखयोः साम्यमन्तरस्य परि- त्या संपाद्नी्यं भवति । नन्व परिवृत्तिः कायैदवारा सर्पतः बा + उभय- थाऽपि प्ररूते नोपयुज्यते । तत्र सुखकार्य हि एससाथनीभूंर्ऽनकुरमाव- नया पुनः पवृतः । तिधा पविकूटमावनया निवृतः कल्यते बेदीदशी २५ । परिविसिः परतेऽनुपयुक्तेव संदृश्यते । राज्यरसुखोर्थं यो “वीपः शरः वः ५ ५ श्वापि क 1 सि १ च [। [ , ' @ 7/1 भीम ०८१०७८५; भ्रथमद्ितीयाध्यायो १.४८ सिषाधयिषिता सेव न स्यात्‌ । वथा दुःखका्ँ दुःलसाधनीभृतेऽ्थं पतिकूल- भावनया निवृत्तिः । तसिमश्यार्थेऽनुकूडमावनया पकु्ीः प्रकस्प्यते वेदीरश्वपि परिवत्तिः पर्तेऽनुरपयुकेव भवति । यंतोऽ- अथ चेत्त्वमिमं धर्म्यं संभ्रामं न करिष्यसि (२।३३) इत्यादिना छोकचतुष्येन संग्ामाकरणूपोऽर्थः स्वधम्प्यागः कर्िहयनं पापावापिरकीर्तिपारिश्ेत्येवं दुःखसाधनतया भगवता प्रतिपादितः | तस्मिश्र संम्रामाकरण्मऽर्थःनुष्ूलमावनया स॒लसाम्यं संपाद्य पूनः पवृाचैः स्याच्केदी- दश्यपि परिवृत्तिः पर्ेऽनुषयुक्तेव । यतोऽ साम्यसंपादनम्‌ “ ततो युद्धाय यु- ज्यस्व › इत्येवं युद्धपव॒च्युपयोगित्वेन निर्दियते । वथा च ` कार्बदरारा जाय- मानस्य दिविधस्यापरि सुखदुःखसाम्यस्य प्ररूते नोप्योगः । तथा स्वख्पबः साम्यस्यापि नैव प्ररत उपयोगः । अनुकूखवेदनीयं स॒खमिति हि स॒खस्वरू- प्रम्‌ । तत्र प्ररवृत्या यादि तत्सखकाटे भतिकूरुत्वेन वेद्यते चेत्तस्य दुःखेन संह माम्य भवेत्‌ । रितु संग्रामसाध्यत्वेनाये यत्संमावितं राज्यसखं तद्यदि परपि- कूखवेद्‌ नीयत्वेन संभाव्यते चेदिदानीं सिपाधयिषिता यद्धे पवत्तरन स्यात्‌ । तथा दुःखस्वरूपे पारिवृत्या सुखसाम्यसंपादनमपि नेवोपयुक्तं मवेत्‌ । परतिकूखवेद्नीयं दुःखामाते हि दुःखस्वरूपम्‌ । ततर परिवृतच्या यदि तदुदुःखकाठेऽनुकूखवेद्‌ नीयं भवेत्त तस्य सुखेन सह साम्यं भवेत्‌ । त॒ परते मगवता संमामाकरणं दुःखसाधनाभति यत्परिजहीर्षितं वन साधितं भवेत्‌ । संमामाकरणाज्जायमाने दुःखेऽनुकुरत्वेन भावनया सं माकरणस्य तदवस्थत्वात्‌ । एवं दुःखभतियोगिकं सुखानुयो गिकं तथा तद्वेपरीत्येन सुखप्रतियोगिकं दुःखानुयोगिकं चेति विधं साम्यं पुनः प्रत्येकं कायतः स्वरूपतश्वेति द्विविधमिति संकटनया चवुर्विधमपि परिवुत्तिसाध्यं साम्यमत्र नोपयुज्यते । अतश्च कीदशं साम्यम भगवता विव- कषितं स्यात्‌ । उच्यते- स्वरूपतः साम्यापेक्षया कार्यतः साम्यस्य जघन्यत्वाः+ छतीनुपयो- गाच्च नेह तद्विवक्षितं भगवतां । स्वरूपतः खीम्यमपि च पर्वोक्तपकारेण -परि- वृत्तिसाध्यं पररूतानुपयोगादेव न॒ विवक्षितम्‌ । किंत्वनुकूल्ेदनीयं सस्मिंति | सु्स्वरूपेऽर्ब्छरतवारापमोषेण तथां प्रतिकृचवेदंनीयं दुःशंमिति दुःखंस्वश्पे प्रतिकूखर्त्वांशपमोषेण यदृवरि्टे ˆ वेदनीयम्‌ ‡ इत्येतारच॑नवयुभेयो ऽ गह्वकृपं ११८ अदैतार्कुराख्यदीकाततेवकितो- - तत्तममिवेत्येतादरं साम्यम विवक्षिते भगवतां । एवे डाभाखामयोरपि । इष्ट- ्रापिछीमस्तदभावोऽखामः । ततरे्ठतवांशस्य पमोषः । अरम इष्टतवांशस्यामार्वा- हास्य च प्रमोषः । तवः साम्यम्‌ । तथा जयाजययोरपि । जय उक्कषंपािः | अपकष पापिरजयः । त्ोत्कर्षारास्यापकर्षाशस्य ` च परमोषेण साम्यमुपपाद्नी- यम्‌ । अर युद्धाय युज्यसखेत्युक्तम्‌ । तत्र युद्धे प्रवृत्तः पृवसिद्धत्वात्केवं प्त प्रपिवन्धिका याऽजनस्य मनोवृत्तिः सा निराकरणीया । अतश्च “ समे छत्व युद्धाय युज्यस्व › इत्युक्त्या समीकरणेन परतिबन्धनिरासो भविष्यतीति भग- वतोऽमिप्रायोऽवगम्यते । एवैचात्र य॒द्धाय युज्यस्वेति खोडथा विधिः सविरेष- णे हीतिन्ययिन तद्विशेषणीभूते समीकरणे पथेवस्यति । प्रतिबन्धकं च स्वजन- ` वधेन सेभाव्यमाने परातकमवरिष्टम्‌ । अन्यच्च प्रकरणद्येन दुरीरृतम्‌ । “नेवं पापमवाप्स्यसि " इत्यवमवत्यचतुथचरणेन मगवता स्पष्टमेव तथोक्तम्‌ । अथ युद्धे सजनवधेऽपि यत्पाततकं नोत्पद्यते तत्र॒सुखदुःखादिसमीकरणं कथमुपयुज्यते वदुच्यते । युद्धे हि शवुरहिंसातः कि पापसंभवः । हिसा ‹ न रहस्यात्स्वा भूतानि › इति शाखीयनिषेधपरतियोगिनी मृत्वा तादृशनिषेष- साहाय्येन स्वपयोजके प्राप जनयति । “ अभ्चीषोमीयं पश्युमारभेत इत्येव विधिना पुरस्छता तु ताद्ृशविधिसाहाय्येन स्वपरयोजकेऽवान्तरापूरवमुत्पाद्यति । त्र च ताद्शेन धम्य॑ण विधिनेोन्मूठितः स निषेध इति नैव तस्य साहाय्य प्रदाने सामथ्यम्‌ । एवं च सामान्यतः प्रवतेमानो न रिंस्यादिति निषेधो रागतः पराप्तामेव हिंसां विषयी करोति नतु कथमपि धर्म्या हिंसाम्‌ । एवं िंसाभूयि- ्ठमपि यद्धं क्षत्रियाणां स्वधमे इति तत्र जायमाना हिसा धर्म्यैवेति तामप्यक्र- मितं न हिस्यादिति निषेधो नोत्सहते । तदुक्तम्‌- यश्च यज्ञे पशुवधः संभ्रामे च रिपोर्वधः । न धमौत्स बहिर्भतो न तस्मदेनसो जनिः ॥ इतिः। ` किंतु यज्ञे वा युद्धे वा केनापि दारेण ठेरतोऽप्यधमेस्य प्रवेशो यदि स्याततर्दि सुद्य एव च्छिदरान्वेषीव न हंस्यादिति निषेधस्तमवखम्भ्य तनत्यां हिंसां स्वात्म- सात्कु्यात्‌ । तथा च दुर एव भेयःकथा । प्रत्युत तत्र पापमघोगातँं नयेत्‌ । अतः केनापि पकरेणाधरमस्य प्रवेशो यथा न भवेचथा यज्ञे युद्धे च परयति- तव्यम्‌ } तदुप्युक्तम्‌- भ्रीमद्धगवद्गीतायाः प्रथमद्वितीयाध्यायौ । ११९. प्रक्षिप्येवाञ्जनं चक्षुष्य प्रमत्तः सदा भवेत्‌ । | यदि किंचिद्धर्म्यं वेत्तत्रैनो महदुद्धवेत्‌ ॥ इति । । ताददाः पयतनश्च युद्धकारे सुखदुःखादिद्रद्वयसमकिरणम्‌ । इतरथा ह्यधर्म गृटस्य मयौदाभङ्कन्स्य भूयसांऽशेन संभवो दुर्निवारः सुखस्य दुःखस्य दशातिरेको विचाररक्ति शिथेी करोति । इति न्यायात्‌ । किंच युद्धात्माङ्‌ मनाते स्थिताऽपि मयादा पव॒त्ते युद्धे न स्थिर- पदा भवति । तदानीं तु येन केनापि प्रकारेण स्वेष्ठसाधने प्रवत्तिद््यते विचार रीङानामपि । स्वमावतश्वश्वरस्य मनसो दुनिग्रहत्वात्‌ । पवाक्तरीत्या सुखदुः खादिद्ंद साम्ये तु सुखदुःखयोर्विरुद्धस्वरूपयोरपि न॒तारतम्धम्‌ । किमृतावि- रुद्धस्वरूपयोः सुखतदतिरेकयोस्तथा दुःखतदतिरेकयोः । ततश्च म्यादामङ्गन्श- नया अप्यभावेन पापबीजमनवसरय्स्तं भवति । एतत्सर्वं मनसिकरृत्यात्र “ सुखदुःखे . समे रत्वा ० ततौ युद्धाय युज्यस्व नेवं पापमवाप्स्यसि | इति मगवतोक्तामति । एवं स्वधघमेप्रस्काराख्येऽस्मशचतुथे प्रकरणे युद्धस्य धम्यं - त्वेन तत्र स्वजनवधेऽपि पातकानुद्धवः साधितः । अगे च निष्कामकर्मयोगाख्ये पथ्चमे प्रकरणे पातकानुद्धवः सम एव । इयांस्तु विरेषः-स्वधर्मप्रस्कार उक्त- रीत्या परातकानुद्धेवेऽपि कैम॑कतुत्वाभिमानः फलमोक्तृत्वं फरामिखपेण प्वा्े- युदेतरकाठेऽनुकूढत्पतिकूठत्वांशाप्रमोषेण सुखदुःखभोगश्च वतैते । निष्कामक- भयोगे तु तत्किमपि नासि । | तर केवखं कतुत्वाभिमानफ रामभेसंधिरहितं कर्मं कर्तव्यमिति प्रतिपादितम्‌ । तच्च न साक्षाच्छोकनिवृत्तेः कारणापिति प्रतिपादितम्‌ । नापि युद्धप्रव्तेः। किंतु स्वधममावेक्षणरूपेण तुतीयेन कारणेन जायमानायां युद्धपवत्तौ तत॒ समत्थि- तानिष्टशद्धननिरासकम्‌ । तदद्वारा च पवाक्तस्य स्वधमीवेक्षणरूपस्य तुतीयस्य कारणस्योपोद्धटकम्‌ । अवदं बोध्यम्‌- यथा सिंहादयो, ध्वान्तं, कण्टकाः पूतिगन्धिता । दुगदरारि समादृष्टा आरुरुक्लोर्निवतंकाः ॥ भीष्मादिनाशो, मरणपहो मोगा असुग्युताः | संभाविता अजुनेन वथा युद्धानिवतंकाः ॥ , ' . तथा हि-पथा दुगेस्वामिना हिताकाङ्क्षिणा दुगेमारोहयेःः कः. कृथिद्दुगर ` < अद्वेताङ्कुराख्यदीकासंवकितो 4 $ (~ . २ : अद्वेताङ्कुराखूयटीकासंवकितो- ` ` मारुरुक्चदु॑दाराद्वहिः समीप एवावस्थितोऽन्तद॑त्दृष्टिरारोहणाय छतं सोपानमार् तमसाऽऽवृतत्वाद्पश्यन्नारोहणमदक्यं मन्यते । दारस्यान्तरपदेरं च पुरतः ह व्वापध्रादियुतमन्तगाढान्धतमसावृतं संभावितकण्टकपाषाण विषमं तमसि वसतां रिदिमादिक्षदरपक्षिणां विष्ठादिभिर्दुगन्धितं च संभावयनारोहणमयोग्यामिति च मन्यते । ते च वज्ज्ञः कश्चित्मतिबोधयते-भन्ततोऽस्त्येव सुलभः सोपानमागैः | नैव च तत्र द्वारि पुरतो दृश्यमानाः सिहादयश्चेतनाः। कितु सिहन्याषादिपरि- छेतयः केवरं तत्न प्रस्थापिताः । अन्धकारस्तु नान्तरीयकतया सोढव्य शव ` भवंति । तच नियोजिताश्चाऽऽरक्षिणः संमाजैनादिमिर्मागं शोधयन्त्यतो नेव त्व पाद्वेधककण्टकादिसंमवः । दुगैन्धस्तु समवनपि नेवेन्द्ियविषयतां नेयः । त मनोवि विधेया । केवरमासेहणमाचमवक्यकरैव्यतया प्रपश्यता त्वया मुष्टौ नासिकां प्रायं गन्तव्यमिति । प्रकते तु ताद्शसोपानस्थानीयोऽजनस्य जायमानो मोहः 1 स च यावन ज्ञातस्तावदारोहणस्थानयस्य युद्धस्याशक्यतापतीषिः । तज्ज्ञाने त्वक्थतापरतीतिर्भिवतेते । सिहव्याघादिस्थानीयश्च भीष्मादिविनाद्रा५ तत्र च नेमे सिहव्याधाः कितु दत्पतिरूतयः। तथा प्रते न वस्तुतो भीष्मािविनाशः कितु नाशषतिरूतिरियम्‌ । आत्मनो नित्यत्वात्‌ । तेन च सिहव्याघादि मीतिर्मी- ष्मादिविनाशभीतिर्च निवतेते । ततस्तम्माटिका प्रतीयमाना दुर्गारोहणस्य युद्धस्य चायोग्यता निवपते । अन्धकारस्थानीयश्च प्रछ्ते स्वजनप्राणा्षियोगः । स चापरिहायंत्वात्सोढभ्य एव भवदीपि तन्मूटिकाऽपि प्रतीयमाना दुर्गारोहणस्व युद्धस्य चायोभ्यता निवरेते । कण्टकस्थानीयं च भरते पातकम्‌ । निथोजिता आरक्षिणश्च यथा तत्र कण्टकादयो न वेधं जनयेयुस्तथाऽहर्विशं प्रयतन्ते । अशतेऽपि च शुद्धस्य ` धम््वात्त् -वधनिमिन्तं भात्कं नैव संयोजयन्ति कर्मनि. रीक्षकाः परश्वरनि्नोभिता अधिकारिणः । दर्गन्धस्थानीयाश्याज -रुधिरदिग्धा मरोगाः 4 तत्र च करैव्यकर्मैकटृश्या दुरश्यमेव -करव्बरमिति । ` अत्रायं कमः-युद्धवेमुख्याख्ये प्रथमे पकरणेऽजैनेन ` परथमं भीष्मादयः शोच्यतेनाऽऽखोचिताः । शोच्यत्वारोचनोचरं शोकोद्धवः । ततः पातकानुसं- धानपू्वकं राज्यादिमोगेषु वैराग्यम्‌ । ततो यु्धातराङ्मुरतवं -पद्शीतम्‌ । एत- त्सव मगवता परकरण्नुषटयेन निरारतम्‌ “` तराशेच्कत्करोजनाख्ये द्वितीये प्रकरणे रोच्यत्वनिरात्तः छतः। ततोऽ देव .रोच्यस्वनख्कल शिकस्य निरासः। कतुः कोकमूह्य केरमयसम निरासः । ततो विशा नन त क्ीमद्धगवद्गीतायाः प्रथमद्वितीयाभ्यायौ । १२१ निरासः । शोकराहित्याख्ये ततीये प्रकरणे तस्तु नाम सोष्यतं तथाऽपि श्लोको न युक्तः । ततः सोकमूखकष्य वैराग्यस्य निरासः । ततो वैराग्बमुखकस्म पङ्पमख्चस्य निरासः । स्वधम॑पुरस्काराख्ये चतुर्थे प्रकरणे ` त्वस्तु नाम शरो च्यत्वम्‌ । अस्तु नाम तन्मूटकः रोकः । तथाऽपिः युद्धस्थ स्वधरमत्वात्त् प्त्रकानुसंधानं वैराग्यं च न युक्तम्‌ । ततस्तन्मूखकस्य पराङ्मुखत्वस्व निरात्तः । निश्ममकम॑योगाख्ये पश्चमे प्रकरणे त्वस्तु नाम शोच्यत्वम्‌ । अस्तु सुम तन्धूटकः रोकः । अस्तु नाम ॒तन्मूखकं पाततकानुसंधानपुर्वकं वैरागम्‌ १ तथाऽपि कमणः सकादात्पराङ्मखत्वं नेव कर्तु शक्यमिति प्रदर्शितम्‌ । कर्म च ततर. पररृतत्वात्पूवेमारब्धत्वादयद्धरूपमेवेति ` मगवतो गृढारयः । अत्र वदन्ति । मनु षथा- सर्वेव्याख्याषिकत्पानां इयमिष्टं प्रयोजनम्‌ । ूर्वेवापरितोभो वा विषयन्यािरेव का ॥ इत्यन्यत्रोच्यते तथा परप यत्कारणचतुष्टयमुक्तं तत्र॒ किमभिप्रतं स्याद्ध- गवतः पूवेवापरितोषो विषयन्यापिवां । नाऽ्यः पक्षः । यश्चायं वक्तुः स्वोक्ता- वपरितोषः स तादशोक्त्यनन्तरं वकेनाऽवगवः पूर्वं ॑वा। द्विविधोऽप्यत्र न संभवति । पूर्वैमे।१।९पीषो वक्तराऽवगतशेत्सा तदुकिस्तबर भरोतृजनवश्चनायेव भवति । तदुक्तम्‌- | स्वस्थेवासंमतो योऽर्थः स वक्वा पोच्यते यदि । ` न त्वावगतिस्तस्मात्केवटं भरोतृवश्चनम्‌ ॥ इति । परते च भगवतः भोतृवश्चना्थां पवृत्तिः शशरक्कगयते । य व स्वोक्त्य- नन्तरं तवापरितोषो वक्तराऽवगम्यते न ततः प्राक्‌ तत्र॒ वक्तुरज्ञानं शरणम्‌ ! तदप्यत्र न संभेषति । भगवति ठेदतोऽ -ज्ञाना संभवात्‌ 1 नापि द्वितीयः पक्षो विषथव्यािरूषोऽ प्रकह्षयितुं शक्यते । यच श्रोतारो विरतेतरव्यापायः शान्तमनसस्त्वजिज्ञासथा श्रोतुं प्रवत्तास्तत्र वक्तयंथाकामं विषयव्यापिमवतु 1 धर्ते तु युद्धारम्भे शल्लसंपाते पवत्ते विषमसमये यावदावश्यकं तावदेकं वृक्तव्वं भचति नेषद्प्यधिकम्‌ । तथा चार किमर्थं कारणचतुष्टयोक्तिरिति चेत्‌ । - , उच्यते-रताऽस्वश्यकार्थोद्पिरिक्तं किंचिदपि मगवतोक्तमिति मन्तव्यम्‌ । मोहृनिवृत्निपृदकय॒दपवृत्तिरूपस्य मगवदुदिष्टा्थस्य यावच्छक्यं शेष्येण संपाद्‌- | २४ १२ अर्यः राखूयदीकासंवकितो- | नीयल्वात्‌ । नूनं तदानीं ‹ तद्वस्थमर्थनं भेक्षमाणानां स्वीयानां परकीयाणां इ कीडशी भावना स्थात्‌ › इतवमाशङ्कमानेनेतस्ततो योधान्‌ संपश्यता. भगवतां दुतवृत्थैवायं सेवाद्‌ः पायः साधितः स्यात्‌ । तादृशवृत्या च जायमानो संवादस्तदानीं कियता किन निष्पनः स्यादित्येवं विचारे क्रियमाण एवं संमाव्यते-इदानीं मध्यमवृत्या पट्यमानेयं छृत्स्ना गीता पादोन रीतं व्यापोति । तव्या पठिता वेच्चतुर्थाशहीनं . तावन्तं कालं व्याप्नुयात्‌ । स च षटीद्रयकल्पः । किंच तदानीं जायमानः संवादस्तं तथा छपय)ऽऽविष्टं इत्येतच्छटोकसदरीग्यांसोक्तिमयेः श्चोकैः शीभगवानुवाच, अजुन उवाच, इये तेवक्योर्वेराहित एवेति सर्वथा तदानीमयं श्रीरष्णाजुनसंवादो षटीदयादनेनेव कठेन जातः स्यादिति मन्ये । पश्यत तावत्कविदजुनेनाप्रष्टस्यापि भगवतोऽज- नमनोगतं परशचमुनीयेव केवलं तमनद्य॒तदुत्तरदाने पवृतः । रएतादृश्मा ब भवत्या भगवतो विटम्बासहत्वमनुमीयते । अत्रोदाहरणम्‌“ अथ चेन नित्य- जातं नित्यं वा मन्यसे मृतम्‌ ` इति । तव चेददः पशः संमवति- * अजुन उवाच । | कथमेते नित्यजातास्तथा नत्यमृता इव । जीवाः सर्वत्र दृश्यन्ते शोच्यन्ते च तथाऽपरैः › ॥ इति । उत्तरं च श्रीभगवानुवाच- ˆ यद्यप्येवं नित्यजातं नित्यं वा मन्यत्ते मृतम्‌ » इत्यादि । क्चिचजैनमनोगतं प्रश्नमुन्नीय तस्यानुवाद्मरूत्वेव भगवतः प्रवत्ति- रुतरदाने दृश्यते । सा सृक्ष्माथ॑दशिभि्गीतापाठकैः पण्डितैः स्वयमुनेया । प्ररुतमनुसरामः । यदेतसिन्दरितीयेऽध्याये ˆ अशोच्यानन्वरोचर्त्वम्‌ इत्यारभ्याध्यायपरिसमापिपयन्तं भगवता स्वोदिष्टाथंसिद्धधर्थं नित्यानित्यवस्तुवि- वेकः ( १ ) विनाशस्यापरिहायत्वं ( २) स्वधर्माविक्षणं (३) निष्कामकमयो- गश्च ( ४ ) इत्येवं चत्वारि कारणान्यजनं परत्यभिहितानि वेषां सर्वेषां कथमा- वश्यकत्वं तत्पद्श्यते-अ्नस्य रोकानेवु, तेयुं्े पव॒त्तिश्येति द्यम सिषा- धयिभितम्‌ । तच्च दयं नेकयतनसाध्यम्‌ । द्योरथ॑योरयिनामावे हि सति तवै कस्िनथं साधिते न द्वितीयस्याथंस्य सिद्धये यत्नान्तरमास्थेयं मवति । अविनाभावश्च कबिदूहुयोर्भिथः संभवति । यथाऽऽघ्रवृक्षे फकरच्छाययोः । श्रीमद्भगवद १८; प्रथमदितीयाधष्यायौ + १२१ तत्राऽऽ््रे काथं निमिति छायाऽनत्वद्यते । छायार्थे वा निपिते फटमनत्यते । ततरैकस्मिनर्थे सिद्धे सत्यपरोऽथं इष्टोऽनिष्टो वाऽवश्यभाग्येव । ज्वरशमनार्थं कटूबोषधे सेविते तजानिष्टमपि पिचमनूतथ्त एव । पदुक्तम्‌- मिथश्रेदाषिनामावः कयोरप्यथेयो्हयोः । ९कसिद्धावन्यसिद्धिरनिष्टाऽपि प्रसज्यते ॥ इति । कविच्चाविनाभावो दयोम॑ध्ये कस्य{पदेकस्येवान्येन सह संभवति नतु वदे- परीत्येन । यथा धृमस्याभ्चिना । न वभेधुमेन । धूमं विनाऽप्ययोगोखकेऽचे साधनददनात्‌ । ततापि च- यद्थ॑स्याविनाभावे( हृर्यपे येन वस्तुना । तदर्थसिद्धो दस्तु नेव यलनान्तराभयम्‌ ॥ यथा पुत्रपाप्रये पार्थिते व< देवताप्रसाद्‌ाह्छन्धे पत्नीपाप्त्यं नान्यो व्रः संपरार्थनायो भवति । प्रङूते च॒ सोकनिवृत्तियुद्धपवृिरूपयोर्योर्थयेोर्मध्ये न कस्याप्भकस्यापरणाविनाभावः संभवति । मिथस्त्वविनामावों दुर एव । ण्ड- पवत्ति मनाऽ १ रोकर्गिवृत्तेः संभवात्‌ । तथा रोकनिवृत्तिमन्तरेणापि युड- पवृत्तेः संमवाच्च । तादृशावस्थायां जायमाना युद्धपवृत्तः साधेयिसी न स्थादिति त्वन्यत्‌ । "तावता तयोरविनाभावसंभवः । अविन(मावाभवे च इयो- र्थये।: साधनाय प्रथक्ारणदयमश्यमेव वक्तव्यं भवते । रोकनिवृत्तिरेकेन यत्नेन साध्याऽपंरण च यत्नेन युद्धे प्रवत्तिरिपे । अतोऽ कारणद्रयमवश्यं पदृ{श्तन्यमेव । तत्रापि च तृतीयं स्वधमोवेक्षणं चतुर्थं ॒निष्कामकमेयोमथ्येति दयं यदुखपवृत्तेः कारणं पद्‌। रातं तत्र॒ चतुर्थ न स्वातन्न्थण युदधपवत्तेः कारणम्‌ । कतु तृतीयेन स्वधमावेक्षणरूपण कारणेन युदधेकर्मण्याभिमुख्ये संपादिते कर्मणि रसेघरपदिग्धमोगाद्यनिष्टसंभावनानिरासः केवटं निष्काम- कर्मयोगेन(ण) क्रियते । तथा च तत्तुतीयस्थेव दादृयारथमुक्तमिति तदावश्यकमेव । यथ। ® वायव्यं श्ेतमाङमेत . भूतिकामः ? ( च सं° ) इति विध्य- नन्तरं ` तादृशशाब्दभावने तिकतैन्यतारूपा . ताद शविधिप्रवृत्तेदादरंयसंपाईका “ वायुर क्षपिष्टा देवता०. (० सं ३ ) इत्यायर्थवदो किस्तदरत्‌ । अत एव च न केवरेन तु्तीयकारणन्टा्थंसिदिः । युद्धपवृत्तिपतिबन्धिकाया रुषिरपदिग्धभोगसंभावनायाः सच्वात्‌ । य पका्तकोकदौी- ~ `; [६ „ 7: अहेताश्ट - ररस्यदाकासवकिता-~-. ~, - ` -नृन्वव युङधपयुेः स्वधमाविक्षभरूपं तृतीयमेव कारभं वक्तव्यतां . काहि 6, पु सिद्धेव शरेः ^ कुक्सवद्यदोय चतुर्थकारणपिक्षा - । यतो युद्धेऽनुनस्य पवृत्तिः पूवंसिद्धेव ¦ केवरं मध्ये समुतनेन शोकेन सा प्रतिनद्धेति प्रतिबन्धके शोके निचे स्वभावत एव सा समुदेष्यतीति चेत्‌ स्यादप्येवं यदि खेकनिवत्यथं पद्र्दितेन कारणेन दोकनिवृत्तिमात्रं साधितं स्यात्‌ । नतु तथा कितु तेन पुरव॑सिद्धा युद्धे प्रवृत्तिरपि विनाश्यः । घटायोन्नीदितं चक्षुः षरं नहि नं पश्वति । ` गन्धायाऽऽत्तोऽपि किं न स्यान्दनः शेत्यकारकः ॥ इतिवत्‌ । तथा च प्रथमकारणकथनपसङ्ख नित्यानित्यवस्तुविवेकेन भगववा प्रद्‌- शितेन देहस्यानित्यत्वानायमाना तत्र. क्षद्त्वहृिर्यथा भीष्माद्देहा; शोच्यत्वं निराकरोति वथा तुत्यन्यायाद्जनस्य स्वदेहेऽपि क्षद्त्वदृिभवेत्सा च राज्यम निराकुयादिति युद्धानिठन्तिः स्यात्‌ । तथा द्विवीयकारणक थनप्रसङ्खे मगवता पद्रदिवेन दरेहविना'.पाप।२ह यत्वेन यथा भीऽ।।दिरददुःखसभावनामृखकः रोको निराक्रियत तथा तल्यः {1वादजैनस्य स्वदेहदुःखसभावनामूटकः सुखप। फलक राज्यङ,भोऽपि निराङृतः र पादिति यद्धानिवृत्तिः ˆ२१।१्‌ । सोऽयं तकररनुषान्यायः तकं नास्तीत्यु कवत निषेधन्ती निजां स्न॒षाम्‌ । स्वयं तथेव यच्छरवश्च याचिते भिक्षवे वदेत्‌ । सोऽयं तक्रस्नुषान्यायो विपश्िद्धिरुदाद्तः ॥ . अयमेव च श्श्रभिक्षान्यायः। शररत च तक्रस्थानीयं युद्धामिमृख्यमपसारयन्तीं स्नुषास्था्नीयां उच निवतयन्त। शभ्रुरथानीया तचखटृष्टिः खयं युद्धाभिमुख्यम- ` परस्ारयत्येव । तथा च यथा तत तक्रं तद्मृहव्यिरिकरगृहान्तरादेव छम्यं भवे- तथाऽ्च युद्धा! "मुख्य राज्यरोभाद्विरिक्तात्कारणान्तरादेव संपाद्यं भवति । वच्च स्वधमदेक्षणरूपमिति वद्त्यन्तावसयकं मवति । तस्य इढीकरणाय चतुर्थ निष्कामक्र्मयोगरूपमिदि प्रग क्रमेवं । केवडेन निष्क गकथनेन ` तु न युद पकप: सिष्ववि । निष्कामकर्मयोमेन(भ) न. छम साध्यते किंतु सिदे कपिम केवखं निष्कापचा बोध्यते + कर्मसिदिस्तु स्वशरमववेक्षणाश्रानये।३ । अ्थोखंनस्य. लोकनिवृरय््धं कारणद्र्य (१ ).कित्यानिल्कुवस्तु विवेकरािक देहे कद्रतवदटिः ८ २ ) देहावियोगस्यधरि - वः ऋषये त्वदरदि वद्राषः भ्रीमद्धभवबदमीतायाः प्रथमद्धितीयाण्यायौ | १२य्‌ पकतवं पदृश्यते । तत परथममनुक्तवा द्वितीयं कारणम वक्तु न युज्यते ¦ ततर हि जातस्य हि भ्रव मत्युध्रुवं जन्म मृतस्य वेत्यादयुपदेशेन देहवियोगस्यापरिहा- यंत्वमुच्यते। देहवियोगश्च देहव्यतिरिकस्य नित्यस्याऽऽत्मनः सख एव संभवति। अतो नित्यानित्यवस्तुषिवेकः पूर्वं पद्रितः । नन्वेवमपि जातस्येत्याघ्पदेरा- योग्यता न तद्मनीमज्ञ॑नस्य संद्यते । यथेोक्तम्‌- स जातबन्धु।वेच्छेदृः स्वदेहावनतत्परः । जातरपेत्युपदे गाहे। नरः सद्धिरुदात्टतः ॥ इति । अद्ानस्तु तदानीं न संजातबन्धुिच्छेदः। तदानीं बन्धुविच्छेदस्य केव कल्पनामयत्वात्‌ । नाप्यज्जेनः स्वदेहावनतत्परः। स हि तदानीं त्यकदेहानरागः- यद्रि मामप्रतीकारमरखं राञ्चपाणयः । धतिरा्ू। रणे हन्युस्तन्मे क्षेमतरं भेत्‌ ( १।९) इति तदुक्तेः । अतः स तदानीं ताद्शोपदेशानहं एव । यथा- दूरे तिष्ट दहेद्धिरित्यादे शः सतीं पति । ने युज्यते तदात्वे सा त्यक्तदेहरतिर्यतः ॥ इति । तथ। च कृथमत्रायमुपदेशो भगवता छत इति चेन । संजातबन्धुविच्छेद- वत्समवद्न्धुविच्छेदस्यापि तादशेपदेशाहत्वात्‌ । बन्धोमर्षुते पद्विच्छेदस्य ता- जतेतवेऽप्े संभवित्वात्तमुद्श्य चोकं कुर्वनुकतोपदेशाहो भवत्येव छोके । स्वदे हावेनतत्परत्वेमपि न केषं पुवसिद्धमेवो कोपदेशे निमित्तम्‌ । कित॒क्तोपदेशे- नोपदेष्टा सिषाधाभैप्रितमपि फलमपि हेतुः कविद्िवकष्यत एव । बन्धुवि- नारजन्यंशोकातिरेकेणं दुःखमारमसहमानः प्राणत्यामे प्रवत्तो नर॒ अपिरेवम- पद्रियमानों दृर्यतं एव छोके । प्ररूतेऽपि च रोकानिवत्यर्थ छुवस्यास्य प्राण- वियोभापारहायत्वेपदेशस्य देहविरक्रिनिववैनपर्थवस्ायितलं भगवतो गृढामिषेतमेव भवंति । निवृत्तायां च देहविरको स्वामाविक्येव पाणिनां देहसंरक्षंणे प्रवतिः अथ भत्थोरपरिहायत्वकथनेन देहविरक्तिः कथं निवत इति वेत्‌ । उच्यते- करणं विनी शत्कार्य्विना श इति हि न्यायः । देहाषरकश्वात्र किं कारणमि- तथेव ` तस्याः कारणेऽनिविष्यमाणे कारणत्रयमनुसंधीयते । तदुकमभियुकैः- मोग्ये वस्तुनि वैराग्यं जायते दोषदृशंनात्‌ । स्वीयशक्तेवाऽपचयातद्धो कवा विनाशतः ॥ इति । २५ १९६ . ` दद्वैताङ्कुराख्यदीकारसंवठितो- वैराग्यमपीतिः । अक्रोदाहरणान्यपि संगृहीतान्यमियुक्ैः- ` बुभुक्षितस्यापि चालमापियं छूमिदूषितम्‌ । ` कठिन यातयामं च मश्वद्न्तस्य न पियम्‌ ॥ खिया परिगृहीतं यद््पावासनादिकृम्‌ । छ्लीषिपत्तौ न तत्पायः पियं भवति तत्पतेः ॥ इति । ` - सिया मुमृष॑त्वे जीवन्त्यमपि तस्यां तत्परिगृहीतेषु वखपात्रादिषु पियतवम- प्रचीयते किमुत तस्यां विपनायाम्‌ । उक्तकारणज्रयान्यतमेन च कारणेन यदस यस्य पुरुषस्थापियं भवति ताद शवस्तुविषये तस्य परुषस्य रतिः स्वमावभेद- नानेकधा दृश्यते-उदास्ते पुरुषः क्ित्साचिकोऽन्यो ददाति वा । ` दरे. स्थापयते कथिद्राजसोऽपहनुतेऽथवा ॥ क्षिपत्यन्यश्छिनच्यन्यो द्हत्यन्यस्तु तामसः । गुणभेदाद्वृक्तिमेदादपिये बहुधा क्रियाः ॥ इवि । परते चा्ज॑नस्य यत्खदरीरे वैराग्यं समुखनं तस्य कारणं दोषदर्शनं न संभवति । तदानीमजंनशरीरस्यादुष्टत्वात्‌ । नापि स्वशरीरधारणे तस्यासाम- ध्यम्‌ 1 परिरषादत्र वैराग्यस्य तृतीयं कारणत्वमवसीयेत । तच तद्धोक्तुव विनाशत इति । तस्याजजैनरारीरस्य भोक्तारोऽजैनशरीरं भियतेनाऽऽछोकयन्तो ये भीष्मादयस्तेषां मृत्युसंभावनया तः स्वीयत्वेन परिगृहीतं यद्जंनदारीरं व्- स्याजनस्यापियममृत्‌ । एवं बा्ज॑नस्य स्वदेहपिरक्तौ मीष्मादिस॒त्युसंभावना निमित्तमिति भिम्‌ । कितु “ जातस्य हि ध्रव मूत्युः › इति न्यायेन भृत्यो रपरिहायतात्तयक्षतो जायमानो मृत्युरपि देहविरक्रौ कारणत्वेन नावोकनीयः। किमुत मत्यसंभावनेति मगवतोऽभिपायः । किच स्वदेहः स्वस्यं भोग्यः । तादृरदेहविरिष्टो देही चा्भृनः पेत्रत्वरिष्यत्वादिना भीष्मद्रोणादीनां पिता- महगुवदीनां भोग्यभूतः। यदि च ते मीप्मदरोणाद्यो युद मृताः पुनः कदाचिदेत- तकु एतत्सेबन्धिकुडान्तरे वा गृहीतजन्मानः स्य॒शरतेषां यथासंबन्धं पितुपितामहमि- ृन्यमातुडाचा्यमि्तादिनाऽयमणनो मेोग्यमूतः स्यदेवेति न सर्वथा मीप्मद्ो- णादीनां भोक्तत्वेन विनाश इत्यत इये सपदि जायमानाऽ्जुनस्य स्वदेहे विर- करिरज्ञानमूटिकेवेति मगवतो. दयम्‌ । एतच्च “ ध्वे जन्म मृतस्य च › इत्य- नेन सूच्यते । फंचेयमिदनीमजुनस्य जायमाना देहविरक्िषैनवासदुःखपर्- * ‰ भ्रीमद्धगवदगीतायाः प्रथमद्वितीयाध्यायौ -१ ७ वेसायिन्येवेति न. तया कृषि हिक उत्कर्षः । नापि पारटौकेकः । रध्य युद्धस्य त्यागादिति सर्वथाऽर्जुनस्य मोहविरसितमेवतत्‌ । । अथ जातस्य हीत्यादेरथं उच्यते-शोकनिमित्तमूतः सेमावितभीष्मादिमरणरूपौ योऽथः सचापरिहार्यःकेनापि च कारणेन परिहतुभशक्यः। तथ। च तद्रक्ष मरण- रूपमपर्हार्यमर्थमपरिहार्यत्वाज्ञानेन निमित्तीरृत्य यस्या शोकः क्रियते तं रोकं कर्तुं नाहसीत्य्थः । तचपु्वाधं जातस्य हि ध्रुवो मृत्युरिति पथमचरभ- नापरिहा्यत्वमुपपादितम्‌ । यो यो जायते स स म्रियत एवेति नियमः। यथा पाण्डुमाच्यादयः । भीष्माद्यश्च जाता इति सिद्धमेव । अतस्ते मरिष्य- नतयेवेति । नन्वेवं तावधैवाटम्‌ । धरुवे जन्म मृतस्य चेति द्ितीयचरणः किम- मुक्तः । तेन हि मृतरथ जन्म नियतवमेवेत्ि नियमः प्रतिपा्ते । तस्य त न कञ्िदुपयो गो मरणस्यापरिहायंत्वसाधने संदृश्यत इति वेद्‌ केवित- ध्रुवं जन्म मृतस्य चेत्ययमंरोऽत्र द्ृष्टान्तार्थेतयोपन्यस्तः । यथा मृतस्य जन्मे नियतं तथा जातस्य मरणं नित्य नेति । दृष्टन्तेन हि दार्णन्िकोर्ऽ्थौ निशितौ भवतीति । एवं ये द्ितीयचरणं दृष्टान्ततवेनोपन्यस्वं मन्यन्ते त ।न्तस्वरूपमेव न ज्ञातं भवति । दृष्टोऽन्तो निश्वयो येनेति दृष्टान्त दाब्द्निवंचनम्‌ । अनेन निवेचनेन दृष्टान्तस्याथनिश्वायकत्वं रक्ष्यते । यद्यपि पमाणमेवाथनिश्चायकं तथाऽपि प्माणानुय्राहकत्वादयमथनिश्वायकं इत्युच्यते । तथा हि-अथनिश्चेयक प्रमाणम्‌ । तदद्विषिधम्‌ । परत्यक्षं परोक्षं सति। तत्र परत्यक्षं परनणं यमर्थं निश्चिनोति तमर्थं निश्ितत्वेनानुभावयति । अतः परतयश्ं पमाणं निश्चायकमनुभावकं च भवति । परोक्षं तु न तथा स्वयमनुभावकम्‌। ता- नुमानं यमथ निश्चिनोति तमथ दष्टा्तसहयेनानुभावयति । तमर्थं पत्यक्षं दर्श नेव हि तत्र भवति दृष्टान्तः । एतदेव च॒ प्रमाणानुग्राहकतवं दृष्टान्तस्य । ९ तन्त्रणार्थनिश्ायकत्वं तु दृष्टान्तस्य क्रापि नास्ति । एतेनाभरेः रीतो दव्यत्वाज्जखवादुत्यत्र जटटशन्ते सत्यप्यम्नो इत्यं कृत। न निश्वीयत इत्यपा- रम्‌ । तदक्तममेयक्तैः- .. . न सिध्यति प्रमाणेन वहनं देत्यदवादि यत्‌ । केषं तत्र ३६(न्तस्तन साधयितुं क्षमः ॥ इवि । दृष्टान्तो हि योग्ये. समय निरिष्टश्च लि;रेचतमर्थं निभ्ितत्वेनानुभावयत्येव । योग्यः समयश्च-असेभर्वेनाम्रस्ताथंविषयकपमा गजन्यज्ञानक्षणः । प्रत्यक्ष 4२८ प्रमित जतिऽ्धऽसमावसाग्रलेऽप्यकेमप्वना नदेति 4 नहि दषटऽनुपयन्नं समेति म्यायात्‌ । अतः पत्यक्षपमाणे इक्न्तं विनाऽप्यनुमावकं भवति। अनुसखनभ्रकणेन तु भिरचितोऽर्थाऽतमवनाभस्ततेत्प्र दृष्टान्त आवश्यकः । तदुक्तम्‌- १. † | भरणा व कु्वैन्ति साध्यस्याथस्य निश्चयम्‌ । ५ , । असंमवनिराससु दष्टन्ताधीन एष हि ॥ इति । त्पीसुचयनि हि दृष्टान्तः सराध्यस्याथस्य संक । ` .:3:2:~ निश्वयस्तु तदस्य पमाणाधीन एव हि ॥ इति । असभावनपया अभावे तु भान्पसेभावनोतत्तिपर्िबिन्धकत्वेनाऽऽवश्यकतवं दृष्ट - न्तक््म वोध्यम्‌ । तजर साधारणधमंवचेन पृरवेसिद्धो योऽथः स एव हि टृष्टन्- वेगोपरदेयो भवते नासिद्धः । असिद्धोऽर्थस्तु स्वयमेवासेभावनाभ्रस्व इति ~ दाटान्विकर्थविषायेणी मसंभावनां निवारयितु कथं पभवेत्‌ । एवं स्थिते यदिह ° जत्तस्म हि भ्व मृत्युः : इत्यव दृष्टान्तत्वेन “ धरुवं जन्म मृतस्य › इति येऽन्ये त््रत्यमुच्यते- ध्र्वं जन्म मृतस्येति नियमः पूवरिद्धो नवा । नरे त्तिः; स्यात्र्ि दृष्टान्तत्वेन कथमुपादेवः रयात्‌ । अथ सिद्धस्तहिं येन भविप्रमाणेन स नियमः सिद्धः स्यात्तेनैव प्रमाणेन “ जातस्य हि ध्रुवो मृष्युः इत्ययमपि तत्तस्थयोगक्षेमो नियमः सिद्धोऽभूदेवेति त्स्य दृष्टान्तपक्षा न स्यात्‌ । किंच वस्तुतो विचारे ्रियमाभे यथा “जातस्य हि ध्र्वो मृत्युः? इत्यंशः सवषां स्वपितापितामहारदन्मूताञ्चानतामहा्दं बहुशः प्राणिनो भियमाणानारो- कृयतां च सर्वेषां स्वानुभवसिद्धो न तथा श्रुवं जन्म ॒मृतस्थेत्यंशः स्वानुभव- सिद्धो भवति । अतः कथं स तत्र दृष्टान्तो योग्यो भवेत्‌ । दृष्टन्ते हि- पसिद्धाथः स्वताद्श्यादसिद्धाथानुभावद्ः । परोक्षमप्बसिद्धा्थं भरावयत्यप्र क्वत्‌ ॥ फच "ध्रुवं जम्भ मृतस्य चः इति नियमेन दष्टान्तभृतेन ° जातस्यं रि श्ट्वौ मृत्युः › इति नियमः कथं सिध्भव्‌ ¦ नः हि पृमवत्यश्िनियत इत्येतावताऽभि- मत्यपि धर्मन नियधैन भेविद्व्यम्‌ । | *इद्‌ वृहू पभय धुमः भ्स्वं पूमाशदेऽ्नटः ॥ इपयु्ते तथा-जध्कदं मुखपभाये कमै पक कर्प अङ्गः । ६4५ श्रीमद्धगवद्गीतायाः .प्रथमद्ितीयाध्यायौ । १२९ इत्युक्ते तच द्वितीयचरणोक्तव्यापेः सत्वेऽपि तया प्रथमचरणोक्ता वही धूम- व्याधिगणे वा कर्मव्यारधिरनेव िध्यति। तस्मान केवरं दृष्टान्ता्थतया दितीयचर- णोपन्यासः । किंच यदि केवरं दृष्टान्ताथतयेव दितीय बरणेोपन्यासः स्याचाई परयोः कयोरपि द्रयोरथयोर्वि्यमानो नियम उक्तः स्यात्‌ । यथा जातस्य हि ध्रुवो मृत्युरित्यनन्तरं ध्वं दुःखं हि कामिनः। ध्रवं मुकैर्विजानतः; इत्यादि । अत्र तु प्रथमचरणे जन्मानन्तरं नियतमेव मरणमिति नियममुक्त्रा तयोरेव वैपरीत्येन मरणानन्तरं नियतमेव जन्मेति यो विशिष्य नियम उक- स्तत्र केनविद्गुढाभिपायेण मवितव्यमम्युचयवदिन वा । वयं तित्थं परतीमः- न केवरं जन्म मरणसंबद्धमेवेति नियमः किंतु मरणमपि जन्मसंबद्धमेव | एवमनयोरन्योन्यं दृढः संबन्धः । तेन च मृत्योरत्यन्तापरिहायंतवं बोध्यते । अर्यं भावः । पापिनो दुःखमपरिहार्यमेव । तु तादशदुःखस्यापरिहायंता मोगकाखपयन्तवव नतु शाश्वविकी । मोगोत्तरं तु नैव तस्य पापस्य तज्जन्यदुः- खस्य वा संबन्धः । मरकत तु मरणस्याप्रिहार्थता न तावत्कारपर्थन्तेव कितु मरणोत्तरमपि । यतो मृतस्य पुनर्जन्म नेयत्येन पुनम॑रणसंबन्धस्यावयंभा- वित्वात्‌ । अतश्च मृत्योरत्थन्तापरिहार्यत्वं तिष्यति । सामान्यतो यत्रापरिहायंत्वं तत्रापि रोको नोचितः किमुतात्यन्तापरिहायंमत्युविषय इति भगवतो भावः । एतदुक्तं भवति । मीष्मादीनामात्मनां नित्यत्वेन रोककारणी मतस्य मृत्यो रभावाच्छोको न युक्त इति पूवेमुक्तम्‌ । अथेदानीं देवदत्तो जातो यज्ञदत्तो मृत इत्यादिरोकिकव्यवहाराज्जीवात्मनो मूत्युरस्तीत्यङ्खगरुत्य चोककारणीम्‌- तस्य मृत्योः सचखेऽपि शोको न युक्त एवेति जातस्य हीत्यनेनोच्यते । कृतेऽपि रोके मृत्यु; परिष्टतो नैव भवति । वथा च रोके छतेऽख्ते वा फे विशेषा- भावाच्छोफो निष्फड एव । तादशं निष्फटं सोकं कर्प तं ‹ यद्यप्येते नं परयन्ति › कथं न ज्ञेयमस्माभिः” इत्येवं करतैभ्याकर्त॑न्यविचारवान्‌ सन्‌ नाहि । नन भीष्मादिमरणं त्यत्रा्जनरूत शोकस्य निमित्तम्‌ । पच्च सामान्यतो यदा कदाऽपि जायमानमथवा युद्धकाटिकं युद्ध निमित्तकम्‌ । जआद्यस्यापरिहार्य॑तेऽपि तंस्य शोककारणत्वे नास्ति 1 नहि भीष्मादयो यदा कदाऽपि मरिष्यन्तीति मत्वा साप्रतम्जुगेन शोकः क्रियते । द्वितीये तु युद्धकाटिकतादृशमरणस्य दोककारणत्वेऽप्यप्रिहा्त्वं नास्ति । शोको हि रखत्यागदारा युद्धकध्ः २९ ` | १६० उद्विताङ्कुराख्यदीकासंवलिती- ` भरणं परिह भभवत्येव ! तथा च रते शोके तेन राखन्यासदारा युद्धनिमि- तकर्मरणपारिहारः । अते तु शोके युद्धानिमित्तकमरणसेमव इति विशेषस- वान चोकस्थ निष्फरुतम्‌ । अतः कथमेतदिति चेत्‌ । उच्यते-भीष्मादीनां युद्धकाठे मरणेऽन्यदा वा यदा कदाऽपि मरणे मरणस्वरूपे नैव कश्न विशेषः। केवरं कारतो विरेषः। स चत्रार्किचित्करः । अपयोजकतवात्‌ । नहि तेन मरणोत्तरं पराप्स्यमानायामवस्थायां कश्चन विषो दृश्यते । यदा कदाऽपि मरणं भवतु तदुत्तरं जन्मावश्यंमाव्येव । तदेतत्‌ ˆ धरुवं जन्म मृतस्य च › इत्यनेन सुच्यते । नहि युद्धनिमित्तमरणामावेऽगर यदा कदाऽपि मृतो जन्मवन्धषिनि- भक्तो भवति । उभयत्रापि मृतस्य जन्माऽवश्यकमेव । प्रत्युत युद्धे मृतावेवं भरेयोविरेषपापसंभवो दृश्यते । तदुक्तम्‌- दराकिमो परुषो रोके सू्थमण्डटमेदिनो । परिवाई्‌ योगयुक्तश्च रणे चाभिमुखो हतः ॥ इति । ननु युद्धे मरणामावेऽे यदा कदाऽपि मरणं यद्यपि स्यात्तथाऽपि तावसर्न्व तैमष्मिद्रोणाक्षभे; कतिपयेमान्येः सहार्जुनस्य समागमे तेभ्यः सकारात्सदुप- देश्चटामेन भनेयोविरशेषपाप्तिः स्यादेति विशेष इति वेतू-स्याद्‌ पि कदाचिदेवं यदि तथाविधे समये न्यस्तरखोऽजुंनो जीवेत्‌ । किंतु कृरिटमतयः केविद्धावं- राष््रास्तथाविधं तं घातयेयुः । संभावितं च तथाऽजुनेनापि पागेव । ˆ यदि मामपतीकारमशखं ° तन्मे क्षेमतरं भवेत्‌ ?इति तदुक्तेः । नन्वेवं यदि क्षेमतरं स्यात्तर्दि सोकाभावे नैवेदशं केमामिति रो- कतद्भावयोर्विशेषसद्धवेनाविरेषः कथमुक्त इति चेन । "यदि मामप्रतीकार्‌ °? दत्यादिवरणत्रयप्रतिपादितस्य तकंस्य यथा संभवो न तथा “ तन्मे क्षेमररं भवेत्‌ ” इति चतुथचरण प्रतिपादितस्य । क्षेमतरभापिकल्पनाया मोहमूरकतवात्‌ । ˆ धम्यांदि युद्ाच्छूयोऽन्यत्षत्रियस्य न विदयते › ईत्यनेन क्षत्रियस्य युद्धं विनाऽन्यस्य क्षेमसाधनस्य मगवता निषिद्धत्वात्‌ । शंच कुटिखमतिभिः कौरवैः कदाचिदुपे्षितस्य तथाविधस्य जीवतोऽप्यशुनस्य भीष्मद्रो णादिम्यः सदुपदेशो दुम एव । स्वधमत्यागिन्यजुने भीष्मद्रोणादीनां पू्ैवत्ममा- संभवात्‌ । यतो दयया न्यस्तश्नमप्यजुने भीष्मद्रोणादयो न बहु मन्येरजिति । एवं दवितीयादिपश्चमानतेश्वतुर्भः पकरणेर्थत्कारणचतुष्टयं पतिपादितं रस्याऽऽवर्यकतवं भरदरितम्‌ । । [21 ४९ = “~ श । ^ अ ५ ५ श्रीमद्धगवदगीतायाः प्रथमद्वितीयाध्यायौ । १३१ परतमनुसरामः । तच्च पथ्वमं प्रकरणं ' एषा तेऽभिहिता सांख्ये ( ९। ३९) इत्यारभ्य ˆ तदा योगमवाप्स्यसि ? ( २। ५३ ) इत्येततप्यन्तं पश्चद्र- शछोकालकं निष्कामकमयोगाख्यम्‌ । चतुर्थे प्रकरणे यदुक्तं॑तस्थय पर्तेऽजून उपयोगो भवेदेवेति न निश्चयः । यतः पातकानुतत्यर्थं युद्धस्य धरम्यत्वसंरक्ष- णाय यत्सुखदुःखादिददु्रयसमीकरणं प्रतिपादितं तद क्तं सुकरमध्यवसाययेतुं त्वतीव दुष्करम्‌ । सुखस्वरूपेऽनुकूरत्वां शस्य तथा दुःखस्वरूपे प्रतिकूलां शस्य च प्रमोषः सख्यानामेव देहामिमानशन्यानां सुखभो न त्वितरेष। देहामिमानवतां पाणिनाम्‌ । अजैनस्तु नेव देहेऽहेमावशून्यः । कथं भीष्ममहं संख्ये" ( २।४) इत्यादिश्छोकपश्चकेन यदुक्तमजुनेन तस्मात्तस्य देहेऽहंमावस्य सष्टमेव प्रतिपन- त्वात्‌ । ताहशी देहाभिमानशुन्यावस्थितिस्तु- ˆ अनेकजन्मसंसिद्धस्ततो याति परां गतिम्‌ › ( गी. ६।४५) इत्युक्तरीत्या बहुतरकाठसाध्या दुठमतरा. च । न सांप्रतं युदारम्मे स्वत्पकाटेन साधयितुं शक्या । अतस्तद्पेक्षया सुखम प्ररूतोपयोगिनं निष्कामकर्मयेगं पति- प्राद्यितुमस्य पश्चमपकरणस्याऽऽरम्मः । तदेतत्‌- ˆ एषा तेऽभिहिता सांख्ये बुद्धियोगे विमां शृणु इत्यनेन सर्वं भगवता प्रद््ीतम्‌ । अथ कः सांछ्यपदार्थः । उच्यते-सम्यद् ख्यानं संख्या । चक्षिङ्धातुस्थानिकात्समुपसृष्टात्ख्याधातो मवे आतश्चोपसर्गे" (पा०स्‌० ३।३।१०६ ) इति सूतेणाङ्पत्ययः। खियार्मिपि तवाधि- धिकारात्खीत्वम्‌ । ख्याधातुङ्ञानाथकः । यत्सांख्येः पाप्यते स्थानम्‌ ( गी° ५ । ५ ) इत्यत्र संख्याशब्द्स्य ज्ञानाथकतया दृष्टत्वात्‌ › इति हि रब्दृन्दु- रोखेरे यथासंख्यसूतरे नागोजीभ्ैरुक्तम्‌ । ज्ञाने च. विषयतयाऽन्यस्य कस्यापि संख्याराब्द्माजादनुपस्थितत्वाज्ज्ञातुरातमस्वरूपमेव विषयतयाऽनुसेधीथते । त समुपसरगेद्योत्यं सम्यक्त्वं च याथार्थ्यम्‌ । अनेपाधिकात्स्रूपानुध्यानापिति यावत्‌ । एतादृशसम्यग्ज्ानाथकरसंख्याशब्दात्सवार्थऽणपत्यये संख्येव सांख्य- मिति राब्द्‌ः सिध्यति । “ कचित्स्वार्थिकाः प्रत्ययाः प्ररूतितो रखिङ्कगवचना- न्यतिवतेन्ते › इति न्यायेनाप्कल्पमित्यत्रेव क्वीवता । ईड्य एव चाणूप्रत्यया- न्तः सांख्यशब्दोऽत्र “ एषा तेऽभिहिता सांख्ये › इत्येवं निर्दिष्टः । “ एकं सांख्यं च योगं च ¦ ( गी ° ५ । ५ ) इत्यवाप्ययमेव । तस्माच्च सांख्यश¬ १६२ शद्रेताढ्कुराख्यटीकासैवकितौ- वदान्मतथीयेऽद आदित्वादच्पत्यये तादशश्ञानवद्र्थकोऽपि सांख्यदष्दः सिभ्यति सांख्यमस्ति येषां ते सांख्या इति । अथं च म॑त्वर्थीयाचुपत्ययानतः साख्यराब्दो “ यत्सांख्यैः पराप्यते स्थानम्‌ › (म० गी ५।५) इत्यः निर्दिष्टः । योगराब्दोऽप्येवं द्विविधः-मत्वर्थीयाचुपत्ययान्तस्ताटशासृपत्ययप- छतिमूतश्च । तत्र पररूतिमूतो योगशब्दः प्रर्ते ‹ योगे िमां शुणु › इत्ये निष्ट; । कर्मणि सिदयसिदयोः समत्वभावनारूपस्तादरायोगशरब्दस्यारथश्चामैव ˆ सिद्धयसिद्धयोः ? (२ । ४८ ) इति ोके प्रतिपादितः । अयमेव इ योगदाब्दः ˆ एकं सख्यं च योगं च › ( गीर ५।९५ ) इत्यवापि निर्ष्टः | तादृशो योगोऽस्ति येषां ते योगा इत्येवं मत्वर्थयाचुपत्ययान्तस्तु योगशब्दस्ता- टृरासमत्वभावनावद्थकः । | “ यत्सांख्यैः पराप्यते स्थानं तद्योगैरपि गम्यते › ( गी० ५। ५) इत्यव निर्दिष्टः । तदयमथः- येषा वे बुद्धिरभिहिता सांख्ये । तवन्मतिरीदयी भाव्येते. मदमीप्सिता या “ नवेवाहं जातु नाऽऽसम्‌ ! ( २। १२) “ नासतो विधते भावः? (२। १६) (न जायते भियते वा? (२।२०) ° नैनँ छिन्दन्ति राख्ाणि ?( २।२३ ) ˆ आश्वयंवत्पश्यति° › ( २।२९ ) " सुखदुःखे समे छतवा० › ( २। ३८ ) इत्यादिना मयाऽमिहिता सा सांख्यसंब- न्धिनी । अनौपाधेकात्मज्ञानिनः संभविनी । यथार्थाऽपि सा देहोपाधावहंमा- ववतस्तव दुङंमा । योगे तु यथा त्न्मतिरषेक्ष्यते तथा मयोच्यते वां शण । सा तव न तथा दुरमेत्यारयः। एवं योगबुद्धिभवणे सावधानमनसंमजुनं छत्वा सद्यो योगवुदिस्वरूपं वक्तव्यम्‌ । किंतु ततः पूर्वं योगवुद्धेः फं ‹ बुद्धया युक्तः इत्यनेनोक्त्वा ˆ नेहाभिक्रम ° › इत्यनेन तत्र सोकर्यं च परद्श्यं “ व्यवसाया- त्मिका ? इत्यनेन सत्यां योगुद्धौ बुद्धिस्थे कर्मिणां च वेदानुसारेण कर्म कुवतामपि योगबुद्धयमावादृबुदधिचाश्चल्यं च पद्यं सर्वेषां कर्मफलानां योगवदौ संग्रहं च पद्यं कमण्येव ° › इत्यनेन कमणः फं तथाः कर्मणोऽकरणं ते दयमपि पुरुषानर्धानामिति तस्मादृहुयानिवत्यं पुरुषाधीने केवखे कृर्मण्यर्ज- नस्य इष्टिनिक्षेपे विधाय तदनन्तरं ˆ योगस्थः कुरु ° › इत्यनेन. मगवताः योग- बुद्धस्वरूप पद्शतं तत्र को हेतुरिति चेत्‌ । उच्यते-अयमवाभिपांयो मगव- ए तोऽवगम्यते । यद्यपि योगे चिमां शणु › इत्युक्त्या वक्तव्यार्थश्वणेऽ्जैनस्या- वधानं संपादितं तथाऽपि तस्यावधानद्‌दूयौयः योगबुदेमेहैतकंखय्‌ श्रीमद्धगवदूगीतायाः प्रथमद्ितीयाध्यायौ । $ नं महान्‌. › इत्युक्त्या तस्य योगबुद्धावमिरूचिरुतादिता । अभिरुवितीऽर्थश्च कदा भरोष्यत इत्येवमुक्कण्डयाऽवधानदादूर्थं संपादयति । सपि चावधानद्टूर्य श्रुतोऽथः संस्कारातिरायमाधत्ते । पेन च तदृनुरूपाचरणे मनुष्यस्य पवत्ति सेन्यण सुखमा च भवतीति । अचर योगनुद्धावभिरुच्युतपादने च तत संमावि-~. तानां दोषाणां बन्धकत्वामिक्रमनारपत्यवायानां निरासं प्रथमं छत्वा ततो भयालाणं बुदधिनिश्वयश्वेति गुणाभिधानं छतं तदयुक्तमेव । “ दोषोऽपसपयविः रजञ्जकतां गुणानाम्‌ › इति न्यायात्‌ । नन्वत्र ° एषा तेऽभिहिता सांख्ये बुद्धिः 2 ° योगे विमां शुणु .* इति वाक्यरचनया तुशब्दधटितया सांख्यबुदधियोगवुद्धयेर्वेरक्ष्यण्यं सूचितम्‌ । उपपद्यते च तत्‌ । अनोपाधिकात्मस्वरूपानुसंधानं हि सांख्यम्‌ । समत्वं च योगः । ˆ समते योग उच्यते (२) ४८ ) इत्यः.वोक्तत्वात्‌ । समत्वं च प्रङतत्वात्तिद्ध्यसिद्धयोधित्तवृत्तिसाम्थम्‌ । कर्मफटस्य सिद्धौ जायमानायामपि न हर्षान्विता चित्तवृत्तिः । तथा कर्मफटस्यासिद्धावपि न रोकान्िता चित्त- वृत्तिरिति यावत्‌ । अयं च वित्तवृत्तिषिरेषस्य निर्‌।व एवेति ˆ योगश्चित्तव्‌- तिनिरोधः? (पा० यो° सू० १।२) इति परातज्ञरुसू्रेण न विरोध उद्धा- वनीयः । एवं सांख्यय।गरवरूपयोर्मिथ' मेदे स्थिते यदये- ˆ सांख्यथोगौ प्रथग्बाखाः पवद्न्ति न पण्डिताः › ( गी० ५।४) इत्येवं भगवता तयोः पाक्यं निषिद्धं तद्विरुध्यत इति चेन । भगवद्ाश्यान- वगमात्‌ । न तत सःख्ययोगयः स्वरूपतः पार्थक्यं निषिध्यते किंतु फतः । ` ° एकमप्यास्थितः सग पगुमयोवन्दते फलम्‌ › ( ५। ४ ) इति तदुत्तरार्धेन तभवावगः पते | भरव्युत “ एकन ‹ उभयोः › इत्य- नेन सांख्यय) गयोः स्व॑ छपतो मेदस्तवानूदित एव । एवमेव तत्रभेऽपि- ' एकं साख्यं च योगे चयः पश्यति स पश्यति ?(५।५) इत्यव फरुत एव तयोरेक्यममिमेवं भगवतः । ‹ यत्सांख्येः प्रप्थते स्थानं तद्योगेरपि म्यते » ( ५] ५ ) इति ण्वाधं सख्येर्योमरेतयनेन सांख्ययोगयोः स्वरूपतो मेदं गृहीतैव केवलं ताभ्याँ पाप्यस्य स्थानर्‌ +क्यंपतिप।दनात्‌ । १६४ अदवेताङ्डुराख्यटीकासंबलितौ- अथ किं तत्स्थाने कथं च पददरयोरमि प्राप्यं भवति तदुच्यत याच्पत्ययान्तेः सांख्येयोगेरेति शब्दैः स्थानपापेः कर्ता निरः | ताृशस्थानप्रापिः साधनं च तच यद्यपि न निदिषटं तथाऽपि त कतुेरे- षणतया यदुपस्थितं तदेव पत्यासच्या साधनत्वेन तत्र॒ संबध्यते । तच्च मत्वर्थीयाच्मत्ययपरूतिभूतसां ख्य शब्दोपस्थितमनोपाधिकात्मस्वरूपानुष्यानं ताह शोगरब्दोपस्थितं चित्तवृत्तिसाम्थं च । तनानौपाधिकात्मस्वरूपानुध्यानेन त, £ शात्मस्वषूपसाक्षात्कारे से जीवन्मुक्तिः ‹ तस्य तावदेव चिरं यावन निमोक्ष्ये अथ संपत्स्ये ? ( छा० ) इति श्रुतावुक्तत्वादृदेहपति विदेह- मुक्तिः । एवे च सांख्यपाप्यं मोक्षह्मं स्थानं सिद्धम्‌ । योगेनापि तदेव पाप्यते । कर्मफलस्य सिद्धावसिद्धे। वेत्युभयथाऽपि चित्तवृत्तेः साम्यं हि योगः। द्येन योगेनाऽऽकान्ते वित्ते मास्करेणाऽऽकान्ते मूतछेऽन्धकारस्येव न रस्पोऽपि कामदिर्दोषस्य संभवः । कामदेरमवि चासहायानीन्दियाणि समा- वतः स्वच्छस्य वचित्तस्थाऽऽकषेणे न॒ प्याप्रा्ीति स्वतन्त्रं चित्तं भवति । चित्तस्य च सवृत्तिकस्वभावत्वादवृततेश्च निरारम्बनाया अवस्थातुमसक्य- त्वात्सा वु ्तशित्ते प्रतिबिम्बितमात्मानमाखम्बते । एवे सिद्धायां भूमिकायां ततोऽनोपाधिव्व््रप्टत्त्णदुध्यानं ततस्तादशामस्वरूपसाक्षात्कारः स्यो जीव- न्मुकतिस्ततो विदेहमुक्तिश्येत्येवं योगेनापि मोक्षखूपं॒स्थानं प्राप्यत इति साख्यय।गयोः पािस्थानमेकमेवेति सिद्धम्‌ । यथ ८ दिवैव भोक्त म्यम्‌ › इति विध्यनुसारेण प्रवृत्तानां ‹ रात्रौ न भोक्तव्यम्‌ ; इति निषेधानु- सारेण प्रवृत्तानां च मोजनकाः सम एव भवति । विधेरभिषेधगार्भतत्वानिपे- धस्य च विधिगर्मिततवात्‌ । तद्वदव बोध्यम्‌ । तदुक्तम्‌- [| निषेधगर्भो हि विधिर्मिषेधो विधिगार्भितः । एकस्यावस्थितिः पुणा नान्यसंबन्धमन्तरा ॥ इति । तच सख्याः साघनचतुष्टयसंपनाः ˆ आत्मा वा अरे दृष्टव्यः › इत्यादिि- ध्यनुसारेण प्रवृत्ताः । योगास्तु “न्‌ (स भुष्डस्दू 9 इत्यादिनिषेधानुसारेण परवृत्ताः । ततर तृणारणिमणिन्यायेन परस्परनिरेेक्षता । अरणिमण्योरभवेऽपि केवखतृणेनाभिः पाप्यते । तथैवाराणिमात्रेण मणिमात्रेण बाथिः पराप्यते । अबरतुन तथा केवखेन योगेन केवदेन सांख्येन वा कार्यसिद्धिः कितू- भ्रीमद्धगर्वद्गीतायांः प्र॑थंमद्वितीयाध्यायौ । १६५ भाम्यमिव । एते सांख्या एते योगा इति व्यपदेशस्तु मृयसांऽशेन बे।ध्यः । ` प्राधान्येन व्यपदेशा मवन्तीति न्यायात्‌ । सांख्या हि पर्वं योगावस्थां स्वल्प- काठमनुमृय ततः सांख्यावस्थां बहुकारमनुभरय मुक्ता भवन्ति । तथा योगा अपि बहुकारं योगावस्थामनुम्‌य ततः सांख्यावस्थां स्यष्टवैव युक्ता भवन्ति । इदं सांख्यावस्थास्परीमनुतंथायेव हि “ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तखद्‌- व्दिनः ? ( गी. ४।६३४ ) इत्यग्रे भगवतोक्तम्‌ । इमौ हि सांख्यमागंयोगमार्गौ प्रत्येकं बहुभिः पर्वमि्यको । बोधसोरभ्याय कतिवित्व्वाणि प्रकत्प्यानीति पत्ये १ पवोणि कत्म्यते । नतु तया प्श्चत्वसंख्यया न्यनाधिकसंख्याव्य- वच्छेदेऽभिनिवेष्टव्यम्‌ । ततवर ॒प्रथमपर्वपमत्यन्त्यपरव॑पथन्ते गमनं बहुकारा- भ्यासेन साध्यं भवति । एवमेतत्पत्येकं प्श्चपवंयुतं निःभ्रेणीहयं सांख्यरोगाख्यं तथा मिथः संगतं यथा सांख्यनिःश्नेण्याः परथमे पर्वं योगनिःमेण्या द्विती- येन प्रवणा संगतम्‌ । सांख्यनिःननेण्या द्वितीयं प्रवं योगनिःभरेण्यास्तृतीयेन परव॑णा संगतम्‌ । सांख्यनिःशनेण्यास्तृतीयं पवं योगनिःभरण्याश्चतुर्थेन पर्वणा संगतम्‌ । सांख्यनिःभेण्याश्वतुरथः प्रव योगनिःभेण्या अन्त्येन पथ्वमेन पर्वणा संगतम्‌ । अत्र च येन यत्संगतं तयोदोः पर्वणोरुनतिः समा । उनत्या समयोश्च पर्वेणोमध्ये योगपवेणः सकाशात्सांख्यपर्वणि गन्तु शाक्यते । त्र॒ च मुमु थादयक्ति यथारुवि गच्छति । एवं च सांख्यानिःमेण्याः प्रथममपि पर्वं नैव मुमुक्षुणा योगनिःभेणीपरवसेबन्धमन्तरेण स्वातन्त्येणाऽऽरोदुं सक्यते । तथा योगनिःभेण्या अन्त्यपरण्यारूढोऽपि ततः सांख्यनिःभेण्या उपान्त्ये परवैणि गन्तुं शक्नुयात्‌ । ततः सांख्यनिःभरेण्या अन्त्यपवैरोहणद्रेवाऽऽत्मसाक्षात्कारो न तु सखातन्त्येण। एवं मुमृक्षोमाक्षपाप्टय आवश्यक एवोक्तमागंदुयसंबन्धः । तवं च योगमागात्सांख्यमागांक्रमणे चतस्रो विधाः- १ योगद्ितीयात्सांख्यप्रथमे २ योगतृतीयात्सांख्यद्वितीये ३ योगचतुथात्सांख्यतुतीये ४ योगपश्चमात्सांख्यव- तुं इति । पूरवेपकस्यितपर्वषश्चरख्यानुरोधेनेतद्विधाचतुष्टयमोक्तम्‌ । पर्वसु न्य्‌- . नाधिकरसख्यापकत्पने तु विधानामप्यासां न्यूनाधिकत्व स्यादित्यन्यत्‌ । आसु च विधासृत्तरो्तरं सोरम्यमधिकम्‌ । पदेवदुक्तं भगवता पञ्चमे- संन्यासः कमैयोगश्च निःभेयसकरावुंमो । तयोरनु कर्मसेन्यासातकमेयोगो विशिष्यते ( *५। २) इति । अत्र वैशेष्यं च सोकय॑मूखकम्‌ । सास्य हि काम्पकमैत्याग आवश्यकः । स च्‌ ३ दै 0 ङितो 4 = -4३ ऽद्विदाद्छ्त्वद्दररच्णप्नद्तदाकेतो- प्रय्नातिद्ययसाध्यः । कमरीलानां पाणिनामनेकेषु जन्मसु कर्म कुवैतां सहसा -कमैत्यागस्याशक्यत्वात्‌ । तथा च सांख्ये कर्मसंन्यासो न सुकर इति म्यूनता। अमे तु सिद्धयसिद्धयोधित्तवृत्तिसाम्याङ्गकारेऽपि कमंसंबन्धो न निषिद्र इति सोक्य॑मित्याधिक्यम्‌ । अत एव न्यूनताया आधिक्यस्य च करमेण बीज- भूतं सांख्ये कमरसन्यासं योगे कर्मसबन्धं च पदशेयितुं “ सांख्याद्योगो पिश श्यते › इत्यनुक्त्वा “ कमेसंन्थासात्करमयोगो बिरिष्यते ” इत्येवं कर्मसेन्यास- दाब्देन साख्यस्य कमयो गारब्देन च योगस्य निर्दशः छता भगवता । ननु योगनां सांख्ये प्रवेशं विना निभश्नेयसपराप्तिनास्तीत्यनपदमेवोक्तम्‌ । तथा च योगानामपि पर्यवसाने कमरसंन्यासस्याऽऽवकश्यकत्वमेोति कथं सोक मिति वेन । योगनिःशनेण्या अन्त्यपवारूढस्य काम्यकर्मस्यागे प्रयत्नातिशछयान- पेश्षणात्‌ । संपूर्णा योगनिःभरेणीमध्यारूढो हि योगी काम्येन केभणेव त्य- ञ्यतेनतु तेन तदानीं काम्य कमं त्यक्तु प्रयत्यते । तथा च तदानीं काम्य- कमेत्यागो न करियते किंतु भववीत्येव निद्वारम्भे यथा । यदा च काम्थकर्म त्यागेः कर्तु शक्यते तदा प्रयत्नास्पत्वमहत्वविषयिणी च्चा युक्ता नतु यदा निद्रारम्भ इव कमविये नो मवति तदा सा युज्यते । एवं साख्यापेक्षया योगे सोरभ्याद्योगः पर्तेऽजुनस्य साध्यो भविष्यतीत्यारक्ष्यास्मिनिष्कामकभयो- गाख्ये पञ्चमे भकरणे “ योगे त्विमां दणु इति योः प्रस्तुतः । योगेऽ्ज॑नस्य प्रवृत्तौ शेष्यसंपादनाय प्ररोचयति भगवानु्तरा्थन- ‹ बुद्धया युक्तो यया पार्थं कर्मबन्धं परहास्यसि › इति । यदि मामघरतीकार ० भवेत्‌ ( १।४६ ) इत्येवं नि्षिण्णस्पार्जनस्थेहिकामुणमि- कोत्कषे पदश्नेन नैव परोचनं भवेत्‌ । अतो यथाऽदोच्यत्वारोचनाख्ये द्वितं पकरणे मातरास्प्यतितिश्चाप्षिद्धये ˆ सोऽमृतत्वाय कल्यते › ८ १ । १५ ) इत्येवं मृत्युविरहप्रदृशनेन प्ररोचितस्वथाऽत्र योगबुदिग्राप्ये सृत्यकारणीभतकमनन्धप्र- ह्यणं मद्श्ये परोदितः । कमबन्धपहाणे हि सूत्यबिरह. आवश्यक एव । तदेव हि तस्य दारमतम्‌ । नन्व बुद्धियोगे कम न निषिद्धम्‌ । परत्युताऽऽवश्यकमेव । कर्मफटस्थ सिद्धावसिद्दो वा यचित्तवत्तेः साम्यं यगाख्यं तत्केमैणि सेत्मेव संमवति । कर्म च द्विविधं -सत्क्मीसत्कमं च । तचासत्कमं रोके बन्धकंर्मिति पसिद्धेभव | दुक म*~ | = भ्रीमद्धगवदूगीतायाः प्रथमद्वितीयाध्यायो । १३७ पार्थिवेन दुराचायै कारागारं निरुध्यते । न दीक्षितः भोजियो वा सभायां स महीयते ॥ इति । वस्तुतो विचारे क्रियमाणे तु सत्कर्मापि बन्धकमेव । कर्मं कुर्वन्‌ हि द्विविधस्यापि ` कर्मणः फलमोगाय मोगसाधनमूते शरीररूपकारागारे निरुध्यत एव । तथा च योगानामसत्कर्मण्यप्रवत्तावपि सत्कमौणि प्रवृत्तिरवजैनीयेव । किंचासत्कमपि- क्षया सत्कमंणि बन्धकत्वं सातिशयं दृश्यते । यतोऽसक्कर्मफटभोगः पुनस्वाट- रकमावैकीषा न जनयति । सत्कमंफलभोगस्तु पूवपिक्षयाऽपि वख्वतीं तादश- कर्मेचिकीर्षा जनयति । तदुक्तम्‌- विशेषो म गयोरेष सदृसत्कर्मजन्ययोः । बीजमुत्थापयत्येको निवतेयति चापरः ॥ इति। न जातु कामः कामानामुपमोगेन चाम्यापि । हविषा रृष्णवर््मव भय एवाभिवर्धते ॥ इति च । अतः कथं वादे कमं तेषां च धकं न भवतीति वेदुच्यते । क्म हीश्ररोरिं सवकवेर्यदष्टमुताद्य स्वफरमोगानु. णां योनिमापादयत्ताद्रद्ये शरीरे स्वकतौरं प्रेरयति । येन च पवेरितस्वदनुज्ञामन्तरेण तादश रारीरं हातुमन्यत्र गन्तुं च कथमप्यसमर्थ॑स्ततर निगडितः परतन्बोऽपि च भ्रान्त्या वद्धिकारिणं स्वमात्मान मन्यते । तदुक्तम्‌- कारागृहे शरीराख्ये ६९ बद्ध्वा पवितः । भ्रान्त्याऽधिकारिणं मत्वा बन्दिनं स्वं न मन्यते ॥ इति । कमैजन्यमदृष्टं च तत्रव कतयु्द्यपे यः रयं तत्कर्वेत्यमिमन्यते । तदुक्तम्‌- व्यापाराश्रथम तण न कतैतवमिहेष्यते । * कृतत्वेनानुसंधत्ते यः स्वयं सोऽत गद्यते ॥ इति । नन्वेवमज्ञानतो जायमाने करमणि करैत्वानुसंधानाभावेन तस्माददृ्टोतत्तिनं स्यात्‌ । न वेष्टापाेः । ° प्रायधितैरतयेनो यदज्ञानछतं मवेत्‌ › (या. स्सु. ) इतिवचनविरोधात्‌ । तत्र यज्ञ नरृताद्पि कर्मणः सकारदेनस उतत्तिम- द्गरूत्य प्रायधित्तेन निवारितेति चेदुच्यते । अज्ञानतो जायमाने कमणि कम १६८ अद्वताङ्कुराख्यदीकासंवलितो- काटेऽहेमेतत्कम करोषोत्येवं करौतवानुसधानाभावेऽपि तदुत्तरं * मथेतत्कर्म छतम्‌! इत्येव कतैत्वानुसंधानस्य परोषदेश्ादिना रक्यत्वात्‌ । यत्र कचित्‌ पश्वादि ज्ञान न जायते तत्रापि कवतवानुसधानयोग्यतायाः सच्छनादृ्तत्िरमयौषैव । यदि ` केनचिदयमुपदिष्टः सयात्तद्यं स्वसिमस्ताटशकमेकतंत्वमनुसेदध्यादियेवं संमावनायाः सचवेन योग्यतायाः सात्राज्यात्‌ । परते कमेयोगिनस्तु न कं्म- करे नापि पश्वात्कमकवृतवेनानुसधानम्‌ । योगस्थः कुरु कर्माणि सङ्गः त्यक्तवा धर्नजय । सिद्धचयसिद्धचोः समो मतवा समत्वे योग उच्यते ( २। ४८ )। इत्यत्र योगस्थ इति पदेनेतदेव बोध्यते । तस्य हयमथंः-हे धर्नजय सङ्गं त्यक्तवा करमकाठे ककर्त्वन स्वस्य यदनुसेधानं तत्परित्यज्य तत एव च सिद्धयसिद्धयोः समो भूत्वा कमणः सिद्धौ सादुगुण्येन संपादने तथा कमणोऽ सिद्धौ वैगुण्ये देत्यवस्थादयेऽपि चित्तवृत्तेः साम्यमास्थाय ताद शसताम्यरूपयो- गस्थः सन्कमाणि कुर्विति । अत कर्मकाठे सङ्गः त्यक्तवेत्यनेन कतलानुस- धानस्य कर्मकार एव - निषेधेन बाधात्तत एव च प्श्वात्मरोपदेरादिनाऽपि तवु- दोषस्यासंभवात्कमंजन्यमदृषटं त्र नोलद्ते । | अत्र च श्रीरष्णो भगवान्स्वयमेव निददौनम्‌ । एतच भगवता स्वयमेव चतुर्थेऽध्याये ° वातुर्वण्यैम्‌° › ( ४ । १३१४ ) इत्यादिना ोकद्रुयेन स॒चितम्‌ । चातुवेण्यमिति छोके भगवतो मुख्यत्वेन प्रतिपाद्यं स्वस्थाकततवम्‌ । चातुषैण्यसिस्त्वानुषङ्कि्कतयोपाच्ा । न माँ कर्माणीति द्ितीयन्छोके च ताद्‌ शाकत्वमृखकः कमटेपामावः पतिपाद्यतवेन विवक्षितः । पसङ्गगदत्र तच्छटो- कद्यं व्याख्यायते टोङ्कानां भरान्तिनिरासाय । यतोऽ भ्रान्ताः केचिचातु- ण्यै मया स्ट गुणकरममविभागर इतयक्तेस्तेन तेन कर्मविशेषेण ब्राज्लणतवादि- जातिः सद्य एव प्राप्यत इति मन्वाना ' बाह्लणकृमे शूद्रेण क्रियते चेत्तेन कर्मणा स सद्य एव ब्राह्मणो भवति इति बदन्ति । तवोच्यते । आदौ तावद्व्याहतमेतद्र चः । यथा ‹ मुकोऽहमस्मि › इत्युक्तेर्व्याहता मवति तद्त्‌ । तदुक्तम्‌- । ि | मकोऽहमस्मीति वद्नस्यािक विश्वसनीयवाक्‌ ।:इति । म कर" + 3४ यदि मृकरस्तर् मृकोऽहमस्मीति वक्तुमेव न राक्रोति । अथ यदि मृको €- भ्रीमद्धगवदगीतायाः प्रथ नलस्य | १६९ हमस्मीतिं वदति तंहि मूकं र्वं ने भेवति । तथां चै यंदि ' ब्रीलणकमम॑› स्यात्तं नैवं शदसतंतक्तु शक्नुथ । यंचे शदः कृ्म॑कर्तु राक्नोति नैवं तद्नाज्ञणक्मौपि निर्दिष्टं भवंति । यतो ऋह- णेतरासाध्ये ब्रा्लणमौवसाध्यंयत्कमं॒तदिह बाक्लणकमेत्युच्यते नं तुं बि. णाव्राह्लणसार्ध्यं सधारणमाहारविहारादिकं कमात नाक्षणकमं श्दाष्डे- नोच्यते । रतीं ब्राह्मणासाधारणं नालति विंच््ठिचीहैश्यताषं कं ख संध्याब्हमयज्नायिहोवादिकेम्‌ । तच्च इद्रः कथमपि कर्तु न. दकनेति 1 अधि काराभविात्‌ । यथा बारुत्ंगोपनं तच्चाद्कः वाटं गृहीता सामृतेन पाणि तच्छरीरे गानपुरवकं स्तोरभनम्‌-( थोपटणे ) । एतच्च स्रीपुरुषसाधारणम्‌ । यच्चासाधारणं खीकमं॑ ˆ अन्ततः स्तन्यपधोदनुर्वैकं तदेव बाटसगोपमम्‌ तत्कथमपि पुरुषो नैव कर्तु शक्नीति । किंच वन्ध्या ची खत्ता स्तन्यदानासामर्थ्यानाधिकारिणी भवति । | किंच ब्राज्लणत्वादिजातिपापिरी्सष्टावन्तर्भवति न जीवसृष्टौ । यथा विषस्य हुतशेषातिरिक्तकापिखाक्षीरपानि परुवपापिरुक्ता ( पाय° शेख ° प° ६२ ) नहि तत्पाने सद्य एव पदाभवति । किंतु मरणानन्तरं तज्जन्मपािः । तथा च नैव तादृशी जीवसषटिभेवति । जीवः केवरं तादरकर्मकरणेन समथा- चरणेनेश्वरं पररंयति । यत ईश्वरोऽपि कर्मसापेक्ष एव विषमां सृष्टि निर्मिमीते 1 अत एव रथकाराधिकरणसंगतिः । रथकारत्वजातिप्रापेरीश्चराधीनत्वात्‌ । तथा च यथा-शिखापस्थापने चापि स्याक्कि र्मभूदयः लयाः । वैणीसधारणे चापि स्याक्कि पुंसः स्वनोद्रमः ॥ कितु-श्ीत्वपुस््वादिसंपाधिः साक्षादीश्वरनिर्भिता 1 तथेव ब्राह्मणत्वादिजातिरीश्वरनिर्मिता । इति । किंच संकरजा उग्रताभीरत्वाद्या मनुष्यत्व्याप्या जातयः सवा जन्मत एव पाप्नुवन्तीति प्रसिद्धमेव ! तथेव नाज्ञणत्वाधाः । कस्तत्र विदेषः । अतरेतद्षधेयम्‌- चातुवर्ण्य मया सृष्टं॑गृुणकरमिमागश्चः › इति भगवता किंमथेमुक्तमतर ‹ चातुवर्ण्य केन सृष्टम्‌ › इति नाजैनस्य प्रभः । येन ` तस्थ ˆ भया चुष्म्‌ ” इत्युत्तरं स्यात्‌ । तथा “ चातुवंण्ये कथं सृष्टम्‌ › ( अन्ततो , वर्णाभा मिथो मेदक कं घर्ममभिसंधाय सृष्टम्‌ ) इर्यपि नाजैनंस्य श्नः ।' यैन १४० अदत ,रासूयदीकासंवठितौ- तस्य “ गुणकमविमागराः सृष्टम्‌ ' इत्युत्तरं स्यात्‌ । नापि तादृशपश्चो नयनम संभवति । तथा पूर्वपरसङ्काभावात्‌ । तथा च किमथमेतदुक्त पति चेदुच्यते- अस्मिन्नध्याये कर्मनिष्ठानामज्ञानां जनानां ज्ञानमागपापिः फेन प्रकारेण स्यात्स प्रकारो मुख्यत्वेन वण॑नीयः । कमेत्यागेन तु न ज्ञानमागंपापिः । कर्म. त्यागस्यासंभवात्‌ । नहि केनापि कथमपि कदाचिदपि कमं त्यक्तं शक्यते । अन्ततः ˆ कृमं त्यक्तम्‌ › एतादटृशवृततिरूपस्यान्तरकमणोऽव्जनीयत्वात्‌ । ज्ञानो- त्रं कमेत्यागः संभवतीत्यपि न शक्यते वक्तुम्‌ । न ज्ञानिना कम॑त्यज्यते कितु कमं स्वयमेव तत्र त्यागविषयो भवपि । रथा च त्याग इव तत्र दृश्यते नतु वस्तुतस्त्यागः । एतदुक्तं भवतिः ज्ञानी स्वयं कमेत्यागाय ठेशतोऽपि न प्रयतते । अपि तु कमैव तस्माद्वियुर ते । पत्र कमै न भवति, इत्येव, नतु स कृमं त्यजतीति । तथा च कमेत्यागो न ज्ञानमार्गपापिसाधनम्‌ । छतु कृम- णोऽवजनीयत्वेन सत्येव कर्मणि ज्ञानमागंपापिपरकारः प्रद शनीयः । तत्र स्त- मपर यदि फटामिसंधिपुव॑कं छतं चेत्तव ज्ञानमा्गपाधिसाधनम्‌ । परत्यु पतान्तःकरणं कामहपमेन टिक्तम्‌ । अत एवाशुखं सदामज्ञानपराङमस्में भवति । तथा च कम करेव्यमस्त, कितु तक्फरमनभिसंधाय कतैव्यमित्येव । तच्च चित्तदुद्धिदारा मोकषेच्छां जनयति । पूर्वमेवोखनां वा ददी करोति । मक्षाया दाटूर्यं बाऽऽफटोदयमनवसादः । फरप्राप्तये प्रयलनकरणं च । अथ निष्कामकमं वित्तशुदधेः कया विधया कारणं मवति, तथा चित्तुदधिः कया विधया मेोक्षेच्छायाः करणे भवतीति वेदुच्यते-आधे तावच्ित्तं हहे समावतः युद्धमेव । केवरं कमजेन पुण्यपापल्ेण मेन छिपं सददुद्मित्यु- च्यते | कम तु द्विविधं करियमाणं जायमानं च । बुद्धिपुरःसरं यत्कियते तक्ति- यमाणम्‌ । अज्ञानत एव च यद्भवति तज्जायमानम्‌ । द्विविधमपि पुनस्तदिषिधम्‌- विहितं निषिद्धं च । तत्र यनिषिद्धं चयत्कियमाणं तत्सर्वथा त्याज्यमेव दभा- धिना । तत्तु पापोताद्नायेव भवतीति तेन मदिनमेवान्तःकरणं स्यात्‌ । यच्च निषिद्धं सज्जायमानं तस्माद्यद्यपि पापमृतपद्यते तथाऽपि रनितयेन नैमित्तिकेन ( प्रायथित्तेन ) च कर्मणा विनयति । अतो नित्यं नैमित्तिकं सेति द्विविधमपि विहिते कमं चित्तशुद्धये प्रभवति । काम्यं तु विहितं करम क्रियमाणनिषिद्धवत्सरवथा मठोत्मादकमेवेति त्याज्येमेव भवपि। निषिद्धात्ियमा- णातकर्मणः सकाशाज्जायमानो मख; पापरूपः,। काम्यद्विहितात्कमणः सकाश- भीम्प् दक याः प्रथमद्वितीयाध्यायौ । १४१ भ्जायमानो मस्तु पुण्यरूप इति विशेष इत्यन्थत्‌ । यच्च भत्यवायपरिहासार्थं क्रियते तत्काम्यमपि निष्कामकर्मवदेव मडापसारणद्वारा चित्तद्यद्धय एव भवति । यदपि च केवटमीश्वरभीत्यर्थं क्रियते तदपि चित्तद्द्धय एव भवति । प्रीतौ हीश्वर; भीतिविषयीभूतस्य संरक्षणे यतते । संरक्षणं च- ° न्‌ देवा दण्डमादाय रक्षन्ति पदुपाखवत्‌ । यं हिं रक्षितुमिच्छन्ति बुद्द्या संयोजयन्ति तम्‌ › ॥ इति शत्या मलावषक्मण्यपवात्तिपयोजिकया बुद्धया संयोजनम्‌ । तेन भाविमरोत्पत्तिव्रतिबन्धः क्रियते । तथा पायधित्तकर्मपवत्तिपयोजिकय। बुद्धया सये(जनमपि संरक्षणम्‌ । तेन .च पृव॑मुत्लस्य मलखस्यापसारणम्‌ । यत्र च कर्मणि पत्यवायपरिहारार्थमिति वा परेश्वरपीत्य्थपिति वा न निर्द्शस्तत्र कस्या अपि कामनाया अमाव एव । रिप ततर तस्य कतंव्यापराङ्मुखतामा- खच्य परमेश्वरस्तृ्टो भवत्येवेति पृष! क्तरीत्या तत्र तादृशबृद्धया संयोजनं करो त्यवेश्वरः । | इदं तु उ।घ्यम्‌-पत्यवायपारहाराथमीश्वरपीत्य्थं वा क्रियमाणं यत्कर्म तद्यद्यपि मङापनोदकमेव भवति तथाऽपि मदि त्र तादशं कमाहं करिष्य इत्येवं कतैत्वाभिमानस्त। ह तत्र ˆ अहं करोनि › शइत्येव या मनोवाततिस्ताटश- मनोवत्तिरूपमान्तरं कम मठोत्पादकं स्यादेवेति । अतस्तत्र तादृशकतंत्वाभि- मानराहित्याय सावधानेन भवितव्यमिति । विहिपं कमं तु परायः सवत्र कयमाणभेव । जायमानं तु क्विदेव स्यात्‌ । यथा गोवन्म॒क्तस्य तादृदां कम कदाचित्संभवति । तदानीं विधिनिपेपातीतेन तेन “ विहितम्‌ › इति न क्रियते किंत्म्यासदाढथा्तद्धवतीत्मेव। ठोकसं्रहार्थं तदानीं तेन करिथमाणमपि जायमानकरस्पमष । कतृत्वाभिमानामावात्‌ । ठेश- तोऽपि स्वार्थस्यामावात्‌ । तथा बद्धावस्थायां केनविदेखयेव प्रक्षिप्तं बिस्वपत- तटसीपत्रपष्पादिकं वायुगत्या काकवाीमन्यायेन शिवादिदेवतोपारे परपितं वेचसज्नायमानं कर्म नेव निषिद्धं किंतु विहिवसजातीयमेव। द्पि च पराषपापनो- द्नाथमेव भवि । करतवाभिमानेन च प्रतिष्ठाविशेषरूपः काम एदु भवतीति तेनापि कामेन तत्क सके(मं भवति । तथा ममोराज्यवया परसिद्ध- मान्तरं कर्मापि बाद्कर्मद्वारा ठेपकमेव । कयि द्वाद्यकमां मवेन उेपाजनकमपि २८ | १४१ ` अदवेतच्कुरारूवीकासंवकिपे- तः पवष्छहपमान्तरे कम ठेपदृरीकरणाय ठेरातोऽपि नोपयुज्यते | अत्तन, . ` त्सवा एरित्यकतव्यमेव । टेपजनकवाद्यकमोतादनसक्तिमचात्‌ । एताक्क निष्कामकमंणः स्कारात्कया विधया चित्तदादिरमवति तत्यतिपादितम्‌ ! ` अधुना वित्तदद्धिममुक्षायां कथमुपयुज्यते तदुच्यते-य्यपि चित्तशदैः प्राखद्धावस्थायामपि मोक्षेच्छा दृश्यते तथाऽपि सोत्नविनष्टद्रव्यवत््षणमव- स्थाभिनीत्यलुपयुक्तेव । यथा यथा वेराग्यमधिकं स्यात्तथा तथा.सा दृढा मवेत्‌ । वैराग्यं च वित्तदुद्धयधीनम्‌ । अतध्िततरुद्धिमुमृक्षायामृपयुज्यत इद्यु- च्यते ।. एतदेव प्रकारान्तरेण विशदी क्रियते । मुमुक्षा नाम मोक्षविषधि- णीच्छा । मोक्षश्च बन्धदिव । मोक्षस्य बन्धप्रपिद्िषात्‌ । बन्धविषये नेक कलाः पादुरमवन्ति-( १) को बध्नाति। (२) कं बध्नाति। (३) केन साधनेन वध्नाति । ( ४ ) कथं बध्नाति । बन्धस्वरूपे हि कात्स्यैना- वगते तस्मान्मोक्षः सृखाध्यो भवति । अपरोत्तराणि-( १ ) कर्मं बध्नापि | ( २. ) जीवात्मानं बध्नाति । (३) मन आद्यपाधिमिेध्नाति।८( ४) उपाधयश्वोपधेयं स्वातसात्छत्य तद्विभागेनेव यथेच्छं नत्यन्ति । एतच्च मन्‌- आदय॒पाधीनां यथेच्छं वतन पृण्यपपोपटेपे सत्येव संजायते नान्यथा । उप- ठेपानुसारिण्येव हि मसोवृत्तिः । यथा प्रदीपपरभा पदीपावरककाचवर्णानुस रिण्येवं दृश्यते । काचावृतपदीपस्य परसरन्त्याभेतः प्रमा । स्वास्तितवे दीपतन्वेऽपि वर्णे काचानुसारिणीं ॥ एतदेवोच्चते-बु्दिः कमौनुसारिणीति । न च बुद्धिकमणोः कः संबन्धो येन बुद्धेः कमौनुसारित्वं स्यादिति वाच्यम्‌ । यतः कर्मपद्नात्र कर्मबन्यो, ठेषए उच्यते । ठेमश्वः संस्कारविरेषः। स च मनसः ।. ब॒िश्च मनसोः वत्तिः ¦ एवं चमसः संस्कारविशेषानुरूषा मनसो वत्तिरुदितेव । टेपन्दकाच्यः, संस्का- सिदेषश्वायं क्षपिष्णुवंपिष्णुस्तरस्थग्ेति तिविधः। यस्य फटमोगमारम्भ स विष्णुः, फरमोगाचि तस्य क्षयो मवति । तथा प्रयिततेनः तमसा. क विनास्यो रेपः क्षयिष्णः ।. यस्य॒ स्वाविसेभिेम्जनकं क्म प्रारभ्यते स र्धष्णुः । तदिहरस्वरस्थः । तत्रः कमनुसारिणीः बुरह कामिकम्कापार दारा मोगसाधनानि संपादयति । ततश्व. फ़लठमोमषरस्मेः तन्बनक्रोः छेषा = भी न मा "क - दी =, 1- द दस क तवसान्+ । १४३ ्षपिष्णु्मवतिः । काम्यकर्मामावि च प्रायो वर्षिष्णोर्देपस्यामाव एव । तटस्थस्य च प्राय उक्तन्यषेन मोगररम्भे क्षयिष्णातवम्‌ ॥ क्षयिष्णोश्च भोगेन क्षयः इत्ये तादश्यामवस्थायां मनोवत्तिः किमनुसस्त्‌ । वदानीं बाद्वविषयाविन्तनाभाकाद्‌- नत्मखतेवः तस्या जायते । एवं क्रमेण वित्तदादिर्ञानमा्म॑पाप्रय उपयुज्यते । प्रकृतमनुसरामः । उक्तरीत्या फखाभितेध्यमवे छतं कमं बन्धक न मरति ॥ कृतमपि तदरूतवेदेव' । तादृशस्य कर्मणः करतौऽप्यकरतेष । अकर चाहमेव (मग- वाञ्ीरृष्णः ) निद्शंनरमित्यादयेन -- ° तस्य. कृतौरमपि. मां विद्धयकतौरमव्ययम्‌ › इति. मगवतोक्तम्‌. । एवमुत्तरस्य परकरणसंमातिः । तत्रत्येन. पूषवैवरामकेरनः तस्येत्यनेन पूवीर्धोक्तंस्यः पररः इत्येव. पुवौरधैस्य पकरणसेगतिः। अवः "चातुः व्य केन सष्टम्‌ः › इति ˆ कथं सृष्टम्‌ › इति च पर्नोः यद्वि नः छते. नाप्व- जोनेतु राक्यते तथाऽपि न दोषः । उक्तप्रकारेण संगतः सच्वात्‌ । अथावेदं विचायेते-उचरारधं तस्येत्यस्य स्थाने जगत्पद्‌ं परक्षिप्य- ˆ जगत्कतोरमपि मां विद्धयकताँरमव्ययम्‌ » इत्येतावतेवाभिषित्सिताथैस्यः सिद्धौ सत्यां 'वातुर्वण्यम्‌ इति पुवं किमथमुक्त- भति । उच्यते-न तावता रनिद्शनं पङृतोपयुक्तं सिध्यति । प्रते हि बुदि- पुरःसरं क्रियमाणेऽपि कर्मणि फरामिसंध्यमावे सत्यकर्वृतवमेव › इत्ययमर्थो निद्रनिन. साधनीयः ।. भगवतो. जगत्कतुत्वं तु निःधापैतवदिति ततराकरतृतवं ठोकतः सिद्धमेव । रोकेऽपि हि हस्तचाटनादो स्वाभाविके कर्माणि जायमानेऽ- कतृत्वे मन्यन्ते । तथा च निःश्सितन्यायेन सामान्यतो जगदुतपत्तावपि त्र विशेषो क्किपुरःसरमेव कवा साधनीयो भवति । अतश्चातुर्वेण्ये मया सष्ट- मिति विेषोक्तिरावश्यकीं । तावतैव तु न सिदे: । सामान्यस्ठौ निर्विशेषं न सामान्यम्‌; इति न्यायेन यदृच्छया विरेषसष्टिसमवात्‌ । रितु तेषु ॒विशे- देषु चतुषु वर्णेषु मिथो मेदक यत्पतिंस्वं नियमेन दृश्यते “ गुणकर्मविभागशः इतिः तत्पूर्विका स॒ष्टिवेद्धिपुरःसरमेषेति ¦ तथा च बुद्धिपुरःसरं क्िियमाणेऽपि कमणि फलाभिरसंध्यमाविनाकर्वैत्वमेव न मां कर्माणि दिम्पन्ति नेमे कर्मफ़ठे स्प्रहा इत्यनेनोक्तमितिं परतोपयुक्तनिद्दौनकसिदिः । एवै चत बुदिपुरःश्रकरवप्रसि- १४४ अदवैताङ्कुराख्यदीकासंवकित्मै- ` द्रयर्थं ‹ गुणकर्मविभागशः › इत्युकागिति न वत्स्वाथयुकतं कंत्वन्याथमेव । अन्याथैदर्ानं च द्विविधम्‌-प्रापिरहिपं परा्सारतं च । आदं त्वसाधकमेव । तथा चोक्तमाचार्थपादैः शारीरभाष्ये-'अन्याथदशनस्य च पािराहितस्यासाध- कत्वात्‌ 2 ( ) इति । युक्तं चेतत्‌ । कस्याविद्धटातिखयपद्रंनार्थं “अपि गिरि रिरसा भिन्धात्‌ " इत्यथवादोक्तिः क्रियते । ततर चेतामेवाथवादोफि प्माणीरत्य वस्तुतो गिरिच्छत्रकरणे न स नियुज्यते । रिरसा गिरिभेदनस्य पमाणसिद्धत्वामावात्‌ । तथा “उत्तापहारणायं जरं निष्कारयेत्‌ › ईत्यथवादो- कत प्रमाणीरुत्य न कूपखनने नियुज्यते । वाटृशाथेस्यान्यतः सिद्धत्वामवेन पाधिरहितत्वात्‌ । अथ यद्यन्याथद॑नं पारिसहितें तर्हि यतः प्रमाणात्सोऽथः सिध्यति तदेव परमाणतयोपन्यसनीयं भवति । नान्याथङ्धनस्य तत्र पमाणत- योपन्यासो युक्तः । एतेनाऽ्ुतिकाः केचन पण्डितमन्याः ‹ ब्राह्मणस्य कर्म चरादेण छव चेतेन कर्मणा स सद्य एव ब्राह्लणो भवति › इत्येवमर्थं साधय- न्तस्तव॒ च~ | ‹ यावुदै्ण्यं मय। सषटं गुणकमंविभागशः › इत्युक्तं प्रमाणत्वेन प्रद्रौयन्तः पर्युक्ताः। अपि च चातुवेण्सृष्टिः-गुणकर्मवि- भागोतादिका, गुणकमेविमागश्वातुवंण्योत्पादक इति वा । कायंकारणभावोऽ- स्माद्राक्यान कथमप्यवयम्यते । रासुप्रत्ययान्त प्रयोगेण केवठं तयोः साहवयै- मवगम्ते । गुणकम॑विभागेन मिथो भिना दृश्यमानाश्रत्वारो वणां यथा सष्ठ इत्यर्थः । अत्र तत्तद््णनियतो गृणकमविभाग विशेष हति तत्रत्यः कश्चिद्विशेषः कचिदृदृश्यमानः स्वसहचरेण वणेविशेषमनुमापयेत्‌ । न तु पूवसिद्धं वणान्तरं प्रिवतेयेत्‌ । ताद्रशस्थरेषु स हेत्वाभासो मवति । न हि धूमभ्रान्त्या गृहीतेन धृदिषटङेनागन्यनुमाने तत्र॒ वस्तुतोऽभिरभ्यते । एवे यव क्षणस्य कर्मन्येन छतमिति प्रतीयते तप्र नैव तदूनाक्षणस्य कम भवति । यतो बाह्ञणतदिवरसाधारणं कमं न नाह्वणकर्मेति तजोच्यते कितु नाह्लणास्ताधारणं बाल्लणमात्रसाध्यं ब्राक्षणमुदिश्य विहितं यत्कमं वदेव बाक्ञ- णकेम भवति । अतो ब्राह्मणेतरेण छतं कमं यदि ‹ ब्राह्मणकमं › इति गृहीतं स्यातर्हि तेन ाहछणदणानुमानमपयोजकमेव भवति । यद्यनेन छतं ता नैव तदुत्राह्मणकर्मं । अथ ग्रदुब्राह्मणकमं नैव तद्न्येन छतं भवेत्‌ । तथा च ˆ जाह्लणकमन्येभ छृतम्‌ › इति वागभ्द्धेयेव । भ्ीमद्धगवदूगीतायाः; प्रथम द्वितीयाध्यायौ । १४५ ‹ मूकोऽहमस्मीति वदन्‌ स्यात्किं विश्वसनीयवाक्‌ ? इतिवदित्युक्तमेव । किंच नाज्ञणेन कतं यद्‌ त्राह्णणक्मं तदपि नेव सदयो ब्राह्लणतव्णोादकम्‌ । बु केवरं तत्र पूरव॑सिद्धतादशवणौनुमापकं मवति । सर्वथा जन्मतः पाठाया जतिः परिवतंनं सुतरां न संभवति । किंच चातुरव॑ण्यं ° गुणकर्म ° हति यदोक्तं तद्‌- वान्याथमर्थवादतुल्यमुक्तम्‌ । तस्यान्यतः कस्मातमाणात्मापिरिति विचारे क्रिय- माणे गीतास्थोक्रिरेव प्रथमतो बुद्धिमारोहति । तथा दष्टदशाध्याये- क > । अ क “ न तदस्त प्रथिव्यां वा दिषि.देवेषु वा पुनः । सच्चं पक्पिजेमुक्तं यदोभः स्यात्रिमिर्गृणेः ॥ ब्राह्मणक्षत्रियविशां ददाणां च परतप । कमणि प्रविभक्तानि स्वभावपमवै्गुणेः ॥ शमो दमस्तपः रोचं क्षान्तिराजवमेव च । ज्ञानं विज्ञानमास्तिक्यं ्रह्मकमं स्वभावजम्‌ ॥ रोय तेजो धृपिराक्षयं युद्धे चाप्यपटायनम्‌ । दानमीश्वरभावश्च क्षात्रं कमं स्वभावजम्‌ ॥ छृषिगोरक््यवाणिज्यं वेश्यकर्मं स्वभावजम्‌ । प्रिचयोत्मकं कमे दद्रस्यापि स्वभावजम्‌ ॥ स्वे सवे कमण्यमिरतः संसिद्धिं रमते नरः ? ( गी ° १८।४ ०-४य्‌ ) अत्र प्ररतिजेगणेः, स्वमावपभवेगुणेः, स्वमावजं करम, स्वे स्वे कर्मणि; इत्यादिपदेगुणविभागः कर्मैविभागश्च तत्तद्रणेनियतः स्वाभाविक एवोक्तः । स्वाभा- विको जन्मसिदः । स्वे कर्मण्थभिरतस्येव च संसिदधिनान्यस्येपि चोक्तम्‌ । तथा च जन्मसिद्धवर्णानरूप एव गुणकर्मविभागः । नतु विपरीतः । कमकरणात्पू्- मेव हि दं कम स्वकीयम्‌ › इति निधीरथित्यं किर । तज स्वपदेन को वर्णों ग्राह्य इति विचारे करियमाणे जन्मसिद्ध एव वर्णः संभवति नान्यः । एवं च ' ब्राह्मणस्य कम शदवेण छतं वेत्तेन कमेणा स सद्य एव बाणो मवति ' इत्य- यमैः कथमपि नावगम्यते । अथेदं विचायते-- | : चातुर्वर्ण्यं मया सृष्टं गुणकमैविमागरः इत्यस्यान्यार्थतयोक्तस्य मटपमाणपिक्षायामष्टादशाध्यायस्था ˆ न तदस्ति इत्याद्यः पश्वषाः शोकाः पदर्शिताः । त वणभेदेन कमेविभाग्‌ उक्तः । २९ ` | १४९ : अद्विताङ्कुराख्यदीकासवकितौ- ` तु द्णभेदेन गुणविमागस्तय न दृश्यते । न चापि संभवति । यतो वणौश्व-. त्वारो गुणास्तु चयः । एकैकस्य वणस्थेकैको गुण इति वेदेको वर्णोऽशषि- प्यते । ईच ° न तदस्ि° भिभिर्गुणेः › इति वदता भगवता प्रत्येकस्य गुणतयसंबन्ध उक्तः । र च नैकस्य नापि दयोः कितु अयाणमिव । गुणेरि- त्येव सिद्धे बिभिरिति प्रथकृशब्दर्मिर्देशात्‌ । स च तरयाणां संबन्धः स्तव । परथिव्यां दिवि दवेषु वेति निदेशात्‌ । स चाऽऽवश्यक एव । तरिमिरगृणेयुकतमिि वाच्ये ‹ मुक्तं न: इति नजथदरयनिदंशात्‌ । स च सार्वेदिक एव । प्र. तिजैरिति मुणविरेषणात्‌ । अतो वर्णभेदेन गुणविभागो नोपपद्यते । तथा च तत्र किं ुखमिति चेत्‌ । उच्यते- | ८ कर्मणि प्रविभक्तानि स्वमावपमवेर्गणेः ? इत्येवं वणं शः कमविभागः स्वामाविकगुणाषिमागमृटक एवेति तनोक्तमिति तेनेव वणैशः कथितेन कर्मविभागेन वणो गृणविभागोऽपि सिद्धो भवति । तथा चोक्तपाय एव सः । स यथा यद्यपि ` सच्वं रजः, तमः › इत्येवं विधा यो गुणविभागः सोऽत्र न ग्रहीतुं कक्यते । ° न तदृस्ति ° › इत्युक्त्या सर्वष्वेव प्राणिषु सदेव सवैत्ैव ्रथाणमिव च सेबन्धस्याव्यभिचरितत्वात्‌। तथाऽपि मिथो भिनेष्वनेकेषु पाणिषु वि माना मिथो भिना अनेकाः सच्वभ्यक्तयः परिमा- णतो विषमा या वर्वन्ते तासां मिथो मेशोऽ गणविभाग इति गृह्यते । तथेवा- नेका रजोग्यक्तयोऽनेकाक्र तमोग्यक्तयः । तासां च मिथो यो मेदः सोऽ गुणविभाग इति गृह्यते । याणां च मुणानेमिकवावस्थितिनं साम्येन मवति । कितु वेषम्येणेव । जगदैदित्यानुरोधात्‌। तथा हि-बुद्धाश्चगुणासिका । तस्याश्च बद्धेरकमधमेकेन गुणेन र्वाप्यते । अपरेऽ्धं मागत्रयात्मके भागदूयमन्येन गु- णेन व्याप्यते । अवरिष्षथेको मागोऽपरेण गुणेन व्याप्यते । इदं च साधारणं पमाणम्‌ । तेन कचिन्त्यूाधिक्येऽपि न क्षतिः । सथा न कापि बुद्धौ गुणा- नां साम्यम्‌ । तच यस्य पाणिनो बुदधेरधं येन गुणेन व्याप्यते तेन गुणेन स पराणी व्यपदिश्यते । यथा प्ाचिकोऽयं राजसोऽयं तामसोऽयामिति । भूयसा हि व्यपदेश इति न्यायात्‌ । तव बुद्धयधेव्यापी गुणो मुख्यः । स एव च तत्र नुप इव प्राधान्येन कार्यकतौ मवति । भागवयात्कापरार्धगतमागद्रयव्यापी तु तत्सहायो मन्त्रवत्‌ । भपरकव्यापी तु मन्त्थनुसारी परिवारकवत्‌ । तत्र काय कतीऽपि नुपो मन्विणोऽनुमापिमपेक्षते । परिषारकानुमतिं तु नपिक्षते ! „ ~ ८ प । ~ #. + । प्रीमद्गगवद्गीतौकः प्रश्टाद्टदव्यफया । च, न मां कर्माणि टिप्यत्तिनमे कर्मफ सहा 1 इति मां योऽभिजानाति कमेभिनं स बध्यते ॥ (गी. ४।१४))१ अन्न “नमे कर्मफठे स्परहा › इति किमर्थमुक्तम्‌, अमिजानातीत्य्रभीत्युप- सगैस्य किं प्रयोजनम्‌, तच्वाभेन्ञानं करमरुतबन्धाभावे साधनमुक्तम्‌ । तत्साधनं दृष्टद्वाराऽदृष्टद्वाराः वा कर्मरुतबन्धाभावरूपं साध्यं साधयति, कमभिरित्यत्र कर्म- पदेन तादशाभिज्ञानादूवंकाटिककमभ्रहणमुत तदुत्तरकालिककरमग्रहणमथवं द्विविधस्यापि, तथा “ बध्यते : इत्यत्र टछिप्यत इत्येव कृतो नोक्तम्‌ ? । अवोच्राणि । प्रथमतः प्रासाङ्ककं किचेत्‌-अव नाहं करोमि कर्माणि नेव मे कमसु स्पृहा इत्येवं कर्मणः कर्मस्पहायाश्च निषेषो नोक्तः । अजनस्य पुरवः साक्षात्सारथ्या- दिकर्मकरतुमगवतस्तथोक्तेरसंभवात्‌ । स्परहाया अपि निषेधो न संभवति ‹ परयोजनमनुष्िर॑य न मन्दोऽपि प्रवते ? इति न्यायेन स्पृहाया असत्वे कमणोऽसंभवात्‌ । यथपि भगवान्केवटं लोकसं- गरहाशेमेव कमं करोति तथाऽपि सहाऽवजनीयेव । टोकसंगरहोऽपि हि स्पृहादा- रेव कर्मणि परयति । यद्यपि फलखामिसंध्यभविनाहंकाराभवेन च छतमपि कर्मा- रुत प्रायमेवेति भगवदाद्यस्तदनुसारेण "नाहं करोमि कृमाणि” इति वक्तं शक्यंते तथाऽपि भगवता तथा नोक्तम्‌ । यतो वक्ता भरोतृ्षद्धयनुसारेणेव वक्तव्यं मवति । अव्र नन मां कर्माणि लिम्पन्ति इति परथमचरणोक्तेऽर्थं हेतुपद्‌ शनार्थ दवितीयचरण उपात्तः । यतो मे ( भगवतः ) कमेफटस्पृहा नास्ति तत एव मां कर्माणि न छिम्पन्ति । अत्र न च कर्मफले स्पृहा? इत्येव सिद्धे निषेध्यकोरौ ८ मे › इत्युक्तिरहंकारस्यापि निषेधार्था । न केवरं फलस्पृहाऽतर निषिध्यते किंतु तदाभयीभूवाहंभाव विशिष्टा । अभाव एव नास्ति दुरे एव ठस्य स्पृहा । पृवे- शोके विद्धयकतौरमित्यनेनाहंकाराभावः सूवित एव । सत्यहंकारे कतुत्वस्याव- जनीयत्वात्‌ । अहंकारामाव एव च कमेखेपाभावस्य साक्षात्कारणम्‌ । तद्द्वारा च फरस्पुहाविरदस्तत्कारणम्‌ । इह ' नाहंकारोऽस्ति मे ग्रतः ? इत्येवं साक्षा- त्कारणे वक्न्पे बदुनुक्त्वा परम्पराकारणोकैः फखमनुपदमेव वक्ष्यते । ननु मगववः कमफखस्यृहायाः साभयाथा अभावात्कमेटेपामावोऽस्तु वापर । प्रतु तादशज्ञाजव्तोऽन्यस्य ताद राज्ञानमत्रेण कर्मबन्धाभाव उत्तरार्षोक्रो बोष- १४८ अदैताद्कुराख्यदीकारसेवकितो- पद्यते । नहि निर्मलं मणि जानानस्य देवदचस्य वादशज्ञानमत्रेण नैमैतय जायते । न च ८ न माँ कर्मणि दिम्पन्ति° › इत्यादि जानानस्य तादशङ्गा- नमूरवो्ादनद्रारा कर्मबन्धामावं जनयतीति वाच्यम्‌ । अपूतैकत्पनायां माना- भावात्‌ । यजेत स्वर्गकाम इत्यादिश्ुतिरेव हि परमाणमूधेन्यमूता यागस्वयोः कायैकारणमावस्यान्यथानुपपत्या पर्व कल्पयितुं प्रभवति । यव च स्मृत्युक्तकारय- कारणमावोपपक्तयेऽपर्वकल्पनं ततापि तादशस्मृतिमूटप्रमाणमूतश्रुतिब ख दिवापूरव- कल्पनम्‌ 1 “ न मां कमौणि रिम्पन्ति ° › इत्यस्य सिद्धाथानुवादरूपत्वादय- मर्थः प्रकारान्तरेणेव साध्यो मवति । च “ भगवन्तं कर्माणि न हिम्पनिति ! हति जानतां मादशां तादशङज्ञानमात्रेण कमेबन्धाभावो न दृश्यते । तथा केथमस्या्थस्योपपततिरिति चेत्‌ । उच्यते-' कर्मफटस्पहािरहपयको भगवतः कमटेपाभावः › इति ज्ञानं ताट- दाकमौचरणद्रारा तादशज्ञानवतः क्मबन्धामावं साधयति न न्यथा । यदि तादृग- ज्ञानमपू्वत्मादनद्वारा करमबन्धाभावं साधयेत्तं “न मां कर्माणि रिम्बन्ति' इत्यत हेतुत्वेन ° न मे कर्मफचे स्पृहा इति यदुक्तं तद्व्यर्थं स्यात्‌ । कस्य- विद््थस्य हेतुकथनं हि तादृशहेत्वभावे वदर्थस्यामावं बोधयति । तथा च “ नमे कृ्मेफठे स्परहा ' इति द्वितीयचरणोक्तिरेव “ न मगवन्तं कर्माणि दिम्पन्ति ° इति ज्ञानं कर्मैबन्धाभवे कमेफयसपृहाविरहद्वारेव कारणं न ववपुषै- द्वारा ” इत्यत्र प्रमाणम्‌ । दृष्टे संभवत्यद्रष्टकल्यनाया अन्याप्यत्वाच्च । नन्वेवं ‹ भगवतो न कर्मेदेपः ' इति ज्ञानात्याकृरतकमभिः कफटस्पहाय्‌- तै्जातो बन्धस्तदवस्थ एव स्यात्‌ । अपूर्वदरारा कारणेऽङ्कीक्रियमागे तु पर्व रतकरमवन्धस्याप्यपर्वेण विनाशः संभवतीति चेत्सत्यम्‌ । इष्टत्वात्‌ । ° भगवतो न करमखेपः 2 इति ज्ञानेन नैव पुवैरतकमैजन्यबन्धस्य नाशः । तना परायितं, भोगः, आसिक्यसाक्षात्कारेत्येतदन्यतेेनैव जायते । अवश्यं वेतदपूव॑दरारवादिनाऽप्यम्युपेयम्‌ । इतरथा भगवतो न क्ैदेप इति ज्ञानमत्रेणापूवदारा पूवंरृतकर्मजन्यबन्धस्यापि विनाशे भूयसां प्राणिनामयल- सिद्धो मोक्षः स्यात्‌ । भवतु का ततरासूयाः इति चेल ` मेऽसृया, तु ° तमेव विदित्वाऽति समूत्युमेति नान्यः पन्था विद्यतेऽयनाय › इत्येवमात्मविज्ञानस्येव मोक्षसाधनत्वं नान्यस्येति प्रतिपादयन्ती भतिरव्याकृष्येव । किच~ श्रीमद्धमवदगीतायाः प्रथमद्वितीयाभ्यायौ । १४९ ‹ इति मां योऽभिजानाति कमभिन स बध्यते ! इति प्रूतवाक्याद्पि तथाऽथों नावगम्यते । यतस्त “ कर्मबन्धो विनश्यति 2 इति नोक्तम्‌ । ° कितु कर्मभिनं स वध्यते इति । तथा च परास्य बन्धस्य निषेधोऽत्र प्रयतते । न वु पृक्॑जातस्य बन्धस्य विनाशः । वतंमानकाटिकक्रिया- संनिरृषटेन नजा भूतकालिकसिद्धतत्कियाविनाश्चस्यापरतीतेः । एवं च ‹ भग- वतो न कर्मटेपः › इति ज्ञानं फटस्परहाविरहद्वारेव कमेबन्धाभवि कारणमिति सिद्धम्‌ । दारं चेतत्‌ “ न भे कर्मफले स्परहा ? इति द्वितीयचरणेन स॒चितमि- युक्तमेव । नन्वेतत्स॒ बनपक्षया स्टपविपरत्तये लाघवाय च “नैव स्पृहा फंठे यस्य कर्मभि स बध्यते › इत्येतावदेव वक्तव्यम्‌ । न च तत्र दारत्वेन प्रतीतस्याव खघुभवन्यासे कारणत्वेन प्रतीतिः स्थादिति वाच्यम्‌ । इष्टापत्तेः । तथा भरवी- तावपि बाधकाभावात्‌ । न च तत्र कारणत्वेन प्रतीतस्य ˆ मगवतो न कर्भ- ठेपः › इति ज्ञानस्या कारणत्वेन प्रतीतिरेव न स्यादिति वाच्यम्‌ । ताहश- परतीत्यभवेऽपि दोषामावात्‌ । प्रत्युत ' भगवतो न क्मेदेपः › इति ज्ञानाभा- वेऽपि फरय्पृहाविरहमातरेण कमेवन्धाभावस्य दृष्टतेन तादृशका्यकारणभावस्य व्यभिचरितत्वाच्वेति चेत्सत्यम्‌ । ˆ फटस्प्हाविरहे सति कमेबन्धाभावः ? इत्यत्र स्वयमेव दृष्टान्त इति भगवत आशयः । “नमां कर्माणि हिम्पन्तिन मे कर्मफटे स्प्रहा : इत्यनुक्तौ दृष्टन्तमतीतिर्नं स्पात्‌ । दन्तेन हि दार्णन्तिकोऽ्थः सीघं वुखयारूढः स्थिरपद्श्च भवति । दशऽन्तो निश्वणो येन स दृष्टान्त इति दृष्टान्त शब्द्निर्वचनेनाप्येतत्सिष्थति । नन्वेवं द्टान्तपददौनमुषयुज्यतां किख । कितु कार्थकारणमावस्य यो व्यभिचारोऽनुपद्मेव पद्र्शितस्तस्य का गतिरिति चेदुच्यते-“ भगवतो न कमटेपः › इति ज्ञानरूपकारणस्थामविऽपि कार्यो त्पत्निष्यत इत्यतः ‹ कारणाभवि कार्याभावः › इति व्यतिरेकस्य व्यभिचार- स्तवाभिमतः । परतु यत्रैकस्य कार्यस्य कारणानेकत्वं ततानके का्य- कारणमावाः, इत्येकस्य का्ैकारणस्याभविऽपि कायेकारणमावान्तरस्य तन सदेन: न व्यभिवारः । यथाञ्ेस्वृणारणिमणयः कारणानीति त्व वृणाद्‌- 3. १५९ अद्ैताङ्कुराख्यटीकासंवलितौ- ्रतत्तावरणिमण्योः कारणमूतयोरभविऽपि न व्यभिचारशद्कोदेति तद्वत्‌ | ५. [ क, न [^ » २. तरि किं त कारणमिति चेत्तीवं वैराग्यामेति गृहाण । तीववेराग्यदेव हि तत फठस्पृहाविरहः । | अवेद तम्‌-“ भगवतः कमेलेपस्य फटस्प्हायाश्च मावः ? इति ज्ञानवान्‌ यः स॒ कर्मभि बध्यत इत्युक्ते ‹ केन हेतुना न बध्यते इत्याकाङ्क्षायां स इत्यनेन पूरवोक्तज्ञानवतः परामर्येनोपर्थिततवा्ताट शविरोषज्ञानं हेतुतवेनान्वेतुम- हति 1 अयमार्थोऽन्वयो न शाब्द्‌ इत्यन्थत्‌ । तस्य च ज्ञानविरोषस्य हेतुभावः पुन; कया विधयेत्याकाङ्क्षायां वादृशज्ञानविशेषविषयलतवेनोपस्थितः फरस्य- हाविरहये द्वारतेन संबध्यते । यद्यपि फटस्पृहाविरहस्य भगवनिष्त्वस्पवि- दोषाकारेण ताट्राज्ञानविशोष विषयता तथाऽपि स फरस्पृहाविरहः सामान्या- "रेणैव द्वारी मवति । येग्यताबङात्‌ । एवं च “मगवतः करमटेपस्य फठ- सपृहायाश्वामावः › इति ज्ञानं फरस्प्रहाविरहजनकतेन करमबन्धाभावस्य कार- णमिति सिद्धम्‌ । एतेन ˆ भगवतः कमहेपस्य फलस्पृहायाश्चामाव; › इति ्ञानवताऽपि यदि फलाभिसंधिपूर्वकं कम करियते तर्हि तद्वन्धके मवत्येवे- त्यवस्तत्र कारणस्वेऽपरि का्थाजननात्कायंकारणभावो व्यभिचरिव इत्यपास्तम्‌ | तत्र कारणतावच्छेदकस्य फएरस्प्रहाविरहजनकतस्यामावात्‌ । अथवा तादृश्चस्थटे “ भगवतः कमचेपस्य फरस्पहायाश्चामावः › इति शा- ज्ञानमत्र न तु तदुनुमवपयवसाये । परते तिति मां योऽमिजानावी- त्यत्रामिजानारीत्यनेनानुभवपयंवसाये ज्ञानमुच्यते । अत एवाभीव्युपसर्गः पयुक्तः । तथा चानुमवपयवसायिज्ञानाभावेन कारणाभावादेव का्यौमाव इवि न व्यभिचारशङ्का । यथ च फरस्पहापिरहस्तादशक्ञानादर्वमेवास्ति त्वर ताद्राज्ञानं फरस्पृहाविरहस्य पोषकं स्यात्‌ । पोषकस्य चातिश्यजनकतवात्‌ । ताट्रशाविरयविरिष्टस्य फरस्पृहाविरहस्य जनकं तज्ज्ञानं भवत्येवेति न कार- णतावच्छेद्कस्य फरस्पहाविरहजनकत्वस्य ततामावः राङ्कनीयः । ‹ अवि- दिष्टवस्तु तावदृसत्कस्पम्‌ ? इति न्यायेन विशिष्टस्यैव वस्त॒नो जाततोकतेशच । अनर तादृशक्ञानविरेषस्य हेतुत्वमपकत्प्य दरारत्वेन प्रकसिपतः फटस्पहाषिरह एव यदि हेतुत्वेन परकर्प्यते तर्द ाघवमुक्तव्यभिचारशड्कम च नोदेति । ` अत्रेदमवधेयम्‌ -कमजन्यरेप्पक्षया कर्मेजन्यवन्धस्य स्वरूपे भिञ्जमुत [नाः [ भ्रीमद्धगवदूगीतायाः प्रथमद्ितीयाध्यायो । १५१ तदेवं । यदि ठेषपो बन्धश्वैक एव तहिं“ नमां कर्माणि० इति प्रूतश्धोके प्रथमचतुर्थचरणयोरक एव धातुः न मां कर्माणि दिम्पन्ति° कर्ममिनं स टिप्यते › इति ।. न मां कर्माणि बध्नन्ति° कर्मेभिने स चध्यते ? ॥ हति वा प्रयोक्तव्यः । न च ठेपबन्धयेरिकत्वेऽप्यनवीरृतत्वदोषाभावाय पर्यायान्तरोपादानमिति वाच्यम्‌ । यत्र पददुयप्रतिपादितार्थदयस्ये क्यपतिपरि- विवक्षिता तदतिरिक्तस्थले हि पयायान्तरोपाद्ानमस्तु नाम । पुक्यपरतिपत्तिवि- | पः ४ वक्षायां तु तरपव पद्स्य निर्देश आवश्यकः । यथा- ° उदेति सविता ताभ्रस्ता्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतमिकरूपता ॥ इति । ` अत्र “ उदेति सविता ताघ्रो रक्तं एवास्तमेति च ` | इत्युच्यमाने पदान्तरपतिपाद्यमानः स एवार्थो भिन्न इव प्रतीयमानः प्रतीरं व्यवदधाति । ठेपवन्धयोरेक्ये तु परते ८ नमां कर्माणि० › इत्यत्र ज्ञान- विषयान्तर्म॑तो निषेधप्रतियोगित्वेन निर्दिष्टो ठेपः, तथा ज्ञानफलान्तगेतो निषे- धपतियोगित्वेन निर्दिष्टो बन्धश्चामिनन एवेति तयोरानुगण्यसंपादनायेक्य पतिपा्ते- भगवतो विवक्षिता स्यात्‌ । तदर्थं च तत्र मेदानवभाक्षाय छिम्पि बन्धि वेक- मेव धातुमुभयत्र युञ्जीत । वाट्र शस्थटे द्येक एव धातुः प्रयोक्ृमुचितः । तस्माद्र धातुद्ूयं प्रयुक्तवतो भगवतो टेपवन्धयोभेद्‌ एवामिपेत इत्यवगम्थते । चन्दनेन रखिप्ता तनुः, गोमयेन ङिप्रा मूः, इत्यादिभ्यः इृङ्खटया बद्धो नागो रज्ज्वा बद्धा नौरित्यादिषु मिन एवाथः प्रतीयते । तत्र टिष्स्य ठेपनसाधन- पारतन्त्यं नास्ति । बद्धस्य तु बन्धनसाधनपारवन्त्यं संदृश्यते । ननु चन्दनर- ज्ज्वादिवत्कर्मशब्दवाच्यो न मूर्तः कश्चन पदार्थः, येन तत्छतटेपबन्धयोः पार्थक्यमुन्नेतं राक्यं स्यादिति वेन । अमूर्तस्यापि ठेपबन्धसाधनत्द्रं- नात्‌ । यथा मदेन लिप्तः प्रेम्णा बद्ध इति । अस्तेव तथाऽपि पाथेक्यं ठेपबन्धयोः कथमवंसेयम्‌ । उच्यते । अत्र कर्मैव टेपकतूत्वेन बन्धनकतत्वेन च नि्श्यते । यथचप्येकस्य कर्मणो ठेपबन्धंकर्ततं युगपद्विरुध्यते तथाऽपि कालमेदेनाबिरोधः । तथा हि-रतं कर्मादृष्टद्वारा पथमतः कर्तारं दिभ्कनि पुण्यं पापे चादृष्टामित्युच्यते.। यदा च ` तत्कर्म फटदृनायोन्मुकं ` भवाति वत्का- १५२ सदरेताङ्कुराख्यदीकासंवकिती~ समारभ्य फठमोगावसानपर्यन्तं तत्कमं॑तस्य॒बन्धकमित्युच्यते । बेन्ध्‌- नावस्थायां हि जीवस्ततरतन्यो मवति। न तथा ततः पूरवे ठेपावस्थायां तत्क- मौधीनः । इत्थं कृमैजन्ययोटपबन्धयोः खरूपं पाथक्येन प्रदरितम्‌.। अत्रेद्मवधेयम्‌-करमण्येवाधिकारस्ते इति हि भगवतोक्तम्‌ । तथा वाव्शयं भाव्यपि कमार्जनस्य मोक्षमागगपतिबन्धकं यथा न मवेत्तथाऽबोच्यते | त्र ‹ कर्मभि स बध्यते › इति चतुर्थवरणे मोक्षमागंपतिबन्धकस्य कमंबन्धस्या- भावः कार्यत्वेन निर्दिष्टः । “ इति मां योऽभिजानाति इति तृतीयचरणे तत्कारणत्वेन ज्ञानविरेषो निर्दिष्टः । ताट्शज्ञानविरेषस्य विषयो मामित्य- स्मच्छब्दार्थो भगवान्स्वयमेव । इति शब्देन परामृष्टं च विषयतावच्छेदृकम्‌ । परामृश्यमानोऽथश्च- | । न मां कृमीणि टिम्पन्ति न मे कर्मफले स्पहा इति पूर्वाधेन नि्ि्टः । तत क्ठेपामाववच्तं कर्मफटसपृहािरहवच्वं च धर्म- रयं मगवद्वृतति प्रतीयते । तच पर्मदरयमपि पार्थक्येन विषयतावच्छेदृकमथवा मिथोऽनुषक्तमेव । तच्च कर्मलेपामावविरिष्टकमफटस्पृहापिरहवच्वमित्येकम- थवा कर्मफरस्ृहापिरहविशिष्टक्मटेपामाववच्छम्‌ । द्रयोरन्येरेणेकेनैव तु कार्यसिविः । तथा हि-कार्यं चात्र क्मजन्यबन्धाभावः । तत्साधनं च भग- वद्विषयकं ज्ञानम्‌ । ज्ञानं च स्वधिषयरूपानुगुण्येनेवे स्वकार्यं साधयति । तथा च ‹ नमे कर्मफले खहा › इृत्यनच्वा्यं केव । न मां कमणि चिम्पन्ति » इत्येवे कमैटेपाभाववच्वमेकमेव विषयतावच्छेद्‌कं मिर्यते तर्हि तादरमग- वद्विषयकन्ञानेन ज्ञानिनः करमबन्धामावः कथं सिध्येत्‌ । कर्मबन्धाभावो हि कृमफखसहाविरहेण निष्पाद्यते । फर्स्यहाया बन्धकारणत्वेन स्पहाविरहस्य वन्धामावसाधनतवं युज्यते । तथा च " भगवतो न फटस्परहा ; इति स्नानं ज्ञानिभि फरस्प्रहाविरहं समुताघ् तदद्वारा तस्य कमेवन्धाभावं साधयितुं प्रम वति । ° भगवतो न कमेटेपः › इति ज्ञानमात्रेण ज्ञानिनि फरस्प्हाया अनि- वारणात्‌ । यदितु “न मां कर्माणि सिम्पन्ति › इति नोच्चारयैते ता" भग- वतः फरस्यृहाविरहः › इति ज्ञाने सत्यपि ज्ञानिना यावत्‌ “ भगवति फटसहा- विरहेण किं साधितम्‌ › इति न ज्ञायते न तावत्तस्मिञ्ज्ञानिनि फटस्प्हाविरहः पद्माद्ध्यात्‌ । तथा च कर्मबन्धो दुष्पारेहरः स्थात्‌ । अतो “नमां कर्माणि छिम्पन्ति नमे कर्मफ सहा भ्ीमद्धगवदूगीतायाः प्रश्ःदधितीटाध्यायौ । १५६ हति यमपि विषयतावच्छेदकपयोपात्तम्‌ । भत एव बं कम॑टेपामावस्य फृटस्पृहाविरहस्य च न पाथक्येन विषयतावच्छेदृकत्वम्‌ । कर्मबन्धामावह्प- कार्यानुगुण्याय तयोर्मिथः संबन्धस्यावश्यकल्प्यतवात्‌ । विषयतावच्छेद्कतवं रत्येकं स्वीकार्यं हतस्तयोरन्योन्थे संबन्धं धकत्प्य कार्थानगृण्यसंपादने गौर- वात्‌ । तद्पेक्षया फरस्यृहाविरहस्य कमठेपामये स्वकारणीमृताहंकाराभाव- मृखकतरूपो यः संबन्धस्तदन्तमवेण विशिष्टस्येकस्य विषयतावच्छेदृकत्वक- ल्यने ठाघवं सष्टमेव । तदपि वें फटस्पहाविरहाविरिष्टकभदेपाभाववचखमेव न तु तद्विपरीतं करमटेपाभावविरिष्टफटय्परहाविरहवत्वम्‌ । भगवद्विषयकं ज्ञानं ह ज्ञानिनि फरस्परहाविरहं समुवाद्य तद्द्वारा तस्य कर्मबन्धामावं साधयतीति प्रागुक्तमेव । भगवतश्च कीदशं रूपं ज्ञायमानं सन्तामैमिः फटस्परहां सयानये- दिति विचारे यद्यपि भगवतः फटस्पृहाविरहवचवं कमलेपामाववच्वं चेति हूष- दयमुपस्थितं मवति तथाऽपि ततर प्राधान्यं कर्ैटेपामावस्थेव । भगवतः फट- स्ृहाषिरहो ज्ञायमानो हि “ भगवतो न कर्मटेपः ` इति ज्ञानं पुरस्छलेव हि ज्ञानिनि फरस्परहात्याग संपादयति । तथा च ज्ञानिनः फरख्हात्यागस्य तन्ज्ञा- नविषयीभूतो “भगवतो न कमेः" इत्यर्थः संनिरृष्यते । विपरकष्यतेतु ततः पूर्वं तत्कारणीमतो मगवतः फटसपहाविरहः । तथा च भगवनिष्टठफट खृहाविर- हपिक्षया वनिष्टकममेटेपाभावस्य ज्ञानद्वारा ज्ञानिनिष्टफटस्यहाविरहोतादनक- मणि प्राधान्येन विषयतावच्छेदकं फरस्पहापिरहविदिष्टकममटेपाभाववत्वमेवेति सिद्धम्‌ । अत्रे वदन्ि-ययेवं ताह कमेहेपामावस्य प्राधान्यं शाब्दं मिर्दष्टमृचितं । न मां कर्माणि चिम्पन्ति फवेच्छाया अभावतः ” इति । यतश्च भगवता करमदेपामावस्य फलसृहािरहस्य च शब्दतः कार्थका- रणमावमनिर्दैश्य पाथक्येन दइयोभिरदृशः रतस्ततोऽवगम्यते विधामेदेन दयो- रपि भाधान्यं भगवतोऽभिपेवापिति । तत्र केमलेपाभावस्य प्राधान्यं पूर्व प्दूितम्‌ । इदानीं तदपेक्षया फखस्पहाविरहस्य प्राधान्यं येन ॒पका- रेण मम्यते तदुच्यते । बृहदारण्यक ईत्थं पदूयते--! अथो खल्वाहुः काममय एवायं पुरुष॒ इति । स॒ यथाकामो मवति तक्तेतर्मवति, यत्कतुभ॑वपि तत्कर्म कुरुते, यत्कमं कुरुते तद्मिरंपद्ते ' (बु. ४।१४।५) हति । काम १९५४ अद्वैताङ्कुराख्यदीकासंब्राठिती- इच्छा । कतुः संकस्पः ! भावनेति यावत्‌ । तत्करतुरित्यस्य सः-कामानुसारी कतुः संकल्पो यस्येत्यर्थः । तदभिर्सपद्यत इत्यस्य तत्कमानुगुणं फलं प्रामो- तीत्यथः | | | भावनानुगुणः कामो भावनानुगुणा गतिः । भावनानुगणं कम॑ पुरुषो भावनामयः॥ इत्यभियुक्ता वदन्ति । तथा च ज्ञानिनि फरस्पहाषिरहः साध्यश्चेत्तत्कारणीभ्‌- तज्ञानविषयोऽपि प्राधान्येन तदनुगुण एवोचितः । अतश्च कमेपामावविशिष्ट- फटस्पृहाविरहवच्वं विषयतावच्छेदकमङ्गीकायंमिति । अनाऽऽहुः-टेपबन्धयोः कर्मजन्ययोः स्वरूपं पाक्‌ पद््दितम्‌ । किंतु प्रकत- स्के प्रथमचरणे ° छिम्पन्ति › इत्यस्य स्थाने “ बध्नन्ति › अथवा चतुर्थचरणे “ बध्यते › इत्यस्य स्थाने ‹ लिप्यते इति निर्द्श्यते चेत्किं स्यादिति प्रो विचारपथमवतरति । तव पूर्वपक्षी प्रत्यविष्ठते-साधनफट्योरकरूप्यायोभय- तैकं एव धातुर पि्न्धिर्वां निर्दष्टमुचितः । प्रथमचरणे टि पिर्भिर्दिटशेत्तादर- खेपनामावज्ञानफटतेन देपनामाव एव गनिर्दषटुमुचितः । तथा चतुर्थरणे त मन्धिर्मर्दिष्टश्वे्तादशबन्धनाभावकारणीमृतज्ञान विषयत्वेन बन्धनाभाव एव निद मचत इति । अवाऽऽहूर्गुरुचरणाः । जीवो दिविधः-वुमक्षुरममुक्षुश्च । मुक्तस्तु त्यक्तजीवभाव इति न जीवमेदेषु गणनामहंति । तत बुभक्षु्जविोऽङ्कुरिताहंभावः सांसारिक न मोक्षमार्गीयिः । मुमुक्षु द्िविधः-गरिताङ्कूराहंभावो गटिताहभावश्च । द्रावप्येतो मेोक्षमार्गीयौ । दइयोरप्यनयोः कमै न बन्धकम्‌ । आद्य- स्याहेमावसच्वेऽऽपि गचिताङ्कुरस्य तस्याहंभावस्यार्किंचनकारित्ेन कर्मणि फृटामिसंधिशरन्यत्वात्‌ । केवरं कर्मणि कर्मृत्वाभिसंधिसच्वेन कर्मटेपो जायते । नतु करथेचिद्पि तस्य कमेबन्धः । फङामिरषिपू्वंकफरठमोगाभावात्‌। गटिताह- भावस्य तु कमटेपोऽपि न संभवपि । तस्य कर्मणि कर्वत्वानुसंधानामावात्‌ । श्रीरुष्णावतारस्तु गलिताहंमावकोरिस्थः। वथा च तेन भगवता " तस्य कतोरमपि मां विद्धयकर्तारमव्ययम्‌ ; ( गी ४।१३ ) इत्युक्तम्‌ । अताकतारापिति वस्तुगत्योक्तम्‌ । विधेयकोटिपविष्टत्वात्‌ । कतिमिति तु रोक- दृषटयनुवाद्‌ः । उदश्यकोदिपाविष्टतवातू । अत एव स भगवान्‌ ‹ न मां कर्माणि क क भ्ीमद्धगवदगीतायाः प्रथमद्वितीयाभ्यायौ । १५५ ` वध्नन्ति › इत्यनुक्त्वा न मां कर्माणि दिम्पन्ति ? (गी ° ४। १४) इत्युक्त- वान्‌ । ˆ इति.मां योऽभिजानाति › इति तदुत्तरार्धे यद्भिज्ञानमुकतं षादराभि- ्ानवांस्तु न सर्वा गङिताहंभावकोटिस्थ एव । किंतु कथिद्गटिताङ्कुराह- भावकोटिस्थोऽपि स्यात्‌ । अतस्तत्र गरिताहभावगटिताङ्कुराहमविति दिविध- ममृशुसाधारण्येन कर्ममिनं स बध्यते › इत्युक्तं न तु ˆ कर्मेभिनं स रिष्यते इति । एवं च चतुथांध्यायस्थेन चतुवण्यमिति छोकद्रयेन “कर्मणि कतवनु- संधानाभावे कथमपि केम॑टेपो न भवति › इति सिद्धं मवपि । प्रकृतमनुसरामः । ननु योगस्थः कुरु कर्माणि सङ्क त्यक्त्वा धनंजयः इत्यत सङ्गः त्यक्तेति नोपपद्यते । सङ्क संबन्धः । स च केन सहेत्यपक्षायां परूत- तवात्कभव तत्र प्रतियोगित्वेन संबध्यते । तथा च कर्मणा सह यः कर्तुं; संबन्धः स सङ्कन्शब्दार्थः; । स संबन्धो जातश्वेत्तस्य त्यागो न संभवति । भुक्तवन्तं प्रति मा भुङ्क्था इतिं त्रयाक्कि तेन छृतं स्यादिति न्यायविरोधात्‌ । अथ स संबन्धो नेव जातधेत्तद्य॑पि तस्य त्यागो न संमवति । त्यागस्य संबन्धपूर्वेक- त्वात्‌ । तत्र हि सङ्कस्यानुतत्तिरेव वक्तत्या मवति न तु त्यागः । सङ्खश- ब्दस्य सङ्खजन्यकतुत्वानुसंधानरूपेऽथं खक्षणास्वीकारेऽपि त्यागो दुर्निरूप एव भवतीति वेत्‌- | अच वदन्ति । कमयोगिनो देहाद्यपाधिसंबन्धस्य विद्यमानत्वेन कर्मसङ्खेऽव्‌- जनीय एव । त्यागस्तु त्याग इव त्यागः । विद्यमानस्यापि तस्यार्किंचनका- रित्वात्‌ । तदानीं कर्मणः सङ्घो हि सामान्येन कर्मत्वमात्रेण न तु कममविशे- परमेण केनापि। विशेषरूपाणि तु कर्मणः साद्गुण्यं वैगुण्यं सत्कर्मत्वमसत्कर्मतं तद्द्वारा वे्टफर्दातुत्वमनिष्टफरद्‌ातृत्वं तथा यागत्वं दानत्वं तपस्त्वमित्यादीनि । तथा चाच सामान्यरूपेण संबन्धो विशेषरूपेण तु विशेषरूपानारोचनरूपस्त्याग इत्येवं त्यागरब्दाथं उपपद्यते । अत एव ततर सिद्धयसिदचोः समो भृत्वा ? ( २। ४८ ) इत्युक्तम्‌ । सिद्धावसिद्धौ च वचिचवृत्तेय॑त्साम्यं तत्कमविरेष- रूपत्याग एव संभवति । तथाञ्रेऽपि ° बुद्धियुक्तो जहातीह उभे सुरुतदुष्रतेः ( २ । ५० ) इत्यत्र त्यागशब्दाथं उपपादनीयः। कमेस्वभावादृदृ्टोसत्तावमि न तद्विशेषरूपेण सुरतत्येन दुष्कतत्वेन- तत्तबन्धमहं पुण्यवानहं पापीयानित्थवं न मन्यते क्योगी । तथा “ कर्मजं बुधियुक्ता हि फटं त्यक्तवा ? (२.४. ` 49 ) इत्यत्रापि एरत्यागो विरेषरपेणेव॒करप्वन्ेऽगि नुः ˆ भह सृ १५६ अद्रैताङ्ुराख्यटीकासंवलितौ- अहं दुःखी › इत्येव विशेषरूपेण कृमयोगी मन्यते । सवत्र तदवुद्धेरेकविधलात्‌ | ‹ क्रियत इति कर्म ¦ इत्येवं यत्कर्मणः सामान्यं व्यवसायात्मके. स्वरूपं तत्स- व॑विपेष्वपि कर्मस्वस्येवेति तिश्वयालसकं नित्यं च । विशेषरूपाणि तनेकानि मिथो व्यभिचारणि । तेषु च व्यष्टिः कविनिश्वितत्वेऽपि स निश्वयो न सावंदिकः कितु क्षणिकः । कमौविरोष एव च कमविरेषनियमः; व्युत्कमेणा- ष्ठाने तथा कस्यविदृङ्कस्याननुष्ठाने पत्यवायश्च तवैव नतु सामान्यस्छरूे 1 तदुक्तम्‌-“ नेहामिक्रमनाशेऽस्ति प्रत्यवायो न विधते : ( २।४० ) इति। वयुतमेऽङ्गमनां कृस्यचिदननुष्ठाने विशेषस्वहूपं नश्यति नतु कर्मणः सामान्यं स्वरूपम्‌ । तच्च तथाविना्ीपि । अतोऽनिधितस्वहूपस्य कर्मविशे- पस्यास्कृत्मे यावानंशोऽनुष्ठितो भवति तावताऽ्प्युपयोगश्चित्त शुद्धिरूपो मव- (५ ०, ०५ त्येव । शद्धे च चित्ते दोषाणामभावाद्धीतिर रतोऽपि तत नावतिष्ठते । तदुक्त “ स्वल्पमप्यस्य धर्मस्य श्रायते महतो भयात्‌ › ( २। ४० ) इति । 6 ¢ ० अनिशितस्वरूपस्य कमविरोषस्य संकल्पे वङ्कानां व्युत्कमे कस्यविदङ्खन्स्या- ननुष्ठाने वा दोषः स्यादेव । तदुक्रम्‌- कम्पे कवचिदपि स्यव्वेदोषः कमािरं वृथा । न केवरं वृथेव स्यात्पत्यवायस्ततोऽधिकः ॥ इति । नित्ये कर्मणि यतरांरे दोषस्ततरैव दुष्टता । न साऽभितः पराति विषबिन्दुरिवाम्मसि ॥ इति च । विषविन्दुरिवेति वेधर्म्येणोपमा बोध्या । करमसामान्यस्वूपस्य वेकतेन निश्ि- तात्तत्र बुदधिस्थे्रूपो महान्ुण इत्याह--' व्यवसायालिका बुद्धिरेका (२.।४१) इति । एवे कमयोग गुणे परद्शयं व्यतिरेके दोष प्रदरंपति- ˆ बहुशाखा यनन्ताश्च बुद्धयोऽव्यवक्ताथिनाम्‌ › ( २। ११ ) -इति । एवं चास्थिरवुद्धयः कमेविरेर्षनिष्ठाः पुरुषा निःमेयसमागानभिमुखलाज्ज- घन्या एवेति सिद्धम्‌ । यद्यपि तेऽ्धीतेद्‌। पेदविहितकमानुष्टातरश्य ` ' स्वग॑- ४९ [^ ५ + । = = क ० ® एव मोगेश्वयािरेकपणंः परमपुरुषार्थ ` नान्यः कशवनेतोऽधिकोऽस्ति › इत्येष वादिनः प्रतिपदं वेदवाक्यं .प्माणत्वेन प्रद्रायन्तश्च रोके मान्यतां मन्ते तथाऽपि ते ` ज्योदिोमन स्वाम यजेत; स्वाराज्यकामो राजसेन यजेत; धरीमद्धगवदूगीतायाः प्रथमद्वितीयाघ्यायौ। - १५७ वायव्यं श्रेतमाटभेत भूतिकामः, इत्यादिवाक्येषु दृश्यमाने; स्वगैस्वारान्यमू्‌- त्यादिभी रम्यैः पुष्पः सुपुष्पितं वेद्वाणीमाखोचयन्तस्तादशपृष्पामोद्भरेणापह- तचेतसोऽत एवाविपातो वेद्गृढामिप्रायमन्यमसंमाप्रयन्तः स्वगादिपुष्पेभ्योऽ- धिको न कश्चन छाम इत्येवं मन्यमानाः कामस्वूपा एव रितु ते यागादिक- मविशेषासक्ता मोक्षमार्गानमिमुखा एव ज्ञेयाः । नन्वेवं यदि वेद्विहितकमीनष्ठावारोऽपि मेोक्षमार्गानभिमृखास्तर्हिं किं वेदेन वश्चितास्ते । मेवम्‌ । वेदेन ते भिःभरेयसमागवक्षणस्थानं प्रापिताः । तत्र स्थिता अपि यदिते स्वगाीदिफरटुब्धास्तादतैव छतवार्थमात्मानं मन्यमाना निःभेयसमार्ग नाऽऽखोचयेयुः किंतु तत्र पृष्टं छत्वा सेसारमा्गेमारोचयेयुस्तारहि त एव तव द्षिभागेनो नतु ठेदातोऽपि वेदस्तव दोषास्पदम्‌ । न चते तत्र गता अपि कृतो निभ्भेयसमार्ग न पश्यन्तीति वाच्यम्‌ । स्वगौदिभोगमत्तानां तेषां तद्‌ानीमन्धत्वात्‌ । अत एव च कर्मविरेषविधायकस्यापि उदस्य गृढामिप्राय- स्तदानीं तैन ज्ञायते । तथा हि-सां सारिका बद्धा जनाःजविधाः-तामसा राजसाः साच्विकाश्च । पाधन्येन चां व्यपदेराः । वुस्त;: सरवऽ्प्येते गुण- चययुक्ता एव । यदा यो गुणः प्रधानं तदा तदितरद्रयं स्यस्वानुगुण्येन प्रधा- नस्य साहाय्यं करोति । तव तामसाय बाहुल्येन सत्कमप्यसत्कर्मणि वा न प्वत्तिः । राजसानां बाहुल्येनासत्कमणि परवत्तिः । साखििकानां तु प्रायेण सत्कर्मणि प्रवुनिः । ततर च- ° ऊर्ध्वं गच्छन्ति स्वस्था मध्ये तिष्ठन्ति राजसाः । जवन्यगुणवात्तिस्था अधो गच्छन्ति तामसाः ( १५।१८ ) ॥ तत्र संसारदृष्टया राजसानां तामसानां च वृत्तिरमागगामिनी । ततर राजसानां पायो नैमित्तिकी तामसानां तु नैसर्भिकीत्यन्यत्‌ । तस्याः परिवतनं वेवम- अमार्भगामिनी वृत्तः स्याच्चेन्नैमित्तिकी यदि । सा निमित्तवियोगेन पूरववन्मागेगा भवेत्‌ ॥ अमा्गंगामिनी वृत्तिः स्याच्चेनेसर्गिकी यदि । दुःशका मागंमानेतुं प्रयत्नात शयं विना ॥ इति । तच क्मवि रेषबोधकेन वेदन स्वगादिफडेः प्रङोम्यामागैगामिन्या वृत्तः २१ १५८ अद्ेता्कुराख्यदीकारसेवठितो- सफ़ाशतान्पच्याव्य कमैदुरोध्व॑गमनं संपादितमिति किमिव नोपतम्‌ । उर मृता एव च निःभेयसमागविक्षणस्थानं पराप्नुवन्ति | तच च स्थिता ये दूरत एव निःमयसमार्गमवक्षन्ते ; निष्कामकममयोगेन(ण) शुद्धचित्ताः केवरसाल्िकाः स्थिरपज्ञा भवन्ति । यच च 'विद्यमानावपि रजस्तमोगुणावर्िवनकारणौ न स्वस्य साहाय्यं जनयतः स केषटप्ताछिक उच्यते । अयमेव निसेगुण्यः । अङ्खाङ्किभावापनानां चरयाणां गुणानां कार्यकारित्वामावानिचेगुण्यत्वम्‌ । वि - दमाननयोरपि रजस्तंमसोः का्ैकारितवामावानित्यसच्चस्थत्वम्‌ । एतेन निख- गुण्य इति नित्यसचस्थ इतिं च मिथो विरुद्धं भगवता कथमुक्तमित्यपास्तम्‌ । निर्दह: सुखदुःखदीतोष्णादिददातीतः दृद्रातीतवं च द्रद्सच्वेऽपि द्रदुषटकयोः सुखदुःखाद्योयैदेषम्यं तन्मृटकस्य चित्तवत्तो परिणामस्यामावः । निर्योगक्षेमः- योगक्षोमानुषक्तवित्तवृत्तिदयन्यः । आत्मवान्‌-भातमेकप्वणवित्तवृत्तियुतः । अत्रेदं बोध्यम्‌-कर्मपिरेषबोधकेन यजेत स्वगंकाम्‌ इत्यादिना वेदेन बोधितो मागः सांसारिकटष्टया यद्यप्यमागोँ न भवति तथाऽपि मृमृकषुदृष्टयाऽमाग एव सुः । कमौणि च प्रवृत्तिः पाणिनां बहुकाटसिद्धा नेसगिक्येवेति ततो निव्‌- तमहता प्रयतेन साप्नीया । तदुक्तम्‌- अमार्गगामिनी वृत्तिः स्याचचेनेर्गिकी यदि । दुःराका मागेमानेतु प्रयलातिकरयं बिना ॥ पि | प्यत्नाशयश्च तत्र ' एषा तेऽभिहिता सांख्ये बुद्धिः” ( २।६९ ) इत्युक्तो ज्ञानयोगः | स च न सवषां सृरुभः। अतश्वामागगामिन्या अपि वृत्तेरषिरोधेन कश्चन भ्रेयोमार्गौऽन्वेषणीयों भवति । स वचामार्गस्थकण्टकर्पीडापारहाररूपः । तदुकम्‌- यद्यमार्गेण गमनमगत्या स्वीकृतं भवेत्‌ । कण्टकास्तत्र संपरक््या महती हानिरन्यथा ॥ इति । कण्टकसंपेक्षणं च द्विविधम्‌ । तद्प्यक्तम्‌- पकषेप्याः कण्टका दूरं तेभ्यो वा दूरतः स्वयम्‌ । गन्तव्यमेवं दोपजञ्िा संपेक्षणे स्मृतम्‌ ॥ इति । ज्योतिष्टोमेन स्वगंकामो यजेतेत्यादिना वेदेन यः पकाशितो मार्गस्तत्र कामयतेन पद्रिताः स्वगादयः कण्टकाः । तेषां दूरतः पक्ेपश्च मनसा तेषामसंकत्पः । भरीमद्धगवदृमीःायाः प्रथमद्वितीयांध्यायौ । १५९ छामानसंकर्प्येव ज्योतिष्ठोमादयनुष्ठानम्‌ । तच्च परत्यक्षं भावनामयं वेतयन्बत्‌ । एतदाचं कण्टकप्रक्षणम्‌ । द्वितीयं तु तेभ्यो दरतो ममनम्‌ । कण्टकितमार्गपा- वर्तन्या पर्यया बाजी पाङटकाट ) गमनम्‌ । संष्या्िहोवादिनित्य- कर्ममावानुष्ठानापेति यावत्‌ । कण्टकेनेव कण्टकसंशोधनं कार्यमिति ततीया विधा रोके प्रसिद्धा । साऽप्यतव संभवति । स्व्गटोमेन ज्योतिष्टोमे परवत॑मानो नरस्तावदेव तन्न प्रवर्तन यावत्स्वर्गभरतिकीर्पिपद्युपुत्राद्थः सवेँ एव कामा कतै कदेव पराप्नुवन्ति तादृशो मार्गः स्वस्य गन्तु शक्यश्च इषटिपथमागतो भवेत्‌ । अव च सवंकामसमष्िर्महान्‌ कण्टकः । तदनुरेधाने सति स्वगादिव्यशटफलसाधनीम्‌- तज्योतिष्टोमादिकमविरेषमार्मानिवृत्तिरनयासेनेव भवति । तदेतत्मदीतम्‌- ˆ थावान्थं उद्पनि सर्वतः संप्डुतोदके । तावान्‌ सर्वेषु वेदेषु बाह्लणस्य विजानतः (८ २। ४६) । इत्यनेन । अस्याथ्टीकाकारिः-अतर यावत्तावच्छ बृदद्वयमप्रमध्यात्दत्य पदूर्दितः। प्रे त्व्वं व्णयन्ति-अर्थ्‌ः प्रयोजनम्‌ । उदकं पीतेऽस्मिनित्यद्पानं पपा । अनायासत एवाम्ब॒ यथेच्छं य्न पायते । | तृषतिरागतैः पान्थः प्रपा सा परिकीर्त्यते ॥ प्पायाः प्रयोजनं च निरजे दुरुभजटे वा प्रदरो भवाति नतु जखपाये प्रदेशे । तवर यत्र कविद्पि जटस्य सुरमत्वात्‌ । तथा च स्वतः संप्ठुतोदके जलपाये पदद्य उद्पानस्य यावत्मयोजनमभावप्रतियोगिमूतं ठेरतोऽपि नास्वीत्यर्थः। तथा विजानतो बाक्लणस्य सर्वजाऽऽतेक्यं पश्यतो ज्ञानिनो यजत स्वर्गकाम इत्यादिभ्यः सर्वेभ्यो वेद्वाक्येभ्यो न किचिदपि पयोजनम्‌ । अज्ञे जने ताद शवेद्वाक्यो- पयोगो नतु ज्ञानिनीति । एवं युगपत्सवकामावात्िमारोचयतः स्वगादिव्या्- फडके करममविरेषमार्गे प्रवृत्तिर्नेव भवति । एतदेव च कण्टकेन. कण्टकं छेध- नम्‌ । महति फे दृश्यमाने को हल्पे प्रवर्तेत । सर्वकृामावतिः स्वरूपं वेत्थम्‌- सदंनाऽऽत्मेक्यं भावयतो न किंविदप्यनवाप्रमवाप्षव्यं भवति । ननु च व्याश्शिः स्वगांदिफटमुपमुज्यमानं बन्धकं भवति चेत्फट समषिरुपमुज्यमाना बन्धकतरां स्यादिति वेनं । फरसमशिह स्वाभेदेनेवानुभयते । युगपत्स्ैफटानुभवस्या- न्यथा संभव एव नास्ति । तथाच तत्र॒ वध्यबन्धकभोव एव नास्ति कृतो बन्धक्रतरत्वम्‌. । टोके कण्टकेन कण्टकसंशोधनस्थटेऽपि सं्छो- धकः कण्टको नवः स्वातन्त्येण वेधान्तरं. जनयति ।. नन्वेवद्सवकं- १६० अद्वैताङ्कुराख्यदीकासंवटितो- मिव पतीयते । एतत्सर्वकामावापिरूपं फटमालेक्यन्नानिनः सांख्यस्य । प्रौ तु ° एषा तेऽभिहिता सांस्ये बुद्धिः › (२।६९) इत्यनेन साख्यवुद्धिमुपसंहत्य ‹ योगे त्विमां खणु › इत्येवं योगबुद्धिः पस्तृता । तत्र च स्वकामावापिः कथं स्यादिति वेदुच्यते । कर्मयोगस्य पयैवसानं द्यातेक्यज्ञान एव । तर वोक्तरी- त्या सर्वकामावापिरस््येवेति न रिंचिदप्यत्ासंगतं भवति । ननु ‹ यावानर्थ ०! इत्येतच्छटोकोक्तं सर्वकामावािरू्पं फठं सांख्यस्याऽऽतनज्नानिनः साक्षात्सं- भवतीति सांख्यबृद्धिपरकरण एवास्य शछोकस्योपन्यासो युक्तः । स तु तत्न भग- वता कुतो न छत इति वेदुच्यते-* अशोच्यान्‌० › ( २ । ११ ) इत्युपकर- म्य ततः ° न तवाहम्‌ › ( २।१२ ) इत्यारभ्य ° नेवे पापमवाप्स्यसि › (२। ३८ ) इत्यन्तं यत्सांख्यवुद्धिपरकरणं मगवतोक्तं तन्मुख्यतवेन ज्ञाननिष्ठापाषये नेवोक्तं कित्वरोच्यानित्युपकमानुरोधेन . ˆ भीष्मादयः शोच्याः › इत्य्जुनस्य वुद्धेनिरासाय तादृशबुद्धिमृखकस्य शोकस्य निवृत्तमे पुवैवद्युद्धाभिमुख्याय चेति प्रयोजनव्रयोहैरे रक्तम्‌ । तादृरापयोजनवयसि द्धधर्थ च यावद्वये वक्तभ्यं तावेदेवावान्तरपकरणत्रयेण तबोक्तम्‌ । तावतैव च तत्र यद्च्छयाऽजुनस्य मनोवृत्तौ ज्ञानभूमिः शुमेच्छाख्या प्रथमा परिकीर्तिता । इत्येवं रक्षिता प्रथमा भानमृमिः सिद्दाऽभृत्‌ । यदि च तत्सांख्यवुदधिप्रक- रणं मुख्यत्वेन ज्ञाननिष्टापप्युदेद्ेन भगवतोक्तं स्यात्तर्हि तत्र प्ररोचनं ˆ यावानथं ० › इति शछोकोपन्यासो योग्यः स्यात्‌ । यादि वा तस्मिन्प्रकरणे परासङ्किकतया काम्यकमत्यागः साध्यत्वेन वक्तव्यः स्यात्तघयुक्त्छोकोप- न्यासो योग्यः स्यात्‌ । उक्तश्चोकाथोनुरंधानेन प्ररोवितस्य हि ज्ञाननिष्टापा- पये काम्यकमेत्यागे वा प्रवत्तिः सुखमा भवति । न तु दृदयं तत्र वक्तव्यत्वेन भगवताऽनुसंहितम्‌ । प्रत्युत तदानीं राज्यरोमेन युद्धे प्रवृत्तस्याजैनस्य पूर्व- वत्पवृत्तिजायेत वेद्‌मगवता सा तदानीं कथमपि नैव निषिद्धा भवेत्‌ । युद्धार- म्मकाठे हि युद्धात्परावृत्तस्याजंनस्य युद्धे पुनः प्वृत्तिर्भगवत श््टा। साच केनापि पकारेण भवतु राज्यखोमेन वा कोरवद्रेषेण वा स्वपराक्रमपदरंनोहे- रेन वाऽन्येन वा केनापि कारणेन भवतु ततर भगवतो मना न कथिद्धिरेषः। तद्थमेव च भीष्मादीनामयोच्यत्वं रोकस्यायोग्यत्वं स्वधरममविक्षणं चावान्तर- परकरणत्रयेण प्रद्र्दितेम्‌ । ˆ तावता च युद्धे पुनः परवृत्तिः स्यादेवेति न नि- श्यः । सुखदुःखादिद्रसमीकरणस्यासुरुभत्वात्‌ ? इत्येवं मन्वानेन भगवता भ्री १2०६ दगीतायाः प्रथ नदिीव्छरध्यायौ । १६१. सोटम्येन साध्यं निष्कामक्ेयोगं वकतादं परकरणमारन्धम्‌ । असिमन्पकरणे. तु कण्टकेन कण्टकर्तंशोधनाय ˆ यावानर्थ ° » इति शोक उपयुक्तो भवततीपि मागावेदितमेव । प्ररोचना्थ॑मप्यस्याजोपयोगो भवाति । कर्मगोगस्याऽऽलज्नान एव पयवसानेन प्दारा कर्मयोगस्य स्व॑कामावापिरूपफरसंभवात्‌ । एवं कर्म- योगे प्रशस्य तत्फठितमुपदिशति भगवान्‌- कमेण्येवाधिकारस्ते मा फठेषु कदाचन्‌ । मा कर्मेफलहेतुभूर्मा तेऽसङ्गोऽस्त्वकर्मणि ॥ (२।४८) इत्यादिना । एतदेव चास्मिलिष्कामकमयोगाख्ये पश्चमे पकरंणे मुख्यत उपदेष्टव्यम्‌ । आधिकारो योग्यताविशेषः । एव रब्दन्यवच्छेधं भगवता स्वयमेव स्पष्टमुक्तं “मा फलेषु कदाचन्‌ ? इति द्वितीयपादेन । कर्मकरणमा् एवेदानीं तव योग्यता न तु तत्फरमोग इत्यथः । एवंच ते मोगा रुधिरपदिग्धा इत्येवं यस्तव दृ्टिपक्षेपः स व्यथै एवेति भावः ` ननु कमे छतं वेत्‌- | ‹ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इति न्यायेन ततफटोपभोगः स्यदेवेति चेदस्तु । नतु, तच तव योग्यता। योग्यतां बिना तु भवन्तुपमोगो नेष्फलर एव । तदुक्तम्‌- गुणकम दिसंबन्धो जाप्रश्चेधोग्यतां विना, निरर्थकः स विज्ञेयः क्रचित्पत्युत बाधकः ॥ इति । अथामव क्वित्पत्युत बाधक इत्युच्यत तथा बाधकोऽ कृतो न मवति । किंच सत्कम॑जन्ये। भोगो बीजोत्थापकवाद्धाधकः स्यादेव । तदुक्तम्‌- विशेषो भोगयो रष सदृसत्कमंजन्ययोः । व जमुत्थापयत्मक निवर्तयति चापरः ॥ इति । बीजं वासनाविशेषः पुनस्ताहरकमचिरकषंहेतुः । तथा च फरमोगे योग्यताया अभावेन फं छतं स्यादिति वेत्‌-पथाऽ फरभोगो बाधो नैव भवेत्तथा पद्‌- रयितुनाह- मा कमकरहं प्भः १ इति । स एव हि कर्मकर्ता कर्मफरहेतुर्भवति यः फडमोगङिप्सया फरोदैशेन तादशं संकस्पं कुवन्कम करोपि । ननु करम कर्तस्तादृशः संकल्पोऽसतु मा वा भूत्‌ । स्वभावादेव हि कमं फटं जनयेति ३२, १६२ अद्वैताङ्कुराख्यरीकासंव,ठेतौ- वेत्‌-स्यदेतदेवं यदि कम चेतनं स्थात्‌ । शरो हि कमानुरूपं फलं ददाति । ^ फदमत उपपतेः › (त्र, स्‌. ३।२। १८) इति न्यायात्‌ । स चासक- लिपतं फं कर्मकतुः कथं दातुपत्सहेत । ननु करमसपिक्षो हीश्वरः फं ददाति इति “वैषम्यनेधण्ये न स्पिकषत्वात्तथा हि दरयति ' (ब. भू. २।१। ३४) इति सूच उक्तम्‌। तथा च वेतनस्थापीश्वरस्य ततर न स्वातन्न्यमिति बेत्‌-अस्वा- तन्त्यादधीशवरः कमननुूपं फटं कदाऽपि न दधात्‌ । कर्मानं तु द्द्यदिवेषि न नियमः । करमेण: साद्गुण्यं वेगुण्यमाधिकारमनपिकार चाऽऽटोच्य दद्याच दद्या । तत्र स्र प्रभुरेव । यथा राज्ञा नियुक्तो देश्विरोषाधिकारी रानपर- तन्त्रो राजाज्ञामन्तरेण देशान्तरं गन्तुमसमथे(ऽपि तस्मिन्देशे स्वातन्न्येण यथेच्छं पथायोग्यं संचरत्येव तदत्‌ । | नन्वेवं फरोहेशेन संकर्पमरुत्व। क्म कतेव्यं वेत्तद्पेक्षया तद्करणमेवासतु। अरं श्रमेण । किंच छते कर्मणि तज बन्धकृताभावाय तत्टाभिसंधानं तत्क- ृत्वामिसधानं च त्याज्यं भवति । तदपेक्षया कर्म नव रियत वेद्धन्धकत्वशङकगऽपि नोदेति । तथा च- पक्षाखनादि पड्नस्य दूरादसश्चने वरम्‌ इति न्यायेन माऽस््वेव करम । एवं युद्धस्याकरणे स्वजनवधनन्यपातकभीपिरेव नास्तीत्यपरमनुकूटमिति चेत्ततराऽऽह- मा ते सङ्कोऽस्वकृमणि › इति । शट्शं यत्वद्भिमतमकमेणः स्वरूपं तत्र ते सङ्गो माऽस्वित्य्थः । यतो नैतदकर्मणः स्वहपम्‌ । वस्तुतो विचारे क्रियमाणे कपवेतदान्रं भवति । “न योत्से › इत्याकारिकाया मनोवृत्तेरान्तरकमरूपत्वात्‌ । आन्तरं च कर्म बन्धकं भवत्येव । आत्मभेद्मावनायाः स्वात्‌ । तयाऽपि च~ ` यदि मामपतीकारमरखं रख्पाणयः | धातरा रणे हन्यस्तमे क्षेमतरं भेत्‌॥ › हत्युकतवता युद्धाकारणातेमसंमावनाऽम्युपेतैव । अङ्गीरूतस्वधर्मत्यागादृपि च युद्ाकरणं बन्धकं भवतीषि- ` ततः स्वधर्म कपि च हित्वा पापमवाप्स्यसि › ( २।६३ ) इत्युक्तमेव । एतदेव च “ अकर्मणि च कम यः प्शयेत्‌ ( ४ । १८ ) इत्येव भगवताऽग्र उक्तम्‌ । कंच त्वदाभिमतमेतदकरमस्वरूपमाछोषयतामन्ञानां जनानां सिमेदो मवेत्‌ । अत हैदशेऽकरमणि ते सङ्गो मा मृदिति मावः । - - भीमद्धगवद्गीतायाः प्रथमद्वितीयाध्याया । . १६१ अवेदमवधेयम्‌-“ क्मण्येवाधिकारस्ते » इति ‹ मा फठेषु कदाचन › इति च वक्यद्रयमस्तिकरेयाभ्याहरिण पूरणीयम्‌ । अन्तपोऽसिक्रियायः; सर्वव पत्वा । तदुक्तम्‌ अनिर्दिष्टाऽप्यन्ततोऽस्तिक्रिया सर्वव गम्यते । उषस्थितस्तत्र का वर्तमानो न चेतरौ ॥ इति । तथा च तत भूतकालो मवष्यत्कतारः वा प्रमाणान्तरावसेयो मववि | तुस्प- न्यायाद्रध्याद्यथाऽपि प्माणान्तरावसेय एष । एवं च कर्मण्येवेद, न तेऽधिका- रोऽस्ति तथा फटेषु त इदानीमधिकारो नास्तीत्यर्थः । न तु ' करण्येव्‌ त इदानीमधिकारोरस्तु, इति तथा ' फठेषु त इानीमधिकारो मास्तु › इत्येवं , वेध्यथेगमेः । पमाणाभावात्‌ । न वचोत्तरार्थे भा भृः” माऽस्तु, इत्येवं विध्यर्थ केपद्प्रयोगात्तदनुसारेण पृवाधेऽपि विध्यर्थगमं॒एवार्थोऽस्तविति वाच्यम्‌ । तथा सति ˆ मा फरेषु कदाचन › इत्यनेनैव सिद्ध ˆ मा कर्मफ हेतुः › इत्यस्य वेयर्थ्यापत्तेः । ष ननु यद्यं सिद्धानुबाद्रा्जेनस्येदार्गीः कमैण्येवाधिकारः एषु नाधिकार इत्यथः कथं भगवता स्िद्धवदृगृहोतः किम्थ॑चानृदेतः कुप, १। पृवेस्मिन्स्वधमयक्षणपकरणे नानूदित इति वेदुव्यते-यदथ्पि राज्यि्तया युद्धक्मणि पवत्तोऽजंनस्तथाऽपि भीष्मार्दन्पुरोवस्थितान्पत्यक्षं दृष्टवा सद्य एव निर्विण्णोऽभत्‌ । तथा च तेनोक्तम्‌. एतान हन्तुमिच्छामि घतोऽपि मधुसूदन । अपि वोक्यराज्यस्य हेतोः किं नु महीरूते ( १।३५ ) इति । तथा च कटेषु त इदानीमधिकारो नास्तीति सिद्धम्‌ । नन्वेवं द्वितीयचरणा- थस्य सिद्धावपि प्रथमचरणार्थो न सिद्धो मवति । प्रत्युत .“ एतान हन्तुमि- च्छामि? (१। ३५) इति ˆ न योत्स्ये › इति च तदुक्तेः कर्मामाव एव प्रतीयत इति चेत्सत्यम्‌ । तते ' न हन्तुमिच्छामि, न योत्स्ये › इत्येव कर्म- . विशेषस्य युद्धस्य निवेधेऽपि कर्मसामा- परपानिमिदधतात्‌ । भव एवात्र ' करम- ण्येवाधिकारस्ते › इत्युक्तं न ॒तु युद्ध ॒एवाधिकारस्त इ । फलविषये तु अपि तरैठोक्थराज्यस्य हेतोः › इत्युक्तेः केस्यापि चं कर्णकैरोक्यराज- . पेक्षयाऽधिकस्यं फठस्यामावात्टसामान्यं निषदं भवतीति ' 'त॑न्ाडक अद्वैताङ्राख्यटीकासंवलितौ | $ के १६४ | < क मा फलेषु कदाचभेति सामान्योक्तिः संगच्छते । एव च कमेण्येवाधिकार इत्यादि पर्वा सिद्धानुवादः । उत्तरा्धं॑तु सोव्या्थपतिपाद्कामिति सिद्धम्‌ । तच चोत्तरां निपेधद्रयं साध्यम्‌ । तत्रापि मा कर्मफरहेतुमररिति निषेधः ५ भा फटेषु कदाचन › इत्येतत्सिद्धाथमूठकः र(ष्यतया विपक्षितः। “ मा ते सङ्धोऽस्वकरमेणि › इति निषेधस्तु “ करमण्येवाधिकारस्ते ” इत्येतत्सिदा्थ- मूकः साध्यतया विवक्षितः । साध्यतया वक्षायाः प्रयोजनं त्वजैनस्य तपर पवृत्तिनिश्वयः । अभ्र च विचारि करियमाणे. वाचोयुक्किपटोर्भगवतं उक्तिवातुरीं सविशेषा दृश्यते। यद्धीप्मादीन्दश्वा क्षणमाेण विपयैस्ताऽजुनस्व मनोवृत्तिः क्षणमात्रेण परावर्वि- ` तुमदाक्या्भसमन्दितीयेऽध्याये पृश्चमिरवान्तरपकरणेः प्रतिपभरकरणमत्परस्तस्याः परावृत्ति संपाध पूवैवन्मागैमानीता । एतच्च त्यं मगवन्तमन्तरेण न कोऽपि साधयितुं शक्नुयात्‌ । यथा- फिचिनिमित्तमास्षञ्य रोगः पविराति क्षणात्‌ । निवर्ते तु यत्नेन तथा काठेन भूयसा ॥ तथेवेतत्‌ । तदुक्तम्‌- उदात्तचेतसां मोहः सहसा नेव जायते । जातश्ेन तमृच्छेततुं प्रभुः साधारणो जनः ॥ ` युक्किपयुकिटषटान्तपमाणानि प्रयोजयन्‌ । श्रीकृष्ण एवाजंनस्य शक्तो मोहापसारणे ॥ इति । तथा-उषदेद्ः छतो यथ प्राज्ञं प्रति महातमभिः | अस्मेनेव स काठेन पायः सफटतां जेत्‌ ॥ अन तु मगवाञ्शरीरष्ण एव प्रत्यक्षत उपदेष्टा । अतः- उपदेशो भगवप( पाज्ञं पति रतश्च यः। स॒द्यः सफडतां याति नार कार्या विचारणा ॥ = यद्यपि चाच सर्व॑शाकतर्मगवान्‌ फिविदरोकिकं सामर्थ्यं पद्श्यं॑तावन्मने- णेव चाजुनस्य मनसि भरवातिशयमया् तस्य मनोवि पूर्ववदद्धाभिमूखीं ` मागं आने सदयः प्रमवाति यथा महात्मा साधूज्ञनेभरो व्याघारूढमाकारमा- गेण समायान्तं वाङ्गदेवमाखक्ष स्वारोकिकसामर््येन खाभरयीमूतमित्तिचारनेन भ्ीमद्भगवदुगीतायाः प्रथमद्वितीयाध्यायो । १६५ तमभ्द्रच्छंसतेनारोकिकसामरध्यमतरिण पस्य मनोवृत्ति सन्मम आनीतवान्‌ । तदद्चापि. साधमितुं रक्नुयदेवं परभः। तथाऽपि तदानीं न पथा कतुमियेष भग- वान्‌ । अलोफिकसामथ्यौखोचनं हयजनस्थ मनसि भद्धातिशयमुत्पादेयेनतृत्सा- हाविशयम्‌ । परते च युद्धकमणि दाराः स्वजना मीष्मद्रोणकृणौद्यो विना- श्था इति तत्रौत्साहातिशयो ऽवर्यमपेक्ष्यते । तदुक्तम्‌- अभ्रृद्धो पि च सोत्साहः पकुयोत्कमं याशाम्‌ । न तादृशं निरुत्साहः भ्रद्धाङुरपि परुषः ॥ इति । ८ उत्साह्यविरमोत्ादनं चाजुनस्य मनसि प्रतीता युद्धकर्मणिः तस्या राक्यताऽ यरता च न. यावत्समृखमुत्मारिता तावन सुकरम्‌ । अतः पथमतो युकिथयु- किद्रष्टान्तप्रमाणादिभिरजुनमनोगतमशक्यतामयोग्यतां च स्थ॒ठमृखस्हितामृत्पाट् पश्वात्सक्ष्मूराताटनमरोकिकसामर्थ्यैन विराटृस्वरूपपददौनेन भगवता छतम्‌ । तत्न पथमेन मोहपका शनाख्यानेन पकरणेना शक्यता निराछृता । कृत~ स्त्वा कश्मखमिदमित्यादिनिा ८ तवायं मोहः, स चास्थाने › इत्येतावन्माचमुकतं भगवता नत्वीदखो मोह इत्येवं मोहस्वरूपं विरद रुतम्‌ । मोहस्वरूपाज्ञानेऽपि “ ममायमस्थाने मोह एव › इत्येताटरानिश्वयमातेणाजुनस्य मनोवृत्तिः किै- दुता सती वेपथुरोमहषपमतीन्िकाराज्‌ शारदरानरासयन्ती रथोपस्थोपवैश- नविरुद्दाभ्युत्थानानुकूखा इ्ैव्यप्रतिभामिनी चामत्‌ । तदनुगुण एव च तत विधिः “ ददयदौर्बस्यं त्यक्त्वोत्तिष्ठ" ति निषेधश्च तथेव व्यं मा स्म गम इति । द्रवश्वाज् विपरितानुवचिषविषयपरवेशेन संजातकाटिन्यापा मनोवृत्तेः ओै- यिल्यापादनम्‌ । अत्र च दोर्बल्यत्यागपू्वैकोत्थानस्य विधानेऽपि तादृशिधः पथैवसानं दौरबत्यत्याग एव । उत्थानस्य पएरवंसिदधत्वात्‌ । उत्थानमन्तरेण “ कैमेया सह योद्धव्यम्‌ 2 ( १ । २२ ) इति प्रश्नानुपपत्तेः । एवम्‌ “ इदानीं युद्धमरक्यम्‌ › इत्येता शस्वरूपाऽरक्यता निरारूता । अश्चक्यतायाः स्थूरं मुं च मोह एव । सोऽपि च प्रकादानमात्रेण निराकतप्राय एव । अज्ञातस्येव मोहस्य कार्थकारित्वदशनात्‌ । ततः इदानीं युद्धमयोग्यम्‌ ; इत्येतादशस्व- हपासकोग्यततामजुनमनासि स्थितां पकरणचतुष्टयेन दूरी चकार भगवान्‌ । तत्रा- योभ्यतात्बुद्धैः कारणानि चत्वारि संहछयन्ते । १ मीप्मादिदेहिविनादसेभा- वनम ६ (२) गीस्बादिदेकियोगसंमावना । (३) पतकरसंमावना । ( ४ रद्रि ददे | १६६ अ्दवेताङ्ुराख्यटीकासंवहितो- # रपदिग्धभोगसंमावना वेति । ततैकेकं कारणमेकेकेन पकरणेन कमेण निरा- छृतं भगवता । तत्र द्वितीयेनाशेच्यत्वानुसंधानाख्येन प्रकरणेन युदकरणायो- ग्यतायाः प्रथमं कारणं भीष्मादिसखजननाशसेमावनाखूपं निरासितम्‌ । तव चाऽऽत्मनो नित्यत्वेन सर्वेषां सदा सचचवं॒॑दुःखदायकानामिन्द्रियपिषयसयोगानां क्षणिकत्वं च पतिपादितम्‌ । तेन वा्जुनस्य ममोवतिः पवीपिक्षयाऽप्यधिकँ दुता मीष्मादिविनादासमावनां दूरे परक्षिपन्ती ˆ न योत्स्ये इतिवृत्तिविरुद्द- यद्धकरणस्य भीष्मारिविनाशरूपार्थन्दियसेयोगजन्यदुःखसहनस्य ॒चानुकूटा भीष्म चिल्ल शसंभावनाप्रतिगामिनी च स्यादिति मन्वानो भगवास्तद्नुगणमेव धुध्यस्व' इति मावासरास्तितिक्षस्व' इति च विपि तथा 'नानुशोवितुमहंसिः इति निषेधं च परोक्वान्‌ । ततस्तृतीयेन शोकराहित्याख्येन प्रकरणेन युद्धक- रणायोग्यताया द्वितीये शरणं स्वकीयननमरणसंमावनारूपं निरासितम्‌ । तव च मूत्योरपरिहाय॑तं पतिपादयता मगवताऽ्जुनमनोवत्तो संजाताया दवीभूताव- स्थायास्तादवस्थ्यं संपादितम्‌ । तेन च साऽजुनमनोवृत्तिः दोकपतिगामिन्यत्सा- हानृकूा च स्यादिति मन्वानो भगववास्तदनुगुणमेव ‹ न सोवितुमह्यसि › इति निषेधं प्रोक्तवान्‌ । निषेधश्चायं तत्र छोकपञश्चकात्मके प्रकरण आदौ मध्येऽन्ते चेति जिवारं पतिपादितो दयते-' अथ चनम्‌ › (२।२६) इत्युपकरम एवैकः । ततः ˆ जातस्य हि › (२।२७) इत्यत्र तादृशपकरणप्रधानप्रतिपादयं यन्मृत्योरप~ रिहायंतं तत्यदृकछनकाटिको द्वितीयः । नस्मात्सवांणि मूवानिः (२।३०) इत्यु- प्रसहारगतस्तृतीयः । परधानपरतिपाच्स्य मत्योरपरिहार्यवस्योपोद्धर्के ' अव्य- कतादीनि › (२।२८ ) इति शोके रोककाथवाग्वि्ापरूपपरिदिवनायाः ‹ तक्र का परिदेवना › इत्येवमाक्षेपं छृतववा मगवता ददीरूतश्च स निषेधः । अनेन दृढीकरणेन विवारोक्तया च शोकस्यात्यन्तानुदिततत्वं सेसनचयता (सर्वथा शोकं त्यज > इति विधिस्तथा दोविरोधिमतं धर्यं धारयेति विधिश्च सूचितो भवति । ततश्वतर्थेन स्वधमीवेक्षणाख्येन प्रकरणेन युद्धकरणायोग्यतायस्तृतीयं कारणं पातकसतंमावनारूपं निरासितम्‌ । तव च धम्युदधादन्यच्छेयःसाधनं नास्ती- युक्त्या "इदमेव श्रेयःसाधनम्‌ › इति सिथ्यति। तथा च तत्र ठेदातोऽपि पात- करभावना नास्तीति चःथदेव सिद्धं मवति । तेन वचाशप्धययमतै सना- ताया दुवीभूतावस्थाया दाढथसंपादनदवारा तस्या अवस्थाया मनस्तः सकाशा- ` तादालिकोऽपच्यवः साधितः । तेन च साऽ्यनमनेोवृत्तियदोदश्यकाम्युल्थाना- - भ्रीमद्धगवद्गीतायाः प्रथमद्वि्ीयाध्यायौ । १६ नुकूटा वथा.अथ चेत्‌ ०” (२। ३३) इत्याद्छोकचतुष्टयेन युद्धाकरणे पत्य वायोक्त्या च युद्धानमिमुखत्वरूपावेकम्पनप्राेगाभिनी च स्यादिति मन्वानो भग- वांस्तदनुगुणमेव ' युद्धायोत्तिष्ठ ' ‹ युद्धाय युज्यस्व › इति विधि “ न विक- म्पितुमहेसि › इति निषेध च पोक्तवान्‌ । अत्र च युद्धोहे्यकोत्थाने विधीयते नतु युध्यस्वत्येवं युद्धं विधीयते । युद्धोदेश्यकाभ्युत्थानमात्रेणापि स्वधममहान्यभा- पस्य साधनात्‌ । युद्धानभिमुखस्य हि स्वधमंहानिः स्यानत्वपराङ्मृखस्य कर्थविदिति । ततो युद्धकरणायोग्यतायाश्चतुर्थकारणस्यावरि्टस्य रुधिरपदि- ग्धभोगस्षमावनारूपस्य निरासाय निष्कामकमेयोगाख्यस्य पश्वमपरकरणस्याऽऽ- रम्भः । तत्र च कर्मणि फङामिसंधिराहित्यं कतैत्वामिमानशन्यता बुदधिस्थेर्य च प्रतिपादितम्‌ । फरामिसंधिराहित्येन च भाविन्यां परिस्थिवःवजुनस्य टदश्पि- कषपो गर्मसविणेव गतार्थोऽभत्‌ । तेन चाजैनस्य मनोवृत्तौ संजाताया दवीमूताव- स्थायाः पररूढमूरत्वह्पद्‌ाढयांतिद्ययसंपादनदहारा तस्या अवस्थाया मनसः सकाशात्कदाऽप्यप्रच्यवः साधितः । ततश्च साऽनुनमनोवतिर्थिश्वयासिका तरैगु- ` ण्यमुखकचाश्चल्यानभिमुखी करैव्येकतत्परा संमविभाव्यवस्थासमाटोचनस्य कमीकरणस्य च परतिगामिनी स्यादेति मन्वानो भगवांस्तनुगुणमेव ‹ निचखेगु- ण्यो भव › ‹ योगस्थः कुरु कर्माणि › ‹ योगाय युज्यस्व › इति च विधिं तथा क क अ ˆ मा कर्मफटहेतुमूमां ते सङ्खऽस्त्वक्मणि › इति निषेधं च पोक्तवान्‌ । अयमादायः-एतच्च रुधिरपदिग्धभोगसंमावनाह्पं कारणं विनाशायितुं न सुकरम्‌ । तथा हि-युदधस्यायोग्यता हि पराजयदृ्टयाऽस्तयेव । ततर स्वैथेहि- कानुत्कर्षस्थेव सत्वात्‌ । जयदृष्टयेव हि युद्धे पवृत्तिरिति केवरं जबदृष्टया ` युद्धस्य योग्यता वक्तव्या । जये च सभाषनि या भाव्यवस्थाऽज॒नेन समारो- चिता तत्र माग्यवस्थासमाटोचनमारगे चत्वारः कण्टकास्तदीयदाधपिथं पविष्ट यश्व युद्धस्यायोग्यतेव तन्मविमारोहति । अव संगहः- भौष्मादिदेहिनां नाशो मरणं स्वजनस्य च । पापं भोगा रक्तदिग्धा युदायोग्यत्वेहेतवः ॥ इति । उक्तकारणचतुष्टयमध्ये प्रथमे तृतीयं च कारणं मिथ्यामूतमेव केवछं कत्प- नामयम्‌ । कृरिपतस्य च वस्तुनो श्ञानम्रेणेव विनाशः । तत्र प्रथमे कारणे भीष्मादीनां विनादाः कसितः । स चाऽऽत्मनो नित्यवं ज्ञाप्य निवारितः । न -वीकृसवदितौ ड १६८ ` अदेता$- सह्वरीकासववितो-+ तथा ततीमे कारणे युद्धे स्वजनवधासातकं. कर्षितम्‌ । त्च युद्धस्य धम्यते स्व॒जनवधेऽपि नेव पातकोद्धव इति पञ्ञाप्य निवारितम्‌ । दवितीयं चतुथं च कारणं न्‌ मिथ्यामवं कृत्पनाभयम्‌ । मत्य॒संभावनाया रुधिरपादेग्धभोगसंभावनायाथ मिथ्यात्वाभावात्‌ । तत्र द्वितीयस्य कारणस्य सत्यत्वं गृहीवेव मूत्योरपरिहाय॑- त्वाचसिवारितम्‌ । अस्तेऽपि युद्धे भीष्मादीनां स्वजनानां मृत्युरवश्यं मव्येव । चतुर्थं तु नापरिहायेम्‌ । अर्ति युद्धे रुधिरपदिग्धमोगानामरसंमवात्‌ । तथा च रंषिरपदिग्धभोगा नासत्या नाप्यपरिहायां इति रूढमूटस्यास्य चतुथेस्य कण्टकस्य विनारो न सुकरः । दुष्करोऽपि चस्य विनाशः कया विधया संभवेदिति विचारे करियमणे विधाद्रयं संमवति । वदुक्तम्‌- कण्टका रूढमृखाभरेद्धवेयुमागंरोधकाः । अन्वेष्टम्योऽपरो मागो न कृ्याद्तिमेव वा ॥ इति । असश्च विधाद्रुये प्रथमा विधाञावकाशं न ठते । रेहिकजयपक्षीयमाव्य- वस्थासमारोचनमागंस्य रसुषिरपदिग्धमोगरहितस्यान्यस्थासंभवात्‌ । तथा च ‹ न कुयौदूगतिमेव वा ` इति द्वितीयेव विधाऽत समाश्रयितम्या मवति । . परते गतिश्च भाव्यवस्थासमाटोचनरूषा । सा यथाञ्जुनेन न क्रियेत तथा पयत्नोऽवावश्यं कर्तव्यो भवति । अछत च भान्यवस्थासमारोचने सेभविनोऽपि रुधिरपदिग्धा मोगः किं कृयुः । गृह एवावस्थितस्य विध्योतकि मागंकण्टकः । | स्वथाऽनश्नतो जन्तोर्विषवाधा भवेत्कथम्‌ ॥ रुधिरपदिग्धा मोगाश्च ज्ञाता एव युद्धकरण्णयोग्धतामतिं जनयेयुः । अज्ञातानां तेषां कायाजनकतात्‌ । भाव्यवस्थाया असमारोचन एव हि रुषिरमदिग्धभो- गानामह्ानं मेत्‌ । तद प्रयत्नश्च निष्कामकर्मयोगमन्वरेणान्यो नं संभवति । अतस्तदर्थं ‹ योगे त्विमां शृणु › इत्यादिनि पश्चमं प्रकरणं निष्कामकर्मयो- गाख्यमारन्धम्‌ । अनेनैव च चतुर्थकण्टकोदधारार्थं रतेन प्रयलेन पुँ अयोऽपि कृण्टका हेखयेवोन्मूटिता भवन्ति । ` नन्वेव &०प्ेतन्नो मोहो यावता स्वल्पेन काडेन निवारितो भवेत्तथा प्रयतितव्यं ममवता । युद्धारम्भे कथाकारक्षेपस्य कतुमरशक्यत्वात्‌ । तथा च निष्कामकर्मयोगाख्ेमेेनेव प्रयतेन यृद्धायोग्यतायाश्चत्वारोऽपि कण्टका मिर- सितु रवंयाेतिकिमर्थं भगवता अश्िच्यानन्व शच ; > ? इत द्णट्््तर- भरीमद्धगवदूगीतायाः भरथमद्धितीयाध्यायौ । १६९ य॑मारन्धमिति वेदुच्यते । नात भगवता क्षणस्यापि काटस्य वृथा केपः छतः । अजुनमनोवृत्तौ निष्कामकर्मैयगस्य सम्यकूपवेराय ˆ प्रकरणत्र- यस्याऽऽवश्यकत्वात्‌ ।. यथा हि खण्डराकैरा पयसि प्रविष्टा सर्वाशिन पयो व्याप्नोति सेन्धवशकटानि वा जले प्रविष्टानि सर्वंदिन जरु व्याप्नुवन्ति पयसो जटस्य च द्रवीमूततवात्‌ । न तथा धान्ये प्रविष्टानि शक॑राखण्डानि सेन्धवरक- ठाभि वा धान्यं स्वंशिन व्याप्नुवन्ति धौन्याद्रहिर्निष्काशयितुं च शक्यन्वे । तथाऽ. पकरणजयेण दृवीमूतायां मनोवृत्तौ निष्कामकर्मयोगशकंरायाः सर्वा रेन प्रवेशो भववि । मनोवत्तेः सकाराद्धहिनिष्काशयितुं च॒न शक्यन्ते | अनर हि युद्धसमाम्तिपर्थन्तमजनमनोवृततौ पविष्ठस्य निष्कामकर्मयोगस्य स्थेय मक्ष्यते । इतरथा हि मध्य एव कदाविद्जुनमनसि पुनः शोकोद्गवे दुर- वस्था स्यात्‌ । अदे हि धान्ये प्रविष्टानि शकैराखण्डानि सेन्धवशकटानि वा दरपव्यापारेण चाटनीग्यापारेण वा स्वल्पेनैव पयतेन परथग्भवन्ति वदत्‌ । अव एव च निष्कामकर्मयोगेनाजुंनमनोवृत्तावन्ततः सर्वीशेन व्याघार्यां तव परवेरामभमान इवाभिमन्युवधश्रवणेन संजायमानः रोकं बहिःस्थित इव युद्धानिवतत्यं राखन्यासाय न पर्यापोऽभूत्‌ । प््युतेत्साहापिरेकेण जयद्थवध- प्रतिज्ञायां पयैवसितोऽभूत्‌ । अन्यथा यथा महाभमावोऽपि ्ोणाचार्योऽशत्था- मनिधनं शरुला शोकाकुटः सञ्छन्लन्यासं छतवांस्तथाऽ्जुनोऽपि पनः रख न्यासाय प्रवृत्तः स्यादिति दिक्‌ । अत्रेदमवधेयम्‌ । सातिकस्याजुँनस्य मनोवृत्तिः भरुत्येव दुता प्हारोधत- भीष्मादिमतयक्षदृदनेन सहसा कटिनाऽमृत्‌ । सा च॒ शनेः शनेयेथाकाठेन भरयत्नमन्तरेव पुनः पूवैवत्मूतं पाण्स्यत्येव । तदुक्तम्‌- | परुत्या यस्य यो भावो जले द्रव इव स्थितः । कर्थचिदन्तरा छ लः पृनैश्येव पूर्वैवत्‌ ॥ इति । | कितु युद्धारम्भकाले क्षणमपि विखम्बमसहमानां तादाविकीं परिस्थितिं निरीक्षमाणो भगवांस्तदीयां मनोवृत्ति युक्तिपयुक्तिदृशन्तादिभिरावश्यकेः स्वल्े- नैव काठेन पुनः पूरववत्परूतिमापा्च तस्य युद्धाभिमुख्पं संपाद्यामात्त । वदु- कतम्‌-- छृत्यमेततक्रातिमहत्क काटो न क्षणाधिकः । भगवन्तं विना चैनत्कोऽन्यः साधयितुं क्षमः ॥ इति । ३४ । ॥॥ कि । । के वन १७९ ८ 1.» एवं घनिन निष्कामक्मयोगास्येन पञ्चमेन प्रकरणेन युद्करणायोग्यतायाशचतुधः कारणं शभिरपदिग्धमोगसंमावनारूपं कथं निरतिं पतद्शिवम्‌। निष्कामक्‌- रयोग एव च रोधुः देन बुदियोगपदेन चोच्यते । योगविषयिका वुद्धियं बुद्धिरिषयीमूतो योगो यतेति वा निरुक्तेः । बुद्र्ैश्यामिका वृक्तिः । त्माधान्यामिपयिण निष्कामकर्मयोगे योगमुद्धिपदं शक्तम्‌ । तत्र योगनिश्वयस्य सात्‌ । योगश्च चित्तवृत्तिनिरोधः। सं चात्र विद्यत एव । अस्मिनिष्कमि- कमयोग "कम करोमि, इत्येवं कतुतवानुसंघानासिकायास्तथा कम न करोमि" इत्येवमकमाभिकायास्तयैव फठमोगानुरसंधानापिकायाश्च [चिततवृततेरनिरोधात्‌ । पोगपाधान्यामिपरायेण च बुदियोगपदमपिं त्र शक्तम्‌ । ईद च निष्कामकर्म- योगस्वरूपं ‹ कमण्यवाधिकारस्ते ( २। ४७ ) ˆ योगस्थः कुरु कर्माणि" ( २} ४८ ) इति श्चोकदयेन सृचिषम्‌ । ततोऽ निष्कामकमयोगं परशंसति- ‹ द्रेण हवरं कमै › ( २।४९ ) इत्यादिना । अत्राऽऽहुः-कमैशब्दो यथपि सत प्ित्कमत्यभयकमेयोधकस्तथाऽप्यसत्क्मणो साचोयदिर्मिरृषटतरत्वस्य ठोके परसिद्दताद्् कमपदेन यज्ञदानादिकं सत्कमं गृहते । नतु केव लमसत्कमातर कथैपदेन गृह्यते । त्रावरत्वस्य ठोकतः सिद्धत्वात्‌ । न च सिदधस्थै- वायमनुवादोऽस्तु । अपूरवविध्योक्षयाऽनुवादे खाधवादिति वाच्यम्‌ । अनुवैद्स्थ परतनिष्कामकमयोगपरंसायां कथमप्यनुपयोगात्‌ । फरमुखगोरवस्योदृष- कतवनोपयुक्ताथम्हणस्येवोपितत्वात्‌ । सामान्यमुखपवृत्तस्य कमचन्द॑स्थासककर्म- मारकत्वेन संकोचे मानामावाच्च । ननु त्वयाऽपि कथमत्र करमरब्देस्य सत्कर्ममा्ाथकतव गृहीतमिति वेत्‌-प्रान्तोऽसि । न वयमनन कं्मदाब्दस्यं र्ति संकोचं प्रतिपाद्याः । द्विविधस्यापि कमणोऽ कमेराब्देन पतिपादनात्‌। नपि च ‹ उदधे्यतावच्छेदकावच्छिननव्याप्कत्वं विधेयार्थस्य › इति नियमोऽस्माकं विरुध्यते । द्विविधस्यापि कमणो निष्कामकर्मयोगापक्षया निरुटत्वस्यासाक- मिष्टतवात्‌ । कथं तर्हिं “ अत्र करमपदेन यज्ञदाना्िकं सत्कंमं गृहते ' इत्यनु पदोेत्तिदि चेत्‌-न तच्छक्तिरेकोचामिप्रयिणोक्तं कितु पो. प्रायेणेति गहाण । यज्ञदानादिकं हि कम॑ठोके प्रशस्तापिपि गीयति । तादश- कर्मकर खोक पन्यतां यान्ति । स्वयमपि च ते “ वयं टोकमार्वोः " इति मन्यन्े । तादरशमपि च तत्सत निभ्कोमकरमोगंपकंथा दूरेणावरमतीव निृष्टम्‌ । कं बहुनौ हतचौयौदिकम॑णो योहशमयुपिततमवर्तं त्याज्यतं (८310५५11 + नशन्त ष्‌ व ॐोके प्रतीयते ताद्रकर्मकपरिणां च नाऽ्दरः : समासु, तदपेक्षः नासे नाप्यंदेन हीनमनुचितत्वमवक्त्वं त्याज्पतवं -च ` यज्ञदालादिकरम्णं.. तथा तत्कर्म- कारिणां भ्रोत्ियाणामपि तच्वज्ञानिसमवाये. नाऽऽदृरः । एवच्चात्र सद्सत्सा- धारणार्थगोधकेन कमेशब्देन स॒चितम्‌ । बुद्धियुक्तो जहातीह .उभे-सुरतदुष्ते › ( २.। ५० ) इत्युक्त्या स्पष्टीकृतं भगवता । तव हिः“ सुद््तदुष्छते + ` इकः द्रदुनिदेशेन दयोः सहविवक्षाऽवगम्यते. । तथाः च य्था ` दिवौयदिदुष्कतकमकारिणः साच्िकैः सेधः रोच्यन्ते-“ कृथमेतेषामीदटे कपैणि- पवत्तिरमभूत्‌ । कश्कतरेषां ठाभः स्यात्‌ । . पर्वते कथमत्र पवर्ताः । सरवथेतानधिकारिणे निरुष्य पीडयेयुः । निगडिवांश्च कत्वा कारागारे पक्षिपेयुः। का गतिः। स्वेन छृतं कमः स्वेनेव मोक्तव्यम्‌ । यादशी मवितन्यता तादृशी भ्रुद्धिः । सिखितमिह ठखदे पोँज्ितुं कः समर्थः › इत्यादि । तथेवेते सत्कम॑कारिणः भोतरियाः स्वगांदिफ- ठहेतवों निंत्यंसचखस्थेर्मिष्कामकर्मयोगिभिः शच्यन्ते । एतावानेव हि तत विंशेषः-तत्ाधिकारिणो राज्ञा नियक्ता अवरः तीश्वरेण नियुक्ताः । तंथा ततर कारागृहं ोकप्रसिद्धमत्र तु शरीरमेव तथेति । अन्यत्सवं समानमेव । तदेर्तत्सव छरपणाः फ़खहेतवः › इत्यनेनोक्तम्‌ । एवं॑च टौकिकयज्ञदानादिसत्कमोपेक्ष- ्याऽवीवोत्छष्टतरोऽयं निष्कामकमंयोग इत्युक्तं भवति । नचि प्रशसा किमर्थं छता । प्रशंसा हि प्ररोचनाथां । अत्र च प्रकरणे निष्कामकर्मयोगस्वरूपपद्चनातरवमारम्भ एव ‹ बुद्धया युक्तो ° ,८ २। ३९). इत्यादिना खोकद्रयेन कर्मबन्ध परहाणादीनि फानि प्रद्श्यं॑पररोचना रुक । तथा च दूरेण हवरमित्याधुकि्व्यर्थेति प्रतिभातीति वेन्भेवम्‌ । नेव भमवदुक्तवि- कृमप्यक्षरं व्यर्थं स्यात्‌ । कस्तर्यत्र भगवत्तोऽभिष्ायः । उच्यके-इयं हि प्रशंस जेव पभरोचनार्था । प्ररोचना नाम पीत्युतादनम्‌ । प्रीतिश्च. कतेच्येऽथें स्ह जन- यति। स्पा च सा मनस्यौत्सक्यसंपादनद्रारा परवृत्ति जनयति पृव॑सि्धां का ध सिश्रपोद्धख्यति । इयं हि यज्ञदानादिकाम्यकमंणां निचा जेव भिष्कामकरभयोगे प्रीतिमत्पाद्थिर्तुः भरभक्ति । कंत्वकरणे प्रत्यवायश्रवभवत्तमाक्तिभयातसरित्- णाय कृतैष्येऽये पक्रं जनयति पूरसि क पवृक्तिं निश्विदां करीक्ि-+ म॑) संपति -खोके 'विद्धथिना परीक्षायां भ्वत्तिदरयते तदत्‌ 1 ध ३ ~ @ _. @, _ ज - १७२. अदैताक् र ख्यदौक पन्ति तथा हि-परीक्षिताः समूरर्णां ठमन्ते पारितो भिकः । नानुत्तीर्णां न्युनगुणास्तथा नाप्यपरीक्षिताः ॥ ते तु भत्युत दृण्डाहां भवेयुरनुप्थिताः । एष एवार्थः पकारान्तरेणान्यबोक्तः- विद्यार्थी नियताभ्यास्ती छभते पारितोषिकम्‌ । परीक्षायां गुणाधिक्याह्लोके याति च मान्यताम्‌ ॥ कीडासक्तस््वनम्यासी बजेत्पत्युव दण्डयताम्‌ ॥ इति एवं च यथा पारितोषिकस्परहा परीक्षायां प्रवृत्तावुत्साहं जनयति दृण्ड- भीतिस्तु परीक्षायां पवृत्तौ निश्वयं जनयति तददेवात्र बोध्यम्‌ । एवं चातव न किमपि मगवद्वाक्यमनर्थकम्‌ । | यश्चा भगवता कमः स्वरतः सोऽपि युक्ततर एव । उत्साहजनिका फरश्रतिः “ बुद्धया युक्तो ” ( २। ३९ ) इत्यादिना पूर्वमुक्ता । निश्रय- जनिका रोकिककरममनन्दा च॒“ दूरेण वरम्‌ › ( २। ४९) इत्यादिना पश्वात्तेति । यथा हिं फिंचिद्वतं नित्यं काम्यं च मवति। अकरणे परत्थवाय- भवणानित्यं फटभ्रवणात्काम्यं च॒ यथेकादृश्षी वतम्‌ । फिंविच्च वरतं केव नित्यमेव । अकरणे परत्यवायश्रवणात्‌ । नतु काम्यं फराभ्रवणात्‌ । यथा संध्योपास्तनादि । त्त्र करमेणि फटभरुत्या प्रोत्साहति मनसि तन निश्चयः स्वयमेव पविदश्ति । प्रविष्टं च तं पश्वात्केवरं स्थिरी करोति। अकरणे प्रत्यवायश्चतिः । केवठे नित्ये. तु फटाभ्रवणेन पोत्साह- नाभावात्स्वयमविरान्तं निश्वयं प्वेश्य स्थिरी करोत्यकरणे प्रत्यवायश्रतिरिषि ततरातिमारः स च तत्रागतया सञ्च इत्यन्यत्‌ । तथा च नित्यं काम्यं च यद्‌- चतं तत्र पुवं फटमभिधयेव पृश्वादकरणे पत्यवायोऽभिषेयो भवति । अन्यथा वुथाऽतिभारः स्यत्‌। तदरुदेव प्रते बोध्यम्‌। यच्चात्र निष्कामकमयोगस्वरूपप्रद्‌- दोनात्मागेव तत्फटं प्रतिपादिते तद्वधानदाढर्यायेति तदूभिपायः पागुक्तं एव । अर्सिमश्च निष्कामकर्मयोगाख्ये पथ्वमे पकरणे सिदचसिदयोः समत्वहूपो योगः भाषान्येन विपित्तितः । स च कर्मण्येवेति तद्प्यत्र विधेयं भवति । यद्यपि वद्रसतुतः सिद्धेभव । “ नहि कश्ितक्षणमपि ० › (३।५) इत्युक्तेः । : वथाऽप्यजनाभिमतां “न योत्स्ये ” (२।९) इत्येताद्ीमकरमावरस्थां दूरकिर्तु श्रीमद्धगवद्गीतायाः प्रथंद्वितीयाध्यायौ । १७१३ तदप्यत्र विधित्सितम्‌ । तच्च {मा ते सद्खोऽ्वकमीणि, योगस्थः करु कर्माणि) (२।४८) इति विहितमेव । त्र च विदेषणतया "योगस्थः? इति पदेन योगोऽ- गिः विहितः +त च प्रकरणपतिपाद्यतया प्राधान्येन विधित्सनुपरसंहर्ति-तस्माधो- -गाय ` युज्यस्वति । योग एव कर्मसु ` कोकां नान्यत्‌ । ठोकानां हीत्थं मतिः - कोशटे.नाम यथाविष्यनुष्ठानजनको ` मानसो धर्मविशेषः । `यौिमश्च .सीति-कतां क्षणमप्यनवंहितो न मवति कर्मणि वैगुण्यं च ` लेशंतोपि ˆ न ~भवति "कर्मफलं च पूर्ण यथायोग्यं प्राप्यत इति । एतष्ठोकांभिमतं शोशलं ` मन्यन्तां नाम छोकाः । वस्तुतः कर्मसु कोशछं योग एवेत्यर्थः । ननु 'छोका- 'भिभेतेन कौ शेन स्वगौदीन्यमिमताति फलानि पाप्यन्ते । योगेन तु न तद्पे- क्षयाऽधिके कंचित्याप्यते प्रत्युत तान्यलिडानि फानि निवतयन्ते । तथा च “ किमस्य छृत्यं येन कोशटत्वं व्यत इति वेत्‌-धत्युत तान्याषिखानि .कलान्य- नेन निवत्न्ते ” इति यच्वयोच्यते तदेवास्य त्यम्‌ `। एतत्मकरणारम्भ .एैव- ` ` तदृतं ˆ कर्मबन्धं प्रहास्यसि › (२।३९) इति । एतच योगकृत्यं नेवरसाप्रा- रणम्‌ । कंतवमृतत्वपरारिद्रारलादसाधारणं योगमाचसाध्यम्‌। तश्रा. चास्य. भह किमु वणैनीयम्‌ । नन्वसूत्ततवं मरणराहित्यम्‌ । मरणं च जन्पवतोऽव्जनीयमे- ` वेति. जन्मबन्धप्रहाणमावश्यकामिति चेत्सत्यम्‌ । कमेबन्ध प्रहाणमेव हि -जन्यव- "प्रहाणम्‌ । जन्मनः. कर्माधीनत्वात्‌ । वदेतहश्चयति भगवान्‌- ` ^. कर्मजं बुद्धियुक्ता हि फरं त्यक्वा मनीषिणः। जन्मबन्धविनिर्भुक्ताः .पद्‌ं गच्छन्त्यनामयम्‌ ' ॥ (२।५१) इति । ` अनामये पद्ममृतत्वम्‌ । आमयो हि मरणस्य पुवौवस्था तद्वाह्ये मरणा- मावस्य नान्तरीयकत्वात्‌ । मोक्ष इति यावत्‌ । ननु तदानीमनुनेनापरार्थितमेवत्पदं कर्थं. ममता प्रद्र्ितमिति वेन । उक्तोत्तरत्वात्‌ । वदन्रेणाजुंगमोहस्या - निवा्यत्वात्‌ । नापृष्टः कृस्यचिक्रयान प्रदद्याद्याचितः । तचो क्तोऽथस्तथा दत्तो न यास्यतंयुपयुक्तताम्‌ ॥ तिः्तु भगवद रिरिक्तविषयम्‌ । सूष्ष्मतराथंदाशीनि त्रिकारज्ञे विचार्परिष्डुते भमरत 'क््याप्रवृततेः । “भत एव~ | दे = ४0 १५६ दवि. वकुर ४२-६० दावारः पाधिताथौनां भू्ांसो भुवने । अपा्धितानाम्थानां दापेकः परमेश्वरः ॥ इत्यभियुक्तोक्तिः संगच्छते । नन्व्जुनस्य तदानीं कमविरेषे युद्धे परवृत्तिर्भगवतं शटा । साजेन कर्मयोगेन कथं रथात्‌ । सिद्धचसिद्धयोः समत्वरूपस्य योग- ` स्वोपस्थितेषु सवैषु कमैस्वावश्यकतवऽप्थन्येषु कर्मसन॒तत्तमवात्‌ । न॒ च युद्धमारम्धमेवेतयुपस्थितत्वा्तद्पि राद्यं मदतीति वाच्यम्‌ । तदानीं .निर्ण्णे- नानेन ˆ न योत्स्ये › ( २। ९ ) इत्येवं तस्य त्यक्ततवात्‌ । न च साऽज- नस्याकमावस्था ‹ मा ते सङ्कोऽस्वकमीणि › ( २। ४७ ) इत्येवं मगवता निषिद्धा । तथा च “ न योत्स्ये इत्यस्यापवादस्याभाव उत्सगंस्य युदधस्यो- स्थितिः स्यदेवेति वाच्यम्‌ । युद्धादन्येन केनचित्कमौन्तरेणापि तस्या अकर्मा- वस्थाया निषेधसिद्धेः। मगवदृदृष्ट्या तस्या अकमावस्थात्वोमावाच्च । या हि ¢ न योत्स्ये , इ्याकारिकाऽ्ुनस्य तदानीं मानसी वतैसतदूपस्याऽल्तरकर्म- णस्तदानीं सत्वात्‌ । ततश्व भगवदिषटाऽ्जुनस्य युद्धे पवृत्तिः कथमनेन निष्का- पकर्मयोगकथनेनं सिध्यतीति चेत्‌ । मेवम्‌ । अर्ुनाभिमतायास्तृणीभावरूपाया अकमीवस्थाया यो निषेभो भगवता ˆ मा पे सङ्कोऽस्त्वकमणि › इत्येवं छत- स्तस्य निरपदे सत्यसेमवेन निवैदनिषिधेऽपि तत्तास्यस्याऽऽवश्यकत्वात्‌ । एवं सपि च मोहे निर्वेदनिषेधस्या्समवेन मोहनिषेधपथन्तमपि तत्तात्पर्यं भगवतोऽा- भिपेतम्‌ । न च सिद्धशसिद्धयोः समत्वरूपस्यास्य योगस्य निर्वेद उपकारक एवेपि कथं तन्निषेधे तात्पयं भगवतः कल्प्यत इति वाच्यम्‌ । मोहमूखकस्य प्रेतस्य निवेदस्य योगोपकारकत्वामावात्‌ । एवं घ मोहे तन्मूटकर्िैदे च निषिदे युद्धस्योपस्थितिरवर्यंभाविनीत्युपास्थितं युदं निष्कामकर्मयोगस्याऽऽ- भरयत्वेन प्रकते ग्राह्यं भवध्येवेति सिम्‌ । अथ कीद्रासताई निर्वेदो योगस्योपकारकः । कदा २ स प्राप्स्यते यदर्थ मिदानीं प्रयतितव्यमित्येवमजुनस्य मनस्युद्धवन्तमाक्षेपं परिहरति- यदा ते मोहकरं बुदधिव्य॑तितरिष्यति । तदा गन्ता निरवैदं शरोतम्यस्य शरुतस्य च ॥ ( २।५२ ) | स्थायिनो निवैदूस्य रक्षणमुक्तं रसगङ्गाधरे ( ए ३२ )-नित्यानित्यव- सुिवेकजन्मा विषयविरागाख्यो निर्वेदः । गृहकटहादिजस्तु व्यभिचारीति । भ्रीमद्धगवदूगीतायाः प्रथमद्वितीयाध्यायौ । १७५ वथा च प्रर्ते प्रहारोधतभीष्मादिस्वकोयजनपत्यक्षद्रानजन्यो निर्वेदो व्याभै- चारीति स नैव योगमुपकरोति किंतु नवेवाहमित्यारिना यदात्मनो नित्यत्वं देहा- दैश्वानित्यत्वमुक्तं ताद शविवेङ्कजन्यः । तादशो विवेकश्च देहादिष्वात्मन्नमजनकृ मोहं दूरीरृत्य विषयविरागरूपं निर्वेदं जनयति । गन्तासीत्यनद्यतवे ङद्पत्य- यपयोगेण नायेदानीं तादृशी तवावस्था ` प्राप्स्यतीति द्योतितम्‌ । केवटमि- दानीं तादशयोगपराप्त्यर्थं यत्नः करणीयः । अत एव ˆ योगाय युज्यस्व ! इत्युक्तम्‌ । योगपाप्तयर्थं बद्धपरिकरो मवेति तदर्थः। ` | अत्रेदं बोध्यम्‌-वुद्धवस्तृतः करणत्वात्‌ “ यदा तवं मोहकटिखं “ बुद्धा व्यतितरिष्यसि › इति वक्तव्यम्‌ । तथाऽनुक्त्वा यत्‌ ‹ यदा ते मोहक नुद्धिव्यैतितिष्यति › इत्युक्तं तच युष्मच्छब्द्वाच्यस्य कतुत्वाविवक्षया तस्मा- स्वातन्त्यं बुद्धेः करैत्वविवक्षया तस्याः स्वावन्त्यं च च्यते । तेन त्वं बुद्धय- धीनो नतु त्वदधीना बुद्धिरिति च सूचितं भवति । बुदधिरन्तःकृरणविशेषः । सा . बेदानीमृक्तपकारेण स्वतन्वा मोहेन चाऽऽकान्तेतीयमवस्था तेऽतीव दरोचनीया दृश्यते । तदुक्तम्‌- स्थान एव यदाक्रम्य बुद्धि मोहः परनृत्यति । स्वातन्त्यं यज नारीणां राठास्तत्र न दुरुमाः ॥ इति । तद्विपर्ययेण च स्वकीयं स्वातन्त्यमास्थितवता तया भरिता बुद्धिदा मोहमाकामेत्‌ । न केवखं तदकमणमात्रं कितु तं मोहमाक्तम्य प्श्वाचत्संबन्धो यथा न भवेत्तथा तस्मात्रतो गच्छेत्तदा योगोपकारकं निर्वेदं पराप्स्यसि । तृधातुश्च तरणवाची । प्रते मोहतरणं च मोहाक्मणम्‌ । अत्युपसृषटतुधातुबोः पितमातिक्रमणं च तस्मान्मोहात्परतो गमनम्‌। ततर विदेषो वीत्युपसर्भेण द्योत्यते । विशेषश्वाऽऽकान्तवस्तुनः प्श्वलिशतोऽप्यसेवन्धः । सांप्रतं मोहेन बुव किट । किंतु सं मोहस्तरादरबुद्िसंबन्धेनेव वदाश्रयेण स्वकार्यं साघयति न तु तस्याः परतो गत्वा तदसेबन्धेन । नैवं यदा बुद्धिर्मोहमाकामेचदा । कितु ताद रामोहाक्रमणयूर्वकं तस्मान्मोहातरतो ` गत्वा तत्सेबन्धं सवेथा परि- त्यजेत्‌ । तदैव च योगेोपकारकनि्ैदभापिः । निर्ैदस्वरूपं च नित्यानित्यवस्तु- विवेकजन्माविषयविराग इत्यनुपदमेव पद्रशितम्‌ ।. विषया इन्दियाथां; रन्द्‌- स्पदापदयो भोग्याः । तेषु विरागोऽप्रीतता । तेषां भीतिविषयत्वाभाव इति या- वतू । भरीपिविषयीमूता इन्दरियाथौस्तु मोहपक्षीया एव । ते च मूता माविनश्वेति ७६ -भदेगङ्कुरार्यदीकल्संषरिति- (द्विषिधाः) तत :भूता "अनुमताः -सस्कारदारा मोहसहावा भवन्ति -ुष्द्थाक्भणे । -भ्ागिनिस्तु- कसनामथा भवि वैकंदरारा साहाय्यकमाचरत्त्येव भोहस्य । मनो- .सन्क्ररी -तथा दृष्टत्वात्‌ । ते च पुनरिन्दियाथा ` दन्दियष्चकभेदेन पश्चविधाः। "तत -भाविनोऽथां अत्रेयास्वाद्यद्रष्टव्यस्पृ्यश्नोतव्यभेदेन पश्विधाः .। "भूता .अंथौष्वाधातास्वादितदृष्टसृषटशुतभेदेन प्यविधाः। तेवु च प्रमाणमूषेम्यया भूत्या ` स्वमकदिमधिवाः स्वंगकीपिपु्पशुमूत्ादयोऽथांः सवेतो - बदिः । ` वेषां च केषांचिच्छूतानां केषाचिच्छोतन्पानां स्थेषा प्रीतिविकतवाभवे सोधिते -पघानमह्ानेवहंभन्यायेनेतरे सवैऽपि विषया अथीदेद पीता -भं्वैन्तिः। -जन्वेवं वेदपरतिपादितेषु ज्योतिष्टोमादिकाम्यकरमस प्वृत्तिनं स्यादिति चेत्‌- मा भृत्मवृत्तिनं नः फदिच्छिघयते । प्र्युेष्ठापर्िरेव । `नेव चाव वेदाप्रामा- णयापततििति भ्रमितव्यम्‌ । सत्यां कामनायां तद्थमयमुपायः इत्येतावन्मावं वेदेन बोध्यते । न त्वयमुपायः करणीय एवेतिं वेद्तात्पयेम्‌ । तथा च सत्यामपि का- मनायां -शरीरशक्तेदरव्यस्य वाऽभवेन ज्योविषटोमाधकरणेऽपि न तद्वोधक- वेदापामाण्यराङ्का किमुतासत्बां कामनायामिति न क्िदोषः । अत्रेदं योध्यम्‌ } मोहकाडखमित्यत कचिरन्ब्देन मोहे गतेऽपि तदवशेष- भूतः कालिमोच्यते । ( सारा, चदा, डाग इति भाषायां पसिदः )। तस्या- .प्यतिक्रमोऽतािक्ष्यते निर्वेदस्य कात्स्येन सिद्धये । अन्यथा तद्वशेषतः कदा- सिद्भिमन्युवघश्रवणादिकारणान्तरादपि भ्रमोदये रदाखन्यास॒पसङ्ः स्यात्‌ । , तदुक्तम्‌ मनोवाकायदोषाणामवशेषः सुदुःसहः । तिष्ठते यावदायुः गहायं मृगयन्ििव ॥ इति । यथा पणकुम्भाजटेऽपसूत आ्रेता, भोगेन कमणि नष्टेऽपि .वदनुशयः । ` तापे वणे विरोपितेऽपि विहम्‌ । यथा च- दिनारितेऽपि बारस्य -मात्रा . सेदनुकयरणेः। -हदकारं ददत्येव क्षं वददरेषवः ॥ इतिः । -अग्रमेद्म्ःःपकारान्दरेण पविप्रादिवोःडश्े- "वाद्यासमा 'रुद्न्वारस्तलामेन -पैरोदनात्‌ । ` वितोऽपि -क्षणान्दिनरहुदकारं- ददतिः | हति 1. भ्रीमद्भगवदूगीतायाः भ्रथमद्धिषेयाष्यायो ! १७५ हैदकारः ‹ हैदका › इपि भाषायां तदधः । स च स्वयं विनशन- शीडः कियताचित्काठेनोपायान्तरं विमेव विनङ्क्ष्यत्येव । फिंपु यादृशं रोदनकारणं क्ुदतवाद्रोद्नमुद्धावपितुं न पर्याप्ं भवति तादृशं श्षुदरमपि {रणं हदकारावस्थायां समुत्पने वेत्तद्ानीं तादशविनश्यदवस्थस्यापे हैरकारस्य सहायेन रोदनम्‌ दावयितुं परं भवतीति इश्यते । तद्रत्मरूते मोहावशेषो बाधकः स्यादिति तस्यापि बुद्धयाऽतिक्रम आवश्यकः । अतस्त- दर्थं कङिलपदमुपात्तं भगवता । यथ्प्यततिकम्थः पक॑तं नदीत्युक्ते पर्वतपुजि- काया उपत्यकाया अपि नदीषरूतातिकरमः सिध्यति । यथा च नदीमतिकम् माम इत्युक्ते नदा इव तत्सेकतस्याप्यतिक्रमोऽवगम्यते न तदर्थ तच पदान्त रपिक्षा दृश्यते । तथाऽपि योग्यतावलात्तच तथा न तु सर्वव तथेवातिकरम इति नियमः । अतिक्रम्य पवेतमवतिष्ठातिक्रम्य नदीमवतिष्ठेत्युक्त उपत्यकाया- मपि पुलिनेऽपि चावस्थानसंभवात्‌ । तस्मात्मरुते मोहश्तस्तदवरोषरूतो वा बुष्दयतिक्रमो ठेशतोऽपि नास्तीति सिद्धम्‌ । यथपि व्यतीत्युपसगदयं कमेव्य- तिहारद्योतकमन्यत्र दृश्यते । प्रायोद्रईनन्यायेन च सोऽर्थोऽ्र बुद्धिमारोहति । तथाऽपि बुद्धिरूतमोहातिकरमविपरीतस्य मोहरूतवुद्यतिक्रमस्य टठेशातोऽप्यत्र प्रता नुपयोगानवाचर करमैन्यतिहाराभिप्रायेण व्यतीत्युपसगद्रयमुपात्तं मग- वत्रा । अत एवात्र व्यतितारिष्यतीति प्रस्मेपदमुपात्तं भगवता । अन्यथा “ करि कंमेव्यतिहारे › ( पा ०सू० १।३।१४ ) इत्यनेनाऽऽत्मनेपद्‌ पसद्कगत्‌ 1 ५ निर्वद्‌प्राधियोग्यं काटं ४९श्यं तदुत्तरं योगप्रभिकाटं प्रदरंयति- भरतिविप्रतिपना ते यदा स्थ.स्यति निश्चला । समाधावचखा बुद्धिस्तदा य।गमवाप्स्याप् ॥ ( २। ५३ )। ब॒दधिरन्तःकरणविदोषः । सा च पत्या चखा न क्षणमपि नििषयाऽव- तिष्ठत ।. विषयाश्च रन्द्स्प्यरूपरसगन्धमेदेन पश्चविधाः । तेषां च पुनबुंदिव्या- पारविषयीमूता बहवः प्रकारा आनुक्‌स्वपातिकूस्यदासीन्यमेदेन स्वकीयपर- - कीयमेदेन भृक्तभज्यमानमेक्ष्यमाणमेदेनाऽऽन्तरबाद्भदेन स्थूरसृक्ष्मभेदेन राक्याराक्यमेदेनाहान्हमेदेन चनेकविधत्वात्‌ । श्त्या च स्वगकीर्तिपु्परु- मूत्यादयः स्वकामादिषदैः पदर्दिताः । ताननूद्य चनेकविधानि कर्माणि प्रतिपादितानि । तेषु च पुनरनकृरपतिङ्खायेः पवोक्रिरनेकैः पकोरैवु- दिभ्यीपरता भवति कस्म फडाय प्रयतितम्यमिति । तदुक्तम्‌- ` ९ १७८ अ,।४६.९स्पदीकासंवाठितो= प्रत्या चञ्चा बुद्धिर्विषयाभिमुखी भ्सवम्‌ । धावतीतस्ततोऽजसरमष्टमे मासि गर्भवत्‌ ॥ इति । एवंविषाया वुदर्निशरावस्थितिः समाध्यथमक्षते । -नेश्वल्यं चैकविषय- पवणत्वम्‌। एकविषयपवणा हि बुद्धिः समाधियोग्या भवति । नेश्वल्यं उ तस्याः दनः दनेरम्यासेन साधयितुं शक्यते । ननु यदि बुधिः परकत्येव चश्चरा तहिं तद्िरुदधं नेश्वल्यमभ्यासेनापि कथं साधयितुं राक्यं भवेत्‌ । प्रत्या यस्य यो दोषस्तथा यस्य च यों गुणः। न प्रयतलशतेनापि निवर्तेताऽऽभये सति ॥ इत्युक्तेरिति चेत्‌ । उच्यते-ुद्दिरई प्ररुत्या नेव चश्चटा । रितु ततव परषि- दातां विषयाणां चाश्चल्येन बुद्धो चाश्चल्यं पतीयते । विषया दनेके प्रतयेक- मनेकपकारा अनेकेश्च प्रकरिरहमहमिकया बुद्धो प्रविशन्ति । परविरान्तं परविष्टं वेकमपसामं बरिष्ठोऽन्यः सहसा प्रविशति । तमप्यपसार्य क्षणादेवा-+ परः परविशति । तेत्ेदशपरवेशक्रियाछृतं विषयाणां चाञ्चल्यं बुद्धो पतीयते । विषयचाश्चल्यस्य बुद्धावनवस्थानरूपत्वात्‌ । बुद्धिई सदा सविषंेवावभासते । त्रान्तग॑तविषयात्थगपि बद्धे स्वरूपं ततः पाथक्येन टोका न प्रषियनित । कित्वन्तगंतविषयविरिष्टमेव बुद्धेः स्वरूपं मन्यन्ते छोकाः । तन्मूखकं एव च बुद्धिः प्रत्या चश्वठेति खोकपरवादः । यथा कविद्गृहेऽवाश्थतानां भूयसां जनानामन्योन्यमुच्चेस्तरां प्रवादे संजायमाने गृहं कलहायते › इति ठोकानां प्रवादस्तदरत्‌ । तथा च वस्तुतो बुद्धेषिषयतः पार्थक्येन बुद्धौ चाश्चल्यस्य च॒ नेसगिकस्याभावेन तव निश्वटत्वमभ्यासेन साधितुं शक्यते इति - सिद्धम्‌ । निश्वरत्वमपि चापवेशमूखकमेव यत्रानेके विषया मुहुनं परविशन्ति किंत्वधिकाधिककारपयैन्तमेकविषयपरवणेतेव वुेर्शमते तव बुद्िर्मिश्वेति व्यवहियते । एवं च ˆ न बुद्धया विषया अनुषत्य विषयै्ि नाम बुद्धिरनुवत्यौ › ईदृश्यवस्थितिरभ्यासेन साधनीया । इये हि निश्वखा बुदे- रवस्था समाधियोग्या । समाधिनामोदिष्टेकविषयप्रयणता । समाधौ च पुनरा बुद्धिरपेक्षयते । अचा चरुषिरोधिनी । अनुदिष्टविषयाणामान्तरपवेशं सन्धन्तीपि यावत्‌ । स्वोदष्टस्वप्विष्टविषयवियोगमकुर्बाणा सख्ानृदिष्टस्वापावष्टविषयसंयोगं निरन्धाना वेत्यथैः । इयं निशलाऽचखा वैत्येतत्पदुदरयेन बोध्यते । पूर्वः षे श्रीमद्धगवदूगीतायाः प्रग्टाह्धिप+ ध्यायी । १७९ प्रीतिविषयःमूता विषया आरंलेऽपे समाध। निरोद्धव्या एव भवन्ति ! ईदश्व- बर्थितिश्च येन साधिता तेन बुद्धचीनां विषयाः कता नतु पूर्वद्विषयाधीना तस्थ बुद्धिः । तया च बृद्ध्या ९ कदाचि निरोधो दृरीछवः स्यात्तेन च स्वँ विषयास्ते पविशोयुस्तर्पि ते विषथास्तस्यां बुद्धौ परियामविशेषमापादृपितुं नैव पमवेयुः । परविश्यमानान्विषयानियं नषानुकूटवेन नापि परतिकूटतेन प्रवे दयति । इयं हि या साम्यावस्था स॒ एव योग इत्युच्यते । एतदेशोक्तं वदा योगमव्‌प्स्यसीति । एवं मगवतोक्तां निष्कामकर्मयोगावस्थामाकण्यं मगवदुचसि भद्धारोरज॑- नस्थ मतिरित्थमासीत्‌ शयं हि मगवदुक्ता कमयोगावस्थाऽतीव दुर्घटा दुःसंपादा च सर्वथाऽनुपप्मानेव दृश्यते । भगवदुकतत्वालावानुपपाततैः काचित्सयात्‌ । पत्युत भगवानत्र मामेवोदिश्योपादेरति योगस्थः कुरु कमांणीति । अतः ` साऽनुपपत्तिमम मनसि प्रतीयमाना मयेव कथमपि निवारणीया । अथेदृशे योगी यदि कथित्कविदद्पेयत तर्हिं ° नहि दृष्टेऽनुपपनं नाम › इति न्यायेन तं सक्षमतया निरीक्ष्य तदुपपत्तौ यलः कर्तु शक्येत । तु ‹ इदशो योगी कथं स्यात्‌ › इति मयोच्यते चेत्‌ ' अव्िशासेनायमित्थं वार इति मगवतो मतिः स्यात्‌ । सा तु सुतरां नेष्यते । नेदृशनं त्वावश्यकमेवेति । युक्ता चेयमजुंनस्य मतिः। यथाऽऽहुः सायणाचार्याः सर्वद्दीनसंगहेऽन्तिमे गंकरद्रने (.४१५)- ‹ नहि वेदपतिपादितेऽर्थऽनुपपने ५दिकानां बुधिः खिद्यते । अगि तु तदुपपाद्‌- नमागमेव विचारयति › इति । तथा प्ररत मगवदुकरेऽ्थऽनुपपनतया पतीतऽपि नैव श्रद्धारोरर्जनस्य मतिः खिधयेतापि तु तदुपपादनमागमेव विचारयेत्‌ । अत- स्तादटरी मतिमास्थाय मगवदुक्तावनुपपत्ति निराचिकीर्षुः एच्छति-अर्जुन उवा च-स्थितपन्ञस्य का भपेत्यादि । एतच्च षष्ठं स्थितपन्ञपरकरणं निष्कामक- म॑योगाख्यस्य पश्वमप्रकरणस्य रेषभूपमेव न सर्वथा तपो मिन्‌ 1 यततो ह्यपि कँन्तेय पुरुषस्य विपधितः। | इन्दियाणि प्रमाथीनि हराय पसम मनः ॥ (२।६०) । यथा देवतोत्सवादिषु रात्रो जागरण आवश्यकपमबोधरक्षणाय ‹ श्य निद्रा मे पवोभमपहरेत्‌ › इत्येदै विजानतोऽव एव च तादशनिदराविरुं नस्यानाणािकं यल कुतोऽपि द्वित रं यलस्य साफल्येऽपि च पयंवसानं निवा स्वार्थ सध क व टितो १८० प्ाद्छ््वषटट्प्वद्रट लित- यत्येव तथा निःभेयसम्गं आवक्यकासस्वरूपाभिन्यक्तये “ इमानि विषयाभि- मुखानीन्दिपाण्यामज्ञानोन्मुखत्वमपहेरेयुः › इत्येवं विजानवोऽत एवं तादशे- न्द्ियविषयग्रहणरूपव्यापारविरुदं- ८ तच्चितने तत्कथनमन्योन्यं तत्मबोधनम्‌ । एतदेकपरत्वं च जह्ञाभ्यासं विदुवधाः ॥ › इत्यक्तरीत्याऽभ्यासखूपं यल कुतोऽपि द्वितवारं यत्नस्य साफल्येऽपि च पर्य वसनि विषयेःन्मुखत्वरूपं स्वार्थं साधयन्येदेन्दियाणि पायः । पुरुषस्येति पदेन ज्ञान रक्तिक्रियारक्त्योराधिक्य संच्यते । सीणां यादशी ज्ञानशक्तिः क्रिया- शक्रश्च तदपेक्षया पुरुषे साऽधिकेति प्रसिद्धम्‌ । विपश्चित इत्यनेन .ज्ञानश- क्त्यतिशयः सूच्यते । यतत इत्यनेन क्रियाशक्त्यतिशयः सूच्यते । अव- हिववित्त्वे च सूच्यते । इन्दरियाणि-इन्द्र॒ आघ्मा तस्य चिङ्गम्‌ । करणेन कतुरनुमानात्‌ । आत्मानुमाएकत्वे च तेषां विषयाभिमुख्यद्वारा । मृतवस्स्थितेन मनुष्येण यदीतस्ततोऽवरोक्यते हस्तादि चाल्यते वा तद्यवाऽऽत्माऽस्तत्यिवं समीपस्थाः प्रतिपादयन्ति । बहुवचनेन तेषां बाहुल्ये सूच्यते । ज्ञानेन्द्रिपाणि पञ्च कर्मेन्दियाणि च पञ्चेति । वथा चाऽऽत्मज्ञानविधातिनां बाहुल्यं सूचितं भवति । प्रमाथीनि स्वविरुद्धव्यापारविघातकानि । ताच्छील्ये णिनिना विरुद्धव्यापाराविषातकत्वं स्वभाव एव तेषामिति सृच्यते । हरन्ति-आत्मसा- कर्वन्ति । मनः--मननशीटम्‌ । मननश्षीटस्य मनप्त इन्दियेरात्मसतात्करणं चेत्थम्‌--यथाऽिसाद्धवति राख्रमित्यत्राभनिः राखस्य नाऽऽकारं विनाशयति । अविरुद्दतात्‌ 1 फितु केवलं तस्य शस्य रृष्णवणेमाच्छाद्य तच्छखं स्वकी- यवर्णेन प्रदृश॑यति। तथेन्द्रियाणि न मनसः स्वरूपं (मननरीखववं) विनारायन्ति कितु तस्य मनस इन्द्ियनियामकत्वं स्वातन्त्यमाच्छाय्य स्वपरतन्वं तदिति प्रद शयन्ति । अभे रोहितो वणः शच्स्य रृष्णेन वर्णेन विरुदः । इन्दियाणां स्वातन्त्यं मनसः स्वातन्त्येण विरुध्यते । एवं चेन्दियाणि ज्ञानशकिकरिथाश- क््याधिक्ययुतस्यापिस्वमनोविरुद्ं चोरमतेन्दियव्यापारं जानतोऽप्यपमत्तस्यापि तादरचोरविरुद्धं यतनं कृवैतोऽपि द मनो हरन्ति वेत्‌-यत्नमकुर्यैतस्तवाप्यन- वहितस्थ तताप्यज्ञस्य ततापि ज्ञानरक्तिक्तियाक्त्याधिक्यरीनस्य मनो हरन्तीति किमु वक्तव्यमिति तातर्थ॑म्‌ । तथा वैवैमृतस्यापि पुरुषस्य विपितो यततश्वापि मनोहृरणं यत इन्द्रियाणि कुर्वन्ति तत आज्ञानस्य दुरभतवं द्योत्यते । प्रीमद्धन्यद्ानय; प्रथमद्िती याप्यौ | $ ` शद च कोध्यम्‌-स्ताटशस्यापिः सतः पुरुषस्य मनोहरणं येन॒ उमापषास्क :ज्यीन्किथाणि तक्र व्यापरे न तेषां ठेरतोऽपरं यलाि्षः किंतुःस व्यापारसतेवाः स्काभाविकः । इन्द्रियत्वं द्यासानुमापकतवं त्वाव विक्ग्रहणदारिहि तेनैक व््रापारेण मनोहरणं कुर्वन्ति । स व्यापारोऽपि हेख्यैत्र नु जायते ^ प्रकधन्किः- ख्त्वातू \. स्वमादिकः विषयग्रहणह्पं व्यापारं कुर्वत्सिन्वियेषु तादश्फप्ररस- तामत्रेणेव तद्विरुद्धस्य विपश्ितपुरुषरुतस्य तब्रह्माम्यासस्य दिषातो भकः । एतदेव प्रमथनरीरत्वम्‌ । इदं चापरमन बोध्यम्‌---' विपश्चितो नेकेऽ्नः परक्षिप्य दिदश्सेस्वहिकश्क यत्तफानस्यापि च सतो यन्मनोहरणमिन्दियाणि कुर्वन्ति तदुप स्थानुतु समक्ष मसंभवादितिः न मन्तव्यम्‌ । अतः परसभमित्युक्तिः । प्रसभं प्रसद्धेत्यथं । कदु गृ्मिति तालम्‌ । नन्विदमनुपपनम्‌ । नाहि चोररुतापह्यरो मा भृद््ितक्र्थं यतमानस्यः पश्यतः समक्षं॑चौरास्तदरीयं वस्वपहर्पु शक्नुवन्ति, रोके तथा कराप्यदश्वनरादितिं चेत्त्वम्‌ । यद्यपि सर्वत्र न दृश्यते तथाऽपि निद्रया मनोहरणं तथा खकते | किंच स्वामिना स्वकीयवस्तुसंरक्षणर्थं कोरागारस्याभिततः संचारे नियोजितः प्रेष्य एव यदि चेरेरुषदादिपदानेन स्वीयः छतः स्यात्त सुखम एव चोराणां वस्तुखामः-। तथा च विप्थिताऽऽत्मज्ञानायः तच्छिन्तनतत्कथनाद्न्यापारे नियो- जितं मन प्वेन्द्िेर्विषयमोगजसुखपरदानिन स्वीयं छतं कर्हि सुखम पएवेन्वियाणां स्वार्थलाभः । एतादृशो इब्धः पेष्यः छत्र एव । इतोऽप्याधिकः कतघ्ततरश्च कथित्पेष्यश्ोरपदत्तोपदादुन्धस्तस्यामवस्थायामपि स्वामिनः सकाशत्पाप्यमा्णं मासिकं वेतनं जिपुक्षुः “ वस्तुसंरक्षणरूपं मदीयं कृत्ये भयाः क्रियत श्व › इति स्वामिनं पतिभास्यति । ततोऽपि छतघ्रतरः कश्चित्‌ ˆ अष्टं भवत इव ममेते सेवकाः › इत्येवं चोराणां चोरत्वमाच्छा्य सेवकत्वं च पद्यं कोश- गारे स्वामिसमक्षमपि तान्संचारयति । तथाविधास्ते पच्छ नचोराः कोशरूामार- स्थकस्तूनां खान्तरं कुन्ति ।. स्वामी च मूलयेष्ये विश्वाकतपि शयां ˆ एतार- शान्येवेमानि वस्तूनि › इति संभावयति । एताद्च्ववस्यायां च वदि स्वामी तदीयात्यन्तहितैषिणा केनक्िष्यदरोषाल्पकाश्यः ‹ एकमवय्‌ › इति बोधितो भवेत्‌ स्वामी च तद्वीयं वदने स्त्यक्पा गृहमीयाचह स्वामी प्रथमतः किं १८३ + 1) ४8१20131, 1 कूर्यात्‌ । ' भरष्यत्यागे सं्वस्वहानिः स्याद्यतः सरव पष्यकृरतटगंतम्‌ › शति मत्वा न पेष्यं दरी कयत्‌ । किंतु पूरवेवद्विश्वासं प्रद्श्यं केवछं तदीयसेवंकत्व न गृहीतान्मच्छनचौरान्पेष्यतो दूरी कुषात्‌ । अतः प्रथमत इन्द्रियाणि मनसा वेयुः कुर्यात्‌ । एतदेव च तेषां नियममम्‌ । | ` अत्रेदमवधेयम्‌ । इन्दियाणि प्रमाथीनीति बहुवचनेन बहूनीन्कियाणि मनोहरणं यत्कुव॑न्ति तत्ताम्यं तेषां सवषां मिरित्वोत प्रत्येकं स्वात- म्ब्येण । आधे कस्याप्येकस्य नियमनेग स्वाभीष्टसिदिः स्थात्‌ । यथा ` चतुष्पद्या वेद्याश्तुःसतम्मयुतमण्डपस्य वेकस्मन्पादेः स्तभ्मे वा भभमेन त्र वेविर्मण्डपो वा पूवैवत्सारस्येनावस्थातुं शक्नोति । ति्यंग- यस्थानं तु न काथकरम्‌ । एवं मिदित्वा साम्ये कस्यप्येकस्येन्दियस्य निय- मनेन सर्वन्द्रियनिग्रहो ातपाय इव॒ मवेत्तथाऽपि मिरित्वा सामर्थ्यतेर्षान कापि संभवति । यतः कयोरपि द्रयोज्ञानेन्दिययोर्युगपन्धापारः क्षणमात्रमपि न संभवति । युगपन्द्यापारानुदततिमनसो लिङ्कमिति गोतमीयांः पठन्ति । तथा च प्रत्येकमेव सामथ्यमङ्खकार्यम्‌ । आत्मज्ञानाय तेषां नियमनं च सवेषामाष्‌- शयकमित्यातमज्ञानं दुषंट्रं भवति ॥ २। ६० ॥ तानि सर्वाणि संयम्य युक्तं आतीत मत्परः । वशे हि यस्येन्दियाणि तस्य पञ्चा परिष्ठिता ॥ २। ६१॥ सवौणि-नत्वेकमप्यनियमितमवदरिषटं त्यभेत्‌ । संयम्य-नियमनं त्वा । युक्तः-समाषितवितच्तः खान्त इति याबत्‌ । मतरः-ण्देकपवणः। अत्र संयमन- मिन्दियाणां कथं कायमिति विचारे क्रियमणि ' इन्दिाणि फं कुर्वन्ति कथं च कुर्वन्ति › इति मीमांसाऽ्दौ कतव्य मवति । यतः- | साधनं तसकारश् याव ज्ञायते द्विषः न विधेयः प्रतीकार आत्मनो हितमिच्छता ॥ इति । किंचाऽऽमन्ञानाय यतमानो बख्वानपि पुरुषः कषुद्ैरिन्द्ियेगित शति हि कपटं विनाऽशक्यमेप । अस्तस्यापि मीमांसाऽष्दौ कर्ैव्या भवति । तदुकम्‌- बटवन्यत्नवाश्वारिः क्षत्रेण सहसा भितः न कथचन युज्येत विनाऽन्तर्मदुमीदशम्‌ ॥ इति । नान च्नन्त्वद्नीतायाः प्रथमद्वितीयाध्यायौ । १८६ ` तथा चतेन्वियेरन्तमेदः र्वः स्यात्‌ । स वचेत्थम्‌-शन्दियेरयं विवारः छतः स्यात्‌ । ˆ यदस्मानवधूय विदुषा यतमानेनं पंसा तचिन्पनतत्कथनारिबल्ला- भ्यासरूपः प्रासादो विरचयितुमारब्धस्वत्सर्वथा वित्ताभयेणैव भवेत्‌ । अत- भित्तं यद्यस्मदधीनं भवेचर्हि वरम्‌ इति । चित्तेऽस्मद्धीने हि विदुषां दता, ज्ञानशक्तिः, क्रियाशक्तिः; प्रयत्नश्च सर्वमेव विफलं: भवेत्‌ |: अयमेवान्तदः । ` अन्तमेद्श्वायमत्यन्तावर्यकः, कितु स कथं साधनीयः। यतथित्तमस्माकमिन्दि- याणां नियामकम्‌ । वयं तनियम्यानि:।. -भतंस्तादिशान्तर्मेदसाधनं दुर्घटम्‌ । तथाऽपि नियाम्यनियामकमावपरहायेव तदविरोधेने तत्‌ ( चित्तं ) स्वानुकूरतां नेतुं शक्यते । यतः- | | राजाभिता व्यसनिनः सखायः रेवका अपि । संपाद्य वादृशं मूपं साधयन्ति समीहितम्‌ ॥ इति । नियाम्यनियाभकमावश्चवरेन्दियाणां मनसा सह परेष्यपरेषणरूपो न त्वन्यादशः। विषयाभिमुखमिन्दियाणां परणं केवरं मनसा क्रियत इति यावत्‌ । तद्यदि विषयान्कक्षीरुत्य मनोमिमुखानीन्दिसाणि भवेयुस्तर्हिं प्रार्थनामन्तरेणापि मन इन्द्रियाणि पेरयेदेव । अयमेव. चातान्तमेद्मागेः । यतः- पुरस्कृत्य भियं वस्तु दनैरभ्यागतो यदि । दिषननपि मवेत्मेयान्किमु साधारणो नरः ॥ रम्भां पुरस्कृत्य यथा विश्वामित्रे तपस्यति । दाकरेण साधितः स्वार्थः पथ्याव्य तपसो मुनिम्‌ ॥ 'एवमिन्दियर्थन्मनसो हरणं छतं तस्य क स्वरूपं कथं च तत्सपादेतापिति विचारः छतः । अधुना तेषामिन्दरियाणां संयमनं कथं कार्यमिति विचारः कतध्यः। इन्दियाणां यो मनसा सह संयोगो यश्च विषयेण सह संयोगस्तयोद्रैयोः संयोगयोरन्यतरस्य वा विनाश आवश्यकः । यश्च कदाचि दिषयसांनिध्यामा- वेन विषयेन्द्रियसंयोगो न भवति निद्रायां चेन्ियाणां मनसा सह सयोभो न भवति न तदिन्द्रियाणां संयमनम्‌ । स्वीकिवित्करत्वात्‌ । पुनः पूवैवतारेस्थि- तेरधत्यूहृत्वात्‌ । अतो जागृतौ . विर्षयसांनिष्ये च सव्येवेन्दियाणां संयमनं कर्तव्यं भवति । तच्च नाऽऽहृत्येकपदे संभवति कितु कमरा एव । तच्च कया विधया स्ंपादनीयंमिति तद्र्थमन्तमेदे आवश्यकः । अन्यथा जागृतौ विषयतां $८४ देत -सखूषदीकामैकटितो- निष्ये च सतीन्दियाणां मनसा विषयेश्च सह ॒संयोग्यावजैनीयत्वात्‌ः । तथा उ तादशसयोगं संर्येव तददिरोधेनेन्दरिय संयमनं कतैव्यम्‌ । यथा- अपरावर्विनं द्रताच्छिशुमक्षरसंविदे। संकीडयप्येव पिता शिरसश्च साक्षः ॥ अत्र च्ृत्रहणं कीडन्तरस्याप्युपरक्षणम्‌ । सांप्रतं स्वल्पामिः पाषाणगु- णिकाभेः सततं कीडन्तो बारास्तदेकप्रवणा दृश्यन्वे । तेषां के खग इत्याद्क्षरज्ञाने एक १ द्रति ३पमृति संख्यागोधकधहज्ञानेः च सुखममुपा- यान्तरमपश्यन्पिता तस्स्थानीयोऽन्यो वा कीडासाधनपररथेषु रार( सांगरी )- अक्ष( फासे )गुदिका( गोटा `पभुतिषु कखगेत्याधक्षराण्युिख्य कइत एव वारस्य कीडनादिराधेनाक्षरपरिचयं संपादयति । अक्षरपरिचये चाक्षराणि चक्षुरन्दियस्य स्वतन्त्रो विषयो मवतीत्यक्षरावरोकने पृस्तकादावपि पवृत्ति- जायते । एवमत्र कारस्थानीयानामिन्दियाभां या विषयासक्तिस्तामपरत्याख्यायेव तद्विरोधेन प्रथमतः कैवं विषयपरिवतैनं कायम्‌ । मधममां्चादयो ये निषिदा विषयास्तान्दुरीरुत्य ए६आदिष्वनिषिद्धविषयेष्विन्वरिपासक्तिः प्रथमतः स्था- पनीया । ततः प्रयत्नसाध्यान्विषयान्‌ प्रयत्नरूपदोषभद्रोनेन दरीरुत्यानायास- साध्येषु याद्रच्छिकेषु विषयेष्विन्द्रियासक्तिः प्रस्थापनीयाः । ततस्तत्राप्यासक्ति- रवकत्वं दूरीरत्य सामान्यतो विषयेन्दियसेबन्धः परस्थापयीयः । ततधित्तस्य समाधानं दृढतरं भवेत्‌ । स्यादेतत्‌ । अत्र- - ‹ तानि सर्वणि संयम्य युक्त आसीत तत्परः इत्युक्तम्‌ । सर्वषामिन्दरियाणां संयमनं छृत्वा समाहितचित्तो मदेकपवणश्च सम्नासीतेत्थ्थः । अत्र संयम्येति क्वापत्ययेन वित्तस्तमाधानात्‌ , मदेकासक्तेथ एवैतन सेयमनस्य बोध्यते । सा च दुर्घटा । चित्तसमाधानमन्तरणेश्वि- यसेयमनंस्यासंभवात्‌ । अथ ‹ युककः-समाहिववित्ः ` सन्सवौणीन्दिफाणि संयम्य मत्सरं आसीत › इत्यन्वयो युक्तं हति संयमनहेतुगर्भ विरेषणम्‌ । संय- मयेत्यस्यान्वयस्तु मत्पर आसीतेतयतरेदेति चेत्तदपि न । इन्दियसेयमनाूर् चित्तसमाधानस्यासंमवारैति वेत्सत्यम्‌,। भ यद्यप्येवं विचसमाधनेन्दियसंयमनथोरन्योन्याभरयस्वथाऽपि युगष्देवः दकपपि करेणादातः साधयितुं पयतितत्यम्‌ # सः च क्रम आदौ निदिद्धविवयक्जनम्‌ः | ॥ , पीमद्धगवदूगीतायाः भ्रथमद्वितीयाध्यायौ । १९५ पशचादुनिंषिददेष्वपि विषयेषु तत्माप्यर्थं प्रयलविरेषाभावंः । ततः पश्वा द्यादच्छिकेष्वपि विषयेष्वासक्तयमवेो दोषषेयो 1 एवं यथा यथेन्दियसेय- मनभधिकधिकं स्यात्तथा तथा चित्तसनाधनिपण्यापिकारिकं स्यदिति । अंतर च, निषिद्धंविषयंवभनं दते पञ्चादतः स्याद्विति यदि संमाष्यते तहिं ताददापञ्चारान्मव्येऽनिषिदधाविषयपाप्तयथं प्रयलापैरेषामवो दंदानां संमत्रेत्‌ । परं तु विषयेष्वासक्त्यमावोऽतीव दर्वटः । टक्षमध्येऽपि क्यविदेव स्यात्‌ 1 तस्यं चंता महत्वं वेदृन्तराखे कृथ्थते- [ ®> कः+ देहखीपुजभेहादौ नाऽऽसक्तिटशतोऽपि चा । देव लीनं वेराण्यं तदेकानुलंमं स॒म्‌ ॥ कासंकायाः क्षयः भेव मनोगोशः सं टेव च । तदेवं निर्वाणपदं सेव स्यात्कवरुत्यता ¶ इषि 1 अत्रं चाऽऽस्‌क्त्यभावस्य यदेतादृशमनन्यसाधारणं मह त्वमुच्यते तंत फ़ हेतुः १ । उच्यते-असिंक्तिरेव स्य मोक्षपरतिद्रदविमूतस्य महतः संसारवृक्षस्य मृलम्‌ । सेव मोक्षपरतिबन्धिका । आसक्तिसच्वे द्यालज्ञानेच्छःऽपि न संभवति । दूर्‌ अंत्मज्ञानम्‌ । परतिबन्धकामावस्य च कीर्यमाते पति कारणत्वं प्रसिद्धमेव । अभाऽऽसक्तिर्मोक्षं कथं प्रतिबध्नाति तदुच्यते । विषभेन्दियसंबन्धो द्विविधो बाद्य आन्तरश्च । परत्यक्षतोऽनुभूयमानो बाह्यः । तत्सादृश्येन प्रका्ित आन्तरः, . नाद्यो द्विवि । अहमिदं पश्याम्डमिदं शृणोमीत्याद्यमिसंधिपू्कस्तदपू्व- कश्च । आिसंधिरपीच्छपु्कर्तदधूरैकश्येति द्विविधः। भान्तरस्त्विच्छमपूर्ैक्- मिसंभिभू्वक ` एच प्रायः इतिः एकाकिध 'वाकोच्यते । तनासुभको हि शंस्कवरो- ताद्नद्धास स्कूतिदेतु्मकति । यश्वानुभ्मोऽभिसेपपवेकविषयेन्वियरेभोगनः, न स शे सोस्कारं ननयेधाद्वतमभिसंधिपुवैकविषयेन्किकिसंयोगजोऽनुभको जन- येव्‌.+ तदेश फाथथि वेन्छापूर्तक्रकमिरूधिशूरवेक विशये न्द्िवसं भगवो ्नुभवो दडत्तरं संस्कारं जनेमेद्‌ । इच्छ पूर्ङ्मिरसिरेवाऽश्छक्रिः । सा चोतरोत्तरं संस्कारा पि््योत्पधिनहारा भेक्षमां-सुदसिप्रसास्यति। केषाधिनु चार्वाकिुस्यानां चऋक्षं विषषणेनः लोक्रिनरेण संश्करिणि ‹ मोक्पा्मो कन्ध्योपूर्ैभाय श्वं ? इत्वं मतिरूदेति ¦ कथाः चाभ्ज्तिक्तभिविोष्त्यन्काकपकः 1 स रवः चतं ^ ताति [14 १८९ . श्रैताङ्कुरास्यदीकासंवाकितौ- सषौणि संयम्य युक्तं आसीत › इत्यव युक्तपदेन बोध्यते । युक्तः समाहित- विचः । आसक्तिरहित इति यवत्‌ । नगेवमासक्त्यभावोऽत्यन्तावश्यक्‌ इति सत्यम्‌ । कितु कथं स साधनीयः । ¦ टक्षमध्येऽप्येकस्याऽऽसक्त्यभावः संभवेन वा 2 इति संदाय एव । अतस्त- त्साधनाय कशिदुपायो वक्तव्य इति चेत्तजाऽऽह-मत्पर इति । मयि परः, आसक्तः, मत्परः } मदासक्त इत्यर्थः । अत्र सप्तमीषत्यरुषः । अहं प्र आस- किविषयो यस्येति बहतरीहिषां । मत्पर इत्यत्र पूवपद सुतेनास्च्छब्देन वक्तर्भग- वतः भ्रीर्ष्णस्य यल गदुतत्तिस्थितिखयकारणीमतं सगुणं खरूपं ततपरामृश्यते। तत्र मनस आसक्तिमवनया । बाचेन्द्िथाणां च तजाऽऽसक्तिस्तत्पतिमाद्रारा योध्या । देवागारे देवतामर्वयो देवतादिषाणि वा प्रतिमारब्देन गृद्यन्ते । विष- यासक्किमोक्षपरतिबन्धिकेति तादृशासक्त्यभावः प्रयतनेन साधनीयो जिज्ञासुना । दिषयासक्तिश्च स्वामाविी । अतः सा निवतैयितुमदाक्येति तयेव स्वाभावः साधनीयः, तथाऽपतिहतयेव स्वाभावः साधनीय इति यावत्‌। स चेत्थम्‌-यद्च- कपरमेश्वरस्वरूपमाज विषाथेणी तदितरापिषयिण्यासकिरजसं जायते वचेत्तस्या आसक्त्यभवि पर्यवसानं भवति । [र विषयासक्त्यविरोधेमैव हि पूर्वं केवरं विषयपरावतनं प्रतिपादितम्‌ । निषि- दान्विषयान्‌ परि्दत्यानिषिदा ्ाद्चाः । तवाप्ययतनसाभ्या प्ाह्याः । ततश्च सर्वानितरान्परित्दत्य परमश्वरस्वषूपन्तगेता विषया म्राह्माः । हतर विषया आैत्या इति तेषां विनक्ञे वुःखमवजनीयम्‌ । तेषां संयोगकालेऽपि च विना- शानन्तरं जायमानेन भाविना वियोगेन तत्संभावनद्वारा दुःखमवजंनीयमेव । परमेश्वरस्वरूपान्तर्गता विषयास्त्‌ न तथा किंतु नित्या इति मथा यथातेषु नित्येष्वासक्तिराधिका स्यात्तथा तथेतरविषयेषु न्यना मवेत्‌ । यथा यथाच नयुना भवेत्तथा तथा जीवात्मन उपाधिन्यूनता । यथा यथा चोपारिविखयस्तथा त्था जीवात्मनः स्वस्वरूपप्रकारः । यथा यथा च . जीवातनः स्वस्व- ह्पपकारोऽधैकाधिकस्वथा वथा परमात्मस्वरूपान्तगंता विषया विधमाना अपि कल्पिता इति तेष्वासक्रिम्यूनता । ततः सर्वथाऽऽसक्त्यमावः. जीवात्मपरमात्ममेदोऽपि तदानीं न मासत इति केमो -पेदान्तविदां समये प्रसिदः। अस्मिन्‌ करमेऽथदेवेन्दियाणि स्वाधीनीमूतानीव भवन्ति । अवो न तेषामहतोऽपि प्रातिकूल्यमिति तस्य प्रज्ञस्थर्यं विज्ञेयमिति भावः! `` श्रीमद्धगवदृगीतायाः प्रथमद्ितीयाध्यायौ । १८७ ˆ येनेन्दियाणि वशीरतानि ? इति नोक्तम्‌ । उक्तक्रम इन्वियवशी- कृरणे जिज्ञासोः प्रयत्नान्तराभावात्‌ । किंच वश्चीकरणयिक्षया वशीभवनस्य पाधान्यमेव भवति । यथा मृत्यस्य स्वाम्यनुकूखवर्तने तत्मतिकृखवैनाभवि च स्वामिना मृत्यो वशीकृतः › इति ^ भृत्यः स्वामिनो वरीमतः › इति च प्रय- ज्यते । तवैतावान्‌ विरेषः। आये प्रयोगे “स्वामिपरनिकूटाचरणेच्छुरपि भृत्योऽ- गत्या तथा कतुं म शक्नोति › इत्यस्यापि संभवः । अन्त्ये तु प्रयोगे भृत्यस्य स्वामिप्रतिकूृखावरणेच्छेव नास्तीति । नन्वेवमत्र वश्ीभवनमेव कुतो निम्‌ । वरशीकरणेनापि पररूतोपयोगसं- भवात्‌ । यद्यपि तादशावस्थायां स्वामिपतिकूखाचरणे भृत्यस्येच्छा स्यात्तथाऽपि तादृ्ाचरणमार्भेषु निरुद्धेषु किं तया केवख्या स्यात्‌ । तथा चातास्तवासक्तिः, विषयेषु निरुद्धेषु सा नष्टाया भवेत्‌ । ˆ अतुणे पतितो वहनिः स्वयमेवोपशाम्यति › इति न्यायात्‌ । इवि चेदृभ्रान्तोऽसि । प्रत्यक्षतो विषयसंबन्धाभावेन बाह्यत आसक्त्यदृशनेऽप्यन्ततः सा विध्यत णए्व । सा हि महानर्थकारिणी। वरं केवखो बाद्चाविषयसंबन्धो न तन्तरासक्िः कथमपि । अतोऽ प्रज्ञास्थेयैपरद्श- नमुखेन सर्वथाऽऽसक्त्यमावः पदुर्दितः ॥ २।६१॥ > | अथाऽञन्तरासक्तिः कृथमनर्थकारिणीति “ध्यायतो ० इति श्ोकदुयेन प्रद्श्यते- ध्यायतो विषयान्पुंसः सङ्कन्स्तेषुपजायते । सङ्खगत्संजायते कामः कामात्करोधोऽभिजायते ॥ २। ६२॥ कोघानदवति संमोहः संमोहास्स्मातिविभरमः = समृतिभ्रंशादूबुद्धिनारो बुद्धिनाशात्मणर्यति ॥ २ । ६३ ॥ विषया भोग्याः पदार्थाः, रूपादयो गुणाश्च । तान्ध्यायत इत्यषोच्यमानं तत्क- मेकं ध्यानं च न पदार्थत्वेन नापि दृव्यत्वेन गुणत्वेन वा तु विषयत्वेन । विष- यत्वं चेन्दियग्राह्वत्वमिन्वियजन्यज्ञानविषयत्वम्‌ । इन्ियाणि च. प्रत्यासत्या ध्यानकतुः स्वकीयेन्दियाण्येवं । यथा स्वमोग्यरूपरप्तादिध्यानातचतच संगो भवति न तथा माजारादिभोग्यमूषका्िष्यानात्तत्र मूषकादिषु मनुष्यस्य संगो भवति । ध्यानं च चिन्तापरपर्यायं स्म॒त्यनुकुखव्यापाररूपम्‌ । अतर काश्चित्‌-यथा ^स्वकी- येन्द्रियःशब्दे कर्मधारयः । स्वकीयानि च तानीन्दियाणीति 1 तथा षष्ठीततु- "<< अदताल्कु शूर कटीकासवटितौ- रुषोऽपि 1 स्विवस्य (खीपुवपश्वदेः) इन्दियःजीति । अंते एवं मनुष्यस्यापि पुमवस्तनांङ्कुरष्यानात सगो भ॑वति स न विरुच्यत हरिं । अकरोच्यते- नतर षष्ठीतत्पुरुषः । किंतु कर्मयारय दव । यथपि तणाङ्कुरस्य बनुष्येन्वि- यम्राद्यतवं साक्षालास्ति तथाऽ परम्परया यैतेत एवे । ततर भ॑मुष्यस्व साक्षाद्रसने- न्द्िगराद्यं पथः। परम्परया तु स्वश्रा्पयोधिकरणीमूतगवादिपदुभक्षयत्वसंबम्धेनं तणा ङ्कुरस्य मनुष्यस्य रसनेन्दियभ्ाद्यतवं भवेति । ऽत एव पाकार्थं काष्टा दिध्पानजन्यस्य काषटारैसङ्कस्य संग्रहः| ततापि स्वभ्रा्चनसाधनीभृतागन्याश्- यत्वदछपपरब्यशसंबन्धेन काष्ठादीनां मनुष्यशष्य रसनेभ्दिययाह्त्वात्‌ । स्यपि कष्ठादीनां साक्षादेव मनुष्यश्य चुम्त्सटाःबत्वे सेमवति तथाशमे नतेन रूपे तेषां ध्यानं तेषु दङ्ने वेति बोध्यम्‌ | सङ्कस्तेषुपजायते-पिषयध्यानाद्विषयेष सङ्गो भवतीत्यर्थः 1 नन्वत सङ्कः कीदशः । सङ्घो हि संबन्धं उच्यते । विकेर्सवन्धश्य यादृच्छिकः पयत्नपूरव- कश्च । नाऽऽ: । भ्यायत्त इति हेतुगरभविरकणेन ध्वानमखकस्य सङ्ख्य निर्दिष्टत्वात्‌ । नापि द्विधोयः । प्रयतो हीच्छाजन्यः । इन््छा कामि इत्छपर्‌- पर्यायो । अर्थान्तरं न भवति । तथा च कामजन्मपयत्नपूरैकस्य सङ्खस्यात्न ग्रहणमिति वक्तव्यम्‌ । तत्तु नात्र विवक्षितम्‌ । “ सरङ्घगतसंनामते कामः. › इत्येवमुत्तराधे कामसङ्कयोः कार्यकारणमावोक्त्या कामात्माकाटिकस्य सङ्खस्यात्र विवक्षिततनात्‌ । तथा चत ध्यानजन्यः कामजनकश्च संयोगो वक्तष्यः। सच कीदृश इति । उच्यते-यद्यपि बाह्यो वषियसंबन्ध एतादृशो न भवति तथाऽप्यान्तरो विषयसेबन्ध एतादृक्षो मवत्येव । आन्तरो विषयसंबन्धश्च मनोवृत्तिविरेषरूपः । स च व्यषमजन्यौ भवति । ध्यार्नं हि चिन्तापरपर्याये स्मृत्यनुकृखव्यापाररूपम्‌ । व्यौपारश्वाथं पूरवानुभ॒तषिषयस्थं क आकारः, के वाः त्स्य मगृणाः कंक तदानीं दक्षः, कषयं काटः, कथं चं तस्वानुभबो नातः, इत्यादिविचारः । ताद्कव्यापाराच्च॒संर्करोद्धौषदारा स्मृतिविरोष उपजायते । स्मृतिरविेषश्यायमरेच्छा( काभ `जनकंतविनं वरणीयः । तथा च यदि सुखसाधनतवेन स्पतिः स्यात्तरिं वतं शइच्छीदधवः स्यात्‌ । एवं चेत्र वृषा - नुभतविषयस्य सृखसाप्रनतवेन यां स्भृविस्तदूपा मनोवृ संङ्घम्दाष्देनो च्यते । अयं चाऽल्वरो विषयेन्द्रिथसङ्खः स्पतिः 1 ददी वं सखंसाधनंवविषयिका स्मृतिषिषिर्यस्यं यदिन्वति ( विषवन ) चिन्तर्ग तंलीभ्या भवेति | श्रीमद्धगवद्गीतायाः प्रथमद्वितीयाध्यायौ । - १८९ हन्द्रिय्ा््तज्ञानं विना सुंखसाधनतविषयंकस्मरणायोगात्‌ । कामश्च वादश स्मरण्जन्यो मवति । सुखसाधनतवज्ञानं विना तद्विषयकस्य कामस्यानुद्धवात्‌ । -एवं चाच “ तेषु सङ्घः › इत्यनेन विषयासक्तिरुच्यते । . आसक्तिश्च ˆ साऽऽसक्तिया पदार्थेषु मोगसाधनतामतिः " | इत्येवं रक्षिताऽ् सङ्कन्पदेन गुद्यतत इति सिद्धम्‌ । ननु मोगसाधनताशब्देन सुखसाधनतया इव दुःखत्ताधनताया अप्यत संग्रहः प्रतीयत इति चेत्सत्यम्‌ । तस्थ कामजनकत्वामावाद््रामरहणम्‌ । ननु सङ्खरब्देनातर सृखसाधनपदाथैस्मरणवद्दुःखसाधनपदाथस्य ्रहणं द्वारम्‌ ¢ ध्यायता वेषयान्पसः सङ्क स्तषूपजायत ; इति हि पूर्वमुक्तम्‌ । ततर सुखसाधनपद्‌ार्थस्मरणस्थेव दुःखसाधनपदाथेस्मरण- ‹ स्यापि ध्यानजन्यत्वावि शेषात्‌ । विषयाणां विषयत्वेन ( इन्दियग्राह्वत्वेन यच्चिन्तनं तदुभय सममेव । तथा च तदनुरोधेन ˆ सङ्खात्तजायते कामः › इत्युततरार्धेऽपि सङ्खब्देन तस्य ग्रहणं दुर्वारमिति वेदस्तु । न काचिक्षतिः ! ननु ताईं तर कामसङ्कयोः कायथकारणभाव उक्तस्तस्य व्यमिचारः स्यात्‌ । नाहि दुःखसाधनीमूतपदाथैस्मरणेन तथाविधपदा्थभासिकामना कस्यवित्क- ` चिदपि दृश्यत इति बेद्भ्रान्तोऽसि । कार्यकारणमावस्य हि तत्र व्यभिचार . आश्कनीयो यत्र कारणामविऽपि कार्येपतीतिः स्यात्‌ । न तु कारणसच्वेऽपि का्याभावस्त । नहि सरवै दण्डा षटोत्पादने व्यापृता नियमेन भवन्ति । न तावता घटदण्डयोः कार्यकारणभावो व्यभिचारतो भवति । तदुक्तम्‌- मियमः का्यसत्ताया नैव कारणसत्तया । किंतु कारणसत्ताया नियमः कार्यसत्तया ॥ इति । नन्वेवमपि प्रकरणविरोधः । स्थितपज्ञनिरूपणं हि एवपक्रान्तम्‌ । तत्र च- ८ वो हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता › (गी० २) ६१) इत्युक्तम्‌ । तमेव पूर्ैपकरान्तमर्थं ‹ यस्येन्द्रियाणि अधीनानि न सन्ति तस्य परज्ञा कथमपि प्रतिष्टिता न मवति › इत्येवं व्यतिरेकमुखेण दढयपितुं “ध्यायतो विषयान्पुंसः › इत्यारभ्य ˆ बुद्धिनाशात्पणश्यति › ( गी. २। ६१- ६२ ) इति शछछोकदयेन १ विषयध्यान २ सङ्घ ३ काम ४ कोष ५ संमोह २९ ॐ १९१ ई दि्शर्टव्दमसंवदितो- | ६ स्मािभंश ७ बुद्धिनाश ८ प्रणाशानामष्टानां कमिकाणाक्थोनामान्तराणां कायैकारणमावमूटिका परम्परा प्रतिपाद्यते । सा चावर्यंभाषिनीत्येवमव्र भग- वता प्रतिपिपादयिषित । अन्यथाऽस्याः का्ेपरम्परायाः कवित्दाचिद्िच्छेद्शचे- तच पूयन्ते परणारामाव इति तत्ेन्दियनिमरहाभवेऽपि प्रज्ञस्थेयंस्य सेभव इति पूवैपरकान्तस्था्थस्य दृरदीकरणं न स्यात्‌ । किंच कामसङ्कयोः का्यकारण- भावस्य व्यभिचारोऽप्यत्र स्थिर एव ! तथा हि- कार्यकारणभावो हि भावयोर्यच्र भासते । अन्वयम्यतिरेकाभ्यां स निश्येयो मनीषिणा ॥ यथा दण्डसच्वे घटस्वमन्वयः। दण्डाभावे घटाभाव इति भ्यतिरेकः। तथा च व्यतिरेकवदन्वयोऽपि नियत एवेति वक्तव्यम्‌ । यश्च दण्डो षटोत्पत्तौ न व्याप्र- तो भवति तेन दण्डेनान्वयव्यभिचारो नाऽऽशङ्कनीयः । यतः “ दण्डसत्वे षट- स्वम्‌ › इत्यत्र दृण्डसक्व इत्यस्य ˆ इतराखिरकारणसहितदृण्डसच्तव ? इत्य्थः। तथा च यस्म टण्डादूषटो नोत्नः स दण्ड इषरकारणसाहितो न भव- त्येव । तथा च ताद्श्श्थले केवख्दण्डसक्वेऽपीतरकारणसाहतस्य तस्यामा- वाखान्वयग्यभिचारः । प्ररत तु दुःखसाधनत्वषूपात्सङ्गात्सङ्कतरानिखका- रणसहिताद्पि न काम उत्पद्यते । सृखसाधनत्वस्मरणं तु सङद्कविरेष एवेति न तत्कारणं सङ्कतरद्‌ भवति । तथा च दुःखसाधनविषयस्मरणेन तादशविषयपा- पीच्छाया अनुदिन " इतरकारणसहितसङ्गःसत्वे कामसंत्वम्‌ › इत्यन्वयस्य व्यभिचारः स्थिर एवेति चेत्‌- अत्रोच्यते-विषयस्योद्धयप्ाद्यत्वेन चिन्तनात्तदीयसुखसाधनत्वस्येव दुः- खसाधनतवस्यापि स्मरण संभवत्येव । तादरंस्भरणदूणत्सङ्काच्च ताद शविषथ- परापीच्छा न भवेत्तथाऽपि ताद्ृशविषयनिवुत्तीच्छा (पराप्त्यमविच्छा) स्यादेव । तथा च सङ्कात्कामोऽवश्यंभावीति न का्यंकारणमभावन्यारेचारः। नापि पुवंष- कान्तस्यार्थस्यासम्थनम्‌ । निवत्तीच्छातोऽपि प्रापीच्छात इव करोधादिदाराञ्ने प्रणाशसेमवात्‌ । यत्र तेकस्येव विषयस्य स॒खसाधनतवं दुःखसराधनत्वं च स्मयते त्र यदि चाक्चुपरासनघाणाचन्यतमेनेकेन पकारेण सुखसाधनत्वं भकारान्तरेण च दुःखसाधनत्वं तत्र प्राप्तीच्छ। निवृत्चीच्छा चेति द्विविधोऽपि कामः स्यात्‌ । प्रकारभेदेन विरोधाभावात्‌ । यत्र वेकेनैव परकारेणोमयस्ताधनत्वं वव ॒विरोधा- ददुर्वरस्य बरीयसा बाधि इत्येकविध एव कामः । यथा कटुकोषधग्रहणे । तव धरपद: प्रथमह्वितीयाध्यायो । १९१ घ रासनप्त्यक्षदरिव तात्कालिकं दुःखं रासनपरत्यक्षदारेे च परिभामि सृखम्‌। तत्र वात्कादकं दुःख क्षणिकं स्वल्पम्‌ । पारिणामिकं संखं तु न क्षभिकमिति बलवत्‌ । अतस्तत्र निव्॒तीच्छा न भवति िंतवोषधपरा्ीच्छेव भवति । क्त्र सुखदुःखयो्मध्य इदं प्रबटमिदं दुषैखमिति तु स्वस्वश्षरीरपरुत्थनुसरेण दुः- त्स्य सद्यत्वमसद्यतवं च विचायं तदनुसारेण निर्णयम्‌ । सङ्खगत्संजायते कामः। विषयस्य विषयवेनेन्दियग्राह्यत्वेन यत्स्मरणं क्दृण- न्तरात्संङ्गात्काम इच्छाविशेषः " इदं मे मुयादिदं मे मा मत्‌ › इत्येवं पाति- निवच्यन्तरविषयक उभयविषयको वा जायत उलद्चत इत्यथः । यद्यपि विषयस्याऽऽप्रफलादेः प्रत्यक्षं शेनेनापि तद्विषयक कम उत्पद्यते तथाऽपि न तेन प्रकृतार्थस्य हानिः । निरुक्तात्सङ्गात्कताम उत्पद्यत एवेतिं हि प्रूतवाक्यतातर्यम्‌ । नहि तेन कामस्य कारणान्तरं निषिध्यते । वथा च न दौषः । | ननु यद्रसनेन्दियग्राक्तेन भृक्तस्यानस्य मोजनाग्यवहितोत्तरकाडे स्मरणं तदपात्सङ्खत्कामस्योसत्तिः सद्यो न दृश्यत इति वेननेतावता परतधातिषाघार्थ स्य “ सङ्कात्सजायते कामः › इत्यस्य व्यभिवार आश्द्ुन्नीयः । तदानीमपि कामस्योतत्तिरस्त्येव । स च यद्यपि “ इदानीमनं मे प्राप्नोतु › इत्याकारको न भवति तथाऽपि ‹ श्रो म ईदृशमनं प्राप्नोतु › इत्याकारकः कामस्तदानीम- प्यस्त्येव । अत एव च मोजनाव्यवहितोत्तरक्षण एव द्िनान्तरीयान पाप्त्य्थं प्रथतमाना दृश्यन्ते । नरीच्छां विनां प्रयत्नः कापि १६.खमते । यलस्येच्छा- मात्रसाध्यत्वात्‌ | । अत्र स्मृतस्य वस्तुनः से तत्तेवन्धेच्छा भवति । यथा भ्रीप्मे मध्याह्न मर्गे पएवीनुमूताभ्वक्षादिच्छायां..स्मृतवतस्ताटशच्छायारोवन्धेच्छा जायते । स्मृतस्य वस्तुनो विनष्टतवे तु तादृशवस्तुसद शवस्तुसंबन्धेच्छा „जायते । वथा पूरव॑मक्षिताभ्रफटरसस्मरणे वत्स ा्फलरसेच्छा जायते । अत्रेदं बोध्यम्‌- स्मृतियीजमनुभवजन्यः संस्कारः । ‹ सट्शादृष्टविन्ता्याः स्मृपिबीजस्य बोधकाः ? ॥ इति न्यायेन यतरैकवस्तुद्दनात्तादृशसंस्कारोद्धोधाचत्सदृशवस्त्वन्तरस्मरधम्‌ । यथा वचैकसेबन्धिज्ञानमपरसंबन्धिस्मारकमिति न्यायेन देवरत्तादिदरोनेष्तदी- यमृहस्पुतरादिस्मरणम्‌ । अदृटाद्ाहेतुकमिव कंस्यविदथस्य स्वर्णं तव १९२ . , अद्वेताङ््ुराख्यटीकासंवदितो- .. तस्माचाटदवस्तुपार्च्छोत्यद्यत एवं › -इति नियमो नासि । अतोऽ . ध्यामजन्यं .( चिन्ताजन्यं ) स्मरणं निर्दिष्टम्‌ । यद्यपि ध्यानजन्यस्म- . रणादपि वादृशवस्तुपाीच्छोत्पद्यत एवेति नियमो न. संभवति. । - तत्र प्रयोजकहेतोरददीनात्‌ । तथाऽपि ˆ ध्यायतो विषयान्पुंसः › इत्यव विषयस्य विषयत्वेन ( इब्दियथाद्यत्वेन ) यद्‌ध्यान वज्जन्यात्ताटशाविषय- ` स्मरणात्तद्विषथेणीच्छो सद्यत एव । बिषयस्मरणस्येन्द्रियग्राह्यविषयकज्ञानतनेवे- - च्छाननकतवात्‌ । सा चेच्छा कंचिदुद्रृत। कचिदृनुद्धतेत्यन्यत्‌ । तदानी- मनुद्भूताऽपि च योग्ये काड उद्धूता मवेदेवेति । * यदि च कदािद्विषयस्येन्द्ियम्राह्लत्वेन यत्स्मरणं तव्रपात्सङ्खात्पापिवन्धक- ` बरेनेच्छाया अनुत्पत्तिः स्यात्‌ । प्रतिबन्धकं चाऽऽकस्िकविद्ताताच दुता . प्रादर्मावस्तदाऽपि न प्रृताथस्य व्यभिचार आशङ्कग्नीयः । निरुक्तात्स्मरण- रूपात्सङ्कात्पसेस्कारस्य दृढीकरणेन तस्मात्सस्कारत्काठान्तरे सरणद्ा- रेच्छाया अनिवार्यत्वात्‌ । यादि वा कदाविदूर्ादृष्टव दोन तादशस्मरणरूपसङ्ख- काठ आकस्मिकं मरणं स्यात्तदपि न व्यभिचारः| तथा हि-किं सङ्गमत्संजा- यते काम इत्यत्र प्रतिपादितस्य कामसङ्खयोः कार्यकारणभावस्य व्यभिचार आदरा्कन्यतेऽथवैतत्पकरण सूचितस्य तात्पया्थस्य । नाऽभ्यः । परतिबन्धकृस्य देहवियोगस्य सत्वेन प्रतिबन्धकामावरूपस्य साधारणकारणस्याभवेनान्वय- व्यभिचाराभावात्‌ । इतरकारणकरपिसदहितसङ्खःसचखे कामसचखमिति न्वयः । नान्त्यः । .ष्यायतो विषयानित्यारभ्य बुद्धेनारात्पणश्यती्येतलयन्तं छोकद्‌- येन विषयध्यानं सङ्खगदिपरम्परया प्रणाशकरमिति प्रतिपादितम्‌ । पथा च ` तस्य जन्म विफं स्यादिति तात्पयंम्‌ । विषयध्यानकाठे सङ्खकाठे कोधादि- काठे वाऽऽकाक्षिकमरणे तु कायोनुत्त्तावपि मरणेन जन्म विफं जातमेवेति नेव तात्पर्यस्य व्यमिदार इति बोध्यम्‌ । कामात्कोधोऽभिजायत--काम इच्छा । नन्विच्छातः कोधोत्पात्तिः कथं संगच्छते । इच्छायाः कार्यं हि परयलः प्रसिद्धः । वथा कोधस्य कारणं पर- छुतापकारादिकं प्रसिद्धमिति चेदुच्यते । इच्छातः साक्षात्कोधोतत्यसेभवेऽपि प्रयत्नदारा कोधोतत्तिसंभवात्‌ । ननु प्रयत्ने क्रियमाणे यदि परस्य कस्यचि- दुपकारः स्यात्तर्हि तेनापकरिण जायमानः कोधः प्रस्मन्स्यानतु प्रयत्नक- .वैरीति चेत्सत्यम्‌ ।. परो यदि परत्यपकारं करु पवृत्तथेत्तन परत्यपकारेणोतद्य- शीमद्धमवदृगीताथाः प्रथमदहितीयाध्यायौ | १९६ भानः कोः प्रयत्नाभयप्रुष एवेति । यदि च प्रयते क्रियमाणै परेण केनचिद्पकारो विद्रादिरूपः रपो भवेतार्हि परयत्नाभये पुरषे करोधोत्पत्ति्म- वत्येवेति । नन्वेवमप्युक्तयुक्तया संभवः प्रदूर्थितो नतु सर्ववं स्यादेवेति नियमः । कृदाचित्तथा संभवेऽपि बहुधा तथा संमवामावात्‌ । किच~ अथप्रापितद्प्राप्त्योः कामस्य द्विविधा गतिः| वृद्धिः स्यादृथवा कोधो न तुतीया कदाचन ॥ इत्यक्तरीत्याऽ्थ॑परापो सत्यां ठेरतोऽपि कोधोतत्तिसंमयो नास्ति! अत्र च पवेप्रकान्ताथानुगण्येन कामात्कोधोत्पततिरष्यभिचरितवैषि नियम आवश्यकः । अन्यथा विषयध्यानसंङ्खगदिकायाः प्रणाच्ान्तायाः परम्परायाः कदाचिन्मध्ये विच्छेद्श्ेत्‌ “न विषयध्यानं नियमेनानथकरम्‌ ' इति मतिः स्यात्तथा चेन्दियसंयमनावश्यकता न सिध्येत्‌ । इति वेत्‌- अ्रोच्यते--“ अ्थ॑परापितदपराप्त्योः० ` इति वृद्धोक्तो या कामस्य द्विविधा गतिः पदुरिता सा सद्यः परिद्श्यमानावस्थामेदानुारेण मतु पायं- न्तिकटृटया । पार्थन्ति्टी कामगतिस्तेकविधैव कोधरूपा । तथा हि-पतर काममुखकप्रयतनेनाथपापिजाता तत्राथपाप्त्या विषयोपभोगे सति तेन यदिस कामो निवर्तेत तर्हि तत्र ˆकामात्कोधोऽभिजायंते " इत्यस्य व्यभिचारः स्यात्‌ । परं तु स कामस्तदा नैव निवृत्तो भवति । प्व्युतामिवरधते । तदुक्तं महाभारते- न जातु कामः कामानामुपभोगेन शाम्यति । | हविषा छृष्णवत्मेव भूय एवाभिवर्धते ॥ इति । त्वदु(परवो )दाहतवृद्धोक्तावपि न कामस्य निवृचतिरूपा गतिनिर्दिष्टा । प्रत्युत ‹ न तृतीया कदाचन › इति चतुर्थचरणेन सा निषिद्धा । तथा चार्थपरा सत्यां विषयोपभोगेन कामस्य वद्धिः । तया च पुनर्यत्नजन्याथंपापिपुवेको विषयोपभोगः । एवं कामवद्धिविषयोपभोगयोर्बीज।ङ्कूरवचके पवृते ˆ यत्ने- नाथपािर्भियता ” इति नियमामावाक्कियताऽपि काटेन यलनेऽप्यथाप्रापिर- ब्जनीया । तदानीं च कोधोद्धव आवश्यक इति कामात्यायंन्तिकः सर्वर कोधो भवत्येवेषि । ४१ वं _ @ _ ` 9 _ क =, , १९६ अधन तवमम ` नन्वैपराप्त््थं यतमानस्य यदि परङतेन विविनार्थामातिः स्यात्तां त्रं कोधोद्धषो मवतु नाम । नतन्य् । यथा रजतकामस्य रजतभरमेण पवतो तथा जङकामस्य सूगतष्णाम्भासे प्रवृत्तौ पयत्नस्य नेष्फल्येऽपि कसम कृष्येत । तथा सत्येऽपि जउदौ वस्तुनि तदथ पवृत्तौ तारे वस्तुनि छमि- दृष्त्वादिदोषज्ञाने प्रयत्नो विफरस्तथाऽपि कस्मै कुष्येत्सः । एवमन्यत्रापीति वेत्तत्यम्‌ । त्र कोधामविऽपि न पयत्नो विफ इत्येतावता कामः शाम्यति ्तयुवान्तः प्रज्वर्स्थेव ( धमत ) । तथा च पुनः पुनः प्रवृत्तिरितेव काटान्तरेण तस्य कामस्य कोपे पयंवसानमवश्यंभाव्येव भवति । वथा चं वुद्धक्तिः- नैसर्गिकी काटवशाद्धाविनी यस्य था गविः। सेव साधनसंपत्तौ केवट त्वरया मवेत्‌ ॥ इति । अव्र गतिः समीची नासमीचीन्ताधारणी । यथा कृद्स्या्रफलान्युष्णतमा शीघं पक्रानि मवन्ति । पयसो दधिमावप्राप्तावातश्चनेन शेभ्ये दश्यते । पक्र- मरम परयुषितमानम्डायते । मीष्मर्तो तुष्णतातिशयेन तद्दिन एव सायमाम्डायते । त्था च सधः कोधसाधनमविन कोधानुद्धवेऽपि काठान्तरेण कामस्य कोषे प्ववसानमवश्यभाव्येवेति सिद्धम्‌ । हयं च या विषयध्यानादिपणाखान्ता परम्पराऽ्ोका सा- ˆ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्दिाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ › इति प्रतिपादितस्येन्दियसंयमनस्यात्यन्तावकश्यकत्व प्रद्‌ शंनाय “इन्वरियसंयमनाभवि महाननर्थः › इति परद्रयितुं प्ासङ्धिनकरसंगत्या निर्दिष्टा । वेदान्तरासखे हीन्बि- येयम मुख्यतः प्रतिपाद्यषिषयेषु गण्यत इति प्रसिद्धमेव । ततश्च विषयध्या- नादिरणा्चन्तायाः परम्पराया अच परार्थं प्रासङ्कि्को निदेश इत्यतः "कामको- धयोभिष्मे यल-वि्न-कोपानामनिदेशान्त्युनता › इति नाऽऽशङ्कनीयम्‌ । तेन ‹ सङ्कात्संजायते कामः कामाद्यत्नोऽमिजायते । यत्ने विघ्रस्ततः कोपः कोपात्कोधोऽमिजायते ॥ › इति नोक्तम्‌ । इये हि विषयध्यानादिपणाशान्ता परम्परा परम्पराषंटकान्‌ यान पदार्थान्‌ समारोच्य निश्वेयन बुदधयारूढा स्यात्ते पदार्था अर निर्दि, क्रीमद्धमवद्गीतायाः प्रथमदितीयाध्यायौ ! १९५ नतु सरवेऽर निर्व्या भवन्ति । तस्याः प्रमुख्येण प्रतिपिपादभिषितत्वामावात्‌ । यद्यपि कोधः कोपादनतिरिक्तस्तथाऽप्यवस्थामेदाचयोर्भेदः । " नद्यकुपितः कुष्यति ? इति ' कुधदुहेष्यौ ° › इति पत्रस्थं पातञ्जरमहामाष्यमव प्रमाणम्‌! क्षोमविरशेषोन्मुखश्चित्तवृत्तिविशेषः कामः । उद्भृतक्षोम विदषधित्तवृतिविशेषः कोपः । परूढक्षोभवि रोषधित्तवृत्तिविरेषः कोधः । यथा मृदेव घटः । ततर मृत्स्थानापनः कार्मः । आमषटस्थानापनः कोपः । मार्गितदृढ षटस्थानापंः कोधः । इह विषयध्यानाद्पणाशान्तपरम्परायां विषयध्यानजनितसङ्गजन्य- कामस्य कोपरूपेण प्रिणामोऽवश्यंमाब्येव न तु कदाविद्पि मध्ये कोपावस्थान्तो विराम इति ध्वनयितुं कोपस्यानुकः ॥ ६२ ॥ ° कोधाद्धवति संमोहः संमोहात्स्मतिविभरमः › । करोधात्संमोहो जायते । संमोहो वस्तुतत्वानवधारणं मोहः । सम्थङ्मोहः संमोहः । वस्तुतच्वानवधारणप्रकृषं इति यावत्‌ । ` ननु कोधः कय विधया संमोहस्य कारणं भवति । किंचात्र संमोहः स्म॒ति- विभ्रमस्य कारणत्वेनोक्तः । तथा च संमोहानन्तरं स्मापिषिभ्रमो नतु ततः पराक्‌ संमोहोतत्तिकाछे । तथा च तदानीं स्मतिषिभ्रमामवेना्थादेव यथाथस्मृतो सत्यां संमोहोत्पततिरेव न संभवति । अतः केनाऽऽशायेनेतदुकतं तद्वक्तव्यम्‌ । उच्यते-कामिन विषयाभिटाषरूपेणाऽऽविष्टे मनसि सति शारदेन शेतमे- घेनाऽऽवृतः स्फुटतरमप्रकारामानोऽपि यथा चन्द्राः स्पष्ट प्रकाराते तथा स्वमा- वतः स्वच्छं मनः स्फुटं परकाशते । कोपोद्रमे तु क्षन्धं मनो , विरखरुष्णमेषा- वृत्तचन्दरवत्सामान्यतः प्रकादाते । कोषे तु संक्षन्धं सान्द्ररुष्णमेषावृतचन्व्रवत््लो- मेनाऽऽच्छादितं सनन प्रकाशते । यथा च तदानीमदरश्यमानेऽपि चन्द्रे विशेषतः प्रकाशाभवेऽपि नामावास्यायामिव तमिस्राप्रस्रारः रितु सामान्यतः प्रकाशोऽ- सत्येव । तथा सामान्यतो मनःकार्यं तदानीं जायते नतु विरेषतः। यथा पुवीनुमुते देवदते पुनः काखान्तरेण कदाबिदषृ्टे तदानीं दष्टा कारणान्तरेण छुद्धशरेततस्य “अयं पूर्वं मया दृष्टः» इति स्मृतिभेवति सामान्यतः। (न त्वय देवदत्त एव, अमुक - स्थखेऽमुककाठे इष्टः । तदानीमयममुककाय्याप्रूत आसीत्‌ इत्यार्षेदो- पस्मृतिर्भवति । तदानी पर्वानुभवजन्या विशेषाः संस्कारा विद्यमाना अपि क्षौ- मेभाऽऽ्च्छदितत्वान कार्यकारिणो भवन्ति । सामन्यसंस्कारात्तु “ अधं पूर्व १९६ अद्वेताङ्ल, र र्यदाकं। संवकती- दृष्टः › इति सामान्यस्मृतिभंवति । अतो विशेषस्मरणाभावात्‌ “ किमयं देवदत्त एवोत यज्ञदत्तः, रामनवरातरे दृष्टोऽथवा शारदे नवरा दृष्टः प्रयमि दृषटोऽथवा काश्याम्‌ › इत्यादयो यथायथमनेके संदेहाः पादुभवन्ति । अयं च संरयगणः संमोह इत्युच्यते वस्तुतत्वानवधारणपक्ष॑रूपः । इत्थं कोधात्संमोहः कथं जायते तत्पदार्धीतम्‌ । अर च कासांचित्स्मृतिन्यक्तीनाममावो वतैते न तु स्मृतिविभ्रमः समरातिविभरमस्तु-अयथाथां स्मृतिरपमाजन्या । यदा च पूर्वोक्ते संमोहे जायमाने वस्तुतो देवद्तोऽपि मुग्धेन यज्ञदत्तत्वेन ज्ञावश्रे्तस्य पुनः काछान्तरेण जाय- माना स्मृतिः ˆ स यज्ञदत्तः " इत्येव स्यात्‌ । अयं स्मृतिविभ्रमः । अयं ह्यन- थकारी । अज्ञानमपि विपरीवज्ञानाद्वरमिति हि न्यायः । रज्जोरज्ञानमातात्त लेशतोऽपि न बिभेति । तत्रैव सर्ष॑ज्ञानाततु भीतिरुत्मथ्त एव । व्रं केवखमज्ञानं रज्ज्वदेनं तु सधीः । अकर्मभे भवेदाद्या द्वितीया तु विकम॑णे ॥ अत्राकमं तूष्णीभावः । विकर्म तु भीत्या पायनं सपंघावार्थं॒दण्डाद्या- नयनादिसंभ्रमश्च । तस्य तत्र पर्न्तेऽनुपयोगाद्विकर्मत्वम्‌ । ननु “ कोधाद्धवति संमोहः ° इति नियमो नोपपद्यते । तथा हि-- क्षमेव कोधाविजये समर्थेति विवेकिनः । कोधः कारयविभङ्कगय तस्मात्तं क्षमया जयेत्‌ ॥ क्रोधे हि परापकारकरणम्‌ । क्षमायां तद्विरुदमपकतुंरपि पत्यपकाराकरणम्‌ । एवे तयोः कायेतो महति विरोधे पिण्डे पिण्डे मतिर्भिला › इति न्यायेन क- धित्कोधाकान्तः क्षमामनाटक्ष्य परापकारं करोति । कथिनु क्षमया गृहीतः कोधमवगूह्य परापकारं न करोति । शक्षमेव कोषविजये समर्थां ०? इत्युक्तस्तातपर्य तु सवेत्र क्षमा कोषं जयत्येव ? इति न मन्तव्यम्‌ । किंतु “ कोषस्य जयभे- त्मयेव नान्येन केनापिशशति । तथा च कोधः क्षमया ओतं शक्य इति क्षमाव- रम्बनेन कोधस्य विनाशे तत्व परम्परा विच्छिना नं त्वमे संमोहाद्यत्तिरिति विषयध्यानादिपिरम्परायां पवृत्तायामपि न पर्यवसाने प्रणारनियमः । तथा ` चेन्दियसंयमनामावेऽपि न क्षतिरित्यतोऽव पापिपिपदेयमितमिनि-यसेयमनावर्य- कत्वं न सिध्यति । इति चेत्‌- अ्ोच्यते-कोधो द्विमिधः। कृमिकं आगन्तुकश्च । “ष्यायतो विषयानुसः भ्रीमद्धगवद्मीतायाः प्रशरदविीरः ध्यायो । १९७ इत्युक्तया विषयध्यानादिप्रम्परया जायमानः कमिकः । तदन्य आगन्तुकः । ततोक्तकारणपरम्परया जायमानोऽत एव परूढमूखः कमिकः कोधो न क्षमया जेतुं शक्यः। तादृशस्थले क्षमाया उद्धवस्येवामावात्‌ । किंतवागन्तुकः । ' $- चापकतुरपि प्रत्यपकाराकरणम्‌ › इत्येवं यतक्षमायाः खरूपं परदरतं वन स॒म्यक्‌ । कित्वपकतुरपि प्रत्यपकाराचिन्तनम्‌ । नद्यसाम्यातत्यपकाराकरणे “ अयं क्षमावान्‌ › इत्येवं त॑ परत्येति कथित्‌ । अत एव ‹ प्रापकारजनकपव्‌- तिषिरोधी कारणान्तरनिरेक्षो मनोवृत्तिवि रोषः क्षमा ” इति क्षमालक्षणमुक्तम्‌। क्षमैव › इत्युकतेस्तापर्त्यं ° क्षमयैव कोधस्य जयः › ‹ क्षमया कोधस्य जयो भवत्येव ' इति द्विविधमरि | अत एव ' तस्मात्तं क्षमया जयेत्‌ › इत्येवं चतुथषरणेऽसंकोचेन ( ग्यापकत्वेन ) उक्तं संगच्छते । इति द्वितीयोऽध्यायः । धनयत सकनक हति श्रीमद्धमवद्रीवायाः परथमद्वितीयाध्यायो । न । ग) अद्धेताख्व्राख्यटीकायां प्रमाणत्वेन धृतानां वचनानामकाराय- अकीर्ति चापि° अभ्ीषोर्माय° अजातकृत्पं व्‌ ° अतृणे पतितो ° अथ चेत्वमिम्‌० अथो खल्वाहुः अनन्यगतिकृम्‌ ° अनवद्यानि सा० अनायासत ९० अनिर्दिष्टोऽप्य ° अनेकजन्मस्षं ° ११ ५. अन्तवन्त इमे ° ११ 29 अन्धकारे वृथा अन्यथाऽनुष ° अन्याथंद्द्रन ° अपदोषतैव ° अपरावतिनम्‌० अप्राप्रोऽपि स्म्‌ अमार्भगामिनी ° 9१ ११ ११ . १ अयोग्यमाप ९ ११८ १८५७ ११ १५३ १.५९ १६३ १०८ १३६१ ९ १०० ^ ११३ १४४ ९ १८८ ४ २२ १५५ १.५. १५८ ९4 नुकमेण सुची । ~: --~ ज १० | २८ | अभोग्यस्यापि १६ | अथपापतितद ° ८ | अर्थं प्रत्यक्षतो ° १३। अभोऽपि च ० ५ | अक्भन्यपि ° २५७ | अहो बत महपू्‌ ° २ आ. १४७ | आलसयाथास्य° १५ | आयौ नैव प्रव ५ | आश्चर्यो वक्ता ९३ १२ ' उदात्तचेतसाम्‌ ° (9.9 ¢ उदेति सविता० ५६ ¦ उपदक्ष्यनिि त° <| | 6 9१ ४, 2 ११. < , उपदशः छवा ४ उपदेशो भगण ६ उपदया एव० २६; ॐ. २६ ¦ ऊर्ध्वं गच्छन्ति १४७। । ए. २१ ; एकमन्यास्थवः० ~~ वाका ~ ~ भत एकं सांख्यं च ° एतस्माक्किमिवे ° एतान हन्तुमि ° एवमुक्त्वाऽजुनः एषा तेऽभिहिता ० देशान्पमिमुखो ° जओषधस्य प्रव ° ओषधं मदति ° कृण्टकारूढ ° कथमेते नित्य कृथं जन्मानि ° कर्थं न्‌ ज्ञेय° कपैजं बुद्धि ° कर्मण्येवाधि ° कमणि प्रवि करौ ब्धा न° कृस्माजन्मानि ˆ कृकतार्द\ययो ° काचावृतपरदी ° काम्ये क्रचिद्पि° कारागृहे श काथकारण ° किचिचिमित्त कि प्रयोजन ० किसद्मुषः (5 [कि प १६५ १ ०५५ १६ १८ १३१ १८ १९ १११ १६८ १२२ १०३ ११४ १७३ १६१ १४६ ९९ १०३ ९६ १४२ १५६ १६७ १९० १६४ १०३ + - „_ _ --~ ~ ~ न % [२1 प० २९ | कुत जागत्य° १६ | रत्यमेतत्का ° २० | कृषिगोरक्ष्य ° १८ | जीडासक्तस्तव ° १६ | कोघाद्धवति ° | १9 ॐ ` १२ क्व्यंमा स्म गमः० क्रचित्सवार्थकाः० ५६ | भ्‌. ५४ | गतामूनगता ° १२ | गवि रोगग्रस्तार १९ | गुणकरममारिं ° ७ । गृणमेदादूव ० गृह एवावस्थि ° ६ १ 1३ | भद्यता गुण ° ६ घ. १८ । बटायोन्मीडेतं ° १९ | चच. १६ | घरित्राणि हि° ९ | चातुवण्यं म° < ११ ११ । ४ ११ १५ 1 < ११ ११ २० ज, जगत्कतार्‌ ° जीवन्‌धारय ° ज्ञानममिः शु ज्योतिष्टोमेन ° तकं नास्तीत्युक्तं ° तचिन्तनं तत्‌ ° ततो युद्धाय ११ ११ ततः स्वधर्म° तदैव हि मुमु° तस्मात्सर्वाणि तस्मादुत्तिष्ठ ° तस्मादेवं वि ° तस्य कर्तार ° तस्य तावदे तान्सर्मक्ष्य ° तानि सर्वाणि ° ` ११ ११ तैतु प्रत्युत° दृततेन वस्तुना ° दातारः परार्थता दातुः सकाशात्‌ दुःखनाशः सु° दुःखं च सुखं ° दुरे तिष्ठ दहे ° द्रे स्थापएथ १. क त. द्‌. १४३ १०४ १६० १.५६ १२४ १८० ११२ ११९ १६२ १० १०१ ११३ 9 ११३ | १२६४ ४९ १८२ १८५ १४७२ ४५ १७४ ४५ ९\9 ४९ १२५ १२६६ १५ दृष्ट्वेमं स्वजनं ० १३ | दृहखापन ° १६ द्वाविमौ पुरुषौ २८ | ` धर्मक्षेत्रे कु° १८ , षरम्याद्धि युद्धात्‌” ५ ११ ११ २६ धात॑राषटस्य १३ | धा्तिराष्टा र° २.७ ` धवं गुणाश्रये ° ४ धरुवं वहृन्याशरये २९ ध्यायतो विष्‌ १० न कर्मेणामना° ९ न काङ्क्षे विजण <, नच भ्रेयोऽनुण १९ न जातु कामः ११ ४, ११ ११ ४.न तदस्ति प° न देवा दृण्ड० २५ न सिध्यति प्र २.नरहिभ्रमो° २७ न मां कमाणि° ९ ` नाधष्टः कस्यर ६ | नामूक्तं ्षीय° १४ | नाहं करोमि ° ११ | नित्यानित्यव ° नित्पानित्यवि ° नित्ये कर्माणि ° नियमः कार्यं निविशेषं न निषेधगर्भो° निहत्य धातं ° नेहाभिक्रम ° नैव केवट ° नैव सर्वस्य ° नेसर्गिकी कार नोप्यन्ते किं य० पञ्चधा प्रवं परिव्तोर्षे परीक्षिताः स० परोक्षाथज्ना° ११ ११ पर्याप्ततां स ° पपमेवाऽऽश्र ° पार्थिवेन दु° पुरस्छत्य परि ° पृषानुपरतो ° प्रत्या चश्च ° प्रत्या यस्य ° ११ ११ पक्षारनादि° परक्षिप्येवाञ्च ° प्क्षेप्या; कण्ट ° २७ प्रत्यक्षा जीव ० १८ प्रमाणान्यश् ° २१ प्रयोजनम ० ११ ११ २३ पिदा ; स ९ प्रपिश्वरत्तर्‌० ८ ` फ, २ फटमोगावि° २८ च्‌. ११ बेष्वान्‌ यल्न° २४ बटुराखा इर स्‌ त्थावस्थाम १० बुद्धियुक्ता ज° ४ मावनानुगृणः° २१ भवनानुगुणम्‌° १; . भीष्मादिदेहि° २ ` भीष्मादिनाशो° १७, भोग्ये वस्तुनि । म्र, २ ` मनोवाक्कायदो ° २३ मखो हि वास° ८ । मूकोऽहमह्‌ ° १६ । मूत्युः कदाऽपि १ 4 य्‌. २६ यततो द्यपि ° क---- , ~ ---------- ~--------- ------- ------- ~---------------->.------- ~. त (- & न न्दर यत्सांख्येः प्राप्य ० यथा सिंहाद्‌ ° यद्थस्यावि° यदा ते मोह ° यादि मामप ११ ११ 4 यद्यप्येते न° यद्यप्येवे नि° द्यमार्गेण ° यश्च यज्ञे प१० सावानथं उ० युक्तायुक्तवि ° युक्तिपयुक्ति ° ११ ११ येषामर्थे का° योगस्थः कुरु ° ११ ११ रनौ सभर रम्भां पुरस्छ ° राजाभ्मिता व्य व्रं केवट ° वशो हि यस्य° वाय्ये शेत ° वायुर्वे क्षेपि° वासनायाः क्ष° पु १३२ ११९ १२३ १.५४ १८ ५९ १२५ ५८ १२२ १९५८ ११८ १५९ ५३ १११ १६४ ४६ १५५ १५८ ६१ १८ १ १८३ १९६ १९४ १२६ १२६३ १८८ ॥ ५] १० | १२ विचक्षणस्य ° २५ ' विद्यमानेऽपि ° १० विदार्थी निय २६ विनारिपेऽपि ° १६ विरेषो भोग र | चे ^~ 6 [^ + ११ ` वैरिणोऽपि° २ ११ ११ १८ , व्यापाराश्रय ° २३। २३ शक्ये व्वयोग्पे ११ रङ्खः पाण्डुर° १० शमादिषिटूक^ २ शमो द्मस्तण० १९ रिखाप्रस्थापने ° २५७ शुण्वन्तौऽपि ° ९ श्ये तेजो ° २३ | भ्रवणायापि ° श्रुतिविपरति ° २८ | श्रुत्वाऽप्य॒न्‌ < १९ 4१ | संजातबन्धु° संध्यादिः पर १२ ` संन्यासः कृ २० | संभवनपि° २ + | 9१ १9 | + र. | सुपागच्० 9१ संगृहणात्यो ° 9 ५ क @ |.& | सङ्कात्सजा सति दीपे 9 साति मठे सटृशाह° सद्यः रुभ० स॒वेव्याख्या० सुपस्येव ० सांख्ययोगो ° साधनं त० साऽऽसक्तियां ° सिद्धस्थेव ° सिद्धान्तमा० सुखं वाऽप्य 9 १८९ १०५ ९१ ११६ इति श्टोकादिसूची समाप्ता । “२० ० २६ | सुखस्य दुः १७ | #% २ | सृचयन्ति (8 २९७ | सोऽयं तक्र9 । चिया प्ररि° सीपुंसवादि ° स्थान एव ० स्वरूपतो 9 ४ सवल्पमप्य ० १५ | खस्येवासं° १७ | स्वारान्यका० स्वे स्वे कमण पर प ६४ १८ ११९ ६ १२८ ७ १२४ २० १२६ ५ ११९ २२ १७५ १६ ११४ २५ ११५ ११ ६५ १६ १५६ १३ १२१ १९ १५६ २८ १४५ १८ [४] अन्थनाम । | [ भष्यम्‌ { (-ङ-, ८2. विधानमाटखा-भीनृसिहमहविरविता । 0 4. 4 ८७ अभिहोचचानदरेका-किंजवडेकसेपाह्ववामनरा द्वव्य. । २ ८८ निरुक्तभू-दुगाचायंरतवृत्तिसमेतम्‌ । भागद्रयात्बम्‌ । १६ <९ काव्यप्रकाराः-संकेताख्यदीकासमेतः । ३ ९० राह्कायनारण्यकम्‌-कग्वेदान्तगतंकाष्कटश्ाखीयम्‌। ० ९१ गोतमप्रणीतन्ययसूजाणिं-माष्यवृतिम्यां समेतानि । ... ४ ९२ श्रीमद्धशवदीता-सदीकरामानुजमाष्ययुता । ... ,., ७. ९३ ददापूणमासप्रकाराः-किंजवडकरोपाह्वामनशाल्िकूतः। ६ ९४ सस्कारपद्धतिः-अभ्यंकरोपाहमास्करशालिविराचेता । २ ९ कारयपाडाल्पम्‌-पहुश्वरापादष्टम्‌ । ३ ९& करणकोस्तुभः-रुष्णदैवज्ञविरचितः ह ९.७ मीमांसादशनम्‌-सतन्ववार्तिक शाबरभा ° भागषटूकात्कम्‌ । २५ ९८ धर्मतत्त्वनिर्णयः-म. म. अभ्यैकरोपाहवास्देवद्याखिप्रणीतः। ० . ९८ ध्मंतत्वनिर्णयपरिरिष्टम्‌- त „„ ० ९९ भास्करीयबीजगणितम्‌-नवाङ्कुरादीकासह्तिम्‌ । ... २ १-० ० प्रायश्िततेन्दुरोखरः- नागेराम्टविरचितः । कुण्डार्कयुतः । . १ १-०१ हांकरपादभषणस्‌-पवतेदत्यपाह्रघुनाथशाखिरूतं द्विभा० < १-०२ वबह्यवैवतपराणम्‌-भागदयात्पकम्‌ । 4 ९. १-०३ श्रतिसारसमुद्धरणसम्‌-गियंपस्मामकतोटकाचाय॑पणीतम्‌। °: -० ४ जिंराच्छषल्टोकी-रिप्पणीविवततिभ्या-समेता । धर्मराखग्रन्थः | २ १०५ आभ्वल्छायनगृद्यस्रचम-आाश्रलायनाचायंपणीतम्‌ । म्‌ १०६ दुरापर्नषद्‌ः-पटमात्रम्‌ । १०७ लीटाबती-भीमन्धास्कराचायंपणता । टीकाद्रयोपेता द्विभागा।३ ०८ ठयाकरणमहाभाष्यस्‌-पदीपोदृच्रोतियुतं (अङ्का =)पः मा.। रे भ्रीमत्पश्मप्राणम्‌-महापुराणान्तगतं चतुभागात्मकम्‌ । २० सिद्धान्तद्ङानम-महषिवेदव्योस्पणीतं निरञ्जनभाष्ययुतम्‌। १ आधानपद्धतिः-किंजवडेकरोपाह्नवामन शिरः "छता ५.98 । १. प्वालम्भमीमांसा-किंजवेडकरोमाह्वामन्रश सविरित ° - - हिषमारतम्‌-कवीन्डपरमानन्दविरवितम्‌ः। ५४५ १९५ * ` = ` ८2 छ च , ० ५ © 9 © ~ ¢ ५ 9 ¢ ०.० ० @ ० ` [६ ¢ +-@ «0 89 ० „० छ „क ५ ०८ „£ १२ ~ ५ 9 १ आनन्दम : ५ ायंयुदितमन्यावस्या -अकारादिविणातक्रमेण ` अ्न्थाङनः.म॒ल्बाङ्धेनः त्वः सहि सू ची पत्रम्‌ । १ वका स ~ 9 ह स 1 भ १.१. १ @ भविन अन्थोड्नः ` मूल्यम्‌ | मन्याद्कनः मल्यप्‌ | । . ₹ख०° आ” 5० आ १ अभिपुराणम्‌ ५ ४२० जीवन्मुक्तिविवेकः ३ १२ ८७ अग्रिहोरचन्दिका २ १४२४ जेमिनीयन्यायमालाविस्तरः< ० ८४ अद्वैतामोदः २ ० | ६९ ज्ञाना्णवतन्तम्‌ १ ४ ५७ आचारमृषणम्‌ ४ £ | ८५ ज्योतिनिबन्धः ३ १५ ५८ भवरिन्दुः ` ४ ० | ३७ वेत्तिरीयत्राह्मणम्‌ १४ ८ आधानप्दडतिः १ १४|४२ तैत्तिरीयसंहिता ४८ १^. १०५ आश्वखायनगृद्यसत्रम्‌२ १२ | ३६ तेत्तिरीयारण्यकम्‌ ९ १ ८१ आश्रटायनश्नौतसृतम्‌ ४ १११२ तैत्तिरीयोपनिषत्‌ 9 १२. ६२ दैशकेनकटाद्युप्‌ ° (रामा ०)२ ८ | १३ तत्तिरीयोपनिषद्दा्यवा०२ २ ७६ ईदकेनकटठापनिषद्‌; 9 ० | ७८ तिस्थरीसेतुः ३ १२ ५ ईावास्योपनिषत्‌ ० १४१०४ तिरच्छटोकी २ १५ २९ उपनिषदां समुच्चयः ६ १२९३ दृरापू्णमासपकारः ६ १२ ३२ तेरेयत्राज्ञणम्‌ १० १०१०६ दशोपनिषदः २ ० ३८ रतेरेयारण्यकम्‌ ३ ०।७४ द्ाद्यायणगृद्धसूत्रवतिः १ ° | ११ दतेरेयोपनिषत्‌ १ ४|३३ धन्वन्तरीयानिषण्टू राण्स०६ ४ ९६ करणकोस्तुभ ‡ 0 ९।९८ धर्मतचनि्णयः ~ ९ ७ काठकोपनिषत्‌. १ . .४|९८ धमतच्व °प्रिरिष्टम्‌ ० १३ ६६ = “व्यभकाशः ६ ४ ।५६ नित्यापोडरिकाणेवः३ ४ ८९ कान्यपकाशः ३ ४ ।८८ निरुक्तम्‌ ` १६ ¢ ९५ काश्यपरित्पम्‌ ३ ` १।३० न॒सिहपूरवोत्तरतापनीभोप०१ १२ ६ केनोपनिषत्‌ १ ०।९१ न्यायसूत्राणि ४ ८ ५२ गणेशगीता ` `, २ ` ०| पद्मपुराणम्‌ २० ०. ` १ गणेशाथवंशीषेम्‌ ० ६ पवारम्भमीमांसा ० १० ७३ गायकरीपुरश्रणपद्धतिः १ ८ | ७२ परिभवषिन्दुशेखरः २ & . ६१ गोतमसू्म्‌ ` २. ८ | ४७ पातज्जलयोगसूत्राणि ३ ० १४ छान्दोग्योपनिषतू(शां )५ ° | ३ पृरुपसक्तम्‌ _ ० ४ ५३ छान्दोग्योपनि °(रामा०)३ १२।५५ पुरुषाथविन्तामणिः ४ ° 9 ९९ छा्दएयोष ९(मिवाकषरा ०)२. -° | .८ पञ्मोपनिषतु = १ _ , [9 [२]. २, हषराध्यायः ७ „2 =© ०2 भ्रन्थाडूगः मूल्यम्‌ अन्थाङ्गः मूल्यम्‌ ₹० आर ₹० आर १०० -प्रायशित्ेन्दुशेखरः १ १०।१०७ दीलावती ३ ० १५५ बृहदारण्यकोपनिषत्‌ ८ ०.८० वाक्यवृत्तिः ० ८ ६४ ,› (रामानुजटी°) ३ ४८९ कायुपुराणम्‌ ४ १२ ३१ + ( मिताक्षरा) २ १२८६ विधानमाखा ४ ४ १६ बहदारण्यको °भाण्वा०२२ ८ , २७ वृन्दुमाधव ६ १२ ७१ बृह्योगतरङ्गिणी १९ १२७७ वेदान्तसूचपुक्तावछि ६ ६८ हद्वरत्ह्ता ) . १२।४३ वेयाकरणसिद्धान्तकारिकाः० १२ २८ ब्रह्मपुराणम्‌ | ४ । २३ वैयास्कन्यायमाखाविस्तरः१ १२ 4० बहवेवर्तपुराणम्‌ 9 ४ । १०१ राकरपादमूषणम्‌ < ५ २१ ब्रह्मसूत्राणि (शां ५४ ) १२ ° , ६५ शाङ्खायनराज्षणम्‌ १ ६ ‰? लातत । ९० शाङ्खायनारण्यकम्‌ ° दीपिकासमेतानि ¢ 8 छ ८२ ब्रहमसूबरवतति व ५ शिवभारतम्‌ १ ३४ भगवद्गीता (शां ०भा०)२ 1 ते , , ३४ ), ( स्टीकर्शां मा ०)६ रि नने | ४४, (पेशाचमाष्य० )१ < 1° क १ त ५ ४५ ,, (मधुसदनीभीधरीटी०५ ४ क वेक ध ध ष) = 4 २ ५ ९९ मास्करीयवीजगाणि.सदी.२. ० ८९ १९ ध ७५ भाष्याथर्तनमाटा ४ 2 ० सूत छ ५ ५४ मलस्यप्राणम्‌ ६ त . + (न # छः ~ १० माण्डुक्योपनिषत्‌ २ “क । ४ .नीषततैत्‌ ` ५ ९।४० सप्यामाप्यसमुच्चयः २ ० ५ णो © 9० २५ लामा १९ = < ६० यतिधर्मसंयहः १ १२। ॥ ^ = ५० यतीन्द्रमतदीपिका ध ४ ए ‰ ६ याज्ञवल्क्यस्मतिः १ २ ० | १८ सौरपुराणम्‌ ३ ५ ¢ योगरलनाकरः ९५ ° | ४८ स्मृतीनां समुच्चयः ५ ध १९ रसरत्नसमुष्चयः ३ १२७० स्टृतवथतता १ १० १ ६ २६ इस्यायुर्वेदः अ ६