आनन्दाश्चमसंस्कतव्रन्थावरिः अन्याः ११० वाप्तनामप्यक्षिरोमणिप्रकाशदीक्रोपेतः श्रीमद्धास्कराचार्यप्रणीतः

ग्रहगणिताध्यायः (पूरवः )1 अयं अन्य आप्टेकुलेत्पन्ेन दिष्णुमूनुना दृ्ात्रेयेण आनन्दाश्रमस्थपण्डितानां साहाप्येन संशोधितः सच सी. ए. इत्युपपदधारिभिः

विनायक गणेश आपटे

इत्येतैः पुण्याख्यपत्तने श्रीमद्‌ ' महादेव चिमणाजी अपदे शयमिपेय- महामागपिष्ठामि आनन्दाश्रमखद्रणारये आयसाक्षरेमुदरायेत्वा प्रकाशितः श्ाकिवाहनराकाब्दाः १८६१। ~ स्िस्ताब्दाः १९३९} ( अस्व सर्वश्धिफारा राजरासनानुसररेण स्वायततीराः ) मूल्यं सार्धरूपकद्रयम्‌ ( २०८)

शरहगणिताध्यायपूवार्धस्य अनुक्रमणिका

"+~ पष्यमधिकारः ... ५०, काठमानाध्यायः ,., = + „^ प्रहूमगणमानाष्यायः 4 4

मरहानयनाभ्यायः ,.. ५४ थः कक्षापरकरेण प्रहानयनाभ्पायः, ..

प्रत्यनुशुद्धिः ,,, शर अधिमासावमृनिर्णयाप्पायः ,.. 54; जीभाप्यापः ,.. ६5४ म. स्प्टापिकार्‌ः ४४

तिप्रभाधिकारः ... ६5

श्वोकपर्तीकानामकारार्िवणनिक्रमंण सूषिः ,,.

पृधवुत्तानां पूषि [ िष्याणां सविः ,., सनामाप्ये वथा शिरोमणिप्रकार उद्धूतानां सूचि

इति अहेगणिताध्यायपूवार्धस्यानुक्रमाणिका

[---------

१३४

२२१ २२५७ २२९ २३५

भास्करीयग्रहगणिताध्यायपूर्वा स्य परिचयः। ~

अथि, भआनन्दाश्रमप्न्थावरीप्रणयिनो भारतीया विदरः समुपजोषमय शिरोमणिप्रफाकटीकायुकतं यहगणिताध्यायपू्वाहप्रमिमं मन्यमानन्दाश्रम्म- श्यमाटाद्वारा विद्दाचकानां हरते समपयत सुमङ्गखः समयः संपाप्त हृति अतः परं ्रहगणिताध्यायोचतरार्थो गोराभ्यायगैवदूधन्थद्यमपि यथावसरं परका- श्येत 1 तेन मास्करीयसिद्धान्तदिरोमणिम्न्थस्य सकटमप्याफूतं गणिद- ज्ञानां बुद्धिगोचरं भवितुं संस्थयाऽनेया सुमहत्सधनं निर्मितमिति वचनं यथा- यवमप्द्येत प्राहकमहमागानां गानितिकमूैन्यानां पमाभ्रपेणैतत्सकल- मवि स्तापितं दाक्नुयामेति वादं विश्वसिमः भार्कराचायोणां चारितििपयकं वृत्तं वथा परापीनरीकाकाराणां मास्करीयमन्धमोपेकसाधनीमूतं महनीपतमत्वं पामि मीजगणितदीखव- त्याख्यगरन्धद्रये ( अनु ° ९९, १०४) यथामत्यवोचाम संपूणैमन्धपूधण- समनन्तरमेव “मारतीयज्यौतिरिषयकवाईूमपे सिद्धाम्तदिरोमणेः कतरत्‌ स्थान” इत्यसमन्वस्ुनि विवेचनं युक्ततम स्यात्‌ अतः पूवीर्थस्िन्‌ पे पे विषया अन्तप्रुतास्ेषमेवाऽऽकरटनाथंमवरयेमावपरक्तानां केषां यिदूविषांशानां विषरणं कतममिखपामः सिद्धान्तकषिरोमणिम्न्थरनस्य ववार स्कन्धाः प्राधिवपराः सन्ति तरपि पाटीगाणिदयीजगणिताख्यौ द्रावप्रे खन्यो फेवरस्ाधनल्पािषि निदिग्धम्‌ पेन चैतदपि निभेतुं शक्येत यद्‌ ब्रहगणिताध्याप~गोठा्यायाख्पमामृदयमेष भन्थस्पास्य महचपूर्णं दद्यम्‌। प्राचीनदीकारूवोऽपि पागुष्धिलिततच्वमेतदद्मी- र्वि युं भतत्‌ अत एव सस्व प्रकाशतां नीयमानस्य दीकामन्य- स्प हद्टीकाटता दिरोमणिपकाशचः इत्येव नामयेपगुददेति भरहग- गिताध्यपिऽसिन्‌ प्रहाणं मतिस्थिप्तिविषयकमेव विवेचनापिति प्न्थनाम्पैवाव- गन्तु सुशकम्‌ 1 प्रहममिदाध्यपिऽिनेफाद्दाधिकरा बैन 1 वदृन्त पातिनां मध्यपल्व्ट- तरिपभाख्पानां प्रपाणमिवाधिकारणां पो्पसनिन्‌ समहः छतः 1 अवशा

[२९]

काराणां भअरन्थततस्यासप्येतनुलयैवं पायेण उ्तरार्धन्तगतिविचनं पूव्यि वापिकार्रयेेवाऽऽ्यतते तेन चाभ्पसिच्छरनां सौकपायायं पूर्वैः कलेतेति प्रतीमः मनागिव सिहावडेकनम्‌ जस्य पूषािस्प परिकीसनेन पराधान्पत्त इदमेव मनोगोचरं भवति पत्‌ परा ग्ारकराापाणां पवकतान्दीतः पृटूदातान्द््ति वा उपेतिःदान्तस्याप्य सवात स्तयेण रचना भारतीयैः प्रारम्धा यत्‌ सत्यं महदेतप्‌ ममोदासदम्‌ अनेकैः कुकाग्रधिषः पण्डितमूधनयनेनमाय्यैयीरत्य ष्योतिरास्तमदत्ीढावस्यापति- दितमकारि सक खाऽपि बर-थस्पाे सूमया दशा भारकरावर्थिरामतात्छ- तेति सुस्पष्टमेव ततश्च पूर्य्र-येषु वि्यमानान्‌ माहयांशान्‌ संमराह्यानुदुरक्ता- दिदीषान्‌ नि्तायं सेपृश्नाम्‌ पाकतनमर-थक्रिरनुहातितान्‌ विषयांशनोपन्यस्प रवोद्घ मनोरमः कोसनयपू्वं ऊहापोहपरीयात्‌ नूत्न एव अन्थो विरचनीय इति भायना मास्कराचायैदेतसि पद्मकरोत्‌ ¦ युक्त चैतद्‌ महामहिमादिनां भास्क राषाय॑सदृशां विदुषाम्‌ अयमेवा्थं आचर्थिः सविनयं सहमानं दाथिमपधेन परदूदीतः 1 ता ययप्यायश्वतुरवचना भन्थर्वना तथाऽप्यारन्धेयं * तदुदितविदेषानिगदितुम्‌ भया मध्ये मध्ये इह हि यथास्थानानिहिता वि्ोक्याऽतः रुत्स्ना सुजनगणकैम॑च्छतिरपि उपरिवनपयै पाक्तनानां प्रन्थरूतां ग्रन्थानां सामान्योक्तयवोदचवो दृश्यते नतु वत्तनापृतः। तेन चैतिदययिदां चेतसि के ते अन्थफारा मन्या स्युरिति जिज्ञासा पुरत उदेति तन्निराकरणाय मनागिव तद्विषयकषिदेचनं नापरा

प्तमेव 1

तिना यत्साधनमपेक्ष्यते वदधासकरीयन्यव एवीपठभयते। तदित्यम्‌ मघगु्मिहिर पा च्माणां मरंनमसङगे ( ४० ४.) निदि मूपरये- मौनकथनसममे (० ७४) उद्यन्तरसस्कारस्योषित्मयियेचने (० १२६) जारवभरस्य नामोहेषः रुवः 1 स्पष्टाधिकररं वासनामाप्ये ° १२९) चतुर्यै-

दारय नगरे विष परिक हाना कि नापो विधते पातापिकरे वासनामाप्ये ' ऋान्तकखा ब्विर-

मय्‌ रदित तव्‌ तदुदितम्‌ स्मये विशस्ते देप. ञे इनत इत्यर्थं इति वासनामाप्ये मास्करावर्िरेवोक्तम्‌ 1

६.

भ्रगुणाः इत्यादि पं बरहगुप्विरवितखण्डद्वायकषुदवम्‌ कानिम्पस्य विवेषेने उछरतः धीवुद्धिद न्थात्‌ सथा भीपतेः सिद्धान्तरेरयन्थात्‌ शोकायचरणो संगृहीत दृग्गोचरी मवतः ततैव माधवकतसिदान्तयुहामणे- निवेशो विदयते ! किंवदयावदस्य अरन्थस्योपठ विनास्ति प्राक्तनग्रन्यमुदरणकालः ,

यद्यप्युषरितनभन्थकाराणां भस्करीयग्रन्थे दष्टिपथमारोहन्ति नामपेषानि तथाऽपि कस्माद्‌ यन्थात्‌ क्रियानंः ( अस्पीयान्‌ मयान्‌ वा ) आचरः स््रन्थस्वनादसरे स्वीरुत इति संसीतिस्तु सुस्थ यतो पेर्न्यमा्रीय- अन्धस्य तुखना विवक्षिता ते न्याः सप्ततवैफेभ्पः प्रागमुद्रितापस्यायमि- वाऽन्‌ पर प्मोमुदीयस्माकं वेत उद्दफथितुं यत्‌ ठतपूरिरिममेः सुगृहीत- नामपेधैः कैथिद्दतमेसवास्वाम्‌ मन्थान्‌ समुयेयं न्यूनता दृरीहता पे महाभागाः मेय एतत्‌ समपीपरदसेपं छतज्ञवया नापदेपानि मन्यनामानि मद्णावसरादिकं धावाऽध्ी निदिरपते तदित्यम्‌-

म्न्थकाशकनामधेयाति भन्थनामानि मुदणशकान्दाः २० वर्नेस- सू॑सिद्ान्तः (भाद गृखानुवाद्‌ः) १७८२ म०म० बपुदेवशास्री- सिद्धान्तशिरोमाणिः { भास्काराचायंरतः ) १७८८ केन महाभागः आर्वभदीयम्‌ ,,., ( आर्यभछदम्‌ ) .,.. १७९६ म०म० सुधाकरद्विवेदी रिष्यधीवुदिवम्‌ ( खरम्‌ ) १८०८ पश्चसिद्धान्तिका ,,. { वराहमिहिररुता ) १८११ # ास्स्फुटतिद्धान्तः .,. ( ब्रह्मगुप्तः ) ... १८२९ $ ¢) महासिद्ान्वः ( द्वि° आपेमटशतः } १८३९२

सूंिदान्तः १८३३

[४]

पे० श्रीरृप्ण भेथिलः सण्डंप्रायकम्‌ ( ब्रसगुप्तर्तम्‌ ) ... १८४६ + 9 सिद्धान्तरोरः ... ( श्रीषतिष्तः } १८५४ प्रा्पापकंसेनगुप्तमहाशयः सण्डसा्यकं ( आदृग्टमापानुवादः ) १८५६ भ्ीदुगौपसाद्िवेदी उपपतीन्दुशेखरः ..- ५5 १८५८

प्राक्तनम्नन्थरूवां सत्ताकाठः एवं भार्कवायेपाकादिकमन्थमकाश्नेषिहासकथनोत्तरं तत्तदग्न्थानां रवना- कारदिषयकं किमपि कथनमवरयकोटिमारोहपि तत प्रयसां ग्रन्थ्तां फाखनि्णयस्ताधनानि तदुप्रन्यत एवावयो द्धं सुशकानि एवं सत्यपि सूर्यसिद्धा- न्तमहासिद्धान्तयोः काटनिणैयविषये महती विपरतिपरात्तैः सा पथा। सू्ै्िवान्ते ¢ अत्वे तु छते मयो नाम महासुरः

प्रहाणं चरिते परादान्मयाय सविता स्वयम्‌ २-४॥

इत्युक्तत्वात्‌ म्रन्थस्यास्य रचनाकाठ एका्वैशषविटक्षहायनेम्पः प्राणिति समायाति 1 प्रति्विदां दृटयोपरितनोकिनं॑विभासकोटिमादीकेते भर- क्यसंमदत्वात्‌ अपि वराहमिहिरेण स्वकीयपथसिद्धानिकायां यस्य मूखतत्वानि कथितानि सूर्य॑सिद्ान्तो भद्ोलटेन यवस्यानि वचनानि निर्दिटानि शेतावनुमितौ सू्ंसिद्दान्तावुपरन्धसूयंसिद्धान्ताद्धिलाविति संमति निश्वपचम्‌ | एवं सत्यपि यतो भास्कराचारथैरुषठिखितानि सूष॑सिद्धान्तःपातीनि पू्ास्पववरणानि संभत्युषटग्धरूयसिद्धान्ते हृ्टिगोचरी वन्ति ततो मोत्खाद्नन्तरमावी भास्करा- चायौत्‌ प्राक्तनश्रायमुपन्धः सूयंसिदधान्त इति स्फुटं प्रतीयते अनया रीत्या पधपरिं नायं नादिपाचीनो ग्न्थस्तथाऽपि सदमे क्षिकया तदीयान्तरङ्गप्रीक्षणेन तत्रत्याः काश्चन कत्पना वराहमिहिराद्पि पाक्तन्यः, काचि ब्र्मगुमो्तरकाशे- काः काश्चन ततोऽप्युत्तरकाडिका इत्यसरदिग्धतया निश्वीयते। एताव्वा विमर्येन अन्धोऽयं कारदृष्टया रचनादृष्टया मिभस्वकूप इति फठपिं

आधमटनिर्भैपविपयेऽपि भूयसां विद्षां संशीतिदिखामारोहाति चेतः केचन बय आथमदा अमूषनिति मन्यन्ते 1 केचन द्विव ! तथा पाऽ

[५]

~ मददपासितवं भास्कराचार्यो नानाति स्मन वेति कैवन सेदेत्ते श्वंब याद्प्रहमस्तोऽयपावदयमनुयोगः देतिद्यकोविदाः विद्वांस एव विद्कुवैनतवमं विषयम्‌ एवदृव्यतिरिक्न्थकाराणां जीवनकाटा निद्ितस्व्साः। ते पथा पथमार्थमरः शः ४२१, वराहमिहिरः. ४७२, बहुः श" ५५०, उः शा ६७०, पृथूदुकपतुेहचायंः शः ७८६, श्रीपतिः दाः ९५०, भास्कराचापः शः १०७२. > ] एतदूगरन्थरुदां पीर्वोपयंविचारेणं केन ग्रन्थकारेण पाक्तन- भन्थात्‌ किं संगृहीतं कंच नावीन्यनेपन्यसलभरिति निरे सरकम्‌ षरं पूरण सिद्धान्वशिरोमणेः पकाकनो्तरमेव विपथस्यास्य पिवेचनं युक्त स्यात्‌ 1 अष तु कांश्चन पास्ताषिकेविषयनेव र्दिषुमभिरपामः

श्रीपृतिमास्करयोस्तुखना

मालस्फुटसिद्धानवस्था गणितपदधातिरछशरीपरतिमस्करावर्विवहुवानुसृता, इषयेवस्म्‌ वस्तुनि वितंवाद्‌ः सुभाकरदिवेदिमहामागेस्तथा पण्डितभ्री- रष्णमैथिरमहादभिशरैतत्‌ स्फुरीरतम्‌ अन्यच्च श्रीप्विरूतसिद्धान्तरेसरस्थानि कामिविच्छन्दांसि रब्दान्‌ १रिवत्यै सिद्धान्तदिरोमणिग्रन्थ उररीरतानीयपि वक्तमसतयव्तरः यथा--

श्रीपतेः पं भाक्करीयं पयं दस्य शुः किल शाखमेतत्‌ वेदकः किदं स्तं भ्यौतिषं प्रघानताङ्गषु ततोऽस्य युक्ता 1 मु्यता चाङ्गमध्येऽस्य तेनोच्यते जङ्गैयतोऽ्यैः परिूणमू्ि- सयुतेोऽपीवैरः कथेनासारिमिषषु-

श्क्षरविहीनः पुरुषो कश्चित्‌ ॥६॥ | पाञङ्गेन हीनो फिंवित्करः॥११॥

उपरितननिदृदनयाल्यान्यप्येपसूवपराणि चत्वारि पद्यानि ीपित्यादयमूखकान्ये- येति स्फृटी भवति अवि कदिमुखमरहाद्कन अपि सिद्धान्तदोखरा-

>< एतत्काटनिर्णयस्य नानापिप्रतिपत्तिजटाजारजटिलं कायै सुगहीतमामपेयेन महा- रारूनिवािना शकर बाटङ्ृष्ण दीक्षितमहामगेन, वाराणसीस्थेन पण्डितज्धाकरदिे- दिना, कृठिकाताविश्ववियालयट्छममूतेन प्राथितयरसा ग्रवोधचन्द्रसेनयुतमहाशयेन प्राधान्येन विहितमिति सगौरवं सबहुमानं चोडृद्कयितुं सेतु्यतितरां चेतः 1

( & |

देवाक्गीरुताः नेतावह्‌ मध्यमापिकारान्ततो भूयान्‌ मागः भीपतिःबन्धा- मुसाषेत्यपि सिध्यति प्रं स्परदापिकदिपयस्य रचना पूवैषद्ध्यनुसारेगेवाभियुकैरपि विधीषंते वर्श एवायं प्रकारः 1 अत एवैतादृरपरिधानेन मास्कराचार्याणां खातन्न्येण मन्थर्वनापटीयर्तं मातयाऽमि स्यूनतामापृयते श्रीषरतिरपि सपमवोदुषो- पयति यत्‌- ्रीमदार्यभटनिष्णुनन्द्नश्रीति विक्रमसुतादिस॒रिभिः सिद्धिरम्बरवररय कक्षया या रुवाऽ्थ मयकाऽपि सोच्यते एतावता गणितविषयं परतुत्य यन्थगुग्फनावसरे ग्रन्थकारेण भाक्वमगन्ये- भ्यः संमाक्षमागः संगृहीतम्रेनायं दोषः पद्युव गुण एव यत्र तु एषौचायौणां प्रस्सरमतभेदस्तत्र सम्यमूतक्षाङ्गाकरणे चातुथमद्शीनं लौ वित्यमेवाऽऽ्वहति) वथा केचन नवीनविषया अपि ग्रन्थकारेण नूलग्रन्थऽवक्यमेव कथनीयाः। एतादश्पा सरण्या प्रहगणिताध्यायपूर्वस्यास्य निपुणेनावठोकनेन परी- क्षणे विहपिऽमे निर्दि्यमानपिषया विशेष्यो महं नव भार्करीयग्रन्थ्िशेषाः 1 भ्पाण्डकथनावसरे विज्यामाने श्रीपतिना ३४१५ अगिं ब्रहगुगेन ३१७० गृहीतम्‌ 1 प्रं भारकराचार्या एतन्मानदयमगृहीतैव सूर्यार्वसिद्धान्त- मोक्तमेव ३४३८ मानं स्वीचक्रुः उपुखण्डकानयनपसक्गे वराहमिहिरो १२० त्रिज्यामानं तेऽङ्गी चकुः बिपर्नाधिकररिशषक्षिवाषिपयः स्वातन्त्येण केनापि पृषौवर्थिण महासिद्धान्तकारा्यमटेन विना विवेचितः िषयस्यास्य स्वीकर- भविष्पकृतया मनागिव प्रू भास्करावर्थिः स्वीर्तः। तथा चाटना कतरा णां सह्यं दुदीयित्वा एषा कषेत्राणामेकस्य दोऽकोटिकर्णैः प्रसपरमन्पाति भवन्ति ° इति सरूव्य- तनिपषटिर्राऽऽनयनममेदास्तात्‌ स्युरेथं पटलम्बमे्यौः अग्रादिकानां रातयः प्रभैम्बाद्योऽपि स्युरनन्तमेदाः २९ एतदपि पदाद्ीतवानाचायंः] एतेन दाइ क्वानयनपसद्गे श्रीपतेः सपव प्रकारान्‌ कथयितुं यो मन्धाधस्तर आवश्यक आत्‌ भारकसादर्याणाम्‌ | अतः-

ज्योतिः शाखवेदाद्टगत्वपदंकाः शरपते्त्वारोऽवि शौक बरढवसिपरसिद्धानते यया- वत्‌ समीक्षन्त _अनेनाय सिद्धान्त. शरीपतेरनन्तरभावोति फटति ( विन््येश्वरीमसाददि- वेदि॑पादितं ज्योतिपयिद्धान्तसम्रहं पञ्यत १० 2)1॥

षे

[७1

यद्‌ प्रा्धैरपि विसृतं यहतेसतनं पकारान्तर-

मन्दामन्दकृरं तद्व निपुण; परञिरक्ञायेते आष्यति प्रथूता सगोटगणिते व्यथा हि तस्मान्मपा- संक्षिप्तं विस्तृतं विरात रन्ञयो हि स्थो जमः॥ ९॥

इति भास्करीपोक्तिः साहंकाराऽपि यथा्थैव

पारिमापरिकरहासंमेहऽपयतादपिव चातुपी्वरः पददिता “स्वाहीरत्रा"” इति पृौचा्पयुक्तशब्दस्थाने युग्या "शब्दौ निोनितः छेदः, हारकः, अन्त्पक इत्यायनेकेकाथैपतिपाद्कदाव्दरथान एक्‌ एव दाब्दो निधितः। यत्र परषां परिमापेव नाऽऽसीत्‌ तराञ््वरपिः “सत्रं करा" इत्यादयो महासिद्धान्तकारो- क्ताः साः स्वीरताः। ' ऊर्ध्वे, दइप्यादयस्तु तूत्ना एव निरिताः पारिमाषि- कसजञानां व्यवस्थिततयेन सिद्धान्तक्षिरोमणिग्रन्थः सूबोधो नातितरां र्हांर समजाति

अतश्रं तूलेनैव मकरेण कथिताः केचन विषया नि्ियन्ते मथमा- यमस्य भन्थं दूषयितुं ब्रलमुप्तेन खातन्त्येकोऽध्याय एवं विरदितः। तत्र फेचन दोषा यथाथोः 1 केचन्‌ वायथार्थाः विष्येऽन्षिन्‌ येोग्यायोग्पकिे- चन्ये भाद्दविवाफतयभद्गखत्य रतुरदयाभेशथूदुकस्वाभिना ठीफभन्ये स्वकीया चातुरी सामीचीन्येनोपयोनिता यत्र वु बक्षगुप्तोव्थापिवाक्षिपो युक्तस्व्र मानिवः। यतर प्रामारिकस्तत्न पि्िपणमेतत्‌ वाग भेवत्‌ इत्यादिकदैसतरस्टतः अयं वतुरयेदाचायंरत्टीकामन्धो मार्क. रावर्भैपुणं निरीक्षित इति स्फुटं परपीयते 1 उदितं चरेण सकीय- अन्ये ( पश्यत प° १२९ ) पक्षया गं प्रसद्गविरेपे मध्यमाधि- कारिणां गणिवविप्रयावयोधाय समीचीनतया कत्पत इत्येतच्चतर्ेदाबायं- टीकात भावरः स्वीरुतम्‌ पयुक्तमपि पासनामाष्यस्वनया सकीयपन्थे | भारपवर्पीारणां पठनेपाठनावसरे मारफरपाकाखीनमन्थानामनादरविषये मास्कत- रप्रन्थस्याऽध्दुरे चायमेव प्रधानो हेतुरित्यप्यषगन्तव्यम्‌

उद्पान्तराख्यः संस्कारो भारकराचा्ोपित्त इत्यासीत्‌ केषांविदधुनावन- -विदुषा भतम्‌ प्रं सिद्धान्ते खरयन्धपूरवर्धसय पकाशनेनेतच्छरेयः ( सिदा- म्वशेखरसय पर ४६० ) श्ीपततिमेवाऽऽ्यतव इवि संसतदधम्‌ ! न्तु तस्य सायिफारमुपोदरने समेधिदम्वदयनिरासा्थमावरयकं तत्वाय पिहितम्‌ वदापमुषयेव संस्कार्यं मान्यतामाप््त

८.&4

° गणितविषयकः कोऽप्यपू्वै एव प्रकारो मया कथ्यते इतत मारा चरः स्वयमेव प्रतिशतं तरस्थानं पद्श्तेशुना शइच्छादिक्छायां विवक्षल- जतस्य सुज्ञवाधिक्यं निस्पयन्‌ प्रपनरपेणाऽऽहाऽऽ्वायः (प° 1६६ )-

याम्योदुकृसमकोणभाः किल छ्वाः फेधिलथकृसाषने- यौस्तदिग्विपरान्तरान्तरगता याः प्रच्छकेच्छावद्ात्‌

ता एकानयनेन चाऽऽनयति यो मन्ये तमन्यं भूवि ज्पोतिर्विददनारविन्दमकृटपे बोधने माक्करम्‌

असिन्पय इष्टदिक्ढायानयनस्य का्प्यपूदवताऽप्वयिर्िहिण अथ तदा- नयनं प्ेषु( ए° १६७-१७४ ) तैरेषोपन्यस्तम्‌ अन्ततश्च ¢ ददानी- महो सवौसां दिदछायानपिकेमेवाऽऽ्नयनममसिद्धमंनेनाऽऽ्वा्येण ( मारफराचा- येण) उक्तम्‌, (० १७५) इति वासनाभाप्यस्थोलेो नाऽभ्ममोटिपरः करतु ठीकाश्दूमूमिका एव 1

कषयमासाषैषयकोिखस्तैतिद्यदृटया यत्सत्यमति हि नाम्‌ महृच्वप्रिपर्ण; बह्गुप्ार्यमटरललानां अन्थषु स्येसिदान्वेऽपे क्षयमासस्य नासि उरातोऽपि विचारः यतः सूर्यराशिस्कमणस्याऽऽ्नयनं तदानींतन कठे मृध्यमगणितेनैव माणितिका मिहिववन्तः तेनाधिमास्ः शस्यसतमवो तु क्षयमात्तः एवं- विऽरि श्रीपरतिकाठे संकान्तिगणिवं सश्मणितेन कार्यमिति कस्ना प्राद्रा- सीत्‌ + अमे सा तवार्थिना संवैरमुमानिता च। मास्कराचायंकटे तु सा पागेव प्रथिततराऽऽसीत्‌ तेन चाऽव्वर्िः क्षयमाससंमवावेषयकं गणितं विवेविपं तज्जस्य मह्यै ससूवित्तम्‌ ( ए० ७२ )। परसद्घतश्वभरे माविनां पाणां ~ मध्यमरविंकमयोरमध्ये मघ्याकष्चन्द्रयोर्योगि 1 अधिमासः ससर्प स्फ़रयोरंहस्पतिर्भवेद्‌ योगे मध्यमरहसंभूतास्तिथये योग्या सन्ति लोकेऽत्मिन्‌ 1 ग्रहण ग्रहयुद्धानि यतो दृश्यानि तज्जानि॥ रविमध्यमसंक्रान्िप्रवेशरहितो भवेदृधिकः 1 मध्यश्चानदरो मासो मध्याधिकरुक्नणं चैतत्‌ ददरंसप््वाचाययौ निरस्य मभ्याधिकं मासम्‌ 1 कु स्फुटमानेन हि यतोऽपिकः स्पष्ट एव स्यात्‌-- ज्योतिषद्पण उवरषतानि श्रीपतेः सिद्धान्तरोखरान्त्गतवचनानि ( पश्यत भागतीय- ज्योति.दद्धेतिहासस्य प०३९२ ) 1

[,९]

्षपमासानां रकान्दास्तथा पाम्भूतस्येकस्य रकन्द्‌ उद्धिसितन्तेः (० ७०॥ वैन श्रीपतिकाठे विषयोऽयं विवाद्वस्थापनः प्रथमक्षयमासश्च ९७य्‌ तमे दाक एव मव इत्यवमोदुं परिेपक मदति। माचीनशिठटिदेऽपि कार्णिकादितयाणाम- धिकमासिनोेखात्दा क्षपमासपद्धतेरमाव एवाऽसीदित्यनुमातुं शक्यम्‌ प्राची नावैदीनत्निर्णये क्षयमासोेखनिकपस्य महच्च यद विदरतपमते मवेत्ततैनेकेषां विषयाणां कारनिणेये निकपोध्यमुषयुक्ततरः स्यात्‌ अतो विदद्धिरव्ावधेय- मिति सूच्यते) एतावता विवेचनेन यत्य वक्तव्यमस्माकं मास्कराचायेविषयके तदुषहतमसा- भिवांचकमहारयेभ्यः इत उत्तरं परसतुतन्थस्य मृद्रितदीकाविषंये मनागि रेसनीं व्यापरारयितुमिच्छमः तत्र तावत्‌ सिद्धान्तरिरोमणिमधिषृव्य ठीका- त्रितये सर्वेषां परिवितम्‌ 1 वत्राऽऽ्या रकष्मीदासाविराषिता गणिततक्वविन्तार्मण- रिति परशिद्धा द्वितीया तृरसिहरुतवासनावार्विकाभियेया तृतीया मुनीशर- कतम्रीषि्दीकेति प्ररं गणेददैवज्षरतिरोभणिपकादाख्यटीकाया अक्िलं स्वपा विदितरम्‌ तस्या एकव पतिरुतिरानन्दाभमटििपपुस्वकमाण्डा- गोरे बतत (अनु, १८५७ )। अत एतादृशदुरमतरटीकारःनस्प मुद्रणमावश्यक- मित्यस्मामिर्निरवाये पर॒ दीकरामन्थोऽय केवरं दुभ इत्येवमस्ाभि- मुदि इति मावदै।द्धध्यम्‌ रवित्वनेकगुणगणपरिपूरितोऽयमत एवास्मापिरयं मद्ितावस्यां पारितः प्रथम तावदयं टीकृषटद्‌ भ्रहरापवरूद्गणेशदैवसषस्य साक्षात्‌ परौत्रः। अन्यच स्ववदो जातानां परथितचराणां अन्थष्टतां मन्थश्थतानि भूर्या्यदतरणान्यासीये म्रन्थ उदलिख्ययम्‌ तेन कोदूकणप्रानते सागरस्य परत्य क्तटनिवाषिनः केदायदैवन्तस्य कुटेन पुत्रपौवादिपश्वपुरुपपर्यनं ज्योतिषाभ्ययना- ध्यापनप्रम्परा नैरन्तयेण परचादिवेति स्पष्टं भवति अत एततकुटस्याऽवर्यक- पयेप्रिसनीया वैशवह्ठिः 1 सा चैवम्‌- कैरवः ( वेधकुशः )

1 | गणेशाः ( प्रहटाववकारः ) रामः 1 मठाः नुह

केशवः

1 शिरोमणि | गृष्जः ( शिरोमणिप्रकारकारः )

[१९]

र्तुतुष्रितरीकारुदगणे शः केशवालनगणेदास्य परपौतर इति सटमव- मम्यते अनेन केदावदवज्तस्य धर ११, २९, ९३, ९४, ९६, ९९, १०१, १०४, १९६ ) गणेशदेवजञस्य ( प्र ७२, ८१, ९८) १०० १०५, १०८, १२५, १५८, १९२ ) नेकवार, नृरिहदैव्स्यं ( १७१ २०, ८४ ) चिः, निजतातचरणकेशवस्य सखेव समुद्ेो विहितः। नैत उदा नाममात्रेण, अपरि तु तततद्धन्धस्थितावतरणैः एवमप्यवेयं यद्‌ बीजनवादूकराटीकारत्‌ रृष्णैैवज्ञस्तयैव रक््मादिसतृततिहमुनीश्वरा अभ्यस्य पराधितयद्रासः कुरस्य रिष्यशासानर्मता एव फेवसमनेन कुन रीकाग्रन्थाः संदृन्धा अरि तु कतिपयरतकस्थगिता देधपद्धतिरपि पनरुजीविता | एतद्विपयफ़ः सपददा पृष्ठनिर्िटः परिच्छेदो नितान्तमहच्वपशपणः 1 तस्मिन्‌ खड वेधपरम्यराकथनावसरे दुगपतिहमिरिरनल्गुप्तनामानि निगवि्य केशदवन्त- स्यैव नामेष्टिः छतः। असुचपच्च यत्‌, नेकशतावधिके माध्यमिक काचे वेधपह- णकरुशखो देवज्ञो मारतेऽसिमन्‌ वरये नापूत्‌। अनेन रभौपतिमार्कराचायौ यथि सिग्धान्तमणितप्रवस्तथाऽपि न्‌ वेधग्रहणनदीन्णा इति तदीयं मतं स्फुटं प्रती- युते युक्तं पेत्‌ 1 यतो वेधेन मृटाद्धविपरिवर्तनमावश्यकमिति विषये तेऽ- वादधुः अस्म दोषस्य निरायिकीषया केशवगणेशदवक्षो सविषं प्रायते- ताम्‌ एतद्विएपिणी परम्पर १५५७५ रशकान्दं पावदुनुस्पृततयाऽपिष्ठत्‌ (आनन्दा ° मन्थावी अनु० ९६ प° १) एतावता भासतीपनज्योतिःरास्री- पैतिद्वपिषये मस्करारारयप्रा्ादिकसिद्धान्तिनां मन्यपरिशीखनं यथाऽऽ्कपक तथा सदु्रकाटिककरणम्रन्यरे तामपि ग्नन्थानामम्यसनं नापराप्तम्‌।

अथ हिरोमणिपरकाशकारगणेशदैवसषस्य यन्यान्तवर्तिनः केषन विशेषा निदिरपन्ते धनुरःखण्दस्फुटीकरणं यतकेवठे भास्कराचरपेगोद्िितं वदनेन ५तत्राऽऽपर्विणेपिक्षितत्वान्मया स्वमत्यनुरारिणोच्यते (प° ८३) इति निद्र्व मीजकर्मणाऽ्परत्कमणा वा सविशेषं + स्पुटीरतम्‌ अन्यच टड़कोद्यस- धने ( ए० ११७, ११९, १२० ) तथा सूवयन्धने (पृ० १४१ ) उष्य रिषयोऽपे सुयोधतां नीवः। अगरिच 'परिपटिरपाऽधनपनपमेदयः, इति मास

+ द्विरोमणिपरञ्दरकिण < समे एदे यासनार्तिरखग्स्य १७ पुट सीरमा- व्यकतुर्नृतिरयोित सतः दायपि प्राट्निद्टौ एन्द्री १५५३ ` तमेन मना- भार्म अनन प्रतीयत शविये्मगगरकारफारतदुच्रटे भृत १ति। 1

[११]

रावरपिरकषकषेभविषेचने यो पुग्धठेलो विहितस्वदूिशदीकरणार्थं तिपः प्रकारा अप्यनेन सेोपपरत्िक्‌ पदृ्िताः ( प° १५२-४ ) इच्छार्कायानय- नस्योप्पततिकथने यद्वासनाभाष्यरूता सक्षेपेणोलिखितं पद्नेन विररशः परदशितिम्‌ ( प° १७४ ) त्िपरश्नाधिकारे पादे १०१ ( २१३ ) नागाद्महूगदिगहूककाः ९१०६४७८ इति पो वृते तत्र ' नन्ददृन्यदधि- दिगहककाः ९१०७२९ इति पृरपरिवतनमुपपतीनदुरोखरकारः ( ३१० ) समरसूचि पर प्रसतुतटीकाकरेणेमं पाठं विचिन्तय पथापूर्वं एव पाठः साधीयानिति निर्दिष्टम्‌ तथेव (धर २१५ २१६) (स्वकत्पना इत्यु्ठिल्य यदृरीतिद्रयं निदशिव तद्राचकैमखत एवाववोदधग्यम्‌

एतदुमन्थमुद्णाव्तर आनन्दाभ्रमस्थमन्धसंगहानुक्रमादूफैः १८६२, १८७४, २९३६ ) निर्दा हस्तटिखितमन्या बापुदैव शान्िमुदरिवसिद्धान्त- शिसेमणिग्रन्धशरैतदूयन्था अदर्ािताः प्रायो यापृदेवमुदितम्मन्थस्थपाट एव स्वीरतोऽस्मािः यत्र निर्दष्टस्त टिखितमन्यत्रयस्यपाठसेकवाक्यता ततैव मद्वितपुस्तकस्थपाठ उपेक्षितः

शिरोपएपिप्र्यारील्शन्धस्य तेत पृत्िज्ञापट्धा सैपर याद्च्छङ्ं मदणकर्यऽनुसुवा प्याकरणदृ्टयोत्सूजयणं एव परिवर्तितो ठु शब्दः रृतेऽपि दृढतरमयतेऽन्यपुस्विकायां अंखाभादुषरिनिर्दिषपन्था एवादूगीरुतोऽ- ' स्मामिः एतदप्रन्थस्तशोधनावतरे पमादाना मानृष्यसुठमत्वात्‌, कविद्यथा- वदूयन्थपरिन्तानामावात्‌ , अयोक्षरस्योजकटृषिदोषाद्‌ वा यानि किल स्छरि- तानि दृिपथमवतरयुस्तानि क्षमेकशीडा विदंतः कषमन्तामिति परार्थ मामहे अन्ततः प्रस्तावनाठेखनसमयेऽस्मिन्येषां अन्थानामुषयोगः रतोऽ- स्माभिस्ते तव वत्र पाद्‌ निरि एव विशेषतश्च भरिटूड बुकप्ठा्म एजन्सी दति सस्थापाश्राटक्महातुमतरिः ¢ ह° नरहर गोरा सरे साई + महाश्येरामीपसग्रहस्थिवान्मुद्धितमन्थानवछोकनार्थमसमम्य वितीर्य यहूपरूतमिति भूयो मूपोभिनन्दामस्तरां तान्महामागानिति शम्‌

पृहुक्तिः

सुदिपम्‌ ~~ नयोः अशुद्धम्‌ दिषीयमभरम छता दविवेध विक्रेपातुत्य मिहराधै पूरुस्या कुद्विननेयं ` तत्रव न्तामवदेषं इदादीं तेऽमाद्वि मिति सलक भक्तासयो मक्त योगे मिल्‌ कीर्िूग मयत 2 प्राक्षकणन दृ्पा्च जीवि छवा पर्णेन १२ यदद्रपृता [-----)

+ल

शुद्धम्‌ द्वितीयमभ्रम रुवाद्धिवेद्‌ विकेषातुल्य मििराचै पुरुषस्या कदिनेनेये ततैव न्तावमरेषं दृदानीं तेऽभरादि पितिऽघालके मक्ता भूक योगो भिन कीर्विरतुदा नृपते परोऽ्तकप़न दृग्ज्पाजिजीपि छापककर्णेन १२ युत्पोदधृता

तत्सटूत्रह्णे नमः पासनाभाप्यहिरोमणिप्रकादाख्यटीकोपेतः श्रीमद्धास्कराचार्थविरचितसिद्धान्तरिरोमणेः-

ग्रहगणिताध्यायः

( पूर्वाधैः ) अथे वास्नामाष्यम्‌ |

जयति जगति गूढानन्धकारे पार्थान्‌ जनघनयुणयाऽपं व्यञ्जयनाममाभिः विमठितमनसा सद्रासनाम्यापयेनि- रपि परमत योगिना भानुरेकः

जयति सर्वाककर्पेण वैते केः अय मानुः सूर्वः। किंिशिष्टः | एकः अद्वितीयः 1 किं कुवम्‌ व्यञ्जन पकाशयन्‌ 1 कान्‌ पदार्थान्‌! काभिः आलसमाभिः स्वदीधिभिः जगति 1 फििरिष्टान्‌ प्रदान्‌ 1 गूढान्‌ अह श्यान्‌ कर्मन्‌ सति ) अन्वकारे सति कया हेतुभूतया 1 जनघनपृणया घना सरसी "घृणा घनपुणा जनाना वनघृणा जनवनघुणा तयेष्र्थः केवर्द धटपटादीन्‌ पदाथान्‌ न्यञ्जयन्‌ भपि परमतच्च प्र ब्रह्न केषाम्‌ योगि- नाम्‌ कथम्रतम्‌ कदुषितमनामावदज्ञानर्ेण तमसा-अविगूढम्‌ किषिशि- टानां योगिनाम्‌ विमटितमनसा निर्मटीरुतवेतसाम्‌। फैः। सदासनाभ्यासयोगे५। कतो-ब्षणो षासना सद्वासना तस्या अभ्पासयोगासतैरमटीरुतचेतसां योगिनां परमत्वं व्यञ्जयनेको रवर राजते अथ निजछूतशासे वत्मसादात्‌ पदान्‌

रिदुजनुणयाऽह्‌ व्यञ्जयाम्यत्र गूढान्‌ पिमटितमनसा,सद्वासनाम्पासयगि-

हेदि मवति यथेषां तचमवा्थवोधः वासनावमगतिगोिनमिकषस्य जायते व्याख्याताः पथम्‌ तेन मोठे या विपयोक्यः

अहगणितताध्यायै-

अथ शिरमाणेमकाशाः। श्रीगणेशाय नमः। अन निर्विद्नन अन्यसमाप्त्य्थं समाततेऽपि ग्रन्थे मन्यपरिचयार्थयुप- निषद्धागमथिता्रूपं स्वमत्तिपरिणामावधि मद्रं म्रन्थे निवध्नाति-चह्ाण्डानन्तकोरिपरभुम- लिटमयं पञ्चमूर्ति सद्क्तिमव्यक्तायिन्त्यरूपं जनिखयजनकं पट्गुणानन्दपूर्णम्‌। आयन्तानन्त- रूपं फसुरमुनिजनासं शुणातीतयुक्तमग््यनेशैतमीक्ं स्वभमचर्चरं भाप्यरिद्ध्यै नमामि ॥१॥ अत्रान्यद्पि मद्गला स्वृतं गणेशस्तोत्रे रिख्यते-स्पतं दत्पुष्करे स्वर्छैजंगदाधारमीभ्वरम्‌ अनन्तकोटिबह्ण्डपरभमीडे गजाननम्‌ ॥२॥ सिन्दृररक्त गजवक्नमदिं चतुर्भुजे व्यारविमूपि- ताद्रम्‌। ्रिनेतमन्नासनगिन्दुमौ खि स्मरामि पाशादक्शधारिण त्वाम्‌ ॥३॥ कमण्डलुं सद्रगस- सोजशषद्र स्वकर एुडारं स्वरदं तियुलम्‌ ! सटराद्रमिश्चाधनुरक्षमाटा करैदैधानं गणपं स्मयमि ४॥ गदाधरं मुरहस्तमीद्चं वामेन भक्ताभयदं करेण स्वभूतमूत्य भिदि श्रजन्तं विष्वस्वरूपं शरणं प्रपये ॥५॥ स्वभावदेयमनन्तमोहं यस्य प्रभावं विधिविष्ण॒रुद्राः। जानन्ति नो यस्य पदाग्नचितताः सुरादुरास्तं शरण प्रप यन्नामपेयस्मरणेन जन्तोः प्त्यहव्रनदं विटयं प्रयाति 1 यः स्वीयमेोेन रुणद्धि विश्वं जगच्छरण्यं हरणं प्रपथे ५७ यत्पादुप- ्ेरुहजं परागं ठेस दध्ूिन चटित शब्दैः पिदुरिरिञ्च्यादिुराः स्वनाधं विशवेषवर्‌ तं शरणं प्रपये ये। धात पिष्णवीशशिवावतरि. करोति सप्थितिनाक्षमायाः विथापि- पतये स्वयमरकमूत्य करोति वृष्टिं दारण प्रपये ्रगाधिराजे मक मयूरं स्ववाहनार्थं मकत्पययः। जपाप्रसूनेन समाद्द्रीपति सदाशिव तं शरणं प्रपये १० सहय्रशर्पा पुरुपः सटस्रयश्ुः सहस्राकराविरनन्तमू्ति. सहसदधीकरभषितात्मा जगन्मयप्तं शरणं प्रपथे ११ सुपासुमिमाभय शृष्नणान्यन्मरेषो निमेफोऽम्यदफे सप्तो अर्सविप्रात्िपुमो मनीपानिहूवः शिरस्त शरण प्रप १२॥ एकाटनियद्धासिनविश्वयोनिर्विशवेन्वरो शानफ़तै- क्षमुर्ः दीनि दयालु चतुदरदादिर्यिापिपस्त इरण प्रपये १३ विपरढनेकत्रिदरै. पषिरोभिः प्पृमिताधी रविकोिदीति. शशाट्रकदोटिच्छविनिर्मात्मा सरपिपत्यं शरणं परपथे १४ अनन्तदीटापरिपूनिताय स्वभकसंपू्णमनोरथाय सरगत्यितिप्रत्यवहा्््य नमोऽस्तु ते विप्रमिनाशकाय १५ दवयेनद्रभीतैः चरतारकाय रिद्त्मने भक्तविमु- किदाय अनेकमायारुणसयुताय नमोऽम्तु ते भद्ररमद्रटाय १६१ श्रीभ्रीनिवारौ भिरि जागित रपिश्छग शूमिमहवते अद्धानि चत्वारि भवन्ति यस्य ते भागतीपराणपति भमापि १४॥ नाग्नः सृदत्पस्मग्णेन जन्तोरनेप्रजन्मार्जितपापरतवः। वितीयतेश्मेः पतनेन रारिस्तार्णो यथया मास्ति मनात चितरन्‌ १८ अनीड जननान्त्चन्यं ्रपूरदविम्यस्यमनन्तस्पम्‌ तेजोमय दत्रः स्थिते तपं प्यायन्ति यनयो विमुषत्व १९१ मौर्वाणजीरतिदुरौअनाय सेखारवन्येप्पिमोयक ताम्‌ नमामि फिवमनेकम्पं योगेवपं मुनिवोगगम्यन्‌ ॥२०॥ भृतानि रव्यादरिखमास्वमेय सं शपि जयनद्रयकयम्‌ भन्यादिद्नदे हनिदश्वग फष्राचरं विन्पमिद्‌ जयम्‌ २१ व्र्ममानाप्तर गुणाः प्ु- * निव एधि 1 एतेष स्मो चं स्यामे सषु मादम्‌ २२ ममेति कतस. जनमानने नटोत्यमानदय वेवनुम्दा त्क वा पटो टु शा गपा धादप्तेिरीनि ४२३ प्त्दयेत नाय जतां विषु मेषति स्यन्मृरमा कुतो धीः। पमे नापो मपि नानुष्टः कमन्य शप्तं मत ९४ स्व्पग्मम्युकेषद-

[1 ^ 0

हत्ाऽधदौ तावदभीष्टदेवतां मनोवाकयिर्गमस्टत्य॒॑वस्याः सकारादुमरिर्थ+ स्याऽऽशंसनमाह-- यत्र जातुमिदं जगजलजिनीवन्धौ समभ्युद्रते ध्वान्तध्वंसविधौ विधौतविनमभिभ्टोपदोपोच्चये वर्तन्ते कतवः इातक्रतुमुखा दीग्यन्ति देवा दिवि दरद्‌ नः ूक्तिमुचं व्यनक्त गिरं गीर्वाणवन्यो रविः ॥१॥ व्यनक्तु प्रकाशयतु 1 कः सः ] कः रवैः सू्ैः। काम्‌ गिरं वाचम्‌। फैषाम्‌ नः-अस्माकम्‌ किंविशं वाचम्‌ सक्तिमुचं सूति मुश्वतीति सकि मूक्‌ वां सूक्तिमुचम्‌ कथम्‌ द्राग्‌ सरिति 1 फिंविरिष्टो रषिः। गीषौणवन्य गीर्वाणा देवासवन्य इति गीर्ाणवन्यः पुन. किंविरिष्टो रविः। यत्र॒ यतिन्‌ रवाबिदं भगत्‌ वातुं रक्षितुं नि मृतपतितमिवोत्थापयितुं समम्पुदुगतेऽ्यां प्रथि व्यां सममितः समन्तादुदरते सति वरन्ते पवन्ते 1 के क्रतवः यज्ञाः पश्च महा- यज्ञा ददपौणमासयागज्योतिष्टोमादयः यत्र यत्र यदा यदा भगवानुदति तत्र

शि०-चित्तो जटः पुमानितदृतीव चिवरम्‌। नोचित इारणागतस्ते कथं गतासुश्च सान्तरायः ॥२५॥ भूतेषु सवेषु चरायेषु कूपालु्जैगति त्वद्न्य दीनिषु दीन शरणागतं मामु- पेक्षसे वा किमु विसछतोऽति २६ कै पूर्वजन्माजितपातकाद्वा विधावदत्दिधिनाऽथवा मे \ भवान्तरे बा त्वयि मक्त्यभावाप्परोद्धवे वा कि नार्चितस्तवष्‌ २७ त्व विष्टु रूपाज्ननहार्वभाव जानासि मे त्व कुत एव देत्सि द्ेत्सि भूति" कुत ईस मे स्वामुग्रहं कुर्वधुनाऽऽु पूर्णम्‌ २८ जानासि मा चेदनुपक्षणीय पूणीनुकम्पामचटा कुरुष्व श्चत्वा मरम ग्ानिमधापराधान्‌ क्षमस््र भक्ते स्वकर निधेहि २९ रज कणानां गणनाऽवनेः स्यादूवृ्टः कथचिजलसीकराणाम्‌ ते गुणान। गणना भवेन्मे हाज्ञातपारस्य सुरुनीन्तरः ३० त्वत्पादपदमभजता हि जाङ्यताऽस्ति मय्येव सा हर षुतस्त्वयि मक्तिभाभे मा देहि दैव जढतामिह रग्णतादि मा देहि देव जननीजठरे निवासम्‌ ३९१ ठे तारकान्तकं सुधान्धिकरतापिवास शाच्रै पुराणनिगमेरपि गम्यरूप हे विष्णुरूप पुरुषो- „त्तम दीननाथ मा देहि देव जननीजठरे निवासम्‌ ३२ ग्ठानिमीशस्तुतिमी्वरामि द्विज" पेेद्धिघ्नपसक्तचित्त पूरषोदिता नाम फट्चति प्राप्नोत्यङेषा गणपग्रसादात्‌ ॥२३॥ नन्दिप्रामनिवास्यभरत्स॒गणक श्रीकेशवरत्सुतो य' साक्षाद्रणनायकोऽभवदतो बहा" द्टनामा तत॒ श्रीभत्केडववित्तत समभवत्स्तोत गणेरोऽकसेत्सत्सिद्धान्तश्िरोमणे स्वम- तितो भाष्यस्य ससिद्धये ३४ अत्राऽऽचायां नित्रिघ्नन मरन्यपृत्र्ध प्रन्थादिमध्यान्तेषु मद्धटमाचरणीयापिति शिष्टाचारादादीरवादाकक मङ्गल मन्थे निवध्नाति-यतन भरातुमिति। अस्यार्थः स॒रर्वर्नोऽस्मक गिर व्यनक्तु। किंभूता गिर सृनिमुचम्‌ सयुक्तीः मुञ्चतीति ताम्‌ 1 कथम्‌। द्राग्‌ टितील्यर्थ 1 किविशिषटो ऽक 1 गीर्वाणा दानवारय्तैवन्य. कः 1 यत्र यंिमिन्‌ राबुदिते क्वो व्न्ते किमर्थमुदितः उन्पत्तिस्यितिर्यानु

प्र ग्रहगणिताध्याये-

हते तदातदा यत्ताः परवन्त शृ्यर्थः। समभ्युदरत इत्येवं वदताऽऽ्वायणोदितहीमि- नामेष पक्षोऽङ्गीरत इति नाऽऽशद्ुनीयम्‌। यतोऽनुदितहोमिनायप्ुदयात्‌ पागाप्तन एव्‌ यागकाद इति मावः कैवं यज्ञाः प्रवतैन्ते। अत एव, कारणादरीन्यन्ति ष॒ कीहावन्तो धोवन्ते। दिवि स्वर्गे फे। देवाः रिविशि्टाः। एतर्तुमुषा इन्द्रादयः यतस्ते यक्नांशमजः 1 पुनः किं्रिशिषटे सौ ध्वान- प्व॑प्पिधी 'धवान्तमन्धकारस्तस्य ध्वं विदृयातीति ध्वान्तध्वंसविधिस्तसिन्‌ पुनः किविष्ि्ट विपौतविनमनिःदषदोषोचये पिधीवः परक्षाटितो - पितरमा पणवानां निःरेषदोपोचयः सकटपर्मूहो मेन असो विधोतपिनमानरशेषदौ- पोचयस्तस्मिन्‌ पुनः िंविरि्टे 1 जाजिनीवन्धौ कमिनीनन्धौः) अव जभिनीरब्देन कुमुदिन्पपि गृहते यतस्तामपि चन्द्रविम्बसंकरानीः स्वराभि भिरेबोष्टास्पतीति एवं जखनस्यलजादीनां भरैखोक्योद्रवर्तिनामुषफारपरति; सु गिरोदिशतु अहो एवंविशिष्ठदपि मगवतः सूर्यात्‌ किं वाखावस्याऽऽशंसने वम्‌ सत्यं तदप्यु्येते इह हि कवीनां कान्परचनोद्यतानां सदाक्यपवृिरे" पामीष्टपति मावः॥ १॥ हृदानीं पूवाचार्याणां पसन सविनयमाह-- रती जयति जिष्णुजो मणक चक्रचूडामाणि- जयन्ति ठलितोक्तयः प्रथिततन्त्रसयुक्तयः वराहमिदहिरादयः समवलोप्य येषां छतीः ति रती भवति मादरोऽण्यतमुतन्त्रवन्धेऽल्पधीः 1 स्प्ा्थमिद्म्‌ २॥ इदानीमात्मनः कर्तुतवारम्भणीयस्य सबन्पाथमाह- छृत्वा चेता भक्तितो निजगरोः पादारविन्दं ततो छच्ध्वा बोधलवं करोति समतिपरज्ञासग्टासकमप्र्‌ ! -

रिर~प्रति मच्छतीति तजगत्वातुम्‌ 1 यज्ञा प्रय्नन्ते एव हविर्भागग्रहणाहिवि दरातत्रतुप्राः देवा दीव्यन्ति हर प्राप्नुवन्ति किमति \ जगज्जलजिनी कमिनी तस्या धन्पौ 1 अग जटजिनीकब्दैन कृमद्विन्यपि यतस्तामपि चन्द्रमिम्बसन्नन्त॑स्वरशमिभिरेषोदाघ- यतीति :। पुन किंतिकिे घ्वन्तघ्यसविधौ ध्वान्तस्य तमपतो नादाप्त विदप्राति करेति पुनः भिविमि व्िपूतो निरतो व्रिनमता नमस्ुर्वतां निश्तेष दोपो्यो दुस्तिसमूे येन यो ममस्कारमातरेण सयेपां पाप शएरतीत्य््‌ } अत्र सर्यदरवादम्यब- स्या$ऽशौप्ननं कतम्‌ यत" फान्यरचनोयताना द्राकृ प्र्तिखाभीटिति भाव १॥ अप पूरदीवार्योणो प्शरपतमिनयतामाह- कतीति एत्येति # कता अयेति

भध्यमाधिकारः !

सवृपृत्तं लकितोक्तियुक्तममःटीलादवोधं स्फुटं - सतिद्धान्तरिरोमाणिं गणक प्रीतये छती मास्कररः ५२॥ इदमपि `सुगमम्‌!॥ इदानीं मन्धस्यानारम्भकारण ।पिश््टमारम्मे कारणान्तरं पूवर्धिनाभिधायोत- रार्थेन^सुजनमणकान्‌ परार्थयनाह- रता यदप्यायेश्वतुरवचना यन्थरचना तथाऽ्यारब्पेयं तदुदितविरेषान्‌ निगदितुम्‌ मया मध्ये,मध्ये इहं हि यथास्थामनिषहिता विलोक्याऽतः छत्रा सुजनगणकेम॑त्छतिरपि ॥४॥

आदैरासर्ययपि चतुरवचना श्ठकषणा प्रन्थरसना छता तथाऽपि मयाऽऽन्धा दमः प्रसयुवनिरदैशादियमीदशी चतुरवदमा अचपुरवचना वा यथपतुरवघनां ताहि किमारम्भणीया सदर्थमाह-दुदरितिविरेपान्‌ निगदितृमिति यत्‌ वैरदिव दम्‌ तदुदितं तस्माच विशेषास्ते तदुदितविरेषाः, पे तेर्न इव्यर्थः अथ सुजनान्‌ ्र्याह्---सुजगाश्च ते गणकाश्च सजनगमणकासैरिय मल्छतिरपि विरोक्या अपिरन्द्‌ः समुच्चयार्थ तेन हे सुजनगणका मवद्ध्तञादीनां रुवयः कित विोकरिताः दृदानीं मत्किरपि मृदुपरोधेन विोक्या य॒दि विरोक्या रि शत्ला समग्रा 1 किमिति हि यस्मात्‌ कारणात्‌ ते विरेषा इहास्मिन्‌ भन्ये मया मृष्ये मध्ये यथास्थान पथावसर निहिता निक्षिपाः रुत्लमरन्थविटो- कनेन विना से ज्ञायन्त इत्यर्थः दानीं सुजमगणकान्‌ पार्थयन्‌ प्रयोजनमाह- तुष्यन्तु जना यद्वा विषान्‌ मदुदीरितान्‌ - अबोपेन इसन्तो मां तोपमेप्यन्ति दुर्जनाः सुजना इति पिरेषणं किम्‌ यतो दुर्जनाः स्ववस्तोपेष्यन्वि सदा दुर्ना ˆ मदुक्तान्‌ विरेषान्‌ द्यन्ति तदा तानक्गव्वा दौजैन्येन सछनमतयो विदेषा- थान्‌ युष्पाम्ति | तेनायेधेन मदुक्तिमेव विरुद्धा मन्यमानाः सृहपौः किं तेन फूदठिना पिरुदधमुक्तमिति मामेव हृसन्त्ोषमिष्यन्ति हि तोप विना हास्य मुख्यत इति मावः त्ति५-५ वुप्यन्त्विति द्ेदादीति ६॥ जानतिति मर्जद्िति

(~ {ग्रहगणिताध्याथै-

ननु पूैटीकायामनादिरनन्तश्च कालोऽभिरितः अथ सृष्टवोदौ तस्य प्रवृत्तिः परवृत्तिनाम आदिः प्रयये तदन्तः तथा शासन्तरे- काखः पचति मूतानि सर्वाण्येव सहाऽऽ्मना कान्ते पकल्तेमेव सहाव्यक्ते उयं बजेत इति तत्‌ कथमनाद्यनन्वः काठ उच्यते सत्यम्‌ योऽयं मगवान्‌ पवो व्याप कश्च कारस्तस्य पाक्तनपारुतिकठयाद्‌नन्तरं व्यक्तिजनकानां सूयदीनाममायाद्‌- व्यक्तस्याव्यक्ते यदवस्थानं तस्य उच्यते वात्यन्तिकः प्रखयः काठ स्यास्तीति यत्‌ तूक्तम्‌ 1 कान्ते पृकरसतेनैव 'सहाव्यक्तं ` यं बभेदिपि "त्‌ तेनैवान्पक्तावस्थानाभिपायेण अवो युक्तमना्नन्तत्वे तस्योक्तम्‌ तस्यान्यस्य करस्य सुष्टबादौ व्यक्तिजनकानां ममरहाणां प्ादुभौवे सति काठरपव्पकती- नामपि दविनमासव्युगादीगां युगष्देकंहेखया परवृतिर्मूव एतदुक्तं भवपि सन्दराकेयोमेपादिस्थयोश्वैवस्य ुक्टपक्षादिःप्रतिपत्‌। अतो मधोः सितधुनानां सोरादिमासानां वषाणां युगानां मन्वन्तराणां क्पस्यं दैव प्रवृत्तिः ।*अथो- देयाच्च भानोः चोद्यः कस्मिन्‌ देशे उद्कानगर्याम्‌ तथा स्यैव वरि भादित्यवार इत्यर्थः १५॥ इदानीं फाखमानानां विमागकलपनां श्टोकवयेणाऽऽह- योऽशष्णोनिमेषस्य खरामभागः तत्परस्तच्छतभाग उक्ता। त्टि्निमेपधातिभिश्व काष्ठा ततूर्श्चता सदूगणकः कटोक्ता १६॥ तिंशार्कलाऽश्षीं घटिका क्षणः स्याननादीद्रयं तेः खगुणै्दिनं गर्वक्षरेः सेन्दमितेर्स्तैः पद्ाभेः पलं तैषंटिका खपडाभेः १७॥ स्याद्वा घदीपा्टेरहः खरामेमासो दिनस्तददिकुश्च वर्म षिते समायेन समा विभागाः स्यृश्करादयंशकलाविलिप्ताः ॥१८॥ योऽदणोखो चनयोः पक्मपातः निमेषः ! यावता कठेन निष्पदते तान्‌ फाडोऽपि निमेषदष्देनोच्यते उपचारातृ तस्य निदाद्विमागरस्तपरसंक्तः तत~ रस्य दताशस्वटिरिति 1 अथ निमेपैर्ादृखमिः काष्ठा कविच्छा्ठान्तरे विथिभिरिति पटः केषटाविद्ता कटोक्ता कटानां त्रिंशता पटिका सा वार्षी मघरमस्य प्रिमा इत्पथः 1 धरटिकादषेन सणो पृहतः क्षणानां विसा दिनम्‌ ! जथ भकारान्तेण दवनमृष्ये-गुरेः सेनदुमिरैरसुिति 1 एुमा्ो टपु: द्विमात्र हः 4 वया--

[प

मध्यमापिकारः 3

~

सानुस्वारो पिसगौन्तो दर्पो युक्ेपरस्तु पः »

शति -्न्दोडक्षणे प्रतिपादितम्‌ यदक्षरं सानुस्वारं विसमौन्तं दीर्घं पस्याक्ष- र्य "परतः संपोगसलष्वपि गृहसं्ं पेयम्‌ गु॑षरस्योव्वर्यमाणस्य याषात्‌ -कारस्तदशकेनैकोऽसुः पाणः परशसेन्दियपुरुपस्य श्वासोच्छ्वासानतती काच क्ृतयर्थः षमः परणिरेकं प्रानीयपठम्‌ पलानां पृष्टया घटी दीनां ष्टा दिनम्‌ वरिदाद्दिनैरेको मासः। मारैदादशमिषषमिति कास्य विभागो दृरधितः -अथेवतमसगेन के्रविमागोऽपि फथितः-ेरे समयेन समा मिमागा दृति कभ कक्षायां स्माधेन वपिन समाप्तुल्पाः कषेवविमाग। ज्ञेयाः ते के यक्रराश्यं- -दकडाषिदिकाः यथेकृस्य वर्षस्य मासद्विनादयो विभागा एवे मगणस् रार +दाद्पः १६॥ १७ १८

~ +इदानीमनयेव काठयिमागपरिभाषया सोरादीनि नमानान्पाहु-

गवेश्चकरभोमोऽर्कवरपं प्रदिष्टं यरा देवासुराणां तदेव श्दीन्द्रोतेः संगतियविदन्या षिधोर्मास एतच पेज्यं युराघ्नप्‌ ॥१९॥

इनोदयदयाम्तरं तदु्क॑सावनं दिनम्‌ वदेव मेदिनीदिनं मवासरस्तु भेभ्रमः॥ २०

शि०~ द्राविति १७ स्यदिति १८ ब्म दैवं तथा ष्यं प्राना- , पत्यै गुगेस्तथा सौरं सावनं चन्द्रमा मानानि वै नव तान्येव वथा- स्थान आह--य्यरिति १९. इनोद्य इति २० यदिनेादयदयान्तरं तत्ररक- "- पावनं दिनं षिपटिकात्मकः ६०1 उर्तं समं मपूर्याविति पूर्योदयावन्यसूर्योदयं यावत्‌ तत्कुदिनमपि भवासरो मरमः। दास्नोदयात्‌ द्वितीयदरास्रोद्यं यावत्‌ नाक्षत्रं दिनमिति तदुदयान्तरमन्येषामपि नाक्षत्र दिनम्‌ पृष्व भचक्रमित्यादिना भगणा. "विस्था ग्रहा भपञ्रेऽपराश्ाभियुखं भ्रमन्ति तदरलपगत्येन््दंश नभेश्ररन्ति एवं सति भेगणादिस्या अन्यदिने दाम्नोदुये जाति सति चटिता. 1 सूथस्तु दासनदिरेकोनपशििटा धुवका द्वितीयभवक्रभमावयव ऊरध्वीगते सल्युदित शति रक्षितः त्रिशद्धि्दिनितकं पक्षिं त्यजतीति विटोक्य कृतस्तनासुधात. व्रिशषद्धिर्दिनि्िशद्धागास्तदैकेन दिमेनं ङ्धिम्‌ अन्यश्च यवि गतिक्रटाभि' साषना" षिषटिकास्तदा भागकलाभिः किमिति ५९ ६० ६० रब्धं सौरं दिन सावनं ६० ५२ चन्द्रो ऽप्येवमन्यद्रिनेऽकेवियसमयेऽ-

,षटोवयमामः सम्‌ दाघ्रदि्मवःयपिकप्तसती कला पञचतिशद्रिकटाः ७९० एप एता- शद्रतितुल्ये स्वक्षाय द्विसीयमभ्माययव उ््व॑मागते सावे द्विने गते तीमद्रदशं दाम्ने --९ ,

ध, भ्रहगणिताध्ययि-

भपानन्तरश्टोकेन सिदान्तयन्थरक्षणेरटोकदयेन सिदधान्तपक्॑सां चाऽऽह~ ~ श्रुट्यादिप्रटयान्तकाटकटना मानपरमेद्ः कमा- चारश्च द्रसदां द्विधा गणितं प्ररनास्तथा सो्तराः। भूषिष्ण्यय्रहसंस्थितेश्च कथनं यन्नादि यत्रोच्यते सिद्धान्तः स॒ उदाहतोऽ्र गणितस्कन्धप्रबन्धे बुपैः ॥६॥ जानन्‌ जातकसहिताः समणितस्कन्धैकदेरा अपि ~ ज्योतिःशास्विचारसार्वतुरपरस्नेप्वफिचित्करः यः स्िद्धान्तमनन्तयुक्तिविततं नो वेत्ति भित्तौ यथा राजा चिच्नमयोऽथवा स॒घटितः कास्य कण्ठीरवः ॥७॥ गर्जत्कु्रवर्जिता नृपचमूरप्यर्जिताऽभ्वादिकै- रुयानं च्युत चूतदृक्षमथवा पाथोविहीनं सरः योपित्मोपितनूतनप्रियतमा यद्र मात्युचकै- ज्योतिःशाखमिदं तथेव विबुधाः सिद्धान्तहीनं जगुः ॥८॥ स्पष्टम्‌ ६॥ ७॥ इदानीं ण्योपिःराखस्य वेदाद्गतवं निरूप्य वेदाङ्ग वाद्व्यमप्येतम्यं वद्‌- ्विजैरेव नान्यैः शदादिभिरिवेतत्मनिपादनार्थं श्टोकचतुष्टयमाह- वेदास्तावयज्ञकमेप्रयुत्ता यत्ताः प्रोक्तास्ते तु फालाश्रयेण 1 हाखादस्मात्‌ कारमोधो यतः स्यददेदाङ्गतवं ज्योतिपस्योक्तम- स्मात्‌ ॥९॥ छाब्द्दां मुखं ज्योतिषं चक्चपी श्रोजमुक्तं निरुक्तं कल्पः फरी। यातु शिक्षाऽस्य वेदस्य सा नासिका पाद्पद्मदयं छन्द आयै- ्भुधेः १०॥ वेदचक्ुः किलेदं स्छृतं ज्यीतिषं मुख्यता चाक्ग मधष्येऽस्य तेनोच्यते

संयुतोऽपीतरेः कर्णनासादिभिश्वक्षुपाऽङ्धेन हीने किंवित्करः ११॥ --

तस्मादद्विजैरध्ययनीयमेतत्‌ पुण्यं रहस्यं परमं तत्वम्‌

यो ज्योतिषं वरि नरः सम्यग्धरमार्थकामार्छमते यदाश्च ॥१२॥ स्पष्टम्‌ ॥९॥१०॥११॥१२॥

त्रि०-येदृा रति ९॥ दददाक्मिति १० दृद्व ताद्वत स्प

मध्यमाधिकारः

दानीं ज्योतिःशाचमृषमूतस्य सरहस्य भवक्रस्व चनं श्टोकदयेनाऽऽ्ह-

सृष्ट्वा भवन्तं कमलोद्धवेन यैः सरैतद्धगणादिरस्थेः।

श॒खद्भ्रमे पिश्वस्जा नियुक्तं तदन्ततारे तथा धरवत्वे १३६

ततोऽपरादहयाभिमुखं भपरे ससेचरे रीष्रतरे भ्रमत्यपि 1

तद्स्पगव्यनद्रदिं नमश्राश्चरन्ति मीचोच्चतरात्मवर््मसु १४

येतद्धचकं महैः सहं भ्रमद्‌ सयते तद्धिशस्नना जगदुलादकेन कमरोद्धेेन न्णा सृष्ट्यादौ सष्ट्वा ततः रश्चदूममेऽनवरतप्रमणे नियुक्तम्‌ एतदकं भवृति मान्यधिन्यादीन्यन्यानि विनि ज्योतींषि तेषां समूहशक्ं प्रहा पूयदियततैः सह सृष्टम्‌ तानि भानि मार्सस्थया समन्तानिवेरितानि म्रहस्तु मगणदावधिनीमूत्े निेशिवास्त उषयुपरिसंस्यया तवाऽऽौ वायद्धशन्दः तदुपरि मुधः। चतः शुकः ततो रिः तसमाद्धौमः। तवो गुरुः वतः दानिः। सदपामुरि दूरे मकम्‌ एषां कक्षापमाणानि कक्षाध्याये परदिपादपिष्यनते हे यदरवोभस्या म्हालतदुषरि द्रत भगणसत्‌ कथं मगणादिरस्यैहैरि सुष्यते सत्यम्‌ अतर ममप्े सूवदिकमयं बदूषवाद्वितीयममरं भवकेऽभिनी- पृ किच निबद्धम्‌ तसन्‌ सूते रोता मणय इव बन्दरादयो प्रहाः सृष्टथा- री ष्णा नियेधिताः मण्डं द्वादशधा विभज्यैव पूमध्पात्‌ सूषाणि प्रतिमामं गीता किख यद्धानि। सूरः सह य्रहकक्षाां ये सपातासे तसृ कमला राग्पना। व~ छकार राश्‌ इति सक्षिपमिहोकतम्‌। कक्षाण्ययि गोठ िंविदिस्तायं व्यामः। एवविधे मवक् सृष्ट्वा बरत्तणा गगने निवेशितम्‌ यच निमिशितं चव प्रवहो गेम पायुः नित्यं परत्यग्गतिः वेन समाहतं मचकरं सतेवरं पथिमाभि- पतभ भरवत्तम्‌ यत्‌ तस्य प्त्यम्प्रमणं तच्छीध्रवरम्‌ य॒त एकेनाद्ा ममण्ड- रय प्रवर्तः एषे तसन्‌ मपञ्जरे सेपरे शीपरतरे भ्रमत्य सेवा इन्द्‌- द्रे सरत पूर्ामिमू्ं बन्ति नीयोच्वरासवर्मस् अनन्तरकायिवेषु स्वस्व- भापुचेषां मामू्भृणं तत्‌ तदृलपुमत्या परहपग्पोर्वहुतवातू परागत्मगत्या भजन्तो नोपर्यन्त इवि मावः 1 क्या वस्य मषञ्जरस्य यौ दृक्िणो्रावन्तौ ष्ये तरते धवते निके १३1 १४॥

पदानीमनाघनन्तस्य कारस्य प्रृत्तिमाह--

छद्ानगर्यामुद्याच्च मानोस्तस्पैव वर प्रथमं पथुव 1

रिसा म्यति दा तत (दम ततमत मन्जक्तन्म मवफमिति ५१३॥ तत शति ॥१४ र्दकेति ०९प' यौ कक्मोरिति ५१६१

अरगणित्ताध्याये-

रविर्ादता कटिन पू्गत्पा मेपादिमयक्तं भ्रमति तावलमा्णं रविव प्रदि्म्‌। तस्यं दाद्रमामो रविमारः मासस्य व्रिशदृशेऽंदिनम्‌ दिनपणवंशोऽ्कष- टिका तवषयंशोऽविवटिकेति पूवपरिमाषया सर्व वेदितव्यम्‌ त्य्कमानम्‌ अथ दवमानमू-रत्रं देवासुराणां तेवेपि यदरकवर्प तदेव देवानां दे- त्यानां दुरानमहोरावम्‌ } एकमेव तेषापहोरात्म्‌ किंतु पदेवानां दिनं सा दैत्यानां रजनी तथा गोठ यद्यति } भस्मादहौरावानमासवरपादिकलयना वेद ` प्रिमापपा एवं देवानां वर्प रविवपैकतपयेण पृटयपिफेन्‌ भवति हति शष मानम्‌} ^ अथ चा्दरमानमू-खीन्दोतेः सेयुनियोवदन्पा विषमा इति रवीन्दु * तिरमावास्यान्ते भवति तस्या युतेरन्ययुतिपयन्तं यावान्‌ काटस्तावान्‌ विधृमासः। „. एवे योऽ्वामावास्यान्नो म्तः विधुमान्न इत्युक्तं भवति पस्मान्मासात्‌ पू्व- प्रिमाषया वर्पादिकस्पना } इति चान्द्ुमानम्‌ अथ येत्य एतच्च वेते युरा्रमिति यो विधुमासस्तदेव पितृणामहोरा्म्‌ अतः पूर्ववन्मासवपादिकलमना इति पेच्यम्‌ १९ अथ सावनम्‌-नोदयद्रयान्तरमिति 1 अकोदययोरन्तर यत्‌ तदेकंसावन दिनं वदेव दिनं जेयम्‌ 1 अतोऽपि पूववन्मारवरषादिकसना अत्रारकमहणमुपटर, क्षणम्‌ 1 तेनन्पिषामपि अहाणां वदुदयदयन्वरं तत्सावनप्रिति इति सावनम्‌ } अथ नक्षनिमानम्‌-मवासरस्तु प्रप इति मम्रमो नक्षवसावनमितयर्थः | षति नाक्ष्म्‌ ॥२०॥

क्षि०~गत, तस्िनेव द्वितीयेऽह्नि खेस्त॒ चन्दो गत्यन्तरतुस्योस्रे गत, यती सक्षिता -यन्यमरितुदि स्विः शपे \ दाखनिरमे चन्दतेसनारदगतिष, नद्रग्ते क्ोधिताऽ्चेष गत्यन्तसम्‌ भगीरसमोरयोश्वनाक कल्पयित्वा दरशेनीयम्‌ ! एवं तरिशदधिदिनथकमोग भुक्वा पुनरमानते सूर्यमो भत्ति एव सति पूर्यादधिकश्न््रः द्रियानये गच्छतीति गत्यन्तरे छते तिशचद्िनिश्वकभागठस्योऽे गत इति ज्ञातम्‌ एतावान चन्द्रो गत. सू्यादिनि तमलुपात यादि भिशद्धिदिनेश्वकाशा्दकेन दिनेन किपिति ३० 1 ९६० १। ठन्धा द्वाद १२ भागा अन्योऽनुपातः ! यद्रि सत्यन्तरकलाभिः ७३१ धरीषटे स्वनः तदाऽकमामान्तसगतिक्लाभि फिमिति ७३१ ६० ! ७२० छं २५४ २७ सावन चान्द्र ५९१४ अन्न सावने काठे चन्द्रं उदित इत्यर्थं अतोऽ सवनेरोमेः पड, ५६ सै इत्यर्थं मभमोऽन्येवम्‌ एक्मम्रमे जति श्वस्तनेऽद्वि यपरैकोनपाटिकिला अधै विच्छा एतावानवयरे दवितीयमभमस्याङ्मतिपरमो भ्वर्तनेऽह्ि यदो्वमागतस्तद्‌] तयु षः शैः

मध्यमाधिकारः। 11

~ ददानीं मक्तमानमाह- ` " " , खसाधरदन्त्ागरैयुगाधिप्रग्मभरगुणेः। - ` करमेण सूर्यवत्सरेः छतदुयो युगाद््ययः २१ स्वसंध्यकातदैककैर्मिजाकभागसंमितेः। युताश्च तदतौ य॒मं रदाम्धरेऽयुवाहताः २२ ~ ~ मनुः क्षमानणेुगेयुगेन्दुभिश्च तै्येत्‌ 1 # दिनं रोजजन्मनो निशा तलमाणिका २६३ . » \ संधयः स्युम॑नुनां छताब्दैः समा श्चादिमध्यावसनेपु तेिधरेमैः ` स्यायुगानां ससं दिनं पेधसः सोऽपि कल्यो यरात्रे तु कल्प्यम्‌ , शतायुः रातानन्द्‌ एवं प्रदिस्तदायुर्महाकस्प इ्युक्तमायैः यतोऽनादिमानेप काठस्ततोऽहं वेदूम्यत्र पदुमोदूभव। ये गतास्तान्‌॥ खलाभ्दन्वसागरेरिति रविवपांणां दक्षवतुषटयेन द्रातदत्सहसाधिकेन पतुर्गुणेन छतं नाम प्रथमो युगवरणः १७२८००० तिगुणेन येवारनो दीपो पुगचरणः १२९६००० ! द्विगुणेन दापरारपत्तुतीयः ८९४०००।

ज्षि०-चक्रकलाभिधीपषटिरभवत्साना असौ द्वितरीयमभमस्यावयव अन्यैच्च सूर्योदये युः

सूर्य्य राक्ष्यादवयवः एव भभरमप्य अनानुपातः यदि गतिगुक्तचफकटाभि, साव्रनाः

पष्टिषटिकास्तदा भभ्रमस्य केवटाभिशकङ्टाभिः भ्िपरिति २१९५९ ६०।२१६०० ठन्धं 11

माक्षतरं सावन ५९1 ५० सावेमेमानायागररकग्रहणरुपलक्षणम्‌ एवमन्येषामपि प्रहाणायुद्‌- यन्तरं सावनं स्यात्‌ एवमेकवर्मध्य एमि. सौरः २६० चन्द्राः ३५१ सवनाः २६५ माकषत्राः २९९६ भवन्ति यतः सौरं दिन सृ्द्िनमानापिकम्‌ 1 एतदन्तप्रेताम्यन्यानि। अन षटान्तः } सपान मानेन राकौ माप्तिऽन्पमणनो मेवन्ति प्रयाद्रकेन माफिऽभिका ` भवन्ति ।मानएाधनश्टोकः चक्रं सान्वितमानुभुक्तिटवतः परिर्वठीनां तदा चकराी्मदिनं फलं गतिवियेोगिनभिषट्‌ चेत्पुनः। अकरः फटमैन्दर दिनमथो पष्रपटीनां जे नात 2) सीरल्येन सौगमनुपा्तमानमुकं पिधा ध१॥ अस्मत्पपितामहपित्मि श्रमत्केश्चकदवसैठकः १९१२०॥ इदानीं विरिञ्किनमाह-पापरेति + स्राभदन्तस्ागरेधतु्ीणे. १८२८००० तयम भवति ! निगुणेखेतप्रमाणे ९९९९००० द्िगुगद्रपिरं <६४००० एकगुमैः कटिं ४३२२००० भवति 1 एते यगचर्णाः सवमध्यका इति। यगयरणस्य यो दादशचीशचत्तत्ममाणा संप्या सा चरणस्या$ऽदौ भषति संभ्यास्तारमेव सोऽन्ते ! एवं स्या संप्याास्तसिन्‌ सुग्रणे युता एव रन्ति तदुती एतादीनौ महायुगादष्गीणा युतौ शफ महायुगं भवति तत्ममाणमाह-रदून्धयोऽयुताटतः ४२२००००॥ २९१५२२५

१२ ध्रहमणिवाभ्याये-

एकगुणेन कडि्वुरथः ४३२००० विशिष्ठ एते युगंरणाः खरभ्य- फावदंशकैरमिजारकभागसमितैवताश् युगचरणपमाणस्य यो दादशांरक्तत्ममाणा तस्य प्रणस्य सेप्या 1 सा चरणादौ भवति तावांथ रेष्यांशः दरण- स्याने एव स्वसप्यासंध्याेः सह्‌ एते युगचरणाः कथिता इत्थ; रपादौ सेष्यावर्पाणि १४६४००० रतान्ते सर््याशः १५४४००० त्रेतादौ सभ्या १०८००० | त्ेवान्ते सध्यांशः १०८००० दाप्रादौ सभ्या ७२००० { द्वापरान्ते संध्यांशः ७२०००। कत्पादौ सध्या ३६०० ०।केत्यन्े संष्पांशः ३६००० तदतौ युगमिति तेषां चृतुर्णां रणममाणानां युतौ युगममाणम तच्च रदान्धपोऽपुताहताः ४३२०००० मनुः क्षमानगेधुगेरिति शिगैरेकस- प्रत्या मिैरेको मनुः नेमतुमिरयुेनुमिभतु्दरमििनं सरोजजन्मनो निशा ` वत्ममाणिका बरह्मणे दिनतुत्या रारिश्च भवति प्माणिकाशन्दन च्छन्दोऽपि सूचितम्‌ अरो एकराप्तातियुमो मनुरुकः त्रसादिने उतुर्दश मनवः एकस प्तिर्यावशवुर्दशमिण्यते तायत्‌ पदटून सहस मवति समतिप्राणादौ वु- ^ चतु्गसहसेण ब्ररषणी दिनमुच्यते

षत्‌ कंयभिदमुच्यत इत्याद प्रिह्रनाह-पपः -स्ुषूनां रतायैः समा आदिमध्यावसानेष्विति आदिश्च मध्यानि चावसानं आदिमघ्यादसा- नानि एवं तानि पञ्चद्दा तेष्वादिमध्यावसनिषु मनूनां संपयः स्युः ते एतास्दसमकाराः रुताब्दा यावत्‌ पृश्वद्शाभि्ण्यन्ते तावयगपटूकागेतुल्या

शि०- अथ विरश्चेर्कद्श्यकाटावधि दिनमाह ! तनाऽऽ्दौ मनुमानप-मनु क्षमानगैयुम

हिति ° महदुणमेकसप्त्त्या ५१ गुणित अन्तौ दरक सुः २०६४२०००० एमिरयगन्दुभिश््तुदरगुणितै्मतुसीरवर्दिन सरोजजन्मनो भवति ४२९४०८००००॥ एमि समा निशा एएभिरदिगुणरहोरात्रमान <५८८१९०००० इति ते सुगान रहक्च वेधसो दविनमिद्‌ व्यभिचरत्ति अत इत्थ सभाव्यते \ यदि चतुर्ब्च मनुभि' कल्पसीरवपौणि तदैकमनौ किमिति उन्धानि सावयवान्येतानि ३०८५७१४२८। ! २५ \ ४२ ५२ एतानि चतुदशगुणानि क्ल्पसौरवर्पाणि स्युरित्यूद्यम्‌ परत्व यथा युगाद्र्मयः स्वस्यका तदशवैर्निजाकैमागसमितैयुता एव सन्ति तथेमानि मनुवर्पोण्यपि तान्दुल्यसधिवर्धेरदिध्यावसानेषु मिभ्रितान्येव सन्ति ष्दमा खर्विण पृक्तसंकोचाङोक्तमिति बुप्यते २३॥

मध्यमाधिकोरः ) १६

भवनि भवलिभरौुयतहस वर्णो दिनु्यते वत्‌ कथमिद्मच्यत ह~ मुपपनमित्पुपषद्यते यदब्रह्न सोऽपि कत्पसक्ञ, एव निण तत्पमाणि-- कवि रात्र तु कस्पद्रयमिति अस्मािनादयत्‌ पूवैपरिमापथा द्पैदत तदू बष्षण आयुः यत्‌ तस्याऽऽ्यु. महाकत्प इत्युच्यते तपोऽन्यो बरला तद्‌- तेऽन्य शति प्राणौ कथ्यते श्रूयते विष्णुपराणे निनेव पु मानेन भायुर्वशव स्मृतम्‌ ततराख्य वद्धं तु प्राधंमभिधीयंते ') तत्‌ कियन्तस्ते गता इत्याद ।पामाह-यतोऽनादिानित्यादि यव. कारोऽ नादिमान्‌ अतो ये गतास्तान वेन्नि॥ २१॥२२॥ २३॥ २४॥२५॥ हदानीमन्यदाह- तथा पर्तमानस्य कस्याऽऽयुपोऽर्धं गतं सार्धवपा्टकं केविदृचुः भवत्वागम. कोऽपि नास्योपयोमे अरहा दर्तमानयुयातात्‌ प्रसराध्या तथा वर्ैमानस्य बर्ण आयु.कारस्पं किं गतमिति वेद्य तष केचि- दाचायौ आयुषोऽर्धं गत केचित्‌ सार्धर्पा्टक गतमि्यूषु. त्राऽऽगमः प्रमाणम्‌ इहाऽऽगमदैविध्ये कः प्रमाणमितयत्रास्माकं नाऽपरहः यतोऽस्य गौमि नरपि भयोननामावः महास्तु दतैमानस्प दिवसस्य भवात्‌ साध्याः २६

शि९-- यत्र पुराणादौ चतुदैगसहम्रेण बहमणो दिनमुक्तं तच्छद्भा पर्दिरक्नाह-सधयः स्युरिति कृतान्यै समा मनूनां संधय तैपद्िमष्यावसानेपु परिभ्नितैस्ते यथा चतुर्शमनूनामादौ तान्दतुल्यसौरदषीण्येकः सधि एव चतुर्दशमनूना मध्येषु योदश सधय ते यथा-- चतुर्वशषु मलुपु॒ प्रयमदितीययोमेध्य एक- ॥१॥ द्वितीयतृतीययोर्मध्य एक ॥१॥ त्तीयचतुर्थ सोपर्य एकः ॥१॥ चतुर्धपथमयोर्मध्ये पचमप्ठयामंध्ये ॥१॥ पष्ठसप्तमयोर्मध्ये ॥१॥ सपतमाष्टमयोर्ध्य एकः १1 अष्टमनवमयोर्मध्ये नवमदुश्चमपेोर्मध्ये ॥९१॥ दशमैकादृषयोर्मध्ये एकादशदरादश्षयोर्मध्ये १॥ दादरारयोदश्शयोर्मध्य एकः १९ त्रयोद्डाचतुर्ददायोर्मध्ये एवं ¶यदङा १५ मनूनो सपय अर्यानमनूनां इताब्दतुस्यान्येकसेचिररफणि पद्शगुणानि २५९२०००० एिर्महाय अवर्फणि पएकमनुदर्ीकप्णार्थ एकसपततिगुणानि पुनभ्वतु्दसमनुवर्ककरणार्थ चतुदुशचगुणानि जातान्येतानि ४२९४०८०० ०० मिश्रितानि ४३२०००००००। एव युगानां ९३२०००० सहश्च ४३२००००००० वेधसो दिनं कल्प 1 जात चतुरयुमसहम्रेण ््मणो दिनम्‌ दुय छठ कल्पदयम्‌ ॥२४॥ शतायुतिति ब्रणः शतार मान ३११०९०००००००००० ॥२५॥

पथा दर्दमानस्येति २६

4४ ग्रहगणितोष्याये- इदानीं वक्तारणमाह- ` ` यतः सृष्टिरेषा दिनादौ दिनान्ते ठयस्तेषु सत्स्वेव तच्चारचिन्ता। +

अतो युन्यते कुर्वते तां पुनर्यैऽन्यसत्स्वेषु तेभ्यो महद्भ्यो नमोऽस्तु॥२७॥ यत पषा ग्रहाणां दिनादौ सुिर्दिनन्ति ठ्यः यदि महाकल्पगतादूयहाः साध्यन्ते ताईं यादत्योऽस्य विमावरयो गताल्ाञ्ञ प्रहाभाव एव अतो वियमा- नेष्यव प्रहेषु पच्ारचिन्तां करप युज्यते यत कैशिद्विद्यमानिष्वपि तेपु महा- कत्पगवादूर्वमानाः छतास्तान्‌ पति यक्रोत्या सोप्हासमाह-नेभ्यो महदुभ्यो नमोऽ~ स्विति २७ हृदानीं वरमानदिनगतमाह- याताः पण्मनवो युगानि ममितान्यन्ययुमाद्भित्रयं नन्दाद्रीन्दुगुणास्तथा इकरृपस्यान्ते फर्ठर्वत्सराः गोद्रीन्ददिरुता्‌ दसननगगोचन्द्राः १९४५२ ९४७१७९ हकाब्दा- वविताः सँ संकलिताः पितामहदिनि स्युर्व्तमाने गताः ॥२८॥ स्वारयभ्रवो मनुरभूत्‌ प्रथमस्ततोऽमी स्वारोचिपोत्तमजतामसरेवताख्याः 1 षष्ठस्तु चाक्षुष इति प्रथितः परथिष्य। वैदस्वतस्तदनु संप्रति सप्तमोऽयम्‌ २९

स्षोकदयं स्टाधम्‌ इति बरासमानम्‌ २८ २९

हि~ यत इति २७ याता ण्मनव इति २८ स्पष्टार्थः ननु सोमसूर्प्रनापतिवसिष्ठपतिभिः कत्पादितः कृता द्िवेधतुल्यदिल्यानदेषु शरतपरेषु गतेषु अ्रुपूर्वगतिपारम्भस्योक्ततवात्कथं जिष्णुसुतचतुरवैदाचार्यभास्कराचा्यद्रििमीनुपे, कल्पादावेव अहपूषैगतिपरारम्मोऽभिहित इति तन केचिदा -कत्प्तु ब्हमदिनमित्यभिहितत्वादिनस्य सर्योदया्तानतर्वतिाटूपत्वात्‌ कल्पादाविव सखेचरभचक्र प्रवहानिठे निक्षिपमित्यमिग- म्यते ततो ब्रह्मगुतोक्त एव पक्ष. श्रेयानिति तद्युक्तम्‌ आहममहारितय- स्यायमर्थः यमाना सप्तति सैका-इत्यादिना यत्कल्यप्माणम॒कत तत्समितमेव बह्मदिनि- अमाणम्‌ तु यदैव कल्यादिसतदैव बरह्मादनादिरिति। यदैव कत्पन्तस्तदैव बदादिनान्त इति) तु कतपिः इतद्धवदतुल्यदिव्या्दषु चते गतेषु बढरदिनादिरिति ज्ञेयम्‌ एवं कृलान्तत्ातवस्ेयव वु गतेषु दानतो गत इति जेयष्‌। एवविदिष्टननतपंक विते

^

भध्ययापिकारः १५

रि०-कल्पकारोक्तमगणभोगसभवात्कत्यकारोक्तममणानामान्थक्यम्‌ अथवा सूर्यवशेन

बरह्मणो दिनादिके नास्ति ! कितु पसिमाषिकं वक्रं शक्यम्‌ पुनगहुरन्ये गणितस्छन्धे- उपपत्तिपरतयक्षोपरुन्धिसहकृत एवाऽऽगमः प्रमाणमिति येने काठेन स्वधां भगणाः पूर्यन्ते स॒ फो गरहसाधनेऽनुपाताथ स्वीकर्तव्य इति युक्तप्‌ ) ततर $ताव्रिददिन्यान्येु शतप्रषु सर्वषां बरह्मणां भगणा निरवयवा; कतिपया भवन्तीति शत १०० प्रकृताव्रिवेदतुल्यदिव्यान्देषु स्यादिगतवर्पेर योजितेषु राश्याया ग्रहा; सष्ट्यादिगतवर्थ्यो भवन्ति एव कत्पादि- गतव्धभ्योऽपि सिष्यन्तीति कल्पादित ९३ ग्रहसाधनं कृतमिति तदप्यरसंबद्धम्‌ ¦ रातघ्त- ृते्रिवददिव्याब्दसाधितभोमस्य रा्यायवयवेन महद्न्तरितत्वात्‌ तथा हि-कत्पदेः घ्॒टयादिपर्थन्तं वर्षगणोऽयै १७०६४००० \ तथा यत्रानुपतिन भौमः साध्यो बरदमगुपो- क्तमगणैः। यदि कत्पसीरवेरोमि. ४३२००००००० भोममगणा युग्भयुग्मशरनागलो- चनष्यार्पण्मतयमाथ्िन इति रम्थन्ते तदा कलत्पादि घषयायन्तरवतिकाटेनानेन सखखसा- श्िरसव्योमात्पटितुल्येन किमितो जातो भौमः सृष्टयादौ भगणाय, ९०७२४७२ रोचनाद्विेदाग्विनगरवाटकुल्या भगणा एते रायः सप्त अष्टाविशत्यंशाः २८ कलाः पोटकश्च १६॥ एवमन्योऽपि महो द्रष्टव्यः तस्मात्प्यादिगतवर्षसाधितग्रहस्य कल्पा. दिगतवर्षसाधितग्रस्य महवन्तरमिति प्रसिद्धम्‌ किंच सृष्टयादौ अहगतिपरारम्भस्य जात- त्वात्कत्पादितो अहसराधनं क्ता गहेष्वसत्स॒तच्चारचिन्तनभेवाग्रयोजकमिति + जथ क्त्यं कत्पतः . सृषयादिपर्यन्तं ये राश्यादिका यहा उत्पयन्ते तनतुल्यमेवणंगतं षीजं कल्पादिगताहर्गणसाधितमरहेमु देय तेन स्यादिगताहरगणजनितग्रहतुल्यता भविष्य- तीति ¡ महेष्वसत्सु तच्वाराचिन्तनमप्रयोजकमिति अन्यप्त्वेदमाह-स्यादेव यदि तैष्ता- शं भीभं कल्पादिगताहर्गणजनितगहेषु देयमित्युपदिष्ं स्यात्‌ पुनभबेदेवम्‌ यवि

` ब्ह्मुतेन सौरशाखोक्तभगणसावनतुस्या स्वशास्रे सावनदिवसा ग्रहमगणा उक्ता.

स्युः न्वेवम्‌ असतो ग्रहस्य चारचिन्तनं तेषामत्यनि्टमेव ! पुनरम्े त्वेवमाहः-- बहरुप्रादिभिर्छोकान्परतारथितुमिदमुक्तं भान्त्या वोकतभेवेत्येवं वक्तव्यम्‌ नान्यत्कारणं वं शक्यत इति तेषा प्रतारकत्वं सौरसास्रोक्तभगणानामादेरेण तद्िरुदधभगणकल्पकत्वेन स्पष्टमेवाऽऽसते नच नदरुप्तादिभिर्भगणाः प्रत्यक्षत उपरन्धा इति वाच्यम्‌ उपलक्षयि- तुमदाक्यत्वात्‌ तथा हि-कि प्रत्यक्षतो दृष्टा. किवा सांपरतोपलम्धमध्यगति- भैराशिकेन कल्पिता कि कुकादियुक्त्या वा कल्पिता नायः पक्ष, ब्रहम पादीना मातुषत्वेन कल्यपर्यन्तं स्यातुमशद्यत्वात्‌ ! द्वितीय. तरराशिकेन पुर्पैः फल्पयितुमदावयत्वात्‌ तेयथा-उपपत्तौ तात्रद्रगणान्त प्रहो वेध्य इति मन्दोच्चानौ सु वधैरतैसनेकैमगणो भवतीति नायमर्थ. पुरुषसाध्य इति भास्करेणोक्तम्‌ पुरुषायषोऽ स्पत्वात्‌ ग्रहाण्णमपि भगणन्ञानमरक्यम्‌ ! कुत. यतो ज्ञात कृत्वा मध्य भूयोऽन्य- दिने तदन्तरं भृक्तिस्तयादिना कि हन्ञानम्‌ 1 यसिमन्कठे प्रथमदिवसे मध्यग्रहो ्ञात- स्तस्मिन्नेव काले दितीयविवसैऽपि मध्यग्रह साध्य इति द्वितीयदिवसे एव कालो ज्ञातुम. कषयय. \ सुहकारानाकरनःत्‌ एव सुकमकारस्यानाकटने वैरशिकं कर्ुमशक्यम्‌ { प्ैएशिकं यथा--एकस्मिन्सावनाह इय मध्यगतिस्तद्ः कल्पसावने. किमिति अयु"

१६ रहगणिताध्याथ-

ि०~क्तत्वात्‌ 1 एव प्रहमतेविकटाकोय्यशतुल्येऽवयवे न्यूनाधिक लक्षिते सति कल्पमर््ये -सान्धिटवतुल्यमन्तरं पतति \ तयथा--ययेकस्मिन्सावनाहे विकठाकोटराुल्यमन्तरं ग्रहतिनन्युनमभिकं तदा कल्यसावनैः दिगिति चत्वारििदंशाः कल्पे भवन्ति त्वै कसिन्सौरवपे साबनानां पर््षरोच्चारणकारतुल्यमन्तरं तदा कल्यतुल्यवर्पैः किमिति वि्तिमहस्रदिनतुल्यमन्तरं पतति बह्मगुप्ाद्यो विकठाकोटचंशं लक्षि क्षमाः 1 मापि ततीयः 1 कुद्धकविधिना तूर्ध्यो विभाज्येन दटठेन तष्ट इत्याद्विना गुणानामानन्तयं स्यात्‌ 1 तग ज्ञाते शक्यते अयमेव गुणः कल्प्रहभगणा इति तस्मावहर्गुपादीनां कल्यमगणोपरन्धिरन संभवति तस्माद्र्दागु्तादिभिः कल्पाद्विव पूर्वगतिप्रारम्भोऽभिहि- तस्त्र प्रतारणैव मूरत्वनाङ्गीका्य तेामार्प॑मूता कल्पयितुं शक्यां बहमसो- मूयैवसघरापरिमुनिविरुद्धत्वात्‌ तस्मात्कत्पनाभूलानुपटम्भाद्प्ान्तिमूरतैवेति वाच्यम्‌ अस्मतपू्वातिकान्तानिकपरीक्षकपगिहात्समूलतैवे मूले तु विष्णुषमेचिरान्तर्गतन- छ्सिद्धान्त एव 1 तत्र कत्पदरिर््हानयनस्योक्तत्वात्‌ आर्यभटोक्तभगणा अपि पराश्चर- सिद्धान्तमूलाः तदङ्कीकृतगतिप्रारम्भकालोऽपि पराक्षरसिद्धान्तमूरक एव -अतो परनिमताविशेषातुल्यकक्षतया त्रयाणां बह्मगुपतायैमटभास्करादीनां सिद्धं प्रामाण्यं दर्यते श्यते च॒ परस्परमुनीनामपि युगसावनमेदः। स॒ वराहेण प्रकारदयेन परय सिद्धान्तिकायां सू साधयता पूर्धसिद्वान्तमतेनायं॑रोमकमतेनायमिति वदता स्प द्चितः 1 वराहरसहिता्टीकाया सावत्सरसूत्रव्याख्यानावसरे पौरिशमते सावनान्युक्ता- न्येव तद्वाक्यं चोदादतमिति अथ यन्मते योगिनोऽतीन्धियद्रष्टारः सन्ति तन्मते मोगिन एव पुनय इति मनिभिरेव कल्पभगणा ठक्षिता इति जेयम्‌ युन्भते योगिनो सन्ति तन्मते मतत्रयमपि वेदमूखम्‌ ¦ तु वेद्‌. शाखान्तरेषु विप्रकीर्णं इति स्वोक्तस्य वेदुमूटकल्वं ब्रह्मणा नारदं प्रत्यक्तम्‌ तथा चोक्तं शाकल्यसंहितायाम्‌--अर्तीन्नियार्थं . विक्ञानप्रमाणं श्चतिरेव हि यथाश्चति मया इष्टं यत्तदेवावदुध्यतामिति नत्र यब्र सूर्य प्रणीतभगणपराक्चसर्णीतभगणोत्पन्नयोर्महयेर्महदन्तरं तत्र का गतिरिति चेत्‌ तत्रोच्यते अहमन्काटे यो रहो येन पक्षेण दक्तुल्यतां प्रापनोति तदानीं एव पक्ष इति मनिभिरवो- क्तवद्विदमूरवेय गतिः यनक्तम्‌ कल्पादिसाधितो भौमः सृष्ट्यादौ सप्रराशितुल्यो भवति सूर्यादिमतेन शरून्यराशिना भाव्यमिति तत्र कतरेण पक्षेण निर्णयः उच्यते 1 तत्र भवतु यः कोऽपि भोमस्तस्य नास्माकमुपयोभः अस्माभिः ंमतोपटब्धानुततारेण यः पक्ष. सोऽद्धीकार्यः 1 यदा कदाचिदुपयोगस्तदा कतरः पक्षो क्सम आर्मदिति पार- विचार्य श्रहनिर्णयः कर्तव्यः यदा युनिप्रणीतपक्षेभ्यः सापिता गरहा ध्कूतुल्यत्वै नाऽप्यान्ति तवा भगणसाधनयुक्त्या चन्द्रभृद्धोन्नतिग्रहणग्रहयोगा यथा घटन्ते तथाऽन्तराधि प्रहाणं रक्षयित्वा तान्यन्तगाणि येन पक्षेण स्वत्पान्तरं हक्समत्वं प्रपयेत तत्पक्षजनितप्हैगु दैयानि तु तान्यन्तरणि अर्शञाखमध्ये निक्षेप्याणि क्तु तादशनिक्षपयुक्तः स्वग्रन्थ एव रचनीयः। अत एव ये ये यदुा यदा गणका वराहाचार्यर्वभटवद्मरप्तकेशवसाव- स्सवज्षग्णेशातुल्या उत्पयन्ते ते तथेवान्तराणि रक्षयित्वा स्वपन्यान्रवयन्ति शहणा- दिधकालगशस्त्वा्शचा्जनितग्रहेभ्यो वीजादिसंस्कृतेभ्य एव कृतः सन्पुण्यातिश्चयज- मरो भवत्ति मुनिवाृेयतवात्‌ तु मादुपाठ्‌ 1 तस्याशषद्रतात्‌. 1 ददुमपि पुनिः

मध्यमाधिकारः। $७

हदानीं भादेखतयं मारुषमाने चाऽह वृहस्पतेर्मध्यमरारिमोगात्‌ संवत्सरं सांहितिका ददन्ति ञेयं विपि व॒ मनुष्यमानं मानेश्वतुभि्यंवहारवृतेः ३० वर्पायनरतुय॒गपूर्वकमत्र सौरात्‌- मासास्तथा तिथयस्तुिनां गुमानाव्‌ यत्‌ छच्छरसूतफचिकिल्तितवासरायं 4 तत्‌ स्रावनाच्च घटिकादिकमाक्षमानात्‌ ३१ पू्शषोके पूवो सूगमम्‌ मनुप्यमानं तु विमिश्र ज्ञेयम्‌ कुतः यतो खोक सतुर्िरेव मनिव्य॑वकारः परवति वर्पोयनरैयुगादिक सौरमानात्‌ प्रवपैते ठोके मासास्तिययश्च चान्त } षतोपवासदिकिल्तिवप्नतकवासरार्यकेतावनाव्‌ षटि- कादिकं नाक्षवादेव एवं सोरयान्दसावननासतमनिथतुभिरेमिभिभितैैनष्यमानम्‌ ३० ३१ इदानीं मानेपरहारश्छोकमाह~ एवं पृथद्मानवदैवनैवाशयक्षसौरेनदवसावनाने शरास्लं काले नवमं प्रमाणं अहस्तु साध्या मनुजैः स्वमानात्‌ ॥६२॥ एवं कारस्य नव मानानै ततर म्रहानयन मनुष्यमानात्‌ यतस्ते मनुष्यैः साध्याः ३२ इति श्रीमास्करीये सिद्ान्तरिरेमणी काठमानाध्यायः ~ रि०-भिरेोपदम्‌ यथा ससाध्य स्पष्टतर बीजमित्याद्वि कदा कस्य दवतुल्यत्व स्थित तदाषट्गणेदोदैवज्ञा ब्ह्माचायैवसिषटकर्यपमुसे्त्सेटकमे 1 तत्तत्नखजतथ्यमेवमथ तद्धू- स्विगेऽभद्‌ थम्‌ भापातोऽथ मया्ुर कृतयुगस्यान्ते ततोऽन्यपिंजरेतद्वापरयोजीचटदथो तिष्ये तं पाराशरम्‌ १॥ तज्जञात्वाऽध्यमठ दिलं बहुतिथे केऽकसेतयम्फुट तत्परप्त कठि युगेसिहमिहरायेस्त निबद्ध स्फुटम्‌ तच्चाभरूच्छिथिर जिष्टातनयेनाकारि वेधातफुट बह्म त्याभ्रितमेतद्प्यथ चटूकाले भवत्सान्तरम्‌ श्रीकेङन स्फुटतर कृतवात्‌हि सौरा यौसन्नमेतदपि धष्टिमिते गतेऽन्दे 1 दृष्टवा श्छथ किमपि तरनयो गण्ड स्पष्ट तथा हकत ्ग्गणितैक्यमन्न तस्माद्र्गुपायक्तभगणानामागमूरत्वेन सूर्यादिप्रणीतमगणवदिति सिच प्रामाण्यम्‌ भोक्तदृषणानि त्वागममूटतवेनैव पिहितानि नारसिंहीये सौरभाष्ये पूर्पक्षसमानम्‌ इदमेवात प्रग्भूताचार्यैमतमनुस्यृत्याऽभ्वरयैग कल्पादिगतपाधिताहर्गणादूय- हानमनसुक्तम्‌ तदर्थं याता घण्मनव इप्युक्तम्‌ स्ायमुवो मनुरिति त्रुस्पतेरिति वर्ष- मानादूनुषतेन जवमापतमान साध्यम्‌ एमिमनि किं व्वर्यमिति व्यवस्यामाह-परषायनर्ु- युगपर्वकाभिति ३१ एवमिति ३२ स्प्ायां तै

१८ गहमणित्ताभ्याये- अथद्‌नि ग्रहणा मन्दाच्याना वदानां यहुएातानां मगणान्‌ रोक प्ट्केनाऽऽह्‌- अरकंडकञुधपर्यया विधरदहनि कोदिशणिता रदाध्ययः४३२००००००० एत एव रानिजीवभरूमवां कीतिताश्च भणकैश्वरोचनाः खा्रसाश्रगगनामरेद्धियक्ष्माधथराद्रिविषया ५७५५२३००००० हिमयुतेः। गुर्मयुग्मशरनागलोचनस्याटपण्नययमाभ्विनो २२९६८२८५२२- ऽजः धुतिन्धुरनवागाकरकपट्ञ्यदकस- परारिनो १५९३६९९८९८४ जञद्रीघधना. 1 पथपथयुगपटृकले(चनद्भयन्धिषदगुण- (मत्ता ६४२२ ६४.५५ गरामताः

द्िनन्दवेदादकगजायिटोचनदि- यान्यरोलाः ७०२२६८९४९२ सितङ्धिपर्ययाः 1 भृजङ्गनन्दद्िनगाङ्गबाणपट्रते-

न्द्वः १४६५०२९८ सयस्रतस्य पययाः ४॥ खाणबग्धये ४८ ०ऽधक्षगजेपुदिग्दिप- द्विपान्धयो ४८८१ ०५८५८ द्वंयद्ध यमा >९२ रदाभ्रयंः ६६२। दरेपिभा ८५५ स्न्यक्षरसाः ६५३ कुसागराः ४१ स्युः पूर्वगत्या तरणेगरंटृच्चनाः गजाशटिम्मचिरदाग्विनः २६२३१ ११ ६८्कुभू- द्साभ्विनः २५७ कुदिशराः ५२१ कमर्तवः ६६ जिनन्दनागा ८९३ युगङ्कञरेषवो ५८४ निश्ञाकरादृव्यस्तगपात्तर्ययाः ॥.६॥ शि०~ नग्विग्रामपुरेऽभयददिजरुरु श्रीकेशवो द्ैवषि- सज्ज श्रीगणनायसरोऽसिन्युरुरद्माटनासा सत तस्माव्वे शवतत समभवद भाष्य णेश्पेऽर्तेत्‌ \ सर्सिदधान्तक्षिसमणेरयमभून्यानापविकासहवय १॥

शति श्रीक शञवसापरत्सरात्मजगणप्रकाचितमास्करीव्र्चिरोमणिरिप्पण & लिरेमभिप्रकाक्सज्ञे मानाध्याय- समाप्त

~ न=

प्रध्यमाधिकारः। 1९

, - भरहाण। पूर्वगत्या गच्छतां कृतय एतावन्तो मगणा मयन्ति तथा पनदोचानां घरोच्वानां प्रागत्या, एतावन्तः पयंया भन्ति तथा पातानां पथिममत्या; एतावन्तो भवन्ति

अनोपपातिः। सा तु तततद्धापाकुराठेन तन््ेवसंस्यानजञेन भुतगोचेनैवावगन्तु शाक्यते नान्येन म्रहमन्दोचचशीपरोरवपाताः स्वखवमूरमेषु गच्छन्त एतावन्तः पर्थ यान्‌ कल कुषैन्पीत्यत्राऽऽगम एव प्रमाणम्‌] चाऽऽगमेो महता कठेन ठेका ध्यापकाध्येत्दोपवंहुधा जातस्तदा कतमस्य प्रामाण्यम्‌ अथ यथेवमुच्यते गणि स्कन्ध उपपत्तिमनिवाऽऽगमः प्रमाणम्‌ उपपत्त्या ये सिध्यन्ति भगणाक्ते म्रा्राः ! तदुपरि यतोऽतिपाज्ञन पूुरूपेणोपपतिक्गौतुमेव शाक्यते तया तेषां भगणा- नामियत्ता कर्तु शक्यते पुरष्याऽपुपोऽल्यतात्‌ उपपत्तौ तु यन्वेण ग्रहः प्यहं धेध्यः मगणान्ते यावत्‌ एव दनिशवरस्य ताद्र्पाणां त्रिंशता भगणः पृते | मन्दोचवानां तु व्सह्सेरकेः अतो नायमर्थ. पुरुपसताध्य इति अत एवाति- प्राज्ञा मणकाः सांपतेपटन्ध्यनुस्ारिण प्रोढगणकृस्वीरत कमप्पागममङ्गीरूत्य प्रसाधन आत्मनो गणितगोदयोर्भिरतिय कोशल दर्शयितुं तथाञ्नैरभरानि- सानेनान्पथोदितानर्थोश्च निराकर्वुमन्यान्‌ मन्थान्‌ रचयन्ति म्रहमणित इति कर्व्यतायामस्माभिः कौररं दशनीय भवत्व।गमे येऽपि कोऽप्ययमाभयद्लेषम्‌। यथाऽ भन्ये ब्रहगुपस्वीरतागमोऽङ्गीरुत इति तरद रिषठतु तावदुपपत्पा भगणानामियत्तासाधनम्‌ अथ यदपपत्तिर्च्यते तर्दतिरेतराश्रयदोषशड्षा यक्तुमराक्या तथाऽपि सक्षिपामुपपचि वक््पामः इवरेतरा्रपदोषोऽ् दोषा मासः उपपक्तिमेदानां योगप्येन वक्तुमरक्यष्वात्‌

अथोच्यते अर्कदुकरेयुधपर्थया विधेरित्याद यावन्ति कले वर्षाणि वान्त एव स्॒ैमगणा इत्यपपनम्‌ य॒तो भगणमोगकारो हि वधैमुक्तम्‌ वधश तु खेरासन्नायेव कदाविद्ग्रतः कदाचित्‌ पृरष्ठतस्तस्यानुचराविव सदा बनन्ती हेते अतस्वयोरपि रविमगणतुत्पा गणा इत्युपपनम्‌ चलोच्चभगणो- प्पत्तिममर वक्ष्यामः 1

शिऽ~ अथ मगणाध्यायो त्यारयायते। तव मेपादर्मनान्तमेको भगण एव रव्यादिभि कियन्त कल्येऽतिन्नान्तमस्तानाह-अकृक्रेति २५ सभरेति ४२॥ सिन्पुसिन्धुरेति द्विन्देति साषटान्यय इति गजाछिर्भति अनाऽऽचार्यनेकत स्वमाष्ये-इवषपपनिगोरश्ेमसस्थानकतेनन श्रोतु स्यते नान्येन ग्रहा पाताश्च स्वमाभपु

२९ , ्रहगणिताध्याये"

अथ समायां पूमावमीएटककटकैन तिग्यामिताङ्कराह्तेन वृत्त दरिगह्ितं मग . णाशि्वादूकिते छत्वा तव प्ायीविदवादक्षिणतो नातिदूरे पदेश उत्तरेऽपे वृच- मध्यरिथतेन ीठेन रपेरुदयो वेध्य; 1 ततोऽनन्तरं वर्षमेकं रम्युदया गणनीयाः। ते पृश्चपष्टयधिफरतत्रय ३६५ तुत्या मषनि पनान्तिमौद्यः पूर्वोदयस्या- मादासनो दक्षिणत एव मवति तयोरन्तरं पिगणम्य राम्‌ } ततोऽन्यस्मिन्‌ दिनि पुनरुदयो वेभ्यः तु पूर्वचिद्वादुचरत एव भवति वद््युत्तरमन्तरं ग्रा- एम्‌ 1 ततोऽ्नुपावः यद्न्तरद्धितयकराभिरेकीरुाभिः पि ६० षिका उभ्यन्ते तदा दक्षिणिनन्तरेण किमिति अत्र उभ्यन्ते पश्वद्क षरिका- विशत्‌ पखानि सार्धानि द्वाविंशतििपखानि १५! ३०4 २२ ६० !आ- मि्रीभिः संहितानि पश्चपष्टचधिकशतव्पतुत्यामि सावनदिनान्येकसिन्‌ "रव्य ब्द भवन्ति ३६५ 1 १५। ३० २२ १० पतोऽनुपातः मदयेकेन पर्पे- छौतावन्ति कुद्िनानि तदा कत्प्र्ैः किमिति एवै ठम्यने ते सावनदिवसा भवन्ति कले अथ नेरेव रैपौन्तःपातिभिः कुदिनैश्वककला उभ्यन्ते तदेकेन फिमिति फलं मध्यमा रविगतिरित्युपपमम्‌

शि०-गच्छन्त एतादन्तः कल्पे पर्याया भ्रमन्तीत्यमा$ऽगम एव प्रामाण्यम्‌ चाऽआमो महता कालेन टेखकाध्यापकाध्येतरत्वदोपे्बहुधा जातः तदा कतमस्य प्रामाण्यम्‌ अथ ययेव- मुच्यते गणितस्कन्ध उपपत्तिमानेवाऽऽगमः प्रमाणम्‌ उपपत्त्या ये सिध्यन्ति भगणास्ते प्राहः तदुपि यतोऽतिप्रेनैवोपपक्िं शाक्यते तया भगणानापियत्ता शाक्यते पुरुपायुष्यात्पत्वात्‌ उपपत्तौ यन्त्रेण रार्सदिथवद्गगणान्त प्रह वेध्यः तावच्छनेवरधत्नि- श्चता 1 मन्दोच्ानां तु वरपसहत्रैरनेकैर्भगणोः पूर्यन्ते नायमर्थः पुरुषसाध्य इति अतो भाष्यतिपरज्ञा गणकाः सांपरतोपलग्ध्यतुसारिणंप्रीढगणकस्वीकरते कमप्यागममट्‌ गीकृत्य ग्रहसा- धन अत्मनो गणितगोरयोर्निरतिदाय शरं दर्शीयितु तथाऽन्ये मरहगणित इकिकर्तेन्यतायां आन्त्याऽन्यथोदिता्ान्भान्तिमिरासेन निराकर्वुमस्माभिः कौशलः द्दीनीयमित्यन्यान्यन्थान््‌- म्वयन्ति भवत्वागमो यः कोऽम्ययमाश्चयस्तेषाम्‌ ! अच ब्रह्मगुप्स्वीष् ताम एवे प्रमाणमि- व्युपपत्या भगणेयतासाधनै तिष्ठतु ययप्युपपाततिरुच्यते तहीतरेतराश्रयदोषशङ्कया वक्क- महाक्यम्‌ तथाऽपि सक्षिता वक्ष्यामः इतेेतरदोपोऽन वोपाभासः उपपत्तिमेदानां यौगपथेन वक्तमक्षक्यत्वात्‌ साधनार्थम्‌ अननोपपत्तिमीप्योक्तपयैरेवास्मसपितामहगणेशदैवज्ञभाव्सुतेरद सिदैवज्ैः शछोकबद्धा 1 सा यथा-समायां भुवि यद्वृत्तं भगणांशादकिति ततर्‌ दिगद्कं मघ्यगतया इक्या सौम्यायने खः १९ उद्यो वेध्य .एवं ते वरधमेकं शतत्रयष्‌ पयपडनरुदध, स्युरत्ान्त्य उदयो दक्षिणे भ्वेत्‌ पूर्वोदयस्थितेगरधं तयो- रन्तरकं स्फुटम्‌ 1 त्तोऽन्यस्िन्दिनि वेघ्य उदृयः पूर्चिहतः मन तुं

मध्यमाधिकार्‌ः। ` - २१

` , भथ चनदरमगणोपपतिः। तजाऽप्ौ तावद्‌ प्रह्वेधर्थं गोखयन्दोकविपिना वि- पृं मोखयन्वं काम्‌ चत उगोरस्यान्तमेगोठ भधारदृचदयस्योपरि विपुवट्वु- ततम 1 तत्र यथोक्तं कान्तियत्तं मगणांशद्धिनं बद्ध्वा कदम्बदयकीटकयोः पोतमन्यच्चश्रं म्रह्वेषवटयम्‌ } तच्च भगणां शाह कायम्‌ ववस्वद्रोखयन्नं सम्यगुधरुवामिमुखयिकं जखसमक्षितिजवखयं यथा मवति वथा स्थिरं कृत्वा रात्रौ गोरमध्यविहगतया दृष्ट्या रेवतीतारं पिोक्य फानिषृत्ते यो मीनान्तसलं रेवतीवारायां निदेश्य मध्यगतयेव दृष्टवा उन पिस्य तदेधवय्यं न्द्रोपरि निवेश्यम्‌ 1 एवं रुते सति वेषवृततस्य कान्ववृत्तस्य यः संपात- स्तस्य रीनान्तस्य यावद्न्तरं तस्मिन्‌ कि तावान्‌ स्फुटदन््ो वेदितन्पः क्रान्तिवृत्तस्य ष्द्रमिम्यमण्यस्य वेधृत्ते यावदन्तरं तावांस्तस्य विकेषः। ततो पावतीपु रा्िगतथरिकासु वेधः ₹ुतस्तावतीष्येव पुतनर्दितीयदिने कर्य: एवं द्वितीयदिने स्फुटं चन्द्रं क्नातवा पयो्यदन्तरं सा तद्धि स्फुटा गतिः। अथ ती चन्द्री स्फुटमहं मभ्यखगं परकलस्य »-इत्यारिना मध्यमौ छता तयोर- न्तरं सा मण्या चन्द्रगतिः ! तपाऽनुपातः। यदेकेन दिेनेतावती चन्द्रगतिस्तदा कुन; किमित्येवं चन्दरमगणा उतयन्ते तथा चाऽऽह भीमान्‌ प्रहगुषः-

« ज्ञातं त्वा मध्यं मूयोऽन्यादैने पदन्तरं भरकिः

शैराशिकेन मुक्या कपग्रहमण्डखानयनम्‌ »

एवमन्येषामपि भगणोप्पत्तिः 1

रि०-चोत्तरतस्तचान्तरं त्रिक ततः अन्तरद्रयरिपताभि. पिण्डिताभिश्च चेद्धवेत्‌ चटीषष्टिस्तदाऽनेन दक्षिणेनान्तरेण किम्‌ इति ठन्धा्तिधिषठीः पानि त्रिंशदेव ५॥ सार्था दवाविरतिश्चैव बिपलानि तदुन्विता. 1 पूर्ति उदुयास्तानि सावनान्यर्त्सद्‌; ॥६॥ एकेनान्देन चैतानि तद्‌ कत्यन्दकैश्च किम्‌ 1 एवं हि भरूदिनानीह कल्पे पूरः कृतान्य ॥५॥ वर्षन्तःपातिभि्ूमिदिनेशवक्कर्ा यदि तदा चैकेन किमिति फट मध्या गती रवैः ॥८॥ यथककुदिनिनेय तवा कल्ोद्धवैश्च किम्‌ रेः स्यु. कल्पभगणा वा स्युर्वपानुपाततः ॥९॥ गोलोक्तविधिना कार्य॑विपुरु गोरयन्यकम्‌ 1 खगोरप्यान्तरे न्यस्ते भगोठे विपुवदरधृतिम्‌ १० आधारवृत्द्वयके तत्रापमवरृति न्यसेत्‌ भगणांशाङ्फेतां चाथ कद्म्बद्यकीडयोः ११ भ्रोतमन्यच्चङं वेषवृत्तं भाशाहकितं कुरु ततस्तद्रोख्यन्त् 'धुवाभिगुस- यष्टिम्‌ १२ यथा जर्समानं क्षितिज स्थिरे कुर रानी गोरस्य मध्य- स्थचिद्वदृ््या विरकयेत्‌ १३॥ पौष्णतारा ततः कन्तिदृतते मीनान्तगं कुरु ततो मध्यस्यया दृध्चाऽन्नं विरीक्य॒विघस्थितम्‌ १४ सदैषवटयं कार्यमेवं

२९ अ्रहगणिताध्ययि-

~ अथ चन्द्रौचस्य + एव पर्य चन्दरवेधं रत्वा स्फुटगतयो विलोक्याः ~ स्मिन्‌ दिनि मेने: परमालवं दृष्टं तच दिने मध्यम एव स्पुटयन्द्रौ मवति तदेवो- स्थानम्‌ यत उसमे ग्रहे एटामायो गतश परमात्म ववश्च तस्ादि- नादस्पपान्यतििधनदरपयये प्रत्यहं चनद्रवेधात्‌ तथैवोच्वस्यानं सेयम्‌ तच्च पूर्वोच- स्थानादयत एव्‌ मवति यत्‌ तयोरन्तरं तन्ज्ञातवाऽनुपातः क्रियते यचेतावद्धिर- न्तरदिनेरिदमुच्चयोरन्तरं रभ्यंत वैकेन किमिति फर तुद्धगिः तयानु- पातात्‌ कसभगणाः; 1 अथ चन्द्रपातमगणोपपततिः एवं प्रत्यहं चन्दरवेधादृक्षिणविक्ेपे क्षीयमणि यिन्‌ दिनि विक्षिपाभावो दृटः कान्िवृतते तत्‌ स्थानं विह्वथित्वा तत्र यावान्‌ विधुः सर भगणाच्छुदधः पातः स्यादिति ज्ञेयम्‌ पनरन्यस्मिन्‌ प्ये दक्षिण- विक्षप्ामावस्थानं ज्ञेयम्‌ कान्तिष॒त्ते तनु स्थानं पृषैस्थानात्‌ पश्चिमत एव मवति। अतो ज्ञाता पातस्य विटोमा गतिः सरा चानुपाताद्‌ 1 ययेतत्राटान्तरिनला- यत्‌ पातयोरन्वरं भ्यते पदैकेन किमिति फटे प्राततः तया परागवत्‌ कल भगणाः अथ रवितुद्खोपपत्तिः मिथनस्थे रवौ कर्सिशिहिने रेवतीवारकोदयायाव- तीमिर्धटिकाभी रविरूदितस्तावतीमिर्मीनान्तालग्नं साध्यम्‌ यद्ग्ने तदा स्फुटो रापः एवमन्यस्मन्‌ दिनेऽपि तयोः स्फुटाकंयोरन्तरं स्फुटा मतिः एवं प्रत्यहं स्फुटगतयो ज्ञातव्याः यस्मिन्‌ दिने गवेः परमास्पतवं तदिन यावान्‌ राविस्तवदेव सेरुच्चं भवति तस्योच्चस्य चरनं पर्रातेनापि मोप्रक्ष्यते किन्वावर्यिन्द्रमन्दोच्ववदनुमानातू कलतिवा गतिः सा चवम्‌ येमगणैः ` सपताहगंणाद्र्षंगणाद्वा, एतावदुच्चं भवति ते मगणा युक्त्या कुट्टकेन वा कात्पिताः {

दि०-वेधध्रतेस्तथा ऋन्तिवर्स्य संपातस्तस्य मीनान्तक्स्य १५ यावदन्तरकं तस्मिन्काठे तावान्स्फुढो विधुः चान्तिवरच्तचन्द्तिम्बमव्यये्विधवततके १६ याव दन्तरणटं तत्र तावार्विक्षेपको विधोः अन्येदुर्यः स्फुटशवन्द्रस्तयोरन्तरकं स्फटा ॥१५॥ गतिस्तस्याथ तौ मध्यो छत्वा चान्तरकं तयोः ) मध्यमा सा चन्दरगेतिस्तय चैरािकं छतम्‌ १८ यचेकेन दिनेनेषा तद्रा कल्पोैसतु फम्‌ 1 एवं चन्द्रस्य भगणा भौमादीनां तथा कृताः १९ एं प्रतिदिनं चन्द्रयेषं कत्वा स्फुटा गतिः विलोक्या यत्र वसे गतश्च परमाऽल्यता २० तत्राहि मध्य एपरासौ स्पुरशचन्छो भवेदरधुवम्‌ उच्चस्थान सदैव स्याततरस्तस्मादिनाच्या २१ अन्यस्मिश्चन्द्रचकरे चेत्मत्यहं चन्द्रवेषतः

मथ्यमाधिकारः

अथन्येपां शौघोच्चोपपत्तिः 1 ततत एव शनिजयिभ्ुमुवामिव्यादि उचो द्याकरषको भवति तेन स्वर्फकषामण्डठे भ्रमन्‌ महः स्थाभिमुखमारेष्यते। तेनाऽऽ- रुष्ट, सन्‌ कस्लागण्डके मृध्यग्रहादग्मतः पृष्टतो वा यावताञन्तरेण द्यते तावत्‌ पैस्य फट भान्द्‌ रीध्य दा) अहो उच्य नाम्‌ पेदेशपिरेपस्तेने कृथमारुप्यत ति तदुच्यते } यथक सपंसिदाने- अदृश्य्परः काठस्प मूतेयो मगणाभ्निता, सीघमन्दोच्चपताच्पा गरह्मणा गरविहेववः तद्वातररिमिभिदासते. सन्येतरपाणिभिः पराक्‌ पश्रद्परुप्यन्ते यथाऽऽसन स्वदिहपुखम्‌ त्यादि एवमररोच्चस्य देवत।विरेषेणाद्कीरतत्वददोपः एतदुक्तं भति दनिर्जीवित्‌ कुजाद्रा यदा रदिरम्र पर्ति तदा मध्पग्रहात्‌ सषुटम्ररोऽम्रतो , दयते 1 यदु पु पृष्ठगतोऽकस्तदा मध्यात्‌ स्पुटय्रह पृष्ठतो दृयते अतस्तेषां त्रयाणा रतिसमान रीपोच्च धीरे. कखितम्‌ अतो रतिमगणवुत्याः सीपोच्च- भगणा इद्युपपन्नम्‌ 1 अथ मन्दोच्योपपत्तिः 1 तच वेवेन स्फुटयह्‌ ज्ञाता मन्दस्फुट प्रकरप्य ततः रीप्रफटमानीय तत्‌ तसिन्‌ स्फुटे विलोम्‌ सचैवमसछन्मन्दसफुटो जेयः 1 एवं प्रयह मदृस्फृटमुपलक््प मन्दुस्फटो घनमन्दुठे क्षीयमाभे यंसिन्‌ दिनि मध्यमतुर्यो भवति वद्‌ तत्तस्पमेव म-दोच्च ज्ञेयम्‌ ततस्तसाद्रविमन्दोच्यव- गणा, कस्प्याः एव स्वपाम्‌ दि०~उच्चस्थान तथैवेतदरयत पूवैसास्थिते २२ यत्तयोरन्तर तनानुपातः क्रियतेऽधना 1 ययन्तरदिभैरेतडच्चयोरन्तर तदा २९ णकेन किं परितीहीच्यगतिस्तत्कंत्पपर्ययां ्वन्द्रपातस्य भगणोपपेत्ति कथ्यतेऽधुना २४ यस्मिन्दिने श्षराभावस्ततस्थान क्रान्ति धत्तै चिद्वयित्वा तन यावान्विथ मेगणच्युत २५ यस्मिन्दिने शगभाव पातस्तिने र्ध नुट्य भवत्यतश्नन्द्रौ ङा पातसक्ित २९६ पात स्या सपुनरन्यस्मिन्प्यये याम्यचाणतः ( शून्यस्थान कान्तिवृतते तत्स्थान पूर्वसस्थितेः ॥२५७॥ पश्िभेऽतो विरिति सानुपातात्मकल्यते एतत्काटान्तरद्िनै पातयरेन्तर व्विदे्‌ ॥२८॥ तदा चैकेन किमिति फट पातगतिस्तथा पूर्ववत्कल्पभगणा वते पूर्योच्चवासनाम्‌ ९९॥ भिथन्ये रवौ कस्िश्रिदिने पौष्णभेदयत्‌ यावदघरीभिरुदितों रकिस्तन्नाडिकादित 4०॥ ग्र मीनान्तत सान्य तदा स्यात्स स्फुगे रत्रि अन्यसिन्दिगेश्येव तयोरन्तरक स्फु ९१ गतिरव प्रत्यह स्फुर वेया जवा क्रमात्‌ यसिन्दिनि गतेरत्सयं परम तद्दिन रवि ३२ ॥- यावान््‌विस्तङुच्च स्यततस्य वर्षशचतेन गतिज्ञातुम थया हि (तु चन्द्रोच्चज्द्रति ३९ कष्यिता चनुमानातैरचायंशच युराततनै | प्न

९४ धहगणिताध्यायै-

अथ सुषदुक्तयोः कीपोचोपपर्िः। रविरुक्योः पर्वस्या दिशि पकप न्वेधेनाऽन्तरमागा ज्ञेया ते तयोः षुटयोरन्तरंख जावासलैः स्फृराकांदिको- मिविः सुटः दुक मदति ततः शुकत्य मदफटमानीय तत्‌ स्फुटे" शुक्र धनं व्यस्तं कूरयम्‌ 1 रवि मध्यमः कायैः! तयोधेद्न्तरं तच्छीपफठमृणं धनं जेयम्‌ एव प्रतिदिनवेषेन तच्छीध्रफठं प्रममृणं ज्ञातव्यम्‌ वत्‌ तादक्‌ फदमरकतू्‌ पिय॑कृस्यतेनोचेनाऽपछ्टस्य भवति ¡ तच्च गिर्यकृतं तरिमानरि- तस्य स्पात्‌ अतस्तव त्रिमोनेन स्छटशकरेण तुत्यं रीमोच्दरं जेयम्‌ एवं पुन- र्यस्मित्‌ पर्ये पाच्यमिवाल्यष्ठीमोच्चे जालाभनुषावः करियते ययेतत्कारा- न्तरदिस्तयोरस्वयोरन्तरं रम्यते तकेन किमिति कलं वुद्गगतिः 1 पाग्बत्‌ या मगणाः 1 एवं वुधस्पापि

अथ मैमादीनां वेषेन प्रागृवदृक्षिणविकेप्रमावस्थाने यावान्‌ मन्दक्ुये

महकरश्दस्तावान्‌ प्रतः सुधशकयोत्तु तदा भन्दफरव्यस्तपंसतं यवच्छी- " मोचते चक्शुदधं तावान्‌ पातो केपः तवः पराद्धगणकना 1

दि०-भेवं भगे सामताहर्गणाद्धयेत्‌ ३४ एतावदुच्ये पुर्या वा कदन वा। वद्नस्य भगणाः शरोक्ता दुवे शीपरोच्यवासनाग्‌ ३५ इनेर्जवातुनादराऽपि घतते रवि- रमतः तथा मध्यग्रहातष्ो दश्यते सेचरेऽपतः ! ३६ यदा गतोऽ स्यादा भष्यगरहातसफुटः 1 षतो दयतेऽतश्च त्यार्णा रधितुल्यकम्‌ ६७ उच्चं तत्सिं धीरिसतच्छीप्रभगणा इति अयवा जीवमन्दारा द्यन्ते शीध्गाफिनः २८ रन्यास- नास्तु तत्दरभे हश्यन्ते प्ुवक्रिणः रवितुल्यं चलोच्चं स्यादतो मन्दोच्चबासना ३९ वेधेन खचरं स्पष्टं जञात्वाऽप्माच्छीधजं फटम्‌ तस्िनटे विरोमं तक्त्वा मन्दुस्फुटोऽसक्रत्‌ ४०71 एवं प्रतिदिनं मन्दसफुयोऽसौ यद्दिने भवेत्‌ मघ्यतुल्यस्तु स्तल्यं मन्दो कल्पितं सुपैः ४१ भाव्यं चक्रकयन्त्रे रेगरुविध्वकतोऽन्तप्र 1 तिनोनोऽक, फुट. श्कस्ततो मन्वफठं टम्‌ ४२ व्य्तं कार्थं रिर्मध्यस्तयोरन्तरकं- फ़लम्‌ हघ्न्यमेवं प्रतिदिनं परमं तत्फटम्‌ ४३॥ तत्तरिमेनोनितः स्यः करोऽ स्याऽऽशूचकं भवेत्‌ अन्यस्मिन्ययेयेऽप्येवे ज्ञत्वा प्राच्या तु शौधकय्‌ ४४ एतत्का- लान्तरदिनैरुच्चयेरन्तरं विवद्‌ ) तदा यैकेन किमिति कठं तुद्गगतिः स्फुटा ४५ प्राग्वत्स्युः कल्पभगणा एवं षस्यापि कल्पना शतोऽमे शश्च स्तो यतोऽशीनुसरौ सदा ४६ अतस्तद्धगणैसतुल्या. क्पे स्मरभगणास्तयो. मोमादीना याम्यत्राणाभव्रे मन्द- स्फुटो ग्रहः ४५ चकञ्चद्धस्त॒ पात. स्यात्माग्वत्तत्कल्पपर्ययाः ज्ञ्क्रयो्वयस्तम- न्दफटम्ंकृतमुद्वकम्‌ ४८ चक्रञ्च हि पात. स्यात्मरावद्धगणकस्यना 1 ओतवा परं चरफठं गोटे ज्यान्त्यफलज्यका ४९ त्रिभोर्व्या यदि भाशचाः स्युस्तया किमिति ये छवः 1 नीचोचचदृतपरिधो कटानयनरेतवे ५९-८.-गगच ोपपतेशच यक्तिमाजमवाहतप्‌ |

भेध्यमाधकारः 1 २५

अथ भप्रमानाह- ससेपुवेद्पदगुणारूतीमभूतभूमयः। शताहता १५८२२३६४५०००० भपाश्निमभ्रमा मवन्ति काहनि \\७॥ काहनि ब्रह्लदिनि एतावन्यो भानां प्रथिमभरमा भवन्ति अ्रोष्प्तिगेटि समं मसूाुदितौ » इत्यादिना कथिवा व्याख्याता ॥७॥ अथ सूरपाहांधान्दराहां्रऽऽह- विधिदिने दिनरुदिवसाः करेन्दिय- इरेपुभुवोयुदसैगुणाः १५०५९५२ ०००००००० | नवनवाद्कक राभ्ररसेन्दवः भरयुतसं गणिता १६०२९९९००००० ° विधुवासतराः॥८॥ अप्रोपपृत्तिः राविवर्पाणि दिनीरुतानीति सुगम्‌ ¦ चन्दराकयोर्पावन्तः कृत्मे योगास्तादन्वः किठ रेशिमासाः ते तु योगा मगणान्तरुत्याः स्युः 1 उभयोरपि प्रागृगमनात्‌ अतो मगणन्तरतुत्याः शशिमासा मवन्वि ते मंद दुगुणाः शशचिदिवसा मवन्वीतयुपपनम्‌ अथ कुदिनान्पाह- भूदिनानि रारवेदृभरपगोसपरसप्रतिथयोऽयुताहताः १५७७९ ६४५०००० भम्रमास्तु मगणेर्दिव्जिता यस्य तस्य कुदिनानि तानि वा ९॥

--~---=------------- =-= ~ शि०-नरेणाल्यायपा क्ञात्रं दि शक्या यतस्तु सा ॥५१॥ परसिन्धतीरगतनन्दीपुरे निवसन्‌ हि कौशिकरुवंशजमि. 1 भगणोपपत्तिमचिरय॒सदा द्विजराम)} नरह कृतवान्‌ ५२९ इति श्रीतधिहदैवजञङृता भगणोपपात्ति. सपा खसेष्विति अनोपपाति. एकस्मिन्कुदिने सावयवोऽयं मभ्रमः १।१९।८ तदा वर्षगतैः कत्पगतैर्वा किम्‌ एकस्मिन्सौरवषे एते भभमास्तदा कल्ये कियन्तः अथवा कल्पसौरवणै, कत्पगतास्तदढेन किमिति 9 विपरिदिन इति अत्रोपपक्ति. रकििर्पाण्यक॑गुणानि मासास्ते त्रिंशह्रुणा [नानीति सुगमम्‌ अथ. वैकस्िन्‌ वर्थ एते सौरा. ३६० तदा कल्यौ, किम्‌ चन्द्रस्य तु यावन्तः कस्पे रविणा सहं योभास्तावन्तः शक्षिमासा. कटेन येनैति पनलियुक्तत्यात्‌ योगस्त्वमान्ते भवति तावान्‌ चान्द्रमस. 1 अत उक्त दरशाधि मासमिते के कषत्रे समायेनेति वदन्ति) तन्न } योगस्तु मगणान्तरतुल्या भवन्ति। अन्तरे त॒ गग्न्यमिपरामिषवो रक्षनिघ्रा, श्षशादकस्य मासास्ते विशद्ुणा दिनानीति सुगमम्‌ वैकस्ि वर्ष एते चान्द्रास्तदा कल्ये क्षिम्‌ जाता नवनवाद्ककरभ्सेन्द्व, शरयुतगण्ः <

॥;

२६ ग्रहमणिताण्याथै-

एपामुपपनिः भरगिवोक्ता एकसििन्‌ रवियर्पे मावन्तो भ्रमाः स्पुस्तावन्त एवेकोना रपिसावनदिवसा भवन्ति 1 यदो रिः परगयत्यैकं पर्यये गतः अतो भगरसेल्ययोना भरमा; एह मन्ति एवमन्येषामपि गहाणां कुदिवसः स्युदित्युपपनम्‌

अधाधिमासान्‌ म्पुनाहाभाऽऽ्ट- *

लक्षाहता देवनवेपुचन्द्राः १५९६३६५ ०००४ कस्पेऽथिमासाः; कथिताः सुधीभिः) दिनक्षयास्तच् सहसनिघाः सवाणवाणाश्बयषिसेषुदस्ाः २५०८२५५००४६० ॥१०॥ अय्रोपपरतिः अनि प्ररुतास्तपिद्रपिमाती्तेभ्यश्रन्दुमोसा ` पावद्धिरधिका- स्नेऽधिमाक्ठा उच्यन्ते एवे प्रताना सवनानां चान्द्रा च।न्रमर्मान्यिष्यने तथा मारनदिनिभश्राद्धाहा पावद्धिरधिकास्ते दिनक्षयाः। अतिस्तेपामन्तसिताव- द्वेषनीत्युरपनम्‌ १० = ~ ^ --- ~--- ~~~ --- -----*~----> शि०~ भदधिनामीति अत्रोपपाति.। यथेकदिमन्वर्थ एतावन्ति पथादरामा इत्यादीनि भगणो, पपम्‌) भिः मानि तदा कस्ये कियन्ति जातानि शग्वदेस्यदीन्ययुतेगुणानि भ्रमा कति जयोपपनि एकदिमयये यात्न्तो भ्रमाः स्युः ६५९ तावन्तो रपेरेकभगप्रोनास्तानि

स. कूदना 1 यते रपि. परागनया, एक पथय गतोध्तौ वर्प सवक एव भगेणो मवति 1. एवमन्येया मगम्नाह्तपा ग्रहणां कद्विनानि भवन्ति ॥१९॥

र्नारता इति ) अकेपपयिः सोर ५० ५५ चान्दर-५९ 1 ५४ अन्तीऽ- पिद त्फमोगन्तर्युतमिवुं ४८ अछि तदा वर्पसीरे. खम्भ ११ 4 “- 1 अन्योश्नुपलः एकस्मिन सौरये पएतद्पियेषं तवरा कलय कदत दनम द्वन्त निवाद्धनतट्यपिपाफाः अपया " पाद्रकस्प आमा. प्रयति नद्‌ वत्यमणन रपिमानेभ्यभान्दरेमामा यावद्धिगपिकाप्तेधपिपाभा उप्त ततु दन नद्धा रपण हृ्युपपन्नम्‌ द्विनक्षपा एति सायनं ६५ ना 4९ अन्न, ०१८९ दितपयदुयम्‌ पुढसपयनान्तभूत्‌ अत्र प्ावनान्पपमानि ष्यामि जयम 1 एवम्मि द्वन तदु वदि चिम्‌ पलु द।५८।२२।७। ३० ~ एदव्धमयि चा" दनि परप द्विनाद तद्रा कसय विवद अपता कन्यपृद्रुनाति िपद्माद्म रवाद्नाय,ः ५२५९८०१५००९॥ अय भानयन्दरन्तण द्िनवरोष. तमा सुवन मा. न्द्रमा दिनदरएनाम शयुः ८५०८५०००। एम िशद्ुणाः कषद (भ

[;

परभ्पमाधिङ्ार)।

हृदारीपभिममिन्दुरिनावमादि प्रकारानेणाऽह- रवेः कोटिनिघ्ाः सताष्टेन्दुबाणाः ५१८४००००००० सुराग्न्यव्धिरामेपवयो लक्षनिष्ना ५६५४४६३६००००० राङाडस्य मासाः पथक्‌ सूय॑मासे- विहीनास्तु कल्पेऽथवा तेऽधिमासाः ११ अपिदिनै्विनकूदिनसंचय सारिति इन्दुषनान्यथ तानि वा विरहितानि तानि दिनक्षये किपिदिनान्यत उत्कमताऽपरम्‌ ॥१२॥ एवमनपा वासनया पृषिवार्कचन्दमासान्तरमधिमासरा कि प्रटिनेति वाह ब्दार्धं एवमयिमासदनि सहिताः सोराहाश्राद्राहय मवगिति कि तलटिनिमा तेभ्वमरूना कहा स्वां ॥११।१२॥ इदानी प्रकारान्तरेण चन्दरमासान्‌ दिनक्षपश्ाऽह- अन्तरं तरणिचन्द्रच कजं यदवेत्‌ विषमासरसंचयः। चन्द्रचकरदिवसैक्यम्‌ नितं चन्द मासभदिनिदिनक्षया, १६ पवाधैस्य वासना प्रिवोक्ता अथ चनद्रयकदविनेक्ये दरमासनमदिगेकषेन ` वेभिते क्षाहाः सुः ! अत्र वासना } चद्वमगणा रापेमगणेनाशनन्वमासा स्यु" अनो विपर्- यान्दन्वमासोन्धद्मगणा रकषिभगणा मत्त ैल्ना भञमा सापमषस भवन्ति तेरूनावान्द्राहा क्षयाहा भवन्ति एतदध्यक्तम्थिया रिख्पत यमाप चम एते कि रिमगणा एमिह्ना मभ्रपा सदोध्यमान- मण धन मदवीति जाता सावना चमा भभ्रमा चम 1 एभि नाश्राच्राहमा जता चभ१ चदि 5 चमा मभ्र १) एव क्षयाहा भवनमी- तयुपपनम्‌ एतच्छिष्याणा धनणैयागवियोगकौश्टार्थ दतम्‌ ॥१ ३॥ हि०~ सेरिति उपपन्तिसतु प्राग्‌ विधिनि इत्योैव परल्िमं पाठपठिता ` चान्द्रमासा सू्यमासैिशना कल्पेऽधिमासा स्यु यत सीस्चा द्रान्तरेऽधिश्चपम्‌ 1११॥ अधिदिनैरिति अनोपपतति। अधिदिनैरर्कदिनसचयो युत इन्दुदिनानि स्य॒ सौरान्द्रा न्ते विशेपमित्यक्तत्वात्‌ इन्दुदिनानि दिनपयैरविरहितानि सावनानि स्य॒ सावनचान्दरान्तरे दविक्षयेषमित्युक्तमतोऽपरम्‌ सावनानि द्विनक्षयै सहितानि चा-द्राणि भवन्ति शवान्द्राण्याधिदिनेर्विरहितानि वा सौराणि भवन्ति तानि दिनधयै सहितानि वा साव

नानि भवन्ति १२॥ के अन्तरमिति भनोपपत्तिः चन्द्राकयौयविन्त कल्यं यागास्ताबन्त'

दशमासा अनेन तरणिच ्ुचक्र जमन्तर विषुमासा दरचकरेति अत्रोपयनि

^

मेद प्रहुमणिताष्यापे-

इदानीमन्यदाह-

इन्दुमण्डलगरणेन्दु १३ संगरणवध्नचक्रविवरेऽपिमासकाः

सेचरोच्यभगणान्तरोम्मिताः सन्ति मन्दचलकेन्द्रपर्ययाः॥१४॥

अनौपपत्तिः चन्द्भगणा रविभगणोनान्द्मासा भवन्ति तेऽथिमासन्ना- ना्धं रविमासोनाः कायौः रविमासास्तु दराद्करगुणिते रविमगणेभ॑वन्ति पूरव मेकगुणैल्ना इदानीं ददशगुणेश्च } अतस्तयोद्दगुणे रपिभगणिहनाशवन्धमग्णा अधिमासा भवन्तीप्युपपणनम्‌ 1 उत्तरार्धेन केन्दस्वहूपुक्तम्‌ १४

इति प्रहुमगणमानाध्यायः॥

अथ अ्रहानयनाध्यायः त्राहगंणानयननाह- कथितकस्पगतोऽकंसमागणो रविगणो गतमाक्षसमन्वितः

खद्हनर्गुणितस्तिथिसंयुतः एथगतोऽधिकमप्त- १५९३६३००००० समाहतात्‌ #

----_-_--__-_---__---_-_---_-_-__--_--_----[-------~-~

दि०-~-चन्द्रमगणा रतिभगगैरूनाश्वान्द्रमासा, स्थ चान्द्रमासोनाश्चान्द्रभगणा रविभगणाः स्युः| रत्रिमगणेखना भम्रमाः सावना, स्युः सावनैल्नाश्चान्दराः क्षया भवन्ति ! एतदव्यक्त- स्थित्या पुनिल्यते \ चान्द्रमासोनाशवान्दरमगणाः चमा चेम र्रिममणाः रविभमः णोना मभरमाः वान्दरमासाः व्यभ भमरम सावना, सावनैरूनाश्वन्द्रद्िवसाः च्वांमा१ चेम मघम चादि दिनक्षयाः एवं चन्द्रचक्रद्िवसैक्यमूनितं चन्द्रमासभ- दिरित्युपपन्नम्‌ १३॥ इन्दुमण्टटेति अगोपपात्तिः चन्द्रभगणाः एकगुणरदिभगणीनाश्रन्द्रमाता भवन्ति 1 अपिमासन्ञानार्थं रविमासोनाः कार्याः श्श्ादक्स्य मसिः इत्युक्तत्वात्‌ रविमासास्तु ददशण रपिभमरीभैवम्ति पूरवमेकुणैरना इदानीं द्रवृशयुणैना अतश्चयोददागुण रविभगणेरुनाश्नन््रभगणा अधिमासः स्यः सेचतेचचेति अगोपपत्तिः सेचरणाघुच्चभगणानामन्तेः मन्दु चठकेन्दरपर्ययाः सन्ति तेन परितास्त उच्चपर्ययाः ॥१४॥ नवििप्रामपुरेऽभवद्रदिनगुः श्रीकेशवो दैवित्‌ तज्जः श्रीगणनायकोऽलिरुर्य्ठाटनामा त्तः तस्माककेशवरित्ततः समभवद्धाप्यं गणेकोऽकरो- त्पस्षिद्धान्तकिरेमणेर्मेमणयूर्यापयोऽपिकारो ऽभवत इति िरोमणिप्रकाो भगणाध्यायः

[------------ कथदर्गणप्रटनेयनाचाह-कथितकल्यंगत इति दविदित भव्‌"

मध्यमापिकारः। ३५

रदिदिना-१५५५२०००००००० प्तगताधिकमासकैः रुतदिनैः सहिते युगमणो षिधोः। पृथगतः प्ठितावम-२५०८२५५०००० संगणाद्‌- विधुदिना-१६०२९९९०००००० पगतावमवर्जिंतः भवति भास्करवासरपूर्वको दिनिगणो रपिमष्यमसावनः। अधिकमासदिनक्षयरेपतो युषटिकादिकमत्र मृद्यते ॥२॥ स्पष्टम्‌ १॥२॥३॥ अत्र वासना कत्पगतान्दा दवादशगुणिता रविमासा जातास्ते केबादिगत- वान्द्तुलयैः सैरिरेव युतािशद्गुणा इष्टमासपरतिपदादिगततिीयतुल्थैः सैरिर दिनैधृताः एव ते सौरा जादाेभ्य. पृथक्‌ स्थितम्पोऽधिमासानयन भरैराशि- केन यदि फ्यसौरदिनैः क्पाधिमासा उम्यने तदेभिः किमिति कं मताधिमासाः तैरनीरतै. एथक्‌स्यितः सौराहगंण सहितश्वन््ो भववि 1 यतः सौरचान्दान्तरमविमासदिनान्येव अथ वान्द्ादुदुगणाद्षमानयन भरैरा- रिकेन 1 यदि कत्पचान्द्राहैः करपावमानि ठम्यन्ते वदेभिः किमिपि फठ गतायमानि तेरूनशान्दरोऽह्गंणोऽत. केतन्यः यतः सावनचान्द्रानपरेऽ्वमा- न्येव ! एव रते सति दर्मण्यमः सावनाहूर्गणो मवति स्फुट, मध्यप्ु- दि०-त्तीति अधिकमासदिनक्षयशेषत क्रमेण युघटिकादिकमगर गहय इत्यर्थ" अन्रोपपत्तिः कत्पसोरवर्पाणि द्वादशगुणानि मासा' ते चैत्रादिगतचान्द्रतुल्यै सौरे मासै कल्पितै ्रतिमासिकापिकरोषदिनापिकर्ुता" 1 ते त्रकद्रणा इ्टमासप्रतिपदाद्विगत चाल्दरतिथितुल्ये कल्पितै सीरेयुता दर्चान्ततो याततिथिप्रमाणेच्यादयुक्तत्वात एते सौरा जाता तच्चान्द्रीकण्णम्‌ ! यदि कल्पसोरदिदसै" कल्फाधिमासास्तदेभिरिष्टसौरे किम्‌! फर सोरेभ्य' सापितास्ते वेत्यक्तत्वादधिमासैान्देदिनीङ्ते एथक्स्थितीऽसौ सीरोऽ हर्गण॒ साहितश्चान्द्रो भवति यतः सौरचानदरद्िनान्तरमधिदिनान्येव तत्सावनी करणम्‌ यदि कत्पचान्द्रै कंल्पावमानि तदरभिरिवान्द्रौ कि फृटमवमानि सापनानि सावनान्यवमानि स्युरिव्युकतत्वात्‌ 1 तै्वान्द्ोऽदर्मणोन' सावनः स्यात यतश्चानदरसावनान्तरमवमानि एव मध्यमोऽहर्मणो भवति क्छुट* अहरगणो मध्य मसावनेन कृतश्वरत्वात्सछुटसाचनस्य अधिकमासेत्यत्र वासना अहर्गणस्याऽऽनयनेऽ- ईमासा इति दुश्चविधिरिति दर्शान्ततो यातेति तिथ्यन्तसूयोदिययोरिति अधि कमासद्धिनक्षयेत्यत्र वासना केरवदैवज्ञोक्ता 1 सौर सक्रमत इति ! सौरो मास सक्रमतोऽ चुपात उक्त अमान्तान्मास्तः प्रसिद्धो श्रत अमान्तात्परतः सक्रमात्मागपिशे- पृषु } तदुधिश्ेय चान्दरतिथिसैरदिनान्तरे$पि सति नाम सौस्ान्द्ानतरेऽधि्षदुल्येऽ- *

गे अ्रहुमणिवाध्याये-

एदानीमन्दाह~- -

इृम्दुमण्डलगणेन्दु १६ संगुणबध्नचकविपेरेऽधिमासकाः

सेचरोच्चभगणान्तरोन्मिताः सन्ति मन्दचलकेनदरपर्ययाः॥ १४॥

अतरोपपत्तिः उन्द्रभगणा रपिमगणोनायन्द्रमासा मदन्ति तेऽधिमासक्ञा- नार्थं रविमा्तोनाः कायाः रविमासास्त दवादशगुणिते रविमगणैर्मवन्ति पूरव-

मेकगुणैठना इदानीं दवदशगुणेश्च अतस्रयोद्रागुमे रदिमगभेल्नाधन्द्मगणा अधिमासा मवन्तीतयुपपनम्‌ 1 उत्तरार्धेन कैन्दस्वह्समूक्तम्‌ १४

इति ग्रहभगणमानाध्यायः

अथ परहानयनाध्यायः तत्राहग॑णानपननाह- कथितकस्पगतोऽकममागणो रविगणो गतमाससमन्वितः खदहनगुणितस्तियिसयुतः परथगतोऽपिकमास- १५९३२००००० सभाहतात्‌

रि०~-चन्द्रमगणा रविभगणेरूनाश्चान्द्रमासा, स्युः चान्मासोनाश्चानद्रभगणा रविमगणाः स्यु त्रिभगणौरूना भभ्रमाः सावना: स्युः सावनैसूना्वान्द्ाः क्षया भवन्ति पएतदुच्यकत, छ्थत्या पुनर्टिल्यते चान्द्रमासोनाश्वान्द्रभगणाः चापा चैम रद्विमगणाः रष्िभगः णोना भभमाः वान्द्रमासाः १९ चम्‌ भ्रम सादनाः सवनैरनाश्ानद्रदिविसाः पवामाश्चम भप्रम चादर दविनक्षयाः एवं चन्द्रचक्रद्िवसैकयपूनितं चन्द्रमसम्‌. दिनिरित्युपपन्नम्‌ १३॥ हन्दुमण्टटेति अन्रोपपर्तिः चन्द्रभगणां ककगुणरविमिगणोनाश्रान्द्मासा भवन्ति अधिमासन्ञानार्धं रविमासोनाः कार्याः शश्राह्कस्य मासाः इत्युक्तत्वात्‌ रविमाप्ास्तु दाद्रशगुणै रविभगणैर्मवन्ति पूरवमेकुणैम्ना इदानीं द्रादकगुणैन्ना अतच्योदश्चगुणै रविभगणेसनाश्चन्द्रभगणा अपिमााः स्म॒; 1 सेचतेशचेति 1 अवोपपत्तिः सेवरणामुच्यभगपानामन्ते मन्दचरन्द्रपर्ययाः सन्ति तेन पटितस्त उच्वपर्ययाः ॥१५॥ मन्दिग्रामपुरेऽभवद्रदरिनयुष श्रीकेशवो दैवपित्‌ तज्जः श्रीगणनायकोऽक्षिटुस््ाडनामा ततः तस्मक्किश्षवविच्तः समभवद्धाघ्यं गणेोऽ्रो- त्सन्धिद्धान्तरिरोमणेर्मगणपूर््यार्योऽपिकारोऽभव्रत ५१४ इति दिरोमणिप्रकाश्ने भगणाध्यायः ॥२॥

अथादर्गणग्रह्ननयनापाद्‌-कयितकल्पमत्‌ इति प्विद्धिनेति ॥२॥ मद

भध्यमाधिकारः।

रविदिना-१५५५२०००००००० प्तगताधिकमासकैः छृतदिनैः सहितो युगणो पिधोः। पृथगतः पठितावम-२५०८२५९०० ०० संगृभाद्‌- विधुदिना-१६०२९९९०००००० पगतावमवर्जितः २॥ भवति भास्करवासरपू्वको दिनगणो रषिमध्यमसावनः। अधिकमासदिनक्षयदपतो युयटिकादिकमन्र गृह्यते ॥३॥ -सष्टम्‌ ॥१॥२7३॥ अव वासना ! कतसगताब्दा दवादशमुणिता रविमासा जतात्ते केनदिगत- चन्द्रततयैः तैरिति पुासिशद्गुणा इृ्मातमतिपदादिगतिथततयः सरिति दनुना; प्व ते सौरा जात्यः एथक्‌ स्थिम्योऽधिमासानयनं श्ैराशि- केन यद्वि कृलपततोरदिनैः कल्पामिमास्ा छभ्यनते तदैमिः किमिति फठं गतापिमासाः नीरैः परथक्स्यितः सीराहरमणः सहितान मवति यतः सीरचानद्रान्वरमधिमासदिनान्येव अथ चा्द्रादुगणादवमानयनं भैरा- रकेन यदि कलयचानाहिः कल्मादमानि रम्यन्ते तेभिः किमिति ठं गतावमानि तैल्नश्वान््ोऽह्गणोऽ्तः क्तव्यः यतः सावनवन्दन्तरऽवमा- येष एवं रते सति खेमण्यमः सावनाहगणो मवति स्फुटः प्यमस्पु-

.-------

__ _ --------_--

, दितीति आधिकमासदिनक्षयदेषत. कमेण दुधटिकादिकमत्र गर्त हत्यर्थः अनोपपन्तिः। कल्पसौरवर्पाणि द्वादशगुणानि मासाः ते यैत्रादिगतचान्द्रतल्यै सौरे मासै. कल्यः प्रतिमासिकाथिकदोपदिनाधिकुताः ते त्रिशरणा शषटमासप्रतिपदादिगत चननद्तिथितुलयः कलयित. सौर्यः दशन्तो याततियिप्रमाणैसि्याथुकतवात्‌ ।. पते सप जाताः। तच्चान्दीकगणम्‌ 1 यदि कल्पसौरदिवः कत्याधिमासास्तदैभिगिषटसोरे किम्‌। फक सौरभ्यः साधितस्ते ेतयुकत्ादथिमात्नदैदीहृतः पथक्स्थितोऽपौ सौरोऽ हर्गणः सहितश्चान्द्रो भवति \ यतः सौरवान्द्रदिनान्तरमविदिनान्येव तत्सावनी- करणम्‌ \ यदि कल्पचान्द्ै, कल्पावमानि तदरैमिरिषवान्छरैः कि सावनानि सावनान्यवमानि स्पुरिटयुन त्वात } क्ेा्द्ोऽहमणोनः सावनः स्यात्‌ यतशरान्द्रसावनान्तरमवमानि एं म्यमोऽछणो भवति स्फुटः मसावनेन छतश्वरत्वातसफुटसावनस्य अधिकमासेत्यत्र वासना अहर्मणस्याऽऽनयनेऽ मासा इति दुक्वपिरिति दुक्तान्ततो यातेति तिथ्यन्तसू्ोदययोरिति अधि कमासदिनकषयेत्यत्र वासना के्वदैवजोत्त सौरः संक्रमत इति सौरो मासः सक्रमतोऽ- रुपात उक्तः 1 अमान्तान्मासः परसिद्ध धत. अमान्तात्परतः संजमात्पागधिे-

पम्‌ 1 तदधिरषं चान्दतिथिरीरदनान्तेऽपि सति नाम सस्वाद्रान्तेऽधिदपवु्ये$-

२८ प्रहुगणिताध्यपि

इदानीमन्पदाह-

इन्दुमण्डलगरुणेन्दु १३ संगुणवध्नचकविवेरेऽधिमासकाः

खेचरोच्चमगणान्तरोन्मिताः सन्ति मन्द्चचकेन्दरपर्ययाः॥ १४॥

अतरोपुपत्तिः अन्दमगणा रविमगणोनाशन्दमासा ेन्ति तेऽधिमासन्ना- नार्थ रविमतोनाः कामौः रविमासास्तु दाददयुणितै र्रेमगणैमेवन्ति पूर्व मेकगुणेरूना इदानी द्वादरमुणेश्च अत्रपोद्दागुणे रपिभगगेक्नाश्रद्रमगणा भिमासा मवन्तीतयुपपन्नम्‌ उत्तराधेन कैन्दस्वषूपमुकम्‌ १४ दति प्रहमगणमानाध्यायः

अथ अहामयनाध्यायः। त्राहर्मणानयनगाह- कथितकस्पगतोऽकममागणो रविगुणो गतमाससमन्वितः खददनेगुंणितस्तिथिसयुतः पृथपतोऽधिकमास- १५९३६३००००० समाहतात्‌

क्षि०--चन्द्रभगणा रिभगणैरनाश्वान्दरमासा, स्य॒ चान्दरमासोनाश्वान्दरभगणा एविमगणाः स्यु रविभगणैरना भरमा, सावना. स्युः सावनैरूनाश्ान्दरा. क्षया भवन्ति पएतद्रव्यक्त- स्थित्या पुनङिस्यते चान्द्रमासोनाश्वान्द्रमगणाः चामा च॑म रविभगणाः रिग. णोना मघ्रमाः चान्द्रमासाः चम भभम सावनाः सावनैरूनाशान्द्रद्रिवसाः 1 चोमार्वेम भ्रम चादि दिनक्षयाः ! एवे चन्द्रचक्रद्विवसैक्यमूनित चन््ेमासभ- दिनरित्युपपनम्‌ १३॥ इन्दुमण्टटेति अगरोपपत्तिः चन्द्रभगणा एकगुणएविभमणीनाश्वान्दरमासा भवन्ति अधिमासज्ञानार्थं रविमासोनाः कार्याः श्श्चादकस्य मासाः इल्युक्तत्वत्‌ रविमासाश्तु दद्रशगुगे रविभगणैरमयन्ति पूर्रमेकमुणैल्ना इदानीं दादशगुणैरना अतस्रयोर्दश्गुणै रविभिगणेरना्न्छरमगणा अधिमासाः स्युः सरेचतेचेति अगोपपत्तिः सेचराणाप्रुस्यभगणानामन्ते मन्द्च्केन्दरपर्ययाः सन्ति तैन पटितास्त उच्चपर्ययाः ॥१५४॥ नन्ि्रामपुरेऽम यददिगगुषः श्रकेशयो दैदवित्‌ तज्जः श्रीगणमायकनोऽसिदशुसचछ्लाठनाणा तत्त. तस्मातकैशवरिचतः समभवद्धाप्यं गणेश्षोऽकरो~ त्त्षिद्धान्तश्ियेमणेर्मगणपूत्यरियोऽपिकारोऽभषत इति दिरोमणिप्रशचक्चे भगणाध्यायः ॥२॥

अयादु्गणप्रहानयनाधाद्-कथितकत्पगत इति " शविदिनेति भव~

मध्यमाधिकारः =

ध्यात्‌ ¦ यदि कशिनः शोष्यते तदः स्यादिति युक्तमुक्तम्‌ कि चेवं तिथ्यन्ते मयति 1 भथ चन्द्‌ -ओदुधिकः साध्यः तन विथ्यन्ताफो- देययोर्मध्येऽमरों वरदे तच्च सावनम्‌ सस्य सापनत गरे प्रतिपादितम्‌ 1 तच्चानुपतिन बानर का्ेम्‌ य॒दि कटपकृद्नैः कर्पचान्ददिनागि रम्पन्ते तदाऽवमकेपान्तस्पातिमिः कुदः किमिति पूमवमरेपस्य चान्ददिनानि माग- हार इदानीं वानि गुणकारः ) तुस्यत्वाततयोणकभासकमोनौि रुते कृनानि भागहारः फच चन्दादिनालक भवेति वदूद्रादरगुणितमकयलक मवति 1 अतो द्वादशषमिः कुदिनानामपरव्दे छते साभरवाणगिरिरामसत्िगोशक्रविधमितो भागहार उसश्चः तंव काषवार्थमधिष्‌ -समसु स्थानेषु श्थन्थेवं रत्वा भाग- हारः "पलितः परस्तथा छत एकापि विकटा यन्द भद ! अदश भगिषुंतोऽकः शवसी स्यादिदयुपप्नम्‌ ५॥

इद्नीमधिमासावमेदेषाभ्या वनद्राकौनयनमाह-

छोव्याहरयद्धवम-२७११००००००० रवां नयूनाहरेषे विह-

+ ते कलाचम्‌ तसस्याद्धनाख्यं तरणेर्विधोस्तत्‌ निभ दहतं स्वेप्ुर्णा पयुद स्वम्‌

शि०-नतिथ्यन्ते साधयति तवथा-अरफ्तिथितुल्य तिथ्यन्तज पृथगपत्येव गततिच्यन्ता * पेध्यपेक्षिते वर्तमाम तिथ्युदधावधि तेतिथ्यन्ताकदयमध्येऽहर्गमानयने शातम्‌ चत्र द्विनश्रयशेषोत्यन्नचान्द्रविनिररतुल्य यौत वेयोगतुस्य सावनतिध्यन्ते स्याततदर्थं चान्द्र तिथ्यन्तसावनाकोदयमध्येऽवरेषम्‌ 1 तत्सावमम्‌ तस्चार्ीकरणम्‌ यदि कत्पसावनै कंट्पचन्द्रास्तवाऽनेन साधनेनावमरोषेणाहर्गणस्तेन चा्द्रहुरेण किम्‌ अवमशेपाय प्राग हगणानियने चान्द्रो हरं शदानी युणोऽती माश्च एव सावनो हेर इति तिथ्यात्मके तद्रविगुण भागा दवदसभि .सावने हर दतेऽहक्नेन्ुविभ्वा उत्पा 1 सु्रार्थं फिचितु त्यक्त्वा निरवयवाय खाधवार्थं कोस्याहतैरिति 'हरः सावनावमहोप भाज्य फर रविघ्नतिथ्या्च ध्योदयेऽन्तरयोध स्यात प्रकारन्तेणास्योऽनुपात यथककरुदिनेनैते चन्द्ागत्यन्त रशा १२ १९ २७ त्वा चान्द्रहरारमक्षेषान्त पातिभिः किम्‌। गृणहसै णे नापषत्यै किचिच्यकत्वा हरो गृ्ठीत „पठ रतिष्नतिथ्यास्चम्‌ तेनान्वितोऽकशवन्दर स्यात्‌ तदूनष्न्द्रोऽ्व- स्यतु 1५ 4 इदपनौमविमासावमरेपाम्या वन्दा शोकदयेनाऽऽह-कोन्वाहतैरयदवभौति ॥६॥ चनावियाता इति उत्तरार्थ -तौ चन्द, भधिकेषाच्छश्िमासरन्ध्या हीमि स्वस्वधनाह्वयाभ्या ध॒तावित्यथं 1 अगोपपाति 1 अरकघनास्तिथयत्तिध्यन्ते दयन्त शा युक्ता एक्प्ना अकचि तमे चन्दः विन्वप्रा १३ अनर चन्दा नत्त पएकगुणातिधितुत्य पार्यगयनप्यकगुणतियितुन्यो योऽ सूट 1 यतु.ए्य्‌

६० भरहगणिताध्यापे-

टाहर्मणयेभदो गोदे कथितः दाह्ग॑णोऽकौदिः यतः कलपादौ रविवा~ सरः अप्रायिमासानयनेऽधिमप्पमनषे स्थाप्यम्‌ पुनस्तस्माद्विनायव- यथा प्रह्वाः एवमवमशेषमपि तस्मादूषटिकाङ्रकं महम्‌ नन्वनुषावः साव यवो भवति कुतस्तद्वयवा म्रा्याः तत्कारणं गोचे कथितं व्या्यातं इदानीं म्रहानयनमाह- धुचरचछहतो दिनरसंचयः कदत भगणादिफलं अहः ˆ दद्धारिरप्ुरि मध्यममास्करे भितिजसंनिधिगे सति मध्यमः ॥४॥ अहर्गणे मगणगुणे कहते मध्यमो ग्रहो मवति ठद्ययां म्ये रवौ क्षितिभासने कदाबिदू्वस्ये कदायिदधःप्थिते भवतीति ज्ञेयम्‌ तत्कारणं गोले व्याख्यातम्‌ इदानीं जञतिऽकऽवमरेपाचन्द्रमाह- कोटचाहतिरङ्कर्तन्दुविदै-१ ३१४९००००००० रन्युनाहरोषे विहते खवायम्‌ रविप्रतिथ्याढ्यमनेन युक्तो रविरविधुः स्यादिधरूनितोऽकः ॥*॥ अत्र कत्पयाताश्रान्द्रतिथयो याला अहू्गणानयने अस्योपपत्तिः षन्दरकंयोरन्तरमगिद्धीदशभिरैफा तिधिर्मवति अतसिथयो दादश गुणास्तपोरन्तरमामा मदन्ति \ ते यदि रपौ क्िप्पन्ते तदु दाक हि०-न्तरेऽपि दुर्शान्तमामे धरते सति तिथिष्वेतदागतमवपपंशेषम्‌ ! कथं चान्द्रात्ाल्युनामा- म्तास्सोरसंक्मारवगर्‌ यास्तिययस्ता अधिक्ेषमध्ये अहर्गणानयने चैनादेः सकाशात्नि-

थयोऽधिपस्था गृ्न्ते ! प्रतितिथिषु वर्तत एवातोऽनुपतनेन सिद्धमपिकमासेभ्यः शेपं दिनायं दिनक्षयेभ्यः दपं घटिकायं कमेण चेत्यत तहिं य॒घटिकादिकं द्विभवित्‌ अर्था ' द्रतसौव्षभ्यो यदर्धष्ण्वपिषेषं तत्फालगुनामान्तात्सौरवधीन्तावधि तथा सौरवर्षान्तादिष्- तिथ्यन्तावपि प्रतितियिध्वपि यदुतरवत्यधिश्ेषं तदित्याङ्यः + १॥२१३॥ य॒रचक्रेति ! भत्रोपपत्तिः यदि कल्पसावनैः कल्पचकराणि टभ्यन्ते तदे्- हणिन किमिति रन्धं मगणादिर्यह. मध्येऽ क्षितिजासनने कदाचिदरू्स्थिते फद्ाचिद्थःस्थिते भवति \ तत्कारणमुक्तं गोते तदुत्थया इति अथामवमरोषाच्चन्द्रमाह-कनोरखयाहतैरिति अगोपपत्तिः प्राक्‌ चान्द्रमानो- पपततौ तरिंशद दिनै भागतुल्यं चन्द्राकयोरन्तरं तदेकेनत्यनुपातेऽफशा एकाह्नि रब्ाः। एदं चन्द्रोऽक९ रभगिरधिकः सूर्याद्रच्छति तदरेवान्तरं चन्दरसूर्ययोर्मष्येऽतो ययेकमस्यौ तिथौ द्रादज्च भागा अन्तरं तदेश मासादिगरहीतास कियदिति ! एवमरकघ्नात्तिथयोऽ ग्नतिथ्यन्तेऽकँ द्चन्तरंश्ना. अन्तरांशोनश्चनदरो ऽकः स्यादुर्को य॒तचन्द्रः रयाततदुन्तरं साव

मध्यमाधिकारः। ~

स्यात्‌ ! यदि रदिनः सोध्न्ते तदाः स्याति युकतपृर्तम्‌ कि- चेव तिथ्यन्ते भवति अथ चन्द मओद्कः साध्यः} तत तिथ्यन्वार्को- देयपोर्मध्येऽवमोषं वरते 1 तच्च सावनम्‌ ] वस्य सावन गेलि परततिपादिर्तम्‌ तच्यानुपतिन चान्द्रं काथेम्‌ 1 यदि कत्पकुदनैः कत्मचान्ददिनानि म्यते तद्‌ाऽवमदोपान्तसपातिमिः कुदिनैः किमिति 1 पूवमवमशेषस्य चान्द्रदिनानि माग हार इदानीं तानि गुणकारः ुसयलासतयोगैणकमाजकयोनारि र्ते कुदिनानि भागहारः कल वचन्दरदिनालक मवति तदुद्रादशगुणिवमशणलक भवति अतो द्वादशभिः कुदिनानामपव र्ते साभ्वाणगिरिरामलनिगोक्वि्मितो भागहार उत्पलः 1 तवर छाघवार्थमयिषु सप स्थनिषु न्यन्यिव रला भाग- हार्‌ः प्रहितः “यत्तथा रंत एकाऽपि विकटा नान्तर भवति 1 भगिवुतोऽकै,धदी स्यदिुपपनम्‌ +

इदानीमधिमासादमेरपाभ्या चन्द्राकौनयनमाह- -कोव्याहयद्धवभे-२७११००००० ०० रां न्यूनाहरेषे विह-

ते कृलायम्‌

तादा लरगलद नद

शि०-नतिथ्यन्ते साधयति -तयथा-अर्वप्रतिथितुल्य तिथ्यन्तज पृथगस््येव गततिथ्यन्ता वध्यपक्षित धर्तमान तिथ्यदथावधि तरिष्यनतादद्यमध्येऽहणानयने जातम्‌ तन्‌ दिनक्षयशेषोत्यन्नचान्द्रदविनटदतुल्य योनेत चेयोगतुल्य साबनतिथ्यन्ते स्याद चान्द तिथ्यन्तसावनारकौदयमध्येऽयशेषम्‌ तत्सावनम्‌ तच्वान्दरीकरणम्‌ 1 यदि कल्पसावन कत्पयानद्रास्तदाऽनेन सावनेनावमशञेपेणाहर्गणस्तेन चान्द्रेण किम्‌ अवमशेषाध भाग हरमणानयने चान्द्रो हर दानीं शुणोऽतो नाश एव सायनो हर इति तिथ्यासक तद्रविगुण भागा द्वादश्षमि सावने हरे इतेऽद्रककतन्दविभ्वा उत्पन्ना सु्रर्थं किचित्‌ त्यकत्वा निरस्वथवाय दाचार्यं कोरेयाहतैरिति द्र \ सायनावमङेप भाज्य फट रविप्रतिय्याक्य सूयादयेऽन्तसयोग स्यात्‌ प्रकारान्तरेणान्योऽनुपत यथककुदिनमैते चनद्राकगत्यन्त शशा १२ \ ११1 २७ तदा चान्द्हरवमसचेषान्त पातिभि" ङम्‌ शुणदतै रुणे नापवत्यै किचिच्यकतवा हरो गृहीत फल रविघ्नतिथ्याद्यम्‌ 1 तेनान्वितोऽकै्चन््र स्यत्‌ तदूनो स्यात्‌ \॥ हृदानोमधिमासावमशेा्या चनद नसकदयिना-कोनयहदवमरति ॥६॥ शादियाता इति 1 उत्तरार्थ -तौ चन्द्रक अयिशञधाच्छशिमासरन्ध्या हानी स्वस्वधनाह्वयाभ्या युतावित्य्थ 1 अननोपपात्ति अरक्नास्तिथयस्िष्यन्तेऽकं दचन्त सौश्षा युत्ता एकधा अकि 1 तदयोमे चन्द्र एव विभ्वप्ना ९३ 1 अन चन्द्री न्तभूत एकगुणातिधितुल्य पारनप्यकुणतिथितुल्यो योऽ स्थूटः यत एकया

६२ अ्रहगणिताध्याये-

चै्ादियातास्तिथयः एयक्स्या विभ्वै१ इरताः सू्॑विध लवाचौ ती चाधिकपाच्छरिमासरच्ध्या हीनौ युती स्वस्वधनाह्याभ्याम्‌ अवमेषाद्ववमेः कोटिगुणेमैकायलग्धं काच तदवे्नसंकञं भवति सदेव फरं भरयोद्रगृणं स्वकीयेन पञचविदाददोन युतं विधोर्धमसं्ं मवति अथ

दि०-तिथ्या ५९ अभाग स्यात्‌) कितु चान्द्र ५९ सौराः ६० रैरेतनेदिनम- # पर्‌ धिके तेनोनः कार्यः अधिश्ेषमुच्यते रविवर्पान्तायावन्तोऽकदिवसा गता- ५८

स्तावन्तोऽ$भाग।; किट भवन्ति 1 ते क्रियन्त इति ज्ञायते रविवर्पान्तोऽपि ज्ञायते अतश्यत्रदिर्गतास्तिथयो यावत्यस्तावन्त एव सौराह्यः कल्पिताः तेऽपिमासरोवसंमूतैशा- न्द्रदिनैरधिका जाता; यतो मध्यमभेषरसंक्रन्तिकालो रभ्यन्दान्तः 1 तस्य यैनादश्वा- न्तरं तिथ्यालकमधिमासरेषम्‌ गोरे कथितं च-रहाग्रतः संकरमकाटतः प्रागिति तत्सीरचान्दान्तरमधिकं जातम्‌ तथा कल्पितचन्ददिमसंबन्धि यत्सौर्वान्द्रान्तरं तद्‌- प्यपिकम्‌ अहर्गणे सौरभ्यः साधितत्वात्तचान्द्रष्‌ तेनोनः सुः करु यक्तम्‌ ते त्तरं कृतं ताद समजाति भवति तदुर्थमतुपातः कल्यचन्दैः कल्पसैरास्तवा<नेन चन्द्ेणापिमासहेपेण किम्‌ तथा चापिमासरेषाधः प्रागहूर्गणानयने सोते हरः तमेवा-

दात्य गहः क्रियते इदानीं गुणीऽते नाशः अपिमासदरेपस्य चान्द्राह्म भागहायै ` ,

<पासरशेषस्य दिनीकरणाय तरिरदगुणः ततः पनभज्यमाजकयेदधरृताऽपवते कृतेऽ- पिमासकेषस्य चान्द्रमासा भागहारः फठं सोराहः एत एव भागाः एभिर्न उभ- यन कल्पितोऽको निरन्तरः स्यात्‌ उपपन्न तौ च।पिशेषादरिति परं तु तिथ्यन्ते तावोदयिकौ कायं तिथ्यन्ता्कोदयमध्येध्वमशेषं सदहण चान्द्रभ्यः साधिततवात्साषनम्‌ ्वान्दरहं अनेन संयेज्य चन्दराकानदयिकौ काये; तत्रानुपातः पूर्वमहम- णानयने कल्पचान््रैः कल्पदिनक्षयास्तवेशचान््रैः किमित्यनुपाते कत इ्टचान्द्रुणिताः कल्पावमा; कत्पचान््रभक्ताः सन्त यदवमरेषं तथदाऽषनस्थचान्दराहदर्‌तुल्यं भविष्यति तदा तद्धरस्थैश्वन्द्रदिभक्तं सद्पं भ्यते नभिकमवभं सावनं रम्यते तेनैकसावनेन रविगतिरपि छभ्यते ततोऽनुपातः कृतः+ यदि चान्द्राहतुल्येन परमावमरपेण चान्द्राहतुल्यसहरेण रविगतिकिटा ठम्यन्ते तदेधेनानिनावमरेपेण चान्द्रहेर्ण किमिति, एवमनुपपि चान्द्राहये चान्द्राहतुल्याम- बमरोषस्य यशानद्राहा हरप्तस्येशवमरेषाधश्वान्छराहहरस्योभयेरनरि( एक एव कल्पचान्धौ हस्तस्य रदिगत्याऽप्त रते कोटचाहतैरिव्यपपनम्‌ अथवा कदिनेना$गतिस्तदाऽनेनाहगणिं प्वान्दरेभ्यः सापित्त्वात्सावमैन चन्द्रहर्णावमदेयेषादगणस्थन किम्‌ ¦ अशाहतिक्येदवपे- नैलयुपस्या चान्छहरो हरस्थाने नीत्वा स्थापित. अन गणकभाजकयो रविगत्याऽप्ते कृते भागहर किचिव्क्षिप्य कोस्याहतमचमेतुल्यः सुस्थं भागहारः कृतः तेन॒ भागहेरेणा- परमके भते याः खसा रम्यन्ते ता रदौ प्या इति। अत एव धनसद्ञ पततशवन्दरवाखनायानु~ प्रात, यदव सवेमत्यैततफटं तदु चनद्त्या कम्‌ ! रविगत्या चन्द्ुगतौ दतायां नरिभुदः

मध्यमाधिकारः ३६

` शर्ादिगतास्तिथयो द्विः स्थाप्याः दवतीयस्थनि विश १६ गुणास्तावंशासकौ " रविचन्द्रौ मवतः। परमभिमासशेषाच्छरिमासमर्का्यत्‌ फठं तेन दरविष्युनीरतौ तथा सस्वफठेन धनास्येन युक्तौ रती 1 अ्रीपपत्िः रपिव्पन्ताद्यावन्तोऽकंदिरसा मतास्तावन्तोऽकमागाः किष भवन्ति ते कियन्त इति ज्ञायत रपियर्षान्तोऽपि ज्ञायते अतभेत्रा- देगैतास्विययो यास्वाबन्त एव॒ सैराहाः कषिता; ¦ यथाऽ्हैमणानयने एव भागालक्तो रप्रिः। अक्तौ प्रथग्‌ विधगुणः १३ छषः। यतस्ताभिरेव द्रादशगु- णामिियिभिर्यक्तः कपैव्यः तिथौ तिथो हि रपिचन््ान्रं द्वदश भागाः अथ वैवादगतर्तियतुत्पाः सौराहाः कलिमतास्ेऽभिमातदोपरपते्वनददिभैरयिका जाताः यतो मध्यपमेपसकरान्िकरो रव्यन्दान्तः। तस्य केव्रदिथान्वरं पिथ्या- त्भकमाधेमासरेषम्‌ यतो गोरे कथितम्‌- दु्रतः संकमकाटतः पाक्‌ सदैव तिषत्यधिमासतदेपम्‌ » इति 1 तत्‌ तावत्‌ सैौरचान्ान्तरमाधकं जातम्‌ तथा कल्पितचन्दुदिनसंबन्धि यत्‌ सौर्चान्दान्तरं तदुम्यधिकं जातम्‌ तदप्ययिमासेपूतम्‌ एतदुक्तं भूवति अधिमास्षरेषात्‌ त्िंशदृगुणात्‌ ख्च्छेदैन हताय उभ्यन्ते ते चान्दहः तेषां चन्द्राभं यादन्दः सीत भवन्ति तैरपि्ऽ्नौ गारः ! अते शोष्यः तेषां चान्दराणां सरकरणायानुषातः यदि कलपचान्द्राहिः कलतौराहा लभ्यन्ते तदाऽपिमासशेषरयेः किमिति पूथमधिमासदेषस्य विरादगुणस्य सराहा भाग- नहार इवि स्थितम्‌ इदानीं मृणकारस्तुत्पत्वाह्‌ तयोनाश्षिः छतेऽधिमासशेपस्य चान्द्राहय मागहपः 1 ततः पनमभाज्यमाजकपाद्वि रवाऽपदरने छतेऽधिमासशेषस्य वान्दमास्ता मागहारः फल सौराहाः एव मागाः नैनः कल्पितोशछौ निरन्तरः स्यात्‌ प्रं तिध्यनते अतावोद्िकः कैः पिध्यन्वकेदिपयोमषयेऽवमशेषम्‌ तच्च सावनम्‌ तेन चन्दाकौविद्यिकी कर्यो तत्रानुपातः। यदि कल्पचान्दरहतुल्येन परमावमदषेण राविगतिर्छभ्यते पदेषटेना- नेन किमिति एवपृवमरेष रपिगप्या गुणनीय चान्द्रहिमौस्यम्‌ अव गुणकृ- भाजकपो रातगत्याथयक्तं छते मागहारे किंचित्‌ पक्षिप्य कोटथाहृतमवमवुत्यः।

वश्च

कि०-उत्यनना, 1 शेष हरम केपनयाद्रशाप्ेनापरर्त्य षं {२११ भस्य त्रयोदशचशिनानेन १०१ केप हरधरापयमितोऽयं ३५४८ जात फल तिभू स््ेु गुणाशगिलयुपपनम्‌ अतो

३४ य॒हमनिताध्याये-

सुघार्थं भागहारः रतः स्वसान्तरतवात्‌ तेन मागरहरिणावमरेये भक्ते याः क्रा उम्यन्ते ताः कटा खौ क्षेप्या दृति धनसंजञाः ! अथ चन्द्रस्य परोऽवम- शोषे चन्द्रगतितुत्याः का मदन्ति ! अतो रविगत्या चन्द्रगतौ रतायां स्वप्श्च- ~ विददैशधिकास्मपोदश १३ रभ्यन्ते अतो स्वेधैभफ़टं चयोद्शगृणं ३५ स्वपश्चिंदादं शाधिकं चन्द्रस्य धनं भवतीत्युपप्नम्‌ एवं स्वसतफठेनाधिकौ पिथ्यन्तकालिकौ चन्द्राकोदयिकै भरत इति सर्वं निरवद्यम्‌ इदानीं पकारान्तरेण प्रहानपनमाह- अर्कसावनद्िवागणो हतः स्वस्वसावनदिनिस्तु कल्पजेः। खाभ्रवाणगिरिरामखनिगोराकपिण्व-१ २१४९६३० २५५०० विहदाप्तराशिभिः < विवर्जितो किकिर्तनो गृहादिको गृहादिकाः। यहा भवन्ति या युपेरविचिन्त्यमन्यद्प्यतः आह्मणादूयहस्य कत्यस्तावनदिगणिताद्‌ सा्रवाणगिरिरामृसत्रिगो एक~ विदधिहवात्‌ एर रापादिं 1 तेन राष्पारिनने रणिूनोऽभी्टो महः स्वात्‌ अस्मादानयनपकारादयुपैरन्यद्पि परकारान्तिर विचिन्त्यम्‌ 1 अोपपच्चिः मगयिस्ना मभ्रमा प्रहसावनदिवसा मवन्ति तैः साकनैल्- मास्ते मभरमा प्रहमगणा भवन्ति अतोऽहमैणादूम्रटवदनुपतिन गतमभरमान्‌ परहसावनदिवसाश्वाऽऽनीय तैः सापनेसते मभमा वर्जिता यदि क्रियन्ते तदा मग णाष्टिक महो मवपील्युषयो दः जय पो मगरणाधो रपिरयगतः सोऽह णचुतपेगंमरयुतो यावत्‌ शरिये तवद्गतम्रमा मवन्ति \ यदः कुदिनानं रवि

दि०-पेर्धनफर तरयोदशचयुण स्वय तिशदशचापिर चन्द्रस्य धन भवतीव्युपपनम्‌। युती स्वघ्व- धनाटशयाभ्यातिति 1 जदगतिरिश्वगृणा खेपुगुणाश्ययक लन्दरगति' स्यात्‌ 1 णवं स्व्वफटे- नाभिकौ तिथ्यन्तराटि्धी चन्द्ा्ववीदयिरे) भयत इति सय निरययम्‌ ६॥७॥ इदानी प्रग्रगन्त्तेण पलानयनमाल-भर्दसावनेति पिर्जित ति 1९॥ अनर पपात 1 भगणररना भरमा प्रहसायनद्धैवसश्चाऽश्नीय वै साकनस्ते भभ्रमा दर्जिता यद्र क्रियन्ते तद्रा भग्णासे प्रो भवतीव्युतयो षट ! अथ सूर्यदये यः पूर्य्य राह्यायवयव" सएव भभ्रनस्य अमो गाह््यायग्यो यस्य पटस्येष्भग्णयतुदधिनोत्पादितरश्यादिपहैण हन, क्रियत सष स्यतु तदरपहसायनार्थ यद्र कल्यमूतायनंहकत्यम्रायनोश्ट्मणः

प्रध्यमाधिकारः। प्प

भृगणानां योगे मभ्रमाः। अङ मगणानांँ पयोजनामवद्राद्यादिये रपिमभ- मावयवीभूतो गृहीतः एवं प्रहगवसावनानयनेऽपि तत प्रहकत्पसनायौनेर्गणे गुणिते कूदितैते मगणादिकं किट एषं भवति पद्द्टादुरागुणित राश्ा्िकं स्यात्‌ अतः कृदिनानि द्वादृशभिग्पवर्वितानि भागहारः रतः उन्धरा- शिषु द्वादशतेधेपु मगणा ठभ्यन्ते ते प्रयोजनाभावात्‌ त्याज्याः अत उक्त आप्तरादिमिरधिवजितो विकर्ैनः इत्यादि जातं मव॑मुषपनम्‌ इधानीमानयनपकारान्तर।णामुपपत्तिमाह-

यथा यथाऽधिमासकावमेन्दुमापपूर्वका

परस्परं युतोनिता भवन्ति सेटपर्यया.॥ १०

ते एव सूर्य्षावनद्रपिण्डतोऽनुपातजाः।

तथा तथा यतोामिता भवन्ति तेऽथवा यहाः ११॥

अवाधिमासावनदुमासपृवैका इति पूर्वरब्देपादानादन्येऽप्यमी्ा रायो

यथा पथा परस्पर युतोनिता, सन्त इषटय्रहमगणसमा मवन्तीति पूर्वै प्रधाय तानेव राहीन्‌ मगणान्‌ प्रकस्प्याहगेणादुनुषतिन फटानि साध्यानि तेषां फृषानां तथा तथा योगे वियोगे रते प्रह. स्यादिति तयथा-

¢ इन्दुमण्डठगुणिदुसगुणव्रध्नचक्रविषेरेऽधिमासकाः » हृषि चन्द्रमगणानां घयेोदृशगुणाकंमगणाना चान्तरे यद्यधिमाप्ता भवन्ति तदा भररोद्शगुणकेमगणाधिमासयोगे चन्धमगणा स्युरिः्यथोस्ज्ातव्यम्‌ अततोऽ- हर्गणादधिमासग्रहमानीय घ्रयोद्रगुणोऽर्कस्तेनाधिकश्चन््ः स्पादित्येवमादीनि प्रकारान्त्रशतान्युचन्ते १० ११

रि-भभ्रमास्तु भगणेर्विवर्जिता इत्यन सिद्वस्तदेष्टसू्यसावने किम्‌ फट यदस्येटकुढिनानि। मग णजातीयानि भभ्रमजातीयान्यपि यत एषा भभ्रमाणा चान्तर इष्टा ग्रहभग्णा स्यु जत फटमनुपातेन भगणादि ययोरन्तरे भगणा ! अन सर््स्य राश्यादि्रयोजनादभगणाना प्रयोजनाद्भगणा द्वादुङगुणा राशय स्य॒रतोऽनपतेर्ऽ्का गुणः गणदरी दद्वचमिरपवरतिती हर साभ्रवाणेत्यादि विकर्तनमभरमावयवोऽपि सम एवातोऽनाऽऽ्तराक्तिभिविवनितो क्किर्तेन इति सर्वमुपपन्नम्‌ ५८ ॥९॥ अतोऽन्यदुपि मद्धारन्तर चिन्त्य बुधैरिति भकारान्तर स्वयमेव वदति यथाय येति ॥१०॥ एवेति ॥११॥ यथा यथाऽचिमासःपमन्दुमासपू्दंका परस्परमुण्यनौ कश्या णप्रकरेण युक्तौनिता सन्त रेटपर्यया प्राञ्साधितूयसावनय॒पिषण्डतोऽ्नुपातजा प्रसाध्य, सथिमासावमेन्दुमासपूंकैरतथा तथा तनिता वपया म्य अगोपणनिर्थवत्या { सा

६६. घरहगणिताध्यापे- दानीमस्मोदाहरणमूवानि पकारान्तराणि इदीयनाह~

दविचक्रयोगजो अरहो वियोगजेन युग्वियुक ~ दलीरृती तौ कमाद्मन्दमन्दगामिनौ १२

दिपयेयान्तरोद्धवय्हेण वर्जिता ठतः

मन्दगोऽथ मन्दगो गरुतो भवेद्मन्दगः १६ अप्ताञ्ऽयानयनस्पोपपातेः संकमगणितेन दितीयस्यातिसुगमा ॥१२॥१३॥ पुनः प्रकारान्तरेणाऽऽह-

केन्दरोचयोश्वश्वलयोियोगे योगेऽथवा स्यान्मदुमोः प्रसाध्यः ! प्रसाध्य चक्रर्गुणितः प्रसिद्धो भक्तो निजैः स्यादथवा प्रसाध्यः ॥१४॥

शि०-पथा।यथेन्टुमण्डटशणेन्दसंगुणन्रघ्नचक्रविपेेऽधिमासङास्तथा गणिन्दुरेगणव्रध्नच कराः ५१६ १६००००००० अधिमास १५९३००००० योगे चन्दः स्यादित्यर्थाज्जातम्‌ जतोऽह- गंणादुपि मासग्रहमानीय त्रयोदक्षगुणार्कस्तेनाधिकश्चन्दः स्यात अधिमासथरटायानुपातः फल्पसावनैः कल्पाधिभासास्तदर्ै. करिम्‌ अथवा, अन्तरं तग्णिचन्द्रचकजमित्यादविना ये व्रिधुमासास्ते चेदर्वभगणेर्युतस्तद्‌ः चन्द्रभगणा स्यति च्ञात्वाऽफमगणाः सूर्यसायनदषि- णटतोऽनुपातात्पसाध्य तेप्वि्टचान्दरमासा योजिताः सन्तश्ननदरः स्यात्‌ अथवा अभि- दिनर्दिनङदिनसंचयः सहित इन्दुदिनानि भवन्ति तथाऽपिमासदिनैरुनितानि चन्ट्रदि- मानि रविद्धिनानि स्युः अतोऽ्गणार्द्धिदिनमानीय तथा चान्द्राह्मानीय तयोरन्तरं रविः स्यात्‌ ॥१०॥११॥

एवं प्रकारान्तरदनातान्युत्यय्न्ते तानि स्वयमेवा ऽऽल-दविचक्रेति १९॥ अरो पपत्तिः ग्रहद्वयचक्रयोगजो ग्रहः साध्यः तरमाधनायातुपातः कल्पकुदरिनेगमन्द- मन्दयोर्महयोर्भगणयोगतुल्या भगणास्तदे्टः चिम्‌ योगजे ग्रे भति ोगनोःषि साध्यः तदुर्धमनृपातः } यद्रि कन्यकुद्धिनरदयोर्मगणान्तरतृल्या भगणाततदरे्ः कविय चनद्रा्कयोः साधने यद्धगणान्तरे चान्द्रमासा एं पियोग्न यगो द्विधा 1 व्रियो- गञेनोनयुत उभयत्र दुलीङृतोऽमन्दमन्द मानिनी गौ भवत. यतो येश्तगदग्रह आनी- तस्तदरन्तरं व्यस्य यतोऽन्त क्रियमाणे बरहगम्य भगणा सपरिका ठघगस्यत्या. अतोऽन्तर दपं बहुगस्य वद्गा्थ यन न्पृगार्थ शोभितः उपपिस्तु मंम गण्तिन ' योगोऽन्तेणोनयतो ऽिनस्नो ` इति ४६२

द्विपर्यय इति ॥१२॥ सुचरनपरेत्यनेन मन्दमो प्रह. माध्य. ततो मन्दर मन्दगपर्म- यान्तगदू रहः माध्यः ।॥ चन्टराकयो माथने तु पर्दयान्तरं चान्द्रमासा; तदर्भगनुप्रतः॥ कत्पकुििरन्तरभगणाम्तदष्टः दिग 1 ण्यमन्तम्प्रतेण हतो वरितः मन्दम. स्यान्‌ अथवा मन्दगे युतोऽमन्दरगो भयेत्‌ १६३॥

केन्द्रोल्ययोगति १५॥ चमरयोरगियेणे षदुनोरयोग इव्यर्थः 1 अपरप्पनिः

पध्यमाधिकारः। ३७

अनोप्पत्तिः शीमोचट्‌ प्रहे रोपित गीधकेःदं मवति सीवकेनदे श्रोते ग्रहो भवतीति किमाशचथम्‌ मन्दोच्योनो प्रहो मन्दकेन्दरम्‌ तत्‌ केर मन्दोच्येन युत ग्रहे भवतीति फि चिद्‌ यदि सिद्धयदस्य युगमगणेः सिद्ध मर्ये ठभ्यते तदा साध्यमगी, पिति एर साध्यगरहः स्यादिषुपपजम्‌ ॥१४॥ अह्गणान्मध्यमप्रहमानीयेदानीं मध्यमग्रहादहगणमाह- खाग्मात्‌ सचक्राच्च खात्‌ कहपघ्रात्‌ तत्कर्पचकाएसमह्मण \ स्यात्‌ मिरश्रचक्राधपि कुष्ुकेने वक्षयेऽयतोऽग्राच तथाऽयरयोगाव्‌ १५ ग्रहस्यु भगणराणिमागकटापिकटा अन्ते विकटाणेषं कुदिनैः सगुण्य स्वच्छेन पिमग्योपूरयुपरि निक्षिपेत्‌ तद्यथा मगगाद््रहे विकलागेषाविके कृत्पकुदिगुणे विफराशेपस्थाने कुतिनर्विमन्य विफटास्याने फल प्रक्षिप्य तत्र पषटया ६० विमज्य करास्थनि निक्षिप्पेव मगणान्ते यावत्‌ } तत्र कत्पभगणे- हैतेऽहरगणः स्यात्‌ अनोपपृतिरविखोमगाणिनेन तथा निरप्रचकरादपि यहात्‌ तथा केयखदुप्रादपि वथा डेपयोः देषाणां वा योगादृहगंणानयनमग्रत इतिं पक्नाध्याये वु्रकपिधिना दक्ये १५ इदानीमहर्मणदपि कल्पणत्माह- न, 1. 9. अभिमतदयुगणादवमर्हैतातर क्ितिदिनाप्तगतावमर्संयुतः दिनगणः भवक्तियिसेचयः परथगथाधिकमासममाहता-? १६॥ शि०-सीप्राजचादग्रहे शोधिते केन्द्र भवति। कन्दर शापिते ग्रहो भाति। अमोद्राह्णम्‌-घीप्रौन % 4० ५५ ग्रह २। १५ ।>५। ाधित २०।५।०० मन्यु जातष्र्‌ क्न्य भीप्रोच्चान्ठोपिते ग्रहो जात २।१५।२५ इति फरिमाश्रयेम्‌ भधपा मन्दन्यौनो ग्रत मन्दरे केन्द्रम्‌ मन्दस्य ८।२० ७९५ रहः > १५। ५५ मन्दराच्योनो मन्दर्न्द जातत ९। २४ ४०। पतन्मन्दराल्वन धृते जाता ग्रहान क्न चिम्‌ अथा चिदु शस्य युगमगणे सिन्धग्ह्यगभगणा लभ्यन्त तद्रा साध्यप्रहस्य भ्ठ किम्‌! एर साध्यप्^ स्याद्थुपपन्नम्‌ १५ [1.1 ग्रहाद्दर्मेणानयनमारः -सम्रादिति अत्रं वाधना द॒चंग्चतः त्‌ ग्रटोम्येन तथा हि-प्रहमगणां रज्तिभागकराव्रिकला अन्त रिद््टारे्यपच कुटि सुप्य स्यन्छदन विभर्यौपर्यपरि निक्षिषत्‌ + तदथा-तरिदटागयेपरथान किनि रेवरय्वे करिभज्य विदरलास्थान फर प्रक्षिप्य, अनुपातः एत्पद्रहमग्णे कत्पकनिनिति ` तदा साग्रात सचफाद्‌ पगारथयात्‌ दियन्ति अथय निग््रचक्ात कटरेन यार्पद्यागा-

प्रतो वश्ये १५१ नहमणाकत्पगतमरट-अभिमेति + १६ व्िघ्दिनेति + १४८ नप्प

|. ह्याणिताध्ययि-

. विधुदिनाप्तगताधिकमासकैः छतदिने रहितोऽकंदिगोच्चयः। भवति मास्नगणः खगुणोर०्द्‌पुतो रपि १२ हतःस कर्पगताः समा: १७ स्पष्टमिदम्‌ अोपपतिसैरािकाम्याम्‌ अहगेणानषनाद्विरोमभकारेण कलमगतानयनं सूगमम्‌ इदानीं कटिमताद्प्यर्मणादिकमाह- कलिगताद्थवा दिनै यो दिनपतिर्भृगुजपभृतिस्तदा कचिमुखधरुवकेण सुमन्वितो मवति तद्ुगणोद्धवसे वरः ॥१८॥ अत्र कटिगताहगंणेऽयं विशेषः शुक्राधो वारो गणनीयः यतः कृस- मवाहमणात्‌ कलिमुतते शुक्रवारो भवति ततर ये ग्रहास्ते धरवसंज्ञाः कलिपताः वद्द्युगणमवः तेचरथ कदिमुखध्टुवकेण समन्वितः कारय इत्यत्र वात्तनाऽपिं सुगमा हृदानीं कषिमृखमरहानाह-~ खाद्विरामाप्नयः १३७० छमिरामाद्कका ९३३१ वेदयेदाट्कचन्द्रा १९४४ विदिताः कमात्‌

शि०-हगणानयत्रपरत्येन नेरिकाभ्याम्‌।पूरवमहर्मणानयने चान्द्ाहर्गणो दिनक्षयैरन सावनः कृतः।स सावनश्चेतपुनर्दिनक्षयरयुक्त्ानदरो भवति तदर्थं दिनक्षयानयनायानुपातत यदि कल्प” फुदिने कल्पावमानि तदे्टसावनैः छिम्‌। फटमवमानि सावना्णे योजितानि जातव्चान््र' 1 तथाऽाहर्गणानयने सीमे ऽदर्गणोऽपिमसैर्कशरान्द्र 1 तस्मिन्‌ चान्दरा्णिऽधिमासा' श्लोधिति्तीरो भवति अधिमासानयनायानुपाति 1 कृत्पचान्टः कत्पायिमासाततरेट्ान्द्रा- ---स्णिन दम्‌ एटमिष्टापिमासाः तैश्वान्द्रोऽहरगणो रस्ति सीरो भवति। मासगण' सखमुणो- दूतो जाता मापराप्ति रविता कल्पगता समा भवन्ति॥ १६ १७ कटरणानयनमाट-कस्ितादिति १८ पूर्वा गुगरमभ्‌ तयाधवि द्विचिदु- च्यते ) यथा कत्ययतोऽर्डस्मो गणो गगण इत्यादरिस्तथा कटिगताेरगणो रविगुण इत्यं कटिगताद्मण" साभ्यस्तय भृग्वाद्या, यतः कल्पादौ भूगुगर आदत्‌ ! तम्मात्प्रि पाहर्मणदुत्पन्नो पहः कत्पदरि कल्पादिपर्यन्ता््णात्र सातेन शरुवगजञेन कनि प्रेय सुन कार्यः कल्पगताग्णात्सापरितम तुल्यो भृदति ण्वकिष्टाकग्तादप्यट- * # दाध्यम्ततरश्यचदौ यो वारसतद्रदरि- सो धरण स्पात्‌। तदुत्यन्ना एह अकिरा दुन कत्पग्तादम्णास्तापिता एव स्यु द्‌ करयमःएनयीनकग्ण स्यम्‌ ५१८॥

मेध्यमािकारः 1

पडसाङ्गगन्ययो-४६६६ ऽद्गगभ्रवेदाब्धयो ४४०६ वेद्पट्काघ्रभपाघ्रभृसंमिताः १०१६०६४ १९ वेद्चन्द्रदिवेदान्धिनागाः ८४४२१४ कर- दचन्धिवेदान्धिरोला ५७४४४२२ भवेयुः कुनाव्‌

द्रापरान्तधवाश्वकशुद्धास्तथा

सू्यङगन्दुतङगन्दुपातोद्धवाः २० कुजादीनां सर्वेपां धवाशवकगुदधाः पिता ठाषवार्थम्‌ स्टा्थमिदम्‌

मण चु ११ ११

२४

५० २९

गृ ११ २९ २५७

कत्यादौ ग्रहाः

शु० द° रतुंर ११ ११ # २८ २८ १७ ४२ ४६ ४५

१४ ३४

<= ------

चतु सपा ५,

२९ १२

४६ चट दति भ्रीसिद्धान्तरिरोमणिमाप्ये मिताक्षरे मास्कराचार्थमिरविते प्रहागयनाण्यायः।

४९

शि०~ ये कटिुखग्रहास्त एव पठिताः ते विक्ठात्मकाः स्यद्विरामाग्रय इति १९

वेदचन्द्रदिवेदान्धिनागा इति २० कटिएरते कृता प्रहस्तिषा विकटाः कृतास्ताः सुतार्थं चक्रगिकिटाभ्यः शोधिता जाता" खाद्िरामाग्रय इत्यादय. इमा विकटाः साद्रीत्यादुयश्च-

कुद्धा. किमुत प्रहा भवन्ति वा साद्रिणमर््ीनां क्ठाः कृताः ०। 1 ५६। १० दमश्वक्शुद्दा जातः करिमते भौम. ११।२९। ३।५० ) एवं सर्वऽपि हाः भवन्ति

४६६ (७ चन्द्रपत.

१७ ४५ ३६.

२९. ४९६.

एभिः कितारर्गणादत्पन्ना ग्रहा युताः कल्पदेर्भन्ति १९ २० नन्ि्ामपुरेऽभवत्‌ दिजयुर श्रीकेशचषो दैववत्िज्नः श्रीगणनायकोऽपिरगुरस्बषाटनापा ततः। तस्मात्केशववित्ततः समभवेद्रभाष्यं गणेश्ञोऽकरोत्सत्सिद्धान्तरिरोमणेरयममूत्येदाषिकाराह्वयः॥

इत्यदूर्गणाध्यायः

ष्र्‌ ५८

४० प्रहगणिताध्याये-

अथ कक्षाप्रकारेण भहानयनाध्यायः

इदानीं कक्षापरकारेण ब्रहानयनं विपक्षः चकक्षां तावदाह गिरिष्नेनः क. ८, कोटिव्ननंखनन्द्पटकनखभूममदभुजङ्धेन्दुमि-

१८६७१२० &९२०००००००० ज्यातिभ्डाश्रषिदो वदन्ति नमसः कक्षामिमां योजनैः। तद बदह्माण्डकटाहसैपुटतःद फेचिनगर्वएनं केचित्‌ प्रोचुरटस्यद्स्यकगिरिं पौराणिकाः परयः करतलकलितामलकवक्मटं सकं षिदन्ति ये गोलम्‌ दिनकरकरनिकरनिहततमसो नभसः स॒ परिधिरुदितस्तैः ॥२॥ एमिर्मोजनस्तुल्यां गणकाः श्कक्षामाककषरिपि वदन्ति तत्र॒ कथमनन्त- स्पाऽकाश्येयत्ता वकु शक्यत दृत्याशद्वाहृपतिदवियुजो नभसः परिपदं मानं दुन्ति भतत एव परीराणिका गणकाप्ते त्रहाण्डपरिधि वदन्ति केबि- छोकादटाकं वदन्ति यवस्तद्न्त्धिन एवाकरमयः एवमन्ये वदन्तीति नास्माकं मतमिप्यवैः प्रमाणङन्य्वात्‌ करतख्कङितसकणत्रहलाण्डगोढा एवं वकु शकनुथन्ति इदानीं स्ममतमाह- ्मुण्डमेतन्मितमस्तु नो वा कस्ये प्रहुः कामति यौजनानि। यावन्ति पूर्वेरिह तद्ममाणं परोक्तं खकक्षास्यमिदं मतं नः ॥२॥ स्पष्ठाधेम्‌ दृदरानीं प्रहकक्षा आह महस्य चक्ररवेहता खकक्षा भयेत स्वकक्षा मिजकक्षिकायाम ग्रहः सकेक्षामितयोजनानि श्रमत्यजस्नं परिवर्तमानः सा सकक्षा सस्य यस्य मगगिियते तस्य तस्य कक्षापितिरटम्पते अस्या- , पपरष सोकस्मौत्तरापौभिति यतः स्फरकषया प्रह प्रमनजन्तं पसिरतमानः सकक्षामिवानि योजनानि पूरपतनि अतो रहृहमणेमक्तायाः स्कक्षापा मह-

^~ ^

भ्यते सा प्रहुकक्षामिर्तिरित्ुपपम्‌

सि०~ अथ फक्नाध्यायो व्यारयायत,। कोटि्र्ति ॥१।॥ अतोपपत्तिरागम ष्य } करतनेति णय यदु तदन्येषां मतम्‌ जथ स्मत वदरत बद्नाण्टमेतदिति सुगमम्‌ 1 द्रहप्य चतैगिति॥४॥ तमोपपत्ति यद्रि कन्पप्रहचतरै- स्रक्षापमितयोजनानि उति तद्र दैन चरेण क्रि 1 एल स्वकक्षा + यतः मकश्षाया गरले भमन्‌) अज्य पचि्तमान,

मध्यमाधिकारः। ४१

इदानीमेवं सिद्धे खीन्दुकक्षे भकक्षां चाऽष्ह- सा्ांद्रिगोमनुखराव्धिमिताऽकंकक्षा ४६६१४९७ 4 > [^ 3 ष्‌ चान्द्री सहस्गुणिता जिनरामसंख्या १२४०००। अप्रोषिमाङ्कगजकुसरगोक्षपक्षाः २५९८८ ९८५० कक्षां मृणन्ति गणका मगणस्य चेमामर ५॥ सेः कक्षाः ४३३१४९७ चन्दरकक्षा २४००० | भक्षी

२५९८८९८५ अवराककक्षातो भकक्षा पिगुणा “अक मपटवंरा ०१ इत्पागमपामाण्पेनाङ्गीरता एवमन्येषामपि ब्रहाणां कार्याः इदानीं अ्रहमतिमोजनान्पाह- कस्पोद्धवैः क्षितिदिनेगगनस्य कक्षा भक्ता भवेद्िनगतिर्गगनेचरस्य परादोनगेक्षपूृतिभूमितयोजसानि ११८५८ ४५ खेटा बजन्त्यनुदिनं निजवर््मनीमे ६॥ अपनोपपाततिः। यद कुदः सकक्षामितयोजनानि गष्ठनिति तरैकेन किमिति। फलं दिनगतियोजनानि तानि स्पटलेन तावत्‌ पादोनगेकषपृतिभूमिवानि स्युः ६॥

हि०-सन्कल्य सकक्षामितयोजनानि पूरयति अरः कल्पग्रहचकर्मक्तायाः सकक्षाया यत्त भ्यते सा स्वकक्षामिति, अथ मिद्ध रवीन्दुभगणकश्चे आह--सार्धत्यादि सूरय कशा स्यात्‌ सहेत्यादि चन्द्रकष्ा र्यात्‌ अप्रेचिमेत्याद्वि भक्षा स्याद्‌ अपि सप्रयोजनर्त्वादभोमप्येय ८१४६९१९ न॒पर्ाउक १०४६२६७ गुरो. ५१३२५५५ २७। १। ११ दयशीउक ६९४९६२९. 1 १।६ दनि: कस्षामानं १२५६६५८७८७ १९।३। एव सप्रेपहाणां कश्षामानम्‌ उपपक्तिनु करमितैव अहस्य व््ररित्यम अ्ार्ककक्षा सार्पत्यादि प्टिगुणा भकक्षा मपर्तात्य॒व्ास्छरामप्रामाप्यमेव्रोपपापि, अथय प्रहगतियोजनान्यह---कत्पोदधधरिति अयं वामना यद्धि कलकः दनि" सङक्षामितयोजनानि ग्रहा गच्छनत तदक्न द्मिति। फर दविनिमतिवो जनानि तानि ्ियिदधिकानि स्यूटानि पाठवद्वानि पादरोनमैक्षस्यादीनि एतानि महाः स्वमा दम दिने गच्छन्ति ॥६॥

.

४२ अहगणिताध्याय

इदानीं महानयनमाह-

अदहर्गणावू कक्षिनवाङ्क-९९२१ नि्राननवन्दुमेदेपुहुतशि-२५४१९ लब्ध्या!

अहर्गणौ गोक्षधृतीन्दु-११८५९ निघो विवर्जितः स्यु्गयोजनानि स्वया स्वया तानि पृथक कक्षया हतानि वा स्यु्भगणादिका महाः

अहर्गणे भनेत्रनवनन्दमुगे ९९२१ नवश्यदिशरुतिबाणाभिमिर्मके ३५४१९ यद्धे तेन विवजितः कायैः कः ननदेन्दियपवीन्दु ११८५९ गुणोऽदर्मणः। एवं मतयोजनानि स्युः 1 तेभ्यः प्रथक्‌ प्रथक्‌ स्वया स्वया कक्षया भाधिेभ्यो भगणायया ग्रहा टभ्यन्ते

अमोपपत्तिः दिनगतियोजनैरहमेणे गुणिते गतयोजनानि भवन्तीति कुगभम्‌ अम सार्थं गेक्षतीन्दुभिः ११८५९ सेपर्णैरहणो युधितः } सोऽपिको जाः यदयिकं वच्छोध्यम्‌ तस्याधिकस्य ज्ञानारथमुपापः परोऽर्मणः कुदिनतुर्पः तेन गुणकेन गृण्यः। एवं गेक्षधृतीन्दुनिप्रः सन्‌ सरकक्षावोऽधिको भवति तस्मात्‌ खकक्षा विशेध्य देयेणानृपावः याड कुद्विनतुल्येनाहगणेमै- तावद्यिके मवति वदेटेनाहगेणेन किमेति अत्र कुदिनानां तस्य देषस्य बर प्रथवपश्चमुगपैरयुतमाभते-४४५५०००० रपव रते साति रेषस्थनि छरकषिग- ब्धा उसननाः कुदिन्यनि ननद्ुददपृहुताशः ! एव शरैराशिकेन यम्य

ररि अथ प्रहानयनाय गतये।जनानि ग्रह सान्टोकेनाऽऽह--अ्हर्मणाद्रिति स्वथेति अनोपपत्ति यौकृसमिन्डुद्रिने पद्रोनानि गेक्ष्तीन्डुमितानि गतयोजनानि तदेणहर्गणिन द्धिम्‌ एव द्विनमतियोजनेरहर्गणे गुणिते गतयोजनानि भवन्तीत्येवं सुग मम्‌ अन यक्तिः कस्योद्धरिय्र कल्पकुदि खकक्षातुल्यगतथोजनानि त्तैकेन क्म्‌ 1 एल द्विनगतियोजनानि एभ्य पत्पकृदिनेष॒ पनग्नुपात. एकङ्विनतु- स्यिकगणि, इय दिनगतित्तद्रा कल्पुदिनतल्ये ढम्‌ एवं गोक्षपरतीन्टुमि, कत्पकृदि- मतुल्यः सपूर्णोर्मणो गृणित सन्परकक्चयोजनतुल्यो भाव्यः प्त द्कक्ातोऽपिको जात। यदपि तच्छोष्यम्‌ त्ज्नारयमुपार परमोऽट्मणः कल्पकुदिनतुल्यो गो्षती- नुगुणितः १८५१०५११ १८०५५६००८० स्कङ्ातोऽपिरो जातोऽम्मात्सकक्ष विभीभ्य शेषेण ४४१५८०५५ ०००० अनुपात यदि कल्पकुद्िनतुल्ये$्णगे दिनिगतिगुणित्‌ एतावदषिङ्न तश्ानमैणदिनमतिरढे पिम्‌ गुणहरी एमि ४४१५०००० अपवत्य रम्यान कश्षिनाट्ा उपना ५०२१ दुिनत्याने नननडशपटुवासषा एवं यद्भ्यने तेन भयमानृपात, -केषुधृ गन्द प्रोऽीणे। विभि ध्युरतिदोजनातर हेषा प्रहाणं तान्य +. 1 यतत सवपा मः, ११८५८ 1 ४५ पुत्यन्वद्‌ 1

4

मध्यमाधिकारः | ४९

तेन स्थूठमतिगूणिवशहण वर्ते गतयोजनानि मनि स्वयां ब्रह्मणां तन्धिव्‌ गेसुत्पत्वात्‌ अथ ग्रहार्थमनुपातः यद कश्षातुलर्गवयोजनैो पगणह्दरैभिः किमिति फट गतभमणाचयाः सवे प्रहा मवन्तीरयुपपनम्‌ ॥७ हदानीं विदोषमाह- हस्य फक्षिव हि तुङ्ग पातयोः पृथक कल्प्याऽ् तदीयतिद्धये ॥८॥ अर्कस्य कक्ष सितक्षयो. भा ज्ञेया तयोरानयनार्थमेव उक्ते तयोय चठतुङ्ग कक्षे तत्रव तौ भ्रमतोऽरकगत्या ९॥ अनाश्वस्य पातस्य कृक्षाऽगच्छति सा तयारनियनाथमव कस्या अ- न्यथा या रहस्य कक्षा सैव योरपि! यतो मरहकक्षापा उचपेशस्योचभ्यप- देशः यत्र विमण्डठेन सह्‌ संपातसतस्य पदेदास्य प्रातस्ेति मोठे सम्पक्‌ प्रतिपादितमल्ति वथा वुयशृक्रपोख ये अकंकक्षातुत्ये कक्षे आगच्छवसौ तयोरानयनाधमेष कितु तयि चठकक्षे ततैव तो भ्रमतः परमरकगत्या 1 एतदुकते भयति। भूमध्यदुकं प्रति नीत सूय यत्र जञचलकक्षायां गवि तत्र वधो यथ शुक्रचलकेक्षायां एति तत्र शुरो भ्रमतीव्यर्थः ॥८॥ तिं कक्षापरकरिण म्रहानपनाभ्यायः (------ क्ि०-भय प्रदाथुमनुपातः! यदि. खश्चकातुत्यैरमतियोजनेग्द! भगणस्तद्रोमि पूवीनीर्गतियो जनै किम्‌ फर भगणाया सव ग्रहा भवन्ति वाऽ्नृपात सङकषातुल्धतियोगने कंल्पभम- गणास्तदरर्गतियोजमै किम्‌ ॥४७॥ # इदानीं विशेपमाह-प्रहस्य क्विति सुगमार्थ अयरोपपत्ति प्रहकक्षाया उच्चग्ददास्य श्रन्तिवरपप्रवदाप्य ्रिमण्टरन सट य॒ सपातस्तस्य प्रदेशस्य पात सकञेति गौरे सम्यगुक्तम्‌ एष क्रान्तिविमण्टरसपाता शति अकस्य करति अमोपपत्ति रागम एव प्रमाणम्‌ उक्ते तयोय श्युक्ततवादवुधञुमेयो कक्षे मध्यमक्क्षासाधनग्रकरिण परह्य चवकैर्विदतेत्यादि क्षातस्वरीधाच्चकक्षातुल्य इत्यवगते तथेय मेध्यम गती साधन प्कारिणाकगातततुल्ये शत्िऽत समा गास्तु याजनैसत्यन कत्म्यते वुरशषव्यात्िश्निना प्रहाणं मध्यमा योजना्तिके गतिस्तुलये बुषञुकयो्तु चक्कृटामि स्ीयमभ्यमकक्षायो- जनानि शरीप्रोच्चकक्षातुल्यामि तद्रा तवा मध्यमाकमतितस्यकटापि किमित्यनुपातिन योजनात्मके मध्यमगती मदत" ते एव तयायाजनास्मरू गतीत्यनुनमपि ज्ञायत कक्नाभिदे सति योजनात्मक्कलात्मकगत्यभेदसभयात ^ ९॥ मन्िपरामपुरेऽभवत्‌ दविजयुरु श्रीकेडवो दरैवविततन्ज श्रीगणनायक्रोऽचिगर्वदाटनामा तत*। स्मास्केदावषिनत सममत्रद्धाप्य गणेश्षोऽकगेत्सत्मिद्वान्ताकिरामणग्यममृकछस्चापिकागापिय इति कक्षाध्याय-

४५ भ्रहगणिताष्याये=

अथ प्रत्यब्द्शुद्धिः

ततराऽश्ौ सावमादिनायमाह-

भधोऽधक्षिधा कृत्पयातान्ददरन्दात्‌ कराभ्या छतः पातकः सगुणाञ्च।

भजक्घरवाप्तं फं स्यारदिनायं तदब्दान्वितं भास्करादब्द्पः स्यात्‌ ॥१॥ स्पष्टार्थम्‌ 1 अबोपपततिः एकस्मिन्‌ रविवर्पे साबनाहाः प्राक्‌ प्रतिपादिताः ! तेभ्यः पश्चपषटव्ाधेकं रातत्रयं ३६५ परोद दषं दिनस्थाने परणं पश्चदृद्य नाडयसि- हात्‌ पानि तथा सार्धानि द्वाविंशतिर्विषलानि ° १५। ०।२२। ३०। एतदष्टभिः सवर्णिते 1 अतोऽनुपातः पदष्टमिषैैरावददिनाचं वदा

~ कल्पैः किमिति फलं दिनाद्यम्‌ तद्नषटं सस्थाप्यम्‌ ततो गताय सुदृब्दपतिः स्यादिति यदुक्तं तदतः 1 यतः पश्वपषटयधिकदातये सपरामिरभकत एकोऽवरिष्पते अत एकगुणान्द्संर्पा तस्मिन्‌ दिनाचे निक्षिपा। तस्मन्‌ सप्त- तष्टऽकरचोऽन्दरपतिः। यतो यस्मिन्‌ परेऽन्दादिः सोऽन्द्पतिः स्यादित्युपपनम्‌ १॥

शि०-ददानीं भरत्यब्दृशुद्धिव्यौख्यायते--अथोऽध इति अनोपपत्तिः 1 एकस्िन्वे सावनाहाः २६५ १५। २०1 २२ ३० प्राक्‌ प्रतिपादिताः एभ्यः सप्ततष्ेभ्यो यदिदं शेषं १। ९५ ३० ¦ २२। ३० अयमेक्रपऽच्दपस्तदेटः किम्‌ एवमिषर्प ण्येभिरयुण्यानि सावययैः अाऽऽचार्थेण सावयतरेनानेन गणयितुं प्रयासो दष्टः। अत इष्टोनयुकेन गृणेन मिध गुण्य इत्यनेनात्र रूपेणे्टेन गुणः सावयवो वर्जितः शेषं १५} ३० २२ ३०1 एकासिन्व, एतचदाऽमिः कि एवमष्टभिः सवर्णितम्‌ अर्थोदि्गुणं मतोश्टगुणमपिक आते २।४।३ अतोऽनुषातः यव््टामिधरतावानू गणस्तदा कंत्यगतेः किम्‌ अर्थायदृष्टगुणमधिके जाते तदष्टमक्तमित्यर्थ. यथां योऽटकः केनचि- दरगुणकेन गुणितस्तेनैव रुणकेन दतो यथादत्स्यादतोऽषटदतम्‌ अथवैवमनुपति, एकस्मिजन्द्‌ एतदिनायं ° १५। ३०) २२1 ३० तदा कल्यगत॑ः किमित्यनुपति कृतेऽन संचारः यनेन हरेणायं गुणः कत्पयातान्दानां तद्रा वसुमिते हरे कः 1 गुण १५३० २२ ३० } हारो उन्धो वायो गुणः २। ४। पठं द्वनायम्‌ तद्गताः एकस्य. रूपगुणगुभितैयुते सदन्युपति. स्यादिति युक्तम्‌ अय चात युकिः पदयस्यधिकश्चतनये

सभन एकोऽ्वशिभ्यते अत एकगुणाब्दसख्या तस्मिन्दिनावे क्षिपा तस्मिन्समतरेऽर्मा-

+

भभ्यमाधिकारः ४५ दानीं पकन्तरेणाऽह- निजारीति-८० भागेन युक्तं समाधं खपद-६० भक्तमब्दाद्ाभियुग्वा टिनायमू अत्र व्पाणामर्धं निजेनाशीपिभगिन युक्त पष्टया हत वर्॑वतुथगिन युक्त सदिना्य शा भवोपपत्ति, पूर्वस्मिन्‌ दिनाये पञ्चदश पाटिकाः एकस्य दिनस्य चतु-

11 = 1 थङि; | यानि विशत्‌ पानि ३० तद्‌ घटिकाया अर्थम्‌ ! एतद्नष्टम्थवटि-

फाया अधस्वनेनावयवेन २२ संवणितेन यावदूभियेते तावदृदीतिरेभ्पते ३० सतो वर्पाधि निजादीतिभागेन युक्त घटिका भवन्ति ठवट्यशो दिनानि तानि पवकथितवपैचतुर्थाशिन युतानि दिनानि भवन्तीतयुपपनम्‌ शि०-योऽग्दपति यतो यस्षिन्वारेऽच्दादि सोऽन्दपति-। एकसमन्न्दे दिनाये सप्ततप एकोऽ वरिप्यते अतो गताब्दष्वप्येवम्‌ सप्ततष्टाः कुतः दनाय सातष्ट वारा इति युक्तम अतो दिनाय फ़ठमपि गतान्दुयुक्त सत्‌ सप्ततषट युक्तम अथ हहिष्याणी वबुद्धिविवृद्ध्यर्थं प्रकारान्तरेणाब्दपमाह-निजाश्ीतिभागेनति अत्रोपपत्ति' पूर्वस्मिन्दिनायेऽनुपते सृत एकयुणाब्दा प्रथवस्थापिताः योऽधावयव स्तस्य साधन एव युक्तिमाह 1 तेत्राधोवयवे या पञ्चदश धन्किः ।१५। णकस्य दिनस्य चतुर्थाश यानि व्िशत्पछानि तद्दर्काया अर्घं ०1 ३० एतेदनष्टम्‌ अर्षषरि काया अधःस्येनावय्रेन ०) २२०। ३० भजनार्थ पष्टिसवर्णित तेन १३५०! यावद्रषगिकार्घं ०। ३०। सवर्णित १०८००० दियते तावदर्षीतिङृभ्यते ततो वपर्धि 9

निजक्षीतिभागसुक्तं रिका भवन्ति अब्दाद्रधि" कथमुत्यन्न 1 एतत्पण्टक १५ ।अबा

मुपातः ययेकस्िन्वपं एतत्‌ १५ तदा चतुर्भिं किम्‌ पथदुश्च पण्किश्चतु भरुणिता जातम्यूस्थाने रूप तनानुपात यदि चतुर्भिस्‌ तदः किम 1 एवम व्दा्ियुदध येनादकेन गुणिते तेनैव भक्ते तयथावत्स्यादतस्तनैद भनम्‌ अथ वषादिभ्यो दिनानि भान्यानि अत सपद्रमक्तम्‌ 1 अयवाऽब्दादभिस्तु पूर्वत्‌ अधवा रोप ३०।२९1 ३० समार्ष्‌ कथम्‌ तानुपातः ययेकस्मिन्दपं एतच्छष ०।०।३० ०२१३० तदा धिपः जिम्‌ ) पष्टयासंगृण्य जातं ® 1 १०१२२ 4 ३०। पुव

४६ प्रहगणिवाध्यापे-

पुनः परकारान्तरेणाऽश्- गताब्दा विभक्ताः समुद्रैः समयं; १२० खखाद्रगाङ्कं-९६०० वां फक्यं दिनायम्‌ स्प्ाथम्‌ अमोप्पातिः एक दिनं पृश्वदशघरिकाभियांवरूधिपते तावच्वत्वारो उम्यन्ते। यावदुर्धपरिकया तावन्‌ खरौ; १२० यावद्धस्तनेनावयवेन ! ०। २२। ३० वावत्‌ खचाङ्गाड्काः ९६०० एवं प्रत्य्दम्‌ अवो गता- षदा एमिर्विभक्ताः फडेवयं दिनाचं स्यादित्युपपनम्‌ दानीं क्षयाहानाहे- स्वपष्टयंरायुक्तानि वर्षाणि वर्षैः खरामाहतैः संयुतान्यश्रभुपैः १६० विभक्तानि तान्यन् छन्धं विशुद्धं समाभ्यो गताभ्यो भवन्ति क्षयाहाः॥ स्पष्टम्‌

रि०~रनुपातः। ययेकस्िन्व्े एतत्‌ ०। ३० पदा द्वाभ्यां द्विर्‌ दवाभ्यां गुणिते जातमन्द्‌- स्थानि रूप्‌ } पुनर्यदि दवाभ्यमितद्भपं तेः कि अत्रापि येनाद्केन शुणितं तेमैव भक्तं वेयथावत्स्यादतो जातें समार्पम्‌ निजादीतिभागः समार्पस्य कथं रेपे ०।५०॥ ३० २२ ३० 1 अत्रानुपात, एकस्िन्यर्प इदं ° ३० 1 तदा दाभ्या किं जातं स्पम्‌ पुनरनुपातः यदि वर्थदयेनेतत्‌ तदेषः छि जातमर्धम्‌ पुनर्वयशी- तिवेधरेतच्तदेधैः किम्‌ एत्र निजाक्षतिभागः 1 पुनस्तेषोपपम्नं दिनायं तदरूपगुणगतान्यैुते स॒दरब्दपः स्यात्‌ पुनस्तदेव दिना यदधरस्यं तस्परत्साधयति--गताय्दा विभक्ता इति अमोष- त्निः। दिना 1 १५ ३०२२ 1 ६० 1 खण्डक ०।१५। अनानुण््तेः। एकल्िन्व्पेण

एतत्‌ १५ तदा चतुर्भि; धिम्‌ चतुर्िणिते जातं सूयं पुनधतुिरेतत्‌ तदेषः किम्‌ एवं गताच्दा पिभक्ताः समूद्रैरिति जातम्‌ अन्यत्‌ खण्डक ०।०।३०१1 अगरापि एकसिन्‌ वपं एतत्‌ ०। ३० तदा रसर्ैः किम्‌ जातं र्पम्‌ पुनः सर्ूरयरेतत्‌ तवेषः किम्‌ जात सूरयैरिति अन्यत्‌ सण्टं ०। 1 २२॥ ३० अगराप्येकसि- न्द एतत्‌ ०।०।०।२२।३०। तदा लघाद्राद्ककैः क्रिम्‌ जातं म्पं१। पुनः स्साद्रादकडैरेतत्‌ तदै्ैः क्रिम्‌ एवं चसाद्राद ङ्क उत्पश्नाः फटक्वं दनाय स्यात्‌ सदुम्दान्वितं भास्करादुष्दुपः स्याद्‌ ५२५

एवानीं दिनक्षयानाह-छपष्येशेति अन्रोपप्िः यद्रि कृस्पवर्दैः कल्प. „>~ {7}, ~> +र ^ 1७2८ } आद्रा

प्रघ्यमाधिकारः। ४७

अ्रोपरकतः यदि 'करपर्ुः कलपक्षयाहा उभ्यन्ते कैकेन किमिति फत- भेकस्िन्‌ वयै क्षयाहाधम्‌ ५। ४८ 1 २२। ३०। अस्मात्‌ पृश विशो- ध्य दपेणाब्दा गुणिता अमां मवति तत्र उाषवार्थे शेषं स्पादविशेष्योवै- रतिभ्रभुमैः १६० सवार जातम्‌ ६१ ततोऽनुपादः यद्यम्रवै- रेकतिंशद्दिनानि षटिकयाऽधिकानि रभ्यन्ते वदा गतान्दैः करिभिवि अव स्वपष्टयैशयुकतानि वर्पाणि खरामाहतवधैय॒वान्येकर्व शता नाडचाधिकया गृणि- तानि भवन्ति अत्राभरमुपैः १६० उन्धफठेन गतान्दा अवो वर्नितः रताः यतः प्रत्यब्दं प्ेऽवेमे यन पूर्यते तदृगृहीतवा कमं तमिति सर्ैमुपपमम्‌ इदानीं प्रकारान्तरेण क्षयाहानाह- दिनायं चिनिष्नं समाध्राश्रवेदां-४० °राकोनं समार्िरार्दरोन यग्वा। यत्‌ परामानीतं दिनादयं तत्‌ तरिगुणं वषेवतुःशतांशोनं वरप ददन पुतं वा क्षपाहा भवन्ति अनोपपसिः 1 अपरैकरवर्ये दिनायम्‌ १५1 १०।२२। ३० तथाऽ्वमादम्‌०। ४८ २२1 ७। ३० दनाय त्रिगुणिवेऽवमााद्िोधिते जाते शेषम्‌ ।१।५१। इदं त्रिगुणे दिनाये यद क्षिप्यते तदाऽ्वमाचं मदति इदं शेषं खख्ैः १२०० गुणिते नारं सत्रिरत्‌ ३७! अदु सपरंदावा गुण्याः खख्मकासिगुणे दिनाये यदि क्षिप्यन्ते तदा गतावमानि

रि०~सप् विकतोध्य शेपेणाब्दा गणिता पखगु णिताग्धैर्येताः। इ्टावमायं भवति ! तत्र टाघ- वार्थनिदं ५। ४८1 २२।५४। ३० अय परुणाब्दाः प्रथक्स्थापिताः हेष स्पादि- श्षोप्य या सरवे पट्रभ्यो विसोध्य रष ०। ११। ३७। ५२ 1 ३० अगानुपातः एक~ स्िन्वरपं एतत्‌ तदाऽभभ्रपवै. दिम 1 फठ जाप ३१। इदुमभभूपगुणमाधिकं जातम्‌ अतप्ौरेष भक्तं येयथावत्स्यादतः पनर्भूपव्परतत्देेः किम्‌ एवममभूपा हारः अन ण्डके कृतं ३०० द्ितीयं १।१।अगापि खण्डद्यम्‌ ९४ १।दितीयं अनानुपातः। एक- पिन्वथ एतत्‌ तदा पिव, षम्‌ पनः पणिवरस्तदर्ठैः किम्‌ फटं स्वपध्यशयक्तानि वर्था णि क्य, सरामाहतै, सय॒तान्यभरभरैर्विभक्तानि अन फटेनं गताग्दा अतो वर्जिता यतः प्रत्यस््ं पषठोऽवमो येनादयवेन पूर्यते तत्‌ ११ ३७। ५२। ३० ग्रहीता कमै फ्मतो वर्जिताः कता इति सर्वमुपपन्नम्‌ पुनः प्रकारान्तरमाह-दिनादयमिति अकेपपत्ि. भवरकव्ु दविनायं १५। ३० 1 २२ ३० पथांऽवमायं ४८ २२।५७॥ ३० दविनाये त्रिगे ०।४६॥ ६१ 1७। ३० 1 तमायादशोधिते शेप = 1 १।५१ 1 एद्‌ निगुणे दविनाये यदि कषप्यते तदाऽवमायं भदति षदं संपूर्ण दितयं एदीतं ५१२1 1 अन्राुपात्तः } एकाकिनं

४८ ग्रह्मणिताध्यये- मन्ति अने गुणे रूप्नयं प्रकषिप्य पुसार्थं घतारिशदूगुणकः छतः सप्र येसृणं गुणकभ ४० आभ्यामन्दा गुण्याः चलर्दिभीज्याः तत प्रथ मगुणङ्श्यतारिशताऽपवर्वितो जातः 1 हरर ३० दितीयौ गुणकल्चिभि- सवर्विदः तव हरेशवतुःशती ४०० अतौ मान्दा; पथक्‌ तशता चतुः- दपा दताः प्रथमफं तरिगृणदिनये पनं द्वितीयमृणमेवमवमाय्य मवपीत्यु- एषम्‌ ¦ अप्र भकारान्तरेणावमान्पाह- स्वपष्टराहीनाब्दाद्तन्दु--१६०भागः स्वपधांराहीनाग्दयुग्बा कषयाहाः स्म्‌ | भतोपपतिः एकस्मिन्‌ रि्रपेऽवमषतेषम्टचत्वारिदार्‌ पटिफाः। वत्‌ पां - द्रोनं दिनम्‌ अतः पशवांशोना अब्दाः छुवाः अथ तदुधस्तना अष्याः , ०।०।२२1 ७1१० एते सवाङ्गन्दुभिः१६० गुणिता गाताः ०।५९ एतत पषटयेसोनं रूपमतः स्वपषटयैरोनाग्वाः साङ्गेन्दुमिर्मकताः पश्चा कोनान्दयुता अवमा भवतीत्युपपनम्‌ ४॥ ` एतत्‌ तदा विशदः किम्‌ जातं सपम्‌ पनिद तः कि २०।१।१। शातं समा वरिश्ंलेन यगिति अत्र द्विकेऽधिकं ° एतच्छोध्यम्‌ अनातुषातः एकसिमन्र्षं एतद्रधिक 1 तद्वेः स्वे; ४७० भ्रिम्‌ सव्िति जातं सूपं १1 पुनः सस्ेदैरतत्‌ त्केन किम्‌ जातं समाभ्राभमेवारिकोनम्‌ अथवेदं शेषं १। ५१ 1 सरसर्किगणितं जातं सपविशत्‌ २६७ एभिरब्दा गुण्यस्तच् सुतार्थं चत्वार्शिद्रगुणकः रुतः द्वितीयं रूपत्रयप्रणयुणकृश्च सपतनिंशत्सु युकतोऽसौ शोध्योऽत _ कणगुणकः गणकाभ्यामन्दा गण्याः खसा्वंभीस्यास्मत्र प्रथमयुणकश्चत्वाद्िताऽपवर्तितो हस जति १६ ६० समा ्िसादशचेन युनिति दितीयश्िमिर्यच्िती हर १।४०० जाति समभेभरे- द्शिकोनमिति 1 भ्रकारान्तरमाह-स्वपटेरति भने'पपततिः 1 एकसिन्वपं॑एद्धिकं तयू यर्पदचकेन द्रम्‌ जातं रूपं पुन्दि वह्पयकनेतत्‌ ५1 १। तदेन किप्‌! फट सूपाच्छोध्यमतः स्वपवश्ञीना्द्‌थक्‌ अन्यतपण्ठं ०। ०।२२ 1७। २५ अभा. हपातुः। एकसिमिन्वथं एतत्त] सद्धन्दुव { किम 1 सविति जातं 1 ५९ 1 पुनः र्ध न्दु्वपरेतत्‌ तदेषः कि ०१५९ १1 एवं सड्न्दुतुल्यो हारे जातः।

अभ्रापिकमेतस्माष्ूषं गृहीते १६० अवधिक ०।१। अनवि सङ्घैन्डुल्यी हारोऽस्तथव 1

अनानुपातः ) एकस्मिन्रप एत्दा पिव ।०।१।६०। जातं पुनः.पथिव-

तत्वे, ९० १६। एवं जात. पटिः यदधिकं तच्छोध्यमतः स्व पवेश 1

& हीनान्दं ५९ कद्वन्दुमा इति ५९ शवपुपपम्‌ ॥४॥ ~ १६५

=

मध्यमाप्रिकारः1 ४९

अथ गताधिमाप्नान्रुदिं चाऽ्ट- दिनापिक्षयाहादिदिग्धाव्दयोग. सरामिंतः स्युः प्रयाताधिमासाः - भवेच्छुद्धिसंक्ञं यदजावारे्टं तदनं सदूनाहन।उ्यादिकेन ५॥ अनन्वरानीति ये द्विनादिक्षयाहावे तयोयोगि दुदपगताबै्ुवाश्चंशता हतः फं गतायिमास्ना भवन्ति यदवावदिष्टं तच्छद्धिसन्नम्‌। प्र क्षयाहानां नाडचा- दकेन यरथित सत्‌ अ्रोपपिः अप्रैकवर्पसावनानां ३९५। १५1 1 २२ ३० अव- मानां ५1४८ 1 २२1७} ३० योगतुस्या दर्पे पानद्राहा भवन्ति ३७१। 1 ५२1३० तथा क्पे पष्टयधिकरातत्रय ३६० सौराहाः एमिषनाश्चा- द्राहाः प्रत्पब्देमधिमाससयन्धिन एकाददया भवन्ति षटीतरय सार्धानि दिप श्वारत्‌ पडानि ११1३।५२।३० 1 एकौकसिन्‌ वरये दिनादिकयाहा- दिपोयो ददपधिषोऽधिद्िनाने मवन्वि अगिङ्धिचिखद्धिराषेमासो भवपीत्यु- पपृ्नमधिमासानयनम्‌ अथाभिरेप्रदिनान्यहगणानयने रोष्यवाच्छदिरत॑ततानि अत्रापिमासरेपतिनिम्यो यद्वमवटिकाः योधितास्तक्तारणममे कथपिप्पामः ॥५॥] अथ प्रकारान्तरेणाधिमासानयनमाह- 3 ( 9 3 दिषाब्दा दिरमेःदरखरामे-३० श्च भक्ताः फठैक्यं दिवघ्राब्द युक्त पिमक्तम्‌ > 8 2 ^ ^ खराभेस्तु ते वाऽधिमाक्षाश्च है भवच्छद्धिरूनाहनाडीपिहीनम्‌ ॥९॥ स्प्टाधम्‌। अप्रोएपत्तिः 1 प्त्यद््‌ यान्यापरमासगेषसवतिदिनानि ११।३।५२॥ क~ शृद्धिमाह-दिनादिक्षपाहदिति अपरोपपतति अनेकवर्प सावनाना ददप १५1 ३०।२२॥ ३० अवमानं ५। 4८ २९।७1 २० येोगतुल्या वर्प चा- नाहा ६५१ ३।५२ २० भवन्ति तथा वर्प सौराह ९६०ऊनाश्रान्दराहा" पत्यन्दुमपिमासस्वन्धिन ११॥३।५२। ३० एकोत ्िन्व्प दिनाद्वि १५३० २२१ २० केयाहदि ०1 ४८ ।२२१५४। ३० यणि दश्चारिन्ने मवति। ११।२। ५२। ३० द्विनदेरूषवोवय्ोभय <६५ क्षय दरि = याग ३७० अय सेस्वान्दरा- स्तेेऽपिशरपतवात्सीरा- श्चाधिता ३६० श्वेनदा, हदुमरमकषेप = तिथ्याद्रि 1 अगु. पातः पएक्रासिन्वपं इद तदैरं छम्‌ एव द्िप्रा्धयोग एव जातौ द्नायो यगः सगपरदत।धधिमासा स्मरित सगमम्‌ यद्वागरेथ तदपे टव्वहगनानयने स्षोधष्यया- ध्युष्धसतम्‌। एाटूनल्नाढदिभ्नन मादेत सरद्मग्छम५ दश्यामः ५्‌प् दिषम्दः इदि 1 अरेपराते 1 पयवदुतपिमःयमरन्यदिनि९े ११ !

अहगणिवाध्या्प- परत्र भर ९०। एभिः किख दा व्याति ३० इना 1 १०। कपा पाद सो शष ° ।३। ब्रती ४८० मणितं धतिक्ियत्‌ निना यणा (१ भाग्याः। पाऽभापेण त्मपिमगरहूुणकत्य ^ पावा विनीय परोद { अभग हदः प्व क्तः कण्डाम्बा रि भदो हृते भातरिशतू ३२ अनपसियाद्‌ ३० अतो रा श्थणवाधा भाः | फपकोकदरणायूयत तिण्वं पपम्‌ | शदानीं हिनाधेने भािपानयनगह + दिभमाय्चं भया्हैर्गतः \॥५ + पर पपपिपो वा. भवे भक्तावर सष्टय्‌ ग्र ; प्रः द्रः हललवर वो वार; पोताः

9 पाका शद्दता मधित भवन्ति तम ताध सानि ५।

कः ०।३ ५९। ३०॥ अनाप्तः एकसिन्वव ४८० एत्‌ स्णिति नातमेकबरित्‌ रे 1 नः स्ान्मिभि विभाग्रणकत्य दाः यानमििगन्वा लाषतार्थं सूम्‌ प्व

स्या + हरद्रमयन सम एवे ह्या भतदषव्याने रुपभपो कतव १। पस्थाने १। एवं

सपेकिमक्ताः एने गुणक दिषाङतोऽ षम्य; फदक्यं ऊतं चेत्तहि गुणकः धेम समेकभरं भवेति अथवा (५ ०1१८५ ३० एकाभिन ध्वष्दा तानितानि. किम्‌। परवेणिततिं जा

दिम वः ( जाते दातिधद्धिरि तवः किम्‌ एवं 1 जातं स्पतिः द, किमि-। एं शरः एव

व्रि परमेोऽविगासा चके च्छः ना्ीपिदोनं पतकारणमदन :॥ ६॥ गा्ाधिमासानत अनो अर्ध्दं सद्िन ९६० 1 पए

पध्वमाधिकारः -

सीरदिनसंख्या पृर्यधिकं रतत्रयम्‌ तिन्‌ सप्तत षयोऽवकषिष्यने मास- दिनेषु सप्तत्टेषु दयमवशिष्यतेऽतो गताब्दाक्चेगणा गतापिमासा दविगुणास्तकयं सततं यावद्भवति ताय्देव यैवः परागति तिथिगणे सप्तटऽयरीपं स्यात तू किल शुद्धितिथिपु योज्यम्‌ 1 ततः पूवंख्व्याः क्षयाहाः शोध्याः तथा प्रतय पश्चपश्च अपोड्दाः पश्चगुणाः शोध्याः। पूर्व त्रिगुणाः कषेप्याः अतो द्विगुणाः शोध्या एव द्विगुणाः किटाधिमासाश् योज्याः अतो टाषवार्थम- भिमा्नोना अब्दा दविगुणालतरंन्यावमर् सप्तवटेः शुदधरूना सप्तत रव्य न्दन्ति वारो भवति एवान्दूप इत्युपपनम्‌ इदानीमकीरविनाऽप्यदमशेपवरिका आह- यत्‌ त्वाधिमासकञेपकनाडीपूरवमिदं रहितं विहितं सत्‌ 8 ^ = [8 न्व आद्यादनायषटाभिरथव स्युः क्षयरपभपा घारकावा॥॥ . शिऽ-युक्तषु चान्द्रा भवन्ति २७१ ३।५२ } ३० चान्द्रा दिनक्षये रहिताः सोरवरपान्तः, सावनो भवति ३९५५।१५।३०। २२३० अयं सप्तत्टोऽनदपो भवति सोरवरषन्ते। पषटय- धिकक्षतत्यमितेः सरैः पपष्चधिकशषतमयमितानि सावययानि सायनानि भवन्ति तथाऽन य॒क्तिः। गतसौरवर्पीणां दिनीकरणाय पष्ट्यधिकरतमय गुणः ३६० वारायच्युपसिदरध्य्थमसौ सपतत्टयो जात्य गुणम्‌ 1 गसीव एषु गताधिमासाः सावयवा योज्याः तयाधिमासानां दनीकरणाय निशद्रगुणः २० सप्ततष्टोऽसो गतापिमासानां गुणः गुणगुणेता मता- धिमासाः क्षेप्या बीजक्रियया विभिन्ननात्योश्व पृथदूस्थतेश्ववं योगः गअमा २} गसो ३। जाते द्विगुणगताधिमासेषु त्रिघ्पर्पाणि योज्यानि गभा २] गसोव ३। देम्य तुल्यमेय चेतरैः भ्ागतीति तिथिगणे सप्तत्टेऽवरष स्यात्‌ तच्छुदधितिषिषु योज्यम्‌ ततः पूर्वन्ध्याः क्षयाः क्षोष्याः प्रत्यन्दु पच क्षयाः सावयवा; अत एषु पथगुणवेपणि शोष्यानि अ्रयवीभूते क्षयशुद्धिसंशे शपे एयक स्थापितेश्य प्रयोजनात्‌ श्चोधना्थं योगे यथास्थान- कमन्तर ेत्यादिनाऽनतरे त्रि यमाणेऽन्दष्वन्याः शोष्यास्तय दविगृणगताधिमातेषु दिगुणवपण्यिय पोष्यानीति जातम्‌। गमा २। गत अब्द गताब्दापिमासान्तर द्विष्नामति सापि गता- व्दानामा्मासानां प्रथममेवान्तर कृत्वा दविरणे क्रियमाणे तादे भवत्यत उक्तं गता. न्दापिमासान्तरं द्विघ्रमिति 1 परतन गतान्दानां बहृत्वाद्रताधिमासानामत्पत्वाटतापिमासा एव गता्दभ्यः दोधिताः तस्मादविपरीतशोषनादृणामिति जातम्‌ स्वपटटयदायुनानि वर्षा- णीत्यादिना दिनक्चया पिकायवयवात्साधिता गताः क्षयाहा अपि शोष्यव्वेनर्णगताः अस्वयो्ेभ त्याय क्षयाहतितयिम्‌ पुनः समभे स्वम्‌ पराग्‌ द्रगुणगतान्दाः साव- यपु दविगुणगतापिमाततिषु शोध्या इति जातम्‌ ततर चुद्धिपनगतेवार्ति दिरुणटन्यमासा एव विपरीतश्ोघनेन मु परश्रुणगता जाताः शुद्धिम्दु घनगतेव तस्माद्धनणेयोरन्तग्मेव योग इति विशुद्धं शुद्धरितयुनम्‌ पुनः सप्मकोध्वदिषोऽूर्वोऽ्दपो भवति ४७४ यंत्यधिमारुफति अम्रोपपतिः यदा सावन -६५ दषु ३०।२२॥1

५५० - ˆ अदहगणिताध्याये-

३०1 एभिः किटब्दा गण्या ३० दता अधिमास भषन्ति त्त्र उिवाथमेम्प एकाद विद्ध्य देपम्‌ ३। ५५१ १६० वर्टवेदे ४८० गुणिते जातेकर्निरात्‌ ३१। अनेनान्दा गुण्याः किट खाष्येदैः ४८० माज्याः। तत्राऽऽचार्येण त्पविमागाद्ूयुणकस्य सण्डद्ुयं छतम्‌ तनाऽऽ्ं पशवदश द्वितीयं पोडश्य उभयत्र हरः एवं ततः सण्डाम्यां हरे प्रथगपवर्तिते जान आयो हरे दंश्‌ ३२ अन्पा्चिरत्‌ ३० अतो दरानिंरता दावा परथग्गताब्दा भक्ताः 1 एरेक्यमेकाद्रयुणब्दयुतं तशष्कतं एटम्पिमासाः शेषं प्रावच्छुदधारियुप्पनम्‌ ६॥ इदानीं दिनाधेन पिनाऽ्प्यच्दापिपानपनमाह~ गताच्दाधिमासान्तरं द्विप्रमाव्यं क्षयाहर्भतः सप्तमकरावरिषटम्‌ विशुद्धं शुद्धैः वुर्पाधिपो वा भवेत्सप्तमक्तावरिशोऽकपूरवः स्प््‌ अननोपपर्तिः 1 रव्यन्दान्ते योऽहयैणललम्र यो वारः सोऽ्दाधिपः परर श्ि०~-५२ २० एषिग्बदा रुण्यारिशचदृदता अपिमस्ा भवन्ति तत्र ठाचवा्ेमेकादक्च वि- क्षोध्य शधं ०।३) ५२) ६० अत्रानुपातः एफलिन्यै एतच्छेषं तदा सा्टाभ्पि- वपः क्रिम्‌ ) सेविते जातमेकनिरोत्‌ ६१९ पुनः; स्टोन्धिभिः ४८० एतत ६१ किम्‌) एवम दर्निश्हुणा अब्दाः सा्टामिभिरभोर्याप्तनर खापवार्थं शूपविभागाहुणकस्य रण्डदयं एतम्‌ प्रदा शध पोदश १६ हरस्तूभयत्र समव सण्टार्भ्या हरेपवर्तिते जतदू्यस्थनि रूपमपो द्वामि्यत्‌ द्वितीयस्याने १। दिषान्या ६२ दरः सरामरपिभक्ताः। एको गुणन दविषा्धतोऽतकते क्षेप्याः 1 फटैनयं फते चेतत ुणङ- यस्यं फटे दीभूतं भवति 1 अथवा पष्ट १1 ५९1 ३० पएषसिर्ष द्‌ तदा दामिहद्धिः किम्‌ सवर्त जते १) दारनि्तदिषिं देः किम्‌ एषे दिप्मा रः दितीयं रण्ड ८।२ एुकस्मिन्वरप दं तवा पिशचस्धिः किमू ) जातं सूपं तिश्च ३२ निषदि. किम्‌ एवं अद्ध पं द्वषाल्न्या एयुपयनम्‌ अय पृते.

कादर तिययः शोषिता अतम्तगाटपतः एकसिन्व्थं एकदश तियय किमि एवे भिवद्नम्दयुक्भेपं जतं तिथ्यादि विभक्तः परर्माधिमास्ाः स्थुः विद्र यथ्टपं नष्टुद्धिी भेत्‌ -स्नःत्नारविनं तत्करणमपि यह्यामः॥ मतान्दूपिनामान्तममि पि 1 अतरीदपानः--अपिशवरलरदनिमचय इत्यदिना मदु पगदलतित्या ३५० 1 एूष्यपिद्चववनसस्य एद 1 पद्‌ 1

सथ्यमापिकारः। - ५१

सौरद्िनसंख्या पष्टयाधिकं शततयम्‌ तस्मन्‌ सप्तत चयेऽ्वरिष्यन्ते पास दिनेषु सपेषु दयमवरिष्यतेऽतो गताब्दाधिगेणा मताधिमासा द्विगृणास्क्यं सपव यावद्भवति तावदेव ववदः प्रागतीते तिथिगणे सपतेऽवदेषं स्यात्‌ पत्‌ किख ुद्धितिथिषु योज्यम्‌ ततः पूर्वउन्याः क्षयाहाः शोध्याः वथा प्रत्प्दं पश्व पश्च भोऽ्दाः पशचगुणाः दोध्याः। पूर्व त्रिगुणाः प्यः अतो द्विगुणाः शोध्या एव द्विगुणाः किडापिमासाश्च योज्या; अतो ठापवाधम- धिमारोना भव्या दिगुणासटव्धावमेश्च सप्ततटैः शुदधि्ना सप्तत्टा ख्य ब्दान्ते वारो मवति एवाब्द्प इत्युपपनम्‌ शृदानीमवर्षिमाऽप्यदमरोपपरिका आह- "यत्र त्वाधिमासकनेषकनाडीपूर्वमिदं रहितं पिहैतं सत्‌ थायदिनायघरीभिर थेवं ~ ~ आद्यादिनायपटीमिरथेवं स्युः क्षयञपभवा षाटकावा॥८॥ . दिऽ युक्तेषु चान्द्रा भयन्ति २५१ ३। ५२। ३० चान्द्रा दिनक्षये राहेताः सोपानतः शाप्नो भवति २३६५।१५।३० २२।२० अय सप्तत्टोऽच्दपो भयति सोरवर्पान्ते। पष्य पिकल्लतगयमितैः सरः पथपत्यपिकशतपयमितानि सावयवानि सायनानि भवन्ति तथाऽ यक्तिः। गतसौरवर्पीणां दिनीरएणाय पषटयधिष्डतपरय गुणः ३६० \ वारायन्दुपसिदृध्य्थमसतो सप्तत्टयो जातच््रयं गुणम्‌ मसीव ! प्पु गताधिमासाः साग्रयवा योज्याः! तत्राधिमास्तानां दिनीकःश्णाय व्रिशचदरगुणः ३० सप्ततष्टोऽसो गताधिमासानां द्वौ गुणः गुणगुणेता गता- पिमासाः क्षेप्या बीजक्रियया विभिन्ननात्योश्च पृथकृस्थितशेत्रं योगः गअमा २। गसौय ३1 जात दविगृणगताधिमासेषुं तिपरर्ाणि योज्यानि गभा २। गसोये ३॥ रेग्य तुल्यमेव यैवः ्रागतीते तियिगणे सप्तेऽवदष स्यात्‌ तस्यद्िकतियिपु योज्यम्‌ ततः पूवन्ध्याः क्षयाः शोप्याः भ्त्यन्द्‌ पञ क्षया" सव्रयवाः अत एषु पयगुणवर्पाणि दोध्यानि अवय्ीभते क्षययुद्धिसरे शपे एय्‌ स्थापितेथ प्रयोजनात्‌ दोाधनार्थ योगे यथास्यान- कमन्ते ेत्याद्िनालन्तरे क्रियमणऽ्ष्वव्वाः शषोध्यास्तत दविगृणगतापिमातेपुदविगुणवपाण्यिव ोध्यानीति जातम्‌+ ममा २। गत अब्द गता्दाधिमासान्तर दिष्नामिति ! तत्रापि गता- स्दानामाधमासाना प्रथममेवान्तर कृतवा द्विगुणे क्रियमाणे तादन्नमेद वेत्यत उक्त गता- ष्दापिमासान्तरे दविप्ठमिति परत्वत्र गताच्दानां बष्टुत्वादरतापिमासानामस्पत्वाट्रताधिमासा एर गतम्येभ्यः क्षोषिताः तस्मादिपरोतषोधनादटणामिति जातम्‌ स्वपट्शयुकानि वर्पा- एीत्यादिना द्विक्षया पटरिश्नायवयवात्साधिता गताः क्षया अपि शोध्यचनर्णगताः 1 अस्वपोर्योग एत्याय क्षयहैरत्यिनम्‌ पुनः समे सपतष्टम्‌ प्राग्‌ द्िगृणगताब्दाः शाय योषु दविगुणगतापिमरिषु घोप्या इति नतम्‌ 1 तय शुद्धिपनगतवाम्ति दिगृणटस्यमासा एय धिपरीतक्ोधनेन तु पण्मणगना तानाः युद्धिम्नु घनत तमाद्धनणयोग्न्तेगमेवं योग इति पिधुद्धै श्ुद्रित्युरम्‌ + पुनः समन्ता वसपूर्वोऽन्दपे मवति ष्छप्र यष्दपिमारद्ेति अप्रोपपतिः यथा एषिन ३६५ 1 १५ ३०।२२॥

६,

५२ प्रहगणिताध्ययि-

यदधिमास्तरेषं तिथ्यालकं तस्याधो या पटिकास्ता आद्यदिनायस्य षरी- भिना; सत्यः क्षयघरिका भवन्ति अन द्विषाब्दा दिरिः सरि मना त्यादिना ये दिने फटे उत्पयेते तनिराकरणाथमाद्यग्रहणम्‌ अौपपततिः सुगमा ¦ यतो दिनावमवटिकैक्येनाधिमासरेपस्म पषरिकासला दिनयटिकोना भवमघदिका्‌ः यदाऽ्वमृदिकेोनास्तदा दिनघरिकाः स्युरिति भाषः इदानीं रव्यब्दान्तम्रहानयनमाह- फत्पजचक्रहतास्तु गताव्दाः कल्पसमाविहता भगणायाः स्युधंवका दिनिरृद्धगणान्ते पातम दूच्चचलोच्चखगानाम्‌ स्पष्टा्थमिदम्‌ अवोप्पतिसैराश्चकेन ! यादि कलरवैः कतमगणा नम्यते तदा तैः कि- मिति। फर रपिमण्ड खान्तिका बरहा भवन्ति ये तन भ्रहास्ते धुवका कतिताः। यदप परतमूदूचग्रहणं तततेपामतिभन्दुमातितयादुपेगणेनैवाऽऽनयनमुषितमिति सषि तम्‌ ॥९॥ दानीं चन्दधृवकं प्रकारान्तरेणाऽ्- यनु दिनायधिहपमिनध्नं १२ स्याद ध्रवकस्त्वथवा छवायः। फैरविणीवनिताजनमर्तुः पीतचकोरमरीचिचयस्य १० सदपिमासरेषे तिध्यासमकं तद्रविगृण मागात्मके विपुर्मेवति अमोपपरततिः सुगमा यते द्वादगुणासिथयो र्वीन्दोरन्तरमगाः स्युः सत्र रविः पूणम्‌ अतस्तदगिव द्ीत्युपननम्‌ ॥१०॥ शि०-३० 1 चान््रा-३८१ ५२। ६०) न्ते दिनक्मयाः ५१४८।२२।७१ ३० तथा सविनञेष १५ 1 2० ( २० ३० जषिगेषा-११। (>>! ३० न्तर द्िनक्य- शेप पटशाद्रिकं १०। ४८ २२ ७1 ३० यत्पिकमागशेप्नादीपर्वमायद्रिनायप-

ठीभिवत्यु्तत्वात्‌ पटिकास्‌ घटिकाः जोष्या ॥.. 4 केल्पजयकेति 4 अपोषपाने यदि कत्पवप- फस्पभगगास्तदषपः मिम्‌

प्व सौष्व्पनते प्रतते धरया कलिता पातसूटूचचरोश्चसगानामतिमन्दगतिन्षर

पनिपा$्नयनमुचिनमिति मुचितम्‌ ९॥ अय चन्द्रकः प्रद्रगन्तरणाऽ्-यत् दिनायप्रिति अ्ेपपकिः उना

मादक्नो यस्मान शोधिताः 1 णयपरिथ सीग्र्पन्ते केदन यदुभे मोरचान्द्रान्ते द्विनायं तदिन-१२ भ्रं रगो धरुरकः स्यान्‌ 1 यनोःदरदरात्षिययमान्दरतिय्यन्तेन्दिन्तरौा ते गौ योनिनाभन्द्रः स्यष्ठ 1 अनर रपिरवर्यन्ति गिधुन्यप्नम्ताद्टोर सामफतिचिमम ण्व सर्पि धरी स्यात्‌ तदन सोगवर्नतादुपरिमतिस्युपन्रथनद्रः पूर्णः स्याठ़ उस यमम्‌ + १०१

५५

मध्यमाधिकारः।

इदानी कटिगवाद्मह~ कलेर्मताब्देर्थवा दिनायं पूर्वं यदुक्तं खलु ततर प्रसाध्यम्‌ अब्दाधिपस्तच सितादिक स्याद्‌ ध॒वाश्च युक्ता" कलिवक्त्रखेद्‌ ॥११॥ ˆ स्प्टम्‌।

एदानीमहमेणाथै क्षपदिनापाह-

स्वीयनखारायुता. क्षयनाड्य. कषेपदिनानि दिवागणसिद्धये

पूवमानीता ये क्षपाहास्तेपामधो यनाडिकाद्य तेत्‌ स्वीयविदाायुत साना फरप्यम्‌ था घटिकास्तानि दिनानि या विषटिकास्ता षरिकास्तासामप्यधो ये पषटवशास्तानि पानीपपलानीति किमम्‌ दिवागणापैद्धधे, भहूर्मणि- द्चथेम्‌

अभोएप्तति 1 वक्ष्यमाणेऽहरमेणानयने यद्षमामयन तत्र वतु पृटिर्मागहार, रतः यतश्चाद्राहमणा चपु पषटयेकमवम्‌ परति भतो रष्यन्दान्ते यद्वमरेप पच्छुद्धशनीस तिथिषु स्वीयकराध्रतुरद्-७०२ ठवयुतासु सृदशच्छेद्‌ रत्वा प्यम्‌ ] ततथतु पषटवा भामे गृहीत रब्धमृवमानी युकम्‌ तथ रव्यन्दाने यदुवमकेषप वधिकालक पूर्वे गृहीतमस्ि ततु प्टिच्छेद्‌ तत्‌ चतु.पषिच्छेद्‌

रि०~ परटर्गताग्परिति अथाऽ पछिधत्याद्विमि साधिते कत्यगतान्यैद्धिनाय्य तथा फर्म कता्ैर्वा साध्यम्‌ क्लप स्पष्टम्‌ ११॥ अथ रच्वहमणाथ क्षपदिनान्याह--स्थीयति अयरापपत्ति वक्ष्यमाणेऽ्ग णानयने चा द्रभ्यो यदवमानयन ततर चाद्राणा चतुपष्टिभौगहर दरतः यतश्रान््ा हाना त्रिप्या चतप्पयाक्षदुवयवापिकया ६२ एकमवम पतति कथ ततायुपात 1 ५४ यदि कल्पारगै कत्पयान्द्रास्तदकिनापमेन किम्‌ एज्या चतुप्पश्वाशद्वयवाधिका निषि 1 अत एभिश्चा द्रकमव्रमम्‌। परत्यन स्वत्पान्तरत्वाचचतु पषटििव ग्रहीता एतस्य तिथीनां स्वत्पान्तरस्य निर तरीकरणमपर सचारण करिष्यति अततश्चतु पष्ट द्ैरको दविनक्षयप्त दु क्रियन्त इति। एन चतु धषिहारो तश्चान्द्षु चतु प्या माग गृहीत रब्यमवमानीत्यु चितम्‌। अ्थाद्रमानि चतुःपप्िणानि चां द्वाणि स्य अथ कल्परिटसोरपान्त ये क्षयाहास्त दष्टरौखर्पारकद्रिय साधित बरहदुहग्ण सन्ति तु सोपवर्पाकदिय याव प्रागनरीतचा-द्वाणां साव्नानामन्तरे भयन्ति ततध्ठु रव्यन्दरन्ताकदुचाद्रमत श््टदि नोदय यावत्‌ यदि यणः सायत तद्रा द्विनमया वर्पायकोदरयकारनिदमनेपे योगनं हिध्यन्ति तैप्दयररहितेस्तृल्यपर चा-द्रसावनानामन्तर भवति तयोरहर्गणयोर्योबपरोग कियते तापत्या दद्य यादे कत्पारहरण एव मदति सौरव्पयकेद्रियः पदनि _

+

४४ अह्मणिताध्ये-+

. फा्यैम्‌ 1 भक्सा पटिकाचहुषषटया फिर गुण्याः प्या भाव्याः एवं पुः- प्टिव्छेद्मयमदोषं मवि अथ चतुःवरिस्थने त्रिषटयि छता कितिति तबो- ष्यते ) पूरवे मा भिमासेषतिथय .भागवास्ला एव शुद्धिवयेन रीतं युज्यन्ते परस्वाभिल्नतरै्ा्यासियभोष्दान्वादूमतो गृहीवां भवन्ति ! भथ युद्धि- विथयः का्न्तरवकषाद्वेमषटीमित्नाः शुदधितेने परिकद्िताः ! अवमषटि- छोनया दद्या यावच्नेतराद्यास्तिथय ऊनीरुवासापच्छेपातिथिष्ववमरेपघरिका अधिका जावाः यवः शोध्यमानमृणं घनं स्वाति यत ॒एकमुणाः युक्ता सतसिषष्टगुणा योज्याः सेवावमपटिकानां तिषष्टिगंणकारः पषटिभाग्रहारः तत्र गुणकभागहारै तरिभिरपवर्तितौ गुणकस्थान एकाकि; २१ मागहारस्याने विंशति; २० } फं दिनानि अचर हृरादूगुणको विंांशाधिकोऽः स्वीयन- खीांरयुताः क्षमनाहयः कषप्दिनानीत्युपपनम्‌

शिचा साधिते वृहदहे्गण क्षयघरिका्यं त्यज्यत एवे चानदराह्चतुःपषट्या एकमवममतो र्मच्दानते यदवमरेषं तच्ुष्यूनामु तिथिपु स्यीयफराभतर्रखयुतासु सदशच्छेदं कत्वा षम्य तत्तु प्या भागे गृहीते रव्थमवमानीव्युचितम्‌ सौप्वपादुत्पन्नक्षया- धःस्यपटीतुल्यमेवान्तरमाचर्यण भगवता खध्वहरगणे सावयवेऽग्रजे पतव्यवेति क्षात्वा युम्त्या क्षिप्तम्‌ 1 अन्यधास्रमणद्वययोगः कत्पायहर्गणतुल्यत्वं ने भजति अतः क्षितं तद्रथा तवर रव्यन्दान्तामवरेपं घटिकात्मकमीरृक्षं ४८ २२ 1७ ३० पूत शृहीतमनल्ति 1 तदिनीकरणाय पषटच्छेदके र्यम्‌ 1 तममातुषातः यथयेकदिनक्षयेन पटीष्यात्मकेन प्वतुःप्टिचान्ढास्तदाऽनेन घट्यारमकेन दिनक्षयक्ेधेणेटेन द्धियन्तश्वान्दाः ६०६४} दिन्ेप अत्ता दविनक्षयषिकोध्वतु.पया गुण्याः प्या भाज्य द्विनक्षयरपपरिकोत्पनना्राद्राः भवन्ति! तेऽपि चन्द्राहर्गगे सजातीये ठषध्वहीणार्थ प्रहि क्षेप्याः एवं तप्र पुनपान्देषु ्तुःय्िमिरदतेष्ववमशेपय्काश्च भवन्ति अतर दिनश्रयरेययण्किाम्यश्ान्दानयने चतुःषटि- गुणकस्थाने विषति गृहीता 1 किमित्यत्रोच्यते पू या अधिमासहेपतिथयं आगतास्ता एव शुद्धितवेन ग्रहीतुं युज्यते 1 यतस्तामिहनाश्रतायाल्िग्रयो रव्यन्दान्तदेपरतो गृहीता भवन्ति! अध ववशयुद्धितिथय इमाः ११ ३१५२! २० म्वेच्छुद्धिसंशं यवुत्रत्यत सादनान्द्पवम्या्यवयन्ते सादमाभिपरायेण सौरर्पन्तत्तानसिदरध्यर्य शोधितायां शुद्धीऽ- ग्दान्तानन्तरर्छोदुयान्तरथरीरिदष्यर्थ चावमघरठीमिः ४८) २९१७1३० धटः कूलः १० 1 १५ ३० ।२२ ३० शुद्धेन परिकिल्पिताः 1 यतोऽमपटिकोन- या दद्या कल्यित्तया यार्द्ेवाय्तिषय ऊनाः कृतास्तावच्ठेयतियिष्ववमयटिका अधिका जाताः ) अरोदातप्णम्‌ चेयान्तिथयः २० ! चुदतिधेभि. ११। २। ५२। ३०1 ऊनाः ५६१ ७। ३० अयरमषटिकोने ° 1 ४८ २२ ।५७। ३० शृद्धिस्तियिभिः १०1 १५१2० २९।३० याषदूनायैताफाक्तियवः ५1४४1 २९; ३७1 द०॥

भरध्यमएथिकारेः ५५

इदानीमहूर्गणानयनमाह- चैत्रसितादिगतस्तिथिसंषः शोधितञुद्धिरधस्तु समेतः १२ स्यीयकराभतुरङ्ग-७०२ ठदेन कषेपयुतः छुतपट्काविमक्तः छन्धदिनक्षयवर्जितदाषो रव्युद्ये युगणोऽन्दपतेः स्यात्‌ १३ येधदिभेततिथिसंचयः गुद्िराहितलिष्ठः कायः अन्तिमो दिदुरङ्- ७०२ भज्यः 1 फृठं मध्यस्थे क्षेप्यम्‌ ततोऽनन्वरानीताति क्ेपदिनानि तत्र क्षिप्वा रारिश्वतुःषष्टया माज्यः। फठमवमानि दोपमवमरेषम्‌ चन्दानय- नार्थं तलथगनष्टं स्थाप्यम्‌ अवमेलनः प्रथमो राशिरहरगणः स्यात्‌ चाब्द्‌- प्रमादः यस्मिन्‌ यरे पावतीपु घटिकासु रब्यब्दान्तो जादस्तस्मातु कारात्‌ तद~ नन्त्राकोदयं याया षटिकास्ला एवाहर्गणाययवी ताः पवेस्तासु गतास्व्दान्तो जातोऽमूत्‌ वदतो दिनतुल्या वारा इति ृद्धिमता गणनीयम्‌ अघोप्पतिः अत्र चेत्रादिगदतिथयः दुदचना अतः छताः ! पतोऽधिमा- सशेपतिधििः सावयवामिनीरूवाः सत्यो च्यब्दृन्तादृ्तो गृहीवा मवन्ति रवयन्दान्तादूभ्वमिष्टदिनोद्यं भावद्‌ यगणः साध्यः अतोऽ्दान्तानन्तराको्या- न्तरषदीतुस्येनाहर्गेणाधोवयेेन भवितव्यम्‌ अब्दृन्तस्तु दिना्यस्य घटिकान्े

शि०~जाताः शेपतियिष्ववमयिका अधिग पूर्भ्यः) अन् पूर्वानुपाते चतुः्िगुणाः परि- हराः क्षयनाख्चश्वान्द्राः कृतास्ते कव्या इति स्तम्‌ एवं परति सत्येकगुणाः सुद्धितििभिः सह चैत्रादितिथिषु योजिताः क्षयनादच.। अत्िपिगुणा योज्याः! एवं चतुःपशिगुणा योजिताः स्युः नाम द्विनक्षयशेषषटिकनोत्पननाम्रन्द्रा योजिताः स्युः अतो$नावमघरिानां विषि- गणः पषटिमाहारः ६० अवमधद्ि-० ४८।२२।७। २० गुणः ६३। शुण- फभागहारी त्रिमिरपवर्तितौ गुणकस्यान एकविंशतिः २१ हरस्याने प्िशतिः २० गुणके सण्टद्वयमय कृतम्‌ एकं (शतिरण्डं २० गुणः। गुणः २०। दिकषरी हरः २०।गुण- हारथोरतुल्यत्वान्ना्ञः 1 अन्यद गुणककण्टं गुणः। गु 1 कषे ११ हारः २० अतः स्यीपनसांश्षय॒ताः क्षयनाटचशान्द्ेः सावयवा; स्युः ते योज्या अतः क्षेपद्िनानीतयिकत द्विपागणातष्य ११॥ सैसितेति स्वीयकराप्नति अब्रोपपततिः अन चैत्रदिगततिथयः शुष्यूना अतः कृताः यतोऽपिपासकेपतियिमेः साचयाभिरूनीरृताः सत्पो रव्यद्दान्तादृतो गृष्ठीता भवन्ति रघ्यन्दान्तात्‌ ३९५ १५ ३०1 २२ ३० ऊर्धदविषटदरेनोदयं याइ द्रुणः साध्यः 1 अतोऽब्दान्ता-३६५ १५ ३० 1 २२। ३० नन्तसार्दयान्तरपदी. ४४1 २९.॥ ६७॥। ३० तुच्येनाहर्मणाधोरयोेन भवितव्यम्‌ अर्दपान्तस्तु दिनादपरि- कान्ते ६५ ३९।२२॥ ३० वरनापपटिकम्योधःरदयल्येतवद्धिष्भिः ४६.

५५६ प्रहगणिताध्याये-

अतः दरद्धितिथिपु स्ावयवास्वमवघटिका विरोध्य दविनवरिका यथोक्ता मर्थन्ति। एव ठतेऽवमानमन किंचित सान्तर स्याच्‌ कषेपदिनानयनेन मिरन्तरीरतम्‌ अवमानयनेऽनुपातः यदि कत्पततिथिभि. कत्पावमानि टभ्यन्ते वदाऽ्मेः किमिति ) एवमवमानि गुणश्वाद्धदविनानि हार. ततः सचारः पदि चन्द्रि

हि०-२९। २७ ३० भवेति ) अत एव चान्द्रा शुद्धितिथिपु ११। ।५२।३० अवमघटिका ०।५८।२२। ७।३० विशोध्य १०। १५ ३०।२२। ३० दिनघटिका एव शेषीक्रता यतो दिनक्षयचान्दरषठीनामन्तर सावनघटिका एता क्षय- नाष्ूनङ्द्ितिथय इष्टतिथिम्य शोविताश्चेत्त्यहगणाययगघन्कि यथोक्ता स्युः पिंशति तुस्ये चैनादिगतचान्द्रतिधिसचे क्षयनाटथूनशुद्धि बिकषोध्य शेप ।४४। २९। ३७। ३०

वाहर्मणस्याधोवयवीभृत्त भवितव्यम्‌ छाम्रबोधाय दु्रीनीयम्‌ *। अनेन सावनसौर वीन्तादग्निम इान्द्रार्गण सावयवो शीतो युक्त एय अस्माद्पमानयममपिम सन्तर स्यात्‌ 1 यतो रव्यव्दान्तात्रायीन क्षयाहादिकमस्ति तवर कत्पदिरिटसौरवरपान्त ये क्षयाहास्त इसीएर्पायरकोदये साधिते श्ददहर्गण आगता अय स्यनाड -्पन्नाश्वान्द्रास्ते स्वीयनसर्ेत्यनेन क्षिप्त्वा निरन्तरीक्त्नान्दरतिथिसमहो जातत इषश्षयाटक्विदट तिथिम्योऽत इटतिथीना सावनीकरणार्थमवमानयनऽसुपत कल्पचान्द्रत्तियिभि कल्पा वमानि तेद्र्टामि कविम्‌ अवमानि गुण चान्द्दिनानि हर फटमयमानि चान्द्राहर्मणा- द्िकषोध्य सनो भवतीति ज्ञत्वाऽन गुणहारयोपवमेप्रतसतेऽमस्यने रूप गुणहरस्यनि सतपण्न्यूना दविगश्ेन ६३ ! न्यूनस्य चतु'परिहरस्य स्यनि पूर्णा चतु वषिषलीता ६४।

५४ अतो गुणकेनाधिकेन चतुरेण भाव्यम्‌ यतो कश्यन भाज्यो न्टनरुणकेन युभि तोऽपिकहारेण भक्ते। फरमूनमायाति अताऽधिकै हारं गणङ्रनापिकरेन भाव्यम्‌ ! अत स~ शारः यद्वि चान्द्रदिनहरे्वमानि रणस्तदा चतु'शिल्रे को गुण चल््म्यारु णितानामव्रमामां चाम्ददितद्ताना टप रूप { वेण देषम्परर्पितं जात सपम्‌ 1 दग्र केयेणापयतित्नो जाता (दैसकेटा' १। अय लग्धतियीना रुणः ।ऊरष्वत्थन्पगुणस्यारिङतत्वत्‌।

५५०२ उर्व्यर्पगुण्य इति न्तम्‌ तरदययभूतस्याभ स्यर्पगणस्य सटग्लादधम्तु समैत्यै-याय कम्‌। चन्द्रण(चतु पणिरातेऽ््यन समच्यदरुन क्षोतयुन चतपव चान्द्र फत। अते श्वतुपटिगगेध्त कृतप्रकरिभत इति र्निरवयम्‌। अथा चा द्राचतषद्या एमपमपते त्यतो टघ्यार्गणार्यं शरद तेऽसोवर्णन्तापृदं यश्नान्र्ुन पय पतितस्तेभ्यः सौर्वपन्ति द्य शेपमुत्यय स्दीयनसे-यनेन वा तदुर्पन्नाद्यन्दरा स्वीयङगभि-यनेन चत्‌ पिन कते चन्द्रा स्मि सम्ठेदेन प्रक्षिप्य चतु पवया भन्ये परमान 1 पृदतचान्टएमणार्दिगोन्य सावन रव्युदुयो.ण्ण भवतीति ता-पयन्थं 1 ताप्मपिव्रणि करदप रतन ~ दादध्याितवयपातक्तियय स्युः मोदर्पन्तनग्ता्मारिः नर गे"तुपनन फस्यो 4चानद्रपे 1 पुतपोव्यन्यवमन्यभीदतेयिमिः पतु क्षयादायपवतं म्यं गुणो भ्तु दूतपन्दुनादर

मध्यमाधिकारः। ५७

मह्रेणावमानि गुणस्तदा चतुमपष्टया कितिति चतु .ष्टया गुधितानामवमानां चन्द्दिनिहतानां उन्य सपम्‌ देपेण देपमपवर्तित जातं छृपम्‌ ¡ हारवापष-

पितो लो द्विखंशेखमितः ७०२ अय गततिथीना गुणशतु.पषटिहंरोऽतः समेतः स्वीपकराप्रतुरद्ग खयेनेति सवं निरवद्यम्‌ ॥-१२।१३

इदानीं विशेषमाह- यावत्‌ प्िथिभ्योऽभ्पविकाऽन शुद्धिः प्राकृचेत्रतस्नाबदहर्मणः स्पात्‌। प्राकशद्धिपूर्वण तथैव वेदाः प्राग्वर्पजतिंवकेः समेताः १४

अव यावच्पैवादिविधिम्यः गुदर युध्यति वावत्‌ पा्त्यवेनदेरारभ्य विथीगैणयिवा प्ववधम्यैः युद्धचन्दप्षेपदिनेरहगण. साध्यः तस्मदागता हाः पू्वप॑ष्टकरै युताः कार्याः पतो न्यन्दसगणस्यान्परण्यनदुन्त यायुदुपचय इयमेवातर वासना १४

शि०~गशेमे हि ९३।१॥ तत्पू्णीकरणे गुण््वपिकको मा-योऽय चन्दर हरे कल्यो्ये गुणकरोऽव ५४ मानि हि तदा स्यद्ेदषटॐे कियान एव गुण्यगण हतेरपिभ जनाजे रूपक शेपेणेव हेर हतेऽ कराश्च सत्त { सचारकः ॥२॥ एव पणि, तु चने स।पन्दकान्त क्षयशेषक ७०२

} यत्तु पषटिगुण वि गय क्षिप्य वुर-्यानयतेऽनपतप्‌ ३॥ नादीपदिमिते क्ष्ोर्व- त्तिके चेदेदषद्‌ ६४ चन्द्रा > +र म्व दाक, ५८॥ सपद ६० तस्मादराद्नरसा ६३ गुणोऽ भिटितश्वान्द्र क्षया च्छ्टक यकत सूप गग क्षयो यंहतके नायतद्यप्यनितग्‌ ॥४॥ एय हारगुत्रचनदिभनित दते नता <० पूना २०॥ तुस्य स्याहृणकनोऽतर खण्डगुणनात्स्वीयति भत्‌ शु या चान्द्रव्या पिय्दिविगण्रेव शबृन्दस्तु योऽ्दान्ते था पटिकास्तपरण्व्विन तत्न्या 1 भाव्यो रब्युद्ये समान्तपटिका सूर्योदयान्तर्षनी यङ स्याददाधिन क्षयोद॑ततिशनायकशुभ्यमितत्‌ श्रीमद्रव्ठादनामनदैवज्ञकेडवङ्तिर्यम्‌ १२॥ १३

धावततियिभ्य इति यावय द्रैरिटतयिभ्य गदि राध्यति तवत्प्ाचत्रेतरय तियीर्गगवित्वा पूवप युदध्यन्दपेर््मण साप्य 1 तपाता ग्र्या पृ रवमु वेष युका कार्य \ यतो र्यदददणणस्यान्य यन्दरान्त याइदुपयय 1 इयमेयानर दाना १४7 -

५८ यहमणिताध्यये-

इदानीं रव्यानयनगाह- दिनगणो निजपष्िकवोनितो भवति तिग्मरूषिः लवािकिः गुणगणाद्‌ ुगणाद्थ भागभिताद्‌ यमयैः २२ कलिकादिफलानिितः अतरोपपर्तिः अघर बाावगोवार्थं रपमह्गंग छवा ग्रहाणां दिनगतयः साधिताः र. चै, म. घु. गु. शु. चछ, चठ, ए. १३ ५९ १० ३१ ३६ < ३४ २६ ३२ ५९ ४० १० १० ५३ २८ १८ ४४ २२ ५३ ४८ २१ दल _ ३५ ५१ ५६ २० दिनगणः स्वपट्वं॑ोनो भागा इति पत्यहमेकोनपषटिः करा गृहीताः! शेषा- येयेन सवरभिः सत्तमिर्िमैरेका कटा भवति अतो गुणगुणाई्‌ दुगरणाच्यमय- भेभाजितातयुपपम्‌ १५ कशि०- इदानी रव्यानयनमाह--दिनमणेति अयोषपक्तिः 1 सचरचक्रहत इत्यादिना महीमितादहर्मणादररहाणा दिनगतय साधिता अन रवेधपक्स्य सण्टकदय कृतम्‌ ०। ५९ एतदरूष गृहीतम्‌ अपराधिक ०। {। जयानुपात एकस्िनदिन एक १कलापिका

रच |मबु रु क्न ।च्छ[त्त 1 | 9. 9

०।१३|० 2.

&|२।

9 ५४० १५

५९|१०।२१/५

(२४. २६ २५९ ५९

१०।५३|०८|१८ ९।४८ २२ ५४ | ४८

२१०, ७.।२८ ३५|५१ 2२ ।२५ तदा पषटि-५० दिनैः कियत्य कटा एव छतो भाग एकः पुनः पषटिदिनेरेकौ भागप्तदर्ै. किम्‌ ६० 1 १।९। एय निजयपषटिटनितो दिनगणो ल्वादिको जातो रविः जन्यत्वण्टक्म्‌ 1 ° < १० ०१ जनाहुपात 1 एद्म्मिनदिन वेतद द्वावि्दधिद्नि किम्‌ सवणितते जात कटा ०।२।५९॥। ४७।१२ हतत्वयं यहीतम्‌ पुनर्यदि दराेशद्िेतठनय तवै पमिति २२। ६। १। एवं गृणग््णत्‌ युग णायमयमरमाजितादिष्यपपन्नम्‌ गऽनुपाव यद्नेनावयपकषिद्धकटायेण दवाविश्च- चनानि तरैकया निम्‌ 1 जतिनि करैरया एरिनानि ७1२० | एनानि तरियणानि दापि. तस्यरतो गुणयुणादियदि यतयो दापि? -हता गृट यरी रम्यतेऽ्तो गुभगुणादिर्युप- प्म १५४

.

७५ 5

1

प्रध्यमाधिकारः। < ५९

अथं चन्दानयनमाह- रविगुणेस्ियिभिः पृथगुष्णगुर्टवगतः सरितः हिमयुतिः।

स्वनगभागयुतेन दस्ञाहतक्षयदिोर्वरितेन कलान्वितः १६॥

* स्न रविः पएथग्‌ रविगुणपिधितुल्येभोगेः सहितो हिमदयुतिभंवतीति परसिया वासना परमेव विध्यन्ते दौदभिकः कामे. तिथ्यन्ताकोदयये्म्येऽव- ~ 3

मेषम्‌ | तत्‌ सावनम्‌ तस्य चावकरणायानुषतिः यदि तिषष्टच्चा सविन शवतु.पष्टितिथयस्तदाऽवमरेपान्त.पातिभिः सावनावयवेः किमिति पू्वमवमगे- पस्य चतुःपषटिश्ठेदं दानी गुणः। तुर्यत्वात्तयोनाशे छते तिषषटिरेव हारः। फल तिथ्याल्कम्‌ तद्दादरगुण किठ भायाः पुनः पष्टियुण कलाः) एव द्विस- प्तिर्दशगुणाऽपमेषस्य गुणसिषषटिहैरः हरगुणौ नवभिरपवर्तिती हरस्याने जाताः सप्र गुणस्यनिऽ्टौ द्रगुणाः ८०।यो रारिरष्टभिगुणितः सपमिर्ियते दि०~ अथ युभाक्ते विनय चन्द्र॒ सधयति--रगिगुणेरिति 1 अोपपत्ति अर्क घरास्तिथो्न्दन्तराज्ञा आनीतो रविस्तर्ु्तयन्द स्यादिति प्रसिद्धा वाना पतु चन्द्रस्तिथ्यन्तेऽसावोद्यिकः काय तिथ्यन्ताराद्यपध्येऽवमञ्चप तत्सावन तच्चा- नद्वीकरणायानुपात त्रिषधरिषायनेश्वतु पशि्न्द्रस्तदा पूर्य लध्वहर्गणानयने चतु ~ पटिहरावमङेषान्त पातिभि सावनावयवै कि ६३ दिशिं ! त्रिष

६४ एिसावनैश्चतु पषटिशनान्ट्रास्ते कथम्‌ अगानुपात यदि कल्पदिनक्षये कल्पसावं नानि तेद्रैेन किमिति फट ६२ सागनानि गिषच्िान्द्रैे सावय्रेको ५४ द्विनक्षयस्तु कथित एव॒ €३। अत उक्त ^ त्रिषष्टिसायनै इति पूर्व चतु पष्टि- ५४ हर इदानीं गुणोऽतो नादा एव व्रिपाष्टव हर त्रिषछया दिनक्षयकेपे शतै चान्द्तिथ्यात्मक तदरविरुण भागा स्य॒ अता दविनक्षयदोषस्य दवादश्च गुणा भागा षष्टि गुणा कला स्युरतो दादश्पष्टिगुणा ७२० द्विनक्षयक्ञेषस्य कंटात्मका गुण" 1 एव द्विसप्त तिरदश्गुणा अवमशेषस्य गुणश्िपषटिर ९६३ अदा १।७२० 1 गुणहरौ नवभिरपवर्तिती गुणकस्थाने ८० हरस्थाने गुण्कस्य खण्डद्वय कृतं ७० १० प्रथम सप्तभिरप 1 9 पर्तत जात्‌ १०१०1 अत उक्त-स्वनगभागति। यथया ५भक्तो रुण शुष्यति" इत्यादिना # 1

गुणोऽय वुहमिर्हत शुध्यत्यतो जाते गणखण्डे सहे १०। प्रथममुणसण्डेन १० 1

६९ ग्रहमणिताध्याये~

से स्वसपमारेनाधिकः छतो मवत अत उकं-सवनगमागयुतेन द्राहवक्षय- दिनेर्दसिन फृखान्वित हनि } एवं ताभिः केटामिश्च युत ओदाभिकः ` रदी स्यादिल्युप्पनम्‌ १६1 द्दानीं मौमानयनमाह- ` ` दिनिगणार्थमपो गृणसंगृणं युगणत्तपदङांाषिवारजतम्‌ लवकलादिफलद्रयसंयुतः क्षिति सुतश्रवकः क्षितिजो भवेत्‌ ॥१७॥ स्पष्टाथमिदम्‌ अन्नोप्पततिः दिमगणार्थः मागा दृति प्यहं त्रिरत्‌ कडा गृहीताः ०।३० ३१ एतत्‌ प्रथक्‌ निगुणं नाते ३०। एताः कलाः परैकठामिश्रीरवा नाताः.३ एतत्‌ कुजगतेराधिकं जातमतः कुजगतिं विरोध्य रेषम्‌ ०। ६। ३१ ५३। जनेन सपतददागुणिनैका कला भवति। अत उक्तं-दगणसप्दृशांशविवर्जितमिति। पैफठेन भागादिमा्नेन कटादिना भमपरवको युक्तः कुजो मवति } यतोऽयमहर्गणोऽकरव्दान्ताटष्वमतस्तदुत्थं कलं रविमण्डलान्तिके योज्पमितयुपप- शनम्‌ १७॥

क्षि५-दिनक्यकेपे गुणिति स्वहरेण हतेऽ दवितीयगुणसखण्डेन गुण्यं हरेण भाज्यमिति

५9 प्राते यो रारिर्भिरण्यत सप्तमिरवियते स्वसपतमाशिनाधिकः स्यादत उक्त-स्वनगमगिति तोऽधिकेयोत्यजधष्कयुत इत्यनुक्तमपि कषयर १९ अथ भौम. दविनगणार्धमिति अगरोपपक्तिः दिने गतिर्भीमस्य टवाया ०1 २१। २६ २८ अस्य सण्डद्धय करत ३०! अधानुपातः यथेकेन दवननैतत्‌ तद्रा दाभ्यां किम्‌ पुनद्वम्यामतत्तदेै. क्रिमय मातमर्धमर दवितीयत्ण्ठं ०।१।२६ २८ "(अन पटविद्तिष्याने तरिहचदरगरृहीताः १।३० यतोऽ वेविगुणं कृतं तर्हि सार्ध. म्प भवति अतो द्विनगपार्धं गुणगुणम्‌ अराधि ।२।३१। ५३ अत्रातुपातः। एकस्मिन्‌ दिन एतदधिक तदा सपदशदधिनः किंम्‌ पुनः सपदशदिररेतत्दे्ैः किम्‌ सवितं जातं 1 ९। हर १०! अता युगणरपददा्पिवरजितम्‌ 1 दयकटादीति प्रथमं सवर्भनं ठवश्थाने गतम्‌ द्वितीय कन्यरस्यानेश्तो टपकटा्रीति फटद्रयसथतः क्षितिमुतधुवकः स॒ यु उच्यते पोप टण्वहर्गणः फुतोऽय तु एव्यन्दान्तादूरप जातऽ तदुत्यं फठं रन्यन्दान्ते जातय शरवसे योज्यमिल्युपपन्नम्‌ ण; सर्तेप्वपि १७

प्रध्यमाधिकारः। ६१

हदानीं मुधसखानयनमह- दिनिगणः छतरसंमुणितः पृथक्‌ गरणगुणः खगुणेन्दुमिरद्पृतः। फलतः खट तेन छवादिना बुधचले भवाति धरुवकान्वितम्‌ ॥१८॥ अनोपपत्तिः \ अदूणश्वतरगेणो भागा मवन्वीति प्रसिद्धम्‌ अथ क्चरस्य कत्पमगणानां भागान्‌ छता तेभ्यशचतुर्गेणान्‌ कहान्‌ विशोष्य रेपस्यास्पं १४५६५३८३४२४० द्वादशांकिनानेन १२१३५७८१९५२ वेषं छहा- श्वापवति जावाः रेवस्थाने दादश १२ कहस्थाने खगुणेन्दवः १३० अतोऽहगैणो दादशमिगण्यः। पर्वं चाज दतुगणोऽ्गेण आसीत्‌ त्त एवं त्रिगुणो ह्वादशगुणो मवतीति गुणगुण उक्तः सगुणेनदुमिरमक्तः सल्टैन्धेन मागरायेन एथक्र्थिवश्तुगणो युतः कायैः शयुपपलम्‌ प्रथक्‌ र्थो यश्वपगणितः स॒ एवं वरिगृणीरृतस्तेन दवादशगुणितो जातः एषं वे भागाः पागवव्‌ च्ट्वके षेप्या दतयुपपनम्‌ १८ # इदानीं गुरोरानयनमाह-- धुमणिभिः कुनगेर्युगणो हतो ल्वकलाः स्वग्रणं ध्टवके गुरुः अ्ोप्पत्तिः किंचिन्यूनाः पश्च कडा गुरोगतिरिति दराद्चाभिकषिमरेको भागः ! मृन्यूनं देन स्ते हर एकततिर्टभ्यते अव एकत्या सरक करनेत्युपपनम्‌

ति०- अथ बुष ! दिनिगण कतसगुणित इति अ्नोपपत्तिः बुधरुवः ३९ १८ २८ अत्र खण्टक्द्य इतम्‌ आय ४1 अतोऽहर्गणश्वतुरगुणो भागा इति प्रसिद्धम्‌ 1 लुधस्येव एकंस्मन्दिने दय तदा चतुरि, किमू एवं चतुर्गुणः अध- स्थोऽवयव. ०। ५। ३२ १८ २८ सगुणेन्दुभिः सवण्ति जात १२ हरः १३० सवर्णन पूर्ववत्‌ 1 एृथक्स्थो यश्चतु्गुणः एव त्रिगुणीक्तशनेततदा द्वादशगुणितो जात" अतो गुणगणः अथवा ज्ञचरस्य कल्पभगणा सिन्धुसिन्धुर इत्यादयत्तपां भागास्‌ कुरवा तेभ्यः कल्याहूर्गण कल्पकुद्विनतुल्य चतुर्गुण विद्ोध्य शेषस्य १४५६५३८३२४२४० दवाद्‌- शाशेन १२१३५८१९५२० रोपक्रहा्ापवतिता शेत्थाने १२ कदरस्थाने १३०। अतो गुणरुण. खगुणेन्डुमिरुदभृत इत्युपपन्नम्‌ फटयुत इति सुगमम्‌ १८ अथ गुरुः य॒मणिभिरिति अन्रोपपत्ति गुखुगति' ५९।९।९ अतर पू्णी" पञ गृहीताः ते द्ादङाभिः पूरववत्सवर्णिता जाते हरः १२} अना- धिक ५०।०।०।५०।५१। एततकुनौ, ७९ सवर्णित जातम्स्याने सूपं हरः ७१ अतो दुमणिभि' कुनगेरिति 1

द्‌ महमणिताध्यायि-

अथ श्ुक्रचछानयनमाह- ऋतुभिरक्षविनर्दडासंगुणात्‌ फठल्वाः स्वमुणं ध्रुवके सितः ॥१९॥ अपरोपपरचतिः अव सुद्वार्थमहू्गंग दश्षगुण दत्वा मगिहार्रेयन फठे साधिते तत्र ददाम्य. पट्मिमौमि रो ल्ञमिको मागश्वत्वारिशषव्‌ करटा. १। ४०। इदु दिनगतेराधिकं जातम्‌ ¦ अस्माञ्चल्गति विशोध्य शेप ३। ५२. १५ २५ ¡ अनेन दुरम्यो भगि सते धाः पश्चपश्चन्दवः १५५ | अतोऽर्गणादृदाध्नात्‌ प्रथक्‌ पृटमि पश्वतिथिमिश्र हता्न्भे मागा धनण॑- शपे फे इत्युपपलम्‌ १९ इदानी रनेरानयनमाह- दिष्नो दिनौष. पृथगक्षभक्तो विपा वििप्ता वके स्वमार्फैः। अमोपपत्ति; गतिः करादयम्‌ पोवयवात्‌ पवमिरनेदे विकटे भवत दत्युपपृन द्विष्ने दिनौष इत्यादि इदानी विधोरुच्ानयनमाह- दिग्भिर्गजभेश्च हतो दिनो क्षेष्यो श्ववाोषु भवेदिभरूच्चभ्‌ ॥२०॥ अप्रोपपत्ति. कटापट्क गतिरिति दरुमिर्दितैभौग. भागाक्गे. कृला- पटक विरोध्य हेपेणानेन ०।*०। ४० ५३।५६ ह्पेहते रन्ध गजेमाः ८८ अतौ दिमिममंमेभेरित्यादरुपपन्नम्‌ २० अथ प्रातानपनमाह- ताडितः खदहनेर्टिनसंघ पटुकषटूकररदत्‌ फलर्मशाः। स्वं धवे फुमुटिनीपतिपातो राहुमाहुरिह केऽपि तमेव २१ अनोपपत्चि कत्पराहुमगणाना रादिभिः कुदिनेषु भक्तेपु छ्य पटूकपद्‌- करारा. ५६६ एभिद्गणे भक्त र्यादि एदम्‌ तेद्धागाद्िक कर्त ताहिषः सखदहनैरितयुपपरनम्‌ २१ रि अथ छलक कतुरभिरिति अनौपपति शुक्गति' १1२६।५७।४५ ३५॥ अतर पटत्रिकषत्स्यनि चत्वारिकषत्‌ रृहीता ते पूर्ववःपदिभ सवणिता जात १० टर ६। उपिक ०।३।५२।१५८।०५। पवृदरक्षीनै सयर्णित जात १० हर १५५। अत उभयत वुश्चसगुणात्‌, कतुभिरक्षनिनेर्भक्तदित्युपयन्नम्‌ १९॥ अथ श्चनि दिघरा दिनोष इति श्निगति ०।२।०।२२।५१॥ अय सण्टद्रय कृत ९। २।अतेो दिप अधस्तनोऽ्यतर पमि सवणितो जात हर" ५। इति सर्वमुपपन्नम्‌ अथ विधूच्चम्‌ दिग्भिरिति 1 अरेयपरि दिनीषः ०।६। ४० ५४ ३२ अग सण्टकमा्य ८।६ दुश्चभिः कयण्ति जतत दहर १०॥ अथस्तनावयपो गनेभै सद्राणतं जात रूप हर ८८ 1 अतत -दिगि र्मजेभपिति २० अय पात तादित इति अपप्तः 1 राषटगति ०।३॥ १०1 ४८।२०॥

४५

मध्यमाधिकारः ६६ दानीं प्रकारान्तरेण ग्रहानयनमाह~- कक्षादतादिनगणाच्छाङ्िपटक्- द्ग्मिः १०१४९६१ नगाषटनगभरूतियिभिः क्रमेण १५१७४८७ देबाएसाइङदिाभि ९०८दद्न रसामिवेद्‌- : २४४२६ ससाव्धिदहनाभ्रयमेन्दाभिश्य १२०३२४० ०॥२२॥ भपाभ्पिलोचनरसैः ६२४१६ खखसाश्ननन्द्‌- नन्दाख्िभिः २९९०००० गगनसाभ्रगजाद्ुनामे; <९८०००। खाभ्राटपड़गजधृतिपरामिते १८८६८ ०श्व मक्ताद्‌- भागादिकानि हि फलानि रवेः सकाज्ञाव्‌. २३ विधोः फलं सखाग्धिमुणं विधेयं यहच्छ्वाः स्वस्वफठे; समेताः तते षा भवन्ति य॒चराः कमेण मागादिकः स्यात्‌ फलमेव भानुः २४॥ स्पष्टाथम्‌ 1 अ्ोपपात्िः। यदि कल्पकः कस्यममणमाग्‌। ठभ्यन्ये वद्‌ाऽूमणेन फिमिति। एवं भरराश्विके छते पश्वान्सवारः। याद मगणमागमिते गुणके कृदिनानि हारस्तष सक्षमिते फिमिति। एव रक्षगुणकङिनभ्यः धथक मगणमागस्तेभ्यो यानि फकयनि ते खक्षाद्कस्य दिनमणस्य भापदहत्त भवन्त \ विषोस्तु सकण शिदस्प गुण्तिम्यः कुिनेभ्यो हारः सान्त गपेबेहुषवादित्युषपन्म्‌ २२ २६॥ २४॥ इदानीं दिनमपिसाधनमाह- * भहीमितादे^५," फलानि वानि तक्कतलाः भवन्ति मध्यमाः ऊमा मभ्‌;सदा यभुक्तयः २५॥ श्ि०-अत्र पट्कपरछदरे सवरनित जात ३० हर ५६६ जत उदरमरुनितं पर्ष दृककषरददिति अथ कल्पपातमगणाना रष्ेय॑ दृता अवानुपतत कत्पराक्िभि, कल्पकृदिनि(नि तद कैन किमिति रन्ध ५६५ एभिर्युगणे भक्ते रायाद्रिक तद्धागारिक करु तादित सदंहनै ५२१॥ अथ प्रकारान्तरेण प्रहानयनमाह~ख माता इति भूप्रन्धीति विधो फटपिति। . स्यषटा्ैम्‌ जपोपपति 1 यदि कल्यकुदिने केत्पमगणमागास्तदराङहगणिन किमिति एव भैरािके फते बहणी क्रिया भवति अत सचा यदेटारर्मणस्य भगणमाममिते गुणे ष्दिमानि हरस्तदा रक्षिते गुणे रो हार एव रक्षगुणकुदिनेम्य एथ रहाणां भगणमाग्दतेम्यो यानि एटानि ते रक्षाहतद्धिवमणस्य मागहाग भवन्ति श्ररिपरृक्च स्याद्य अन्योऽनुपात्त एभियुक्त्यन्तरेण स्फमिताद्मणे साधिते, एयक प्य महाण

६४ हगणिताध्यायै- समा गतिस्तु योजनैनंभःसदं सदा भवेत्‌ कलादिकस्पनावरान्धद्ुता सा स्मृता २६॥ अपनोपपरतिसैरादिकेन पूर्वं मतिौजनापिका ग्रहाणां तुलयेवोक्ा इदानी- मतुल्या तु कछादिकत्पनावदात्‌ २५ २६ इदानीमतुत्यतवे कारणमाह- कक्षाः सर्वां अपि दिविषदां चक्रलिषाह्धिनतास्ता वृत्ते लष््यो रषुनि महति स्युमंहत्यश्च छिप्ताः। तस्मदिते राशिजभरगुजादित्यमोमेन्यमन्वा * मन्दाक्रान्ता इव शशधराद्वान्ति यान्तः कमेण ॥२७॥ यतः सर्वां अषि कक्षाधक्ररिप्ताभिरेवाद्भिता अतो महति वृत्ते महत्यो िप्वाः सयुः ठषुनि टष्व्यः। त्थथा--चन्दकक्षा सवौधःस्या उषु तस्या एका कठा पश्वदृशमिरयोजनैमवति इनः कक्षा सर्वोपरिस्था सा महती ।पस्या एका कठा योजनानां पद्भिः सहैरेकसप्ततयोनैः ५९२९ मवि योजनं सर्वं घतुशकोशभेय 1 अतशरन्रातससकाशंदरवोवस्था बुधशुकरादयः करमेण मन्दाकरान्ा मन्दृगतय इव भान्ति 1 मन्दराकरानताछन्दोऽपि सूविम्‌ दृति सिदधान्तशिरोमभिवासनामाष्पे मध्यमाधिकर पतयन्गुदेरध्पायः प्चमः।

_ _ ~~~ «= क्ि०-दरिपर्केत्यादिमिः एुदिनैरस्मिताः सवपा भगणास्तवै्ाहर्गणकुद्िनैः किमिति एवं एक्षाहतादित्युपप्नम्‌ अथ विषोर्हरसत॒ नग्ेव्यादि' सावययरः समागतः १॥ अतोऽ- ~ धयो विशदधिः सवर्गितो जातो निरवययः हर एव विद्ािनापिको जातः अनेन विशा- कषाषिकेन नगत्याद्िना सरेण भते फठ (विश्चिन न्यूनमायाति अतो विधोः फटं खाग्विगुणमिति २९५ १३ २५४॥ & महीमितादिति अन्नोषपतिः फल्पकुदिन. फल्पभगणास््रेन द्विपिति एकसिन्कुदिने परहा ध्मा एं गतयन्च २५ शमा गतिरिति सुगमम्‌ ९९ नि कक्षाः सर ति॥ स्पशार्धम्‌ २७॥ प्रीमन्नदिपेऽभवद्‌द्विनगुकः श्वो वतिचज्नः श्रीगणनायक्मऽतिरयुषर्वद्रारनामा ततः। मातदिषवपिचतः समभवद गणपोऽकरोतसिदधानतक्िरमभेरयमसत्‌ म्नददभ्याहवय॥ इति प्रत्यम्दशुद्धश्भ्यायः

. भध्यमापिकरः 1 अथापिमासावमानिर्णयाध्यायः

.दृदानीमहमणादौ विरेषमाह- अभीषटवारार्थमहगंणश्रेत्‌ सैको निरेकासिथयोऽपि तद्वत्‌ तदाऽषिमासावमहपके कत्पाधिमास्तावमय्कृीने इह किर स्थुखतिथ्यानयने यस्यां तिथौ यो वार आगतः से वेदृहुणे माऽ्गच्छति तदा्ट्मैणे शेकं निरेकं वा ठता ग्रहाः साध्या इति ज्योतिर्विदां सम दायो युक्तियुक्त एव 1 यतोऽह्गैणस्य वारो नियामकः 1 एवं छते यो विशेषः सोऽगिधीयते-तिथयोऽपरि तदित्यादि अनैतदुक्तं मवति यदा वारा्ध_

हि०~ अथाधिमासावमनिणयाभ्यायो व्याख्यायते ! तननादावहर्गणविकेपमाह-अभी- एवारार्थ॑मिति अत्राहर्गो नाम ॒वारसमूहः सप्ततष्टो वारो भवति ! कदायिदह- शणादुभीष्ठवारो नाऽयाति तदाहि सेकं निरेकं वा करत्वा वारोऽभीष्टः समानयते तदुयुक्त- मिति पूर्वपक्षः यतो वासनासिदधोऽर्मण इति चेत्‌ अनरोत्तर ्रह्मगुप्मतमनुसनत्यो- च्यते यस्यां तिथावहर्मण आगतस्तस्िन्वीरे सा तिथिर्मध्यमा त्वस्त्येव स्पष्टा तिथिस्तु चन्द्रा्मन्दफटवशाद्वारादून।ऽधिका भवत्यतः स्पष्टा तिथिप्तस्िन्वारे कद्‌।- चिन्न भवति तहिं किम्‌ चन्दराकयो्धनर्णमन्दुफटसंस्कारवशातसप्टा तिथिवारं त्यक्त्वा नाम धष्टिवटिकाभ्योऽपिका मत्वा दवितीयं वा प्रति गच्छति अथवा संस्कारवशातपूषवारं गच्छति अतोऽथीदिकेनाधिका न्यूना वा स्यात्‌ वा दिवसेन समा मध्यस्था भवतिन तदा सेकनिरेकत्वम्‌ मन्द्फलयो. संस्कारवशादेके नोनाऽपिकां वा तिथिः कथं भवतीति बिविच्योच्यते दिनगणस्तु रविमध्यमसावनेन कृतः। तु वतेमानमध्यमतिथो मध्यमण्य- दूयकारिको जातः यस्यां मध्यमातिथौ चगणो जातःतस्यां स्पष्टतिथौ स्पष्टाकोद्यकाठे यगणोसेक्षितः तत्र यदि मध्यमतिथेः रपष्टतिथेरेक एव सूयोदयस्तदा यथास्थित एव धारः समायाति यदा मध्यमतिथः सूर्योदयो भिन्नस्तदा सैकाजिरेकादहरगणाद्रार आयाति तेते मध्यमस्पष्टतिथ्योरन्तरं सूर्यचनद्रमन्द्फरसंस्करजन्यवटी ल्यम्‌ तनोदाहुरणम्‌। यदा मध्यमतिथिः सूर्योदयात्पचचत्वारसिद्धरीतुल्या तदा त्थि एव रब्युदयः ! तत्र यदि रविचन््रमन्दृपटसंस्कारः सपतंशाः तेषा घटिकाः समानीयन्ते। यदि गत्यन्तरक्लाभिः पष्टिषरिकास्तदा सपांशककाभि. किभित्यनुपाते कृ तेऽनुपतिन चतुःफटनाड्याघशन्मिता भविष्यन्ति तास्तस्मिन्तिथ्यन्ते प्वचत्वारिशाम्मते क्षप्यन्ते तदा दितीयसूर्योदरयात्पश्च- दुक्षषरीतुल्या स्पष्टा तिथिर्भवति। तस्माद्‌ द्वितीय. सूयोदयः स्प्टतियौ जातः प्वसर्योदयो मध्यमतिथावागत इति मध्यमस्पषटतिथ्यो. सूर्योदय॑भिन्नत्वं भवति तवराहरगणो मध्यमतियौ सूर्योदये जातः अपेक्षितस्तु स्पष्टतिथिसूर्वोदरयेऽहर्मणः ! अतो युक्तं युगणसेकत्वम्‌ एवं यदा सूर्योदये मध्यमतिथिर्बृशषरिकास्तदा मच्यमतिथौ एव दुयोदेयः। तस्यां तिथौ यदि त्रिंशब्दधयिका मन्दफटनन्या कणं क्रियन्ते तद्‌! पदैवसिकमू्ोदयाच्चत्वारि दरिकामिता स्पष्टा तिथिशयाति त्र स्यष्टतिथो पू्वदवसिकः सूर्योदयो भवति अहरमणस्तु म्यमति* चिप्योवये जातोऽस्ति 1 अपक्षि स्पटतिि्ुयोदये। अतो निरेकः क्रियते एं म्यम्‌. (2

६६ अहगणिताध्याये-

ककोशरमणः एतस्तदािमास्तावमशेपाभ्यां चन्दकिनयने कोरयाहतेरद्कतेदु- विषवैरि्यद दराददागुणास्तिययोऽ्कममिु याः पेप्याला; सेकाः कतवा दाद- वगणा केप्याः प्‌ निरेकोऽगंणः रतस्वदा निकाः छृला वथा यदि सैकोभ्र्यणः छत्तदाभ्िमासरेपं कत्पाधिमसिर्युतं कार्यम्‌ भकरवमशषं पतः शषेकासु तिथिषु शेकोऽहणो स्याच्‌ निरेकास निरेकः कापः पथा भतिदिनिमधिमासदोयस्पाधिमापेरुपचोऽवैरवमरेषस्यातो युक्तमुक्तम्‌

प्रध्यमाधिकारः |

दानीं वषुदिनौषे रिरेषमाह- अथेवमेवाल्पदिवागणेऽपि सेकं निरेक तदाऽवमाग्रम्‌ तथाऽपिमासस्य तिथीगुहीत्वा ठघुर्दिनोघः सुधिया प्रसाध्यः २॥ खष्वह्गणे सै निरेके पिथयोऽपि तैका निरेकाः ततरावमदेषमपि तैकं निरेक कायम्‌ यतस्तत्रावमानपने ूपगुणा एव तिथयश्चतु.षष्टया इताः अथ उष्वहगंणे साभ्यमनिऽभीशटाहवेवाद्न्तरे यद्यधिपासोऽसि १दा तस्यापि तिथीग- हीत्वा टषुदिमोपः साध्यः अव ठघुरिति विशेषणाद्वृहदह्गणे मायाः यतस्तत्राधिमासानयनेन ठम्धाधिमासे ता युक्ता मविध्यन्ति ठष्वह्गेणानमने वन्दान्तादृध्वमधिमासामयनस्पामावाचतवावश्य योज्याः २॥ इदानीमन्यदाह- स्पष्टोऽपिमासः पातताऽप्यलन्धा यदा यदा बाऽपातताऽपि ठन्धः॥ भेकैर्निरेके कमरोऽधिमासेस्तदा दनाघः छाधया प्रस्ताध्यः ॥३॥ कृत्वा युतोनं कमरोऽधिजेपे दिनीरूतेः कल्पमवापिमासैः संकान्निरकान्मपुयातमास्तास्ततः प्रसाघ्या खट पृष्पवन्ता ॥४॥ अथाहगरणार्नयने याधमास अगच्छातं मध्यममानने यदा स्ट मातः पतितः 1 अथ चाहूर्गणानयने टब्धस्तदा उभ्धाधिमासान्‌ शतेकान्‌ रि०-त्साधित ग्रहादि यथावत्स्यादन्यथैकग॒णकल्पाधिमासतुल्याधिरेेणान स्यादतो युक्तम्‌ निरकत्वपकषे त्वस्माद्न्यथाऽधिशेषविषये यत प्रतिद्विनमधिमासशोपस्याधिमार्सैरुपचयः एवमपिरेषवन्न्यूनाहरेपेत्यादावहर्गणसैकत्व रूपगुणानि कल्पावमावान्येवाबमरोपे योज्यानि। निरेकत्वे कत्पावमे रहितमवमशषमवमरोधतवे याह्यम्‌ यत. प्रतिदिनमवमरोषस्य कत्पा- वमैरुपचय" अथ लथुदनोविषयमाह-~अथवति यथा महत्यह्गणे सेकता निरेकताऽयुक्ता तथाऽत्र रघुदिनिगणेऽपि कितु महत्यहग्णऽ्वमशपादूप्रहाये साध्यमान कल्पावेर्णितस्यै- कृस्यावमशेषयागवियोगश्च कुत अन त्ववमरोप सेक निरेक वा कृर्तव्यमुक्तम्‌ यतो रष्वहर्गणानयनेऽवमातै्चतु पषटिवान्द्ररेको द्विनक्षयस्तदेष्ै किमित्यतुपाते छते रूपगुणा एव तिथयश्चतु षष्ट्या दताः तेने रूपगुणस्येकस्य युतानिते परमग चतु.पष्टिचान््रौ स्वीयकर भरतुरद्गटवयुत एको १।०।५।८ दिनक्षया भ्यते तन स्वीयकराभतुरद्रलषयुतैकय॒ तोनितत्याचार्येण वाच्यम्‌ 1 तत्‌स्वल्यान्तरत्वाोक्तम्‌ सृष्मार्थिना सुधिया पूर्ाक्तोपपत्यै बोष्यमितिं यदि पुनरधिमासोऽप्ति तदा तस्यापि तिथीनुपादाय चैगसितादिगतति यिसयेषु योज्योक्तम्रकारेण रधुदिनोवः साध्य रघुदिनोध इति पदेन महदिनीघश्पिमा- सतिथयो ग्राह्या इति सूचितम्‌ यतो उटदहर्गणेऽधिमासा भागलग्धा एव ठभ्यन्ते रष्वहरगेणस्तु रव्यब्दान्तारधव प्रसाध्यते तमाधिमासस्याऽऽनयनामाव' अतोऽपिमाससमये त्र्तिथयोऽरङय प्राया

६८ प्रहुगणिताध्याये-

छत्वाऽहगणः साध्यः तदा यद्धिमासदेषमागतं वच्च युतं कर्थम ॐ: दिनीर्तैः करपभवाधिमातिः 1 तथेव चैनादिमासानपि कान्‌ छता चन्दर साध्यं यद्‌ वातितोऽपरि रब्पस्तदाऽस्माद्विपरीतम्‌ एतदुक्तं भवति यदा स्पष्टोऽधिमासः प्वितस्तदाऽरन्धोऽपि राह्म; ] यदा प्रतितस्तदा उन्योऽपि आद्यः तदाभपिमासरेपं कल्पाधिमतििी स्र्थयाक्रमे युतोनं कार्यम्‌ यत- सिदाता दिनदिनगणोऽ्तसितिसतस्माद्धिमासदोपाचन्दरर्कौ साध्यौ तदा चेघा- द्यो मासाः शका निरेकाथ प्राहयाषन्द्रा्कसाधने हृ्ानीं ड्धौ पिरेषमाह- इद्ध्यागमे त्वपतितोऽपि ठभ्यते चे- च्छद्ध्या तदा खद्र्मैः ६० युतय दिनौषः। एतद्विदन्ति छधियः स्वयमेव किंतु सालावबोधविधये मयका निरुक्तम्‌ यदा वराद्ध्यानयने स्प्टोऽधिमास्ोऽपतितोऽपि यदि दभ्यते वदा सोऽपि प्राः तसिनगृहीति तिंशद्धिका दुदधिमेववि तयाऽहू्ग॑णस्तदा करत युजपते स्प्टाधिमासस्य प्रहणात्‌

| शि०- अथापिमासगतो विरीषः--स्पष्टोऽधिमास इति कृत्वा य॒तोनमिति गरहः सङ स्पष्त्या अमन्ति परमार्थतो मध्यममानेन यत्तु मध्यममानं कस्मिं तक्चनुपाताय यतः स्पषटाया गत्याश्चथ्चरत्वादनुपात कर्त शक्यते तेन स्प्टोऽ- पिमासः पतितश्वेत्तदाऽअटम्धोऽपि ममाद्य पतितेशरेत्तद्रा ठन्धोऽपि त्याञ्य. मध्यम- मानस्यासत्तया अत एव ^ सैद्ीरिवैः कमज्ञोऽपिमासै शत्यायुपपन्नम्‌ कृतत्य- तरोच्यते येदहर्गण एकगण एवाधिमासो योजितः स्यात्तदैफगुणा एककल्पाधिमासा अधिदैवे योजिताः स्युः त्वथिमासो दिनपिक्षया त्रिहद्रुणो योजितः अतो यथाऽ्ग- णस्य प्राद् रैकनिरेकत्वेऽधिकषेपस्य प्रागेकुणकल्पाषिमासतुल्यादुपवयाप्चयावुनौ तथाऽ हर्गणस्य पतितापतिताधिमासेनोनयुक्तत्वान्निशद्धिर्य्त विहीनत्वेऽधिहोषत्य चिशदरणकल्पा- पिमासतुल्यावुपचयापचयाविति तात्पर्यार्थो कतेय \ अत उक्त त्वेति सैकाननिरेकोप्तदा मधुयातमासान्करत्वा चैजादिंयातास्तिथय इत्यव रविघ्रतिथ्यास्यमित्यव पुष्पवन्तौ साध्यौ ॥३॥५॥ अय श्षुद्धिगते विरेषमाह-शु्धयागम इति अनायमा्चय.। सरामिर्दतः स्यः प्रयाताधिमासा भवेच्ुद्धिरज्ञ यदत्र इत्यत्र वा « एरामैस्तु ते वाऽधिमासाश्च हेपं भवे च्छदिः इत्यत्रापि ्ुदरध्यागमे त्वपतितोऽपि साऽधिमासो यदि र्ये हम्यते सूय दिभितैव गुदिरवशेया स्यात्तदा तादद्कङकद्ौ टध्वहगणे चै कितादेत शत्य गततियि- सुपे सौर्व्णन्ताद्े मध्यतिभिज्ञाना्ं दोध्यमानायां सोरवर्ानतो नश्नायतेऽ्तस्तदा सदह,

भध्यमापिकारः; ६९.

शदानीमधिमासस्य क्षयमासस्य रउक्षणमाह- असं कान्तिमासोऽधिमासः स्फुटः स्याद्‌ दि्कान्तिमास्ः क्षयाख्यः कदाचित्‌ क्षय. का्तिंकादिनिये नान्यत. स्यात्‌ तदा वर्पमध्येऽधिमासदयं ६॥ यमन्‌ शरिमातिऽकसक्रान्तिनौस्ति सोऽथिमास्त इति प्रसिद्धम्‌ तथा यत्र मासे सक्रान्तद्रय भवति क्षपमासो ज्ेमः यतः संकान्त्युपरक्षिता मासाः अप एकस्मिन्‌ मासे सक्रान्तिदये जाते साति मासयुगुख जातम्‌ क्षयमासः। कदादित्‌ काछान्तेरे भवति यदा भवति तदा कार्षिकादिवय एवं तदा क्षय- मासाषू पू्ैमासत्रयान्तर एकोऽधिमासोऽप्रतश्च मा्तत्रयान्वरिपोऽन्यश्वासक्रान्तिासः स्यात्‌ 1

शि०-युत्ुचि शोध्या ततो दिनौघो लघु साध्य तत्राप्माददमन्वाववोधाय तिथिसा- छ्ण्ा अमिप्रायणोदाहरणम्‌ दके १५७४ श्रीमद्रणेदेदैवज्ञविरचितव्रहचचिम्तामणो शुचि १।८।२ चैत्रसितादिगततिधिसेचे दोध्यमानाऽपि ने तिथि सिध्यति 1 अते श्यै तरिशषदाधिका चेच्छोधिता तदेष्टतिंधि सिध्यति अनाऽभ्चार्यो बरते~रएतद्विदन्ति सुधियः स्वयमेवेति ५॥ असक्रान्तिरिति स्यटा्थः ¡ अत्रोयपत्तिः ¦ प्रतिवर्ष सौरचान्दान्तर एतावद्‌- पिरप चान्द्रं ११।२।५२) ३० वर्धतेऽतो मासास्तथा तिथयस्ुहिनाद्मानादत्त एवैव सति चान्द्रोनसरत्यत् दनेर्दाम्यमसि सेरिरसकरन्तिमासो नाम सोरमासान्त पति वान्द्रमासोऽधिकमासश्वन्द्रो नियत पतत्येव सौरान्त पातिचान्द्र' कथम्‌ ! रेरस्पग तिवाद्रष्मिनैराधोणिति राशि क्रमन्सौरान्त पाति चान्द्रो भवतीत्यर्थ कुत" प्रतिवर्ष पतति यतो वधिष््वधिप ११।३।५२ विशदिनासन्न भूत्वा रवेरल्पगतिर्भू्वा पतति हत्यधिमासोपपत्ति' दविसक्रान्तिमास इति अग्रोपपत्तिः एकस्मिन्मासे रषिसक्रमद्रय तदा भवति यदा चान्द्रमासमानास्तौरमासमान च्ून स्यात्‌ तच््ीदशे गजाद्रि ७८ तुल्ये २।१८ मन्दो कातिकादतरये वृश्विका्यस्थे सूय शव भविप्यतीति समावना तस्मा तद्र क्षयमास 1 अर्थादर्कगतेरबाहुल्ये चान्द्रमासान्त पातिसौरमास इत्यर्थं अर्थदं मन्दोदस्ान्यादक्त्े युगभेदेऽप्यन्योऽपि क्षयमास स्यात्‌ 1 माघादिष्वपीति संभावना तद्यथा~चान्द्रो मा }ऽदकयमा कुरामा पूणषद" २९1 ३१ ५०। तथा वर्षकुदिनार्का ह्ोऽ्कमास ३० २६ १७ ३१। एतावद्धिदिने सूर्यो मध्यगत्या राक्ष कामति यदराऽरकगति स्फुटैकपषटिकटास्तदा सार्धैको मव जाता कला १८३० ! अन्यश्च अआभियदि तरिश्दिनानि तदाऽऽभि १८०० किमिति व्य २९।३०॥ ३० यदाऽकगति रेतायती ६१। २४ तदैभिरदिने २९।८ सूरयो राशि ऋामति 1 एव कार्तिकादिन्रये भिक्त रकिकस्य परमानयत्ताया चान्द्रमसे सकान्तिद्यमुत्पयते अन्यमान

७१ म्रहगणिवाध्याये~

भनोप्पक्तिः चन्दमात्तपमाणेमकोनरिराद्‌ सावनहिनान्येकृरवरद्‌ पटिका पथयादात्‌ परान २९। ३१ 1 ५० तथाञ्कमापिशदहिनानि पूवं शकि चिकाः सद्ग पयाति ३०।२६ १७१ एतावद्वै रविमध्यममतपा राति गच्छति मदाऽ्कगतिरेकषषिः कृखासतद्ा मार्परोन्िंरता दिनैः २९। ३९० रादि गच्छति अतेशवानदरमासादस्पोऽदमासस्तदा स्याद्‌ एवं राविमासस्य प्र

क.

मौतता २९।२०। ४८ सा चेकपटिगैतिर्वधिकादिनयेऽकस्य 1 कटणोऽल्पोऽकमासो यदा चान्दुमासस्यानतपस्यान्तःपाीं भवति तदैकसिन्‌ माते रविरकरमणद्वयमुपपयते। अत उक्तं -क्षयः कार्तिका्तिय इति पूर्व किठ भादर पदोऽपेकरान्तिजोतस्ततोऽकंगतेरधिकतान्मामीर् द्विसंकरान्तिः तदः पृनरगतेर- स्पतवाचै्ोऽप्यसरफान्तिमंवाति ततो वर्षमध्यैऽपिमासद्रयमि्युपपनम्‌ ॥६॥ इदानीं गणकारना प्रतीत्यर्थं क्षयमातकारान गतागता कतिषिष्वीपति स~ गतोऽच्ध्यद्विनन्देः ९७४ मिते हाककटि तिथीङैः १११५ मविष्यत्ययाङ्गाक्षसूरयेः १२५६ गजाद्रचग्निभूभिः १३७८ तथा प्रायरोऽयं कुगदेन्दु १४१ वरैः कचिद्गोकु १९ भिश्च स्पष्टम्‌ „~ अरोपपरतिः यदा कििकपिंगनिः शुद्धिस्तदा माद्रपदीऽधिमासः तसि

्ि०-गतेरल्पत्यान् ननु सौरमासमान प्रतिर प्रधिकादिमेयस्ये मूर्यं चान्द्रमासान्न्यूनं भव- स्थेय एत क्षयमासो भवतीति उच्यत =] दराधिस्यात्‌ बुद्धिर्नाम कस्यचिन्मासस्य शुवशप्रतिपदः सकाज्ञात्‌ तन्मासकमप्रापसक्मकाटयपर्यन्त या सप्रययस्िथयत्ताः दुद्धिशषन्येनोच्यन्ते आच्िनमासपर्यन्ते यु द्वरपचयः तत प्रायडोऽपयय यद्रा कार्ति- पदिवय परञाधिका तात्कािकी शुद्धिस्तद्रा नास्त्येप क्षयमास एकिन्माते सकान्ति- दियस्यानवशाचान्द्रमाप्तमानात २०९१।८१।५० सारमासपरानस्य २९। ३० ६५ रपुल्यच कथणिति, \ तः व्द्ोप्त रकणकएटतः गक शुष्दििषपत्सः यिनि म्मसे परवाधिकास्तदा ताभ्पोऽर एतायत्य. सोगमासतिथ्यो २९ ३०1 ३० भवितु मावकाद, यसिन्वं एकविराति शुदधिस्तद्व्पं पव क्षयमासस्मवो युक्त्या क्षेयः यदा रूपद्विमिता सुद्धिस्तन्माते क्षयमास च्छति ङाद्विय तस्माहूपद्विरिना शुद्धिः कदा भवति। यद्रा प्रागथिमास' पतिता भति तेस्मल्कषयमामाक्नियतमधिमातः प्रागभयति ततः क्षय- मास" एव क्षयमासदूर्वं॑शुद्धेखपचये जति चान्द्रमानान्त सौरमासमानस्योपचये जति पुनरधिमासो मयति ण्यमनया सवन्या यद्रा क्षयमासस्तदरा प्रागूधवमधिमारद्रयं नियतम्‌ 1 अत उक-क्षय कातिङादवितेय एति £ अथं क्षेयमाम्ननभयङाटमार-गतोशम्यदििनन्दगिति प्रथम्‌ गत शत्य कृत यतो भ्रश्यति प्रन्नाध्याय-“ रसगुगपूर्ण-नी१- ३५म्ये श्क्तपममयेऽपवन्ममोत्पनि, 1

मध्यमाधिकारः ७१

ञ्जि कार्िकादिवये क्षयमासः मव्य साच तथाविधा रुदधिः कृरेदेनु- १४१ वान्ते फे पुनभेवति 1 कितु सपिमागामिः प्डुमिषैटिकाभिरधिका भवति कदादिदेकोनयिं शत्या वर्पस्ताटृशी भवति तज जिमागोनाभिश्रुदर- घरिकामिरधिका भवति 1 कुदेदेनदुवपभ्यस्तथैकोनविशतिवर्पेम्ये( दविधाब्दा द्विरमि सरश्च भक्ता इत्यादिना उन्धेष्वभिमासेपु शेपतिथिपु टन्य प्रथमस्याने सन्प- शा षड्‌ घटिकाः स्युः २० द्वितीये वित्यशाश्वतुदैश १३।४०। अत उक्त-पापरोऽप कृेदेनुवधंः कयिद्रोकृमिर्ेि प्रागग्रत्ेत्यथादुक्त स्पात्‌ ७॥

शि०~रसगुणरेदव्पेण मया सिद्धान्तशषिरामणी रिति लोचनादिखयद्रामिते शके १०७२ आचायण शिसोममणिरृत्पादविते 1 उत्पपेदनन्तरमभ्रिमसमा अते तिधीशेरित्या दिभिरभिर्मविप्यति श्ये यचतम॒क्म्‌ एवमपादिहय सङतेनोपसहरतति प्रायेण कृद- दन्दुवेपे १४९ क्षयमाससमव स॒ यथा जद्वाक्षसूर्था १९५६ क्पदृन्दभिर्यता जाता १३९७ एतन्मिते शवे क्षयसभवः पुनस्ते क्वेेन्दुभि१४१यता जाता १५३८ असिम्‌ शके क्षयमासप्तमव एवमन्यत्रापि अथं सव तान्तरणाप्यपसहार्‌ यिप्रोक- भिशरेति 1 यथा च्यूनचतुशक्चतद्‌ १५९४ क्षयस्य सत्यासिनस्के मेकुनि १९दहि हिते गजादव्यप्निभूरकछऽपि क्षयसमवे भव ५ञमन्यत प्ययम्‌ प्रायश्चश्वत्यानेयम्‌ तनाथ मुक्तम्‌ अगोपपत्ति 1 मेदे सर्यगतरल्पत्वास्पोरमाक्षा उपचिता भवन्ति 1 चान्टू अल्पा \ अते पकलिरति जदधस्लदा भाद्रपदरणसपसिणासे भवति \ सरिणक्ञतति कार्तिक्ाद्ि्रिये क्षयमास समागते णदतत्छि(द् कुच दुवपा^तर्‌ करे पुनर देति कदादिदिकोनविकति५ ^ सा यथा-कुेदुनदरपभ्यत्तयरोननि- इातिवर्पभ्य ^ दधानया दि सपमैन ? यानव नसप छ्यु पतियिषु शुन्य० प्रथमस्यनेऽपोऽपिका >> ^ 4 रय ०।९। २२ द्वर्पयस्यनेऽपि शेपतिथिषु शन्यभपेशपिका त्रिय [-वतद्व | १३। ८८ जथा देके पव्मिश्च शुणिताया वर्श ११ ।३।५२ यत \ दिद कद्ररपतक्दधन पिप रेभिर्रतारताऽयतनेयाप एय पिक्नो भवति। दि 341 दद्ध तिक) भ~ति।अत उक्त-प्रायरोऽयमित्याद्वि जवाद्राहु-णम्‌-म यद्रन्द नन्ता क्षयति छोऽन स्तनत्या शुद्धि" सध्यते। पाटिगरटनश् 1 मथ) पर्वदयकदूया दा नन्दा उगणा २१५७९ एते शाटिवाहनान्यर-यदिननर्यता जवा बदरा ५१५२६॥ पएभ्य पिया दिन त्वादिना फए- १२९ ४६। ५२ <० मश्व ८। १६३५ २८८ १२॥। ५२1 ३० शिगन्दे ९५२८ तअप्यत ९०५१ (२ ३० पमि रभ" १५३१ फरेरतेऽपिमासा १५२१ यन द्वापनन्तेऽपिमा निरेणा स्थ २६॥। १२। ५२ 4० धद्धिजाता एर दवन भेगधद्धे शाम तिर्वस्लमिति ११११ चदि. २८१११९१ ए५1 एवमद्वाक्षसुयशषे १५५९ युद्ध २१ एव| ८७4 ६०1 तिषीशदा्ा्िद्शूदक्योल्त, 1 ९।२२ 4 ३० एतावेव कनददपण्य-

७२ ग्रहगणिताध्याये- *

इदामीमस्य परभ्नमाह- षुं यत्‌ परोक्तं फटकीर्तनाय मनिमिर््ऽधिमासद्वयं तत्‌ प्र्रहि कथं कदा कतिषु दा व॒र्पैषु तत्स॑मवः। एवं प्ररनपिदां घरेण गणकः पृष्टो विजानाति य- * स्तं भन्ये गणकान्नकुडमलवनपरोदोधने भास्करम्‌ स्पष्टम्‌ इति मध्यमाधिकोरेऽथिमासावमादिनि्णयः ठः

हि०-पिङ्त्य दधौ सघ्यमानायां भवति सुद्दिरतावत्येव कविद्रकुभिर्विहितकवेन्दुव्य- न्तेऽपि ९२२ क्षयमासः तत्र जुद्धिर्दिनद्वि २९) ५२ ४५ उनिनिवाभिभरयि- णाद्धक्षा$शकानन्तरमपरेऽप्येभिरन्रै. १२२ अधिके रके गजाद्र्निमूमिते क्षयमासरोभवोऽ- द्वीङृत इति स्मुपपन्नम्‌ ४७ 7 अस्य प्रश्रमाह-यत्मरोक्तमिति स्पष्टार्थम्‌ एवं प्रश्र्ित्यादि भार्करगुरोरमिमानं बुद्ध्वा गणकाच्जकुद्रमरेत्यादि पदवीं गताः सकरागमतवर्यवरया अर्मसप्पितामहा गेशवैवत्त ऊचुः यस्यव्येष शके दविषण्मनुमिते १४६२ मासः क्षयाख्यस्तया तुल्ये व्यम्रटरपै १९६०३ युगान्ध्यगकुभिः १५४४ वाणाषटनागेन्ुाभिः १८८५ पद्न्यभाग्विमिः २०२६. अश्षेदखयमैः २०४५ नागाल्थिचन्द्राध्िभिः २१४८ साहिन्दुयमे २१६७ रदाङृतिमितै. २२३२ ठोकाद्वियमाश्विभि. ९३५२ नेतरादकतरियमैः २१९२ दृपाशुगयमे. २५१४ देवषुदस्नपमैः ९५३३ पयाशरोततिभिः २६५५ दगाद्ररियमैः २९७४ तर्कादिकरोटान्विषिः २७९६ तिथ्यटादिदभिः २८१५ अर्कमासजनितोऽधर्यि किभेन््रः १४८१ पतया ध्पद्ास्यथिभिः १५९३ अ्धिलातिध्चतिभि. १९०४ नन्दान्विमूखन्मितेः २१२९॥ पण्णगिन्दुयमी. २९८९ क्विपदरियमर. २२५१ यास्यन्ति चेत्यादयः } भ्यः १२१ इह शारि ग्रहन शताप्तन्वपमाः २५ संप्रति ऊ्नोदवि्रिय एव एष हि सदा प्रागाद्रयम्मेऽधिकोऽ न्यः द्यान्मापचुषटयेऽवददिद्‌ श्रीमद्रगणेशः कृती फ़ १४६२ ततः शके १४८१ आयं क्षयः। तत, शफे १६०६ ततः दे १७४४ ततः श्चके १७९३ अर्यं क्षेयः ततः १८८५ तत. शे १९०४ आर्ये क्षयः 1 ततः धके २०२६ ततः शे २०४५ 1 ततः शे २१२९ आर्ये क्षयः शफे २१४८ शे २१६७ तनः णके २१८६. आर्ये क्षयः ततः शदे २२३२ 1 ततः इडे २२५१ \ आये क्षयः ! शके २८०३। शुर २३९२। दुः २५१४१ पढे \ २५६३ दके २६५५ एके २-९७५ २७९९ दे २८१५.

~

भष्यमाधिकारः ७३

शि०~ अन्यच्चोदाहरणं सकटागमाचार्यवर्थरकरूपेरतीवान्यगणकासाध्यं श्रम छ्रृत्वा स्पष्टत्वेन क्षयमासोद्राहरण परु.साध्य त॑ तत्पवरश्यते इाकातीतकाठे १४६२ सौरयक्षे दाः

सकरल्तयश्च अत्र मासाः जुस्छादिका वेगाः भाद्रामातिधर्मौमि घटिकाः ४७ रय॒द्‌- ˆ यात्‌ 1 तमोद॑यात्व न्यर्को जातः 1 एतास षटरीपु^। एवं सर्वव वेम आश्विने ३० गुरौ

धटी १४। तत्र तूटाकः ध. २४। अधिमासोऽयम्‌ कार्तिके ३० शनो घटि ४८।

वृश्िकेऽ्कः ४९ मार्गीं ३० सौ चटी ३० धतुप्यकः ४७ पौप ३०

भामि ष्ठी १४। मकरेऽक. ९। क्षयमासोऽयम्‌ माचवयय ३० गुप षटठी ३। चतुर्दश्या

घुष कुम्मेऽकः घटी ६३ 1 शवे १४६३ वैश्षासेऽधिमासः।

एवं शके १६०३ सोरपक्षे माद्रपदवदरि १४ गुरो घटी त्त कन्यार्को टी भादुपद्‌ ३० सुते धटी तत आश्वि ३० शनी घटी ३५ तुलार्को घ. ५३} अधिमासोऽयम्‌ कार्तिकः ३० सोमे घटी १५ बृशिकेऽको ४७ मर्गरशरपि २० दधे घटी धनुष्य १६1 पोप ३० गुरौ धरी ४८ मकरेऽो पटी २५५ क्षयमासोऽयम्‌ 1 तत शके १६०४ चैनोऽषिमासः तत॒ हके १७४४ भाद्रपदरवदि १५ इनौ घटि २४ कन्यार्को ५६ भाद्रपद्‌ ३० रवौ २४.। आच्विन ३० भोमे षी 1 तुलाकों घी २२ अधिमासोऽयम्‌ कार्तिक २० बुपे ४४। मर्गे दीर्ध गरो वुश्रिकेऽ्छ १९६ म्म ३० सुकरे घठी २२ 1 धनुष्य च. ४५। पीषवदि ३० खौ २० 1 मक्रेऽ्नें घटी ४। क्षयमासोऽयम्‌

णव सौरपक्षे शके १८८५ आधविनोऽपिमास पौष क्षयमास. ततः शकेः २००९ भाद्रपदोऽपिमास पीय क्षयमास शके २०४५ माद्रपदोऽषिमासः।"माघः क्षय मसि, अरव वापिकी शुद्धियत्रत्‌ १९। १४१ एभिर्युण्यते तदा तिथिष्याने जून्य भव- त्यतस्तैपेपः क्षयस्भव उक्त श्रीपनन्धिपुरेऽभयद्‌ दविजुरु श्रकिशयो दवति ज्जः श्रीगणनायकरोऽचिटगरवहाटनामा तत. तस्मालकेञववित्ततः समभवरद्धाप्य गणेन्नोऽकसे- त्सलिद्धान्त्नेगोमणेरधिक्रतिद्धनूनमाप्राषिका

{ = निण्य इति धिगामणिप्रकाक्चेऽधिमासष्व्मा

५९ अद्गणिताध्याये- *

इदानीमस्य परश्नमाह- यत्‌ प्रोक्तं फलकीर्तनाय मुनिभिरवऽधिमासद्यं तत्‌ प्रब्रूहि कथं कदा कृतिषु दा वर्पेषु तत्संभवः। एवं प्रसनविदां वरेण गणकः प्रष्ठो विजानाति य~ * स्तं मन्ये गणकान्नकुड्मलवनपरोदधौथने भ्रस्करम्‌ सष्टम्‌ इति मध्यमापिकरिऽपिमासावमादिनिर्ण॑यः षष्ठः

क्वि०-चिङत्य शुद्धौ साध्यमानायां भवति शुद्धिरेतावत्येव हि-क्त साच्यमानायं मवति सुहितावयेय फीत वितद्न्धण न्तरेऽपि १९२ क्षयमास; तत्र शुद्धिर्दिनादि २९।५२ ४५ अनिनैवाभिपरयि- णाद्धक्षा$शयकानन्तरममेऽप्येभिर्यैः १२२ अधिके सके गजाद्रपनिभूमिते क्षयमाससंभवोऽ- द्वत इति सपैमुपपन्नम्‌ \

अस्प प्रश्रमाह-यत्मोक्तमिति स्पष्टार्थम्‌ }

एवं प्रशरविदेत्यादि भास्करगुरोरमिमानं बुद्ध्वा गणकाच्जकुद्रमरेत्यादि पदवी गताः सककागमाचायंवर्या अस्मत्प्रपितामहा गणेैवज्ञा ऊचु.

यास्यत्येष शकं दिषण्मनुमिते १४६२ मासः क्षयाल्यस्तथा

तुल्ये व्यमरतरपै १९०३ वुगान्ध्यगकुभिः १७४४ वाणाष्टनगेनदुभिः १८८५

पटटच्यप्रान्विभिः; २०२५ अक्षविदपयमैः २०५५ नागान्धिचन्द्रान्विभिः २१४८

स्द्न्दुयमै २१६७ रदाकृतिभितैः २२२२ ठोकाद्भिरमाचिभिः ९३७३ १॥

नेबाद्कमियमैः २३९२ द्रषाशगयमैः = २५१४ , वेषदसमैः २५३२

पृातोत्छतिभिः २९५५ सगाद्मरियमैः २६४ तर्कादक्दौटान्विभि, २७९६

तिष्यणश्चिभिः २८१५ `अङमासजनितोऽार्य किमे १४८१ तथा भ्यदरा्य्िभिः १७९६३ अभ्धिसिष्तिमि. १९०४ नन्वानिवूर्योनमतैः २१२९

पण्णगिन्दुयमैः २१८६ क्षिपुदियम्टः २९५१ याप्यन्ति चेत्यादयः भयोः १२१ इह शालिवाहन इतास्तत्तप्रमाः २५ सप्रति उर्जदित्रिय एव एष हि तदा प्ाग्माद्रयगमेऽपिकोऽ न्यः स्यान्माषचतुष्येऽगदददं श्रीमदरगणेशचः छती

कफे १४६२ ततः शके १४८१ आर्ये क्षयः ततः शके १६०६३ ततः शफे १७४४ तत. शके १८६३ अर्यं क्षेयः ततः शके १८८५ ततः ङे १९०४ अर्ये क्षयः \ तत. शके २०२६ ततः छे २०४५ \ तततः शके २११९ } आये क्षमः धड़े ९१४८ शङ २१६७ ततः शके २१८६ आर्थे क्षयः ततः क्षे २२३२ 1 ततः हदे २२५१ 1 आये क्षयः शे २६०३। शफे २३९२ दके २५१४ ॥। शके २५३३ एकि २४५५५ \ शुके २०५५६ \ इमे २,५०९ \ ददे २८९५ +

[1

मध्यमाधिकारः ७३

शि०- अन्यचोदाहरण सकलागमाचार्यवयैरकपैरतीवान्यगणकासाध्य श्रम कृत्वा स्पष्त्वेन कषयमासोदाहरण पई साध्य कृतं ततदश्यते शकातीतकाठे १४६२ सौयक्षे दर्शा. सक्रान्तयश्च अन मासा श्ुक्टाद्रिका वेग भाद्रामातिधिर्भेमि पटिका ४७ सय्यद्‌ यत्‌] तनोदयात्कन्याकं जात 1 एताज् घटीपु५ 1 एव सर्वेत वेवम्‌ आष्डिने ३० गुर घटी १४। तूर्कं च. +४ अधिमासोऽयषर कातिके ६० शनौ घटि ४८॥। वृधिकेऽः ४९1 मार्गशीर्षं २० सवौ षटठी ३० धनुष्य; घ॒ ४७ पौप ३० भौमि पष्ठी १४ मकरेऽगैः ६। क्षयमासोऽयम्‌ माघवय ३० गुरौ टी ३। चतुदश बुध कुम्मेऽक धटी ३२ ञे १४९६२ वैरासेऽधिमास'

शके १६०२ सोरपक्षे भाद्रपदवदि १४ रुरौ धी तव कन्यार्का धठी०। भाद्पद्‌ ३० शक्रे घटी तत आग्वि ३० सनौ पटी ३५ तुठा्को घ. ५३। अविमापोऽयम्‌ कार्तिकः ३० सोमे घटी १५ वृश्चिकेऽ्को ४७ मर्गीरष ३० बुधे घठी० धनुष्य १६ 1 पौप ३० युरौ घटी ४८1 मकरेऽकं घटी २५॥ क्षयमासोऽयम्‌ तन श्चफे १९०४ चै्रोऽधिमासः तत॒ शके १५८४४ भाद्रपद्व्रदि १५ शनौ घटि २४ कन्या्कौ ५६ भाद्रपद्‌ ३० खौ २४ 1 आशिन ३० भौमे घटी १1 तुखारा चदी २२ अधिमासोऽयम्‌ कातिक ३० बुधे ४४। मारम- शीरवलुद १९ ररी इध्िकेऽकां १६ मार्गं २० जुरे घटी २२ 1 धलुष्यर्य ष. ४५। पौयवदि ३० रवौ २० मक्रेऽ ची ४। क्षयमासोऽयम्‌

एव सौरपषि के १८८५ आग्विनोरप्रिमास पौष क्षयमास ततः शवे २०२९ भाद्रपद्रोऽधिमास पौष क्षयमास शवे २०४५ भाद्रपदोऽविमास माघः कषय मात्र उगत वापि शुद्धिर्यानत्‌ १९ १४९१ एमिर्ुणयते तदा तिथिस्थाने भूत्य भव- त्यतः क्षयसभय उक्तेः श्रीमन्नदिपुरेऽभयद्र्‌ दिजः भीकिदातरो दैवि ज्ज श्रीगणनायकोऽचिु्वदाटनामा वत तप्माकठेशववित्तत समभवेदधाप्य गणेक्षोऽक्ये- त्तस्सिद्ान्तेतेमणेरधिकिदं द्ध वृनमास्तापिका

इति भिगमाणप्रसन्चेऽपिमासष्मनिर्ण 1

५७४ अहगणिताध्याये-

अथ वीजाध्यायः।

श्दानीं कुष्रिधिषह- प्रोक्तो योजनसंख्यया कुपरिषिः सपाङ्नन्दाग्धय -४९६७ स्तद्वयासः कुगुनंगसायकमुवो १५८१ऽय प्रोच्यते थोजनम्‌ याम्योद्कपुरयोः परठान्तरहतं भरवेष्टनं मांश ३६णहत्‌ तद्धक्तस्य पुरान्तराध्वन शट्‌ ज्ञेयं समं योजनम्‌ भृपरिपैर्पपतिर्ग के कथ्यते योजनक्षणं गोरगणिते काथितमल्ति तथाऽ- प्यत्र यदुच्यते तत्रेदं कारणम्‌ भूरेकैव पितु य्ायमहादिमिराचरयिः सत्यपि नियामके पटांशदरनेऽन्यथाऽ्यथा तत्ममाणिममिरितं तत्र पटसहा््यवमहूगुटं कनिण्ठिकादिमेदेत दाप्यते तेनामिप्रपेणान्पेन वा यत्‌ परक तदनेन सटी क्रियते याम्पोत्तरस्थयोः परयोः पठांशान्‌ वक्ष्यमाण प्रफरि्तातवा तेषामन्तरे- णानुपावः यदि भाशपरिषौ दक्षिणोच्सण्डर एतावत्‌ ¶ान्तरं तदा मूषरिपी परान्ते फति यृष्ठन्धं दावन्तो विभागाः पुरान्तरस्य क्रिपन्ते या्रानेको विमामस्ताव्योजनं ज्ञेयम्‌ 1 वाद्धैर्ोजनदैणान्तरं करम्पमित्य्थंः

ि०~ अथ भूपरोधिः-परोतो योजमसंख्ययेति अन व्यासे योजनस्य सिद्धाशोऽत्पा- म्तरत्वादुपक्षित गेटे परिंेमकषमत्वार्थमद्रगोकृत' उपपत्तिसतु गोटे सम्यगुक्ता योज~ नरक्षण तु यवोदरेरित्यादिनाऽऽचार्थेण स्वगणिते सम्यगुक्तम्‌ 1 तयाऽम्यन यदुच्यते तमद कारणम्‌ भूस्ते आर्यभरादिमिराचार्ये सत्यपि नियामके परांशदक्षनेऽन्यथाऽ- न्यया तत्ममाणमाभिरितम्‌ 1 तय पटूसताष्टयवमडगुढ कानष्ठादिमेदेन शास्यते तना- भिपरायेणान्येन वा यतरं तदनेन स्पष्ट बीयते-याम्योदृकूपर्योरिति अनानुपातः यदि भाँशपरिथौ दक्षिणोद त्त एतत्यलान्तर तदु शरषरिथी पुरान्तर किमिति य्य तावन्तो विमाग. पुरान्तरस्य त्रियन्ते। एमि शास्रीययाम्योदद्‌ परान्तरवरतीनि रौ क्िकिनि योजनानि शास्नीयाणि करोतीत्य्थं 1 तदर्थमनुपात ययेभियम्योदुकपरान्तरवतिभिः क्ासीययोज- नयोम्योदकपुरन्तरवर्मीनि शोकिक्योजनानि रभ्यस्ते तदेन द्ाश्रीययोजनेन किम्‌ \ कर स्वष्देदान्तरवतींनि श्ास्रीययोजनानि भन्ति 1 एव तद्धक्तस्येत्युपपन्नम्‌ गेटऽपीद्‌ सम्य- शुक्तम्‌ यादनिपरको पिभागम्तापयोजन विरेयम्‌ ! तादृसरयोजनेदशान्तर कर्व्यभित्यर्थः मध्यपरभोति८)। यमोयपननिगतुषतिन मतिकलपरभिगि विशन तदाऽकयो्तेण पिमित १1

भध्यमाधिकारः ५७५

दानीं मूपरिधिस्पुदीकरणं मध्यरेखा चाऽऽह छम्बन्यागुणितो भवेत्‌ कुपरिधिः स्मष्टािभन्याहतो यद्वा द्वादशसंगरुणः विपुवत्कर्णेन भक्तः स्फुटः य्टद्कोजपिनीपुरोपारे ऊरकषेच्ादिदेशान्‌ स्परत्‌ सूनरं मेरुगतं पुधेर्निगदिता सा मध्यरेखा भुवः ~ अस्योपपत्तिं २॥

दृदाना दृशान्तरमाह-

यन्न रेखापुरे स्वाक्षतुत्यः पस्तक्निजस्थानमध्यस्थितयांजनः 1 सेटमृक्तरहता स्पष्टभवेष्टनेनोद्ता प्रामृणं स्वं तु पश्चाद्रहे ॥३॥ अस्थोपपातिसरैराशिकेन गेोलेऽभिदिता ३॥ हदानी देश्ान्तरवाटका अहि प्राग्भूविभागे गणितोत्थकाकादनन्तरं प्रग्रहणं विधोः स्यात्‌ 1 आदौ हि पश्चादिवरे तयोर्यां भवन्ति देशान्तरनाहिफास्ताः ४॥ तदन स्फुटं पष्टिहतं कुवुत्तं भवन्ति देङाम्तरयोजनानि घर्टीगुणा प्प्टिहता युभुक्तिः स्वर्णं यहे चोक्तवदेव कायम्‌ ५॥ अकददियादृध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिनपप्रवृत्तिः। ऊध्वं तथाऽधश्चरनाडिकामी रवाबुदग्दाक्षेणगोलसंस्ये ६॥

यत्‌ करिठ मध्यरेाया अपरिज्ञानात्‌ ततः पराक्‌ पृश्राद्रा स्थितोऽस्मीति येत तेनेयं ज्ञातव्यम्‌। धिधुम्रहणदिने घटिकायन्वेण स्ीकाठे रािगतं सषेपम्‌।

शि०-श्वानीं परिषेः स्फुटीकरणं मध्यरेखा चाऽऽह-टम्बज्यागुणित इति अनोपपरिरगो ठम्याल्याने मयै सम्यगुक्ता

अय देश्ान्तरकर्माऽऽह~यप्र रेखापुर &ति अ्रोपपर्तिगेरि सम्यगुक्ता "

दामा देश्ान्तरपटिका आह-प्रागमविमाग दति तदरप्नमिति अकेद्रियाः दिति ।' यः कश्चन द्रष्टा मध्येप्रायाः प्राकप्ाद्राऽ्वस्थितोऽस्मीति येति तेनेव श्ञतभ्यम्‌ अर्थत्कियता काटाययत्रेन रेतातः प्रा्पश्वादुत्मीत्य्थः तदर्थमिन्टुप्रहदिने पटठीयन्त्रेण स्पर्होकाटे रात्रिगतं श्ञत्वा प्रागपिभागे इत्यादिना देधज्ञानं कार्यम्‌ देान्तर- पटीक्ञानं कार्यम्‌ दश्ान्तरचरीज्ञाने योजनेज्ञानार्थमनुपातः यद्रि परीपष्या स्प भवेन परकृतिद्धं दम्यते तद देश्लानरषरीभिः किम्‌ ) देशलान्तरयो जनानि भवन्ति एमिः खेटमरितेत्यादि कार्यम्‌ सथा ढि योजनैः प्रयोननम्‌ 1 अन्यः प्रश्मरान्केणानपातः।

७६ अहगणिताध्ययि-

अथ गणितेन सकारो जेयः। गणितोत्यकाट दनन्वरं प्रहणे यदि दृष्टं तदा प्रष्ठा रेतः प्रागमूविमागि 1 यतो व्र यथा यथा रेखाः पराख्रजति तथा तथा रेखोदयात्‌ परगिवाकृदिय पश्यति 1 इवोऽन्यथा चेत्‌ तदा पश्चाद्‌ दष्टा दृम्प्रहण- प्रम्रहणकाटयोरन्तर देशान्तरषटिकास्तामिरगूणिव पषटया हत स्ट मूवेटनम्‌ एवमनुषातदिश-तरयोजनानि अथवा कि योजनैः यदि घरीपष्टया गतिर भ्यते तद्‌ देदगन्तरषटीभिः किमिति! एव यत्‌ फ़ठयुलदते वत्‌ मागरणं पएथाद्धन- मिति युक्तियुक्तम्‌ तथा माच्या तामिरवसीमिर्दिनवारपवृत्तिरकौ दयादर्व भवति। प्रतीच्यां तस्मादधः यतो ल्द्ोदये वारादिः अत एव रवावुच्तरगोट- स्थि चराधषटिकाभिरर््ं वारमवृतैः यतस्तदोमडख क्षितिजादृध्ैम्‌ | दक्षिणे त्वपोऽत्तनोदयादधो वारवृत्तिरिति सर्पं निर्म ५॥ ६॥ इदानी ग्रहाणा भीनकमीऽऽ्ह- खाभ्रखाकैँ १२००० हताः कस्पयाताः समाः रोषकं भाग- हारात्‌ पृथक्छ पात्रयेव्‌ यत्र तयेोरल्पकं तददविशत्या २०० भजेद्धिम्तिकाय फलं तत्‌ निभिः सायकः प्थभिः प्रथमापि" कराभ्यां हतं मानचन्द्रन्युकेनदु्धपवृणम्‌ (इन्दुना दच्रवाणः ५२ कराभ्यां छतममिसीभ्येन्दुपातार्फियु स्वं कमात्‌ ॥८॥ = स्पृष्टाथमिदम्‌ भनोपृलम्पिरेव वासना यदप॑सहस्रपटफे यावदुपचपस्ततोऽपचय इत्यत्राऽऽगम एव्‌ प्रमाण नान्यत्‌ कारण पक्त शक्यत इष्यर्थ. ७॥ <

ज्वि*-पषटिपर्ममिर्गतिकटा रम्यते तद्रा देशान्तरदीमि किम्‌ फट कटा गोल उक्तवदग्रहे धनी कार्या अय रेखोदयसमये वाय््रततिमाह-अर्कोद्रया्िति अनोपपत्ति ¦ रेलाया भादर आदौ महेदुयश्ततोरेायाम्‌। अतगत प्रा ्होदयजञानार्थ देशान्तर रेलास्थग्रपु करण देयम्‌ रेोदयसमय एव -पाग्प्व्तिः अतो रेत ग्राङ्स्थिताना स्वदैश्चोदया दूर्यं देभान्तगहुल्यङराटन रपि 1 रेखात पशचद्रिसोद्यानन्तर मलेदयोऽतर्तज््ञाना्भे रेमस्यमहेषु धा देशान्तमम्‌ अतो रेखोदयगरमवृल्य्च पश्चत्स्याना स्द्ेशोदुयादृध एव तावतैप कारन वागभ्रत्ति 1 अग्रऽन्यत्सुगमद््‌ 1

अथ मा ब्रीजङमौऽष्ट-खाम्रसर्करिति पथभिरिति अयोपपनिरुपरर्धिन्यैव पेपदस्पटरूं पावट्पचयन्ततोप्मययः 1 धनर्णफर्स्ये यर्थ रये ९० चत्र १५०

मध्यमाधेकारः ¦ ७७

अथाप्रिकारोपर्पहरि श्टोकदयं यकतयुकतमाह- यद्ाम्पेरारि विसृतं बहुतस्तन्नं परकारान्तरे- मेन्दानन्दकरं तदत्र निपुणैः भ्र्ञिरवज्ञायते आख्याति पृथुता समोमणिते व्यर्था हि तस्मान्मया संक्षिपं पिस्ठृतं विरचितं रजन्यो हि सर्वो जनः॥९॥ रूपस्थानविभागतो ददगुणच्छिद्भ्यां संचारतो नानाच्छेदविभेदभिनगृणकं्नानाप्रकारिप्वपि आदयायत्र विचिजमद्िमिरमिमेतप्रसिद्धये करिया ठष्वी बाऽथ समा तदेव सुधिया कार्य प्रकारान्तरम्‌ ॥१०॥ स्पष्टमिदं श्योकदयम्‌ १०॥ इत्ति श्रीभार्कराचायविरिते सिद्धान्तरिरोमणिवासनामाष्ये मितकषरे यीजा- ध्यायः सपतमिर्यायिमष्यगतिताधनाधिकारः प्रथमः समापिमममत्‌ ॥१॥ अन्राधिकारे भन्धसख्या नवदाती ९००)

शिर-गुक १५० क्र ४५० चउक्र ६० मय ३० बुध १५९० चपा ६० शध १९० अरदु पपत ग्रधान्तराह्लक्षितम्‌ \ अनुपात ङ्त्व पदटराभेरपवत्यं पृथग्‌ गुणाहार्योप्यन्नः हासृद्द्धिः समा जन्योऽ्े सृगम 1७॥८॥ यदूमाम्यैरिति यदरयाम्येरहमिरप्याचायस्तन्वशास मन्दानन्दकर प्कारान्तवित॒त तत्प्ञिनिपुणेरवज्ञायते अत- सगोरुगणित आख्यात ृथ॒ता व्यर्था स्यात्‌ तस्मान्मया सक्षि रचितम्‌ विस्तृतम्‌ हि यस्मात्स जनो रज्य ९॥ रूपस्थानयिभागत इति पूर्वि इगमम्‌ नानाप्रकारेप्यायच्छाचादर ्िचित्रमह- गिभिरभिपरेतमभिमतम्‌ तस्य प्रसिद्धये क्रिया रघ्वी वा समा भवति तदेव प्रकरान्तरं कर्तव्य गुवीं भवति तन्नव्याश्चय १० श्रीमन्नन्दिपुरेऽभयद्‌ द्विजगरं श्रोकेशवो दवति तज्ज श्रीगणनायकोऽततिटगुरुहठाटनामा तत तस्सात्कदावपित्तत समभवेद्धाप्य ग्णेघोऽकरो- त्सति द्वान्तकिगेमगेग्यममृन्मध्याधिकाराट्यय, इति शरीमन्ेशवसावत्सरातमनगणेडाकरचिते दिदधान्तशिरोमाणिभाष्ये शिरोमणिप्ननञे मध्यमापिार- 1

११

अहमणिताध्ययि-

अथ स्पष्टापिकारः

दानीं सषटगति््पाल्पायने त्ाऽभ्यौ तदारम्भपयोजनमाह- याजापिषादोत्सपजातकादौ सेदः स्पुरटेरेथ फलस्फुटतवप्‌ 1 स्याद्‌ प्रोच्यते तेन नभश्वराणां स्फुटाफरेया रग्गणितैकयसूयः ॥१॥ स्प्टाधम्‌ १॥ इदानीमर्भग्याकारणं ता्राऽह- सर्धरज्यभे सचे मध्यसूत्रातर्‌ तिक संस्थो जायते येन तेन 1 अर्ध्याभिः कर्मं सर्वे यहाणामर्धम्यैव भ्यामिधानाऽन्न वेया ॥२॥ तत््वाशिनो नन्दसमुद्छवेदाश्चन्द्रद्विषटका गगनाद्नागाः। पथाभ्ररद्रास्तियिपिश्वतुस्या आधेर्निरुक्ता नसवाणचन्दराः ॥२॥ [न ५, नन्टावनौरीलभषो दिग्ध चन्द्रा हृतारप्रहपणदस्राः तुरक पटकाछतयः कृरामसिद्धाः सराष्टपुयमाः कमेण ४॥ गजाभ्विभान्यड्कसाराशटट चास्तरङ्ग सम्न्रहटो चनानि सम्भोषिकुम्म्यध्गुणास्तुरङ्रेषनदुरामा रसभृतदन्ताः ५॥ कुश्न्तलोफा द्वितुरङ्गदेवा गोभ्नाष्विलोकाः फुगुणान्थिरामाः गुजङ्गलोकान्धिगुणाः मस्या अथोक्तमन्या मुनयोऽडद्चाः॥६॥ रस्र्तेवो भुधरभ्रमिचन्द्रा दन्दो भूरसलोचनानि तेषु, सारिषसकयिदा चन्यदिःयाणम मण्नेन्दुेरः ॥७१॥ गणेपनागा नगसाभ्रचन्द्ाः करेटरुदराः शयश्विभ्वे भुजङ्ग नश्नपुथ्रवो नवेन्दुसरप्तन्दवोऽथा धृतिनन्दचन्द्राः तिसूरथनजाण्यमर्निद्सरा वस्वभ्धितत्वानि नगवुमानि गोशद्धदसा दृहनेन्दुदन्ता नागाभिषेदान्यमजघिमन्या ९॥

दिऽ इदानीं स्प्टगतिव्यग्यायते तयाऽ तदरारम्भप्रयो ननमाह-- यात्रापिवादेति अधेज्याग्र इति 1 तच््वाग्विन इति नन्डावनीति ! गजाभ्विमानीति कुढेन्तेति } रसेति 1 गृणेप्थिति त्रिसूर्थीनि ! स्यद्रध्यासेति सहु खण्डग्नीस्यते चतुर्विशति

स्प्ाधिकारः। - ५९

स्ाद्रयासखण्डं खल खण्डकानि प्रोक्तानि जीवादिवराणि तन्ते ] इह हि सष्टोकरणपभति सवं क्मायज्याभिः पतिप्ाधते पतो ब्हमखय कोऽप्यवाधिपूतः पदेशो मध्यकबदेनोच्यते 1 तरमानमध्यादटयगमेगामि सुवं म्य भुप्रमित्युच्येते | तस्मान्मध्यसूत्रात्‌ तिर्धक्स्थो ग्रह व्येऽ्धज्यमर भर्षा भाः" पेज्यामिः सर्वं कम तत्र भगणकडाद्भितवृचचतुरथाशि दईटणन्यिय चतुिरा- तिष्यारधानि मवति अत एव सूषोरदधान्ता्यमटतनेष्वेतान्येव एपामूप्पत्तिगे- ठेऽनेकधा कथिता तेषा स्यार्थानामन्तराणि ज्याखण्डसेज्ञानि क्रपज्याः २२५ ४४९। ६७१ 1 ८९० ।११०५।१३१५। १५२ १७१९ 1 १९१० २०९३ २२६७ २४३१ ८५८५ २७२८ २८५९ 1 २९७७ 1 ६०८१ 1 ३१७९ ३२५६ ३३२१। ३३७२] ६४०९ ३४३१ ३४१८ अन्तराणि २२४ २२२ २१९॥। २१५।२१० २०५ ।१९९। १९१।१८३।१७४ ! १६४ 1 १५४ 1 १४३ १३१} ११८ ।१०४७। ९१1 ४५९ | ६५ ५१ १७।२२।७॥ उप्कमञ्याः ७। २९। ६६ ११७।१८२ 1 २६१ ३५४१४६१ ५५९ 1 ७१० ८५३ १००७ } ११७१ | १३४५ १५२८ १७१९ १९१८ २१२३ २३३३ २५४८ २७६४७ २१८९। ३२१३ ३४३८ अन्तराणि २२ ! ३७ ५१। ६५। ७९ ¡ ९३ ¡ १०७ ११८ " १३१ 1 १४३ ! १५४ १६४ १७४ १८३ 1 १९१ १९९ | २०५] २१० २१५ २१९ २२२ २२४ २२५॥ 1 १।२॥३।४॥५॥६।७॥८॥९॥ इदानीं ज्यासाधनमाह-

तत््वाग्विभक्ता असवः कला वा तछ्टन्धतेख्या गतरिभिनी सा\॥१०

हि ~ज्यदिसास् प्रथमनज्यारेला द्वितीयज्यरेसाया. शचोधिता सती यदवरं वृचासन्नं तद्‌

दितीयं उयासम्‌ एवमग्रेऽपि एवं सण्डक्नानि ज्या्रिराणीत्य्थं अथाऽऽतां साधनो. पपत्तिेि ज्योत्यत्तौ सम्यगनेकधा कथिता ॥१।२।२।४।५।६।०१८॥९॥

त्वग्विभक्तेति यतिष्यजीवान्तरेति यद्रि काम्यो जीवा.

साध्यास्तदा कटास्तच्वाश्विमिर्भाज्या.। यदि कटावयवस्यं तद्‌ाऽसव. हेष स्पष्टम्‌ अनो

पपिः 1 चतुरिति" ड्‌ ज्वार्ानि वत्तचतुथशि कटा; ५४०० आस्वनुपातः

८० ~ भ्रहगणिवाध्याये-

यतिष्यजीवान्तररेपघातात्‌ तच््वाभ्विलन्ध्या सरहितेष्सिता स्यात्‌ यदि कठानां जीवाः साध्यास्तदा ताः करास्त्वाधमि२२५मग्याः यदि काठाययवस्य तदाऽसवस्तच्चाध्िभिमीज्याः यनं तत्तेष्या गतभ्या माघ्ना। यतिष्यजीवयोरन्तरस्य पकाना च॒धातातू त्वाश्िमक्ताधा उन्धिस्तया खन्ध्या सहिता सीप्सिवा स्यात्‌ 1 अत्रोपपतति; 1 अत्र चतुषिकातिः किर प्यानं वृत्तचतुर्थाशे कटाः सव्न्िपिषयाः ५४०० आसतां कठानां चतुिकतिमागस्वच्वाधिनः २२५ अतो गतकटास तस्वाधिहतास गवज्या उभ्यते अथ वृत्ते व्यार योर्वरं वच्ाश्िकठागिवधनुःखण्डम्‌ यदनेन धतुःखण्डेन गतायतज्यान्तरतुल्यं ज्याखण्डं उभ्यते तदा रेपकखातुत्येन किति कटेन युक्ता सती गत्यै- प्सता स्याद्ित्युपपनम्‌ १०॥ अथ धनुःकरणमाह~- ज्यां पोज्छय तत््वाभ्विहतावहेपं यातेप्यजीवाविवरेण भक्तम्‌ ॥११॥ जीवा विशुद्धा यतमाऽत तदृष्नस्तत्वाभ्विभिस्तद्‌ सहितं धुः स्यात्‌। यस्य धनुः कार्ये तस्माद्या जीवा विशुध्यति सा ध्या देषात्‌ तवाधि- गुणाद्रतागतज्यान्तरहता्लम्यते वत्‌ स्थाप्यम्‌ वतो यतमा जीवा विदृदा तदूगुणितैस्तत्वाश्िभिः सहिते धनुः स्यात्‌ अत्रोपपततर्व्योला्नवैपरात्यिन

शि०~यदि चतुर्विशतिज्याभिरेतावत्यः कलास्तदेकया काः। एवमासां कलानां चहुरवश्तितमो भागस्तच्वाज्विनः ) अतो या गतकलारतारतस्वाणििदता टब्ध्षस्यागतज्या भवति केन्द्र- भागकटाभ्यो यातेष्यजीवान्तरे तत्वाभ्विक्टासु मध्ये पठितपठितज्याभ्योऽन्ये्टन्यापेक्षि- तास्तदधेमनुपातः यदि तच्वश्विकटान्तर एकैका जीषा ठम्यते तदाऽऽभिरिदाभिः किम्‌ एवे परमाम्यश्तुवि्चतयो मभ्यन्तेऽतस्तच्याश्विमकतेत्यपपन्नम॒ अथ वत्ते ज्यागरयोरन्तरं तच्वाधिकठामितप्र्‌ 1 तत इष्टज्याकरणायानुपातः यदि तच्वाचिमिंतन धनुःखण्डन गतागतज्यान्तरं रम्यते तद्‌ तत्वाबिभक्तावकेपकटाभिः किम्‌ 1 फटेन यक्ता सती गत- ज्येन्सिता स्यादित्युपपन्ञप्न एवे यातेप्यजीवान्तरसञेवघातादित्युपपन्न्‌ अथ धनु कर- णमाह-ज्या भोज्दयेति अमोपपत्तिः व्त्रथमज्या तत्वश्वितुल्या धनुरपि तज्गल्यमेव वतते प्रथमज्यान्तादर्‌ दतीयज्यान्तस्तु त्तस्य तत्वाश्विकटातुल्येऽन्तर एव एव द्ितीया- दिष्वपि एवं वृते प्रथमज्यान्ताच्चतुिङतयोऽपि जयान्ता वृत्तस्य तच्वाभ्विकटातुल्येनान्त- रेणैव सन्ति अव्रानुपातः यदि यातप्यजीवाविदरेण त्वाग्विनितमन्तरं तवाऽवक्ेचेण फमतोऽनैपं तत््वाग्िहतावरेषं यतेष्यजीवापिवरेण भक्मित्युपपन्नम्‌ 1 अतोऽतुपातः 1

स्पष्टाधिकारः 1 ८१

हृडानी प्मक्रानिग्यामाह- अश्वाद्विग्वे १३९७७ जिनादाजीवा यद्वा सार्थं ठषुखण्ड- कर्पा १२॥

रूपाखिनो विातिरश्कचन्छरा २१।२०।१९॥ अत्यितिथ्यकंनदेपुदघा १७। १५।१२।९।५।२। न्याखण्डकारन्यामितेर्ददाप्तं स्युर्यातखण्डान्यय भोगयनिप्रा५१३। शेषांशकाः सेन्दुहता यदाप्तं तयातखण्डेक्ययुतं ठधुन्या जिनांईाजीवादककृता पिपादा" ४८। ४५ स्यादुत्कमन्याऽन विलो मसण्डे १४॥ विज्ञोध्य खण्डानि दरप्रदौषादगुदलन्ं धनुरशकायम्‌ विष्चाद्धसंख्याहतदिग्यतं स्या मोग्यात्‌ स्फुटा ज्याऽतिपर्स्फिराऽज चतुवशतिभागाना जीवाऽधादू कविश्च १३९७ तुत्या मवति हय परमक्रा- न्तिग्या सदतोपयोगितान्‌ परता ! अथ रवुखण्डकैर्यां साध्यते सुखार्थम्‌ कानि तानि खण्डकानि ह्पाधिन इत्यादीनि नवे अथ ज्यात्ताधनम्‌ 1

श्वि०~पयेकया ज्यया तच्चाग्वितुल्या कलाप्तदनीदाभि किमतो यत्प्रति यत्सपरयका जीवा विशुद्ास्वरप्नस्तत्वदिविभिस्तत्पूर्वमानीतमनुपातेन फट सहित प्राचीचिद्वादिष्टाशपर्यन्त धमु स्यात

भरण्वाडकविभ्वेति 1 चतर्विदादश्चज्या परमय क्रान्तिज्या सततोपयोगात्पठिता ॥१२॥

रूपाश्विन इति) हेपाशकति अग रण्डकसाधनापपरिरस्मत्मपितामरैगणेदावै यन्ैदधित्रिटासिन्या सम्यगुक्ता अन सण्डकदशंन तु वते पराचीविद्वरसाया दशभागान्तावधि या ज्यारूपा रा सेव प्रथमन्या २९१ खण्डकसज्ञा ततार दषदङ्शभागान्तरेऽन्या अष्टौ ज्यारेसास्तवर प्रथमनज्यारखा द्वितीयाया धिता स॒ती यदरभिम इ्तासन्न ज्याशचकररूप तनद्वितीय खण्डमव विशति २०। एव द्वितीया ज्या तीयायां शापिता सती त्ती यम्‌ 1 एवपपरिमाण्यपि 1 अश्र ज्येत्पत्तवनुपात यदि द्राभिमभिरकेक खण्ड तदृशदौ क्रिम्‌ अताऽरामितदशत भक्तसण्डानीत्युपपन्नम्‌ ! अथष्टज्याकरणायानुपरातः यष्टि दरभिमागेभोग्य सखण्ड तदेष्टादौ किम्‌ एल मुत्त रण्डेतचयुत प्रथमाक्षादिष्टाशपर्यन्तमिषा ज्या भवति एव देषा स्वि टदा इत्युपन्नम्‌ टघुखण्डकैरपि जिनाङज्या परमा कन्तिज्या ४८। अग्र गुद्धपण्डादगरिमा गुद्धसण्ड यावदृ्ञभागा अन्तरम्‌ 1 अतोऽनृपातः 1

८९ ग्रहगणिताध्याये- यस्य ज्या साध्या तस्य मागान्‌ रतया दशमि ९० भजेत्‌ तत्र याब्ठभ्यते तावन्ति गवखण्डकानि स्युः। अथ दैर्पांशान्‌ मेग्पछ्ण्डेन संगुण्य दृशमिर्मनेत्‌। 11 = 1 क, 3 1 फटे थातसखण्डेक्येन युं रष्वीं ज्यका स्यात्‌ एवमव प्रिभन्या साक-१२० मिता स्यात्‌ तथा जिनांशज्या पादोना नकाव्पपः ४८ ४५। अत्रोकम- ज्यानां थक्‌ पाद्ामावात्‌ कथमुत्कमन्याः साध्या इत्यते आह-स्याटृकतम- ण्या विरोमखण्डैरिति अथ धतुःसाधनम्‌ यस्य धनुः साध्यते तस्मादाय- सण्डादारभ्य यावन्ति खण्डकानि शुध्यन्ति तावन्ति शोधयत्‌ शेषादशगुणा- द्युद्धघण्डमक्ताघयछन्यमेदायं तदविगुद्घण्डतेख्यागुणिददाभिपुतं धनुः स्यात्‌ अननौपपर्तिः पाग्बदनुपतिन। अन्न यावद्यावन्महद्यासा्धं बहूनि खण्डानि सावत्‌ पादत्‌ स्फुटा ज्या स्पात्‌ तेद्न्यथा स्थूखा अत उक्तं-मग्पात्‌ स्फुटा स्पाऽतिपरिरफुटाअ्ेति हृदानीं मोग्यखण्डसष्टीकरणमाह- यतिप्ययोः खण्डकयोपिरीपः शेपांशानिष्नो नखदत्‌ तदून पर युतं गतप्य्यदलं स्फुटे स्यात्‌ कमोत्तमनज्याकरणेऽत्र भोग्यम्‌

शि०-यय् द्रसण्डन दुश्चभागा अन्तः तदु देषज्यया किम्‌ 1 जन्याऽनुपुतः 1 एकस्मिन्‌ खण्डे यदि दल्ञ भागा अन्तर तदु. शुद्वण्डः किम्‌ अत, प्रथमानुपातेन यत्फलं तदि- शुद्वसस्याहतदिग्य॒तमिल्युपपन्नम्‌ एव प्रथमांशाद्विंरपर्थन्त धनुर्मबति 1 यावन्महटर्या- सार्धं बहूनि खण्डानि तावज्ज्या स्फुटा स्यात्‌ याहं व्यासाधमल्पानि खण्डानि तावत्ू- खा अत उक्त-भेोग्यात्स्छुटा इति १३॥ १४॥ १५ तदर्थ रघुखण्डकेषु भोमग्यखण्डस्पुटीकरणमाह--यतिप्ययोरिति अन्नोपपाततेः ! गतेष्यषण्डेक्या्र सण्डसी भोग्यरण्ड भविुहति गतप्ण्डन्त एष्यण्डादौ सिः अथ यद्धोग्य तद्धोग्यान्तस्थाने मध्येऽनुपातः यादि दराभिभंगि- विनलिपार्थं रम्यते तदा रेषांरोः श्रिम्‌ १० इष्टापाश जज्ाहतिश्ठे- र्‌ दवधनेति सू्रादन हरो हरघ्न इति जातो हर. २०1 अत उक्त-विरोपः दौपांदानिष्नो नख- ददति अनोच्यते रूपाग्विन इत्ति गत खण्टमण्य तु विशतिः! अनयायोगा्धं सरघा विरतिः एतत्खण्टसंधी श्ण्डम्‌ अत सर्धं सकाडाद्षन हासः खण्टक्स्य। यचा मर््दुगाल्पगयाप्रहयाग्त्योयीगाधतत्या गतिग्रह्यते तथाच खण्डसधौ 1 एव ददाभाग- व्वि्टशारितेप्वप्येव खण्डानि नाम प्रथमास्ादङमागावध्याचार्यः सण्डानि कुरते यतौ | युत्र बरहि सण्डानि तव ज्या सूष्ष्मा अमर यदरक्षममागान्ते एकावुशस्याऽऽदौ संषौ सर्पौ

स्प्टाधिकारः। ८६

गोप्ययोः सण्डकयोर्नतरं तरन्यासाधने दृमक्तभागेभयो ये शेपांशसग- पितं ति्मजत्‌। फेन गनष्ययोः सण्डयोपोगा्मनीरुतं स्कं भोग्यं भवि उततपञ्पाकृरणे तु युतम्‌

, अप्रोप्पतिः गतेष्ययोः उण्डयोरयोगा्ं खण्डसंपौ चण्डं भवितुमहति मम्पपरण्डे तु मेग्पान्तस्थाने तदुन्तरऽनुपतः यदि दकमिम्गस्वयोरन्तरार्धं रम्यो तद देपांशीः किमिति श्वं श्रेरादिकेन गष्सण्डान्तरगुणितानां पशनां विदातिर्मागहारः स्पात्‌ फटेन ग्तेष्ययेरयोगार्धमत ऊने क्रि- येत पतः मज्याकरणे खण्डान्यपचयेन वर्तन्त उत्करमज्याकरण तूपचयेनात~ लत युतामत्युपपनम्‌ १६

>-विश्रतियत्सण्ड तद्धोग्यखण्ड भवितुमहति तत्कुतः यता यदशभागान्त रूपाश्वन इति एष्ट तदरदरत एकादुश्शभाणपु रूपा्बन वा विशतिः एतदरद्वितयमापि ब्रहातुं सम्यगा- याते। यता भाग्य भोग्यान्त भूतः तु भुक्ान्ते अथ नखर २० भागान्त स्पार्वनः पण्टकस्य तवकादेदयादा र्पतुल्या हासः विश्चतिभोग्यसण्टन भवति सन युक्तः अता यटृषा्वनः पण्डं तत्साधां विशतिगरहता भोम्यपण्ट खण्टसथा रण्डान्तर्‌ रियमाण कपमन्तम्‌ रूपस्याधं तु साधाषररतो अधं तु द्षमागपु विभक्तमता दराभा- गन्न्तेराधामत्यतदुषटक्षणम्‌ एवमन्यष्वपि रण्टपु अथ राण्टक्दी यात दयन्य सण्टम्‌ एष्य नु सपाष्टिवन शति दण्डम्‌ 1 अन्त तु दद्लभिभगिविन्टपाधं तदा दाभिः क्िमत्यनू पातन गृणहप्योस्तुल्यत्वान्नाशे ते परश्टपाघमतदेव 1 फर सापावशतः शद्ध विश्चति- प्यपट्‌ दटोदास्यानऽनृपातागतेन फटन गतेष्ययो्योगाधदूनमतः नियते यतः वम ज्याकरण सष्टान्यपवये द्तन्त ऊनम्‌ उत्दमन्यापचयेऽतस्तन युन मित्युपपन्नम्‌ एान्पटूरमपि रपार्थमद्गङृतम्‌ 1 अन्यथा धीजक्मणाऽखटत्कमणा वा एष्रश्तु यृन्पत।

शार १०० ज्यायो सपा्विनोविश्षतितियादिएण्टकाना यीनरिपया रगृदटीफणै कापि गुनः तिद्धान्तभाष्ये मितदगगसे सगराऽप्यपिणोपक्तितत्याम्मया इवम्पतु गाणा स्ये 1 शदपा-द्वितीवभोग्यग्णययमाणं या ११ दृशवुराभागन्तर दद उ्यादष्टषमन्ि। तय भुजयप्यमोपनाद् यदि पमदध भुजभाग शाः कुल्रिवर्तद तदन्त स्प भम्र भरदगर्टकमपि पुट कायप्‌। शूरं प्रथमं शररं दि्तीदमोग्पमर्टिनि मा धु

वथर्मर्रे ९११ दा ९८५२ ग्मन्त श्प

वि~ अस्या वगा याव या ८४ रू १७६४ अथर प्रकारान्तरेण दोज्यर्र्ग प्रथमखण्डे २१ यदि त्रिज्या १२० दुल्या केोष्िज्या तदवा यावक्तावन्मिते या पौति। फल कोरिन्या या १२० 1

२१ अस्या वर्गो यावर १४४०० अनेनोनच्निज्यावगो रू १४४०० भातो दोज्यावरगे ४४१ याव १४४०० ६३५०४०० ४९१ अस्य पूर्वदोज्यविगण समच्छेदीृतस्य च्छेदगमे शोधनार्थं न्यास" याव ४४१ या २७०५५ ७७७९५२४} याव ५७६०० या० रू २५५०१६०० समक्षोधने कते जाती पकौ याप ५८०५१ या ६७०५५ रू ९४६२२५५६

चतुराहतव्गं २६२१६४अबेन गुणितौ पृवस्यापितपक्षावतो

याव १२४५१५०२०५२४ या ८६००९८९२१६। रूपाणि ५७१६७३१ ११५८६९४ पु्वाव्यक्स्य इतेः समरूपाणि १६७८२२५७९३६ पक्षयोरुभयो प्रक्षिप्य पक्षयेरमुर या ९११६०८२ रू २७०४४ रूपाणि २३९१२५५ कृतिम्य आद्रायेत्यादिनार्धवपक्षे मध्यामाहरण छते पुनरनयोभभूलयो समक्रियया रन्ध यावत्तावन्मान २० १८ एतद्व स्फुर भोग्यखण्डम्‌ एवमन्यत्रापि चान्यक्तक्रियय। स्फुट भोग्यखण्ड साध्यम्‌ अथास॒करत्करणेन स्फुरभोग्यस्रण्डसाधनम्‌ पच्चदङामुजभामाना कौरिज्या ११५ ३० अतोऽनुषातः। यदि तिज्यातुल्यया कोरिज्यया १२० प्रथम ज्यार्धं भौग्यखण्ड २९१ ठभ्यत तद्रा साधितयाऽनया किमिति रन्ध भोग्य सण्डम 1 अस्मादो्ज्या ३१ & अस्या वर्ग चिन्यावर्गदरपास्य मरं जाता कान्ज्या ११९ अस्या पुनरनुपात' पूर्वोक्त यदि त्रिज्यातुल्यया करोरिज्यया १२० प्रथम ज्यार्पं २१ भोग्यतण्ड कम्यते तदाऽनया ११६ ।२ किमिति रन्ध भोग्यण्ड २० १८ एवमसुकरत्कर्मणा स्फुटमोग्यस्ण्टमन्यत।पि साध्यम मी भतिपग्णिामावभि कृल्यना ठीकाकर्वातिककारादिभिरप्यवेक्षितत्वाड़क्ता १६

स्प्टाधिकारः। दृदानीं मेम्यण्डस्य धनुःकरणाय स्फुरीकरणमाह- विशोध्य सण्डाम्यवरोषकार्धनिष्नं मतेष्यान्तरमेष्यभक्तम्‌। फलोनयुम्येयगतक्यखण्डं चापार्थमेवं स्फुटमोग्यखण्डम्‌ १४ अप्र धनुःकरणे खण्डे विगद्धेपु यच्छेषं तस्र्धिन गप्यखण्डान्तरं गुणि- वमेप्यसण्डेन भजेत्‌ एटेन गतेप्पखण्डैवयदरं प्राण्त्‌ क्मधनूष्करणाप हीन- मुत्कमधनुःफरणाय योज्यम्‌ अबरापि शिव वासना इदं धनुःतण्डसुटोकरणं किंचित्‌ स्थ॒दम्‌ स्थखपपि सु्रार्थमक्गोरुतम्‌। अन्यथा वौनकर्मेणाऽसरुत्कर्मेणा वा स्फुटं कर्त युज्यते॥१५॥ इदानीं कन्द्रुममिधीयते तत धनशीकर्पनां भुजकोयिकस्मनां शोकवतु- एयेनाऽऽह~ मटूच्चेन हीनो अद मन्दकेन्द्रं चराचं अहोनं भवेच्छीष्रकेनरम्‌ तुलाजादिकेन्द्रे फलं स्ववं मृटु ज्ञेयमस्माद्रेलोमं द्रीघ्रम्‌॥१८॥

दि०- अथ धनु.कर्ण भोग्यसण्डस्पुटीकरणम-विदरोध्येति अव्र वासना यदे भोण्व- खण्डेन रिन्टपार्ध तदाशयेपेण किम्‌ १५७

अथ छन्दमाट-शृट्व्चेनेति अतरोपपततिः। एद च्यभगणा अल्पाः ्रहभगणा अपिर्काः। अन्तं मयति तया कार्यम्‌ अन्पा छद्च्चभगणा ग्रहमगणेभ्यः शुद्धा यच्छेषं नन्मन्देन्द्रम्‌ अतो प्रटस्चेन हीन इत्ृपपन्नप् तथेव चलोच्चभगणा अधिका प्रहभगणाः स्वत्यास्ते- पामप्यन्तरं कायम्‌ 1 अल्पा प्रहभगणाश्रटोच्चभगणेभ्यः श्रुद्धा यच्छेषं तन्नाम श्ीष्ेन्ं कुतम्‌ अतभ्रटोच्य प्रहोन भवेद्रिति

अथ घनणदोःफटमाट-तटाजादेफेन्द इति तटा चानभेति समासः अमोपप- सिगोलाध्याये 1 तथाऽपि श्रिचिदुच्यते-तृदगेष्वरेपा सष यत्रेति ततो विष्टोममिति देयस्तट्ान्तरमिति फशयगयठतते श्रुतिम्‌ नति + मध्यऽ्मग इति अर्यते णप ठदरीनम्‌ प्रतिवृत्त ककारे चोचम्‌ उ्चम्थाने प्रत्र उस्चश्यानाद्िटोमे तुद्रभागे रातिः १०।०। माद्रि; यतः पभिमानिमृ् राशये गच्छन्ति मेषदिगुदटमं पूर्वाभिपुसं पल गक्याद्रः२॥०1 ° दुयः। प्रतिन उद्रयःनाद्र्‌रमं पू्ाभिम्‌गरं मन्दरस्यतोश प्रति- मण्टने प्राग्‌ प्रहाप्नूनमे निजेन, इत्टकलद्रद्‌नप्व्रपि प्रलेस्यान्तरे नाम ्दम्येन हानो प्रले मन्दषद्रं १।०।०। यथा प्रतिदत्ते षा पाददुनतयेत कक्ातरने मेषा- द्विप द्रूषः यः प्रतिवते वने द्राः मर्दः) यः दक्षातूनदुमः सम्यमः क्णपट- दर्ननेमयेः कवने रषानं दयति परतितम दुनदृपादुपो भट्‌देन यत्र ङादिन्‌ष

षरे

91

1

८६ प्रहमणिताध्याये-

दि०-कक्षावृतते ट्र त्र कक्षावृत्तगो मध्यमो प्रहः तशव तस्मादेव प्रतिवृत्त स्थितग्रहादयः फोर्यगरान्निःसृते कर्णपरुरं यत्र कक्षवृत्ते सपरं तच प्रतिवरत्तगः स्फुटो ग्रहः अत्र कर्णकोटि- युकषनं तु फटकष॑नायमेव यते मन्दफटं तु त्रिज्यातुपातनेव सिद्धम्‌ अस्मात स्पुटपहाद्ग्र ू्घगत्या ग्रहो मध्यो पतो दर्यते। अस्य भध्यग्रस्य्णफटं दत्वा रफुटस्थाने कायंः। अत एवेक मध्येऽ स्प्टतगादृणं तदिति एत करणफटदक्षनाथमेव यास्तवष्रणफटारम्भस्त कल्पि- तप्रहोच्यकेन्द्रषु भवति उन्न १।०।० ग्रहः १।५।० 1 वन्द्ं०।५।०। गरहा भागपभकापिकोऽतः फत्पितः यत उच्यसमे प्रहे फलाभावः 1 अतः पशभागेरप्रिकः कंल्यितः। एतदजादी केन्द्रमतोऽणेफटापमभः सम्युणपटदर्शोनं तु पुवं एतमेव पम पौद्रघनायोच्चप्रहकेन्द्राणि उस्व १।०।०॥। ग्रहः ४।०।०।कन्द्र्‌ २।०1०। अव प्रतघ्त्तमध्यगतियपरे्ाया अधोऽन्त्यफलज्यातुल्यनान्तण कक्षामध्यगतिर्यप्रे्ा कक्षा- वर्रसपति मध्यग्राऽतो ह्यते कणफरहासदक्षनथ्ुच्यं १।०। ग्रहः ७। ०1०1 न्र्‌ ६&। ०1०1 अत उक्तमजादिकेन्दे फटमृणामिति। अन्न नीचसमे रहे फटाभषो दाज्याभावात्‌ अस्माद घनफर्राद्धः अथ धनफरागम्माथुस्व्रहकेन्द्राणि-उच्च १1०५ ग्रहः ५।१०।०। कन्दर ६।१०।० अथ परमधनफलायोच्य १।०।०। ग्रहः १०।०।०। कन्दरं ९।०।०। अय ग्रहः कक्षाटृत- प्रि्रत्तयादुच्या पृष्ठस्थ स्वामाति भयात अत्रापि प्रतितत्तमध्यमगातयेमरखाया अधोऽन्त्य- फृट्ज्या तुल्येनान्तरेण कक्षामध्यगतियग्रवा कक्षाव्रृ्तसपातत मध्यप्रहः पृष्ठतो ह्यत 4 धनफ- उद्ीनायोच्व १।०।० ग्रहः १२।०। केन्द्र ११1 ०1 ०1 अत॒ उक्त वुद्ाजादि- केन्द्रे फट स्वमिति भन्न मन्दुफटदषने ग्रहोस्वानां गश्याद्विगणना कथ कार्या तद्ु- . च्यते यनोच्चं पश्चिमाभिरुख रूपरािमितं दत्त त्रोच्चरारः मेषादिः तस्मान्मे- पादिस्थानात्पूाभिभुख महस्य राश्ष्यायययवो गण्यः यडुच्चमुच्चस्थाने तस्मातपूर्वामिबुसं मन्द्केन्द्ररा्यायवयवो दृ्त्रहावाधर्गण्यः यतो ग्रीच्चान्तरं केन्द्रम्‌ अथ कीष्पफटम्‌ अस्माद्िटोम पथिमाभिमुसं सोधकेन्द्रदशषनमिति विलोमं कुत हति मिश्रमद्ग्या दीघ्याद्विलोमं भवतीत्य्‌ प्रतिपादितम्‌ अथ धनञ्चीष्पफलायादावुच्वसनमे फटाभावदक्मार्थगरस्चं ° 1 ग्रहः १।०॥। चलोच्चं ग्रहोन क्षीष्यवेन्दरं १२ ।० 19० 1 अग्रे धनफटरद्धिः। धनफटदरशनार्थमिदम्‌ ९। ०।०।य५०॥५०॥० के १।०।०॥ अनापि ल्गोष्वरेता सलु यन ख्या तनोच्चम्‌ उच्वादिटोमं पथ्विमाभिमुसं तुद्रभरमिमे- परादिः यतो राशयः पथिमाभिमुसम्‌ मेषदेप्दोमं पूषभिमुमं सचरः अतर प्रदगश्या-

स्पशाधकारः | 2,

तिर्भरमैः पदं तानि चारि चके कमात्‌ स्यादयुग्युग्मसंज्ञा तेपाम्‌। अयुग्म पद यातमेष्यं तु युगे युजो वाहुरीनं तिम कोटिरुक्ता॥१९॥

ये दोःकोटयोः स्तः करमज्ये तदूने निन्ये ते वा कोटिदोरुत्करमन्ये | ये दोऽकोटयोरत्करमज्ये तदूने चन्ये ते वा फोटिदोपष्णोः करमन्ये॥२०॥ दोऽकोटिन्परावहीनौ निभज्यवर्गो मूके वा तयोः फोटिदे््।

3 ~>

एवं सुन्यार्न्तिजीवे मिथः स्तो दृर्न्याङाढकूः यच्छृतिर्वा चरिभन्या

श्षष्टानि

रि०~यवयवरस्॒ मेषद्ेः पूर्वाभि गण्यः कन्दररा््याय्वयवस्तु पश्चिमगतित्वात्पश्विमाभिमख यतुच्मुचस्थाने तस्माटुल्चस्थानायावदर्हपयन्त गण्य. दुन तु दणकोरिमूेः पूर्वव. त्वायेम्‌॥ कणकोटरु वाणामपरेव ङोघ्नफ प्रयोजन मन्दफटे तु प्रयोजनाभावः 1 मन्दफटे तु दक्ीनायेव कणेकोटिश गमयोजनम्‌ नान्यत्‌ 1 प्रमघनफटदृकषनायोच्च ! = श्रः ९।९। चलयच्च ग्रहान शाध्यकन्द्र ३।२१।०। अब्र पसम फटे दोज्यव फणः अन्यच्च कश्यामध्यगतियगिति अत्र पृा्थत स्मेति सम्यगत भवति अथ धनफरहासुः उच्च १1 ०।०। ग्रहः ८।९।०। न्द्र्‌ ४।२१।० अथ धनफरस्य परमहासायास्य ०1० ग्रहः७।० 1 ०। केन्द्र ।०) ०॥ एवपरजादौ केन्द्र स्वम्‌ अन नोचसमे ग्रह फलाभावः अग्र त॒लयदू कन्दरे ऋणफांद्' उच्य १।०1०। ग्रहः ६।०।०1 कन्दर ७।० 1! परमणफट्दरशनायोच्च १।०।०। ग्रहः ४।२१॥।०। कन्दर ८।९।०। अनर परम फक दोज्यव कणः। मध्येऽ स्पष्टखमा दृष्टा इति सम्यगत्र भवति अधर्णफरह्वासायोख्य॑ ° ग्रहः २।०।०। देन््रं ११॥०। अथर्णफटस्य परम द्रासायोच्च १।०।०॥। ग्रहः ।०।०। दन्द १२॥०।०। अनोच्चसमे' ग्रह फटाभावः। तुलादौ केन्द्र करण फलप््‌ अत उक्तमस्मान्मन्द्फलादिटोम हीषिति १८ त्रिभिभारेति अयग्मे पद्‌ शति ये दः कोट्योः स्तः क्रमज्येति।य दोः फा- दन्योसुत्रमभ्ये इति। दोः फाटिज्येति। ण्व धुज्येति। स्पष्टार्थम्‌ अन्रापपात्तगोर ज्योत्पत्ती काथतेव। तथाऽपि षाटाववोधाथं किचिदुच्यते। समभूमी तरिज्यातुल्यक्येटन वृत्त करत्वा माधो रट यम्‌। तर भांशञामितिः २६०) तन्मध्य पूर्वापगं तथा याम्योत्तरा प्राच्याः सकाशञात्स- स्यक्मेण चत्वारि पद्रानि रेसाछिन्नानि तेपां कमेणायुग्मयुग्मसक्ता ततर प्रथमे वृर प्राच्याः सकादादवत्तेऽभीष्टस्थाने बिन्दुः कायः तस्य प्राचीरेद्ययाश्च कङदेन यशाम्येोत्तमन्तां सा भुजन्या विन्दरर्यम्योत्तययाश्च ऊडत्वन यद्वभरन्तरं सा कोटिज्या 1

टद अहगणिताध्याये-

अतरोपपतति्ेले काथेतेय तथाऽपि वाटादयोधार्थं किषिटृव्यते अव समायां शमौ व्रिभ्यातुस्येन कृकटकेन वृत्ते एता मांश ३६ ०२ धम्‌ तन्मध्ये पपरा याम्योत्तरा रेखां छता प्राच्याः सकाशात्‌ सव्यक्रमेण कफिठ पदानि कर्प्यानि पृते रेखावच्ठिनानि तषां फमेणायुगमयुग्मसन्ञा अत्र परथमृप्वे प्राच्याः सकाशदूृत्तऽभी्टस्थाने विन्दुः काः तस्य बिन्दोः प्राच्पपरायाश्च यद- न्तर सा दीर्य िन्दोयाम्योसरायाश्च यदन्तर सा कोरिन्पा ] तदधनुषौ भृजको- ` स्सक्ि। यथा यथा विन्दुरपरतश्वास्यते तथा तथा दोर्ग्योपचीयते कोटिग्या चापचीयते पदान्तं प्रि बिन्दौ केदिरभावः। दो्यां व्यासाधतल्या स्यात्‌। ततो द्ितोयपदे केटेरुपयचयः। तत्पदान्ते कोटिः परमा भृजस्यामायः। अत एवोक्तम्‌- अयुग्म पदे यातमेष्य तु य॒मं इति तथाऽ धनुषि ज्पारूपा था सा क्रमञ्या शार यदन्तर सोत्क्मन्या बाणेन व्यासाधं पेतदितरज्यातुल्य स्यानोवोन व्यासार्पं तदितरयाणुल्य स्यादिति वृत्तोपरि सवं ददानौयम्‌ ॥१९॥० ०।२१॥

शि०--भुजकाटिसज्च द्वितायपदादी सु भजज्या तिज्यातुल्या दश्यत अग्रश तु भरजज्याया अपचयः यथा प्रथम पद भक्ताशषरव भूक्तांास्था ज्या सिध्यति तथा द्वितायपद्रायासना भक्ता भुजांशास्तदन्त या भजज्या सा तु तेव भक्तानं सिध्यति चततारिमन्पद्‌ एष्या भुजाश्ञा गृहातास्तदा तावता सव भृजाशान्तस्था तभ्य सिध्यति ! एव पदान्त यावत्‌ यथा बिन्दुरमतश्चाल्यत तथा दाज्यापचायत काटिज्या त्वपचायत पदान्तग विन्दी काट रभाव तत्र वाज्यं व्यासाधतुल्या 1 अथ प्रथम पद॒ भुक्तारोरव भरक्ताश्ान्तस्था ज्या सिध्यात द्वितीयपद्‌ काट रुपचय भुजस्यापचय पदान्त काटः परमा भजस्याभाव अत उक्त मयुग्म पदै यात्म्ष्य तु युग्म इति तथाऽन धनपि या ज्यारूपा सा क्रमज्या 1 इररूप यदन्तर सात्करमज्या तदूना रज्या काटिज्या भवति 1 तथव कािमूटाययम्योत्तर यच्छ ररूप तदूना निजया कमज्या भवति काटिज्याना तिज्या भजाक्रमज्या स्यात्‌ भज ज्याना मिज्या कोय्नरकमज्या स्यात्‌ अथवा भ्ुजाज्ञरून काटा भवन्ति तषा ज्या काटिज्या भवति वा भ॒जज्यावगानचिज्यावगाऽन्र कार्ज्यावगा भवति तन्भूढ कार्या वा काटज्यावगानाद्धज्यावगा भुजज्यावमा मवति तन्द्र भजज्या वरत्तापरि सर्व द्सोनायम्‌ ¡ एवे याम्योद्ग॒वृत्त कान्तिज्या भुजच्तिज्या कर्णं यज्या कोरः अत्रापि तक्कृत्यारित्यादिं सर्वं ज्ञयम्‌ वा टष्टिमण्डटभवा ल्पा इत्यादिनो्नताश्चज्या शकु" कारि" स्वेखमध्याच्छडकमस्तक्पयन्त दृग्ृतते मताञ्ञाः नताशज्या दृग्ज्या सा कुमध्याच्छदकुमूूलपर्यन्त भज श्रव मस्तकातकुमध्यपर्यन्त त्रिरयाकणं अनापि तङ्त्योर्त्यिद्धिवित्‌ १९॥ ०० २१५

स्पष्टाधिकारः; 1

अथ मृन्दपरिषीनाह- मन्दोचनीचपरिधिलिटवोनशक्र १३। ४० भागा रवेर्जिनकलानरदा ६३१ ३६ हिमांशोः खाश्वा ७० भुजङ्ध दहना ६८ अमरा ६६ भवाश्च ११ पणपयो ५० मिगदिताः क्षितिजादिकानाप्र्‌ २२ षह परहफरोपपस्यर्थ मन्दोचनीचवृतानि पूवैः फरिपतानि वेषां प्माणान्ये- वावृन्तो मागाः 1 अोप्पत्तिः प्रहस्य यन्तवेधविधिना यत्‌ परमं फठमुतधते तस्य भ्या प्र भफरज्यालन्त्यफदण्या चोच्यते अन्त्यफरज्यातृत्यम्यासार्धेन यदवत्मृख्ते तनीषो्वुत्तम्‌ तत्रिषिचैरारिकेन यदि भिज्याव्पासा्पे भांशः ३६० परिधिस्तदाश्त्यकरग्याव्यासार्भे किमिति उव्य प्रिषिमागा; एवमकोदीनां तिखोनक्क्रा इत्यादय उसचन्ते अथ ममादीनां चसपरिषीनाह- एषां चलाः छृतजिनाधिलवेन हीना २४३ ४० दन्तेन्दयो १६२ व्ुरसा &< वष्वाणदस्नाः २५८ पर्णाग्धयो४०ऽय भृगृजस्य त॒ मन्द्केन्द्र- दोःशितिनी द्विगणिता निगुणेन ३४३८ भक्ता २६॥ शि०~ अथ मन्दपरिधीनाह-मन्दोदचेति खा्वा इति अनोपपत्ति'। ग्रहस्य यन््वेभेन यत्परमे फटमुपटभ्यते तस्य ज्या परमफ़टज्या<न्त्यफटज्या चोच्यते अन्त्य- फरज्यातुल्यव्यासधिन यदयु्तमुत्पयते तक्नीचाच्चतृत्म्‌ ! परिधिराकेकेन मन्दोच्यनी- चपर्यिरानयन यथा यदि ग्रिज्याय्यासारथे भारा परिपिस्तद्‌<न्त्यफटज्यान्यासार्थि किमिति ३४३८ ३६० 1 १३१ णएवमर्कस्य व्रिरवोनक्रा उत्पन्ना एव तव~

पामप्यन्त्यफटज्यानयन इत्वा पूवाक्तनाननेवानुपतिन मन्दरोस्चनीचपर्धियः सिध्य न्ति॥२२॥

अथ भमाद्वीनां चटपरिीनाह--ण्यां चटा इति पर्णाग्धय इति ? ख्ये.

नेति 1 व्रिज्योद्धूतेति च्यैशोनेति भौमस्येति अमरोपपत्ति एषा भोमादीना

यानि क्षीघ्रफटानि प्रमाण्युपरभ्यन्ते तेपा ज्यालन्त्यफरज्या। ततः प्राग्वत्परिपिभागा

अथ श्युकस्य ये मन्दुपरिथिभागा स्दतुल्या प्तिरते युग्मपदान्ते ओजपदान्ते तु नव

पदान्तस्तु पदान्तस्थानि ओजपदान्तादरयुग्मपद्न्त यावक्रवातिमागा 1 अन्तरं

द्रौ हास अनन्तर श्टेपनुपात यदि त्रिञयया परियन्तं द्रय र्यते तदषटया १५४ च.

४० अहेगणिताध्यये-

ठन्धेन पन्दपरिधी रहितः स्फुटः स्यात्‌

तच्छीघ्रकेन्द्रभुजमोरव्यय पाणनिधी

चिन्योद्धृताश्ञपरिधिः फलयुक स्फुटः स्या-

द्धौ णुकेन्पदगम्यगतात्पजीवा २४॥

त्य॑डोनरोल &। ४० गुणिताभग॒तस्य रारे-

मेव्येद्भृताप्तलवशीनथुतं मदूच्चम्‌ ~

मोमस्य ककिंमकरादिगते स्वकेन

ठव्धारकेविरेहितः परिपिस्तु शोष्यः २५

एपां भोमादीनां चराश्वरनीचोचयुत्तपरिधभागा एते अथ शरुक्रस्य मन्द्‌- केन्द्रे मा दोयां सा द्विगुणिता त्रिगुणेन ३४३८ भाग्या 1 फटेन मन्दपरिधि- स्तस्य रहितः सम्‌ स्फुटो भति अथ शुकस्य शीघकेनद्रे या दोर्ज्या सा पश्व गृणा विज्यया भाग्या फठेन रीघपरिधिषैतः सन्‌ स्फुटो मवति अथ मीम स्य प्रथम शीघकेनद्र सृत्वा तद्स्िन्‌ पदे कर्पते तस्य यद्रतं यच्च गम्यं वेवा- रलस्ययाज्यासा विभागेन सप्तमिरकैः ६। ४० गुणनीया वतः पश्चदत्वारिंश द्वायानां प्ययाऽनया २४३१ माज्या। यव्य मागादिफटं तदनं स्थाप्पम्‌ तेन कुजस्य मन्दोच्चै साहि कार्यम्‌ 1 यदि शीधकेन्द् मकरादि- घटके कक्यौद्पिट्के तु हीन काम्‌ 1 एवे मन्दोच्चे स्फुरं मवति } अथ कुजस्य यः पितः दीप्रपरिधिः तेनानषटस्थापितेन फठेन सदैव वजितः सन्‌ स्फृटो भवति अङ्गोपप्ातिः एषा मौमादीनां यानि परमाणि रीघ्रफुटान्युपरभ्यन्ते तेषां

ज्याऽ्त्यफदज्या ततः प्राग्वत्‌ परिपिमागाः। अथ क्तस्य वे मन्दपरिषिमागा रुदरतुस्याः पितासत युग्मषदान्ते ओजपदान्ते तु नव अवान्तरेऽुपातः

शि०-योज्येया किंम्‌ फटेन परिधिरपचीयमानत्वाद्रजित कृत अत उर्तेम्‌--मन्दके- न्दो सिंञ्चिनी द्विगुणिता त्रिगुणेन भक्ता रब्येन मन्दुपरिधी रदित स्फुटः स्यादिति तथा तस्य ीरपरिपिवंुवाणदरस्ना २५८ इति पटित एष युग्मपदान्ते 1 ओजप दान्ते सु पचाधिक' २६२९ नवतिभागान्तरे पचत्द्धि अगरान्तर इष्टस्थानेऽतुपात 1 यद्वि रिज्यया प्ान्तर तद्या दोज्यया किम्‌ फटेन परियरुपचीयमानत्ातपल्पार्धी धन कृतम्‌ अत उक्त तच्छीद्रढेन्टम॒जमेर्व्यय बाणनिघ्रीत्यादरि अथ भौमस्य यो मन्दो गणितागत श्ीष्यवेन्दपदसपिपु स्वेयु तथाग्पि ण्य पदमध्ये तु पुनघ्नि

भागोनक्तपभिरसे 1 ४० पगािकिन्देऽपिको भगति कर्कादी वु हीनः तथाऽस्य

श्पष्टापिकारः २१

दरि विज्यया परिष्यन्तरं दयं भ्यते तेेष्टदोज्यया क्रिपरिति फठेन परि- धिरषचीयमानत्वादभितः छवः तथा तस्य यः शीघप्ारषिः पष्ितो वसुबाणद- स्रा इति २५८ एष युग्पपदान्ते जओजपृद्रान्ते तु पाकः २६३ अवा- स्तरेऽनुषतिन यत्‌ फं तदुपचीयमानव्वाद्धनं रुवम्‌ अथ भौमस्य यन्मदोच्चं गणितागते तच्छीषकेन्दपदसधिषु सर्वेषु तथाविधमेव पदमध्ये एनक्षिमामेतैः सप्भिररराधिकमेव भवति मृगादिकेन्दे कक्थौदौ वु हीनम्‌ तथा वस्य यः सीधपरिधिः एषितः अही पदृसंधिपु पदमध्ये तु तेर्मागिह्न एव। तदन्तरे नुपातः यदय्थयुंतरािग्यया २४३१ त्रिमागोनाः सप्त मागा रभ्पन्ते तदा पद्गतगम्याल्पज्यया किमिति फटमुपचयाप्ययवशाद्धनरणेम्‌ अवराऽऽ्गम्‌ एष प्रमाणम्‌ 1र्‌३।२४।२५॥ शदानीं मृनकोटयोः फकखानयनमाह- स्वेनाऽऽह्ते परिधिना भुजकोटिजीवे भारः ३६० हते भृजकोटिफलाद्वये स्तः बिन्येदरभृते यदि वाऽन्त्यफलन्यकाष्न्यी चिन्योद्धवं फलामिहान्त्यफटस्य जीवा २६॥ स्प्टम्‌।

अ्रोपपत्तिः यायत्‌ केन्द्रं परतिमण्डठे तावदेव नीचोच्यवुते स्यात्‌ अतः परतिमण्डरदोःकौटिग्ये अनृपतिन नीचोच्चवृतते परिणाम्येते यदि भांशवृत्त एते दःकोटिज्ये तदा परिष्यंजवृत्ते फिपिनि अथवा त्रिज्पाव्पासा्थं एते दोःकोटिग्ये वदाल्त्पफटम्पाव्यातर्भे किति 1 फूट तुल्व अन्त्यफ़टम्पा

दि०-यः दोपः पषठितोऽमे पदरिषु पदमध्ये त्‌ तेभंगिम्न पू तदन्तेऽनुपातः ययर्राकषिज्यया येश्चोनयौरा टभ्यन्ते तदा गतगम्याल्पज्यया दिप्‌ फले क्षयचयाय- मने स्याप्यम्‌ भरगाद्री केन्द्रे पदः पदरमध्य यायदुपवयः 1 पदमध्यात्पद्ान्तपयै- न्तप्रपवयेन साम्य 1 कयदिं तु पदिः पदमध्य यायदुपयय ततः पदान्त याददुपन- येन चं सम्य चाते।ऽत्रोपचयापचयथाद्धनर्णम्‌ अत उन भोमायुन्दपदुयेयन्यादि सप कवनभोपशपरिधिवरजितथ 1 मदा स्नाना$धगमः प्रमाणम्‌ २२४२४२५१

श्दानीं मुजननेदयोः फएानयनमाः--स्वनाऽटतेति 1 च्रिन्योद्शधतेति ! अनरो- पयनिः 1 यादसे परतिगण्टने तार्देव नीचोच्चने स्यात्‌ अतः प्रतिमण्डमे दरो.कोष्िज्ये ते अनुपानेन नीयोच्यदुने प्श्णिम्येने यदि भासव्रन प्ते

॥६.। ग्रहगणिताध्यये-

पूर्व नोक तदर्थं तरिज्यौदरवं फरपित्यादि तरिभ्पा एत्‌ प्रहाणं मन्दशीप्पप- रिथिमर्ुण्या मारिः २६० भाग्यारनत्यफृठप्या मववीतवथैः षदा्दी कर्णानयने प्रफारतुष्येनाऽऽह- स्वफोण्जिीषान्त्यषलन्ययोयो योगो मृगादावथ करकटादी फेनदेऽन्तरं तदूभुजजीवयेोर्यदरगकयमलं कथितः कर्णैः ॥२७॥ चन्या तथा फोाटिफटेन युक्ता हीना तद्रोःफल्वर्मयोगात्‌। मूले शरुतिर्वाऽन्त्यफलातरेमीन्यो वंगेक्षयरारोश्च तथा युतोनाप्‌॥२८॥

दिऽ-्रोकीटिज्ये तदा परिध्यशवृत्ते किमिति परिष्यज्ास्॒ तिवोनश्चक्रा- द्य वा पूताजनत्यादय अथवा त्रिज्याव्यासार्धं षते दो कोरिज्ये तदा<न्त्यफ- छज्या ष्यासार्भ तद्रा मन्दज्ीधपरिषी किम्‌ अथवष्दोरज्ययेषफल भ्यते तद्रा तरिज्यया

किम्‌ 1 अत उक्त--तिज्योद्धेव फटामिति २६

अथ कणीनयनायाऽऽह--स्वे कोटेजीवे इति अगोपपात्ते यथोक्तां प्रतित्र- त्मद्धी विरच्य ततर प्रतिवरृतते यदुच्चमुच्चस्थान तस्मादिटोम हधोच्च दुत्वा यग दीगर. पच्च तस्मादरग्दोऽनुलाम देय ग्रहाच्चरसयेोरन्ते दोज्या ग्रहतिर्यमरेखयोरन्तरे कोटिन्या। फक्षावृत्तस्य मध्ये या रेखासा तियरेखा 1 कार्यम प्रतिमण्डटस्यग्रहाद्रभूषिन्दुगामि सूत कर्ण 1 अथ प्रतिवृत्तकक्षवरत्तमध्ययोय तियग्रख तयेोरन्तर किंलान्त्यफटज्या प्रतिमण्ट़ कोटिज्या त्वन्त्यफरुज्याग्रादुपरि भवति कोिग्रहण वास्तव तु कक्षावृत्त- मध्ये या तिर्यपरेला तस्या कार्यम्‌ कर्णमूस्य कुमध्ये स्थितत्वात्‌ अतोऽन्त्यफ़लयेगे कोटिर्भवति प्रगादिङेन्टरे ५1१1०३१} ०।० ३।२९। नासम्यण्ददीनमतः सम्यग्दरडनार्थं १।०।० ब्रह २।०।० कै ११।०।० अत उक्त स्ववोरि जीदान्त्यफ़ठज्ययोरयो योगो शरगादाविति क्व्यीदी तु तदधः १।०।० ग्रह ९।२९।० वै ३।१।० सम्यग्दञनार्थं १।०।० ग्रहः ८।२५।० के ४।५।० अव्र क्यौ कन्दरे कोत्ज्यान्त्यफ़टज्यान्ते स्फटा कौटि स्वन स्फुखोधिमूरस्य॒भजिन्दौध्वान्तर यद्भूजज्यातुल्यमेव स्यात्‌ भुजकोस्योकगयोगपदे कर्णं अत उर्तै--कर्कटादौ केनदरऽन्तर तद्धुजजीवयोर्यद्रग्यमृल कर्ण दति

अथ द्वितीयप्रकररेण म्रतिमण्डरमदग्योच्यते-चरिज्या तथेति प्रतिवरत्तमद्ग्या आदावुच्थते अन्त्यफटविमोग्यर्िगेद्यरश्चे 1 कोञ्न्यया चान्त्यफलदिनिघ्न्या गरुग कुर्कादिकेन्ये यतोनादित्यत्रोपपत्ति' ! पगकक्यािकेनद्े तिज्यान्त्यफटन्ययोयगिनान्तेण या केोटिस्तस्या को भ्रुनज्यावरग प्रक्षिप्य तन्मूल कर्ण इति स्वकोटिजीवान्त्यफटज्ययो-

स्पष्टाधिकारः ९६

जिभन्यया कोटिफलद्विनिध्न्या कोटिन्यया वाऽन्त्यफ़ठद्विनिस्नया। मलं श्रवा मरदुदोःफलस्य चापं बुधा मन्दफलं षदन्ति ॥२९॥ मृगादौ केन्दे काटिज्यान््यफठज्ययोर्योगः कृक्यदौ तु यदन्तरं पस्य मृज- रपायाश्च वगेक्पपद्‌ कणेः स्यात्‌ } तथा सृगादिकेन्दरे त्रिज्याकोरेफटयो्योगः कक्यादू तु यद्न्तरं तस्य मृजफूटस्य वगेक्यपृदं पा कर्णः स्यात्‌ तथा मुमादिकेनदे तिज्यान्त्यफरन्ययोवर्गयोगात्‌ विज्यया कोटिफटगुणया द्विगुणा युतादृथवा कोरटिज्ययाऽनयफटज्यागुणय्‌ द्वियुणमा ॒युतात्‌ कक्यौदौ तु हीनान्मूठे वा शरुतिः स्वात्‌ अथ म॒न्दुभनफटस्य धनुप्हस्य मन्दृफखं भवति अ्रोपपत्तिः समां भूमौ बिन्दुं रता तां भिं भकल्प्य ततलिज्यामितेन ककंटकेन कक्षाख्यमण्डलं रिखेत्‌ 1 वद्धमणाङ्िते तवा मेषदिरारभ्य परहमुच्पं दृत्वा तम्र विने कर्ये ततो मूषिनदूव्वाबिहूनयेरुपरि रेखा दीष कायां 1

दि०-च्यनोक्तम्‌ अय तन्त्यफलन्याकोरिज्ययोरयोगस्यान्तरस्य वर्ग. कार्यः। चैवम्‌- सण्डद्रयस्यामिहतिद्िनिश्ी तत्सण्टककेम्ययता फूतिरवा अनेन प्रकरेण कृतः अय कोटिज्यैक खण्डम्‌ अन्त्यफटज्या द्वितीय सण्डम्‌। आभ्यां कता कृतिः फो अभा फोव {अ १।इय योगस्य अथान्तरस्येयम्‌ बो भार्‌ कोव अब्र { उभ. यत्र योगान्तरव्गदये दाज्यायग. कप्य अत दृदानी दोर्यवर्भः कोटिज्याव्गेनिः कर्णवम( भजज्यायर्ग, स्यात्‌ पर तु कणं एव ज्ञायतेऽतो केनाप्युपायेन भजग्या साध्यते सा यथा- परतिदृत्तरथग्रहादुच्चगखावपि दोज्यरिसा तावत्येव कुमध्यात्करटिमूरपर्यनतं मवति परं लव तिज्याधिदौ महान्कर्णः अय ज्ञायते अतोऽन्यथा साध्यते तावत्येव दोय प्रतिवरृत्तम- ध्यादुसस्रतकोिमृटपयन्त भवति प्रतिवृततम्यातातित्त्स्थग्रहपयन्ते त्रिज्या कर्णः अनयकटज्यर्याऽसस्कृता कोशः कोटिः अन्त्यफटज्यया सस्काराथेमियेव गृहीता अस्या वर्गोनक्िज्यावगो दैज्ययर्ग स्यात्‌ इति जात कव परिव अयं भुजन्यावर्गः परवोरिज्यावर्गयोयीवरक्प्यते तावरद्नर्णयोः कोविरगेयोसतुल्यत्वान्नाशे कृतेऽ्त्यफटव्रि- मैय गियरकषे. कोष्टिज्यया चान यफ़टदि निघ्न्या ॒तादतयुपयन्नम्‌ एवं शरगादिकनदे कय्यादी तु कोदिज्यया चन्त्यपटद्विनिच्न्योनादित्युपपनरम्‌ उभयेमूल कर्णं इत्युपपभ्म्‌। इद कर्णानयनद्रय प्रतिमण्टटभदग्या अगरोपपत्तिः केदावदैवलैरस्मल्यपितामहपितभिः श्टोक-

वद्धा-

कोटिः कोटिपटउयान्तरयुतिः प्रत्याख्यतृत्ते ययो- तिन द्वियुणेन चे्कूतियुतिरोनान्तगेत्था कृतिः गुग्युत्या इति कोरि भुनगणोत्या या इतिः स्यादृते- र्गो ोर्तभुनिज्ययोश्रिगुणतोऽगान्या श्फुटा वासना ११ ययेरित्यत तदुनभेच सूयम्‌ ¶५्‌

९४ अहगणिताध्याये-

पि [ष

सोचेरेसोव्यते अथ तदुत्यमत्स्येन कक्षामण्डेऽ्या तियंप्ेखा फार्मा भूविन्दोरपरयन्यफटन्यमृच्योनयुसीं दत्वा तदम तरिज्यामिवककंटेन परतिषष्दलं कार्यम्‌ उच्यरेखया सह यत्र संपातस्वम प्रतिमण्डटऽप्युव्चं जेयम्‌ वस्मादुच्चमोगे विरमं दृच्वा तत्र प्रतिमण्डठे मेषादिङ्तयः ततौ प्रहमनृरीरम द्स्था त्र विद्धं कायम्‌ ! अथ प्रतिमण्डखमष्येऽ्यन्या तिथमला कार्या 1 तिर्थ- प्रेखपेोरन्तरमन्त्यफटज्यातुस्पेमव सर्वत्र भवति प्रहोच्परेखयोरन्तरं दोर््या म्रहतियंगरेलपोरनतरं कौटिज्या प्रतिगण्डतस्यग्रहाहषिन्ुगामि सूत्रं कर्णः

वर्गयति

शि०-गष््योवर्गयुतिर्दिध्पातास्यिना क्रमेण ते 1 योगान्तरकृती स्यातां दयोरव्यक्तयोयेया २॥ अथ नीचोच्यवृत्तभहगचेच्यत। व्रिज्या तथा कोटिफटेन युक्ता दीना तदोः- फटवर्गयोयात्‌ सट श्रुतिवेत्यमोपपन्नि. ¦ योक्ता नीचोच्चवृत्तभद्गीं विरचय्य नीचो. च्यवत तदुच्वप्रशचाद्रकषरदक्यम्‌ तमोच्चाच्छीषकेन्द्रमनुरोमे दैयम मन्दकेन््ं तु वि्ेमम्‌ यतो यत््तिव्ते रिलिमानुटोमे तस्यात्र वैपरीत्यम्‌ सतः उक्तं नीचो- च्युते कक्षास्यमध्यप्रहिद्टतोऽथ वुत्तं लिखेदुन्त्यफटग्यया तत्‌ 1 नीचोच्चसनज्ञम्‌ ! » नीचोच्चवृतते भगणादकितिऽस्िन्मान्दे पटिम निजकेन्द्रगत्या (अमति) शधूम्यऽनुरोमं भ्रमति स्वतुद्गादारभ्य मध्यद्चरो हि यस्मात्‌॥ अथ चिज्योर््वत. वौरटिफल ममाद कक्यािेन्दे तदधः 1 अतस्तदक्यान्तरमन कौरिर्भवति ददो फलं भूप्रहमध्यसूतरं कर्ण। पुननीचोवृतते तस्य सीधे नद्रस्यानुरोमप्र- तिलोमयाने प्रतिव्रत्ताद्न्यथा गपिरीते भगत. \ प्र तु गतिरेका प्रतिमानमन्याद्विति नीचो- च्वप्रतितृत्तद्रगिद्य चेन्मश्र टिदितम्‌ 1 अमे वरत्तनयेऽपि यथोक्तदत्तः खचरो मीचोच्व- वुत्तप्रतिव्र्तयोगेऽयशचयं तथा भवति यथा तेटिकयन्व्मध्ये काष्ठ्रमो गोमतो विरोम- स्तथा प्रतिमण्डरेन गच्छतोऽपि नीचोच्चवृत्तभमणमन्यथा स्यात्‌ { अथ प्रतिवृत्तनीचोचवुः तयोगे ग्रहोचकेन्द्राणि प्रकत्प्य ीघ्केन्दरगतेरनुलोमता मन्द्केन्द्रगतेविलोमता ध्रद्‌- द्यते १।० ! ° एतदुल्चं प्रतिवर्ोच्चस्थानादिखोमं तुदगभागैर्मयादिरतो विलोमं पञश्चिमाभिभरुते दत्तम्‌ यम दत्तं तमे मेपादिः तस्मान्मेपदेरनुलोमं पूर्वाभिपुल खचरः प्र ५।०।५ 1 असौ रहो निरवयवत्वान्मेपादावेैव मेषदेरुचस्थानं यद्र ग्रहोच्चा- न्तर केन्द्रं ९1 ०॥ 1 युक्तमेव प्रतिवृतते शी्रकेन्द्म्‌ नीचोच्चतृत्ते तु कक्षास्थमध्य- ग्रहचिद्रतो यदेन्त्यफटज्याव्यास्ताधिन वृत्तमुत्पादित तन्रीचोच्वचरत्तम्‌ तन्न प्रतिपत्स्य मेषादौ रम्‌ नीचोच्चवृत्तस्योच्चस्थानं दु ्तितवरचस्यमेपादे- पश्चिमतः किचित्सा्रै मवति। मीचोच्चघर॒चस्थरायन्तरेण उक्त नीचोच्चवृत्ते कक्षावृत्तमध्यतो दूरतरे परदेरो रेवायते तद्ध भवति रेखा तु नीचोच्यघ्त्मध्येऽपि र्ना एव यमोच्चस्थानं तस्मात्स्यानान्मेषा दिस्तुद्रमभिप्तकेमं देय ॒। यतोऽन मिश्रे नीचोच्चदृत्तस्य यड्च्चस्यानं॑तस्मातयैतो

` स्पष्टाधिकारः। षष

कणैसू्स्य कक्षावृ्तस्य यत्र सपादस्व सुटो ग्रहः 1 कृक्षामण्डठे कषुर- मध्यपोरन्तरं पटम्‌ तच्च मध्यगरहातू स्फुटेऽ्रस्थे धनं पृष्ठश्ये लुणमिति फिर अरहस्थानम्‌ अथात्र कृणैस्योपपतिः। कक्षावृत्तपतिवृत्तिधकृस्थरेवयो- रन्तरं किठान्त्यफदण्या प्रतिमण्डटे कोटिन्पान्यफटज्पाग्रदुपृरि मवति मृगा- दिकन््ेऽस्त्र तदैक्यं सूदा कोटिः ककपादौ तु त्दधोऽतस्तव तदन्तरं स्फुटा कोटिः स्फृटकोटिमूरस्प भूषिन्दोश्च यदन्तरं दूमुजग्यातुस्यमेव स्यात्‌ अत- स्तयोर्भृनकोटथोर्वगैयोगात्‌ पदं कणे इतुपपनम्‌ अथ क्रियेपरहारः कोटि- ए्यान्त्यफटग्ययोयौमस्मान्तरस्य वैः कार्यः चेषम्‌। खण्डदूयस्याभिहति- द्विनिध्नी तत्वण्डर्यक्ययुता रतिः स्यादिति षन कोरिन्यैकं तण्डम्‌। अन्य फलस्था दवितीयं सण्डम्‌ ! आन्यं छता रुदिः कजं कोद १1

शे०-नीयोचदरतपरतिदृ्योगेऽनुखोमं मेषादिर्श्यते अतो नीचोच्च्ृत्त उच्चाच्छीप्रेन््रमनु- लोप देयम्‌ मन्दकेन्रं तु विलोमं खचरोऽपि विरोमम्‌। तत्र सीधकेन्दर गरि पारमार्थिको ग्रहः मन्देन मन्दस्फुटः अत्रापि ग्रहोच्चरे्योरन्तरं दोःफटम्‌ गरहति्यमेसयेोरन्तरं कोरि- फर तिरयते तु नीचोच्वव्ततमध्यगा प्रहसुमध्यविन्दोरन्तरं परावत्कणः अथ तदा- मयनम्‌ मकरादिषटूके केन्र त्रिज्योर्ध्वतः कोटिफटं द्यते ! अतो मकरादिकेन्द्े सम्बष्‌ कोटिशखप्रंमावयोकङीति + = १५०1८“ गत्दुरुस्यानाणुठोमं वुद्रमैन दत्ते तत्र मेपाद्विः अस्मान्मेपादिस्थानाद्र्‌ रहो २।०।० विलोमं पश्चिमाभिमु्रं देयः॥ अथोच्चस्थानादनुखोमं पूर्वाभिमुखं यवद्रहपर्थन्तं शीङ ११ ०॥ यते प्रहोच्चान्तरं न्दरम्‌ केनदरमि ग्रहः ब्रहादरपचिज्याग्रपयैन्तं कोटिफलम्‌ अर त्रिज्याकोरिफिलयोगे कोटिः अत उक्त मृगादौ केन्द्रे त्रिज्या तथा ोटिफटेन युक्तेति यदुक्त मीचोच्यवुत्ते तरिज्योर्ध्वतः कोटिफरं प्रगावरातिति दितम्‌ अयकर्यादिकेन्द्े तदध दति दर्नायोच्चादीनि ०1 ° एतमुच्चस्थानादनुलोमं पूर्य दत्तं तस्मादिमं ग्रहः ८1 ०। ग्रहोच्चान्तरगुचस्यानादनुखोमं केन्द्रं } येन्द्रा ग्रहः अर तरिज्यान्ताद्रपो नीचोच्चप्त्तस्थगरदपर्यन्तं यावत्करोरिफटभ्र अत उक्त काव्याद फदर त्रिज्या कैरटिफ़टेन हीनिति अतकछिज्याकोटिफरयोगान्तरे कोटिः ` अव भजः भजक्रोटिवगयोगपद्रं कणः अत उक्तं तदोःफटवर्गयोगान्पूरं श्रुतिरिति अथ द्वितीयपरकरेण नीचोच्चट्रते कणीनयनम्‌ अन्त्यफटिमीर्व्योरवरमकयरा- देखि्िभञ्यया कोदिफटद्विनिध्न्या मृगकस्यांदिकेन्द्रे यतोनारित्यपरोपपत्तिः। नियो- पसहरेण अन स्फुटः सण्टद्रयन प्राग्वत्‌ कोट्व निज्याकोरिफटयेोये- नान्ते वा स्फुटा भवति 1 अतेोऽ्ेकं शण्ड त्रिस्या दितीयं कोदिफटम्‌ अन- योर्योगम्यान्तर्य घा वर्मः कार्यः अतः प्ण्डदवस्यभिदतिर्दिनिष्नी तत्पण्टकरग्युते-

९६ प्रहगणिताध्याये-

श्ये योगस्य ] अन्तरस्येथे कोजं फोव अव १) इदानीं दो्याधरमः साध्यते कोटिन्यारगेनसिग्यापरगो क्षरज्यावगेः स्पाद्कत्ति जाते दोग्यौवगः फोव विव १। भनयोर्यायद्योगः नियते पावदधनर्णयोः कोटिन्यावर्गोस्तु- स्यलानाे ते तिज्यानयफटज्ययोरषगेकयं कोरिग्ययाऽन्यफलन्पागुणया दि- निध्न्या युतं जातम्‌ एवं मृगादिकेन्द कक्यादिकेने तु तया हीने मवति। एवे हन्यूहे कणं इतयुएपनम्‌ इदं कर्णानयनदयं परतिमण्डलमङ्गग्ा

अथ नीचोचवत्तम्गग्वा चोच्यते कक्षामण्डठे मध्यग्रहस्थानेऽ्न्यफटज्यामि- कर्कटेन वृत्तं विषस्य मृविन्दोमध्यग्रहोपरिगामिनी रेखा कार्था। सा तत्रो चरेा तस्य वृत्तस्य रया सह पौ योगो तयोरुपरितन उचरक्तः भधस्तनो नीव- संज्ञः पद्ेखतोऽन्या तिग्‌ वृ्मृध्ये मलस्येन रेखा कार्या तदपि वृच्मुच- प्रदेशाद्भारिरद््यम्‌ त्रोचाच्छीयकेन्दमनुलोयं देयम्‌ मन्देन तु पिरोभं देयम्‌ तव रीप्रकेन्द्राप्रे प्ररमाधिको ग्रहः मन्द्भरे मन्द्फुटः अवापि अहोचेरेखयोरन्तरं भृजकंटे प्रहतिरयत्रेखयोरन्तरं केोटिफरं ्रहूभ्योरन्तरं पाग्त्‌ कर्णः अथ तदानयनम्‌ मकरादिकेनद्े निज्योध्व॑तः कोटिफलं दृर्ते

ि०-त्यादिना जातो वर्मः निव कोटिफव त्रिकोफभा योग्यायम्‌ ! अधा न्तरस्य नरव पोफव त्रिकौफमा २) उन्न फोश््ियवरोीऽपि भुजफटवीः ्षप्यः तु ^ कौचिवगेनिः कर्णवो भुजफटवगः इत्यनेन भवति परं तु स॒ कर्णं एव न्नायेते 1 अतोऽत्र युक्त्या भृजफटक्ञानम्‌ तयथा-कोरिपिद्धचर्थं॑तरिज्यायो- गाय गृहीते कोटिफलठं कोटिः अत्रान्त्यफलज्याव्यासार्धेन नीचोच्चप्तं कृतम अतः सर््रान्त्यफरज्याक््णः अतः कोटिफरवरगोनोऽन््यफलन्यावरगो श्रजफटवर्ग इति जातः कोफव अन्त्यफलज्या व॒ असौ भजज्यावर्गः कौषटिज्यावर्गयोर्यावककप्यते ताव दनर्णयोरन्तरे योग इति कंटिफटवर्गनाशे चिज्यान्त्यफललज्याकरीियं निन्याकेोटिफरुषा- तेन द्विगुणेन भगादिकेन्दरे युतं कक्यीदी रहितं तस्य पद भरूमध्यात्वोट्चधपयंन्ते कर्णं इन्युपपनम्‌ अत॒ उकतः-अन्त्यफरन्निमेयवगैक्यरारेच्चिमज्यया कोटिफटादिनिघ्न्या मगकर्क्दिकेन्द्रे युतो निताद्विति ! त्रिज्याकौटिफटान्तरैकयत इयं कोरिश्च नीचोच्चके तदर्गोऽपि दो.फठप्य कृतिय॒क्‌ सिद्धो ययोरित्यशः एवं कर्णफृतिर्भयेतृतियुगं हयन्त्यज्यकावर्गतो दो.कोर्याल्यफलोद्धवं तरिपर्कम्यायुतोना ततः अत्र ययोतत्यिन सूयं रा्योवर्गयुतिखिमेव केदवरैवरौरस्मत्मपितामहाित्तमिः ङतः

स्टोकोऽयम्‌ २९

स्प्टाधिकारः। ९७

कक्यादौ तु पद्धः। अव्तदैक्यान्तरं स्फुटा कोटिः। भृनफरं तुत मजः तयो- वैमंयोगपदं कर्णं इत्युपषनम्‌ अतापि कियोपसंहारः अत्र सुटकोदिवगैः खण्ड- हयेन प्राग्वत्‌ पत्रकं सण्डं त्रिज्या ! द्विवीर्थं कोरिफडम्‌ अतः खण्डदय- स्मामिहतिष्विनिष्नीत्पादिना जाति वमः चिकोफ त्रिव कोफव अपं योगस्थ अन्तरस्यायम्‌ विकोफं तिव कोफोवं १। फोदिफटवर्गोनाऽ- मयफदण्यावुगे मृजफलवरगो जातः कोफथ अव अनयेर्योगे कोटि- फ़ठवर्गनादे तरिग्यान्त्यफखन्यावरगेक्यं तिज्याकोरिफृखषतिन द्विगुणन मृगादि- केनदे युतं कक्यादौ तु रहितं तस्य पदे कणं इत्युपप्रनम्‌ २९ हृदानी्मकनद्रोः फखानयनं उधृज्यया उपषुपरकरिणाऽऽह~ ये केनद्रदोन्ये लघुखण्डकोत्ये कमाद्रवीन्द्ोनखमंगुणे ते भक्ते त्िसेशभुनिसप्तयेदे्द्रा तयोर्मन्दफले षाय ३० ११०६३ ४५७ स्पष्टम्‌ अबोप्पतिः अर्कस्य पृहरज्यामिः परमे फलमानीतं भागद्वयं सारद कटाधिकं किर मवति २।१०।३१1 यदि ठष्व्या तरिज्यातुल्यया दोज्ययेदे फटे तदामीष्टया किमिति एवमनुषातेन दोज्यौयाः फलं गुणश्िग्या १२० हरः अथ सेचारः यदि फरटमिते गुणे भिग्याहरस्तदा विदातिमिि किमित्युतद्यन्ते िखे्ाः ११०३ अथ चन्द्रस्य प्रमे फठमष्टविकलापिकक- उाद्याधिकाः प्श्च भागाः ५।२।८ | इहापि मेखगुणतिज्यापाः २४०० फठेन भगि हते रभ्यन्ते मृनिरप्ेदाः ४७७॥ ३०

रि०-दइदानीमकेन्दोः फलानयनमाह-ये केन्द्रदज्यं इति अत्रोपपत्तिः श्रह- ज्ज्याभिर्यस्य परमं फल १० ३१ अत्रातुपातेः यद्रि रष्वीत्रिज्यातुल्यया दोज्ययेदं फट तवेष्टा किम्‌ एवं दोज्यायाः फलं गुणः त्रिज्या हरः अथ संचारः + यद्वि परमफटमिते गुणे प्रिज्या हरस्तदा वि्चतिमिते शण भरौ हरः ट्धं जिसेश्चदरः अथवा खारि ९२० गुणः परमं मान्द्फटं तद्‌! चिसेशञहरे बौ गुणः ठम्धं सयमाः२०। अथ चन्द्रस्य परमं मन्दुफलं ५। ०1७ अगरापि यदि त्रिज्या फलं गुणस्तेट ज्यया किमिति संचारः ¡ यदि परमफ़टमिते गुणे त्रिज्या हरस्तदा नखमिते गुणे को हट इहं नस्गुणा त्रिज्या परमफटेन भक्ता ठमभ्यन्ते मनिपतयेदाः ४५७ अते उक्त ये केन््रदोज्यं इत्यादि 1 अर गगेक्धैवरीरसत््पितामहैः कतः श्लोकः १६

९८ भरहगणिताध्याये- ~~ इदानीमेन्गतिसप्टीकरणम्‌-- ~ ि तत्कोटिजीवा छतवाणभक्ता खेर्विधोर्वदहताऽद्िमक्ता , छन्धाः काः -करकिमगादिकेन् गतेः फलं तत्कमशो धनणप्‌॥३१॥ तत्कोर्जिीवेति ट्वी कोरिज्या रतमाणभकता सवेगतिफं स्यात्‌ विधोसतु केन्दकोटिन्या ट्वी वेदगुणा सन्तमक्ता गतिफं स्यात्‌ तत्फलं कक्यादिकिन्दे धनं मकरादावुणं गेवे: कायम्‌ एव ताकराटिकी स्फुटा गतिभेवति अघ्रोपपात्तः तच वक्ष्यमाणपरकारेण कोीफरुध्नी मृदुकेन्दभृक्तिरित्यादि- माऽऽनीति रविचन्द्रयोः परे गतिफठे कटय २। ६८ आभ्यां गतिफटन्नाना- १४। ४८ शमनुपातः यदि टष्व्या तिज्यातुतल्यया कोटिज्यया एते राषिवन्द्रयोगैतिफले तव्या किमिति अत्र गुणकेन गुणकमाजकावपवतत्यं जाता भाजके युगशराः ५४ चन्द्रस्य गतिफखचतुथशिन गतिफरं तिज्यां चापल्य ` जातो गुणकः भाजकश्च इत्युपपरलम्‌ धनणैतोपपत्तरमे वक्ष्ये ३१॥

शि०-सार्कज्यया चेत्परमं शरु स्यादि्टज्यया किं यदि सार्हारे गुणः पर्‌ मान्दरफटं व्रिसेशषदरे कियान्स्यात्सयमाः २० गुणोऽतः १॥ अथ परमचठमन्दरफटयोः श्टोकः- भानौ मन्दफट परं रयुगं चन्द्रे शणः भूमिजे विश्वे १३ ज्ञे सद्रटाध्रय. > सुरगु पटव्यदूधयो भागे २॥ ३०॥ २० ४५ तत्कोर्िजीपेति अयोपपि, उच्वसमे वा मीचम्तमे ग्रहे फटाभावः तत गतिं परमम्‌ दोर्ज्याया अमाय: कोषटिज्या परमा दीर्ज्याया आयसण्डेनो. पचयः अतेः कोट्िज्याया गतिफलानयनं वक्त यज्यते अग्रतनश्वस्तनफटयोगन्तरं गतिफृटम मथगपदान्ते मध्यै गति. स्पा ) दीय पदर यथा यथा कोटिज्याया दृद्धि- स्तथा तश्रा गत्तिफदगराद्धः णवं दितीयपदान्ते कोटिज्या व्रिज्यातुल्या परमा 1 तन नीचसमे बहे फटाभायः गतिफटं परमम्‌ अक्तोऽ्रानुपातः यद्रि तिज्यया तुल्यया कोटि ज्यया परम गतिकफट २। १६। २० तेदेश्या दोटिज्यया जिम अनर ्रिज्यायास्तथ्ा गततिफरस्य गतिफलेनापवर्तः त" तरिज्यास्थाने दृतयाणा उत्पन्नाः 1 गतिफटस्थाने म्पमितम्‌ 1 अत उकमिषा कोषटिज्या कुतयाणमक्त ग्वेसिति अथ चन्द्रगतिफलेपपर्िः 1 अनुपातः यदि तरिज्यातुल्यया ेद्िज्यया परमं गति- फ़न ५८ तष्कोरिन्यप्र 9 १२० ५८ + अत्र ऋएद्वधि्पपते कृते गतिषट-

स्पशधिकारः। ९९ ददा मोमादीनां शीषफटानयनम्‌-

द्राग्दोःफलात्‌ संगुणितात्‌ तिमौर्व्या षाताद्धुजन्यान्त्यफलन्पयोर्वा कणोँद्ृतायत्‌ सममेव लब्धं तत्कारकं प्रीघ्रफलं ग्रहाणाम्‌ ॥३२॥

स्पष्टम्‌ 1 ~

अत्र वासना धरराशषफेन कर्णकोरिसूत्येयंदि कणे भुजफरवुल्यमन्तरं तदा ब्रिज्यागरे किमिति अत्िन्याध्नं मुजफं कैन हतम्‌ .। वचचपिकरणेन वुतगतत्वं॑फटस्थेप्पनम्‌ भथान्थपकारेण दो्ज्यान्यफलन्याव्नी तिग्यया भक्ता भुजफरँं भवति यद्वि कर्णाग्र एताविदन्तरं तदा भ्रि्यामने किदिति प्व तरिष्या ह्रः इदानीं गुणस्तुस्यत्वानाश्चे छते सति वाताद्‌ मृजन्पान्त्यफ़- उज्ययेर्व्युपपनम्‌ ६२.

शि०-स्थानि चत्वारः तरिज्यास्थाने सप्त ७।अत उक्तं विरा कोरिज्या वेद्हताऽप्रिम- क्तेति खग्याः कटा श्वीन्दरो्गतिफलम्‌ ! फरमेतत्करिंशृगादिकेन्रे क्रमेण धनर्णम्‌। अत्रोपप- तिरस्मप्तिामहपित्दैव्ञकेदायोक्ता श्टोकेन-

मुकर्मन्दफं फटादरथ्यंपचयातस्या्रोटसंधौ परे

हयासदूर्धी दयगतार्धोटिनगणौ चाऽऽभ्यां जदरेऽस्मात्कटम्‌ अन्त्ये स्वापवयात्पदेऽप्युणचयाद्रायि श्रगात्स्यारृणं

कीटात्‌ दितिभिते<ष्युणापचयत, स्वदरधर्धन स्याद्रतौ १॥

अस्यार्थ. भैर्मन्दफटं फटस्य वृदिहीसाद्भवति गोटसंधौ परे हासीं प्रथ- मपदरादः पदान्त यावत्परमर्णफटवृद्धिः तथेव द्वितीयपदृषरे" प्रान्तं यावत्परमर्णफरद्वासः। एं त्रिचतुर्थपदयोः अत उक्तं गोरसंधौ परे हस्प अगतार्धकोटिजगुणी परौ अगतार्थ मोग्यसण्टम कोटिगणौ कोटज्या परा अस्मादाभ्यामगतार्धकोटिजयुणाभ्यां पर, माणम्‌ \ यन्ति, न्ट पे, सत्याणलपपादरस्पाप्ययत, द्दराद्षणल्पयदु प्रण, पद मृगान्मफएराहपरथमपदान्तं यावहण स्यत्‌ कीटत्कर्फात्‌ द्वितरिपिते पदे कणा पययरत कणफटदासाति स्वदर्र्धेन फटवृद्धर्गत) धनान्तै याय्द्धम स्यादिति वासने यप्र अते उक्तं कर्मिमुगाद्रिकेन्दरतेः फट तत्कमदी घनर्णमिति ३१॥

अथं भीमा्ीनौ भीग्रफलनयनमाह-दार्दोफटादिति अस्यार्थ. व्रा कदो पटात्सरृणितीतलिमो्व्य कणेद्रधतात्‌ अथवा भनन्यान्त्यफटज्ययोरषीतात्कर्णे द्रृतादित्युभयय सैयन्पः 1 अनोपपततिः नीचोच्चते कर्णकोटिसूताग्रयोयतौ यदि फणमर भजफरतुल्यमन्तरं तद्रा क्तत विग्यप्ि द्िमिति अत उन ्राक्दौ.का- त्मगुणितात्विमोर्व्यति अथवा पतिाद्रिति अनुपातः तरिज्याज्यासार्पं भन

१०० प्रहगणिताध्यपयि-

हदा प्रकारान्तरेण फवमाह- चरिज्याहता फर्णहता भुजन्था तच्चापयाह्योविंवरं फलं वा जञेयोऽत्र षाहुः प्रतिमण्डलस्य चापेन रीपरान्त्यफलन्यकायाः॥३३॥ चि युतोनोनयुतं पदानि दस्तु यतेष्यमयुग्मयुग्मे। मुजण्या श्रिप्यया गण्या कर्णेन भाज्या न्धस्य यच्चाप तस्य बाहोध यद्न्तर पदग्रहस्य सीप्रफलम्‌। प्रम वाहुः परतिमण्डठस्य नेयः अथ तद्वा- दुक्ञानाथमाह-चापिन दीघ्रान्त्यफटस्यकाया इति ग्रहस्य प्रमेण शीष- फेन युतोनोनयुत काम्‌ किम्‌। राशित्रय चतुरस्थम्‌ तानि पतिमण्डठपदानि भवन्ति तद्यथा बुधस्य प्रम श्ीध्रफसमेकविष्टातिमागाः पदोनद्रा्िदत्कला- पिका. २१ 1 ६१।५४३ अनिन तानि पानि २१ २१ एतानि बुधस्य परतिमण्डरपदानि यदा परतिमण्डठ- ३१ २८ २८ ३१ मजः क्रियते तदा युग्मे पदे यातमेष्य तु युग्म इत्या- ४३ १७ १७ ४३ दिनैव तद्यथा यदा सारपराशित्रयस्य केन्द्रस्य भजः क्षि०-ज्या भुजस्तद्‌ मीचोच्चत्त्तेऽन्त्यफटज्या व्यासार्थं कः एव भ्रनफटम्‌ कर्णाप तदा कक्षतरतते तिज्यागरे किमू प्रद्तरिज्या हर श्दानी गुणप्तुल्यत्वान्नाश्च 1 अत्र श्रीमद्रणेश्ैतक्तोत्ति"- चेत्िज्यका-यासदठे भृजज्या हान्त्यज्यका ल्यासदले कियान्स्यात्‌ 1 कर्णाय एतत्तरिगुणामके कि नाक्ञोऽन स्ताम्यादगुणदारयाश्च एव घाताद्वजज्यान्त्ये्युपपनरम्‌ पठं भागार्थं चपीकरृतम्‌ यतो भगस्तु पत्त एवे चापकरणेन वुत्तगतत्व फटस्य परुचितम्‌ ३२ अथ प्रकारन्तरेण फठमाहं ~-त्रिज्यारतेति न्रिम यतानानमिति। अनो पपत्ति यदि कृणप्र भरजन्या तदा तरिज्याप्रे किभिति फट स्फुरपरहोच्यरेस योरन्तर ज्यारूप स्यात कक्षादृत्ते श्चतिसू्रसक्त स्फुटा ग्रहः 1 तप्य ज्याल्पश्य प्रतिमण्टरस्थबाहोश्च यदुन्तर्‌ तच्छीध फर स्यात अत उक्त-वरिज्याहता एर्णदतेत्यादि अतर प्रतिमण्डटस्य यदर्य अतः प्रतिमण्डटे वाङञानार्मुपायः धरीवरान्त्यफट ज्यकायाश्रपिन निभ सुतोनानयुत पदानि स्मरित तेषु प्रेष क्रमणायुग्मयुग्मे यतिप्य दो अगोपपत्तिः क्षीघरफरानयने प्रथमे पदे यत्र परम फटदातितवत्रिम बुध्य परमशीपफम्य भागौ 2१ युतम अत" परमप्लदीनस्याने यदुन्त्यपररज्य फ़ाय्ापं तदेव पाम्‌ दीघ्रपटमिति प्रतिपद्धितम्‌ 1 मन्दले निपण्नवाकममिति मन्द

स्प्ापिकारः। 27" १०१

करियते तदा तावनिव मधति यदा सार्भराषयष्टकस्य केन्द्रस्य मुनः स्यते तदा सारधरादित्रयं भवतीति जेयम्‌ तचवापाहो विवरं कठं वेत्यत्रायं बाहु दय्थः अनोप्पनिररारिकेन करणोचरेखयोरन्तरं यदि कणा भजच्यतृलयं भवति तदा अिज्यामे किमिति फट सफुटग्रहोच्यरेखयोरन्तरं ज्याल्पं स्यात्‌। च्चापृस्य परतिमण्डउवाहोश्च यदन्तरं तच्छीधफटे स्यात्‌ अतोऽ प्रतिमण्ड- टस्य बाहुः। यतः प्रतिमण्डरस्योजपदून्त यायत फठस्योपचयस्ततोऽपचयः तथा चोक्तं गेदे- कक्षामध्यगार्ययेाप्रतिवृत्तसंपरति मध्यैव गतिः सण्टा प्रं फं तत्र सरस्य

दि०~न्द्रभुजे परमत्वाभावौ दृष्टौ बरीघ्रफले तु बीघरान्त्यकटञ्याचपि निभयुतोनोनयुते ततुल्यशीप्देनद्रपदरे परमत्वाभावो दृष्टौ प्रतिवृत्त दतेन काऽ्यन्या युक्तिरन वक्त शक्यते 1 अत उक्त निभ प्रथमपदे परमेण शीघ्रफटेन युतम्‌ तयथा प्रथमपदादि- धनफरस्थोपवयो यावदेकविरतिभागादिक त्रिभयान्ते भवति अतस्तावदेव पद कत्पि- तम्‌ प्रथमपदात्‌ ३।२१ द्वितीय पदु पद्राश्यन्तरेण मवति अथ चैकविद्ति- भागादिके तरिभे प्रथमपदान्तरतस्मादभे धनफरहासो यावदरदवितीयपदोन्तम्‌ 1 द्िती- यपदे तु तिभमेक विक्षतिभागरून जातम्‌ यत प्रथमे पे त्रिममेकवि्चतिभागैरधिकम्‌ 1 द्ितीयपदन्ते तु नीचसमे ग्रहे फटाभाव तथेव वतीयप त्रिम एकाकिदातिभागैरने परमम्ृणफलम्‌ तथेव चतुैपदे रिम एकविशतिभागाषिके परम फटश्रूणम्‌ चतुर्थ षदे तु फट पदादौ यन परमग्रुणफल तस्मादुमे त्रिममेकविशतिभगैरपिकम्‌ 1 चतुर्थपदान्ते तूच्चसमे भदे फलाभाव अत उक्ते ीष्टान्त्यफलज्यकायाश्वापिन त्रिभ॒यतोनोनगुणमिति भजोपपच्ति्त॒ पूर्व प्रतिपादितव बुध्य परमश्षी- ष्रफटेन पद्दर्शन २१९ ॥२।९।२।९॥ ३।२१ अमोपपत्तिरूपौ शलोकावस्मत्मपितामहपित्तकेडावदेवजो्तौ -- अन्त्यज्यका चापयुतत्रिमाल्प केन्द्र भुजोऽस्माद्राधिवोनषद्भभम्‌ वयद्ग पद्ध विधनुर्मोध्य चकराच्च्छुत वा प्रतिमण्डलस्य कक्षास्थप्रतिवृत्तगद्चचरयो स्यात्कोरिसूत्र सदा कष्य कर्णयुते स्फुटोऽन्तरफ़ट तरिज्येति चपिन हि स्पषोध्वाधरसूनमध्यलसतोनोऽतोऽन बाह फल भूतिरयकप्तिवृततयुत्यवधिको दो स्यातठ तत्र हि॥ २५ १७

१०३ अहगणिताध्याय-

इत्येवं फरनपनमुक्वेदानीं महसष्टीकरणमाह--

स्यात्‌ संस्छतो मन्दफठेन मध्यो भन्दस्फुटोऽस्माच्चलकेन्द्पर्वम्‌॥ विधाय रेष्येण फठेन चैवं सेटः स्फुटः स्यादसरूत्‌ फलाभ्याम्‌ द्लीरुताभ्यां प्रथमं फलाभ्यां ततोऽखिलाम्पामस्तरतू कुनस्तु ॥३५॥

स्फुटौ रवीन्द्र मरदुनैव वेधो सीपराख्पतुङ्ग स्प तपोरभावात्‌

आदौ अहस्य मन्दुफखमानीय वेन संस्कपोऽतो मन्दस्फुटः स्यात्‌ तं रीमो- च्वादिशोध्य चीधकेन्द्रं छता पतः रीषफं तेन सस्तो मन्दस्षुरा धहः स्फुटः स्पात्‌ तस्मात्‌ कफुटान्भन्दोचं विदोध्य मन्द्फटमानीय तैन गणिक्तागतो मध्यः सरतो मनदसफुटः स्यात्‌ तेन पुनश्रकेन्दं ततश्रफ़लं वेन मन्दुस्फुटः सस्छतः स्फुटः स्यात्‌ एवमसख्दावदविरेषः अस्योपपतत्गोठि-

शीधनीवोचवृत्तस्य मध्यस्थित्तं ज्ञातुमादौ छतं क्म मान्दं घतः

सेटयोधाय शप्न्यं मिथः सैभिते मान्दरैभ्ये हि तेनाप्ठत्‌ साधिते इति।

तथा मन्दकरमणि कर्णो छतस्तत्कारणम्‌पर गोड कथितम्‌।यतु दटीरुताम्यां पथमं फृठाभ्पाित्यादिं कुजस्य विरेप्स्तत्ोपरभ्धिरेव वासना ॥१४॥३५॥

इ्दादीं गति्फुरीकरणमाह-

दिनान्तरस्पष्टखगान्तरं स्याद्‌ गतिः स्फटा तत्समयान्तराठे ॥४६॥

कोटीफलघरी भ्रदुकेन्द् भक्तिचनिज्योदभृता काँमृगादिकेनद्रे

तया यु्ोना गहमध्यमुक्तेस्तात्काछेकी मन्द्परिस्फुटा स्यात्‌

समीपतिथ्यन्तसमीप्चालनं विधोस्तु तत्कालजयैव सन्यते

सुगूरसचारखनमाद्यया यत्तः ्रतिक्षणं सा समां महत्वतः ६८

दिऽ अस्यार्थं त्रित धतुरयम्यस्ते ते ते नय तेभ्य सर्वम्‌ धरुनामिन्त्यफटन्या- चनु परम इीध्रफड गतत येभ्यस्त पएवदिथाः नय नाम ठतीयपन्न्तादू््व | चक्रा ष्य्युतम्‌ प्रतिवरत्तेन योपलम्ध्यैव भरुनचटफटे स्यात्स्कृत हति अोपपति म्यो हि मन्दुप्रतिमण्टटे स्व इत्यत्र तथा हप्रनीचौ वृत्तस्य मध्यस्यित्िमित्यतर गोट प्रति- पादितम्‌ विधायेति दछीकृताम्यािति अनोपटम्धिरेव वासना ॥२२।२४५२५५ स्फुटो रयीन्द्र इति द्विनान्तरेति फोरिफरेति जत्रोपपत्तिः अयतनण्वप्त मप्ह्योशन्तप्मयतना गति" अत उक्त द्विनान्तरेति मध्ययोटन्तर्‌ मभ्या रफुटयोनन्तरं

स्प्टाधिकारः। १०९

अद्यतनधस्तनस्फुटग्रहयोरौरयिकयोर्दिनाधैजयो्वाऽलकालिकयो्वा यदन्तरं क- छादिफं सा स्फुटा गपिः ! अयतनाच्छवस्तने न्युने पकरा गविज्ेथा तत्सपया- न्तरा इति। तस्य काठस्य मध्येऽनया गत्या अहाश्चाखपितु युज्यन्त इति इं किल स्थटा गतिः अथ सूक्ष्मा वाक्ताटिकी कध्थते तुङ्गगत्यूना न्दरगतिः केन्दगतिः अन्येषां ग्रहाणां ग्रट्यतिरेव केन्रगतिः मदकेन्दुकोरिफं रुला तेन केन्द्रगरविगुण्या बिज्यया माज्या न्येन कक्यादिकेनदे पहगतिर्युंता कार्या। मृगादौ तु रहिता कायां एवं ता्काठिकी मन्दपरिरुटा स्यात्‌ वाक्रात्रि- क्या मुक्त्या चन्द्रस्य विष्टं प्रयोजनम्‌ तदाह-सथीपतिथ्यन्तसमीपपारन- मिति। यत्कालिकश्वन्दस्तस्मात्‌ फारत वा गम्यो वायदाऽऽप्तनस्तिथ्यन्तस्वदा तात्काछिक्या मत्या पिथित्ताधनं कर्त युज्यते तथा समीप्वाखनं यदा तु दृरतरस्तिध्यन्तो दूरवाटनं वा चन्द्रस्य वदाऽऽधया स्थृखया कर युज्यते स्धूखकारत्वातू यतशचन््रगिमहच्वात्‌ प्रतिक्षणं समा भवति अवस्तदु्थमयं विशेषोऽभिहितः

अथ गविफखवासना अद्यवनश्वस्तनग्रहयोरन्तरं गतिः} अत एव अ्रहफचयो- रन्ते मतिफठं मवितुमहति अय तत्साधनम्‌ ! अदयतनशस्तनकैन्दयोरन्तरं के- न्दगपिः 1 मुनज्याकेरणे यद्धोग्यखण्डे तेन सा गुण्या शरदधिदननमीन्या 1 तेव तावत्‌ तात्राचिकमेोग्यखण्डकरणायानुषातः यदि मिज्यातुत्यपा कोटिन्य- याऽभ्धं भोग्य्वण्डं रारद्विदस्षतुल्यं भ्यते तदेष्टया किमित्यत्र कोटिज्यापाः दार- दविदस्रा २२५ गुणक्षिष्या हरः फठं वातकारिकं स्फुटमोग्यखण्डं तेन केन्द- म॒तिर्गृणनीया शवरद्विदसमौज्या दारद्िदसमितयो गंणकभाजकयो सत्ता -

रयः \ पन्युस्यघ्येर्सर पल्यस्यट पत्ति पच्यते ^ सम््यतमग्रहमन्दफरभ्बप्तमपह- मन्दरफटयोरन्तरमद्मतनग्रहगतेर्मन्दफटम्‌ तम्र अहकेन्द्रदोज्यौपरमत्वे ग्रहमन्दफरपरमत्वम्‌ अरहमन्दुकैनद्रदोज्यीमवि मन्दफराभाव मन्दकर्णामुपात विनैव मन्दफटमपातीत्यर प्रोक्तम्‌ उसमे बा नीचसमे प्रहे सति ्रहकेन्द्रदोज्याावादूगरहमन्दफसमाव, द्वितीयदिने यदग्र हफटुत्पयते तदेव गतेरमन्दफटं परमम्‌ अज दोरज्याभावात्कोटिज्या परमा तस्मास्तिद्धि कोटिन्यापरमत्वे गतेमन्दुफपरमत्वम्‌ अर्था हजज्यापरमत्वे ग्रहमन्दफल परमम्‌ तत्र कोटिज्याभावादघ्रहगतिमन्दफटामादः अथायतनश्नस्तनग्रहमन्दफटयोरन्तयलं गतिमन्व- फरमिव्यक्तं तत्साध्यम्‌। तच्चाय्यतनश्वस्तनग्रहकेन्ददोजज्यान्तराधीनम्‌ अती ज्यान्तरं साध्यते। यत्र तिज्यादुल्या केषटिज्या तत तत्वान्िमित यतिष्यजीवान्तरं छभ्यते तदेधमन्दकेन्रको-

१०४ महगणिताध्याये-

नाशे र्ते ङेनदगतेः कोरिज्या गुणकतिण्या हरः स्यात्‌। फठमदतनधसतनकेनदो्य- योरन्तरे मवति तकरकरणार्थ स्वपरिधिना गुण्यं रे ३६० भोज्यम्‌ पर्व किठ गुणकः कौटिज्या सा यावत्‌ प्रिधिना मृण्यते मांगी ३६० हये तावत्कोरि- फठं जायत इत्युपपरनं कोठीफरश्ी मदुकेन्भृकिरित्यादिं एवम्यतनश्वसनप्र- हफटयोरन्तरं तद्गते: फलं ककर्यादिकेनदे हरण फलस्यापवीयमानतात्‌ तुखदौ घमफदस्धोपचीयंमानत्वाद्धनम्‌ मकरादौ तु धनफटस्यापवीममानतानमेपादा- यृणफस्योपचीयमानत्वादणमित्युपपनम्‌ ३६॥ ३७॥ ३८

हृदानीं गतेः शीपफरमाह-

एलां रखाङ्ान्तरशिजिनीधी द्राक्ेद्रभुक्तिः श्रुतिदद्धिशोध्या।

स्वरीषथकतः स्फुटसेटभक्तिः केषं वक्रा धिपरीतशदधौ ॥६९॥

द्रि०-टिज्यया किमिति जातं तच्चग्वितुल्यमन्दकनद्रगतौ सत्यामयतनश्वस्तनमन्देन्दरदो- ज्यीन्तरम्‌ मन्द्रकन्द्रगतिकलाप्रमाणेनायतनन्वस्तनकेनदरवोज्यान्तरमर्‌ 1 अतः फटकटासा- धनार्यमनुपातः यदि त्रिग्याव्यासार्धऽनुपातात्तिद्वमेतदौज्यौम्तरं तदाऽन्त्यफरुज्याव्या- सार्धे फियदितति अथवा त्रिज्यातुल्यया दोरज्ययाऽन््यफलज्यातुल्यमन्तरं तदाऽनन्तरानी- तदोरज्यान्तरेण किमिति उक्तीऽनुपातः सम एव पएर्वातुपात इष्टकोटिज्याृणः स॒ यावदन््यफ़ठज्यया गण्यते त्रिज्या हियते तावत्कोटिफटमन्त्यफटन्या- व्याधे सीगिच्चदृतते भवतति अनम कोषिफरेन या$वितातुपते गुणास्याने भरकर भु्तिरिष्ठा सा रुण्या हरस्थाने या द्वितीया त्रिज्या तया भाग्या एवं कौरिफरघ्नी ध्रु केनद्रमुिस्तयोदरधृतेत्युपपन्नम्‌

अय धनर्णोपिपत्तिमाह--ककिमृगादिकेन्द्रे इति { अमोपपत्तिः श्रीमत्के- दायदैवशोक्ताऽपि पराग्‌ गतिमन्दफटोपपततौ श्टोकवद्धाऽन्ि ! फवर्यादिकेनदे ब्रटर्णफरस्या- प्यीयमानत्वान्ञटादौ धनफरस्योपचीयमानत्वा दनम्‌ मकरादौ धनफ़टस्यापयीयमान- त्वान्मेादारुणफट्यापचीयमानत्वादणमितयुपपननम्‌ चन्द्रस्य तु तात्कारिकमक्त्या विशिष्टे प्रयोजनमाह--समीपतिथ्येति आयया मध्यमयेत्ययैः शेपं स्प्म्‌ ३६ ३७

इदां गतेः श्रीव्यफरमाद--फर्खादखास्कान्तरेतति अनोपपत्तिः अदय~ तनभ्वस्तमशीप्पफटयोरन्तरं गतेः सीच्रफट भवति तज्ञ यथा मान्दुगमतिपटं ग्रहन - दानीते तद्रद्रागदो.र्टादित्यादिवद्रययानीयते तेऽपि कर्णानुपति सान्तरमेय स्यात्‌ यथा धीवर तन्त्रे हि देन्दरमत्िजमेव फटयेरन्तं स्यात्‌ } कित्वन्यदपि } अयतन- ममपठे तरिज्यागुणेऽतनकर्णदते यष्टशं फट तादशं श्वरतनकर्णते अतो यया मतेर्म- न्दुफन्ं फोतिफरष्मीत्यमैन विद्धं तथा श्रीफलं मिप्यति तातरम्मन्दिफरोपपनितव

स्पष्टाधिकारः। १०५

प्रहस्य थे दीप्रफर्जाणा आगच्छति ते नवतेः ९० शोध्या; शेषांशानां याज्या तपा शीफकेनद्रगति्युण्या कीधकर्गेन भाग्या | ठन्धं क्रीघरोच्चगरेः ्रोध्यम्‌ शेषं स्फुटा गतिर्भवति यदि बुध्यति तद्‌ पिप्रीवशोधने छते वक्रा गतिर्भवति

अमोपपतिः अद्तनश्वस्तनकीघफरपोरन्तरं मतेः स्ीघफं भवति 1 पततु यथा मान्दं गतिफटं प्रहफखवद्ानीतं तथा यथानीयते स्तेऽपि कर्णानुपति सा- न्तरमेव स्यात्‌ यथा वृद्धिदे महि केन््रगतिजमेव फूटपेरन्तरे स्यात्‌ किस्वन्यदूषि अद्यतनमुजफटश्पस्तनभुजफलान्तेरे बिन्पागुणेऽचतनकर्णस्ते पा- ट्श फं तादृश श्वस्तनकणैहते स्वत्पानतेरऽमि कणे मान्यस्य बहुताद्बहठ- न्तरं स्यादिधतदानयनं हिवयाऽ्यन्महामतिमद्धिः कृस्ितम्‌ व्यथा-केन्दग- पिरव खषटीरता हस्यां हि रीपोचगतेः शोधितायां प्रहस्य गतिः सुरैवाव- शिष्यत ईति अत्रे स्फुटकेन्रगतिप्रदशोनार्थे ठेद्यकोक्तवरिधिना कक्षा

शि०-पूयुक्ताम्युच्यते योधा्थमेव अदयतनश्वस्तनफलयोरन्तर गतिफटम्‌ 1 फट त॒

केन्द्रदोर्ज्यात सिध्यति जताद्रतनश्वरतनकेन्द्रदऽ्यान्तरमेवे स्वेनाहतेत्यादिना नीचो- च्च्ते परिणामित चेत्तेहि गतिफ़रमेव सिध्यंति } यततत कर्णोतिपातस्यासद्धावात्‌ नत्वत्र दोज्यीन्तसेमेव ज्ञात तदेवोच्यते उच्चस्थानादिलोममयतनणुचच १।०।० देय तवर मेषादि श्वस्तनमप्युज्य १।४ अद्यतनश्वस्तनेषाद्िस्थामयेरन्तेरे कैन्द- गति अव्र येत्र केनदरगति सेव दिना.तरउ्या सा सार्वृततेनोच्यते-

तिभज्यक्ता कोरिगुणिन चाऽध्य खण्ड तर्न गृणेन छि स्यात्‌ हद सु तत्वाध्विभिरत्र चेत्स्माक्कि केन्द्रगत्या हि दिनान्तरज्या

साम्यात्त नालो गुणहारयो स्यत्स्वेनेति दोर्टीफटक तु पर्ववत्‌ 1

श्रीमद्रणेशषदैव्कृत एव कोठीफटप्रीति मन्दगतिकृर सिद्धप एव शीष्णति- फु सिध्यति यतो मन्दुगतिफरे णनुपातस्यासद्धावात्‌ श्ीघ्तिफरे तु कण पातस्य सद्धावात्‌ एतदानयन द्विनान्तरञ्याया कर्णानुपाततेन छत रधवद्धिदे तन्त्रे ख्टेन तदनयने तदैव श्लोक -तदर्जिता स्वचलनुङ्गगतिरिति इद्‌ लषठोक्तं सदिवेति माति तु सतूद्यद्धि श्रवोन्यत्वत 1 अपि ! यतो दिनान्तरज्याया केटिफरसाधनेऽयतनश्वस्त- नकर्णयो स्वस्यान्तरेऽपि भाज्यस्य वहटतवाद्रहवन्तर स्यात्‌। कि नाम भाज्य भवतु योग्यो माज्य 1 इष्टवोरिज्या 1 कथम्‌ \ यत तिज्यातुल्यया कोटिज्यया$ऽय तत्वाचितुल्य भोभ्य- खण्ड तदेष्टया किमिति एव क्रियमाणे प्रतिवरत्तमध्यगतियगेसाप्रातिवह सयोग इष्टकोटिज्या शून्यम्‌ 1 कीटिज्यातु वबहुतराजेक्षिता यतस्तन गर्तिफद सद्भावात्‌ अय कक्षामध्यग-

१०६ ग्रहमणिताभध्याये-

प्रतिमण्डटं चे दिचिख्प तयोरयतनग्रहस्थनिचस्थाने विद्यितवा पमध्यातू ` प्रतिमण्डग्रहसिह्गामिनी क्णरेखा कार्या रेखाकक्षागुत्तयोः सपतिऽयतनकतुटो ग्रहः यथा मध्ययरहोचविह्मयोमध्ये मध्यमं केन्दरेवं सरोचयीरमध्ये सुं केन्दरमित्यवगन्तव्यम्‌ ! स्फुटकेन्दे दीपरोचाच्छोधिते स्फुटो ग्रहोऽवक्िष्यत इति भावः।

अथ कक्षातृत्ते प्रतिवृत्ते मध्यिष्ात्‌ कैन्दगातिर्विरोमा देषा तदमर धसतनं मध्यकेन््म्‌ अवाप्यन्या कणैरेखा कार्या कक्ावुत्ते रेलोच्चयोमषय श्वस्तनं सुरं केन्द्रम्‌ ¡ रेखयोर्मध्ये स्फुट केन्दगतिः इह सुटग्रहस्थानयो- रन्तरवात्‌ कृथमियमेव स्फुटा ग्रहगतिनं स्यादिति नाऽऽशद्कनीयम्‌ यतोभ्यतन- फणेरेदा केन्द्रमातिन्नानाथेमेव रक्षिता अन्यथा श्रस्तनग्रह उवच्ये मेषदि- रमुरोमं चिते सत्यतमस्फुर्म्रह च्छ्षस्तनस्फूरोऽप्रत एव मवत्यवक्रो यादे यक़्गतस्तु पृष्ठतः तयोरन्तरं स्याद्‌ ग्रहगतिः स्प्टा इयं तु केन्द्रगतिरेव

शि०-ति्रिखामतित्र्तसंपात मध्यैव गतिः स्फुटा गतिफलाभावात्‌। अत्रेष्टकोरिज्यामावो जातो नो ल्टोकत्याऽभावरतु पूमेवाभवत्‌ अतोऽनेन प्रकरण श्ीप्रमतिफलानयनमसत्‌ अत उक्त भाज्यस्य बहत्वाद्रह्वन्तरं स्यादिति उने श्रीमद्धास्कराचार्थः-धीवद्धिदे चरफट भिति। अतस्तत्ृवोक्तमानयनं हित्वा ऽन्यदेय रचितं महामतिमिः तयधा-कैन्द्रगतिशव स्पष्टा छता सा कथम्‌ तदुच्यते ग्रहगतिः शीघोच्चमतेः दोधिता सती शीध्रकेनदरगतिरभवति। श्नीध्पकेन्द्रणती श्ीग्ोच्चगतेः शोधितायां ग्रहगतिर्भवति एवं भध्यग्रहोच्चभृतत्योरन्तरे पू्व्न्मध्या स्फुटग्दोच्वभुक्त्यारन्तरे स्फुटा पूरवीयत्वेन्द्रमतिर्भवति ) मा सफट्रदगती श्लीष्णेस्चेगतेः ्ञोधितायां स्युटा श्ीद्रकेन्द्रगतिर्भवति तस्यां ज्ञीप्रोचगतो शोधितायां ग्रहगतिः स्फुटैवाविष्यत इति तत्र स्फुटकेन्दरगतिदर्शनार्थं छेयक्ोक्तविधिना ककषतत्तपर- तित्ृतयोूष्चस्थानादिरोमं तद्माग १।०।० पादिः। मेपदेः ककषत्रप्रतितरचयो- स्यतनग्रहुः 1० स्थने चिद्वपित्या भरूमध्यात्तिमण्डटहगामिनी कर्णरेत्रा कर्यो रेखाकश्षातरत्तयोः संपतिऽ्यतनस्फुो ग्रहः एव श्वस्तनमुचं ।४। दयम्‌ त्मादनुटोमं ग्रहः 1 ९। ०। तताप्यन्या करणरेखा कार्या ग्रहोच्चान्तरं केन्द्र अथत्तनदवस्तनमेपादिस्थानान्तरे कैन्द्रगतिः अतोऽयतनद्व्तनकर्णसेपयोरन्ते $ेन्द्रगतिः स्फुटा यथा मध्यगरहोच्चयोर्मध्ये मध्यमङेन्द्रम्‌ एवे स्फुटप्रहोच्चयोमध्ये स्पुटे केन्द्र- भित्यव्रगन्तन्यम्‌ स्फुरङेन्रे शीष्ेच्वाच्छोषिते स्फुटो ग्ररोऽवक्षिप्यत इति तथैव स्फुटा केन्द्रगतिः दीषोस्चगतेः शोधिता सती स्युरेव महमातिर्भतीति तज्जञानार्थुपायः +

स्प्टाधिकारः १०७

अथ तस्मानङ्ाना्थमुपायः। यथा मुमध्ाद्विनिःसृता कर्णरेख। कक्षदृततेध्यतनम- ध्यप्रहात्‌ फखतुलयेऽन्रे ठद्ना। एव मरतिमण्डरमध्याद्टिनि.सृता रेखा पतिवृत्गरह्मत्‌ फठतुल्येऽन्तरे यथा रगति तथा छता सती कृणंसमकृस्या तिष्ठति | १- स्याः कर्णेन संह सर्वव वुत्यमेवान्तर स्पादित्यर्थः अथ तद्वाधिषेन प्रतिमण्डञे फटस्य ज्याऽटुया यथा उ्याग्र परातिवृत्तपध्यग्रहविद्ने भवति अथ केन्गत्याधि- कस्य फरस्य ज्पाञ्डूचा। तयोर्जवियोरन्धर कणं सूवात्‌ तिययूष भवति तदत गणितेन उ्याकरणवास्तनया सिध्यति दीघ्रफटस्य जीदाया क्रियमाणायां यद्धोग्यलरण्ड तेन कैनद्रगतिगुण्या ददद्विदसैर्माज्या ख्य तु तयोर्जवियो- रन्तर स्यात्‌ यतो स्पाप्रस्थेन मोग्यखण्डेन जीवाया उपचयः अथ त्य

दि०-कश्षवृतते परतिव्ते चोच्वचिद्रात्कनदगतिविोम दथा तद्य इवस्तन मध्यम केन्द्रम्‌ तपाप्यन्या कणग्ला कार्या कक्षाञरे रेवरोच्चयोर्मध्ये इवस्तन स्फुर केन्द्रम्‌ कक्चवुतत द्रचहकणौसूतयोयद्िवर सा स्फ कन्द्रगति इह तु स्पूग्रस्थानयोरः मेवे स्फुग ग्रह्मातिन स्यादिति नाऽऽशदक्नीयम ! यतोऽयत्तनकर्णतेा केन्दरगाकिन्ञानार्थमव रचिता 1 अन्यथाऽ्यतनमच्च ।*० ग्रहः ०।०1।०। अस्माद्दरवस्तनग्रहे ०।१।० उच्चे चव १।४।० मपद्रेसुलोम चालिते सति यत्रायतनमुच्च श्वस्त नेषादिस्थानदरषनार्थं चतुभिरभगिश्वाटेतम्‌ यतो भागचतुण्य किल कन्दरगति तस्मि मेव स्थान निरवयवत्वानग्रहाऽस्तेति कत्य तस्माद्र भागेक्नान॒टाम पूर्वगत्या श्वस्त ना ग्रहा गत॒ यावान्‌ भ्वस्तनमपादिस्थानाद्धागैकन पवगत्या गतस्तावती प्रहगति अत्र राक््यादिकल्पना सम्यगत्रचाधाय अथ चायतनग्रहात्‌ श्वस्तनस्फुेऽग्रत प्पे भवति कैन्द्रगतिरव ग्रहमतिरव्यक्त ग्रहगतिविटाम पश्चिमाभिमख भागतरय भवति 1 जत ण्व नाऽऽक्तद्‌्कनीयम्‌। अते द्वयहकर्णसूतविवर कन्दरगतिरेव स्फुर स्यात्‌। अथ तज्जानार्थ मुपाय यथा भूमध्याद्िनि ता कर्णरेवा ककषावृ्तेऽयतनमध्यग्रहाकल्तुल्येऽन्तरे तथा प्रतिव्तमध्यानि सृता रेखा प्रतिव्र्तऽयतनग्रहात्फटतुल्यऽन्तरे यथा लगति तथा छता सती कर्णसमकटया तिष्ठति तस्या कंणन स्वन तुत्यमेवान्तर स्यादित्यर्थ कर्णा ग्रात्तदुवधित्वेन प्रतिमण्डल फटनज्याष्टक्या यथा जयप्रे प्रहचिहन भवति अथ केन्द्रगत्याऽधिक्षस्य फटस्य ज्याऽड्स्या 1 तयार्जावयौरन्तर कर्णसुउतिरथग्रूप भवति तदूनं गगितन ज्यकणैवास्ननया सिव्यति सा तु स्फ कन्दरगति भीघ्रफटश्य जीवाया क्रियमाणाया यत्स्ुट भोग्यखण्ड तस्मात्सिष्यति तत्साधनायानुपातः इीघ्कन्दरदवतेश्वलफटार्थं यदि निज्यातुल्यया फटकोगिज्यया तच्वाश्विमित यतिष्यजी वान्तर्‌ म्यत तदष्टया फट कारिज्यया किम्‌ त्रिज्यातुल्या कर्न्या तत भुज्य न्यम्‌ प्रथमपदे यद्धोग्य तत्वाश्िकटामित जीवाख्रण्ट तदन्ते ज्याचापया साम्यत्वा

१०८ यहगणिताध्यये-

भोग्पदवण्डस्य स्फुटीकरणम्‌ यद त्रिज्यातुल्यया कोटिग्ययाऽ्यं मोगयखण्डं वदा फकोरिज्पया किमिति एवं छव आयखण्डं फटकोरिग्या केन्दगतेगणी शरद्िदसरासिज्या हरौ २२५। ३४३८ अथान्पोऽनुपातः याद णाग एतावदृन्तरं तदा बिज्यभरे किमिति रन्धं कृक्ावृत्ते ज्यास्सं मवति तस्य धनुःकरणऽ्त्पत्वालीया दध्यति कितु शरद्विदचा गृण आखण्टं हरः स्यात्‌ तथारुते द्नम्‌ 1 कैगत्रिफको २२५।२२५ छेदः भि २२५।२२५ अत्र दाराददस्षतुस्पयोस्तथा बिज्यातुल्ययोस्तथाऽऽधस्ण्डतु- ल्यपोश् गुणकमाजकयोस्तुल्यत्वानादो क्ते केन्द्रगते फटकोटिन्या गुणः कर्णो हरः स्यात्‌ फटे तु स्फुटा केन्दगातरभेवति सा शीध्ोचगतेः शोध्या रोषं स्फुटा अहगतिमेवति अव उक्तं फएरांगखाद्धन्तराराजनीप्रीत्यादि

"नक्ष दवि०-तच््वाितुल्यव ज्या ‹तन तरिज्यातुल्यकोटज्ययाऽऽखण्डमिति कथमुक्तम्‌ इत्याक्षेपः तो न्यस्तन्मतऽयमाश्चयः 1 यस्य ग्रहस्य यत्परम फट तयावरद्धिर्जावाभिः सिध्यति तासा- मेव प्रयोजन नान्यजीवानाम्‌ 1 बुधस्य पमफठ भागाः २१ हृद॒मस्यास्ट्तीयसण्डजीवायाः १२३९ सिध्यति 1 चिन्त्यमिद्‌ तदुच्यते यया जीवाया हासस्तथा कोटिज्याया बराद्धः एव परोनं ज्याखण्ड तत्वाश्वकरामित्म्‌ तदन्त ज्याह्ासः ! द्वितीयपदान्ते चतुथं पदान्ते तत््वाश्चितुल्यज्यान्त एव भवाति तय तरिज्यातुल्या कोरिज्याऽत उक्तमू-तिज्या- तुल्यया कौरिज्ययेति अथवा दितीयचतुरथवृत्तचतुथशि कटाः ५५४०० चतु्विशद्धक्ता- च्िज्यातुल्यकौरिज्यान्तस्थास्तत्वाश्चिनो रभ्यन्ते तत तत्वाद्िफठारम्भोऽपि भवति अत उक्त-ग्रिज्यातुल्यकोरिज्ययेति पर त्विदमयक्तमिव द्यते अस्मदुक्त मान्द्गति- फलानयनेऽनुपाते तत्सदिव प्रतिभाति। तत्सद्धिश्चिन्त्यम्‌ फटकोरिज्ययेति कुत उक्तम्‌ यत; श्रीष्यकैन्दरस्य पिज्यातुल्यकोटिज्यायाः स्थाने गते. परम चलफलम्‌ 1 ततो गते, शीध्रफटस्य हासः 1 तस्य केन्द्रकोटिज्याभवि जून्यत्वमत. फठकोटिज्ययेत्य- क्तम्‌ 1 इष्टकौरिज्यास्थान दयति उच्चस्थानानदुशानार्थं बुध. शी्केन्द्रगतिकटाभि- यर चारितस्तत्रषटा कोटिज्या { अय न्धं जात तच्वान्ितुल्यमन्दुकेन््रमतौ सत्यामदतन- श्वस्तनशीधरकेन्द्रदोज्यान्तिरम्‌ रीष्यकेनद्रगतिस्तु तत्वान्विभ्यो न्यूनाऽधिका वाऽत्ति अतौ दवितीयोऽनुपात्तः। तचभ्विकातुल्यया सीष्रकेन्द्रगत्येद्‌ जीवान्तरं तदे्टया शीष्रके- न्द्रगत्या किमू 1 जात इीष्रकेन्दरगतिकटाप्रमाणेन टन्धिर्यतनश्वस्तनजीवयोरन्तरं स्यात्‌ यत इष्टज्याग्रस्थेन भोग्यखण्डकेन जीवाया उपचय. अत इष्टकोटिज्याय्रस्थ यद्धोग्य सण्डं तदनुपातयोग्य देन्दरगतिक्ठामि स्फुटं कृतम्‌ अन्योऽनुपात कर्णाग्र एताधदेन्तर तदा व्रिज्यामरे किमिति रन्ध ॒कक्षावरतते ज्यारूपम्‌ तस्य धनु.करणे स्वत्प्वाज्जीवा शुष्यति \ कितु खद्विदखरा गुण ॒। अत्यं खण्डं हरः \ अत्र शरद्िदतुल्पयो णक

.स्प्टाधिकारः १०९

अत्र ोग्यखण्डसुदीकरणस्य फलं पद्यते कक्षामध्यगतिरयेसाप- विवत्तसपति भुजज्यातुल्यः कर्णो भवति 1 तावती करां शतराङ्नन्तरदिञ्चि- नी अतस्तुस्यत्वाद्गुणकमाजकयोराविरतैव केन्द्रमतिः 1 ततो मध्येषात् गतिः

दि०-माजक्रयेस्तुल्यतवान्नाशचे ते वेनदरगतेरि्फटकोशिज्या गुणः कणो हरः फं स्फुटः कैन््रगतिः। सा शीष्रो्धगतेः दोधिता स्फुटा ग्रहगतिर्भवति। अत उक्तं फटांश्चलादकान्तर- कि्निनीप्नीत्यादि। शैवे फटांशखाद्कान्तरशिभिनी सेवे फटकोरिन्या ्षेत्दर्षीनम्‌ ! मध्यस्थे किट व्रत्तयोरये तद्न्तरटे यतकषत्रमत्पयते तत्र या मध्यरेखावत्‌ फटकोटिज्या सैव कोटिः इष्टफटज्या भ्न 1 एवमनेनेवामुपातेन कक्षामध्यगतिर्यमेला प्रतिवरत्तसंपति भुजज्यातुल्यः कणो भवति तावती फटांशखादकान्तरशिश्चिनी अतोऽत्र केन्द्रगते इष्टफरकोटिज्या गुण. कर्णो हरः अनयोरभये्युणभाजक्योप्तुल्यतवान्नाश॒; यतः परमे ग्रहफठे दो्थव कर्ण. } यतः कश्चावृत्तान्तः प्रतिवृ्तं पतितम्‌ ! नशे इतेऽकिछतैव केन्द्रगति अतोऽन कक्षामध्यगातिर्यमरेाप्रतिवृत्तसंपाते मध्यैव गतिः स्पष्टा ¦ एं फलांदखादकान्तरक्िभ्चिनीष्नीर्यादि सवैमुपपननम्‌ ¦ अतरोपपत्तरस्मत्मपितामहैः श्रीमद्ग- णेश्दैवसतैः श्टोकदयवद्वा-- कक्षाख्ये द्व्यहकर्णसूत्रविवरे स्यालेन्द्रभक्तिः स्फुटा मा श्यदधोच्चगति. स्फः खगजवोऽत. साध्यते सा च्छटा 1 प्रत्यास्येऽ्यखगत्फलान्तरगता तद्र्भतो रेलिकाऽ- तो जीवर दव्यहखेटतो ऽतर वितरं सिध्येष्फटस्यार्धत' १॥ चेदायं फटकोटिजत्रिभगुणे सण्टं तदेष्टे तु के चैतरत्वयमै. स्वकेन्द्रगतित ® तच्चूषोऽओरे मवेत्‌ त्रिज्या पिति त्रिकानुपतनैः स्यात्केनद्रभक्तिः स्फुटा स्वल्पत्वान्न धनुस्ते प्रगति स्याद क्तवदरास्तवा धीवृद्धिदे तदर्जिता स्वचरेत्य्ापि तैरेव वृत्त्द्वा-- चेत्कनद्रष्यदूट इारान्बियमरेस्तत्केन्द्रगत्याऽत्र दि वाष्टव्यासदले स्वकल्पित दृहान्त्यज्यागुणोनेन किम्‌ चेत्कर्णाय्र ष्टं तुहि त्रिभयुणे तस्स्याद्रती द्ावफट र्टोक्तं सदिषेति भाति तु सत्‌दरव्यदचिश्रवोन्यत्वतः केषं वरेति 1 अग्रोपपत्ति. प्रभं टुततोनानयतमित्यनेन प्रथमे पदे प्रहस्य धनफरर्धौ संतर्थनफट्ासः 1 द्वितीयपदरे ग्रहप्य धनप रद्वसो ग्तेकणफटवदधः 1 ठृतीये १९

1.

११९ धहगणिताध्यपि~

स्यादक्ता भूमिषतादिकाना- मवक्रता तद्राहितैश्च भारीः ३६० ४१ यादृशे केन्र गतिः पूरणं मवति तादरशस्य केन्द्रस्य भागाः सुखार्थं पिन पठिताः यतो वक्रारम्मे वक्र्यामे गतिः पूर्ण मवति 1 अतश्रकरास्पुवाल्ते- वक्कमागा भवनीत्युपपनम्‌ मा्मैमागाः १९७ २१५} २३५ १९५। २४७ ॥४१॥ षदानीमुदयास्तसंमवमाह-

प्राच्यामुदोति ८, 1

च्यामदेति क्षितिजोऽटदपनेः २८ शाक्रं १४ गुरुः सपतकुमिश्च १७ मन्दः। स्वस्योद्या ोनितचक्रभागै ६६२।६४९।३४३ ।- खयो चजन्त्यस्तमयं प्रतीच्याम्‌ ४२

क्षि०-त्यादुथ भवन्ति यथा लस्य शरजिष्णवो वंकरोपपत्तौ दर्चिताः एवं सर्वामपि पूैंषिताः अत उक्तं दराककेन्दभागैत्यादि अथ ये वक्रभागास्ते शुद्धा माग भागाः स्युः] यतो वक्रारम्मे वक्रत्यागे मार्गमे मर्मत्यागे ग्रहगतिः शरन्यं मृजाशाः शरुजज्या समा अतो वक्कारम्भे शषीपकेन्द्रमागाश्वकरशुद्ा मागरिम्मे शीमरेन्दभागा भवन्ति तत्र भरहगति. शुस्यम्‌ एवं दक्नरम्भेऽनयोः केन्द्रयोः वके कन्दे ५। २५1० मर्गीकेन्द्रे ७।५।० भुजांशाः समा अत उक्तमयक्रता तद्रहि-

तैरिति॥ ४९॥

उदयास्तसाधने केनदरभागानाह-भराच्यामिति अमोपपत्तिः उदृयाता- ध्याये ये काटा उक्ताः स्युरतैरसैः सफुटाातसुटग्रहेऽन्ता्ति परहस्योद्योऽ्तो षा स्यात 1 शह तुदयारतविषये मण्यमार्कात्‌ श्रटस्फटे महे तावद्धिः काटांतुत्यैः ष्य उदरयोऽतो वास स्श्ल' ष्ट यच्खीपन् तन्मप्यरुरस्य मध्यमसेान्त- र्‌ यथा मौमस्या्टाविश्तिभिरूदयत्य दणिनटरमनिरकादङ्च भागा. ११ भगस्य दीय करम तेमागिरधिको मम्दुटोऽकौच्छोष्यते तावत्सतदश मागा. शेषं भवति 1 अतोऽटदसर्८नितमगि दने भमोयः अपा्दस्रेर<र्दयमागेश्कराच्चुत रसतः स्यात्‌ 1 यतोऽस्तमगरेभिः २३९ केन्दरिरिकादश भागाः ११ दौ केन्द्रतवादूनो भन्द्फुटो भौमोऽकीवावनच्छोध्यते तात्ादद् भागा अमरं सवर अतः शप्द्च हि तस्य काशाः एवं संपामप्युदुयासतोपपत्तिः

द्रिन्दरिभीगञयं 1 तदरपिकेस्य वय तुद 1 कय मागाः मनवहकनय रुरोरक्य चान्तरोकाद भागाः ११। अतो गपरकादू : कटा्ाः स्वं उतनेगपि राभि

21६

सर्धल्येन १। ९५ मन्द्र्फुदः अनित हान्तरं कटेन सार्पतुल्येन मन्द यंततस्या्ण पर्वद्रा भागाः ६५

स्पष्ाधिकारः। ११३ खाक्षे ५० जिने २४ ंसितयोरुदयः प्रतीच्या-

~ ~>

मस्तश्च प्थतिथिभि१५वमुनिस्मूमिः १७७। प्रागद्रमः शरनसै २०५ सिधृतिप्रमाणे-१८३ रस्तश्च तत्र दरवहिभे ३१ ०ङ्गदेवैः ३३६ ४३॥ अवक्रवक्रास्तमयोदयोक्तमागाधिकोनाः कलिका विभक्ताः द्ाकेन्रमुक्त्याऽऽम्तदिनेर्गतेष्येरवक्रवकरास्तमयोदयाः स्युः॥४४॥

स्शर्थम्‌ |

अषोप्पत्तिः उदयास्तमयाध्याये पे कालांशः प्रिताः सृटाकोत्‌ स्फृट- अहे तरन्ति उदयोऽस्तमयो वा मवति इह पु मध्यमाकोतू स्फुे ग्रहे तषद्धिः कषे्दरन्तरिते उद्यो्स्तो वा स्थ॒टः कथ्यते इह यच्छी- परकेनदं तन्मन्दस्फुटस्य मध्यरवेश्वान्तरम्‌ यथा क्षिपिजस्याष्टदस्राः २८ एमिः कैन्दभियौवद्धौमस्य फखमानीयते तावेदेकादर भागा ११ मवन्ति तैरधिको मम्दस्कुटो यावदकांच्छोध्यते तावत्‌ सप्तदरमागान्वरितो मवति सदश हि तस्य काठाः! अवस्तावति केन्द्र उद्यः। एमिः केन्दमगिश्वकाच्च्युतैः पथिमादिशि ताददेव मौमाकंयोरन्तर स्यात्‌। अवस्ततरास्तमयः। एवं यदा गुरोधुरदश भागः १४ केन्द्रम्‌ तस्मात्‌ केन्द्ाद्धागवरये फलम्‌ तदधिकस्य गुरोरकंस्य बान्तर्‌- येकाद भागाः। एवं मन्दस्यापि कुटस्यारेण सहान्तरं पवद काखाशाः १५ एवमनयेोममवचकराच्छदरस्तमयः बृधरुक्रयोस्त॒ चक्षे-५० जिनः २४ क- ्द्रारीर्विश्रद्रमिवाः फठांसा उत्न्ते तेभगिराधेको वौ तैर भागे चेरमतः स्याचाम्‌ यतो एव मध्यो रविस्तवेव ज्ञदुक्रौ अतः कारांशान्तरितयो- सृद्यः। एवं तयोय उद्यास्तमागाः पितासैसौः फाठारोस्तल्यमेव कठं मवति। अदृकरवक्रोदयास्तमागेम्य ऊनाधिकाः करा प्केनदयुकया इतरा गरैप्यदिनानि भवन्तीति प्ररारिफेनोपपनम्‌ ४४

दि०-शनेरेवं पथदरश काशाः 1 एव प्रहा्णा सूयत्कालंशतल्येऽन्तरे पठितोद्यास्तभागमि- तेर्रारकेन्दररीरुदुयास्तौ भवतः त्रं पराच्यामुदेतीव्य॒पपन्नम्‌ अथ बुधशुक्योरुदयास्तमागानाह-खाक्षैरिति 1 अगरोपपत्ति. पूर्वत्‌ बुध्ुक् योस्तु सक्षोरजनैः केन्द्र. काटारेस्तुल्यमेव वुधञचुकयोः फलम्‌ विष्व देनव मिताः कालांश्चाः 1 तैमभिरयिकौ तौ चधञ्चक्रौ तैरेव मागे रवेरपरतः स्याताम्‌ यते मध्या- कंतुल्यो सुधङ्करौ मध्यौ रतः अतः काटाङान्तरितयोस्द्यः एवमर्तमगेष्वयि काट २४

११२ धरहगणिताध्योये-

स्यादकता भूमिषतादिकाना- मवक्रता त्रिश्च भारीः ३६० ४१ याद केन्द्रे मतिः पूर्णे मदति तादृशस्य छन्दस्य भागाः सुघारथं पिन पठिताः युतो वक्रारम्मे वकाम गतिः पूणं भवेति अत्वकाय्युताेऽ- यक्रमागा भवन्तीत्युपपनम्‌ मामैमागाः १९४७ | २१५ २३५ १९५। २४७ ॥४१॥ इृदानीपुदयाससंमवमाह- भ्ाच्यामुदेति क्षितिजोऽटदसरैः २८ दाकर १४ गुरुः सप्कुमिश्च १७ मन्दः स्यस्वोदयारोनितचकरभागे ३३२।६३४९।२४१ ।- खयो प्रजन्त्यस्तमयं प्रतीच्याम्‌ ४२

क्ि०-त्यादये भवन्ति 1 यथा घस्य शरजिष्णवो वंकोपपनौ दिताः 1 एवं सरवपामपि पूयटक्षिताः अत उक्तं द्राट्केन्दभागैतत्यादि अथ ये वक्रभागास्ते शुद्धा मार्ग भागाः स्युः यतो वक्रारम्भे यक्तत्यगे मर्गारम्भेमारगत्यागे ग्रहगतिः श्न्यं भृरजाशाः भुजज्या समा अतो वक्षारम्भे श्ी्रकेन्दरमागा्करशुदधा मागरम्मे शीम्ेन्भागा भन्ति तेत्र ग्रहगतिः शल्यम्‌ एवं वक्रम्भेऽनयोः केन्टयोः वक्रे ग्ल ५1 २५।० मर्गो केन्द्रं ७।५।० भुजाः समाः। अत उक्तमवक्रता तद्रहि- तैरिति ४९॥ उदुयास्तसाधने देन्द्रभागानाह--पाच्यामिति 1 अननोपपात्तिः उदयारता- ध्याये ये -फाटाशषा उक्ताः स्युरतैरकैः र्फुरारकत्फुरग्रहेऽन्तारति अहस्योद्योऽस्तो वा स्यात 1 इह ॒तुदयास्तविषये मध्यमार्कात्‌ स्धूरस्फुटे ग्रहे तावद्भिः काटांश्तुल्यैः षिन उदयोऽपतो वा ्धरकः 1 इह यच्छीप्ेनद्रं तन्मध्यसफुरस्य मध्यमरवेवान्त- रम्‌ 1 यथा भौमस्याशाविसतिभिरुद्यस्य द्रकिन्छभागिरेकाद्रा भागाः ११ भीमस्य सीय- फलम्‌ तैागैरिको मन्दस्ुरोऽकाचडोष्यते तावत्सषदशा भागाः शेपं मवति अतोऽ्दस्र<मितमागे द्र्िनद्रे ममोद्यः 1 अयाणदतर८स्दपमाग्काच्ुतै र्तः स्यात्‌ यतोऽस्तमगिरोभेः. ३३२ केन्दरिरेकादश भागाः ११ फलम्‌ 1 तैस्तु. खादी केनत मन्दरो भोमोऽयावच््ये तावत्सा भाया अन्तर स्यात्‌ अतः शद .दि तस्य काशः पव सेवपामप्युदूयातोपपक्ति एवं गुरो भिद पूवे पम्‌ तदधिकस्य मन्दस्य गुरस्य चान्तरमकदु्

५0 टले युरोरेकादशच भागाः काटः ! एवं शनेरपि सप्त > | १1 २६ रसरः निरमा त, ङुमिवक्िन्दरिः भागा; १५

सश्धिकारः1 १११ दानीं उ्ोक्गतिच्स्व दूषगनह- पीदृद्धे चलफलं य॒गतेयदुक्त लल्ठेन तन्न सदिद गणर्कर्विषिन्तयम्‌ न्द्रे निभे नवमे फलस्य नाशा द्वावाचथा गतिफलस्य धनणंसेधौ ४० पीवदधे दने यददे्रफखमुकतं तदसत्‌ 1 निमे नदमे केने मोग्पखण्डा- मादात्‌ फटामावः स्यात्‌ वथा घनणसंधो गतिफडामावस्यानेऽपि , फमपुत- पव्‌ पय ततक्ष गदिकटामावकारणस्यामावात्‌ येऽ वासनाविद्सरुफमाम- मीर जञायते! पेये विदन्ति] अथवा वृथामिमानिनस्वेषां धूरीकर्मेणा पती- दिह्सा्या 1 तयथा-ममस्य घनणेसेधिकनदं साधैरारिचुटयम्‌ १५॥ शस्य विंतिभागायिकम्‌ ४1 २० 1 अव यावदुक्तं मतिषलमानीपेते षात्‌ सदया कटा ९७ भोमस्व कुकसय द्वत्‌ ३२ कला आगष्डनि ददत्‌ अथ स्वरपान्तरवादिति चे तद्पि एकवत्‌ कठा गतिः साद का अन्तरम्‌ चत्‌ कथं स्वस्पमुच्यते ! अवर केषिदरारनामा्ाः स्वभोग्य पण्डाह्येयादचापमोग्पखण्डाहतेति मन्धनते एं मुपगतिफर्प्णपपृी पेण राशिचनुषटये मगिन कठापशचकेन चाधिके \ ! अवमस्पनिऽपि पा शृतिरापावीति सुधीभिरिदिमपि विटोक्यम्‌ ४० श्दानीं व॒क्रतासेभयमाह~- द्रक्द्रमतोचिनृपेः १९६६ शरन १४५ स्तचेन्टुभिः १२५ पृषे १६५ लिदग्रः ११६। ल्म चछकतमरिकव्दूषणमार-धीषुदधिव इति भीति प्न एतम पतत्र प्रोक्ते त्न सदिति युतस्िभे नवभे केन्द्रगतिफटाणावः प्यति भरगपिभौ मतिषर सद्धावास्व यथा धनर्णसपो स्यैव गतिः पष्ट पप्र गतितिरामाकधपरिदवि सौः तेन फरुत्ययते \ द्म तपया--भौमप्य धनर्णदभो सातपदिनपुधै ५1 यूप्रस्य ४।२० अतर र्ठोक्या गतिकटयानीयोत परनवुक्परणा भौमस्य १८ छणंस्य तयोर्विशति कला. ९६ पएत्यस्यान्त( भेष चत प्रक,

वरश्कलः कुजगतिः ३९1 अद १८ कटा, पय कथतवत्यत्ता बाप अत उक्त-न सदिति ॥४०॥

तरतासंमयभागानाद--दराकृकेन्छेति मनोदपनिः यद्ध प्र प्ति प्रू्यमुच्चगतिपमा सढेन््रतिप्तत यक्ाग्मिश्च 1 तादृदष्य भागान

११६ श्रहगणितध्ययि~

स्यादकता भूमिएता्िकाना- मवक्रता तद्ररहिश्च भारीः ६६० ४१॥

यादी केन्द्रे यतिः पूर्णं भवति ताद्रास्य केन्द्रस्य भागाः सुचर्थं पिन पिताः यतो वक्रार्मे यक्त्यागे गतिः पर्णं मवति अतश्वकाचयुवासः यक्मागा मवनीत्युपपलम्‌ मामैमायाः १९७ २१५ ] २३५1 १९५॥ २४७ ॥४१॥

हदानीमुदयास्तसंमवमाह-

प्ाच्यामुदोति क्षितिजोऽष्दसैः २८ शक्रे १४ गुरुः सपकुमिश्व १७ भन्द्‌: 1

स्वस्वोदयांञ्ञोमितचक्रभागे ३२३१।३४६।२४६ खयो चजन्त्यस्तमर्यं प्रतीच्याम्‌ ४२

दि०-त्याद्यो भवन्ति 1 यथा बुधस्य शरजिष्णदो वकतोपपततौ दर्शिताः एवं सरवपामपि पक्षतः अत उक्तं दराककेन्दमिसत्याद्ि अय्‌ ये वक्भागस्ते शुद्धा मरम भागाः स्थुः यतो वक्रारम्भे वक्त्यागे मागरिम्भे मार्गत्यागे "व रहगतिः श्र॒न्यं भृजाश्ाः भुजज्या सषमा अतो वक्रारम्भ सलप्रकेन्दमागाशवक्र सुद्धा मागरम्मे दीष्रकन्दरभागा मदन्ति 1 तन ग्रहगति. शल्यम्‌ एवं वक्ारम्भेऽनयोः केन्द्रयोः वके केन्द्रं ४।२५।० मर्गे केन्द्रे ७।५।० भुनाश्ाः समाः। अत उक्तमवक्रता तद्रहि- तैरिति ४१॥

उदुयास्तसाधने केन्द्रभागनाह- भ्राच्यामिति अच्रोपपत्तिः उदयाप्ता- ध्याये यें काटींशा उक्ताः स्युरतैरैः स्फटा्त्स्ट्रहेऽन्तसति ग्रहस्योदयोऽस्तो वा स्यात 1 इह तृदयास्तविषये मध्यमारक्त्‌ स्शूटसफुटे ग्रहे तावद्भिः काटोशतुल्यैः ्षेत्रदयं उद्रयोऽस्तो वा स्थरः इह यनच्छीष्केन्दं तन्मध्यस्फुटस्य मध्यमयश्चान्त- रम्‌ यथा मौमस्याशविङातिमिष्देयस्य दक्न्दरभागेरेकादश भागा. ११ भौमस्य सीग्र- फलम्‌ तैममिरापिको मन्दस्फुटोऽरकच्छोध्यते तावत्सष्दश्च भागा. शेपं भवति अतोऽ्दस्नर८मितमणि द्रकेन्दरे मोमोदयः अयादसैरदरदयमश्वकराच्च्युते- रस्तः स्यात्‌ 1 यतोऽस्तमाभैरेभेः ६२२ केन्दरिरेकाद्‌श भागाः ११ फलम्‌ तैस्ठु- सदी ढेन्दत्वादूनो मन्दस्फुटो भौमोऽकौयावच्छोध्यते तावत्स्तदच भागा अन्तरं स्यात्‌ अत. सपद हि तस्य काटांशाः एवं प्पामप्युदयारतोपधति' एव गुरोश्वतर्श- भिर्धन्द्शिमीगजेय फलम्‌ तदधिकस्य मन्दसफुल्स्य गुरोरस्य चान्तरमेकादश भागाः ११} अतो शुरोरेकादश भागाः काटः एवं शनेरपि सुमि दरक्िन्दशचिः कठेन सा्थकनुत्येन \ 5 पन्दस्फुटः अनिरयुततस्यार्दण सहन्त पयु भाभा ९५

स्प्टाधिकारः। ११६

खाक्षे ५० जिने २४ इसितयोरुदयः प्रतीच्या- मस्तश्च प्थतियिभि१५्मुनिसपूमिः १७७। परागुद्रमः रारनयै २०५ स्विधृतिप्रमाणे-१८३ रस्तश्च तत्र दरावाहिभे१ °रङ्गदेवैः २३६ ४३॥ अवक्रवक्रास्तमयोदयोक्तमागाधिकोनाः कलिका विभक्ताः। द्वाकेद्धमुकत्याऽऽ्तदिनै्मतष्यरवक्वक्रास्तमयेादयाः स्पः॥४४॥

स्पटारथम्‌

अपरोपः उद्यास्तमयाध्ययि ये कार्ाशाः पठिताः स्फृरकाप्‌ स्फुट- हे तैर्तरित उदयोशतमपो वा मवति इह तु मध्पमाकौत्‌ स्फुटे भे ताबद्धिः कषतरारोरन्तासते उदयोश्सो वा स्थटः कथ्पते एह यष्ठी- प्रकेन्द्ं तन्मन्दस्फुरस्य मध्यरवेश्वान्वरम्‌ ! पथा क्षितिजस्याष्दस्नाः २८ एभिः केन्दमगियौवद्धीपस्य फमानीयते तायदेकाददा मागा ११ भवन्ति नैरधिको मन्दुस्फुटो यावदकांच्छोध्यते तावत्‌ सप्वद्शभागान्तरितो मवति सपद हि तस्य कारं! अतत्तावति केन्द॒ उदयः एभिः रेन्दममिश्क्राच्च्युमैः पशिमारिरि तावदेव मैीमार्दयोरनतरं स्यात्‌! अवस्तव्रास्वमयः। एवं यद्‌ गुरोशवतुर्ईुद मागाः १४ केनदम्‌ तस्मात्‌ केनद्ाद्धागनयं फटम्‌ 1 चद्धिकस्य गुरोरकंस्य धान्तर- भेकादृदा भागाः। एवं मन्दस्यापि स्फृटस्यार्कण सहान्तरं प्थद्श काठांशाः१५॥ एवभनयेोर्भौमवचक्नच्छ्रस्तमयः वधराक्योस्तु सापै-५० वनैः २४ ॐ- श्ारीर्िधस््मिताः फएखांशा उतचन्ते तेर्मगेराधेदौ तौ तसि ममे सेरमवः स्याताम्‌ यतो एव मध्यो रधिस्तावेव जदा ! अतः कारंशत्तरितयो- रुदयः। एवे तयोप उद्यास्तमागाः पठिवासैसतैः कारगीलुर्पमेष फं मवति। अवक्तवकरोदपास्तमगिम्य ऊनाधिकाः कडा दाकेन््भृक्त्या हता गैष्यदविनानि वन्तीति शरेरािकेनोपपनम्‌ ४४

दवि ०-शनरेवं पयददा काटः एव ्रहाणां घयताटांशतुल्येऽन्तरे पठितोदयास्तमागमि- तैग्राककेन्द्रिरुदयास्तौ भवतेः एष भ्राच्यामुदेतीद्यपपन्नम्‌

बुलु योस्दयाप्तभामानाह्‌-लाकरिति 1 अपतिः पूर्वत्‌ सुशक. येषु साक्षतैः केन्दादीः काटरतुल्यमेव य॒थशकयोः फट्‌ विभ्व१रेनव९ पिताः काटाशाः। तैमगिरधिकौ तो बुधशुक्रौ तैरेव मान सवेरथरतः स्याताम्‌ यतो मध्या- कुल्यो षणौ मध्यो तः अतः पराटंशाम्तरतियोष्ुय ! शवपपभिप्वदि ॥\

१४ यहगाणिताष्याये-

इदानीं सुटग्रहागध्यमप्रहानयनमाह- स्फुध्यहं मध्यखगं प्रकर्प्य त्वा फले मन्दचठे यथोक्तं ताभ्यां मुहुव्धस्तधनर्णकाभ्यां सुसंस्छतो मध्यगो मवेत्‌ सः॥४५॥ स्पष्टमिदम्‌ 1 अत्र विरोमविधिरेव वासना ४५ इदानीं पठभाक्नानमाह- कियतुलाधरसंकरमपवंतोऽयनठवोत्यदिनै्विपुषादिनभ्‌ मकरककंटसंकमतोऽयनं ददलमा विपुंवदिवसेऽप्नमा ४६) अयनां शानां कया रपशूक्मा हताः फटमयनख्योत्यदिनानि तै्िनमेपसं कानेस्तुटासेकनन्तेश्च माग्विपुवदिनं भयपि एवे भकरकृकंटसे कमनः पामयन- दिनम्‌ तस्मिन्‌ विषुवद्ठिे मध्या याछायासा परमा अस्यते वासना मोठे ४६॥ दृदुानीं पश्वग्यास्ाधनमाह- युक्तायनांशाद्पमः प्रसाध्यः कालो खेटात्‌ सह भृक्रभोग्यौ जि्नारामोर््पा १६९७ गणितार्कदोर्या भिन्यो २३४ २८दधृता कान्तिगुणोऽस्य वर्ग ४७

प्रि०-र तत्यमेव फरप्‌ एव सरितयुपपतरम्‌ ! अथ न्यूनाधिकशाकेनद्राभेम्यो गतेप्यदि- नानः इ-अवक्रौति अमोपपक्तिः। यदि शीधरेन्द्रगत्येन दिन तदा न्यनाधिकशीपकेन्- ५. किम फलं गतेष्यादेनानि भयन्ति जक्क्रत्यपपन्प ४२ ४३ ४४॥ अभ स्फृटमहान्मध्यपगरह न्यनप्‌--स्फुटमदमिति अगोपपापि व्िोमि- पिरि ४५॥ दानीं पठभाज्ञानमाद-- क्रि यक्टेति अननोपपत्तिः यदि गतिकलाभिरक दिन तदाश्यनाश्फटाभिः किम्‌ फटमयनरषेत्यदिनानि शेप स्पष्टार्थम्‌ पलमाश्चत्रवा- सनां गोटे ५९ इदानीं प्चज्यासाधनमाह--युक्तायर्नाशादपमः प्रसाध्य इति चिञ्याक्रप्तरिति। प्ता त्रिज्यकेति अग्रोपपत्ति विपुवत्करान्ति्तयोर्याम्योत्तरमन्तर कान्ति, तयो्िद्रु- घत्कान्तित्तयोः सपति कान्तेरभावः तत ॒एकरारि्यान्तरे दादा मागाः क्रान्तिः 1 रािद्रयज्यान्तर एकविरतिमोगाः कान्ति; ! ततद्चिज्यन्तरे प्रमा जिनमागतुल्या २४

स्प्टापिकारः ११५

त्रिज्यास्तेः ११८१ ९८४४ प्रो पदं युजीवा क्रान्तिभवित्कानिगुणस्य चापप्‌ ~ अक्षप्रभा सगणिताऽपमन्या

तदृद्धादशंसो भवति क्षिपिन्या ४८

सा जिन्यकाध्नी विहता युमोर््या चरन्यकाऽस्याश्च धनुश्चरं स्परात्‌।

अत्र सदादित्युपटक्षणम्‌। परस्मान्‌ सेरस्टग्नाद्राऽपमः साध्यस्तस्मात्‌ साप नाशदिव वथा पस्मादृदयसयन्धिनी मृक्मोग्यकारौ साध्यौ तस्मादपि साय- माँशदेव सापनार्फस्प दोग्पौ जिनभागन्पया गुणिता त्िज्यया मक्ता कानि- ज्या यादित्याडि साधम्‌

अस्योपपाक्नः पिपुवत्कान्तिवत्तयोर्याम्योचरमन्तरं कान्तिः वयोः संपति फान्त्पभावः ! ततचिभेऽन्तरे परमा जिनतुर्यभागाः अतस्तत्सेपातादारम्प का~ न्तिः साभ्या उदृयाश्च तत एव तु संपातो भषदेः पागयर्मारतुल्येऽन्तरे अतः स्ञायनां रात्‌ सेदाद्‌ कानिरमंकतमोग्पकारौ देतयुक्तम्‌ यारि ्रिज्याुत्य- या मजज्यया नि्नांशज्यातुत्या कानििज्या रम्यते पेदे्टस्यया किपिति फठं कयन्तिज्या विपुवदूवत्तात्‌ वियंगूषा भवति ऋान्तिज्या मृजक्षिभ्या कर्णस्तदूव- गौन्तरषद्महोराधवृत्व्यासाधम्‌ सेव धयज्या अथ कुम्योच्येते यदि द्वादश फोटेः पटा भुजस्तदा कानतिष्याकोरेः छिपिप्ि फं क्षितिजोन्मण्डठयो- मृभ्येऽहेरत्रयृतते ज्यारूपं स्यात्‌ सैव कु्या सा धनुःकरणार्थं तिग्याकृतते

रि०-क्रान्तिः अतरतयो. संपातादारभ्य क्रान्तिः साध्या उदयश्च तत एव एवं प्रतु संपातो मेषदः प्रागयनांशतुरयेऽन्तरेऽयनोदोप्पनदविमैः पूर्वमेव भवति अतः पश्वाद्विभाग- स्थोऽयनांशान्तरितो प्रहोऽग्र वत्तयोः संपातस्थाने कार्यः अत उत्तं--युक्तायनांदात्‌ वटाद्पमः साध्यः भुक्तभग्यो कालौ चेति अथायनांशोपपत्ति. समभविं दिग्क वृत्तं कृत्वा केन्द्रस्य कीटकटषघ्योयन्त- मर्क वृत्तपरिौ प्रत्यहं पदयेत्‌ एवं परमा याभ्यकाष्टौ गत्वा भ्रगरसकन्तेः प्रग्येभगिनि- वृ्स्तेष्यनेङः तथा मेपस्कमासम्‌ येमगिः प्राची यतस्तदपि पूर्वैः सपा एव दका न्तिसाधनं व्रराक्िकेन यदि त्रिज्याहुस्यया भजस्य प्रमा क्रान्तिज्या जिनाँशञज्यामिता लभ्यते तरष्टाशज्यया किष एल क्रानितऽयष्टा विषुवदत्तात्तियगरेखा भवति सा करन्तिज्या युजः कुमध्यादिष्ठहोरात्रयाम्योद्गयोगपर्थनतं त्रिज्या कर्णः -तदवगग्तरपदं दुरात्रवृत्तश्या- सार्धं कोटिरूपप्र्‌ रैव दुञ्या अथ कुञ्योच्यते 1 द्वादङ्कौरौ पटभा सनरतदा -का- न्तिज्याकोषौ ङरिम्‌। फददुन्मण्डरक्षितिजयोर्गध्येऽहोरा्त्तेऽन्तरं उयारूपमू्‌। सैव कुञ्या।

११६ अहगणिताष्याये-

परिणाम्यते यद्वि दज्याव्यासाधं एतावती तदा त्रिज्थाग्पासार्भं किमिति फं चर्यां वद्धनुश्वरमित्युपपनम्‌ ४८ अथ प्रकारान्तरेण बरानपममाह- स्वदेराजेस्तच्चरखण्डकंवां छधुज्यकावद्राविदोखि मागात्‌ ४९॥ मेषादिराहिंननितयस्य यानि चराण्यधोऽधः परिदहोधितानि। तानि स्वदेरो चरखण्डकान दिद्रनागसल्यङगुणै १० <। विंनिष्नी ॥५०॥

पलप्रभा तोयपलात्मकानि स्थलानि षा स्युश्चरखण्डकानि 1

स्थं चरं चाम्बुपलात्मकं तैस्तस्ाणचायं यदि वाऽपि सदमम्‌॥५१॥

अथवा तचरं वक्ष्यमाणैखिभिः खण्डकः , स्वेशनैदेषुज्यापरकारिणां शमितेई- शआप्मित्यादिना साध्यम्‌ कस्मादित्याह रषदोक्षिमागात्‌ अकस्य सायनां- छस्य यो भुजस्तस्य यस्त्यंशस्तस्मादेशमितिदेशापमित्यादिना। अथ खण्डकानि। मेषाहवगाितरितयस्पेत्यादि सगमम्‌ अथ सभखखण्डकैरयोचरं ततृ सशरं पानीप पृात्मकं भवति 1 तत्‌ पद्गुणं भराणात्कम्‌ तस्माद्यदि धनुः त्रियते तदा सक्षम चरार्पं स्यात्‌

दहि०-इदं क्षें रधुत्रिप्रशरे ^ कुज्या भजः कोरिरपक्रमज्या कर्णोऽयका वरिभुजम्र्‌ इत्यन प्रतिपादितम्‌ ! एवं या कुज्या सा व्यासा्वुत्ते परिणामिता चरज्या स्यादूतच्चिज्यात्तते परिणामः 1 युज्याव्यासार्थ शे हुज्या तदा तरिज्याव्यासा्धं का फट रज्या स्यात्‌ 1 चरज्या धनुश्वति्युपपत््न॒ एव जिनां गुणिताऽदोज्यैतयादि सर्वमुपपन्नम्‌ ४७१४८

अय प्रकारन्तरेण चरज्यास्ाधनम्‌-स्वदेशजैरिति मेपादिरादीति प्रटमरभेति 1 अनरोपपत्निः एकमद्राटं परभा प्रकस्प्य एकद्वित्रिरारीनां पथक्‌ श्थक्‌ पूर्वत्‌ चरज्या आनीय स्वात्मकाः कल्पिताः 1 यत एकमितपकभायां धनुःस्थासुभिः समा एवैकदिति- शाङ्शीनां चरज्याः अतो स्वात्मकानि चराणि कल्पितानि तानि यद्मिविभज्य यतः पद्रभक्तासवः पठानि भवन्त्यतोऽघ्वात्मकानि चराणि पद्भक्तानि पानीयपलात्मकानि करत्वा यावद्धोऽषो विशोध्यन्ते तावदेकाद्रापठमायां चरखण्डानि दिड्‌नागस्यंश्गुणा उत्प- न्ते अधोऽधः दोधनोपपततिस्तु रघुज्याखण्डकवत्‌ अयेषटपठभास्यानस्यसरखण्डक-

स्पष्टाधिकारः। ११७

अ्रोपपातिः। एकृमहयुले पठमां प्रकर्प्य एकद्ितिराशीनां एय्‌ एक्‌ चरा- प्यानीय वानि पदूमिर्विमन्य पानीयप्डालकानि रत्वा यावदधोऽधो वि्ञोष्यन्ते वाबद्धदनागसन्पंशगुणा उतदन्ते अतोऽ्नुपातः यथेकाड्राठ्या प्ररमपै- तानि चरसण्डानि पदेटया किमिति एवं चरखण्डानि स्युः प्रं वानि ज्या- त्मकानि यवः पूर्व खवत्पत्ाद्‌ धनुरनेति्म्‌ अत एव तताणवापं यद वाऽपि सृमित्युक्तम्‌ सण्डकैश्वरकरणे रधुज्यासाधनवद्वासना तत्र टपुग्यासण्ड- कानि नव चरखण्डकानि ग्रीणि परमे राषे्रये भजे पथा श्रीणिं ठउभ्यन्ते तदथं रिदोखिमागादित्युक्तम्‌ ४९ ५० ५१॥

दानीं दिनरात्रिमानमाह- चरघटीसहिता रहिताः क्रमात्तिथिमिता पटिकाः खु गोलयोः। भवाति तद्‌. यदलं निजसावनं खगुणतः पतितं रजनीदलम्‌ ॥५२॥

दि०~करणायानुपात ! ययेकाटररुपलभायामेकादतिराशेमितम्रजस्य दिद्नागस्त्यशगु णाश्ररतण्टकानि तदेष्टपटभाया कानीति इष्टदेदो चरखण्डानि स्यु" यत्राल्या पटमा तत्रैव कृतानुपातिन सिद्धि्नान्यत्र ! यतो पलाल्पभायामुन्मण्डरकष्मावलयान्तराठे य॒रात्रतते चरखण्डकारष्याने ज्याचापयो साम्यत्वात्‌ 1 अस्मद्रहग्गोचरे बहवक्षभादेद्च तृन्मण्टल कमावछयान्तराठे काटठबाहुल्यात्‌ चर्खण्डाना महत्वाजूज्याचापयो' साम्यत्व स्यात्‌ 1 यत न्मण्डदक्ष्मावटये प्रसतेऽतः काथितानुपातेनैव सिध्यन्ति तत्पाणचापमित्यादविना सिध्यन्ति साधन यथा स्थूलखण्डके पलात्मकैरनुपातेन यानि सिद्धानि सण्डकानि स्थूलानि पानीयपलात्मकानि एर तानि ज्यात्मकान्येव यत पूर्द स्व्पकाटत्वादर ज्याचा पयो साम्यतवाद्धमुनत्पन्नम्न्‌ दग्गोचरे बहवक्षभारश्े तु चरज्योत्पयते चर वस्वा कमत पलात्मका चरस्य ज्या पदरगुणाऽसुजातीया स्यात्‌ तद्वनुश्र स्यात्‌ यत पूर्व मेकदित्रिराङीनामस्वात्मकाश्वरज्या पट्ूभिषिभज्य पलात्मकानि खण्डकानि कृत्वाऽोऽभ श्द्धानि अतस्तत्माणचापामित्यक्तम्‌ अथ यातीव बहवक्षभा २७ अश्षाशाः ६६ अस्म द्वौचसे देशस्तव्रं ृतानुपातेन त्तपाणवापमित्यादविना ऽपि नैव सिध्यन्ति “जिनानमोरव्या गरुणिताऽ्दोज्या इत्यादिना सिध्यन्ति सण्डैश्वरकरणे ठघुज्यासाधनवद्वासना तज ठघज्यासण्डानि नव चरखण्डानि जीणि परमे रारित्रये जे यथा त्रीणि खण्डानि चरस्य रभ्यन्तेऽतस्तदर्थं रविदोचिमागादिवयुक्तम एव स्वदरेशजैरत्यादि सर्वमुपपन्नम्‌ ४९ ५० ५१॥

इदानीं राशिमानमाह-- चरधदटीसदिता रिता कमारिति अनोपपत्ति उन्म ण्टरयाम्योत्तरमध्ये सर्वत्र पदञ्च घटिकाः स्वक्षितिजमुत्तरमेठे उन्मण्डटादुधश्चरकाटेन दनार्ष तुल्य स्वक्षितिजाद्पक्षितम्‌ 1 अत उत्तरगेद्धे चरफटाधिका प्दृश्ञ घटिका 1,

"~~ +~

११८ गरहगणिताध्याये-

पश्चदृश नाइ उत्तरगोठे चरपरीभरः सहिता दृक्षिणगोटे रहिताः एवं छते निजस्तायनं धुदृटपमाणं भृवति यस्य प्रहस्य चरं तस्येत्यर्थः] दविनदृ्ं तिगतो विषुद्धं रातरिदरं भवति भत्र यारना। उम्मण्डटयाम्पो्रवदखययोमध्ये पश्चदद घटिकाः] उन्मण्डटा- दधः क्षितिजमुत्तरगोखे चराधकटिनातस्तद्पिकाः प्श्वदश वटिकाः। याम्पगोठे तु वदृष्येमतथरोनास्तव्र पवद ५२॥ दृदानीं ग्रहाणां चरकमाऽऽ्ह- चरघ्तभुक्तिर्यनिशाख भक्ता तयोनयुक्तः सचगे पिधेयः। करमादुदग्दुक्षिणगोटमेऽके स्र्योदये व्यस्तमताऽस्तकाठे ५२३ प्रहस्य मुकिश्वरासमिगुण्याऽहोरावासुमि २१६५९ मौज्या। फटं कलाभिस्- रगो ग्रहो रहितो दृक्षिणगेे सहितः एवमोदाधिको अहः ययसतकाटिक- स्तद्तो व्यस्तम्‌ 1 उन्तरगोठे सहितो दृक्षिणगौले रहित शव्यर्थः। अव्रोपपक्तः ये टद्कोदयकाटिकेन्ते स्वोदयकाहिकाः क्रियन्ते अवर तदु- द्ययोमध्ये चरकाः ततोऽनुषातः। यचहोरात्रासुभि २१६५९ मतिकटा टभ्य- न्ते तदा चरासुभिः किमिति फलं कलाभर्नो रह उत्तरमोटस्येऽ्फऽ्तः मरियते यतस्तत्र लङ्ोदुयात्‌ पाक्‌ रवोद्यः। यछद्धा्ां क्षितिज विदन्यदेद उन्मण्डलम्‌ अत उन्मण्डछाद्धःस्थे क्षितिज कणम्‌ दक्षिणगे तृपरिस्थिते धनम्‌ भ- स्वका त्वस्माद्धिपरीतम्‌ यत्तरतननोम्मण्डल प्राप्य पश्चात्‌ क्षितिज प्राप्नोति रविरत्तरगेल दक्षिणगोठे त्वादुविव एवे सूर्वमुपपन्नमित्यादिका विना भोति सम्यगमिटिता शह सक्षिरोक्ता ५३॥ श्वि०-याम्यगेटे वृन्मणटटाृर्क्षितिजम्‌ 1 अतश्चरफलोना पदश्च धरका अथ प्रागुम्म- ण्डरस्थानाते पश्चाटुन्ण्डटस्थान यावाप्िरद्चरिका मानम्‌ एव दिनराप्रिमान पिष टिका अते दिनमान षष्टिद्ध रत्रिमान भचति, प्रागुन्मण्डलप्यराकपश्चाद्रध ऊर्व याम्यो त्रवापयि ्रिशद्रषटिका दिनेरा वर्धयो्योग दिनार्धं तु स्वक्षितिजटर्ध्वं याम्येत्तशु- त्ावधि अतो दिनार्धं ॒त्रज्ञच्छद रात्यर्प मवति अत उत्त खरुणत पतितमिं त्यादि ५२ जथ ग्रहचरक्माच्यते--चरप्रेति अोपपात्ति ये रट्‌कोदयक्रारिका ग्रहास्ते स्वोदयकारिका चरियन्ते यतो रटवोदयष्वदयमध्ये चरकाल- तेनानुपात 1 यवो रयासभिर्गतिकला टम्यम्ते तदा चरासभि किमिति फल कराभिरूनो गह उत्तरगोर स्थेऽर्कऽत करियते यतस्तन रट्कोदयात्पाक्स्पीदुय अत उन्मण्टलाध स्थेधक श्चितिन ऋणम्‌ दक्षिणगोर उम्मण्डरादुपरि स्थिते क्षितिजे धनम अस्तक स्यस्मादिपरीतम्‌ यतस्तमोन्मण्डल प्रप्य क्षितिज प्रामरोति रवि उत्तरगोल दक्षिणे व्वा एव सर्म मुषपन्म्‌ इत्यादि वासना गेहे, आदौ सश्च इत्यत सम्यगुक्ता ५६३

स्प्टापिकारः। ११९

भथ उद्ोदृयसाधनमाह--

एकस्य रारेृहती ज्यका या दयोच्िमस्यापि रतीरुतानाम

स्वस्वापमज्यारूतिवर्जितानां मूलामि तास्ता चिगृणा ३४३८ ह्‌- तानि ५४

स्वस्वयमोर्व्या पिभजेत्‌ फलानां चापान्यधोऽधः परिदिोपितानि

कमोत्फमस्थानि निरक्षदेरो मेपादिकानामृदयासवः स्यः ५५

एकस्य रारेृहती ज्येप्यष्टमी प्या द्रयोरिकि पोडशी ज्या | निभस्येति त्रिज्या आवां वर्भितानां स्वकीयस्वकीयक्रानिज्यार्वोर्वजिताना मृडानि त्रिया गृणितामे खस्वदयूज्यया विभजेत्‌ फटानां चापन्यधाऽ्धः परिशोधिवानीति तूतीषाद्‌ द्वितीय द्वितीयात्‌ पथमं शोन्यम्‌ प्रथमं तथाविपमेव एवं त्को द्पासवः स्युः

अभरोपपातेः। अवरोदृगच्छतः कान्तिवृत्तस्य तिर्यकूस्थितत्वात्‌ त्यसाणि केवा- णयुत्त्यन्त तद्यथा मेपन्तस्य ज्या क्रात्िवृ्ते करणं; वक्रानििज्या उड्ा- क्षिते म॒नः तद्रगोन्तरपद्‌ मेषान्तेऽहोरात्तते कोटिः एव राखद्रयस्य

ज्या कर्णैः } तव्छान्तिज्या मृनः तदगौन्तरपदर यृषमान्तेऽोदत्रृतते कोटिः

= -

शि०~ अथ रडकरोदयसाधनमाह--एकस्य ारोरेति स्वस्वघमो्व्यति अनोपपा्ते गपरोद्र-छत कन्तिवरृत्तस्य तिर्यकस्थितत्वात त्यघ्नाणि क्षेयराण्युपपन्नानि 1 तयथा मेषा न्त्य ज्या कान्तिते कणं भेषदिरमषान्त यावततक्रानतिज्योन्मण्डले मुज तद्गन्तिपपयं मेषान्तेऽहोरनवरचचे कण वुपदिरवपान्त यावत्‌ न्तिञ्योन्मण्डरे भूज तदरगान्तर्‌ पद मेपान्तेऽदोरारवत्त कर्णं एव व॒पपिथ्॒नयोज्या कणे वृपदे्ृषान्त यायन्मिथ- नदििधुनानत » --कान्तिज्ये मजो तयोरव्गान्तर्पद युरातवृत्तयो कोटी स्तं ददन्ते तु भिज्या कण -म्रान्तिज्या मुज 1 परमश्रज्या कोटि एव कीटादीनामपि कोध्य एता वोटयश्च,५ ‹णा्तुद्रेयाना कान्तिद्रते तरिज्यात्रतते स्थितव्वालनिज्याप्रतते परिणामिता 1 यदि युज्यात्रत्त एता वो्यस्तदा निन्ये तास्ता चापानि प्रथम मेपोदय फार ततो राकिद्रयस्य 1 एव चापान्यधोऽध. शुद्धानि ततीयादादितीय दितीयस्रथम- मित्य एवगेकराक्चेरि्युपपन्नम्‌ अथाष्टम खण्डमेकराश्िज्या १५१९ वर्गे २९५४९६१ "पोडश रण्ड राशिद्धयज्या २९७५० वर्गं <८६ २५२९ विभस्येति त्रिज्या ३४३८ चगाध्य १९८१९८५४ \ अथ तिज्यातुल्यया दोर्ज्यया परमा ऋान्तिज्या १३९५ तदेक द्वितरिर्षज्यय) 9 मित्यनेन प्रकरिणेरू 1रिक्रान्तिज्या ६९९ वर्ग, ४८८९६०१ राक्चि- " दुयस्य मान्तस्य १२१० वर्गः १४६४१०० परमा त्रिभकरान्तिज्या १६९७ ब्म

क}

~~

१६० ` ` अहगणिताष्याये-

एवं प्रिरारिज्या कर्णः परमा क्रान्तिज्या पृजः परमदयज्या कोटिः एवाः कोरयश्वाप्करणार्थं तिज्यावृत्ते परिणामिताः तरिज्यगुणाः खस्वदयज्यया भक्ता- स्तासां चापानि प्रथमे मेषोदुयस्य काटः द्वितीयं रङिद्रयस्य तृततयिं रारि- त्रयस्य अतो िष्ठेषितानीयुपपनम्‌ ५४ ५५॥ इदानीं परकारान्तरेणाऽऽह- कीटादिरास्यम्तजकोरिजीवाश्िग्या ३४६८ गुणाः स्वस्वदिनन्य- | याऽभाः। चापीरताः प्राग्बद्धो विचुद्धाः कौटादिकानाभ्रदयास्षवो वा ॥५६॥ कीटादिराप्यन्तजकोरिजीवास्ता एकद्विनिराशिज्या मदन्ति १७१९ २९७७ ३४३८ 1 एताधि्पया गुण्याः स्वश्वदिनज्यया मक्ता इति भेव मृषमान्ते च॒ज्या नेव फीटानेऽपि ३२१८। येव भेपान्ते न्या सेव सिंहान्तेऽपि ३६६६1 कन्पान्ते दभ्या बिप्यैष ३४३८ आमिस्ता माज्याः फटानां चापान्यधोऽधः शुद्धानि कीटादीनामुद्यत्तवः स्पुर्भरकषे वा एव मिथुनवृष- भमेषाणापितयथैः ! अनोपपाततः कान्तिवृते वृषमान्ते सूबर्यैकममरं बद्ध्वा द्वितीयममं कराने निवप्यते तस्य सूत्रस्यार्धमेकराशो्यां मवति एवं सूवरस्यैकमयं मेषान्ते बद्ध्वा द्ितीयं सिहयन्ते तस्थ सूतस्य रादिष्यस्य ज्वा भवति पवृ भेयतुखदी

दि०-१९५१९६०९ एभ्यः क्रान्तिञ्यावर्गोनक्चिञयावरग दृत्याद्धिना चुज्याः एकरादयर्युजया ३३९९ रारिद्रय्य यज्या ३२१८ राशित्रयस्य युज्या ३१४१ एता अनुपातोपयोगाः आभ्य एकरारोस्त्यादिना मेपाद्रिकानाषुदयादसवः साध्याः ५४ ५५

इदानीं भरकायन्तरेणाऽध्ह-कीदाद्विरारयन्तेति ! अत्रोपवक्तः एवं याः कीटादि- र्यन्ते कोटिज्याः पृवीपरा अगे वद्धसूचरूपास्ता एवैक १७१९ द्वि २९७७ त्रि ३४- राचिज्याः। एताल्चिज्यागुणा. स्वस्वदिनज्यया सा इति यैव पृपभान्ते युज्या सैव कीयान्तेऽपि ३२१८ मिथ॒नान्तयज्या रैव भन्यन्तेऽपि १४१ यैव मेान्ते यज्या २२५६ सेव सिंान्तेऽपि एवं सेव ठान्तेऽपि २३९९५ कन्यान्ते या युज्या सैव मीना म्तेऽपि त्रिज्या तुल्या ३४३८ आभिरता भाज्याः फलानां चापान्यधोऽपः शुद्धानि कीरा- द्विकाामुदयासवो निस वा स्युः 1 एव मिथ॒नकृषभमेषाणामित्य्े. अथ गोटे प्रद्‌- ते कऋरन्तवृत्तगधरात्कतते वषभान्ते सूत्रस्यैकमगरं बध्वा दवितीयम कीरान्ते बद्वा तस्य सूब्रस्यारधमेकराशिफोटिज्या भवति एवमेकं सत्रां मान्ते द्वितीये सिषान्ते तस्यार्थ रादिद्रयस्य कोटिज्या भवति एं मेषतुलायरवद्ध्यर्य नरिज्या राशित्रयस्य कोदिज्या ˆ

स्पष्टाधिकारः। १२१

बद्ध्वसयारथं रज्या एता एव वृपमान्तमेषान्तमीनान्ताहोरावृततानां ज्या भव- न्ति यवस्तप्तपतिषु ऋान्तिवृते सत्राणि यद्धानि अवस्तासां ्िज्यावुत्तषरिण- दामा चापान्तराणि कीादिकानामुद्या भवन्तीति गो परद्दीयेत्‌ ॥५६॥ इदानीं पुन, प्रकारान्तरेणाऽऽह- मेषादिजीवा्चिगहयुमोर्व्यां ३१४१ श्रण्णा हताः स्वस्वदिनन्य- यावा। चापीरूताः प्राग्बदधो विशुद्धा मेपादिकानामुद्यासयः स्यु ५५५॥

स्ार्थगिद्म्‌ अस्योपपत्तिगेठि कथितैव सुगमा ॥५५॥ अथ निष्पनास्तानरूनाह- ते$्रादिमूपा १६७० गुणगोऽद्विचन्द्राः १७९६ = (~ सपताधिनन्देन्दुमिता १९३७ अथेते कमोत्कमस्याश्वरखण्डकैः स्वैः कमोत्कमस्थेश्च बिंहीनयक्ताः ५८ मेषादिपण्णागरदया. स्वदेशे तुलादितोऽमी विोमस॑स्याः। उदेति रारिः समयेन येन तत्सप्तमोऽस्तं समपेति तेन ५९॥

क्ि०~एव यवत्कीटाय तत्कोरिज्या पूर्वापरा कज्व्य सन्ति ता एव मेषान्तवृषमान्तमिधनान्ता अहोराग्रवृतचचाना ज्या यतप्तत्सपातेपु करान्तिर्त सूनाणि बद्धानि 1 अतस्तासा जीवाना तिज्यते परिणापिताना चापान्तराणि कीटादीनाम॒दया भवन्ति इति गेले स्व दुीयेत्‌ ५६॥ अय प्रकारान्तरेणाऽऽह--मेषादिजीया नि अनरोपपति क्रान्तिवृत्त त्रिज्याकरणे मिभद॒ज्या कोरित्तदैकादिरिज्याकर्णे किम्‌ फठानि युज्यात््तेषु ज्या कोटिरूपा नतापार्थंत्रिज्यादृ्ते परिणाम युरारवरत्त एतावन्तो ज्यास्तदा व्रिवृतते का पूर्व तिज्या हर दृदानीं गुणस्तुल्यत्यान्नाह्ञ एव मेपादिगीवाचिग्रहे्युपपन्नम्‌ गोले कथि तेव ५७॥ अथ निष्पक्नानसूनाह- तेऽश्राद्रिमूपा इते मेपादिपण्णामिति अव्रोपपत्ति 1 निरषदेस्षाकोदयमध्ये चरम्‌ निरकषदेरे स्वदेशे मेधादरि स्ममुदरेति मेषान्त आद्र स्व्षितिजे तत उन्मण्डल रगति जतश्वररण्डान निरष्देरीयो मपोद्य स्देशोदयो भति एव वृपमिथुनयोरपि कवर्यादौ चरसंण्डीनामपचीयमानत्वाच्चरलण्डानि धन परिणमन्ति तुटादौ तु क्ितिजादुन्मण्डरस्याध स्थितत्वाच्चरपण्डानि घन परिणमन्ति

#

१२६ यहगणिताध्यायै-

अव धनुःकरणे जवानां स्थृटलाद्दितीयततीयावुदूमौ नान्यैः सम्पद्‌ पितौ अन प्रथमपरकारेण प्रथम्‌ उदयो गषत दविवीयपकरेण द्वितीयतृतीयौ शेषं स्प्टाथम्‌ अवोप्पत्तिः निरक्षस्ददेशाकोययोरन्तरं परम्‌ निरे स्वेदो मे- पादिः सममुदेनि पेपान्त आदौ स्वक्षिपतिये तत उन्मण्डंल खमति अतर सण्डौनो मेपोद्पः स्दैशोदयो मवति 1 एवं वृपपनिथनयोरपि कव्य तु चरदण्डानामपचीयमानवादधनं चानि परिणमन्ति तुदादौ तूनमण्डरस्याषःस्थित- तवाच्पर्खण्डानि धनं भवन्ति मकरद्ठौ तु चरसण्डानामपर्चायमानत्ादणं परि- छमन्तीत्पादि गोरे सम्यगििरोक्पते ॥५८॥५९॥ इदानीं नेपृण्पमाह- क्षेत्राणां स्थलत्वाद्‌ स्थला उद्या भवन्ति रार्ीनाम्‌ मृषषमा्थी टोराणां कुर्यादटककाणकरानां वा ६० यथा रद्युदयाः सापितास्वथा होरदृया अगि साध्याः। व्यथा पृश्चददा- दविषश्वद्शमामोत्तरमागानां म्या होरास्याः पह मवन्ति। वामिर्िध॒नानघ्न्पा २१४१ पृथक्‌ पएथ्गृण्या स्वस्वदरज्यपा भत्ता फंठानां धतूप्पपोध्यः द्धानि पठत्‌ प्म पञमाव्वतु्धमितपादवि देपाणि होरोदपासगो भवनि = एवं दशाददिरोत्तरम्दष्काणोदया भवनि ते पनव। वथा होरंसानां पट्‌ चराणि पान्पधौऽ्यः शुद्धानि सानि तेपां परण्डानि। तैः प्रमोएमस्यैः परमोलमस्यां ऊनयुताः सनतः स्वदेशहेरोदया भवनि मेपद्रीनां ददृश } ते व्यसतासुटादीनाम्‌ एव चतुरपशतिः २४। एवमे दफाणेोदषाः पमि चत्‌ 1 हया चार्वस्य सापर्माधम्प मागाः प्दृद् ५५ इता मनत; स्पुः। दर्पणे भृकाले प्र्दृशम्पः टदा मोरगपांगाः स्युः मोग्पा्रप्रः स्वेशहो- रोपः प्रसदृशपतः फं मोग्पातः स्यु्तानिशत्भ्यो विलोप्य वदरो सिरो दपा शोषयेद्‌ 1 तपं पथ्दरयुगमरृद्तेरेदूपेन भजेत्‌ एटं खाः। भनु दपूव ेसेदयानां गर्पया गुण्य पयदृदमिर्ताः सनो सपर्या नि] एवं खपमात्‌ काटमापनेशपे पपरष दएणोदृ्षगि टमगाधनम्‌ | स्िन-मप्गङते तु मग्सण्नामपम वमन ६८ एप्त 7 ^ कसिन्चदि प्वराप्पममण्टटम्यष्दप्रा यरद सोग्यनतनि। ददयदगण्टेनि भपति। भेदति 1 कन्पस्तािति 1 तातेति 1 सिनिजेद्य्यद्निति 1 उोनय न्व दमेन 1 भगेन -योदम्युमेति समयेन पेनेन्प ८८ ५९५५०

स्पक्धिकारः ¦ १२९

पश्वद्स्यनि दश १० गुणने भजने कर्याः एवं होरोदपैकाणेदर्यवा साधित सद्मािकमुषयान्तराख्यं कमं सूक्ष्मं भवति अन्यथा स्थूटम्‌ ॥६०॥ इदानीं मुजान्रमाह- भानो. फं गुणितमर्क॑युतस्य रारो- व्यक्षोदयेन खस्रनागमही १८०० विभक्तम्‌ गत्या अहस्य गुणितं युनिशासमक्तं स्वर्णं अ्रहेऽकंवदिदं तु मुजान्तराख्यमर्‌ ६१

अरस्य यद्टूनफख यस्मिन्‌ रातौ रविरयरति तस्य रेः रवन्धी यो निरकषदयसतेन तदूगुणित रादिकटामि १८०० भत पूनग्हगत्या गुणितमहे- रातराुमि २१६५९ भक्त यत्‌ फल तदटृग्रहेऽकेवधमर्णं कावम्‌ यदर्कस्य मु- लफट धन तदा सू्ेस्यान्येपां धनम्‌ } यदि कण तदा फणमित्वथः।

अत्रोपपतिः 1 ये मध्यमारौद्यिकातते स्पुटाकौदाधिकाः स्पन्ते तताक- फस्यासुकरणेनुपातः यदि रारिकछा १८०० निरक्षोदयाङ्भिरुदूगच्छन्ति फलकाः कतिमिरिति सव्य माच्कटोत्था अप्तवो भवन्ति भथा- न्योऽनुषातः यदि दुनि शसुमिीतिकछा टभ्यन्ते तदेभिः किमिति ताः कटा अतो धन यतो मध्यमारफोद्पात्‌ प्राक्‌ स्फुटारकोद्यः स्यादणे वक्ठे से यततोऽनन्तरमिलयुपपनम्‌ ६१

इदानीमुद्पान्तरमाह-

युक्तायनांशस्य तु मध्यमस्य भृक्तासवोऽ्कस्य निरक्षदेशे मेषा्ठिभुक्तोदयसंयुता ये यश्ायनांरावितमध्यभानोः ॥६२॥

हि०-द्दानीं भुजन्तरमाह-- भानो फठमिति अनोपपत्ति ये मध्यमारकेदये ग्रहास्ते स्फुटारफ़ोदये क्रियन्ते ? सफुटमध्ययोरन्ते भ्रजफढग्र्‌ जत फलाचकरणेऽनुपात यदि र्िकलाभिर्निरक्षोदयासव उदच्छन्ति तवा फटकलामि किमित्यसव उदरच्छन्ति टग्प भास्करफरोत्थासवो भवन्ति ग्रहाणा स्फुगर्कंस्थाने कर्णारधमन्योऽनुपाते यदं य॒नि- हासुमिर्गृहगतिम्यते त्रीमि फटास॒भि किम्‌ ता कठा अत कण धनम्‌ यतो मध्य मार्कादयाताङ्‌ स्फृटाकदय स्यादणे तफले रवै यतोऽनन्तर तेन भास्वःफरोत्थासुजात क्षय" स्व फट युक्तियुक्त निरुक्त यरे ६१ अथोदयान्तर कर्माऽऽह-- यक्तायमाश्चस्येति लिप्ता गणेत्ि ! अप पत्ति दृह पूर्महर्मेण आनीत स्त मभ्यमसादनमननेव इत रफुटसावनरय च[रत्वात्‌ 1 तयो साधनम्‌ षया षर्टाना भदिन सदारयप्यादिनो मध्यम हावनमिद्म्‌ ६० 14९ ।८ सम मघूया उदितौ रिदार्या पष्ठया घरनाघरदित पुनर्म रणित्त 1

ए,

१२४ ग्रहृगणिताध्यपे-

दिप्ता मणस्तद्धिवेरेण निप्री मतिर्थहस्य युनिशास॒भक्ता

स्वर्ण यहे चेदसवोऽधिकोना इदं गहाणामदयाम्तराच्यम्‌ ६३॥

मध्यमाक॑स्य सायनांशस्य वे रारेर्भक्तमागातैसलदुदयं निरकषदैकीयं संगुण्य त्रिंशता विमजेत्‌। फं वस्य रत्ेमक्तासवः। अथ मेपाचा वैरेण मुक्ता राक यत्तेषां निरक्षोद्यासवसतन योग्याते मेषादिमृक्तोदेयासवः स्युः} अथ मध्य मकेस्य स्ायनांदस्य कटाः कार्याः तातां कखानां तेपामसनां यद्न्तरं तेन अहगतिगण्या शनिदासुमिमीग्या दग्धाः कटा प्रहे धनं कार्याः यदि कटा भ्योऽसवोऽधिकाः स्युः पदि न्यूनासदा कणम्‌

अमोषपत्निः दष यः परवैमर्गणः छतः मृध्यमसावनमामेन रफुटसायनस्य चहत्वात्‌ | रविमभ्यगतिकरातुस्यासामिः सहिता नाक्षत्ाः पटिवरिकाः ६०॥ ५९ इद्‌ मध्यममर्कसायनम्‌ ता गतिकटा भेरसुमिश्दरच्छन्ति तद्यताः पष्टिषटिकाः स्पुटसावनम्‌ तच्चटम्‌ प्यहं गत्यन्यत्वात्‌ प्रतिमासं रपयुदु- यान्यत्वाच्च तारद्ोऽ्हयेणः कर्तु नाऽऽयातीति मध्यमः टतः तेन सम्यगकोट्ि भहा षन्ति ) कदाचिदरकोद्यात्‌ भाक्‌ कदराविदनन्तरम्‌

अत एव परागुक्तम्‌-

धि०-अत स्वादयमुर्किधाततात्‌ सभ्रा्मृरन्पसमासभिश्च समागतासुसयुतां स्वेषु परि- नाटिका" स्फ़ट दरावपदरादर युभक्तितश्न तद्धटम्‌ प्रतिमास राध्युदयान्यत्वाद्च अतर्ताटदाः रपुटोष्द्गण क्तु नाऽध्यतति म्यम इत नतेन सम्यगरदोदये महाः भवन्ति कटािदकेदयावमाक़ कदाचिद्रुनन्तर भेवनिति अतरतथाविधेनारुपतेन स्फुटो नाऽइयातीव्य्थं गुगदिरारम्य वर्तमानरदिवपादरेः प्राग यावान्ा्यमसञावनोऽहर्मण- स्तावानेव स्फूटसावन' परत्यक भति रविवपदिरूर््यं तु यायान्मध्यमसावनस्तावान्न सुटः अतस्तदुत्यकेो उद्यान्तरारयकमाद्धवेन परटेनोनदुता, सन्तो टष्टकोद्ये स्ु्ोन्यथा अथोदयान्तरसाधनम्‌ स्फुटमध्यमार्गणयारन्तरानयन्मोदयिकेनं सायनांशिन रिणा मेषादेगरम्य ये भुकरादायस्तत्यन्यिनो ये निग्षोदरयास्तेऽभाद्िशूपा इत्याद्रयस्तै पावय छत्व भुज्यमानरार्य भक्ता भागारतेषमनुपतिनायन बिष्द्धिभेगि" घ्वोद्‌- सारवस्तदेरेुकभगिः द्यन्त त्यनेन प्रद्िणाऽ्वनीय तान्‌ त्ये क्षपेत्‌ ष्ठं यु्तायनप्स्य मध्यमस्य भतासपय स्युः नश्षद्विनान्ताद्र २१९०० ऊर तादत्यध्वात्मफै कानि र्या मध्यमद्यादेदियम्ये दय 1 तत्काटे टि प्र साध्याः अययाश्कन्णेन सिद्धासौ मध्यमार्दकटातिति स्वाते काटि मदिनान्तदष्वं जाता अतोऽ घला कटानां यदन्तः तेनारफ्दयोऽन्तम्तिः तत दुदयाने्ररयं कर्ष्यते

स्प्ाधिकारः १२५

“द्दादिरःरि मध्यममास्करे क्षितिजसेनिपिगे सति मध्यमः इति ˆ अथ स्फुटमध्याहगैणपोरन्तरानयनम्‌ मेषादेरारभ्य येऽकृभुका रादयस्ते चेरसुभिरुद्रच्छन्वि एकीरताः तापत्यस्वालके कठि भदिनान्तदृध्वंमह्गणेन ` भवितव्यम्‌ अथ भपादिमुक्तकरातुल्येऽन्तरे छतः अतोऽूनां कठानां यद्न्तरं तावाद्धरसुभिरहगणोऽन्तारितः अवरानुपातिः यदहोरात्रासुिरग॑तिकटा- उम्यनते पदभर्तरासुभिः किमिति फं हेषु स्वं प्यसवोऽधिकाः अन्था कणपित्येतदुकं युक्तमेव ६२ ६३॥ इदानीं येऽस्थोदेयान्तरस्य वासनां बुध्यन्ति तेषां प्रतीत्य्थमन्यद्प्याह-- चेत्‌ स्वोदयेः स्फुटरवेरसवः छृतास्ते विन्छेपिताश्च यदि मध्यरवेः कलाभिः वाष्वन्तराख्यमुदयान्तरकं चराख्यं कर्मत्रयं विहितमोदापिके तदा स्यात्‌ ६४ यदि स्फुटः स्वोदृयेन मु्ठासवः रता भषादिस्वोदयेश्च युपराततेषामसुनां म्यमाकृकडानां यदुन्तरं तेन मुकतरमुणिता युनिशासुमिर्भक्ता पस्वोऽयि- कास्तदा एं ब्रह स्वमन्यथा कणम्‌। एवं छते सति मृजान्तरमुदयान्तरं वराघ्यं कर्मुनयमपि छतं स्यादौद्पिकै ग्रहे ६४

पति०-अतोऽनपत्तः यदहोरात्राुभिर्गति्भ्यते तेदरालन्तरासुभिः किमिति 1 टब्यं कटाग्रदेषु स्वं ययस्वोऽधिकाः यूना. कटाभ्योऽसदेदतदा कणं यतोऽस्वात्मक काटे हाः सृषमत्यार्थं क्रियन्ते मेठिऽपि मध्या़ैभृक्ता असव इत्यत्र प्रतिपादिताः अव्रास्मत्रपितामहगणे- शर्त श्लोक गोपञचयुक्‌ चक्र कलोन्मितासुभि. सारणे शरदिनमित्यहर्गणः घस्रोऽधिकोऽत्पो ह्यदया्नजुत्वतो दुवृन्दज स्यादुदयान्तरं खे १॥ यदाऽवसने कटिकासमानाः प्राणा अतोऽतरोद्यजान्तरं मध्ये स्भरूपा असवोऽन्तरं स्यात्सव्णी समौजेऽस्वधिकहपकत्वात्‌ ॥२। ६२।६२॥ इदानीं येऽस्य वासना बुध्यन्ति तत्यरतीप्यर्थमन्यद्प्याह--चे्रवोदे यैरिति अत्रोपपक्तिः निरश्चोदयस्वोद्यमध्ये चरम्‌ अतः रवोदयासुभिर्गहातिश्वरासवः स्वदै- शीयग्रहेु नर्ण भवन्ति \ र्फटोऽलो ग्रहीतो बाहन्तरं धनर्ण भवति रफुटाकांसिवो मध्यमाईकटान्तरिता अत उद्यान्तरमपि इतं भवति 1 तयाणामप्यनुपातस्तम्यात्‌ अत्रानुपातः दुनिञ्ामुिर्हयातिस्त्दभिरन्तरास्निः किमिति कृं कटा अदूलामधि- कल्पते धनर्षी कार्याः ६४

१२९६ शरहगणिताध्यायै-

इदानीं प्रकारान्तरणोद्यिककमौरप्द-- मध्याद्धपेरयनमागयुतादह्िनिघ्ा- दोर्ज्या छषूर्गतिगुणा सनमाश्वि २७० भक्ता स्वर्ण भह युगयुजोः पदयोषौकिपा- स्वेवं स्फुटं खलु भयेदुदयान्तरं वा ६५

म॒ध्यमाकस्य सायनारस्य दविगुणितश्य या उशच्ण्डकैररौज्यां तया गुणिता अरहगतिः खस्य २७०दता फठं विकार प्रहे घनम्‌ एवं युग्पपदस्य- तेऽ्के अयुग्मपद्स्थिते तुणम्‌

अतरोपप्तिः क्रान्तिवृत्तस्य पत्वायंपि पानि पथक्‌ पथक्‌ पश्चदशभेः पश्च दृकाभिधैरिकामिर्दरच्छन्ति। परं नैकेको राकः पश्वभिरत उद्यान्तरकर्म पद्मध्यं सावदृपषीयते वतोऽपचीयते अतं एव प्दान्तेषु तस्याभावः पदुमध्येषु प्रमता यद्र निरकषोद्यैः कम दशितं तद्वाटावनोधार्थम्‌ तत्‌ श्धरतम्‌ उद्यानां स्शूटत्वात्‌ अत पएवाश््यभटाष्षिभिः षषमवार्थ दकाणोदयाः परिता इृदमुद्‌- सान्तरं कम यथा सम्यग्भवति तथोच्यते मध्यमारकस्य सायनांगस्य दज्यी ल्पा शृत्वा तया दन्यया दोज्यां भान्या मिध॒नान्तद्वन्यया दृण नीया कस्या धनुषौ येऽवरौप्यमाकंस्य सायनाशस्य पजक ऊनाः सत्यः स्फुटा भन्तसास्तथो भवन्ति तेरूदपोऽन्तसिति एपथेः एवं पदमन्पे पृटुविदापिः २६ पानिं किविद्रधिक्नि भवन्ति तानि च्याप्रकरिण साधयितुर्को दिगृ- गितः द्वि्गुणतस्पाकंस्य यावदूमुजः क्रियते घावत्‌ पदमध्ये रादित्य मवति। सद््यापा रष्व्या पदूवित्या चानुपावः ये खाकंमितय। दौज्य॑या पदि शविर्दभ्पते तदाऽमीध्यां किमिति अत्र पूर्विका साका अपयर्पिता गुणक- स्थाने रूपं 4 हरस्थानि साधौद्यत्वारः पनीयपराति पृनरन्पोऽ्ु- पातः परि पानीयपटपष्ट्ा गतिकटातुत्या विकटा टभ्पने तमिः किपिति।

दवि०~ मध्यादवेरिति अमोपपततिः क्रन्तिदने पद्रानि चत्वारि पयद्शाप्रीभिरे- दकम्‌ पर तु तेनेको र्चिः प्यपटिकाभिः अतत्तदुदयान्तरं कूर्मं दमध्य याव दपचीयते तत. पदेन्तं यायदरभासः अत णवर पदावसाने कटिकासमाना" प्राणाः अतोऽयोययान्त पदमध्ये कु परमतोदयान्तरस्य पदमध्ये पपा अवोऽन्त- रथ तत्साघनम्‌ 1 साधनमध्याकृहय दध्या भुज्य कृत्ाऽनानुषातः यद्वि दविन्पतुसयया दोम्यया मिथनान्तदन्या रम्यते तष्टदीर््यया दिमित अदकरणार् पुभिन्पदव द्मः यदव थृज्यदरून इयं तत्रा त्रिन्यवृने केति तिन्यातृल्य-

स्व्ाधिकारः। १२७

प्रवं र्यी दोग्या गुणः सापीश्ववारो हरः इदानीं पषटिहरः अतो प्रहमते- द्या गुणः हरयोषौतो हरः खनमाधिन २७० इृतयुमपलम्‌ ओजपदेऽएवः कृठाभ्य ऊना एव भवृन्त्यवस्वतर करणम्‌ युग्मपदे लपिका भवस्ते धनम्‌॥॥६५॥

@ {~

इदानीं तिथिकेरणममोगीनां साधनमाह--

रवि १२ रमौ विंर्वीन्दुखया हताः फलमितास्तिययः करणामे च। कूरहिताने तानि यवादितः इाकुनितोऽसितभूतदलाद्नु ६६ अहकलठाः सरवीन्दुकला हताः सखखगजेः ८०० श्च भयोगमिती क- मात्‌

अथ हताः स्वगतैष्यविलिपिका निजजदेन गतागतनाडिकाः ॥६५

व्येन्दोमौगा द्वि्ठाः 1 एकव रापेमिभौज्वास्तत गततिथयः अन्यत्र रेमीग्याः फल गृतकरणानि वानि वेकोनाति बवाद्धिती मन्ति छुष्ण- चतुैयघांदुपरि यान्मवरिष्यन्ते चीणि चतुर्थं परतिपत्मथमार्थे एवानि चारि दाकुनिततः शफुनिचतुष्पद्नागर्किस्तुघ्ानीति देषः यस्य ग्रहस्य नक्ष ज्तातुमि- ष्यते वस्य कराः कार्याः तथा चन्दाकपोषोभस्य कठाः काराः ( उमय् पताकेन ८०० हते पथमस्थाने गतानि द्वितीयस्थाने गतयोमाः अथ या- न्यवचि्टानि तानि गतानि वानि स्खहराच्च्युवानि गम्यानि स्युः तेषां गतानां सवन्धिन्यो विकटाः स्वस्वगतिमिमौर्याः यद्ठम्पते ता गृतनाहिका भवन्ति येष्याणा विकला भक्तास्तरैष्या घटिका भवन्ति 1

ददि ०-योशुणकभाजकयोनीशञ कते मिथुनान्तद्यजययेष्टदोजर्य गुण्या युज्या भाज्य तस्या धनुपो येऽसवस्तैमध्यमाकँरय सायन्य भजकटा उना सत्यं रफ अन्तेसव' स्य॒ तैस्दयेन्तर इत्यर्थ प्व पदमध्ये सारौ सभपा असवोऽतर परम १६० एतान तिम्ापपतसेमः कामयति एदगभ्ये सामना (दित्य रय यदग्ने साक्प्ठ्मभ्ये युग्याप्रकरण त्रिञ्या तुल्या भवति अनासुमिवउयया चालुपाते यदि त्रिज्या १२० हद परमान्त ९६० तेवेष्टदिघ्रावेस्य दो-्यया किमिति पएरमुदयासव 1 अग्योल्न्‌ पात वुनिक्षास॒भिः २१६०० ग्रहगतिकटारतदेभिरुमि किमू 1 टंप्यो्घति हर 1 सभृपापनितो भिकटार्थ पष्टित सनागाविपितो हरो जत 1 ओजप्रेऽसव कटभ्य उना भवन्ति अतस्त कणम्‌ युगपदुमध्ये केठाम्योऽधिका असषस्तन धनम्‌ एव मध्यद्बरिप्यपपननम्‌ ॥६५्‌॥ इदान तिथिकरणभयुतिसाधन्वतितो जातो द्रश्च १२। यदि चव्रैमपति पि करणानि तदे कियन्ति अन प्टयापवर्तेन जात ॒षद्धदर 1 अनेनातुपातेन प्रति

-१८-६१यपा व्ल

अत्रोपुपा्ैः ! यदि व्यरकेनदोधकरंशे ३६० स्िदात्‌ ३० तिथयो समय तदेभिः किमिति अत त्रिदाताऽपर्वोिति रे नावो द्वादश ह्रः अथ या चक ओः ३६० पृष्ट करणानि ठभ्यनते ददैमिः किमिति ! अत्रापि पटवाऽ्पवतित जा हरः पणिमितिः। अथ यदि कक्कृटाभिः२१६० °रप्तरविदातिमौनि रम्पनते योग वा तदाञ्शभिः किमिति अत्रापि ` सप्तविरात्यापवरपने स्ते जातोश्टवरती उम्र अथ घदीकरणाथैमनुपातः यद्वि म्तिकटाभिः पष्टिवटिका उम्यनै ददा गतेष्यामिः कलामः किमिति करं गतैष्या पटिका: अथ कटाः पश्वा गुणिता विकटाः स्यु््यव उक्तम्‌-अथ हताः खगेष्यविषिप्तिका इषि मुपपम्‌ ६६ ६७ इदानीं नत्तकमोऽऽह- तिथ्यन्तनाडीनतवाहुमौव्पां छष्व्याऽकुसीतांश्चफले विमि्ने कमेण सक्ते नखगोसमद्रैः कङ्गा श्निवेदैः फहीनयक्तः ६८ ४९२० ४३६१ प्राक्पश्चिमस्थस्तराणिर्विधः भरागुणे एल युक्त इतोऽन्यथोनः मः स्फलाऽतो हणे र्वीन््ोस्तिथिस्त्वदं जिष्ण्चतो जमाद्‌ ॥६.९॥ द्विऽ~पद्रदेः करणान्यागच्छन्ति प्रतिप्त्प्बदडे तु किन्तुं करणमत्तः प्रतिपटुन्तरद्रादपौकष- ताम्यतः रहितानि 1 अथ चक्रकटाभिः २१६०० स्प्तविशति भानि २७ भोग्य

तदभि. कियन्तः अत्र सप्तविरत्याऽपदर्तिते जातोऽटशती हरः अथकाऽनुपतिः यथेकर्यस्यां्च १२ कटामिः <= एकनश्षत्रयोभो तदेभिः किम्‌ षटठीकरणा- २४

नपातः यदि गतिकटारिः पष्िषटिकास्तदा गतैन्यक्टाभिः मिति एदं मतैष्याः सावना चटिकाः स्छुः 1 एव॑ भदयुत्योरपि षिका; अनानुपाते याः पषटिवद्िकाप्ता- भिरगतैल्यकटा गुणिताः अत उक्तं स्वगतैप्यविटिकिका इति ६९ ६७ इदानी पटणकाटे तियेनेतकर्माऽऽह-तिध्यन्तनादीति भाकूपश्िमस्येति ! अमो- पपर्तिरागमप्रामाण्यम्‌ अय च्वगुतोक्तमुच्यते यन्द्रियोरगायेच््चपरिपिभागा मन्द्रोर्वनीचेपरिधीत्यरोक्तास्ते याम्यत्तरमण्टठे मध्यद्ि एद अन्यमान्तरमू कणे फटे प्रागुम्मण्टलेषकपरिषिः १४ कणे पथाटुन्मण्डटे १२ धनफ़टे प्रागृन्मण्ट्टे १२ २४ ९० पात्‌ १४ धनर्णे फटे मप्याद्ै १६ परिष्यन्तं २० ) प्रागृनमण्डल्यचाम्यो- 3) सरमण्डटं यविश्नयति भागा अन्तरं नतं तैषां स्या निज्या ) अभनुपातः) यदि जिग्ये भागत्येश्ः परिष्यन्तरं तदेनतन्यया किम्‌ हन्यति क्षरः पटयपिकशनमयं ३६०

< स्प्टाधिकारः। १२९

स-दयरहेऽकंयरहे वा पालिथ्य ते नतनाइयस्ता रस गुणा मतभागा मवन्ति तेषा रष्वी दोर्या साध्या तयाऽ्कंशीतायुमृजकफठे गुण्ये ! अकस्य नखगे- समुदैशवनदस्य कङ्गाभिवेदैान्ये पदि फठे अशाये गुणिते तरचंशाया उन्धि-

१९२० ४३६१ रहना यदि काये कठा्ा ( वैन रन्धफठेन भास्करस्य रदनः कार्यः यदि एश्चिमस्थस्तया युक्तः विपुरतु प्ाक्कपार्य ऋणे फले पर्त- मनि युक्तः कायै, अतोऽयथा पाक्‌ पर्दा हीन एव अतः पुनस्ताम्या तिथि, पुननैतकं यविदिरेष, इद्‌ भिष्णुसुती जगादेति एतदागम- पामाण्यनासमाभिहिलिवमित्यथ. चतुर्वदाचर्यिणाप्युपरन्धिरेव वासनत्यमिरितम्‌ 4 यदीद्युपरान्धिरस्ि तदास्स्माभे. कि नाद्गीकरतव्येति भाव.

अथ व्रह्मगुोक्तमृच्यते अन व्यरोनाश्तुदंस नीचोच्यवृत्तपरिधिमागा सेः

पवा. तथा ये जिनकडोनरदा हिमाशो्ते याम्योत्तरमण्डटस्थस्यैव। ते खे मैध्याहस्थस्य परिषिमागा कणे एठे परागुन्मण्डदस्थस्य कडा दिद्रात्पपिकाः पश्वादूना, धने फठे तु मागूनाः पादिका, 1

म॒प पू मष करणफठे १४ १३१३ धनफठे १३ १३ १९ ०४०२० २० ¢

अथ चन्द्रस्य मध्यादस्यस्य परियेमागा. प्रागु मण्डरस्यस्य कणे षाधने याफूठे द्विपश्वादाता ५२ कलाभि्ना. पश्वाद्णे फले ताभिः कसाभि- ५२ युता धने तु तामिह्नाः }

प्‌ मप पू मप फणफठे ३० ३१ ३२ धनक्ठे ३० ३१ ३० ४४१६ २८ ३६ ४४

दि०~फठ स्फर परिध्यन्तरम अन्योऽनपात यदि यशनिश्वतद्शमि १३।४० परि

विभगरिद मन्दफर तद्‌ रफुटपरिष्यन्तरेण किमि पू पष्टचधिकरटतेनय हर इदानी

परिध्यश्चा हर एषा १३।४० सप्रेयवत्वात्काल्का सतैव हरयोघातन वरीद्रतत्वात्प्िमक्ते

नखगोसमद्राः फठ कणे मन्द्रे भरागञ्रणम्‌ यतो य-मन्दफठमानीत तल्यश्ोनचतुयु

भि १३।५० रत्प कण त-परागु मण्टरस्थपटियेरायेकत्वषद्‌ विक ऋण कर्ज युक्तम्‌ अत,

१६० यंहगणिताध्यायै-

अवान्तरे लनुाताच्‌ परिधिमागानानीय तैः स्फु्टीकरणं छतवेदानीं तत्सस्कारः क्रियते तत्रानुपरातः यद परि्यातुस्यया नतमागच्यया भाग्येश प्रिध्य- न्तरं वद्या किति अव नतमामज्याया भागत्पंसो गुणललिज्या हरः १२०। एवं छते सति नतज्यायाः प्टचधिककातत्तयं भागहरः। फरं स्फुटपरिष्यन्तरम्‌ अथबनदेतनुपातः 1 यदि त्येगोनतराभिः प्रिपिभणष्िं फर ठम्ये तदा स्फुरप्रि्यन्तरेण किमिति अत्र कस्य नतज्या गुणः परिष्यंशाः पष्ट" धिकदातत्रयं हरः इदानीं हरयोर्घात उसा नखगोसमुदराः। एवं चन््रस्या- पि ततर परिभ्यन्तरं द्विपश्वारत्‌ ५२ कटाः ६८ ६९॥

हि०-ादणम्‌ 1 कणे मन्दुफटे पथा द्धनम्‌) यतो यन्मन्द्फमानीतं तन्मध्याह्लपसिषेनाऽभिक- मरणं तत्वश्ादुन्मण्डरुस्यपर्विरूनेत्वादूनश्रणं करु यक्तमतो घनम्‌ यतो यः कश्चन राशिरधिकर्णफरवर्जितः एव पुनरूनणंफटवर्जितः सन्‌ यावदधिकसणफटं ताव्ताऽ- पिक एव भवति 1 अत कणे मन्दफके पष्वाद्धनम्‌ थने मन्दुफछे प्राणम्‌ यती मध्या- हपरिधिना यदधिकं धनं मन्द्फर्मानीते तदनफठे भ्रागुन्मण्डरस्यपरिषिरल्पत्वादूनं मन्द्‌- फटूर्ण कर्म युक्तम्‌ अत प्रगुणम्‌ ! यः क्श्चन राक्षिरधिकधनफटयुक्तः स॒ एव पुनरून- धनफटुक्तः सनरन एव भवति अतो धमफ़ले प्राणम्‌ धने मन्दुफले यपश्वाद्धनम्‌ 1 यतोऽ्यैन मध्याद्रपरिधिना १३ यन्मन्दफटप्रानीत यत्यश्चादुन्मण्डटस्येन परिधिनाऽ१४ ४० ¢ पिकेन कु युक्तम्‌ अतो धनम्‌ एवं रेणे घने फलेऽपि प्रागणौ पश्याद्धनम्‌ अत उकतं-फटहीनयुक्त. प्राफृपश्चिमस्थरतरणिरिति चन्द्ररयरणे मन्दफलटे परागुन्मण्टशे परतिपे.३१ ५४ भध्याषहने जिनकटोनरदाः २१ पशवादुन्मण्टटे मणे मन्दफले ६९। धने प्रागुन्मण्टसे ३६ २८ ३० रप्याहने ३१ धने प्वादुन्मण्टठे ३०1 अन्तरं ५२ 1 १० अत्रानुपातः 11 ३६ \ दवि त्रिग्यातुल्यया नतन्ययेतःपरिध्यन्तर तेदरटनतम्यया क्विमिति १२० ।५२1 बनं १० पल श्फुटपरिष्यन्तरम्‌ भन्यो्नुपातः यद्वि जिनकटोनरदप१0पिमागौरिदं मन्दूफटं कम्पते वदा पफुटृपरियन्त्येण क्म्‌ सन हेस्योपोति ट्ट २५९२ 1 अयं (दारं धरि- सुवर्गिशन्तेेण २१३० अपवर्तितः 4 हेपि द्विवारं पश्या सवर्गतः साभ्यकरणार्थ्‌ |

स्प्ठाधिकारः १६१

इदानीं स्फृटग्रहस्य ताक्राटिकीकरणमाह- यतिष्यनाडीगाणिता दभृक्तिः पश्चा ६० हता तद्रहितो युतश्च

तात्कालिकः स्यात्‌ खचरः शाीनौ तिथ्यन्त एवं समलिपिकौ स्तः पू्णन्तिकाले तु समो लवयिदरान्तिकालेऽवयवैगंहायेः स्म्‌ वासनाऽपि सुगमा भररारिकेन

दानीं सृक्षमनकषत्रानयनमाह-

~ ~ ^ +

स्थूलं छृतं भानयनं यदेतज्न्योतिर्विदां सेग्यवहारहेतोः ॥७१॥

सृक्षं प्रवक्ष्येऽथ युनिप्रणीतं विवाहयाचादिफलप्रसिद्धये !

अष्यर्धमोगानि पड तज्जाः प्रोचुरविंरासादितिमष्र्वाणि ॥७२॥ ११८८्‌ 1 भर्‌

दि०-रग्धा- कडगाभ्रिवेदाः ! फटमरणे मन्दफठे प्राग्धनम्‌ 1 यतो मन्द्फलमानीते तन्मध्या- ह्वपरिषिना 1 तदूने माक्परिधिना कार्यमती घनम्‌ ) यतो यः कष्वन रारिरधिकणीफलोनः स॒ एव पुनरूम्णफटवर्जितः सन्नधिक एव भवति \ अत करणे मन्दफटे प्राग्धनम्‌ 1 क्रणे मन्द्फठे पष्याटणम्‌ यत ऊनेन मध्याह्नपरिथिना ३१ यन्मन्दफटमानीतं तत्य- ३६ श्वात्परिधेरधिक्त्वादधिकं कण कु युक्तमत कणे मन्द्फलठे पएश्चाटृणम्‌ धने मन्दुफले प्रागरणम्‌ यतोऽधिकेन मध्याह्परिधिना यन्मन्दफटमानीते तद्धनेन प्रामपरिषिना कश युक्तमत कणम्‌ यतः कोऽपि रारिरधिकधनफटयुक्तः एव पुनरूनधनफटयक्तः सन्न एवं भवत्यतो धनफंटे प्रागरणम्‌ एवे प्राक्पश्चात्परिविसाम्यात्पश्चादुपि ऋणम्‌ अत उक्तं विधुः प्रगे फटे युक्त इतो<न्यथोन इति \ एवमवराऽगम एव प्रमाणम्‌ 1 शुः स्फुटेति स्प्र्थम्‌ यत्राकस्ततेति र्पम्‌ ९८ ६९ स्फुटग्रहतात्काठिकीकरणमाह--यतिष्यनाडीति अन्रोपपत्तिः यदि षष्टि पटिकाभिरमतिकठास्तदा यातैष्यनादीभि. किम्‌। फटठं कठा. यततिष्यनाडीपु प्रह कणधनाः कार्या. एव परान्ते समाहतिकौ स्तः कथ तटुच्यते-प्रणीन्तकाङेप्विति अते एवोक्तं यत्रारकस्ततरेति ७० अथ सु्मक्षीनयनम्‌-- स्थूलं कृतमिति सूक्ष्मं पवक्ष्य इति स्पष्टार्थम्‌ अध्य- धमोगानीति पडर्धमेगानीति हेपाणीति तत्र पडभ्यर्धमोगानि 1 अध्य- धमोगः दाशिगति. द्वारधोधिका ११८५ पडरपमोगानि अर्धमोगः श्किगतैरर्ष ३९५ चर्‌ १७ पृशदौकभोगानि। एकमोगः। उक्तो भमोगः श्ङ्िमध्यभक्तिः ५९० सरदकषुमोौरुनितानां

१६२ अरहगणिताध्याये-

प्ड्धभोगामि ६९५ १७ भोगिरुद्र-

वातान्तङेन्द्राधिपवारणानि

शेपाण्यतः पथवशफमोगा-

न्युक्तो भमोगः शकिमध्यभृक्तिः ७३

७९०1 दषु

सर्क्षभोगोनितचक्रिप्ता वेश्वा्तः स्यादाभेजिदद्धभोगः 1 करठीरुतादिषटखगादिशोध्य दास्चादिभोमार्‌ मतभानि विद्यात्‌ ॥७५४ विशुद्धंख्यानि गतं तु हपमञ्ुद्धमोगात्‌ पतिते तदेष्यम्‌ 1 गतागते पषटिगिणे पिभक्ते रहस्य भ॒क्व्या घटिका गतेप्याः ॥७५॥

इह यनक्ष्रानयन तत्‌ स्थ रोकव्यवहारमात्रर्थं छतम्‌। अथ पुठि- द्ावतिष्ठगगोदिभियंदविवाहयत्रादौ सम्यक्‌ फरसिद्चर्थं कथित तत्‌ सुष्मामे- दानीं पद्ये ! सतर पटभ्यधमोगानि विशालपनरव॑सुसेदिण्युत्तरा्यम्‌ अथ पडर्धभोगानि आद्तपाऽ््ा स्वाती भरणी ज्येठा शतभिषक्‌ एभ्यः देषाणि पश्द्ैकभोगानि 1 भोगपमाण पु दसिमध्यमुक्तिः ७९० ! ३५, अध्यर्ध भोगः ११८५. सर्मोगः ३९५ { १७ ! सुर्वक्षमेगिरूनिताना चक्र~ कानां २१६०० मच्छेष सोऽभिनिःद्रोमः २५४ १६ अथ तत्साधनम्‌। ग्रह करीरृतयाध्िन्याद्रना भोमाम्‌ विदोधयेतू यावन्तः शद्धास्वावाननि गत~ मानि जानीयात्‌ 1 शेषाः कटा गोसङ्ञाः वा अगुद्धमोगात्‌ पतिता एष्यस्‌- जषा. ता गतैप्याः कटाः पट गुणा म्रहृमत्या भक्ता गतिष्पा पुटिका भवन्ति

द्वि~-करकटाने यच्देष सोऽभिनिद्रोगः 1 अथ तत्साधनम-करलीकृतादिति। चिदु 0

द्धेति। अनानुषात ! यदि गतिकटाभि पर्षतकिस्तदरा गतेध्यकृटामि दिम कठ मतै प्पाघटि्न स्यु \ अमोपपात्तगममप्रमाणम्‌ दाद्नितजीपति अतरोपपत्ति चट कर्षा र्मकोऽत सुदत्र चन्दरविम्बदिकराग्तयानुपप्त \ यद्धि गतिदिषटाभिरकरक्षमोगपन्कि स्तदा िम्ववरिषटाभि द्धम्‌ फरण्रम्सपिधन्कि चन्द्राकन्ति तिषिस्ता भत्यन्तर्‌ कटाभिरेका तिथि्तदरा रिम्बान्तगक्टामि किम्‌ एर तिथिमपि याग्ध्द्रोयीया गेन भिष्यद्वि यतो गनियोमनैकयोगषरिकास्तन दिम्वयोणेन्‌ क्विमिति 1 एलः योग ष्पे ७११७२ 1७३॥७९॥८५्‌॥

स्पष्टाधिकारः १६६

अबोपपत्तिरागमपामाण्पेन्‌ इदानी अ्रहाणा रादिसक्रानिमान मविथिकृरणयोगनि सथिमान चाऽऽट- पषिष्नविम्पं भहयुक्तिभक्तं संान्तिनाड्योऽबिठधर्मृत्ये रषेस्तु ताः पुण्यतमा मह. स्वसंकान्तिगो मिश्रफलं पिधत्ते ॥७६॥ शितनुषिकलाभ्यवन्दरयुक्तयेन्दुमान्वो- सतिविवरकलाभिर्ेय एताभिरेव पृथगथ गतियुत्या नाडिका संधिराप्ता भतिथिकरणयेगानां फले तत्र मिम्‌ ७७ वकष्यमाणप्रकारेण प्रहविम्बकडा आनीय ष्टा सगण्य म्रहभुक्त्या भेत्‌ यष्व्ध ता. सक्रान्तिनाइय राश्य तकारात्‌ पूर्वमर्वां उच्तरोऽ्पां इत्यर्था दम्यते ता सक्रान्तिनाड्ो सवेसतु पण्यतमा, तथा यावत्‌ सक्रान्तिस्थो ग्रहस्तावद्राशि्योत्थ करोति। एव शरिषिम्बपिकराभ्यो या घटिका उचव- द्यन्ते ता भविधिकरणयोगाना सथिवरिका, स्युः 1 सौ मिभफठमित्यथं अवे सपिरुभपतोऽपि मिम्बस्य स्थितत्वात्‌ उपपात्तेरप्यत सुगमा इति सिद्धान्तश्िरोमणिवासनामाप्ये मिवाक्षरे मरहसपष्टीकरण समाप्तम्‌ अन्धप्तष्टया ६०० आदितो मूच्ोकाः १९८ }

शि०~ अथ सजमणरसंक्रमणसधिराह--पष्टिघ्रति ! अनानुपात यदि गातिकटाभि परि घरिकास्तदा विम्बकटाभि किम एल सकान्तिनाट्य ! प्रतु तदर्धं तु भणितागत सकन्तिकाटादवाक्‌ द्वितीय तस्मात्पर्तः अत एवोक्त म्‌-पूर्यतोऽपि परतोऽपीति यतो श्िम्बङके दरं कन्तिवृत्तगतरारौ स्प्रम्‌) अथधमवागं परते 1 अत सक्राणितिगमिध्रफट पुपगाक्षिफर पितते ५७६ ७७ श्रीमन्न्दिपुरेऽभवद्र दिजगुरुः श्रीदेवा देवति सज्जः श्रीगणनायकोऽचिटरम्कष्राटनामा ततः 1 तस्मात्केशदवित्तेद्र जनितो भाष्य गणेसोऽकरो स्पत्षिद्धान्दियेमणेप्यिममूतस्पपङ़ति प्रप १४ इति श्रीमकेद्यविग्णेश्चदिचिते सिद्धान्तद्धियेमणिनिष्यणे शितौ पलिश्ु रपटीकरपप्वासतः सुमद

१६४ ध्रहमणिताध्ययि- अथ तिप्रश्रापिकारः। अथ शिप्ररनाध्यायि विवक्षस्तावत्‌ वदारम्भपयोजनमाह- जगुर्विदोऽदः किठ काठतन्नं दिग्देदराकालावगमोऽन्र यस्मिन्‌ | भिप्ररननान्नि प्रचुरौक्तिथाग्नि वुवेऽधिकारं तमरोपसारम्‌ ॥१॥ स्प्टधम्‌ इदानीं ठनसाधनमाह- तात्कालिकार्केण यतस्य राररभुक्तमर्यणितोदयात्‌ स्वात्‌ भोग्यास्तवः खाभिहतादवापा भुक्तासवो भुक्त रवैः स्युरेषम्‌ २॥ इष्टाञ्सेषादपनीय भोग्यांस्तदयतो रास्युदयांश्च रोषम्‌ अयुद्धश्टद्‌ खाभिगुणं ल्वायमरुदधपुवैर्भवनेरजायैः यक्तं तनुः स्याद्यनांशदीनमिष्टासदोऽल्पा यदि भोग्यकेभ्यः निंददगुणपःस्वोदयमाजिवास्ते लन्धाशयुक्ो रदिरिव रग्मम्‌॥५॥ यसिन्‌ काठे उं ञेयं तस्मिन्‌ काठे तात्तादिकोऽकैः सरायनादाः कायैः ] ेनार्कैण यतस्य राद्यं मेग्यां शारौरतदुदयासवो पुण्याचिशता मान्याः ये

रि०~ जादयान्धितारकः देवे सर्वविघ्ननिवारणम्‌ सिद्धान्तमाघ्यपूतवर्थ श्रीविभ्नशं नमम्यहम्‌ अगुरिति स्पष्टार्थम्‌ सात्काटिकारवैणेति अत्रोपपततिः 1 यद्रि परिदाद्िर्भागि. स्वोदयतुल्या असव- स्तदा भीग्यमागः ष्‌ फठ भोग्यासवः एवं भक्तासवो भकतटै. स्युः

इष्टापुसघादिति अत्रोपपत्तिः क्षितिजसक्तक्रान्तिवृत्तराश्याद्षरयवो प्रहाय र्प्रपुच्यते गोटेऽपि यत्र टग्रमपमण्टटमिति त्या इष्टासुसंषाद्धोग्या- नदूलपनीयित्यनेन कि कृते रारिमघ्यस्यस्तरणी राक्यन्तं नीतः 1 तदग्रतो राश्युद्रयाूनप- नयित्यनेन && छृतं श्वित्तिजसनिरिततरश्यन्तं नीतः शेमितति रादयन्तक्षितिजपे्मध्य यः समयस्तच्छेषम्‌ तस्य भागीकरणार्यमनुपातः 1 ययशचुद्धरद्युदयतुल्येरुभिधि- ्द्धायास्तदा दरेषामुमिः उं राश्यन्तक्षितिजयोरमध्ये भागाः भेपारैः सकाद्ान्छ्ि. तिमसंनि्ितगश्यन्तपयन्ते ये भका रश्चयस्युत नेरनतरदेण तवुर्मबति अयनीश्ीनं द्विमिति कन्तिदृचनादिकाकृततसेपति यो मेषदिः सायनददन तदधेनोदयाः सनःप- सायः सामनः काप सायनसूर्यत्साधितं तनुः परायन भवति ! अत्तदर्निरयना 1

विपरशराधिकारः। १३

शालते मोग्ासवः स्युः अथेषासुमपो मोग्यासन्‌ शरिशोध्य तदतो यावन्त उद्पाः शुध्यन्ति तावन्वः दोध्याः } ततः रोषात्‌ खरामगुणाद्दयुदोदयेन मक्ता धत्रं तदशुदधोदयात्‌ पूर्व यावन्तो मेषाया उद्यालावद्धी राशिमिषुतम- नागे रै तहर स्यात्‌ अथ यदो्सुभ्यो मोग्या शुध्यन्ति तेटस- पिशद्गणासदुदयारुभिमौज्याः | फठेनां शेन युतो राविरघ्रं स्पात्‌ अर बान शरैराशिफेन सुगमा

दानीं टमरात्‌ काठानयनमाह-

अर्कस्य ोग्यस्तनुमुक्तयुक्त मध्योद्याढयः समयो विलमात्‌ यर्कमे लमरवी तदा तद्धागान्तरधोद्यखाभिमागः

पि पासबोऽतया इति विरदयुणा इति अमोपपत्तिः एतास कदा भवति 1 यकराशिमचये रवि, कषितिजसक्ताशिश्च भवति अनानुपात, यदुदयदुलयसुभि-

शिश्द्धागास्तवा रविक्षितिजान्तरद्िभिरछासुभि. म्‌ ठन्धमागैयतो रविं भवति ॥२९॥३॥५॥ अकस्य मोग्येति अयोपपचि. रवि. सायनो 8.

धेक्तमागुल्येऽन्ते कान्तिवतते यत्र॒दर्ते तदु्रतो रास्यन्तपयर्न्त

गास्तेषं पूर्ववत्तिशद्धिमगैरुदयपलानि तदरष्टमोग्यभागैः (1 एव रपस्यापि भक्तपटान्यानीय अर्कस्य भोग्यत्तनुभरननो यत्‌ ये मभ्योदुयातर्युक्तः संनिटकाटो भवति पेया `यसिन्भागेऽको वतते तद्धागा्राश्यन्तप्यन्तं येऽसवस्तेऽ यद्धागे कि येऽघदस्ते मभ्ोदयतलयुभिदुत चिवि क्षितिनकान्तिरर्तभि- तत्र छाानयनार्थमनुपातः यदि 4 (1 ूयन्तरमागैः किम्‌ फटमि्टकाटः टसाधने शाटमाः पणे

१६६ अहमणिताष्यायै-

ठघेऽल्पकं तु युनिशात्‌ शोध्यस्ताकाटिकार्कादसरन्य काठः, चेत्‌ भावनाः प्रुरभीष्नाञ्यस्तदैव तात्काटिकतिग्मरस्मेः ॥६॥ आर्यो यदे्टा घटिका दिकगनं काश्च तमरोद्यिकात्‌ सरृख्च भकंस्य पागम्दोग्यकारः साध्यः) सप्रस्य सायनांशस्य भक्तकाएः साध्यः) तपेरिक्यमकदिमितो ठ्पर्थनतं ये मध्ये रादयसोषामृदयाश् कषेप्यासलमैव र्व नात्‌ को भवति! अत्र परैकरारौ टपरर्क मदवसलदय तमेोरन्तरंैः स्वोदयं सेगुण्प त्िंदाता मेत्‌ फरि्टकाटः स्यात प्रे यद्यक।छमममाधेके यदप तदा कारोश्होरााच्छोध्यः। रेषप्रि्टकारः स्यात्‌ अत्रेष्ट- काठसधनेऽकंस्य मेयमीदुधिकदैव करियते (यतः) कारज्ञानाह्‌ तात्तारि- कत्वमकेस्य कायेम्‌। अतः स्थरः कार आयाति अनिन फांठिन तात्काठिकमके स्तवा गृहः कारः सापपितुं पुज्यते १६ पदर प्रः सावनपटिका सम्रार्थम्‌। एतदुक्तं भवि 1 उदुपानन्तरमेतावृपीप्वफसापिनपरटिकास कीम्‌ प्रं मवकीत्ये- तदभीषठं तदेव ता्ताटिककापनं साध्यते 1 तैव ठमादृसरुच कारः} यद्रा पृनरिध्पटिका आक्ष्॑सदौदमिकाद्वाका लभं उमात्‌ काठः सुच 1 अपरोपपन्निः सुगमा पात्काटिककरणकारणता गोदे कथिता भ्यास्याता घृ ॥५॥द६ा

रि०-निशाटप्रस्धने सरभाकृत्साध्ये तततः दिवसे षटद्रटमानि रत्रौ पदर ्रमन्ति। मस्तकादि प्रत्यवते सपटादरयविकः पू्रुपत्या प्राव्ने भवति अतः श(सभाकत्‌ तात्कालिकाकावरिति येत्सावन। धति आस्या येष्ठा प्ति अगोप- पि उदुया नाक्षवा चटिकाचेग्नश्चस्तदा सपजातिदद्ास्तू्यदोदुयिप्देव सप्र धिद्धं भवति यतेः स्ये दपि क्षितिने साध्यं उद्रपपि प्षितिमाचम्‌ 1 स्का तत अदयिष्नत ये-खावना घटिकास्तदर तासां नाद्नदीकरण टगति सनीदुविक्रक- स्येटकाटिर्कस्णायानुपात यदि पशटिपरिन्चमिः दुर्यगतिस्तदरे्टपटिद्धाभि. किम्‌ षट मोदुयिकस्य सेमारन कटादि अन्यस्य यदि संथिष्टाभिः १८०० नक्षिता उदयासषे रम्यन्त तदा चटनकटामिः किष फट नाक्षत्रं एवय नक्षत्रपु सौम्य माक्षमाः स्यः अवोवमहारः यदि तेद चानन स्वो चीदरविष क्प भवति तद्रा रपवन मासचत्रपटिकान्तप्त्‌ल्य मोम्यदरनमयातिं 1 सत अौदयिकारई$रयोनक्य भोग्यमपिषमायति

व्वाटनङटिकस्य भीग्यदूगमादर्णम तद्धोम्यमूरनं चित्वनपटिषभ्यः धपय तदा "व के, , १०) ~)

9 १६७ दानीं विलोमटप्ममाह- भक्ताचुखुदरधेदिंपरीतलमरं भक्तां रगेहाप्तल्वोनितोऽकः यदोद्याह्‌ पर्ेषशीषु रप्रमिषटं तदा ताकरालिकमरकं छता तस्य॒ पृक्तासवः साध्यास्तानिष्टारुम्यो विशोध्य शेषा्म्यो यावन्त उद्या विद्ुष्यन्ति तावन्तो पिठोमेन विशोषयेत्‌ रषात्‌ सरामगुणिताद्विशुदधोदयभक्ताये ठन्धा अशक सथाऽक॑मुकतारीश्च तथा विदरद्ोदयतुल्पै रारिमिषोनीरूवो रविदनं मववि पासनाऽ्यत् सुगमा

हि०.त्रीकरणं छृतं भवतीव्पुपपननष्‌ अधवा रिकलठाभिः स्वोद्रयास्यो ठभ्यन्ते तदा स्ताहोरात्रसंबन्धिभिर्ग्तिकटाभिः किम्‌ फटासुभिरधिकाः सावनाः धशटिवटिका अहो- रत्रऽतो नाक्षत्रा. स्यः अथान्योऽतुपातः यदि पटटिषटिकाभिर्गतिकटाप्तदे्टव्ीभिः क्षियन्तः एवगिष्टपरीसंबग्धिन्यो या गतिकलासतारवन्योऽतुपातः 1 यद्वि राशिक- ऊभिः स्वोदयासवस्तदे्टषठीसंबन्पिभिश्वाटनक राभिः किम्‌ फलासवस्ताछिष्टपरिष्टास सावनासु प्रप्य; 1 एवं नाक्षनाः स्यः तत ओदयिकाक्य भौमग्यासवः साध्या; एवं लाघवार्थमावयिणेष्टवदीसेमन्धिन्यो गतिकटा क्षिप्ताः तते ये भोग्यासवप्त ओद्ुयिफाफभोग्पासुभ्य ऊना जाताः; ते यावदष्टपर्ठीभ्यः होप्यन्ते ताबता इष्टयः कालाजुभिरधिकाः कृताः स्यु. 1 एवं तासां सावनानौ नाक्षनीकरणमर्कस्य तातकाठीकरण- परुपप्नम्‌ भक्तास्शुद्धेरिति विपरीतरपरसाधनप्रफार, इष्टोभनतपटिफ्वये तात्काटि$- मर्द एत्वा तस्य भक्तासः साध्याः अथ इष्टा उन्तासवत्तान्‌ विोमरपार्थ श्रग- भ्ाुभ्यो विशोध्यन्त एवेशः शेपासव्रः कत्म्याः 1 शेषामुभ्यो यावन्तं उदया विश्यन्ति तादन्तो विज्ञोध्या यैरोम्येन शेषात्वरमगुणितादुिशुोदयमक्तये ठन्धाास्तैस्त- याऽकभुक्तरैष्य तयाऽकशयुद्धोदयतुल्यै राशिमिश्वोनीफतो रविरप्रं भवति 1 अत्रोपपततिः दपरीत्येन तथाऽपि दिचिदुच्यते एस्थानस्थाकातपराक़ क्षितिजे वैखोम्येन ररपो क्ेयोऽतो योऽकदे प्राक्‌ कुजावधीषटकालोऽटोरगाञुम्यः शोपितः यतस्तावदुवक्षि्टास्मि- तकारद्लोभ्येनेदयशोधने तेऽवश्यं श्षितिजटप्रभभमराश्यायययवक्ञानं भवत्येवातो बैटो- म्येनोदयसोधनम्‌ उत्येषु शोधिनेपु यद्रि तानुपातः यथडृद्धोदयेन रिश्चद्धागा- स्सदा जेन शेपेण किम्‌ एव येऽनाऽऽता खाप्तप्तथाऽमुकरः चदधोदयतुल्यै यदिभि- समीरृषोऽट्रं भवति ७॥ ९६

१६८ अहगणिताध्याप्ये-

इदानीं दिम्तानमाह- ृत्तेऽम्मः खसमीरतक्षितिगते केनस्थशङ्खोः कमा- द्वारं यत्र वित्यपेति यतस्तत्रापरनद्रय दिको तत्कालापमजीवयोस्तु विवर द्धाकर्ण॑मित्याहता- छधम्बज्पाप्तमिताङ्कलेरयन दिदिन््री स्फुटा चाकिता ॥८॥ न्मतस्यादथ याम्बसोम्यककुभौ सौम्याधरवे वा भवे- देकस्मादुपि भारतो भजमित्तां कोटीमितां ज्ञुः न्यस्ये्यिभ्ज तथा भुवि यथा यष्ट्यव्रयोः संयुतः कोटिः प्राच्यपरा भवेदिति रते बाहुश्च याम्योचतरा ९॥ उदकेन स्ीरूतायां मूमाविष्परमाणं वृत्त विदिष्य तस्य केने ददशाङ्खलरद्धः निवेश्य तस्य च्छाया तस्मिन्‌ वृत्ते यत्र भविति पृवहिऽपराहे यतो निम॑च्छति तव पथिमपृक्दिशौ किर मवतः। प्रत्‌ य्तिन्काठे छायापवैशो जातौ याक्षत्‌ कठि निर्यपस्तात्काटिकये(ररकयोः कात्य साध्ये! तयोरन्तरात्तस्याश्छायायाः कर्णेन गुणिवाहम्बन्यथा भक्तायष््यमहू गृटादि फटे तेननदरी दिगुचरवश्राखिवा सुदा भृदति यद्युचतरेऽयने रावित 1 यदि दक्षिणे तदा दृक्षिणवः एवे स्फुटा प्राची अन्यथा स्थृरेत्यधः 1 तन्मस्यायाम्यतौम्पे दिशौ 1 अथ परकारान्तरेणाऽऽह धरुवमवरम्बसेण विद्ध्वा ध्रवाभिमृखकीच्कः सौम्या ! सखस्थानकीरको याम्या। तन्म््यात्‌ एवौ पथमं भादयायद्दीने दिग्तानमुक्तम्‌ इदानीमथैयकस्मादरपि भूग्रतः तचेवम्‌ अभीष्टकाे राद्कोमोगरं चिह्टायितवा तस्याशछायाया वक्ष्य

८.)

भाणपकारेण भुजं कोटिं चाऽऽनीय भृजकोटिमिते शकि गृहीत्वा दद्कुमूखा-

दि०- अध दिग््ञानमाह--दृत्तेऽम्भ इति अमरोपपात्ति ! ससमण्टसादर्‌ दुरात्नगृत्तस्थ प्रहस्य यद्षिणोत्तरमन्त मज तदुपपततिरवक्षयते पूर्याहणे याचति गतकाटे छायप्रं परविदाति पराहणे तावत्य शेषके छायाय घर्तमपैति। अतस्तत्काटजयोम्तुल्यत्व स्यात्‌ + तस्माच्छायाग्रयो प्राव्यपरसूत मवति तदपि सान्तरभ्‌ परवाहणादुपराहणे किदित्पूरय्य द्रम गोरे चलनात्‌ तत्साधनाथमुपाय तप्िन्के यानि कर्णवत भजः > पूणि यानि चापराह्णे तेपामन्तरं द्र्यम्‌ यत॒ शकु शखायाय्पर्यन्ते तर्णर्पेण पूयेण यृततमुतपाद्वितम्‌ त्वरण भवर दिकसाधने तस्य कर्णुत तु प्रतिश्चणमन्यत्म्‌ दादद्यद्रगरञडक्‌ द्यि स्थिर गोहे तु प्रतिक्षण भहाद्धकुरन्यतमः परिज्याक््णं सैन सम ! भथ कर्णसूवरेण यदतृत्त तथा शट कुमूरे यन्द्रस्यकीटङे पूताग्रमेक वध्वा द्वितीय छायाग्र एव्र त्स्य सस्य अरमेण यदरृतत चेदुपि

त्रिप्रभराषिकारः। १६९

धथादि्तां कोटिशटाकां छायाप्राद्रयस्तदविम्तां भरेजर्छकां तथा भरैवि म्परेधथा दाठाकाय्रयोः सपुति. स्पात्‌ एव छते सति कोटिः प्राव्परा दि श्मति बाहुश्च याम्योत्तरा

अत्रोपपत्तिः। अहोरात्वुत्त शृष्टानामृनतघटिकानामगर पहि सममण्डठेन यावदन्तर्‌ तावदेवापराहि तावतीमामिष्टवररीनामग्रे भवति अतस्तच्छायाम्रवि- ्दुभ्यां दिम््ानपुपपद्चते पर तत्काखान्तरेण पदककानपरन्र तेनान्तरित भवति अतस्तत्‌ स्थेयम्‌ पन्वैवम्‌ तस्मन्‌ कटि यानि कणवत्ताम्राङ्गखानि परवाह यानि दपरहवे तेषामन्तर कार्यम्‌ व्र रापवार्थे त्कार कान्त्यरिवान्तरे तम्‌। ततोऽप्रा्तरकरणायानुपातः यादि उम्बन्पाकोटचा चिजच्याकर्णसलदा क्रानि- ज्यान्तरण, किमिति 1 अङ उग्यमेप्रान्तरम ततीऽन्योऽनुपतः यदि भिज्या- व्यासाय एतायदन्तर तदा कणंव्यासां फिमिति अन तृत्यतवादूगुणकमाजकयो- स्षिज्यानाशे एते सद्युपपन वककाटापमजीवयोस्तु विवराहित्यादि भदतर- मयने वर्तत उत्तरतो चस्ति शङ्कोरमाग्र दक्षिणतो याति तदु्रतधाखनीयम्‌। अति उपपनमनद्री स्फुटा चादितेति भुजकोटीनामुपपत्तिरमे वन्िशमतिण दवि्ञानपिह्‌ द्रितम्‌ ॥८॥९॥ शि०-खममिव एव पूर्राहणिऽपराटणे द्िनगतरपयो समे कटि कर्णवृत्तयोर्यानि भुनाद्रगुटानि तेषामन्तर भवति अतप्तत्ाधनम्‌ ¦ उद्रयारतमुतचाच्छट कुमूलपयन्त हाट दुतरम्‌ उद्‌- यस्तसू्रत्प्राच्यपरपू्रपर्यन्तमग्रा तयो समद्रिश्चि याग भिश्नदियन्तरम्‌ एव सस्करिण भुभो भवति एव भ्रमौ टपुक्े> प्राक्‌ पश्चादप्यगराशञहकतरस्करिण भुजः तप्रा लघु तरे कणर परिणाम्या यतो वरहसततरगाऽाऽरद्य दकसाधनार्थ ल्त योग्या कर्तव्या ष्व\ सा यया! प्रिभज्या दताकाग्रक्मा कर्णनिष्मीत्पादिना ) अन्रारुपातत यदि तिनज्पा- यल एयमपा तदा रपक्षतर कर्णवृत्ते एल भूभौ कर्णवुतताग्ा ! इय शद्‌ दुतटसस्कृता शती भजो भवति रपुक्षेत्रे पटमे्र शद्रकुतटमित्यग्रे त्रिभज्या वृतेत्यन एतम्‌ अतो सपुत्रे पटपर यच्छद्रकृतर तेन सच्छता भाङ््णवृ्ता्ा भजो भवतीति मूटवासना। तव रापवार्थमाचार्वुग प्राक पश्वाद्िनगतेपयो समे काटे कऋान्त्योरन्तरेणाप्रान्तरं साध्यते ततरानुपात यदि रम्बञ्यया कोट्या तरिज्याकर्ण्तदा करान्त्योरन्तरद्नस्या धिम्‌ 1 क्ज्या भज कोरिरपक्मज्येत्यदिनकषेतरे उन्धमग्रन्तरम्‌ ततोऽन्योऽनुपात' 1 यद्वि तरिज्यान्यासार्पं णताबदपान्तर तदा भाकर्णेव्य साधं किमिति यतेव कर्णवृत्त भुवि तद च्छापाच्याार्पम्‌ दृदयषाध्यात व्रिज्ययेर्तुयत्वा्नाद 1 कट भुमौ भुना

१४० ग्रहगणिताध्याये-

षदानीमितत्संबन्धमाई- दिकपूजसंपातगतस्य शद्ोर्छायायपूर्याप्रसूञ्नमध्यम्‌ दोदोप्भावर्गवियोगमूलं कोटिरनरात्‌ प्रागपरा ततः स्यात्‌ ॥१०॥

अत एव दक्तंप्रा्स्यस्य उद्मापरं यत्र पतितस्य पूरवापरतूतरस्य पद्‌- न्तरं दोरितयच्येते ! दोश्जाययोदगन्तरपदं पूवापरा कोदिरिति ॥१०॥

हृदानीं छापातः कर्णं कर्णाच्छायां चाऽऽह~ भाषूतीन १२ रति १४४ संयुतेः परं स्याच्छूतिः श्रुतिरुतीनयर्गयोः १४४

अन्तराद्रवियुतोनक्णयो राहतेश्च यदि वा पदं प्रभा ११॥

शि०-दइकुतसान्तरेण संसकार्यम्‌ तत्र शकुतरं वु पठमैवातः शदकृतटान्तरंशरन्यमतो यदुरान्तरं तदेव भुजान्तरम्‌ अनिनायनदिि चास्िन्द्री रफुटा स्यात्‌ यतः पुवीहणसु- जाद्पराहणमुजः फिचिद्रधिकोनः स्यात्‌ ! ऋान्तिज्यावशाद्पाया अथिकोनत्वात्‌ ततः ्रान्तिज्ययोरन्तरं पलक्षेगराठुपतिनाग्रान्तरं विधाय कर्णप्त्ते परिणाम्यते नायनदिश्येन्द्री प्वाछिता थतः पूवीदणादपरहणेऽ्यनदिि गतस्याकंस्य ्यस्तादेशि च्छायाप्रं किंचित्सा न्तरं तेन प्राची किचित्सान्तया 1 अत उक्तमयनदिश्यन्द्री स्फुटा चाहिता

तन्भत्स्यादिति 1 तयोः प्राच्यपरयो्मत्स्यायाम्यसोम्यककुभौ स्त. दिशश्च ककुभः काष्ठा इत्यमरः ! अथवा सौम्या धवे वा म्वेदिति सौम्यावलोकने कज्वी नटिका वा यषटि्माद्या तत्राऽऽदायन्ते छम्बद्रयं वदृध्वा शवो वेध्यः वेधिते यत्र यष््यगररम्बकः पतति सा सौम्या याऽऽदिकम्बकः सा याम्या दिव्‌ तन्मस्स्यासूर्वापरे प्रथमं भादय्रु्ईनेन दिग्नानमुक्तम्‌ इदानीमथवैकस्मादेषि वक्ष्यमाणप्रदरेण अजं कोटि चाऽऽनीय भुजकौरिमिते शठाके ग्रहीत्वा श्कुमूकाच्छायाग्रप्यन्त कोरिशषटाकां न्यसेत्‌ 1 तदपायथादिदौं भृजक्षलाकां तथा न्यसेयधा यणएयग्रयोयतिः स्यात्‌ इति कते कोटिः प्राच्यपरा भजो याम्योत्तरा इदानीमितत्संबन्माह--दिक्सूत्ेति अमरोषपत्तिः अत॒ एद भूमौ दिङकबसेपातगतस्य शकमयं यत्र॒ पतति तस्योक्तप्रकारेण कृतस्य भ्ाच्यपरदूनस्य मध्यं दोः नाम अनः छया कर्णः 1 अनयो्वर्गान्तरपदं केनद्रस्थशद्रकुपरात्‌ पू्वीपरा कोटि १० माकुतीनेति 1 अतोपपत्ति। * तक्छृत्योर्योगपदं ° तयोर्यो गन्तराहरति्वगोन्तरम्‌ 2 इत्या-

दिनि गमा ११॥

अिप्रभ्नापिकारः। १४१ छायाुरगाददादयवमं १४४ युवान्मूलं कर्णः कर्णवर्गादूदादरवर्मो-१४४ नानं छाया अथवा करणो दवि्ठः एकच दादशभिरूनोऽन्यत्र युवस्तयो- पौतानमूं छाया अस्पोपप्तिगणिते कथिता ॥११॥ हृदानीं संज्ञाविशेषानाह-

शष्कुनंरो ना काथेतः एव खा्द्रवे्यां विपुवदिनार्धे 1 नतिः पलोऽक्षश्च स॒ एव तन्कैस्त्रो्नतिर्याऽस्य स॒ एव लम्बः॥१२॥

स्पष्टम्‌ १२॥

क्ि०~ श्नि नेति अभिषानरूपः श्ठोकोऽयम्‌ अथ हृग्गोसे त्रिप्रभ्रोक्तकषत्रदर्शनार्थ सूचाणि कथं निबध्यानीति रिख्यते 1 आदावृ- ध्वाधो याम्ये हगतताहोरात्वु्योगेषु यज्यू वाणि बद्ध्वा तत॒ ऊर््त्ते का्त्यन्ततो याम्योदगवत्तादुधष्च याम्योदग्ुत्ते दक्षिणकरान्त्यन्तावधि यथा रगति सूते तथा स्थिरं कार्यम्‌ तथाऽन्यदूर्घ्वं याम्योद्ग॒ते दक्षिणक्रान्तयन्ताद्धश्च याम्योदगवृतत उततरान्त्य- न्तावधि यथा रगति सूत्रं तथा दितीय स्थिरं कार्यम्‌ अथ क्षितिजोन्मण्डलबुराच- वृत्तानां योगेषु कमेण प्रागपराण्डुदयास्तसूत्राणि ऋान्त्यग्सूनाणि स्वस्वपरागपगाहोरा्- वत्तयोगेु बध्नीयानि अथं श्रान्त्यग्रूत्ाण्यन्मण्डटाहोरातरउत्तयेगेष्वथागरसूत्राणि कितिजाहोरतवुत्तयोगेषु नि्ध्यानि तानि यथा प्रागपरस्वस्तिके बद्धस्राहरुभयत आदा- वुन्मण्डङे भागपरस्वस्तिकादुभयतोऽककरिभागान्तरे बद्धाहोरतवर्ोरेकमेव सूत्रम्‌ ततः प्रागपरस्व्तिकाभ्यापुभयत एकविशद्धागान्तरे बद्धाहोरात्रवृत्तयेरेकमेवोभयतः तत- शृतीयै प्ागपरस्वस्तिकाभ्यामुभयतो जिनटवान्तर एकमेव बद्धाहोरात्रवृततयोस्ततीयम्‌ तानि कान्त्य्रूत्ाणि स्युः तथैव भ्रागपरस्वत्तिकाम्यामुभयतः क्षितिजे तावतैवान्तरेण बद्धसत्राण्यगासूत्राणे स्युः अय याम्योदुगतते क्षितिजोन्मण्टलयोगयोः सूतद्धयै तथा क्षितिजेन्मण्डलकोणवृत्तयोगेषु चत्वारः ततो मेपादिज्यास्ता यथा कुम्भान्त- मेपान्तयोरेकं सूत्रं मकरान्तवृपभान्तयोदितीये चापान्तमिथुनान्तयोस्ततीयं प्रागबद्धमेव पृथिकान्तकर्कान्तयोश्वतुयम्न } दुटािहान्तयोः पथमम्‌ न्यामीनान्तयोः षष्ठम तैव प्रगपरप्रं छस््तिकयोः पर्वमेव षद्धमत्ति अय प्रा स्वस्तिकादुच्तरतः परमापमा- श्ञामे बद्वाहोरात्रशतक्ितिजोन्मण्टटयोगाम्या सूग्रद्यं पश्वात्स्वात्िकादक्षिणतः परमाप मश बद्धारोराचवृत्तक्षितिजोन्मण्टटयोगयोनितरद्धं कार्यम्‌ तयैव प्राण्स्वस्िकाद्‌- क्षिणतश्च निनशचान्तरेऽहोरात्रवत्तक्षितिजेन्मण्डटयोगयो्निद्धं सृत्रदयं धश्रात्स्स्तिका- हृक्षिणतस्तया नेयम्‌ अपा्टौ महाक्षेगराणि ययाम्योददनादिद्मण्टट्योग ऊर्व पो पद्धति सूर त्कुमष्यादूर््वं याम्योदुद्धनादिकामण्डरयोगावपि भणयिवा तन

१४९ धरहगणिताध्याये-

षदानीमकषप्ेव्राण्याह-

[8 {ष [8 ~ -भुजोऽक्षमा कोटिरिनाद्नयुलो ना कर्णोऽक्षकर्णः खु मूलमेव ।. ्षजाणि यान्यक्षमवानि तेषां विधिव मानार्थयक्षःखानाम्‌ १६॥ लम्मन्यका कोटिरयाक्षजीवा भुजोऽन कर्णच्चिभुने चिमन्या कन्या भुजः कोटिरेपकरमभ्या कर्णोऽय्का भिधुजं तथदम्‌ ॥१४॥

सि०-पे कुपध्यादूरय स्वपरकर्णतुस्येऽन्तर एकं सूत्रं निवे ससागपरस्वस्तिकोरप्वं माटिका

मण्डटेऽपि तावतेवान्तरेण स्थिरं कार्यम्‌ 1 ततः कुमभ्यातवपटमान्तरे दक्निणतो दक्षिणे " क्षितिजे शत्र कुमध्ययाम्योदश््ानतर्निबदूत्रस्य दादशाशतुल्यं सूते कुमध्यादूर््प पट- कर्णान्ते बद्धसू्रावधि निबद्धं भुजोऽक्षभेति स्यात्‌ अस्वसमपुततोत्तरतः स्वाहीरातवृत्त- समव्त्तयोग एकं सूरं तथा निबद्धं कार्यम्‌ यथैकमेव सूत्रं योगोमयत एकत्र ध्यत एकच स्वोदयास्तसू्े यथा रगति तथा स्थिरं कार्यम्‌ तत उदयास्तसुत्रू््य ऋान्त्यसू आदधि रघकुज्यापूस्य तस्मिन्नेव बदसुत्े द्वीने कार्यम्‌ तत उद्यास्तूरान्मध्यसूत्राव, ध्येकमपरासूत्ं करन्ति कुज्यागरू्रयोगान्मध्यसूत्रावपि चान्यत्कराननिसतरम्‌) अथोन्मण्टट- त्यक्तः श्रथः श्वकुरजारिधिः उन्मण्डलशदरद्ुः कुमध्ये बद्धसू्यो्ोगिध्य चदरध्वा तस्मात्छान्त्यगसूतरावाधि तिरयगन्यभिबद्धम्‌ अथ कऋन््यमसनादुधोऽापू्ावपि तिर््ीनः क्ंचिकज्याभूलादरक्षिणत उन्मण्टलशद दर्शनीयः प्रागुक्तदरितक्षेनयोर- भयन्तऽन्यतनतीय क्रं दर्शितं भवति के्मदुवृत्तेनेति पयं कषेभसुदरुततेनेति एष क्षित्जयेऽठ क्षेचाणि दर्बितानि स्युः अथ यथा प्रागपरस्वाततिकादुभपतः कान्त्यग्र- सूनाणि बद्धानि तधो्वं नाटिकानण्टह्योगादुभेयतश्च निबध्यानि एवे सूप्रोलः सिद्धो भवेति इति सूत्रणोटः

सेर्विषुबदिनर्थे नाम नादिकामण्डलखमध्ये योन्नन्तिः टम्धः कथितः एवं सममण्टटसवातिकनादिकामण्टटखमध्ययोर्क्षिणेत्ततते यदन्तरं ते पठांशाः क्षिति. जनाटिकामण्डटखमध्ययोरदक्षिणोत्तरयतते यदन्तरं ते टम्बाश्चाः १२

अथौ परक्ेत्रायि तत्र प्रथं भरजाश्षभेति अपोपपतिः } अगरिमश्टोके ठम्बज्यद्य कोिरथेति } यद्रृहतसषेत्र तत्सवदवादशशिनापवर्तितम्‌ 1 टम्बभ्यायाः दाद्र- शशषिनापवतिताघ्रये दौपकोटिकर्णा जाताः कोटिरिनादगुटः श्चदद्धः अश्षज्या तैनेव दादशोशतेनापवरितो जातो भ॒जोऽक्षभा निज्या तेनैव द्वादशोशषेनापवत्िता जातः कुर्णौ श्षङ्णीः इयमेवा् वासना एतदत्र विषुवदिनारये भूमी दृश्यते १६

छटम्बज्यका कोटिरिति भतरोपपक्िः ! याम्योदहमण्टले विपुवदवचपरपातातष्िति-

यम्पोचरखकृचिहनपर्यने यऽकाप्ति टम्वाशप्तेषा ज्या युम्पोदुदमण्टले नादि्टामण्ड

निमश्राधिकारः १४६

तथैव फोटिः समवु्ज्ञस्तरमा भुजस्तद्धृतिर् कर्णः भुनोऽपमन्या समना कर्णः कुन्योनिता तदषूतिरत्र कोटिः॥१५॥ अयराद्खण्डं कथिता कोटिरुदृवृत्तनादोः श्रदभोऽपमन्या उदृवृत्तना कोषिरियाय्रकाथखण्डं भृजस्तच्छूवणः क्षिषिन्या १६॥ सण्डं यदूर्ध्वं समवृत्तराष्धोर्त्‌ तद्धुतेस्तावथ कोटिकर्णों अग्रादिसण्डं भज एवमष्टौ कषे्ाण्यभ्रुनयक्षभवाने तावत्‌ १७ भत्र किठ निरकषदेशे यदेव विपुवन्मण्डलं तदेव सममण्डदम्‌ तथा निषि जादन्यदुन्मण्डलं नाम वयं नासि ततर ध्रुवौ क्षितिजासकतौ अथ निर- क्षदेशादृदरष्टा पथा यथीत्तरतो गच्छति पथा तथोद्म्धुवमुलनते प्॑पति ) तथा चमगिष्ुव उश्ववरहैरेव भगिरकषरंत्ैः खसवस्तिकादृक्षिणसो विषुवन्यण्डरं नं परयति. विपुवन्मण्डउस्य तियंङ्स्थितत्वात्‌ तदाभिवान्यदोरातवृत्तानि स्वस्थाने पिरश्ीनानि मवन्ति अतः सक्षि देशे समोखवखयानां तिरथीनममोखवटयानां संपातात्‌ न्यस्ाणि केवराण्युत््यन्ते वान्यक्षक्षिवरसत्ान्युपयोगितवात्‌ कथ्यन्ते अक्षमा नाम पमा परसषिदधा सरा भजः द्रादृशाइृगुटः शइ कुः कोटिः अक्षकर्णस्तम कणौ; 1 इदं तेषामकषकषेवाणां वक्ष्यमाणानां मूचम्‌ केषां किम्वि- त्याह \ वियेव मानारथपदःसुखानामिति अन्येरप्येवमुच्यते \ विया नाम नरस्य कीर्िवुखा भागषक्षये बाऽऽ्यो धेनुः कामदुधा रतिश्च विरहे नेव तृतीयं सा सत्कारायतनं कुरस्य महिमा रलैर्विना भषणं तस्मादन्यमुपे्षय हेतुविपयं विद्याधिकार कुर अथन्यत्‌ क्षेत्रम्‌ केषददौनाथं यथोक्तं सगरं गोटे बद्ध्वा त्राणि द्येत्‌ तन दक्षिणो्तरमण्डडे विपुवदुवृत्तपातादधौ यावारदै्बः कितिजसम- सूनपरथन्तः सा तन्न फोटिः } उम्बनिपातकुमघ्ययोरन्तरं साश्षज्या तत्र भुजः मूमध्याहम्वाप्रगामिं सतं नज्या सा ततर करणैः इद्मप्यकषक्ेनम्‌ 1

शि-रसपाताशम्बत्यागेसाधो यावान्‌ लम्ब क्षितिजमष्यसृघ्राषधि तावद्वाधौ टम्बा्चज्या कोटि 1 अथ याम्योदरग्ते खस्वस्तिकान्नाडिकामण्डटदिनार्षपर्यन्त यंऽकतासतेऽ्ाशञास्तेा ज्याऽ्ज्या। सा तुक्षितिजसमे सूत्रे टम्बनिपातशपक्चिह्वकुमध्ययोरन्तरे भवति साऽक्षजीवा भुज भूमध्याघठम्बाग्रगामी सप्र चिज्या सा तत्र कर्ण. यतो गोटच्चिज्यावुतेन बद्वोऽतो भमधयातसवैज निज्याऽसत्ये्र शं दितीयमक्षक्ेनम्‌

१४४ अहगणिताध्यायै-

इृशाहोराषद्ं पथ क्षितिजे ठपरं तस्य पादस्वा्तिकस्य यान्तरमप्राचापााः। तेषां ज्याऽ्रा। तावती पङ्क्ितिने अग्रा्योियर्यं सूत्रयुदयास्तन्नत्रम्‌ अहोराव्रवृततन्मण्डरपातस्य प्राच्यप्रसूत्रस्य यदन्वरं सा ऋानतिज्या सा कोटिः। अग्रा कणः वदग्रयोन्तरं सा कुज्या स॒ मुज इद्मक्षक्ेनम्‌

तथाऽहोरानवृततसममण्डरसपातद्धोऽवरम्बः समत शद्कृः ! सा कोटिः 1 अप्रा परुजः भहीराप्रवृत्ते ज्माखण्डकं वदुधूतिः कर्णैः इदमकष्ष्रम्‌

सथा कुञ्योनिता वदुधृतिरहोरागवृतते भ्यां सा कोटिः उन्मण्डठे क्रानति- ज्या स्त मुजः समवृत्तशड्कः कर्णः 1 दृदमप्यक्ष्षनम्‌

तथाऽहोरानोन्मण्डटयोः संपाताद्वम्ब उन्मण्डलशदरकुः मुजः। उन्मण्ते क्रान्तिज्या फणैः 1 उन्मण्डरुशटूकृमूरस्य प्राच्यप्रसूत्रस्य यदन्तरं पदारि- खण्डं सा तन कोटिः 1 इदमक्षकषेत्रम्‌ 1

तथोन्मण्डखशद्रकुः कोटिः। शदकुमूटोदयास्वसूत्योरन्तरमम्रा्सण्डं भन कोरिमुजाग्रयोरन्तरसूत्रं सा फुज्या तत्र कणैः 1 दद्मकषकषेतम्‌

तथोन्मण्डङदडू कुना हीनः समशद्कुस्तत्‌ समश्डकोल््ं खण्डं सा कोटिः। कृर्योना तदूपापिसदपूतेरूष्वलण्डं कर्णः अमादिखण्डं भजः दम क्षेवम्‌

एतान्य तावत्‌ कथितानि एवमन्यान्यपि भवम्षि

क्वि अथ हतीयप्‌ 1 छुज्या भजः अस्य स्थानम्‌ उक्तं गोले उन्मण्ड- रक्षमावख्यान्तराठ इत्यन्तम्‌ कोटिरपक्रमज्या अस्याः स्थानम्‌ उन्मण्ले प्रागपरोत्यसूत्रात्कान्तिज्यका पोटिः 1 कर्णोऽगका अस्याः स्थानं गोले क्ष्मा दयराघ्रसममण्डटेमध्यभागजीवाग्रका भवति पूर्वपरयोः पा 1 फि नामोद्यास्तदरचरम्‌ गोठ अग्र्यः परगुणमन निकद्धनरं यतचदवन्ति गणका उद्रयास्तसूत्षू 2 १५॥

अथ चतुर्थम्‌ 1 तथैव फोटिरिति समदृत्तशदकुः कोटि स्थानं गोरे 1 भास्क-

रऽ परममण्डलोपमे यो नरः समङुषटर कुरुच्यते ¦ कोटिः प्रागपरसूत्रावधिः अगा भुजः तदधृतिः कर्णः तस्य स्थानम्‌ समशद्धकुमस्तकादुदयास्तसूनपर्यन्तं टम्ब-

रूपं यदुन्तरं दुरात्रतते ज्यालण्डकं कर्णरूपं सा तद्तिः एव कर्णः १५

अथं पम्‌ अम्राव्िखण्डमिति भुजः कान्तिज्या समङद्ङः कर्णः 1 कुज्योनिततातद्रधतिरत्र कोटि अय पषठमक््षिनम्‌ 1 उन्मण्टेटगतेऽकं उन्मण्डठयया- अवृ्तस॑पाते वय्मू्ादुष उदयास्तपूपरथन्तं यः शदकुः उद्वृत्तना दोः शदकुमू- छात्माच्यपरपुत्रपरयन्तमधादिखण्डं सा तत्र कोटिः कान्तिज्या कर्णः अथ सप्तमः

चिप्रभराधिकारः १४५

दानीमेषां साधनान्याह- एषपामथेकस्य तु बाहुकोटिकर्णरमिथोऽन्यान्यनुपाततः स्युः। एषां कषि्राणमिकिस्य दौःकोरिकणैः परससरमन्यानि मधन दानीं तथाऽध्ट- ' चन्ये पृथक कोटिभृजाहते ते कणे धुते लम्बपलन्यके स्तः॥१८॥

तत्कामुंके लम्बपौ तज्न्ये दोःकोटिजीवाबदतो मिथो वा अक्षन्पका कोटिगुणा भजाप्ता ठम्बस्यका वाऽक्षगुणोऽन्ययातः॥१९॥ तपर मिज्या सपसु स्यानेषु सप्ममिः कोरिभिगण्पा स्वकीयेन स्वकीयेन कर्णेन परथक्पथग्माञ्या पयं सप्तधा उम्बज्पा मदति अथ सप्तधा चिन्या भुनेधूण्या सवस्वकर्णेन भाग्या सप्ठधासषज्या मवति उम्बनज्याक्षज्ययेधनुषी कर्यं पौ छम्बाक्षौ स्दः ! उम्बोत्कमनीवयोना तिज्यासषज्या स्यात्‌ अक्षो त्कमजीवमोना निभ्या उम्बज्या स्यात्‌ तिज्यावरगाच्‌ प्रथवश्रयक्‌ टम्बाक्षग्या-

रि०~उद्ृत्तसाटकुः कोटिः शद्रकुमूडादुदयास्तप्ूपर्यन्तमग्राप्रसण्डं भुजः 1 कुज्यां कर्णः १६॥

अथाष्टमम्‌--खण्डं यदूध्वैमिति ; उन्मण्डलकषदर कुना हान: समदाद्कु्तत्समा- हकोरध्यं खण्दं सा कोटिः कुज्योना दृधृतिस्तदधृतेरूरध्वं खण्डं कर्णः ! ऊग्रादि- खण्ड भुजः एवषटक्षकषे्राणि १७

एपामथैकस्येति स्पष्टम्‌

अन्यानि कथं भवन्ति तदाह--त्रिज्ये ध्रथगिति अत्रोपपत्तिः यद्वि पटक परुकोगरि १२. स्तदा नज्या कण का कोटिः फं रम्बल्या अन्येपतुपातः पटक्णँ पलभा भुजस्वदा च्रिज्याकरणँ कौ भूजः फटमक्षज्या १८

तत्कार्भुकेति तेत्कार्भुके रम्वज्याया धनुरम्बा्ठा अक्षज्याधनुरक्षीशाः स्युः 1 वेत्यथवा तज्ये इति टम्बपटज्ये दोःकोटिजीषे मिथो वद्‌ ते यथा दौज्यविर् त्रिज्या वगोदिशनोध्य मूढे यथा कोटिञ्या भवति तद्हम्बज्याव तिज्यावगोदिशोध्याक्षज्या भवति अक्षज्यावर्ग विज्यावर्गादिशौभ्य ठम्बज्या भवति अक्षज्यङेति अत्र वासना यदि परश्चेभजे परक्षेत्रकोरिस्तदा्षज्याभ्जे का कोटिः। फं रम्बज्या स्यात्‌ अक्ष्यार्थ- नुपातः यदि परकषिरकोयौ परकषितरथजस्तद्‌। रम्नज्याकौठी को भुजः फरमक्षज्या स्यात्न अतोऽक्षज्यका कोषिगुणेत्याश्ुपपन्नम्‌ एवं सप्तधा ठम्बज्या भवति सा कथम्‌ तत्रामुपातः दम्बज्यास्नापनाय |

२९५

१४६ रहगणिताध्यये-

यगनिन्ूठे अक्षरम्ब्ये वा अक्ष्या सप्तस स्थाने सप्तभिः कोटिमिष-

णया स्वस्वभृजेन भाग्या सप्तधा रछम्बज्या भवति सप्तधा रम्बज्पा सप्त

पिरमनैगुण्या स्वस्वकोटया मक्ता सप्तधाऽषग्या स्यात्‌ ॥१८।१९॥ इदानीमन्यद्‌ाहु-

काम्तिज्यके कर्णगुणे विभक्ते कोटया भनेनाऽऽप्तमिताऽग्रका स्यात्‌।

आयं द्वितीयं समरशङ्कुरेप स्याच्‌ तदधातिः कोटि्तः श्रुतिप्तः ॥२०॥

द्वि° परक्षेत्रकर्णे पटैनफोरिस्तदा विज्य कर्णे फा कोटिः॥ १॥ अग्राकर्णे करान्तिज्याकोरिस्तधा तरिज्याकर्णे का तद्ूतिक्णी समञ्ञदक्ः फोटिस्तदा त्िज्याकर्णे का ३॥ समशषद्कुफरणं ुज्योनतदरधति" बोटिस्तदा त्रिज्याकर्णे का ४॥ क्रान्तिज्याकर्णेऽग्ादिखण्ड कोरि्तदा तरिज्याकणे का कुज्याक्णं उदवृत्शषद्कु, कोटिस्तदा तिज्याकर्णे फा कुज्योनतदधतिकर्णं समशष्रोरू्वखण्ड फोरिस्तदरा तिज्याकर्णे का॥५॥ एवमक्षज्याऽपि सप्तधा भवति तदधमनुपातः पठकर्णे पररभाभृजस्तदा च्िज्याकणें को भुजः अग्राकणें कुज्याभुजस्तदा वरिज्याकर्णे फो भज तदरधूतिकणंऽामुनस्तदा तिज्याकणे को भजः ३५ समशद्वङुकंणं प्रान्तिज्याभरेजस्तदा चरिज्याकणो कः क्रान्तिज्याफण उद्त्तशदकु्भुस्तदा त्रिज्याकर्णे ष्टः कुज्याकर्णेऽगग्रतण्ड द्नस्तदा विज्याख््णे क" # फुःज्योनतदरधतिकर्णेऽग्ादरिखण्ड भृजस्तदा व्रिज्याकर्णं कः एवै सप्ताऽप्यक्षज्या स्यात्‌ रम्बज्याक्षन्ययोरधलुपी कर्ये तौ टम्बाक्षी स्तः या ठम्बज्याशदङ्मूटाच्ित्िजयाम्ोत्तरयोगपयन्त यक्ितिजसम सूमरमुत्कमज्या योनां सैव विज्याशनज्या स्यात्‌ \ अथ नादिकामण्दरप्रमध्ययाम्योत्तप्योगोभयतोऽक्षञ्यासमे शमे ब~ द्वेऽ्पस्तना या्ज्याऽप उत्कमनज्या तयोना सवो मग्यामूटात्कुमध्यप्ैन्त तिज्या रुम्बज्या स्यात्‌ 1 सप्तभिः परकषतरपनकोटिभि" परकषेवमृभे परकषनशनोटिरतदाःज्याभ॒जे केत्यादिभिरनुपतिः सप्तधा टम्बज्या स्यात्‌ तया सप्तभि. पटश्नेवभजकोटिभिः परश्ेतस्ने- यी ष्ट्दोनभ्रमस्तदा टम्वन्याकोरी इत्यादिभिः सप्तमि. पटकोनायुपत सप्ताऽक्षभ्या स्पात्‌ १९ अन्यदाह-करान्तिज्यके इति 1 अनानुपातगयम्‌ आयोऽनुपातः पनर

निभ्रभ्रापिकारः। १४७

करन्तिग्याश्षभेकर्णैन गुणिता दिः स्थाप्या) एकप खकोटथा मक्ता सत्यया भवति 1 अन्यतर समरन भक्ता त्र समददूकूः एवं सपमिः करगैः सप्धास्मा सप्तधा समदादूकु्मवति एष रादूकुः सप्तभिः करणरगुणितः स्वस्वकोटि- भक्तः सप्तधा पदधृति्मैवति २०

ृदानीमन्यदाह~ कर्णेन निप्र परथगयका दा भुजेन मक्ता खलु तदृधूतिः स्यात्‌

अग्रका सप्तधा सप्ठभिः कर्णमण्पा स्वस्वमुनेन भाग्या सप्तधा पा तदध - विभवति हदानीमन्यदाह~ कोट्या हता तदधूतिरयका कर्णेन दोष्णा कमो दिभक्ता द्विधा भवेद्वा समवृत्तः दोर्गणः कोटिहतोऽगका वा 1 सप्तधा तदूधृतिः सप्तमिः कोटिभिगुण्या स्वस्वकर्णरमाग्या सप्वधां समरद्कु- भवति एवं सप्तधाऽा सप्तमः कोरिभिगण्या स्वस्वमुजेन मक्ता। एवं सप्तधा समददूकुमेषति समदाट्कुः सप्ता सम्तमिभनण्यः सस्वकोटया भक्तः सप्तधाऽ््रा वा मवति २१ इदानीमन्यदाह- कोटुद्धृतं तद्धृतिखण्डमर्ध्वं श्रुत्या हतं वा समवृ्रार्कुः॥२२॥ क्योनिता तदुधृिसतत्‌ पदधृतय्वखण्डम्‌ तत्‌ सप्ता ्प्तमिः कणैगुणयं स्वस्वकोटया मक्त सप्तधा वा समशदू कू्मवति ॥१२॥ शि०-परकणी. कर्स्तदा क्रान्तिज्याकोटौ कः कर्णः) फठमग्रा द्वितीय 1 पठभामुजे पटकः करणरतदा कान्तिज्याभुजे कर्ण. समशञदरकुः प्रतीयोऽ्नुपातः } परक्षेतरकोटौ पठकणीः कणीस्तदा समराटरकुकोटौ कः फ़ल तदति एवं सप्तभि. पटकेत्रकर्ण. सप्त- धाऽनाग्रा सप्तधा समदाटकुर्भवति 1 एष शद्कुरपि सप्तभि. पटकषेनकर्णैः क्रमेण गुणितः श्वस्वक्रोदिभक्त, सप्तधा तदरधृतिर्मेवति २० कर्णीन निध्रीति अनुपात. 1 यदि पटुक्षेतरधुजे पलक्षेनकर्णस्तदाऽयायुजे कः फठ्‌ तद्धृति. शथगिति सप्ता कर्णीन निप्री क्ोर्यां हतेति द्विधा सयेदिति अगानुपात" पटकर्णे पटश्षे्रकेरि्तदा तद्रतिकर्णे का फं समाद कुः ! पठमभाभृजे परक्षेत्रकोटिस्तदाऽग्रा्जे का एव द्विथा समशट्कुः यदि पर्ेत्रकोरौ परुक्नमजस्तद्‌ा एमराद्ुकोटौ फममा स्यात्‌ 1 २९२९]

१४८ अ्रहगणितोष्याये-

षदामीमन्यदाह~ दहिधाऽपमन्या भजकोरिनिघी कोर्या दोष्णा विहताऽऽयमापिप्‌। कुञ्या परं तदधृतिखण्डमूरध्वं स्यात्‌ तदृधतिः ंयुतिरेतयो्षा॥२३॥ सप्तधास्पमज्या सप्तधा सुनैरगुण्या खस्वकोटचां मक्ता सप्तधा वा कव्या भ~ ति अथ सम्तधाऽपमज्या सप्तधा कोरिभिरमुप्या स्वस्वमुजेन भाग्या सप्तधा तदुधुतेरर््वं खण्डं भवति। कुण्योध्वैुण्डयोरयोगस्तद्पुपिरित्यष्टनवपिर्ेदा भवन्ति। इदानीमन्यदाह- कुन्यापमन्ये भजकोटिनिध्नयौ कर्णोदधृते स्यात्‌ कमरो यदापम्‌। अघ्राग्रखण्डं प्रथमे द्ितीयमयादिखण्डं तदेक्यमया २४ कश्या सप्तधा भृने्गुण्या स्वस्वकर्णेन भाग्या सप्तधाऽपाम्र्रण्डं भवति एषे कानितज्या सप्तधा कोटिमिगरंण्या स्वस्वकर्णेन भाग्या सप्तधाऽ््रा मवति ।२४। दानीमन्यदाह- अग्रादिखण्डं तथाऽपमन्या भ्जाहते ते करमज्ञो विभक्ते कोरिशुतिभ्यापुभयन् शद्रकुसन्मण्डलस्थे रविमण्डले स्यात्‌ ॥२५॥ अग्रादिद्रण्डं सप्तधा मुभैरगुण्ं स्वस्वकोटचा माज्यं सनतपोन्मण्डरशदूज्- भषति एवमपमन्या सप्तधा पुनेवुण्या स्वस्वकर्णन मान्या सम्तधौन्मण्डर- शषटरकुमैवति २५॥ इदानीमन्यदाह- अयाय्रखण्डं क्षितिशिनिनी कस्या हते दोःश्रवणोदरधृते स्तः 1 उदुवृत्तशा कू समना तदूनः स्यादृध्वंण्डं समग््रा्ौः २६॥ ति~ यदि परक्ेनभुजे पलकषेवकोरिस्तदरा ऋन्तिज्याभजे का फठं तदरधतेर्ष्वसण्डं स्यात्‌ ॥२३॥ एुज्यापमनज्ये इति अन्रानृपातदरयम्‌ मेण यदि पटकर्णे पटभाभ॒जत्तदा कुज्याकरणे छः फटमग्राग्रप्ण्टम्‌ यदि पटकेनकर्णे पर्कैकोरिस्तदा फान्तिज्यार्णे का फृटम- प्राद्रिखण्टम्‌ ॥२४॥ अप्रारिखण्डमिति अनत्रानुपातद्रयम्‌ भ्रमेण यद्वि पट्लोनकोरौ परकषेतभनस्तदाऽ- पशरेपण्डकोरौ फटयुन्मण्टटकाददटुः परटकर्णो परभाभृजस्तदा भान्तिग्याकण कः] फटमुन्मण्टरश्नटकु अगराप्रखण्डं क्षितिदिक्षिनीति 1 जत्र क्रमेण येगक्धिकद्यपर्‌ यद परकषेनभूमे परकषनकोटिस्तदु्राग्रण्भने का। कटग्रदष्रश्चदकः। न्योऽनुपतः यवि पटे अकर्ण पटमोतमोरिस्तदा कुज्याद्णे का फृटगुदशृतकदकुः २६

जिप्र्नापिकारः। १४९

अम्रा्रसण्डं सप्तधा कोटििर्ुण्यै खच्यमृजेन माज्यं सप्तधा वोनपण्डटदय- ूकुभैवति एव कज्या सप्तधा कोटिमिरुण्या स्वस्वकर्गेन भाग्या एवं सप्ता बोन्मण्डलशदूकुमैवति तेनोन्मण्डटराड्‌फुना रहितः सममण्डटशड्‌ कृतस्य सण्डं स्यात्‌ २६॥ एदानीमन्यदाह- अग्रा जपन शृतिदत्‌ क्षितिन्या तदूनिता तद्धृतिरूर््वखण्डपर्‌ अग्रा सप्यथाुनेगुण्या खखवकर्गेन भाव्या सप्ता कृज्या स्याद्‌ कृण्योनिता तदूधृतिर्तदूषयैण्डं स्यात्‌ इदागीमन्यदाह- ज्ञाताच्च साध्यादितरे भवन्ति यदवा गृणच्छेद्विपर्थयेण २७ दोःकोदिवर्भक्यपदं श्रुतिः स्यात्‌ ततकादिवर्गान्तरतः पद दोऽ। दोःकणेवर्गान्तरतश्च कोषिदाभ्यां तृतीया दि षा स्यरेषमर्‌ ॥२८॥ कदानीमुपसशार्छीकमाह- ` जिपषटिर्ाऽऽनयनप्रमेदा स्तात्‌ स्यरेवं पललम्बमौव्यः अय्रादिकानां रातः प्रभदे्टम्बाद्याऽपि स्युरनन्तभेदाः २९ महमकारमतिपादनार्थ॑मिदम्‌ ॥२५।२८॥२९॥ शि रम्बक्षज्यागरादिमेदपकरणम्‌

ति~ अन्वाह अना नमी सदत जन पसन चतन्क्ना नन्नम-- शुतिददविति 1 अन वासना चराककैन पर्न परम भ॒जत्तदाध्राकण कं पट ज्या कूज्योनेता तदपतिस्तृष्यं सण्ड स्यात्‌ यद्रा सा- ध्याज्ज्ञाताद्‌ गुणच्छेदपिप्यणतरे मजकोरकिर्णा भवन्ति ते यथा द्वादक्षकोटौ पठमा भुजत्तदरा ऋान्तिज्याकोगौ रति साध्यानाता इज्या अग्न गुणच्छैदपिर्यय कार्यं कृते गुण 2दिर्यये जातम्‌ कान्तिप्याकाै कुज्यभेजस्तवा द्रादकषकोरौ फ" अथवा पक धज दादश्कोरिस्तदा कुज्याभुजे केति अभवा रम्बज्याकौरावभ्नज्या- भुञर्तदा न्तिज्याकरटो इति साध्या ज्ञाता फुज्या गणच्छेद्रिपथेयणास्या, सवा क्षादितरे भवन्ति ते यथा प्रान्तिज्याकोभै कुजय।मुजर्तदा लम्बज्याकोटौ वा कुज्याभजे कानितज्याकोटिषत्दा पटमाभ्ञे 2 नथवा टम्बज्याकोगवक्षज्याभ जस्तद्रा क्राम्तिज्य कोटी इते साध्यान्ञता कुंञ्या णथ्डेद्दिपददेणाप्या सकारा दिते भवन्त ते यथा कान्तिज्याकोभौ याभुञस्तदा टम्बत्याकोनौ क. एषा युज्या ऋा^तज्याननरित्तदा परटममुजे देति एवमनेकथा गरकासन्ताणि भवन्ति ॥५५॥ दरो छोदिदगदयपदाभिपि जनोपपरि (तत्टत्येयोगपदम्‌? इत्यादिना सुगमा ॥९८॥ 1 इति। दवाभ्यां वृतीयत्वाद्नाऽाऽऽन्‌- |

११० अहगभिताध्यायै-

शि०-यनप्रमेदाच्चिपषटिः स्युः ते तिपर्मिदाः कथं स्युस्तदुच्यते मेदारतूदाहणरूपाः यज दोर्षभा वेद पिता तेजैकस्िन्‌ राशौ क्रन्तिज्यादयः ताः स्वदेशाभिप्रयेणितयर्थः तथां हि-अष्टवक्षभिजाणीमानि साधनानि अथ मेदपाधनदर निपष्चनपतिसते यथा पटक्षेनभजे परक्षिमकोटिसतदाष- ज्याभ॒जे का कुज्याजे कऋान्तिज्यकषोरितदाक्षपया्चजे का ोटिः॥२॥ भग्रामुजे समशदकुः कोरिप्तदाऽक्षज्याभुजे का कोटिः ॥३॥ करान्तिज्याभजे कुज्यीना देषुतिः कोरिप्तदाश्षज्याभजे का कोटिः ४॥ उद्र भ॒जेऽगरादिखण्दं कोरि स्तदाश्षज्यामेजे का कोटिः ॥4॥ अग्रा्रसण्डे भेजे उदवृत्तना कौरितदाश्षज्यलिजे का कोटिः £ यवग्रादिखण्डे भुजे समशद्रकोसरष्वसण्डं कोटिरेतदासक्ष्यश्चने का कोटिः ॥७॥ एवं सप्त भेदाः अय दाभ्या तततीया, इस्याद्िना पटपयासद्धदाः रम्बज्यका कोटिरिति यकर पदिष्ठाक्षतनं कल्पितम्‌ अनुपातः पदपचा्द्धेदास्ते यथा अवक्षिज्याश्रजो द्ितीयकषेन एष तत्कोटिः स्पकषे्रमध्ये दरयेदोर्भजकेटियेगास्समैवामुपातरायात्यतो द्ितीयादिकषेत् इत्यु ठतीयावमृष्म्‌ यदि प्रथमद्वितीयक्षिबो्भृजयोगतुल्ये भेजे १२ ३०॥ उभयोः प्रथमद्वितीयक्ेनयौ कोटियोगतृल्या कोटि २९६ २२। ३० सावाश्षज्यामजे

| पकर्णैः कणः त्रिज्या कर्णः (५ म्‌. ११० ३९ कोरि; फोरिः ११३ १२ ५५५ भमः पमा सक्षज्या भुजः ३७ ५७ #8 अपरा कर्णः भान्तिज्या २५ कोटिः २४ १२ |]

युपा भजः अघ्रा मगः ४; २५।४२

भिपभ्नाधिकारः। १५१

क्ि5-द७१७ 1 का कोटि. यदि प्रथमतृतीयकषेभुज्योगतुल्ये येने २९।४२ प्रथमे- ततीयक्षेवकोटियोगतुल्या फोटि ८९ रतदासकषज्या २७ ५७ भेजे षा फोरिः २1 प्रथमचतुरश्ष्रसुजयोगतुल्ये भुजे २८ } २२। ३० फोरियोग <५।९।५ तुल्या कोटि्तवासक्षज्या २७ 1 ५७ मजे का कोटिः प्रथमपयमक्षे्रभूजयोगतुल्ये भजे ११1 ४२1 २६ प्रथमपञ्चमक्षेतकोरियोगतुत्या ३५ फोटिरतदाशक्षज्या- भुजे ३७ 1 ५७ का कोटिः ४॥ यदि प्रथमषटक्षत्रभुजयोगतुत्ये भुजे ४1३५।२९ पयमपषटकनकोटियोगतुल्या १९1 ४२ २६ फोटिटभ्यते तदाशक्षज्या ३७ 1 ५७ भजे का कोटि' ५1 यदि प्रथमसप्तमकषेव्चजयोगतुल्ये भजे २७।८ प्रथपप्त्मभेत्रकौ- र्योगतुल्या <१ २४ कोटितदाऽ्षज्या २७। ५७ भने का षोटिः ६1 घ्व पदर भदाः अथ द्वितीयततीयक्षित्रभुजयोगतुल्ये भजे ३३ ४९। ३० द्वितीयततीयकषेतरको- व्योगुस्या १०१ २८। ३० कोटिरतदाऽक्षज्याम॒जे ३७। ५७ का कोटि दितीयचतुधभुजयोगतुस्ये भजे ३२1 ३० ! ° द्ितीयचतुर्थक्ेत्रकोध्ियोगतुस्या कोटि- ९७ ३१ ३५ स्तदाऽ्षज्या ३७ ५७ भजे का कोटि 1 द्ितीयपचमक्षे-

कर्णः कणैः कुज्योनिता ७७ अग्रादिखण्ड वदतः कोटिः कोटिः यद्‌ ७३ ३० < |६ क्रान्तिज्या भुजः उदुवृत्तना दोः २४।२२।३० ७।४२।२६ कुज्या कर्णः समशड्को 8 कुज्योनिता वदुधुविः उदुवृत्तना र््व॑खण्ड कर्णैः कोरिः कोटिः ७३ 9 ३० ६९ ४२ | २४ |< २६ अगराप्रचण्ड अप्रादिखण्ड भुजः = म॒नः

।३४।२९ "११८

१५९ हगणिताभ्याये-

दि०-जभरुनयोगतुल्ये भुजे १५ ४९ 1 ५६ दवितीयप्कषेननतरियोगतुल्या करि ३२।४। ५९ स्तदाऽश्षज्या २७ ५७ भुजे क्य कोरः ४। दितीयसपतमक्षेजरभजयोगतुल्ये भजे ३९। ९५।३० द्वितीयसप्तमक्षेवगोदियोगतल्पा कोटि ९३१५६ ९० स्दा्षन्या- ३७ ५७ भजे का कोटिः 1 एवं पच भेदाः

अथ त्तीयचुधक्षितमुजयोगुल्ये भने ५० ४। ३० त्रतीयचतुधेके्रकोरि- योगतुल्या कोरि १५० १५।५ स्तदाऽक्षज्या २७ ५७ ¡ भजे स्न कोटिः १। ततीयपथमक्षेयभुजयेगवुल्ये भरने ३३ २४ ! २६ तुतीयपच्वमक्षेनकोटियेगतुस्या कोटि १००। १९ स्तदाऽश्ज्या ३७ 1 ५७ भजे का कोटिः त्रतीयवह्े्- भुजयोगतुल्ये श्रजे २८ १६ २९ त्तीयपष्टश्रेनकोटियोगतुल्या ऋरि ८४ ४८। २६ स्तदाशक्षज्या ३७ ५७ भजे छा कोटि. तृतीयसपतमक्ेत्भुजयोगतुस्ये भजे ४८ ५० ततीयसपतमक्षेवकोरियोगत॒ल्या कोटि १४६ } ३० स्तदाऽश्नज्या ३७ भेजे का कोरि ४। एवं चत्वारो भेदाः।

अथ चतु्पच्चमक्षेनभनयोगतुल्ये सजे ३२।६ ५६ चतु्थपचमक्षेनकोटि- योगतुल्या कोरि ९६ १७।५ स्तदाऽश्चज्या ३८।५७ भजे का कोटिः चतुर्थ ्षिनभुजयोगतुल्ये भुजे २६ ५६। ५९ वचदुथ्ठके्रकोवियोगतुल्या कौटि <० ५१। ३१ स्ताश्षज्या ३७ ५७ भजे का कोटिः चतुर्थसपमक्षेतनयोग- तुल्ये भुजे ५७ ३० ३० चतुमप्मक्ेगकोयियोगतुल्या कोटि १४२९।३३।१५. स्तदा भुजज्या 2७ ५७ भुजं का कटि एव मेदुनयम्‌

अथ पचमषषकषतभुजयेमतल्य भजे १० १६ ५५ पञ्चमप्ठक्षत्रकोरियोग- तुल्या फोटि ३०1 ५०) ९६ स्तदाऽक्षज्याभेज ३७ 1 ५७1 का कोटः पत्म ्मक्षिनसजयोगहल्ये भेजे ३० 1 ५० २६ पद्यमसघ्मक्षनकोटियोगल्या फोटि ९२ ३२ स्तदाऽक्षज्या ३७1 ५७ भजे का कोटिः २) एव भदद्वयम्‌ }

जय यदि सप्तभेनाणौं भ्रजयोगतुल्ये यजे ९५ ) ३६ धथ सक्षणा केप्रियो- गतुल्या कोटि २८६।५२।१ स्तदाऽ्रज्या २७५७ भजे का कोटि १। अयमेको भेद"

एव जाना मेदाः ७।६।५।४।३।२।१। एषा योग एवाणिसपतान्ता- नामहुकानां संकारितंस्यतुल्य" २८ ण्व कर्णोत्पन्ना अग्यष्टविशति्दा भवन्ति ! हि च्य यथ 1 पट्रिव्रकणं पटश्षेरकोटिस्तदा तज्याक्णे का १॥ आगता टुम्बस्या अग्राकर्णे कन्तिज्याकोटिस्तदा च्रिज्याक्ण का २॥ तद्रधृतिकर्णं समश्चदकुः कोरि स्तदा जिज्याकण का २॥ समश्चटक्क्णं क्ज्योनतद्धृतिः कोटित्तद्‌ा तिज्यकर्णे ४1 क्ान्तिज्याकर्णंऽग्रादिखण्ड कोटि्तदा तिज्याकर्णे फा ५॥ भुज्याकर्णं उद्र त्शद्कुः फोटिस्तदू तरिज्याकर्णे ऊुज्योनतदरधृतिकर्णे समद्टुकोगर््यसण्दं कोटिस्तदा बरिन्यारक्ने का ७॥ एव सप्त मेदा

अथ दाभ्या त्तीयेत्यनेन यदि. प्रयमदितीयभ्नवरर्णयोगतुस्ये कर्णे २१ प्रथमाद्रतीयक्ष्रकोटियोगतुल्या ोटि ३६।२२।३० स्तदा चिन्याकर्णे का कोरि. ¢ प्यपततीयशचेरकणयोगतुल्ये कणे ९३ ५५ ! ३५ प्रयमतरतीयकषनकोदियोगतुल्या यौदिि < ! स्तदा विज्यर्णेका ५२१५ यद्व प्रयमचतुर्य्ेगरफणयोगठुत्यै

तिप्रभ्राधिकारः 4६.

शि०-क्णे ८९ 1 प्रथमचतु्क्षपकोधियोगतुल्या कोटि ८4 ९।५ स्तदा त्रिज्या १२० कर्णे का ॥३॥ यदि प्रधमप्वमक्षेवकणैयोगतुल्ये कणे २७ १1३० प्रथमपयमक्ेव्रकोरियोगतल्या कोटि ३५ 1 < स्तदा त्रिज्या १२० क्णका यद्रि प्रथमषकषेनकणयोगतुल्ये कणं २० ४६। ३० प्रथमपक्षे नक्रोदियोगतु- त्या भोदि ९९1 ४२।२६ स्तद्रा त्रिज्या १२० क्णीका ॥५॥ यदि प्रथमसप्तमक्षे- चरकर्णयोगतु्ये कर्णं ८५ ! ४८ प्रथमसप्मकषरतेषियोगतुल्या कोटि ८१। २५ स्तदा त्रिज्या १२० कर्णी का॥६॥ ए॑ट्रमेदाः।

अथ यदि दितीयतृतीयक्षिनकर्णयोगतुल्ये कणे १०६।५८।३५ द्ितीयत्तीयकनेतकोरि- योगतुल्या कोटि १०१1 २८ १० स्तदा निज्या १२० कर्णका।! 1 यदि दितीय- चतुधकननकणयोगतुल्ये कर्णी १०२।४८ द्वितीयचतुर्थकषेपरकोरियोगतुया कौटि ९७ ६१। ३५ स्तदा नज्या १२० कर्णं का द्ितीयपश्वमक्षेकणीयोगतुल्ये कर्णे ५०।६।६० द्वितीयप्मक्षेप्रकौरियोगतुल्या कोटि ४७। ३०। ६० स्तदा वरिज्या १९० कर्णक ३1 यदि दितीयपषठ्नेतरकर्णयोगहुल्ये क्ण ३३ ४९ ३० द्वितीयपषठपे तकोरिथोग- तुल्या कोटि ३२ 1 ५1 ५६ स्तदु त्रिज्या १२० कर्णे का।५॥ यदि द्वितीयसप्तमक्षे- तरकर्णयोगतुव्ये कर्णे ९८ ५१1 दवितीयसप्तमक्ेनकोटियोगतुच्या सोर ९६।४६।३० स्तदा व्रिन्या १९० कर्ण द्या ५1 एव मेदुपचकम्‌ अय यदि त्रतीयचतुधकषेयकणेयेोगतुल्ये क्ण १५८ २२ ३५ त्तीयचतुथप्नत्र- कोटियोगतुल्या कोटि १५० १५ ( स्तदा त्रिज्या १२० कर्ण का त्रतीयपच्- मक्षिवकर्णयोगतु्ये कर्णे १०५ ३९। त्रतीयपश्वमक्षि्रकोरियोगतुल्या कोटि १००। ९५ पतद्‌ धिज्खः ९२० चर्ण का १२१ वतीयपठनकर्णपाभतुत्ये चर्भ ८५११४ तुतीयपषठ्षवकोधियोगतुल्या कोटि ८४। ४८।२६ स्तदा त्रिज्या १२० कणं का। ३॥ यदि (तीय्प्तपक्षयकर्णयोगतुच्ये कण १५४। २५। ४० ततीयसप्तमेमकोधियोगतुच्या फोटि १४६ ३० स्तदा त्रिज्या १२० क्णेका।!४। ण्य चत्वारो भेदा अथ यद्वि चतुर्थुपमक्ननकर्णयोगतुव्ये कर्णे १०१।२८। ३० चतुधपश्मक्षेनर- ियोगतुल्या कोरि ९६।१७ स्तदा त्रिज्या १२० कर्णे का १। चतुर्थपशेनकर्ण- येतु्ये करण <५ \ १३ ३० चतुपषकेतरकोधियोगतुल्या कौटि <० \ ५१ ९१ भत, तिस्य. १२० का २. \ चलुधरम्तपिगमयेसतुस्य्‌ कर्ण्‌ ६५.०५ १५.५५. चतुर्थसप्तमकषिजकोरियोगतुल्या शोटि १४२ ३३।५ स्तदा त्रिज्या १०० फणं फा ।३। "एव भेदुनयम्‌ 1 अय प्मरषषक्षेनकर्णयोगतुस्ये कर्ण ३२ ३० प्मपषटननेतकोटियगतुल्या कोटि २०।५० 1 २६ स्तदा त्रिज्या १२० कर्णे का पञमसप्तमरेतकर्णयो- गतुल्य कर्णे १५० १५ पयमसमकेतरफोटियोगवृल्या कोटि ९२। ३२ स्तदा विज्य १२० कर्णं षया 12 एवै मेददयम्‌ 1 अथ सश्च नणां कर्णयोगतुल्ये र्णे ३०२ २२ ४० सतसेनाणां शाटयोग- हल्या कोटि २८९ २। सदा त्रिज्या १२० कर्णेका1 अफोषठो भेद घ्य जाता मेदाः ७।९।५।५१३।२। १} योग २८ पू्गनिानामिपो ५६॥।

१५४२. रहमणिताष्यये-

इदानी दिइनियमेन च्छायानयन विवक्रादौ कोणदाद्धोानयनमाह-

अग्रारृतिं द्विगुणितं चिगुणस्य वर्गात्‌ ११८१९८४४

त्यक्त्वा पदं तदिह फोणमरोऽक्षमान्नः

अकों १२ दृधृतः एलयुजाऽपरूदय्रयाऽसौ

सौम्ये फलेन विगुना तु तया प्रसाध्यः ३०

निज्याया वर्गोदयावर्गेण दविगुणितेनोनाचन्मू स्र किर कोणशदृष्टुः स्थग

भवति परलमया गुणयो दादश १२. क्तो यत़्ठ तेन युताश्रा फारथा सयाऽ्रपा पुमः दाहूकुः साध्य, तस्मादपि पनः फलम्‌ पुनस्तेन युत्तयाऽग्रया साध्यः। यावदृविशेषः 1 एव याम्यगोरे सम्य पु फटस्यामायाथ यद्‌- न्तर तामघ्रां परकरप्यासरृत्‌ साध्यः

अत्रोपपरसि, अत्र कोणवृत्तस्थस्यारकस्य सममण्डठेन सह यविद्न्तरं ण्याप भुजः तावदेव पाम्योत्तरमण्डठेन सहान्तर मधति सा कोटिः तदर्मपोगपद खमध्याकृन्तरभागाना ज्या सा टृग्न्या एव भनर्गो द्विगुणो हृग्ञ्पावरगो भवति टग्न्यावगसिज्पावर्गयापद्विशोध्यते तावच्छद्रकुर्भोऽवदिष्यते अतस्तन्मूल कोणदाडूकुमवातति कित्व भुजो

हि~ अथ प्रथमक्षेनभुनकोटिकर्णयोगेन २८ ३६ इय टि' १२ तदा छम्बज्या ११३ ५० अश्षज्या ३७ 1 ५७ त्रिज्या १२० येगिन २७। १। ४७ का फोटि' १। दितीयकेनयेोगेन ५८ ९२। इय कोटिः २५।२२ २० तदाऽनेन क्षेनयोगेन २७११४५७ का ।२। तृतीयभेगयोगेन १८४। 1 ३५ इय कोरि ४७। तदाऽनेन योगन २७१।४७ का ।२। चतुर्यभेमयोगेन १७५४।३७।३५ इय कोरिस्तदाऽनेन येगेन २७१ ४७ का प्मक्षेतयणेन ५५ १२। ३० शय कोटि २३।८ तदाऽनेन योगेन २७१ ४५७ का पएठमनयेगेण १८ २४। ९५ ष्य कोटि" ७।५४२ २६ तदानेन क्षेवयगेण २७९ ४७ कां 1९) स्तमकषेतयेगेण १६५्‌ 1 ५१९ 1 च्‌. श्य कोटि" ६९। २४ तदाऽनेन योगन २७१ 1४७ दा एव सररप योगस्तिपरि एवमक्षज्याया अपि त्रिपदा तऽपीप्यमेव साध्या अत उक्त-त्रिपटिर्यानयनप्रभेदा इति अमरद्िकाना शतदा" प्रभवम्बादयोऽम्यनन्तभेदा स्यु २९ द्रति रम्वाक्षज्याग्रादिभेद्परकरणम्‌ अग्राङृतिमिति \ अगरोपपक्निः कोणवृत्तमते रवौ दकु सूर्यानक्ितिजस्मा कृाश्चपर्न्त रम्बरूप कोणदाद्रय- काणडुचस्यपु्यात्सम[मकण्टरपर्यन्त दकविणोचरश्ा"

भिभरभ्रापिकारः 1 १५५

ज्ञायते तज्ज्ञानं दक्षयमाणविधिना अथाक्षमाघ्नो नरोऽकंहदिादिना आतः शङ्कुः परठमया गुणयते द्वादशभिष्ियते। फं शङ्कत दक्षिणं सयात्‌ सखामास्वणद्कुतययोरयाम्पगोठे योगः सम्य लन्वरं भजो मति अव कोण- रादूकोरतानाच्छद्कुतलाज्ञानम्‌ ) केवटममा ज्ञायेे ] भिव पथमं बाहुः फ- सितः ¦ ततोऽपराररं द्विगुणितां त्रिगुणस्य वरगादित्यादिना यः शङ्कुरानीतः स्थो जवः अतोऽसदद्िधिना सम्पग्भवति यथा यव देशे यित्‌ काठेऽपराऽ्यर्धराश्िज्याते २४३१ ऽभयधिका मदति तत्र तदा याम्ये कोण एङ्कोरमावः उत्तरगोले तु कीणगदूकचतुषटयमृतथतव एकसिन्‌ दिने यत्र ददे सदृ शङ्गुटा १७1 ५। ९२ भ्यधिका विपु तैद भवति ॥३०॥

ति०-स एको भजः ताक्देवान्तरं पूर्यादक्षिणोच्रत्तपर्थन्तं यरात्रत्ते भवति तस्मात्प्घ्व- स्िकपर्यन्तं तावदेव सस्वस्तिकाद्धुजा्रपर्यन्तं तावदेव \ इदं गेठोर्ध्व पृत्तेषु दृश्यतेऽ मध्ये सख्छतिकादूग्रहपर्यन्तं कर्णरूपे कोणवृत्स्पे दग्ध्ते गतांशाः। एवं चतुर केव क्षिति- जसमभूमावपि इश्यते 1 तस्य द्दीनय्‌ ¦ शद्ध कुमूटात्माच्यपरमूत्रप्यनते भुनः 1 शदकटूठा- दृक्षिणोक्तपमूत्रपर्यन्तमन्तरं ताददेव देक्षिणोत्तरस्रण्यक्छचिह्वा्कुमभ्यपर्यन्तं तावदेव भूगार्भोटूभुजा्रपयन्तं तावदेव इदं समचतुर्मुत्प्नम्‌ अत्र भूगभात्कोणश्दकुपर्वनतं नतांश्ज्या हग्ज्या कर्णः। उदुयास्तसूत्प्राच्यपरसूत्रयोरन्तरमया उद्यास्तसू्रशइकुमूटयोरम- ध्ये दाइकुतठम्‌ तत्सदाऽकषवशात्ाम्यमेव अग्राश्धकुतरस्कारेण भजः। समवतुर्त्वा- * दभुजवर्गो द्विगुणः कणवर्गो भवति ! यतस्तच्कृत्योयेगिः कर्णवरगो भवति तत्पदं कर्णः टरं केम तु समघतुरद्रत्वात्समचतुर्मुनमत एकभुजवीश्ेदर दगुणः कृतस्तहिं भृजयेर्क्ये फते भवति यदयं कर्णवो भवति शद मूलात्कुमध्यपयन्तमेव हगज्यात्रगध। सय द्ज्यवर्गकरणवर्गणामपि ्रिज्यावर्गदपास्य मूढं फोणशद दुर्भवति ददसष्वीधरं क्षेनप्‌। शद दः कोटिया भृजचिज्या कर्णः अदे सति प्रथममैव भुजः कल्पितः। शष कुत- साजञानत्वाच्‌ 1 उतोऽपाकृतिं द्विगुणितं त्रिगुणस्य वर्गात्‌ त्य्व पदै कोणरट़ कुः स्यात्‌ 1 च॑ शदटुतटाज्ञानत्यादस्पष्ट कुतटकनानार्थमनुपात" यदि दादशाद्रगृटक्षदरक्कोयो पटमा- भुजप्तवरा फोणर्‌द्रडुपोटी कः 1 फलं शुद्र षटुतटम्‌ तदपि शष्टकोरस्पष्ट्वात्सान्तरम्‌ तेन॒ संस्छुताश्मा भगो भधति तस्माद्रभुनास्पुनः सारितः कोणशद्कुः पसमद स्प तस्पणदपि सपितं शद्कुतरं ठपुशेवापुपातेन तत्पूपिसया भिवित्स्-

१५६ हगाणिताध्याये-

इदानीं दिनार्धदाद्‌ कथमाह- सोम्यगोलो भदठे यदार्यं याम्योऽपरं स्ायनभागभानोः। गोलवङेम 9 कान्तेः ककर गोखवरोन वेया सदाऽक्षलम्बाविह याम्यसौम्यौ॥३१॥ पृ्ावठम्यावपमेन संस्छतौ नतो्नते ते भवतो दिवादके 1

= ~ = 9 3

ठवादिकं वा नयतेर्विोधित्त नतं भवेदु्नतमन्नतं नतम्‌ ६२

स्पष्टार्थः प्रथमः शोकः पडावटम्बावपमेन संस्टताविति 1 अन किर वि~ शतिमौगाः २० परो दक्षिणः उम्बः सप्तत्येदाः ७० चोत्तरः। सार्भा- द्विषुवन्मण्डटे दृक्षिणतो विप्ररृष्टमतो दृक्षिणोश्षः क्षितिजादुत्तरतो विषुवद्वु- तमतो रम्बस्योत्तरसंज्ञा भन समदिदोरयोगो भिनदिशेरन्तं संसार उच्य ते अनर किर खेरुतरोऽपमो द्वाद्श्मागाः १२। अनेनापमेन संस्टतौ पठ म्बौ जति नोचे ८२। यदाभम उत्तरशवतुविंशतिमागाः २४ तदाऽ- पमाच्छुद्धेऽक्े जात नतमुत्तरम्‌ ४। म्ये सरक्ते जातमृत्तरमृन्तम्‌ ९४। एत- देथौनचतेरधिकत्वात्‌ साक्ञीतिरशमा १८० च्छोधितमृनतं स्यात्‌ ठवादिकं वा नवतेधिशोधितमित्यतो वा ॥३१। {२॥

ति०-स सोम्यगो इति } अ्रोपपांते नाटिकामण्टल्कान्तिमण्डलसपाति सायनार्कमेषादिं त्पाद्रा्चिष्रक कान्िद््स्थुसतरतो दर्मते अतः सायनारक॑मेषाद्विषटकं सौम्यगोल तथेव तुटादि तस्माप्राशिष्टयः दुश्षिणतेो वर्ततेऽतप्तुादिपटक याम्यगोट नाहिकामण्डटक्रा न्तिभण्डटयेूक्षिणोत्तरमन्तर क्रान्ति 1 अत' त्रान्ते क्कुग्गोटरेनेति ¦ रष्रो्द्दशस्थे शिणकरर्विषवन्मण््ट सस्वसित्यद्षिणतोऽ्नासरत दृश्यते ॐतोध्क्चा सदैव याम्या 1 दुक्षिणास्वितिगादुत्प्तो गपुक्टयृत्तम्तो टम्बानाः सदा सौम्या ९१ पटादरम्दपवेति सपरोपपत्ति 1 स्थे नदते सस्वस्तितनादिन्ममण्डरपर्यन्तम- ्षाशचा मािाण्ण्टलदगपर्यन्त कान्त्वद्ा एय टम्यादतरान््य्चसस्कारेण द्ठिण क्विततिमा५पशस्नतः सस्त उन्नता 1 सरयन्त" हपयन्त क्रान्त्यक्षसस्कारेण नताश्ा॥ यद्रा{क्नारेभ्य उनो ्न्तिस्तदा प्रान्प्यना अक्षा अर्वाग मतम्‌ 1 टम्बाशा सदोदय यतो दश्निण्सितिजराम्योत्तरस्धक्ार्द्राणः नुन प्देश्षस्ताबाटुचर एव उतो रम्चाश भरान्त्यदायोग उग्नताङणः 1 यदा चतुदतिमागतुल्या परमा कऋन्तिस्चत तदा क्रान्तेरक्ासे पु छ्यु रश्वन्तिरायास्दरय फाम्ति्तावन्नतम्‌ गन्त्यकषाङन्तरतुल्योरच्चतुरविशनत्य- स्पासाददरदिपयम्‌ उक्त तु दरि यन्य नादिकामण्टलदाक्षेणनितिनपयैन्तं रम्या श्रत { दं 2 भागकुरयात्तरन न्त्या सप्ट्ता नदयभिता भवन्त 1 यदन्तो नयप्र पसन एरस्तिनदरपक्ितिजरधन्त नवनिस्तप्ना दा दक्षिणा उक्ता भप्रन्ति 1 अथवा एक रर न्त नदनचिरोभित्मुष्त पेत्‌ उत न्यतिद्युद्ध नत भेत्‌ ॥६२॥

विरश्राधिकारः। १५७

श्दानीं शद दगया दाऽऽह-

मतांदाजीया भवतीह इग्ज्या दिनार्धदाह्‌ कुश्च तथोन्नतन्या

ईह मध्याह्ने नतां दानां जीवा दृग्ज्या स्यात्‌ तथोनर्ताशानां ग्या सं दिनिधिश्चद्कुः वासनाश्च सुगमा |

दानीं प्रकारान्वरेणाऽऽह-

तिभन्यकोन्मण्डलङाई कुषाताचरन्ययाऽऽपे खलु यिसंस््‌ ॥९३॥

गुतोनितेोद्वुत्तनेरेण यिका भवेदुदग्दक्षिणगोलयोर्मरः।

उन्मण्डखश्धौ ज्यया गुणिते दरज्यया भक्ते यष्ठ्धं स्ता यष्टिः स्यात्‌ सा यथिरुत्रगोट उन्मण्डठदाद्दुना युक्ता दक्षिणे हीना सती दिनारषशदष- भवति।

रि०~ नताद्राजीयेति अपोपपाप्ति खस्वस्तिकाग्रहपर्यन्त येऽशाप्तै नतादास्तेपां ज्यः प्रहात्वस्वस्तिकपयम्त स्यात्‌ सा रज्या तथोन्नतांश्ाना ज्या प्रहादृक्षिणोच्तर- क्षितिजमूवपर्यन्त छम्बरूपमन्तर भयेत्‌ तदिनार्धश टक्‌ सन्नम्‌ ) अथ ग्रहादुन्मण्डट- शदक््ररमसूत्रपयैन्त टम्बस्प यच्छद्वु खण्ड त्यष्टिसन्ञम्‌ सा यष्टि" कोटिर्बज्या कणं गोरकरमादमाग्रसण्डोमयुत शदर्धतर मुज दइमक्षकषेनम्‌ अस्य दरनम्‌ उदूवृत्तना कोरिगरा्रसण्ड भून कुज्या कर्णं इदुमक्षक्षैत रघु वहेन यदिनाधक्षद्र्ुः कोटिः 1 इति कर्णोशषाञ्ञाधिर्कन्तावुतचतरगोढे खट क्‌तट भुजः एतदन्तूत क्षिति- जसमे सूपे उन्मण्डल्समे सूत्रे तु दिनार्धशदकृरत्वेन उदवृत्ना द्िनाषरा- को शोधितो जत्ता यष्टि कोटिः + यतत उदग्र उदवृचनरेण यष्टिय॒ता विनार्रद्‌- र्भवतीति य॒तोनितोढढृकतनरेण यटिवेत्यन कथितम्‌ अत ॒दिनार्धशद कुरुदरवुचन- शेनशवततरहि यष्टि्मवत्ति तथेव तिक्तेन या कुज्या तयोना हतिर्युज्या भवति शा फणैरूपा यत श्षितिज्यया चुगृणो यतो हतिर्भवत्यत' श्षितिज्योना हतिर्यैज्या श्यात्‌ तयैव शडकृतटक्रजतेन यदपराग्रपण्ड तदुन्मण्टटसमे सूत्रे क्षेवस्यादुथितत्वा- ुत्तरगोटे शद्रद्तरच्छाधित जाता यष्टि सा दोटिः दुज्या कर्ण अग्रप्रसण्टो- गेशटष्ुतल भज दक्षिणगोट तून्मण्टटरमाघ रिथितत्वायिमन्मण्टशट़ दूनिता क्षिति जसमे सूत्रे दिनाधशचद भवति उन्मण्टटश्द्ररुयुतश्ेत्तटि यषटिर्भरति सा दोटि- शन्मण्टटसमे सूत्रे तैय क्षितिज्यया यण उनितो हतिर्भवति प्षितिजसमे सूत्रे सा दति" क्षितिम्यया युक्ता धुज्या मरति कर्णरूपाः \ अघ रथोन्पव्टरस्मे सूये तद प्ितिजसमे सूत्रे यच्छद्रषत भजः सोऽय उन्मण्टटसमे सून कैत्रए्य विरतारत्वादुग्रामस- ण्टयुतो जातमद्मप्रफण्टयुतशदुतर जः 1 एवमयं क्षत्रेऽरप्ररण्टोनयुत शटल गोटकमादभुनः स्यात्‌ पर तु नागराददरदुतरसर्करिण भूजः अत उक्तम्‌ यि कोटिर्ुग्या कर्ण अपाग्रण्टोनयुतश्चडक्तटे गोटकमाद्रमुजः स्यात्‌ अनानुषति यदि तरिज्यास्थनि एज्या तद्रा चरज्यष्याने क्य पट कुञ्या। कुञ्याकर्णं उन्मण्ट २६

१५८ अरहगणिताष्याये-

अनीपपाकतिः। क्षितिमौनमण्डदयोरमधये दरकाः तस्य ध्याश्षेकर्णैवत्‌ ति्॑- मूषा सा चर्या उन्मण्डाष्ं याम्योत्तरृत्ं यावः काठः स॒ सदैव सैव पृश्चद्शवरिकात्मफ एव्‌ तस्य काद्य ज्या निभ्या } इदानीमनुपादः यदि चरज्ययोनमण्डरखदुकृतुत्यमू््व उभ्यते तदोनमण्डराू(खो)वकादण्पया भिण्मया किमिति। फरमुन्मण्डटशङ्कुसमसत्ादपर्य्वरूपं मवति तस्य यष्टा छता सा य्टिरनमण्डठशदूकुनेत्तरगोटे युदा दिनारधशद्‌ कुः स्यदित्युपपरन- मू दक्षिणगे ¶ून्पण्डरस्याधःस्थिघवा्ीना ३३ इदानीं दतिमनयां चाऽऽह- क्षितिज्पयेवं शरगणश्च सा हति- श्वरन्ययवं चिगुणोऽपिं साऽन्त्यका ३४ चयु्यवं क्षपिज्ययोचरमोडे युता याम्ये राहिता हिमवति पए त्र्या चर- जीवर्या युपोनाऽ्त्या स्यात्‌ 1 अबरीपपराचः ! गेदेऽहोराववुत्तक्षिप्ैजसंपावयोवंदं यत्‌ तदुदषाससूतरम्‌ एवमुन्धण्डटरपावयोवंदं वदहोरायवृत्तव्यासस्चम्‌ ¦ तदुदयास्तसूयेर्वरं स॑त

रि०-दादकः कोरिस्तदा य॒ज्याकर्णे का यष्टि छेदं ठे परवर््येति इते त्रिज्यो्ध्व गता चुज्ययोस्तुल्यत्वाजास्चः च्रिभज्यकोन्मण्डटदाडकुषातादिस्युपपन्नम्‌ एवमनुपति क्ियमणि विपुवद्धनार्धे दृधणमिद समवतिं ! चरज्यावुज्ययोरन्मण्डटददकाश्च शयन्य- त्वाल्निज्यातुल्या यष्िर्मबति नेदं दृपणम्‌ ) उक्त अीमद्धणशदवलैः स्वङ्कतटि- प्यणे- स्वाज्ञानादिति भास्करोद्वितमसदघृते एवावुधः ` ! श्रीमद्रणेश्षदव्चरतः भ्टोकः | बध्वोदवुचतनरणसूप्रकमुदग्यामे धजीवादिवा यद्रयुज्याघ्रचेरज्यद्नातिगुणदत्स्यात्कुज्यस्य जत श्रुता येदुदरप्रचनरस्यकोटिरहितदज्याश्चती कि फटम्‌ स्यात्सूावाये थणिकोट्वृतिनरायोना भवेन्मध्यमा मष्यदकुदतिभन्त्यां चाऽऽट--रतेनिति अमोपपत्तिः \ उदवृत्तनप्रृरधं याम्योततदृत्तपरयन्तं यष्टिः कोटिरूपा सा यष्टिर्चग्भोट उद्वृशडकृना युता दक्षिण- गोले तुन्मण्टरदददमूयाये विपरीत स्त, उन्मण्डरर्याध.स्थितत्वात्‌ ३३ क्षितिज्ययैयमिति अरोपपततिः उन्मण्टटसमे यत्सूतर साद्व याम्योदग्र्‌- चषरातरवु्तषवक्षिचषपर्यन्तं ज्यारूपं सा दुज्या दुज्या याम्योदग्मोटे कुज्यया युतोनिता दतिः रयात्‌ 1 यत्त उत्तरगोटेऽ्यः क्षितिजम्‌ कुज्या या तयोनिता युज्या जातिक्षितिभपै- मद्ूनादरभ्दं दिनार्पदति. स्यात्‌ ! असतोदियारतस् रयोरन्तरं हतिः क्षितिजे बद्धानि सून तान्यदेयास्तस्नाभि } उन्मण्डटे बद्धानि घुगाणि तान्यहोराचघु्ाणि अधर शुग्यातरि- ज्ययोर्दत्यन्त्ययोः कुज्यत्वरज्ययेश्च वक्ष्यमाणकराद्ुययेोश्च स्थानमेकमेव परं त्वद्फसं रयात्वेन भेदः यया नादिकामण्टरन्यासार्ध विन्या तस्या तरुपतेन युरान-

किप्रशरापधिकीरः १५९

कुर्या अथ याम्योशतरवृत्तरपवयोवदं तत्‌ तान्तं तस्य व्यासरूषम्‌ पमो- व्यौससूतरमोरयः सपातस्तस्मादुपरिवनं कण्ड दुज्या। सो्तरगोठेऽषःस्थया कज्यया युता पावत करियते तावधिनार्ऽ्कदमास्तसूतयोरन्तर स्यात्‌ दक्षिणेषु कृभ्यया हीना यस्तनोदयास्तसूवष्दधः कुज्या यदुर्कोदयास्दसुबयेोरन्तरं सा रति- रुच्यते एवमन््याऽपि अत्राहोरा्रवत्तव्यासार्धं धिव्यातु्ैरदैर चवे तावत्‌ भिज्याुत्यं मवति तैर यावत्‌ कुर्या गण्यते वावच्चरग्यातुल्या मदति अथ चरज्यपा प्रिज्या युतीनाऽनतया संज्ञा मवति। नघन्त्यादत्योः क्षषसंस्थानमेद्‌ः किं तड्धानां गुरुखपुवाक्केवछं सल्यारुतो मेदे इत्युपपरनम्‌ ॥३४॥ इदानीमनःयातो हतिं हतेधान्त्यामाह- हतिचिमौ्या चरजीवया वा ठता दर्मौ्व्या कषितिजीवया वा भक्तान्त्यका स्यादथवा<न्त्यकाया हतिगरुणच्छेदुषिपर्ययेण ॥६५॥ हति्िज्यया गुणिता चुज्यया भक्ता स्त्यन्त्या मदति अथवा बरण्यमा गुणिता कुज्यया मक्ताऽनत्यका स्यात्‌ एवमन्त्या दुज्यागुणा त्रिज्या मक्ता इतिः स्यात्‌ } अथवा कृन्यागुणा चरण्यथा भक्ता हिः स्यात्‌ 1 अयोपपसिचचैरारिकेन यदि युज्या त्रिज्या ठम्पते कुज्यया वा वरण्या तदा हत्या फिपितति 1 फखमन्त्या यतो दुज्यापरिणता कुज्या त्िज्यापरिणता चर्या एवमन्त्याती हतिर्िटोमदिधिनेति सर्वमूपपनम्‌ ५३५॥ इवानीमन्त्याहदिम्यां दिनाधदद्‌रमाह- अन्त्याऽथवोन्मण्डलरादकृनिपी चरन्ययाऽऽप्रा दिनार्धकद कुः ! हतिः पठक्ष्रनकोटिमिधरी तत्कर्णभक्ता यदि वा शद्कुः॥३९॥ (ि9-ृर यासार्धं युज्या तज्जातीया दति" द्ज्याकला स्यु! अथ नाटिासण्टरस्यस्य ग्रहस्य ुररस्थपरह्थ समाल्भमणत्वाद्युज्यास्थोन&पि निज्या कंलिवित। अत चिज्याजातीया अन्त्या भ्ूबचरज्या स्य॒ अत ङुज्या ज्यायुतोनिता इति स्यात्‌ चरज्यया त्रिज्या युतोनिताऽन्त्या स्यात्‌ एव इत्यन्ये दवे अपि दक्षिणो्तरदृत्तष्यपहाद्‌- क्षिणोचरक्षितिजघतपर्यन्त कर्णरूप भवत इ्युपपन्नम्‌ २४ ५४ हतिस्त्निमीर्व्येति अनानुपातौ यदि दुग्यया नरिज्या टभ्यते ल्द व्या किम्‌ फटमन्त्या यदि कुञ्यया चज्या तद्‌ाइन्त्यया द्धम्‌ 1 विटोमविधिना गुणच्छेद- प्रिष्येणान्त्याया दतिः स्यात्‌ 1 तगदुपातौ यदि जिज्यास्यति युज्या तदा लत्यस्थाने न्रज्यास्याने कूज्या+न्त्यास्याने ष्टा 1 फुरु दति ३५ अन्त्यादतिभ्यां दिनार्भशदकुमाट--अन्त्या्ययेति तरानुपातः यदि चरम्ययो°

{६० श्रहगणिताध्याये~

भन्त्यौतमण्डडराड्कुमा गुणिता चरग्यया भक्ता कं दिनाक कुः भथ-

याऽ्टधा हविरष्टामिः प्रक्षे्कोटिमिरयूणिता स्वस्वकर्णेन भक्ता फटमष्टपा दिनार्षशडकुः अवोपपतिलचैराशिकेन पदि चरग्यातुस्पेनान्याधःसषण्डेनेन्मण्डदद्‌ कुर भ्यते तदा समगरयाऽ््यया किमिति फर दिमार्धशदूकुः। अथ हतितः हति- नौमाक्षकणैगत्याऽ्कमापि सूत्रम्‌ अवोश्कषे्कर्णैरनुपातः यवक्षेनकणैन तत्कोषिदिम्ये तदा हत्या करणेन किमिपि एमकांलम्बितसूबस्य भूरयेन्तस्य परमाण ददरकूर्मबतीत्युपपनम्‌ ३६ इदानी दिनषिरम््पामाह- हतिः पलक्षत्रयुजेन निपी तत्कणभक्ताऽयकयोनयुक्ता गोखकमात्‌ स्यादथवाऽ् दग्न्या याम्याऽय सौम्या विपरीतशुद्धौ ५९७ अथा्टधा दपिरष्टमि. पृरतक्षिवमनेगुण्या स्वस्वकर्णेन मान्या यत्‌ फठं तदु- सरगोेऽरपा हीनं याम्ये सुत विनार्थे दृग्ज्या स्पात्‌ सा याम्या यदुत्त- रणौठे फखादमा ध्यति तदाऽपरायाः फखमेवं जद्यात्‌ रेप टृग््यां तदा सम्या स्पात्‌ अवरोपपर्तिसैराषकेन ) यदि परकषत्रकर्णेन तदूमुजो भ्ये तदा हत्या कि- मिति फखमुदयास्तमूादक्षिणवः शड्‌कुमूरं यावत्‌ मदति दृग्या वु शद्रकु- मूखपाच्यपरयौरन्तरम्‌ अतः पराच्यपरोद्यास्तसतयोरन्तरमयरातुल्य याम्यगोखे पव क्षेप्यम्‌ उच्तरगेि दु तस्माद्विकोध्यम्‌ देप पाम्पा रज्या स्पा्विति यु- कू यद तूतचतरगोे खार्थादुत्तरतो रविवैते वदा शद्‌ कुमूखं पाच्यपराया उत्तरत भवति अतस्तव फठादुग्रा राध्यति अग्रातौ यावत फठ धिणे- ध्येते पाद्‌ भाच्यपराशडकुमुरपोरन्तरमवरिष्यते स्व ट्या 1 एवं सभ्या वेत्युपपनम्‌ ३७ जि०-न्मण्डलश्चटं ङुस्तदालन्त्यया फठ दिनार्षशदकु" दते परटक्षेननातित्वात्पटकषेने- णादुपात यद्रि परक्ष्कर्णं पट्यैत्रकोटित्तदा दतिकर्णे का फर दिनार्धशदकुर्ना- ३६ परष्तयुजनेति 1 अथराऽनानुपात 1 स्यनिनन्त्यद्धाया इतिप चेत्स्यास्चरज्यदाया िमिहावनिज्या 1 चूज्या्तायुद्धृतिना नरषेदधुतिश्चतौ दि दिनमध्यदाटकु- पव शरराक्निके एते) छद पचत्यं इति कत्त उर्ध्वमन्त्या भता 1 गुण

रयोस्तल्यताग्राश्ने कृतेल्तयोन्मण्डरङद्कुनिष्नी चरज्ययाऽ््या स॒ दिनान्त पपन्नम्‌

तिप्रश्ापिकारः। १६१

दानीं पफारान्तरेणासह- ` गोलकम्‌ पदृधृतिदीनथक्ता हतिः पटक्षे्रमुजेन भिभ्री तत्कर्णभक्ता भवतीह दग्न्या प्रयोतमे वा युदछं प्रपाते ६८ हतिरनरगोरे तद्धुत्या हीना दक्षिणे युक्ता साश्टपाण्टभिः परकेप्भुतैगु- ण्पा स्वस्वकणीन माज्या 1 फृखमष्टधा इन्न्या स्यात्‌

अत्रोपपरतिः अहैरापरवुच्तसममण्डलसेपतयोः पूर्वपश्विमयोयंदूवदधं सवं तस्य याम्ोत्तरवृ्तरोपति निवद्धातिसुवस्योदयारवरूतपरनस्य यः सोपतस्तसमाद्प- स्तनं हतिण्डं वदूधृतितुत्यं मवति अवस्तेनोमिता हतिरर्वखण्डं समसू्ाह- क्षिणतो्षकर्णगव्याभ्कैपयंन्त मथति अवस्तनानुपातः। यदक्षकेवकरणेन दूमुजो सम्यत तदस्नेन किमिति फं दर्ज्या } दक्षिणगते तु क्षितिनाद्धौऽ्टेरावयुत्तस्य सममण्डंटन संपातसतत्रापेमुखः समशडकुः क्षितिजादधशच वदधुिः। अतस्तया रहि०- हति पटक्ष्नमजेनेति ¡ अगोपपत्ति यदि पटकषेतकर्णं परक्षनधुजस्तदा इति- कर्णं क. फल मध्याहक्द्फो, शट कुतट स्यात्‌ तत्सदा याम्यमेव अग्रका तु गोलक. मात्सौम्या याम्या अतो गोटवमेणागकयोनयत दारक तर मध्यादने भुजो भवति रैव ग्ज्य स्यात्‌ मध्यात्गज्याभ्रूजयोरेव सरथानभ्र अथोत्तरगेहे ्षा्ञाधिका यदा क्रान्तिसतवाऽा मध्याहनशद्रक्‌तटाधिको स्यात्‌ } तद्रा सस्करे शरियमाणे दद्षिणशद्ध- सूतरमुत्रप्राया विशुध्यति शेष सौभ्या य्या अत सम्या विपरीतश्ुद्धवित्या- दुपपनम्‌ \ ३७ गोटक्रमात्तदृशतिटीनेति अत्रोपत्ति 1 मध्याटनङ्डको' शाद्रक्तागरासं- स्फारेण दृग्ज्या भवति तस्माहग मन्दाववोार्थं दर्शनार्थं मेपान्ताहोरागचरते याम्यो दकृसतत त्यक्त दद्ध करम्याहनशडक्‌' कोटि तन मध्याद्नश्चदको- शेडक्‌ तटमेव भ्न" अग्रा कषद्रकप्रसस्कारेण एति" कर्णं हुमकषकषेनमु तयैव समदृतशद्रक' कोटि- रपरा भजरतद्ृतिए्र कणं दृदमक्षक्षम्‌ अनयो" क्षेतरया समजातित्वान्सस्दार' गोट्नमात्तटरधृतिष्टीनयुक्ता हति करणं दृह सा तृध्यरवरितक दध स्वशितिकादप्यपेणतत्र उपासूतदत्िसूयागादृध्वतष्टकूपा सशद्चूगपतयप्यादनरटषु कटिः ) इह सूत्रथागादकषिणत कत्व समश वनमध्याहमरटकामर्व ण्ट काटि" 1 अप्रयोनदु- त्शद्कुःतर भुज \ दह रयरोन शट षुतटः खमप्यार्छद्रदुपयन्त भेज रव दृग्ज्या अतीऽन तरैराहिकम्‌, यदि परकषन्कर्णं परक्ेयभृजरल्दर तदरप्रतिरतैनदुक्तकर्णे क" कफटमपोनयुर्फेशदष्ुतर सष दण्ज्या स्यात्‌ केत्रह्यादय ददन टृद्ग्दष्चिणगंटयीगक्षा- शापिञ्ान्ती नेव भयति 1 यतोशषासाधिक्न्तावर्क" सममण्टट प्रविशत्यतस्तातर गमशाद्रकोप्तद्रधतेशवाभा्ो दष्यतस्त देविवृदृपणमिव वदन्ति तत्रात च~ अप्रातिऽपि समार यणष्टरमिने इडकृम्त्पते नून सोऽपि प्तुपातविधये नैथ वचिदृदुप्यति 1

१६२ श्रहुमाणिवाष्यये-

पदपदे हति्यताधः्मरुमादक्षिणवोऽ्तकणन्यागपनतं - मयति भवस्‌ याऽनुपावः फं याम्पा दम्या | पस्वतिक्क्षिणेतरकने धैमररको नतलेषां प्येत्थः ३८

दानीं पकारान्तेणाऽऽह-

चिभ्या नुचापोतक्रमजीययोनां शज्या भवेदेयमतो नरो धा एवं हि दग्स्या यदि पाऽपिटानां पिदिकसमोद्यननरादिकानाम्‌ ३९॥

दिज्या श्राद्रकुचापस्यो्मज्यया हीना रृग्न्या मवति दृग्ज्या चप्स्योत्तमनी- योना तदा शदूकुर्ेयति अनिन प्रकारेण द्िनार्पोमण्डटसमण्यद्‌ कवादीनां द्ण्ज्या स्यात्‌ पर्वतुया कलिता सा दिनार्धं एव अस्योपपातमुनको- टिन्पापकरण एव परधिपरादिषा ३९

पिर अक्षांशाधिकषान्तावतुपाताभ्यां समश्षदर कुतदरधुती भवतस्ते यथा--यदवि पठ- कषेवभुजे परक्षेव्रकोटिस्तदाऽ्राभजे का पठं समद्‌ कुः यदि परक्षव्रकोरी परक्ष- त्रकर्ण्तदा समश्ड़वु कोटी कः। फलं तदरपृतिः एवमक्ाश्धिकक्रान्तौ ये समशद्ुत- दुधृती भवतस्ताभ्यी क्न रपादयम्‌ तयया--गोटकमासदरधृतिहीनयुक्ता हतिः कर्णः 1 सूमशटरकृनयुक्तदिना्शिद्रकुः कोटिः 1 अग्रकयोनयुक्तं श्रुतं भुज शते गणितरी- त्यैव फारयम्‌ परं विद्‌ के्गकषांशापिककान्ती गो मैव दृश्यते अथास्य दर्शनं दक्ि- णले तुटान्ते व्र्िकाद यद्धृतं तन दिनार्धं यः श््क्रथः समपृत्त्नमष्टातिमू्रयोगपर्यन्तः रमशडक्य॒क्तमध्याह्वषदध कुः फोटिः शादकुपूराव्धो हतिसममूत्रसमवरसूत्रयागमध्येऽभा- य॒ते शदद्तटमघः क्षेतेविष्तासयाम्योद्ःपजः ) रट प्रावक्षितिजत्तमपूत्रपकतं या तिः साथः समवृत्तयोगेन श्रतिदुक्ता जातोऽः क्षतरविर्तागत्सेव कर्णः एवं क्षितिजसमे प्र कूमध्यदरत्यन्तराट एकराहोरया भुजः 1 कु मध्यादधो यत्समवृ्तसून्रं॑हतिस्रयोगपरयन्तं सा कोटिः समशद्रक्साम्यात्‌ क्षितिजसमसृत्राद्धरतनं यद्धृतिस्रनं समपुनयोगपर्यग्तं कणः दृदमकषकषनं परथमेतकषेनानत्रूतम्‌ एव द्षिणमोल जेयम्‌ अचोत्तरगोठे दर्शनम्‌ तद्यथा-मेषन्ते वरृपमादौ यद्वृत्तं तन दिने यः शाटकुसमडद्रवृनः कोटिः \ तदृतिहीना हतिः कर्णः अगरोनं शद क्तटं भजः एवमत्तरगोटे दिनाधं एव जेयम्‌ ३८

त्रिज्या शुचापोत्कमेतिं भनोपपातति नर्चापरयोक्रम्ृता जीवा इटकृषूट- कषिततिजमध्यवर्तिनी वाणरूपा भवतिं अतरतय्ोनिता सेव कुमध्यक्षितिजान्तर्तिनीं निजया इण्ज्या मवेत्‌ 1 इग््येस्कमज्योना निज्या कुर्भवेत्‌ दुयैनम्‌ र्वखमध्यादर्को येमागिः परागपरत्र दण्ठच उदुवूद्षिणे वामतरतेमगिः सस्वरितिकस्थानात्मागप्ोदग्दक्षिणे बा पण जीवां निमरध्य तनोत्कमज्या हग्याग्रात्छर्वदिक पर्यन्तं भवति तयोना रेव दस्व- स्तिकात्ुमध्यमपर्यनतं निज्या श्धकुरभवाति एवमिमां विदिवसमोदृतनराद्िकानां " दृग्ज्या भवेत्‌ २९

चिप्रश्रोापर्कारः | १६

ष्दानीं छायकणावाह- छग्न्पानरिजीवे रविसगुणे ते शद्कुटपृते -भाश्रवणौ भवेताप्‌ द्या त्रिज्या चदे द्रादशगुणे राद्क्ना म्ये दण््यास्याने यकस ठभ्यते सा छायाऽदूराखाप्मिका मदति यत्‌ तरिन्यास्यनिऽतीऽस्याछयायाः फणः अत्रौपपतिनषैरादिकेन यदि राटृरकुकेटेदज्याप्रिज्ये भृभकर्णो तदा द्दइ शादूयुखड्ोः कौ 1 एके छयकणौ स्त शत्युपपनम्‌ इदानीं प्रकारान्परेण दिनार्धकणमाह-- जिग्याक्षकर्णेन गुणा षिभक्ता हत्या श्रुिर्वा दिनमध्यगेऽके ॥४०॥ ~ जिज्यमक्षकर्णेन संगुण्य हत्या भजेत्‌ एर मध्यक्णैः स्यात्‌ अरोपपततिसैराशिकाभ्याम्‌ यदक्षकर्मैन द्वादश १२ शड्‌ कस्तदा इत्या तुल्येन किमिति अत्र हतिद्रीदरगुणाश््षकर्णेन भाज्या फर म्यशदूकुः अथान्योऽनुपातः ! यादि मध्याह्वशङ्कूना निज्याकर्णस्तदा द्वादशाङ्गुल १२ दाडूकुना किमिति इह भरिच्या द्ाद्दणुणा पूव नीतशद्‌ कूहपमाजकस्य च्छेदा- विपर्यासे शतेश्कणेगुणः द्राददगुणया दरया माञ्या अन गुणकमा- जकयोद्रादशकयोनांे रते निष्याश्षकृणेन गुण्या हत्या माग्यां ] कठं मध्य कर्णः स्यादित्युपपनम्‌ ॥४०॥ इदानीं पकारान्तरेणाऽऽ्ह- युतायनांरार्कशृद्मृजन्यया खरामतिथ्यभ्रभुवो १०१५६३० हताः प्रः पलश्रुतिघ्नः पलमाविभाजितः परोऽथवोदरवृत्तगते रवां श्रुतिः ४१ दि०~ दृग्ज्या त्रिजीवेत्यत्रोपपाततिः यदि महादादकृकोटो दृग्ज्या भजस्तदा दादरा गुरशद््कोटौ कः फठं छाया स्यात्‌ अन्यश्च ! यदि इद्रकुकोटौ त्रिज्या कणरतदा द्वादशा रुटकौटी क, फटं छायाकर्णः उत्तराधोपपत्तिः ! यदि परकरणे दवादश्ा्युका कौटि १२ स्तदा इतिकरणे का 1 फठं मध्यश्ड कुः अन्यश्च अनेन शाकुन नरिज्या कणस्तदा दादृरादगुरशडकूना कः। फृरगिष्च्छायाकर्णैः एवमनुपातद्येन द्ादतुल्ययोर्युणहर्योनशि हरस्य च्छेद्‌ पर्येति इते त्रिज्याक्षकरणेन गुणेत्यायुपपन्नम्‌ ५० उन्मण्टटकणीमाह-य॒तायनां शाति अन्नोपपत्तिपरैराशिकत्रयेण यदि त्रिज्यातुल्यया व्रदद्भुजज्यया ३४३८. परमा करन्तिज्या १३९७ तेदेदौर्ज्यया किम्‌ फल- मिष्टनान्तिज्या 1 अस्याः स्थानम्‌ चिज्यातुल्या द्यां मिश्नान्तेऽपो धृषोऽते

१६४ प्रह्मीणिताध्यये- कस्य सावद्यं पुती पुजश्पा साध्या न-खुशष्डवयेतपरथः ) वया हंयथा पूर्णापिपिधिषन्यश्दविनो १०१५६३० भाग्या य्टव्यमसौ पाष्या परः प्रकर्णेन गुण्यः -प्ठममा मान्यः फरमुन्मण्डडगतस्याकस्य च्छायाकणों वा भवपनि ४१॥ दानीं पमदेव प्रसंजञात्‌ समपृत्तकर्णमाह- परोऽक्षमासंगुणितोऽक्षक्णयक्तोऽ्यवा स्यात्‌ समदृत्तकर्णः एव परः परमया गण्यः प्रदकर्णेन भाज्यः एं सममण्डरगतस्या- कस्य च्छायाकर्णो वा भवति अप्रोप्षिततैरारिकन्येण। यदि निज्यया परमक्रान्तिभ्या उभ्येते तदाऽक॑दोष्य- या फिमिति अत्र दोर्ज्या परमक्रान्तिज्यया गुण्या निज्यया मान्या फे करा- न्तिष्या अथान्योऽनुपातः। यदक्षकर्णैन परभा भुजो उभ्यते वदां करन्तिज्यया क्रिपिति फ्मुनमण्डरशङ्कुः इदानीं दोर्यायाः परमक्रान्तिज्या ¶एचमा

शि०~ऊर्प्वं गे दृयते परमा कान्तिज्या नादिकामण्डटासक्तयाम्यो दणत्तादक्षेणो्रतो मिथ॒नान्ते चापान्ते दृश्यते इषटोज्या्वेकादितिरर्यन्ते हृद्यन्ते 1 जन्योऽनुपातः 1 परकै परलभशिजस्तवाऽसमिन्ट्कान्तिज्याकर्णे कः फल- मुद्बृ्तशदकुः त्रतीयोऽतुपातः। असििज्नदवृ्शदरकुकोौ त्रिज्या कर्णस्तदा द्ादशा्गटस- दकुकोयै कः \ एवमनुपातजये कृते त्तीयानुपातस्य त्रिज्या २४३८ दादर्गुणा भाज्यः भरराशिकद्वयं पूपराहिभजकः तत्र पर्षराश्ाविषतरहद्युजज्यया प्रमा क्रान्तिज्या १३९७ गुण्या बहस्तरिज्या तत हरः अत्र च्छेदे टवं परिवर्तयति कते त्रिज्या विज्यागुणा ११८. १९८४४ दादयुणा १४१८३८१२८ जातेयं पूर्वेमध्यराहो हरस्था या परमक्राम्तिज्या १३९७ तयाऽपवर्तिता टम्धा; सरामतिथ्यभ्रुवः १०९१५३० एमेऽद्रका हरे मध्यस्य पूर्वरा- सौ येषवदद्धुजञ्या तया भ्त जातः परः ततोऽसौ हरस्थाने द्वितीये स्थानेऽविद्रतो यः पठभाभुजतुल्यः पटकर्णतुल्यहरेण सहितः च्छेदो हरोऽनेन भाज्योऽतोऽ्य च्छेदं टवं वेति छते ऊर्ध्वं गतः पटकणी्तेन गुण्यो हरस्थपरभमया भाग्यः! उदह्ुचगते खी छाया कर्णः स्यात्‌ एवं युतायनां शैत्यायुपपन्नम्‌ ४१ परोऽक्षभासंगरुणित इति अनोपपत्तिः तरिज्यातुल्यया घहद्धुजज्यया ३४२८ प्र~ भा क्रान्तिज्यां १३९७ तदे्टदोज्यया किम्‌ फट कन्तिज्या परमाभरजे पटकः कर्णीस्तदा ऋान्तिज्यया किम्‌ फर कणरूपं समशः 1 समहद्धकुकोरोौः त्रिज्या कर्णत्तदा दाददादगुटशङ्धौ किम्‌ 1 फठं सममण्टटातिरकै सति च्या कणीः स्यात्‌ एवं सम~ ण्टटकणीधै यथायोगमतुपातमये कृते तथेव परमक्रान्तिज्ययाऽपरकते इते य॒तायन- शारकतुहद्रुनज्यया सरामतिच्यभगुवो १०९१५३० हताः एव परः श्यत्‌ मतु त्रक्षभा यणः अक्षकर्णो हदः फर सममण्ठट्कर्णः स्यादित्युपपन्नष

तरिभश्राषिकारः। १६५

गणसिज्याश्पुफषैशं हरः ददानीमन्पोऽनृगतः पथस्य शद्धोसिच्या कर्णस्तदा दादशादूगृटस्य शोः किमिति शवर तिण्या दादृगुणा माग्यः। पर्वराशि- मानकः इह च्छेदं शविपर्यासे ते तिज्पावर्गो दादशगृणोऽततकर्णयुणश्च मान्पः। दौर्पा प्रमक्रान्तिज्यायृणा प्रडमागुणा भाजक. अत्र माग्पमाजकयोः प्र- मकानयाऽवर्तः द्वाद श्गुणच्तिज्यावर्मः परक्ान्या यावद्पदत्यैते तावत्‌ खराम- तिध्यपरमृको उभ्पन्ते १०१५३० एते दोज्यया भक्ताः प्रेताः छताः अन्प्मिनानयन उपयेमित्वात्‌ हृदानीमती परोक्षकणैन गुण्यः परमया ब~ मक्त उन्मण्डटकणं. स्य दिप्युपपलम्‌ एव परममण्डछकर्णाथै यथायोगभनुषात- तेये रुते तथेव परकाम्तिज्पयाऽपरवते छते एव पर. स्पात्‌ रितु तत्राक्षभा गुणोऽक्षकर्णो हरः फल सममण्डछकर्णः स्पादविप्ुपपनन१। इदानीमुन्मण्डटकर्णानष्यकर्णेमाह- उदृवृत्तकृणंश्चराशिजीनीष्नो भक्तोऽन्त्यया वा श्रवणो दिनाे॥४२॥ उन्मण्डलकणिश्वरज्यया गुण्योऽत्यया भार्यः} फर वा मध्पकर्णो भवति 1 अ्रोपपतिसैरादरिकेन यद्यनयाध.एकठेन ररन्य(मितेने मण्डलको उभ्येते तदाऽन्यया किमिति इद्‌ व्यस्पतेराशिकम्‌ इष्ठाश्दौ फटे हासो हासे वुदधिश्च जायते यस्त ्ेराशिक तवर ज्ञेय गणितफोदिैः भोऽ चरज्या गणोऽया हरः फख मध्यकर्णं इतयुपपनम्‌ ४२ इदानीं मकान्तरेणोगण्डलकर्णात्‌ समवृत्तकणाच्च मध्यकर्णमाहू- उद्वृत्तकर्णैः समबत्तकणैः कषितिन्यया तद्धृतिरसज्ञया कमेण निप्नौ षिहती हत्या दिन।धंकर्णावथवा भवेताभ्‌ ॥४३॥ ज्नि०- उत्तरारपापपत्ति ययन्त्याध क्षकठेन चरज्यामितेनोदवृत्तकणां छम्यते तदाऽन्त्यया द्विमु फर मध्यकणं इदं व्यस्तरेराशिकम्‌ कृत 1 इच्छरदधौ फल कासं शति प्ूवाद्ने कतेऽतृपात इच्छान्त्ा वृद्धि फरहासोऽत छृत भ्यस्त उन्डर्कर्णश्वरसिश्जिनी घर इत्याय पपम्‌ चरज्ययाद्दृत्तकण केथ तड्च्यते तिज्यास्थान ज्या तदा चरज्यास्थाने का फ़ल कुज्या पटकर्ण द्वादश्वौरिस्तदा कुज्या कणं का कोटिः फरयुदवृत्तशषदरु' उदड्तशद्धकु कोठो तरिज्याकणस्तद्‌ा दादञ्चकोटौ फटमुदद्त्तकर्णं इत्यम उक्तभू। एव चरज्ययोदवृत्तकण ५२ उद्बत्तकण समवृत्तकणं इति } अग्रोषपत्तिरनुपातद्वय 1 1 यदुन्मण्टङापे स्थेन इते सण्डन कुञ्यासङञेनोदृचकरणस्तदु। हत्या किम्‌! अन्योऽनुपात यदि तद्ृत्या सम्‌-

91

१६६ श्रहुमणिताध्ययि-

स्पष्टार्थम्‌ | अनरोप्पत्तिचैराद्रिकेन युन्पण्डलाषःस्यनं एतेः खण्डेन कुज्यापितेनीम्‌९-

उको छम्यते तद्धृत्या सममण्डलकर्णो उमभ्येते तदा इत्या -किमितिं एवे व्यस्त्रैराश्िके भव कठं मध्यकणः कणौदुक्तवम्पध्यच्छयिःयुपपनम्‌॥४३॥ एदानीमिच्छादिक्छायां विवक्षसतर्जस्य सुक्तताधिक्यं निरूपयन्‌ पनरपेणाऽऽह- याम्योदक्समकोणभाः किक रुताः कैश्चित्‌ पृथक्साधमै- यास्तरिग्विवरान्तरान्तरगता याः प्रच्छकेच्छावदात्‌ ता एकानयनेन चाऽऽमयति यो मन्ये तमन्यं भृषि ज्योतिर्विद्रदनारविन्दमुकुलपरोदोधने भास्करम्‌ ४४ शह किर पूवाचायैः काठानक्षया विस्च एव च्छाया आनीताः एका पवा परा अन्या याम्थोचरा ¦ तदन्या कोणव्छाया वाग पएथकष्थकृ साधनैः! येनाऽऽनयमेन मध्यच्छायाऽऽगच्छति नतेन कोणच्छाया समच्छाया इतरस्या आनयनेनेततरा नाऽभच्छतीत्य्थः। या एता याश्च तदिगिविवरान्तगता याश्च प्रच्छ केच्छावश्ात्‌ एतदुक्तं भयति पएताश्छाया आनयति परमेकेनेवाऽऽनयनेन साऽऽनयनमेरैः तमहं भविं सूर्यमन्यं मन्ये एकः किल दिवि सूर्यः भय मुषि कस्िनिविषये व्योतिर्िददनारविन्दमृकरेमोदोधने गणकवद्नकमलकलि- काषिकासे ४४ ददामीं वदर्थमाह-- चकांदाकाङ्के क्षितिजाख्यवृतते भाकस्वस्तिकमीणददोस्तु मध्ये येऽश्ाःस्थितास्तेऽत्र दिगङकाख्यास्तन्न्याऽन दिग्ज्येत्यपरे विभागे कदाविद्प्यभीषटदिने यस्मिन काये प्रच्छकः पृच्छति ततर काठेऽकोपरि न्यस्तस्प दृदूमण्डरस्य क्षितिजस्य संपदि पाभीष्टा दिक्‌ तस्याः पाक स्विकस्य दान्तरे क्षितिजवृतते यैऽशास्तेऽर द्विगेशका जञेपाः। तेषां ज्या दिगन्त एदं एशिममगेऽपि ४५॥ रि०-वृत्तशदकुकर्णरतदा इत्या किम्‌) उभयनापि नैराश्चेकेन मध्यकर्णः स्यात्‌। कुज्ययोदरयु- त्क्र्ण. फयम्‌ पलकर्ण दादहकोरिस्तदा कुज्याकण का।फटुदरबतशदफः। अक्तिज्न- शव्द कुकोराुदरबकषद्रकयात्कुमध्यपयन्तं िज्याकशस्तदा द्रादसकोटी कः। फटयुद्र- वृत्तगतेऽकः उदरपृततकर्णः। एवं कुज्ययोद्रयु्कणीः समशदुद्रमातकुमभ्यपर्यन्त तदा दाददा- कोठी टः कर्णः फट समदृत्ताते समद्कर्णः णवं तद्धत्या समप्ुरक्णीः॥ ४३ याम्योदक्समकोणमा ति स्पष्टा. ४४॥ चक्रादाकाषट्क इति सून स्पष्टम्‌ ४५

त्रिपश्राधिकारः ५४७ ` षएदानीमिथ्ठादिक्च्छापानयनमाह-- परलप्रभा ्यासदलेन निप्री दिग्न्योदधृता तां पठमां प्रकस्ष्य | पाध्याऽक्षजीवाऽथ तया विनि्नी स्वाक्षन्ययाऽऽ्ाऽपमक्िभिनी ।४६।

ताभ्यां दिनार्धयुतिवद्विदध्यादभीषदिकस्ये युभणौ युतिं वा

परपमा त्रिज्पया गुण्या ¡ इच्छादिगज्यया माज्या यष्ठम्पते तां पर्ट्मा पकत्प्यान्याऽकषज्या साध्या! अथ या करान्तिग्पा सेदानीमानीतपाऽ्ष्यया गुण्या। स्वदेशाक्षज्यया माग्या एठमिष्टकान्तिज्या भवति ताभ्यां दिनार्पदुतिवद्ि- दभ्यादिति एतदुक्तं मवति इष्टक्षज्पाया धनुरिषटप्ो मवति } इष्टकान्ि- ज्याया धनुरिष्टापमो भवति पावखम्बावपमेन संस्छवावित्यादिना या मध्य च्छाया मवति स्ाऽभीषटदिक्स्ये दमणौ छाया मवति

दि०- इदार्नीभिष्टायां दिशि च्छायानयनमाह--पखममा व्यासेनेति ताभ्यां दिनार्धद्तिवदिति ¦ अन्रोप्पत्तिः गोटप्रागपरस्वस्तिकसत्रयाम्योत्तरक्षितिजसंपातसू्‌- त्रयो्यौगे सथैदिक्पूत्राणो मध्ये क्षितिजसमा भूः तत्र विषुवदुव्ते मध्याह्वसत्रेश्षकर्पी भ्यादध्वं॑दृत्वा तदाग्रात्सर्वतोऽक्षकंणीसमान्तरेण विषुवटूवृत्ते प्रागपरस्वस्तिकोर्ध्व सुत्रं बद्वा तत्सूनाधोठम्बः शधदः शद कुम्नर्धाच्यपरसू्ान्तरं सर्वै् पभैव यतो विषुवदरृच्तोध्यैमागात्सर्वतो दिदम्य नीतानि सूत्राणि तत्सू्ं टगन्ति अयेोर््वाधःस्व- स्तिककीरयुगमे यत्‌ श्लथं द्विवठय तचक्राशाके श्वितिजे प्रागपरस्वस्तिकात्समान्तरेणो- वुग्वा याम्यायां बद्ध्वा प्रागपरयेेगृचकुजयोगयोरेकंक्षितिजसमोदयास्तसू्ोर्ध्व कुमध्यषए्ध- मुत्र निबध्य प्राङ्‌ क्षितिजे दण्ुचविपुवयोगात्कुमध्यं नीतस्य शूजस्य पश्चास्सितिजाद्‌- धोटगवत्तविपुवयीगपर्यन्तस्य पूर्वमक्षकर्णसमान्तरेण विपुवदरवृत्ते बद्धसूत्रस्य योगालकुमध्य- पर्यन्तं भाकर्णः। विपुवदरट्वत्तयोगद्वद्दसत्रस्याधःसण्टं दणवत्तकुजयोगत्कुमध्यं नीतस्य पू्स्य पश्वास्कितिजदग्बत्तयीगपर्यन्तस्यागिमं स्ट शद कररस्धक्‌ विहनात्कुमध्यपर्यन्तं तदधः अन शष््स्त॒ नद्टिकामण्डलहग्वु्योगसूतमक्षक्णसूतै यत्र रपररेति तत्र योगे नियोज्यः इणव्तकुजयोगे बद्धसूनावधिः सा कोटिः अच यथा रम्बज्यका कोटित्यितस्य क्षेनस्यान्तशरूतं भजोऽक्षभेति रधन भवति तथाऽत्रापि तयथा नाटिकामण्टट्टगबृच्तयोगात्यक्तौ ठम्बः क्षितिजटग्वुत्तयोगवद्धमूत्रावधिः सा कोटिः + स्वत मध्यान्नादिकामण्टटपरयन्तं दगवत्तेश्ाशा्तज्जा शद्दुमूटास्कुमध्यमामी यद्रहगयुततकुजयो- मूत्रे सा्षज्या भजः नादिकामण्डरटग्बत्तयोगे वद्धशदकषातकुमध्यगामी सूत्र त्रिज्या सं कर्णीः तदन्त्मुतरपुकषेत्ेऽ्षकणांवरसूहग्रतनादिकामण्टलयोगसू्रथोे वद्धः ुदृचकुजेयोगवद्धमूयावपिः सा कोटिः \ तत्ू मतिपादितम्‌ 1

्रहगधिताष्यापै-

अवोः विपिन विपुथनण्डते रिपमवि व्र भममाणेऽक इदि मेते यावती छाया पा तावदिह साध्यते 1 दादशद्रगुटकष्ो्ापंदिदमध्ये सथा भवति तथा विन्यस्तस्य प्राच्यपरयां सहान्तरं विपुवर्तीतुल्यमेव भवति तच्छदरकुतटम्‌। अग्ामावा्‌ एव भूजः छपा दृग्ज्या ¦ अथ दिद्मन्यात्‌ वरिज्यातुल्येन फकैटकेन यदवत्त टिख्पते तत्‌ किट कििपिजम्‌ तन क्षितिजे श्ना दिग्न्या मुजः। दिग्ज्या्रािदूमध्यमामिनीं मिन्या तत्र दण्न्या | इदानी- मुनृषावः यदि दिग्न्पामितेन भ्ेजेन त्िज्यातुल्या ह्या रम्यते तदा पमा मितेन फििति अत्र विन्या परभया गुण्या दिग्ग्यया भाग्या। फटं विपुवन्म- णडटस्थेऽकं इच्छादिक्च्छाया मवति अथ तां परमां प्रकरप्य साध्याऽक्षजी- चेति समध्यार्कयोरन्वरे दृदूमण्डटस्थिताकतेषां ज्या साध्ा येयमि- दानीमानीतां छापा तीं पमां प्रकल्प्य तस्याः कणंमानीय सा प्रमा त्रिग्य- या गुण्या तक्कर्णेन भाज्य करमि्टाऽकषज्या स्पात्‌] स्वदेशाक्षज्या दृक्षिणोचर- यत्तगता। दषे तु दृदूमण्डरगत्या तिषैक्त्यतलादधिकरा जावा इदानीं कानि ज्पाऽपि दृदूमण्डटगता क्रियते | तवानुषरावः ग्रहि स्वदेदाक्षज्यये्टाश्षन्या ह~ दूमण्डरगतीतायदी उभ्येते तदा क्रानतिज्यया दृदूमण्डटमता कियतीति अत उकतम्‌-अथ तया विनिप्नी स्ाक्षज्ययाऽभाऽपमशिलजिनी वेति अत्र फल विपुवन्मण्डचारकयोषदूमण्डदटे ेऽन्तरांदाल्लेषां ज्या मवति से्टकरान्तिज्या अथ ताम्पां दिनाध॑टरविव्िदध्यादिति श्ष्टक्षग्यापा धनृषहूषण्डटगत दृश्षः 1 इष्टकानिज्याया धनुरिषटकाविरदमण्डखगता भथ तयोर्ाम्यगेोि योगः सैम्ये वन्तरं समध्यादूददमण्डटगतारकिनता शा मृन्ति। तेषां जरा दग्न्या। मकेद्िलोधितानां तेषा ज्योनवज्या दकः 1 द्ग्नयाऽ् णीये रविरोपुणे पादिन छापाकेर्णौ मवत इत्युपपनम्‌ ४६ श्ि०~ अथातो दिग्ज्याभूजे वरज्या कर्णस्तदा शद्रषुमुटमागपरान्तसतर्यक्षमजे अस्य स्थानम ! प्राद्र्िकादर दण््कुजयोगपर्य,त दिग्लास्तउज्या द्मा 1 द्वृचद्जयोगत्छमध्यपर्यन्त प्रिज्या दण" प्रागदासू कोटि रट्कुप्रागपरन्तर परभा जस्या स्थानम्‌ पूर्व रपुक्ेजस्यो ॒क्थित- शदरकुस्तमृरासागपरन् न्ते -दरभातुल्येषिका क्षेप्या सा पलमा भृनएतन्न श्चितिजसम कषे-द्नम्‌ तयथा शट शूमृलपरागपरमु नन्तरे पटमातुल्येदिका ज" 1 प्रागपरशर कुमध्यातु परभेपिक्पयै कोटे 1 र्दुमुट्ुमभ्यपयन्त दृग्ु्कुजयोगने कर्णः 1 तानुपा फट सैव कम्यितपरमा अर्व प्रथम कथित्रहव्तेजान्तभूततपु्ओे भज" अशषग्रहतपेबान्तफ़नन्धक अगुनकर्णम्यमन्योशतृषात- 1 यद्ये रेमकरणं कल्पितपटमा सैव रपतरेममजतदा

ग्रहमाणिवाध्याये-

भवति साम्यम तु तस्यां द्विकः क्षिपिजादुपरि परविशति अतस्त च्छायामाव एव

अतरोपपत्तिः 1 ऽतरेच्छादिगि न्यस्तस्य ददमण्डखस्य विवुवनपण्डतेन चह सपात्‌ एकः खस्वसतिकादासनो येमामेभ॑वति ते श्िठेच्छापदांशाः अनः सस्वस्तिकाष्दूरत इतररयां दिदि चैे्भीगरभवति ते पटाः ५. तेषामक्षांशानामगादिवेेषां चापरादिषा्लेरातवृचमि्टकान्यमरे मवधि अव उमयतोऽपि साध्या छाय अतः सति समवे द्विधा भति यथास्थित

दिग्ज्यभे दृद्‌मण्डले विन्यस्य द्रंनीयम्‌ !

यसिन्देे पवा दला प्ररमा तत्र यद्ाऽशीत्यधिका सप्तदावी ऋान्तिज्या 1 1 षात्यधिकसहसद्रयं २०२८ समदाड्कूः। अग्रा श्वचत्वा।रशद्‌ ८४५ अनेनाऽऽनयनेनाप्पयं समृरड्कूरागच्छति। व्यथा वन दशेऽ्षण्या ्विदनदुभिताशदकविकडाधिका १३२२ 1 १८ परभा व्यास्तदठेन निष्नी १७१९० दिग्जयदूधता अवर दिण्जया पूर्णम्‌ ° अनेनोदृता जातः उह्रः १७१९० एतां पमां प्रकस्प्या्षन्या किच साध्या! अस्या

वरमदूदादवरगेण सदकच्छेदेन रहन्यीमूतेन युक्तामूरं जातः कर्ण; प्रटमासम्‌ द्व १७१९० तिया पठमया गुण्वा त्कर्णेन तत्समानेनेव माज्या एव~ 1

मक्षज्या मवति अप्र तुर्यत्वदूगुणक्माजकयोः शून्ययोः पटमातुल्ययोश्र मादे छते बिन्येयाक्षज्या नाता तदधनुरंया नवति ९० रक्षः नक्तेः शोधितो उम्बः पूणम्‌ ° अथ तया व्िनिष्नीत्यादर तमा निष्पातुस्य- याऽ्षज्यया ३४३८ कान्त्या ७८० गुण्या सदैदाक्षञ्ययाऽनया १३२२ १८ भाज्या प्व रते समदाई्कुरुतपद्यते शयमिष्टकान्तिग्या जाता २०२८ अत्र॒ छम्बः पूर्णम्‌ ° अयमिषटकनान्विज्याधनुषा किटाधिकः करनय एव रत उनरतादा भवन्ति तेषां जीवा दादूकुः एवं स्न एष वि~ सषटुस्यान सु स्वसमध्या्प्निपभःे यय नादिकामण्ठरटङु्मोमस्तरमासया- नाप पराकक्षितिजाधोटगदत्तनादिफामण्टटयोगरतद्‌न्तरे सरेन्दव. ! यती नाटिकामण्ल- हचयोगयोरन्ते पठयाऽपिकनञतमयभागाद कित्र जातम्‌। एव ये कन्यका स्वणमध्यातमाक्कुजाधो ये दृग्चनाटिकामण्टलयोगर्तदवविषुवेक्नि. नादिकोमण्ट- ्रनपोगतो ये कान्त्या पराङकुनोर्ष्वमासम्दगयुचदयन्छतयोगपयन्ता पथिप्रसनैभ्नाः।

निप्रश्राधकारः १७१

पममण्डठकर्रुमैवति एवं यडा ऋान्तिञ्या पूरणं ° भवति दा खगृणश्चि- न्तयश् रेपविधादिव्यादिगणितोकप्या शून्यपरिमाषयाऽ््ाप्मरद्क्रादीनिं साधि- तान्यन्येषामनुपावार्थं एविषदुष्यन्ि ४७ ॥४८॥ दानीं प्रकारान्तेणेष्छादिक्छायामाह- व्यासार्षवंः पलमारूतिघ्ो दिग्न्यारुतिाद्दावर्गनिधी तत्संयुति [2 भाग्राभिहति 1 त्सुतिः स्यासमथमस्तयाऽन्यघिन्याक्षमाप्रामिहतिस्ततस्तो 1 दिग्न्याथयोरव्॑गवियोगभक्तो यदन्यवर्गेण युतायराोः पद तद्न्योनयुतं श्रुतिर्वा गोलक्रमादिषटदिङं गतेऽके ५० स्यादु्काया यदि दिग्ज्यकाऽत्पा तदाऽन्यवर्गाप्रथमेन हीनात्‌ भूलेन हीनः सहितो द्िधाऽन्यः कर्णद्वयं स्यादिति सौम्यगोठे ॥५१॥ एकेभर भिज्यावर्गः पठमावर्गेण गृण्योऽन्यत दिग्न्याछतिददिशवर्गेण गण्या

रिऽ-यत- जानति पश्चिमा) अक्षाञ्चा पूर्वा 1 अतोऽन्तरम्‌ एव स्वख्मध्यात्पराकरूकुजासन्रटगु- तदुगात्वृत्तयोगपर्यन्त कान्त्यश्चसस्वारा नतच्या स्य॒! तज्ज्या इग्ज्या। द्ज्या तरिर्जवित्या- दिना मा ! एव खस्वस्तिकासन्नयेगेऽप्यल्पा नताज्ञा स्य॒ एव माद्रयम्‌ याम्याऽराऽलयै विगुणे गत क्षितिजोर्ध्वं रवि स्णररात्यतो भामाक 1 एवे पटप्रभाव्यासदठेनेत्यादव सर्व- मुपपन्नम्‌ ४७ ४८

प्रकारान्तरेणे्टदि्ि च्छायामाह-व्यासार्धवगं इति रिग्ज्याययोर्व्गवि्ोगेति स्यादृग्रकाया यदीति अमरोपपत्तिएव्यनेन प्रद्श्यते तयथा 1 शट्कुमस्तकाच्छा- याप्रप्यन्तस्य च्छायाकर्णस्य प्रमाण यावत्तावत्‌ या अस्मादूमुज साध्य भुजस्त्पराड- दकुतटसस्कारेण भवतिं। अग्रा तु भूगतटश्चक्षवर कर्णवृत्ाग्रपेक्षिता। यत कर्णाप्रया बाहुरिह प्रसाध्योऽतस्त्िभज्या हताऽकापिका कर्णनिष्नीत्यादविना कणत्रनाग्रा या इय शङ्ुतरेन

तरि! सस्कार्याऽतो धुकषत परमेव शादषतरमिप्यक्त्वात्समच्छदन विति युता जातो भज तरिश

याअ१ विपुत्रदिनत्रि हरश्च तिर त्रिज्याहताऽसा प्रभया विभक्त इत्यादिनाऽस्मादिग्ज्या साध्या। अग बासना। क्षितिजसमरूतरेषु चक्रा शकाः इत्यन दिग्ज्या भ्रजघ्िज्या कण" उत््रमज्योन। प्रागपरा कोटि उत्करमज्यास्थानम्‌ सितिजे प्राक्छ्स्तिकायदि याप्या दिगरास्तर्दिं दिगक्ाग्रातपास्वस्तिकातावन्तोऽनोत्तराशञाग्रे या ज्या बद्धा पर्णाज्या। तस्या उत््रमज्या प्रागपरसूय एव भरति एवमु्रदिगरष्वपि रीयम्‌ 1 3 तरपयो़्मज्ययोना प्रागपरा कोरि" एतदन्तश्रूतोऽग्रा दतटसरकारण भजो जः ¦ सस्वरितिकाद्‌ दग्ृतत भुरात्रदृत्तयोगं ृषटस्थानस्थग्रहपर्यन्त येपदोनत त्ञ्ज्या दग्ग्या कर्णं प्रागपरसत्रे केष्रि

१७२ हगणिताध्याये-

पौ राश्योर्योगः प्रथमसंज्ः स्थाप्यः ! अथ विन्याया सक्षभाया अ्रायाश्च तिसृणां षावोञ्यरंन्षथ स्थाप्यः अथ दिमस्याया अग्रादाश्र वर्मन्तेण तावायान्पावप्व्यौ पतो प॒ आधराधिस्तस्मादन्यरदेवगेण युतान्‌ तद्न्येन रारिनोनं सदुत्तरगोके दकषिणगोेतु युतं सदिटदिशं भेऽ छापाकणौ चा मव्वि अथोचरगोरे यद दिग्न्याघरायाः सकाशदस्पा भवति वदाल्यरादे- वंगात्‌ प्रथमेन हीनायन्मूरं तेनान्रारिरेकन हीनोऽन्यत्र युतः सर्‌ द्विष कर्णो भवति यत्र युतः एतस्तप सममण्डठादुत्तरस्येऽै यत्र हीनः छवस्तप दक्षिणस्थ इति ज्ञेयम्‌ कदाविदुतपोऽरि कणंद्रय मवति

शतरौप्पतिर्मीनिगणितपक्षियया } तमाग्यक्त याकारोषठक्षितं तिण्यमा्िकि आदाक्षरोपरक्षिताः रुला सीजपक्रिया प्रद्र्यते त्यया छायाकणंपमाणं

ति०-तयैवाधो भूमौ खाया कषिनदर्ने दृग्ज्या व्रिजीत्पादेना छ्ज्योरपन्ना छाव भरूसमः करणं छायाग्णितेत्थो दो भूमी भ्जों भज भुमौ गणन फोष्ि' शद दिवसाधन- नटिकायन्यदौ भृ्थमेव क्षेत नेोप्यधिरम्‌ सतो तिक्सानन छायक्िमौ कर्णरपिणी दीयते भाऽगायाम्यो्तरो भुज पो-रमदरिव परण्डदिन्या साधनार्थमदुपात यद्वि भूरपि क्षत्रे छायरुन्वर्णे यम्पत्से भ्ुगया विपुत्रि भुजर्तदया

विज्याकर्णे फः पठ दिण्ज्या ऊतद्धरयाठतोःसौी भया निभतं शट्टुपपन्नम्‌ जथ चरणीयः पर्णा याः दायादोऽपि जत्िद्छागावर्णः यद

१४४ कोण की दुणयेद्रभजेच्येत्यनेन पू्दराेरस्या य_अगा { विपुवद्विनननि धर्गोष्य यावञअव १९ या अ्रिणि व्वित्रिवि यः } यर्तीदन्याहतोऽयौ त्रिि१ प्रभया व्रिभक्त इत्यायदुपते त्रियमाण उाज्न्यो प्त छठारष्दग्हने बृणसऽ- वरगतुल्यो भुजस्तदा तिज्यार्व्ग 1 याद रू १४४ 1 यप्र विवितिक तरि १। नरिप

एवमयं त्रिज्यादण गुण्य" निद १॥ छाथारगण भाज्य, तन तिज्यापरतुस्य- योग्यो" साम्याश्नादाः ) फल जातो द्वर्जया्रमं सायञव या अषिति व्विनिर १।

माष १५५

भिपरशराधिकारः। ५७६

धायततावत्‌ अस्मादुभुजः साध्यः विमज्याहताकायका कर्णनिष्नीत्या-

दिनि दक्षिणगोद उत्तरा जाता कणंवृत्ताय्रा याअ १। इये कणंवृत्तामा ति

प्रटच्छायय। सस्ता जातो भुजः पा अपवित्र १। असात्‌ निज्या-

हतोऽसौ परमया विभक्त इत्यादा दिग्न्या साध्या अय त्रिन्पागुणितः

कषि०- अय व्यक्तेन दिग्ज्यार्कोण दिवि सम कैुमहारस्य हरो रूप प्रकल्प्य इत्यन्यो न्यहाराभिहतावित्यादिनाऽस्य व्यक्तदिग्ज्या्व्गस्य हरेण रू पूर्वदिग्ज्यावे गुणिते ! एर्वदिग्ज्यावर्गहरेण याव रू १४४ व्यक्तो दिज्यावर्गो दिव गुणितोऽनन्तर

रूष =

९.

छेदगमे कृते दोधनार्ध न्यास ! यादि याबअव या अवित विवपिव द्विव

यावद्धि यावञअब या अवितरि क्वित्निवि द्विव १५४ अन्ाऽध्य वर्ण सोधयेद्न्यपननाुन्यान्लपा जन्यतश्चतयर््वस्यराक्िपयेऽयस्थराशिनयम- धस्यान्तिमराशिद्रयादूधवस्थान्तिमराशिदय संञोध्यमान स्वश्रेणत्वमेती्यादिना सन्ध्य जात याव्रदिवि यावभव पाअवितरि अत्र पक्षाृध्वस्थदिग्ज्यावरगन्तरेण दिवि अव षिन दिवि १४४ अपवतितुपूरध्वपकषे प्रथमराहिंददात यावद्धेव याञ्व १९ दिग््या्वर्ग दिवि अग्रा वेग अव १९ चाप्नीय जात चय ~त ऊरध्वपकषद्रतीयरास्तौ यजित २अपवतितुम पवतां स्यादतो जात रुह‹ यजति याव अधरतनपक्षे.प्यपयता स्यादतो स्वि जप्रय प्त रुषर चिति दिक १५८. उसो शदिशरठन प्रश्स््ल छत + दिग्ज्याव अय उर्ध्स्थो रक्षि यावर या३वित्रि अन्यसन्ञ॒ कस्पिति अस्यान्यपक्षरय भूरा दिव १अबव१ + मध्यार्षवर्गतुल्यरूपाणि याअवित्रि सहराण्येतानि याअवित्नि परक्षिप्य दविवि९ अब याव १याअधरित्रि अरित १। पक्षस्य मल या याअपिपरि १। अस्मान्मध्यमाहरणम्‌

भाजक. दिवि ९अब ्वयोदयोश्वमिहतिं दिनिष्नीं यादिति शेषाद्र॒ याअविति त्यक्वा जात नि रेष 1

१७४ ध्रहमणिताध्यापे-

पाभषवितरि3। कणैवगौद्दादशवगेऽनीते जातश्छापाकगैः याव १४४। वरेण वरम गुणयेञ्चजेचेत्यनेन पूैराशिवरगो मान्यः पूरय बमः श्रयते तवित प्रथमं यावृत्तावदरमगुणिपोऽपरावगैः ] ततो पाकारयुणितोऽपरात्रि- ज्पापठभानां घातो दविगुणस्वतः परभावर्भगुणासतज्यायर्मो रूपराशिरन्ते भवति तेन च्छायर्गेण' भो जातः याव अव १याभदविन्निर विव त्रि १। याव १४४ अन फर दिग्सयावर्मैः अतोऽयं दिग्न्यावर्गेम समः सरियते अन्‌ पक्षो समच्छेदीरृत्य च्छेदृगमे तयोः रहोधनार्थं न्यासः याव अव १याभ यावदिव १या० पितरि विव त्रिवं १। अैकाम्यकतं दोधयेदुन्यपष्षादित्यादिना समशोधने दिवि १४४ रते जातं प्रथमपक्षे प्रथमस्यनि दिग्ज्पप्रावर्ान्तरं पावद्रगगुणिदम्‌। दितीयस्थाने निग्याक्षमाम्ाभिहृतिदिुणिता यावत्तयिदरूगुणिवा कणगवा दितीयपकषे सप स्थान न्यात्ताधवगैः पठमारूतिपरो दिग्न्पारृतिदरीदृशवग॑निप्री ततसयूपिजीता ्ोधितपक्षयोन्पौसः पाव दिवि याष जषभ१्याअ वित्र, विव त्रिव दिवि १४४ अथ पक्षपोप्ूठा्थं दिर्ज्यामरावमैषियोगेनापवरैनं छतम्‌ अव्पक्तवमैस्याने ससं जातम्‌ इतरी राशी अपपर्ितौ जावी ट्प तव यो ह्परािः सोऽत्र परथ मसः एतः अग्पक्तस्थानि नि्पाक्षभामामिहतिदिग्नयामावरवियोगमक्ता पान्यसजनः एतः दानीं पृक्षयोरन्यव्तुल्पानि रूपाणि पक्िप्याव्पकपृषस्य मम्‌ पा जन्यः षदं प्रथमपकषपरूटम्‌ अथान्यवरगेण युवाधरारे- मुखं द्ितीयपक्षमूखम्‌ तेन सह प्रथमपक्षमूरस्य पूनः समीकरणम्‌ तव प्रथ- मपक्षमूञे योऽन्यो रूपराशिः स॒ द्वितीयपक्षमूे समदोधन प्रणगतवात्‌ केष्यो वेति दक्षिणगोठे उत्तरगोे तु धनगवव्वाच्छोष्यः

रि०--अन्यवर्युत्ान्यरक्ेषूरेन सह प्रथमपक्ष पुनः समीकरणं कार्य जन प्रथमपङ्षठे यो रूपगाक्षि. द्वितीयपक्षमूे समोपने संरोप्यमाने स्वष्टणत्वमित्यादिना कषेष्यो वतिं ग॒ वृत्तो दक्षिणगे ज्र घनातत्वाग्छोध्यो मदति उत्तप्ोरेऽाल्ये दि्युणे तेरा

पनिप्श्नाधिकारः, १५७५

यदो्तरगोरेऽप्राया असे दिगण इच्छादिक्छायासाधन तदा दिग्न्यावर्गादमा- वगा दुष्यति अतः समाकैयायां विरोमदरोधने क्रियमाणेऽन्यक्तयकषमूलेऽन्य क्रणगतो रम्यते द्वितीयपक्षमूठादाधिकः स्यात्‌ वदा- अब्यक्तमूरभेगह्पतोऽ्पं व्यक्तस्य पक्षस्य पदं यदि स्यात्‌ कणं धनं तञ्च विधाय साध्यमव्यक्तमानं द्विविधं कथित्‌ वत्‌ इत्यस्याः परारमापाया विषयः अतस्तन द्विथा श्रुतिः स्यादित्युपपनम्‌ ॥५१॥ इदानीमहौ सर्वासां दिक्छाथानामेकमेवाऽऽ्नयनमपसिद्धमनेनाऽऽचर्िणोक्तम्‌ 1 त्ष का प्रतीतिरिति मन्दानामाशडमं परिहरन्नाह कणोय्या बाहर्द परसाघ्यस्निज्याहतोऽप्ो प्रभया विभक्तः भवेत्‌ प्रतीत्यथंमियं दिण्ज्या तुल्यैव सा स्याच्छवणदयेऽपि ॥५२॥ इदं सुैरुकमावमपि ज्ञायते इदानी ये जहास्तेषां परतीदयर्थं॒वक्ष्यमाणप- करिण फ्णीम्रपा बाहुः साध्यः! वाहुखिज्यया गुण्यशछायया भक्तो दिग्नपा मवति 1 यतः शड्कुमूखाच्छायामरगामि सूत्रं यतर तिज्यावृत्ते ठगति सा वस्या- छायाया दि किंलकंदिगमैपरीत्येन भवति एवं मन्दानां पतीतिरूपाया ॥५२॥ एवं दिदरनियमेन च्छायानयनमभिधयिदानीं काउनियमेनाऽऽह~ उक्ता प्रमाऽमिमतदिष्नियमेन तावत्‌ तामेव कलानियमेन वच्मि भुयः | स्यादुननतं य॒गतरोषकयोर्यद्स्पं तेनोनितं विनदं नतसंज्ञकं ५६ शषि०~ूलेऽन्योऽत्णेगतो कम्यते थु द्ितीयपक्षमूलाधिक ^ तदा व्यक्तयषणेगरूपतोऽत्पमि- ध्यादिना द्विधा कर्णदयं स्यात्‌ तत्सोधनं तु सुधिया यथस्थितगोठे स्थादग्रकाया यत्रि दिज्यकाऽल्पत्यादिषभवस्थाने दिगज्याय्राक्रान्तिज्यादि साधयित्वा प्रत्यक्न देनीयम्‌ एवं व्यासार्धवरग इत्यादि सर्वमुपपसम्‌ अनाधस्तनपकष विवनिव दिव ४४.अनेन विवन्निष दिवि ग्राव व्यासाधैवगै, पटमाङृतिघ्र टयुपयन्नम्‌ अनेन दिव १४४ दिग््यङ्ृतिददशव॑निष्नी- द्युपपन्नम्‌। अयोर््वपक्षे याअवित्रि अनेन त्रिज्याऽक्षभाऽराभिहतिरित्युपपन्नम्‌ दिग्ज्याव अव हट पक्षदये हतेऽयमेवस्त्यतोऽनेन दिग्ज्याऽपरयोर्व्वियोगभक्ताित्यादैनो. प्रप्नम्‌ अयं याअवत्रि पद युतोऽतोऽन्यवर्गेण युतायराजेतत्यिपपन्नम्‌ इदं तु प्रत्यक्ष गृहीतम्‌ शेषं स्पष्टम्‌ ४९ ५० ५१ छणाग्रया बाह रिति अतरोपपत्तः पूर्वोदाहरण उपयोगित्वात्कथितैव ५२ काठनियमेन च्छायानेयनमाह-उक्ा प्रभेति। पूर्धि सुगमम्‌ उत्तरार्पोपपत्ति.। प्रागपरक्ि- तिजायावदिनगतदेषाम्यां समे काठिनोन्नतेर्को यरा तावदुन्नतम्‌ 1 युरात्रत्तायाम्यो- दकुचसक्तायावता काठेन नतोज्स्त्य नतसंजञा अत उन्नतेन दिनवपूनितं नतं

अनन ।॥ 4९

१५६ अहगणिताष्याये-

अथोन्नवादरूनयुकाचरेण कमाटुदग्दक्षिणमेदयार्न्या

स्यात सूत्रमेतटएनितं दुनोष्यां व्पासार्घमक्तं कलापिपानम्‌॥५४॥

दिवसस्य यद्यं यप देषं तयोधेदृवं -7- वरं सनेयम्‌ तैनोतभनोः- छं दिनदरस्यमाणं दनव भपति। अथोनवा +"रादु्रपोचे चरणं. तादृ युगा्या भ्यानू सम्‌ सा सुमर्तसधथः तत्‌ सूं यन्या गुणित तिस्य मकं फलार मवति

भतरोपप्तिः यत्तन्‌ कठि छापा त्ताध्या रसिन कठि स्वाहोरात्ररने यावत्तीभिषरिकािः क्षितरिजादुनतो रविसात्ामृननरंक्ता येन काटेन २५५7 द्वा्पेस्स्य केसंक्षा अथ वरणोनयुतस्योनतवपाटस्य रिछ म्पा साध्या) साच ज्या मष्यापविर्मवति तच परदेवाऽहोरायदृचस्योनण्टटस्भी मवति ! यत॒ उन्मण्डटरंपाताम्यामू्यमरोरत्रवुत्स्यारधमपोभ्यम्‌ उम्मण्डटावधेर्जवि साध्या क्षिफिजोन्यण्डरयोरन्वरं दरम्‌ 1 अथरान मथितादुलतादु चरमे दक्षिणे तु युत्‌ 1 पत उचरगेच क्षितिजादुपर्युमण्डदं दक्षिगेऽयः तस्मात काटाया न्पा सथिता मा श्रिज्पावृत्तपरिणतासा चर संज्ञा] अथ यदि जिज्यावृत्त एताव तद्रा यन्पावृत्ते किपरीत्यनुपत्रिन चमा वृ्ेपरिणता सा कटारंन्ञा ॥५३॥५४॥

इदानीं प्रकारान्तरेण कटां तस्पाग्र्टपिमाहू-

सुत्रं कुजीवागणितं विभक्तं चरेज्यया स्पादयवा कलासा। फला पलकषे्नजकोटिनिभी तत्कर्णमक्ता भवतीः ५५ अथवा तत्‌ रूम फुज्यया गुणितं दर्ज्यपा मकु स्न्‌ कडा मति तराप

कखाश्ट्पा परलग्रकोरिमि्ृण्या सखक्णन भाग्या करम्येटपटिषी

----- -------------

तरिप्भ्राषिकारः १७७

अतरोपपाततिः चरग्याङृभ्ये तिष्यायुज्यद्रिणने अवस्ताभ्यां चातुपावः। दि परम्पपा कुन्पा उम्पते तदा सूत्रेण किमिनि फट क्स 1 सा कठाः होरघ्रवृतते या } सा पटयदादृक्षकभैवत्‌ गिरश्वीना जाता 1 अथ वस्पाः कोटि- सूषमामपनिपप्‌ 1 तत्रानुपातः यदि परक्ेववर्णेन सक्तोटिरम्पते तद्रा कय~ कर्ण॑न किमिति फटमुन्मण्डटददकयसमतूवादुपरफविम्बादप ऊर्ध्वं कोटि- तपं भवति दस्यष्टयिभेज्ञा ५५ इदानीं प्रकारान्तरेणे्टपणमाह- उदुवृत्तराट्धोरपि सजनिप्राचरन्ययाऽऽन्तं पदि वेष्टपष्टिः सष्टा्थम्‌ अग्रोपपृततिः\ यदि चरज्याया उन्पण्डखशटकु्ंटिसतदृा सुताख्परय फिपिति शैरारिकेन या यष्टिरतुपपनम्‌ इवूनीभिणन्यकनदत्योरानयनमाद- रवाबुदरग्डक्षिणगोलयाते मूं य॒तोनं चरजीवया स्यात्‌ ॥५६॥ इष्टान्दयकैव क्षितिजीवया कला युतोना हिरिकाटे ! यत्‌ पूर्वानीतं सूब तदुचतरगेदे षरम्यया युक्त दक्षिणे हीनमि्टान्यकाक्ं भवि ] एवमनेनेव गोरकमेण कुज्यया युतहीना सवी कठेष्टहतिसज्ञा मवति अग्रौपपत्तिः अतरौन्मण्डटादुषरितनकाटस्याहोरावृत्ते याज्यास्रा कठा। अधस्तनस्य या ग्या सा कुज्या योरतरगेदे येगि सतेऽकपिम्बादृदयाल-

क्वि०~फ़र सनस्थाने कटा स्यात सा कटाईटरागतृतते ज्या उन्मण्टल क्रान्त्यमर बद्धम ्रोध्यमेव भवति कटासू्रयो स्थनिक्यत्वात्‌ पर त्विय फटा पल्वशादक्षकर्णवत्ति रश्चीना कणीरुपा जाता अस्या कटिसूतमानयष्‌ तवरानुपात यदि पक्षेनकर्ण पगले करप्सष्म द्विम, पट युग द्स्णानम्थाकलदुकुनन्णष्टर अद्र कप्रसमाकाश्चव्रयि सा कारिरिष्टयष्टिससा काटिश्रतिङृत्यै(न्तरात्यद्‌ बाहु 1 यद क्षितिनसमशद्रकुः दण्डक नातर्शदधवुर्ाह्म ५५ उद्रुत्तशकोरिति अमोपपत्तिुप ततरे यदि तरिज्याम्थाने यज्या चर- ज्यास्थनि का) फट कुज्या पच्िज्यास्पने युज्या रृतम्थानेका 1 फल कला] अध स्थकुज्याकर्ण उन्मण्टलनद्भकुः कोटिस्तद्‌।स्मिन्कटाकरणी का कौतिः गुणहग्यो स्सुल्यत्वान्नारो कत उददषशद्रकीरपीत्यादपपनम्‌ रवाचुदृगिति इ्न्त्यकेवापिति अनोपप्नि उन्मण्टरे कन्त्यमवद्ध स्रनसूयैमध्य यवृध्योधरमन्तगमुजततस्यानाु मण्डलसमाकाशञावधित्यक्तशद्भो करणीरूप ६9

(॥ 1 अरहगणिताध्ययि-

पू्पयन्वमक्षकर्णगत्या तिर्यकृसृमं मवति सेष्टदतिः सैष निज्यपिरिणता सतीष्टान्त्मफा मदति } अतश्वरन्य्ा सूत युतं छतम्‌, दक्षिणगोचे वुन्मण्ड- त्य कितिनादुषः स्थितत्वात्‌ कृडा कुप्यया हीना कार्या सूत्र दरन्यपेत्यु- पनम्‌ ५६ हदानीमिष्टगरादकषाह- य॒तोनितोन्मण्डलश्दकुनेवामिषास्ययधिर्मवीष्ठदाष्कुः ५७ उत्तरगोर उन्मण्डशदकुना युता दक्षिणे रहिष्टपाटिरिष्ट शद्‌ कर्मवि अनोपपाततः पा पूर्वमानीविष्टयष्टिः सौनण्डररदूकयसमसूतरदुषयु्वहपा सा यावदुत्तरगोर उन्मण्डटशद्रकुना युता दक्षिणे रहिता क्रियते तायद्कमि- स्वाद्वदम्बौ भपरथन्तो भवति पेष्टकषद्‌ कुरितपुपपनम्‌ ५७ उन्नतकाराच्छष्टकुमानीयेदानीं नतकारादाह- नतात्कमस्या रार इत्यनेन हीनाऽन्त्यका काऽभिमताऽन्त्यका स्यात्‌, ग्रज्याहतो व्यासदलेन भक्तः कुन्याहतो षा चररिभिनीट२।५८॥ सारः प्ृथकस्थेन फलेन हीना हतिभवेदा हतिरिष्टकारे इष्टकाटि पन्ततं तस्येत्कमज्या सा शरसन्ञा ज्ञेया अनेन शरेण प्रागानीताऽ- न्त्या रषटिता सवीष्टाऽनया वा भवपि। अथ दारो चुज्यागुणो व्यासदठेन मक्तः। अथवा फुज्यया गृणश्चरन्यया भक्त, यतु फृद तद्म स्थाप्पम्‌ ! तेन प्रथ म्स्येन फठेन प्रागरानीत्ा हतिर्वशिता सवीष्टहति्वां मवति

सि०-प्सक्न तदुदण्दक्षिणगारोऽकं क्षितिजादृ्वस्थचरज्यायुतोनपिछ<न््या स्याह्‌ अथ प्रनस्यनि था कटा सेद्र्दक्षिणगोरयो' कुज्यया युतीनिषटहति स्याद्‌ सेपरेएतिच्िज्या परिणता रतीष्टाऽन्त्या वा भवति इष्न्त्यष््त्यो स्थानैक्यम्‌ अकुस्यानास्सिति- जसमेदयाग्तमू्रायपि परमनयरद्भेद' श्रष्तराणसस्कारो भज अतश्वर जयया कुज्ययेोन्पण्टटञडकुना गोरक्रमायुतोना सू्रकरेषटय्टयः करमणटन्तयेएदती्ट- श्या भवन्तीत्युपपननम्‌ ५६ ५५ एतेष नतादानयनमाह-नतेत्करमज्येति उत्रोपपत्तिः इष्टयुरापतृतच् शष्टस्थानस्थानाकदिनाधयेर्मप्य मतम्‌ अटोरातवत्ते पूर्णज्याया दिनार्धान्त्याया ऊर्व श्णण्ड वाणरूप भवति द्विना्पन्त्या तरिज्यायुतोना दिनाधन्त्या भवति यती दिनार्धसूर यतोन चरजीययेति क्रियमाणे तव दुरान्रदव्यापार्प शज्या पुज्यास्यामि जिज्याऽन्यति तव श्ूनषपि न्यासम्‌ 1 रूनस्य मिन्याजातीयत्वायतपून त्रिज्या सेव चर्य दुतोना दिनारयानया भवति 1 दूत चरज्याञ्तोन व्विनार्थान्तया स्यति नतो

तिपरभ्रापिकारः। १७९

भग्रोप्पत्तिः गोखक्मेण त्रिज्या वरज्यया युपोना किछन्त्या भवति सूत्रं बरग्यया युतोनमिष्टाऽ्त्या भवति | नतो्मज्यया याणसूसया तिष्या या वदना श्रिये वावतस्रं मवति अत उक्त ररोनाऽन्तयेष्टाऽन्त्या मवति अथं द्ररक्षिज्यासपरिणतेोऽपतावनुपातिन धज्यापरिणतः छतः ! यदि त्रिज्ययां दुज्या उभ्पते तदा दरेण किति अथवा दरग्यया कृज्या ठभ्यते तदू शरेण किमिति भरैरारिकाभ्पां यकतटमूतद्यते सा नतोत्मज्या दुऽ्याप्रिणता जाचा ज्या कुज्यया युतहीना कि हतिः स्यात्‌ कटा तु कृज्यया युतोनेष्टहतिः स्यात्‌ अथ नवोलमन्यया चुज्यापरिणतया पावदृदर- ण्या दिता क्रियंते तावक्कठा मवति यदा हवना करिपवे पदेष्टहति्॑वती- तयुपपनम्‌ अथ स्वाहैरात्वृतते याम्यो्तरवृ्स्पति सूवस्येकमग्रं बद्वा द्वितीपमधः-

श्ेपति तस्य सू्स्योदयास्तसूत्रेण पः सपावस्तरमादुपरितनं खण्डं हिः अयाहोराच्वृतते पाम्योत्तरसपाताह्‌ पूतः रधिमवश्च नतघटिकामे विद्व पित्वा तत्र सूपं बध्नीयात्‌ तस्य सन्स्य हतिसजस्य यः सपतस्तस्मद्धः- सण यदृद्यास्तसपर्थनतं तापत्ममाणेष्टहतिः यतूरध्व॑ण्डं सा नतोकमण्यां चयुज्यापरिणता फखरज्ञा } एव गोखोपरि द्येत्‌ ५८ }

एदानीपिष्टशदूकर्थमाह-

फलै पलक्षित्रजकोटिनिन्नं तक्कर्णभक्तं तदूरध्वसंज्ञम्‌ ५९

उद्षृचर्ुः इारसंगणः स्पाच्वरज्ययाऽऽ््तं यदि वोष्व॑सज्ञप्‌

ऊर््वेन हीनो दिनमध्यशाद्कुः स्यादिष्टरादङुन ततोऽयवैवम्‌॥६०॥

यदूर्वफखमनष् स्थापित तदृ्टधा परक्ष्रकोटिमिरुणितं स्वस्वकर्णेन भक्तं सदटूव-

क्षि०-त्मज्या चाणकूपा युज्यास्थाने या॒तिज्या सा यावदूना कैयते तावद्योत्नता प्यादि सूत्र भवति तथेव हरोना केथितदिनाधौन्त्येष्टाऽन्त्या स्यात्‌ अत उक्त-नतो त्कमज्येत्यादि द्ुज्यादत इति शर इति उदवता" शशरसगुण इति श्टोकतयो- पपाते, कथितेष्टन्त्योना दिनाधंन्त्योर्वं कण्ट दिनार्धौम्त्याया रसन स्यात्‌ तस्य ्िज्याजातीयस्य युज्याजातीयकरणाथैमनुपात यदि परिज्यया युज्या तद! शरे कम्‌ { अथा चर्यया कुज्या तदा शरेण (रिष्‌ 1 उभयत्रापि फट नतोत्कमज्याया युज्या परिणताया स्थने हपर््वं सण्डम्‌ अनेन हीना क्षितिज्ययैव युगुणश्च सा दिनार्षदतिरि हति स्यात्‌ कृटायुज्ययेरेकनातितादिश्कडा कुञ्यया दतेनेष्टदति स्यात्‌

{८९ रहगणिताध्याये-

संम्टया भवति अथवा प्रागानीतः धारं उन्पण्डठशदकुना पृणितधरभ्यथा भक्ततदूर््वस स्यात्‌ फं फखानपनप्रयसिन्‌ तेमो््वसेशेन दिनर्धरडूकु- नितः सनिषटशक्कुर्मदति

अपिः यू पाक्‌ भद्रिवं हतेरुपरिखण्डं फस पिपंदरपं तस्व कोटिषूपकरभायानुपतः यद्वि परक्षेकर्भेन तक्कोटि्दभ्यते वदाजेन एर सेन किमित ठन्धमृष्यं कोरिरूपे मवति वचावहिनाधश्डधोर्विशोध्यते तावदिष्टश्नेः समानमवदेषे भवति यतस्तत्समसूत्रेणैवाकरैतिम्वमहोरातवुते यतैते यदि सरण्यया तिज्यावृत्तप्रिणतयोन्मण्डठदाहूकृतुस्यपूष्वै उभ्यते चदा करेण तिज्यवृत्तप्रिणतेन किथदित्येवं वावदूर््वमिति सर्वपृपपनम्‌ ॥५९।६०॥

इदानीमिष्टान््यकाहतिरभ्या शद्‌ कुमाह-

दष्टान्त्यकायाष्व छएतेश्व यदा दिनार्दाद्न्ुक्तवदिषटशद्धः

(ग)

राहकाश्च ररज्याश्चवणप्रमाः स्युद्तेन दृग्ज्या एधियाञ काया ॥६१॥

यथाऽनत्यापा अन्यास्यपोन्मण्डलशादूकुनिध्नीत्यादिना परकरिण दिनार दकुरानीतः वथा यथा हते हतिः परक्षिविजकोटिनिध्नीत्यादिना वधे- ष्ान्यकाया इष्टोश्वेटरदकुः सभ्यः तरथा शद्खरैरणया सतरछायाक्णं रछाया साभ्या सा दृनाधाक्िवत्‌ साध्येति देषः। किंतवष हेया हतिः परक्ित्रमनेन निध्नीत्यादिनौ साध्या अयमयस्तगराप्युक्तः

दि०-अथ नतोतलमेज्यया बाणरूपया तिज्याजातींयया युज्यापरिणतया यष्द्यज्या वर्जिता क्रियते पावत्वठा भवति यदि दिनापरतिख्ना त्रियति वदेष्तिभेवति अयष्ो- रात्रयाम्योततर्संपातातपरवतः पश्चिमतश्च नतिघटिकापे चिहयित्वा तय नत्तज्यासूपं यत्र बद्‌ त्थ दतिसू्रस्य यः सपत्तस्तस्मादेषःसखण्युद्रयास्तपूपर्यन्त तावत्प्मानिट- दतिः यत्यै खण्ड सा नतोत्कमज्या यज्यावृत्तपर्णिता फटसंश्ञा अथेषटश्नेव च्टिक्नस्य मध्यशदकर्यदर््वस््तं तन्ज्ञानार्थप्मपायः यद्वि परक्षेतक्ण पटः कषितऱोरिस्तदा पटक शत्य॒ध्वखण्ड का अथवा रज्ययादुवृत्तरशट्द्स्तद्रा शरण चिम्‌ ! उभयत्रापि फटं मध्यशद् कूर्ण्वसण्ट तेन हीनो मध्यश्च दद्रिष्डाटरङ्ुः स्यात्‌ 1 चर््ययोदतृतक्षददुः कयमुव्यते 1 प्रिज्यास्याने दुन्या व्वन्यास्थाने का फट श्टुज्या परकर द्ादकश्चकोषिः दज्या कर्णे का 1 परमद वृत्तशद्र्सतश्वरज्ययोदर्त श्चदरकः ५८ ५९ ६०॥

दान्त्यकाया इति अमरोपपत्तिः सा यथा नतौलमज्येन्यादिनेण न्यायाः शरः प्षदृस्यनितीएदते, अन्त्याऽथवोनमण्डश्डहदुनिप्नी अथवा दतिः

व्रिप्रभाधिकारः। १८१ : अवौपपरतिः ! शीदृक्िणोतरण्डलगरा रया या द्या सपिता सा दृक्षिणोसरमण्डट एव दिनार्धं मवितुमर्हति यतसत्र॒दक्षिणोत्तरमण्डठमेव टूमण्डखम्‌ इहं तवम्थत्‌ अतो हेया साध्येतयुकम्‌ ६१ अथ पफारान्तरशछ याकर्णमाह~-

उदृदृत्तफर्णात्‌ क्षितिरिजिनीप्रात्‌ समाल्यकर्णाद्पि तदुधृतिध्नाच्‌ दिनार्कर्णादथवा हतिष्नाद्‌धृत्ये्टयाऽऽपं यदि पेशटकर्णः ६२

क्षि ०-परक्षेत्रभूजकोटिनिप्री अनया दविनार्धश्रकृक्तवदिष्शद दर्वा साध्यः शट करिस्थाने दृग्ज्याश्रवणप्रभाः स्युः परंतु हतेन अगरोपपत्िः प्षितिज्ययैवं शाणश्व सां हृतिदीक्षेणोत्तरणण्टटगता ! तया ष्टव्या द्िनार्थे ृग्ज्या साधिता परेकषेतरकर्णे पठक्ित्रभुजस्तदा इतिकर्णे कः फक शडक्तटम्‌ अत्र दिनार्पे शट कुत्यागे क्षेत्रद्‌- निम्‌ ! दिनार्धशद कुः कोटिः अनुपातानीतं श्द्रकुतटं भज इतिः कर्णः अनर द्वनार्धऽाक्षद्धदुतटमसंस्कारेण यो भूजः सेव दृग्ज्या 1 तत्र त्रिज्या कर्णः दिनार्षश- दष्टः कोटेति्यादिना हतेदग्ज्या साधितेयं दश्रिणोचरमण्डट एव दिनार्धं मवितुमर्हति यतो दिनार्पे दक्षिणोत्तरत्तमेव दृद्रमण्डटम्‌ इस्थानेऽन्यद्टदमण्डलम्‌ 1 इषटस्यानेऽनेन प्रकरेण दृग्ज्या तर्न सिध्यति दाद कोरेव सिध्यति सा कथं तदप्युच्यते श्- स्थाने टम्वलयं तिर्धीने भवति तत्े्ठदोरानादृदण्ठत्तयोगस्थग्रहात्यक्तः शादु; कोटिः समध्याद्रह्ृ्ताहोरावृ्चयोगस्थगरहपरयन्तं ये न्ता दग्॒चे तेषां ज्या इग्ज्या कुम- ध्यच्छद्कृप्ूलपर्यन्तं भुजः कुमध्यादरगरहपर्यन्तं त्रिज्या कर्णः एवमिशटस्थाने शद्रकोर्हग्ज्या सिध्यति परंतु-- दतिः परक्षेत्भरजेन निप्री तत्कणमक्ताऽग्रक्योनयुक्ता | मोर मात्स्याद्थवाऽन द्या याम्याऽय सौम्या विप्रीतञद्धी

अनेन दिनार्धे दग्ज्यासाधनप्रकरिणेषटस्थाने ण्या सिध्यति यत इषटर्थान इष्टशटकः कोटिः इ्दतिः कर्णः शद्रकुतटं भजः अत्राग्ाशद्कु तटसरकरि क्रियमाणे भजो भुजः 1 षटश्क्ः कोटि. तक्कृत्योरयोगपदे कणैः » एवं यो भून. साश्गज्यान स्यात्‌ अत उक्तं पूवोक्तप्रकरिण सरव्रे्टश्दधोरुगज्याश्रवणप्रमाः स्यः) परैतु हतेन हग्ज्या सुधिया कार्या उक्त गले इण्डयावृर्नम्‌ दृष्टि मण्डलभवा रवाः कुजादिति ६१

उद्वृत्तकर्णाल्ितिसिचिनीघ्रादिति अत्रोपपततिरनुपात्रयेण प्रथमोऽनुपा- तः 1 कुज्यातुल्यया हत्योन्मण्लकर्णरतदेएदव्या किम्‌ 1 उदृरोऽके कुञ्यातुस्था तद्रधृतिः कुन्यातुल्यमाहत्यद्रवृचकर्णः कथं तदुच्यते पटकर्णे दादृशकोदि-

१८३. प्रहगणिताध्पापे-

यः पूर्मृण्डलकणं आनीतः फुष्यया गण्यः यश्च समवृरच॑शंडकोः कणं उसे ॒तेदृघ्पा गुणनीयः गरस मध्यच्छायाकर्णंः स्त हत्या शृष्पः 1 तेभ्यचिभ्य इया सप्पा मग सते प्रथक्‌ पथक्‌ विवेषकर्णो मवति

अक्रोपपतिरवयस्तररादिकेन यदि ुव्यातुल्यया ₹त्योनमण्डच्कणंस्तदत्या सममण्डठकर्णो हृत्या मृध्याद्वकर्णो भ्यते तेदेषटदत्या किमिति फलमिषटकर्णो एम्यत दृद्युपपननम्‌ ॥६२॥

शि०-स्तदा फुज्याक्ण का फटमुद्रवत्तशद षुः ! अस्याघुदवु्शादरक्यौरादुदरत्तशदष- मस्तकात्कुमध्यपर्यन्त प्रिज्या कर्णस्तदा शगतद्ाददाकोटौ कर्णः फटमुन्मण्टटातिऽ- धः उन्पण्डटकणंः अतः शुज्यातुल्यया हर्योन्मण्ट्टकणं इत्यनुपातः परतः दि्तोश्मुपातः तदरधुत्या सममण्टटकणेप्तदेषदत्या कः अग्र॒ तदधृत्या स्षममण्ड- खकर्णः कथं तदुच्यते 1 पलदणे द्ादश्चकोटिस्तदा तदधिकरणे का 1 फट सम्ब्रू सश्वुः अस्या समृचश्षद्कोढो सुमध्यच्छद्ङुमस्तकपरयन्त गिज्या फर्णस्तदा भूगतदवादशञाटरगलशषदद्कोटो कः फट सममण्टलगेऽवे समम ण्ठकर्णः अतस्तदधृत्या सममण्टलङ़णे हत्यनुपातः छतः ।,तीयोऽनुपातः दिनार्धदत्या दवनाधकरस्तेषटत्या कः दविनार्धदत्या दिनार्कर्णः स॒ कथं तडच्यते 1 दिना्द्रद्नयो पिज्याक्णंस्तदा दविनाधेगेऽफे भूगतद्वाद्षकोयौ कः \ फलं दिनार्धकर्णः अतो दिनार्धहत्या दिनाधं इत्यनुपातः एतः एवमनुपातत्रये छते व्यस्त- विधिना स्थानग्येऽपीष्कर्णः स्यात्‌ ! व्यत्तपिधिः ङतः आद्रानुपात उन्मण्टलोध्व. पिष्टा दतिरबह्ठी तया द्वनेष्दत्योन्मण्टटकणें गुणिते न्यूनया कुज्यातुल्यढतो सत्यां भमो द्वादरशादगुटश्चदरोन्ाया उघ्वी कणोऽपि रपुरपक्षितः अतः कुज्यातुल्यया हत्योन्मण्टटकर्णो टभ्यते 1 एवमतुपाते स्यमाण इष्टदतिस्थान उन्मण्डटकणाद्वष्कर्ण्य हासि शरकषिति गृद्धिना यते ततो व्यस्तः प्रयमोऽनुपातः 1 यदा कुज्योनेषदतिस्तदेच्छष्द्धौ फले द्वासः सुधिया ्ररीनीय. कुज्योनायामिषटदतावनुपातः दज्यातुल्यया दत्यौ- न्मण्टटक््णस्तदा ङुज्याया उनायापरिशदतो कः1 अय दितीयेऽनुपति व्यस्तक्रिधिस्तदुच्यते। पतयैव कोधिः समवृत्तशाद्रवुः” इत्य श्टोड या तदधृतिरक्ता तया दिय सममण्टलकरवीस्तगर- ष्टव्या किपिति 1 एवमनुपते स्ियमणे त्ृतिस्यानादे यतर यनार्फो द्िनार्यावपि गच्छति ततर तम तद्रधृत्ये्टरतिर्वटी तया बहयेषदत्या गमरमण्टरर्णे गुणिते तदृत्याऽन्यया एते फररमिटकर्णी भूमौ तदरधतिष्यानादयरे महानागच्छति टघुप्येभित' यतस्तदरधतिम्पा- मादे यथा यथार्को गच्छति तथा तया भूग्तद्ाद्चाद्गुखदद कोच्छाया टभ्वी कर्णेऽपि रधुः। अतो हिप बृद्धिर्जीफोऽो व्यन्तः यत्र तद्रभृत्या शषटदारित्पा ततरः समम

जिपरशाषिकारः १६६

हदानीं विशेवगाष्ट- ~ ~~

त्र छचिच्छुदधिविधौ यदेह रोध्यं चुध्येदिपरीतयुद्धया विधिस्तदा परोक्तवदेव फितु योगे वियोगः सुधिया विधेयः ॥६३॥

अथ यथ छषिच्छुदधिषिधौ क्न्य शोध्यं यदि दध्यति तदा शोष्या- दिपिररारि विशोध्य शेपुविधिः कर्तव्यः किंतु व्पस्तयोधंने छते यदा पोग- विधिरुलधते दा वियोगविधिः कायैः |

अनरोपपततिः अथोनतादूनयुताच्परेणेत्यादौ यदोत्तरगो उनका छाच्वरं राध्यति तदा वराटुनतं विशोध्य शेषस्य ज्योनमण्डखाद्धश्वरन्पा्ण्ड सूप्रसंशं मवति तस्य यद्‌ कटा क्रियते तदोन्मण्डङाद्धः कुञ्याखण्ठं भक्ति 1 फटाया यदेष्टिः श्रिये तदोनण्डठरद्धीहर्ये खण्डं मवति अथ रवाबु- द्गदक्षिणगेडयात इत्यादौ सुब किख चरण्यया युक्तं कायैम्‌। तदिह कार्यम्‌ किनून्मण्डरादधोमूवं यत्ुत्रमागतं तच्रग्यया विकोध्यम्‌ } तेषप्रिटनया भवति एवै ठदा या कठोन्मण्डडाद्धोमृख्यागता सा कुग्याया विशोधिता शेषं फुज्पाधस्तनखण्डपर्टहविः एवमुन्मण्डखाद्धोमृह्ी येषटयष्टिरामवा सोम~ ग्व्शङ्कोः सभया शेषएिशरङ्क्मरतीि एुक्पुकर्‌ ५६३५

दि०-ण्टलकणैस्तदूधृतिस्थानगतसममण्डलकर्णान्महानपेक्षित भाविक्षितिजासन्नप्देशत्वात्‌ र्घुरायाति कथ तदुच्यते तदधृत्या सममण्डलकणस्तदधरत्यत्पयेष्टदत्या क- 1 अल्पया त्यम्‌ (१) सममण्टलकर्णेयुभितवह्या तद्धत्या भक्ते फठ सममण्डलकणं 1 रषतत इच्छाद्रदधौ फटहासे व्यस्तोऽनुपात. त्र्तीयेऽनुपति व्यस्तविधि कतस्तदुच्यते दिनार्धहत्या दविनार्ध- कर्णस्तदेषटहत्या इत्यनुपति ृतेऽत्पेषदत्या दिनार्धक्णं गणिते महत्या दिनार्धहत्या भक्ते फट मूगतद्राद्ाद्रगुखशद्कोरछिकणो लघुरायाति महानपेक्षित 1 अतो द्वादश्ञाद्रगल- शदकोर्दना्कर्णो रघु यथा यथा क्षितिजासन्नप्रदेशस्तथा तथा महाम्युक्त. ) अत इच्छावरदधौ पटहा व्यसतोऽनुपात अत उक्त स्थाननयेऽपि व्य\तदिवि ६२

यत्र कछषचिदिति ! अ्रोपपत्ति यदोत्तरगोे चरादृनय्ुननत तदोत्तादूनदता- शरणेति क्रियमाणे चरोनयुनत स्यात्तद्‌। विपरीतिश्ुदध्या साधितसून कठादि तत्प्र न्मण्डखदय उदयात्तसूजात्मूयैसमाकाज्ापयैन्तमधोमुल भवति तदोत्तरकर्मणि रवाबुदग्व- क्षिणगोखयतते सूत युतोन च्जीवेत्यादि शियमागे चरज्यादिवियेगिनैवे्ान्त्यकादिं भवतीत्सुपपननम्‌ ६३

{८४ भहेगणिताध्यापे~

दृदानीमरन्यं पिषमाद- ्राणेन्दु १५ नाद्भयूननताकमन्या निभ्यान्विता सैव नतोत्कमन्या उद्बुचश्ङ्कुस्तु याम्यगेे दृरयोऽनुपातार्थमयं प्रसाध्यः ६४॥

यदा नव पथदशपटिकाम्योऽधकं मवति तदौतकमग्पाकरणे नतान्‌ एशदर घटिका विशेष्य शेषस्य फमजीवा व्िज्यया युता सतयुकतपज्या स्यादितपवप- म्हम्यम्‌ तथा दृक्षिणमोठे क्षितिजाद्पःस्थिवत्वदुन्मण्डरदाट्‌ कुरदर्पर्तथा- प्ययमन्येपामनुपावार्धं साध्पः। अत्रौपपातैः उत्मन्या हि माणरूपा भवति पदा नतं पश्वद्‌श्षटिका- धिकं तदा प्श्वदृशषपरिकानामृ्तमञ्था बाणपा निज्पातुस्पां स्पात्‌ अध पृश्चद्राषटिकाधिष्टो यः कारस्तस्य करमन्योध्वौध्पा भवति सा यावत्‌ त्रिज्या युदा नियते तावद्णक्पा सोत्कमन्या मवति अत्र गोदेऽहैरात्यृते याम्योत्तरयृत्ताद्‌ पवतो मतवटिकामरे सूवस्मैकमम यदूध्वा दवितीयम पश्िमतशच नवटिकागरे निबध्य वस्य सूत्रस्य याम्योत्तराहोरात्रवृतर्तपावस्य यदन्तरं तद्वाणल्पम्‌ एवं तामुमां परद्दपेत्‌ ६४ दृदानीमन्यं विरेषमाह~ मार्तण्ड, सममण्डं प्राविशाति स्वल्पेऽपमे स्वात्‌ पलात्‌ हृद्यो घ्ु्तरगोत एव विराम्‌ भाव्या तदर्वीस्य भा अप्राप्तेऽपि समाख्यमण्डलमिने यः शष्रकुरुत्पथते मूं सोऽपि प्ररामुपातादिधये नेवं कचि टृदुप्यतिं ६५

कि०- बाणेन्वुनादश्चमेति बाणेन्दुनाटीभिस्न तेन्नत चेति समासत अनोपपत्ति दक्षिणोत्तरवृ्तादधो बाणरूपा नतेत्पमज्या श॒ज्यासूत्र ह्यते यथा यथा दिनार्षान्तू यो नतर्तथा तथोन्ण्टटसमाकाश्सुतपर्यन्त वर्धते उन्मण्टरपूनादधश्वरज्यारूपा मतक्रमज्यद वाणरूपा भवति रश्षिणीत्तरवुरीन्मण्दरयोर्मध्ये एददरघ् चटिका सर्य ! तासायुत्कमज्या त्रिज्यासमाः ।॥ यतत यञ्यास्थने सर्धं नज्या अतत वाणेन्दुनादृदूननततोरकमञ्या क्षितिजेन्मण्टटयोर्मप्ये सा थिततरिज्यान्वितां सती नततोतकमनज्या स्यादित्युपपन्नष्‌ उदरदृत्शषद दुततु याम्ये ह्य 1 उन्मण्टटस्याध- स्थितत्वादेध' पतति अतो क्य 1 अनुपातार्थमेव साप्य सन दोषाय ६४१ मात॑ण्ड शति अयोयप्ति" यदीत्तरगोटे पटादूना ्रन्तिसतद' सम्य" सम- मण्टरस््य क्षितिनाटूर्व स्थतत्वाददक्य स्वदरादविकमयां कान्ता दुरागदरसममण्टरपो- गाभावा द्य \ अपि हु कि यत परमण्टदयुसनवृपोग ्ितिनादुभ्यं भवति तति

त्रिप्रश्रापिकारः। १८५

माणस्य पाददतरा फएान्तिः पटापिका भेवति वव्ाममण्डादुचरस्य- प्यव तस्य दनां मयति यायन्‌ पटादूना वावहक्षिण्यस्पैव अतक्तप्र सप्मण्डरं प्रपिरति एवं दक्षिणेऽपि पटादूमापां न्ती रिः सममण्ठं प्रविधति | ततु तेत्र ्ितिजाृषःल्थिनतान्‌ परविशनन्‌ दृरपते उत्तरगौते तु दृरपते शतस्य स्य भा साम्या फकथमीया। तथाऽपि घरमास्पमण्ड- उमिने पः वादूकुरुसद्यत हृति पतर किटि विंदानिर्मागाः प्रसत्र मिधुनान- रथो रविः सममण्डटादु्तरतो मागरतुष्टयेन दविनर्पिं मवि अस्तस्य समम- ण्दमपाप्तस्यापि पो गणितेन सुमददटुकृरतदे तथा तदूपृतिध्र वत्कथमिदं रपं दर्स्पारूतयप्‌ पदृपि पदर्पने 1 उद्पासलसूषपप्यादपुतिसूषगतया रृषमेकं प्रायं द्विवीयं गोदमप्याःसरवस्तकयामि तयोः सूतरपोरयो मोदद्रष्वमनि संपादस्तस्मादुप उष्वसूं सप्रमाणं तत्ममाणस्तदूा रमदादूकुरुषयते यत्त तिपक्सूवप्रमाणं दपमाणा वदूपूिते तत्राप्यप्रा भुजत्पेणी शृदुमक्ष- मेषम्‌ 1 अोऽ्पेदमनुरातायंदिदं दृप्यति 1 एक्षिणगेटेस्टयो युः समदह्कुः सोऽ्यनुषावार्थं दुष्यवीत्पप्िधब्दाथंः ६५ इदानीं छाातः कारत्तानमाह~ उद्यृच्कःर्णाचरदिजिनी्ादरदिनारधकर्णाद्थवाऽन्यकाम्नतू 1 दृष्टेन कर्णेन हतादयदाप्तमिष्टान्त्यका भव परथक्प्यक्स्यातू ६६ पटशरुतिप्रहनिगणस्य वमे एन्येश्क णांहपिदद्येदा ष्टान्त्यका तद्रहिवाऽन्त्यकाया भवन्ति या उत्तमचापदटि्ताः ॥६अा शिभ-दृश्यः समश प्रदनौन्यत 1 अय याम्यग टं प्टादून यक्ते, दहिन द्वः समण्व्हो- रत्रयुत्तयोगः) जधोयोगत्वाददश्यः पटादेधिये तो"तावं स¶न'एद्य. पट द्रा दान्ता- धप्रपतिऽपि समास्यमण्टटमिने य. दषस +त यज्वो दु्ूणमठे पष्ट परविषटश्नवि ने दृश्यते। समरृद्रकुः सो८9 परनुणतावेधये > बचिदद्ष्यति = राममण्दरप तेऽपि समरशदरटत्पतिः कधं तदुच्यते पटमाशेन ददर वोतद<भाभरे 5 परङेचमजे परक्षिनफोरिर्तदा भन्तिज्याेये फा } ना्तस्क कृषणरण (व्यो तमि चछ सम षाद ुरायाति वृहदहररयाऽऽयाति ६५ उशदत्तकर्णापिति अनोपपत्तिरनुपातदयन उदवृचकणैन चरज्या ट^५ते तरकपेनि किम्‌} द्वितीयोऽतुपात. 1 दिनारधवर्णेन द्विनाधीन्त्या तदरप्करणन प्त © ५. च्वतत्र शरि फविपिनेष्ठन्त्या रयात्‌। प्रथमानुपात उद्रहचक्णे चज सा कथं तट्स्यते परिज्या- स्थानि चुऽया दएयास्यन फा) परुं दुज्या। पटक दवादषोटि. ज्यत; का। फल- पष्श्शटष्ः अस्यापुधृचर्कोटौ शदद्मतकाप्क्मध्यपर्यन्त॒भिज्याकर्णर्तरा कग तदादृस्ादगुटकोरौ वः 1 पएटमुद्ङृत्मेऽयं रगतदाव्ःुरुटशदको चायकः

१८६ अहगणिवाध्याये-

नतासवस्ते स्थरं तैरूनीर तं चोन्रतकाठ एषम्‌ !

उन्मण्डरक्णाचरज्पया गृणतादथवा मध्याह्कर्णादन्त्यया गुणितादिष्कर्णन भृक्ताच्करं रम्यते सेष्टाप्या मवति उभयत्र तु्येत्यथैः 1 अथ प्रकारान्तरे गेषटन्त्यामा्‌-पटभुतित्तखिगुणरय वं द्प्याद ्िज्यावगीः पहकर्णेन गुण्यः। दुज्याया दृष्टकणस्य घतिन भाग्यः यकर रम्यते से्टान्यका वये्ट- सया रहिताया अयाया यच्छेप्‌ तरयोष्क्मेण धनु; कायम्‌ तस्य धनुषो यावन्त्यः कासतावन्तस्तस्मिन्‌ काठ नतासवो शेयाः तेतासुमिहमीस्ता दविनद्यास्तव उनतासवः स्युः

अत्रोप्पिन्धैरवनेरादिकेन यद्यनमण्डदकर्णेन चरन्येष्टनतयका रम्यते तदेषटकर्णैन किपिति अथवा यद्वि मध्याहकर्णैनान्यका रम्यते तैषटच्छामा- कर्णेन किमिति 1 एवमनोभयत फटमिशा-त्यका मवति अथान्यसिमिन्‌ प्रका- सारे त्रैराशिकं बयेणोपपाति, यदच्छापाकर्णन द्रादुशादगृुरशडकुटभ्यते

दा व्रिज्पकर्मेन हति 1 अत्र तरिञ्याया दाद्श्षगुण इषटकणों हर. महाशदकुः अथ वस्य दतिकरणाथमनुपात. यद दादृशाडगुश्डभोर्षपु- पर्णः क्णस्तदा महाश; इति पूरव भिज्यापा द्रादृद्य गुणः इदानीं हरः अतस्तुत्यप्वादूदरादरकयोगणहरयोनौदे रते साति त्िज्पायाः पर्कर्णो गुण इष्टच्छापाकर्णो हुरः फटमिशटदिः 1 अयेषटन्त्याकरणायानृषाविः पदि दयज्यया तिष्या रभ्यते तेदे्टरप्या किमिति इदानी त्रिज्या गुणो दृज्या हरः हरयोषौतो हर शति दग्येटकणाहतिर्मवाि गुणयेत भिण्यावरगः प्रकर्णगृ- णिततो मवति एव फकटिष्टानयका तया वर्पितापा अन्त्पाया यद्वशेष सा मस्थोत्तमज्या रारसक्ञा अतस्तस्या धनुरुपमेण सत नततकाटः रयात्‌ मकारो दिनारधात्‌ पतित उनतकाटः स्यादि्युपप्रलम्‌ ॥६६॥६५ सि०--एवोवपृत्तकर्णं उनुवत्तकणं ददिखाट्रग्लय कानिरितदा तनिज्याकर्ण्‌ क्य 1 करट शृष्टष्ु द्रादक्षादगुररोटरी परक्णः कणं उदरबृचषश्ट्रकुकोठौ प्ल

क्ज्या युञ्यास्यने व्रिञ्या कृज्यास्थने का सल चर्या अत्त उद्वृ्तकर्णेन र्उयेष्यनुपात छत अथ प्रथमानुपाति विलोमदिपि

कुतस्तदुस्यते -उन्मण्टलोष्यं यथन -्प्पमवे( गच्छति 1 तथा भृगतदादशाद्रशुठ शदककेटो फटनिष्कण। स्यु 13 एष्ट्रे कैतव महन अस्वेनध्कर्णन चर्या गुणिता एष्ट "ण्डलर्णन भक्ता एृलनएटाऽम्या रन्प्यारप्याति सा महव्ययेक्षिता। रत पिति -मन्त्या सानमष्टेर र६" 1 ये्थान उनमण्टयोपष्दमर्का गच्छति तथाऽन्त्या म्ठभपभता रष्दी समायाति अते दच्छदटदधी पटहा व्यात प्रथमोऽनुषात, 1

पिप्रश्राधिकारः | १८५ एनीं विणेषमाह~ ननिज्यायिकस्य कमचापयुक्ताः खसाग्िवाणा धनुर्करमात्‌ स्यात्‌॥९८

यदेष्टान्त्यकायािताया अन्तायाः षै मिज्यातोऽपिक भवति तद्रा वसत्‌ (3 3 1 ~) उततमय 3 (५ त्रिज्या श्रोभ्या शेषस्य प्रमचापरटिषाः छएास्पियाणयुवा उततमचपि भदति। [ता भ्य = शवाः तै षदा नतास्वो मदन्त्र्थः भत्र यवाधिकस्य प्रमज्याकरणे युक्तिः सेवा- धिकस्य फमधनुःकरणे ६८ क्ि०~अथ दितीयेऽतुपति द्विनार्धकर्णेन द्विनार्थान्त्या सा क्यम्‌) व्रिन्यास्थाने यज्या दविनार्धान्त्यास्यने षा 1 फं दविनारधदतिः पटक्णं द्वादक्षकोटिर्दिनार्पदातिकणं पा फ़टं दिनाधेशदद्ः ! दिना्धशद्रकुकाठी निज्या कर्णः द्वादशकोठी फः फट कणो भूमौ भृगतद्रादश्ताटरट्कदकेयदिना्धक्णन दादह्काटिग्निज्याक्णं फा पल द्विनार्धयदक्ः ¦ ददंक्शकोटी एलङ्णः कणो दिनाधचाटक्केद्ो कः फल मिज्या हयुज्यास्थाने त्रिञ्या दवनार्धहतिस्यनि का 1 कट दिनाधान्त्या { अतो दिनार्थकर्णेन दिना- धोन्सयेत्यनुपात" 1 व्यतर्रिधः कुतः द्वादद्छाटरख्ध्य दिनाधं कणोऽतीय उः द्विना त्वतीव महती 1 इष्टस्थाने द्वाददाद्रूटम्य्टः कणो द्विनाध्रकणन्मिहान पतरं महत इषटक- छस्य दविनार्धान्त्यायाश्च महत्या घातऽन्येन दवादर्चा गुरस्य दिना्धकणेन भक्ते फटमि्न्त्या दिनाधौन्स्याया वहू समायाति सरा नवेक्षिता यतो द्टूनारधन्त्याया इषटान्त्या लघ्वी 1 एवं हासे पक्षित ध्द्धिश्च जायते 1 अतो व्यश्तो द्वितीयो ध्नुपातः ६९६

पलश्चुतिघ् इति नतासव हति अगरोपपत्तिरनुपातवरयेण यदि च्छायाषणे दादशाद्रगुटः शडकृस्तदा त्रिज्यास्णें फल पहाश्चक्‌. दव्यर्थमनुपरातः यदि दादशाटग्टश टकौ. पटकर्ण, वर्णरत्दाऽस्य महाङडको. किम्‌ दादर णटरयोश्तुत्य- व्वाननाश्ञः। त्रिज्याया. पटकरणों रण इष्टच्छायाकर्णो 1 एवषटटति अन्व्यार्थमुपातः। धुज्यास्याने त्रिज्या तवासरिमिकिषटतीयम्याने का फटगिष्ठाल््या एव परश्ुतिप्र ह्या- युपपन्नम्‌ अनये इन्त्यारहिता द्विनारधान्त्या सा नतोत्कमज्या शरसंज्ञा स्यात्‌ तस्या मतोस्कपज्याया यत्चाप तदृक्रमचापम्‌ तस्य ये रिधासव्छते नतासव, तैरहदैरमूने क्षिपिजादुकंपर्यन्तु्नतासय स्युः गरिज्याधिकस्येति अनोपपातिः उन्मण्डरोर्ध्वं सर्वव प्च घटिका. यदात्तरगोक उन्मण्टटाधक्षितिजो. रष्वम उनरूतस्तदा व्रिज्याऽधिक नतम्‌ यत॒ पश्वदरुषयिवानां नवतिभागाधे- कम्‌ ) एवं यच्तरिञ्याधिकं प्चदुराचरिकाधिक तस्य॒ कमन्यापयक्ताः 1 पन्वद्ङघणिकानां नदरतिमागर्ताः खखान्धित्राणा उत्कमाद्रूनु स्यात उन्यव्च उतच्तगीक उन्नण्डटादरध इषटकाले यत्र कचिदित्यादिने्ा<न्त्या साधिता तया दिनार्धाड्न्त्या वन्ति रषं चज्याया अधिकं धवति तस्यापि तरिज्याविक्स्यत्यादरिनोत्न मथन साध्यश्‌ \ तस्य धनुष. स्थानं चणिन्दुनाडचूनेत्यतर दुक्षितम्‌ ६७ ६८

१५८५ ६०।1 14114

हदानीमुनतकाटस्य प्रकारान्तरमाह द्ान्त्यका सा चरजीवयोमा यक्छा मोलक्रमतः कमोत्थाः तच्चापकिपराश्चरयक्तरीनाः समुन्नतास्ते यदि वाऽसवः स्यः ॥६९॥ अथवा सेष्टान्पकोत्तरगोठे परज्यया हीना दक्षिणे युत्ता ततस्तस्याः मज्यामिश्वापम्‌ उदुत्तरगोठे चरेण युतं दक्षिणे हीनं सत्ततकाठ उनतासवौ भवन्ति यदेष्टान्व्यकायाश्वरन्येत्तरगोटे शुध्यति तद्य चरज्याया इशन्त्या शोध्या हेषस्य चापं तत्र चरं कषेष्यं तदिह क्षिप्यते व्यस्तमिदोधने कपे योगे वियोगः सुधिया विधेय इपि वचनाव्‌ तथ्वापे रादि शोध्यम्‌ रेषमुन~ तावो भवन्ति 1 उनतादिनाधच्छोधितानतासदो भवन्ति अतरोपपातिः दृएान्यकाकरणे या क्ष्सैस्था कथिता सैवेह तथाऽपीपत्‌ कथ्यते इष्टन््यकायाश्वरन्या यावदुचरमोले शोध्यते दक्षिणे तु क्षिप्यते वावटुन्पण्डटदुपरिवनकाटस्य ज्या सूजरसज्ञा भववि अवस्तस्या धनुरुत्तरगोते तूममण्डाद्धःस्थेन चरेण युतं दक्षिणे तृषरिस्येन हीने सत्‌ क्षितिजादुनतायो भवदीष्युषपनम्‌ 1 यदा तृत्तरगेके चरज्या दध्यति तदा व्पसाविशोधने उन्मण्डङादधोमृखी ज्या सूतरसंज्ञा भवति अदस्वस्या धनुषि बराच्छो- धिते सति क्षितिजादुनतकारो भवतीत्युपपृनम्‌ ॥६९॥ इदानीं छायातोऽकौनयनमाह- दिनार्धद्तेधिन्यकाष्न्या हतायाः स्वकणन चा्पंञ्चकाः स्युर्नताः दिनार्धं वियुक्ता युतास्ते पलरसदग्दक्षिणे भायकेऽकापयः स्यात्‌॥७०॥ ततः कान्तितो वैपरीत्येन भानुर्भवेदेतदन्यच गोटे प्रवक्ष्ये मध्याहच्छाया तिज्यया गण्या मच्याह्च्छाया कर्णेन माज्या। यत्‌ फं भ्यते तस्य वार्पांशा नताशा भवन्ति यदयत्तरं छायायं तदा दृक्षिणाः। पदि दक्षिणे वदोचराः एवं दिना्थे ये मतां भवन्ति ते यदि दक्षिणास्तद्‌ा पा शीर्वियुकताः यदय्तरास्तदा परठाशेथूताः सन्तः करान्तयंशा भवन्ति ततः कान्ति- तो परीतेन रविभेषतीति गोदे वक्ष्ये अन्यच्च गोटे वक्ष्ये शिण इ्टाज्न्त्यका सेति अमोपपत्तिरविखोमाविषिना तयथा-गोट क्रमतश्रजीवयो- नुते टाऽनत्यका सूर स्यात्‌ ) यतो रवादुदगित्यस्य वेपरीत्येन } एवं यत्पून तचचापरिप्राः ! अधोन्नतादित्युतरतादित्यस्य वैपरीत्येन चस्य॒क्तहीना. क्षितिजार्कान्तर्व्तिमि उन्नता अस्ते" स्यः ६९

अथ मध्याहे दतेर्दज्ञानमाह-दिनाधयुतिरिति अोपयतिर्व्यस्तिपिना + सरा यधा दिनारधच्छायाकरणे दवनारधच्यायाभुजस्तदु तरिज्याकणे कः। फलं द््ज्या तापू

निग्रपनाधिकारः १८९

अभोपपरिः यदि मध्यच्छायाकर्णेन मध्याहनच्छापाहुस्यो भुजौ रम्यते तदा वरिज्याकर्णैन इति यदनेन भरैरादिकेन फटमृतपद्यते सा याम्योत्तरवृते . समध्याकान्तरा दानां जीवा अतस्तस्या धमुरतांदाः ते च्छायातो दिभै- प्रीव्येन मवन्पीति परसषिद्धम्‌ 1 यदवे दृक्षिणा -नातासदा तेभ्योश्षांराः दोध्याः | परोप विपुवन्मण्डखाषक्षिणतः कान्तयैशा भवन्ति यदि तेभ्यः पटोदा म्‌ दृध्यन्ति तद्रा पृटदिभ्यो नतांशान्‌ विशोध्य दपं विपुवन्मण्डला- दुचराः कानयेया जेयाः 1 यद्रा नर्वादास्तदा पाधा; सन्त उचः ्राययेदा भवन्तीति सुधिया ज्ञातस्पम्‌ ॥७०)

इदार्जी करानिज्ञाने सति परक्ञानमाह- न॒तां्ापमांदान्तरं तुल्यदिक्तवे य॒तिर्भिनदिक्त्वे पलां भवेयः॥७१)

एवं छायातो ये नताशा ज्ञादस्तिदामपमांानां दिकृसाम्येऽन्तरं दिम्भेदे योगः पो मवति | पूर्योपपत्तिकथनवैपरीत्येनासयोपपरतिः कथिता मवति ॥५१॥

इदानीं छायातो मुजज्ञानमाह- भिभन्याहतार्काभका कर्णनिघ्ी मेत्‌ कर्णवृत्ताय्का व्यस्तगोला पलच्छायया सौम्यया सस्छता स्यादूभुजोऽयोत्तरे भायरके सौम्यगोके॥ भुनः कर्णवुत्ताययाऽऽढयोऽम्यदासौ वियुक्तोऽक्षमा स्यात्‌ तया वा वियुक्तः भुजः सौम्यभायेऽन्यराऽऽदचा्चिमन्याहतः कर्णमक्छोऽयरए चापमोऽतः

श्शि०-सस्वस्तिकादरकिपिनतक्ञा. दिनार्धं ते नता. कान्दयक्षसं्कारेणोप्पयन्ते अतः कान्तिज्ञानार्थमुपाय तत्र पटांज्ञारतु सद्वा याम्या एव नतांजञारतु सस्वपेतकादके दक्षिणे सप्यचरं छायागरम्‌ 1 उत्तरे छायाप्रे याम्या. सस्वस्तिकादतरेऽे भ्रं दाक्षिणम्‌ भप दक्षिण उत्ता स्यु अतो नतादा उदण्दक्षिणे मारके पटादौ वयक्ता युताः कान्त्यशाः स्यु. दिनार्धं मेपनन्ताहोयनदृततेऽपि न्ताश्चाः पटांश्छद्धा" क्रान्ति यादथा तथा पियोऽयाः 1 अतो पठंशृचद्धा, तत, कऋरान्तितो दैपरीष्येन भानुरभवेत्‌ एतदन्थस्च भेरि, भ्रवध्ये 1 '५० नताद्रापमांदान्तरमित्यत्रोपपा्ति 1 दिनार्धदतेः सकाातपाग्वहुद्ग्क्षिणे भाग्रके सोम्ययाभ्या दिने नर्तकाः स्युः 1 यथा कन्त्यक्ठसकारक्ताज्ञरतथा नतापमां- काम्यां दिपरीतकर्मणा नतान्चापमांसान्तरमित्यादिना पटादयः स्य. ७१ त्रिभञ्याहतेति अग्नोपपा्ति उदयास्‌ चाच्छद्‌ कुमूरपर्यन्त॒देक्षिणोत्तरमन्तरं छृटरकूतरम्‌ उद्धारतसत्रात््राच्यपरसूतपरयन्तं दक्षिणोत्तरमन्तरमग्रा अग्राश्धक्तटसं- रकरण भुजः 1 शदरक्‌तलमक्षवशचादक्षिणम्‌ अग्रा गोरवशादक्षिणोत्रा शट कुतटाग्रयो. छिज्यादरस्थितयेर्भूमो कर्णवृतते स्थिरकरणायानुपतः यदि निज्याृत्त इयमम्रा तदा

१९१ अहगणिताध्यायै-.

सरकस्यपनिषव्ठाया कर्णेन गण्या व्रिभग्यया भाज्या फटे कर्णपृत्ाग्रा स्यात्‌। सा व्यस्तगोटा उत्तरगेे याम्या दक्षिणगते सम्या सा पर्च्छापयां सौम्यया रस्कर्तव्या परच्छाया सरव सोम्या जेया तस्याः क्णवृ्तामाया- शोत्तरगेदिश्यर्‌ याम्ये योमो पृजः स्पात्‌ मुज नाम च्छायाप्रपूर्ीपसेखयो- यौम्पोत्तरमन्तरम्‌ अथ मुजददने कृण॑वृ्ाग्रया पटभाज्ञानमाह-अधोतरे भाग्रक दि य॒दो्तरगोठे सममण्डखादृक्षिणगते रवावुत्तरं भाग्र मवति तदो्तरमुनः क्णवृता- ग्रा युतः सन्‌ परभा मवति अन्यदा तु भजस्य कणैवृचचाप्रायाश्वान्तरं प्रमा अथ दृष्टे मुने परमया कर्णवृत्ता्राजञानमाह-तया वा वियुक्त इत्यादि यदा सम्यो भज्तदा तस्पक्षभायाश्वान्वरमन्यथा सोमः क्णवृत्ताग्रा भवति सा तिग्यागुणा कण॑मक्ताश्या स्यात्‌ अग्रा पृरहेत्रफोटिगुणिवा वक्णेभक्ता फरान्तिभ्या स्यात्‌ अपोपपक्तिः समापा ममो त्रिप बिटिल्प दिमाङ्कत र्वा त्र पूतः एश्चिमृतथ पथादिशमगरां द्या पदमयोच्दयास्वसूषरेला र्यात्‌ अथो त्रगोट इ्टकलि सममण्डखादुत्तरतीऽहोरात्वृततस्थाद्रैेरथो वटभ्वस्तदा किव शडकुः! शद कूमूखस्य पराच्यप्रसूेण सहान्तरं शष्ीरत्तरो मनः! उदय।- स्तसूेण संहान्तर तच्छदूकूतटभू्‌ अवतः शदूकृतरं पाददूमाया विदोध्यते तावदुमुजोऽद्रिप्येते यबिद्भूो विशोध्यते तावच्छद्‌कूतरमधरिष्यते

शि०-कर्ण्ते का। फट भ्रमौ कर्णवृतता्रा अथ शदक्तरायानुपात। यदि दादराटगुल्कोनौ पटमाभजस्तदा महार इकृकोयौ फठ शदद्ुतटम्‌ अत्र दवादहाना तथा महाश कोुंणहस्योस्ठल्यत्वाद्राशे इते करण्त्ते सुदा पठभैव शाद कुतम्‌ मोठे शद््प्राग- पस्योयावदन्तर तावदेव भमौ कष्यचिद्रपस्य च्छायाग्र प्रास्यपरयो स्यात्‌ पर ठु दिवे परीत्थेन 1 अतो व्यस्तगोटा दिषवैपरीत्य कृतः सरवस्तिकादुदग्दक्षिणगेऽं दक्षिणो दक्छायापर सूर्यावुन्यवि्चि पततति तच्छायाग्रपराच्यपदयोरन्तर भुज तत भमौ कण वततेऽकद्न्यदि्ि च्छायाग्रतपनत्वाव्यस्तो हश्यते कथ तदुच्यते गोठ भुजोश्षमेति तरे कुमध्यसूमसपातदरभजोऽक्षभा याम्या दृश्यते भमो कर्णवत खखमध्यादाक्षिगिऽक स्थितित्वादु्कादन्यदिश्षयक्षमा सौम्या हर्यते अथ गोरस्यकेत इषटत्याने शदकु- ज्ये अनियते तरिज्याकर्ां नियत" भूमी व्विषटदिगके सति व्ठायाकर्णापनियतौ दाद्‌- श्षकोटि' स्थिर गेके दिवश्ननरुपाताद्तिणे परल्मातुस्थेऽन्तरे काटिरिनाष्रयरा भूमी रन्द्र दिंकसूतरषपात एङ जडः स्थाप्यते एव ओलस्यक्षेनदकैनाद्रिपरीत भूस

तरिपर्राधिकोरः। १९१ शादूकुपरभुजयेोरयोगोऽ्रा पति यदोत्तरगोटे समदुतादृक्षिणतः ग्रडूकुस्वदा . शङ्कुतटादयायां विकोधितायां मृजोऽवरिष्यते मुजे विरोधितेऽप्रा मृना- प्रपोरयोगस्तद्‌ा शद्‌ कृतं भवतीत्यत्र पोगवियोगे कं वासनधिकिन्पम्‌ } षदं मृहारद्स्िज्पातुत्ये कें शितम्‌ महाशट्क्रनिपतः इदानीं नियतस्य ददेशद्गुखद्कोरुच्पते 1 महाराङ्कुदद्शमिभौज्पः यठन्यं तेन महाश इषटुयवच्छि्यते तावद्‌ दवादश दभ्पन्ते ¦ यावत्‌ भरिज्या छित तावच्छाया- कर्णो रम्यते यावद्रा छिद्यते वावच्छाया कर्णवामा रपात्‌। पावच्छद्क्‌- तटं छिद्यते तावत्‌ पचमा स्यात्‌ यवद्टु्ज्छिदेते ्राबद्भूजो रभ्यते 1 अथव श्रैरादिकेन सवम्‌ यदि जिभ्यावुतत इदमपरादिकं रम्यते तदा कर्णयति किमिति 1 फर देव अपश्छायाक्णीवृ्ाप्मापरमयोर्योगविमेषगादूभुनः वतः परमा वतधमेत्युपपनम्‌ किंतु राड्‌ कूपाच्यपरो्यावदृन्तरं तावदेव च्छाया मघाच्यपरयोः स्यात्‌ ! किंसु दिमैपरीत्येन अतस्तेन कर्णवृत्तामा व्यस्तगो- उेत्युपनम्‌ शि ०~दस्यते अन्यच्च उत्तरगोट इष्टकाटे सममण्टलादुक्तपत्ेऽशोरावत्तस्याद्रवेरधो ऽम्ब स्तदा फिठं श्देकुः 1 श्रकुमूलस्योदयास्तसुप्रेण सहान्तरं तच्छ ्तटम्‌ उद्यास्तभ्रूब- पराच्यपरसूबान्तरमग्रा तच्छद्क्तटं यावद्धाया विशोध्यते तावच्छ दर कुमूरस्य प्रागप* र्त्रेण सान्तरं शृडकोरन्नरो भज; अथ सममण्डटादुरणेऽ्कै भमो त॒ दक्षिणं भप सु्ोदन्यदि्चि पतति ) छायान्यादिश्ञि भज आयाति कथम्‌ ¦ यदि दक्षिणं मपरं तदत्तसे भुजः यदुत्तरं तदा दक्षिणः एवे भरम प्रत्यक्षं छायायाव्यत्तो टेयते एर यगो भजकरणं तस्मादविपरतिं भूमौ अतः कणंवरत्ता्का व्यस्तमोला पलच्छायया सौम्यया भृगतया स॑सकृता भुजो भवति अत्र मन्दोक्तिः उद्गदक्िणे भाग्र उदग्दुक्षिण एव भजः। भूभौ भाग्रादृतवोदुगदाक्षिणरूपसूत्रचिहस्थाने प्रागपरो भवति अतो भजो घटते) भागरादिपसीत एवोचित इति सूपिया दश्ेनीयम्‌ ! परेतु कणयुत्तामका व्यस्तगोठा पठच्छा- यया_ सौम्यया ससरत भुजः स्यात्‌ कोय्प्रतो दोरपि याम्यसोम्य इयत्रैवासं धनः यतो 1 जताधवा द्विशः फोषिितः प्रदेया प्रत्य मुठी पूर्वकपाटसेस्थे पव्िसी पञ्विमगे रहे सा शोटययतो दोरपि याम्यसौम्ये ह्यत्र भजमानयते करणदृ्तायका व्यस्तमोरा पलच्छायया सौम्यया गतया संहता इती सस्करेण यो भज. कोस्यग्तो दृरवि याम्यसोौम्य इत्यकतत्वादथा दीयते अतो नदिश्तबन्धादौ व्यस्ता सोग्यपटमा सरह ताऽयपुचिकते भुजः |

१६९९ यहमणिताध्याये~

अथ मन्दराकयोधा्थरुदाह्रणम्‌ यत देशे पञ्चाद्‌ टा विपुथती तत्रोच्रोरे 79१ [त , ^ यदा प्वाशनः सपदृराभरादका नेवद्रात्यमरा ९१६ ४८ | तत्र दून इट च्छायाकर्णचिक्ञद्ड्‌ गुः ३० पृदराड्गरटो था तत्र प्रथवष्थक्‌ मृं वहि भुजात्‌ ष्टमां वम्यां चाभाभिति 1 निमभ्योटवाकौ्रके्यादिना तिदद कर्णे ज्ञता फणंवृत्ताया याम्या इयं परटच्छाथथा सौम्यया वियुक्ता जातत याम्यी भजः अथ भुजे क्ति तेन रहिता मैव॒त्ताया जाता पदमा ५। पमामुनयो्ञातयोर्योमि जाता कर्णवृताग्रा < दरम भिच्यागुणा कणैभक्ता जाताग्रा ९१६ ४८ एवं पञद्दादगले कणँ कणवृत्ताया चपुरदगृटा

४1 सौम्यो भुनोऽुगरठम्‌ 9 1 परभा सेवं ५।५७॥ ७३॥ दि०-विवसापने तु च्छायामरद्ष्यातो दीयते कर्णवरचा्र व्यश्तगोटा पटच्छायया सौम्यया सेसटरता संस्कारेण यो भजः सोऽपि व्यात्द्िक दीयते यत्र्छायाग्ध्यतविक्षि भने दुत्त प्रागपराक्ार भवति 1 अतसिभज्याहता्फायका कर्णनिष्नी, अयमनुपात एव क्यः) पतु -च्यरतगोरेत्यादिना क्यम्‌ वितु गोटोक्तभृजक्राधनविधिनेव यथावद्तोखाग्रा याप्यणटभैव शद्रकुतदं तयो. सं्कदिण भुजः स्यात { यथाददरोटागर कुतः यथः समध्यादक्षणे देक्षिणगेेऽपि मवति तदाऽ्या दक्षिणा उरकरम्यद्िममागरुचम 1 तदा गदुक्षिणा कर्णवा दक्षिणपरमेव दरष्तलं तयोः संस्करण दक्षिणो भुज उत्तरमाग्राव्यतो दत्त, ! जात प्रागपरा अतो दिवसाधने यथावरह्रोटा्या याम्यप्टम! सरता ममः स्यात्‌ 1 भागराव्यतो दत्तः सन्प्राग्पराया यथा द्विषदत्त व्यासिद्ध पयात्‌ याभ्य. पभा भूमौ कुतोऽद्ीृता यतो यथावदोटाग्रा गे सा भमो क्णङ्तेऽपि तेनाह छता तथा पठमा दक्षिणा गरे साइपि यथा दिण्मासकापर्थं तवैचाद्गीस्ता एद भु्रगेदेऽपि दिताधनाय भुन सुधिया शेयः परमन द्रकुतरधित्यय समुर

णार्थ भ्लेफोऽ्मतरविताममणिद वसः कृतः-- स्यादरकाद्रुखः कुनाऽन परमा दशेन्मराश्चदरदुनाऽ- मीने तु कि फर मरतं तचेन्महाशृरद्ना स्थावर द्गृरशदङ्ना किमिति यै ना गण्छेदुयोः साम्पाुतरमक्षमैव दि धनः वर्णायया संतः १॥

श्रनि कर्णृहायायाः प्टभाज्ञानमाह-अधोत्तेरे मक शति यदोनर गे सममण्डटाइ णगतेऽक उरं भागं मवति-रदा प्रायपरयादछायामययननदुर धनः कर्व्ाधया यतः सन्यटमा भत्ति अनोपन्निः उचो चममण्टस- परिपमेऽययेदय स्मैव दुक्िणं इृरस्तटं त्तव सपिता दक्षिणो धुः}

मिप्रभराषिकारः। १६३

दानीं प्रभाः सेनराः चापा भुम शतिऽ्यवाऽकरङिपि भुजे कर्णदये शति यः परभां वेति वस्पोकपमाह-

दृष्ट्ये्ठमां योऽ दिगरकविदी छायादयं वा प्राविलोक्य दिग्तः। वेच्यक्षभामुद्धत्देववदी दुरयुषसर्पपरदमे स॒ तारक्षयः ७४ सषटाथम्‌

ष्दरानीं पश्नमाह- भकर्णे खगुणाद्रगुले ३० फिठ सखे याम्यो भजस्ज्पदरगुलोऽ- न्यार्मन्‌ पयदश्ञादटेऽ १५ दूमुलभरदम्बादुध्च यत्रेकषितः अक्षामां वद्‌ तत्न पदटषतगजे ८४४ रयदाऽपमग्यां समां दृष्टरयेशमनयोः श्रुतिं सभज। द्राग्बूहि मेऽक्षपरभामू ५५ सषटा्थं प्रभरदरयम्‌ ७५

दि०-भृनेऽपा योजिता गोरे शद्दतर भयति तथे भूमौ भुजः कर्णवताप्रयाऽऽदचः शद्क्तरं भवति सेय परमा ! अत उक्त भजः कर्णङ़त्तामयाऽध्द्यः 1 अन्यदा तु वियुक्त) भरजरय फर्णव्र्प्रायाभ्रान्तर परभा तयथा दक्षिणे गोठ उच्चे भाप्रके गोठेऽप्र शङुतरयोजिता भुजो भवति मुजादग्ा शोधिता शद्रकुतटं भवति तथैव भूमी भुजः कर्णवरृचाप्रया वियुक्तः ददद्‌ भवाति अथ दक्षिणे भारक उत्तरगोटे दाद दुत- मग्धं भूजः। सोऽग्रया बरियुन्तो नामान्तरितः शदरक्तलं भवति तथेव भूमं कर्णवृ, तताप्रया वियुक्तः शद्रक्तटं पभा स्यात्‌ अथेषटमृजे पटमभायाः कणपताग्रज्ञानमाह-तया वा चियरक्त इत्यादि उप. पत्तिः यदा पमवर्ताक्षिणत. शटरकुस्तदा शडदुतटादुग्रायां शोधितायां भ॒जोऽवशि- प्यते दद्रकुतटं यावदुभराया विशोध्यते ताबदभुजोऽवशिप्येते मुजोऽायाः शोभ्यते तावच्छद्रकुतटमवदिप्यते 1 शद्कुतटमभृजयोगोऽपा तदा भूमौ प्रागपरया- इगयाग्रपयैन्तं याम्यो भुजः तस्य भ॒जस्यादभाया नाम इट्‌ कतरस्य योगः कर्णवुत्ता्रा भवति अत उक्तमन्यदाटय इति कर्णवचाग्रायाचचिज्यावृ्तकरणार्थमनुपातः कर्णवत्त हयमग्रा तद त्रिज्यारत्ते का फल नरिज्यावृत्तस्थाऽगरा अन्योऽनुपातः पलकषत्र- कर्णे पटु्नेतकोटि्तदराऽराकणं फट कान्तिज्या करान्तितो वैपीत्थेन भानुः ॥५३॥ ` अथ प्श्रानाद-द्वषटमेति र्पर्थः ७४ ्रन्नमाह~माकर्णेति स्पटर्थ. ८१1

११५ ्रहूमाणताध्याये-

प्रथपाश्चस्पोतरमाह-

भाद्रयस्य भ्रजयोः समारयोभ्प॑स्तकर्णहतयोर्यदन्तरम

देक्यमन्यककुभोः पलप्रमा जायते श्ुतिषियोगमाजितप ७६॥

अत्रैको बाहु्ौम्यस्रयम्‌ तवर कणं सिरत्‌ ६० अन्यः सौम्यो स्प १॥। तप्र फणैः पशचदश्च १५। अनयोर्भृजयपोरन्योन्पक्र्णह्तयोपिन्दिकोरयोगः ७५ अय कर्णान्तरेण भक्तो जाता परटमा एकदविदोह्वनरम्‌ 1

कि०~ प्रथगण्लोकश्य दृषेटमानित्यस्यो्तरमाह-मादयस्यति स्पटर्थ' अगरोपपर्तिग णेशगैवजञोक्ता व्यक्ता पाठीगणितेनोच्यते ! यदि पिशददरगुके छायाक्णं पथि यामय मुन- स्तदा तिज्याकणं द्ितीयभ्॒जसाधनायायुपात पथ दगुठे छायाकर्णं एकाहरुलो भुजेच्िज्याकण के अनुपातद्रयेऽपि फट त्रिज्याकर्णं भजो भवति भजोऽारदङुत- रसस्कारेणोत्पयंते शद्धकुसाधनायातुपाती ! त्रिशदद्गुटे दायाकर्णं द्ाददाद्रयुटा कोरि लिज्याकण का प्वद्शादगुपे खायाकण द्वावक्षाइगुटा कोटिस्तदा चिज्याक्ण का उभयन महाशद्रक्‌ भयत इमायनुपातौ पूरवस्थितानुपातयो' चभेणाच स्थाप्या जाता। ततोऽ- म्योऽनुपात 1 अस्या महाशद्धकन्तरकोरावुभयो्जान्तर शजो रुभ्यते तद्‌ द्ादषफोठौ ! अगाहुपाते शद्रदन्तर भजान्तर पानीगणितत्वात्समच्छैेन कार्यम्‌ समच्छेदीह्त्य च्छेद रप्र परिवत्याभयोरन्सरगिद्युक्त्वान्मध्यस्थानुपातहम्यामन्यैन्यहरभिदतौ हरशा वित्यादिनाऽन्योन्यककौ युणनीयावतोऽन्यन्थुणदरेष्वन्यौन्यहते गुणेषु स्थाप्य न्यास" यथा--

प्रथमम्पासः द्विताय ष्र्‌ १२ छायाके ९५ छक ३० = ~ = रिकं त्रिकं १२ ष्र्‌ छन भरन त्रि १५ त्रिज्याक ३० छक ३० छाक १५ भज भन मिक तिक्‌ छक १५ छवः ३० १२ १९ ३० १५ छाक २० छक १५ त्रिक श्प तरिन्याक ३० ४९ कोटि श्न कटि ३०

ष्र्‌ १२

तिप्रभाषिकारः।! १९५

अस्योपपतिस्तावदुच्यते सा दव्यक्तक्रियया ¡ अभ्र पृरमाप्रमाणं यवता

यत्‌ १। इं दक्षिणेन भुजेन युना जाता कणणवृतता्रा या १करू ष्यं

तरिज्यागुणा क्णैभक्ता जतारा यामिति ३। एवमन्यमृजाद्षि पटमा 1 9

या १1 इयमुत्तरेण भुजेनोना कणैवृत्ताग्रा मवति या १. १। हे त्रिया

गुणा कृणैमक्ता जाताग्रा पा- तरि वि १1 अनपोरेन्योन्यच्छेदगुणयोश्ठे-

१५

द्गमे समशोधनार्थ न्यासः या वि १५ ४५1 अनयोलतिग्ययाभिर्ये छतं यात्रिण ३०

एकाव्यक्तं गोधपेदन्यपक्षाष्ैत्यादिना यावत्तावच्छेषे कणान्तरतुत्यं हरो जातः

१५. सूयदोषमन्योन्यकर्णाहतमुजयोर्योगो जातो माज्यः ७५ अत उपप

माद्रयस्य भुजयोः समारयोरिव्यादि ७६ ^

दि०~- अत्र गुणहरयोस्तल्यत्वाननाशे कृतेऽन्यककुमोरैक्यं श्रतिवियोगभानेतं पठपरमा जाता 1 भाद्वयस्येत्यायुपपन्रम्‌ मुजान्तरं भन इत्यत गोठ एकस्तिन्व्॒ते यदेव भ॒जा- न्तरं वा भुजयोगस्तदेव क्‌तलान्तरं दृश्यते अथ वीजाफेयया वोच्यते 1 भाक्णे खगु- णाद्गुरे किर ससे योऽन्यो भजस्त्यद्गुलो यस्िन्वत्ते तप्िन्नेव इत्तेऽन्यसिन्माकर्णे प्यद्ाद्‌ गऽ गुटमुदग्बाहयतरिक्षितः तत्स्थानं त॒ यदा समवृत्तादक्षिणत उत्तरगोठे शद्कृस्त्रवेदं कमेणाल्पाधिक इष्टका बुपभादिदतते संभवति ! अव पठमाप्रमाणं यवित्ता- बद्री हयै याम्यञ्यद्गुरमुजेन युता जाता कर्णवत्ता्रा या रू ३। य॒ता कतस्तत्कारणं तया वा वियुक्त इत्यमर कथितम्‌ 1 विशददगुले कर्णवृत्त इयं तदा नरिज्याद्त्ते का जाता करणरृ्ाप्रायात्रि१ वरि अन्यप्रकरिणाप्रा परभोत्तरेण भुजेनोना करणदरत्ा- ३५

मा भवति! नाता या रू ९। उना बुतस्तल्ारण ततैव कथितम्‌ \ पद्शदरगुरकणंवरृत् श्य तदा त्रिज्याकर्णवृत्ते का जाता या त्रिष विश्‌ इमी समच्छेदीकृत्य च्छेद्गमे पक्षयोः श्च क्लोधनार्थं न्यासः यात्रि १५ रू त्रि ४५ अनयोलिज्ययाऽपवर्ते कृत एकाव्यक्तमि- यत्रि ३० रूत्रि ३० त्यादिना ज्ञोधने छते भाज्यः कर्णयोगतुल्यो यावच्छेषतुल्यश्च शेयाव्यक्तं या १५ रूपश्ञेषं भिननदिगन्योन्यकर्णाहतभुजयोः संञञोध्यमान्णं धनमिति धनयोयोगिो जाते भाग्यो दूर अन हषाव्यक्तेन रूपदोये भक्ते रन्धं पमा ५1 परटभ्यो यिनी

धिप्रभ्राधपेकारः। १९३

अस्योपपतिमैष्यमाहरणयीजिन यदा पिदददगुढः कर्णः श्यदयुटी

याम्पौ भुजः पदृरूमेनेसतुस्पा ८१६ करान्विन्या तम॒ तावदुच्यते पलभाप्रमाणं यादत्तावत्‌ 1 द्यं याम्येन भुजेन युता जाता कर्णवृत्तामा या१ स्ह ३1 अथ प्रवारान्तरेण कृणवामा त्र ातिज्या पृखकणगुणा द्वादश १२ भक्ता किडपा स्पात्‌ 1 तथ पठकणोँ ज्ञायते किंलम्पकातसकः प्कर्णवगं ज्ञायते चेवग्‌ पठमावरगो द्रादशव्गयुनः परकर्णवरैः स्पात्‌ यावं १४४ वम गुणयेद्धजेशचेति कान्तिज्यारगोऽनिन गुण्पो दाद रवरगेण भाण्यः फरमप्रावर्गः स्पात्‌ 1 याव कव करव १९४४। अथ

११४ मिभञ्याहतार्कारिका कण॑निप्ीति कर्णवर्मेणायं गुण्य्िज्यावर्गेण भाग्यः 1 एवं कणेषुचायायगौ भवति याव क्व क्व त्राव कव १४४। अनर भाग्यरा- रिव १४४ दणवव्यक्तवगैस्थाने ऋान्तिस्यावेम ७१५७१६्‌ कणंवरगगुणे ति्याकणै- ११८१९८४४ च्छिने जादो ठषुस्ञः। हप्स्थाने प्रानिन्यवरमे करणवर्ग- गुणे देदेन्ध १४४ गुणे प्रि्यावर्गच्छिने जातो दपुर्वदन्दगुणोऽदृगुखानि तदधो व्यदगखामि बाखावयोधा्ं स्थापिवानि वस्य राशर्यठेदः सोपि याव ५४ ७८५० बिज्यावर्गेच्छिनस्तदधो न्यस्वस्तथा दशनम्‌ ¦ ३१ २४1 एव्‌ कान्ति छेदः १४४।

श्यावगैः कर्णवभंगुणचिग्पावर्गच्छिनः नेष कान्तिज्याकर्णवधात्‌ विन्या रतिः अम्‌ राशिः कणवृचाय्ादधेः पूर्वकलिताया अस्याः करवृत्तायायाः

रि०-यापक्राव१ सक्रवे१।अय तरिभज्याहताकग्रिका कर्णनिीत्यादिना कर्णवर्गयुण्यल्िज्याव- १४५ १४४ हत कर्णवृत्ताग्रापर्गो वर्तति जात याव्ीव्रक्व रूक्रवस्व १४४। अत्रं भाज्ये याव- त्रि १४४ ह्गस्यनि सूपस्याने कऋन्तिज्या्व कर्णवर्गगुणे तिज्यावर्गच्छिन्ने ्ान्तिज्या ८४९ कर्ण ३० वधात्‌ २५३८० पिज्याऽक्त ७।२२। ५६ इति *५४। ३१ स्ुल्यैव इयं याबदर्गस्थाने यद्रू तेन गुणिताध्य खघ ५४1 ३१। अब्रोदाहरणभ्‌ राशयः १६॥। ९।४ करन्तिज्यावर्गे १६ कर्णवर्ग गुण १४४ तरिज्या्वगं च्छिनरफठं २६ ॥;

१९८ प्रहमाणिताध्याये-

या१रू परणनेन थाव १या रू समः कार्यः | भरं कच्छे

द्करणार्थं॒दादूकुर्मेण १४४ गुणितस्तवश्छेदगमे र्ते दोयनार्थ न्धाततः।

याव १४४ या ८६४ १२९६

याव ५४ या० ७८५० समशोधने रते जातमुषिकते उपुवेदैचा- ३१ २४

न्वरतुल्यो यावरादिः रतेन १४४ मुजो द्विगुणश्च याराश्चः द्विती

| याव ८९ या ८६४

यपक्षे जापो गुदौःरुत्या हीनोऽन्धिमनु १४४ प्र २९ . रू ६५५४ २४

अयं हपरादिराथसेक्ञः कल्पितः। यो मध्यराशिरवितः मनः स्तेन १४४

1९ ०-रशित्रयस्य मृठं ३1 अतर कन्तिज्या कर्ण वधात्‌ १२ तिज्या २आप्त दूति २६ स्तुत्यै्र 1 एवमनेद्प्रकरपरपेषु दु्नीयम्‌ 1 सप्याने तु दादशवˆ भैतुल्यो रणको १४४ अधिकोऽतो रूपस्यनि कऋान्तिज्याकर्णयधानिज्याऽक्ृतिः या ५४ 1 ३१। इयं ददददम्युणिताऽय रुः ७८५० 1 २४ दादक्षवर्गगुणितति- ज्यावगतुल्यो ध्व ग्रिवर्गः १४४ त्रि्यापरगदतरतथा दुन जातः कर्णवत्ताप्र धर्मः याव ५४ रु ७८८५० अयं पूर्याग्रायाः या कोणिनिन यव या६ ३१ ठेदोऽ्य १९६५४ रू९ सम इति समच्देदीृत्य च्छेदरगमे दृते पगे भज. शृतेन्द्रप्नो जातः पक्षयोः क्नोधनार्थ न्यासः याव १४४ या <६४ रूप २९६ एकाव्यक्तमि याद्विनाऽयस्तनो दपुरू्ध्व- यत्र॒ ५4४ या ७८५०। ३१ २४ पक्षाच्छोपितो जात उपरिस्थपक्ने रघुददन्द्रान्तर्तुन्यो यवदर्गराचर्याव ८९ पूर्वो २९ यो मुज दगुणः पतेन्द्घ्न्र या ८६४ द्वितीयपक्षे पूर्वापर्णो यो मुजग फृते- नदरप्मस्ेनोनानि ठयुपक्ष्युरपानि ६५५४ 1 जत्र टय॒द्ः पूरीगरर्स्यदो.कत्यान्पिमनु- २४

प्न्पोनेऽ्ये ६५५५ तया रदुगदायरे दे.कृत्यास्उन्‌ः पद्ाद्न्धिमनृव्नोऽ्यमपि रम

पिप्रभ्राषिकारः | १९९

परो जातः सोऽ्यरेज्ः कथितः अय पक्षौ ठपुपेेदधान्देणपवाती भारी याद १या९क्० | यावि ०या० ५७६३। १५1 अनयोः पक्षयोरषवर्विवान्य्वगे २३ तु्पानि हपाणि प्रक्षिप्य पठे गृहीते पा१९ २१ ५० | अनयोः पुनः साम्ये क्रियमाणे व्यक्तपक्षस्य पूटमव्यक्र- याण ह्र ५०॥ प्षमूरस्य स्पेरन्सुलपैरूनमेकेन भक्तं सज्जाता परभा उत्तरे भुजे वन्य हुल्यस्पाणि कण मवन्ति (तैः शोष्यलायुतं पठमा स्पादिदयुपपनम्‌॥७७।।७८॥

इदानी सममण्डछप्रशनः |

दिनकरे करिवैरिदल ४।१५ स्थिते नर १२ समा नरभापरदि्रमुसी भवति यत्र वटो पुटभेदने कथय तान्िक्‌ तच्च पठप्रभापर्‌ ७९॥

स्टाधम्‌ ॥७९॥

कि०-एव। अत उक्त रषु दो कृत्या हीनोऽन्पिमनुष्नशेत्येवं पक्षौ याय ८९ या दरू

२९ रु ५५५४ २४। इमौ टघुदेवेनद्रान्गेणापवतितौ जातौ याप या रू ०।अब्न रूपरादिसयसन्ञ। ४० रू ७५ | मध्यराश्चिरन्यसनज्ञ कल्पित ९॥ पक्षयोररधवगे २३ तुल्यरूपाणि प्रक्षिप्य पश्षयोभूल ४०८ २१ गहीत्वा दयोरदयोरभिहति द्विनिष्नी शेपाच्यजेदिति इतेऽगरिषट ग्रहीतमृखौ रक्षी या १९४ या रूपण ९१०

पुन समीकरण व्यक्तपक्स्य मूटमव्यक्तपक्षकपेरम शेषाव्यक्तेन रूपेण भक्त परमा प्‌ | अन्यस्मिन्भाकर्णे प्वदज्ञादगुटेऽडगुटमुदग्वाहौ गृहीतेऽन्यतुल्यरूपाणि कणं भवन्ति चै दोध्यववायूत पटा स्यात्‌ ७७ ७८

दिनकर ति स्पष्टोऽथस्तथाऽपि किचिदुच्यते दिनकरे केरिविदिदरस्यितत

१५१ शरदमीणिताध्यये-

^ दावीपस्योघरमाह- तिन्यार्कधातः श्रतिदनरः स्यायत्‌ कान्तिमौरवीसमवृसराद्नेः 1 वर्गान्तरान्भूकमनेन भक्ता कान्तिज्यका सूर्य१२ हताक्षमा स्यात्‌॥८०॥ तरिज्यार्कधातः शरु्रिहननरः स्थादिति साधारणम्‌ विण्या दाद्शवातस्य पस्या- पृठायायाः कर्णेन भागो हिते तस्याः सैबन्धी हाशद्‌कटैभ्यते। भवानुषातः। यनेन कर्णेन दादशाहुगुखरद्‌कुस्तदा दिग्याकर्णेन इति ] एवमवोदाहणे यो रम्यते समदाः कर्णः] सिंहार्धगतस्याकस्य क्रान्तिज्या भृजः। तद्रगौन्तरपदं कृ्योनिता वदृधुतिः कीरिः इदं प्रकषेवम्‌ यथनया कोट्या कान्तिज्या भुजो उभ्यते तदा दाद्काहूगुटपिवया किमिति) फलं एटमेति भ्ररा- रिकैनोपपमम्‌ भत्र सममण्डउराद्कूरददस्ी ज्या २४३१ 1 रिहर्पं ४। १५ क्रानिग्यापृश्वाशनोना अषटवसूनन्दाः ९८७ ४८ अनयेर्धगोन्तरपदेन द्ाद्रगुणां क्रान्तिज्या भाग्या तत्रास्या वैः ९७५७४९ दाद्कुव्ेः ५९०९७६१। अनयोरन्तरं ४९३४०१२. मूं २२२१ १५ अनेन मक्ता द्वाददागुणा क्रान्तिज्या ११८५३ ३६ छन्या तपर दे पटा सत्य॑- दरषश्वारगुडा ५। २० ८०॥ ष्दासीमन्पी पमी मार्तण्डः सममण्डटं किल यदा र्टः प्रविष्टः ससे फाले पेश्चधदीमिंते दिनिगते यद्वा नते तावाति ! केनाप्युलयिनीगतेन तरणेः कन्ति तदा वेत्सि चे- न्मन्ये तवां निरिं समर्वगणकोन्मत्तेभकुम्भाङ्कृरम्‌ ॥<८१॥ शि०-इत्यनेन सिहार्थगतोऽ्ः अक्क श्रते क्रन्तिरपि ज्ञाता नरमा नभा

माम द्वादशाद्वगुटशदकोषश्छाया द्वादशादगुटा तव्कृत्योरयोग इत्यादिना कर्णीः सममण्टट- गेऽक परोन्मुसीङवयत्यनेन सममण्डटगतार्कस्येवेति श्ञापयति ७९

चिज्याकर्णयात ९ति अमोपपत्तिः सगमरण्टरगेऽे द्ायशायुरस्य भरम यनेन च्ठायकर्णेन दादश्चादररुटा फछोटिर्तदा गोठ तिज्या्णे दा फट समप्ुरगत- त्वान्महाशद कुरेव समञ्द्टकुः 1 भरजोऽपमस्या समना कर्णोऽनिन क्षरेणामुपतिः कतः अर्क्य स्मदृत्तगतव्वात्‌ क्रन्तिमोर्वासम्ुचज्टववोर्ूजकण्यो्दगन्तगन्पटं यरेदृदृचरूष्यरण्डे नाम कुःज्योनिता तदधृतिरय कोटि. 1 पट्मार्थमटुपातः यदि तदरपृतरूष्वखण्टकोरया रस्तिज्या भुजो दादकादरुखकोस्या कः फट परक्ष- भत्वात्पलभस्युपपन्नम्‌ 1 पडभा ५।२०॥ ८०

भेन्यतश्नदयमाह--मारवेण्डः सममण्टलनिति रपषठर्थः ५८१५

जिभश्रापिकारः। £24५ २०१

हे गणक केनविह्‌ किटाज्जयिनीगतेन यदा दिनगते पृपदीमिति के प्ैण्डः सममण्डं पएविषटो दृसदा कियती ऋन्ति्येतयेकः पनः ! अथान्पः। तावति पश्चधदीमिते नते वा कटि सममण्डठे प्रविष्टो दृष्स्तदा या कानिभ्या तां त्वं वेदेत्ति वदा सगर्वगणकोन्मतेमफुम्भाडकुदं निराणेद्ध्तं वामहे मन्यु दूति सष्टा्म्‌ ॥८१॥ इदानीं प्रथमप्शनस्योचरमाह- या स्याद्रवेरुनतकाटजीवाऽभीष्ा हतिः सा प्रथमे प्रकल्प्या अकी १२ क्षभाषातहताक्षक्ण॑रूत्योदधृता स्यादपमन्यकाऽस्या॥८२॥ चरादिकेनेहतिः प्रसाध्य क्षुण्णस्तया कान्तिगणोऽप्तरच तदाऽऽयदहत्या्षवेटतः स्फुटः स्यात्‌ सहस्रस्मौ सममण्डलस्ये८३॥ से; सममण्डटपवेशे य॒ उनवकार उद्ि्टस्तस्य जीवा सा तावत्‌ पथममि- एहपिः कतप्या ततो द्वादृशणगुणयाश्षमया गण्या पटकणरवगेण भाग्या सा किर स्थूला कान्तिज्या मवति तस्याः कान्तिज्याया चुज्यां कुर्यां चरज्यां चरं रुवाञ्थोननतादूनयुताचरेणेवयाद्िेश्टतिः साध्या तया पूर्वमागता फान्तिज्या गुण्या आद्हत्या कितया भाग्या फं रफुरासना क्रानि- ज्या मवति। अवोप्पात्तीः अत्रोनतकाठटजीवातुत्या पथमे तद्धृतिः केलिपा तस्या अगुपतिन शद्‌ कुः। यदि प्रकर्णेन दाददाकोटिस्तदा तद्धुतिकर्णेन किमिवि। अत्र तद्धृतदरौ्शगुणः पकर्णो हरः ! फं सममण्डठश्ड्‌ कुः ¦ पुनरन्योऽनुपातः यदि पठकर्णेनाक्षमा भुजो रभ्यते तदा सममण्डटरडकुतत्येन कर्णेन किमिषि। कि सूनदयम्‌ प्रथमप्रश्चरयोसतरमाह-या रयाद्धयेरिति चसाभ्केनेति नोपपत्तिः रभमण्डलाहोरात्रहचयोगे पश्चषटीमित उद्तकाटेऽ्पर्य त्जिसम दङदूजदू्वापरा योन्नतकारजीवा स्यात्सा किचित्सान्तराऽन्त्या स्यात्‌ अन्द्या्गकेरणं त. यत उन्नतकाटजीवोयां करियमाणायामथोचनतादित्यादिना यसस्त्र पदैव ग्राह्यम्‌ तहिं ततून्मण्ड- लेर्वम्‌ उन्मण्टटोर्वमुन्नतकाटज्या स्यात्‌ 1 क्षितिज रयात्‌ जतो स्वाद्दगि- त्यादिना क्षितिजोर्वमिष्टन्त्योननतवाटज्यारूपा रयात्‌ अतो<न्त्यादूर्ग,करणम्‌ सान्तरं तत्कुतः क्षितिजाडुनतं गृहीत तस्यैन्नतञ्या सेवान्त्या कल्पिताऽत. सान्तरा 1 हयं सान्त- रैवेशन्त्या दुज्यया रि फ़टमिषटदति" जयं य॒ज्या<नुपातो कृत. यतोऽन्त्या त्रिज्या जातीया हति्युज्याजातीयेदुमदत्वद्न्त्ये्टति. कल्पिता अतो मधः प्रकारः स्यात्‌ अप्रुपातिनाऽनीयमानक्रान्तिज्येति यदुक्त तदथममुपातद्वयभ्‌। पटकर्णे दादन्ञाद्गडा ोटि- स्तदा ्तिकर्णे फा फलं महाशचद्वकुः दोषः अयतेव सममण्डलार्गतत्वात्समशुः

३५

९६ ` परहुगणिवाध्याये-

फठं कान्या स्थरा अस्याः कऋातिज्यायाथरादिकेनायोनतादूनयुवाचरे- णेत्यादिनेरदतिः साध्या तां तद्धुतं प्कत्प्य पुनः कान्दिज्या साध्या नन > [+ बर 9 अव ) 3 एवमसर्यावेदुविदेषः। ततवासरुक्कमीणि तेरारिकैन क्रिथोपसंहारः रपः। यदि केस्पितेया हत्येयं कान्तिज्या रम्यते तदेदानीमानीतया किमिति एवं क्रानि- ज्या रफुदा स्यादितयुपपनम्‌ ८२ ८३ इदानीं द्वितीयपश्नस्योचरमाह- तदा नतन्याज्रिभजीवयो्दगन्तिरं तत्पलेभाछाकिषनेम्‌ . तेनोद्धृतो व्यासदृस्य वर्गो वेदेन निष्नोऽथ सरूपटठव्ध्या ॥८४॥ १४४ व्यासता्वर्गादिहतात्‌ पदं स्यात्‌ कानिन्यका सा रभर्िभिनीष्नी जिनां 1 13 4 शमीव्यां विहतापचापादमे प्रवक्ष्ये यथा रिः स्यात्‌ ॥८५॥ यदा रविः सममण्डल प्रविशे दृष्टस्दा या नतववटिकासारसा जीवा 1 तस्या यरगेण तरिज्यायर्गो रहितः। ततः प्दमवर्गेणं गुण्यः। तेन माज्यः। कलिज्पवरगैः। किंविशिष्टः वेदेन १९ ४गुणितः तत्र यकं ठभ्यते तेन सेकेन त्रिन्या- वर्गाद्रकाद्यनमूठं रम्यते सा कानिज्या स्यात्‌ ! सा कान्तिज्या ब्रिज्पगृणा जिरनांशज्यया मक्ता यत्कं तस्य चापाचथा रापिर्मवति तथाभे वक्ष्ये अतरोपपृर्तरव्यक्तकत्पनया तत्र कान्तिप्याधमाणं पावतताषत्‌ कान्ि- स्यायर्गोनिखिर्पावरगो सुरुपावभः स्पात्‌ याप त्रिष १। तदा नज्पा्- णोनल्लिग्यायर्मः रूतसंज्स्यं येः स्यात्‌ ] सूत्रं दरन्पागुणं त्रिज्यादवं कटासन स्यात्‌ | तेत्र कटा नाम कुञ्योना वदृधृतिः } अत्र पेण वर्गे गुणयेद्रजेचैि ि०-प्लर्भे परभाभुजप्तदरा समहाङरकुकर्णेः कः अदाएतिष्ठेदरवधेनेति एटं क्रान्तिः स्यात्‌ अत उनै-अकीश्षभाघाततहतेत्यादि अपना प्रकरिण साधिता ऋान्तिज्याऽदि सान्तरा अस्याः काम्तिज्यायाः रकापारथोम्तादृनयतास्चेेणन्याद्धिना रापितष्टदतिः पूसा एतेः किचितफुटा प्रान्तिज्यारफुटीकरणारधं वररािष्टम्‌ यदादत्याऽऽनीता ान्तिज्या तदा प्रादानीतरेत्या किम्‌ फट पूरयप्याः धान्तिज्यायाः दि चितसपुटा कान्तिज्या मदति 1 प्यं क्रान्तिस्यायाः सादाद हमि. साधिता ) एतः सकाद्यात्कान्तिग्या सापिता एवमसङृतकुटा भवति <> ८३ = _ अथं द्रितीयदन्नीतेरमाह~तदानतज्यति य्यासार्धवम्िति 1 अोपपततिः। भन्तिज्याप्माणं यावत्तयद्र या १। अन कान्तिन्यायगेनिनिज्यादर्गो युन्यावर्गः स्याद्र 1 याव त्रि ११८१९८५५। ददं क्षत दिनि सभवतति तदयथा नाद्किमण्टटद् सगमवृत्तपयन्ते विर्याकण. 1 अतः पान्तिज्यारगेनिश्िरयावर्गो दरयावरमः स्यादिदयु- म्‌ 1 अथ नतज्याण्ननिन्यायर्म, रृतवर्गः म्यत मव प्निप ११८१९८४५४। भन

जिपरभरावधिकारः। ६८१ शूषस्य रमे धुवपावरगो पूण्पलति्यावेणं भेष्पः कटं करा्गो भवति तत्र कटा कौटि; 1 क्रान्तिज्या भजः समरलूकुः कणैः इदं पर- क्षवम्‌ अतस्तेनानुपतः यदि द्वादशकेटिः प्रमामुजस्तदा कुज्योनिततवतेः कटासंज्ञायाः किमिति 1 एवमव्र कठावरगस्य पृडभावर्मो गुणः दरादवगो हः फं कान्ति्यायमेः एवमत्र युज्याव्ेस्य सू्वमंविपुवतीवगथोात गुणसि श्यावगदद्दाषेयोषीतो १७०२०५७५३६ हरः अत्र पूरकेण प्रति गुणेन भज्यते जातत युज्यायगे एव याव रू ११८१९८४४

शि० क्षदनम्‌ सप्रपण्टाहोराप्रघत्तयोगे याम्योत्तरवृत्संपातापपू्वेतः पश्चिमतश्च समनत- चटिकागर सूत्रं बघ्रीयात्‌ तत्र॒ दिनार्धीननतघटिकगरपयन्तं नतांशञ्या तावत्य॒धोंऽपि तस्मिनेव वुततऽगरागरवद्धूत्रे युज्यासूव्रयाम्योत्तरसूत्रयोगात्‌ पोटिमूरपरन्ते भजरूपा 1 नतघध्किमदरमागवद्धसूतपर्यन्तं बद्धसू्ं कोरिकध्वीधरा सूतसंज्ञा नतधटिकाग्राककु- मध्यपयन्ते तिज्याकर्णः 1 इद पूर्वापरं क्षत्रम्‌ 1 अतो नतज्याव्गोनचिज्यावर्गैः सुरव स्यात्‌ स्यात्सूतरमेतद्ुणितमित्याद्धिना ^ वरेण वी गुणयेद्धजेच्च इत्युकतत्वातसूतरवर्गः इृतदयुज्यावर्गगुणच्िज्यावर्महतः ! फं कडावर्गो भवति नब त्रैव स्वकधिवर्मस्य

याव न्निव त्रिव फर भूरूपापमज्यावर्ः याव तिव अांसाहतिरेढेदवयेनेत्यादिना शज्या पटमाव्गं २५ नेव जिव त्रिज्याव १४४

सूवर्ैपरभावर्गाणां घातो भाज्यो दयते त्रिभज्यावर्गदादृदावर्गयोर्घातो हरः अन्न भू्वरगेण पटभावर्गगुणेन हरेऽपवर्तितेऽवदि्ट उर्धवस्थो धज्यावर्गं एव यावदर्मः त्रि ११८१९८५४ हरापवर्तनार्थ धूलीकर्मं तयथा अवर्तनाहक एवाऽ&्दौ लिद्ध क्रियते रसपरा, पञ्चमितनतनाख्यो ररा: ३०। एषां ज्याकरणार्थं कलाः १८००1 तच्वा- श्िभक्ता असवः कटा वेत्यादिनाऽषटमज्या वा त्रिभज्यकार्धं खगुणांदजीवा १७१९ इयं ~ नतज्या अया वगो २९५४९६१ अनिनोनचचिज्यावर्गः सत्वरम स्यादिति जातः ८८९४८८३। अयण्ुज्ञयिनीगतेनेत्यदिनोपदिष्टपलभा वग २५ गुणितो जातोऽपवर्त- नाद्कः २२१६२२०७ अनेन दादङवर्म १४४ गुणितचिज्यावर्गो १७०२०५७५३६ तो नामापवर्तितः जाते ७॥ अये दज्यावर्गस्य हरः। याव त्रिवरू ११८१९८४४

रू

4;

४०४ अह्गणिताध्याये- -

पाजके चापृवतते याता अषौ विन्या; ७४०1 अयं धुन्पावप्य च्छेदः दश्रीनम्‌। पाव रू ११८१९८६४४।अ कन्तज्याकीसास्य याव्‌ सम छेदः | ४० 1 , ति समच्छेदीरय च्छेद्गमे रते पृरक्षयोः रोधनार्थं न्यासः- याव ११८१९८४४ ] अत्र रोधने छतेऽग्यक्तद्भेनानेन ४० याव रू ५०५ व्पासार्धवगाद्धकान्युर ठन्धं पावत्तावन्मानम्‌ भेव कान्तिज्या ११६८1 एवं मतज्यात्िमनीवयेोर्यदगौन्तरमित्यादि स्वृपपनम्‌ ८४ ८५॥ अथान्ये प्रप्नमाह- मार्वण्डे सममण्डल प्रविरहाति च्छाया किला्यद्गुला द्टाऽ्टासु घटीषु फत्रचिद्पि स्थाने कदाचिद्दिने अकक्रान्िगरणं तदा वदसि चेदक्षप्रमां त्न निप्र्नप्रच्चरप्षथ्चचतुरं मन्ये त्वदन्यं नहि ८६ अस्योर्चरमाह- अन्नापि साध्योच्रतकाठजीवा पूरव तु सैवेष्तिः प्रकल्प्या ततोऽ्कनिघ्री समहककुभक्ता पलश्चतिः स्यात्‌ पभा ततश्च ॥८७॥ पलप्रमाघ्ः समशद्कुरक्षकणोदृधृतः स्याद्पमन्यकतिः 1 चरादिकेनेदतिस्ततोऽक्षक णोँऽपरृत्‌ कान्तिगुणश्च तस्मात्‌ ॥८८

क्वि०-अयमेव कऋन्तिज्यावरग, अय कान्तिज्यावर्गस्यास्य याव शम द्रति समच्छैपीटत्य

च्छेदुगमे पक्षयो. समरोधन न्यास, याव त्रिपरू ११८१९८४४ एकाव्यत्तारित्या- याव रू

४० दधिना जाते सरूपठन्ध्यां च्यासार्धवगाद्रि्ठतात्‌ १२९३८२८।९ फ़रस्य वर्मगतत्वान्भूं ४० यावत्तावम्मानं ११६७। दयमेय क्रान्तिज्या क्राम्तिज्या तिज्याघ्नी जिनभागज्यीद्रधूता ४९ दोर्ज्या तद्धमुराययरण इत्याद्धिनाऽपे प्रक्षये यया रवि. स्यात्‌ ८४ ८५

मारैण्डे समभण्डलमिति 1 स्वार्थः

अतर पुतदयम्-अनापि साध्येति ¡ परमरभाप्न श्ति। अत्रोपपातति ¦ अपटी

मितेक्नतफाछ्स्य या उया सा फिचित्सानारा<न्त्या भवति सैव तदपूतिः कल्पिता शय

त्रिप्रभ्रायिकारः। २०५

अव कि पोडशाद्गुटा सममण्डटच्छाया विदत्यङ्गुटः कर्णः] प्नेन कर्णेन दादृशाइनगुटराङ्कुरतदा तरिज्याकर्णेन इति } फं सममण्डठशङुकुः | तथा प्रागमिरितै-तिज्याकंवातः श्रतिहन्नरः स्पादिति। अतोऽत्र क्नातः सम~ श्राङ्कुः पश्वांशनास्यद्घ नखाः २०६२ ४८ अत्रापि साध्योनतकाट- जीवेति पथा पूवैपश्नमङ्ग उनतकारग्ये्टहतिः पकरिपता वथाजराप्युनतकाछ- ग्यष्टा तिः प्रथमे प्रकर्या साऽकं १२ गुणा सममण्डटशङ्कुना भाग्या यत्‌ फएरं श्शढः पटकः स्यात्‌ तस्मात्‌ परमा साध्या तया ¶टमथा सममण्डटशङ्कूरण्यः प्रकरणेन भाज्य; फं रथुठा कान्तिज्या तस्याः क्रन्तिज्याया दयुव्याकुज्यादिकं प्रस्ाध्याथोनतादूनयुताच्चरेणेत्यादिनेषदति; साध्या तस्याः पुनरक्षकणस्ततः कान्ति एवमसरुधावदृविदेषः

अबोपपृर्तिः अव योन्तकारव्या सा तदृधृतिः कलिता चयाऽनुपातः यदि समरदुभसवदृधृतिः क्ण॑स्तदा द्रादशाड्गुटश्ड्धोः इति फर प्ट- केणैः 1 वतोऽन्योध्नुपातः) यदि प्टकंणस्य प्खमा मुजरतदा समदाङ्कुतुत्यस्य कणस्य इति फं ऋान्तिज्या यतः समशदूकुः कर्णः क्रान्तिज्या मुजः। कुण्योनिता वदधृतिः कोटिः इदं परक्षेजम्‌। एवमसरुक्तमणा परखमाकरानतिज्ये स्पूटे मृवत इत्युपपननम्‌ ८६ ८७ ८८

दृदानीमिष्टपमाप्रनमाह-

पश्चाट्गुला गणक यत्र पठप्रभा स्थात्‌ तत्र्टमा नवमिता द्रनाडिकाषु। ~ हृष्टा यदा वद्‌ तदा तरणिं तवास्ति यत्न फोरालमलठं गणिते सगोके ८९ सष्टम्‌ ८९

शि ०-पूरवमेव या स्याद्रवैरिष्यत्रोपपादिता अरय गुरष्टव्छायायाः १६ सकाश्ञाच्छायाकैव- मैक्यपदं शतिवेदविप्यननेध्व णैः साप्य. यनेन चरणन दादद्‌+गुटा कोरिस्तदा िज्या- वर्णेका। पठं महा द्कुरेव। रवे. सममण्टटगतप्दारसमक् कुः म्ङ्ृतमनुसरामः ! समराद्कोस्तदधरतिः कर्णरतदा ददक्ञादर्टस्य कः पटं परश्तिः पटश्ुत्िकोरि १२ हरष्योरन्तराप्पदं ष्टमा क्रान्तिस्याथग पातः एटकरणे पटमाभुजरतदाऽसमि- न्समश्डकुकर्णे कः। पठ कानतिञ्या तेद्धृतेः सान्तरत्वाल्साऽपि क्रान्तिः सान्त्य जतोऽस्याश्चरादिकवेनेषटहतिरततोऽ सर्णोऽसदच्कोन्तरुणश्च ८७ ८८ पवाष््युेति स्प्ट्थः ८९ ३६

णद अहगणिवाध्ययि-

अस्योत्तरमाह- इषान्त्यफाग्‌ त्तकाटमेदीहिस्यां भ्ररप्याथ तया विभक्तः इष्टपरमार्‌ट्‌ कदतोऽक्षकणंद्िग्यारुणो दादरोमाजितश्च ९० दयुन्या भवेव तत्छतिवर्जितायाचिन्पारते्ूलमपक्रमन्या 1 इन्त्यका प्रागवदताऽसरःच युर्याऽपमभ्या ततः सराः ॥९१॥ अत्र नमाहुगुष्टमा वलर्णः पृश्चदृशाडगृदः १५। विव्पार्कषातः शु्रि्टनरः स्यादिति जात इषटमाया महारड्‌कः खवाणादिदसाः कखाश्वतुर्दा- 'तिषिकसाधिकाः २७५० ] २४ अथोनवकाटस्य प्या सा पृथमिशन्य- का कृसम्या | तये्टानयक्या महार इकुरकष्वर्णेन गृणतो माग्यः पत फं तत्‌ त्रिज्यया गणिते दद्कामिश्च भाग्यम्‌ कठं रथा द्ष्या स्यद्‌ अथ तरिग्यास्तयज्यार तिविवेजिताया मूर कात्तिप्या ततः क्राततिभ्यायाप- रादिकं साध्यम्‌] पतोऽथोनतादूनयुताचेरेणत्यादिने्ाग्यका साध्या। ननु र्न] मोटस्यानिर्दि्टवात्‌ कथम-प्या साधयेत्‌ ] स्प्यम्‌ 1 तवर वुक्ति-यार्मन्‌ मेदि करते के सिषा इटा ्यकृाया आसना साधितेष्टान्प्यका मेति गोतः करम्यः। तस्या इष्टान्यकोया पुनदप्या 1 ततः कापया ] तत ईष्टान्त्वका } एषमसछृत्‌ ऋानतिज्या स्फु मेवेति } ततो राधिन्प॑स्तविधिना 1

९० अन सुजयम्-श्घानपस्दाक्रिति प्या रेदेदति अप्पति उन्न त्फाटमोदठिष्ये्ानप्का पि स््सान्त्या प०मेव पति पतिम्‌ 1 युज्यार्दमरुपाते जियमाण श्छ्प्णया स्वद्ानहदटक, एएववेररूध्य य्था] पटक्णे दावा द्ररा बोटिप्तदा (ज्यनण ब. फट महादडक. अयमरुन्‌. यतो यक्िन्ते परभा भवति तेनैवायम्‌ 1 नाद्कामष्टटे प्टकणे'"पत्तरतेन सम्वात्‌। अन व्वष्ठभानय मिता तद्प्योरिप्यामिना कण. पन्दद्याट्ररृट १५ अत्रानुपात छायाकणे दादश कौटिच्िज्यावर्पौ का पष्ट महषदकु. जात क्रिजयार्दृधात श्ररिदभ्रः स्यादिति जात, द॒ज्याथमनुपतद्वयम्‌ यदि दादश्ाद्रगलकोटौ पया

च्‌

हरख्परमासिद्ध. परषणप्तदास्रय महारंदक किम्‌ फटिति कप्पते- छन्त्ययेयमिष्टदतिस्तदा र्यथा क्रिम्‌ एठ यज्या अत एवोपपन्न तेय विमक्ते इत्यादि दकषिणेत्तरटते दिना युज्या कोटि ओन्तिज्या भुजघचिज्या फण.

भिपर्षाधिकारः। ‰०७

[- ज, भे

अतनीप्पदिर्विरोमगणितेन अत्र महार्डकुक्च॑त एव ततोऽनुपातः दादशाद्गरश्को पर कणं, कणेसतदा महावरौ दति फरमिटहषिः स्यात्‌ हमिस्िज्यागुणा यद द्ुञ्यया हिते तदेष्ठानया उभ्यते 1 पदी्टान्त्य- या हिते तदा दञ्या सभ्यते 1 अत इयमिष्टरतिलिज्यागुणा कस्पितिशन्त्यया भक्ता फठ युज्या ) उक्तपिछन्यकामुलपकारमोर्वतित्पा परकप्पाथ तपा विमक्तः | इष्टपभाशदूकुहतोऽक्षकणं स्िज्याुणो दवादशभानिवश्च युज्या मवे- दिति वत, कानिज्या ततश्वरादिकेनेष्ट स्ेयुपपनम्‌ ९०॥ ९१॥

अथान्य प्रभनमाह-

यन्न क्षितिन्या शरसिद्तुल्या २४५ स्यात्‌ तदधुतिस्तसवकुरामसख्या (२१२५ तथ्ाक्षमाकां गणक प्रचक्ष्व चेवक्षजक्ष्नविचक्षणोऽसि ९२ सषटम्‌ ९२ अस्यात्तरमाह~ कुञ्योनतद्धृतिहता छतराकनिष्नी १४४ फर्यैव थत्फछपद परमा मवेत्‌ सा कुज्याहता रविभिरक्षमया विभक्ा , कातिन्यका भवति भादरतो विलोमम्‌ ९६ स्पष्टम्‌

दि०~-तस्मादयुज्या भवत्तवकृतितनितायाचिज्याङ्तमृूपकमज्यत्युकतम्‌ अस्या कान्ति ज्याया साधितेष्ान्त्या किंवितफकम तस्था साधिता श्रज्या साऽपि फंचिल्सफुटा तस्या साधिता कतज्या सा पव्या रफ एव यावदवििष ) तत क्रा न्तिज्या निज्याघ्नीत्यादिना सायनरवद्राज्या स्यात्‌ तद्धतुराय चरण इत्यादिना साधितोऽयनाज्ञहीन सनपफुटाऽके स्यात यत सायनाक दाज्यात सिद्धाप्क सायन एव स॒ निरयन सन्दफुटा पकषिष्ट स्यात्‌ ९० ।९१ उदराहरणम्‌~यत्र क्षितिज्येति स्पष्टा ९२ सनतम्‌-कुज्योनत ृतिहतरित अमोपपत्तिव्य्तन पलभा भुजो द्वदश्चाद्र गा कोटिम्तदाऽसितर का तज्यारजे का फर तेदधतेसर््यलण्टम्‌ एवमनुपातद्येन भजन्याया ददरकषवर्गा गण परमावर्गो हर ! अत ग्रतक्नकरनिष्नी कु-ज्या पटमावर्गण हण ह्वियत तदा तदुधतेर्वरण्ड रन्ये स्यात्‌ जथ यदि हतननक्रानिष्नी कुज्या तनपृतरूध्वंलण्टेन रवधेन वियत तदा परमायर्गां हरा रभ्यत फल्पद परभा 1 यती यः कश्चिद्र राशर्हरदूतो टृन्पमायाति एय सन्य तो इर यात्यत्र करि चितम

९०८ श्रहयणिताप्यये-

अतरोप्पतिः ततर पटभापमाणं यावत्तावत्‌ १। अदोऽनुपतः परि पट मामित भजे द्वादश फोटिस्तदा कुष्यामिते केति फरं करान्तिम्या 1 पुनीष प्रैरादिकम्‌ ) यदि पटभागिते पुने दादश करोरिरवदा कानिज्यामिते फैति। फं कुष्योनिता तदपुतिर्भयति। एवमत्र कृम्पाया २४५ द्द्रयर्गो गुणः परमाव हरः तथा छते न्यासः याव ° रू ३५२८ ०। इदं कुग्येनददधुतिसम्रिति पक्षौ छेदः पाव १। समच्छेदीरत्य ष्ठेद्गमे दोधना्थं न्यासः। यावं १५२८ ०। पक्षौ न- याद २८८० पस शठ ७२० रप्वत्यं पक्षयोूठे गृहीते जाते पटभामानं स्थानि तीण्यदगृटानि ३११।२) यदि परठमया दादरा कोरटिश्तदा कृज्यया किमिति फठं क्रानतिन्पा ८४० एवं कुण्योनतदूधुतिरित्यादि सर्वमुपपन्नम्‌ ९३ अथान्ये परक्नमाह- क्रान्तिन्यासमराद्रकुतदृधृतियतिं कुज्योितां वीक्ष्य यो विंात्यस्वर , > त्यश्चरसै ६७२० ्भितामथ परां प्ट चन्दरामताप्र्‌ १९६० ुन्यायापमिभिनीगतिमिनं वेच्क्षमां चारितं ज्योतिर्वि्कमलाचवोधना्धो चन्दे परं भास्करम्‌ ९४ स्पष्टम्‌ ९४ शि०-अतःद्रुज्यारधपङ्तशकनिष्नी ३५२८० फज्योनतदृधति२८८ णहता फटपद्‌ पटमा 1 तत्रातुपातः कान्निज्यकासाधनाय असिन्पटभाभज दादक्षकोरिस्तदा कृज्याभजेन किम्‌ फर प्ान्तिज्या ¦ कुज्या हता रदिभिरित्यायरपपन्ष्र अत्त विसमं भानुरभवति अनेनैव भूरर्धनाव्यक्तवासनया सिध्यति तेयथा पटमाप्रमण यावत्तव्रत्‌ या १। अनया पटभया दादकोरिस्तवा कृज्या २४५ का फठ कान्तिज्या अन्योऽ्नुपातः अस्मिन्‌ परभायाः भुज द्ाद्रक्ष कोरि. १२. स्तदा कान्तिज्याभजे का फर तद्धुते- रुर्ध्वसण्ड नाम कुज्योना तद्रधुतिः अन कुज्याया. २४५ दवदक्वर्गो १४४ गुणः पट- भावगो हरो याव एव व्रते न्यासः दवाद्ङगणिता कज्या रू ३५२८० इये तदृत्या यवि दहर. ३१२५ बुज्या २४१५ उनया २८८० समेति पक्षी समच्छेदरीकत्यं च्छेद्म ज्ोधनार्थं न्यासः-याच० रू २५२८० 1 पटौ नखक्टेरपवत्यै याव० सू ४९ पकषयोरव्गगततवान्पूरे

याव २८८० खू० याकू गृहीते याव० रू एकान्यततेमित्यादिना ठव्ध यावत्ताकन्मान परभा ३। ३० ९३ या२्रू४

न्यं मश्नमाह-करान्तिज्यासमगराद्रकुपदधूति्वतिमिति स्पटा्थः ९४

भिप्रभ्ाधिकारः ९०९

हदानीमस्पेत्तसाह- करान्तिज्यासमराडःकुतदधृतियतिः कुज्योगिता या तया कुज्या्यापमरिभिनीयातिमिनैः १२ श्चुण्णां पृथक्स्थां भजेत्‌ छम्धं स्यात्‌ पलमो पलश्रुतिपलच्छायाकयत्या ततो भाज्याऽन्याऽथ पृथक्स्यिताऽऽपमपमन्या स्याव ततो भास्करः॥९५॥ अत्र या फरानिन्यासमदराद्‌कुवदरधृतियतिः कुर्योनिता विंशा्पश्वरपै ६७२० पिता दृटा वथा याञ्या कृर्पाग्रापमरिजिनीयुमिः पड दन्ता १९९० दृष्ट्वा तां द्वादशभिः संगुण्य एथक्‌ स्थापयित्वा भजेत्‌ न्यं परभा स्यात्‌ ततः पटकर्णः कार्यः परटकर्णस्य एठमाया दादानां योगेन रां प्रथक्‌ स्थादितां भजेत्‌ म्पे करानिज्या स्पात्‌ अत्र प्रचमा ३।३०। परकं्णः १२। ३० | अप्र पमदादुकुः १००० अप्रा ८७५ कुया २४५ तद्विः ३१९५ 1 अजनोपपतिर्वीजक्रियया तव्रा्ञातानां बहूतवादनेकव्णकल्पनया वेगतपा क्रिया परसरपि निर्वहति अतोऽ सदिः कान्तिज्या तावत्‌ परक्षि- धरकोटिः कुज्या भूजः वथा समदाद्कुः कोटिः अग्रा मजः वथा तद्‌ धतिः कुष्योनिता करिः 1 क्रान्तिष्या गुनः अत्र यः प्रथमे ष्टो योगःस कोटीनां योगः द्वितीयो मृजानाम्‌ भुजकोियोमौ भृजकोटित्व त्यजतः अतोऽनुपातः 1 यदि फोटियोगमित्पा कोस्चा मुजयेगापिते मजो सभ्यते तदा दादकराड्‌गुखमि्या फोटया किमिति पमा अथ क्रानिन्यान्ना- नार्थे युक्तिः येम कुष्याय्ापमदिद्धिनीयुतिः सा परकषरभुजकोरिकणौनां भवति ततर कच्या मुजः अग्रा कणैः] कान्या कोटिः। अतोऽतरानुषतः।

शि०~ जत्र सूत्रम्-कान्तिज्या समाद कुत टतिय॒ति कुज्योनितेति अनोपपत्ति यत्र परतर रान्तिज्यादोटिस्तम कुज्या भुज 1 अन्यस्मिन्परकषन्रे समर््रकु कोरिर्त पराग्मा भज प्र्िन्पलक्षेत्रे कुज्योनिता तदधति कोटिस्तनापमसिञ्चिनी भरुज एव क्रान्तिज्या समशदट्रकु कुज्योनातद्रधृति कोटित्रययोय पहकषप्रयस्य कुज्यागरापम्ति क्विनीदुतिरय परक्षननयस्य श्ूजमययोगो भवति अत पटमार्थमनुपात यदि कथि तकषित्रययकोियोमेनानिन ६७२० अय कथितकषेन्रयभजयोगो रम्यते १९९६० तदा दादश्ाद्रगुरकोटचा १२ किम्‌ फल पटक्षनत्वारपटभा भेज एषं ऋान्तिञ्या सम

३४ शद्रकुतदधतिर्त्याद्पपन्नम्‌ कुञ्योनित्ता तद्धरति कोि्हीताऽत कुञ्योनित्त या तये स्युतम्‌ ¦ अथ क्रान्तिज्यार्थं ततरैवान्या यक्गि यन परक्षेत्रे कूभ्या मज कोटि

६११ श्रहगणिताध्यये-

यदि पटमपृखक्णदादृशषानां पेमेन द्ादृरकोरिरभ्येते पदा कुन्यापापमरिक्जि- मनां यमेन किमिति | एवमत्र कोटिः क्रान्तिज्या रभ्पते अतो विरोम्ि- धिना रपिरित्युषपनम्‌ ५९५ अथान्ये प्रञ्नमाह- कान्तिज्यासमर्‌ढकुतद्‌ पतियुतिं ऊन्योनितां दीकष्य यः पुणच्ध्यिन्धिमहो्मिता १४४० मथ परां खाप्रा्टभूसंमिताम १८०० यथाज्यास्तमदद्कुतदृधृतिभतिं वेर्यक्षभारकौ चतं ज्योतिर्वित्रमलावयोधन विधौ वन्दे परं भास्करम्‌ ९६ सुगमम्‌ ९६ अस्योत्तरमाह-- कान्तिन्पासमराद्छतदधतियुतिः कृस्योनितायो हता तेनाथ्ासमरदक्तदपृतियतिः सूर्याहतक्षश्रुतिः स्थात्‌ तस्याः पमा पलश्चुतिपलच्छायार्कं १२ यत्योदृध॒ता- दायादक्षभयाहताच् भवि कान्तिन्यकातो रविः ९७ अोप्पाततिः अत्रापि सदयकिः जत्र क्रान्तिज्या कोटिः भया कणैः 1 तथा समदूकुः कोटिः तद्धुप्तिः कणैः कुज्योनिवा पदृधुतिः कोटिः) समश~ दकः कर्ण. एकः कोटीनां योगो दृटः अन्यः कर्णानाम्‌ तत्र परेसदधिकम्‌ 1 यदि फोटियोगतृर्पकफेटिः कर्णो दभ्यते तवा दादृशादूगुरकेरिः इति फट पलकर्णः स्पात्‌ तवः पठभा ततः पूर्ववत्‌ कानििज्येतयुप्पनम्‌ ९७

श्वि०--पकरमज्या कर्णोऽका पएयमेकस्यैव पटकषेयस्य कुज्यागरापमसिभचिनीयुतिनाम भ॒नको- वविकर्णयागोधपे भरति त्था पटा पटकर्णद्ादश्ानां योग एकस्यैव पठशषेनस्य भृन- ोदिरर्णयोगो मदति ( अथ कान्तिज्यार्थमनुपतः यद्रि पटमापटकण्दरादक्षाना यमेन यपणददुशद्रा कोष्टातद्रा कुज्याग्रापमतिश्निनीयुत्या क्ेमयोगेण क्रिम्‌ } प्न्टद्धाटि सेव कान्तिरया अत एवोनं तदरषतिपटच्छाया्युत्याऽन्या एयद्धल्थिता युज्या एसिज्ञतोयतिरनि श्ुण्णा भाज्या आमपज्यन्म स्यात्ततो विटोमक्िषिना थिन भरते १९५) यन्य प्रधपट-कान्तिज्यासमरार्कृतदधतियुतिभिति } स्पर्ध ९६ कणदुनन्‌-कान्तिञ्यासमद षक्‌तदूधृदिय॒तिरिति अनोप्पत्तिः पुर्व सर्पा कान्तिर्यासमददरकुतदधुतिरुति कोटिम्‌, अग्रासमल्कपरपू- तिन्‌ र्भया" 1 अनानुपात्तः 1 यद्वि कान्तिज्यासमशच्रस्तद्रधृतियःया सत्ररथ्स्य दववर १४८० अप्रासमञ्जहृदुतद्रध तयति क्षेयतयकर्णवोगः १८०० तदा दाद्‌

तिपरभनाधिकारः। २११

ददानीमनयं परषाई- निवरगेण मिता पलाभा तत्र चिनाप्रमिते चरं स्यात्‌ यदा तद्यऽके यदि वेत्ति विद्टन्सां वत्सराणां भवरोऽसि नूमप्‌॥९८॥ सषटर्थः ९८ इदानीमस्योत्तरमाह- चर्ज्यकाकांमिहतिचिमोर््या भक्ताऽऽपवरगोऽक्षभया स्यनिस्नया गतोऽथ तेन्मूलहता चरज्या सूर्या १२ हता कऋान्तिगणस्ततोऽकः॥९९॥ जमोप्पात्तिः क्रान्िज्यापमाण यावत्तावत्‌ १। इयमक्षपमागुणा द्द १२. भक्ता कृज्या स्यात्‌ 1 यावि १। इदागीं पकारान्रेण कुज्यावर्गेः। वत्र १२ यावत्तावदर्गोनल्िज्या्ें युज्यादगैः स्यात्‌ तेन गुणितश्चरज्यावर्मृछिज्यावर्म- भक्तः कुन्ायर्मः स्यात्‌ याव चव भिव चव १। अयं पू्वकुज्यार्थ्म- केदः तिव $ णानेन याव विव 9 सम इति प्ली समच्छेदीषत च्छेद्गभे रते दोधनार्धं . १४४ न्यासः याव बिव निव. ₹ू० अनयोलिज्यावर्मणप्वर्वितयोः समी भावं चेवं ५४४ तरवे चयपेथषट फेरणे क्रियमाण एवं जातम्‌ अधस्तनपकषे यावगेण वरन्पावर्मददश्वगैपोधौतस- ˆ मेन रिण्यावरमच्छिनेनणैगेतेन शोष्यतवाद्धनगतेनोपरितिनरारियौवरगो पिपुवती- वभैतुत्थौ युतः छतसतस्य मूदेनाधरतनरूपराशेर्लं चरज्यादादशरघाततुल्यं मकं फं कान्तिज्येत्युपपनम्‌ ) कि०-सादगरठकोस्या किम्‌ फठ्‌ परकर्ण, १५। अ्मरात्कोटि्चतिकृत्योरन्तरात्पदमित्यादिना ता परक्षेनकर्णे परक्षत्रभुनस्तदा परक्णी इत्यादिना पठा स्थात्‌ नव अथ पटश्चतिपलच्छायावुत्या क्षतरयोगेण पटभाञरज्तदा क्रान्तिज्यासमशषदधकुषुज्यो- नतदरधृतिय॒त्या क्षयोगेणाऽध्यसन्नकः। फठ भज, सैव कोन्तिञ्या अतो वेटोम्येन रवे. ९७ अन्य, प्रश्रय तिव्ेणेति स्पष्टार्थः ९८ अन सूतम्‌-चण्ज्यकाकौभिटतिरिति अनोपपत्ति 1 अन कन्तिज्याम्‌ माणं यादक्तावत्‌ या ददशक कथितपटभाथ॒जर्तदाऽस्या कार्नतिज्यावोयी कः फट फुज्या स्यादिति जाता या पटभा 1 प्रकासन्तरेण इज्या साध्यते

१२ परान्तिज्पयेनत्विज्यः्म जिवि १९ दयुज्यावरगैः स्यादिति जतो याव निर ११ रोण युणयेदित्याद्वना तरिज्यावग त्रि { स्थाने युज्य याव म्वि{ स्तथा

२११ यरहगणिताध्यायै-

अथवा तेदेदीपिश्वरसण्डकेशवरण्यासाधनव्यस्तपिधिना शो रिः स्वाद्‌ 1 अन चरं घदीनंयम्‌ ३। अस्य ज्या १०६२ अकुगुणिता जाता १२७४४। इयं त्रिज्यामक्ता ङन्धम्‌ ३।४२।२४ अस्य वभः १३१।४३।७ अक्षमा्र्गे- णानेन ८१ युतः ९४।४३।७! अस्य मृदम्‌ ९।४३।५१। अनेन इता चरण्या सूया १९ हता खन्यं क्रान्तिज्या १३०९ २८ ९९

अथान्यं पश्नमाह-

युज्यकापमगणाकंदो्न्यकासं यतिं खखखबाण ५००० संमिताम्‌ दीक्ष्य भास्करमवेहि मध्यमं मध्यमाहरणमस्ति चेच्छूतम्‌ ॥१००॥

सष्टाधम्‌ ॥१००॥ 1

दि ०-कथितचरज्यादग्याने चय क4फट कुज्यावगी इति जातः। या चव चव प्रिद १। त्रिवि

अयं पूदकुज्या्गणानेन यादविव सम इति पक्षौ समच्ठरदीङ्कत्य च्छेद्‌- १४४

गमे शोधनार्थं न्यासः क्रियते यथा याव विवत्रिव 9 याबचव १४४ तिव १४४

पश्षयोधिज्यायणापवतित्तयोः समीकरण क्रियमाणे जातोऽधस्तनपक्षस्य यादव १४४ रू तरिवरचव १४४ याददर्गराश्ेचिज्यावरगो हरो जाततः अैकाग्यक्तमित्यादिना स्लोधने क्रियमाणे संशोध्यमानस्णं धनमित्यधस्तनपश्षे यावद्रगेण चरल्यावरगगुणेन्‌ त्रिज्या- घर्मततेनोरधवस्यो यावदरगो विपतरतीवरगगुणो यतो यादत्‌ रियत तावचरज्यकार्कमिहति- च्िमोर्व्या भक्ताऽपमवर्गोऽक्षमया स्वनिघ्न्या युतः सम एव रूपाण्यन्यस्येतरस्माच्च पक्षादिति छते प्क्षयोर्वगगततवान्मरूे गृहीत्वा शेपाव्यक्तेनोदधरदपशेपामिति भरियमागे तन्मूटदता चरज्या ूर्याहता यापत्तावन्मानं श्रान्तिज्या स्यात्‌ अत्र॒ माहदहमन्दोवयो- धार्य चरज्यकार्ीमिहति्यनोच्यते 1 रश्चि्यं १४४ २६ (१) दाददादर्म १४४ गणितत्चण्ज्यर्गो जातः ५७५६ व्रिज्यावर्गं ३६ भक्तः फट १६ अत्र चर ज्यका का १२ भिहतिः २४ त्रिमेर्व्या भक्ता ४1 वर्मः १६। अयमपि शम एव एवं सुधिया ज्ञेयम्‌ ९९ अन्यं प्रमाहु-दछस्यकापमयृकारफेति प्यार्थः 1 १०९

विप्रश्राधिकारः। २१३ ` इदानीमस्योत्माह- युल्यापक्रममानुदेगुणएुतिस्तिथ्यं १५ दधृतानग्ध्या हता स्पादाद्यो पतिव्गतो यम गुणात्‌ सामरा ३३७ प्ोनिताः नागाद्भयङ्गदिगङ्धकाः ९२१०६७८ पदमतस्तिनाय ऊनो भवेद्‌ ग्यासार्पेऽटगुणान्धिपावक ३४३८ मिते कानिन्यकातो रविः ॥१०१५॥ योदिष्टा रविदौ्याद्ज्याक्ान्तिज्यानां युतिः सा एकस्या चतुणा पचदृरमिमौज्या फएटमादयसंकञं स्यात्‌ अथ युतिरतेः पएथक्स्याया द्विगुणायाः सामरे ३१७ मंग मृदीते यद्वम्यते तेनोनिताः कायः के 1 `नागाद्रचद्ध- दिगद्काः अत एभ्यो यत्पदं तेनाऽऽ्य ऊनीरतः सन्क्रान्तिज्या भवति सा चक्रकखाग्यासं 1 अस्मा. रविः साध्यः

रि०~ सूप्रम्‌-दज्यापक्रम इति अबरोपपत्तिम॑ध्यमाहरणवबीजेन प्रान्तिज्याप्रमाणं यावचावत्‌ या १। इयं ऋन्तिज्या चिज्याघ्नीत्यादिना जिज्याराणा परमक्रान्तिन्यया भक्ता दोर्ज्या स्यादिति जाता या ३४३८ 1 इयं ऋन्तिज्यया या समच्छेदेन य॒ता १३९७ या ४८२५ जाताऽपमगुणाकदोर्ज्यकासंगतिः इयं स्ूत्रपन्तियतेः समच्ेदेन शोध्या १३९७ या यदेष य॒ १३९७ जेयं धज्या अस्या व॑ः 1 १३९७ याद्‌. २३३७७९२५ यायु १२५०८९९० रू युव १९५९६०९ { हंस १९५१९०९ {एनं कऋान्तिज्यावर्गोनयिज्याव्गात्मवेन य॒ज्यावर्भेण सम छत्वा]पमरच्छेदी त्य च्छेदुगमे स्षोधनार्थं न्यासः याव २२३७७२२५ यायु १२५०८९९० युद १९५१९०९ याव १९५१९०९ यायु० रू २३०९००१३९.२८९९द्‌ एकाग्यक्तं॑डोधयेद्विति सदोध्यमानग्रणं धनमित्यधवस्येऽभरस्तनो युतो जातम परस्थपश्षे याव २५३२८८३४ याय {६५०८९९० अधरतनपक्ष ऊर्ष्वस्थपक्षरूपाणि ~ संशञोध्यमानं धनप्रणमतोऽधरतनरूपरश्िक्वच्थो यतिवगो पे प्रयोजनाच्छोभ्यमान, स्थापित न्याप सू थव १९५१९६०९ रू २२०९७०१६९२८९९६ पश्चयोर्ावच्ावदर्गादै- ननिन २५३२८८६४ अप्य जातमुपरिथपक्षयोयविदर्गस्थाने याव ९1 यावत्तथाने

जातस्य न्यासः यायुं १६५०८९९० ५३२८८

१५४

चिप्रश्नाधिकोरः ९१५

---"------ ~~

प्लिऽ-क्षरपराकचिवर्ण १८. कप अवशेषदरसषन पुनर्य पते युव १९५१९०९ १६ २९५ हर २५३२८८३४ २२५

तयथा। अय मध्यार्थवग क्षेप समच्छेदीक्कत्य युतिबर्यत्त मिथो हराभ्यामपवर्तिताभ्यामित्मा- दिना वर्मगतक्षेपस्य श्चि १५६ अधस्थररेण २९५ अपवर्तनाटकहरो २५३२८८३४ अपवर्त २२५ ११२५१५२ एमि ११२५०७२ समृचछे्रटतो मध्यारथव्गो जातत समच्छेदेप २६ रू १८५९१६१ अय समच्डदुयुतिवर्ण क्षिप्य इति धनर्णयोरम्तरमेष योम इति जातं २५३२८८२

युव॒ ५०४४८ युतिवर्गहरायेभि ५५२२४ रपवतितती जातो युतिवर्गस्व द्वौ गुण हर २५३२८८३४

२॥ हरः सप्तामरा ३२५ अत उक्तम्‌ यतिवर्गतो यमगुणा-सपतामरप्त्यो निता करणशेषत्वान नागादयद्धगदिगद्कका शेषम वर्मगतत्वादयाह्यम्‌ पुन समन्चोधने तेऽव्यकत्ररणगरूपतरोऽत्पपित्यनेन करण धन इत्वोपरितिनरूपगश्ेरस्तनरूपराशिरूनो भवति } अतं उक्त-्ेनाध ऊन इति फट यावत्तवन्मान कन्तिज्या स्यात्‌ अगास्मत्यपितामहगणेष्देवकषपितुभि केदावदैकषौ शृता पाटीभणितरीति व्यवत्वा टघुज्यया ब्रहज्ञ्यया स्वकल्पनेतजातीया श्टोकव दा ऽसति खघुन्याश्लेक

वो कान्तिदुणेकयक सरविभि १२० हीन युगध्न # तिभू १६।

हन्मध्यापमजीवकाटूकथुगत ४९ शुद्धास्तयोगत्यकम्‌

तच्तेष्न २५ नग तत तच्ववगुणोऽप्याग्धीन्दभागो १४४नेता

स्यत्स्पष्टापमसिभिनी रद्‌ ३२ हता दारयां टघुवरिश्वहत

अस्योपपति 1! अकष्टैकराकषेदर्ज्या त्रिभज्यकार्धं ६० एकराशे' कान्ति १२ अस्या दपुज्या २५। ऋान्तिज्या २५ वर्गे ६२५ ऊनच्िज्यावर्ग १४४०० जातो युनज्यावर्ग १३७७५ अस्य मूर यज्या ११७1 २०। करान्तिज्यादोज्यदिन्यायोग" २०२ अभीष्टः अन्तो मिज्यया हीन" रियति तदा शरज्याक्रन्तिन्यायोग स्यू आयाति यथा ससं

बाणसमितिष्टदुतरिषटमुजज्यापनीता सती ऋन्तिज्याद्ज्यायोग एवावशिष्यते मतौऽत्मा-

२१४ अहगणिताध्याये-

अवोपपातेः कान्तिष्यापमाणं यावत्तावत्‌ स्थं चिप्यागुणा भिना

शज्या भक्ता रदिदोरपा रपत्‌ पा ६४३८ इये कान्ति्यायुक्ता उरि १६९...

यतेः शोध्या रे दृन्या भवति। या ४८३५ कू ६९८५०००।अथ

छेदः रः १३९४

प्रकारान्तरेण दुर्यावर्मो याव त्रिवं १। अर्य पूरवदयस्यविगण सम्यम्‌ |

त्र पर्ष समन्छेदीरूत्य च्छेद्गमे कोधने छते मूलयहमा्थ यवततवद्रवा्ण

पक्षयोशिछिदयमानयोमाज्यमाजकयोयेथायोगमपमरतने खं क्रियमाण एवावधा

क्रियोपपद्यते अतर क्ान्तिप्या ४६० धुप्पा ३४०७ दोर्प्या १५

११६२ | रविः ०।९९११५।३२ ॥१०१॥ ६५९

सदर जातं यादुकण पक्षयोर्मध्या्यं

१५ १५

यम १६ तुल्यहपाणि भक्चिप्य ¢ दयेरदयोदमिहति द्िनिध्नी शपात्‌ त्यजेत्‌ » इति फिय- २९५

माण उपिथपे मध्यावतुल्यहपाणि स्यं १६ 1 करणं प्कत्प्यमृटं था याय

२२५ षध

श्ट ४८१) दिनिष्नीं शेषात्‌ त्यजेदिति संशोध्यमानप्रुण धनमिति धमर्णयोरन्तरे मध्यमाहर्‌.

णतप ुतल्यो रादिः। या सूय ४1 युतिि्य-हताऽन्ध्या हतेतुपरितनपप १५

क्पराशिगयर्ङञ कृत, 1 अयाम्तनप्क्षः } दुधिफी १९५११६०९ मध्यमा. ति्फहुल्प १९ (२२५ सपाणि ९६०६५७१ ६५२८१९६ अपपर्तनाकः ९५३२८८६४॥ उरिमभधस्तनपदरो यायततावदर्गदरकेणाधो हरत्थेनापवरने एते जातं ९१०७२९। अध सूपस- धास्ये फचिदूनाः परयद्श श्यः ते पूणीः पदश्च गृहीता अतोऽ नागाद््यहगदधिगट्- कर र्ह्ता-९१०६०८ अकतपमपस्नरपराभिः शोयनार्पुणपुन्पनम्‌ यु १९५१६५०९। भ्यधयरहनापनयं एर रषप्रः २५३९८८६५ 1 तया पूपा धन शूतोऽयषपम्तिनप,

भिग्रश्नाधिकोरः 1 ६१५

दि प-क्हपरशिद. १६ दषः अबदरोपदरसने पुनरध.पषे युद १९५९१९०९ क्षपः १६ २२५ हरः २५३२८८३४ २९५

तयथा। अय मध्यार्थवर्मः क्षेपः समच्ेीङृत्य युतिरकोऽव्यस्त मियो हराम्यामपर्तितभ्यातित्या- दिना वर्गगतक्षेपस्य क्षे १९ अधस्यहेेण २२५ अपवर्तनाइक्हरो २५२२८८३४ अपवर्तितः

२२५ ११२५५०२ एभि ११२५५७२ समच्छेदीकृतो मध्यार्धवरमो जात. समच्छेदक्षेपः ९६ ३६ कू १८०११६१ 1 अये समच्छेदय॒तिवरम क्षिप्य इत्ति धनर्णयोरन्तरमेव योग इति जत्त २५२२८८३४

युप ५०४४८ युतिवगहरवेभि ७५२२४ रपवतिती जतो शुतिवर्गस्य द्वी गुणः हरः २५३२८८३४ २। हरः रप्तामराः २३५ अत उक्तम्‌ यतिवर्गतौ यमटुणा-सपरामराप्त्योनिता ऋणक्ेषत्वात नागाद्‌-यद्रगदििगद्कका रोषमूल वर्गगतत्वादरयाह्य्‌ पुन. समक्षोधने कृतिऽव्यक्तमृटणगरूपतोऽत्पमित्यनेन कण घने छृत्वौपरितनरूपराश्ेरधरतनरूपरािरूनो भव्ति अत उक्त-तेनाद्य ऊन इति फट यित्तावन्मानं कान्तिज्या स्थात्‌ अयारमखपितापहगमिशदैवक्षपतुभि केक्रयदवक्ते कता पाटदीमणितरीति स्यवत्थ( र्या ्दज्स्यया स्वकल्पनैदन्पप्तीया श्ोकब्ा ऽरित रघुज्यान्टोकः, “दी कान्िद्ुगणेक्यकं सरतिभि १२० हीन युगघ्नं त्रिभ्‌ १३। हन्मध्यापमजीवकाद्कयुगतः ४९ शदधास्तयोरत्पकम्‌ तच्वघ्न २५ नग देन तत्ववगुणोऽस्यान्धीन्द्रभामो १४४िता स्यात्स्पष्टापमसिञ्चिती रद्‌ ३२ हता दीज्यां रघुरविश्वदेत्‌

अस्थोपपति अगरेकरशचदोर्ज्ा त्रिभज्यकार्घं ६०। एकराक्षः क्रान्ति १२ अस्या रघुज्या २५। ऋान्तिज्या २५ चरमं ६२५ उनचिज्यावर्गो १४४०० जातो दज्यावर्गः १२७७५ अस्य मूर यज्या ११५। ३०। करान्तिज्यदोज्यद्िज्यायोग २०२ अभीष्ट असी चिज्यया हीन. त्रियते तदा य॒ज्याक्रान्तिज्यायेोग. स्थ आयाति ¡ यथा खलल. नाणर््तिष्यतेषिमजज्यापनीता सती कऋान्तिज्यायुज्यायोम एदवङ्तिष्ते अततीमा-

२१६ यहमणिताध्याये-

इदानीमन्यं प्रभगह- कानतिन्यासमरष्टकुतदधृषिमिहीजीवायकाणां युति- ट्टा खाम्बरपथसेचर ९५०० मिता पथाद्यलाक्षप्रमे 1 देरी तनन परथक्पृथग्गणक्‌ ता गोठेऽसि दक्षोऽक्षज- क्षेवक्षोदविधौ विचक्षण समाचश्ष्वाविलक्षोऽसि वेवर्‌ १०२॥ स्टाथेम्‌ ।१०२॥ दि०-दपीष्टयोगात्‌ २०२ व्रिज्यातुल्येषटय॒जज्या १२० अपनीता जातोऽपमज्यादज्यायोग ८२। दयो्यागादस्मात्तृतीयिसाधनार्थमलुपात ययनेन परमकरन्तिज्या ४८।४५ परमद्वन्या १०९॥। २० योगेन १५८ १५ परमकऋन्तिज्या ४८! ४५ मप्यते तदा भरागामी- तस्थरखयोगेन ८२ किम्‌ अत्र शणचतुथश्षिननिन १२९ ११ युणहरावपवतितौ युण- स्थनि चत्वार हरस्यानि तयोदश १३ जात यगध्न विभृष्टदिति रन्धं २५। १२९ इय मध्याऽपमज्या अद्धकंटुगत प्मापमज्यात एव शुदा २३ 1 ४८ यद्भ्यते तैव गरहीतम्‌ अनन नवत्यरी" सहराटुपात यद्वि परमापमन मवत्यश्चा २४ २९ ९० स्तदाऽनेन ५३ ४८ किम्‌ \ अन नवते" प्विरतिभागेन २।२६ गुणहरवपयतिता गुण- स्थानि २५ हरस्थाने रज्यमस्मादश्षा ८४।६ एपा ज्या ११८।४८ अान्योश्नुपातः॥ तरिज्यया यदि मध्यापमपरमापमयोरनयो २५ १२९१।२५।२२ अन्तर } ५५ तदाऽनया ज्यया ११८ ¡ ४८ किम्‌ अन शुणकेननिन ०।५०। व्रज्या १२० भना जाती हर एव १४४ अत फल रिचिदरूना' पचयदरक्ष अनेन हीना मध्याऽपमज्या २,५।१२ स्पष्ट मतरति। सुकष्मापमज्याया स्शरूटाऽपमज्याऽधिकेवाऽऽयाति। अतोऽन्तर स्थरा पमज्याया न्धूनमेव कार्यम्‌ एव क्रत सुक्षमा स्यात्‌ अस्या कान्तिज्याया दोरजयार्थं मुपातः यदि परमयाऽपमज्यया ४८ ४५ दो्यय १२० ठभ्यते तदएटमपमज्यया क्रिम्‌ अतर क्रान्तिज्यायाखयोवृश्ञेन २। ४५ तिज्याऽपवतिता विज्यास्थाने दाचि त्‌ ३२ क्रान्तिज्यास्यनि मयेद १३ एव ठ्य दोर्ज्या स्यात्‌ ब्रहज्ज्यात श्लोको व्यक्तौपपत्यैव दो भन्तियुगुणिस्यक निभगुणेनोन युगपन तरू ९३ हन्पध्यापममौरविकाऽथ परमकान्तेगुणाच्छीधिता तत्छल्पा्कहता सरौट७^ पटतां रग्धाकशजीवा नगे न्ढाषध८कोनाऽ्पमहिजजिनीर महती वाऽतेो भजन्योक्तयत्त #९॥ प्गणितवदुताि गणित कार्यम्‌ ॥१०१॥ ऋ्रन्तिज्यासमशरुक्तदरधृतिमदीजीवेति स्पट्थ १०२

1141 141१1 १५

हदानीमस्योत्तरमाह- क्रान्तिज्यां दिषुवलसमारविहतेस्तुस्यां प्रकर्प्यापराः एत्वाऽ्रासमदार्कतदधृतिमहीजीवा अभीशस्ततः द्रयायास्तदतिभानिताः पृथग प्रोदिष्टयुत्या हता उदि्टा खट यद्युतिः परथगिमा व्यक्ता भवन्ति कमात ॥१०६॥ स्टाभम्‌ 1 अव्रोपपत्तिः अत्र क्रान्तिज्या कल्प्या सात दवादृशगुणविषुवच्छायातुत्या कृसिता यथेतरा निर्मा उभ्यन्ते कानिन्पा ६० समरदूकुः १५६ तदधृतिः १६९ कृन्या २५ जग्रा ६५ एवमस्या: करान्तिज्पाया ६० एताः साथिवाः। अतैराशिकम्‌ ! अत्र यासां युतिस्दादता तातां युतिः कार्या तथा रता ४७५ यद्यनया युत्यैवाः क्रानिन्यायाः प्रथकष्रयक्‌ पृश्च भ्या उभ्यन्ते तदराऽनपा खाम्बरपखतेचर ९५०० मिया किति एवं खन्या कानतिन्या १२०० समरद्कुः ३१२०। वदधृविः ३३८० मही- जीवा ५०० 1 अग्रका १३०० ॥१०३॥

दि०- सुतम्‌ फान्तिज्यां विधुवत्मभेति 1 अत्रोपपत्तिरछिकर्मणा अन विपुय- त्मभारक्रतिल्या क्रान्तिज्या छतिपता 1 किमिति कज्यादरीनामभिन्नवार्थ रविह- ते्तुल्या कल्पिता अथास्या. कसिपत्ताया इष्टया करान्तिज्यायाः पूति पटशषेवानुषा- तविधिनेदि् अप्रकादुयः साध्या यत॒ क्रान्तिञ्याया उपचयेनाप्राद्रीमापुएचय क्षयेन क्षयः अत इृष्टकर्म यक्तम्‌ पटकषितानुणातव्रिधिनाऽादुयो यथा दाद्रश्च- कनौ पवाड़गुराश्प्रभाभुजस्तदा विपुवर्भा रवि १२ हत ६० स्तुल्यकान्ति- ज्याकोरी कः फट कुज्या पटभा वर्गे २५ तुल्या कुज्याभुज कोटिगप- परमज्या तक्कृत्योर्योगपद्‌ कर्ण. अप्रा ६५ पटभा भने द्रदुदयकोटि १२ स्तदाऽप्रा ६५ भने फा कोटिः फठ सम्रटक्‌- १५६। तदधृतिसाधनारधं पटमा दादा १२ शत्यो २५९४४ यनि १६९ शद १३ वलदमं, " दारको टकम स्तदा समश्वदकुकोटौ फ़ एल तदधृति १९९ अवर क्रान्तिज्या ६० समश- ष्टु १५६ तद्धृति १६९ मरीजीवा 2५ अग्रा &५ णा युततिर्द्रादताभ्तः कृता ४७५ अवात्ुपातः 1 यदनया युत्या ४७५ आनीताः कान्तिज्याएमननद्रकृतदरधृति- महीनीवापका. एषषफ़ः ठभ्यन्ते तद्रा साम्वरपयसेचरमितया ९५०० काः पथमिति ङम्‌ यदनया युदा ४५५ शय क्रान्तिज्या ६० तयेद्िषटयुत्या ९५०० दम रन्धा फान्तिज्या १२००! णय शृयकृरुमश्रद्‌तदरधृतिमही जीवाग्रका भवन्तीति जाताः रमदरद्रद्धः १३९० तद्रपृति. ३२८० महीजीवा ५०० स्राजीवा १३०० 1०४

२१८ भरहगाणेताध्याये-~

इदानीयस्पाऽऽमयपमस्प व्पातिदृरनार्थमन्ये पश्रमाह- अगरापमन्याक्षितिरेजिनीनां योगं सदशदितयं २००० पिदित्वा पृथक्पृथक्‌ ता गणकं प्रचश्व रूढा सगोके गाणिते मातिदचेत्‌॥१०४ अयामि कान्तिज्यां विपुषस्मारविह्िस्तत्यां पकस्प्येत्यादिना कसिपता कान्तिन्या ! ततोऽमाकुग्ये साधिते क्रान्तिज्या ६० अग्रा ६५। कुल्या २५। आसां युसखाऽनपा १५० सचेताः एयकप्थम्‌ रभ्यन्ते तदा सह- सदितयेन २००० किमिति) ठन्धा क्रान्तिज्या ८०० | भर्मरा ददद ४० कुञ्या३६१ ) २० ॥१०४॥ इदानीं नरकयन्वेण. गरहविसोकनपकारमाह- पिधाय विन्दं समभ॒मिभागे ज्ञात्वा दिः कोटिरतः प्रदेया) भरत्यद्मुसी पूर्वकपाटसंस्थे पायस पश्विमगे यहे सा ॥१ ०५ कोह्यमतो गोरपि याम्यसौम्यो विन्दोश्च मा सात्रमुजाययोगात सूने विन्ुस्थनरायसक्तं परसय णीहतिसूत्रगत्या १०६ दगुच्चमूलं नलकं मिधेइय वेडद्याधारमथास्य रन्ध विछोकयेतर्‌ सरे खचरं किष जक विोमं तदपि प्रचक्षये ॥१०७॥ ससित दिने प्रह अहं अरहयुतं शृङ्कोन्ति या सटकयन्वेण दृरपिुभि- च्छति तरिमन्‌ दिने तसिमन्‌ काटे तस्य ग्रहस्य गह्च्छायोकपरकरिण च्छायां

कर्ण भून कोटिं चाऽऽनीय मदकरं निवेशयत्‌ तत्राय सूतावतारः-विधप

वि~ अन्य प्र्षमाह-अग्रापमञ्येति अमोपपत्तिः अन्नापि दिपुवत्मभागवहतेरतुल्पां कनत्तिज्या प्रह्प्येत्यादिना ऋान्तिज्या ६० पूर्ववत्‌ अपा ६५ कुज्या २५ आसां युत्याऽनया १५० येता, एयक प्क तदा सह्चद्धितमेन का टम्धा क्रान्तिज्या ८०० जग्रा ८९६ फुंज्याः २३३ १०४ ५० मृद इदानी मलिकायागिष्यकषाविदर्शनार्थ नटिकायन्वनिपरेदाने श्टोकवतुषटयेनाऽह- विधाय दिन्दुफनिति भ्प्टार्थः अत्र दो.कोटयोरानयमप्र तयथा 1 यस्थ प्रहस्य यसि न्या ष्टे नहिकामन्धः रियत तसिमिन्काटे ज्ञातु यदा भाऽभिमता ग्स्येत्यादिना वक्ष्य भाणवरिपिना त्य शुगत. साम्यम्‌ त्मा्रयुगतात्स्यणमान्ति. पपु शस्युतेनित्याद्रिना वह्यमाणेकिनेषपभाङणे साप्य तत. पवेिपिधिना त्रिभज्या धत्छपत्यादिना भन साय्यः1 तत्माद्धुजादै दो प्रभापवियेगम्रूट कोटिरिदयुक्तप्रकरेण कोटिः साभ्या णदमिवडाटदम्य मको मवत, १०५ +

चिप्रश्राधिकारः। २१९

विन्दुं समपूमिभाग इति जलस्मीरतायां मनौ बिन्दुं छता भ्स्वादिना दिक्‌- साधनं छतवा बिन्दौरुपरि प्राच्यपरा रेखा काया 1 ततो यदि चदा षहः पूर्व- केपाठे वरते तरि बिन्दोः सकारात्‌ फोटिः पतयङ्मुदी देया पादि पथिमक- पलि मरहस्तदा पूर्वाभिमुसी ततः कोटचगराद्धूजो याम्यः सोम्यो वा मथादि- गदृतम्यः 1 तथा चिन्दोः सकाराच्छायाप्रमाणा शाका भुजाग्राभिमुखी प्रसार्य छायाभुजक्टाकग्रयो्यन योगस्तन रृगरंयकपग्रं वध्वा द्वितीयमपरं पिनदूषासिगिवेशितस्य शङ्कोरग्रसकतं॒तियक्‌ क्णगत्या परसापं कसिनप्यु्च- वैशे बध्नीयात्‌ ततस्तया सूमगत्या नकं निवेशयेत्‌ एतदुक्तं भवेति नखकसुपिरगभ यथा दत्‌ सूरं मवति तथा नटकः केनविदाधारदयेन स्थिरः कायैः यथा नठकस्प मृं दगुच्चं भवति एवं नरकमृखाध्यतया दघ्या मशकमुपिरेणोदिष्टकचि प्रहादिकं द्दयिदूगगने ॥१०५।१०६।१०५॥ इदानीं णले विरोकनाथैमाह- निवेश्य शा्कु मजमागयोमे विन्देन॑रानानुथते मूत्रे ! तथेव धार्या नदिका विलक्षो प्रिम्दुस्थतोये चिरेण सेदः॥३ ०९ जे विदोममिति मृजमाग्रयोर्योगे रहुकु निवेश्य बिन्दोः सकादाच्छ- दकगसक्तं सूने कणैगत्या प्रसा सूकगत्या प्रा्वनख्कं निवेश्य रितु दमृ- चपर नखकमि दृषटं रुवाश्यःसुपिरेण विद्युस्थापितजदपाते चहं विटोकयेदिति नत गवरनर चको =-दवनन्छा कनन ति~ कोरश्षपरत शति दृगच्यम्ल मिति 1 माठ्समन्दावधोधाय व्यर्या काटचग्रतो दारपि याम्यतौम्य. मदेयः बिन्दोः सादाद भराप्ररयन्तं भ्य देया ! माग्रपुजाप्रयोगाद्‌ चिन्दुस्यनरग्रसक्तं कर्णा्तिसूत्रं प्राय सूदरग्त्या दुगरुस्यमृठे नटरं वशदयाधारं निध- याप्य नलद्रस्य रन्पे तस्िनि्टकारे किटेति निश्चितं सेचरं विलोकयेत्‌ जटे व्टिमं तदपि प्रवहये १०६ १०७॥ तयथा } गिवेहय द्ाषटकुपिति व्याख्या भाप्रभुजाद्रयोगे द्रु निवेष्य मिन्द एकाक्ानूनराप्रप्त्यनुगते सूरे तथैव नदिका कार्या यया दर्णा्‌तिर्‌नगत्य "दि श्थतेये पिरि रे) विलोकय. ) दूरच्याग्नटकपि दरि वृ त्याद. सुपिरय विन्दुस्थनेगि जषटपपरे प्रं विलोकयेदिति अच्रोपपत्िः छायाग्पराच्यपरयोरन्तर ष्टि भ्रमा पर्णवचापरापठमासुंस्वरिणोत्पते। शदरुरखाद्धजागरपयन्तं छाया कण॑रूपा भति तयोदो~ फर्णव्मयोरगम्दृटे कोटिः 1 सा डजष्रूटयेप्यवर्ती प्ार्यपरदत्र<न्तर भवति अतो दिन्दोः १दद्निर्ध्यते पुरफपष्टे प्रहेया पस्वमिद्राम्दति उतत, ढेषटिः पञ्चिमाभिपरपे प्रदीयते पश्चिमक्पाटये पटे छाया पुवाभिरुरी भ्वति। उत. पू्दि मुरः कोटिः प्रदीयते तस्मात्दोटरचप्रदक्िणोत्तरो भजश्छायाप्पर्यन्तं मयति भनापदिन्दोरमष्ये हायाकणरूपा पूत एव शद ह्दरस्छायाप्येमध्ये प्रह्देशकर्णो भरति उतण्यादाद्द्र दन्दस्य पूञमिषफरमानुरपं मयति उरप्ततदूतृरूपाया नन पा तपि

२२० ग्रहमणितीध्यापे-

अध्रोपप्र्तिः | अत्र यहाद्विपरीतदिद्ि च्छापा भरमि। यदि परागभागिम स्तदा पश्चिममगि छाया। यदि पद्वियमनि महस्तदा पामि छाया। यद्य प्राच्यप्रयोरतरं दक्षिण तदा छायायपाच्यपरयोरन्तरमुत्तरम्‌ यद्यत्तरं तद्‌ : क्षिणम्‌ अत एव पराय्यपरा कोरिविषसैता दत्ता मुजस्तु यथादिग्मतो दत्तः यतोऽसौ छयाय्स्य मनः पगिव विपरीत आनीतः अतशछठापामाच्छङ्‌कम गामि यद्‌ सू प्रहानुगते मवति दद्रत्या निवेशितस्य नखकस्य सुपिरे महं दृश्यत इति पत किं चिम्‌ स॒गमाऽज वासनेवयर्थः। अथ जडे विरोमृमिति जखा्स्यां दिक्षि यावति दूरे मावदुच्चं वेण्वयादिकं वतैते तत्‌ तस्य दिश्चि तावति दरे तदुचममाणं भवः सकाणशद्षोमृं छतं पष्ट पुरुषेण जे दृश्यत इति जरुदयेरवस्तृशक्तिः अधोयुखन्यस्तस्य . षेणोरय सूवस्थैकमथ वद्ध्वा दवितीयम पुर्पदटाटमानीयमान यत्र युवं मिता निगच्छति तद्धनदुस्थानम्‌ पत्र जरूपात्म्‌ पुरुषस्य दृगुच्छूमः दाद्कुः 1 पुरुषनयान्तरं छापा 1 द्कृसूत्र कणं इति सरवमुपपनम्‌ १०८ इदानीमस्योपसंहागटोकमाह- _ दुईयिदिषिचरं धिवि के वाऽनेहसि युचरदर्घनयोग्ये पृव॑मेव विरचय्य यथोक्तं रञेनाय सुजनस्य नृपस्य १०९ सषथेम्‌ ॥१०९॥ एषि सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे तिप्रष्नाधिकारस्ततीयः॥३॥ अत्र ग्रन्थरेख्या सपादरा सवरत ५२५॥। रि०--एकारे यहो दश्यत इत्युपपननम्‌। जले विरोममिति जटादि यस्या दिधि यायति दुरे यावदस्य देण्पभरादिके वर्तते तरया द्वशि तावति दरे तडुच्चप्रमाण भवः सद्मरदधो- मुख छ्रृत रद्र द्रष्ट्रा पृस्पेण जके दह्यत इति जटदेष्येरपुहक्तितोऽधोुल न्यस्तस्य देग्येरये सू्स्यैकमय वष्रष्वा दितीयमग पुदषदषटयन्यन यर भुर भित्वा निर्गच्छति पेदधिन्दस्पान तम जरपायम्‌ 1 परुपद्िगुणच्छाय' इद्रः पुरुपजलन्तर छाया ष्- सूत्र कर्णं इति रैमुपपननम्‌ १०८ अस्य प्रयोजनमाह-दृष॑येद्धििचरामित्ति रप्टार्थः १०९ आसीनन्दिपुरेऽिरदिजगुर भवे शधो दैवधित्तज्ज, श्री णनायकरोऽतिदगुर्यटारनामा तत एजश्रीगुरुफेर पातजणेरतेप्रकाक्षाभिये न्याय ने सुश्िसेमणेपधिद्‌ तिसिप्रश्नरप्ाऽगवत्‌। हति भर सकछागमाचार्थश्रकेारसावत्सरात्मजगणिन्षेन रचितमाप्ये ह्तिरोमणि- परकाररज्े तरिप्रणनाध्याथस्तीय'

पूर्वार्धः समातः।

श्रहगणितपूर्वा्स्यन्छोकप्रतीकानामकरादिवर्णानु-

कमेण सूचिः!

-:<>०<>~-

( पृष्टाद्कयः }

अक्षग्पका कोटिगुणा अक्षप्रभा संगुणिता अग्रां द्विगुणिता भपाप्रखण्डे क्षितिरिद्खिनी अग्रादिखण्डे कथिता अग्रादिखण्डं चतथा अप्रादि्ण्डं भज एव

भग्रापमज्या क्षिपिरिङ्जिनीनां

अपरारभेजप्री शुतरिहत्‌ भवागरि साध्योनतकाठ जधैवमेवाल्पदिवागणेऽपि अथोनतादूनयुवा जधपिदिनििनरुदिन भपोऽधश्चिषाकल अन्तरं तरणिचन्द्रचक्रनं अन्तरा रवियुतोन भनयाऽ्यवोन्मण्डलश्ड्कु अमिमनधुमणाद्वमैः अमोष्टवारार्थमह्गण अयम पदे यातमेष्यं अफशुक्युधपयेया अफेसावनदिवामणो अस्य ककव सितक्त

१४५ ११५ १५४ १४८ १४३ १४८ १४३ २१८ १४९ २८४ ६७ १७६ २७५ ४४ १४० १५९ #। # 1 ६५ ४७ पद्ध ३४

अकस्य मेग्यस्तनुमुक्त अरकद्यादूर््वमधश्च अधैन्यात्रे खेचरो मध्य अवक्रवक्रास्तमयो अशवाद्भविशेऽ जिनांश अ्करान्विमासोऽधिमासः अहूमैणात्तक्षिनवादूक आर्यो यदेश घटिका इनेदुयद्रयान्तरं हन्दुमण्डलमगुणिन्दु इषटानत्यकामुनतकाख श्टान्त्यकायाश्च हते इष्टान्त्यका सा वर्जीव इष्टान्त्यङैवं क्षितिणीवया ईृ्टासुसंषाद्पनीय

उक्ता पमाऽभिमत उद्वुत्कर्णश्वर उदुवृत्तकणैः समबुच् उदुवृच्तकर्णात्‌ कषिपि उदुवृचकर्णात्‌ चर उदूवृत्तना कोटिरथा उद्वृत्तरद्कोरपि

४२, उद्वृचर्ड्कुः

[ २२२ ]

कतुभिरक्षदिनैरर एकस्य रशिषहषी एवते ये पटमाग एव धुज्या क्रानििभीषि एवं एथडूमानपदै एषा चखारृतजिना. रषाम्यैकस्य तु बाहू कक्षा स्वां अपिद्धिवि कथित्तक्पगतोऽकं करतरुकलरितामल्क कर्णारा बाहूरिह कर्णेन निधी प्रथगग्रका कृदिमतादथवा दिनि केठेगताब्दैर्थवा केत्पजचक्हृतास्तु कल्तोदधपैः कषितिदिनै. कीटादिराक्यन्तजकोटि कृज्या मजः कोटिरपक्रम कुज्यापमन्ये भुजकोरि कुज्योनतदृधृविहवा कृदन्तरोका दवितुरङ्ग रता यद्यप्पयितुर ती जयति जिष्णुगो रता चेतसि भाक्तेतो रत्वा युतोन कमशो कै ्रौष्चयोश्वश्चस्यो कोटिर्््नन्दपट्क कोदीफएटप्नीमृधुकेत्र कौटधम्रतो दोरषि

१७५

६२। फोटयाहता वदधृति

११९ ¡ कोटयाहरट्कख्येनु १६९ कोरवाहेरय दकः

८७ कोरयदृधूत तदृधाति १७1 कान्तिज्पके कर्णगुणे ८९, काणिन्याकर्णपात्‌

१४५ कान्तिज्था विपुवत्ममा

६४ कान्ति्या समशदूकु- २८ , वदधूतिमही ४० कान्वि्या समदाकु-

४१ करन्ति, केकुब्‌ गारवशेन

१२९० क्रिमतुलाधरसक्रम

१४२ क्षितिन्धयैव दगुणश्र १४८ सनाणा स्य॒टतात स्थटा १०४७ कषेमे समयेन समा

५८ सपाभरदृनत्तागर चतेपुषेदपषगणा ४। सण्ड यटूरपं समयत्त [क चक्षिकिनेर्चपिवयोः ६७ दाद्विरामाप्पः कापर ३६, साभतर्गिहता ४० | खापप्ापरमुगनामर्‌

१०१ | सा्टव्पौशक्ष २१८ गजाधिमाग्पहकदरा

तदृपृतियुति, कृन्पोनिता

१४७ कान्तिप्पा समरशकृतद्धति- ३८ युति कुज्योनिता वीव प. ५३। करा] पज्या समरडकुतदुधति- ५२ पृष कुम्योनिता वीक्षयो

गजा्टिमगेतरिदा गतान्दरा विभक्ताः समुदः गतान्दापिमासान्तर्‌ गतोऽधयद्विननदेिते गजैत्कुञ्जरवजिता गुणेपुनामा नगखाभधः गोरक्रमात्तदृतिहीन' भरहकणाः सरवीन्दुक्ला ग्रहः खकृक्षामिवयोजनानि प्रहस्य ककव हि तुङ्ग महस्य करैविदता

चर्काशकाइके क्षिप्तिजा्प

चरघरी सहता रहिताः चरव्नभृक्तिदयूनिशास चरज्यकाक्ौमिहतिः सरादिषेनेषटटतिः वैग्रकिवादिगल्परतधि वैत्रादिषातारिवथयः जग्धिः किख जानन्‌ जातक्संहिताः जिनांशमीत्पां गुणिता नाताच साध्यादितेर

एव सूर्मूसावन्‌

तततः क्रान्तो वैपरीत्येन ततोऽपराशाभिमृं तत्काके रम्बषटी तत्कोरिजीवारूतबाण सच्वाध्नोनन्दसमृद्र तत्वा्रिमक्ता असवः

( २५३ |

१८ ४६

तयैव कोटिः समवृत्त तदा नतज्यातरिमजीव तदृध्नं स्फूरं पहृतं | वन्मत्स्याद्थ याम्य ७८ तसपादृष्विजेरध्यय १६१ ताडितः खदृह॑नेर्दिन

१२७ तातकारिकारकेण युतस्य

४० ताभ्यां दिनार्धदतिषद्‌

४३ तांधाक्षमागान्‌ पविक्त््य

४० | तिथ्यन्तनादीनतबाहू १६६ तुखाजादिकेमे फलं ११७ तुष्यन्तु सुजना बुद्ध्वा ११८ तेऽराद्विमूपा गुणगोद्धि २११ | ची उपुयेदेनदरान्तर्‌ २०१ त्रिग्यृतिः प्रोह पद्‌

५५ शिव्याद्धवर्खेन गुणा

३२ त्रिज्या तथा कोटिफरेन

१३४ बिज्याधिकस्य क्रमचाप तिञ्या मृदपोत्तमजीव

११४ निञ्याकृवावः भ्रुतिहनरः

१४६ त्रिज्पाहता कणंहता ३५ विन्दे पृथक्‌ कोटिमूना

१८८ व्रिभज्यकोन्मण्डटशडूकु

त्रिमज्यया कोटिक १४५ पिमञ्पाहताकांग्रका त्रिभं युतोनोनयुवं

७८ तिभिर्भः पृं तानि चत्वारि

७९ व्रिशतूक्टाक्षीं घटिका

तथा वर्दमानस्य कस्या

चिपिरवाऽऽनयन पिसू्थनेत्ाण्पमर श्यग्नोनशरेखगुणिता ग्युटयादिपटयान्तकार दयेिपिचरं दिवि दुदाशिरम्पुरिमध्यम दिकृसुवरसंपतिगवस्य द्िग्ज्पाप्मयोवेगेविमोग परिगिम्गजभिध हतो दिनकरे कसिर्दिड द्विनिगणः एतरसंगुणितः दिनगरणा्पमपो गृण द्विनिगणो निजपि दिमादिष्षयाहादिदिग्व्ना दनां परिनिप्नं मा दिनान्तरस्छश्खमान्तरं दिनापदुषेखिग्पकाध्या दृगृस्पमृढ नटं दृरजयाप्रिजीवे रापिसरगुणे दषेएमां पोत्र दि दोःकोटिर्पादगहीनी दोःकोटिकीक्मपद्‌ ददूः पमापर्मीविमोग धुश््य्नी द्विम पृग्पवापमगुणापं धुग्पापक्रममनृद्रोः शम्पा मपत्तररतिदजिता धमाथिमिः पुनमणो रास्ते दमगिनिनूरः

[ २२४ 1

१४९ द्दोःफटात्‌ सेगुणितातू ७८ | दविषनो दिनोवः एथगक्ष ९० द्विवक्रयोगजो ग्रहे

द्विधाप्मग्या भृनकौरि २२० | द्विधाब्दादिरामेः परमः ३० द्विषा भवदा समवृ १४० द्विनन्ददाद्धगजा ' १७) धवृद्धिदं चटफरे ६२ नताराजीवामव्ीह १९९ नतांगरापमांशान्तर ६१ नातव स्युरहुदलं ६० मतिः परोभ्श्रसे एय ५८ नवो्तमज्या शर

४९ नन्दावनीःैखमुदे

४७ निना्ीतिमागेन युकं १०२. निदेश्य शड्दुं मुन १८८ पाभिः पमि कराम्यां २१८ पवादूगृदा गणक यत्र १६३ प्रोत्तमासगृणितो १९३ प्खपमापघ्रः समद्रडङ्‌ ८७ पद्पभा तोपा १४९ पृटपमा व्याशदृठेन १४० पनुिप्रसिगुणस्य ३० परायृम्पापषमेन २१२ पूणानकाटे पुरमा २१३ पाद्पयिमम्पल्तरणिः ००६ पागभूरिमणि गथितेत्य ६१ प्राप्पामृेति क्षितिना १११ शथमतः पृषिापम

९९ ६२ ३६ १४८ ४९ १४७ १८ ११५ १५५ १८९ १८६ १४१ १५७८ ५७

[ २२५

प्रोक्तो योजमरसख्यया पलक्षेनजकोरि फलांरखङ्कान्तर पाणेन्दुनाद्रय॒ननेतात्‌ साहवन्तराख्पामृद्मा वृहृस्पतमैष्यमरारि ब्रल्ताण्ठवेन्मितमस्तु भग्रमासतु भगणेरवि्वानिषा भ॒वति भास्करषासर मवेच्छुद्धिसस यद्रा भाकर्ण खगुणाद्गुचे भारतीनछतिसयुवेः भाद्रयस्य पुनयोः समा मानोः फं गुणितमकं भक्तासुशदेविपरीत भुजः कणतच्ाग्याढचो मुगोऽक्षमा कोरिसि भुजोपमन्या सुमना भूपाश्थिोचनरतैः भूष्नानि शरयेद्‌ मेोम्पारवः साभ्निहता मध्याद्वेरमनभाम मनुः क्षमानीरधुभेः मन्दोचनीचपरिषधिः महमितादहरभेणात्‌ मातैण्डः सममण्डठे किख मार्तण्डः सममण्डरं पमि माण्ड समरमण्डदठ पवि मृदूचेन हीनो ग्रहो

#.। १७९ |भपादिराकषिप्रितपस्य १०४ भेषादिषण्णामुद्याः १८४ यतः सृषरिषां ्विनादी १२५ | पनुःदिनाद्यपिश्िष

भेपादिजीवासिगृह

ल्ट

१७ यद्वधिमासकश्षक

४० यत्‌ प्रों फठकीतैनाय २५ यत्र कतिच्छुद्धिषिषौ २९। यत्र क्षितिन्याशरसिद् ४९ | यन बातुरिदं नमन्नल

१९३ | यव प्रियेण मिता १४० यतररेखापुरे छाक्ष १९४ यथा वथाधिमासका १२३ यदैकमे ठघरथी वदा १३७ यद्‌ प्ाम्यैरापे विस्तृतं १८९. याताः पण्मनवो युगानि १४२ वरिष्यजीवान्वर्शेष १४३ यतिप्यनाडीगुणिवा

६३ यततिप्ययोः खण्डकयोः २५ पात्राविषाहोत्सवनातका

१३४ याम्योदक्‌ समकोणमाः १२६ यादतिधिभ्योऽम्यधिकाज्र

११ या स्याद्रवेरुनेवकार ८९ युक्तं तमु स्यादयनांश

६३ युक्तायर्माशस्प वु मभ्यमस्य २०० युक्तायमाशादषमः १८४ पुतायनांशक॑षृहृत्‌ २०४ युपोनितोटरूयुननरेण

८५ युनोनितोन्मण्डटश्ड्कु

ये केन्दोज्ये उपृखण्ड ये दोऽकोरचोरुत्कमग्ये ये दोःकोट्योः स्तः कमन्य येश्टणोनिमिषस्य तराम रवाद्‌ दृक्षिणगोच रविगृणस्िथिमिः पयगृष्ण रविदिनाप्तमतापिक रविरपरषिरवीन्दुटवा सेः फोाटिनिघ्नाः रता से्क्रमोमोऽकरव्ष ररव मुषरभमि स्रपस्थानपिमागते उक्षाष्वा देवनेदेषु उक्षाष्टवाहिनगणाच्छावि उष्टकानगर्पामृदृपाश् खोभ्ले तु युनिशत्‌ टम्येन मन्दृपरिषीरह्तिः खम्यग्पकाकोरिरथाक्ष उम्बग्पागुणितो भत्‌ सशादिकं था नवतः टिपागणललद्विवेरेण पपोष पुगपुरंक पिपा सिनं समपूमि रल द्विनषन्‌ दिपुटिनाचगषापिक िपाः पयं धारिनं वितो िक्मिनो एितयभन्पानि गयत श्पिम्प श्रन्ति इयय

[ २२६ 1

९७ | विशोध्य सण्डान्यवशेष ८७ | ेद्चक्षः किदं ज्योतिषं ८७ वेद्चन्द्रदविवेदाभ्िनागाः | वेदास्तावधय्तकमृभदत्ता १७७ | वततम्मःससमौरुवक्षिति ५९ व्यासार्घवरगंः पमा २९ व्यासार्धवगादृदधिहतात्‌ १२७1 शाकुनितोऽपितभत २७, दातायुः गताननद एवं रब्दृशासरे पृषं ज्पीतिषं ५७८ दारः प्रथकूस्यन फठेन ७७ { दाशितनुविकठाम्यः २६ पादूफुनरो ना कथितः ६३ एटभ्यागमे त्वपतितोऽपि शेषांशकाः सेन्दुस्वा १३६ षटरषमोगामि मेगि ९० पटिप्नपिमबे परह्य १९४२ | संपपः स्यू शवा ७५ समागतिस्तु पोजनः १५६ समीपतिध्पन्दसमीपि १२४ सवेमोगोि १७ 1 रम्यो मृद २१८ ¦ साप्रासवष्ाप्प पमान्‌ २५ खा बिग्पकाप्ठी घ्ना ८; एापादरिमोमनृूराभ्ि ६३ तिन्पृखिन्धुगनयार ३४ रृष्पं परःय पुनि १३२ भूषं पुर्नीरगरनितै ८१ मूहवा मरं कपना

2

[ २२७.

स्थरं छतं मानयनं १३१ | स्वेशजस्वचरखण्डकैः ११६ स्पषटोऽधिमासः पतितो ६७ | स्वया खया तानि पथक्‌ ४२ र्फुटग्रहं मध्यसगं ११४ | स्वषष्टशयुक्तानि ४६ र्कुटौ रवीन्दू मृदुनैव १०२ | स्वस्युग््ां पिमनेत्‌ ११९ स्यात्‌ सैर्छेतो मन्द्फठेन १०२ | स्वायंभुवो मनुरमत्‌ १४ स्यादु्रकाया यदि दिग्ज्यक्षा १७१ | स्वीयकराधरतुरङ्ग ५५ स्यादुनतं द्ूगवरेषके ` १७५ | खीयनखां ख्युताः क्षय ५३ स्पाद्रा घरीपशिरहः | स्वेनाहुते एरिधिना ९१ स्यादृव्यास॒खण्डे खद ७९ | स्टतिः परक्षे्रमृजेन १६० स्यफोटिजीवान्त्यफ़रज्य ९२ | हतिखिमैर्यां परजीवया १५९

इति सूचिः

--

्रहगणितपूर्वार्धस्थपद्वृत्तानां सुचिः ( पृष्ठङ्घः)

अनृष्ट्‌ ५। आयौ ४०, १२२, १९६1

इन्दवा ६१ ८, ३२, ३६, ४२, ५७, ६२, ७८-८१, ९२, ९९, १००) ११५) १२०१, १२३, १३१, १३४, १३द्‌

१४०, १४५९, १६१, १६३, १६६, १७१,

१९३, २००-१, २०६-७॥।

१८४

उप्जातिका ७, ८, १५, १८, २६, २०) ६३१, ३७, ५३, ६३,

६६-७) ७५) ७८) १-२) ९१९२-३

९७-८,

१०द्‌ १०४, १११, ११३-४, ११६) ११८

९, १२१, १२३, १२८, १३६३-६, १४१-३, १५६) १५९, १६०, १६२, १६५४-५, १६७, १६९, १७१, १७५-८१, १८३, १८०५-७, २०१२, २०४) २११, २१८-९॥।

उपेन्वजा ४०, ४२१ १०२; १३२) १५५७) २०१॥ दरोधकम्‌ ५१-३; ५५॥

[ २२८ |

हुतविरम्बितम्‌ २५, २७) ३०; ३७-८, ५८, ६२) ११४, ११५) १२५७ १९९।

प्रध्वी ¢

प्रमाणिका ११, २५, ३४-६, ६३-४1

मुजङ्गपयातम्‌ ९, ११, १३, १४ २७, ४४५०) ६९, ८५, ८५,

१८८-९ 1

भाठिनी १३३

पन्दाक्रन्ता ६४॥

रथोद्धता १८, २५) २५-८, ३४, १४०) १९४, २१२

वसन्तातिरखका १४, १७, ४१, ६३, ६८, ८९-९१, ११३, १२३१

१२५६) १५४), १७५, २०७॥

व॑रस्यम्‌ ७, १८, १५७), १६३1

शादूलविक्रीडिवम्‌ ३, ४, ६, १४, ४०, ७२, -७४-५, ७७, १३८, १६६) १८४) १९३, २००) २०४, २०८१०) २१६--७।

शादिनी ६, ७८, ८७।

रिषरिणी ५1

सिद्धता १११, २०५॥

सन्िणी ६, ११, ३८९, ७५-६।

स्वागता ६२, २००॥

इति यरहगणितपूरवार्धस्थपयवृत्तानां सूचिः समाप्ता}

अथ ्रहशणिताध्यायविपयार्णा सूचिः।

नि िवयक---- { पृद्कयः )

अक्षपत्राणि १४ २।एां साधनानि १४५ | अहोरानवृ्व्पात्सूत्रं १५८ वि~ अक्षज्या १४२, १४५ | रोषः ६५ अक्षांगज्ञानं १८९ | आक्षकः २३ अगा १४२) १४६,१४७, १८९ ७४, १२६ अप्राग्रण्डं १४३, १४८ [इच्छा(कढापा १६७१ १५१ अप्रादिष्वण्डं १४३, १४८ | इ्कणः १८१ अधिमासः शेपं ३३ लक्षणं ६९ | इष्ट्यःपराधने * ७९ क्पे संख्या २६, २८ | इटधनुःकरणे ८०। गततानामानयन २९।आान- | इषटयष्टिः १७६, १७७ यने विकिषः ६७ | इष्टरड्कुः १७८, १५७९, १८० अधिमासायमरेषाभ्पां च-दाकनयनं | इषटहविः १७७, १७८ ३१, ३२, ३५। | इन्वा == १७७, १७८, १८५ अनयफठज्या ९१ | उज्जयिनी २०३ अन्त्या १५८ ततो हतिः १५९ | उकमन्याः ७८ शन्तः ४४, ५०॥ उत्तमा मनुः १४ उद्थास्तसूत १५८ अवमं ४८, कत सस्या २६, २७ |इदुयानवर १२३, १२६ , गतानामानमनं २९ ष॒ ३१,४०। उनतकाटः १५५ १८६, १८८ < 1 उन्नताः १५६ अतरत्कमं १५४, २०५1 | उन्मण्डटकण; १६३ भसः < 1 उन्मण्डठरष्कूः १४३, १४८ अहोरात्यृत्त्यासार्घ ११५ ऊर्व १७९ अहः करणं संधिषदिकाः १३३१ अह्णः आनयनं २८ कस्ममवान-| - साधनं १२७

यन ३७॥। ¦ कृणंवृ्तायः १८९

©

1

[२ कणानयनं ९२९ कला ८, १४६

किः प्रमाणं ११ किमनादहम-

णादिकं १८ कदिमुखग्रहाः२८। कसः ११ कारपर्वत्तिः काखविभागाः < काष्ठा

=

कूजः कलमे मगणाः १८ ब्रीघो- चचभगणाः १८ मन्दोचस्य १८ पातस्य १८ मध्पम- स्थानयनं ६०। कृस्यादौ मध्य- मः ३९ मन्द्परिधिः ८९। रीघरपरिषिः ८९॥ कुन्पा ११५, १४२, १४८, १४९

कु्योनद्दतिः १४८ कुदिनानि १०, २५ फुप्रिषयः ७४ कन्त १११ रतपमाणं ११

केशवदेवज्ञः ९१, १६, १७, २९, ५६, ५५, ९३, ९४, ९६) ९९)

१०१, १९६ काटिः ८७, १४० कोरिफटानपर्न्‌ ९१ कोणः १४१ कोणच्छापा १६६ कोणश्डूकुः १५४ क्रपग्याः ७८

कान्तिः ११५, १८८, २०१, २०३ २०४), २०६, १०५) १०९ २१०, २११। दिम््ञानं १५६।

कान्तिज्या ११४, १४२, २०५ क्षणः <८। गृविफतं १०३। क्षयमाप्तः | ठक्षणं ६९ प्षयमात्तका-

खाः सक्ष ४०।

गणे दैवज्ञः ७२, ७३, ९८, १०० १०१, १०५ १०९, १५८,

१९२

गुरः मगणाः कसे १८ शीपरो- च्वस्थ १८ मन्दरस्य १८। पातस्य १८ ¡ मध्यमानयनं

६१ कृत्यादौ मृध्यमः ३८। मन्दपरिथिः ८९ रीप्परै-

धिः गोटाप्पायः २५, ३३) ७४; १०११ १०२,१२२, १३६

महाः कल्पे मगणाः १८ कुदिनानि २५ म॒ध्यमानयनं ३०, ३४

४२, ६३ 1 मभ्यप्रहादहगं-

णः ३७ ] कस्यादौ मध्यमाः

३८ कक्षानयनं ४०। दि- नगरतसोजनानि ४१ रव्य म्दान्तमध्यमय्यहाः ५२ दिन- मतिसापनं ६३1 यीजकर्५६। मन्दुपरिधमः ८९ ! दीपरपरि

[ २९१ ]

धयः ८९ | मन्दूफडानयनं ९३ शीप्रफलानयनं ९९ स्पष्टीकरणं १०२.) गतिस्परी- कृरण १०२ 1 गृतिशीषफलं १०४ रष्ोक्तगतिफरटस्य दूषणं १११ } वक्रतासँभवः १११1 उद्यास्तसंभवः ११२) चरक्मं ११८ रारिसंक्रा-

न्तिमाने १३३१ घटिका \ आर्षी < चक्रं ; दतुवेदाचायैः १२९

बुन्दुः भगणाः कले १८ दिवसाः २५ मासाः २७। मन्दोच्व- स्य भेगणाः १८। प्रतस्प १८ | कक्षापमाणे ११ ! धुवकः५२॥ पथ्पमः ५९ ) मन्दोच्चानपर्न ६२. पातानयनं ६२। के- स्यादौ मन्दोच्॑ ३९ ! कत्या- दौ प्तः ३९ मन्दुपरिधिः

८९ फटानयनं | प्रकेरिण ९७ | मतिर्फुरी- क्रणं ९८ 1 ॥1 ११६, १२२ चरन्या ११५ चक्षषः १४ चेन्दुपातमगणोपपत्तिः २२ चान्द्रभानं

छन्दोरक्षणं

छया १६३ छावाकर्ण॑ः १४०, १६३ छायातः कर्णत्नानं १८५ » कऋानिननानं १८८

+ सूर्त्ानं १८८

भुजज्ञाने १८९ जेष्ण॒सुतः ४, १२८ ज्याः ७८ साधनं ७९ ततरः < ज्याः ७८ साधनं ७९१ तदूधृतिः १४१, १४६) १४७ ऊ~ ष्व्ण्डं १४५

तामसो मनुः १४ तिथिसधिमानं १३३ विथिसाधनं १२७ तरिज्यावगः १५४ दिगेणः १६६ विम्ज्ने १३८ दिग्न्या १६६) १७५ दिनं दिनमतयः दविनरात्रिमान ११७ दिनादानयनं १४

दिनार्धं नतोनतांाः १५६ शहुकूः १५७। इग्ज्या १५७, १६०) १९२ छायाक्णंः १६३,

१६५ द्क्काभोदयः १२२५ १२५ देव्ान्तर ७५1 घटिकाः ७५। सं

स्कारः छथ

~

[२९२ .

देवमानं | प्रवहो वायुः युज्या ११५ | फं मृन्दुफरं ९३ शीघफठं ९९) द्वेषकाणेदयः १२२ १०० हवापरममाणं ११ | वर्पत्यमानं १७ धृीकर्म २०३ | वीनकमं धुवकाः ५२ | वौनगणितं १७५ नक्षव्रसंयिमानं १३३ | युधः कते भगणा; १८ रीपो- मक्ष्रप्ताधनं ११७ चस्य भगणा; १८ मन्दो- मक्षत्रकक्षापमाणे ४१ च्च्य १८ प्रस्य १८ नतकाछः १७५ शीपोच्चानयनं ६१ } कत्या- नतकर्मं १२९८ रीघोच्चं ३९। मन्द्परिधिः नतांशः १५द्‌ <९ 1 शीप्परिधिः ८९ नटेन ग्रहविरोकनं २१८ | ब्रह्गुप्तः ४, १५७, २१, १२८) नाक्ष्रमानं ८१ १० १२९ निमेषः , ब्रह्मणो दिमरात्रैमतायुःमाणानि ११, नृसिंहदवज्ञः १४७, २०) २.५, २.९ १३ पदु ८५७) १२६६ व्रल्ाण्डमानं ४० प्चन्पासाधनं ११४ नाषमाने ११ प्रमक्रान्तिज्या ८१ | मनकचटनं परल < भूजः ८७, ११० पटकृणः १४२) भुजफनेयने ९१ परदिक्‌ १५९ | एकान १२३ प्रठमाज्ञानं ११४, १९४, १९६ | मषरिषः ७४ सुटीकरणं ५५ २००, २.०७ | मूमध्यरेखा ७५ पागणितशेतिः २१५ मोग्य्ण्डस्फुदीकरणं ८२, ८५ प्रतानां भगणाः १८ , मनुपरमाणं ११ 1 संयिपरमाणं ११। प्रानीयपं ९, १९६ | मनुप्यमाने १७ भेत्ये धुरावं | मन्देन ८५ पीडिदसिदान्तः १६ | मन्ुपरिषयः ८१

२६३ |

& ९६ मन्दोच्चरक्षणं २३ भासः [4 मेषृदीनामसषवः १२१ यष्टिः १५७ पाम्यमोडः १५६ भुबमानं ११ पोगसंधिमाने १३३ योगसाधनं १२७ रावितङ्गोपपतिः २२ राशिः अस्तमय १२१ शेवतो मनुः १४

ठग्नसाधनं १३४ काठानयनं १३५ ठघुभ्पाः ८१ धनुःसाधनं <१। रष्वह्गैणः क्ेपदिनानि ५३ आन-

यन ५५ विशेषः ६७॥। ठदूका उद्षासुसाधन ११९-

२.१ उद्याक्वः १२१} रम्ब १४१ | सम्बज्या १४२; दिक्‌ १५६।

ठठः १०५, १०६, १०९, १११

उठक्तगापिफटस्य दूषणं १११ िप्वा १२४ छीखावतिः १६५ वराहमिहिरः ४, १६ वधम्‌ वषरम्मे गताधिमासाः १९ दसिष्ठसिद्ान्तः १७

५७५

वारमवृत्तिः

विष्णुपुराणं १६१ विचिः विखोमच्मं १३४७ विोमवेधिः १५९ दाहकः १४२, १६२. शड्कृतठं १५५ शतानन्दो पनुः ११ राततायुम॑नुः ११ इनिः केसे भृगणाः १८ कीपो-

च्वस्य मगाः १८ मनदो- च्दस्य १८ ? प्रास्य १८ म॒ध्यमानयनं ६२ फत्पादौ मध्यमः ३१) मन्द्परिधिः ८९।

दीपपरिपिः ८९॥ शारः १७८ शाकल्यः, १६ शाखान्तर ; रीपरकेन्दरं ८५ कीपपरिधयः ८९ शीधफडानयनं ९९, १०० कीपोच्वरक्षणे २३

शुक्रः मगणाः कले १८ श्रीमो- , , च्वस्य १८ मन्दोच्चस्य भ- गणाः १८ ({ पतस्प १८ ( दीधोच्वानयनं ६२ कल्या- दौ शीघोच्चं ३९ मन्दपरि- पिः ८९ दीधप्रिधिः ८९।

दादिः ४९। विदेपः ६८ सध्या ११ संध्यांशः ११

१६३६४ “4

समकृणेः १६४ समच्छाया ९६६ समड्कूः १४३, १४६, १४५७)

२०० सावनदिनं िदवान्तपदासा त: सिदान्तखक्षणं - सूष्ष्मनक्ष्रानयने १३१ सू १७६, १८८

सथः कल्ये भगणाः १८ मनदोच्य- स्य मगणाः १८1 कसे दि- मसेल्पा २५ मास्या २७ मध्यमानपन ३१, ५८। कल्यादौ मन्दोच्च ३९ मन्द परिधिः ८९ मन्दफडानयनं

उषुञ्पया ९७ | गतिसष्टीक-

रणं ९८ 1 तूर्यस्िद्ान्तः २३ सीम्यगोलः १५६ सीरमाष्यं १५७ सरमानं स्फूटग्रहानमध्यगरहानयनं ११४ स्फटग्रहस्य तात्कादिकीकरणं १३१ स्फुटमूपरिधिसाधनं ५७५ स्म्रतिपुराणादि १२ स्वायंमुषो मनुः १४ स्वारोचिषो मनुः १४

हतिः १५८ अन्त्यासाधनं १५९ 1 होराः १२२

दाति यहगणिताध्यायस्थविषयाणामकारादिकरमेण सुचिः

~~ ~~~

अय वासननामाप्ये तथा िरीमभिपरकाक्च उदूधूतपयना-

मकारादिवर्णानुकमेण सूचिः

के = फैदावदैवन्ञस्य = गणेददरैवज्ञसय मु = नुरसटैवल्तस्य = ठिरो

मणिप्रकारहाकारस्य घी = बीजगणिते = प्रहमग्तस्य खी = टीका

वत्यां 1 वा = वास्नामाप्ये स्न = सूर्यसिद्धान्ते }

पृ्द्ाः ) अतल्न्गगेणे ( नृ ) २४ कोटिः कोदिपराह्वमा (कै) ९६३ भथ निजरृतकास्चे (बा ) १. ण्डद्रयस्पाभिहतिः ( प्र) ९३ भद्र्पहूपाः काटस्य ( मू ) २३ साफैज्यया वेप्परमं (ग) ९८ अन्त्न्यका चयुता ( के) १०१ गनिरेव प्रत्यहं (नू) २३ अन्यरिमिषन्दुचकरे ( मृ ) य्‌ गतिततस्याथतौ मध्यो (नृ) २२ अर्को मपष्टवदा ( या ) ४१ गेोपज्चयुक्‌ सक्को (ग्र) १०५ अव्यक्तमूरणंगच्य ( भी ) १७५ | गोरोकतपिधिना कर्यं ( तु). २१ अस्यकताक्षभया युतोनित ( के ) १९६ प्रह्चप्रोपपतेश् ( नु) २४ आद वरणं रोपयेत्‌ (दी) १७३ परो पटिस्तदाशेन (नृ) २१ आधारपृत्द्रयके ( नृ) २१ पृक्रणदधसतु परतः ( म) २४ षच्छवृददौ फटे हासो ( दी ) १६५ वक्र हि परतः ( नु) २४ उष्वं तलि परैः (तृ) २४ चूरयगरहस्ेण (पा) १२ उद्यो वेष्यष्व॑ते (नृ) २० वेतकदरष्यद्र दराश्ि (ग) १०९

एवेन किपितीहेच्व ( न्‌ ) एकेनम्देन पतान (न्‌) एततकवासान्तरक्िनिः ( न्‌ ) एवावदुष्पते पूपैः ( ) एव प्रतिदिन चन्द ( नृ) एवे प्रतिदिने मनद (दृ) कक्षारये दधष्क्णं (गम)

२३ २१ २४ २४ ११ २४

१०९

पक्षां मध्यगतिर्म्‌ (षा) १०१ पक्षास्यपरतियृत्तम (के) १०१ फक्षास्यपपयप्रह (प्र) ९४ कस्पिताष्यमनमानामैः (नु) २३

कटः पषति पूतानि (बा) ८|

वेत्‌ त्रिज्यका व्यसद्ले (ग) १०० वेदा फटकोटिन (ग) १०९ ढेदं खव प्रित्यं (दी) १६० जयति जगति प्ुढानन्धप (वा) जाहशान्पितारकृ देव (पर) १३४ उ्याचापपोः साम्यात्‌ ,,. ११७ स्त र्ता मथ्यं मूषो (व्र) २१

तम्शावाऽपपंमरः विद (गर) १५ पन्‌ क्रिमेनेनिनः (तु) २४ त्राद्विमभ्य एवातो (कृ) २२ वदा चकेन फिमिि (त्र) २३

दिता सपष्तृष (रष्य) ३०५

1

॥)

तद्वैधवख्यं कर्ये (मृ) विज्याकोटिफटान्तरेवय (के ) ्रिप्याहृता स्वचटकणं ( बा ) ्िभर्यका कोरिमुणेन (म) विमौव्या यदि मांशाः ( नु) दुरः संक्रमकाखतः ( वा) द्कौन्तःपापिमिरभूमि (त्‌) दोऽकानिदयगुणेक्यक ( के)

दोश्वेदभाभवणे तदू (के) दरगणस्तपदशाश ( वा ) मन्दिग्रामीनवास्यमूत्‌ ( पर) निजेनैव तु मानेन ( विष्णुपु. ) नेत्राहत्ियमेः वृषा (ग) प्रसिनधुतीरगव (नु) पंथ्पिमेऽ्तो विरोमे (नु) पातः स्पात्‌ पुनरस्य (न्‌) पदरयर्थतेभरौसं ( ठ्‌ ) मौष्णतारां तततः क्राति (नृ) परागव्सुः कस्पममणाः (नु ) प्राच्यां चक्कयन्वे (न) पतमन्यच्चहं वेध (नृ) मध्वोद्‌पृत्तनराम ( ग) क्ाचा्य॑वारढठ ( ग) भासैः मन्दूक प्र्‌ (ग) मुतेन्दफलं फर ( के ) मिभरनस्थे रवौ करिन्‌ (नु ) यत्तयोरन्तर त्च ( न्‌ ) यथा नसस॒माने (न) यदा शृष्ठगतोऽकैः (न्‌)

[ २६३६ ] २१ यदभ्व्षनि कलिका (गर) १२

९६ ११०

१०५

२४ ३३ २१

२१५, २१६

१९६ ६० १३ भ्‌ २५ २६ २२ ४3 २१ २४ २४ २१ १५८ १५५ ९८ ९९ र्य २३ २१

२४

ययेककुदिनेनेषं ( ) २१ यदेकेन दिमेमैषा ( त्र) स्थ यिन्‌ दिने शराभावः प्त (तरं) यिन्‌ दिने ररामविस (नृ) रः या्दन्तरकं तन (नु) यावद्न्तरकं सिन्‌ ( ) २२ यावान्‌ रास्रदुच्चं (न ) २३

यास्यच्येष रके द्विषद्‌ (गृ) ५७२ योगोऽन्तरेणोनयुतो प्र) ३६ रव्यासनास्तु तत्‌ पटमे (नु) २४ ररागुणपूणंमहीस्ये (प्र ) ७० राश्योरवेयुतिद्विप्न ( फे ) ९४ ठप्रं मौनान्ततः साध्यं (नु) २३ वासनावगतिर्गोटनमि ( वा ) विदा जाम नरस्य कीर्तिः ( का)१४१ पथेन खचरं स्षटं (मृ) २४ व्यस्वं कार्य रप्िमध्य (नृ) २४ दनेर्जीवुजद्राऽपि (नृ) २४ श्केशवः स्फुरतरं ( ) १७ पृण्णागेनदुयमैः किप (ग) ७१ सतु चोत्तरस्वचान्तरं (नृ) २१ समं भसूयानुषधितौ (बा) २५ समाया मवि यद्वृत्त (नु ) २५ सानु्ासे वित्तमान्तो { छन्दोऽ.) साधां दाविंरनषिव (नृ) २१ स्थनिऽनत्यकाया दति (प्र) १६० स्ादुकृड्गृखशडकूना (य ) १९२ स्वनगमागयुतोन (वा) ६९ स्नानादि मस्करो (ग) १५८

इति विः