आनन्दाश्रमसस्छ्तमन्थावारिः

अन्थाद्धः ११० वास्ननाभाष्यरिरोषणिप्रकाराटीकोपेतः श्रीभद्मास्कराचायप्रणीतः | | | सार्थ ^ ्रहगाण्ताध्यायः ( उन्तराधः ) ~ अयं अन्थ आपटेकुलोत्पननेन विष्ण़स्ननुना दत्तात्रेयेण आनन्दा भमस्थपण्डितानां साहास्येन संशोधिवुः स्च बी. ए. इत्युपपदधारिभिः

विनायक गणेश आपटे इत्येते पुण्याख्यपत्तने श्रीमन्‌ महदिव विमणाजी आपटे इत्यभिषेय- महाभागप्रतिष्टापिते | "क नन्द्‌ाश्रस्युद्रणा्व `

आयसाक्षरेमुद्रयिता प्रकारितः

शालिवाहनरकाष्दाः १८६६ ` सिस्वाब्दाः १९४१ | ( अस्य सवैऽधिकारा राजकासनानुसोरण स्वायत्तीरताः ) मृल्यं जयोदराणकयुत एको रूपकः १०१६३ )।

प्रास्ताविकं किंचित्‌ -9:11+-11111:5- विदितमेवैतद्र विदुषामानन्दाश्रमप्रणयिनां यन्‌, वर्द्रयात्‌ प्रा माकछश- चार्थकरतग्रहममिताध्यायस्य पूर्वर्षि अ्रहकाणां कग्तल उपायनीकरृत इति अय तस्य द्वितीयो भागस्तेषां निकटे प्रेषयितुं प्रमोदते चेतः ग्ाहकाणामाश्रेयणेव गोाध्यायस्यापि यावच्छक्यं सत्वरं प्रकासानं भवदित्याक्षास्महे प्रकाशित तस्मिन ` प्राचीन्टीकायुक्तः सिद्धान्तरिगेमणिग्रन्थः प्रकृशिनीयः ` इव्यषटमंवत्सगत्‌ प्राक गो हि नाम संस्थायाः संकृत्प आसीत प्पृणतां यत इति वक्त सुशकम्‌ एतादृशी सटीकयन्थावृत्तिरावश्यकृतया विदज्जनताद्रगगोचरीकर्णीयेति संस्था ्ालकानां मनसि द्रिमित्यायातं तत्कथनस्य युक्ततराऽयं समयः संस्थेयं प्राचीः नग्रन्थस्थमाह्यतमभागो यथा न्यत्‌ तथा प्रयतनीयमनेनेव खु हैतुनाऽ्त्मानं प्रकटयामास इतराश्रीयपहार्वग्रन्थवदनारकराचार्याणां सठीकम्रन्थानामपि नितः त्तमान्यतया प्रकलीकरणं नाप्रात्तमेव एवं सत्यपि साधारणकारणेर यद्विभिष्टत- णज विषये वक्तव्ये तदिव्थम्‌- केवलं वासनाभाप्यसनाथो ग्रहमणितभागः के०वपुदरैवसास्रिपहाभगिः प्रायोऽरी- वर्षाणां प्राक्‌ वाराणस्यां मुद्रापितः अपि कटिकतानपयामन्येन केनपि विदुषा सुद्रणावस्थां नीतः समालोक्य तं भगं कश्चित्‌ पाश्चत्यपण्डितभारतीयेश्वोपप- ्तिकथनविषये मतिर्बद्धा तेन शाघमेतद्र॒ भारतवर्षेर्यवनेभ्यः ( गीकेभ्यः ) समुपार्जितमिति पर्थवसितम्‌ पाश्चात्या एवनरुवन्‌ यत्‌ ˆ यदि भरतीयानां ज्योतिर्गणितदिषये यज्ज्ञानं तदविम्ब्परतितिम्बन्ययेन ग्रीकपण्डितानेताऽभ्यतत तर्हि किम कोत॒हटं भारतीयानां ज्योतिरविषयक्ञानस्य ` परिममक्षेपं के. दीक्षितकुलटंकाराः दकरगयाः समरलमन्पृरयामासुः अयमत्र सारः-न्योतिर्गणितविषये च्िमप्यन्यभ्यो भार्तीयेरपहतमिति यद्वि श्वणमार्च मानितं तर्हिं तदपहर्णं मूटाङ्कविष्य एव शक्यसंभवम्‌ किंतु भारतीय््रक- योर्भूलाङ्कानां नितान्तत्रिभिन्नत्वादपहरणवार्ताऽपि दतरा अन्यच्व केचन भर- तीयानां सिद्धान्तम्रन्था अीकमन्थेभ्यः प्रकसत्ताभाजः तनेवावहम्भ्य वेयं ्रन्थरचनां कुर्मह॒ इति माघ्यमिका भारतीया यद्र प्रतिजानते ताहि किमनया गरकसानहरणया वृथाकल्पनया तिष्ठतु तावन्मूलाङकापहरणविषयधातां प्रकरियरिषयेऽपि द्योरविंभिन्नत- मेवेति प्दशेयितुं मनागिव प्रयतामहे अत्र॒ सिेषतयोपपादनकारणं चैतदूयद्‌-

[ना "र > 9

ङग्हघासनतोऽययावद्भारतवेषं गणितविषयेऽवदधटूभिविदृद्धियवनपण्डितियुद्ीडस्य अन्था

( रे

्नभ्यस्यन्त एव तेन एवं खलु मन्यन्ते भास्कराचार्येरपि प्रागुक्तथ्॒कीडीयां ग्रन्था अभ्यस्ताः स्युरिति व्रस्तुतस्त्वेतदशकयसंमवम्‌ यतोऽत्र मुद्ितया प्राची- नव्याख्यया यवटीडगणितेन साकं भाक्छराचार्यप्रणीतग्रन्धस्रणेर्माच्रयाऽपि संबन्धः एतत्‌ प्रदर्हानं नामेवेतस्या आदचेरव्लिष्यम्‌

यथ्ा-- प्राथपिकसिद्भान्तादभिमसिद्धान्तनिर्भितिस्तथा ब्ेरपि स॒टभावबोधस्थ सिद्धान्तस्य वृथव सहीयसा ऽऽढम्बरेण प्रस्थापननेतदृष्यं युद्धीडस्य हि दोषाधायकं मासते पश्यन्तु श्रीमन्त्िभजश्य इयम नयो्य॒तिस्तदितरततीयभुजपिक्षयाऽधिका एतत्‌ सुगमं विषयं विवरीतं य्॒रीडपद्धतिमनुसतुमहान्‌ विस्तरो नाप्रा्तो भवति नेयं विप्रतिपत्तिमीस्क- गचाथ्गीणतानुययिनां संभवति शालाकात्रयं गृहीत्वा प्रयोगानरोधेन समाकठनीयोऽयं व्रिघयो वियाथिभिरिति सटील्मेवाऽऽनार्यो वरते तथा सरलवंशशङाकाभिर्गोलं विधाय तत्र प्राच्यपरायनेकानि सूत्राणि संवध्यक्षकषित्रक्रन्तिक्चत्रबिषययोः पनरनेकान्‌ प्रहना- न्सहजतयेवाऽ्चार्यः स्पष्ठी करोति तदेव ययद्यतनप्रक्रियानरोधेन पत्रोपरि परिल. खान निर्माय प्रागुक्तप्र्नमङ्कान्‌ विधातं द्धिषश्यन्तेतमां वियार्थेनां चेतांसि

[

सकलमपि चेतज्ज्योतिविषयङ्तभृरिपिश्थरिमा जानन्त्येव

इत॒ उत्तसेफं प्रधानांदामुद्िख्य विरम्यते टेखनीष्यापारात्‌ प्रधानांश्वेत्थम्‌- कस्यापि विन्दोः समीपेऽमुकांशस्य कोणो वर्तत इति मनसि संधाय कोणविषयकान्नेकान्‌ सिद्धान्तान्‌ प्रवक्तुं पश्चात्यगणितज्ञा आत्मनो मति- वभवं व्यक्ती कुन्ति कै भयसा कोणगणितं नाम यव्रनगणितज्ञानामाधारस्तम्भ एवत्युक्तिनात्युत्कोटिमधिरोहति प्ररं भारतीयगणितिकानां मन्धसंपत्तो कोणविचारं

[भ [न

विनैव सकलाऽपि प्रक्रिया संसाध्यते अथापि कोणविमरञ्चामावेन समभूमिगतत्रि- भजज्ञानपिक्षया गोरी यत्रिभुजज्ञानमुच्चकोरिप्रषिष्टमार््तात्‌ यतो विम्बाल्निभान्तरे चिम्बमुखपिति भारतीयरङ्गीकृतताद्र गोटीयच्यसरे कोणविचारकं तेषामप्रत्यक्षतयेव संभूतम्‌ जात्यत्रिभुजे भुजानां परस्परसंबन्धः कस्तथा द्वयोरजीत्यतरिभुजयोः संन- न्धनिश्चित्ये त्ररारिकं कदोप्रयोगाय कल्यते कदा वा कल्पत एतद्िषयकसिद्धा- न्तास्तः प्रापवावगताः

अपि पादोनषटकाष्टल्वान्तरेऽतः इत्यस्मिन्सूत्रे येऽथ आवचर्थैः पणिहीतास्तेषां संवादः पृथिन्याः सूर्याचन्द्रमशोयै अन्तरे स्वीकृते ताभ्यां साकं संजाघर्टीति अत्र यन्सूल्यं तेन साकं यवनाचार्थ-आरस्स्टिर्कसस्य सिद्धान्तो नहि संवदति एतावता विचारेणेत्थं स्पष्टं प्रतीयेत यद्ूभारतीयानां ज्योतिः- शासनस्य ज्ञानसंवर्धनं तत्‌ स्वात्न्त्येणेवाभवत्‌ यवनानामपि तथैव नोभयेोर्मध्य आश्रयाश्रयिसंबन्धो नाम भारतीयानां ज्योतिःशाख्ीयन्ञानं सखु यवना- श्नाऽऽयतत

| |

अथेदानीमादर्शपुस्तकतिषयं किंचित प्रस्तूयते वासनाभाष्यसहितै- प्रहगणितस्य॒तिन्नः पस्तिका अस्माकमुपटब्धाः तत्रैकैव प्राचीना तामेव कोदीकृत्य ग्न्थपाठादिसंशोधनं व्यधायि ब्रपृदेवसाच्चिणो अराणसीमुद्रितैका द्वितीया कलिकातापत्तनमुद्रिता तयोर्च॑पुद्रेवशाच्रिणां पुस्तकेन बहु हि नामो- पकरुतं नि:संदिग्धतया अहगणितमुव्रणकार्य

शिरोमणिप्रकाक्ञाख्यदीकायास्तवेकेव पुस्तिका समासादिताऽस्मामिः तस्या- मन्ततः के १५०१ श्रावणञ्चु° १२ इन्दुवार नारायणेन टिखितम्‌ इति टेखनं कारस्य निदर्घंकं भवति जानन्त्येव श्रीमन्तो ङिखितपुस्तकेषु घरिस्था- नानि तथा न्युनाधिकाक्षरसंघटितपङक्तिजालादि दियत्ममाणेन दरीहश्यते तत्‌ तत्र नास्मत्समुपाजतपुस्तके तटिदोषाः परमुत्सत्रप्रयोगा द्िरुक्तयश्च स्वट्दक्षरसय॒दा- यश्च॒ भूयोभिरकषैभरयनपथमारोहन्ति एवं स्थिते पुस्ताकान्तराभावात्‌ प्रस्तुतपु" स्तिकामवहम्ब्यैव पाठटविषयकं निश्चितिकरणं नाप्राप्तमासीदनन्यगतिकत्वात्‌ सूक्ष्म क्षिक्या दत्तावधनेष्वप्यस्मासु रतमे पष्ट प्रा्पश्वात्‌ श्षितिभे ` इत्यारभ्य

^ ८८ तद्टम्बनं स्तम्‌ 2 इत्यन्तं यिद ग्रन्थो द्विरुक्ता प्रापत्‌ पतद्भ्‌ जार्नायु-

रेव चतुरधियों वाचकाः रसतुतव्याख्याङता केशव~गणेश-नसिंहानां अन्थस्थाः केचन संदर्भो समुदधतास्ते दाचकवरेण्यः सविशेषमवलाकनीयाः स्वैऽपिं ते १७५ १७६ पृष्ठयोः प्रदर्शिताः तेन पुनरत वस्तयो मा भूत्‌ ग्रहगणितस्य पूर्वार्धः स्थूटप्रमाणेन ज्योतिविंषयकसामन्यनियमान्‌ प्रत्यपाद्‌- यत्‌ अयमु्तरार्थस्त॒ प्रयोगावस्थां स्फुीकुर्वन्‌ वतंत॒ इत्युभयोविरेषः यद्यपि ज्योत्पत्िप्रकरणमाचा्यगोाध्यये<न्तमावितं तथाऽपि शिरोमणिप्र- काशव्याख्याकरुता तस्य समावेदो मरहगणित एवाकररीति हेतोः परणिकारू- पेण तस्याच् संग्रहणमवश्यतया गङे पतितमत एवात्र तत्सगरहीतम्‌ अन्ततश्चेदमिदानीमावेयते यदरभास्कराचार्यकरृतरशियोमणिगयन्थस्य चयाणां भागानां सटठीकं मुद्रणं सेपादितमानन्द्‌ाश्रमसंस्थया। अवरिष्टस्य तरीयभागस्य सकं मुद्रणमनुपदमेव संपायरेत। मानुष्यसटमद्दोषाद्ा संशोधकाज्ञानाद्वा टङ्काक्षरयोजकानामनवधानाद्वा विद्यु्यन्न- प्रचटनकालिकायोक्षरभदाद्वाऽ यानि स्वरितानि तानि सहन्तां क्षमाशील विद्धास इति संप्रा्यं विरमामो टेखनीन्यापारादिति शम्‌

विद्रहुश्वदः- आपटेकुटोत्पन्नो विष्णुस्ननुर्दत्तात्रेयरामां

4 @9 तक

पण्यपत्तनमानन्दभ्रमः वेराखवदि पश्चम्यां गरो १८६३ शाके

# 1

५८2 1 # नः 4

= (प < 1 ~ +. | च,

| + ~ षट ०‰ - “~ “~

# | [1.1 +~ ~

ग्रहगणिताध्यायोनराधस्या- नुकमणिक्रा | "१2८८०८१० प्रकरणम्‌ पवसूमवाधिकारः चन्द्र्रहणापिकारः ,.. ,.५ „^ सुयग्रहणाधिकारः 1 ग्रहच्छायाधिकारः ,.. + „^ ग्रहदयास्तमयथाक्किरः | दरडगोनत्यधिकारः ,,५ ०.५ ०, ग्रहयुत्यधिकारः मग्रहुयत्यधिकारः ,.+ ०० पातापिकारः पूरणिका-ज्योत्पात्तिः ,.. ..+ „+ छोकपरतीकानामकारादिवणानुकरमेण सुचिः विष्वा 0 क, पथव॒त्तानां सूचिः ... उदुधृतपदयानां सूविः ...

समातेयमनकमणिका

एावाादानरकय वतातये

तत्सदृव्रह्मणे नमः | व्‌सनामाष्यदरिरोमणिप्रकाशस्यरदीकोपेतः भ्रीमद्धास्कराचार्थविरवितरिदान्तश्चिरोमगेः-

प्रगथिताध्यायः | ( उत्तराध्‌ः ) अथ पर्वसंमवनज्ञानमाह- कठेगताब्दा रवि 4 रमिर्बिनिद्नाश्चेनादिमासेः सहिताः परथङ्स्थाः द्विघाः स्वनागाडगजांश्ञ< ९८हीनाः पथाङ्गद्पमक्ताः प्रथमान्विताःस्यः

1 111

अथ रिरमछवकदः

रि०-अथ पवांनयनाघ्यायो व्यास्यायते कटेगताव्दा इति अ्रोपपत्तिः कलिगतवरषीणि कत्पदेरारभ्येष्ठवषपथन्तं संगह्य तानि रवि १२ घ्नानि सोरमासा भर्वन्ति यत्‌ एकेकं वषं दरादकषमासैः पथेत ते मासाश्चैनादिगतमासैः सौरत्वेन कत्पितेथृताः सन्तोऽभीष्टमासप- यन्तं सौराः स्युः चेचादिगतचान्द्रमासानां सौरत्वेन कत्पनाकारणमूक्तमस्मतसपितामह- कैरावदेवनञवरथैः सौरः सक्रमतोऽनपातं उदितः” इत्यत्र एषां चान्द्रीकरणम्‌ तयथा सोरचान्दान्तरेऽधिरेषय्‌ तद्थमनपातः। यदि कल्पार्कमासेः ५१८४००० कल्पाथिमासाः १५९६३३० कलियगाकेमासतुघ्येः ५१८५००० एवेषठैः फिपिति गणहरयोस्त॒ल्यतान्ारो फटं कटिय॒गाधिमासतुल्यं कल्पान्ते १५९६३३० यतः स।रचान्द्रान्तरं मासास्तेऽधिमा- साः। तैः किः सौरमासा यक्ताश्चान्द्रमासा भवन्ति। अथे कटिगते त॒ ठध॒प्रकरेणाऽऽचाथ- श्चान्द्रमासान्करोति ते यथा! कुतानपति गण्यकत्पाधिमासानामर्थेन ७९६६५ गुण्यक- त्पविधानामाहरश्च कटिया उभावपवतितो गण्यकत्पाधिमासस्थने द्वयं हस्स्थाने किं दधिका पञ्चषष्टिः ६५ हषं सासरेषं दिनीकरणाय मासादिनैः २० सेगुण्य हरेण हते पुनदिनरोषत्वादरवशिकरणाय ष्ट्या संगुण्य हरेण इते सावयवा पष्टिः &4 २। १०।२९ ¦ २। एवं छते द्विगुणा गुणकश्थनेऽकमासा जातो भाज्यः १०३६८००० कि चिद्धिकेप्यषाहिहिरेण सावयवेन मक्त सम्यगायाति अतो यव्त्या प्रकारान्तरेण निरव- यवे न्य॒न पषष्टहरे भाज्यः साध्यते छन्यहरयोर्षाति भाज्यः स्यादतः कतानपाते छ्ब्धं य॒गाधिमासाः न्युना हरो निरवयवा पचचर्षषठरङ््तः अनयावाता भाजोनूनः १०२३५. ६४५० अध्य केवलं प्चषिह सावर कुतस्यास्य १०६६८००० चान्तरं युगान्ते ११५५० अत्रानुपातः। ययनेनान्तरण द्विगुणार्कमासाः कल्पते भाज्यस्तदा रूपतुल्येऽन्त- कः ११५५०।१०३६८००० १। ठन्यम्ङ्कगजाः८९८) अन्योऽनुपातः अष्टाङ्कग- जतुल्ये भाज्ये रूपतुल्यमन्तरं तदेषटदिगुणार्कमासतव्ये किमिति। ८९८ इमा एवं कत इष्टा धुगाकंमासा द्विध्नाः २॥ अधिकाः पचषष्टिहरे सावयघे स्युरतो निरवयवे न्यनं

मरहगणिताध्यये-

मासाः प्रथते द्विगणाच्िपूणवाणा० दधिका स्वाङ्कनपांशं- १६९ युक्ताः तरिमिदेरविभक्ताः फल्मरापूै मासोघतुल्येश्च गृहैरयुतं स्यात्‌ सपातसूर्याऽस्य भरजांशका यदा मन्‌१४नकाः स्यादृ्हणस्य संभवः। कृलिमृखदिरारम्य गतान्दा द्वादृशच १२ गुणाश्ेादिगतमास्रय॒ताः प्रथक्स्था द्विष्नाः स्वकीयेन गजाद्काष्ट ८९८ भागेनोनाः पश्वषष्टया ६५ भक्ताः फल- मधिमासाः तेः पथकृस्था युताशवान्दरमासा भवन्ति

~ ~

हि०-कतुं स्वनगाङ्कगजाराहीना निरवयवे पचयष््टिहरे न्यूने भाज्यः स्यादत उक्तं स्वनगा- इकगजांश्चहीनाः। पथष्टहरे जातभाज्यत्वाप्तं पचाङ्गभक्ता अधिमास भवन्ति तेः पृथक्‌- स्थाः सौरा युक्ताश्चान्द्रमासा भवन्ति 1 नाम मासगणः स्यात्‌ युक्ता; कुतः यतः सोर्वान्द्रा- न्तरेऽधिशेषं तत्सोरेषुं योज्यं चान्द्रमासा भवन्ति इ्टय॒गाकंमासा द्विगुणाः पूर्वकृतानुपति- नष्टयुगाकंमासेः किमिति कृतेऽपि संभवति परंतवाचार्येण युगारकमासेद्विशणैरन्तरमवरोक्ये- स्थाने कुतम्‌ अथ यदत्र चैतरादिगतचान्द्रमासानां सौरतवं कुतः कल्पितं तत्र सौरवान्द्रा- न्तरेऽधिरोषं तत्‌ कुतस्त्यक्तम्‌ यतोऽधिकमासदिनक्षयशेषतो चघिकादिकं त्र गृह्यते पृ्ठतोऽनुपतिन त्यक्तं चेद्‌ द्विभवेदतस्त्यक्तम्‌ अथ प्रकारान्तरेणोपपत्तिः अत्रानुपातः यगाधिमासंः १५९६३३० युगार्कसोरपक्षाः १०३६८००० तदेकेनाधिमासेन कियन्तः सौर- पक्षाः ठब्धाः सावयवा; पचषष्टिपक्षाः ६५ रोषं पक्षशेषे पञ्दृशभिः सेगुण्य हरेण हते दघं दिनकशेषत्वातक्ष्या सेगुण्य हरेण हते सावयवा पचषष्ठिः ६५ १।५ १४। ३०। अन्योऽनुपातः एभिः सावयवः पश्चषष्िपक्षः सेररेकोऽधिमासस्तदा युगसोरैः कियन्तः। साव- यवपच्षष्टया हतेषु फं युगाधिमासाः केवलं निरवयवपञषष्टया हतेषु पक्षेषु फैचिदधिकाः स्यः तत्रानुपातः ययनेनाधिकेन पचषष्िपक्षास्तदैकपक्षदिनैः किम्‌ १। १४।३०॥ ६५। १५ टब्धमष्टाङ्कगजाः ८९८। तथा चास्मप्पितामहेबहछाख्देवनञैः स्वङ्ृतरिप्पणे कतो- पप्तः स। यथा! युगसोरमाेर्युगाधिमासास्तद्ैः कि पिति ५१८५०००।१५९३३०। सोमा १। अत्रेष्टसोरमासानां य॒गाधिमास्रा गुणो य॒गसौरमासाः भागहरः। अत्र संचारगुणनम्‌ यदि युगसोरमासमिते हरे य॒गाधिमासा गुणकस्तदाऽऽचर्यण स्वकस्पिते प्वषिमिते हरे ६५ को गुणकः ¦ अन पञ्षष्िहरे रब्धो गुणः 1 ५९ ५१।५८ ४५1 अनेनेषटसोरा गुण्याः पञ्चषक्ष्या भाज्या आधेमासा भवन्ति अत्राऽऽचार्येण हये गुणकः सुखार्थमद्गीकृतः ञत्रेदमधिकं १५ तदुष्टाङ्कगजेः सवर्णितं जातमृर््वाङ्कस्थाने रूपद्यं द्वयं स्वा्टा्कगजां ८९८ रहीनं सच्थागत एव गुण उत्पयते अतो द्विगुणा मासा स्वष्टाङ्क्ग जाशहाना यथाबद्ूगुणिता जाताः ते पञषष्टिहता अधिमासा भवन्ति ऊर््व- स्थसोरेषु योज्याश्चान्दरमास। भवन्ति अथ मासगणत्सपाताकानयनमाह-मासाः प्रथक्‌ इति अत्रं कोटिगुणा रदाब्धयो दादशगुणाः कल्पाकरा शयः १८४० ००००० ०गजाषिभर्गजिरदाधिनो द्वद्श्चगुणाः पातरा- रायः कल्पे २०८७३५० १६ एताः कल्याकराक्िभिः सहिताः कत्पपपाताक॑राशयः स्युः

पवसभवाधेकारः |

अषोपपततिखैरारिकेन यदि युणरविमातते ५१८४०००० युंगाधिमासा १५९३३०० टभ्यन्ते तदेभिः कटिगतेः किमिति अत्राधिमासानामर्धेनानेन ७९६६५० गुणकृभाजकादपवर्वितौ जातं गुणकस्थनि द्यं मागहारस्थाने पश्वषष्टिः किविद्भ्यधिका ६५।४।२१ 1 अतः पश्चषष्टिगुणानामधिमा- सानां १०३५६४५० द्विगुणानां रविमा्तानां १०३६८०० ° यदन्तरं ११५५० ०। तेन द्विगुणा रविमासा भक्ता टन्धमष्टाङ्कगजाः ८९८ तर्दिगुणाः कठिगतमासा भान्याः यम्यते तेन वान्‌ वर्जितान्‌ छ्तवा पश्चषष्टया ६५ भागे हतेऽधिमासा उमभ्न्त इत्युपपनम्‌ तैरधिमासेः प्रथक्स्था युताश्रान्मासाः स्युः ते च्दरमासाः पृथम्‌ द्विनि- घ्नास्िपू्णवणेः ५०३ सहिताः खकयेनाड्नपारेन १६९ युक्तासिभिमा- ज्याः फरमशाचं म्राद्चम्‌ तनेशंलि रता ३० विभन्य फर रारयस्दुपरि स्थाप्याः रारिस्थने मासोपतुल्या रायश्च क्षेप्याः एवमसो सपातसूर्था भवति तस्य भृजांशा यदि चतुरदशभ्य १४ उना मवन्ति तदा चन्दुग्रहणस्थ

# करः कक, कि

समवा वतिव्यः।

शि०-५५६२५७३२५०१६ अत्रोपपत्तिः यदि कल्पचान्द्रमासं ५३५३६३२००००० रताः कत्पसपाताकराशय ४६२५५२९० १६्तदेकेन चान्छमासेन किम्‌। टग्धमेको राशिः अतो माससममभानि) शेषं राशेरोषं ११९५४२५० एदविंरादगुणं भागाः३१५८६३०२०५८०तेनैव ह्रेण हियमणि लब्धं पर्णम्‌ शेषं भागरेषम्‌। हरव्य॑रेननन १७८११ १०००० ०हुरेऽपवर्विते जाते चयं हरः३। भाव्ये चापवर्त्यमाने टब्धं हुयं २। अतो मासा द्विगणाः २। अत भाज्यस्य निःरोषत्वाभावाद्धाज्यकेषमिद्‌ २१०८२०४८० जाते सहरं २१०८२०५४८० अतोऽ

१९.५८१ ११०००००

वरिष्टभाज्यरेषेणानेन २१०८२०४८० भाज्यकेषेऽपवतिते ठन्धं रूपं १। ठेद््यंरो चापव- .तिते ठग्धा चतुरशीतिः साधा ८४।३०। अत्र सावयवहरेण भवतं सम्यगायाति। अतो रूपे हरश्च दवाभ्यां सवर्गतो जातो २। १६९ अतो मासा द्विगुणास्त एव स्वाड्कनर्पा- दायुक्ताः यतो यः प्रथममिष्टमासानां दौ गुणोऽपवर्तैनेनोत्यन्नस्तस्येवावरेषेण शेषमपवरतितं हरव्येशेन हरेण सहितं जातं शे हरः ८४।एतदृद्धिसवर्णितमतः स्वपदुमुपपन्नम्‌ रूपतुल्य- |

चान्द्रमासगुणकस्यःतरिुतत्वात्‌ अचर शेषतुस्यं गुणकखण्डं गुणके स्यूनमतो मासा दि गणाः क्िंचिन्न्यूनार्ते यथावदृगुणकगुणिताः क्तु तच्छेषतुतल्यं गुणकखण्डं गुणके क्िप्य- मतो मासा रूपतुट्या श्विगुणास्त एव स्वारूकतपाशयुक्ताः सन्तो यथावद्गुणकगुणिताश्चा- न्द्र मासा; स्युः ` स्थतुल्यत्वात्‌ यतो यद्रूपं तत्केनचिन्न्यूनगुणेन गुणितं सत्‌

ग्रहगणिताध्याये

अवोपषा्तेः ग्रहणं हि मानेक्या्पादुने विक्षेपे मवति चन्द्रे मध्यमं

मानेक्या्ं षरटूपश्चारात्‌ कटाः ५६ सर्ग्रहे दवा्िंरत्‌ ३२ .। परटूपश्चाशात्‌ कटाः शरो द्वद्रामिर्भजमगेमवति द्राति शन्मिताः सप्तमिर्भजभागभ॑वति भतः तु विक्षेपः सपतिन्दोः साध्यते | दृश्णन्ते यावान्‌ विधस्तावनिव रविभ्‌- वति प्णमास्यन्ते तु १ड्माधिकः स्यात्‌ षटूमाधिकस्यापरि मृजस्तुस्य एव

© (>

अतः सपाताकािक्षेपः छतः अतः सपातसूर्यसाधनेऽनुपातः तवा्पातयोः कृत्पमगणानामेक्यं हादरभिः १२ संगुण्य राश्यासकं कायैम्‌ यदि कल्चा-

च,

दुमास्तराम ५३४३३३००००० रेते राशयो ५४६२७७३४०१६ ठभ्यन्ते शि ०-पुनः रोषं तस्मिन्‌ न्यूनगुणगुणिते रूपे चेत्‌ क्षिप्त तहिं यथावद्गणगणितं स्यात्‌ त्रिभिररस्थेविभक्ताः फलमंशपूरवम्‌ यतोऽनुपाते ऊत एको राशिर्ठन्धः सन्यच्छेष तद्धागा- नयनार्थं तिश्षद्गुणं भागादि कत्वा यथावत्स्थापितम्‌ कलादि फलार्थ षशिगणितमतः फलमपूवम्‌ मासोधतुल्यग्हेयुक्तम्‌ यत एकस्मिन्‌ चान्द्रमस इष्टे कल्पिते सत्येक एव राशिटन्धः अतो मासाघतुत्यरित्युक्तम्‌ यदुक्तं चिपूर्णबाणा१ इेधिका इति तन्रो- पपत्तिः यत्र कुजापि सिद्धं मध्यमे रहे सति क्रियाया अन्तेऽदकदेर्वा कल्पादेर्महः कर क्षपो योज्यः त्वाचार्येण कतल्पदेः करणाय क्षेपः क्रियाया प्रागेव युक्तः कृतोऽतो विलोमगाणितेन निपूणचाणा इति विलोभगणितं तयथा-कलियगादौ पातभागाः १५३।१३ रविः पूर्णी° मासादौ जातस्य पूर्णोतसपातकरणाय सपातचालनं रूपं वियदित्यस्थार्ध भागाः ११। २०।७ एवं चारनक्षेपयोर्योगो ऽयं ९१६८।१३।७७ एत एव च्रगुणाः ५०५।२९।२९१।२१९। यतोऽन्ते जहतः कृतः अयं सप्तत्याधिकां १७० शेनानेनो २। ५८ ¦ २८ न्चि- पृणवाणसमो जातः। यतः स्वाूकनुपारायुक्ता इत्यस्य वेकोम्यात्‌ ५।३०। यतः स्वार्धपव्याशा- नवमेधुक्ताः के स्युः समाचय इत्यत्र राशिः १० स्वार्धं युक्तः कृतोऽयं १५ अस्मात्प- नरं मूलरागह्यमाणे त्रतीयां निष्काशितश्ेत्तहिं मूलरशेस्धं॑निष्काक्षितमिति भवति तथव राशिः २० स्वचतुथारेन युक्तो वृक्तः कृतः २५ अस्मान्मूररारेश्चत॒थशि गहय माणे पचमो निष्कारितश्चेत्तहिं मुकरारोश्चतर्थसिः शोधित इति भवति। तथवा्राहूकन्पा- . ९६९ रो गृह्यमाणं स्पत्याधकरातरिनानः कतः अतच्निपूर्णवाणसमो जातोऽतच्चिपर्ण- वाणान्विताः पमेव कृताः जयं हरः प्रगिवोत्पन्नस्तच सहरेऽयं श्चप्योऽत आदावेव भिगशुणः कृत्वा स्वसप्तत्यधिकरातांरेनोनच्िपूर्णवाणः समः कृतोऽतद्धिगणत्रात्विहतश्च एवं मासाः ।गत़्द्ना समातिः सयः स्यात्‌ अस्मत्परपितामहकृतसिप्पण उपपत्तिः सा यथा अथ प्रथम ज्ञाता द्नगातः पातस्य कल्पानुपातेन कल्पकुदिनैः कल्पपातरादायस्तदैकदि- नन्‌ (कम्त्याद्ना ०।०।३।९१९०। ४८ २४ २वेरप्यनेनैव प्रकरेण ०। & १० २१ भगणोपपत्या वा एतयोर्योगे सपातार्फगति; © १।२। १८) ५८।

पर्वसभवाधिकारः प्‌

तदेकेन किमिति खन्धमेको राशिः 4 शेषं त्िंशता ३० संगुग्य तेनेव हरिण भगे हियमणे ठब्धं पूणम्‌ रोषं भागाचा अधश्छेद्श्च ३५८३३०२०- ५३४३३३००. ४८० दछेदत्यंेन १७८१११००.००० छिदऽपवर्विते जातं द्यम्‌ २। © @ © देषा्धेन शेषे २१०८२०४८ ऽपवर्विते जातं दयम्‌ पूरवच्छेदस्य त्यं च॒रेषाधेनापवतिते बाता अङ्कन्नपाः १६९ अतो द्विगुणान्मासगणात्‌ स्वाङ्कनपां १६९ चाधिकात्‌ त्रिभि्िभक्तात्‌ फठं भागादि मासगणतुस्या राश- यश्च तच क्षेष्याः एवं सपातसूर्यो भवती्युपपनम्‌ यदुक्तं चिपृणंबाणा ५०३ धिका इति अयं कटियुगादौ पातस्य क्षेपस्तथा सपातसूरयमासाधंकेपश्वात्र योजितः तथाऽ मध्यमः सूरेः सपात्‌ आगच्छति तेन स्फुटेन भवितव्यम्‌ सफुटमध्यथोरन्तरं स्थ॒टं किङ भाग्यम्‌ २। अत्त उक्तं मनूनका इति अन्यथा द्वादशमिरेव मुजमागेमौनेक्याधेतुस्यः शर उत्पद्यते तथा गढकि- यया फटमानीय सपात्रं इति नामनिर्देशः छतः तेन तयोर्वीजकम सूषि- तम्‌ तदप्यत्र सपाताकं कृषिम्‌

शि०-४५ अबानुपातः यदि रूपमितदिनगण एतावान्सपाताकः ०। १।२} १८ ५८ ५५ तदा चान्द्रमासान्तःपातिदिनगणे २९ २१ ५० किमिति छब्धसपातार्को रा्यादी रूपं वियत्‌-पूर्णकृताः सपादाः १। ४० १४ १४ अत्रैव चान्द्रमाससमो ररिरतो यावन्त एव मासास्तावन्त एव रायः रेषमेतत्‌ ४०। १४ १४ तरिभिः सवर्णितं २। ०।४२। ४२ अंशस्थाने दयं कलादिस्थने ४२। ४२ एतन्नन्दनपगुणमंशस्थाने दयमेद यतो ये द्विगुणास्त एव खाङ्कनुपांशयुक्ताः

अत्र शेषं त्रिसवार्णितमतः केवलाच्चिगुणा जाता अतस्त एव त्रिभिविभक्ताः शेषं भागहोषमतः फलमेरापूर्षम्‌ मासोघतुल्यगरहर्युतमित्युपपन्नम्‌

अस्य भुजांङका यदेति अक्रोषफत्तिः भराह्यग्राहकचिम्बे। दक्षिणोत्तरे यदा भवत- स्तदेव मनैक्यखण्डतुल्यशरः अत्र कान्तिवृत्तस्थभूभाकेन्वच्छरवुत्तस्थचन्द्रविम्बकेन्दावधि यययाम्योत्तरान्तरं तच्छरः भानैक्यखण्डतुल्ये ररे गरहणमूतिः इदं चन्द्रहस्थे यके दक्षिणोत्तरे निम्बे विन्यस्य केन्त्रमध्ययेर्दक्षिणोक्तरं शारं विन्यस्य दरौनीयम्‌ गरहणं मानैक्यार्धादने शेरे भवति मानैक्यखण्डाधिकररे अहणाभावः अतोऽ उक्तम्‌ यच्छा- यसंछादकमण्डलैक्यसरण्डं शरोनं स्थमितप्रमाणमिति 1 अत्र अहणरसंमूत्यर्थं भानोर्गतिः स्वदशभागय॒तेत्यादिना चन्द्राकयोर्भध्यगतिभ्यां कठात्मके बिम्बे भूभां साधयित्वा चन्द्र ग्रहे मायैवयार्धं षट्पारत्कलाः ५९६ सूर्यग्रहे दवानिंशत्कलाः ३२ षटरपश्चारत्‌ कखातुल्यः

अहशणिताध्याये-

भन कणा 1

[धशा -क्लरो दादङभिरेव सपातार्कभुजभागेेवतीति गणितेन ज्ञातम्‌ दातिंहान्मितः सप्तभिः सपातार्कभजभगिर्भवति) तथा मासाः प्रथक्‌ इत्यादिना यः सपातसूर्यस्तत्र मध्यमो सर्थ. सपातावमच्छत; तां सान्तरो देशन्तरबीजकमांदिना संस्छरतौ मध्यमो भवतः तत्र मध्यम

एव पातः स्फटः। अरकेणव स्फुटेन भवितव्यं तत्र स्फुटमध्यमयोरन्तरं स्थूं भागद्वयं तेन संस्का्यः यतः पग्ममन्दफटपर्कस्य मागद्रयम्‌ अचर मध्यमसपातारकस्य द्रादशशभजभागास्ते कदाचष्टणे सन्दष्ट द्रादक्ञभागोना धने फटेऽधिकाश्चतदरा १४ भवन्ति एभिः स्पुटैरपि चतद॑क्षभज- भक्तै; परमफलमुस्छुतया स्पष्टगत्या विम्बभूभे साधयित्वा मानेक्यखण्डतुल्यशर उत्पद्यते

अत उक्तं मनृनक्ाः स्यादिति उक्तं गोरे! चन्द्रस्य कक्षावटये हि पातः स्फुटद

21 1 | -4 , 44 <| (+| 7 ~ 4 +}. €.(4 1 , 3 » 2 21 -4| #।. 9 ९1 < , < १८। -91, > 24) < ,

तारकरलकुतः इतः अस्तु आदो स्फुटाद्विधोर्मध्यमपातयुक्ताष्त्यत्रेवामे सपःततात्कालिक- ज्या इत्यत्रोपयोगित्वादुपपत्तिरच्यते सा यथा तजाऽ(दौ विमण्डलनिवेशनार्थं डकामण्डटे क्रान्तवत्तं यथेति कान्तिबचस्य विक्षिपत्रत्तस्य चति व्याख्या यथा कान्तिवत्तं पथक्‌ कृतमेवं विमण्डलमपि रास्यडकं पृथक्‌ कुत्वा ततर मेषादे- विछोमगातिताद्व्यस्तं मध्यममेव स्फुटं क्षेपपातं दत्वाऽर चिह्नं कार्थम्‌ अथ कान्तिवृत्तस्य विमण्डल्वत्तस्य क्षपपातचह्याः सपातं कृत्वा तस्मातद्भेऽन्तरे<न्यं संपातं कुत्वा ्षपपाताग्रत्िभेन्तरे कान्तिवत्तादुत्तरतः स्फुटः क्षिपभागेः पृष्ठतश्च चिभेऽन्तरे तेरेव भागेदंक्षि- णतः स्थिरं त्वा विमण्डलं निवेशनीयम्‌ निवेङ्िते विमण्डले रारस्थानमुच्यते कान्तिवुत्ताच्छरः क्षपवृत्तावधिस्तियक्‌ कद्म्बाभिमुखः एवं कान्तिवृतते शरमूरं विमण्डलेऽ- ग्रम्‌ अथ सपातचन्द्रे कारणमुच्यते अहो किं नाम पातः वृत्तयोः पठनं पातः। क्रान्तिमण्डरुषविमण्डटयो्यत्र कुचापि योगस्य नाम पातः करावलम्बनं करत्वा प्रद्यते यत्र कुच्रःपि वृत्तपातोऽस्ति मेषदितः पूर्वगतो प्रतिवत्तगश्चन्द्रः शीघ्रगत्वादयतो याति यन वुत्तयोः पातस्थचन्द्रो भवति तत्र विक्षिपाभावः। त्रिभे परमखभुजतुल्याः २७० कलाः यतः पातस्थानादग्रतद्धिमेऽन्तरे तदिमण्ड्ल सार्धश्वतुर्भिरभागिः ऋान्तिदत्तादत्तरतो भवति पातालृष्ठतश्च विभे<न्तरे तेरेव भगेदृक्षिणतो भवति पातस्त॒ चकः तस्य विलोमा- प्पश्चिमाभिमुखी गतिहश्यत चन्द्रगतिस्तु पुवीभियुखी गतिदृ्ने त॒ भगणोपपत्तौ दितम्‌ एवं सति वृत्तयः पाते विक्षिपाभावस्थानायथा यथा चन्द्रश्चठति पर्वाभि- मुखस्तथा तथा शर उत्पयते एवमयतनतः श्वर्तने परश्वर्तने च्रे चके पाते चले न्चर्द्रे चावङाक्यमाने पातश्चन्द्रयोश्चाचल्यात्सपातचन्द्रो हर्यत पातावयवश्चन्देण य॒क्तो इश्यते यतः पातस्थानादमे गत चन्द्रे शर उत्पद्यते परंतु पातो मन्दगश्चन््रो इशणः एवं स्पातच्नद्रदशनं क्षितिजोध्व ऋान्तिमण्डल्विमण्डटयोः पातयोगं कत्वाऽय- तनात्‌ श्वरतनं परश्वस्तनं पातं चन्द्रं प्रचाल्य छात्राय दरीनीयम्‌ एवं सपातनच- सद्रवासना सपातार्कसपातचन्द्रव्यग्वर्काणां पूर्णिमान्तेऽमान्ते भुजसाम्यम्‌ दान्ते यावान्‌ विधस्तावानेव रविः पोर्णमास्यन्तेष षड़भाधिकः तयथा पूर्णिमान्ते दीनम्‌ चन्द्रः \ १० सपातचन्द्रः ९० अस्य भुजः २। १० पातश्चक्रशुद्धः ४।२० रविः १० व्यग्वकँः २५ अस्य भुजः २। १* पातः ७। १५ | अर्कः १९

पवंसभवाधिकारः |

भथ सु्यग्रहर्थ विशेषः | गृहा्धं ° युक्तस्य सपातमास्वतो भर्नाशकाच गोखदिरोऽवगम्य च\३॥ प्‌

ज्ञेयोऽकों रविसंकमाद्तदिनेर्दहान्तिनाडीनता- द्रा रेन गशहादिनोनसहितः प्राक्‌ पथ्िमेऽस्यापमः।

अक्षरः खल संस्कृतो रसल्वेनास्थाथ ते संस्छताः पातादयाकयुजांराका यदि नमो नाः स्युस्तदाकयहः।४॥ रूपं वियत्‌ ° पणरूतान्‌ ४० सपादान्‌ १५ क्षिप्त्वा सपाते प्राति मासषमकं तत्संमवं प्रागवलोक्य धीमान्‌ यहान्‌ महार्थ विदधीत तत्र अोक्तवद्यः सपातसूर्यो ज्ञातः। असौ पञ्चदशमि १५ ममिरेषिकः क्थः। यदि सूय॑यरहणसेमवो ज्ञातव्यः तस्तस्य जां णा यादि सपापः स्थं उत्तरगोे

, + ® ,

तदोत्तरा यादं दक्षिणे वदा दक्षिणाः तदिकूचिह्विता अनष्टाः स्थाप्याः

री ०-सपाताकं; २० अस्य भजः २। १० अमान्ते चन्द्रार्क समो २।१० पातः ७५१० सपतिन्दुभजः २। १०॥ ग्यग्वकः २० भुजः एव २। १० सपाताकंः ९।२० भजः २। १० एवं सपाताकंव्यग्बक समावेव तयोर्भृजस्तथा सपातचन्द्रभृजोऽपि सम एव अतः सपातसूर्यो गृहीतः परतु चन्द्रयहे सपतिन्दोः इरे साध्यमनि रारः परिरेते व्यस्तदिक््‌ कार्यः यतश्चन्द्ररहे मराह्यचन्द्रविम्बेन्द्रं विमण्डले श्रागरे वतंते | याडेकभू- भाकिम्बङेन्द्रशरमठे अतो विमण्डटे राराग्रस्थगराह्यचन्द्र बिम्बात्‌ कऋन्तिवृतते हारमूलस्य ग्राहक किम्बमाग ज्ञातुं चेदृन्यस्तदिक्‌ हरो दत्तस्तहिं ्राहकमागंज्ञानं भवत्यतः परिये कार्यः यतश्चन्द्रविक्षपादन्यदिशभभा वर्तते चेद्‌ व्यग्वकंसपाताकभ्यिं शरः छृतस्तर्हि यथादिक्‌ पर्टिखे देयः यतः सपातचन्द्राद्‌ व्यग्वकंसपाताकरिमों व्यस्तगोलो स्तः सूर्यग्रहेऽन्यथा तव्यथा चेत्‌ सपातचन्द्राच्छरः कृतस्तहिं परिरेखे यथादिग्‌ देयः यतौ ग्राहयसूर्यविम्बकेन्द्रं ऋान्तिवृत्ते तस्माद्‌ माहकचन्द्रनिम्बकेन्द्रमार्गज्ञानार्थं यथादिग्दत्ते परिरेखे गाहकममिज्ञानं स्यात्‌ यतः कान्तिव॒त्तायथादिक्‌चन्द्रविक्षेपप्रवत्तिः चेद्रव्य- ग्र्कुस्पाताकभ्यां कृतस्तर््यपि यथादिक्‌ यतो यः सपातचन्द्रः स॒ एव सपातार्कः | व्यग्वर्कोऽपि तावानेव अत एवोक्तममरे ररा यथारगहणे खरां शोश्वन्दग्रहे व्यस्तदिद्च- स्त॒ वेया इति

अथ सूर्यग्रहणे विरोषमाह ्रह्धंयुक्तस्येति ज्ञेयोऽर्को रविसंकमादिति अ्र- पपत्तिः यः पूर्वै सपाताकः कुतः निजमासि सितान्ते जातः तस्मादगरेऽमान्ते रविग्रह णार्थं ग्रहार्धय॒क्तस्येति किंचित्‌ सूचनया रूपं वियदित्यस्य सपाताकंतासचानस्यार्ध नभोबाणचन्द्रा नखा अद्वयः ०। १५ २० पक्षचाहनं कार्यम्‌ अत उक्तम्‌

ग्रहगणिताध्याये-

मथ रविरकपात्‌ सूर्य जेयः रविसंकमाघवन्तो दिवसा गतास्तावन्तो भागाः त्था रायश्च ततोऽमावास्यान्तकाटस्ष श्थुखस्य

(व

दरप्य्‌ा; | मतर नतवटिकाः कायाः तासां चतुर्भष्टमौगे इते यम्यते तद्राश्यादिकं एं गाल्यम्‌ तेन राश्यादिना फटेन पूर्वाहूणे रविषूनः कार्योऽपराहूणे युतस्तस्य तायनांशस्य कान्तिः साध्या करान्तयक्षांणानां तुस्यदिशां योगे(ऽन्यदिा- मन्तर्मेवे ते नताशा मवन्ति तेषां रसांशेन तेऽनष्टस्थापिता भागाः संस्छताः कार्याः } समदिशं योगे भिनदिशमन्तरमित्यथः एवं ते भागा यादे सप्तभ्य ऊना मवन्ति तदा सूम्रहणसेमवो वेदितव्यः अथ सपातसषंस्य पति- मासक्षेपः याद तस्मिन्‌ मासे नाकंयहस्तदा सपातसू्थ रािस्थाने रूपम्‌ मागस्थने पूर्णम्‌ सपादाश्वत्वाररिरत्‌ काश्च ४० ५५ प्रतिमा प्रक्षिप्य समवो ज्ञेयः स्वि संभवे स्फृटार्थं तत गहाः कार्याः

शि०-ग्रहार्धति अथवा यदि कल्पचान्द्रमासपक्षेः कल्पसपाताकरारायस्तदेकपक्षेन किं रब्धं 1 १५ २० अवराकंग्रहणे छम्बनसंस्कुतो दान्तो मध्यग्रहणकाटः तत्काले याम्योत्तरयोश्चन्द्राकनिम्बयोमानेक्यखण्डतुत्ये : नतिसंस्छृते स्पष्टशरेऽकम्रहणसंभवः इदानीं ध्यग्रहणं कालिकस्पष्टशर एव येर्मजभागेरभ्यते एव ज्ञेयाः। अच युक्तेः यस्मिन्कस्ि- श्विदेरो विन्निमट्रस्योनतगणे चिज्यासमे.नाम वित्रिभटम्रहङ्को जिज्यासमे तदा कान्ति वत्तं दडमणडराकारमक्षा तुल्येऽन्तरे भवति तदा षोडरचधरीमिते ` दिनार्षे तावत्येव नते धटीचतष्टयं परमं म्बनम्‌ एतत्त साधीष्टादशाक्षांरदेशामिप्रायेणोक्तम्‌ अन्यदेहे किवित्सान्तरम्‌ ततो न्यूनदिना्पेन समे नते घटीचतुष्टयानन्युनं, परमं ठम्बनम्‌ अतो नती १६ चतुथौल् सममेव टम्बनं इश्यते अथ स्वस्वदिनार्ध- समनतादथा यथेष्टनतापचयस्तथा तथा परमटम्बनाद्पीष्टलम्बनापन्वयः अती नताभवे छम्बनामभावः अत एवं नताहम्बनानयनमुक्तम्‌ प्राक कपाठे लम्बनग्रणम्‌ अतः प्राकूकपाठे नताङ्परितुल्यलम्बनेन रहित उ्रतकालो दुरश॑न्तो मध्यग्रहणकाढः स्यात्‌ हितं दिनाधं मध्यग्रहणकारिक नतं भवति अपरकपाठे त॒ छम्बनं घनम्‌ अतो पएर- केपाठे नता त्रेतुल्यरम्बनेन य॒तो दशान्ते दिनार्धेनान्तंरितो मध्यमग्रहणकाटिकं नतं मेति ¦ प्राकूक पाले नतस्यापचयत्वाष्टम्बनं नते धनं दश्यते कथम्‌ अहो कणरुम्बने- नोनमु्नतद्शन्तस्तद्रहितं चेदिनारथं छृतं तहिं नते भिरितिमिति भवति तन्त प्राक्कपे अप्रक पाटे तु धनं छम्बनं दृशन्ते नते धनम्‌ अतः सर्वदेव दरन्तकालिकनताङ्ि- न॑ते धनं दत्तः. सन्‌ मध्यगरहणकारिकं नतं भवतिं 4 एवं विधिना परमे नते सति तत्काठं विभ्निभकान्तरं रारित्रयमितम्‌ तसो न्यूने ताद्रकेऽवनते सति वििभार्कान्तरमपि राकि- जयादरूनेः भवति 1 नतमविऽन्तराभावोऽपि तत एवविधनताद्विन्निभाकीन्तररर्यानथनं यक्तम्‌ तद्धममुपातः यदि षरीषष्टिमितेः ६० दुराजवृत्परिथौ दवादशराशय १२ स्तद्‌

पवसंमवापिकारः

अंतौपपेर्तिः ये संपातसूर्यस्य भजांशासे शरार्थं पथक्‌ स्थार्ताः। अथं

सूर्यग्रहे ररो नत्या संस्छेतः कार्यः| तदर्थं दृश॑न्ते या नंतषटिकासता उम्ब- नेनािकाः कार्या; नवघरीनां चतुर्थांशः स्थरं ठम्बनम्‌ पश्वमिः पश्चभि- पटिकाभिरेकेकः किठ राशिः याः किर नतवटिकास्वाशवतर्थाशिन ठभ्वने- नाधिकाः। त्तः पश्चभिमीन्याः। एवं ठते पूर्वषरिकोशंतरभर्भक्ता मर्वेनितं |

हि<-नततवरी मिते परिधिमागे किम्‌ गुणहरौ द्वादश्षभिरयवर्तितो १।५। अथवा प्दैह- नादीमिते १५ राशिज्रयं तदेष्टनाडीमिते नते किम्‌ गुणहरौ जिभिरपवर्तितौ १। अतोऽ स्व्चतुर्धीलापिर्कदशौीन्तकारिकनेतं रूपं गणं पथमक्तं सदिष्टकोरे विरि न्तरं रभते तेनीनेयुक्ती ऽकः प्रागपरकपले तात्कारिकं विज्रिभल्यं भवतिं अनर स्वच- ` तुथंििकनतस्य यः पञ्वमशः एव केवस्य चतुर्थि भवति यतः स्वचतुर्थारा- धिको भास्यः स्वत एव पथहरे जायते अत॒ एव लाचवार्थ॒दरशान्तकाङ्किनताच्चतर्भ क्तीयष्छनग्धं राश्यादि तेन कमात्‌ पूर्वापरकपले हीनयुतोऽर्को विनिम स्थुकं भवति यतो यराृतते घटीपन्छकेन करान्तिकृत्तस्थितेको राशिन्यूलाधिक एवास्ति एवं वितिभरनतीते- त्पचनत्या सपातार्कभुजभागौत्पन्नक्ञरः संस्कृतः सन्‌ स्फुटे भवदि ¦ अतो निर्मजभागै- लभ्यते तस्संस्कुतभिजभागोत्पसरारः स्फुट एवाऽयं अतस्तञ्ज्ानाशमेषायंः अनं प्रथमं दुशन्तार्थं चतवारि ४० भतीशनां न॑तिकठीः २९।३६ अ्र्मिवतिः यंदि खाभ्व ७४ करीमितेन ररसण्डेनं प्व॑दशं १५ भजभागंस्तिदाऽऽभिनंतिकलाभिः ६१।३९ किमिति श्त ुजमौगोः ६! ४२ एते नतिषदंरसमो एव दृरयन्ते चत्वोरिरीनर्ताशिा धिक्च नतांशषदंशासन्नास्तदुत्यन्ननतिमुजमभाः सन्ति ¦ अती यथा यथांऽधिकी नताँशंस्तेथो तथ स्थला यत''एतेत्सर्वमोनथर्न स्थरत्वैनैवाकतम्‌ अतौ वितिभनर्तारिषडं शसमन- तिभिजमार्गः संस्कृताः सपाताकमुजभागाः स्फुटा भवन्ति ते यदि नगो नांस्तदाऽ्क ग्रह्समवः स्यात्‌ एतदुत्पजरोरकराभिमरध्यममोनैक्यलण्डकला ऊना भवन्ति। अतोऽ उवैतम्‌-' यच्छायसेंखादेकंमण्डटेक्यखंण्डं रारोनं स्थगितप्रमोणम्‌ इवि अतो यदि नं नास्तदाऽकग्रहणमित्युपपर्मभ्‌ अथवा नतिर्याम्योदङ्धेररोऽपि याम्योदर्तत्सं- स्कारः स्फुटौ बाणः. \ तदर्थं नतियर्भुनभगर्लभ्यते मनेक्यखण्डुल्यंशरज्ानार्थं शरसं - स्काराय ते भुजभागाः सपाताकंभुजभाभैः. संस्कृताः स्फुटा. एव भवन्ति सपाताकभुज भागाः पूर्वमेव सिद्धाः सन्ति. ते भुजभागाः स्यन्ते ते यथा यत्र षटष्िरक्षंश्ष ६६ स्तत्र करान्तिमण्डङं क्षितिजाकारम्‌ तत्र कऋान््यक्षसंस्कारेण खस्वस्तिकाविक्षौरारथाः कान्तिकतक्चि्तिजषयन्तंः नताशा नवतिः ९०1 एत एष नतेर्भजादाः परमाः तेतर दंक्षिण- क्िक्तिजे पस्मां नर्तकाः ४८ ४१५; एवंमिषटस्थाने नतिः साध्यते ते यदः नताः पञ्चचत्वारिश४द्ववन्तीष्टास्तदा यदि नवत्यैशषज्यया ३४३८ परमा! नति ४८ ठेभ्यते तदा नतेर्मध्यवतिनिं पवचत्वारिरिवंशा्नाः एव ज्यया २१५६१ किमिति फर्ट नतिः र्‌

१९ शअरहमणिताध्याये-

अतस्तेन राश्यादिनोनो रविः पएवाहृणे वितिभासषनो भवति पथिमकपाठे तु युतः स॒न्‌ यतस्तबाकादु्रतो दिविभं वदतं एवं वित्िमटघ्नस्य क्रान्तरक्षाशः सस्रत नताशा जादाः ते यदा नर्तकाः पश्चदत्वारिरत्‌ ४५ भवन्ति तदा यदि त्रिज्या प्रमावनति ४८ ४६ छभ्यते तदा पश्चचत्वारिशदं शानां न्यया २४३१ किमिति! फटं नतिः साधाश्वतुक्शत्‌ काः ३४ ३० एतावाशछरो यैमृजभागेरुतद्यते ते ज्ञेयाः यदि सपत्या कटानां पचदश १५

गा छम्यन्ते तदाऽभभेनतिकरखाभिः २६४ ।३०। किमिति ठब्धा अंशाः. सप्त चतार्वरातिः कृटाश्च एते त॒ नतेरवानां षड़ंशेनोतद्यन्ते अत उक्तं रसख्वे- ` नास्याथ पे संस्छृता इत्युपपन्नम्‌ ! प्रतिमासक्षेषं तु वासना सुगमा

इति श्रीभास्करीये सिदकान्तद्िरोमणिवासनाभष्ये पवंसेमवाधिकारः

हि०-सार्धाश्चतुचिशत्कलाः २५।३०। इदं स्यष्ठारस्य खण्डकम्‌ यतोऽस्यां नत्याः शरस्य संस्कारेण स्फुटशरो भवति अत एतावाग्नतितुल्यशरो येर्थजमागेरुभ्यते ते ज्ञेयाः खाश्वाः शराङ्गानित्यादिना पञदङ्गाभजभागेः १५ साश्व७०मितशषरो रभ्यतेऽतोऽन- पातः यदि खाश्व ७० मितरारेण पथ्चदङ्ञ १५ भ॒जभागास्तदाऽऽभिनतिकटाभिः २५।३० किमिति छग्धाः सप्त चतुविरातिकलाधिकाः ५।२४ एते भुजभागा नताशा ४५ षडंडोनो- त्पयन्ते ७२४। अत उक्तं रसल्वेनेति दक्चिणकान्तेर शरक्षांसानां २१ दक्षिणानां संस्कारेण ४५ नतांद्ाः अत एतदेकविंरादक्षांराषिषयमभे सान्तरं किंचित्‌ क्षितिजाकारं ऊान्तिवृत्तं दक्षिणानां संस्कारेण ४५ नतांश्ञाः। अत एतरदेकविंशदक्ांशविषयमग्रे सान्तरं किचित्‌ क्षितिजाकारं क्रान्तिवत्तं दक्षिणक्रान्त्यर॑धमेऽतो दक्षिणा कान्तिः | नामे क्षितिजाधः प्रयोजनम्‌ तथा स्वस्वमध्यान्नाडिकामण्डलं लङ्कापूर्वापरं सदेव दक्षिणतो सदृवाक्चांरा दक्षिणाः वेदांशोपपत्तिः परैव. नान्या सपाताकमासचाटनमाह-रूपं वियदिति अनोपपत्तिः यदि कल्पचान्द्रमासेः

कत्पसपातार्कराशयस्तदेकचान्द्रमासेनं किं छन्धं १।० ५०।१५्‌ क्षिप्त्वा सपति प्रतिमासमकेँ तत्संभवं प्रागवरोक्य धीमानिति पदं सूक्षमदिज्ञापकम्‌ तयथा जातप्- हणात्ण्मासैरुत पक्षवार्जतयतेरथत्रा जातग्रहणात्पक्चेऽथवा छोकयेदिति यतस्त मानै- व्यखण्डतुल्ये रारे ग्रहणसंभूत्या वर्यं भवत्येव सपातसर्योऽस्य मजांशका यदा मननका इत्यादिना चन्द्रु्रहणे पतादयाकभृजाराका यदि -नगोनाः स्यस्तदाऽकग्रहणयत्यादि- नाऽकंग्रहणे परंतु दिने पोर्णिमाग्ययेन ` राच्ावमाव्ययेना्र मस्तोदितग्रस्तास्तसंभवोऽ-

` प्यवङोक्यः ।! यतोऽकम्रहणे मस्तास्तेऽमाग्ययो रायौ स्यात्‌ चन्द्रमरहणे गस्तास्तपोर्णं मासीव्ययो दिवसे स्यात्‌ अत उक्तं तत्संभवं प्रागवलोक्य धीमान्‌ इति ग्रहान्‌ महार्थ विदधीत तत्रेति ३॥ ५॥१५॥ |

आसीन्नन्दिपुरेऽसिरुद्विजगुरुः श्रीकेशवो दैववित्तजः श्रीगणनायकोऽसिल्गुरर्बह्याटनामा ततः 1 तज्जश्रीगुरुकंरवात्मजगणेरक्ते प्रकाश्ामिधे व्याख्याने सुर्िरोमणेस्यमभृच्च- न्द्राकैपवौद्रमः ५. ` इति श्रीमत्केशविगणेररचिते शिरोमणिप्रका्े भाष्ये पवीनयनाध्यायः `

अथ चन्द्र्रहणाधिकारः। ९१

इदानीं ग्रहणं विवक्षस्तदारम्भप्योजनमाह-

बहुफलं जपदानहुतादिके स्पराकिपुराणविदः प्रवदन्ति हि

सदुपयोगि जने सचमत्छति प्रहणमिद्धिनयोः कथयाम्यतः

, स्पष्टाथैम्‌

षृदानीं म्रहणोपयोगिनीमितिकर्ेव्यतामाह-

समगरहांराकलाविकलो स्फुशे रविविधू विदधीत रविरहम्‌ , समलवावयवो तु विधृयहं समवमन्तुमगं तदोक्तवत्‌ २॥ ` सति संमवे रविग्रह ज्ञतुममावास्यायां रविविधू तमश्च कृत्वा ततोऽकेन्द्‌ देश- न्तरादिस्पष्टीकरणेः स्फृटो विधाय तिं छता यथोक्तं तक्म तथा क्ते सति तिथ्यन्तकाटिके तो क्यो तमश्च एवं उन्द्हणं ज्ञातु पो्णमास्यां यतस्ततो म्रहृणक्रिया -

इृदानीमकेन्द्रोः कक्षाग्याताथं आह- नगनगाभिनवारसा ६८९३७५७ रवे रपरसेषुमहीषु ५१५६६ मिता विधोः निभदितावनिमध्यत उच्छितिः श्रुतिरियं फिट योजनं ख्या

स्ष्टाथम्‌ |

अघोपपततिः कक्षाध्याये चन्दराकयोः किख कक्षे कथिते कितु व्यासो कथितौ ताविदानीं तेराशिकेन यदि मनन्दाभिमिष३९२५यरिषेः तबाणसू्ये १२५० र्भितो व्यासस्तदा साधाद्िगोमनुसुराश्वषिता ४३६६१४९७} ०कंकक्षायास्तथा सहस्गुणिताजैनरामसंख्याया ३२४० ° °श्वन्द्रकक्षायाः

हः [9

इति फढं व्यासौ तयोरथ एते श्रुवी इयं मृभध्यात्‌ कक्षाया उच्छरितिः।

कीरे णीषीषीष षिण

दि०-अनन्तकोखिह्ाण्डनायकं श्रीगणाधिपम्‌। पचायतनरूपं त्वां जाङ्यनाशञाय संस्मरे ॥१॥ अथ चन्द्रग्रहणाधिकारो व्याख्यायते प्रयोजनमाह-वहुफरमिति स्पष्टार्थः समगरहांशकराविकलाविति उक्तं ' पूर्णान्तकारेष्विति चन्द्राकंपातेभ्यो ग्रहणसिद्धिरतस्त एवोक्ताः नगनमाञ्गीति अन्रोपपत्तिः कक्षाध्याये चन्द्राकंयोः कक्षे कथिते परंतु व्यासावकथितो ताविदार्मी चरारिकेन यदि नन्दामिभिद३९२ऽरमित- परिधेः लवाणसूर्यै्ितो व्यास १२५०स्तदा सार्थद्रिगोमनूसरान्धिमिताककंकक्षापरिधौ को ग्यासः टग्धं १२०८७५५अर्ककक्षाव्यासः। एतद्ध व्यासार्थमवनिमध्यतोऽ्ककक्षोचछ्ितिः। तन्मानं नगनगायिनवाष्टरसाः \ चन्दस्याऽऽनीयते भनन्दाभिमितपरिधेः खबाणसूरय- मितो व्यासस्तदा सहक्चगुणितजिनगमसंख्यपरिधो को व्यासः ३९२७ १२५० ३२२४००० ठन्धं चन्दरकक्षाग्यासः १०२३१३२ अस्यार्थं ५१५६९ इुमध्याननन्द्रकक्षाप-

्न्तमुच्छरितिः इयमेव किक योजनसख्यया श्रुति;

१२ ग्रहगणिताध्याये- `

इदानीमस्य योजनालककरणस्य सफृदीकरणार्थं काकणं तावदाह

मन्दश्ुतिद्रकिशरुतिवत्‌ प्रसाध्या तया तरिभन्या हिगुणा विहीना

4. कि (नि ग्मर्चे वि भ्व किकः

िन्यारूतिः रेषहता स्फुटा स्याद्धिपा श्रुतिस्तिग्मरुचे विधौ ध्े॥४॥

यथा ग्रहस्य शीघकर्मणि कर्णः साधितस्तथाऽकस्य विधोश्च पृथक्‌ प्रथङ्‌ मन्द्कणः साध्यः कर्णे द्विगुणाया रसिभ्याया विशोध्य रेषेण ब्रिज्या- रुतिभाज्या फं स्फुटः कराकर्णों भवति एवं विधोश्च

अवोपपत्तिः इह स्पष्ठीकरणे ये मन्द्नीचोचवृत्तपारीषरिभागाः पताल नरिज्यातुल्ये कक्षाव्यात्ताधं यदा ग्रहस्य कणं उलनस्तदा कर्णो व्यासा प्रह कक्षायाः अतततेरादिकेन ततपारेणतास्ते कायाः यदि अिज्याग्यासा्ं एतं म्दृपरिविमागास्तदा कणैम्यासये इति एवं परिषेः स्फुटत्वं िषायासृत्‌ कणः कायैः कृटाकणैः स्फुटो भवति एतद्सरुत्कमोपिसेहत्य सङ्कमणं कर्णस्य स्फुटत्वं कृतम्‌ प्रथमे यः कणै आगतस्तमेव जिग्याहपं पकल्प्यः स्फु- टः कर्णोऽ् साध्यते यदा किच कर्णलिन्याो न्यूनो मददि फावता न्यनुर्छ- ्‌ त्रिज्या योज्य यद्यधिको वते यावताऽधिकस्तत्‌ बिग्याका वि कोष्क के. पेणानुपावः यनेन त्रिज्या रम्यते तदा भिज्यया किमिति अर्वखरुतिन स्फुटः कर्णः सरुद्धवति अत्र धृटीकर्मणाः प्रत्यक्षपतीहिःः |: शि०~ मन्दृ्ुतिरितिं अत्रोपपतिः एषां चला इत्यादि शग्रपरिरेभ्यः भरिपरिधो जिज्याम्षासार्ध तदाः कतजिना इत्यादिक्षीघफठपरिधौ दिनमिति फ्मन्त्यपीनिरज्या: | ग्रहों चचरमुच्चं सीप्रकेन्दं स्याचद्भुजोनं त्रिमं कोिसतस्यो ज्या किलय स्व कोटि- ज्यान्त्यफलज्ये प्रसाध्य स्वकोरिजीवान्त्यफलन्ययोर्योमः इत्यादिना यथा ज्ीध्रकर्णः सविः त्तद्रन्मन्दोच्चनीचपरिधिरित्यादिना भाशपरिधौः त्रिज्याव्यासार्ध तदा निठेवोनशकेः त्वादि मन्दूफठपरिधो छि फलमन्त्यफलज्यामानीय ग्रहोनमुच्च यदु तद्धनं तिमि कोटिः स्तस्या ज्या कोटिज्या एवं कोटिज्यान्त्यफटज्य तें स्ेनाऽऽहते मप भजकोरिजी- वेत्यादिना नीचोच्चवृतते परिणाम्य तरिज्योध्छतः कोटिफलं दि ङेन्द्ेः तदधो यतः स्यात्तैक्यान्तरमत्र कोषयोः फं मूगहमध्यभू्रं कर्तततकृयोरिया्दिनौ ोरित्यी्विनी करय त्रिज्योद्धृतः कर्णगुणो मन्दपरिधिः स्फुटः स्यात्‌ जिज्योदृधृतः कर्णशुणिः कुतः यत" इ्- स्पष्टीकरणे ये मन्दनींचोच्चकृत्तपरिथिमागाः कथितास्ते त्रिज्यातुल्ये ` महेश्यै मध्यकक्षाव्यौ- साधं ग्रहः क्णागरेऽतो ग्रहस्य मध्यकक्षाव्यासार्ष कर्णःएवं तिज्यातुल्यैः ` स्फूटेकं्षाथां तु सवट्वेन कणे एव व्यासा परंतु कदाचित्‌ तरिज्योत्पं तिज्यीिकः संम: वा मवति ` कर्णहासबृद्धिवशात्‌ ¦ अन्तचचैरािकेनः परिणतीस्ति मन्दोर्चीचपरिषिंभभाः' कथि सकूटकक्षाभ्यासाये परिणताः कार्यासते यथा यदि तिज्वीतुल्व# कण बहैशषय- म्यक न्यासं एते परिधिभागास्तदौ ग्रहस्य कक्ष चरकर्णीि्त स्फुटा भवत्‌ ग्याैद्रनःमक्ता

4९

| ठभ -<4 ~न = (कि @

१२९

३९[ना यजनालकृकमस्प स्प<५।६-

दिपाश्रुतन्नाशेगुणेनं भकूः शदो धवे्योजनकणं एवम्‌ | स्पष्टार्थम्‌ अव्रोपपततिखैराशिकेन यदि शरिग्याव्यान्तापं एतावान्‌ स्फुटः कणैस्दा

भ, क,

योजनात्कव्यासाधं किमिति फर भरध्याद्‌ ्रहोच्छिषियोजनानि भवन्ति इदानीं योजनविम्बान्याह

विम्बं रवेर्िद्िदारतं ९५२ रसंख्यानीन्योः खनागाम्बुधि४८ योजनानि ५॥

हि०-तस्यां यद्‌ व्यासाधं तत के परिधयः अतो मन्दुपरि) ्‌ ¦ गोले त्रिज्योद्रधरृतः कणेयुणः दतेऽपरि कमं स्द्ुटः स्यात्पतिधर्थतोऽ तस्मात्स्पुटपरिधे कथितवन्मन्द्कर्णः पनः साध्यः पएवपसद्न्पन्दक मः कलात्मकः स्फृटः स्यात्‌ इयं मूलवासना अ््राऽभचार्थणासङ्कत्कर्मा परद्वत्यासङकत्क तणा कणस्य स्फुटत्वं कृतम्‌ ! कथम्‌ प्रथममेव यः साधितो घन्दुकणप्तेन दधिमा जिभर [ कृता सती चादताऽन्तरेण त्रिज्याया न्युनाधिकः करण॑स्तायतैवान्तरेण चिज्याधधिकोना भवतिं अन्तरे करते शेषे- णानपातः ययनेन शेषेण चिज्यांसमः कणंस्तदा त्रिज्या किम्‌ चिज्याङतिः शेष- हतेति निष्पन्नम्‌ अत्र धृरीकम॑णेति कृते प्रत्यक्षप्रतत्या रङिमप्ता श्रतिरभ्यत इत्यपायों दष्टः उपलभ्थिरूपेयमेव वा्षना | अथ योजनात्मककर्णस्य स्छुटःयमाइ-दिष्ताश्चुतिन्न इति अन्रानुपातः। अिज्या-

वः %

तुल्ये मन्दकर्णे यो योजनात्मकः पूर्वोक्तः कं भ्यते तदे्कर्णेन किम्‌

विम्बं रवेरिति वासनाऽच : यस्िन्‌ दिने त्रिज्यासमे रवे्मन्दुकर्णे मध्यैव गतिः स्पष्टार्कचन्द्रयोस्तस्मिन्दिने सहद्वत्तमेकं चक्रक लाक तं त्वा तदेव चिज्यावत्तं प्रकस्प्य नास तद्‌ व्यासार्धं चिज्यातत्समकजनिज्यारितदटाकःभ्यां चन्द्रकयोर्विम्बप्रान्तो वेष्यो यतोऽर्धज्यमे मध्यकक्षाव्यास्ा्ं सेदः तस्मिन्‌ स्मये राटाकयोरग्रान्तःपातिनी विम्बसमां शलाकां विगणय्य चक्रकलाङ्िकिते वत्ते संयोज्य शलाकाग्राः कटास्ता विम्ब- कलाः ३२ ३१ अथवा स्थिरं ठष्चितविम्वं ककंटकं चिज्यासमं कटाङ्किते स॑ये- ज्यान्तःपातिन्यो चिम्बकटा खेः ३२ २३१ अथ योजनात्मककरणायानुपातः िनग- तिकदाभिर्दिनगतियोजनानि तदा विम्बकलाभिः किम्‌ ५९८ ११८५९ ३२ ३१। अथवा त्रिज्याव्याक्घार्धं एतावत्ममाणं चिम्वं तदा नगनगेत्यदिभिः पठितश्रुतियोजनेः किम्‌ \ एवं हिदिशरषसंरव्यानि जातानि ६५२२९ एवं पोर्णमास्यां चन्भ्रस्यापि यस्मिन्दिने जिज्यासमे मन्दकर्णे तन्न मध्यैव रतिः पष्ठ तद्‌ चन्द्रकिम्बकराः ३२ ३! यतः पोर्ण मास्या चन्द्रस्य पूर्णत्वम्‌ नान्यदा 1 अत आभ्यामनुपाताभ्यां खनागाम्बुधियोजनानि ८० | अथवाऽकास्तिसमये क्षितिजासक्तेऽकदिम्बग्रान्ते सति भिम्बादशनपयन्तं पठितानि पामीयपलानि पञ्चाक्षराणि पथदिशतिः ५4 २५। अ्रानुपातः \ यदि घदीषष्टिपठे २५००

णतुल्यं तत्र स्फुटे कण॑तुल्ये कक्षाम्यासार्थ गए सन्‌ स्फृटो भवति ¦ उक्त

वि

1 ~

१४ म्रहगणिताभ्याये-

मूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकणभक्तम्‌ भूविस्ततिकव्थफलेन हीना मवेत्‌ कुभाविस्तृतिरिन्दुमागे ॥&॥ रवेर्याजनासके विम्बं मध्यमं द्वियमबाणषट्‌कतुस्यानि ६५२२ योजनानि इन्दोस्तु दृन्यवसुवेद्‌ ४८० मितानि अथ राहोरुच्यते रविविम्बं भूभ्यासेन हनं ४९४१ छवेन्दुकणेन स्फुटेन योजनाहमकेन संगुण्य रविकर्णेन स्फुटेन भजेत्‌ फठेन मूव्यासो व्जितश्वन्दकक्षायां प्रूमान्यासो भवति एतानि योज- नबिम्बानि | अबरोपपत्तिः। यस्मिन्‌ दिनेऽकस्य मध्यतुत्थेव स्फुटा गतिः स्यात्‌ तस्मिन्‌ दिन उद्यकाठे चक्रकठाग्यास्ताधमितेन -यर्टिदितथेन मृरुमिर्तिन तत्रस्थदृ्टया तद्माम्यां िम्बपरान्वो विध्येत्‌ या यष्टचग्रयोरन्तरकटास्ता रविविम्बकला भ- वन्ति मध्यमाः ¦ वाश्च द्ार्तिंशत्‌ किविदधिकेकर्वंशद्विकटाधिकाः ३२।३१। ३३ एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिः खष्टा तदा विध्येत्‌ तस्थे वे दवार्चिरत्‌ कृडा ३२।०।९ उपदयन्ते भिम्बकडानां योजनीकरणाया- नुपातः यदि जिग्याव्यासाथं एतावत्ममाणं विम्बं तदा पटितभुतियोजनेः; कि- मित्येवमृषचन्ते द्विद्विशरतु ६५२२ सख्यानि योजनानि विधोस्तुखनागा- म्बुधि ४८ मतानीति

रि०-श्वककलः २१६०० तदेभिः पानीयपङेः ५।२५ किम्‌ गुणहरो हेरेणापवतितो गुण- स्थाने षट्‌ हरस्थाने रूपे एवं न्धाः कलाः ३२ ३० एवे पोर्णमास्यन्ते चन्व्रा- स्तसमये पानीयपलानि सच्यंशपञ् ५। २० छतानुपादेनात् बिम्बकलः ३२ भूढयासहीनमिति अन्रोपपत्तिः अकबिम्बाच्छशाङ्कन्ञकविकक्षाजितयान्तरे भूषिण्डो दूरे उश्यते सूर्यगरहणभडग्याम्‌। भङ्िममे वक्ष्यामः तत्र भूपिण्डस्यारकरर्मियोगः सवदा भवति .तदु्पन्ना भूभा यत्र कुत्रापि चन्द्रकक्षां पप्य कक्षामतिक्रम्य बहिर्याति पृणान्ते चन्द्राकयोः षद्भान्तरे सति सूर्याद्भूभाऽपि षदभान्तरे चन्द्रकक्षायां चन्द्रविम्बासन्ना सवेपोणमासीषु ररतुल्येऽन्तरे भवति मूपिण्डस्थानादूना किंचित्‌ यतो भूपिण्डस्थाने मूव्यासे समेव छाया 1 अग्रे त्वप्वयः 1 भानोर्विम्बपृथत्वादृपथ॒ष्थिम्याः प्रभा हि सृच्यमा दीघतया शशिकक्षामतीत्य दूरं बहिर्याता यथा यथा ह॒रोऽल्पस्तथा तथा भूमाविम्बे चन्द्र चिम्बे प्रविराति यातत्प्रविराति तावान्‌ ग्रास इति पूर्वमेव प्रतिपादितम्‌ एवं सति तत्र चन्द्रकक्षायां या संसक्ता छाया तस्या व्यासक्ञानार्थमुपायः गहस्य स्पष्टकक्षान्यासार्ध कणैः कणोकेऽगरविम्बकेन्द्रम्‌! कर्णमूले भूपिण्डस्य अत्र भूव्यासात्कर्णतुल्येऽन्तरे यावदुधिक- भरकनिम्बं तावद्वलोक्यते तयथा भूव्यासहीनं रविभिम्बं कृतं तत्सूर्यिम्बे भूव्यासादुभयतो यतसण्डक्षयं क्षतररूपमुत्पन्नं तावतखण्डद्रययोगतुल्यन्यासेन भृग्थासो न्यूनो दश्यते यतः स्ण्डद्रययोगतुल्यो व्यासो भूम्यासेन युक्तश्ेरदाऽकैविम्बव्याससमो भृव्यासो भवति अना-

चन्द्रयहणाधिकारः। १५

अथ मूभाविम्बस्योपपत्तिरुच्यते अकाविम्बव्यासाद्मृष्यासो यतोऽखोऽो भूभासच्यमरा भवति दुधतया उन्द्रकक्षामतीत्य दूरं बहिर्गच्छति अतो मृवि- स्ततेः क्रियत्यपचये जाते चन्दरकक्षायां मृभाविस्ततिभेवतीति ज्ञानायानुषातः यदि रविकर्णन सृयाविम्बमृव्यासान्तरयोजनानि ४९४१ ठभ्यन्ते तदा चन्दुक- णीन किमिति फलं भृव्यासस्यापचययोजनानि भवन्ति अतत्तेमव्यास उनी- रुतश्वन्दकक्षायां मूमाग्यासो भवतीत्युपपनम्‌

शि०-नुपातः। यस्य भूव्यासम्य रविकणंतुल्येनान्तरेण भूव्यास १५८ दीनरविविम्ब६५२२तुल्य- ४९४१ योजनानि कणाग्रे कक्षास्थाकंविम्बान्तःस्थितभृन्यासादुभयतः खण्डद्ययोगतुल्यानि हासो रम्यते तदा भृन्यासोर्ध्वं चन्द्रकक्षापयन्तचन्द्रकणतुल्येनान्तरेण स्फूटकक्षाव्यासा- धन को हासः फलं व्यासस्य हासयोजनानि तानि मृव्यम्साच्छोध्यानि दषं चन्द्रक- क्षायां भच्छायान्यासो भवतीत्युपपन्नम्‌ भृव्यासहीनं रविंविम्बमिति सवमुपपन्नम्‌ अथ ` प्रकारान्तरेण चन्द्रकक्षायां शङ्कुप्रदीपतलक्शङ्कुतरान्तरघ् इत्यादिसूत्रेण भूध्यास- दैव्यं साध्यम्‌ शडकुप्रदीपत्यत्रेवा<प्दावुपपात्तिरुपयोगित्वादरुच्यते अत्रोपपत्तौ कल्पितं क्षेत्रम्‌ तत्र दीपोच्यं कोटिः दीपमूलच्छायामयोरन्तरे भूर्भुजः छायाग्रदीपरिखोच्यध्यं तिर्यक्‌ कर्णः तदनुकारमेव 1 एतदन्तर्वत्यन्यत्‌ तच हाङ्कुः कोटिः } छाया भुजः छायाग्रराड्क्रगरयोरन्तरं तिर्यक्‌ कर्णः दर्धनम्‌ तयथा अचर दीप्त एव न्यस्तस्य राङ्कोश्छाया शून्यमेव ततो यथा यथा शा्दुश्वाल्यते तथा तथा शङ्कोरपि छाया वर्धते अत्र तु दीपः सूर्यश्च चलः रङ्कुः स्थिरः अत्र शङ्कुतलदीपतलान्तरेण छायार्थ नाम भभार्थमनुपातः यदि भरभाव्यासोनरविबिम्बकोटे रविकर्णों भुजस्तदा भन्यासतु- ल्यकोटो कः फठं भूव्यासस्थानादमपर्यन्तं रविकर्णरूपं भूमादेर्व्यम्‌ अन्योऽनुपातः असिन्भूभदे््यभजे व्यासः कोरिस्तदा चन्द्रकर्णतुल्ये भजे का सच्छदहरत्वाच्छेदं रवं परत्यं गुणहरयोस्तुल्यत्वाननारो कृते भृव्यासहीनं रविविम्बमित्यायुपपन्नम्‌ फं चन्द्रकर्णभृजस्य मृव्यासान्तर्भूतं कोटिरूपम्‌ ! तदूनो भव्यासश्चन्द्रकक्षायां भूभ।षिम्बं स्यात्‌] अत्र भूमध्यात्कक्षामपर्यन्ते कर्णौ ऽपेक्षितः। अत्र क्षित्रदशेने तु दृश्यते परंतु भव्या- समध्यात्समान्तरेऽस्त्यतो दोषाय भड्ग्यवलोकनेऽपि तथेव अथवा.ऽस्मिसेव क्षत्रे श्छोका- थेत्पिादनं विनैव विसदरशेन द्वितीयानुपातेन भभोत्पत्तिरुच्यते सा यथा भव्यासोन- रविविम्बकोटो रविकर्णो भुजस्तद्‌ भृग्यासकोटो कः फलं भमदेर्घ्यम्‌ द्वितीयश्च भूभदिर्व्यभुजे भष्यासः कोरिस्तदा चन्द्रकर्णो भूभदेघ्यभुजे का फलं भूमािम्बग्यासः चन्द्रकर्णोनभूमदेष्यभूस्थनि चन्द्रकक्षाया अन्तेऽस्ति ¦ ततर भमाबिम्बव्यासतुल्या कोटिः शरिकक्षामतीत्यभ दुरं बहिर्याता भूमामृजः। अथवाऽ पूर्ववदनुपातः रविकर्णतुल्ये भुजे भूभ्यासोनरविबिम्बतुल्या कोरिस्तदा चन्द्रकणैतुल्ये कः फकं भूग्यासान्तर्भृतं कोरिकूपं तदूनो भून्यासश्चन्दरकक्षायां भूभाविम्बं स्यात्‌ पूर्वानुपाते कोटिरित्यत्र हास इत्युक्तमु

& हगणिताभ्यरे-

इदानीं योजनानां कटाकरणाथमाई- सयनदुभूभातनुयोजनानि अन्ध हरथ ङदीन्दुकर्णेः ! मक्तानि तत्कामंकटिरिकस्वःस्तेदं कमान्भानकला भवन्ति ॥५॥ स्पष्टाथम्‌ अग्रोपपत्तिचैराशिकेर ¦! पिं योजनालफेव्यासाधै एतावन्ति चिम्बमानानि तदा त्रिज्याव्यासार्धं कियन्दीति फटानां दपानि रषुन्याभिपयेणोक्तानि इदानीं प्रकारान्तरेण बिम्बकटानयनपाह- मानोर्मतिः स्वदङ्‌१ ०सागयुताऽधंवा वा विम्बं विधोाक्चिरगणिता युगल जमक्ता विथ्यादि७१णटीनदारिभाक्ते रिष मक्ता

---------~ ~~~ ~

हि०~ सूर्यन्ुभूसेति अबरोपपत्तिरनुपातत्रयेण यदि रविकर्णयोजनैर्नाम योजनात्मक-

कक्षायां कर्णतुल्येषु व्यासार्थयोजनेषु नगनमेत्यादिषु ६८९३५७७ योजनात्मकं बिम्बं दिदि शर्तुत॒ल्यं ९५२२ तदा त्रिज्या१२०्ग किम्‌ फटप्य ११ धनुः ०।३२ निम्बकलाः द्वितीयोऽनुपातः ! यदि योजनात्मके कर्णे तुल्ये व्यासार्धे ५१५६६ योजनात्मकं ४८० विम्बं तदा जिज्याव्यासार्धं १२० किम्‌ | फठं चापे चन्द्रनिम्बकलाः तुतीयोऽनुपातः चन्द्रकर्णयोजनतुल्ये चन्दकक्षान्यासारधं ५१५९६ योजनात्मकं भूभाविम्बं भूव्यासहीन- मित्यादिना १२७० तदा चिज्यान्यासार्धं १२० किम्‌ फृटं भूभाचिम्बक्लाः अनर कार्मुककरणं ठचज्याभिप्रायेणेव यतोऽनुपातच्रयेऽपि बहज्ज्याङ्गीकरणे करते प्रथमखण्डके कार्युकज्ययोः साम्यत्दाच्चापकरणं स्यात्‌ चन्द्रा्कभूभाकिम्बानां कलास्तच्वाश्वेक- ठानामन्तःपातिन्योऽपि भवन्ति अथ व॒हज्ज्यानुपाते गृहीतास्तदा फठतुल्या एव विम्ब- कठाः कार्मुकज्ययोः साम्यत्वान्न चापकरणम्‌ आचीर्येण त्वनुपाते रुघुज्यैव ग्रहीता अत उक्तम्‌--तत्कभुकटिप्तिकास्तास्तेषां क्रमान्मानकला भवन्ति मध्यमयोजनात्मक- कणस्य ग्रहणान्मच्यमा बिम्बकराः यदि रिपताश्चुतित्र इत्यादिना स्पष्टो योजनात्मकः कर्णौ गहीतस्तद्‌ा स्पष्टा विम्बकठाः स्युः

भानोमेतिः स्वदक्षेति अग्रोपपत्तिः दूरस्थे अहे बिम्बं टघ गतिश्च ठष्वी समी- पस्थे महे बिम्बे स्थं गतिश्च स्थूखाऽतः समकारुत्वाद्रतेर्विम्बानयनं कर्तु युज्यते अा- नपातः यदि पादोनगोक्षघ्रतिभूमितगतियोजनस्थाने ११८५८ ४५ एता गतिकला ९९ स्तदाऽकंबिम्बयोजन६५५रस्थाने का विम्बकटाः अचर स्फुटगतिरपि ग्राह्या तया स्पष्टा विम्बकलाः स्युरिति शेयम्‌। अत्र गुणकस्य दिद्विशसर्तृसंख्यस्थैकादृशारोन गुणक- भाजकावपवरिंतो गुणकंस्थान एकाद ११ भाजकस्थाने विंशतिः २०। अतोऽकगतिः सुला दङगुणा विंशत्या हीयते तावदुर्िता भवति यतो गुणकाद्धसे दविगुणोऽथिको बुश्यते जतो ऽर्गिता भवन्ति अवरोत्यन्नो गुणकः ११ अयं गुणस्यास्य १० दरादिना-

चद्र्हणाधिकारः १७

रवेगैतिः स्वदशाशेन १० युदा्र्धदा दइ खैः कटाभ्विवं भवति अथ

ति

चन्वरगतिखि दगुणिता युगरेठभक्ता रद्विधृविम्बं भवति अथवा चन्दरमृकि- स्तिथ्यदिपि : पहना एथ््विरत्था २२.मक्ता फरमकोनाप्रैरता २. युतं चन्दुविम्बं भवति | अभ्रोपपएत्तिः | बिभ्यातो महति करे प्रहविम्बं रघु भवति तथा गतिश्च ृष्वी मूमध्यादृदूरगतत्वादृहस्य अथास्य कणं बिम्बं पृथ गतिश्च महती तत्राऽऽप्त- नत्वात्‌ बिम्बमत्योरूपचय।पचययौस्तुस्यक्ाखत्वाद्रतेरपि बिम्बं साधयितुमृचितं मवति दद्या तत्र त्ररारिकम्‌ यदि योजनालिकया गत्या पदेनगेक्षध- तिभूमिदा द्विद्विररतु ६५२ संख्यं विम्बं दम्यते तदा कृटागत्या किमिति अत्र गणकस्य दवि द्विशररतृसतख्पस्येकाद्शमगिन ५९२ ५५ गुणकभागकाव- पर्ति जाहा गुणकस्थान्‌ एकादश ११ भाजके विंशतिः २० अपो रवि- गदिः सृषठा्थ दृशागृणा विंशत्या हियते तावदृर्धिता भवति यत एकादृशभि्ृ - ण्याऽतो दशांरेनाधिका छददयुएवनम्‌ एवं दन्दस्य खनागाम्बधि४८ °मितो गुणो भागहारो योजनगतिरेव ११८५९ एतौ खन्‌पे १६ ०रपवर्पितौ जातं गुणकस्थाने धरये भागहारस्थाने चतुःसप्तिः ७४ अत्र परमे विकलान्नितयं यदन्तरं तत्‌ सुखाथमद्खोरूदम्‌ अथ चन्द्रबिम्बानयने कियोपसंहारः स॒खेषा- यार्थं छतः तत्र तिथ्यद्वि७१ णतुत्यस्य गतिखण्डस्थैकोन्निश २९ निमतं मिम्बखण्डं भ्यते गतिङेषस्य पश्वावेदरात्या २५ भागे इते विम्बदेषं करा- बयं ठम्यते अतस्तदैकये दवाकर २न्मध्यमं चन्दरमिम्ब¶्‌ गतेरूप्चयापच- यवशात्‌ स्फुटस्वे बिम्बस्यापि स्फृटत्वमुपपनम्‌ रि०-धिकः १। अतोऽकंगतिः स्वदक्भागयुताऽर्थिता कुता चेत्त्कादरागुणा विरातिभक्ता प्रत्यक्षं भवति अत उक्तं स्वदृश्चभागयुताऽर्धितेति प्रकारान्तरेणोपपत्तिः। अच्रानुपातः। यदि मध्यगत्या ५९1 मध्यदिम्बकला ३२ ३१स्तदेष्टस्फुटगत्या किम्‌ फलं स्फुटनि- म्बकलाः। अत्र गुणहरौ किंचिन्न्यनात्रेभिः ५७ अपवर्तितो जातौ गुणहरौ ११ २०। यो रािरेकादशगुणो विरतिभक्तोऽथवां स्वदशामांशय॒तोऽर्थितः सम एव अथवा मध्यगत्य ५९ धन २९ ३४ गुणहरयोरपवतें कृते हरस्थाने दयं गुणकस्थाने रूपं १। अन्यत्किं विच्छेषमवरिष्ं १५५५७] अनेन रषेऽपवर्तिंते हरे १५८५४ सवति इते रेष- स्थाने रूपं हरस्थने १० एवमुत्पनगुण्या गतिः स्वदङ्घभागयुताऽपिंता इतेति। अत्र

[क

केवलं स्फुटविम्बकला एव भवन्ति एवं तहिं किम्‌ गतिमध्यमा स्वदशभागयुताऽधिंता मध्यमा अपि विम्बकलाः ३१ ३२ भवन्ति एवं चन्द्रस्यापि यदि गतियोजनस्थाने ११८५८ ¦ ४५ चन्द्रस्य गतिकलाः ७९०३५ तदा सनागाम्बुधिगते चन्द्रनिम्बयोजन-

१८ अहगणिताध्याये-

इदानीं राहोः प्रकारान्तरेण कृटाविम्बमाह- मानो्गतिः श॒रथहता रविभि१२रविंमक्ता चन्द्रस्य लोचनरेगृणा तिथि १यमाजिता लढ्धान्तरं भवति वाऽवनिभाप्रमाणं भूभा विधु विधुरिनं अहणेऽपिधत्ते ९॥ रविगतिः पश्वगुणा द्ादराभक्ता फठं कृटात्मकमनष्टं स्थाप्यम्‌ अथ श- रिगतिद्विगुणिता प्श्चदशमाजिता इदमपि कातकं फलम्‌ अनयोः फलट- योरन्तरं मूमाषिम्बप्माणं भवेति इदानी ग्रहणे छाध्च्छादकतवं प्रतिपादयति मुभा विधु्रहणे विधं छद- यति रविग्रहणे तु रविं विधुर्छादयति

री=-स्थने काः अत्र गुणहरौ ४८० ११८५८ ४५ खनपे १६ ०रपवतितौ जातं गुणस्थाने जयं हरस्थाने चतुःसप्ततिः ७५ हरे किंचिदन्तरं तत्सखार्थमङ्खीकरतम्‌ जथवाच्यत ¦ यादु मध्यगत्या ७९० ६५4 मध्यविम्बं ३२ ! तदेष्टस्फटगत्या किम अत्र गुणहरां ज्य॑शोनेकादभि १०। ४५ रपवर्त्य गुणस्थाने जयं हरस्थाने यगशैलाः ४। एव प्रकारन्तराभ्यासुत्पन्नम्‌ अत उक्तं विधोचिगणिता यगकषेकभक्ता आभ्यामेव गुणहराभ्यां ७४ क्रियोपसंहरेणोपपत्तिस्तिथ्यद्रीत्यरोच्यते अनन ॒चन्द्रगतेदे खण्डे कते एकं तिथ्यद्विमितं०१५अन्यत्ति्यद्रिहनदारिभक्तिमित५५।३५) प्रथमखण्डं जिगणितं युगदरुभक्तं तदा नन्दाक्षिकला जाताः २९ दितीयसखण्डस्य गणहरौ ३। ७५।३.५५७४ युणकनापवाततां गुणकस्थान रूप हरस्थाने किंचिदन्या पञथविंरतिः २५स्वल्पान्त- रत्वद्गुटता फकयोरक्य चन्द्रे बिम्बं स्यादत उक्तं तिथ्यद्विहीनरारिभक्तेरिषद्धिभक्ता नन्द्‌क्षियुगभवति वा विधुविम्बमेवम्‌

भानेोर्गतिः शारहतेति अभरोपपत्तिः अन भून्यासहीनरविषिम्बामितानां योज- नानां रावकक्षा्या कठाकरणायानुपातः यदि गतियोजने ११८५८ ४५ रककक्षाया- मकगतिः ५९। कलास्तदा भूष्यासहीनरविविम्नव्यासयोजनतुल्यैभूव्यासस्य हास- योजनः ४९ ४१ किम्‌ गुणहरौ वस्व्टङ्कै ९८८ रपवर्त्य गुणस्थाने पञ्चहरस्थाने दादा ` ५९ फठ्मककक्षास्थगतियोजनरकंगतिकरभिश्वानुपातकरणत्वाद्रविगतिसंबन्धिन्यो ऽपच- यकाः अपचयकलाः कतः यतो भूव्यास १५८ १हीनरविनिम्बतल्यह्वासो नामा- चयः भूल्यासस्य दर्यतऽताऽपचयकलाः यथा भव्यासरनरविविम्ब६५२ रतुल्य- ४९४ योजनान्यकंकक्षायां योजनात्मकरविविम्बस्यान्तर्ूतानि मिम्बान्तभूतव्यासाद्‌- भवतः सखण्डद्वयरूपाण भूव्यासस्य ह्वासयोजनानि नामापचययोजनानि तथा भव्या सकृठानाममा = जप्यपचयकलाः स्युः अय भूव्यासस्य चन्द्रकक्षायां टिप्ताकर- -णाथमनुपात्‌ः यतश्वन्द्रकक्चायां भूभापेक्षिता यदि चन््रकक्षा्यां चन्द्रगतियोजन

चनद्रयहणापिकारः १९

अधोपपा्तिः अत्र कर्कव्यासान्तरमितानां योजनानां रषिकक्षायां कलाक- रणायानृषातः यदि गतियोजंने ११८५९ गेतिकञा रभ्यन्ते तदा कर्कष्या- सान्तरयोजनेः ४९४१ किमिति } अत्र रव्िगतेः ककंव्यासान्तरं गुणः ४९४१ गवियोजनानि हरः रतौ वसुवस॒नवभि९८८रपवर्तितौ जाता गुणस्थने पश्च ५। हरस्थाने द्वादश १२ फटं राविगतिष्बन्धिन्योऽपचयल््ताः अथ मूब्यासस्य चन्दृकक्षायां टिष्ाकरणार्थमनुपातः यदि गतियोजने- ११८५९ अन्द्रगतिकडा उभ्यन्ते तदा मृव्यासयोजनेः १५८१ किमिति अव गुणकर्थेन गृणकभाजकावपवर्वितौ जातं गुणकस्थाने द्वयम्‌ मागहारस्थाने पश्चदृशा १५ फठं मृन्यासकडाः एताभ्यः पवकडाः शोध्या; यत उप- युपरि गच्छन्त्या भूमाया विस्ततिरपचाधैनी मवति देषोपपतिर्गोठे सबिस्तरा ` इदानीं चन्द्रविक्षेपनयनमाह- | स॒पातताच्तालिकचन्द्रदोन्यां खभे २७० ईता व्यासदलेन भक्ता सपातदीतद्रतिगोल दिक्‌ स्यादक्षेप इन्दोः बाणरसज्ञः॥१०।

1

शि०-११८५८ ४५ ्वन्द्रगतिकला ७९०।३५ स्तद्‌ भव्यासयोजनेः कूभुजंगसायकभू-

7,

मितेः१५८१किम्‌ अनर गुणहरौ खाङ्काद्विभिरेकतिश्चद्वयवेन सहितै५९०।३१२पवत्य गुणस्थाने हरस्थाने पदर १५फकं भव्यासस्य कलाः एताभ्यः पूर्वा अपचयकलाः शोध्या; यतो भूविस्ततिर्टन्धफटढेन हीना अत उक्तं छब्धान्तरं भवति वाऽवनिभा- प्रमाणमिति भुव्यासहीनमित्यत्र कर्णानुपातिन चन्द्रकक्षायां भूव्यासस्यापचय आनीतः सन्‌ स्वस्थानस्था भूमिस्ततिर्टन्धफटेन हीना कृताऽवशेषं योजनात्मकभूभाऽस्या गतियोजने- गतिकला ११८५८ ४५। ७९० 1 प्‌ स्तदा भूभायोजनैः कियन्त इत्यनुपातेन कला- सिकाऽपि भूभा भवति अत्र तु गतियोजनेरित्यायनुपातेन येन चन्द्रकक्षा्यां भूव्यास- कठा एवाऽऽनीता नामापचयकलाः आभ्यः प्रथमानुपातेनककक्षायामेवापवयकलाः तास्ताः रोधिता अवकेषं कलात्मका मुभा भवति पूर्वै प्चसमेव अत उक्तं ठन्धान्तरं भवति वाऽवनिभाप्रमाणमित्युपायो दृष्टः भूमा विधमिते। भानोविम्बपृथुत्वाद्थुत्वाद्षथुषू- थिन्याः प्रभा हि सूच्यमरा दी॑तया र॒शिकक्षामतीत्य दूरं बहिर्याता पृवाभिमुखो गन्‌ कुच्छायान्तः शरी विङति। अतो भूमा विधुमि्युक्तम्‌ पष्वाज्रागाज्जल्दबदृधोवश्थितोऽ- भ्येत्य चन्द्रो भानोर्बिम्बं स्फुरदसिततया छद्यत्यात्ममूर्त्या अतो विधुरिनिं ्रहणेऽपिधेत्त इत्युक्तम्‌

सपाततात्कालिकचन्द्रदोर्ज्येति अनरोपपत्तिः सपातचन्द्रवासना पूर्वः प्रति- पादितैव पातो नाम करान्तिमण्डरुविमण्डलयोः संपातस्तस्माल्निमे नवमे परमः शपः २७० षद्भेऽकंमे श॒राभावः अत्रानुपातः यदि भिज्यातुल्यया सपातदोज्यैया परमः खभतुल्याः कलाः२७०शरस्तदेष्टसपातचन्द्रदोज्यया किमिति सपातचन्द्रदोज्यौटः सरः साधितोऽतः फठं रुपातचन्द्रगोलदिक्‌ रारः स्यात्‌ हारो नाम क्रान्तिमण्डर्विभमण्डल-

4 441 ^4१ कने पर | 3 <

[९१ णि ४२

यस्मिन्‌ कटि विक्षेपः साध्यस्तस्मिन्‌ कलि तात्कादिकयोषन्द्रपातयोर्योगः कत्य इति साधारण्येनोक्तम्‌ एह चन्द्रभहणावगमे समकरस्य चन्द्रस्य तात्का- छिकपातस्य योगः कर्ैव्यः तस्य द्यां खभे२७०ुण्या तरिज्यया मान्या फं कलासमकशचन्दृविक्षेपः सं वाणसंज्ञः यदि षडूमादूनः सृषात- चन्दरस्तदोत्तरो ज्ञेयो यद्‌ षडभाधिकस्तदा दक्षिणो ज्ञेयः|

अतरोपपत्तिः चन्दो हि विमण्डले भ्रमति कान्तिमण्डटस्य विमण्डरस्य यः सुपातस्तस्य पातसंज्ञा। प्रातो मीनानताद्विरोमं गच्छति तस्मात्‌ पाता-

(व

द्ताक्लमेऽन्तरे तष्विमण्डरं सर्भिशवतुरभि४।३ भौगेः कानिवत्तादृत्तरतो भवति

पातात्‌ पृष््तिभेऽन्तेर तेरेव भागे ४।३० दक्षिणतो भवति अथ विमण्डटगत- स्थ चन्द्रस्य कानििमण्डठेन सह यदन्तरं योम्योत्तरो विक्षेपः तज्ज्ञानाय चनद्रपातयोरन्तर ज्ञेयम्‌ तच्च चन्द्रपातयोयागे छते भवति पातस्य विरोमग- त्वात्‌ तस्य सपातिचन्द्स् दोज्यैयाऽनुपातः। यदि िज्यातु्यया दोज्या परमः खमनियम२७०कखातुस्यो विक्षिपस्तदाऽनया कियानिति फटपिन्दुविक्षेपः

यतः पातादग्रतः षडुभं करानितवत्तादुत्तरतोऽन्यदक्षिणतोऽतः सषपातद्मीतद्विगोर- दष्क इत्य॒पपनम्‌

ि०-यंर्याम्योत्तरमन्तरम्‌ यच्छायसदछादकेति अत्रोपपत्तिः छायच्छादकङेन्द्रयोरदैक्षिणोत्त- रमन्तरं शरः इगे यदा मानेक्यसण्डतुल्यस्तदानीं चिम्बप्रान्तयोः संयोगमात्रं स्यात्‌ तदा ग्रहणसंमृतिः। स्थमितात्‌ छायविम्बे चोधितेऽवेषं यावत्तादान्‌ खयासः भक्ग्या प्राह्ममाहकविम्ये याम्योत्ते विन्यस्य चिम्बप्रान्तो सं॑टप्रौ छत्वा क्चेजाभावो द्रोनीयः। मनेक्यखण्डतुल्या केोरिस्त्यिव ततो मानैक्यार्घादर यावान्‌ शरो न्युनस्तादत्‌ छायविम्बं छादकमिम्बे प्रविङति तावान्‌ ग्रासः एवे सति मानक्यखण्डादूनः शारः. कियानस्ती- व्यन्तरेण विना ज्ञायतेऽतो मानैक्यखण्डच्छरे रोधिते यावद्वकशिष्टं तावच्छायामिम् छा- दकविभ्बे प्रविष्टमिति ज्ञेयम्‌ अत उक्तं यच्छयसंछादकेति एवं गरह्यग्राहककेन्द्रयोः कान्तिमण्डलविक्षेपमण्डर्योः संपाते इराभावात्स्थानेक्यत्वाच्च परिपूर्णं ग्रहणं नाम ्राह्यविम्पे भाहकविम्बे पणी प्रविष्टम्‌ अथ किचिच्छरेऽपि सत्यपि पूर्णं गरहणं भवति तदा ग्राह्यग्राहककेन्द्रयोरदक्चिणोत्तरररेण केन्द्रान्तःपातिना दक्चिणीत्तरं साम्यत्वमेव स्थनै- क्यत्वं स्यात्‌ ; चन्द्रग्रहे सवदेव एथ ग्राहके भभाविम्बे ग्राह्यं चन्द्रबिम्बं प्रविशति सूर्यग्रहे तु गतेर्बिम्बानयनोपपत्त गतेर्शयुरथत्वाच्चन्दाकयोर्विम्बे अपि ठघुपृ भवतः। यद्‌ कदाचिथो ्रादयेऽकाविम्बे याहकं रघु चन्द्रीनम्बं नेतिसस्छृते याम्योत्तरशरे दन्ये सत्यन्तःपाति भवति पश्चाद्धागादित्यादिना तदा याह्यग्राहककेन्द्रयोः स्थनिवेये जाति सति वेकथाकारं अरहुणं नाम समन्तादुवरिषटं महयनिम्बं माहकानिम्बन्तर्भूतं भविष्यति ¦ इदं तु

चन्द्र्हणाधिक्ारः २१

इदानीं यहणे मरासपमाणमाह- यच्छायसंछादकमण्डटक्यखण्डं ररोनं स्थागितप्रमाणपु ~ क, 4 # पि, तच्छायविम्बादधिकं यदा स्यान्ज्ञेयं मवंहणं तदानीम्‌।॥११॥ ४३ र्पट[थम्‌ ि १. [५ <. & =. नि (४ अन पिषत्तः द्व्रयत। भवान्त कान्तवृत्त तरभा क्रमत | अतः पाणः भास्यन्ते मूमाचन्द्रो समो भवतः रितु याम्योत्तरमन्तरं विकषेपतुल्यं भवति ॒विक्षिप्छाचच्छाद्कनिम्बमध्ययोरन्तरम्‌ तधदा विम्बधिक्यसमं तदा बिम्बपान्तयोर्योगमात्रं स्यात्‌ यदा यावता मानेक्याधौदूनं तवच्छाद्यनिम्बे छाद्कविम्बे प्रविराति अत उक्तं तत्‌ स्थगितपमाणपित्ि तत्‌ स्थगितं छाद्यबिम्बाद्‌धिक यशा भवति तदा सवेग्रहणमित्यपि सगमम्‌ ११॥ इदानीं स्थितिमदाधेयोरानयनमाह- ^ = पिश्णां = का + मनाधयामान्तरयाः कतिभ्या रारस्य वगण ववाजतान्याप्‌ मूले खषट्‌ ६० संगाणिते विभक्ते भुक्त्यन्तरण स्थितिभर्द॑खण्डे ॥१२॥ स्पष्टाथम्‌ | [री०-सेरेव गराह्यग्राहकबिम्बयोषुषथुत्वात्‌ चन्द्रयहे तु सर्वदेव माहकभमाकिम्बत्वान- बान्तःपाति भवत्थतो नेव रके दिरमेशरुधगमिते गते गतं रविग्रहणम्‌ ततर श्लोकः-- साकेऽछठाद्विमनृन्मिते १४५८ नदारदू ज्य नाडीभिते दर्शाऽ्जाहनि मित्रभे भवद्विनथस्तं महाश्वर्थक्घत्‌ कषोकीः परितः सितो वङ्यवन्मध्ये कुष्णो यतोऽ ल्पं चान्द्रं वपुरेक्षतात् कषिविद्धान्यन्धकरे जनः शाके ऽयन्धीन्दरतुल्ये १४४३ दृषदरदि मधौ मासि रमेन्वुनाडी- तुभ्ये दं १३९श्विधिष्ण्ये दिनकरदिवसे भानुसगरहोऽभृत्‌ . तस्मिन्‌ सवगरहेऽस्ते गतवति सकट कान्यसप्तषिंमुख्या- सतारा हशन्धकारषारुतमिह जगत्तु हाहा चकार ॥२॥ कृष्णो भान्धखिलण्हाय कुरक्षेचं सधर्मा यया- वित्थं भागवते निकषम्य मयाऽऽलोच्याऽऽसिद्धान्ततः | द्चङ्काद्कारन्यरिनागतुल्यशरदि ८६२३९९२ ते दवापरे तारणेऽ- ददेऽन्त्ये मासि खभू१० षरटीषु भृगुजेऽभूत्सो ऽकसमग्रहः अस्मत््पितामहगणेरदेबङ्ताः श्छोकाः १० ११ | इदानीं मध्यग्रहणकारिकी स्थितिमदोरधयोरानयनमाह--मानाधंयोगेति अत्रो- पपत्तिः स्पदफाछान्मध्यग्रहणकाटपयन्तं यः कारस्तन्नाम स्परस्थित्यर्धम्‌ यतत प्तावतां कालेन च्छक्नतुल्यो बिम्बस्य ग्रासो भवति मध्यग्रहणकाछान्मोक्षकार्पर्यन्तं यः कारस्तक्नाम मोक्षस्थित्यधं; यतस्तावत्काटेन चछन्नुल्यो निम्बस्य मोक्षो भवति }

+ श्‌ म्‌ 1} > नन ४८ स्न ~ णं त्रा धाच्चः | 41 {द & {च म. ५| { न्ट श्‌ प्र धूम | त्‌ कुण

पं मवति तच यः दरः सा कोटिः दणंकोटयार्वगान्तरपदं भुजः | वच्च गराहुकमागंखण्डम्‌ ¦ त्तमणकाटायःदुपादः दच्चन्दाकंयोः प्रग्गमनादूमु- केतयन्तरेण यदि भ॒क्यन्तरुत्थङ्लामिः षष्टि ०वरीरकन्दु कामतस्तदा टन्थाभिभनकलापिः कियत्य इति ¦ फटं स्थित्ववारकाः प्ररं सरकारश्-

६५

रज्ञानान्पध्य्हणररेणेतत्‌ कमं छतमवः स्थरं स्थित्य्‌ जातम्‌ अथ मर्दा-

धम्यते ! यदा छारफेन छाये समये छने संमीटनमानं वदा विम्बगमयो-

12 11 (0 1 , शित 1 ~~ ०५५१-५ ०, [1 1 पि 18

नि

रि०~स्थितिस्यन्वथकं नाम एवं समीटनकालात्यध्यग्रहणकाटपर्यन्तं यः काटस्त- नाम स्पदामर्द॑म्‌ मध्यग्रहणकालदुन्मीटनपर्यन्तं यः काठस्त्चाम मोक्षम दम्‌ चन्द्राकंयोः सवग्रहणसभवे सति पृष्वभिमुखो गच्छन्‌ कुच्छायान्तः रशसी यद्‌ पणः प्रविष्टस्तदा भूभाचन्द्रनिम्बप्रान्तयोर्यौगमां तन्नाम संमीटनम्‌ एवं माहका- दधूभाक्रम्नाद्‌ मराह्यस्य चन्द्रिम्बस्यातिचचरस्य पश्चान्निःसरतः समयेऽपि जिम्बप्रान्त- येोर्योगमानरे तन्नामोन्मीटनम्‌ ग्रहयोः प्राक प्श्वान्मेोक्षो तयोरर्कग्रहे दिर्व्यत्यय- त्वादुर्कशरहे तु विषः कमन्यत्ययर्यथा-- पुवभिमखो गच्छन्‌ पूर्वाभिमुखे गाहके भृभाविम्बे ग्राह्यास्यन्द्रविम्बान्मन्दगे माह्यः सशी, अतीव बहुमो विरति + तेन प्राक्‌ प्रग्रहणं स्पशः पश्चान्मोक्षोऽस्य निःसरतः अयं क्रमश्चन्द्रमहे<स्मा्च व्यत्ययो<कगरहे यथा--““ पश्वादभागाज्नटदवदृधोऽवर्थितोऽभ्येत्य चन्द्रः 2 ग्राहक एवातिबहुगो यद्यस्य मन्दुगस्य ` भानाङिम्ं रफुरदसिततया डादयत्याश्च्त्यां 2 * पथात्स्पज्ञां हरिदिरि ततो क्तिः ` अतः संमीहनोन्मीरनेऽपि दिपरते मकल | यदा ग्राहकं चन्द्रविम्बं गद्यसकंदिम्बं तदवैवेदं संभवति नान्यथा | अत्र यथोक्तं विम्बद्रयं कुत्वा चन्द्रस्य प्श्दष्िनगे रमनं प्राभाग उन्मीटनम्‌ | पवेष्त॒ प्राग्भागे संमीटनं पश्चाद्धाग त्राय दुशेनीयम्‌ वल्या- करग्रहणं तु रवेर त्माद्विपरोतं संमीद्नीन्मीटन इव भवतः | परंतु नायं सर्वस्य ग्राह्यस्य यहः }! अथ स्परसो था स्पशमद॑मोक्षमर्दयोश्च [चतुर्णी जञाना्थमुपायः आदवषां ज्ञनार्थं मध्ययहणकलटिकं रस्थितिखण्डकं मर्दखण्डं साध्यते सपक्षं मोक्षं य्राहकविग्वाद्बाहियद्यमि गाह्यगादकविग्बप्रान्तयोयगमात्रे जते सति ग्रह्यगाहककेन्द्रयोर्मध्यं मानेवयार्धं कणः एवं सति माहकचिम्वान्तरतं माह्मदिम्बे सत्‌ चन्द्रार्कयोः स्मह पृथौ गराहकविम्बे पूर्णे अद्यविम्वप्रवे्े जाते बिम्बप्रान्तयोर्योगमात्रे सति संमीटनं रवीन्द्वोः तथा निःसरणसमयस्पि मआहकदिम्बान्तभूतं ्राह्यदिम्बं सद्‌ विग्वप्रानत- योर्योगमात्रं तदुन्मीटनं रवीन्द्रोः तत्र केन्द्रयोरमध्यं मानान्तरार्थं कर्णः

| शरमं ऋान्तिवृत्ते शरां क्षेपवृत्तकै `

चन्द्रबिग्बस्य केर तु सरमे स्रवद स्थिरम्‌

~ -41 3| = > ५,

१.1 4 <^ 2 3।

4 ~ 0.1 छा 91 वष्ड ¢ | ~प < 21

चन्श्भहणाषेकरः कद

र््तरे बिन्वाधान्तरतुल्याः कदा भन्ति ! दव कर्णदषःः पसन्‌ कारे

ये भः रिव [~ 440 9 कन, यावान्‌ वक्षेपस्त॒विता कः स्ववादर्रयदं याहिकेदलदण्ड भवृति तवापि 4 ते 4 ~न =

+ + "तद ननी [ | की + न] की ति > £ ६१५; ४. दश £

स्पष्टथम्‌ |

1

मी

शि०-स स्प्मध्यसोक्षेषु सवत्र द्रः छदिः कोशिष्तिद्त्योरन्तरात्यदं व्ह : "`

कटिश्चुत्योः कलात्मकत्वद्धनौ<पि कल्लकः पूष्रापरः कन्तिवृत्ते चन्द्राकयोः ७५ कै [न

प्राममनाद्र गाहकमागस्य खण्डं चन्द्रथहे ¦ भृभायाः ऋानितिवृत्ते गमनात्‌ रत्रिग्रहे तु

ग्राह्यमागस्य खण्डद्‌ ¦ ह्य दुस्य गनात्‌ व्ान्तिथते | वर्टनम्‌ ) सारम दभाकेन्द्र- पर्न्तम्‌ चन्द्रे भजः कन्तिटते शरमूलादकङेन्द्रपर्यन्तं रिरे कान्तिवृतते युजः क्रान्तिवृतते कमणकारतवात्कान्तिवरतत एव दरदीनीयः तस्य

[र

्रमणकाटस्य ज्ञानायानुपादः यदि मत्यन्तरकल्यभिः षष्टि ६० वटिका अर्कँन्दुक्रमस्तद भजतस्यङ्लाभिः क्रियन्तः(न्त्यः) फटं कयणका्ः नाम मध्यगरहणकाङकक्चरोत्पन्नं स्थि- तिखण्डकेम्‌ एषं रवीन्द्रः संमीटनोन्नीरने अपि केन्दरयोमध्यं मानन्तगधं कर्णः सर्वत्र रारः कोटिः कोशिश्रतिकृत्योरन्तगत्पदं याहः ¦ तचादि पूर्ववदनुपातः गत्यन्तग्कटाभिः पाशिधाटिक्ास्तदा भजतल्यकटयाभिः किष एं पथध्यश्हणक्ाहिकश्गोः्पन्नं मदंखण्डम्‌ मध्यग्रहणकालिकशरोत्पन्नस्थितिमदंखण्डयोस्तल्यकाट्स्य स्पशमोश्षस्थितिसण्डयोस्तथा स्प्चमर्दमोक्षमर्दथोश्च स्थूलत्वेन साथनाध्यव प्रयोजनं नान्यत्‌ यतो मध्यगरहणकाश्कस्थिति- मर्दृखण्डकाभ्यां स्परामोक्षस्थितिदत्स्परगोक्षमदवदि्देममक किःचेत्कमं भवतीति न। त्यभ्यामेषां चतुणी स्थूलत्वेन सावनाथेव प्रयोजनम्‌ स्थृट्त्वेन कतः यतः स्पदीमोक्षकाठीनकषरम्यां तथा संमीनोन्मीटनक्ाटीनश्चराभ्यां मानार्ध- योगान्तरयोर्त्यादिना स्पद्यमोक्ष्थितिखण्डकमदखण्डकेऽस्य साध्ये परत स्परीमोक्चषकालयोस्तत्काडीनराग्योश्च तथा संमीटनोन्मीटनकाटयोस्तत्कार्छनिशरयोश्च ज्ञानाभावः तदथमुपायः केवकं तिथ्यन्तकालो मरहणरय मध्यो ज्ञायते तिथ्य- न्तकालो अ्रहणस्य भध्यः कृतस्तदये मध्यग्रहः पवंविरामक्राट इत्यत्र वक्ष्यामः १२ तिथ्यन्ते पध्यग्रहणकाडठे न्ञातसपातचन्ध्रोत्प्रशरकटाखाऽध्दौ मानार्धयोगान्तरयो- सित्यादिना स्परमेक्चकार्योः स्पर्शमेक्षस्थित्योश्च तथा संमीटनोन्मीटनकाटयोः रपद मोक्षमदयध्ि ज्ञानाथं मध्यमं स्थितिखण्डक मध्यमं मर्दखण्डकं साधितं सद यक्तिः छता सा यथा-स्थित्यधनाडीयाणितेति अत्रोपपत्तिः यदि ष्टिवरिकाभिग्रहगतिकुभ्यते तदानीं तत्स्थिातिमर्द॑वण्किभिः' किम्‌ ! फुर चाट-

नक्व्यः युक्तः सा यया-मन्वम्हः पवातरामककटस्स्माल््राक वस्थित्यवनादष्‌ स्पशः

गरहमणिताध्याये~

अत्र सद्रीकारभवररेण कोरिह्तिण कमं कम्‌ एवं स्थि्यर्थमसक्त्‌ं स्फुटं भवतीति सगमा वासना १३॥ नीमेवं विमदरिमपीत्यतिदिशति-- एवं विमदावफलोनयुकसपातचन्द्रोद्भवसायकाम्यापू पथक्‌ पृथक्‌ पवदेव सिद्धे स्फुटे स्ते आयान्त्य विपदं खण्डे ॥१५॥ स्पष्टाथम्‌ १४॥ ानीमिश्कटि भृषानयनमाह~

संकमिष्मत | स्पराथितः स्पारहकमिष्टमुक्तं प्राङ्‌ मोक्षतो मोक्षिकमन पर्वैः ॥१४-

नन कक भान

णी कयाय

1रो०-परतः स्थित्यधनाडाषु मोक्षः तथा मध्यग्रहणकालात्‌ प्राक्‌ मर्दृवरीष संमीटनमन्तरं मर्दवटीषृन्मीटनम्‌ परंतु स्प्मोक्षाध्त्योर्मदंयोश्वाज्ञानमतः स्पमोक्षस्थितिषग्कियो- मद्खण्डकयोश्च स्थूरुत्ेन ज्ञानम्‌ } तयथा--सापितध्थितिमर्दरिकाभ्योऽनपति- नाऽऽनीतचालनकङाभिः पातचन्द्राभ्यामेव दारसाधनत्वात्‌ स्पक्ञी् पातचम्द्रावतो

#

रहितो मोक्षाथेमतो युक्तो तथा संमीलनार्थमतो रहित उन्मीटनामतेो युक्ती कृत्वा राहितयुतेभ्यः पातचन्द्रेभयश्चत्वारः रारन्प्रसाध्य मानार्धयोगान्तरयोह्या- दिना तेभ्यः स्थितिखण्डके मदंसण्डके प्रसाध्ये ते स्परमिोक्षस्थितिखण्डके स्पर्‌माक्षमद्रसण्डक स्याताम्‌ परं ते स्थितिमर्दखण्डके शरस्यास्थिरत्वात्स्थले। भतस्ताभ्या पुनश्चन्ठाका प्रचाल्य शरान्साधयित्वा पुनः स्थितिखण्डके मर्दखण्डके साध्ये एवमसङकयावदविशेषः स्फुटे स्तः सर्वग्रहे मर्दस्थितिखण्डका- भ्यामप्यसछ्ृत्मकारः यदा सवग्रहर्तदा स्थितिमध्यमखण्डकाभ्यमेव साधि- तास्यातमदवाटकाभिरव स्परामीक्षयोः संमीटनोन्मीटनयोश्च ज्ञानार्थं चाटनम कतः | यतः प्रत्यक्ष मध्यग्रहणकालाप्पूवे साधितस्थितिमदघदीभिरेव किचित्सान्तरे स्पर्ह- समान भवतः तथाऽनन्तरं साधितस्थितिमर्दषीतुत्यकाठेन किंचित्सान्तरे मोक्षो न्माठनं भवतः परत ते स्पशषस्थितिमदखण्डके मेोक्षस्थितिमर्दखण्डके कथि- तासङृलमकारेण स्फुटे समीचीने भवतः अतोऽसङत्मकारेण स्फुटस्परशस्थितिमर्द- लण्डकाभ्यां त्यन्त ऊनः स्परसमीठनकालो स्याताम्‌ यतस्तिथ्यन्तात्पाद्स्पकष- समालनं तथा माक्षस्थितिखण्डकाभ्यां युततिथ्यन्तो मेोक्षोन्मीटनकारौ मवतः 1 यतस्तिथ्यन्तानन्तर म्ञिन्मालने एवं चन्द्रग्रहे रविनिम्बग्रहे तु तिथ्यन्ता-. णतागतात्‌ ।्थतिद्लनोनाधेकाष्ठम्बनमित्यादिना वक्ष्यमाणेन वासनारूपश्छोकेन स्पकसंमीटनकारो तथा मेोक्षोन्मीटनकाटौ भवतः स्थित्यधयोयंतिः पर्वकाटः स्यात्‌ मदाधयोयतिरगाह्या द्नकारः स्यात्‌ १३ मदधमप्यातद्शते- एर्व विमदाधफलोनयक्तेति अनोपपततिः कथित- स्थितिखण्डवासनायामस्यां प्रतिपादितैव ` १५ इमास्ाय कत्पनामाह--स्पशा्रत इति अत्रोपपत्तिः स्पश्चकालाः न्मच्यगरहणपर्यन्तं आह्मस्पशं एव अतः स्पदीकालीनचन्द्रकेन्दागत इष्टकाटीन

नेद््रमरणापिकारः | 38

धीषठेन निघाः स्थितिखण्डकेन भकत्यन्तरासा भज शृष्टकाठे ॥१५॥

9 कि ¢ _ £ # (न

एवं विमर्दर्धहताः पृथक्‌ ते संमीटनोन्मीटनयोभजौ स्तः॥ १५.-

£

पूवा सष्टाथम्‌ इष्टोनेन स्थित्िखण्डेन गणिता भुक्त्यन्तरमागाः कटामको

भजो भवति एवं एव भक्तयन्तरांशाः प्रथमविमरदषगुणाः; संमीटनभजो भवति द्वितीयगृुण(स्वदोन्मीटने

अन्नोपपत्तिः } इष्टकाटे यत्र ग्राहकविम्बमध्यविदहं यत्र मध्यशराथविद्ध तयोरन्तरं माहकमागेखण्डं भज इहोच्यते तस्याऽऽनयनं चैरादिकेन धटीषष्ट्या मक्त्यन्तरकटा रभ्यन्ते तदेष्टोनस्थितिद्टेन किमिति अत्र॒ गण- कमाजकयो ; षष्टचाऽपवतेने छते जाता भक््यन्तरांशा गुणकस्थाने हरस्थनिं

रूपम्‌ एव ववमद़ाघाभ्या मदयज। ३५

| , 3 ,

0

रि ०-न्द्रकेन्द यावत्तस्पाशिकमिष्ठम्‌ ¦! तथा व्यप्रहणकाठान्मोक्षकालपर्थन्तं ग्राह्यस्य माधि एव अता मक्षक्रालनचन््रकन्द्राघप्रागर यन्नाद्नयत्मक मिष तत॒कालनचन्द्रकन्छ्र

॥४

थावन्माश्षिक्रमिष्टम्‌ ।॥ १४ ~

इष्टमासज्ञानार्थ भृजकणेो साधयति--वीष्ठेनेति अ्ोपपक्तिः इष्टके मराह्यमाहककेन्द्रयोर्मध्यं कर्णः क्ान्तिवृत्ताच्छरः क्षेपवृत्तावधिस्तदये चन्द्रबिम्ब केन्द्रम्‌ रविग्रहेऽपीत्थमेव शरः कोटिः चन्दरम्रह इ्काके यत्र॒ चन्द्र केन्द्राच्छेरमृढविह्वं यत्र भूभाकेन्द्र चिह्नं तयोरन्तरं भहकमागंखण्डं भुज इहोच्यते रविग्रह विष्ठकाठे यनं माहुकचन््रविम्बकेन्द्राच्छरमटचिह्वं यच चारकविम्बकेन्द्र- चिह्नं तयोरन्तरं हकमा्गखण्डं भजः अस्याऽऽनयने तराकशिकम्‌ षरठीष््या भुक्त्यन्तरकठास्तदेषटोनस्थितिदरेन किम्‌ गुणकभाजकयोः षहयाऽपवर्तने कृते गणस्थाने भक्त्यन्तराहाः हरस्थाने रूपम्‌ अत उक्तं भव्त्यन्तरां्ञाः फट कृलात्मको भजो भवति वीं स्थितिखण्डं कृतस्तदृच्यते चन्द्रार्कग्रहे कमेण माह्यग्राहकस्य चन्द्रस्येव स्परोकालीनं केन्द्रं पूर्वाभिमखो गच्छन्नित्यादिनाऽ्कमरहे पश्चाद्धामादित्यादितष्टे कारे यत्रारे गतं तस्मात्स्थानादुमिमभजस्यपेक्षा यतो वीष्ठ- स्य स्थितिखण्डकादौ केन्द्रयोरन्तरं सोऽ कर्णः 1 चन्दरकेन्द्राच्छरमल्पर्यन्तं दारकोटिः चन्द्रयहे भभकेन्द्रा[द |कंयहेऽककेन्द्रच्छरमूटपर्यन्तं भजो वीष्ठस्थिति- खण्डकान्तर्भृतः अस्य ज्ञानं वीष्टस्थितिखण्डकेन विना स्यात्‌ अत उक्छ- वीष्टेन निष्ना इति एवं मोक्षेऽपि प्राड्मोक्षत इष्टं कल्प्यम्‌ तयथा--चन्दमहे आयस्य चन्द्रविम्बस्य ्राहकेमूभाविम्बात्पश्चात्‌ स्थितादमे गतस्य संपर्णमेक्षकालीनं यत्र केन्द्रम्‌ रविगरहे आहकस्य चन्द्रविम्बस्येव ग्राह्यादकनिम्बात्पश्चास्स्थितादभे गतस्य -संपूर्णमोक्षकाटीनं यत्र केन्द्रं तस्मात्पाणिष्टकारः कत्प्यः ! ततेष्ठकाडीनं वी्टमोक्षास्थितिखण्डकान्ते ्राद्यगराहककेन्द्रयोमध्यं कर्ण इत्यादि ज्ञेयम्‌ अत एव- स्पर्शागरतः स्पार्शंकमिष्ठं परादमोक्षतों माक्षिकमिष्टमित्यक्तम्‌ १५ |

एवं विमदुधं इति . अनरोपपत्तिः संमीलनरलन्मभ्यग्रहणपर्थन्तं . स्पश

अहगणितीध्याये-

च्व

9

; = चङे

इदानीं कणाथमाह~ क्रोरिश्च तत्कालकरोऽय कोीदोर्वर्गयोभस्व पदु श्रुतिः स्यात्‌ ॥१६॥

कन (6 9 नर + [9 मनिक्यखण्डं श्रतिवर्जितं सद््िपमाणं भवतीकालं १९

इष्टकाटे यावाश्छरः सा त्र कोटि; ! कोटिमुजवर्मयरोगपदं कणः करणोनं भानेक्याषमिषटकाट प्रासप्रभमाण भेवति |

अभोपपत्तिः भजोऽन कान्तिवृत्ते प्राच्यपरस्तसमाचयाभ्योत्तरः शरोऽतः कोटिः; त्रगीयोगपदं कणं इत्युदितम्‌ \ कणा नाम्‌ बिम्बमध्ययोरन्रम्‌ सं

~~ ताना ~~ ~ ~न = ~ निन त) 112. 8.1 1 ००१००५५ ०५०००५. त्‌ ता मा भत मत मा 0० भग नि "कजत मम नकम ~~~ ननन

शि०-मर्दुम्‌ तदुत्पन्नो भजस्तदन्तर्वती चन्द्रग्रहे संमीटनकाटीनचन्द्रकेन्द्रस्य . दारमूलादमिमो भूभाकेन्द्रं यावत्‌ रविग्रह संमीटने रराग्रस्थचन्द्रकेन्द्रस्य रार मूलादककेन्द्रं यावत्‌ तथा मध्यग्रहणकाटादुन्मीठनपयन्तं मोक्षमर्दम्‌ तस्मा- दुत्पन्नो भुजस्तदन्तर्वतीं शरमृलात्पश्चात्‌ एवं भमो संमीरनोन्मीटनकालीनो भुनो स्पशमोक्षमर्दभ्यामेवान्तर्व्तितेन रिध्यतः तत्र वीष्टमर्दखण्डकस्य प्रयो- जनम्‌ साधनायानुपातीं वी्स्थितिखण्डकवत्‌ अथवा संमीटनोन्मीरने माना- न्तरा कर्णः ज्ञातसमीटनोन्मीरनकार्छनसपातचन्दरोत्पन्चः शरः कोटिः कोटि श्रतिकरत्योरन्तरात्पदं बाहुः

कर्णा धेमाह--कोटिशच तत्काटरः अथ ठत्काछीनकोर्दोर्वरगयोगस्य पदं श्रुतिः स्यात्‌ वासना पास्यां प्रतिपादिता १६ इ्टकर्णं ज्ञात इटकर्णग्रासमाह- मवेक्यखण्डमिति अत्रोपपत्तिः स्वैभुनः ऋन्तिवुत्े प्राच्यपरः तयाम्योत्तरश॒रः सा कोटिः त्र्मयोगपरदं कर्णः ।. स॒ ग्हग्राहककेन्द्रयोरन्तरं सर्वत्र स्पशो तु मानैक्यखण्डत॒ल्यः ततश्च दराकमहे स्परोकाटीनं चन्दविम्बेन्दक्रमणं मराहकयाद्यिम्बे यथा यथा याचत्‌ भरविश्चति तथा तथा तावन्मितेनेव स्पर्शो मानैक्यखण्डतुल्यकर्णस्य खण्डकेनं सपशेकरेषटकालीनचन्दकिम्बडेन्द्रयोरन्त्रतिना स्पदीकाटे्टकालीनकर्णयोरन्तरतुस्येन नमे- हरासतुल्येने्टकले मानेक्यखण्डतुल्यः कर्णं उनो भवति स॒ इष्टकाठे माद्यथाहक- कन्द्रयोरन्तरमिष्ठकर्णो भवति स्प्दीकाटेष्टकाटीनचन्द्रनिम्ब्केन्द्रयोरन्तर्वप्तकर्ण- ` सषण्डकेन मानेक्यसण्डतुल्यकणीावदूनस्तावानिष्टयासोऽपि भवति इष्टकर्णों मनैक्यसण्डात्कियदून इत्यन्तरेण विना ज्ञायतेऽतः मानेक्यलण्डमिषटश्रतिवारजतं ` सद्वदोषमिष्ठकाठे मासः. एवं मेक्षकाठीनचन्द्विम्बकेनतरादुपि ज्ञेयम्‌ १९

न्द्रजहणाभिकारः 1 २७

यावता मानिकयार्पादूनो भवति दष्टट्याहुकषिम्वे यरे एविषटम्‌ अतसतकानि- कटि भास इृत्युपपनर्‌ १६ ¦ नीं मासात्‌ दकारक्ञानमा प्रासानमानक्यदटस्य षगादूविक्षपद्व्या रहितात्‌ पदं यत्‌ ॥१७ गत्यन्तरांरर्विहतं फलोनं स्थित्यधंकं स्वं भवतीष्टकालः | ततकालवाणेन महुः स्फुटोऽमे वक्ष्येऽन्यथा वा परिलेखतोऽमुष्‌ ॥१८॥ इष्टय सेनोनस्य मानेक्यार्धस्य वमौत्‌ तत्काटविक्षपवर्गणोनान्मुं मत्यन्तरा- रोर्विभजेत्‌ फटेन सद्दस्थिव्यर्थं॑हीन यद्वि सार्देकेो भरासः यरि मोक्षि- कस्तदा मौक्षकं हीनम्‌ ेषगिष्टकाटो मवति स्थटः। अथ तत्काल दारेण आनीयते रृक््मासनः एदमसषृत्‌ स्फुटः स्यात्‌ अमुमिष्टकाल- ममे परिरेखदिष वक्ष्ये अवरोपपर्तरयोमगणितेन प्रातनमानेक्यारथं क्णसत्काटररः शोरिस- दगौन्तरपदं भृजः। गत्यन्तरंेर्विहतः फट गिष्ठकारस्य मध्य्रहस्य साव्‌-

नान्तरमतः सास्थियाच्छोधितमित्युपपनत्‌ \ १८

~ -----------+ #श

रि०- स्स्तोनति गत्यम्तरैर्धिहतािति अगरोपपन्निः पूर्वमिषट्कालादि्ेन निष्ना इत्यनेन सिद्श्रणदिष्टक्णंसाभनं इत्वेष्यास आनी तोऽकमाऽस्मदगेश्मासाइमासो नमानैक्यदृरुमित्यादिना सिद्धेष्टक्णादिष्डभजसाधनं त्वा काक आनीयते तस्य वैरोम्येन तथथा--स्पहीकटेष्टका्टीनचन्दकेन्दरयोर्नाम कभयोरन्तरं ग्रासः पर्व

प्रतिपादितः अस्य वगाद्विक्षपडत्या रहितात्पदं नाम कोरश्चतिङत्योरन्तरात्पदं बाहुः अत्र ॒पृत्वान॒पातवेलोम्येनानपातः यदि गत्यन्तरकटाभिः षष्टिषरि-

कास्तद्ा भजतुल्यकलाभिः किम्‌ पष्ट्याऽपव्तां गुणहरयोः फलमिष्टकालादे

मध्यगरहणकालात्यग्‌ भोग्यम्नघस्यः सावनाः भोग्या स्रनघठ्यः कृतः यतं , इष्टकालाद्े क्षत्रं हर्यते तत्र अजोत्पन्नं घठीनां प्रयोजनाभावः इष्टानां भुक्ता-

नामेव प्रयोजनम्‌ अतस्ता स्वस्थितिखण्डकच्छोध्याः स्पदीकालीनचन्दकेनद्रादय

इष्टकाठीनास्मागभुक्तमजोत्पश्नवस्यः स्युः अत उक्तं फलोनं स्थित्यर्धकं स्वं भव-

तीका इति पर्वे भोम्यमुजज्ञानाय वीष्टं॑स्थितिखण्डकं कृतम्‌ तदरेरो-

म्येनात्रापि भोग्यभुजोयन्नकालाद्धक्तमुजोत्पन्ने्टकालन्ञानार्थं फलोनं स्थित्यधकं तम

एवं मेोक्षकालेष्टकाटछनचन्द्रविम्बकेन्द्रयोरन्तरे मोग्यम॒जोदयन्नकाठस्य ज्ञानार्थमपि

ज्ञेयम्‌ साधूरिष्टकाठीनज्ञानाभावान्मुहुः प्रकारः छतः परिरेखतो चापं बदरि

ष्यति अहं वश्ये इति भास्करोक्तिः १७ १८

२८ ग्रहगणिताध्याये-

ददार कादिव्यिवस्थितिमाह- मध्यहः पर्वषिरायकाले प्राङ्‌ प्रथहोऽस्मात्‌ परतश्च मक्त, स्थित्य्थनाडीपष्वथ मदजासु संमीटनोन्मी ठनके तथेव १९

स्पष्टाथम्‌ १९

इदानीं वरनानयनमाह- खाड्ग ९० हतं स्वद्यदलेन भक्तं स्पर्ादिकालोत्थनतं ठवाः स्यः तेषां कमन्या पटशिज्जिनीष्नी भक्ता ध्माोग्यां यद्वाप्तचापम्‌॥२०॥

प्रजायते प्रागपरे नते कमादुदग्यमां वलनं पठोद्धवप्‌ २०

स्मिन्‌ काठे वनं साध्यं तस्मिन्‌ कचि या नतषटिकास्ताः सखाड् ९० हताशन्द्रभरहे राव्य्धन मक्ता अकंग्रहे दिनार्धेन फटमंशाः स्युः। तेषां कमन्या* ्षज्यया गण्या दूजीवया भक्ता ठब्यस्य चापं परोद्धवे वनं जायते

# [५ =, ~ भराङ्नते सोम्यं॑पथिमनते याम्यम्‌ वटनानयनमत्तमन्यया कैश्चित्‌ छतं तनिरासाथेमतर कमन्येति विशेषणम्‌ पुनरेतद्विरेषणव खान्य सवंबोत्रमज्याः

9 ^ ^ [० ^, "वा ^, [ + प्राप्नुवन्ति ¦ इदं कुतः। येरुक्रमज्याविधिनेतदुक्तमिति ज्ञापकात्‌। अग्रोपपत्तिर्गो- लाध्याये ।॥ २० शि०- मभ्यम्रह इति अत्रोपपत्तिः पूर्णान्तकङ्धे तु क्ङ्काश्यन्तरेण समो रबा- ये्दशौन्तकाठे ऽव्वेगहायैः सभो चन्त्रा्को ' भर्धकुभामनृतः सा वर्णान्ते चरस्य राश्यायत्रयवेन समा शयच्छादकयोः समकशरूकारत्वाहृक्चिणोत्तरसाम्यत्वमपि स्यात सत्रप्रोते मणीव यदा भवतस्तदा पयूर्ण गहणम्‌ अतो मध्यग्रहः पर्वविरा- करे मध्यग्रहात्मरार्‌ ग्रहो नाम बिम्बप्रान्तयोर्थोगमात्रम्‌ शेषोपपत्तिः पूर प्रतिपादितेव १९

अथाक्षवठनमाह-खाङ्कादतमेति परजाथत इति ! अत्रोपपाततिः यत्समभ- ण्डं सा व्रष्टुः प्राची यतः पूवापर सममण्डरमेव सममण्डटनादिकामण्ड- छप्राच्योयदन्तरमक्षारासंबन्धि तक्षवलनम्‌ विम्बस्थानालििमे भिम्बमुखम्‌ वर्यति त॒द्रटनम्‌ तत्कान्तिवरोनाक्षवशेन तयथा आदावाक्षवशेनाक्च- मेबोच्यते तत्क्ितिजे परममक्षज्यासमम्‌ यतः क्षितिजसमाहोराच्वृत्तानां तथा प्राक पश्वात्स्वस्तिकयोः सममण्डलनाडिकामण्डलयोगेऽवस्थितचन्द्ाकविम्बमुखयोश्च नाहिकामण्डरस्य क्षितिजेऽक्षज्यातुल्यपरमवक्रत्वात्‌ अक्षज्यदुर्नं तु िम्धस्थानात्विभे विम्भमुखमतो धःस्वस्तिकान्नाहिकामण्डसर्पर्थन्तं दक्षिणाक्षाश्चज्या वं पएश्चातस्वस्तिकस्थितितिम्बमुखस्यापि सस्वस्तिकान्नादिकामण्डलपर्यन्तमक्षांशज्यातुल्यम्‌। मध्वे माक्वस्नाभावः अक्षिजतोरात्र्ाना तथा नहिकृमण्डकस्य च. रम्‌

1 0 1 7 1 2 8 1 112 7 11 11 क,

चन्द्रधहणाधिकारः २९

हृदानीमायनं वखनमाह-

युतायनांरोडइपकोदिरिन्निनी जिनांश्चमान्यां १३९४७ गणिता पिभाजेता २१

[ 1 ~~~ ~न,

1 7 1 = = = जा 0

णि ककन

शि6-पण्ड्टकनत्वाद गे एव सपो भव्रति रउन्मण्डटं भवदिति क्षितिज सम- वुत्तस्यत्‌ क्षतिनेशश्वन्यया तध्यमक्चमं वनं ततः तयोरेकव याम्योद्रग्‌ मध्ये वलनं ततः

यथपि सममण्डटनादिकामण्डटयोः खमध्ये दश्चिणमन्तरं भवति परंतु इयोः प्राक्‌ स्वस्तिके प्राच्येकेव स्पात्‌ दयोरप्यज्ञत्वाते यत्र दरापि स्थितवि- म्बस्थमुखं प्राचीं जहाति खमध्यक्षितिजयोमध्येऽनृपातः खमध्ये भतं चुन्यम्‌ क्षितिजेऽनन्तरं परमम्‌ यथा यथा नतस्य बुद्धिस्तथा तथा वंहनस्यापि वद्धिः) अतो नतादाक्षवदनानयनं यक्त अवामुपातः यद्वि द्विनार्थतुल्ये स्वाहोगाच- नते नवतिः समनण्डट्गता नता्ास्तदेष्टनतेन किम सममण्डलगताः क्तस्त- दे गे प्रतिपाष्धेतम्‌ टग्छनतांश्ानां या क्रमज्या साश्चज्या वृत्ते परिणा- म्यत ¦! यथ्यस्मिन्सममण्डले चिज्यावृत्त एतावती ज्या तदा्क्षज्यावृत्ते छियती रब्धं किल वलनज्या अक्षज्यावृत्तय॒च्यते गोटे ` एवमक्षाककैर्व्तं समाख्या- त्परितो न्यसेत्‌ अस्यार्थः यो याम्योदक्‌ कुजसंयोगः समसंज्नः तस्य समन्तादक्षांराज्या व्यासार्धन यदव्धं कृत्तं तदक्षज्यावत्तम्‌ 1 इयं वरनस्या दज्याे त्रिज्यथे यत इष्टाहोरात्रव॒तते इष्टो ्नतकाल इष्टञचज्यामे शयुराचवृत्ते स्थितमरहस्येयं दुरा्रवृत्तानुरूपा नाधज्यागरे मध्यसूत्र क्रान्तिव्र्ताहोराज्वृत्तयोगे स्थित्रहस्य चरिज्याऽयूपा अतच्चिज्यामरे परिणामः यदि बयुज्यावृत्त एतावती तदा तरिज्यावृत्ते कियती अत्र॒ चिञ्यातुल्ययोगणहरयोस्त॒ल्यत्वान्नारे इते नताश्- ज्याया अक्षज्यागुगो ज्याहरः फटं अिज्याव्रत्त आक्षवटननज्या अस्य ष्चापमाक्षवल्नाश्ञाः .। प्राक स्वस्तिकस्थे चिज्यासमन्यासर्धे विस्वे सत्यधो याम्योदकसक्तसमवृत्तप्राच्यनुकारि विम्बं समवृत्तादुदकस्थनाडिकापण्डलभ्राच्यनुकार कार्यम्‌ नाडिकासममण्डलन्तरेऽक्षज्यातुल्यवरितन्यमुदगतः प्राद्र नत उदगाक्चम्‌ पश्चिमस्वरितिकस्थे विस्व ऊर्ध्व याम्योदद्सक्तसमवृत्तप्राच्यमिमुखं तन्नाडिकामण्डल-

भिमुखं दक्षिणतो वङितिव्यमतः परनते यमाश्चम्‌ २० २० ५॥

अथायनवल्नमाह--युक्तायनांहोड़प इति अवरोपपत्तिः वलनं तु ह्यस्य विम्बरुखस्यापेक्षितं सडडपादछनं कुतः उच्यते ! चन्द्रयहे चन्द्र॒ एव ग्राह्मोऽत- श्न्द्रादुचितम्‌ रकिगहे तु योऽकंः ` चन्द्रोऽत उद्ुपादिच्युक्ते या्यात्साधित- मिति सिद्धं भवति ! सायनांशात्कुतः उच्यते 1. विषुवत्रान्तिवलययोः संपाति

६९ प्रहगमणिताध्याये=

दजीवया लब्धफलस्य कार्मुकं भवच्छसशाङ्यनादिकमायनम्‌ ॥२१ =

भरहस्य सायनां शस्य केटि्या जिनांरभ्यया गुण्या चुज्यया भक्ता फृटस्य शापमायनें वठने भवति तच्च यस्िमयने ग्रहो वतते तद्ग भवति अत्रोषपत्तिगाठे २१॥

| िररिीाषणगीषणणाणीगिषीररीषषिरिषगीाणौीणीरषषिषीथीपिषष पिष 0 "पन म्मीभ्कटद रन्न

[शी ०-कन्तिषातोत्यत्ेस्तत्रवायनवटनस्य परमत्वोत्पततेश्च सक्रान्तिपातादेव वठनमायनं साध्यमित्यर्थः अनूपो युक्तायनांशः कार्यः यतस्तावदन्तरितः स्यात्‌ ! अतः सायनः ग्रह्यविम्बस्थानात्तिभे विम्बमुखस्य वलनम्पेक्षितं सदुडपस्थाने स्थितकोरि. ज्यायाः कृतः साधितमित्यच्यते यन्नायनादा ककादिमकरादिस्तच्ायनवलनं श्न्यम्‌ गोलादा मेषादो ठतलादो भृजज्या श्न्यम्‌ तत्रायनवलनं परमक्रान्तिज्यातु- ल्यमवं यथा यथा देोज्यवृद्धिस्तथा तथाऽयनवलनहयासः तथेवायनादौ कोरिज्या न्यं गोरादोऽपरमा यथा यथा कोटिज्याया बुद्धिस्तथा तथाऽऽयनवठनवरद्धिः अथ प्व सं तरिग्रहस्य या. भृजज्या कृवरुस्य काषटिज्याऽपि समेव ताभ्यामायनवछनमपि सममेवातः केवठगाह्यस्य कोटिज्याया वरुनं साधितम्‌ तत्र क्रान्तिवृत्त कवर्यावो मकरादौ नाडिकामण्डलबहजु घतते अतः ककर्यादौ मकरादौ चायनवटना- भावः यतस्तत्र स्थितविम्बस्य पसं गोटसेधा या कन्तिवृत्तानसारिणी प्राची तां न॒ जहति मेषाद्‌ तुखादी क्रान्तिवृत्तस्य परमवक्रत्वात्परममयनसंबन्ध्यायमं वलनं जिनांरज्यासमम्‌ मध्यऽतनुपातः अयनादां कोरिज्या शुन्या गोादौ परमा यथा यथा कोरिज्याया वृद्धस्तथा तथाऽऽयनवलनस्यापि वद्धिः अतः कोटिज्याया आयनवलनानयनं युक्तम्‌ अत्रानुपातः यदि त्रिज्यातुल्यया मेष- तलाः प्रागपराक्षितिजेन स्वस्तिकस्थया ग्रहकोरिज्यया परमकरान्तिज्यातल्यमायननं वलनं ठम्यते तदेष्टकाटिज्यया किम्‌ स्वस्तिकस्थया कुतः यतः क्षितिज मेषादौ तुलां चिज्यातुल्या कोटिज्या याम्योदग्वत्ते कवयादौ मकरादौ चरिज्या- तुल्या भजज्येदमादविवाक्तम्‌ फठमिषटस्थाने बुरा्रवृ्तकरान्तिवृत्तयोगे स्थितस्य ग्राह्यस्य निभ निम्बमुसवलनज्या अन्योऽनुपातः यदि बुज्यावृत्त इयं वल- नज्या तदा नरिज्यावृत्ते का ब्रिज्यातुल्ययोगुणहरयोस्तुल्यत्वान्नारे कुत इष्टको- रिज्यायाः परमक्रान्तिज्यागुणो शज्या हारः फक जवात्मकं तच्वापमायनवल- नाशाः उत्तरायणे ग्राह्यविम्बमुखम॒त्तरतो वक्रम्‌ ! -दक्षिणायन दक्षिणतो वक्रम्‌ | अतः शशाङ्कायनदिक्रमायनं वरन भवेत्‌ क्रान्तिवृत्तस्य तदरद्कत्वात्‌ कूत- स्तद़गोढे सम्यक्प्रतियादितम्‌ आ्षवलनोपपत्तौ केरवदेवज्ञकरुतः श्छोकः

कष्माजे भूमिसमाखिरुद्यवलयानामक्षकर्णाक्रिते-

रक्चज्यावलनं हि तत्र खदरे प्राच्याङ्तेर्नास्ति तत्‌ प्राक्पश्चात्पठजं नतक्रमगुणाचुक्त्यायनस्येत्युदग याम्यास्यमायनसयुक्त्या,,, .. स्यात्‌ (१)॥ २१ `

चन्द्रमहणाधिकारः ६१

[न

------ ~य

दि०~ ददकाहिनाधाद्वश्नवतिः प्रादीसमास्यातुगा प्राच्यां सभाख्यं सममण्डल प्राचीसमाख्य तदुनुगच्छतिं सा प्रा्चीसमाख्यानुगा इदमनुपातेऽपि पएतिपादितम्‌ जयनेऽपि श्टोकद्ुयम्‌-- चपेनास्य षटान्त्यगच्यवल्यनाडयादयेनापव- तंय॒ग्योगचतुष्कतोऽग्रगलवस्यामेऽन्तरं स्यः कलाः छाकस्वगाजिना० १२। २१! २४ युवत्यपमवृततन्ते क्षयात्कान्तिजात्‌ तत्कोरिक्रमजीवथेति वलनं विम्बाजे दृश्यते

चापनास्य घटान्त्यगद्चवलयर्नाडचाद्येन चापवृत्तं य॒गयोगचत॒ष्कतोऽग्रगटवस्य नाम- कषद १कटेत्मक ॒विम्वस्यामे नाम मुख यथास्थिततरिम्बपखस्य वटनेन वतस्य चान्तरं खाकत्यादयः कलाः स्युः अंकाजं विम्बं यत्र ॒कऋरान्तिवृत्ते स्थितं तत्रव तस्य प्राच्यनुकारि कान्तिवृत्तवद्रटनन मुखं वकम्‌ तथा हि धमष्यान्ते मकरा स्थितस्यां- राजविम्बभुखस्य वलनाभावः मकरान्ते<ककटाः १२ ढुम्भान्ते स्वर्गर्‌ कलः मीनान्त जिनाः २४ कलाः चिज्यातुल्ये त्रिम्ब तु निमे विम्बसुखम्‌ दष नम्‌ धनुषाऽन्त सकराद्‌; स्थितस्य चिज्यातुल्यकिम्नस्य निभे मुखं प्राच्यनुकारि पराक्स्वस्तिकं गोरादां नाम मषादा त्र वलनाभावः चुन्यमेव मकरान्तें स्थितचिम्बस्य मुखं त्रिभे मेषान्ते तत्र नाडिकामण्डटक्रन्तघत्ान्तरे द्वादश भागा वनं १२ कुम्भान्त स्थितविम्बस्य मखं विभ वृषभान्ते तत्र नाडिकामण्ड- ठकरान्तिवृत्तान्तर स्वगर्‌ १भागा वनम्‌ मीनान्ते स्थितविम्बस्य सुखं त्रिभे मिथ्नान्त॒ त्र नाडिकामण्डलकरान्तवृत्तान्तर जिनभागा २४ वलनभ्‌ तत्सा- धनायानुपातः त्रिज्या १२०तुल्यया कारिज्यया जिनांञजीवा कृता विपादाः ४८ ४५ परमक्रान्तिज्यातल्यमायनं वहनं लभ्यते तदकराशेतुल्यकोरेज्यया ६० किम्‌ ।. छन्धा जीवा अस्या धनुरकभागाः १२ अन्योऽनुपातः यदि त्रिज्यातल्य षिम्बे द्वादश भागाः १२ वर्नं तदृकांश्चज्यातुल्ये भिम्बे किम्‌ एकस्मिन्राद्चा चिंशद्धागाऽथोजीवायां क्रियमाणायां दिगणभागसमा जीवा भवति अत एकांशषज्या दां गणहरयोद्धाभ्यामपवतं कृत हरस्थाने षष्ठिः ६० षष्ट्या भगे हते द्वाद कराः १२ पुनर्यदि तिज्यातुल्यया कोरटिज्यया १२० जिनाँराज्या ४८ ४५ तुल्यं वंलनं तदा रारिष्टयतुल्यकटेज्यया १०४ किम्‌ न्धा ज्या अस्या धनुः स्वरगभागाः २१1 चिज्यातुल्ये १२० विम्ब स्वगभागा २१ वरन तदकाराज्यातुल्ये म्बे किम्‌ फर स्वर्गकला २१ बठनम्‌ पुनर्यदि ` जिज्यातुल्यया कोटिज्यया १२० जिनज्या ४८ ४५ तुल्यं वलनं तदा राशि- मयत॒ल्यकोटेर्ज्यया १२० किम्‌ गुणहरयोर्नाज्ञे जिनज्या ४८ ४५ अस्या तूर्जिनभागाः २४ तरिज्यातुल्ये निम्बे जिनभागास्तदेकाज्यातुल्ये बिम्बे किम.

्रहगणिताध्यायै-

.-& 9

इदानीं स्फुटवटनारथमाह- | तयोः पलोत्थायनयोः समाक्थो्तेरवियुक्तस्तु विभिन्नकाष्टयोः५२२॥ था शिल्िनी मानदलेक्यनिध्नी अिन्योदधृता तद्टनं स्फुटं स्यात्‌ येशत्कमन्याविधिनेतदुक्तं सम्यङ्‌ ते गोकगतिं विदन्ति २६

तयोः परोद्धवायनयोवंखनचापयोः समाश्योयोमो भिचाश्चयोरन्तरं तस्थ ज्या मनिक्यार्धगुणा निन्य भक्ता फटे स्फुटा वटनश्या भवति येरिदं वखन- टुथमुत्कमज्याविधिनोक्तं सम्यङ्‌ ते गोग विदन्तीति गों प्रिधाम्य दशं वटनस्पोत्कमभ्ययोपचयः करमज्यया वेति तेः सम्यक्‌ कपि नाबरोक्रिवित्य्थः। अ्ोपपाते्गदि साविस्तरा इह सममण्डटं द्रष्टः प्राची सममण्डराे

नते काटे विषुवन्मण्डटप्राची यावता यततश्चलिता तावत्‌ तंहिक्‌ परोद्धवं वनं जेयम्‌ अथ पिषृवन्मण्डखात्‌ क्रान्तिव॒त्तपाची यावता यतश्वाेता तदायनं तद्िग्जेयम्‌ तयेोर्योगवियोगात्‌ स्फुटमिति सममण्डङात्‌ कान्तिमण्डटपाची यावता यतश्विता तत्‌ स्फुटाकितयर्थः एवं त्रिञ्यापरिणतं तदृत्रामुपातिन माने- क्था्धपरिणा छतम्‌ यतोऽ मानेकयावृतते वनं देयम्‌ २३

्ा०-फलं जिनाः कलाः २५} पएवं खाकस्वर्गजिनाः १२ २१ २४ यवु- ` त्यपमवृत्तान्ते कलाः स्युः क्षयात्करान्तिजादिति किम्‌ धनुषोऽन्ते कन्तिर्जिनांश , २५ तुल्या धनुषो ऽन्तान्पीनान्तपर्यन्ते खारकस्पर्भजिनेभगिरायनवलनस्य बद्धिच्िज्या- तुल्ये बिम्बे अंशाजे खान्याद्भिः कलाभिः इदं कोरिक्रिमजीवया इति वलनं चिम्बंऽशजेनीमेकांसस्य षष्ठिकलात्मके द्यते द्वितीयः श्छोकः-- कऋान्त्यास्यय॒निश्चाख्ययोयतिषु खार्कव्यासत्त्तस्य के- न्द्रं न्यस्ते ऽवृत मुखेऽस्य वलनं प्राचीस्थिताहर्वतेः मध्ये यत्कलिकादि तद्दि खषटन्यासार्धवतते भिभ- ज्यास किं स्पृतभादिषु कमगणात्तद्हश्यते चाऽपयनम्‌

अस्यार्थः सुगमः २११ | र्‌

स्फुटवठनमाह -- तयोरिति आक्षायनयोः संस्कारेण ऊान्तिवुत्तसमवृत्तान्तरे स्फुखव्लनांश्ञाः तेषां ज्या स्फुटवटनज्या यदि चिज्यावृत्त इयं वल्नज्या तदा मनक्या्धरवत्ते का फटं मानैकयार्षवरौ वठनज्या यतः पर्छसे मनैक्यार्ध- वत्ते वन दवेयमस्ति २२ २३ ॥.

चन्द्रथहणाधिकारः |

९६9. कि. १।

इदानीमङ्गरटदिप्राथेमाह- भिज्योद्धृतस्तत्समयाव्थरङ्कुः साधि २। ६० युक्तोऽगुङटटिरिक्छाः स्थुः | स्थूलाः सुखार्थं ददलेन भक्त समुन्नतं सार्धंयमा २।३० च्ितंवा॥ २४॥ मध्यय्रहणकाटे प्रहस्य विप्रश्चोकया ₹ङ्कुः साध्यः स॒ शङ्कुष्चिज्यया भक्तः फं साध्ठियुक्तमङ्गुखाठिपि फा भवन्ति अथवोनतवटिका प्रहस्य दिनाधरषदीमिमक्ताः फटं सर्धद्वियुकतं सुखार्थं स्था अङ्गुखलिप्िका भवन्ति अ्रोपपाततेः गगनमध्यस्थं यद्ग्रहदिम्बं वस्थं निखल्करनिकरपिहितपरि- धितात्‌ #िचित्‌ सूक्ष्मं द्यते अथोदूये क्षि्िनस्थं मृभ्यदहिदतत्करनिकरं विश्ाठमिव प्रतिभाषि | तत्‌ सृक्षषवं विराल्वं चोपर्ञ्ध्या बुद्धिमाद्धेः कलिष- तम्‌ ठच्च गगनमध्ये स॒र्॑तिक्टं ३। ३० उद्ये साधद्विकृठं २। ३१ अङ्गं कृलिपितम्‌। अवान्तेरऽनुपातेन। यदि भिन्यातुल्ये इगवजङ्गृखादिम्तान्तरं ह्पं उभ्ये तदेन किमिति फट साधद्ियुक्तमङ्गुछिपिकाः स्युरि- ्युपपर्म्‌ अथवा स्थूखोऽनुषावः यदि दिनाधेतुल्यामिरुनवषटिकाभी श्पं उम्यते तदेष्टाभिः किमिति ०-द्दानीमद्गरस्पताथमाह--जिज्योदश्वत इति अ्रोपपत्तिः दूरणः क्षितिजमण्डरोपगो भृमिरुद्धकिरणश्च तिग्मगुः यत्सुसं समवलोक्यते ततो भाव्यरर्विकिरणश्च सोऽरुणः यच्थ॒रद्मिनिकरेण सर्वतः सूर्यविम्बपारेधिः पिहीयते रणिकेव कमटस्य केसरेस्तेन राधवमुपेति मध्यगः एव॑ रेजनीपतिभिम्बेऽपि ज्ञेयम्‌ अनर पूर्वैः क्षि्तिजयाम्योत्तरयोगे विम्बं . एकस्मिन उपछब्ध्या रताः कल्पिताः तास्तु क्षितिजस्थे भिम्बे सत्येक- स्थाद्गुरुस्य सार्धदे कटे २1 ३० याम्योद्ग्वत्ते दिनाधंबिम्बे सत्येका- दे सार्धकठात्रय ३० यतः वृत्ते ठुष्म्यो ठघुनि महति स्युर्मह- त्यश्च शिताः अतः क्षितिजे महति किम्बे महत्यो लिपाः एकाङ्गे स्वल्पाः सार्धद्रौ २० ल्माः तथा ठषघुनि ठ्न्यो वृत्तस्था लिप्त एकाङ्गे धहवो स्थाः सार्धक्रिलाः ३० मध्येऽ्नुपातेन यदि त्रिज्यातुल्ये हडको १२० उभयत्राङगुढरिप्तान्तरमेका कटा<धिका रम्यते तदेष्टे किम्‌ फलं सार्थकखाद्रया बद्धः ! क्षितिजे शङ्कुः श्न्यम्‌ दिना चिज्यातुल्यः यथा यथा राड्कुर्वरधते तथा तथा रूपतुल्यकलायाः क्षितिजस्थसार्धकराद्यादबहिः क्षा दिनार्धं सूपतुल्या 1 एवं सा वृद्धिः सार्धकलद्ितये क्षेप्या ! यत्‌

३४ प्रहमभिताध्णाये-

इदानीं वरनादीनामड़मुदीक्रणमाह-

आभिर्विभक्ता वठनेषु विन्बदारछद्लिताः स्युरथास्गुखानिं ॥२४॥

सोश्वन्द्रहे व्थस्तदिरस्तु वेधाः ॥२५॥

रा न॒विक्षप्िम्बच्छनभनकेोटिक्णां माज्याः। फटान्थ- वरहे ररा यथागताईश एव चन्द्र्रहणि तु

ररा यथाशा भ्र

आभिरङ्गुखकटामिवछ इ्गुखानि भवन्ति | इह व्यस्त दश्च ज्ञात्रा;

अतरोपपाततेः अङ्गुरकरणे ठु काथेतैव शरभे हि चन्द्रः शरमूटे मूमाऽ- शन्ुविक्षेपादन्धदिद्धि मभा कते} तत्स्थानज्ञानाथ चन्द्रमरहणे व्यस्सदिशः शरा वेद्या इत्युपपनम्‌

0 11

(प द|

रि ०-इष्टकलि स्युः अत उक्तं जिञ्योद्धूत इत्यादि अथवा स्थृलोऽनपातः यदि दिनाध्रतुस्य उन्नत एककल ब्रद्धिटभ्यते तदेष्ोन्नते किम्‌ फलं सा्धकल- द्रया बद्धिरतः सार्धयमान्वितम्‌ स्थूला अङ्गुरुरितप्तिकाः स्यः २९

आभिरिति अचर बिम्ब इ्वयुक्ते परिलिसिऽइगुहात्मकमनेक्यार्धवृत्तपिक्षया ग्राह्यग्ाहकयोर्बिम्बकलाः } आभिविभक्ता ग्राह्याधमप्यपेक्षितं तदप्यङ्गलात्मं - स्था- "प्यम्‌ 1 या `सिञ्चिनीत्यनेन मनिक्या्वृत्ते दटनय्यैव परिणामिता सती आभिविभक्ता

बटनहिम्ता इत्यत्र कास्ता दिता ग्राह्याः अ्रोच्यते यत्र कुत्रापि वृत्ते परिणामः क्रियते त॒ जीवात्मकं व्यासार्थमत्र मानेक्यारधवत्ते त॒ कठात्मकमतः परिणामेन

नि

मन्दुशरुति ्रौकश्चुतिवदित्यस्योपपततिवत्‌ पतु तत्र परिणतयोऽपि कटात्पकाः कर्णः कला- त्मकः फटमपि कलात्मकम्‌ अच तु वटनज्यव कटात्मकव्यासार्धे परिणताऽतः फल- मपि ्जविव कलातका 1 यतो मेके गराह्यविम्बमुसेऽक्षज्या परमज्यारूपं तिरश्चीन मतो मानैक्या्धवृत्ते परिणता उटनज्या कलात्मका सेवाहगरुकिप्तिकामिभज्याऽड- गुानि स्य॒स्तान्यपि ज्यारूपाणि अत्रोपपत्तिरनुपातेन आभिर्ट्गरलिन्तिकाभि- -रेकमद्रगलं रम्यते तदा वनेषु वरिम्वदोदढसलिम्ताभिः किम्‌ ९४५

सया यथाहा इति अत्रोपपत्तिः क्रान्तवृत्ते रारमूटेऽकषिम्बकेनदरं मूमा- केन्द्रं शरवृतते साराय चन्दरविम्बकेन्द्रम ऋान्ति्र्ताच्छरः कषिपवुत्तावधिै- क्षिणेत्तरः दहरो रविग्रह परिटिखे ऋन्तिवृत्तस्थस्य माद्यस्यार्कस्य विम्बमुखव्रर- नसूत्रमागाच्छरघु्स्थचनद्रस्य माम्ञाना्थमायन्तवणग्रगते रेखे इत्यम उक्तत्वा- हीयते अतोऽकमरहं यथादिक्ः शराः चन्दरहे त॒ परिरेखे विक्षिपवततस्थस्य ` आद्यस्य चन्द्रस्य विम्बमुखवटनसूत्रमागौत्कान्तिवुत्तस्थस्य. भभानिम्बस्य मार्गन्नानाध दयते अतश्चन्द्र्महे भ्यप्तदिरः इराः २५ .

१।

इदानीं परिटेखमाह- आद्यार्धसञ्रेण विधाय वत्तं मनेक्यखण्डन साधितारप्‌। बराद्येऽज वृत्ते वलनं न्यकवत्‌ प्राकविह्तः स्पशमवं हिमांरोः॥२६॥ - सव्यापसव्यं खल याम्थनोप्दं सक्ष तदा पथनियतश्च देयपू | रविथहे पश्चिषरपुर्वतस्ते विक्चग्रिकविह्त एव माध्य २७ सत्राणि केन्द्रा्रठनाथमक्तान्यङ्न्दान्यतः स्पर।विमुक्तिवाणो

न्यावन्िजाभ्यां वलनाथल्नाभ्यां देया यथाव मधष्यबाणः॥२८] ` केन्दात्‌ प्रदेयो बखनस्य यरे तेभ्यः पथर्ाहषटखण्डरेन

(ते

` वृत्तैः छतः स्रविपुक्तिमध्ययामः कथणवदिहावमम्याः॥ २९॥

~ -~

पन्य १९ दय ॥) न. ~ भ्न शि०~ जथ परिरेटमाह--याद्ाधंति इषद्ादसव्येति सजा्णति के- अनपप म्‌ ्‌ =

न्द्रात्पदयं इतत जनाच्पातः पुल्ल अद्यविम्न स्थर दतम्‌ | पवी

भिमो गच्छन्‌ पश्चद्धागाडित्यारिना यद्रधहकाक्स्वं स्थिरं तन्न चन्द्रार्कयरहें

चन्द्राका गह्या गरह्यरसूतरेन वृत्ते इते पूषा यराह्वविभ्वं कतं भव्ति अतो

ह्र्थेनाऽ<्दौ वृत्तं करतम्र॒ प्राह्या्ध॑न वृत्ते छते तस्माद्रग्रह्यवृचाद्वहिरयदि मानै- | वयार्धवत्तं रते तहिं गरह्यवृतमनेक्यार्तरत्योः सवत्र ग्राहकखण्डे तुल्यमे- वान्तरं स्यात्‌ यतो मनेक्याधेवच्मध्ये ओआह्याधगराहका्धमप्यस्ति अतो मनिक्यखण्डमध्य एकमर्धं॑निष्काङ्टितं चेत्तदा द्वितीयस्येवार्धमवहिष्यते अतः केन्द्राद्‌ यरह्याधेन यद्वृत्तं तक्छेन्द्रान्मनेक्यार्थेन यद्रवृद्दं तन्मध्ये निष्काह्ितमिति सिद्धं जातम्‌ अतो द्योर्ृत्तान्तयोर्मादिकखण्डसममेवान्तरम्‌ तस्मादूवहिर्टसि- तस्य सनेक्यार्धवृत्तस्य नेम्यां म्राहकसण्डकेन कृते वृत्ते सति यह्यभाहकयो्विम्बप्रान्तो संलग्न भवतः अतो मानैक्यारधवुत्तं बहिर्हिखितम्‌ तच्च साधिताम्‌ अव या प्राची सा समवृत्तप्राची पूर बटनत्रैरारिकेन मानंक्याधवुत्ते परिणामि तम॒ तस्मान्मानेक्यार्धव॒त्ते दत्तम्‌ पर्वाभिमुखो गच्छन कुच्छायान्तः सक्षी

विषति तेन प्राक्प्रग्रहणं पश्वान्मोक्षोऽस्य निःसरतः

पश्चाद्भागाजटद्वदधोऽवस्थितो ऽभ्येत्य चन्द्रो

मानोर्बिम्बं स्फुरद्सितया छादयत्यात्ममूत्या

पश्चात्सपर्यो हरिदिशि ततो सक्तिरस्यात

चन्द्रस्य वटनं॑स्पारशिकं पूर्वादि देयम्‌ मोक्षजं पश्चिमतो देयम्‌ रवे. व्यस्तम्‌ स्पार्षिकं पश्चिमतः मोक्चजं पर्वति पूर्वदिशः सकाशात्‌ दक्षि णादिक्‌ स्येन वर्तते उत्तराऽपसम्येन वर्तते अतः सव्यापसव्यं याम्यसौम्य वरन दीयते एवं वटने दुत्त केन्द्राद्रहनामरं गतानि भृच्ाण्यङ्क्यानि गाह्यबि- म्बमुखगमनस्य मार्गः साधितो भवति यावता<न्तरेण पूतदूविम्बमुखं वक्रं तथेव दक्षिणे पश्चिमं अतो बटनघयं यम्यसौम्ये विक्षेपदिकाचिह्नतः सकाशा-

६९ भ्रहगणिताध्याथे-

समायामवनौो भ्ाद्यधप्रमाणेन सुतरणेष्टस्थानकलिपतभिन्दोषैतं डिखिधां तस्मदेव विन्दोमनिक्यखण्डपमाणेन सुतेणान्यद्वृत्तं रता तस्य निन्दोरूपरि भाच्यपरं याम्योत्तरं सूं खटिकाया रजसोच्छाद्य रेखे कर्थ अथ मने- क्यार्धवृत्ते वडनं देयम्‌ तव चन्द्रस्य सार्दिकं पाचीदिहतो मोक्षिकं परतीची- विहतः। खस्तु स्पार्धकं पवीचीविद्वान्मोक्षिकं प्राचीविहतः अथ मध्यवरनं यदि विक्षेपो दक्षिणतो देयस्तदा दक्षिणविहना्यदोचरतस्तदोत्तरचिहनात्‌ वत्‌ कथे देयमित्याह-सृव्यापसव्यं खड याम्यसेोम्यमिति यदे याम्यं वनं तदा सष्यक्रमेण प्रारीचिहूनाद्याम्यं दृक्षिणचिहूनात्‌ पिमं पथिमविहनादुत्तरमुत्तर- चिहनात्‌ पूर्वमिति स्यम्‌। इतोऽन्यथाऽपसब्यम्‌ तच्च वनं ज्यावहेय धनु- वैत्‌ एवं वछनानि इवा केन्दरादुडनाग्नगतानि सूवाण्यङ्कन्यानि अथ सश

(कि = कोष

वखनाग्ात्‌ स्ािको मोक्षवखनाग्रानमोक्षिको विक्षिपो देयः ज्यावत्‌ अथ मध्यविक्षिपः केन्द्रादरखनसूतरे देयः तेभ्यः राराम्रविहनेभ्यो भराहकार्ध- पमाणेन सूेण वत्तान्युवाद् सरामुकेमध्ययासा वेदितम्याः

मना यानामन णामा.

समकटकारत्वान्मध्ययहस्तत्र माद्ययाहकयोर्विम्बे दक्षिणोतरे भवतः अर्ध. ज्या सेचरो मध्यसूत्रात्तीयक्संस्थो जायते अतो वछनमधल्यावत्‌ एवं स्वदिरां वलनं नाम चरनं पूर्वय॒क्तम्‌ अथ ग्राह्यकेन्द्रस्से वरनसूत्रे भुजं इत्वा भ्जाराच्छरो ज्यावन्मानेक्यार्धवुत्तावीयिदेयः शरं भुजाभादि- त्य॒क्तत्वात्‌ अथ ऋान्तित्रत्ते शरवृत्ते वा स्थितगराह्यविम्बस्य त्रिभों मृखाद्रलनम्‌ एवे सति प्के समवृत्तप्राच्या वलनं कुतः कान्तिवुच्ताच्छरः क्षेपवृत्तावधिः स॒ वटने दत्ते केन्द्राद्रलनाग्रगा या रेखा तस्याः कुतो दत्तः \ उच्यते प्ाक्पश्चात्स्वस्तिके क्षितिजमाह्यकिम्बं विन्यस्य तिमे कऋमेणाधर्ध्वस्वस्तिकाभ्यां याम्योदग्बृते परदयते विघुवत्समवृत्तयोध्येऽक्षवलनम्‌ विष्वत्करान्तिवृत्तयोरन्तर- मायनम्‌ क्रान्तिसमवृ्तान्तरे स्फुटम्‌ तचापमण्डलप्राची तस्या याम्योचरः श्रः उतः समवृन्तप्राच्याः स्फुटवटने दचे या यह्यकेन्द्रास्स्फुटवलनाथणा रेखा कान्ति वत्तप्राची तस्याः शयोऽपि याम्योच्तरो युक्तं एप ज्यावत्कुतः यतः ऋान्ति- वृचाच्छरः कषेतरच्तावधिरन्तभ्ुतवेधवलयकलानां ज्यारूपो नात्र \ कुतः कटात्मकश - रस्य ज्याकरणम्‌ ततो ग्रहणं वचतुरद्चभागोत्पन्नं हारकलाभिः सपादपच्यषाशिभिः ६५ १५ समवति आसां तच्वाश्विकलात॒ल्यप्रथमचण्डके ज्याचापयोः सा- म्यत्वान्न कृता ज्या स्वल्पत्वान्मानेक्यर्धवृत्ते परिणामोऽपि कतः ते परि ` णमिऽङ्गुरुङ्प्तिकाभक्ते बहवन्तरं स्यात्‌ सत्यपि शरे शराभावः स्यात्‌ आगत एवाह्गुरत्मकः शरोऽङ्गुखात्मकमनेवयार्धव॒च्तसमजारिरुचित एव अथ स्पशवना्ात्या्चिकः; मोकषवरनामान्मोक्षिकः अथ मध्यश्रः केन्द्राद्रलनम्‌-

चन्दरभहणापिकारः ९७

अग्र वासना मानेकथाैवत्ते भाहकवुततस्य मध्यं यदा मवति तदा माह भराहकयो्मिम्बप्रान्तो संनो भवतोऽतो मनिक्यार्धव्तं वाहिटिखितं तच्च दिग- ड््नतम्‌। तत्र या पायी सा सममण्डटपाची | ततस्तस्या वखने दत्ते या केन्दाद्र- ठनाय्रगा रेखा सा कानितिवृत्तपरची एषं सवदिशं वटनम्‌ अथ वटनस्‌- वञ्ज्यावद्वक्षपः यतः कान्िवृत्तपराच्या विक्षेपो याम्योचरः। एवं खशगो- क्षयो; फिठ अथ मध्यरशरः केन्दरद्रटनसूतेो दत्तो थतो मध्यवरनं नाम ` तत्काटक्ानतिवृत्तमाच्या याम्योत्तरा दिक्‌ दिक्षेपाग्रे माहुकवृत्तथ्यमतस्तत रतेः स्श॑मोक्षमध्या भवन्तीत्युपपनम्‌ इदानीं निमीटनोन्मीटनेष्टमासपरिटेखमाह- के नद्रादुभुजं स्वे वलनस्य सृते शरं भरजाथाच्छरषणं केन्द्रात्‌

>, कति,

प्रसारं कोटिश्रुतियोगचिद्वाइ्वृत्ते कते भाहकखण्डकेन ३० संमीटनोन्पठनकेष्टकाटभाङसाश्च केया यदि वाऽन्यथाऽमी ॥३०

संमीटनकाटे वलनमानीय तत्‌ प्राकृचिहनतः पग्वहखा केन्द्राहुटनाप्रगां रेखां छता तस्यां रेखायां केन्द्रात्‌ पूर्वतो भुजो देयः मृजाभ्मात्‌ तकत्काटश्चर- प्रमाणां शाकं तथा केन्द्रात्‌ कर्णपितां परसा्थं शटाकाग्रथोयुपिचिद्वाद्‌- ग्राहकार्धन वत्ते विरि्य सर्मीखनस्थानं जेयम्‌ एवमुन्मीटनवटनं पश्चिमतो इत्वोन्पीटनस्थानं ज्ञेयम्‌ एवमेव तत्काख्वरनमिषटवशेन पाक्‌ पृशिमतो वा दच्वोक्तवदिषटयासो ज्ञेयः यि वाऽन्यथाऽमीत्यग्रे सबन्धः |

अ्रोपपाततः ! भजो हि माहकमार्मखण्डम्‌ तत्र शरः कोटित्तद्र्मयोगप्दं कर्णः 1 कणादाहकिम्बे ठिखिते संमीटनादिकं भवतीति युक्मुक्तम्‌। ननु माह्चबिम्बमध्याद्रनसू मजो दत्तस्तत्‌ कथं भजो भ्राहकमागंखण्ड मित्युच्यते

~

(जि नजभजा

[1

श्षि०-तेऽतो द्चः यतो मध्यवटनं नाम तत्काठकान्तिवृत्तप्राच्या याम्योचरा इति पर्वेवोक्तम्‌ -मध्यग्रहणकारे दक्षिणोचरः सरो ग्राह्ममाहककेन्द्रयोरन्तरम्‌ चणिषु दत्तेषु ॒स्पदीमध्यमोक्षकाटीनमाहकतरत्तमध्याः साधिता भवन्ति अतस्तेभ्यः हरा- केभ्यो ग्राहकार्धेन वत्ते कृते स्वरोमध्यमोक्षाः स्युः २६ २७ २८ २९

अथ निमीटनोन्मीलनेष्ट्रसपरिकेखमाह--केन्द्राद्धजमिति अत्रोपपात्तेः भुजकोच्किर्णानां साधनं वठनसाधनं स्थानानि पू्वमेवोक्तानि वछनं प्राकचिह्नतः ्ाग्वदर्वा केन्द्राद्रलनागरगां रेखां कत्वा तस्यां रेखायां केन्द्रासपतेतो आहक-

इद ग्रहगणिताध्याये-

कत्यम्‌। यत्र कुत्रविद्मुजकोटिकणेरूयस्मुतपदयते तदवश्यमायतचतुरस्ध स्थात्‌ | दज मजाभाद्वक्षपः करिः एवं भृजमृखाद्पि .। विक्षपमुखयोरन्तरे यादानुः पूजस्तावान्‌ विक्षपामयोरपि अतो आहकमागखण्डं भुज इत्युच्यते तददुषटम्‌ + इदार्नीमन्यथा रंमीटनादिपरिरेखमाह- .. : पे स्पर्समक्येर्विक्लिखाभविष्ने ताभ्यां पथङ्मध्यरारामयाते॥३३) रेखे किल प्रमहमोक्षमागौँ तयोश्च साने विगणय्य वेय | ` विम्बान्तरार्धेन विधाय वृत्तं केन्द्रऽथ ठन्मा्भयुतिद्रयेऽपि ३२

भूभाधमुभरेण विधाय वृत्ते संमीलनोन्मीलटनके वेधे ३२

स्प्ंशराय्न्पध्थरराययाता रेखा काया प्रयहमार्गो ज्ञेयः अथ मध्य- दरा्रान्पुक्तिशराग्रगा प्रथगन्या रेखा कार्या मुक्तिमागा ज्ञेयः। तयोमागेयोः पमणेऽङ्गुखशछाकया मित्वा पएथगनषटे स्थाप्ये अथ बिम्बान्तराधंममाणेन सत्रेण केन्द्रे व्॒तमुत्ाधय पस्य वत्तस्य मार्गहुयेन यो योगे तस्माद्योगदुयविहद्‌ मूभाधसूत्रेण वृत्ते विधाय संमीरनोनमीटने ज्ञातव्ये |

अ्रोपपत्तिः स्वमर्गेणाऽऽगच्छतो मराहकमध्यस्य यत्र मानान्तराधतुल्यः कणो मवति तत्स्थे तस्मिन्‌ राके संमीनमुन्मीठनं यव उत्पद्यते ततो निम्बा न्तरारधन वृत्तं वििख्य ते स्थाम ज्ञातव्ये

1 2 1

शि०-मार्गखण्डं भजो देयः भजामां तत्कारक्षरप्रपाणां कोटिरूपां रज्जु॑दत्वा कन्द्राच्छायच्छादककेन्द्रान्तरे कर्णतुल्यां प्रसार्य कोरिक्णयोगाद्राहकशण्डेन वृत्त

सतीष्टग्रासादिमं भवति ३० ३० ४4

यदि वाऽऽह--ये स्परोयुक्त्योरिति रेखे किरेति बिम्बान्तरार्धेनेति

षि

्षभाधसूञचेणेति केन्द्रविम्बान्तरार्थेन वच कृते वृत्तेन सह स्पशंमोक्षमा्योर्युतिद्वयेऽपि भूभाधसूत्रेण वृत्ते विधायेत्य्थः अत्रोपपत्तिः स्वेन रहावृत्तमार्गेणाऽऽच्छतो ` ्रहकमध्यस्य . रसराग्रस्यस्य यतः संमीटनोन्मीटने मानान्तरर्धतुल्यः ` कर्णो भवति तज संमीरनोन्मीठनकारे मानान्तराधंतुल्यशषरामस्थे तस्मिन्याह- कमध्ये संमीटनोन्मीरने यत॒ उत्पयते अतो ग्राह्यकेन्द्रद्विम्बान्तरा्षेन वृत्तं विरिख्या- ` धन्तचाणाग्रगतरेखयोनाम ररवृत्ते मानान्तरार्धतुल्यश्षरान्तरे माहकवुत्तमध्यस्य संधील- छनोन्मीलनकारीने ते स्थने ज्ञते ताभ्यां ग्राहकार्धेन वृत्ते कृते संमीकनोन्मी- ` छने भवत एव ३१ २३२ ३२ `

` *%

चन्द्र्हेणापिकारः | ६९

नीमिष्टमरासाथमाह-- मागाङ्गुटण्नं स्थितिखण्डमक्तमिष्टं स्यरिषाङ्गलसंज्ञका नि ॥६३॥ इशङ्गुलानीषटवरात्‌ स्वमा दच्वाऽच्र याहकखण्डवृत्तम्‌ छववष्टखण्डं यदि वाऽवगम्यं स्थलः सुखा परिकेख एवम्‌ ॥२६४॥ इ्टमितीकाटो षटिकादिरनषटस्थाकितेरमारगाङ्गलगुण्यः स्वस्थित्यध॑वदीमि- मान्यः फरिष्टठाङ्गंखानि मवन्ति तानीष्टाङ्गुखानि स्वमागे द्वा कथमिति चेत्‌ | इष्टवान्‌ यदि स्परखछद्यत इष्टं कल्पितं तदा सर रराग्रा- द्रत ष्टाङ्गानि देयानि यदि मध्यात्‌ पृदेत इष्टं वडा मध्यशरायात्‌ पूतो देयानि एवं मुक्तिमाेजीषटवद्ाद्रष्टाङ्गुटमि माहकविम्बाथं वृत्तं विरिष्ये- ष्ट्रासो ज्ञेयः एवं वा स्थुः सुखार्थं परिरेखः अतरोपपत्तिसरारिषेन यदि स्थिव्यधवरीमिमौगडइ्गुरानि रम्यन्ते तदे- एवरीभिः किमिति } फटमिष्टाङ्गुटानि तद्मरे मराहकविम्बमध्यमित्यर्थः | तत ग्राहकाधेन वृत्ते छत इष्टयासो भवतीति किं वितरम्‌ इदानीं मासात्‌ कारानयनं परिखेवेनेवाऽऽह-- मसोनमानेक्यदलेन केन्द्र तान्मागदठे बहियं | ते सगणे स्वस्थितिखण्डकेन भागाङ्गुलाप्ते पृंथगिटकालो ५६५॥ मनेक्याधन भ्रासोनेन केन्द्र वत्तं टिखित्‌ तस्मादृवृत्तद्धहिये मामखण्डे भवतस्ते सखस्थितिखण्डकेन गुणिते स्वमागाङ्गुदेमाग्ये फं सशणद्थत इष्ट- काटो मवति मोक्षात्‌ प्रष्ठतश्च | अ्रोपपत्तिः भ्रासोनमनेक्वदटमिष्टकाठे भराधप्राहकविम्बमध्ययोरन्तरं कर्णं इयर्थः ! इ६ पर्वमेव कथितम्‌ तेन कर्णन केन्द्रे वृत्तात्‌ कताय माभ-

[परीं

या ते ना ०५० ५५.५८ न~~

(^,

शि०~ इषटयासाथमाह--मागङ्गरेति इशङ्गृरानीति अरोपपत्तिरनुपातेन -यदि स्थित्यपचवटिकाभिमागङ्गलानि छभ्यन्ते तदेहवधिकाभिः किम्‌ फषटमिष्टद्- - गुखानि - स्थानमुच्यते स्परमोक्षसमये यत्र स्थाने उादककेनद्रमिष्टकाले थन स्थाने छादककेन्द्ं तयोमंध्यं पूर्वसिद्धानीष्ठाडगटानि तानि स्पर्शमोक्षशरारादत्वा तत्र स्थान इष्टकाठे उादकओेन्दस्थानं भवति ! तस्मादमाहकार्धेन वृत्ते कत इष्ठ-

ह)

रासां भवताति के चितम्‌ २२ ६६ 1

कन्‌

परिरेखेनैव मासात्कारानयनमाह--भासोर्तमानेक््यंदरेनेति अनैीप्रपत्तिः भासोनमानैगयदछमिष्टकाठे याह्य्राहुकविम्बमध्ययोरन्तरं कणः तध्मात्तन कण- ` वृल्यभ्यासार्थेन ग्रा्केनद्राद्रुत्ते इते . तद्रवत्तं स्पदमक्षमा्मं - यने ठगति तत्का

ग्रहगणिताध्याये-

खण्डे बहिभवतस्ताभ्यामिहानुपातः यदि मार्गाडगुखेः स्थित्यधवरिका उम्यन्त तदा हिभेतखण्डाङ्गरेः किमिति फरमिष्टकाठ इति सवै निरवद्यम्‌ इदानीं ग्रहणे वणमाह-- # 8 # _ ऋ, धं 3 स्वस्मे छन्ने धृम्रवर्णः सुधांरोरं ष्णः रष्णरक्तोऽधिकेऽधात्‌ £ ( (क = ४४ 6 सर्व॑च्छन्ने वणं उक्तः पिश्ङ्घो भानोरछन्ने सवदा छष्ण एव ॥६६॥ स्पष्टाथम्‌ इदानीमदिर्यानाद्यानाह-- न्दोभागः षोडशः खण्डितोऽपि तेजःपृ्ञच्छन्नभावाश्चं टक्ष्यः ! तेजस्तेशण्यात्‌ वीक्ष्णगोद्रदिशांसो नाऽदेश्योऽतोऽस्पो अरहो बुद्धि- मद्धिः ६७ स्ष्टाथम्‌ अथोत्तमन्यानिराकृरणे दृष्ट न्द्रेण गोरदिदो गणकान्‌ पति सोपाटम्भमाह- खस्वस्तिकेगे , न. $ यत्‌ खस्वस्तिकगे रवो भव्ये इम्वत्तपत्‌ संस्थिते क्ष०-छाद्ककेन्द्म्‌ तस्मादिष्टकारनच्छाद्ककेन्द्रात्स्पशमोक्षङराभयर्थन्तमिष्टाइगुलानि स्युः तेभ्य इष्टकााथै त्रराशिकम्‌ यदि स्परमोक्षमार्योरद्ररठेः स्य्शमोक्षस्थितिखण्ड- केतुस्यः कालो रम्यते तदेष्टाइगढेः किम ! फटमिष्टकाङः २५ स्वत्पे उश्च इति स्पष्टार्थः ३६ अदिश्यानदिश्यानाह--इन्दोभोग इति स्पष्टाः २७ अथ वनस्य कमज्याप्रतिपादनाथमुत्कमज्यनिरासार्थमुदाहरणम्‌ पूष वादिनं प्रत्याह--यत्खस्वस्तिकगे रवाबिति अत्रोपपतिर्हष्टान्तद्ररिणाऽऽइ-- यत कवापि स्वाक्षशिसिमायां कान्तावकों दिनार्थे स्वस्मध्ये सखस्तिके स्याचदा कान्ति- मण्डठं दद्गमण्टङाकारं भवति तदा खस्वस्तिके खमध्ये स्थितस्यार्कस्याक्षं बल॑ नतामाताच्छन्यम्‌ खमध्यस्थस्याकस्यायनमेव स्फुटं वठनम्‌ तन्न॒ खस्वस्तिकस्थ- स्याकंस्य यख तरिभे क्षितिजे शक्षाशसमापमाम्रे हग्ृचवस्स्थितकरान्तिव॒त्तस्य समवृत्तस्य चान्तरे स्फुटं त्रिभयुताकग्रास्मं प्रत्यक्ष गोषछोषरि दश्यते 1 यतः खाधंक्षितिजा- न्तरं सर्वे त्रिभमेवे वलनार्थं॒सप्रिभः कार्यस्तत्कारणं पूर्व बलनानयन एव॒ प्रतिपादितमतः सृत्रिभाकंस्य वनं सममेवेत्युक्तम्‌ इदं ग्राह्ात्सराक्ितितया द्ुजज्या व्यस्ता इत्यनेन र्ष्टोक्तेनं नामोत्कभ- ज्यया स्यात्‌ यत्राक्षभा अक्षाक्षाः १८ ! २४ पलकर्णः १२1 ३८ तत्रे सायनोऽकः २१ १२1 असौ यदा स्वसमव्र्तस्रमध्ये स्या च्दाातुल्वा कन्तिभेवति अत्र ^ युक्तायनारोडपकोमिपिश्ञिनी ह्यनेन

णी

चन्द्रग्रहणाधिकारः। ‰१ प्रत्यक्षं बलनं कुजे निभयुताक्थिासमं दस्यते त्वं चेदत्कमजीवया नयाके तत्‌ तादक्‌ सखे भोटाविन्‌ भन्ये तर्यमलटं तदेव वलनं धीदृद्धिदायोदितम्‌ ॥३८॥

याक्षोऽङ्गगरसा && लवा दिनिमणेस्तत्रोदये गच्छतो मेषे व्रा वषमेऽपि बाऽप्यनिमिषे कुम्भे स्थितस्थापि वा

हि ०-वटनानयनम्‌ यश्चन्द्रः सोऽ्कोऽकग्रहे ¦ २१) १२। अस्य युक्तायनांक्षो- दुपकोटिरिञ्जिनी ७४ ५७ इयमक्षारासमकरान्तिः १८ २५ अस्या ज्या ३७ ४८ अत्र क्रान्ति१८ रथ्या ३७ ५८ रवर्ग १५२८ ५० ऊनचिज्यावर्गो १५५०० द्ज्यावैः १२९७१ १० अस्य मठं यज्या ११३ ५३ जिनाहमान्या ८: ५५ गणेता विभाजिता य॒जीवया<< यनवलनज्या स्यात्‌ ३२ ४। ज्या कृतः यतो ठुन्धफलमस्य कार्मकमित्य- क्तत्वात्‌ युक्तायनरेत्यादिना जीवानामेव गुणनभजनत्वाच्चानुपातेऽपि जीवव निष्पन्ना भवति अग्राऽस्ि ज्यारूपाऽतोऽस्या अपि जीवेव स्थापितां न॒ धनुः छतम्‌ अत्र सत्रिभाकंः सायनः ४५ २१ १२ अस्य क्रान्तिः १४ 1 ४१ अस्या ज्या ३० २२ अनुपातः यदि द्वादशको १२ पठ्कणः कर्णः १२ ३८ तदा ऋन्तिज्याकोटो ३० २२ कः कर्णः ! कठं कुज्या भजः कोटिरपकरमज्या इत्यसिमन्कषे्रेऽया स्यात्‌ अथवा सव्रिभाकाचचरं प्रसाध्य पलत्मकं तत्‌ षड्गुणं कलात्मकं कृत्वा नतज्या कुञ्या स्यात्‌ कुज्या भुजः कोटिरपक्रपज्या तद्रगयोगपदं क्णो वाऽगरा स्थला स्यात्‌ एतत्तल्य चरनं द्यात्सराशैत्रेतयादुजज्या व्यस्ता ततः कन्तिगणों ग्रहस्य दोज्यीदने्रनिष्नीत्यनेन वलनं १८ अथवाऽनुपातनेवापातुल्यस्थ साधनार्थं करान्तेरवंरीमज्यया ४० २० अग्रा ३२ नेदं पूवाग्रासमं स्यादतो भास्करोक्तमायनं विना नेदं वरनमग्रासंममरत्पयत इत्यथः ३८

अथान्यो महान्‌ इष्न्तः--यचराक्षोऽङ्गरला रवा हति अत्रोपपातिर्दन्तेन त्राकषोऽङ्गरसा उवाः ६६ तत्र क्ितिजवत्कान्तिवृत्तं॑स्याचदा मेषादौ क्षितिजस्थे सवर॑ऽपि राश्मः समकए़मेव क्षितिजस्था भवन्ति तदा कुम्भान्ते वा॒मीनन्ते श्रां मेधान्ते ्रषभान्ते बा स्थितेऽकँ प्रं त्रिज्यातुल्यमेवाक्षायनयोः संस्कारेण का- न्तिसमव्तान्ते स्युटं चरनं स्यात्‌ यतः ऋन्तिवृत्तपराच्युत्रा जाता तथा दचिपाभावे सति खे्क्षिणस्यां दिरि स्पशः यतः पश्वाद्धागादित्याद्िनाऽक- रहे म्राहकं चन्द्ाषिम्बं॑दक्षिणतः पाद्धागे पतितम्‌ ग्ा्यमर्कबिम्बमुच्तरतः प्रा्भागे पतितम्‌ 1 चन्द्रः प्राग्गत्या गच्छनुत्तरस्थस्यार्कस्य दृक्षिगि पश्वाद्विमणि स्पृराति तेन दक्षिणस्यां स्पर्ञः तगरे चन्द्रस्योत्तरस्या भवति पूर्वाभिमुखो गच्छक्नित्यादिना ब्रह्यचन्द्रो दक्षिणस्यां पश्चाह्िभागस्थः प्रभाग उत्तरस्यां 'स्थितभ्रूमायां स्वोद्ग्भागेन अरषिरेति + ते्नोत्तरस्यापित्र्थः

अरहगणिताध्याये-

५८ 3 |

सपक्षो दक्षिणतस्तदा कषितिजवत्‌ स्यात्‌ कांन्तिवृत्तं यत- स्तद््छदयुत्रमजीवयाऽज वलनं व्यासार्षतुल्यं कथम्‌ ॥६९॥ एतच्छटोकद्यं गोठे सविस्तरं व्याख्यातम्‌

क्षि कनि

इति श्रीसिद्धान्तरिरोमणिवासनामाष्ये मिताक्षरे चन्द्रभमणाधिकारः समाप्तः ॥१॥ अत्राधिकारे मरन्थरसख्या चत्वारिंशदधिकषेश्ती (३४०)

शि०-तत्र देश्ै तस्मिन्काले तस्य विज्यातुल्यवलनस्यान्यथानुपपत्या भास्करीयमेव वल- नानयनं समीचीनम्‌ तचाक्षभा २७ मेषान्ते कान्तिज्या ६९९ वुषभान्ते कन्तिज्या १२१० मिश्नान्ते कऋन्तिज्याऽ्वाङ्कविन्वे १६९७ मेषान्ते द्यज्या ३६९६ वरृषभान्ते यज्या ३२१८ मिशुनान्ते दज्येयं ६१४९ एताः जिनांशमौर्न्यां गुणिताकदोज्याः इत्यादिना साधिता; अक्षप्रमासंगुणिता महाज्या तद्वा दशांशा भवतीत्यादिना मेषान्तव्रषभान्ते मिथनान्तस्थानि चररूण्डानि मेषान्ते . चरासवः १६७२ षड्भिरसुभिरेकं परमतोऽसवः षट्भक्ताश्चरखण्डस्य पानीयपलानि २७८ ४७ वुषमान्ते चरासवः ६४६९ 1 २६ षटभक्ताश्वरं ५७८ १६ - मेषादिरारि

दिचितयस्य यनि चराण्यधोधः परिशोधितानील्युक्तत्वात्प्रथमं चरखण्डं दितीयाच्छोधितं जाते दितीयं चरखण्डं २९९ २९ मिथ॒नान्ते नचरासवः ५४०० < षङ्भक्तश्चरं ९०० | द्वितीयं चरं ५७८ ! १६ - त्रतीयारा ९०० च्छुद्धं जातं त्रतीयं र्थ्॒नान्ते चरखण्डं ३२२। तत्र - देशचेऽक्चज्या ३१४१ कुम्भान्ते मेषान्तें भृजसाम्याःकान्तिसाम्यं दुज्यासाम्यं - चरसाम्यं कुम्भान्ते क्षितिजस्थेऽके चरपलानि २७८ तिथिघ्ीञ्चद्धानि नत- घटिकाः १०।२२ अत्र चरघठीरहितास्तिथिमता( त्यो )षरिकिाः कताः आयन- वङनज्याचार्पाक्षाः २१ आक्षवङ्नचापांश्चाः ६८ ५६ स्फुटषढनचापांराः ९० मीनान्तगे रवो श्ुज्या कान्तेरभावालिज्यातुल्येव ३४ २८ चरासवः श॒न्यम्‌ क्षितिजस्थेऽकै नतघटिकाः १५ आयनवटनचापांशाः ६& स्फुटवल- नज्याचापांशाः ९० मेषन्तेऽके शज्या ३३९६ चरासवः १६५७२ नतवयिकाः १९ ३८ आयनवलनचापांश्ञाः २१ आक्षस्य ६८ ५६ स्फुरस्य ९० वुषभान्तगेऽक. दज्या ३२१८ चरासवश्च ३४६९ नतवयिकाः २४। २३७। आय- नाश १९ ! ३२ अश्चजस्य ५७ २८ स्फुटस्य ९० इदं - ग्राह्यात्सराक्षे- ` त्रितयाद्भुजज्या व्यस्तेत्यनन लोक्तेन सिध्यति अतः कमज्ययैव मेषे ` वा वषभेऽपि वाऽप्यनिमिषे कुम्भे स्थितस्याप्यकंस्य व्यासार्धतुल्यं वलनं गोलो. परि क्षिति[ज [्थिऽकविम्बेऽधो याम्योद्गवत्तेऽक्षशेर्वद्धसमवृत्तान्मिथुनान्ते बद्धक्रान्ति्रचता- ` वध्यन्तरे नवत्यश्चाः प्रत्यक्षं स्फुटं द्श्यन्ते तेन तत्समीचीनम्‌ ३९ आसीन्नन्दिपुरेऽखिरुदिंजशरः श्रीकेशवो दैववित्‌ तज्जः श्रीगणनायकोऽखिटगरसर्वहाखनामा ततः

` तज्जश्रीगुरुकेशवात्मजगणेरोक्ते प्रकाशाभिधे

व्रयाल्याने सृशिरोमणेरधिकृतिश्वन्द्रयहास्याऽभमवत्‌

पूथय्रहणाधिंकारः

अथ सर्यहणाधिकारः इदानीं सूग्रहणाधिकारो व्याख्यायते तवाऽऽौ तशारम्भप्रयोननमाह-

द्रान्तकालेऽपि समो रवीन्दू द्रष्टा नतौ येन विभिच्रक्क्षौ क्रध।च्छरितः परयति नेक तहुम्बनं तेन नतिं वचि १॥

-~~---~------~---~-----~---*--~ ~ ~---~-- ~ ~~~ ~~~ कि | ०,

नि०- इति श्रीभास्कराचार्यविरचितसिद्धन्तशिरेमणिश्प्पणे षिरोमणिप्रकषिसंन्ने श्रीसकटागमाचार्यवयश्रीकेशकदैवन्ञात्मजगणेददरैवज्ञे दववहारदैवज्ञात्मज- कशवर्दवज्ञसुतगणशेन रचिते चन्द्रग्रहणःधिकारविवरणम्‌ अधुना सूयग्रहणाधिकारो व्याख्यायते ! तचाऽष्दौ तदागम्भप्रयोजनमाह-- दृरन्तकाछे इति तेन कारणेन छम्बनं नतिं वच्मि) तेन केन | येन कारणेन ददान्तकाठे समावपि रवीन्दू मिन्नकक्षो कर्थोच्छ्ितो द्रष्टा, एकसूत्रे पश्यति ननु किं नाम म्बनमुच्यते | पर्वापरायतायां तदू भेत्ताव॒त्तरपारवफे इष्टापवतिंतां प्रथ्वीं कक्ष्ये शशिसथयोः भित्तं विंङिख्य तन्मध्ये तिर्यमेखां तथोर्ध्वगाम्‌ तियग्रेलाय॒तो कल्प्य कक्षायां क्षितिजं तथा ऊष्वरलायुतो सार्धं उण्ज्याचापां्कैर्नतौ कृत्वाऽरकँन्दू समत्पक्तिं टम्बनस्य प्रदर्रयेत एकं भूमध्यतः सूं नयेचण्डंसमण्डलम्‌ दरष्भप्र्गादन्यद्र्‌ दिसत तद्रच्यते कक्षायां सत्रयोभध्ये यास्ता टम्बनाशपिकाः गभंसूत्रे सदा स्यातां चन्द्रार्क समरिक्तिक्न वंराशराकावृतत्वद्धे भगे जना भृपृष्ठस्था एव दृर्षिताः तथारनिते ठेयके भपृष्ठस्थो द्रष्टा प्रा्पश्चाक्ितिजे टकसमेणकैकक्चायामर्के परयनद्र्ँ स्वक- क्षायां दुग्गभसृत्रयोः समं परयति तथा चन्द्रं प्राक्पश्नाल्कषितिजे वकस परय- श्वन्द्रः स्वकक्षायां भृपृष्ठस्थवरष्टुदरक्सूत्राहम्ितो गर्भसूत्रे दृष्यते अत उक्तम्‌- दु दसूचाहम्बितश्चन्द्रस्तेन त्टुम्बनं स्परतम्‌ प्राक्पश्रास्सितिजे दक्सृत्रेणाककक्षायामर्कै पश्यन्नर््ु स्वकक्षायां दगर्भ- सत्रयोः समे पश्यति तथा चन्द्रं प्राक्पश्चाल्छितिजे दक्से परयैश्वन्दः स्वक- क्षायां. मृपष्ठस्थद्रषदक्सूञाह्वम्बितो ग्॑सूतरे दर्यते अत उक्त-- द्क्सूत्राहम्बितश्चन्द्रस्तेन त्टम्बनं स्मृतम्‌ द्गर्भसू्रयोरेक्यात्खमध्ये नास्ति लम्बन्‌ इदमपि छेयके प्रत्यक्षं हर्यते भूगर्भस्थलोकानां सूगरहेणऽपि ` सदैव दग्गभसूर्रयोरेकीभूतत्वाह्ठम्बनामावः एवमन्यत्र ठम्बने भिन्रकक्षात्वमेद करणै ने

=

1. ग्रहगणिताध्यायै-

भमावास्यान्तकाठे संभ॑करावपि चन्द्रक नतो साधौद्न्यतर यतस्ततोऽपि कां स्थितौ मूम्य्धनोच्छितो दष्टेकसुते पर्यति। येन कारणेन तो विभि्नक- क्षौ चन्द्रस्य कक्षा उष्वौ अकंस्य महती यथा चन्द्रग्रहे येव चन्द्रस्य कक्षा सेव भरेभाया अपि तत तिथ्यन्ते समौ परमन नवावपि क्वधोच्छितोऽपि ` दरष्टेकसूते प्रयति तथाऽकंभ्रहणेऽकन्दु पश्यति मिनकक्षतवात्‌। तेन कारणेन त्टम्बनाख्यमन्तरं नत्याख्यं वमिम्‌ हदानीं रम्बनस्य भावामावं धनणत्वं कथयितुमितिकर्वग्यतामाह~ दुङ्ञान्तलग्नं प्रथम विधाय लम्बनं पिभिभलग्नतुल्ये रवो तदूनेऽभ्यधिके तत्‌ स्यादेवं धनर्णं कमतश्च वेद्यम्‌ ॥२॥

श्ि०-वच्यम्‌ भूगर्भ सत्यपि भिन्नकक्षावे सर्वदेव रम्बनाभवदरशनात्‌ 1 अतो व्रष्टु- भृपृष्ठाश्थतत्वं भिन्नकक्षातवं चेति दे रम्बने कारणे उक्तं च-- परवान्तिऽ# नतमुडपतिच्छैमेवं प्रपश्येत्‌ 1 भरंगम॑स्थो नं तुं वसुमतीपुषठनिष्ठस्तदानीम्‌ 1 तादृ्टसूञ्राद्धिमराचेरधो ठम्बितोऽर्कग्रहेऽतः कक्षाभेदादिह खलु नतिभ्बनं चोपपन्नम्‌ इति उड्पतिना चन्द्रेण छन्न आच्छादित इति समासः एवमेतत्पू्वापरभा- वेन रम्बनाख्यं तदन्तरम्‌ ¦ यदयाम्योत्तरभावेन नतिसंज्ञं॑तद्क्ष्यमाणम्‌ नन्वर्कगह एव ङम्बनावनती चन्द्रमरहे कुतो सत्यमुच्यते अर्कगरहे त॒गाह्यमाहकयो भिं्नकक्षात्वं व्र्टुभूपृष्ठस्थितत्वं चेति कारणद्रयमर्कग्रहे इदं विधुरहे भपष्ठ- स्थितत्वं तु तुल्यमेव, परंतु भिच्रकफक्षत्वं कथमित्यच्यते भानोर्मिम्ब पुथुत्वादपुथुष्थिव्याः परभा हि सूच्यम्रा दीघतया रशिकक्षामतीत्य सूची गता स्वकक्षायाम्‌ भूभा तु चन्द्रकक्षायामेव साधिता चन्द्रनिम्बात्तरिगुणा किंचिदूनाऽ- तीव महती बह्वी चन्द्रकक्षायां हर्यतेऽतश्छायच्छादकयेरेकैव कक्षा जाता अन तिथ्यन्तेऽकात्षद्धभान्तरे भूमा चन्द्वातः समौ भूमेन्दू रम्बितावपि कर्थोच्छरितोऽपि दा भूमायाश्वन्द्रकक्षायामेव साधितत्वाद्‌ माह्य्ाहककक्षामेदाभाव एवात एकसूत्रे एव परयति तेन ठम्बनावनती नोत्पयेते उक्तं च- समकलकाठे भूभा लगति म्गाङ्के यतस्तथा म्डानम्‌ सवं परयन्ति समं समरकक्षात्वान्न ठम्बना्वनती दशान्तख्ममिति अत्रोपपततिकम्बनसाधनोपायरूपोच्यते याम्योद॑कसम- कोणवृत्तानामरधं यन्निबद्धं वृत्तं तद्धगर्भजने; क्षितिजभित्युच्यते तजरस्थं अहं भार्म स्थो द्रष्टा पक्यति पृथिव्यां गनं समन्ताह्ममिव इश्यते भगर्भस्थाक्िति- ` जाद्धम्यधयोजनेरच्छरितं तद्भुपष्ठस्थनर क्षितिजम्‌ भूमध्ययोजनैस्तस्माल्क्षितिजादुपरि समन्तादन्यत्‌ क्षितिजं मन्यते यतस्तस्मादूर्ध्वे परयति तद्धःश्चितिजं हद्भसमसूतर्ठम्बितं प्यति अतो श्रहकक्षायां ` हङमण्डरे तेषां. योजनां

सूरयभरहणाविकारः ४५

लत्र उम्बन इत इश॑न्तकाठे उम्ने विषाय तत्‌ मिभोनं कर्थम्‌ पनं -तिभोनेन खग्नेन समे रवो ठम्बनं नास्ति वदृनेऽभ्पधिके स्यादिति वेदिव- स्यम्‌ तथा वित्रिभ॑खम्नादूने रवो यहम्बनमुतदयते पद्वनसेजञ वेदितव्यम्‌ ति- ध्यन्तषटिकासु योज्यमित्यथ; यदृधिके पदणे विथ्यन्वषटिकाभ्यः दोध्यमि- त्यथः अथ रम्बरनस्योपपतिस्तावदुच्यते इह किरं सममण्डखयीम्योतरकोणधृत्ता- नामधेच्छेदेन प्रिकरवधदुयुत्तं निबध्येते तत्‌ क्षितिजम्‌ तत्रस्थं धह मगर्भस्थो दृष्टा पश्यति मूप्ष्ठगस्तु मूछनं तत्‌ क्षितिजभपि पश्यति रितु मृम्र्ष- योजनेस्वस्मात्‌ क्िविजादुपरिं समन्ताद्न्यत्‌ क्षितिज मन्यते पतस्तसादू्व पश्यति। तदधः कितिजं दक्सूत्राह्ठम्बितं पश्यति अतो ्रहकक्षायां दङ्म- ण्डले तेषां योजनानां सबन्धिन्यो या रिप्तास्ताः कृच्छननटिप्तास्ता एव परमरम्बनाडेपताः परमावनतिदिपराश्च वस्तु म्रहभुक्रिपश्चदृशां शतुस्था मवन्ति |

शि ०~संबन्धिन्यो ङिपास्ताः कृच्छिन्नङिक्तिः ता एव॒ परमा लम्बनावनतिरिक्ताश्च मतियोजनानां प्वदश्चंजो भरन्यासार्धसमः अतो महमुक्तेपचदशांशतुल्या भवन्ति तदर्थं॒मूव्यासा्थयोजनानां गतिकठाभिः यूरमत्या कछीकरणायानुपातः यदि गति- योजनेरेभि ११८५८ ४५ शवन्द्रमध्यभ॒क्तिकलाः ७९० ३१ तदा भव्यासा- धयोजनेः ७९० ३० किष ! कं ५२ ५१ गर्भयष्ठसूजयोर्मध्ये चन्द्रकक्षयां दुच्छिकर्िाः यदि गतियोजनेरेमि ११८५८ ४५ ररकमध्यगतिकला ५९ स्तदा भून्यासार्धयोजनेः ७९० ३० किम्‌ फलं ५६ गर्भयषठसूत्रयो- ्मध्येऽककक्षायां ङच्छि्लर्ाः गुणहरौ शुणेनावर्त्य॑हरस्थाने पञ्चदरौव गहीत्वा स्वीयगातितिथ्यंरातुल्या एव चन्द्रकंयोः कुच्छिन्नरिप्ता इति सिद्धम्‌ अककुच्छिकनरिप्िभ्य- २1 ५६ शनन्द्रः कियद्भिः स्वीयकुच्छिनिर्पताभि ५२1 ४१ रम्बित इत्यन्तरेण विना ॒ज्ञायतेऽतोऽक॑कुच्छिन्ररिपि्वन्द्रकुच्छिनरिमप्ताम्यः सोधिताः शेषं ४८ ४९५। विपादाङ्कङृततुल्यकलाभिरर्काच्चन्डो छम्बितः अत्र॒ चन्द्राकंगतिम्यां कथित- प्रसरेण साधितद्ुच्छिन्नठिप्तानां गतितिथ्यश्षसमानामन्तर तथा गत्यन्तरात्छृतानु- पाते गति्योजनेत्यन्तरकलातुल्यं चन्दरार्कान्तरं तद्रा भव्यासाधयोजनेः किमिति तथाऽपवर्ते कृते गत्यन्तरतिथ्यंशसमं कुच्छिनंङ्ान्तरं सममेव अत उक्तं-गत्य- न्तरस्य तिथ्येराः परलम्बनरिप्िका इति यदि किल प्राकूपश्वात्कषितिजस्थो पुष्प- ` वन्तौ `तदा चरमठम्बनिक्िकाभिरर्काच्चन्द्रो ठम्बितः ¦ यथोक्नतघणिकिये दरात्र- वत्ते भवतस्तथाऽकीच्चन्दलम्बने किंचरिदून भवति गदा खमध्यस्थ तदा तौ भूगर्भस्थो द्र -भूपष्ठस्थोऽपि द्रष्टा खमध्यस्थवेवेकसत्रेम परयति कतोऽप्‌ ` जतावत्रस्तं्ोहतत .-कम्ब्नामावः 1 अतो. ज्ञातं . सान्न त्रम्बनशत्ययत इति .

[चु

४६ भरहगणिताध्यार्थ-

यतो गतियोजनानां प्चदर्णंशो पृव्यासार्थम्‌ यद्‌ क्रिल कषिविजस्थस्तद्‌ कुच्छनटरिपाभिनंतव्वं गतः अथ यदा खमध्यस्थो रविस्तदा मगर्भस्थो दृष्टा मूपृष्टस्थोऽपि खमध्यस्थमेव पश्यति कृतोऽपि नतमतस्तत्र छम्बनाभावः। -क्षिपिजे तु कुच्छनटिक्तातुस्यं परमं टम्बनम्‌। अतो ज्ञातं खाधौनते यहे रम्ब- नमुतपद्यते। एवं चन्दरस्यापि दुर्शन्ते चन्द्ररम्बनटिम्ताम्योऽ्कंडम्बनारेप्तासु रुद्धास्र रेषं ४८।४६ रविहकसूवाद्धश्चन्दस्य प्रमा उम्बनारिष्ाः अथं यदा टृड्मण्डटाकारं क्रान्तिवृत्त भवति तदा परमरम्बनाडेप्तानां घटीकरणायानुपातः। यदि गत्यन्तरकटामिवदीषष्टिरुभ्यते तदा गष्यन्वरपश्चदृशारतुर्यामिः किमिति

रि०- अथ यदा यस्य कस्याप्यमायां समौ चन्द्रार्कौ खाक्षाशसमाक्रान्तौ सखे खस्वर्तिके स्तस्तदा स्वक्षांशसमायां कान्तो क्षितिजे बद्धमूर्ध्वाधरस्वस्तिककील- युग्मे प्रोतं श्छथं दुग्व्यं॑तद्रबद्धंसतक्रान्तिवृत्तं हदमण्डराकारं भववीत्यु- च्यते तदैव तो भूपु्ठस्थो द्रष्टा प्राच्यां दुक्छ्सूतरऽकानद्रं दृकसुत्ाञ्च ठम्बितं प्रयत्य- तस्तदेव क्षितिजे गत्यन्तरतिथ्यंरासमाश्वन्द्रम्बनर्ताः परमाः ५८ ४५

क,

अन्यद्‌ वक्ष्यमाणवित्रिभट्रश्कोरपचयत्वाक्षितिजेऽपि न्यूनत्वं भवति स्वाक्ा- स॒समायां कान्तौ क्षितिजस्थेऽकं दरशान्तायावतीभि्धीभिः पर्वमध्यकालो<न्तरितस्तज्जा- नार्थं परलम्बनर्पतानां घटीकरणायानुपातः यदि चन्द्रा्कयोत्यन्तरकला- भिर्धदीषष्टि &० स्तदा गत्यन्तरतिथ्यंतुस्यामिः ४८ ४५ किमिति फलं यदा हङ्मण्डलमेव क्रान्तिवृत्त स्वाक्षांश्समायां कान्तौ क्षितिजस्थेऽकै मध्य- ममेव स्फुटं षटीचतुष्टयं परमं छम्बनम्‌ यतो ठम्बनं तु कऋान्तिवृत्तानुकारि

कान्तिवुतप्रागपरया छम्बनस्य स्फटत्वम्‌ अतः कान्तिवत्तस्य परमे नीचस्थाने

क्षितिजाद्ध्म॑ यति तथा तथा वित्रिभलयार्कन्तरद्वासो छङम्बनस्यापि हसः क्रान्तिवत्तस्य परमोच्चस्थाने वित्रिभठ्तुल्ये रवौ रुम्बनाभावः। तत्र॒ खस्वस्तिके त्यक्तो विविभटग्रराङ््‌ छः सूत्रगोे कृमध्ये पतति भिज्यातुल्यः खस्वस्तिकादन्यत्र विजिभल्ग्रश्ङ््कोरपचयवशेन वक्ष्यमणेन छम्बनस्यापचयः अतो विभि- मठग्ाकान्तरादित्रिभर्यरशङ्कुना ॒ठम्बने सस्वस्तिकाद्न्य् साध्यमाने स्पुटकर- णेऽनुपातः करत युज्यते स्वा्षाशसमाथां कान्तौ हङ्मण्डलाकारवृत्ते सति क्षितिजे घटीचतषटयं परमं लम्बनं मध्यममेव स्पुटम्‌ त्रिज्यातुल्यदिरिभल- अराङ्ूकोन्निज्यातुल्याविजिभलपरार्कान्तरज्यायाश्च साम्यत्वात्‌ तंत्रषटोत्नतघार्काभे साधनाथमिष्टवित्रिभलगराक॑न्तरज्यया किमित्यनेनेवानुपातेन सिदधिनन्या दङ्मण्डला- कारे ऋन्तिवृतते तरिज्यातुल्यविनिमलग्रशङ्कोः सर्वदैव दिनार्धं स्थिरत्वात्‌ यदा ह्भण्डलाकार्‌ं क्न्तिवचतं नाम हद्मण्डटं तदिष्ठराशिषु स्थिताकौवधिवद्धं नीतं ¢ तिर्ीनं. भवति ,तेन मध्यमं ठम्बनं तदपि तिर्ीनं कर्णरूपं भवति तत्का -

चन्दर्रहणाधेकारः। ४७

फ़रं घटिकाचतुष्टयं प्रमं छम्बनम्‌ } अतो षटिकाचतुष्टयानुपातेन खम्बनं साध- यितुं युज्यते परं यदि दअण्डटाकारं कान्तिवृत्तम्‌। यदा तदपि तिरश्वीन्‌ तदाऽ न॒पातद्रयेन ठम्बनं हि इञअण्डटसुतरेणोपपद्यते | तच्च मध्यमे छम्बनम्‌ तत्‌ कान्तिवृत्तप्राचीपरिणतं कोटिल्पं स्फुटं भवति यदा दृञण्डटमेव कान्तिवृत्तं तदा तदैव स्फुटम्‌ यतः कानितिवृत्तपाच्यपरया छम्बनस्य स्फुटत्वम्‌ अतः कानतिवृत्तस्य परमनीचस्थाने ठम्बनस्य परमतम्‌ | परमेचस्थाने ठम्बनामावः। तच्च तस्थ परमोचतवं वि्ेमदे भवति। यदा वि्विमं खमध्ये भवति तच्छ- ङ्कृक्चिज्यातुल्यः स्थात्‌ तद्‌ मध्यममेव स्फुटं छम्बनम्‌ यदा तद्वितिम खम- ध्यातं भवति तद्‌ा तच्छङ्कुलचिज्यातो न्यूनो भवति तदा मध्यमटम्बनात्‌ स्फुटं रम्बनं कोटिरूपकरणेन तदल्पता याति! अतो वितिभटश्च शड्नेरपचयवशेनं टम्बनस्यापचयः अतो विविमट् शङ्कुना मध्यमरम्बनस्य स्फुटत्वकरणेऽ- नपातः कय युज्यते | इदानीममुमेवा्थं सपथायानुपावदुयेन ठम्बनमाह- निभोनलमरं तरणिं प्रकल्प्य तष्मयोर्यः समयोऽन्तरेऽपो जिभानलठकञ्स्य भवैदृदुयातः दाङ्कायतस्तस्य चरान्त्यकार््ः ॥ई३॥ हि ०-न्तिवृत्तप्राचीपरिणतं स्फुटं कोरिरूपं भवति तदृनुपातद्रयेन दङ्मण्डलसूर्रेणेत्प-

¢ क्ति =

यते तदा क्षितिज मध्यलम्बनस्य रफटत्वाथभिष्टवितिभटग्ञङ्कोरपचयोपचयत्वा- दिष्टवित्रिभल्यशषङ्ुना किमित्ययमेवानुपातः कार्यः क्षितिज सर्वत्रैव चिज्यातु- ल्यवि्निभाकन्तरज्यायाः स्थिरत्वात्‌ क्षितिजे सवैर स्फुटं भवति ! यदिष्टराशिषु ` क्षितिजे सिद्धे ठम्बनं तदयथा यथाऽकः श्ितिजदृघ्वं याति तथा तथा तन्न्यूनत्वम्‌ एवं यदिष्टरारिषु क्षितिजे सिद्धं रुम्बनं दिनार्धं तदभावः स्यात्‌ अथ धनर्णोपपत्तिः पूर्वकपाठे हक्सूतराद्रभसूतं पुस्यामधो ठम्बितं तत्र वितिभख्य्रादधिकोऽमे रविर्भवति त्रिमोनस्प्रमकात्पं खेः पे स्थितत्वात्‌ चन्द्रोऽकाद्‌भे छम्बितो भवत्यतो लम्बनेम्रूणम्‌ अथ प्राविंक्षितिजस्थं तन्न्युनं -याम्योदक्सवचासन्नं भवति अतोऽपराहणे वित्रिभलग्रादरूनो रविवित्रेभस्य पश्चा- श्धागे भवति भिभोनटयमर्काधिकं हंक्सूचाद्रभसू्ं चन्दश्च पश्चिमेऽतो छम्बितो वर्ततेऽतस्तिथो धनम्‌ उक्तं च--प्रागग्रतो रवेश्वन्द्रः पश्चात्पृषठेऽरम्बितः सीघ्रेऽगगे युतिर्याता ठम्बनतुल्यकाषेन गम्या पृष्ठगते यतो ठम्बनतुल्यक शेन प्रागणं तद्धनं पश्वाच्ियते म्बन तिथौ कृतः चन्द्रार्कन्तरेण यथा तिथिः सिद्धा तथा चन्द्रक्षयोः कुच्छिन्नकठान्तरेण ठम्बनं सिद्धमतस्तिथों दीयते

इदानीममुमेवाथै संपरधर्यष्टराशिष्विषटोन्नतधटिकाभे रम्बनसाधनोपाय इषटराशिष विकिभरुयक्ञङ्कोश्च साधना्थमुपायमाह -जिभोनश्नपिति वासना यदा वििभं

क्स्दस्तिकाचते तदा विचिभटमरं॑याम्योत्तरवृततात्कदुाचित्‌ पथिमे पूर्व वापनं

४८ अहमणिताध्याये-

निमोनलभ्राकंविरोषरिञिनी कता हता ग्यासदठेन भाजित हतात्‌ फलादिनेमल्चरा ङ्ना भिजीवयाऽऽप्तं षटिकादि टम्बनम्‌॥४ दृशन्तकाठे उं विधाय तदुनषटं वित्रिभं॑च रत्वा तयो्ितिभस्य मोग्यृ ग्नस्य भुक्तमन्तरोद्ययुतं वितरिभस्योदितः कारो मवति तेन काठेन वित्रिम- ट्जानितकृन्याघ्रज्यान्त्यादिमिश्च तिप्रशनोक्त्या शङ्कुः साध्यः राड्कनेश्च ट्ञ्या तच्छायाकणश्च साध्यः | अथ त्रिमोनरघाकंयोर्तरस्य ज्या साध्या ! अथ तया ठछम्बना्थेमनुपातः यदि विज्यातुल्यया वितविभट्मकोन्तरज्यया चतस्रो घटिका छम्बनं तद्‌ाऽनयाऽ्भीष्टया किमिति) फठे मध्वमटम्बनम्‌ अतस्त. स्फुटीकरणा्थं द्वि्तीयोऽनुपातः यदि निज्यातुल्यवितरिभच्त्रशद्कगवेतावह्वम्बनं भ्यते तद्‌ाऽस्मिननन्तरानीते किमित्येव रभ्बनं स्फुटं भवति ! इदानी पकारान्तरेण स्फुदीकरणमाह- फ़लाद्रवि रघ्नात्‌ त्रिभशनठकर्णेन ठन्धं खदु लम्बनं वा ॥४

फलादुविधादैति मध्यखम्बनादुद्रादक्षगुणाद्वतिमरखमरसंमूतच्छायाकर्णेन क्ि०-मचति अक्तस्तस्य रा्क्ादिराना्थं दर्शान्तकाठीमं ख्यं रश्मेव 1 तदित्रिममकं प्रकम्य वितिभरुपरलग्रयोविंवरेऽकृस्य भोग्यस्तनुभक्तयुक्त इत्यादिना यः काठः सः विजिभटय्रस्य दिनगतः स्यात्‌ 1 दिनिगतादथोन्नतादूनयुताच्चरेणेत्यादिना विजिभङ- अननितकुज्याथ॒ज्यान्त्याहतिमिचिप्रभनोक्त्या रङ्कुः साध्यः वितिमर्यस्थानीयः. स्यात्‌ शाङ्व्कोश्च दणग्ज्याश्रवणप्रभाः स्यः जिभोनटभ्राकँति अनोपयत्तिः खस्वस्तिकस्थे वित्रिभेऽकै क्षितिजस्थे पवित्रिभार्कान्तरज्या चिज्या तुल्या इषस्थान इष्टात्तच्रिभोनटअस्येष्टोन्तधस्किमे स्थितस्यास्य चान्तस्य ज्या .साध्या तया ठम्बनार्थे<नुपातः यंदि बिज्यातुल्यया विजिभरुगाकंन्तस्दोज्यया घटीन्तुष्टयै परमं ठम्बनं क्षितिजे -दस्मण्डलाकारे कान्तिवृतते सस्वस्तिक एव विनिमे संति खश्वस्तिके निज्यातुल्ये ` वित्रिभलग्रशङ्कौ संति तदैवेष्ठकाले स्फुटमन्यत्र मध्यमं ॒ठम्बने भवति यदा -वििभं सार्धा नतं याम्योदगव॒त्तासन्नं -प्राखपश्वाद्धवति रितिभलग्ररङ्को्य किंचित्‌ हासस्तदेषटो- न्नतघटिकामस्थेऽकै दङ्मण्डलाकारक्रन्तिव॒त्तवक्रत्वात्कर्णसपस्त्र मध्यमटम्बनस्य -कोरिरूपक्ररणाय साधनार्थेऽनुपातः 1 यदि तिज्यानुल्पविलिभरुगशङ्काविशेन्नत- घरिकाऽगस्थेऽकं इष्टविविभाकीन्तरज्यायाः सिद्धमिर्दमिषटं -रम्बमं तदेष्टदित्रिम- लगर्ङ्को किम्‌ फठं दङ्मदलाकारकन्तिवृप्देश `विना सतरष्टकाठे स्यु लम्बनं -भवत्यनुपातद्भेन जिभोनरयारकविलेषरिड्धिनीत्याश्वपप्मम्‌ | प्रकारान्तरेण स्फुटीकरणम्‌--राकविघनोवित्ति „। -अनोपधत्तिः भ्रिभोन- रपाकविङ्दिक्षिली इतरा "दत ब्ब्ासच्सेम भाजिता सती "फट यन्मे सद

सयद्हमावक्छार्‌ः ४९

भक्ता्ङन्धं पद्व सुरं ठम्बनं मवि अगोपपत्तिसरारिकेन तज वितरिभखथ- राद्खद्वाद्शा शेन विविमख्यदाङ्ुद्धिज्या वर्तिता जाता गृणकस्थाने दश १२ हरस्थाने वितिमल्स्रकण इत्युपपचम्‌ इदानीं प्रकान्तरेण टम्बनमाहू जिभानलचस्य रवेश्च रङ्क्दावा टग्न्ययविभवेयागयलम्‌ ।॥ ५॥ शि०-अष्टकार्ीनं टम्बनं ततसपुठीकरणं प्रकरान्तरेण दथुकेनदिव कतम्‌ तयथा हङ्म- णडलवद्पवृत्ते सति सवत्रापि क्षितिज द्रव्राङ्गरक्चडकोश्छायाकणे। परमौ छम्बनं परमम्‌ महाङ्ङ्ङः चूल्यम्‌ यधा क्षितिजोयु वप्को याति तथा भाकण, स्वक्रसमापतमे सस्वसिके |

योठम्बनस्य हासो महाक्चङ्केरद्धिः स्थितस्य ॒विनरिभन्याटग्न्याभावाल्निज्यटुःयः शङ्करे यतः सखस्वस्तिकात्यक्तः दाङ्कः कुमध्य एवे पतत्थतः क्षेयः ! तद्रह्घसेजध्यापि खस्वस्तिके वितिभे दादहातुल्यकाटिकण या; साम्यत्वम्‌ सःम्यत्वाच्छायां चुन्यं टम्बनमपि चुन्यम्‌ तदम लम्बनं क्षाभाव्राददागतं तन्धध्यसमेव स्फर यदा वितिभं लाधानत याम्धाद्ग्तरचास्तन्नं तद्वा पििसद्दस्यनयं उरत्कषययुतन्नम्‌ तयथा- विजिभटगस्थाने त्यक्तः हकः महद्‌ कोटिः राङ्कुमस्तकात्कमध्यप- यन्तं व्रिज्याकर्णः दड्मण्डलं याम्योद्धयद्रद्धं सथेरेरेरविंजभं सस्वस्तिकान्तं ते नताशाः तेषां ज्या वित्रिभटथ्ररय ञ्यः दःतयच्छडइकुपह्पर्यन्तं भवति भजः! इदं गोठे सूतम्‌ स्वदादस्याशेनापर्तितं सदेतत्तद्वतेव दक्षन जातं भभौ विजिभल्य्स्य महाराद्कुः स्वद्रादरांशेनापवतितो जातां सद च्कोः स्थाने गुणो दाद्क्षाङ्गलशङ्कः कोटिः विधिभटद्स्य महाराङ्कोदट्‌ उ्टननःपवा ते चिज्या चापवर्तिता जात च्िज्यास्थनि वित्रिभल्प्रकरणः ननिषठच्छायाक्गः 1 अत उक्तं--फलद्रविघ्रादिति तथा महाङङ्कुद्वादल्ारेन द्ग्ज्या चापवतिता जातर्छयामजः व॒हत्छसदृशष- ` मैवं जातं ठघुक्षे् भूनां द्वाद द्धगुख्दद्कुः दः दग्ज्योत्पन्न छाया भुजः इषक्णं ऊर्ध्वां भाक्णः यदा अद्रिव पस्दस्तिकान्नतं तदेष्स्थाने याम्योद्ग्वत्तास्ने वित्रिभे खस्वस्तिके रधुशैत्रे यत्र्णढेल्येर्छायामाबात्साम्यतं

कि

तन्न किंतु तत्र कर्णां द्दज्ञापे सत्‌ त्त्र टम्बनं ततोऽत्पप्‌ ! तत्रान- भटस्य स्याक्णं इद्‌ एरतुल्य

मध्यमं लम्बनं तद्वित्रिमल्स्य छायाकर्णं किम्‌ फल्मल्पमपेक्िते सदधिकमा-

याति यतो वित्रिभल््कणा इखद्धम्योऽधिकः गुणः अल्पो द्वाद हरः | आधक्तगणन यु णितेऽतस्पेन हरण भन्तऽधिकमेष फटमायाति अतोऽत्ानपतेनो-

नरगुणहरयोव्यैत्यासेन फशाद्रदिप्नादिरयुपपन्नम्‌ फलं स्फुटं ठम्बनम्‌ ५१॥

तरिभोनटश्चस्थ रवेश्च रङ्क्षोरिति स्यादषुनतिरिति अ्रोपपत्तिः सेव >,

यदा वितरिभं स्वस्तिके तदा भवलये दृगटृ्वन्जाते निभोनर््ाकंयोरयाऽन्तरज्या, 14 मै न्क ~

[4

>~ ५० अहगणिताध्याये-

स्थादृट्ड्नतिर्द गुणा अिमोर्व्या मक्ताऽथवा टम्बननाडिकाः स्युः

की

५1

न्‌

निभोनल्यस्य यः डकः साधितसथा दृश्न्तकृठे खेः सखोपकरणर्थः राङ्कुरुत्यते तावनष्टो स्थापयित्वा तयोश्च दृण्नये सध्ये अथ तयोः शङ्‌. क्वोय््गन्तरपरं तदद्ङ्नतिसेज्ञं मवति प्रथमपरकारोऽयम्‌ अथ दृङ्नते- कवितीयः प्रकारः तयेग््ययोवगान्तरपदं दङ्नातिसज्ञे भवति अथ दङ्नते- हम्बनमृच्यते दड्नतिथतुगृंणा चिज्यया भक्ता फठं रम्बननाहिकाः स्युः |

अबोपपाक्तः सेव यद्‌ वितन्निमल््ं खमध्ये मवति तदा दृङ्मण्डलमेव कान्िवृत्तम्‌। विभोनटस्चकंयो्याऽन्तरज्या सेव तदाऽस्य दृग्न्या। सा चतुणा त्िज्ययाऽऽप्ना मध्यमं किल टम्बने मवति तदव रफुटम्‌। ऊर््वस्थितलात्‌ का- न्तिवृत्तस्य अथ यदा वित्रिमटयं खार्धानतं तियैकृस्थितत्वात्‌ कान्तिवत्तस्य तदा तत्पाच्यपरया स्फुटं उम्बनं केटिरूपे भवति तच विर्विंमरथशङ्क्र- नुपतेन तथा स्फुटं कोरिरपं छतम्‌ तत्कथमिति वेत्‌ तदुर्थम्‌च्यते मध्यल- म्बनानयने बिज्येव विधिमरप्रशङ्कुः ततः स्फुटवार्थं यः साधितो विधिभ- ठ्मशङ्कुः दकृक्षेपमण्डरे कोरिस्तद्दग्ज्या मजचिन्या कणं; वििमलः भस्य यदृदृङ्मण्डलरं तदृदकक्षपमण्डठमिति गोठे कथितम्‌ अवल्चिन्यापरिण- तया नतज्यया यदाऽऽनीतं तभ्जातं कण॑हपं तत्‌ कोटिषूपस्य वित्रिमरघश्ङ्को- रनुपतिन कोटं नतमित्युपपनम्‌

यदेव ॒स्फुटरम्बनस्य कोरिरूपत्वमुपपननं तदेव प्रकारान्तरेणोपपादितम्‌

~----

रि ०-इ्र्थाने क्षितिजेोध्वैमके गते सेवार्कटृग्ज्या तदा सा क्षितिजे विज्यातुल्या खस्वस्तिकेक्षितिजान्तरे दडमण्डलवदपवत्तगतनवतिभागज्या खस्वस्तिक इष्टविभि- भार्कोन्तर्ज्यया किमित्यननकेनेवानुपतिनापवृत्तवददधमण्डठे प्रागपरया प्राच्यपर मध्यममेवापम््दडमण्डले स्फ़टं तद्म्बनम्‌ सस्वस्तिकान्नते विरि दिनार्घीसन्न दडमण्डलवदपमवु्तस्याथोन्नतघटिकागरे क्षितिजे वा स्थितार्क प्रति नीयमानस्य कर्ण- रूपस्य तिथक्स्थितत्वादिश्वितरिभाकान्तरज्यया किमित्यनुपाते कते मध्यमं॑कर्णरूपं दडमण्डटवदुपमवुत्तस्येव प्राच्यपरया वित्रिभटयरड्कनुपातेन दितीयेन स्फुटं कोटि- ' रूपे भवति तत्कथमित्युच्यते दडमण्डटवदपवृत्ते मध्यममेव स्फुटे लम्बनम्‌ तत्र॒ सखस्व्तिके भिज्यातुल्यों वित्रिभल्ग्रश्ङ्कुः प्रतिपादितः ततोऽन्य स्फुट- तवार्थं यः साधितः न्यूनो जातः वित्रिभल््रशङ्कुः दद्मण्डलं वित्रि- भलग्रस्य दकृ्ेपढ़त्ताख्यं याम्योद्श्व्तवत्तत्र वित्रिम॑खस्वस्तिकायेरशेनेतं तदन्ते प्युक्तः कोटिरूपः स्स्वध्तिकायेरंशेनेतं वित्रिभं तज्जा वित्निभदरज्या सेव दृः

म॒र्ंग्रहणा्ेकारः ५१

` उेङ्मण्डठे या हव्या सा कर्णरूपिणी वित्रिमट्सस्य या द्या से एवं टवक्षेपः मजह्सः यतः कान्तिण्डटपाच्याः सम्पगक्षिणोत्तरं खाधादि- त्रिमट्योपरितं दकक्षेपमण्डछम्‌ ततर वितिभल्छस्य या द्या दृक्क्षपः। तज्जनिता नतिकलाशवन्दाकेकक्षयो्णीम्योचरमनन्तरं स्वज तुल्यमेव दरा ९१ति यथोक्तं गोटे~

कक्षयोरन्तर यत्‌ स्याद्विविमे सवतोऽपि तत्‌ अतः,

कीः कि

नतिदिष्ठा भजः कर्णा इग्टम्बनकरास्तय); छृःपन्तरपदं कोटिः स्फुटम्बनदिर्िकाः ` यत इदं छम्बनक्षेवमतो दृकृक्षेपाकडणज्ययोवंगान्तरपदतुल्या दङ्नतिभवितु-

महति } परं यथास्थिते गोले क्षे्ोपरीयं दृश्यते यतो वि्िमटद्राकयो- रन्तरज्या वित्रिमदख््रङ्कुव्यासाधपरिणता सती दृङ्नेतिभवि अत एवनि- नापि प्रकारेण क्षितिजस्यऽकं प्रमा दृङ्नतिक्ितिमटय्चरङ्कृत्स्था मवति अतोऽयमपि प्रकारः पुवतुल्य एव कितु दकृक्षेपाकंटग््ययोस्तुल्ये शके मुज्‌- कर्णल्मे समायां ममौ विन्यस्य तदन्तरे कोटिहां दृङ्नतिं ददेत्‌ एवमने- कविधान्युपपच्युनसारेण क्षेवाणि परिकल्प्य धृरीकमोपसहारमार्णाः कुरते |

रि ०-क्षेपसंन्ञा सा कुमध्याद्वि्निमस्थाने त्यक्तशषङ्कुमूटपयैन्तं भवति भुजः शडकुम- स्तकात्कुमध्यप्यैन्तं जिज्या कर्णः एवं तरिज्यापरिणतज्यया वित्रिभा्कन्तरतुल्यया नतज्यया खस्वस्तिका[द्‌|न्यक््टे काठे यदानीत तत्कर्णरूपं मध्यनम्‌ \ तद्ित्रिभल- मरशद्कनुपातेन कोटित्वं नीतम्‌ यत्स्पष्टम्बनस्य केरिरूपत्वं तत्प्रकारान्तरेण साध्यते तयथा खस्वस्तिकादिष्टस्थानेऽकै प्रतिनीयमाने दङ्पण्डठे येरंरौरकः खस्वस्तिकान्नतस्तदन्ते त्यक्तशङ्कः कोटिः राद्कुमस्तकात्कुमध्यपयन्तं चिज्या कर्णः शङ्कूुवर्गोन्िज्यावरगोऽकेऽस्य दरङ्मण्डलगतनतांश्चानां ज्या दृग्ज्या सा कुमध्यादरकस्थने त्यक्तङङ्कुमूरपर्यन्तं कर्णरूपा भवति प्रागुक्ते वित्रिभटग्स्य दरक्षेपव॒त्ताख्ये दङ्मण्डले प्रागुक्ता या दुग्ज्या वितरिभल्ग्रशङ्कोः एव दृ क्षेपो भजः दकक्षेपजनिता नतिकलठश्चन्द्राकयोर्याम्योदृगन्तरं सर्वत्र तुल्यं द्रष्ट प्रस्यति दृ्षेपा्रतिसाधनं दुतस्तदुकतं गेरके- कश्चयोरन्तरं यत्स्याद्वित्रिभे सर्वतोऽपि तत्‌

ततो याम्योद्गन्तरं वित्रिभे नतिः सा याम्योदक्हकष्षेपात्साध्यते साधनं यथा--जरिज्यातुल्ये वित्रिभद्ग््यातुल्येन द्रकष्षेपेण परमा नतिकलाः ४८ ४५ तद्ष्ठद्ग्ज्यातुल्येन दक्षेण क्रिम्‌ इष्टा नतिङिप्ता भजः स्वाक्षांशसमापमे दढ

[+ आद्‌ क)

` म्रण्डलवद्पमवृत्ते क्षितिस्थिताकं प्रतिनीयमनेऽकंस्य दृग्ज्या चरज्यातुल्या प्रागुक्ता

५२ ्रहमणिताध्याये-

अथ प्रस्तुतमुच्यते अत्र किल रविचिभरध्स्य सेश्व दृग्न्ययोयद्गीन्तरपदं ताषदेव तच्छङ्करोरपि मदति तत्‌ कथामिति चेत्‌ तदुच्यते अत्र खखश- ङकुवगेणोनो बिव्यावर्ो इण््यवगो भदत; वयोरन्तेरे छते तिज्यावगेयोसु- स्यत्वादृतयोः शङ्कुवगान्तरमेवावरिष्प्त एवं यत्र कुविद साधेऽपि भुज- न्ययेदिरगान्तरहुस्यं वत्कोटिज्ययाक्गान्तरं भवतीति अत उक्तं-त्रिमोनटश्रस्य रश्च दाङकतोरशा इग्ययोरिति इडनतितस्िन्यानुपतिन टम्बनस्य षटी- करणम्‌

शि >-तत्र परमा टछम्बनकठाः ४८ ४५ खष्वस्तिकादष्ठस्थानस्थिताकं प्रति नीय- माने दडमण्डके यरंशरकः सस्वतिकाचनस्तज्ज्या, अरकेष्टङगज्या प्रागुक्ता -ततोऽ- नपातः विज्यया ह्ल्याकंद्रगृज्यया प्रषटम्बनकलाः ४८ ४५ तदिष्टकदु- ग्ज्यया किम्‌ फठं कणां दग्छप्यनकछाः } तयोः कत्यन्तरपदं कोटिः स्फुट- छम्बनछिप्तिकाः छम्वनक्ष्रमिदं गे दश्यते वित्रिभस्य प्राङ्स्थितो दकक्षेषो भजः प्र्ठथितार्कुग्ज्या कणः ठवक्षपाकदुग्ज्ययोर्गान्तरं ठह्नतिज्यावगेस्तत्पदं दूढनतिः सस्स्तिकस्थगिघ्ेमस्य दवेः चुन्यम्‌ तशा क्ितिजस्थेऽकेऽकद्ग्ज्या चिज्यातुल्या तत्र यक्षिपाकट्रग्ज्ययोश्च ३४२८ वगान्तरं त्रिज्यातुल्यद्रडनतिज्या- वरगस्तत्पदं भिस्यातृल्या ङ्नतिस्तच परमं ठम्बनं यथा इङ्मण्डलद्‌- पवृते क्षितिजस्थेऽके ल्नतिस्रिज्यातुल्या तदा -सा खस्वस्तिकस्थे वित्रिभठ्य्ररा-

„७

ङ्कुना त्रिज्यातुल्यन समा तथान्यत्रापि क्षितिजस्थेऽकै -दड्नतिवितरिभलग्नराड्‌- फुतुल्या अतो दरदनतगपि साधितं टम्बनं पूरतुल्यमेव अथ प्रस्तुतमुच्यते अन वित्रिभलग्रस्य रवेश्च दग्ज्ययोर्व्गान्तरपद्रं यत्तावदेव वित्रिभलग्मस्य रवेश्च राङ- क्रोरपि वर्गान्तरपदं भवति तत्कथमित्युच्यते वि्रिमस्य सेश्व शङ्ुव्गोनां निज्यावगां वित्रिमाकयोटग्ज्यावर्गो भवतः विजि भं )च १। अनेनोनचिज्यावर्गो जातो विनिभदरग्ज्यावर्गः वि्ि[भ]शङ्कव निव १। अर्कस्थाने त्यक्तर्को्वग णोनसिज्यावर्गोऽकद्ग्ज्यावर्मः अर्करृङ्कुवर्गः जिव अनयोरन्तरे ते त्रिज्यावर्गयोस्तुल्यत्वादूगत्योः शङ्‌कुवगन्तरमेवाव्षिष्यते अस्य राङ्ककुवर्गा- न्तरस्य पदं द्रह्नतिः कोटिः एवं यत्र कुजचिदर व्यासा भजज्ययोवगान्तर- तल्यं तत्कोरिज्ययोरवेगान्तरं भवति अत उक्तम्--विमोनट्यस्य रवेश्च शद्ध क्ोर्यदगीन्तरपदमथवा तिभोनटग्रस्य रवेश्च दण्ज्ययोरयदरगान्तरपदं सा द्विधा दुडूनतिः प्रागपरा कोटिरूपा स्यात्‌ ततोऽृपातः यदि भिज्यतुल्यया दृडनत्या ष्टी- चतुष्टयं परमं छम्बनं तदेष्टया किमित्यनुपते ते दङ्नतेद्रग्ज्ययोः सिद्धत्वा- देकेनेवानुपातेन द्विधा सिद्धाया इङ्नतेः कोटिरूपायाः स्फुटं ठम्बनं वेदगुणेत्यादि

सर्वमुपपन्नम्‌ ५९॥ |

र्यगरहणाधिकारः ५३

इदानीं छम्बनप्रयोजनमाह- दाङ्कोस्तयोरगगणयोस्तयोवां भिभ्याचतुर्थाश्षाषिभक्तयोः स्यात्‌॥६॥

न्द

यद्र्गविश्टेषपदं द्विधेव वि्छम्बनं तदूषटिकादिकं वा ९.

तयोरनन्तरकथितयोर्विभिमरधाकेरङ्कोखिग्याचतुर्थादेनापवर्तितयोयंदर गा नतरपद्‌ं त्टम्बनं वा भवति ¦ अथ तयोः शङ्क्तोयं ग्भ्य तयोखिज्याचतुर्थो रामक्तये्षगान्तरप्द वा छम्बनं भवति

अत्रोपपत्तिः 1 अवर निष्पनाया दडनतेः कोटिह्पाया वरीचनुषटयेन तिञ्ययथा चानुपातः तदुप्करणमतयोः रङ्क्ोस्तदृटञ्ययोवा क्रिपाटापवार्थं यदि क्रियते तद्‌ पटिकालिकैव दृङ्नतिरत्पघते तदैव रम्बनम्‌ अतस्तथा छते जातमन्यत्‌ पकारह्ुयम्‌

रि०- राङ्कोस्तयोरिति यद्र्गविन्छेषपदामिति अत्रोपपत्तिः अचार्कवित्ि- भयोः राडक्तोरकंविजिभद्ग्ज्ययो्वां निभोनङ्यस्य रवेश्च राङ्कोल्यादिना निष्पन्ना कोटिरूपा या दुङ्नतिस्तस्याचिज्यातुल्यया दङ्नत्या घर्टीचतुष्टयं रम्बनमित्यनुपातः कृतः अयमतुपातोऽरकषितिभराङ्कोरकंवि्िभटरग्ज्ययोर्गा यदि कतस्तदा क्रियार- धवं भविष्यति कथमनुपातः कार्य इत्युच्यते ¦ खस्ठस्तिकस्थयोितिभाकयोर्ह्ज्या- भावस्तत्र तयोख्निज्यातुल्यः शकः तत्र डमण्डलवदपमवत्ते स्षितिजस्थेऽकऽक- दरग्ज्या जिज्यातुल्या तथा खस्वस्तिकान्नतस्य वित्रिभस्य याम्योदग्वृत्तस्य यास्य क्चितिजंयोगे वित्रिमदृग्ज्यादरकक्षेप्चिज्यातुल्यः ततानुपातः यदि खस्वस्तिके चिज्या- तल्ये वित्रिभठग्रशङ्को तिज्यातुल्येऽरकशङ्को धर्टीचतुषटयं क्षितिजे छम्बने तदेष वितरिमर्ग्रशङ्कावकंश्चर्को किम्‌ जिभोनटग्रं तरणिं प्रकस्प्येत्यादिना वितरिभस्ये- हरसाङ्दुचिप्रश्नोक्त्याऽर्कस्पष्टराङकुः साध्यः एवं विविभङङकत्पन्नं फलं भृजरूप- मर्कशङ्कूत्यन्नं कर्णरूपम्‌ तयोः फलयोर्यदुगविश्टेषपदं तदूवटिकादिकं ठम्बनं भवति अयमेकः प्रकारः ।॥ अथान्यदरग्ज्ययोस्तत्रानुपातः यदि प्रक्क्षिति- ऽकस्य दक्षिणे स्वक्षितिजे वित्रिभस्य अिज्यातुल्ययाऽरकद्गज्यया क्षितिजे घटी- . चतुष्टयं परमं लम्बनं तदेष्टविध्रिभदरग्ज्ययाऽककदरग्ज्यया किम्‌ इष्टरङच्वगोन सखिज्यावर्मं॑इष्टदरग्ज्यावर्मः स्यात्‌ ¦\ एवं वित्रिभद्ुग्ज्योत्पन्नं फलं भुजरूपमर्कद्ग्ज्यो- त्पन्नं फठं कर्णरूषम्‌ तयोः फटयोर्यदर्गदिश्टेषपदं द्विधेव विलम्बनं तटूषटि- कादिकं का अत्र क्षब्रदये चतुर्भिरनुपतिः कृतैर्मुणकस्थघदी चतुष्केण हरस्थित- त्रिज्याया अपवर्ते कृत उपपन्न हुरे त्रिज्याचतुरथोसः

५५ प्रहगणिताध्याये-

इदानीं छम्बनप्रथोजनमाह-- तत्संस्कृतः पर्वबिराम एवं स्फुटोऽसषृत्‌ भ्रहमध्यकालः ॥॥ एवं यदृशन्तकाटे रम्बनमुत्पनं तद्विविमर्नादूनेऽके धनमतो दरान्तष- रिका कषेप्यम्‌ यदि वित्रिमाद्धिकेऽकं जातं तदणं दृशान्तघर्टीभ्यः रोध्यम्‌ एवमसरु छम्बनसंस्छतादशन्तकाडाछमानीय वित्रिभं छतवोक्तप्रकारेण टम्बनं साध्यम्‌ तेन गणितागतो दर्णन्तः पुनः संस्कार्यः | एवं मुहुयावद्‌- विशेषः एव संस्छतो दशन्तो ्रहणमध्यकाडो भवति अत्रोपपत्तिः अचर चन्द्रकक्षाया आसनवाद्रविकक्षाया दुरवात्‌ कर्पच्छि- तादु रविमण्डलठगामि यत्‌ सूं तस्माद्धश्चन्द्रोऽवरम्बितो दृश्यते तट्छम्बनम्‌ ऋान्तिवृतते परमोचस्थाने किट विविभम्‌ तस्मादुनो यद्‌ रविस्तदाऽकांद्वट- म्बितश्वनद्रः पृष्ठतो भवति चन्दो हि रीथगतिः। शरीरे पृष्ठगते युतिरेष्या अपो छम्बनं तथो धनम्‌ यदा वित्रिमरप्नाद्धिको ऽकंस्तदा चन्द्रो ऽवटम्बितोऽ- कोद्यतो भवति शीवेऽरगे युतियांता रम्बनतुल्येन काठेनावस्तत्र उम्बन- मृणम्‌ एवं छम्बनसंर्छतो दर्दान्तो म्रहणमध्यकाटः स्यादित्युपपनम्‌ यदि त्रिज्यातुल्याऽकंद्ृग्ज्यया प्रमा भृक्त्यन्तरपश्चद शांशतुस्या ठम्बनटिप्रा ४८ ४६ रभ्यन्ते वदेष्टयाऽकंडग्ज्यया किमिति फं दृग्म्बनकराः एवमनेनेवा- = नुपतिन दक्क्षेपा्या रम्बनदिपा उतचन्ते ता अवनिटि्ताः ता मजहपाः | दृण्टम्बनकडाः कणः तयोवगान्तरपदं स्फुटटम्बनटिष्ाः यतो दइ्नत्याऽऽन- यनेऽकंट्ग्ज्या कर्णो द्क्षेपो मृजः। अतो द्क््षेपाजनिताऽवनातिमुनः स्कट- टम्बनहिषाः कोटिः इदमाचरं गोठे ठम्बनोपपततौ कथितम्‌ त्था- यतः करथोच्छरितो द्रष्टा चन्द्रं पश्यति ठम्बिततम्‌ | साध्यते कुदखेनातो रम्बनं नविस्तथा इष्टापवर्विता पृथ्वीं कक्षे शदिस्थ॑योः।

शि०- तत्संस्कृतं इति 1 ठम्बनसंस्कृतो दर्शन्तो मध्यग्रहणकालस्तदुपपतः प्रागुक्ता ठम्बनासकरत्पमकारः कथे कायः कृतश्च काय इत्युच्यते प्राक्कपाङ ऋणठम्बनसंस्ृतो गणितागतो दशीन्तस्तत्काङीनौ रम्बनेन गुणिता ग्रहभक्तिस्त्यादिना चन्द्रार्कौ तत्का्टनिं वितरिभं करत्वा तेभ्यो यावहुम्बनं साध्येत तावत्पाग्छम्बना- त्किचित्सान्तर सषष्ममायातीति प्रत्यक्ष॑हर्यते तत्संस्ृतो गणितागतो द्धान्तः

(व 9

सोऽपि किचित्सान्तरः भक्षमोऽतस्तन लम्बनेन तत्काटीनौ चन्द्रार्क तात्कदिक

भर्थ्रहणाधिकारः | ५५ भित्तौ विटिख्य तन्मध्ये विरथमेखां तथोर्ध्वगाम्‌ तिथमेखायुतो कृष्प्ये कक्षायां क्षितिज तथा ऊर्वैरेखायुतो सार्धं दृग्न्याचापांराकैनतो रुत्वाऽकेन्द्‌ समुत्नि ठम्बनस्य प्रदीयेत एकं मूमध्यतः सृतं नयेचण्डां मण्डलम्‌ दषुभुपृष्ठगादन्यादृदटािसूत्रं तदुच्यते कृक्षा्यां सूचयोमध्ये यास्ता छम्बनदिपिकाः गर्भसूत्रे सद्‌। स्यातां चन्द्रक समरिषिक | टकसूबाछम्बितश्चन्द्रस्तेन छम्बनं स्मृतम्‌ टरगर्मसूनयोरेकेयात्‌ खमध्ये नास्ति उम्बनम्‌ अथ याम्योत्तरायां तु भित्तौ पृवोक्तमारिखेत्‌ ये केक्षामण्डठेते तु ज्ञेये दृकेक्षेपमण्डठे | तरिभोनरखयदण््या या स॒ दृक्क्षपो दुयोरपि तच्चापरोन॑तो बिन्दू छता वितिमरंज्ञको पाग्वदृदक्सूषतश्वन्द्वितिभस्थ नतिनंतिः कक्षयोरन्तरं यत्‌ स्थाद्विनिभे सवतोऽपि तत्‌ याम्योत्तर नतिः साऽ दकृक्षेपात्‌ साध्यते रतः यथ तने नताद्काद्धश्वन्द्रवम्बनम्‌ तदृद्वत्तेऽन्तरं चन्द्रमान्वोः पूर्वापरं तु तत्‌ एर्वाप्रं याम्ोदृग्जातं तेनान्तरहुयम्‌ अत्रापमण्डटं पाची तत्तियग्दक्षिणोत्तरा यत्‌ पूर्वाप्रभविन रम्बनाख्यं तदन्तरम्‌ यद्यःम्थोत्तेरमावेन नपिसंन्नं तदुच्यते नतिदिष्रा मजः क्णो दृग्डम्बनकर स्तयोः। रत्यन्तरपदं कोटिः स्फुटखम्बनटिपिकाः पररुम्बनटिप्रा४८ दष्नी चिन्या३४६३८पा रविदण्यका | टरग्छम्धनकरस्ताः स्थुरेवं दरृक्षपतो नतिः

1 पपि

शि०-कित्रिमं कत्वा यद्म्बनं साध्यते तस्पराग्म्बनार्तिचित्सान्तरं सृक्ष्ममा-

याति अतोऽसङ्कतकारेणेवं कथितेन सिद्धस्थिररम्बनेन नाम पुनः; पुनः क्रियमाणे

५६ अहगणिताध्याथे-

गत्यन्तरस्य ७३ १।२७िथ्यंश्ः ४८ ४६ प्ररुम्बनाडिपरिकाः। गतियोजन ११८५८।४५९ तिथ्यंशः ७९० ३५ कुद्टस्य- यतो मितिः॥ स्युखम्बनकला नाइचो गत्यन्तरख्वोदताः पाग्मतो खेश्वन्दः पश्चात्‌ पृष्टेऽवरम्बितः रीपेऽग्रगे युवियतिा गम्था पष्ठगते यतः | प्ागृणं तद्धनं पश्यात्‌ करियते खम्बनं तथो याम्थोत्तरं शरस्तवदन्तरं शशिसयंयोः नतिस्तथा तया तस्मात्‌ संस्छृतः स्यात्‌ स्फुटः शरः १९ इदानीं सरृत्पकरिण उम्बनमाह- कनि, क. [प क, त्रिभानकग्नस्य नरधिभू१३घो दन्ते ३रर्विभक्तः परसंज्ञकः स्यात्‌ लग्नाकयोन्तरकोटिदोन्ये विधाय दोन्यापरयोर्विखोगात्‌ < स्वव्नाद्तात्‌ कोटिगृणस्य रत्या मलं श्रुतिः कोटिगुणात्‌ परष्नात्‌ श्रत्या. हताह्ुष्धधनुःकला यास्ते वासवो टम्बनजाः सत्‌ स्युः ॥९॥ वित्निमलश्रस्य यः रङ्कुः अयोदशगुणो द्वाजिंरद्धक्तः फटं परसंन्ं भवति दर्शान्तकाटे ये तस्माद्र्कोनाद्भनकोरिज्ये साध्ये ततर द्याया अनन्तरानीतस्य प्रस्य यो वियोगस्तस्माद्र्गीछतात्‌ कोरिज्यावर्गेण युताधयत्‌ एद्‌ कणः कोरिज्यापरयोघोतात्‌ तेन कणेन भक्ताद्यत्‌ फूं तस्य चापे थाव्यः कृखास्तावन्तो रम्बनजासवः सदेव भवेयुः | हि०-सान्तरं स्यात्सममेवाऽऽयाति तत्स्थिरम्‌ तेन स्थिरेण रुम्बनेन संस्कृतो गणितागतो दशन्तः स्थिरः स्फुटो मध्यग्रहणकाङः तरिसोनखृञ्चस्य नर इति स्वघ्नादितति अगोपपत्तिः टङ्मण्डठ्वद्‌- एवृत्ते चरिज्यातुल्ये विजिभल्धङ्का क्षितिजे षरीचतुष्कमितपरमरम्बनस्य पठानि घट्गुणान्यसवः १४४० एतावन्त्य एव चिज्यासुभूतपरमक्रान्तिभागानां २४ कटाः १४५८० यदि चिज्यःतुत्यो वितिभ्ङ्कुरतदाऽत्पशङ्कु १२०जनितक्रन्तेनौमा- ल्पत्रिज्या १९ ०जनितक्रान्तेः कलातुल्यास्वः स्यः अतन्चिज्यातुल्यखस्वस्तिक- स्थवित्रिभशङ्क् १२० उत्पन्ना क्रान्तिज्याःकङकता विपद्‌; ४८ ४५ गत्यन्त- रतिथ्य॑क्ञसमा परमा टछम्बनासुज्या भवतीत्यव्रगन्तभ्यम्‌ अततेऽनानुपातः यदि ्रिज्यातुल्ये वितिभल्धराङ्को १२० जिनांशजीवाद्कट्ता विपदा ४८ ४५ गत्यन्तरतिथ्यरासमा परमरम्बनज्या लभ्यते ४८ ४५ तदेष्रङ्कौ का 1 भनाऽऽचर्येण संचारः तः यदि परमटम्बनज्यातुल्यगुणकेन ४८ ४५ त्रिज्या

सर्थ्रहणाधेकारः ५७

करः कि

अत्रोपपत्तिः यदि भरिज्यातुस्ये वितिभद्शद्खमे परमरम्बनन्या उभ्यते तदेष्टश्कगे केपि ।. तत्र संचारः यदि परमरम्बनन्यातुत्यमृणकेन तिज्या हरस्तदा नयोद्शगुणकेन कः फर द्रत तस्य परसंज्ञा छता ! अधोधः स्थयोरपि चन्द्राकयोः क्रिेपसतहाराथमन्यथा कल्पितं छम्बनक्षेषम्‌ त्र तावत्‌ प्रमं टम्बनमुच्यते चतस्रो घटिकाः किर परमं छम्बनम्‌ हत्‌ तु तिञ्यातुस्ये वितिमर्शङ्को तासां वदीनां यावन्तोऽवस्तावत्य एवं चतुरधरंशतिभागानां कला भवन्ति अताल्चज्यासमूवकान्तेः कानां तुस्यास्तद्‌ा परमडम्बनासवो भवन्ति यद्‌ पुनरवित्रिमटम्मशङ्कुखिज्यातोऽसो भवति तदा तन तितक्रान्तेः कृटानां तुल्या मवन्ति अतो विञिमख्घशङइुनानिता क्रानिज्या तदा परमखम्बनासूनां ज्या मव्रीत्यवगन्तव्यम्‌ अथ पूर्वापरायताया भित्ते सुतरपाश्वे त्िज्यामिताडगृठककंटेन वृत्तमाटिल्य तन्मध्ये ति्थग्रेखामूष्व॑- रेखां कुयात्‌ तत्‌ किल चन्दुकक्षावत्ते कट्प्यम्‌ तन्मध्यादुपरि प्रमरुम्ब- नासुज्यान्तरे मूरौज्ञिते बिन्दुं छृत्वा त्र तेग कर्कटेनान्यङ्वृत्तं विटिचेत्‌ तन्प- प्येऽप्यन्या तिय्॑रेखा कायां उष्वेरेखा सेवोपरि नेया वत्‌ किराकक- वृत्तम्‌ ते वृत्ते वकांशेघटेकाषष्टया चाङ्क्ये उष्यैरेखायुतौ इयोरपि हि०-हर१२०स्तदा जयोदशचगुणेन १९ कः फठं द्वानिशत्‌ ३२ अथवाऽ्ु- पाते छते गणकत्रयोदशांशेन गणहरावपवरितौ गुणस्थाने अयोदश्ञ १३ हरस्थानें द्रातिंशवतिभोनट्स्य नरच्चिमूप्रो दन्ते्विभक्तः परसंज्ञकः \ परमरुम्बनासुज्या<न्त्य- फठज्या यथा प्रतिवुत्तमङ्कग्यां रहीष्एफरं साधितं तथा छम्बनमपि साधयति

अथ~- ूर्वापरायतायां तद्धित्ताबुचरपार्भ्वके तरिभज्यका संभितककटेन कक्चख्यवरन्तं प्रथते विर्ख्य तदुककक्षात्तं प्रकरप्यम्‌ दृष्िसूरवदथोरम्बितश्वन्द्रो दृश्यते तस्म

त्परमङम्बनज्याऽ्धो देया तत्र तेनैव करक्टेन इतं इत्तं तत्प्रति: ०६. , तच्च॑- नद्रकक्षावृत्तं प्रकस्प्यम्र्‌ उमे वत्ते भगणाशेरद्वये वृत्तयोर्मध्ये नं चौच्छगा रेरेका छाय वृत्तयोरमध्ये तिथग्रेखे काथ यथोसमे ग्रहे फरामावस्तथाऽच मित्रिभसमे रवो दरमगर्भसूत्रयोरेक्याष्ठम्बनामावः यथा कफटसाधनायनन्त्यफ़ठल्या तथाऽ छम्बनसाधनाय परमलम्बनज्याऽन्त्यफटज्या करप्या रसीघरप्तिमण्डल उच्चो- न्युखी, ऊर्ध्वमन्त्यफङ्ज्या दत्ता अन रम्बनभङ्ग्यामधः अथ रीधप्रतिमण्ड- भङ्ग्या अत्र छम्बनभङ्ग्यां फरथ वेपरीत्यं कल्यम्‌ ¦ दयथा-नीचोच्वसमे ग्रहे फलाभावः अनर लम्बनभङ्ग्यां दितरिम उत्वं दन्नीचं रःस्पितम्‌ यतो<न्त्य- फलज्याऽधो नीचम्‌ प्रतिवत्तं कक्षावुत्तान्तःपतितम्‌ षड्कभं वितरम्‌ नीचं तष्ुच्चं फलथं कल्पितम्‌ यत उच्योन्भुसी, अन्त्यफठज्या प्रतिवृत्त कक्षा | <~ -

५८ अहगणिताध्यायै-

विनिभर्घरसजञौ चिन्द्‌ कार्यौ ततो वि्रमल्ारकान्तरमगि रत्िकक्षायां विति- मर्रानतं रविरक्ञकं विन्दुं कु्यौत्‌ एवे चन्द्रित्रिभाचन्द्रकक्षायां तैरेव मगेरतं चन्द्रविन्दु | ततो भूविन्दोः सकाशाचम्दरविन्दूपारगतं सूतं पस~ थेम्‌ तत्‌ सत्रे यत्र रादेकक्षायां टगति तत्सू्योबिन्द्रोरन्तरे यावत्यो षटिकासा- वत्यस्तास्मिन्‌ कृटे टम्बनघटिका ज्ञेयाः ! एवेविषे क्ेेऽस्य उम्बनस्य साधनो- पपत्ति्हशघ्फदवेदुतघते तच रविकक्षां कक्षामण्डठ चन्द्रकक्षां प्रतिमण्डर प्रमरुम्बनासुज्यामन्तयफटञ्यां वितिभख्ं सषड्भमे शीधोच्वं प्रक्रम्य रेषा क्रियोद्या एवद्‌ नयनं किचित्‌ स्थलम्‌ अथ नत्यथमरकेन्दरोदवक्षेषवाह- टण्न्येव या विभिमलग्नशज्ः एव हकक्षेप इनस्य तावत्‌

, , णणीगीीथषिषरप पीपी) पयण) णण षप मये

हि ०-व॒त्ताद्रहिः पतितम्‌ कत्पितोच्चाद्िलोमं मेषादिः & ०। घड्ाश्यन्तरेण कल्पितः यतः राीघ्रप्रतिमण्डल उच्चाभिमृखं फलं दश्धितम्‌ अग्र ठम्बनभङ्ग्यां ` वितरिभे नीचाभिम॒खं दातम्‌ रीषप्रतिमण्डले तियैगभुजज्या कोटिज्योष्वौऽधरा अत्र तु टम्बनभङ्ग्यां भ॒जज्येोष्वाऽधरा कोटिज्या तिर्यक्‌ यथा प्रागपर ऊर्ध्वाधरगोरे भजज्योध्वांऽधरा कोटिज्या तिर्यक ततो वि्रिभे कल्पितमेषादेः स्वस्व- कक्षायां स्वस्ववित्रिभात्समांशेनतो चन्द्रार्क कत्वाऽककक्षायां भूनिन्दोश्चन्द्रकक्षायां चन्द्रबिन्द्परि गतं सूतं भूयकक्षावृत्ते यत्र॒ ठगति तस्सूर्यनिन्द्रोरन्तरे यावन्त्यो घटेकारतारतत्काटङ्म्बनघरिकाः तज्ज्ञानाथमुपायः ! भूतिर्यगरूायां ख्यम्‌ अतो मध्यरेखे तदृध्नतोऽतस्तदेक्यान्तरभित्यस्य वैलोम्येन ठ्माकान्तिरदोऽर्यापरयोर्वियोगो ` भजः 1 परो नाम परडम्बनज्याऽन्त्यफलन्या टश्चाकन्तिरकोरिज्या कोटिः अनयो्भ्क्यमुठं करण; कुमध्यप्रतिमण्डलरे यन्तर लथारकयोरन्तरकोषदोज्ये विधाय दूज्यापरयोवियोगास्स्वष्नाबुतात्कोटिगुणस्य कृत्या मूलं श्रुतिरित्यपपन्नम्‌ यथा नीचोच्चतृत्तभद्धग्यां फटयर्थ॒जेराक्िकं तथा ठम्बना्थमपि तथथा-तिज्या- तुल्यया कोटिज्यया प्रमा ₹रुम्बनज्यान्त्यफटज्या तदेष्टकोटिज्यया किम्‌ कणि इदं चज्यामरे करिम्‌ चिज्ययोस्तुल्यतान्नाश्चः फटचापं छम्बनासबः 1 एवं कोटिगुणात्परघ्रादिरयपपननम्‌ हीरे प्रतिमण्डटठे स्वकोरिजीवान्त्यफरज्ययोस्या-

क्रे

दिना कोटिः 1 अनर ठम्बनभङ्ग्यां तु दोःकोट्योर्नामभेदो नहि स्वरूपमेद्‌ः अतो दोञ्यापरयोवयोगः अयं ्ची्रप्रतिमण्डले कोटिरूपः सन्नत्र टम्बनभङ्ग्यां वैपरीत्यत्वादूमुजः कल्पितः यतो स्वरूपमेद्‌ः अच रम्बनस्यासङृतप्रकाराभावः कतः यतोऽ दैनदिनमिष्टविनिभरशाद्कोः परमरुम्बनज्यामन्त्यफटन्यामि्ौ प्रसाध्ये्ट- नुपतेनेष्टे रम्बनं साधितमतः सङस्स्यरित्यक्तम्‌

इण्ञ्यैवेति वासनारूपोऽ्ये श्छोकः वित्रिभं॑सस्वस्तिकाधेरशेरनतं तदन्ते

शष

त्यक्तः सद्कुनिनिभरद्टुः रृषदुमस्तकातछुमध्यप्यन्तं निज्याकणैः रद्ध

क्न

ूर्यथहणाधिकारः। सोम्येऽपमे वित्रिमजेऽधिकेऽकषात्‌ सौम्योऽन्यथा दक्षिण एव वेधः॥१ ०॥ चापीरृतस्यास्य तु संस्हतस्य जिभोनलग्नो्थरेण जीवा॥१०

- पूरवर्धि सुगमं प्रगेव व्याख्यातम्‌ सोऽदकक्षेषः सोम्यो याम्यो वेति ज्ञाना- योच्यते | त्र विविभटश्नस्याप्मे सोम्येऽक्षरिमभ्योऽधिके सति सोम्थो ज्ञेयः इतोऽन्यथा याम्यः अथ तस्य दृककषेपस्य धनुः कायम्‌ वित्रिभल्यं चन्द्र प्रकल्प्य स॒पाततात्काल्किचन्द्रदोज्यतयेवं विक्षिपः साध्यः तेन वित्िभटघ्वि- क्षेपेण वद्द्क्कषेपधनुः सरकम्‌ एकदिशियोगो मिनदिशोरन्तरमित्पथः सस्छतिवदाचन्द्ुदकक्षपस्य दिक्‌ तस्य जीवा दृक्क्षेप इन्दोरित्यमरे संबन्धः|

रिं ०-कुवगेनिच्िज्यावर्गो विचिभग्ज्यावगः तन्मूलं विनिभदृग्ज्या सा कुमध्यच्छ- इकुमूढपर्यन्त भवति स॒ एव तावदिनस्य हक्ेपः यतो यलं तद्रवेरवो- त्पन्नम्‌ रविरि्टकरान्त्यमे यस्मिच्रहोरा्धृत्ते कान्तिवृत्ते मति तस्मिश्ेव याम्योदकस्क्ते वितिभमायात्यतो य्रवे्ट्मं॑तद्विधिभं ख्वितिभटग्यं भवति अतो मितिभद्ग्ज्या इनस्य हकृक्षेपः तद्धनुरकटकक्षेपचापाश्ञास्ते खस्वस्तिकादित्रिभटगर येरंचर्नतं त्र विभिभल्योपरि गतं हङ्मण्डलं वितरिभलय्स्य तदेष हकक्षेपपण्डलम्‌ यत्र॒ वित्िमे याम्योदरगवत्ते सक्तकान्तिवृत्तस्थे छगति तत्खाधीन्तरेऽकद्रक्षपचा्पा- हाः यतो यत्र ठय्ममपमण्डलं कुज तद्गृहायं क्यं तद्वित्रिभ कऋान्तिवच्चस्य क्षितिजस्थेऽस्य तिभ परमवक्रत्वात््‌ कऋान्तिव॒त्त एव॒ विधिम भवति अथ तद्र हङ्मण्डलटं यत्र ॒रारमण्डले याम्योदग्व्तस्थे छगति तत्खाधान्तरे चन्द्रहुकक्षेपचापांशाः उनेन चन्द्रहवक्षेपस्य रविदवक्षेपाच्छरतुल्यमन्तरं सूचितम्‌ अमान्ते चन्द्राकयोः साम्यादूयोऽकटवक्षेपः एव चन्द्रस्य परत शरमण्डलावधि विभिभदडमण्डले दारतुस्यमन्तरं दर्हितम्‌ हवक्षेपो यदा वि्िभं खस्वस्तिकादुत्तरतस्तदा वित्रि- भनेऽपमे सोम्येऽश्चादपिके सोम्यः अन्यथा विभिभे खस्वस्तिकाहश्चिणतः स्थिते विजिभजेऽपमे दक्षिणे श्षादूनेऽधिके वा दक्षिणः सौम्येऽम्यपमे वि्िभजेश्षादूने दक्षिण एवे १०

रविहवक्षपाच्चन्द्रहकक्षेपस्य शरतुल्यमन्तरं साघयति--चापीक्रतस्येति नती .रवीन्द्रोरिति अनोपपत्तिः यथा चन्द्रार्कयोः पूर्वापरभवेन छम्बनाख्यमन्तरं तथा याम्योतच्तरभविन नतिसन्नमतो कम्बनवन्नतेरुपपत्तिः अथ याम्योत्तरायामित्यादिना ये कृक्षामण्डले तच ज्ञेये दकक्षेपमण्डठे अिभोनटय्रहग्ज्यायाः हवक्षेपो द्यो- रपति प्रागुक्तं स॒ चन्दरहवक्षेपस्य शरतुल्यमन्तरं दरिंतम्‌ तच कक्षयारन्तरं -यत्स्याद्वितरिमे सर्वतोऽपि तत्‌ अतो वित्निभग्ज्यनतिः साध्यते खस्वस्तिकस्थे विनिम हगर्भसूतरक्या्तेरमावः यदा साधौन्नतं विरभ तदा रिरर्श्वीनत्वाव्‌

६० भ्रहगणिताध्याये-

अनोपपततिः वितिभखथं कानिवत्ते तदूपरमवशात्‌ कराविदृक्षिणोत्तरत्तां पूव॑तः कदाचित्‌ प्थ्िमतो भवति यद्दयटमुत्तरगोटे ददा पूतो मवति तदन्यथा पश्चिमत इत्यथः साधद्विभिभटगनोपरिमतं दकक्षपमण्डदं यत्र वि- तिमे ठगति तत्खा्धान्तरऽकदकक्षेपचाषांशाः यत्र विमण्डठे गवि तत्वार्षा- न्तरे चनद्हक्शेपचार्पाणाः तज्न्े तयोरदक्छेपौ यथाऽऽह श्रीमान्‌ बहमगुषः-

दककषपमण्डडे युक्ते अपपण्डलेन भानोश्वन्स्य विमण्डठेन युते ! इति

यदा कक्षामण्डरं खमध्ये भवति तदा तस्य दृङ्मण्डखाकारताच्तरे कृतं स्थितोऽपि ग्रहो टम्विपोऽपि कक्षामण्डछे त्यजति अतोऽरावनतेरमावः यदा साधानं वित्रिमरन्नं॑दृक्षिणतस्तदा तिरथीनलात्‌ क्रान्तिवृत्तस्य तस्थ रविदृङ्मण्डटगःया लम्बितः कानिवृत्तादृक्षिणतो यावताऽन्तरेण दृश्यते तावती तस्य नतिः एवं विमलं यदि खार्षानतमुत्तरतस्तदोत्तरा नतिः \ किंतु चन्दुकक्षामण्डटे विमण्डलटमेव कर्प्यम्‌ यतश्वन्दरो विमण्डले ममि अतः छाधाद्विमण्डं यावता नतं वादन्दुहककषपस्य चापम्‌ तज्ज्या तद्दककषे- पः एवं दृक्ेपवरात्‌ तिरश्वीने स्थिते विमण्डरं सति इृइमण्डखगत्था विल- म्बितस्य चन्द्रस्य विमण्डठेन सह यदन्परं दृक्षिणोत्तरं सा चन्दनपि्तस्थ दक्श्षेपाद्‌ गच्छति

इदानीं दक्शेपानतिसाधनमाह- हककप इन्दोर्निजमध्यभुक्तितिरथ्यरानिष्नौ जिगणोदधृतो तौ॥११॥

नती रषीनद्रोः समभिन्नदिकत्वे तदन्तरैकय तु नतिः स्फृटाऽ॥११.१॥

हि

शि०-ृद्मण्डलवदपमवृत्तस्य तत्रस्थो रविर्हडमण्डलगत्याऽवलावितः खार्दिक्षिणतो याव- ताऽन्तरेण हस्यते तावतीनस्य नतिः एवं वितरिभं यदि खार्थाननतसुत्तरतस्तदो त्तरा नतिः एवं चन्द्रस्यापि नतिः किंतु चन्द्रकक्षामण्डलं विमण्डलमेव यत- श्वन्द्रो विमण्ड्ठे भ्रमति अतः खारघाद्िमण्डलं यावन्नतं तावच्चन्द- हकक्षेपस्य चापान्तरज्या चन्द्रहकषेपः एव्र हवक्षेपवक्षा्ातिर्वीनस्थिते विमण्डछे सति दङ्मण्डरगत्याऽवटम्बितस्य चन्द्रस्य विमण्डठेन सह॒ यद्न्तरं॑सा चन्द्र- नतिश्न्द्दरकष्षेपादागच्छति सा॒दक्षिणकान्तेरन्ते याम्योद्ग्ृत्ते परमा नतिः मध्येऽनुपातः कान्त्यक्षसंस्कारात्पलत्रम्बावित्यादिना दुगज्योत्ययते ॒दुवक्षेपः सोम्येऽपम इत्यादि प्रागुक्तम्‌ ।! , तच्चापं नतां रविह्रकक्षपस्य ते चन्दरहरेण सस्कृताशन्द्रुकेपनतासिाः स्युः तज्जा दुग्ज्या चन्द्दरकक्षेप; इद्‌ भास्करमतंम्‌

पर्ययहणाधिकारः ६१

तौ अन्दाकयोदक्ेपो सखमध्यमुक्तिपश्वदशांशेन गुणित तरिज्याभक्तौ फते

ॐ, कनि

तयोनती मवतः तयोनत्योः समदि रोरन्तरं भिनष्टिशोर्यागो रविग्रह स्फृद नृतनदात |

अबोपपत्तिसचैराशिकेन यदि तिज्यातुस्येन दृक्क्षेपेण परमा मुक्तिपशवः दा दातुल्था नतिरुभ्यते तदे्टेन किम्‌। फं नतिकडाः अथ तयोर्नतयोर्यो गविषो गकारणमुच्यते यस्यां दिति चन्द्रो नवस्तस्यां दिशि यद्वि रविस्तदा नत्यो- रन्तरेण चन्दराकंयोरन्तरं ज्ञातं मवति यदा मिनद्शो नती तदा तयोर्योगेन चन्द्राकंयोरन्तरमुत्पश्ते

इदान स्फुटनतेरेवाऽऽनयनमाह-

[क कि दकक्षेप इन्दोर्िगृणो विभक्तः किन्द्रः १४१ स्फुटेवावनतिर्भवेद्रा ॥१२॥ रि ०-वित्रिभल्गरं चद्रं प्रकल्प्य सपाततात्काल्कित्यादिना श्षरं प्रसाध्य तेन विनिम ठद्ररारण सस्कारः काय इति ब्रह्मयुप्तस्य भास्करशरोमतमयक्तमिव भाति नेदं भास्कराचायमतम्‌ यतो वितरिभे कापि शरोऽस्ति दृष्ठः | चन्द्रनतीशानां ज्या चन्द्रदरग्ज्यव चन्द्रटृकक्षेपः यव्राक्षोऽदगरसा लवाः ! क्षितिजवत्तच वत्ते स्थिता दक्षिणक्रान्तेरये भा २४ य।म्योदुगृतते नरिज्यातुल्यो ३४ ३८ दककेषः तत्र परमा नतिः अथानुपातः यदि चिज्यातल्येन दरक्क्षेपेण चन्द्राकयोर्मति- तिथ्येरेखेः ५६ चन्द्रस्य ५२ ४१ तुल्याः परमा नतिकलास्तदेषटदकक्ष- पेण कम्‌ एवमनुपरातदयेन सिद्धफ्दयेन चन्द्राकयोर्नती स्तः अथ नत्यो- योगिवियोगे कारण्रच्यते यस्यां दिशि चन्द्रो नतस्तस्यां दिशि यदि रवि स्तदा नत्योरन्तरेण चन्द्राकंयोरन्तरक्ञानं भवति यदि भिन्नदिशौ नती तदा. तयोर्योगेन चन्द्राकयोरन्तरसृत्पयते नती रवीन्द्ोरित्यायपपन्नम ॥१९।११

दुक्स्षेप इन्दोरिति अनोपपत्तिः प्राङ्‌ त्रिज्यातुत्यदवक्ेपस्थाने याश्च- नद्राक॑योर्न॑तीः कलात्मकः ३1 ५६। चै ५२ ४१ अभ्यामनुपातद्रये- नेष्टं नतिद्रयमानीय योगवियोगेन स्फुटा नतिः ता अत्र॒ त॒॒जिज्यातुल्यर- विद्रकष्षपा्नतिरानीता ५६ न्रज्यातुल्याच्छरसंस्छताच्चन्द्दृकष्षेपाद्पि ५२ 1 ४१ इमे नती दृक्षिणद्ककषेपास्सिद्धेऽतोऽनयोर्मत्योः समदिकूत्वादन्तरं ४८) ४५ चन्द्राकंयोदैरितत्रिज्यातुल्यदरकक्षेपस्थाने परमा स्फुटा नतिर्यिमेव गहीर्वेक एव स्फुटनत्यर्थमनुपातः ईतः यदि चिज्यातुल्येन २४२८ चन्द्र कयोर्दक्षेपेण परमा नतिकला ४८ ४५ स्तदेष्टेन कम्‌ अत्र संचारः यदि परमनतितल्येन गुणकेन ४८ ५१ त्रिज्या ३४३८ हरो रम्यते तदा हिकेन कः फलं किनराः १४१ अर्थवा गुह" गुणार्धैनापवर्त्य जातं गुणस्थनि दयं हरस्थाने

, केन्द्र दविमणो [५ किन्द्र सिः चन्द्रद््‌ च्‌ दिन्द्राः द्विमुणो विभक्तः दिन्द्ेसित्युपपन्नम्‌ अत्राकंदुकक्ेपाच्चन्दरदूकृष्ेपस्य

&द प्रहगाणिताध्याये-

छधृन्यकोत्थो दिगुणोऽक्षमक्तः षष्यंशायुक्तोऽवनतिः स्फुटा वा॥१२ र्‌ चन्द्रस्य दकृष्षेपो द्विगुणो मूर १४१जितः कटं स्फुटेवावनतिः यदि टधुज्यकोत्थो विधुदककषेपस्तदा द्विगुणः १अभक्तः फखे स्वषष्टयेरायुक्तं सफुटेवावनतिर्मवेत्‌ अत्रोपपत्तिः तत्र खत्पान्तरताच्छरिदककषेपतुस्यमकंटकक्षपं परिकल्प्य मुक्त्यन्तरपश्चद शशेनानुपातः यदि अिन्यातुल्ये दृकक्षपे भुक्त्यन्तरपश्चद्शं- शमिता स्फुटा नतिछम्यते तद्‌ाऽमीष्टेऽस्मिक्किमिति अत्र भुक्त्यन्तरपश्च शशो गुणख्िज्या हरः गणकहरो गणकार्धेनापवर्षितो जातें गुणकस्थाने दयं हरस्थाने छिन्दराः १४१ एवे बहज्ज्यकाभिः। रषुज्यकामिस्तु गुणकस्थाने ` दयं हरस्थाने किचिन््युनाः पश्च ५५ ते सृखार्थं पश्च रताः ५। अतस्तत्र स्वषष्टयरयुतं छतम्‌ | इदानीं स्थले खम्बनावनती सुखाथमाह- जिमोनछ्चस्य दिनाधजाते नतोन्नतन्ये यदिवा सुसार्थप्‌ १३६

हक्शेपराङ्क्‌ परिकल्प्य साध्यं स्वत्पान्तरं ठम्बनकं निश्च ॥१ ३.५

त्रिमोनय्ं चन्द्रं प्रकम्य तस्य कन्तिः शरश्च साध्यः | तेन ररेण कान्तिः संस्कार्या सा तस्य स्फुटा कान्तिः पर वलम्बावपमेन संस्छतावि-

हि ०-शरतुल्यमन्तरम्‌ तन्न शरसंस्ृतचन्दरदकक्षेपनतावागतम्‌ रविदरक्ष्षेपस्य तु नान्त- रम्‌ भिज्यातुल्येन चन्ारकयोकषपेणेत्यकेरर्कद्रकछष्षपस्य शरतुल्यमन्तरं पतितम्‌ परंतु स्वत्पान्तरत्वाच्चन्द्रदर्क्षेप एव रविद्रकक्षेपः कल्पितः १२ धुज्यकोत्थ इति अनोपपत्निः पूर्वसमेव नत्यर्थं॒लघत्रिज्यया कृतेऽन॒पति परमनतितुल्यगुणकस्य खण्डद्रूयं छतम्‌ एकं ४८ अन्यत्‌ ५५। उभावपि गुणो चिज्या हरः १२० चतुर्विङत्या प्रथमगुणहरौ गु ४८ १२० अपवतितो जाते गुणस्थाने दवौ हरस्थाने पञ्च गुरहर अतो दिगुणोऽक्षभक्तः दितीयं खण्डे ° ४५ एतत्ष्येशासन्नम्‌ अतः षर््यश- युक्तं इति नरिभोनरभ्रस्येति इकृक्षपराङ्कू्‌ परिकस्प्येति निमोनटयं चन्द्रं परि- कल्प्य तत्करान्तिररौ साध्यो रारसंस्कृता कान्तिः स्फुटा स्यादिति बह्म- एमतष्‌ \ भस्करमते तु केवर्या वित्रिभकन्त्या॒पठ्ावक्म्बाविः्यादिना नतां ्ञा

सूय॑बहणाधिकारः। ६३ त्यादिना न्वांशा उन्नतांशाश्च कार्याः | तज्ज्ये वित्िमरथस्य दिनार्धजति नतो- नतज्ये यथाऽऽह श्रीव्ह्मगुप्तः-

ˆ वित्निमट्चापक्रमाविक्षपाक्षांशयुतिवियुतैः इत्यादि ! अत्रोनतज्यां वितरिमरुप्रशङ्कुं नतज्यां चन्दरवक्षेषं परिकस्प्यो- तप छम्बनं खत्पान्तरमवनतिश्च सुखार्थं साध्या अोपपत्तिः वितिभरुप्ररङ्कोरासन एव दिनाधशङ्कृस्तद्दग्न्य।सनो टृकक्षेप इति भावः } शेषोपपत्तिः कथितेव | इदानीं नतेः प्रयोजनमाह- स्पष्टोऽत्र बाणो नतित्तस्कतोऽस्मात्माग्वत्पसाध्ये स्थितिमर्द॑खण्डे॥१४॥ सूर्यग्रहणे यः पूवैवच्छर आगच्छल्यप्तौ नत्या संस्छतः सन्स्फृटो भवति अत्रैतदुक्तं मवति गणितागतो द्छैन्तकाटो रम्बनेनासरुत्फदीछतः स॒ किल म्रहमध्यकाडः | तत्र तात्कािके सपातें चन्द्रं छृत्वा विक्षिपः साध्यः। अथ स्थिरटम्बनकाटे यद्वित्रिमरय्ं वस्मादवनतिः साध्या तथा विक्षिपः सुस्छृतः। मध्यग्रहणविक्षेपः स्फुटो भवतीत्यवगन्तव्यम्‌ ततो मानाधंयोगान्त- रयोः छतिभ्पामिल्यादिना स्थितिमरदखण्डे साध्ये | अगोपपत्तिः चन्द्रस्थाने कान्तिमण्डखविमण्डखयोरन्तराछं विक्षिपः चन्द्रो विमण्डठे रविः कानििमण्डठेऽतस्तयोर्विकषेपो याम्योत्तरमन्तरम्‌ परं यदि मृग- भ॑स्थो दष्टा यदा तु कर्ेनोच्छितो मूपृष्ठस्थस्तदा रविकक्षामण्डराचन््रकक्षा- मण्डटमधो द्क्क्षेपवराछम्बितं मवति वध्याम्पेत्तरभविन यावता उम्बितं तावती नतिस्वदयाच्छरोऽवसया शेरे संस्छ्ते स्फूटमकन्दरोरन्तरं भवति एवं रफुटशरः यथोक्तं गेडे- दि ०-उवर्ताशषाश्च कार्याः तज्ज्य वितरिभस्य दिनार्थजति नतो्नतनज्ये अत उन्नतज्या ०-उन्नतांशाश्च कार्याः तज्ज्ये वित्रिभस्य दिनार्धजति नतोक्नतज्ये अत उन्नतज्या विभजिभ्मशडदुः नतज्या इक्श्चेपः इति परिस्म्योक्तवलम्बने स्वल्पान्तरमवनतिश्च साध्या | अरोपपत्तिः। यदा विचिभं दक्षिणोचरवृत्ते भवति तदा याथार्थ्येन वित्रिभस्य ` नतोन्नतज्ये दक्क्षेपशङ्दर भवतः ¦ परत वित्रिभल्यशङ्कोरासन एवे दिनाध- दद्धकुः तद्हग्ज्यासन्नो दक्क्षेपः शङ्दुहवश्षपाभ्यां स्वल्पान्तरं लम्बनके नतश्च १३

स्प्ठाऽच्र बाण इति तिथिः प्रागपराघटिकासिकाऽतः छम्बनमपि प्रागपरं घटादि छतम्‌ तथा शरोऽपि याभ्योद्वकटात्मकः नत्तिरपि याम्योद्क॑छासिका अत उक्तम्‌- याम्येन्तरं शरस्तावदन्तरं शशिसूर्ययोः मतिस्तथा तया तस्पात्संस्छतः स्यात्स्फुटः शरः \ अतो मानार्धयोगान्तरयोरित्यादिना स्थितिमदंखण्डे साष्ये 1 तत्सस्छृत इत्या- दिना प्रागसङ्कत्परकरिण मष्यग्रहुणकाठः इतः १४ |

६५) अहगणिताध्यथे-

मोत्तरं दारस्तावदन्तरं शशिसूर्ययोः रतिस्तथा तथा तस्मःत्तस्छतः स्यात्स्फृटः शरः इति स्थिव्यर्धपदधवासना प्रागुक्तेव | स्पखमृक्तिसमीटनोन्मालनकाटाथमाह- तिध्न्तादुणितागतात्स्थितिदटेनोनाधिकाष्धुम्बनं तत्काटोत्थनतीषु रस्कातिभवस्थित्य्धहनाधिके दृङन्ति गणितागते धनगणं वा तद्विषायासरू- ज्ञेयो प्रथहमोक्षसंज्ञसमयावेवं कमात्‌ प्रस्फटौ १५ तन्मध्यकालन्तरयोः समाने स्पष्टे भवेतां स्थितिखण्डके दाम्ततो मर्ददलोनय॒क्तात्‌ संमीटनोन्भीलनकाल. एव्र १६

श्ि०~- अधुना स्थितिभ्यां लम्बनाभ्श्रं स्प्मोक्षकाठावसकृखकारेण साधयति-- तिथ्यन्ताह्िति अनरोपपत्तिः गणितागतो दषितो मध्यग्रहणकालः तत्का लीनयेश्चन्द्राकयोस्तुल्यत्वात्‌ अथ द्रष्टुः कर्षोच्छ्ितत्वाष्ठम्बनैमत्यन्नम्‌ तेनासङ्क- त्तेन संस्कृतो दशन्तो गणितागतों मध्यग्रहणकारः स्फुटो भवति एवं मध्यग्रहणकाठः तत्काशिकिसपातचन्द्रा्िक्षेपः साध्यः तंत्कालिकवितिभादवन- तिश्च तयोः संस्कारेण स्फुउविक्षेपान्मानार्धयोगान्तरयोरित्थादिना स्थितिमर्दखण्डे साध्ये ततः स्थित्यर्षोनो गणितागतो दुरन्तः स्पर्शकाल्े भवति युतो मोक्ष- काटः य॒तोनः कुत इत्य वासना प्रागुक्ता टम्बनसंस्काराभावान्मध्यमो भवतः -एवं स्पशमोक्षयीः कालोऽपि तत्कालजनितटम्बनेन संसृतः स्फुटो भवति एवं संमीटनोन्मीलनकाटशरोरपि ज्ञेयम्‌ परंतु स्फुटमध्यग्रहणकालोत्पन्नस्थितिवठेन कदेव कतस्पदकारदुत्पन्नलम्बनेन सङ्त्छतः स्पर्लंकारः एव चेत्‌ संस्ृत- स्तदा सङ्घत्कुतस्परकारहम्बनसंस्छृतस्य सङ्त्ृतस्पर्काठस्थ कालान्यत्वं प्रत्यक्षं भवति काङान्यत्वात्तदुत्पन्ननतिक्रो तस्संस्कारत्स्यष्ट॒शरोत्यन्नं स्थित्यर्धमपि किविद्न्यादृशं भवति अतो रसुुत्छृतस्परकालेत्पन्नस्थित्यर्धेनोने गणितागते दान्ते सङ्कदेव कृतस्पकृकारोत्पन्न रम्बनं धनगणं कत यज्यते अत उक्तम्‌- दुदान्ताद्रणितागत्तास्स्थितिदलेनोनाधिका्टम्बने तत्काङोत्थनतीषु ` संस्छृतिभव इत्यादि एवं मोक्षसमीटनोन्मीख्नकाठा अपि अथः कथित्प्रकरिण यः स्पर्ादिकारः सिद्धस्तं गणितागतं प्रखित््य दशंन्तादणितागतादित्यादि कार्यम्‌ ! एवमसङकयावदुविरोषः १५ तन्मध्यकाछान्तरयोरिति अग्रोपपत्तिः स्यषटसपर्शचस्थित्यधोनो मध्ययह- णकारः स्परंकाटः स्परमोक्षस्थित्यधयक्तो मध्यग्रहणकारे ` मोक्चफाङः अत स्कीमध्ययेोभष्यमेक्षयेरन्तेर स्थित्यर्थं भवत इत्यन किं चित्रम तेथेब -रमीरनोन्भी- इनकाराषपि १६

सूयंअहणाधिकारः। ६५ सष्ृत्पकएरेण विलम्बनं चेत्‌ सत्‌ स्फुटो प्ररहमोक्षकालौ कित्वच्र बणिवनती पूनश्च तात्काष्टेकाम्यां विधूविजिभाम्याप्‌।१७॥ परथमं गणितागतस्तिथ्यन्तस्तस्मात्स्थितिदटनोनाधिकाहम्बनं साध्यम्‌ | स्प स्थितिदटनोनान्पेक्षिऽधिकादित्यथः अत्र किर स्द्रोकःटः साध्यते तत्र गणितागततिथ्यन्तात्‌ स्थित्यर्धानात्‌ प्रवछम्बनमानीयं तद्नष्टं स्थापाथेतवा तद्रणितागते पिथ्यन्ते स्थितिदटेनोने धनमृणं दा कार्यम्‌। स्थूठः सरेकारः। वन्मध्यक।खयोरन्रं स्थ॒ट॒स्थित्यधम्‌ तज्जनितफृलेनात्मकटेन्योः शर- स्तत्काखवित्िमजनितया नत्या सेस्छतस्तस्मात्‌ स्फुटकिक्षेपात्‌ पुनः स्थित्य्धम्‌ तेन स्थितयर्थेन मृणितागते द्वान्त उने तह्ठम्बनं धनमृणं वा कर्यम्‌ शवं र्ते सति यावान्‌ कारस्वावार्‌ सद्यः ! एवमसरृदिति। खरमध्य्रहकाट- योरन्तरं स्पार्कं स्थिप्य्धं ज्ञेयम्‌ सरक!रात्‌ पुनरंम्बनमानीयानषं स्थाप्य- मू अथ स्पार्रिक्थित्यधैवदीफटेन चन्दमूनीरत्य इरः साध्यः अनन्त- रानीतवि्रिमटद्यानविश्च तया स्फृरीरूताच्छरात्‌ पुनः स्थित्यधम्‌ वेनो निते गणिवागते दर्शन्वे तछ्म्बनं धनमृणं वा कायम्‌ एवं स्फुटः सदचकाखः। असरदिति यावदविशेषः एवं स्थितिद्ठेनाढयाद्राणितागतान्योक्षकाटेऽपि तत्र चन्द्रपाततात्कदिकी- करणे फं धनम्‌ एवं मोक्षमध्यगयरहकाखथौरन्तरं मक्षिक स्थित्यधेम्‌ एवं मदृद्डेनोनादणितागवात्‌ संमीटनकारः मददठेन युक्तादुन्भीटनकाङः सं- मीखनमध्यग्रहकाडयोरन्परं पथमं स्फुटं मद्‌भम्‌ उन्भीखनमध्यमरहकाडगोरन्तरं हवितीयम्‌ यधसरुद्िधिना टम्बनं क्रियते दैवम्‌ यदा पुनः सरूद्विधिना म्बन तदा स्पद्कारो मीक्षकारोऽपि सष्देव स्फुटो भवति केतु तत्रायं विरेषः। स्परकारठे मोक्षकाठे वा पुनर्वित्रिभखयें छ्त्वा भस्माज्तिः साध्या तया तत्कारभवो विक्षिपः संस्छृतः सन्‌ स्फुटः साःको मीक्षिको वा स्फुटो भवति नचेदेवं तद स्थूखः | अनोपपति; स्थित्य्धानयने पूर्वाकेव तत्स्फुटीकरणे पोच्यते गणिता- गमे हि दर्शान्तकाखो मध्यम्रहकारो मवितुमहति चन्द्र कयोतत तुल्थत्वात्‌। स्थित्यर्धनोनो दशान्तकारः स्पचकारो मदति } युतो रक्षकाः अथ हि०~ सक्रुत्पकरिणेति अप्रोपपचतिः पूर्वां स्पष्‌ अव्रासङ्कतकारे स्पर्श मोक्षकाटयोनौणावनती किंतु स्परमोक्चकारीनभ्यां विधुवतरिभाम्यां पुनः कार्ये |

६६ ध्रहमणिताध्याये-

ष्टुः करथाच्छितिता हम्बनमुपनम्‌ अतस्तेन संस्कृतो शान्तो मध्यग्रहुकारः स्फृटो मवति एवं सश रोऽपि क्ताखजनितटम्बनेन संस्छतः स्फुटो भवितुमहौते या युक्तिमध्यग्रहणकाटस्य सम्बनसैस्कारे सेव सशंमोक्षसमी- टनोन्मीटनकाटानाम्‌ तु स्रशंकाटस्य उम्बनसंस्कारे कियमाणे कारान्य- वाच्छरः फिचिदन्यथा मवति नतिश्च फिचिद्न्यादरी दत्सस्छतिमवं स्थि- व्य्ध॑मपि किंविद्न्याद्शम्‌ | अतस्तेनोने गणिषामेते दृ शने तछ्म्बनं धनमूणे वा कर्प युज्यते अत उक्तं ताकाटोत्थनतीषु संस्छतिमवस्थित्षैहीनाधिक इत्यादि ¦ यद्यसटद्विधिना उम्बनं दशा पनः पुनरम्बनं निश्च ! तया तत्का. ठकारः स्फुटः स्थित्यधां्थ सिट क्रियते तदा स्थित्य्धं रफुटं भवति तदा ततकाटशरोऽपि स्फुटो भवति स॒ एव सारकः शर इति वेदितव्यम्‌ यदा पुनः सृषृद्विधिना छम्बनं तदा पुनः पनः शरस्य नतेश्वाकरणातू सार्थकः शरः पुनः कर्तु युज्यते अत उक्ति बाणावनती पन्च तात्कादिकाभ्यां दिधवि्धिमाम्यामिति। इदानीं विहोषमाह-

दोषं राराट्ग्रहणोक्तमन्र स्फुटेषुजेन स्थितिखण्डकेन

हतोऽथ तेनेव हतः स्फुटेन बाहुः स्फुटः स्यादृहणेऽज मानोः॥१८॥ ` भ्रासाच्च कालानयने फलं यत्‌ स्फुटेन निनं स्थितिखण्डकेन ¦ ` स्फुटेषुजेनासङृदुइधृतं तत्‌ स्थित्यर्धशुद्धं भवतीकालः १९

अदो

हि ०-जाणावनती वित्रिभाद्‌ दवक्ेपश्चरयोर्योगवियोगे नतिः चन्द्रररेण सेर्करृता स्फुटे बाणावनती स्तः १७ हेषमिति रषं वटनादि भजसाधने विशेषः यथा चन्द्रग्रहे त॒मानार्धयोगान्तस्येरित्यनुपतेन स्परशमोक्षकार्टीनासङ्कच्छराभ्यां स्परमोक्षकाटीने स्थितिखण्डके साधिते अकमर तु टम्बनसंद्धावात्तथा छते तन्मध्यकाला- न्तरयोरि्यनेन स्फुटे स्थितिखण्डके इतेऽतः स्पष्टमध्यस्थितिखण्डकाभ्यां भुजसाध- ना्थमनुपातः यंदि र्फुटस्थिव्यथेनेतावानानीतो भुजस्तदा ऽके स्पष्रेण मानाध- योगन्तरयोरत्यादिनैव साधितेन स्थित्यन) अस्फुटेन कः फलं स्फुटो भुजः + अस्फूठेनेति कुतः यतः क्षेतरसेस्थाने भड्ग्यां मध्यममेव स्थित्यधैम्‌ १८ | ग्रासादित्ि म्रासोनमनिक्यदटस्य वर्गद्िक्षपटत्या रहितात्पदं यत्‌ गत्य. न्तरि्िहतमित्यनेन यत्फटं तद्सङ्कलकरेण स्पटस्पेमध्यक्षारयोरन्तरेण स्फुटस्थ- य्न गुणितम्‌ सङृ्मतिररयोः संस्कारोत्प्स्पष्टद्रेण मानाधयोगान्तरयोरित्यादिना +,

सृयश्रहणाधकरः &9

अन रवि्रहणे बिम्बवछनभृजकोटवादीनामानयनं ररा ङ्श्रहणोक्तं वेद- तव्यम्‌ कितवत्र मृजप्ताधने विरोषः अत्र पृवोनयनेन यो मृज आगच्छति, असौ तत्काटस्छुटशरजनितेन स्थि्यर्धेन गुण्यः स्फुटेन स्थितिखण्डकेन भाग्यः खरमध्यर्काटयोरन्तरेण भाज्य इत्यथः फर स्फुटो भुजो भवति अथ प्रासाज्च काटानयने फटे यदिति भ्रसोनमनिक्यदटस्य वर्गादिक्षप- रत्या रहिवात्‌ पदं यत्‌ गत्यन्तर शेिहतमिति यत्‌ फं रम्यते तस्य स्फुदी- करणम्‌ तेत्‌ फरं स्फूटेन स्थित्यधेन सरामध्यकाटयोरन्तरेण गुणितं वत्का- टस्फुटशरजनिपेन स्थित्य्धेन भक्तं स्फुटं भवति तत्‌ सवाश्थत्य्थाच्छद- मिष्टकाछो मवति सशदम्रतो मोक्षात्‌ पृष्ठतः वसिन्काठे नतिस- स्कृतं शरं पुनः छत्वा भ्रासोनमानेक्यदस्य वगाद्विक्षपषयेत्यादिना फट सा- ध्यम्‌ वत्‌ फठं पुनः फट कृ्तव्यम्‌ ¦ एवं यावदिष्टकाडः स्फुटो भवति ताव- द्सरूत्कम

अ्ोपपतिभैनानयने पूरवाकैव तत्सफृर्ठीकरणे परोच्यते यथा चन्दु- ग्रहणे स्थित्यर्थं शरमानेक्यधयोवै्गन्तरादुद्मृतं तथहाप्यानीतम्‌ तद्फुरम्‌ रम्बनरस्करि छते शपध्यग्रहकाटयोरन्तरं तन्‌ स्कृ? स्थियधम्‌ उम्बना- न्त्रसस्छतमित्यथः। भजो हि स्थित्यधसंबन्धनाऽऽगच्छाति | यथा चन्द्रय्रहे मध्य - ममेव स्थित्यथम्‌ तत्संबन्धेन यादृशो भजस्तत्राऽऽगच्छति ताट्शेनेहापि मवितभ्यम्‌ वासनायास्तुल्यत्वात्‌ अथ वीष्टेन निष्नाः स्थितिखण्डकेनेत्येवं यदाऽऽनीयते तडा स्फृटस्थित्य् वीष्टं छृत्वा गणक आनयति तदा स्फुटस्थित्यधं- संबन्धी भजः स्यात्‌ ! असावसम्यक्‌ अतस्तस्य तत्कारस्फूटशरजानिवाश्थतय- ध॑संवधीकरमायानुपातः यदि स्फुटस्थिव्यर्नेतावान्‌ मजस्तदा वत्ारजनि- तरफुटशरभवस्थित्य्धेन किमिति फं स्फुटो मजो भवति }! एतदेव विपरीतं कम मरासात्काखानयंने यतो ्रसोनमानैक्यदरटस्य वर्गादित्याक्ष्ना यकट- मागच्छति तत्ताकाटिकं स्थित्यर्धं वीष्टम्‌। तत्स्फृरटस्थित्यधचयावद्वि शोध्यते वाव- दसम्थगिष्ं मवति अतस्तस्य फरस्य स्फटस्थित्यधेररिणामायानुपातः यदि

भि,

तत्फाखास्थत्यधएतावकत्फड तदा स्फृटास्थव्यध कयादति अत्र यवट्धन्यते स्फुर

ता ता जा कज

लि ०-साधितमध्यस्थित्यर्धेन भक्तं स्वस्पष्टस्थित्य्धच्छ्द्धमिष्टकारः ! तदुर्थमनुपातः कतपूरघस्य वेलोम्येन गणो हरः हरो गणः यदि मध्यस्थित्यर्धं एतावत्फटं तदा स्फट-

स्थितये किमिति फलं स्पष्स्थित्यधाच्छुद्रमिष्ठकारः स्फ़टः ¦ स्पकादये मोश्चात प्राग्‌ भवति ॥१९॥

६< ्रहगमणिताध्याये-

फृरं तसिन्सफुटस्थित्यधाच्छोधिते स्फुटमिषटमवरिष्यत इत्यथः इदानीं चाऽऽयोकुद्रारेण विशेषोऽभि्धीयते व्याख्यायते च~ दारिदक्क्षेपा्थं यद्विविमच्येषुणाऽ संस्करणम्‌ जिष्णुजमतं तदुक्तं मन्मतं वच्मि युक्तिमिह १॥ यचाक्षोजिनमामास्त्कंन्द्‌ तुटासिगिावुदये पातः किर गृहृषदूकं सममण्डटठवत्‌ द्‌ाऽपवृत्तं स्यात्‌ २॥ अकौ हछृम्बितचन्दो जहात्यपमण्डटं ह्विक्षिप्वः। विधिभशरसेस्कारानतिरत्राऽऽ्याति सा व्यथा ३॥ अच रविदक्क्षेपधनुषिभिभरयोत्थररेण संस्छतं रारिद्धक्कषेपधनुभवतीति यदुक्तं तदुब्रहमगुस्य मतं मन्पतम्‌ तदयुक्तमिव प्रतिभातीति भावः तत्क- थमयुक्तमिति तदथमाह-वस्मि युक्तिमिहेति अवर रविग्रहेऽकचन्दरयोर्याम्यो- तरमन्तरं विक्षेपः विक्षेपो नाम कक्षामण्डलविमण्डटयोयाम्थोतच्तरमन्तरम्‌ अथ यदा इङ्मण्डरगत्याऽधोटम्बितन्दरस्तद्‌ा तस्थ चन्द्रस्य रविकक्षया सह यावदन्तरं तच्न्दराकयोयौम्पोचतरमन्तरं स्फुटविक्षष इव्यथः तस्य पू॑विक्ष- पेण सह यदन्तरं तावती नतिरित्यथः इति किल रविग्रह नतिस्वहूपम्‌ अथ युक्किरुच्यते यत्र दशे चतुर्दिशतिरक्षांशाः यदा किलार्को राशि- षट्कं तावांश्च चन्द्रस्तार्वाश्च पातः रशिशरः दन्य तदा तसिमन्देशे से- . __ , , . रिः चन्दः पातः रुद्यकाठे रविरेव ठम्‌ तद्वित्नियटधरं रारिभयं भवति। + ४। @ 18

ट्म वितरिभम्‌ तस्य कान्तिरुत्तरा चतुर्विशतिर्भागासेरक्षे संस्छ्ते नतांखानाम- © ६।

भावः अतो वित्रिमटे सस्सितके पक्छस्तिके रविः समपण्डखमेव तदा कान्तिमण्डरं पदेव दङ्मण्डलम्‌ दङ्भण्डटमत्याऽ्पोखम्बितश्न्द्रस्तत्कक्षामण्डलं त्यजति अतोऽ स्फटविक्षेपोऽपि ङान्थम्‌ अतोऽ नतेरमावः) वितिभरश्र छरतस्कारेणःच कटा चतुष्टयं नतिरुवद्ते सा व्यथा |

यदूब्रगुपेन विपण्डटमेव कक्षामण्डलं परिकल्प्य नतिरानीता साऽपि यकि- युका कितु सा विमण्डटवधिरायाता कक्षामण्डठवधिः अती उम्ब-

सर्यग्रहणाधेकारः ६५

नेकटिन चाहितस्थ विधो्यावान्‌ विक्षेपो यावांश्च प्रथमस्तयोरन्तरं तस्या नते- व्यस्तं कायम्‌ रविषटक्षेपधनुषि यदि वित्रिमदय्शरो युक्तस्तदेदेमन्तरं नतेः दोध्यम्‌ यद्‌ रहितस्तदा युक्तं कायमित्यथः एवं छते सति सा नति स्फुटा भवितुमहंति अथवा रविद्क्क्षेपधनुशवन्दुशरेण संस्छते छता निः साध्यते साऽपि स्फुटाऽऽसना भवति। कितु मरहणे चन्दर शरोऽ्पो मवति सस्रे रुपेऽपि स्वस्पान्तरा नतिः। अत एवाऽध्येरावर्थैः खसान्तरतादिदं क्मपिकषित-

कि =

मिति मम मतम्‌ अथवा जगद्विरोधेन यत्तेन छं तद्पि युक्तम्‌ खम्बनकाटशरान्तरमस्यां व्यस्तं नतो यदि क्रिथे स्प्टेवं स्यादथवा चन्द्रस्य दरेण संसृत्य भानोदक्कषेपथनः साध्या खल्पान्तरा नतिस्तस्मात्‌ ग्रहणे खल्पश्चरतात्छल्शन्तरता नतेयस्मात्‌ ५॥ तस्मूशेदे प्षैरकोशिायेस्तथा छतं कम॑ आत्वपरतिमासो वा मयोदितः जगद्विरोपेन

इति सिदधान्तर्िरोमणिवासनामाष्ये भिताक्षरे सृथग्रहणापिकारः ६॥ अन्धरसंख्या ३२५

शि०- आसीन्नन्दिपरेऽखिठद्िजगुरः श्रीकेशवो देववि- तज्जः श्रीगणनायकोऽखिद्युपषहारनामा ततः सज्जश्रीगुरकेशवात्मजगणेरोक्ते प्रका्ञाभिषे व्याख्याने सुशिरोमणेर धितिः सूर्यमहाख्याऽभवत्‌ इदि श्रीमत्केराविमणेरारचिते हिरोमणिंटप्यणे िरोमणिप्रकारसंे सू्यग्रहणो- पयततेरधिकारः ६१

5 अरहमणिताध्याये-

अथ अ्रहच्छायाधिकारः। |

अथ यहच्छायाधिकारो व्याख्यायते | तत्राऽऽद्‌ तार्दद्रहयवक्ञपान्‌ मध्यमा. नाह - विक्षेपटिपाः क्षितिजा्कारनां चेका ११० हिबाणेन्दुमिता १५२ रसाश्वाः ७६। षृट्रीन्दवः १३६ खाभेभवः १६० सितज्ञ- पातौ स्फुटौ स्तश्चलकेन्द्रय॒क्तो

क्षिपिजस्यं खरुदमिता ११० मध्यमा विक्षिपरिप्राः बुधस्य द्विबणेन्दु- मिवाः १५२ गुरोः षड्सप्ततिः ७६ दुकरस्य षटूविश्च १३६ तुस्याः।

दानेः छर्बान्दि ५\३० मिता वेदेतव्याः तथा वुघड्क्रयायां गरणत्ाम्ता पाता तां स्वस्दर[वकेनद्रण युक्ता काया एव स्फुट स्तः |

अदरोपपत्तिः मध्यमगतिवाक्षनायां वेधपरकारेण वेधवटये अरहविक्षपोपपत्ति- $शितेव | किंलन्त्यफरन्याधंधनुषा समिगृहेण तुल्यं थदा शीषकेन्दरं भवति तदा तिज्याहुल्यः शीधरकणो मवति तस्मिन्‌ दिने वेधवख्ये यावान्‌ परमो विक्षप

उपरम्यते तावान्‌ रहस्य परमो मध्यमाविक्षेपः एवमेते मोमादीनामुपरब्धाः

शि०~ अथं अ्रहच्छायाधिकारो व्याख्यायत विक्षपिप्ता इति अत्रोपपात्तिः मन्दस्फुटो द्राक्‌ प्रतिमण्ड्ठे हि ग्रहा भोमादेभ्मति तत्र तस्य पातः पातो नाम कान्तिवृत्तशरवृत्तयोः संपातः तत्र हराभावः स्थानम्‌ अन्य त्षट्मे पाताभाव्स्थानयोरपरे अिभे परमः हारः एवे प्रथमं दृष्टपाताभावस्था- नाल्तरिभे नवभवे परमः शरः क्रान्तिवृत्ताच्छरमण्डठं दक्षिणोत्तरे स्थितं सदक्चिणोत्तरः शरो भवति अवलोकनप्रकारो भगणोपपत्ताबुक्तः द्राक्‌ प्रति- मण्डरे पात इत्य॒क्तत्वात्पातः प्रतिवत्ते पेषादेर्विंलछोमं देयः तस्मादनुलोमं मन्द्‌- रफुटो द्राक्‌ प्रतिमण्डले ग्रहो देयः पातमन्दस्फुटग्रहयार्योगः शरार्थं केन्द्रम्‌ तस्प्रतिवन्ते अ्रहस्यान्त्यफलल्या चापार्धेन सत्रिभन ससं यदा भवति शीष्रकेन्द्रं तदा गह- पातयोध्चिभमन्तरम्‌ तदा कक्षावृत्तप्रतिवत्तयोर्वत्तद्वितयस्य योगे भिज्यातुल्यः श्ीघ्रकर्णो भवेति तस्मिन्दिने वेधवल्ये यावन्तो विक्षेपलिप्ता उपलभ्यन्ते तावन्तो भोमादिप्चकस्य प्वैक्षिता उपढब्धाः ताः खसादयः पठिताः सितज्नेति अभिप्रायः ¦! ये चात्र भगणाध्याये पातभगणाः पठिता ज्ञभ्ग्बोस्ते शीघ्रकेन्द्रमगणेरधिका नाम युताः सन्तः केवठुपातभगणा भवन्ति यतो ग्रहभगणोनाश्चरेच्चमगणाः रीष्रढेन्द्रमगणाः पातचरुकेन्द्रयार्भगणास्तरे ये चर्केन्द्रयोभगणेभ्योऽधिकाः पातभगणास्त एव स्वल्पा चाक्यलाधवे सुखार्थं॑पठिताः अतश्वङ्केन्दरयुक्तो पातो तयोः पठितचक्रभवौ

अरहच्छायाधिकारः ७१

पठिताः अथ ज्ञशुक्रयोः पादस्य स्फृटतवमुच्येते भगणाध्याये ये बुधदुकमोः पातमगणाः पथितास्ते स्वीधकन्दभगणेरथिकाः सन्तो वास्तवा मवन्ति। य्‌ पथितास्ते स्वल्पाः कमटाववेन सुखार्थम्‌ ! अवः पतव कमवौ खरीवकेन्दयुतो वास्तव्यभगणनिष्पनों स्फुटो मवतः तथा चोक्तं गोटे-ये चात्र पातमगणाः पठिता ज्ञमगोसे शीपङेन्दरमगणेरित्यादि इदानीं ्रहविक्षेपानयनमाह- मन्दस्फुटात्‌ खेचरतः स्वपातयुक्तादभुजन्या पहितेषु निग्री स्वरीघकणन इता दारः स्यात्‌ सपातमन्दस्फटगोकदिक्कः ॥२॥ मन्द्स्फुटाद्‌ यहात्‌ खपातयुक्तद्मुजञ्या साध्या | सा महस्य पृटितेन शरेण गुण्या सखरीवकर्णन मान्या फं स्फुटकिक्षेपः स्यात्‌ ! सपातो मन्दस्फुरो ग्रहो यदे रारिषट्कादनस्तदोतच्तरो किक्षगऽन्यथा दक्षिणः अभोपपात्तिः। मनस्फृटो म्रहुः स्व रीर प्रतिमण्डटे भ्रमति तत्र तस्य पातोऽपि। पातो नाम प्रतिमण्डलक्षिमण्डट्योः संपातः। तस्मादारभ्य विक्षपपवृत्ति। -इह सुसरख्वं शखाक्ेया कक्षामण्डलं तत्तिमण्डटं छेयकोक्तवधिना विरचय्य त्र शीधपतिमण्डले मेषदेः प्रतिरोमे पातस्थानं च॒ विह्यितवा तत्र विमण्डटं निवेश्यम्‌ पातनिह्ठादादिषट्कान्तरे विमण्डद्पतिषण्डल्योरन्य संपाते छता पातात्‌ पवंवाख्चभऽन्तेरे पितविक्षेपप्रमागेन पतिमःइलयदुतरतो विमण्डडं केनविदाधारेण स्थिरं छृत्वा मेषदेरनृरोमं मन्द्स्फृरं यहं परतिमण्डठे विमण्डटे ३त्वा विक्षेपोपपाक्तं दरंयेत्‌ तत्र तयो्॑हयोयावान्‌ विपकष॑स्ता- वास्वत् प्रदेशे विक्षेपः अथ रहस्याऽऽनयनम्‌ | पातस्थाने हिं विक्षेपामवः ततखिभेऽन्तरे परमो विक्षेपः अन्तरेऽनुपतिन अतः पात्रहविहयोरन्तरं ताव- जेयम्‌ तच्च तप्रोयेगे छते भवति यतो मेषादैरनुरोमं म्रहो इतः परतस्तु

म) >

कि

रि०~विधेयौ कत्पकुदिनैः कल्पपातभगणास्तदेष्टैः क्रिम्‌ एवं पठितचक्रभवों विधेयो

मन्दर टादिति अनरोपपत्तिः भन्दरफुटो राष्ट प्रतिमण्ड्ठे अरहो भम त्यत्र तस्य पातः पातस्थाने र्राभावः ततश्िभेऽन्तरे परमः रारः \ जन्तरेऽनुपातः अतः पातमन्द््प्टमहाचिद्वयोरन्त्रं ज्ञेयम्‌ तच तयोयेगिं कृते भवति मेषदेरनलोमं अह पातस्तु विोमम्‌ अतस्तयोर्योगः सरार ढेन्द्रम्‌ अतः पतिन य॒क्तादगणिताग्तेन भन्द्ःफुटत्टेचरतः शरोऽमात्‌ मध्ये दरसाधनाथमुपातौ यदि जिञ्यातु्यया स्पातमन्दःफुखदौज्यया परमः परितः

७२ ग्रहगणिताभ्याये-

प्रतिञेमम्‌ अतस्तयोर्योगः ररार्थं किट केन्द्रम्‌ तस्य दोज्यां साध्या } यदि त्रिज्यातुस्यया दोज्यया पठितविक्षपतुल्यं परविमण्डरविमण्डछमोरन्तरं रम्यते त- दाऽभीष्टया यरहस्थानमवथा दोज्यया किमिति। फं चीधकणामर विक्षेपः अंथ हितीयोऽनुपावः यदि शीधकणांम्र एतावान्‌ विक्ेपस्तदा तरिज्यामे इति ! अत्र गुणकमाजकयोल्िज्यतुस्यये,स्तुल्यतानाशे छते सति दोज्यायाः पटितवि- क्षपो गुणः शीधकणो हरः फडं कक्षापरदेशे विक्षिपो ज्यारूपस्तस्य चापं स्फुट- विक्षेप इत्यथः भूविहने सृतरस्येकमयरं बद्ध्वा द्वितीयमथं विमण्डटे ्रहुस्थाने निबद्धं सूत्रं कर्णः | सत्रकक्षामण्डटयोरन्वरं स्फुटः शर इत्यादि सवं छत्राय दृशनीयम्‌ |

इदानीं विक्षिषस्य कान्तिसंस्कारयोग्यतारक्षणमन्यत्‌ स्फुटीकरणमाह- भिज्यावगोदयनवलनन्यारूतिं प्रोद्य मं यि्यक्ष्या श्रचरविशिखस्ताडितशिन्ययाऽऽप्वः॥२

रि०~ शरो छभ्यते तदेष्ठसंपातमन्दर्फुष्दोज्यया किम्‌ फलठं सीघ्रकणीमे किक्षपः अन्यश्च यदि रीघ्रकणोग्र एतावान्‌ विक्षिपस्तदा तिज्यामे कः गुणहरयोस्तु-

ल्यत्वाश्नाश्चः फठं कश्चावरत्त इष्टः शरो ज्यारूपः तच्चापं स्फुटः शरः #

भिज्याव्मादिति अत्रोपपत्तिः नाडिकामण्डलात्िर्यगक्राऽऽयामः कान्तिवृत्ता-

वधिः नाडिकामण्डलात्कान्तिसूत्राणां श्सवे यो भवेयतः ! अतो नाडिकामण्ड-

टग्राच्याः कन्तिसूत्राणां ष्रवे याम्योत्तरा भ्रवाज्जिनरवान्तरे याम्योत्तरव॒त्त

उष्वाधो योगः कद्म्बरसंज्ञः जिनांरोर्जिनवुच्तास्यं कदम्बात्परितो न्यसेत्‌

कन्तिवृत्ताच्छरः क्षेपदुत्तावधिस्तिर्यक्‌ यथा ॒विषुवन्मण्डङात्‌ क्रान्तिसूत्राणां धरवे

योगे याम्योत्तरा तथा क्रानितवरृत्तात्सतः शरसूत्राणां भ्सवाज्जिनर्वान्तरे बद्ध-

वत्ते कदुम्बसेज्ञे योगः अतस्तत्र कदम्बे चले क्रान्तिमण्डलप्रास्याः शरसूत्राणां

सौम्या याम्या दिर सदा कदुम्बप्रमवृत्तं चध्नीयात्परितो ध्स्वात्‌ गोले तु जिनतुल्याशैः सूरे कदम्बवृत्तं बद्धमतरतद्‌ व्यासार्धं जिनज्या कान्तिसि-

ञ्चिनी एवं शरः कदुम्बाभिमुखः कान्तिष्टवामिमुखा भ्वाभिमुखया कान्त्या

कथं कदटुम्बाभिमुखश्षरस्य भिश्नदिक्तवे योगवियोगो भिन्नदिक्त्वं तदायनवटनवङात्‌

तद्रो प्रदह्यत मकरादां स्थितग्रहाल्िमे कद्म्बण्स्वसुत्ान्तो जिनांङज्यासमायनं

वेटने परमम्‌ अथष्टस्थने कान्तिवृत्ते अरहविह्वात्परितो रश्यो दगधरवाभिमतं जिज्या-

` वृत्तं निवेश्य अहचद्ठाद्रधुवोपरिगतं सत्रे तस्िन्वृत्ते यत्र टगति तत्कदम्बान्तरमि- ` म्यं क्ट्नम्र्‌ अथ जिनांशज्या परमा भुजः मकरादौ महस्य ज्या

अहच्छायाधिक्ारः | ५५

यद्रा राशिच्रययुतदगधन्यकाश्रधिमो्ष्यां भक्तः स्पष्टो भवति नियतं कान्तिसंस्कारयोग्यः ९॥ प्रहस्य युतायर्नांरोदुपकोटिरिञ्िनीव्यादिनाऽऽयनं वलन साध्यम्‌ | अत्र वरनरुब्देन वटनज्या भ्रा्च( धनुः तथा, इतःपमति वृहज्ज्यामिः करम कृवैव्यम्‌ ! यतो बहज्ज्याभिः शरन्या शरकटातुस्थेव मवति तस्याऽऽनयनम्‌ वनस्य वर्ग तरिज्यावगौदपास्य यन्पृं उभ्यते वयषटिसंज्ञं जेयम्‌। वया पष्टय्‌। ग्रहविक्षेपो गुणितन्ञिञ्यया भक्तः स्फुटः कान्तिसस्कारयोगयो भवति अथानु- कृल्प उच्यते यद्वा रारिचययुतखगध॒ज्यका्र इति रारित्रयय॒तस्य रहस्य यावती दज्या तया वा गुण्यल्िज्यया भक्तः स्फृटो भवति अत्र भाजकस्यै- कवाद्गुणकस्यान्यत्वात्‌ फट स्वल्पान्तरमित्यतोऽनुकलेनोक्त्‌ अबरोपपाततः कान्तयथ्रात्‌ किट शरो भवति} दरम ्रहुः | कन्तिः शरेण संर्छता स्फुटा भवति अत्र गणितागतेनैव शरेण कान्तिः स्फुटा करिषते तद्युक्तम्‌ यतः कान्तिविषुवन्मण्डात्‌ तियग्ध्ट्वाभिमुखी विक्षपस्तु कन्ति मण्डलात्‌ तिय॑ग्रपः कदम्बामिमुखः यथोक्त गोटे- सवतः कान्तिसू्राणां ष्रवे योगो मवतः विषुवन्मण्डङपाच्या ध्ट्वे याम्या तथोत्तरा सवतः कषिपसूवाणां ष्ट्वालिनख्वान्तरे योगः कद्म्बरसंज्ञोऽयं जेयो वटनयोधक्त्‌ तज्नापमण्डटप्राच्या याम्पा सोम्या दिक्‌ सदी

किमो मयााि नान ---------- ----~

शि०-जिज्या तावत्येव कुमध्यात्कदम्बप्यन्तं भवति। सा कर्णरूपा तयेोर्वर्गन्त- रपद्‌ कोटिः सा कुमध्याट्र्टवपयन्तं बद्धसूने जिनांशन्यासू्स्प्कचिह्परयन्तं भवति सा यष्ठिसज्ञा नेयं त्रिप्रश्क्तेः समा चिज्यावर्मादित्युपपन्नम्‌ धवा भिमुखा क्रान्तिः कोटिरूपा कऋान्त्यग्राद्िक्षेपः कदम्बाभिमुखः कर्णरूपः तस्य ` कद्म्बाभिमुखस्य धृवाभिमुखक्रान्तिसंस्कारार्थंष्र्वाभिमुखकोटिरूपकरणायानुपादः यदि चरिज्याकणै यष्टिः कोरिस्तदापटशरकर्णे का फलं स्फुटः ऋन्तिस- स्कारयोग्यः ोरिरूपो ध्सवाभिमुखो विक्षेपः स्थानं कान्तिवृत्ते दग्ग्रहस्थाना्षम - ण्डठे शराय गरहनिम्बस्थानयोरन्तरं रारागस्थनिम्बक्रुत्वेन वेधवल्ये ऋन्तिवृत्ता- वाधि ध्रवाभिमुख स्फुटः शरः कोटिरित्यग्र उक्तम्‌ तत्संस्छृतोऽपमः स्फुटः स्थानं मोरे-नाडिकामण्डलाचियमत्रापम इत्यनेन

यद्रेत जि्नादाज्यासमाऽयनवलनन्या रदित्रयमितय्रहकान्तिज्याऽपि भवति,।

^ `

७४ अहगणिताध्यये+

कदुम्बभरमवृत्तं वेति अतो विक्षिपः कद्म्बामिमुखो मदति भ्रवामिमुख्या कन्त्या सह कथं तस्य भिनिक्कस्य योगवियोगावुदितौ तयोयंद्मिचदिक्तं तदायनवटनव- शात्‌ अथ तद्गोटोपरि प्द्श्यवे यथोदितं गों विरचण्य करानिव॒त्ते यद्‌- ग्रहचिहृनं तस्मात्‌ परितो नवतिभागान्तरेऽन्यत्‌ भिज्यावृत्तं निवेश्यम्‌ अथ ग्रहचिहनाद्भ्स्वोपरिगामि सूत्रं तस्िन्‌ वत्ते यत्र गति वक्कदुम्बयोरन्तरमायनं वटनमतस्तस्य ज्या भजः | मरहचिहनकदृम्बयोरन्तरस्य ज्या तिच्या कर्णः तयेोवेगान्तरषदं कोटिः सा यष्टसंज्ञा | कान्यथाद्िक्षपः कदम्बामिमुखः कणहपः, तस्य कोटिरूपकरणायानुपातः यदि तिन्याकर्णे यष्टिः कोटिस्तदा रारक्णे का फटं कान्तिसंस्कारयोग्यो विक्षेपो मवति 1 तेन संस्छता कानि रफुटा विक्षेपाम्रस्थस्य ग्रहस्य विषुषन्ण्डरस्य यद्याम्योत्तरमन्तरं सा स्फु कान्तिरुच्यते अथानुकल्पेऽपीयमेव वासना अव्र स॒प्रिराशयहकरानिज्या मुजस्थाने कषिता मृजः तद्दयूज्या यष्टिस्थने कलत सा कोटिः ` तत्रापि जिज्या कणे इति सवृमूपपरनम्‌ इदानीमायनं दक्कमाऽऽह- आयनं वलनमस्फुटेषुणा सगणं दुगरणभाभितं हतम्‌ पर्णपुणपरतिभिभ्रहाभितव्यक्षभोदयहदायनाः कलाः

रि ०-क्रान्तिज्यावर्गोनिच्चिज्यावगों दुज्यावर्गो भवति अतोऽनुपातः चनिज्याकर्णे निभदुञ्याकोर्स्तदा मध्यर्रकणं का फलं क्रान्तिसंस्कारथोग्यः स्फूटः शरः पर- मत्वानुपातेन \ कोरिरूपक्रस्य धुवोन्मुखस्याक्षज्यया<क्षजं दृकर्मं कतं यज्यते

आयनं उइक्कमाऽऽह-जयनमिति ! अबयोंपपत्तिदक्क्मणः फं नाम ठक- कर्म दृशः क्म दृ्करमेत्यन्वथंकं नाम चन्द्रादिग्रहाणं दग्गोचरकुदित्यर्भः सूर्यो यस्मिन्राश्यायवयवे क्रान्तिवृत्तस्थे तस्मिरक्राम्तिवृत्तस्थे राश्याथवयव उन्म ण्डलोध्वं समुदिते सति सूर्यो यथा दश्यते तथोन्मण्डले अरहतुल्ये लग्मकारे गरह- भिम्बोदये भाव्यम्‌ तु जायते अत उन्मण्डले ग्रहावयवतल्यटग्न-

नप

कालाद्यावता<न्तरेण गरहविम्बोद्यो जायते कालो ठक्कर्मकाः इदं शरायस्थ- गरहबिम्बस्य शरण नामनामिप्रायेणोक्तम्‌ यतः शरेण नामितं मरहविम्बं गरहा- वयवस्य पश्चादुदभ्यति र्रेणोन्नामितं गरहकिम्बं सदादौ रारागस्थं अरहविम्बम न्मण्डठ एति पश्चाद्रहावयवतुल्य उन्मण्डठे लय्काटो यावता<न्तरकासेनेति , इक्कभकाङः सूर्यस्य इकमाभावः दुत इत्युच्यते रविः सवैदा ऋन्तिृत्त एव

ग्रश्च्छ(याधिकारः। ॥.) 1

अस्फुटेषुवलनाहतिस्तु वा यित्‌ फएककलाः स्युरायनाः। ता अहेऽयनपृषत्कयोः कमदिकमिचकृकुमोङणं घनम्‌ ५॥ ग्रहस्य यदायने वर्नं तेदृर्फृटकरण संगुण्य तदृदयुज्यया भजेत्‌ फठम- दशरतः १८०० संगुण्य यसिमिस्राश। ग्रहे वतैते तस्य निरक्षोदयासु- भिविभनेत्‌ फखमायनकला मन्ति अथवाऽऽयनवटनकटा अस्फुटेन शरेण संगुण्य यष्ट्या विभञेत्‌ | फटमायंनकृटाः खस्पान्तरा भवन्तीत्यनुकसः | ग्रहो यस्मिलयने वतेते तस्यायनस्य प्रहशरस्य यधेका दिक्‌ वदाता आयना; कृला रहे ऋणं कार्याः यदि तयोभिना दिक्‌ वडा धनं कार्याः | एवं छतायनदछ्षदो प्रह भवति

शि ०-भमत्यतः क्रन्तिवुदस्थं खेरेवावयवस्थानं यदेदेति तदेव रवितरिम्बसुदेति चन्द्रा-

जन

दयस्तु स्वस्वविमण्डले भमन्त्यतो यदा कन्तिवत्ते सरमलस्थं मरहावयवचिह्मुदेति तदा विक्षपवटये शोराग्रस्थं परह्िम्वुदेति द्ादीनामेव इवकर्म तथा तष्--

करान्तिवरत्तमरहस्थानचिह्वं यदा स्यात्‌ कजेनोनं तदा खेचरोऽयं यतः | स्वेषणात्क्षिप्यते नाम्यते वा कृजातन दुक्कमखटोदुयास्ते कतम्‌

नैव बाणः कुजेऽसो कदम्बोन्मुखरतःसमक्ेपणं नामनं द्विधा 1 आय नमाक्षजं तचाऽब्दावायनट्रवकममोपपरिरुच्यते ! यरहगोले ऋान्तिवत्ते मेषादेः प्रति- लोम राह्यायं पातं गणयित्वा तज विमण्डठं निवेश्यम्‌ पातस्थानाद्रािषटूकान्तरे कान्तिमण्डलविमण्डलयोरन्यं संपातं तवा पातास्पूव॑तः पञ्चिमतच्चिभेऽन्तरे पठित- ररभागेः कन्तिमण्डले विमण्डठे चिह्वं कार्यम्‌ ततो श्रवाद्विमण्डठे राभ स्थितग्रहविम्बचिहनं प्रतिनीयमानं व्रत्ताकारं सृतं शरेण नमितोन्नमितबिम्बकङ्त्वेन अान्तिवृत्त आयनदकमकलातुल्ये<न्तरे यत्र॒ लगति तच कृतदकूकर्मको ग्रहो भवति कुतद्छतको अहः पुव कन्तिवृत्ते यहावयवचिहनायावतीभिः कला- भिरमरतः पृष्ठतो वा भवेति ता एवाऽऽयनट्क्रमकलाः तत्रेदं क्षेजम्‌ कान्तिवर- त्यहावयवस्थानदृकर्मदत्तम्रहावयवस्थानयोरन्तरमायनलृकमकगाः कान्तिवृत्ते। ऋान्तिवृतत भुजः कान्तिवृत्तगरहः वयवस्थानविमण्डले य्रहदिम्वस्थानयोरन्दरं तिक्‌ मध्यमः दारः कर्णः दकर्मद्‌ ्ग्रहस्थानविमण्डले महविम्बस्थानयोरन्तरं स्पष्टः शरः कोटिः + एतत्‌ व्यसनं वलनव्यस्रसंभवम्‌ तत्र वठनञ्यस्रमायनवटनज्या ` जिनांराज्यामिता भजः जिज्या कर्णः यष्टिः कोटिः प्रागस्य दद्चनं सम्यक्‌ कूतम्‌ यत्र यत्राऽऽ्यन- वटलनाभावस्तन्रीऽऽयनट्कछर्माभावः यत्रायनवटनपरमतं तच दुक्छर्मपरमत्वम्‌ अत 'एवा- यनवलनक्षेतादेवाऽऽयनद्क्षर्मं साध्यम्‌ अत एवाऽऽयनवटनज्या नाम भिभमितग्रहका- न्तिज्यातुल्या परमा भजः परमायनवहनज्यया परमा दृककमफलस्तदेष्टज्यया का इव्यपपच्ा आयनदृक्छमंकला भुजः चरज्यातुल्यया क्णरूपया सपातमन्द्र्फुटदो

ज्यया परमो मध्यमः शरस्तदेष्टदोज्यया किमिति अतः कणरूपायाः कर्णरूपो

७६ अहगणिताध्याये-

[+>

अौपपत्तर्गोठे सविस्तराऽमिईैता अथेहामि किंदिदुच्यते क(न्तिवृत्ते

(>

यदृग्रहस्थान विदं तद्यदा क्षितिजे उगति तदा अहः यतोऽसौ शराग्रे शरा्रं हि कदुम्बामिमुखम्‌ यदोचरकद्म्बः क्षिरिजादुपारे भवति वदा तदु- न्धुखेन शरेण प्रह: क्िपिजादुनाम्यते निरकष्षिपिजकदम्बभोरन्तरं तदेवो- तरमायनं कटनम्‌ यदा निरक्षक्षितिजादधः कृदुम्बस्तदा रारेण ग्रहो नाम्यते निरक्षक्षिपिजकदम्बयोरन्तरं तद दक्षिणं वनम्‌। अतो वदनक्शेन हस्यो नामनं

नामनं } उनामिवो रइ आदृषेवोदितिः नामितः पए्शादुदेष्यति सच

हि०-मध्यमः हरः तथा जिज्याकर्णयिशरुवाभिमुखसूत्रे कोटिस्तदा मध्यमरारकर्भे का, इत्युक्तरवादुपपन्नः स्फुटशरः कोटिः अतत उक्तं-क्षेजमिदं वट्नच्यस्रसंभवामिति उन्तरण्रवक्कदम्बान्तरमुचरमायनं वलनम्‌ ! दक्षिण्रुवकदम्बान्तरं दंक्षिणमायनम््‌ अती बख्नवरेन कदम्बाभिग्चखसरेण ग्रहस्योच्रामनं नामनं भवति उन्नामितो गह आदवेवोदेतः 1 नामितः पश्वादुदेष्यति कियता कालेनेति -तङपनथनं नरैराक्षिकिन यदि कुमध्यात्कदम्बपर्यन्तं चिज्यातुल्ये कर्णे कदुम्बघ्स्वयोरन्तरकला- वटनसंक्ञा भजो छम्यते तदाऽस्फुटशरतुत्ये कर्णे को भुजः फठमवटरम्बरूपा सध्यमरायोन्पण्डरयोरमध्ये कलाः परत अहस्थाने यद्र दुराच्रवृत्तं तत्र ता उधरूपाः तासां चिज्यावृत्ते परिणामायानुपाततः यदि दुज्यावत्त एतादत्यरतदा जिज्ावृत्ते कियत्यः एवं चिज्यातुल्ययोर्ृणहरयोनरि कृते याः फठकलास्तं वाऽसवः रवल्पत्वात्कल्पिता दुरात्रवुतते रारायोन्मण्डलयोमध्ये स्युः तैरसुरभिर्गहा- व्यक्स्य दृक्मकलानां कान्तिवरुत्ते स्थितत्वात्‌ कान्तिवृतच्चै परिणामायानुपातः यदिः कान्तिवुत्तस्थनिरश्चोदयासभिः क्रान्तिवृ्स्था अषटदशशतानि १८०० रारि- करारतदेभिरसुभिः दिम फलं कान्तिवृत्चे ग्रहावयवस्थानादम्रतः पृष्ठतो वा नाम- नोकमनवशात्कान्तिकृत्ते परिणता आयनदुकक्मकला भवन्ति

अस्फुटेष्विति कान्तिवुत्त आयनकला भुजः अस्फुटविक्षेपः कोटिः हाराग्रकरान्तिधुत्तयोरन्तरं यावत्सूत्रखण्डं तज कर्णः एतद्रलनच्यस्चसंभवम्‌ अस्मा- द्वटनकलानयनार्थमनुपातः 1 चरिज्यावर्गादित्यत्रोक्तायां यष्टिकोटौ श्रुवाक्कद्म्बपर्यन्तं जिनं ज्याभितमायनवरनं यजस्तदाऽस्पष्टशषरकोगे किम्‌ फलमायनकलाः सर्वमायनं दुक्र्मध्टवाज्जिनज्यामितायनवलनज्यान्तरे कदम्बवृत्तस्य बद्धत्वात्सक्षि निक्षे वा देश्ये तुस्यमेव अथ अहस्य दृक्र्मकलाभिः संस्कारार्थं घनर्णकलानां ज्ञानार्थमुपपच्तिः यत्‌ स्थिर अवमिशुसं कान्तिवृत्ता कऋरान््यमे ग्रहावयवस्थानं तयद क्षितिजे ङगति तदा विकषेपव्ते चचलकृद्रम्कभिमुखशरामर स्थिते गरहनिम्बं छग्ति यतो भ्स्वान्जिनभामान्तरे यद- कतं व्र चच्ररः क्ब . अमति अतः कटुम्बस्य चाच्यल्यवदात्कदम्बाभिमुख रेज अदुद्िकयः तामरस्रुामनं करियते अथ. चास्य इक्षो मकसद

ग्रहच्छायाधिकारः। ७५ कियता कटेनेवि वदानयनं तैरारिकेन यदि तञ कर्णे कृदृम्बक्षिति- ` जयोरन्तरकला वछनरेज्ञा रम्यन्ते तद्ाऽस्फुटशरतुल्ये किमिति फठं म्रहा- द्पोऽवरम्बह्पाः कला भवन्ति अ्रहस्थने यदृद्यज्यावत्तं तत ता जीवा- खपाः तासां चिज्यादत्तपरिणामायान्योऽनपातः; यदि द्यज्यावत्त एतावती ज्या तद्‌ चिज्यावृत्ते कियतीव्येवे याः फटखकटास्ता एवासवः फर्स्य धनुः स्वस्पत्वानेतद्यत इति छतम्‌ तैः कान्तिवत्ते ए्रिणामायान्योऽनुपातः

दि ०-कर्कादावप्यभावः। यतस्तौ राज्ञी याम्योदग्त्ते स्तः तत्र कदुम्बावपि दक्षिणोचरो दक्षिणोन्तरच एव तत्स्थसगस्य शारक्रान्त्योयम्योत्तरेक्याच्छरवकेनोन्नामननामना- भावः मेषादौ तुलादौ त॒ क्रान्तिवृत्तस्य परमवक्रत्वात्तत्र दरारामे स्थितविम्बस्य दरणोन्नामनं नामनं परमम्‌ यतस्तत्र परमं जिनभागा आयनं वनम्‌ तुलजायेहिं संपात इत्यत्र सम्यगक्तम्‌ चलो कदम्बो यथा उक्तं च- तता भ्रमति गे मकरादिः कक्यादिश्च यथा यथा तथा तथा भ्रमव्येष कदम्बो निजमण्डठे

स॒ यथा यदा मकरादिरूध्व याम्योदृग्वच्चे तदोत्तरध्सुवात्कदम्बश्चतुर्विराति- ठतरेरू््व भवति तदा कक्र्यादिरधो याम्योदग्वुच्चे स्थितः सन्‌ दक्षिणध्स्वात्क- दग्बश्चतुर्वि्ञतिल्देरधो भवति यदा मकरादिः ककादिश्च यम्योच्रवृचात्पश्चि- मगत्या पश्चिमायां मतो तदा कुम्भादिः सिंहादिश्च याम्योद्ग्ृत्त ऊर््वंमधः करमेण भवतः तदा कदम्बो प्राकूस्थानात्पश्चिमायां प्रचलितं सोम्य्स्वददिक्विशतिल्वेै- रुपर्यधः क्रमेण भवतः यदा कम्मरिंहो याम्योत्तरवृत्तात्पश्विमगत्या पश्चिमायां प्रचठितो तदा भीनादिः कन्यादिश्च याम्योद्ग्वृत्त ऊर्ध्वमधः क्रमेण भवतः तदा कदम्बो प्राक्स्थानात्पश्चिमायां प्रचरति सोम्ययाम्यष्ल्वाद्‌ दद्ुदाभागेरर्ष्व- मधः क्रमेण भवतः ! यदा मीनादिः कल्यादिश्च याम्योद्गवृत्तात्पश्विमगत्या पश्चि- मायां चित तदा मेषादिस्तुटादिश्च यःम्योदुग्तत्त उर्ध्वमधः क्रमेण भवतः तदा सोम्ययाम्यष्स्व एव कदम्बो मेषादिस्त॒टादिश्च याम्योदग्वत्तात्पश्िमगत्या पश्चिमायां चलितौ तदा वृषभब्श्विकादि याम्योदग्वृत्त ऊर््वमघः कमेण भवतः तदा कदुम्बौ प्राक्स्थानात्पस््विपायां चरितो तदा मिशनधानुष्कादि याम्योद्ग्वुचच ऊर्ध्टमधः क्रमेण भवतः तदा कदम्बो सोम्ययाम्यश्चवात्पाक्स्थानात्परिचमार्या चेछितावेक विरातिठ्वेरध ऊर्ध्वं क्रमेण भवतः यदा मिथुनचापादि याम्योद्ग्वत्ता- त्पद्विचिमायां चिती तदा कर्कादिर्मकरादिश्व याम्योदुग्वृत्त ऊर््वेमधः क्रमेण भवतः तदा कदम्बो प्रावस्थानात्पक््विमायां चकित सौम्ययाम्यध्रवाजिनल्वै- रध ऊर्ध्वं क्रमेण भवतः एवं याम्योदगृत्तस्थरारिनविहनाख्वतिभागन्तरेः याम्यो- द्भवृत्ते कदम्ब इति ज्ञेयम्‌ द्म तूदयेऽसते देयम्‌ तदर्थ स्वोदयक ठे यावानूग्रहस्तं खगोरुक्षितिजे लापयेत्‌ तदा प्राक्स्थितिजस्थो ग्रहः षड्भः प्राग्गत्या पश्िम- क्षितिजे स्वयमेव लगति. विचिभों याम्योदुवृत्त ऊर्ध्वं लगति स्िभः प्राग्गत्या, अधो याम्योत्तरवृत्ते टगति तिमन्ध्थटचतुष्टये चिहूलानि कत्वा ठेषु संरभं यद्वृत्तं

९०२

५८ ग्रहगणिताध्यापे-

यदि निरक्षोदयासुमी रारिकडा अष्टाददादरवानि रउभ्यन्ते कदैभिरसुभिः किमिति फं करान्दिवृततपरिणताः कटा भवन्ति यदोत्तरं किठ वटनसत्त- रश्च दक्षिपस्तदा तेन विक्षेपेणोनामितो प्रहो यावत्‌ क्षितिं नीयते बावत्‌

# कन, कष,

कान्विवृत्त्रहस्थानात्‌ टतः कान्िवृच्तं क्षितिजे उति पदेव स्थानं सतदक्क- मको द्रहः किं बहुना मोठे कानििमण्डलठे यथास्थानं विमण्डटं दन्यस्य

हि ०-निबभ्यते तसिमिन्के ताद कान्तिवृचं भवंति तस्य ऋान्तिवृत्तस्य या दक्षि णोत्तरा कदम्ब इत्यथः दनं त्वयिमेऽधिकरे सम्यक्‌ कृतम्‌ तत्र यदा मकरादि षट्ारिस्थो ग्रहः क्षितिजे भवति तदोचरः कदम्बः प्रोक्तयुकत्योच्रधरवादूर््वं भवति दक्षिणकदम्बस्त दक्षिणध्रवादधः। यदा कवयादिषिडर्िस्थो गरहः क्षिपिजि तदा दष्िणः कदम्बो दक्षिणधरुवादृष्व भवति उन्तरकदुम्वरस्वधः। यद्‌ ्रहरो दक्िणस्तदा दक्षिणक- दम्बाभिमुखो भवति यदोत्तरस्तदौचरमिमुखः इर इति कृथमित्यथिमे दरमा- धिकारे सम्यगुक्तम्‌ तस्मायदा सकरादिषद्वारिस्थो यहर्तदोचतरः कदम्बो धरवो- परि भवति तत्र यदि रहस्य दक्षिणः हरस्तदा ग्रहः क्षितिजान्नाभ्यते यदो- ्रस्तद्‌ नाम्यते तदा दक्षिणोचरकदम्बयोधवान्नामनोन्नामनदनात्‌ एवं यदा क्षितिजे कवयाद्िषडाक्षिस्थो गहस्तदा यदि गरहश्चरो दक्षिणस्तदोश्चाम्यते यदि चोततरस्तदा क्षितिजान्नाम्यते दक्षिणोचरकद्म्बयोरवादुरध्वमघःस्थितलादुत्तरधरवकदम्बा- न्तर॑मुत्तरमायनं वठनम्‌ दक्षिणश्रुवकद्म्बान्तरं दक्षिणं वरनम्‌ यदौद्गयने स्थितस्य रफुटरहस्येत्तरगोटस्थसपातमन्द्रफुटोत्पन्नः श्रोऽप्युचरस्तदोत्तरकदम्बस्योत्तरधुवीयर्ध्व स्थितत्वादु्तरशरेणोज्ञामितं शरायस्थं गहबिम्बमादावुन्मण्डर एति पश्चात्‌ रहादयवः अतः रारागरस्थं ग्रहविम्बं पश्चिमगत्योन्मण्डठ एव समागतं सत्तदोन्मण्डलाधःस्थो गहा- वयवः पूर्वगत्याऽओऽर्ति प्श्वादुन्मण्डर एव कार्यः अत कणम्‌ यदौ- दगयने स्थितग्रहस्य सपातमन्द्स्फुयोत्पन्नो दक्षिणः शरस्तदा दक्षिणकदम्बस्याधः स्थितत्वाद्‌ द्चिणकषरेण नामितं ग्रहमिम्बं पश्चात्पश्चिमगत्यादो ग्रहावयव उन्पण्डङं एति 1 पश्चच्छराग्रस्थं ग्रहविम्बमेति अतः रेण नामितं शराग्रस्थं ्रहबिम्बं पश्चिमगत्योन्मण्डरे समागतं सदुन्पण्डलादृध्वस्थो गरहावयवः पर्वत्या पश्चादस्ति उन्मण्डल एव पूर्त्या कार्यः अतो धनम्‌ यदा दक्षिणायने स्फुटहस्य दक्षिणगाररथसपातमन्द्रफरत्पद्रो दक्षिणः शारस्तदा दक्षिणकदम्बस्य वाद्व स्थित- त्वाद्‌ दक्षिणशरेणोन्नामितं प्रहविम्बमादावुन्मण्डल एति पश्चाद्वयदः अतोऽयस्थं अहविम्बं पएश्चिमगत्योन्मण्डङे समागतं सत्तदोन्रण्डलाधःस्थो ग्रहावयवः पूर्वगत्याऽयेऽस्सि स॒पश्चादुन्मण्ड एव कायः अत कणम्‌ यदु दक्िणेऽयने स्थितस्य स्फर. ग्रहस्य सपातमन्द्फुटात्यन्न उत्तरः श्रप्तदोत्तरकदम्बस्याधःस्थितत्वाहुत्तरशषरेण नामितं गहनिम्बं सत्पश्विमगत्याऽ<द्‌ं ग्रहावयव उन्पण्डल एति पश्वाच्छरामस्थं यहि म्बे 1, अतः. दूरेण नामितं शरागस्थं गरहविम्बं पुश्चिमत्योन्मण्डले समागतं

्रहच्छायाधेकारः। ७९

तत्र ग्रहं दखा विहं कार्थ॑म्‌ ¦ अथ ष्ट्वादृग्रहोपरि नीयमानं वृत्ताकारं सूं यत्र करान्तिवु्ते रमापति तच छतदट्क्क्मके ग्रहः एवं ष्स्पानीयमानेन सूत्रेण रारछतं ्यञ्लं मवति कानिवुत्तप्रहस्थानादुग्मतः पृष्ठतो वा, आयन- कृटातुल्येऽन्दरे तत्‌ सूं ऋान्तिवृत्ते छगति अत आयनकटा मजः अच्ु- दविक्षपः कोटिः रराम्रक्रान्िवृत्तयोरन्तरे यावत्‌ सूत्रचखण्डं त्र कणः एतत्‌ भयसं यठनत्यक्तसंमवम्‌ अतसेरादिफेनाऽध्यनकठानाभानयनम्‌ यरि यष्टिकेट्या वटनकराभ॒जो रम्यते तदास्स्फृटविक्षेपकोटया किमिति फटमायनकटा इति सवैमुपपनम्‌ दृदानीमक्षजं दक्कमाऽऽह-

स्फुटास्फुटकान्िजयोश्चरार्धयोः समान्यदिक्तवेऽन्तरयोगजासवः पठलेद्धवाख्या भनमःसदां हारे महत्यथात्पे यादे वा स्युरन्यथा

"न~~ १० ५» ~~ ^~ ~ तनन ५५ 0 87 ~~~ ~+ 1 --* ८८ 0

रि ०-त्न्मण्डलादर्ध्वरथो गरहावयवः पु्वगत्या प्वादुस्ति उन्मण्डट एव पर्वग- त्याऽ्मे कार्यः अतौ धनक इदमेव मनर्षि संधायाऽऽ्चायणोक्तम्‌--

क्षितिजे वठने ये स्तस्तद्दशादिषणा गरहः

याम्येन नाम्यते क््माजात्सौम्येनोन्नाम्यते तथा अस्यार्थः मकरादिषट्कस्थे मह॒ उच्चतरः कदम्बो श्ुवादृध्वमुत्तरुवकदम्बान्तरमुचर- मायनं वलनम्‌ दक्षिणकदम्बो दद्चिणधरवादधो जिनाः तत्र याम्येन शरेण ग्रहस्य बिम्बं कदुम्बस्याधःस्थितत्वातक्षितिजान्नाम्यते 1 सौम्येन ₹इरेण कदम्बस्य ^ भ्रवादुर्ध्व स्थितत्वादुन्नाम्यते तद्‌ व्यस्तं वलने याम्य इति कक्याषषटके रें दक्षिणकद्म्बो दक्षिण्रवेर्ध्व जिनाः उत्तरकदम्बस्तूचरधवादधः दक्षिणश्चवक- दम्बान्तरं दक्षिणं वलनम्‌ अत उक्त-तद्‌ व्यस्तमिति व्यस्तं प्रत्यक्‌ कुजेऽप्यतः व्यस्तक्रान्तिवत्तस्य प्राक्‌ कुजात्प्रत्यक्कुजे टायन्तरेण स्थितत्वात्‌ अत उक्त- गरहेऽयनपषतकयोरेकभिन्नककृभोः हरस्य नामनोन्नामने कणं धनं मवतीस्युपपन्नम््‌ यदोदगयने गरहस्योत्तरः सरस्तदा पश्चिमे क्षितिज उत्तरोध्वकद्म्बाभिमुसे शर आदौ गरहावयव उन्मण्ट्र एति पश्ाच्छराग्ररथं य्रहविम्बमेति एवमेव रहारायन- मेदुत्रये व्यस्तत्वं ज्ञेयम्‌ अत उक्तं व्यस्तं प्रत्यक्ूकुजे ` इति इदं टकर्मासङुल्पकरेण साध्यम्‌ काठेन प्रहावयवस्य हृष्टान्तरत्वात्‌ आयनेन हक्- मणा ध्सवाभिम॒सोन्मण्डले महः कृतः इत्यायनहक्मोपपत्तिः \

अथाक्चजं दक्मीऽऽह-- स्फटार्फुटेति आयनदृकमणा महो निरक्चक्षितिज

उन्मण्डठे ध्रवामिमसः दतः निरक्षक्चेतिज जतः स्वीये क्षितिजेे-

क्षितः अतः अश्षांशंसंबन्ध्याक्षेण चक््मणा स्वक्षितिजे समामिमुखः क्रियते समस्थानं तु-- .

सेषैतः समवृत्ता्च याम्योदकद्ुजसंगमे

तचिर्यग्गतसूत्राणां योगः स॒ समसंज्ञकः

ग्रहगणिताध्याये~

स्षषटेषुरक्षवलनेन हतो विभक्तो लम्बन्यथा रविंहतोऽक्षभया हतो का

[. (१ ( ¢ २.१ लब्धं हतं िमगुणेन हतं दोय स्यर्वाऽसवः प्रकमषा अथ तेः दारे तु ७॥

शि०-एवमक्षां शकेव॒त्तमिति सत्राणि हग्ूपाणीति आक्षजं वलनमिति ययो- पपत्त्या क्षितिजऽक्षज्यया तुल्यमाक्षजं वलनं परमम्‌ तथेव क्षितिज आक्षे हक्‌- कमापि परमम्‌ यथा दिनार्धं वठनाभावस्तथाक्षहटककर्मणोऽप्यमावः निरक्ेऽ- क्षाभावाइुन्मण्डलमेव क्षितिजम्‌ नाडिकामण्डलमेवाक्षाभावात्थागपरम्‌ अतो निरक्न आश्षवलनदक्कर्मणोः सरवदेवाभावः इष्देशे त॒ गोले विपुवन्मण्डलं स्वाक्षा- क्ेयीवत्स्वसमवृत्ता्नामितं तावस्स्वाक्षरिरन्मण्डलपत्तरगोरे क्षितिजोपरि छगति याम्येऽषोऽतोऽक्षांरवशेनाक्षवटनटवकर्मणी उत्पन्ने पलाशवरोन चरं चोत्पन्नम उन्मण्डलठस्था ग्रहः स्वरन्मण्डलक््षवलयान्तराटेऽवरासाभेः स्वक्षितिजादन्नातिं नतिं गतिं गतः अतश्चराधस्य या वासना सेव पठोद्धवासूनाम्‌ हृकर्मणोऽसवः कस्मिन्स्थरं कथमुत्पन्नाः रकमणोऽसमिर््रहः स्वक्षितिजस्थः कथं भवतीत्यच्यते मषादिस्थो गरहः स्फुट एकस्मिन्नेव काठ उन्मण्डले क्षितिजे छूगति ततो वष भाद्स्था स्फुटं ग्रहः शराभावे सति मेषस्योदयासुभिरुन्मण्डठे लगति विमाने रार॒॑त्वायनटक्मकाटन संस्ृतो चकमधनण॑वदात्‌ पूर्वं पश्वाद्रोन्मण्डले ङगति तत उन्मण्डर्‌ जायनहक्तमसस्छृते ग्रहः स्वीयक्षितिजे कियता कटिनेदे- ध्यतीति विचायते उन्मण्डलष्ष्मावलयान्तरले तु चरमेव तत्र कृज्या भज इदं ्षनमुत्पन्नम्‌ तयथा अबोन्मण्डले गरहोद्यकाले यावती यहस्य स्पष्टा कान्तिः सा काटः क्षितेजे या ग्रहस्प्टाऽ्रा कर्णः उन्मण्डटक््मावछ्यान्तरले धुरान्बृत्त या स्फुटकान्त्युत्पन्ना कुज्या भजः ।॥ तस्याः स्फ़टकान्त्यत्पन्नक- ज्याया यदुत्पन्न चरं तेन किन ग्रहः पूर्वं ॒पश्वाद्रा स्वक्षितिजे ठगिष्यति वृषभादिस्थो यहस्तन्मण्डले मध्यक्रान्त्युत्पन्नचरक लेनोन्मण्डलात््वक्षितिजे टगत्युदेति तस्मात्कारणात्स्वक्षितिजे यदा वृषभाग्यदयस्तदनन्तरं रारतुल्यकरन्त्युत्पन्नचरका- र्न अहः पूत पश्वाद्वा स्वक्षितिजे र्गति नाम मध्यकान्तिः स्फुटद्रेण प्च्छता सता मध्यमक्रन्तः रारतुल्याधिका वोना स्फुटा भवति यदा मध्यमक्रान्तिरूना, अधिका स्पष्टा क्रान्तिस्तदा मध्यमाया ऊनायाः करान्तेरन्ते यदडुन्मण्डरुस्मावद्यान्तराङे श्यराज्वृत्ते चरं तरमाच्चरान्मध्यमकरन्तेरयिकायाः स्फट- कन्तिरन्त उन्मण्डलकष्मावयान्तरे यच्चरं तदुन्मण्डरक्चितिजयोः प्रस॒तेरधिकं भवति यावद्कं तावच्छरतुल्यकरान्त्युत्यन्नं चरमित्यर्थः मध्यमकान्तिः रफटकान्तरधिका “दा तदा; आधकाया मध्यमकरान्तेरन्ते चरमाधेकम्‌ उनायाः स्पफरकान्तेरन्त चरमूनम्‌ यावदूनं तावच्छरतुत्यकरान्तयुतपन्नम्‌ तदेवाक्षं इकूकम अत एवो- च्यतत जक्षटृक्कमणा गरहः क्षितिजस्थो भवतीति अनर वृषभादिरित्युपलक्ष- णम तेनायमर्थः ग्रहस्य रा्यधो्रयवो यस्मिन्काञे क्षितिज ` एति तस्मा-

्रहच्छायाधिकारः ८१

याम्योत्तरे कमविलोमविधानट्चं खेटात्‌ छंतायनकलादुदयाश्यलम्‌। सोम्ये कमेण विपरीतभिषो तु याम्ये भा्धाधिकात्‌ खचरतोाऽस्तविल- समेवम्‌ ग्रहस्य स्फृटक्रान्तेरस्फटक्रानेश्वराधं साध्ये यदि स्फुटास्फुटकान्ती तुस्था्के तदा चराधयोरन्परं कायम्‌ यदि मिनदिके ददा योगः। एवं येऽप्रवो भवेयुस्ते परोद्धवा ज्ञेयाः ग्रहस्य मस्य वा यदा महाजछरस्तदैवम्‌ 1 यदाऽ्त्पस्तदाऽ्यथा परोद्धवासवः साध्याः य्रहुस्य स्पष्टः शरोऽक्षवटनेन गुण्यो ठउम्बनभ्यया भाज्यः अथवा विषुवत्या गणितो द्वादरामिमाज्यः यछ्व्यं तत्‌ चिज्यया गुण्य दुयुज्यया भाग्यं फर परोद्धवा असवो मवन्तीत्यनुकसपः अथ छ्ता- यनदक्कर्मक मरहं॑रवि प्रकृत्य तेः परोद्धवासमिरय्ं साध्यम्‌ यदि रहस्य याम्यः रारस्तदा करमविटश्चम्‌ यदि सोम्यस्तदा िरोमरम्‌ एवं छते सति गरहस्योदयख्ये मवति अथ तमेव यहं सार्धं रविं प्रकरप्य तैरेवासुभिरुच्रे दारे यत्‌ केमट्े याम्ये विदोमं क्रियते तदृग्रहस्यास्तरथम्‌

[णण ~---~-~^~

रि०-त्काठादायनाक्चद्रककम॑संस्कारोत्पन्नस्पष्दककर्मकारठेन पूत पश्चाद्वा क्षितिजे यहविम्बो- द्यो भवति दक्कर्मकाटः साध्य इत्युच्यते हगत्या घर्दीषषटिस्तद्‌ाऽऽयनट्क्कर्म- कलाभिः किम्‌ फठमायनोत्पन्नः काटः जक्ष त्वस्वात्मक षद्धभक्तं पलात्मकम्‌ तयोः संस्कारः स्फुटो दुश्कर्मकालः ! आयनाक्षदुककममसंस्कारात्स्पष्टङ्ककर्मोत्पन्नकाल- संसृत म्रहावयवतुल्यं ठयं ग्रहविम्बोद्ये क्षितिजे ल्यं भवति कठाः कथं साध्यास्ता एवम्‌ आयनं तु कलत्मकम्‌ आक्षं त्वस्वात्मकम्‌ तानुपातः य॒निरास॒ुभिर्महगतिस्तदेषठक्षदच्कर्मासुभिः किम्‌ ¦ फटं कलाः तयोः संस्कारः स्फुटो दक्कर्मकाटः आयनाक्षदर्कर्मसंस्कारात्स्यठद्रषकर्मोत्पन्नकाठः संस्छृतग्रहाव- यवतुल्यः शनिशास॒भिग्रहगतिस्तदेष्टक्षदरकक्मासुभिः किम्‌ फटं कलाः तयोः संस्कारः स्फुटद्क्कर्मकलाः अत एवोक्त--

तच्चपेक्यान्तसप्राणैः कृजत्सेयिन्नतेन्नतः

तैः प्राणेर्यत्करमा्रं नतत्खेटात््मनायते

उत्करमेणोश्नतायच्च तदअरहोदयलय्कम्‌

एवमुत्तर दरभाधिकारे दककमणोः संस्कारकारोत्पश्चकटिन ग्रहां साधितम्‌ अतर

त्वायनदृककर्मकलासंस्कतग्रहादाक्षदरककमकाठेन खगं साधितम्‌ तचाक्षद्ककर्म साध्यते

सपष्टदःरोतपन्नं चरमाक्षं ठक्कमं यद तु शारयुक्ता मध्यमा कान्तिः स्पष्ट ऋन्तिर्भवति तदा मध्यमस्प्टकान्त्यत्पन्नं चरान्तरमाक्षं उक््कर्मं भवति शरस्य स्प्टकाननदयूनमध्यमक्रन्तितुल्यत्वात्‌ यदा मध्यमकान्त्यूनः शरः स्पष्टा ऋान्तिर्भवति तदा मध्यमस्पष्टकन्तयुत्पन्नं चर्योग॒एवाऽऽक् दृककर्म भवति वा यदा रोऽधिको

११

अत्रोप्पहिः अत्र गेटे दिपुवम्पष्डटे रवाक्षांश्चयादनामिते तावदुन्मण्ड- क्षितिदादुषरि दमि याम्यः यतस्नचस्थो पहः स्चरार्धा-

सुभेरुलनाते ननि मत; } अनव्वरधरय या वाहना हव पटाद्धवामनाम्‌ | रफुरास्फुटक्रानतञजयाश्वगृधयःरनर गादन्नेाऽ्तवसनवन्तः शरमवा इत्यथा- ज्जातम्‌ ¦ यनदतयारन्तर रर एद्‌ ; एवं टन्पद्व्दे यदा महता ररेणान्य्‌- दिक्तवं नाता कान्दिरतदा दाग्स्थद इण्डरत्तरना<न्यदृक्िणतः तयोयामे यत

ररो भमवःथतम्दर्जानितयेःयरःदयायागे दर्जनिदाः पटोद्धवासवः स्युः | एवं [हि मह.ते रर | अथान्यं भह क्िदाचरमीख उत्तरश्च तस्य शरस्तदाऽ- क्षवगाच्छरण महस्य यटृनमनं॑टन्‌ भररादिद्छन दाध्यते } यदि उम्बज्यया कोरचाऽक्षवटनगनुल्पो मुजस्ददरा रफुरदरनुरयया किमिति अच यरं तद्‌- ग्रहश्न्यावत्ते ग्याह्पं भवेति ¦ अथवा पातः ¡ यदि ददशा- इ्गुटकोरचा प्टमा मृजरतदा र्फुटारकोटचा किमिति फटं तुत्यमेव अथ तिव्यावृत्त पररिणामायानुपातः यदु दछचज्यावृत्त एतावती ज्या तदा

नेग्यावृत्ते कियतीति फखस्य वनुः केतु युज्यते च्छरस्यास्पतानोपपद्यत

4 21 "षि

247

~थ, = ८3]

[

< म्‌ आयनटकम॑ण्यस्कटविक्षेपाद्सवः साधिताः इह तु स्फृटात्‌ |

[ [1 गमि मि, 1 वि 8 0 1 9 ति

लि०~-भिन्नदिद्कान्तिरत्यस्पा अरान्यदिक तदा योगजासवः। शारस्य मध्यमस्पष्टग-

न्तियागतुल्यत्वात्‌ अत एवाक्तम्‌--स्पुटास्फटक्रान्तिजयोश्चराधयोः समान्यदिक्त्व सत्यन्तरयोगजासतवः पटोद्धवाख्याः भनभःसदां इरे महति सति अल्पे यदि वाऽन्यथा रयुरिः्युक्तम्‌ & \

स्पषटेषुरिति अगोपपत्तिः स्फुरारफुटकात्यान्तर रपष्टः शरः एवम- ्षांशकेव॑त्तं समाख्यात्पसिस्तत्र टम्बन्या कोरिगक्षज्या भुजच्िज्या कर्णस्तत्र क्षित्रेऽ- नपातः छवञ्या कोटावाक्षवलनतुल्यो भुजस्तदा स्पष्टरारकारो कः फलं गहयुज्यावचे रफटारफट कान्द्युद्धवक्व्योरन्तर्‌ ज्यारूपम्‌ अथवा रधुक्ेत्रेणानु- पातः द्ददाट्रगुटकोस्या पलभाभुजस्तदा स्पघ्श्षरकोस्या कः फट तदेव तस्य चराथं॑चिज्यावन्त पण्णिामायानुपातः। यदि शुज्यावच्च एतावती ज्या तदा त्रिज्यावरत्त कियान्ति(ती) फटं चरज्ययेरन्तरम्‌ अस्य धनुः हारस्याल्पत्वान्नोपप- यत इति कूतम्‌ 1 आयनटक्रमण्यस्फररादसवः साधिताः इहाक्षे तु स्फुट. राराद्र कारणम्‌ आयनेनोन्मण्डले गरहः कृतः अन्यदेशे त॒ क्षितिजमन्यत्‌ भध्यमकरान्त्यप्रे राप्मृठे दुज्यतरुचम्‌ स्फृशकान्त्यमरे शराग्रे यत्तयेरन्तरं तत्‌ स्फटास्फुटक्रन्त्योरन्तरं स्ण्ठः शरः कोटिरूपः अस्फटः कर्णरूपः अतः केटिरूपस्येवाऽक्षे सप्रयोजनकत्वाद्रगृ्हतः

ग्रहच्छायाधिक्रारः |

तच कारणमुच्यते तेन टकरमणा निरक्षदेरक्षिति जस्थो अहः छतः तत्‌ क्षिपिजमन्यदेश उन्मण्डटम्‌ रश्म यद्शरञ्याव्तं चराम यत्‌ तथोवृत्तयो- रुन्मण्डठे यावदृन्तर तावान्‌ स्फृटः दरः तु कोरिष्यः। अस्फुरः कणह्पः। अतोऽ कोटिषूपेण परोद्धवा असवः सापिवाः। छतायनरकमको महो श्षवश्रात्‌ परागृद्ि उदेष्यति वा यरसंमिस्तेऽ्न पटो द्ववद्याः) अथ याम्ये ररे तैरसमि क्षितिजाद्षःस्थो ग्रहो यावद्परि क्षिपिजं नीयत तावत्‌ रतायनदकमकम्रहा- दृमतः कानतिवृत्त क्षि द्गति यदि सौम्यः रारस्तदा तैरसुमिः क्षतिजा- दुपारेस्थो यहः क्षितिजं यवदधो नीयते तावत्‌ छतायनटकमकादमहात्‌ प्ष्ठतः कान्तिवृतचं क्षितिजे उगति। अत उक्त-दरे याम्पोचरे कमविरोमविधानटयि- त्यादि एवं छत उद्ये जातम्‌। अस्मादुदयटस्रसाधनाद्रयस्तमस्तटयसाधनम्‌ | यतो भेरसभिर्वक्षेेण प्राच्यां महः क्षिपिज।दुनाम्यते तैरेव प्रतीच्यां नाम्यते नाम्यते तैरवोन(म्यते अथ प्रपीच्यां मरहऽस्तं गच्छति प्राच्यां यह्प्रमुरैति तद्स्वर्म्‌ अपो मार्पाधिकात्‌ खवरत इषयुक्तम्‌ इदं गोगोष्रि ` सम्थरटश्यते

शि०- अथ तेरक्षहक्मास॒मिः शरे तु याम्योत्तरे इति वासनाऽत्र पूर्वक्षि- तिजे स्पष्टो याम्बः शरः समाद्र उन्मण्डले धसवाभिंमुखेऽतो यहविम्वस्याऽशक्षटक्- मादयुभिः क्षितिजादधो नामने मवति अद्रौ कऋरान्तिवरृत्तस्थं गरहावयक्स्थानं. स्वक्षितिजि रति पश्चत्कुतायनटष्र्मग्रहािम्बं लगति अतः कृतायनटकरर्मके गहं रविं प्रकत्प्याऽऽक्षहक्कर्मासतल्येनष्टकाठेन कमेण गहनिम्बसमं कान्तिवृत्तस्थग्रहावयवं प्वगत्या ज्ञातुं कम्रं कृतम्‌ तहद्यलय्ं ग्रहस्य तस्मिननेत्र॒प्राकृक्षितिजे स्पष्ट उत्तरः शरः क्चितिजस्थसमादर्ध्वपन्मण्डरष्रवामिमखोऽतो यहाकेम्बस्याऽऽश्चटक्मा- सभिः क्ितिजेध्व॑मुन्नामनं भवति आदो इतायनहछसग्रहविम्बं स्वक्षितिजें द्गति पर्चात्रान्तिवत्तस्थं ग्रहावयवस्थानं रगति अत आक्षहछर्मासुत्ल्येनष्ठकले- . नो्कमेण यरहनिम्बसमं कान्तिवत्तस्थयरहावयवं परिचमगत्या ज्ञातम्करमलयं कृतं तदुद्यल्ग्रं॑अरहस्य टं कुतः क्षितिजे यो ग्रहस्य राश्यादिर्वयवोद्यः स॒ एव भभमस्य अतो मम्रमवकशषयछठश्॑तप्रैव कतम्‌ अथव्राऽयनहकमंसंस्त उन्पण्डलस्यभ्सवाभिमखो ग्रहो यनिशासमिहगतिस्तवेटक्षटकमासुभिः किषित्यनुपाति सिद्धकटाभिह्वयद्धनर्णफठसंस्ृतो यथावद्धवति शरेण महस्य नामनोन्नामनवङ्ास्चरफः- ठत्रद्‌ गहस्य संभ्कारार्थ शरः सपातमन्द्स्फुशद्धवत्यतंः सपातमन्दस्फुग्रहमेलो ग्रह्मः पश्चिमे क्षितिजोन्मण्डल्योरन्यथा ग्रहुस्यास्तत्वादस्माद्‌ व्यस्तम्‌ तयथा सोम्ये.

८४ म्रहगणिताध्याये~

इदानीमुदयास्तटय्ययोः सवप प्रयोजनं चाऽऽह- निजनिजोदयटख्यसमरदरमे समुदयोऽपि भवेद्धनभः्सदाप्‌ भवति चास्तविलग्नसमुदटरमे प्रतिदिनेऽस्तमयः प्रवहथमात्‌ | स्ष्टा्थम्‌ | इदानीं अहस्य द््यादृ्यत्रक्षणमाह-- निरीष्टलच्रादुद्यास्तलमे न्यूनाधिके यस्य खगः हरयः दिनेऽपि चन्द्रो रबषिसेनिधानाल्नास्तं गतर्चेत्‌ सति दनि मा॥१०॥ दिनकरेऽस्ं गते यदिष्टकाटे टयं॑वदिष्टटयम्‌ तस्माद्यहस्योदयाख्यच्ं न्यनमस्ताख्यं चाधिकं यदि मवति तदा यहो दृश्यः इतोऽन्यथा वेदद्रश्यः | एवं रक्षणे सति चन्द्रो दिवसेऽपि दृश्यः यदि ग्रहो दृश्यस्तद्‌ा रहस्य छाया साध्या |

अ्रोपपत्तिः सष्टार्था | 9 रि०-दारे कमेणायनदुक्कर्मसंसकरतं भार्धायिकं ग्रहं रवि प्रकल्याऽशक्षदरककर्मासितल्यनेष्ठका- ठनास्तट्यं कायम्‌ याम्ये बणे विपरीतमुत्मेण ठं कार्यम्‌ तदस्तल्य्म्‌ अत्र वासना यरसुभिविक्षपेण प्राक्‌ कजे ग्रहः क्षितिजाद्न्नाम्यते वा नाम्यते तेरव प्रतीच्या नाम्यत उन्नाम्यते च। अत उक्तम्‌-- सोम्ये कमेणेत्यादि अथ यटल- अमुद्‌।ते ग्रहतुल्य प्रत्यककृजे तयदा पश्चिमे कुजे गच्छति प्रवहभरमात्तदोदयट्ग्मात्सप्तमं प्रक कुज उदेति। अतो भार्धाधिकादित्युक्तम्‌

>

उद्यास्तस्वरूपं प्रयोजनमाह-निजनिजोदयेति अगो पपत्तिः क्षितिजे ग्रहस्य ॒राश्यादिर्वियवोदयः एव मय्रपस्य ! यदा प्रवहभमात्पश्चमे कजे गच्छति तदास्मत्सप्तमा रातिः प्राकृ कुज उदेति सप्तमे प्राक कृञोर्ध्वमागते राश्या- (दुरवयतस्य प्रत्यक्‌कुजादस्तो दुश्यतामेति

निशाटश्नादोते अत्रोपपत्तिः इष्टटग्नाह ्रहस्यीद्यलमे प्राग््रग्यरह ऊन उदयटप्मसमो ग्रहः क्षितिजो्धवमिष्टटग्नादूनः उदयश्मादयर इष्टं क्चितिजे तद्‌- धकं राश्याच्रदयवेन अतो दुश्यः इष्टटग्रादस्तटगेऽमेऽधिके प्राक्‌ कुजादघः पश्चिमदुगगरहेऽधेकमस्तलग्रं नाम पश्चिमद्रग्यहः इष्टग्मनं प्राक कजे ग्रह उदयलग्रतुल्यः प्राक्पश्चिमक्षितिजादूध्वमेव वर्तते इषटभाद्स्तलग्रमिकं क्षितिजोरध्व- गहस्य्टलग्मद्यरत एव क्षितिलाघो भवति अतो द्यः यतः पश्िमक्षितिजे यदोद्यल्ग्रसमो ग्रहः प्रवहभमाद्रच्छति तदाऽस्तट्ग्ं पराककूज एति अन्यथा दर्यः

स॒ एव ठक्षणे सति दिनेऽपि चन्द्रो महश दश्यः ग्रहोऽकसंनिधानान्नास्तं

गरवैत्पति देने पक्ष्यमाणमरहयुगतकाङान्रटिकाबन्धादिसाधनार्थं भा साभ्या १०

"प्रहुच्छाथाधिकारः ८५

इदानीं छायार्थं प्रहस्य चुगतमाह-- ज्ञातु यदा भाऽभिमता अहस्य तत्काटसखेटोद्यल्लभर साध्ये तयोरन्तरनाडिका यास्ताः सावनाः स्य॒द्यंगता अहस्य ॥११॥ ता एव खेटद्यतिसाधनार्थ क्षेजात्मकतवात्‌ सधिया नियोन्याः ऊनस्य भोग्योऽपिकभुक्तयुक्तो मध्योदयाढयोऽन्तरकाल एवम्‌॥१२॥

यस्मिन्‌ कादे अ्रहुस्य छायां ज्ञातव्या वाक्राचिकस्य म्रहस्योदयख्यपिष्टटमरं तयोरन्तरषटिकाः साध्या ऊनस्य मोग्योऽधिकमुक्तयुक्त इत्यादिना एवं त्र ग्रहस्य सावनघटिका दिनगता वन्ति |

[कय

अबरोपपत्तिः अप्रेष्टटयं किर क्षितिजे इष्टकायिकस्य महस्य यदुद्यख्यं छृतं तदुदयटद्रमेव ग्रहः क्षितिजादुपारे यत्र कुतचित्‌ स्थाने तस्य भोग्य- काट इष्टटयस्य मक्तकाटेन मध्योद्यैश्च युक्तस्तस्य ग्रहस्य दिनगतः कारो भवितुमहति ता घटिकाः सावना भवन्तीति यदुक्तं तत्‌ कृतः } यतस्ता वटिकाः

कषे्रासिकाः इदं मोटोपरि दर्शयेत्‌ गोठ इष्टटय क्षितिजे निवेश्य ताकरावि- कग्रहस्योदययं मेषदेदृ्वा तद्ये मरहसंज्ञको बिन्दुः कायः ततर तस्याहोरा- रात्रवत्तं निवेश्यम्‌। तस्मन्‌ वृत्ते पुवक्षितिजसेपात दारभ्य य्रहविह्मपथन्तं यावत्यो घटिकास्तावत्यस्तस्य अहस्य श्गता भवन्ति ताश्च सावनाः। थपोऽहोराचवृचे विगणस्थ गहीवाः ्रहस्याहोरत्रे याः षष्टिषटिकास्ताः सावनाः छायासाध-

नार्थं क्षे्रालिका एव नाइचो ग्रहीतुं युज्यन्ते छायासाधनं हि के्व्यवहारः

अत उक्त-ता एव खेटद्य॒तिसाधनाथमित्यादि

हि०- : छायार्थं गहद्चगतमाह-- ज्ञातुमिति ता एवेति अोपपात्तेः इषटका- छ्किं यहं तत्क्चितिजे क्षितिजोष्वं स्थितग्रहयाधेकम्‌ इष्टकालिकग्रहस्य याम्योत्तर इत्यादिना यद्ुदयलय्य तदुदयमेव ग्रहः क्षितिजाडुपरि यत्र॒ कुजचित॒स्थान इष्टटग्रादनः तस्य भोग्यकाठः इष्टरग्रभुजयुक्तो मध्योद्याढयो ग्रहस्य दिनगतः पराकूकुजायावत्यो घटिका उद्ये जातास्तात्काछ्िको भवितुमर्हति ताः सावनाः कुतः यतो बयुराचवृत्तक्षितिजयोर्योगे गरहोदयाद्रगरहास्तपर्यन्तं ग्रहसावनदिनघरिका युरात्वृत्ते ता एव गरहोदयात्समागता दराचवृत्तस्थाः ता एव क्ेत्रात्मका नाम युरातरवृत्तकान्तियोगस्थाः छयासाधनं हि क्षेत्रव्यवहारः अत उक्त-ता

एवेति १९१ १२

(+ भहगणिता्याये-

ददार कनेः करत्वं छवा छाया साधनातिदेशं करोति स~ स्पष्टा कामिः स्फटक्षरयुतोनेकमिन्नारामावे तर्न्या स्पष्टोऽपमगण इतो द्रन्यकायं अहस्य | छ्त्वा साध्या तददिवषटीभिः प्रभा मानुमाष- च्चन्दरादीनां नलकसषिरे दरानायापि भानाम्‌ ॥१३॥ ग्रहस्य कालिः स्फुटेन दरेण तुल्यदिक्ते युता भिनदिक्ति वियुता सती रफूटा मधति स्फुटकन्तया म्या सा स्फुटक्रान्तिज्या तया कृज्याद्यन्यावर- ज्यादि सर्वे प्रसाध्यम्‌। पूरवानीताभिचुंगतषरिकाभिरुनतं ज्ञात्ाऽ्थोनतादृनयुता- दित्यादिना भानुमावच्चन्द्रदीनां म्रहाणां भानांवा छाया साध्या यद्यपि ताराग्रहाणां भानां छायान्‌ दृश्यते तथाऽपि नर्कसुषिरे तदशंनाय तदुषयो- मिनी भविष्यतीति साध्या | अत्तोपपत्तिखचिपरशनो केव इदानीमत्रापि विदेषमाह-- | ` स्वमुक्तितिश्यंराविवर्जितो ना महाः खाथिरुतां ४३ ०रादहीनः। स्पष्टो भवेदस्फुटजातदुग््या संताडिताकैः स्फुटरङ्भक्ता १४ प्रभा भवेन्ना तिथिमागतोऽल्यो यावद्विधुस्तावदप्तावदुरयः।

[क

शि०- क्रन्तिस्फुटत्व कुत्रा छायासाधनमाह-- स्पष्टा कान्तिरिति रारक्रान्त्योरेक- मिन्नाशभवि स्फटश्चरयतोना मध्यमा कन्तिः स्पष्टा स्यात्‌ अच्रोपपत्तिः प्रागु क्तैव इतोऽस्माद्पमगुणालिप्रह्नोक्त्या बयुज्याचरज्यादि साध्यम्‌ तदुदितघरीभि- रथोन्नतादिना चन्द्रादीनां भानामपि नख्कसषिरे छिद्र दनाय मा साध्या यन्रपिं छाया दृश्यते तथाऽपि नटकच्छिद्े भाग्रहदशनायोपयोगिन्यतः साध्या साघनोपपत्तििप्रश्नोक्तेव १३

राङ्कभयोः साधना विरेषमाह-स्वथुक्तितिभ्यजेति भरमा मवेहिति अनोपपत्तिः छायासाधनार्धं . यः शक्कुरसो हदङ्पण्डरे ग्रहस्य क्ितिजादुन्नतभा- मानां ज्यारूपः तस्य शङ््कोमूलादुपरि ग्रहस्य स्वभ॒क्तिपचदशांशतुल्याः कच्छि- न्लितताः भवा छन्ना द्रषुभूष्े स्थितत्वाद्धूषषठस्थो दष्टा पश्यति नाम हस्य भक्तिपग्वदुशशांरः कुच्छि्नरिपास्तावाञङ्करव शदङ्कुमलाद्धूछन्ने पश्यती. त्यर्थः कृच्छिन्नरपताः प्रक्प्रतिपादिता एव तथा गेटे-

कुृषठगानां कुदरेन हीन इड्मण्डलार्थं॒सखचरस्य हृश्यम्‌

"7: कुच्छिननलि्त नरतो विक्षोध्या स्वश्चक्तितिथ्यंशमिताः प्रभार्थम्‌ यंदि इज्ज्याभिः साधितो महाशङ्कद्ुस्तदेवं स्पष्टः यदि . टघरुज्याभिः

अहच्छायाधिकारः। <७

एवं किल स्थादितरथरहाणां स्वस्पान्तरत्वान्च छतं तदाः ॥३५॥ एवं तिप्रशनोक्तया रहस्य रङ्कु छणन्यां स्ाययत्‌ ततः रङ्कः स्फरत्वं क्यम्‌ मदस्य मृक्तिपश्वद शरन वजितः द्ह्दुः स्फुटो भवति अस्फुटश्द्धोया जाता द्ग््या सा दुदृशगुणा स्परटरङ्फना मक्ता छाया मवति } छायाव्गादद्राददावमंयुतान्मूरं कणः वृहञ्ज्यामियदा शङ्कुः ख्व सदेवम्‌ यदा उषुज्याभि्वुः शङ्कुः छतस्तदा मुक्तेः खासिवेद्शेन ४३०

>

वाजितः स्फुटो भवति यदा महाञ्वङ्कुः मुक्तिप्श्वकषांशान्‌ खलो खवः

1 [^

शङ्‌ कवा मृक्तेः खा्ितां शात्‌ स्वल्पस्तावद्विधुरद्ण्यो जञेयः।

अपप्तः अवर यः ग्रङ्कुरसे। दद्मण्डर उनतभागानां जीवा वस्य राङ्धोमृखादुपरि मक्तिषश्वदृ शां शतुत्याः केखा मुषा छना भपृष्ठस्थो द्टान पश्यति ता भृछचदिपताः पूर्वं प्रतिषादेता एवं तथा गेटे

कुपृष्ठगानां कुद्टेन हीनं दइ्मण्डटार्धं खचरस्य दृश्यम्‌ कुच्छनदिपतानुरो विरोध्याः स्वमुक्तितिथ्यंशमिताः प्रभाथम्‌

यदि वसुगणरृताि ३४३८ तुत्ये व्यात्तं भुक्तैः पश्वद्‌ रांशः कृच्छन- रपा उभ्पन्ते तदा खाकं१२०मिते किमिति एवमनुपातेन खाता शो टषुशङ्कृपक्षे कृच्छननटिपराः ! एताभ्यो दिष्ठभ्यः शड्कगवुने उन्द्रस्वदश्यः एवं किर स्वं ग्रहा अदृश्या मवति 1 कि विधोर्निधारणं तदाधाचायामिपा- = ` + येण तैः स्वल्पान्तरत्वाद्न्येषां ्रहाणां नोक्तम्‌ रि०-साधितां महाशङ्दटस्तदा टघतिन्याव्यासाधं सपष्टशङधकुसाधनार्थ कुच्छित्नरिपोत्यनना- न्तरस्याल्पस्य साधनमनुपातेन यदि बुरत्िज्याव्यासाध६४३८ स्वभुक्तिपन्वद्‌- रांश १५तव्याः कच्छिच्ररिपतास्तदा टघतिज्या १२० व्यासा्धं कियन्तः (त्यः) अय लघुचिज्याव्यासर्धं स्वत्पं फटमपेक्षितं सष्रगुणवाहुस्यादबहुतरमायात्यतो व्यस्त- नेरारिकेन सखाथिङता ४३० उत्पन्नाः अत उक्त-ट्शुः खाथिकरतांशहीनामिति एवं बरह्धुत्रिज्यातुल्ययेोव्यीसार्धयेरहाशङ्ू्‌ फरो स्तः मध्यमो महारङ्दः कोटिः हग्ज्या भृजच्िज्या कर्णः विज्याक्णस्य सूट भूम्भेऽस्ति अतोऽ स्यष्टशङ्कोर्ह्ज्या साध्या तस्यारदायाथमनपातः यदि स्पषटमहङङ्कुकोरो हग्ज्या भ॒जस्तदा दाददाङ्गट्ङ्ककोरो कः फटं स्फुटा छाया। ना श्चुः

~~ नन + [7 1 1 वि 118)

स्वभुक्तितिथ्येरायावदत्पस्तावद्विषुरहर्यः १४ ५५-

[ये

एवे किरति स्वहपान्तरत्वादिति प्रथः \॥ १५ १६

९८ अहगणिताध्याये- इदानीं तेषां दूषणं निराकुवनाह- स्वस्पान्तरत्वादबहूपयोगात्‌ प्रसिद्धमावाच बहुभरयासात्‌ अन्यस्य तन्जैगुरुतामयेन यस्त्यज्यतेऽ्थो दूषणाय १६॥

(^>.

इति श्रीमास्छराचायंविरचिते सिद्धान्दिरोमणिवासनाभाष्ये मिता- क्षरे यहच्छायाधिकारः ७॥

अयमध्यायच्चिप्रश्वस्याद्कमतो नाधिकारेष्वस्य प्रथग्गणना गन्थसंख्या नवत्यधिकं दातम्‌ ३९०

लाजवर्षः

शि०~ आसीन्नन्दिपुरेऽखरद्विजगुरुः श्रीकेरावो दैववि- तज्जश्रीगणनायकोऽसिंटगुरुबहारनामा ततः तज्जश्रीगुरुकेशवात्मजगणोक्ते प्रकाशामिधे

कि = के, (क

व्याख्यनि सुशषिरोमणेरिह सगच्छायाधिकारोऽभवत्‌

[+]

इति श्रीमत्कैश्विगणेशङ्ृतसिद्धान्तरिरेमणिष्प्िणे रिरोमणिप्रकाशे यहच्छायाधिकारः ७॥

उदयास्ताधिक्छारः ८९

अथ यहोादयास्तमयाध्यायः। अथ अ्रहोदथास्तमयाध्यायो व्याख्यायते तत्राऽऽदौ नित्योदयास्तयोग॑तगम्य- टक्षणमाह- प्राग्दग्यहः स्यादृदयाख्यटश्चमस्ताख्यकं पाश्वेमरग्थहः सः | प्राग्ग्यहोऽल्पोऽत्र यदीषटल्ाद्तो गमिप्यत्ुदयं बहुश्येत्‌

ऊनोऽधिकः पाथ्चिमदग्थ्श्चदस्तं गतो यास्यति चेति केयम्‌ ॥१.१।

[क

यस्मिन्‌ दिनि यस्मिन्‌ काटे यस्य प्रस्योद्योऽस्तो वा ज्ञातव्यस्तस्मिन्‌ दिने तात्छाटिकं स्फुटं यहं छता तस्योदथास्तद्े साध्ये अथ तक्ताठे य्ष्ट- ट्च तच्च साध्यम्‌ ततर यदुदयछयय तत्‌ प्रग्हग््रहुसं्ञं वेदितव्यम्‌ यदृस्तरधं तत्‌ पथिमदग्यहसेज्ञं केयम्‌ या परग्डग्य्रह इष्टट्रादल्पो भवति तदा अह उदित इति वेदितव्यम्‌ यदाऽधिकस्तदोदयं यास्यतीति ज्ञेयम्‌ एवमुद्यगतै- ष्यताज्ञानम्‌ अथ पथ्िमदग्यह इटरगना्दाऽ्त्पस्तदा मरहयेऽस्तं मत इति वेदि- तभ्यम्‌ यदाऽपिकस्तदा यास्यतीति ज्ञेयम्‌ अत्रोपपाततिः इष्टटधाद्दृग््रह ऊनः स्षिततिजादुपरि वरपपेऽत उदितः | यद्‌ाऽधिकस्तद्‌ क्षितिजादधोऽत उदेष्यतीतिं युक्तमुक्तम्‌ एवमिष्टवादयहस्या- स्तरग्ने न्यने ग्रहः परत्यकृक्षितिजादधो वतेतेऽतोऽस्ते गतः अधिङ़ तु प्रत्यक्‌- क्षितिजादुपरि दरतेऽ्वोऽस्तं यास्यतीति | इदानीं तदन्तरषटिकाज्ञानमाह- ` तदन्तरोत्था धटिका गतेष्यास्तचारितः स्यात्‌ निजोदयेऽस्ते।२॥ तट््रयोरन्तरतोऽसछृयाः कालासिकास्ता घटिकाः स्यरार्यः अमीष्टकालद्यचरोदयान्तर्यदेकालदयचरास्तमध्ये इ्टटात् ग्ट्रग्हो यदोनस्तदा तयोरन्तरवरिकाः परावत्साधिता गता भवन्ति ताश्च सावनाः अथ तामि्रहस्य मुक्ति संगुण्य षष्ट्या विमन्य हि०~ अथोद्यास्ताधिकारो व्याख्यायते प्राग्ग्यह इति पर्वर्पिवासना व्रण पूर्वर्धवासना स्पष्टा प्रागुक्ता उत्तरार्धोपपत्तिः इष्टटयालाग्‌ इग्य्रह ऊनः क्षितिजे स्थिते रुम्ादधिकापरि

षतंतेऽत उदितः यदा क्षितिजे स्थितेष्टलयादूनादधिकः क्षितिजे तदधःस्थस्तदोद्यं गपिष्यति

ऊनोऽधिक इति वासनाऽ इष्टास्तट्थं पश्चिमे क्षितिजे तस्मादि- शस्तषटादस्तर्परे नाम पश्चिमदुग्रे न्यूने गरहः प्रत्यद्दनाद्धो वर्तति ! अतोऽसतं १९ -

९० अहगणिताध्याये-

फटकृरामिहनितो दृग्बह्य निजोदयकालिको मवति अथ तस्येष्टटग्रस्य चान्तरवटिकाः साध्याः एवमत्तछ्धावत्‌ स्थिरा भवनि ताः कटासिकाः | मरहोदये्टकाटयोर्मध्य एतावत्यो नाक्षत्रा गतघटिका इत्यथः एवमेष्या अपि एवमस्तेऽपि कटालिकानां वंटिकानां गतागतानां साधनम्‌ अव्रोपपत्ति- ठं्मवटिकानां नाक्ष्राणां साधने पागुक्तेव एवं महस्य परवहवशेन प्रतिदिनं यावुदयासतो तौ निरुक्तो

इदानीमकासिनमविन यावुदयास्त तदर्थमाह-

निरुक्ता अहस्येति नित्योदयास्ताविनासन्नमावेन यो तो वक्ष्ये

रवेरूनभक्तिर्थंहः प्रागुदेति प्रतीच्यापसावस्तमेत्यन्यथाऽन्यः॥ ४॥

यो गर्यो खेः सकाशादूनमुक्तिरसो प्राच्यां दिश्युदेति प्रतीच्यामस्तमेति | यथा भौमो गरुः शनिश्च | योऽधिकमुक्तिरसो प्रतीच्यामुदेति पराच्या परतिति- एति यथा चन्द्रः |

हि०~गतः अधिके तु प्रत्यक्‌कुजादुपरि वततेऽतोऽस्तं यास्यतीति ५॥

इदानीं तदैन्तरघरिकाज्ञानमाह-- तद्न्तरोत्था. इति प्राककुजे स्थिते्- टश्राल्ग्दग््रह उनः प्रार्कुजादृ्यै वतते ग्रहस्य भोग्यस्तनुभरक्तयुक्त इ्या- दिना ग्रहोद्यादरत्पननग्रहस्रावनघटीभिग्रहोद्यः प्रागभवत्‌. अथ षटीघ्न्या दयुमुकतैः खरसेरैश्ष्टठाय॒तो नेजोऽधिको भवति एवमधिकोऽपरि प्रा्ुग््रहो भवति तत्र अहस्य भुक्तेस्तन॒मोग्ययुक्त इत्युत्पन्नकले चात्पः एवं पश्चिमद्ग््रहेऽपि ज्ञेयम्‌ एवं नेजादयिको यहो रारयदयेन सहेष्टकाे यथा क्षितिजोध्वै याति २॥

तद्ध्रयोरिति तहश्रयोरन्तरतोऽसङ्कस्स्थितग्रहोदयेष्टकाटयोरमध्ये तावत्यो नाक्ष- जागता घटिका इत्यर्थः ताः कारिकासिकाः एवमेष्या अपि एवमस्तेऽपी- छठकाटयचरारतमध्ये काटालिका नाम काट्प्रसाधनात्तासां धरठीनां गतागतानां साधनं कार्थम्‌

निरुक्ताविति स्पष्टं पूर्वार्धम्‌ उन्तराधांपपत्तिः खेरूनभक्तिर्महो राश्या- यवयवेनात्पः। खैः पूर्वरायंशो पश्चिमभागे स्थितोऽतः सूर्योद्याप्पूर्वमेव तस्य महस्य वक्ष्यमाणेन कालशतुस्येनान्तरेण पूर्वोदयः स्यात्‌ यतो गरहाधिकगातिरकों राश्यायवयवेनाधथिकश्च ग्रहात्पृव॑मागस्थोऽग्रे पूर्वगत्या तत्पूवस्यामेव गच्छति आदौ ग्रहोदयः पश्चादकदियः अतः पर्वोद्यः यो महः सयाद्धिकोऽल्पगतिः सूर्यादुभिमरादयंरे पूर्वभागे स्थितः स॒ दिनकरकरनिकठतया कालांशान्तरेणा्र- इयतां गतः यतः पश्चिमभागस्योऽकंऽधिकगतिस्तं हं पूर्वगस्या व्यक्तवाऽयती यात्नि अयगते सत्यादौ गरहस्यास्तः पश्चादुकस्तः अतः पश्चिमायामस्तः |

उदयास्ताधिकारः | ९.१

` अोपपत्तिः ! यो मन्दुगति्थहो दिनकरकरनिकरयाश्टश्यतां गतोऽत्ता- वफ रीधतया पुरतो गच्छति सति ग्रहो मन्दुगतितात्‌ एषतो पिरम्बितः पाच्यां दिश्यकेदुयातूषमेव दृश्यो मवति अथ यो मन्द्गतिग्रहोऽक।द्थिक आसीदत शीतया सेस्दासनतां गच्छति तड व्करनिकरावगुण्ितिः प्रतीच्यामसावस्तमेति ! अनयैव यक्त्याऽधिकमुकिः प्रतीच्यामुरेति पराच्चां प्रतितिष्ठति | इदानीं बुध दक्योविरेषमाह- ज्ञगुकाव॒नज्‌ प्रत्यगुटरम्य वकं गतिं प्राप्य तन्नेव यातः प्रतिष्ठा ततः प्राक्समुटम्य वकावुजुतवं समासाय तन्नैव चास्तं बनेताम्‌ ॥५॥ बुधदाकौ तु यदा छल्‌ तद्‌ाऽधिकमुकितात्पतव्ामृदृच्छतः वतस्तनेव वक्रतां प्राप्यास्तं गच्छतः ततस्तयेव वक्रता प्राच्यामुदरम्थ ततोऽक्रतां प्राप्याधेकमृक्तित्वात्पाच्यामेवास्तं बजेताम्‌ ¦

शि ०-अन्यो कदि धिकभुक्तिरन्यथेति अन्यथेति किम्‌ प्रतीच्याम्दयमेति प्रागस्त- मेतीत्यर्थः यथा ¡ यो ग्रहोऽकाद्धिकोऽधिकभक्तिश्च सोऽकाद्भिमराश्थदा प्राभागे गच्छन्कालश्ान्तरे स्थितः पर्चिमायामद्रेति प्रथममुक्तोदये वैरो म्यात्‌ यतोऽवयवेनाकधिकोऽधिकमभक्तिथहः सोऽल्पमल्पगतिं चारक पृष्ठतः परिच- मभागे व्यक्ता पूर्वगत्या गतिबाहूल्यादवयववबाहल्याच्चाग्रतः पुप्स्यामेति त॒ प्राक्कृजे पृष्ठे स्थिताकस्याऽऽदाघुदयानन्तरं गरहोद्यः सोऽकतेजोवाइल्यःन्न दृश्यते तस्योदयः प्रवहभ्रमातत्यक्कुजे गच्छन्नक।स्तादनन्तरं चन्द्रोदुयवद्धवति अतः पडिच- मस्यामदेति यः सूर्यत्पश्चिमभगि पूर्वराश्येश्े भागेरत्पो गत्याऽ्धिकः काल. चान्तरे दिनकरकरनिकटतया पूर्वगत्याऽ्क प्रति गच्छत्यतोऽस्पत्वात्पुैस्यामस्तो भवति कुजगरुशनीनां गतयोऽकात्सदैवाल्प मन्दा; अतच्याणभिवोक्तयक्त्या प्रागुदय पश्चिमायामस्तः चन्द्रस्तु सू्यात्सवद्‌ाऽधिकगतिरेव अतश्चन्द्रः स्वस्तेऽकदूनोऽ$ गतेराधिक्याटषठतः पश्चिमभागे त्यक्त्वाऽमे पूवेगत्या गच्छति अतस्तस्य प्रोक्तयुक्त्या प्राच्यामस्तं गतः सञ्‌ श्ुक्टप्रतिपदन्ते स्वोदयेऽकापिकोऽतोऽयं . प्रोक्तय॒क्त्या पश्चि- मायामुदयमेति एवे चन्द्रस्य प्रागस्तः पश्चिमोदय एव वुधष्क्रौ तु कदा- चित्सूर्यापिक्षया न्य॒नाथिकगती भवतः अतस्तयोरुमयत्राप्युदयास्तौ भवतः क्क ता केन बुधश्चुको न्यूनगती भवतः

„४०

अतस्तयोविशेषमाह- ज्ञडाकाव्रज्ञ इति वासनारूपोऽये श्छोरः

कृ[टांडानाह--दखन्दव इति अन्रोपपन्निः कालात्मका अंशाः कालंशाः कथमि ति दद्भिः पार्मःयपररेकों ऽशस्तदैक घरिकायां षष्ठिमितेः पानीयपदठेः .किम्‌

1 4

गुणहरयेदक्षभिरपवरते कृत एकघटिकायां षटू कालंश्ञाः अतः सूर्योदयात्ूर्यास्तादा

अहगणिताध्याये-

अवापि सैव वासना ! किंच यलाच्यां दि्युद्मनं परतीच्यामस्तमयस्तदुक- तविपरीत्यम्‌ इदानीं काटांशानाह- द्सरेन्दवः रोलभवश्च का रद्राः खचन्द्रा स्थितयः कमेण। १२ १७ १४ ११ १० १५

चन्द्रादितः कालल्वा निरुक्ता ज्ञशुकयोवंकगयोद्विरीनाः &

चन्द्रादीनमते १२।१७।१४।११। १०। १५ कृर्छाशण ज्ञेयाः बुधश्रुकरयोस्तु वक्रगतयोर्विरीना द्विवजिता जेयाः

अवोपपततिः ! काटांश इति काठालका अंशाः काठाः षडूमिरशेरेका घटिका एकस्यांरास्य इश पानीयपलानि अतैतदुक्तं भवति चन्द्रस्य किल द्वादश १२ काठांशाः अकंस्थास्तमयादुदयाद्रा वटिकाद्रयाधिकेऽन्तरे चन्द्रो दृष्टियोग्यो मवति तदुने तत्मभाछादिततादद््यः। अतस्तस्य द्वादश कारणः एवं भोमस्य सदर १४७ षडंशोनास्तिसो वटिका २। ५० इव्यर्थः एव- मन्येषां यथा पशितास्तेषां बिम्बस्य स्थ॒दसूकष्मताव शान्नयूनाधैकता अत एष बुधदक्रयोवैकगतयोधिम्बस्य स्थृटतवाद्द्िहीनाः अव्ोपरुन्धिरेव वास्नना

इद्ानीमितिकरव्यतापाह-

थज्नोदयो वाऽस्तमयोऽवगम्यस्ताहेगभवो दइक्डचरो रविश्च

अस्तादयासन्नादनं कदाचत्साध्यस्तु पश्चात्तरणः सषड्मः।।~।

शि ०-यावता घटिकादिकेन किन म्रहस्योदयोऽस्तो वा लक्ष्यते काटः षड्गुणितो

दसेन्दव इत्यादयः कठांश्ञाः कृताः ते शराङ्कन्ञकविरविकृजेज्यार्िणां स्थूलग्रहविम्बस्यार्कनिम्बस्य चात्पेऽपि कालांशान्तरे परथोर्भहविम्बस्याकंकिरणे्नं रोपः तथा ग्रहस्य ठघुनिम्बत्वादुर्कग्रहविम्बयोः काटशैर्बहन्तरेऽपि ठचो बिम्बस्यार्क कि- रणै्छोपो भवति अतो ग्रहाणां बिम्बस्य स्थूलसूकष्मतावरात्कालांशानां न्युनाधि- कता बुधञ्यकराभ्यां विनाऽन्येषां भैमगुरुशनीनां वक्रगतौ सत्यायुदयोऽस्ते वा भवति बुधड्कयोस्तु वक्रगतो सत्यां प्रथ्न्यासन्नत्वात्पृथुनिम्बम्‌ उदयमस्तमपि वजतः अतो ज्ञ्करयोर्वक्रगतो द्विहीना इत्यक्तम्‌ काटाशतुल्ये गरहार्कान्तरे ग्रहो ह्यः काटश्ेभ्योऽत्पे मरहाकान्तरे मरहोऽकप्रभावाहुल्येनाऽऽच्छाक्ितत्वादटश्यः इयमपलम्धिरूपा षासना & |

यञ्चोदय इति य्यां दिशि द्रष्ठेन्द्रशिरज्ञातास्तोदयासन्ने दिने दग्यहाकै

सफ्टौ क्यौ यदि प्रच्यामुदयास्तरक्षणं तदौदुयिकमर्कं प्रा्दग्रहसंज्मुदयाख्य-

उदथस्ताधिकारः

स,

इह केन्द॒भगेग्रहस्योद्योऽस्तमयो वा यसिन्‌ दिन आयतस्तस्याऽऽस॒ने करसिधिरिने तं महं रं स्फुटं छता यस्यां दिशि य्रहोद्योऽस्तमयो वा तदि्मवो दग्यहः कार्बः। यरि पाच्यां तैदथिके प्रह रुतोदयद्यचे साध्यम्‌ यादे प्रतीच्यां तदाऽऽस्तमाधेकं यहं छताऽस्तटमरं सा््यमित्यथः यदा परतच्यां तदा रविः सषदमश्च कायः

इदानीमिष्टकाटांशानयनमाह-

हक्सेचराकन्तरजातनाडयो रसाहताः काललवाःस्युरिष्टाः। ७.

दण््रहाकंयोरन्तरषरिकाः साध्यास्ता रसद्हता इष्टाः कारां मवनिति अथ वरूद्यास्तवगतध्यतामाह- केभ्य ऊनाभ्याधेका यदीशः चेटोदंयो ममभ्यगतस्तदा स्यात्‌

ही (क

अताऽन्यया वा.ऽस्तमयाऽवगम्यः प्राकृष्टकाटठादश्याकवयामादठृषाः

खाश्राष्टम१८० °त्रा द्चरादयात्ाः सरकथक्त्यन्तरभाजताश्चाः॥

वे त॒ भक्त्येक्यहता अवाप्तास्तदन्तराठे दिवसा गतेष्याः

नयाम भानेन

रि०-खय्यं कार्यम्‌ यदि प्रतीच्यां तद्ऽऽस्तमयिकमरके पश्चिमद्ग््रहाख्यमस्तलयं

साध्यम्‌ पश्चिमस्याम॒दयास्ते साध्यमाने उक्सेचरार्कान्तरेत्यत्र ठयवत्काकसाधनार्थं

पाश्वमद्रग्यहाक। पश्चमान्षातजस्या ता षटडूमा पृतगत्या ब्रा कृजस्था कुत्वाऽन्तस्नाद्यः साध्याः नान्यथा साधने समाच्नम्‌ उपपाच्तद्युन्यत्वात्‌ ५७

¢ क,

दृक्खेचर इति अकंटुक्खेचरयोमंध्येऽत्पो रविः कल्प्यः अधिकं ठग कतप्यमन्तरे घटिकाः प्राग्वस्साध्याः शेषं स्पष्टम्‌ अत्रोपपत्तिः दक्खचरो कान्तिव्द्राचवृत्तयोमे रविरपि तत्रेवास्ति तयोर्मध्ये ऊान्तिवृत्ते या अन्तरक- टास्ताः क्षेत्रकरः ताभ्यः कालानयनं कत्वा कालों शरत्वृत्त आगच्छति तद्थैमूनः प्राकृक्षितिजेर्ध्वं वर्तते योऽधिकः सोऽक्षितिअस्थः स॒म्‌ ऊनादकाद्धग्यकाठः अधिकात्तनेोर्भक्तकाटठेनान्वितः मध्योदुयादयो युराजवत्ते काटः स्यात्‌ तस्य काटप्रधानांङकरणायानुपातः याद्‌ घट्या &० चक्रे घष्टय- पिकरातत्रयमश्चा९०स्तदेष्टरीभिः मिति ष्या हरेणापवर्ते कूतेऽन्तरजा- तनाङ्यो रसाहता इष्टाः काट्टवाः स्यरित्यपपन्नम्‌ यदेष्टाः काटंशा उक्तकाला- रभ्य उनास्तदा गम्य उदयः यतोऽकंः अरहमग्रे तस्यजिष्यति अत एष्य उदयः यदेष्टा उक्तेभ्योऽधिकास्तदा गत उदयः यतोऽरछो ग्रहमृष्टङघ्य गतः |

अतोऽन्यथेति वक्ते त्विति अन्रोपपत्तिः अतोऽन्यथाऽस्तमयोऽवगम्यः जन्ययेति किम्‌ खेभ्यः प्रोक्त धिकेगम्योऽस्दः यतोऽकादू्रहोऽगे वतते पष्ठ

प्रहगणिताध्यापै-

ताच्रालिकाभ्यां रविदृग््रहाभ्यां महुः छृतास्ते स्फुटतां प्रयान्ति ॥१०॥ एवं इष्टकां आनीवास्ते पोक्तेम्यो यार सता भवन्ति तदा प्रहु- स्थोद्यो गम्यः यद्चधिकास्तद्‌ा गत इति वेदित्यम्‌ अतोऽन्यथाऽस्तमय दृति | उक्तेभ्यो यदीष्टाः सलसास्तदा अरहस्यास्तमयो गतो यद्याधिकास्तदा गम्य इति | अथ प्रकानािष्टकाखशनां या अन्रे कास्ता अष्टदृश्षशतैः १८०० गण्या दृग्ग्रहमक्रान्तस्य राशेः स्वदेशोद्यासुभिभाज्याः फर्करानां ग्रहकमुकयन्तरेण वक्रगे रहे भृकतियोगेन भमि गृहीते यव्यं वे गता एष्या वा दिवसा भवन्त्यद्य वाञ्स्तमपे वा तैर्दिवनेस्ताकाटिको टग्यहार्को छ्वै- वमरुषृत्कमणा सम्यक्‌ तत्काटन्ञानं मवति अत्रोपपात्तिः इष्टकाटांरासाधने टस्षासनेव प्रोक्तानां काटा शानामन्तर्ती [होऽटश्यो मवति। अतो यावदिष्टा न्यूनास्तावदद्रश्यः। उद्ये विटोक्यमान उद्‌- प्यति | अस्ते विरोक्यमानेऽस्तं गत इत्य थाञ्ज्ञायते इष्टा यद्यधिकास्तदा परोक्त भ्धो वहिभृतत्वाद् महो द्यः उदये विटोक्थमान उदितिः। अस्ते विोक्यमानेऽसतं यास्यतीव्यथानज्जञायते अथ तेषां परोक्तष्टानां काठांश्ानां पा अन्तरे कल- स्तासां क्षे्रदिष्रीकरणायानुपातः। यावत्यः कारुकटास्तावन्त एवासवो मवनति | अथ यादे दृग्होदयासुभिरष्टद उतानि १८०० कषे्रटिष्ा छम्यन्ते तदा तद्न्तरकटासुभिः किमिति। फरं क्षेतटिपताः। ता गरहाकमकत्यन्तरेण भान्याः | मुक््यन्तरं हि क्षेतरटिष्दान्तरासकमतः सजातीयकृरणाय क्षेटिषीकरणम्‌ भुकयन्तरणेको दिवसो रभ्यत इति युक्तमुक्तम्‌ वके तु मुकतिथोग एव भक्त्य न्तरम्‌ दूरान्पेरे सथृरकाखो भवतीत्यसरुत्कम सूषक्षमाथम्‌

माका

रि ०-स्थोऽकों ग्रहं प्रत्येष्यति अतो गम्योऽस्तः यदा प्रक्तेभ्य इष्टा ऊनास्तदा गतोऽस्तः यतोऽकछादरयहो १४ व्ततिऽतोऽको ग्रहम॒ष्ठ ङ्घ्यामे गतः अतो गतोऽस्तः अथ प्रोक्तकालरोभ्य इष्टकागा्नानामूनाधिकानामन्तराद्धागानां थाः कटास्तासां कान्ति. ते क्षेचरिम्ताकरणाथमनुपातः यावत्यः कलास्तावन्त एवासवः स्वल्पान्तराद्गृहीताः यदि दरग्यहोदयासुभिरष्टदस हतानि शशिकला १८००स्तदा॒मरोकते्टकाटांसान्तर-

(क

कामितैरसभिः क्रिम्‌ फलं कऋन्तिवृत्तस्थाः श्षेबरिप्ताः आभ्यो गतेष्यदिनार्थ-

मनुपातः यदि करान्तिवत्तस्येन कलछत्मकेन ग्रहाकयोरगत्यन्तरेणेकेकं दिनं तदाऽऽभि (१ =

कलामिः किम्‌ फटं गतेष्यदिनानि वक्रे त॒ गतियोगेनैकैकं दिनमतः भवत्यै क्यहता इत्याहि रषं स्पष्टम्‌ १०

| उदयास्ताधिकारः #

अथ विशेषमाह

पमाग्हग्यह्श्वदाधक्छ रकः स्यहट्नाभ्यदा पारचमहग्यहस्च |

प्राक्षशटकाटारहायुतः कलाभिः साध्यास्तदाना दिवसा गतप्याः। ३१

तथा यदीष्टकाटांज्ञाः पोक्तेभ्योऽम्यधिकास्तदा |

व्यत्ययश्च गतप्यते ज्ञेयाऽहनां स॒धिया खट्‌ १२

यादि प्राग््रहो सवेराधिको मत्या पचचिमदृग्रहों न्यूनो भवति तदा ईष्टकःटांशा आनीतास्तेषां पोक्तानां यागकटाभिदिवसः साध्या नान्तरकृटापिः वथा प्र्धग्यहेऽकादाधके तति पशादृद्््रहे दा न्धने इट कारासा आगतासे यादे पराक्तम्योऽम्यपिका भवन्ति तदा परोकेएटकाट-

क,

रायुतेः कछाभेथं दिवक्ाः साधितासतेषां दिविस्तानां गपेष्यत्वे विपर्ययो ज्ञेयः

9५

शि० प्रारदररग्रद्ध्येदिति अव्रोपपत्तिः प्राच्यां यों ्रहोऽकाटिघुगोऽवयवेनात्पश्च सो कत्पश्चिमभागे राहयवयवेन काटांरतुत्थर्मागिरकछीदूनः सनद्रश्यतमेति योऽकार रिजषोऽयवेनाल्पश्च पश्चिमभागे राश्यवयवः कालशतुल्यैमभिरर्कादूनः सन्नद्रर्यतामेति तथा प्रतीच्यामर्कादवयवेन भयान्मशितिर्महः प्राग्भगि राश्यवयवोऽक।त्काटशैरथिको दृश्यो भवति योऽर्कद्वयवेन भूयान्‌ टघुगोऽकातराग्भागे राश्यवयवः काटि रधिकोऽदरश्यो भवतीति मूला वासना प्रागुक्ता यतः कारांरतुल्य एव गरहार्कान्तिर गहस्यास्तं उदयश्च भवतीति प्रागुक्तम्‌ एवं प्राच्यामकांत्ृष्ठतः पश्चिमभागे काटल दातुव्येभागेरूने द्रग्य्रह उद्योऽस्तो वा भवति प्रतीच्यां त्वकदियतः प्रण्मगे काटांशतल्येभगिराधेके ग्यह उदुयोऽस्तो वा मरति अतः प्राच्यामूनेऽकत्पिश्चिम- भागस्थे दग्रह इष्टाः कालांशञाः साध्यन्ते ते सेः पृष्ठतः पश्चिमभाग एं भवन्ति तथा प्रतीच्यामधिके खेयं प्राग्भागस्ये इष्टाः काटाश्षाः साध्यन्तेते रवेरयरतः प्राग्भाग एव भवन्ति अतो<य्रगतानां पृष्ठणतानां काटांज्ञानां रगे द्रुते सति कःतमन्तरं मवति अथ यो अहः प्रतीच्यामक्ादवयवेन कालाशचतुल्य॑भागेभयान्प्रागभागस्थो<- काटिघगतिश्च प्रतीच्यामस्तं वजतीति प्रागुक्तम्‌ अथ बहूवरवयबाह्घुगादुयहादू बहुगे पश्चिमभागस्थेऽके अरहाकयोः काला तुल्यरेवान्तरे सति प्राग्भागस्थस्य बहवयवरुधुगमह- स्यास्तो भवति यदाऽ; प्राग्गत्या गतिबाहूल्यादर्रतो याति ग्रहसमश्च मवति काल रातल्यान्तराभावस्तदा गहस्यास्तमध्यम्‌ अतस्तमपि त्यक्ाऽमेऽके गते सति यहोऽका- हघगोऽत्पश्च भवति अतस्तस्य प्रागुदयसंभूतिः अत्रोद्याथं प्रोक्ते्टकालंरय॒तिः कदा संभवतीत्यच्यते ! यदाऽवयववाहृल्यादत्यत्पग्रहात्कालांश्ान्तरे प्रत्यग्भागे गत्यधिक उनोऽ्कः स्थितः र्वगत्याऽधिकं प्रहं यातुं इयः किंचिप्पूषगत्याऽत्े यातः

क्मसाशतुस्यमन्तरं न्यूनं तदा केनचिछच्छकेन ष्टेऽस्योदरयः कदा भनतीति तदाऽ

९६ अहगणिताध्याये-

अनरोपपत्तिः यो पहः पाच्यामुदेति परतितिष्ठति वा, असो येखूनः सन्‌ पश्चिमायामधिकः सन्‌ पाच्यां दिशि पोक्तकाङांशेरूनः सन्‌ प्रद्श्यतामेति तावद्धिरेव पश्चिमायामधिकः सन्‌ अपो खः प्रष्ठः प्राच्यां पोक्तकाटांशः परतीच्यामयतः भाच्यामुने यहे इष्टकाछांशाः साध्यन्ते ते सेः पृष्ठतः अतः पृष्ठगेतैरेव पोक्तकाटांशेस्तेषामन्तरं कतु युज्यते अथ प्राच्यां सेरधिके

दग््रहे इषटकारांखाः साध्यन्ते ते रवेरग्रतो भवनि अतोऽगतानां प्ृष्ठग-

जञात्वा तस्योदयार्थं प्राग्भागे काछाशान्तरे गतार्काल्ृष्ठतो ग्रहाकंमध्य उदयार्थं ये उक्तकाटंस्चास्तेषमिक्यं कार्यम्‌ तथाऽस्तावलोकना्थ यः पश्चिमस्यां साधितः केवर: स्फटो यहो भूयाहैघुगस्तस्मादेव प्रागुदयः कदा भवष्यतीति दिनन्ञानाथं केवटस्फुटो ग्रहो भूया्ठघुगः प्राग्टककर्मसंस्छृतः सन्‌ प्राग्ुगग्रहश्वेद्‌ धिको रवेरित्य॒पपन्नमन अत्रोक्तायाः प्राकतेष्टकालाशय॒तेः ठाभिरुक्तप्रकरेण सिद्धानि दिनान्यग्र उद्योऽपे- क्षितोऽत एष्याणि अथ टघुगोऽल्पो यहः प्रागुदितः सन्नस्यास्तः पूर्वै कदाऽभव- दिति पृषे प्रोक्ते्टकालांडाय॒त्य॒त्प्दिनानि गतोऽस्तोऽयक्षितोऽतो गतानि तथा, इनाद्भूरिजवोऽवयवेन करघु्हः कालंशान्तरे प्रत्यग्भागे स्थितः प्राच्यामस्तमेति गतिबाहुल्यादरक प्रत्यग्भागे त्यक्त्वाऽरे कालान्तरे गतः सन्‌ भूयान्भूरिगतिरभवति तस्य प्रत्यशुदुयसंभवः अथ तजुन्ञानार्थं इनाद्भूस्जिवो घुः काठांशतुत्येभागेः प्रत्यग्भागे स्थितो गतिबाहूल्याद्मरेऽकंसमो भवितुं लग्नः सन्‌ न्यूने कालांशतुल्येऽन्त- रे<स्तमध्याभवेऽस्योदेयः कदा भविष्यतीति पष्ट प्रोक्त्टकालांरायतिः प्रोक्तय॒क्त्या कायां अथ भूरिजवो ठघुः प्राद्दुग््रहः केवलः स्फुट एव गहीत्वा प्रत्यगु- दुयज्ञानाथं पश्चिमदूककर्मसंस्कतः सन्न्यूनोऽथवा पश्चिमदरग्यह्येत्यपपन्नम्‌ अनराप्यु- द्यो ऽप्रिमकाठेऽेक्षितोऽत उक्ते्टकालांशयतेरुत्पन्नदिनान्येष्याणि अथ भूयान्भूणि- तिय॑हः प्रत्यगुदितः सन्नस्यास्तः पूर्वं कदाऽभवदिति षष्ठे प्रोक्तथुक्त्या परोक्ते्टकालां- राय॒त्यत्पन्नानिं दिनानि गतोऽस्तोऽपेक्षितोऽतो गतानि भवन्ति उक्तं चास्मत्मपि- तामहपित्रभिः केशवसावत्सरेः-- उदये तु सदेष्याः स्युरस्ते यातश्च वासराः 1 प्रागटुग्यहेऽधिके सुर्यादूने पश्चिमदग्यहे

उद्य एष्या: अस्ते गता इत्यर्थः ९९१

तथा यदीति तथा यदीति किम्‌। प्राग्दुग्यहश्चेद्धिको रतेः स्थाष्रूनोऽथवा पश्िमदरग्महश्च एवं सन्ति यदीष्टकारां्ाः प्रोक्तम्योऽधिकास्तदाऽ्वां गतेष्यत्वे सुधिया व्यत्ययो ज्ञेयः अगरोपपत्तिः. उकतेभ्य ऊनाभ्यधिका यरदीष्टाः सेटोद्यो गम्य

वङ्ग ्ष्यधिकारः ९७

तानां काटांशानां योगे छते सत्यन्तरं छृतं ~इति तथा उक्त्य उनाभ्य- धिका यदीष्टा इति यंदुतगम्यटक्षणमुक्तं तन्‌ सजादीय।नामेव यदा पुनरेके पष्ठगता एकेऽग्रगतास्तदा तद्रतगम्यटक्षणे प्यतयषेन मदि अप रके-अ्यत्य- यश्च गतेष्यतर इत्यादि ¡1 अचर सुथियेतरि पिरैषणाटृद्धिमतेदमनुक्तमपि ज्ञायत इत्यथः इति श्रीभास्कराचायविरदिते सिदढान्त्दिरोमणिवास्तनाभाप्ये मिता- क्षरे ग्रहद्यास्ताधिकारः ॥८।

,

असमिनधिकरे अन्धसंख्या सपय्‌ १००

चाङ्खोन्नत्यधिकारः इदानीं. दङ्खोनतिव्य।ख्यायते तत्राऽऽदौ चन्द शङ्कथेमाई

मासान्तपाद्‌ प्रथर््रऽयवन्दाः युङ्गाजातयाहवस्ऽवसमस्या |

02 ७, कि = सष, तदद्‌ यस्त नज्ञि वा प्राध्यः राङ्कदधाः स्वादतनाडइकाचः॥३॥ शि ०-गतस्तदा स्यादिति य्क्षणमुक्तं तत्सजातीयानामेव भिन्रजातीयानाम्‌ यदा पुनरेकेऽगरगताः काटज्ञा एके पुष्ठगताः कालाशास्तदक्तेभ्य उना इति यद्रत- गम्यरक्षणमुक्तं तद्‌ व्यत्ययेन भवति अथ यो ग्रहो मूया्हषुगस्तस्य प्रत्यग- स्तसंमृतौ सत्यामिष्ठकालांरा यदि प्रोक्तेभ्योऽधिकास्तदा- गरहौ दृष्यत एव

प्राग्दरग्यहश्येद्धिको ररिति प्रोक्तयुक्त्या कृते सति ज्ञातस्तत्संभतेगरहस्योदयः कडा भविष्यतीति पष्टेऽस्योदयो ज्ञात इति वाच्यम्‌ अत उक्तं-ज्यत्ययश्च गतेध्यवे जञेयोऽह्लां सुधिया खल्विति १२

आीन्नन्विपुरेऽसिटद्िजग॒रः श्रीकेक्षवा दैववि- त्ज्लश्रीगणनायकोऽखिटगर्बह्ठानामा ततः

तज्जश्रीगरुकछेश्षवात्मजगण्डोकते प्रकाक्चाभिषे व्याख्यनि सशिरोमणेरुदयमोस्यास्याच्छारोऽभवत

इति श्रीमल्कैरविगणेकर्चितसिद्धान्तशचेरोमणिर्प्पणे अरहोदयास्ताधिकारः

# रीरि

अथ चन्द्रशधोत्यधिकारो व्याख्यायते भासिन्तधादं इति ईष्णाटम्यां उपरि दशौन्तावधि मासान्त्यपाद्‌ः 1 ूरयोदयिकौ चन्द्रा स्फुटो इत्वा सूरयोद्यातम्‌- १९ |

॥।

९८ हगणितीध्यापे-

मास्ान्तपाद्‌ इति रृष्णाष्टम्या उपरि परथमेऽथवा शङ्काष्टम्याः प्रगिव यसि- नमी्टदिनि शरिदाङ्खेनतिज्ञोतुममीष्टा तस्मिन्‌ दिने मासान्तपाद ओदपिक्ौ चन्दाक। स्पष्टं काये। प्रथमचरणे तस्तकाटिको ततः दरङ्खोनतिर्ैया निश वा | एतदुक्तं भवति] मासान्तपाद्‌ उद्थकाठे शरिाङ्धोचतिः साध्या | पथमचरणे ववस्तकाठे अथवा किमुद्यास्तनियेमेन यत्रोदये त्रोदयात्‌ पागिष्टवटीतुत्यकाटे वा यास्ते तत्रास्तादुपरशसु घटीष्‌ षा रङ्मोनतिः साध्या तत्र ताकाटिकों चन्द्राकों छता चन्द्रस्य रफ्टक्रान्त्यदथास्तख्ोन- तष दिकादिमिस्तदुपकरणेः शङ्कुः साध्यः |

अतापपात्तः चन्द्रस्यविादूनं दुक तत्कदा कङ्गाकारे भवतः | तवष्ट कर कतर्‌ सङ्मानतमविष्यताते सतन्यम्‌ तते इङ्कस्य रङ्ग।कारताऽधादने सङ्क तच्चपिद्‌नत्व माप्तान्तपाद्‌ प्रथमे संभवति 1इतायतूर्ताययारापि चर- णयान्रह्लगुत्तादभः छृष्णदूङ्मोनतिरानीता सा मम संमता | नहि नरः रष्णरङूगनि पिः सष्टपटम्यते प्रसिद्धा त॒ शुङ्ककाङ्गेनतिः | अत उक्तं भासनान्तपाद प्रथम्‌ञथवेति |

अथाकंशङ्कर्थं रङ्कुतटार्थं चाऽह @~

निरवदवरसुमिग्तवा यथाक्रम गोलविषययेण रवर: राङ्कुरयाक्षमाघ्रा नरोऽक१२हच्छङ्कृतल यमस्‌ ॥२॥

रि०~गुदतस्यन्द्‌ाः सयादरू प्रत्यग्भागे स्थितस्य भूरिजवस्य ठयोः प्रागस्तसंभतौ स्त्या भाङूश््ञान्नत्यवलाकना्थ करतिश्चिदि्े दिने विधोः रङ्कुः साध्यः अथ छवरप्रति पद्मारभ्य इुबलाष्टम्यवधिः प्रथमो मासपाद्‌ः तत्ाकास्तकाटिकोौ चन्द्रार्कौ स्फुटौ क्त्वा भू( यस्य भूरिगतेरकस्तादनन्तरं प्रतिपदि प्रत्यगुदितस्येन्दोः प्रथमे पादेऽन्यदिने त॒ सयदयाद्नन्तर्‌ प्रागदतस्य भयेष्ठस्य भूरितेरिन्दोः शद्धोन्नत्यवलोकनार्थं विधो राङ्क साध्यः निरि वेष्टकालिको चन्द्रार्कौ इत्वा दक्कसंस्छतस्येन्दोः स्फटक्रान्त्यदया- स्तरटमतपन्नस्ादितवटातुत्योन्नतघटिकर्दिमिरुपकसरोेचिप्रशरोक्त्या शङ्कुः साध्यः अनो पपात्तः चन्द्रस्याधादरून छयवरे भिम्बप्रान्तयेर्द॑क्षिणेत्तसयोः शङ्ाकारता संभवति तत्े्टकाठे कस्य शृद्धोन्नतिभविष्यतीति ज्ञातस्यम्‌ तदर्थमर्धाद्नत्वं शव॑रुस्य मासान्तपदे रयम संभवात अत उक्त-मासान्तपाद्‌ प्रथमेऽथवेति १॥

चन्द्ररङ्को साधितेऽशदकुसाधनामाह-निक्षावरेषेरिति अनोपपन्तिः चन्द्रार्क- यायाम्याद्गन्तरं भजः ऊषध्वाधरमन्तरं कोटिः तिर्यगन्तरं कर्णः तेषां ज्ञानाथमपायः ूर्यादयेऽस्तेऽकंशङ्क्टुः खम्‌ सूरयोदयात्प्ागस्तादनन्तरं क्षितिजादधःस्थस्तदा क्षितिजा- दृक्यस्य रवेः कर्थ शद्रः साध्य इत्युच्यते पूर्थोदूयात्मा प्राकपारे यावती?

दृङ्गोन्नत्यधिकारः ९९

दह्गोनतिकाठे विधोः किच शङ्कुः साधितः अथ खेः साध्यः तत्र यद्युदयेऽस्तमये वा तद खे: रङ्कुः पूरणं सिद्ध एवं यद्‌। तुद्यान्‌ प्राग स्तानन्परं तदा स्षिविजाद्धःस्थस्य सेः कथं ङ्ङ: साध्यसदथमाह- निशावरेषैरसमिश््यारि उदयात्‌ प्राग्थावतीमिर्घरि कामिः शज्गोनतिस्त- व्यो निशाव्ररेषाः असतादुनन्तरं यामिषरीभि्ता रतिगताः ताष्ठामसुभी रवि गोठकिपर्थयस्थं प्रकल्प्याथोचतादुनयुतादित्यादिना यः शङ्कुः साध्यतेऽपौ रेरधःशङ्कर्भवति 1 अथ उन्द्रस्य रङ़् यर्वा चज्कुरन्यस्य कस्यविदाऽक्ष- भया गण्यते द्वाद्रामिमाभ्यते फं शङ्कुतटं मवति तच्च याम्यम्‌ अो- मुखनरस्य सोम्ये शङ्कृतलं वेदितञ्यम्‌

अन्रोपपततिः 1 निदावशेषा गता वा येऽसवसेऽपःस्थटोकाभिपरयेग | तेरसमिथः श्डक; साध्यतेऽसो सेरथोमखः रङ्कभ॑वति गोखविष- येण साध्यः यतो यसिन्‌ मेखेऽसाकं ्षितिजदुपरथुन्मण्डलं तच्च तेषां

„2 = क, कनि, =

[क्षतजा कनासमहय ज्ञितवजद्धिस्तत वहु ।त्षतिजपि | उङ्कूताधन

वासना पुवाक्तव अथ शङ्कुतखवासनोच्यते क्षितिजे समव्ताहोरात्रवृ्यो- रन्तरमागानां जीवास्य्रा सा प्रां पथिमतश्च | अग्रप्र्णोनिबद्धं सू्रमुर्‌ यास्तसूवम्‌ अहोरावृत्तं क्षितिजादुपयंक्षव शदक्षिणतो नतं मवति क्षिति- जादधस्तद्रशादवोत्तरतो नतं भवति तवस्थप्रहात्‌ क्षिपिजगामी म्बः शङ्कुः उपरिस्थर्कमेस्तह्म्बनिपातस्थानमुद्यास्वसूादृक्षिणतो भवति अधः शङ्कोस्तु तत्‌ ठखमुत्तरतो मदति रत्र शङ््ुषखं मृजः रङ्कुः कोटिरिषटहतिः कणः एतरकषक्षेवम्‌ अोऽकषक्षेवेभानुषातः यदि ददशा इगुररङ्कोः १लभा मुजस्तदा कृटासकस्यास्य महाशङ्कोः के इति ठभ्धं ` कृरलत्कं रङ्कृतलम्‌

दि०-रीभिः सङ्ो्तिस्तावत्यो निन्चावशेषाः सूयस्तादनन्तरं याभिर्वठीभिः पिमे कपाले . ता रातरिगताः तासामसवः क्िजयोरधोऽ्पयन्ते भवन्ति अतस्तेभ्यः अथो- ऋतादूनयुतात्‌ > इत्यादिना यः राड़कुः साध्यतेऽसःवधःस्थलोकाभिप्रायेण खेरधः श्ङकु- भवति ¦! गोरुविपर्ययेण साध्यः! यत्‌ उत्तरमोलेऽस्माकयुन्मण्डलं क्षितिजादुपरि अस्मल्कितिजादधःस्थानां त॒त्तरगोर उन्मण्डटं कुजादधः यो यत्र तिषठत्यव्नीं तशस्था- मित्यादिना दनीयम्‌ याम्यगेले पिपरीतम्‌ अथ नाडिकामण्डलढ्दकूस्थादस्मदृर्ष्व- , स्वस्िखादस्सत्कजादधःस्थलोकानाम॒ष्वे स्वस्तिक दिग्नपरीत्येन दक्षिणे वततै तेनाधः-

=

` स्थरङ््कोर्हज्या ग्यस्तदिगर दस्यतेऽतो गोरक्रिपययेण इद्कुः साध्यः सडको्जा्थ

९९२ अहगणिताध्याये-

अथ भजज्ञानाथमाह स्‌ान्प त्वाञ्चखनरस्य तट प्रद स्वाञ्स्वरशङ्कतटयाः समभ मराद॑कत्व्‌ योगोऽन्तरं भवति दोरिनचन्द्रदोष्णेस्तुल्यारायोविवरमन्यदिोस्त्‌ योः स्पष्टो मुजो भवति चन्द्रभुजार इन्दोः रुद्धे भुजे रविभुजादहिपरीत- दिङ्घः॥ ६.२ | प्रथमचरणो व्याष्राप् एव सेयाञ््रा यच्च शङ्कृवरं तयोः समदखो- यगि मिनदिशोरन्व मसो रविभनः एवं चन्दरस्याथ्रारङ्कृतरयोर्योगान्तरे चन्दरमृजः स्थात्‌ अथ चन्दरफेभृजयोः समदिरोरन्तरं भिनदिशोर्योगः दाङ्गोलत स्फुटो मजो मवति भिनारयोश्वन्दकंभूजयोय॑दा योगस्तदा दध्धिण उत्तरोवा स्फुटो भुजो भेवतीव्येतदथमाह--चन्द्रभृजाश इति } या चन्द्रमुज-य दिक्‌ सेव स्फुटभजस्य कस्प्ये्य्थः एवं तुल्यदिशोरन्तरेऽपि ` चन्दरमुजशो ज्ञेयः प्र यदि चन्दमुजाच्छुदधः यदा तु रविभुनाचन्दरभृनः . इद्ध्वा विररीनदिकः यदि चन्दरभूज उत्तर आपरीत्‌ तदा स्फुटमुजो दक्षिणो मवनि एदि इक्षिणस्तद्ेत्तर इत्यथः | अतरोपप्तिः ¦ अनरे छट युजो ज्ञेयः मुजो नाम पूर्वापरसू्रस्य शाङ्कुमू- स्थ ४दृक्षिणोचरसमन्तरम्‌ पूतरापरसुबोदयास्तसूनयोरन्तरं यावदा सा यदा किलोत्तया रदोदयास्तसूवशङ्क य॑दन्धरं चङ्कृतछं तेन दक्षिणेनाया यावदूना करियते तच्छेषमग्राद्वण्ड उत्तरो मुजो भवति पाच्यपरसूतरादुचरत-

== +~“ ~~

हि ०-रङकृतसुक्ञानाथमनुपातः। यदि द्रादराङ्गुटकोयो पठमा भुजस्तदानीतनमहाशङ्कृ- कोरी कः ! एलं इाङ्कतलम्‌ २॥ | राड्क्तरस्य दक्षिणो त्तरदिगज्ञानं भृजसाधनं चा<ऽह-सोम्यं त्वधोमखामेति स्पष्टो भज इति अबरोपपत्तिः नाडकारण्डलादक्षवकेनोष्वोदकस्वास्तिकादधःस्वस्तिकस्या- क्षवरेन वैपरीत्येन स्थितत्वादधःस्थस्याकदाङकोरुदयास्तसूनाच्छङ्कुमलपर्यन्तं राङ्कृतल- मदयास्तसूजादुचरतो हश्यते अतः सौम्यं रवेरधोम॒खनरस्य तठं प्रदिष्टम्‌ खेर्यथा दिगग्रा सौम्यमधोमुरनरस्य तलं तयोः समभिन्नष्धक्ते योगान्तरेण संस्कारे कते रेः स्फुटो भजो भवति चन्द्रस्य त्वस्मा्षतिजीष्वमूध्वमुखस्य रडकोर्याम्यमेव रङ्कु तलम्‌ तस्य यथा दिगग्रायाश्च समभिन्नदिक्त्वे योगान्तरेण संस्कारे फते स्फएरश्वन्द्रभजो

£,

भवति अग्रा रङ्च्ुतरयोः संस्कारे दुदनोपपत्तिः भ्रगुक्तेव भुजो नाम पूर्ीपरसूत्रस्य

ने नव्यधिकारः | १२१

स्तावत्यन्तरे शङ्कूरवेतत इत्यथः यचन्तरं कियमाणे शङ्कुवरादमा विदददा तदा याम्यो भुजो भवति एवं सममण्डखप्रवे्यदनन्वरं भवति जथ यदा दक्षिणाऽ्रा तश शङ्क्ुतटमपि दक्षिणम्‌ तयोर्योगे छते समसूत्रशङ्क्रोरन्त- राटं भुयो मवति एषमधोमृखशङ्फोरुतरगोखेऽमरा शङ्कुतठयोर्योगे मवति यतस्तत्रोच्तरं शङ्कृतटम्‌ दृक्षिणगोटे लन्तेरे छते एवं चन्द्राकयोमंनौ अथ ताभ्यां स्फृटो मुजः स्फृटो भजो नाम चन्दाकयोरयाम्योत्तरमन्वरम्‌ त्च तथेोर्मजयेरेकदिशोरन्तरे मिनदिशोर्योगि छते मवति व्यथा चन्दर- स्योत्तरो भजः किर रतवारिरषद्धिकं गतम्‌ १४० सस्तु नवतिः ९० कख उचरः शशिभृजाद्रविभुजे तुल्यिक च्छोधिते पश्वारात्‌ कडा ५० उत्तरो भृजोऽवरिष्यते एवं दक्षिणयोभजयोः शशिमुन रेष दक्षिणो मुजः यदा तु रविभुजाच्छाक्षमुजः इद्ध उत्तरदिक्तवे तदा पराच्यप्रसूत्ादुत्तरतश्च-

4

राङ्क; किख पृथ्वारातकलानरे ५० रविशङ्कस्तु नवति९ कदय

चे '

(क किप 3 2 ® राङ्करित्व ४५ न्तरे तदा रविशङ्कोः कङाश्वतवारिदत्‌ ४० ३क्षिणतश्चन्द्रशङ्कूरित्व्थ- दम्यते एवं भुजो जातः |

इदानीं कोटिमह--

यो 9 क, क, कषः | सेवं ऽधो नरो दिनकृतः विधेोरुद्थक्चङ्कम्वितो मम मता खट्‌ सेव कोटिः ४॥ शि ०-शषङ्कुमूलस्य दक्षिणोत्तरमन्तरम्‌। इनचन्द्रबाहवेस्तुल्याश्चयेर्विवरे कते चन्द्रष्कयो- याम्योदगन्तरज्ञानं भवति मिन्नदिरोरिनचन्द्रवाहवोर्योगे ` कते चन्द्रा्कयोर्याम्येद्म- न्तरन्ञानं मवति अत उक्तमिनचन्द्रबाहवोस्तुल्यारायोविवरमम्यदि्पिस्तु योगः अस्म- स्धितिजाद्धो ऽक बिम्बक्नजत्वेन चन्द्राईयोयौम्योदगन्तरं स्फुटो भजो भवति भिनन- दिोश्न्दरा्कभजयोर्थद्‌। योगस्तदा दक्षिण उत्तरो वा स्फुटो भुजो भवति अतः सूर्याच्चन्द्रो यस्यां दिशि भुजाम्रे वर्तते तदिकछल्लाना्थं चन्द्रभुजाश् त्युक्तम्‌ यतस्तस्यां दिशि भुजागरस्थस्याकंस्य रदमयः सूयाच्चन्द्रपर्थन्तं कर्णम्ैण चन्द्- ` चिम्बं प्रविशन्ति तेन यावन्तः प्रविषन्त्यर्करहमयश्चन्द्रविम्बे तार्वाश्वन्द्रश्वन्दरि्भिः ` सोज्ज्वलो भवति यदेनचन््रबाहगोस्तुल्याशयो विरे क्रियमाणे चन्द्रभुजा्रविभजे छद्धे चन्द्रभुजस्य हेषं स्फटो भ॒जश्वन्द्रभेजाशो युक्त एव इन्दोः शद्धे मुने रविशचुजा- दविभुजरोषं स्फुटो भजोऽतश्चन्द्रो ग्यस्तेदिगर्‌ दश्यतेऽतो विपरीतदिक् इत्यु- ` क्तम्‌ ॥३ ।५ा]

~ भुजमुक्तवेदानीं कोटिपराह--योऽघो नर इति अनोपपक्तिः अर्कन्दो- याम्योदुग्भा्ेनान्तरं भुजः उऊध्वध्रभविनान्तरं कोटिः सा येवम्‌ पूर्योदयेऽस्ते

1१०९ ग्रहगणिताध्याये-

यो रेरथः शङ्क्रसौ विधोहध्व॑शङ्कुना युतः भेव कोटि्मम पता मम मतेति साकाङ्क्षत्वादू््मगुपेनेत उपरि बहूनाऽध्यासेनान्या कोटिरानीता सा मम्‌ न्‌ समतेति सुचितम्‌ | अबोपपत्तिः इहर्ढेन्द्रोयाम्योत्तरमावेन यदन्तरं भजः ऊध्वाधरमा- वेन यदन्तरं सा कोटिः सरा चैव भवति उदयेऽस्ते वा यदि दाङ्गोनति- स्तदा रविरङ्कोरमावच्छरिशङ्कुरेव कोटिः यदा निशि रवेरधः रङ्कु - स्तदा शङ्कु्विधोषदय्शङ्कुना युतो यावांस्तावत्‌ वयोर्यवतवस्थयोरूष्व- परमन्तरं से कोटिरुषिता यतो द्रष्ट पुरुषेणाऽऽमनोऽवस्थानवशेन शशिनः दाह्गमृनतमवोक्यम्‌ अतः स्वावस्थानसमसूादुष्वहपिण्या कोट्या भवित व्यम्‌ मुजकोरिकणकृतं त्रयस दृषटेयत आदृद्यवत्‌ संमुखं यथा भवति तथा ` कृल्म्यम्‌ तत्‌ केतं बल्नगेन रवीन्दरोरन्तरार्षन्यां द्विगुणां कर्णे प्रकम्य वद्‌-

किन किन

भृजवगान्तरपदं कोटिरिपि यत्‌ ज्यं प्रकलतितं तत्‌ तिरथीनं जातम्‌ नहि दृषटुदृष्टसंमुखमाद्‌ वत्‌ तेन सम्यक्‌ उाङ्गोनतिरिति मम॒ मतम्‌ |

शि ०-वाऽकंश्ङ्चटुः . खम्‌ तद्‌ दुजोध्वस्य रारिनः राङ्कुरेव कोटिः। यदा निश्चि दङ्गो्रतिरवलोक्यते क्षितिजाद्धोऽकं ऊर्ध्वमिन्दुस्तदा योऽधो नरो दिनकृतः प्रोक्तयुक्त्या साधितः विधोरुदरशङ्कुना य॒तः संश्वन्द्राकयोयत्रतत्रस्थयोरप्यर््वा धरमन्तरं भवति तवथा-- क्ितिजसम एव सूत्रे चन्द्रारकयोर्भुजो स्फुटो तत्रैव श्वितिजसम एव सरे स्फटभजागे चन्द्राकयोः कोरिमूके भजाम कजस- मसूत्रादधोऽकंपयन्तमधोमुसे नरतुल्ये कोस्यग्रेऽकः भजाम कुजसमसूत्रादृध्वैमिन्दु- परयन्तमूर््वमखरारदतस्ये कोस्यमे चन्द्रः क्षितिजसमे सूरे चन्द्राकयोर्यावा- न्स्फुटो भुजस्तावानेव क्षितिजादेऽकविम्बकजुत्वेनाऽऽदृशवत्सेचवदानार्थं कत्पितः क्षिति- जसमे सूत्र यदरकभजाग्रं॒तस्य कजत्वेन योऽकंबिम्बपयन्तमधोमुखो कंश ङ्छृस्तद्‌- मेऽकृबिम्बम्‌ एवं भृजकोस्योरगेऽधस्थमकंबिम्बम्‌ अकंकिम्बदक्षिणोत्तरो भजः अथ क्षितिजसमे सत्रेऽकंमजाग्राल्प्ितिजादधः कल्पितस्पष्टम॒ नामऽकंबिम्बपर्यन्तं यावान- ` धोमुलोऽरकशङ् कुः कोरिरूपस्ताव्रानेव क्षितिजसमे सूत्रे चन्द्रभुजगरे चन्द्रशङ्कुमूला- दधोऽकभजमटपर्यन्तं भवति अतस्तयोः कोस्योर्योगश्वन्द्राकयोरूर्ध्वाधरमन्तरं कोरि- ` भवाति ¦ अत उक्तं-योऽधो नर इति क्षे्रदर्शनम्‌ ऊर्ध्वाधरमिदं क्षेजदरनं गोठे कार्यम्‌ अथवा पिटिकायां छानाय दशनीय क्षितिजादिकल्पनां कृत्वेत्यर्थः भृ्ठस्थेन द्षटाऽऽत्मनः स्थानवकेन शरिष्चदगमुनतं समवलोक्यतेऽतः स्वस्थानसम- सत्रदुरधवरूपिण्या कोर्या भवितव्यम्‌ भुजकोषिकिर्णङ्ृतं ऽयं दषटेयतो मदटरवत्सं- मुखं भवति तथा कल्पितम्‌ बह्मगुमेन तु यत्कल्पितं ञयस्नं दृषटेयतस्िर्ीनं

शङ्गोन्नव्याधिकारः १०६

अथ दिण्वेटनाथेमाह-- दोःकोटिवर्गेक्यपदं श्रुतिः स्याद्धुजो रसघ्नः रवणेन भक्तः। प्रजायते दिग्वलनं हिमांशोः उङ्गोन्नतो तत्‌ स्फुटबाहुदिकम्‌ ॥५॥

मुजकेोस्योवगैयोगपदं कर्ण; अथ भुजः षड्गुणः कर्णेन भक्तः फूं वनम्‌ र्फुटवाहोयां दिक्‌ सा तस्य वखनस्य ज्ञेया

अगरोप्चि; कणानयने गणितोकैव मुजकोटिकर्णेः ङङ्गोनतेस्ता- वत्‌ परिटेखः क्रियते इह तु चन्दानिम्बव्यासार्धं षडङ्गं कर्णे प्रकल्प्य तत्परिणतस्य भजस्य वनसेज्ञा छता अथ तत्रिणामायानुपातः यद्य- नन्तरानीतेन कर्णेन भजो रम्यते तदा षडङ्गेन किमिति फं चन्द्रबिम्बे वरनमित्युष्पननम्‌

अथ चन्दुस्य परिरेखसूत्रानयनयोग्यतां कर्तु संस्कारविरेषमाह--

शि०-जातमर ब्रह्मगुपत्तानयन यथा-- स्वक्रान्तिज्ये चिज्यागुणे हते रम्बषेन रविशकिनोः अये प्राच्यपरयोः श्ितिजेऽन्यच स्वरङ्धक्मे राङ्क्गरयेक्यान्तरमेकान्यदिशोः प्रथकूस्थयोरनयोः एकान्यदिशोरन्तरयतिर्भुजो ऽ्कायतश्चन्द्रः व्यकेन्दरर्धभुजज्या द्विगुणारेन््न्तरं भवति कर्णरतद्रगान्तरपद्‌मिन्दुभरजाम्रान्तरं कोरिः | इत्यनेन तिरश्वीनक्षेत्रेण शृड्छो्ातिर्न॑सम्यक प्रतिभातीत्यमे यो अह्गुप्तकथितावि- त्यचोक्तमाचार्येण दोः कोटिवर्भेक्यमिति अत्रोपपारिः क्णीनथने गणितोक्तेव चन्द्रा

कयोस्तिर्यगन्तरं कर्णः प्रागुक्ते क्षेत्रे दङ्खित एव भृजकोरिकर्णैः चुडगोन्नतेस्त- वत्परिरैखः क्रियते तदर्थं भजसाधनायानुपातः अन गोरे कते क्षेजरदने कर्णकोस्योरये चन्द्रः 1 तिर्येमन्तरमर्केन्दोः कर्णः एवं सति कोरियुतो चन्द्र- स्थाने चन््रमध्यं प्रकम्य तिर्यगन्तरमरदेन्द्रर्यः कणस्तत्तल्येन व्यासार्धेन भजाम कर्णे मूलेऽ्कावधि वत्तं निबद्धम्‌ तत्र वृत्तेऽकंनिम्बसमो भजोऽपि ज्यकावहभनो ढरूयते ततः सुखार्थं मध्यमं षडङ्गुरव्यासाथं प्रकत्प्यानुपातः इतः यदि कथितकर्णवृततेऽयं भृजस्तदा कलत्पितषडङ्गुख्वुत्ते कः फटं षडड्गुटवृत्ते भृज- स्तस्यैव वलनसंज्ञा कृता रफुटो भुजः परिणापितः षडडगुखव॒त्तेऽतो वटनमपिं तदिद

चन्द्रस्य परिङेखसूतरानयनयेग्यतां कतुं विशेषमाह--चन्दस्येति ।. अन्नो

३०५४ अहगणिताप्याये-

चन्द्रस्य योजनमयश्वणेन निघ्नो व्यकेन्दुदो्गुण इनश्रवणेन भक्तः तत्का्ुंकेण सहितः खल ॒चुद्पक्षे छष्णेऽयूना विरहितः शारामृदि- धेयः दङ्मोनविकाटिकं अन्दं रविणा रहिते छता तस्य दोज्यां चन्दस्य योजन- कर्णेन गण्या रवियोजनकर्ण॑न भाज्या यत्‌ फं तस्य धनुषा शृष्कपक्षे शी युक्तः कायैः रृष्े रहितः एवं परिरेखसूबसापनयोग्यश्वन्दरो भवति अवरोषपत्तिः परिटेखसूतै हि चुङकवंशेन शृष्कस्योपचयो व्यकेन्दोरुपच- यवेन तद्यथा } बिम्बार्धं षडङ्गं पकरप्योच्ते यदा व्यकेन्दुः प्श्चदृश १५ भागास्तदाऽङ्गुटं शुकम्‌ यद्‌ अिंदात्‌ ३० तदाऽङ्गुटद्यम्‌ एवं यद्‌ नदति९ ०ागास्तद्‌ाऽङ्गुरषट्कं शुद्धम्‌ एवं बहुमिराचर्थिः इ्- मानीतम्‌ तद्सदिव प्रतिमाति। यदा तु पादोनषट्काष्ट ८५ ४५ खवा

|

गयकेन्दुस्तेदेव बिम्बार्थं शङ्कं भवितुमहति यथोक्तं गोटे वासनाध्याये-

१७७०७००० ०० को ०अ०

शि०-पपत्तिः च॒ड्गोन्नतिच्छेकेयतपरिटेखसूनं तच्छ्ुवरोन जुद्कस्योपचयो व्यकेन्दो- रुपचयवशेन तयथा किम्वा षड्ड्गं प्रकत्प्योच्यते यदा व्यकेन्दरोः पञ्चदश भागास्तदेकादगुरं शर्धम्‌ यदा चिङ्चद्‌ाऽङ्गट्द्वयम्‌ एवं यदा न्यक - नद्ोर्नवतिरभागास्तदेवाडगठषटकं शुदं बहमिराचा्थेरनीतं तदसदिति भास्करेण प्रति- पादितम्‌ कक्षाचतुर्थे तरणेकिंचन्दक५ःऽन्तरे तिय॑मिनो यतोऽब्नात्‌ अतो व्य्कन्दोः पादोनधट्का्वर्वान्तर एव दरं नुषहयस्य दलस्य ह्ुक्टमिति भास्करेण मोरे प्रोक्तम्‌ तव्मदर्यते मित्तेरुतरे पार्यं भूमेवहिश्चन्द्रकंयोः स्वकणतुल्यन्या- सार्थेन कक्षे विरस्य तयोमध्ये तिर्यगध्वरेखे काये कक्षारेखासंपातयोरन्तरे नवति- मौमाः ! अथ भूषिन्दोरुपरि चन्दकक्षोध्वरेखासपाते चन्द्रं विहस्य तन्मध्येऽन्या तिर्यग्रेला कार्या तरयाश्वन्द्रस्ति्यमेखाया रकिकक्षायाश्च यो संपातो ताबधस्िर्य- रेखाया उपरि रविकक्चायाः सपादमागचतुष्टये ` भवतः सपादभागचतुष्टयममे क्रिय- माणानुपातेन सिध्यति तस्यो रविचन्द्रात्स्वकक्षोध्वरेखासंपाते स्थिताच्तियग्भ- बति तत्र॒ यदा प्राक्पश्चिमसंपातस्थोऽकरतदा स्वकक्षायामूष्वैरेखायुतो स्थितस्य मोखक्ाकारचन्द्रस्योष्परेखायाः प्रद्धपश्चिमचन्द्रस्य तिर्यङ्न॒हश्या्धं शक्टं करोति अतो नृदश्यदरस्य दलं श्क्छम्‌ अथवा गोले पुवैस्वस्तिके रविभषे कतप्यः चन्द्रौ ऽपि स्वमोे याम्योत्तरवत्तमकरसंपाते कल्यः तत्र रविगोले रविकक्षाव्यासारधं रवियोजनकरणः चन्द्रगोे चन्द्रकक्षाव्यसार्धं चन्द्रयोजनकणेैः तत्र याम्योत्तरवृत्तस्थं

_

भकरादावस्थितं गोककाकारं चन्द्रबिम्बं निवेक्यम्‌। तस्मार्नायमानं सूत्र प्रा्विगाङे यत्र लगति यन प्त्यग्ह्मतिं तत्र बिन्दू. कार्यो ततो चिनदुदये रविविभ्बं गोङकाकारं निवेश्यम्‌

सृङ्गोन्नत्यधिकारः १०५ कृक्षाचतुर्थे दर्णोह चन्दरकणान्तरे तिर्यशिनो यतोऽ्जात्‌ | पादोनषट्काष्टखवान्तरेऽतो इं न॒द््यस्य दरस्य दाङ्कम्‌

चन्द्राकयोर्योजनकर्णो केनविदि्टेनापवतंनेनापवत्य॑भितेरुत्तरपार्धे मूं भिन्द छृत्वा ततः स्वस्कर्णेन कर्कटेन तयोः कक्षे विरिख्य भगणा शङ्किते रत्वा तयोमध्ये तिथम्ेखामृध्वरखां कयात्‌ कक्षारेखात्तपात- योरन्तरे नव तिनंवपिमागा भवन्ति अथ भविन्दोरुपरि चन्दकक्षोष्वेरेासेपवि चन्दाधिम्बं विटिख्य तन्मध्येऽन्या तियग्रेखा कायां तस्याशरन्दररेखाया रविक- कषायाश्च यौ संपातो तावधसिर्थगेखाया उपरि सपाद्मागचतुष्टये भवतः 1 यदा तत्रस्थो राविस्तदा चन्द्रात्‌ वियग्मवति तत्र यदा पश्िमसंपावस्यस्तदा मोल- काकारस्य चन्द्रस्योध्वरेखायाः पथिमं चन्दस्यार्ं उङ्क भवति अतो मनु-

£, -#५ क्सः

ष्यंश्यस्याधोदरस्य दरं दाङ भवितुमर्हतीति अय तंद्धागचतुष्टयं सपादं नव- तेर्यावदवि्ोध्यते तावत्‌ पदोनषटकाष्टटवा अवरिष्यन्ते तावांस्तदा व्येन्दुः |

न्‌ +

हि ०-तस्मिनिवेरितऽस्सद्हश्यार्धभागस्य चन्द्रार्ध इच्छं भवति पुतैस्वस्तिकस्थेऽक$- विम्ब इति प्रतीतिरत्ाया तन्नस्थाकंस्य चन्द्रेण पादौनषरकाष्टलवतुल्यमन्तरं भवति यतो रविकक्षायां चन्द्रकर्णतुल्ययोजनानाम॑लाः \ अग्पिमानुरते नैतावन्त एव सिध्यन्ति अन्यदपि प्रद्थते। चन्द्रकक्षोध्वैरेखायुतो चन्द्रं प्रकल्प्य रविकक्षोध्यरेखाय॒ता- व्क प्रकल्प्य तत्रैव दरे चन्द्रोर््वस्थोऽकश्चन्धस्य राश्यायवयवेन समोऽम्बुगोररूप चन्त्र- स्ोर्ध्वमर्धं नभिरदश्यं सितं करोति तथेव पृणोन्ते चन्द्राकेयो; षद्ाश्यन्तरेऽधःस्थितः सन्‌ सूर्यश्चन्द्रस्याधो दश्यमर्धं सितं करोति गोङ उक्तम्‌-तरणिकिरणसङ्गादिति सूर्या- दधःस्थस्येति उपचितिमुपयातीति अथ तद्धागचतुष्टयं॑नाम रविकक्षायां नवति- . हुल्यव्यर्केन्दोः शकलं नवतितुल्यव्यन्दो्यावादशोध्यते तावत्पादोनष्काष्टर्वतुल्यो ग्यकेन्दुरवशिष्यते पादोनषर्काष्टर्वतुल्ये व्यकेन्दौ ब्ह्मगुप्तायानयनेनाड्गुरषटकं ङ्व नाऽयाति 1 तस्माच्चन्द्रकणेत्थिः सपादचतुर्भिभागिश्चन्दः संस्कार्यः तदूर्थ. मनरोच्यते अमान्तेऽ्क त्यक्त्वे्ठतिथिष्वकादपरे चन्द्रः क्रियान्‌ गतस्तज्‌ स्ञाना- शमिन्दुर्व्यकः कृतः यतोऽरकादमे यथा चन्द्रो गच्छति तथाऽकंस्तरणिष्टिरणसङ्ादि- त्यादिना चन्रं सितं करोति। एवमेकेकस्यां तिथो ददृश भागा व्यर्ेन्तुरतस्तिथयो इदरशणा व्यकेन्दुभागा भवन्ति व्यककेन्दोसिथिः तिथिः शरीरसाधनम्‌ तें विनेन्दुरन दुरयते ब्ह्मगुप्तमतेन सार्धसमतिथिमिद्रदगुणाभिनवतिभागतुल्यो व्यरदेन्वुः नधतिभागतुल्यो व्यकेन्दोर्नाम चन्दारकान्तरेऽकः षडडगुरतुल्यं तिर्यगर्ध शुद्धं करोति भाध्छरमतेन रन्न सम्यगिति प्राकप्रदाक्ितम्‌ अथवाऽनुपातः 1 नवतिभगेः सार्धीः शमतिथयो छम्थन्ते तवा पादोनैः षटकाष्टल्वेः किम्‌ रब्धं पादोनग्रहधरीसहिताः समतिथयः ! ४१ आभिद्दद्रगुणामिः पादोनषटकाष्टलवतुल्ये ग्यरकेन्दा- वड्गुरषटकं शुद्धं भौस्छरमतेन ` तदरितस्न श्दानीं चन्द्रकर्णात्कथसुत्व्लाः सया- १९

१०६ अहगणिताध्याये-

[4 न्दौ अ, ४६ $ अ. ® [> ४४ गं तावाते व्यकन्द्‌/ पवानयनेरनाङ्गुरुषट्‌क नाऽ्पात्‌ अतस्तव चन्त्र भागक तृष्टयं सपादं 1 १५ क्ेप्यम्‌ अवान्तर तदु शषाद्नुपापेन यद्भवति तत्‌ क्षिप्यते अथानुपातः कथ्यते यादि रवियोजनकणंस्य भरिज्यामिताः कठा भवम्ति तदा उन्द्राधःस्थस्य चन्द्रयोजनामितस्य रविकणं खण्डस्य कियत्य इति। एदं या ठम्यन्ते कृडास्ता ज्यारूषाः ! अथ द्वितीयोऽनुपातः यदि भिन्या- दल्यया व्यकेुदोज्ययैताः कडा उभ्यन्ते तदाऽभी्टया किमिति] अव पूवादुपति त्रिज्या गुण दृदानीं हृरोऽपस्तयेसतुस्यलानाशे रते चन्दकणो गुणो रबि- कृणौ हर इतयुपपलमत उक्तं -वनद्रस्यं मोजनमयश्रवणेन निघ इत्यादि अथ तासां कठानां धनुषा शङ्कपक्षे चन्द्रो युक्तः सन्‌ छृष्णे रहितः सन्‌ इङ्कताध- नयेोग्पो भवति तच्च धनुः परमे भागचतुष्टयं सपादं भवति ! अवान्तरे तद्‌- नुसारेण ज्ि०-दाश्चत्वारो भागास्तजल्ञानार्थं वैश्वन्द्रस्य संस्कारार्थ मागातजलानयं इनस्य संस्कार्यं चनद्कर्णयोजनानां रविक- क्षायां कलीकरणार्थं यतशचनद्रा्ककक्षयोश्क्रभोगसाम्याद्रविकक्षायामेव व्यरकनदुरदरषितोऽतोऽ- कृकक्षायां कटीकरणाथमनुपातः यदि रवियोजनकर्णेन ६८९२३७७ रवि" कक्षायां वत्तचतुर्थाश्ञगतनवतिभागज्या त्रिज्या ३४३८ भ्यते तदा चन्द्रकक्षो- घवरेायुतौ कत्पितचन्दरादधःस्थस्य चन्द्रयोजनकरणस्य ५१५६६ भूमध्यादकंप्न्तं योऽक्योजनकर्णस्तस्याधःकषकलपस्य चन्दरकक्षोध्यरेायुतेः कततिर्यग्ेखायाः रवि- कक्षायां ्ाया अधोऽपरतिरथमेलावधिदृरशितस्य किम्‌ फठं रविकक्चायां दरितस्य चन्द्रकर्णस्य ज्यारूपमस्य धनुः सपादाश्चत्वारो भागा रविकक्षाया सवतितुतल्य्यर्केन्दोः रालरूपाः पादोनषटकाष्टह्वान्तरतः शयुङ्घानयनप्रकोरेणाडगुरुषटकं शङ्खं नोत्पयते ` तस्माच्चन्द्रक त्थकलाश्नद्रे संस्कार्या कलाभिः संरछृताचन्द्ातसूयः शोधष्वः .. वय्धन्ुर्भवति संस्कारः स॒ यथा श््पक्षे तु रव्श्न्द्रतछतचचन््रस्तु रवेरम चन्द्रस्य द््यशु्वद्धिश्च अमान्तेऽकंसमश्चनदरोऽये गच्छन्‌ पादोनषट्काष्टरवान्तरेऽकं- ` कक्षायां दर्धितं स्वकर्णमुङ्घ्यागर एव गच्छति अतश्चन्द्रकर्णेत्पच्चकटाश्चन्दरे योज्याः 1 कृष्णपक्षे तु रविरथतश्न्द्रः पठे तत्र तु चन्द्रो खेः शोध्यः ततः शं साध्यम्‌ पादोनषट्काष्टलवतुल्ये चन्द्रकान्ते तिर्यगर्धं चन्द्रबिम्बं शं भवतीति प्राशुक्तमेव न्द्रो यथा यथाऽऽसन्नतां गच्छन्‌ न्यूनो भवति तथा तथा वुर्यशुद्द्ासः तस्मात्तत् चन्द्रकर्णोत्थकटाश्न्द्रात्श्ोध्य ताट्शश्वन्द्रो रवेः शोध्य इत्यागतम्‌ अतः शुङकपक् युक्तः ङृष्णे रहित इति युक्तम्‌ तस्मात्सपाद्भागचतुष्यं तरिज्यामितायां व्यके- नदुदोज्यायां चन्द्रे संस्कार्यम्‌ अवान्तरे तदरशादनुपातेन यद्भवति त्हेष्यते तदधमन्योऽनुपातः यदि भिज्यातुल्यथा चम्द्राकन्तरदोज्यया ३४३८ सपाद॑चतुभौ गकर स्तदेष्टचन्द्रा्कान्तरदो्ज्यया किम्‌ 1 त्रिज्ययेस्तुल्यत्वा्नाज्ञे ते फरककाधनुषा . से शु्धवृदध्य्थं युतः इष्ण रहितः शुद्धसाधनयोग्यश्चनद्रो भवति चन्द्रस्य मरोजनमयत्याथुपपननम्‌ ¦ फठेनेषठकाटीनश्ननद्ः संसकार्यः

चृङ्गो्त्यपिकारः। १०७ अथ प्रिरेखसूवमाह- व्यकन्दुकोटयेराहरेन्दु "भागो हारोऽमरना षटृशति दधतो यदाप्म्‌ दविष्ठं हारोनयुतं तदयं स्यातां कभादन्र विभास्वमाख्ये प्रिटेखसूवरूपं तावदुच्यते व्यकेन्दुमृजमागाः पदश्च १५ भक्ताः दाङ्काङ्गुखानि भवन्ति चन्द्रं भूमौ विटिष्य यथोक्तं वखनं दा वटन- सूं चोच्छाच् ुङ्कपक्षे १ाद्धागाद्ररनस्ेण उङ्क इवा तदमर विहं कारथम्‌। वथा वटनसूत्ात्‌ तियरेखां छता तदृवृत्तसेपातयोश्वान्यचिहवदयं कायम्‌ तस्विहृननयं यथा स्यशति तथा यद्वृत्तमृखद्यते तत्‌ परिरेखवत्तम्‌ तद्येन व्यासार्पनोतद्यते तत्‌ परिरेखसूचमुच्यते प्रिटेखवत्तस्य मध्यं हि वटन्‌- सूत्र एव भवति वखनरेखायां तत्र विन्दुः कायः तसमाद्धिन्दोस्तच्विहन- गामिनी रेखा कायां कृण; उन्द्रवु्तमध्यात्‌ तचिहूनगामिनी तिथये मजः चन्दरमध्यपरिटेखवृत्तमध्यविन्द्रोरन्तरं कोटिः चन््रमध्यङुङ्कबिहनयो- रन्तरं कोटिकर्णान्तरम्‌ भुजाद्र्ितात्कोटिकर्णान्तराप्पित्यारि खं कोरिकरणै साधितो तौ देवम्‌ व्यकन्दुमृनमागाः पचदशइताः दाङ्काङ्गुखानि किठ भव- न्ति क़ोषटिमागेभ्य एवं इ्कोनितं चन्द्रविम्बा्धं भवति पदेव कोटिकर्णान्तरम्‌

शि०- व्यकेन्वुकोर्यरोति अत्रोपपत्तिः यद्‌ाऽमान्ते व्यरकेन्दोः कोर्स क्रियमाणपरटिसे षडङ्गुटतुल्या परमा चन्द्रविम्बकेन्द्राधाविम्बप्रान्तावधिरेखायामेव कर्णश्च तावान भजाभावस्तदाऽसितं परमम्‌ यदा पादोनाद्कषर्टीसाकतसप्ततिथी- नामन्ते व्यकेन्दुभुजः परमः. षडङ्गुरतुल्यो विपुविम्बकेन्दरविम्बप्रान्तावधितियगेखा- यामेव तदा कर्णश्च तावान्‌ केटिरभावः तदा शुद्धं परमं विम्बार्धं षडङ्गुल- तुल्यम्‌ एवं यथा व्यर्दन्दुभुजभागवृद्धिस्तथा शुक्टस्यापि वृद्धिः ।. यथा ग्यके- नदुकोस्यश्वृद्धस्तथाऽसितवृद्धिः सिता्थमनुपात्तः यदि षरडड्गुरतुस्येन सितेन व्यकेन्दोर्मवति्ूजभागास्तदेकाडगुेन किम्‌ रन्धं पचद्च भागाः १५ अन्योऽनु- पातः यदि प््यद्ज्ञ १५भगरेकाङ्ग॒रं शुक्छं तदेष किम्‌ फलं शुक्टाद्- गुढानि भवन्ति मध्यममानेन ग्रहणादौ द्वादश्चाड्गटं चन्द्रबिम्बं रक्षितम्‌ अतः शङ्गेोन्नत्य्थं सूत्रेण विम्बमड़पस्येत्यादिना वृत्तं त्वा शुवरुपक्षे बवलनसूत्र पश्चाद्भागे कृष्णे प्राग्भागे शुक्लं दत्वा यतः शुदं तथा दृश्यते शुक्छमे चिह्नं कार्यम्‌ वलनागसुप्रं तिथकसूत्रं दत्वा तिर्यवसूचवचसंपातयोरन्यचूचिह्न- इयं एवं चिह्नितं यथा स्पुराति तथा यदत्तमुत्पयते तत्परिरेखवच्चम्‌ तथेन व्यासार्धेनोत्पयते [ तत्‌ |परिटेखभूत्रमुच्यते परिरेखवृचचस्य मध्यं हि वरुनसूत्र एव

[

भवति 1 तत्र वठनरेखायां वछनसूत्रकेन्द्रे चजिन्दुः कार्यः तस्मादिन्दोश्वन्द्रविम्ब-

१०८ रहमणिताध्याये~ -

अन्द्रव्यासाभंमङ्गुरषटकं मजः मजो वर्भितो जाता षटृरूतिः ३६ श्यं कोटिक णान्तरेण भाग्या } अत उक्तं-व्यकेन्दुकोटयैरररेन्दुभागो हारोऽमुना षटृरुतितो यदाप्तमिति ! अग्र यदाप्तमसौ कोटिकणैयोगः दविष्ठं हारोन- युतपिति संक्रमगभितेन जाव कोटिको तत्र केटरविमासज्ञा कृता कृ्ण॑स्य स्वभासज्ञा कणे एव परिरेखसूतामित्युपपचम्‌

अथ परिरेखमाह--

सूत्रेण बिम्बमुडपस्य षडङ्गुठेन

रत्वा दिगङ्मिह्‌ तदनं ज्यकावत्‌ मासस्य तु्यचरणे वरुणेक्दश्ञात्‌

परागभामतः प्रथमके सुधिया प्रदेयप्‌ ८॥

[. (अकाकाककाणण 111 पि पि 0

हि ०-परिरेखवृत्तयोध्िह्नगामिनीं तिरयग्रेखा स॒ कर्णः स्वभासंज्ञः वलनति्यगरेलार्धं ॒चन्त्र- विम्बकेन्द्रात्परिटेसवन्तचन्द्रविम्बवुचचयोगावधिकर्णाग्रगा रेखा षडड्गुरतुल्यो भुजः खन्द्रविम्बमध्यपरिरेखवृत्तमध्यनिन्द्रोरन्तरं विभसंन्ञा काटि चन्द्रनिम्बमध्यशक्छाय्- चिह्योरन्तरं कोणिकणीन्तरम्‌ यतो यावान्स्वमाकणैरतावदेव परिरेखवुत्तकेन्द्सि- ताग्रचिद्कयोरन्तरम्‌ अस्मिन्नन्तरे विभा कोटिः कोरिश्वैतत्कर्णाच्छोपिता तदा कोटिकर्णान्तरमेवाव शिष्यते यावस्सिताङ्गविश्ेषो यावत्कोरिकणन्तरं तावदेव चन्द्र- विम्बादधंऽसितं तज्ज्ञानाथमुपायः व्यकेन्दुकोस्यंशोरसितवृद्धिरिति प्रागुक्तम्‌ व्यक नदरमान्ते शुन्यं॑तत्कोटिन्निमतुल्या ततोऽनुपातः यदि नवति९०तुल्येश्वन्द्रा- कन्तिरकोटयंरोः षडडगठतुस्यमसितं तदेषः किम्‌ षडूभिरपव्ते कते कोस्यंश- हरेन्दुभाग इत्युपपन्नम्‌ अथवा सितसाघनवदनुपातद्यं कार्यम्‌ यः. कोर्स्यश- र्रिन्डुभागस्तदसितं तस्य हारसंज्ञा ता अमुना कोरिकणन्तरेण षटूतितो नाम ॒षट्‌तुल्यं भुजगा दश्ष्यदाप्तमसो कोटिकर्णयोयोगिः आपै तत्‌ दिस्थं नाम कोरटिकर्णयोर्योगो द्विषा स्थाप्यः। हारोनयुतं नाम कोटिकणीन्तरेणोनयुक्तम्‌ तदं कमात्कोरिकर्णा विभास्वभासंज्ञो भवेताम्‌ कर्णं एव परिरेखसूत्रम्‌ अथ डगस्योन्नतिज्ञानाथं परिटेखमाह--स्रेण चिम्बमिति अनरोपपत्तिः षटद्भगटसूत्रेण तं चन्द्रवृत्तं द्वादशाङ्गुं मध्यमं भवति चन्द्राकयोस्तिर्यगन्तरं किलि कर्णः कर्णाद चन्द्रः | अतः साधितं वलनं कर्णाग्राह््वा कर्णमार्गः स्यात्‌ यतः कणमूरेऽकः कणमूलस्थाकंस्य रश्मयः कर्णभार्गेण चन्द्रबिम्बे विशान्ति अतश्ननद्रादको यस्यां दिशि वर्तते तदिक्क्ञानार्थं कर्णवृत्ते यो जीवा- बहर्तो भुजः षडद्गुख्व॒त्ते परिणामितो वलनसंज्ञः मासप्रथमेऽङष्यावकद्ये ्ा्भागस्थे चन्द्रबिम्बे प्रागभाग एव यथा द्यावे दत्तस्तदा भजाख्ये . वलनुमे ` शितप्राच्याः चद्धितप्रतीजी प्रति केन्द्रं यथा स्पृराति तथा नीयमानस्य कर्णाक़र"

दङ्खोनत्याधिकारः १०५

केन्द्रादिमां तदलनाभ्रसूजे छत्वा विभाभरे स्वभया वृत्तम्‌ हेयेन्दुखण्डारतिरेवमज स्यात्‌ तुङ्गशङ्खं वलनान्यदिर्स्थम्‌ ॥९॥ समायां ममो षडङ्गेन सत्रेण वत्तमाेष्य ॒दिग्भिरङ्कितं छता तै शुनं प्रिकत्प्य तत्र वृत्ते प्रागानीतवरनं ज्यावद्यथादं देयम्‌ मासान्तपदे पृथिभदिक्िहनवः प्रथमचरणे तु पएृदिभागात्‌ ततः केन्दद्रखनोषरि वृत्ताद्वहिरपि खटिकया सूत्रमृच्छा्यम्‌ अथ केन्द्रात्‌ सूते विमा देया। त्तो विभाम्रचिहने स्वमामितेन सूत्रेण वृत्तमारिख्थ तेन वृत्तेन खण्डितस्य चम्दुस्य रेषखण्डारुतिरेवमन् ज्ञातव्या नननतिनदी उष्वौधरभावौ समायां मूमौ चम्दरविम्बखण्डे टिखिते च्छे गङ्खमुनतमिति कथं ज्ञायत इत्याश इक्थाऽऽ- ह-स्यात्‌ तुङ्कदाङ्ग वडनान्यदिक्स्थमिति यदि दक्षिणं वनं वदोचवरं दाङ्कमुनतं ज्ञातव्ये यद्यत्तर तदा दृक्षिणापिति अ्रोपपत्तिः 1 नटमयस्य गोरकाकारस्य शशिनः श्युक्खत्वकारणं तदुश्ब- याषचयकारणं तावदुच्यते यथोक्तं गोरे- तरणिकिरणसङ्कादेष पीयुषपिण्डो दिनकरदिि चन्द्रश्चन्द्िकामिश्वकास्ि | तद्वरद बााकुन्तरश्यामरुभीष॑ट इव निजमूर्विच्छाययेवाऽऽतपस्थः अत्र हरिहरविरश्विवरटामश्वणस्तहषपुचकामातिनेनविगलितजखनिन्दुरयामिन्दुः पितामहेन ग्रहत्व आकाशे निवेशित इति श्रयते स्मृतिषु प्राणेषु अत आगम- शि०-सूत्कज्ञतवेन स्थितस्यास्य चन्द्राः पथ्चिममागे स्थितस्य रदमीनौं चन्द्रबिम्ब प्रेहायानिन मार्गेण प्रविशन्तीति मार्गज्ञानं भवति तुर्यचरणे त्वर्कात्पृष्ठतः पश्चिम भागस्थे चन्द्रबिम्बे वरुणारप्रदेशादेव यदि दत्तो यथा दग्भुजो वटनसंज्तस्तदा बटनाग्रे चरितायाः प्रतीच्याश्चलितप्राचीं प्रति नीयमानस्य कर्णाकारसत्रस्य ऋजुत्वेन स्थितस्याकंस्य प्राग्भागस्थस्य चः द्रदचरस्थत्य ररमना प्रवराय मार्गज्ञानं भवतत अत उक्त मासस्य तुर्यचरणे वरुणप्रदेश्चादिति अर्कररमीनां प्रवेशाय `यः कर्णमागः एव शुक्ठराङ्गयोरभध्यः मासस्य प्रथमे पदेऽर्काभिम॒खं चन्द्रस्य पश्रिमभागाभिमसेऽ्थे इक्छप्‌ उक्तं च- दिनकरदिकषि चन्द्रश्वन्द्रिकामिश्वकास्ति अतश्चन्द्रस्य प्रथमेन्त्ये वा मास्पादे बिम्बस्य पश्चिमे प्रागर्धं वा शक्टं कियदिति -क्नाथं --स्वभया - वृत्तं कुत्व तत्साध्यं -॥ |

केन्दाद्विभामिति अच्रोपपत्तिः मासप्रथमेऽद््ो चन्दविम्बस्य पश्चिमे पूवंदिगभागाभिमुसखे श्ृडधगे भवतः अतश्चन्द्रविम्बकेन्द्ादरनागसूत्रे पूर्वाभिमुखं विभां इत्वा स्वभाकर्ण॑स्य केन्द्रं भवति त्र स्वभकेन्दरे स्वभाकर्णेन वृत्तं कत्वा तथा-

#

३११ ग्रहगणिताध्ययि-

फमाम्पेनास्य जरमयतवम्‌ तदुपरि दूरतो रविभ्प्मति अतोऽस्य यस्यां दिशिं दिनकरस्तत्करनिकरसङ्कमजनितचारुचन्दिकानिचयेन तस्यां दिशि चन्दश्च कास्ति दीिमान्‌ भवति तदितिररिरि बाखाकुन्तरश्यामदभ्री; कुन्तटो वतैटः केदावन्धविदोषः एदपचारतः केचित्‌ केशेष्वपि प्रयुज्यते बाराकु- न्तटस्थेव श्यामखा छष्णा श्रीः शोमा यस्येति विग्रहः कया तन्न श्यामडः मिजमूर्विच्छायया इवं आतपस्थो घट इव आतपस्थस्य वटस्य दिनकरदिशि यदं वद्ज्ज्वलामेतरच्छामरं दश्यते तथा चन्दरस्येत्यथः अव एकराशो द्द सृयदधःस्थस्य विपोह्ष्वमर्धं रक्टम्‌ अधस्तन मनुष्यद्य ष्णम्‌ अथ माधन्तिरितस्य प्रितेनेन गैर्णमास्यामूरधवमर्धं छृष्णमधस्तनं श॒क्छम्‌ एवं पादोनषटूकृष्टटवान्तरितस्य रवेस्ियरूस्थितत्वादृध्वाधोदछयोदैवे सितासिते मवतः एवमकेन््ोदक्षिणोत्तरवखनाद्विग्बडनम्‌ तज्ज्ञानाय मृनको- रिसाघनम्‌ तदुपपत्तिगोरेऽप्यमिहिता- यद्याम्योदक्‌ तपन शशिनोरन्तरं सोऽ बाहुः को टि्तृष्वाधरमपि तयं तियक्‌ कर्णः दोपृरेऽकैः शरिदिधि भृजोऽग्रा्च कोटिस्तद्े चन्द्रः कर्णो रविदिगनया दीयते तेन शोक्त्यम्‌ रवीन्दरोदक्षिणोत्तरमन्तरं मजः रवेथेतः शरी सा तस्य दिक्‌ यदुर््वा- धरमन्तरं स। कोटिः यत्‌ तिय॑क्‌ कणैः चन्द्रविम्बार्थमङ्कूषट्कं कर्ण परिकल्प्य ततरिणतस्य भुजस्य वखनसंज्ञा छता मासस्य प्रथमचरणे किख शद्धोनतिः वठनं याम्थमङ्क्टतरितयं तथ पएव॑भागामिम्‌चे चन्द्‌- शृङ्धे भवः अतश्चन्दमध्यादूवाभिमुखी विभा देया यतस्तद्थात्‌ स्ण्डितस्य चण्डीराचूडामणेस्तथ।गिषे रङ्कः मवतः अतः प्रामागतो वनं दक्षिणं दृचतम्‌ मासान्तपदि तु पर्चिममागामिमुखे शुद्धः मवतः अतस्तव पृर्विमभागाद्ररनं देयम्‌ अत उक्तं-मासस्य तु्थचरणे वरुणेश्देशादिति ततश्चन्दकेन्दादडनायानुगते सृते या श्रिमा दत्ता सा पूर्षपतिपादितन्यसकोटिः। शि०~विधे ददे भवतः स्वमाकर्णेन कुतः ¦ यथा स्वभाकेन्द्रात्सितान्तं यावदृन्तरं तावदेव स्वमाकर्णं इति प्राग्दर्शितम्‌ भासान्तिमेऽङ्घो त॒ चन्द्रविम्बस्य प्रागे

भ्र

` दथचिमाभिमुसे शङ्गे भवतः अतश्न्दरनिष्बकेन्द्राद्रलनागसूत्रे पश्चिमाभिमुखं विभां द्त्वा `स्वभराकणस्य ` केन्द्रं भवति तत्र स्वमाकेन््रे स्वभाकर्णेन वृत्तं त्वा तथा

शङ्गे नत्यथिकारः। १११ स्वमा तु कणैः अतरतया विमाग्रादुवृत्ते छते चन्ददाक्टखण्डस्य सम्थमारु- तिज्ञौपवे यस्यां दिश्वि चन्द्रादरविभवति दिक्‌ राङ्गमुनतं भवति यत्‌ पवं- बटनमानीतं तचन्दरदिक्‌ चन्दरादृकों व्यस्वदिग्मवति अत उकं-स्यात्‌ तुङ्- दाङकः वटनान्यदिक्स्थमिति सवमुपपनम्‌

उपपत्तो हि कविदमू्तं प्रमेयं परब्रह्मवत्‌ तज्ज्ञानमेव स्वसंवेधम्‌ अतोऽ मन्दावबोधनेन स्वमतं दयितं परमतनिराकृरणाय सगणकानम्यथ्यं द्टान्तमाह-

यो बह्वगुषकथितो किल कोटिकर्णो ताभ्यां कृते तु परिटेखविषो यथोक्ते

नास्तीव भाति मम हग्गणितेक्यम्न शङ्धोन्नतो सगणकैर्निपुणं विटोक्यम १० यत्राक्षोऽङ्कगरसा ६& टवाः क्षितिजवत्‌ तच्रापवत्ते स्थिते मेषादाबुद्यं प्रयाति तपने नकातिगेन्दोदंलम याम्योद्ग्बटयेन खण्डितमिव प्राच्यां सितं स्यात्‌ तदा नेतदूबह्ममतेऽस्य हि जिभगुणो बाहुश्च कोटिस्तदा ११

शद्धे समे स्तो यदि बाह्वभाव ऊष्वांधरे ते यदि कोट्यमावः जिन्यासमो तस्य कोटिबाह किंवा ममानेन नमो महद्भ्य १२॥

(प नगीम मि मपि मरी नि वि पि

क्िं०-विधे शडयो भवतः कृतूहरेऽप्याचार्येणोक्तम्- प्रा इक्छपक्ष इत्यादि यस्यां दिल्लि चन्द्रादरविर्भवति [ तस्यां दिशि | दिकङादगमुन्नतम्‌ पूवं यद्रनमानीतं तच्चन्द्रदिक््‌ चन्द्रादर्को व्यस्तदिक्‌ अत उक्तं--स्यान्नङ्गक्षद्यां वटनान्यदिः दूस्थमिति ययाम्योदगित्यादिना कर्णो रविदिगनया कणंदिद्धा शोक्ह्यं दीयत इति ज्ञेयम्‌ |

बह्मगुप्तकोटिकर्णयेोदूषणं गणकानभ्यर््याऽऽह-यौ ब्रहेति स्पष्टार्थः १०॥

दष्टन्तमाह--यत्राक्षोऽङ्गेति अत्रायमाशयः यत्र देशे षट्षष्टिः ६६ पलाश्ञास्तचन मेषादयः सर्वेऽपि क्वितिजस्थाः कऋान्तिमण्डठमेव क्षितिजम्‌ ! यदू वृघभान्तेऽको मेषान्ते चन्द्रतंदा चचन्द्रप्योच्तरभाग व्यङ्गुरं शुक्लम्‌ ऊर्ष्वरूपं चोच्चश्चङ्गं भवति रवेश्चन््रादुत्रतः स्थितत्वात्‌ यदा मेषान्तेऽकँ मेषान्ते चन्दर- स्तदाऽप्येवम्‌ यदा मेषादौ रषिः इम्भा्धे चन्द्रस्तदा च्यङ्गुढं शुक्लम्‌ ! उत्तरत ऊरध्वाधरमेव चद्गम्‌ मेषादाबुद्ये प्रयाति तपने नक्रादिगेन्दाविति यदुक्तं तच्तिर्य- कस्थोपरक्षणार्थम्‌ तेन मेषदेः प्राक क्षितिजोध्वं॒मीनान्ते स्पदे भागचतुष्टये यथर्कस्टस्य मकरादिस्थितविधोश्च पादोनषश्काष्टटवान्तरं भनति तयथा--रवि-

१३२ हगणिताध्याये-

यत्र देशो षट्षष्टः ६६ परांशास्तत्र मेषादिय॑दा पाकूक्षितिजस्थो मवति तदा सर्वेऽपि राशयः क्षितिजस्था भवन्ति अषममण्डटमेव क्षितिजम्‌ यदा वृषभान्तःस्थः किर सूर्यो मेषान्तःस्थश्चन्वस्तदा चन्द्स्योत्तरे भागे इचङ्घटं शुक्छमूर्व॑रूपं शूषः भवति उत्तरस्थितत्वादकस्य यदा मेषान्तःस्थो रवि- मषादिस्थत्वन्द्रस्तदाऽप्येवमेव यदा मेषादिस्थो रविः कृम्मार्स्थो विधुर्तदा अ्यङ्मुखे रक्छमुत्तरत ऊष्वौघरमेव ङ्गम्‌ एवं यदा मकरादिस्थश्वन्स्तदा मेफादिस्थो रविरिति यदुक्तं तत्‌ तिर्थक्स्थत्वोपरक्षणाथम्‌ तेन मेषदिः प्राक्‌ सुपाद्‌ भागचतुष्टये यदि रविस्तस्य मकरादिस्थस्य विधोश्च पादोनषटूकाष्ट ८५। ४५. खवा अन्तरं मवति एतदुक्तं मवति रविकक्षायां प्रारृखस्तिकादक्षि- णतश्चन्दरयोजनकणतुच्येऽन्तरे रविरवपते दिङ्मध्यविद्वादक्षिणतस्वावंद्धिरेव योजनैः स्वकक्षायां चन्द्रोऽपि मकरारिस्थो ववे अतो येः सम्यक्‌ ति्॑- क्स्थितत्वाद्धिमकरस्य मकरादिस्थस्य पराच्यामर्थं याम्थोत्तरमण्डठेन चण्डित- मिव दक्ठं भवति ततराप्युष्व॑ह्प शुद्धमित्यर्थः ननु युक्तियुक्तमिदमुक्त प्रतीतिजनकतवात्‌ प्रत्यक्षमिव कयाऽपि युक्तया निराकर्तुं सक्यते तत्‌ छिम- थौपिदं निरूपणमित्यारड्ग्याऽऽह--ृङ्क समे स्तो यदि बाहवमाव इत्यादि

ि०-कक्षायां प्राक्स्वस्तिकादक्षिणतश्चन््रयोजनकर्णंतुत्येऽन्तरे रविर्व्तेते दिद्मध्याचिज्ञा-

दक्षिणतस्ताषद्धिरेव योजनैः खकक्षायां चन्द्रोऽपि मकरादिस्थो यदि भवति तदा रवेः सम्यकतिर्य्स्थितत्वाच्चन्दरस्य मकरादिस्थितस्य प्राच्यामर्पं॑याम्योत्तरमण्डरेन छण्डितमिव शुकं भवति तत्नाप्यर्ष्वरूपं श्डगमित्यर्थः नैतद्‌ ब्ह्ममतेऽस्य हि त्रिभगुणो बाहृश्च कोरिस्तदेति यथा अरष्वाधरमन्तरं चन्द्रा्कयोः सा ` कोटिः दोन्‌ प्राङ्‌ स्वरितकादाक्षिणतः सपादचतुर्भिमागेः स्थितेऽकऽकस्थाना- न्मकरादिस्थचन्द्रावध्यु्वाधरमन्तरं तज्जा कृमध्यादर्कावधि जज्योरध्वाधरमन्तरं कोटिः तथा कुमध्याच्चन्द्रावधि याम्योद्गन्तरं त्रिज्या भजः कोरिकर्णाभ्या- माभ्यां ब्रह्ममतेन चन्द्रार्ध सितं नाऽऽयाति ११

तस्मादुपहासपूवकं दूषणमाह--शृङ्खे समे सत इति अनराथमाश्चयः भुजोत्पत्तौ सत्यां बाहदिशि इङ्गं नमति तहर्शितम्‌ उक्तं लेन वाद्रवद्धयकानि यत एवं निवेशिताभि सच्छा तु तन्नमति रेषमिहोन्रतं स्यात्‌ शीक्छेऽधंविम्बसहरो दल्तिऽधमेोर्व्या रारीर्लादतटरूपथरः शशाङ्कः

यु्ेचत्यधिकारः। ११६

अत्र बहुमिग्॑न्थकोरर्बाहुः एवाऽऽनीतः। कोटिकर्णावपि तदनुसारिणी बरह्ञ- गुन तु कोटिकणांवन्यो साधितो परिटेखस्तु संवैरके एव तस्य प्रिरेख- स्यायं प्रिणामः--शङ्खे समे स्तो यदि बाह्भावं इति यतो बाहुरिरि शृङ्ख नमति अतो बाहोरभावाच्छरङ्क समे स्तः यद्र कोटेरभावस्तदो्वाधरे शङ्के मवतः उपरि शङ्खाग्ाह्म्बनिपारोऽधः शङ्खे मवति अये प्रिटेखपरि- णामः अथ हिमकेर मकरादिगते तिज्यामितो बाहुः ब्रह्नगुप्पक्षे चिग्या- तुल्या कोटिः अतः परिरेखे क्रियमाणे कथं शुङ्खयोरूध्वाध्रत््‌ अतर सोरारय॑मटूदाई्शाल्ेषु केटिरमाव एव हिमकरे मकरादिगत इत्युपरक्ष- णम्‌ यद्‌ाऽपममण्डटं क्षितिजवदद्भवति तदा मासान्तपदि पथमे अथवा यत्र- त्रस्थस्थापि विधोरूष्वौधेरे एव शद्धः भवतः जिष्णजकोिकणाम्यां कराप्यध्वाधरे भवतः अथवा फं ममानेन नमो महद्धयः महताममिपायं महान्त एव विदन्ति वेत्ति विश्वभरा भारं भिरीणां गरिमाश्चयमिति | इति श्रीभास्कराचायविरचिते सिद्धान्तदिरोमणिवासनामाष्ये मिता- क्षरे दु ङ्गचत्यधिकारः < अत्र प्रन्थरसख्या १८० |

जि०- प्रथमतरमदरेति अद्सुच्चं हरिणभतोऽस्तमुपेति प्ष्ठतः स्यात्‌

अनुपवचिततनोः सकेतकाग्रभ्रियमहिसंश्रयसंभवां दधानः इति सम्यगुक्तम्‌ भजाभवे कोटिकणयोः साम्यम्‌ तडा कोरिमूलस्थस्या- केस्य्‌ किरणाः कोस्यगरस्थे चन्द्रे समा एव प्रविशन्ति अतो, दक्षिणोत्तरे छ्ाङ्गे समे स्तः यदाऽमान्ते केटेरभाव्स्तदा भजा्रयोर दक्षिणोत्तरौ चन्द्राक यदा चन्द्रादुत्तरे भजमेऽकस्तदाऽकदिक्षिणस्यां स्थितस्य चन्द्रस्योतचतरेऽ्धेऽककिरणा ऊध्वधिः प्रविशन्ति समा एव यदा चन्द्रादक्षिणे भुजमेऽकस्तदोदगभ्जगेऽ्का- त्स्थितस्य चन्द्रस्याकोँ दक्षिणमर्धमूध्वाधः सितं करोति तदाऽमान्त ऊध्वाधरष्ा- ङगयोर्नराणां दुीनाभावः दद्यौनाभवेऽपि कोस्यभवि सति भास्करेण यद्नद्मगु- घ्तस्य दूषणं दत्तं तच्नदूषणम्‌ पर॑तुपपत्तो हृष्टत्वाइ्‌ ग्राह्यमित्यर्थः एवं भास्क- रेण तु स्वमते कोस्यभावो भुजभव्श्च दितो युक्तश्च बह्मगुप्तपक्चे तु निज्या- मिता कोटिर्थजश्चातः परिरेखे क्रियमणि कथं ञङ्गयोरू्वाधरत्वं समत्वं 1 तस्मादिदमसत्‌ तस्मच्छल्दयोगेन या साधिता कोटिः रेव समीचीना अत उक्तं--किं वाऽभिमानेन नमो महद्धयः यतो महतामभिप्रायं महान्त एव विदन्ति | आसीन्नन्दिपरेऽखिरदिजगरुः श्रीकेशवो दैववि- ततज्जश्रीगणनायकोऽसिट्युरबहाटनामा ततः | तज्जश्रीयुरुकैरावात्मजगणराक्ते प्रकाकलाभिधे सल्सिद्धान्ताशिरामणेहिमकरङ्ञस््मोजतिः प्राभवत्‌ १९ इति श्रीदिरोमणिप्रकाश्चे इड्गोन्नत्यधिकारः

११४ अहगणिताध्यायं- अथ ्रहयुत्यधिकारः ! अथ ्रहयुतिर्व्यास्यायते वत्राऽध्दो प्रहाणां मध्यमनिम्बान्याह- व्यदुधरीषवः ४५ सचरणा ऋतव & १५ खिभाग- युक्ताद्रयो २० नव संभरिलवेषव ५।२० श्व स्युम॑ध्यमास्तनुकलाः क्षितिजादिकानां जिन्याङकर्णविवरेण पृथग्विनिष्न्यः भौमस्य मध्यमं बिम्बे पादोनाः पश्च कटाः बुधस्य सपादाः षट्‌ गुरोः सत्येशः सुप शक्रस्य नव कटाः शनेः सत्यंशाः पश्च बिज्याडकण- विवरेणेत्यमरे संबन्धः | | अथाऽऽसां स्फुटीकरणमाह-- भिच्न्या मिजान्त्यफलमोर्विकथा षिभक्ता लब्धेन गुक्तरहिताः कमः पृथक्स्थाः ऊनाधिके जिभगणाच्छरवणे स्फुटाः स्यः कल्प्य खलु जिकलमङ्कटमञ बिम्बे ता मथ्यमासतनुकराः प्रथक्स्थाल्चिज्याडकणयोरन्तरेण परथग्युण्या प्रहस्य चछन्त्यफरज्यया त्रिगृणया माज्याः रन्धेन परथक्स्था युताः कार्याः यदि िज्यातोऽस्ः शसीवकणंः | यद्यधिकस्तदा रहिताः कायाः एवं बिम्बः कठाः सयष्ठा भवन्ति तत्र वरिकरमङ्खटं कप्यम्‌ कठ क्िभक्ता अङ्कनानि मवन्तीव्यर्थः शि०~- बह्माण्डानन्तकोर्टीनां प्रभं जाञ्यन्धितारकम्‌ गरहयोगावबोधार्थं श्रीहेरम्बं नमाम्यहम्‌ अथ ग्रहयुतिर्व्यख्यायते तत्र चन्दवार्कधिम्बे पूर्वमक्ते अधुना भोमादि- बिम्वानयनमाह-व्यङ्ष्रीषवं इति } अघ्रा . इति अत्रोपपत्तिः कक्षावृत्तप्र- तिदृत्तयो्चदययोगे युचरे ग्रहाणां अज्यासमः रीष्रक्णः 1 तदा चरिज्याकलाङ्कित- रालाकाभ्यामेकटृषट्या प्रहाविम्बप्रन्तो विद्ध्वा श॒लाकयोर्मध्ये याः कठास्ता निम्बकला बह्मगुप्तादिभिक्षित नान्यः ता सध्यमा बिम्बकला व्य्ुश्रीषव इत्याद्यः अन्त्यफल्ज्योने चरिज्याव्पे परमे न्यूने कर्णे स्वकक्षायामन्त्यफङज्यातुल्येऽधो ग्रह आगते सुति यदुपलभ्यते मरहविम्बं तत्पठितमध्यमकिम्बकठाभ्यः स्वनिम्बच्य॑शतुल्यक- लामिरधिकं प्रमं थु निम्बम्‌ यतः स्वकक्षान्यासार्ध . तरिज्यातुल्यः शी्रकर्णो थत्र

यहैयृत्यधिकारः। ११५

भकरोपपतिरुपरन्धिरेव यदा तिभ्यातुल्यः शीवक्णसतदा ावडुपटम्पते तवन्मध्यमं बिम्बम्‌ त्िन्यातोऽल्े कर्णे प्रमेरासनवात्तदुपचीयते त्रिज्याधिके तु कर्णे अहस्य परमेदूरस्थिततवद्विम्बस्यापचयः तस्य बिम्बस्य त्रिमागः प्रम उपचय; तथा प्रमाप्चयः अवान्तरेऽनुपतिन प्रमोपचयेऽ- पचयेऽप्युपटन्धिरेव वासना सा चोप्रन्धियंिदयाग्रवेधेन पागुकतव तेषं यदा तिन्यातुल्यश्वरकणस्तदा यष्टिद्याग्रवेधेन यावद्धिम्बमुपरभ्यते तावन्मध्य- मम्‌ अन्त्यफरुन्योनतिज्यातुत्ये कणे यदुपटभ्पते तत्‌ परमं स्थम्‌ अनय- फ़ृरज्याधिकृत्रिज्यातुल्ये कणे यदुपरभ्यते तत्‌ प्रमं सृक्ष्मम्‌ एवं मध्यमपरम- सक््मयोमंध्यमपरमस्थ॒टयोश्वान्तरे मध्यमबिम्बस्य बिभाग एवोपरम्थते अतोऽ- वान्तरे तेनानुपातः यद्चन्त्यफटञ्थातुत्येन तरिज्याङकणैविवरेण बिम्बत्रिमाग उप्रभ्थते तदाऽमीषटेन किमिति! बिज्यातोज्ये कर्णे कठेन मध्यमं बिम्बे युक्त- ` मधिक्‌ तु रहितं स्फुटं बिम्बं मवतीत्युपपनम्‌ इदन। युतिकाटन्ञानाथमाह- दिवोकसोरन्तरकिम्तिकोधाद्व्योरवियोगेन हतायदैकः। ` वकी जवेक्येन दिनेरवाप्तेयाता तयोः संयुतिरल्पभृक्तौ

श्षि-वतंते तत्स्थानाद्धोऽतीव स्वकक्षाया नीचे भूेरस्नो मरहोऽन्त्यफलज्यातुस्योऽषो म्राति तथान्त्यफलज्यया य॒ते तरिज्यायाः परमाधिके शीघक्णं ऊर्ध्वं ग्रहे स्वक- कषाया अन्त्यफटज्यातुल्ये गते सति यदुपलभ्यते तत्पठितमध्यमकठाम्यः स्वविम्ब- च्यदातुल्यकलाभिरूनं परमं रघुविम्बम्‌ यतच्िज्यातुल्यस्वकक्षाव्यासार्धस्थानादतीव स्वकक्षोध्व॑मन्त्यफ्ज्यातुल्ययोरभमेदूर ऊर्ध्वं याति उच्चस्थितो व्योमचरः सरे ° इत्यादि गोकेऽपयुक्तम्‌ एवं नरिज्यायाः परमाधिकोनकर्णान्तरमन्त्यफलज्यात॒ल्यम्‌ अवान्तरेऽनुपातः ययन्त्यफङज्यातुल्येन चिज्याश््ुकर्णान्तरेण पठितविम्बानां स्व्यं रतुल्यो हासो वा वृद्धिर्हभ्यते तदेषटेन किम्‌ अत्र हर्योर्घातो हर इति छते तनुकलाश्चिज्याञ्चकणविवरेण विनिघ्राः चिघ्न्या निजान्त्यफटमेोर्विकया विभक्ता इत्युपपननम्‌ चिज्यातो यथाऽत्पः स्वक्णस्तथा स्वकक्षा त्यवत्वाऽघो मूमेरासन्नं मह- विम्बं प्र॒ भवति अत ऊने त्रिभगुणाच्छरवणे फलेन मध्यमं विम्बस॒क्तम्‌ यथा त्रिज्याधिकः करणस्तथा कक्षां त्यक्तवोरध्वं गच्छति तथा भमेूरगमहस्य निम्बं भवति अतोऽधिके त्रिभगुणच्छणे फलेन मध्यमं बिम्बे रहितं स्फु भवति १॥२॥ | | |

अथात्र भोमार्दानां बिम्बे चिभिः कराभिरेकमङ्गुरमतीन्दरियेरागमप्रमणेर्ठक्षितम्‌ आसन्नग्रहयो्युतिकाटज्ञानार्थं॒गतेष्यदिनज्ञानमाह- दविवोकसोरिति वक्रेऽथवेति अत्रोपपन्निः द्वंथोमागिणोरहयोरेकां प्राचीं दिर गच्छते भुवत्यन्तरमेव प्रत्यहमन्तर

११६ अहगणिताध्याये~

वेेऽथवा न्यूनतरेऽन्ययेष्या योरनृन्वोषिपरीतमस्मात्‌

अभीष्टदिने महयोरन्तरकूखास्तयोभ॑क्त्यन्तरेण भाग्या यदेको वक्री तदा भुक्तियोगेन रग्पेर्दिविसेयुतियता ज्ञेया यद्यत्पभुकतिछटनः दयोया वक्री यद्यनस्तदाऽपि याता यतिः। इतोऽन्यथेष्या यदि दावपि वको वदाऽस्पम्‌- क्तियद्युनस्तदष्या युध्धिकस्तदा याता युत्तिरिति वेदितव्यम्‌ |

अ्रापपात्तिः द्योरेकदि शं गच्छतो भक्त्यन्तरमेव परत्यहमन्तरं भवति यदेकोऽतः पराचीं मच्छत्यन्यः पृष्ठतः प्रतीचीं तदा तमेोर्भतियोमः प्रत्यहमन्तरं भेवति ¦! अतस्तेनानुपातः ! यथेतावता यहान्तरेणेकं दिनं रम्यते तदा भहान्त- रकलाभिः किमिति रच्यदिनेयंतियता उघुगतो वके ग्रहे वा न्यूने यतस्तम- तिक्रम्थेतरो म्रहोऽग्रतो गतः | द्रयोषेक्रिणोरिवोऽन्धथेति तदपि युक्तम्‌ |

शि०-भवति तचानपातः यदि गत्यन्तरेणेककं दिनं तदा यरहयोरन्तरकलाभि- र्षिभिः किमिति दयोमार्गिणोग्रहयेरत्पभक्तां स्वरे न्यूनतरे सति न्युनतरा- ल्पभक्तेरधिक भक्तो अहेऽधिके सति अधिकभक्तिरधिको अरहो न्यूनतरात्प्ुक्तिं महु पश्िमभागे त्यक्त्वाञ्ओे प्राग्गत इति टब्धदिनेर्याता यतिः यदेको मार्गी, अगे भराय गच्छत्यन्यो वकी पृष्ठतः प्रतीचीं गच्छति तडा तयोर्यहयोगीतियोग एव प्रत्य- हमन्तरं भर्वति तचामुपातः यदि गतियोगकलाभिरेकं दिनं तदा अहयोरन्तर- कृलाभिरिशमिः किम्‌ मार्गिंणि ग्रहेऽधिकेऽे प्राग्भागस्थे वक्रे न्युनतरे प्रत्यभा- ` गस्थये मारग्यधिक्छो महः प्राग्भागस्थो न्युनतरं वकिणं ग्रहं पश्चिमभगे त्यक्त्वा प्राग्भागे गत इति छन्धदिनेर्याता यतिः अन्यथष्या सा यथा दयोर्मा- गिणोः प्रत्यहं गत्यन्तरतुल्येऽन्तरेऽत्पभक्तिगहो ऽधिकभथक्तेययाधेकः प्राग्भागस्थस्तदे- ष्या यतोऽधिकभक्तिरूनः प्रत्यग्मागस्थो यह ऊनभुक्तिं प्रागमागस्थं अहं प्रत्यये यास्यति द्योमागिंणोरधिकमृक्तियच्रनोऽल्पभक्तेः प्रत्यगभागस्थस्तदा सोऽत्पभ॒क्ति प्रागभागस्थमधिकं रहम यस्यति अथ हयो्म्ये चेदेकों वकी यद्यधिक- स्तदास्प्येष्या यतो मार्गिणो ग्रहादुभुक्त्यधिकः प्राग्भागे यो अहस्तं प्रत्यनः प्रत्य- ग्मागस्यों मार्गी ग्रहोऽये यास्यति दयेरेको मार्मीं वक्रगायदय॒नस्तदाऽप्येष्या यत॒ ऊनो मामं प्रत्यग्भागस्थोऽधिकं वेकरिणं महं प्राग्मागस्थं प्रत्ये यास्यति एवं दयोर्वकिणोरेकां प्रतीचीं दिक्च प्रति गच्छतोरभुक्त्यन्तरमेवं प्रत्यहमन्तरं भवति द्रयोर्वक्रिणोरल्पभक्तेराषेकभक्तेयय्नस्तदासप्येष्या यतोऽधिकथक्तिर- धिकः प्राग्भागस्थो वकरो, अल्पभूक्तिमुनं प्रत्यगभाग्स्थं वक्रिणं गह ममे यास्यति 1 ददयोवकरिणोरत्पभक्तिरधिकभक्तययधिकस्तदा याता यतिः यतोऽ विकभकतर्वव्यी महः प्राग्भागस्थः ऊनभुक्तिं प्रत्यग्भागस्थं वकिणं प्राग्भागे त्यक्त्वाऽ्े पश्चिमभागे यातोऽतोऽधिकभक्तरूनो जातः अत्यल्पभक्तिरधिकभक्तेर धिको जातः यतोंऽधिकभुक्तैः प्राग्भागस्थः अतो याता युतिरिति वेदितध्यम्‌

५३ २१ =

अहयुत्यधिकारः ११७

अथव स्थटकाठमानीय सक्मार्थमाह-

दकम छत्वाऽऽयनमेव भूयः साध्यति तात्कालिक यो्तियत्‌ ॥४॥

एवं छते दिषिचरौ ्वसूजसंस्थो स्यातां तदा वियति सेव यृति-

निरुक्ता

हकम॑णाऽऽयनमभवेन संस्कृतो चेस्मूतरे तदा तपमवृत्तजथाम्य-

सोम्ये ५॥

एवं स्थठैर्दिनथीस्मन्‌ दिने युपिरायाता तस्मिन्‌ दिने पनस्तौ मध्यम सुरौ छता तयो; शरावानीयाऽऽयनं टकम छता दिवोकसोर-तरा$प्रिकोषादि- त्यादिना पनयुतिकाटः सध्यः स्फुटो मवति एवं रते सति ग्रहौ युतिकारे ष्टवसूवसंस्थो भवतः। भ्ट्वादू्रहोपरि नीयमानं सू्मितरयहस्योपरि गच्छवीत्य्थः सेव तदा युतिः आयनदृ््मणा ष्टवसूत्रगतो प्रह; फियत इत्यस्य वासना परागुकतेव यद्यछृते दकमणि युतिः साध्यते साऽपि मवति तदा तो अरहो कान्तिदत्तात्‌ तिथ॑क्सूषे तदा कदम्बोपरि नीयमानं सूत्रं ग्रह योप्रि गतं भवतीत्यर्थः; कदम्ब प्रपिद्धतारयोरमावादुद्रटः प्रतीतिन। ध्यत इवि ध्रुवसुते युतिः कथिता य॒तिरनाम यदाऽऽकाशे दयोरस्पमन्तरं तत्‌ प्रायः कद्‌- म्बसूतस्थयोरेव भवति - अथ दृक्षिणोत्तरान्तरज्ञानार्थमाह-

कितो क>न ~-----=------~~-~--=~--~--- ---------+"~-- “~~~ -------~-----~--~ >“ ------- ~ - +> ~“

शि०- एवं स्थर काटमानीय सूकष्मकारथमाह-दक्षम क्त्वेति अनोपपत्तिः कदम्बाभि- मुखे शराग्रे ग्रहः अतः केवलयोः स्फृटगरहयोर्यतिः कदम्बाभिमखी भवति सा सम्यग्रते 1 अतो घटनां कवुम्बध्रवसूत्रान्तरायनं यद्रटनं तटूत्पन्ने यदायने हकर्म॑तत्संस्छृतयोर्य॑तिश्वैवाभिम॒खी भवतीति आयनहकर्मणा यह उन्मण्डले ध्टवा- भिमुखः क्रियत इति प्रागुक्त आयनहक्मसंस्कृतये्हयोरयुतिः सेव नरैः सम्य- ग्टश्यते यतिर्नामाऽ५काङ्ञे द्योरस्पं दक्षिणोत्तरमन्तरम्‌ 1 तस्माय : ध्स्वस॒चस्थयो- रेव भवति अत उक्तम्‌-एवं छते दिविवरो स्स्वसुत्रसंस्थि स्याताभि- त्यादि परंत्विदं कर्म॒ मरहयोर्भदयेगिन ज्ञेयम्‌ यतो मानैक्याधांद्दय॒चरविंवरेऽत्यपे भवेद्धेद्योग इत्यम उक्तत्वाच्चन्द्रा्कयो्हणरूपोऽये मेदयोगः अर्कृरहणं तु हकर- संस्कारं विनैव सर्वजनरग्गोरं भवति \! यतो यदि चन्द्राकृगरहे दक्र्म देयमिति सिद्धं भविष्यति तर्त्र भेदयेमोऽप्यन्वयन्यतिरेकेण सिद्धः अक्रगरहे ऊम्बनावन- तभ्यां तिथिष्टरौ संसृतौ तथा मेदयोगेऽपि संस्कर्यावित्येव नाऽऽयनरकर्मसं- स्कारः ! नोक्तमिदमाचार्येण यतोऽनक्तमपि वद्धिमता ज्ञायते।॥ ॥१५॥

अथं दक्िणोत्तरान्तरन्तानार्थमाह-- एवं ₹ङम्धेरिति ¦ याम्योदकूस्थ इति अब्रोपपत्तिः कक्षभेदादिह खलु नतिरम्बनं चोपपन्नम्‌ अतः स्वनतीभ्यां

संसृतौ शरौ स्फुटौ स्तः इनचन्द्रवाहवोस्तुल्याशयोर्विवरमन्यदिशोस्तु थोग इत्यत्र

११९८ हंगणिताध्याये~

एवं ठब्यै्रहयुतिदिनैर्वाकितौ तौ समौ स्त- स्ताभ्यां सूययहणवदिषु संस्कृतो स्वस्वनत्या तो स्पष्टो तदनु विरिखो पूर्ववत्‌ संषिधेयो दिक्साम्ये था वियुतिरनयोः संयुतिर्भिन्नदिक्त्वे -६ याम्योद्क्स्यद्यचरविवरं ज्ञेयमजेषुदिक्स्थो वेटो यः स्थाह्ुधुतररारः सोऽन्यादिक्‌ तुस्थदिक्स्वे ¦ एवं ये स्फुटा युपिदिवसा आगतास्ते गता एष्या वा तेश्चाखिताविति तत्का ठिक रुतौ महौ गृहंरकटादिभिः समौ भवतः ततस्ताभ्यां शरौ सूरथग्रहवत्‌ स्वस्वनत्या संस्छतो छता ततो यष्टा द॒ चरविरशेखस्ताडित इत्यादिना क्फुटो कार्यो ¦ ततस्तयोः ररयोर्दिक्साम्येऽन्तरं भिनदिक्ते योगस्तयो्रहयोयाम्यो- तरमन्तरं भवति तौ ग्रहो खस्वदिश ज्ञातव्यो ९कदिक्वे तु यस्यासः शरः सोऽन्यदिततीपरग्रहात्‌ | अनोपपात्तिः प्रागुक्तेव इदानीं मेदयोगखम्बनज्ञानाथमाह- मानेक्याराद्दुचरविवरेऽस्पे भवेद्धेदयोगः कार्यं सर्यप्रहवदखिटं ठम्बनायं स्फुटार्थम्‌ कर्प्योऽधःस्थः सुधांञुस्तदुपरिग इनो टम्बनादिप्रासिद्धये कित्वकृदिव लं अहयुतिसषमये कल्पिताकान्न साध्यम्‌ प्राग्वत्तष्युम्बनेन अहय॒तिसमयः संस्कृतः प्रस्फुटः स्यात्‌ खेटो तौ हध्यिोग्यो यदि युतिसमये कार्यमेवं तदैव याम्योदक्स्थद्चचरविवरं भेदयोगे बाणो ज्ञेयः सर्याद्धवति यतः रीतगुः सा राराकशा ! मन्दाक्रान्तोऽनजरपि यदाऽधःस्थितः स्यात्‌ तदेन्द्रयां स्पर्रो मोक्षोऽपरदिरि तदा पारिटेख्येऽवगम्यः रि०-च्रड्मो चतो या थक्तिः सेव दिष्साम्ये या विय॒तिरिनयोः संय॒तिर्भिननदिक्तव इत्यत ज्ञेया याम्योद्ग्ययचरविवरं भवति खेटे स्वेषुदिकस्थो भवतः तुल्यदिक्त्वे यो ठध॒त्रः ररः सोऽन्यदिकरं & ॥&- मेदय॒तिज्ञानमाह--मानैक्याधादिति मानैक्यखण्डोने अहदरयोरन्तरे भेद्‌- योगो भवेत्‌ | | ठम्बनार्थमाह--कठ्प्योऽघःस्थ ईति स्पष्टार्थः ॥. ॥.

गरहयुत्यपिकारः | ११९

(ककः

तचाम्योत्तरमन्तरं ग्रहयोमनिक्थार्धा्यद्‌ाऽस्पं मवति तदा मेदयुिर्चेया 1 यदा £

मेद्युतिस्तदा सुथग्रहवहम्बनाधयं साध्यं स्ष्टाथम्‌ तत्र तयो््हयोध्ये योऽधः- स्थः सुधां कल्प्य ङ्वस्थो रविः किमर्थं तथा कर्यो ! रम्बनाईि- साधनाय कितु ययं विविभटघरर्थे. साध्यं तदृकदेव कलितारात्‌ अकाट्पाधने कः कारः यरहयुविसमये एतदुक्तं भवति } यस्मिन्‌ दिने यावतीषु रात्रिषरिकामु मतासु ्रहयुतिरायाता तामिषंलीमिः सषड्मद्मकं छता खयं साध्यम्‌ तादत्रिमं छ्त्वा तस्योक्तवच्छङ्दं छृतवा तस्य वितरिमस्य कलिपिताकंस्य चान्तरन्या छता४हता व्यासद्टेन भाजितेत्यादिना प्राषहम्बनं साध्यं निश्च तत्र छम्बनेन यरहयुषिकाटः संस्कायः। एवं उम्बनादिकं देव कर्थं यदा ` तो सेटो दृषियोग्यो। तक्मन्‌ मेदयोगे यथाम्थो्तरमन्दरे बाणः। कलतिवाकौत्‌ कल्पितः शी यस्यां दिशि वतते सा दिक्‌ तस्य बाणस्य ज्ञेया तथा पारिरेख्ये करमेणि विरेष उच्यते योऽघःस्थो म्रहः शशी कृसिपितः वेदल्पमक्तिर्भवति वकरो वा तदा प्राच्यां दिशि खशः प्श्िमायां दरि मोक्ष इति वेदितव्यम्‌। इतोऽ- न्यथा चेत्‌ तद प्रतीच्यां यशः पाङ मोक्ष इति। अतर मेद्योगे वासनया ये ये मेदा उतधन्ते ते तेऽतराभिहिताः। नान्यः कथित्‌ करमविरषः अतोऽ वासना विमा सुगमा

इति श्रीभास्कराचार्यविरपिते सिद्नश्िरोमणिवासनाभाष्ये मिवा.

` क्षरे महयुत्यधिकारः ॥९॥ असमिनधिकरे मन्थसख्या ८५

ग्यपिरिषषयरपषषाय जलाय

शा 0 शि०- याम्थोदक्‌स्थेति भेदयोगे यथाम्योदकस्थघ्रचरविवरं स॒ बाणः कच्पिता- करत्‌. कल्पितः शीतगुर्यतो यस्यां दिशि सा शराश्चा अर्ुग्रहवत्‌ परिङेख्ये कर्मणि योऽधस्थः शरी कल्पितः चेदल्पञक्तिवैक्रोऽपि भवति तदा प्राच्यां स्पशः प्रतीच्यां मोक्षः अन्यथा चेत्तदा प्रतीच्यां स्परीः प्राङ्भोक्चो ऽवगम्यः आसीन्नन्दिपुरेऽसिरदविजगुरुः श्रीकेश्चवो दैववि- तज्जश्रीगणनायकोऽखिटगुर्बहाठनामा ततः तज्जश्रीगुरुकेशवातमजगणेशोक्ते प्रकाश्ञाभिषे सस्सिद्धान्तश्िरोमणेसयममरद्धोमादियुत्याहवयः

इति श्रीरिरोमणिप्रकाञ्चे ्रहयुत्यधिकारः

अन कपि

जिवन

१२० भ्रहगणिताध्याये-

अथ मग्रहयुत्यधिकारः। अथ मगहयुतिव्यौख्यायेते व्राऽष्दौ मप्स्वकनाह-

अष्टो नसा गजगृणाः खरराश्चिषटकाः सपर्तवश्चिनव चाङ्गदिशोऽ काः

गोकास्तथाऽद्विमनवः स॒रवाणचन्द्राः खात्यष्टयक्चिधूतयो नवनन्दच द्राः १॥

क,

अकश्विनो जिनयमा नवबाहृदखाः कव्ध्यभ्धिनो जठथितच्वामिताश्च मागाः

षषटचग्विनश्च पवनोत्छतयोऽटमानि साङ्ाभश्विनो नखगुणा रसदन्त- संख्याः

सपामराः खमिति भध्रवका निरुक्ता दक्मणाऽऽयनभवेन सहाभ्वि- पिष्ण्यात्‌ बह्याभिमध्रुवलवा रदलितिकोना भेतन्दरयोदरर्थधिपमस्य सेषुलि- पाः

अ. भ. कृ. रो. म. आ. पु. पु. आ. म. षू. उ. ह. कचि, द. ४. 4 ~ 8 < ९० १९ १६ १८ ९२७ २० 9 २८ © © © © © © © © © © 3 स्वा. वि. अ. ज्ये. प्रूः पू. उ. अ, श्र. ध. क. प्रू उ. रे ६& < १० १० ११ १९२९ १४ १९ १४ २० २५ ८२० २० २६ ¢ 9 9 © © 9 ¢ © © © © ©

अष्टौ नखा इत्यादयोऽधिन्यादीनां साभिजितां ध्टवभागा वेदितव्याः | तवापि विशेषमाह~न्ञाधिमष्ट्वख्वा इत्यादि छतिकारोहिणीनक्षव्योदापर- रत्कटानाः। विशाखानुराधान्येषटानां कृखापञ्चकेनाधिका ध्ट्वकमागा वेदितम्या

शि०~ अथ नक्षनयुतिव्याख्यायते तत्राऽऽदौ स्थिरक्षाणां ध्सवकाञदराश्ाऽऽह--अष्ठौ नखा इति अकांभ्विन क्ति सप्तामरा इति ¦ इत्यग्विपिष्ण्यात्‌ प्सवका निरुक्ताः केन सहाऽऽयनभवेन -हक्कर्मणा सह आयनटृधकर्गदत्ता इत्यर्थः ॥१॥२॥३॥ |

मथ्रहृयुत्यधिकारः १२१ अथ माना दराशछनाह-

दिरोऽकाश्च साधन्धियः माधवेश दरोशा रसाः सं स्वराःखंच स्थाः | निचन्द्रः कुचन्द्रा दिपाद। उश्च तुरङ्गा्थः सत्रिभाम सपप विपादं दय साथरामाश्च सार्धा गजाः सजिभागेषवो भार्गणाश्च दिषण्टिः खरामाश्च षड्व्शंसंख्यास्थिभामो जिना उक्छतिःसं भानाम्‌ ५॥ निरुक्ताः स्फुटा गोगताराररासाखयं अद्वधिष्ण्याद्िरासादिषटकभ। करो दारुणं वाष्टभं सापमेषां हारा दक्षिणा उचराः रेषमानाम्‌ ॥६॥ अ. भ. छ. रो. पमन. उ. पु. पु. आ. म, पृ, उ, ह. चि"

(| &^

१० १९ १० १९१ 4 १२१३ ११

२० ६9 ५५

3

स्वा. वि. अ. ज्ये, मू. पू. उ. अ. श्र. ध. ह. पू. उ. रे.

२७ ६२ ३० ३६ २५ २६ 9 २० ४५ ३० ६० २० २९

दु दइ

दिशोऽक। इत्याद्यस्तेषां भानां शरांखा जञेयाः शेषं सष्रथम्‌ | अोपपत्तिः तत्र भवेधाध् मोटवम्धोक्तकषिधिना विप्रं गोखयन्वं कार्यम्‌ | तव खमोखस्यान्तभमोख अवारवततदयस्योपरि विपृवद्वत्तम्‌ ! तज यथोक्तं कान्तिवृत्तं भग्णांशा ६०द्धिनं कायम्‌ परसद्रोटयन्नं सम्यग्वा भिमृखयटिकं जरसमक्षितिजवरयं यथा मवति तथा स्थिरं कवा रामौ मोड- मध्यगविह्टमततया इष्टया रेवतीतारां विटोक्य कान्ििवृतते यो मीनानतस्तं रेवती - तारायां निवेश्य मध्यगतयेव दध्याऽ्चन्थदरेन्षचस्य योगतारं विोक्य तस्मो- परि वेधवटयं निवेश्यम्‌ एं छते सति वेधवर्यस्य कान्तिवृत्तस्य यः संपातः मीनान्ताद््रतो यावद्धिरगेलावन्तसस्य धिष्ण्यस्य ्सर्वाश्चा ज्ञेयाः | अथ वेधवखये तस्यैव संपातस्य योगतारायाथ्च यावन्तोऽन्तरैऽक्ास्तावन्तस्तस्य शि०~ अथ शरानाह-दशोऽकां इति षिपादं द्वयमिति निरक्ता इति ४।५॥६ १६

१२९ गहंगणिताध्याये-

. शरांशा उत्तरा दक्षिणा वा वेदितम्याः अथ ये ष्टवभागाः पितास्ते छृत- दृक्मका एव ये तु शरांश: पितास्ते स्फटा एव यतो ध्वद्रुयकीरयोः ्रोतं वेधवट्यम्‌ तस्मन्‌ वेधवख्ये यो ज्ञातः शरः ध्वामिमुखः यो हि घ्वाभिमुसः शरः स्फुटः अस्फटसतु कद्म्बाभिमुखः अत एव पू भगणोतचिकथने य्रह्देधवटयं कदम्बकीटयोः पोतं कतब्यमित्युक्तम्‌ अत एव कारणात्‌ ठतदृक्मका एव भध्टवाः यतो धरवादुग्रहोपारे नीयमानं सथ यत्र कान्तिृतते ठगति तथ इतायनदकम॑को ग्रह इति दकमवासनायां पृ कृथितमेव

शिर _ अभ रे प्र

एञआंम पू चि नक्षत्राणि : १६ १८ २७१५ २०३ नक्षत्रधुषकाः

१०१२५ १०११९ १२१३१११ , ३० ३० 9, नक्षत्रराराः

स्वावि अज्येमू पू अश्र यह पू रे | नक्षत्राणि

| नशक्षत्रध्ुवकाः

| | | २७ १३२८ ५५६२३०३६ २४२६० | २० ४५ ३० ३० २० २० © | नक्षत्रा;

उद दृ दृ ददद्‌ उव्‌

भयहगुत्यधिकारः। १२३

वागक्षयदुन्यकयोराह- अगस्त्यश्चवः सपनागास्तु भागास्तुरङ्ाद्रयस्तस्य याम्थाः शरासः) पडो लवा छश्धकस्य ध्रषोऽयै नमोम्भोधेमागाः शरस्तस्य था- म्यः

सष्टम्‌ |

अस्योप्पच्तिः पवत्‌

अथेष्टषरिका आह- अगस्त्यस्य नाडीद्रयं प्रोक्तमिष्ठं सषडमागनाडीद्रयं टृव्धकस्य जिभागाधिके स्थलभानामणूनां ततश्चाधिके तारतम्येन कल्प्यम्‌ ॥८॥

सष्टाथम्‌

शि०- अगस्तिटुन्धकयेध्र्वकशरनाह-अमस्त्यध्सव इति श्टोकसप्तकोपपतिर्भगणाध्यायोच्छोच्यते भानां शरध्रवयोर्वदार्थम--

गोलोक्तविधिना कार्यं विपुकं गोकयन्नकम्‌ सगोरप्यान्तरे न्यस्ते भगोे विषुवटवृतिमू आधारवृत्तद्यके -तत्रापमृतिं न्यसेत्‌ भग्णादाङिकितां चाथ श्रुवाईेतयकीलयोः प्रो तमन्यचरं वेधवृत्तं भांशाङ्कितं कूर ततस्तदरगोलयन्ं धरवाभिमुखयशिकम्‌ यथा जलसमानं क्षितिजं स्थिरं कुरु। रारो गोरुस्य मध्यस्थचिहवदष्टय। विोकयेत्‌॥ पौष्णतारां ततः कान्तिवृत्ते मीनान्तगां कुर 1 मीनान्तान्मध्यगतयो ह्या दाघ्रं विलोकयेत्‌ योगतारोपरिस्थाप्यं तद्वेधवलयं चलब यावद्धिरंशेमीनान्तादमरतः कान्तिवेधयोः योगस्तद्न्तरे तावान्दाक्नस्य घ्र्वकः स्फुटः योगतारावेधवत्त रा न्तिवेधाख्यवृत्तयोः संपातयोरन्तरांशास्तावान्दास्रदरः स्फुटः याम्योदृगपरेऽह्वयदिवन्यायाम्याकेयमेव अत्र ये ध्वभागाः पठितास्ते तदृकर्मका एव ये तु शरांशाः पठितास्ते तु स्फुर एव यतो शरुवकीर्योः प्रोतं वेधवङ्यं कृतमतस्तस्मिन्वेधवटये ज्ञातो बाणः ध्र्वामिमुखः। अतो यो हि ध्स्वाभिमुखः शारः स्फुटः क्रान्तिसंस्कारयोग्यः अस्फुटस्तु कदम्बाभिमुखो मध्यमः कान्तिसंस्काराथंमयोग्यः अत एव पूर्व॑भगणोपपत्तिकथने गरहवेध- वलये कदम्बकीरुयोः प्रोतं कतव्यमित्युक्त्वाऽस्फटक्रा लक्षिताः कान्तिसंस्कारा- ्थमयोगयास्ते अत एव कारणादिमे धस्वाभिमुखा रक्षिताः भध्सवाः कृतह- कर्मका एव यतो ग्रहाद्‌ श्सवोपरि नीयमानं सत्रं यत्र कान्तिवृत्ते ठगति तत्र कृतायनषक्र्मको ग्रह॒ इति दकर्भोपपत्तौ प्रागुक्तमेव टुन्धकागस्त्योर्भानां काठाशन्ञाने घरिकाद्वारेणाऽऽ्ह--अगस्त्यस्येति

अत्रोपपत्तिः यदि धरठीषक्या चकारास्तदेकया छम्‌ टन्धाः षडंशाः . उन्योऽनुपातः ययेकृघटरिकायाः षटेशास्तदेशामिः किमेवं रसघ्ना पदिका लवाः

१२६. ध्रहगणिताभ्यये-

भ्रोपएपततिः अगक्षयस्य नादीहुगं यदिष्टं तत्‌ तस्य इदृशकखांश उत- घयन्ते ) सषदूभागनागाद्यं इब्धकस्येति तन्नं जयोद्श्च ३कारांशः निमा- गाधिकं स्थृमानापिति यानि स्थानि नक्षत्राणि तेषां चतुदश काशाः अणूनां ततश्वाधिकमिति केषांचित्‌ १यअबद्‌श् केषांचित्‌ षोडशेति कर्ये अव गरहार्णां भानां वाये कालंसासे स्थूटसूष्ष्मतवतारतम्पर्यारोचनया याः म्थुदखासारास्ता अरनोदरवादसेन कटिनान्तरिता इष्वा भवन्ति याः रृकषमास्ता अधिकनेव्युपपचम्‌ | भ्रहयुतौ पुैकतम्यतामाह- वियेयमायनं अहे स्वदृिकमं पु्वंवत्‌ स्फ़रश्च खेदमायको अहक्षयोभसिद्धये ९॥ स्म्‌

प्न ५५ कण्डे ततिष्म ००

1

¦ 9 = [श०- रवाः षटुभक्छः पटः; भतान्त्‌ अर कड दष्दुश्च करः | षड

(मी

त्य कथ शं [ह [१ [डी गा ऊः रद न्वयकत पवः | पद्धाग नद्य कुच्वकस्य नाड

टयस्य द्दद भागा ईः जतिद्‌ पस्तु प्टद्ुकप्याङसाधनम्‌- यदि षि पटः ह्ष्टकं तदा पलद्वशकेन हष रन्धमेकः; ऽशः अस द्राद्शतुल्येषु नाडी- दयमःष क्षिप्तो जाता लुब्धकस्य : पदश्च काराः १३ जिभाधिकं नादय

प्न यद्वि दृदभिः पटर शस्तदा, विहत्य निमगेन किम्‌ ठन्धमं-

४९

= ; इदं द्दक्चभागठस्यः कर ट्‌ चर्टःदुयोत्पर म्‌ जाताश्चतुरदशच १५

कलः म्थृमानाम्‌ ) अणू ततश्ाधिक्ं तारतम्येन कस्प्यम्‌ ¦ पदक षरोडस वा काद्धौश्षाः कल्प्याः ¡ उक्तं सू्य॑सिद्धान्ते-

स्वात्यगस्त्यमुगम्याघश्चिवा ज्येष्ठा पुनर्वसुः

अभिजिद्रह्महदयं अयोदश्षभिरशकैः

हस्तश्रदणफ़त्गन्यः श्रविष्ठा रोहिणी मघाः

चटर्दरांरकैवश्या विश्चालाऽखिनिदैवतम्‌

कतिकमिचमूलानि सारय रोद्रक्षमेवे 1 |

दुश्यन्ते पञदुस्चभिराषःट द्वितयं तथा

भरणीरिष्यसौम्यानि सौक्ष्म्यात्‌ त्रिःसप्तकाक्षिकैः

शेषाणि सप्तदशभिदस्यादरस्यानि मानि त॒ इति

अर स्थूहतारामग्रहाणां सूर्यादृल्पकषिनान्तरिता दुर्या भवन्ति याः सूष्मास्ता

अपिषेन करेन अत उक्त-ततश्वाधिकापमिति राकल्ये त-सप्तषिगति- रन्वब्दमशौ रङिप्ता मुनीश्वर

ग्रहाणां नक्षत्रेण सह योगार्थं॒पूरै कर्तम्यतामाह-- विधेयमिति ¦ अत्रो

भश्रदयुत्यधिकारः १२५

अप्रोए्पततिः यतो मानां ण्ष्वा छतदृकमकाः शराश्च स्फुटा अतौ भग्रहयुतिसाधनाय प्रह अगनटकम स्फुटं सायकं इत्वा युतिसाधनं क्षु युज्यते अथ युतिकरज्ञानाथमाह- अहध्रवान्तरे कला नमोगभक्तिमाजिताः। गतामताप्तवासरयति्महेऽधिकोनके १० विलोमगे नमश्चेरे मतेष्यतापिपर्ययः। यहक्षदक्षिणोत्तरान्तरं नभोगयोगवत्‌ ११ येन नक्षत्रेण सह ग्रहस्य यत्िरन्विष्यते तस्य॒ च्स्वस्य अरहस्यं चान्तरद्छा ग्रहभुक्त्या विमन्य रन्धदिनेयुतिगता ज्ञेया दि ष्ट्वादृ्होऽधिकः | अथ यद्यूनस्तदेष्या यदि वको यहस्तद्‌ा गनैष्यतः विपर्ययः अथ यहेक्षंयोदक्षिणो- तरमन्तरं तदृग्रहय॒तिवत्‌ अतरोपचि्हयतिषदेव भध्ट्वस्य गति रन्यं एकरप्पय दिवकसोरन्तर- हिधिकोषाद्रत्योवियोगेनेत्या दिना यथा काटः साधिदस्तयाञापरि। अतः सवा ग्रहयुतिवदासना अथ युतिप्रसङ्केन भानामुदयास्तकारमाह- दकमणा पलमयेन तु केवलेन भानां मनेमगरिपोरुदयास्तटभे छत्वा तयाशूदयल्चमभिने प्रत्प्य लयं ततो निजनिजे पठितेष्टकाठे १२॥ कदम्बामिम्सो अहरः सोऽपि स्फुटः ऋान्तिसंस्कःरयोग्यो धवाभिमुखः कर्तव्यः भध्रुषास्तु कृतायनटुक्कम॑का एव रक्षिताः सन्ति भरा अपिं धवराभिमुखा एव स्फुटा एव लक्षिताः ग्रहयतिकाल्त्ञानार्थमाह-- ग्रहश्चवान्तर इति ¦ अन्रोपपत्तिर्गहयतिवदेव भथधरवयातः अन्य अकटप्य 1दकदकसरन्तराहप्पकाघाद्रत्वादहना यथा कटः साधत स्तथाऽचाप अत्रानुपातः याद्‌ ग्रहगतिकलाभेरंक दिनं तदा ध्रवगरह्यन्तरक- ठाभिः किम्‌ गहय॒तिवचद्रतेष्ययुतिदिनानि १० विलोमे नभश्वर इति स्पष्ठोपपत्तिरत्र ११

अथ मग्रहयुतिप्रसङ्गेन भानामिनासन्नभावेन सहोद्यास्तज्ञानमाह--दृक्घम॑णा पट भवेनेति यस्स्यादसाविति स्याइदगम इति अन्नोपपात्तेः नक्षत्रादीनां ` भरुवाभिमुखा लक्षिता श्रवा आयनदुक्कमसेस्छरुता एव सन्तीति प्रागदृरितम्‌ प्राग-

१२६ ग्रहग णिताध्यापे=

त्‌ स्यादसावुदयभानुरथास्तटक्नादृभ्यस्तं विभार्धमपि ल्रकमस्तसूर्थः इष्टोन षष्टि ६० घटिकास्वथवाऽस्तलम्राह््च कमेण भदलोनितमस्तसू- यः॥ १३॥

स्यादृदूमो निजनिजोद्यमानुतल्ये सर्येऽस्तभास्करसमेऽस्तमयश्च भा-

नातर्‌ | ति, क, अच्राधिकोनकटिका रविभक्तिभक्ता यातैप्यवासरमितिश्च तदन्तरे स्यात्‌ १४॥

मानाममसत्यस्य इव्धकस्य पुवेवदुद्यास्तखपे साध्ये परंतु केवठेन पल- भवेन टृढमणा प्ट्वस्य कतायनटृम॑कतवात्‌ पुनरायनं टृक्मं कतेव्यमि- त्यथः त्वोद्यरप्रमकं परकत्प्य खरे साध्यम्‌ तच्च स्वकीये प्रठितेष्टकवे एवं यहं सिध्यति स॒ उदयार्छो ज्ञातव्यः | अथ यदस्तच्रमानीतें तच्चा प्रकरप्य निजनिजेष्टकाठे विरोमं खयं साध्यम्‌ तद्ररिषट्कोनमस्तसू्॑संजं भवति अथवेष्टषटिकोनाभिः षष्टिषटिकामिरस्तदम्चत्‌ कमेण खये साधितं तद्धदटोनितमस्तसूयों भवति। यदोद्यमानुसमो भानुमेवति तदा तस्य नक्षतस्यो- द्यो भवति यदाञ्ततसयसमस्तदाऽस्तमयः यदाऽगस्त्योदयः किछाभीष्टदिनात्‌ कियद्धिदिनोरपि विजञातुमिष्यते वदेष्टदिनाकस्यागस्योदयाकस्य चान्तरकटा रविभुक्तया मान्याः रभ्पदिनेरगस्तयस्थोदय पएष्यः यद्ुदयादक महान्‌ यद्नस्तदा गतः एवमस्तसुयादस्तमयोऽपि एवं भानामपि

शि ०-परक्चितिजयोः समाभिमुखं कतभश्ुवाभ्यामाक्षदक्कर्मसंस्छताभ्यां समेऽक उदयास्त- मध्यो भव्ति यथा ग्रहसमेऽकै गरहोदयास्तमध्यः इषटतत्येन नाम दास्रादि- भस्य कलारातुत्येन कटेनाकािके धवे भस्यास्तो भविष्यति यतो धवात्पश्चि- मभागस्थोऽरकोऽि प्रागभागस्थं मष्स्वमेष्यति अर्कात्स्वकालांशेरूने भ्रुवे भोदयो जात इति जेयम्‌ यतो भ्रुवं पश्चिमभगे त्यक्त्वाऽर्कोि प्रागतः एवं प्रा गवुकमसंस्कृताद्याख्यलग्माच्नामाथ तेः इरे तु याम्योत्तर इत्यादिना कृतान्कालांशघटी- तुल्यनेष्टकाठेन यत्क्रमल्य्ं उदयभानुः नामनेनोदुयभानना सदृरोऽक नक्षनस्य मूसानिध्यवशेनोद्यो भवति अतोऽयमुद्यभानुरुच्यते एवं श्वेऽल्ये शन्यगतौ भस्य प्रगुदयः एवं पश्चिमदृक््करमसंर्कृतादस्ताख्यटग्रा्नाम सौम्ये कमेण विप- रीतमिषौो तु याम्ये मार्घपिकात्खचरतः > इत्यादिना कृतात्‌ कालर॒षरीतल्येनेष्टकडिन यटूव्यस्त ल्यं प्रत्यकूकुजे तद्धार्पामितं प्राख्कजे सोऽस्तभानः नामानेनास्तमानना सदु शेऽके नक्षत्रस्य सूय॑सांनिध्यवरेनास्तो भवति अतोऽयमस्तभानरित्यच्यते। अत्र ` भववेऽधिके शुन्यगतां भस्य पश्चादस्तः उदयभानोरस्तभानना न्यनेन भाव्यम्‌

दूत इत्यग्र उच्यते अत्तः सोम्ये कमेणेत्यादिना भा्पधिकात्वचरतः तास्त-

भयहयुत्यधिकारंः | १२७

अ्रोपपर्तिरुदयास्तख्धसाधने तु पूर्वं कथितेव उषृयटय्रोदेये कि भस्थोदयः। यदोद्यटश्समो रपिभेवति तद रविणा सह तनक्षत्रमदेषि तस्मा- दुदयात्‌ प्राक्‌ पटितेष्टरिकातुस्यं कालं यावत्‌ वननक्षत्रं रविप्रभामिहतं क्षिति- जादुपरिस्थमपि दृश्यते। अथ पटितेष्टकाले यत्‌ क्रमरघं तस्स्थानस्थितो रवि- रुदयाकेतुल्यो भवति तथा रव्यस्तमयादृनन्तरं नक्षत्रास्तमयात्‌ पूर्व परत्यकक्षिति- जादुपरिस्थमपि नक्षत्रं पितिष्टकाटं यावन दृश्यते अथ नक्षत्रस्य क्षिति- जादुपरि स्थितत्वात्‌ परत्यकृक्षिविजस्थेनाकेण न्यूनेन भवितव्यम्‌ अवोऽस्त- धात्‌ पठितेष्ठकाले व्यस्तं कायम्‌ तपछयं प्राकक्षिपिजस्थं मवति अतः षड्‌- भोनितं परत्यकृक्षितिजऽस्वसूयां भववीत्युपपनम्‌ इष्टोनषष्टि ०पटिकास्वि- त्यादौ वासना सुगमेव अथ विरैषमाह- यस्योदणकदधिकोऽस्तमानुः प्रजायते सोम्यरारातिदैष्यात्‌ तिग्मां्सां निध्यवरोन नास्ति पिष्ण्यस्य तस्यास्तमयः कृथंचित्‌॥१५॥

रि०-ह्रस्य पश्चिमे क्षितिजे स्थितत्वाच्तदस्तल्यं भार्धोनितं प्राककुजे कइत्वाऽस्तमानुः स्या- दित्युक्तम्‌ अच्राऽऽ्दौ भानापस्तो भवति तत उद्रयः अत उद्यमाननाऽस्तभानोः सकारादधिकेन भाव्यम्‌ यतोऽर्कः प्राग्गत्या गच्छनुभ्वत्कारंशैरूनः पश्चिमभागे स्थितः सन्‌ तावतैवास्तभानुनाऽऽदौ भास्तो भवति तदनन्तरं भधर त्यक्त्वा यदा , भवादे प्राग्गतोऽकः कालांशान्तरे तदा तावतेवोदयभानुना कथितास्तभानोरधिकेन भोदयो भवति अतोऽस्तभानोरुदयभानुनाऽधिकन भान्यमित्यक्तम्‌ व्यत्यये भास्तो नास्तीति प्रत्यक्षं प्रतीतिः एवं भानामुद्यास्तभान्‌ प्रा्कुजासन्नावेव दूजोध्वमधो वा कृतो प्रकारान्तरेणास्तभानोः साधनम्--इष्टोनेति सोम्ये करमेण भार्धा- धिकादित्यादिना इतास्तहयात्कालंशघरीतुस्ये्टवटिकोनाभिः ष्टिषरटीभिरतुल्यकारेन रथं साध्यम्‌ तद्धाधोनमस्तार्छी भवति अत्रोपपत्तिः इष्टस्थाने स्थिताद्स्ताख्य- लयात्मत्यक्‌द्ुजे करमेण लग्पदेश्लो ज्ञेयोऽतो योऽस्ताख्यरुम्मालृष्ठतः प्रत्यक्कुजावधीषटः . काटः. सोऽहोरा्रच्छब्धोऽस्तास्यलम्नात्ग्भागेऽओ प्राद्कुजमन्तःपतितं प्रत्यक्दुजा- ` वधिकालो भेवति अतं एतावदवरिष्टशतुल्यकालत््रमेणोदयश्ोधने तेऽवश्यं प्रत्यक्कुजे टग्मभरमराश्यायवयवन्नानं भवति अत उक्तं--कमेणेति तद्धा्थो- नमस्तभानुः भानां कदा सहोद्यास्तौ भवत इत्याह-- स्याढुदगम इति ! पूर्धि स्पष्टं व्याख्यातं बा गतगम्यदिनक्ञाना्थमनुपातः 1 भगतेरभावायदि रविगतितुल्ये- नौन्तरेणेकं दिनं लभ्यते तदेष्टान्तरेण किम गतगम्यादेनानि। अधिके याता- न्यू एष्याणीति- १२ १३॥ १४ | |

4२८ अहगणिताध्याये-

यस्थ नक्षघस्योद्याकौदस्ताकोऽधिको भवति तस्य नक्षषरस्थाकसांनिध्यव- दस्तो नास्तीि वेदिदव्यम्‌ इदं कृत इति सैम्यश्षरातिदै््यात्‌ यस्थ मस्य सैम्यः इसे दीर्घो भवति तस्य पदोद्धवास्तवो बहवो भवन्ति तैरविरो- मर्प्रे क्रियमाण उद्यमनं मवि अस्तखये क्रियमाणमधिकं भवति ताभ्यां द्ुदयास्ताके साध्यो | तत्रास्तारकेण किर न्धूनेन भवितग्यम्‌ अस्ता- कमे रवौ िरादृश्यतारम्भस्ततः कियन्ति चे दिनान्यद्य भू्वोदयाकैसमे रवो तद्धिष्ण्यमुदेति अत उद्यकिणाधिकेन भवितव्यम्‌ यतोऽकेसंनिधि- वरेतैतावुदयास्ौ थथा यथा सौम्पररस्य दीच॑तं यथा यथाक्षवशेन गौख- शि०- विशेषमाह--यस्योदथेति अ्रोपपत्तिः आदावस्तस्तत उदयः अत्‌ उदयभानुनाऽस्तभानोरथिकेन भाव्यम्‌ तत्प्राग्दर्धितम्‌ व्यत्ययेऽकदुस्तमानुः सौम्यशरातिदेर््यादधिके्त्तषर तस्य भस्य तिग्मां्चसानिध्यवशेन नास्त मयः कथंचदिपि यतो यस्थ भस्य सौम्यः ररोऽतिदीध भवति यत्र तत्र दो कदुम्बाभिमखस्य दरग्रस्योन्मण्डटस्य चोनयोमध्ये प्रसुतेराधिकयाच्छरतुल्यक्र- न्त्युत्पन्नचरासदव्याः परो द्धवास्वो वहवो भव्न्ति पर्याम्योत्तर इत्यादिन त्तरशरत्वा- दिष्ेमटये कियमःण उद््यटय्म॒नं भवति उत्तरशरत्वाद्स्तलग्रं करमेण क्ियमाण- मष्टायिकं भवति आभ्यामुद्रयास्तमानू साध्या तत्रास्तभानुना किठाल्पेन मवि तव्यम्‌ अस्तभानसमेऽ धिष्ण्यस्याद्ररयातारम्भः तत्‌ः कियन्ति दिनान्यद्य भ॑ भत्वोद्यभानुसमेऽकँ तद्धिष्ण्यमदेति अत उद्यमानुनाऽपिकेनं भाव्यम्‌ यतोऽका- सन्नभवेनेतावुदयास्तो 1 यथा सोम्यक्रातिरदीर्त्वं तथाऽक्षवशेन गोरुस्य दक्षिणतो नामनं तथोदयास्तभान्वोरत्पमन्तरं भवति अत्पेऽन्तरे भानुस्तस्यात्पान्येव दिनानि नाम तावन्ति दिनानि तद्धमद्रश्यम्‌ एवं यस्िन्देरा उद्यास्तभानू समो मनतः सौम्यरारातिदैर््यात्‌ ततः परतो देले तस्य॒ नक्षत्रस्थाकांसन्नभवेनाद- स्यताभषः सर्षदा दरयमेवेति युक्तितः सिद्धम्‌ यत उदयाक।दस्तभानुर्धिक एव भवति तदै्ीयमदाहरण्मस्माददमन्दतराववोधार्थं धखीकमणा प्रद्रर्यते तनाऽदो - यहेशेऽस्तमःननाऽत्पेन सदरशेऽके मास्तः उद्यभानुनाऽधिकेन सद्रशेऽकें मोदयो मवति तमोदाहरणम्--यवाक्चभा अश्षाक्ञाः १८ २४ चरखण्डानि ५० ३२९ १३ २० उदयाः †^२८ २६७ २१० ३३६ ३३१ ३१८ तमाभिभजित्साधनः ९। १३ ५७ अयनांक्षाः १८ ग्रहाच्चरखण्डयोगहुद्याक्षद्रक्र्मघटीतव्यपिष्ठं २५ प्रकल्प्य याम्योत्तर इत्या- दिनोन्तरशरत्वाहिलोमलर्मरं कृतम्‌ जात आक्षदृककरमसंस्कृतो भ्रुवो मह उदृयटुग्र १६ ४७ अस्पहुदयल्यमिनं प्रकत्प्येत्यादिनाऽभिजिदुक्तकालांशघरीतुल्यापिषठ प्रकल्प्य क्रमल्म्रुदुयभामुः २८ २३। मथास्तल्प्ार्थं सषडभः स्राय- नोऽभिजित्‌ मर १३ ५७ अस्मात्परमचरधदी १.।,२५ तुल्याक्षङ्ट- र्मकाठेन सोम्ये क्रमेणेतयादिनाऽस्तषमयनाशटोन ३।२। ३५ अस्माद््रीद्रय

|)

भ्रहयुत्यषिकारः। १२९.

स्य दृक्षिणतो नामनं तथा तथेोद्यास्वाकंयोरल्पमन्तरं भवति अहाान्तरेऽल्सा- न्थेव दिनानि तलक्ष्मदश्य भवति एवं यस्मिन्‌ देश उदयास्ताक तुस्यो भवतस्ततः परं तस्मिन्‌ दे तस्य नक्षत्रस्याक्सनमविनादृश्यताभाव इति युक्तितः सिद्धम्‌ अथान्यं विशेषमाह- यस्य स्फुटा कान्तिरुदक्‌ यज लम्बाधिका तन्न सदोदित तत्‌ हर्यते तत्‌ खलु यस्य याम्या भं टुब्धकः कृम्भमवो यहो वा ॥१६॥ यस्य स्फुटा ऋन्तिरुत्तरा यस्मिन्‌ देशे ठम्बाधिका भवति तस्मिन्‌ दशे तदधं रहो वा सदोदित एवे यस्य याम्या तद्धं इन्धकोऽमस्त्यो मरह सदा दृश्यते, यसिमन्‌ देये सप्तनिदद्धिकाः पटांशास्तत्रागस्तयो दृश्यते यत्र द्विषश्चाराद्पिकाः पठांशास्तनाभिजित्‌ सदोरितमेव

शि०-काराशतुस्येनेहैन व्यस्तं विभाधनपि टथ्यकमस्तसूर्योऽयनाशोनः २१ ४३ एवमुदयभानोरस्तभानुरून एव -यत्रोदुयाकदस्तिभानुराषिक एव॒ तत्रोदाहरणम्- कल्पिता अक्षांशाः ६२ टम्बांशाः २८ अक्षज्या १०५ ४८ टछम्बज्या १६ १२ परभा २२ ३५ चरखण्डानिं २२८६ १८१ ७५ उदयाः ।. ११८ २४८ ३९८ ४८० ५०९ अन्नापि एवाभिनजित्सायनो रहः १३ ५७ अस्माञ्वरखण्डयोगवदी तुल्याक्षदककर्मकाठेन कत्पितेनोत्तररारत्वादुत्कमलय्यमयनांशोने जात आक्षद्रक्कर्मसंस्छतो धव उद्यल्ं ४२ अस्मादस्य घर्टाद्रयकालांशतुल्येडकाङादुदयर्यमिनं प्रकल्प्येत्यादिना क्रमल्य्मुद्यभानुः २१ ४९ अथारतल्भ्ा्थं सषद्भः सायनोऽमिजित्‌ १३ ५७ अस्मात्परमचरघटी ! तुल्यकायितेष्टक्षदरक्कर्मकाठेनोत्त- रहरत्वत्करमेणस्तल्परं २७ ५९१९ अस्मादुरय षटीद्रयकालशतुल्यकारेन क्रमेण बिभाषेमपि छयकमस्तसू्यः १०। २१। एवमत्रोदयभानोरस्तमानुरधिको जातः यस्योदुयाकादित्य॒पपन्नम्‌ १५

अथान्यं विदेषमाह--यस्य स्फुटा क्रान्तिरिति अनोपपत्तिः नाडिकामण्डल- दृह्‌ क्षितिजपर्यन्तं स्वरम्बांशाः। स्वरुम्बांशर्विषुदन्मण्डलं दृक्षिणक्चितिजादुपयेवे भवति तैरेव भगेरुत्तरक्षितिजादधः एवं सति शरसंस्छतां स्फुटामुचरां छम्ब चेभ्योऽधिकां ऋान्तिं विघुवन्मण्डलाहूचरतो दुच्वा तवुपरहोरातरव॒त्तं तदुतच्तरदुजादुपर्येव भवति यत॒ उत्तरस्य कजयाम्योदग्योगस्योन्मण्डलाधः स्वाक्षांशेः स्थितत्वात्‌ अतः क्षिति जादुपस्स्थि तु ग्रहो भं सततं दृष्यम्‌ तथा याम्ां शरसंस्ृतां स्फटां ठम्बांराधिकां कारि नाडिकामण्डलाक्चिणतो दत्वा ऋान्त्यमेऽहारालवृच्चं तदक्षिण- क्षितिजाद्घ एव भवति यतो दक्षिणस्य कृजयाम्योद्ग्योगस्योन्मण्डटोर्ध्वमन्षासैः स्थितत्वात्‌ ! अतः श्ुजादधःस्थेऽहोराजवृत्ते ्रमद्धं सततमदयम्‌ 1 तयथा यासिन्दश

१५

१६० पहम्‌ णिताध्याये-

अस्य वासना उम्ब)रे्पुवन्मण्डटं दक्षिणक्षितिजाद्परि मवति भख भागहतरक्षितिजादथः अती दम्बाधिकामुत्तरां कानि विषृवन्मण्डलादच

क,

तद्ये यदहोराज्वतच्तं निबध्यत तदुत्तरक्षपिजाद१यव मवति अथ तामेव दक्षिणां कानि इवा तदु यदृहोर्वृत्तं निबध्यते तदक्षिणक्षपिजादध एव

[क

भवति अततस्वस्मिन्‌ क्षितिजाधःस्थेऽहयरात्रवत्ते परिधरमत्‌ तदधं सततमद्श्यम | एवं क्षिपिजाइपरिश्थे तु सततं दृश्यम्‌ अथं दशान्तरवदन विरेषममिधायेदानीं कारान्तरवदेम विद्रेषमाह- इत्यभे<यनाराना रतरकमका ध्स्वाः कथिताश्च स्फुटा बाणाः सखार्थं पर्वस्ररिभिः १७॥ अयनाशवरादिषापन्याहक्त जायते रारन्या अस्कटाः कायाः स्फुटीरृतिषिपर्थयात्‌ १८॥

[1

्ि०-सम्िश द्वयोऽधिकाः पलंशाः समा वा ३७ तत्रागस्त्यो दृस्यते कथमिति तत्पदश्यते मिध॒नान्ताहोरात्रवृत्तयाम्योदग्योगे नादिकामण्डलच्चतकिशितिभीगाः . तत्परतच्रयांदर रेभगे्यम्योत्तरवते सप्तरित्यलांश्ानां स्थानम्‌ त्ैशीयं

तत्र॒ सम्वृन्तस्थानम्र तरमात्छुजे यथोक्तवन्निवध्यते तवद्धनपषोऽन्ताहोरानरवत्तयाम्यी- द्ग्योगादेकानत्रि द्धाग॑भवति अगस्त्यध्रवः सप्तनामास्त भार्गाः २७ अपमः ९३ ४० इषटमिश्रनाहोरारवृत्तयाम्योद्ग्यागे निवेश्यातः प्रतः याम्यायां त्रङ्मा- द्यः ७७ तस्य यम्याः ररांका निवेर्याप्रेऽगरितिविम्बे निवेशिते याम्योदक्कुज- योगाहरिताद्धोभागकन दछिचिदुनेन भवत्यतः सवदा तत्रादृश्योऽगस्त्यः सम्ि्ष- दभ्योऽधिकपलशेष कहुमिभागेयाम्यकुजादुधो ऽद्र्यो भव्रति ¦ अतोऽतः प्ररतोऽप्य एव अथ यत्र द्विपचाङ्‌द्भयोऽधिकाः पर्षाः ८२; समा वा तजाभिनित्सदो एव कथमित्यत्रोच्यते भिथनान्ताहोरत्रवुचयाम्योदुग्योगनादिकामण्डलाच्चतु विक्ञतिभागाः २४ तत्परतोऽ्ाविशत्या भागैः २८ याम्येद्ग्वत्ते द्विपनाशचत्पलाङ्ञ- स्थानम्‌ तद्धदायं तत्र समतृत्तम्र यथोक्तवन्स्मात्कृजे निबद्धे याम्योटग्वरचोत्त. शोन्पण्डल्योभाद्धो द्विपचाङद्वार्मैवति अथ ट्न्धकश्चवो राक््यषटकं सतच्वभामं २५ जस्पाद्रुपमः | २६३ ४८ } अस्मिनूकरन्त्यमे वयेष्टाहोरायवत्तया- म्यदुग्यायं नैवं नेवेरेय ततः परत उनत्तरध्यां दिषशभागा दठम्धकस्योत्तरः शर स्तदरमे लुन्धकनिम्बे निवेङ्िते मिथनान्ताहोरात्रवत्तयाम्योदग्योगाड़त्तरतः शकरमगे १४ भवति अतः सवेदाऽ्र इष्य एवं १६

भथ देशान्तरवरन विरेःषमाभेधायदानीं कारान्तरषकेन विरेषमाह---शृत्य- भाव इति अयनाद्‌वक्नादिति स्पष्टम्‌ १४॥

यनरिवश्लाद्‌ प्रवाणासन्याहूकतव सम्यक्ररणमाह- दरारडया शव्या ये भध रषाः पटितातेडफुटः कायाः सरफुटाः कथं कार्या; स्फुटीङृतिविपथयश्च कथं तदुच्यत भश्च ग्रहं परिकरप्यायनाङ्गाभाव आयनं वलनं यष्टिं चाऽऽनीय पठित -दरस्िरया जिज्यया गण्या चछया भग्र फलमस्फटद्रस्य जया भवति ॥` १८

ऊत १.

भयदहगुत्यधिकरारः | ` १६

ताभिरायनदक्मं मुहरव्यस्तं ध्रेदेष्वथ्‌ अयनांरावरात्‌ काय तदृहक्कृमं यथादितम्‌ १९ एव्‌ स्युष्रवकाः स्पा: ₹ईरन्याश्च ततः स्फुटः| यथकवाधना कास्तस्चपानं स्फुटाः शराः ॥२०॥ तता मद्रहुयामादं स्फुट ज्ञेयं विजानता | इत्याधक्दऽयनाज्ानापत्पत्वे त्ल्पमन्तरपु्‌ २१॥ ये भध्ट्वकास्ते स्थिरतात्‌ पूर्वाचार्यैः छतटक्म्ा एष सुखार्थं पिताः + परमेतेऽयनांशाभावे एव भवन्ति यदा तैः पषितास्तदा पायस्तेषामयनांसाना- मावः संभाव्यते अन्यदा त्वेथनांरवशदिां किंविदन्याद्रक्तं भवति अतस्तेषां सम्यक्‌ स्फुटीकरणायाऽऽह-ररज्या अस्फुट इत्यादि यं सटाः शररांशाः पठितास्तेऽस्फुरास्तावत्‌ कायस धनृषूपः मनतयत्रो ज्यास्ेषां रत्वा यष्ट्या दयुचरविदिखस्ताडित ईइत्यारिना व्यस्तेन कर्मगासस्फरः कार्याः | एतदुक्तं भवति) भध्रवं रहं परकस्प्यायनांश्चामाव आयनं वदने यष चाऽऽनीय पटितशरस्य ज्या चिज्यया गुण्या यष्टा माज्या कृटमस्फृटसरस्य न्या भवति ताभिरायनदृकरमं कायं व्यस्तमसशृत्‌ तथथा साऽस्फुटल्षरन्यायन- वटनेन मुण्या दज्यया भाग्या फटवापासमिः शरवटनयेरेकदि शोर्भ्ट्वक- मर्क प्रकल्प्य निरक्ोद्येः करमर काम्‌ भिनदिशोरुत्तमटघम्‌ एवमसरु- दृकृतायनदकमंको ध्ट्वो मवति ततस्तस्य ध्हवस्पायनां शव शादनुटोममायनं टकम कायम्‌ तदच्यथा-अरूतटकमंकस्य ध््वस्यायनांसान्‌ इवा वटनं यष्टिश्च साध्या तदुखनमस्फुटदारज्यथा गुण्यं ष्र्वस्य दयज्यया भाज्य फखचापासुमि- दवि~ ताभिरिति ताभिरायनवृक्कमे व्यस्तमसकृत्कार्यम्‌ तथथा अस्फटक्ञ- रज्यायनवलनेन गण्या सज्याभक्ता फलचापामुमिः रारवलनयोरेकङ्धिशोभ्वमर्क प्रकम्य निरक्षोदयेः ऋमल्यं कार्यम्‌ भिन्नदिशोस्तत्करमल्यम्‌ एवमसङ्कत्ृतद्रकूकर्मको धवो भवति अयनांरवक्ञांदिति तस्य धृषस्यायनांङवशादनुकोमं इककर्म कार्यम्‌ तयथा अक्रुतदकूकमकस्य श्रवस्यायनांशञान्दरत्वा व्रठनं यष्टिश्च साध्या तद्वरनं चास्फटश्षरज्यया गुण्यं धरुवस्य शज्यया भाज्य फटचापासुभिरकरतदरक्छकर्मकं धवं रविं प्रकट्प्य श॒रवरनयोरेकदिशोरत्रमल्ं भिन्नदविशोः क्रमं यद्धवति स्फुटो भधरवः \ यः पाठः पदितोऽसावयनांश्ञाभाव एव तथा या त्वस्फुटा ररज्या सा यष््या गण्या चिज्याभक्ता फङचापंशास्ते स्फुटशञरांशाः पाठपरितास्ते स्थूलाः १९ एवं स्युरिति 1 एवं कथितप्रकरिण स्युधुषकाः स्यष्टाः सारज्याश्च सतः स्फुटाः यथोक्तविधिना काययास्तच्वापानि स्फुटाः शराः २०

१६२ प्रहगणिताध्याये-

रछतदकमकफे भण्स्वं रविं प्रकल्प्य शरवरनयोरेकदिशोरुकमटयं मिनदिरोः केमटय्ं यद्भवति स्फृटो मन्छ्वः यः पाठपहितोऽत्तावयनांश्चमाव एव तथा यासस्फृटा रारञ्या सा यष्टा गुण्या िञ्यया मान्या फरस्य चापा रास्ते स्फुटाः ररांशः ये पदपहितास्ते स्थटाः एवं स्फुटेन ध्ट्वेण स्फुट- शरेण भय्रहयोगादिकं साध्यं विजानता गणकेन अत्रायनांशानामससतेऽ- स्पमन्तरं कृतेऽपि तस्मिन्‌ कमणि मदति बहुप्वे तु बहु अतो यदा बहवोऽ- -यनांशात्तरेदं कमौवरयं करव्यमिदर्थः इति श्रीभास्कराचायविरविते सिद्धान्तशिरोमणिदासनामष्ये मिता- क्षरे मय्रहयुत्यधिकारः। अनर म्न्थरसंख्या १३०।

कल्यत

शै०- ततो सग्रहेति एवं स्फुटेन भधुषेण स्फुटक्षरेण भग्रहयोगादिकं साध्यं विजानता गणेन अयनांश्चानामत्पत्वेऽत्पमन्तरम्‌ अङ्कते तस्मिन्‌ कर्मणि भवति बहते तु बहु अतो यदा बहवोऽयनांशास्तदेदं कर्मवश्यं कर्तव्य- मित्यर्थः २१॥

आसीश्नन्दिपुरेऽखिरद्विजगुरुः श्रीकेशवो देववि- तज्जश्रीगणनायकोऽखिटगुर्हालनामा ततः तज्जश्रीगुरुकेरावात्मजगणेरोक्तं प्रकाश्चामिधे

क, ठ्य

सल्सिद्धान्तश्चिरोमणेर्गहयतेरेषोऽधिकारोऽभवत्‌ १०

| #

इति श्रीरिरोमणिप्रकासे भग्रहथुत्यपिकारः

[0

पाताधिकारः | १६६

अथ पाताधिकारः। अथ पाताध्यायो प्याख्यायते तवाऽऽ्दौ तदारम्भपरयोजनमाह- भावाभोवे गतेष्यत्वे पातस्य विदुषां भमः पर्षा यत्न वक्ष्येऽहं तत्माधनमपि स्फुटम्‌ १॥ स्पष्टम्‌ अथाकस्य गोटायनसंधिपरतिषाद्ना्थमाह- चक्रे १२ चका & ग्ययनारोऽ्कस्य गोलसंधिः स्यात्‌ एवं जिम नवभे९ऽयनसंधि््य यनभागःऽस्य चक्रे रारिद्रादशके १२ चक्राधं रारिषट्के कोर्ट } व्ययनांशे

अयनासाव्राहत तत्र [कम्‌ अरस्य मटसताधः तद्था-पदा कट

कद्र ११ अयनाश्ास्तदा गारस्ाधः ११।५। यद्तावान्‌ रवेभवति १९ १९ तदा कान्तेरमावाद्गोरसंधी वतेते विषुवन्मण्डरस्थ इत्यर्थः एवं चिमे ^~ भष भद & ०, 1. ८१ रारित्रये नवमे राशचिनवके अयनांरोरूनिते ततर किम्‌ अकंस्यायनकतधिः # पो एद यदैतावान्‌ रविस्तदाऽ्यनसंधो वतते "94433 रि०- जाड्यान्धेस्तारकं देवं सर्व्रत्यूहनाडनम्‌ पाताधिकारबोधार्थं श्रीहेरम्बं नमाम्यहम्‌ अथ पाताधिकते व्याख्यायते तत्राऽऽदौ पातदुर्गमत्वन्याख्यानद्वारेण प्रासां प्रयोजनं चाऽऽह--भावभिवे इति स्पष्टाथः पातसाधनार्थमकगोखायनसंधी आह-- चक्रे चक्राधै इति ।. विगता अयर्नारा यस्मात्तदूव्ययनां शम्‌ तस्मिन्‌ व्ययनांश्ञे नामायनांशतुल्येभागरूने चक्रे चक्रार्धे चाकगोलख्योः संधी स्तः एवं विगता आयनभागा यस्मात्तं व्ययनभागं तस्मिन्व्ययनभागेऽयनांश्तल्येभगिरूने निभे नवमे चाकांयनयोः संधी स्तः ! उदू हरणम्‌ यदा गोभुवः पादोना अयनांश्चाः १८ ४५ तदाऽयनांशोनं चक्रमेकः १९१९ ११ १५ चक्रर्धं चायनारोनमन्यः५ ¦! ११ ! १५ यदेतावान्‌ रविस्तदाऽपमाभावाद्रोढसंधौ विषुवन्मण्डक एव वर्तते एवं तरिभे नभवे चाय- नोशोनेऽ्कयनसेधी स्तः २! ११ | १५ ११ ! १५ यदेतावा- न्रविस्तदाऽयनसधी स्तः अचोपपत्तिः यत्र कऋान्तेरभावः गोरुसंधिः यत्र॒ कान्तैः परमत्वं सोऽयनसंधिः 1 चक्राचचकार्घात्पत्र॑मयनांरातल्येऽन्तरेऽकंस्य नामायनांशतुत्येभागेरन च- क्रचकार्धसमेऽङं कान्तेरभाव्रः यतश्चकरे . चक्राथे चायनभागेरूनोऽकः सायनः कत-

९६५ शहगणिताध्याये=

भवोषपतिः अन किठ कान्तिमण्डटक्य मेषदिः पथिपतऽयनांशपुस्यऽ-

महे वरिषुवन्मण्डठेन सह संपातः अमुमर्थं गे वषये त्रश्थो रविगाट- संधो विषुवन्पण्डटे हि याम्योत्तरगोखविभागयोः संधिः } एवं वसात्‌

सेपातादयवस्तिमेऽ्तर उत्तरा प्रमा कान्तिः तपरस्थो रविरयनरसेधो वतते ततो हि दक्षिणगमने परवृत्तिः शवं पृष्ठतोऽपि तिभेऽन्तेरे परमा याम्या कानिः| ततश्त्तरगमनप्रवत्तिरित्युपपलमत्रायनमंधित्वम्‌ अथ समायां मूमवर्ीषटकृकेटकेन वृत्तमारिख्य तच्चक्रकराङड्िन्ते ४९व- विरोकनादिना सम्यग्दिगड्न्तं छता दिङ्मध्य ऋजु; रूक्षः कीखकश् निवेश्यः प्रातिः पथिममागस्थो द्रष्टा करकटितावरुम्बकसुतेण तेन कील- केन प्रर्यहमर्थादितमादित्यं बिद्वा तिञ्यावत्तस्य परागिभागे तत्र चने चिद्धानिं कुथाद्‌ एवं विध्यता यिन्‌ डिनि सम्यक्‌ प्राच्यां रविरुदितो शछस्तद्िषुव- हिन्‌ तस्मिन्‌ दिने गणितेन स्फुटो रविः कार्यः ¡ तस्य रवेमषदिश्च यदन्तरं ते्यनांशा हयाः एवमुत्तरगमने सति दक्षिणे तु तस्यास्य तुखदिश्वन्तरमय- नाशाः एवं परतिदिनवेधेनोत्तरां परमां काष्टं पराप्य यसिन्‌ दिने दक्षिणत उच्चरन्‌ दृष्टस्तदयनं दिनम्‌ ततः मृति दक्षिणगमनम्‌ } वरसिश्च दिने गणितेन , रविः स्फुटः कायः) तस्य त्रिभेण सहान्तेरेऽपि तावन्त एवायनां शा भवन्ति एवं दक्षिणां परमां कृष्टं पाप्य निवृत्तो दृष्टस्तदुत्तरायणं दिनम्‌ ततः परभत्युत्तर-

गमनमित्यथः एवं चन्दस्थापि गोडायनसंधयो वेधेन वेधाः

शि<--श्वत्हिं तत्करान्तिः द्युन्यमायाति अतश्चक्रे चक्रार्धे व्ययनांडोऽकस्य गोल संधिः स्यात्‌ एवं तरिमान्नवभात्प्रागयना्चत॒त्येऽकस्यान्तरे नामायनांशञरूनतरिमनवभ- समे ऋन्तेः परमत्वम्‌ यतश्चिमे नवभेऽयनभगेरूनोऽकः सायनः कृतश्चत्त्हि तत्कान्तिः परमेवाऽऽयाति अतो `व्ययनभणि त्रिमे नवमे चास्यार्कस्यायनसंधी स्तः अत्रैवायनांशोपपनिः } समायां भमावभीष्टककटेन वृत्तमारिस्य चक्रकटाक्कितं सम्यगुवविकोकनादि दिगङ्स्िं कुत्वा दिडमध्ये कजुसूक्ष्षः कीरकश्च निवेश्य ततः पश्चिमभागस्थां द्रष्टा करकठितावटम्बकसूत्रेण तेन कीलकेन प्रत्यहमर्धो- दि तमादित्यं विद्ध्वा निज्याव्च्तस्य प्राग्विभागे तत्र तत्र चिह्नानि कुर्यात्‌ एवे विद्ध्वा यस्िन्‌ दिने सम्यक्‌ प्राच्यां रविरुदितो दृषटस्ताद्वषुवाह्निम्‌ तस्मिन्‌ दिने गणितेन स्फुर रविः कार्यः तस्य सेर्मषदश्च यदन्तरं तेऽयनांशाः एवमुत्तर- गमने सति त्षृ्चिणे तं तस्याकं्य तुधदेश्वान्तरमयनांश्ञाः। एवं प्रतिदिनं वेधे- नोत्तरं परमं काष्ठं प्राप्य यस्मिन्दिने दक्षिणत उचनूदषटस्तदायनदिनम्‌ ततः प्रभृति दक्षणगमनम्‌ तसिश्च दिने गणितेन स्फुटोऽकः कार्यः तस्य तिमेन सहान्त- रेऽपि ' तन्त एवायनांशञा भवन्ति एवं दक्षिणां प्रमां काष्टं ` प्राप्य निवृतो

प्ताधष्छारः | १६५

अथ चन्द्रस्य विशंषमायाचतुष्टयनाऽऽ्ह्- अयनांरोनितपाताद्रोःकोरटिन्य ठषरन्यकोत्थ ये) ते गणस्य १२६ रखें गणिते भक्तं छतः मयः १२॥६॥ अयनारोनितपति मगकक्यादिस्थिते ह्िदट्पः ३६२ | कोरिफलयुतविहीनैर्बाहिफलं भक्तम मारः ४.॥ मेषादिस्थे गोलायनसंधी मास्करस्योनो | तो चन्द्रस्य स्यातां तुलादिषडमस्थिते तु संयुक्तो गोकायनसंध्यन्तं पदं विधोरज धीमता ज्ञेयम्‌ | रविगोलवद्स्पष्टा स्पष्टा कान्िः स्वगोलादेक्साशिनः यामन्‌ काटे कानिस्ाम्यमन्वेष्यं तदा कर्सिधित्‌ तदाप्तनतमदने सफर चन्दरर्को पातश्च कार्षः] एवं छते सति सूवावतारः तस्य पातस्यायनांरेरधै- वर्जितस्य ठषुज्यकामी रपाश्चनो विंशतिरङ््बन्द्रा इत्यादिना शोन्या कोटि- ज्या कायां तच दोज्यां गुणसूरथल्चयोविंरपियुतशतेन गुण्या कोरिज्या सप्तभिगण्या ततो दोज्यां चनुभिभाज्या कोटिज्या तु दद्भिः एवं भृजफखकोटेफठे भवतः ततो दविषद मिः कोटिफलयुतविहीनेः कथमित्याह।

शि०~ दष्टस्तदुत्तमायनं दिनपर ततः प्रभत्य॒चरगमनमित्यथः तिने गणितिन स्फुटक- स्यांकर्मेन सहान्तरं तावन्त एवायर्नादाः ! एवं चन्द्रस्यापि मोलायनसंधयो वेधेन जेयाः २॥

चन्द्रस्य गोलायमसेध्योविशेषमार्या्रयेणाऽऽह--

अयनांलोनितपातादिति , अथां शोनितपात इत्ति मेषादिस्थं इति अन्नो- पपात्तः। अन्रार्कगोररधिभ्यामन्यौ चन्द्रस्य यो कथिता तत्र कारणमुच्यते रवेः करान्तिवत्त

एव॑ नित्यं अरमणादपमण्डडनाडिकामण्डलृसंपातेऽकंगोरसंधिः तनाकंकान्ते- रभावः शम्यत्वम्‌ तदग्रतः पृष्ठतश्च निभेऽन्तरे परमा<कक्रान्तिः तजाकः -परमां याम्यामुत्तरं काष्टं प्राप्य निवतंत इति प्रागुक्तमेव रतयं गोरसंधी उक्ते

तावेव मध्यममनेन चन्द्रस्यापि पतु तजायं शेषः अककान्तेश्न्द्ररार- तल्यं याम्योदमन्तरम्‌ यतो विधोर्त॒ विमण्डल एव नित्यं अमणाच्रान्तिवृत्त- व्द्धषरमण्डरुस्य नादिक्रामण्डरस्य यों संपात तत्र चन्द्रमोठसेधी स्तः | यतस्तत्र - चन्द्रस्य श्रसंस्ृतरफटकान्तेरभावः तदु्रतः पृषतश्च निभेऽन्तरे प्रमा सरसस्छुता रफुटा चन्द्रकान्तिः 1 शरकऋन्त्योरेकदिक्त्वे चतुरवि्त्यधिकेव भवति भिन्नदष्ति त॒ नैव 1 तत्रोत्तरं याम्यो परमां काष्ठां प्राप्य शशी निवतंतेऽतस्ता- वेवाऽऽ्यनक्षधी चन्द्रस्थेत्यपपन्नम्‌ अथाकंगोल्सश्न्त्रगोरसंधिः क्ियताऽन्तरेण दतत इति ज्ञाय कुतः चत्रोठरुथो चन्द्रद्रसटतरफुटकान्तेश्च-

३६ रहगणिताध्यये-

अयनांसोनिवपति मगकक्थादिस्थिते। यदाऽयनांशोनितपातो मृगादौ वतैते चद्‌ कोटिफल्यतेः कक्थदो तु कोटिफरविहिनेसतेबौहफटं माज्यम्‌ फटमंशाध्ं ग्राम तस्िनयनांशोनितपति मेषादिषटके वतमाने तैराप्तमागेरा दैत्यस्य

च.

गोरखायनसंषी ॐनीरूतो चन्द्रस्य भवतः तुखादिषद्के तु तैभगेयुतां सन्तं भवतः) यदाऽऽयगृररसषेः सकाशाद्यनसाधं यावत्‌ तगह तत्‌ प्रथमं पदमुच्यते ततोऽन्यत्‌ विभ द्वितीयगोरसंध्यन्तं द्वितीयपद्म्‌ एवं तृतीयचतुथं तथा

यदेन्दोः कान्तिः साध्यते तदा किर रदेवत्‌। तथा सिद्धायाः कान्ते रा गोखवशेन दिकत्पना, स्वगोखवशरेन्‌ ततः दरेण संस्छता सती खगोट- दिग्भविष्यतीति बाखोऽपि जानाति।

अोपपात्तेः अत्राकगोटायनसंधिभ्यामन्यौ चन्द्रस्य यत्‌ कथितो तष

कारणमुच्यते रवेः किछापमण्डटविषुवन्मण्डलठसंपाते मोलसधि; विधोस्तु विषुषन्मण्डछविमण्ड टसंपति यतोऽहो विमण्डठे भ्रमति तत्सेपरातस्थ एव प्राच्यामुहेति त्स्थस्य विधोः कान्तिः स्फृटेन शरेण सैश्छता सती हन्य मवतीत्य्थः तद्यतः पृष्ठतश्च भिभेऽन्तरे स्फटा प्रमा करानि; वनस्थो हि दी यथारंख्यमत्तरां याम्यां प्रमां काष्ठां प्राप्य निवर्तते | अतस्तवि-

वाऽऽयनसेधीं दन्दुस्येत्युपपनम्‌

शि०~न्द्रस्य श्रन्यत्वं प्राराक्तम्‌ तदथ चन्द्रगोरसंधो चन्द्रकान्तः स्फुटत्वाय संस्कारार्थं दारतुल्यस्य र्फुटक्रान्तिखण्डकस्य ज्ञानाभवान्न ज्ञायत इत्युक्तम्‌ अथ तत्राक- गोसंधो चन्द्रगोटसंधिन्ञानाय चन्द्रदगत॒त्यरपष्टकान्तिखण्डकन्ञानार्थं नाम तच्ाक- गोटरंधो चन्द्रक्षरक्ञानार्थमुपायः शरसत॒ सपातात्साध्यते अतोऽकगोरसंधो यावता शरेण संस्छता चन्द्रकान्तिः स्फुटा भवति तावच्छरज्ञानाथेमादौ सपात एव साध्यते 1 त्रोच्यते अयनां्ञोनचक्रचक्राधतुल्येऽरकेऽ#गोल- संधी स्तः यते(ऽयननचक्चक्राधतुल्याकस्य सायनांरास्य शरन्यत्वात्कान्त्यो- रभवेऽकगोररसंघी स्तः तथाऽयनांश्चोनचकचक्रार्धतुल्यचन्द्रस्यापि सायनाँशषस्य शून्यत्वात्‌ चन्द्रस्य मध्यमक्रान्त्योरभवे मध्यमौ चन्द्रमोलसंधीः भवत इति प्रागुक्तमेव . अथायनांडोनचक्रचक्रार्षतुल्येन चन्द्रगोलसंधिना . तुस्ये . चन्द्रे रारसाधना्थं चन्द्रपातो यावत्संयोज्यते तावदयनांदोनितपातः संपत्स्यते अतोऽयनांशोनचक्रचकार्धतुल्यनार्कगोरसंधिना समेन मध्यमचन्द्रगोरसं- धिना समश्चन्द्रः सपातस्तथा तत्नायनांशोनितः पातश्च सम एवं ! तदृशनेन सम्यग्‌ बोचार्थमुदाहरणं प्रश्राध्याये-

युक्तायनांशोऽररतं शशी वेदक्षीतिरर्को दशती विपातः 1

चन््रस्तवुनीं बद्‌ पातमा धीषृद्धिदं त्वं यदि बोबुधीषि

प्ताधिकारः १६७

अत्राऽम्द्‌ा तािदुद्ाह्रणमुक्वा मादपर्‌ पदृश्यते | वत्तदाहरण प्र्ाध्यपि। तयथा-

युक्तायनांशा ऽश्वं १०० शदी चेदरीति रका द्विरती २०० विपातः।

चन्द्रस्तदाना वेद्‌ पातमाद धीवद्धिदं वं यदि बोवुधीषि

यदा किटेकदृशा ११य्नांशास्तदा किट नवभागाधिकं राश्िद्रयं रविः .।

, रविः चन्द्रः पातः भागोनं [तिमे रक्षी एकार्वेशतिभामापिकं जिभं पाततः!

एवं युक्तायनांशोऽखशतं शी अशीतिरकः अंरुद्विरती सपातः पाततः ३।२१ चं २। २९! अतोऽशद्विरती सपातचन्द्रो २०० भवति। रविः २।२० | चन्द्रः ३। १० पपतिः ६।२० | प्रश्ने विपात्तचन्द्र इति यदुक्तं तद्धीवृद्धिदाभिभायेण ततर हि चक्राच्छोधितः पतिः अतस्तत्र विपातोऽ सपरातस्तुल्य एव मवति अत्रायनांोनितपातः ३। १० अस्य दोःकोटिजीवे ठधुज्यकोव्थे ११८ २१ अत्र दोर्ज्या गुणस १२३ गणिता स्तेम॑क्ता जातं दोफरे ३६२८ ३० ोटिन्या तओ ऽगुणिता सै २रभक्ता जां कोटिफटम्‌ १२। १५। अनेन कोटिफठेन वर्जितां शि०- | | चं | पातः |

यदंकादृश्चायनांकषा शस्तत्रेतां व्ययनांरां रविचन्द्रौ पातश्च |२|२| |

| | २९ | २१ |

साथनौ चन्द्रार्कौ कृत्वा पटे युक्तायनांशोंशतमित्यत्र पठिता जाताः २० चं ९० सपातचन्द्रः & २९ प्रन क्रिपतचन्द्र इति यदुक्तं तद्‌ धीवद्धि- दामिप्रायेण त्र हि पातः ६।२१ च््रत्‌श्रशोधितःपा धीवु- द्धिदे तन्ते चन्द्रः १० पा बिपातचन्द्रः अस्मिन्साय- नश्वन्द्रो गहीतोऽतो निर्यनों जातो विपातश्चन्द्रः &।२० असां विपातोऽत्र सपा- तस्तल्य एव | १० पतः २१ सपा } १} अ्रापि चन्द्रस्य सशयनत्वन्नेरयनः कृतो जातः सवसम एव & २९) अयनाक्ञोनं चक्रं रवि- गोठसंधिः ११ ९१९ अनिन मध्यमेन चन्द्रगोटसंधिना समस्य चन्द्रस्य शर- साधनाथ चन्द्रपाती ३! २१ यावत्संयोज्यते तावदयं ३। १० अयनांसोनि- तपातः संपत्स्यते पातः २१) अयनांश्ञोनः २! १०1 अयसपि स्म एवातोऽयनांश्ञोनितपातादित्युक्तम्‌ अथवाऽयनंशेन चक्रचकरर्धतुल्योऽकः सायनः शन्यम्‌ तत्करान्तिरपि शन्यम्‌ तचार्कगोटरसंधिः तचार्कगोरसंधिना समेन मध्य- मचन्द्रगोटसंधिना समश्वन््रः सायनाशाः शन्यम्‌ तेन चन्द्रेण युक्तः सपातः २१. सायनचनद्रस्यान्तशत्त्वात्सायनः सपातः २१ सायनचन्द्रस्यान्तशतत्वान्निः

१८ |

१३८ रहगणिताध्याये-

द्विषहरामा जवाः ३४९ | ४५। यस्मादयनांशोनितपातोऽयम्‌ ३1 १. कक्यादो व्ैतेऽतः कोटिफरेनिसतेबाहफये भक्ते खन्धांराः १०।२२। २८ एमिरादिप्यस्य गोडायनरसेधी ऊनीङपी यतोऽयनांशोनितपातो मेषादौ वेते एवं जातो चन्द्रस्य गोटायनकधी ११। 1 ३७।३२॥ २। ३७। १२ तथाञ्यो ५।८। ३७। ३२॥ ३७ ३२।

अत्र स्वगोरसंधिस्थस्य विधोः स्फुटेन रेण रफुदीरता कान्तः पर्वं भव्‌- तीति प्रतीतिः

रि०्~रयनः १० जातः सपातः अतः पातो ३।२१ व्ययनाशः ३। १० सपातः सायनश्वन्द्रोऽपि २९१९ निस्यनः स्म एव १०} एवे चक्राः घेऽपि यतस्त भजज्यासाधना्थं॑रसभोने कते सम एवं अतोऽस्मादेव शरः साध्यः यथा भिञ्यातुल्यया सपतिन्दुज्यया :१२० परेषुः२७०- तदेष्ठायनांरोनपातादुत्पन्नज्यया किम्‌ त्िंशताऽपवतिते गुणः हरः फं चन्द्रगोडसंधो कठादिशचन्द्रशरो भविष्यतीति तावत्येव गेलसंघो चन्द्रस्य स्फुटा कान्तिः अस्फटक्रान्तेस्त्राभावात्‌ अत्र गोटसघवेतावती स्फटा कान्तिः किय-

द्विभमिः संपयत इति ज्ञात॒मशवयम्‌ अतः कन्तिसाधने प्श्द्रभगेटेम्यानि घट क्रान्तिखण्डानि स्यः ¦ कान्तिखण्डानि यमाद्णरामा इत्यादीनि ` तथा पञ- दकभागेटभ्यानि खाश्वाः शराङ्गानीत्यादीनि शरखण्डानि पठितानि यतोऽ गोहसधो प्रथमखण्डेनैव -कान्तेरुपन्वयः शरखण्डाधिकेन काम्तिखण्डकेन यदा सफुटकान्तेरुपचयस्तद्‌ा चहुरविशद्धागाधिका कान्तिः शरोनकरन्तिसण्डेन कान्ते रुपचयः हदा चतविरद्धागोना कान्तिः कान्तेरयखण्डं दिरसगणाः तत्स्थानी- यद्रखण्डकेन संर्रता यावन्तो भवन्ति तच्प्रमाणं स्फटकान्तेः प्रथमखण्डं भवि- तमति ! तत्स्थानीयं चरखण्डं कथं ज्ञायते तदथम॒पायः यत्र सपातचन्द्रदोज्यां त्रिज्यातस्या तत ररः परमः यत्र कोटिञ्या सपातस्य परमा तत्र दाराभावः अग्रे सरायखण्डेनोप्दयः अतः शरखण्डाथमनुपातः यदि जिज्यातुल्यया सपा- तकौरिज्यया १२० आं सण्डं शरस्य टभ्यते ७८० तदेष्टायनांशोमितपातस्य कोरिज्यया किम्‌ फृठमि्ं श्चररूण्डम्‌ अत्र॒ गुणहरयो्दशभिरपवते कृत इष्ट- स्यायनांदोनितपातस्य कोशिज्याया गुणः सप्त हरः सूर्याः १२ फटं गोल संधाविषठ क्षरभोग्यखण्डं सिद्धम्‌ तन्नम ोरिफरमिति अथनेन कोटिफलेन नाम गेकूरंषो सिद्धशरभोग्यखण्डन गोटसंधां कान्तिखण्डसंस्काराथ- य॒क्तायनांशष)ऽशकते क्षरी चेदरीतिरर्को दिशती षिपातः

चन्दरस्तदानीं वद्‌ पतप्रह्ु धीव्द्धिदं त्वं यदि बीवुधीषि

(भ

अथनिन कोष्फटेन नाम गोठरधौ सिद्धशरभोग्यसण्डकेन गोटसंधो ऋन्ति- ण्डसस्कारायमयनंकञोनितपात इत्यस्य चरणनयस्य धनर्णोपपत्तिमाह मेषदेविछम

[1 , कल

परीताधिकारः। १६९

अत्र यथोक्ते बद्धं गे कऋान्तिवत्ते मेषदेः सकात्राद्विरोमं चन्दरपतिस्य रारिभागाईेकं गणयित्वाऽये चिह्नं दायम्‌ एवं विमण्डटेऽपि वयोमण्डटयो- सतर संपातं छता तस्मात्‌ परवतलिभेऽ्तरे संतु ४।३० मौगेः कान्िम- ण्डटादुतरतस्तथा पश्चिमे तरिमेऽन्तरे तेरेव भागेक्षिणतो विमण्डरं विन्यस्य स्थिरं कार्यम्‌ | तथा छते सति विमण्डटे विषुवन्मण्डठेन सह यव संपातस्ततर चन्द्रस्य गोटसंधिः सतु रविगोटसंधेः कियताऽन्तरेण वर्षेत इति ज्ञायते छतु रविगोरसंो यावान्‌ विक्षेपस्तायान्‌ विज्ञायते! कथं तदुच्यते |

कानि

1 0

जि०-सपातं द॑च्वा गोलादावपमवृत्ते शरमण्डसषातमुक्तवत्‌ ऋ{न्तिवृत्ते तथा श्वपचं न्यसेदित्यादिना कृत्वा तदुग्रतः प्राग्गस्या प्राग्मागे विभे कान्तिवृचावुत्तरतः परमरर ३० समेऽन्ते बद्ध्वाऽङ्क्भे ऋान्तिवृत्चाहृश्चिणतः परमदार £ ३० समेऽन्तरे बद्ध्वा पातस्थानादुग्रतः षडमे क्रान्तिवु्विमण्डटयोरन्यं पातं कृत्वा म्रगकवर्यादौ सपातचन्द्रकरमेण इरेष्यखण्डयुतोनदिषटमस्तुल्यक्ान्तिखण्डकेन मेषतु- लयोरादिस्थगोसंधेः पदान्तं यावश्वाम्योचराऽन्तरोपचयाप्चयो तत्र॒ सपातस्य मेषाद्ेः पूर्वै मगादित्रये सपति दक्षिणः शरोऽपचीयते मेषादि्रये सपात उत्तरः दारो वर्धते क्रवर्यादि्रय उच्तरः सरोऽप्चीयते त॒टादित्रये दक्षिणः श्रो वर्धते अतश्चन्दरस्त॒ गोटसंधावयनांशोनः पातः सपातः स्यादित्युक्तत्वाच्छुन्यमेव धतः एवं सति मकरादिषट्कस्थायनांश्ोनितपाताद्ुत्पन्रकषरस्य तथा गोढसंधो स्थितस्य चन्द्रस्य ऋान्तेश्वेकायनत्वात्कान्तखण्डश्षरसण्डयोगेन स्फुटकरान्तिदरद्धयप- चयो स्तः तौ यथा--मकरादिषट॒कस्थ मक्रादि्रयेऽयनांश्चोनितपति दक्षि णशरह्वासः क्षीयमाणो यावदेकायनत्वात्कान्तिखण्डके संयोज्यते तावत्करान्तिरधि- कैव भवति तथा मकरादविषट्के मेषादित्रयेऽयनांशोनितपात उन्तरश॒रवरृद्धिः स॒ वरद्धष्णार्यावदेकायनत्वाक्रान्तिखण्डके संयोज्यते तावःकरान्तिरधिकेव भवति एवं मकरादिषटकेऽयनांशोनितपाते गोरर्दधिस्थस्य रारित्रयाधिषस्य पदान्तं नीतस्य चन्द्रस्य क्रान्तिः २४ हरडउ ३० संस्कृता नामेकायनत्वाय्ता चतु- विश्चतिभागाधिकेव भर्वति २८ २० इदरपुपटक्षणम्‌ यतः पद्रन्ते चन्द्र- ऋन्तिसरकारार्भं॑तत्र सपातोत्पन्नः श्रः परम एव भवतीति नियतं नातः किच. दूनाऽपि भवति परंतु चतुर्विक्चत्यधिका स्यादित्यर्थः शारथयुताया यथा ब्रद्धि- स्तथा य॒ताया एव हासः अतः कान्तिखण्डश्चरयोगेण स्फुटकान्तितरट्ध्यपचयो स्त इत्यु- त्तम्‌ ` ¦ तथा कर्कादिषट्कस्थायनांश्ोनितपाताढुत्पच्नश्षरस्य मोटसंधो स्थितस्य चन्द्रस्य ऋन्तेश्च भिन्नायनत्वात्कान्तिरण्डशरसण्टयोरन्तरेण स्फुटकान्तिब्रदष्यपचयौ स्तः तौ यथा--कक)दिषट्के कक्यादित्रयेऽयनांशोनित्तपा्त उत्तरः श्रोऽपचीयते स॒ क्षीयमाणो भिन्नायनत्वात्रान्ति्ण्डकाद्िरोध्यते तावत्कान्तिरूनैव भवति } यथा ककर्यादिषट्के ठुलादितरये दक्षिणः रो वधते स॒ वर्धिष्णु्यावद्धिन्धायनत्वात्का- ` न्तिलण्डकाद्िशोध्यते तावत्कान्तिरूनैव भवति एवं ककर्यादिषट्कस्येऽयनांशोनितपाति

१४१ अ्रहगणिताध्याये-

रविगोखसंधिरथनां शोनितं चक्रम्‌ ११ १९ पत्रस्थस्य चन्द्रस्य शरसाधनारथं चन्द्रस्य पातो यावत्‌ संयोज्यते तावद्यनांशोनितपावः संपद्यते तस्य दोर्ण्या परमशर२७०गुणाः िज्यया १२० भाज्पा एवै सति गुणकभाजको तिशताऽपवरितो ` गुणकस्थानि नव मागरहारस्थाने चत्वारः फं त्च स्थाने चन्दुस्थ दारः तावत्येव तत्र तस्य स्फुट कानः अस्फुटकन्ते- रभावात्‌ एतावती स्फुटा कान्तिः कियद्धिभगिः संपद्यत इति ज्ञातुमशक्यम्‌ अचर किर कान्तिसाधने छात्राणां सुखाथं स्थान्यपि प्श्चद्रभागरमभ्पानि कान्तिखण्डानि ब्रहमगुषाचेः परितानि प्था-

कान्तिकंखा द्विरसगुणालिखमुनयो द्विखदिगो वसन्यकौः

वसुवसुविष्वे खशृतमनवश्च क्षेपयुतवियुताः इति

शि०~ गोरसंधिस्थस्य रारित्रयाधिकरय पदान्तं नीतस्य उद्गयनक्रान्तिः २४ दक्षिणायनस्थद्रेण द्‌ ४।३० श्रुता नाम विवर्जिता नैव भवति १९।३० नाम दरेण किंचिदूना भवतीत्यर्थः यथा दइरोनाया वृद्धिस्तथा शषरोनाया हवासः अतः कान्तिखण्डकरखण्डयोरन्तरेण स्फटुटकरान्तिव्रद्रध्यपचयो स्त इत्युक्तम्‌ अत उक्तमयनाज्ञोनितपःति मरगकवर्यादिस्थित सति द्विष्मः ३६२ कोटिफलयुत- विहीनैरिति जते गोरो स्फुटं ऊन्तिखण्डम्‌ यदि जिज्यातुल्ययाऽयना- स्लोनिपातञ्यया १२० परमः शरः २७० तदेष्टयाऽयनांश्षोनपातज्यया किम्‌ फृटं मध्यमः हरः असो राशित्रययुतसखगः युज्या १०९ २६ प्रच्िमोर्ध्यी १२० भक्तः स्पष्टो भवति नियतं कऋन्तिसंस्कारयोग्यः अक्रगोरसंधिश्चन्द्रगोट- संधेश्वन्द्रस्य स्पषठशषरतुल्यक्रान्तिरुण्डोत्पन्नभागेरन्तार्तो ऽतस्तज्ज्ञानार्थ पचदृश्भागरभ्य- भयनांोनितपात इत्यादिना स्पष्टं कान्तिखण्डकं कृतम्‌ प्यद्क्ञभागेोत्पन्नं कथमित्युच्यते गोढसंधो पचदक्षभागठभ्यं कान्तिखण्डं २६२ पचदर्शाशरभ्यं दारखण्डं ७० सत्रिरारीत्यनेन कान्तिसंस्करयोग्थं इत्वाऽनयोर्योगवियोगेन यत्स्फु+ टकान्तिखण्डं तत्प्वददश्चभागानामेव भवति अतस्तेनान्योऽनुपातः यनेन कोटि- फटठेन यतदिषद्ामतुल्येन स्फुटक्रान्तिखण्डफेन पदश्च धनुरभागाः कान्तिमण्डल्गत्ता वोभयोः साम्य्ठम्यन्ते तदा स्पष्टशरतुल्येन स्फुटक्रान्तिखण्डकेन कियन्तः गुणानां घाते गुणः ५४४३८८० खगजधसुरामवेदान्धयः हर्योर्घाति हरः खखान्धिराकाः १४४०० उभौ षरटतिशतेरपवरत्यं २६०० इष्टदो- | गुणः यज्या १०९ ।. ३९६. ज्यायाः गुणस्थाने गुणसूयाः १२२३ हरस्थाने कृताः४ | इयाज्या शर २७० कोटिफरोनद्विषड़मतुल्यं स्फुट खण्डं हरः तैरपि | 'भा ११ हरः १२० व्रिज्या१२० बहुफलं भक्तम्‌ एवमापतांशाश्न्द्राक॑गोरसंध्योरन्तरा्ाः तैरापहैररकगोटसंधिः 1 मेषादिषटकस्थेऽयनांशोनितपात अत उनः करियते यतः पातो विङोमगः 1 तत्स्थानं - मोरसंो प्राक्स्वस्तिकेऽद्गीकृतपूर्णचन्द्रादर्शितात्पश्चिममागे भवतिः } `

पाताधिकारः -१४१

३६२ ७०३ १००२ १२३८ १३८८ १४४० | तथा शरखण्डकान्यप्र मया करणे काथेतानि- खाश्वा बाणतवोऽद्धगक्षारूयव्धयो मानि सेचराः इति ७० ६५ ५६ ४३।२७। ९। अधर पदेशे कान्तेः प्रथमखण्डेनेवोपचयो मेोरुसंधित्वात्‌ ततस्तस्मिनेवं प्रदो यच्छरखण्डकं तेनायिकेन कानिखण्डेन स्फटकरान्तेरुपचयः यदि परमा कान्तिश्वतुषशतिमागाधिका | यच्ना तदा ररखण्डकोनेन क[नितखण्डेनोपचयः।

कि ०-ततः भून्यशषरे पातस्थाने स्थितस्य विमण्डलस्य पूत्रमर्थमग्रतचिभे प्रा्कुजे प्राद्स्वस्तिकाद्यावदुत्तरः परमकि्ेपारे नीयते तावत्प्रा्स्वस्तिकस्थस्य रक्रिगाहसंधेः पश्चि मत एव तस्य रारवत्तस्यं विषुवन्मण्डटेन सह॒ संपाति चन्द्रभोलसंधिभंवति चन्द्र- गोरसंघावयनांश्ञोनपातः सपातचन्द्रतुल्यः स॒विदछोमगः अतोऽ प्रावस्वास्तिकगे- टसंधेश्वन्द्रगोरसंधिज्ञानार्थमाकषशोरकंगोटरसधिरुनः कतश्वेत्तदा चन्दरगोलसंधिन्ञानं

क्षः केके क,

भवति अतो मेषादिस्थ इत्युक्तम्‌ तुखादिषट्कस्थेऽयनांञ्चोनितपते तु विपरी- तम्‌ ¦! तच्था--तुलादिषटकस्थेऽयनांशोनितपाति पश्चिमस्वस्तिकस्थयाऽरकगोटेघेरधोऽगत एव विषुवन्मण्डल्ङरवृत्तयोः संपातो भवति उर््वस्थार्कगोटसंधेरधस्थगालसंधि- ज्ञानार्थं स॒ ऊरध्वस्थ ऊनश्चन्द्रगोरसंपेरकंगोरसंधियुतश्वेतेहिं प्रादु स्वस्तिकेऽ्क- गोटसंधेरो नाडिकामण्डरररव्त्तयोः संपाते भवति अतस्तुलादिषटूकस्थिते तु संयुक्तावित्युक्तम्‌ ॥४६॥१५॥.

तत्र मोलसंपिस्थस्य चन्द्रस्य कान्तिः शून्यं भवति अयनसधिस्थस्य परमा श्रोनाऽधिका वा भवति अत एवाऽऽह-मोखायनसं्यन्तमिति दिर सगुणा युक्ताः ३६२ कार्या; ! यद्दयनांशोनितपातो मकरादिषट्के वतते यतस्तत्र तस्मि- न्द्ठमाने सति रारिच्रयाधिक्स्य स्फुटा परमा करान्तिश्चतुविरातिर४मागधिकव भवति ककर्यादिषदटेकस्थिते तुनैव एवं तत््फुटं खण्डकं जातम्‌ तेनानुपातः यदेतावता खण्डकेन पचदृश्न धनुर्भाण॒विमण्डरुगताः क्रान्तिमण्टर्गता वा रुभ्यन्ते तदा प्रागानीतक्ञरतुल्येन किमिति पूर्वदोरज्यीया नवं गुणः चत्वारो भागहार इति स्थितम्‌ इदानीं पञ्चदश गृणकारः १५ कोटिफरोनयुता दिष्टामा भाग- हारः एवं गुणक्योर्धति कते पथर्विङदधिकं हतं १३५ गुणकः अथ दरः स्फुटः कतन्यः ~ तत्र॒ सिरा्िग्रहुज्यानिघ्रस्निज्याहतः जञरः स्फुटो भवतीति तचस्थश्चन्द्रः सायनांङः स्फुटो भवतीति .} तस्य रारित्रयस्य यतस्य यज्या परमद्युज्या तत्पच्र्जिशृद्थिकं शोर्तम्‌ यावत्परमद्ुज्यया गुण्यते चिज्ययां हियते तावदुत्पत्ना गुणसूर्याः १२३ एवमयनांशोनितपातद्र्ज्यी गुणसूर्र्णिता इतै्भक्ताः तद्नफलठं कोटिफटेन- युतेर्दविरसगुणेः २६२ भक्तं ` उन्धेरशेरकंगीरसंधि-

९५४२ प्रहगणिताध्याये-

लते द्विरसगणाः ३६२ तस्स्थानीय शरखण्डकेन सस्छता यदन्तो भवन्ति तत्पमाणं स्फुटकान्तेः खण्डं मवितुमहतीतयथंः तत्स्थानीयरारखण्डकं कथं ज्ञायते तद्थेमुपायः स्वैव भृजज्याकरणे स्फुटं भोग्यखण्डकं * कोरिन्यया शरैरारिकेन ज्ञायते तद्यथा-यहि शिज्यातल्यया १२० कोटिज्यया प्रथमं रखण्डं सप्ततितुल्यं उभ्यते तदाऽ्यनां शोनितपातस्य कोरिञ्यया किमिति अत्र गुणकमाजकौ दृशमिरपवर्विवो एवं छते कोरिज्यायाः सपर गुणो ददृश भाग- हारः फटे तत्स्थाने शरखण्ड भवति तेन खण्डकेन द्विरसगुणा ३६२. युक्ताः कार्याः 1 युद्ययनां शेनितपातो मकरादिषट्के वतेते यतस्तत्र वतेमाने सपि राशित्रयाधिकस्य चन्द्रस्य स्फटा प्रमा कान्तिशवतुविदातिमागाधिकेव भवति कक्यादिषट्कस्थित ऊनैव तदेवं स्फुटखण्डं जातम्‌ तेनानुपातः यदचेता- वता खण्डेन पश्वदश् १५ धन्‌र्मागा विमण्डठगताः कान्तिमण्डटगता वा रभ्य न्ते तद्‌ प्रामानीतिशषरतुस्येन फिमिति पूर्वं शरकाधने दोज्याया नव गुण- श्रत्वारी भागहार इति स्थितम्‌ इदानीं पञ्चदश गुणकारः कोरिफखोनयुता दिषहूरामा हरः एवं गुणयोधोते छते पश्चतिशद्धिकं शतं १३५ गुणः अथ ररः रफुटः कतेव्यः तव सतिराशेगरहधयज्यानिध्नलिज्योद्‌धूतः शरः स्फुटो भवतीति ववस्थश्न्द्रः सायनां शः पूरणं मवति तस्य ॒राशिजिययुतस्य चयुज्या परमदयज्या। अतः प्ञ्चत्रं शद्धिकं शतं यावत्‌ प्रमदयुज्यया गुण्यते विज्यया हियंते तावदुत्ना गुणसूर्यांः १२३ एवमयनांशोनिवपाताहोज्यां गुणसूर्गुणिता छनैभ॑क्ता तद मुजफट कोटिफोनयतद्विरसगुणे ३६२ भक्तम्‌ रन्धेरशेरकं- गोडरसंधिरयनांशोनिपति मेषादिस्थऽत अनी क्रियते यतः पातो विटोमगस्तत्स्थानं विषुवन्मण्डखाहक्षिणतः कान्तिवुत्ते भवति ततवर विन्यस्तस्य विमण्डरस्य पूवौर्ध यावदु्तरतः परमविक्षिपा शेनीपते तावद्धिरंशे रविगोटसधेः पथिमत एव तस्य विषृवन्मण्डटेन सह्‌ रेपातो भवति अवस्तृखादिस्थे तु विपरीतमिति एत- द्थास्थिते गोटे यथोक्तं विषुवन्पण्डरं विन्यस्य दृरदीयेत्‌] इति सर्वं निरयम्‌ दि०-रयनांसोनितपाते मेषादिस्थेऽत ऊनः क्रियते यतः पातो विलोमगः तत्स्थानं विषुवश्मण्डलादक्षिणतः कान्तिवुत्ते भवति तत्र विनयस्तस्य विमण्डलस्य पवर्थ यावदुत्तरः परमविकषेपाशेर्नीयते तावेद्रविगोलरसंधिः पश्विमत एव तस्य विपवन्मण्डठेन सह॒ संपातो भवति अतस्तुछादिस्थे विपरीतमिति एतथथास्थिते गो यथोक्तं विमण्डलं ' विन्यस्य दुरयेदिति सर्वै निरवद्यम्‌ | अथ तन गोररसंधिस्थस्य कान्तिः शून्यं भवति अयनसेिस्थस्य परमा रारोनाऽधिका वा भवति! अत एवाऽऽह-गोटायनसेभ्यन्तपिति अनरोपत्तिः यतर चन्द्रस्य स्फुटा सरसंसछृता कान्तिः चून्यं तत्र गोकसंघौ षदृदिः

पाताधिकारः। १४३

अथ साधारण्येन कानितसाम्यसंमवासेमवन्ञानमाह- स्वायनसंधाषिन्दोः कान्तस्तत्कालमास्करकान्तेः।

ऊनां यावत्‌ तावत्‌ कान्त्योः साम्यं तयोनास्ति ७॥

यत्र कुतरचिदने यावतीषु घटिकासु स्वायनसंधितुस्यः स्फुटश्वन्द्रौ मवति तस्य स्फुटा कान्तिः साध्यते | तत्र कारे यावान्‌ राविस्तस्य करानितिः साध्यते तस्या रविकरान्तेः सकाश्चा्यधूना स्फटा ररिकान्तिस्तदा कान्योः साम्यं नास्ती- त्थवगन्तव्यम्‌ |

अत्रेयं परकटेव वासना स्वायनसंपिस्थतिधोया कान्तिः सा तस्य स्फटा परमा तस्मात्‌ स्थानादथ्तः प्रष्टतो वा यावच्छश्ी चाल्यते तावत्‌ तस्य कानितिन्यनेव मवति अतोभधिकया रविकरान्त्या सह साम्यं नासि अत्तोऽ- न्यथाऽस्तीत्युपपनम्‌

अत्र यावदूना तावत्‌ कन्त्योः साम्यं नास्तीत्यस्यामिपायो व्यार्थायते यदा किर व्ययनांरो रादिषट्कं परतः रवेरयनसंपितुल्यः श्षश्ी | रविश्च तावान्‌ २।१९ तदाऽकंचन्दरयोरथनसंपिस्तुल्य एव भवति २।१९} ततव स्वायनसंधाविन्दोः कान्तिः ११७० तव रवेश्च कानः १४४१० | अत्र विधोः कान्तेशनत्वात्‌ कान्तिसाम्पामावः तस्मात्‌ फाठाद्यतो विव्य॑रेतुदैश-

कः किमि

भिद्निः १३) ४० | रविचन्द्रपाता मध्यगत्येव कि चाडिता एतावन्तो कि दीः कि

भवन्ति | र. च. पा. अनर विधोरयनसधेद्रितीयः १९९ ३५। अन स्वायनसधाविन्दोः कान्तिः ११६९।

१९ ११ तच तत्कारभास्करक्रान्तिः. १३९८ अत्रापि

२८ ४३ विधुकान्तेखनतात्‌ कान्तिसाम्यामावः | एवम-

१२ २६ २८ साद्पि कारादृ्रपस्तावत्येव दिनान्तरे क्रानि- साम्यामाव एव मविष्यतीविे एवं प्रथमकालात्‌ पृष्ठतश्चारनद्मे छषेऽपि

हि०~यत्न शार्य॑स्ृतस्फटकरान्तेः परमत्वं पदान्तः तस्माद्रोरायनमध्यं तेः पं जञेयमिव्यक्तम्‌ ररेण सस्ता चन्द्रकराम्तिरस्पष्टा सा रविगोढवत्‌ शरसंस्कृतां तु स्पष्टा शशिनः कान्तिः स्वगोठदिक्‌ नाम ररेण कान्तेः संस्कारे क्रियमाणे सरेणान्यदिवत्वं॑ नीता क्ान्तिर्यस्मिन्गेले भवति स्वगोरदिक 1 अन्यदिक्त्वमा- नीताऽपि यसिन्गोढे मवति स्वगोरदिक्‌ पतु नं शशिनः स्वगोठवि. मित्यर्थः &

अथ साधारण्येम करीन्तिसाम्यस्य संभवासमवमाह~-स्वायनंसंधांविति

निभेऽङ्कमे भ्ययनभामे यन्द्राकंयोगोरधिसाधने ` प्रागुक्तम्‌ यस्मिन्दिते

१४४ गरहगणिताध्यायै-

कानििस्ाम्याभाव एव | एवं मासहुये ऊन्तिसाम्याभाव एव संमतः | यद्‌ गोटसंपिरमीपस्थः पतो भवति तदा सखेदृक्षिणायनादचरायणाद्ोमयतः व्यनि दिनानि कानिसाम्पामाव एवेव्यथः अथ व्यािपादवेधतयोठक्षणमाह- ग्यतिपातोऽयनभेदे गोटेकवेऽकचन्द्रयोः कान्त्योः | साम्ये वैधृत एकायनेऽन्यदिगपकरमसमतवे एवं किर साधारण्येन करान्तिसाम्यस्य मावामावरुक्षणमुक्तम्‌ तच कानि-

साम्यस्य रउक्षणविेषेण व्यतिपातवैधृतनामयोगौ भवतः इदं हि किल रक्ष- णम्‌ यदाऽकंचन्द्रो भिनायनसंस्थावेकगोडौ भवतस्तदा यदि तयोः कानि-

% (१

साम्य मदति तदर व्यत्िपा्तनाम याम उच्यते | यद्‌कायथनस्थयामिनगादरस्थ- यअ करान्तसाम्य मवति तदा वेधृतनामा योग उच्यते | पत्‌ तादृशं रक्षणं कृदा वेति ज्ञायते। रि०~यवतीषु घरिकाञ्॒ स्वायनसंधितुल्यः स्फटश्न्द्रौ भवति तत्काङे स्वायनसंधि- त्स्यस्य स्फरचन्द्रस्य रारसंस्छृता स्पष्टा कान्तिः साध्या तत्काले चदटितार्कस्य छान्तेः सकृक्षायुबूना रफुदा रारिकान्तिस्तदा ऋन्त्योः साम्यं: नास्तीत्यवगन्तव्यम्‌ उत्रोपपत्तिः स्वायनसेधिस्थरय . विधोः रररस्ृता फटा कान्तिः परमा शहर ऋन्त्योरभि्नदिक्तवे तूना भ्रति तताधिकयाऽक॑करन्त्या सह चन्द्रकरान्तेः साम्यं नास्तीत्यथः यतश्न्द्रस्य स्वायनसधो कन्तिः परमाया न्यूनत्वान्न्यूनायाः ऋन्तेः स्थाने चन्द्रस्य याम्योदृक्कमणस्थानम्‌ नाम करमणाकधिः ! - यतस्तस्माद््े क्रमणं नास्ति अत उक्त--स्वायनसंधावित्यादि अयनसंध्योरुभयतोऽपि यदि चन्दर यरान्तिप्पयीयते तदा चन्द्रायनसंधो चन्द्रषरान्तेः स्फटायां अरकक्गान्तिरधिका चेत्त- दाऽयत्तः प्एतोऽपि चन्द्राक्करान्त्योः साम्थाभावः अन्यथाऽस्तीत्युपपन्नम्‌ अथ व्यतिपातवेधुत्योः संमवमाह-- व्यतिपात इति चन्द्ार्द्योरयनभेदे गोटेकत्वे करान्त्योः साम्ये ` सति व्यतिपातः स्यात्‌ चन्द्राकथोरेकायनेऽन्य- दिगपक्मसमत्वे सति वेधतः पतः एतदिरक्षणेने चन्द्रयोर्यव्‌ करान्तिसमत्व तश्नातिदौषाय कर्प्यत ' इति गम्यते अबरोपपा्तिः सायनयोश्चनद्राकयोरयोगि षटभे सति भिन्नायनमेकगोल भतत्येद। तदुत्यन्करान्त्योः साम्यस्य नाम पूर्वन्यतिपात इति स्थापित सयनयोश्वन्द्रकयोयेगिऽकं १२मे सत्येकायनं भिन्नगोलौ भवत एवं तदुत्यन्नक्रान्त्योः साम्यस्व नामापूषवेधरतिरिति कृत्‌ अथ. सायनयोष्न्द्रारकः योयोगे षद्रभेऽकमे वा सति तयोखर्यं भ्जस्तुल्य एव भवति भुत्नस्म तुल्य- लेऽुषवन्पततेवकरान्ते्व, सम्याद्ुस्चं प्रतः 1, यत्रशन्दङ्भान्तिः श्रेपरोनाऽधिका

५,

सयुः सा^द्विन्ते्रसेव- भक्तिः ८.५

` पोताक्रिकारः। १४५

अतसतन्ज्ानार्थं संमवमाह- सायनरविशाशियोगो भां & चकं १२ यदा तदाऽऽसन्नः। तत्संमवस्तदृनाधिकछिपता मुक्तियोगहताः

[अ

ठन्वद्नरभ्यगतस्तात्कारुक यारक्कमा साध्या

कि कि

कर्सि्रेहिने स्फर रविचन्द्रौ पातश्च काषः तयो रविचन्दयौः प्रथक्‌ पथक्‌ सायनांशयोर्योगो यदा माध भवति तदा तस्य कारस्याऽऽत्रनोऽरतः पृष्ठतो वा ग्यतिपावस्य संभवोऽस्तीति ज्ञेयम्‌ यढ तु तोर्योगधक्रं १२ भवति पदाऽऽसनो वैधतस्य समवो ज्ञेयः यदा योगो माध चक्रं वान पयत तदा यावतीमिः कलाभिः पूयते त्ता ऊनाः कटाः यद तु माघादृषिङो योग- स्तदा योगाद्धा्धं शोधिते याः रोषस्य कास्ता अधिककटा उच्यन्ते ! एवं चकरद्प्युनाधिकाटेपाः ताः कटाश्वन्दाकयोः स्फुटगतियोगेन मान्याः फठं , दिनादिकं ्ाद्यम्‌ तेदनेरेष्यगतैरिति यथासेख्येन यदूना टिष्ा मक्ता स्तदेष्यदिवसा उन्धाः यदाऽधिकाः कटास्तदा गतदिवसाः तेर्दनेरष्येगणिता मुक्तिकटाः प्रथक्‌ स्थाप्याः ततो दिवसावयववसीमिः पृनगुणिता मुक्तिः .षष्टचा इता ठन्धकलामिर्गिभिताः पूर्वक प्रहे योज्याः यि गतदिनेगृणिता भक्तिस्तदा शोध्याः एवं सेर्विधोः पातस्य ता्ाटिकीकरणम्‌ तात्का- . चिकयोश्वन्दराकयोः सायनांशरयोयगि माध चकं वा भवतीत्यर्थः ततवस्तयो- . स्तात्छाटिकयोरपक्रमो साध्यो अत्र वासना पकरेव | सा यथा-यदा रिश्रियोगो मार्ष चकं षा तदाऽ - सनः कान्तिसाम्यस्य संभव इति यदुक्तं वस्यायममिपरायः | ययोर्येगि राशि- षट्के चक्रं वा भवति तयोरवश्यं मुजस्तुल्य एव स्यात्‌ भुजस्य तृल्यत्वाद्‌- स्फुटशरिकान्ते रिकात्तेश्च तुत्थत्वमेव कतु स्फुटकान्तिस्तस्मिन्‌ कटे रवि- क्रान्तेः सकाराच्छरेणोनाऽधिका वा मवनीवथ; ताकाठिकीकरमकसना सुगमेव | | + शि०- अत एवाऽऽह-सायनेति पूर्वर्धोपपरतार्थैव उत्तर्ैसुपातः पदि चन्द्रा्कयोः स्पष्टगतियोगकलाभिरेकं . योगस्य दिनं तदा षद्मार्कादूनाधिककठाभिः

= द.

किम्‌ फर गतेष्यदिनानि तेरदिनेश्वाडितयोस्तात्काहिकयोश्वन्द्राकयोर्योगः षटभाढ- भसमो भवत्थिवं तयोरपकमो साध्यो ! चन्द्रस्य तु स्पष्टः॥९॥' .' ` अत उक्त--खध्धदिनेरिति - इदानीं तस्मात्कालावकरान्तिसाम्युस्य मतेष्यत्द-

१४६६ भरहगणिताध्याये- इदानीं तस्मात्‌ कारात्‌ कान्तिसाम्यस्प यपष्यतप्रादिपद्नाथमाह- ओजपदेन्दुकान्तिर्महती सू्यापषाहुधुः समजा, ४५१० यदि भवति तदा ज्ञेयो यातः पातस्तदन्यथा गम्यः आओजषंदे विषमषेदे वपैमानस्येन्दोः स्फटा कान्तियंडा महती भवति कस्मात्‌।

ूर्यापमात्‌ तथा यदि समपदं शी मवति तस्व कान्तिदा सूषापमाह्षुरम- वति तदा गतः पावः। यातं कान्तिसाम्धम्‌) असाहक्षणाद्न्यथा वाह गम्पम्‌ | अोपपतिः रविस्तावत्‌ स्थिरगतिशथन्द्रोऽतीव चरसस्थेव कान्तेः प्रति क्षणमन्यथावम्‌ अतश्चन्द्रमधिषत्योच्पते अत्रोजपदे वतेमानस्य पिषः क- न्विरुपचये वैते 1 यथा यथा प्रहोऽ्रतो थापि तथा तथा तस्य कान्तिर्विषमपद्‌ उपचीर्वते प्रथमपद्स्य वृतीयपद््य गोरसंधावादिः तद्ग्रताचेभेऽन्धरे कान्तेः परमत्वम्‌ अतो विषमपदे वरदमानो यथा यथाञ्यतो याति तथा तथा कान्तिरूपचीयत ततन्लिमात्‌ प्ररतो द्विवीयगटसंध यावत्‌ समपद्म्‌ तत्र -वर्तेमानो यथा यथा्य्रतो याति तथा तथा कानितरप्चीयते एवं तूत्तचतुथ- पदयोरपि अत आओजपदे व्मानस्पेन्दोः कऋन्ियंदा सूथापमान्महती तदासे ` चालितस्येन्दोरारेशयेने महती भवति यद यथा यथा पृष्ठतश्वार्यते शशी तथा तयां कान्तिैव मवति अत ऊनया रतकरान्त्या सह साम्पं गपमेवा- नुमितम्‌ जथ समपदं वैमनस्य पिधोः कानिर्टष्वी सूषापमाद्वति तद७पि पृष्ठतश्याटितस्येग्ोः कानििमेहपी मवति अपो महत्या सूथकरान्त्या सहं साम्पं गतमिति ज्ञातम्‌ 1 अस्माहक्षणाङ्न्यथातं कान्विसाम्पमंष्यमित्यथाज्ज्ञायते अतो गतगम्भतललक्षणं युक्तमुक्तम्‌

रि ण्~्यविपादुनमाह--अजयरेन्दक्रान्तिरिति अत्रोपपत्तिः गोरकसंघो चन्द्राकयोः पदादिः प्रथमे तर्तीये वा विषमे पदै स्थितयोश्चन्द्रकंयोथथा यथाग्रे क्रमणं नाम गमनं तथा तथा क्यान्तिरुपचीयते एवं विषमपदयीरन्ते क्रान्तेः परमत्वम्‌ जतं भनपदेन्दुकराभ्तिमहती सूर्यापमा्द्रा भवति तदा चन््ोऽककरान्तेः स्थामं प्राप्योहडष्याये गतः अतो यातः पातः अन्यथेष्यः ततश्िभादङ्कभाष्च स्तो -दिचतथषदयोरपिं स्थितो चन्द्रकं यथा यथाञ गच्छकत्स्तथा- तथा करान्ति- रप्चम्यते गोकठसेध्यवधिस्तत्र गोकसंधौ क्रान्तिः सुन्यम्‌ अथ. समप दतमानस्येन्दो; कान्तिरकपिमाहष्वी तदाऽ गतश्चन्दः सन्परावत्तिं प्राप्याक॑क्रान्ति

स्थन प्रप्य न्युनकान्तिजातः नाम गोरसंधिं प्रत्यागन्तं टलथरस्तदाऽपि भतः.

अन्वेष्यः ) {४ 1 ६५ कि छः -। # ९० १०-~. 1

पाापिरकारः। १४७

अथ तस्मात्‌ काडाद्रतगभ्यस्य ऊानिसाम्यकादस्य प्रिज्ञानमार्धोचरा्षा- दारभ्य सार्धनाऽऽ्यात्रयेणाऽऽ्ट-

त्छान्त्यारेकादरोरन्तरमेक्यं विपिन्नदिकशोः ११॥ रा

कायं व्यतिपाताख्ये तदन्यथा वेधृते प्रथम एवम्‌

रदि०- एवं गतगम्यत्वे ज्ञाते गतगम्यकारन्ञानार्भमायान्यो साधयति तनाऽ<्दा-

वाद्ममाह--तःकान्त्योरिति 1 कार्यमिति अब्रोपपन्चिः किं नाम प्रयप्व-

न्द्राकयो्याम्योदगन्तरं प्रथम इत्यच्यते तञज्नानार्थमुपायः चन्दराकयेयेगे

भार्धतुल्ये व्यतीपातसंभवे गोटेकतवमस्त्येव चन्दराकयेश्चक्रतुत्ये येगि वेधुतिसं- भवे भिन्नगोलत्वमस्त्येव अथ भाधरचकतुल्यं चन्द्रकं योर्याग उभयेर्भजयोः साम्याद्‌ मधघ्यमानेनोभययोः ऋन्त्योः साम्यमस्स्येव ! तत्स्पष्टत्वेन भाव्यम्‌ तयथा अकं- क्रान्तिस्तु इराभावायथागतेव स्पष्टा चन्द्रस्य तु शरकद्धागात््यषठकरेग संस्छता ्वन्द्रकान्तिः स्पा स्पष्ठेयं चन्द्रकान्तिः सायनरविरारियोगो भां चकं यदा तदाऽऽसन्न इत्य॒क्तत्वात्‌ भाधचक्रतुव्ये चन्द्राकयेयगिऽकक्रान्तेमध्यमाया आस्त

सैवास्य स्पष्टयं चन्द्रवराम्तिः स्पषटशशरतत्येनान्तरेण अतः सपष्टायाश्चन्द्रकरान्ते-

र्कक्रान्तेश्च शरतुल्यमन्तरमित्ति ज्ञायत एव चन्द्रापमशरयारेकदिवत्वे शरतुल्या चन्द्रक्रान्तिव्रद्धिः भिन्नदिवत्वे रारतुल्यचन्द्रक्रान्तिहासः भिन्नदिक्त्वेऽपि गोष- संध्योरासन्नाऽल्पा चन्द्रंकान्ति्महतः शराच्चेच्छुद्धा तदेवान्यदिक्त्वं ब्रजति तस्या

अन्यादिशे श्रखण्डकतुल्या वद्धिः अथ स्पष्टशरसंस्छता चन्द्रक्यन्तिः स्पष्टा सा

{

रपषटश्चरतुस्येव वृद्धिह्ठासं गच्छति सा हासाद्धं प्राप्याकक्यान्तिसमा चन्द्क्रानति- दा भवति तदा पातमध्यः अस्य पातमध्यकालस्य ज्ञानार्थं स्पष्टङरस्यापि वदधिहासौ -चन्द्रवरान्तरपि दृद्धिहासो प्रतिक्षणसभयोरप्यन्यथात्वमतः पातमध्यकाल महताऽऽयासेनापि ज्ञातुः श्वयते यतश्वन््रक्रान्तिसत्वरयाऽल्पकाटेन चहु वर्धते

. द्वीयते श्षर्त॒ वहुकाटेनात्पक्यद्धि गच्छति अतोऽन्यथात्वं स्पष्वन्द्र- क्रान्तः 1 अतः पातमध्यकाटन्ञाना्थमुपायः ओजपदे स्पष्न्दुकयान्ति्महती सूर्या-

पमादित्यवलोक्यते तत्वरान्त्योरेकदिङन्तरमित्यादि कायम्‌ ततायमाश्ञयः चन्द्रार्दयोरेकमोंरस्थयोरेव षडभतल्ये योगे व्यतिपातसेभवः अत एकगोद्येतपएत्- येोश्चन्द्राकक्ररान्त्योरन्ते स्थितयो्यंानवत्तयोः स्थितयोश्चन्द्राकंयोरन्तरं तच्चन्द्ायो- रेकगोलोत्पन्नव्रान्त्योरन्तरं दिना चन्द्राकयोर्याम्योद्रमन्तरज्ञानं भवेति अतस्तत्वरान्त्योरन्वरं इतम्‌ तवत्रतक्रस्थयोरपि चन्द्ाकयो्याम्यो- हरकरन्त्योरन्तरं नाम तयेश्यरानवत्तयोरन्तरमित्यथः एकगोरस्थस्यापि

चन्द्रस्य क्रानिर्गोटसधेरासन्ना स्वत्प भिन्नदिरोमहता शरेणान्यदिक्तवं भ्रति : बलान्नीता नाम॒ ऋन्तिशवच्छरसद्धा तदेवान्यदिक्तवं व्रजति तदा चन्दमकंका- , न्त्योरभि्दिशोनामाककान्तिसतु यथादिक्‌ चन्द्रकान्तिस्तु महता शेणान्य्दिष्त्वं . :चसान्नीता ऽतो भिन्नदिरोः ऋान्त्योयोगेनैव चन्द्रौकेयोयाम्योदगन्तरज्ञानं भवतिं अत-

१४८ ग्रहगणिताध्याये-

गतमम्येष्टवटीभी रवीन्दुपातान्‌ प्रचाल्य साध्योऽन्यः १२ आयान्धकालयोरपि यदि गम्यं लक्षणं गतं यङा) आयान्ययोस्तदाऽन्वरमतोऽन्यथेक्यं तेन हताः १६॥

आद्यगणा नाड्योऽसरूदिष्टाः स्पष्टाः स्युरेवमतासु चक्रार्षचक्रकालादतगम्यं पातमध्यमायवङनात्‌ १४॥ इदं पर्वोदाहरणस्योपार पद्यते तच्चोदाहरणं युक्तायनां श।ऽशशतं शशी चेदित्यादि तच नवभागाधिङं रािष्ठथं रविः २।९। भगेनोनं पिमं शरी २२९ | एकर्विरातिभागाधिकं निभं पातः ३।२१। एते तात्काटिका एव कसिपिताः ! यतोऽनयो रविचन्द्रयोः सायनांरयोोगे भां भवति रवैः २। २० | च॑ ३1 १०।अब एव व्यत्िपातेनाज्र भदितभ्यम्‌। अत्रे रेस्तावद्रोग-

११।

यनसंधी ११। तथा चन्द्रस्य सारतो ८। अन्रोदाहरणे चन्द्रः १९। १९ ३७ ३७ ३२ ३२

२! २९ अस्याऽऽसनो योऽयनसंधिः गृद्यते। स्वायनसधाविन्दोः काम्ि- रिवि संधितुल्यं विधं प्रकरप्य साधिता स्फुटा कान्तिः सप्तद शाधिकानि चतुद दारातानि १४१७ 1 अथ तत्काटमास्करकान्तिरिति यिन्‌ कटे श्री स्वायनसंधतुस्यो जातो भाविष्यति दव काठे यादान्‌ रविः तत्कारभास्करः।

हि०-श्वन्द्रस्यान्यगेरेऽहोराचवृत्तमकंस्यान्यगेठे। एकस्य स्वक्रान्त्यम उत्तरतो ऽन्यस्य स्वका- न्त्ये दक्षिणतः अतस्तयोरहोराचरवृत्तयोरन्तरं तत्कछान्त्योयोगिनेव भवति कान्त्यो- रेकदिक्तवे यदक॑स्याहोरा्रवृत्तं भवति तदेव चन्द्रस्य कऋन्त्योर्भिंच्चदिक्त्वे याव- ताऽन्तरेण नाडिकामण्डलायस्यां दिर्यर्काहोरात्रवृत्तं तावतेवान्तरेणान्यदिशि चन्द्र- स्यापि एकान्यारौ यदेष दिरहितसहितौ खेटमध्येऽन्तरं स्यादित्यादिवत्‌ अत उक्तं- कऋान्त्योरेकदिशोर्त्यादि तदन्यथा वधत इति भिन्नदिोः क्रान्त्योरन्तरम्‌ एकदिशोर्योगः तत्रोपपत्तिः वेधतेऽकंभातुल्ये योगे १२ चन्द्राकयोर्गोलान्यत्वम- स्येव भिन्नगोटत्वे विषुवन्मण्डलादुत्तरतो दक्षिणतो वा यावताऽन्तरेण रखेरहोरा- ` चतत तावतैवान्तरेण विषुवदृवृत्तादन्यदिशि यदेन्दरहोरात्रवत्तं भवति तदा ॒वेधतिनम योगः तद्‌ भिक्रदिरोश्चन्द्राकं कान्त्योः सतोश्रन्द्राकयोर्याम्योव्गन्तरज्ञानं कथं भवति तदथं यस्मिन्गोले विषुवन्मण्डलाय्यावताऽन्तरेण स्वकान्तयम्ेऽकहिरात्रवुच्चं तावतैवान्तरेण चन्द्रो यस्मिन्‌ गोले वर्तते तदिङ्निवेशितं कान्त्योरन्तरज्ञानार्थमर्‌ स्वभावेन कन्त्यो- ` "किंचदिक्त्वात तयोः ऋन्त्योरन्तरं ते तयोश्चन्द्राकयोरन्तरज्ञानं भवत्येव यदा.

पताधिकारः। १४९

अतरायनसेधिश्वन्दादूनोऽतः पमिषायनर्सेधस्थो जातः कियता काठे- नेषि अव्र विधोः स्वायनसंपेश्वान्तरकटाशन्द्रमुक्तया मान्याः उन्धदिनैः स्वसंधिस्थो जातो मविष्याति वेति वेदिरन्यम्‌ | अोदाहरणे विधोः स्वसधे- श्रान्ते भागाः २० | २३ एषां कटाचन्द्रमक्त्या माज्याः | अत्र चन्द्रभक्तिः सुखार्थं खवसुमुनििताः कटाः ७८० कल्पिताः रवेश्च भक्तिः षष्टिः ६० अतर चन्दभक्त्या ताः कटा भक्ता रन्धमेकं दिनं षटिकाश्रतुर्चिशव्‌ १। ३४ एतावता कटेन विधुः स्वायनसंधिस्थः एवमेव जातः अतोऽनेन काठेन चातो रविः अयं तत्छाठमास्करः २। ७२६] अस्य कान्ति दृशाधिकानि चतुर्दशशतानि १४१० अस्याः सकाशात्‌ स्वायनसंधिकरान्ति- रिय १४१७धिकाभ्तोऽस्ि क्रानिसाम्थम्‌ अत्र धीवुद्धिदुपक्षे स्यापमदो- जपदोद्धवादित्यादिरक्षणेन ऋान्िसम्यामावः। वथा बद्यग्तपक्षेऽपि जिनव- गृहेन्दुकाम्तिरित्यादिना रक्षणेन तथा अभिनवमवनजाता कान्तिरित्यादिना रेखरोक्तलक्षणेन तथा- रवेरोजपद्‌कान्तेश्चन्दुयुग्मपदोद्धवा ) स्वल्पा चेच तयोः करान्योः साम्यं स्यादन्यथा भवेत्‌

इति माधवोक्तासेदडान्तचूडामणेलक्षणेनापि कान्विताम्याभावः 1 एव- मन्येषां तदनृस्ारिणामपि पक्षे |

अथ प्रसङ्गनाप्युदाहरणं बह याधरिदशशनायोच्यते-

तिगमांशुचन्दरौ किर सायनांरो चतुर्हिरारी विपातचन्द्रः गृहा्टके तच वदाऽऽशु पतं धीवृद्धिदं तं यदि बोवुधीषि

हि ०-भिन्रदिक्‌ चन्द्रकान्तिरत्पा महता शरेणान्यदिक्त्वं नाम गोटेकत्वं बलान्नीता चेत्तदा

तयोः कऋान्योयोगिन चन्द्ारदयोर्याम्योदगन्तगज्ञानं भवति 1 अत उक्तम्‌-तदन्यथा वधत इति ११॥ १९. | र्‌ |

आयं साधयित्वाऽन्यमाह-- गतगम्यष्टघटीसिरिति गतगम्येष्टवटीभी रबीन्दु-

` पातान्प्रचाव्येवपनयेवोपपत्या<न्यः साध्यः अयोपपात्तैः ! एवं यच्छान्त्यन्तरं

ते तत्पमथमसंन्ञं कल्पितम्‌ इदं करान्त्यन्तरमपन्चीयमानं सयदाऽमानो नाम -यद्‌

करान्त्यन्तरं शून्यं तदा क्रान्तिस्ाम्यम्‌ यदा वर्धिष्णा क्रान्त्यन्तरं तदा पाता-

भावः अथ वरान्त्यन्त्रस्यापचीयमानस्याप्यक्िन्काङेऽम॒के ह्ासेनापचयः श्ुन्यत्वं

भवतीति काठस्येयत्ता कर्तु दाक्यते जत्र आर्थं त्राङ्तियेश्वन्द्राकंयोः स्फुटा-

१५९ भहगणिताध्यः प~

अचर तिष्पादाचन्द्रपाताः | रविः ५। चन्द्रः २। पतिः ६1 यदा किठाय- ना शाभावस्तयैते ताकाटिकाः; कल्पिताः अत्र सूयापमादाजपद्‌दवारत्याद्‌- क्षणेन का(म्विसाम्यमस्ति यतः सथा यगमपदे वतते यदा कदाचित्‌ का~ न्तिसाम्याभावस्तदा दिषमपर्रथ एवाऽऽदिन्ये तक्ष अन्यथाजपदोन्दवाद्‌तिं विशेषणं निरथकमेव स्यात्‌ अतोऽत्र तत्पक्षेऽस्ति पावः चायुमनजश्च- नद्रमसोऽपम हत्थादिना तदक्तरक्षणेनेष्यो जाः अथ तदुक्तनवासषृत्साधनपर- करिणाऽऽनीयपानं कानिस्ताम्यं दषृरतेनापि नाऽऽगच्छतीत्यत्र प्रत्यक्ष प्रमाणम्‌ | अतः कि कर्मः। उपाटम्भ्यः | यतरेदमस्मञ्ञसमिति कि जगद्विरोधेन अबास्मत्पक्षे कान्तिसाम्यामाव एव एवमव भावाभावे भ्रमी दारातः फाच- दरतेष्यत्वेऽपि उदाहरणान्तरे दशितः

अथ प्रसतृतमुच्यंते तात्काछिकयोरपक्रमो साध्यापिति साधितो तयोश्च"

्ाकंयोरप्करमौ २। २।१ा ३।१४१६।१३२४। भोजषदेन्दु- ९. -१ २१

कान्तिरिति पर्व साधारण्येनेदं व्याख्यातम्‌ अत्रेन्वुः समपदे वर्तेते तस्य

७५ (4

कान्तिरष्वी ¦ अतोऽत्र यातः प्रातः चे कियता कृठिनेतिं तदर्थं तका- न्त्योरेकदिदोरन्वरमित्यादिं सूचम्‌ अतस्तयाः कन्त्योरुत्राशयोरन्तर छतम्‌ भिनदिद्लो मवतस्तदेक्यं कायम्‌ एवं व्यतिपाते वैधृते तरन्यथा चद्‌- नतरमेक्यं वा प्रथमरेज्ञं भवति तच्चानषठं स्थाप्यम्‌ तथाऽ जातः प्रथमः ९२ एवमनेन प्रकारेण तत्कान्त्योरेकदिसोरित्याडिनाऽन्यः साध्यः | सच र्कि छता दाह~-गतगम्येट्वदीमी रवीन्दुपातान्‌ परचास्येति एतदुक्तं भवति -कतिविदिष्टबटिकाः कस्याः वाश्च गते पति गताः गम्ये गम्याः 1 तामिर्षं- टीभियौतेष्यनाडीगुणिता द्भुक्तिरित्यादिनोक्तप्रकरिण रवीन्दुपातास्तात्काटिकाः कायाः तथाऽ कखिता इष्टवटिकाः ६० आभिः छवास्तात्काटेकाः। २।८।०।०।चं२।१६।०।० | परतः ३। २०। ५६।. ४९ अतस्तात्कारिकयोरपकमो साध्यावित्यादिसूषावतारः | साधितावपक्रमो

क्षि०-स्फटक्रान्तिभ्यामोजपदेन्दुखित्यिद्धिना गतगम्यत्वे ज्ञाते तत्व्रान्तिभ्यामाये ज्ञाते

तस्मात्कााद्रते पातटक्षणे गता एष्या इच्छया समा आसन्नवर्तिन्य इष्ट घटिकाः कल्पिताः तामिष्वाक्ितियोश्वन्द्राकयोः वरान्त्योस्तत्करन्त्योरित्यादिनेक्तपकरिण पुनः कशान्त्यन्तरं शक्गब्‌ -! ` तस्थान्यसंज्ञा कता १२ .॥ `

पाताधिकारः। १५१

उत्तरा कान्ती खेः १४१२ 1 उत्तरा कानिश्वन्धस्य १४०९ 1 २५। आ{म्धामपक्रमाभ्पामोजपदेनदुक्रान्तिरित्यादिना गनगम्थावटोकनम्‌ पुनरतरापि गतः पततिः अथ वत्तान्त्पोरेकद रोः छतमन्तरं जतिऽयमन्य;ः ३९ आध्यान्यकाटयोरपि यदि गम्यं उक्षण गतं यहि वेति तयोराद्यन्ययोः साध्यमा- नयोदयोरपि यि मम्यं टक्षणं भवति अथवा द्ुयोरपि गतं तद्ाऽऽ्यान्ययी- रन्तरं कार्यम्‌ अन्यथा यदा तदैक्यम्‌ तेनान्तरणेक्येन वा मान्याः का इष्टवटिकाः किंविरिणष्टाः आध्ेन गुणिताः तत्र॒ यम्यते तद्धरिकारकं गृह्यते ता इष्टषटिकाः पकरप्य पुनरन्यः साध्यः आचयः पुवं एव तेन पवौ नीतेनाऽऽ्ेन पृनरानीतेनान्येन पृनरिष्टषरिकाः साध्प्राः ! एवमपकूधा- वत्‌ स्थिरा मवन्ति ता इष्टवटिकाः स्फुटाः एवमेतामिश्वकरशककाराद्‌- गतगम्यं पातमध्यमाधवशादिति ! यासन कठे चन्द्राकंयोर्योगश्वकरार्भ चकर वा १२ जातं तस्मात्‌ काडात्‌ प्रगिव ताभिषटिकाभेः कानिसान्पं गतं वेदितष्यम्‌ यद्याद्यकाटे गतं रक्षणं जातम्‌] यटि गम्यं तदा गम्िि वेदितष्यम्‌ यदेव क्रान्तिसाम्यं तदेव पातमध्यम्‌ | एवमत्राऽऽ्यान्ययोरपि , काटयोगैते ठक्षणे जाते छतमाघ्यान्ययोरन्तरम्‌ ८९।२१ अनेनेटषटिफागुणे प्रथमे भक्ते जाता अन्या इष्टघटिकाः ६१ ४७ एवं पुनरप्यसर्क्रमणा जाताः स्थिरा इषटपटिकाः ७० आभिषेदीभिधक्राधं काठात्‌ पातपध्य गतमिति ज्ञातम्‌ अनरोप्पात्तिः अत्र चका्काटे कानतिाम्यस्य गततं किर जतम्‌ 1 इदानीं पत्कारज्ञानाथंमाधेराचयरुपायः कलितः तत्कान्तयोरन्तरं परमेकदि दरो्यतिपातयोगे यतो व्यतिपात एकगोरस्थयेरेव मवति अतसत्रा- न््ोरन्तरं छतम्‌ यत्कान्योरन्वरं यत्रत्रस्थितयोरपि चन्द्राकेयोाम्पो चर- भाषः चयोधरावत्तयोरन्तरपित्य्थंः यदा पृुनधन्दकान्तिदरेान्यमोते नीता ददा कऋान्त्योर्योगः छतः यतश्वन्दरस्यान्यगीटेऽहोराुत्तमकस्पान्यगोके | एकरय स्वक्रान्तयथ्र उत्तरपोऽन्स्य रदकान्त्यग्रे दक्षिणतोऽवस्तयोरहोराषवत्तः थोर्तरं तत्‌ कान्तियेगेनैव मभरीतयुपपनन तत्कान्पोरेकदिशोरन्तरणेक्यं विभि- हि०~ अथ चक्राधकालद्रम्यपाततमष्यकारमायवक्ञात् सधयत -आच्यान्यक्ाटयोरषिति आशध्चगणां नाड्य इति आयकाठे<न्यकाङठे यदि पातलक्षणं गतमेव म्यं तदाऽध्यान्ययोरन्तरं कायम्‌ अन्यथाऽञयकाट गत्तमन्यकार गम्यं कतटक्भन्‌ मछयधाऽधकाले सम्थन्यकष्े गतं॑तदाऽ्यन्ययेरिक्ये. दाष तेव ता

५.६ अहगणिताध्यायै-

नदिरोरिति ¦ यदकंस्थाहेराघवत्तं पदेव यदा दन्दरस्थाहैरावृत्ते मदति तदा व्यतिपातः | अथ विषुवन्मण्डछादुतच्तरतो दक्षिणतो वा यावताऽन्तरेण खेरहोरात्रवृत्तं चावतैवान्तरेण विषुवद्वत्तादन्यदिशि यदेन्देरहोराचवत्तं भवति तदा वेधतनामा योगः अथ किड दक्षिणगे रवि्वेतते ! तस्य कान्तयय्र स्वाहोरा्वचं निवेश्यम्‌ ततो विषुवन्मण्डलादुत्तरतस्ताकतेवान्तरेण निवेश्यम्‌ तस्मिन्‌ मण्ड- ठे यदि चन्द्रो मदति तदा वधत इति भावः यदा पुनश्क्रकाटिकश्वन्द् उचरगोदे वतमानः स्वोचरकरान्तेरस्पतवात्‌ वस्मादृहेरत्रवचादेदक्षिणतोऽ- न्यस्सिनहोरात्रवत्ते भरमति तदा तयेोरद॑त्तयोरन्तरं कथं ज्ञायते वदर्थं रेदक्षिण- कान्तितुस्येऽन्परे विषुवन्मण्डटादुत्तरतस्तद्वृत्तं निवेश्यम्‌ अथवेशकाटिकेस्य चन्द्रस्य यदन्यदहो रा्रवत्तं तचन्दस्यो्रक्रान्ेरमे अतश्वन्दरस्याच्तरकरान्ते से- दैक्षिणक्रान्तेश्च यन्तर तत्‌ तयोवचयोरन्तरम्‌ अथ यदि विक्षेपेण दक्षिण- गोरं नीतस्तदा चन्द्रस्य स्फुट क्रान्विदृक्षिणा वतैते अनष्टकाटिकस्थ चन्द्रस्य थदन्यदहो रावं वदा तस्योत्तरे निवेशितस्याहोराजवृत्तस्य चान्तरं तथोः कान्त्योर्योगे भवति अत उक्तं-तदन्यथा वधत इति एवं तत्कान्योरन्तरं प्रयमसजञं कृसिितम्‌ अस्य करान्यन्तरस्थापचीयमानस्यं यदाऽभावस्वदा कान्ति- साम्यम्‌ अथ तद्पचयस्यापीयता करतुं शक्यते अत इष्टकाटषणिकामि- श्राटितयोश्न्द्रकयो; कान्यन्तरमुक्तप्रकरिण पुनः छतम्‌ तस्थान्यसज्ना छता वतस्तथोरा्यान्ययोयैदन्तरं तावतीनां घटिकानां सबन्धी कान्ययन्तरस्याए्चयः। अतस्तयोरन्तरं छतम्‌ प्रं यद्ादयान्यकालयोरगतं गम्यं वा रक्षणं तदैव यदा किराऽऽ्यकाटे गतटक्षणमन्यकाडे गम्ये तदा प्रथमक्रान्त्यन्तरमपचीयमान- पमां प्राप्य पनरुपचितम्‌। अतस्तत्राऽऽ््यान्ययोयगि छते सत्यन्तरं छतं मवति

भोमि

कतस्य

शि०-आयगणा नाड्य इति स्पष्टम्र अनोपप॑त्ति; अनयोरायान्ययोर्यदन्तरं तत्तल्यमायान्यान्तवंतिनां धटठीनां मष्येऽन्तरतुल्यस्य ऋन्त्यम्तरस्यापचैयः अतस्तयोरन्तरं इतमाधान्ययोः परं यद्यायान्यकाहयोरपि . गतमेव लक्षणं पात. प्याथवाऽयान्ययोः काल्दयेऽपि गम्यमेव रक्षणं तदाऽऽयान्ययोरन्तरम्‌ यदा किडाऽऽयकाले गतं पातलक्षणं तदा तस्मात्काछप्पर्वे गते पातज्ञानार्थमिष्टे कल्पिते र्न्यैः साधितस्तसिन्कठे यदि गम्य्क्षणं ` तदा प्रथममरल्त्यन्तरमपचीयमान्‌परां

=

प।ताधेकारः | १५६

अतोभनुपातः यथेतविता कान्तयन्तरापचयनेष्टवटिका रभ्यन्ते तदा परथमतु- ल्पेन कियत्य इत्यत इष्टवटिकागृुणे प्रथम अआशद्यान्यान्तरभक्ते या घटिका लभ्यन्ते ताः स्फटासना भवनि यतः प्रतिक्षणं कान्तिचिटनं समं भवति अतस्तामिर्वटिकाभिरसरूतकमणा स्फुटाः कर्म युज्यन्त इति सर्वमुपपन्नम्‌ एवं पातमध्यममिधयेदानीं पादा्न्तकाटपरिज्ञानार्थमाह- मानेक्यार्पं गणितं स्पष्टषटीभिविभक्तमायेन कन्धघर्दीमिर्मध्यादादिः प्राग्रतश्च पातान्तः १५ तात्कालिकः पृथक्‌ पृथगायं प्राग्वत्‌ प्रसाध्य तेन भजेत्‌ मानेक्यार्थन हता असरृत्‌ स्थित्यर्धनाडिकाः स्पष्टाः १६॥ एवं सष्टाथा इष्टवटिका जातास्तामिः पातमध्यं गतं गम्यं वा | अथ ताभिर्वटिकामिशक्रावक्रकाटिकौ चन्द्रक पचाल्य पातमध्यकाटिकें छवा तथा तयोश्वन्द्र्रहणोक्त्या बिम्बे एसाध्ये | ततो मनिक्या् प्रागानीताभिः स्फुटामिषरीमिगृण्यं पेनाऽभ्सज्ञेन भाग्यम्‌ फटं षटिकादि प्राहम्‌ ताभि्द- ञ्धपटिकाभिः पातमध्यकालात्‌ पूर्वतः पातस्याऽध्दिजञेयः तथा ताभिरेव रन्ध- घटिकाभिः पातपध्यकाठद्ग्रतः पातस्यान्तो ज्ञेयः| ताः स्थित्यर्षघटिका जाता इत्यथः अथ पाताद्यन्तकािकाः पथक्‌ प्रथक्‌ चन्द्राकपाताः कार्याः

रिं प्राप्य पुनरुपचितम्‌ अतस्तत्ाऽऽव्रान्ययोययोगे कृते सत्यन्तरं कृतं भवति अतो<नु- पातः यथेतावताऽभ्यान्यान्तरत॒व्येन कान्त्यन्तरेणेष्टतल्याः धटिका रभ्यन्ते तदा प्रथमतुल्येन कऋरान्त्यन्तरेण करियान्काटः यतोऽतरष्ठघण्किाभिखिं कान्त्यन्तरं छन्यम्‌ अत इष्टवटिका आयगुणा आयान्यान्तरभक्ता या घटिका लभ्यन्ते ताः स्फटासश्ना भवन्ति चक्राधचक्रकारत्‌ क्रान्तिसाम्यस्य गतेष्यकारु इत्यर्थः आसन्नाः कृतः 1 धतः प्रतिक्षणं कान्तिचलनं स्म॑ भवत्यतस्ताभिर्धटिकाभिरसङत्कर्मणा स्फुटाः कर्त ते १३ १५ एदं पातमध्यमकाठन्ञानममिधायेदनीं पातायन्तकाछपरिततानाथं स्थित्यध आह- मनिक्यार्भमिति तात्काछ्िकेरिति 1 एवं र्टा या इष्टविका जातास्तामिः पातमध्यों गतो गम्यो वा अथ ताभिचटिकाभिश्वकरर्धचक्काटिकौ चन्द्रार्क प्रचाल्य पातमध्यकालिको छकत्वा तयोश्वन््र्रहणोकत्या िम्बे सध्ये ततो मने. कयां प्रागानीताभिः स्फटभिषटीमिगण्यं तेनाऽव्यसंज्ञेन भास्यम्‌ 1 फठं घरटिका- दिकं ग्राह्यम्‌ ताभिधटिकाभिः पातमध्यकारत्पुवेतः पातादिर्ञेयः तथा ताभिरेव लब्धघटीभिः पातमघ्यकालादग्रतः पातस्यान्तो चक्रिय : पातमध्यकाटात्‌ प्राष्ठु पश्च तपरीमेक्षकारुयोः स्थित्यधचटिका जाता दष्यथः अथ॒ पाताधन्तकारिि

१५४ अहगणिताध्याये-

स्थित्यधगुणाः मुक्तिः षष्टिहता यत्‌ फं तेन॒ खस्वफटठेन पातमध्यकाटिका एकोना अन्यत्राधिकाः काया इत्यथः | ततस्तयोस्वाचकराटिकयोश्वन्दाकंयोः कान्ती छता प्राणवत्‌ वयोरन्तरमादयसंज्ञं कल्पितम्‌ तेनाऽभ्येन भजेत्‌ काः मनेक्या्धैन गुणिताः स्थिवय्धनाहिकाः एव स्पष्टा भवन्ति ततस्ताभिषंटि- कामिस्तात्काटिकीकरणादिनाऽसषक्कमं कायम्‌ यावत्‌ स्थिव्यधंनाडिकाः स्थिरा भवनिति एवं पथक्‌ पएथगताद्य तदिष्टकाडिकेः छतं तद्द्वितीयं स्फुट स्थित्य- धमित्यथः

अबोपपत्तिः ! अहो दा कान्तिशाम्यं वदेव पातस्तस्मात्‌ कारात्‌ परागप्र- तश्च कथमदस्थानं पातस्य ततर क्रान्तिसाम्याभावात्‌ कान्तिसाम्ये नाम पातः } तजोच्यते यावती निभ्वमध्यस्य कासििभंवति सा बिम्बर्धनोनिषा सती बिम्बप्रान्तस्य पराश्चायस्य तावती कानिर्मवति ¦ विम्बाधेनाधिकाञ्परतो दिम्बपरान्तस्य मवति एवं रवेश्वन्दुस्य अत्र बिम्बे पृष्ठमभ्ं याम्यो- तरभविनोच्यते यावती रेमिम्बपृषठपरान्तक्रानितस्तावतीं यदा चद्वस्याप्रपान्तस्य

$ कर

कान्तिर्मवति तदा तयोर्विम्मेकदेरेन करान्त्योः साम्पात्‌ पतस्याऽऽदिरिति

शि०-ए्थक पृथक्‌ चन्द्राकंपाताः कार्याः स्थित्यधगुणा भक्तिः षष्टिद०इता यत्फठं तेन स्वस्वफटेन पातमध्यकाहिकाः स्पशार्थमेकनोनिता मोश्चार्थमेकत्राधिकाः कार्याः ततरतयोः स्परीमोक्चकारिकयोश्वन्ढाफंयोः वरान्ती त्वा प्राग्वत्तयोरन्तरमायसंज कृत्प्यम्‌ तेनाऽधयेन मानवृयाध॑हताः स्थित्यधनाडिका भजेत्‌ स्पष्टा भवन्ति ततस्ताभि्धरिकाभिस्ताच्काटिकीकरणादिनाऽद्घत्कछमं कायम्‌ यावत्स्थित्यधनाडिकाः स्थिरा भवन्ति ` एवं एथक्पातादिकालिकैररष्ुल्तं तदार्य स्थित्यर्धम्‌ यत्पातन्तकालिकैः छृतं पत्‌ द्वितीयं रफुरं स्थितिखण्डमित्यथः अत्रोपपत्तिः अहो यदा करान्ति- साम्यं तवैव पातः तस्मात्कारलमागग्रत्चन्दरवरान्तिसाम्याभावात्कथं पातावस्थानम्‌ यतः करन्त्योः साम्यं नाम पातः तोष्यते अरकँग्रहदच्चन्दरः पश्चाद्धागाज्ज- ठदवदुधोऽबर्थितः पूर्वाभिमुखो गच्छन्‌ स्वविम्बपान्तेन पवेऽयस्थमकषिम्बे पूष पथ्िमं यदा स्पृशति तदा या चन्द्रमिम्बमध्यस्य कडठे यावती चन्द्रक्रान्तिर्भवठिं सा बिम्बार्धनोनिता सती चन्द्रविम्बपुवप्रान्तस्य भवति तथाऽककिम्बमध्यस्य चं कठि याङ्ककणन्तिभवति साऽकंनिम्बाधक्टाभिरूनिता सती ततराबिम्बपश्िमप्रान्तस्यं भवति श्पक्लेऽन्तरे . वरान्तिरपेक्षिताऽतश्चन्प्राकेनिम्बाधकलामिरूना ईषा 1 य॑तो मध्यकाला्पर्वं स्परकाेतेक्िता 1 तथा ये चन्द्ाकयेर्विम्बमध्यस्य क्षरान्ती तै मोक्षं चन्द्राकैविम्बार्धकलाभिराधिके ते बिम्बपध्यफालादुमतोः मोक्षेऽकरिम्बपूर्व प्रान्तस्य भवति चन्देविभ्बपथचिमप्रान्तेस्य भवति एवं प्राग्गमनभोवेनाक्तम्‌

अथात विम्बणमं चं याम्थोत्तरमोषेनोच्यते वाकी एतैः पञिभनिभ्बषष्ठम्ति

पाताधिकारः। ` १५५

तदा तयोविम्बमध्ययोमानिकपधतुल्पमनरं भवति तदनन्तरं क्रमेण गच्छतोयदा विम्बमध्ययोः कान्तिसाम्यं तद्‌ पातमध्यम्‌ | वदरुनन्तरं रवेरपा- नतस्य चन्दधृष्ठपान्तस्य यदा करान्तिसम्थं वदा पातान्तः | यतो यवन्मनि- क्थाधंदुनं करान्स्यतरं तावत्‌ पातेऽस्तीत्यत उक्ते स्थिव्यथँ अथ तदनयनस्यो- पपत्तिः पातमध्यसापने यदाऽऽ्यसंज्ञं कान्यन्तरं याश्वासरुत्कमणा स्फुरता इष्टषटिकास्वेन ताभिश्वानुपातः यदयाद्यतुस्येन ऋानयन्तरणेवावत्यो षरिका ठभ्यन्ते तदा मानेक्यापंतुल्येनान्दरेण किमिति एव भरारिकेन या उभ्यन्ते स्थित्यधेषदिकास्ताः स्थूटा जादासत्कुटीकरणारथं ताक्ताटिकयोः पुनः कान्य न्तर छतम्‌ तन्मानेक्यर्धासिनं जातम्‌ तेन पुनरनुपातः यद्यनेन कन्त्य- नवरेणेतावत्यः स्थित्यधंवटिका उभ्यन्ते तदा मानेक्यधितुस्येन छफिमिति एव- मस्त तासां षरीनां स्फूटत्वमित्युपपनम्‌ | अथ स्थित्यर्घापपत्तिरूपं शछोकमाई- तावत्‌ समत्वमेव ऊान्त्योविंवरं भषेयाषत्‌ मानेक्यार्थादूनं साम्यादूिम्बेकदेरजकान्त्योः १७ अस्यार्थ व्यायत एव |

नि०-क्यान्तिस्तावती यदा चन्द्रायप्रान्तस्य पुत्रस्य क्रन्तिर्भवति तदा तयोर्निम्बेकदेश- जकरान्त्योः साम्यात्पातः स्यादिति 1 तद्रा तयोर्बिम्बमध्ययोर्मानेक्यारधतुल्यमन्तरं भवति तदन्तरं दरमेण गच्छतोर्यदा यन्द्राकनिम्बमध्ययोः क्रान्तिसाम्यं तदा पात- मध्यः तदनन्तरं खेरयतः पू्वप्ान्तस्य चन्द्रस्य पश्चिमगृषठपरान्तस्य यदा करन्तिसाम्यं तदा पातान्तः यदाऽपि विम्बमध्ययोर्मानिक्यार्धतुल्यमन्तरम्‌ अतो यावन्मानेक्यार्घदुनं कगान्त्यन्तरं तावत्पातोऽस्तीति स्थितिः 1 अत उक्ते स्प्मो- ` क्षस्थित्यर्थे तयौशनयनस्ये,पपाक्तेः पातमध्यसाधने यदाऽ<यसंज्ञं रान्त्यन्तरं ङतं तेन॒ पश्चात्सङ्कत्कमणा रफुःङता इष्टवरिकारतेन ताभिश्चानुपातः ययायतुल्येन क्रन्त्यन्तरेणासच्रुत्कणा स्फुटीककता इषवय्किास्तदा मनेक्याध॑तुच्येनान्तरेण इति फटं रिथित्यर्धकटे घयिकाः- क्रान्तवुद्धेरसमत्वात्ताः स्थुकाः तासां स्फुटीकरणार्थंर्थिव्यर्धकारिकश्न्द्राकंपातैः पुनरायसंज्ञं॑क्रान्त्यन्तरं तम तन्मानेव्याधसिन्ने जातसतस्तेन पुनरनुपातः ययनेनाऽऽयसंत्नन करन्त्यन्तरेणेतावत्यः स्थित्यर्धधरिकास्तदा मानक्या्धतुल्यान्तरेण किम्‌ एवमसङ्रत्तासां स्थितिघर्टीनां स्फुटत्वमुपपन्नम्‌ १५ १९६

अथ स्थित्यर्धस्वरूपोपपततेभूयः श्छोकमाह-- तावत्समत्वमिति अनपप प्राकप्रतिपादितेव १७

1५६ ग्रहगणिताध्याये-

भथ विरेषमायियेणाऽऽह- स्वायन्धाकबन्द(ः काामतस्तव्कटरखमास्छरच्छन्तः। ऊना तयास्तु विवर्‌ मानक्याधायदाऽल्पक्‌ भवात १८ ज्ञेयं तदेव मध्यं पातस्यापकमान्तरं चाऽऽयः। तस्मादिष्टषटीभिः प्राक्पश्चाच्चापरो साध्यो १९॥ आयान्यान्तरमक्तं मानेक्यार्धाययोस्तदा विषरम्‌ इषटघटीभिः क्षुण्णे स्थित्यर्धं स्तः पृथक्पृथक्‌ स्पष्टे ॥-२०.॥ अथ मावाभावरक्षणे यदकं स्वायनसधाविन्दोः कानििस्तत्काठमास्करकान्ते- रना तदा कान्तिसाम्यस्याभाव इत्यस्य विरेषोऽयम्‌ यदोना भवति तयोः कान्त्योर्दिवरं यदि मनेक्याधीदूनं स्यात्तदाऽस्ति पत्त इत्यवगन्तव्यम्‌ तस्य पातस्य कदा मध्यमित्येतदथंमाह-जञेयं पदैव मध्यं परातस्येति यस्मिन्‌ कलि चन्द्रः स्वायनसा प्राप्रस्तसिमनेव काटे पातमध्यं जञेयम्‌। तथा तयोः कान््योथ॑- दन्तरं आघः कृरप्यः। ततस्तस्मात्‌ काटदृयतः पष्ठतशरेषटवरिकाभिश्वाछतयोः परथक्युथक््‌ कान्त्यन्तरे साध्ये वावन्यसंज्ञो मवतः। अतोऽनन्तरं चाऽऽ्यस्यान्य- स्य चान्तरेण मनेक्याधौधयोरन्तरमिष्टषरीगुणं भाज्यम्‌ तदेकदा स्थित्यधम्‌।

नि०- अथ विरेषमायात्रयेणाऽऽह-स्वायनसंधाषिति ज्ञेयमिति अआद्यान्या-

न्तरेति भावाभावलक्षणे यदुक्तं स्वायनसंधाकत्यादि तदर्थं क्शन्त्योः साम्यं तयोर्नास्तीत्यस्य वषिरेषोऽयम्‌ तजायनसंधौ चन्द्रक्रान्तिरककान्ते

७००५

यद्रोना भवति तदा चन्द्राककान्त्योविवैरं मानेक्याधादरूनं स्यात्तदाऽस्ति पात इत्यव- गन्तव्यम्‌ अयनसंधो पातस्तस्य कदा मध्य इत्येतदर्भमाह- ज्ञेयमिति यस्मि- न्काटे चन्द्रः स्वायनसंधिं प्राप्तस्तस्मिन्नेव कले पातमध्यं ज्ञेयम्‌ तथा तग्ो- स्तत्र चन्द्राकंकान्त्या्यदन्तरं स॒ आदयः कल्पितः तस्मात्कालादुग्रतः पृषठतश्वच्छातु- ल्येष्टघरिकाभिश्वारितचन्द्राकपतिभ्य उभयन कान्त्यन्तरे साध्ये प्रागयतस्तावन्य- संज्ञो भवतः। अथ मनैक्यार्धं -चाऽभयश्च तयोरन्तरमि््वदीमिर्भण्यम्‌ अयनसंधौ यो मध्यमकालीन आदस्तस्य तथा मध्यकालाप्प्ैमिष्ठवदीभिर्यः कतोऽन्यस्तस्य चान्तरेण भाज्य यहभ्यते तदेकमायं स्थित्येम्‌ तेनेवाऽध्येन।मिमेणान्येन द्विती- यमपि अव्राप्यसकरत्कमानुक्तमपि बुद्धिमता ज्ञायते अग्रोपपत्चिः स्वायन- संधो वर्तमानस्येन्दोस्तत्कालभास्करक्रान्तेश्चोभयोः कान्त्योरन्तरं यदि - मानैक्याधदिनं भवति तवा स्थित्यधोपपत्तिवद्‌ बिम्बेकदेज्ञजक्रान्त्योः साम्यात्‌ पातः केन .निवा- यते अस्त्येव पातः किंच यस्मिन्नेव कलिऽयनान्तं प्राप्तश्चन्द्रस्ताक्मिनेव.

` कृठे पातमध्यम्‌ यतस्तस्मात्कालादुमतः पृष्ठतश्चन्द्रकान्त्यन्तुरमधिकृम्‌ अथ तस्य

पाताधिकारः। १५७

एवं द्ितीयमप्यपेरेणान्येन अताप्यसरुकर्ानुक्तमप्यथोज्ज्ञायते

अभोपपात्तः स्वायनत्थो वतमानस्येन्दोस्तःकारमास्करस्य ऋान्त्य- न्तरं यदि मानैक्या्धादूनं मवति तदा स्थित्यर्धोप्पततिवद्धिम्बेकदेशजकान्त्योः साम्यात्‌ पातः केन निवायेपे अस्त्येव पातः किंच यस्मिन्नेव काठेऽय - नान्तं प्रापर्नन्दरस्तस्मिनेव काटे पातमध्यम्‌ यतस्तस्मात्‌ कारादुग्रतः पृष्ठतश्च कान्यन्तरमाधिकमधिकं भवति अथ तस्य पातस्याऽध्यान्तपरतिषाद्नारथं मम विम्बे विरिख्येच्यते तदथा चन्द्रक किठ यदोत्तरगोटस्थो वदा समायां भूम याम्योत्तरा रेखां छुतवा तस्यां रेखायां बिन्दुं छवा बिन्दुः फिरो- तरथन्दरस्यायनसेधिः कलितः अयनसंधो यावत्‌ कानतयन्तरं तस्याऽऽसत पूर्वं करिता तस्थाऽऽ्यस्य यावत्यः कटासन्मिरङ्कढेरयनान्तादुत्तरतोऽनयं बिन्दुं कत्वा तत्र रविस्वाहोरावततं करप्यम्‌ तप्र रविदिम्बाधैकटामितै- रङ्के रविविम्बं वििख्य तस्माद्रविविम्बमध्याद्दक्षिणतो मनिक्याधंङखामि-

कामनाया मामा

नि ०-पातस्यायन्धिस्थस्याऽभयन्तप्रतिपादनार्थं ममो चन्द्राकबिम्बे षिरिख्योच्यते समायां भूमो याम्योत्तरा रेखा कार्या तत्र -चन्द्राकवुत्तरगोरुस्थौ कत्म्यौ तस्यां रेखायां चिन्दुः कायैः तत्र चन्दरस्योत्तर बिन्दौ चन्द्रस्यायनसंधिः कल्पितः अयन-. संधौ यावत्संख्याकं कान्योरन्तरं तस्याऽऽसंज्ञा ज्ञेया तदैेत्यत्र पूवमेव कता तस्याऽऽ यस्य॒ यावन्त्यः . कटास्तन्मितेरद्गुकेः कल्पितचन्द्रायनविन्दोरुत्तरतोऽन्थं विन्दुं कृत्वा -तजार्कहोराचवृत्तं कल्प्यम्‌ तत्र चिन्दावर्कविम्वार्धकलामितैरड्गुे रविषिम्बं विख्चित्‌ -तस्माद्रविविम्बादाक्षिणतो मनिक्यार्धमितरद्गङेरन्यो चिन्दुः कार्यः तत किेन्दोः स्वाहोरात्रवृचं कल्प्यम्‌ तत्र चन्द्रविम्वार्धकलामितरद्रगृटेश्वन्दरविम्बे कार्यम्‌ त्र(य)दरा चन्दराकेयोर्विम्बप्रान्तो संर भवतः तदा केन्त्रयोर्मध्ये मनेस्यार्धमुल्यमन्तरं भवति एव जिम्बप्रान्तक्रान्त्योः साम्यात्ततर पातादिः तस्मात्‌ स्थानाजन्दोऽय- यनान्तचिहनं गन्तुमिच्छति किचिदेऽपि गते सत्ययनान्तमप्राप्तस्य यत्र चरि- तमहोरातरवृत्तं भवति केन्द्रमपि तत्रस्थं॑तदा मनेक्याययेविरं कल्पितायनविन्दुश्व- -्केन्दरान्तरे भवति कथमिति चन्द्रायनसंवि्ञानर्थमादावेव यः कृतो बिन्दु. स्तदुत्तरतोऽश्कन्द्रुमध्य यावदायतुल्याः कलाः कथिते मानेक्यार्धतुल्येऽन्तरे सत्य- -यनसंधिं प्रति चन्द्र गन्तुं ल्य सति किंचिदयनसंधेरासन्नेऽपि . गते मानेक्या- धीययेोरन्तरतुल्यं कल्पितस्य चन्दराहोरात्रवृत्ते चन्दरकनदरस्य. .कल्पितस्य॒चन्दरायन-

१५.८ भहगणिताध्यापे-

तैरङ्ेरन्थो विन्दुः काथः तव िडिन्दोः स्वाहिराववुत्त्‌ वत्र ब्द विम्बाधैकठामितरङ्केशवन्दनिम्बं कार्यम्‌ वयोर कंविम्बयोः परन्तो सखद यदाऽयनान्तमुपसपैतश्न्दस्य कठेन वुं मवति अयनान्मनुपा- स्य यत्‌ तत्राहोरतवृच्तं भवति तत्‌ ततरस्थस्येव चन्द्रस्य एवं बिम्बपान्त- कान्तयः साम्यात्‌ ततर परतादिः। वतोऽन्तरं यावता काठेनायनान्तं प्रामोति वाव- दां स्थित्यर्षम्‌ ततोऽनन्तरणयनान्ताद्पसपंन्‌ यावता कृडिन तदेवाहोरवृत्त पृनः प्राप्नोति तावदृन्तं स्थित्य्म्‌ 1 स्थित्यधंसाधनवासना वेराशिकेन तवरे्- पटिकाभिशन्द्राकं पचाल्य क्रानयन्तरमन्याख्यं छतम्‌ तस्याऽध्याख्यस्य चान्य- स्य यदन्तरं तदिष्वटिकानां संबन्धि कान्त्यन्तरं मवति यद्यनेन ऋान्त्यन्त- रणेषटवधिका रमभ्यन्ते तदाऽऽयोनितमानेक्याधंतुल्येन कियत्य इति। यतथन्द्राहो- राववृततस्यायनान्तस्य चान्तरमाघ्योनितं मानेक्यारथं वरैतेऽत उपपलमाधान्यान्त- रमक मनिक्यार्पाचयोस्तदा विवरम्‌ इष्टटीमिः क्षण्णमिति स्वं निरवधम्‌

न> नी "नोक = ०८९

शि०-संधिविन्दोश्वान्तरे भवति अथ बिम्बप्रान्तक्रन्त्योः साम्यात्पातादिर्द्चितः। ततः पातादेरन्तरं चन्द्रो यप्रता कषलेनायनान्तं कृतचिह्नं प्राप्नोति तदायं स्थित्यर्धस्‌ अयनान्तं प्राततः संस्ततोऽनन्तरं परावर्तं प्राप्य यावता कारेन पुनस्तदेव दित- पातादिस्थमहोरात्वत्तं प्राप्नोति तावन्मितमन्त्यं स्थिव्यर्धम्‌ स्थित्यरधोपप्तिस्रेराशिकेन पातमघ्यकालात्कथितात्परा्‌ पश्वाच्चेच्छातुल्यषटयटीमिष्न्द्राकपातान्‌ प्रचाल्य तत्का नत्योरन्तरमन्याख्यं कृतम्‌ तस्य मध्यकाठीनायस्येच्छातुल्येष्टवटीभिः कतान्यसंजञस्य ` चान्तरं तदिष्ठवटीनां संबन्धि कान्त्यन्तरम्‌ अथानुपातः यद्यन्यतुल्येन कान्त्य- न्तणच्छातुल्या ` आसन्नाः प्राक्रल्पिता ईष्टषटिका ठभ्यन्ते तद्‌ ऽऽयोनितमानैक्यार्घतु- ल्येनान्तरेण किम्‌ यतशचनद्राहोरात्रवुत्तस्य कृत्पितायनान्तस्य चान्तरेऽप्याथोनितं मनिक्यार्धं वर्ततेऽत उपपन्नं, ¢“ आयान्यान्तरभक्तं मानैक्याधयियोः > इत्यादि तेनेकंऽचिनापरेणान्येनान्यमपि ते असङतूश्थित्य्षे स्फुटे स्तः १८ १९ २०

पताधिकारः। १५९ इदानीं पातप्रयोजनमाह- पातस्थितिकालान्तरमङ्गलङृत्यं शस्यते तज्जः! स्नानजपहोमदानादिकमन्रोपेति खल्‌ बुद्धिम्‌ २१॥

स्पष्टम्‌ इति श्रीमाद्छराचार्थविरदिते सिदान्तरिरोमणिदासमामष्ये मिता

क्षरे पाताधिकारः १०॥ असिनधिकरि यरन्थसंख्या ३४० एवमादितो मरन्थसंख्या ५३१४५ समाणेऽयं अहगणिताध्यायः

~~~ ~~~

शि०- अथ पततप्रयोजनमाह--पातस्थितीति प्रथमपादोपपत्तिस्तु स्थित्यर्ध- ` योरिहि युतिः पर्वकालोऽतस्तन्मध्ये मङ्ल्ङत्यं रस्यत इति ता्पयार्थः रैष- मधं स्पष्टम्‌ २१ मन्दिामपुरेऽभवद्द्विजगुरः श्रीकेशवो दैषवि- तज्जः श्रीगुरनायकोऽचिटगुरु्ब॑ह्ाटनामा ततः तस्मात्केश्ञवकित्तदृद्गजनितो भाष्यं गणेरोऽकयेत्‌ सत्सिद्धान्तश्िरोमणेस्यमभृत्पाताधिकारोऽन्तिमः १०

इति भ्ीसिद्वान्तरिरोमणिवासनाभष्ये पताध्यायः श्रीरस्त॒ श्चं भवतु

पूरणिका = 99१८१ ( न्योत्पात्तिः ) इदानीं गोरं विवक्षरादो भ्योलत्तिकथने कारणमाह- पटो यथा तन्तुभिरर्ध्वतिर्थयपेनिबद्धोऽज तथेव गोलः! दोऽकोटिजीवामिरयरं प्रवक्तं ज्योत्पत्तिमेव प्रथमं प्रवक्ष्ये स्पष्टम्‌ इदानीं जीवक्षेत्रसस्थानं तावदाह- इष्टा जन्या सा श्रुतिदामजज्या कोटिन्या तद्र्गविर्छेषमलम्‌ दोऽकोर्यंङानां करमन्ये पृथङ्‌ते भिन्याशुदे कोटिदोरु्रमन्ये न्याचापमध्ये खलु बाणरूपा स्यादुत्कमन्या निभमोर्विकायाः। वगार्धमृठं श॒रवेदभागजीवा ततः कोटिगणोऽपि तावान्‌ ॥३॥

माक मन ५५.११.३००.

शि०- अथ ज्योदयत्तिः अथ ग्रहाणां स्पष्टीकरणे ज्योत्पत््युपयोगादुत्तरदजञाध्याय्युक्तामपि ज्योत्पत्तिमनेवाऽऽह--पटो यथेति स्पष्टार्थम्‌ इष्टा शिज्येति अ्रो- पपत्तिः समायां भमो निन्यािताङ्गुलेन सूत्रेण वत्तं विभाव्य दिगङ््कितं चक्ररो- श्वाङ्कितं कार्यम्‌ अत्र चक्रकलातुल्यपरिथों २१६०० भनन्दागनिहते सवाणसूर्य- गुणिते व्यासोऽयं ६८७६ अस्यां ३५३८ ग्यासाधं प्रकल्प्ये्टवृत्तचतुर्थशि चतु- विंशज्जीवा एव सूर्यसिद्धान्तादिषु दृष्त्वात्साधिताः यदीष्टा अपेक्षिता असिननेव व्यासा्ध तहिं गोरफलपरोक्तयक्त्या साध्याः ततरकसिन्ेकासिन्‌ भागे नाम ॒उत्तच- तुथंशि नवतिर्मवतिर्भागा भवन्ति। अतो यावन्ति ज्यार्धानि कार्याणि तावद्धिविभागेरेकेकः वृत्तचतुर्थीरो विभज्य तत्र चिह्नानि कार्याणि तचथा-यत्र चतुरवि्तिर्जावाः साथ्यास्ततर चत॒विक्तिर्मवन्ति एवं द्वितीयचतु्थश्िऽपि ततो दिक्चिह्वादुभयताश्चह्वदयोपरिस्थं ज्यारूपं भवति एवं चतुविंरतिजीना भवन्ति तासामघोनि ज्याघानि अन्रेष्ठज्यासं- ख्याज्ञानार्थ स्पष्ठीकरणे तोऽनुपातः तच्वन्विकरमभिरेकं खण्डं तदेष्टाभिः किम्‌ अथं वेषठज्या भुजः तब्रे्ठज्याभे यत्कर्णरूपं सेठ त्रिज्या यतो यद्वृत्तं तत्तिज्यान्यासार्धेन कृतमस्ति अतो वृत्तमध्यबिन्देरिषटज्यागरस्थाने यन्मीयमानं सूत्रं से त्रिज्या सा श्रतिः इष्टभुजज्या दोः दोःकणेवगंन्तरपद्‌ कोटिः कोरिज्येत्यथः तत्र ये भुजकोटिक्रमज्ये ते त्रिज्यातो विशोध्येते तावत्‌ भुजकोष्येशानामुत्कमज्येऽव- रिष्यते तत्स्थानं प्द्र्यते इष्टमुजज्याधो या बिन्दोयाम्येत्तरा रेल्ञा साऽपि ९१ |

[ ३६२ 1

भिभन्यकार्थं खगुणां जीवा तत्कोटिजीवा खरसांशकानाम्‌ कमोत्कमन्यारुतियोममलाद्कलं तद्धशिकारेञिनी स्थात्‌॥४॥ जिन्योत्छमन्यानिहतेरदलस्य मलं तदर्धाहिकरिञ्चनी वा तस्याः पुनस्तदलमागकानां कोटेश्च कोस्यंरादलस्य चेवम्‌॥५॥

1 | = 1 1 1 ---~----+ ~ ----------~ ~ ००

शि०-तरिज्येव तस्या यावदिश्षोध्यते तावत्कोटेरत्कमज्याऽवरिष्यते तथा चेष्ट- ज्याग्राद्धो खम्योत्तरर्खावधि या रेखा सा कोरिञ्या. कोरिज्याः याम्यो तराया मध्यनिन्दोश्चोर्ध्वं प्राच्यपराया यावदिष्षोध्यते तावद्रभूजज्याया उत्करमनज्या- रिघ्यते अथ वेष्टज्याभे याम्योत्तरावधिः तथैव मध्यबिन्दोरषिज्यार्घवधि ये कोटिज्ये ते तुल्ये एव तथा मध्यनिन्दरोरिकोस्यगमरावधि यत्‌ ज्यारूपं तत्तथा इष्टज्याधथमपि तुल्यमेव अतः कोटेरसन्ध.कोटुत्करमज्या भुजज्याऽऽसष्ाः भुजो तछ़मज्या एवं दोःकोस्यंदानां कमज्ये इत्युषपन्नम्‌ उत्कमज्यास्थानं दुर्यति-- ज्याच्पेति इष्टज्यार्धाद्वत्तपर्यन्तं यद्वाणरूपं तदेषोत्कमज्या त्रिभमोविकाया

` इत्यमेपपत्तिः तिज्या मुजाक्िन्या कोरिस्तद्ापद्‌- वृत्तान्तःसमच- तुरस्षस्य भजः स्यात्‌ सैव ॒नवतिभागान ज्या सेव कर्णः अस्या गृहीतं चेत्तदा पच्चचत्वारिरदंशानां भवति अत्र युक्तिः भुज-

कोरिकयेगपदाधं कार्यम्‌ तन्न कतम्‌ यतो यो मुजकोरिवर्मयोगः ` द्विगुणो जिज्यावगः त्रिव आदविवास्य वरेण वर्ग मजेदित्यादिनाऽधं कतम्‌ तरि २।४।अब् द्वाभ्याम॑पवतं करुते जातं त्रिभमविकाया वगाधमूहमित्युपपन्नम्‌ | ज्या ज्ञाता २४६९१ कोरिगुणोऽप्येतावानेव अथवा नरिज्ययोवै्मयोगस्य नाम्‌ तिज्या- वगस्य द्िगुणस्य चतु्थीरास्तदेव तिज्यावर्गार्धम्‌ अतस्तन्मरं सरवेद्ज्येत्य॒पर्पक्तम्‌ खगुणांरजीवामाह--न्रिभज्यकाधोमिति अन्रोपपत्तिः वृत्तान्तःसम- षड्नस्य यः कश्चन भजः प्रत्यक्षं व्यासार्धमितो भवति तदर्धं सगरणाराज्याः। यतो यच्चिभज्यातुल्यो भृजस्तत्र॒ यदि भजषटेके षश््यधिकशतत्रयं ३६० भागास्त- वैकेन कियन्त ॒इत्यनुपतिन ठग्धाः ष्िभागास्तेषां ज्या भिज्यातुल्या दश्यते तिज्यार्धे षष्टिमामानामर्धं सगुणाः २० अतरषां ज्या सा सगणारीज्यांऽ- तच्चिमज्यकाधंसगुणांशज्येत्युपपन्नम्‌ १५७१९ इदमष्टमं खण्डम्‌ खगुणांशा नेषतेविक्ञोधिताः शेषाः पष्िभागाः एषां खगणाराज्यास्थनेः कोटिः सा खर- साराकानां कोटिज्या २९५५७ ` इद्‌" षोडशं ` खण्डं जातम्‌ अतस्तत्कोरिजषि त्युपप्कं वृत्तेऽमी्स॒ककैटेन छितिते ` अय॑सः इताङकेऽङ्कती तस्यान्तेन चं ककटेन ` वलयैः स्थास्ुल्य्योयन्रयभ्‌ एवं भ्यासदरं वृतिस्थसमषट्कोणस्थदोदर्यते तस्मा व्यासदंङाधमनर खगानां" गणो" हक्यतेः £ ` सीणारल्याक्तानाथमस्मत्पपितागहपितभिः केशवदैवङ्रक्तम्‌ः

[ १६३ 1

निषट्षर्यनिनारदसंख्या अगषटजीचाः छथि विथेषाः निच्योत्थवृचे ममणांद्धिते आद्य! अमीषा विगणय्य जीत्राः॥ ६४ अन तिन्भोत्थवृत्ते भगणाङ्धते वेत्येतदन्त्यवत्तस्पोचराधमादो व्याख्यायते ज्यात्पत्तविमाश विन्या कृरस्कचं समासा चमा जन्कामितताङ््मखने सचम वत्त

शि०~ क्रमोत्करमज्येत्यत्रोपप्तिः षषटिभागकोरिज्ययोना नज्या रारोरत््रमज्या स्यात्‌ ` उत्करमल्या दरिः रक्षैः कमज्या भजः यत्तदुप्रयोर्निबरद्धं सूर॑तत्करमोत्क्र- मज्याङुतियोगमटं कर्णच्चिरद्धागानां ज्यारूपम्‌ एतद्ध पञ्वदरराभागानां ज्या अतः क्रमोत्कमज्याकरुतियोगमूरुदलं तदर्धादिकसिश्चिनीत्युपपन्नम्‌ चतथ खण्डं ८९० एवं सव्र तदर्थश्कसिञ्जिनीनाम्रपयपत्तिर्ञेया निज्येत्कमज्यानिहतेरिति भनोपपत्निः केश्वदेवजञेरस्मत्मपितमहपित्मिः

श्टोक्बद्धा-

निज्याकोरिगणोत्थवर्गविवरं दोर्ज्याटरतिः स्यात्यो-

स्त्यिमोत्कमजीवया विंभगणो गण्यश्च कोश्ज्यका प्श्वादरत्कममाविकद्तियततेवं तद्यतप्रीति तद॑

घ्नीजिज्याह्‌ इहेकतोऽधंजपदं मूलाधमङ्घ्यद्भवम्‌ अस्यार्थः त्रिज्यकरोटिगुणामभ्यामुत्थो तो वर्गो तयोर्वि्ररं दोर्ज्या कृतिः स्यात्‌ त्रिज्याकोरिज्ययोर्वर्गान्तरं दोरज्याङ्तिः तद्र्मान्तरं प्रारान्तरेण साधनार्थं तयोरिति सूत्रम्‌--“ तयो्यागान्तराहतिवंमन्तरं भवेदिति > क्रियमाण- उरस्कसञ्मैवया विज्य गण्या कोरिज्या गण्या पष्वाहुत्कममोविश्ायाः कटेः ङ्प युता -कर्णक्गो भवति तं प्रकारान्तरेम साच्यति--त्रिज्यददि नाम द्मा विज्य त्ुन्नी मम तथोश्त्कमज्यया शुणिता चेत्तदा तद्यतघ्नी चिज्याहदयं भवतति मामेत्क्रमज्यया गुषिते युते चिज्यादवे भवतः वभ॑ण क्री भजेदित्यनेनैकतोऽ- धजपदृमङ्घ्युद्धवं मूलां भवति अग्रोपपत्तिः कोटिज्याव्गोनन्िज्यक्रं भुलज्यावर्गः कोटिज्या त्रिज्या १॥। अत उक्तं तरिज्याकोटिगुणोत्थवर्मविंवरं दौज्यीकृतिः स्थादिति भुजज्या््गे. उत्करमज्याव क्षिप्ते तत्कुत्योर्थोगो ` भवती- लिजातः ^ कोज्यव चिज्याव १९ उत्कमन्वा्ः अस्य मलं कर्णः तेदर्थमर्थौकसिञिनी ` अथाज यो अजज्खावर्गो नाम॒ कोरिज्याचिच्यर्वोन््र ततकासन्तरेण साध्यते त्यथा-- तथोः तरिज्यसयौगन्तः न्तरं भवलि + न्पम कौरिज्पात्रिज्ययर्योमो ऽन्तरे मन्यादुल्येन `यलः कृरिज्ययोना निज्योक्छमज्येवान्तरमवशचिल्यते अतः कोरिज्याक्रन्ययोर्मो-

गतो जते उत्क्रम्य उत्कृमज्परा मोऽन्तेणोत्कमज्यया शरुणितो जातो मुजज्काचः 1 | कोरिया १। त्रिज्या १।

अस्षिन्ुत्कपज्यार्वगे क्षिप्र कर्णवरभों भवतीति जतोऽचम्‌ अद्र उक्तं बयोस्त्यितरेत्कम्रजी-

उत्करमनज्या उस्कमज्या | | तरणो | बया ` गुष्यश्च कोरिन्यकन हुः कोज्ख नज्या उव रिज्यकन ककु

हमि कि,

भोमि रियति अ्ायपि कणीवगः प्रकारान्तरेण सघ्वते + तदथ त्रिज्या नाष

[ १६४ 1

विष्य दिगह्कितं घकरंशकैश्वाङ्कितं छता ततैकसिनेकस्मन्‌ वृत्तचधूथाशे नवतिनंवतिभागा भवन्ति ततो यावन्ति ज्याधाीनि कार्याणि ताबद्धिरविभमिरे- केक वृतचुरथीशं विज्य तष विहूनानि कार्याणि वथा यत्र चतुरषैर-

रि०-दविुणा निज्य हीता। तस्यमिकरुण तरज्याऽ्या। तिज्ययाः सकाशादुत्म्यातु- ल्यखण्डकोनत्रिज्यया तुल्यं कोरिज्यायाः खण्डमन्यल्निज्यायाः त्यथमुत्करमज्यतुल्यको- ' रिज्याखण्डं त्रितयमप्यागतमेव। अथ द्विगुणेयं िन्योकमज्यया गुणिता चेत्तदा द्विगुण- ' त्रिज्यान्तेमता, एकगुणा ्रिज्या तयोः कमज्यातुल्यरकटोना त्रिज्या सा कोरिज्यान्तशरतो- त्कमज्या नितयमपि गुणितं भवति अतच्रिज्यद्वे तद्घ्री नाम तयोत्कमज्यया गुणिता चेत्तदा तयोत्कमज्यया युते निज्यादवे तदरष्नी नामोक्रमज्यया शुणिते भवतः नाम ॒त्रिज्याद्वितये कोटिन्यनिज्ययोर्योगोऽन्तरेणोत्तमज्यया गुणित इतति सिद्धं भवति 1 जिज्याद्वितथान्तूतोत््रमज्या चास्ति अत उत्करमभ्यया गुणितत्वादुत्करमज्या वर्गो जातः अतः सोऽपि भजज्यावगै क्षिप्तो भवति ¦ अत एव जातः कर्णवर्गः उत्कमज्यातरिज्या अर्धाशिकसिश्चिन्या अपेक्षितत्वादर्धे क्रियमणि कोण भजेदिति जातम्‌ उत्करमज्यत्रिज्या २।४ कणेवरगत्वादस्य मूलं ग्राह्यम्‌ तदर्थम दवाभ्यामपवर्ते कृत॒ उत्कमज्यागुणितायाधिज्याया एकगुणिताया अर्धजपदं गही तन्यमित्युपपननम अत उत्कमज्यागुणितायन्निज्याया एकरुणिताया अर्धजपद गृहीते दिगुणिताया उत्करमज्यगुणितायाच्िज्यायास्तुल्यकण्वरगस्याधं ग्ाह्यमत- श्तुर्भभक्तस्य मूलं ृहीतमित्युपपन्नं भवति अत उक्तमेकतोऽषपदं चेदृगृहीतं तर्हि अद््यु्धवं मूारथं कृतं भवति अत्रोदाहरणम्‌ त्िमज्यकार्धं १७१९ अस्यार्थ. रक ५ज्या चतु्थ॑कण्डं ८९० इवमेवान्यरीत्या साध्यते एतद्ध भुजज्या निज्यार्धं १७१९ अस्या वगो भव २९५५९६१ कोरि ८८६४८८३ केटिज्या २९७७ २५ अनयोना जिज्या भृजोत्करमज्या ४६० २१९ अथ द्विगुणा ्रिज्योत्कभज्या गुणिता जिज्याद्रयोत्कमज्यामा १६९६९७१ अस्या द्रं कगतत्वाच्चतुर्थभागो ७९१७४२ अस्य मूं ८८९ ।.४८ जाता सैव अन्रा- याक्षरचिह्ीजप्रकररेण कथ्यते यथा कोटिज्योना त्रिज्या भरजोत्कमन्या भवति, इति पूर्वै कथितम्‌ तथोत्कमज्योना त्रिज्या किर कोटिज्या कोटिज्यावगीनः कणवगो भुजज्यावर्गो भरति अगरोत्करमज्या अनयोना जिज्या उञ्या त्रिज्या १। जता केोरटिन्या | अथ कोटिज्यावर् उज्याव उेतरिभा २। जिव १। अनेनोना तिज्याङतिरज्यक्रतिः स्यात्‌ या ति. हा सेव कणः संदोध्यमानं धनमूृणमिति कते धनर्गयोरन्तरे जातो पुनज्यावर्मः. !

[ १६५

तिर्जीवाः साध्यास्तमर चतुर्शातिवन्ति। एवं द्वितीयवतुर्थारेऽपि। तवो दिक्दि- हनादुमयवाश्वेहनदयोपरि गतं सू ज्याह्पं मवति एवं चतुर्दश तिज्यां भवन्ति तासामर्धानि ज्यार्धानि तत्पममाणान्यङ्गुेर्भेवा प्राद्चाणि

. अथाऽऽदेतो व्याख्यायते येष्ठा त्रिज्या कणेः कल्प्यः या भजज्या स॒ मुजस्तयोः कृणंभुजयोरवगौन्तरपदं कोटिः कोटिज्ये्यथः ततर ये भुजकोटि ते भृजकोट्ये शानां कमज्ये ज्ञातव्ये म॒नस्या तिज्यातो यावद्विशोध्पते तावत्‌ कोट्यैशानामुत्करमन्याऽरिष्यते एवं कोटिग्योना तिज्या भुजां शान।मृ्तमनज्यां स्थात्‌

अथोक्तमज्पास्थानं दद्येयति तच पूरवेछिखिते वृत्ते विहनयोरुपरि गत सूं किंड ज्या | तदुपरि तयोधिह्नयोभध्ये यदवृत्तखण्डं तच्चापं धनुः चाप्मध्यस्य ज्यामध्यस्य यदन्तरं बाणाकारं सोतकम्येतयुध्येते मिभमोषिकाया इत्यमरे सबन्धः

एवं साधारण्येन ज्याक्षेत्र दृरयित्वाऽ्थ निङ्ष्टांशनां गणितेन ज्यानयनम्‌ | त्रिममेरविकाया यदगा्धस्य मूठं सा पथचचत्वारिंशदंशानां ज्या स्यात्‌ तस्या यावत्‌ कोटिज्या साध्यते तावत्‌ तावत्येव भवति यतस्तत्र कोटचंशा अगि पृश्चचत्वाररिशत्‌

अग्रोपपत्तिः विन्या मुजा्चिज्या कोरिस्तदव्मयोगपदं वृचान्तःसमचतुरस- स्थ भुजः स्यात्‌ सेव नवतिमागानां ्या तदर्धं ्राञ्चम्‌ अतो व॑योगस्व चतुर्थाशः रतः तदेव तिज्यावगामवस्वन्मूरं रेदमागज्येत्युपपनम्‌

अथ रविंश्द्धगानां ज्या त्रिज्याधमिता स्यात्‌ तस्याः कोरिज्या षषिमा- गानां ज्या स्यात्‌

अन्रोपपत्तिः वृत्तान्तःपाविसमषडसस्य भुजो व्यासाषमितः स्यादिषि ` परसिद्धं गणितेऽपि कथितम्‌ अतच्िज्यारधं तिं शदभागज्येत्युपपनम्‌

अतः प्राणदुत्रमज्या पष्टिमागज्ययोना तिज्या रारेरुत्रमन्या सा को- रिरपिणी 1 कमज्पा भृजरूपिणी तद्रयोर्निबदधसूत्रं तत्‌ कणेः तत्‌ त्रंश- द्धागानां ज्यारूपम्‌ अतस्तःर्ध पद्‌ रमागानां ज्यार्मिव्युपपनम्‌ एवं सवव तदुर्षा शकशिञ्जिनीनामुपपत्िज्नया

शि०~-उज्याव उत्रिभा | अथमुत्करमज्यावर्गय॒तः कर्णवर्मो भवति अत उत्करमज्यार्वमे क्षिप्ते « धनर्णयोरन्तरमेव योगः >” इति जातः कर्णवर्मः 1 उभा 1 अस्य मृलार्धं॒तदर्घाडिकसिञ्चिनी भवति 1 तन्न कतम्‌ अद्वेवार्धं कतम्‌ अर्थैः क्रियमाणे वर्गेण वर्गं भजदिति > भस्य चतुर्भागः उत्रिम ४1

[ १६ ]

भते व्रकराानरेष तद्धिकतिज्िनीमहदतविष्योत्कमन्कगिहतैरिष्यादि 1

अस्थोप्रकचः तकाऽऽ्च कषरतिश्नेरगीनि प्रकारिणि कथ्यते तक्रोत्तमग्योक त्रिभ्या किट कोटिज्या तस्या वर्गोऽयम्‌ उव उत्रिमार त्रिवि १।अ- नेमा निन्यारूतिर्दोरज्याहृतिः स्यात्‌ इव उक्निमा२ अथं कमन्यं शस्कमन्य्रीयुवो जातः। डविभा २। अस्य दतुथभागः। उज्निभा १।२। भस्य टे ग्राहम्‌ अत उकं तिज्योक्रमज्यानिहतेरित्यादि पवर वस्या अष्यस्या त्द्धश्चकाश्ञ्िनीषि एवं कोटिज्याया अपि यावद्भिमतखण्डानि स्युः

कि०-द्राभ्या्त्रापक्ते कृत्त उजिमा १।२। अस्य मर्दं गराह्यमतश्चिज्योत्करमज्यानिंहतेर्दरस्य शरहवदर्धदरकरिश्िनीत्युपपत्तमन एवं तस्या अपि अन्या तदरधीराकसिञ्चिनी एवं कोटििज्याथा अपि तथथा यत्र चतुरिति ज्याखण्डानि त्र रर्ज्याटमं छण्दं १७१९ अष्टमस्य कोरिज्या षोडशं २९५७४ षोडशमिता ज्याष्टमस्य कोरिज्या समेवेत्यर्थः शरवेदभाणज्या द्वादुद्यं २४३१। अस्मात्खण्डययात्कथितप्रकरिण चतर्वि- दरति सखण्डान्य॒त्पयन्ते अचाष्टमारधीङकसिञ्जिनी चतुर्थं ८९० चतुर्थस्य कोरिज्या विक्ं ९३२१ विंहृतिमिता ज्या चतस्य कोरटिज्या समेवेत्यर्थः एवमन्धास्वप्य- भिमास॒ चतुर्थस्यधारिकसि्जिनी द्वितीयं ५४९ दितीयस्य कोरिज्यद्वाविश्ं ३४०९ ह्ितीधस्यार्थोश्कसिन्षिनी प्रथमं २२५ प्रथमस्य कोरिञ्याचथोविशं २४२३१ विशस्यार्थारकलिञ्निग्री दमे २०९२ .दशमार्थ॑सिञ्ञिनी प्रथमं ११०५ शक्षमस्य कोरिज्वान्रतर्सं २५२८ -चतुर्ददार्धशिककिञ्जिनी सप्तमं १५२० सत्प कोरिज्या सद्र 7०८४ पञ्चमस्य कोटिज्येक्तोन विर २२५९ दादाशस्पार्षाकासिभिन्पेकदशं २२९७ एकावरास्य कोटिज्या तयोदश २५८५ द्वादशाधशिज्या षष्ठं १२९५ छाः श्ल तृतीयं ६७१ षस्य कोटिन्यादरदो २१.७७ अष्ठादसर्धाशनज्या नवमे १९१० न्रवमरस्य कोशिन्य पवक २८५९ व्रतीयस्य कोरिज्येकिरं २३७२ ज्िर्या चतुरितितमं २४३८ 4 अभ्योऽन्या इष्टजीक्षः कृशरं ऊर्याप्तदएह--एवरं तिष- डिति अन्रोपप्रत्तिः नवतिभागेभ्यालिरद्धक्तेभ्यः खण्डय भवति पञ्चदशह- तेभ्यो खण्डषट्‌क भक्ति त॑त्॒बह्यदेवविरचितकरणप्रकारी कृपाय इत्यादि परितम्‌ ष्वतु्विशखण्डद्नि त्कचार्येण स्वयमेव पषठिताभि , तत्वाश्विन इत्यादि यथा चतुर्वितिजीवाः पितस्तथाऽच अपि सुथिथाऽकंभिताः इयाः एचमनेकानि षकारान्तशयणि सुषीभिः कार्याणि अ्रोपप्रतिरिग्ेद व्रा भरपणाङ- 'द्सिनिज्याङ्देऽगषटा दविप्णय्य बुद्धिमता जवा ग्ह्यः .। केकिनमते तक्नाखक्रं मलघ्न 4 ^ तरिन्योर्कषन्यनरिहतेदल मूरमेद तदुर्ासक्रज्याक्कपरेए जलुवि- ३१३८. तदुपकस्या शा त्रडक्रज्या दती एवं किद्स्निन

[ 1६७ |

तथा यत्र पतुर्वशतिः सण्डानि कत ररेन्याटमं खण्डम्‌ तत्को- टिग्या भेष्टश्प्‌ १६. शरषेदमागण्या द्वदश्चम्‌ः १२ अस्मात्‌ बण्डत्रयात्‌ कथितपरकरेण रतुशाति. खण्डाम्यतचन्ते ततरा्टमात्‌ वदर्धोरकरिञ्जिनी चतुधैम्‌ तत्कोटिज्या रंशम्‌ २० एवं चतुथोददवितीयम्‌ २। दरार २३ द्वितीयात्‌ प्रथमम्‌ अयोिशे २१ एवं दरामचतुदं पश्चमेको- नविंशसप्तमसप्तद्देकाद्‌ रत्रयोदशानीत्यष्टमात्‌ १०। १४। ५। १९ ७। १७ ११।१३। अथ दृदशात्‌ षष्टष्टादरातवीयेकिदानवमपद्शोति ६। १८।३।२१। ९। १५। भ्रिज्या चतुरविशामिति २१1

इति ज्योततिः

क्ि०-संस्याऽभीष्ट्ीवाः सुधिया विेया इति परोक्त ३! १२ २४। एवं करमज्योत्पततिः अथोत्कमन्योत्पततिः भुजज्या्ग कर्णवरगदुपास्य दरोरिज्यावग भवति कर्णेचचिज्येत्यं्तमेव प्रा िज्याव्गमूलं कोटिः केर्टिधिज्याथा अपनीता चेत्तदोत्कमज्या. भवतिः तयथा यत्र तत्वान्विनो ज्या पवौनचेततः मागानाम्‌ अस्या रकरखिभ्यावर्गाद्पनीतित्ति कोरिवगो भति अस्य. मूष कोटिः श्यं तरिज्याया विक्षोध्या अवश्िशेक्रमज्या मुनिमिता भवति एवं चतु रातिज्याधौनामपि वर्गान्‌ कत्वा पृथक्‌, एृथद््‌ त्िज्यावगादविशोध्य प्रथ्‌ किव भवन्ति तेषां मूं कोट्यो भवन्ति कोरटियच्चिज्याशुद्धाः सवौ अपरि भवन्तु त्कमज्याः | आसीननन्िपररेऽभधद्रद्िजगुरः श्रकेवो देववि- तज्जक्रीगणनायकोऽसिट्शरषष्ठारनामा ततः तिज्जश्रीशुरंकेशंबातजगणेशोकते प्रकाक्ञामिषे सतलिद्धाम्तशिरोमणेरधिङकतिरज्योतयत्तिसक्ताऽभवत इति श्रीमदरणेपदिवज्ञविरचिते सिद्धन्तमाष्ये रिरभणि- ्रछंशञे ज्योततिः

नानस्त सयमिन

्हगणितोचरा्स्थ्ोकपरतीकानामकारादिव्णा- नुकमेण सूचिः

~+ 111-+-- ृषठाज्काः अगर्यध्टवः सप्त नागा १२३ ओनजपदेनदुकानि अगस्त्यस्य नादीद्रय , कठेगताब्दा राषेभिः

अपोऽ्यथा वाऽस्तमयो ९३ | कल्योऽधःस्थसुधां

` क्षयनाशवशादेषा १३० कार्थ व्यतिपाताख्ये ५..१ 9 अय्नांशोनिदपातात्‌ १३५ | केन्द्रात्‌ प्रदेयो वनस्य अयना शनिपति केनद्रद्‌ मृजं से वटनस्य

अकंधिनो जिनयमा अष्टो नहला गजगुणाः

१२० | केन्द्रद्विमां त्वुटनायर कोटिश्च ततकाटश्रोऽथ

११ ¦

अस्फरेषु १उनाहति ७५ साङाहतं खदुदरेन आधगृणा नाडयोऽप १४८| नतरां आदयान्यकाखयोरपि | गृहाषयुक्श्य आधान्यान्तरभकत १५६ | गोायनध्यन्त आमि्िभक्ता वनेषु ३४ ` ग्रहधटवान्तरे का आयनटनमरुरे ७१४ ग्रासाच्च काडानयने इतयमविऽयनाशानां १३० ग्रासोनमानेक्यदटस्य ृन्दोभगः षोडशः ४० ग्रासोनमानिक्यदठेन ृष्टड्गुरानीटवशात्‌ ३९ प्राह्मर्सु्ेण. विधाय उक्तेम्य उनाम्यपिका ९३ वरै चकराधं भ्यय अनोऽधिकपभिम ८९ | चन्द्रस्य योजनमय एवं छते दिविचरो ११७ चापीरृतस्ास्य नु एवं उश्धेभहयुति ११८ | कञदुकरावृल्‌ प्रतय एवे विमद्‌धफरोन २४ | ज्ञातुं यदा भाऽभिमता एवं विमदर्षिहताः २५ | तदेव मध्यं

एवं स्यु्वकाः शष्ट

क, ०५८

१३१ | हेयोऽको रविमात्‌

पका. १४६ ११८ १४७ ३५

षतो भ्महयोगादी तत्‌ कन्त्योरेकदिशो तत्‌ रीस्छतः पर्वविराम तथा यदीष्टकाटांशः तदन्तरोत्था षाटिका तन्भध्यकाटान्तरयोः तयोः परोत्थायनयोः . तृट्मयोरन्तरतो

ता एव खेटदयुति ता्तारिकेः पृथक्‌ ताभिरायनदक्कमं तावत्‌ समत्वमेव विथ्यन्तादरणितागत्ता विध्न्था निजान्त्यफष् जिज्यावगोद्यन भिञ्योदृधुतस्तत्‌ तरिभोनट्यं तरां नरिमोनटप्नस्य दिना त्रिभोनदयस्य नर निमोनखघस्य खश्च भिभोनस््राकंविदेषं द्शौन्तकाठेऽपि समो द्रोन्तख्पें प्रथमं ` द्सेन्दवः शेटमुदश्च दिवोकसोरन्तर दिशोाऽकाश्च सार्घाम्धयः ` दक्कम छत्वाऽयनमेव ` दृक्कर्मणा परमेन ` १९

[ १६९ |

ष्ठाङ्काः १३१. १४७ ५४ ९५ ८९ ६४ ३२ ८९ ८५ १५३ १३१. १५५ ६४ ११४ \9२ ९9 ६२ ५६ ४९ 44 ४३ ४४ ९२ ११५ १२१. ११...

[+

टृकक्षेप इन्दोर्निज दकृकषेप रनदर्िगुणो टृकक्षेपश इक प्रिकृरप्य टक्खेचराकान्तर टण्ज्येव या वित्निम दोःकोटिव्गक्यपदं

द्युजीवया उन्पफटस्य

नगनगाशरिनवा

नती रवीन्द्रः सम

निजनिजोदयद्य निरुक्ताः स्फटा योगतारा निरुक्तो प्रहस्येति निशावशेषेरसुभि निरीष्टटया उदयास्त पातस्थितिकाटान प्रजायते प्रागृरेन ते प्रभा भवेनना तिथिभागतो पराग्दग््रहशवेदधिको प्रग्रह स्यादृदया फखाद्रविघ्रात्‌ तिभहीन बहुफर जपदरान्‌

बिम्बं रवे्हिदिशरं मानोर्गतिः शरहता भानो्गतिः स्वद्श्च भावामावि मतैष्यत्व भूमाधसू्रेण विधाय मूव्यासहीनं रापिषिभ्ब

१२५ | मध्यः पवेविराम

प्राङ्क; 9

६१

६२

९३

4 १०३ ३०

१३३

¢ +

मनदशरति्ीक्‌

मन्दुर्फुटात्‌ छेचरतः मानाैयोगान्तरयोः मानेक्यखण्डं श्रुति

मनिक्यार्धं गणितं

मानैक्याधद्‌ दुदर

मागं ङ्गं स्थिति मासान्तपदै प्रथमे

मासाः पथक्े

मेषादिस्थे गोडायन यच्छा्यसखछादक

, यत्‌ स्यद्सावुद्य यतखस्वक्तिकगे रषौ यत्राक्षोङ्करसा खवा क्षिति . यत्रक्षोङ्गरस्ा खा दिन

यत्रोदयो वाऽस्तमयो यदि भवति षद्‌ ज्ञेयो यद्व गेविश्छेषपःं

यस्य स्फुटा कानति्दक्‌ यस्योदयौकादधिको याम्थोत्तरे कमविरोष याम्योदकृस्थद्ुचर याम्पोद्क्स्थद्यचरविवरं या शिञ्चनीमानदटेक्य युतायनां शोडुपकोटि

पे सपदीमृकयोर्विशिखा योऽवो नरो दनतः पौ ब्रहगुषकाथितौ

. २९ सायनरविशशियोगो

[ १५० |

पृष्ठङ्काः

१२ रेखे किट प्रभ्रह

१५३ वक्रे तु मुक्यक्यहता ११८ , वकरेऽ्थवा न्यूनतरे

३९ . विक्षेपचिष्राः क्षिति

९७ ` विधेयमायनं प्रहे

२. विषादं द्यं साथ

१३५ ` विरोमे नभश

२१ ` वष्टिन नित्राः स्थिति १२६ व्यङ्घपिवः स॒चरणा

४० ` व्यतिपातोऽयनमेदे १११ ` व्कन्दुकोटयेरश्ेनु

४१; दाङ्क्ोस्तयेोरहगुण

९२ ¦ शङ्के समे सो यदि १४६ रेषं शशाङ्कयहणोक्त

५६ | सरपकरेण विरम्बनं

१२९. सपादताकालिक १२७ सपातसूर्योऽस्य

८१ ` सप्तामरा; खमिति ११८ | समगृहांशक्छा

| सम्यापसन्यं शु

३२ | सेर्माटनोरन्मीटन

३८ | सूमदमूमावन १०१ सूनाणि केनवादुटनाभ १११ सुत्रेण बिम्बमूडुषस्य

एष्ठङ्काः

३८

१४५

११६

सौम्यं तधोमृखनरस्य स्थित्यधनाईीगुणिता सर्शाभरतः साक सष्टा कान्तिः स्फुटशर सपष्टेषरक्षदखनेन स्पष्टोऽ बाणोनति सष्टो भजो भवति सफुटास्फृटक्रन्तिजिषो

इति प्रहगणितोनरा्स्थश्टोकपतीकनामकारारिवणानुक्पेण सूः

[ १७१ 1

एष्ङ्श्यः ` १०० : स्यादृदरगो निजनिजो २३ स्याद्‌ दृङ्नतिर्वद्गुणा २४ ` स्ध्नाद्ृतात्‌ कटि ८६ खमूक्तितिध्यशविषर्जितो ८० ` खसानश्तादृषहू ६३ स्वसये छने धृत्रवणः १००. स्वायनर्वा्िनो

हिर

७९ स्वायनसंधाविन्दोः; कनि

पृष्ठाङ्काः १२६

५० “६ ८६ ८८ ९9

१५६ १४३

अथ अरहगणितोत्तराधंस्य विषयसृचिः

षठाड्मः ` एकाः

अक्षजं दक्कमं ७९-८१ ११४ ग्रहुयोयंत्िकारङ्ञानं भग्र्यः तस्य धृवककेपकः १२३ ११५-११७ तथोयाम्योत्तरान्त-

इष्टघटिकाः ¦ रङ्ञानं ११८

उद्यास्तकाटश्ञानं १२५, चन्द्रः ग्रहणसंमवज्ञाने १, २,

१२६ ममध्यादृच्छितिः १२।

अस्तमान; ¦ १२५,१२.६ : व्प[सयोजनानि १३ विम्बकटा- अस्तदप्रं प्रहाणं ८४. नयनं १६ | दकृकषेपः ५८ श~ आक्षवहनानेयनं २८१ २९. इकुसाधनं ९७ दिगरनं इृङ्खो- आयनं दक्कमं | ७४, ७५ चगो; १०३। शारसाधनं १९। आयनवटनानयनं २८, २९| कार्डाशाः ९२ मोढायनरंषी आयभटः ११३ | १३५ षष्टकाठांशानयनं | ९३ | इक्क आथनं ७४, ७५, अक्षजं हृष्ट सार्दिकं मोक्षिकं च| २५६ | \७९, ०, | उद्यभानुः १२५) १२६ दृङ्नतिः ५० उदयट् ग्रहाणां ८४ धीवृदिद्‌ १४९ उन्मीढनं २८ श्टवकाः नक्ष्राणां १९० कणेः अरदनदुकक्षयोः ११,२५ |नक्ष्राणि ण्टवकाः १२० दाराः काठांरा प्रहाणां ९२, १२१ गरहयुतिकारङ्ञानं १२५।

प्रहणम्‌ तत्पयोजनं ११ ततर मास-। य्रहयम्योत्रान्तरज्तानं १२५ उ- प्रमाणं २१ वतश्वष्टकारन्ञान दयास्तकारक्नानं १२५, १२६ २७ प्रिठेखः ३५, ३७ छ- | नतिः साधनं ६० स्फुटनतेरानयनं लवणैः ४०। ६१ स्थूटनतिः६२। प्रयोजनं ६३।

ग्रहाः मध्यमाः प्रमशराः ७० उ- | प्रिरेखः चन्दर्रहणस्य ३५, ३७। द्यदग्रं ८५ दरयाद्यतलक्षणं शृङ्खनतेः १०८

८४ दगतत्ताधनं ८५ नित्यो- | पातः अध्यायपयोजनं १३३ सेभ- दयास्तयोगतगम्यसक्षणं ८९ का-| वासंभवज्ञानं १४३. मध्यकाट- कांधाः ९२ मध्यमा विम्बकृटाः | ज्ञानं १४६, १४७, १५४८। भ-

[ १७३ |

ृ्ङ्काः| ष्कः यनकारक्ञानं १५३ प्रथोजनं क्षेपः ७० | मध्ममा बिम्बकटाः १.1 ११४

युधः | कारटाशः ९२ मध्यमदारः शर; | आनयनं ७१ ७० मध्यमविम्बकटाः ११४ रुकः काटां्ञाः ९२ मध्यमो वि-

ब्रह्मगुप्तः १११ १४० ३४९ क्षेपः ७० | म्यम्‌ विम्बरकृा; ११३ मुजः चन्दररह्भे २४। ११४।

शाङ्ग चतो १०० गृङ्गेरतिः मुज: १०० | मभाग्यासः साधने १४ भिम्बक- कोटिः १०१। चन्दरदिग्बटनं १०६३ टानयर्न १८ प्रिटेखः १०८ पध्यग्रहणकाटः २८ | सुंमीटनं चन्द्रप्रहणे २८ मदारधानयनं २१ सिदान्तचडामणिः १४९

माधवः १४९। मोक्षकाटः २८ ।. यष्टिः ७२ म्बनम्‌ भावमावो धनगणं ४४ साधनं ४७, ५० प्रयोजने ५४।.

सथः प्रहणपमवज्ञाने मृमध्यादुच्छि- विः ११ व्यास्योजनानि १३। बिम्बकटानयनं १६ इक्‌- केपः ५८ प्रहणे सशृक्तितं-

र; उ्तमच्याविधिदूषगं ६२। = इकुतरानं ९८ गोडायनरी उब्धकः ष्टवकः १२३ वट्काः _ 1९९ तरम्‌ ११९। १२३ (स्थतम्‌ वयारानथनम्‌ चन्द्रम वनम्‌ आयने २९ स्फुटं ३२ ¦ २१ अङ्गटीकरणं ३४ स्थले छम्बनावनती ६२ विभा १०७। स्पशंक[खः ग्रहणे २८ वेधतः १४४ सष्टकरान्तिसाधनम्‌ ८६ ग्यतिपातः १४४ स्फटवखनानयनम्‌ ३२

शनिः काठांशाः ९२ मध्यमो वि- ¦ स्वभा १०७। इति यरहमणितोचर्धस्य विषयसुविः

गा्मा्दयासोकयवयानूतर इवच

(र

ग्रहगणितोत्रार्षस्थपयवृत्तानां मचिः | ृष्ठङ्काः ृषठाङ्ः भषट्‌ ९५, १३०, १३१, १३३ प्रमाणिङ्धा १२४ १२५ आयौ १३५१४ १-४८,१५३,१५५ मुजङ्खपयातम्‌ ९०,९१,१२१,१२३ १५६; १५९ मन्दूकरानता ७२, ८६, ११८ स्वजा १६, २१ २३२८१३२ रथो ७४, ७५

^ वसन्ततिटका २, १६, १८,८०,८१, 9 ५. | ) ९२) ५५ ५८) १००, १०१, १०१, १०८,

| १०९. १११ इपजातिका १, १,०.१५ ४, 1. | १, ६, १, २१ २४, ३३, ३४,४४,५७- | कः ९५) 4 ५. ४९. ५३, ५४, ५८, ६०-६६) ) ७०, ७१) ८१,८६-८९,९२- | रादृखविक्ीडिपम्‌ ७,.४०,४१; ६४) ९४, ९७) १०३, ११५११९६, | 11" १२७, १२९ दाठिनी ४. कुतविरम्बितम्‌ ११, ८४ सगरा ११८

इति प्रह्मणितोत्रषस्थपथवत्ानां पूविः

पनी

अथ अरह्णितस्योत्तराथ बासनाभाप्ये तथा हिरोमाणिः प्रकाङ्च उदुधृतप्ानामकाराद्विणानु- कमेण स्रचिः।

~ ><०<०<>९*~

के-केशवौवज्स्य ग-गणेरेदेवज्ञस्य गे-गे।खाध्याय न~नृरिहदै- वज्ञस्य प्र-रिरोमणिप्रकादाकारस्य ब-ब्रह्मगुप्स्य उ-उहृरतशि-

प्यधीवादिदे वा-वासनामाघ्ये सू-सुथसिद्धन्ते

पृषठाङ्मः पष्ठाङ्नः भकाटम्बितचन्द्रो (वा) ६८ खाश्चा बाणतेवो [करणकुतृहटे] १४१ आधारवृत्तद्रयके (न्‌ ) १२३ गत्यन्तरस्य त्िथ्यंशषः (गो) ५६ आसीनन्दिषुर ११९ गभसूतरे सदा स्यातां (गो) ५५ इष्ापविा पृथ्वीं (गो) ५४ ब्राहयात्सरारित्ितया ( लड) ४० उदये तु सदैष्याः ( कृ ) ९६ गृढाक्तवावना ( नृ ) न्‌ ऊष्प्रेखायुतो ( गे ४३ चन्दष्य कक्षावख्य (गो) 8 एकै मूमध्यतः ( गो ) ४३ चापस्य बटान्यग (के) ३१ एवमकषाशकैतं ( गो ) कि कक्षयोरन्तरं यत्‌ स्यात्‌ ( गो ) ५१, वचया (य्‌ ) धद तच्चापं सनता बिन्दू (गो) ५५ क्षदते तरणे (गा) १०५ क्व वषत गत (गा) = ७9 कक्षाया सूत्रयोः ( गो ) ४३ 2 1 तरणिकिरणसद्ध ( गो कूष्रठगाना क्द्ख्न ( मा ) 8 | तस्मामेदं पूं ( ) | रततिकमिनमृखानि (सू) १२४ ~ = ९. तिमयुचन्द्र। किठ (वा) १४९ छृतवा्कन्द्‌ समुतक्तिं (गो) ५५ ~ = छृष्णो मान्वलिटगरहाय (ग ) २१। तियग्र्खायुत। करप्य्‌ (गा) भम दृशन्तादाणि्ाग करान्तिकटा द्विरसगुणा (ज ) १४० > दिनिकरदिरि १०९ कान्तिवृत्तमहस्थान (गो) ५५५. दूरगः क्षिविजमण्डलो ३६ कान्तिवृत्तस्य विक्षेप (गों) | टकेसूजा इम्बि् ( गों ) ४३ कानतयास्यदुनिशाख्य (के) ३२ | दर्गमसूचयोरक्यात्‌ (गो) ५५ क्षपिजेश्षज्यया तुल्यं ( गो ) २९ |्रष्टुमषष्टगाद्न्याद्‌ (गो)

क्षितिजे वखने

्माजे मूमिसमा (के) ३० | नन्द्ामपुरेऽभवत्‌

७९ | नतिषिप्वा मुनः कर्णो( गो )५१,५५ १५९

नाहिकामण्डटे कान्ति (गे)

परमरम्बनटिप्ताघ्नीं ( गो )

प्वन्तेऽक नतमृहुपति ( गो ) पश्वाद्धागाज्जख्द्वद्धा ( गो )२२,६३५

पृवप्रं याम्या (गा) ्वापरागताया (गे )

पोष्णतारां ततः कानि (नु) १२३ वृत्ते रष्म्यो उषुनि

प्रथमतरमुदेति ( ) प्रागम्रतो सेन्द्रः (ग ) भरोत्तमन्यच्चरं वेध ( ) बाहूवङ्गुखानि यत्‌ ( ठह ) नल्ञाण्डानन्त ( ) मरर्णतिष्यसोम्यानि (स्‌) भनेदरककषेपधनुः ( वा ) पिततो पिषिख्य (गो) यच्च ररिमिकिरणेन

मतः कर्पच्छ्तो द्रष्टा (मो)

यतपुवापरमविन ( मो ) यत्र ततर नतादकात्‌ (गो) युवाक्षोजिनभागा (वा } यथा ज्समाने (न्‌) पद्याम्योद्क्‌ तपन (गो)

ङ्गः, एष्ठाङ्मः यौगदारोपार्‌ स्थाप्य (नु) १२३ ५५ ` योगस्तदृन्तरे ( नु ) रा ४४ सवरोजपदक्रन्ते (पाधवेकसिदान्तच्‌-

इामाभं ) १४९

५५ उम्बनकाठकषरान्तर ( वा ) ६९

३,५७ ` वित्रिमर्ापक्रम ( ) ६१ ३३

११६३ ' वेत्ति विश्वपराभारं (वा) ११३ ४७ ्यकेन्दरुधमुजञ्या ( ब्र ) १०३

१२६ शङ्क्ग्रपरिकेयान्तर ( ब्र )

११२. शरमुं ऋान्तिव्ते ११४ शरिद्रकक्षेपाथ (क) ६८ १२४ शके उयन्धीन््तुत्ये (ग) २१ ६९ ` दाकिऽ्ष्टाद्विमनुन्मिते ( ) १) ४२ द्वेऽग्रगे युत्तियीता (गो) ५६ २२ | सेपातथोरन्तरंशा (न) १२३ ४, समद्टकृि भूमा (गौ ) ४४ सेव॑तः कन्तरू्ाणां (गो. ७६ दरवतः क्षपसूत्राणां (गो) 9. २३ | समवृत्ताच्च ( गी.) ४. ११०. (५ कमण १.१.६

सौरः संकरमतोस्ुपातत (के) ,

याम्यात्तर्‌ दररतावेत्‌ ( गौ )५६, ६३, ६४ रयुरुम्बनकटा नारयो (गो) ५4 य॒क्तायनारऽर्रतं गा) 4 ३६.१३७, ` स्वक्रान्तज्यं ।चन्यागुणः (बर ) १०३ ` १३८ स्वातयगस्त्यमृगव्याध्‌ (स्‌) १२४. ये कक्षामण्डठेते (गे) ५५ दृस्तशरवणकासगुन्यः (स्‌) हति पासनाभोष्यस्थपद्यानां सूचिः

| | 1