उ : श पमरसस्डत्‌ शाः) $ 9: ७ $ भ. #। ५५०२ न १९ -न्धाककः ( १११) १ 3 [ (क 412 मसर तपन्यतवराॐ गन्धः 1१41 श्री म०म० दिद्रद्रल-यभ्धकमपाह्वायदवान्िप्रणीता तपपरर[छः | ~^ ^ ~ + ५1 0 ~ गय वण ङरा० सं० रा० मारुकरगपाहः रोकरशानिभिः म॑ङौधिता । तत्पुस्तकं यी. ए. इत्युपपदृधारिमि विनायक गणने आप्र त्यतः पुण्याख्यपनने श्रीमन्‌ ` महादेव यिमणाजी आपटे ' इत्यभिपेय- महाभागप्रतिएापिते आनन्दा 4 मह्रमास्ये आयसाक्षरमेद्रयित्वा प्रकादरेतम्‌ | राटिवाहनङहक्राब्दाः १८६१ । स्रसलास्दाः १५३९ | ( अस्य सर्वऽथिकारा राजवपणभननुसारेण स्वायत्ीरुताः ) । म॒ल्यं सपाद एका रूपकः ( १.४ ) । कायपरिरुद्धभमिका । 9909 0209ि0णपक------ पायदपायाज्जगदीश्वरो नः । तत्वमसि (छा. ६।८।७) अहं ब्रह्मासि (वृ. १।४।१०) सरव खस्विद्‌ ब्रह्न ( छा. ३।१४।१ ) इदं सरवे यदयमात्मा (वृ. २।४।५) मायामात्रापिदं द्ेतमद्रेतं परमाथतः (गो. का. १७) ब्रह्न सत्यं जगन्मिथ्या जीवो ब्रहैव नापरः, इत्यादीनि परःशतानि श्रुतिशिरोवचनान्याभियुकतोक्तसमू- तिवचांसि चोचावचानि प्रस्थानत्रयपरिमाण्डितायां ब्रह्ममीमांस्तायामंद्रैतमयिरूत्य पवत्तानीति जोपुष्यते सर्वरप्यद्रयन्रह्ञभीमांसाशाच्चामियुक्ततमेः । अखिटद्वित- सपदायप्रवतंकाचायवयंसमयारद्दोऽयं राद्धान्तो यत्सर्वासां श्रुतीनां खरसतः प्रमतातये जीवन्रह्मणोरमदे जगद्त्रह्लणोरमेद्‌ एव वेति । ताद्रशपरमरहस्यमृत- सिद्धान्तपरस्थापनेऽतिमात्नं प्रयतितं विविधामिर्विधामिनैकाविधरब्दूजादजाेरेषु नेकविधसुदूरदृषूहतकंककंरेषु मामयदरेतिद्धिपरमतिषु वादुमरन्थेषु नवनवोन्मेष- राटिप्रज्ञामण्डतेनेक विधतकंरचनाचतुरगरूपासनासमादितपज्ञविमवेरधरारतसुर- गुरुभिरखण्डितपण्डितेः । अधिकरणरत्नाङ्कुरच्छुरिते शारीरकेऽपि हद्यंगमया सरण्या सषटूपपादितापिदं भरुतिरिरःपरमरहस्यं तत्तदवान्तरमतमतान्तरानिरस्तनपुरः- सरम्‌ । प्रमपुरुषाथों मोक्षश्च तादगदथालज्ञानादेवेति प्रसिद्धो डिण्डिमः । तमेव विदित्वातिमृत्युमेति । नान्यः पन्था अयनाय विद्यते (धे. ३।८ ) इति श्रुतेः । पृणोनन्दाद्वितीयव्रह्मपरिज्ञानदिव मृत्योरपिकमणं मोक्षं प्राप्नोतीति तदथः । ननु तमेव विदिवित्यत्रैवकारस्य तेपेदुनेवान्वयो नतु ज्ञानपदेन । तदिद शरुतो तेशब्दोत्तरमेवेवकारपाटेनावगम्यते । तथा चाऽऽमन एव ज्ञानान्मोक्षो नलासनव्य- तिरिक्तज्ञानादित्यथपतीतेरातितरविषयकत्वमेव मोक्षसाधनीमृतन्ञानस्य निरसिसि- षितं प्रतीयते । नतु विदित्ववेव्यन्वयेन कमादिसाधनान्तरसहकारः परयैद्स्यते ज्ञानस्य । विदित्वेत्यनन्तरमेवकारपाठाभावात्‌। अन्यथाऽहमस्मीत्येवमहमथस्याऽऽ- तनः प्रतीतेः सर्वानुभवसिद्धवेनाहं स॒सीत्यदेज्ञानस्याप्यासाविषयकतवेन मोक्षह- तुत्वापर्ेः। तथा च ‹ ज्ञानादेव तु केवव्यम्‌ › ह्युक्तं कैवल्यापरपीयमेोक्षस्य ज्ञानमात्रसाध्यत्वं नैव शरुतिसिद्धमिति वेनेतद्धव्रम्‌ । [२] नान्यः पन्था दृत्याभेमवाक्य एवकारव्यावत्यतेन मोक्षे साधनान्तरपरतिषेध- प्रद्नात्तदनुरोधेनेवकारस्य भिनक्रमत्वं स्वीटृत्य विदिवत्यनन्तरमानीय षिदि- तवेत्येवमन्वयरयावश्यमङ्खाकरणीयतया ज्ञानेकसाध्यत्वं मोक्षस्य श्रुतिसिदधेमेवे- त्यारायात्‌ | परुषां मोक्षि परमत्वं च निःरेषदुःखोपशमटाक्षितत्वं परमानन्देकरस्यतवं च | दुःखमृटे च मृखाज्ञानाप्रपयायाऽवियेव । अविधेव हि कतुत्वादिसकटान्थ॑करी । यश्चासावविद्यारब्दाथः स एव संसार इव्युच्यते । संसार इत्यत्र समित्येकी- करणे । संभेद इत्यादौ तथाऽथोपटम्भात्‌ । तथा चाऽऽलमानं दृहनेकीरत्य स्व्गनरकमागयोः संस्तरति पुरुषो येन स संसारः । समुपसष्टात्सधातोः करणे घनूप्रत्ययः । ताद्रशसुसारस्य, आलमज्ञानान्मोक्षं दशेयन्ती “ तरति रोकमास- वित्‌? (छा० ७।१।३) इति च्छान्दोग्यशरुतिर्निव॒त्ति सूचयति । संसा- रनिवृत्तिमन्तरेण माक्षस्यासंमवात्‌ । ननु ˆ अपाम सीमममृता अभूम › ‹ हिरण्यदा अमृतत्वं भजन्ते › इत्या- दिश्रतिषु सोमपानादपटक्षितकमंसाध्यत्वममूतत्वस्य प्रतिपाद्यते । तमेव विदिवि- त्यनयातु ज्ञानेन मोक्षसिद्धिरमिधीयते । तत्र श्रतिदयविरोधे सति द्रयोः परामाण्याय विकतपस्याष्टदोषदुषटतेनासंभवात्समृ्चयस्येवाऽऽभरयणं युक्तमिति कमेसमुचचितस्यैव ज्ञानस्य मेक्षसाधनत्वमृधीकर्व्यम्‌ । नेहि कर्मणा न मोक्षः कितु ज्ञानेनेवेप्यज राज्ञोऽनुश्षासनमस्ति येन तमेवेतीयंमेव श्रुतिः पूरस्कियते नापमेतीति चेत्‌ | अत्रोच्यते ज्ञानमेव ज्ञानं निवतंयतीति रोके नियमो दृश्यत इत्यि्या- विद्ययोरव हि निवत्थनिवतंकभावनियमो ठोकसिद्धो नतिधाकर्मणोः । नहि रज्जुसप।दि भ्रमस्य तत्पयुक्तभयकम्पदेश्च निवृत्तिः कमेविशेषानष्ठानेन भवती- तयेवमनुभृयते । किंतु रज्जुद च्वपारिज्ञानेनेवेति सानुभवारूढम्‌ । तथा च ठोक- सिद्धेनाविधयाया ज्ञानेकनिव्यैत्वनियमेनोपोद्धदिता " तमेव › इति श्रुतिरेव प्रेति न ज्ञानस्य करमसमृचिततवं शड्किनुमप्यहम्‌ । एवे च पएणौनन्दादिती- यात्माविषयकाविद्यानिवात्तरेव मोक्ष इति पयवस्यति । तथा चोक्तं सर्वदश॑नसं- ग्रहे विद्यारण्यावर्थः-अविद्यास्तमयो मोक्षः, इति । ननु च ब्रह्मविद्बरह्ेव भवति? ( मु०३।२।९) इति बक्षविदो ब्रहम पतिरुच्यते । ब्रह्न च ‹ आनन्दो ब्रहेति उ्प्रजानातृ › (तै० ३।६) [ ६) विज्ञानमानन्दं ब्रह्म (बय ३।९।२८ ) इत्यादिभुषैः परमानन्दस्वू- पम्‌ । तथा च निरतिशयानन्दाविभवो मोक्ष इति सिध्यतीति केथपिवाविध्य- निवृत्तिर्मोक्ष इत्युच्यत हृति वेत्सत्यम्‌ । ' सत्यं ज्ञानमनन्तं ज्ञ' (त° २।१।१) अविनाशी वा अरेऽयमाता अनुच्छित्तिधरमा (व° ४।३।२३) इत्या- दिश्रुतेः सचिदानन्दस्वरूपस्य ब्क्षण आत्यन्तिकनित्यत्वावगमाद््यानेवृत्तेः प्रागप्यानन्दाविभविसचवात्पतिबन्धकाविधयानिवृत्तो भस्मापरसारणे तदृन्तगतभिः पकाशाविरभाववदानन्दाविरभावस्य जायमानत्वेनावि्यानिवृत्तेरपि मेोक्षववाङ्गक।र इृत्यारायादिति गृहाण । एवं स्थितेऽनेन प्रषट्केनैतत्सिष्यति यदुदेतमर्गिणेव मोक्षो भ्यो नान्येन कर्मादिना द्वेतमा्गेणेति । तस्यास्यद्वितमागस्य प्रापिरुपायस्य जिज्ञासाकाङ्क्षायां सर्वतः प्रामुख्ये- णाऽऽदौ कायपरिशुद्धिरेव बद्धावारोहति। यद्यप्यदरेतमागंपापसाधनवेनेो द्रीथपा- णाञिहोत्रदहरपश्चाधिपरमृतयोऽनेका विद्याः समुपदिषटश्छन्दोग्याद्षुपनिषत्सु, पपञ्चिताश् ब्रह्मसूचतद्धाष्यादो तथाऽपि नेव ताः स्वातन्त्येण स्वकार्यं साधयितुं दाकेनुवन्त्यपि तु त्र कायपरिदद्धमुखमीक्षन्त एव । यतोऽशुद्धयवस्थायां ङतं कमे ना्थमावंहेत्‌ । सूचितश्वायमर्थः " प्रमाणमृत आचार्यो द््भपवित्र- पाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयतनेन सूत्राणि प्रणयति स, तश्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्‌ › (पा० सृ० १।१।१ भाष्यं ) हत्येकस्यापि वणंस्यानथंकत्वामवे सूरपणेतुराचायंस्य पाणिनेः पत्वित्रपाणिवं दाचिप्रदेदो प्राङ्मुखोपवेरानं च हेतुं वदता व्याकरणमहाभाष्यकरिण पतञ्चटिनाऽभ्चार्येण । अन्यथाऽऽचा्थंविशेषणस्य पवित्रपाणित्वदिरुपादानेन किं छतं स्यात्‌ । ‹ इुबिना कृत्यम्‌ › ‹ सवाद्याभ्यन्तरः युविः› / चावां देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः › इत्येवमादीन्यपि नैकशः गुचिवोपदे- काकव।कथानि पदे पदेऽस्मच्छासेषु समुपरुममानान्यनारमभ्याधीततात्सवेष्वारम्भेषु कायपरिशुद्धेरावश्यकत्वं प्रतिपादयन्ति । नन्वस्तृक्तरीत्या कायपरिषुदेरदेतमारगोपरश्िसाधनत्वं कितु केते कायाः कीदशं तेषां स्वल्पं कीरक्षा च सा शद्धिः कीदृश्या वेतिकरंव्यतया सा संपा- द्नीया तया चाभ्रे फं साधनीयम्‌, इत्येवंपायाः प्रभ्राः पुरतः समुत्तिष्ठन्ते । सत्यम्‌ । एतदर्थमेव यं निबन्धो म. म, विदरद्न-अभ्यकरोपाह्यवासुदेवरा- सखिभिः स्वातन्त्रयेण निबद्धः । तत्र तदेततेसर्व साङ्गोपाङ्गं विषेवितम्‌ । अत | ४ } एव चास्य प्रन्थस्य कायपरिददिरित्यन्व्थे नाम रतम्‌ । कायस्य परिशादे- रिति व्युस्च्या देहशुद्धिस्तदृथांऽवगतो भवति । देहश्च तरिविधः । स्थृठसृक्ष्षका- रणमेदात्‌ । तत्र पश्चीरुतपश्चमहामूतसंमवः प्रत्यक्षतो दृश्यमानः करचरणादि- मान्‌ स्थरो देहः । तदुक्तं-स्यासञ्चीरूतमूतोत्थो दहः स्थलः (प० ० १। ३४) इति। तनेन्दियपञ्चकं कर्मन्दियपश्चकं प्राणपञ्चक मनो बुद्धिशेत्येतेर्मिितः सपद शावयवः सूक्ष्मो देहः । अयमेव र ङ्गदेह इत्युच्यते । तदुक्तं प््- द्श्याम्‌- वुद्धिकर्मेन्द्िय प्राणपश्चकेरमनसा पिया । दारीरं सप्तदशभिः सूक्ष्मं तहिङ्गमृच्यते ॥ ( प० द° १।२३ ) इति। कारणदेहस्तु-मटिनसतवपधानाऽविद्ेव । तद्प्यक्तं पश्वद्श्याम्‌-- सा कारणशरीरं स्यात्‌ (पण दृ० १।१६ ) इति। साऽविद्या स्थृटसृक्ष्मरारीरादिकारणमृतं प्ररृत्यवस्थाविशेषत्वात्कारणशारीर स्थादिति तद्थस्तदीकायामुक्तः । तस्य कायस्य शुदधिर्नाम दोषराहिव्यम्‌ । स्थृखदेहे दोषश्च वातपित्तकफवै- पम्यरूतो ज्वरादिः | तनारशकं वेद्यकं शाखम्‌ । चिङ्गदेहगतदोषाणां काम- कोधमदमोहादीनां इद्धिसंपादकं एवमीमांसाराखम्‌ । कारणदेहगतमृटाविद्या- ह्पदोषनारनार्थं वेदान्तद्ास्रापिति तत्तदुपायेन तत्तःकायस्य शुद्धिः संपाद्‌- नीयेति तात्पर्यम्‌ । येयं कायपरिददिरुक्ता सा द्विविधा । स्वादोन पणा, केनविदंशेन विकटा च । तत्राऽऽद्या मोक्षप्राप्रयेऽत्यन्तमावश्यकी । द्वितीया व्यवहरे सर्वत्रेवपिक्ष्यते । न केवलं वेदिकव्यवहार एव कायपरिदद्धेसेक्षा विभावनीया । कितु रोकि- कव्यवहारोऽपि तत्ततकममानुगुणां कायपरिरुद्धिमपेक्षत एव । अन्यथा तु जाय- मानो द्विविधोऽपि व्यवहारः स्वरूपमातपयंवसायी भवति । तत्र भरतेषु स्मातेषु च शास्रीयकममंसु यदि तत्तत्कर्मानुगृणा मानसी शुद्धिने स्याच्े्त्कमं जात- मित्येव । तादृशकमंकारिणं च केवरमयं सोमयाजीत्यादिशब्देन खोकाः संबो- धयेयुनं पुनः स कर्मकारी ताटशकर्मप्ाप्यमेहिकं परटोकिकं वा फलं कारस्य नावापोति । रोकिके व्यवहरिऽपि यो देवदत्तादिर्येन वैत्रादिना सह परत्यक्षं सख्येन व्यवहरति तस्म देवदत्तादेस्तादृशचैषादिविषयको मानसो मावः रुद्धो (५) न चेत्स चे्रादिरपि तादृशेन तेन देवदत्तादिना साकं व्यवहरन्‌ बहिरेव केवरं सख्यं प्रदद्ययति । अन्ततो देवदत्तादेर्भावं सत्यतया जानानोऽपि तत्समक्षं लेशतेऽपि स्वकीयां वाचं तदीयदोषीच्चरणेन नाऽऽसञ्चयति । तथा चोक्तम्‌-- न दोषज्ञा अपि छोकाः प्रदोषोच्चारणे मुनितनतिनः। | हेतुविरेषामावे प्रत्यक्षं कमपि कोऽपि नाऽऽक्षिपति ॥ इति । ये तु स्वभावत एव कुटिला मृखौसते तु नेवम्‌ । तद्प्युक्तम्‌-- सहजान्धट शः स्वदुनये प्रदोषेक्षण दिव्यचक्षषः । स्वगुणोच्चगिरो मृनित्रताः परवणग्रहणेष्वसाधवः ॥ इति । तथा चते प्रत्यक्षमपि प्रकीयदोषमद्विरन्तीत्यन्यदेतत्‌ । तदेवं स्वभावमे- देन प्रत्यक्षतः परकीयदोषोद्वाटनं भवतु मा वा भृत्सर्वथा सर्वत्र कायपरिशुदि- रपेक्ष्यत एवेति निर्विवादम्‌ । भगवद्रीतामपि षोडरोऽध्याये- यः शास्रविधिमुत्सुज्य वतेते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम्‌ ॥ गी.१६।२३) इत्यत भगवता सिद्धिशब्देन कायपारेशुद्धिः संगरहौता भवति । अथात्र प्रसङ्खगदस्य ओोकस्यार्थं प्रथमतः प्रदश्य ततः प्रतमनुस्तरापः। परा गतिमेक्षिः । अत्र सुखापेक्षया परां गतिमिति मोक्षस्य परथङ्निरदृशान्मोक्षे सख॑ नास्तीति ध्वन्यते | एतन ' मोक्षे निरुपमं सखम्‌ › इव्यव द्रेतिभिया मोक्षस्य सुखस्वरूपता प्रतिपादिता सा निरस्ता भवति । नन्वत्र सुखशब्देन सातिशयं सुखं गृह्यते । परगतिशब्देन च निरतिशयं मोक्षसुखं गद्यत इति गीतावचन- संगतिरिति चेतू-उपपाततिरेषा नतु ' मोक्षे निरुपमं सुखम्‌ ; इत्यत्रेदं गीतावचनं प्रमाणं मवति । अद्वैतिनां मतेतु मोक्षे सुखाभाव इत्यत्रायं प्रथङ्निर्दृशः पमाणं मवति । किंच सातिकायनिरतिशयरूपेण सृखमेद्‌ ओपाधिकः, देवदत्त यज्ञदच्ादिभेदेन तत्तत्स॒खमेदवत्‌ । नतु स्वरूपतो भेदोऽयम्‌ । तथा च स्वरूपभे- दमविन पृथङ्निरदेशो नेव सामीचीन्येन संगतो मवति । वथा च सुखमिति सामा- न्यनिरद शात्तन सुखशब्देन सािरायं सुसं गद्यत इति सुखविरोषग्रहणे प्रमा- णामाः । | ननु परां गतिमिति शब्देन निरापेरायसृखम्रहणं ततर प्रभाणामिति वेत्ततापि 6 प्माणान्तरापिक्षा वतेतं एव । सुख रब्देन सातिरायसुखम्रहणे सिद्धे सति हि [ & | परगतिदब्देन निरतिदयसृखग्रहणम्‌ , परगािरब्देन च निरतिशयसृखग्रहणे सिदे सति सुखशब्देन सातिदायसुखग्रहणमित्यन्योन्याश्रयः । तथा च दररिना- मभिमतं मेोकषस्वरूपं नेव संमवति । च दवैत्यमिमतं मोक्षस्वरूपं शरुतिषिरु्धम्‌ । यतोन हवे सशरीरस्य सतः परियापिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियापरियये स्पृशतः ( छा, ८।१२।१ ) इति भुतो मोक्षखरूपमशरीरम- मिहितम्‌ । यतु शरीरपदेन ठोकिकं शरीरं ग्यते नतु दिभ्य मेोक्षकाटिकम्‌ । तथा पियाप्रियपदाम्पामपि टोकिकपियामियये््रहणपिति द्ेतिभिः प्रकल्पितं तन स्वारिकम्‌ । कंतु कथंविच्छृतेरुपपातेरेवेति न तत्र विश्वसनीयं भवति । तदुक्त- मरिषुकः-- विरोषे वक्तृतात्पथं न वेत्सिद्धं प्रमाणतः | सामान्येन दिशेषोऽ्थो न क्रचिद्ग्राह्ताभियात्‌ ॥ इति शाक्लविध्यतिक्रमः कामकारदारा सिद्ध-सख-परगतिप्रतिबन्धक हइत्यस्मादेष गीवाषचमाद्वगम्यते । रासखविध्यतिक्रमः शास्रविधिपरित्यागः कामकारश्च यथेच्छं वतैनं स॒रापान्मांसमक्षणपरदारगमनादिकम्‌ । तत्र राखविध्यतिक्मः कारणं कामकारश्च ततकायंमित्यनयोयैः कायकारणभावः स पर्वकारगोधको- तसृज्येषि क्त्वाप्रत्ययेन द्योतितः । राखविध्यापिक्रमश्वाऽऽभ्यन्तरो मानसिक बाह्यश्च सुरापान: प्रात्यक्षिकश्चेति द्विषिधः। ततर यादे प्रात्यक्षिक शाख्वि- ध्यतिक्रमो गृह्यते तार्हि तदेव यथेच्छं वतनमिव्यत्सृज्येति पवेकायिकतवाप्रत्ययो न संगच्छते । अत आन्तर एव शास्रविध्यतिक्रमो ग्राह्यो भवति । युज्यते चैतत्‌ । आन्तरं हि बाह्यस्य कारणं भवति । न तु बाह्यम। न्तरस्य कारणम्‌। बाधं त्वान्तरस्य केवलं द्योतकं भवति । वाद्यं सुरापानादिक करमद्ुयसाध्यम्‌ | हन्दियाणि च सर्वाणि मनोधीनानीति यदा मन इन्दियाणि परेरयेततदेवेन्दियाणि बहिः कमे कतुं शक्नुवन्ति । मनश्च तदैवेन्दियाणि पेरयेदा तत्कम मनसि स्यात्‌ । यदि च मनसि तादृशं कर्मं न स्यात्तर्हि नेव मनो बाद्ं कम॑ कतुंमि- द्दिणाणि प्रेरयति । परेरणाभवि च नेवेन्दियाणि कमे कुर्वन्ति । अत एव नास्तिकानां सध्याबन्दनाद्यान्तरं न भवतीति न वहिस्तत्तैरनष्ठीयते । आस्तिका- ना च तदन्तरं भवतीति बहिरपि तैस्तदनुष्टीयत इत्यनुमुयते टोके । अत आन्तस्मेव बाह्यस्य कारणमिति नियमः सिध्यति । ताटृशनियमानुरोधद्प्यान्तर [ ७ ] एव शाखविध्यतिक्रमो भ्राद्यो भवति । बाह्यस्य शखविष्यतिक्रमस्य सुरपिानादेः क्रियारूपत्वाञ्ज्ञानेच्छाक्रियाणां च कमिकत्वस्य प्रसिदधत्वा- ताटशक्रियापक्षया प्राग्वर्तिनी या तादृर्च्छा तद्विषयीमूतो यः शाक्लवि- ध्यतिक्रमः स आन्तर इति ज्ञेयम्‌ । तथा च यः शाखरविधिं मनस्ताऽ- विक्रम्य बहिः सुरापाना्टिकं यथेच्छं वतन करोति स सिद्धं सुखं परां गतिं च नाऽऽप्नोीति शछोकाथः | नन्वेवमस्तुक्तरीत्या यः शाख्रविर्धं मनस्ताऽतिक्ामति बहिरपि च परात्यक्षिकं पारदायादिकमाचरति तस्य सिद्धचादिकं नास्तीति निश्वपचम्‌ । किंतु यस्य शा- सविध्यतिक्रमः केवटं मानसिक एव । बाह्यतः क्रिया तु सवां राखविध्यनुसा- रिण्येव । पितुपितामहादिपरम्पराप्राप्तसं प्रदायसमुत्स्गे साहसाभावात्‌ । केव तत्र विहितं कमं कथिद्यथाकाठं करोति कथिचादस्यादिनि काराप्रिक्रमेण करोतीत्यन्यत्‌ । तादृरास्य तस्य सिद्धिमवति न वेति सतरां संदेग्धि नश्चेतः। तत्र सिद्धिभवतीति चेदत्र हन्त शास्रविरुद्याऽपि मनोवत्था किं षतं स्थात्‌ । न किमपि लोमकोटित्थमपि छतं मवति । अथ वक्षि न सिद्धि्मैवती- ति वेत्ता यः शास्तविधिमुत्सृज्येत्येकभव कारणं सिद्धचभावे पयवसनं नमु कामकारवर्तनमपि तत्र कारणामिति यः शाख विधिमृत्सज्येतयेतावतैव सिद्धे वैते कामकारतः; इतिं द्वितीयचरणस्य न किमपि प्रयोजनं संदृश्यत इति चेत्‌ | अत्रोच्यते-यस्य शास्रविध्यतिक्रमः केवट मानसिकस्तस्य तादृशी मनोवच्तिः एरवैसंस्कारानुरोधेन वर्षिष्णुः क्षपिष्णुवा जायते । वर्धिष्णुशरेद्टहिः सुरापानादिक- मपि स्यादिति स सन्मागेवहिभूत एव भवति । न स सिद्धिमवाप्नोति | वाद्या मनोवृत्तेः क्षपिष्णुते तु क्षयपयन्तं विटम्बः पश्चात्स सन्मार्गगाभी स्यदिवेति स सिद्धिमाप्नुयात्‌ । तथा च यः राखविध्यतिक्रमः कामकारवतैनसहरूतः स एव सिद्िप्रतिबन्धको नतु कामकारवतंनासहरूत इति बोधयितुं “ वतेते कामकारतः, इति द्वितीयचरणः साथकः । कामकारव्तनं च मानसिकं बाह्यं चेति दिविधम्‌। सुरापानादियथेच्छाचरणाविषयकं परेम मानसिकम्‌। बाद्य तु प्रसिद्धमेव । वादशद्ि- विधकमकारवतैनसहषतः शाखविध्यतिक्रमो यां प्रतिबध्नाति यस्याश्च प्रतिबन्धे न कर्मादिदेतमागेसाध्यं स्वर्गादिसखं नाप्यासेक्थविज्ञानद्रैतमाग॑साध्यं परगति- राब्दवाच्यं मोक्षसख च रन्ध शक्य सा सिद्धिः कीटशीति तत्स्वरूपे पृष्ट कायपरिदयद्धिमन्तरेण किमुत्तरं द्ादुच्रयिता । नान्यक्किमप्यपि तु कायपरिशु- | ८ िमेवोचरयेोष््य्थः। युक्तं चेतत्‌। द्ाखविध्यतिक्रमपूवैकदिविधकामकारवतेने- नाऽऽद्विवाद्राद्धः कायः पुनरधथिकतरामिवा ददि नीत इति स्पष्टमेव । ततश्च काम- कारवतैनेन हेतुना “न स सिद्धिमवामोति ' इति यः सिद्धयभाव उक्तो भग- वता स कीटगिति वीक्षायां कायपरिदाद्धयभावस्वहूप एवेति स्पष्टमेव प्रतीयते । अर्थात्सिद्धिरपि कायपरिशादधस्वरूपेवे्योषेनेव सेपराप्तम्‌। तस्याः कायपारिदादधे- रमवेऽशुद्धयवस्थायां छतं कमं फटामिसेधिसहितं फखामिसंधिरहितं वा न दै- तमार्गे नाप्यद्ेतमारग जनाधितुमटं भवेदिति युक्तमुक्तं कायपर्किद्धेरभवि “ न सुखं न प्रां गतिम्‌ ' इति। एवं च यः शास्रविधिमृत्सज्येति गीतावचनस्थासिदि- पदेन कायपरिदाद्धरेव भगवताऽभिपरयत इति स्पष्टमेव छभ्यते । इतोऽप्यपिक- विस्तरेण जिज्ञासायमिकवारमपि कायपरियुदिरामृखाग्रं पयालो चनीयेति प्रशते। ईटा निरुपमं ददयगमया सरण्याऽऽनायासतस्तत्वाथावयोधकममं ग्रन्थं स्रा समालोच्य च स्वीयस्वीयतिविधकायपरिरद्धि भावयन्तु सवे जनाः स्पृहयन्त च निराषिरयानन्दायेति भीपरमेश्वरं सच्चिदानन्दं संप्राथ्यं विरमति- पुण्यपत्तने भरावणयुङ्कतती - आनन्दाश्नमस्थप्रधानयन्थावटी- याथां गुरुवासरे संशाधनाधकतः दरा० १८६१ मारुठकरोपाह्ः रोकरशास्ती-भारदाजः । ~~~ अथ कायपरिशद्धिषिषयाणामनुक्रमणिकः । विषयः मङ्कटम्‌ अभेदेन जगदुत्पाद्नरसकसप एकस्येवाऽऽभ्रयत्वं विष- यत्वं च जगद्विवतपिादानमासा ... जगदुतपततिकमः . .. दारीरत्रितयादतलोदरणस्व- दपम्‌ कायपरिदरद्धिः ... पख्यो मनोदोषः कामः... रथृद्ेहारोग्यं वै्शासेण टि ङ्देहारोग्यं मीमांसागा- सरेण कारणदेहारोग्यं वेदान्तश- | सरेण कारणदेहस्य दौषस्तादेषय- कमन्ञानम्‌. „.. द्रो हि दन्द्रनाटिक्वत्‌ , . ६-->. परठयकाचे न मुक्तिः पटस्माकमनादयः ` मोक्षे संविज्ञान. तास्ति ... विदेहमुक्तिजीवन्मुकयोि- ` दोषः मायावादः ,.. ... द्रैतिृता महावावयोषपत्तिः भ्रुतिनं देते प्रमाणम्‌ प्‌. १--४. ५ 9.2. विषयः द्ष्टव्यशरुतिन देते प्रमाणम्‌ दा सुपर्णतिशरुतिनं दते प्रभा- 1~ 1६ = (भ्ल {--\ १-१२ \-१४ ३-२४ २ रः ९ ५२४ ४-२६ ५--८ ६-१५ ५--४ ७-१५ ८--र ८-२२्‌ ८. म्‌ ,., भरुतेरनेकरिधा प्रवृत्तिः ... विपिहि यावच्छक्तयेव ... वेतसा वेदितभ्य इति भरते- स्तातपयम्‌ ... नायमातमेति शरुतेस्तासरथम्‌ द्रैतस्य न श्रौतत्वम्‌ ... द्रेतिरृतस्य ूद्रस्थाऽश्षपस्य निरपः ,,. „., महावाक्यप्रतिपाद्चाथस्य न दारोविषाणाममनतम्‌ जीवन्रलैक्यं ब्रह्मणः सका- दाद्धिनमाभेन्नं वा... ब्रलेकेथसवहूपम्‌ ्रह्ेक्य्येदंशब्दाम्रहणेऽपि तस्य सिद्धिः दद॑राष्देन ग्रहणं भवति... प्माणविद्यर्याप्यारोतह- पेण प्रमाणवद्यतम्‌ ,.. राल्लस्य निष्प्रयाजनत्वं प१- न्त इष्टमेव तरह्मणः कथमविरणम्‌ .. अानेन-जीव भावतः .. अान्र्िध्यम्‌ ,.. ,., प. प्‌. ९००१९ १ ०--६ १०१६ ११-११ , ११२६ १२९२-६ १.१.१९६ # 4 ९९.) ५.९ १२१-२६ व , १२६.-१८ १२-२५ १५८ , १४-१६ , १४-२६ , १५-- ५, २) विषयः ` पु. प, ब्रह्मज्ञानं जायते चेद्नित्यम्‌ १५-१४ तस्य समाधानम्‌ , १५-१७ अनुबन्धचतुष्टयाक्षेपः ... १६-३ तत्रोत्तरम्‌ ,.. १६-१० अज्ञानस्य नानाशक्तयः... १६-१४ जीवस्वरूपम्‌ , १६२३ असत्यघरिताथस्यास्व्यत्वमे- देति न नियमः ,,, १७-१५ पररपरविरुद्धयोरिषिन्याय- बीजम्‌ ... , १७-२३ जीवव्र्ेकयं सिद्धमसिदं वा १८--४ त्रोत्तरम्‌ ,,, १८-९ अन्नाननिव्‌ तराससवकूपा- यावा ,,, ,.. १८१४ वोत्तरम्‌ ,.. ,,, १६१९ ज्ञानरूपस्य ज्ञानं न संभवति १८४२८ वोत्तरम्‌ ,,, १८.६० ज्ञानि गक्मणो विषयतप्रतीति- भमः अङ्ाननिवृत्तिरामसहषा- ऽन्या वति पुनः प्रभः तत्रात्तरम्‌ विधो निषेषे वेकमेव वाक्यता- तयम्‌ अश्षानं सदसदनिवाच्यम्‌, ,. दराविमो परुषो रोक हति प्रपाणविचारः .., २१-१४ इन्दिपेभ्यः परा शरां इति ® @ ® ९.२३ ® ® ® २०११ ® ® $ १ ९ 9 1 | १९१. | . १९२६. विषयः पु. प, भुतिविचारः... ... २९--२ स्वमतेन परमते दोषोद्धावनं न युक्तम्‌ ,.. ... २-२४ जात्युत्तरत्वान चोद्यम्‌ ... २३--२ विशिष्टद्वितस्यापि न भरौत- त्वम्‌ , २५--र यस्याऽऽतेतिभ्रुत्यथः ,.. २५-२७ तज्राऽऽममशब्दो विज्ञानपरः २६--४ आतसमशब्द्‌ः खशब्वुप- ... ययिवा , २,७-१ ० महावाक्ये द्यभेद्स्य विधिनं सृचनामातम्‌. , २,७- १८ महावाक्ये सक्षणा न दोषाय २५.९४ महावाक्ये उक्षभा नास्त्येषेति मतम्‌ ,.. ,,, २७२८ जातिव्यक्त्योः पेथकराकति- इयमथेकेव शक्तिः २८--६ शक्तिदुयं छक्षणा वेत्यनयी- विषयविवेकः , २९११ ` अनुमवविरुद्धे राषवेऽप्यना- द्रः र ९९.२.४६ पहावाक्षे ठक्षणाया आब. श्यम्‌ ,.. ३०-१८ महावा क्यजंज्ञने ्रिषुटी ... नास्वि , ३१.--८ टक्ष्वाथसथ प्रकारताद्यन्यत- पेन हेण भनपितिन नियमः क 9 9 ] ३ १ ध्य २ १ [ ६ | रिषयः प. प, विषयः पृ, प, प्रायोदर्शनं न॒ नियामकम्‌ ३१-२३ व्रष्टव्य इति विधिना िभ्य- नििशेषात्बोधो यथार्थः १२--२) न्‌ मेदोन सत्य एवेति तदर्थं साधनचतष्टयसंपत्तिः ३२-४ नियमः .,. ,.. ४०--५ साधनचतुषटयक्रमः ... ३२-१४ | उद्रमन्तरामिति श्रुति... साधनचतुष्टयदेषिध्यम्‌ ,.. ३२-२५ | रुतोऽथः ,.. .. ४०-)१ नित्यानित्यवस्तुविवेकः ... ३३--४ मेदस्यासत्यत्वमव भरुत्यमिप्- हृहामृत्राथफलमोगविरागः ३१३-१०. ,,, ,.. ४५४०-८ दामद्मादिषदकसंपत्तिः ... ३३-२२ सविज्ञानामविऽ्यालक्यवा- ममृक्षामेदाः ... ३४-- ६ दसिद्धिः ... ,.,, ४१-५ साधनचतष्टयकार्म्‌ ३४-२.३ | निषेधमृखनाऽऽमप्रतिपादने नत्वेवाहमितिश्छोकचतुषटयन हतुः ,,, ,., ४१-११ साधनचतुष्ठयसृचन्‌. .. ३४- २४ | यतो वाच इति भरदेति- म्यतवेनापि मोक्षस्य मन- । छतोऽथः ,,, ,., ४१-२५ सि प्रवेशः ... ३५-२३ दरेतिकल्पितो द्रैतरब्दार्थः ४२-- दोषस्यापि सवेदा न दोषम्‌ ३५-२६ | रूढिस्त॒ मध्यस्थसंमतेवपि- गीतायां साप्रनचत्‌्टय सूचने | क्ष्यते ,.. .*“ ४२-१७ भगवत आशयः ... ३६-१७ को मोहः कः शक इति... गीतायाः प्रथमप्रस्थानतवम्‌ ३६-२० भ्रुतरथः ... ... ४३--२ ममक्षोरन्यविधाधिकारापेक्षा ३६-२२ | पस्मन्‌सर्वाणीति शतदीतिक- नरह्सू्स्य द्वितीयपरस्थान- । ल्पिता्थः .,. ४६-१४ त्वम्‌ ,.. ३५--९ आधारत्रैविध्यम्‌ ४३-२६ अधिकारं विनेष्देशो व्यर्थः १८--९ ¦ दरेतिकल्यितस्याऽऽमेवामूदिति- तृतीय प्रस्थानरूपेपनिषदुष१- श्रुत्यथस्यासंभवः ... ४४-५६ यागः ... ३८-१३ | गीवेश्वरमभेद्ः कलित एव ,.. ५ ५-० 9 विततरद्धथभावे दोषः ... १८-१६ ज्ञानेकसाध्यस्य पूर्वसिद्धत्वम्‌ ४९-: 9 भेदस्य न सत्यम्‌ ... ३८-२० ¦ जीवेशयोरभेदे शरुत्यन्तरंप्रमा- अध्याहारः क करैव्यः ,.. ३८-२६ . णम्‌... ... ... १५-१२ शाब्दरपपाणविवारः ,,. ३९-१५ । मरस्यामतामित्िभुत्यथः .., ४५२१ | ४] बिषयः पृ. प, द्ेपिकसिपतस्तदर्थां न युक्तः ४५-२६ उपासत इत्यस्य द्रेतिपरकलिि- तोऽथ न युक्तः ... ४६-१२ जीवबरह्ञेक्यं गीतारत्संमतम्‌ ४६-२१ कामा मनोगता नाऽऽत्मगताः ४६-२३ द्रेतिमते वेराग्यं दुभम ... ४७--३ गीतयाऽजुनस्य कायपरिशुद्धिः संपादिता भगवता ४५-२४ सरवैधर्मानित्यस्य ताषयम्‌. .. १८--२ उपसहारस्वहूपम्‌ ,.. ४८--४ मोक्षावस्थावणनप्रसङ्खः ... ४८-१५ ` साम्यश्चतेरथः ... ... ४९--४ द्ैतिनां मते प्रमं साम्यं न ४९--९ मामेवेष्यसीत्यक्तिरदैतिनां न विरुद्धा ,., ४९-१५। मन्मना भवेत्याद्युपसंहार आक्षेपः ,.. ५९-२० उपसहारस्योवित्यम्‌ ... ४९-२५ - आक्षेपाणामृत्तराणि ... ५०-२२ प्रियतोक्तिसमतवोकतयोर्विरोधः५१-१५ पात्रम्‌ ... ... ,., ५१-१४ भक्त्य वापो बीजावापवत्‌ ५२--२ बुद्धियोगपदानं वषणस्था- नीयम्‌... ... ,., ५२-१६ बुद्धियोगप्रदानस्यत्रार्ि्दे तत ,,, ५२.२१ पवत्तेः कारणद्यम्‌ ` ... ५२-२४ सवेधर्मानित्यत्र के धर्मा प्राह्याः५३--६ विषयः ` पृ.. प, पर्मन्यागोजि न स्वरूपतः ५४-२६ रखन्यासादिधमाणां खह्प- तस्त्यागः ,,, ५५-१० मामेकमित्येक रव्दृस्यामिप्रायः ५५--२६ परमेफदत्यागो न किंतु फकद- तो धममत्यागः,.. स्वधान कमरेपः... ... ५६-१८ अन्नानङृतकमणाऽपि टेपो भवनि 9 सवेपापेभ्यो माोक्षापिष्यामी- पयुक्तेरमिप्रायः ... ५७-१२ कवापरत्ययान्तस्य विधो प्रवेशः ५८--९ स्वधमाचरणोक्तैः स्वधम॑त्या- गोक्तेश्च न विरोधः... ५८-२४ कर्मभ्रष्ठानां मतिनिरासः ... ५९--४ मामेकमित्यत्रैकमिति कस्य. विगोषणम्‌ ,.. . ५९-२४ पपिभ्यो मोक्षयिष्यार्मात्य- नाऽऽ्षेपः ,.. ,.. ६०-१५ सभाविने पापनिमित्तम्‌ ... ६०-२४ एवसंवितादपि पापानमोक्षः ६१-१६ यद्रच्छयेवजनस्य ज्ञानाधि- कार. ,, 9 41 9 धममणां स्वषूपतस्याग इवि मतम्‌... व + मन्पना भवेत्यदौ न विधिः कितु नियमः ... ६२-१३ [य [ ५] विषयः पु. प. मोक्षयिष्यामीत्यत्र प्रयोजक- ` व्यापारः ,.. ६३-१८ मां हि पाथं व्यपाभ्नित्येति श्वोकाथः ... ... ६४--४ व्यपा्रिलेत्यस्यान्वयः ,,. ६४--९ प्रथमतृतीयपाद्योन्यत्यासो न , छतः, .., ० &4.~ब ३ सवेधमांनिति विध्यन्यवहित- 90 मेवोत्तराधोक्तेरनोवित्यम्‌ ६५--१२ तत्रात्तरम्‌ ... ६५--१८ तस्मात्मणम्पेति शोकाः ६५-२५ स्वीयाचरणस्यं स्वोक्त्याऽऽ- विष्करणं न युक्तम्‌ ... ६६--७ तत्रोत्तरम्‌ ,., ६६-१५७ एवमुक्तवेति कव्युक्तिः ... ६६-२८ विराटृस्वरूपदशननाऽजनन्द्‌- विस्मयमयविषादानाम- तिश्यः ... ६६-३० क्षमाप्राथनम्‌ .... ... ६७-१५ पितुपुतर्ट।न्ताः... ... ६७-२३ सखिदृ्टान्तः ,.. ६८--६ परियादृष्टन्तः, तस्याऽनुगु- ण्यम्‌ ,.. ६८-१८ दृष्टान्तत्रय उत्तरोत्तरमाध- क्यम्‌ ,,, ६८२८ विषाशतिरकेणाजुनोक्ताव- क्षरच्य॒तिः ... .., ७०--५ वर्णानुचारणदरेषिध्यम्‌. .... ७०--९ षिषयः पु. प. व्णोश्चारणपक्रिया , ७०-१० मियायेति म चतुथ्यंन्तं पदम्‌ ७१-१६ विक्जिष्टस्थटेऽध्याहरो न ५ 1९9 प्रिथायेति चतुध्य॑न्ते पदे न किचदृनुगण्यम्‌ ... ७२-१९ प्रथमाध्यायान्वेऽजुनस्य नि- श्विता मतिः कृतस्वा कश्मटमिति मगवद्राक्यं भ्रुतवा संदिग्धाऽभृत्‌ ... ५७१-२९ गीतोपदे शानन्तरमनजुंनस्य स्थितिः , ७४-१६ आत्मोपदेशानन्तरं प्रपश्चद- शाने विदोषः ,.. ७५--२ गीताया न कमपरत्वम्‌ ... ७६-२१ गताया वेदान्त शाच्लीयत्वम्‌ ७६-३ ° गतायाः प्रस्थानते प्राम्‌- ख्ये चोपपत्तिः ,, ७७--२ गीतायाः कमपरघे वेदान्त - राद्ीयत्वं तस्या इति हेतुनं युक्तः , ७७-२४ कमणेव -हीत्यत्र तृतीयार्थः ७८--६ कमणा मोक्ष इत्यत्र न किवित्पमाणम्‌ . ७८- १२, कर्मणेवेत्यत्र न काम्यं कम ७८-१९ नापि नेमित्तिकं नित्यं च ७८-२८ कमणेति तुतीया सहशब्‌- योगे ,,, ७९-१८ [ £ ] विषयः पु, प, कम॑संसिद्धश्चोः संबन्धः ... कंन मोक्षहेतुरित्यत्र ह- त्वन्तरम्‌ + € ०-२० ज्ञ।नाभिना भस्मसात्छतं कमं न ज्ञानसहायम्‌ ... ८१--४ ञावकमेणोने सामानाधिक- रण्यम्‌ ,,. ७९. \ 9 बिषयः प, प, विश्वासोत्ादनाय कमविपा- कोक्तिः , ८८-२६ वततिक्षये कामोपदमः ... ८९-२५ अगरुं मनः कामसपकात्‌ ८९-१९ दातूरमरि कामो भित्वत्स्ं प्र- त्याययति , ८ ९-२६ , ८१-१५ ¦ कामः राबुगृहेऽन्ततः प्रविष्टः ८ ५-३० सोपाधिकेन तस्य करमेण कामस्य कषटषटत्वत्‌ ,.. ८९५३० उपाधिराहित्ये कथमुप- दाम्भिकस्य रत्ररनिबहंणाय योगः , ८१-१८ परोक्षः प्रयतः , ९०१२ पयोक्तत्वाभवि कथं कम- कामस्य वीजसादृश्यम्‌ ... ९०-२२ फलम्‌ ,.. ८ १-२३ बीजपिक्षया कामेऽतिशयः ९१--२ कर्मकाण्डस्य बाहूत्येऽपि न कामनिदखनायानेक उपायाः ९१-१४ कर्मणो मोक्षसाधनत्वम्‌ ८१-२८ सुखदुःखयोर्विरेषः ... ९१-३० अपिनििषटवद्धीनां विचारः शरुतिप्रामाण्यम्‌ ,.. ९२-१९ शिथिः ८२-२० भ्रुतेरपरामाण्यशङ्का ... ९२-३० कमकाण्डबाहृल्येपपत्तिः. .. ८ ३-१० ' फटद्नि कम्ताधनं न कतै ९३-११ जनाः प्श्चविधाः ,, ८३२२ देवानां सृक्ष्मरूपेणामि संचारः ९३-१९ तेषां संग्रहश्वोकाः , ८ ४-१७ देवानां मन्वमयत्वम्‌ , ९३-२५ काम्यकर्मवणैने शरुतेरुदेशः ८५-१२ मन्व्राणां विनियोगो नायो- काम्यकर्मेणः प्ञ्चरसादशम्‌ ८५-१६ स्प: . , ९४-१४ उप्रभोगनेव कामेोपरमतेभवः; ८७-१६ मन्वलक्षणम्‌ , ९४-१५ कामोपदामे मुख्यो हतुदोषि- ग्रहमन्त्राणां विनियोगः ... ९४-१८ दृष्टिः , ८७-१९ देवानां परोक्षपियष्वम्‌ ... ९८-१७ उपभोगे दोषज्ञानसौकर्यम्‌ ८७-२२ राष्द्ैविध्यम्‌ ... ... ९८-२९ तत्र संप्रहश्वोकाः , ८७-२६ बि विपदेहशुदेरुषयोगः ... ९९-२४ काम्ये कमणि सत्वरं प्रवतिः ८८-१३ ` कर्मन्विषाणां शुदिः १००--६ भवेवात्सल्यम्‌ .. , ८८-२५ बुद्धेः शुद्धिः ,.. १००-~-५१ [ ७ | विषयः पृ. प. , विषयः प्र. प. ्थर्देहगुिः, “` १००-२१| म्‌ ०. १०१२६ करण दहराविचारः १००२६ । सुसदुःवोमयसाधने प्रव परोक्षापरोक्षमेदेन जाने । त्तिवा निवृति्वा ... १०२-२६ वियम्‌ '"* “** 1° 1५ | कामस्य प्राबल्यम्‌ ... १०३-१३ जीवन्मुक्तिः ,.. ““ १०१२ स्पोत्कर्ेण कामस्य परा- कायपरिगद्धचनन्तरं तत्का- | भवः ,.. ... १०३१-३: इति कायपरिशुद्धि विषयाणामनुक्रमणिका ¦ ॐ तत्सद्रह्मणि नमः श्री, म. म. अभ्यंकरोपाह्वासुदेवराल्िप्रणीता कायपरिगुद्धिः। ध्यात्वा महापुरुषमांमनि सेवसन्तं दृष्टयेव दोषगणमायु विनाशयन्तम्‌ । कायांश्च दोषबहुटान्‌पविरोच्य नण ्रध्नामि कायप्रिशुद्धिमिमां तदथ॑म्‌॥१॥ आरग्यश्ाञ्चपिति यज्जगति प्रसिद्धं तस्य स्वहपमिह नोदिष्ययते कथवित्‌ । सृक्षमेक्षिकां हदि निधाय छतः प्रयलः साफल्यमेतु सुधियामवरोकनेन ॥२॥ येषां कुमाग॑पारंशीटनबद्धभावा पायो मतिः परिजिहासति साधुमामेम्‌ । ते कायशुद्धिमतुखां यदि साधयेयुरनेनं जरामरणवन्धभयं त्यजेयुः ॥ ३ ॥ इह खट सर्वोऽपि जन्तुः पुरुषात प्रयतत इति प्रसिद्धमेव । तत्र प्रम- पुरुषार्थो मेोक्षश्वाऽऽमख्हूपज्ञानादेवेति श्रतो डिण्डिमः । "विज्ञानं ब्रह्म" ( छा. ७।७।२, बृ, ३।९।२८) इति श्रुतितो ज्ञानस्वभाव भामेति निश्चीयते । अत एव च सृष्टिपरटयो पनःुनभवतः । सृष्टिपरखययोज्ञोनेकप्ताध्यतवात्‌ । तज्ज्ञानं च प्रथमतो रोकसृषटक्षणमेव । तदुक्तम्‌- * आत्मा वा इदमेक एवाग्र आसीत्‌ ० स पदेक्षत रोकानु सृजे › (ए. १।१) इति । संकल्पिता वेयं टोक- सृष्टम खस्माद्गेदेन । भरुत्यन्तरे “ बहु स्यां प्रजायेय › (ते, २।६।१ ) इयेष सकल्पाकारपद्दनेनमिदावगमात्‌। नन्वयममेदः कथमुपपद्यत इति चेत्‌। इत्थम्‌- सकत्पकाठे चायमातसाऽनाघयज्ञानाभ्रयो भूत्वा तादृशाज्ञानोपाधिमत्वेन हषेण सेकल्पयति। तथा च यथा वेषविशिष्टो नरो बाद्ववेषपरिवतेनमात्रेण अहं नरी भवामि › इति सकत्पयति तथेहाप्यज्ञानपरिणाममात्रेण ' अहं बहु स्याम्‌ › इति सकत्प उपपद्यते । इत्थमेव च द्विविधसंकलाकारपदाकयोः भरत्योरिकवाक्यता सेपद्यते । अत एव वेदमदवेतद्‌ दीनं भ्रोतमिति गीयते । यदपि सा ज्ञानशक्तिरा- मखह्पेव तथाऽपि तस्याः सकाशात्खयं भिन इव तस्या आश्रयो विषयश्च मता खोकसुष्ट निरीक्षितवानिति शरुतितातयम्‌ । यथा गर्मागारमन्धकारस्याऽऽ- भयो विषयश्च भवति तदत्‌ । एक एवाय आसीदिति भुतो श्वितीयनिषेधस्य स्वष्टमेवोक्ततवादातेव ज्ञानविषय उक्तः । आश्रयव्रिषययोर्भेद आवश्यक एवेति १ ठी° ^ आत्मनि संवसन्तम्‌ › इत्यनेन “ तमात्मस्थम्‌ ` (का, ५।१२) इति श्रतिर्थत इपनिषद्धा । २ म. वाघुदेवहालिप्रणीता- नियमस्तु वक्तमरक्यः । देवदत्त आत्मानं जानावीत्यादो व्याभेचारात्‌ । नन तत्र विषयतावच्छेद्‌कं शरीराधयुपापिमच्वमाश्रयतावच्छेद्‌कं त्वन्तःकरणोपाधिमच्वमिति रूपमभेदोऽस्त्येवेति वचेतू-इहाप्यवि्योपापिमच्वमाश्रयतावच्छेद्कमविधयाविशिष्टतवं च विषयतावच्छेदकमिति रूपमेदोऽस्तयेव । अनाद्यवि्ासनिधानमतरेणाऽऽयस्त- दविशष्टश्च विषय इति यावत्‌ । कारणत्वं च न निमित्तकारणत्वं केवलम्‌ । कि- तूपादनकारणत्वमपि । एक एवाग्र आसीदिति श्रुतावन्यस्य निषेधेनोपादानकारण- स्थान्यस्य वक्तमराक्यत्वात्‌ । उपादानकारणत्वादेव च "यद्भूतयोनिं परिपश्यन्ति धीराः › ( मृण्ड० १।१) इति शरुतो योनिशब्दुः प्रयुक्तः । उपादानकारणमपि न ॒परिणाम्युपादानम्‌ । ‹ कृटस्थोऽन्त्यामी ” ( सर्वोप० १) इति भुतौ कृटस्थत्वोक्त्याऽऽतमनो निर्विकारत्वस्य स्पष्टमेव प्रतिपनत्वात्‌ । अतो विवतीपादानमेव तदित्यभ्युपगन्तव्यम्‌ । यथा रग्जो सरप॑भ्रान्तिस्थवे सपंविवर्तोपारानमृताया रज्ज्वा भ्रान्तैः पूरव भ्रान्तिकाठे भ्रान्युत्तरं वेति का- रक्रयेऽप्येकरूपेवा वस्थितिस्तथेवेहाऽऽत्मन हति जगद्विवर्तोपादानस्याप्यासनः कृटस्थत्वे सिद्धम्‌ । ननु यथा तान्धकारादिदोषेणोद्धतं रज्जुविषयकमज्ञानं स्प॑हूपकार्थस्य परिणाम्युपादानं तथेहाऽऽत्मविषयकमनज्ञानं जगदरपकायेस्य पर- णाम्युपादानकारणे वक्तव्यम्‌ । तत्कथं समुत्पश्नमिति चेन्मेवम्‌ । तस्यानादि- शात्‌ । नन्‌ तस्याज्ञानस्यानादिते ' एक एवाग्र असीत्‌ › इति प्रागक्तभरति- धिरोध इति चेन । अज्ञानस्य पारमार्धकसस्वाभावात्‌ । एक आत्मेव परार- भार्थिक आसीलान्यक्कियिद्पि पारभारधिकं द्वितीयं वस्त्विति हि श्रतितात्पयम्‌ । तथा च यथा पटं बिकीषुस्तन्तुवायः परटोपादानमृतांस्तन्तन्पश्यति तथाऽय- मात्मा जगदुपादानभूतमन्ञानं पश्यति । पुव॑स॒ष्टचन्ते तत्तनीवरृतकमेवीजस- हितमज्ञानं यथाऽऽमानि दीनममृत्तथेव पुनः सृष्टचारम्भक्षणे तदज्ञानं कार्पो- नमृमाप्मा संकत्पयतीत्यथंः । सध एव चान्तःपरतिषिम्बितजीवसंहितानि व्यष्टिभृतान्यज्ञानानि कमेण तेतरिणामविरेषभता रिद्धदेहाश्च प्रादुरभूवन्‌ । ततः स्थृख्देहा भवन्ति । स्थटदेहेषु या तत्तज्जीवस्य मदीयता तां तादश- देहपापफपरारन्धकर्मसमाप्तो शास्ता त्याजयति तदेव मरणम्‌। तथा चिङ्गदेहपा- पकपरारन्धकमसमाप्तो शास्ता तत्र मदीयतां त्याजयति स एव ठ्यः । कारणदेहे च मदीयतात्यागो दुर्ष॑ट एव । स वाऽऽमङ्गानेकसाध्यः । स एव मोक्षः । तदुक्तं पशचद्शयां भीषिधारण्याचयिः- कायपरिशदिः। ह पथा मृञ्जादिषीकैवमाला युक्त्या समृष्टतः । दारीरत्ितयादधीरेः परं ब्रह्मेव जायते ॥ (१० द० १।४२) इति । निद्रायां तु न देहत्यागः । तु तत्र मदीयताबुद्धिरेवाज्ञानेनापहूनुता, अत- स्तत्र देहत्याग उपचर्यते । तदानीं प्रत्युत " प्राणेन रक्षनवरं कृर- यम्‌) (ब०४।३।१२) इत्येवं देहसरक्षण भ्रुतावुच्यते । अतस्तत्र तदानीं नेव देहत्यागप्रयुक्तं दुःखम्‌ । तथा देहे मदीयताबुदधिरेव यदा त्यज्यते तदा स जीवन्मुक्त एवेति तदुत्तरं कदाऽपि देहपाते दुखं न भवति । विद्यार- ण्याच्थैश्च यच्छरीरत्रितयादात्नः समृद्धरणमक्तं वदेहे मदीयताबुद्धित्याग - रूपमेव । बुद्धिश्च चिङ्नदारीरान्तवर्तिनी । साच यदा ममतां विषयी करोति तदा मरिनेत्य॒च्यते । अहता ममता वेत्येतौ विषयौ बृद्धेम॑ख एव । विङ्खगश- रीर च बुद्धिपरधानम्‌ । रिषङ्कशशरे च कायपरिददिरीदश्येव । स्थखशरीरे च या कायपरिशुदर्वै्यशाखे कथिता तां संपाद्य तया दिङ्खदेहदाविः संषा- द्नीया । तस्यां च जतायां चिष्खन्देहे ये कामक्रोधादयो रोगस्ते नष्टा भवन्ति । ततः क्रमेण कारणदेहे शद्धे सद्यो मृक्तिनं क्षणमपि तत्र विरम्बः। केवलेन वेद्यशास्चेण तथा पव॑मीममासाशालेणापि च न मोक्षमागंपतिबन्धो निवायते । प्रतिवन्धकश्च मुख्यो मनसो दोषः कामसंज्ञकः । तदुक्तं भगव- द्रीतायाम्‌- काम एष कोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वेरिणम्‌ (गी ० ३।३७) इति । का्थेमित्येव यत्कमम नियतं क्रियतेऽजुन । सङ्घः त्यक्तवा फटं चेव स त्यागः साच्िको मतः॥ ( गी ° १८।९ ) इत्येवं मोक्षमागाधिकारसंपच्यर्थं हि साचिकस््याग उक्तः । तदुपपत्तये वे्यशाखे किमपि नोक्तम्‌ । केवटे स्थृठेऽस्मिन्भोतिके देह आरोग्यसेपादकं वेधशाखम्‌ । तचोषधसेवनेन भवरोगसमानाधिकरणान्वातपित्तकफा- वस्थानदेषम्यदोषमुखकानन्याजञज्वरादीन्रोगानिवारयति नतु भवरोगविनाशये- षद्पि प्रयलः। भवरोगो हि कारणदेहमारभ्य प्रव्तस्तत्तबन्धेन चिङ्खनदेहे, तत्संबन्धेन च स्थृरदेहे प्रवृत्त इति तस्य करणदेह एव विकित्साऽऽश्यकी । टिङ्कदेहे चाऽऽरोग्यसंपादकं पूर्वीमां शाम्‌ । तच नेमित्तिकं यत्कमं॑प्राय- ध्ि्ताख्यं तादृशोषधसेवनेन भवरोगसमानाधिकरणानजस्तमसोराधिक्यदोषमृल- कानन्यान्महापातकादीन्योगानिवारयति । तदुक्तम्‌- ४ म. वाष्देवहानिप्रणीता- रोगनाशकपदथयोजनं शक्तिवर्कपद्ा्थसेवनम्‌ | धातुसाम्यकरमनमक्षणं वैद्यकं तरिविधमेतदुच्यते ॥ वैद्यकं दिङ्कदेहस्य वेद्‌ एवोच्यते बुधैः । तत्र पापनाशकानां नेमित्तिककर्मणां मनोवत्तिप्राणवच्युत्ताहकानां काम्यकम॑- णां मनःप्राणेद्धियाणां पमाणानतीतत्वमवस्थापयतां नित्यकर्मणां च पतिपादनात्‌। परिणामे हितं च वेदं विना दुःसाधमेव । यतो यथा- यादे दुष्टं भवेद्रक्तं त्ववि दोषस्य का कथा । यद्यदुष्टं भवेद्रक्त त्वायि दोषस्य का कथा ॥ अत्रोभयत्र करमेणोषपेनाप्यसाध्यत्वमोषधं विनाऽपि साध्यत्वं च हेतुदुयम्‌ । तथा- क यदि दुष्ट भवेत्स॒क्षमं स्थृठे दोषस्य का कथा । यद्यदुष्टे भवेत्सृक्षमं स्थरे दोषस्य का कथा ॥ इत्युक्तरीत्या स्थृख्देहारोग्यताये रिडबदेहासेग्यताऽऽवश्केव मवति । साच शरुतिप्दरदीतमागानुसरणे सत्येव भवति । यद्यपि पूवेमीमांसाशासख्े न भवरोगवि- नाश्ायेषद्पि प्रयत्नस्तथाऽपि तेन पूुवमीमांसाशाखेण बहूपर्तं मन्ये । यद्यं महाशनः काम एकपदे निर्विषयः करतमराक्य इति विचिन्त्य तस्य कामस्य परतः साचिकं विषयं निधाय राजसात्तामस्नाच्च विषयादृद्रीरतो मीमसिाशास्रेण । साचिकविषयानुसारिकामाविष्टचित्तश्च तादृशसेस्कारदाढर्ये यदि कदाविपरव- स॒रृतव शात्साखिकविषयेष्वपि दोषान्पशयेततर्खपि नेव राजसतामसविषयाननुसरे- तमत्य॒त विचरेण साखिकानपि विषयान्परिहपु प्रयेततव । ततश्च स मेोक्षमा- गौधिकारी भवति । विचारं कतुमपि च सामीचीन्येन मनसः पवत्तिः स्थ॒टश- रीरस्याऽऽरोग्ये सत्येवेति तादृशारोग्यसपादकं वेद्यकमपि परम्परयोपकरोप्येवेति बोध्यम्‌ । कारणदेहे चाऽऽरोग्यसंपाद्कं वेदान्तशाखम्‌ । तचाऽऽमन्ञानरूपोषध- सेवनेनाज्ञानदोषम्‌ठकमनादिभिवरोगं निवारयति । ननु कारण रारीरमज्ञानरूपम्‌ । तत्र दोषोऽपि चाज्ञानमेवोच्यते । तत्कथमेतादति चेत्‌-उच्यते । अनादि चैतद्‌- ज्ञानं प्रातिमासिकम्‌ । प्रातिभासिकस्य च वस्तुनोऽज्ञातस्य नेव का्ैकारित्वम्‌ । यथा व्यावहारिकात्सप॑दज्ञातादमि दंशः संभवाति न तथा प्रातिभासिकात्सर्षा- कायपरशुदधिः। ५ दृक्षाक्किविद्पि कार्यं भयकम्पादिकं जायमानं दृश्यते । किंतु ज्ञातदेव । वचं सपंज्ञानमपि यदि प्रातिमासिकत्वेन जायते तदा तस्मादज्ञतादिव मयकम्पादि- कायस्याभाव एव दृश्यते । नन्वेवं निरीक्षणकाठे निरीक्षितुरनाधन्ञानविषयकं प्ातिमािकवेन ज्ञानं नास्तीत्यमभ्युषेयम्‌ । तच्च सुतरां नेव संमति । जीवस्य तथा संभवोऽस्तु नाम । निरीक्षणकतां चाथमीश्वरस्तस्य कथं याथातथ्येन ज्ञानं न स्यादिति चेत्‌-उच्यते । ईश्वरस्याज्ञानविषयकं प्रातिभासिकत्वेन ज्ञानं नास्तीति न मन्यामहे । किंतु यथा ठोके कशनैन्दरजादिकः पुरूषो लोकानां चमत्कारं प्र्दायन्स्वयं तत्रत्यपदा्थांनां याथातथ्येन ज्ञानवानप्याकसिकान्तपादीन्पदा- थन्पद्शंधति तथेवातज्र बोध्यम्‌ । ननु तदानीं तस्येन्द्रजाठिकस्य पुरुषस्य ताद- दासपादिपदार्थाः सपंत्वादिना प्रतीयन्ते न वा । प्रतीयन्त वेत्तस्य याथातथ्येन ज्ञानं तत्पमतीतिपरषिबन्धक कृतो न जायत इति वक्तव्यम्‌ । नहि रज्जत्वेन रज्जं जानानस्य सप॑प्रतीतिभेवति। न प्रतीयन्ते वेत्‌ पेक्षकाणामयमाकासिकसपा- दिपदाथदशनक्षण इति तेनैन्द्रजाटिकेन कथं ज्ञायते तदुकतव्यमिति वेत्‌-अत्र केविदित्थं समादधते । प्रातिभातिकं कारणं याथातथ्येन जानतो दृष्ट्या कार्ये न प्रतीयत इति सत्यमेव । कितु सुष्ट्यारम्भक्षणे तस्मिनुपादानमूतेऽज्ञाने कुवद्रपतामनुसंद्धातीश्वरः । तेन च तदानीं तदज्ञानं पस्फुरदूपमिव रिविद्िप- रिवरषते । तेनैव रक्षणेनायं जगदुत्पत्ति विजानातीश्चरः । तथन्दरजाटिकोऽपि सपादीन्पदाथौनपश्यनपि केनविदुपादानगतेन सूक्ष्मेण लक्षणेन सपादीन्दाथां- नुषनान्कल्पयति । नैतदयुक्तिसहम्‌ । ईश्वरो हि भक्तस्य दुःखं निवारयन्‌ दुःखसाधनं दृष्ट्वैव तन्निवारयतील्येवोवितम्‌ । अन्ये वित्थं वणंयन्ति | प्रातिभासिकं कारणं याथातथ्येन जानतोऽपरि--यावत्तज्ज्ञानं परोक्षं तावत्तदृषृषट्या कायंमितरजनदृष्ट्येव प्रतीयत एव । केवटे कायंमपि तद्दृष्ट्या प्रातिभासिकववेनैव प्रतीयते । इतरजनदृष्ट्या तु व्यावहारिकतिन प्रतीयत इति विशेषः । परुतमनुसरामः । कारण शरीरमनादयज्ञानरूपामिति सत्यमेव । तद्विषयक च ˆ इद्मन्ञानम्‌ › इत्येवं ज्ञानं यन मवति तदनाधज्ञानविषयकमज्ञानं कारणशरी- रस्यानाद्यज्ञानषूपस्य रोगः । तस्य रोगस्याऽऽत्मन्ञानेन विनाशे “ इदमज्ञानम्‌ ; इत्येवंरूपेण तद्नाधज्ञानं ज्ञातं भवति । एवमनायज्ञाने याथातथ्येन ज्ञाते ज्ञातु- रिच्छाया अभावे वत्कार्यकारि न भवतीति स ज्ञाता भवरोगान्मुक्तो भवति । ६. भ. वादुदेवश्ािप्रणीता- अत्रेदुपवषेयम्‌ । प्रलयकाटे सां सारिकाः सवं एव पदार्था विनश्यन्तीति तदा- नीमनायासेनैव सर्वेषमिव जीवानां कुतो मोक्षो न भवति तदिदानीमुच्यते | ठोके यथा षटस्य षटयपेक्षया सक्षमेण मृत्तिकारूपेणावस्थितो घटना उच्यते तथेव परयकाठे सर्वषां वस्तूनां नाशो भवति सृक्ष्माणामपि स्ष्मतरकूपेणाव- स्थानम्‌ । यदुपेक्षयाऽन्यद्न्तरं हपं नास्ति तद्रूपेण वस्थानपिति यावत्‌ । तादृशं चाज्ञानमेव । तच्चानादि स्वीकार्यम्‌ । तवाज्ञानं सर्वषां पदाथानामान्तरमिति भावूपमेव न तु ज्ञानामावरूपम्‌ । तत्रैवामुक्तमो गानां जीवरूतकर्मणां भावकू- पाज्ञानविशेषर्पेणावस्थितिः । ईशरतकमंणोऽपि तथेव । तादृशाज्ञानसंबन्धेन च पुनः पूर्ववत्सृष्टः । अत ईशस्य न वैषम्यनर्षण्यदोषटेशः । “धाता यथापुवे- मकल्पयत्‌? ( म. ना. ५।७) इति श्र॒तिरर प्रमाणम्‌ । तथा च प्रटय- कटेऽप्यविनष्टाः केचितरदाथीः पुनः रुष्ट्योारम्भकाठे प्रादुर्भवन्ति । अत्रायं सग्रहः जीव ईशो विशुद्धा चित्तथा जीबेशयोर्भिदा । अविद्या तच्धितोर्योगः षहस्माकमनादयः ॥ इति । अव्र च विशुद्धाविन्धतिरिक्ताः पश्च पदाथा अनादितवेनाभिमत। अपि सान्ता भवन्ति । यथा नेयायिकनयेऽनादिः सान्तः प्रागभावो मवति तदत्‌ । ननु सादि- तवसान्तत्वयोः समानियतत्वं दृश्यते । युक्तं चेतत्‌ । आदिरुषत्तिः । अन्तो विनाशः । उतत्तिश्वावयवसंयोगेन । तथा विनाशोऽवथववियोगेन भवतीति पसिद्धमेव । परमाणद्यसयोगाद्‌द्रयणुकोतत्तिः । परमाणदुयविभागाच्च दयण- कनारो भवति । तथा चात्र जीवादीनां पश्चानां सादित्ाभवे कृथं सान्तत्व- मुच्यते । न च भावविषय एवायं नियम उक्तयुक्त्या सिध्यति । तथा च जीवे- दायोरभिदाया अमावकूपायाः सादित्वामवेऽपि सान्ततवं स्यात्‌ । तथेवादिद्ाया अनिवंचनीयस्वरूपाया उतत्तिरवयवसंयोगेन भवतीति वक्तुमशक्यम्‌ । तथा च तजाप्युक्तानेयमस्याभाव इति सादित्वाभावेऽपि सान्तत्वं वक्तुं शक्यम्‌ । अविद्यायाश्वानिवेचनीयतेन तथोगस्याप्यनिरवंचनीयत्वात्तत्रापि सान्तत्वं॑वक्तं राक्यमिति वाच्यम्‌ । तथाऽपि जीवेशायोभांवयोर्थ्वचनीययोश्च सादितामावे सान्तत्वं स्वीकतुमशक्यामिति चेन्भेवम्‌ । जीवेशयोरन्तो नाम न विनाशः। फिंत्वयं जीवोऽयमीश इति परतीत्यभाव एव । तथा च तयोः सान्तत्वमोपचा- रिकमित्यदोषात्‌ । कौयपरिशद्धिः। ७ अन्तश्व्तेषां मेोक्षकाट एव । स चाऽऽसज्ञानेनेव । नान्यः पन्था विद्यतेऽय- नाय › (शे. ३।८) इति श्रुतेः । मोक्षे सवविधमनोवृत्तीनां मनसा संहेवाभवि केवरध्िदूप आतमाऽवशिष्यते। तदानीमयमासेति संविज्ञानं नास्त्येव । विषयविषयिभावस्याभावात्‌ । ज्ञातुश्च तदानीं ज्ञात॒त्व्पेणानवास्थितैः । यथा दर्पणोपाधिगिनाशे प्रतिभरिम्बस्य मिम्बहूपेणेवावस्थानं भवति तद्वत्‌ । एतेन द्पेणोपाधिविनाशे प्रतिविम्बविनाश इवाज्ञानोपाधिविनाशे मोक्षकारे जीव- स्यापि विनाशः स्यादिति स्वविनाशाय मुम्षुः कथं प्रवतत इति परास्तम्‌ । यतो द्पणोपाधो प्रतिबिम्बददनसमयेऽपि च बिम्बसत्ताधीनसत्ताकस्य नेव परथकृसत्ता प्रतिबिम्बस्य । किंतु तदानीमपि बिम्बरू्मेणेव सत्ता । केवरं तदानीं पृथगिवावभासते । तथा च यथा कंचित्कारणं का्यात्ित्तिक्षण एव विन- श्यद्पि कारणतवेनोच्यते यथाऽन्धकारः प्रदीपानयनस्य कारणं भवति तथेवाऽऽ- तमज्ञानमत्र मोक्षस्य कारणं भ्रुतावुच्यते । मन्वन्धकारविनाद् एव प्रदीपानयन हेतुः, तथाऽ नाऽऽमन्ञानविनाश एव मोक्षे हेतुः । तथा च कथमयं दृष्टान्त इति चेन । ' कार्योखत्तिक्षण एव कारणविनाशः › एतावन्मात्रेण दृष्टान्तोप- दानात्‌ । अन्धकारस्यापि विनाशद्रारा दीपानयनहेवुत्वमस्त्येव । अथवा धृम- रकटसाधनकं गमनं ग्रमान्तरपिः कारणं भवति । तत्र च भ्रमान्तरप्रािक्षण एव तत्कारणस्य धूमशकटगमनस्यामावो भवति तद्रदिति दशन्तो बोध्यः । इदं चाजावधेयम्‌-अयमातेति विज्ञानं मोक्षे नास्येवेति यदुक्तं तद्विदेह- मक्त्यवस्थायां द्रष्टव्यम्‌ । जीवन्मुकतिदश्यां तु यद्यपि तादृशं ज्ञानं संभवति तथाऽपि तद्नस्तिकस्पमेव । ननु मुक्तयवस्थायामहकारस्य नाश इदेताया अपि विनाशादयमासेति ज्ञानस्य नेव संभव इति चेन । तदानीं मनस्यहमित्यभिमा- नाभविऽप्यन्तःकरणभतुष्टयस्य वस्तुतः सत्वेन तष ॒ च पुवसंस्कारवशाद्यमा- सेति ज्ञानस्य संभवसचखात्‌ । यथा स्वापे कस्यवित्पूवसंस्कारवशद्राकृप्रवर्ते तदत्‌ । अत एव तशनीं जायमानमपि सवमेव ज्ञानमनस्तिकत्पं भवति । इत्थं श्रुतीनामिकवक्यताया अन्यथानुपपच्या सिध्यन्‌ ' मायामात्रमिदं द्वैतमद्वैतं परमार्थतः) ( गो. पा. १। १७ ) इति माण्डूक्यकारिकातः स्वरसतः प्रतीतोऽन्यत्र श्रुतो क्ाप्यनिषिद्धश्च योऽयमविदावादस्तमनुसृष्येयं प्रकरियाऽभि- हिता । एतदुक्तं मवति । । वत्वमापि ". ( छा, ६। € 1७ ) हत्यभेदुमपिज भ. वासदेवरािप्रणीता- पादकश्ुतया जीवतरलणोरेकये शरुविभमाणनिभिते तद्न्यथानुपपच्याऽयमा्ै्यावादः भरौतवेनाऽऽभितः श्रीमच्छंकराचयंः । न तेषां तत्राभिनिवेशः कथित्‌ । अविधारब्देनाज्ञानमुच्यते । विधयाशब्द्स्य ज्ञानवावैत्वात्‌ । इयं च निसर्गत एव त्रिगुणात्मिका । तवर शुद्धसच्वप्रधाना मायेत्युच्यते । मदिनसच्वप्रधाना त्ववियेत्युच्यते । तदुक्तम्‌- तमोरजःसच्वगृणा प्रृतिर्हिविधा च सा । सचखरद्धयाविरुद्धिभ्यां मायाऽविद्ये चते मते ॥ (पं. द. १।१५) इति । स्वस्य प्रकाशात्मकस्य गुणस्य शुद्धिगृणान्तरेणाकटुषीरृतत्वमिति तत्र टीकायां सपष्टम्‌ । एतदृविद्यापदवाच्यमज्ञानं जगन्मूखकारणमनिर्वचनियमित्यगत्या स्वीकतव्ये भवति । जगदुपादानकारणस्य निवक्तुमशक्यत्वात्‌। तथा हि-तच्चा- नादि। अथानादिशब्दस्य कोऽ्थंः। आदिनास्त्येवाथवा सनपि न ज्ञायते । नास्त्येव चेत्सा प्रतमनुमयमानो मध्यः कथं स्यात्‌। किंचाऽऽदिनांस्ति वेनित्यमेव तद्वति । तथा च तस्य मोक्षे कथं टयः । अथानादिः सान्तः प्रागभावो यथा तथेवेदम- ज्ञानमिति वेनेतद्यक्तिसहम्‌ । आदिं विनाऽन्तस्य वक्तुमशक्यत्वात्‌ । अथास्या- ज्ञानस्याऽऽदिरस्त्येव । केवटं स न ज्ञायत इति द्वितीयः कस्पः समाश्रीयत इति चेत्‌-यद्यतपत्तिरस्ति तर्हि तदानीं तस्या अवस्थायाः काऽपि कल्पना स्येव । तथा च कीदशी साऽवस्था स्यादिति विभावनीयं भवति । इदानीमनुमयमाने वैषम्यं तद।नीमस्ति न वा । अस्ति चेत्कथं तस्य निरपेक्षस्य सिद्धिः । नास्ति वेत्कदा कृथं च तद्रेषम्यं समुतपननामिति वक्तु न राक्यते । तथा च पृक्षद्येऽपि युक्तियुक्तं किंविद्ुक्तुं न शक्यत इत्यतोऽनिवचनीयस्वहपरमेव तदित्यङ्कीरृतं भवति । . मनु तस्य तवं ववमिति षष्ठीततुरुषेण तखमित्येकं पदं सामासिकं परि- फरप्य मेद्वादिभिः श्रत्य्थौ योजितः । तथा रामानुजीयेरापि जीवन्रह्मणोः दारीररारीरिभावमाभित्य ररीरशरीरिणोश्वामेदमारोप्य भुत्यर्था योजितः | एवं दवेतिनां मतेऽपि तस्याः शुतेरुपपत्तिमवतीति वेदुपपत्तिरेष। नतु द्वैते प्रमाण- मृतेषा शरुतिः । उपपत्तिनाम सिद्धान्त इति गृहीतस्य कस्यबिद््थस्य श्रुतिविरोधः प्रतीयते वेदथान्तरयोजनया वद्विरोधसेपादनम्‌ । नतु स श्रुतितः स्वरसतः पतीयमानः सरखीऽथः। एतादृशीमुपपातते कुवैता च प्रामाण्यच्छटेन भुतेरपामा- ए्रयमेव स्वीङतं मति । तथा चोक्तम्‌- कायपरिद्द्धिः ९ अप्रामाण्योकतिपयाय उपपत्तिवचो मतम्‌ । यथा मूखोक्तिपयायो देवानां परिय इत्ययम्‌ ॥ इति । अपि च~उपपक्तौ परवर्तन्ते उज्जन्ते ये नणां पुरः । व चनस्याप्रमाणतवं प्रतिपादयितुं किल ॥ इति च | िचास्वेवमुपपत्याऽपि यथाकर्थवित्तादृशशरुत्यविरोधतंपादनम्‌ । नतु सा शरुतिः सिद्धान्त इति गृहीते स्वाभिमतेऽथं प्रमाणभूता मवति । यो र्थः भ्रुति- वाक्यातस्वरसतः सरर इति प्रतीयते तत्रैवार्थे तद्वाक्यं प्रमाणं भवति । तथा च दैतवादिमिद्ैतविषये भुतिवाक्यमेवान्यक्किित्पमाणतया परदृरशनीयं मवति । यातुद्ैतिभिरात्मा वा अरे द्रष्टव्यः (व्र. २,।४।५) इति भुतिभदे प्माणत्वेनोपन्यस्ता सा न संमवति । एष हितेषामारायः- द्रष्टव्य इति हि इदर- नविधिः । सच द्रष्टा दृश्यं दरिश्रेति तरिपुटीमन्तरेण नोपपद्यते । तथा च दरि- करता द्रष्टा भिनः । दरिकर्म दृश्यं ततो भिनम्‌ । दरिक्रिया च ताभ्यां भिनेति मेद आवश्यक एषेति दृदनविध्यन्यथानुपपच्या भेदः सिध्यतीति । किंतु तत्रैव- मुच्यते । ददोनविधितः पूर्वे ताद्शोप्देशाय या भतेः प्रवृत्तिः साऽपि तत्रोपदेष्ट- पदेश्यमुपदेशश्चेति तिपुरीमन्तरेण नोपपद्यते । तथा चोपदेष्री भरुतिरभिना । उप- देश्या नरस्ततो भिनाः । उपदेशक्रिया च ताभ्यां भिनेति मेद्‌ आवश्यक एवेति प्रवत्यन्यथानुपपस्या भेदः सिध्यतीति कुतो नोच्यते द्वेतिभिः । किमर्थ तन्न देतिनस्तृष्णींमावमास्थिताः । तथा तच्वमरसीत्यादिमहावाक्यविषयेऽपि श्रुतेः पवृत्यन्यथानुपपत्या भेद्‌ः सिध्यतीति कृतो नोच्यते । अथ दतिनामयमभि- पाययथा केनविदुच्चारितं राब्द्मनुकृव॑नगत्या तथेवोच्चारयति । तत्रानुका- य॑मूतः शब्दः साधुरशब्दो वाऽस्वसताधुशब्दो वाऽस्तु तत्रोदासीन्मेवादलम्बते । अन्यथाऽनुकायस्वरूपभङ्खःप््तः। तथाऽोपदेश्याञ्ञीवानुपदेष्टं पत्ता भुतिरगत्या भेदमवरम्बते । अन्यथोपदेश एव न संभवति । अनादिकाटमारभ्य भेदं गृहीतेवोपदेश्यानां जनानां व्यवहारे पवृत्तत्वात्‌ । तथा चोपदेशान्यथानुपपत्या भेद्‌ः सिभ्येनतु तस्य भेदस्य सत्यत्वं सिध्येत्‌ । यथा साधुशब्द्‌ं विजानता पण्डि- तेनाप्यपशब्द्मनुकृव॑तोारितः शाब्दः साधुरेवेति न निणेयस्तथा भरुत्यासप्युपदे- शा मेदं गृहीत्वा प्रवत्तथा गृह्यमाणो भेदः सत्य एवेति न निर्णयः । अत उपदेरान्यथानुपपत्या सिथ्यमानस्यापि मेद्स्य सत्यत्वे सा श्रुतिनं प्रमाणत्वेन ४ $° म. वासुदेवक्ाचिप्रणीता- पुरस्कारमर्हेति । अतस्तत्र ददैतिनामोदासीन्यमिति वेतू-अग्रे दृशंनविध्यन्यथानु- पपत्याऽपि सिध्यमाने मेदेऽप्येवमेव दष्टं नेहि । तत्राप्युपदेश्यजीवानुसारेणेव श्रुत्या द्‌ शंनविधानात्‌ । तथा च भेदस्य सत्यत्वे द्र्टम्य इति भरुतिनं प्रमाणमिति सिद्धम्‌ । अथ "द्रा सुपर्णा० › (श्रे ४।६) इति भ्रुतिद्ैतविषये प्रमाणमिति चेन्मैवं वादीः । यथा हि तच्यमसि!(छा० ६।८।४७) इति श्रुतिरदेतं विधत्ते तथा ' द्वा सृपणा० › इति भरुतिर्नेव दतं विधत्ते | कितु दते सिद्धवद्‌- गहीत्वाऽन्यरकि विदधते । एतादश्य : श्रुतयश्च कर्मकाण्डगताः स्वी एव । देत- दृशिन एव जना उप्देश्या इत्यतो दतं सिद्धवद्गृहीतवा ताः प्रवृत्ताः । बालं धरति बादमाषयेव वक्तव्ये मवति । किं बहुना ज्ञानकाण्डस्थश्ुतिरपि दैतान्त्मतं शब्दाथसंबन्धे गृहीतेव परवत्ता भवति । नेवावता दैत तादशशरुतिपरमाणेन सिद्धै मवति । उपदेष्टा हि नानाविधानामृषदैश्यानां मतिवेचिन्यास्सवैषां च प्ज्ञा- भेकेनैव प्रकरेण सन्मे संग्राहयितुं न रक्नोि । पररते च भुतिरुषदेष्डरी | उपदेश्याश्च जीवासानो यथाकर्म यथाश्रुतं संप्रपरष्वनन्तजन्मसु द्रैतमर्भिण संच- रन्तो टढसंस्कारवशानेकपद एवाऽऽमेक्यं निश्चेतुं प्रभवेयुः । अतः सत्येनास- त्येन वा येन केनापि मर्गेणोपदेश्यस्य प्रज्ञायां शनेः रनेरासेक्यबोधानुगृण्ये सेपादयितुं श्रतिः प्रवतेते | कविदात्ानमण॒तरतवेन व्णेयति क्चिन्महत्तरत्वेन कविदव्यापकलेन कवित्सरवज्ञवादि गुणेश्चपयेवे विधिमुखेन प्रवपैते । कषिच्च यद चाऽनभ्युदितं, यन्मनत्ता न मनुते (के, ४.५) इति । कविच्च निगुंणरब्दे- नैवे निषेधमुखेन प्रवपैते। किच्च यतो वाचो निवर्त॑न्तेऽपराप्य मनसषा सहे- वपेवं बाङ्मनोनिवच्यपादानव्वेन वणयि । नरिहोत्तरतापिन्यां तु ‹ अव- चनेनेवानुभवनुवाच ? ( न० उ० ७ ) इत्येवमवचनेनेवाऽऽमानुभव उक्तः । तथा चोक्तम्‌- बोधयन्त्यातमनो रूपं परवत्त।ऽपि पुनः शतिः । अशक्ता निगुंणं वक्तुं पर्यायेण समभ्यधात्‌ ॥ धथा-बोधयन्ती पतिं साध्वी मयोदावृतमानसा । इदानीं तत्र कोऽन्यः स्यादित्येवं भाषते ध्रुवम्‌ ॥ इति । अभ्र सर्वत्र पा्॑न्तिकोदिष्टायक्यान भरुतीनां मिथो विरोधः शङ्कनीयः । जगत्यस्मिम्यस्य घो गुणो निषेषो वा कस्यविद्विरेषपरिकितस्तृारा तैनाऽ्मेर कायपरिशुदधिः। ११ श्वरूपं प्रथमतः कल्पनीयमिति हि भरुतितातरयम्‌ । ननूपदेश्यमतिवेदिन्येणानेकरैः पकरिरात्मस्वरूपवर्णनमस्तु नाम । किंतु तेऽनेके प्रकारा अन्धगजन्यायेनेकव संभविनोऽेक्षिताः । अनर तु श्रुतिषु वर्णिताः केवचित्मकारा एकत्रासंभविनो दृश्यन्ते । तथा हि-अणीयानिति महीयानिति च मिथो विरुद्धं हर्यते । तथा एषोऽणारात्मा चेतस्ता वेदितव्यः (मु० ३।१।९) इति, यन्मनसा न मनुते › इति च विरुद्धं दृश्यते इति वेद््राऽऽहुः । अणीयस्तवै न परिमाणतः कित्वणीयस्तवं सृक्ष्मतरत्वम्‌ । सक्ष्मत्वस्य च . महच्येनाऽऽकाश इव न विरोधः । तथा चेतसा वेदितव्य इत्यत्राऽऽमस्वरूपं मनसा विभावनीयमिव्युच्यते । स्वं- वैव हि विधो यावच्छक्त्येव विधाने तातप्थं दृश्यते । मोक्तव्य द्रष्टम्यमित्युक्ते नैव स्वौवयव शः कार्येन भोजनं दुरशनं वा विधातुमिष्यते । कितु यावच्छ- कत्येव । तथा च मनसवानुदरष्टव्यम्‌ , चेतसा वेदितव्यः, इत्यत्र मनस्ाऽऽमवि- न्तने यावच्छक्त्येव विधीयेते । रक्तश्च न सवषां समाना । अधिकारिभेदेन तस्यां तारतम्यमवश्यं भाव्येव । तस्य।श्वातर परा कष्ठ कीदशी सा यन्मनसा न मनुते, मनसा सह वाचो निवर्तन्ते, इत्यत प्रदूरिता भवति । शुकाचार्यसदृरेन शान्ततरमनसा विदुषा यद्यप्यालखद्पं विभावयितुं प्रयत्यते तथाऽपि पय॑ते मनसो निव॒त्तिरव स्यात्‌ । अशब्दमस्पशमरूपमन्ययमित्यादिकानि विजरो विमृत्युरित्यादीनि चोपनिषद्रतान्यात्वणनपराणि सकलानि श्रुतिवाक्यान्या- रोच्य॒तदनुसारेणाऽऽतमस्वरूपं विमान्यते चेत्तत्र मनोवृत्तेर्षिरतिरेव स्यात्‌ । मनोऽपि हि भोतरादीन्दरियविषयानतीत्य न विभावनां कतु प्रभवति । इन्दिाणां गर्त विषयसंनिकर्षाधीना संनिकर्षाभविऽपि च मनसो गतिभंवति । एतावानेव विशेषः । विषयास्तु तुल्या एव॒ । षष्ठस्येन्दियस्य तद्विषयस्य चाभावादेव मानसिकी कल्पनाऽपि वादरी न भवति । तदुक्तम्‌- दाब्दाद्या एवं विषया अक्षाणां मनसोऽपि च । संनिकषौधीनतायां वेषम्यं स्यात्तु केवरम्‌ ॥ इति । तथा च मनोवृतिनिवात्तिपयेन्तमातमस्वरूपविभावना कार्येति ' चेतसा वेदितव्यः ! इ्यािभतीनां तातयेम्‌ । नतु “ यतो वाचो निवतन्तेऽपर्य मनसा सह, इत्येतादृशी श्रुतेरपि यत्र गतिस्तत्र का वातां माट्रशाम्‌ । अतश्च तुष्णीमेव सभेयम्‌ | नत्वात्मप्रवचन आसविन्तने च प्रवर्तितव्यम्‌ ' इत्येताट्राक्ुद्रवि- १२ म, वाष्देवहाजिप्रणीता- चारस्यावसरो न देयः । यतो वाचो निवर्तन्ते, इत्यस्याः शुपेरेदेव वतर्य यदनवरतं प्रवचनं कुर्बतां निसर्ग॑व एष वाचो निवृत्तिभववीति । एतेन- वाधिव॒त्ति कथयितुं कथं वागेव षतेते । मुकोऽस्मीपिवदेतत्स्यादभदयं शरुतेवंच; ॥ हृत्येतद्पास्तम्‌ । भरुतितासर्याज्ञानात्‌ । ˆ नायमात्मा प्रवचनेन उभ्यः” (का० २।२३, मृ ३।२।३) इत्यस्याः श्रुतेरपि न प्रवचनविरामे तात्पय॑म्‌ । किंतु प्रवचन कुयदेव तच्च तथा कतंव्यं यथाऽनवरतमात्मपवचने कुवत आत्मयाथात्यस्य वागविषयतवेन निसर्गत एवाऽऽप्मानमटब्ध्वैव प्रदचनादिरामो यस्य मवेचमेवाऽऽ्मा स्वीयत्वेन वृणुते तेनैव च ठभ्योऽयमात्मा तस्येव चायमात्मा स्वयाथास्यं प्रका- दयतीति । एषैव च नायमात्मेति भरुतिगतयोः पर्वोत्तरार्षयोर्भेथः संगातिर्ोध्या। न मेधया न बहूना श्रतेनेत्यस्यापि ताल्॑मृक्तरीत्येव बोध्यम्‌ । प्रृतमनुसरामः । यथा च (तत्वमसि, ( छा० ६।८। ७) इति भ्रुति- जी ब्रह्मणोरमेदं विधत्ते, एवम्‌ ‹ इदं सर्वं यद्यमासा › (व॒ ० २।४।६) इति भरुतिर्जगद्बरह्णणोरमेदं॒विधत्त इत्यदवैतमतस्य श्रौतत्वं सिद्धम्‌ । द्वैतं तु जीवनब्रह्मणोजंगद्‌बस्मणोवौ न कापि भुतो साक्षाद्िहितमिति द्वैतमतस्य भरौतत्व न सिध्यति । यत्त द्रेतिभिरुक्तम्‌- तत्वमसि, इदं सर्वं यदयमालेत्यादिवाक्यानां जीवन्रह्न- णोजगद्‌ब्रह्मणो शे क्य प्रतिपादकत्वेऽङ्कीक्रियमाणे तेषां येक्षावद्भिरनुपदियत्वमाप- दयेत । श्रुतिसूतरादीनां पेक्षावद्धिरनृपदेयत्वाभ्युपगमो न युक्तः । अतः श्रुति- सूत्रादीनां त्रह्ञेक्यपतिपादकत्वं नेव वक्तम्यमिति । तच्चिन्त्यम्‌ । तत्वमस्यादि- वाक्यानां जीवनहञेक्यपरतिपाद्कत्वेऽङ्खीक्ियमाणे तेन तेषां वाक्यानामनुपादेयतवं भवतीत्यत्र प्रमाणाभावात्‌ । न च जीवब्र्मणोरेक्यस्य राशाविषाणवन्ध्यासृतवद्‌- सत्यत्वेन तत्मतिपादकवाक्यानामनुपदियत्वमिति वाच्यम्‌ । जीवब्रज्ैक्यस्य दाराधिषाणादिवदसत्यत्व प्रमाणाभावात्‌ । ननु परं ब्ह्कमेव सत्यं तदतिरिक्तं सकटं मिथ्येति हदवेतिनां मतम्‌ । तथा चात्र यज्जीवभरह्ञेक्यं तद्ब्रह्मणः सकाराङ्े- नमभिनं वा । यदि भिनं तर्हिं तस्य भवदुक्तरीत्थिव मिथ्यात्वं समागतमिति मिथ्यामतथप्रतिपादकवाक्यानामुपदेयत्वं कथं स्यात्‌ । अभिनं चेत्तत्र न परमाणं पश्यामः । इदु सर्व यदयमात्मेति शुविरेष तत्र प्रमाणमिति तु न संम कायपरिषशुद्धिः। १६ षति । शरत्य्थोत्तरे सिष्यमानस्य ब्रहेक्यस्य भुतिषटकोदेश्यबोधकेदृशब्दैन गरहणं न संभवतीति वेत्‌-मेवं वादीः । जीवनजञेवयं ब्रह्मणः सकाशाद्धिनम- भिन्नं वेति योऽयमक्षेपः स ब्रलक्यस्य कीरं स्वहूपं गृहीत्वा कतः । हक्य ब्रलमधमे इति वेन । अदतिमित््॑षणो निर्धमैकत्वाङ्गीकारात्‌ । कीरं तर्हि त्रहेक्यस्य स्वरूपमिति चेच्छृणु । ब्रतेक्ये ब्ह्ममतियोगिकमेदा- भावः । अभावस्य च निःस्वरूपत्वान तेन ब्रह्मणः सृद्वितीयत्वमाशङ्कत- व्यम्‌ । यच्च द्रैतिभिरुक्तं जीवव्रसैक्यस्य ब्रह्मणः सकाशाद्भिनते बह्ममिन- त्वेन मिथ्यातवात्तादृशमिथ्यामूताथपतिपाद्कतेन महावाक्यस्यानुपदेयतवं स्या- दिति। तत्र महावाक्यस्य स्वरूपत एव ब्रह्ममिलतेन यन्मिथ्यात्वे ततपारमार्थै- कद्ायामेव न तु व्यावहारिकदशायामिति तस्य व्यावहारिकसत्यतेन नानुपदियत्वमिति वचेन्महावाक्यार्थमतस्य जीवन्रेक्यस्यापि मिथ्यात्वं पार्‌- माथिकद्शायामेव न तु व्यावहारिकदशायामिति वादशग्यावहारिकसःाथं- मोधकमहावाक्यस्य कुतोऽनुपदियत्वमापाद्यत इति स्वयमेव विचारय । यज्वापीदं सवे यदयमात्मेति शरुत्य्थोत्तरं सिष्यमानस्य भ्रलेक्यस्य श्रतिषटकोटैश्यबोध- केदृाब्देन ग्रहणं न संमवतीत्युक्तं तदपि न क्षोदक्षमम्‌ । इदं सथ यदयमा- सेति श्रतिर्हद्ंशब्दगृहीतस्यास्य जगतो बरहालिक्यं नोत्वाद्यति । रतु वस्तु सदेव तत्केवरं बोधयति । तथा वेदरब्दागहीतस्यापि कस्यविध्दि बरलतणा संहेक्यं वस्तु सत्स्यात्तरि तंनिवारयितु नेवेयं परभवति श्रतिः । न हि घटस्य द्रव्यत्वं बोधयदूषटो द्रभ्यमिति वाक्यं पटस्य द्रव्यत्वं निषेधति। नन्वेवमिदंशब्दा गृहीतस्य बरह्मणा सह येदेक्ये तव नेयं श्रुतिः प्रमाणं स्यात्‌ | तथा च तत प्रमाणान्तर वक्तव्यं स्यादिति वेत्‌-अनुमानं प्रमाणमिति गृहाण । भुत्या हीरेशब्द गृहीतस्य जगतो ब्रह्मेक्ये गोपिते तद्दृ्टानतेनेदंशब्दागृहीतस्यापि जगद्न्तःपातिनो ब्रह्मणा सहैक्यस्यानुमानप्रमाणेन साधनात्‌ । च यथा स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरन्यत्र स्वाध्याय इव स्वाध्यायोऽध्येतभ्य इत्येतसिन्स्वाध्यायह्पे स्ववाक्येऽप्य॒देश्यतावच्छेदकाक्रानत्वाविरेषेण यथा पवृत्तिभ॑वति तथेदं॑सरवं यदयमासेति ब्हेक्यबोधकभुतेरन्यप्र जगतीव स्ववा- क्येऽपि स्ववाच्यार्थमृते ब्रहेक्येऽपि च प्रवत्तिरपत्यहेव भवति । तथा च * अ इ उण्‌ › सूत्रे शब्यकोसतुमे भटूरोजीदीक्षितैरुकतं ' स्वाध्यायोऽभ्येतव्यः, नेह नानाऽस्ति कंचन › इत्यादीनां वाक्यानां स्वसिनपि यथा प्रवृत्तिः › इति । १४ भर. वाभेदेवहालिप्रणीता- तथा च जीवनहोक्यस्य जगद्‌ जहेक्यस् चेदं सर्वं यदयमिति भूत्या बक्षणा स- हेक्यं सिध्यत्येव । ननु “ यतो वाचो निवर्तन्ते › इति भरुतित्रह्मणः श्ुतिप्रमा- णाविषयतवं बोधयति । तथा च तादशब्रह्नाभिनं यजीव व्रह्ेक्यं जगद्‌ तरहकयं च तस्येदं स्वामिति भ्रुतिप्रमाणविषयत्वं कथं भवद्धिरुच्यत इति चेन । आनु- र्येव सिद्धत्वात्‌ । जीवनेक्यस्य जगद्‌ रलक्यस्य च यद्ब्रह्मणा सहैक्यं तत्सिद्धयनन्तरं हि भवतामयमक्षिपो न तु ततः प्राक्‌ । जीवब्रज्ञेक्यस्य जगद्‌- सरहलेक्यस्य च यद्बक्षणा सहेक्यं ततः प्राक्तु तस्थेक्यस्य भरुतिप्रमाणविषयतवे न किविद्धाधकं पश्यामः | किंच प्रमाणविद्यमपि वस्तु समारोपितिन हषान्तरेण प्रमाणबेद्यं भवति । यथा तत्तदेवतापतिमाः । साधारणमनुष्याणमपरत्यक्षा अषीन्दाद्यो देवाः प्रतिमाह्पेण प्रत्यक्षा भवन्ति । तथा प्रमाणाविषयमपि ब्रह्न सत्यतवादिगुणेरारोपितैः शब्द्‌ प्रमाणकेधं भवति । यत्तु बरह्म स्वसेयं चेद्ब्रल्न्ञानं ्षणोऽसतयेव। ब्रल।मिनस्य जीवत्रलेक्यस्य जगद्‌ बरहेक्यस्य च ज्ञानं ब्रह्मणो स्येव । तथा चाथदेव ब्रह्लाभिनेन जीवेनेततसरवं ज्ञातमेव भदति । ततश्च ज्ञात- स्तम्भं प्रति स्तम्भवोधकवाक्यवच्छास्ं निष्प्रयोजनं स्यादित्युक्तं तन । जीवस्य स्वस्वरूपाभिधानोत्तरं शाखस्य निष्प्रयोजनत्वमिष्टमेव । छृतका्यत्वात्‌ । यदा च जीवो न ज्ञानी सवृत्तस्तदानीमप्रपति शख्ममथवदिति न्यायानुस्षरेण शालस्य स- प्रयोजनत्वं भवत्येव । एतैन यथाऽन्धकरि तवगिन्द्रियेण घटे ज्ञाते तद्गतं पे तदानीं न ज्ञायते तदा च ज्ञातेऽपि घटे हपावेदकस्याथवचखं दृश्यते । तथा जीवेन बरह्मणि ज्ञातेऽपि तस्येक्यं न ज्ञायत चेच्छास्मेक्यविद्कम्थवत्स्थात्‌ । न तु तथाऽस्ति । मह्मणि ज्ञाति तदैक्यन्ञानस्यावजैनीयत्वात्‌ । तथा च शासं निष्प्रयोजनमेवेति देतिकसितमपास्तम्‌ । अज्ञानिषु शाच्रस्राफल्यस्य दुरदित- त्वात्‌ । शल्ेणाज्ञाननिवृत्तो सत्यां ज्ञानरूपमरक्षस्वरूपमूतमेक्यं स्वत एव सिध्यति । सिद्धं तु निवर्तकत्वाच्छाख्स्येत्यनेनेतदेव बोध्यते । तथा च शास्र मन्ञानं निवतेयतीति सिद्धम्‌ । यत्तु ग्रहन स्वप्रकाशं चेत्तस्य कथमन्ञानेनाऽऽवरणं भवति । अथ तथा- विधस्यापि ग्रक्षण आवरणमज्ञानेन भवति वेत्तस्याज्ञानस्य कथं नाशः स्यात्‌ | दीपेन हन्धकारो दरी क्रियते । दीप एवान्धकारेणाऽऽवृतश्वेतकथं सोऽन्धकारा- वृतो दीपोऽन्धकारं दूरीकर्तुं प्रभवेत्‌ । किंच गल्प्रकाशे सत्यज्ञानस्य नाशः । अन्नानस्य च नाशे सति गह्मपकाश शइत्यन्योन्याभयः। तस्मानद्वितिमतं कीयपरिदयदिः। १५ युक्तमित्युक्तम्‌ । तदपि न । खपकाशस्य सरलण आवरणमन्ञनिन न संभवतीति सत्यमेव । किंतज्ञानेन तेन॒ जीवस्वृपमावृतम्‌ । यथा घनच्छनदष्टिषेन- च्छन्नमकं मन्येते तद्वदेव जीवोऽयं स्वयमज्ञानेनाऽऽवतः सन्गरल्ाऽऽवृतपिति मन्यते । यश्च ग्रह्मपरकाशे सतयज्ञानस्य नाशः, अज्ञानस्य नारे च साति ग्रह्- प्रकाश इत्यन्योन्याश्रयः प्रदुरितः सोऽपि न संभवति । अज्ञाननारशस्य गरलल- पकाशकारणत्वाभावात्‌ । एतच्चाज्ञाने भावरूपं त्रिविधम्‌-वार्धष्णु क्षपिष्ण्‌ समपरिमाणेन परिणामि चेति । ततर वर्धिष्णु परिणामि च वृद्धिपरिणामशक्ति- सत्ताकाठे क्षयिष्ण्वपि चाऽभ्मविज्ञानं प्रतिबध्नाति । यदा तु केवरं क्षयशक्ति- मत्तदाऽऽतपिज्ञानस्य न तत्मापिबन्धकं भवति । तथा च तदानीं तादशज्ञानस- चेऽप्यालविज्ञनोदृय इति नान्योन्याश्रय । अज्ञानस्य केवलक्षयशीटत्वं च कायपरिशुद्धया संजायते । | यत्त तच्वमस्यादिमहावाक्याद्‌ बह्ज्ञानं जायत इति वक्तव्यम्‌ । तच्च न स- भवति । तथा सति बह्मज्ञानस्यानित्यत प्रसङ्गः । ज्ञानस्य चानित्यति ब्रह्म णोऽप्यनित्यत्वापत्तिः । ब्रह्मणो ज्ञानस्वूपतवस्यद्ेतिभिरम्युपगमात्‌ । तथा चा- नित्यं ब्रहेति स्वीकापंमथवा महावाक्यस्याकिंचनकरितं स्वीकार्यं भवतीति वेत्‌-नायं दोषः। यथा सौरं तेजः सदा सर्वत्र च सममेवाऽऽस्ते । कंतु घनच्छन- दृष्टस्तत्र मान्धमारपियति । आतपे सेचरंस्तेकषण्यमारोपयति । यथा च प्रवयास्ती- कष्णतां मन्यते न तथा बाटः | तद्पक्षयाऽपि प्रः । एवमकहूपेण सदाऽस्था- पिन्थेव तरिमस्तेजासि तततदटृव्यक्त्या स्वस्वानुगुणा धर्मातत्राऽऽरोप्यन्ते तथेव ज्ञानस्व नित्ये स्वप्रकाशे सपैदैकपेण प्रकाशमाने कृटस्ये तरघ्षण्थपि जीै- रज्ञानिभिधमां आरोप्यम्ते । तथा च यथा यथा महावाक्यादिभिरधिकः संस्कारो जायते तथा वथा परमास्माऽधिके प्रकारे । तदेवाज्ञानिभिमंहावाक्याज्जञानं जायत इत्युच्यते । एतेन महावाक्यस्य जीव ब्रञेक्यूपसिद्धाथनोधफलेनाप्रा- माण्यामिति परास्तम्‌ । जीषब्रहेक्यस्य सिद्धेन तद्धोधकतेऽपि यथा महाषाक्य- स्योपयोगस्तथा पूर्वं पदति एव । अनुपयुक्तप्वे दयप्रामाण्ये हेतुः स्यानाम । उपयुक्तश्येदसत्योऽप्यथः स्वी क्रियत एव । तथा च हरिः- उपायाः शिक्षमाणानां बाानामृपरादनाः | असत्ये षत्मनि स्थित्वा ततः स्यं सीहूते ॥ इषि । १६ म, वाखदेवकाजिप्रणीता- यत्त स्वप्रकाशे सूर्येऽन्धकारस्येष ज्ञानरूपे स्वप्रकाशे भ्रह्लण्यज्ञानस्य परवेद एव न सेमवति । तथा चद्वितिनां वेदान्तशाखे विषथप्रयोजनाधिकारिसंबन्धरूप- मनुबन्धचतुष्टयं न संभवति । अज्ञातो हि विषयः । अज्ञाननिवात्तिः परथोजनम्‌। अज्ञाननिवृत्तीच्छरुरधिकारी । एतदनुबन्धत्रयमनज्ञानघरितमेषेति यत्राज्ञानमेवा- स्तितां नोपैति तत्र तद्धटितमपिकारित्रयमेतत्कथं वक्तं शक्येत । एवमेतेषां ्रयाणां राहाविषाणायमानतवे यथा तादृरायोविषाणयोर्भिथः संबन्धो दुवचस्त- थाञतरापि त्रयाणां तेषामनुबन्धानां मिथः संबन्धो दुवेचो मवति । एवमनुषन्ध- चतुष्टयासंभवेऽथोदेव शास्रमनुषदिये भवतीति । अत्राऽऽचक्षमहे । सर्वोऽयं व्यूहो मूखबन्धशेथित्याद्विदीणं एव भवति । स्वप- काशे ज्ञानरूपे न्रह्णण्यज्ञानस्यासंभवेऽपि जीवे तत्संभवस्य प्रागेवोक्तत्वात्‌ । अराज्ञानम्‌टकं जीवत्वं जीवाश्चितं चाज्ञानमित्यन्योन्याश्रयो न शङ्कनीयः । नहीदमन्ञानं जीवमाभित्योतनमित्युच्यते । अज्ञानस्यानादित्वाभ्युपगमात्‌। विचि- ब्रार्थसगैकरी मयेवितदेवोच्यते । अज्ञाने चेतनानाविधशक्तियुतम्‌ । सृष्टया- रम्मे तक्षतेत्येवं वर्णितेक्षणशक्तिरप्येतदन्तशतेव । याश्वास्यानिर्वचनीयस्याज्ञा- नस्थ नानाविधाः दाक्तयस्तासां सर्वासां सववोपयोगो भाष्य इति न नियमः । कितु यथासंभवं व्यवस्था । अनादिरज्ञानशक्तिश्येयमात्माश्रषेण नरैनति | सा च[ऽऽकारावाय्वादिकरमेण ररज्ञाण्डं प्रदृरयति। इयं विक्िपशक्तिरिव्युच्यते । आवरणशक्तेस्तु न तत्रोपयोगः । परमालमनस्तदायत्तत्रामवेन तत्र तस्याः शक्ते रनृपयोगात्‌ । उक्तशक्तविरिष्टो हि परमातेष्युच्य । उक्तशक्तिरहिता केवला चित्त इद्धेत्युच्यते । ननं चास्यानायज्ञानस्याग्यारृतस्य व्ारूतरूपेण परि- णामः । व्यातं चाऽध्दौ सृकषमं ततः स्थरं न्रलाण्डं दयेत । ततर सूकषमसृष्टयन्त- गते साच्िकेऽन्तःकरणे प्रतिबिम्बितं चैतन्यं जीव इत्युच्यते । तथा चाक्नानप- रिणामभृतान्तःकरणोपाधियुतो जीवोऽथादेवाज्ञानायत्त इति स्य जीवस्य मटस्वरूपमन्ञानेन स्वकीयावरणशक्त्याऽऽवृतं भवति । आवृतोऽप्ययं जीवोऽना- वृत इव स्वमवगच्छन्‌ ररह्याऽऽवृतमिति भ्रमेण मन्यते । तदुक्तम्‌- धनच्छनदृ्टिषंनच्छनमकं यथा. निष्प्रभं मन्यते सोऽतिमृढः › इति । यतत दवेताभिमानिन आहुः-अद्वेतिनां मते जीवत्वमंज्ञानकसिपितं वेद्थौदेव ततिपिथ्या भवति । एवं जीवतवस्य मिथ्यात्वे जीवक्षमिङऽपि मिथ्या भवति । जीषग्रह्ममिदषटकस्य जीवस्य मिथ्याताद्‌ । वथा पाथार्य जीष- कायपरिश्चुद्धिः । १७ ध््षणोर्भेदः सिध्यति । परस्परविरुदढयोः पदाथयोरेकस्य मिथ्यातवे प्रस्य सत्यत्वमथदेव सिध्यति । यथा दरि द्रत्वधनिकत्वयोर्मिथो विरोधाद्रामगतं दरिद्रं मिथ्या वेत्तस्मिन्दारिद्रयविरोधि धनिकत्वं सत्यमित्येव सिध्यति । तथा प्ररूते भेदाभेदयोः परस्परविरुद्धतया जीवमरक्ञणोरमेद्स्य मिथ्यातेऽङ्गीरृते ध दिरुद्धस्य जीवन्रह्मणोर्भद्स्य सत्यत्वं स्यदवेति । तेदेतत्पापमात्रमिति रिष्टेरनाद्रणीयमेव । तुल्यन्थायाग्जीवस्य भिथ्यात्वे जीषग्रह्लमेदोऽपि मिथ्या मवति । जीवन्रह्लभेदधटकस्य जीवस्य मिथ्या त्वात्‌ । तथा चाथदेव तवदुक्तरीत्येव जीवन्रलामेदः सिध्यतीति कथं न प्रयौ- लोचयेः । यच्चोक्तं जीवस्य मिथ्यात्वे तद्षटितस्य जीवम्पल्लमिदस्य मिध्याव- मथदिव सिद्धमिति तादृशमेदविरूद्स्य भेदस्य सत्यत्वं सिद्धमिति । तद्प्य- सत्‌ । न हि जीवस्य मिथ्यात्वे कसितेऽपि तदूषटितो जीवम्ल्लाभेदस्तेन मिथ्या भवति । यस्य हि वस्तुनो येन यादृशं स्वरूपं प्रकसितं तत्सत्ये वा मिथ्या वा बौद्धं वा स्वाप्निकं वा प्रातिमास्सिकं वा तत्तथेव खीरुत्य पदृष- रितोऽर्थो वणैनीयो भवति । न हि शशविषाणस्यासत्यत्वे शशविषाणं नास्तीति शशविषाणप्रतियोगिको निषेधोऽपि शशविषाणषदित॑त्वाद्‌सत्यो भवति । अन्यथा दद्ैतिमतं खण्डनीयत्वेन मवतोपक्षिप्तमिति भवता तस्यद्- मतस्यासत्यतं करिपितमिति तद्धितं तत्वण्डनमप्यसत्यमिति कृतो जं कप्यते । तथा तैरेव यत्पठपितं प्रस्ररविरुदयोः पदा्थयेोरेकस्य मिथ्यात्वे परस्य सत्यत्वमथादेव सिध्यति । यथा दारिदरयधनिकत्वयोर्भिथो बिरोधा- ध्ामगतं दारिदियं॑ नष्टं चेत्तसिमन्दारिद्रचविरोधि धनिकत्वभथादेव सिध्यतीति । तत्रोच्यते ` । रब्द्मात्रेणायं न्यायस्तेः परदर्दितः, न त्वर्थतोऽवगतः प्रतीयते । परस्परविरुदयोः पदाथयोरेकस्य यन्मिथ्यातं तद्यदि तदितरं पदार्थं कक्षी- छ्त्य तस्सहायेनाऽऽपाद्यते वदेव तनापरस्य सत्यत्वं सिध्येत्‌ । तदेव हि तत्र बीजम्‌ । न हि देवदत्तस्य दारिद्रचं देवदृ्तमरणालष्टमिति मृतस्य तस्य धनिकत्वं कोऽपि प्रेति । प्रेते च यजञ्जीवर्रनणोरमेद्स्य मिथ्यात्वं दैतिभिः प्रतिपादितं तनज्जीवस्याज्ञानकल्पिततेन मिथ्यावानीवमल्ञामेद्स्यापि पिथ्यात्वमापादितमथवा ग्रलभिनस्य मिथ्यात्वमदैतिप्रतिपादितं कक्षी त्य स्वयं च जीवरहूमामेद्स्य महूममिननतवं प्रकम्य तस्यामेद्स्य महम- च ` १८ भ. वासुदेवकशाखिप्रणीतां- भिनत्वान्मिथ्यात्वमापादितं नतु देतस्य सत्यत्वे प्रसाध्य तत्सहायेन प्रतिषादित- भिति कृतोऽत्र तन्न्यायावकाश इत्य्‌हनीयं सरिमिः । यत्तु जवस्पहूमक्यं सिद्धमसिद्धं वा । महूमस्वरूपत्वात्सिद्धमेवेति चेत्‌ । महावाक्यस्य विषयाभावः। असिद्धा हथः साध्यमानक्षया शाखस्य विषयो भवति । असिद्धं चन्महवाक्येन तत्साधनीयमिति महावाक्यस्य विषयलामः स्या्थोऽपि महावाक्यन निष्पाद्य जीवष्रकक्यमृत्नत्वाध्यदा कदाऽपि नष्टं स्यादृवाति मुक्तस्य पृनरातृत्तिपरसङ्कः इत्युक्तं तदृविारितरमणीयम्‌ । जीव- मलेक्यं महावाक्यन साध्यत इत्यरय नोत्रादयत इत्यर्थः । किंतु पू्॑सतिद्धमेव केवरं महावाक्येन जीप इति । तथा च न महावाक्यस्य निर्विषयत्वं नापि क्तस्य पुनरावृत्तिपसङ्घः। नहि जीवररहुभेक्यं पूरवंसिद्धमियेतावता तस्तं भवति | | यद्प्याहुरज्ञाननिुसिमक्ष इत्यदैतिनां पतं न संभवति । अश्ञाननिवति- रासस्वरूपा तद्न्पा वा । आलमस्वरूपा वेदात्मा सिद्धं एवेत्य्ञाननिवाततिरप्यात्- स्वरूपत्वा^सद्देव वक्तव्या मवति । सिद्धा वेत्तदर्थं शाखरारम्भो न युक्तः टके हिं मूढतमोऽप मनुजः सिद्धपदाथसाघनाय प्रयतमानो न केनापि दृष्टः कथं वा॒सिद्धभेव साधयितुं शक्यते । अथाज्ञाननिवत्तिरात्मस्वरूपादन्येति चे्तस्या मिथ्या स्यात्‌ । आसमिनलात्‌ । तदाऽपि च पिथ्याभृषोथसंसिच्‌- ये शाच्वारम्भो न युक्त इति वदुप्यसमञ्जसम्‌ । अज्ञाननिवृत्तिरात्मस्वरूपादन्येषि न वदामः । फतु प्रतिजीवं सा नानाविधा । आपिक्षिकं तस्यास्तचन्जीवं पत्थ- सिद्धत्वम्‌ । तथा च यस्थ यावद्‌।सेद्धा सा प्रतीयते न तावत्तां स सिदा- तमस्वरूपभूतां मन्यते । तदानीं च तद्रथं शाल्लारम्भो युक्त एव मवति । मिथ्यामृता- थेसंसिद्धये च नात्र शाख्रम्मः । किंतु मिथ्यामूतत्वेन प्रतीयमानस्यारथ॑स्य मिथ्यात्वाभावप्रतिपच्यथं शाञ्मिति गहाण । यत्तु ग्रल््ञानेनाज्ञानानेवात्तः, तदथं च रास्रारम्भः। तथा च जीवेन खट गक्ष ज्ञातव्यं भवति । पर त्वेतदुदैतिनां मते कथं समवेत्‌। तेषां मते हि म्र ज्ञानरूपम्‌ | म्रजञापनो जीवश्च शानूपः। ततश्च ज्ञानेन ज्ञानं ज्ञातव्यमिति फटितम्‌ । तच्च न सभवति । स्वस्य कतकमेविरोधादित्यक्तं तन्तच्छम्‌। गजल ज्ञानरूपमिति सत्य- मेव । पथा जीषोगपे भल्ञाभिनो ज्ञानरूप इति सत्यमेव । तु न याददेवाटशं रीन तावत्तदुथं एव रास्ारम्भः। तथा च नक जञानभिनं शानविषयमिति यावत्प* कायपरिश्डिः। १९ हीयते वैथा जीवोऽपि रह्नमिनः स च ज्ञानाभ्रय ईति यावत्यतीयते तावत्तादश- परतीतिनिवुत्यथमेव शाखमारभ्यते । गश्ञानार्थं शाखभिति यदुच्यते तस्येतदेव तात्य बोध्यम्‌ । तथा च वस्तुतो ज्ञानाविषयस्य रक्षणो ज्ञानविषयत्वपरतीतिर्या भवति ग्रहमविषयकं ज्ञानापिति स प्रम एव। स एव च रासेण दृरी क्रियते । ननु यदि ग्रहुमविषयकं ज्ञानमिति परतीतिभरमस्तहं स्तनंधयस्य गरहमविषयकं ज्ञानं नास्तीति भमो नास्त्येव । तथा च स तदवस्थायां किं मुक्तो भवति। नेतदेवम्‌। म्लविष- यकं ज्ञानमिति प्रतीतिने भरमस्वरूपम्‌ । किंतु ज्ञाने रक्षणो विषयत्वप्रतीतिभ्रमः। तथा च ज्ञानमावश्यकमेव । केवरं तत्र कस्यापि विषयस्य परतीतिमां मृदिति हि वस्तुस्थितिः। शाल्ेण च या तत्र ज्ञनि गरक्षणो विषयता प्रकासिपता सेतरेषां विष- याणां ततोऽपस्तारणार्थम्‌ । यथा मिन पाते पुवसंसष्टमठापसारणाथ मस्मादिर- धिको मटस्तत्रोपरिप्यते पश्वाज्जठेन सर्वविधो मरोऽपसारितो भवति तद्त्‌ । ततश्च शाज्ञेणाखिटविषयाणां ज्ञानतो निवत्तो घ्न स्वयमपि विषयरूपेण निवतते। हयं च विषयरूपेण निवतिज्ञानतः प्रथग्भविन या ररल्लणो निवृत्तिस्तन्मूटिकेव । तथा च भक्षं ज्ञानं सिद्धम्‌ । इयमेव मोक्षावस्था । तथा च मोक्षावस्थायामा- त्मनो न ज्ञानविरि्टतवं नापि च परमाथतया ज्ञानोपरक्षितचम्‌ । यतत द्रतिमिरुक्तम्‌-अज्ञाननिवृत्तिरात्यस्वहूपादन्या चेदात्मनो यदन्यत्तदज्ञानम- ज्ञानकार्यं वा मवति । तथा चाज्ञाननिवत्तेरज्ञानत्वे सर्वथा निवत्तिरेवाज्ञानस्य न घटते । अन्ञाननिवत्तरज्ञानकायत्वे च षटद्रारेण मृत्तिकायाः सत्वामिव कार्यदुरि- णाज्ञानस्य सच्चं तदवस्थमेवेति कथमन्ञाननिवतिरूपो मोक्षः स्यादति । अत्रोच्यते । अज्ञाननिवृत्तिमालमस्वरूपाद्तिरिक्तां परकरप्य यानि दूषणानि प्रदु- शितानि तानि नैव विचारसहानि । अज्ञाननिवुत्तिरामनःसकाराद्न्येत्यस्मा- मिरनभ्युपगमात्‌ । यच्वाज्ञाननिवृत्तेरातमस्वरूपत्वाम्युपगम आनः सिद्धवेना- ज्ञाननिवृत्तेः सिदत्वाचदर्थं शस्रारम्भो न युज्यत इति दृषणमुक्तं तदनुप- देमेव दत्तोत्तरम्‌ । छिव तदज्ञानविजुम्मितमेव । अज्ञाननिवृत्तिरात्मस्वरूपेत्येतत्ता- व्यानाकटनात्‌ । तथा हि-कस्यापि वाक्यस्य विधो निषये वेकत्रेव तालर्यं न दयोरथयोः। पृथिव्यां हषम्‌ › इति वाक्यस्य विधवेव तात्र्यं न पथिवीतोऽन्य- व्र हपस्य निषेधे न वा परथिन्यां हपादन्यस्य निषेधे । तेन पृथिव्यां रूपमिति वाक्यस्य जठे पमित्यनेन, प्रथिव्यां रस इत्यनेन च न विरोधः। एवमाका्े न कूपमित्यस्य निषेध एव तात्य नाऽऽकाशादन्य्र रूपस्य विधो नवाऽऽकाशे ५, भ. वासृदेवराजिप्रणीता- हपद्न्यस्य विधौ । तेनाऽऽकाशे न हपमित्यस्य षायौ न रूपमित्यनेनाऽऽका्ं न रस हत्यनेन च न विरोधः । यत्र तु विधिवाक्यत्वेन प्रतीयमानस्यापि विधे सिद्धत्वा््ना विधो तात्पर्यं न विवक्ष्यते तत्राप्येकत्र निषेध एव तस्य तातर्थ॑म्‌। एवं निषेधवाक्यत्वेन प्रतीयमानस्यापि वाक्यस्य कषिद्विधवेकतरैव तार्य पोध्यम्‌ । एषमदेतवादिनां या ‹ अज्ञाननिवृत्तिरातमसहूपा › हइत्युक्तिः सा विधिषाक्यत्वेन यद्यपि बाह्चतः पतीयते तथाऽप्यन्ततस्तस्याः “ अन्ञाननिवत्ति- रातमम्यतिरिक्ता नेति निषेध एव तात्पय॑मवसीयते । तेन तस्या उक्तर्विधो तातयाभावानाऽऽत्ननः सिद्धत्वेन तस्या अज्ञाननिवृत्तेः सिद्धत्वमापादनीयम्‌ । जगन्मरभूतभावरूपाज्ञानसेबन्धेन च॒ न सनासन सदसदिरोधात्‌ । किंतु सदसदनिवाच्यमेतत्‌ › इति यद्वदन्ति वत्तात्प्मेवमेवोहनीयम्‌ । तथा हि । अज्ञानकायस्यास्य प्रपश्चस्य भावरूपेण प्रतीयमानत्वात्तदज्ञानं भावरूपम्‌ । तस्य च सत्वासत्वसबन्धन विचारे क्रियमाणे चत्वारः कल्पाः प्रादुभवन्ति । अज्ञान सत्‌ अज्ञानमसत्‌ एतदुभयमपि विधितातयकमिति प्रथमः कलपः (१) । अज्ञाने सदिति विधितासय॑कमज्ञानमसारिति निषेधतात्पयंकमिति द्विीयः(२) । तद्विपर्ययेण चाज्ञानं सरिति निपेधतात्पयकमनज्ञानमसदिति विधिवातर्थक- मिति तृतीयः ( ३ ) । अज्ञानं सत्‌ अज्ञानमसत्‌ एतदुभयमपि निषेधतात्मयक- मिति चतुथः कत्पः ( ४ ) । एषु कः संभवति कश्च नेतीशानीं प्रद्श्येते । तत्र प्रथमः कल्पो न संभवति । अज्ञानं न सत्‌ । विधितात्पयंकमन्ञानं सादेति न ताट्ृशाज्ञानसंबन्धेन वक्तुं शक्यमित्यर्थः । आला वा इदमेक एवाग्र आसीत्‌ (एे० १) इति भुतिविरोधात्‌ । वथाञ्ञानं नासत्‌ । बिधितातथकमेवा ज्ञानमसदिति च न ताद शाज्ञानसेवन्ेन वक्तुं शक्यमित्यर्थः । तत्कार्यस्यास्य जगतः सद्रूपेण प्रतीयमानत्वात्‌ । एवं न सनासदिति प्रथमः कल्पौ निरस्तः । * न सद्सद्विरोधात्‌ ? इत्यनेन द्वितीयततीयकस्पो निरस्तो । अज्ञानं सदित्यनेन विधितात्पयकेणज्ञानस्य सचे विहिते कथं तद्विरुद्धमन्ञानमसदित्यनेन निषेध- तातयंकेण सच्चं निषिद्धं स्यात्‌ । तथाऽज्ञाने सदित्यनेन निषेधतात्यके- णाज्ञानस्पासत्वे निषिद्धे कथं तद्विरुदधमन्ञानमसदित्नेन विधितात्पयके- णाज्ञानध्यासचखं विहितं स्थात्‌ । एवं द्वितीये तृतीये च कल्प निरस्ते सद्सदनिवाच्यमिति चतुर्थः पक्षः स्वीक्रियते । तत्र ज्ञानं सदित्यनेन निषेध- तालयंकेणान्नानस्यासच्वं निषिध्यते न तु सख॑ विधीयते । येन ‹ आला वा ०८ इति भ्रतिविरोधः स्यात्‌ । तथाज्ञानमसदित्यनेनापि निषेधतातपयंकेण सं कायपरि्ुदिः। ९१ केवरं निषिध्यते। न तसतं विधीयते । येन तत्कार्यस्य जगतोऽसत्वेन प्रतीतिः स्यात्‌ । नन्वेतादृशस्याज्ञानस्य शब्देन सुवचत्वेऽपि मानसिककत्पनायां ' दशं तत्स्यात्‌ ` इत्येवं तस्य कोऽप्याकारो मनोवि नाऽऽरोहतीति रे्‌- अत एवानिवौच्यमितयक्तम्‌ । व ॒एव रैतदृ्ानं तत्कामं सर्व॑ च जगत्‌ ˆ मायामावमिदं द्वैतं प्रमा्थतः › ( गो० काण ) इत्यत्र माया- दाब्देन व्यपदिश्यते । अधटितवटनापृरटीयसी हि माया । अगिववाच्यत्वं च मायाया भूषणमेव न दूषणमिति वोध्यम्‌ । यतु दरेतिमिर्विष्णोः सर्वोत्तमते, जीवभ्रमणो्भदे, जीवजहौक्यनिषेधे च किं प्रमाणमिति प्रभमद्धाव्य तत्र प्रमाणवेनेमे गीताश्चोका उदाहताः- दरामिमो पुरुषो रोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि मतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमासत्युदाहतः । ( गी ° १५। १६ ) इति । एतत्िद्धोऽथश्वत्यमुकः-येषां नश्वरं शरीरं वादशा ब्ह्ेन्गण- पत्यादयोऽ क्षरर्ब्देनोच्यन्ते । अनश्वरशरीरा रक्ष्मीरवाक्षररब्देनोच्यते । १र- मात्मा विष्णुस्तु ताभ्यां भिन इति । अत्रोच्यते । द्राविमावित्यनेन क्षरा- शषरदेविध्यं पतिपायोत्तराध क्षराक्षररब्दाथः स्वयमेवोकः । तथाच तदनुराधिन क्षर शाब्देन मूतानामक्षररब्देन चेतनस्य च ग्रहणमेव युक्तम्‌ । नात्र मह्रुदा- दानां सक्षम्याश्च नामापि द्यते । लक्ष्या अनश्वरो देहो गक्षादीनां च नश्वर इत्यत्र च न किंवित्ममाणं प्रदृरितम्‌ । तथा च तद्ैपरीव्येनाथवा तेषां सरवेषमिव नश्व- रो देह इति सर्वंषामनश्वरो देह इति वा कृतो नोच्यते । तथा चात क्षरश्ब्देन मूतानामक्षरशब्देन वेतनस्योत्तमपुरुषशब्देन परमेश्वरस्य च ब्रहणमित्येव स्वी- क्यम्‌ । तच्वद्तिमतेऽप्यविदिष्टमेव भवति । न वद्ैतिमते देहदेतन- विमागाभावाल्षराक्षर विभागे नोपपद्यत इति वाच्यम्‌ । वस्ततः परमाधदशायां ताद शविभागाभाविऽपि प्रमाणपरमेयभ्यवहरे परवृत्ते व्यावहारिकमेदस्य सत्वात्‌ । परमाथदृशायां तु यत्र वेदा अवेदा इत्येवं श्रुतिरपि स्वस्य सत्वं नाभ्येति दूरत ए कथा प्रमाणप्रमेयग्यवहारस्य | १९ भ, वारुदेवदानिप्रणीता- यश्च -न्दिभ्यः परा त्यथ अर्थेभ्यश्च परं मनः। मनसस्तु प्रा बुद्धिवद्धेराला महान्‌ परः ॥ महतः परमव्यक्तमग्यक्तात्परुषः परः । पुरुषान परं किंचित्सा काष्टा सा प्रा गतिः (का, १।३।१०) इति भूरतिददेतिमिः प्रमाणमिव्यदाल्टता । तत्र यदि परमाणमित्यस्याप्रमाणं नेत्यथस्तर्हि विवाद एव नास्ति । यदि च विष्णोः सर्वोत्तमत्वं इयं प्रमाणमि- त्यथेस्तर्हि सोऽथा न ठभ्यते । अत विष्ण॒पदमावात्‌ । पुरूषपद्मां हयव हश्यते । परमपुरुषश्च संर्वरप्यास्तिकैः सखस्वमतानु्ारेण स्वी क्रियत एव । य- च्चोक्तं महत्पदेनात्र महत ्वाभिमानी ररघ्षेदेव उच्यते । तदपेक्षया प्रा रक्षी देवी । सा चाघ्यक्ततत्वाभिमानिनीत्यष्यक्तशब्देनाभोष्यते । तादशरक्षमी- देव्यपक्षया परश्च विष्णुरेवेत्युक्तं तदपि न। गल्लदेवरक्ष्मीशब्द्पयोगोऽतर नासि । इन्दियाद्यमिमानिन्यो देवताश्च सर्षरवाऽऽक्तिकेः स्वी क्रियन्त एव । अत्र रतो केवटे तासां पौवापय प्रदश्येते । तथा चेयं सर्व॑सध।रणी शरुतिनेंव केनाप्यास्ति- केन स्वकीयमतसाधकतवेन परस्कारयेतथास्तां तावत्‌ । तदेवं देतिमतस्य भवं कथमपि सिद्धं न भवति । यश्चायं देतिना साकं वादाय प्रवु्तमद्वैतवादिनं परति प्रतिवादिनां दवेतिना- मद्धोषः-° भवन्तो श्धैतमतं गहीत्वा वदाय परवृत्ता इत्येतावतैव भवरद्धि्ितमा- भरितं मवति । यतो भवदुपेक्षया भवतां मत भिनम्‌ भवन्तश्च तादृशमतपिक्षया मिनाः, तदुभयपिक्षयाऽपि प्रतिवादिनो वयं भिनाः, अस्माकं मतं च भिनम्‌, वादश्च सव॑पिक्षयाऽपि भिनः । रएतादृशमनेकविधं मेदमुपजीग्येव भवतापियं प्रवचिरिति वाद्विरुदयोऽयं वाद्‌ एव न सेमवतीति । अत्राऽऽ्वक्षमहे । नद्ितवा- दिनामये दोषोऽपि तु द्ेतिनमिव । परखरपतिद्रदविनोदरयो्वादिनोह मध्ये केना- प्येकेनापरस्य य आक्षेपः क्रियते स तस्यापरस्य मतं गृहीवैव कतैव्यो मवति। नतु स्वमतेन । नहि नास्तिकं चा्वाकं खण्डयितुं प्रव्तेनाऽऽस्तिकेनादृष्टोऽथः स्वगांदिः श्रुतिप्रमाणेन साधयितुं शक्यते। भरुतिपमाणस्य चावकिणानङ्गीकारात्‌ । तथा च द्ेतिनामेव दवेतमेवोपजीव्य या वादाय परवृत्तिदैर्यते सेव न संभवति । यस्च द्वेतवादिनोश्धैतवादिने परत्याहुः-अद्ैते नाम न द्वैतमद्रैतम्‌ । तथावेद्‌- मदरेतं दैताद्धिनमभिनं वा। उभयथाऽपि दैतसिबैः । आधे दवैताद्धिनं वेद्धिनं भदृश्रयमिति मेदः स्वीकृतः स्यात्‌ । अन्तये दैतादृभिनं वेधददेतादुमिनं तद्‌ - कायपरिशुद्धिः । २६ द्तरूपेमवेत्येवं भेदः स्वीकृतो भवतीति । कितु जाप्युत्तरत्वानेदं चोचम्‌ । तथा चोक्तम्‌ । वादिनो नार्थसिद्धः स्याञ्जाव्युत्तरसमाश्रयात्‌ । मुखं स्यातिदहितं तेन केवछं प्रतिवादिनः ॥ इति । किंचायं प्रभः ‹ विष्मृत्रयोः परीतताये हरिद्रा लभ्यते कुतः ' । इति प्रभ्षवत्परिदश्यते । तते च थथा प्रतिवादिनोत्तरमदचवा प्रष्टारं वादिनं प्रति ‹ पिड्गूृख-आदो विचारय स्वान्ते हरिद्रा तादृशी कृतः ' इत्येवं पुनः प्रश्न एव क्रियमाणो दृश्यते तथाञ्् द्ेतवादिनं प्रत्यप्येवं पनः पक्षः सुवचः । द्वेतमेदेताद्धिनमभिनं वा । उमयथाऽपि दोषः । अद्ेताद्धिनं चेद्धिलं मेदाश्रयामिति स॒ भेदः पुनद्ेताद्धिनोऽभिनो वा । ततापि भिन- ्रेदनवस्था । अथ दवैतमेेतादभिनं वेद््रेतादभिनस्याद्ैतरूपत्वाद्ैते स्वीकृतं स्यादिति । किंच वदि वादिना प्रतिवादिना वा तादगेव वक्तव्ये येदेतददिबारयोग्य- मित्येवं मध्यस्थ ऊरी कुर्यात्‌ । सांप्रतं तु दतिभिः रतेषु परभनेषु फेचित्यश्ना ईदृशा दृश्यन्ते येषां विचारयोग्यता वकततेरव स्वस्यापि मनोवृत्तौ न प्रविशति दूर एव मध्यस्थेन तैषां विचारयोग्यतया स्वीकारः । तथा च ताद्रशस्थते स्वहपव्याक्रियेव पराक्रिया मवति नोत्तरं दातुमृस्सहे । किच- वादो हि निश्चमाय स्यान्न तु वादाय निश्चयः कथा तखबुभत्सोयां स वाद इति गोतमः ॥ परक्षावन्तः पूवं आसन्पमाणायत्तनिश्वयाः । अधुना निश्चयः पूर्वं प्रमाणान्वेषणं परम्‌ ॥ इत्युक्तदिशा दतिमिः प्रवर्तितो वादो वादस्वरूपं त्यक्वा जले वित- ण्ायां वा पर्थवस्यति । पतस्व दादूवैमेव द्वैतं निशितम्‌ । तथा चोक्तम्‌- त्वस्य निश्चयो वादसमापिक्षण इष्यते | द्वैतिनां तु विपयीसो वादारम्भस्तदुत्तरम्‌ ॥ ततः स्थात्येषरितो वादो जत्पवितण्डयोः । जयोग्यसमयारम्मकरोधात्कि हपनिह्ठवः ॥ इति । ०४ प. वाषदेवरालिप्रणीता- किंवैतादृशाः परभ्राः प्रथमतो येषां मनोवृत्तौ पादुम॑वन्ति तेषां मतं किम- पयस्तु द्वैतं वाऽस्तवद्ैतं वाऽस्तु नुनं तेऽभिनिवेशयस्ता इति नेव कायपरि- दाचिस्तेषाम्‌ । तथा च तच्वबुभत्सुत्वाभावात्तत्र तचखबुमत्सोः कथा वाद्‌ इति वादस्वरूपं नास्त्येवेति वादे वदे जायते तत्वबोध हृ्ुक्त रीत्या तच्च बोधो दूर एव भवति। अतस्तेषामालयाथात्म्यज्ञानारसमवेन मेोक्षस्याऽऽशाऽपि न कर्तव्या भवति । अतः प्रथमतः कायपरिशुदधिः संफ़द्नीया । संपादितायां च कायपरिशद्धावीदशपश्भानां मनोव॒त्तो प्रवेश एव न भवति । कंच कायपरि- दद्धो काप्यमिनिवेशाभविन येन केनापि प्रकारेण श्रत्यविरोधसंपादने पवु- च्यमाव हृति श्रतेर्थः सररोऽथंः स एव तेषां मनोवृत्तावारूढो भवति । तथा च भ्रौवमतानुसारणां तेषां मोक्षमार्गो निकट एवेति विभावनीयम्‌ । फिंच दवैपिनां मते मोक्षेऽपि दैतमस्त्येव । सर्वोत्तमस्य रिष्णोः सामीप्यं तदा मवति । भूयांश तदानीं विष्णुसेवानन्द्‌ इति हि ते वदन्ति । तत्ेत्थ- मुच्यते । अयं च भोग विशेष एव । न मोक्षः इति कथमत्र मोक्षरब्द्‌ः प्रवृत्तः । यस्मात्कस्मादपि मोक्षशरेत्सांसारिका जना अपि यस्मा्कस्माच्चिन्मुक्ता एवेति को विशेषः । किंच ददेतिभिः प्रकसिपतेऽसमिन्मोक्षे आशापयुक्तं दुर्तं दुर्भिवारमेव भवति । यतः आशेव दुःखमठे स्थादाशेव मनसो मलः । आरेव चाऽऽन्तरः शात्गराशा सवैविषातिनी ॥ आशा तु वत्र मुक्तानामपि स्थदेव । तदुक्तम्‌- स्वस्मादुक्कृष्टमारोष्य जायते चेतनावतः | न कस्य तत्पदुपेप्ता यो न मूर्खो नवा परुः। एवं विष्णुपद्ेप्सा दुरा द्रैपिनां मते । मुक्तानामपि तन्पोक्षस्वह्प वदं कीटरम्‌ । इति । नन्वेवं दरैतस्य भौतःवामविऽपि विशिष्टदतस्य भ्रौतत्वमुपपद्यते । अन्तर्या मिनाह्नणे हि जीवव्रह्षणोजंगदृमल्षणोश्च रारीरशचरीरिमावः ८ यस्याऽऽ्मा दरारीरम्‌ ” ( बृ० ३।४७।२२ ) यस्य पृथिवी शरीरम्‌ (ब० ३।७। ३ ) इत्येवं साक्षादेव विधीयते । अतो विशेष्टादतमतस्य श्रोतत्वे सिध्यति । दरीरशरीरिणोध स्थरोऽहं छोऽहं गोरोऽहमित्येदममेदारोपः परसिद्ध ॒पएवेति त गृहीत्वा त्वमा, हवं सवं यदयमासा, इति भुत्योरुपपातिभवतीति न ताह - कायपारिशुद्धिः। २५ [न रोध आपादनीयः । एवं च विरशिष्टद्वेतमतस्य शरोतत्मिति वेत्‌-भरान्तोऽसि । वञ्ितोऽक दचथन शारीरशब्देन । तथा हि । शरीररब्द्स्य घेकोऽर्था योगेन परतीयतेऽपरश्च योगरूदया । शीयते तच्छ दीरमित्यवयवशक्तिमात्रेण विनाशी परथिव्यादिकं सर्व जगच्छरीरराब्दाथं एकः । योगरूढ्या प्रतीयमानश्च करमपा- प्यो हृस्तपादाद्यवयवयुतो भोगायतनमूतो देदृरूगेऽथः परसिद्ध एव द्वितीयः । तत्र यस्य प्रथिवी शरीरमित्यादिश्रुतिविहितं परथिव्यादीनामालसररारत्वं पारेगद्य दारीरशरीरिणोश्वाऽऽरो पितममेदे व्यवहारपसिद्धं परिगद्य च “इदं सवं यद्यमासाः इतिभुत्यथं उपपादितः किल किंतु यस्य प्रथिवी शरीरपेत्यारभुतिषु योगार्थेन दारीरदाब्दुः प्रयुक्तः, न तत्राथ रारीरशरीरिणोरभेदां रोकप्रसिदधः, यत्च द्वितीये योगूढेऽथं शरीरशरीरिणोरमदारोष ऊाके प्रासेद्धो न तेनाथन यस्य न, = परथिवी शरीरमित्यादिभ्रुतो शरीर राब्द्‌ः प्रयुक्तः । अतो वश्चनेव केवटेयम्‌ । न च यस्य पृथिवी शरीरामित्यारिभतो योगरूढार्थक एव रारीररब्दो गद्यते । अत एव च यस्येति संबन्धिनिद्‌ द उपपद्यते । यगाथस्य तु निखेक्षस् कस्ये- त्याकाङ्क्षाया अभावेन यस्येति निद रोऽनुपपनः स्यादिति वाच्यम्‌ । तथा सति परथिन्यादिविकारिणेश्वरस्य दुःखप्रसङ्कात्‌ । अतो योगरूढाथक्‌ एव रशरी- रराब्दोऽज सिंहो माणवक इतिवद्रौणाथेकः प्रयुक्त इत्यवश्यं वक्तव्यम्‌ । किंच तत्रैव प्रकरणे यस्याऽत्मा रारीरम्‌ ( ब० ३।७।२२ ) इत्येवं जीवातमनः प्रमालमररीरत्वमकतमिति तेरेवाभिीहितम्‌ । तत्र च जीवात्ानि शरीरशब्दो न केवटया योगशक्त्या. प्रतते । जीवातमनो विशरणस्वमावत्वामावात्‌ । तत एवच न योगृदयाऽपि । मोगायतनामावाच्च । अतश्च तत्र श्ीरशब्द्‌ सिंहो माणवक ईइपिवद्गोण एवाऽऽभरयणीयः। एवं याद तत्रैक गोण आभ्री- यते तर्हि यस्य पृथिवी ररीरमित्यादो सर्वत्रेव गौणाथंकग्रहणं युक्तम्‌। गोणा ग्रहणे बीजमूतस्यान्तःस्थितेन निवम्पत्स्य गणस्य श्रुतो ततर सर्व्व निईर- द्दानात्‌ । असिमन्पक्षे यस्य प्रथिवी दारीरमित्यादयर्थं शरीरराब्दस्य केवरुयोग- कल्पनं न कतैव्यं भवतीति राघवमनन्यरभ्य एव रब्दाथं इति न्यायानुमरहश्च सिद्धो भवति । नन्वद्ैतिनां मते यस्याऽऽमा शरीरम्‌ (ब० ३।७।२२ माध्यं ) इत्यत्र रारीररब्दस्य कोऽथः । न तावनम्मृख्योऽ्थः | जीवासनः प्रमा - सरारीरत्वस्यामावात्‌। न हि परमात्मनो भोगायतनं जीवः । नापि गीणाथंः। न हि प्रासा जीवस्यान्तरो भूत्वा जीव नियमयवीत्यदेतवादिभेः खी करियते । ६ २६ म. वासुदेवराश्निप्रणीता- जीवो हि वस्तुगत्या प्रमालह्प एवेति हि ते वदन्ति । य आत्मानमन्तरो यम- यति (ब० ३।७।२२) इति तत्रत्यश्रतिविरोधश्चेति वेन्मेवम्‌ । तत्राऽऽ- सशब्दो न जीवाल्मपरः कितु जीवासानिष्ठविज्ञानपरः। समानप्रकरणे काण्व शाखायामालमशब्दस्थाने ˆ यो विज्ञाने तिष्ठन्‌ (व° ३।७।२२ काणं) हति विज्ञानशब्देन निदं रादरोनात्‌ । तथा च जीवाप्मगुणमूतं विज्ञाने प्रमाता नियमयतीत्यथेः । केविचत्र विज्ञानं च सष्ट्यारम्भकाठे ‹ तदैक्षत › ( छा° ६।२।३) इति नि।दष्ट परमालमकतुकमीक्षणम्‌ । तच्च प्रथमत एव ॒प्रमा- सनः सकाशात्तद्‌ौयगृणरूपेण तततः परथग्भूतमिव प्रतीतमभृत्‌ । गुणं चान्तरषू- पेण गुणी नियमयतीति प्रसिद्धमवेव्याहुः | एतदुक्तं भवति । अन्तयामित्राह्मणे माध्यंदिनशाखायामित्थं पट्यते-य आस- नि तिष्ठनात्मनोऽन्तरो यमासा न वेद्‌ यस्याऽऽ्मा शरीरं यमातमानमन्तरो यम- यत्पेष त आलमाऽन्तयाम्यमूृतः ( व॒ ° ३। ७ । २२. माध्यं ) काण्वशाचायां तित्थं पढश्चते-“्यो विज्ञाने तिष्ठन्विक्नानादृन्तरो यं विज्ञाने न वेद्‌ यस्य विज्ञान शारीरं यो विज्ञानमन्तरो यमयत्येष त आसमाञ्तयाम्यमृतः › इति । एवं शाखामेदेन पाठभेदेऽपि हयोः पाट्योरेक एवाथं इति सर्वेषां संमतं न कस्थ- विदपि तत्र विवादः । स वेकोर््थो द्विषा संमवति-य आत्मनि तिष्ठनित्य- धराऽऽत्मशरष्दस्य विज्ञानमित्येवं इत्येकः प्रकारः । यो विज्ञाने तिष्ठाननित्य्र विक्ानदष्दस्य जीवालेव्येवाथं इत्यप्रः । अत्रद्रितनादिनामाद्यः प्रकारः । विरिष्टदैतवादिनां वन्ध्यः । आद्य एव तु युक्तः । अन्तर्यामित्राल्नणं हेतत्‌ । भत्र च॒ स्ववस्तुष्वान्तरः परमासा सन्‌ सवांणि वस्तूनि नियमयतीत्युच्येते । जीषात्ा ष सूक्ष्मः । ततोऽपि परमात्मा सूद््मतरः । प्रमाता तस्थाऽऽन्तरः सस्त जीशत्मानं नियमयतीति यद्यपि कल्पयितुं शक्यते तथाऽपि तत्र परमा- षतं जीवासनिषेमनं गृणदरिव वक्त्यम्‌ । गुणानां च सर्वैषामुपजीष्य आदयो ज्ञानगुणः । ज्ञानस्य नियमनं च ॒विषयसंनिकषंसदसद्धावृतमित्ेवं संभषो षक्तव्यः । तथा च जीवातमनो नियमनमपि तदीयविज्ञानस्थेव निय- मनं सेपलमिति विज्ञानं नियमयतीत्येवाथस्तव वक्तं युक्तः । किंच पृथिव्यबन्त- रिक्षवायुुटोकादित्यदिक्चन्दरतारकाकाशचतमस्तेजसां नियमनमधिदेवतमुक्वाऽधि- मतमपि सरवभृतनियमनमुक्त्वा ततोऽध्यात्ममिति प्रत्य प्राणवाक्वकषुःभो्र- मनेस्त्वग्विज्ञानेरेतसामात्मसंबन्धिनां पदाथानां नियमनमृक्तम्‌ । तत्र बाऽऽतमसं- कायपरिद्ुद्धिः। २७ बन्धिषु नियम्पतवेनोकतेषु पदार्थेषु विज्ञानमेव य्राथतुं युक्तंन तु जीवात्मा | एवे च "यो विज्ञाने तिष्ठन्‌०› दइत्यादिकण्डिका्यां विज्ञानराब्दस्थानं आलमशब्दुपटेऽपि तस्याऽऽलशब्दस्य विज्ञानमेवार्थो भराह्लो भवतीति नैव जीवालसमनः परमास्रशरीरतवे शरुतिः प्रमाणं भवति । अतः शरीरशरीरिणोः परिद्धममेदरोषं गृहीत्वा तचखमसीत्यमेदोपपतति्ूरापास्तेव भवति । किंच- जीव इद्राशरीरं चेज्जीवदुःखन दुःखिता) ईशस्य दुर्निवारा स्याहिदिषटद्वैतिनो मते। हति दोषः स्थदिव । अन्ये तु य आत्मानि तिष्ठनित्यादिश्रुतावासमश्द्‌ः स्वराब्दुपर्यांयः । तेनायमथः । यथा परमात्मा पृथिष्यादीनां सर्वषामन्तर्यामी संस्तान्‌ सर्वाननियमयति तथाऽस्य प्रमान: स्वस्मादन्यो न कोऽप्यन्तर्यामी नियन्तास्तीति श्रतेस्तात्मयंमाहुः । किंच य आत्मनि तिष्टन्नित्यादिश्ुिं प्रमाणीरृत्य प्रमाता च जीवालनोऽप्यासा इति येऽभ्युपगच्छन्ति तर्षा ‹ ज्ञानी त्वासमेव मे मतम्‌ ? (भ, गी. ७। १८ ) इति भगवद्राक्यविरोधः। अत्र हि ज्ञानी परमासनोऽप्पासमा इत्यक्तम्‌ । ज्ञानी च जीवविशेषः । जीवातमा परमात्मा वेत्यनयोद्योश्च परस्परं प्रति प्रस्मरस्थाऽऽमतं तु नैव संभवति । अद्वैतिनां मते तु जीवा्मपरमात्मनेरेक्यमवेति तदेवोभयत्रापि ताव- यमिति न विरोधः । किंच तच्वमसीतिवाक्यात्स्वरसतोऽभदो विधेयतया भते विवक्षित इति गम्यते । स मुख्यतया विधेयोऽमेदं एव ॒विदधिषटदवैतवादिभिरा- रोपेण प्रतिपाद्यत इति चित्रमिदम्‌ । एतेन ‹ तच्वंपद्म॒ख्याथयोरेवामेदमोध- नसंभवे तच्वंपद्लक्ष्यविन्माजमिद्पतिपाद्कतवाश्रयणं नि्मृलम्‌ › इति प्रा स्तम्‌ । श्रतिवाक्ये हि मुख्यतयाऽमेदो विधीयते । तत्र गोणत्वकल्पनापिक्ष- याऽमेद्संबन्धित्वेन निरदिटयोस्तचंपद्यो रक्षयार्थाश्रयणस्य ठवीयस््वात्‌ । किंचात्र तच्च॑पदयो्यां रक्षणाऽश््रीयते सा नेव दोषाय मवति । लक्षणायां पराथकल्पनाह्पो यो दोषः सोऽत्र स॒तरां नास्त्येव । यत इयं जहदजहदक्षणा तेराश्रीयते । यश्च स्वाथहानिरूपो दोषः सोऽप्यतांशत एव । तथा च नात्र लक्षणागताः स्व दोषा इति रक्षणारब्द्मात्रान मेतव्यम्‌ । धर्मराजाध्वरन्द्राशवात्र रक्षणां विनेवाथनिष्पत्तिमाहुः । इत्थ हि वेदा- न्तपरिभाषायां तैरुच्यते-‹ सोऽयं देवदत्तः, तत्वमसीत्यादौ विरि्टवाचकृप्‌- २८ म, वासुदेवशालिप्रणीता- @ (0 दानमिकेदेशपरतवेऽपि न टक्षणा । शकत्युपास्थतयोर्विशिष्टयोरभद्‌न्वयानुपप- तो विशेष्ययोः रक्तयुपस्थितयोरभेदान्वयाविरोधात्‌ । यथा ' षटोऽनित्य इत्यत घटपद्वाच्येकदेराघटत्वस्यायोग्यतवेऽपि योग्यघटव्यक्त्या सहानिवयतान्वयः इति । अयमाशयः । घटादिपदानां जातिव्यक्त्योः परथकृशक्तिः स्वी कियते चेद्‌ नित्यो घट इत्यत्र लक्षणां विना न काचिदनुपपत्तिः व्यक्तिराक्त्योपस्थिते ग्य- कररूपेऽरथे जातिरनित्य इति च द्रयमपि विररेषणं सेभवति । तत्र जातिराश्रय- तया विषेषणमनित्य इति तु सामानाधिकरण्येनेत्यन्यत्‌ । षटादिपदानामिकेव दाक्तिविदिष्टेऽथं इति पक्षेऽपि घटत्व्विाष्टे घटेऽनित्य इति विदोषणं भवति । घटत्वस्य नित्येन षटत्व्विशष्टे घटरूपे ऽर्थेऽनित्य इति विरेषणस्यासभवेऽपि केवटे ताद शविरेषणस्य रभवात्‌ । न हि यावच्छक्यं तावल्येवान्वय हृति नियमः । राक्यतावच्छेदृकसमानाधिकरणमेवान्वयितावच्छेदकमित्थेव नियमो न तु शक्यतावच्छेदकमेवान्वायितावच्छदकषिति । वाकतैवाप्रथानि विशि- ायैकदेशे स्वतन्त्रविरेषणस्य निरस्तत्वेन दुषरणानवकाशात्‌ । अत एव घटत्वस्य नित्यत्वेऽपि न्‌ तदृभिप्रायेण नित्यो षट इति प्रयोगः । नित्यत्वस्य दाक्यतावच्छेद्कवृतित्वेऽपि राक्यतावच्छेद्कसामानाधिकरण्याभावात्‌ । जातो ग्यक्तो च प्रथक्रक्तिरिति मतेऽपि न नित्यो षट इति प्रयोगः । धटत्वस्य स्वातभ्त्येण घटपदशक्यतवेऽपि तत्र शक्यतावच्छेद्‌कस्यान्यस्थामावात्‌ । घटत- जाति स्वेनेव रूपेण शक्या भवति । तथा च घटत्वे शक्यतावच्छेदुकस्या- न्यस्य कस्याप्यभावेन तत्र विद्यमानस्यापि नित्यत्वस्य राक्यतावच्छेद्‌कसामाना- धिकरण्याभावात्‌ । अथात्र प्रसङ्खादनयोः पक्षयोः कः भरेयानित्य॒च्यते । घटादिपदानां वि- शिष्टे राक्तेरेकेवेति पक्षे शक्यार्थ यपि गुरुमूतस्तथाऽपि तत्र पक्षे शक्त्यन्त- रकत्पनपिक्षया राघवमव । यद्यपि शाक्तदयकस्पने पृथगुपस्थितयोर्धधार्भ- णो्योमध्ये विदेषणविशेष्यभावे कामचारेण भावप्रधाननिर्दशस्यापि सं- गतिः सुवचा तथाऽपि शक्तिद्रुयकस्पने यदि युगपद्दुयोर्थयोः परतीतिविवक्षिता चेत्तत्र तन्ादिस्वीकारः, एकस्थेवाथस्य परतीतिविवक्षिता वचेच्छक्तिनियामकस्प सेयोगविप्रयोगाद्यन्यतमस्यानसेधानमावश्यकमित्येवे गोरवान्तरमपरिहा्यं भवति । तस्माच्छक्तिदयकल्यनपिक्षया विरिष्टदाक्तिपक्ष एव श्रेयान्‌ । ननु विशि्टश- कायपरिशद्धिः। २९ क्तेपक्षे भावपधाननिर्दृशस्थठे का गतिरिति वेत्‌-अत्र केबिदित्थं समाद्धिरे । ताटृकभावप्रधाननिर्देरस्थले निवौहाय व्यकतयुपस्तजैनकमावह्मे विशि- ऽर्थे शक्त्यन्तरं कल्पनीयमिति । नैतदयक्तम्‌ । राकयन्तरकल्पननगोर- परिहाराय हि विशिष्टशक्तिकरपनपक्षाभ्युत्थानम्‌ । यदि विशिष्टशक्तिप- क्षेऽपि शक्त्यन्तरकत्पना स्यात्तं फं तवक्षाङ्गीकरिण । तस्मादिव्थं समाध यम्‌-भावप्रधाननिदं शस्थे तादरप्रयोगाणापलसतवात्ते रक्षणया निर्बह्चाः। यद्यपि ठक्षणा जघन्या वृत्तिस्थाऽपि तत्र शाक्त्यन्तरकल्पनापिक्षया राघवम । अत एव गङ्खगयां घोष इत्यादो गङ्गापदस्य तटे रक्षणावृत्तिः खीरता न तु तटस््पेऽथे गङ्खापद्स्य रकत्यन्तरं प्रकसिपतम्‌ । शक्त्यन्तरकल्पने रक्तिनिया- मकानुसंधाने च गोरवस्य स्पष्टत्वात्‌ । अत्रायं निष्कर्षः । यतैकस्च्छब्दा- तपयोगमेदेनाथदयप्रतीतिस्ततवर यदि तयोरथयोस्तथा संबन्धः स्याघ्यथा तयोरे कसमञ्ञशब्दादुपध्थिते सति कारणे सद्य एव तेन सबन्धेनान्योऽ्थां बुद्धिमायो- हति तह तयोरथयोमध्ये यस्मिन मूर्यासः प्रयोगास्तत्र तस्य शब्दस्य राक्ति- यसिश्वाथस्त्पीयांसः प्रयोगास्त्ाथं टक्षणेति । यत्र विकस्ाच्छब्दात्मयोगमे- देनाथद्रये प्रतीयते किंतु तत्र यदि तयोर्थयोर्भिथस्तादृशः संबन्धविदेषो न स्यात्तहिं तत्रागत्या दुयोरप्यथंयोः प्रथक्‌शक्तिद्रयं खीकार्ये मवति । यथा सेन्धवादिशब्दाः । तथा यत्र निरुकतसेषन्ध विशषण `संबद्धयोद्रयोरथयेरेकस्मा- देव रब्दुदिकस्मिनेव प्रयोगे युगपदुपस्थितिश्वेत्तचामि शक्तिद्रयं स्वीकार्य भवति । यथा घटादिपदानां जातिव्यक्योः । ननु राक्ििद्रयस्वीकारषि- क्षया लक्षणाया ठवुमुततवेनेकत्र राक्तिरप्रर रक्षणेति कृतो न सखी क्रियते । स्वीरृतं च तथा केथिन्मीमां सेरिति चेत्‌-सत्यम्‌ । अत्र रक्षणा न रक्षणेति निर्णयो हि प्रथमतोऽनुभवाधीनो न तु खाघवगोरवाधीनः । रक्षणा हनुपपत्तिपएरवकं प्रसरति । तस्माद्यत्र तथाऽनुमवस्तत्र लाषवेऽप्यनादरः । तङ्कम्‌- अनुमूतेषिरोधे हि त्थाज्यं भवति खावम्‌ । क अनुमतेरानुगुण्ये ग्राहं भवति गोरवम्‌ ॥ इ । तथा च फटमुखस्येवानुमवमुखस्यापि गोरवस्यादृषकत्वमिंति तात्पर्यम्‌ । यत्र च नानुमवेन निर्णयो भवति तत्र डाघवगोरवचर्चाया अवसरः । अव ० म, वापुदेवराजिप्रणीता- एव ‹ तेजोऽभविन सिद्धावन्धकारो न प्दाथन्तरम्‌ › इति नैयायिकमतं घवानुगहीतमपि न स्वीरृतमितरेवेदान्त्यादिभिः । अत्रान्धकार इत्येवं तस्य तेजोऽमावात्यार्थक्येन भावरू्पेणानुमवस्य सरवंजनसिद्धत्वात्‌ । एवमेव गुरुता- भवेन सिद्धावपि उघुत्वं द्रवत्वाभवेन सिद्धावपि काटिन्यं च गुणान्तरं स्वी- कार्ये भवतति । तथा च षटमानयेत्यादो षटत्वादिजातिषटादिव्यक्तिश्वाव्य- वधनिनेव बद्धाबारोहति न तु प्रथमतो घटतवादिजातिबोधस्तदनन्तरं तस्याऽऽ- नयनाद्यन्वयानुपप्तिपतिसेधानपवंकं षटादिव्यक्तिवोध इत्यनुभव इत्यतस्तत्र न ठक्षणा स्वीकार्या भवति । तत्र षटादविपदानां जातो व्यक्तो च प्रथकृशक्ति- दरयमेकेव वा विशिष्टे रक्तिरिपेवं संदेहे रक्तद्रयाङ्खाकार एवोचितः । जाति- विशिष्टव्यक्तौ शक्तिकल्पनायामपि भावप्रधाननिरशस्थले तथाबोधार्थं व्यक्ति- विदि्टजातो पुनः शक्त्यन्तरकल्पनं गले पतितं स्थात्‌ । अनुभवानुसारेण तन्न ठक्षणाङ्गाकारस्या शक्यत्वात्‌ । तथा च विशिष्टशक्तिषक्ष एव प्रत्युत गोरवा- धिक्यमिति जातां व्यक्तौ च प्रथक्‌शकतिद्रयकल्पनमेवोचितं मवति । तथेव च वेदान्तिभिः स्वीरतम्‌ । तथा च पथक्‌ शक्तिवादे विरि्टशक्तिवादे चानि- त्यो घट इत्यत यथा रक्षणं विनैव वाक्पाथबोधस्तथेव तच्वमसीत्यत्रापि स्यादिति तत्रापि ठक्षणा माञ्स्त्वेवेति । आचार्याणां त्यमाश्यः-तच्वमसीत्यादिवाक्याद्यज्ज्ञानं जायते तत्केवछं शाब्द ज्ञानमिति न मन्तव्यम्‌ । कितु तज्ज्ञानं शाब्दृमुच्यत एव प्रत्यक्षमपि च तदेवोच्यते । परतयक्षज्ञानं शाग्ददपि भवत्येव । ‹ दशमस्वमसीत्यादो रब्दा- देवापरोक्षधीभवति । तदुक्तं पञ्चदश्यां विद्यारण्याचपिः- त्वमेव दशमोऽसीति गणयित्वा प्रदरररितः। क क क्न अपरोक्षतया ज्ञात्वा हष्यत्येव न रोदिति ॥ (१० ० ७।२७) ततरैतावान्विरेषः । दरामस्त्वमसीत्यत्र यच्छाब्दं ज्ञानं तदेव प्रत्यक्षमिति सत्यमेव । यथा च षटमानयेत्यादिवाक्येषु प्रथमतः पदज्ञानं, ततः पदाथेषीः, ततोऽन्वयबोधः। ततः शाब्दबोधः । तत्र च विषयविषयिभावो मेदप्रतीतिश्च विद्यत एव । तथेव दशमस्त्वमसीत्यत्रापि विद्यत एव । घटपटादिपरत्यक्षषेदेव च द्‌शमस्त्वमसीत्यतोऽपि प्रत्यक्षम्‌ । प्रत्यक्षेऽपि च पएवेमिन्द्रियाथसनिकर्षो विद्यत एव । प्रत्यक्षे विषयविषयिभावो मेदपतीतिश्वेतरपत्यक्षवद्टिद्यतं एव । कायपरिशचदधिः। ९१ परते तत्वमसीत्यत्र तु यज्ज्ञानं जायते तदेव शाब्दं तदेव च प्रत्यक्षमिति सममेष । केवलं तच्छाब्दृज्ञानं रब्दाञ्जातमित्येव न तु तस्मिनूशब्दे ज्ञाने श्ब्दो वा अर्थो वा कश्चिदपि कमपि च प्रति प्रकारतया भासते । इतरसििज्‌शाब्दे प्रत्यक्षे च ज्ञाने ज्ञानातूवेभवः सर्वोऽपि यो व्यवहारः स महावाक्यजज्ञाने वतेत एव । केवलं ज्ञानं तु न तत्सदृशम्‌ । महावाक्यजज्ञाने हि ठेशतोऽपि न दतं प्रतीयते । अद्वैतमपि च तत्र प्रतीयत इति न मन्तव्यम्‌ । विषयविषधपिभावा- भावात्‌ । कितु प्रकाश इत्येव । ज्ञाता ज्ञेयं ज्ञानमिति च भिपुट्यपितत्र नास्ति। ननु निद्रासामपि त्रिपुटी न प्रतीयत इति वेतू-रकिः ततः। ततोऽत्र महदेषम्यम्‌। निद्रायां हि विपुदी प्रतीतियोग्था विध्यमानैव सती प्रतिबम्धकाज्ञानवश्ान प्रती- यते । महावाक्यजज्ञाने तु तिपुटी स्वरूपत एव नास्ति । अतो न प्रतीयते| एताद्रशनिर्विरोषबोधे तच्वमसीतिभुतेस्तातपयम्‌ । तच्च नेह नानाऽस्ति किंचन, यतो वाचो निवतन्ते, यन्मनसा न मनुते, इत्या्यनेकश्रुत्येकवाक्यतया सिध्यतीति पर्वमेव परतिपादितम्‌ । स च निविेषवोधो न दाक्तेसाध्यः। राक्तिटम्यस्याथंस्य प्रकारतया विोष्यतया संसगतया वा भानावश्यकलात्‌। तथा हि । अन्विताभि- धानवदि तावच्छक्त्या योऽथं उपस्थितो भवति सोऽन्वयघटित एवेति तत्र क्षे तथा मानं दुवौरमेव । अभिहितान्वयवदिऽपि राक्यार्थोपिस्थितो सत्यां तत आ- काङ्क्षायोग्यतासंनिधिवशादन्वयां शोऽपदार्थाऽपि समुहटसत्येव । स चान्वयांशस- मृखास इतरनव तत्वमसीत्यत्रापि प्रापोत्येव | एवमन्या शसमछासे च प्रकारतया विरेष्यतया सेसगैतया च भानमवजैनीयमेव भवति । अतोऽत्र श्रीमदाचार्यपदरक्षणा स्वता । ननु सक्षणयोपस्थितस्याप्यथस्य शक्यस्येव प्रकारताद्यन्यतमपरकारेण भानमन्यत्र गङ्ायां घोष इत्यादिषदाहरणेषु सवे दृश्यत एवेति वेत्‌- ततः। न हि केवठेन पायोद्शेनेन नियमः सिध्यत्यनुकूरतकौभावे । सति वानुकूख- तके प्रायोद्दनाभवेऽपि नियमः सिध्यत्येव । तदृक्तम्‌- अनुकूरस्तकं एव नियमे बीजमुच्यते । अन्वयन्यतिरेकाभ्यां वथेव प्रायद्‌ हीनम्‌ ॥ इति । प्रायोद शनस्योपयोगस्तु विषय्याप्तो मवत्‌ नाम, न तु तेन नियमः सिध्यति । ठक्षणास्थठे शाब्दुबोधस्तु वक्ततात्मयोनुरोधेनेव वक्तव्यः । तातप्यानुपप्या हि रक्षणा प्रसरन्ती यथा तापपर्यमेव रक्षयेन तु ठेरातोऽपि तद्विरुद्धम्‌ । तथा च॒तत्वमसीत्यतो निर्विरोषास्ावबोधसिद्धये रक्षणाऽऽवश्यकी । तदेवम्‌ ३२ म. वासुदेवरा्िप्रणीता- यथाथज्ञानम्‌ । जीवेरामेदस्य मिध्यात्ेन सविशेषात्मबोधस्यायथा्थत्वात्‌ । विशेष एव हि भद्‌ प्रयोजयति । तदये यथाथां निधिरोषातवोधः भरुत्यादीनि प्रमाणानि परस्छत्य त्वद्‌ रि- नाऽऽचायेण रंपादितोऽपि याद दाप्यः साधनचतुष्टयसपनो न चेत्‌, संपनोऽपि वा ब्रहमसूत्रदढाभ्यासजःयसस्कारसहितमानसो न चेत्ता नेव तस्य चित्तवृत्तौ प्रविरत्पत्युतान्यवाभिनिविष्टवेताश्रेनिविदाषासावबोधस्य याथाथ्येऽपि तसय संदेहः स्यात्‌ । तदुक्तम्‌- प्रमाणमृतैः भ्रुत्यादिवचनैः साधितस्तु यः| स॒ वक्ता प्रोच्यमानोऽपि दुषौधो विषयो यदि॥ यृद्धिमन्दोऽपि च भता स्वदोषं नेव पश्यति । वक्तयारोपयेदोषं श्रुत्या दिवचनेषु वा ॥ इति । अथात्र प्रसङ्खात्साधनचतुष्टयस्वरूपं तदुपयोगश्च प्रतिपाधते । साधनवतु- टये च-( १ ) नित्यानित्यवस्तुविवेकः । (२) इहामुफरटमोगविरागः। ( ३ ) शमदमादिषट्कसंपत्तिः । ( ४ ) मृमृकषुवं चेति । तदुक्तमाभियुक्तेः- 9 ॐ नित्यानित्यत्वमीमांसा वैराग्यं वित्तनिप्रहः । मुमुक्षा चेति पवेञेयं साधनानां चतुष्टयम्‌ ॥ इति । एतच्च साधनचतुषटयमामन्ञानमागाधकारसेपततये भक्ष्यते । एतेषां मध्ये कृस्याप्यभावे नेव भवणमनननिदिध्यास्तनरूपे ज्ञानमार्गे पदं परकषपतुं शक्नुयात्‌ । एषु च पुवैुरवमृत्तरस्य कारणापेति यदा प्रथमस्पेवामावस्तदाऽमिमसाधनत्रयस्या- भाव एव । तथा द्ितीयस्यमिवे ततीयचतुथयोरमावस्ततीयस्याभावे चतुर्थस्पा- भावश्च बेोष्यः। यथा च पुवपुवमुत्तरोत्तस्य कारणमिति पूवेस्यामावे परस्यामाव- स्तथा पूवस्य सते तत्र करमेण यथाकाटेन प्रस्य पत्तिजीयत एवेव्यप्यत्र नियमो बोध्यः । साधनत्वं चैतेषां प्ररिपुणंतेन । तथा हि । पिवेकादीनि चलापि चेमानि प्रत्येकं म्यापकसकुचितमेदेन द्िविधानि । तत्राऽभेक्षिकनित्यतवमचकेो यो विवेकः स संकृचितः । स चात्र साधनतां नाहति । तदुक्तम्‌- धः स्थायी नार्थोऽाविव्येवं जायते मतिथ॑तर | उपयुज्यते स॒ सथः किमिदं तत्वाववोधसामर््यम्‌ ॥ इति । पथा प्कवमात्रादिफरम्य नोपयुभ्यते चेच्छूबो विरतं स्यादिति बृदधधा कायपरिथुदधिः। ६६ सथ एवोपयुज्यते । सांसारिकस्य जन्तोरयं विवेको न मोक्षमार्गोपयोगी । मोक्ष- मार्गोपयोगी विवेकस्वीदशः- विषयेन्दियसंबन्धे दोभेकटशां विवेकरधीर्या स्यात्‌ । सोऽनित्यत्वविवेकस्तदितिरदाभासमात्रमेव स्यात्‌ ॥ इति । यो हि विषयेन्दियसेबन्धो देशतः काटतः प्रकारान्तरेण वा कथमपि धम- राखेण निषिद्धो न भवति तवापि भाविविनारङ्कगद्यः सुक्ष्माः सृक््मतराश्च दोषा दोरैकटशां जनानां मनस्यहमहमिकया प्रादुभैवन्ति । ते च दोषास्तत्राऽऽ- सक्तानां ये तत्रत्या गणाः प्रतीयन्ते तानप्यपस्षारयन्ि । एवं केवर्दोषैराका- न्तचेतसां जनानां मनोवु्तौ निसगत एव वैराग्यस्योद्यो भवति । स एव चाऽऽ- त्मावबोधायावकत्पते । तदुक्तम्‌- स्थ॒खो दोषो यद्वत्स्यो हेयत्ववुद्धिमातनुते । तद्यदि सृक्ष्मः स्याद्यदृदृष्ट्या सोऽ वेद्नापिरूतः ॥ इति । वेराग्यमपि व्यापकरसकुचितमेदेन दिविधम्‌ । तत्र भोक्तर्विषयेषु स्थ॒र्दोषदृष्टया तत्र जायमानं वैराग्ये संकुचितम्‌ । तद्र साधनतां नाहैति । तदुक्तम्‌- बुभुक्षितोऽपि पक्रने यदि स्याद्विषरशङ्िन्तम्‌ । न जिषत्सापि यत्तत्र वैराग्यं कारणं कथम्‌ ॥ इति । संकृचिततद्वेराग्यं सांसारिकस्यापि संभवति । व्यापकमेव च वैराग्यं ज्ञानमा् उपयुज्यते । तश्च यथा~- नित्यानित्यविवेकाददैराग्यं प्रजायते नणाम्‌ । तज्ज्ञेयं वैराग्यं तदितरदाभासमाजमेव स्यात्‌ ॥ इति । पृवोक्तप्रकारेण परिपूर्णावस्थां प्रा्ाद्ठिवेकायद्वराग्यं जायते तस्माईन्दि- यनिप्रहो जायते । तादृश एव वेन्दरियनिग्रहश्िरस्थायी कायकारी च । इन्वि- यनिग्रहोऽपि व्याप्कसकुचितभेदेन द्विविधः । तन्ेन्दियाणां पृ्णसामथ्य सत्यपि यत्तेन विषयाय्रहणे स इन्दियनिग्रहो प्यापकः | साम्याभावेन यद्वि- षया्रहणं स ॒सकृचित इन्द्रियनिग्रहः । तदुक्तम्‌- दुश्ूषते न बधिरस्तथा नान्धो दिदृक्षते । गीतिं दीपावङी चेव फिमसावक्षनिपरहः ॥ इति । तंथा-तृपः स्वाद्रपि पकाने प्ररिवेरितमादरात्‌ । याभ्जिंहासति किं तत्र हेतुरिन्द्रियनिप्रहः ॥ इति ध । ह ६४ म. वासृदेवशाचिप्रणीता- आलज्ञामोपयेभी व्यापक इन्दियनिग्रहस्त पू्णवेराग्यमूखकः । तदुकतम्‌- वेराग्यमृखको यो निग्रह इद्धियगणस्य जयेत । स॒ दामो विज्ञेयस्तषितरदाभासमाभरमेव स्यात्‌ ॥ इति । एवं पूणैदशापन इन्द्ियनिमंहे सति पूर्वं ॒विद्यमानेव या मुमुक्षा साऽपि तदानीं पूणेद्‌शामपद्यते । तथा हि ममृक्षाऽपे व्यापकसंकुवितभेदेन द्विविधा । हेयमेव कमेण तीवा मन्दा चोच्यते । सा द्विवेषाऽपि च पुनः प्रत्येकं द्विविधा। तीवा तीव्रतरा मन्दा मन्दृतरा चेति | तच प्राणिमात्रस्य मनसि ज्ञाताञज्ञाता वा मुमृक्षा बीजह्पेण विद्यत एव । मवरीगस्य रोगववेनाज्ञानात्केवलं तस्माद्वी- जादङ्कृरो्त्तिनं मवति । तदानीं सा रोगन्ञानादुद्ताऽनुद्धरूता वा मन्द्तर- त्युच्यते । प्रथमत्ताधने नित्यानित्याेवेके पृणतामापने तुसा मन्दा मवति । अङ्कुरमाधत्त इपिं यावत्‌ । अप्रहृढाड्‌कुरा मन्द्तरा प्रूढाङ्कृरा तु मन्दा बोध्या । अङ्कुरपरोहेऽपि मोक्षाथं शरवणमननादिप्रयलाकरणान्मुमृक्षाया मान्यत- मव । सांसारिकाणां दीपुरुषाणामिदानीं दृश्यमाना मुमृक्षा प्राय इद्येव । तदुक्तम्‌- कटो इन्धा नरा नायँ व्यमा संसारकमणि । क्षणं ऋीडनित विश्रान्तये सायं वेदान्तचर्चया ॥ इति । अर च श्रवणादिकस्य कीडात्वेनाभिपानादयं प्रयत्नो नेव मोक्षार्थं इति सावि - तम्‌। ततो द्वितीयसाधने वैराग्ये सति सा मुमृक्षा मान्दं परित्यज्य तीम्रतामाप्यते । तीत्वास्च श्रवणमननादिषु प्रवत्तिजायते । कितु सांसारिकम्यापारान्तराविरोधेन तृतीयसाधन इन्द्रियनिग्रहे परिपणे सतितु सा मुमुक्षा तीव्रतरा भवति। यया गृह- कर्मपरित्यागेनापि भ्रवणादो प्रवत्तिः। यच्वापरिहार्ये गृहक ततकरणसमयेऽ- प्यन्ततो मनन भवत्येव । एवं साधनचतुष्टयस्वरूपं तेषां मिथः सबन्धश्च प्रदर्दितः। अथात्रानेन साधनचतुष्टयेन फं साधितं भवति तदुच्यते । नित्यानित्यविवेके क्रियमाण आत्मा केवखमेक एव नित्यस्तदग्यतिरिक्तं सर्वमनित्यं देहोऽ- प्यासम्यतिरिकत्वादनित्य एव । नित्यस्य चन कदाऽपि विनाशो नापि विकार अनित्यस्य च विनाशो विकारश्चावजनीय एव । रवभावत एवानित्यत्वादिति ज्ञायते । एतदेव च विवेकसाध्यमातमनित्य तज्ञानं ' न ववेवाहुम्‌० ( २। १२) इति श्वो- केन गीतायां भगवता प्रदर्दितम्‌ । तथा विवेकपुवंकवेराग्ये सत्यात्मनो विनाशि- त्वभ्रमेण वत्सरक्षणाय यः प्रयतः स न भवति । देहस्य चाऽऽत्मन्यतिरिकवनज्ञा- नेन तत्र पुववतपीत्यमावे पत्तेरक्षणाथमपि न प्रयतते । रतेऽपि प्रयते विनाश. कायपरिशुदिः। `. ९५ प्याव्जनीयत्वात्‌ । न च यदा कदाऽपि विनाशो यद्यपि स्पाचथाऽपि किचि- त्कारपयनतं देहसेरक्षणं स्यादिति बुद्धया तदर्थं प्रयत्नः स्यादिति वाच्यम्‌ । तावताऽपि ' अमृकप्रयलनेनामुकाटपयथन्तं देहसेरक्षणं स्यादेव इति निश्वयाभवेन तदर्थं प्रयलस्यासमवात्‌ । समावनामत्रेण प्रयलस्तु तावत्स्या्यवंहेह आरमत - बुदधिरविनष्टा । देह आसत्ववुद्धौ विनष्टायां तु देहं तणकाष्ठादिवत्तच्छं मन्यते । देहान्तरपरापके मरणमपि स तृणाय मन्यते । एतदेव च ' देहिनो अस्मन्‌ › (गीता २।१३) इति खोके गीतायां भगवता प्रतिपादितम्‌ । अस्यां चावस्थायामात्* नो नित्यत्वेन निविकारतवान सुखं दुःखं वा । नापि देहस्य । तस्य जडत्वात्‌ । अतः स तदानीं सुखा्थं दुःखनिवच्यर्थं वा न प्रयतते । यदच्छया जायमानं तु सुखे दुःखं वा तदाभास इति मत्वापेक्षत एव । सृखामासोऽप्ययं तस्स्थिरता- ये छतेऽपि प्रयले नेव चिरस्थायी मवति । तथा दुःखामासोऽप्ययं तद्विना शया- छतेऽपि प्रयते स्वयमेव किंयतावित्कटेन निवरस्यत एव । सर्वथा यदच्छा- प्राप्तं सृखं दुःख वा सहत एव तुष्णीमेवावतिष्ठते । एतदेव च ‹ मावास्पर्शा° ; (गी, २।१४) इति श्लोके भगवता प्रतिपादितम्‌ । अस्यां चावस्थितो षरि- पृणं इन्दियनिग्रहे रोकिकाच्छासयिाच काम्यकरममणः सकाशानिवत्तं मनो निम॑रं भवति । कामनेव हि मनसो मलः । तथाऽपि मनसो मननस्वमावत्वां कवित्तदानीं समपास्थितें विषयमपिरूत्य मनोवत्तिरुदिता स्यदेव । समुपाश्थतं च तदानीं विषयद्यम्‌ । कामनाराहित्यमकं सर्वसाधारणो बीजरूपेण मनस्येवाव- स्थितो मोक्षश्च । मनोव॒त्तिगतो विषयश्च भ्रादयश्चत्काम्यत्वेन त्याज्यशरेददरेष्यत्वेन चिन्तयते । अत्रोपस्थितं विषयदयं च काम्यत्वनेव चिन्त्यते । कामनाराहित्य- मपि तदानीं काम्यमेव । कामस्य मनोमटकह्पेण तदानीमनुसंहिततया वदि- रुद्धस्य कामनाराहित्यस्य तदानीं यराह्वतयाऽनुसेधानात्‌ । तथा मोक्षोऽपै तदानीं काम्य एव॒ । भवस्य रोगूपेण तदानीमनुसंहिततया तद्विरुदस्य मोक्षस्य तदानीं म्ाह्यपयाऽनुसंधानात्‌ । ननु कामनेव हि मनसो मर इत्यनुपद्मेवोकतम्‌ | सत्यमुक्तम्‌ । नतु सर्वविधानां कामानां सवदैव मरतम्‌ । किंत्वपिक्षिकं तत्‌ । यथा- अन्धकारोऽपि निद्रायां गुणो भवति कस्यचित्‌ । तथा रोके दारि्यस्य दोषत्वेऽपि दारि्स्य दारिग्रं न दोषाय गण्यते । तदुक्तं नेषधे- ६६ म. वासुदेवहाजिप्रणीता- अयं द्रिग्रो भवितेति वेधसीं टिपिं खखटिऽथिजनस्थ जाग्रतीम्‌ | मृषा म चङ्रेऽत्पितकल्पपाद्पः प्रणीय दारिग्यद्रिदतां नः ॥ इति । तदेवे कामनाराहित्यस्य मोक्षस्य च काम्यत्वेनानुसंधानं यस्ाप्रतिहत भवति तस्य व्यावहारिकः शब्दादिविषयाणामिन्वियेः साकं संबन्धा ठेश- तोऽपि न पीडयन्ति स॒ एव चाऽऽत्मविन्ञाने पणांऽपिकारी संपद्यते । एतदेव च यंहिन व्यथयन्त्येते? (गी० २।१५) इति चछोके गीतायां मग- वता प्रतिपादितम्‌ । तदेव साधनचतुष्टयेनानेनाऽऽसमविज्ञानेषदेशापिकारः सिद्धो भवति । अत एव युद्धे पुरत उपस्थितान्भीष्मद्रोणादीन्दृष्ट्वा सद्यो विषण्णचेतसस्तत एव यद्धाद्विरतस्य न्यस्तशखस्याजंनस्य युद्धकमणि प्रव्‌- त्य्थमुपदेष्टं प्रवृत्तेन “ नायमजनस्य विषाद आलसविज्ञानापिकरोपदेरं विना समृच्छेतस्यति ' इत्याटोचयता भगवता नान्तरीयकतया तस्य तादृशाधिकार- साधनाय प्रथमत एव ‹ न वेवाहम्‌ ; ( गी० २। १२) इत्यादिना छोक- चतुष्टयेनेतत्साधनचतुष्टयानुगुणोऽथः क्रमेण गुम्फितः । तस्येव चाथस्य चीप्र- तरं सुखाववोधायानुभवाहूढल्वाय चाऽऽवश्यकं समुपवंहणं यावच्छक्यं संक्षे- पेण यत्तं तदियं भगवदुक्तिस्तत्र तादशप्रसङ्खवशालायमानाऽपि यथाऽजुनस्य युद्धकमोविरोधेनाऽऽलमावज्ञानोपदेशापिकारं संपादितवती तथा<न्यानपि सासा रिकजनान्पूरवसस्कारानुरोपेनाऽऽसाविज्ञानमार्गाभिमुखीमृतान्सासारिककमाविरोषे- नाऽऽविज्ञानोपदेशाधिकारं संफादयेदेव । अत एवेयं भगवदुक्तिर्गतापद्वाच्या प्रस्थानत्रालसमकासविज्ञानमागीयं प्रथमे प्रस्थानमेतटिति प्रसिदिमुपगताऽऽसीत्‌ । एवे गीतया प्रथमेन प्रस्थानेन साधकस्याऽऽतमविज्ञानमारगोपदेशाधिकारे साधि- तेऽपि तस्यान्यः कथिद्‌पिकारविशेषोभक्ष्यते । उपदेष्टराचायंदेः प्रवचनशेटी न यावच्छरोतभिरवगता भवति तावत्तत्पयुक्ताया वाचस्तातर्याथ निश्चेतुं न ते शक्नुयुः । तदुक्तं महामाष्ये पतञ्जटिना- एषा द्याचा्॑स्य दी टक्ष्यते यत्तल्यजातीरयास्तुल्यजातीयेषूपादेराति ‡ (म० भा० हयवरट्‌ सृ ) इति। अत्राऽऽ्चायैमहेशवरस्य शेटीं दृष्ट्वा तदनुसारेण अ इ उ ण्‌ इत्यत्र णकारस्य न ॒प्राधान्येनोपदेदा इति निश्ित्य तस्य प्रत्याहारे य्रहणाभावः साषितः। तथा चात्र साधनचतुष्टयसंपनस्याप्यधिकारिण उपदेष्टुः प्रवचनशेरीज्ञानमाव- श्यकम्‌ । अत्र चाऽऽत्मविज्ञानविषये मुख्यत उपदेषटतवं भुतेरेव । तद्दूरिणाऽऽ- चायाणामुपदेष्टत्म्‌ । श्रुतिरपि यत्र॒ यतो वाचो निवतेन्तेऽप्राप्य मनसा कायपरिशचदधिः । ३५ सह (ते०२।४।१) इत्येवं स्वयमेव स्वस्या निवृत्तिमाह तव्‌ का बरे तरेषामादा्थाणाम्‌ । किंतु ' मनसा सह वाचो निवर्तन्ते › एतदपि भुत्थेव ज्ञायते । तस्मात्साधनचतृष्टयसंपनस्य निष्कामकमणा दृद्धचित्तस्यापि भ्रति- तात्प्यनिश्वयाय श्रतेः कीटरी प्रवचनशेडी तद्विशेषावगम आवश्यकः । तद्थ- मेव च भ्रीमरदव्यासेत््॑सूवं प्रणीतम्‌ । येन च भरुतेः परवृत्तिः कीदशी, क वाच्यवत्या कर ठक्षणावृत्या कर विधिमुखेन क निषेधमुखेन कृतो वा तथे- त्यादि सर्वमवगमभ्य ‹ अत्रेदुमेव श्रतितास्पयेम्‌ › इति निश्चयः कर्तु शक्यते । अत एवेदं ब्रह्मसरं द्वितयं प्रस्थानमिति गीयते । अथोपदेशाविदषादिषु यत्र याट्रशोऽपिकारी प्रतिपादितः स तादृशः संप्न इति कथं ज्ञातव्यमिति चेत्‌- उच्यते । संध्याच्रिहोत्रादावृपनीतोऽधिकारी। कितु ततापि संध्याभ्निहोनानुगृण- वतैने योऽनटसः स एव मृख्योऽधिकारी ज्ञातव्यः । स च संध्याभिहोवरादिकं कमं बन्धनत्वेन न मन्यते । उपदिष्टार्थानुगणं यदुतंने तद्निष्टमित्यायासक- रमिति न यस्य कदाऽपि मतिभंवति । कित्विद्मिष्टमावश्यकं चेति यस्य मतिः स मृख्योऽधिकारीति यावत्‌ । तादरी मतिश्च कस्यविपुवैमेव भवेत्‌ । यस्य च तादृशी मतिः पूर्वं न स्यात्तं साऽधिकारापाद्केन करमेणेव संपादमीया भवति । नत्वधिकारोत्तरमुपदेशादिना । तदुक्तम्‌- यथा यस्य प्रवृत्तिः स्याद्विचाल्येव तां यदि । उपदेशः कतः स्याच्चेत्साफस्यं याति सत्वरम्‌ ॥ इति । यस्थ चोपनीतस्यापि न तादृशी मतिः स यथावदुपनीत एव नामृदिति मन्तव्यम्‌ । एवमेव सवत्र बोध्यम्‌ । प्ररूते च प्रस्थानद्येन योऽधिकारी भवति तस्य भरतः स्वारसिकः सरटश्च योऽथः स एव श्रवणमत्रेण प्रथमत एव बुद्धिमारोहति । ताद्रश्च एव चाऽऽमन्ननेपदेशाधिकारी सपन इत्यमि- ज्ञातव्यम्‌ । ब्रह्मसत्रेण च नाऽऽपाततोऽवोकितेन सरृदवटोकितेन वा ॒भरुतिताता- कनं भवति । अपि तु शान्तवत्या पुनः पुनरभ्यस्तेन । तदुक्तम्‌- तलित्तने तत्कथनमन्योन्यं तत्बोधनम्‌ । एतदेकपरत्वं च ग्रस्लाभ्यासं विदुवधाः ॥ इति । इत्युक्तरीत्याऽभ्यासे ते सत्येव कमशस्तत्रनिकविधसेशयनिवत्तिभवति । ताट्गभ्यासश्च दान्तवच्येव भवतीति तदथं प्रथमपरस्थनिन निष्कामकृमयोगेण &£ म. वाष्देवशानिप्रणीता- चि्तशद्धिः साधिता । वि्तशुद्धो हि यत्र कापि विषये मनसोऽभिनिवेशो नं जायते | वित्तदद्धेरमवि हि यस्य पुवसस्कारवशेन यत्र कराप्यसदर्थऽभमिनिवे- दरा्ेतततमतिकृटेऽथे निसगेत एव मनसो गतिः कुण्टिता भवति । देरव सुवीक्ष्ण- मतेर्धिवारशीटस्यापि मनोऽभिनिविष्टं चेत्‌- “ अभिनिवेशवशीरृतवेतसां बहुविदामपि संभवति भ्रमः ' इति न्यायेन भरतेमुख्यं तात्प नावबुध्यत प्रत्युत विपरीता्थविषयक एव निश्चयः सयात्‌ । तदुक्तम्‌- विनाऽधिकारसपत्तिमुपदेशो भवेयदि । न्‌ तस्माकरठनिष्पत्तिः परत्युतान्थं उद्भवेत्‌ ॥ इति । यथा शूद्राणां छेतेऽपि गायन्युपदेशषे नैव तेन भरक्षपेजः प्राप्यते प्रत्युतोपेष्टो- पदश्यश्वेति इयोरपि तयोरधोगतिभ॑वति । तदेवं क्रमेण प्रस्थानदुयेन दिविषेऽ- प्यधिकारे साधकेन संपादित ततः साधकस्तुतीयप्रस्थानाभिमुखश्रेन्नूने तस्य सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्‌ (छा० ६।२।१) तच्वमर्ि ( छा ० ६।८।७) इत्यादिशरुतीनां सारल्येनार्थोपस्थितो सद्य एवद्रैतातमावबोधः स्यादेव । चित्त गुद्ध यभावे हयनादिकाटमारभ्य विदचिद्धिदस्य जीवेरभेदस्य चा- नुभवेन तदनुगुणतादृशसेस्कारस्य चाषिनारेन तदानुगण्येनेवोक्तश्रुत्य्थयोजने स्वरसतः प्रतीयमानस्यार्थस्य त्यागे च मानसिकी प्रवा्तिदुवारा स्यादित्याम- तच्वज्ञानं न स्थात्‌ । नन्वनादिकादमारमभ्य प्रवृत्तो मेदः सत्य एव कृतो न स्यादिति चेन। एकमेवाद्वितीयम्‌ (छा० ६।२।१) नेह नानाऽस्ति किचन (ब० ४। ४। १९) इत्यादिश्रुतिभिः स्मेव मेदनिषेधप्रातिपाद्नात्‌ | निषेधश्चात्र मुख्यतया वाक्यतातसयेविषयीमूतो दृश्यते । ननु सदेव सोम्य० एकमेवादिती- यम्‌ (छा० ६।२। १) इत्यत्र नियन्तुरनेकत्व निषिध्यते नतु तव सामान्यतो भेदो निषिध्यत इति चेन । तत्न ॒नियन्तुपदाभ्रवणेन स्वरसतस्ता- दृशाथौपरतीतेः । अध्याहारस्य च वक्तृतात्तयौनुरोधेनेव वक्तभ्यतात्‌ । तदुक्तम्‌- योऽ्थोऽनुकतोऽप्युद्धवति श्रोतृवित्ते निसगतः। स॒ एवाध्याहतो ज्ञेयो वाक्याषैद्धिः प्रकासितः॥ वक्तृतातयोनुरोधस्तत्र तन्वं न चेद्यदि । निषेधकतवं दुर्वारं ननर्थऽध्याहपे विधेः ॥ इति । [4 कायपरिददिः। ३९ किंच यथेयं श्रुतिमेदानिषेषे प्रमाणं भवति न तथाऽऽध्याहारेऽपि सा भरुति- भदे प्रमाणं भवितुमहति । मेदस्य तत्राविपेयत्वात्‌ । द्रष्टव्यः भरोतष्यः ( ब॒ ° २।४।५) इति श्रुतावपि मेदो नेव विधीयते । नाप्यनृदयते । कितु विधी- यमानस्य दृशनभवणादेरन्यथानुपपत्या केवछं कत्पनीयः । सा चानुपपरत्तिरपिं नास्ति । व्यवहारे प्रतीयमानं भेदं गृहीत्वा तदुपपत्तेरिति प्रागुक्तमेव । साच प्रतीतिः सत्याऽसत्या वेत्यन्यदेतत्‌ । न चासत्यो मेदश्वेत्तेन कथमुपपात्तेः स्था- दिति वाच्यम्‌ । ददीनश्रवणादेद्यव्ोपपत्तिः काय । असत्यभेद्वादिनो है दर नश्रवणदेरप्यसत्यत्वमेव मन्यन्ते । ‹ असत्ये वत्म॑नि स्थित्वा ततः सत्यं समी- हते › ( वाक्यपदीयः ) इति हि तेषां न्यायः । तथा च यथा स्वप्नस्थना- सत्येन दण्डेन जायमान आघातोऽपि स्वप्नस्थोऽसत्य एव भवति केवरं तत्र तद्विषयकं ज्ञानं सत्यमेव भवति तथा प्रेतऽसत्येन मेदेन जायमानोपासनाऽ- प्यसत्थेवाऽऽस्तां नाम । केवरं तताऽऽमविज्ञानं सत्यमेव भवति । अतो नेयं शरुतिः सत्ये भेदे प्रमाणम्‌ । अथ प्रसङ्खगच्छाब्दुप्रमाणविचारः । शाब्दुप्रमाणेन सिष्यनथंः प्रक- रतरयेण सिध्यति । विधेयतवेनानुवाद्यत्वेनानुपपच्या कस्पनीयत्वेन वेपि । यथा ‹ पीनो देवदत्तो दिवा न भृङ्क्ते इति वचनाहैवदृत्तस्य दिवाभोजनाभावो विधेयत्वेन सिद्धो भवति । देवदत्तस्य पीनत्वं तु ततरानृद्यमानत्वेन सिद्धं भवति । देवदत्तस्य रात्रिभोजनं च पीनत्वान्यथानुपपच्या सिद्ध भवाति । तत्राऽश्चे पकरि साक्षादेव शाब्द्परमाणेनाथः सिध्यति । द्वितीये त॒तीये च प्रकारे परम्प- रया सिध्यति । यथा देवदत्तः पनः प१नत्वेन तस्यानृद्यमानत्वादित्यनुमानेन देवदत्तस्य पीनत्वं साक्षाज्ज्ञायते । वदृद्रारा च तत्र शाब्दं प्रमाणं प्रवर्तते | अत्रेदमवधेयम्‌ । योऽथः प्रमाणान्तरद्रारा शाब्द पमाणेन सिद्धो भवति स मुख्य एवेति न नियमः कितु तत्सदृशोऽपि । एतद्भिप्रायेणेवोक्तमभियुक्तेः- यद्पत्यमपत्यस्य वद्पत्यस्षमं भवेत्‌ । पोतपरमत्यपत्यं यदेवं वदति पाणिनः ॥ इति । अये भावः अपत्यं पोत्रपमति गोत्रम्‌ ? (पा० सृ° £ । १। १६२ ) शति हि पाणिनिवचनम्‌ । तत्र राब्द्प्रमाणेन पोषरपमतेरगोत्रतं साक्षादेव सिद्धं भवति । पौवप्रभतेरपत्यत्वं॑त्वनुमानद्रिति । तथा तस्यापत्यतवं सिध्यद्‌पत्यसताट्रशये १यंवस्यतीति । अपत्यसदरेऽप्यपत्यसाटर्यमात्रेणापत्य शब्दे* ४० म. षासुदेवरान्िप्रणीता- नानुवाद्सेभवादिति । एवं पीनो देवदत्तो दिवा न भृङ्क्तं इत्युक्ते तत्र शाब्द्‌- पमाणेना्थापतिप्रमाणान्तरदूरा साध्यं रात्रिमोजनमपि रातिमोजनसदशे पयं- वस्यति । तेन तत्र तादृङवद्टीविशेषसेवनमपि सिध्यति । तथा प्रते दरष्टग्यः श्रोतव्य इति राब्द्‌प्रमाणेन दुदीनाद्यनुपपत्याऽ्थापरत्तिप्रमाणान्तरद्वारा सिध्यन्‌ मेदः कथं मुख्य एव स्यादिति यत्किविदेतत्‌ । किंच ‹ यदा देवेष एतस्मिनुदरमन्तरं कुरुते । अथ तस्य भयं मवति › (तै° २।७। १) इति तैतिरीयश्रतो मेद्द्दीनो मयप्रापिरमिहिता । तेन स नेव मोक्षाधिकारीति सृच्यते । यतस्तत्र पृव॑स्मिन्‌ वाक्येऽमयपरापिरूपेण मोक्षो निर्दिष्टः । तदिरुद्धा चात्र भयप्राधतिरुक्ता । मेदृस्य सत्यत्वे तु तददोनमवेजंनीयंमेव स्यात्‌ । यत्त॒ तत्र श्रुतावम्तरशब्देन मेदृवाचिना मेद्पयोजकीमूतो निषष्टतवधर्मा रक्ष्यते । स च धर्मं ईश्वरात्सकाशाद्भेदं जीवेषु प्रयोजयति । स च धमां जीवगत इत्युद्रशब्देनोच्यंते । उत्‌ उक्छृष्टः अः वासुदेवः येभ्य इत्येव च्छब्दस्य अराब्देन पश्चमीबहुनीहो उद्रबष्दस्य जीवार्थकत्वम्‌ । उदान्‌ रातीत्युदरः, जीवगत इति यावत्‌ । तथा च जीवगतं निरृषटल्वमेतस्मिनीश्वर ये मन्यन्ते तेषां मयमित्यथं इति मेद्वादिभिरुक्तं तन सम्यक्‌ । एताटश- केष्टकस्पनयोद्रशब्दस्य जीवनिष्ठ इत्यथ प्रकल्प्य तदभिप्रायेण भरुतावुद्रशब्दौ निदष्ट इति मनोरथमत्रम्‌ । भुतार्बीष्शार्थकष्पना भवन्तमन्तरेण कस्यापि मनो न स्पृशाति । कष्टकल्पनया हि फं न स्यात्‌ । यस्य कस्यापि वाक्यस्य यः कोऽप्यर्थः स्यात्‌ । कस्तश्न नियामकः स्थात्‌ । पृवेवाक्ये अभयं गतो भववीत्यत्रामयशब्दे वासूदेववाचकस्य अरागूस्य भयराब्देन पश्चमी- तत्पुरुषे वास्देवाद्धयं परामोत्ीत्यथंः स्यात्‌ । अथ तस्य मभयं भवतीत्यत्र संसाराथकाद्धवशब्दादाचाराक्िपि भव इवाऽऽचरतीत्यथकत्पनया द सारवत्तस्य भये विप्रिवतेत इत्यर्थः स्थात्‌ । तस्मादुत्‌ अरम्‌ इति पद्द्रयं परिकल्प्य हषद्धेदं यो मन्यते तस्य भयमित्यथं इत्येव कत्पना ज्यायसी । ‹ किंच माया- मात्रमिदं देतमदैतं परमार्थतः › (गो का० १। १७) इति माण्डूक्यका- रिका दतस्य मायामा्रत्वमदैतस्य च पारमाधथिकत्वं स्पष्टमेव विधेयत्वेन प्रतीयत इति मेदस्यासत्यत्वमेष सूत्रा श्ुतेरभिपेतमिति गम्यते । मायामात्र मिति कारिकाया अयमर्थः-हदं दैतम्‌--अनादिकाटमारम्यानुमृयमानम्‌ “ अहं ममेति › इदं द्रव्यमयं गुण हति, अयं षटोऽयं प्ट इति, अयं रष्दोऽयं कायपारेशद्धिः। ४१ स्पशं हत्यादिके स्मेव मायामात्रम्‌ । केवलं प्रतीयत इत्येव । नतु वस्तु- तस्तस्य सत्यत्वम्‌ । ननु सर्वविधग्यवहारमटमतस्य दरैतस्येवासत्यतवे किं शून्यमेव भरुतेरमिपेतमिति वेत्तत्राऽऽह-अद्वैतं परमार्थत इति । नैव शृन्यवादः भ्रतेरमिपेतः किंत्वासिक्यवाद्‌ एव । नन्वयमातेक इति न कस्यापि संविज्ञानम्‌ । तदानीं दवेतस्थेवाभावात्‌ । तथा च संविज्ञानाभवि कथमासे- क्यवादः सिध्येदिति चेन्भेवम्‌ । वस्तुसत्तायाः संविज्ञानाधीनलाभावात्‌ । दक्रिरजतादिप्रातिमासिकपदा्थसत्तायाः संविन्ञानाधीनवेऽपि पारमाथि- कसत्तायाः संविज्ञानाधीनताभावात्‌ । अत एवद्धितमिति परमार्थत इति चोक्तम्‌ । परमार्थत इति पारमाथिकी सत्ता द्योत्यते । अद्ेतपदेन च दवेत निषेधमुखेनाऽऽमेक्यं द्योत्यते । निपेधमुखेन प्रतिपाद्नस्य तपूर्वकालिकमसं- विज्ञानसपिक्षत्वाभावात्‌ । अत एव भूयसीषु भरुतिषु निषेधमुखेनाऽऽमा प्रति- पादितः । तथा हि--अपहतपाप्मा विजरः (छा० ८ । ७। 4) नह नानाऽस्ति किंचन (ब० ४।४।१९ ) अशब्दमस्पशम्‌ ( का० ३। १५ ) यतो वाचो निवर्न्ते (ते०२।४।१) यन्मनत्तान मनुते (के° ५) न चक्षुषा पश्यति (के० ३।५ ) इत्याद्याः । ननु सत्यं ज्ञानम्‌° (ते०२।१।१) इत्येवं विधिमुखेनाप्यात्मपतिपादने भुतः परवृ्तिर्यते । ®+ क स॒त्यं दश्यते । किंत जिज्ञासोरनयरहाय कल्पनामातरसिद्धचथ तथा वणनम्‌ । ५# , विधिमुखेन श्रुपोऽथो हि कल्पनाया अनुकृरो भवति भरोत्तणां मनसि । तथा च सत्यमित्यस्यासत्यं नेत्यथं तात्पयम्‌ । एवमेव विधिमुखेन प्रव्तानामितेरषां पदानां तातर्ये बोध्यम्‌ । अत एव ‹ यन्मनसा न मनुते ( कै ५ ) इति रुतेन विरोधः । अन्यथा सत्यत्वज्ञानत्वादिना मननसंभेवन सा भुतिर्विरुद्धा स्यात्‌ । भेदस्य स्यते त्वीशवर ईदटरो जीवश्वेदर इत्येवं मेदप्रयोजकथमाणा- मावश्यकत्वेन तेषां च धर्माणां वाङ्मनोविषयतवस्यावजनीयतया यतो वाचो9 (तै०२।१।१) इत्यादिभुतिषिरोधः स्ट एव । यतु द्रेतवादिभि्य- तो वाच इति श्रुतौ साकव्येनेत्यध्याहत्य साकल्येनाप्राप्य यतो वाचो मनसा सह निवर्तन्त इत्यथः । तथा यद्राचाऽनमभ्युदितिमित्यतापि साकस्पेने- व्यभ्याहारं छृत्वाऽ्थः प्रतिपादितः । स चास्वरसयस्त इति स्पष्टमेव । अध्याहि प्रमाणाभावात्‌ । दब्दानामसंकोचेन स्वाथपरतिपाद्ने प्रक्तेः स्वभावसिद्धत्वाच्च । ४ ४२ प. वासुदेवहाध्िप्रणीता- यत्त॒ द्वेतवादिमिरुकतम्‌-हणगतावित्यस्य धातोर्गत्यर्थानां बुद्धचथकविन शानाथकत्वं खीर्त्य तस्माद्धवि क्ते ज्ञानाथक इतराब्द्‌ः | द्विवीयप्रकाराथ- केन द्विशब्देन इतराग्दस्य समासे द्वितीयप्रकरिण जायमानं ज्ञानमित्यथों द्रीतरब्दस्य सिद्धः । तस्मात्खाथऽणपत्यये देतशब्दस्य स एवाथः । कमणि. कप्रत्यये तु द्रीतरब्दाद्धावार्थेःणुपरत्यये दतरशब्द्स्य स एवार्थः । वस्तुनि विद्यमानो धर्मं एकः प्रकारः । अविद्यमानश्च द्वितीयः । यथा रुक्तो रुक्त प्रथमः प्रकारः । रजतत्वं च द्वितीयः । तथा च दाक्तौ रजतादिज्ञानं दैत शब्देनोच्यते । तन्मायामात्रम्‌ । मायाशब्दनेश्वरेच्छा गृह्यते । तथा वेश्वरे- च्छामा्रकल्पिते ताटदं ज्ञानम्‌ । अद्रेतं प्रथमप्रकरेण जायमाने ज्ञानं तु पारमाधिकामिति । अत्रोच्यते । द्विशब्दस्य द्वितीयः प्रकार इत्य्थस वच तत्राविद्यमान एव धर्मो प्राह इत्यं च प्रमाणामावात्‌ । किमत्र द्वैवशब्दे योगो वा योगरूढिवां । योगश्रेदतिपरसङ्खः । घटे सश एको धर्मः, स्प च द्वितीयः। तस्यच तत्र विद्यमानस्यापि द्विवीयशब्देन म्रहणे दाङ्को षट हति ज्ञानस्यापि तन्मतेऽपारमाथिकत्वपत्तिः । ूदिश्चेन रा वादिमितमात्र- सिद्धा प्रतिवादिमतमात्रसिद्धा वा ग्राह्या मवति, ितु- मध्यस्थसंमता या स्यात्सैव हटिर्निगधते शेति न्यायेन मध्यस्थसंमतासेक्ष्यते । वथा त्वत्र न दृश्यते । किंच देत दैतमध्येद्धैतस्य पारमाधिकति परोक्ते तद्विरुद्धस्य द्वैतस्य पारमाथिकत्- विरुद्धमपारमाथिकतवं वक्तव्यमिति मायामातररब्द्स्यापारमाधिकाथत्वमेवोदितम्‌ । च दवेतद्वितयोरुभयोरपीश्वरेच्छासाधारणत्वादुदतस्थेवेश्वरेष्छाकसितत्वोक्तिनं संगच्छते । अथाविद्यमानेन धमण ज्ञानमीश्वरेच्छामात्रकत्पिते मनोराज्य- मिव भवतति न तथा विद्यमानेन धर्मेण ज्ञानमद्रेतपदवाच्यमिति द्वतद्रितयोर्षि- शेष इति वेत्तावताऽपि मायामात्रमिदं दवैतमित्येतावतेव सिदधावदरैतं परमार्थत ह्यस्य वेयथ्य स्यदिव । विरुद्धयोरथेयोमध्य एकत करसिमिधिद्धमे प्रतिषा- दतिऽपरत्र तद्िरुदधरमरयायन्नसिद्धतात्‌ । कंच विद्यमनिन धर्मण ज्ञान- मित्यरथस्यात्ाद्रेतशब्देन निरेधमुखेन प्रतिपादने को हेतुः । नहि सोर्थो विधिमुखेन प्रतिपादयितुं न शक्यते । किंच यस्मिन्सर्वाणि मृतान्यातेवामृद्विजानवः । त को मोहः कः शोक एकत्वमनुपरेयतः ( बृ° १।३। ७) इवि श्रुतेरपि मेदृश्यासत्यष्वं सिभ्यति 1 कैायपरिडद्धिः। ४९ धस्मिन्परमात्मनि सवौतमनि ज्ञानिना स्वात्मतयाऽवगते सति । अयं चक्रारथः परकरणदभ्यो यसिनित्यनेन परामृष्टः । अन्यत्र तु ‹ सवौलानम्‌ › ( धे ३।२१ ) इति स्ष्टमेवोक्तम्‌ । विजानतस्तादरान्ञानतः साक्षाव्छतवतो ज्ञा- निनः सवाणि मूतान्यासहपाण्येवामूवन्‌ । आत्मशब्देन ज्ञानिनः परामशः । ञानी हि सर्वाणि मृतानि स्वातमाव्यतिरिक्तान्येव साक्षात्करोति । एवं स्वातै- कतवमनुपश्यतो मोहशोको कथं स्याताम्‌ । मोहः शोकश्च स्वासव्यतिरिक्तप- तियोगिकः । यत्र क्रापि व्यतिरिक्तवुद्धिय॑स्य नास्ति तस्य रोको मोहश्च कथं स्थादित्यर्थः । अक्राऽऽ्तेवाभूदिवयेवशब्देनाऽऽत्मीभवनप्रतिपादन एव मुख्यं तात्प पएर्वाधस्यावगम्यते । अनात्मतवबृद्धचयमावप्तहरतासमतबुदि- रात्मवाभूदित्यस्थाथंः । तादृशासतबवुद्धिमिवोचतराधै एकत्वमनुपश्यत इत्येव- मनुद्य तच्छोकमोहामावे हेतुगर्भं ॒विरेषणं विजानत इत्यस्योक्तम्‌ । अतः पवोत्तराधयोरत हेतुहेतुमद्धावसेगतिः । भस्माच्छरृतिवाक्याद्धेदस्पासत्यतं सष्ट- मेवावगम्यते । यत्तु देतवादिभिरुक्तम्‌-अत्र वाक्यत्रयम्‌ ‹ यस्मिन्सर्वाणि भूतानि ” इत्येकम्‌ । ' आलेवामूत्‌ › इति द्वितीयम्‌ । ‹ विजानतः › इत्यादि र्तम्‌ । द्वितीये वाक्ये य इत्यध्याहारः । त॒तीये चेवमित्यध्याहारः । पद- यमथः-यसिमन्परमासमनि सर्वाणि भृतानि सन्ति । यश्च परमातमा सर्वेषामाधा- र्तयाऽऽतिवाभूत्‌ । एवं विजानतः सर्वेषामेक एवाऽऽ्धार इययिकत्वमनुपश्यतश्च शोकमाहौ न स्तः । शोको मोहश्च परतियोग्यनुयोगिनोमिनाधारते यथा संभव- ति न तथा तयोरेकाधारतवे | वस्तस्थितेराधारतन््रत्वादित्याशयः । अत्रोच्यते । अनेन भूव्यर्थेन दवैतवादिभिः स्वमतेनास्याः श्रतेरुपपत्तिः कथं - चित्केता स्यात्‌ । नत्वयमस्याः श्रतेः स्वारसिकोभ्थं इति बवदेरपि सक्ञेयम्‌ | अत्र वाक्थत्रयम्‌ , तत्राध्याहारः, आस चाऽ्धारतया, तथेकतमाधारस्यत्यत्र प्रमाणाभावात्‌ । सर्वमेतत्स्वकपोखकलिपितमिव दृश्यते । किंच रोकमोहयोरभावः सर्वथा न सेभवति । एकाधारयोरपि दर्ययेैध्य एकप्रतियोगिकोऽन्यानुो - यिकः शोकस्तथा मोहश्च सभवत्येव । अत्रेदं बोध्यम्‌-आधारलिविधः। वस्तुनः स्वरूपधारकववेन, स्वरूपपोषकववेन, भस्तिताप्रयोजकतवेन चेति । आद्यो यथा घटस्य मृतम्‌ । भूतलं हि न षटं पोषयति नापि षटस्यास्तितां प्रयोजयति । द्वितीयो यथा राजा प्रजाजनस्य, आचार्यो वा शिष्यस्य, विषयो वा विषयिणः। तृतीयो यथा शरीरस्य जीवः । दरीरं हि स्वास्तित्वे सर्वेथा जीवमवटम्बते । ४४ भ, षापुदेवरािप्रणीता- प्रमाता वा सवस्य । परमास्ा भिम्बरूपेण सर्वेषां जीवानामस्तित प्रयोजकः, अयिष्टानतया जइवस्तूनां चास्तिवप्रयोजकः। यद्चपि परमात्मा पोषको ऽपि भवति तथाऽपि तरेविध्यं निर्बाधम्‌ । उपधेयसेकेरऽप्युपाधीनामसेकरात्‌ । अत्र तृतीय आधार आसत्य॒च्यते । पथा शरीरस्य जीव आता । पसेश्वरश्च सवीता । अये चाऽऽतमगन्दृवाच्यस्ततीय आधार आदियस्य नियामकोऽपि भवति । नि- यामकत्वं चेतदृन्तत एव न बहिः । स च क्विककेनविदृरेन कवित्सवंेत्य- न्यत्‌ । तत्राऽध््रः शरीरस्य जीवातमा । वाक्ये हि ररीरस्य रक्तौ क्षीयमाणा- यांन वारुण्यं इव नियामको भवति जीवातमा । तारुण्येऽपि चारुग्णमिव न रुग्णं उारीरं नियमयितुं प्रमवति । स्वधा नियामकस्तु परमासा । अयमेव शा- रतेव्य॒च्यते । तदुक्तम्‌-“ अन्तः प्रविष्टः शास्ता जनानां स्वाला ” इति । पर- मात्मा च जीवरृतकमपरवश एव जीवानियमयतीत्यत्र न कस्यचिदपि विवादः तदेवं स्थिते द्वैतिनां मते जीवानामीर आधारो न ततीयेन प्रकरेण सेमवति । जीवानामपीश्वरण सममेव नित्यतवाभ्युपगमनेश्वरस्य जीवास्तिताप्रयोजकतवामावा- त्‌। अथ पोषकत्वनाऽऽधारव्वं भवत्विति चन । तादश्चाधार आलमरब्द्स्य कूढय- भावात्‌ । तथा च यः सर्वेषां भूतानामालिवामृदिति मवत्कस्पितद्वितीयवाक्यस्या- थो न संमवति । अथ तत्राऽऽ्मत्वमुच्यमानं गोणमिंति चेत्‌-' आसमवाभूत्‌ ' इति विधेयतया प्रतिपादितस्याऽऽमत्वस्य गोणत्वप्रक्पनं नोचितम्‌ । किंच गो- गिनाऽऽत्मवेनाऽऽधार एकत्ववुदिः कथं जायेत । तथा च ततर पुव ततराधयो- तुहेतुमदधावसषगतिनं स्थात्‌ । किचायं जीवेश्वरमेदः कलित एव नतु सत्य इत्यव- प्यमङ्खगीकतव्यम्‌ । यत आलमप्राप्तिरेव मोक्ष इति सवेषां समते न कस्यविद्पि तत्र विवादः । मोक्षश्च ्ञनिकसाध्यः। तमेवं विद्वानमृत इह भवति (न. १. उ. ६) इति भरतौ विद्वानमृतो भवतीत्यनेनामृतवप्रापो ज्ञानं साधनमुक्तम्‌ । तत्र वे- हराब्देनान्यत्र क्राप्यमृतत्वप्राप्त्य् गमनाभावः सुवितः । ज्ञानदेव तु कैव- त्यम्‌ ( ) इत्यत्रैवरब्देन ज्ञानेतरन्मोक्षसाधनें व्यवच्छिद्यते । नान्यः पन्था अयनाय विद्यते (*.३।८) इति श्रत्या च ज्ञनेतरसाधनस्य नि- वेध एव स्पष्ट॒प्रतिपाद्यते । ज्ञनेकसाध्यं वस्तु च पूर्वं पाप्तमेवेव्यवश्यमेवाङ्की- क्यं भवति । तदुक्तम्‌- यस्थ प्राप्तौ ज्ञानमात्रानाधिको यतन इष्यते । सोऽथः सेप्राप्त एव स्यात्पुवेमेवेति निश्चयः ॥ अवरिष्ट विजानीयात्तजाज्ञानं तु केवलम्‌ ॥ इति । कायपरिशुदधि १ । ४५ तथा च पथा पर्वते देवारयभिति शब्देन देवाठयस्य परोक्ष्ञाने सत्यपि प्रतयक्षज्ञानाय तत्र गमनमेक्ष्यते तथाऽपि द्वैतिनां मते जीविश्वरयेमिदेनेशवर- जनेऽपि तत्पत्यक्षायाधिकः क्चिद्यलः कतैव्यः स्थात्‌ । तथा चेक्तभुतिरोषः ! तथा चोक्तप- पटमीप्स॒शण्डवक्रादिकं साधनगीहते । न ध्वान्तस्थवटप्राप्ये दण्डचक्रादयपेकष्येत ॥ इति । तथा चात्र परमातमा तथा कत्पनीयो यथा मोक्षातुर्वे बद्धेनापि जीन प्राप्त एव स्यात्‌ । केवं ध्वान्तस्थानीयेन ज्ञाननिवर्त्यन केनवितदाथन स परमात्मा तदानीमन्तर्ितं इति । स च पदार्थोऽज्ञानमेव । इदमेव मायाशब्देन व्यपदिश्यते । तेनान्तर्हितोऽपि मोक्षावरवं जीवेन प्राप्त एवेत्यस्याथस्योपपत्तये ज वेदशयारभेद्‌ एव युक्तोऽम्युपगन्तुमिति बोध्यम्‌ । किच जीवेशयोरभदे श्रत्य- न्तरमपि प्रमाणं भवति । भेदस्य सत्यत्वे हि मेदप्रयोजकधरमवचेनेश्वरस्य स- ® = = (न विरोषत्वं दुव[रम्‌ । इष्टापत्तिरेवेति वेतू-यस्यामतमिति भरुतिषिरोधः । यस्यामतं तस्थ मतं मते यस्यनवेद्‌ सः। अविज्ञातं विजानतां विज्ञातमविजानताम्‌ ॥ येन ब्रह्न न चिन्तितं तेन ब्रह्न ज्ञातम्‌, येन च चिन्तितं तेन न ज्ञातम्‌ । ज्ञानिभिरविज्ञातमज्ञानमिश्च ज्ञातमित्यस्याः श्रुतेसतानार्थः । अतराऽऽशङ्कयते छमिकीरादिभिरप्यज्ञानिमित्रूह्य ज्ञातं किम्‌ । तथा दकवामदेवादिमिः प्रसि- द्तेेक्ञानिभिरपि बरह्म न ज्ञातं किम्‌ । मेवम्‌ । श्रतेरयमाशयः-यस्यामतं नि्िशेषे ब्रह्म चिन्तनाविषयमेवेति यो वेत्ति तेन ब्रह्न यथा्थेतेन चिन्तितम्‌ । मतं यस्य, येन च ब्रह्म सविषं मतवा चिन्तनविषयतां नीतं तेन ब्रह यथार्थत्वेन न ज्ञातम्‌ । तथा च ज्ञानविषयं मत्वा विजानतामज्ञातेमव तत्‌ । ज्ञानाविषयतां मत्वा अविजानतां ब्रह्म स्वयमेव यथाथत्वेन प्रकारितं भवतीति । सविशेषं ब्रह्म मत्वा तमस्याः श्ुतेरभिप्रायवर्णनं तु न स्वारस्तिकमध्या हारलक्षणादिदोषयस्तं चेति हेयमेव । तथा हि-दरैतिनां मते गल्ल ज्ञानवि- षयं भवत्येव । किंतु परिच्छिनत्वेन ज्ञानविषयं न भवति । तथा चात्र परिच्छिनत्वेनेत्यध्याहारः । अथवा विजानतामित्यत्र ज्ञाधातोज्ञौनविशेषे ४६ भ, वासुदेवराजिप्रणीता- रक्षणा स्वीकार्या भवति । किंचाविजानतां विज्ञातं विजानतां चाविज्ञात- मित्यस्याः भुतेरीदरं तात्य वेदेतद्र्णनं परमातनोऽसाधारणं न मवति । आघरादिफटमपि साकल्येन ज्ञातं न भवति । कूपं सश आकारशरेत्येषां ज्ञानेऽप्यन्तगतरसस्याज्ञानमेव । तस्यापि ज्ञानेऽन्तगतबीजस्य हृपरसादिकं न साकल्येन ज्ञायते । रिच ब्रह्मणः स॒रविरेषत्वे तस्योपासनादिषयवं दुर्वारमिति । ‹ यद्राचाऽनभ्युदितं गेन वागभ्युद्यते । तदेव ब्रह्न तं विद्धि नेदं यदिदमुपासते › (के ४) हति श्रतिषिरोधः । अतर हि यदिदमुपासते तन ब्रह्मेति ब्रह्मण उपास- नाविषयत्वे स्पष्टमेव निषिद्धम्‌ । यत्र दैवमतानुसारिभिः कश्चितजल्मितम्‌ उपास्ते › इति न क्रियापदम्‌ । किंतु उप आस ते इति पदत्रयम्‌ । उ- त्यस्य समीप इत्यर्थः । आसित्यास्ते इत्यथंकं तिढन्तपतिहूपकमव्ययम्‌ । ते हृत्यरप तवेत्यथः । यदिदं तव समीपे आस्ते तन ब्रहुमेत्यर्थः । श्रुते रीदृशामिपायवर्णनं तु स्वस्थेवोपहासास्पदं भवति । न श्रोतृणां मनि ठेशतोऽपि चमतककाराधायकमित्यारतां तावत्‌ । तदेवं देतिनां मतं न श्रतिप्रमा- णसिद्धम्‌ । प्रजहाति यदा कामान्‌ सवान्पाथं मनोगतान्‌ । आत्मन्येवाऽऽत्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ( गी° २। १५) हति गीतावाक्य आलसमन्येवाऽऽत्मना तुष्ट इत्युक्तम्‌ । आत्मनि परमामन्या- सना चिद्रूपेण तुष्टस्त॒प इति तस्यार्थः । तथा च जीवनरहभेक्यममिपेत- मिति गम्यते । रिच तत्र सवीन्कामान्मनोगतान्‌ इत्युक्तम्‌ । तेन च कामाः सर्वं मनोगता न तालगता इति सिध्यति । कामसमानाधिकरणश्च बुदि- सुखदुःखादयः सवै नाऽऽस्गुणाः कितु मनोगुणा एव भवन्ति । तथा च निर्गुण आत्मनि मेदप्रयोजकीमृतधर॑स्य कस्याप्यभविनाथंदिवाऽऽमेक्यं सिध्यति । भगवताऽपि चाजुनस्याऽऽसमयाथात्म्यज्ञानापिकारसंपत्तये साधनचतुष्टयमेव परभ वतीति मनसि रुत्वाऽऽद्यश्चोकचतुष्टयेन करमेण साधनचतुष्टयसंपत्तिः प्रदर्दिता । साच पूर्व प्दर्शितेव (१२।१५) । तत्र साधनचतुष्टय द्वितीयं साधनं ^ वराग्यम्‌ । तच्च सर्व॑शिनपपक्ष्यते । ठेशतोऽपि कामाभाव इति यावत्‌ । स्वपि कायपरिशुदिः। ४७ सयोर्कृष्टं पश्यतो मनसि तत्पद्पाषीच्छाअर्जनीयेव भवति । तथा च दरेतिनां मते स्वपिक्षयोत्कष्टं परेश्वरं पश्यतां जीवानां मनसि स्यदेवेच्छेति वैराग्यं दुुभम्‌ । न रचोत्न्नकामोऽपि विषयेषु दोषदृष्ट्या यथाऽन्थतो निवर्ते तथा दापृदाद्पि निवर्ततीति वाच्यम्‌) परेश्वरषदे ठेरतोऽपि दोषस्य कसयितुम- शक्यत्वात्‌ । तथा च युद्धानिवत्तस्याजंनस्य पुनयंद्धे परव्तिः कायप्रिदाद्िम- न्तरेण साधनान्तरेण केनापि दुभ्साध्येति मत्वा तदर्थं साधनचतुष्टयं परदर्दितं तत्सवेमत्र सखष्टी क्रियते । तत्र हि- स्वसेशयमपाकतुं गुभ्रषोभंगवद वः । मोक्षाधिकारः संप्राप्तो गीतया सव्यसाचिनः ॥ वराटिकान्वेषणाय प्रवृत्तस्यापि कस्यचित्‌ । यथा विन्तामणेखभो जायते भाग्यशादिनः ॥ तत्स शयमपाकर्तुं तदानीं भगवानपि । तत्कायपरिशुद्धचथं गीतां संपोक्तवानिति ॥ अयं भावः-अर्जनस्य दुरदृष््या युद्धे प्रवृत्तस्यापि पुरतोऽवस्थितान्‌ भीष्मा- दीन्‌ सर्वान्‌ स्वकीयान्‌ दृषटवेकपद्‌ एव ॒विषादातिश्येन या मनेोवृत्तिर्िपयं- स्ताऽमत्साऽटोकिकं किंचित्कारणं विना नेव पूर्वावस्था प्राप्स्यति । यतो दूर- दनां पेक्षावतां महानुभावानामजुनसदृशानां नेव दरेण कारणेन बद्धिषि- पर्यासो मवति । तथाऽपि योग्येन केनचिन्महता तादरेन कारणेन जात एव वेतपुनः पूर्वावस्थां प्रायो नेव प्राप्स्यति तन्मतिः । तथा चात्यन्तकषटिनमेतर्शृतयं भगवन्तमन्तरेण कः संपादयितुं शक्नुयात्‌ । अघटितघटनापटुरपि भगवांस्तदारनी लोकवदेव व्यवसितुं प्रवत्तोऽनेकाभियक्तिपय॒क्तिभिस्तत्कायें साधितवान्‌ । अत एव सा रीतिरांकानां भूयस्तां मागदर्दिन्यमूत्‌ । भगवताऽपि च तदानीं काय- परिदादधिमन्तरेणेतत्का्यं साधपितुमशक्यमिति पर्यारोच्या्जुनस्य कायपरि- दाद्धिः संपादिता । कायपरिदुद्धिरपि चेयं न सामान्यतः । कितु याद्ध्यात- विज्ञानमागोपदे शाधिकारसं१्तये पक्ष्यते ताद्श्येवा्राऽऽवश्ििकेत्यारोच्य तत्सा- धनार्थं यलनः छतो भगवता । त॑था च~ उपदक्ष्यनि तं ज्ञानं ज्ञानिनस्तच्वदृशिनः ( भी, ४। ३१) हति तेन ततर प्रसङ्कादुक्तम्‌ । एतेन सवंधर्मानित्यत्रोपसंहारासके शछोके<- हे तारित भेदेन निर्दशाद्धेद्‌ एव वस्तुतः सत्य हत्यपास्तम्‌ । अयं हि शोक उपसहारासकः । वथा हि ४८ म. वासृदेवशाशिप्रणीता- सवेधर्मान्‌ परित्यज्य मामेकं शरणं बज । अहं त्वा सर्वपपिभ्यो मोक्षयिष्यामि मा रुचः ( गी. १८।६६) । पूर्वं विस्तरणोक्तस्य पुनः संक्षेपेण कथने यत्कियते स॒ उपहारः । उप- संहारेण हि भरोतृणां विषयावधारणं सोटभ्येन भवति । तेन॒ च तत्र शीर तस्य प्रवत्ति्मवति । गीतायां चाऽऽमनिज्ञानोषदेशो नेव छतः । नापि च तादशोपदे शाधिकारसिद्धये प्राधान्येन प्रयत्नः छतो भगवता । कितु तादशा- धिकारः प्रासङ्किकतया सिद्धोऽभमृदित्यन्यत्‌ । तथा च कः प्रसङ्गोऽत्र मोक्षा- वस्थावर्ण॑नस्य । आत्विज्ञानोपदेशात्पाक्त सर्वोऽयं मेदग्यवहारोऽबाधित ¢ क. ®= एवेत्यहं तामिति निदो न विरुध्यते । यदि तु गीतायां मोक्षसाधनीमृता- सविज्ञानोपदेशा भगवता छतः स्यात्तस्य चनेन ॐोकेनोपसंहार इत्यत्र मोक्षावस्थावर्णनं स्यात्तर्हि व्वदृक्तेः संभवो नवन्यथा । सोऽपि च यथाक्थ- चिदेव । मोक्षावस्थाप्राक्रारीनस्थितिप्रददीफो द्यहं त्वेति भेदेन निर्दशो न तु मोक्षावस्थापदरीक इत्यर्थस्य तत्र बाठैरपि सन्ञेयतात्‌ । ननु यथा माता रोगिणो बारस्योपधग्रहणपरवच्यर्थं रोगनिवतिमांधुयस्वादशर- त्येतदृदयमोषधमक्षणेकसाध्यमिति मत्वा ‹ कथमप्यये बार ओषधग्रहणे प्रवतो भवतु › इतीच्छया तजोदिष्टामपि रोगनिव्तिमन्ततः छृत्वा बहिस्तस्य पररोचनाथ- मनुदिष्टमप्योषधमाधु्मास्वादयति तथाऽ भगवानजनस्य युद्ध प्रवच्यर्थ युद्धे प्रव- तिज्ञौनदारा मेक्ष्रेवयेतदृद्यं कायपरिदुद्धयेकतताध्यमिति मत्वा ' कथमप्ुजुनो युद्धे पवतो भवतु" इतीच्छया ततोष्टामपि युद्धे पवत्तिमन्ततः छृत्वा बहिस्तस्य पररोचनाधमनदिष्टमपि मेोक्षहपं फं प्रददोयेत्‌ । तथा चात्र मोक्षावस्थावणनं सगतमेव भवति । तचत्रोपसहरे पए््धोके ममेवेष्यसीत्युक्म्‌ । तथा हि- मन्मना भव मद्भक्तो मध्राजी मां नमस्कुरु । मामेष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ (गीता ० १८।६५) त्यत्र मामवेष्यसीति मोक्षावस्थां प्रद्यं प्ररोचितो मगवताऽ्जुंनः । तस्यां चाषस्थायां करैकपणेोभदेन निरईशाद्ेदुस्य सत्यत्वं सिध्यति । “म्ल वेद्‌ गकेव भवेति ! ( मु° ३।२।९) इति भ्रुतिस्तुू- वस्तुनोः साम्यातिश्ये तादासम्यमुपचर्यते । तदेवोषधमित्यादो सजातीयेऽपि द्दीनात्‌ ॥ हति न्यायेनोपचारिकी बोभ्पेति चेत्‌- कायपरिशुदधिः। ४९ भेवं वादीः । न ख भूत्या स्मृतिरनुव््ा स्मृत्येव तु नाम भरुतिरनुवर्घ्या भवति । तथा च ‹ गजञेव भवतीति › भरुतिरोपचारिकेति रिक्तं वचः। नन्‌ निरञ्जनः परमं प्ाम्यमुपैति ( मु० ३।१।३ ) इति शुत्यन्तरानुरोधेन मलेवेति भरतेरोपचारिकत्वं वर्णितं न तु केवटस्मृत्यनुरोधेनेति वेत्तद्पि न । प्रमं साम्यं हि स्वस्य स्वेनेवाऽऽ्याति न तु प्रेणेत्यभेद्‌ एव तस्याः भूतेस्तातर्थम्‌ । निर- खनः केनापि संबन्धेन रहितः । कस्यापि संबन्धस्य सचे तत्छृतं वेषम्ये दुर्नि- वारमेव भवति । मुक्तेशरयोभेवद्मिमतसाम्येऽपि सेव्यसेवकमावशतं वेषम्यमस्ये- वेति न तस्य परमत्वम्‌ । सेव्यसेवकयोः साम्यपेक्षया सेव्यद्वयमध्ये मिथः सा- म्यस्य परमत्वं को न त्रयात्‌ । नन सेव्यद्वयं ददेतिमिनाङ्खी क्रियते हति वेत्‌ । क दरैत्यभिमततिदान्तानुरोधेन भरुव्यर्थो योज्यते भवता । प्रत्युत भूतेः स्वार- सिकः सररोऽथस्तदनुरोधेन सिद्धान्तो ग्रहीतव्यो भवति किल । ततश्च यदपेक्षयाऽन्यद्धिकं साम्ये नासि तादशं केनापि संबन्धेन रहितस्य यत्साम्यं तदेक्य एव पर्थवस्यति । आलक्ये गृहीतेऽपि भमेवेष्याेः इति स्मृतिं विरुध्यते नापि च गोणार्था ग्रा्या मवति । यत्पापणक्रियानन्तरं मेदद दनाभविऽपि ततः पूर्वं भेद्दशनेन मामेवैष्यसीति निर्देशस्य साघ्राज्यात्‌ । न हि ‹ चान्द्रं ज्योतिः प्रातरादित्यमेति' इत्यतरतिर्गोणाथं इति केनाप्युच्यते, नापि युक्तिमत्‌ । प्रापणा्थको चेतिः । परापणानन्तरमेकीमावो वाऽस्तु पाक्यं वाऽस्तु न विरेष इत्यास्तां तावत्‌ । अथापरन्यीकविद्विवायते-ननु मन्मना भव, स्वधर्मान्‌ ° (गी ° १८।६५।६६) इति शोकद्रयेनात्र य उपसंहारः रृतोऽस्ति सोऽानुचित शव दृश्यते । अभुनस्य युद्धे प्रवर्ति सपदि संपिपादयिषोभगवतोऽ- मदुक्तिमेकां हद्ये निधाय गतसंशयः । परित्यज्य मतीः सर्वाः सधश्ापं करे कुरु ॥ हत्येतारश उपसंहार उचितः । अथ मन्मना भवेत्यादुपरहारे किमनोधित्यमिति वेत्‌~-उच्यते ( १) ‹ ममिवेष्यापै › ह्यनेन भगवन्पा्िरुक्ता । पस्था अत्रोपसंहारे कः प्रसङ्कः । तथा ( २) ' स्वधर्ममपि चविक्ष्य० (२। ३१ ) इत्यत्र स्वधर्म स्यापरिव्याग उक्तः । अत्र तु स्वधर्मपरित्यागः कथमुच्यते । तथा (३) ॐ ५० म. वासुदैवज्ञाचिप्रगीता- पूरव युध्यस्वेत्यनेकश उक्तम्‌ । अर तु तद्विरुद्धमेकं मच्छरणगमनमेव विधी- यते तच्च कथम्‌ । तथा ( ४) धमपरित्यागं विधाय तज्जन्यपातकान्मोक्षः पतिज्ञातः । सेोऽनुचितः । प्रक्षाखनादि पङ्कस्य दूरादखरोनं वरामिति न्याय- विरोधात्‌ । तथा ( ५ ) पातकान्मोक्षश्च भोगप्रायश्वित्तान्यतरदन्तरेण न संजा- यते । तयोरन्यतरेण जायमानश्च सवसाधारण इति किं तत्र भगवतो विशे- षठृत्यमहं त्वेत्यादिपदगम्यम्‌ । यद्यपि मगवानिच्छामत्रेणापि पतका- मोक्षं कर्तु शक्तस्तथाऽपि तथा स न करोति । स्वरतनियमानुसारेणेव तस्य वतनात्‌ । मनुष्यपदापक्ष्यादीनां नियताबयवसंनिवेश्चस्य तक्तसत्रपृष्पफलदिश् कद्‌्ाऽप्यनतिक्रमात्‌ । एवं च कथमेतदिति चेत्‌ | उव्यते-अत्र जनस्य युद्धेऽपरव्तस्य प्रवृततिस्थेयंसपाद्नाय भगवत उक्ति- गतिऽ्टादृशाध्यायास्मिका । तत्राप्रवतिर्दिधा-८ १ ) प्रयोजनाज्ञानेन स्वभावत एवाप्रवृत्तिः । ( २, ) ज्ञातप्रयोजनस्य प्रवृत्तीच्छोः प्रतिबन्धकवशाद्परवतिश्च । ततर परतिमन्धकं जिविधम्‌ । ज्ञातस्य प्रयोजनस्य केमथ्यंपतीति( क ), सत्यस्य पयोजनान्तरस्याज्ञानम्‌ ( ख ), पापाद्यतत्तिभीति( ग रशवेति । तत्र प्रथमप्रकारणापवुत्तस्य प्रयोजनज्ञापनमुपदेष्रा कतैव्यम्‌ । द्वितीय प्रकारिणाप्रवत्तस्य षु प्रतिबन्धकनिरास उपदेष्टा कत॑भ्यः। तवापि भीष्मादीन्दष्टवा विरक्स्यार्जु- नस्य यद्राज्यरूपे प्रयोजने कैमर्थक्यं प्रतीतं तन निरस्यते । अशक्यत्वात्‌ । केवखमन्र प्रयोजनान्तरस्य मोक्षस्य ज्ञापनं तथा पपादिभीतिनिराकरणे ब फर्वव्यम्‌ । तदेव च भगवता मीतायां संपादितम्‌ । तदनुसरेणायमुपरसहार उचित एव । अथानोवित्ये यत्कारणपश्चकमुक्तं तस्य कमेणोत्तरमुच्यते-( १ ) मोक्षं स्वधर्माचरणस्य प्रयोजनान्तरं गीतायामुक्तामिति तस्योपसहरे ‹ ममिवेष्यसि इत्युक्तिः प्रासङ्खिक्येव । (२) पूव स्वधमाचरणस्य विधिः स्वरूपतः, न तु फृटतः छतः । अवरोपसहरे तु तद्वपरी्येन ध्माचरणस्य परित्यागो न स्वह- पतः कतः, किंतु फलम्‌ । अथवा मोजनादिकस्य मलमूत्रपरक्षाटनदिश्च कम- णो यथा स्वपदेन न ग्रहणं तथा नित्यत्वेन प्राप्तस्य स्वधर्मस्यापि सर्वशब्देन न ग्रहणं किंतु तदितरस्येव परित्यागयोग्यस्येवात्र सवेपदेन म्रहणात्‌ । अत एव च न ततीय आक्षेपः । युद प्रवत्तः क्षत्रियश्चत्तस्य युं नित्यप्राप्तमेव भवति | ( ३ ) मामकं अरणं वरजेति विधिना न युदह्पं कम॑ भ्याव्त्यते | कायपरिचुद्धिः। ५ भामित्यस्य ‹ युध्यस्व › इति कथयन्तं मामित्यर्थः । तादृशस्य मम॒ शरण- गमनं च युद्धापरित्यागेनेव । युद्धस्य रारणगमनान्तगततात्‌ । (४) पातकानमो- कोऽत्र न युद्धजन्यपापस्य ध्वंसरूपः, तु पातकानुततिरूपः । अतो न ˆ प्क्षाठनादि › इति न्यायविरोधः । ८ ५ ) समुत्नस्य हि पापस्य प्रकार- रदेन विनाशः । अत्र॒ त्वनुतत्तिरेव साध्या। सा च भेगवत्यदुर्दितेनेव मार्गेण जायते । अवः अहं त्वा० › इति विशेषत उक्तिः । अथात्रान्यक्रिचिदुच्यते-अत्राजनस्य भगवत्पियत्वमुक्तम्‌ । भक्तोऽभे मे (४ । ३) इत्यनेनाजुनस्य भगवद्कतवमुक्तम्‌ । भक्तस्य च भगवलियतवं दाद- दाध्यायान्ते बहुश उक्तम्‌ | योमे भक्तः समे प्रियः (१२।१४)यो मद्भक्तः समे प्रियः (३२।१६) भक्तिमान्‌ यःसमे प्रियः (१२। १७) भक्तिमान्‌ मे प्रियो नरः ( १२।१९) भक्तास्तेऽतीव मे परियाः (१२।२०) इति । हर्षामर्षमयेोद्वेगेमक्तो यः स चमे प्रियः (१२। १५) इत्यत्र च हषादिमनाविकारराहितस्य मगवत्मियत्वमक्तम्‌ । रकित्वेतत्सर्वै ‹ समोऽहं सर्व- भूतेषु न मे द्ैष्योऽस्ति न परियः (९।२९ ) इत्यनन विरुध्यते | त्र हि भगवतः कोऽपि प्रियो नास्तीति प्रतीयत इति वेत्‌ । उष्यते-परियतवं प्रम । तच्च द्विविधम्‌ । स्वाभाविकं नेमित्तिकं च । तत्र स्वाभाविकं जन्मनः परभृति यावदायुविद्यमानम्‌ । यथा मात्रादीनां पुत्रादिषु । नेमित्तिकं च निमित्तानन्तरमृषद्यमानं यावनिमित्तं विद्यमानम्‌ । निमित्तानि चोपास्योपासकमाव, गुरुरिष्माव, स्वामेमत्यभाव, पोष्यपोषकमावदपत्यादीनि । तत्राऽऽदं पेम भगवतो न संभवति । परमासनि जीवातसमनामवस्थितिराभासवदि- नावच्छेद्वादेन प्रतियिम्बवादेन कथमपि भवतु । सा च जीवात्मस्‌ सर्वत्र समेव । न तत्र मनुष्यपद्युपक्षिभेदेनाप्यवस्थितिवेशेष्यम्‌ । अतस्तन्मटको न क्वविद्पि देषः पेम वा। अत एव नमे द्वेष्योऽस्ति न प्रिय इत्यत्र कारणं समोहं सवभूतेष्विति पदरितम्‌ । नेमित्तिकं प्रेम तु भगवति सेमवति । अत एव त्र यो मे भक्तः समे प्रिय इत्येव परियतवे भक्तिः कारणत्वेन पदर्दिता । भक्तिश्योपासकस्य मनोवु- सितिशेषः । तथा च नैव गीतावचनयोपिथो विरोधः । परियतस्य देविध्येनाि- रोधात्‌ । तेदेवम्जुनस्य भगवासियत्वं निर्वाधं सिद्धं मवति । इदं चात्र बोध्यम्‌। यथा कषेओ प्रथमतो हेन भूमर्विरेखने क्रियते तेन चाङ्कुरनिगंमपातिवन्धकृ ५३ मर, वासृदेवकश्षान्निप्रणीता- काटिन्य विनाश्यते । वतो बाजावापः क्रियते । ततः पुनः समीकरणं कियते । तेन चाङ्कुरवृद्धि प्रतिबन्धकं तृणकण्टकपाषाणादि दूरौ क्रिपते । वतः कषेत्रम भितः कण्टकशाख्लावरणं क्रियते । तेन चङ्कूरविमर्दको गोमनुष्यादिसं वारः प्रतिबध्यते | एतावत्पयैन्तं जीवाधीनम्‌ । वर्षणं वेश्वराधीनम्‌ । वषणेन च क- णिश्योद्रमद्वारा सस्यनिष्प्तैः फं सप्ते । तथा मानसे क्षेत प्रथमतः प्रवे शितेन हटस्थानीयेन भगवत्स्वशूपेण मनोवृततेविदेखनं करियते । तदेतदुक्तं मन्मना भवेति । तेन चा्कुरनिगेमप्रतिबन्धकं ( मनोवृत्तेः ) काठिन्यं विनाश्यते । मनो- वत्ति पिषयान्तरेषहुमिनिरन्तरसान्दरखविता व्यसनासकस्येव कठिना विरा- यामूतू । ततस्तस्यां मनोवक्तो भाक्तरूपं बीजमोप्यते । तदेतदुकं मद्धकतो भवेति । ततः पृनम॑नोवृत्तेः समीकरणं क्रियते । तेन च तत्र पूर्वं पुज्यत्वेन प्रविष्ट इन्द्रादयो देवा भगवदद्भकत्यङ्कुरवद्धि प्रतिबन्धका अपसायन्ते । तदेतदुक्तं मद्याजीति । मदेकयाजी भवेत्यथंः । ततो मां नमस्करु, इत्यनेन मामेव नमस्कु- वित्य्थकेन मानसकषत्रस्याऽऽवरणं क्रियते । तेन च तत्र देवद्विजगुस्प्राज्ञा- दीनां नमस्कायत्वेन सचारो भगवद्ध क्तेवीज। इकुरविमदकः प्रतिवध्यते । एताव- तर्थन्तं भक्ताघीनम्‌ । ततो वषेणस्थानीये तदनुगृणवुद्धिप्रदानं मगवदधीनम्‌। ददामि बुद्धियोगं तम्‌ (१०।१ ०) इत्युक्तेः। वषंणेन फरपापिरनुभवसिदा । बु्धि- योगेन भगवत्मापिश्च ददामि बुद्धियोगं तमित्यनन्तर” “ येन मामुपयान्ति ते, इति भगवदुक्त्येव सिद्धा । ननु चात्र भक्ताधीने मन्मना भवेत्यादि निदि्टम्‌ । तथा फटमपि मामेवेष्यसीति निर्दिष्टम्‌ । मगवद्धीनं बुद्धियोगप्रदानमत्र कृतो न निर्दि मिति चेत्‌-उच्यते । प्रथमतो हप्र राज्यरोभेन युद्धकर्मणि प्रवत्तोऽजनो भीष्मद्रोणादीन्‌ पुरतो दृष्ट्वा तथा विरतोऽमृत्‌ । राज्यटोभोऽपि समृरकाषं कषि- तोऽमत्‌ । एताद्रश्यामवस्थितावपि च पुनस्तस्याजनस्य पुनः प्रवत्तिः कथमपि सं- पादनीया । तस्याः संभवश्च राज्यपिक्षयाऽप्यधिकफललोभेन कदाचिस्यात्‌ । कदाचित्करतन्यमातबुद्धिरूदिता चेत्ता स्यात्‌। अत तु भगवता द्वयमपि प्रयुक्तम्‌ । तत्राऽऽयं देवैरपि प्राथनीयं पोक्षरूपं पहत्फटम्‌ । तज्च “ सोऽमृतत्वाय करते इत्यादिभिमैहुषु स्थटेषु भङ्ग्यन्तरेण प्रदृशितम्‌ । तत्र च सर्व॑तोक्तिवेवित्यमात- मेव । तातर्ये तु मोक्षरूपमेकमेव । युद्ध पवततर्दितीयं कारणं कतेभ्यमात्रवुद्धिषपं च यद्धगवता पद्ररितं तदपि मेोक्षसंबद्धमेव । यतो मोक्ष आतमविज्ञानमन्तरेण न कथमपि सिभ्यति । आत्मविज्ञानं च वित्तश्दधिमन्तरेण न सेपद्यते । वित्तदाद्धि्वाहंमाव- कायपरिददिः। ५९ फठामिरसेषिरहितेन कणे सेदधपहति । वादृशं क्मं॑च कर्वव्यमात्रबुदधचद्‌-. यमन्तरेण नैव संभवतीति । तथा चार द्विविधकारणमध्ये मुख्यं कारणं मोक्ष- हपमेकमेव । तदेव चात्र मामेवेष्यसीति नििष्टम्‌ । पोक्षूपफलप्राभिपरकारश्च बद्धियोगपरदानरूपः । तेषां सततयुक्तानां भजतां प्रीतिपुवंकम्‌ । ददामि बुद्धियोगं तं येन मामुपयानसिते ( १०।१०) इत्येव प्राड्निरष्टत्वाद्र न निरि; । नन्वेवं मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । ममेवेष्यापे युक्वेवमातमाने मत्रायणः ॥ ( ९। ३४ ) इयेवं ममेवेष्यसीत्यन्तेन सपैमेवेतनिर्दिष्टमेव । तक्किमर्थं॒पुनखर निर्दि श्यत इति चेत्‌-अत्रोच्यते । मामेवेष्यसीति द्यत्र कायम्‌ । मन्मना भवेत्यादिकं तस्य कारणम्‌ । कथेकारणभावं ज्ञाकषिव हि कार्याथिनः कारणे प्रवृत्तिः । तथा प्रवत॑मानस्य च द्यी विधा । असा्ारणादनेन प्रकारेण कर्येपाप्तिम- वतीययेवं कायैप्राप्तिप्रकारज्ञस्तादृशे प्रकारे शक्यतां च ज्ञात्वा कषित्पवतैते । कितु तादशं प्रकारमजाननप्युपदेष्टवचसि विश्वासतातिरेकात्यवतेते । तवर चायं विशेषः- फटप्राप्तिप्रकारज्ञो यद्यप्याशु परवतेते । कित्वसंभावनाग्रस्तो निर्वतेतापि कर्हिचित्‌ ॥ यस्तु प्रवते टोके विश्वास्षदिव केवलम्‌ । मन्दं प्रवतैमानोऽपि न निवर्तेत कर्हिचित्‌ ॥ इति । प्रते चार्जुनस्य युद्धा प्व्तौ रेध्यं स्थैर्यं वेति इयमपि संपाद्नीयं भगवतो मनसि । तत्र रोध्यं प्रथमतः साध्यमिति तदर्थं पर्वं नवमेऽध्याये मामे- वेष्यसि (९।३४) इत्युत्तरं युक्तेवमात्मानं मत्परायणः › शइत्यनेन फरप्राप्िप्रकारस्य दिक्‌ प्रदर्दिता । सच प्रकारो दशमे ददामि बुद्धियोगं ते येन मामुपयान्तिते (१०।१०) इत्यनेन स्पष्टीकृतः । अत्राष्टादशे चाध्याये युद प्रवृ्तोऽ्जनो यथा पुनस्ततो न निवर्तेत तथा स्थेय॑संपादनाय स्ववचसि विश्वासातिशयोतादनाय " ममिवेष्यसि › ८ १८ । ६५ ) इत्यु- तरं “ सत्यं ते प्रतिजाने › इत्युक्तम्‌ । यद्यपि भगवद चस्थजनस्य स्वामाविक एव ॒विश्वासाविशयस्तथाऽप्यमिमन्युवधाद्यारोच्य विरक्तयुतत्या कदाचिद्यदा- ५४ म, वापुदेवराकिप्रणीता- निवृत्तिरजुनस्य स्यादिति शङ्कमनिवत्तय एवेद भगवतोक्तम्‌ । शङ हि स्नेहा- विश्येनेद्धवति । वथा च कालिदास आह-अविस्नेहः प़पराड्िति ( शाकु + ) एतन्मलकमेव च॒“ सत्यं ते पतिजानि › इत्युत्तर ' प्रियोऽसि मे हति भगवन्मुखाजिगंतमित्यास्तां तावत्‌ । अन्यच्च किंविदुध्यते-सर्वधर्मान्परित्यज्येत्यत्र सव॑पदस्यासंकोचेन प्रवत्तत्वा- द्भ यदपि रक्षच्याद्याश्रमाणां ग्राह्लणादिवर्णानां चातुवेण्यभ्यतिरिक्तानां म्टेच्छादीनां च ये धर्मास्तेषां सर्ववां अ्रहणं संभवति तथाऽपि स्वधमीर्णां परित्यागकर्मतवेनात्रोकत्वातरित्यागस्य च परापिपूवकतवावश्यमावाधये धमी- स्तदानीमजैनस्य कतेन्यतेनोपस्थितास््यक्तं राक्याश्च भवन्ति तथाविषा एव सरवे गृद्यन्ते । तादृशाश्च धमी अप्र दिषिधाः-अजंनस्य क्षत्रियत्वेन षत्रियजात्युचिताः स्वधर्मतवेनोपस्थिताः, अन्ये च तदानीं मीष्मद्रोणादीन- श्यतो दथाद्रुचेतसो मनस्युपस्थिताः ।* आद्याः शखग्रहणाद्यः स्वधमाः, द्वितीयाश्च शसखन्यासाद्यः । द्विविधानामप्यत्र॒त्याज्यतेन ग्रहणाय सवंप- दोकतिः । अन्यथा धमोीन्परित्यज्येत्येव केवखमुक्तं चेत्तत्र स्वधमांणामेव ग्रहणं स्यान तु शखन्यासादीनाम्‌ । न च स्वपदानुक्त्या शस्न्यासादीनामपि म्रहणं स्यादिति वाच्यम्‌ । यतः स्वपदानुक्तावपि ध्मपदात्स्यधर्पपतीतिरोत्सर्भिकी । देवदत्तोऽयं धर्मबाह्य इतिवत्‌ । रखन्यासरादीनां चात्र त्याज्यतेन म्रहण- मत्यावश्यकम्‌ । अजनस्य प्वैवतपुनयुदे प्रवत्तिसंपिपाद्यिषयेवात्र भगवतो वक्तं प्रवृत्तत्वात्‌ । नन्वेवमजुनस्य पुनः पूर्ववद्यदे प्रवाततिसंपिपाद्यिषया भगवतो वक्तुं परव्ति- रिति सत्यमेव । किंतु तदनुरोधेनात्र स्वधमाणां शखग्रहणादीनां ्राह्यत्वोक्तिरा- वश्षकी न तु त्याज्यत्वेनोक्तिः । अवर केवलं शखन्यासादिविषयिणी साप्रतिकी मनोवा्तिरजनस्य संजाता सेव निरसनीया मवति । तथा व- ' त्यक्तवेमां स्वमनोवात्ति मामेकं शरणं वज ' इत्येव वक्तव्यं न तु सर्वधमांनितीति चेन्मेवम्‌ । धर्मत्यागोऽ्र न स्वरूपतो विष- क्षितः किंतु फटतः । फटतस्त्यागश्च शसखग्रहणादीनामप्यव्ाऽऽवश्यक एव । सृखवुःखे समे रत्वा ° ततो युद्धाय युज्यस्व ( २।३८ ) मा कमफटहेतुभः ( २। ४७ ) इत्येवं भगवतेव प्रागुक्तत्वात्‌ । नन्वत्र ' स्वरूपतस्तयागो न विव- क्षितः कितु फरतः) इति कथमवगम्यत इति वेत्‌-उच्यते । परित्यज्येति क्वा- केयपरिश्युद्धिः । ५५ प्रत्ययेन बोधितः प्रित्यागस्य मामेकं शरणं वज ? इत्येवमुकतया शरणममन- क्रियया सह संबन्धः शब्दत एवात्र प्रतीयते । तत्र च मापमित्यथीन्तरे संक्रमितम्‌ | अशोच्यानन्वशोचः ( २।११) हत्याद्यकप्रकरिण कथयन्तं मामिति तस्यार्थः 1 तथा चात्र धर्मपरित्यागपुव॑कररणगमनं न केवलाया मगवद्ग्यक्तेः रितु तादशोक्तिहपविशेषणविशष्टायाः । तच्च ताटशोक्त्यनङ्घनेनेव स्वरूपं ठभते न तन्यथा कथमपि । तादृशोक्तो च युद्धस्य स्वरूपत उपदेयतवं य॒ध्यस्मेत्येव- मनेकशो दृश्यते । केवरं तत्फटस्य ‹ मा कर्मफरहेतुभूः ” इति त्याग उक्ती दृश्यते । अतस्तथेवात त्यागो विवक्षित इति सिध्यति 1 नवेव यथा शखग्रहणादीनां स्वधर्माणां स्वरूपतो न त्यागस्तथा तदानी- मजुनस्य मनासि कर्तव्यत्वेनोपस्थितानां शखन्पासादीनां धममांणामपि स्वरूपतस्त्यागो न स्थात्‌ । उभयोरप्येकेनेव स्व॑धमांनिति पदेन गृहीततवेन परित्यागे तदन्वयस्या- विशेषात्‌ । शखन्यासाद्यो धर्मस्तत्र स्वरूपतोऽपि नैवेष्टा भगवतः । तथा चकं साधयतोऽपरं पच्यवत इति न्यायापातः । यथा- पु्रावियोगमापिस्सुभाययाऽ्याजे रतनु; । तथा च कथमेतदिति वेत्‌-भ्रान्तोऽसि । पथा स्वधमीचरणं फटेच्छायामपि भवति फटेच्छाया अभावेऽपि भेवति न तथा तदितरधरममाचरणम्‌ । तत्त फरानुसेधान एव भवति । तथा च फटतस्त्यागे सवरूपतस्त्यागोऽश्यमष्पिद । तदुक्तम्‌- परधम प्रवर्ति न फरेच्छां विना कावित्‌ । इति । यथा सुखस्य दुःखस्य तज्जञानाव्यमभिचारिता । मायिकानां पदा्थानामामासाग्यभिचारिता ॥ तथेवेतत्‌ । ननु फटेच्छयाऽपि स्वधमंस्यानृष्टेयत्व भरुतिस्मृत्यादिषृ च्यते । वथा चै कथ- मत्र फटेच्छायाः सर्वथा त्यागे भगवतोच्यत इति शड्कमनिरासार्थमेकमित्य- क्तम्‌ । ° भ्रुतिस्मृत्यादिषु किमुक्तमित्येवमन्यत्र दृष्टिपरक्षपस्य नायमवसरः । मया यदुच्यते तत्रैव केवरमिदानीं द निधेहि ? इत्येवं भगवत एकमित्युक्तवतोऽभि- प्रायः । ननु पापमेवाऽऽप्रयेदस्मान्हत्वेतानाततायिनः ( १ । १६ ) इत्युक्तरीत्या प्पानुलत्तिहपं फरमनृसंषयेवाजुनस्य मनसि शक्लन्यासादयः प्रङ़ीयधमौः समू- ` पृस्थिताः । इदानीं तु भगवता फलतस्त्याग उक्तः । तथा च फं मगवतो मदि ५६ म. वास्देवराक्चिप्रणीता- ¢ कृरोत्वयमनुनो भीष्मद्रोणादिवधम्‌ , मवतु पापम्‌ , इईटशी समभूत्‌ । तथा तु भगवति कथमपि न संभवः । तथा चान्न भगवता कथं त्याग उक्त इति चेत्तत्ो- तरार्ष॑माह-अहं ता सर्वेपपिभ्यो मोक्षधिष्यामीति । त्वदनुसंहितं परापानुतरत- रूपं फट प्रकारान्तरेण साधयिष्य एवाहमिति मगवतो भावः । अत॒ एव चत्र धर्मफटानां त्यागो नोक्तः। त्वदभीम्सितधर्मफरस्य पापानुतपत्तिरूपस्य प्रकारान्तरेण . साधयिष्यमाणत्वात्‌ । कितु फकटतो धर्माणां त्याग उक्तः | पापानुतपत्तये त्दभी- म्ितं शसखन्यासादिहूपं कारणं न युक्तमित्यारयः | तथा हि । शचखन्यासे स्वधर्मत्यागजन्यपातकसंमावना “ अथ वेत्वमिमम्‌ › पापमवाप्स्यसि (२। ३३) ` इत्यवोक्ता । शस्ग्रहणे तु भीष्मद्रोणादिविधजन्वपातकसंभावना ˆ पपमेवाऽऽ- येदस्मान्‌० 1 (२।३६ ) इत्यत्रोक्ता । सेयमुभयतःस्पाशा रज्जुः । उभयतः स्पाश्यो बन्धो यस्यास्ताटररज्जुवद्ष व्तेनपसक्तिः । अर्जनाभीप्सिते रा्लन्यासे तु भीष्मद्रोणादिवधप्रसक्त्यभावदिका परातकसंभावना निरस्ता भवेत्‌ । द्वितीया तु तद्वस्थेव । भगवांस्तु तं द्विरिधाद्पि पावकान्मोक्तमिच्छति । अतः सर्वपपिभ्य इत्यत्र स्व॑रहणम्‌ । द्िविधादृपि पातकान्पोक्षस्तु न रचन्याससाध्यः कथ- मपि । कितु शरग्रहण एव क्थचित्साध्यो भवेत्‌ । तत्कारस्तु ' सुखदुःखे समे छत्वा० युद्धाय युज्यस्व नेवं पापमवाप्स्यसि ( २। ३८ ) इति प्रागुक्तः । रिच यत्र न फराभिसेधिर्नापि कतत्वानुसंधानं तत पत्कमं न रतं भवति कितु लाम्‌ । अदृष्टं च पुण्यपापरूपं कतरि संक्रामति न तवकतंरीति न पापटेपसंमवः। एतदपि- ˆ बुद्धियुक्तो जहातीह उभे सृरृतदुष्छेते ( २। ५० ) ह्यत्र प्रददितम्‌ । कर्मकर्ततेऽपि तदकतैत्वे कततवानुसंधानामावाद्धवति । तथा च वातुवंण्येम्‌० ( गी० ४।१३) इति धोके ‹ तस्य कर्तारमपि मां विद्धयकरतांरम्‌ ' हृपयुक्तम्‌ । अत एव योगस्थः कुरु कर्माणि सङ्गं त्यक्वा० (२। ४८ ) ° तदर्थ कम कोन्तेय मुक्तसङ्खः समाचर › ( ३। ९) इत्यत्र सङ्ग- त्याग उक्तः । कमणा सह सङ्गश्च कतुः कतुंतवानुसंधानमेव । त्यागश्च कतुंवा- नुरसधानस्य शक्यत्वे सति तदृकरणम्‌ । नतु क्रियात्याग एषाकरणम्‌ । “ सङ्क त्यक्तवा कर्माणि कृरु › मृक्तसङ्खः; समाचरेव्येवं कर्णो विहितत्वेन क्रियाया अषजनीयतेन तत्यागस्यासंभवात्‌ । कतवूतानुसंपानहूपस्य सङ्गस्य च त्याग; कायपारिलुद्धिः । ५५७. करतुत्वे सत्पपि संभवति । वथा च यत्र करवानुरसधानस्य शक्यत्वे सति यस्तादृशकर्तृतवानुसंधानत्यागस्तत्रैव ताद शकमजन्यं पृण्यपापरूपमदृष्टं नो्य- धते । निद्रायां तु खत्ताप्रहारादिकर्मकतुर्निदाणस्य मनोवृततेषिरीनतवेन न तदानीं ताददाकममकतुत्वानुसंधानस्य शक्यत्वम्‌ । तथा जागृतावपि सत्कमा- सत्कमं वाऽज्ञानेन यद्धवति तत्र मनोवतेर्विद्यमानत्वेऽपि तस्यां षिषयतया ताद शफमेणोऽप्रवेशान तदानीं तादटरकमकतंत्वानुसंधानस्य शक्यत्वम्‌ । अष उकतस्थलद्ये करतत्वानुसंधानाभवेऽपि पुण्यपापरूपमदृष्टं ठेरात उत्पद्यत एष । कतैतवानुसंधानस्य राक्यत्वसहितो योऽमावः स एवादृष्टानुतत्तो कारणं भवति । शटशश्च कतैत्वानुसेषानस्याभावोऽत्रार्जुनेन युद्धकाठे संपादनीय इति भग- बतो भावः। अथात्र भगवता मनसीत्थं संभावितं स्यात्‌-यदेतदुक्तरूपं कतेत्वाननुसंधानं तदुक्तं सुकरमध्यवसितुं दुष्करम्‌ । जगदे विनिर्माता मया यथा- तस्थ कतोरमपि मां विद्धयकर्तारम्‌ ( ४।१३) त्युक्तरीत्या कतैत्वाननुसेधानं संपाते तथाऽनेनाजुंनेन संपरदयितुमशक्यम्‌ । यतोऽस्याजुनस्य प्रवत्तिरीदृशी संदृश्यते “ शस्रन्यासे स्वधम॑त्यागजन्यपाप- संभावना, शखग्रहणे भीष्मादिविधजन्यपातकसमावना । दि विधात्मातकान्मो- कषस्त्वावरश्यकोऽपि योग्योऽपि च मया संपादयितुमशक्यः । का गतिः । अन्थतरस्सोढम्यमेव ”” हति मनसि कृवंतः यस्लन्थासे मतिरासीत्‌ । वथा श पूर्वमुक्तम्‌ विसृज्य सदर ॑चापम्‌ (१।४७)०न्‌ योत्स्य इति गोवि- ्द्मृक्वा › (२।९) इति । एवं चास्य द्विविधात्रातकान्मुक्तो भवेयभिती- ष्छाऽपि न दृश्यते । युक्तं चेतत्‌ । यतः- उवितायाप्यरक्याय कायाय रतवुद्धयः । महासत्वा अपि प्राज्ञाः सपहयन्ते न कर्हिचित्‌ ॥ हत्यभियुक्तोक्तिरेतदेव कथयति । दटरीमजुनस्य मनोवृत्तिं दृरीकृ्वंमा- ह मगवानू-सवैपपिभ्यो मोक्षयिष्यामीति । मेः सनन्ताण्णितच । गिज्थ॑स् त्वामिति करम न तु मुोरीपि । मुवेरकमकत्वात्‌ । ' मुचोऽकमेकस्य ? (पा.सू. ७ । ४ । ५७ ) ईति सूत्रेण गृणः। ` द्विविधाद्पि परातकान्मुक्तो भवेयम्‌ हतीष्छामुतदयामीत्य्थः । अथाराक्याथविषये कथमिच्छा भवो्ेति दंदेहं निरकुवलाह-मा शुच इति । मा युच इति पददुयेन- ` £ ५८ म. वाेदेवरािप्रणीता- ८ मा गुचः संपदं दैवीमभिजातेऽसि पाण्डव › ( १६। १५) इति पूर्वोक्तं स्मारिषोऽतरार्जनो भगवता । ततर ‹ देवी संपदिमोक्षाय निबन्धायाऽऽसुरी मता ( १६। ५) इति पूर्वार्धम्‌ । तथा चात्र द्विविधादृपि पातकानमोक्षस्वया दैवीं संपद- ममिजातिन नेवाराक्य इति विमावनीयः । अशक्य इति भावना च तवेयं मोह- मूिकेव । सर्वथा तां त्यजेत्यभिप्रायः । तथा वैतदनुरूरिणेवामे ' नष्टो मोहः स्मृतिरम्धा › ( १८ । ७३ ) इत्यजुनेनोक्तम्‌ । अत्रेदं बोध्यम्‌-यत्र विधि- वाक्ये कत्वापत्ययान्तस्य निदशस्तत्र स विधिः स्ववाचकपत्ययप्रृतिमूतधावृष- स्थाप्याक्रियामतं कक्षीरत्य न प्रयवस्यति रितु तादशक्रियापूरवैकाटीनक्रियाम- पि कक्षो करोति । केवर ततरे क्त्वाप्रत्ययपररृतिमूतधातुपस्थाप्यक्रियाया विधिर्न स्वातन्त्येण । कितुत्तरकाखीनक्रियाङ्गःतेनेव । तथा चात्र सर्वधर्मपरित्यागस्य विधिः शरणगमनाङ्गवेनेयेपि सिद्धम्‌ । ररणं गच्छतश्च रारण्यस्येच्छानुसरे- ण सर्वथा वेतनं शरण्यस्याऽञज्ञाया अंङनाप्यनु हङ्घनं च यथा मवेत्तथा मान- सिकः संकसप आवरयकः । प्रकते च रारण्यो भगवान्‌ । तेन च योगस्थः कृरु कमाणि सङ्क त्थक्वा धनंजय (२१८ ) हत्येवं प्रागज्ञमेव । ताटशाज्ञाया अपरित्यागेनाज धर्मपरित्यागश्च कीटश्च हति वेत्‌-उच्यते । ध्मंरब्द्श्च पुथपल्यादिशब्द्वनित्यसपेक्षः कस्य धर्म ति । यदि च तनामुकस्भति न ज्ञायते न तावत्तस्य कमणो धर्मत्वमवबुध्यते । अथ च नेस्गिकः रास्रग्रदणादिस्तदारनीं करपैव्यतेन प्रतीतः शसखम्यासादिर्गा पोऽथं उपस्थितस्तत्र ˆ ममायं॑धमः› इत्येवमज॒नस्य या मदीयतबृद्धिः स॒ एव सङ्कः । तस्य सङ्क त्यक्त्वेति पुव॑रूतभगवदा्ञानुसारिण त्याग उपस्थितां मदु#यत्व( मत्छतत्व तवेद्धित्यागे यो धम॑स्य धर्मतेनावबोधाभावः स धपरित्याग एव मवति । तथा च कमणि कतुतवानुसंधानामविऽथदेव परमप रित्यागः सिध्यति । एतेन- स्वधममापि चविक्ष्य न विकान्पतुमहंसि ( २।३०) अथ वचेत्वमिमं धर्म्यं स्रामं न करिष्यसि | ततः स्वधर्मं कपिं च हित्वा पापमवाप्स्यसि (२। ३३) इति पूर्वमुक्तम्‌ । अत्र तु तद्विरुद्धं सर्वधर्मान्‌ १९त्यज्य › इत्युच्यत इति भगवदुक्तो पूरवापरविरोष इत्यपास्तम्‌ । वस्तुतो धर्मस्य सतोऽनष्टान पूमृक्तम्‌ । कायपरशुदधिः। ५९ भत्र तुं सत्यप्यनुष्ठाने केवटे तवर धर्मत्ववुदिर्मिरारतत्यविरोधात्‌ । एवं चत्र सवेधमपरित्यागविधिर्न वस्तुतः किंतु फटत एव धर्मत्वबुद्धित एव वेति संकु- चित एवात्र विवक्षितः । एतेनेदानीतनाः केवित्तमप्रशः “ माऽस्तु संध्या- प्रहतं प्रह्मयज्ञश्च । मा भृवेश्च तपांसि यज्ञावा । केवटे भ्रीरृष्ण एवा- स्माकं रक्षितेति भावनीयम्‌ › इत्येवं वद्न्तस्तत्र च- सवंधमान्परित्यभ्य मामेकं शरणं ब्रज ति यीतादधनं प्माणयन्तः परास्ताः । अप्र गीतावचने हि पृबाक्त- परकारेणेपदेष्टमगवतः शरणगमनं प्राधान्येन विधीयते । तदनुस्तीरेण तप्र- त्थोपदेशसेरक्षणाय सरवधर्मपरित्यागविधेः संकोचस्यावश्याङ्कीकतंग्यत्वात्‌ । न च सवधमेपरित्पागविष्यनुसारणोपदेष्टशरणगमन विधेरेव सको चोऽस्तु । तथा च मोपदेशबिरि्टस्य शरणगमनं किंतु केवरस्येव भगवत इति वाच्यम्‌ । गुणविष्यनुसोरण प्रधानविषिसेकोचस्यान्याय्यतात्‌ । तदुक्तमभियुक्तैः प्रकुत्येव विधेव्ाभिरसंकोचेन जायते । यदि मृख्यविधेर्बाधः स्थादङ्खविधिना ततः ॥ प्रधानविध्यवाधाय संकोचोऽङ्कविधेमंतः ॥ इति । अतं एवा्रोक्तवेपरीत्येन ८ मामेकं शरणं गत्वा सर्वधमान्परित्यज, इति नोक्तम्‌ । तथा सति सर्वधर्मपरित्यागविधेः प्राधान्यापच्या तत्संको- चस्य ग्रहीतुमशक्यत्वात्पागुक्तपएूरवापरविरोधदोषापत्तेः । तथा च ¦ सुदा गुरं विचर्थिव वक्तव्यं राजसंसदि इत्यत्र राजसंसदि वक्तथ्यमिति प्रधानविध्यनुसरिण तब्रत्यवचनमेव कक्षी करोति । गुरुं विचर्यित्यङ्कविधिनं तु रोचमुखमाज॑नादिकमपि । अथवेदं विवायते-मामेकं शरणं ब्रजेव्यत्रैकमिति किं मामित्यस्य विशे षणमथवा दारणं व्रजेति ररणगमनक्रियायाः । नन्विदं शरणगमनक्रियाया एव विशोषणं मवितुमहौति । तथा हि-मिथः संबद्ध वाक्यद्वय एकस्मिनेव वाक्ये वा सर्वैराब्द एकराब्दश्येति दयं निट वेत्तयोश्वेकतेव विशेष्योपादा- नेऽन्यत्रापि वाटृरामेव विशेष्यं ग्राह्यत्वेनोपतिष्ठत इति हि वाक्यविदां समयो न्यायसिद्धः । प्ररत च सरवदाब्दधैस्य विदष्यत्वेन धर्मा निर्दिष्टः ध्मश्च क्रिया- ६० म, वासुदेवहान्निप्रणीता- विशेष हत्येकराब्द्‌र्थस्यापि शरणगमनरूपः क्रियादिरैष एव विरेष्यं भविषुमहति । मामित्यस्यार्थो भगवांस्तु न क्रियाविशेष इति चेन्येवम्‌ । धर्मो हि रूपद्रयेनोपदेषोः भवति-अनुष्ेयतवेन रक्षकत्वेन च । धर्मो रक्षति रक्षित इत्युकेः । रक्षित इत्यस्य यथावदृनष्ित इत्यथः । तथा च यदि सवंधर्मान्परित्यज्येत्यत्र रश्चकत्वेन कमेण धमेपरित्यागो विधीयेते तदा मामित्यस्यार्थो मगवानपि रक्षकत्वसादृश्यदेकमि- त्यस्य विशरष्यं भवितुमहति । तथा च पूरवाक्तः संदायस्तद्वस्थ एवेति चेत्‌। अबोष्यते । अर्मिमश्र संशये मामित्यस्थेकमिति विशेषण एकशब्दबोध्य- मवधारणं रक्षकस्य स्थात्‌ । मन्धर्तिरिकऽन्यत्र कापि ' अयं रक्षकः › शति रक्षकत्वेन दृष्टि न विधेहीति । दारणं त्रजेत्यस्य विदोषणे तु कतंब्यस्यावर्षा- रणं स्यात्‌ । मच्छरणगमनमित्येकमवेदानीं त्वयाऽनुषटेये न तन्यति । उभयथाऽपि विवष्टमेव । एवे चातर सर्वधर्माणामनषठियत्वह्मेण न त्यागः कितु रक्षक्वरूपेणेव । सवधमीनृष्ठानं तु मवतु मा वा भृत्तत्ोदासीन एवायं १९- त्यागविपिः । अत एवाग्रे युद्ध प्रवर्तमानमर्जनमयं विधिनं विरुणद्धि । ननु स्वधमोनुष्ठाने पातकसंभावनाया अभवेन किमरथमृक्तमुत्तरार्थे पपिम्यो मोक्ष- विष्यामीति । इटशी हस्मज्छोके पएरवार्धात्तिराधंयोस्तत्र संगतिर्यतपवर्धे विहि- तेऽपि सरवेधर्मपरित्यागे तत्र पपोतत्तिशङ्कयाऽजुंनस्य प्रवृत्तिर्न स्यात्‌ । अतः प्वृ्तिसिद्धचयथमुत्तराधं पापान्मोक्षः प्रतिज्ञातो भगवतेति । यदि च धर्म- स्यानृष्ठयत्वेन परित्यागो न विहितस्तद्यक्ता संगतिर्नं संभवतीति वेत्‌-सत्यम्‌ । तादृशी संगतिः . समीचीना किट । किंतृत्तराधं यः पापान्पोक्ष उक्तः सरकं पापनिमित्तं भगवताऽनुसेधायोक्तः स्थादित्याकाङ्क्षायां पूर्वार्धोपिस्थितमेव किंचिनिमित्तं भगवता मनस्यनुसहितं भवति । पूर्वारधेपिस्थितं चत्र निमि- तद्रयम्‌ । प्रथमचरणीपरा्तः सर्वधमप्रित्याग एकं निमित्तम्‌ । द्वितीयचरणे च मामित्यस्य युद पवतंयन्तं मामित्यर्थेन युद्धे संभावितः स्वजनवधो द्वितीयं निमित्तम्‌ । अत्र॒ प्रथमचरणोपस्थितं शाब्दम्‌ । द्ितीयचरणोपस्थितं त्वथंगत्याऽवसेयम्‌ । तथाऽपि तदेवात्र भगवता मनस्यनुसहितं मबति । युष्यसरे- त्यसृत्तेदुक्त्था युदत्यागस्य भगवतो ऽनिष्टत्वेन सर्वधर्भपरित्थागस्य फरखत एब हणात्‌ । दितीयचरणोपस्थितत्वेनोचराधंस्य प्रथमचरणपिक्षपा संनिहिषतर- तवा । भोषा चाजनेन~ कावपरिच्युद्धिः। ४¶ “ कथे न्‌ हेमस्माभिः प्रपदस्मानिश्वितुम्‌ १ ( १। ३९) ` इत्येवं तस्येव शङ््ित्वा्च । एतेन सर्वधरमान्वहित्यज्येत्यत्र ध्ेपरित्यागः स्यरूपेणेव अयः । वथा सत्येव धर्मत्यागमृरुकपातकसंभवेन सर्वपपिभ्यो गक्ष यिष्यार्माव्युत्तराधंसंगर्तिरित्यपास्तम्‌ । किंच संगतिसामीचीन्याय धर्भत्यागोऽतानषठियतेनोक्त इति कल्पना नेव स॑म- वति । साधारणोऽपि जनः पातकोत्मादके कर्मणि प्रवत्यं पथा्तो मक्षसंप~ द्नं न कुयात्‌ । | प्रक्षाटनावि १८न्स्य दृरादस्पशनं वरम्‌ । इति न्यायात्‌ । किमुत भगवास्ताटशे कर्मणि परवतेयेत्‌ । अतः प्रतकोत्पचि- शङ्कगनिवत्यथमवोत्तरार्धम्‌ । अत एष- अहं ते सव॑पापानि नाशयिष्यामि मा गुचः हति नोक्तम्‌ । प्रापान्पोक्षणं तु पापानुतातरूपं संमवति । न वेव- “ फिंविद्प्यजर पापं ते न भाविष्यति मा शुच इति स्पष्टमेव कृतो नोक्तमिति वाच्यम्‌ । सवंपापेभ्य इति सवं शब्देन पूर्व॑संचि- तादपि पपान्मोक्ष इत्यर्थस्यात्र विवक्षणात्‌ । न च एवंसंविवपापान्मोक्षो मोक्ष दृशायामिवेति कथं तस्यात्र विवक्षा स्यादिति वाच्यम्‌ । मन्मना भव मद्भक्तो मद्याजी मां नमस्कु । मामिवेष्यसि सत्यं वे प्रतिजाने पयोऽपि मे ॥ ( १८ । ६५ ) इति पूर्वश्छोके ममेवेष्यसीत्यनेन मोक्षावस्थायाः परतिपद्नात्‌ । न ब युद्धारम्भे कः प्रसङ्खमो मोक्षावस्थाप्रतिपादनस्येति वाच्यम्‌ । युदारम्भसमये युद्धे पवचतिसपादनार्थं याद्यजुनस्य मतिरवश्यम्‌ पाद्यितव्या तादृश्येव मत्या प्रणमि तस्य मोक्ष आनुषङ्किकतयेव सिद्धोऽभूदिति मोक्षावस्था परद्र्शि- ता भगवता । यदि चाजुनस्य युद्धारम्भे शोको न जातः स्यालमविनबन्धामविन युद्धे पव्तिश्ाप्रतिहता स्यात्तदा युद्समाप््यनन्तरं मोक्षसाधनीभृतामन्ञाने- पादनापावश्यं यदा कदाऽपि प्रयत्नो भगवतः कतैव्यः स्यात्‌ । यपोऽजनो भव+ तोऽतीब परियः । तदुक्तम्‌ " ष्टोऽक्षिमे › (१८ । ६४ ) भिषोऽङि गे ( १८ । ६५ ) मक्तोऽति मे स्खाच(४।३) इति तथा च्रे यदा कदाऽपि यद्बश्यं कन्य तत्तदानीं शोकनिवारणपरसङ्केन साहजिकरतपैव जिद्‌" पायममूदिति मुदा वतर शस्तथो केवान्‌ । तदेतत्‌ “ वराटिकान्नेषणाय प्रव्- , ६। भ. वासुेवहानिप्रणीता- भिन्तार्माणि उन्यवान्‌ › इति न्यायानुगणममूत्‌ । एतेना निमित्तीरुत्य सर्- रोकानुगरहार्थं मगवता गीताश्ञाल्ं प्रोक्तम्‌ , हत्यपास्तम्‌ । ‹ तादटशपरसङ्गान्‌ - गुणमजुनस्यं यद्वश्यवक्तव्यभि्युक्तं भगवता वदेव गीताशारं सत्सवंरोका- मुमरहाथममत्‌ › इति हि वस्तुस्थितिः । अ्रापरे प्रत्यवातिष्ठन्ते । सव॑धमान्परित्यज्येत्यत्र यो धर्माणां परित्याग उक्तः त स्वरूपव शव यथाऽ प्रहीत शक्येत तथाऽपं श्लोको म्याख्येपो भवति । तथा हि-सर्वधरमानित्यत्र फे सर्वे धमां इत्यपेक्षायां पूर्वश्लोके ये म्यावर्तितास्त एवाक्नोपतिष्ठन्ते । तेषां व धर्माणां परित्यागः पर्व्ोक आर्थः। अवर शब्द्‌ हति विदेषः। अयं हि पूर्वः श्ोकः- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । ममयैष्याप सत्यं ते प्रतिजाने प्रियोऽपि मे ॥ ( १८ । ६५ ) अव्र मन्मना मवति नापूर्वो विधिः । न हन्य मनोवृत्तौ कदाऽपि भगवान प्रविशीति युज्यते वक्तम्‌ । तथा मद्भक्तो भवेत्यपि नापूर्वो विधिः । सच मद्भक्तः सन्‌ मन्मना भवत्येव मन्मना भवेत्यस्याऽऽनुषङ्किकतयाऽ- स्तु भवेत्थस्याऽऽवृच्या वाक्थान्तरकल्पनया मद्भक्तो भवेत्येवं स्वातन्न्येण वाऽस्तु, उमयथाऽपि नापः । भक्तोऽसि मे सखा वेति ( ४।३ ) इति भगवतैव भक्त- तवस्यानदितत्वेन तस्य सिद्धत्वात्‌ । तथा मद्याजी भव, मां नमस्कुरु, इत्यपि ना- पूर्वो पिधिः। शिष्यस्तेऽहं शाधि मां तां परपनम्‌(२।७)१त्युक्तवताऽजंनेन भगवति प्यतवस्य नमस्कार्यतवस्य च गृहीतत्वात्‌ । तदेव विधिद्रयमस्तु विधिचतुष्टयं वा सर्वथाऽपि नापूरवो विधिरपि तु नियमः । नियमविष्यङ्खीकारे च यथा परर तेव समपदेशे यष्ट प्रवृत्तस्य समे यजेतेति वचनमुदास्ते केवरं विषमपदेशे यष्ट प्रवृत्तस्य ततो निवृततिमातरं करोति । समेऽपि पदेशे यष्टुं प्रवततिश्च स्वग॑कामो यजेतेत्या्वचनान्तरसाध्येव न तु समे यजेतेति ववनसाध्या । तथा प्रर- तेऽजनस्य मनोवृत्तौ भक्तो पृज्यत्वबुद्धौ नमस्कायैतववद्धो च यदा यदृच्छयेव भगवान्‌ विषयस्तदा मन्मना मवेत्यादिनियमाषिषेनं कथिद्व्यापारः । यदि च तासु भगवद्व्यतिरिक्तः कश्चन विषयः प्रविशेचदा ततो निवृत्तिमावमेतद्रवन- साध्यम्‌ । सा च निव॒त्तिन शाब्दी । मदितरमना मा मूरित्यादिवचनभ्यक्त्य- भावात्‌ । कित्वार्थीं । भेव च निधृतिः सर्वधर्मान्‌ परित्यज्येत्यमेन शब्दतः कियते । ननु समपदेशे यष्टुं पवृततिन समे यजेतेति वचनरोथ्या वचनस्य निव- कायपरिदयदधिः। ६६ तैकस्यं प्रवतैकतवाङ्खषकरिऽतिभारपसङ्कात्‌ । तथा उ यथा तत्र खर्गकामो यजेतेति वचनान्तरं परवतैकं तथा प्रकृते क परव्ैकापिति वे्तत्राऽऽह-मामेकं दारणे व्रजेति । ननुं समे यजेतेति वचनस्य केवरं विषमप्रदेरानिवुत्तिमत्र- परत्वे पवतेकस्य स्वर्गकामो यजेतेत्यादिवचनान्तरस्यपिक्षा युज्यते । अदृष्ट- फलके कमाणि निसगेतः पवत्यभावात्‌ । अतर तु मन्मना भवत्यस्य केवछं निव - तैकतवेऽपि निर्वत्तिकस्य मनतोऽवस्थित्यभविन तत्र वृत्तो च मन्मना भवेत्यादिभि- विषयान्तरनिवत्तो मगवानेक एव विषयस्तत्रावरिष्ट इति तै गृहणीयदेवेति न पवपैकस्य मापेकं शरणं ्रजेत्यस्य वचनान्तरस्यापेक्षा युज्यत इति चेन । यद्यप्य- जनस्य मनोव॒तच्यादिषु भगवानेक एव विषयोऽवरिष्टस्तथाऽपि तासु भगवतः प्रवेशः दारण्यतवेनेव स्यादिति वक्तमशक्यम्‌ । अतः शरण्यतवेनेव प्रवेशाय मामेकं शरणं नजेत्युक्तम्‌ । एवं च पूरव शोके भवेत्यादिनाऽथेतः, मन्मना अत्र च श्चोके सवंधर्मान्‌ परित्यज्येत्यनेन शब्दतो भगवद्व्यतिरिक्त विषयस्य मननभक्तिपूजानमस्कारादि- धर्मा; स्वरूपतो व्यावर्तिताः । भगवद्पणवुद्धचया क्रियमाणस्तु न व्यावात्ता भव- न्ति। अतो धमपाटि्यागजन्यपातकस्यासंभव एवेति पुवेवदेव य॒द्धे भाविस्वजनबध- निमिततेनैव सेमावितं पातकं मनसि ठत्याहं ता सवेपपिभ्यो मोक्षयिष्याभीत्युत्त- राधं उक्तमिति । अथ मोक्षयिष्यामीत्यत्र शिचप्रत्ययाथंः परयोजकन्यापारः कीश इति तदुच्यते । सरवपापान्मोक्षश्च तदृिगमाद्भववीति ‹ तदापिगम उ्रपृवौवयो- रश्वेष विनाशो तदृव्यपदेशात्‌ ” (त्र. सू. ४।४) इति सूत्रे प्रतिपादितम्‌ | तस्य परमात्मनोऽधिगमस्तद्‌।धेगमः । अधिगमः प्रातज्ञान च । साकं रामिण मिथिखामधिगच्छति गाधिजः । . हति शाख्राथमविगच्छतीति च दृदनात्‌ । प्रर्ते चाथेदुयमप्दरेकरूपमेव । परमातमप्रपिन्ञोनरूपत्वात्‌ । न 1हि व्यापकस्य प्रमान आकाशस्येव कापि क- दाऽपि चाप्राधिः सेमवति । अतः प्रमातविषयकमनज्ञानं तदपापिशब्देन प्रमा- लक्ञानं च तत्मापनिश्ब्देन व्यपदिश्यते । तथा च प्रमातप्राप्त्या सर्वेपापान्मो- क्ष इति सिद्धम्‌ । परमात्मपास्तिसाधनं च बुद्धियोगविदेषः । ` दृदामि बुद्धियोगे तं येन मामुपयान्तिते ( १०।१०) इत्युक्तेः । एवं च मोक्षयिष्यामीत्यत्र पपान्मोक्षप्रयोजकीमृतो व्यापारो भगवनिष्टस्ताटृशबुद्धियोगपरदानरूप इति सिद्धम्‌ । ताटृशबुदियोगः परमास- ६४ म. वासुदेबहाशिप्रणीता- पाशिद्रारा सर्वपापन्मोक्षं साधयति । बुद्धियोगपदानं ब शरणागतस्य परम त्वा कृरोत्येबेत्यतः पृषार्थे ‹ मामेकं दारणं बज › इत्युक्तम्‌ । मां हि भथ व्यषाभनित्य येऽपि स्युः प्रपियोनयः। ज्लियो वैश्यास्तथा शदास्तेऽपरि यानि परां मतिम्‌ ॥ ( ९।१३ ) इत्यत्रापि ग्पपाभिव्येत्युक्तो ्यपाभयश्रानन्थभावेन शरणागतिरेव । वीत्युपसग. बोधितो विशेषश्च शारणागतिहूपः । अवेत्यनेन तत्रानम्यभावो बोध्यते । प्रग- तिपरापिश्च मोक्ष एव । साऽपि च बुद्धियोगपरदामदरिवेत्येकवाक्यतेव । ननु चात्र व्यपाभ्भित्येति त्यबन्तस्य छान्वयः । प्राएयोनयः स्युरित्यत्र परां गतिं यान्तीत्यन्र षा | नाऽश्यः। असेमवात्‌ । नहि परमासाभ्येण पाप योनौ जन्म भवतीत्युपपद्यते । नान्त्यः । दृरान्यप्रसङ्खात्‌ । "येऽपि पापपोनयः जियो वैश्याः शादाथ स्युः › इत्येवं यच्छब्द्वरितेन वाक्येन व्यवधानादिति वेवू-उच्यते । व्यपाभ्िव्येत्यस्य स्युरित्यक्नान्वयः । परापयोनय इति हुदे्यषटकम्‌ । कियो दैश्याः दधा वा येऽपि पापयोनयो मां व्यषा- भित्व स्ुस्तेऽपि परां गाति यान्तीत्यन्वयः। स्ताक्रियायाः काठपरिच्छेदस्वो- प्रधिकः | | | स्वीयं संरक्ष्यायमास्ते कृमारोऽप कृशभ्रधीः । इवि यथा । तत्र हि सांपतिकी या सता तदपेक्षया पृर्वकाटिकवं सेरक्षण- करिग्राथा इति कवापस्ययोपपाक्तः । संरकष्याऽऽ्स्त शृत्यस्य रसरक्षवीत्यथः | तथा प्रकृते स्युरित्यप्रसृधातुवाच्या संभाविनी या ससा तदेक्षया पू्कालि- कत्वं व्यपाश्रयक्रियाया इति क्तवापत्ययोपपात्तिः । व्यषाश्रत्य स्युरितयस्य व्यपाभ्रयेयुरित्यथः | ननु चत्र प्रथमतुतीयपादयोभ्यत्यसिन- सियो वैश्यास्तथा शद्‌ पेऽपि स्युः प्रापयोनयः । माँ हि पाथं व्यपाभित्य तेऽपि. यानि परां गतिम्‌ ॥ इति पाठः कृतो न तः । वथा प्रठे हि व्यपाभ्रिष्येत्यस्य कान्वय हति दा ङ्काऽपि नेोदेषीत्यपरं छाषवमिति चेत्‌-उच्यते । व्यत्ययेन प्रे यद्यपि ठाध तथाऽपि परमासाभितत्वरयेदिश्यकोटो निवेशो न रयात्‌ । उदैश्यबधकं वाक्यं हि यण्छष्द्घटितं " येऽपि पपयोनयः स्थुः श्तयेव | स्याद्यश्च तत्र निर्नम्‌ । न बोहेश्यकोटो प्रमात्माभितत्स्य निवेशाभवे फं स्यादिति कायपरिद्ुद्धिः । ६५ वाच्यम्‌ । तथा सत्युहैयतावच्छेद्कस्य विधेयतावच्छेदकव्याप्यतवानियम- स्योत्सर्गिकत्वात्सर्वेषां पापयोनीनां मुक्तिरावभ्यिकी स्यात्‌ । ननु मवत्‌ सर्वषां पक्तिः कस्ते दवेषः । यतः स्वषामपि परमात्माश्रयेणेव स्याद्विषेयकोटो मां ब्य- पाधिव्येत्यस्य प्रवेशादिति वेत्सत्यम्‌ । न मे कश्चन देषः प्रत्युत सेषं मक्तिरि- वमे | कतु सांप्रतं तथा न दृश्यते। यतः पापयोनयः सांपतं दृश्यन्ते जगति। तैः परमात्म्रयो न छत इति वेत्कृतो न जातस्तेषां स प्रमासाश्रयः । एवं च परमालाभयः सर्वेषां न दृश्यत इति तदनुसारेण तरोदेश्यकोटो “येऽपि पापयोनयः प्रमात्माभिताः स्युः › इत्येवं परमालाश्रयस्य प्रवेदरा आवश्यकः । स च यथान्यासे सत्येव सिध्यतीति नेव विप्यांसेन पठोऽावकाशं ठभमत इति बोध्यम्‌ | ८ नन्वत्र सर्वधर्मान्‌ परित्यज्य मामेकं शरणं व्रज › इति विध्यनन्तरं सध एव॒ प्रत्ुत्तरावकाशमप्यदेवाहं त्वा सर्वपपिभ्यो मोक्षपिष्यामी- त्यक्तिमां दुच इति समाश्वासनं च नोचितमिव प्रतिभाति । विध्यनुसरेणायं वेपतेवेपि निश्वयानन्तरं सेतादश्युक्तिरविता । अत्र तु विधि- भ्रवणानन्तरं तथा करिष्यामीति प्रतिश्रवणमपि नास्ति दूरे निश्चयः । तथा मन्मना भवेति पूरवश्छोकेऽपि मन्मना मवेत्यादिविष्यनन्तरं सद्य एव मामेवैष्य- सीति फरोक्तिः, स्वोक्तेः सत्यत्वकथनं, तत्र परियत्वहुतुश्च नोचितः । तथा च कथमेतािति चेत्‌-उच्यते । मदज्ञानुसरेणायं वेपतेवोते निश्चयोऽत्र भगवतो मनसि विधितोऽपि पूर्वमेवाऽऽसीत्‌ । मन्मना मवेत्यादिविधयोऽप्यत्र बिषिच्छाया- पना; सिद्धाधैस्येवानवादकाः । पूर्वमेकादृशाध्याये विश्वरूपद्‌ दीनानन्तरं ८ स्थाने द््षीकेरश ° ( ११। ३६ ) इत्याधर्जनोक्येततिसिध्यति । निदुर्शनार्थं तत्रत्यमुपसहारात्मकं तक्मात्मणम्येति छोकमुपपादयाभ- तस्मात्मणम्य पणिधाय कायं प्रसादये त्वामहमीशमीड्यम्‌ । पितेव पुत्रस्य सखेव सख्युः पियः परियायाहैसि देव सोढम्‌ ॥ ४४ ॥ तस्मात्‌ सखेति मत्वा प्रसमं यदुक्तम्‌ ( ११। ४१) यचावहासाथमसत्छतोऽसि ( ११।४२ ) इत्येवं मया राकत्रयेऽप्यपरतिमपमावस्य तवापराधाः छतास्तस्माद्‌ अहमत्यन्तापरुशेऽहमी शमीदनरीरमीहुयं स्तुत्यं च तवां प्रणम्य कार्यं प्रणि- धाय नीवैः त्वार प्रसादये तव यथा मद्विषये प्रसनता स्यात्तथा प्रार्थये | ९ | ५६ म. वासृदेवरालिप्रणीता- म्नापक।रेवाऽहोत्तरापन-पितवेत्यादि । यथा पतरस्ापराधं पिता सहते यथा च मित्रस्याप्राधं मित्रं सहते यथा च पियाया अरां परियः सहते तथा हे देव ममापराधं सोदमहंसीत्यर्थः । अत्रानेन छतामीशी प्ाथनां तवा भगवत इत्थं मतिः स्यादेव यदम्‌ मद्विचाराद्वहिेंशतोऽपि न वर्तेतेति । अथात्र परसङ्खाक्किविद्धिचायैते । नन्वत्र पृवाधजुनेन घणामकायपणिधा- नादिकं स्कीयमाचरणं स्वोकभव यद्‌विष्छतं तन युकम्‌ । नद्यजैनसदृशः रक्षावान्‌ खकीयमनवद्यभाचरणं स्वमखेनेवोद्धिराति । कतु ‹ दतः प्रणम्य प्रणिधाय कायं प्रसादितस्तेन स ईश ईडचः ' इत्येवं कब्युक्तितेन तादशाथस्यात् निबन्धनमुचितिम्‌ । एवमक्तवाऽ्जुनः सख्ये रथोपस्थ उपाविदात्‌ । विसृज्य सदारं चारप दोकविग्रमानसः (१।४७) । इतिवत्‌ । नतु ततर तादशोऽथः । ‹ अधुनोपविशम्थव रथोपस्थेऽत केवलम्‌ । विसृज्य सशरं चापं शोकसवि्ममानसः । इत्येवमरनो कतयोपनिबद्ध ईपि चेत्‌ त्मम्‌ । यद्यप्येवं तथाऽपि तदानीमजं- नोऽत्यन्तापरापिनमात्मान मन्यमानो विषादातिशयम्रस्तो विवेकशचिथिरस्तथा स्वयमुक्तवान्‌ । सांप१तमापि ठीके कविदृदारिद्रचापिशयमीडितः ्षधातः कचि- दगृहद्वायंवरिथतोऽनं पाचमानस्तथा ( तमच्या प्या वतो ) किपन्‌ दश्यते । हेन. च गृहे निवसतां मानसे दारता नीयते । प्रतेऽपि चं भमेवतो मानसं दयादतां निनीषनेवा्ैन ददं वक्तं वृत्तः । भगवतो मानस प्रेव दयाद- मिति तम्यत्‌ । एवं चत्र सवोकथव स्वीया चरणाविष्करणेनाजनस्य विषादस्य निरवधिरतिरेकः सुवितो भवतति गृणावहेवाच स्वोक्त्याऽध्विष्तिः । पूवं मी- ४मद्रोणारीन्‌ दष्ट्वा कथमेभिः सह युद्धं कायैमि्येवं मायामोहितस्वाजैनस्य यो विषादोऽभृत्स पि१।३ वेराटखरूपावञाकनानन्तरकाटिकविषाद्वन्‌ प्रमावार्धं गत हवि तदार्मीतनापरणस्य न सवो कतया ऽऽगविष्करणं कितु ' एवमुक्त्वाऽशनः सख्ये रथोपस्ये ° › इत्येवं कव्युक्तिवेनपनिवन्धनमिति मेदः । युश विराटूख- हपावटोकनेनाजैनस्य मनसि समृखनस्य विषादस्य परमाबधिरतिरेकः । तथा हि-भगवतो विराटृस्वरूपमदृध पू॑टृष्टवतोऽजौनस्य मनोवुसिरानम्दातििक विस्मथासिका मयास्कि चाभूत्‌ । तदानीमानन्द्षिस्मयमथानामतिरेकश्च वथापिधोऽमूचयथा स तदानीं जीवमपि पृतवदेष मनोव्तिशून्य इवाभरषू । कायपरियुदिः । &9 हदानीमस्ि संदुसः सचेताः प्रति गतः ( ११ । ५१ ) ह्यत्र पुवेवत्सोम्ये भगवत्स्वरूपं टृष्टवतोऽजनस्योक्तः । तक्राऽऽनन्दो हि. तोऽस्मीति ( ११ । ४५ ) हषितपदेन, विस्मयश्च विस्मयाविष्टः ( ११।१४ ) इत्यनेन, मयं च भीतभीतः (११ । ३५ ) भयेन च प्रव्यथितम्‌ ( ११। ४५ ) इत्यनेनेद्येवं स्पष्टमेव प्रद्रितानि विराटृस्वहूपावलोकनवेरायापानः न्द्विस्मयभयानि । वदनन्तरं च पूर्ववत्सोम्यस्वरूपावरोकनकले भगवतो दियं स्वरूपं स्मरतः क वन्महामहिमशा$ मनसाऽप्याविन्त्यं भगवतो दिव्यं रूष क चाहं कीट इब क्षष्तरः । मेरुसषपयोरिव पहदेषेतदन्तरम्‌ । तथाऽपि वा- दोन भगवता सह मित्रस्येव म आहानापहासादिकोऽत्यन्तानुचितो व्यवार आसीदिति चिन्तयतश्च विषादः । यच्च तद्भगवतो दिव्यं रपमजंनस्य मनस्या- नन्द्विस्मयभयानां परमावधिमतिरेकपमजनयत्तद्विषादस्याप्यतिरेफं परमावर्षि जनयदवेति युकमत्पश्यामः । अत एव च ' स्खेति मता० ›( ११।४१) यज्चावहासराथमसत्छतोऽसि 2 वक्षामय (११। ४२) इत्येवं स्वाषराधोक्ति- एवके क्षमा प्रार्थिता । तथा तस्माल्मणम्य ० अरहसि देव सोम्‌ ( ११।४४ ) ह्येव प्ररूतन्छोकेऽपि प्रणामकायप्रणिधान( लोटांगण घाटणे )परभृतिस्व- कीयाचरणोक्तिपर्वक क्षमा प्रा्ितेति बोध्यम्‌ । अभ्र च फं सोदुमहशीत्येवं सहनक्रियायाः कर्माकाङ्क्षायां ततक्षामये ( ११। ४२) इत्यत्र तच्छब्देन गृहीतमपराधजावमन्न संबध्यते । सहनक्रियाकर्मतेनेव तत्र तस्य॒ निरदृशात्‌ । अत्रापराधश्च मगवद्ननुगृणमर्ज॑नाचरणम्‌ । तत्सहने चाप्राधकार्यानुत्पाद्नम्‌ । अपराधकाथं वाप्राधिपत्यपकारचिन्तनं परेमहास॒श्च । एतद्पराधकार्य चाप- राध्ञानदारा बोध्यम्‌ । तथा च मदीयापराधजातं क्षमस्ेत्येवमवरा्जनन भगवान्परार्ध्यत इति सिद्धम्‌ । तत्र टृष्टान्तमाहु-पितेव पृत्रस्येति | नन्वव कीट शवस्थः पुत्रो ग्राह्यः । यतः पृत्रसेबन्धेन पितुराचरणस्थावस्थात्रयं इश्यते- टाख्येतवश्च वर्षाणि दश वर्षाणि ताडयेत्‌ । प्रहे तु षोडशो वषं पुत्रे मित्रवदाचरेत्‌ ॥ इति । ततश्चात्र पृक्वदेन कं उारनावस्थो ग्राह्य उत ताडनावस्थोऽथवा मिव- स शाबस्थ इति संरषः । नाऽऽध्यः । पिना स्वाङ्कः गृहीतो बाखो यहत्ता- प्रहारादिकै करोति कदन्‌विततमपि तदा बारस्तदनुचितमिति न मन्यते । पिताऽपि तथा म मन्यते । प्रत्युत तादृशावस्थस्य वाटस्य हस्तपादबाठन- ६८ भर, वासुदेषङ्ाश्िप्रणीता~ भुचितमित्येव मन्यते । तथा ब तत्नाप्राध एव स्वह्पं न उभते दर एर्व तत्सहनसचं । न तृतीयः । सखेव सख्युरित्यनेन गतार्थत्वातुनरुक्तिपररङ्गत्‌ 1 नापि द्वितीयः । तन्न ताइनोक्त्याऽपराधसहनाभावेन दृष्टान्तासंभवात्‌ । यदि च॒ तन्न प्रत्यपकारविन्तनाभावमानरेण प्रेमहासाभावमाग्रेण वाऽराधसहन- मित्युच्यते तद्यस्तु । इत एव वाऽरुवेदृष्टान्तान्तरमाह-सखेव सख्युरिति । अपराधी सखा द्यपराधकाटे सवकीयमाचरणमनुचितमित्येवमपराधत्वेन जाना- ति । यस्य चाप्राधः सोऽपि सखा तदाचरणमपराधतेन जानात्येव । तथा सत्यपि नेव कशित्सखाऽपराधिनोऽपकारं करोति फिंत्वपराधं सहत एव तद्वदिति भावः । ननु यथा सखिशृतापराधं सखा सहते तद्त्वं ममपराधं सहस्वेति पयवस्सित भवति । सख। च एूवैरतोपकारस्मरणेन भाव्युपकारसंमावनया वा सचिरृतापराधं सहत इति तत्रापराधसहनमेपा- धिकम्‌ । तथाऽ भगवता कथमजुनरूतापराधः सोढव्यः । नद्यजुनेन भगवति पूर्व कश्चिदुपकारः कतः। अग्रेऽपे नेवाजुनादुपकारसंमवः । भगवतः परिपर्ण- शक्तित्वेन कस्या अपि न्यूनताया अस्तभवेनोपकारानवकाशात्‌ । तथा च नायं दृष्टान्तः क्षोदक्षम इति वेत्‌-सःयम्‌ । उपकारसहनांरामत्रेण दृष्टान्तामिधानात्‌। तथा च सहने यो हेतुविदेषस्तदृदेन साम्थाभावेऽपि न क्षतिरित्याशयः । हेतु- विशेषसाम्ेनापि टृष्टान्तमाह-प्रियः प्रियाया इति । मायौ द्यपराधकाठे स- कीयाचरणं भतुरननुगुणामिति जानाति । मर्ताऽपि तदा तथा जानास्थेव। तथाऽपि कविद्धतां न मार्या ताडयति नापकारं विकर्षति नापि च प्रेमशैथि- ल्यमापादयति कितु केवरमपराधं सहत एव । यतस्तदपराधन्ञानं विद्य ्वन- मिव क्षणिकं क्षणान्वरास्पदि भवति । अत एव तत्कार्योलादनाय न प्रभवति। एवं च यथा भायांरूतापराधन्ञानं पव्यजौयमानमपि प्रेमातिरेकेणाऽऽकारिकं क्षणान्तराखशि कार्यक्षमं जायते तथा मदीयापराधज्ञानं मगवतस्तव॒जाय- मानपपि प्रेमातिरेकेणाऽऽकारिकं क्षणान्तरास्पारे कायाक्षमं भवविति पाथ्यैतेऽ- ® क कि) जनेन भगवानिति बोध्यम्‌ | अथवा मदीयापराधं नेवापराधतवेन वेत्तु भवानिति परार्थनात्र बोध्या | तदनुसारेण दृष्टान्तत्रयेऽस्मिनु तरोत्तरमपराधसहनस्याऽऽधैक्यमेवमत बोध्यम्‌ । प्रथमे दृष्टान्ते यतिता पुतरस्याप्राधं सहते तमेसर्िकमेम्णा वद्धः पिता तथा करोतीति युक्तमेव । कितु तद्पक्षयाऽभेक्षिकपेम्णा बद्धोऽपि सखा सख्यु- रपराधं सहत इत्यधिकम्‌ । तद्पक्षयाऽपि प्रियो यत्पियाया अपराधं सहते ततु कायपरिशुदधिः। ६९ विदिभ्रमेव । यस्स केचित्पियया कतमपराधमपराधवेनेव न जानाति पिषः । अतोऽयमपराधसहनप्रकारोऽतीव विचि्रः। अत्र चाजुनरृतभगवतपा्थनाया- मयं परियाषष्टान्तोऽतीवोपयक्ततरः । मत्ता येऽपराधस्तिऽपर।धत्वेन तन्मतो भा प्रविशन्त्विति हि पराथनाऽ् समृदितैव । अपराधतेन ज्ञानपूर्वकं यद्पराध- सहनं तद्पेक्षयाऽपराघस्यापराधत्वेनाज्ञनं ज्याय एव भवति । ननु प्रियया रत- स्यापराधस्यापराधत्वेन ज्ञानं कस्यचित्‌ परियस्य कृतो न भवतीति चेत्‌-एतत्का- मवचेष्टितमवेहि । तदुक्तम्‌- ज्ञानतोऽन्नानतो वाऽपि स्वापराधं प्रियाङृतम्‌ । नापराधत्वेन वेत्ति प्रियस्तत्कामचेष्टितम्‌ ॥ इति । नन्वत्र ज्ञानत इति न संमवति। यदि मतां तस्याः परियस्तर्हि सा वदपराध ज्ञानतो नेव कुयौत्‌ । अथ ज्ञानतोऽपराधं सा करोति वेत्स न तस्याः प्रियो भवति । तथा च कथमेताईेति वेत्‌-उच्यते । अत्र पिय इत्यस्य › अहं तस्याः परियः , इत्येव प्रियमात्मानं मन्यमान इत्यथ इति न कथ्चिदोषः। | नन्‌ मायायां मर्तः पेमातिरेके कामो हेतुरज तर्जने भगवतः परेमातिरेके भकतिरतुरिति वेषम्यमत्राप्यस््येवेति वेदीदृशवेषम्यस्यावजनीयतेनार्िविकर- त्वात्‌ । सर्वा शसाम्ये हि टृष्टान्तदार्छन्तिकभाव एव न घटते । एतेन शान्तरस- प्रधानेऽत्र वेदान्तशाख्रे परियः प्रियाया इति शृङ्कारिको दृष्टान्तो नोचित इत्य- पास्तम्‌ । अर दङ्खगररसस्य प्रतीतावपि तस्य॒ दृष्टान्तगततवेन शान्तरसम्यधि- करणत्वात्‌ । आश्रयेक्ये विरुदो यः स कार्यो भिनसंभ्नयः (करा ०प् ०७) इत्युक्तरीत्याऽ शुङ्खारशान्तयोर्व्याश्रयत्वस्य स्पष्टत्वात्‌ । किच दृष्टान्तगतो यः शङ्कमररसानुग्णोऽशस्तेन दृष्टान्तदार्टान्तिकयोः साम्यस्य विवक्षितत्वे हि स्यानाम तथा दोषः । प्रकते तु तेनांरोन वैषम्यमेव । वैषम्यं च वस्तुगतं ‹ विद्येते › इत्येव न तु वाक्याथौनुबन्धि । अतो नैव तेन वाक्यार्थगोधऽ- दातोऽविहीनतेति तस्य दोषत्वाभावात्‌ । वाक्याथगोधान्तरायो हि दोषबी- जम्‌ । कंच नेव प्रियः प्रियाय इति पदद्रयश्रवणमव्रेण रृङ्खाररसावि्भावो भवति । ' निरम॑त्स॑यनाचरणं तदीयं परियः भरियाया जनयत्यमषेम्‌ इतिवत्‌ । अत्रेदं गोध्यम्‌। विषादातिरेक्रस्तमना अर्जुनः स्वकीयापरणं स्वोकयेव ७१ म, दासुदेषशाश्िप्रणीता- रवादं आविष्टतवािति पवैयुकतमेव । तथेव विषादातिरेकप्मस्तममा आसान- मत्यम्तापराधिनं मम्थमानो भगवन्तं प्रार्थयितुं प्रवृत्तः कदा भगवत्पसादं टमेय- मिति संभरान्तस्वरया वकुं प्रवृत्त हति षदुक्तो ‹ परियः प्रियाया इव › इत्य- रत्य हवदष्द्‌। गलितः । पदृश्युतिरियं लराधोविकफेति गुण एव । एवमेवा- हैसीत्यश्राऽभ्योऽकारः, हे सखेति ( ११। ४१) इत्यत्ेतिकष्दावयव आद हकारभ्य मनःस्रमेण गदित इति ताष्शयक्षरच्युतिरपि त्वराधोतिकेति गुण एव । इदट्रस्थठे चराब्दानुच्चारणेऽपि तद्थरामः सदम एव । बणानुष्वारणं हि द्विविधम्‌ । उच्चारणानुगुणव्यापारवेधिभ्यात्‌ । वर्णोध्चारणस्य हीत्थं प्रक्रि । र्किविद्रक्तं प्रवृत्तस्य मनुष्यस्य भनसा समाहतः कायासिमांसुतमूर््व परयति । स उर्ध्वे प्ररितो वायुजिहवाभ्नोपाभरादीमां कण्ठताल्वादिस्थानेः सह ततदुणाच्वारणानुगणसंयोगबि शेषजनकं ग्यापारविरशेषे प्रतिक्षणमन्यमन्यं जनयति । ते च व्यापारविरेषाः कमशो जायमानाः स्वस्वानुगृणान्वर्णान्क्- मरशोऽभिम्यञ्जयन्ति । एवे स्थिते यत वक्तम॑नाक कस्य विच्छब्दस्पानुच्चारण- मदिष्टमेव भवति तत्र ताद्ररोन मनसा समाहतेन कायाभ्रिनोर्ध्व प्ररतो वायुस्ता- टश रम्द्‌षटकृवणे।व्वारणानुगणाज्जिह्णाग्रादिव्यापारानेव जनयति । अय- मेकोऽनृच्चारणप्रकारः । यत्रतु न तथोदिष्टं किंतु केवटे संभ्रान्तमनास््वरया वक्तु प्रवतते तत्र स॒ ऊर्ष्वपेरितो वायुस््वरान्वित एकस्मिनेव क्षणेऽनकव्णी- नुगृणाननेकान्ध्यापारविशेषान्करमशोऽपि युगपदव जनयितुं प्रवर्तते । तत्र केविद्ग्यापार। अरुब्धावकाशाः स्वानुगृणान्व्णान्व्यञ्ञपितुं न प्रभवन्ति । अयं हि दितीयोऽनुच्चारणप्रकारः; । अकाऽध्ये व्णौनुच्चारणं क्रियते द्वितीये तु वणोनुच्चारणं जायत इति विशेषः । अयं चात्रापरो विशेषः । श्रोतुः प्रथमतः दा्दज्ञानं ततस्तद्थ॑स्मरणं ततो षाक्यार्थावबोधो जायते । तत्राऽऽ्े प्रकारे शरोतुरनु चारितशब्दाथंत्नानं वाक्यार्थावबोधकाडे जायते येसद्ध्याहारङभ्यम्‌ । हितीये तु प्रकरे भ्रोतुः शब्दुश्रवणसमकारटमेवानुच्वारितशब्दस्फूरणम्‌ । तष्वाध्याहारमन्तरेणेष निसर्गत एव जायते । तथा हि । तादशशब्दोचारण- जनकव्यापारस्य व्यापारान्तरसंमर्दन तज्जम्योच्चारणस्य स्पष्टत्वामविऽपि तस्य सृ््ममुचारणं जायत एव । तादृशसुक््मो व्वारितशग्डोपरक्तपूर्वपरशरय्दश्र- क्णादूवरृेशिषटघास्व श्रोतु्मनसि सृकष्मोज्वारितस्यापि शष्दृस्य स्फूरणं भवति । किंबव्राऽऽ्यः प्रकारोऽ्॑वत्येक सेमकति । द्वितीयस्त प्रकारोऽथवर्व कायपरिशचुदधिः। ७१ चानर्थके चेकस्मिन्वणे वर्णसमृदापि वा संमवति । तथा चात्र ! प्रियः प्रियाया इवाहंसि देव सोढु¶्‌ › इत्यतव्राक्षरद्रयात्मकस्यानथकस्य ८ इवा › इति भागस्य प्वक्तप्रकरिेण तरावश्षात्सपष्टमनुच्चारणं संमवतीति ' इव › शब्द्रयाहुतीत्यत्रा- कारस्य देति च्युतिं न कल्पनीयं भवेति । ननु च्युतिद्रयकलपने वैक- च्युतिकंल्पने वोभयथाऽपि " हसि इत्यस्थासाधृत्वं स्यात्‌ । अकारटोपस्प दास्गीयत्वाभावाद्िति वेन्मेवम्‌ । अनुकार्यस्यामथकस्पासाधुतेऽप्यनुकरण- स्यासाधृत्वामावात्‌ । अनुकरणं घ्यनुकर्यणेवार्थवद्धवति । एवं च्युतिपरकस्पन्‌- योपमा सिध्यति । च्य॒त्यक्पने विवरब्दाध्याहरिणोपमोपपाद्नीया । आवश्यकी चेयं प्रियः प्रियाया इवेत्युपमेति प्ागृपपादितिमेवं । अध्याहारपक्षे प्रियायाहसीति संधिराषः । उपपत्तिस्तु तनाऽऽतिद्‌- शिकमनित्यामिति पूर्वत्रासिद्धम्‌ (पा० म ८।२। १) इत्यतिदेशस्या- नित्यत्वेन यरोपस्य सिद्धत्ात्सवणंदीषंः सुखम इति । इयं च रीतिरताकारव्यु- तिपक्षेऽप्यवश्यं शरणीकरणीयेव । अन्यथाज्जैव प्रिय इति पदे प्रियाया इति पदे च रुवस्यासिदल्वाद्रोरुकारस्पेत्सज्ञारोपयोरभावपसद्धः इति स्पष्टमेव ग्याक- रणद्शने । एतेनात्र ' प्रियाय › ईति पदच्छेदं प्केत्पयन्तः परास्ताः । अयं हि तेषामादयः । अश्र चतुथ्यन्तः प्रियशब्दो निविश्यते नतु पष्टयन्तः मियाशब्दः । उपमा्ुयमेवात्र । परियः प्रियायेति पदद्वयं दा्टन्तिकार्थ॑सं- बद्धम्‌ । प्रिययेति षष्यथ चतुर्थी । यथा पृत्रस्थापराधं पिता सहते यथावा सख्युरपराधं सखा सहतं पथा है देवं पिय॑स्वं॑प्रियस्य ममापराधं सोदुमह- सीत्यर्थः । अत्र च नेवश्न्दाध्याहारङ्केशो नापि संपेराषत्वकल्पनं नापि च शान्तरसप्रधानिऽत गीताशाच्रे ‹ भियः प्रियायाः इति दाङ्काररसानुगु- णवणेनमनुचितमिति दोष इति । वयं तु पश्यामः किमत्राऽलनुगण्यं तैः संपादितमिति । यदुक्तमिवशब्दाध्या- हारङ्केरो नेति । न तद्यक्तम्‌ । इवराब्दच्युतो स्वीरुतायामष्याहारस्येवाभवात्‌ । अध्याहारपक्षेऽप्यतर ककरो नास्येवे । तंदुक्तमध्याहारतचैः- अध्याहारस्तु तत्रैव दोषावह उदीरितः । तद्थंस्य विवक्षाऽस्ति म षेति यदि संशयः ॥ संशये हि विखम्बेने वाक्या्थविगवियैतः । विदक्षा भिशिता स्पाचेदध्याहारो न दुष्यति ॥ यतस्व्राविरम्धन जायते भोतुरथंधीः ॥ इति । ७९ म्‌. वस्देवरािप्रणीता- एतदुक्तं मवति । अध्याहारङकेशश्च मानसः । पदारथ्ञानोत्तरं वाक्यार्थ- ज्ञानामिति कमः । ततर वाक्या्थज्ञानसाधनीमृते पदाथज्ञाने यदि काचि- न्यूनता स्यात्तर्हि तां दूरीकर्तुं याऽध्याहारकल्पनादिव्यापारान्तरासक्तेमनसो जायते स मानसः दाः । स वचाध्याहुरस्थठे सर्वत्रेव भवतीति न नियमः। यत्र हि पदाथज्ञानसमय एवाध्याहतपदाथविक्ञाने संस्कारविशेषाद्धवति तत्र न॒ ङकरः । सैर्कारविशेषश्च पुवेप्करान्ताथन्ञानात्रिस्थित्यवटाकनादा जायते । रोके हि क्विद्रवाक्षद्रारा वहन्तं वायुमसहमानेन रोगिणा दर- मित्यक्ते सद्य एव ताद्रशपरिस्थितिनज्ञस्य भोतुमनसि पिषहीति पिधानक्रियास्फु- रणं भवति । तदुक्तम्‌- अरे द्वारमिति श्रत्वा तद्धावमधिगच्छति | तादािकीं स्थितिं ज्ञात्वा पिषेद्यद्धारयेति वा ॥ इति । 6 ® परते च प्रथमान्तं धष्टयन्तं चेति पदुद्रयमिवशम्दु सहितं पितेव पुत्रस्य: इति ‹ सखेव सख्युः › इति च द्विःपयुक्तमिति तच्छरवणजन्यरसस्काराहि- तमनसस्तदगरे भियः प्रियायाः “ इत्येवं पथमान्तं षष्ट्यन्तं वेति पदद्रयप्रत्य- भिज्ञया पूवैसदश एवार्थोऽवोपनिवध्यत इति जानतश्च सद्य पएवेवा्ैस्फुरणं युक्तमेव । तस्मादीदशरथठे भ्यापारान्तरासाक्तिरूपङ्केशस्याभावेन दृषकताबी- जस्याभावानाध्याहारस्य दुष्टत्वमिति विभावनीयं सूरिभिः । यच्च॒ प्रियायेति चतुर्य॑न्तपद्च्छेदे संधेरार्षत्वकत्पनं नेत्यानुगण्यं प्रदतं तत्रैकं संधित्सतोऽपरं पच्यवत हृति न्यायापातः । संधेराषैत्वकल्पनं दृरीकुर्वैतः पष्यर्थं॒चतुथ्या आषैत्वकत्पनं गठे पतर्तीति । किंच संधेरुपपत्तिः प्राकृ परद्रिता । षषटय्थ चतुथ्यां उपपत्तये तु केवटे ‹ व्यत्ययो बहुखम्‌ › (पा० सञु° ३।१।८५) हत्येवं बाहुटकं रारणीकरणीयम्‌ । किंच यः संधेरुपपत्तिपरकारः स ॒चतुर्यन्त- १दवच्छेदेऽपि प्रिय इति पदे त्वयाऽप्यज्गीकतंन्य एव । किंच बाहुरटकानुसर- णेऽपि यो विभक्तेत्यत्ययो दृश्यते तत्र पष्यर्थऽन्या विभक्तिः प्रायो न ट्यते । षषट्येवान्यविभक्तयर्थे दृश्यते । किंचात्र गीताप्रणेत्रा तथाऽ चतुर्थी निष्टा स्यादित्यत्र न किंविद्धेतुं पश्यामः । न प्रियस्येति षष्ठीनिर्दशे छन्दो- भङ्गः । प्रतयुताथविगतिसोखम्येमद । यच्च पियाया इति षष्यन्तपदश्छेदे शाम्तरसप्रधानेऽस्मिनृगीताशाखरे दाद्कगररसानुगुणवणं नमनुचितमिति दोषपरद्दोनं हृतं तत्मागव दुच्तोत्तरम्‌ । कायपारिशद्धिः। ७६ परुतमनुसरामः । या चेयं कायप्रिशुद्धिरुक्ता सा त्रिविधस्यापि कायस्य सर्वारेन चपिक्यते। कायतैविध्यं च स्थटसृक्ष्मकारणमेदेन पूर्व परुर्दितमेव । कायदद्िशेत्त्र मोक्षः करतरामखकवद्नायासप्ताध्य एवेति मन्तव्यम्‌ । तदुक्तम्‌- यावदृश्द्धः कायस्तावदहरवार एव भवबन्धः। दद्धो संव्॒तायां मुक्तेः फं साधनेरन्येः ॥ इति । अत्र च कायदरुद्धेः प्रशंसायां तात्य न तु मोक्षसाधनीमतस्याऽऽसमावि- ज्ञानस्याधिक्षेपे । नहि निन्देति न्यायात्‌ । कायशुद्धेरावर्यकत्वं चान्यत्ा- ्यक्तम्‌- ‹ विना कायशुदधिं न धमौर्थकामाः कथा दूर एवापवगेस्य नित्यम्‌ › इति । त्रिविधेषु च श्थटादिषु देहेषु यः सवपिक्षयाऽप्यत्यन्तसूक्ष्मतरः कारणदेहस्तस्य दद्धिशेदथौदेव तन्मूटकस्य स्थृट.सूक्ष्मरूपदेहेदरयस्य गुदः स्याव । कारण- देहश्च भावरूपाज्ञानमयः । तस्य गुदधिश्च तद्रतदोषापसारणम्‌ । दोषश्च तद्रत- सतद्विषयकमज्ञानम्‌ । इदपज्ञानमि्येवमज्ञानतेनाज्ञानविषयकं यज्ज्ञानं तस्याभाव इति यावत्‌ । तस्य दोषस्यापसारणं च साधनचतुष्टयसंपत्था भवति । अत एव गीतायामारम्भ एव ˆ न त्वेवाहम्‌ › (गी २।१२ ) इत्यादिना श्चोक- चतुष्टयेन साधनतुष्टयसंप्तिः कमेण प्रदुरिता भगवता । यश्वायमजुनस्याज्ञान- हृपकारण शरीरगताज्ञानदोषनिवहेणाय भगवता शीतोपदेखरूपः प्रयतः कृष स्तत्साफत्यम्‌- नष्टो मोहः स्मृतिरुग्धा ततपसाडन्मयाऽच्युत । इदानीं गतसंदेहः करिष्ये वचनं तव ॥ ( गी° १८ । ७३ ) इ्यजैनोक्तया स्यष्टमेवावगम्यते । अयम्थः-कारणरसौरं यद्धावरूपम- ज्ञानं तद्विषयकमर्जनस्य यदज्ञानं तादिह मोहरब्देनोच्यते । भावरूपस्याज्ञानस्या- ज्ञानत्वेन याथातथ्येन यज्ज्ञानं तस्याभाव हति यावत्‌ । तादराज्ञानाभावादेव चायं ररीरादिकः सर्वः प्रपश्चः सत्य इव प्रतीयते । तत एवच ‹ कथं भीष्ममहम्‌ › (गी २।४) इत्याद्युक्तपकारणाजुनस्य मनसि संशयः परादुरमत्‌ । यद्यपि कथं भीप्ममित्या्जुंनीक्तो संशयाकारो न दृश्यते कितु कथमिति पद्गम्य ओआक्षेपस्तथाऽपरि प्रथमाध्यायान्ते ‹ एवमुक्ता ० › ( गी° १.। ४७) यथा रसन्यासपयवसायिनी निशिता मतिरभूत्ता ! कुतरूा १9 ७४ प. वाषदेवज्ञाश्िप्रणीता- कर्मख्मिदम्‌ › ( गी० २।१) हति भगवदवसा रिथिराऽूदित्येवं संश- यस्तत्र पर्यवस्यति । नन्‌ पूर्वं याञजनरय निश्चिता मतिरासीत्तस्याः शेथिल्य- मेव कृतस्वा कश्मटमित्यादिभगवद च्ता जातमिति न सेमवति । कितु ताट्‌- रामतेभगवद्रचसा विपयांस एव माव्य इति चेत्‌-सत्यम्‌ । येन संरकारेण भीष्मादिदंहे स्वायत्वभावना जायते स संरकारः कुतस्त्वा कर्मरमित्येतावन्मावा- दुपपत्तिरहितान नष्टो भवति । अतश्रायथाथत्वेनागृहीतं भीष्मादिदेहाविषयकं स्वीयत्वप्रत्यक्षं भगवद्रचसा जायमानं शाब्दं ज्ञानं च समबठममूदिति संराये तेस्य पयंवसानं जायते । यथा नेत्रगतेन केनविहोषेण रज्ज्वां सपं इति भ्रान्तस्य नायं सर्पं इत्याप्ठवचः दाण्वतोऽपि यावनेवदषे सप॑प्रतयक्षं मवति। पश्चाच्च तेनाऽस्ेनाञ्जनादिना नत्रदोबेऽनपसारितेऽपि ' नायं सर्पे यतोन चठति पूर्वं सयेवेयं प्रक्षिप्ता तत्र रञ्ज्‌ रञ्जयरन्थिश्च मध्ये दृश्यत इत्यादि- रीत्या रजञ्ज्ववृत्तीनां सर्वत्तीनां चद्नादीनां धमाणां तत्राभावं तथा सपावृत्तीनां रज्जवत्तीनां मरन्थिविरोषादीनां धमाणां तत्र भावे चानुभावयता पुनः प्ये त्युक्ते सपं॒॑पश्यनपि रज्जभावनया पश्यन्पूववनन पश्यति निश्वितमतिनं बिभेति च । तथेव तदानीं गीपोप्देशानन्तरमजैनस्य स्थितिरभृत्‌ । तत्र हि भीष्मादि- दारीरेष्वनित्यावृत्तीनामासवत्तीनां नित्यत्वादिधर्माणां तत्रामावं तद्विपर्ययेण च नित्याव॒त्तीनामनित्यत्वादिधमाणां ततर भावे चानुभावयता भगवताजकेदंश- नतेयुकिपयक्तिमिश्च . पोधितोऽजैनरतादग्भावनया यावलुनभीष्मादिदिहान्पर्यवि पावन तत्रे पूर्ववत्छीयत्ववुदधिरास्ीत्‌ । स्वदेहेऽप्यासीयत्ववुदिर्विखयं गता । तत्र कथं तरयाऽऽमीयत्ववुद्धभीष्मादिदृहें स्यात्‌ । अत एवार्जनेन तदानीं नष्टो मोह इत्युक्तम्‌ । यथा च टाके भरारतस्य चक्षुषि दोषापसारणायाञ्जनं क्षेप्यं भवति तथाच उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तच्वदर्दिनः › ( गी ४। ३४) इत्युक्तो ज्ञानिरूतोपदेरा इत्यन्यत्‌ । रितु तादशोपदेशातूवमजैनस्यो- पदेशाधिकारसिद्धिजौतति सूदितं भगवता । ननु यदि प्श्राद्धावी ज्ञानि- छतोऽजुनस्याऽऽमोपदेरोऽञ्जनस्थानापनरततो यथाऽञ्जनपरक्षषे सपव रज्ज्वां सपा न दृश्यते तथाऽाऽऽमोपदेरो ज्ञानिभिः छते सति सथ्य एवायं परपश्चो न दृश्येत । दृश्यते तु मरणपय॑न्तं सः । तत्कथमेतदुपपद्यत इति वेद्ध केचित्‌ । अञ्जनपरक्षेपेऽपि तस्याञ्जनस्येन्दियसंसगदरारा दोषापसारणपयन्तं क्षणं कणां कायपरिशुद्धिः। ७५ र यादान्‌ काटस्तावत्सद्शनमवरयं माव्येव । तद्वदामि पूरवजातरतस्कारेणं प्रपश्च। दृश्यत इति । यद्यप्यामविज्ञानोपदेशादनन्तरं मरणपयन्तं कालो मृषा- नपि मवति तथाऽपि तत्रानादिसृषश्चारम्भकारमारभ्योपदेशप्यन्तं यः फाठस्तदपेक्षया स तदुत्तरं मरणपर्यन्तं कारो भूयानपि क्षेणतु्य एव मवति । इयमेव जीवन्मुक्त्यवस्था बोध्येत । अन्ये त्वरेत्थं समादपते-यचप्यस्चनपरक्षेपानन्तरं क्षणं क्षणार्ध वाऽकाशचः सपद रनस्य स्यात्तथाऽप्यत्र तावानपि नैवावकाशः । यथा दृशमस्वमसीत्यादी दाबदज्ञानसमकालरेमव दरमसाक्षात्कारस्तथेवा्न महावाक्योपदेराजायमान- पत्यक्ष्चानसमकाटमेव प्रपश्चनिवृत्तिः । तर्हि तदानीमेव देहादिप्रपश्चस्य निवृत्तिनं कृत इति वेत्‌--किमयं स्वः प्रपश्च एकस्येवास्याज्ञानमृखकः । अपितु सवषामेव जीवानाम्‌ । तथा चये संसारचक्रे बुद्धा जीवास्तेषां यद- घ्ानं तन्मृखकस्यास्य प्रषश्चरयारितित्वं टवारमेव । यथा देवदत्तस्य नव्रदोषा- ९सारणायाञ्जनपक्षपेऽपि येषामन्येषां दुष्टनेत्राणां यज्ञदत्ता्दानां ननेष्वञ्जनं न प्कषिप्तं तादशयज्ञदत्तादिदृ्टचा तत्र सपं दृश्यतेव । न तस्य निवृनिर्दव- द्तनेभ्ेऽञ्जनप्रक्षेपेण भवति तद्त्‌ । ननु तत्रान्यदृ्टया सपदशयेनेऽपि यस्य नेत्रऽञ्जनं प्रक्षिप्तं तादृश्देवदत्तटृष्ट्या तत्र सर्पाोन दृश्यते । अत्र तु यस्यो- पदेराः तस्तद्टृष्टयाऽप्ययं प्रपञ्चो विद्यत एव । तदेतत्कथमुपपद्यत इवि चेदृभ्रान्त(ऽसि । यस्योपदेरो जायते तस्योपदेशात्पूवं॒तद्दृ्टया परपश्चो विद्यते प्रतीयते चेत्यास्तां नाम । प्रतीतिहि मनोवत्तिः । तथा च मनस एव ताद्री प्रवीतिः। र्केतु मनआलनोरभेदाध्यारोपेणाऽऽत्मनस्ताटशी प्रतीतिरिव्य॒च्यते । उपदेशानन्तरं तु मनसस्तादी प्रतीतिये्यप्यस्ति तथाऽपि सा नाऽऽसनः । तदानीं मनआात्मनोस्तादात्म्यारोपाभावात्‌ । तथाच तदानीं यथा प्रपञ्चो मिथ्या तथा प्रपश्चपर्ततिरपि मिध्नेवेति बोध्यम्‌ । इदं चाव्ावधेयम्‌--प्रान्तस्याऽऽप्तवचसंः पवेमनन्तरं वेति सप॑द्शनं दिय- दुमृत्तये मेहदेवान्तरं दृश्यते । प्राथामिकदरने हि सपं सत्यत्वपरतीतिमेयकम्पादिकं प्रहारा दण्डादिग्रहणं च जायते । द्वितीयद्रने तु सपं मिथ्यात्वपतीतिभ- यकम्पादेकस्यामावश्च मति । तथाऽत्र मगवत्छताद्रीतोपदेशातूवमनन्तरं चेति द्जनस्य दिर्भीष्मादिदेहदशंनममत्तच प्राथमिके ददोने भीष्मादिदिहि सत्यत्व- स्वीयत्वादिप्रतीतिधिषादातिशयः दस्चन्यासश्वाभत्‌ । द्वितीये तु ददने भौष्मा-: ७६ म, वासुदेवज्ालिप्रणीता- दिदे सत्यतस्वीयत्वादिपरतीत्यमावो विषादटयः श्तग्रहणपवृत्तिश्वामृत्‌ । इदृशं च महदन्तरं कायपरिशुदि विना दुरभमेव । मोहनारेन च कायपरि- दद्धिभवति । स मोहनाश एव चानेन नष्टो मोह इति स्वोक्त्याऽऽविष्छवः | मोहः--भावरूपाज्ञानविषयकमन्ञानम्‌ । तादशाज्ञाननाशदेव च स्मृतिरन्धा | यतोऽज्ञानछृतावरणादेव जन्मान्तरीयस्मरणं न॒ भवति । अज्ञाननारादेव च जन्मान्तरीयाथस्मरणे संजति देहस्य प्रतिजन्म प्रथक्तवऽप्यातेको नित्य एव, भीष्मविनाहायेव च रिखण्डश्चसत्तिः, द्रोणादार्यविनाशायिव च धृष्ट द्युम्नो ततिरित्यादिकं सवं साधारण्येन ज्ञातमभूत्‌ । अत एव च तदानीमनु- नो गतसंदेहोऽभत्‌ । यद्यप्येते न पएश्यन्ति० ( गी० १। ३८ ) कथं मीष्म- महम्‌० ( गी० २।४) इत्येव या विचित्राः कल्पना अजनस्य मनसि पूर्व प्रादुरमू्स्ताः सर्वां अज्ञानमृटिकाः समूलं नट।४ । अत एव च करिष्ये वचनं तवेतयेवमर्जुनेनोक्तम्‌ । युध्यस्वेति भगवतो यद्वचनं तत्करिष्य इत्यथः । अत्र फेविदाधुनिकाः प्ाज्ञंमन्या ' गीता कर्मपरा › इति वदन्ति । तेषा- मयमाशयोऽवगम्यते । गीतायां ‹ कुर कर्माणि › ( २।४८ ) नियते कुरु कमं त्म्‌ (३।८ ) कुरू कमेव (४ । १५) तस्माद्यध्यस्व (२ । १८) युध्यस्व विगतज्वरः (३।३० ) युध्यस्व जेतासि ( ११। ३४) इत्येवं सामान्यरूपेण विशषह्पेण च कमविधानं दृश्यते । गीता च वेदान्तशाखीय- मरन्थेषु प्राधान्येन गण्यते। तथा च तत्र विहितं कमं साक्षान्मोक्षसाधनं मवति । वेदान्वश्चाख्ीयग्रन्था हि सरव मोक्षतत्साधनपरा इति प्रसिद्धमेवेति । अत्रैवमुच्यते। यद्यप्यजुनो मुमुक्षुः स्याद्भगवांश्च तस्याऽऽसज्ञानोपदेशं कर्तु प्भ- वेत्तथाऽपि न तदुदेरोन तदानीं भगवतः प्रवात्तिः । तथा च वेदान्तशास्चीयग्रन्थ- विदेषप्रणयने कवनेवोदेशः । कितु युद्धारम्मे पुरतो मीष्मादीन्स्कीयान्दषटवा विष- ण्णचेतसो न्यस्तराखस्याजुनस्य पुनयुद्धे प्रवातं साधयितुं तदानीं मगवतः प्रवतिः। सा चाजुनस्य प्रवत्तिभगवता तस्य कायपरिशद्धचथेमावश्यकेन साधनचतुष्टय प्रद्चनेन संपादिता । एवं कारणान्तरेण साधनचतुष्टयसंपनस्याऽऽजुनस्याऽऽनु - षङ्किक एव संप्राप्त जमज्ञानोपदेशाधिकारः। तथा चोक्तं भगवता (उपदेक्ष्यति ते ज्ञानम्‌ ( गी० ४।६४ ) इति । एवमनया मीतया संप्राप्ता याऽजनुषाङ्ग- क्यातविज्ञानोपदेशाधिकारसपत्तिस्तद्‌द्राराऽस्या गीताया आल्मविज्ञानसबन्ध- स॒चेनास्या वेदान्तशासख्ीयम्रन्थेषु गणनाऽमत्‌ । नन्वेवमस्वस्या वेदाशास्लीय- कायपरिशुदिः। ७७ ्रन्ध्पुं गणना । तेष्वस्याः प्रामुख्यं कुत हति वेतू-उध्यते । मोक्षबन्धी हि मिथः प्रतिदद्विनो । बन्धश्च कमणा भवति । केम॑णा बध्यते जन्तुरिति ह्यभिय- कतोकिः । कमं च पण्यपापद्वारा बन्धकं भवति | तथा च ये बुद्धसाचिकासे पुण्यपापृजनकं कमं त्यक्तवा कैवं निघ कम कुर्वाणा अधिकारिणो ब्रह्सूबोप- निषत्पदरश्ितमागण ङतछ्त्या मवन्ति । परं वेतादशा अगरमप्रस्थानदया- वखम्बिनोऽतीव स्वल्पा जना भृर्थांसस्तवनादिकालमारभ्य ताद्रशे कमेण्यासक्ता अभ्यासवशाच संजाततदनुगुणसंस्कारा बन्धमपि कम त्यवेः: न शक्नुवन्ति । अतस्तेषां सुटम उपायः कथिद्वश्यकः । स च गीतया प्रदात । यथा- रगी्ययं माणवको बन्धुभिनौपसतायते | प्रयत्नः क्रियते किंतु रोगमा्र प्रसारणे ॥ तथा बन्धकमिति ज्ञात्वाऽपि यादि कमं स्यक्तं न हाक्यते तर्हि मा नाम त्यज्य- ताम्‌ । किंतु ताटृरकमगतदोषमातापत्तारणे यलनः क्रियताम्‌ । स च यलः- वुद्धचया युक्तो यया पाथं कर्मबन्धं प्रहाप्प्ि। (२।३९) योगश्थः कृरु कर्माणि सृङ्ग त्यक्तवा धनंजय ॥ (२।४८ ) यज्ञाथाकमणोऽन्यत्र टोकोऽयं कमेबन्वनः । तदर्थं कम कौन्तेय मृक्तसङ्गः समाचर ॥( ३। ३९) हत्येतादशो गीतायां प्रदचितः । तथाच कमे कर्प निसर्गत एव प्रव्‌नेश्वे- दस्तु | कमकर्त्वरूपो यः कर्मसङ्कनस्तं दोषं॒॑त्यक्तवा कामं क्रियतां कर्म्येव कम्यागपक्षया सृटमेनोपयिन भूयसां सांसारिकाणां जनानामुपकरिणीयं गीता प्रामुख्यं ठेमे । तब्रह्मसृ्रपदरशितभरुन्यथविचारममिकां च तान्तांसारिकाञ्चना- नप्रापरयन्ती प्रथमे प्रस्थानमिति प्रतीतिं च ठेभे । तथा चानया गीतया प्रदार्दैतो यो निष्कामकर्ममार्गः स किं मोक्षसाधनमित्युपयुज्यतेऽथवा मोक्षसाधनीमता- सन्ञानोपदेशाधैकारसिद्धय उपयज्यत इति सेराये तव निश्चयोऽस्य वेदन्त्न्थे- पु प्रामुख्येण प्रवेशानेव कर्तुं शाक्यते । निश्वयादनन्तरमभावी प्रवेश इति स्त पवैभाविनिश्वयस्य कारणं नेव भवितुमहंति । प्रत्युत मोक्षसाधनीमूृतामन्ञानो- पदेदाधिकारसिद्धदरिव तस्या मोक्ष उपयोग इति उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्वत्वदृरिनः (गी. ४।३४) इपि भगवदुक्त्येव ज्ञायते । तथा च मीता कमैररत्युक्तिरमिनिवेशमूटिका नतु युक्तेयुक्तेः्यास्तां तावत्‌ ७८ भ, वास्देवहाशिप्रणीता- अथ "गीता कम॑परा) इति वद्तामयमारथः । भगवता गीतायां कतु- व्वानुरधानराहितं यत्कमं॒प्रतिपादितं तद्यपि पोक्षसाधनत्वेन न प्रतिपादितं तथाऽपि वस्ततस्तत्साक्षान्मेक्षसाधनं भवत्येव । कणे हि संसिदिमाश्थितां जनकादयः ( गी. ३।२० ) इते वचनादिति । अत्रोच्यते । कर्मणेति करण तृतीया । कभ च संिद्धिपपिः करणम्‌ । संसिद्धिश्व मोक्ष हति हि तेषामाशयः | किंतु तव॒ करमपदेन कटश कम गद्यते । कथं हि नित्थमेमित्तिककाम्पमेदेन त्रिषिधम्‌ । तत्र चतुर्थी विधा नास्ति । ततर काम्यं कर्मात्र म्रह़ीतुं न शक्यते । कमं हि स्वपतो न - चिदपि फं जनयति । उत्पनविनषटं तत्परम्परयेव फदायकं मदति । तत्र मध्ये दारं बादृष्ट किचित्कस्सनीयम्‌। तच्च श्रतिपमाणेन पृण्यपाप्रूपं क्प्यते । सुरूता- तस्गेपरातिदष्कतानरकप्राप्तिश्च श्रतितिंद्धा । तत्र॒ यदि ज्योतिष्टोमेन स्व्गकामे। यजेतेत्यादिवत्‌ “अमुककमंणा मोक्षकामो यजेत, उपासीत इप्येतादशं किंषिद्राक्यं ्रत। दृष्टं स्यात्तर्हि तादरभुतिबलात्त्रापि फिंविप्यण्यं दारं प्रकस्य तद्दारा ताद शकमेविरेषप्राप्यो मोक्ष इति कर्पना स्यात्‌ । नतु तादश श्रतिः कवि- दुपि दृश्यते । महू्जे मिनेरपि तादृशी श्रतिरनोपरन्धया । इतरथा हि "स खगं स्यात्सवान्‌ प्रत्थविशेषत्‌ ` (जे. सू. ४।३।१३ ) इतिवत्‌ ' स मोक्षः स्या- त्सवान्‌ प्रत्यविशेषात्‌ ” इत्येताद्रं सूरं तेन छतं रथात्‌ । यतः स्वर्गविषयेऽपि कस्यावित्कदािदिरकिः स्यान तु मोक्षविषये कस्यचिदपि । किंच कर्मणवेत्यत्र क्मपदेन काम्यं कमं गृहीत्वा तत्र तन्पोक्षसाधनतेनोक्तमिवि निश्चत्य वद्मरा- द्रीत। तादृशकमेपरोति वक्तव्यम्‌ । तच्च “ मा कर्मफरहेतुर्मः " (गी. २।४७ ) इति गीतावचनेनेव विरुध्यते । रच येन जीवविरेषेण मोक्षसाधनीमृतं कर्मा सुतं तेनेव प्राप्यस्तत्फरीमृतो मोक्ष इति मोक्षावस्थायामपि दरैतमवजमीयमेव भवेत्‌ । वथा च मोक्षस्वरूपमेव भग्येत । अद्रैतमेव हि तत्वं श्रुत्यमिपरेतमिति प्राङ्‌ निरूपिवमेव । किच क्ैणेवेत्यत्र काम्थकर्मणो प्रहणे ˆ धातुदोषः कायमलः कमना स्यामनोमटः , हतयुक्तरीत्या वित्तदयुदिनव समवतीति कथं ते तामन्तरेण मोक्ष प्राप्तुं शक्नुयः तथा चातव काम्यं कमं ग्रहीतु न शक्यते । भमितिकं कष तु निमित्तानन्तर- भावि । मुटनक्षत्रादो प्रसवे जननशान्त्यादिवत्‌ । तत्र निमितं दुष्तविशेषश्वे्- नैमिचिकं कमे तं विनाशयति, सुशृतविदाषश्वेततं पोषयति । मेतावता सातन्त्पेण कायपारिशुदिः । ७२, ततिकिमपि फलं दातुं प्रमवाति । अतोऽ कर्मणेति पदेन नेमित्तिकं कमं म्रहीतुं न दाक्यते । अवरिष्ट नित्यं कमं । किंतु तदपि स्वातन्त्येण किमापे फ दतुं न दरक्नोति । कुतो मेोक्षस्तस्मात्माप्यः स्यात्‌ । नित्ये कमं हि स्वव्णाभरमधमानुसा- रेणावश्यमिदानीमेतत्कमं कर्तव्यमिति बद्धैव फेवछं रकिंविद्पि फलमननु- सेधयिव क्रियते । तेन च कर्मेणा ' स्वधर्मततरोऽथम्‌ › इति ज्ञावेश्वरः प्रीतो भवति । प्रीतश्वेशवरस्तस्य पूर्व॑संवितकमौनुसारेण तदनुगुणं फं ददा । सेचितं केम न चेत्स मुक्तो भवति । एवेपरकरेण जनकाद्योऽपि मुक्ता अमृवश्ेदस्तु नाम । कितु तेषां तादृशषरीत्या मेोक्षपराप्ो कमणः करणवतेन नेवोपयोगो दृयते यन कर्मणेति तृतीयाया उपपातः स्यात्‌। अथ प्रतिबन्धकाभावस्पादनद्रारा नित्यस्य कमणो पोक्षसाधनत्वं स्यात्‌ । यथा- प्रातः सदैवं हेमन्तेऽधीयते बटवोऽ्चिना । इत्यजाध्ययनप्रतिबन्धकष्य रोत्यस्यापनयनं कृ्व॑तोञ्भेरध्यथनसाधनत्वं तद्र - दिति येत्‌--तदपिन । यथा हिममध्ययनप्रतिवन्धकं तथाऽत्र काम्यं करम मोक्षपरतिबन्धकम्‌ । तवर यथाऽ्चिना हिमं दूरी क्रियते न तथाऽ नित्यक- मेणा काम्ये कमं दूरी क्रियते । नित्यं कमे कृवेतामेव काम्ये कमणि प्रव॒त्ति- दशनात्‌ । तथा चात्र कमणो पेोक्षसाधनत्वमङ्ककूताऽपि ' कमणेव हि संसिद्धिम्‌ ; इत्यत्र कर्मणेति ततीया सहशब्द्मध्याहत्य वधोगेऽगर्याऽभ्यु- पृगन्त््या । सृहराब्दश्व विद्य॑मानवाची । ˆ संहेव दशभिः पुत्रर्मारं वहति शदृभी हृतिवत्‌ । विद्यमानेष्वपि दशस पत्रेषु तस्या भारवाहकत्वमव्जनीयमेवेति तत्तास्मय॑म्‌ । तथा च गीताया भवद्भिपेतकरम॑परते कर्मणेव हि संसिदिमिति वचनं न प्रमाणमिति सिद्धम्‌ । किंच कर्मणेव हि संसिद्धिमास्थिता जनकादयः (गी० ३।२० ) इवि गीतावचने कप संसिद्धिपापिशेति द्रावर्थो निद्श्य तयोः कार्यकारणमावसं- वन्धस्तृतीयया पदर्दित इति भवान्मन्यते तत्तु गीतावचननेव विरुध्यते । वथा हि-अष्टादशाध्ययि सवे स्वे कमण्यमिरतः संसिद्धि टमते नरः(गी° १८।४५) स्वकर्मणा तमम्यच्यं सिद्धि विन्दति मानवः ( भी० १८। ४६). इत्य॒मय्‌- वापि कमं पंसिद्धिपापिश्वेति द्वावप्यर्थो निर्रु्टो । कितु तयोः कार्यकारण- भावसेबन्धस्तश्र न परदर्ितः। न केषरमेतवेदेव रितु प्रत्युत वयोः कीदशः पंबन्धस्तं प्दृशयामीति- ' ८० म. वासृदेवराश्िप्रणीता- ८ स्वकर्मनिरतः सिधि यथा विन्दति तच्छृणु (गी ° १८।४५) ह्येव प्रतिज्ञाय ततः- यतः परव्तिभृतानां येन सर्वमिदं ततम्‌ । स्वकम॑णा तमभ्यच्यं सिद्धिं विन्दति मानवः (मी १८।४६ ) इत्यक्तम्‌ । तत्र जगदुतपादृको जगुचापकश्च यः प्रश्वरस्तदभ्यचनेन सह करमेणः साक्षात्कार्थकारणमावसंबन्धं स्वकर्मणेति ततीयया प्रद्श्यं तद्‌- दारा संसिदिप्राप्त्या सह कमणः परम्परया संबन्धः स्पष्ट एवोक्तः । परमे- शराभ्यर्च॑नं च परमेश्वरपीतिसंपादके कम । परमेश्वरश्च जगदुतादकत्वाज्जग- व्यापकत्वाच्च ‹ अये पूुवैसंचितेनामुकेन कर्मणाऽ्स्यां योनो समुनः, अस्याये वर्णः ‹ अयं चाऽऽश्रमः, एतच्वास्य स्वधर्माचितं कम, इत्यादिकं सव स॒वजीवसंबन्धेन भावयति । भावनानुहू्पं च कमाऽऽोचयन्‌ प्रमेश्वरस्तव पीतो भवतीति युक्तमेव । अत एवोचितं कम ॒चछृत्वा तदन्ते “भश्रीकष्णापणमस्तु, अनेन केमणा श्रीपरमेशरः प्रीयताम्‌ ' इत्यादिकं विषश्चिद्धरुच्यमानं दृश्यते । प्रीतश्च परमेश्वरो जीवेनासकसिपतं संकत्ितं वा तदिष्टं फट ददातीति योग्य- मेव । ईष्टफरुपाप्येव च॒" सिद्धं विन्दति मानवः › इत्युच्यते । तथा च योऽयं जीवरृतस्वकमणः संसिद्धिप्रपिश्च संबन्धाऽ सष्टमृक्तस्तं संवन्धमत्यज- तेवं ‹ कमणेव संसिद्धिम्‌ › इत्यस्यार्थो वक्तभ्य हति नेव तदषनात्करपणः साष्ठाज मोक्षसाधनत्वं सिष्यवि । । किव कमणो पोक्षसाधनत्वं मन्वानैरपि ज्ञानस्य मोक्षसाधनत्वं नैव निरा- क्रियते । तस्य तंमवं विदानमूत इह भवति, ज्ञानादेव तु कैवल्यम्‌ , इत्यादि- श्रुत्या सिद्धत्वात्‌ । न च नान्यः पन्था अयनाय विद्यत इति श्रुत्या कमणो = थ मोक्षसाधनत्वं निषिध्यत इति वाच्यम्‌ । तया श्रत्या ज्ञानन्यतिरेकेण सखति- नत्येण कमणो मोक्षसाधनत्वं व्यवच्छिद्यते नतु ज्ञानसहकारितया | तथा तु कर्मणो मेोक्षपस्ताधनत्वमिष्यत शएवेति ते वदन्ति । रितु तेत्रैवमुच्यते। ज्ञानाया मेोक्षपामिः सा केवरं ज्ञानस्वरूपमवटम्ब्येव जायतेऽथवा मध्ये किंवित्ियादिदारा । आधयः कलः सवी क्रियते । यथा दीपः स्वसत्तथेव केवरमन्धकारं निवर्तयति तदत्‌ । किंतु तत्र कमणः सहायता न संभवति। तैलं वर्तिका वेत्यादयोऽ्थांस्तु नेव दीपसहायाः कितु दीपजनकाः। तथा च कम वित्तगुदिद्वारा क्षानजनकं भवेन तु ज्ञानसहायम्‌ । मध्ये किंविक्कियादिः कायपरिश्ुदिः । ८१ वीरा क्षानान्मोक्षपान्तिरितयवमन्त्यः कल्परूवसेमवादेव निरस्तः । अज्ञानमेव हि मोक्ष परतिबन्धकम्‌ । तस्य च ज्ञानसमकाटमेव निवृत्तिसंभवात्‌ । रिच ्ञानातपैकाटिकं कमै ज्ञानस्य मोक्षजनने सहायतामापद्यवे ज्ञानत्तरकाडिकं वा । ज्ञानातूर्वभावि कमपि कायपरिुदधेः पूव छं पदुत्तरं श । तताऽऽम- ्ञानाधस्य पोकषस्तेनैव. छतं कम तादशमोक्षपरा्ो सहायं भवतीति वक्तव्यम्‌ । तत ज्ञानोत्तरं यत्कमं तत्करैत्वं तस्य नास्ति । ज्ञानासूवं॑च कायपारिदद्धयनन्तर यत्कमं भवति तत्राप्यहंकाराभावेन तस्येदं करम, इति वक्तुं न शक्यते । किंच तदार्गीतनं कम, उतनविनष्ट सत्कथं ज्ञने सहायतां बजेत्‌ । करत्वासङ्गा- भावाततादरां कमादृष्टं जनयितुं न प्रभवति यद्द्वारा ततकमं ज्ञानस्य सहायतां ब्रजेत्‌ । िचोसनस्यादृषटस्याऽऽमज्ञानेन विनाशे कथं तत्सहायं भवेत्‌ । तदुक्तं नहसूषकरिः-तदधिगम उत्तरपूवाघयोरशचेषविनाशो तद्व्यपदेशात्‌ , इतरस्याप्ये- वमसंदेषः पति तु (ब्र० सू० ४।१। १३-१४) इति। एतेन काय- परिशुदेः पातस्य कर्मणोऽपि ज्ञानसहायता निरस्ता वेदितव्या । † किव ज्ञानकर्मणोः सामानापिकरण्यमेव न संभवति । तत्कुतस्वयोरेकस्या- परेण सहायं स्यात्‌ । मेद्भतीतौ सत्यामेव ।है कर्म मवति । मेद्पतीत्यमाव एव च क्षानस्य समुदयः । ि किच देवदतेन तस्य कमणः फरं देवदृसस्यैव दृश्यते नतवन्यस्य कस्यापि । था ब ताटृशनियमरसरक्षणाय ` यदुपाधकस्य कमै तत्करं तदुपाधिकस्येव भवति › इत्ययं नियमोऽवश्यं स्वीकार्यः । परत्यासततिमूखकश्वायं नियमः । अन- यष रीत्या यदुपापेयिमाषा तदुपाधेः प्रतिषेधः (म मा० ७।२। १५) पि महामाप्य उक्तम्‌ । तथा चाऽऽतमन्ञानेनोपाधिविनाशे ततस्तस्य तदुषाधि- फलव नास्तीति कथं तत्कमं सहायकं कुर्यात्‌ । रिच शाखफछं, पयोकत<।ति मीमांसकानां निथमः । युक्तश्चायं नियमः । पत्यासत्तिमूखकत्वात्‌ । तथा च पायस्थं जलं परा्ररहितं नधादौ पकप वेत्ततस्तत्र न्यामिद्मेव पूवं पश्रस्थ- मासीदिति पाथैक्येन ज्ञातुं न शाक्यते । तथाऽ्जाऽऽमसाक्षाक्ररोत्तरं कमपयो- क[ऽपमेवेति पाथक्येन परदीतिनौस्तीति तदानीं कथं पूवरतं कमं, उपयुक्तं भवेत्‌ । पच्च साक्षान्मोक्षसाधनैीमूतकषैपरतवं गीताया मन्वानेरुकम्‌-साक्षान्मोक्षसा- धनममृफापिति भुतित, एष निर्यं भवति । भरि प्मागूैत्यमूता +-तो च कमक्षण्डपागो पयान्रपवे । संटिषा ज्राद्मणमतरण्पकछं ददि किविषेष्यपि षेद्मा ११ ८२ म. वासुदेवक्ाशिप्रणीता- गेषु बाहृत्यन कर्व वर्ण्यते स्ञानकाण्डभागस्तूपनिषदरूपस्तत्र कमैकाण्डपिक्षया- तीव स्वस्पतरः। तथा च मोक्षो यः परमः पुरूषाथस्तत्साधनमुषादेशन्त्या [शत्या] भूयसा भागेन यदुर्णितं तदेव मोक्षसाधनं स्यादित्यनुमानं साधारणोऽपि जनः कर्तु शक्नोति । ततरवमुच्यते- स्वरूपतो नैव यस्य वस्तुनः स्यात्तु संभवः, केवटेनानुमानेन तस्य सिद्धः कथं भवेत्‌ ॥ केवलादचनाच्चापि नैव वस्तु सिध्यति। वचनं तत्र गीणाथ॑तया प्रत्युत योज्यते ॥ आदित्यो यूप इत्यस्य वेद्स्या्पीट्ृदी गतिः । रुतो हि ज्ञानस्य मोक्षसाधनत्वं स्पष्टमेवोक्तम्‌ । युज्यते च तत्‌ । कर्मणश्च ज्ञान- सामानाधिकरण्यमेव न संभवति दूर एव ज्ञानसमुच्चयेन मोक्षसाधनत्वम्‌ । तथा च मोक्षसानतवं केमेणः स्वरूपत एव न संमवतीति तत्र प्रमाणत्वेन पदुर्दितमन्‌- मानमाभासता भवति । एवं गीताया मोक्षसाधनीमूतकमपरते यानि यानि प्रमा- णानि प्रतीयन्ते ते सर्व प्रमाणामास्ा एव युक्तयश्च युक्त्याभाप्षा एव । कथं ताहि विचारशीटेः पेक्षावद्धिर्गीतायास्तादृश्कमपरतवमभ्युपेतभिति चेत्‌-उच्यते । युत मागा अनेके स्यस्तत्रो वित्यविचारणा । एक एव प्रत।तश्चैत्स एव स्वृतो भवेत्‌ ॥ | एति हि जनानां साधारणीं परवत्तिः । तथा च विचारशीखानां कृशाम्रधिष- णानामपि यदि येन केनचित्कारणेन कंवि्रषयविरेषे बृद्धिरमिनिविष्ट स्या- चे तटं विचारं कतुं प्रवत्तानामपि तेषां विचरदाराणि सवतो नोद्षाटितानि भवनन्त । रकित्वभौस्तत।पेषयस्य प्रामाण्यं युक्तिसहतवं संमावयतां तदनुगुणमेव विचारदवारमुदघाटितं भवतीति ते प्रमाणामासानपि पमाणत्वेन युक्त्याभासानपि य॒क्िवेनाऽऽटोचयन्ति । तथा च सथा- केाचावृतप्रद्‌।पस्य प्रसरन्ती बहिः प्रभा। अस्तित्वे द।पतन्वाऽपि वर्णे काचानुस्ारणी ॥ तथा- आग्रहाक्रान्तचित्तस्य प्रसरन्ती बहिम॑तिः। -गृहीताथानुगुण्येन तदिशेष पराषति ॥ कायपरिशुद्धिः। < ˆ तथा चोक्तमभियुकतेः-आग्रही बत निनीषति युक्ति तज, यत्र मतिरस्य निविष्ट। कध ॐ कि क्वि क पक्षपातरहितस्य तु युक्तियंत्र, ततर मतिरेति निवेशम्‌ ॥ इति । एतद्थकं वचनान्तरमपि दृश्यते- आग्रही निध्रितमतिस्तदर्थं यक्तिमीक्षते। युक्ति समीक्ष परक्षावानिश्िनोपि स्विकां मतिम्‌ ॥ इति । युक्तिमूटको द्याग्रहो नत्वाग्रहमूटिका युक्तिरिति तत्ताप्यम्‌ । ननु तर्हि ˆ कर्म, मोक्षसाधनम्‌, मेोक्षमार्गोपदशार्थं प्रवृत्तायां भरतौ मृक्षा भागेन कर्म- वणेनात्‌ › इत्यनुमानं कथमाभास इति चेत्‌-उच्यते । यत्र यो मृू्पोऽशस्तस्य वणनं मूयसा भागेन करषव्यमिति न नियमः । किंतु- उद्ष्टाथस्य संसिद्धियंया रीत्या प्रजायते । रीतिः साऽभ्युपगन्तम्या टाघवादिष्वनाद्रः ॥ रोके दनेकविधन्यापारसाध्येककायनियुक्तानां बहूनां मध्ये यस्य यत सोकर्यं स तादशव्यापारद्रारोदिष्टं कारये साध्यति । अज्ञातवासैककार्यं साध- धितं किल पाण्डवेद्रोपिधा च यस्य यत्सुकरं तदनृष्टितमिति परसिद्धमेव । यथपि तेरनुषितं स्वस्वकायंमनुचित्तमव तथास्पयुदिष्टकार्यसाधनेकट शां तेषामनोित्येऽ- नाद्र एवामूत्‌ । प्रते च सर्वेषां जनानां कल्याणाय ज्ञानमागमुषदेषटं प्रवृत्ता [शरुतिः] पायः सवंनिव ताट्शोपदेशानधिकारिण आोच्य तेषामाधकारसाधनाय प्रथमतः कमं वणितवती । किंतु भिनरुविर्हि रोकः कवित्कस्यविम्मतिरिति नेवेकेन कमणा सर्वेऽधिकारं संपाद्येयुरित्यारक्ष्यनिकविधं करम॑वर्णितम्‌ । तथा हि-- जनाः प्श्चविधाः ( १) उत्तमोत्तमा [ २] उत्तमा [३] मध्यमा [४] अधमा [ ५] अधमाधमाश्वेति । प्राणिनां हि द्वयी परवत्तिः सुखार्था दुःख- निवृत्यथा च । तत्रयेषां नराणां सखाथो न प्वृतति्नापि च विशेषतो दुःखनिवत्य- थां । दुयमप्येतदद्धागधयानुसारेण पुवंरुतकमीनसारेण च यथा भवेत्तथा भवति- ति मतिस्त उत्तमोत्तमाः सत्वगुण परधानाः । रजस्तमसी तु तश्र मृत्यवंदेव स्तो नैव स्वातन्त्येण फवित्कार्यं कुवते । तादृशाश्च जना जन्मान्तर एव सपादितदुरित- क्षया उपनिषत्पतिपादितेन मार्गेणाऽऽतमज्ञानं सेपादयमिि । किंतु तादृशा जना अतीव स्वत्पाः (१) । येषां च जनानां न सूखार्था विशेषतः प्रवृत्तिः किंतु दुःसरनिवृस्यरथेषे विशेषतः प्रवृत्तिः] सुखं च भागधेयानुसारेण पू्॑रुतकर्मानुसरिण ८४ म, वासुदवदाजिप्रणीता- च यथा भवेत्तथा भवत्विति मतिस्त उत्तमाः सत्वगुणपधानाः । रजोगृणस्वत्स. हकारीपि पृषौपिक्षया विशेषः । तमोगुणस्तु भत्यवदेव । एते च नित्येन नेमिति- केन घ कर्मणा दुःखनिषृ्तरथं पूर्वसवितदुरितक्षयं सेपादयन्ति । एवादृशा अपि जनाः स्वल्पा एव । किंतु पुवापिक्षया ठेदतोऽधिकाः स्युः (२) येषां च जनानां सुखाथा दुःखनिवृत्यर्थां वेति द्विषिधाऽपि विेषतः प्वृत्तिस्ते मध्यमा रजो- गृुणप्रधानाः । सत्वगुणस्तत्हकारी । तमोगुणस्तु भृत्यवत्‌ । एते च नित्येन नैमित्तिकेन घ कर्म॑णा दुःखनिवृच्य्थं दुरितक्षयं सेपादयन्ति, काम्येन करमेणा घ सुखं सषाद्यित्‌ प्रयतन्ते । एतादृशाश्च पएूवपिक्षयाऽप्यधिकाः (३) । येषां च विदेषतः पतिः सुखार्थेव । दुःखनिवृ्तिस्तु मागधेयानुसारेण पुवरुतकमानुसारेण च यथा भवेत्तथा भषत्िति मतिस्तेऽधमास्तमोगृणप्रधानाः । रजोगृणस्तत्स- हकारी । सत्वगुणस्तु भृत्यवत्‌। एतेषां च नित्ये नेमि्तिके च कमेणि प्रवृत्तानाम- मि विशेषतः पवृत्तिः काम्ये कृ्मेणि दृश्यते । आमिचारेकेऽपि कर्मण्येतेषां ना- पवृतः । एतादृशाश्च पूवंपिक्षयाऽप्यधिकाः (४)। ये चाश्रद्धाखवः श्रतिप्दारशत कमपि मार्गे नानुसेदधते ते नास्तिकास्तमोगुण प्रधानाः । रजः स्वं चेति दराव- पिं तत्र गुणौ भृत्यषदेव स्तस्ताटशा अधमाधमाः । ददशा सातं कटौ मू- यांसि एव दृश्यन्ते (५) । अत्र सेप्राहकाः शछोकाः- | सुखपािदुःखहानिदयेऽप्यसिनुद्‌ासते । ममृक्षवो दिष्टद्रास्ते नरा उत्तमोत्तमाः ॥ १ ॥ यतमाना दुःखहान्ये सुखे तुष्णीमवस्थिताः । उत्तमा मनुजाः पोक्ता योगिनोऽत्र निदशेनम्‌ ॥ २ ॥ सख प्रापिदुःखहानिदं यमेतच्चिकीर्षवः । साम्येन यलनं कृवेन्तो मध्यमाः कर्मिणो नराः ॥ ३॥ दुःखहानावुदासीनाः सुखाप्तो छतबुद्धयः । अधमा मनुजाः परोक्ताश्चोरा अत्र निद्‌ शनम्‌ ॥ ४॥ विधिं निषेधं चोद्ङ्ध्य यतमाना सुखाप । स्वोत्पेक्षितेन मार्गण ते नरा अधमाधमाः ॥ ५ ॥ इति । अप्र परथमा द्वितीयाश्च साचिकाः । तृतीया राजसाः । चतुर्थाः पश्च- मा तामसा इति बोध्यम्‌ । एषु च पश्चविधेषु ये प्रथमा उत्तमोचमास्ेषामिवु केवघमुपनिषत्मदृशितेन मार्गेण भरेय्माषिः स्यात्‌ । रितु ताण भवीव कयपरिददिः। | ८५ श्वत्पाः । जगति पायस्तद्पक्षयोत्तरोत्तरमधिका एव द्वितीयादयो दृश्यन्ते । तेषामालमज्ञानोपदेशापिकारसिदचर्थं कर्मकाण्डं यावद्ुण्यतया समुपश्थितं तावदगत्या वर्णितं किर । एवमुदिष्टाथिद्धचथममुखूयाथंस्थय विस्तृतावपि न क्षतिः । अधिकारश्च तादृशः कायपरिशुद्धिं विना न संमव्तीति तदर्थ कर्म- ण्डं भरुतावारब्धम्‌ । ननु कायपरिशद्धो मृष्यतश्विततशुदिदैश्यते । तत्न काम्यस्य कणः कथमुपयोगः । प्रत्युत तादृशेन कर्मणा चित्ते कामः संटग्नो भवति । तदुक्तम्‌- न जातु कामः कामानामुपभोगेन शाम्यति । हविषा रष्णवत्मेव मृय एवामिवधेते.॥ इवि । कामश्च मनसो म एव । तथा च मलापसारणाय प्रवृत्तया शत्या कथं काम्य कमं॒वर्णितमिति चेत्‌-उच्यते । अयं हि काम्यकमृपरतिषार्कायाः ्रतेरभिप्रायः । निष्कामकर्मणा चित्तशुद्धिः छि । कितु करमेणि प्रयासा- धिक्यं दृष्ट्वा येषां कम॑ण्येव सामान्यतो न प्रवत्तिस्तेषामादो कथमपि कर्मणि पवृत्तिः साधनीया । पश्वाततत्रत्यो मलः कथमपि दूरीक शक्यो भवेदिति । एतदुक्तं भवति । कामवन्धनाय भुत्याऽ्यं कशिद्विलक्षणः पञ्चरो विनिर्मितः काम्यकर्मकाण्डेन । यथा मृषकादिबन्धनाय पञ्जरः क्रियते तद्त्‌ । अती भाांमुपेयादित्यादयो विधयः काममृषकस्य प्रवेशद्वारं रागतः प्राप्तमेव । न परदारान्गच्छेदित्यादयो निषेधास्तु १ञ्जरशखाकाः । यथा पञ्नरे द्रारव्यति- रक्ते प्रदेशे निगंमनपरतिवन्धाय सवतो खोहृशटाका म्थ्यन्ते तदत्‌ । रागतः पवृत्तस्य पाणिनो दयसन्मागौनिवतेने न सहसा निवच्युपदेशेन साध्यं भवेत्‌ । तु प्रवत्तिसंकोचेनेव । तथा च कर्मेण प्रव॒च्यर्थमेव शरुत्या काम्यं कम वर्णितम्‌ । तत्र यद्यपि सृखं दुःखानुषन्धीति सृखानुसंधानेन परवृत्तेरिव दुःखानुसधानेन निवत्तेरपि संमवस्तथाऽपि भूत्या तथा नाऽऽछोचितम्‌ । यतः सृखटेशमत्रेणापि जनानां चेतसि कामः परादुभवति दुःखं च नानुसं- धत्ते । तदुक्तम्‌ । वस्तुनीह सृखसाधनवुदधिदुं साधनम निसर्गतः । बाधते खट समामवरां वा नोकटामिति सृखार्थनां कमः ॥ इति । कामश्च पुरतो योऽयं प्रदिवः स वारस्य कटुकोषधपाशनपवृत्यर्थं प्रः स्थापितशाकराखण्डवत्‌ । पथा च पञ्जरे यत्किनिद्ग्षं स्थाप्यते न तस्य जीव- ६६ प, वासुदेवराश्िप्रणीता- नोदेशेन कित्‌ पश्चरे तत्पवे शायेव । तत्र मृख्यमुदश्यं मक्ष्यान्तराननिवतेनमेव । तथेव श्रुती काभ्यकर्मपतिपादनस्योषश्ं ज्ञेयम्‌ । तद्क्तम्‌- पञ्चरे स्थाप्यते भक्ष्यं व्याघादेर्जीवनाय न । कितु मक्ष्याशया तेषां प्रवेशायेव केवरम्‌ ॥ शकराखण्डटोभेन बालं पाययते यथा । जटरान्तःदाद्धिकामा माता कटूकमोषधम्‌ ॥ तथा स्वर्गादिखोभेन बह्मायासकराण्यपि । श्रुतिः कारयते कर्माण्यन्ततधत्त शुद्धये ॥ कामाहंकारदम्भाद्या बहवो मनसो मखाः । ते सर्वे समनुच्छेद्या विषवष्ीसमृद्धवाः ॥ द्राः स्थूखाः स्थ॒रतरा कामा बहुविधाः स्मृताः । दूषयन्ति मनोवृत्ति सुधियामपि सात्विकीम्‌ ॥ न केनापि समुच्छेधाः कामा एकपदेऽखिराः । अतस्तान्करमशश्छेत्तं पन्थाः श्रुत्या प्ररितः ॥ हमं भुतेः समुदेशं कुशाग्रधिषणा विदुः| यथाऽपसार्थते टोके कण्टकेनेव कण्टकः । तद्र्कामान्सम्‌च्छेततं प्रवत्तिदृश्यते श्रुतेः ॥ न भस्मठेपः पत्रेषु मठापिक्याय दीयते । रितु प्राग्टढसेसष्टमरष्व॑सेकहेतवे ॥ सगकामो यजेतेति श्रुत्या संपेरितो नरः । नृनं शिथिटयत्येतमिहिकीं स॒खलाटसाम्‌ ॥ रत्या स्वगौदयः कामा मनोवृत्तो प्रवेरिताः। दानैः दनिर्मनोवृ्ति व्याप्नुवन्तो दिवानिशम्‌ ॥ तथा तत्र स्थापयन्ति स्वीयं पद्मनगटम्‌ । ुद्रकामोद्धोधकानां यथा नावसरः क्रचित्‌ ॥ यद्रद्नोदकावापिः राबरूणां पतिवध्यते । ` शरुत्या डोकिककामानां तद्वदृदधोधकागमः ॥ न कंिद्रि कामः स्यात्स्थूखः क्षुद्रो निसगेतः । आपिक्षिक्येव सवज स्थूरुता क्ुढरताऽपि वा ॥ कायपरिश्ुद्धिः। ८७ भ्रुतिपरदशितपथा प्रवृत्तः श्रद्धया नरः । नित्यं स पुरतो दृष्टिनं कदाऽपि पराङ्मखः ॥ इति । एवं च शरुतो कर्मकाण्डे यत्काम्यानां कर्मणां स्वगौदिकं फठं परदाषीतं वनेव मोगेदिशेन प्रदशितमपि तु कर्मणि पवृत्तिदारा तदितरमोगव्यवच्छेदायेव । इतरभ्यवच्छेद्‌ एव च मुख्यं गृढतरं च शुतेस्तातर्थम्‌ । ननु ज्योतिष्टोमेन स्वगं- कामो यजेतेति विधिना ज्योतिष्टोमे प्रवत्तस्येतरव्यवच्छेदेऽपि तस्य चित्तं स्वगं- कामनया मदनं स्यदिव । न जातु कामः कामानामुपभोगेन शम्यति । हविषा छृष्णवत्म॑व भय एवाभिवर्धते ॥ इत्यक्तेरिति बेत्‌-उपभोगेन कामो न शाम्यतीति सत्यमेव । ंतनुपभोगेऽपि नं शाम्यति । न जातु कामः कामानामलामेनोपश्षम्पति । भूय एवामिवधत सुखसेभावनाशाया ॥ वाधक्येऽपि च पुत्रं चक्रे दशरथो नुपः ॥ इद्युक्तेः । एवमुपभोगेऽनुपभोगेऽपि च कामोपृमाभावः । किंतु कदाविदुपभोगे प्रयत्तस्येव तप्तस्य कामोपरामो दृश्यते । ‹ स्वाद्रप्यनं कामयते नेव तुपतः कथचन › इत्युक्तेः । तथा-' न जिघत्सति पक्रानं क्षुधितो विषशङ्कया इत्युक्ेदोषिदधिः फामोपश्यमे हेतुः । दोषदशनं च यथा कामानामनुपभोगे केवट कत्पनामा- तरेण जायते तदपेक्षया कामानामुषभोग एवोतकटं जायते । यतः कामानामनुपभोगे तत्रत्यानां दोषाणां कल्पनामात्रम्‌ । कामानामुपभोगे तु प्रत्यक्षत एव दोषा- नुभवः । किंचानुपमोगसमये कल्यनामातरमपि दोषविचारार्थं॑प्रवततस्थेव भवति । उपभोगसमये तु दोषविचाराथमपवृत्तस्यापि वस्तुतो विद्यमाना दोषा; परकदी भवन्त्येव । तदेतत्सरवमृकमभिय॒कतेः- कामोपश्मने हेतु्वटीयान्दोषद्‌ शनम्‌ । यथाऽपरोक्षानुभवादहोषाविभाव उत्कटः ॥ न तथा कृसपनामात्राज्जायते हीति निणेयः । अप्र श्मशानवैराग्यं सुप्रसिद्धं निददोनम्‌ ॥ द्यन्त एव संसारेऽस्मिन्‌ दोषा अन्तराऽ्तरा | ६८ भ. वासुदेवदािप्रणीता- किंतु का्यैमनुताद्य खीयन्ते बुद्बदा इव ॥ अजातपरायमेवेताभितरां दीषदैशनम्‌ । विद्यछवनवद्यस्मातक्षणमात्रेण दुप्यते ॥ कामस्तत्र पदं धत्ते यवारथप्रापिसेमवः । विशेषतः पद्‌ धते यत्र तद्धोगसभवः | सप्राप्कामः कामानामुपभोगेन शाम्यति ॥ स्वादरप्यनं कामयते नेव तृप्तः केथंचन । अप्रापतकामः कामानामठामेनोप शाम्यति । अतृणे पतितो वद्धिः स्वयमेवोपशाम्यति ॥ इति । तथा चे न ॒यवदराग्यं तावदभोगविक्षयोपभोग एव वरमित्यमिस्तधाय शरुतो काम्पानि कर्माणि विविधजनोपकारार्थं बहूनि प्रतिपादितानि । राजानां च काम्ये कर्मणि कामारया यथा शीषं प्रवातिनं तथा नेमित्तिके कमणि । तदपे क्षयाऽपि नित्ये कर्मणि विरम्बेन प्रवत्तिजायते । तथा च तादृशजनानुमरहाय भतः काम्यकर्मपतिपादने प्रवत्तिः। सात्विकानां तु नित्ये कर्मण्येव प्रथमतः प्रव त्तिः स्थात्‌ । तथैव राजसानां नित्ये कमणि बिम्बेन पवृत्तावापि सा तत्र तेषा वत्तिः स्थिरा भवेत्‌ । यतः सा श्रुतो विश्रासाधिक्यमूटिका । काम्ये कमणि तु क्षणिकविश्वासेन शीषं प्रवृत्तावपि कामपराषो ठेदातोऽपि सशयभेद्विश्रासेन विपरीतसभावनया निवत्तिरपि भवेत्‌ । न तु तत्र स्थेयं स्यदिव । तदुक्तम्‌- फटप्राप्त्याशया काम्ये यद्चण्याश प्रवतत । किंत्वसंभावनापरस्तो निवर्तेतापि काटिचित्‌ ॥ यस्तु प्रवतैते टोफे विश्वासदिव केवसम्‌ । मन्दं प्रषतैमानोऽपि न निवर्पत कर्िचित्‌ ॥ इति । सव॑या कर्मणि मम्दभवृत्तिकानां जनानामपि कर्मणि सामीचीन्येन पवृत्ति- संपादनाय श्रुतौ काम्यकरमपरतिपादमम्‌ । भूरिं मातृसहस्वदरत्सटेव तस्था वात्तत्यातिशयः किमू षणैनीयः । यतो येषां जनानां कमणि परवृत्ति- मन्दाऽपि नास्ति तेषां . विश्वासोत्पादनाय शत्या कमेविपाकप्रकरणमारब्धम्‌ । समृह्पन्ने च श्रुती विश्वासे कर्मणि पवुतिः सुखमेव । अयं भावः-नालि- छ़ोऽपि कथित्‌ स्वस्य स्वेतरेण केनवित्सहहिक साधनमान्तरं बुदधिमचेन्द्रिय- लामथ्यैविाभ्यसादिकं धां च सपुषगेरपष्या दिकं सपं सयं परेयण्त्वस्वि कायपरिशुद्धिः। ८९ केवछं' दारिद्यर्पवेषम्यं पश्यति । कशित्स्वशरीरेऽशक्ततारृतं वेषम्यं प्यति । एवं कश्चित्केनचित्पकारेण वेषभ्ये परश्यंस्तत्र॒ कारणमीक्षमाण रेहिकं किचिदुमि कारणमपश्यनगत्या जन्मान्तररूतं फंचित्स्यादिति कल्पयति । तच्च कीटरं स्यादिति जिज्ञाप्तायामर्थात्कमविपाकमनुसंधाति । अनुमूयमानवेषम्य- स्यान्यथानुपपत्या क्मविपाकपरवचनेषु श्रद्ध। देतसि प्रविशति । यतश्रेतादशः प्रयत्नो विश्वासोत्वादनमारमभ्थ शरतेदै्यते ततो वात्सस्यस्य प्रा कष्ठेवेयम्‌ । वात्सल्यमूखकमेव च श्रुतो ज्ञानकाण्डपिक्षया कर्मकाण्डस्य मूयस्वम्‌ । तदेव जनानामनेकविधवच्छेयःपारिस्ाधनीमूतेषु यत्र यस्य सौकर्थस तै मार्ग स्वी करिष्य्तीत्यारोच्य तेषां सर्वषामनुपरहार्थं भुत्पाजेकविधानि कर्माणि पतिपादितानि । सवथा कायपरिशुद्धये कामः परिहरणीयः । कामश्च मनोवत्ति- विदोषः । तथा च वृिक्षये न कामोपशमाय यलनान्तरमास्येयं भवति । वृके क्षये च जाते मनस एवोपश्मो भवति। तथा चोक्तं पश्चद्र्याम्‌- यथा निरिन्धनो वद्धिः स्वयोनावुपराम्यति | ` तथा वृक्षयाचित्तं स्वथानावुपशाम्^ति ॥(१०द्‌०११।१११) ¶ति । यत्तथश्च सव।; प्रायः कायपरिशुदधिपतिकूटाः कामाधीना एव । कामस परेणेव छरुद्धं मनो भवति । तदप्युक्तं ततैव- मनो हि द्विविधं प्रोक्तं गुदे चाराद्धमेव च। अददं कामसंपकाच्छदं कामविवजितम्‌ ॥ (प१०३०११।११६) इवि । सरवे हि वस्तुणातं प्रहतं योग्यं मनसा गृद्ते त्यक्तुं योग्यं च मनसा त्यज्यते । कामश्वायं त्यक्तं योग्योऽपि मनसा दुस्त्यजः । यतोऽनेन मन एवाऽऽ- क्रान्तम्‌ । तच्च तथाऽऽकन्तं यथाथ्यं कामोऽन्ततः शतुरपि बहिपित्रवेदेव भाति। दातृत्वं चास्य गीतायामुक्तम्‌- काम एप कोध एष रजोगुणसमृद्धवः । महारानो महापाप्मा विद्धयेनमिह वैरिणम्‌ ॥ ( गी ° ३ । ३७ ) इति। पिच्च कामस्य रातुतवं वस्तु सदपि बहिनं पद्दयति कतु मित्रवदेव स्वं प्रत्या- ययति । यदेव वस्तु क(मानुगणं तदव म्रहीतुं योग्यमिति मनसा गृह्यते । तथा यदरुसतु कामप्रतिकूरं त्यक्तु योग्यमिति मरस्ता व्यज्य । रिपु गृह्मदढहिर्धिच- मनोऽपसारायिदुं रकया भवति । नतु गृहं प्रविः। अं कामस्तु न केवलं गृहं पविष्ट इत्येव रतु गृहस्वामिनं खामरात्छत्य खाफिनोऽनिष्टमपि सामी- म्तितं साधयत्येव । गृहस्वामी तु वस्तुतस्तःस्वानिष्टमपि स्वाभीप्सितमेव मन्यते । १२९ | | ९० म. वासुदेवरानिप्रणीत- रिपुतवस्य परा काषठेवेयम्‌ । एतादटशो रिपुश्वात्यन्ं दुर्जयो मवति) कंवेषाटरस्थे स्वामिनो हितैषिणा कैनदिधदि तं रिपुं स्वामिनः सकाशातथकृकर्षं प्रथत्थिष तहयप्यधं प्रथकर्ते न शक्यते । तदुक्तम्‌- तृणबीजे यथा भूमो न पार्थक्येन दृश्यते । तत एव प्रथक्षपु न केनापि परमृते ॥ पषटदेव निरूढोऽं कामोऽत्र प्राणिनां हदि । नैव तस्माद्षसरेत्मयत्नातिशयं धिना ॥ इति । वथा चाभ्र कामस्य निःसारणाय प्रयलातिशयोऽयेक्षयते । श्रुनिदखेनाय क्रियमाणः प्रयत्नश्च द्विविधः । मार्दवेन क्रियमाणो हदात्किथमाणश्वेति । रषु- निद॑खनेहेतुना क्रियमाणोऽपि वै हेतुमपहनुत्यं यः क्रियते स आद्यः। तंमर्नपहृनुतयैव यः प्रयुज्यते स द्वितीयः। शतुद्ाम्भिकश्चेदाधः प्रथोकैव्यंः। सररशेदुद्वितीयः । कापः रात्रुश्च दाम्भिकं एव । दाभिकतवै च तस्यानुपद्भेवे प्रदैितम्‌ । तथा च तस्य निर्दछनाय कयमाणः प्रयत्नो मार्दवेन करव्यो भवति । जनानां हितेषि- ण्या भरत्या च कामनिर्दखनांय पव॒त्तयाऽपि तस्य ॒हेतोरपहवं का स्वगादीन्‌ कामान्‌ पुरस्छत्य काम्यकर्माणि परदुरदितानि । तस्या आन्तरो हेषुस्तु पराकृपद्‌- शित एव । तदुक्तं किराताजेनीये- ` वेजन्ति ते यृढधियः प्रामवं भवन्ति मायाविषु ये न मापिनः। परविश्य हि घ्रन्ति शटस्तिथाविधानसवृताहूगानिशिता हवेषवः ॥ ( किं १।३०) इति । अतः श्रुत्याऽपि मायावित्वं पुरस्छृत्य स्वर्गाद्यः कामाः प्रद्‌- शिताः । अत्र `उच चसोकर्याय कामे यद्धीजरूपकमाम्नातं तल्मद्श्यते- दुमो बीजं मनो मूपिर्विमूतिस्तु हः स्मृतः । उत्कर्षणं मनःस्वास्थ्यं जलं विषयविन्तनम्‌ । यतमेनाङ्कूरितः कामः पुथ्ितो वस्तुखामतः । भोगेन फदिवो ध्यातो मोग उत्तेजकः स्मृतः ॥ इति । धथा हठेन भृमेत्कषंणे सेपादिते त्र निक्षिप बीजं जठेन युतं सदङ्कुरपृष्प- कठद्वारोपमोगाय भवति । तंथा विमूत्या पराणिनां मनसः स्वास्थ्ये सेपादिते तष निविष्टः कामो विषयचिन्तनेन युतः संस्तंदर्थप्रयत्नतद्विषयप्राप्तिवदु्पभोग- दारी सुखाय भवति । तादशसृखानेस्मृतिश्च पुनः कामीजे कृवेदपतैं पस्थी- धयति । एवं साम्ये सत्यपि बीजस्याङ्ृक्रोद्मे वहायभूतं भठं पराधीने दृशयते । क्ायषरिशद्धिः। ९१ कैटसाषीनत्वात्‌। अश्र तु जरस्थानीयं विवग्रविम्तनं स्वाधीनमेवेति विरोषः । केव कषरठपमेरमहारिपोरस्य कामस्म सर्वै निद॑रनमावश्मकम्‌ । वक्र पथु कीरादिभिर्वजि निःसारतायापादिते मजिस्म भजने वा तथा वषमामवेन बीज स्य जररयोगामवि वाऽङकरोद्रमो न भवति तथाऽ बरिषयोपभेगे दुःखामुभव- श्वेतेन कामे निःसारतामापादिते दुःखकल्यनया कामस्य भर्जने वा तथा कमे बिषयाधिन्तनाभावि वा कामस्याङ्कुरोद्रमो न भवति । यथा च कषे्रकाटिन्येना- हकुरोद्रमायावकाशो न प्राप्यते तथा रषिहारिदरधेण विषयोपभोगाय न पया म्तिमवति। यथा च कचिदुद्रतोऽप्यङ्कुरोऽतिवृष्टया तिक्‌ पतितः सन्काणिशं धर भ शक्नोति तथा कवित्सेपाप्ता अपि केचित्‌ क्षुद्राः कामा मनोराञ्येनोपभोगाय न्‌ पथौप्ता भवन्ति । यथा च पूर्णदृशापर्मपि कणिरं कचिच्छरभोष्चयेन शष्के भवति तथा फृचित्संपाप्ता अपि विषया वेराग्योदयेनोषभोभाय न पर्याप्ता भवन्ति । एवं यथायथं पुवेकमीनुसारेण वप्र तत्र कामो दुवो भवति । शरुत्या चास्य क।मस्य निरद॑टनायानेकं उपाया अनुसंहिताः । तत्र कथिदुपायः काषै- दिष्ठकार्यसाधनाय पर्यापो भवेत्‌ । उपायश्च क्रवचित्कामस्यानृद्धवायोपयु्त धवति । कचिदुद्धतस्यापि फलाभावायोपयुक्तो भवति । कचतु सफरस्यापि पुमस्तवाधरयत्तय उपयुक्तो भवति ¦ ततर विषयज्ञानेन हि कामोद्धवः । ज्ञानं च दविविध-परोक्षमपरोक्षं वेति । परल्लीसुरामांसादिविन्तनस्य यो निषेधः शाख्रण प्रतिपादितः स तत्र कमस्यानुद्धवाय परोक्षज्ञाननिषध उक्तः । अयं चात्यन्त साश्िकस्थर उपयज्यते । न नग्नां लियमीकषित, न सुराविक्रयस्थानं गच्छेदि- त्यादयो निषेधाः प्रत्यक्षज्नानस्य । एते च मिषिधाः साचिकस्थठ उपयुज्यन्ते । सजसस्थले तवेतानिषेधानु्टङ्ष्य कामोद्धवे तत्र तत्का्याभावाय न परदारान्‌ गच्छेन्न ज्रां पिबेदित्यादयो निषेधाः शाते प्रतिपार्ताः । कवित्तु राजसस्थछे रजःपधानतामसस्थये च कामः रतारथश्रेत्तत्र पुनरपवत्ये प्रायश्विचकाण्डं प्रविफादिवं शाके । पायश्चित्तं हि पुनरपराधामावाय रिक्षापतिपादनम्‌ । कनन हि दुःखानुमते सति तत्संस्कारेण पुनर्मिषिद्धे कर्मणि न पवेत । च ब्दाभाषिकी या सच्वगृममूयिका निषिद्धे करमण्यपवृत्तिस्तद्पशयेयं दुःखानुमबप्‌- विका निषिवे कमैण्यपरवृत्तिषेीयसी । यतो यावतृदृःखस्मरणं तावत्पयेन्तं पुनस्ताटरे करमण्यपरवृत्तिः स्थिरेव । यथ्प्यसत्कमे सत्कमापिक्षणा निन्ध- मेव क्थाऽपि तन्जन्ययोमोगयोमंभ्येऽये विरेषः । सत्करमजन्यः सृखानुभवो ९२ भ, वासदेवराजिप्रणीता- भोगः । स घ॒ कामह्पं बीजमुत्थापयति । सुखी जनो हि पुनस्तादृशं सुखमिच्छत्येव । असत्कर्मजन्यो दुःखानुभवो भोगः । स च कामहूपं बीजं निवर्वयति । दुःखी जनो हि पुनस्ता दुःखं निवारयितुमेवेच्छति । तदुक्तम्‌- विहेषो मोगयेरेष सदसत्क्मजन्ययोः । बीजमृत्थापरयत्येको निवर्तयति चापरः ॥ इति । अत्रेदं बोध्यम्‌ । यस्य॒ कायपरिद्रादधिः संजाता तस्य सत्कमजन्यं सुखम- नुभवतोऽपि तत्राव्जनीयं सृखसमं सृखान्न्यूनं वा दुःखं संमावयतः स तस्य भोगः कामबीजं नोत्थापयति किंतु निवतेयतयेव । तथा यस्य कयि दरद्धियोग्यताऽपि नास्ति तस्यासत्कम॑जन्यं दुःखमनुभवतोऽपरि पनः कामसुखे संभावयतः स तस्य भोगः कामबीजे न निवतयति रितुत्थापयत्येव । तदुक्तम्‌- उत्थापको यदि निवतैकतामुपेयादूर्ण्वं निनीषति तमालमसुखाभिरामम्‌ । उत्थापकत्वमभियाति निवतेकषेत्कीटृश्यधोगतिरिहान्यविधाभिषेया । इति । एवै च पृवाक्तपकरिण चिविधानामपि जनानां सन्मार्गंपदशंनं भरत्या साधितम्‌ । अत्यन्ततामसानामप्यनुग्रहार्थं कर्मविपाकपकरणं शासे प्रतिषादितमित्यनुपदमेवोक्तम्‌ । यद्यप्येते सर्वे निषेधाः श्रतिषु नोपरभ्यन्ते तु केविच्छरतिषु केवित्स्मृतिषु केचिच्च पुराणादिषु तथाऽपि ते सर्वेऽपि श्रुतिमृखा. एव । श्रतं सूचिता एव हि निषेधा विधयश्च स्मृतिपुराणेषु सष्टमृक्ताः । अथ श्रनिमूरुतया स्मृत्यद्ीनां प्रामाण्यमस्तु शुतेस्तु प्रामाण्यं कथं सिध्य- तीति चेत्‌-उच्यते । प्रत्यक्षमृटानि हीतरप्रमाणानि । ` श्रुतितातसर्या्थस्तु क्रवित्पत्यक्षसिद्धो भवति कवित्वस्मत्पतयक्षसिदो न भवति । परंतु कचिदप्यस- तपत्यक्षविरुद्धो नेव दृश्यते । यजमानः प्रस्तर इत्यत्रापि तात्मयार्थो नेव प्रत्यक्षविरुदः । अतः क्रापि भ्रत्युक्तार्थस्य मिथ्यात्वं प्रतयक्षाद्धं न मव- वीत्यथोदेव श्रतेः प्रामाण्यं सिद्धम्‌ । केषांबिच्छतयुकतानामर्थानां पत्यक्ष- मुखकत्वेन प्रामाण्ये निशिते तदितरेषामपि श्रत्युक्तानामथौनां तदृदृ्टान्तेन श्रुत्यक्तत्वसाम्येन प्रामाण्यस्यानुमानपमाणसिद्धत्वात्‌ । रिच रशब््प्माण- वादिना येन केनापि कस्थविच्छब्दुषि शेषस्य स्वप्रामाण्यमनषस्थाभियाऽ- भ्युपेयमेव । तच्च श्रतेरेव स्वीकार्यं भवति । तत्रापामाण्यकारणस्यामावात्‌ । एतच्वर्वदभाष्यारम्मे मा्यकरिः स््टमृक्तं तत्तत एवावधार्यम्‌ । अत्र केचित्पत्यवतिषठन्ते-श्तिनं प्रमाणं भवितुमरहति । यतस्तक्रासंमषिनोऽ- कायपरिददधिः । ९६ धस्य वणेनं क्रियमाणे दश्यते । कर्मणः सकाशत्छर्गादिफटपाभिस्तत्ोक्ता । कम चोतनविनष्टमचेतनं च कथं स्वगादिफटं दातुं प्रभवेत्‌ । इन्वादिदे- वतानां हविभगश्च देयत्वेन ततर श्रयते । स न संभवति । देवतानां ततरादृशे- नात्‌ । रकिचनिकदेशेषु युगपत्पवत्तेष्वनेककमेसवेक पएवेन्द्रः कथं गन्तुं पभ- वेत्‌ । तथा यस्यामृचि यस्या दवताया व्णंनं क्रियते तस्या देवतान्तरे विनि- योगः श्रत्थेव क्रियमाणो दृश्यते । सोऽपि न संमवति । यथेन्द्रचा गाहपत्य- मुपतिष्ठते ( स० श्रौ० सू० ) इति । तथा बोन्म्तपखापवच्छतिर्न प्रमाण- णत्वेन स्वीकरणीयेति । अत्रोच्यते । शरुतो कमणां फलानि स्वगौदीनि निर्दिष्टानि किख । तत्र च फटद्नि कमेणो निरदैशः कर्तृतेन कापि नेव छतः । किंतु साधनवेन । फृरदाता त्वीश्वरश्येतन एव । उत्यनविनष्टमपि च कमद्ष्टमुताद्य तदुद्रारा साधनं भवति । महिजस्तोतेऽप्युक्तम्‌- करतो सुपे जायचमसि फलयोगे कतुमतां क्र कमे प्रध्वस्तं करति प्रुषाराधनमृते । अतस्त्वां संपेक््य क्रतुषु फरदानप्रतिमुवं श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥ (भ० २०) शति । अतो न काचिदनुपपत्तिः । तथा करम॑संनिधो देवानामसंभवो यः प्रतिपादितः सोऽपि नास्ति । न खल्वीश्वरदेहः स्वदेहवत्कस्पयितव्यो भवता । जीवेन परिगृहीतो देहो हि न जीवाधीनः । प्रत्युत जीव एवं देहाधीनः । न तथेश्वरदेहः । ई्वरदहस््वीश्वराधीनः । तत्र देहे यथेच्छं रूपं परिवतीयतुं कंनोतीशवरः । सृषं सूक्ष्मतरं रथं महनमहतरं वा । तथेवेकमनेकं वा । ततश्रेन्दराद्या देवताः स्वीयेन सूक्ष्मरूपेण युगपद्नकताप्युपस्थातुं शक्नुवन्ति । स्षमत्ाद्रवत्सदरेनं दृश्यन्ते । किव स्थृर्देहलिङ्देहकारणदेहभेदेन त्रिविध एव देहो जीवानाम्‌ । इश्वरस्य तु तेभ्यीऽन्यो मन्तमयो देहो विद्येते । मन्वमयी देवतेत्युक्तेः । मन्बमयो देहोऽप्यनेकाविधः । श्रत्युक्तः स्मृत्युक्तः पुरा- णोक्तो नाममन्वश्रेतयेवं मन््राणामनेकविधतवात्‌ । सोऽपि च प्रत्येकं पुनरनेकविध उ्ारयितुपुरुषभेदात्‌ । अतश्च मन्मथेन देहेनेकस्या पवेन्द्रादिदेवताया युग- पदनेकव संनिधानं संमवति । तदुक्तम्‌- ९५ प, वापदेषसाल्िप्रणीता- देवता स्यान्मन्तरमयी शब्दस्तरयाः स्मता तत्‌ः । तत्र प्राणाः सृक््महपरा निविशन्ते गुरोमखात्‌ ॥ गायत्रीत्वं हि गायन्या नाऽऽचायाद्न्यतो भवेत्‌ । नेव मू्तदषतातवं पिना प्राणप्रतिष्टया ॥ नैव यज्ञोपवीततवं तन्तृनां मन्तरमन्तरा । नेष वि्रस्थपतिना भवे्ारी सुवासिनी ॥ आचार्याद्धेव विदिता विधा साषिष्ठदायि्नी । छान्दोग्यभरुतिरेषाऽ तादशेऽथे निद शनम्‌ ॥ मन्बमय्या देवताया एकस्या अप्यनेकधा । प्रादुमावः कतुशते युगपनेव दुरेभः ॥ इति । तदुक्तं पातञ्जे महामाष्ये- टक इन्दर शब्दः क्रतुते प्रादुभृते। युगपत्सर्दयामिर ध्वङ्गं भवति › हृति । तथा मन्त्रे वणंनमेकस्या देवतायाः । तस्य॒ मन्रह्प विनियोगस्तु देवतान्तरविषय आवाहनदो भ्रुव छत इति य आक्षेपः सोऽप्य- स्थान एव । तथा हि-प्रयोगसमवताथस्मारफो मन्त इवि हि मन्वरक्षणम्‌ । तत्र लक्षणेऽथस्मारक इत्युक्तं नत्व्थवाचक इति । वाचक हृत्युक्ते त्ववाचकस्य केवटे स्मारकस्य संग्रहो न स्यात्‌ । स्मारक इत्युक्ते तु तेन वाचकस्यापि संम्रहो भवति । वाचकस्यापि वाच्याधस्मारकत्वात्‌ । यथा-भासवयेन रजसाऽऽवतं- मानो निषेशयनमेतं मत्यं च । हिरण्ययेन सविता रथेना देवो याति भुबनानि पर्यन्‌ । ( तै सं० ३।५४।११)। अत्र भाष्यम्‌-सविता आदित्यो हिर ण्ययेन रथेन आयाति । सुवर्णनिर्मितं रथमारुट्य ॒पतिदिनं पएव॑स्यां दिर्याग- च्छति । किं कुेन्‌-सत्येन रजसाऽप्वतंमानः । अमोघेन रञ्जकात्मकेन मण्ड- ठेनोद्यास्तमययो भ्राम्यन्‌ । तथाऽमतं देवशरीरं मर्त्यं मनुष्यशरीरं च निवे- दायन्‌ स्वस्वकाठे प्रकिन तत्त्ोके व्यवहारक्षमं केन्‌ । तथा भुवना भुव- क्नानि विषश्यनपखोकयन्िति । अत्र॒ सवितुः प्रशंसा वाच्योऽथैः । सवितुरेष चाऽऽवाहनाद वयं मन्तो विनियुज्यते । यथा वा-बहस्पते अति यदर्यो अहाद्‌- चयुमद्विमाति क्रतुमज्जनेषु । यदहीद्यच्छवसतंप्रजात वदस्मासु द्रविणं शेहि विषम्‌ ॥ ( ते° सं० १।८।२२ ) इति। अस्याथः-कतात्सत्यातरमातनः सकाशातपकर्वेण देवगृरुतेनोतन कतप्रजातः । हे ऋतप्रजात बृहस्पते यत्र" तनादिकं द्रविणम्‌, अप॑ः राजा अतिअहात्‌ इतरान्‌ अतिक्रम्य स्वयमेषानुभ- कायपारिश्चुदिः । ९५ वितुमर्हति । तथा जनेषु दमत्‌ कतुमज्च यद्िमाति । तत्रामात्यादिषु दमतूभूष- भादिमत्‌ य्ञकर्तषु करतुमत्‌ यज्ञसाधनवत्‌ । पुनरपि यदृ दरविणं रक्तया बरेन जीवितपदानसंपादितसेन्यरूपेण दीद्यत्‌ दीप्यते तद्यथोक्तगृुणोपेतं चित्रं मणि- भक्ादिहूपं द्रविणमस्मास वहि स्थापयेति । अत्र बहस्पतेः प्रार्थना वाच्योऽथः । बहस्पतेरेव चाऽऽब्राहनाद वयं मन्बो विनियुज्यते । स्पारकमन्त्रस्योदाहरणं तु यत्च मन्धरगतेन केनापि शब्दनार्थेन वा िङ्गमूतेन सादृश्यादिसंबन्धेन या देवता स्मयते त्र तस्या देवताया आवाहनादो स मन्त्र उपयुक्तो भवति। यथा-आाप्यायस्व समेतु ते विश्वतः सोम वृष्णियम्‌ | मवा वाजस्य संगथे। (ते० से० ३ | २ । ५ ) | अनेन मन्त्रेण हि सोमवही पर्वते | कितु तत्र सोमशब्देन चन्द्रयहः स्मृतो भवति । अतश्वन्द्रावाहनादावयं मन्तो विनियुक्तो भवति । तस्य मन्त्रस्य द्ययमर्थो भाष्यकरेः प्रतिषादितः-हे सोम खमाप्वायस्व सर्वतो वर्धस्व । ते तव वृष्ण्यं वीयं विश्वतः समेतु सवतः सगच्छताम्‌ । त्वमपि वाजस्यालस्य संगथे संगमने निमित्ते भव, इति । सोभ शब्देन सन्दरस्य हणे प्राथनाऽ्ीयं तस्य संभवति वाक्याथंमृखेनेव । अव ह्शस्थदे नेवासेभवि फिित्‌ । तथा-उद्वध्यस्वाग्ने प्रतिजागृद्येनमिष पूर्त सर्सृजेथामयं च । पुनः रण्व स्वा पितरं युवानमन्वाता श्सीच्वाये तन्तुमेतम्‌ ॥ ( वै० सं° ४।५७।१३ )। अस्थार्थो माष्यकाररित्थमुक्तः-' हे अगे वमु- दबुध्यस्व । अस्मद्धिषये सावधानो भव । एनं यजमानं प्रतिजागृहि । यजमान प्रतिदिनं सावधानं जागरूके कुरु । अये च त्वै च मित्वा इष्टापूर्ते भोतस्सर्ति कर्मणी कसजेथां संपादयतम्‌ । हे यजमान लां पितरं पितृवतारकं युवानं १६- णवत्सशक्तं पुनः कृण्वन्‌ कुवनयमभिस्वाये निमित्तभूते सति । एतं तन्तुं यद्य- वाहम्‌ अन्वातांसीत्‌ अनुक्रमेण तनोतु संपादयतु › इति । अध्नेरुद्धोधन सत्र बाष्योऽ्थः । फि;द्वापनगुणेन वुधम्रहः स्मृ भवति । अतो बुधप्रहस्याऽऽ- वाहिनादावयं मन्त्रो पिनियुज्यते । उद्धोधनं 1३ बवुधग्रहस्य विरेषो धमः । बुध- प्रहो हि स्वमक्तस्वाचकादीनामिष्टसाधने सदा प्रबुद्ध एवास्ते न कदास्प्ुपे- क्षते । अवं एव तरय बुध इति नाम । तथा च वुपर्रहस्थाऽऽ्वाहनादावयं भन्त्रो विनियुज्यते । अतपर इति यन्तबोधनं तत्रत्याभ्िराब्द्‌ः सिंहो माणवक हतिवद्रीणदक्षणया बुधग्रहाथंको गृष्ेत वेदाक्याथमचेनेवेयं प्राना वध. रहस्य संमवति । भथवा-अभिशब्दो योगिकः। अद्गयतीत्यभ्नः । अङ्गल्य ९६ म. वारदेवहासिप्रणीता- पश्च (उ० सु० ४।५० ) इत्युणादिसूत्रेण चोरादिकादङ्धिधातोर्निपत्ययः। अचिर्हिं केनापि वस्तुना स्वरेबन्धे जायमाने तत्र किंविच्चहनं करोत्येव । तथे- वाये बुधग्रह इति तस्य प्ररेसा । यद्यपि रूटिर्योगप्रतिबन्धिका तथाऽपि वा- क्या प्रतिबन्धं क्थान व्यङ्खम्येऽथे । तथा च व्यङ्कन्यार्थेन बुधग्रहस्य परशेसा न निवारिता भवति । एवमिन्द्रप्रतिपादिकथा कचाऽपीन्द्तीति इन्द्र इति परमेश्चयैवाचकादिन्द्धातो रक्‌पत्ययेन साधितेनेन्दरशब्दनाभरपि प्रतिपादनं र भवति । अचेद््राग्र० (उ० सू० २।२९) इव्युणादिसूत्रेणेन्दुशब्दो रङ्परत्थयान्तो निपातितः । एवे चान्येदवतापतिपादकस्य मन्नस्य देवता- न्तरे शरुत्या विनियोगः कत इति न मन्तव्यम्‌ । प्रत्युत मन्त्राणामनयाऽपि रीत्या विनियोगो भवतीति विनियोगस्य प्रकारविशेषः परदार्शितः । यथा- शफं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी चयोरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पृषनिह रातिरस्तु । ( तै° सं० ४।१।११)। अस्याथः-हे पूषन्‌ ते तव शुकं ॒शुद्धस्वरूपमन्यत्‌ अनेकप्रकारम्‌ । उद्य- काटे रक्तवर्णं हपमन्यत्‌ मध्पाहूनकाठे धेतवर्ण हपमन्यत्‌ इत्वमनेकपरका- रत्वम्‌ । तथा ते तव यजतं पृजनमप्यन्यत्‌ अनेकप्रकारम्‌ । प्रातःकाले मित्रस्य पषंणी धत ° इत्यादिभिर्मन्वेः पूज्यसे । मध्याहूने तवासत्येनेत्यादिभिः । तथा वया निष्पादिते अहनी अपि विषुरूपे नानास्पे । अहःशष्दछनिन्यायेन रात्रिमप्युपलक्षयति । अहः प्रकाशोपेतं रातिस्तमोयुक्तेतिं नानाषपत्वम्‌ । एवं विचित्रकार्थछृदपि वं चोरिवाते । आकाश यथकल्प तद्वच्वमपि पृक्षपातराहि- पदिकरूपोऽति । मीयन्ते पदाथा यामिश्रित्तवात्तिमिस्ताश्ित्तवत्तयो मायाः । कव्यदानवाविना च स्वधाशब्देन रत्स्ननप्यसमृररक्ष्यते । हं स्वधावः अनवन्‌ विश्वा हि मायाः सर्वा अप्यन्यैयवित्तवत्तीरवासि रक्षाशे । हे पुषन्‌ इह कमणि ते तव रातिदाने मद्रा फृटवदस्तु । समीचीनं मवित्थथः। अतर पषानति संबोधनं पृष्णाततीति पृषेति योगिकार्थेन शुक्रशब्देन स्मृतस्य शकयरहस्यापि संभवति । मन्व्रार्थोऽपि तस्य प्रदीराये वर्णितो भ्रह्णामतिशयशाक्तेमच्वेन संगमनीयः। केतुं छृण्वनफपवे पो भया अपेशसे । पः.षद्धिरजायथाः ॥ ( ते० सं ७।४।२) इति मन्भेऽपे केतुशब्देन दे.तुधहः स्मृपो मवति । मन््राथ।ऽपि तश्र सामथ्योविरोपेण संगतो मवति । अयं मन्वार्थः-हे मया मनुष्या भवन्तीऽ- केतवे ध्वजरहिताय रथाय केतुं छृण्वन्‌ ध्वजं कुवेन्तु । तथा-अपेरासे सुवर्णाल- कायपरिशद्धिः। ९. काररहिताय रथाय पेशः स॒वर्णाटंकारं कृषैन्तु । तथा सति हे रथ त्वं समुषद्धि- ज्वौठासटृशेः सवणैरक्मिभिः समजायथाः संगतो जातोऽसीति । हे केतो वदी- यटृष्टिपक्षेपमत्रेण सर्वो हि रथः सुसंपल्नो भवतीति व्यङ्ग्योऽर्थः । तेन च केतुरहस्य प्रशंसा मवति । अत्र मन्त्रे यथा शुककेत्वादिशब्देः साथैकेस्वत्त- नामकदेवतास्मरणं जायते तथाऽनथकैरप्यक्षरेस्ततनामकेदेवतास्मरणमक्षरसाद- श्याज्जायते वेत्तत्रापि तादृरदेवताया आदाहनादो स मन्बो विनियोगोभ्यो भवति । ठोकेऽदीयं शीतिः प्रसिद्धैव । महाकविना काचिदासेनापि ' प्शयेतण्छड- कुन्तङावण्यम्‌ › इति केनचित्मयुक्तं यद्वाक्यं तत्रत्याद्नथकाद्‌पि ' शकृन्तडा इत्यक्षरचतुष्टयात्तनामिकाया मातुः स्मरणं भरतस्य जातामित्यर्थो वणिवः शाकु- न्तखनाटके । किंबहुना-अक्षरसादृर्यमपि सरवरेन नापेक्ष्यते । किंतु स्मर- णपयीपरं सादृश्यं वचेत्तावताऽपि तस्य॒ मन्स्य ततर विनियोगयोग्यता पराप्यते । तेन तत्र तादृशनामगतवणमाजादीनां केषांचिन्धत्यये च्युतावपि षान क्षतिः। यथा-शंनो देवीरभिष्टय आपो भवन्तु पीतये । रांयोरभिस्लवन्तु नः ( वैण आ, ४।४२ ) इति न्वस्य रानि्रहस्याऽऽवाहनादो विनियोगः। तकाय, वि- दोषः-मन््े “शंनो इत्याधाक्षरद्वयेन रकारनकारषटितत्वाच्छर्िरिति षदं स्मर्यते । तेन च पदेन तद्वाच्यस्य दानः स्मरणं मवति । मन्राथस्तु-भपो देष्यो नोऽस्माकमभिष्टये पीष्येऽभीष्टाय पानाय उ सुखंहेतवो भवन्तु । तथा नो,- स्माकं शंयोः सुखेतोस्ता आपोऽभिस्वन्तु सवतः पवहन्तु, इति । अत्र मन्वे श- नियं पाथना सूदिता भवति । अकरेदं वोध्यम्‌-राहुग्रहस्याऽऽवाहनारौ ‹ कया नथित्र आमुवदृती सदावृधः सखा । कया शचिष्ठया वृत (तै, आ, ४।४१) अयं मन्तो विनियुज्यते । मन्वाथस्तु कस्येयं का ब्रहलदेवसेबन्धिनी । ऊतीशब्दो रक्षावाची । सदावृधः सदावधमानः सखा सखिवत्पियतमः वि्रोऽयै यज्ञः नः अस्मान्‌ परति ब्रह्षदेवरृतरक्षणेन आमभृवत्‌ अभ्यागतः । स च यज्ञः प्रजाप- तिसबम्धिन्या विशेषशरक्त्या वृतो वतेते । व्रह्मद्वेन स्वायशाकषिशिषटं यज्ञ पर- ज्ञाप्य षयं रक्षिता इति यावत्‌ । अयं च वृत्तान्ता राहोकज्ञापापितु योग्यो भवति। हे राहो त्वं देयः सनत ग्रहयज्ञे हविर्भागं यरहीतु समागतोऽसि ।.किंत्वयं गज्ञो दैषिकया शक्तया युतः। अतोऽत्र तदनुगुणं समावरोति राहमहा यज्ञकर विज्ञा- प्यते । तथा च मन्वगतेन रब्देनार्थेन वा साद्या द..वन्धेन केनापि. प्रकारा- न्तरेण वा स्मृताया देवताया आवाहनादो स मन्तो विनियुको मवति । मन्ा- १३ ९८ म. वासुदेवहालिप्रणीता~ त्पतीयमनः प्रार्थनापदीसादिखू्यस्तातयाथंः शक्त्या टठक्षणया व्यञ्चमया वा स्मृतेदेवतां सबध्नासयेवेति योध्यम्‌ । यथा चािर्मृधा दिवः ककुत्‌ पतिः पथि व्या अयम्‌ । अपां रेताश्सि जिन्वति ति. स. ४।४।४)। अस्य मन्त्रस्य माष्य- करैः कतोऽयम्थः-“ अयम्मरादित्यह्पेण दिवः दुरोकस्य ककुत्‌ उच्छ्रितः मधा रिरःस्थानीयः । पथिव्याः १तिः | दाहपाका्कारितवेन पाटकोऽप्ययम्‌ । फिंचपां रेतांसि उदककायाणि स्थावरजङ्खगमशरीराणि जाठराप्निक्पेण ज- न्वति प्रीणयति › इति । अव्र च दटोकमृधंतवेन, परथिवीपादकतवेन, ररीर- पोषकत्वेन चाभनः स्तुतिदश्यते । भोमोऽपि ध्रटोकमूर्धां भवति । सृयौदप्युच्छ्ि- तत्वात्‌ । परथिव्याः पाटकश्च भवति । परथिवीपृत्रतात्‌ । ग्रहाणां सामथ्यविशे- पेण दारीरपोषकत्वमपि तत्र सेभवति । अत्र॒ च मन्त्रे प्रथिवीपाकतवेनाग्रेः परसा क्रियमाणा दृश्यते । पथिवीसंबन्धेन च तत्पु भोभग्रहः स्मृतो भवति । अथात्ेद्मृच्यते । मन्व विशेषस्य देवताविरेषे यो विनियोगो दृश्यते तस्येय- मुपपत्तिः पद्‌ शीता । कंतीदशः पकारः श्त्या कृतः स्वीकृतः । तत्तत्कमणि विनिवुकैरमनरेवा व्याथावेधयेव तत्तदु्थपकारानं सर्वत्र वत्तुतोभक्षितम्‌ । तथा सर्व॑ न दृश्यते । तत्र को हेतुरिति चेत्‌-उच्यते । प्रत्यक्षव्यवहारापेक्षया परोक्षन्यवहारो देषेभ्योऽधकं स्वदते । अतस्तथा विनियोग उक्तः । देवानां परोक्षपरियत्वं च॒" परोक्षमिया इव हि देवाः › (तै. ब्रा. २।३।११) इति श्र- विव स्पष्टमुक्तम्‌ । घत्र हि जगत्कारणीमूतः प्रमाता दशहोतुनामकमन्त्राभिमानि- देवतानां शरीराणि सष्ट्वा तानि जीवात्मना सेपद्येयापिति विचारय, आलनास- नित्यनेकवारमाहूतवान्‌ । दृश्शमे चाऽऽहूवानि स जीवातमा हकारं ददो । अतस्त नुरोधेन तस्य दशहूतः, इत्यन्वर्थं नाम॒सेपनम्‌ । तच्च नाम प्रत्यक्षम्‌ । अतस्तत्र नाम्नि वर्णव्यत्ययेन ‹ दृशहोतृ ” इति परोक्षेण नाम्ना तमाहूतवन्तः । तस्महिषानां परोक्षपमियतवं सिथ्णतीति श्रत्येव स्पषटमाभिहितम्‌ । एवं कथित्सपतम आहृवाने हकारं ददौ । कथिते, कथितश्वमे, कथिच्चतर्थ, तेषां सर्वेषामपि कमेण सृप्रहोत्‌, षडढोत्‌, पशचहोतृ, चतुहोत्‌, इत्येते परोक्ेनांमभिरेव व्यवहारस्त- बा्भिहितः । तथा च श्रतो भयान्‌ देषव्यवहारः कथितः। तत्र च परोकषवृत्तयोाऽ- तिषरोक्षवृत्तयश्च शब्दा बहव उपलभ्यन्ते येषामथावबोधाय निषण्टुप्रकरणमार- ग्धम्‌ । तत्र॒ निरुकदीकायां दर्गाचार्थैरित्थममिहितम्‌-त्रिविधा हि शब्द्‌ न्यषस्था । परत्क्षषु्यः परोक्षवृतयोऽतिपरोक्षवृत्तयभेति तविधाः रब्डाः | कायपरिशुदिः । ९९ तत्रोतकटकरियाः पत्यक्षवृत्तयः। अन्तरटीनक्रियाः परोक्षवृत्तयः। अतिपरोक्षवृत्तिषु शब्देषवेष निवे चनाभ्युपायः । तस्मातरोक्षवृत्तितामापाद्य परतयक्षवृत्तिना शब्देन निव॑- तव्याः यथा निषण्टव इत्यतिपरोक्षवुत्तिः । निगन्तव इति परोक्षवृत्तिः। निगमधि- तार इति परत्यक्षवृत्तिः । निगमयितारः भ्रत्यथंज्ञापयितारः । यस्मालिगमयितार एते शब्दा अतो निगन्तव हृति । तत एव च निषण्टव इत्युच्यन्त इति । तस्महिवानां परोक्षप्रियतवं सिद्धम्‌ । परोक्षपरियत्वदिव च सर्वशिन साद्श्या- भावेऽपि स्मरणपयोप्रसादृश्यमात्रेण यन्मन््स्थदृक्षरसमुदायानामस्मरणद्रारा था देवता स्मृता भवति सा देवता तव मन्त्रे संनिधत्त इति बोध्यम्‌ । एर च करमेपरतिपादकभरुतिषु य अक्षिपस्ति निरस्ता वेदितव्याः । भ्रत्थमिपाया- नाकृटनमृरत्वात्तेषाम्‌ । अरुमनया प्रसक्तानुप्रसक्त्या । प्रृतमनुसरामः । तदेवै॒श्रत्या नराणामनेकविधानां कायपरिशुदधयेऽनेके मार्गाः प्रतिपादिताः । यसेयो रोचते सतेन स्वीकतंम्यः | तेनेव च मार्गेण तस्य कायपरिश- दि्थ॑थाधिकारं सत्वरं शनेरवा भवेदेवेदिति बोध्यम्‌ । नन्वातमविन्नानोपदेशाधिकारसंपत्तये कायपरिरुद्धिरेक्षिता किट । अधि- कारसंपतिश्च मनस एव । तथा च केवटमनःशाद्धधेवाटम्‌ । तथा चत्र कारणदेहस्य स्थखदेहस्य च शुद्धिः किमथा । तथेन्दियद्शकं पाणपश्चकं मनो वृद्धिशेत्येवं सपद शात्मके रिङ्गदेहे मनोव्यत्िरिक्तानां षोडशपदार्थानां शद्धः किमर्थोति चेत्‌-सत्यम्‌ । यद्यपि वित्तददधिम्रेणाधिकारसंपत्तिः स्यात्तथाऽपि तादृशी वित्तस्य शुद्धिरेव कायपरिशद्धश्चधीना । तष केषां- चिच्छरुद्धिधित्तरुद्धेरुत्पत्तिमेव साधयति । केषांचिच्छुदिस्तु चित्तशुद्धः स्थिर- ताये समृपयुज्यते । तथा केषांचिच्छदधिथित्तद्ुद्धेः कार्यसाधनाय सहायतां परतिपद्यते । तथा हि-खिङ्कदेहे तावन्मनोव्यतिरिकतः षोडरगणः । तत्र ज्ञानेन्दरियाणां दद्धिनाम दोषराहित्यम्‌ । दोषश्च तेषां विषयसक्तिः | तेषु ष विषया्धीनेषु तैरारृष्टं मनः कथंकारं तत्मातिकृस्येन कामं हातुं शक्नुयात्‌ । नन्विन्दिाणां प्रवतैकं निवर्तकं वा चित्तमेव । तथा च चित्तेनापेरिवाना- मिन्दरियाणां कथं विष्येराकर्षणमिति वेन । चित्तेनापेरितानामपीन्िाणां पु- संस्कारवरोन विषयसंनिधनि विषयेराकर्षणसंमवात्‌ । इयांस्तु विशेषः । स - काममनसां कामानुगुणमनोव॒त्तिपुवंकं विषयसंबन्धः । अकाममनसां च विष- यरसवन्धपू्वंकं कामानुगुणा मनोवृत्तिरिति । न वेन्दियार्णां मनसधेत्युमयोः काम- १११ म. षासुदेवद्ान्िप्रणीता- ॐ, क, (षि राहित्मेऽपि विषयसंनिधनि पूव॑सेस्कारवदेनेन्दियाणां विषयेराकर्षणं पृवेव- स्मादिति वाच्यम्‌ । वेषम्यात्‌ । विषयेहि संनिहिेरषीन्दरियगतकाममव- टम्येवेन्दियाण्यारृष्यन्ते । शन्द्रियेस्त स्वगतकाममवलम्ब्येव मन आङ- ध्यते । मनसः सकामत्वे तु सोऽपि काम इृद्द्ियर्ते मन आकषण उप्‌- युञ्यत ह्यन्यत्‌ । तथा कर्मेन्द्रियाणां प्राणानां च दरुद्धिरप्यपेक्षितेव । कर्मन्द पाणां च प्राणाधीनत्वेन तेषां शद्धिरमि प्राणशुद्धवधीनेव । शदिभ दोषनिर्यातनम्‌ । दोषश्च प्राणादिवायुनां शरीरे योग्यसंचखनाभावः । तेन च कर्मन्दियाणि स्वस्वकार्य कर्तु न प्रभवन्ति । तथा सति शृद्धमपि चित्तं विचारं कर्त नोत्सहते । अधिकारपाप्तयनन्तरं जायमान उपदेश आत्मवि- बारे पर्यवस्यति । तथा च प्राणानां कर्मन्दियाणां च इद्धचमावे जायमानो - प्यात्मविज्चानोपदेशः स्वसिमिनेव दीनः स्थान तु फलोन्मुखो भवेत्‌ | तथा बुद्धेरपि दद्धिरपेक्षितष । बुद्धिरेव हि मनसः कार्ये पर्णतां संपादयति । मनो विमशह्पं स्याद्बुद्धिः स्यानिश्वयासिका (प्०द्‌० १।२०) इत्युक्तेः । न संकल्पमात्रेण कस्यापि कार्यस्य सिद्धिभेवति । कितु निश्चये सत्येव प्रवृतिर्वां निवृ्तिवां जायमाना दृश्यते । तथा च यद्यालज्ञानोपदेशानन्तरं विचरे संपवृत्तेऽपि निश्चयो न भवेत्तां जायमानोऽप्युपदेशो नैष्फल्यमापयेत । किंच मनोवृद्धयोः संबन्धदाढर्यान्मनः गुद्धे बद्धिरदुद्धा, विपर्ययेण वा मनोऽ- वद्धे बुधिः दुद्धेति फत्पद्वयमपि नेव संभवति । एवं रिङ्कदेहषटकानां सर्वषां शद्धिरेक्षिता न तु केवरं मनोमात्रस्य गुद्धया निर्वाहो भवतीत्युक्तम्‌ । तथा स्थर्देह्य कारणदेहस्य च शुद्धिरप्यपेक्षितवे । ततर स्थूरदेहः पश्चीरूतप्च- महामृतात्मकः । तस्य शद्धिश्च दोषराहित्यम्‌ । स्थ॒ख्देहे दोषश्च तत्न वातापित्त- कफानां यावता प्रमाणेनावस्थितिरपेक्ष्यते तद्पेक्षया तेषां न्यूनताऽऽधिक्यं वा दोषः । दोषे च सति तत्रावस्थितानां तद्धीनस्थितीनां ज्ञनेन्दियाणां प्राणानां च स्वस्वकायजनने यथोचिता प्रवात्तिनं स्याति तत्ताहाय्यं मनसो न स्यात्‌ । स्यादेतत्‌ । स्थ॒खदेहस्य या शुद्धिस्तदपेक्षा स्यानाम चित्तशुद्धेः। परतु कारणदेहस्य या ॒दद्धिस्तदपेक्षा सृतरां वित्तशुद्धेनं संभवति । जगन्मूदभरतं नक्लविषयकं यदज्ञानं तदपो हि कारणदेहः । तस्य दोषश्च तस्य याथातथ्येन जायमानस्य ज्ञानस्यामाये इति प्राक्परदुरितमेव । ' इदमज्ञानम्‌ ' इत्येवम- ज्ञानत्वेन यन्यूलमृताज्ञानविषयकं ज्ञानं तस्याभाव इति यावत्‌ । ताद्रन्ञाना कायपरिश्चुदिः । १०५ भविह्पस्य दोषस्य निरासेन हि कारणदेहस्य रुदधि्ाच्या । तादृशदोषनिरासश् मूखमूताज्ञानस्य यदधिष्ठानं तस्य साक्षात्करिण भवेत्‌ किल । , तु मूटमूताज्ञानस्याधिष्ठाने त्रह्ेवेति तत्साक्षाकरि सति मुरभूताज्ञानं विन मिति तदानीं कारणदरेहस्यास्तित्वमेव नास्ति कृतस्तच्छुद्धिः कृतस्तरां तदपेक्षा । तथा तदुनीमज्ञानमृलकः सवं एव परपश्चो विद्यं यात ईति चित्तमपि नष्ट- मेव । दुरे तच्छृद्धिः । दूरतरे च तस्याः शद्धेरन्यपिक्ेति । अबरोच्यते । ब्रह्मविषयकाज्ञाने ब्रह्मज्ञानेन विनष्टे कारणदेहो विनष्ट एव भव. तीति सत्यमेव । किंतु ब्रह्मज्ञानं दिविधं-परोक्षं पत्यक्षं च । ततर प्रत्यक्षज्ञानेना- ज्ञानं नश्येत्‌ । न हि रज्जु प्रत्यक्षां ज्ञातवतः सपपरतीतिभेवति । एतार्वास्तु तग्र विशेषः । रण्जुपत्क्षे ज्ञतुजञेयज्ञानर्पा तिपुटी मास्ते । त्रहञप्र्यषे सर्वथा मेदाभावेन तिपुटयपि न भासते । प्रातिभासिकपदाथज्ञानामावस्तुमयत समानः । परोक्षज्ञानेन वु नाज्ञानस्य विनाशः। कितु क्षयोन्मुखत्वम्‌ । एतावती याच तत्राज्ञानरूपस्य कारणदेहस्य ददिः सा तत्र वित्तरद्धेरपेक्षिता । कारणंदेहस्याशुद्धत्वे तत्परिणाममूतस्य वित्तस्य शुद्धिरेव नोदयमासदियेत्‌ । कारणदेहस्य क्षयोन्मुखतवे सत्येव हि तत्रिणाममृते चित्ते कामः रिथिरसंचारः स्यालान्यथा । तथा. च तदानी वित्तशुदेः कारणदेहरुद्ध यपेक्षोपपद्यत एव । तद्वस्थमुमुकषदृष्टया सर्वस्यास्य प्रपञ्चस्य पुरतः प्रतीयमानत्वात्‌ अत्रेदं बोध्यम्‌ । यथा नायं सपं इत्याप्तोपदेरेन निश्चितायामपि रज्जौ याक- च्चक्षुदाषस्तावत्सपंः प्रतीयत एव । रितु तत्रायं प्रातिभासिक इति बुद्धिसच्वा- तज्जन्यो भयकम्पो निर्वपति । तदानीं तस्य सप॑स्य मार्जतवीजवत्का्थकारि- त्वामावात्‌ । एतादृश्येव जीवन्पुक्तावस्था । यदि तु नायं सपं इति केनधिद्राक्य उच्चारिते भरोतुस्तत्र वाक्ये नपूर्णो विश्वासो नापि च सृतरामविश्वासस्ताह तस्यामवस्थितौ नेश्रदेषेण दृश्यमानात्सर्पद्धयं कम्पश्वोतदत एष । विश्वस्त- वाक्याच्यथा भयं कम्पश्च नोवद्यते तथा तस्यामवस्थायां भयकम्पादिकं नास्ये- वेति वक्तुमशक्थम्‌ । संदरयाद्पि तादशकायोतात्तजननात्‌ । तादृशी च या मुमृक्षोरवस्थाऽऽतार्जञानेपदेशत्मा कन्थधिकारसेपततिस्तस्यामवस्थितो या वित्तशदिस्तया कारणदेहश्ुद्धिरपक्ष्यत एव । यावती च तदानीं कारणदेहस्य दाद्धिस्तावत्येवापेकष्यत इति न कधिदोषः। तदेवं चित्तमान गृद्धचा न कार्यसिद्धिः कितु कायषरिडुद्धिरेक्ष्यत इति परदाश्षतम्‌ । १०२ भ. षासुदेवक्षाक्षिप्रणीता- अतरद्‌ बोध्यम्‌ । कायपरिशुदधिश्चेयं धार्पिकस्येव मवति । धार्मिक- ठक्षणं तु- देवतागोद्विजादीनां परिचयादिकमंस्‌ । व्यापारयति यः कायं स धार्मिक इति स्मृतः ॥ देवतादिपरशसायां स्वाध्यायाध्ययने जपे । व्यापारयति यो वाचं स धार्मिक इति स्मतः ॥ संभ्योपासनहोमादिषिधयो नेव बन्धनम्‌ । किंतवनुयरह त्येवं मतिरस्य स धार्पिकः ॥ इति । एतच्च धार्थिकस्य न पएथग्ठक्षणत्रयं मन्तम्यम्‌ । #िंतु समुचित्येकमेेदं भार्मिकटक्षणं बोध्यम्‌ । तदुक्तममियुक्तः- कायेन वाचा मनसा चेव योऽहर्निरं नरः । धर्मप्रवणतामेति स धार्मिक इतीयते ॥ इति । ननु संभ्यादिविधीनामनुग्रहतवेन ज्ञानं धार्मिकलक्षणे प्रतिपादितम्‌ । कितु तेभ्यस्तादृशीं बुद्धिमीश्वर एव ददाति । न देवा दण्डमादाय रक्षन्ति प्रशुषखवत्‌। यं हि रक्षितुमिच्छनिति बुद्धचा संयोजयन्ति तम्‌ ॥ इत्युक्तेः । न चेश्वरश्च सवंसाधारणस्तादृभां वुद्धिं कुतः सर्वेभ्यो न ददातीति वाच्यम्‌ । यतः साधारणोऽपि दोषशन्योऽपि चेश्वरः कर्मायत्त एव तादृश- बुदधिपरदनि प्रभवति । तादृशं कमं च दवतादीनां परिचयादिषु कायवाग््यापारा- दिकं बोध्यम्‌ । नच वाद्ृशव्यापारानुगृणाऽपि बुद्धिः परमश्वरपदततेव । तथा च तत्र कीटराकर्मायत्तत्वं परमेश्वरस्येति वाच्यम्‌ । ततर तत्पृवंतनकर्माय- तत्वात्‌ । संसारस्यानादित्वमव्र पर्यन्तिकः समाधिर्वोध्यः । अथ कायपरिदादो जातायां कार्यसिद्धिः कया विधया भवति तदुच्यत । सर्वां हि जन्तुः सखार्थं दुःखनिवृत्त्यर्थं च प्रयतत इति प्रसिद्धमेव । यथर॒वैकस्मदेव विषया्सृखं दुःखं च प्राप्यते तश्र प्राणिनां प्रवृत्तिवां भवति निव॒त्तिर्वा । तत्रायं संसारासक्तानां पराणिनां कमः- वस्तुनीहे सुखसाधनवुदिदुःखसाधनमां निसर्गतः । बाधते खदु समामवरां वा नोकटापिति सुखाधिनां कमः ॥ का पपरिशयुद्धिः । १०९ धद्रस्तु सुखसाधनं तदेव दुःखसाधनं वचेत्तदुस्तु सुखसाधनतवादृप्राष्ष- मथवा दुःखसाधनत्वाच्याञ्यमिति विचरे यदि तत्र सुखपिक्षया दुःखं न्यनमथवा सुखेन समं प्रतीतं भवेत्तां तत्र दुःखसाधनमतेवीधो भवति । अतस्तत्र निधु- तिनं भवाति कंतु पद्‌ प्रहणे परवेत्तिरेव मवति । वस्तुतस्तु- समत्वमवरत्वं वा यत्रापि ज्ञाते नरैः । तत्रापि वस्तुतोऽरत्भव दुःखभारोऽतिदुःसहः ॥ इत्युक्तरीत्या पायः सवत्र सृखपिक्षया दुःखमधिकमवेति बोध्यम्‌ । ननु सृखा- पेक्षया दुःखं न्य॒नं प्रतीते चेदस्तु नाम तत्र दुःखसाधनमतेबोधात्सुखा्थां पवृत्तिः । सखदुःखयोः साभ्ये प्रपीत तु कदावित्सुखाथां प्रवृत्तिः -कदाचिदूदुःख- निवृत्यथां निवृत्तिरिति द्र प्रवृत्तिरेव कथमुच्यत इति चेन । संशये निश्वायिका हि बद्धः । सा च मलिना कामपरवशा । कामश्च स्वपति- कृटतया वस्तुपो दुःखसाधनतां निह्नुते । तथा च तादकामसंयुक्ता बुबि- प्र्तवेमैव निश्वयमातनुते । किंच यत्रापि सुखपिक्षया वस्तुतोऽधिकं दुतं तत्रापि कामो यथासंभवं दुःखस्याऽऽपिक्यमपहूनुत्य सुखेन साम्यं न्यूनतां षा प्रद ैयन्‌ दुःखस्षाधनमतेर्वाधमेव साधयति । यत्र तु सुखदुःखयोषहदन्तरं सृं स्वल्पतरं दुःखं च महत्तरं मत्युसमं तत्र दुःखस्याऽऽधिक्यमपद्वोतुमशक्नुवन्गत्या क मस्त तुष्णीमास्ते । यथा- नाने विषेण भंपक्तं क्षुधार्तोऽपि जिषत्सति । चित्त ताटरो महदन्तरेऽपि कामः प्ाणिनमन्धं कर्तु प्रभवति । तत्र च स प्राणी सुखटोटपः सन्‌ कामान्धतया भावि दृःखमपश्यन्‌ तक्र प्रवतैत एव । तवुक्तम्‌- कामान्धः किं न कुर्वीति यताण्डुः काममोहितः । जानन्नपि सवकं मत्युं माद्श्चा साकमरीरमत्‌ ॥ इति । भाविनो दःखस्य महत्तरतयेऽपि निशितवेऽप्येहिकवेऽपि वेवं कामस्य स्वाराज्यं किमुत भाविनो दुःखस्य स्वत्पत्वे संदिग्धत्वे जन्मान्तरगवतवे ¶ । तश्र महत्तरमपि दुःखं जन्मान्तरगतं चेत्तत्र व्यवधायकं परणकारषटिवं भयांसं काठं परस्त्य ससहाय शव काटस्तत्र तज्जन्मान्तरगतं दुःखं निहनृ्ये- हिकसुखाथं परवत॑यति । प्रायस्तादरो विषये यथच्छं कामो नरीनर्वि । केषं बप्वगुणोकषँं सते वास्य कामस्य पथत्नो निष्फडो भवति । बदुकष्‌- १:०४ म. वासृुदेवह्ञालिप्रणीता- परामूतो भवेत्कामः सत्वोत्कर्षण नान्यतः रजोगुणः सहायः स्यादृविरोधी तमोगुणः ॥ इति । स॒त्वोत्कर्षश्च कायपरिगुद्धाववश्यंभावीति तत्र कामोऽकिचित्करो भवति । तथा चाऽऽमविज्ञानोप्देराधिकारः संपद्यते । सति वचेवमधिकारसंपत्तौ नित्यस्य स्वरूपयोग्यते फटावश्यंमावनियमाद्यदा कदावित्तस्योपदेष्टाचाय॑संनिधानं स्यदे- वेति तेनोप्देदो छते सति साक्षादासस्तायुज्यमुपेतीति सिद्धम्‌ । समर्यं गोरीरमणे भक्तयेतं म्रन्थमाद्रात्‌ । श्रीवासुदेवो जनुषः साफत्यं रब्धुमीहते ॥ इति श्रीमन्महामहोपाध्यायाम्यंकरोपाहवासुदेवशाक्षषिराविता कायपरिदुदधः समापा ॥ कायपरिशदधावुदधृतानां श्रुत्यादीनां वणांनुक्रमेण सुचीपत्रमू । व रत्यादयः । पृष्ठम्‌ । श्रुत्यादयः । पृष्ठम्‌ । अ अप्रापकामः = ,,, ,,, ८८ अइउण्‌ १३ अप्रापे शाल्च ,.. ,.. १४ अिमूा ९८ ¦ अप्रामाण्ये ९ अङ्घेनयप्‌ ९५ अभिनिवेहा ३८ अजातप्राय ८८ अपीग्यसम २३ अतस्तान्कम ८६ | अये दरि ३६ अतिस्नेहः ५४ अरे दरार ७२ अतृणे पतितो ८८ . अवचनेनेव १ अत्र प्रशन ८७ | अवशिष्टं पि ४४ अथ चेत्वपि ५८ अविज्ञाते =+ 9 ंथ तस्य भयं ४० अवद्यात ६ अधमामनुजां ८४ अशक्तानि १० अधुना निश्च २६ अशब्दुमस ,, ११ अधुनोप ६६ अशरब्दुमस ४१ अध्याहारस्ु ७१ अशुद्धं केम ८९ अनुकूटस्त ३१ असम वसं १५ अनुमूतेरा २९ असव्ये वं ३९ अनुभूते २९ अक्षित दीप ,. ८२ अन्तः प्रविष्ट ,. ४४. अहं ते स्व॑ , ६१ अन्धकारोऽपि ३५ अहं ला सवं ४८ अन्धगज ११ अहंलासवं ,.. ६५ अन्वयव्यति ३१. भा. अपत्यं पष ३९ आग्रहाकरान्त ८१ अपहतपाप्मा ४१ आप्रहीनि ८३ अपार रेतारसि ९८ | आग्रह बत ८३ श्रुत्यादयः । आचार्यादेव आलमनात्र आलन्येवा आघावा अरे आत्मा वा इद्‌ आता वा हद्‌ आसावा हृद्‌ आदित्यो युप आदो विवार अपिक्षिक्येव प्यायस्व आरोग्यश्चाच्च आरोव चान्तः आशेव दुःख आश्रयेक्ये आसस्येन आसत्येन इतरस्याप्येव इदं सवं §दं सरव द सर्व इदं स्व इदं सरव इदानीं गत इदानीं तत हदानीमसि शन्दियेभ्यः ९ पृष्ठम्‌ 1 [२] ९४५ इमं श्रुतेः ९८ ४६ ईशस्य दुम १ | उचितायाप्य २० | उत्कषणं म २० | उत्तमः परुषः ८२ | उत्तमा मन्‌ २.३ | उत्यापकत्ब ८६ | उत्थापको य ९५ | उद्विष्टा्थस्य उटचुध्यस्वा उषदकष्यन्ति उपदेक्ष्यन्ति उक्षदक्ष्यन्ति उषदेकष्यन्ति उषपततो उपभुज्यते कजेन्द्राश्र करतो भाय एकं सुधित्स एक्‌ इन्द्रस एक एव प "^ =^ €» जट श्रुत्याद्यः। 9 इ्वदेराः रतः उषायाः शिक्ष उभयतस्वाशा [ ६ | रत्यादयः | पृष्ठम्‌ । श्रुत्यादयः। पृष्ठम्‌ । एक एवाग्र ,.. ... १ कामकार ... „~ ८६ एक एवाग्र ,.. ,.. १ कामोष्शम „.. ,,, ८७ एकं एवाग्र .., „~ २ कम्रीबीनं ... ,.. ९० एकमेवाहि ,,, ,.. ३८ कर्णध्दोष ,.. ,., १ एकमेवा ,., ,.. ३८ कयिन वाचा ... ,.. १०२ एतदेकपर ,.. ... ३७ | कायेभिवयेव „.. ... 3 एवमुक्त्वा ~ ... ६६ [किंचिदप्यत्र ... ... ६१ एवमुक्ता ,.. ,., ७९ कितुका्यैम ,., ,.. ८८ एवं विष्णुप्‌ ... ... २४ [कितु पाण्ट ... ... ८६ ए्षाह्यावायं ... ... ३६ |कितुमकष्षा ... ,.. ८६ एषोऽणुरासा ,,, ... ११ | किंनर ४ + 4०९ ष. किंत्वसमाव ... ... ५१ एनद्या गाहप ,., ,.. ९३ कितवसभाव ,., ,,, ८८ क, कुर्वता कृष्म = ,., ,,, ७१ कृथन ज्ञेयं ,.. ,.. ६१ कर कर्माणि ०० ०.» ७६ कृथ भीष्म क अ. 9/9 कर्मक ~ .-„ ५७६ कथ भीष्म 4 1 + कूटस्थीऽन्त ल २ कथा तक्ववु ,.. ,., २३ कतुंरृण्व 7 =. 46 केया नश्चित्र ,.., ,., ९७ केवलाद्च > ~+ -2&र क्या श्वि ... ... ९७ केवटेनानु ... ... ८२ क्मेणेव हि ,,, ,.. ७८ क्षणं क्रीडन्ति ... ,.. ३४ कर्मणवहि ,., ... ७९ क्षरःसर्वाणि ... ,.. २१ कटो दुब्धा ... .., ३४ कुद्रकमादो ... ... ८६ काचावृतप्र क, ० २/४ = ४ 8 काम एष 7 0 ण. काम एष ,., ,,, ८९ गायत्रीतवं ,.५, ,.. ९४ कामस्तत् ... ... ८८ मीर्वि दीपा 9४. + - कबन्धः किन ,.+ ,., १०३ गृहीताथा ४. [ ४ भ्रुत्यादथः। पृष्ठम्‌ । श्रुत्यादयः । ध. तत्र को मोहः घट्मीप्स॒ ,.. ,.. ४५ त्वमसि घनच्छनद ,,. ... १६ तत्वमसि घनच्छनम ,.. ... १६ तत्वमसि च्‌, तच्वमिं वान्व उ्योतिः ,.. ... ९ | त्वमति छ. | तत्वमसि छान्दोग्यशरुति ... ,.+ ९३ | तत्वमसि ज. तवमसि जटरान्तः ,,, ,,, ८६ | त्वमसि जानन्नपि ,,, ,,. १०३ तत्वमसि जीव ईशा ,.. ,.. २७ तत्वमसि जीव ईशो ,.. .. ६ तच्स्यनि ज्ानतोऽ्तान ... ,.. ६९ तत्संशय ्नानादेव तु ,,, ,., ४४ तथा तत्रस्था ज्ञानदिव तु .., ... ८० तथा वृत्ति ज्ञानी त्वामिव ,.,, ,.. ८७ तथा स्वगा ज्योतिष्टोमेन ... ... ७८ | तदूषिगम ग्योतिष्टमेन ,., ... ८७ | तदुपिगम त. तदथं कमे तञिन्तने ,,, ,,. ३७ तदर्थं क्म तज्ज्ञेयं वै ,,, ,.. ३३ वदथंस्य ततं एव प .,. ... ९० तद्रकामन्‌ ततः प्रणम्य ... ,* ६६ तदेव ब्र त्राणाः „~ „^ ९४ तदेवोषध ततःस्याल ,.. ,.. २३ तवेक्षत वतः स्वधमे ... ... ५८ । द्वदेव हत्कायपरि ,., ,,„ ४७ | तद्यदि रत्यादयः । तमेवं विद्रान्‌ तमेवं विद्वान्‌ तमो रजः तस्मात्ण तस्मादयुध्य तस्य कतर तस्य कतार तादातिकीं तुणबीजं तृतः स्वाद्र ते कायशुदि तेषां सततं ते स्वस त्यक्तवेमां विविधाहि दृदामि बृद्धि ददामि बुद्धि ददामि बुद्धि द्दामि बदि दृहामस्व दःखहाना दूषयन्ति टृश्यन्त एव देवता गो देवतादि दवता स्यात्‌ देहिनोऽस्मन्‌ दैवी संपद [५] पृष्ठम्‌ । ४४ ८ ० 4 ६५ \9 श्रुत्यादयः । पृष्ठम्‌ । दृ्टव्यः भरो ३९ द्रष्टव्यः श्रो ४० दराविमो २१ दा सुपणा १० दरा सपण १० दरेतिनां तु (स २३ ध्‌, धर्मप्रवण १०३ धाता यथा ६ धातुदोषः ७८ धातुसाम्य ¢ ध्याता बहा ... १ न. न कश्चिदपि ८६ न कस्य तत्य ८६ न फेनापि ८६ न चक्षुषा ४१ नजातु कामः ८५ न जतुकामः ... ... <६ न जातु कामः कामानामला... ८६ न जिघत्सति ३३ न जिषत्सात ८७ न तथा कट्‌ ८ \७9 न तस्मात्कल ३८ नत्वेवाहं ३४ नविवाहं ३६ नत्वेवाहं ,,. ७३ नदेवादृण्ड ,,, ,,, ५०२ श्रुत्थादयः । न प्वान्तस्थ नं म्रा किष नं परदारा न ¶रदारा न्‌ मस्मदेषः नष्टो मोहः नष्टो मोहः न सनासं न सुरांषिवि न सुराविक्र नान्नं विषेण नान्यः पन्था नान्यः पन्था नान्पः पन्था नापराध नाषराध नायभातसा नित्यं स पुर नित्यस्य स्वरू नित्यानित्यत्व नि्वानित्पवि नियतं कृरु निरञ्जनः निभैश्सयन्‌ निषेधकतवं न॒नै शिथिल नें नाना नेह नाना [ ६ | पृष्ठम्‌ । श्रत्यादथः। ४५ नह नाना ९० नह्‌ नाना ८५ नेवं चित्रस्थ ९१ नेव तस्मा ८६ नेव मूर्ते ५८ । नेव यजञोप ५३। २० प्रक्षपातर ९१. पञ्जर स्थाप्य ९१ | परथमप् , १०३ परामृती ७ परित्यज्य ५९५ ^गेट्श्रिया ८ ० । पू्येतच्छक्‌ ६९ । पापमेवाऽ्र ६९ पितेव पुव १९ | पीना देवदत्तः | 0 <> ,पुत्रावियोग ` १०४ पुनः रण्व ® ¢ # ३२ पुरुषान ३३ पएवासिद ७६ पोतरप्रमति * | न ^~ ४९ प्ररृ्पेव वि ६९ प्क्षानाद्धि ३८ परक्षाखनाद्धि ८६ प्रजहाति य ३१ प्रवानषिष्य ३८ | प्रमाणमूतैः पृष्ठम्‌ । श्रुत्यादयः । प्रयलनः क्रि प्रयोगसम परविश्य हि प्राणिन रक्ष पातः सदैव प्रादुभावः कर प्रेक्षावन्तः धिऽ भ परापे तु षोडशे फटप्रापषि फलप्राप्या बहु स्यांप्र बाधते खदु बाधते खष् वीजमुत्था बुद्धिमन्दो बुद्धियुक्तो बुद्ध्या युक्तो बुमाक्षितोऽपि बहस्पते ब्क्ष वेद्‌ न भक्तेमाने भक्तिमान्य भवावाज भूय एवाभि भोगेन फरि | ७ पृष्ठम्‌ । | ५१9 [९ (१) $ < 6४ द) द) ^~ ८७8 ९१ © ५१ | श्रुत्यादयः । म. मदुक्तिमेकां मध्यस्थसं मनसस्तु मनो विमशे मनोहिदि मन्त्रमय्या मन्दं प्रवतं मन्दं प्रवते मन्मना भव मन्मना भव मन्पना भव्‌ ® ® ® मन्मना भव महतः प्र महारनो महाशनो महासा पा कमंफट मात्रासर्शां धि मामेकं शर ममेवेष्यापी ममिवेष्याि मामेष्यसि 1 ममिवेष्यसि यु मायामात्र मायामात्र श मायामात्र ६ माधिकार्ना 1 श्रुत्यादयः । मा दचः सप मां हि पथं मां हि पा्थंग्य मित्रस्य चष मुक्तानामपि मुखं स्याति ुमृक्षवो मृक्षा चेति मुकोऽस्मीति मृषान चके = ^ कन्न ५। थ आत्मनि य आत्मनि य आमनि य आलान यजमान यज्जिहास यज्ञाथत्क यतः प्रवृत्ति यतमाना दुः यतस्तत्रा यतो वाचो यतो वाचो यतो वाचो यतो वाचो यतो बाचो यतो वाचो [ ८ ] भ्रत्यादयः। यतो वाचो यलेनाङ्कूरि त्र मागांअ यथाऽपरो यथापां यथा चिन्तामणि ..., यथा निरि यथा मुञ्चा यथा मूर्खो यथा यस्य थथा सुखस्य यद्पत्य यदा लेषैष यदि दुष्ट यदि मुख्य यदुपाधे यहीद्यं यद्धतयों यद्यदुषटं यद्यप्येते यद्दनोद्‌ यद्रचाऽनभ्यु पदाचाऽनम्यु यद्राचाऽनभ्यु यन्मनसा यन्मनसा यन्मनसा यन्मनसा श्रुत्यादयः । न्मनसा यस्तु प्रवर्ष यस्तु पवर यस्मिन्स यस्यामतं स्याऽऽमा स्याऽऽमा यस्याऽऽसा थस्य पृथिवी यस्य पर्थिवी यस्य प्राप्तो यावद्‌ शुद्धः युक्ति समी येषा कुमा यौऽर्थोऽनुक्तो योगस्थः कृरु योगस्थः कुर योगस्थः कुरु यो मद्भक्तः थो मे भक्तः यो विज्ननि यो विज्ञाने थो विन्ञाने यहिनम्यं य हि रक्षित 1 [ ९] पृष्ठम्‌ । १ ५३ ८ € ४२ ४५ २४ २५ २५ २४ २५ ४४ "२९ ८६ ६ द्‌ ३८ ३८ ५६ ५८ ५११9 श्रुत्यादयः । पम्‌ । र. | रजोगुणः स १०४ रीतिः साञ्भयु ८३ रोगनाशक ,,, ,,. ४ रोगीत्ययं क ७७ ल, ठाव्येत्‌ 9 2. 3 वृ. वक्तयारोप ४। वक्तु सुकर ५७ वक्ततात्य $ ट वचनं तव ,.. ,., ८२ वचस्याप ६ वराटिका ,.. ,.. ४9 वराटिका ४ 3339 १ वस्तुनीह सु ,,, ,,, ८५ वस्तुनोःसा ... ,., ४८ वादनिवृत्ति ... ,., १२ वादिनो ना त =. 3 वदोहिनि ... ... २१ वाक्येऽपि च विज्ञानं बहम ८. 0 0 विण्म्‌्रथोः ४ 99 3 विद्वन 0. 9. द विधि निषेधं .., ,,. ८४ विनाऽिकारः ... ... ३८ विनाकायशु ,.. ,.. ७१ विवक्षानि ,., ,,, ७१ रत्यादयः । विशेषतः १ विशेषो मोग विषयेन्दरिय विसृज्य स विसुभ्य स वेकं चि वैराग्पमू व्यत्ययो ब ग्यापारयति ब्रजन्ति ते दनैः इनः शंयोर शब्दाद्या एव शारीरत्रित दरकराखण्ड शास्रमट प्र हिष्यस्तेऽहं गुदो संवा ररते दु्रुषते शनो देवी भरतिः कारय भुतिपरदशित श्रुत्या रत्या स्वगा भ्रीवासुदेवो शवःस्थायी [१०) पष्ठम॒ । ८८ ९२ ३३ १५ ६६ ४ ३४ ७२ | रत्यादयः । स॒ एवाध्या सु पेक्षत स्ङ्खः त्यक्ता स॒त्यं ज्ञान सत्व दाद्धच सदा गुर सदेव सोम्य सदेव सोम्य समुषद्धि स॒मप्यं समे यजेत समोऽहं स सर्वधर्मान्‌ सर्वधर्मान्‌ सर्वधर्मान्‌ स्वात्मानम्‌ स॒ वक्वाप्रा सरामो वि स॒ स्वैः स्यात्‌ सहेव दश साक रमिण साम्येन यले सिद्धं तु निवत सुखदुःवे सुखपरापिदुःख सुखपरापिदुःख सक्षक्षिकां » १०५६ पृष्ठम्‌ । श्रुत्यादयः । सोऽनित्यत्व सोऽयं देव सोऽथः संभा सध्योपासन संनिकर्षा स प्राप्कामः संशये हि सियो वेश्याः सियो वैश्याः स्थाने हषीके स्थृटो दोषो स्वकमणा स्वकर्मणा स्वकममनिर स्वध्मपि स्वधर्ममपि [११] श्रुत्यादयः । स्वरूपतो स्वगकामो स्वर्गकामो स्वसंशय स्वस्मादृक्छ स्व द्प्यनं स्वादुप्यनं स्वाध्यायोऽभ्य स्वीयं संर स्वेस्वे क्म स्वोत्पक्षिषेन हषामषं हविषा छृष्ण हविषा कृष्ण हिरण्ययेन समाप्तमिदं श्रुत्यादिसुचीपतरम ॥ पृष्ठम्‌ । ८२ ६२ ८६ ध \9 २४ ५9 ८ १३ ६४ ७९ ८ & ५१ ८५ ८७ ९४