अ छ % 2 थ्‌ नन्दाश्रमसंस्कतग्रन्थावारिः । यन्थाङ्कः ११३ पाठकघाटूनारायणङाश्िरुतमसिवर्यभूषणाख्यरिष्पणी - संबाटितस्वरूतमध्वमतविध्वंसनाख्यग्या- ख्यासनाथीरूत श्रीमच्छकरगणां शसंभतादेतवियाचायरङ्रामाध्वरिसनु- [अ क क्ष श्रीमदम्पय्यदीक्षितविराचत- ९ मध्वतन्त्रमुखमदनम्‌ ! तदिदं वे° शा० सं सयुपाहकनाटकरामचन्द्रशाकषभिः प्रस्तावनया विभूष्य संरोधितम्‌ । एततपुस्तकं ची. ए. इत्युपपद्धारिभिः ¢ ५ क क [वनायक गण्ड जाषट इत्येतैः पुण्याख्यपत्तने श्रीमन्‌ " महादेव विमणाजी आपटे › इत्यभिधेय- मराभागप्रतिष्ठापिते आनन्द्‌ाश्रममृद्रणादटये आयसाक्षरेर्मद्रयित्वा परकारितम्‌ । हालिवाहनराकाब्दाः १८६१ । खिस्ताब्दाः १९४० । ८ भस्य सेवेऽधिकारा राजशासनानुसरिण स्वायत्तीरूताः ) | मूल्यं साधां रूपकः ( १०८ ) । सव्याख्यस्य सरिप्पनीकस्य मध्वतन्नमुखमदनस्य विषयानुक्रमणिका । =~-----~ श्धोके | विषयः | १ \9 ८ ९ मङ्गरुश्वोकेऽस्मिन्‌ त्रह्ममीमांसाशाखस्य रिवविष्ण्वादिविषयतवेऽपि नहि निन्दान्यायेनाविरोधः, सगुणव।दिनामद्रेतिनामिषटं चेति प्रतिपाद्यते ॥ मध्वतन्वस्य सगणविष्णुपासनापरत्वेऽपि भुतिकल्पनादिना वैदिकम- यौदाबाद्यत्वात्‌ तनम्राद्यमिति प्रतिपादितम्‌ ॥ अत एव तन्मतमादिमाषैकरणपश्चकं खक्षीरृत्य दृष्यत इति प्रतिज्ञा ॥ मध्वमते जिज्ञासाधिकरणे “ निगुणं ब्रह्म भ्ुत्या प्रतिपादितं पनः किमिति शाखेण प्रतिपादनीयमिति ”” पूर्वपक्षः रिष्यस्य स्वगुरुप्रणति- परम्पराविषये महापुरुषे स्वप्रणामानहृत्ववाद्मनृसरतीति प्रतिपादनेन सोऽ- तीव हेयः, वेदान्तानां निगुणविषयत्वाभावि प्रामाण्यमेव हीयेतेति निरूप्यते ॥ परमतरीत्या वेदान्तानां व्र्नतर्कसिद्धेप्रामाण्यनि्ँहाय वदूर्वपक्षेऽपि सगण विषयत्वं वा वक्तव्यमिति न चाचखस्य निर्बिषयत्वपृषेपक्षावकादा इति प्रतिपादितम्‌ ॥ परमते साक्षिणः सर्वपरमाणापिक्यं न्मतकंसिदं विहायद्धितिसमतो- १कमादिन्यायजातमवटम्म्य कथ पृवपक्षोदयः । वादकथास्मेऽस्मिन्‌ दाख रिष्यारङ्कमया एव पूर्वपक्षत्वेन मभ्वमतर्यीत्या रास्राङ्खः बह्षतक- मधीतवत एवाधिरूततवेन तदीयाऽऽराङ्कन कथं -क्लतकंसिद्धाथविरुवोदे- तुमहति इति प्रतिपाधते ॥ परबरुतरन्पायेः वेदान्तानां निर्गृुणविषयत्वग्यवस्थापकं रां प्र- र्छृत्य पुवपक्षसमथने व्याहूतिदोषोद्धावनम्‌ ॥ विवरणवाचस्पतिमतयोरपि प्रथमाधिकरणपुवेपक्षे व्पाहतिदोषमारदाङ्न्ध निराकरणम्‌ ॥ प्वैतन्वाद्याधिकरणपूवपक्षस्यापि व्याहतिमाकद्ून्य निराकरणम्‌ ॥ / २ | श्चोके । विषयः । १० वेदान्तानां स्वप्रकाराचिन्मात्रविषयत्वव्यवस्थापकं शाखान्तरमस्ति तेन गता्थत्ववायिताथतवाम्यामस्यानारम्भपृवपक्षसमथनेऽपि पूर्वपक्षे जीवासंदिग्तोक्तिस्तवायुक्ता, त्च राखान्तर समयपादे निराक- तव्यं न निराृतमतो “' ज्ञायते तदेवेदं शाखं नान्यदिति ” इति प्रति- पादनम्‌ ॥ ११-१२ अद्रैतिवदुविद्यामुपगन्तुः प्रस्य मते स्वपकारजीवस्य रासपिषयत्वा- ्ीकारो न विरुध्यत इति प्रतिपाध्ते ॥ १३ जीवब्रल्लणोरमेदेऽपि पराम्युपगताविद्याशक्तिमहिभ्नेव लीवस्य ब्रह्न परकाराप्रकारो उपपनो, सति वैवं तव मेद्प्रतिनिधिविरेषाङ्गीकाये व्यथं इति प्रतिषाद्वितम्‌ ॥ १४ यद्‌ तयोभद्‌ एव जीवस्य त्रह्प्रकाशं निरोद्धुं न राक्रोति तदा किमु वक्त्यं पराभ्युपगतविरेषो न शक्रोतीति कैमुतिकन्यायेन पूरवो क्ताथैस्येव समथनम्‌ ॥ १५ अविद्यासचे युक्तिपरद रांनपुवंकं मध्वमते तन्महिल्तंव सविशोषानन्द्‌ इव नह्न इव च स्वपकाशखण्डजीवोऽपि अमथिगत इति वक्तु सुशक- मिति पुवपक्षे परस्यानधिगतत्वामाववणनं न युक्तमिति निरूपणम्‌ ॥ १६ एव सत्यपि वेदान्तानां निगुणविषयत्वं गाङ्की कुरुषे वर्हि सगृणविषपश्व- मेवास्तु । अवान्तरतातर्यण तद्विषयत्वस्यादरैतिभिरपि समततात्‌ । महातातप्येण निर्गृणविषयत्वमपि संभवतीति प्रतिपादनम्‌ ॥ १७ जिज्ञासाधिक्रणपृरवपक्षास्तारताप्रद शनेन पूर्वपक्षदुषणोपरसंष्टारपृर्वकं तद्‌- भिकरणसिद्धान्तासारतापरतिन्ना ॥ १८ प्रगरतरन्पायेरूपक्रमादिभिः कतस्य पर्वपक्षस्य निरासाथ तत्सिदन्ते गृणपुर्तिवाचकत्रह्मरब्दः प्रतिभटवेनाकतः, तन युक्तम्‌ । तस्थ दुव॑रता- दिति सद्भ्युपगतप्रमाणोपन्यासिन प्रतिपादनम्‌ ॥ १९ उत्पत्तिरिष्टन्यायमवङम्भ्यापि न निस्तारः, तस्थे प्ररूताननुगणत्वात्‌ इति निरूपणम्‌ ॥ २० परस्य मते ब्रह्लाणि विद्यमानगृणगरिम्णो जीवेऽभावात्तयोर्भेदसाधनम- प्ययुक्तम्‌ | स्वाभ्युपगतस्य जीवगतमुक्तयामेव्यस्यमानानन्दावरणस्थेवं जीवगतगृुणगरिम्भोऽपिं भवरणस्योपपरत्तेरिति युक्त्यमिधानम्‌ ॥ [ ६] शोके । विषयः । २१ मगवत देश्वयैवरादेकानेकत्वतनुतनमत्वावयवावयविचयादिविरुद्ुगृणसमा- वेशामभ्युपगन्तुः प्रस्य जीवतब्रह्मणोरपि विरुद्धगृणान्वयाद्भदो न सिध्यती- ति युक्त्युपन्यसनम्‌ ॥ २२ विष्णो पूर्वाक्तविरोधसमापाना्थं विरोषमुपगच्छति चतस एव विदेषो जीवव्रस्मणोरपि विहद्धगुणवच्वं समादृधातीति न तेन सयोभिदसिभिं प्रत्याशा कार्थेति प्रतिपाद्यते ॥ २३ मध्वमते छत्स्नप्रसकःययिकरणोक्तमगवच्छकःयेव सर्वकार्यनिकीहे विगे- वाभ्युपगमो व्यथं इति निरूपणम्‌ ॥ २४ मध्वमते विशेषो भेदुखाध्यं कंचिदर्थं वटपितु न कल्प्यते, किंत मेद्‌ साध्यव्यवहारमात्रपयोजनाय, सति चेवं तन कथं विरुद्धार्थयोः समा- वेशो घटत । इतरथा तन्मते तन्तुपटयारप्यभद्‌ः स्यात्‌ । तन्तुसच्वेऽपि पटासत्वं विदरोषणवोपपन्नमिति । भेद्साध्यव्यवहारश्च भगवग्छक्तयैव दाक्थनिवोह इति तन्मते विकेषाभ्युपगमनग्यथतासपर्टीकरणम्‌ ॥ २५ सवंदाक्तेब्रैह्लणः फथं दुःखादिदृष्यजीवभावाङ्काकार इति न काङ्कंपम्‌ , परमते दुःखादीनां कृरणगुणत्वन जीवै तद्भावात्‌ । करणस्वामित्वस्प जीवपिक्षया विष्णवव[ऽऽधिक्पेन तस्येव दुःखापिक्यं स्यात्‌ । अतोऽ- व्थन्तदुःखित्वदयेशधरभावापेक्षय। वरमल्पदुःखिजीवभाव एव तव मतश्वर्षी- रस्येति पतिपाद्यते ॥ २६ दुःखित्वनिर्वचनपुर्वकं पृवोंक्ताथंस्मथनम्‌ ॥ २५७ संखकारये नतनाय्येवोपदेयं न तु सृखादि इत्यादिरीत्या बदतस्तव लोके पिदा चत्वमापतेत्‌ । . इत्यादेकथनम्‌ ॥ २८ पबरतरन्ययिर्वेदान्तानां सगणे विष्णौ तात्य, अद्ैते विरसतां च साधयेथास्ता तव॒ सिदान्तोऽखङ्कगराम मवेत्‌ , पूर्वपक्षनैर्तोऽपि स्यात्‌ , नान्यथेति निरूपणम्‌ ॥ २९ एवमृक्ती रित्येवोत्तरत्र तव राच्चे वक्ष्यमाणविरुयगुणवच्वनयोऽपि शि- थिख इति तद्भ्युपगतरक्रपाथामेद्दृष्टन्तेन समर्थनम्‌ ॥ ३० अनमयादीनाममदसाधनाय मेद्श्रुतिम्योऽमेदभुतीनां प्रबस्यं वदतः परस्य जीवव्रह्लामेद्श्राषभिः वयोरमेदोऽपि दुर्वार इति कथनम्‌ ॥ ३१ शब्दान्तरादीनां एूवतन्वसिङ्धानां पमाणानामपि न वास्तवजीवब्रह्ममेद्‌साध - कत्वं पर्व्र तन्त्र इव काल्पनिकभेदे तेषां चारितार््यादिति कथनम्‌ ॥ | ४] श्चोके । विषयः | ३२ परमतस्य निर्मयादत्वं तदभ्युपगतेपासनावाक्यभ्रुतगुणसांकर्यदृष्टन्तेनो- पपाद्य न कथमपि तन्मते जीवव्रह्ममेदसिदिः, प्रत्युत मत्स्यकूमादिव- त्सकटजीवानामपि वासुदेवांरात्वमेवाऽऽपतति इति कथनम्‌ ॥ ३३ एवंप्रकारेण जीवबरह्ममेदे निरस्तेऽ्रेतिवत्तदमेदृमुपगम्थेव राखारम्मः कायं इति निषूपणम्‌ ।॥ ३४ जिज्ञासाधिकरणदूषणोपसंहारः ॥ ३५ परमते जन्माद्यधिकरणे “योगाद्रूढिषटीयसी?” इतिन्यायेन पवत्तस्य पएवं- पक्षस्य ब्रह्मशब्दस्य जीवे रूढयारेद्ध्या दूषणम्‌ । “ ब्रह्मशब्दस्य रूढया जीवपरत्वेऽपि प्रकते तच्यागः ›› इपि तत्तिद्धान्ते ब्रह्न राब्द्स्य हटि परित्यजतोऽलमयादिष्वपि सा परित्यक्त्या स्यात्‌ , यद्यनमया- दीनां बरह्षत्वेन तेषु बक्षराब्द्रूढिः यतो वेव्यनुवादश्च युज्यते, तर्हिं जीवा- नामपि वद्भिनत्वात्तदुभयमपि युज्यत एव, जीवव्रह्मणोभिनयोरपि गु- णेक्यदिक्यं तदभिमतं चेति दृषयति ॥ ३६ समस्तप्पञ्चोऽपि जीवमनोरथविषय इति वदतः परस्य मते समस्त जग- त्सषटत्वस्यापि जीवे स्वेन यतो वेत्यनुवादः कथं न घटते । इत्यादिना र्वोक्ताथंसमथनम्‌ ॥ ३७ स्थ॒रप्रपश्चसष्टतवमापे जीवे सभवतीषि वदतः प्रस्य न जीवे जगत्सछ- टत्वानुवादोऽयुक्त इति पु्वाक्ताथदृदीकरणम्‌ ॥ ३८ एव यदि नाङ्की कुरुषे ` वद्धिमिच्छतो मृखमेव प्रणश्येत्‌ ' इतिवचव मतहानिः स्यादेति निरूप्यते ॥ ३९-४ ° प्वेतन्वन्यायोदाहरणेन “ तदृत्रह्न ”„ हइत्यतत्यतद्भ्युपगताथंनिद्‌- दानेन च ब्रह्मशब्दस्य जीवे रूढिपरित्यागः सिदान्तेऽनुचितस्तस्येति निणयः ॥ | ४१ श्रोतरगम्पेऽ्थे रसनस्थव वेदेकगम्ये मानान्तरस्यापवृत्तिवदतो जीवब्र्ष- णोरमेदे कथं तद्‌ विस्मृतं पुनः प्रत्यक्षादिविरोधं कथयसि, शत्यादिना बह्मशब्दस्य जीवे रूढिपरिष्यागस्यायुक्त्तमथनम्‌ ॥ ४२ जन्माद्ययिकरणदूषणोपसतहारः ॥ [ ५] के । विषयः । ४३ शाख्योनित्वाधिकरणे परस्य शिवादीनां जगत्कतंत्वस्थापकानुमाननि- रासरूपसिद्धान्तो न युक्तः, परस्य शास्रमयादयाऽपि तेषां जनगत्सषत्- सिद्धेस्तन्मते भ्रुतीनामनकाध्यादिति निरूप्यते ॥ ४४ श्तीनां तन्मतरीत्था नानाथत्वोपपाद्नम्‌ ॥ ४५ कविवाद्रिषु एकाथेत्वनियमाभावोऽनुमतः सर्वेषाम्‌ । अन्यत्रापि स्वमनी- पया तथात्वमुपयतस्तव ब्रह्मवाक्येऽपि तद्परिहायम्‌ , इति निरूपणम्‌ ॥ ४६ स्रषटनानातवे तेषामीष्यादिकं स्यादिति रशद्भूगं प्राभ्युपगतमृक्तटष्टान्तेन निरस्य पृवक्ताथविवेचनम्‌ ॥ ४४ सषट्नानात्वे ते प्रत्येकं सरष्टुं शक्ताः किमिति संभूय सजेयुः । असेभय चेत्सजेयुः स्॒टचन्मथनापरत्तिः ' इति शडग जाङ्वकस्य गन्तुर्दीखया दृण्डग्रहणामेव तव मते स्वयं सष शक्तस्यापि विष्णोरूपकरणापेक्षेव तेषां समूयसृष्टयभ्युपगमे न कोऽपि दोष इति निराकरोति ॥ ४८ परमते कृ्वकत्ववाद्िश्रतीनां निष्पपञचत्वनिभदत्वादिवोधकश्रतीनां विष्णो तदृगुणेषु च प्रसक्तस्वगतमेदपरस्परभेद्‌शद्कमवारकतवेनेव एकेकस्येव कर्ु्रहुभवनपयुक्तपसक्तमेद्‌दाङ्गवारणेनार्थवच्वमिति पराभ्युपगतदृ्टान्तेन तन्मते कतेनानात्वस्याविरोधोपपादनम्‌ ॥ ४९ उपासनाविपौ पराम्युपगतार्थदरशनेनापि कर्वक्यश्तीनां भिर्वौहि इति कथनम्‌ ॥ ५० कर्वरैक्यश्रुतीनां पराम्युपगतं मृमश्चतेरवश्वकत्वमिव विरुवनानाप्रकारगोध- कत्वरूपवश्वकतवम्‌पगम्प वा निर्वाहः कायं इष्युपपाद्नम्‌ ॥ ५१ शिवविरिश्वयोरपि सषटत्वपरतिपादकभुतिसद्धावेन तन्मते तेषामेकाथ्या- सभवेननिकल्लष्टतावादः प्रस्य दवार इति कथनम्‌ ॥ ५२ राख्लयोनित्वाधिकरणदूषणोपसंहारः ॥ ५३ समन्वयाधिकरणार्थं प्रदुश्यं भ्रुतीनामनेकार्थसहिष्णपरमवरीत्या तासां न विष्णावेव समन्वयो नान्यत्रेति वक्तं राक्थते, अत एव तद्निकरण- मयुक्तम्‌ , इति कथनम्‌ ॥ ५४ आपस्तम्बादिप्रणीतम्रन्थान्‌ महाभारतार्दृश्योशाहत्य नहि निन्दान्याय- मुपपाद्य तेन न्यायेन परमते समन्वयापिकरणसिचान्त।युक्तत्वपद्‌ शनम्‌ ॥ ५५ समन्वयाधिकरणदृषणोपसंहारः ॥ [६] श्लोके । विषयः । ५६ परमतरीत्या श्तीनां विष्णापरत्वमेष न युतमिति दर्शथितुषीक्षत्यपिक- रणसिद्धान्सत्षेन तदभिमतं ब्रहणो वाच्यलयं दूषयति ॥ ५७ ध्येयं ब्रह्न परतिभिम्बभूतं, नतु मिम्बभृतं, श्रत्युक्ता गृणा ष्येयारथां इति वदतः परस्य मते मिम्बमूतं निगृणं श्रतिमिरवाच्यमत एव ठक्ष्यं तत्ति- खमिति प्रतिपादनम्‌ ॥ ५८ दृक्षत्यधिकरणदृषणनिगमनम्‌ ॥ ५९ एवं पश्चाधिकरणदृषणेनेवामिमाभिकरणानामपि दषणं सपनमिति केषा- चिदयिकरणानामृदाहुरणेनेपपादनम्‌ ॥ ६० मध्व शाल्लदूषणनिगमनम्‌ ॥ ६१ आत्मनः रैरोमाग्यपदं परिहर्तु मध्वश्षाच्े युक्तांशान्‌ गृहीता वै- निगृणनिष्पपञ्चजीवामिननक्षसिद्धिमृपपादयति ॥ ६२ चोरापहतराजरतनपत्यानयनवन्पभ्वादिमुषितद्ेतबक्ञरलं पत्याएतमि- वयुद्धोषः ॥ ६३ व्यष्वगं मध्वदुर्शनं परित्पन्य शांकरमतमेषानुसरणीयमर्थिरिति निदे शः॥ ६४ माध्वविजिमीषुभिरयं अरन्थोऽवश्यं मुखे केतम्य इति प्रतिषाद्नायासुरट- ान्तम्याजेन परमतस्य चावाकमततम्यवस्थापनम्‌ ॥ ६५ स्ववं शादिकीतेनम्‌ ॥ ६६ श्रीमति भगवति परमशिवे स्वषतिसमर्षणम्‌ ॥ प्रकारक: । | ॥ श्रीः ॥ ॥ प्रस्तावना ॥ शद्धगरूपेण मचचिते पड्कगीर्तममृद्यया । किंकरी यस्य सा माया रंकराचार्यमाभ्रये ॥ अयि सागराम्बरामण्डठादकारायमाणस्फीतगुणा विपशिन्मणयः, नाज्ञा- तपूरव॑मिद्मविद्नीयं, यदिह पिरिश्चिपपञ्चे सर्वोऽपि परमसखावापिपू्ंकात्यन्तिक- दुःखनिवृत्यथं स्वभावत एव प्रवतत इति । परंतु नेकमवभ्रमणसमासारितसक- टाकृशखकटापस्य सासारिकप्राणिजातस्य जरामरणादिदोषकटुितस्येतादश्च- दु;खनिवृत्तेरयमेव प्ररृष्ट उपाय द्ये निश्वयासंभवेन यसििन्करिमिनपि दुःखसाधन एवाऽऽपातरमणीयतामवरोक्थे सृखसाधनवभ्रान्त्या प्रवतैमानस्यात एव पुनः पुनः दुःखमहोदधो निपतत उद्िधीरषया वुत्ता मातापितृसहसेभ्योऽ- प्यधिकतरवात्सल्य शान भगवती श्र॒तियथाधिकारं कर्मोपासनाज्ञानानि न्य- रुरूपत्‌ । अथानन्तरूपायास्तस्या दुरधिगमाथौनाटोचयद्धिमेहार्षभिरसमतीना- मनुग्रहाय स्मृतयः प्रणीताः । अत एव सनातनो वेदिको धर्मः श्रौतः स्मार्व इति व्यपदेदो मेजे । अयमेव धमः चतुषं पुरुषार्थेषु प्रथमः । दितीयततीयाव- थकामाख्यौ पुरुषार्थो टोकत एवावगन्तुं शक्पाविति न तदभिगमाय विदष्‌- तो यलः कृतः पराचीनः । तदेतत्‌ पुरुषाथव्रयमपि सातिशयं क्षयिष्णु वेति . निविवादं समस्तास्तिकमहाशयानां, मोक्षाख्यः चतुथः पुरुषार्थः परमो नित्य इति च । स च नित्यनिरतिरयत्रजलानन्दाविरमावरक्षणो निखिरशाखमूधन्यम्‌- तद्रैदान्तदिवोपनिषट्रक्षणाद्धवतीति निःशङ्कः प्रतिपादयामः । सोऽप्यतिगभी- राथकतयाऽल्पधिषणेदूषिजञेय इति समारोच्य परमकारुणिको मगवानारायणः महर्षिबद्रायणसूपेणवतीयं शर्रीरकमीमांसामसूत्रयत्‌ । एतावता निर्मरो निष्कण्टकश्च छत ओपानिषद्‌ः पन्थाः । तद्नु कारमाहालमयेन प्राणिनां बुचिमान्याद्‌ ब्क्षसूत्राणां यथावदर्थान- धिगमेन स्वाथादिष्टाव्यान्यथानीयमानानां मुमृक्षुजनतोपरतये रपाठ्ना भगव- ता मूतमावनेन शंकरेण भ्रीशंकराचायरू्पेणावतीये विरचय्य माष्यं पृनरुज्जी - वितः सनातनो मागे इति सवथा समृद्धृतो म॒मक्षुजननिवहः। यपि तेषां श्री- रंकराचायोणामृपरि रामानुनश्रीकण्डमध्ववलमनिम्बाकंममतिमिराचर्यि्षथा- स्थमति भाष्याणि विरकितानि स्वस्वपक्षोपोद्धलकानि परपक्षपतिक्षिपकाणि द्री- | २ |] दृश्यन्ते । सर्वैरपि यवदृबुद्धिवटं महान्तमायासमङ्कीरुत्य सूष्राण्यन्यथार- व्यापि स्वस्वपक्षदट्दीकरणाय परपक्षासारताप्रदद्यनायानेका युक्तय उपन्यस्ताः । अथाप्येतानि माष्याण्यारोचयद्धिः “किं सूत्राणां यादृशोऽथेः प्रतिषादित- सतेरतेमाष्यरुद्धिः स सर्वाऽपि सुररुत्ता्यंिषय उतान्यतमः कथित्‌ ” इति रुते विमद एकतम एव सुत्रतासर्येदिषयो न परस्परािरुदः सर्वोऽपीति भवति निश्चयः । तथा हि-वेष्णवाः किख विष्णुमेव प्रं मन्दते, दिषादीनां तदास्य चामभ्युपयन्ति । शेवा हि शिवमेव प्रमुद्धोषयन्ति, अपरान्‌ तद्धीनान्‌ ब्रुवते । एवमेव सर्वत्र परस्परविरुद्धानि रामानुजीयादिदैतमतानि न कथमपि सृत्राक्ष- रारूढानीति वक्तं राक्यम्‌ । यद्यपि सूत्रस्य विश्वतोमुखस्वेन सर्वोऽपि सूत्राथं इति वक्तं सुशकम्‌, अथापि न तद्विपथिचचेतसां चमत्कारमाव- हति । यदि सर्वोऽपि सूत्राथस्र्हि “ मध्वादिष्वसंमवादनधिकारं जैमिनिः ” इति सूत्रस्य मध्वरामानुजादीीनां ब्रह्नविद्यायां नास्तयधिकारः । असम्भवात्‌-इति जैमिनिः, इत्यर्थं क्िटृत्रयात्‌ । अपरः “ भावं तु बाद्रा- यणोऽस्ति हि? इति सूत्रस्य-यद्यपि नास्ति तेषामधिकारः, अथापि यथाक्थ- प (क चिद्धिकरस्य भावं बद्रायणोऽनुमन्यते-इत्य्थं वदेत्‌ । एवे सति सृच्राथं आ- कृडीरूतो मवेत्‌ । सूचराणां रिवविष्ण्वादिप्रतिपादकल्वे ““ अथातो विष्णु- जिज्ञासा ” “रिवजिज्ञासा? इत्येवमेव सुत्ारम्भो भवेत्‌ । न तथा दृश्यते । अतो वक्तव्यमेक एव प्रमसुखसाधक)ऽथः सूत्राणामिति । ततः परिशेषाच्छी- रोकरभगवत्छतमाष्यानुसार्यव सृनरृत्तात्पथविषय इति निश्चिनुमः । किंच कपिरकणादादिभिरद्रौनरृद्धिः परपक्षदूषणप्रस्तवि-अद्धैतमेव वेदान्वमतते- नानूद्य दूषितं, तत्समय भगवान्‌ बदद्रायण एव वेदृन्ती नान्यः कश्चन । न हि तदन्येन केनापि वेशन्ताथनिणयाय सत्राणि छृतानि सन्ति। अतोऽपि व्यासस्यद्धित एव तात्य कपिखादिमहर्िसाक्षिकं मिर्मयमद्घोधयामः । व्यासमगवतः अद्वैत एव तातप्य॑मित्येतदीक्षितषंराजेरेव रते व्यासतात्पर्य निणेये विस्तरशो द्रष्टव्यम्‌ । रक्ष्मीपतेनारारायणस्याऽऽशयं को वाऽन्यः प्रकदी- कर्त पारयेहते भवानीशात्‌ । इत्यले पषछवितेन । यद्यपि रामानुजश्रीकण्ठमध्वाद्ैमाष्याणि कियत्यप्यंशे सनातनधर्मानसा- रीण्येव, यथा विष्ण्वाद्युपासनासृ, अथापि बहुतर वेदिकमयौदाया उङ्घनं द्रीद्श्येते यथा तपमुद्राङ्कनादो, तपतमुद्रादीनां धर्मशास्लनिषिदडधतवं मद्रोजीदी- [ ३) कषितरूवतचखकीस्तुभममिकायां प्रकाशयिष्यमाणायां धर्मराखषचनोदाहरणेन निपुणतरमपपाद्यिष्यामः । दीक्षितवर्येरपि मध्ववन्वमृखमरदने स्पष्टममिहितम्‌ । तथाऽप्यानन्द्षीर्थीयं मतमग्र।द्यमेव नः । यत्र वेदिकमयौदा मृयस्याकुखतां गता ॥ इति । एवं पश्चरात्राद्यागमानुसारेणोपनिषदर्थानां मरिनीकरणेन जनतां कष्टाम- धोगतिं प्रापयतो रामानृजश्रीकण्डमध्वादीनवरोक्य भ्रीमदप्पस्यदीक्षितवयमधु- सद्नसरस्वत्यादिभिः सत्यपि भगवतादादिरूते माष्यभामत्यादिभ्न्थजति द्वैत तच्च प्रकाशके प्रमतास्ारताप्रदशेनं विना मुमृक्षजनताया निष्कम्पमद्वैततचे न परविविक्षति मन इति मनीषया रामानुजशृङ्मद्ग-मध्वतन्वमृखमर्दनद्वेतसिद्धय- दवेतरक्षणसिद्धान्तविन्दुतचकोस्तुमादयो म्रन्था निरमायिषत । तत्र॒ दीक्षिति- द्ुविरयिते “ मध्वतन्रमृखमदूने ” प्रायो मध्वमतासारतेव प्रतिपादिता । यद्‌ वयं प्रकाशयितुं परवत्ता; सोऽयं ग्रन्थः प्धरूपेण राजते । तदनु तेरेवाल्प - ्ञदर्धिज्ञेयतामवलोक्य व्याख्यातम्‌ । तञ्च व्याख्याने “मध्वमतविष्वं सनम्‌?! इति नान्ना प्रथितम्‌ । तसिश्च शारीरकमीमांसाया आदितोऽधिकरणपञ्चकमान- न्दतीर्थीयं खण्डितमस्ति । तेनेवभेमापिकरणानां सर्वेषामेवासारत्वं पदरदीत- मित्थितद्‌ दीक्षितवथमाहाल्य केन वा निवेक्तुं पायेत कते जगदीशम्‌ । तदेतदृग्नन्थरलनं मध्वानुयायिना केनचन विजयीन्दरामिधानेन यतिना "मध्वा ध्वकण्टकफोजारः१” इति नामकममन्थेन मलिनितम्‌। तसिश्च मन्थे दीक्षितेन्द्राणां गरन्थस्रणि पङ्किकोऽनुद्य तन, तनुच्छं, तनिरस्त, तद्धेयं, इत्यादिवाक्ये केव ठेदषितमित्येतत्तद्द्ष्णां स्वत एव ज्ञायत इति नास्माभिवक्तव्यम्‌ । तदैवं तण्डनाभासेन मटिनीरूत म्रन्थरएनं प्रक्षाखयितुकममेः श्रीमदप्पय्यदीक्षिगुरुपर- म्परापविषटैः भ्रीमनास्वहिरुष्णराजस्थानविदतदमरुकुषंद्िमही शर सस्- तमहापाठशाखायामदरैतवेदान्तपधानाध्यापकेरस्मदुगुरूवर्थैः श्री ° पा. नारायण- शासिपदेः “मखिवयमूषणः? नाम्नी काचन टिप्पणी छृता । तस्यां दीक्षिते- नराणामारयः सम्पगाविष्कतः। दीक्षितैः सूदितोऽर्थो विषतो विवतः। मध्वा- ध्वकण्टकोद्ारषूद रोपिता दोषा नियुंक्रिकतापदशनेन प्रत्यस्ता इति प्राज्ञानां पुरतो वक्तुमुत्सहे मे चेतः | अथ विचारयामः क्व कृदा किथन्तं वा समयमध्यासतैते दीशितवर्या इति । एते हि वुण्डीरमण्डञान्तवंरतिन्यखिरमुवनतरटलामायमानकाश्वीपुरपरिसरपरिव- [ ४) विनि अडयष्पलटनाम्म्यग्रहारे समदभवन्निति सार्व॑जनीनम्‌ । यदद्यापि तस्पी- न्तवासिनः कतिचन तदन्या इति संकीत्थन्ते । एषां हि पितामहः आचार्थ- दीक्षितनामा सममवदिति समवगम्ते। तद्यथा तेरेव न्यायरक्षामणो-“आसे- तुन्धतटमा च तुषारशेडादाचार्यदक्षित इति प्रथिताभिधानं. . .अस्मलि- तामहमरेषगुरु प्रपद्ये “हृति प्रतिपादितम्‌ । तेन छन्दोगकृडतिरकेन भरदूजकु- उजटधिकोस्तुभमणिनाऽयाजिषवाष्टौ कतवः, अभोजिषता्ट भ्रामाः, अखा- निषताष्टो तडागाः, अजनिषताष्टो तनयाः, अबन्धिषताष्टो शिवायाः, अदी- पिषताष्टो दिशेति सर्वमिदं तद्न्वयजनिमता नीरकण्डदौक्षितेन स्वरूतनल- च रित्रनाटकपरस्तावनायां प्रपञ्चितम्‌ । तस्य चाऽऽचार्यदीक्षितस्य द्रे जये ययोः पथमा सजातीया । द्वितीया च विजातीयवेष्णवकृटतिरटकभपिकृण्डाचायंवं म्यश्रीरङ्गराजाचायंदहिता “तोतारम्बी नाम्नी । तस्थामृदभवंश्चत्वारस्तनयाः । तेषु ण्यायान्‌ मातामहपरार्थनाप्रसनपितद्तरङ्गराजनामधेयः “ रङ्कराजाध्व- री"इति सुप्रसिद्धः । सच सव॑विद्याविशारदोऽ्ैतविद्यामुकुरषिवरणद्पंणा- ्यनेकपबन्धरृत्‌ । तद्यथा तत्रैव नरचर्ति-“ तस्य पञ्चमः सृनुरदैतविद्यामुक्‌- रविवरणद्प॑णाधनेकपवन्धानिमीता शीखित एव रङ्कराजाध्वरीति » तस्थेव स॒तयोदैयोरथमाद्यः, यो हि अस्मत्कथानायको दीक्षितिन्दरः। दितीयोऽच्चान्दी- क्षित इति । तेषां दीक्षितेन्द्ाणां तातादेव सकटविद्यावाभिश्वेति सष्टमधिग- म्यते । तद्यथा तैरेवोक्तं-““ विद दरोर्विहितिश्वाजदष्वरस्य भ्रीसर्दतो मुख- महात्रतयाजिसूनोः । भ्रीरङ्गराजमसखिनः भितचन्दमोटिरस्त्यप्पशीक्षत इति प्रथितस्तन्‌जः ?? इति । तथा-परिमठेऽपि प्थमाभ्यायाद्यततीयचरणयोः समा- पो च दभ्यते । न्यायरक्षामणो च~यं ब्रह्मनिश्वितधियः. . श्रीरङ्गराज माखिनं गरूमानतोऽस्मि ” । इति । एवे रिवतच्छविवेकसिद्धान्तठे शसम्रहा्यनेक- पजन्धवचनेः सर्वजिद्यजनादिमहामहिमम्‌षितस्य सकरतन्वपारदश्वनः श्रीसर्ब- तोमुखमहा्रतया जिश्रीमदाचार्॑दीक्षितयोस्य भरीरङ्गराजाध्वरितनयश्रीमद्‌- प्पय्यदीक्षितस्य तातादेव समृपात्तसकलटकखाकलापविस्तरस्थ श्रीमतः अष्पदी- क्षिव इत्येव नाम । परन्तु कर्नाटन्धदे शादिव्यवहारसङ्कतं-अप्प, अय्य-~-हति पद्दुयमादाय अप्पय्यदुीक्षित इत्येव भयान्‌ व्यवहारः । इमे च श्रीविजयपनगराधीश्वरस्य भ्रीरुष्णराजसूनोः चिन्नवोभ्भम्टीपतः तदु्रजस्य च नरसिंहदेवापरपर्यायस्य श्रीनरसभूपाठ्देषस्य तत्सूनोः [५] वेङ्कटपतिरायस्थ च समकािका इति सुविशदमवगम्यते । तथा हि--समरपङ्खवदीकषितैरयावापत्रन्धे--“ हेमाभिषेकसमये परितो निषण्ण- सोव्णैसहतिमिषा चिनबोम्पमूषः । अप्पय्यदीक्षितमणेरनवद्यवि- द्याकल्पद्रमस्य कुरुते कनकाटवाटम्‌ > । इति वर्णितम्‌ । तथाऽन्पे- रपि--“ कणश्रीषिन्नवोम्पक्षितिपातिरभितो ठम्भयञ्शातकृम्भस्तोमे हेमा - भिषेकपरणयनसमये यस्य मूर्पि प्रशस्याम्‌ । रेजे श्रीरङ्कराजाध्वरिषरकखशा- म्मोपिखन्धपरसतेर्धिद्याकस्पदुमस्य स्वयमिव कटयञ्जातरूपाटवाटम्‌ । '› इति । की ® | _ अ. एवमादैमिस्तेषां चिनबोम्ममूपतेः समकाटिकतोक्ता मवति । नरसमदेवसमकारि- कत्वं च तैरेव विरमीमांसायां परिणामोचेक्षापरकरणयोः "द्विमाविः-पृष्पकेतोः, नरसिंह धरानाथ के वयं तव वर्णने. . . नरर्सिहमहीपार विदुसां मकरभ्वजम्‌ । इत्यादि श्चोकेः प्रतिपादितम्‌ । वेद्कन्टपतिसमकालिकत्वं च विधिरसायनस्थे “ अव्यात्िः पौर्णमास्याम्‌ ” इति्ोकेव्याख्याने स्पष्टमधिगम्यते । इमे च रुष्णराजनरसम्‌पविनवोम्मवेद्कन्टक्षोणिपाटा आङ्कनखेतिहासरीत्या तदीय- पोडशशतकपराधादारम्य सपदशशातकपरार्पं यावदास्तनित्यध्यवस्षीयते । एषां दौक्षितेनदराणामायुदसपततिः समाः । तथाहि--तदनुजपैत्रेण नीलकण्ठदौीक्षितेन निरूपिते रिवटीटा्णैवे--““ कठेन शंभुः किल तावताऽपि कटाश्चतुःष्टिमिताः प्रणिन्ये । द्रासषप्वापं प्राप्य समाः प्रब- न्धाञ्दातं व्यधादप्पयदुीक्ितेन्दः । इति । किंच तेरेव स्वनिर्णयाषसरे चिदम्बरे “ चिदुम्बरमिद्‌ं पूरं पथितमेव पृण्यस्थर सुताश्च विनियोज्ज्वखाः स॒रुतयश्च काशित्छताः। वयांसि मम सप्ततैरूपरि नेव भोगे स्परहा न किशविदहमथैये शि- वपद्‌ं दिदृक्षे परम्‌ । ' “ आभाषि हाटकमषमानटपाद्षद्मज्योतिमयो मनसि मे तरुगारूणोऽयम्‌।? इत्यभिधायार्धोक्त एव विरते “ननं जरामरणघोरपिश्ाचकी - णा संसारमोहरजनी विरतिं प्रथाता ” इति तदुत्तराषमापूरथांचकृस्तत्तनया इति चाद्यापि भ्रयते- इद्मानुसंधेयम्‌-पिर कदाचिदेते स्वाभिमानिन विजयनगराधीश्वरं भ्रीरष्णराजापराभिध वेड्कन्टक्षितिपतिमुपनिषेव्य विश्वजिधगविधित्सां च वि- रदय्य विजयनगराद्राराणसीमनुप्राप्य तत्नैव पश्चकरे रायाताविशेश्वराचैनजाह- वीनिषेवणादिनिरताः कमपि कारठमूषुः । तदानीमेव तेषां मीमांसकेन पण्डित- राजर्मामांसागुरुणा खण्डदेषेन सह सगतिः, तस्मे च विधिरसायनार्षणित्या- [& |] दि समजनि । तदानीमेव भटूरश्रीहोषवीरेश्वरसव्रह्मचारिणा भ्रीहोषरूष्ण- दीक्षितान्तेवासिना सिद्धान्तकोमुदीमनोरमाशब्दकोस्तुमतत्वकोस्तुभादिप- गत्र भटृटोजीदीक्षितेन सह समागम इत्योत्तराः। सेतुयात्राये दक्षिणां दिशं प्रस्थितेन तेन स्वस्थान एवैषां समागम इति दाक्षिणात्याः । तत्र निणतुमन्य- तद्यद्यपि नोपायस्तथाऽपि अप्पय्यदीक्षितानां भट्टोजिना सहाऽऽसिका वाराण- स्याममवादृति स्पष्ट सप्रमाणे ज्हमः । असिनेव समये स्थाविरमापनसरैदि- द्ेङ्गमनाइकुल वतंसः पेरुभटूटासजः रेषरूष्णदीक्षितसुवश्री शेषषीरेश्वरदी - क्षितरिष्यः “ जगन्नाथपाण्डितः ? स्वगुरुजनकविरवितपक्रियाप्रकाशाख्य- पक्रियाकोम॒दीव्याख्यानखण्डनच्छायापनां भट्धोजीर्निपमितां प्रोढमनोरमाम- वठाक्य गुरुष्रुगयमित्यसूयन्नस्मे समासत वाराणस्यां शान्तसकटविषयोषभो- गच्छ इति तचरित्रावलोकिनां स्फुटमिति नेह प्रतन्यते । श्रीमदप्पम्यदीक्षितेन्द्राणां जगनाथेन समागमः स्वकीयद्रासप्ततिनमान्दप्‌- वौर्धं । स च जगनाथ ओरङ्गजेबेन शह।जहांपभो कारागारं प्रवेशिते तदस- हमानेन वाराणसीं परविश्य तत्रत्येरनाचार इत्यनाहते प्राणान्‌ विमुमृक्षुः मागीर- थीं प्राप । तत्रैव तयोः समागमः । ततश्चायं समय आङ्ग्डाब्दरीत्या १६५८ भवति । स चेदीक्षितानां द्वासरपततितमः । ते १५८६ वत्सरे संजाताः १६५९ वत्सरे प्रापुरेरं पदमिति नि्िवाईम्‌। एततप्रणीताः प्रबन्धाश्च प्रदतं षतेन्त इति “ चतुरधथिकरातप्रबन्धनिमा- 7ाठकर्मीण ? इत्याद तदीयविरुदावरीमिर्विशदी मवति । परंतु प्श्वाशतः प्बन्धानमिभिधानाषेषयाद्यपटम्यते । अन्येषां तु नामापि न भूयते- त्र घ टृष्टश्रतानां प्रवन्धानामियमिय पट्टिका- +अदकारश्चाखे+ +-उथाकरण रसखे+ १ कृवटयानन्द्‌ः ६ नक्षत्रवादावरी २ चिषमीमांसा ७ प्रारुतचन्विका ३ व्॒तिवार्विकम्‌ +पूवेमीमां सायाम्‌+ ४ नामसग्रहमाला < चिच्रपुटः ५ तद्व्याख्या अयमपि नाम्नैव श्रुवः । उमे देते नाममात्रविश्ुते। ९ विधिरसायनम्‌ १० सुखोपयोजनी ११ उपक्रमपराक्रमः +पूर्वात्तरमीमांसयोः+ १२. नक्ष्रवाद्‌ावटी +वेदान्ते+ १३ परिमलः १४ न्यायरक्षामणिः १५ सिद्धान्तटेशसंग्रहः १६ मतसाराथसेग्रहुः +-रकरमते+ १४७ नयमञ्जरी +पध्वमते+ १८ न्यायमुक्तावचिः १९ तदुयाख्या +रामानृजमते+ २० नयमयूखमायिका ~+प्रीकण्डमते+ २१ रिवाकमाणिदीषिका २२ मणिमारिक्ा +इ्तरख+ २३ रट्नत्रयपरीक्षा सत्थप्येषां सकठतन्यनेपुणे विशेषतो वेदुषी पूर्वोत्तरमीमांसयेरित्यतोऽप्यवा- चीनानां पण्डितिरिरोमणीनां सर्वज्ञकल्पानां मधुसुदनसरस्वल्यादीनां वचपैष ज्ञायते । किंचेतानुदाहरन्ति भगवतो भवानीपतेरंशावतीर्णान्‌ शंभवगणपारि- पदमूतान्‌-तद्था शिवरहस्ये नवममांशे “ दीक्षितोऽपि भवेतकभिच्छैवश्छन्दो- [ ७ ] २४ रिखरिणीमारा २.५ शिवतच्च विवेकः २६ ब्रह्नतर्कस्तवः २७ शिवकणांमृतम्‌ २८ रामायणतास्पय॑संम्रहः २९ भारततात्यसग्रहः ३० रिवद्रेतनि्णंयः ३१ शिषाचनाचन्द्िका ३२ बाटचन्िका । ३३ शिवध्यानपद्धतिः । ३४ तद्ग्याख्या ` ३५ आदित्यस्तवरत्नम्‌ ।३६ तद्विषरणम्‌ | ३७ मध्वतन्वमृखमदनम्‌ । ३८ मध्वमतविध्वेसनम्‌ ३९ पश्चरत्नस्तवः(सविवतिः) ४० शिवानन्दरहरी ४१ दुगाचन्द्रकलास्तुतिः (सब्याख्पा) ४२ छृष्णध्यानपद्धतिः(सम्याख्या) ४३ वरद्राजस्तवः(सव्याख्यः) ४४ याद्वाभ्युद्‌यः(सन्याख्यः) ४५ आसापणस्तुतिः -इति द गवंशजः ?' । “'मासुराचारनिरतः शिवभक्ताग्रणीः सुधीः । ~~~ ----~^--~~ ---- -- ~ | < ] शेवशाखं तदा ममो इषं विस्तारयिष्यति ॥ ? तथाऽन्यनापि-- “ कटौ छन्दोगोऽपि श्रतिशिखरतातर्यवचनेभम ग्रन्थो द्धद्ेः जयति मदवा- दिष्षिपहरिः । भिनत्थेवं दीक्षाक्षपितसुखवत्तिःरिवपदे शिवे दभ्रस्थाने मवति च ततोऽन्ते मम गण?” इति च प्रतिपादितिम्‌। एवं मथा यथामति दीक्ितेन्दुचरित यथोपलन्थि च तत्कालादिकं च निरूपितमपि निरस्येरिोप्यतिशयितप्रमाण- पुरःसरं निरूप्यतापिति प्राथ्यं विरमामि । मया प्रथमतः ^“ मध्वमतविध्वंसननामकं म्न्थरत्नममूस्यमस्तीति केवरं नाज्ैवावगतं कस्यचिन्महारशयस्य मुखात्‌ । ततः तन्मृगथता श्रीमतां भीमना- त्वडिरृष्णराजास्थानविदुषां महीशुरस्थपाटश्चाखायां पर्मरास्प्रधानाध्याप- कानां पि. आर. शिवसुब्रह्मण्यशाक्लिणां निकरे अन्थदटिप्था चोठद्‌ये मुद्रित मतिप्राचीनमुपटन्धम्‌ । तत्र स्वव्याख्ययोपेतं मध्वतन्मृखमदेनमासीत्‌ । मया तु ग्रन्थादेपिरनभ्यस्ताऽपि वद्वरोकनकृत्‌हठेन यतनवोऽधीता । ततस्तव टोकनेन मन्मनाक्ते “सवंजनदखुममिदं यन्थरलन देवनागरटिप्या मुद्रयित्वा प्रकाश्येयम्‌ इति मतिः समुद्जुम्भत । एवमाटोचयतो मम वत्सरयमतीतम्‌ । कदाचिद धरपेरितिन श्रीविद्र्मणिविद्याठकारादिपदविराजतानामुपिनवेटगेर्यभिज - नानां धारनगेर भ्रीशंकराचायंसंरृतपाटरालायां मुख्पाध्यापकानां श्रीनामे- शशाखिवर्पाणां सनिधो साऽपि मम॒निष्कराहितस्य मनोभावः प्रकरटीरृतः । तैरेवं परतयुत्तसितं-एतन्मुद्रणाय पृण्यपत्तनस्थानन्दाश्नमाधिपातिं प्रथय, तत्र साहय्यं कुमो वयमिति । तथेवानुषटिते मयि श्रीमद्धिरानन्दाभरमापिपेरेतन्मुदणायावकाशो दत्त एव । तदाऽहं प्रमोदसंदोहतुन्द्िचिमनाः छूतसफटपयलनः अलसदृगुरुवयैनिकर सर्व- मिदं विज्ञापितवान्‌ । तैः छपया स्वरृता ^“ मखिवयमूषण ? नाम्नी टिवयन्यपि मद्यमनुगृहीता । तेनाहं द्विगुणितानन्दः वष्टेखनरोधनादिकर्यषु प्यापृतः । समाप्तश्चधिव मदीयः काथमरः प्रेररूपया निरन्तरायम्‌ । प्रस्तावनाठेखनसरणिप्रद दीनेन रिप्पणीद्‌नेन चानुग्रहीततणामस्पदृगुरुवयाणां पद्म्बुजे प्रणतिकृसुमाञ्जटीन्‌ समपयामि । सम्याख्यमूरपुस्तकदानिनोपकतृणां पि. भार. रिवसब्रह्मण्यशाल्िणां नतिप्रम्पराः निवेदयामि । [ ९) स्स्यास्य मुखकारणानां विदुन्मणिभ्रीनागेशशा्ेणां प्रणामसंततीरुष- हारी करोमि। ठटेखनादिषुपरूतवतां मन्मित्रवर्था्णां, हिरेमङ्गटूराभिजन ब्र °श्री ° सीताराम- भानां कक्यंभिजन ब्र ० श्री ° वेड्कटरमण राकिणां चोपकारभारं बिभर्मि | मदरणशोधनादिकययपु॒विरेषतोपकतंणमानन्दाक्नमािपानां तत्र्यविदुषां च सहस्रो धन्यवादान्‌ समप॑यामि । एवममूल्यस्यानतिसुठमस्य म्रन्थजातस्य प्रकाराकानामदेततचभ्रद्वाटना- मानन्दभ्रमाषिकारिणां भयोऽप्येवं मतिर्दीषियुरारोग्यं च प्रवधतामिति उमारमणं भगवन्तमनवरते प्राथयामः । एवं रोधितेऽप्यसिमिन्मानवमातरसभाव्यमानपमादाद्वा सीसकक्षरदोषादा पतितान्‌ दोषान्‌ क्षन्तुमहंन्ति सन्तो विपश्चित इति भूयो मृयः प्रणम्य विरमामः, दके १८६१ पमाथि-संवत्‌ महाजनविधेयः कक्यंभिजनः आधिनरूष्णचतुर्थी स॒युपाह्रामचन्द्रशा्ी सोम्यवाभरः । वेदान्तीवद्वान्‌ ( महीर ) ॐ तत्सद्वह्मणे नमः। मद्िवयैभूषणाख्यटिप्पणीपरिकर्षितमध्वमतवि्व॑सनाख्ययया व्याख्यया सनाथीरूतं भ्रीमदृप्पय्यदीरक्षितेन्द्रविराचेतं मध्वतन्त्रमुखमदेनम्‌ । "रीषि अथोपोद्घातप्रकरणम्‌ । व्या ०-उदूषाटच योगकखया हदयान्जकेहो धन्येश्विरादपि यथारुति गृहमाणः। यः प्रस्फुरत्यविरतं परिपूर्णरूपः भेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥१॥ मंध्वतन्त्रमुखमरदेनं मया यच्छतं प्रकरणं मिताक्षरम्‌ । पद्यरूपमनातिस्फुटा रयं तत्सुखाव गतये विविच्यते ॥ २ ॥ आनन्दतीथपरवर्वितशाररकश्याखप्राथमिकपश्चापिकरणप्रक्रियां पराय- स्तन्मतम्यादयैव दूषयितुं प्रकरणमारभमाणः प्रारिप्ितपरकरणनिर्ि्रपरि- समाप्तयादिपयोजनायाऽ्दौ विदिष््टदेवतानुसंधानसंकी॑नहूपं मङ्गखमाचरनेव टि०- ( १९ ) नमो हरिहराभिनगुरुपादाम्बुजन्मने । नमज्जनतमोभित्तिच॒ञ्चतिग्ममरीचये ॥ १ ॥ इह खल तत्रभवद्धिरप्पय्यदौक्षितेन्द्रचरणे; प्रारिस्सितस्य म्रन्थवरस्य निर्विघ्नपरिसम- पत्यर्थं कृतेष्टदेवताशीरूपमङ्कटं शेष्यशिक्षाये निबध्यते ठीकायाम्‌--उद्धास्येति । योगकरया-अनवरताभ्यस्तयो गसाघनेन हृदयाब्जकोशं पड्कजमुकृलसदशं मन उद्धास्य स्फुटीकृत्य बाद्योन्द्रियनिगरहपू्व॑कमन्तारिन्द्ियं सविकल्पकसमाधिना वक्ीकूत्येति यावत्‌ । धन्येः-सुक्कतिभिः सनकादियोगिवयः, यथारचि--रामक्ष्णनटराजादिरूपेण, गह्यमा- णोऽपि-चिन्त्यमानोऽपि यो मृकुन्द्‌ः-शद्धसत्वप्रधानमायोपाधिकः परमेश्वरः, परिपूणेरूपः- सवेकल्पनाधिष्ठानरूपः सच्चिदानन्दत्रदमस्वरूपः, अविरतं-त्रिकालावाध्यतया, प्ररफुरति- सत्तास्फूतिप्रदानेन सरव॑प्रत्यगरूपतया भाति, सः-पवाक्तः, तच्वमस्यादिमहावाक्यजन्याख- ण्डवृत्त्यभिव्यद्गयः सन, शाश्वतिकं श्रेयः-नित्यं मोक्षसुखं दिश्षतु-प्रयच्छतु । अका. निवतेनपुरःसरमस्मत्प्रत्यगात्मरूपो भवविति यावत्‌ ॥ १९ ॥ (२) यदु्थं मङ्गलमाचरितं तत्प्रातिजानीते-मध्वतन्त्रेति । मध्वतन्त्रस्य-सटीकस्या- एभाष्यस्य मुखं-आयमपिकरणपञ्कं तस्य मरदृनं--तद्गन्थस्थभूयःप्रामाणिकमयादाल- घनस्य तन्मतमर्यादयेव प्रद्रनेन खण्डनं मिताक्षरं-अर्थभूयिष्ठमत्पाक्षरं अनतिस्फुटा- दायं-अत्पज्ञदुविजञेयाभिप्रायं सुखावगतये-मध्वमतखेण्डनेच्ूनामनायासप्रातिपत्तये, अत एव वक्ष्यति “ तन्मतखण्डनकोतुष्किनां विदुषां मुदे ” इति । विविच्यते-- सरलया वाण्या व्याख्यायते ॥ २॥ २ श्रीमद्ण्पय्यदीक्षितेन्द्राषिराचेतं- शिवं विष्णं वा यथमिदधति शाश्चस्य विषये तदिष्टं आद्य नः सगुणमपि तद्रह्य भजताम्‌ । विरोधो नातीव स्फुरति नहि निन्दा नयिदां न सूत्राणामर्थान्तरमपि भवद्वार्यमुचितम्‌ ॥ १ ॥ व्या ०~ प्रकरणारम्भं तावदा कषिपति--शिवपिवि । वस्तुतो निर्धिरेषन्रक्षाणि पर्तिष्ठितस्यापि हारार्कमामासरान्लस्य केचन दिवं विष्णुं वा टि०~ १९ आक्षिपर्त।ति-निः०र.षपर्‌जरिमनरह्ममीमासा ररे तत्र ततर निरूपितस्य सगुणस्व- रूपस्यापि स्वाभिप्रतत्वेन ६ णपस्तय्ा प्रवत्तसय मध्वेतन्तस्य रुण्ट्ने प्रवृ्तर्नचितेति भावः । एतदेव प्रथमन्छोकाते दूयति “ आनन्दृतीथयं मतं कृतो न ग्राह्यं येन ठद्रदूषणे परव॒त्तिरित्याक्षेपाभिप्राय इति । शिव विष्णं वेत-अच वाड.ब्दऽनास्थायां बोध्यः । अनेन ^ ब्रहममीमांसाशाच्चस्य निदिरहेषन्रह्म५२त्वे७१ सय ०,६।३२.,२ तापय (न०,२।४ तेत्र तत्न सुगुण उह।पि विचारितं; त शिवरूपं बविष्णरूपं॑व। भरत॒ न नोऽत्राऽअगरहः; तयोर्भेदस्यात्कर्षापकर्षयोश्वाभावात्‌) भेददररिनो महतः प्रत्यवासस्य प्रप्तिश्चति सू चतम्‌ । तदुक्तम्-सोरपरा०-२४ तमेऽध्याये शिवेन विष्णं प्रति-“ नाऽऽवाभ्यां विद्ते गदो मच्छक्तिस्त्वं न संशयः । त्वन्मयं मन्मयं स्वमव्यक्तं पुरुषात्मकम्‌ ॥ इति । कमपे ¢ न मे नारायणाद्धेदो वियते हि विचारतः । तन्मयोऽहं परं बह्म स विष्णः परमेश्वरः ॥ इति । हरिविशेऽपि-“ यो विष्णः स तुवेरुद्रो यो रुद्रः स पितामहः । एकमूतिचयो देवा रुद्रविष्णापितामहाः ॥ इति । भारतेऽपि-- ८ रुद्रो नारायणश्चवेत्येकं सर्वं द्विधाङ्गुतम्‌ ॥ इति । तयोरुप्कर्षापकर्षाभावोऽपि कर्मे पठितः- क्चिद्ुद्रः कचिद्विष्णुः कचिद्रह्या प्रहास्यते । नानेन तेषामाधिक्यं न्यूनत्वं वा कथचन ॥ इति । मेददर्चिनो निन्दा च स्मर्यते नार्दयि--“ हरिरूपी महादेवो हर- रूपी जनार्दनः । ईषदुप्यन्तरं नास्ति मेदङ्कन्नरकं बजेत्‌ ॥ इति । कर्मऽपि-ये विमं विष्णुमम्यक्तं मां च देवं महेश्वरम्‌ । एकीभावेन परयन्ति न तेषां पुनरुद्धवः ॥ ये<न्यथा संप्रपश्यन्ति मववेमं॑देवतान्तरम्‌ । ते यान्ति नरकान्घोरान्हतेषु च व्यवध्थि, तिम्‌ । क्म॑विपकेऽपि-- यो ब्रह्मविष्णुरुद्राणां मेदुमुत्तमभावतः । साधयेदुद्रव्याधियुक्तो भवति मानवः ॥ इति । वायु पराणेऽपि-“ अय॑॑परस्त्वयं नेति संरम्भाभिनिवेशिनः 1 यातुधाना भवन्त्येव पिशाचाश्च न संरायः ॥ इति । महाभारतेऽपि-“ शिवं प्रति विष्णुवचनम्‌--“ यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥ इति । भविष्यो- ततरे च युधिष्ठिर प्रति भगवद्रचनं--“ मम॒ भक्तः हिवदवेषी मद्रदेष्टा च शिवप्रियः । ताघुभो नरकं यातो यावचन्द्रादिवाकरो ॥ इति । २ वस्तुतो निर्विरशिषेति-अयं भावः---“ अथातो बह्मजिज्ञासा ( ब० अ० ! मध्वतन्नमुखमर्दनम । ह बया ०-विषयं वदन्तिः वे्दिष्टमेव । यतस्तच्छवहूपं विष्णुकप वा सगुणं ब्ह्लोपासतीनानामस्माकमदतवादिनामुपास्यस्वरूपगुणमहिमावधारणाय | तत्पतिपाद्नप्रवत्तं तदीयं शाखस्य योजनं ग्राह्यम्‌ । अरक्षितं खल्व- स्माकमपि निदिध्यासनोपयोगि चित्तवश्शीकरणकेटासवेकृण्ठादिस्थानगतदिष्य- गानुभवक्रममुक्तिसवहप१फरपिक्षिणां तयोर्पासनम्‌। अथापि स्यात्क्वचित्क्व- क विद्विरुदतवात्त्योजनमग्राह्यमिति, नेतदेवमुपक्षणीयताहेतुः । विरोधाभावात्‌ । तथा हि-निगंणवाक्यानां सगुणे ब्रक्षाणि सगुणान्तरपरवाक्यानां स्वाभिमतसगुणब्र- टि०~- पा० १९ अ०१ सू० १) इति सूत्रे ब्रहमज्ञानस्येषटत्वप्रतिपादनेन फरत्वमुपक्षि्तम्‌ । दिति ्षणावस्थायिनरतस्य नित्यपुरुषारथत्वासंभवाद्न्रहमाज्ञ नाद्धचन्धानेवतंकत्वेनेव तद्रक्तव्यम्‌ । नत बह्मप्रसादहेत्व्वेन । समानविषयकन्ञानान्ञानयो रवत निः तक मावरय लोके दृष्टत्वात्‌ । अदृ्टत्वाच्च ठदविषयकल्ञानरय तत्प्रसादहेततवस्य । तदज्ञ नानां च सत्यत्वे ज्ञानान्नि- वृ्ययोगान्मिभ्यातवं सूचितम्‌ । ततश्च मिथ्येपाध्योञरश्व्रसारभ्दरूपं प्रत्यगभिन्नं ब्रह्म विषयः संस॒चतः । तदेव निर््वरेषं ब्रह्मा सरथ्ब्रहु८्८> प्रत्पिस्त, न तु रिवो विष्णार्वा, सामान्यवाचकपदस्य प्रक्रणपदान्तरस्मभ.व्य,हारा दह तरप्म,णाभावे विदेष- परत्वकल्पनस्याप्माणिकत्वात । जग््जन्मादिकाःण्दस्त्ते तदह^ण समाथेतःवात्‌ । किच स्वायत्ते इव्दप्रयगे “ ६ वेजज्ञासा ” ट्ष्ण3 ज्ञर्‌ ” ६.य्नुच्प्दा ५ ब्रह्माजन्ञासा ” इति वदतः सञ््रुतो निःषं उद्येव रवहाच्रे विषय्त्देन ्दिक्षित्म, हयाङ्यः प्रामाणि- गिकामिप्रेत इति । एनेन--५ समस्तचेतनार्तनदिटक्ष्णे स्यार टर्श्वत्पस्यादिकार- णिऽनन्तकत्याणगुणशाहिनि विप्ण़रुपे परे अह्मण यदञ्हसृतयाजन तदव प्रामाणकेरङ्गी- कार्थ, न तु प्रत्यगभिन्ननिरविरेषनरह्मादिविषयतया ₹ईकःाद्तं उदसुत्रयाजनम्‌ । तथा- भूते बरह्मणि मानाभःवात्‌ । वेदान्तानामृपक्रमादिना सगुणब्रह्मपरत्व वसायात्‌ । प्रमाणपानस्य विशिष्टार्थप्रत्यायकत्वस्वाभाव्यात्‌ । न च टक्ष्णया वेदा- न्तानां चिन्मत्रि तात्पर्यम्‌ । तेषां मुख्यार्थत्वे बाधकाभावात्‌ । न च तात्पर्या- नुपपत्या रक्षणाकत्पना, चिन्मात्रे तात्पर्थमित्यस्यवारिद्धेः । वेदान्तप्रवत्ते प्व चिन्मात्रस्यानुपस्थितत्वात्‌ । वेदान्तेरेव तदुपस्थितावात्माश्रयादिदोषप्रसद्धात्‌ । चिन्मात्रस्य पानान्तरागोचग्त्वात्‌ । न च योगप्रभावेण चिन्मान्नोपरिथतो तत्र वेदान्तानां तात्परयकहपनम्‌, व्यधिकरणत्वाच्छब्दर्य पराथत्वात । किच परमते निविङेषटिष्टयाणामेव श्रतिसूत्ाणां सगुणविषयतया योजनमप्यद्धाकृतम्‌ । निविरोषद्षियतया पराभिमतं योजनं तु ना- र्माभिरद्गीङ्ितम्‌ । प्रतयक्षादिविरोधात्‌ । तथा च श्चतिसूत्राभ्यां सगणर्षियतया सगरुणयो- जनमेव सरवोपादेयं स्यान्न तु पराभिमतं योजनम्‌, असप्रतिपत्तरिति वदन्तः परारताः। ¢ श्रीमदष्पय्यदीक्ितेन््रविरचितं- व्या ०-क्षणि च योजनं, बरक्षणः सगृणतवसप्रपश्चत्वादि साधनं, स्वस्वाभिमतसगु- णत्रक्षणः सगुणान्तराद्धिकतवसाधनं, सगुणान्तरस्य परब्रह्मत्वामावसाधने, तत्र सवंत्रापि युकत्युपन्यसनं, तदिरोधियुक्तिनिराकरणं, हइव्यादिकं 1६ विरुद्धमव- भासते । तत्सर्वं “ नहि निम्द्‌न्यायेनाविसुद्धम्‌ । नहि निन्दान्यायश्च ‹ रफ़ारात्तत्त्पुराणागमः ? इति ( छो ° ५४) खछोकव्याख्यानावसरे फटी करिष्यते । अपि चास्मदीयपृवाचायम्न्थष्वपि महता यन्नेन प्ररपरपक्षप्रतिक्षि- पपूवेकमेकजीववादानेकजीववादादिम्यवस्थाप्नं दृश्यते । न च तत्सर्वं तरकादि- ग्रन्थेषु प्रस्परपक्षप्रतिक्षिपादिवद्विरुद्धमव । र्िपवद्वितीयरलचप्रतिषच्युपायेषु नानाविधेषु सेभवत्सु विनेयवुद्धिप्रावण्यानुरोधनोपददिक्षितापायविरेषाणां तत्त- द्िनेयवुद्धिस्थिरीकरणाथत्वात्‌ । सक्ष्मारुन्धती परतिपत्युपायतत्तदुपदेन्यपुरुष- चक्षर्विक्षेपाभिमुखतारकाविषयनानाविधस्थ॒टारन्धतीपद शंकवाक्यवत्‌, सिद्ध- दाब्द्‌प्रतिपच्युपायसृतरिमराब्दगताविविधप्ररपतिपत्ययादिविभागप्रदराकानेकप्याक- रमवच्चाविरुद्धम्‌ । किंबहुना--भरुतिष्वपि क्वविदाकाशादिसुष्टिपति- पादनं क्वचित्तेजःपरभतिसुष्टिपतिपादनामेत्याद्यध्यारोपापवादाभ्यामद्वितीयव्रह्न- परतिपच्युपायमेदत्वादाषिरुदम्‌ । “ कारणत्वेन चाऽऽकाश्चादिषु यथाग्यपदि- शक्तेः ” (त १।४।४। १४) इत्यधिकरणे तथा निरूपितत्वात्‌ । तथा श्षारीरकसूत्राणां तत्र तत्र सगुणयोजनान्तरमपि तत्तत्सगणोपासना- भिमुखानां तत्र ततर बुदधिस्थिरीकरणाथमित्य विरोधनयने काऽनुपपत्िः। यव स्मदनमिमतोपासनाप्रकारकथनादि, तावन्माजमनुपादेयमस्तु । न तावता सगु- ण प्रत्वेन सू्रयोजनानां सवंथवापक्षणीयता । अथोच्येत- निगुणपरः सृष- सेदः कथं सगृणपरोऽपि स्थादिति ! रयादेव, सूत्राणां विश्वतोगुखत्वादिति रमः । न हस्मदीयेरपि निगुंणपराणमिव सूत्राणां सगुणेऽपि संमवद्ेक्षतं टि०~ लोके चेतनस्याचेतनस्य वा पदार्थस्य प्रमितत्वेन चेतनाचेतनात्मकस्य तद्िरक्चणस्य वा तस्य शशशुङ्ायमाणत्वात्‌ । तारो विष्णरूपे ब्ह्मण्यनन्तकल्याणगुणपृतत्ह्यसूत्रयो- जनस्य च गगनकमटिनीकत्पत्वेन तरय प्रामाणिकाङ्खीकार्य॑त्वे तेषामतिगह्यत्वापातात्‌ । निर्विशेषे च सूत्रयोजनस्य वेदान्तानां तात्पर्यस्य चाभियुक्तकरुतस्य जागरूकत्वेन तदप- रिशीरनस्य तद्दोषत्वात्‌ । तात्पर्यानुसारिदक्तिरुक्षणान्यतरकल्पनस्य त्वयाऽप्यभ्युपगन्त- व्यत्वात्‌ । चिन्मात्रस्य योगप्रभावेण लक्षणया वोपस्थितिस्त्युक्तेरनुक्तोपालम्भमात्र- त्वात्‌ । सगुणनब्ह्मणो प्रत्यक्षत्वेन तत्समन्वयस्य प्रत्यक्षानुकूल्योक्तर्मोहमूरत्वात्‌ । किंच सविशेषवाक्यानामुपासनाप्रतिपादनद्रारा निविरोषपरत्वाभ्युपगमेन निविरोषवा- क्यानां सगुणविषयतया योजनेक्तेरतीवापेरारत्वात्‌ । अत एव--“ तदध्यायन्त्व- मध्वतन्न्रमुखमर्दनम्‌ । ९ तथाऽप्यानन्दतीर्थीयं मतमग्राह्मेव 'नः यत्न वेदिकमर्यदि भयस्याकुलतां+ गता ॥ २ ॥ व्या ०-योजनान्तरं वायते । भाष्य एव ‹.शाख्योानितवात्‌ ” (० १।१।३।३) इति सूत्रस्य निगुंणोपनिषदतम्यवस्थापनाथतेन सगुणसावल्यादसाधनार्थ- त्वेन च योजितत्वात्‌ । कस्पतरो च “ अथिहोत्रादि तु तत्कायौयेव तहरशनात्‌ ( ब्र ० ४।१। १२।१६ ) इति सूरस्य “ अश्िहात्रादेक-तद्धिगम उत्तर- पवाघयोरद्धेषविनारो (त्र ४।१।९।१३ ) इति सूत्रे तदृधिगमरन्देन प्ररतुताय निविदषद्रह्ापरोक्षज्ञाररपकायायव “ विविदिषन्ति» इति भरुति- द्रनात्‌, रमरतकमवृन्ददा्कविन कमजातिविरोधिनोाऽपि ज्ञानस्य नित्य यज्ञादिकमविरषकाय॑त नायुक्तम्‌, समस्तवनदाहकस्यापि द्वदहनस्य वना- न्तगंतवण्वादिकायत्वद्‌ शनादिति निगुणविषययोजनस्य, अथिहोत्रादिकं सग्‌- ण बहाधिगमहूपकायायेव, सुगुणविदां कैकयादीनां यज्ञा्यनृष्ठानद दनात्‌, निगृणविद्याफटरयेव रगुणदिद्याफरस्यापि यज्ञादिजन्यत्वं नाय॒क्तम्‌ , सगु- णविद्याफटस्य सातिशयत्वददरानादिति सगृणविषययोजनस्य च 7 दरित- त्वात्‌ । एवे च भगवतो नारायणस्य स्वरूपं तस्य चाविन्त्याद्ुतमाहिमगणाविम्‌- तिवेभवं तद्पासनादिप्रकारं तःफटमोगक्रमं च भरुतिरमृतिन्यायेर्निहपयितुं प्वत्तमानम्द्तीर्थीयं मतं कुतो न भ्रादयं येन तदृदृषणे प्रवृत्तिरित्याक्षपाभिपरायः॥१॥ इममाक्षेपं समाद्धानः प्रयोजनप्रददीनपुवंकं प्रकरणारम्भं प्रपिजानीति- तथेति । यद्यप्येवमुक्तरीत्याऽन्यदीयानि सगुण यांजनान्युपादयानि तथाऽप्यानन्दती- थीयं मतमनुपादेयमेव । अन्यदीयषु हि योजनेषु रगुणनिगृंणमेदामेदारिविष- यतया केतिपयेष्वेव सूत्रेषु प्रकारभद्‌ः । अन्येषु तु सूत्रेषु केवचितक्वचित्पृवेष- क्षसिद्धान्तरचनाभङ्किभेदऽपि फलतो न विवादः | आनन्द॒तीर्थये तु योजने टि०-नसूयवः श्रभगुणं निर्दोषमाराध्यमित्यद्धा विश्वविशेषदन्यकथकेरप्याद्तः खीद्र तः यथर्थस्थितिरेकदेश्क्षरणा स प्रत्यवायो भवत्यध्यक्षादिविरद्धनिगणकथानिर्वाहगर्वावहः इति परास्तम्‌ । १ अर्थानुवादोऽयम्‌ ॥ १ ॥ * नः-वेदिकानामस्माक मित्यर्थः । + आकु्तां विनाक्षम्‌ । २ प्रयोजनमिति-मध्वभाष्ये तत्र तत्र तन्मर्याद्येव दृषणोेखनवेरायरूपम्‌ । अत एव वक्ष्यति-“ तन्मतदृष्यप्रदेशान्पश्यन्तो विपश्चितः सम्यगरदृषयिष्यन्ति ” इति । ॥ & भ्रीमदप्पय्यदीक्षितेन्रविरचितं- ध्या ०-प्रायः सेवैव प्रकारभेदः। सोऽप्यन्येषामसप्रतिपनेषु स्वमा्रकस्पितेष्वथेषु तत्न च चतुरकमठमादरकीण्ठरम्यकौण्डिन्यमाण्डव्यमारकण्डव्यमेो दस्यपोपष्यायण- पो्रायणसौत्रायणसोकरायणपारारायौ बणमाध्यदिनायनकाषारवकोषारवकाषा- यणकोषायणवहदुदाठक--ओहाटकायनकोरिकसोपणे शाण्डिल्यवत्सगोपव- नमाह्वेयाप्निवेश्यचतुर्वदसंहिताचतुवेदरिखा--दन्द्र्ुज्नपरमश्रत्यादिवचनानि, तद्नुसारीण्यध्यातनारायणसंहिताबहत्संहितामहासंहितानारायणतन्व बरह्षतन्- परुषोत्तमतन्रमायावेभवबक्षवेवतंनक्षतकंमदिष्यत्प्वादिवचनानीति चात्यन्त मप्रसिद्धानामेव साक्षितयोषन्यासः । तदुपन्यासपरसक्तसवानापतशाङ्गपरि- टि०- १ सर्वत्रेति--एतेन किंचिदंरोनापि पुवाचा्याननुयायित्वं देषमूलकं तत्तन्मतखण्ड- नलालसत्वं च व्यज्यते । २ अप्रसिद्धानापिति-एतेन पर्वाचाय॑संमतेष॒॒श्रतिरघ्रतिप्राणेष स्वामिप्रतार्थाछभः रपुर्टकुतः । किंच प्रसिद्धश्रव्यदाहरणे हि तदर्थे विप्रतिपत्तावपि न श्रुतिषु सा, अप्रसिद्ध तदद्हरणे तृभयत्रापि सा, प्रयोक्ुरनाप्तत्वं, तत्प्रणीतङ्ाद्धस्यानुपाद यत्वं चति बहवो दोषाः प्रादुःष्युः । एतन-५ न तावदप्रसिद्धश्रत्युदाहरणे दोषः श्रोतरमातविधायकानां तत्तन्मन्त्राणां च खिलानामेव प्रायेणाऽ<परतम्बादिभिः रवरवसयेषुदाहरणात्‌ । क पित्वादेव खिलश्चत्यदाहरणं तदहि तवादेव तषामुपपयत इति चत्‌, का तत्र श्रद्धा। नहि ऋषित्वं नाम जातिरिति, चिकाटद्‌- किंत्वस्येव तत्त्वात्‌ । “ कत्पाध्यायी कषिः ” इति तच्निर्वचनाच्च । तरिकालदित्वं कत्पा- ध्य्यनं चावाचीनेषुं न संभवतीति चेदयमपि ते कश्चन व्यामोहः । काटन्नयवृत्तान्तदशिनां साडसकल्वेदाध्यायिनां भट्‌टपादप्रभतीनां बहुटमुपटम्भात्‌ । कथमन्यथा भवत्कृटस्थानां रौकरादीनां सवज्ञत्वादिकमङ्धी कुरुष । मन्थप्रणयनादिमहाकायदङ्षानात्तषां सवन्ञत्वादिकम- दधी कुम इति चेत, किं प्रकृतऽपि दण्डवारितम्‌ । नन्वरमदीयग्रन्थग्रवत्ताविव त्वदीयग्न्थप्रवु- तेनं तच्वन्ञानमरत्वं किंतु मोहादिमूलत्वमिति चेत्‌, कथमवधारितं देवानांप्रियण त्वया । प्रत्युत “ मायावादमसच्छास्ं प्रच्छन्नं बोद्धमस्यत । मयेव काथते देवि कलो बाह्मणरू- पिणा ” इति पाद्मव्चनेन व्वन्मतस्यव प्रच्छन्नबोद्धत्वमुच्यते । ५ चतुर्भिः सहितः रिष्ये: शेकरो ऽवतरिष्यति । सहस्रे दिरतेत्तरे ” इति त्वदुदाहतवचनं च विप्रािप्सामृल- तवे ऽप्युपपन्नामिति न तद्बहेन त्वन्मतस्य परक्षावदुपादेयतवम्‌। किचारमद गन्थप्रवत्तः शिष्यानु- ग्रहेक प्रयोजनत्वं त्वन्मतस्य मोहञाच्रत्वं च पुराणेषु स्पष्टमुच्यते । तथा कुमपुराणे श्रमुष्ण- माहात्म्ये पमऽध्याये-“ श्रीसूत उवाच-परा भागीरथीतीरे निमिना पृष्टवान्‌ मुनिः । नष्ट भागवता धमाः सच्छास्राणि कलो युगे ॥ इति श्रतं मया पूर्वं तीथयात्राप्रसङ्तः । कथं नष्टा भविष्यन्ति पनः स्थास्यन्ति वे कथम्‌ ॥ वद्‌ विद्रन्महाबाहो कश्चोद्धारं करिष्यति । श्रीवामदेव उवाच । चतुःसहसर द्विशते गते सोगन्धिके वने । निहता भीमसेनेन द्वापरान्ते नपोत्तम ॥ सोगन्धिकास्ये निहता ये च क्रोधवक्षाः खलाः । रुद्रेण निहता ये च त्रपुराश्च को युगे ॥ भध्वतन््मृखमर्दनम्‌ । ७ टि०-चतुःसहसनेऽ्शते मणिमन्ताद्योऽसुराः । जनिष्यन्ति ब्रह्मयोनौ देत्याः सद्धर्मदूषकाः । मिथ्यावादमसच्छाखं करिष्यन्ति कठो युगे। गोपायिष्यन्ति सच्छाच्रं सच्छाख्परिपन्थिनः। एवे धरभेषु नष्टेषु ३ च्िषु च कठो युगे । देवेिज्ञापितो विष्णर्वाय॒माज्ञापायेष्यति । उद्धरस्व महा- बाहो मम धमीन्सनातनान्‌ । इत्याज्ञप्तो भगवता कलो वायर्भविष्यति । मध्वनामा यतिरसो च्छास्राणि करिष्यति । गीतायाश्चोपनिषदां भाष्याणि च करिष्यति । निरासिष्यति पाष- ण्डान्‌ सच्छास्राणि महामतिः । रथापोयप्यति सद्धमान्सस्ाचं व्याकरिष्यति । श्रोष्यन्ति मुनयः सरवे काया देदरूपिणः। इति । तथा<ट.कापुरमाहापप्ये-कलो तु पापम्‌ २४ मिध्या- ज्ञानपरायणाः । दृषयिध्यन्ति सुद्धमागसर्हास्ा णि कट) पुनः । उद्धार्प्यति सच्छास्रं कश्चि- त्कालान्तरे यतिः। राजद्वारं समाश्रित्य पाषण्डान्नरस्सिष्यति । व्याकरिष्यति सच्छास्च देवब।ह्य- णतर्पकः । इति । रकान्दपराणे श्री मुष्णमाहाम्ये नवमेऽध्याये-क लो पाषण्डभयिे ध५८द्‌- िवाञते । देवरवतेऽन्तरे प्रात ववष्टा कटो यगे । पुरा भारते रुद्धे निहता रक्रा भृवि । यदा प्रदतयष्यान्ति मार्ग पाषष्डगच्रम्‌ । तदा सृप्रार्तो दवेभगवाम्हसवी- श्वरः ॥ तकयदृकष ल्नितं मातरिन्वानमादिङत्‌ । वाय॒रतु यहरूप्ण उनप्सति क्रो यगे । स दरृप्रमतिर्भूतवा कटो धर्माग्वदिष्यतिं । कुत्वा सर्हाषूर्दर्भ स्थापयष्याति सत्पथम्‌ । एवेम्व महादेवि नारारणपरास्णाः । काटे कटे भदिष्य्नते तर तत्र महावताः । ताम्रपर्णीं नदी यत्र द्रूतमाला प्यरिवनी । कावेरी च महाप्प्या त्था दुग्धापगा नदी । एतम्मप्यपदेदेषु धमः पादेन तिष्ठति । ग्टेरहकराम्तं भव्दःस्दृभत्टत कलो यगे । कटो पाष्ण्डभ्‌९् पप्य भल्प्यति । नच (द्प्एक्था दतापि नापि वेष्णवपद्धतिः । आक्रान्तेष॒ च देष ग्टेच्टरूष्श्च राक्षसैः । द्राव्द्षु च देष धर्मः स्थारयति पादतः । प्चद्राविद्गो धर्मो मोक्षदेतुभविप्यति । य्दा र्दा हि धम्य ग्ानिरमवति पार्वति । अवतीय तदा दिष्ण््गोप्ता रव्यं हरेः । स्प्द्‌यषु न षु सर्वधर्म टयं गते । विणोरनृज्ञया भक्ताः कलो धर्मप्रदठ्काः । एवं भ.ग्द्ता र्मा भविष्यन्तियगे ये । दइप्यादि। तथा उद्माण्ड्पुरणे क्ष््काष्डे इक तमाहाप्मये तृतीयेऽध्याये इ.र्डलिसितसंवेद- त्वं चापि गच्छ रेलेन्द्रं पृवै रदण्मुसीत्टे । यत्र दह्मरिला नाम सरिमध्ये च दहेत । अगर्प्यतप्सा १४।द्‌१,२२1 नियम वे । पद्‌ र्ग नविष्ण्वाद्वदेवानां त्र सन्ति हि। यिर्पो मातरिष्वाश्टावितितमे कटो । अवतीर्य वसत्यत्र मध्वनामा वरं विभोः । अवाप तपसा पुण्यः प्रीत्या चागरध्यय।ग्िनिः । तसथापिताल्ये पुष्ये वचातुमीरयं करिष्यति । ष्कः श्।प्यति सन्स प्द्- तीर्थादिहाऽजतः । हेति ॥ तरमाद्‌परतम्बाडुद्‌1हत%,तददरमद्‌।चाय)द्‌ाहत- श्रुतयोऽपि प्रक्षावदुपादेयाः । श्रतिपदेन स्वेज्ञहृ्टवात्‌ । त्था च रमति“ ६९ ह६.ण- तोऽनूनरतपरवी उहृदेद्‌धत्‌ । देद्‌ इप्येव यं पश्येतस वेदो ज्ञानदईनात्‌ 2 । इति ददन्‌ परारतः । अपरता दिभः स्दरवष्णासूञपूदाह्तानां श्रोतरमात्वमदधःय्कानां स्ट मग्न्ाणां मध्वाचायप्र्तु.कमटादिव्दनानामिव श्रुतितवे धिप्रतिपरयमादेन तदृहृ्टाःतोदा- [ (नाण हूरण्य महृमृटत्दात्‌ । तेष्वेपि विप्रतिपरयभवेऽनादीनि दतसाधकछानि तान्यन्येद- ८ श्रीमदप्प्यदीक्षितेन्द्रविराचितं- टि०-तद्वेषिभिः कुतो नोदाहृतानि । इतरेषामनुषित्वादिति रत्‌ । किं तहषित्वमुदाहरणप्रयो- जकं, न जातिः । त्वयेव दूषितत्वात्‌ । नापि सरवज्ञपवे सवैज्ञे परमेश्वर क्रोषितवव्यवहारा- भावात्‌ । भटूटपादादिषु कतपाध्यायिषु सव्ञकत्पेषु तस्यवहाराभावे का कथा मध्वाचार्यमात्रे रवाचार्यसय चतुरकमटादिप्रणेतृत्वेन ऋषित्वाग्युपगमेऽयतनानां कामिनीकुचकवचादिवर्ण- यित्रृणां नवनवहब्दुप्रणेत्णामपि कुतस्तन्न स्यात्‌ । तेषामपि तथात्वे कौ विर्घेषस्तवदाचा- याणाम्‌ । एतेन “ तरिकाठदरषित्वं कल्पाध्यायित्वं वा कषित्वामिति ” निररतम्‌ । ताद- रानिर्वेचनस्य कूर्मरोमायमाणत्वात्‌ । “ माया वाद्मसच्छाछरम्‌ ” इत्यादिवचनं प्राचीन- पद्मपुराणेऽनन्तर्मतम्‌ । अयतने च वेष्णवंमन्येः केश्चित्संग्राथितम्‌ । यतो मध्वरामानुजा- दिभिः स्वस्वग्रन्थेष परमतनिराकरणसाधकत्वेन न कुत्रापि निविष्टम्‌ । न वा चतुरकमटा- दिवचनवद्द्रेतनिन्दकं तदु्धिसितवचनमस्ति । न हि वयं “ चतुर्भिः सहेत्यादि ” कि हिवपराणवचनमूटकमदेतप्रारस्त्यं त्रमः । कितु श्चतिमूटं तदनुसारियक्तिगादं सवैसेप्र- "~ । € तिपन्नस्मरतिप्राणप्रासद्धं वेदान्तिमतत्वेन दकनप्रवर्तकगोतमजेमिन्यादितेमतं चेति । तद्वत्‌ क्ल्श्रत्यादिसेमतं द्वेतं॑तहिं ब्रथा चतुरकमटादिव्चनकल्पना तवाऽऽचार्याणाम्‌ । एवं श्रतिकल्पकानामाप्तत्वसाधकपृवाक्तक्षेत्रमाहारम्यादनां यात्रिकप्रतारणाय क्षेत्रजीविभि- वैष्णवैः कल्पितत्वं स्फुटमेव । तथा हि--“ निमिना पृष्टवान्‌ मनिः ” हतितत्रत्यप्रयोगः कथं ! साधुः। कथं वा ! “ सौगन्धिक वने । निहता भीमसेनेन ” “ सोगन्धिकाख्ये निहताः” हृति न पौनस्क्त्यम्‌ । कुतो न विरोधः “ मणिमन्ताद्योऽसृराः । मायावादुमसच्छाघ् करिष्यन्ति कठो युगे ” “ मयैव कथितं देवि कलो ब्राह्मणरूपिणा ? । इत्यनयोर्वचनयोः । तथा श्रोष्यन्ति मनयः सै डुकाया देवरूपिणः? । “ हुक: श्रोष्यति सच्छास्रं पद्मतीथादि हाऽऽगतः ” इति वचनयोश्च । “ यदा प्रव्त॑यिष्यन्ति माग... । तदा संप्रार्थेतो देवैः... । मातरिश्वानमादिकत्‌ ” इति कथं कारुनियमोपपात्तिः । एवमश्ाद्ध भूयिष्ठं पुनरुक्तं पूरवोत्तरविरुद्ं काटविभागरहितं पराणवचनजातं मध्वाचार्याणां मिथ्यापतत्वसमथना्थं प्रवृत्तं “ किवि- न्मिथ्यात्वािद्धय्थं मिध्यार्थान्तरकल्पनम्‌ ” इतिन्यायमनुसरति । अथवा श्रुतिकल्पकशि- ध्यस्य पुराणवचनकल्पनं “ गिरिं भक्ष्यमाणस्य कवाट; पपटायते ” इति न्यायेन नाती- वा<ऽश्चय॑वदिति यार्किचदेतत्‌। “ अस्मदाचा्योदाहतानां प्रत्यक्षश्रतिसमानशीरत्वेनाविरो- थितया धर्मव्यवस्थासंभवात्‌ । उदाहतपुराणवचनानुसारेण धर्मन्यवस्थापकतया प्रतिप- न्नत्वेन परमाप्तस्यारमद्‌ाचाय॑स्य श्रतिवाक्यसमानाकारवाक्यपरकित्पनायोगाच्च । अनाप्तानां तत्परिकत्पनस्य धर्मव्यवस्थाभञ्जकत्वेन नास्मदाचार्याणामन्येरविशेषः ” इत्यादिवचनजातं पर्वोक्तहेत॒भिरेय प्रतिहतोदयम्‌। त्वदाचार्यस्याऽऽत्वसिद्धौ श्रुतिकल्पनायोगः। असति च श्चति- कत्पकत्वे परमाप्तत्वामित्यन्योन्याश्रयाच्च । किंच त्वदाचार्योदाहृतानां प्रत्यक्षश्रतिसमानश्ीटतवे तयेव ख्वार्थसिद्धो तत्कल्पनवेयर्थ्यात्‌ । ननु पूर्वमीमांसाया तत्र तत्र (जे° सू० १, २. २. १९ ) “ ऊर्ज पञ्चूनापरो- तयूर्जोऽवरुध्या ” इत्यादिसखिटश्चतय एवोदाह्ृताः । शांकरभाष्ये च ? अत एव चोपमा सूर्थ- कादिवत्‌ ” ( ० ३, २.५. १८ ) हइत्यधिकरणे “ संभृत्यधिकरणे ( ब प्र मध्वतन््रमुखमदंनम्‌ । ९ टि०-३. ३. १२. २३.च “यथा ह्ययं ज्यतिरात्मा विवरवानपो भिन्ना बहुरूपोऽनगच्छन्‌ " ¢ ब्रह्मज्येष्ठा वीया सेभ्रतानि ” ईति खिटश्चती उदहते । रामानुजभाष्येऽपि ज्योतिश्वरणा- धिकरणे ( ब० सू० १. १. १०. २५. ) “ इन्द्रः र"्चीपातिबटेन ” इति खिटेवोदादता । इति नास्माकमेव खिरश्रत्यदाहरणं देष इति चेदद्धा, न हयन्येरुदाहतेति त्वयाऽप्यदाहत- व्यमिति नियमः । किंच प्व॑मीमांसाशास्तौ (जे सू० १. २. २, १९. )दाहता रतिर्न ॒त्वदुक्तानुप्वीविरिष्ठा) कितु “ ऊउग्वां उदुम्बर ऊक्‌ पश्व उजँवारमा ऊर्जपष्रनव- रुन्धे ” इत्यन्यादशानुपन्यवच्छिन्ना, सा च तैत्तिरीयसंहितायां ( तै० सं० कां० २ प्र° १. अ० १. ) स्पष्टमुपलभ्यते । तेन॒ तस्याः सरत्वं कत्पयता त्वयाऽनाघ्रातवेदुत्वमनधीतपूरव- तन्त्त्वं च स्वस्य प्रकटीकृतम्‌ । अरमद्‌ाचाथ॑रतु “ यथा ह्ययम्‌ ” इति मन्त्रस्य कठदाखायां प्सिद्धस्येवोदाहृतत्वेन, तेत्तिरीयन्राह्मणे (तै० ब्रा० अ० २. प्र० ४. अन ७.) वियमानस्येव ¢ ब्रह्मज्येष्ठा वीया संमतानि ” इति मन्त्रस्य राणायनीयत्वेनाप्य॒दाहततेन चन दोषः। तावता खिद्त्वाभावात । माष्यगतेखिटशब्दो विधिनिषेधरहितपर इति रामानन्दीये व्याख्यातत्वाच्च । रामान॒जमाष्योदृाहरणमप्ययुक्तम्‌ । तस्याप्यप्रामाणिकतया तदुदाहरणेन स्वाचार्यस्यानाप्तव्वशचडकानतिवत्तेः। अपि चाऽभपस्तम्बादिदृष्टान्तेन न स्वाचार्य- दोष आच्छादर्नीयः । आपस्तम्बादिभिः स्वोदाहृतानां सिलाखिलत्वविभागस्य प्रद्‌ाड।तत्वेन त्वद्‌ चार्यस्येव तेषां प्रतारकत्वाभावेन वैषम्यात्‌ । किंच पुराणवचनेन स्वाचार्थस्याऽऽप्तवं साधयतरतव वेपरीत्यमेष सिध्यत । तथा- हि-सौरपुराणे (अ० ३९) बह्मोवाच-- भविष्यं कथयिष्यामि तच्छणुध्वं समाहिताः धरे कलियुगे प्राते म्टेच्छेर्व्याते भवस्तरे ॥ १॥ सर्वाचारपरधरष्ठा भविष्यन्ति भरा- धमाः । तदाऽरन्ध्ददेशमध्ये तु दाक्षिणात्यां भविष्यति ॥ २॥ ब्राह्मणो ुभगः कश्िद्िध- वाब्राह्मणीरतः । तस्य पाणिषठविप्रस्य व्यभिचारात्सुतोऽनघाः ॥ ३ ॥ भविष्यति गुणान्वेषीं दै- वाद्ध्ययनोत्स॒कः । पद्पादुकमाचार्यं वरं वेद्‌न्तवाद्िनम्‌ ॥ ५॥ अद्वेतागमबोद्धारं प णम्य प्रार्थायिष्यति । विप्रोऽहं मधुश्धमोऽस्पि स्वामिन्मां पाटय प्रभो ॥५॥ इत्यादिना मध्वाचार्यस्यानाप्त्वरफटीकरणात्‌ । तैव (४० अ० ) मध्वाचायस्य किमर्थः शशिवद्रेष इति कषिभिः पृष्ठः स॒तो ऋीति--५ घोरे कलियुगे प्राप्ते ्रीरेकरपराङ्मुखाः । भविष्यन्ति नरास्तथ्यमिति देपायनोऽत्रवीत्‌ । इत्यादिना शिवकरतकामदहनेनातिदःसिता तदीयवलभा रतिस्तन्मिचरवसन्तमधुकलिमोहा दीन्‌ प्रति वक्ताति प्रस्तुत्य “ रातिरुवाच-मन्यते घातकः सर्वेोके पूज्यो भवेदयम्‌ । तत्र विघ्नः प्रकतव्यो येन केनापि हेतुना ॥ १ ॥ अस्यापकी- तिर्बक्तव्या न चछेयदि किंचन । तेन मे दुःखद्ान्तिः स्याक्किचिन्मात्रं न चान्यथा ॥२॥ इति तया प्रार्थिताः कन्दपसुहदो वसन्ताद्यः परस्परं समालोच्य हिरण्यगर्भवरप्रदानेनेदं कार्यं करिष्याम इति निश्चित्य तं प्रति तपश्चर: । ततस्तुष्टो भगवान्नह्या तेः प्रातो “भव तां कछावभीष्टसिद्धिर्भविष्यति ” इत्यक्तवाऽन्तद्धे । ततः कलो प्राप्त एवं भकष्यतीति २ १० मदप्पय्यदीक्षितेन््रविरचित- टि०-सूत कषीनवोचत्‌ “ तदा वसन्तः कन।टतिटदङ्कािकदुषकः । मधृनामा च विधव विप्राद्धविष्यति ॥ १ ॥ गोलकः सतु पापिष्ठः पद्रपाढुकमीदवरम्‌ । वेदान्तव्यास्यानरततं शिष्यत्वेनार्च॑यिष्यति ॥ २॥ शाघ्र पूर्ण ततोऽधीत्य स्थित आह्िकवार्जतः । किमभ्नि- होन को यागो हेतवादूं करिप्याति ॥ ३॥ ग॒रुरकण्य तद्वाक्यं ब्राह्मणो न भवेदयम्‌ । इति निश्चित्य तं दुष्टं वक्ष्यति श्रततद्रचाः ॥ ४॥ गुरुस्वाच । के वणस्तव भ ब्रूहि यथार्थं ॒वेद्दुषक । कमबरह्।द्धवदर्टा नोत्पतिब्रीह्मणात्तव ॥ ५ ॥ मधघरवाच । बाह्य णादहमत्पन्नो बराह्मण्यां च न सशयः । सत्य वदामिनो पथ्या कथं मां पश्यसे गरो ॥ ६ ॥ गुरुरुवाच । व्वन्माता केन दुत्ताऽरे कस्य पनी कथं कदा । कर्मे दत्ता च विधिना कैन तद्र ब्रहि मा चिरम्‌ ॥७॥ मधरुवाच । विधवा जनन नाथ बाह्मणेन तपाश्विना । गर्भि- णी समभत्तरे्माद्‌य २ हर्ततोऽभवेत्‌ ॥ ८ ॥ गरस्वाच । कपटेन यतः राच मत्तोऽधीतं दुरात्मना । तेन सिद्धान्तमय।दा कदाचिन्मा स्फरप्वियम्‌ ॥ ९ ॥ मधुरुवाच । भविष्यति महाभाग वचनं तव नान्यथा । पृवेपक्षो मम हेदि प्राद्नठत॒ निश्चटः ॥ १० ॥ रुरस्वाच । अन्धता तव॒ सिद्धान्ते पनपक्षं च पाटवम्‌ । भवव्वेवं परं व्वेकं पापा; रिष्या भव- न्त॒ते॥११॥ पत उवच । म्धृनामा ततः प्राप्य स्प त दुष्टवुद्धिमान । बादर यणसूज्राणां व्याख्यानं स करिष्यति ॥ १२ ॥ मध्वाचायस्ततो भावादाक्षिणात्यो महान्‌ कटो । तच्छष्याः प्रठिरिष्याश्च नाऽऽया्ते न चोत्क्ले ॥ १३॥ पञथवष॑स्त॒ सन्यासी पठित्वा द्वद । २,४१.ष्यसंयत्त हेतुवादं करिष्यति ॥ १४ ॥ इत्यादिना । एवं च मध्वाचायाणां मघनामकराक्षसावतारत्वस्य रतिसमाश्वासनाथं शिवदेषस्य च स्पष्ट त्वेनाऽप्तत्वकषङकेव प्रतिहतोदया । किच तत्रैव ( ४० अ० ) जगतस्ताच्विकत्वं॑वद्तो मिथ्यावादित्वं प्रच्छन्नचावाकत्वं च स्पष्टमेव स्मयते । “ तच संसार इत्येव न बाध्यः सत्य एव हि । वदेत्यतर्तच्ववाद्‌ी मिथ्यावादी स उच्यते ॥ १॥ प्रच्छन्नोऽसौ महादुष्टश्चावाको मध्वसंज्ञकः । भरिष्यति कट। विप्राः रिवनिन्दुप्रवतकः ॥२ ॥ इत्यादि । अद्धेतवा- दिनस्तभ्यवादित्वं च तत्रव श््रृतम्‌ “ मिथ्याभूतः प्रपञ्योऽयै मया निमित इष्यते । माया- वादिन इत्यते देर्त॒तस्तथ्यव।द्नः ” इति । 1केचास्य हिवद्रष्टमतस्य जनम्यामोहार्थ देवैः प्रोषितेन बरहस्पत्ना चार्वाकादिमतस्येव करणं स्पष्टमेवोपलभ्यते सोरपुराणे (अ ३८ ) देवगृ्संवाद्‌।दिषु । ननु सोरपुराणस्य प्रामाण्यं नाभ्युपगच्छामः । तस्याभिग्यक्त- तमो गणिन व्यासेन रचितत्वादिति चेत्‌, महदापादितं देवानां प्रियेण । मध्वाचा्याप्तत्वसा- धकक्षत्रमाहात्म्यादीनां प्रामाण्यमभ्युपगच्छन्‌ सौरस्य प्रामाण्यं प्रतिक्षिपन्कथं न ठन्न तोऽकषि । ^ द्वापरे द्वापरे विष्णुन्यांसरूपी महाम॒ने ” इत्यमियुक्तोक्त्या व्यासस्य रामक्र- ह्णादिवदू विष्ण्ववतारत्वेन तस्मिन्नापादितं तमोगुणत्वं विष्णविवाऽऽरेपितंमिति प्रदतं महंत्पाण्डित्यमित्यटं प्रतमारणेन । बादरायणस्य पुराणानां च तामसत्वाभावो दीक्षितेन्दरङृते शिवतत्वविवेके ( श्छो० ४७ ) समानुजशूद्धभङ्गे च स्पष्ट इति नान प्रपञ्च्यते ॥ १ ॥ मरध्वतन्भरमुखमर्दनम्‌ | ११ व्या ०-हाराय हनुमद्धीमसेनकरमेण वायोः स्वयं तृतीयावतार इत्यद्धाषः । तत्र च साक्षितया “ प्रथमो हनूमानम द्वितीयो भीमसेनकः । पूणपरज्ञ- स्ततीयस्तु भगवत्कायसाधकः ” इति स्मृतिवचनमस्तीति स्वयमव तदुदाहु- रणम्‌, वंडित्था तदपुषे पापि रतं (क० सं० ३।२।८) इत्या- दिकरम्बेद्मन्बस्य स्वकाल्पितवाय्ववतारत्रयपरतया प्रदरानमित्यादिपरामाणिक- मयादोहङ्घनं मयः संदृश्यते । अथापि “ युक्तियुक्तं वचा ग्राह्यं नतु पृरुषगोरवम्‌ › इति न्यायेन तन्मते श्रहधीमहि यदि तत्रोपपनं किंबि- द्‌कट्येम। नत्वेवम्‌ । प्रयेण हि तन्मते स्वमातरहदयारूढानि वचनान्येवोप- जीव्यानि नत न्यायाः | ये त॒ न्यायाः प्रदुर्दितास्तञऽप्यन्त्यन्तरिधथिला एव॒ कंववित्क्वचिदाभिताः । पूर्वमीर्मासाम्यादाऽप्यसामञ्ञस्येनेव नीता । प्रयेणासाधुमिरेव रब्धै्यवहारः । छोकरचनायामन्वयास्षभवो वत्तान्यथा- भावश्वाधिकः । सवमेतत्तदीयमाष्यानुव्याख्यानमारततात्पयसेग्रहाद्दििनां स्पष्टमेव । अ्रापि त्च तत्र तदीयवचनोदाहरणे कियदपि स्प्टी हि०- ९ इयं कक्‌ अग्नेयक्रतो-आश्विनराघत्वेन प्रसिद्धानां षण्णां मध्ये द्वितीया। ८“ देवस्य--योतनशीटस्य दशत- स्वेर्दनीयं तत्‌- प्रसिद्धं भगः-तेज इत्था-- इत्थं॑सवैहृश्यमानप्रकारेण वपुष--ररीरव्यवहाराय दास्याय धाय-- धार्यते सवैः | घडित्थेत्युभे अपि सत्यनामनी । तन्नामसु पाठात्‌ । जाठसाद्रिना भक्तानां जरणन श्री रधारणं प्रसिद्धम्‌ ” इत्यर्थिका । अननायिक्षेसननाऽश्ययागस्य प्राङरत्यं योत्यते । एतेन “ वाय्ववतारत्रयपरतयाभस्या कचो वणने वेदिकमयाद्वाहङ्‌घनस्य महटिद्‌गमिति सूचितम्‌ । | २ स्पष्टमेवेति-पूर्वमीमांसो्ठङ्घनं तावत्‌-जिज्ञासासूते न्यायसुधायां “ सावाणि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवान्तरा ब्रह्मविया स्नवत्यनोडङ्क्रतं बरह्म परस्ताच्च विशी- यते ” इति श्रोता्थवादसाम्यात्सर्वास्वपि ब्रह्मवियास्वाद्यन्तयोगोकारस्योहः कार्य इति गम्यते ” इति । तथा ¢ प्रदानवदेव हि तदुक्तं” ( च० सू० ३. ३. ४४ ) श्रवणगुसुप्र- दानयोः प्रधानेतिकरतम्यतारूपयोरगृरप्रदानं प्रबरमित्यपपादनार्थ--तच्वप्रकाशिकायां- «८ न चेतिकर्तन्यतातेन दौर्बल्यं, यज्ञीयहिसायामितिकतेव्यताया एव प्राबल्यद्श्चनात्‌ ” इति । तथा “ भूम्नः क्रतुवज्ज्यायस्त्वम्‌ ”‡ ( व्र सू० ६. ३. ५७ ) इति सप्रे तत्व- प्रकारिकायां “ यथा खलु दीक्षणीयाप्रायणीयोदयनीयासवननत्रयावभथात्मकस्य क्रतोः सर्वः यगेष्वनुवर्तनमेव साफल्यात्‌ , अन्यथा वेफल्यात्‌ , ज्यायस्त्वं ततश्च सर्वै; कर्तः्यत्वमिति । तथा द्रादश्षाहवदुभयविधं बाद्‌रायणोऽतः ” ( ब० सू० ४. ४. १२. ) इति मघ्वभाष्ये ८ द्वादशाहः क्रत्वात्मकः सन्रात्मकश्च्यक्तम्‌ । अत्र सर्वत्र मीमांसोषटङ्घनप्रकारो म्न्थ- कृता ( २५ श्छो° ) प्रकटी करिष्यते । १२ श्रीमदृप्पय्यदीक्षितेन्द्रविराचतं- अतः पश्चाधिकर्णी लक्षीकृत्येव तन्मते । दष्यस्थलानि सर्वत्र सूच्यन्ते सुधियां मुदे ॥ ३ ॥ आत्मा बह्येत्यधीतः श्रतिरिखरगणेर्निर्विरोषश्च स्वः किं तजर स्वप्रकारी गुणलवरहिते वस्तु शास्रेण चिन्त्यम्‌ । इत्याक्षेपो गुरूणां नतिचयवपिषये स्वाप्रणम्यत्ववादं श्रुत्यन्तानां निरूप्यः स यंदि जडंमते केन राखस्य न स्यात्‌ ॥४॥ व्या ०-मविष्यति । तस्मादवंभूतं मतं वेदिकानामनुपदियमवेति तन्मतरिदान्त- मीक्षत्याथिकरणान्ता पश्चाधिकरणां दृष्यतया रक्षीरुत्य तन्मते सर्व चापि दृषणीयपदे शास्तन्मतदूषणके तुकिनां विदुषां मुदे सूच्यन्ते । तथा च यद्यपि मदुक्तदूषणानि सम्यङ्न भवेयुस्तथाऽप्यसिन्पकरणे संगह्य परदारिता- न्तन्पतदृष्यप्रदेशान्पश्यन्तो विपश्चितः सम्यगृदूषयिष्यन्तीति तदथं ॒प्रकरण- मारभ्यत इत्यथः ॥ २॥ ३॥ ॥ इत्युपोद्घातपरकरणम्‌ ॥ तत्र प्रथमाधिकरणपुवपक्षमनूद्य दूषयापै-आसमेति । अद्‌ परकीयमािक- रणं “व्रह्ममीमांसाशाखमिदं नाऽऽरम्भणीयं, निंविषयत्वात्‌ । न तावत्‌ सविशेषं रि०-अपर्ब्दव्यवहारः प्रायेण मध्वक्रतग्नन्थे हश्यते। तत्र दिडुमाज्मव्रादाहरामः। तथा हि- दक्षते ( ब० सू° १।९१।५ ) इहते सुत्रस्यावतरणे मध्वभाष्ये “न तच्छब्दगाचरम्‌“ इति प्रयु- क्तम्‌ । तत्र गोचरशषब्दस्य वीबत्वं प्रामादिकम्‌ । तस्य नित्यपंस्कत्वात्‌। तथा चोक्तं लिद्धान- दासने पमानित्याधिकारे-- खाजन्तश्चेति । उदाहृतं च वृत्तिक्रुता । “गो गोचरो विषयः ? इति । प्रयक्तं च श्रीहर्षेण-( न०.२. ९५ ) परिखावरये द्टेन या न परेषां ग्रहणस्य गोचरः ” इति । किंच तदीयभारततात्पर्यनिर्णये-( अ० ३२) “ हरिं वदन्तीति समथयित्वा” इति । अत्र समर्थयति भवितम्यम्‌ । ल्यपोऽवर्यभावात्‌ । तथा<नुव्याख्याने-( ब. सू. उपो द्धाते ) मिथ्याया; साधकत्वं च न सिद्धं प्रतिवादिनः । इति । अत्र मिथ्याया इत्यसाधुः । तस्य स्वरादिगणे पाठात्‌ । तथा (ब. सू. २. १. ४.) सभासभायप्राश्रीकपृवस्तु स्पर्धिना- मपीत्यत्र प्राश्रीकेति दीर्घोऽसाधः । एवं सांस्याधिकरयोः (ब. सू. २. २.२.) “ साक्षा दनभावारूदं शक्यतऽपोदित कवित्‌ ” इत्यत्रापवदितुमिति वक्तव्ये संप्रसारणमसाधु । तथा तत्रैव “ स्वनारार्थं च को यतेत्‌ ” इत्यत्र परस्मेपदुप्रयोगो हेयः । एवे बहवः सन्त्यप- राब्दाः । विस्तरभियोपरम्यते । दिस्तरस्त॒ भट्ररेजीदीक्षितङ्कते तच्वकोस्तुमे द्र्टम्यः ॥ २ ॥ ॥ इत्यपोदघातप्रकरणम्‌ ॥ १ वादमिति- अनुसरतीति रोषः ॥ २ यदीति- तर्हीति रषः ॥ ३ जडमत इति- शाच्रमयादानभिज्ञ इत्यथः ॥ ` मध्वतन्त्रमुखमर्दनम । १६ व्या ० ब्रह्न विषयः। तच मानाभावात्‌ । वेदान्तानां नि्िशषजीवस्वरूपमार विषयत्वात्‌ , न च जीव एव ब्रक्षेति स एव विषयः। तस्य स्वप्रकाशवतवेनाहमिति स्वानुमव- सिद्धत्वात्‌ । निधिशेषे च तत्र निरूपणीयानां धमणामभावादिति एवः पक्षः| सिद्धान्वस्तु-मवेदेवं निविषयत्वं, यदि विचायत्वामिमतं ब्रह्न जीवहपत्वेन संश- यविपर्ययानास्पदं स्यात्‌। नवव, तस्य “ तद्विजिज्ञासस्व । तदृब्रह्लेति ” (त° उ० ३।१) बह्लविचाराविषये धर्मिणि शरुतेन बरलशब्देनेव गुणपूर्पिवाचिनाऽ- तपगणाञ्जीवनिकायाद्‌ विलक्षणत्वसिद्धेः । तस्य गृणपूर्िवाचिता च ^“ अथ करमादुच्यते परं ब्रह्मति वहन्तो द्यरिमन्गुणा इति ”? इति श्रवणात्‌ । स्वरूपतो गुणतश्वापरिच्छिनतवरूपविषयावयवरक्त्यनुरोधाचचेति ” तत्र निविशेषंजीवस्व- ह्पस्य ब्रह्मणः भरत्यन्तनिरूप्यत्वमङ्खीरुत्य शास्निरूप्यतवासंभवपुवपक्षो गुरूणां [1 --------~~--~~- -~~-~~-------~ ~~ ~~~ टि०~ १ निविशेषजीवस्वरूपस्येति- प्रत्यगभिन्नं बरह्म तात्पयाद्रेदान्तप्रतिपायं “ यत्परः श- ब्दः” इति न्यायात । तात्पर्यं च वदान्तानामनधिगता्थ एव । “ अर्थ<नुपटब्धे तत्प्रमाणम्‌ ? इत्यमियुक्ताक्तंः । तन्निर्णायकन्यायसुचकराचस्य श्रतिसमानविषयत्वाभाव तन्निणायक - त्वासभवेन वेय्यमेव स्यात्न । अतः साच्रेण रवापजीव्याशयो वक््यमपक्चषणीय इति वदान्त- समानाथत्वं दाखरयाकामनाप्यष्टव्यामिति निदिषयत्ववाद्‌ः रादमयादा -ज्ञानमृट एति भावः। एतन “ अयमनुक्तोपाटम्भः । नह्यरमाभिरददान्तानां निवि षरवरूपपरत्वऽप्यनधिगताथत्वन प्रामाण्यमङ्धाकुत्य बह्यमीमांसाक्ाखस्याधिगताथत्वेनानारम्भपु्वपक्षः क्रियते । किंतु श्रति- स्मृतीनां तदुपकरणीभृतव्रह्ममीमांसायश्च निश्चिताथतया प्रक्षावदनुपाद्‌ यत्वरूपमनारम्भणीय- त्वमिति । संदिग्धविपयस्तान्यतरं प्रत्येव राच्रस्य प्रवतनीयत्वात्‌ । तदुक्तं मायावादखण्डन- टीकायां -'परं ब्रह्म प्रातिपाद्यिते सक टश्रतिस्मरतीनां तद्ुपकरणीभतव्रह्ममीमांसायाश्च प्रवृत्त रिति तत्वम्‌ ” इति । उक्तं च चन्द्रिका्या-“ यथाथवादाीधकरण इत्यारभ्य तथेहापि स्वतः- सिद्धप्रत्यगात्मान॒वादका वदान्ता न विचार्याः ” इति परारतम्‌ । वेदान्तानां निरविरेषजविप- रत्वाभ्युपगमेऽनधिगताथगन्त तवस्यापरिहायत्वात्‌ । नहि निविकेषजीवस्वरूपं वदान्तस्यर्तिरिक्त- प्रमाणप्रमितं यन वेदान्ता अनवादकाः स्यः । अत एव चेन्दरिकोक्तिः प्रतिहताद्या। विचारितवदान्त्निविरोषजावनिश्चयसंभवऽपि विचारात्मकशादरय रसंदिग्धावपर्यरतादषय- कत्वसंभवात्‌ । एतैनेव “ वेदान्तानां प्रमाणाक्षखामणितवेऽप्य्नाधिगताधकत्वनियमा- भावस्य वक्ष्यमाणत्वात्‌ । विचारदाद्स्य संदिग्धविषयावकश्यकत्वस्य नयत्याच्च । अहमहमिति सवदव प्रकाशमाने निविेषजीवस्वरूपे कस्याप्यविरमरणाप्रसवत्या ल्वदक्त रत्या मीमांसाश्चाख्स्या<ऽरम्भणीयत्वोपपादुनायोगात्‌ ” इति निरतम्‌ । तषामनधिगता- थत्वाभावेऽप्रामाण्यस्योक्तत्वात्‌ । जीवस्याहापिति भासमानव्वपि निविरेषत्वसदा- नन्दत्वादीनां तच्ाप्रकारेन स॑शयविपर्याससखेन शाच्रारम्भणीयत्वरसभवास्च । विचार दासस्य संदिग्धविषयकत्वस्य पूव॑पक्षिण इष्टवादिति दि । १४ श्रीमदप्प्यदीशितेन्द्रषिरावेतं- व्या ०-प्रणतिपरम्पराविषये महापुरुषे च्छिष्योदितस्प्रणामानहंत्ववाद्मनुकरोति । पमाणरिखामणयो हि वेदान्ता नितान्तमेनधिगता्थमनिच्छनिि । पोरुषेया- णि तु शाच्राण्युपायान्तरेणावगन्तुं शक्यष्वप्यर्थषु भ्रोतृबद्धिसोकयोर्थं प्रव- तेमानानि स्वोक्तमप्यथमविस्मरणाथमात्रडयान्ति । न तथाऽनधिगतार्थव्यसनि- तामनुमर्वान्ति । ततश्च यदि वेदान्ता अपि खपरकाशजीवस्वहूपमात्रे कर्वैत- भोक्तत्वादिधमराहिततया करमशषतामपतिपद्यमान स्वातन्त्येण पयेवस्यन्ति तदा राख्रस्य तत्र पयंवसाने काऽनुपपर्तिः।पूव॑पाक्षेणाऽपि हि वेदान्तानां प्रामा- ण्यसरक्षणाय खप्रकाशजीवस्वरूपमा्रप्रवेऽप्यनापिगताथत्वम्‌पपाद्नीयम्‌ । ततश्च राखस्यापि तेन सविषयकतवे काऽनुपपत्तिरिति भावः॥ ४॥ [1 [1 ---~-- ---~-~- -- ~ --* ~~~ ~^ = = ~---~ ------~ ~ ---~---~--~ ~ ~~~ == = =~ +~ --------------------*------~-~- ~~~ ~ ज ० -------~ ---9िा टि०- १ वादामिति-- तस्य मोढो द्धत्यमूरकत्ववच्वत्पुवपक्षस्यापि तथात्वमिति भावः । २ अनधिगतेति- इदमुपलक्षणमर्थेऽबाधितत्वप्रयोजनवक््वयोः । तेन वेदान्ताना- मभियुक्तोक्तप्रमाजनकत्वरूपं प्रामाण्यं स्फुटीकुतम्‌ । २३ वेदान्ता इति- वेदान्तानामपोरुषेयत्वेन निरस्तसमरतदोषतया बोधकत्वेन स्वतः प्रामाण्यम्‌ । ते त॒ निविेषजीवस्वरूपं बोधयन्ति चत्तदर्थनिर्णयार्थमुत्थापितस्य शाच्- रयापि तद्वोधकत्वमकमेनाप्यवक्यमभ्युपेतव्यम्‌ । अन्यथा शाचस्य श्रतिमूटत्वारसद्धयाऽ कण्डताण्डवता स्यादिति भावः । एतेन ^“ करतत्वभोक्त्त्वायुपहिततया कर्मरेषतां प्रतिपयमानस्याहंधीसिद्धजीवस्यव पूवपक्षिणा श्रतिमीमांसारूपशास्रविषयत्वमापाय तद्‌- नारम्भणीयत्वयुक्तम्‌ । स्वप्रकाशचजीवस्वरूपमातरे कत्त्वादिरिहिततया कमषतामप्रातिपयमाने वेदान्तानां पर्यवसानं नाभ्युपगतम्‌ । राच्रप्रत्यक्षविषयातद्रैविध्यं पूवपक्ष्यनभिमतं च ” इत्यपास्तम्‌ । अहंधीसिद्धजीवस्य रदाघराप्रातिपायतवे तदुत्थापकाज्ञातज्ञापकवेदान्तप्रतिपाय- त्वस्येवाऽऽपादनीयतया शास्राविषयत्वापादनस्यायुक्तत्वात्‌। कर्तीत्वादिरहिते जीवे वेदान्तस्यापर्यवसाने वेयर्थ्याच्च । निरविंरोषजीवस्याहेधी- गम्यत्वं नास्ति कर्तृत्वादिमत एव तथात्वमिल्युक्तत्वाच्च । जीवस्य निर्विशेषत्वे च पृव॑प- क्षिणा तस्य वेदान्तप्रतिपायत्वप्रतिपादनायेवाम्युपगतम्‌ । अन्यथा वेदान्तस्याप्रामाण्यापत्त्या ुर्वपक्षस्येगनुत्थितेः । यन्न॒ ^ पूर्वपक्षे जीवनिविशेषत्वोक्तः “ तत्र प्रत्यक्षादिना प्रती- यमाना विरोषाः कल्पिता न मुमक्षज्ञेयाः ” इत्यवेपरा । तदुक्तं चन्द्रिकायाम्‌ “ अन्यस्य च सत्यस्याभावादिति । प्रत्यक्षसिद्धकत॒त्वभोक्तत्वसखदुःखायरिरिक्तविङेषामावाभिप्राया वा ” इति । तन्न । श्तीनां पपक्षऽनुवादकत्वापत्तेः । न चेष्टापत्तिः । तदुक्तं चन्द्रिकायां ८८ इाद्धचेतन्यमात्रनोधने श्रतेरन॒वादकत्वं वायुर्वै क्षपिष्ठादिवाक्यवद्िद्द्ाक्यवच्च, न्यायप्रा- प्तत्वादिति इति वाच्यम्‌ । वायक्षेपिषठत्वप्रतिपादंकवाक्यस्य तातयर्यविषयार्थान्तरसत्वेन त्वन्मते वेदान्तानां निरविेषजीवातिरिकतितात्प्यविषयाभावेन वैटक्षण्यात्‌ । शुद्धत्तेतन्यमाज्नेधने वेदा. न्तातिरिकतप्रमाणाभावेन तेषामनुवादकत्वोक्तरजानमूलत्वात्‌। किंच पुवेपक्षे वेदान्तानामप्रमाणभू- मध्वतन््रमुखमर्दनम्‌ । १५ प्रामाण्यं सिद्धमेव ह्यरुतक वचसां त्वन्मते तकंशाच्र राश्चस्याङ्गः यदस्य स्मरसि हरितं बह्मतकामिधानम्‌ । तच्चेद्धन्येत नित्यं स्फरदगणलवगप्रत्यगात्मेदमथ्यं तनिर्वाहाय तेषां सगणविषयता पूवपक्षेऽपे ते स्यात्‌ ॥५॥ व्या ०-ननु पूत॑पक्षिणा वेदान्तानां प्रामाण्य न सरक्षण्यय, ते दपकम्‌।दन्य्‌यः स्वधकाराज।वस्वरूपमात्रप्रा एव । तस्य चनधिगतत्वं कथमपि समधायतु न शक्यते । तथा सति यदि तेषां प्रामाण्यं न स्यात्‌, माभूत्‌ न्यायरन्धाय फ कुम; । अत एव तदथमव शासं नाऽररम्भणीयं सवथव विषयाठभादति पर्वपक्षः करियते । का(ऽानु११।१रित्यारङ््‌ चाऽऽह- प्रामाण्यमिति । इत्थ तव मतम- स्ति-““वेष्णना नारायणद्मणापिपिस्वरेण छृतं पुनम्य।सरूपण तेन सद६ च नह्मतक।मधानं शाखम्‌ । तदेव चतद्‌शद्यास्थानन्तमतं तकां नतं भत माद्परभीतम्‌ । तच्चास्य भामाताशाखस्याङ्कम्‌ । इदं (हि सवषां केमत्रलक- दि ०-तानां गतिकल्पनस्याय॒क्तत्वात्‌। न च्टापत्तिः) अत एवं चनिद्रक यां “ यस्वाप्रमाणमेतम- दान्तवाक्यगात्न पनपक्षे वाच्या) तदाच्छादेनेन तपरवृप्चरिति केचन पक्षमपन्यस्य यद्वा स कामाधिकरणपुचपन्ष विभ्वजिद्‌धकरणपुनपक्त्‌ च फलालाभन नियोज्याभावेन च ५वश्वजिता यजेत? इत्यादिवाक्यातव। क्र त्या विषयायमावेन।पपत्तिविसधात्तार्जक्ञसस्वत्य दिकमप्रमाण- मिति” पक्षान्तरमपन्यस्तम्‌ । तस्माप्परचपक् वेदाप्रामणण्याभ्यपगमऽपि न काञप्यनुपपःतरति वाच्यम्‌ । भवन्मते बअह्मतक।धैक।{रण एव मनना्कनह्मम।मास।याम(चक।२ते । तत स्थापितवेदप्रामाण्यज्ञं प्रतादाना बेदाप्रामाण्यकथने व्याघातात । तदक्तमनव्यास्यान ^प्रमा- णन्यायभीमांसा करियते तर्कद्षखतः । मानन्यायस्त तल्तिद्धमामांसामय्। धनम्‌ । इति । स्वगकामाधिकरणपृषपक्षस्यानधिगताथगन्तुत्वरूपप्रामाण्यापर्त्यागन फटाटयभना- ननुष्ठानमाज्रपरत्वात्‌ । न च वेदुप्रामाण्यस्य सिद्धत्वेऽपं तदाच्छाद्‌नन पृतपक्षप्रवापसिति वाच्यम्‌ । पर्वपक्षस्याव्यपेश्ञरत्वापत्तेः । शा्रारम्भे मन्मतसत्या पृनपक्षसमने कू त्व।चिन्त- याऽधिकरणप्रवत्तेरतिगह्यत्वापततेश्च । चन्द्रिकायां श्रोतव्य इति विचारविधानानथक्यापतेश्च । न च तदाच्छाय पुवैपक्षः, विचारपिधायकन्य।यव्यत्पाद्का।धैकरणे तद्‌यक्तत्वात्‌ । अत एव £ प्रमाणन्याये ” इत्यायनुव्यास्यानो क्तैरन्यपरेत्यपास्तम्‌ । वेदुप्रामाण्यापपाद्कन्यायस्या. पि प्रथमाधिकरणे निबन्धनापच्या तदृकरणेन न्यृनतापत्तेः । न चातःशब्देनव तथानिधन्या- योऽपि सूचित इति वाच्यम्‌ । “ अतःराब्दौ हि हेत्वर्थं समुदीरितः । परस्य ब्रह्मणो दिष्णोः प्रसादादिति वा भवेत्‌” इति त्वदीयभाष्यविरोधात्‌ । वेदा प्रामाण्यकथने तदर्थं विष्करतन- ह्तर्कस्य वेयर्थ्यापत्तः । एतेन “ तर्कश्ाखस्य मीमांसाद्धत्वं॑ च तन्निर्णीतस्वरूपसस्याब- काबठादिभिः प्रमणरिह मेयसोधनादिति मतान्तरमुक्तमित्यन्तेनेतत्स्पष्टमेवोक्तम्‌। यदा बह्मतरकेँ वेदुप्रामाण्यस्य सिद्धत्वेऽपि तत्र साधकन्यायोपमदृप्पुपक्षपरबत्तिरिति ” निरस्तम्‌ । कल्पनस्य ५६ श्रीमदेप्पय्यदीक्ितेन्द्रविरचितं- व्या ०-ण्डरूपाणां वेदानां सकर गुणपुणां भमवनिव मृख्याथ इति निणयाय प्रवृत्तम्‌ । तचेतनिणंयाथानां वेदान्तानां देदृथनिणांयक्नां प्रत्यक्षादीनामुपक्रमादीनां श्रुतिरिङ्गादीनां च स्वरूपप्रामाण्यतद्वसाबठनिणौयकवेनेतद्पक्षितरमिति । तदु- ्तमनुव्याख्याने-(बर० स्‌ १.१. १) प्रमाणमयायमीमांसा क्रियते तकंरा- स्तः । मानन्यायेरतु तरिरदध्मीमंसा मेयरेाधनम्‌। ब्रह्मतः च रतवान्‌ स एव भगवान्पमुः । पश्चारतक।रिविस्वारानारायणतनों इतातू । उ दत्य पश्चसाहस्चं भगवान्‌ बादरायणः ॥ इति । एवं च यदि वेदान्तानामखण्डजीवस्वरूपपरते मानान्तरसिदजीवरूपानुवाद्मातेपय॑वसायिवेन पामाण्यानिवांहुस्तदा तनि- वहाय तेषामुपक्रमादिस्वारस्यावगतमपि तेद्विषयत्वे परित्यज्य मानान्तरानधिग- तसगुणब्रह्विषयतेव पूुवैपक्षिणाऽप्यङ्गाकर्ैष्या स्यात्‌ । नहि सिद्धपामाण्यानां वेद्वाक्यानामनधिगताथप्यवरानविरोधी कचिद्पि वाक्यस्वारस्यानुरोधाऽस्ि । ““त्ेधा तण्डुटान्विभजेत्‌" ““सृष्टीरुपदधापे ? “कपाटेषु भरपयति” इत्यादिषु तत्तस्वारस्योपस्थितानप्यन्यतः प्रा्तिमतोऽथान्पारेव्यज्य सक्षणया प्र्यक्षविध्य- न्तरद्वारा कल्प्थविध्यन्तरद्वारा वाऽनधिगताथेपयवसरानस्याङ्खीखतत्वात्‌ । --- - --- ~^ टि०-निगूहत्वास्च। यत्तु भामत्यां पर्वपक्षे पर्वतन्वसिद्धस्य॑व वेदप्रामाण्यस्याऽश्षेपवलङृतेऽपी- ति । तन्तच्छम्‌ । भवन्मते ब्रह्मतरकस्येव भामतीकरन्मते पुवैतन्त्रस्य बह्ममीमांसां प्रत्यनङ्कत्वेन वेषम्यात्‌ । वेदाथनिणायकन्याय्चिारात्मकतया तन्न्यायस्य प्रकृते निरूपणेऽपि त्वन्मते बरह्मतकंब्रह्ममीमांसयोरङ्गाङ्िभावाभ्यपगमेन तस्सिद्धप्रामाण्यस्य पनराक्षेपायोगात्‌ । बह्मतकं- स्थापितवेदुप्रामाण्यस्य प्रयोजनाभावापत्तेश्च । यत्त “ उक्तरीत्या वेदुप्रामाण्याक्षेपोपपत्तिः। अद्धेतिमते वेदान्तानामनधिगतविषयत्वं शक्रेणापि समर्थयितमशवयम्‌ । अत एवामेदाव. टम्बनेन पूर्वपक्षप्रवत्तौ मेदावलम्बनेन सिद्धान्तो भगवत्पादेरुक्तः । तस्मादेदान्तानामहं- धीसिद्धनिरविरोषजीवस्वरूपप्रतिपादनपरत्वमापाय पूर्वपक्षप्रृत्त न काऽप्यनुपपत्तिः ? इति । तम्न। “ ते त्वोपनिषद्‌ं पुरषं पृच्छामि ” ( ब० ३।९।२६ ) इति श्रव्या प्रत्यगभिन्नबह्मणो वेदान्तातिरिततप्रमाणागम्यत्वस्य वेदान्तानां त्परत्वरय च बादुरायणोक्तन्यायमनुसूत्य दकरभगवत्पादेरव व्यवरथापित्वेन तदरगन्थापारज्ञानस्य तद्दोषत्वात्‌। न हन्धोरूपंन पश्यतीति रूपस्यायं दोषः । अत एवाज्ञस्यामेदौ न प्रतिभाति, प्रतिभाति च भेदः । किंच वेदान्तानां व्याससूत्राणां च निविरोषब्रह्मपरत्वमेव सवैपराणप्रसिद्धम्‌ । उक्तं हि मानवपुराणे ( १८ अध्याये }- वेदस्य कमभागे तु वाक्यानां वेदवित्तमाः । अन्योन्यं न विरोधोऽरति न्यायेन परिपस्यताम्‌ ॥ १ ॥ न्यायो जैमिनिना प्रोक्तो व्यासशिष्येण धीमता । प्रसादादेव रुद्रस्य दविजाः सूत्रात्मनेव तु ॥२॥ ज्ञानभागे तु वेदस्य वेदान्ताख्ये तथेव च । वाक्यानां न विरोधोऽस्ति न्यायेन परिपश्यताम्‌ ॥ ३ ॥ न्यायः सूत्रात्मा प्रोक्तः स्वेन महात्मना । ग्यासेनैव प्रसादेन हिवस्य परमात्मनः ॥४॥ विरोधो ज्ञानकाण्डेन मध्वतम्मुखमर्दनम्‌ । १७ साक्षी जीवः उखादीन्यनिरामन॒मवन्सर्वमानाधिकस्ते तेषां तके त्वदिष्टठो बकवदबलतासंविभागश्च सिद्धः । तस्यात्यन्तानुकूटं श्रवणमपि तव प्राण्विचारादपेक्ष श्रुत्यन्तानां कुतः स्याद्गुणविषयतापूर्वपक्षस्य लाभः ॥६॥ ~~~” ~~ -~--------~ (8 व्या ०~-विश्वजित्खगंकामाधिकरणपूर्वपक्षयोरपि नानधिगताथेस्वहपपामाण्यत्यागः। कितु फटामवाद्नृष्ठानाभावमातरम्‌ । उक्तं हि तन्वरत्वे स्वगकामाधिकरण- प्वपक्षे-“ नन्वेवमपरमाणं स्यात्‌ । न; गम्यमाने प्रवतनामात्रे प्रमाणमेव । न हि पुरुषप्रवृतत्यधीनं वेदप्रामाण्यं, यदि हि तथा स्यात्‌ , ततः प्रमाणमूतवचनविहि- हस्यानुष्ठानं तदनुष्टानायत्तं च प्रामाण्यामितीतरेतराभ्रयापतः ” इति । तस्मात्‌ त्वन्मते पूवपाक्षिणा वेदान्तानां बह्मतकैसिद्धप्रामाण्याबिषाताय निर्विशेषजीव- विषयत्वेऽपि वाऽनधिगतविषयत्वमदरै तिवत्समथनीयम्‌ । तद्विरुक्षणसगुणनह विष- यत्वं वाऽङ्खोकरणी यामेत्युमयथा न नि्विषयत्वरादङ्कयवकार इति भावः ॥५॥ परमते मतान्तरसिद्धोप्क्रमादिन्यायजारमवदम्ब्य पूरवेपक्षपव्तेनमपि न युक्त- मित्याह-साक्षीति। एवे हि तव मतं ““ सुखादिकं साक्षिवेधम्‌ । साक्षी च सवं- प्रमाणाधिकः । नित्यतवेनाप्रामाण्यहेतुदोषजन्यताभावात्‌ । साक्षिविषये सुखदुः चेच्छाद्रेषादो कदाऽपि संरायविपर्यययोरदशनाप्‌। द्रसंजातजखादिज्ञानपरामाण्य- परीक्षाधारायास्ततो जखावगाहनदिपयुसुखारेमाहक साक्षिणमासायेव विभा- तेश्च । अतः साक्ष्यनुभवविरुदेऽ्य भूद्गिरपि ने षमाणमिवि ?। इदं च साक्षिणो बलवत्य तव पममाणमीमांसाह्पे बह्लतक एव प्रसिद्धम्‌। अतोऽ साक्षयनुभववि- क @0 = रुषद्‌ वद्न्ताना सुखडढुःखाद्वन्धसह्तान।¶२पजेविस्वर्पपरत्वमातेमपन््य पृष ~---------~-- - --------- ------~ -- -~~-----~~~- ~~~ ~~ -~---------~----+> टि०~-कर्मकाण्डस्य नैव हि.। इत्यक्त्वा द्विजन्छोकानन्तरम्‌ “ अखण्डेकरसार्थे त वेदान्ता सकला भरम्‌ । पयवस्यन्ति नान्यत्र तथा व्यासेन कौीतितम्‌ ॥ १॥ संसर्गाय द्विजा वेदाः समस्ता आस्तिकोत्तमाः । पयवस्यन्ति त॒ यथा. तथा ज॑मिनिनेरितम्‌ ॥२॥ इत्यक्तम्‌ । अव्र “ ग्यासोक्तवेदान्तार्थोऽखण्डेकरसः । जेमिन्यभिमतः कर्मकाण्डार्थः कर्मसेसर्गरूपः । तत्प्रवत॑ंकः शिवः ” इत्यक्त्या वेद्‌ाथप्रवतकपरमाचा्॑िवावतारदरौकरभगवत्कर तस्‌ भाष्यमेव व्याससेमते न तु क्मसंसमपरकमकाण्डस्यापि स्वार्थं प्रच्याव्य स्वकपोठकल्पितविष्णपरत्व- प्रतिपादकं भाष्यमिति सुधीभिः सम्यग्विमशनीयम्‌ । तस्मादवेदान्तानां बह्मात्मविषयत्व दारस्य तदविषयत्बपूर्वपक्षोऽतीव हेयः ॥ ५ ॥ ५॥ निविंहेषजीवस्वरूपेति- प्रत्यक्षं तावत्साक्षिरूप तव मते श्रत्यपेक्षयाऽपि प्रबलम्‌ । तेन निर्विशेषो जीवो म गृह्यते । किंतु सविशेषः । कथ तदुविषर्यनिर्विरोषजी वपरतवं द १८ श्रीमदप्पय्यदीकषितेन्द्रविराचेतं- व्या ०-पक्षपवर्तैतं न युज्यते । अपि च संवैषामपि परमाणानां त्वदिष्टो बलावरवि- भागस्तव बरक्षतकं एव सिद्धः। अतो वाक्याथेनिणयप्रमाणमूतानामुपक्रमादीनाम्‌- पक्रमादुपसंहारो बदीयानित्यादिरूपरस्त्वदिटो मतान्तरविरुक्षणो बराबख्विभा- गोऽपि तत्रैव प्रसिद्धः । “ उपक्रमादिलिङ्गानां बटीयो चुत्तरोत्तरम्‌ । भरुव्यादो _ पू्वपुरं च ब्रह्मतकंविनिश्चयात्‌ ” इत्यनुष्याख्यानोक्तेः । तदूमिमतोपक्रमबरावरा- नुसारी सर्ववेदान्तानामथंश्च त्वन्मते विचारात्मागेव गुरुमुखाद्वगन्तव्यः। याव- च्छ क्तिसकखवेदाध्ययनपुथकं प्रतिवाक्यमस्यायमर्थं ईति सवेषां वेदवाक्यानां गुरुमृखाद्थग्रहणं श्रवेणम्‌ । तच यावद्‌ज्ञानानिवच्येकस्मादेव गुरोवा तत्तदु- तमगृव॑लामे बहभ्यो गुरुभ्य वा सम्यगावर्तेनीयम्‌ । एवं भरवणावत्तिखन्धस्य वाक्याधग्रहणस्य स्थिरीकरणाथ न्यायविचारात्मके युक्तयनुसेधानं मननम्‌ । न तदेव श्रवणम्‌ । ततश्च पिचारशास्ं मननविधिमृलामीति तव्‌ मयद्‌ । तथा च निप्रशषनिष्पपञ्चजीवामेदाद्विपरवाक्यमपि सगृणसप्रपञ्चजवमिनस्वाभिमत- अन्न ----~ ~ नन ० ~~~ =-~-~~----- ------- -^~ ~ *---------~--~--~~~-~ दि०-श्रतीनां वक्तं शक्यते, प्रत्यक्ष विरोधादिति भावः। एतेन ^सववेदानां साक्ष्यनुभवासिद्धसुखदुः- सखायतिरिक्त विरेषशयून्यज।वपरत्वापाद्ननैव पूर्वपक्षप्रवत्तिः । आकरेष्वेवमेव निविरोषर- व्दार्थस्याभ्यपगन्तव्यत्वात्‌ । न चैवे “ अद्रेतिमतरीत्या ” इति चन्द्रिकाक्तिविरोधः । वेदान्तानामहध।सिद्धप्रत्यगात्ममात्रपरत्वाश्रयणेनापि तद्रव्यङ्ग।कारोपपतच्तेः । सदे।रेनापि तद्रीत्यनभ्यपगमाच्च ” इति निरस्तम्‌ । निधटे भतलमित्यादौ घटसामान्याभावव. दभूतरभिति बोधस्यव निर्िरषो आव इत्यत्रापि विरेषसामान्याभाववज्जीवस्येव स्वरसतः प्रतीतेः । उक्तदीत्या संक।च॑ प्रकल्प्य पृव॑पक्षप्रवतनायोगात्‌ । अभ्यपगन्तव्य- त्वादित्यनेन त्वद्वक्ताथस्य निमूटतवप्रतीतेश्च । चन्द्रिकणक्तेविसोधरतपरिहाय एव । कि- चाद्धे तिभिनाहुधासिद्धप्रत्यगात्मपरत्वं॑वेदान्तानामङ्गी क्रियते । अपि तु तद्‌विषयब्रह्मात्म- परत्वम्‌ । तद्नभ्यपगभे चन्द्रिकायामदेतिमतर्सत्येव्यक्तिव्यरथां स्यात्‌ । १ प्रमाणानामि्ति--मध्वमते प्रमाणं विविधं, प्रत्यक्षमनुमानं शब्दध्वेति । तत्र सर्वाः पेक्षया ज्येष्ठत्वादपजीव्यत्वाच्च प्रत्यक्षस्येव प्राबल्यमिति बरह्मतकनिणयः । इति । २ श्रवणमिति--पद्‌्॑ञानकाठे न्यायानुसंघानानपक्षणेऽपि तत्तद्वावयार्थ्ञानकारे तदुपिक्षितमेव । अन्यथा वाकयार्थग्रहुणस्य निविचिकित्सस्याज्ञाननिवुक्तिक्षमस्यानुदयेन मन- नपेक्षा न स्यात्‌ । मननं हि तद्रहदीकरणायपकष्यते । अज्ञाननिव्रततिस्तूत्पन्नेन निश्चयात्मक- जञानेनेव । संदयस्य वद्ञानजन्यस्याज्ञानानिवर्तकत्वादिति भावः । एतेन ^ श्रवणस्य बहु धाऽघवृत्तत्वेऽपि श्रवणकारठे न्यायानुसंधानाभषे निर्विचिकित्सन्ञानानुदयेऽज्ञानमाजाविरोधि- ज्ञानोदये च संदाय्यावर्जनीयतया तद्विधृननार्थं मननरूपविचरे प्रवत्तिरुपपदयते । न्यायं विना श॒तवारमुपादिष्ठेऽपि संस्ायद्‌रनात्‌ । श्रवणाप्पूवं धर्मज्ञानाभविन संरायानुदये संशय- धूमिक्ञानरूपस्य श्रवणस्यान्ञानमात्राविरो पिष्वावरयभावास्च ” हति निरस्तम्‌ । साङ्गाध्यय- मध्वतन्बमुखमर्दनम्‌ । १९ श्रुत्यन्तानामखण्डो विषय इति च ते केन बोद्धव्यमेत- नन्यायेस्तादथ्यमेषां घटयदतिदृेः राख्रमेकं न चेत्स्यात्‌ । तच्चेदृङ्गी क्रियेत प्रतिहतविभिदप्रत्यगातमेकमिषठ कस्थानारम्भसिद्धये प्रमवति मवतः पूरवपक्षप्रयासः ॥ ७ ॥ व्या ०~-त्रह्मपरमेव बोधयतां स्वापतानां गुरूणां सकाशाद्धहुधावर्वितभ्रवणटन्धसक - टवाक्याथावधारणस्तदनुगुणप्रमाणस्वरूपतद्वटावरग्यवस्थापकत्रह्लविचार राच्च तिकतम्यतातकंश।खम्यसिन रउन्धश्रवणसेवादस्तदनन्तरं तदर्थमननात्पके विचारे प्रवतैमानः रिष्यः प्रतयक्षादृस्तर्कशाचाम्यासरग्धपमाणवराबटस्या- प्यनुगुणमनेकाषोपार्द्ं तं तमर्थे परित्यज्य सर्वेषां वेदान्तवाक्यानां नि्षिरेषजीव- चिन्मात्रमेवारथं इति सवैविरुद्धमर्थ कथमाशङ्गयेत । तथा रद्कमभवे च कथं पूवपक्षोदयः दिष्यस्य प्रागवगतार्थेन प्रतिबद्वुमशक्यतयेदेतुं योग्याऽऽशङ्केव हि वाद्कथारू्पे शाखे पूर्वपक्षो नाम । अतोऽ शिष्यस्य प्राडनरवततेन श्रवणेना- क विद्याम्यासेन च प्रतिबद्धं रक्याऽऽद्क नेदेतुमहतीति तव मते नैवं पुषपक्षा- वकारोऽस्तीति भावः ॥ ६॥ एवं परम्ांदया पूरवैपक्षस्य निरवकाश्वमुक्तं हेवन्तरेणापरि तदाह-भत्य- न्तानामिति। सर्वषां वेदान्तानां निर्विरोषजीवस्वरूपं प्रवरन्यायेः प्रतिष्ठापयच्छा- स्रपिष्यतेनवा। नचेत्‌ , प्रत्यक्षादिषिरुद्धं सविशेषत्वादविषयानेकावान्त- रानेकवाक्यछतान्तःकटहधीप्रतिरुद् च तेषां तत्रतवं न सिध्यतीति तत्सि- दिसपिक्षानारम्भपृवपक्षोत्थाने न स्यात्‌ । इष्यते वेततदारम्भमपेक्ष्य विषयाभा- वेन तद्नारम्भः समथ्य॑ इति व्याघातः स्थादित्यथैः ॥ ७ ॥ टि०-नकाल एवाऽपातधषिन्ञानस्य निष्पन्नतवेन व्वद्भ्युपगतश्रवणस्या किंचित्करत्वात्‌ । यत् म भ ^ साङ्काध्ययनेनापि तत्तदेदेः पद्वणस्वरादिना बरह्मापातप्रतीत्यनुदयेन तदथमस्मदमिम- तस्य श्रवणस्याऽ५वश्यकत्वम्‌ । श्रवणेऽपि न्यायप्रवेरो मननवेयर्थ्य चेति ” तनिरमूलम्‌। साङ्घा- ध्ययनेना<ऽपातज्ञानाभावे तन्मूलस्य वेराग्यस्यानुदयेन श्रवणाय गुरूपसदनान॒पपत्तः । श्रव- णस्य वेदान्ततात्पर्यनिर्णयद्वारा प्रमाणासंभवङङ्कानिवत्तिफङकत्वात्‌ । मननस्य च प्रमे- यासंभावनानिव॒ात्तिफलकताच्च । तस्मा्मत्यक्षविरुद्धेभ्थ श्रुतीनां प्रामाण्याभविन पूर्व पक्षानुल्थितिरिति यकिचिदेतत्‌ ॥ £ ॥ ९ व्याघात इति--शाघ्रानारम्भे श्रुतीनां परस्परविरुद्धानां निर्विरोषजीवविषयत्वा- सिद्धिः । तदारम्भे च तत्प्रतिपा्यं विषयं पुरस्कृत्य पुनर्विषयाभावेन तदनारम्भपूर्वपक्चो व्याहत इति भावः । न च “ अयमात्मा बह्म ” (मां० २) ^ केवलो निगुणश्च ? ( श्वे° ६।१९ ) इत्यादि्राद्यजन्यप्रतीतिमात्रावलम्बनेनायं पृ॑पक्षो नतु तत्परत्वप्रतिपादनपरन्यायो- २१ भ्रीमदप्पय्यदीक्षितेन््रविरयित- सिद्धेऽसिद्धे च सिद्धान्त्यमिमतविषये दषणं चेक्कियेत न्थायपिक्षा न तस्योम्मिषाति निजमतप्रक्रियाथानुबादे । सिद्धान्त्यस्वीकृतेऽथं यदि तु विषयतापादनं पपक्ष कर्तव्यं तद्युपायः कथमिव सुधिया तत्र नपिक्षणीयः ॥ <॥ = ------~ ~ --------~ -~--------~ घ्या ०-नन्वेवं सति वाचस्पतिविवरणकारामिमतयोरप्याद्याधिकरणपृवपक्षयोष्या- घातः स्मात्‌ | वाचस्पतिमते हि प्रत्यगात्मन एव बक्षतवात्तस्य चाहमिति प्रका- कामानत्वाह्ठोकसिद्धस्य तस्य विचारार्थं शाखं नाऽऽरम्मणीयमिति परवपक्षः। न च प्रत्यगात्मन एव ब्रह्मत परत्यग््रहमणोरेक्यं च शास्चेण विना सिध्यति । येन व्याघातो न्‌ स्यादित्यारशड्खम्याऽऽह-सिदध इति । तत्र प्रत्यगात्मन एव ब्रह्षतया विषयत्व परत्यग्ब्रह्मणेरेक्यस्य विषयतं च सिद्धान्त्यभिमतमेवानुद्य तयेरेकस्य िद्धत्वेनान्यस्यास्षिददत्वेन च विषयत्वासंभव इति ता पएृवपक्षा प्रवृत्तो । तत्र कुतः प्र्थगासव ब्रहेति वा कुतः पत्यग्बरह्मणोरेक्यमिति वा पूर्वपक्षिणं प्रति सिद्धान्तिनो हेत्वाकाङ्क्षा न भवति । सिद्धान्त्यममिमतस्येव तयोर्धिषयतस्य पूरव॑पक्षेऽनदित- त्वात्‌ । ततस्तत्र विषयोपपाद्कराख्ारम्भमनपेक्ष्य तदनारम्भपूरपक्षप्रवत्तं व्याघातः । खन्मते तु निषिरोषजीवविम्मात्रं ब्रहेति सिद्धान्त्यनामिमत एवार्थे विषयत्वमापाद्य पू्ेपक्षप्व्तेरिति तसिनर्थं सिद्दान्तनो हेवाकाङ्क्षोदयेन तदु- पपाद्कशाखरारम्भस्य त्वतुवपाक्षिणोऽेक्षितलवान्धाघाति एवेति मावः ॥ ८ ॥ नन्‌ सिद्धान्त्यनमिमतमर्थ पुरस्छत्य राक्लानारम्मपूवपक्षे तदुपपादनाय शाखा- रम्भोऽपेक्षित एवेति व्याघतश्ेत्‌ ,पूवमीमांसाघाधिकेरणपूवपक्षऽपि व्याघातः स्यात्‌। स खल्वेवं पत्तः, अध्ययनविधिना विश्वाजिच्यायद्वेदाध्ययनस्य स्वगथताबोध- ` केनाथज्ञानेतरफ खाथेतवं नीयमानानां वेदानां विषनिहरणादिमन्वाणामिवार्थवि- बक्षाग्राहकं परमाणं नास्तीति वेद्वाक्यान्यापाततोऽपरिपृणानुपपनाथोनि रक्ष- णानुषङ्ाध्याहारव्यवधारणादिकत्पनाथिकाथकत्पनादिमिरवन्यमुपपादनीयानी- [त ~~~ = ~~~ ~ ~~ -^ रि०-पेतवाक्यजन्यज्ञानावटम्बनेनेति वाच्यम्‌ । “ ज्ञाज्ञो दावजावीकश्षानीशो” ( भ्वे० १।९ ) “ यः सवञ्चः सर्ववित्‌ ” (मु० १।९) इत्यादिभेद्‌ सविरेषवाक्यानामपि सत्वेन प्रबलतरन्या- याभावे संश्शयस्येवोत्यत्तेः । पूर्वपक्षोऽपि निणयरूपः । तस्य च संश्शयोत्तरस्य न्यायसाध्य- त्वात्‌ । अत्रायं विरोषः । भरमरूपनिश्वयः पूर्वपक्षः । सिद्धान्तस्तु प्रमारूप इति ॥ ७ ॥ १ सिद्धेऽसिद्धे चेति सिद्धेऽसिद्धेति पदच्छेदः । २ प्रत्यग्रह्मणोरेक्यस्येति। सूत्रस्थनह्शष्देन जीवो न विचार्यत्वेन विवक्षितः । तस्य बुःसित्वात्‌ । नापि सगुणं ब्रह्म । तस्यापि परिच्छिन्नतवेनान्तवच्वात्‌ । मुमश्वनर्पक्षितत्वाच्च । छतु त्रिषिधपर्च्छिदश्चन्यमतं एव प्रत्यगभिन्नस्वरूपमेव विवक्षितमिति भावः ॥ ८ ॥ मध्वतन््रमुखमर्वनम्‌ । २१ एकः वाक्यं विचार्यं यदि भवति नयो वाऽपि सर्वत्र त॒स्य- स्तक्किचिन्न्यायकट्प््याऽनभिमतरचना युज्यते पूर्वपक्ष । सर्वेषामेव नानाविधनयनिकरानेयतात्पर्यसीम्नां वेदान्तानां विमरादिषयविरचना त्वेकमीहेत शाखम्‌ ॥ ९॥ जन 9 + --- व्या त्यत्र निषामकामावादनुपपत्तिशङ्गकर ह्ितवेदाथंविचारात्कं रास ना - ऽऽरम्मणीयपिति?? । तत्रापि स्वाध्यायाध्ययनस्य स्वगांथत्वं सिद्ध न्त्यनाभिमतमेव पवेपक्षिणोपपादनीयमिति तदुपपादकविश्वाजेन्यायादिपतिपादकशाखारम्भपिक्षे- त्याशड्धम्याऽऽह-एकामिति धमाजज्ञासासूते (जं० सू° १।१।१ ) अध्ययनवाक्यमकमव विचायम्‌। तस्य सिद्धान्त्यमिमतदृ्टफलरूपाथज्ञानाथत्वे वेयध्यपरसङ्कात्सवपिक्षितस्वगाथत्व वाच्यमिति शक्यं पुवेपक्ष एव किचिन्यायोपपादनमिति तदथं न राखारम्भा- पेक्षा । अध्ययनविधिद्रारा तदुपात्तानां सवेषामापे वेदवाक्यानां विचायेवेऽपि तेषामविवाक्षितार्थत्वे पएूवेपक्षिणोपपादनीये विषनिहंरणादिमन्नवदन्याथत्वनीयमा- नत्वमेक एवं न्यायः । सोऽपि पएवेपक्ष एवोपपाद्यितुं शक्य इति तदर्थमपि न दाचारम्भपिक्षा | न हि कियन्तमपि न्यायमप्रद्यं पुवपक्षः क्रियते । इह तु न्मते नेकमेद वेदवाक्यं विषयः । तस्थेकस्य केनविन्ययिन पू्ेपक्ष एव व्यु- त्मादितेन निविेषचिन्मात्रपरत्वसिद्धावपि वाक्यान्तराणां सगुणब्रह्लपरत्वानि- वारणेन तद्वि वारार्थं शाख्रस्याऽऽरम्भपरसङ्खात्‌ । ततः पूर्वपक्षिणा सवेषमेव वदा- न्तानां निर्विशेषचिन्मान्परतवव्यवस्थापनेन सिद्धान्यभिमते सगुणे ब्रह्माण प्माणाभावात्तद्विचाराथेमपि शाखं नाऽऽरम्भणीयमिति च वाच्यं त्वदभिमतं च । न च त्वन्मते सर्वेषां वेदान्तानां निर्विरोषजीविन्मात्रपरते सार्वत्रिक एको न्यायोऽस्ति । उपकरमादीनां भूर्तिारङ्गगदीनां च परःरातं बाध्यबाधकमावपर- कारशादिनां तत्र तत्र व्यवस्थापितत्वत्‌। न च तेषां सवेषामेकामनेवात्र पुवपक्षे व्युत्ादनं युक्तम्‌ । तथा सति रास्स्थेकापिकरण्यकस्पनाप्रसङ्खात्‌। तस्मात्तावतां न्यायानां व्युलादकमेकं शाखमिहैवपिक्षितमित्यत्रैव व्याघति न धममीमांसपुवपक्ष इति भावः । एतेन वाचस्पतिप्वपक्षे प्रत्यगात्मन इदानीमहमिति प्रकाशमाने रपमध्यासपरि- निष्पनं तदिह न विचायं, त॒ संसारदशाथामनार्विभतं निर्विशेषं तस्य ताचिकं रूपमस्ति श्रुतिप्रसिद्धम्‌ । तद्विचारार्थं शाख्ममारम्भणीयमिति शङ्कम- वारणाय, विवरणकारपएवैपक्षे पत्यग्बकषेक्यं सिद्धं तत्ताधकभुतिसद्धावा- दिति शङगवारणाय च बहूनां निर्विरोषवाक्यानाममेद्वाक्यानां चान्यपरत्वं २२ श्रीमदप्पय्यदीक्षितेन्द्रषिराचेतं- तच्छाश्चं चेदितोऽन्यत्कणचरमतवत्कल्प्यते पर्वसिद्धं .. जीवं तस्य स्वसिद्धे विपयभुपयतो हन्त तेऽस्यैव सोऽस्तु । तनेकाथ्यं विरोधेऽप्यपहताषिषयं शङ्कयते चेदिहें जीवासदिग्धतोक्तेः कथमिव घटनी पू्वंपक्षस्य ते स्यात्‌ ॥१०॥ व्या वक्तव्यमिति तदुपपादकशास्ारम्भपेक्षया व्याघातः स्यात्‌ ” इत्यपि शडग निरस्ता । एकयेव प्रतक्षादिपिरोधयुक्त्या तेषामन्यप्रत्वकेस्पनादिति ॥ ९ ॥ [ ^ स्यादेतत्‌, अस्त्येव शारीरक शाख्ादस्मादन्यत्सववेदान्तानां निर्विशोषपर- तवष्युत्ाद्कं शाम्‌ । तद्वछोकनेनेवं पर्वपक्षः स्यादित्यार्म्याऽऽह-तच्छा- खमिति । तस्य शास्रस्य स्वप्रकाशोऽपि जीवो विषयः सवी क्रियते बेदस्येव शास्रस्य स विषयोऽस्तु, किमप्रसि द्शास्रान्तरकत्पनया । तत्कत्पनया पूवैपक्षसमर्थनेऽपि स्वप्रकाशस्य विषयत्वासंभवयुकतव्याहृततवापरिहारात्‌ । नन्वत्र सखपरकाशस्य विषयत्वासंमवयुक्त्याऽनारभ्य इति न पूर्वपक्षः । किंतु वेदान्तानां स्वप्रकाश चिन्माजपरत्वव्यवस्थापकं तावच्छास्मस्ति, इदमपि तथाभूतं वेतेन गतारथमतः सगुण ब्रह्परत्वव्यवस्थापके चेत्तेन वाधिताथंमित्युमयथाऽपि तदुपहततिषय- त्वाद्नारभ्यमिदं शा्मिति । अतो न व्याघात इति चेत्‌ , एवं तर्हि जीवस्य स्वपरकारात्वेनांसंदिग्धत्वोक्तिः पूरवपक्षिऽनुपयुक्ता । तद्विरुद्धा च स्यात्तदेव हि ठि०- १ विषय इति । तच्छाच्चफटनिधीरणाविषय इत्यथः । तस्य स्वैवेदान्तानां निरवि- रोषजीवपरत्वव्युत्पाद्कशञाछचप्रतिपायत्वोचित्यात्‌ । एतेन ५“ श्रुतितन्भीमांसारूपाच्योः स्वप्रकाराखण्डजीवस्वरूपपरत्वप्रतिपाद्कशाच्ान्तरस्य स्वप्रकाशजीवविषयकत्वनिर्धारणफल- कत्वे नाभ्युपगम्यते । तयोः स्वप्रकाङाखण्डजीवस्वरूपपरत्वस्येव तन्निर्धारणी यत्वाभ्य॒पगमात्‌। न च तस्येव बह्ममीमांसाशाचखस्यापि तदेव विषयो न तु स्वप्रकाशजीव इति युक्तं सिद्धान्तिना तथाऽनमभ्युपगमात्‌ । वेदान्तानामनुवादकत्वापरिहारास्च । तस्मादाक्षेप्याक्षेपकरास्रयो- भिं्षविषयत्वेन न व्याहतिदोषप्रसरः ” इति निरस्तम्‌ । तयोः स्वप्रकाङ्नाखण्डजीवस्वरू- पपरत्वप्रतिपाद्कशास््रस्य तदिषयत्वनि्धारणफलोत्पादनाय प्रवृत्तस्य तत्फटकलत्वाभावे तत्परत्वासभवेन तस्य व्य्थत्वापत्तेः । तस्य भिन्नविषयकत्व अक्षिप्याक्षेपकत्वासभवास्च । वेदान्तानां स्वमनीषयाऽनुवादकत्वकल्पनायोगात्‌ । त्वस्सिद्धान्ते च वेदरा्रयोः सगुणप- रत्वेनानुवादकत्वं कुतो नेति पृष्टो व्याचष्टां देवानांप्रियः । २ असंदिग्धत्वोक्तारति । न चाभ्यवहितपक्ष एव सा, तत्र तादरोक्तेविरोधादिति वाच्यम्‌ । अत्र भ्यवहिताग्यवहितपक्ष इति स्वकत्पनामात्रत्वेन तस्य॒ मरलग्नन्थास्प- शिंत्वात्‌ । “ न तावद्र्‌ ब्रह्म विषयः । असंदग्धत्वात्‌। प्रमाणाभावेन जीवन्यतिरिक्तस्य ~ -~---------~ ~-----~ ~~~ मेध्वतन्तमुखमर्दनम्‌। २३ ण क अ व्या ०-तया पुवपक्षसम्थनाथमुक्तम्‌। कणमृगादि शाखेणाप्यपहतविषयतयाऽनारम्भे शङ्कितुं शक्येऽपि निर्विशेषश।ख एव तव पक्षपातश्च कथम्‌ । समयपदे तत्सर्व @ (५, = कि निराकतेम्यमिति चेद्दिमपि तथाऽनभिमततं शासा न्तरमस्ति चेत्तत्रैव निराकतव्यं टि ०-ह्मणोऽभावात्‌ ” इत्येव तच्वप्रकासिकायामुक्तत्वात्‌ । समयपारे तादशदाच्स्यानवाद- खण्डनयीरकरणन तथाविधशाघ्ान्तरमभ्युपगम्य पू्पक्षप्रवत्तेः स॒त्रकारारमतव्वास्च । एतेन “ एतच्छङकाया अश्कवनिकान्यायत्वम्‌ ” इत्यपास्तम्‌ । तशय वलप्तामिषयतवात्‌ । अवियातव्रृतानन्दादषनां जवे व्यमानत्वन तद्विचाराय रासारम्भावहयकत्यनानारम्भपवेपक्षा- नत्थानास्च । यत्त “न तावे्वन्मत इवास्मन्मत्‌ जवानन्दावरणानुपपन्निः । जौवतदानन्द्य- रभेदेऽपि गुणगणिभावनिवाहकस्य नेदुप्रतिनिपनिरषस्य सन्सन जीवस्वरूपानावस४९पि तदा- नन्दावरणीपपत्ः । नाहे निरेषस्य अवस्वरूपत्यन तेन कथ तदप्रकाशोपपादनमिति यक्त१ू । भदकाय॑निव।हकत्वेनाऽऽगच्छतस्तस्य जीवस्वरूपत्वकल्पनस्यानवस्थितिमिया पश्चाद्धातचिन कथतानवकाशात्‌। धनि्राहकमानेन तस्य ताद्रप्यणव सेद्धभ्यपगमात्‌ । न च त्वद्‌भिमति- रोषस्य निविरेषाखण्डब्रह्मवादा किर चैतया तत्पक्षऽप्यावरण य॒क्तमिति वाच्यम्‌ । तथाऽ*यपगपे विवाद्पयवसरानात्‌। परेणाविद्याया एवाऽऽवारकत्वाभ्यपगमाच्च । न चावियाऽपि तदावरण, त्वया जानाज्ञानयीनदोधाभ्यपगमाद्‌वियायाः स्वप्रकाङबह्मावरण च न कदाऽपि तननिवात्तिः स्यात । यथाऽहुः “ज्ञानरूपं पर्‌ ब्रह्म तन्निवत्य मषात्मकम्‌। अज्ञान चेत्तिरस्कयात्कः प्रभस्तमिवतेने” इतति । तन्न । विरपणाऽभनन्दावर५। तदृभिन्नजीवस्वरूपस्याप्यावतत्येन तस्य सदिग्धत्वीत्त- म।हमरुत्वात्‌ । जीवतद्धमानन्द्योभदुप्रतिनि।नमिरषसिद्धः = जवानन्दस्था<जवरणमानन्द्‌- मात्रस्याऽऽवरणाकिद्ध। तादृश्चपिरोषसिद्धिरित्यन्योन्याश्रयात्‌ । अनवस्थाभिया जीवस्वरूपलेन कल्पितस्य विंरोषस्य जीवानन्दानावारकत्वाच्च । करिचावियाऽपि त्वन्मत तदावास्। ^“ पुंस्त्वादिवत्‌ ” (० सू्‌० २।३।२१ )। इति सू> भावरूपायास्तस्यास्त्चप्रकारिका- यामभ्युपगमात्‌ । तयैव सननिवाहे भेदुप्रतिनिधेविरषस्य वेयर््याच्च । मन्मते ज्ञानास्चानयौ- विरोधेऽपि स्वरूपञ्ञानस्याज्ञानसाधकत्वेन तदवृत्तत्वेऽपि चेतन्येद्धवते्बह्ममाचविषयिण्य- स्तन्निवतंकत्वम्‌ । “ मायामेतां तरन्ति ते ” ( गी ० ७।१४ ) इत्यादिस्मरितिसिद्धं च । वि ष्यमात्रषिषयकान्ञानं न विशिष्टदिषयकन्ञाननिवत्यम्‌ । भिन्नविषयकत्वात्‌ । एतेन “ विर विषयकज्ञानेन विरेष्याज्ञाननिवत्तिरवशयमभ्युपगन्तम्या । अन्यथा दण्डी पर्ष इति रोनेन देवदचाज्ञानानिव॒त्तिप्रसङ्धात्‌ ? इति निरस्तम्‌ । दण्डिपरुषत्वस्य यक्ञेदत्तादिसाधारण्येन देवदत्तमिषयकान्ञाननिवतकतानवच्डेदकतयाऽऽपादनस्येष्टत्वात्‌ । ननु मन्मते जीवस्य स्वानन्देश्वरतद्‌ गणायावरकमज्ञानं युक्तं न तु त्वन्मते, “ तरीय सर्वहक्‌ सद्‌ा ” गो० का० १।१२ ) यः सवेज्ञः सर्ववित्‌ ” ( मु° १।९ ) इत्यादिश्चत्या बरह्मणः सद्‌ा सर्वविषियका- परोक्षवत््ववेदनेन तस्य स्वं प्रति स्वरूपायावरकाज्ञानायोगात्‌ । तदुक्तं भगवत्पदेः-“ पुग- तमेव हि तम॒ इति ” । “ अज्ञताऽसखिटसंवेत्तैटते न कुतश्चन ” इति । तस्मानिविोषभे- २४ श्रीमदप्पय्यदीक्षितेन्द्रषिरचितं- का चाजानुपपंत्तिर्जीवस्य स्वप्रभस्य विषयत्वे । आवियकमावरणं जानीषे चानुमम्यसे च त्वम्‌ ॥ ११ ॥ पस्तादिवि लिति नये परुषस्य हि व- मानन्द्मावतमभिन्नमुपेत्य नित्यम्‌ । [म ---” --~-----~, ~ --------+~ ----- ---~-~ --~-~ ------ ----~ ~~ व्या ०-स्यात्‌। अनभमिमततन््ाणां सवषामपि स्वातन्त्येण परथक्पृथक्‌ तत्रैव निरा- करणात्‌ । तस्माद्निराकरणादवसीयत इदमेव तच्छा नान्यदिति ॥ १०॥ नन्वेतावताऽपि स्वप्रकाशस्य विषयतवानुपपत्तिरसमाहितेवेत्या शद्ध परस्यापि संमतेनावेधावरणेन ज।वस्यान॑।वगतेत्वमुपपादयन्प।रेहराते-केति । नन्‌ भावस्पाज्ञानं नानुभवामः। न चानुमन्यामहं । न जानामीत्यनुभवस्य ज्ञानामावविषयत्वस्तमथना दित्या राद चाऽऽह-पुसवा दिव दिति । एवं हि तव मं ८ नित्यानन्दस्वरूप एव सेन्मुक्तयाग्यो जाव; । न॒ तस्य मुक्तावागन्तुकोऽ- स्यानन्द्‌ः । विकाररूपाणां धमाणां मृक्तावमावात्‌ । न च तदानीं परुषाथेह- पस्याऽजनन्दृस्य संसारदशायां सचे मुक्तससारयोर परप प्रसङ्खः। तस्येदानमाव्‌- तत्वभ्युपगमात्‌ । न चान्‌।।द मावरूपमन्ञान तद्‌ वरके सिद्धान्ते नेष्यते । सादना तु कामकम्‌। दिना न निव।ह्‌ः सप।पिपर्यमस्तदवृत्यमावेन मृक्ताविवाऽजनन्दस्फ- पिप्रसङ्खमादति वाच्यम्‌ । रि द्ान्ते सत्यस्यानादेज।वाधितस्य तं प्रति तदी- यानन्दा दकं ब्र्मस्वरूपतदगृणमणाद्कं चाऽऽवण्वतो मायाऽपद्या प्ररुत्यादि र- स्द्वाच्या द्रव्यरूपस्य ज्ञानवर्‌।यिन। भावस्याज्ञानस्य “ अनादिमायया सुप्त यदा जवः प्रवुध्यते ” (।० का १।१६) “ भूयश्चान्ते विश्वमाया- निवत्तिः » (शै ११०) ईत्या।दशरुपिस्मृतिपरतिपनस्येष्यमाणतवात्‌ । तस्य च प्रमशवरापरक्षज्ञानेन निवत्त प्राक्‌ सत एवाऽऽनन्द्स्य बाल्येऽपि सतः पर्त्वादेय।वन इव मुक्तावभिभ्यक्तिः । सुपाद्‌ तत्तेऽपि कामकमीदिवस्य- #-----------~- ~-------- ~ -------------- ------ --- - --- ~ --~-- -~----~- -- =+ न ~ ~ ~~ अन ० नज --------- ----~-----*-----~-----~~-----~------- ------~~---~-----¬ क्लि क ऋ टि०~दपक्षे प्रकारमानस्याप्रकाङमानत्वमयुक्तमिति चेद्रभरान्तोऽसे । “ तुरोयं सतरैरक्‌ सदा (19 का० १।१२ ) इत्यस्य सवभानप्रयोजक ट्‌ कस्वरूपामेत्यथत्वात्‌ । नहि हकूपद्‌ हग्व- तोऽभिधायकम्‌ । मानाभावात्‌ । एतेन.५यः सर््ञः” इत्यत्रापि श्रत्यन्तरेकार्थ्याय घञर्थे कप्र- त्यय इति वक्तव्यम्‌ । ततश्च सवज्ञानरूप इत्येवारथं इति न ज्ञनवत्वसिद्धिः । पंगतस्याप्यज्ञा- नस्य ब्रह्मावारकतवं य॒क्तम्‌। “ अज्ञानेनाऽ(वतं ज्ञानम्‌ ” (गी ° ५।१५) इति स्परतेः । तस्मा- निविंशेषाभेदपक्षेऽपि स्वप्रकारस्याप्यविदयावरणं युक्तमेवेति शास्त्रारम्भस्याऽऽवरयकत्वेनाना- रम्भपृवेपक्षो हेय इति दिक्‌ ॥ १० ॥ भध्वतन्बमुखमर्दनम्‌ । २५ तरवावबोधसमनन्तरमस्मदुक्तं म॒क्तो तदावरणमञ्जनमन्ववादीः ॥ १२ ॥ अभेदे दृटे तत्मकाशाप्रकारावषियाभिधव्रह्महाक्त्योपपन्न । विरेषेऽपि ते जीवचेतन्यरूपं विरो द्धं न राक्नोति तस्य प्रकाराम्‌॥१६॥ व्रा ०~-मावादीषद्मिग्यक्तिः तस्यानादितेन स्वोपादानगतोत्तरावस्थारूपनिवृच्य- संभवेऽपि प्रमाणसच्वेन निवतैकोपनिपातवटात्स्वहूपपध्वंसरूपा निवृत्तिः । तच्च प्रतिजीवं भिनमित्येकमक्तो न सर्वमृकरिरिति ” सर्वोऽ्ययम्थः “ पुंस्ता दिवित्तस्य सतोऽमिष्यक्तियोगात्‌ ?' (तण सु०° २।३।३१ ) इत्यधिकरणे प्रतिपाद्यत्वेन त्वद्भिमतोऽस्मयभावरूपाज्ञानवत्तानुवाद एव । तदनिवं- चनीयत्वादिकि किचित्‌ परं नेष्यते । तथा च यस्त्वया संसारदशायां परकाश- मानस्थेव जीवस्य स्वरूपमृतानन्दुस्तदानीमावुत्येष्येते स एव श्रुतीनां जीवस््ररूपपरत्वपक्षेऽनधिगतो विषय इति न तरिमान्विषये विषयाभावसिबि- रिति भावः ॥ १२॥ नन्‌ मत्सिद्धान्ते जीवतदानन्दयोरमेदेऽपि गुणगुणिमावनिर्बाहकस्य मेद्परति- निपेरषिशेषस्य सचवान्सपका शस्य जीवस्य स्वरूपानावरणेऽप्यानन्दस्य युक्तमा- वरणम्‌। अखण्डपक्ष तु जीवतदानन्दयोर्विशोषामावादयुक्तम्‌। तथा हि-पकाशमा- नस्थेवाऽऽनन्दस्यापकारमानलवं वाच्यम्‌ । न च तथुज्यते विरोधादित्याशङड्ग्याऽऽह- अभेद्‌ इति । सत्यं निर्विरेषामदृपक्षे प्रकारमानसयेवाप्रकाश्मानत्वं वाच्य- मिति । तद्विद्याशक्तिमहिम्नोपपद्यते । सा दवरितघटनापर्टायसी ब्रक्षणः दाक्तिः । तस्यास्तादटशो महिमा नेष्यते वेत्सविशेषमेद्पक्षेऽप्ययं षिरोधो दष्परिहरः । नहि विशेषोरस्तीयेतावताऽऽनन्दुपरकाशस्याविध।वरणेन रिचि- दुपनीयेते । घटस्य कुड्यावरणेन तत्संनिकषेपतिबन्धवत्‌, षटरोक्ल्यस्य म्ारजनरञ्जनेन तज्ज्ञानपरतिबन्धवचाताऽऽनन्दृस्य संनिरृषटत्वपरतिबन्धस्य त्पकाक्ञोतत्तिपरतिबन्धस्य च वक्तुमशक्यत्वात्‌ । नित्यस्य जीवेतेतन्यस्य तत्पफाशतया तदुतत्तेस्तत्कारणेन्द्िय संनिकषस्यानपेक्षणात्‌ । छत्राद्यावरणे- -नाऽभ्टोकस्य पिषयसं बन्ध पातिबन्धवन्जीवचेतन्यस्याऽऽनन्दसंबन्धपरापिबन्धस्यापि वक्ृमराक्यत्वास्च । तयोर्धिषयविषयिमावसंवधस्याऽऽनागन्तुकस्वह्पाभिनधमे- टि०~ १ तवद्भिमत्त इति-उक्तं च तच््पभ्काशिकायाम्‌ ८ न चावरणानुपपत्नि; । जञाना- भवातिरिक्ततन्निमित्तावरिधाभ्युपगमात्‌ ” इति ॥ १२॥ | ९६ श्रीमदष्पय्यदीकितेन्द्रविराचेतं- मुख्यो मेदः सन्नपि बह्मदृष्टिं नेष्टे रोद्धुं तन्न को वा विशेषः । तदृदृष्टिस्ते नित्यसिद्धा हि जीवस्तस्मादन्यन्नास्ति तद्रो चरत्वम्‌ ॥१४॥ व्या ०-तात्‌ । न च मुक्तदनन्दुपरकाशो जीवमिनो जन्यज्ञानस्वरूप एवास्तु, जी- वचैतन्यस्थेवाऽऽनन्देन विषयविषयिभावरसंबन्धस्यानागन्तुकस्वरूपाभिनधमैतात्‌ , जीवचेतन्यस्थेव वाऽऽनन्देन विषयविषयिभावस्तदानीं जन्योऽस्तीति वाच्यम्‌ । मुक्तावन्तःकरणविखयेन तद्वृत्तीनां जन्यज्ञानानां जीवचेतन्यधर्माणां च तयाऽ प्यनङ्कतत्वात्‌। न चाऽऽनन्दजीवचेतन्ययोर्विषयविषधिमावः सद्‌ शक्त्यामना स्थितोऽपि मुक्तो व्यक्तातमतामापद्यत इति तदानीमिवाऽजनन्द्प्रकाशो न प्रागिति वच्यम्‌ । व्यक्तेरपि नित्यत्वानम्युपगमे मुक्तो जीवस्य सविकारतवापर्तेः । नित्यानित्यय।ः रा क्तिव्यक्त्योमद्परसङ्गाच्वेति । “ न विरेषात्मता चेयमनि- त्या शाक्रपता । सेव यत्सविद्ेषा स्याद्विरेषोऽन्यो न चाप्ययम्‌", इत्यनुव्या- ख्याने ग्यक्तेः शक्तयभिनत्वेनानित्यतप्रतिषेषाच्च । इदानीमप्यानन्दुप्रकाश्च- प्रयुक्तस्य स्वात्मनि परमप्रम्णोऽनुभवाच्च । तस्माखन्मतमयाद्या ठोकानु- भवेन च जीवानृन्दे प्रकारमान एवाप्रकारामानतवं वक्तप्यम्‌ । तचाविद्यामहि- श्नवोपादनीयम्‌ । तथेवोपपादिवं च न्यायसुधायाम्‌ । अतः परमेश्वर एव सत्वादिगुणमय्यवियाविरोधैतेनाविद्यया स्वाधीनया प्रङत्याख्ययाऽचिन्त्या- द्तया स्वशक्त्या जीवस्य सपरकारमपि खरूप्चेतन्यमाच्छाद्यतीति युक- मिति तत्र विशेषोऽरकिवित्कर एवेति भावः ॥ १३॥ उक्तमर्धंकेमुतिकन्ययिनाप्युपाद्यति-पृख्य १ ति। जीवस्य ब्रह्मणः सकाशान्मृख्यो भेदः सनपि ब्रह्दरेनं यदा निरोद शक्नोति तदा जीवस्य स्वानन्दद्विशेषो भेदपरतिनेधिस्तददीनं निरोध न शक्नोतीति किमु वक्तव्यम्‌| भेदोऽपि न मिरोदुं शक्नोतीत्यत्र विरेषदर्धित एव न्यायः । सतु पुवेश्छोके संक्षिप्त इह स्पष्टी- छतः ॥। न चाग्यक्तस्वभावतवाद्रल्लणस्तदपकाक्षोपपत्तिरिति वाच्यम्‌ । तथा सति ब्रह्मणः प्रकार प्रसक्त्यभावेन जीवाभितमज्ञानं ब्रह्म तद्धमविषयमानन्द्पार- तन्त्य दिस्वधमीविषयं चेति कत्पनवियथ्य॑पसङ्खगत्‌ । उपासनानन्तरमप्यपर- कायापातेन मोक्ष शाखवेय्यप्रसङ्काच्च । न चाव्यक्तस्वभावमपि ब्रह्लोपास- नया प्रसनं सस्वराक्येवापरोक्षी मवति । तच्नापरोकषक्षानमन्तःकरणवृत्तिर- पमिति तेनैव मोक्षः । अतः स्वरूपयेतन्यस्य कदाविद्पि ब्रह्न न विषय इति वाच्यम्‌ । तया “'तदेतसेयः पुत्र स्मियो वित्तात्‌", (व * १.४.८) इत्यादिशरुत्या मध्वतन्त्रमखमदनम्‌ | २७ हति तव सविरोषानन्दतद्रह्यवच्च स्फुरणयुतमखण्डानन्दमप्याद्रियन्ते । अनपिगतमकियार्ाक्तेमभ्नैव धीराः स हि सकलमनूद्य प्रश्रतोऽपि प्रसिद्धः ॥ १५॥ ~~~ ---------- =-= -----~- --- ष्या ०~बरह्ञ परपेमास्दतयोक्तपिति मुक्तो स्वरूपानन्दानुमववत्दनुभवस्यापि पुरु- पार्थतयाऽङ्ीरततवात्‌ । मुक्तौ तु माहात्यग्रहणपव॑कसनेहरूपाया मक्तेरुपासना- याश्च तवयाऽङ्गरतत्वास्च । तस्मान्मक्तो स्वहूपचेतन्यापिरिकतन्नानामावात्खछल- पचेतन्यस्य च तदानीमागन्तुकविषयविषयिभावासंभवात्‌ । अनादिकाठमा- रभ्यैव ब्रह्मणस्तद्गुणगणस्य च युक्तियोग्यजीवानां स्वरूपचेतन्ये प्रकाशनं वक्तव्यमेव । तथाऽङ्कीषृतं च त्वया ".स्थानाेशेषात्पकाशादिवित्‌” (ब्र ० सू” ३.२.३५) इत्यधिकरणे । तत्र हि चतुमृखादिजीवानन्दानां ब्रह्ञानन्द्‌ प्रतिबिम्बते बिम्बेचित्यद्विवित्रयानुपपत्तिमारङ्क्य तत्तज्जीवगतानामक्त्यागुणवौषै- उ्यात्तदानन्दादिवैविन्यमुपपद्यत इत्यक्तम्‌ । उदाहतै च “८ देशवर्यालरमाद्वष्णो- भक्त्यादीनामनादितः । बरह्लादीनां सूपपना ह्यानन्द॒दिर्षिचिष्रता ” इति । एवं 'अनुबन्धादिम्यः, (ब ° सू० ३.३.५१) इत्यधिकरणान्तरोक्तम्‌ । “तथाऽप्य- नादिससिद्धमकत्यादिगुणपगतः । ठमेद्‌ गुरुप्रसाद च भक्या एव च तद्धवेत्‌ » इति वचनमप्युदाहुतेम्यम्‌ । युक्तं चातीतानागतपदार्थानां तत्ताकाटानामव्यारू- ताकारास्य तददानां प्राच्यादीनां दिशां मनसः परमाणनां तदवयवपरम्पराणां च साक्षिपरत्यक्षविषयत्वमापिष्ठमानस्य तव ब्रह्मणोऽपि तद्विषयत्वम्‌। एवं ब्रह्मण- स्तद गुणानां च प्रकाशमानव्वेऽपि त्वयाऽस्य शास्रस्य निविषयत्वपरिहाराया- पकाशमानत्वमप्यविद्यामहिक्नोपपादनीयम्‌ । उपपादितं च तथेव न्यायसुधायाम्‌- ( ब० सू० १.१.१.) ५ यद्यपि जीववैतन्यं बहमतद्धमेपकादानालकं तथाऽपि परमेश्वराचिन्त्याद्भुतरक्तिर्बेहिताविद्यावशान तथा ससारे प्रकाशयति ?› इति । एवं प्रमते सविरेषाभिनस्य जीवानन्द्स्थेवात्यन्तभिनस्य ब्रह्मण इव वाऽत्यन्ता- भिनस्याखण्डानन्द्स्य प्रक दामानस्याप्यधरकारमानत्वमप्यविदामाहै्नोपपन- मिति॥ १४॥ . । उक्ताथमुपसंहरनेव तत्र ॒युक्त्यन्तरे दृरयति-इतीति । व्वदुक्तोऽथः कं ति न जानामि। द्रे जनमिव भासमानं किमितिन जानामि । इति राब्दतः प्रतयक्षतश्चावगतमप्य्थं साकल्येनानद्य ततैव प्रश्रोऽज्ञानानुभवश्च दृश्यते } अतो बाद्यदिषयेऽपि प्रकाहमानसयाप्रकारामानत्वं प्रसिद्धमेव । न ब २८ श्रीमदुप्पय्यकुकितेश््रविरयितं- यदि त्वेवं सत्यप्यगुणविषयं नानुमनुषे तदा शाश्रं कामं भवतु सगणव्रह्याविषयम्‌ । = व्या ०-तदुक्तोऽथं इत्यादौ सामान्यतो ज्ञाते विशेषतः पश्नोऽज्ञानानुभवश्रोति वाच्य- म्‌ । सामान्यस्य ज्ञानस्य प्रश्नविदेषताया अज्ञानावच्छेद्कतायाश्वानुपप१नतवात्‌ । अज्ञातस्य विरेषस्य प्रश्षविषयतया ज्ञानावच्छेदकतया चानुवादयोगात्‌ । न चान्वयव्यतिरेकाभ्यां विरेषपश्नं सामान्यज्ञानमेव तन्वे, विशषाज्ञानानुभवे च॒ सामान्यमेवावच्छेद्‌का्िति वाच्यम्‌ । सामान्यविरेषभावस्य व्याप्यव्या- पकमभावातिरिकस्याभावेनाज्ञातधूमकस्य विज्ञाववह्धिकस्य धूमपरश्नपरसङ्खात्‌ । धूमाज्ञानर्य वह्नि न जानामीति वहन्यवच्छेदेनानुभवपसङ्गाच । अनुमितिहेतु- ज्ञानविषयव्याप्निप्रश्रादिस्थदे विदिष्य तद्भिमतसकेखविरषणविदिष्ट॒व्या- प््यादिकमवगच्छत एव प्रश्नार्थं तद्प्रकारास्य तयाऽपि वक्तव्यत्वाच्च। अन्यथा ्ष्टुरतदवगमाभावे तस्य प्राक्तनवदन्यनुमानविरोपप्रसद्खात्‌ । तदवगमं विना तदा तस्यानुमित्यङ्खोकारे ततैव म्यभिचारेण त्वदमिमतव्यापिज्ञानस्यानुभि- त्यकारणत्वप्रसङ्गत्‌ । न च दूरे जटज्ञानमनमभ्यासद्‌ शादोषात्सिग्धप्रामाण्य- मिति तदाहितार्थसदेहासश्नोऽज्ञानानुभवगश्येति वाच्यम्‌ । अनभ्यासदशापलज्ञनि परकारामानस्यापि जरस्याप्रकारमानत्वाङ्गीकरि प्रामाण्यसं शयस्येवानवतारप- सङद्कगत्‌ । प्रामाण्यरीरनिविष्टस्य प्रामाण्यसंय विषयज्ञानविषथीमूततदुवमा- गातिरिक्तस्य परोवर्षिविशेष्यकत्वरय जरुतप्रकारकत्वस्य च संशय विपर्यासाना- स्पदृतया प्रामाण्यसंरा्‌रय तद्र तवर दयपयवसन्नत्वातू | एवमसिमिजञ्ज्योतिर्मण्डले कश्च इत्यादिश्वक्षुषा चन्दरमण्डलादिकं प्रयत एव प्रभ्रोऽपि प्रकारामानस्या- पकारामानत्वसाधक उदाहृतव्यः । तत्पपश्चस्वन्यत रतो ऽनुसंपेयः। इदं तववा- वशिष्यते । परसिद्धान्ते सत्यमज्ञानमस्ति, पुवपक्ष तु कलिपतमेव तदभ्युपगम्पते | कल्पितं च न तद्प्रकाशोपपादकमिति । तद्पवरके प्रविशता तदा ठेकि कसितस्थापि तमसस्तद्प्रकारोपपादकतवं दृ्टमित्यादियुक्तिभिरस्ाभिः सिदान- रोग्रहादिषु द्र्दिताभिर्निरस्तपायमिति नेह प्रपञ्च्यते ॥ १५ ॥ एवे निगुणस्यानधिगततया विचार्मदे समवेऽपि तत्र विचिक्ित॑सा चेत्स गुणब्रह्मविषयतयेव राच्ारम्भः स्यात्‌ । न च सर्ववेदान्तानामदतिदाश्चतन्यायै- रखण्डेकपरत्वात्सगुणे ब्रह्मणि मानामावः । अद्वैतिनां मतेऽध्यारोपपवादन्यये- नाद्वितीयत्रह् प्रतिपादने महातातपर्थण स्वरसतः पवत्तानामपि वेदान्तानां मध्ये केषाविद्राक्यानां सृषटिवाक्यप्राषगुणस्ताहित्क्षापासनाकैधिपरतवस्य ब्रक्षणस्तद्‌- परासनाविषयगुणवेच्छपतिपादकत्वस्य चाङ्गीरृतत्वादित्यभिपरत्याऽऽह-पदीति । मध्वतम्भ्मुखमर्दनम्‌ । २.९ श्रुतीनां कासाँचित्तदपि कथयत्येव विषयं महातात्प्येण प्रगणमगणे च स्थितिजुषाम्‌ ॥ १६ ॥ तस्मात्तच्छ प्राचि पक्षे दाच्चानारम्भव्णनम्‌ । तथेव तस्िद्धान्तेऽपि तदारम्भसमर्थनम्‌ ॥ १७॥ अथ जिज्ञासाधिकरणसिद्धान्तदूषणप्रकरणम्‌ ॥ अदेते यथरोषश्रुतिरेखरागिरामेकमत्यं निरास्यं तासां बह्येतिराब्दो गणगरिमनिमित्तोऽपि नेष्टे गुणत्वात्‌ । व्या ०-इत्थं छतं पूवेपक्षस्य दूषणमुपसंहरनेव तत्सिद्धान्तस्य दूषणं वक्तं तस्या- प्यसारतां प्रतिजानीते-तस्मादिति । प्रेण स्वकीयाधिकरणपुवेपक्षपरददीन- व्याजेनद्वितवाद्‌ एव शाखानारम्भदूषणं दृतापिति तत्साधारण्याय पूर्वपक्षस्य प्रायि पक्ष इति निर्दृाः ॥ १६ ॥ १७॥ इति जिज्ञासाधिकरणपुवपक्षदृषणप्रकरणं समाप्तम्‌ ॥ अत उपरि सिद्धान्तमनुध दृषयति-अद्रैत इति । सेरवेषां वेदान्तानां सजाती- यविजातीयस्वगतमेद्रहिते निर्विशेषजीवचेतन्यस्मे ब्रक्षाणि तातर्यमाभ्रेत्य रतस्य पूर्वपक्षस्य निरासाय सवैवेदान्तप्रतिभटत्वेन विचारविधिवाक्यगतत्रह्म- राब्द्स्तवया कीर्तितः । न चायं गृणपुतनेमिः सनपि सवौनपि वेदान्तानुप- रि०- १ सर्वेषां वेदान्तानामिति-“ स्वाध्यायोऽध्येतव्यः ? इत्यध्ययनवियिगृहीतिषु सर्वेषु वेदान्तेषु “ तद्विजिज्ञासस्व । तद्रबह्म ” (ते उ० ३। ९) इत्यादिवाक्यानां तद्चटकपदानां चान्तभूतत्वेन पूेपक्षिणा लाचवास्यं केचिन्न्यायमाभ्रित्य प्रत्यगभिन्न बरह्मणि तेषां तात्पर्यवणने ब्रह्मपदस्यापि तत्न तात्पर्यस्य निर्णीततवेन ब्रह्मशब्दस्य कोऽर्थ इति जिज्ञासव नोदेति । तदनुदये तदरर्थनिर्णीयकत्वेन कस्यापि न्यायस्याप्रवृत्या पूर्वपश्ष्य- भिमतातिरिक्तार्थ्न्यन्रह्मपदस्य सर्ववेदान्तप्रतिभरत्वं रक्रेणापि निरूपयितमरक्यमिति भावः । अत एव “ गुणपूर्तिनिमित्तकब्रह्मराब्दस्यापि पूर्वपक्षनिरासकत्वं यक्तम्‌ । अद्वै- तिदर्शितोपक्रमादिन्यायजातमवलम्म्य पद॑पक्षप्वृत्तेरनभ्यपगमेन व्याहतिदोषोदद्धारसमये लाघवाख्यं कंचिन्न्यायमवरम्न्य पूर्वपक्षप्रवृत्तः प्रदुक्ितत्वेन च तस्य तत्र प्रतिभटत्वोपपततेः । वेवान्तानामदेतपरत्वनव्यवस्थापकलाघवाख्यज्ुष्ककतिपयन्यायापेक्षया तेषां मेदपरत्वव्यवस्था- पकगुणपृरतिंनिमित्तकब्रह्मशय्दस्य श्रोतव्वेन सकल्वेदविचारविधायक विध्युहशगतत्वेन च प्रबलत्वात्‌ 2 इति प्ररुपनमयास्तम्‌ ॥ १९६ ॥ १४७ ॥ बह्मराग्दस्यापि पूर्वपक्षिणेव निर्णताथंकत्वेनार्थानाकादष्षया सरवश््तिविरुद्धगुणपूर्ति- वाचकत्वायोगात्न॒ । लाधवाख्ये कंचिन्न्यायमवटम्ब्यद्वित्यभिमतोपक्र माकं परि. ९० भ्रीमदप्पय्यदी कषितेन्द्रषिरधिर्त निर्दोषारेषशेष्यदगणनुषि कलयन्तर्ववेदैकमत्यं तद्द्धत्वादिषाचा त्वमपि खलु तथेवाऽऽन्यपर्थं बरवीषि ॥१८॥ व्या ०-करमादिषद्ढन्यायनिर्णतिदिततासयांस्च्याषपितुं शक्तः । प्रत्यत स्वयमेष तद गुणमतत्वात्तदनुगुणमेवद्रेतवाद्यमिमतनि धिधपरिच्छेदराहित्यमथैमवरम्बेत । द्रितश्रायं न्यायरत्वयाऽपि “ न स्थानतोऽपि ? (व्रण सु०३।२।११) इत्यधिकरणे । तत्र हि “ कार्थकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः का- रणवद्स्तु हो तु तुर्ये न सिध्यतः” (गो०का० १।११) इत्याश तिवाक्यादिश्वपेजसपराज्ञदिरूपस्य भगवतोऽपि बद्धतादिदोषोऽस्तीत्याशङ्ग्यो- क्तमनुव्याख्याने- “ सव्रारोषदोषोञक्षः पृ्णकत्याणविद्गुणः । तद्विरुदं तु यत्तत्र मानं नेव भवेत्क्वचित्‌ । महातातप्थरोधेन कथं तन्मानमन्र तु »» हति । न्यायसुधायां चोक्तम्‌ । .“ सकटश्रुतिरमृतीतिहासपुराणानां परमेश्वरस्याशेषदो- षदुरत्वे समस्तगुणपृणत्वे च यन्महातातर्यं तदिरोषेन तद्वाक्यमत्र भगवतो दोष- वच्वादो कथं माने भवेत्‌। दृष्टं हि निर्णतिमहावाक्याथविरुद्धस्य तदवान्तरवा- क्यस्य तत्रापरामाण्य, यथा स्वगप्रयोजनाचिहोत्रपरमहावाक्या्थविरुवस्य स यद्यमुष्मिंछठोकेऽस्ि वा न वेति ” शत्यदेस्तद्वान्तरवाक्यस्य । महावाक्यं हि टि०-त्यज्य प्रवर्तितपूर्वपक्षं प्रति ततोऽपि प्रबलन्यायासूचकस्य निविंशषरवरूपबोधकस्य ब्रह्मदव्दर्य प्रतिभटत्वायोगात्‌ । अद्रैव्यमिमतन्यायासपबहत्वेन त्वद्भिमतस्य विधिवाक्य- गतस्यापि ब्ह्महब्दस्य गुणपूर्णे शक्तेग्राहकप्रमाणानाका्क्षया तदनुपन्यासेन च केवलं प्राबत्यस्य गगनकमरिनीकत्पत्वाज्च । यच्चापि “ शाच्रयोनिववक्षत्यधिकरणयोः कार- णवाक्यानां तकेमात्रणानुमानसां ख्यस्मृतिप्राप्तपरमाएुप्रधानकारणानुवादित्वमिति पृवैपक्षप्राति- भत्वेन श्रोतमेबोपनिषदुववेक्षणादिन्यायजातं त्वयाऽपि सिद्धान्तन्यायतयेपियते, तत्रा पि त्वया कारणवावयानामनुमानसास्यरग्रतिग्ाहकारणानुवादिपवस्य तादशानेव न्यायैः सम- थयितव्यत्वात्‌ । समर्थितं च कारणवाक्यानामनेकन्यायेरनुमानसास्यस्परतिप्राप्तकार- णानुवादित्वम्‌ । “ यानि वेदवाक्यानि स्ैन्ञस्य सशक्त ब्रह्मणो जगत्कारणत्वं प्रतिपादय- न्तीत्यवोचः, तानि प्रधानकारणरवपक्षेऽपि योजयितुं इक्यन्ते ” इति भाष्येण । तस्मारवन्मते यथा शाख्रयोनीक्षत्यधिकरण्योरुत्थानं तथाऽस्मन्मतेऽपि प्रथमाधिकरणसिद्धान्तोत्थानं युक्तम्‌ ” इति भणनं, तदपि निरालम्बनम्‌ । देषम्यात्‌ । तथा हि-मन्मत उभयत्राधिक- रणयोरोपनिषदववक्षणप्रतिपादकवाक्याघरितकारणवाक्थानां साख्यादुक्तन्यायेरनुवादक- त्वव्यवस्थापनेन प्रवृत्तस्य निरासाय कारणवाक्याघटकः « तं त्वौपानषद्‌ पुरषं पृच्छामि ( व॒. ३.१.२६. ) “ तदैक्षत” ( छा. ६.२.३. ) इत्यादिश्चत्याटम्बनेन सिद्धान्तः प्रवृत्तः । त्वन्मते तु ब्रह्मराब्द॒घटरितानां सर्वेषां वेदान्तानां निर्वशेषपरत्वव्यवस्थापनेन प्रवृत्ते पू मध्वेतन्त्॑मुखमर्दनम्‌ । ६१ नाऽऽशङ्कयोत्पत्तिरिष्ट स्थि तिरेह यत इत्यन्यसिद्धानुवादा- स्यक्तं चोत्पत्तिवाक्यावगतमपि परोभरिषाधाद्धाविष्टवप्‌ । व्या ०-प्रधानं, अनन्याथत्वात्‌। अप्रधानं त्ववान्तरवाक्यम्‌। तदुरथपरतिपात्तिहेतुता- दिति । तस्मादृदैतवादिदशितेपक्रमादिन्ययिभ्यः प्रबखतरैन्यौयेः सर्ववेदान्तानां सेगुणे महातातये प्रसाध्यते चेत्‌ । एवं छतपूर्वपक्षनिरासो उम्यते न तु ब्रह्म श- व्दृशाक्तिद्दानमब्रेणेति भावः ॥ १८ ॥ स्यादेतत्‌ । जीवातिरिकते ब्रह्माणि प्रमाणं नास्तीति प्रत्यवापिष्ठमानं पुव॑पाक्षेणं पति तत्र परमाणतवेनोपन्यस्तं शह्यपदम्‌ । तच्ाज्ञातसय ज्ञापकमृसत्तिस्थानीय- मिति तत्मतिपादितं गुणपणत्वमुस्तिरि्टम्‌ । तेन जीवार्विरिकतेब्रक्षणि सिदध वेदान्तेषु सर्वैरपि ब्रह परकरणेस्तत्रैव वर्वितव्यमिति तत्मतिपादितानि निगुणव- जीवाभिनत्वादीन्युत्नशिष्टानि । अत उतत्तिशिष्टपावत्यमयदिया ब्रक्षपदस्य सवेवेदन्तेभ्यः प्राबल्यं स्थ] दित्याशङ्‌चाऽऽह-नेति । स्यादेतत्‌। एवं यदि ब्रह्मणो धर्मिणस्तदूब्रह्ेतपब्यं ब्रहपद्मज्ञातस्य ज्ञापकं स्यात्‌ । नलवेवे तस्य “यतो वा टि०-वैपक्चे सवैवेदान्तप्रतिभरत्वेन तदन्तगतब्रह्मश॒ब्दमालम्न्य सिद्धान्तो दर्बितः ” । निर्वि दोषमोधकसषवेदान्तघटकत्वेन बह्महब्दस्य दुर्वैरतया गुणत्वेन तद्भन्धत्वादिवचनवत्परतिभरत्वं न सिध्यति । एतेन “ ब्रह्मपदुभज्ञातज्ञापकमत्पात्तिवाक्यस्थानीयमिति तत्प्रतिपादितं गुण- पृणत्वं जीवभिन्नत्वादकं चोत्पत्तिरिषटप्राबव्यमयादेया प्रबहम्‌ ” इत्यपारपम्‌ । ब्रह्मपदस्य गुणपृणवाचकत्वं नायापि सिद्धामिति सगुणे प्रमाणतया तदुपन्यासस्य मोहमूटतवात्‌ । अ न्यथा प्रमाणत्वेनोपन्थासाद्‌ गुणपूर्णवाचकत्वसिद्धिः । तत्सिद्धौ तस्य प्रमाणतयोपन्यास इति परस्पराश्रयस्य वज्रलेपापत्तेः । अज्ञातज्ञापकत्व॑वेद्स्य नास्तीति वदुतस्तवोत्पत्तिवा- क्यगतस्यापि बह्मशब्दस्य तदभावात्‌ । म्न्थकरृताऽनुवादत्वोक्तेश्र । किंच सजातीयविजा- तीयस्वगतभेदनिषेध एवो त्पत्तिशिष्टम्‌ । “सदेवः इति वाक्ये तथेव भानात्‌ । न च सदेवेत्या- दहिवाक्यस्य स्वग्याघातेन भेद्त्रयनिषेधकत्वं न युज्यते । आपातप्रतीताथपरत्वे मी्मांसावे- यथ्यात्‌ । राब्दमात्रस्य स्वरसतः सधिरोषप्रतीतिजनकत्वेन रक्षणाकल्पनोत्तरभावित्वद्‌- भिमतत्रिविधभेव्राहित्यपरत्वस्य स्वारसिकत्वासिद्धेः । “ सत्व स्वातन्त्यमदिष्टम्‌ ? “ अन्त- त्वाञ्च तदादानादात्मेति परमो हरिः ” इत्यदि स्पृतिपर्यालोचनया स्वातन्ध्यादिगुणकस्येव ८ सदेव सौम्य ” “ आत्मा वा श्वम्‌ ” इत्यादिश्रुतिभिः प्रतीतेरिति वाच्यम्‌ । स्छस्यान- वस्थमिया सत्वं सदिति प्रतीत्या च सद्रूपत्वाव्यकत्वेन तत्र भेद्‌त्रयराहित्याभ्युपगमे घ्याघाताभाषात्‌ । सत्वे स्वातन्भ्यमिति भवत्कत्पितस्थत्यभ्युपगमे स्वतन्त्रस्य बह्मवत्सु- छिप्रलयायभावापस्या त्वन्मत एव ग्याघातात्‌ । लक्षणां विनेवोक्तत्रिविधभेद्राहित्यस्य सेप्रदायानुरोधेन निरूपयितुं श्षयत्वादिति दिक्‌ ॥ १८ ॥ १ यत इति-यत्वज ५ यदाद्ेयादिवाकयवत्‌, यतो वेत्यादेरविरिष्टषिधित्वमभ्युप- ३२ श्रीमदप्पय्यदीक्ितेन््रविरवितं- अस्ति श्रुत्यन्तरानुयह इति सुराकं तद्ध विष्ट्वेऽपि वक्तुं रूपत्वादीव कुम्भे गुणिनि गणगतं नापि नाम्नो निमित्तम्‌ ॥१९॥ [1 9 णा व्या ०-इमानि मृतानि ? ( तै० ३।१ ) इति। यदुपबन्धबटेन जगत्कारणतया सहान्यतः प्राप्तस्य धर्मिणोऽनुवादकत्वावगमात्‌ । ततश्च “ सदेव सोम्येदमग्र आसीत्‌ , छा० ६।२।१ ) “ आला वा इदमेक एवाग्र आसीत्‌ ? ( ए० १।१ ) इत्यादिकारणवाक्यमेव तत्पापकं वक्तव्यम्‌ । तत्रे च सजातीयवि- जाीयस्वगतमेद निषेधः स्वरसतः प्रतीयत इति स एवोत्पतिश्टो न गुणपुणे- त्वामेति विपरीतमेषै बङाबरम्‌ । अस्तु वा तदेव बक्षपदमज्ञातज्ञापक, तथाऽपि नातो । तिदिष्टन्यायावतारः । उप्पत्तिशिष्टमपि हिन भूरि बाधाय प्रभवति । अत एव “ प्द्युमाटमेत ” हृप्युत्पत्तिवाक्ये देवतासेवधेनावगते परोहीविषट्वं “ पश विशास्ति ” “ हदयस्याम्रेऽवद्यति ”„ इत्यादृहद्यादिहविष्ट्वगमका- नेकावदानवाक्याच्यक्तम्‌ । इह ““ वहन्तो दसिमिन्‌ गणाः › इति शरत्यन्तरसा- हाय्यमस्तीति चेत्‌ , किं ततः, परोहविष्टवेऽपि “ जुष्टं देवानामिदमस्तु हव्यम्‌ » इति तदुपकरणमन्वसाहाय्थमस्ति । तथाऽपि बहूवादागवाक्यविरोधात्तद विष्टं त्यक्तं चेत्‌, गृणादिपूर्तिमच्मप्यनेकद्वैतवाक्यविरोधात्किपिति न त्यक्तम्यम्‌ । 0 मानित त-क मा 9 ~ न ~> 9० टि०-गम्यते । न च तत्र प्रापकवावयान्तराभावादिशिष्टविधित्वम्‌ । प्रकते सदेवेत्यादिकं वाक्यान्तरं प्रापकमस्तीति वैषम्यमिति वाच्यम्‌ । वैपरीत्यस्यापि सुवचत्वात्‌ । तयोर्भिन्नशा- खास्थप्वेनानुवादित्वानुपपत्तश्च ” इति । तदपि कारकुश्ावरम्बनम्‌ । “ यच्छब्द्योगः प्राथम्यमनुवादस्य रक्षणम्‌” इत्योत्सागिक नियमस्य बाधकाभावेऽवर्यमाश्रयणीयतया सदादि. वाक्ये यच्छब्दाभावेन वैपरीत्याप्रसक्तेः । सदादिवाव्यस्य हाखान्तरस्थत्वेऽपि सत्यं ज्ञान- मित्यादिवाक्यस्य पुरोवद्‌र्य तच्छासयामेव सरवेन ब्रह्यवुस्यानुवादृत्वापरिहार्यत्वाच्च्‌ | किंच विरिष्टाविधित्वाभ्युपगमे जन्मायधिकरणे वक्तश्रोत्तसाधारणसकटस्थूरप्रपन्शनषटत्व- मनुवायमित्यादिनाऽनुवाद्कत्वकथनपरत्वदीयगन्थाविरोधश्च । न हि विरशि्टविधिस्थल एका रो ऽनू्यतेऽपरांरो विधीयत इति प्रामाणिकेरभ्युपगम्यत इति दिक्‌ । १ उत्पत्तिरिष्टन्यायावतार इति-यच्छब्दाघटितानां पुरोवादानां बहूनां सत्ात्तदुद्धितनिरवि- दोषस्वरूपमनमूय विचारमात्रं तदिभिज्ञासस्वेति वाक्ये त्रिधीयते, नतु गुणपूर्तिरपि । उभयविधाने वाक्यभेदापत्तिरिति भावः। एतेन “ उत्पत्तिवाक्यावगतपशोहविषटवे इषयादिवाक्यानामानर्थ- कयवद्‌ ब्रह्मणो गुणपूरिपच्वे निरविंरोषाभेदवाक्यामां वेयथ्यौभविन वैषम्यात्‌ । आनर्थ- कयप्रतिहतानां विपरीतं बटाबष्धमित्यङ्ध कारात्‌ । निविंरोषवाक्यानामभेष्षवाक्यानां शा- हैयगुणविषयतया पदधीनस्वा्थतया च साथकत्वम्‌ ” ईति प्रसयुक्तम्‌ । यश्छम्द्धटितवा- मध्वतन्बमुखमर्दनम्‌ । ३९ ~न व्या ०-एतेन ब्रह्मपदस्य भरुतिरूपतया निगृणत्वादिपरतिपादकवाक्येभ्यः प्राचल्यमि- त्यपि शङ्क निरस्ता । परथमोपस्थितिपयुक्तवखाद्वहुतवपयुक्तबरस्येवाधिकत्वात्‌ । ८ विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्स्वधर्मत्वम्‌ ?› इति न्यायात्‌ । अपि चायुक्तं गृणबहत्वस्य गुणिनि शब्दुपरथुत्तो निमित्तत्वम्‌ । अन्यथा रूपत्वरसत्व- गन्धत्वादिनिमित्तीरत्य कृम्भऽपि रूपरसगन्धादिशब्द्प्रवात्तिपसङ्घगत्‌ । तस्मा- द्दैताविषयमहावाक्याथीविरोधाददैतस्यो सत्ति रिष्टतवेन सदातिरोधात्‌ । बहुवाक्य- विरोधात्‌ , गुणगतधम॑स्य गुणिनि सब्द्पवुत्तिनिमित्तत्वायोगाच । ब्रह्मशब्दो न॒गुणवहस्वनिमित्तः, रितु प्रब्रल्ण्यदैव्यमिमततरिविधपरिच्छेद्राहित्य- निमित्तः । एवे “ बृहन्तो दस्मिन्गुणः ? इति भरुतिरस्तीति चेत्‌ । सा व्याव [> ® हारिकगुणविशिष्टसगुणनज्ञाण कथं वित्स्तुतिपरतया नेतव्या । अद्वेतिभिः र टि०~क्यस्य पुरोवादानुसरेणाथ।नभ्युपगमेऽनुवादत्वभङ्खेनाप्रामाण्यापत्या प्राबल्याभावेन ततो निर्गुणवाक्यानां त्वदुक्ताथां संभवात्‌ । किच निविंरोषवाक्यानां हेयगुणराहित्यपरत्वे ठक्षणा- दरयकत्पनाया अभेदवाक्यानां तदृ्धनत्वपरत्वे च सामानाधिकरण्यभङ्धस्य चाऽपत्तेः। अपि च हेया गुणा बरह्मणि प्रसक्तश्चेत्‌ तेषां व्वयाऽ<रोपानभ्युपगमेन प्रामाणिक तया निषेधायोगात्‌ । त्वया<लीकस्यैव निषेधप्रा्ियो गित्वाङ्गोकरिण तेषामनटीकत्वात्‌ । अप्रसक्ताश्चेत्‌ कथं निषेधः । अन्यथा सषपे मेरनास्तीति वाक्यस्य प्रामाण्यापत्तेश्च । न च बहुत्वप्रयुक्तप्राब- ल्यापेक्षया श्रुतित्वप्रयुक्तप्राबल्यस्य रहनतोक्तिमूलऽ्युक्तंति वाच्यम्‌ । आकाक्ञाधेकरणे ( ब० सू० ९।१।२९२ ) सू्रकृतेव वहुत्वप्रयुक्तप्राबल्यस्य श्रतित्वप्रयुक्तप्राबल्यादाधिः कयोक्तेः । न य वह्निरनुष्णः पद्‌ाथत्वात , प्रमेयत्वात्‌ , वाच्यत्वात्‌, इति बहूनामपि शिद्घाना- मकत्वाचप्रत्यक्षबाध्यत्वदश्चनाद्रहनामप्येक बाध्यत्वं युक्तमिति वाच्यम्‌ । तत्र त्वाचप्रत्य- क्षस्य परीक्षितप्रामाण्यकत्वेन बाधकत्वं प्रदरःते बह्मदब्दस्य नायापि गुणपूण॑परत्वं परीक्षि- तमिति वेषम्यात्‌ । सोत्रब्मरव्दस्य गुणपूरणपरत्े भूमा्थकेनिप्रत्ययान्तगुणिष्चब्दप्रयो- गेणेवोपपत्तौ संद्ग्धबरह्मरब्दप्रयोगेण भगवतो व्यासस्य प्रतारकत्वापातात्‌ । तस्यायुक्त- त्वादिति । १ ‹ घ॒हन्तो ह्यसिन्गुणाः ? इति वाक्यस्य श्रुतत्वेन परकत्पितस्याप्रामाणिकत्वेऽप्य- भ्युपेत्य तस्या अर्थमाह--व्यावहारिकेति । यत्तु ५ चन्द्रिकायां “ निर्दोषश्रातिसाक्ि- भ्यां प्रमिते बरह्मजीवयोः। गुणपृत्यल्पगुणते मिथ्येति च न यज्यते” इति तदपि मन्दम्‌। सगु- णश्रुतिसाक्षिभ्यां प्रमिते बह्मजीवयोंः । गुणपूत्यल्पगुणते मिथ्येति बरह्मवादिनः "” इत्यपि सुव- चत्वात्‌ । अत एव “ गरणपृणत्वमेव ब्रह्मशब्दप्रवात्तिनिमित्तापित्यपि न चोदनीयम्‌ । ब॒हिव॒द्धा- वित्यनुशासनात्‌ संकोचे प्रमाणाभावेन स्वरूपप्रयुक्तनिरतिशयमह्वस्य प्रवत्तिनिमित्तत्वसं- मवेन गुणपूर्णत्वस्य तथात्वे प्रमाणाभावात्‌ । “ बुहन्तो ह्यस्मिन्गुणाः ” इति वाक्यस्य + ३४ श्रीमदप्पय्यदीक्षितेन्द्राषिरावितं- यश्वेरो गुणगरिमा न जीववर्गे भ्रमाख्यस्त्वदाभेमतो विरुद्ध एषः । यत्तस्मि्नपि घटते सदा सतोऽस्य स्वानन्दुप्रभृतिवदावृतेरभानम्‌॥२०॥ व्या ०-“ स्याच्चैकस्य बललशब्द्वत्‌ » ( ब्र° सू० २।३।५ ) इति सूते ब्ष- दाब्द्स्य निगुणवत्सगृुणेऽपि वत्तेरङ्गरुतत्वादिति भावः । एतेन “ अथातो भ्रह्नजिज्ञाप्ता ” (ब०्सू० १। १। १) इति सूस्थाऽध्दावस्त्पोकारो त्रह्ञवाचकः सूषावयवः । स चावतेधातोरुतन ओतत्ववाची सन्योग्यतया गुण- परोततवपर इति ततापि ब्रह्मणो गुणपूर्विसिद्धस्तस्य जीवद्विखण्यमित्यपि कल्पना गलहूस्तिता ॥ १९ ॥ एवं ब्रह्न शब्दस्य गृणपूर्तिवाचकत्वेमव नास्तीति ब्रह्मणो जीवामेदाविरोध उपपादितः । इदानीं तद्राचकत्वमङ्गीस्त्यापि तद्विरोधमुपपाद्यति-पभेति । प्रमेधरस्य गृणवहच्वं नाम तदृगृणानामानन्दादीनां भूमा निरतिशयत्वरूप उत्कषं इति ““ मम्नः कतुवनायस्तवम्‌ ?? ( ब्र ° सू० ३।३।५९ ) “ ब्रह्म- टृ्टिरत्कर्षात्‌ ( ब० सू० ४।१।५) इति तवदीयाधिकरणयोः सष्टम्‌। जीवबरज्ञामेदे स जीववर्गेऽपे स्यादिति तथेवानुभवोऽपि मवेत्‌। तथा च तस्या- स्पगुणतवनानुभवो न स्यादति हि तस्य विरुदत्वमुच्यते | नायमस्ति विरोधः। जीवना मुक्तिसमयमोग्यानन्दृज्ञानबखाचुकषमङ्कीरुत्य त्या तस्थ संसारे न ० टि०~कत्पितत्वेनाप्रामाण्यस्योक्तत्वात्‌। यत्त्र “श्रुतिवाक्यकत्पनोक्तिरज्ञानमूला । सगुणनिगुण- बहदैविष्यस्यायाप्यसिद्धिः?” इति तदपि मन्दम्‌। “विशक्षणतो ऽनूनस्तपस्वी बहूवेद्‌ वित्‌ । वेद्‌ इत्येव य पश्येत्स वेदो ज्ञानदशेनात्‌ ” इति ब्रह्माण्डवचनोदाहरणेन त्वयैव स्वावाय॑स्य श्रुति- वाक्यकल्पकत्वस्य पूवेमभ्युपगतत्वनेदानीमज्ञानमलत्वोक्तेरेवाज्ञानमूरत्वात्‌ । सवासां श्तीनां पूर्वपक्षिणा निर्गृणपरत्वन्यवस्थापनात्‌ । सगुणस्य विचाय॑त्वे प्रमाणाभावात्‌ । विचारविधिवा- क्यगतनह्मशब्दस्यानिर्धासितार्थकत्वेन दोढायमानत्वात्‌ । न च तवापि ब्रह्मदाब्देनेवाखण्डा ्थसिद्धावसण्डाथवादानारम्भः स्यादिति वाच्यम्‌ । तत्पदाथस्याखण्डस्य ब्यपदेन सिद्धावपि वाव्यार्थसाधकाखण्डाथवाद्‌रम्भसंभवेन तदाक्षेपस्य मतान्तरान्ञानमूरत्वेन हेयत्वात्‌ । यदपि गुणपरिच्छेदाभिन्नस्य वस्त्वपरिच्छेदस्य नुशद्धायमाणत्ववचनम्‌ , तदपि दूरत उत्सारणीयम्‌ । गुणपरिच्छेदवतो घटवद्‌ बह्मत्वापत्तेः । गुणपरिच्छेदस्य गणान्योन्याभावरूपस्य वर्त्वपर्च्छि- इत्वं वदतः खरशद्धायमाणत्वात्‌ । इत्यङमसेभाष्यसंभाष्णेनेति दिक्‌ ॥ १९ ॥ १ यश्चेरा इति । (त्वदभिमते भूमाख्यो यो गुणगस्मिः हरो वत॑त एष जीवे न विरुद्धः । यत्‌- यस्मात्‌ सदा तस्मिन्‌ सतो विधमानस्य स्वानन्दुप्रभरतिवदावतेरभानं घटते इति योजना । २ जओीवानामिति--मुक्तेसमये भोक्षयमाणस्थाऽजनन्दस्येदानीमपि भाने मुक्तिसंसारयो) भध्यतन्मभुषमर्दनमू । ३५ व्या ०-किवित्पकाश्चमानस्यापि सवांत्मना प्रकशि मुक्तिसंसारयोरषिरेषप्रसङ्ा - दिति तत्रिहाराथमविध्ावरणस्योपपादितत्वेन तत एव तस्मिन्‌ परमेश्वरगुणपु- सत्वेऽपि तदननुभवस्याल्पगुणत्वानुभवस्य च सम्धितप्रायत्वात्‌ । स्वकीयम्‌- किभोग्यानन्दाद्यत्कषं एव परमेश्वरे गुणभूमेति वक्तुं शक्यत्वाच्च | अविद्यावरण- निवृततिरूपमुक्त्यनन्तरमपि हि केषावित्परमेश्वरापरोक्षज्ञानानन्तरसंम्‌तासत्मानु- एटानविकमोनुष्टानदोषेण परेश्वरेच्छाव छात्छहपानन्दस्य कफिंविदनमिव्य- क्तिमङ्की कुरुषे । “' स्तुतयेऽनुमितिवां „ (ब्र सू° ३।४।१४) इति त्वदीयाधिकरणे तथा निरूपितत्वात्‌ । परमेश्वरस्य चाऽजनन्दा- दिमृम्नो निरतिश्यत्वरूपस्याप्यतीतक्षणानन्त्यवन्न्युनापिकभाववद्सेख्यातनाना- विशेषराठिनः कश्चिद्विशेष एव मुक्तान्पति यथाधिकारं भासत इति विशेषान्तराणां पुरुषमेदेनानभिव्यक्तिमङ्खी कुरुषे । ““ नाना शब्दादिभेदात्‌ ” रि०-साम्यप्रसक्त्याऽवियावरणाभ्युपगमवद्‌ ब्ह्राणभभ्नो <प्यावरणकत्पनेनाभानोपपत्तिः । नहि विषयसत्त्वमात्रमुपलग्ध्याधायक, किंत्वप्रातिबद्धसामर्ीसिचिवम्‌ । प्रक तेऽवियावरणरूपप्रतिबन्ध- कसत्वान्न भानमिति भावः । एतेन “ सुपुप्तावानन्दस्येव गुणभूम्नोऽपीषद्धानापत्तिः ” इति निरस्तम्‌ । आवृतस्येषदभिव्यक्तेरथिकाभिग्यक्ेर्वाऽऽपादयितमराक्यत्वात्‌ । प्राणिनां विचित्र प्रज्ञत्वादज्ञानामभानेऽपि ज्ञानिनां तत्संभवाच्च । न च भवद्भ्युपगतन्रह्यज्ञाने प्रमाणं न पश्यामीति वाच्यम्‌ । ‹ अहं बह्मास्मि ` (बु०° १।४।१० )इत्यादिश्चतिखे प्रमाणमिति परय । बह्मज्ञानप्रयुक्तब्रह्मभवेऽभिग्यक्तस्य सार्वात्म्यस्य ¢ तस्मात्तत्सर्वमभवत्‌ ” ( त्र १।४।१० ) इति श्चत्याऽनूदितत्वात्‌ । ननु तच्रतेः स इदं सव भवति, इत्यनिष्टफलप्रदर्शेनमुखेन तथा धोपासननिन्दापरत्वेन न त्वद्भिमतार्थसिद्धिः । अत एव गीतायाम्‌ “ इ्वरोऽहमहं भोगी » ( गी ० १६।१४ ) इत्यादिना स्वस्मन्नीश्वरत्वानुसंधानमासुरप्रकरतीनामेवोक्तम्‌ । न चेवं: जगदाहुरनीश्वरमिति पूववाक्यविरोधः । तस्य स्वातिरिक्तश्वरप्रतिक्षेपपरत्वादिति चेत्‌, न । द्वरो ऽहमित्यनुसंधानस्य भवत्पुवंपक्षिणा कुच्राप्यनुक्तत्वेनानुक्तोपाटम्भात्‌ । गीतायामेव ^“ एतां हष्टिमवष्टभ्य नष्टात्मानोऽत्पबुद्धयः ” ( गी० १८।९ ) इति परिच्छिन्नबुद्धीनामेव नाशस्मरणात्‌ । किंच “ अन्योऽसावन्यो ऽहमस्पीति न स वेद्‌ यथा पञ्चुः ” ( ब्र ९।४। १० ) इति श्रुत्या भेददर्शिनः पशुतुल्यत्वावगमात्‌ । पर्वोक्तश्रुतावभेददर्चिनः कुजापि निन्दाया ` अश्रवणेन त्वदुक्ता्थस्या<ग्रहमूरत्वेन हेयःवात्‌ । “उद्रमन्तरं कुरुते । अथ तस्य भयं भवति ” ( तै० उ० २।७ ) इत्यादिना भेददर्धिनो जन्मसहस्रेऽपि भयानिवत्ति- श्रवणात्‌ । विष्णोरत एव सतो्जयविजययोभेददर्नेनासुरभावापत्तिस्मरणेन भवन्मते विष्णा- दीनस्य मोक्षाप्रयोजकत्वावगमाच्च । अहं भोगीति वांक्यशोषानुसारेण “ ईश्वरो ऽहमित्यदेः ” आरेोपितराजभावविषयकत्वावगमात्‌ । अत एव “ जगदाहुरनीश्वरम्‌ ” इति वाक्यस्य स्वाति- रिकतेश्वरप्रतिक्षपपरत्वोक्तेगभस्नावेणेव गता । यत्त-सविशेषाभेदपक्षे यक्तं वियमानस्याऽऽवरणं ६६ भीमदप्पय्यदीकषितेनद्रिराचितं अपि च भगवानेकोऽनेकस्तनुस्तनुमानपि स्वयमवयवा नास्व्येभ्वयष्टिरोध इतीदम । विषयगुणसांकयं वर्यं तवाभ्युपगच्छतः व्या ०-( ब ° स° ३।३।६० ) इति त्दीयाधिकरणे तथा निरूपितत्वात्‌ । एवं परमश्वरस्याऽऽनन्दाद्िमुम्नो जीवेऽपि सचे तस्य संसारदशायां विध्मानेनावि- द्यावरणेनाप्रकाशे काऽनुपपत्तिरिति भावः ॥ २० ॥ एवं गुणपृणेत्वस्य जीवेऽपि सेभवेनाविरोध उपपादितः । इदानीं पस्य विरुद्धत्वेऽपि परमते न॒ जीवभेदसाधकत्वामिव्याह-अपि चेति । इत्थं हि तव मतम्‌-परमेशवरः स्वयमेकः सनप्यानन्द्मथाधिकरणोदा- हतानमयप्राणमयादिरपेण “ गृहाधिकरणोदाहतयुभकमफटमोक्तातान्तरातह- पेण ˆ न सख्योप्रहा ? ( ब० सू० १।४।१२ )धिकरणोदाहतपश्वपश्च- जनरूपेण “ न स्थानतोऽपीत्यधिकरणो( ब ° सू० ३।२।११ )दाहतविश्च- तेजसपाज्ञरूपेण चानेकः । तथा शरीरी सपि "अरूपवदेव हि तत्मधानतवात्‌, (त्र° सू० ३।२।१४ ) इत्यधिकरणोक्तरीत्या परव्यहावताराई- नानारारररूपः, एवमानन्दमयोऽवयवी सनि तदीयरिरक्षपुच्छा्यवयवहूपः, सर्व चेतदविन्याद्रुतराक्तेः पैरेश्वरसयेश्यवशान विरुध्यते । “ अङ्खाङ्कितेन ® क षि भ | न छ टि०-नतु निविरोषाभेद्पक्ष इति तुच्छम्‌ । यतः सविशेषयोजीवबरह्मणोरमेदमुपगच्छता दण्डा- पूपन्यायेन निविशेषयोरभेदोऽभ्युपगत इति किं महदनिष्टमापादितं देवानां प्रियेणेति दिक्‌ ॥२०॥ १ परमेभ्वरस्येति-स चचिन्त्याद्ुतशक्तेमानिश्वर्यवज्ञात्परस्परविरुद्धैकत्वानिकत्वादिनाना- धर्मं इव जीवात्मभूतः सन्नपि क्रीडते । न तत्र धर्मादीनां विरोधोऽस्ति, प्रत्युताऽऽनुकृल्यमेव । विरोधक्चिारस्तु न कतव्य इति भावः । ननु धर्म्ाहकमानेन मानान्तरकरोधाभावेन विनिगमकाभावेन च बरह्मण्येकत्वानेकत्वादीनां सिद्धावप्यल्पगुणत्वाहिसाक्िप्तयक्षविरोधेन जीवे गुणपूणत्वरूपब्रहमत्वासिद्धया ताभ्यां तयेोरभेदसाधनं संभवतीति चेत , न चेतद्युक्तम्‌ । स्वग॑कामादिवाक्यन प्र्यक्षसिद्धदेहात्ममावस्य मिथ्यात्वाभ्युपगमवद्भेदश्त्यनुसारेण जीवे साक्षसद्धाल्पगुणत्वस्य मिथ्यात्वमिति वक्तुं शाव्यत्वात्‌ । ईश्वरे जीवरूपे गुणपूर्त्वगुणा- त्पत्वाधायकैभ्वर्यस्य संभवात्‌ । अन्ययेश्वरस्य सवशवर्थ न स्यात्‌ । यन्न-ब्ह्मणि भेदा भावस्य प्रमिततया तदनेकत्वाद्यपपाद्क विरेषकत्पनं युक्तम्‌ । जीवि त्वया विदोषानभ्युपगमेन विरुद्धसमावेशो भेदाभावश्च न युक्त इति । तदपि मन्दम्‌ । जीवे विशेषस्य मयाऽनभ्य॒प- गमेऽपि त्वयाऽभ्युपगतत्वेन तत्मयुक्तविरुद्धधर्मसमविशषस्येभ्वराभेदुस्य च युक्तत्वात्‌ । मध्वतन्तमुखमदनम्‌ । ९७ विरोषं वैकुण्ठे थदि वदा मेदपतिनिरधिं तमेकानेकत्वप्रमृतिगुणसंवासघटकम्‌ । सजीवब्रह्मत्वव्यतिकरविरोधं च शामयत्‌ समं खल्वत्रापि श्रुतिशिरसि मेदापवद्नम्‌ ॥ २२ ॥ व्या ०-मगवान्कीडते परमेश्वरः । रेश्वयान विरोधश्च विन्त्यस्तस्मिञ्चनार्दने ” इ्यादिवचनारेति । एषे सर्वव विरुद्धधर्मसांकथेमेव भगवदेश्वयतिरायप्युकततया वहुमन्यमानस्य तव मते सकटगुणपारेपणैस्येव ब्रह्णोऽत्पगुणजीवमावोऽपि सम- वतीति न गह्लशब्देन जीववेरक्षण्यं सिध्यति । विरुद्धधर्मेण मेदसाधनं ख़ विरुदधधरमसांकयेमन्थत्र परिहरता शोभते । स्व॑त्र विरुद्धधरमसाकयेमेव भेया- समातिष्ठमानस्य तव केथं तदुपपद्यतामिति भावः ॥ २१ ॥ नन्वीश्वरः स्वकीयाचिन्त्यादद्ृतशक्तिमत्रेण सखसिमिनेकत्वादिविरुदधमसमा- केशं घटयतीति मया नेष्यते । किंतु मेदपतिनिधिं विरेषमप्यपेक्ष्य तं घटयतीपि। न च जीवेश्वरयोम॑या विशेष इष्यते । येन भेदामविऽपि तत एव तस्य ॒स्ववि- रुद्धधर्मशाटी जीवभावः स्यादित्या ङ्क्याऽऽह-विेषमिति । परमेश्वरे ' नेह नानाऽस्ति किंचन ' ( कृ० ४।११ ) इत्यादिस्वगतमद्निषेधश्ुतिबलादृव हि त- सिमनेकत्वानेकत्वादिषिरुद्धधमसमावेशाय तं विेषमङ्कीरृत्य स्वयमेकोऽपि पर- मेश्वरो विदेषबछादनेक इत्यादि कल्पय । तथा जीवग्रह्ननिषेधश्रातिवरा- तयोर्पिरुदधमेसमविश्ाय भेद्स्थाने विेषमङ्खोषत्य परमेश्वर एव वि शेषव शाद्व विधजीवभावेन ससरतीति किमिति त्वया न कल्पनीयम्‌ । न हि परमेश्वरे स्व- गतमेदनिपेधशरुतेर्जीवग्रलमभेद्‌निषेधश्रतेश्च कथिद्विशेषस्त्वयोपपादयितु शक्य इति भावः॥ २२॥ [रे दि ०-“नान्योऽतोऽस्ति द्रष्टा” ( ब॒० उ० २।५।२३) (तत्रमक्षिः (छा° ६८७) "अहं बह्मा- समि? ( ब॒० १।४। १० ) इत्यादिश्रतिभिर्ह्मणि जीवामेदस्यापि प्रमितत्वेन त्वद्भ्युप- गतविकेषेण सर्निवाहात्‌ । अपरीक्षितस्य प्रत्यक्षस्याप्रमात्वन तदिरोधेन श्रुते रन्यथानयनस्यायुक्तत्वस्योक्तत्वात्‌ । तस्मादिरोषबलादेव जीवेऽपि गुणपूणत्वबरह्ममिदयो- रुपपत्तिरिति दिक्‌ ॥ २१९॥ १ विशेषव्ादिति-पूर्वपक्षे जवत्रह्ममेदनिषेधतदमेदप्रतिपादकः “नान्योऽतोऽस्ति द्र ” ( ० उ० ।७।२३) ^ अनेन जीवेनाऽऽत्मनानुप्रविश्य ' (छा० ६।२।२) इत्यादिश्चुतिव- लाद्रह्मण एवावि्यया जीवभावाङ्गीकारवच्वन्मते स्वगतमेदनिषेधकः “ नेह नानाऽस्ति ” ( क० ४।११ ) इत्यादिश्रुतिसिद्धस्वगतमेदन्यस्य ब्रह्मण ॒एकत्वानेकत्वादिविरुद्धधम- निर्वाहकस्व शक्तिवरेन विरोषबठेन च जीवभावो ऽस्त्विति भावः ॥ २२ ॥ ६८ श्रीमदप्पय्यदीक्षितेग््रषिरवितं- वक्तथ्यं ते विरुद्धं घटयति भगवच्छक्तिरेषेत्यषभ्यं नो चेत्छृत्स्नप्रसक्तेर्निरवयवषचःक्षोभरणं वा कथं स्यात्‌ । एकोऽनेकः स्थितश्चेत्यणुरखिलजगदष्यापकश्वेति वा ते तत्र ष्यथा षिरोषः कवचन तष तथा सर्वनिवाहसिद्धेः॥२६॥ व्या ०~-एवं गलणः सविरेषगुणपूर्तिम्वाङ्ीकारेऽपि तदीय श क्तिमहिम्ना विरेष- वठेन च तस्येवास्पगुणजीवमावः सेभवतीव्यक्तम्‌ । इदानीं सवविधषिरुद्धध्- सघटन नक्षणः शक्तिरेव पयाप्तेति विरेषाङ्गीकारो ग्य्थं शत्याह~-वक्तव्य- पिति । पैरमेश्वरशाक्तेरेव सर्वव विरुद्धधरमसंघटनीत्यवश्यं त्वयेषटव्यम्‌। अन्यथा जी- वस्य स्वतन्वकतुत्वे ' छत्स्नपसक्तिर्मिरवयवतवशब्दकोपो वा " स्याति वदु- कदुषणमदृषणं स्यात्‌ । तथा हि-जीवस्य स्वतन्धकतुत्वनिरासार्थं ' इतरग्यपदे- राद्धिताकरणादिदोषप्रसक्तिः › (ब्र० सृ० २।१।२२) शइत्यधिकरणम्‌ । तत्र ¢ छृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा » इति गृणसू्ं जीवस्य स्वतन्वकर्त- तनिरासे हेलन्तरपरामिति तव मतम्‌ । तत्र “ न जीवात्कारणे परम्‌ › इति( ) श्रुत तद्रयपदे शाज्जीवः स्वतन्त्रः कर्तेति पूर्वपक्षे स्वतन्तरकतततवे तस्य हिता- करणमाहितकरणं च न स्यात्‌ । दृश्यते च हिताहिते विविश्चतोऽपि तदुभयमास्तिक- कामुकादोरेति दुषणमुक्त्वा छत्स्नपसक्तेसूत्रेण यदि जीवः स्वतन््रकरतां स्यात्तदा तस्य सिद्धान्ते तत्सखहूपातिरिककार्यानु सारितारतम्यवत्छतिहूप्गुणानङ्खीकारा- त्वयमेव प्रव्तिशक्तिरूपस्य तस्य तृणादानादिष्वपि रत्लराक्त्या प्रवृत्तिः परस- ज्यत इत्यनुभवविरोधः । न चेकेदेषेन प्रवत्तिः। तस्य निरंशत्वात्‌ । अन्यथा निरवयवःवशब्द्भ्याकोपः । न च ' व्यतिरेको गन्धवत्‌ › (भ्र ० स० २।३।२७) इत्यधिकरणे जीवस्य सांशताया व्यवस्थापयिष्यमाणतवात्‌ । अंशानां बहुषेनां- दि०- १ परमेश्वररक्तिरिति- यदि शक्तिर कृतनप्रसक्त्यधिकरणोक्तदृषणलाभाय परमेश्वरे विरुद्धधरमसघटनीत्युच्यते, तहिं तयेवाभेदबहुत्वयोरविंरुद्धयोः समवेशसंभवे विरी- घाङ्खीकारो व्यर्थं इति भावः । न च धर्िग्राहकमनिन तत्तत्कार्यनिर्वाहकतया सिद्धस्य विकशेषस्येश्वरकशक्त्या प्रतिक्चिपायोग इति वाच्यम्‌ । विशेषसाध्यप्रयोजनस्येश्वररशक्त्येव निर्वाह विरशोषस्य निष्प्रयोजनत्वेन निषेधात्‌ । तत्तत्कार्यनिर्वाहकतया धर्मिंग्राहकमानसि द्धत्वस्य स्वहृद्यमात्रारूढत्वेनानुपन्यासात्‌ । न च काठादृष्टादिवद्‌ विशेषस्यापि कारणत्वमस्तु । अन्यथा कालादीनामप्येकेनान्यस्य प्रतिक्षेपापत्तेः । त्वन्मतेऽबिययेव सर्वनिवौहोपपत्तौ कारणमात्रोच्छेदुप्रसङ्गाद्ेति वाच्यम्‌ । काठादृष्टाविवद्िरोषस्य साधारणकारणत्वेन त्वयाऽ पध्वतन्नमुखमर्दनम्‌ । ३९ व्या ०-शाेशेषैः कार्यानुसारिणा तारतम्येन तस्य कतंत्वोपपा्तः । बहुत्वस्य भेदव्याप्ततवेन भेदस्यापि प्रसक्त्या भिनांरराहित्यहूपनिरवयवत्वश्चम्दृष्याकोपताद्‌- वस्थ्यात्‌ । न च विरेषबदठेन बहुत्वोपपात्तिः । मेदेनोपपादनीयस्यां शां शिबहुत्वस्य चेतने विशेषेणोप्पादृने षटादावचेतने तस्य तेनेवोपपादनपरसङ्गाति दूषणान्तरं पद्यं तस्माद्चिन्त्यशक्तिः परमेश्वर एव परस्पराषिरुद्धमप्यमेदमं शां शिृतबहुवं च वेतनेषु विशेषेणेव निमित्तेन समविश्यामेदेन निरवयवत्वशब्द्कोपं बहुत्वेन छुत्सनपसक्ति च निरारृत्य कारयानुकूपं जीवेन कारयतीत्य ्गीकतंव्यमिति वदुपसं- हतम्‌ । अतर परमेश्वरश्क्तिमनपेक्ष्य विरेपेणेवामेदबहुत्वयोर्िरुदयोः समवे- दासम्थने रत्स्नपसक्त्यादिसुनोक्तदूषणं न खभ्येतोति रफटमेव । तदपेक्षायां तु सेव तव पर्याप्ता । किमजागरस्तनायमानविरेषकस्पनया । किमपि साध- नान्तरमनपेक्ष्य कतुंमकतुमन्यथा कतुमपि शक्तः परमेश्वर इति हि तव मतम्‌ । तस्य राक्तिः कथं मेद्पिक्षं वहुत्वममेदेऽपि विेषमपेक्ष्य सेषाद्याति । न तु तमनवेक्षयेति नियन्तुं शक्यते । यदि तस्य जगत्सृष्टौ प्रङुत्या्पेक्षावद्‌- भेद्‌बहुत्वसमविरासंपादने विशेषपिक्षा भरुत्यादिप्रमाणसिद्धा स्यात्तदा स्वय- मेव गन्तुं शक्तस्यापि दण्डावरम्बनवद्धि रेषपिक्षाऽपि खीटामात्रेणेति तव कस- ना प्रसरेत्‌ । न चवम्‌ , विषस्य विरुद्धधरमसमविशकर्प्यतवात्‌। पस्य चाऽऽवश्य- परमेश्वर शाक्तयेवोपपनत्वात्‌ । अपि वेक एव विष्णुरनेकन्र सर्वेषां दक्षिणा- क्षिस्थाने जाग्रदवस्थपिरकेण “ भप्राङ्ः एकोनविंशतिमुखः ” ( मा० ३) इःयादुक्तरक्षणेन विश्वामिधानेन रूपेण प्रतिस्थानं समगरेणेव स्थितः । यथा नानदिशस्थानरेषपुरूषान्परति सतताभिमखेन समग्रेण रूपेण तरणिस्तत्दृध्वं- देो स्थितः, न तु बहुकृम्म्षमृताम्भोवत्तततदक्षिस्थानस्थितः स्वरूपतः दारीरतो वा भिनः। नापि बहुतुणाग्रप्रसारितपटवतत्तदाधैकरणेष्वेकदेरोन स्थित ति त्वया “ न स्थानतोऽपि परस्योभयलिङ्गं सर्वेभ › (ब० सू° ३।२।११) इत्यधिकरणे स्थापितम्‌ । तथाऽणुरव विष्णुस्वा्खजगद्भ्यापकश्च , सूक्ष्मतया दृश्यमान एव छृष्णस्य मुखे गर्मीङितनक्षाण्डस्य यशोदाटृष्टस्येकेन दाम्ना बन्धनानुभवाच्व, सूक्ष्म एव तदुदरे बहूनामपि दाम्नां बन्धुमपयोप्ततस्य च तदृदृष्टस्य महस्वलिङ्कस्य सादिति ““ अक्षरमम्बरान्तधृतेः ” ( ब० सू १।३।१०) इत्याकरणे “ अस्थृमनणु ” (बृ ३।८।८) दि०~नङ्खीकारात्‌ । कृत्स प्रसक्त्यधिकरणोक्तदृषणलाभायासाधारणकारणत्वेनेवाद्धीततवात्‌ । दाक्तेरद्गीफरे तादृशस्य क्स्याजागलरतनायमानत्वात्‌ । मन्मतेऽवियाया मूरुकारणतवेन ४० श्रीमदप्पय्यदीक्षितेन्द्रविरचितं-~ किचायं मेदसाध्यं कमपि घटयितं कृस्यते न त्वथाऽर्थ छित्‌ व्याहारमान्नं कचन कथामिव स्याह्िरुद्धार्थयोगः न~~" --------------- --------- व्या ०-हति भरतिवाक्यमणुत्स्थ॒खत्वपरं व्यवस्थाप्य त्वया निरूपितम्‌ । "दहरा- धिकरणे च ? (बन सू० १।३। १४) दहुराकाश्चान्तस्थस्य पाराच्छनस्यव ब्रह्लांशस्य “यावान्वा अयमाकाशस्तावान्वा?” ( छा ° ८।१।३ ) इति श्रत्यथ- तथा बहिव्र्ांरवद्व्याप्ततं तयाऽ््ग)रुतम्‌ । तमेव परिच्छिनस्य व्याप्तवा- समवमारङ्खम्ान्यत्रापि “ एष आलाऽन्तहेदृयऽणीयान्‌ । ब्रीहेवां यवाद्वा श्यामाकाद्वा र्यामाकतण्डुराद्वा (छा०° ३ । १४। ३ ) इत्यणीयस्त्वेन श्त स्थेवान्तहंद्यस्थितस्य बरह्मांरास्थ “एष आत्माञ्तरहदये ज्यायान्प्रथिव्या ज्याया- न्तरिक्षाञ्ज्यायान्दिवो ज्यायनेभ्यो खाकेभ्यः ” (छा ° ३।१४।३) इति सवतो ज्यायस्वश्रवणात्तदरदिहाप्युपपद्यत इत्यपपादितम्‌ । अत्र स्व॑त्ापि केवरं परमेश्वर कंतथवेकत्वपरत्यकपय।प्तानेकत्वयोरणत्वमहुचयोश्च विरुद्धाः समा- वेश्च उपपादृनीयः । न विदेषस्योपयोगाऽस्ति । विदेषो हि वव मेद्प्रतिनिधि- रेकस्येवानेकत्वमापाद्य धमान्सांकेयण निवेशयेत्‌ । न चात द्विविधेऽपि विरुद्ध- धर्मसमावेश्योदाहरणे नैकत्वापादुनमास्ति । अत एवैवाश्टशोदाहरणे त्वया केव परमश्वरशक्तिरेव नियामकववेनाऽभभ्निता । उक्तं च ^ देश्वयादूपमेकं च सूर्थव- दवहूुपेयता › ( ) इत्यादि । एवं च सत्यन्यत्रापि विरुद्धपम॑समवेरश- स॑घटने विशेषो व्यथः । परमेश्वरः स्वयमक; सननेकस्तनस्तनमानवयवऽ- वयवी चेत्यदि: सर्व॑विरुद्धस्यापि विरुद्धधरममसमवेशचस्यावश्यं वक्तव्यतया वदीय- दा कत्येव निर्वाहोपपत्तेरिति मावः ॥ २३॥ इतश्च परमेश्वरशक्त्येवेकप्वानेकत्वादिविरुद्धधर्मसमवेशः सघटनीयो न विद्रेषे- णिल्थाह-किचेति । अयं विरेषस्वया मेदसाध्यं किंचिद्प्यथं घटयितुं न कटप्यते ~~~ ~--~-~--------~--* -~ टि०-तत्तत्कार्यावान्तरकारणानां द्वारकारणत्वेन सार्थक्यात्‌ । नहि तथा विरेषस्त्वया स्वी क्रियते येन तस्य साथ॑क्य॑ स्यात्‌ अतो मेदाभविऽपि तत्कार्थनिरवाहः शक्तेसाध्यः, कतंमकर्तं मन्यथा वा करत शाक्तः परमेश्वर इति त्वयाऽभ्यगमात्‌ । तस्मान्न विशेषसिद्धिरिति दिक्‌ ॥२३॥ १ न कत्प्यत इति) अयमत्र भावः--“ विशेषोऽयं भेदाभावेऽपि तत्साध्यन्यव- हारा त्वया कतप्यते, न तु कस्याप्यर्थस्य साधकतया । तथा च विशेषो भेद्‌ एव स्यात्‌ न॒त्प्रतिनिषिः । “ उक्तं च सुधायां ( जिज्ञासाधिकरणे )--सकलठभेदकार्यकारित्वे विशेषो भेद्‌ एव स्यान्न तत्प्रतिनिधिः ” इति । ततश्च क्वचिद्धेद॒न्यवहारहेतुत्वं क्वचिद्‌ कत्वानेकत्वादिपदा्थनिर्वाहकत्वं च विषस्य वदतस्तव पूर्वापरविरोधो न्यायसधाकिरोधश्च दुर्वार इति । ” अत एव «“ विरोषस्य क्व चिद्धेद्कार्यम्यवहारमाज्निर्वाहकत्वाभ्यपगमेऽपि मध्वतन्नमुखमर्दनम्‌ । ४१ संवन्धः स्यादगुणानां गुणिभिरितरथा गोचरस्तत्पमरतीते- न स्याद्धेदः पटादिष्वपि च धटयता सतु तन्तुष्वसत्वप्‌ ॥२४॥ व्या ०-कितु यत्र मेदाभविऽपि मेदाधीनो व्यवहारो दश्यते, यथा रोके “नीरं सुगन्धि महदु तरमितयादौ, वेदे ” “स्यं ज्ञानमनन्तं ब्रह '› त° =०१। १) आनन्दो मलैः ( तै० उ०३।६ ) त्यादौ च, नीटगन्धादीनां ज्ञानानन्दादीनां च धारणः परसरस्माच्च मेदामंविऽप्यपयायशन्दैरक्तरित्यादिस्तन्मात्रनिवोहू- तेन कल्प्यते । मेदामवेऽभेद्स्थाने स्वयं भासमानः सनपयायशब्दप्योगादिकं निव॑तैयतीति । ननेकलवाद्विविद्धधरमसमविररूपाथनिरवाहाय । य व्यवहा- रस्येव मेदाधीनस्याथ्॑यापि निव।हकोऽयमङ्ग) क्रियते, तद्‌ गुणगुणिनां घटस्य नीखवर्णो ग्रहण आनन्द इत्यादिधर्मघर्मिभावन्यवहारमखप्रतीतिमोचरः संब- न्धोऽपि तद्विरोधिनि सत्यप्यभद्‌ विरेषवलात्कल्प्यते । सत्स तन्तुषु पटाध्ख- निर्वाहाय मेदश्च न कत्प्यंते । तन्तूनामवयवानां पटाद्यवयविनाममेदेऽपि विश- पृयलादेव सचखासत्वविरुद्धधमसमविरोपए्पत्तेः । न चामयत्रपीष्ट पत्तिः, “अस- तक्ष गुणाद्याश्च बद्ुन्तो हि विशेषतः । अनन्यत्वानानवस्था मेदो नाशे भवे- तथा › इत्याद्यनुव्याख्यानविरोधात्‌ । अनर हि तद्रन्तो हि विशेषत इत्यस्य व्याख्यानसषमये मेदसंबन्धकायकरो हि विशेष इति न्यायसुधायां तद्‌- मिप्रायो वर्णितः । तेन यथा विशेषो भेदस्य प्रतिनिधिरिति शुङ्कः पद इत्यादि प्रतीतो स मासमानो भेदाधीनं सामानाधिकरण्यव्यवहारं निवैतैयाति । तथा सेबन्धस्यापि प्रतिनिधिरिति स एव पटः शुङ्कगुणवानित्यादितीतो मासतमान- स्त स्वष्यवहारमपि निर्वतंयतीति गुणगण्यादिसेबन्धानङ्गीकदः सखषटीरृतः | अद एब समवायनिराकरणस्थठेऽपि गृणगुण्यादीनां संबन्धो नास्त्येवेति [1 पीाीणिणषापरषषिषिीषषोषिीी ४91 \ 1 मम४भ४ंुंुूुौूौंुौूौंुंेंौी. ४9१99४9 हि ०-तंस्य भगवत्येकत्वनकत्वादिविरुद्धधर्मसमविशनिर्वीहुकत्वाभ्युपगमे दोषाभावः” 'हत्या- धुनिकप्ररपनं परास्तम्‌ । वेरूप्याश्रयणस्यं दोषत्वास्च । न च धर्पिपाहकमानेन ताह्र प्येणैव विरेषरिद्धेरिति षाच्यम्‌ । विमिगमकाभावद्विपरीत्यापतेश्च । घटस्य मैल्यभि- त्यदिप्रतीतेः संबन्धमभ्युपगम्यैव नि्वीहेण घरस्य स्वरूपमितिवडुपपादनायोमात्‌ ¦ सत्का- यकदिमते . नाशस्थरेऽपि सूक्ष्मरूपेण कार्यस्य सत्वावस्यन्तमेदासिद्धेः .। मेबस्थैव. सशव तत्तिनिधिविेषकत्पनस्य सोमसच्चे पृतिकाग्रहणवद्धेयत्वाच्च । गुणगुणिनोः संयोगसमबामा- भृविऽपि तादात्म्यस्य संभषाच्च । श्वरूपरसेबन्धस्य विशेषरूपत्वे तत्यर्ययत्वापततेभयेति दिक 4 ५ ४२ श्रीमदप्पय्यदी क्षितेन्द्राविराचेतं-~ व्या ०-व्यवस्थापितम्‌। स्वाभिमतं सैबन्धान्तरमस्तीति नोक्तम्‌ । ब्रक्षतचमाणाम- मेदे धमेधिभावो न युक्त इत्याश ङ्गपारेहारार्थे “ उभयन्यपदे शाचहिकृण्डठ- वत्‌ ” ( व्०सू० ३।२।२८ ) इति तवदीयाधिकरणे च तदाशद्कमप- रिहाराय सिद्धान्ते विशेष एव समथितः । नतु तदधीनः कश्चन सबन्धः । नन्वाश्रया्नयिमाव एवे धर्मपार्मिभावलाद्‌ मुणगुण्यादीनां संबन्धः किमिति न स्यात्‌ , न च तस्याद्विष्ठत्वात्सेबन्धत्वानुपपत्तिः, संयोगस्यापि मन्मते दिष्टवा- भावादिति चेन। त्वन्मते ययोरमेदस्तयोधम॑धार्मितवम्यवहरे सत्यपि वस्तुत आभ- याश्रवित्वानङ्खकारात्‌ । अत एवायं पट एतत्तन्तुसंबद्ध एतदाभितत्वादेतदाभ- तवरृणादिवदिति समवायसाधकानुमाने तन्तुपटयोराश्रयाश्रयिभावादेरिति न्यायसधायां स्वरूपासिचरुक्ता । एवं तावद्गुणगृण्यादीनां विरेषाधीनसेम्बन्धानत- रसिदिप्रसद्खोऽनिष्ट इति स्थितम्‌ । तथा तन्तुपदादीनां मेदासिचिप्रसङ्खनेऽप्यानिष्ट एव । “ मेदो नाशे भवेत्तथा ” इत्युदाहतश्चोकशेषे सत्स तन्तुषु विनश्यतां पटा्ईीनामभेद्वद्धेद्स्याप्यङ्खारूतत्वात्‌ । न्यायसधायां च वन्याख्यानानन्तरं स्यदेतत्‌ , यथा मेद्सराधकानां व्यपदेशमेदादीनां विरेषाश्रयणेनेवान्यथासिै- रकता, तथा सत्यपि तर्मिनसत्वस्यापि विरेषेणेव निवहः क्रियतां #ं मेदा- पयुपगभेन, भेवम्‌ । विरोषस्य मेदकायन्यवहारमात्रनिव।हकत्वेनासखं पत्यनिवा- कत्वात्‌ , सकटभदका्करितवे विशेषो मेद्‌ एव स्यान तत्पतिनिषिः " इति रङ्गपरिहाराम्पामुक्ताथस्य स्थिरीकरणाच्च । तस्माद्विशेषस्य विरुद्धधमं- सघटकताया अपि परमेश्वरशक्त्यायत्ततवस्थय विशेषामावस्थरेऽपि प्रमेश्वरक्- कत्येव विरुद्धधम॑संघटनस्य च त्वयाऽद्ध{रतत्ात्‌ । वस्तुतो विशेषस्य मेद्‌संबन्धकायन्यवहारमातनिवंतेकताया एव॒ त्वयोक्ततवाच्च । मेदाभाव- स्थयेऽप्येकतवानेकत्वादिपरमेश्वर शक्त्यैव रपाद्नीयपिति व्यथः क्वावित्र- टि०~ १ आश्रयाश्रायेभावासिदधेरिति-यत्वत्र पराभ्युपगतस्य भेदगर्मस्याऽऽ्रयाश्रयिभावस्य तजासिद्ेरित्युक्ततया विरोधाभावः । तथाविधाश्रयाश्रयिभावस्येव हेतुशरीरे प्रवेशादिति जत्पने, तद्धेयमेव । भेदाघटितस्य ताहशसंबन्धस्य खरषद्गायमाणत्वेन पराभ्युपगतस्येत्य- स्यायुक्तत्वात्‌ । “ज्यायान्‌ पृथिव्या” (छा० ३।१५।दे)“अणीयान्वीहेव" (छा° २।१४।३) ८ त्वंद्ी त्वं पुमानसि ” ( इवे० ४।३) इत्यादिश्चत्तिबलाद्रव्यापकत्वाल्पत्वनानाजी- वकपत्वादिविरुद्धधर्मस्यापि इाक्त्येव तसिमञ्नपपाद्नीयत्वात्‌ । नचेवं इङ्कनीयं « ईइ्वरस्यै- कत्वानेकत्वादिविरुद्धधर्मसमविशो न तदेश्वर्यविरोधीति तदीयशक्त्या तदुपपादनं युक्तं, ब- हषत्पगुणत्वरूपविरद्धघर्मसमावेशस्तु तद्विरो्धीति न तया तदुपपादनं युक्तम्‌। कथमीश्वरोऽपि विविधदुःखादिकङुषितजीवभावं स्वस्यानुमन्येत, ईश्वरत्वविरोधादिति" “ पराऽ्य शक्तिर्वि- मध्ततन्त्रमुखमदनम्‌ । ४३ पष्व्याज्जीवमावं कथमिव स भजेददुःखमीत्यादिदृष्यं भेवं दुःखादयस्ते करणगणतया न स्पृरयन्त्येव जीवम्‌ । क्या ० -विशेषाङ्खीकारः । अपयांयशब्द्पयोगदेरपि परमेश्वर शक्तिरुपतानेकतेने- वोपपत्तेः । अतो जीवेश्वरयोर्निर्विरेषामेदेऽपि बहस्पगुणत्वरूपविरुदधधमेसमविशः सषटत इति न गृणपृणेखेन जीवादीश्वरस्य भेदसिद्धिरिति भावः ॥ २४ ॥ नन्वेश्वयंवरादन्यसाध्यविरुद्धधरमसेकरं संपाद्य कीडनपि परेश्वरो विवि- धदुःखादिकटुषितं जीवभावं नानुमन्येतेत्यारङ्कामुद्धाव्य परिहरति -रे्वयादिति, -अविदेवं, यदि जीवभावस्वन्मते दुःखादिकटुषितः स्याम्वेवम्‌ त्वया दुः- छादीनामन्तःकरणपरिणामत्वेनाङ्कीरृतत्वात्‌ । ननु मम्मतेऽन्तःकरणपरिणामा एव बुःखभयादय इति । सत्यं, नतु ज्ञानेच्छारृतिवदन्तःकरणवृस्यात्मधर्मह्ेण तदुदेविध्यमास्ति । सन्मुक्तियोग्यजीवेषु मुक्तो तद्नुवृस्यभावात्‌। अथापि दुः- छादिमत्वं नाम दुःखादिस्वामितवं न तु तदाभयत्वम्‌ , । ““ इच्छास्वामित्वमेबो- क मिच्छावत्ये म चापरम्‌", इति साख्याधिकरणा (ज्र सू° २।२।२)नुब्या- ल्यानेऽ्तःकरणवृत्तिह्पेच्छायामुक्तस्य न्यायस्य दुःखादिष्वपि तुल्यत्वात्‌ । स्वामी च तेषामन्तःकरणोपादानानामपि जीव एव । कषेत्रे फटितानां धन्यादी- नामिव क्षेत्रपतिः । अत एव केघरपतेरहं धान्यवानित्यनुभववन्जीवस्याहं दु ह्वी बिभमि द्ेष्मीत्यनुभव इति चेदुच्यते । यदि जीवस्य हेयतया प्रसिवदुः- इ्ादिमिच्ये नाम दुःखादिस्वामित्वं हन्त तर्हिं तत्मरमेशवरस्येव स्यात्‌, म जीवस्य । परमेश्वर एव दुःखादिपरिणामिनोऽन्तःकरणस्य तदन्यस्य वेनिवि- यवस्य स्वामी, नान्य इति त्वयेष्यते । त्वया “ न्योतिरा्यपिष्ठानं तु तदाम- ननात्‌, (० सू० २।४।१५ ) इत्यधिकरणे “ब्रह्मणो वा एतानि करणानि चक्षषः भरो मनो वागित्यादि?” कषायणश्रुतिवचनात्सवान्तयौमिताच्च प१र- मेशवर एष करणानां स्वामी, स तु स्वकीये; करणेरनादिकाटमारभ्य ददनादि- कार्याणि नीवैः कारयतीति जीवकरणत्वष्यवहारस्तथाऽभिमानश्च स्वामिनः दि०- विधैव श्रयते » ( भ्वे° ६।८) इति श्त्या मायाशक्तेरषटितबटनापठीयस््वावगमेन तया धहवत्पगुणत्वरूपाकषरे रधमंसमावेशस्येश्वर्याविरोधेनोपपादनसेभवात्‌ । विरुद्धानां केषांचिवी- श्वरे सामानाधिकरण्यं फेषांचिन्नेत्यत्र वेषम्यहेतोरभावाच्वेति कृतं पष्ठवितेन ॥ २४ ॥ १ जीवेः कारयतीति-इदमत्राऽऽकूतम्‌ । “ जीवानां प्रयोज्यकरत्वे प्रयोजक- कतत्व पवेष्वरस्य लोके पक्तुरदेवदत्तात्पाचयितुः करु ष्णवर्मणो भोगाधिक्य॑वत्परमेदवरस्थेवाधिकं भोृत्वमिति स्ैाणिकरणगणफरेदकस्य तस्य सर्वज्ीवराश्निगतदुःलाविमस्वमव्जनीयमि- ४४ धरीमदप्पप्यदीकितेन्द्रषिरचितं- व्या ०-कुठरिस्ततेसितिषु छिन्दत्स॒ तत्तत्रत्यकटरम्यवहारदशनात्‌ , परकीयेऽपि ब- हकाठसेबन्धिनि तदीयतोपचारदशनात्‌ , पथाऽभिमानदश॑नाच्वेति व्पवस्थापि- तत्वात्‌ ।.“ स्वामिनः फदश्ुतेरित्यतियः + (न° सृ० ३।४।४४) हत्याधिकरणे मनुष्यादीनां स्वस्वेन्वियजन्यज्ञाकरमस्वामितवमुररीरृत्येव सिद्धान्तपदशनाज्च । एवं हि सदीयं वद्धिकरणम्‌ ^“ ब्रह्मविदाभरोति परम्‌ » ( पै० ब्र० व० १ ) इत्यािभव्यकतज्ञानफटं ज्योतिष्टोमाकैफकं न्धियपेरकाणां देवानामेव भवति, ` उप कतैमतानां मनुष्यादीनामपीषि संशये दैवानमिवेति ताव्पापतं भगवदुपासनापुण्यफटमिन्वियपरेरकदेवतापदं रापार्ना तेषां भगवत्मसादरुग्धतत्दिन्दियजन्यरवामित्फटवत्वात्‌ । ठोके च स्वामिन एव फरददरीनात्‌ । .कतुरप्यस्वामिनः कमेकरादेः क्षेादिफादृशीनात्‌ । “ य॑दु किचिमाः. प्रजाश्च ब्रभमाचरन्ति वेषाः एव तंदाचरन्ति यदु किवेमाः परजा टि०-तीश्व्रत्वपिक्षया जीवभाव एवाभ्यहित इति। अत. एव वक्ष्यति-^्वन्मतसिद्धपरमेष्वरभाव- एव पापीयानिति कथं त्वदीयः परमेश्वरो जीवभावं नाथयेत ”” इति । य्न “ बुःादिक- लुषितत्वं दुःखादिभोक्तत्व, तच्च नान्तःकरणस्योपकरणस्य । अहं दुःखीति प्रतीतिवदन्तः- करणं दुःखीति प्रतीत्यभावादिति, नेत्सारम्‌, “ कामः संकल्पो विचिकित्सा ” ( ब॒ १।५।२ >) : कामा येऽस्य हदि प्रिता” ( क० ६१५ ) ^“ प्रजहाति येवा कामान्सर्वा न्प मनोगतान्‌ - ( गी० २।५५.) इत्यादिश्ुतिर्मरातिभिः कामादीनां :करणधर्मत्वावगनेनानः- करणतादात्म्याध्यासेन जीवे तादश प्रतीप्युपपत्तः । अन्तःकरणस्य. जडत्वेन जीवचेतन्या- विद्धस्य तस्य तथाप्रतीत्ययोगाच । “ आत्मेन्दरियमनोय॒क्तं भोक्तेत्यहर्मनीषिणः ” . ( कृ० २।४ ) इति श्रुत्या संहतस्यैव भोक्तत्वायवगमात्‌ । न च “ चिन्मात्रोऽहं सदाशिवः ” ( कैव०.१।१८ .इति श्त्या शुद्धस्याप्यहेत्वदरनात॒भीक्तृत्वादिकमपि तस्थेवेति - वाच्यम्‌ । योऽयं त्वंपदार्थः साक्षी स चिदात्मकः परमेश्वर इति तदथेत्वात्‌, । अन्यथा प्रदारिंतसंह- तभोक्तव्वप्रतिपाद्कश्चत्यनाञ्जर्स्यं स्यात्‌ । नच देहावीनामिव मनसोऽपि , सहकारित्वे न भोकृपत्वकोटो प्रवेश इति वाच्यम्‌ । दहेन्दियादीनां प्रत्येकं भोक्तत्वापर्या्ताव्रपि विरिष्ट- त्मनि तत्पयाप्िः। अत एव सर्वेन्द्रियशषरीरविरशि्टस्येश्वरस्य सरवप्राणिगतस॒खबुःखादिभो कृत्वेन जीवभावापत्निरपरिहार्येति दिक्‌ । यदपि--अन्याधीनदुःखादिस्वामित्वमेव . दुःखाः कृलुषितत्वरं, जीवस्यापीरवराधीनस्वामित्वोपगमात्‌ । अत एवेन्द्रियप्रेकाणां देवानां भश- वत्तं तत्तदवान्तरस्वामित्वमस्तीव्युक्तमिति, तदपि न मनोरमम्‌ । स्वामित्वमात्रस्य भोक्त त्वग्याप्तत्वेम महास्वामिनि त्व॑दमभ्यपगतिश्वेर -भोक्तैत्वापरिहांरात्‌ । इंन्ियांपिष्ेत्रीणां देव- तानामपि भोक्तृत्व एकस्मिञ्शरीरे नानाभो कप्रसव्त्या “ बहुवृकाङ्कष्टमृगन्यायेन » कदाचि च्छरीरस्योन्पथनापत्तेरेति । मध्वतम्नमुखमर्दनम्‌। ४५ व्या ९-विर्जानन्ि देवा एव तद्विजामन्ति देवानां घयतदद्धवति स्वामी हि फएटमशरते नास्वामी. करम कुर्वाणः ? इति माध्यंदिनायनशतेश्च । ततशवेकेकेन्दियस्य बहवो देषाः स्वामिन इति तेषां तत्र स्वातन्त्यविज्ञानदित्रारतम्यानुसरेण. फरटतार- तम्यं मवति.। ठोकेऽपि हि यस्याधिकं. क्षेते स्वातन्त्यं यस्य वपाक जञानप्रयलाधिंक्यं . तस्य तत्फटमधिकं दृश्यते-इ ति प्रापे राकन्तः-अयजमा- नानामपि राविणं सत्रयागफटमिवास्वामिनामपि करणां फटमुपपद्यते 1 नतु सतरेष्वस्वामिनामपि कतििजामग्हीतदक्षिणतवेन. कतैत्वाद्धात्यं फलेनेतिचेत्ाि प्रजामेव देवेज्ानकर्मणोः किथमाणत्वा्तास्तामपि भाव्यं फठेन । ननु यद्व ज्ञा- नादिकं प्रजार्थं देवैः सपाध्ते. तर्द. रत्लफटं प्रजानामेव स्यान फिंविहेवाना- मिति चयथा राज्ञा प्रजा्थमेव क्रियमाणस्यापि पारनस्य फरं प्रजापते राज्ञ एव मृख्यं प्रजाना. तु तत्सहकारिमात्रतादस्पम्‌। यथा च गुरुणा रिष्याथमेव करिप्‌- माणस्यापि व्याख्यानस्य फं गुरोरेव मुख्यं, शिष्याणां वत्पम्‌। तथा ज्ञानादि पवतेः. परजाथमेव क्रियमाणस्यापि ज्ञानादेः फठं देवानामिव मुख्यं, प्रजानाम्‌- स्पमित्युचिक्त्वात्‌ । अत्पफटत्वदिव -प्रजानामफटवतश्रुतिः, अल्पधने . निधन- व्वभ्यवहारद्क्षनाईिति ” अत्राधिकरणे ` यद्यपि सप्रानविद्योपासनाप्रतिभगवहत्िन्वियतकरेष्व- वान्तरस्वामित्रमिन्वियपरेरकाणां देवानामङ्खीरूतं, तथाऽपि . टोके तत्तदिन्दिय्‌- तत्तफटस्वामितिनाभिमतानां मनष्यादीनां तत्र नास्ति सखापमित्वमिति स्पष्टमेव व्यवहतम्‌।पु्वपक्ष. बहूनां देवानां स्वामित्वतारतम्यानुसौरण फरतारतम्यमुक्त्वाऽपि कतुः फटपतिमेधात्‌ । सिदधान्ते पूर्वपक्षामिमतं कतः सवेदेवास्वामित्वमङ्रुत्येव राजगुरुस्वामिकप।टनग्याख्यानास्वामिनामपि प्रजारिष्याणामिव ज्ञानकरमास्वामि- नां मक्तष्यादीनामपि किंचित्फरमिति तेषां फटोपपाद्नाच्च } यद्यपि सूत्रेषु यजमाना एव फतििजः ये यजमानास्त कत्विजः ?” इति तन यजमानानामृिकार्येऽ- पि विधानात्‌ । तथाऽपि स्वमते यजमाना न भवन्तीत्येभिमानेन वा तथेव टि०~ १ -अभिमानेनेतिं । अनेकत्र ॒मीमांसीलङ्घनववैतस्यापि तथात्वादिति भाव अच्र कश्चित्‌ `“ .अथजंमानत्वास्वामित्वोक्रः. ` स्वतन्त्र्रंजमानत्वस्वामित्वनिराकरणपरा । न हि सत्र कविविजा सर्वथा यजमानभावंनिभिन्ञोऽस्मदाचार्यः । ८ये यंजसानंस्ते कविजः इति यजमानोनमेव ऋलविकघार्ये विधानात्‌ ” इत्याह । तन्तु वाङ्भाषिंतम्‌ । स्वतन्त्रपरतन्त यजमानत्वस्वामित्वकल्पनाया निर्मूलत्वात्‌ । न हि मीमांसायां स्वामित्वयजमानत्वयो गौणत्वमुख्यत्वे भ्यवहृते येन तथोच्यतेति तं पषितेन । ४९ भ्ीमदप्पय्यदीकषितिन्द्रविरचितं- व्या ०-मीमांसकम्यादित्यभिमनिन वा तथोक्तम्‌ । दभ्यते हि वंद्धाष्यानुव्याख्यान- तत्वप्रकारिकान्यायसुधासु मीमांसकमयादो ङ्षनेन व्यवहारस्तन्मतमित्यन्यथानु- वादश्च । तथा हि~“ द्वाद शाहवदुभयविधं बादरायणः ” ( व° स्‌° ४।४। १२ ) इति सूते भाष्यम्‌ "द्रादृशाहः करतात्मकः सरात्रकेश्च भवति?” इति । ““ प्रदानवदेव हि तदुक्तं › न° सृ०३।३। ४४) हति सते भरवणगुरु- प्रदानयोः प्रधानेतिकरषम्यतारूपयोगुरुप्रदानं प्रबटमित्युपपादनार्थं तक्वप्रकाशि- का“ म ॒वचेपिकतैव्यतालेन दौषैत्यं, याज्ञीयिंसायामितिकतैव्यताया एव पाबत्यद दनात्‌ ? हति । “ भरम्नः कतुवज्जायस्त्वं तथा हि ददोयति ( ब्र सू०३।३।५९) हति सूत्रे “ मूषेव देवः प्रमो दुपास्यः । नेवा- भूमा फरमेषां विधत्ते । तस्माद्धूमा गुणतो वै विशिष्टो यथारतः कर्ममध्ये वि- शिष्टः ” इति भाष्योदाहतश्रुत्यमिपायकथनार्थं तक्वप्कारिका “ यथा खदु दीक्षणीयाप्रायणीयोदयनीयासवनत्रयावभृथात्कस्य क्रतोः स्वयगे- ष्वनुवतैन एव साफल्यात्‌ , अन्यथा वैफल्यात्‌ , ज्यायसं, ततश्च संषैः कतै- व्यत्वं, तथा भूमत्वस्यापि सवत्राऽऽनन्दादिषु सहभवेनोपसन एवेष्टिदैरिति » । “ जिज्ञासा सूत्रे „ (बण सू० १।१।१। ) च प्रथममरसीहतयेङ्कमरनिर्द्शं सूत्रावयवभतमङ्खीरुत्यासंहितापयोजनमुत्तरसूतेष्वप्यनुगतिसृचनमिति व्युत्ा- दनां न्यायसुधा “ सवीणि सूताणि प्रत्येकमनेकेवेद्वाक्यविवारपरत्वादषा- न्तरा बक्षविद्याः । ° सवत्यनोङ्कूतं बह्म परस्ताच्च विशी्ैते › इति भोवा- थवाद्सामथ्यात्‌ । सवीस्वपि ब्रह्मविध्यास्वाद्न्तयोरौकारस्योहः कर्तव्य इति गम्यते । न चोद्यमानं वाक्यातपृथगिति शक्यते वक्तुम्‌ । मन्ब्ष्वप्युह्यमानस्य रि०~ १ तद्धाष्येति । यच्वत्र «८ जीवतः केवराायो वर्णनीयः » इति न्यायेन सागप्दा- यिकार्थो हि ग्राह्यः । सांप्रदायिभिश्चावान्तरयजमानत्वािरोधेनैवायजमानशब्वार्थस्य प्रद्ितत्वात्‌ । भाष्यादौ मीमांसकमयदिोटङ्घनमित्युक्तेरज्ञानमात्रमलत्वात्‌ । भाष्यगत- कतुकब्दो ठक्षणयाऽहीनपरः । शाघ्रकाराणां तत्र तजेवं व्यवहारः हर्यते हि । दादरशा- हस्य प्ररास्तकर्मत्वज्ञापनायाहीनपदं विहाय करतुरब्वेन व्यवहार इत्यपि सुवचत्वाच्च ” इति विज्म्भणम्‌ । तदपि न क्षोदक्षमम्‌ । यजमानद्वैविध्यस्य मीमां साविरुद्त्वस्योक्तत्वेनोक्ता- थेस्यासांप्रदाथेकत्वात्‌ । करतुब्दस्योभयसाधारणस्यैकमाजपरत्वव्यवहारस्यायुक्तत्वात्‌ । लक्षणया तच्छाच्े यत्र कुजचिव्यवहारेऽपि तद्वहिस्त्वदीयभाष्यादौ स्वायत्ते शाब्दप्रयोगे तव्‌- नोचित्यात्‌ । तत्तदसाधारणङब्दाप्रयोगस्यावाचकञञब्दप्रयोगस्य च तच्छाच्रापरिज्ञानमूल- त्वात्‌ । अहीनत्वन्यवहारेणासिद्धस्य प्रारास्त्यस्य कतुराब्देनासिद्धेः । अपि च शाखरङतां विरोषवाचकशब्दस्य सामान्ये प्रयोगः सम्मतः, न तु सामान्यस्य विरोषे प्रयोगः । तस्य त्वद्धाष्यादविव दुशनादिति । मध्वतन्त्रमुखमदेनम्‌ । ४७ व्या ~मन्वानवयवत्वप्रसङ्कात्‌ » इति । “आनन्दमयाधिकरणे च (ब०स्‌० १। १ । १२ ) न्यायसुधा-“ ज्योतिषां सोमो हि ज्योतिष्टोमः » इति । अत्र सत्र मीमांसानुरोधिव्यवहारो न भवतीति तद्विदां सुविदितमेव । अहीनसब- रूपेण द्युभयविधो द्वादशाहः, न तु कतुसत्ररूपेण । कतुत्वस्योमयसाधारणतात्‌। याज्ञीयर्हिंसायामितिकर्तव्यताप्राबल्यं दृष्टमित्यत्यन्तमेव निराटम्बनम्‌ । दीक्षणी- यादिसिकषटाङ्सहितः क्रतुः सर्वंयगेष्वनुवतेत इत्यपरवा व्यवहारः । दीक्षणीयादि- ज्योतिषटोमेतिकरतैव्यताकाप एव हि तद्विृतिमूतेषु विश्वाजेदादिष्वतिदिभ्यते, न ज्येतिष्टोमक्रतुरपि, न वा सर्वयागेषु । न वेतिकतम्यताकटापः कतुरिति व्यव- हियते। न च ज्योतिष्टोमेतिकरव्यताकरापस्य तद्विरृतिष्वतिदे देन किमपि ज्यायस्त्वं, देटिकेतिकतंग्यताकटापस्यापि तत्तदिरूतिष्वतिदेकेन साम्यात्‌ । न चनातिदेशा- तस्वपधानाज्ज्यायस्तवं विवक्षितं, विरोधात्‌ । नद्यमाल्यादनिपि सेवमानो भटक - स्तानसेवमानाद्राज्ञो भवति ज्यायान्‌ | नाप्यथठोपादिनाऽनतिदेश्यादङ्गान्तराज््या- टि०~ १ निराठम्बनमिति । अत्राऽ<ह । त्र प्राबल्योक्तिरङद्गवेकल्येऽपि प्रधानभूतनित्याय- ष्ठाने फटसिद्धिषरीनेन गुरप्रदानस्य पञ्ानियोजनादेश्च वैकत्येऽपि श्रवणफल्‌ पङ्कयागफलं घ स्यादित्याश्ङ्कानिराकरणाय प्रधानवेदेवाङ्कमप्यवश्यान्‌ष्ेयमिःत्येवंपरा ” इति । तदपि महा- प्रवाहनीयमानस्य मुग्धस्य त्रत्यकाावलम्बनमिव, इतिकतैग्यतायाः प्राबल्यदनादि- व्यनेनावर्यमनुषेयमित्यथरिफुर्तैः । प्रत्युत मीमांसाविरुद्धार्थस्येव हरिति रेफुरणात्‌ । अद्ध- धैकल्येन नित्यकर्मणि प्रत्यवायाभवेऽपि काम्ये कमीणे फषटासिद्धेश्च । प्रधानमूतनित्यायन्- ने फटसिद्धिद्रानेनेत्युक्तेरपि मीमां साविरुद्धा । तंत्र नित्यस्य फरानमभ्युपगमात्‌। एतेन^ भूम्नः करतुवज्ज्यायस्त्वम्‌ ” (न° सू० २।३।६९) इत्यधिकरणेऽपि न मीमांसामर्यादोह घनम्‌ । तन्न ज्योतिष्टोमेतिकवैव्यताभूतदीक्षणीयायद्गकलापस्येव विरिष्टक्रतुराब्देन विवक्षितत्वात्‌ । सर्व- यागक्ब्दस्यापि ज्योतिष्टोमविकरतिभूतावि्वाजिद्‌ादिसवैयागपरत्वात्तत्तदिकृ तियागसाद्गृण्या- पादकत्वेन तस्य ज्यायस्त्वमिति युक्त्युपपत्तेश्च । तावताऽपि विकृतीनां प्राधान्यप्रयुक्तज्याय- स्त्वानपायात्‌ । न च क्रतोरिति न वक्तन्यम्‌, एशिकार्दतिकतेम्यताकटापस्यापि तत्तदिकरुति- ष्वतिषेशादिति य॒क्तम्‌। तेन लक्षणया तस्यापि ्रहणसंभवात्‌ ” इति परस्तम्‌ । मीमांसा- हाचमिन्नत्वदीयभाष्यादिषु. प्रयुक्तशब्दस्य मीमां सापेक्षितार्थबोधकत्वकत्पनस्य मीमां साश- छाज्ञानसूचकत्वात्‌ । इतिकतेग्यताकलापे करतुराब्दस्य राघ्नज्ञाप्रयुक्तेः । इष्िषूक्तकलापाननु- वर्तेनात्‌ । सवेयागशाब्दस्य ज्योतिष्टोमविकारपरत्वे रक्षणापत्तेः । प्रकृतिधर्मातिदेशेन षिक- तेज्यौयस्त्वस्य कस्याप्यसंभवाच्च । यदपि “ उदहङ्षब्दो न नावमिकोहपरः, किंत्वध्या- हारमात्रपरः ” इति । तदपि हेयमेव । पूर्वोत्तरयोरश्रुतस्यापेोक्षिता्थबोधकस्य पदस्य संब - न्धो ह्यध्याहारः । पूरवशरतस्य तु संबन्धोऽनुषङ्गः । तमनुक्त्वा मीमांसकोक्तोहस्येवोक्तत्वेन हते तस्यासेभवेनासङ्गतेः । अधिकं तु मूरत एवावगन्तम्यमिति इतं प्रृतमारणेनेति दिक । ४८ भ्रोमदप्पय्यदीक्षितेन्द्रविरचितं- र्या ०-यस्वं, दीक्षणीयदिरपरि अधातवीयपत्याम्नादिनाऽवमेधादिष्वनातिदेशात्‌। न चकारस्य ्रसेष्वनुगतिङूहः, देवस्य ?वेत्यादिमन्त्ेषुसूर्यादिशचन्देऽगिनिरब्दा- देरिव कस्यवित्स्थानिनः शब्दस्याभावात्‌ । न च ज्योतिषां स्तोम इति. ग्यीति- टोमनामानिवचनं, फं तरि ^ विवृ्श्चदश्चः सदश एकविंश एवानिं वा ज्यो- तींषि य एतस्य स्तोमाः ? इति वाक्यशेषदादीतं ज्योतिनौमक्ाः स्तोमा यस्येति तनिवैचनं मीमांसकतेमतम्‌ । नचेवमृदाहतष्वन्यथाटिल्ितस्थरेषु कत्वादिर- ब्दानामहीनत्वादिरक्षकत्वेन प्रसिद्धमीमांसानुसारितसमथनं युक; ` तत्तच्छाक्ला- नुरीधिनां .क्वारित्के सत्वन्यथामावे प्रतीयमाने तथा समर्थनं शरियते । ईह तु तद्धात्यकारटीककाराम्यां यावन्भीमांसागन्धि लिखितं सत्सवेमन्यथामूतमिति कथं तथा समर्थनं क्रियते । एवे तावन्भीमांसकमयीदोटङ्घनेन व्यवहार उदाहतः तन्मतमित्यन्यथानुवाङो यथा-'‹ अङ्गीरंतताद्पि तैः पद्ाथौनां प्रथक्‌ प्रथक्‌ । क्रियापदेनान्वयस्य वाक्यभेदो म॒दुषणम्‌ › `इति । ““ सत्यज्ञानादिवाक्येषु बह्लानुवादेन सत्यताद्यनेकविधाने वाक्यभेदः स्यादिति शङ्का “पृथगेव च वाक्यतं पथगन्वयता भवेत्‌ । भवान्तरत्वादराक्यानां वाक्यभेदे न दूषणम्‌ ?? इत्यम्बुपग- मेन प्रिहव्यं मीमांसकमते ऽप द्‌ समानामित्यनेन शोकेन च्यत इति न्यायसुधायां व्याख्यातम्‌ ›तेर्मीमांसकेरमि “अरुणयेकहायन्या पिङ्गाक्ष्या गवा सोमं कणोत" इत्यादावरुणादिषदानां क्रियापदेन पथक्‌ प्रथगन्वयस्याङ्खोरुतत्वाप्ेषामपि हि व।कंयभेद्दूषणे प्रसज्येत । तत्रैतावदेव . वृष्यं, महावाक्यभेद्‌ एव॒ दुषणे नत- वान्सरवाक्यमेद्‌ इति । तच्चास्माकमापि समानम्‌ ? हृति । न च प्रसिद्धमीमास- केमते तत्रावान्तरवाक्यमेदोऽस्त, कयभावनाविधेयतेन “अपरापे तु विधीयेरन्बह- वोऽप्येकयलनतः” हइद्यक्तरीत्याऽऽरुण्यादिविद्वि्टकयभावनादिरूपकरियेक्येन पदै- केयवाक्यताया एव स्वारृतत्वात्‌। एवमन्यनाि द्रष्टव्यम्‌ । विस्तरभयादुपरम्यते । एवं च सपरकफरविण्ट्टान्तकरणात्कतणामपिं ज्ञानकमस्वापित्वमाभेमतमिति न भ्र मितव्यम्‌ । स्यादेत्‌-यदि जीवस्य दुःखादिस्वामितव नं स्यात्‌, तदा तस्य दुः- व्ाद्याश्रयतवस्याप्यमावादृहं दुःखीत्यादिप्रत्ययानामध्यास्तालकत्वमङ्कीकतंभ्यं र्यात्‌ , न वेतद ्ककर्तु युक्तम्‌ । “ मिथ्यात्वमपि बन्धस्य म प्रतक्षविरोधतः। मिथ्यात्वं यदि दुःखादेस्तद्राक्यव्यग्रतो भवेत्‌ । मिथ्यायाः साधकत्वं च न सिं पतिवादिनिः। » इत्या्यनुव्याख्यनि “बन्धमिथ्यावस्य प्रत्य्षविरोधेन, यदि भु- कि तिवाकंधाद्न्धस्य मिथ्यातं द्‌ तस्यापि वाक्यस्य तवं एष मिध्यालं भवेत | मध्वतन्नमुखमदंनम । ४९ व्या ० -वाक्यस्य सर्वमिथ्यात्ववोधकत्वात्‌ । ततश्च तस्य मिथ्यावक्ताधकत्वं न स्थात्‌ । मिथ्यामृतस्य साधकतायाः प्रतिवाद्यसेमतत्वात्‌ ” इति युक्त्या च निरा- तत्वात्‌ । अनुव्याख्यान एव सृखादियाहकसाक्षिणो निद्‌षत्वादिना याथाध्य- नियमस्य प्रतिपादितत्वाच्च । अस्मिनपि ग्रन्थे पूरवपक्षनिराकरणोपयोगितया तस्याथस्य “ साक्षी जीवः सुखादीन्यनिरामनुभवन्सवेमानाधिकस्ते” ( श्लो ° ६) हत्यनाई्तवाच्च । तस्मादहं दुःखीत्याघयनुभवनिवाहाय जीवस्य दुःखादिस्वामित्व- मस्तीत्येव मन्तम्‌ । कितु तत्स्वामित्वमीश्वरदत्तमपरृष्ट मित्येव विशेषः । अत एव (सांख्यदिकरणा( ब ° पू ०२।२।२)नुव्याख्याने ^ द्रैविष्येऽवि तु कामदे; कृतः स्वामेत्वमातमनः। साक्षादुनुभवाहटं द क्थतेऽपोदित क्वचित्‌ ' इति कामादौ खा- मित्वस्याप्रत्पाख्येयत्वमुक्त्वा तद्नन्तरश्छोके तस्यापरृष्टत्वमप्युक्तम्‌ । न्यायसुधायां चात्यन्तवश्यत्वरहितगवादिस्वामित्वदधान्तेनं तस्यापकषः समार्थतः । तस्मादी- धरस्यैव दुःखादिस्वामित्वं न जीवस्ये्युक्तं युक्तमिति चेदुच्यते । तन्मतेऽपि दुःखित्वा्यनुभवोऽध्यांतरूप एव । उक्तं च ““ आनन्दमयाधिकरणे » ( त्र” स्‌० १।१। १२) तद्भाष्ये “ परमादात्मकत्वाद्वन्धस्य विमुक्तत्वं च युज्यते। मक्तिरहित्वाऽन्यथाहूपं स्वरूपेण व्यवस्थितिः ” इति भागवत इति हि । तत्व- प्रकारिकायां च ““ विमुक्तश्च विमुच्यते ? इति संसारिणोऽपि विमुक्तवश्रव- वणात्तद्न्यथानुपपत्या तस्य परव्रस्मतवसिद्धस्तद्विरोधो मेदण्यपदेशस्येति शङ्कन- रि०~ १ अपोदित॒मिति । अयमसाधुः प्रयोग इति पूवमेव प्रदाशिंतम्‌ । २ अध्यासरूप एवेति । कथमन्यथा<न्तःकरणधर्माणां दुःखादीनामात्मन्यन्तःकरणा- ध्यासासिद्धो तत्र प्रतीतिः स्यात्‌ । प्रमादात्मकत्वादित्यादिभायवतवाक्येन तस्याध्यासस- पत्वसिद्धेश्वेति तात्पर्यम्‌ । ननूक्तं “ अस्मन्मते दुःखादीनामात्भीयत्वेन नाध्यासत्वं, अन्तः- करणपरिणामभूतानामपि तेषामात्मधमंत्वस्यानपायात्‌ । इयांस्तु विरोषः, दुःखादयो धर्माः स्वातन्त्यगर्भात्मसबन्धित्वेन संबद्धाः ” इति । तद्र्भस्रवेणेव गतम्‌ । अन्यधर्म॑स्यान्यत्र स्वातन्ब्येण प्रस्तावीश्वरस्येव सर्वस्वातन्ञ्येण सर्वदुःखभोक्तत्वं स्यात्‌ । न चावियावत एवो- क्तधर्मसेबन्ध इति वाच्यम्‌ । अवियानिवृत्तौ तज्जिवृत्यवक्यभावेन स्वातन््योक्तेरावे- त्करत्वात्‌ । न चानादिभावस्य निवृत्तिनं युक्तेति वाच्यम्‌ । त्वन्मतेऽपि तथाऽभ्युपगमेना- दोषात्‌ । अन्यथाऽकियावृतानन्दस्याभिव्यक्त्यभावेन मुक्त्यनुपपत्तेः । न च त्वया दृष्टान्ता - सरेणावियानिव्॒तिरभ्युपगम्यते मया त॒ राच्रानुसारणेति प्रलपितम्यम्‌ । मयाऽपि “ तमेवं विदित्वाऽतिभ्त्यमेति ” ८ ९वे० ६।१५ ) इति शाच्ानुसारेणेवाकियानिवृत्यभ्युपगमेन तथो- केबीलभाषितत्वात्‌ । दृष्टान्तः परं सुखावबोधार्थमम्युच्चयमात्र शति । ७ ५० श्रीमदप्पय्यदीक्षितेन्द्रविरचितं- व्या -निराकरणाथवेनोदाहते भाष्यग्नन्थमवता्य तस्याथों वर्णितः। जीवस्य परत्र- लत्वाभावेऽपि विमुक्त्वोकरियुज्यते | बन्धस्याज्ञानम्‌रतेनास्वाभाविकतवात्‌) इति । यत्वनुव्याख्यनि बन्धस्याध्यासात्मकत्वनिरसनं, तस्याभिप्रायस्तु तद्रचाख्यानान- न्तरं न्यायसुधायाम्‌-“अत्र तच्वविदो वदन्ति-सर्वा हि बन्धो बुद्धीन्दियशरीर- विषयतद्धम॑रक्षणोऽस्माभिरप्यासन्पारोपित एवेत्यङ्खी क्रियते। यथोक्तं माष्यरता- “प्रमादात्मकत्वाद्भन्धस्य? इति। अतः किंनिबन्धनो बन्धमिथ्यातनिरासनिर्बन्ध हत्याशङ्कगं छृत्वा सत्यं तथाऽप्यस्त्यत्र ददोनमेद्‌ इति ततरिहारमारभ्य बुद्धी- नदिय ररीरविषयाः स्वरूपेण सन्त एवे श्वरपरवश्ा अनाद्यविद्याव शादासयितयाऽध्य- स्यन्ते । तांश्वाऽऽत्मनो विभक्तानपि विस्पष्टं तथाऽनुपटममानस्तदमीन्दुःखादीन्स- त्यानिवाऽऽमीयत्वेनापन्यंस्तव्छेते नीचोच्चत्वरक्षणे विशी सत्य एव प्रतिपद्यते » ह्यादिवाक्येः स्वमतास्थितिपरतिपादनेन “ मायावादिनस्तु दुःखादिकं स्व- रूपेणापि मिथ्येति मन्यन्ते ? अतस्तन्निराकरणे निबन्धो युक्त एवेत्येतत्रि- भावयितुं बन्धमिथ्यात्वमिति रमग्धे प्रस्तुते दुःखदेरिति निष्रष्योक्तम्‌ ”” इत्य- दवेतमते निर्वायौथीरानिष्कर्षेण स्पष्टीरृतः। यत्त॒ साक्षिणो याथाथ्य॑नियमान सा्कषरूपस्य दुःखित्वा्यनुभवस्याध्यासतवं सेमवतीति, तदयुक्तम्‌। परमेश्वरतन्स्य जीवस्य स्वातन्त्यम्रहणे प्रमाणाप्रमाणज्ञानयोरपामाण्यप्रामाण्यग्रहणे च तस्थ याथा््यपरित्यागात्‌ । यद्वि तु “ मानसे ददने दोषाः स्न वे साक्षददने "' इति । “ य्किविद्भ्यभिचारि स्यादृशेनं मानसे हि तत्‌? इति चानुव्याख्यान- द्शनात्स्वातन्त्यग्रहणं मनोवृत्तिपं, न तु साक्ष्यनुभवहूपमितीष्यते, तदा दुःखित्वा्यनुभवोऽपि वत्सिद्धानतसषदधाध्यासत्वनिवाहाय मनोवृात्तिहप एव त्ये- म्यः स्यात्‌ । यदि चैवं सति दुःखाधंशेऽषे मनोवृत्तिषिषयतेव स्याद्‌ दुःखि- त्वाद्यनुभवव्यतिरेकेण दुःखादिमातविषयानुभवाभावात्‌ । ततश्च दुःखदेस्वद- मिमतं साक्षिविषयत्वं न सिष्येदित्यनुशयः, तदा दुःखित्वाध्नुभवरूपसाक्षिण आलीयत्वांशे ऽध्यासरूपत्वमकामेनापिं त्वयेष्टग्यम्‌ । त्वयाऽपि हि स्वेषां साक्ष्यनु- भवस्य याथा््यनियमो नेष्यते । असूराणां साक्षिणो याथाथ्याभावस्य मनु- ष्याणां साक्षिणो मिश्नत्वस्य वचाङ्गोरृततवात्‌ । तस्माच्वन्मे दुःखादीनामन्तः- करणपरिणामतया जीवस्य दुखाधाभयत्वामावेन ““ ज्योतिरा्यपिष्ठानं षु तद- मननात्‌ (ब्र सू० २।४। १५) "स्वामिनः फरश्रुतैरित्या्रेयः ११८ ज्9 सु° ३।४।४४ ) इत्यधिक्रणयोस्तस्येन्दियतत्फरस्वामित्स्य प्रति- विद्धतया दुःखादिस्वामित्वामावेन चाहं दुःखीत्यादिपरत्ययनां कथंचिदपि मध्यतम्नमुषमर्दनम्‌ । ५५१ स्थामित्ये म स्पृशहान्तीत्यपि न तत भते पत्परस्येव दीष तस्मात्तस्याखिलान्तःकरणगणपतेर्जीवतेवार्थनीया ॥ २५ ॥ ~~ ~~ - = ~ ~ नमिककणकनगय- ेि श्या ०-पाथार््यासिमवात्‌ । त्वषूमाष्यदीकयोबन्धस्याध्यास्तासकत्वपापिपादनात्‌ । स्वपरसिद्दान्तविरोषाविष्करणपरन्यायसुधाभ्रन्ये मम ररीरं,म इन्दियाणि, मम मनोऽहं दःखीत्यादिपरत्ययानां ररीरन्दियदुःखादिषु भासमान भामीरयांस एवाऽऽरापितविषयता, न तु रारीरादिस्वह्पेऽपि ” इति स्वमतनिष्कषात्‌ । सा- क्षिणो याथा्यनियमामावाच् । वस्सिद्धान्ते तेषां सुनिधितेऽध्यासहूपत्वे यद्म्यते प्पञ्चमिथ्यात्वनिराकरणपस्तविे ““ सत्यत्वे गगनादेश्च साकषिप्रतयक्षसाधितम्‌ । साक्षि्षिदस्य न क्रापि बाध्यत्वं पद्दोषतः ”» इत्यादि साक्षिणो याथाध्यं- निषमकथनम्‌ । यच्च सांख्यमतदृषण प्रस्ताव आत्मनः कामारदस्वामित्वकथनं, न तत्र त्वयाऽभिनिवेषटव्यं कितु परमतदृषणटोमेन पददुराग्रहरूतमेढ्थेन वा स्व- सिद्धान्तविरुदमाषिणः स्वीया इत्येव शोचनीया: । याननुसृत्याद्यतना अपि त्वदीयाः परमततिद्धाविद्यादूषणादिपस्तावेष्वनादिमावस्य निवत्थत्वं न युक्तमि- त्यादि स्वसिद्धान्तविरुद्धमेव जल्पन्ति । तन्मतेऽपि दनादिभावह्पेवाविधा श्ञाननिवत्या च । तस्मानीवे दुःखितादिप्रत्ययानां त्वन्मतेऽप्यध्यासरूपत्वात्स- स्वान्तःकरणगतदुःखादिस्वामिवाद्यभ्यासमाबदुष्टाञ्जीवभावादरास्तवसकलदुःखवि- कृटजीवान्तःकरणगतानेखिखदुःखादिस्वामितवानुभवनिरन्तराकाठितस्वन्मतसिद्‌- प्रमेश्चरभाव एव पापीयानिति कथं त्वदीयः परमेशरो जीवभावं नाथयेत । अवतो न तस्य जीवभावाननुमतिरद्कगवकाश इति भावः ॥ २५ ॥ टि०- १ विरुद्धभाषिण इति । अत्र कथिदाह-त्वदीयानामेवात्यन्तविरुद्धभाषित्विम्‌ । तथा हि-“ आत्मैकत्वाविययाप्रतिपत्तये ” इति भाष्यकारेण प्रत्यग्ब्रह्मैवयं विषय इत्युक्तं, भामत्यां च ब्रह्मण एव शाख्रविषयत्वमुक्तामिति विरोधः । एवं भाष्यकारेणेव समन्वयाधिकरणे वेद्‌।- स्तेषु विधं निराकृत्य सहकार्यन्तरविधिरिति सूत्रे विधिरङ्गीकृतः । एवमन्याऽपि ” इति । तदपि मन्दम्‌ । भामतीस्थब्रह्मकञब्दस्य प्रत्यग्ब्रह्यक्यपरत्वात्‌ । न॒हि भामतीृन्मते जीवन्रह्मणार्भदोऽस्ति, येन तन्मतं भाष्यिरेद्धं भवेत्‌ । ज्ञाने विधिर्निराफरुता, स्वीकता च श्रवणरूपक्रियायामिति न भाष्येऽपि पूवांपरविरोधः । उक्तं च वार्तिके « श्रवणादि. क्रिया तावत्कतैष्येह प्रयत्नतः ” ( ब्र वा० २।४।२१८ ) इति । तस्मा्छन्मत- रीत्या सरवदुःखस्वामिनो जगदीशितुजीवभावाभ्युपगमे न कोऽपि प्रत्यवाय इति दिक्‌ ॥२५॥ ५२ भ्रीमदप्पस्यदीक्षितेन्द्रषिरचितं~ दुःखित्वायेष हेयं न यदि कथय तकिं नु बन्धेषु हेयं नीचत्वं तत्प्रयुक्तं यदि तदिदमिति ग्याकुरुष्व स्फुटोकत्या । यच्चाऽऽक्न्दादि दुःखाय्युतितनथहतं नापि साविकं त- य्किचित्तस्य कार्यं यदि तदिह जगदष्यापृते नित्यसिद्धम्‌॥२६॥ व्या ०-स्यादेतत्‌ । दुःखस्वषितादिरूपदुःखित्वादिकं न हेयं, येन परश्वरस्यापि हेयसंबन्धः स्थात्‌। रितु दुःखितवादिप्रयुक्तनीचत्वम्‌ । न च तत्मरमेश्वरेऽ स्तीत्याश्डगमुद्धाव्य परिहरति-दुःखित्वादीपि । यदि “तत्रापि च तद्ग्यापारा- द्विरोधः” ( ब० सृ० ३।१।१६ ) इत्यधिकरणे वद्धाष्योदाहतं नरफेऽपि वसनीशो नासो दुःखमुगच्यते । नीचोचतामिरदःखदिर्भोग इत्यनुमीयते । नासी नीचोच्चतां याति पश्यत्येव सदा प्रभुः; इतति वचनमाठम्ब्य दुःखादिप्रयुक्तं नीचत्वमेव दुःखादिभोक्त॒तवं हेयमित्यु च्यते । तरं फं तनी चघ्वमिति प्रभे विवर- णीयं तवया । दुःखहेतुकमाकरन्दादिकमिति वेन्तद॑पि दृःखादिषु दर्शितेनेव न्यायेन निरस्तम्‌ । तदपि हि शरीरोग्दियाषेकाररूपत्वादाश्रयाश्राषभावेन जीवं न स्पु- दातीति । च न तत्सावतरिकं, छोके हि मानी धीरोदात्तस्तापसादिश महति दुःखेऽपि नाऽऽकदन्ति, न रोदिति, न चान्यं कमपि देहेन्दरियविकारमाप्यते | न वा तद्पनयनाथमितरपराथनदिन्यमवटम्बत इति तस्थ तद्दुःखं हेयं न स्यात्‌। कापालिकादिश्च भिक्षुकः स्वाद्घच्छेदककण्टककदमतप्तवादुकारयनादिभिर्महद्‌- दुःखमनुभवनपि न तत्पयुक्तं नैच्यमनुभवति, किंतु याचनाप्रयुक्तमिति तस्यापि तदृदुःखं हेयं न स्यात्‌ । अथोच्येत-' नायमसावंतनिकदोषो भवति, यावकि- विद्दुःखादिकार्थं तत्सर्व नेच्यमि्यङ्गीकारात्‌ । धीरादीनामपि दुःखानुमवप्रस- ्तविकारविरोधप्रयत्नपदपनोदनोपायविन्तनादियाीकवित्कायंमाक्त › इति । नैतदपि युक्तम्‌ । पेरेश्वरेऽपि नानाविधजगद्श्यापारस्य दुःखादिपरयुक्ततया कृत्प- टि०- १ परमेश्वर इति- सुखकायस्य सृष्टयादेरि दुःखस्वामित्वरूपदुःखभो क्तत्वप्रयुक्तका- यस्यापि तस्मिन्नपरिहार्यत्वादिति भावः । अत्र “ को ह्येवान्यात्कः प्राण्यायदेष आकारा आनन्दो न स्यात्‌ ८ ते० उ २ ।७ ) इति श्रुत्या जगद्व्यापारस्य सुखोद्र- कप्रयुक्तत्वसिद्धावपि दुःखोदेकप्रयुक्तत्वे मानाभावः ” इति कस्यचिच्चोधानव- कारः । “ राज्यनादो वने वासः सीता नष्टा द्विजो हतः । ईदटशीय ममाटक्ष्मीनिर्दहेदपि पावकम्‌ ? ( वा० रा० ३। ६७२४ ) ५ न मद्विधो दुष्करुतकर्मकारी ? (वा० रा० ) ` इत्यादिवचनेन जगद्व्यापारान्तर्गतस्याऽऽक्रन्दादेदरःखोदरेकप्रयुक्तत्वावगमेन प्रमाणाभाववचन- पध्वतन््मुखमर्दनम्‌ । ५५६ एवं स॒खित्वरृतमेव हि नर्तमादि अद्यं फं तव भवेन्न सुखित्वमेव । अस्तवत्युशन्तमनुभतिमुपक्षिषन्तं लोकाः पिशाच इति निश्रिनुयुभवन्तम्‌ ॥२७॥ व्या ०-थितुं शक्यत्वेन तव नेच्याभावासिद्धिपसङ्कगत्‌। तया हि “आनन्दमवाधि- करणे?(ज ° सू ० १।१।१२) “लोके चतुर्विधा पुंसां पवत्तिः-सुखाथा, दुःखनिव्‌- त्यथा, सुखेद्रिकपयुक्ता दुःखेद्रकप्रयुकता देति । तश्र प्रव॒तित्रयस्यापि पसेश्वरेभनु- पपनतवात्सुखो्रकपयुक्तेव रोकिकानां नृत्तादाविव तस्य नगतृष्टयादौ प्रवुत्ति- रिति निरूपितमिति । तत्तदा शोभते, यदि तस्य दुःखत्वं न स्यात्‌ । तत्सखे तु केचन जगद्रचयापारा दुःखोद्रकप्युक्ताः कुतो न स्युः तथात्वे पुनरपि दुःखो- द्वेकहेतुं जगदचापारं न कुर्यादिति वेद्‌ भ्रान्तोऽसि । न हि दुःखोप्ैकाद्रोदनादो पवृत्तिरमिसंधिपूविका तनिवृत्यथौ । प्रत्यत रिरोक्षिरोगादिदुःखोदवेकासुनरपि तदुद्कहेतव एवाऽऽकन्दाशेरस्ताडनाश्नाषेमो चनादिपवत्तयो दृश्यन्ते । परमेश्वरस्य दुःखित्वदिः श्र॒तिविरुदत्वात्तदृभ्यापाराणां ततमयुक्तता कल्पयितुं न ₹ाक्यत इति परिशेषाक्िद्धारति चेत्सत्यम्‌। तस्य दुःखित्वादिकं भ्रुतिविरूदापिति । तथाऽपि पन्मत्तपयाोचनया तस्य दुःखादिस्वामित्रपं तदापतितपिति पूर्वोक्तं त्वमेव पररिमावय । तथाऽपि ततर दुःखितहूपं काथं न भवतीति चेन । तत्र सृखितप्रयु- ्तकायाभ्युपगमे पद्ुदेव दुःखित्वसखे तत्पयुक्तकाथस्यापि दुवौरत्वात्‌। यारे तु “ आहूतस्याभिषेकाय विसूष्टस्य वनाय च । न मया ठक्षितस्तस्य खत्पोऽ- प्याकारविष्टवः » ( वा० रा० ) इत्यादो धरोदात्तमहापुरुषगुणते परसिद्धामवहित्थां तत्राम्युपेषि, तर्हि तथा सुखोद्रेकपयक्तमपि कर्ये तत्रन स्यादेव । न वेत्तदितरदपि केन वा वार्येते | किंच दुःखकायैमात्रस्य हेयवोक्ति- रयुक्ता । दुःखकायस्यापि भगवद्धजनादेः पुरुषा्थताया दृष्टत्वात्‌ । “ चतु- विधा भजन्ते माम्‌ » ( गी° ७।१६ ) इत्यादिशास्रसेमततवाच्च । तस्माद्दुः- वकायमाकन्दादिमा्रमेव हेयतया वक्तम्यमिति तस्यासार्वत्रिकप्वदोषो युक्त एवेति भावः ॥ २६॥ एवं दुःखित्वस्य कायेमेव हेयं, न दुःखित्वमिति परोक्तमनुसत्येदमुक्तम्‌ । इदानीं वस्तुतो दुःचित्वेमेव हेयं न तत्कायंमित्यभ्युपपाद्यति-एवमिति। दुःखकार्थमेव हेये न दुःखित्वमित्यङ्घीकारे न्यायतोत्यात्सुखकायेमेवोपदेयं न सुखमिति त्याऽङ्गी- रि०-स्य निर्मूलत्वात्‌ । किंचाऽ<कन्दनरूपस्येव दुःलप्रयुक्तनी चत्वस्य संभवेऽपरसिद्धधुद्धयादिरू- ` पेण तक्निवेचनस्यानावेतत्वात्‌ । तस्मादीश्वरस्य जीवभावो न हैय इति युक्तमुत्पश्यामः ॥९९६ ५४ भीमदष्पध्थदीशितेन्द्रषिराचितं- विष्णो विश्वाविशापिभ्यमवषाधिगुणफे जीषवगोदिभिनन सर्वश्ुत्थेकमत्यं समरसबलवद्धिङ्घसेगल्युपेयम्‌ । व्या ०-कतव्यं स्पात्‌ । ““नन्बस्त्वेवमेव, एवं सति परमेशरः शक्तिमच्वेऽपि दुःखित्व- प्रयुक्तमेव कार्यं नानुरुम्बे + हेयत्वात्‌ । किंतु सुखित्वपयुक्तं पुरुषाथतादित्युपषा- दनं संभवति । “ को देषान्या्कः पाण्याधदेष अकाश आनन्दो न स्यात्‌ " (ते० उ० २। ७) “बदा वै शुं छते अथ करोति नासुखं टण्ष्वा करोति सुखमेव रन्ध्वा करोति ” (छा ° ७।२२।१) हत्यादिश्रत्योः पाणयितुत्वाहि- रूपः सर्वोऽपि परमेश्वरग्यापारः सुखोदेकप्रयुक्त हइव्येतरतया मदीयग्रन्थे व्याह्वा- नमपि सगच्छते ” शति यथाशंसेथास्तदा सकलानुभवमर्यादाविरोधस्ताषद्‌- निवायंः । सुखदुःखे हि निरुषाधीश्छद्वेषविषयतया पुरूषार्थापुरुषाथंहपे सकटानुभवसिदे, न तु क्यं । एवमनुभवविरोधमप्यविगणय्य सुखदुःखकायं- योरेव पुरुषाथापुरुषार्थस्वमभ्युपमम्यते । तवदम्युपगमानुसारेण तदीयसुखदेः ¶९- पाथपयंवसायितामिर्वाहय सुखानुभवकाटेषु सर्वेषु यक्किविनु्तगीतादिका्य- मारममाणिनेव तया स्थतिष्यं स्यात्‌ । तथा च ठोकास्ां पिश्षाच इत्येष मन्येरन्‌ । पिशाचजातिर्हि यत्किवित्सत्तोषाभे विकटं नत्यति गायति वेति प्रसिदिः। अतस्तान्विकेण त्वया रोकशाख्मयदामनुस॒त्य सृखदुःखयेरेव पुरुषार्थापुरुषा- थंत्वहूपत्वमङ्गीकतव्यमितिः त्वन्मत ईश्वरो नितान्तहेयसंबन्धाकुलीमभृतस्ततो वरमल्पदुःखाध्यासमाप्रकड़षितो जीवभाव इति मत्वा पूर्णापूणेगुणविरोधमवि- न्या द्ुतया निजरक्त्याऽमिभूय जीवमावमापयेतेवेति न पूर्णगृणवाविना ब्रहन- दाब्देन जीवाद्धेद्स्षिदिरिति भावः ॥ २९७ ॥ ननु बक्षरब्देनैव ब्रह्मणो जीवाद्धेदं प्रसाध्य सिद्धान्त इह न करियते, कितु निखिखकल्याणगुणाकरे जीववगीद्धिने विश्वाविश्ायिनि भगवति सर्वासां भरुतीनामेककण्डचं बरखवद्धिः परस्परसेवादरूपसामरस्य शाटिमिस्तालयौशेष्े- रवगम्य तत्तत्तावर्थसिङ्खपरदर्ीनेन प्रसाध्य तासामदवैतेऽत्यन्तवैरस्यं च तत्तन्न्या- येरुपपा्य सिद्ान्तः क्रियते । ब्रह्मशब्दस्तवम्युष्ययमा्रमतो न परवोक्तदोषाणा- मवकारा इत्यारश्ड्ग्याऽऽह-विष्णाषिति । तन्मते प्राधान्येन जीवन्लमेदसाधनं टि०- १ पिशाच इति। रोरकमर्यादाननुसरणे यत्किचित्संतोषेण पिराचवद्‌तीव नतेन- ग्रानादिकं तव स्थादिति भावः ॥ २७ ॥ मध्वतन्बमुखमदनम्‌ । ९५५ अद्धिते च श्रुतीनामाधिकविरसतामन्र संसाध्य कुर्याः सिद्धान्तं चेककिमश्चेत्फलमुपरि तयोः साधकस्ते नयोधः ॥२८॥ व्या ०-"एथगुपदेशात्‌ ' (ज ०सू० २।३।२८) इत्यधिकरणङत्यम्‌ । अप्राधान्येन तत्साधनं च रिचितकिचित्‌ मेदव।क्यभवरम्ब्य तत्र तत्रास्ति । तथा च यद्यत्र सकलादैतश्रुति पाबल्यदोबेस्यचिन्तया सर्व॑प्रकारेणामि तत्साधनमिहैव क्रियेत, तदा तद्धिकरणमन्यतर तत्र ॥चर तत्साधनं च निष्फटं स्यात्‌ । तस्माद- स्मिनधिकरणे बह्नशब्देनेव सिद्धान्त इति त्वयाऽङ्खगकरणीयम्‌ । अत एवाऽऽ- नन्द्मयाधिकरणे-' मेव्भ्यपदेशाच्च › ( ब्र° सूृ० १।१।१७ ) इति सूत्रस्य पोनरुकिशद्ानिराकरणार्थं “ न जीवमेदसूत्राणां शङ्क्याऽ पुनरुक्तता । वाक्यान्तरद्योतकत्वाघृथगित्यत्र पृणता ›› हत्यनुम्याख्यानद्छोकं भ्याचक्षाणेन न्यायसुधाछवोक्तम्‌ “ अभ्र राच्चे तत्र तत्र प्रकरणे दचक्यविषयतायां चोदि- तायां तत्तद्रतमेद्वाक्यदोतनेन सुतेषु मेद्समथनं क्रियते । तत्तावयमेदान पुनरुक्तता शड्का । तथा हि-जिंन्ञासावाक्येऽभेद शङ्कायां तद्रत ब्रह्न शब्देनैव मेद्समथेनं, जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पुवंवाक्यो क्तरक्षणेन मेद- साधनम्‌ । एवमेव “ भद्व्यपदे शाच्चान्ये ? (ब्र सू० १।१।२१) इत्यादावपि पुनरुक्ततादोषः परिहरणीय इति । इयांस्तु विरेषः-अनमयादिरब्दा विका- राथमयटूपत्ययानुरोधानीववाविनः । तेषु बरह्शब्दादिपयोगस्तु बह्लमिदवि- वक्षयेति शङ्किति तत्पकरणगतेन “८ स यश्चायं पुरुषे › (तै° उ० २।८ ) एति भेदस्यपदेशेन प्रत्यवस्थानमित्यादि गच्छते । इह तु जिज्ञासावाक्य एव ® ®^ ० जिज्ञास्यनह्लनिीविदेषजीवचेतन्यहूपापिति शङ्काहितोः कस्यचिदभावात्‌ । सवं- ~ ~~ ---- ~~~ टि०- ९ जिज्ञासावाक्य इति । “ तद्विजिज्ञासस्व । तद्ब्रह्म ” ( तै° उ०२।९) इत्यनान्यतः सिद्धं बह्मानूय विचारविधायके विचायं ब्रह्म जीवरूपमिति ₹राङ्ाया हेत्वभवे- नानुदये ब्रह्मशब्दस्य गुणपूरणत्वसमर्थनेन भेदसाधनं निराटम्बनमिति योतितो भाव अनरे केचित्‌--' जिज्ञास्ये बह्म निविरेषजीवचेतन्यरूपमिति श्षङगयामस्ति हेतुः “ एकमे- वादितीयम्‌ ” ( छा० ६ । २। १) ^“ अयमात्मा बह्म ” ( मा० २) इत्यादिवाक्यजातम्‌ । तस्य जिज्ञासावाक्येऽभावेऽपि तदुपात्तवेदान्तगतत्वेन तत्राप्यमेदश्षङ्ासंभवात्‌ । जिज्ञा- सावाक्यगतस्येव ब्रह्मराच्दस्य चह वरहठकल्वादिक्ल्षयोगेनाभेदशङ्कहि त्वोपपतेश्च । तरमा- ज्जिन्नासाधिकरणेऽपि बह्मरब्देन जविग्वरयोर्भद्साधनं युक्तमित्याष्ठुः । तेत्र घ्रूमः “ एकमे- वादितीयम्‌ ( छार ६।२।१) इत्यादिवाक्येषु तादशप्रतीतिसेभषेऽपि प्रङृतजिज्ञा- सावाक्ये तादराराङ्कानुदयेन ताहशवाक्यमादाय तदुपपादनस्योदवक्षरत्वेनातीव साहसमात्र- ५६ श्रमदप्पथ्यदीक्ितेन््रविराचेतं- अभे वाच्योऽपि कस्ते कथय नय इह स्थापको भिन्नताया जीवेरि्ोर्गणानां स खल विषमता सातु दत्तोत्तरैव। य ज्गकरककय या ०-वेदान्तानामखण्डव्रह्मपरत्वेन सगुणे ब्रह्मणि मानं नास्तत्यिव त्वदीयपूरवप- ्षदशनाचच । सवेवेदान्तापम्बनेन पूर्वपक्षे जिज्ञासावाक्यगतेनैकेन ब्रह्मशब्देन पत्यवस्थानमपि न संगच्छत इति ॥ २८ ॥ अपि चामरे निरूपणीयमपि न्यायजाते न जीवेश्वरयोभेईं व्यवस्थापयित्‌ प्रभ- वतीत्याह-अमर इति । दत्थ हि त्वया तत्र तत्र न्याया निरूपिताः । परत्यक्षं तावज्जीवसरयेश्वराद्धदे प्रमाणम्‌ । यद्यप्यनवगतेश्वरस्य पुरुषस्य स्वास्मनि तद्भेदो न प्रतयक्षस्तथाऽपि रखावगतसवैन्नसवंरुक्तिकतवादिमरदरश्वरस्य स्वासानं च्‌ तद्िरुद्दालपज्ञतवास्पराक्तेकत्वादिधमेकं साक्षिणाऽनुभवतः स प्रत्यक्ष एव । “यो हि यमथमधिगम्य तद्िरुद्धधमौणे यमर्थं प्यति स॒ तस्मात्तस्य मेदं प्रत्यक्ष यति ”” इति सवानुमवसिद्धम्‌ । तथा च राच्चीयलक्षणज्ञानसा्िम्येन रनतच- साक्षात्कार इव रास्वीयेश्वरज्ञानसाचेव्येन्‌ स्वानि तद्धेदुसाक्षात्कारो नानुपष- नः। एवं प्रत्यक्षागमावगतेन जीवेश्वरयोविरुद्धगुणव॑त्वेन दहनतुहिनवद्धदाऽ- नुमातु शक्यते ह्यनुमानमपि तद्भेदे प्रमाणम्‌ । तथा “ भिनोऽचिन्यः प्ररमा जीवसंघातपूणः; परो जीवसयो पूर्णः । यततस्वसो नित्यमुक्तो घय च वद्धो माक्ष तत एषामिवाज्छेत्‌ ?' इति पणौ पणैतवादिविरुदधधमव च्वोपपत्तिमुखप्रवत्ता कोरिकशरुतिरपि तज भमाणम्‌। न च श्तिर््यावहारिकमेद्परा, “एतमनमयमाला- नमुपसंकम्य १” (तै० उ० ३।५) " निरञ्जनः परमे साम्यमुपैति” (म० ३।१।३ ) “ प्रज्ञनेत्रो टकः ” (ए० उ: ३।३) इत्यादिश्रतिषु मुक्तावपि मराण्यप्रप्रकृसादृश्य परतियोग्यनुयोगिनेतृनेतव्यत्वादिविरुद्धगुणवर्णनेन तद्भेद सिदेः। न चभेदश्रतिविरोधादुदाहतश्रतीनामन्यथानयनं शङ्क चम्‌। सोपपत्तिकके रिकभ- तिविरोधेनोपजीग्यविरोधेन च दुबंानाममेदशरुतीनामेव गोणामेदपरत्ौ- चित्यात्‌ । “ तत्वमसि ” ( छा० ६।८।७ ) इत्या चमेदभरु्था यदि जीवमनृध तस्येशवरेक्यं बोध्येत, तदाऽज्ञवािषमकतया जीवग्राहं साक्षिपत्यक्षमुपजीव्य ------ --- --- -------~ दि ०-त्वात्‌ । ब्रह्मशब्देन वल्तयोगमर्यादामुलङ्घ्य कल्पितयोगमर्यादया मेदसाधनस्य प्रमाणिकाध्वपसििन्थित्वात्‌ । सैवेदान्तानामप्यत्रैव मेदतात्पर्यकत्वसाधनेऽधिकरणा- न्तराणां पोनसक्त्यस्य वैयर्थ्यस्य वाऽपत्तेः । तरभाद्रद्मशान्दस्थेकस्य सरधवेदान्तप्रतिभटवत्वं सर्वथा दुःसेपादमिति विस्तरेण पूर्वमेव निरूपितमित्यलं ग्रृततमारणेन ॥ २८ ॥ मध्वतन्नमुखमर्दनम्‌ । ५७ (० -०-- ------~-~---~-~~-- - ~ ----~-- ----*- -~------~- ~~ ~ --~~ ~~ ~~ ~~~ ~+ व्या ०-यदि त्वीश्वरमनु्य तस्य जीवेक्यं बोध्येत, तदा सवैज्ञवादिष्मश्वरमाहकं “यः सर्वज्ञः" (मु ०१।१।९) इत्यादि शाखमुपजीन्यमित्युभयथाऽपि विरुद्धगुणमुखेन मेदपर्यवसायिनोपजीव्यपमाणेन विरोधस्यावश्यभावादिति । तदेतत्सर्वं मेदपमाण विरुद्धगुणवचवोपजीवकमुपन्यस्तामति विरुद्धधमांकान्तिरेक एव तव मेदसाधको न्यायः प्यवसितः । तत्र च प्रागिव दत्तमृत्तरम्‌ । जीवे सतामाधै- कानन्दादीनामावरणेनाल्सानन्दतवाद्यनुभवस्य व्या स्वीरृततया तन्न्यायेन ह्नगुणानां निरतिशयसवंकञतवरवं शक्तेकत्वादीनां जीवे सतमेव संसारदशया- मावरणे नाल्पन्ञत्वाल्पशाक्तिकत्वाद्यनुभवसमवात्‌ । जीवे तत्स्वानभ्यु- पगमेऽपि ब्रह्मणिशर्थवरादणुतमहच्वा्य विरोधस्य त्वयाङ्ग रततया तन्न्या- यनाधिकगुणस्येव ब्ह्मणेाऽ्ल्पगुणजीवभावसभवाच्च जीवन्रज्मणोर्विरुदगु- णत्वमासेद्धापिति । एवं च रलशाल्लवटोकेनपरभवस्य रक्षणज्ञानस्प किचिद्रलनलक्षणे तद्न्यरत्नटक्षणविषयतया भ्रमत्वे तन्मूखरत्नविशेषप्रत्यक्षस्येव जीवत्रह्मणोर्षिरुद्धगृणवत्वासिदधया तज्ज्ञानस्य भ्रमत्वे तन्मूखभेदप्रतयक्षस्यापि भ्रम- त्वावग्येभावान प्रत्यक्षं भेदे प्रमाणम्‌ । हेवस्सिद्धयपयोजकतवादंव नानुमानम्‌ । जी - वेऽपुणैत्ववद्धतवयोरसिद्धया पुणत्वापूणैत्वपोबद्धत्वमुक्तत्वयोश्च विरोधािद्धया वा तदुभयवच्वोपपान्तमुखेन भेदपतिपादने भ्रुतेस्तातर्यं कल्पयितुं न युक्तमिति भरुति- रपिन तत्र प्रमाणम्‌ । “ भिनाञवन्त्यः ' इति भरुतिरस्तीति चेत्तस्या अप्य- मेद्‌ प्रतिपादन एव तात्य सुवचम्‌ । परमो जीवसंषाद्धिनो न चिन्त्यः किंव- भिन एव चिन्त्य इति । पणः पर इत्यादिभेदचिन्तननिषेधपिक्षितनिषेध्यपस- क्तिपरतया संयोजनम्‌ । जीवन्रह्मणो हि प्रतयक्षागमाम्पामपृणत्वपूणतवे बद्धतनि- प्यमुक्ततवे चावगम्यते । ते च ठोकतो विरुद्धत्वेन प्रतीयेते । तन्मूठेन मेदभ्रभेण मेदानुविन्तनं प्रसक्तमिति। अपि च नैवात्र विवदितव्यं, कथं विरुढगुणसमावेशे मेदाभाव इति । विरुद्धगृणश्ादिनामप्यजुनाखण्डलादीर्नां तया मेद्राहित्यस्ये- '्यमाणत्वात्‌। त्वया हि ““एक आलमनः शरीरे भावात्‌" (न ° ० ३।३। ५५) इत्यधिकरणेऽजुनादीनामन्योन्यानामिमतखाण्डवदृहुनतत्प शमनािकतवतामाराधका- राध्यीवौदिविषमगृणशा$ऽनामयपि निर्भेदत्वं व्यवस्थापितम्‌ । आखण्डखादर्योऽ- रि०- १ व्यवस्थापितमिति। ननु सविरोषाभेदपक्षे विमानानां मक्तेकालभोग्याधिकानन्दा- दीनामाबरणमुपपयते । निविरषामेदपक्षे च सावैक्यादेनं कथंचिदुप्यावरणापिति चेदत्र समाधिः। सविरेषयोजीनेक्योरेक्यस्य भवन्मते गगनकमिनीकल्पत्वेन सविशेषामेदपक्ष ८ ५८ श्रीमदप्प्यदीदितेन्द्रविरचितं- वया ०-रिनः। अजुनाद्यास्तदृशाः प्रथग्भय सेचारदृशायामप्यंशिना सहामिना एव । पुनरपि तेनेक्यं च प्रतिपद्यन्त इति तव मतम्‌ । एतेन जीवनरक्षणोर्भेदाभवे मह्ममोगानां जीवेऽप्यनुसंधानं स्यादित्यपि निरस्तम्‌ । तन्मते मेदाभवेऽप्यजु- नगतेन्दमोगाननुसधानवनीवगतव्रह्लमोगाननुसेधानोपपत्तेः । इन्वमोगानामण-. नादिषु यद्ननुसंधानं तद्धेदाभावेऽपि मृम्यायपरृष्टदेशावस्थानगमप्रवेदामानुषान- रि०-इति कथनस्याऽऽश्व्यकरत्वात्‌ । पृवैपक्षिमतमवलम्थ्य तथा बवीमीति वचेद्भान्तोऽति । ूर्वपक्षिणाऽपि सविशेषाभेदानभ्युपगमात । किंच तस्मिन्मते सावै्यादीरनां कल्पितत्वेन तदावर- णाभावस्येष्टतवात्‌ । “ तुरीयं सवैदक्‌ सदा ” ( गो० का० ११२ ) इत्यादिश्चत्याऽनावृ- तसर्वप्रकाराकज्ञानस्वरूपत्वेन तस्य बोघनात । पेश्वर्य॑स्य परमेश्वरेऽणत्वमहस्वादिविरुद्धधर्म- संघटकत्ववज्जीवभावसंघटकत्वं संभवतीति पुवैमेव स्थापितत्वेन तस्य जीवभावावि- रोधाच्च । एतेन “ विर्‌ द्धगुण्वस्वेन तद्धेदानुमानं सुकरम्‌ । विरृद्धगुणव्वज्ञानस्य भ्रमत्वे विरोधमाजच्छेदप्रसङ्कात । नाप्यप्रयाजकत्वं, सवं सांक्स्येव विपक्षवाधकत्वात्‌ ? इत्यपा- स्तम्‌ । विरुद्धगणवचेन प्रमितयोरशां नोः इ क्राजनयोरिव जीवेभ्वरयोरमेदाविरोधेनाप्र- योजकत्वात्‌ । सर्बसांकर्यस्य विपक्षवाधकत्वेऽर्जनाखण्डटयोरपि तन्न स्यात्‌ । न च तदैवं सर्वसप्रतिपन्नं जीविदायोस्तन्न तथा ” इति इद्‌वयम्‌ । “ तत्वमसि ” ( छा० ६।८७ ) ५ अहं ब्रह्मास्मि 2 (ब° १ ।४ । १० ) इत्यादिश्चतिप्रमितस्य तवन्मातरासंप्रतिपत्तौ परित्यागायोगात । न चसा श्र॒तिः--तदृगुणसारत्वन्यायेन तत्सदृशपरेति वाच्यम्‌ । परीक्षितप्रमाणावगतस्य भेदस्य सिंहदेवदत्तयोरिि जीवेरायोरभावेन ताहशन्यायाप्रृत्तेः । ईच तसिमिन्प्रत्यक्षमपि न प्रमाणम्‌ । ससबन्धिकपदा्थप्रत्यक्षस्य यावत्संबान्धिप्रत्यक्षजम्यत्व- यावत्संबन्धिविषयकत्वयोः संयोगस्थठे दृष्टत्वेन जीवेश्वरभेद्स्य प्रत्यक्षत्व चनस्य साह- समान्रत्वात्‌ । अपि च प्रत्यक्षतो भेदसिद्धो त्वद्भिमतभेदुसाधकश्चुतिसूत्राणामप्रामाण्यापा- तात्‌ । प्रामाण्यस्यान्नातार्थघटितत्वात्‌ । प्रत्यक्षस्यावच्छेदकभेद्विषयकत्वेनाप्युपपत्तेश्च । न च वाच्यं “ सिद्धे जीवबह्येक्ये भेदस्यावच्छेदकान्वितत्वं, सति च तस्मिन जीबबह्मे- ्यसिद्धिरित्यन्योन्याश्रयः ”” इति । जीवब्रह्मक्यस्य पूर्वोक्तश्चतिसिद्धस्यावच्छेदकमेदसिद्ध्. नधीनत्वात्‌ । त्वन्मतेऽ्मयादनामेकत्वे तस्य रवाश्रयप्रतियोगिकान्योन्याभावासामाना- विकरण्यं सति च तस्मिन्‌ तेषामेकत्वसिद्धिसत्यन्योन्याश्रयाच्च । तस्मात्परमेण्वस्य सर्वे भ्वरत्वनिर्वाहाय स्वराक्त्या जीवभावोऽप्यम्युपगन्तन्य इति यक्किचिदेतत्‌ । १ अननुसंधानेति-ननु विषमो दृष्टान्तः । अङनाखण्डलयोरंशारिभावोऽस्ति । न जीवब्रह्मणोः । सर्वदा सर्वविषयज्ञानेनाप्रतिहतहक्तिकेनानन्याधीनिन च बह्मणेकर्तां गतस्थ जीवस्य तद्गतमोगानुसंधानमावश्यकमिति चेत्‌, न । एकीभावस्येवानुसंधानप्रतिबन्धकत्वात्‌ । मध्वतम्बमुखमर्दनम्‌ । ५९ हया ०-मोगारिकिं निमिचतीरत्याचन्त्याप्रविहत राक्तिकेन परमेश्वरेण क्रियत इति हि त्वयोक्तम्‌ । एवं देहविरेषपाप्तयादिकं निमित्तीरृत्ाेन्त्याद्भुतरक्तिकेन परमेश्वरेण जीवे परमेश्वरस्य जीवान्तरगतस्य च भोगस्याननुसंधानं क्रियत इति किमिति त्वया वक्तुमराक्यम्‌ । यत्तु “परमेश्वरस्य जीवाभिनवते तस्येशर्य- मेव न भवेत्‌ । यो जीवाभिनो नासावचिन्त्यशक्तिकतारूपेधयंवान्‌ । यथा देव- दत्त इति व्यापेरिषि”” तत्तृच्छम्‌। यो जीवमिनो नासवेश्व्॑वान्‌ यथा षट इति बद्परयोजकतवेन ग्याप्त्यसिदेः । यच्चोक्तं “ अमेदस्यानुसंधानमाव्रं व्यापकं न तु सवानसंधानं, भलजुनाशनामाखण्डटादिगतानल्पविषयथभोगाननुसेधानेऽपि तद्रृतोपासनाफखानुसधानमस्त्येव । एवं च जीवब्रह्मणोर्जीवानां चिदे देवद्‌- सस्य ब्रह्मगतजीवान्तरगतयत्किषिद्भोगानुसंधानं दुवारमिति । तदपि तुच्छम्‌ । यदि द्यमेदे सत्यप्यननसंधानं एकस्मिनेवाननुसंधानमनुसेधानं च विरु पसभ्येतेत्यनुकृखतकमुपजीव्यानुसंधास्यामेदव्यापकत्वं गृह्यते तदा सवानुरंधानमेव व्यापकम्‌ । कस्यविदननुसंधनि तद्विरोधसमाधानाखाभात्‌ । ब्रह्मणश्च “ एकमेवादितीयम्‌ ” (छा० ६।२। १) इत्यादिश्र- तिभिरेकत्वावधारणात्माणादिप्यायेषु “ अन्योऽन्तर आस्र ? इत्यन्य- काब्दानां मुख्योऽथः परित्यज्यते । स च जीवब्रह्मणोरपि । यदि तमेदेऽपि कस्य- चिदननुसंधानं सभवति, तदीयोचिन्त्यशक्तिबठेनानुसंधानाननुसंधानार्षरोध- रि०~ यो हि य॑ यद्रतधर्मचानुसंधत्ते स तद्धिन्नो भवति । यथा घटतदरूपद्रष्टा देवदत्त इति ग्यापिद्डनात्‌ । प्रकृते व्यापकीभूतभेदाभावेन व्याप्यस्यानुसंघानस्याप्ययागात । अपि च जीवब्रह्मणोरराशिभावं निषेद्धस्तव जिहवा कुतः सहसा न पतति । भगवतेव जीवानां स्वांशत्वस्य ^“ ममैवांशो जीवलोके जीवभूतः सनातनः ” ( गी० १५।७ ) इत्यादिना प्रकटीकुतत्वात्‌ । अज्ञंनस्य भूम्यायपकरष्टदेरादिसेवन्धेनन्द्रभोगाननुसंधानमुपयतस्तवा- न्तःकरणादिनिकृष्टोपाधिसंबन्धाजीवस्याषीश्वरभोगाननुसंधानपिति कृतो न सिध्येत्‌ । तस्मान्न जओीवादीश्वरस्य भेदसिद्धिरिति दिक । १ व्याप्त्यसिद्धेरिति- नाप्रयोजकत्वं, जीवत्वस्यानीश्वरात्मत्वरूपतया जीवस्यैवेश्वरत्वे हेतुच्छिन्तरव विपक्षवाधिकायाः सत्त्वात । अनीश्वरस्येश्वरत्वव्याघाताच्चेति चेभेतद्धद्म्‌ । ५ अनेन जीविनाऽऽत्मना<नुप्राविर्य ?\(छा० ६।३।२) इत्यादिश्रत्या जीवस्येश्वरात्मत्वावगमेन हेत्च्छित्यभावात्‌ । वस्तुत दैष्वरस्येव सतः स्वावियया जीवत्वमापन्नस्यार्जुनस्येन्द्रत्ववदी- श्वरत्वोपपतते्च व्याघाताभावादित्यास्तामेतत्‌ । २ अचिन्त्यषक्तिवलेनेति- यतत्ववच्छेदकभेदेन तयोरविरोधपरिहारेणानुसंधानमार- ६१ श्रीमदृप्पय्यदीाक्ितेन्द्रविरवित- निभेदत्वं तवेषटं विषमगुणजुषां राकपार्थादिकाना- मन्यत्वस्योक्तिरन्योन्तर इति बहुदाः संमता मेदहीने ॥ २९॥ - -----*=-~---------~ -~ व्या ° -विधूननात्सर्वानुसंधानस्य व्यापकत्वं नेष्यते, तदाऽनुसंधानमात्रमपि न व्यापकम्‌ । तद्वठेनेव कवचिन कस्याप्यननुसंधानमित्यपि वक्तु शक्यत्वात्‌ । सहचारदशनमात्रस्याप्रयोजकत्वादित्यास्तामेतत्‌ । स्थदेतत्‌ । मा भरद्विरुवगुणाकरान्त्या मेदसिद्धिः। अन्यतवव्यपदेशेन तु स्यात्‌ । दृश्यते हि साक्षादेव जीवब्रह्मणोरन्यत्वम्यपदेशः ““ तयोरन्यः पिप्प स्वाद त्यनश्नलन्योऽमिचाकशीति ” ( मु०° ३।११ ) “ अन्यश्च परमो राजस्त- थाऽन्यः पश्चाविंशकः *› ( ) “ मेदन्यपदेशाच्ान्यः ” ( बर० सू ५। १।२१ ) इत्यादिभरुतिस्मृतिसूतरेषु । नेतत्सारम्‌ । तन्मते ब्रह्मण्यन्यतवव्यपदे- दास्य भेदासाधकतवात्‌ । त्वयाऽऽनन्दमयादीनां पञ्चानामपि ब्ह्मभावममभ्युपगच्छ- ताऽनमयाद्यमिनेष्वेव प्राणमयादिष्वन्योऽन्तर आत्मेति व्यपदेश इतीष्यमाण- त्वात्‌ । “ अनन्योऽप्यन्यशब्देन तथेको बहुरूपवान्‌ । प्रोच्यते भगवानिष्णु- रेशर्यापुरुषोत्तमः ? इति वचनमुद्‌ाहत्य तवया तस्य निर्वाहाच्च । जीवब्रह्ञान्य- त्ववचनस्यापि तन्न्यायेन मगददेश्र्यबरादेव निर्वाहिसंमवाच्चेति भावः ॥२९॥ ननु शब्दानां स्वाथ व॒त्तिरोत्सर्गिकी, अन्यशब्दृस्य च मिनत्वमेव मुख्याः । तथाऽप्यानन्दवल्ल्यामनमयादिपयोयेषु पञ्चस्वपि “ येऽनं ब्रह्मोपासते ” ( त° उ० २।२ ) “ आनन्दं ब्रह्मणो विद्वान्‌?” (तै० उ० २।९ ) “८ विज्ञानं ब्रह वेद्वेद ” ( ते० उ० २।५ ) “ अस्ति ब्रहेति दद्द” (पै० उ० २।६ ) इति ब्रह्मरशब्दाम्नानेन “ एतमानन्द्मयमात्मानमुपसंक्रामति › ( तै० उ“ २।८ ) इत्यादिपर्यायेषु मुक्तप्राप्यतातसरशब्दयोः श्रवणन चानमयादीनां पश्चा- नामपि ब्रह्मरूपत्वावधारणाद्‌ ब्रह्मणश्च “एकमेवाद्वितीयम्‌ " ( छा० ६।२।१ ) इत्यादिभरतिमिरकंतावधारणात्राणमयादिपयायेष्वन्योऽन्तर आममेत्यन्यश्ब्दानां टि०-मेवाभेदव्यापकम्‌ । किंचाभेदकार्यस्य कस्याप्यभावेऽभेदोक्तिः पारिभाषिकी स्यात्‌ ” इति । तन्नच्छम्‌ । अवच्छेद्कभेदेन विरोधपरिहारे भेदस्यापि तथा वक्तु शक्यत्वेन श्रति- बोधितवास्तवाभेदापरिहारात्‌ । सुषुप्तो विरोषविज्ञानाभावस्य जागरूकत्वेनामेदस्य म॒ख्यत्व- सेभवात्‌ । जीवबरह्मणोर्जावानां च सत्यप्यभेदेऽनुसेधानकारणाभाव्रादेव तदननुस॑धाना- दिति दिक्‌ ॥ २९॥ १ एकत्वावधारणादिति-एतेनेदं सूचितम्‌-“ नान्योऽतोऽस्ति द्रष्टा वृ ६।७।२३ ) मध्वतन्त्मुखमर्दनम्‌। ६१ प्राबल्यं भवतोऽप्यभेदवचसां भेदश्तिभ्यो मतं नो चेदन्नमयाद्यो वद कथं भिन्ना भवेयु ते । भेदे सत्यपि युज्यते हि भगवच्छकत्येव निर्दोषता राक्तः फं न स एक एव बहुधा भिन्नो हरिः कीडितुम्‌ ॥३०॥ व ~ ~ ~ - - व्या ०-मुख्याथः परित्यज्यते। न च जीवन्रज्ञणोरन्यत्वम्यपदशे म॒ख्यार्थबाधकमस्ि । एव विरुद्धगुणाक्न्त्याऽपि मेदरसिष्धिरोत्सगिकी, अणुत्वविमृत्वादीनामिकस्मिनेष ब्रह्लणि प्रमाणबटेनावधृतत्वात्तति विरुद्धगुणवच्वमेश्वय॑वला ङिति समाधीयते । न वेह तथा बाधकमस्ति । तस्माज्जीवब्रल्णोर्विरुद्धगुणवचेन साक्षाद्न्यवम्- पदेरोन च मेद्सिद्िः स्यदवेत्याशङ्कामपाकरोति--परावस्यमिति । “ एकमेवाद्वितीयम्‌ ” ( छा ० ६।२।१ ) “ नेह नानाऽस्ति किंचन ? ( कृ ४।११ ) इव्याद्यमेद्भरतीनां मेद्भुतिभ्यः पाबत्यं तवापि सेमतम्‌ । अन्यथा ` अन्योऽन्तर आत्मा › इति मेदभरुत्यनुसरेणानमयादीनां मेदो दुर्वारः । न वाऽ मेदशरुतीनां ब्रहममेदश्रुतिभ्य एव प्राबल्यं न जीवत्रलममेदभुतिभ्य इत्यत्र विशेष- हेतुरस्ति । “ एकमेवाद्वितीयम्‌ '” ( छा० ६।२।१ ) इत्यादिशब्दस्वारस्यस्या- स्दुक्तषड्विधतातयंरिङ्कवचस्य च राघवस्य वा प्राबत्यहेतोरुमयत्राप्य॑वि- रोषात्‌ । ---- ~ ननन ~ ~~~ ~ ~ -~-~~------~-~--~---~-----____- ---~ -~-~~~ ~~ टि०-इति चेतनान्तरनिषेधादात्मेक्यमप्यवधरृतपिति तत्सहितं « तच्वमसि ” (छा ६।८ ७) इति वाक्य जीवेाभेदबोधकमिव्यतः “ तच्वमसीतिवाक्यस्यालम्धात्मकतया<बाधकत्वोक्तिः कस्यचिदुतीवापेकषला । अभेदवाक्यस्याबाधकत्वेऽ्नमयादीनामैक्यासिद्धिः, तस्य बाधकत्वे जीवब्रह्मणोरप्यमेद्सिद्धिः ” इति । १ अविशेषादिति + अत्राऽऽह कश्चित्‌-प्रत्यक्षादिविरोपेन जीवबरह्मामेदश्रतीनामात्मला- भास्तभवः । मानान्तरविरोध तात्पयलिङ्गस्याकिं चित्करत्वात्‌ । अन्यथा यजमानप्ररतरत्वा्ै- रपि सिद्धिप्रसङ्गात्‌ । राघवाज्जदप्रपश्चचतन्ययोरप्येकयापातास्च । अन्नमयादीनां पञ्चानामपि कारणत्वन्रह्मत्वायवगमेन भेदश्चतीनामेवाऽऽत्मलाभात्‌ । मानान्तराविरोधाभावेन मेदश्रतीनामेव षडिवधतात्प्यटिङ्गवत्तया प्रबलत्वात्‌” इति । तत्र प्रतिविधीयते-प्रत्यक्षाविरोधस्तावद सिद्धः । बरह्मणोऽप्तयक्षत्वेन तद्नुयोगिकस्य तत्परयोगिकस्य वा मेद्याप्रत्यक्षतवस्य पूर्व सयुक्तिकं न्यवस्थापितत्वात्‌ । अनुमानस्य प्रत्यक्षमूरत्वेन मूलच्छेदे तद्विरोधस्य गजा अपि पलायन्त इति न्यायग्रस्तत्वात्‌ । कंच मानान्तरविरोध तात्पर्यटिद्गैरेव श्चत्यर्थस्य निर्णैयत्वात्‌ । तात्प- ६२ भीमद्प्पस्यदीक्षितेनद्रविराचेतं- ष्या ०-स्यादेतत्‌। नामेदशरुतिपाबल्यादृरह्षमेदशरुतीनां मृख्यार्थं परित्यजामः। कित्‌ सकटयेदमहातातर्यविरोधात्‌। तथा हि-^.सर्वेषामपिवेदार्म मोक्ष एव प्रयोजनम्‌ । तेषां दुःखप्रहाणाय श्रुतिरेषा परवतेते ”»(,........... इत्यार्विचनात्‌। मोक्षस्य च तत्पयोजनतवं न॒साक्षात्तत्साध्यतया । तस्यानेकभुतिस्मृतिपुराणेभ॑- गवत्पसदेनेव साक्षात्साध्यत्वावधारणात्‌ । किंतु यज्ज्ञानेन मोक्षहेतुभगवत्प- सादः संपाद्यते, तत्पमतिपाद्नदारेति वाच्यम्‌ (१) । तत्पसादश्च षदीयनिदौषिगृणो- त्कर्वज्ञानाद्वतीपि लोकतः “ यो ममिवमसंमृढः ›» ( गी० १५ । १९) इत्यादिमगवद्वचनेश्वावध।रितम्‌ (१) । ततः सर्वेषामपि वेदानां भगवतो निर्वषा- शेषगुणपृणंत्व एव॒ महातात्य॑म्‌ । तद्विरुध्यते ब्रह्मेदश्रवीनां स्वार्थ- परत्वे, भिलनां गृणतारतम्यानु्राह्यानुमराहकभावादिद्शंनेन बरह्षह्ूपेष्वपि तत्पसक्त्या निदषाशेषगुणवच्वासिचेः । जीवन्रह्मभेदशरतीनां स्वार्थपरत्ये तु तन विरुध्यते । प्रत्युत तासामतत्रत्व एव विरुध्यते, जीव- ब्र्मभिदे जीवदोषेत्रंसणोऽपि सदोषत्वापतेः । तस्मादृनक्षमेदभ- तीनामेव स्वाथपरित्यागो न जीवन्रक्षामेदभुतीनामिति विेषो युक्त इति वेन्मेवम्‌। अनमयादीनां विश्वतैजसादीनां च ब्रहमहूपाणां मेद्श्रत्यनुसारेण विरुदगुणदस्वानुसारेण मेदे सत्यपि भगवदेधयंबखदेव निरदोषारेषगुणपूर्णतो- दि०-र्यवत्याः श्रतेरेव प्राबल्येनार्थवाद्वाक्येन यजमाने प्रस्तरत्वस्यािद्धेः । प्रमाणाभावेन चिज्जडयेोरक्यसिद्धेश्च। भेदश्चतीनामेवाऽऽत्मलाभ एकमेवेति श्रेर्दितीया्नमयादिनिषेधपरतवेन ब्रह्मैक्यासिद्धया त्वदिष्टा्थासिद्धेः। भेदश्रतीनां तात्पर्यनिर्णायकराच्ान्तरस्यायाप्याद्धेः । सिद्धा चैतच्छाघ्रस्य त्वत्सिद्धान्तेऽप्यनारम्भादिति दिक्‌ । १ रेण्व्यबलादेवेति-सवगुणपूर्णत्वरूपसर्वेश्वरत्वसिद्धयर्थ ब्रह्मरूपाणामन्नमयार्दीनां मेवस्य श्रुव्यादिसिद्धस्यापि पारमेशष्वरशक्त्या समाधाय तेषामपरिच्छिश्नपरमेश्वररूपत्वमङ्गीकर्तैव्यम्‌ । अन्यथा त्वदीयपरमेश्वरस्य स्वगतभेदेन परिच्छिन्नत्वापत्तेरिति भावः । एतेन “भगवदेश्वर्यमपि लोकमयादानुरोधि, बहमभेदाभ्युपगमे ब्रह्मणः समाभ्यधिकद्वितीयराहित्यरूपादिर्तीयत्वािरोधेन तस्य तथा संकल्पानुदयात्‌ । भिन्नत्वे तत्साम्यापातात्‌, न्युनाधिकभावापाताच्च। नहीईवरोऽपि स्वस्थेश्वर्यविरोधिभूतमर्थ संकल्प्य करोति। तस्य प्रक्षावक्वात्‌ । तस्माद्बरह्माभेवश्रतीनां जीवबर- हमभेदश्चतीनां च प्राबल्यम्‌ । बह्मभेदश्चतीनां जीवन्रह्मामेदश्च॒तीनां च दौर्बल्यम्‌ ” इति केनचि- त््मलपितं परास्तम्‌ । बहममेदाभ्युपगमे समाभ्यधिकदितीयराहित्याषरोधवज्जीवभेद्‌भ्युषग- मेऽपि “ ब्रह्मदासा बऋहामदाक्ा ” ( ) इतिश्त्युक्तजीवाभेदुविरोभस्यापि भध्वतन्बमुखम्दनम्‌ । ६६ वि व्या ०-पपत्तेः । नहि ममवानशेषमपि स्वेच्छया कतुंमकतुंमन्यथा कर्तु रक्त इति वदतस्तव छीखयाऽभिनो भवनलप्यहं निदोषाशेषगुणपु्णः स्यामिति स्वसंकसेन मेदमास्थाय कीहितुं न शक्त इति वक्तं शक्यम्‌ । न च वाच्यं तथा संकल्पमेव भगवान करोतीति । मेद्शरुत्या विरुदधमान्क्रान्त्या चानमयादीनां विश्वादीनां च स्वतः प्राप्तस्य मेद्स्यापवाद्कामावेन तस्यावकश्यमङ्कीकतंव्यल्वेन तथा सकलं करो- तीत्येव वक्तर्यत्वात्‌। तस्माद्रत्यन्तराभावाद्धेद्निषेधश्रुतीनां प्रयरत्वेन भेदापवादक- त्वमास्थायेव तथा सकल्पं करोतीति निर्वहणीयम्‌ । प्राबल्यं च मवनज्जीवनत्रह्षभे- दभुतिभ्योऽपि मवेत्‌। विरेषेहेत्मात्रात्‌ । न च बरह्निर्दोषत्वभुत्यनुरोषविरोषो विशेषहेत्‌ । दुःखादिदोषाश्नयत्वं सदोषत्वापित्यम्युपगमे त्वन्मतेऽपि दुःखादीना- मन्तःकरणधरमतेन जीवस्यापि निदृषितवात्‌ । दुःखादिस्वामित्वे तदित्यम्युपगमे त्वन्मते ब्रक्षण एव वा ब्रह्मणोऽपि वा दुःखादिस्वामित्वेन तत्सदोषत्वानैवारणा- त्‌ । दुःखादिमिचाध्यासशारित्वं तदिति चेन । तस्याप्यरोषविशेषद् शनि बरह्न- ण्यसमवात्‌ । बरह्मणो विशेषद्दोनेनेव तदमिनजीवस्यापि विरोषद्‌ दो नवचेऽपि ब्रहषतद्धर्माणां जीवं प्रति तदीयानन्द्वदावतत्वस्य तवापि संमतत्वेन ब्रह्मणो विशोषद्‌ शनस्य जीवं प्र्यसतकत्पत्वात्‌ । ब्रह परति साभिनजीवगतदुःखाध्यास- स्यानावृततवेऽपि देवदत्तमुखाभिनप्रतिमुखगतभ्यामत्ववक्रतवादर्विरोषद शनं देवद प्रतीव ब्रह्न प्रति हेयत्वामावात्‌ । मन्मते बिम्बो मिनो । प्रतिविम्बगतवक्रतदि- पोऽपि सत्या इति चेन । येषां तावभिनो ते च वक्रत्वादुयेऽ्ध्यस्ता इति मतं तेषामपि स्वपरतिषिम्बगतवकरत्वादिद्‌शनेन विषादाद्यमावात्‌ । प्रत्युत “ परतिबि- म्बगताः पश्यनुजुवक्रादिविक्रियाः। पुमान्करीहेयथा ब्रह्न तथा जीवस्थविक्रियाः? ( ब० सूृ० २।१।३३) इति कत्पतरूक्तरीत्या हषदरनात्‌ । एतेन जीवगतासवेज्ञत्वात्पश्क्तिकत्वपारतन्त्यादिकं दोष इत्यपि निरस्तम्‌ । जीवस्य बहल्मामिद्सिद्धौ तस्य सरवस्याप्यभ्यस्तत्वोपपत्तेः । तस्मानमिद्भरुत्यवलम्बनेन भेदकभरुत्यवरम्बनेन वा जीवन्रललमेदसिद्धं प्रत्याशा कतैग्येति भावः ॥३०॥ टि ०-दुवौरेण जीवभेदसंकत्पानुदयात्‌। परस्य जीवभि्नत्वे वस्सुपरिच्छेदापत्या मिथ्यात्वापत्तः। नहीुवरः स्वस्यापरिच्छिन्नत्वविरोधिदितीयचेतनरूपं संकल्पयति । तस्माद्रबक्माभेदश्रुतीनाभिव जीवब्रह्मभेदश्रतीनां प्राबल्यं मेदश्रतीनां दोब॑ल्यमिति श्रुत्यैव जीवो व्रह्माभिन्न आत्मत्वाद्‌ परह्मववित्यनुमानसहङतया जीवनक्माभेदसिद्धिरिति विष्‌ ॥ ३० ॥ ६५ श्रीमदेप्पथ्थदीक्षितेन्द्रविरचितं- शब्दान्तरादिकथनं विह भेदसिद्धथे हास्षास्पदं सदसि दर्भपावेजनीत्या । पव॑ तन्त इव काल्पानिकेऽपि भेदे तेषां घटेत किमिहापि न चारितार्थ्यम्‌ ॥ ३१ ॥ व्या ०-यचखत्राऽऽुनिकोक्त-करममीमांसायां व्युपादितैः शब्दान्तरादिमेदप्मणिर्जी- वग्रह्लणोर्भेदः सिध्यति । अस्ति हि ““एष एव जीवं प्रमोधयति । एतस्माज्जीव उत्तिष्ठति ? ( ,,....... ) इति विरुद्धाथातुनिष्पनाख्यातरूपं शब्दा न्तरम्‌ । “ नित्यः प्रो नित्यो जीवः ” (,,.,.. ,,.,,..) इत्य प्रतिज्ञायमानः पुनः भुतिरू्पोऽभ्यासः। ५ दवा सुपर्णो ( मं०३।१।१) इत्यादि संख्या । “ अनन्ननन्य; » (मुं०३। १।१) इत्यादिमेदको गुणः| “'्यतो वाचो निवर्तन्ते” त° उ० २।४) इत्यादि प्रकरणान्तरम्‌ । ““जीवेक्ञौ” (नण्द०ता०९) इति नामघेयमेदश्रेति। तदिदं प्त्यक्षादिषु मेदपमणेषु प्राहृतेषु रब्द्‌ान्तरादयुपन्यसनं परतिग्रहरन्ं ह सितिनमवि कय स्वगृहे स्थापयितुकामस्य मुग्ध- भ्रोत्रियस्य हस्तिपकेन षा पृष्ट स्वगृहे सपादितान्सवान्द्भमुषीन्क्रमेण तदे नि- [हितवतस्तेषु क्षणेन निगीर्णैष्वन्ततः स्वकरस्थद्भेपवित्रनिधानमनुकरोतीति सोप- हासं दुषयति-शब्द्न्तरादीति । कममीमांसकैरिदं शब्दान्तरादिकं मुख्यमेदे प्रमाणतया नोपन्यस्तम्‌ । न हितैः रब्दान्तरादिकं पद्श्योपपा्यमानस्तदभवि प्दर्योपपा्यमानश्च कम॑मेदः शाख्रभेदो वाऽ्योन्याभावादिहूों मृख्यः। “सप्तदश पराजापत्यान्पशूनारमते ” इत्य “ द्‌पिमधृषृतमापो धानाः करम्भास्तण्ुटा- स्तत्सेसृषटं॑प्राजापत्यम्‌ , इत्यव“ दन्द्रं॑द्ध्यमावास्यायमनदं पयोऽा- वास्थायाम्‌ ?› इत्यत्र च प्राजाप्यपदनां प्राजापत्यदृध्यादीनामेन्द्रदधिषयसोश्च प्रानयोगपयेन प्राजापत्याद्दैशेन तत्तदुद्व्यविषयसंकल्परूपाणां यागानामि केकतवेऽपि सप्तदश प्राजापत्ययागाः सप्तदश दध्यादियागा दवो दधथिष्योयागा- टि०~ ९ पूर्वतर तन्त्र इति । पूरवमीमांसायापित्यर्थः । २ कमभेद शाखमेद्‌ च प्रमाणत्वेन क्लप्तानां राब्दान्तरादीनां चेतनभेदे प्रमाणत्वेनो- पन्यासे सहश्ननामवशाद्िष्णोरपि चेतनस्य नानात्वप्रसक्त्या तन्मतहानिरिति दोषे जाग्रत्येव दूषणान्तरमाह प्रतयक्षादिष्विति । प्रत्यक्षस्य अवन्रह्मभेद्विषयकत्वं नास्तीति पूर्वमेव प्रतिपादितत्वेन तन्मूलकश्चुतिविर द्धभेदप्रमाणानि सर्वाण्यपि पराहतानि। अतः ५ प्रत्य- ्षादीनां भेदे प्रामाण्येन श्ब्दान्तरादीनामपि तत्र प्रामाण्योपपत्तिः ” इति कस्यचित््रापो नावकारा ठकभत इति भावः । मध्वतन्मुखमर्दनम्‌ । ६५ व्या ०-विति भदोपपाद्नात्‌ । “सामन यजतः› इत्यतेन्दरवाय्वाद्यहं रेन तत्तताज- स्थित्तामरससंकलपरूभाणां यागानां मिनवेऽप्यभचिहेत्रं जहोतीत्यत्राऽऽहवनीया- दिषु हविःपक्षप्पाणां होमानां मिनवेऽपि मेदनिरासात्‌ । सप्तदश प्रजपत्या- नीतिवाक्यहूपस्य शास्स्थेकतवऽपि मेदोपपादनात्‌ । ““ व्रीहिमियंजत ^“ व्रीहीनवहन्ति ?› इत्यादिवाक्यरूपाणां शाच्ाणां भिनविऽपि मेदनिरासाच। यद्यपि-कमापि गोतवादिवदेकमव नित्यमनेकानुगतं, न ताश्रयमेदेन तद्धेदाऽस्ति । ‹ अथं चरति, अयमपि चरति, इत्यादिप्रत्यभिज्ञया तदैक्यसिद्धेसद्धेदवृद्धेश- प्रयमेद्‌ादुपपत्तेः । सततानुपटन्धेश्च राष्दुवद्व्यञ्चकामावेनोपपत्तेः। एवम- न्यत्रापि कम॑क्य यत्र रब्द्‌/न्तरादि्ितीयीकथधमाणमस्ति ततर कममेदोऽङ्खी कि- यते । अतः शब्दाम्तरादिप्रमाणपरटकावपिः कमभदो न ततः परं तद्धेदं हति । कौमारिखानां क्ववितक्षि “ सोमन यजेत, अधिहेतरं जुहोति ह्यज शब्दान्तराद्यमावान यागहोममेद्‌ः, किंत्वकेकस्थेव यागस्य होमस्य च देवतमिदेनाधिकरणमेदेनाम्यासमात्रामिति मृख्यामेद्‌ उपपादयितुं शक्यते । तथाऽपि-सप्तदरा प्रज।पत्यानीत्याद्षु तसिमिनपि पक्षे मुख्यामेद्‌ उपपादयितुं दाक्यत एव । अत एव स्वारस्यात्सवकसिद्धमेद्‌परतयक्षतोऽपि बखवती पत्यभिन्ञा रन्दरान्दरादितः कथं बटवती न स्यात्‌ › इत्यस्वारस्याच्च सर्वक- भेक्यपक्षे रब्दान्तरादिस्थटेऽप्यमु्यमेद्‌ एव कोमारिदेराध्नितः । “ रब्दा- न्तरे कममेदः ( जे०म्‌०२।२।१) ”) ईइत्यादिसू्रस्वारस्यं पोढया सम- थयितुं पर शब्दान्तरादिसथले मुख्यः कम॑मेद्‌ हति कश्चितक्ष उनन्पस्तः। तस्मादनुष्टानविरशेपोपयेग्यपुवमेदादयुपाधिकः कालनिको भेदः शब्दान्तरािस्‌- धावसेय दृव्येव सवषामपि कृममीमांसकानां मतम्‌ । उक्तं हि तन््ररले- “'क्रियाणामाभिततवादूद्रध्यान्तरे विमागः स्यात्‌ (जे० सृ०६।३।११) इत्यधिकरणे । तथाऽपि सरव्रेटोक्यवर्तिन्येकेव कमव्याक्तिः, अनुष्ठानमन्रं तु भिद्यते । यावदेकापृवांनुबन्धमकेन शाञ्चेण विषयीरृतं तावदेकं कम॑, तद्‌- न्यत्तु भिद्यत इति मदामदव्यवहारासाद्धाराते ” । उक्तं च वरद्राजीये टि०- ९ प्रत्यभिज्ञयेति-अच्र- अर्य दण्डी, अयमपि दृण्डी, अय घटो रूपी, अयमपि घटो रूपी, अयं घटा ध्वरतोऽयमपि घटी ध्वस्तः ” इति प्रत्यभिन्नं विषयक्यासाधिकां प्रतिवाक्ते यदि कश्चित्‌, स कर्मैव्यप्रस्तवि द्रव्यगुणघ्वंसनिक्योदहरणस्य वैपम्यबोधनेन प्रतिनोधर्म।यः । गुणैक्यस्य संमतत्वेन “ अयं रूप्ययमपि रूपीति ' गुणभेदोदाहरणस्यात्यन्तमयुक्तत्वादिति श्व । अयं रूपीत्यादिनां गुणेकयस्य सिद्धेरिति दिक ॥ म ^ 2 ६६ धीम दप्पय्यदुक्षितेन्द्रविरचित- 1 ~~~ ~ ---- ----- ---~--------------~--- ---- -- ~-- ~--*~--~ ^~ ~~न [भ्‌ व्या ०-शब्दान्तराद्यधिकरणे ( जै ° सू० २।२।१ ) मिनाप्वनुबन्प्रतिषादन - योग्यताज्ञानं यत्तदेव शास्रभेदृज्ञानमित्युच्यते + इति । तत्रैव संख्याधिकरणेऽ- युक्तम्‌ (ते० सृ० २।२।७) । न च सपदृरापराजापत्यादिवाक्यस्येकलान दाख्मेद्‌ः । न वाक्यभद्‌ः शाख्मेदे तन्नम्‌ । कितु निसेक्षमिनारोकिकार्थ- प्रतिपादुकतवमेव । तच्वेहाप्यस्ति ” इति । एवं च यथा पूर्वतन्त्रे शब्दृान्तरादवैस्ततो मेदराहितेऽपि कासपनिकभेद विषय- वेन चारिताथ्यमेवमिहापि तस्य जीवनरह्मणोभदामावेऽपे काल्पनिकभेदषि "----------~---~ ~ --------- ~ -- ----_ ~~~ - --- न= ® रि०~ १ काल्पनिकेति-- यदा<नष्ठानप्रयोजकापूवैमेकमेकरास्रजन्यप्रमितिविषयस्तदा तत्कारणमेकं कर्म, अपर्वमदेऽपि कर्भक्ये कल्पिततद्धेदमादयिव व्यवस्था तद्च्छब्दा- न्तरादिभिः सिध्यञ्चीवेर्‌मेदोऽपि काल्पनिक इति त्वन्मनोरथो विफर इति भावः । यत्वत्र--“ कर्म", रवत एव भेदो वाच्यः, नत्वपुषेभेद्रोपाधिकः । अपूर्वभेद॒स्य कर्मभेद्‌- प्रयुक्तत्वात्‌ । का्यमेदुरय सामग्रीभेदुप्रयोज्यत्वात्‌ । अन्यथाप्पूभेदामावप्रसङ्धात्‌ ” इति । तन्न । विकल्पःसंहतात्न्‌ । कार्यमेदो वास्तवकारणमेदृघ्याप्य उत कस्तवकारणमेदः श कायभेदव्याप्यः । नायः । सप्तदश प्राजापत्यानीतिकाचप्रतिपायापूर्वं व्यभिचारात्‌ । न दवितीयः । शेतचण्डारस्पशरूपनिमित्तेषु विभिन्नेष्वपि स्नानरूपकायभेदाभावेन व्यभिचा- रात । अपि चानकीदेरन सक्रृदन॒ष्ठाने तन्त्रमिति मी्मांसक्म्यादा । एवंरूपमेवेदं तन्त्र ग्रहीत्वा समग्रकादराध्यायो महर्षिणा प्रवर्तितः । प्रत्युदाहरणत्वेन कर्मणामावुक्तिश्च साधेता । “ एकधा वपां जहोति ” ( त० बा० १।३।४।५) इत्यादिना प्राजा- पत्ययागोपयक्तानां वपादीनामेकेव गप्रकषेपक्रिया प्रतिपत्तिरूपा बोध्यते तन्त्रेण । नवमे- ५५ एकधास्स्य तचमाछतात्त ” ( तै० ब्रा० ३।५।६।२ ) इति वाक्यार्थकिचरि-- -एकप्रयलनसाध्यत्वमेकधाक्चब्दार्थ इति निणतम्‌ 1 एवं पचमेऽध्याये-“ पष्गणे तस्य तस्या- पवर्जयेत्‌ 2 (ज० स०५ । २। १०) इत्यायधिकरणेषु--“ स्िष्टकृदिडाभक्षणे तन्तरेणेव › इत्यायनेकस्थटेष कर्मण एकत्व मीमांसकसंमतं द्रष्टव्यम्‌ । एवं प्राजापत्यपङुयागानां सप्तदशानां सप्तानां प्राजापत्ययागानां द्योदपिपयोयागयोश्च सक्रदभष्ठाने कार्यमिमि शाच्ार्थे सिद्धे साऽपि यागक्रिया, एकेकेव तततद्राक्येषु निरणैतव्या न तु युगपदनेक यागक्रिया: । तथात्वे दित्रिपष्वादिरूपद्रव्यहानावपि स॒ स यागो देवतो- देशोन द्रव्यत्यागात्मकः सिद्धं एवेति सास््रार्थोऽनुष्ठित एव स्यात्‌ । तथा च प्राजापत्यपर्वा- दिष सपदरशोत्वादिबोधिका श्रतिः पीड्येत । अतस्तदबाधायापूर्वजननं द्वारी कत्य तस्सिद्धचर्भ तावरत्पञ्ुद्रव्यग्रहणानेयमोऽद्रीकायः । तथा च वाजपेयसादृगु ण्यजनकानां सप्तदरापूर्वाणां फटजनककरियाव्यापाररूपत्वेन स्यापारिभिरपि सत्समसंख्या- कैभव्यिमिति वस्ततः क्रिधाया एकत्वेऽपि सप्तदश त्वार्कं कल्प्यते । किंच कानमिच्छा कृति मध्वतन्जयुखमर्दनम्‌। ६७ निर्म॑यदिप्रवृत्ते तव तु हतमते सोऽपि मेदो न सिध्ये यस्त्वं नानाधिकारश्र॒तपरगणसांकर्यमिच्छस्युपास्ती। अंशानां खस्वमेदेऽप्यथ च भगवता सनि राब्दन्तराया- स्तत्स्यान्मत्स्यादिरीत्था सकलजनिमतां वासुदेवा भावः ॥६२॥ ज भ ७००५ क > व्या ०-षयतया चारिताथ्यंसंमवान ततस्तयोमृख्पमेदापद्धिरित्यथः ॥ ३१ ॥ एवं पूर्वमीमांसामर्यादया शब्दान्तरारीनां कात्पनिकभेद्विषयतयाऽपि चारि - ताय संमवतीत्युक्तम्‌। परमयौदया तु तैस्तथामृतोऽपि मेदो न सिध्यवीत्याह- निर्मयादेति । दहरवि्याशण्डिल्यतिद्यरिशधानरविद्याषोडशकलावियोपको- सटवि्यापयङ्विधेत्यादिसेज्ञमिदेन प्रसिद्धा ब्रह्मविद्या यथा यथा रग्ानव- रादिपरपाणेः परस्परं भिनाः । मिनलदिव तत्तद्वि्याम्नाततत्तदुपास्पगुणा वाज- पेयाश्चमेधादिकमणामङ्ककखापवद्यथापरकरणं व्यवस्थिताः । न तासु परस्परं गुणोपसंहारः । फिंतवेकेकस्यां विद्यायां नानाशाखम्नतगुणोपसंहारमतरमिति । सवासामपि ताक्षामपास्यगुणतारतम्येनोपासनाकाटतारम्येन सहकारियज्ञादिता- रतम्येन च फटमोगतारतम्यवती देवयानमागप्राप्या सगुणत्रह्मटोकावापिरपर- मुक्तिरूपा फरमित्थस्माकं मतम्‌ । वया स्वरैवमङ्कोरुतं -तववियाम्नातानां क - काण्डगतभेयसोयादिसूक्ताम्नातानां च सर्वेषां गुणानामपासनायामुपसंहारः का हति। न विद्यमिदेन गृणानां प्रतिप्रकरणं व्यवस्था किंन मानुषा हिरण्यगर्मा- नता मुक्तयधिकारिणः फृठतारतम्येन मृक्तिमाज इत्थधिकारिमेदेनेव । तत्र हिर- ~ ना म -9 टि०-श्वेति हि चरयमप्येकेकस्मिनक्षण एकैकमेव जायत इति स्रतीर्थकरसिद्धान्तः । कृतिगवेह यत्न इति, अर्थभावनेति च कोमारिलानां व्यवहारः । कथमेवं सति युगपदुनेकरे यत्ना स्तदृश्वनेकाः क्रिया युगपज्जायरन्‌ प्रत्यक्षी क्रियेरनिति च वद॒न्प्रामाणिकानां 9 क ्राह्यवचनो भवेत्‌ । अन्यथा ^ द्वितीये द्विगुणं प्रोक्तं त्तीये त्रिगुणं भवेत्‌ । चतुर्थे नास्ति निष्कतिः ” । इत्यादिपहाप।तकसमसंख्याकप्रायश्चित्तावोधेरनर्थकः स्यात्‌ । भव- दुक्तयुक्त्या सकृदनुष्ठानेऽपि महाप'तकसमसंख्याकप्रायध्रित्तक्रियायाः सिद्धत्वात्‌ । तस्मात्सर्वप्रमाणविरुद्धोऽयै वास्तवयागाद्रिक्रियामेदवाद्‌ः शाख्रापार्थीकरणं चातीव साहस- मिति दिक्‌ । २१॥ ९ अधिकारिमिदैनेवेति-एवं च कार्यभेद एव कारणभेदव्यवस्थापकं इत्यवश्यं त्वया द्धी- करर्यत्वेन कारणमेदात्कार्यमेदोक्तिः स्वमृटक्षतिकरीति भावः । ननु ततर प्रमाणवरटेन बाधकस- द्धावेन च तथावेऽपि प्रकृते राब्दान्तरादिभिजविरे भेदसिद्धिरिति चेन्न । द्वैतसत्यत्वे “ नेह क, ६८ भ्रोमदप्पय्यदीकितेन्द्रषिरवचितं- व्या ०-ण्यगभः सवच्छष्टमुक्त्यहेतया याव्तर्म॑बल काण्डाम्नातासं कूचितस्षकडगुणो- परसहारयोग्यः। अन्ये तु स्वस्वमाविमृक्त्यनुसारिगृणोपततेहारयोग्याः । यद्यप्यस्म- दादिमिमृक्त्यधिकाररिमिरूपासनारम्भसमये खस्वमाविमृक्तिस्वरूपं पतिपुरुषमना- दियोग्यतानुसारेण व्यवस्थिततारतम्यमजानद्धिः सस्थोपासनयेग्यगुणा निर्णेतु न शक्यन्ते । अयोग्यगृणोपरसंहारपरयत्नश्चानथेफः । ““ अचेतनासत्ायो- ग्यान्यनुपास्यान्यफर्त्वविपयांसामभ्पाम्‌ » इति संकषणमसत्रात्‌ । “ अधि- काराधिको यलनः प्रायो नोपपद्यते । कथंचिदधिके यले दोषः कधित्समा- पतेत्‌ ?' इति वचनाच । तथाऽपि खस्वगुरारन्थस्माद्रा कृतशित्सर्वज्ाद्धाविवस्व- मृक्तिफररूपं ज्ञाता तदनुसारेण स्वस्वयाग्यगुणानपि तत ॒एवावगम्य तेषाम्‌- पसंहारः कार्यः| न च बह्त्पगुणर्पीतपादकविशषपरिग्रहेण मुक्त्यधिकारिणां फटोत्कषपिकषनिवाहात्‌ प्रकरणाद्यलङ्खनेन गुणोपसंहारो न कार्यं इति वाच्यम्‌ । सकटगुणोपासनायोग्यहिरण्यगस्य सकलगुणपरिग्रहायान्येषामपि स्वस्वमुक्तियोग्यगुणविरेषपरिप्रहाय च नानाप्रकरणविपरकाणगुणोपसं- हारावभ्यमावात्‌ । क्रचिद्पि विद्यायां सर्वगुणाम्नानादृशैनात्‌ । तत्त- न्मुकेत्यनुरूपगृणविशेषाम्नाननियमामावाचचेति । पदेतत्सववम्‌-““ उपतहारोऽर्था- भेदात्‌ । विधिरोषवत्समानेच » (त्ण०्स्‌०३।३।६) “ परपतिश्र समञ्नसम्‌ ?” (स्य० स०३।३।१०) “ इतरे व्थसामान्यात्‌ ” (व° सृ०३।३)। १४) “° पृरुषविद्यायामपि वचेतरेषामनाम्नानात्‌ » (व० सृ० ३।३।२५ ) इति सु्राणि लिखित्वा राचेतेषु त्वदीयाधिक- रणेषु स्पष्टमवमद्क कृतवता त्वया रब्दान्तरादीनां मेदुकत्वमेव व्यक्तं मवति । तेषां भेदकत्वे तैरापाततो विद्यमिदृस्यानिवायत्वात्‌ । विद्यमिरे सति तत्तविध्ा- व्यवस्थितगृणोपसंहारायोगात्‌ । न दयेका्िमुपासीनस्याऽऽ्युरदिकमपेक्षितमिति । रि०-नानाऽस्ति किंचन" (क ०उ०५।१ १) इत्यादिश्चतिवाधसच्वेन “तत्वमसि'?(छा ०९।८।७) इत्यादिप्रमाणसद्धविन चोद्रतब्रह्मात्मभावस्याप्यद्धीकरणीयत्वात््‌ । “अन्योऽन्तर आत्मा प्राणमयः? इत्यादिस्थले शब्दान्तरादिभिर्भेदानद्धीकारास्च । यच्च तत््वमसीघ्यादिश्चतीनां व्वुक्तार्थमादाय लन्धस्थितिकत्वाभावेन वेषम्यमिति। तन्न । त्वन्मत एवोक्तवाक्यस्य ठम्स्थित्यभावात्‌ । त्वया हि तत्र अतत्‌-इति पदं छित्वा जीवेब्रह्ममेदस्ताहरवाव्यप्रतिपायत्वेनाभिप्रेयते । ततश्चा- भेदनिषेधपरं तद्वाक्यम्‌ । अमेदश्च जीवेशयोः प्रमाणान्तरेणासिद्धः । तन्निषेधे «प्रसिद्ध प्रतियो- गिकनिषेधबोधकत्वात्तदाक्यमर्ब्धात्मक निस्थ॑कं च । तथेव तादशानि वाक्यान्तराणि च बहूनि । किंबहुना शाखमेव निरर्थकम्‌ । ब्रह्मोत्कर्षस्याविप्रतिपत्नत्वेन जीवेरभेद्‌ एव -----~ - -~ -------_-~_~_~~~-----~--~-~-------~-~ ~~~ प्रध्वतन््मुखमदनम्‌ । &९ हत्थं जीवेब्रह्ममेदे निरस्ते द्याश्चारम्भस्थापनार्थं त्वदिषटे | जीवाभेदेऽप्यावृतत्वाद्धिचार्यं हयत्यस्मद्रीतिरेवाऽऽभरयस्ते ॥ ३३ ॥ व्या ०-'“भयुराशस्ते । सुनासम्‌” इत्यादिसूकवाकमन्तापितायुरादिकं दरै- पूणमासाङ्ख, प्रस्तरपहरणे पुरुषापक्षमात्रेणोपास्तनादिकमसृपसंहाराथ भवेत्‌ । अपिच श्ब्दन्तराद्यः कर्मणि भेदका भवन्तु मा वा भूवन्‌ । ब्रह्मणितुते भेदका न भवन्त्येव । तथा हि-“ एष दयेव जीवं प्रबोधयति । एतस्मा- ज्जीव उत्तिष्ठति ” ( ू . ) इति विरुदाथधातुनिष्पना- ्यातहूपस्य शब्दान्तरस्य मेदुकत्वमृद्धाधकत् वच्छिनस्येोद्धोधष्यत्वावच्छेदो विरुद्ध इत्यन्तो विरोधमृटमेव वाच्यम्‌ । नतु तद्युक्तम्‌ । ब्रह्मणि वया विरुदधर्मसमविशस्य बहुधाऽङ्गारुततवात्‌ । “ नित्यः प्रो नित्यो जीवः ” इति नित्यत्वाभ्यासस्य परजीवयोरेकत्वे परनित्यतवश्त्येव जीवस्यापि नित्यत्- सिद्धेस्तसपुनः श्रुत्यानथक्यम्‌रं वाच्यम्‌ । तदपि न युक्तम्‌ । कर्षकारणा- मेदवादिना रक्िव्यक्त्यभेद्वादिना च त्वया नित्यत्वािसांकयंस्याङ्गोरुततया तथेव परनित्यतवेऽपि जीवानित्यतवं स्यादिति शद्कमवारणेन तत्सार्थकतवात्‌ । संख्याया गुणस्य च भेदकत्वे ˆ“ यस्मिन्पञ्च प्श्चेजनाः ” (व° उ० ४। ४। १७) “ अणोरणीयान्महतो महीयान्‌" (क० उ०२।२०) इत्यादौ त्वयेव प्रतिषिद्धम्‌ । प्रकरणभेदो न मेदक इति तु सष्टमेव । भार- तादिषु रामरूष्णाद्विरितपतिपाद्कधकरणमेदेऽप्यमेदानपायात्‌ । सुष्टिहार- परतिपादकप्रकरणमेदेऽपि त्वया स्ष्टिसेहारादिक्रियाणामभेदस्याङ्)रतत्वात्‌ । एतेन जीवेशाविति नाममेद्स्यापि मेद्कत्वे प्रत्याख्यातम्‌ । तस्मातरस्पर- विरुद्धधमंवतामवतारादीनामिव जीवानामप्यमेदश्रत्यनुसारेणाऽऽपतदत्यन्ताभिन- वासुदेवा शत्वं त्वया निवारयितुं न शक्यत इति भावः॥ ३२॥ नन्वस्तेवं जीवन्रह्मणोरमेदस्तथाऽपि निदाषाशोषगुणपूर्णस्य ब्रह्मणो जीवं प्रत्यभदेऽप्यावतत्वोपपादनाद्विचायतवं सेमवतीति न मन्मते शाञमारम्भणीय- मिति परमसिद्धान्तस्य किचिददुषणमिति मन्द्रशङ्कगमपाकृषेन्‌ सिद्धान्तद्षणम्‌- पहरति-त्थमिवि । न वयं सवथेव ब्रह्ममीमांसाराल्ञारम्भमकषप्ं पवत्ताः । टि ०-शाघ्रप्रतिपायय इति त्वदभिमततया तस्य च तव प्रत्यक्षादिनैव सिद्धे वेदान्तानां तदर्थ. निर्णायकराच्रस्य चापार्थीकिरणदोषस्त्वा्छरासिं वज्रलेपायित इत्यलं पष्टवितेन ॥ २२ ॥ ७९ धीमद्पय्यदीक्षितेन्द्रविराचित- अप्पदीक्षितस्मधीविनिर्मिते मध्वद्रीनमुखापमर्दने । आदिमाधिकरणस्य दषणं भूषणं मवतु धीमतामिदम्‌ ॥३४॥ ॥ इति जिज्ञासाधिकरणसिद्धान्तदूषणप्रकरणपू ॥ व्या ०-अस्माभिस्तदारम्भस्य स्थापनीयत्वात्‌ । किंतु ब्रह्ममेदमाभ्नित्य ब्रह्मणो विषयत्वोपपादनेन तदारम्भमक्षप्ुम्‌ । तदाकषेपश्च संस्थिर एव । ववद्रीतयेव जीषब्रहममेदस्य निराषृतत्वात्‌ । अतस्तं पक्षं॑विहाय जीवामेदेऽप्यावृतता- टुबक्न विचार्यमिति पक्ष आश्रीयते चेत्‌, साऽस्मदरीतिरेव न दृषणीया । न च॒ सगुणस्यैव ब्रह्मणः परपक्षे जीवमिदोपपादनाद्रीतिमेदोऽस्तीति शङ्कनी- यम्‌ । परमते गुणगुणिनेोर्भदाभावाद्धेदपतिनिेस्तद्‌भिमतस्य विरेषस्याऽऽ्वश्य- कवब्रहन र क्तथेवोपपनतया निरारततवात्‌ । ॐस्मन्मतेऽप्यविधयारक्तिवशाद्गुणगु- ® क णिमावपतीतिरिष्यमाणतात्‌ । यदाहुः पद्मपादाचायाः-“ आनन्दो विषयानुभ- भवो नित्यत्वं रेति । सन्ति धमौ अप्रथक्तेऽपि वेतन्यालृथगिवावभासन्ति ” हति । दर्यास्तु विशेषः-जीवे प्रतयक्षतोऽवभासन्ते । ब्रह्मणि तु “ आननद ब्रह्मणो विद्वान्‌ ” (त° उ० २।९) इति भ्रुतिवलाद्वभासतन्ते । तसमात्सिद्धमेतज्जीव ब्रह्नमेदविरम्बनेन राख्रारम्भसमर्थनमयुक्तमिति ॥ १३ ॥ टि०- जीवाभेद इति । निरविेषजीवाभिन्नबरह्मविषयमादायेव शाखप्रवृत्तिरिति तात्पय॑म्‌ । यत्वत्र-जिन्नास्ये ब्रह्मपदश्रवणात्‌ , “ तद्विजिज्ञासस्व । तद्रघ्मेति ” ( त° उ० ३।१) बरह्मशब्दश्च गुणपूर्तितां वक्ते। “अथ कस्मादुच्यते ब्ह्मति। वहन्तो ह्यस्मिन्गुणाः” इति श्रतेः । तथा च कथं तस्य जीवाभेद्‌ः । जीवस्यात्पगुणानुभवात्‌ ” इति । तन्न । उक्तश्रुतौ जिज्ञास्ये ब्रह्मपद्श्रवणेऽपि तस्य जीवभेदासिद्धेः । अत्पगुणवतो घटदेरनित्यत्वद्रोनेन श्त्या ब्रह्मणि गुणबाहुल्यबोधने<नित्यत्वस्य केैमूतिकन्यायग्रस्तत्वात्‌ । अत एवोक्तं सूत्छता- ““रूपादिमच्चा विपर्ययो दशनात्‌ ” (व्र० सू० २।२। १५) इति । उक्तं हि ववद्धाष्ये- “.रूपादिसन्वाच्च परमाणनामनित्यत्ं, तथा हष्टत्वाषह्ठोके इति । यद्रूपादिमत्‌ तस्य घगदे- रानित्यत्वदर्चनादिति तच्प्रकाशिका । अतो निर्शणत्वमेव नित्यत्वप्रयोजकं संमतं च। उक्तं च भगवता कृष्णेन-“अनादित्वान्र्गुणत्वात्परमात्माऽयमन्ययः ” ( गी° १३ । १८ ) इति । ततश्च भवन्माग॑स्य मृटक्षतिकरत्वेन ब्रह्मणि गुणानां सत्वं नाभ्युपगन्तम्यम्‌ । उक्त- श्रुतो कल्पितगुणानां बरह्माणि कल्पितानां बोधकत्वेनाप्युपपत्तेः । वस्तुतस्तु ताहरश्चतेस्तत्क- ल्पितत्वं पूर्वमेवोक्तमिति सा नेदानीभ्दाहसैन्या । अतो देशकाटवस्तुपरिच्छेद्राहित्यमेव ब्रह्मशब्दार्थं इति जीवन्रह्माभेद्‌ एव सूत्रकुत्समतः । न च जीवाएत्वस्य वक्ष्यमाणत्वेन कथं महतो बह्मणस्तदभेद्‌ इति वाच्यम्‌ । बरह्मगुणानामिवाणुत्वस््यापि मिथ्यात्वस्याऽऽषद्रवातन्याय- मध्वतन््मुखमर्दनम्‌ । ७; व्या०- ॥ अथ जन्माद्यधिकरणदूषणपरकरणम्‌ ॥ जन्मादिसूत्रे प्रकीयमधिकरणं यदुक्तं-“ तद्विजिज्ञासस्व । तद्श्रस्न ?› (ते०उ०३।१.) इति विचारविधिवाक्ये ब्रह्मपदेन जीवविरक्षणस्य बरह्मणो विचायंस्य समपणात्सषिषयमिदं शख्मिति । तन घटते । तत्र ब्रह्मपदस्य जीवपरत्वात्‌ । तथा हि--““ ब्रह्मशब्दृस्तावनीवस्यापि वाचकः । बृह वहि वृद्ध।धिति धातारिव " बृह-जातिजीवकमटासनशब्द्रारेषु ' इति धातोरपि मनिन्मत्यये सति रक्ष शब्दनि्पत्तेः । तस्य च जीववाचकववं क, हढचेव । जीवे गुणपूर्यादियोगासंभवात्‌ । परम्रल्षवाचकत्वं तु योगेन । ततश्च रूढ गितो बखवच्वादिह ग्र शब्द्स्य जीवपरत्मेव युक्तमिति पूरवेपक्षे । राद्धान्तः-पत्यं रूढिबंटीयसी । इह त्वस्य बाधकं जागर्ति । ' यतो वा इमानि मृतानि जायन्ते › (त° उ० ३।१) इत्यादौ शरुतं म्पद्निर्दैश्यस्थ जगञ्जन्मा- दिकारणत्वम्‌ । तद्धि विष्ण्वेकनिष्ठमिति तलृक्षणमिति भ्रतिस्मृतिपुराणादिभ्योऽव- गतम्‌ । अतस्तदनुसारेण योगतः परिपुणगृणविष्णपर एवायं ग्रज्ञ शब्दः" इति । तत्र पुवेपक्षोक्ता ब्रह्मरगस्य जीवे रूदिरस्सिदा । ररीरवंहकत्वादिक्टप - = = ण, योगेनेव तन प्रवृच्युपपत्तेः । धातन्तरस्य चाप्रामाणिकवादिति दषणं सष्टम- रि०-ग्रस्तत्वात ।! अणातवादिप्रतिपादुकश्रुवीनां भगवत्पादेख तद्रणसाप्तवाधकरणे गतिवर्णः- नान्नाच टेखनीं व्यापारयाणः । एवं च जविशामेदमादायेव शाश्रारम्भः समथर्नाय इति शिवम्‌ ॥ ३३ ॥ ३४ ॥ इति रिप्यण्यां जिज्ञासापिकरणवृषणं समाप्तम्‌ ॥ १ निष्यत्तेरिति । बरहि बुद्धाविति धातोः ५ व्रंहर्नोऽच्च ” ( उणादिसु० ५८५ ) इत्योणाद्विकसूत्रेण मनिन्प्रत्यये नोऽकार उर्यणि च ब्रह्मशब्दानिष्पत्तिवत, वरह-जाति- जीवकमलासनशब्दराशिषविति धातोस्ताहशरूपानिष्पत्तिः । " तदूनुबन्धकग्रहणे ` ( परि- भार ८४) इति न्यायेन ताहशसूत्रस्य तत्राप्रवृ्तेः । तथाऽप्यभ्युपगम्य तथोक्तिरिति भावः । एतेन ^ व्रहि बद्धौ ” इति धातोः “ बरहेरम्‌ नलापश्च ”” इति मनिनप्रत्ययेऽमागमे नरोपे च ब्रह्मेति रूपम्‌ ” इति प्रटपने परास्तम्‌ । २ असिद्धति । उक्तब्रह्मरब्दस्य सेकोचे प्रमाणामव्रेन देश्षकाटवस्त॒परिच्छेद्‌- राहित्यविशशिष्ठ वस्त्वेवाथः । उक्तपरिच्छेदुवतो घटद्रिरब्रह्मत्वदरनाच्च । ततश्च भगवत्पा- दीयमाष्योक्तयोगम्यादया निविशेषन्रह्माभिने “ वरहत्वादृ्रहणत्वाद्रा ” इत्यादिभामत्य- कतया तया सविरेषे च अवे तस्य प्रवृभषे रूढिरसिद्धेति भावः । एतेन ५ यत्केनचित्प- कपिं “ विष्णो पुष्कलयोगेन मख्यत्वमन्यत्र॒तदभविनामुख्यत्वमिति सिद्धावपि लोकरूभ्चा ७२ भ्रीमदप्पय्यदीक्षितेन््रविरवित- तद्रहचेष्यस्य रूढा तनुधरपरतामुज्स्षतोऽनृक्त्ययागा- फं न्वज्नायेषु युक्ता भवति तव मते स्रा यतोवेव्यनूक्तिः। बह्येक्यात्तेषु युक्ता यदि किमिति तदा जीवव न युक्ता जीवान्मेदेऽप्याभिन्नानपि कथयि मो बरह्मणा तदगुणेन ॥३५५॥ न> = ~~~ -----------------~, ~~ --~---- व्या०-- वेति मत्वा सिद्धान्तं दृषयति तदृत्रल्ञेति--यदि नगतकत- त्वानुवादस्य जीवे पथवस्तानायोगाद्विचारविधिवाक्यगतस्य ब्रह्मशब्दस्य रूढ घथां जीवः परित्यज्यते, तदा येष्वनपाणमनो विज्ञानानन्देषुं तस्य ब्रह्मशब्दस्य वृत्ति- स्तवाभिमता तेष्वपि व्तिरियं तव॒ परित्यक्तव्या स्यात्‌ | जगत्कारणत्वानुबाद्‌- [क १ पथवस्षानासंभवस्य तेष्वपि तुल्यत्वात्‌ । तथा हि--वरुणेन ब्रह्नविद्याथमुप- टि०-जीवपरत्वे बाधकाभावः । एतादर्‌ङ्ङ्ायाः क्वाचिन्निराकतेग्यत्वात्‌ । अस्िन्नेवाधिकरणे पूर्वपक्षं कृत्वा तन्निरासात्‌ । रूढाववान्तरमेद्रस्यायाप्यसिद्धेश्चेति › तत्परास्तम्‌ । लोके बेह्मराब्दस्य जीवे रूटिग्राहकप्रमाणाभावेन तादशश्ङाया एवानुदये तन्निराकरणाथं प्रक ताधिकरणे प्रयासानोचित्यात्‌ । देहक्चहकत्वादिरूपयेगिकार्थनेव ब्रह्मशब्दस्य जीवे प्रतु स्य॒पपत्तेः । ननूक्तयोषीकार्थ॑स्य मानाभावात्‌ , गुणपुत्यौदेर्जीवेऽसंभव इति कथं योगमयाद्या तत्र ब्रह्मशव्दप्र॒त्तिः । किचारमदाचार्थण स्वज्ञतमनोद्‌ाहतस्य चिरत नव्याकरणसिद्धाभिधानस्य सम्भवात्‌ । तरय चवाचीनेन त्वयाऽ्पटपितुमशक्यत्वादिति चेन्न । देहवरहकत्वरूपार्थे पवो ्तवचनस्थेव प्रमाणत्वात्‌ । योगार्थगुणपूर्तस्त्वत्साक्षिमात्र- गम्यरुतिकल्प्यायाः शाचीयव्यवहारानुपयोगात्‌ । ईश्वरव्यतिरिक्तसर्वज्ञे विप्रतिपच्थो- कधातुपाठाभिधानस्य सवैज्ञतमोदाहतत्ववचनस्याज्ञानविजम्भितत्वात्‌ । धातोः क्रिया वाचकत्वनेयत्येन व्रहधातोजौत्यादिपरत्वोक्तेर्तीव गरह्यत्वात्‌ । अपि च ^“ रूटिछन्धासिका योगं बाधते र त्वलन्धिका । तत्रैव चाऽऽत्माभोऽस्या य नावयवार्थता ” ( ) हत्यभियुक्तोक्त्याऽवयवाथवतो बह्मराब्दस्य रूटचनुन्मेषात्‌ । उन्मेषे च बहस्वा।देवचन- मूररुूढेर्योगमूरुत्वन विद द्रूडितया प्राबल्याच्छदुक्तरूढया प्रकूताधेकरणपूर्वपक्षस्य तव मतेऽनुत्थितिरिति यत्किंचिदेतत्‌ ॥ १ तुल्यत्वादिति । बह्मशब्देन यदि जीवो विवक्षितः, तर्हिं जगत्कारणत्वमपि परववाक्योक्तं तस्मिन्नेव स्थापनीयम्‌ । तच्च यथा परिच्छिननशक्तिके जीवे न संभवति, तथा परिच्छिन्नान्नमयादिकोशापिष्ठातुष्वनिरुद्धादिष्वपि न॒ यज्यते । यदि “ एतन्नानावता- राणां निधानं बीजमम्ययम्‌ ” ( ) इति पुराणवचनानुसारेणेतेषां मूलरूपाभिन्नत्वेन तयुक्तमित्याेससे, तहिं तद्रह्माभिन्ने जीवेऽपि युक्तं तौल्यादिति भावः । ननु विष्णोनानारूपत्वेऽपि स्वरूपाणां स्गुणय॒क्तत्वेऽप्यनभिग्यक्तिमात्रेण तत्तव्यापाराणां मध्वतन्तरमुखमदनम्‌ । ७३ व्या ०-सनं मृगं परति यनज्जगन्जन्मादिकारणं तद्‌ ब्रह्म तपसा विजिज्ञासस्वेत्युपादषे सोऽपि तपसेवानं जगन्जन्ादिकारणं ब्रज्ञत्यवगम्य पुनः पुनगैरूपसच्या क्रमेण पाणं मनो विज्ञानमानन्दं तथाऽवगतवानिति मृगुवल्त्यां श्रूयते । तत्र॒“ आ- नन्दो ब्रह्मेति व्यजानात्‌ । आनन्द्‌द्ध्येव खस्विमानि भृतानि जायन्ते (तै० उ० ३।६) इत्यानन्द्वाक्यमेव प्रथमं सामान्यतो रक्षणमुखेनोपदि- टस्य ब्रह्मणो निणयवाक्यम्‌ । आनन्द एव च जगज्जन्मादिकारणं मुख्ये ब्रह्न । अनादयस्तु चत्वारोऽपि कोशः ‹ अनं ब्रह्मेति व्यजानात्‌ । अनादृध्येव खल्विमानि मूताति जायन्ते (तै* उ० ३। २) इत्यादीनि च स्थूटारन्धतीन्यायेन प्रव्तानीत्यस्माकं मतम्‌ । तव तु “ अनादिवाक्या- नि पञ्चापि वनिणयकानि । अन्नाद्विषु पञ्चस्वपि ब्रह्न शब्दस्य जगत्कारणत्व- रक्षणयोजनस्य च द्दीनात्‌ । पुनः पनरुपर्तातिस्वनमया्कोशानां पञ्चानां गल्लहूपाणां मध्ये पुवपृवरूपापरोक्षीकरणानन्तरमुत्तरोत्रह्पापरो - ्षीकैरणाथं तपोनुन्ञाप्राप्तय, प्रतिपयाये “ तद्विज्ञाय । पुनरेव वरुणं पितर- मुपससार ' । तपसा ग्रहन विजिज्ञासस्व › इति च श्रवणात्‌ ?› इति मतम्‌ । एवे च तव मते “एतन्नानावताराणां निधानं बीजमन्ययम्‌?, (..... नक, इत्यदिपुराणप्रसिद्धेन मृटर्पणेव भ्रललणश्चतुर्मुखादिसकरमूतजातजन्मादि- कत्वं, न तु परतिद्यरीरं कोशाधिष्ठतृतयाऽभिन्यकेरित्यादिष्वप्य- नुवादृयुक्तिस्तुल्येव । यद्यपि तवं मत सर्वाणि मगवदूपाणि सव्विरेषाभिनानि, टि० -व्यवस्था<द्धी करियते । « अहं सर्वष्य प्रभवो मन्तः सर्व प्रवर्तते ” ( गी १०।८) इत्यादिस्मृतः । “ न स्थानतोऽपि परर्मोमयदिद्ं सवत्र हि” ( ० स्‌० २।२।११) इत्यादो स्वरूपाणां निरदोपारेषसद्ूणःवस्य सृचक्रतैव प्रतिपादितत्वाचान्नमयादीनां तद्रू पाणां युक्त जगत्कारणत्वं न जीवस्य, अतद्रपत्वादिति चेद्‌नधिगतभावोऽसि । अन्नमयादीनां ब्रह्मरूपत्वममभ्युपगम्य ब्रह्मगरणानां तत्र कंषांचिद्‌भिःव्याक्तिः केषांचिन्ेति कल्पने जीवेऽपि ब्रह्माभिन्ने सत्व चेतनत्वाद्‌+नां तदगुणानामभिव्यक्तिरन्येषामनभिव्यक्तरिति कल्पनसंभवा दित्यभिप्रायात्‌ । एतन “ जीत कारणव्वयोजनमप्रामाणिकं सर्वप्रमाणविरुद्धं च ? इत्यपास्तम्‌ । मूटरूपाभदुप्रमाण्बलादननमयादनामिव जीवब्रह्मामेद्‌ प्रमाणबलेन जीव- स्यापि कारणत्वसमवन तद्रव्यावृच्ययोग।त्‌ । तस्माद्र द्मरब्दस्योक्तरूरित्यागायागेन सिद्धान्ता- नुत्थतिरिति हृद्यम्‌ ॥ १ ननु पञ्चानां ब्रह्मतवेऽ्नस्य प्राणस्य वा बरह्मणो ज्ञानेनेष्टलाभे पुनः पुनरुपसत्ति- व्यथा स्यादत आह--पुनः पुनरुपसर्तिरति। एतेन पञ्चानामपि ब्ह्मणामत्यन्तामेद्‌ इति क सूचिता ॥ ७४ श्रीमदप्पय्यद्‌क्षितेन्द्रविरचितं- यतो वेत्याद्यक्तिः कथामिव हि जीवेन घटते कथं तद्र्चे तिश्ुतिरपसरेद्रहिविषयात्‌ । जगत्सष्ं सर्वं प्रभवति खल्‌ ध्यानविषयः समस्तोऽयं मानोरथिकं हति जीवस्तव मते ॥ ३६ ॥ व्या ०-तथाऽपि तत्तच्छत्यानि व्यवास्थितान्येव। न हि रावणवधादिकं रिरुपा- टवधादरृष्णचरितमध्ये वण्यते । स्यादेतत्‌ । ताच्िकामेद्दृ्टया रृपान्तराविष्छतोऽपि महिमा हषान्तरे वणंपितुं युक्तः । “ अहं सवस्य प्रभवो मत्तः सर्वं प्रवतेते , ( गी° १०।८ ) इत्या- दिरृष्णवाक्यश्रवणात्‌ । रावणवधादेः रष्णरूपाविष्छेतचरितमातरसं्रहुपस्तविष्व- वणनेऽपि सवंूपाभिमानिपरम्रल्लरूपतया छृष्णवणैनपरस्ताविषु रृष्णऽपि व्णन- द्ोनाच्च । अतोऽन।दिरूपेषु मृरुहूपामेददृ्टया जगत्कतुत्वानुवादो युक्तं इति चेदेवं ताहे जवेऽपि स युक्तं एव । जीववर्गोऽपि ज्ञानानन्दादिगरक्षगुणशाि- तया स्रज्ञाभिन इति त्वयाङ्गारतत्वात्‌ । तत्वमसि" इति जीवे प्ररुतजगःक- तृपरामर्दिततदोक्तमलामेद्पतिपाद्नस्य ज्ञानानन्दादिगुणेक्यपरयुक्तभिद्विषय- तया “ स्वे खातिवदं ग्ज्ञ” (छा० ३।:४।१) इति रक्षणि सर्व प्पञ्चामेदुप्रतिपाद्नस्य “८ सरवभूतगुणर्युक्तम्‌ ” ( ,........ ) इति स्मृतेः परथिव्यादिगतधारकवाक्िगुणा भरल्ञणि सन्तीति तत्तदृगुणेकरपरूप्यप्रयुक्त- प्रथिव्वाद्यमेदविषयतया च त्वया ““ तद्‌गुणसारतवात्त तद्न्यपदेशः प्राज्ञवत्‌ "» (भ्र०सु०२।३।२९ ) इति सतर व्यवस्थापितत्वाच्वेति भावः॥३५॥ एवे य॒तो वेत्पादिनाऽनुवाद्यस्य रक्षणि सतः कारणत्वस्य तद्भेददृष्ट्या जीवे वणेनं युक्तमिति प्रतिपादितम्‌ । इदानीं साक्षादपि जीवे तद्नुवाद्यं संमवतीत्या- ह-यतो वेति । इत्थं हि तव मतम्‌-स्वस्वध्यानमनोराज्येष्वनुमृयमानाः सरि- --- ----- -- = जा छ > अ अक टि०- १ तद्रगुणसारत्वादिति । अत्र त्वदीय भाष्यम्‌--“ ज्ञानानन्दादिब्रह्मगुणा एवा- स्य॒ सारः स्वरूपम्‌ । अतीऽभेदुन्यपदेकः । यथा सर्वगुणात्मकत्वात्सवात्मकं बद्मोच्यते- ८ सुवै खल्विदं ब्रह्म ” इति । एतेन जीवस्य ब्रह्मगुणवकत्चकथनेन त्वदाचा्याणामपि जीव- ब्रह्मामेद्‌ एवेकान्ततः संमत इति व्यञयते । अन्यगुणानामन्यत्र सच्वायेगेन ज्ञानानन्द्‌ा- दीनां जवेऽभ्य॒पगमे तथात्वावर्यभावात्‌ ” इति ॥ २५ ॥ २ यतो वेति । तव मते ध्यानािषयोऽयं समस्तो नयाद्र्मानोरथिक इति हेतो. मध्वतन्नमुखमर्दृनम्‌ । ७५ स्थूटप्रपथो यदि चानुवायः सोऽप्यस्ति ते ध्यानमनोरथार्थः। सन्त्येव त्राप्यतिदुषटानि सर्वापरोक्षादिषु को विरोधः ॥३५४॥ व्या ० -त्समृद्रागिरिनगरगजतुरगादयो न बहिः सन्तः। नापि भ्रान्तिमात्रविषयाः, कितु स्वप्नादिदरष्टृपुरुषान्तःकरणगतानादिकाखपवृत्ततत्तद्विषयानुभवजन्पवासनोपादा- नास्तदानीमेवान्तरुतनास्ततर ध्यानमनोरथविषयाः पुरुषपयत्नानिवेतिता न स्वप्न- विषया इति । तदुक्तं न्यायसुधायाम्‌-“ संध्ये सृष्टिराह हि? (म० सुण १।२। १) इत्यधिकरणे यथा मनोरथे ध्याने च संस्कारयोनीनर्थान्मन- साऽनुमवति, एवं स्वप्नेऽपीति किमनुपपनम्‌ । इयांस्तु विरेषः-मनोरथादौ परयत्मपुर्धैका पदार्थसषटिः, खप्ने पुनरीश्वरेच्छ(धीनेवेति ? । तत्रैव प्रथमसूत्रेऽपि ध्याने मानसी भ्रियिति शड्कमानिराकरणाथमक्तं-यदि क्रिथा परिखन्दस्त्हीनि- याभितोऽतीन्दिय इत्यपरोक्षावभास्ादेरोधः । रपरहितवेन तद्वभास्ाविरोधश्च । यादि च मानसी सृष्टिरिति च मतं-अनुमतमेतत्‌ । भ्रवणद्‌शनादिजनितमानस- वासनामयस्य वस्तुनो मानसावरोकनं ध्यानमित्यङ्खीकारात्‌ । अतीलियोपा- दानकस्यापि द्रभ्यस्यातीन्द्ियत्वामावसूयणुकादेरिवापपद्यते । नीहू्पाद्रायो हूपवतेजसो जन्म वेदानिनां प्रसिद्धमेवेति ” । एवं ध्यानमनोरथयोरसभा- वितो विषयः कोऽपि नास्तीति । तद्िपयरूष्टरजीवे सक्षादुप्यनुवाद्यान्वयः संभ- वतीति भावः ॥ ३६ ॥ ननु “यतो वा इमानि” (तै० उ० ३।१ ) इति दरशनाद्रक्तभोतृसाधार- णस्तकटस्थटप्रपश्चसरष्टत्वमनुवाद्यम्‌। तत्तु जीवे न संमवततीत्यारड्कन्याऽऽह~स्थ॒ल- परपश्चेति । स्थृखपपश्चसरषटत्वमपि जीवस्य संमवति । तस्य चिरंतनाहैरण्यगभांदि- जीवध्यानमनोरथादिप्रभवत्वोपपत्तेः । न चेश्वरस्य सष्टतवश्रुतिविरोधः । तस्यापि पपश्चान्तरस्चष्तवेन घटादिष्विवं ध्यानजादिष्वपि सषटतवेन च तदुपपत्तेः । न च वासनामयतवे सवोपरोक्ष्यसवौथक्रियाकारित्वादिविरोधः । अतिसूक्षमवास- नोपादानवेऽपि स्वप्नध्यानमनोरथादिविषयाणां भूगोटकमहाणवादरीनामतिमह- त्वम्‌ । एतेषां च स्वत्पशारीरवस्थानम्‌ । मृहूतमावानुवृत्तिपु सप्नध्यानमनोनुः टि०~ जीवः सर्वं जगत्सष्ठं हि यतः प्रभवति । अतो यतो वेत्यायुक्तिः कथमिव जीवेन घटते । कथं तद्रघ्येति श्रतिरपि रूटिविषयादपसरेदिति योजना । १ प्रसिद्धमेवेति । एवं च मनोजन्यानामपि नदीनगरसमुद्रादीनां वायुजन्यतेजोवत्परत्यक्ष- विषयत्वं सेभव तीति भावः ॥ ३९ ॥ ७६ श्रीमदृप्पय्यदीक्षितेन्द्रविरचितं- ययेवं रोचयेथाः कथमपि न गतिं स्वेष्टसंसिद्धबुद्धचा लब्धुं ते वृद्धिमृद्धां धुवमभिलषतो मलमेव प्रणश्येत्‌ । अत्यन्तामेद्‌ एव परतन॒धरयोरापतेतद्िरोषे राजन्योक्थ्याद्रीत्या बत विपारिणमेद्राध्यतेऽजानवायम्‌।॥३८॥ --~----~-*------------~ ~---~-----~-------~~---- -- "~~~ ---~~--~---~- ~~~ ~ -~ ~~~ =-= म 9 9 व्या ०-राज्यादिष्वनेकरातव्षादिवहनमित्यदिरपि दुषटस्य दृदनेन तद्वदेव ध्यान्‌- मनोरथप्रभवे प्रपञ्चे सवीपरोक्ष्यदिरप्यविरोधात्‌ । वासिष्टरामायणे मार्गवनन्दन- मनोराज्या्दििविषयप्पश्चेषु स्वापरोक्षयादेर्वर्णिततेन मनोराज्य।दि सषटिमद्ी कूं - तस्तव तद्न॒सरणोवित्याचचेति भावः ॥ ३७ ॥ नन्विदं जीवेऽनुवाद्यसमथनपरकारद्रयमप्ययुक्तम्‌ । अध्ये हि प्रकरे महावा- ® (द अ क्यार्थाोऽपि गोंणः । द्वितीये त्वनवाद्यपरवान्तरवाक्पाथः । तथा हि-त्रह्मपदस्य जीवपरत्वे प्रजीवयोरमेदो महावाक्याथंः। स च जगज्जन्पादिकारणत्वजीव- त्वावच्छिनाभेदो म॒ख्यो न संभवतीति ताभ्यां रूपाभ्यां तयोर्भदाङ्गाकारात्‌ । यस्त ज्ञानानन्दत्वादिह्पणमिदः संभवतीव्युक्तः स तु गोणः। शब्दानुपात्तर्माव- च्छिनत्वात्‌ । अत एव प्रवटश्रुतिभिभेदसिद्धेः (तचवमाक्षे? ( छा ° ६।८।७ ) इति वाक्यं गोणमिदपरमित्येव “ तद्गुणसारवात्‌ ” ( बर सृ० २ ।३। २२ ) इति सूरे द्रिीतम्‌ । न वेह तथा गोणो वाक्यार्थः स्वीकायः । बज्ञ- पदमात्रस्य योगेन परब्रह्मपरपवे मख्यवाक्याथङाभात्‌ । एवं जगत्कारणत्वमनुवाघ- परावान्तरवाक्याथः । तच्चासंकृचिते वेद्‌प्रसिद्धं माघवम्‌ । वखवत्सकोचकाभावा - त्‌ । वेदपरसिद्धिसचे तस्येव वेदेनानुवदितं युक्तवाच । न च जीवानां ध्यान- मनोरेथादिविषयसष्टृत्वमसंकुचितम्‌ । जीवान्तरध्यानादिविषये जीवान्तरस्य सष्टूत्वाभावात्‌ । नापि “ तत्तेजोाऽसुजत » ( छा० ६।२।३ ) इत्यादेवद्वद्‌ प्रसिद्धम्‌ । न च ब्रह्मपद्मात्रस्य हटित्यागेन मृख्यानुवाद्यग्रहणसभवे तच्यागो युक्त इत्या राङ्कन्याऽऽह-यदीति । टि०~ ९ वासिष्ठरामायण इति । तत्र हि स्थितिप्रकरणे पव्चमसर्गे रामं प्रति वसिष्टोक्तिः “ पुरा मन्द्रदोरस्य सानो कुसुमसंकूरे । अतप्यत तपो घोरं कसिश्चिद्धगवान्भुगुः ” इत्युपक्र- म्य षष्ठे सगे “आरन्धवान्मनोराज्यमिदमेकः किलोरानाः” इति भागवमनोराज्यादिसष्िं दित्र- सरगेराभिधायोपरसहारः कुतः । तन्मध्ये “ अथ साद्ररमुत्थाय शुक्रः शकण पूजितः ” इति तल्छृषटस्येन्द्रप्रत्यक्षविषयत्वं, “ इत्युक्त्वा पुष्पभ्रद्द्गी सा तस्य पतितोरसि ” इत्यादिना मध्वतन्बमुखम्देनम्‌। ` ७७ व्या ०-जीवे कथविद्यानजितमिद्‌ प्रकारद्रयमपि ब्रह्मपदरूटित्यागेन स्वेष्टं उब्व्य- मिति टोभाद्यदि न रोचयेथास्तदा व॒द्धिमिच्छतो मृदमेव नष्टमिति न्याय आप - तेत्‌ । उक्तप्रकारदयानङ्कीकरे ह्यनवादगरल्लपदस्वारस्यविषययोर्जीवपरयोर्विरुद- धर्मवत्तया ताभ्यामुपास्थितयोरपि “ यतो वा इत्याद्विमहावाक्यप्रामाण्या- दत्यन्तामेद्‌ः प्राप्नोति । विरुद्धममवचस्य तयोरमेशािरोधितायाः प्रथमापि- करणमभङ्क धपञ्चितत्वात्‌ । अविरोपे च मुख्याथत्यागायोगात्‌ । यादि तु तस्याभे- दविरोधित्वमवेत्यमिमानस्तदाऽ्त्यन्तमेव व्वन्मतमूखहानिः । तथा घनुवा्यरूप- तया जीवन्रह्मसमपैकस्य मागहुयस्य महावाक्याथमूतामेद्परिपन्थिधर्मिद्रयोप- स्थापकतया विरोपे सत्यप्यविरोधाय कस्यचिद्धागस्याथवापे कर्तैष्ये विधेयमा- गस्य तातपर्यवत्तया प्रबरतात्‌। ५“ न विधो परः शब्दार्थः इत्यनुवाद्यस्वारस्य- सिद्धये विधावमुख्याथपरिग्रहस्य न्यायर्वि्दिनिराकतत्वाच्चानुवादभागस्येवाथ- वाधः प्राप्नुवेज्ञीवगतध्यानादिविषयस्र्टतागोचरत्लक्षणस्य सकोचकरूपवाधस्य त्वदसंमतततया गत्यन्तराभावाद्‌बह्षण्येवानुवाद्ये जीवामेदपरिपन्थिजगतकारणल्वोपम- दासा बाधः प्राप्नोतीति । दृष्टश्च पुवतन्त्ेऽप्यनुवाद्यगतधमस्य विधेयविरोधेनो१- मद्‌ः | अत्र हि ` उक्थ्या्िष्टोमस्षयोगादस्तुतराच्ः स्यात्सति हि सस्थान्यत्वम्‌? (जे० सू० १०.५.४९ ) इत्यधिकरणेऽभेष्टोमे राजन्यस्य गृह्णीयादप्युक्थ्य इति राजकत॑कयोरुक्थ्याधष्टोमयोविधीयमानः षोडशिग्रहः स्तुतशसखरहितः स्यात्‌ । तद्रे षोडरिसंस्थयोक्थ्याभिष्टोमरतस्थाप्रसङ्गेनोक्थ्यस्याभ्रिष्टोमस्य च सतः पोडशिग्रहविध्ययोग। दिति पुवपक्ष छता सिद्धानितितम्‌-स्तुत श्रव चेन निज्ञ।वः षोडारेग्रहस्तत्र विधीयमानस्तथव प्राप्नाति । न च सस्थामङ्कने दोषः। पवसंस्थोपमदेन सस्थान्तरदिष्युपपत्तः । “उक्थ्यसंस्थो हि यः प्राप्तस्तथाऽि- ोमसंस्थकः । राजन्यस्य तथा नासो कितु षोडशिसेस्थकः + ( ) इत्येवं विधेः पयवसानापिति । एवं षोडग्रहविध्यथपरापरेनापि स्तुतरख्रेण यदा तद्विरोधिनोरनुवाद्ययोरुक्थ्याधिषटोमसंस्थयोरुपमदंस्तदा किमु वक्तव्यं साक्षाद्विधीय- मानजीवत्वेन तद्विरुदस्यानुवा्यस्य जगत्कारणत्वस्योपमदं इति। एवं च पूर्वाक्त- प्रकारदयानङ्कीकारे जीवपरयोरत्यन्ताभेद परसक्त्या त्वदमिमतमेदहानात्‌ । विर- द्धर्मवतोरत्यन्ताभेदौ न सेभवतीत्यन॒राये ब्रक्षणो जगत्कारणत्वस्यापि हाना वन्मतस्य मृटहानिरव स्थादिति भावः ॥ ३८ ॥ दि०-तस्याप्सरोभिदर्शनपूर्वकं भोगादिकं राक्रस्यनेकजन्मादि प्रातिः कालेन दरौनं च स्प वर्णितमस्ति ॥ ३७ ॥ १ प्रपञ्चितत्वादिति । २१ । २९ श्छोकव्याख्यानावसरेऽजुनाखण्डरादिटिष्टन्तेने- त्यादिः ॥ ३८ ॥ ७८ भ्रीमदण्पय्यदीक्ितेन्द्रषिराचितं- उक्थ्याभिष्टोमरस्थापरिकरविधयो विप्रजाताविवैते सवख्ष्ट्रत्ववादाः परपाशपठिताः सन्तु कस्मिन्छतार्थाः । अभेवाऽऽरोपवाधदितयमनुभवन्तवद्वितीयत्वसिदध्ये चित्यञ्नावाहोत्रे विधय इव पयःदास्तये जर्िलादेः ॥६९॥ तद्र्चेत्येक एव प्रभवति निखिटखष्टृतावाद्वुन्दं विष्णोनानाश्रुतिस्थं विधिरपवदितुं त्वन्मते पूर्वरीत्या । स्वद्टितश्रातिभ्यो यदि हि स बलवान्योगिको बह्मराब्दः स्व॑दरेतश्रुषिभ्यः कथमिव न मवेत्तज रूटि प्रपन्नः ॥ ४० ॥ व्या ०~ स्यादेतत्‌ । विरुद्धधमेवतारव्यन्तामेदो न सेभवत्येव । तथाऽपि नोक्थ्या- भिष्टोमन्यायेन जगत्कारणतवबाधप्रसक्तिः । तन्न्यायवेषम्यात्‌। राजन्यप्रप्तयोर- कथ्याथिष्टोमसंस्थयोबपेऽपि हि न तदृनुबन्धििधीनामत्यन्तबाधः। वणोन्तरे च- रिताथत्वात्‌ । ब्रह्मणि जगत्कारणत्ववापे तु सृष्टिप्रखयादिवाक्यानामत्यन्तवाधः स्याद्विषयान्तरामावात्‌ । तस्मादानथक्यप्रतिहतानां विपरीतं बलावरमिति न्या- याद्विधेयपरस्यापि ब्रह्मशब्दस्य रूटित्यागो ठमभ्थत इत्याशयवतीमारशड्गमुद्धाग्य परिहरति-उक्थ्येति। सष्टयादिवाक्यानां विषयान्तरभावो न दोषः। ब्रह्मणोऽद्वि- तीयत्वासिद्धचथंमध्यारोपापवादाम्यां निष्पपश्चं पसिध्यतीत्युक्तरीत्या ग्रज्ञणि कतव्य प्रपश्चापवादपेक्षितेन तदारोपेण चारितार्थ्यम्‌ । दृष्टं च पुवतन््े प्रयोज- नान्तरसिद्धयर्थापवाद्पिक्षिताऽऽरोपमातरेण चारिताथ्यमग्निचयनेऽग्निहोतरे जिल- यवाग्वादिषु तद्दिहापि स्यादित्यथः ॥ ३९ ॥ स्यादेतत्‌ । एकस्य ब्रह्मशब्दस्य रूदिपरिपाठनाय यतो वेत्यनुवादस्य तत्पुरो- वादानां सषटचादिवाक्यानां चेवमुपमद॑कल्पनमयुक्तमित्यारद्कम्याऽऽह-पद ब्रहेति । सत्यमेकानुरोधेन बहूनामुपमदां न युक्तः । स तु न्यायस्तवया तदत्रजञेत्यज ब्रह्म दाब्दे व्यक्तः । त्वया हि पुवांधिकरणे ब्रक्ष शब्दस्य जीवगल्षभदसाधकत्वमङ्की- रत्य तेनेकेन पूरवपक्षामिमतसकखद्वितश्रुतीनां बाधो वै्णितः । तद्रीत्येवात्र वक्तु न "न (~ ~ ---------------- ~~ टि०-१ जर्तिलयवाग्वादिषििति। “जतिंरयवाग्वा वा जुहुयात्‌ । गवीधुकयवाग्वा वा जुहुयात्‌" इत्यादौ जतिंलयवाग्वादेर्होमसाधनत्वस्य “ अनाहृतिवँ जतिंहाश्च गर्वीधुकाश्च ” इति निन्दायाश्च “ अजक्षीरेण जुहोति ” इति विध्येकवाक्यतया तद्वाक्यस्य तत्परत्वाभावो यथा तद्वदित्यर्थः ॥ ३९ ॥ २ वर्णित इति । एनेन मध्वमते पूर्वापरविरोधः स्पष्टीकृतः । पूर्वाधिकरणे बरह्मशन्दुस्यो+ मध्वतन््मुखमर्दनम्‌ । ७९ किंच श्रत्येकशम्ये रव इव रसनं साधनं बाधनं वा कर्तु रक्तं न मानान्तरमविलजगत्कर्वरीति स्वरीतिः। स्मरत्यारूढां कथं न व्यपगमयति ते लोकषष्टथा निरूढा- मेकत्वायोगङड्गं परतनुधरयोर्वस्गनं तन्मुधेव ॥ ४१ ॥ ८८ ~= व्या ०-सुशकम्‌। " तेनैव ब्रह्मशब्देन जीवरूटिन्यायतः प्राप्तैन जगत्कारणनल्ल- मेद्बोधपर्यन्तेन सृष्टिवाक्यादिसषेदैतभ्ुतीनामुपमदं इति ”। न चयं ब्रहमरब्दो योगिकतवेन बख्वान तु रूढववेनेति वक्तं य॒क्तमित्यथः ॥ ४० ॥ एवं ब्रहमविरुद्धगुणवच्वममेद्‌विरोधीति परोक्तयनुसारेण तथा सत्यनुवाद्यगत- विरुद्धगुणवच्वस्थेवोपमईनं स्यान तु विधेयामेदृस्येत्यापादितम्‌ । वस्तुतस्तु परमते जीवन्रह्नणोर्विरुद्धधर्मवतोरप्यमेद्बोधने टोकिकविरोधदृिनं ¶सि ध्नी । त्वन्मते परमेश्वरस्याचिन्त्याद्भूतशक्तिमहिश्ना विरोधस्समाधानादिति प्रथमाधिकर- णदुषणे पपञ्चितमेव । अधुना तमेवाथ युक्लयन्तरेण साधयति-किंवेति । ~+ न ----------~----~----------~-~~-- ----* ~~ "~~~ ~~-~-- ~~~ --~----~---~ - --~~-~-----~-----~-~---~-~-~----=~ ~~~. दि ०-त्पत्तिस्थानीयत्वेन प्राचल्यात्सवरृरुतिवाधकलत्वमुक्तमर्‌ । असिश्वापिकरणे तस्य रूढ्या जीवे सावकाशत्वेन निरवकाशजगत्कारणत्ववाचकसकल्येद्‌(न्तवाक्यबाध्यत्वमुच्यत इति । अपि चान्तरधिकरणे सावकारानिरवकाश्चयोनिरवकाशं प्र्रहमित्यस्य वक्ष्यमाणतयाऽधि- करणमिद्‌ं व्यथमिति ॥ ४० ॥ ९ परिपन्थिनीति । अचर कश्चिच्चोद्‌यति-जीवपरभेदस्याप्रामाणिकत्वादनेकमानाकेरुद्ध- त्वाच्चाचिन्त्यरक्त्या वियोधवटना नाङ्खी क्रियते । प्रामाणिकस्येवाचिन्त्यशक्त्या चटनाद्की- कारात्‌ । अत्पशक्तेजीवाभेदे चाचिन्त्यशक्तरेव हानिप्रसङ्केन तया<मेदृकरतविरोधसमाधानस्य कपोणिगृडायिततवात्‌ । “ नारायणो ऽसो ” इत्यादिसमास्याश्रतो स्पष्टं मेदादेः प्रतिपादना चेति 7 । तत्र ब्रूमः-अन्यत्येन प्रतिपन्नानां परस्परविरुद्धानामप्यन्नमयादिबह्मणापिव जीवत्र- ह्मणोरप्यभेदस्य पूवमेव स्पष्टं व्यवस्थापितत्वात । “ एकमेवादितीयं बह्म ” ( छा° ९।२॥। १) हइत्यादिश्रतीनामन्नमयादिष्विव “ त्वं चरी त्वं पुमानसि ? (श्व० ४।२) इत्यादीनां जीवबह्मणोरभेदबोधकत्वाविरोषात । न च ^त्वं स्री?” इत्यादेस्तदन्तयामिपरत्वामिति राद्धक्यम्‌, “ अन्नं बह्म ? हत्यादीनामपि तथात्व पत्तेः । अत्पशक्तिकजीवाभेदेऽपि तस्या- विन्त्यराक्तिमच्वाहानस्य पूर्वमेव प्रतिपादनात्‌ । “नारायणोऽसौ” इत्यादिष्रतैः । “ अन्यो- न्तर आत्मा ”” इतिवत्कल्पितमेदविषयत्वेनाप्युपपत्तेः । किंच जीवस्य बह्माभेदे तस्येवात्पश- क्तिकत्वाभविन ब्रह्मणि तदापादनस्यातीव मोदयात्‌ । तस्माद्रहुश्रुतितदन॒सरिन्ययेरे वा्वेतनह्यात्मेक्यसिद्धावद्रतदवेषं स्मृत्वा श्रुतेरपार्थं बदन्प्रामाणिरकेदूरतस्त्याज्य इति दिक । ^ क द्र ८० श्रीमदप्पय्यदीक्ितेनद्रा्षराचेतं- व्या ०-भ्रोवेकगम्ये रब्दे रसनेन्दरियस्येष वेदैकगम्ये ब्रह्मणि मानान्तरस्य साफ़ त्ववद्धाधकत्वमपि हि नास्तीति त्वन्मयादा साच ““ भ्रुतेस्तु रब्दुमूखत्वापू " ( बर० सु० २।१।२८) इत्यधिकरणे त्या द्थिता । इत्थं कि तद्धिकरणम्‌-- ईश्वरो जगत्कती वेश्षद्रकार्येषु छत्स्न शक्त्या प्रवतैते तदेक- देशेन वा । नाऽध्यः । क्षुद्रकार्यष्वपि रत्स्न शक्त्या प्रवतो तस्य परेक्षावच्- हानिपरसद्कात्‌ । न द्वितीयः । तस्थ निरवयवत्वात्‌ । तस्माज्जीवस्य स्वतन्त्रकतुत्वे यदुक्तं रुत्स्नपरसक्त्यादिद्षिणं तदीश्वरस्य स्वतन््रकतुतेऽपि तुल्यम्‌ । न चेश्वरस्य निरवयवत्वेऽपि सारतया वबहुषशादितवादक- देशेन करततत्वोपपत्तिः । “ व्यतिरेको गन्धवत्‌ ” (ब्र° सृ०२। ३। २६ ) इत्यधिकरणे जीवानामपि सांशताया व्यवस्थापितत्वेन तोत्पातू । गीवस्यांशांशिभविन बहुतवाङ्गोकारे बहुत्वस्य मेदव्याप्ततेन भेदस्यापि प्रसक्त्या पुनरपि स एव निरवयवत्वरब्दव्याकोप इति तदृक्षिपे, ई्रेऽपि तथेवाऽऽक्ष- पसंभवात्‌ । विरेषवशादीश्वरस्यांशांरिभविन वहुप्वोपपाद्ने जीवेऽपि तथेव तदुपपादनसंभवात्‌ । मेदेनोपपादनीयस्यां शांदितया बहुत्वस्य चेतने विरेषे- णोपपादने षटादावचेतेनेऽपि तेनैवोपपाद्नपरसङ्गः इति तदाक्षेपस्य परमेशरसा- धारणत्वात्‌, इति प्रपि राद्धान्तः-वेदेकगम्ये ब्रह्लणि यथाश्रुति यस्य कस्य- वचिद््ंस्याङ्कीकारे सौकिकाः दुष्कतका न प्रतिभटी भवितुभदते । नहि भरोतरेकगम्ये राब्द चक्षुरादिकं साधकं बाधकं वा मवितुमहूति । अत एव योऽसौ “ मनुरमनुरवागवागिन्द्रोऽनिन्द्रः प्रवृत्तिरपवतिरपरमः परमास। ( ) इति श्रुतिरेव रोकटृष्टिविरुद्ानामपि धमाणां परमाल्मन्यव्रि- रोधं बोधयाति । तस्मान्मानान्तरगम्यस्य जीवस्य स्वतन्त्रकतुत व ठत्स- प्रसक्त्यादिटौकिकतकः प्रवर्तरनेशवरस्यति यथाश्नति निरवयदोऽपि परधरः कायौनुरूपमकेद्रेन जगनिमाणे प्रवतेते । जीवेनापि निरवयवेनं कागामुरूप- मकदेरेन छृत्स्नशक्तया वा कारयतीत्यमभ्युपगतो न कषिहोषः ” इति । एवमीश्वरस्य तकागोचरतवेन तसिमिनिरवयवतेकेदे रकतुतवये(धिराघमपहुनु- वानः कथं तस्य जीवभेद वकौगोचरत्वे पिस्मरत्ति । येन टौकिकविरौधम्‌- छान्पुनः पुनः शुष्कतकनिवोद्धादयक्षे । न च नेत दुष्कतकौः, रितु जीव- ्रह्भेदामेदभ्ुत्योविरोधमेदश्रुतिपावत्यापादकतया वाक्याथनिणौयकमभरुत्यनुग्राह- कृतकं एव । न दैतेऽपयुपेक्षणीयाः । मीमांस य््यापततेः । ततैव “श्रुतेस्तु मध्वतन्त्मुखमर्दनम्‌ । ८१ इत्यप्पदीक्षितङूतो मध्वमतारम्भमदनग्रन्थे | त-अ: व्या ०-रशब्द्मृखत्वात्‌ ” ( ब्र ° सू० २।१।२८ ) इति मदीयाधिकरणे “ यद्वा क्योक्तं न तद्यक्तिर्विरोदधं रक्नृयात्क्वदित्‌ । विरोधे वाक्ययोः क्वापि किचित्साहाय्यकारणम्‌ ” इति स्मृतिमुदाहत्य वाक्याथनिणौयकतर्काणामुपा- देयताप्रतिपादनाच्चेति वाच्यम्‌ । तथा सति जीवब्रहलमेदृश्रत्यनुग्राहुकतवेन त्वद्मिमतानां विरुद्धधमवच्वम्‌रतकाणामपवादकव्वेन तद्भेदश्रतिपराचल्यापाद्का जीवे प्रत्यक्षसिद्धकमंकतंत्वस्य ब्रह्मणि श्रतिपरापसुष्टिपारनतसंहारादिकमकरत- त्वस्य च प्रतिक्षिपकतया कतृत्वविरोषतद्‌नुब निधिगणरूपाञ्जीवब्रह्मणोः सवानि धर्मान्विचारासहान्मिथ्यामृतान्कुर्वन्तः छस्नपरसक्त्यादितिकौ एव भ्रत्यनुयरा- हका इत्युपदियाः, विरुद्धधम॑वचम्‌ठकतकास्तद्पोदिताः भरुत्यननुमर- हकाः रुष्का उपक्षणीया इति वेपरीत्यस्थेवाऽभत्तेः । तस्मादृब्रह्लणस्तकै- माव्रगोचरतवाङ्खीकारे रुष्कतकगोचरतवाङ्गाकारे च विरुद्गुणवत्वम्‌खतकंगा- चरत्वमवश्यभावि । ब्रल्लणस्तकागोचरत्वनि्वाहाय त्वदुदाहतश्रुतावपि हि ““ इ- नद्रोऽनिन्द्रः इत्यपरमः; परमातसति च तस्यानीश्वरतवापरमत्वरूपविरुद्धषम- वताऽपि जीवेनाभेदनिदृशो दृश्यते । तेनापि तस्य विरुद्धगृणवचम्‌कजी- वामद्प्रतिक्षेपकतकगोचरत स्पष्टमव । अतो न तानुपादाय पुनः पृनर्वलनं युमिति भावः ॥ तस्मातुवपक्षे वयाऽङ्गीहतन्रह्नपदृस्य रूढिः कथमपि सिद्धान्त त्याजयितुं कय ~न -- ------- ---- ~~ ~-------~ ट०~ १ जन्मास मध्वमतं पतपक्ञासंद्धन्तावत्थम्‌-- ब्रह्मब्दरस्य जवं रूटत्वाद्र रूटेश्च योगाघ्रहीयस्त्वेन ओव ए “ तद्भघ्य ” इत्यत्रत्यब्रह्मशब्दार्थः स एव जगत्कारणमिति पूवरपक्षः । ब्रह्मशब्दस्य योगमाप्रित्य व्िष्णारेव जगत्कारणमिति सिद्धान्तः । एवं सत्यस्याधिकरणस्येवानल्थितिः । प्रथमाधिकरणे मध्वभाष्यम्‌- ‹ ब्रह्मशब्दश्च विष्णावेव ” इति । तत्र तच्वप्रकारिका विष्णावेव मुख्य इति रेषः । ब्रह्मशब्दस्यनिकार्थत्वेऽपि विष्णावेव मुख्यलात्‌ । मुख्यस्येव ग्राह्यत्वात, स एव सूत्रकार- विवक्षितो ज्ञायते । न च ब्रह्मशब्दस्यान्यवापि रूढत्वेन रूटेख ग्राह्यत्वेन कृतो विष्णा- बेवासो मख्य इति वाच्यम्‌ । अन्यत्रा्ञरूटित्वात्‌ । भगवति च विद्रदूरूदित्वात्र । ८ कवीनां तदेव परमं ब्रह्म ? इति श्रव्युक्तवाद्विद्रदिदर द्रम विंद्रदेरेव मुख्यत्वादिति । आभ्यां भाष्य्दीकाभ्यामन्यन्र रूटिनिरासपृव॑कं ब्रह्मशब्दस्य विष्णागेव मुख्यां इति निर्णी - तत्वेन प्रकुताभिकरणे संरायस्येवानदयेन पर्वपक्षसिद्धान्तयोरनुदयात्‌ । इध्येवं दोषे ९१९१ ८२ श्रीमदप्पय्यदीक्षितेन्द्रविरचितं- द्वेतीयीकाधिकरणदृषणमस्तु अथीविदां प्रीत्ये ॥ ४२ ॥ इति जन्माद्यधिकरणदूषणप्रकरणम्‌ । कर्थं निरस्या कथय त्वयाऽनुमा प्रसाधयन्तीदमनेककत्कम्‌ । तथेव तात्पर्यमपि श्रतेर्हिं सा नये तदेकार्थनियत्यभावतः ॥ ४६॥ व्या ०-न शक्यत इति जन्मादिसृषरसिद्ध न्तस्तवासमञ्जस इति सिद्धम्‌ ॥४१।४२ अथ राखयानित्वाधिकरणदृषणपरकरणम्‌ । शाख्रयोनितवादिति सूते ( ब्र०सृ० १।१॥। ३) परस्येत्थमधिकरणम्‌- “ यदुक्तं जगंञ्जन्माददकारणत्वं विष्ण्वेकनिष्ठं तहृक्षणमिति । तदयुक्तम्‌ । जग- द्नेककतकं महाकायंत्वात्पासादादिवत्‌ । शिवो जगत्कारणं सर्व॑ज्ञतात्‌ । तत एव विरिञिरपि जगत्कारणम्‌ । नच हेष्वसिदिः | शिवस्य सर्वज्ञनाम्ना विरिश्वस्य ^ ज्ञानमप्रातिषं यस्य (,,,.,.... ) इत्यादिस्मृत्या च तत्सिद्धेः, इत्या्यनुमानेरन्यत्रापि जगत्कारणत्वावधारणादिति बेन । जगत्कारणत्वस्य धर्मादिविच्छाखप्रमाणकतवाच्छाखरस्य विष्ण्वेकनिष्ठजगत्कारणववप्रतिपादकतवात्‌। अनुमानस्य संभवदुपाधिप्रत्यनुमानादिदोषशङ्कमकरङ्कन्तस्यादृष्टारथे स्वतो निश्रा- यकत्वाभावादिति । तत्र परमते शासरमर्याद्याऽपि जगतोऽनेककरैत्वमापतति । तथा तत्तात्पयंनिणौयकोपपत्तिरूपरिङ्कतयोदाहतस्यानुमानस्येव तदनु्राहकतस- भवान्त तेषां दुषणमयुक्तमित्याह-कथमिति । त्वन्मते दकस्य श्रतिव।क्यस्येकं एवाथे इति नास्ति नियमः । अतः ८ सदेव सोम्येदमग्र आत्‌ "” (छा ° ६।२।१) इत्यादिसिवाक्यानामप्यने- कराष्टपरत्वं संभवति । ततश्च यदि जगतः सामान्यतो नेककर्तुकतवसाधकानुमानं विशिष्य ब्रह्मविष्णुशिवकरकत्वसाधकानुमानानि च तथा तात्॑निणौयकन्यु- टि०- सत्यपि सपष्टत्वादुपे्ष्य | पूरवपक्षतिद्धान्तोन्मेषमद्भीकत्य सप्तभिः शलेकेरुक्तदूषणमुप- संहरति-- तस्मादिति । इति शिवम्‌ ॥ ४१ ॥ ५४२ ॥ ॥ इति रिप्पण्यां जन्मायधिकरणवृषषण समाप्तम्‌ ॥ १ साधकानुमानानीति । एतानि ^ श्र॒तिसाहाय्यरहितमनुमानं न कृजचित्‌ । निश्वथात्साधयेदथ प्रमाणान्तरमेव च ? ( ) इति भवद्धाष्यानृसारेण श्रतिसप्रतिसहितत्वात्तात्पयग्राहक्ाणि । “ श्रतिश्च-यद्‌ा तमस्तन्न दिवा न रात्ररन सन्न चास- ज्छिव एव केवलः ” (श्वे० ४। १८ ) ' प्रजापतिर्वा इदमग्र आसीत्‌ › ( ) इत्यादिः । स्यृतिश्च “ सिशक्षुरक एवाग्रे समासीनः रिवः स्वयम्‌ ” ( आश्व° स्पृ०)। मध्वतन्मुखमर्दनम्‌ । + कर्मबह्चोमयाथ खलु सकलमपि व्याकरोः कर्मकाण्डं बरह्मस्वा्थंमयाथानुपनिषदृदितानप्यतद्वाचिशाब्दान्‌ । अन्यांश्चोमादिवागायुभयविधपरान्वाङ्भनःप्राणमख्या- न्केन स्याद्राकयमर्थत्रयमपरिमितार्थं च वह्मयादिसुक्तप्‌ ॥४४॥ ककम ~~~ ----~ ~ व्या ०-पपतिहूपतातयविद्भन्यवतरेय॒स्तदा वत एवाऽऽपतत्‌सुषटिवाक्यानामनेक- कपीपरत्वं दुर्वारम्‌ । एवं च जगत्कारणे वस्तुनि सक्षदृनिर्णायकान्यप्यनुमानानि ताषयरिङ्कतया “ तेजसा सोम्य दुङ्खेन सन्मृटमन्विच्छ ?, (छा ० ६।८।४) इत्यादिशरुतिदशितानुमानवत्तनिर्णयोपयोगीनीति कथं त्वया निराकतु शक्यत इत्यथः ॥ ४३ ॥ [1 परमते श्ुतिवास्यानमिकार्थत्वनियमामाकमेव तदङ्खीरुतानेकाथभरुःुद्‌ाहरणे- दृदोयति-करति । “ ज्योतिरुपक्रमा तथा ह्यधीयत ” ( ब्र० सु० १।४।९ ) इत्यधिकरणे तावत्‌-कत्स्नकर्मकाण्डस्त्वया कमे्रकलोमयपरतया व्याख्यातः । उदाहपं च तत्र ब्रक्षपरत्वं स्थार्टपुराकम्यायेन केषुदिद्राक्येषु । तत्र वसन्तवाक्थं यथा- दि०-ज्ञानमप्रतिथे यस्य वैराग्य च जगत्पतेः “ ( ) इत्यादिः । न चैतासां ” सर्वः शर्वः रिवः स्थाणर्ज्यष्ः श्रेष्ठः प्रजापतिः “इति सहस्ननामान्तर्गतशिव- प्रजापतिशषब्दघटितत्वाद विष्णपरत्वमिति वाच्यम्‌ । ” यानि नामानि गोणानि “ इति 9 = प्रतिज्ञानसारेण गोणानामेव सहस्रनामस प्रवेरोन विष्णोगाणार्थत्वे विष्ण्वन्यस्य शिवन्रह्मदिरेव मुख्यार्थत्वात्‌ । ततश्वोक्तान्यनुमानानि श्रतिस्मरतिसहितानि तत्तात्पय॑ग्राहकाणि न त्वया निरसनीयानि" इत्याशयः । एतेन ८ प्रत्यक्षाधमृलःनामनुमानानामहष्टाथासाधकतया ” तात्प- यधीहेतुत्वस्याप्यसंभवः । ^ श्रुतिस्मृतिसहायं यत्‌ ” इत्यादिस्मृत्या च प्रमाणान्तरमूल- कयुक्तेरेव तात्पर्यरिङ्गत्वोक्तेः । उक्तं च ॒टीका्यां--“ सत्यमस्त्येवानुमानस्योपनिषदपदार्थ- निश्चायकत्वम्‌ । श्रत्यादिसहकारियुक्तस्य, नतु नियतप्रामाण्यं स्वातन्व्येणादृष्टाथनिश्वा- यकत्वम्‌ । तादौ च प्रकृतम्‌ ”? इति परास्तम्‌ । प्रथमानुमानस्य प्रत्यक्षमूकत्वेन दिती- यतुतीययोश्च श्रतिस्पृतिमूलकत्वस्य पूर्वमेवोक्ततयोपनिषदशिवप्रजापतिशब्दाथनिणीय- कत्वात्‌ । यत्तु-न चैतानि श्रत्याद्िपसिहीतानि, प्रत्यत « एकमेवाद्वितीयम्‌ ” ( छा० ६ । २। १।) ^एको दाधार ” (८..... ) इत्यादिश्रतिस्परतिषिरुद्धानि । ताहशेस्तक॑ः श्ुति- तात्पर्यं कल्पयतस्तवेवेयं शोभा न परीक्षकाणाम्‌ ? इति तदपि न । तासां सामान्यतः प्रव्त- त्वन भवद्विष्णुपरत्वानिर्णयादिति दिक्‌ ॥ ४३॥ ; ८४ श्रीमदप्पय्यदीक्षितेन््रषिरवित~ व्या °-वसतीति वसः। पचाद्यच्‌ । तनोतीति पिः। ओणादिको डिप्रत्ययः । पूर्व- पदस्य नकाराभमः । वसश्वासो तिश्चेति वसन्तिः । सर्वत्र व्याप्य वतमानो जग- त्कतां चेत्यर्थः । तत्र संबुद्धिव॑सन्ते । दविरुक्तिराद्रार्था । जि-जातं पूर्ववजने- डिप्रत्यये-जिः । अवतेः क्तिः, ओतीति । जति जगत्‌ , ओति ओतं-पविष्टं यस्मिन्‌ स ज्योतिः । षः प्राणः । वेष्टकत्वात्‌ । ““ षकारः प्राण आसति भरुतिः । ज्योतिशवासौ षश्च ज्योतिषः । ततर संव॒द्िरज्योतिषेति । आयनेतेत्यि संबुद्धिः । आ समन्तात्‌ । यजे्यज्वमिरितः पराप्त इत्यथः। ““यजषंजथं कविधानम्‌)! इति केप्रत्ययः । संप्रसारणाभावण्छान्दसः। “ इन्द्र आगच्छ › इत्यत्र इन्दे ति आ इति गच्छेति संबोधनानि । गमेश्छदेश्च इप्रत्यये+गं-गतं, छं छादनं यस्मादसो गच्छः । निरवद्य इत्यथः । तत्सबुद्धि्गच्छेति । स्वाहा- राब्दे-स्वं स्वासीयं यज्ञादिषु दत्तं हविराहरति स्वी कुरुत इति स्वाहः । हनो इप्रत्ययः 1 आ इति विष्णुनाम । तयोः समासे संबुद्धिः स्वाहेति । नमःरब्े नमतेरधिकरणार्थेऽमन्‌ प्रत्ययः । नमन्ति नियमेनास्मिन्‌ वतेन्ते कल्याणगुणा इत्यथः । इत्येवं बहुषु स्थटेषदाहतानि विस्तरभयान रटिष्यन्ते । तथोपनिषत्स्वप्य्र्लवाचिरशब्दा गज्ञस्वाथभियपरतया व्यारताः। तद्यथा- ^ प्राणो वा भाशाया भूयान्‌ » (छा० ७ | १५ ।१) इति प्रकरणे प्राणरब्दो भूमाधिकरणे (व्र० सू०१।३ । ८) रक्ञपरतया व्यति- हाराधिकरणे (गरण० मू०३।३ । ३८ ) मुख्यप्राणप्रतया च भाष्ये व्याकृतः । उक्ताथंद्रयपरमिदमिति ठीकायामुक्तम्‌ । तथा “ इन्दियेम्यः परा रथाः” (क० ३।१० ) इत्यादीनां तदधीततन्ययेन गक्लणि समन्वय उक्तः । इन्दियशब्दुपरवत्तिनिमित्तस्येन्वियतस्य गह्लाधीनतवाश्िनदियशब्दो ग्रह्मपरः । इन्द्रियगतपरत्वावधित्वस्य पञ्चम्धथस्य रक्षाधीनत्वातश्चम्यपि ब्रह्न परेत्यादिप्रकारेणेन्द्िसदेवतातदु्कषंपतिपादकतं चेति तेषामङ्कीरूतम्‌ । एवम- न्यान्यपि भ्यास्युदाहरणानि । ““ वाख्नाति संपद्यते मनः पराणे प्राणस्तेजसि » ( छा० ६1१५२) इत्यादिवाक्ये वाञनःप्राणशब्शा उत्तरोत्तरसिहीय- मानोमारुद्रहिरण्यगमपरा इति । मृतावुत्तरोत्तरसिमिहीयमानवागिन्द्ियादिपरा इति चनेकाथेता वानसि द्रीनात्‌ ( व्र० सु ४।२।१) इत्यधिक- रणे दारता । “ केन स्यान स्यात्तेनेदृश एव )› ( बृ० उ० ३।५।१) इति बृहद्ारण्यकवाक्यं ज्ञानिनो विहितनिषिद्ध्ताधारण्मेन नियन््रणयथेष्टाचरण- मध्वतन्नमुखमर्दनम्‌ । ` ५ श्ठेषप्राये कवित्वे प्रमितपरतया श्छाघनीये च सूरे । नानाकृर्मापयोगश्ुतिस्मधिगतनेकबोध्ये च मन्ते । एकार्थत्वव्यवस्थात्यजनमनुमतं सर्वमीमांसकाना- मन्यज्रापीच्छया तथदिं भवति तव बह्यवाकयेष्वपि स्यात्‌ ॥४५॥ व्या °-विधिपरमिपि विहितमध्य एव केषांचिदाचारः केषांचितरित्याग इत्येतद्‌- नज्ञापरमिति, सवरमपि विहितमेव कमेविपिनिवन्धनं विना खेच्छया कार्यमियेवं- परमिति चाथेत्रयस्य हिरण्यगमतदितरदेवतामनुष्यविषयतवेनाविरोध इति “स्तुत- येऽनुमितिवा (व्र सू० ३।४।१४ ) इत्यधिकरणे निकूपितत्‌ । वहयादि- देवताप्रतिपादकाः सूक्तमन्त्रास्तदुत्तमसकलदेवताविषयत्वेनाभिमतार्था इति “ अद्घावबद्धाधिकरणे ( व्द° सू० ३।३। ५७) प्रतिपादितम्‌ । एवमे- नेकाथंत्वेन सकटमपि भ्रुतिवाक्यमाकटयतस्तव सुषिवाक्येऽप्यनकस्ष्ट्‌ प्रतं संभवतीति भावः ॥ ४४ ॥ नन्‌ केषुचिद्वाक्येष्वनेकाथत्ाङ्कीकारमव्रेण सृष्टिवाकेयष्वपि तद्‌पादुने मतान्तरेष्वपि तद्‌पथते । श्िष्टकविेषु सु्निबन्धनेष्वनेकतर विनियुक्तेषु मन्ते पु चनेकाथववस्य सर्वरप्यङ्गोरतत्वादित्यत आह-शेषपाय इति । शब्दानां व्यवस्थितेकार्थपरत्वमोत्सर्गिकम्‌ । वक्तविवक्षायां विनियोगेन वा कचि- तद्पोद्यत इति सकरमीमांसकम्यादामुहदष्य स्वकसिताथनिर्वाहाय सेच्छयेव श्रतिवाक्येष्वनकाथकत्वं कस्पयतस्तद्र्थं शब्दानां यावन्तो योगरूढचादिमिः संभवन्ति तावदुर्थपरत्वमोत्सणिकं, पोरूपेयवक्येषु वक्तविव- ्षावदादेकाथनियतत्वमित्यभ्युपगच्छतस्तव वसन्तादिवाक्येध्विव सर्वष्वपि ब्रह्म वक्येष्वन्यथापदविमागेर्योगरूढयादिभिश्रानेकाथंतपरतीतिः संभवव्येवेत्यनि- वार्यमनेकसलषटुपरतवमित्यथंः ॥ ४५ ॥ | टि०-१ अनेका्थत्वेनेति । ननु प्रमाणवरेन क्वचिदनेकार्थत्वे सर्वत्र तथात्वापादनं न यक्तम्‌ । मानवरोनानेकार्थत्वस्य ^“ ज्योतिरुपक्रमात्‌ ” ( ० सू० १।४।९ ) इत्यत्र सर्वता- न्तिकेरभ्युपगतत्वादिति चेन्न । श्रुतीनामनेका्थत्वेऽभियुक्तसंमतस्य कस्यापि प्रमाणस्यानुप- ठब्धेः । प्रव्य॒तार्थमेदे वाक्यभेदस्यैव दोषस्य जागरूकत्वात्‌ । ज्योतिरायधिकरणे मानाधी- नानेकार्थत्वस्य सर्पतान्तिकसंमत्यक्तेरविंस्मरणमूलत्वात्‌ । स्यादिवाक्यानामनेकार्थलाभा- वस्यद्ितिमते संभवेऽपि द्वैतिनां शेववेष्णवानामसंभवात्‌ । तेषां मते नियम्यनियामकभाव- स्वातन्ञ्यास्वातन्त्यव्यवस्थाभावेन सृष्टयार्दप्रातिहतेरवक्ष्यंभावात्‌ । हरेरन्येषां करत्वविरो- धिपारतन्तयोक्तेौह्मशेवश्रुतिस्मृतिपुराणायनवगाहनमूरत्वेनातीव हेयत्वात्‌ । किंच द्वैतिनां रोववेष्णवार्दानां यावचन्द्रदिवाकरं कठहस्यापरिहार्यतया तेरपि श्रीमच्छेकरभगवत्पादी- यमद्वैतमतमेव शरणीकर्वव्यमिति रहस्यम्‌ ॥ ४४ ॥ ४५॥ ८६ भरीमदप्पय्यदीक्षितेन्द्रषिरायित॑- सृषटयादिथवणेरदिशेषवचनान्नारायणेकान्तिभिः । स्पृरया नेतरदेवता इति वचस्त्वेका्थवादोचितम्‌ ॥ तस्भात्तत्परता भवेत्तव परं नान्यार्थधीवारणं सष्टरणां च विमुक्तवत्तव मते नाऽऽशङ्ग्वमी्यादिकम्‌ ॥४६॥ ---------- ~~ व्या ०- ननु “ सदेव सोम्येदमग्र आसीत्‌ " ( छा० ६।२।१) ^ वा इृद्मग्र आसीत्‌? (ब०१।५।१०)५ आत्वा इदमेकं एवाग्र आसीत्‌ ? (ए उ० १।१) इत्यादिसृष्टिवाक्यगतानां सत्‌ ब्रज आता दिपदानां “ एको ह पे नारायण आसीत्‌ » (महा० १) इत्यादिषिरेषवचनव- ठेन विष्ण्वेकृनिष्ठत्वमिति नानेकसषटवपरत्वं प्रसज्यत इत्यार्कमं निराच्टे-स्‌- यादीत । हय राद्खम श्रुतीनमिकाथवारिनः शोभते । सृष्टिवाक्यानां विरेषब- ठानारायणपरत्वावश्यभवि सत्यथान्तराणामवकाश्ाभविन निरासात्‌ । तव तु भरुतीनामनेकाथपरतवसभवं मन्वानस्य सष्टिवाक्यानां नारायणपराणां सतामन्य- परत्वमपि संभवतीत्यवाधेन तेभ्यस्तद्दीरुदीयमाना दुर्वारा । नन्वन्यत्र भरुति- वाक्यानामनेकाथत्वसंभवेऽपि सृष्टिवाक्थानां नानिकसष्टपरतवं संभवति । सष्ट- बाहुर्ये कदावित्तेषां परस्परमीरष्यादिना वेमत्येन प्रप्चसृष्टिनिवृतिपरसङ्गादिति चेन । त्वन्मते मुक्तानामिव सषटणामपरि निदोपितयेष्याधयनुदयोपपत्तेः । इत्थं हि तव मते-सायुज्यमुक्तिभाजो देवाः स्वोत्तमे देवतानुपवेशक्रमेणेव भग- वदहमनुपविश्य ग्रहाविशन्यायेन भगवदैहेन्दियेस्तद्रक्तनेव भोगान्कदाविद्वहि- निर्गत्य(ऽऽमस्वरूपामिनेशिन्मायदेहैन्दियेः स्वसेकस्पोपनतांश्च मोगान्भृज्ञाना आनन्द्वत््यामुक्तकमेण स्वहूपानन्दे ज्ञनेश्वयंमोगेषु चोत्तरोत्तरं रशतगृणोत्छषटाः पूवेदेवमुक्तावपि यथास्वं ब्रस्न्द्रवरुणचन्द्रसुयीदिवत्तदापिकारिकेदेवतापदं तदन्‌- सारिणमुत्तमाधमभावे पुज्यपुजकत्वादिव्यवस्थां चानभवन्तो विहरन्ति । न चेव मुक्तानां तारतम्यवत्ते देवव्यतिरिक्तास्तु साठोक्यादिमुकरिमाजो यथाधि- कार भराद्षु सप्तसु भमगवषोकेषु च स्थितानि भगवतः स्थानानि प्राप्य सवेष्छ गृहीतवाद्देहे्विन्मावदेहैवा स्वसंकल्पोपनतान्‌ भोगान्म॒ञ्ञानाः पूर्ववदणा- भ्रमादिमेदं॑तदनुसारिणीं पृज्पपुजकत्वादिव्यवस्थां ज्ञानानन्देशवयंभोगतारतम्यं टि०~ १ वादिन इति । अद्रेतिन इति शेषः । तन्मते तत्पदार्थप्रसिद्धयर्थं श्रत्यादिषु जगत्का रणत्वं ब्रह्मणोऽध्यारोपापवादाय निरूपितम्‌ । तद्विशिष्टस्य तत्पद्वाच्यस्य रक्ष्यस्य चामेदेन ्चतीनमिकस्ष्टपरतवं संभवतीति भावः ॥ ४६ ॥ भध्वतन्नमुखमर्दनम्‌ । ८७ सख प्रत्येकमीराः सकलमपि पेरबरह्मभताख्यश्वे- त्सभूयेते स॒जयुः किमिति भजति ते नार हाङ्गवकारम्‌ । खर्ट राक्तो विनेव स्वयमुपकरणेरच्युतस्तद्रयपेक्षा ष्टो लीलाऽस्य दण्डग्रहणमिव गतौ जाङिधिकस्येतिगन्तुः ॥४५७॥ 1 या ०-च प्राप्ता विहरन्ति । न चैवं मुक्तानां तारतम्पवचे त्शंनरृतदःखद्ेवेष्यौ- दिमिमृक्तरुरुषाथत्वपरसङ्कः। निर्दोषाणां तेषां गुरुशिष्यवत्तदपरसंकतेः › इति । यदेवं स्वाधिकज्ञानानन्दमेगेश्चयवतः पश्यतां स्वयं तत्तेवकतवादिना ततो निकषेमनुभवतामपि दुःखेष्यधमावस्तशा किमु वक्तव्यं नित्यनिधृतनिखिख्दोष- सकठकल्याणगणाकरपरव्रह्मरूपाणामवापतसकटकामानां स्वाधिकानन्दारिकं क्व- विदुप्यपश्यतां कुतोऽपि निकर्षमनन्‌भवतामीश्रराणा्म्यदिना वैमत्यं न संभ- वतीति । यदि वे्यादीनामन्तःकरणधमैतान्क्तानामन्तःकरणाभावात्तदभावः समथ्य॑ते, तदेश्वराणामपि तथामृतान्तःकरणवच्वमनङ्कीकत्येव तदभावः सम्य तामिति मावः ॥ ४६॥ (८ ननु यदि सृष्टिवाक्यपरतिपाद्यपरमरक्षरूषजगत्कवांरो बहवस्तदा तेषां “पराऽस्य राक्तिर्विविधेव श्रूयते ”(घे० ६। € ) इत्यादिश्रुतिबलात्पत्येकमचिन्त्या- परिमितशक्तिमच्वमङ्कीकरणीयामित्यन्योन्यानपेक्षया निखिटजगत्खष्टु रक्तानां तेषां समूयसष्टृत्वकत्पनमयुक्तम्‌ । टाके प्राकारगोपुरादिषु रिसिनां संभूय- कारित्वस्य प्रत्येकाशाक्तेनिबन्धकत्वात्‌ । अतः सृष्टिवाक्यानामिकास्मिनेव सष्टुत्वपयवसानावन्यंभावे विरोषवचनवलानारायणे पय॑वसानं स्यादित्याश- इ्न्याऽऽह-राष्टुमिति । दयमाराङ्केव तव भवितु नाहैत्येव । तयेश्वरस्य जगत्सृष्टौ नियमेन प्रत्या - दिकमुपादानवेनेव काटािकं भैभित्तवेनेवपिक्षयेव परतयैव महान्तं महतैवाह- रक (अन न कः ~ ------- ~~~------* ~~~ -~----- नये (न भर, हि०- १ परब्रह्मभूता इति । निरविंरोष "तन्यमेकमेवो द्ूतसत्त्वगुणमायावच्छिन्नं पाठयित विष्णा रिति व्यपद्ि्यते । तदेवा<ऽ०विर्भूतरजोगणमायाक्रान्तं सष ब्रह्मेति गीयते । अतिरोहिततमो गुणमायावच्छिन्नं सहतं चेतन्यं रिवक्ब्दवाच्यतां भजति । “ अथ यो ह खटु वावास्य राज सोऽरोऽसो स योऽयं बरह्मा । अथ ये ह खलु वावास्य साचिकोंऽशोऽसां स योऽयं विष्णुः । अथयोह खल वावास्य तामसोंऽशोऽसौ स योऽयं रुद्रः” ( मे° उ ० ५.२ ) इति मेनेयोप- निषदि तथागते; । तथा च ब्रह्मादीनां मायावच्छिन्नत्वक्षणपरमेश्वरत्वेनेकये<पि तत्तद्गुण- विहिष्टमायाया भिन्नलेन तदुपाधिभेदन तेषां परस्परं भेदो युज्यत इत्यन्तरार्थः ॥ ४५७ ॥ ८८ श्रीमद्प्पय्यदीक्ितेन्द्रविरचितं- कर्जकत्वं वदन्ती कृटयतु फणितिर्वारणेनाथवत्ता एकेकस्थेव कर्तरबहुभवनमु खानीतमेदप्रसक्तेः । येन त्वं नेह नानाप्रभूतिम॒पनिषद्धारतीं विप्रलब्धुं निद्र॑तब्रह्मचोयव्यसनमनुभवन्नीहसे साहसेन ॥ ४८ ॥ ----~~ ~~~ ~~~ ~ ~ ------~------------------------ -- व्या ०~-कारमित्यादिक्रमनियमं चपिक्ष्य स॒जतः किं नाम रवातन्त्यं, तद्पेक्षणस्थ दाकत्यभावनिबन्धतवात्स्वावन्त्ये च सति प्रत्यादिकमनपेक्ष्य तनिमित्तोपादानका- यैकरमादिकं वा व्यत्यस्य सष्टिपरसङ्गादित्यारङ्म्य साधनान्तरतद्रयवस्थातक्तम- नियमापिक्षणेऽपि निरङ्क्‌ रमेव तस्य स्वातन्त्य, तद्पेक्षणस्य राक्तयमावनिबन्धन- त्वाभावात्‌ । स्वयमेव गन्तुं शक्तस्यापि गमनस्षपये टीखया दण्डाव्टम्भवत्सवे- च्छामातनिबन्धनेतवादित्यारम्भणापिकरणादषु परिहततया तन्न्यायेन प्रत्येक- मखिखजगत्स्टे शक्ता अपि परमेश्वराः केवरं टीख्या समूय॒ जगत्सृजन्तीति वक्तु शक्यत्वादिति भावः ॥ ४७ ॥ ननु “ दयावामूमी जनयन्देव एकः ” (भे० ३.३) इत्यादिकवैक्यशरुति- विरुद सुष्िवाक्यानामनेककतुंपरत्वकल्पनापित्याशङ्कन्याऽऽह-कर्व कत्वमिति । करतेक्यभुतिन॑लविष्णस्द्राणां मध्य॒ पएकेकस्येव कुः “ तदैक्षत । बहु स्यां प्रजायेयेति ?” (छा० ६।२।३) इत्यादिषु श्रुतबहभवनमुचेरूपस्था- पिताया मद्परसरक्तोनिवारणनाथवती स्यात्‌ । एवमेव रहि तया निष्प्रपञ्च ब्रह्म१८ापभ्यसनिना “ नेह नानाऽस्ति किंचन ” (क० ४.११ ) ““ एकपेवा- नुद्रष्टव्यम्‌ ?? (,..... ) इत्यादिशरुतीनां विष्णोरनमयादिरूपाणि रिरपक्ष- पच्छाद्यवयवा ज्ञानानन्द्दयो गुणाः सृष्टिसहाररक्षणादिक्रियाः सर्वगतत्वादयो भावहपधरमा अदन्यत्वाद्यश्वाभावरूपधमा विष्णोः सकाशात्परस्परस्माच भिद्यन्त ¢^ ° ® इति शङ्कमवारणेनाथवक्ता दिवेति भावः ॥ ४८ ॥ ~ ~ -*~---------+----- "~~ >~ मे [ 9 त (अ टि०~ कनक्यश्चतिरिति । सा हि सांख्यमते कारणीभूताया प्रदो धटक्रावामत्रादिबहुरू- पभवनेन नानात्वाभ्युपगमवत्‌ । रोववेष्णवादिमतेऽपि कारणस्य तथात्वापच्या तद्रारणेन गतार्थ कप्नानात्वाविरोधिनीति भावः । एतेन “ एकमेवाद्वितीयं, जनिता, एक ए इत्यादिसावधारणश्चत्युक्तकारणेकत्वस्य स्वाश्रयप्रतियोगिकमेदासामानाधिकरण्यरूपतया तदि [कोपो रोधेनानेककर्मसिद्धेरवायेगेनेकेकस्यनेकभवनशद्कानुदयः । “ नेह नानाऽस्ति ” इत्यादौ न्यायम्रेताद्यक्तरीत्या गुणकमादिभेदस्य प्राकरणिकप्रसक्तिवत “ एको दाधार ” इत्यादा वेकेकस्य बहूुभवनप्रसक्तेरभाव।च्च । कर्हुभवनस्य “ यदेकमव्यक्तमनन्तरूपम्‌ ` इति श्रत्युक्तत्वेन तन्निरासायोगाच्च । “ न बरह्मा न च दौकरः ” अन्येऽल्पस्य वा न वा ” इति मध्वतन्नमुखमदंनम्‌ । ८९ यो यस्थोपास्तियोग्यः स्फुरति नियमतंस्तस्य कर्ता स एवे- व्यर्थं ते तावदेकयश्वुतिरनुवदतु शरोत॒धीमेदभिन्नम । कटृप्तो यस्यात्पभूयो निखिलगणपरोपास्तियग्यत्वभाजा- मात्मेत्येवे्युपासाविधिरवधतिमानित्थमर्थं त्रवाणः ॥४९॥ व्या ०-पकारान्तरेणापि केक्यभुतिनिरवाहः संभवतत्याह-य इति । ईशराणां मध्ये यदुपासने यस्य पुरुषस्यानाद्यिग्यता स एव जगत्द्ष्ट नान्य इति तस्य सफुर- तीति तत्तदधिक।रिवुद्धिविषयं तमेवार्थं तस्य तस्याधिकारिणः अवणकतबद्धिमेदेन भिनभिनं करक्भ्रुतिरनुवदतीत्येवं वा निर्वाहि्स्तु। न च श्रुतीनामनेकाथतवसेप- तिपत्तावपि भ्रोतुमेदेन भिनाभेनाधेवेधकतवं न संपतिपन्न मिति वाच्यम्‌। “आ- सत्थवोपैसीत??(ब ° १।४।२) इत्यव विधौ तव तत्तंप्रतिपततेः। इत्थं हि तव मतं- म्क्षोपासनायामधिकारिणस्तवदुष।स्यगुणमेदेन्‌ तरिविधा(ः-सत्यज्ञानादिभिरसेगणे- प्त्याः। संमतिदन्याप्लयादिनिरभूयोमिर्णेरिन्दादिदिवताः । अचलेर्गृणेशचतुमुखा- द्यः देवेषु मत्य॑षु च स्वस्वमाविमुक्त्यथोपासनीयगुणविरशेषोपसंहारानुपसंह (राभ्यां गुणभूयसरूवालसपलवावान्तरभदः सनि बहुवोऽधिक(रिणः। सर्वान्पति तत्तयोग्यगुण- विशिषटव्रह्लोपातनामेदनां विधायकम्‌ ""आलस्ेवकोपासीत इति वाक्यम्‌। तत्तदवेषु मत्यषु च यस्य यावद्गुणौपासने येग्यता तं प्रति तावद्गुणविशिषट बरह्लाऽऽम- रबष्दोऽभिधत्ते । एवकारस्तद्‌ प।ग्यगृणम्यवनच्छेदृकः । चतुमृख।दन्पति सकर गुणविशिष्टं ब्रह्ञाभिधत्ते एवकारस्दयोग्यभ्यवच्छेदृक इति । स्यादेतत्‌-युक्तमुपासनविधि वाक्यस्य पुरुषभेदेन विरुद्धनिकाथप पादकं, न तु वस्तुपरवाक्यरय । ३५} तनायाक्यस्य तत्तत्पुरुषं प्रति तत्तद्योगयगुण विश्शि- टि०-विरिष्य क्रन्त नपिधा स्यति" पशस्तम्‌ । “पशुना यजेतेत्यादौ ' एकत्वस्य स्वसजाती- यादवितीयराहित्यस्य मीमांसकनैयायिकायङ्खकृतत्वेन भवदेकंत्वनितरचनरयासंप्रतिपन्नत्वात्‌ । ्त्युताऽऽत्माश्रयद्‌षग्रासाच । उपादानस्यकरस्य बेहभवनस्य “बहु स्या प्रजायेय इति श्रुति- सिद्धत्वेन नानालप्रसक्तेरूक्तत्वात्‌ । कननकत्वाभ्युपगमे तवर मृलोच्छदाच । “ नब््यानवच हौकरः 2 इत्याद: परमात्मविभ्‌।तरूपब्रह्मरोकरपरत्वात्‌ । अभिन्ननिमि तापादानस्य वेदि- कस्याभ्युपगमे दोषगन्धाभावनैकव्वश्रतिसामञ्जस्येन चागत्या त्वया तस्येव शरणीकर्णाय- क कि क त्वाददिते दक ॥ ४८ ॥ १ उपासीतेति-नन्वात्मनि तत्तयोग्यगुणानामिव सष्टनानालस्यानभ्युपगमेन तत्संप्रतिपन्नतवोक्तेरयुक्तः । तत्तदीयानादिमिथ्याज्ञानवासनया तववान्यघामपि शिवादिषु सष्टववप्रतीतावपि तस्या अनेकमानविरोधेन श्रान्तित्वमवर्यं कल्पनीयमिति चन्न । त्वयेवाऽऽ- त्मनि “ यदेकम्यक्तमनन्तरूपम्‌ ” इत्यादिशुव्ुदाहरणेन कत्नानात्वस्य सबर्थितत्वादिवानीं १२९ ९० श्रीमदप्पय्यदीक्षितेन्द्रषिरचित- पूर्णत्वं ते निमित्तं निरवधिगणने भ्रमरब्दस्य वृत्तो वैकुण्ठे तदृगुणानां तदपि किल ततस्तारतम्येन वेयम्‌ । इत्थं वस्त॒स्वभावं क्वचिदविगणयन्वोध्यधीवृत्तिभेदा- द्रेदः स्याद्‌ स्तिवादी यदि तव भवति व्यास्षकः काऽज चिम्ता॥५०॥ कन्न ------------ ~~~ ~~ ~~~ ~~~ ~~~ ~~~ ---- ---------- ~~~ क्हे व्या ° -ष्टमेव ब्रह्लोपासनीयं नायोग्यगुणविरि्टमिति बोधकवि हि न प्रामाण्यं हीयते । हीयते तु “ सेदव सोम्यद्म्‌ » (छा ० ६।२।१) इति वस्पुपरवाक्यस्य तत्ततपुरुषं प्रति रिव एव जगत्ता नान्य इत्यादिबोधकत्वे पुरुषभेदेनानुष्ठान- बदरस्तुस्वरूपस्य मेद्‌ संभवादिति-चेन्भेवम्‌ । त्या पुराणेषु रामरुष्णाधवतार- रूपाणां मेदभ्नवणं ठोकिकेभ्रान्त्या गृहीतस्य मेदस्यानुवाद्कामिति “ सर्वथाऽपि त एवोमयटिद्धात्‌ ? (व्र० सू ३।४।३१ ) इत्यधिकरणेऽनुव्याख्यान- म्यायसुधयोरुक्तवेन तथेव कृत क्यश्रतेरप्यनुवादकेवोपपत्तेः । न च वाच्यम- वतारेषु ततकाख्वार्तनां ठोकिकानां केषाविद्धेदृदृषटिः संमवति । अन्येषां च॒ बहुत्वादिचिङ्गकानुमानामासेनेति युक्तप्तस्यानुवादो न तु जगत्कर्क्यस्य तस्य श्रुतिं विना कतः प्रत्येतुमराक्यत्वादैति ” त्वया पुरषाणां योग्यता- वन्माहात्म्यज्ञानपृवकसहर्प मक्तिरप्यनादिरिति “ स्थानविशेषाघ्काश- दविवत्‌ „(म्‌ सू० ३।२। ३५) “ अनुबन्धादिभ्यः ' (ब्र० सू ३।३1। ५१) इत्यधिकरणमयोरुकतत्वेन रिवादिभक्तान्तगृतस्य शिव एव्‌ जगत्कतां नान्य इत्यादिर्पेण वत्तन्माहापम्यज्ञानस्याप्यनादित्वसंमवात्‌ । त्वया सर्वेषां मतानामनादितस्योक्ततया तत्तम्मतामिमतमाहापम्यज्ञानपरम्परानादिव- संमवाच्चेति भावः ॥ ४९॥ परसंप्रतिपलश्रुत्युदाहरणेनापि करवैक्यभरुेरसद्थबोधकत्वं संमवतीत्याह-पूणं - त्वपिति। “ मोवे ग्रपा तत्सुखम्‌ › (छा० ७।२३।१) इति भुतो मभ [ये प टि ०-तत्प्रतिक्षेपे मदिरान्धतापत्तेः । शिवादिषु कत्त्वे रेवादिभिमानान्तराविरोधस्य स्पष् तत्र तत्र व्यवस्थापिततया तच कारणत्वप्रतीतेभ्रान्तित्वकत्पनायोगाच्च । न च वस्तुन एक- रूपतया तस्य नानात्वबोधने श्रतेभ्रामकत्वेनाप्रामाण्यापात इति वाच्यम्‌ । श्रतेरकार्थपर. त्वानियमस्य त्वयेव निर।सात्‌ । तत्पकारस्तु मूर एव स्पष्टः । तस्माच्छरतेरेकार्थ्यनिर्वाक्षायाद- तमतमेव प्रविश्य स्थेयमिति यर्वकिचिदेतत्‌ ॥ ४९ ॥ १ भमराब्द्‌ इति-अत्र दीक्षितपच्ास्यदृक्नेनं कश्िद्रोति-“ सम्यक्तव मूर्धानम- ध्यारोहदुन्मादः । यद्‌वियमानान्यप्रामाण्यकराणि पूतरत्तरानुसंधानहीनान्येव बहुटमभा- घथाः । सातिशयं निरतिरयत्वेन भूमादिशब्दो वक्तीत्यस्येवासत्वादिति “तन्तु तस्य स्वग्रन्थपोर्वाप्यायविदुषः स्वमुखदोषमजानतः पुरुषस्य ॒दुप॑णचर्णकिरणङृत्यमनुकरोति । मध्वतन््मुखमर्दनम्‌ । ९१ के ष्या ०-रब्दुस्तवापि बरह्परः। तत्रायं तव मते विशेषः-“बहोरपि मू च बहोः"! (पा० सू० ६।४। १५८ ) इति भावे निष्पनोऽपि भूमशब्दुः या वै भूमा तदुमृतम्‌ » (छा० ७।२४।१) इत्यादिषु धर्मिण्येव प्रयोगा दरभीणि रूढः । तस्य च परत्रज्मणि पर्भिणि वैकुण्ठे पवृत्तो निमिसमवधिि- रेषगणनानिरपक्षं पृणत्वं, न त्स्मादेवायं पृणं इति प्रतियोगिवि शेषपिक्षम्‌ । पकरणोपपदादितस्तंकोचकामावात्‌। नामवागाद्यत्तरो चरो्छृष्टनिरूपणचरमकक्ष्या- पनत्वात्‌ । “ नासेषु सुखमस्ति ” ( छा० ७।२१। १) इति निरुपपद- नात्पपदेन सर्वस्यास्पस्य प्रतियोगित्वेन निदेशास्च । वत्त निरवधिकं पृणेवं न धर्मिण एव प्रममहच्वहपं, किंतु तदुणानामानन्दादीनां निरति दायत्वरपम्‌ । ^ वाग्वाव नाम्नो मृयसी ” (छा० ७।२।१) इत्यादो वैपुल्यरहितेषु वाकृसंकत्पध्यानादिष्वपि तत्तत्मकरणे मृमशब्दुसमानाथम्‌यःरब्द्द्रोनेन्रापि तदेकरूप्याय गुणतो वेपुत्यस्येव तदु्थतोवित्यात्‌ । तच्च पर्णतवं सर्वैषामधि- कारिणामनेकप्रकरिण भ्रवणमननध्यानसाक्षात्करेषु पतीयते, कितु तत्तद्योग्य- तानुस्षरेण । न च पृणते तारतम्यासंभवः । आनन्त्य इव तदुपपत्तेः । अस्ति हि पूर्वोत्तरकत्पपिक्षतयाऽतीतक्षणेषु सतोरानन्तययोस्तारतम्याभिति ” । तदेतत्सर्वं “ भूमा संप्रसादादध्युपदेशात्‌ ” (ब्र°सृ० १।३। ८। “भूम्नः कतु- वज्ज्यायस्त्वम्‌ ? (वब्र०स्‌० ३।३। ५९) “ ब्रह्मदृष्टिरुत्कर्षात्‌ " (ब्र० स्‌ः ४।१।५) “ नानारशब्दादिमेदात्‌ ” ( त्र°सृ० ३।६। ६० ) इति त्वदीयाधिकरणेषु स्पष्टम्‌ । तेतरद्मूच्यते-इयत्ापरिच्छेद्राहित्यमा - रूपे संभवति तारतम्ये समासेन तु निरतिशयत्वसर्वोत्तमत्वसर्वात्छष्टत्वापरपर्या- यतया तेष्वपिकेरणेषु त्वयोद्षोषिते मूमव्रह्मशब्दयोः प्रवृत्तिनिमित्ततया त्वदभि- मते ब्रक्लानन्दादीनां प्णत्वे निरतिशयत्वादिस्वरूपभ्याघातात्‌ । न हि ये तार- तम्यशायिनस्ते निरतिशया सर्वोत्तमा इति च युज्यते | तेषु यस्य यद्ेक्षया निष्कषस्तस्य तेन सातिशयतस्योत्तमत्वस्य चावअंनीयत्वात्‌ । यद्यच्येत~परमेश्वरस्याविन्त्यशक्तिमहिम्ना तदानन्दादिविशेषाणां प्रस्पर- तारतम्पवतामापि निरति शयतवादि संभवतीति । तदा परमेश्वराणामचिन्त्यशक्ति- महिम्ना परस्परमिनानामभप्येकत्वं सेभवपाति किमिति वक्तु न राक्यम्‌ । तस्मात्परब्रह्मानन्देकेदे शान्‌ साति शयलेनामूम्न एव भूमरूपतया तत्तद्धिकारिणं परति मूमशब्द्‌ः प्रतिपादयतीति त्वया वक्तव्यम्‌ । ननु सातिशयानामपि गरल्ञा- तनदैकेदेशानां वागादीनां मृयस्तववद्भमरूपतवमुपपचयत एव । मूमरब्दस्य तननिरति- ९२ भ्रीमदष्पय्यदीक्षितेन््रविरचितं- किंच स्थाणुविरिथियोरपि जगत्कर्तृत्वमावेदय- नास्त्येव श्रुतिमस्तकेषु बहुधा वेरिभिको गीर्गणः। एकार्थं सहत स छषटिवचसां नेव त्वदीये मत तत्तन्नामपदप्रसिद्धयतिगतो हेतुश्च नास्त्येव ते ॥ ५१ ॥ 09 ए 1 --------- ---- व्या ०-शायवाचकताः व्वशेषनक्षानन्द्द्‌ शनयोग्याधिकारिवि शोषमपेक्ष्य कल्पत इति चेन । त्वन्मते तथामृताधिकारिण एवासिद्धः हिरण्यगभपयन्ताः सर्वेऽप्यधिका - रिणो मुक्तयनन्तरमपि बह्लानन्देकदे शस्येव द्रष्टारः । नित्यमुक्ता श्रीरपि तथै- वेति त्वदमिमतमोक्षनिरूपण परस्तावेऽनुब्याख्यानन्यायसुधयोरुक्ततात्‌ । तदी- यान्प्रति त्रल्ानन्देकदे रबोधकमूमद्व्दुस्य तन्िरतिद्ययत्वबोधकत्वामावे त्वदीयग्न्थेषु निरतिरायत्वापरपर्यायं मूमत्वमित्यादिव्यवहारायोगाच्च । तस्मा- द्यस्याधिकारिणो यावदशौनयोग्यता, तं परति तावन्तमेव सातिशयं ग्रल्ञानन्देक - देशं निरतिरयतया भूमराब्दुः प्रतिपादयतीत्यकामेनापि त्रया स्वीकरणीयम्‌ । तथा च यदि वेद्‌ः क्वचिद्स्तित्ववादिनं प्रति स्यादस्ति स्पानास्तीप्यादिविरुद्‌- प्रकारान्द्न्‌ क्षपणक इव वन्वकः स्पा्तदा तद्वदेव सष्िवाक्थानामपि रोष- वेष्णवान्प्रति विरुद्धनानापरकारबोधकत्वं संभवतीति तत्र तव विशेषेण का विविकित्सेति भावः ॥ ५० ॥ एवं नारायणस्येव सष्टूतवे विरषवचनानि सन्ति नान्येषामिव्यङ्खरृत्य तथाऽपि परमत विरोधामावात्सदेवेत्यादिवाक्यान्यनुमानानि तत्तात्पणणि दिव- विरिश्चयोरपि सष्टत्वपराणि स्युरित्यापादिपम्‌ । वदुपपाद्नार्थ च परमते सृष्टि- वाक्यानामनेकस्ष्टरपरते शब्दुतोऽथतश्च विरोधामाव उपपादितः । इदानीं शिव- विरिश्चयोरपि रष्ट्तवे विशेषवचनानि सन्तीति सुतरां तानि तत्पातिषादकानि स्युरित्याह-किचेति । “ यदा तमस्तन दिवा न रातरिनं सन चासन्छिव एव केवटः । तदक्षरं तत्सवितुवरेण्यं पज्ञा च तसमात्पस्ता पुराणी ” ( ध० ४। १८ ) “ प्रजा पतिवां इदमेक आसीत्‌ ” (तै० सं० २।१।४) “ नाहरास्तीन राि- रासीत्‌ । सोऽन्धे तमसि प्रासर्पत्‌ ( ,........ ) इत्यादीनि रिवविरिश्चयो- रपि जगन्मृखकपतवमवेद्यन्ति सन्त्येव विरोषवचनानि । न च तेषु स्थितानि शिवप्रजापत्यादिपदानि प्रसिद्धस्वस्वाथाद्पनीय मारायण एव स्थापयितुं तत्त- नामपदानामन्यत्र योगसेभवादिविचारस्तव युज्यत । त्वन्मते सुशिवक्यानामने- दि०-“ भूमा संपरसादात्‌ ” (० सू० १।३। ८) “ स्थानविेषात ” ( ब सू० ३।२। ३५ ) “ अनुबन्धादिभ्यः ” ( ब्र० सू० ३।६३।५१) इत्यायधिकरणेषु तद्धाष्यानु- ध्याख्यानादिषु स्पष्टं तस्याथस्य निरूपितत्वादित्यरमसंभाष्यसंभाषणेन ॥ ५० ॥ मध्वतन्नमुखमदनम्‌ । ९३ 0 नमक कम= घ्या ०-कप्रतवस्याविरुदतया प्रसिद्धयतिक्रमायोगात्‌। विरुद्धे ख़ तेषामनेक- सष्टृपरत्वे तत्तत्सुष्टवाक्यस्थरूष्टरमतिपादकानां पदानामेकसष्ट्परत्वाव्यंमावेन सावकारानिरवकाशविचारः प्रवर्तनीयः स्यात्‌ । तस्माखन्मते सषटिवाक्यानाम- नुमानविरेषवचनानुसारेणानेक्षटृपरत्वमवभ्यं भवेदेवेति न पूर्वैपक्षोपन्यस्तानु- मानदूषणं युक्तमिति भावः ॥ ५१ ॥ टि०- १ प्रसिद्धयतिक्रमायोगादिति-रब्दसामान्यस्यानेकार्थत्वं वदतस्तव मते वेदवाक्यस्या- नेकार्थत्ववर्णनं न विरोधावहमिति भावः । अत्र कश्िन्युह्यति-“शाघ्रयोनित्वात्‌"” इति सूत्रस्य दाच्रं योनिर्ञे्िकारणं प्रमाणं शाचयोनि । तच्वादित्येवार्थः । न त॒ भगवत्पादभाष्योक्त राखरस्य यौनेरति । जन्मायधिकरण एव सकलप्रप्स्ष्टत्वस्य ब्रह्मणि सिद्धत्वनास्मिन्नपि- करणे पुनस्तदुक्तिवेयर्थ्यात्‌ । न च जगत्कारणत्वोक्त्याऽथकब्धं सार्वस्यमेव शाच्रयोनि- तवोक्त्या स्फोरयतीति वाच्यम्‌ । तत्रा्थटन्धसर्वक्त्यायस्फुटीड्कत्य सार्द््यमामस्फुरीकरणे विरोषकारणाभावात्‌ । अनन्तजगन्नर्माणोक्त्याऽस्फुठीभृतं स्व्यं तद्रेकदेश्निर्माणोक्त्या कथमाविभवेत्‌ ” इति । स तु वक्ष्यमाणरीत्या चिकित्सयितन्यः । सार्ब्यस्फुर्टीकरणास्फुरी- करणोक्तेरनुक्तोप।रम्भात । अस्मद्धाष्ये “ तदेव सार्व द्रढयन्नाह › हत्येवोक्तत्वात । दढ च पूरसूत्रसिद्धसावैज्यस्य ““ वाचा विरूपनित्यया ” [ तै° सं० २।६।११।१ | इति श्त्या वेद्नित्यत्वप्रतिपादनेन तत्करवतवाभवे ब्ह्मणोऽसंभवादित्याक्षेपनिरास एव । स च वेदक्त्वसाधनेनेवेति तदर्थमुत्तरसूत्प्रवत्तिः । “शारं योनिः” इत्यस्यार्थस्य भःष्ये द्िती- यार्थत्वेन सेभवदुक्तिकतयाऽङ्गीकृतत्वात्‌ । द्ितीयार्थस्यैव विवक्षायां “ राच्रादित्येव मूत्रयित्यत्वात्‌ । पच्चम्या ज्ञानज्ञाप्यत्वाथत्वेन द्वितीयाथलाभसंभवात्‌ । तथा लघुन्यास परित्यज्य “ राच्रयोनित्वात्‌ ” इति सृत्रयित॒बाद्रायणस्य प्राथमिकार्थं एवामिप्रेत इति प्रतीतेः । सावस्यवत्सर्वशाक्तित्वस्य सू्रसूचितस्य भाष्यङ्द्धिः “ निःश्वासेत ” श्रत्य॒दाह- रणेन दशितत्वात्‌ । “ अस्य महतो भूतस्य निःश्वासितमेतयदग्वेदो यज्वेदः ( ब ० २।४। १० | इत्युपक्रम्य “ अयं च ठोकः परश्च ठोकः सर्वाणि भूतानि निःश्वाक्ेतानि ” इति नामरूपात्मकस्य सवेस्यापि प्रप्स्य निःश्वासितवदप्रयत्नसाध्यबरह्मकार्यत्वोक्तेः । एतेन- किचेदं शाच्रस्येश्वरनिर्मितत्वमर्थमुपलभ्य रचितत्वं वा निःसृतत्वमात्रं वा । नायः । कणाद्‌- चरणानुसरणप्रसङ्खात्‌ । श्रत्यादिविरोधाच्च । न द्वितीयः शाखघयोनित्वस्य सार्ज््यसाधकत्वा- भावप्रसङ्धादिति-निरस्तम्‌ । अर्थज्ञानसमकाल एव रब्दोारणस्येव वेद्कत्त्वेन विवक्षि तत्वात्‌ । अन्यथा भवतोऽपि कणाद्चरणपड़कजलेऽद्रत्वप्रसङ्गात्‌ । तस्मा्सृत्रस्योक्त एवाथ इति संक्षेपः ॥ ५१ ॥ इति शास्रयोनित्वाधिकरणदूषणम्‌ ॥ ९५ ध्रीमदप्पय्यदीक्ितेन्रषिरधितं- हत्थप्पदीक्षितरृतो ऊतिनां मतेऽस्मि- लानन्दतीथंङृतशाख्लमुखापमदं । एतन्तृतीयमधिरृत्य नयं प्रवृत्त दोष प्रदरहानमुपस्करणीयमार्थेः ॥ ५२ ॥ इति शाखयोनित्वाधेकरणदूषणप्रकरणम्‌ ॥ रोद्धा नोपक्रमादिः श्रुतिषु नयगणस्त्वन्मतेऽ्थान्तराणां रोद्धा चेत्कमकाण्डे कथमपि न भवेद्र्चनिष्ठा पदानाम्‌ । कि चात्रोपकरमादावापि तव विसरेद्धमराब्दस्य रीति- स्तस्मात्सवस्तमेव श्रयति नयगणं स्वस्वसिद्धान्तसिंद्धये ॥५६॥ "~ ---------- व्या ०- अथ समन्वयाधिकरणदूषण प्रकरणम्‌ । स्थदेतत्‌-यदुकतं विशेषवचनानुसरेण रिंवविरिश्वयोरपि सष्टिवाक्यानि पयं- वस्थन्तीति। तन्न युक्तम्‌ । समन्वयसूत्रेण तदाशद्ुर्मनिराकरणात्‌ । तत हि वेदेऽपि कविद्पि पश्ुपतिहिरण्यगमीदीनां सम्ग्जगत्कतुत्वं पतीयत इति पूर्वाधिकरणा- षषे सम्थगििचारितादुपक्रमादिता्थलिङ्कहपादृन्वयाद्विष्णुरेव जगत्कतेतया वेदे प्रतिपाद्यत इत्यतोऽन्यथाप्रतीतिरज्ञानमरेति स्थापितमित्या शङ्कं निराचषट-रोद्धेति । य दयप्युपक्रमादयो विष्णो व्यवस्थिताः स्युस्तथाऽपि ते भरुतीनां विष्णुपरत्वा- ¢ ® वगमनमेव कृयंः, न त॒ शिवविरिञ्चिपरतानिवारणमपि । अनेकाथसहिष्णो- ~ = --- ~ = ~~ ---------->- -=------= ~ [1 ® ® रतव मते विरोधाभावेन रिवाविरिञ्चिपरत्वस्थापि संभवात्‌ । न हि प्रषलं प्रवखमिध्येव दुबंखस्य बाधकम्‌ , अपि तु सति विरोधे । यद्यपक्रमादयो विरो- धामविऽपि स्वानीततात्यादथौन्तरं स्वभावादेव वारयेयुस्तदा तन्मते कमंका- ण्डस्थपदानां रल्लपरता न स्थात्‌ । अभ्युपगतं च त्या-““येनेनाभिचरन्यजेव? इत्यादिवाक्येषु श्येनादिपदानां “ यथा वै श्येनो निपत्याऽऽदत्त एवमयं द्विषन्तं भरातुव्ये निपत्याऽध्त्त ” इत्यादयुपसंहारपाबस्यन्यायेः कमैनामघेयवं प्रापि- तानामपि वसन्ता््वाक्येषु प्रदा्चतया शत्या म्रह्नपरत्वमपि । ननु भ्रुतीनां रिव- विरिन्चपरत्वे च तददेकवाक्यतापनोपकमादीनां विष्णो व्यवस्थितानामन्वयो न स्थादिति चेन्मा भूत्‌ । विष्णुपरत्व एव तेषामन्वयोऽस्तु । नहि त्वन्मते कविदर्थ टे०- १ हिवतिर्वयोरपीति-तथा द्यथर्व्िखायां-“ कारणं तु ध्येयः सवनवर्यसंपननः सर्ेश्वरश्च हभुराकारामध्ये ” | ] ५ हिरण्यगर्भः समवर्तताग्रे । भूतस्य जातः पतिरेक आसीत्‌ ” [ त° पू ता० २।४ | इत्यादीनि सष्टिवाक्यानीति । मध्वतन्नमुखमद्नम्‌ । ९५ व्या ०-यावतामेकवाकथतेति नियमोऽस्ति । ग्येनादिपदानां ग्ह्लपरतवे प्रसिद्धभ्ये- नसाटृभ्यप्रतिपादकवाक्यशेषे तद्भावात्‌ । न च वाक्यरेषस्यापि रक्षपरवे- न तदेकवाक्यता संभवतीति वाच्यम्‌ । कर्मकाण्डस्थपदानां पद्विधयेव रलणि समन्वयो न तु वाक्यविधयेति त्वया वाक्यान्वयसूतरे वर्णितत्वात्‌ । वसन्तादिवा- क्यस्थपदानामपि तथेव तत्समन्वयस्य प्रदार्शेतत्वाच्च । नन्वेवं सति श्येमवा- केयस्थग्येनपद्स्य गुणप्रत्वमपि स्थात्‌ । तद्राक्यरेषस्य कर्मेनामेधयत्व एवान्वय टि०- ९१ प्रदशितत्वाचचेति-एवं च भवन्मते क्रममाचता्पयैमिर्णायकान्यपि कर्मकाण्डी- योपक्रमादीनि भट्रव्त्वा कमकाण्डानां कर्मब््मीभयपरत्वस्य “ ज्योतिरुपक्रमाधिकरणे ” [ ० सू० १।४।१० | व्यवस्थापनेनोपक्रमादीनां तत्र तत्र तत्तदर्थम्यवस्थापकत- नेयत्याभावाद्विष्णपराणामपि सृिाक्यानां हरविरिथिपरत्वमप्यपारहार्यमिति भावः । एतेन विष्फत्कर्षं एव श्रुत्यादीनां महातात्पम्‌ । अन्यथाजनेकश्चिस्मृतियुक्तिविरोध एकवाक्यता भद्श्चेति कस्यचितप्रल्पनं परारतम्‌ । विकत्पासहत्वात । तात्पर्य महत्वं किमितराषिषय- कत्वमाहेस्विदवान्तरतात्पथसहकृतत्वम्‌ । नायः । विष्ण़त्कर्षनिरूपणे प्रवृत्तस्य तव नास्तिकत्वापत्तैः । स्वर्गनरकादिप्रतिपादककर्मकाण्डस्थपदानां स्वगीयविषयकत्वेन स्वर्गा दिसिद्धयभावेन परटोकसाधककमोयननष्ठानापत्तेः । न द्वितीयः । विनिगमकाभादेन विष्णा- ववान्तरतात्पर्यै हिवविरिश्चयोरत महातात्पर्यमित्यस्यैव सुवचत्वात्‌ । उपक्रमादीनामानिर्णाय- कत्वस्य पूर्वमेव निरूपितत्वाच्च । न च पाश्ुपतवैसियायागमेषु तयोः कारणत्वप्रतिपादनेऽपि न राश्रयोनित्वम्‌ । पा्पतादीनामयथार्थवसंभवात्‌ । प्रतीतेरज्ञानमुटकत्वसंभवाच्चेति धाच्यम्‌ । वेग्शिपाड्पतादिप्रदरशिंतोपक्रमायपेक्षया वत्पदरितोपक्रमादीनां विकेषानवग- मात्‌ । येन विष्णोरेव शाच्योनित्वं प्रतिपायेत । किंच ब्रह्मणि गुणानामुपासना्थमेव त्वयाऽ- ङ्ीकुतव्वेनोपासनस्यान्ञानमूकत्वेन भवदीयप्रतीतेरप्यज्ञानमूलकत्वापरिहारत्‌ । उपक्रमादि- तात्पर्यशिङ्गेः सम्यद्निरूप्यमाणे शिवादेरपि शाच्रगम्यत्वाच्च । एतन-““मां विधत्तेऽभिधत्ते मां विकल्प्यो ऽपोह्य इत्यहम्‌ । इत्यस्य दृदयं साक्षान्नान्यो मद्द्‌ कश्चन ? इति। यस्च-व्याख्यानं कर्मविधाच्री श्रतिरपि मां प्रत्येव तद्विधत्ते । इन्द्रायभिधार्च। च माममिधत्ते । चत्वारि वागित्यादिश्त्या ऽह विविधरूपत्वेन कंत्प्यः । “ न सुरां पिबेदित्यादिश्चत्याऽहमेवाप्रिय- त्वादपोद्यः । एवंभूताया अस्याः श्रतेरित्यभिप्रायमहं वेद न मत्तोऽन्य इत्यथः ” इति च निरस्तम्‌ । उक्तश्छोकस्य रवमात्रहदयारूढस्याप्रामाणिकत्वात्‌ । तथ्यनानारूपवतोऽनित्य- त्वात्कल्पितनानारूपाभ्यपगमे परमतप्रवापत्या स्वमतहानिप्रसद्धाच्चेत्याधिकं सुधियो विभावयन्तु । ९६ श्रोमदष्पय्यदीक्षितेन्द्रविराचितं- स्फारात्तत्तत्पुराणागमवचनशतप्रापिता यान्यनिम्दा तन्तद्धक्त्यादिसिदध्ये स्तवनविरचने सा भवेदद्रारमात्रम्‌ । व्या ०-इति क्तु शक्यत्वादिति चेत्तदपि दूषणं तव मतेऽस्मामिरापाद्यमेव । अस्माकमनेकाथतानङ्खीकारादेव तन प्रसन्यते । अपरि चोपक्रमादौनां विष्णौ व्यवस्थितत्वमप्यािद्धम्‌ । रेवाद्योऽपि दप- करमादुनेवावरुम्ब्य श्रुतीनां रिवादिपरत्वं वणयन्ति । उपपादयन्ति चीपकरमा- दीनां शिवादिविषयत्वं तत्तदरतपदशक्त्याऽपि प्रददनेन । नन्‌ देवाः रिव एवोपकमाद्यो न विष्णो विरिश्वे वेति वणैयन्ति । एवं वैष्णवा `वेरिश्वाश्च पक्षप्रतिपक्षेण बद्न्ति। न चैतानि पतानि परस्परविरुद्धानि सर्वाण्यपि प्राद्याणि। अतो बलटाबटविचारावन्यंभावाद्वटवाद्धन्यौयेरुपक्रमादीनां विष्णो व्यवस्थितत्व- सिद्धिरिति चेन्मैवम्‌ । यथा भूमशब्दस्तवाविरेषविदेषसहितनर्ञानन्दवाचकोऽपि तत्तद्‌ पिकारिणं प्रति योग्यतानुसारेण िचिकिविद्‌बज्ञानन्दांसमेव बोध- याति, तथा सृष्टचादिशरुतयस्तदुषक्रमादयोऽनेककतेपरा अपि तत्तदोग्यतानु- सरेणेकेकमेव कर्तारं बोधयन्ति । श्रुतिवाक्ये हि तेषां क्र॑न्तरबोधानुवादस्तु भरुतिवाक्यानां कर्चेन्तरपरत्वामावाभिमानादिव्युपपत्तेः । तस्मादुपक्रमादिवखान स्टिवाक्यानां विष्णौ म्पवस्थितत्वासिद्धिरिति मावः ॥ ५३॥ ननु तत्तम्मतस्थानाममिमानमात्रं कथेचिदुपपद्यतां नाम । रेकवेष्णववेरि- श्वपुराणागमेषु दिवादीनां प्रस्परसज्यत्वसंहायत्वाराधकत्वादिना भूयसी निकर्षो- क्तिदश्यमाना सर्वेषां समानकक्ष्यतया जगत्कतेतवेऽनुपपना बरावटविचारमन्तरेण न व्यवतिष्ठते । तद्विचरे च वेष्णवपुराणागमानां बवरवचखात्तद्नुसारेणोपक्रमा- दिसहिवानां सृषटिभ्रुत्यादीनां विष्णो व्यवस्थितत्वे सिष्येदित्याकङ्न्याऽऽह- स्फारादिति । टि०- १ व्यवस्थितत्वसिद्धिरिति-ततश्च भवन्मतरीत्याऽधिकरणस्यास्य वैयर्थ्यापस्याः पर- मतानुसग्णमेव ज्याय इति भावः ॥ ५३ ॥ २ स्फारादिति- प्रथमण्टोके सूचितं नाहि निन्दान्यायं स्फुटयति-स चायं न्यायस्त्व- याउवक्यमभ्युपगन्तव्यः। अन्यथा मवदीयपाचतवादीनां वेष्णवतन्त्राणां प्रामाण्यं न स्यात्‌ । तथा हि कूमपुरणे वेष्णवसंहितायां ( अ० १४ )-“ स तेषां मायया जातं गोवधं गौतमो मुनिः । केनापि हेतुना ज्ञाता रद्ापातीव कोपनः ॥ १ ॥ भविष्यथ जथीबाह्या महापात- किमिः समाः । ”” इति गोतमराप्तान्प्रकरुत्य तेषां रिवकेरवसंनिधौ “ सवै संप्राप्य देवे ५०१ क्न, च भ । हकर विष्णुमव्ययम्‌ । अस्तुवहीकिकेस्वोतेरुच्छिष्टा इव सेवकाः ” इत्यादिना गति- प्रथनाया-ततः पर्व स्थितं विष्णुं संप्रेक्ष्य वृषभध्वजः । यकि तेषां मरेत्कर्थं प्रप्य ~न ~ ~~ ~ ~~ पध्वतन्बमुखमर्दनम्‌ । ९७ ~~~ ~~~ | णगि सिपि व्या ०~ परस्परनिन्दावचनानि ““ नहि निन्दा निन्धं निन्दितुं प्रवतेतेऽपि तु स्तुत्यं स्तोतुम्‌ ?› इति न्ययेनोदितामुदितहोमनिन्दादिषु दृष्टेन तत्रेवताविष- यनिश्ररभक्तिसिद्धि परथोजने स्तुतिविरचने दारमात्रतेनोपपनानि । दश्यते द्याप- सतम्बरूवे-“ अथाप्युदाहरन्ति ›› इत्यारभ्य “ तस्माच्छूतितः परयक्षफरतवाच्च टि०-पुण्येषिणां भवि ” इति प्रष्टौ विष्णः-^न वेदवे पुरुषे पुण्यशेश्षोऽपि शंकर । तस्माद्रा वेद्बाह्यानां रक्षणार्थं च पापिनाम्‌ । विमोहनाय शाच्राणि करिष्यावो व्रषध्वज । एवं संबोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशाच्राणि केशवोऽपि शिवेस्तिः । कापालं माकुलं शाक्तं भेरवं पूवेपश्चिमम्‌ । पाञ्चरात्रं पाङपतं तथाऽन्यानि सहच्रशः । सष्वा तानू- चतु्देवो कुर्वाणो शाखचोदितां ॥ इति । ते तु तेत्परिग्रहणानन्तरम्‌-“ शिष्यानध्यापया- मासूर्द्शायित्वा फलानि त॒ । मोह्न्त इमं लोकमवर्तीय॑ महीतले । बद्धाश्चावकनिर्णन्धाः पाञ्चरात्रविदो जनाः । कापारिकाः पाष्पताः पाषण्डा ये च तद्विदुः । यस्याश्रन्ति हवी- ध्येते दुराह्मानस्तु तामसाः । न तस्य तद्धवेच्छदधं प्रत्येह च न तत्फलम्‌ । वामाः पङ्का पताचारास्तथा वे पाचरात्रकाः । भविष्यन्ति कल तस्मिन्बाह्मणाः क्षलियास्तथा ” इत्यादि । एवं कू्मपुराणपयारोचनया पाचरात्रादिवेष्णवतन्त्राणां मोहशास्त्वं स्पष्टमेवावगम्यते । तथा स्कान्द सूतसंहितायां -देवतानां मनुष्याणां न कुर्याहाञ्ठनं बुधः । न कुर्यान्भोहतो वाऽपि यदि कुयात्पतत्यधः । श्रातस्मार्तसमाचारे नाधिकारीति छाज्छितः । ठान्छिताश्च न संभाष्या न सृर्याश्च तथेव च । अषश्नीयांस्तान्‌ राजा देशाच्छ्रीघरं प्रवासयेत्‌ । ” इत्यादिना शाङ्खचक्रादिदेवतालाच्छनधारिणां पातित्यं दर्शितम्‌ । त्वयैतत्सर्व पू्वोक्तन्या- यमवलम्न्येव निर्वाह्यम्‌ । तथा च प्रङृतेऽपि तथाभ्युपगमे बाधकाभाव इति निष्करषः । १ हर्यते हीति-आपस्तम्बो हि स्वयं ब्रह्मनिष्ठोऽपि मुम्रनज्ञान्‌ प्रति क्मनुष्ठ- पनाथं स्वीयकल्पसूत्रे कमाणि प्ररोचयन्सेन्यासं निनिन्द । अयमेशस्तशीयाध्यात्मपटला- दवगम्यते । तथा हि-आपस्तम्बधमसूतर<टमेऽध्यात्मपले “अध्यासिकान्योगाननुतिषठन्न्याय- संहिताननेश्वारिान्‌ “ इत्युपक्रम्य तत्र श्छोकोद्‌ाहरणं प्रतिज्ञाय “ पुः प्राणिनः सर्वं एव गरहारयस्य, अहन्यमानस्य विकल्मषस्य । अचरं चलनिकेतं येऽन॒तिष्ठन्ति तेऽमृताः ” इत्यादिना कूटस्थनित्यमात्मस्परूपं विषयसङ्धविधूननपुरःसरं ध्येयपिति चोक्त्वा महता संदर्भेण विषयसद्कत्यागे कारणमभिधाय ¢ आत्मन्पशयन्सरवभूतानि न मुद्यच्चिन्तयन्कविः । आत्मानं चेव सर्वत्र यः पश्येत्स वे बरह्मा नाकगृषठे विराजति ” इति ताष्टशस्य ब्रह्मातेक- रूपत्वाभिधानेन स्वात्मानुभवं प्रकटयामास । ५६ (८ ९८ श्रीमद्प्पस्यदीक्षितेन्द्रविराचतं- = न व्या ०-विखिष्टानाश्रमानेतान्बरुवते ” इत्यन्तेन गाहुस्थ्यनिकषंमृध्वरेतसां चयाणा- मूत्कषे च केषां विन्मतव्वेनोपन्यस्य त्रैविद्यवृद्धानां तु ““ वेदाः प्रमाणमिति निष्ठा । तत्र यानि श्रूयन्ते त्रीहियवपशाज्यपयःकपाटपत्नीसेबन्धान्युच्चैगीचैः काय॑- मिति तेषिरुदध आचारोऽपरमाणमिति मन्यन्ते » इति द्दीपू्णमासादिकर्मानु- हानरहितोध्वेरेतसामाचारो वेद्विरुदधत्वादनाचार एवेति सकरतरैविधवदसंम- तत्वेन स्वमतप्रद्‌ शनम्‌। तते कमाण्यनुतिष्ठतामेव ब्रह्मटोकावापिः। आश्रमान्तर- परासतामपि महान्त्यवाय इत्यत्र संमतिवचनोदाहरणं च “अथापि प्रजापते चनं यीविदयां मह्लचर्ये पजापति (जापि) श्रद्धां तपो यज्ञमनुपरद्नं, यदा तानि कृ्षैते तैरित्सह सो रजो भूत्वा ध्वंसतेऽ्यतरश र्सन्‌ ? इति । तथा महाभारतेऽपि शान्तिपवणि-ज्ञातिवधनिवदात्सेन्यासे्युक्तं युधिष्ठिरं प्रति तद्‌ भ्रातृणां महर्षीणां भगवतः छृष्णस्य च वचनेषु भूयसी संन्यासेनिन्दा दृश्यते । एवे सत्यपि संन्या- सस्थाऽऽश्रमान्तरतो न काचन हानिस्तव मते । प्रत्युत संन्यासस्य गारहस्थ्यादु- त्कषं एव त्वया ^“ छृद्नमावात्त गृहिणोपसंहारः » (बरन सू० ३।४। ४७ ) इत्यधिकरणे संमितः । तत्र ह गृहस्थाश्रमः सेन्यासादुष्छषटन्छन्दो- गोपनिषदि “ कृटटम्ब शुचां द्रे स्वाध्यायमपीयानः ? इति गृहस्थाश्नममुप- कम्य “ स खल्वेवं वतंयन्यावदायुषं ब्रह्नराकममिरसंपदयते, न च पुनरावकते ” इति वन्मोक्षमुकवेपसंहारात्‌ । उपदहारतवेन तत्र तात्रयवगमादिति पूर्वपक्ष तवा संन्यास एव गाहस्थ्याद्धिकः । तन्मौक्षस्य गृहस्थमोक्षादधिककाटसाभ्य- त्वेन॒ तद्तिरायितात्‌ । गृहिणोपसंहारस्तु दृवविषयो न मानुषविषयः “कृतना चेव गहिणो इवा; छृत्सला चेते यतयः” इति पौत्रायणश्रुतो । “ देवा एव गरक्ञचारिणो गृहस्था देवा वनस्था यधा हते मनय एवं सर्ववणीः स्वा श्रमाः सर्वे देते कम॑ कुर्वन्तीति › कोण्डरव्यभरुतो च स्ववणौश्नमाचारवत्त- योक्तानां देवानां गृहस्थानां सतामपि मनुष्यसंन्याकिभ्योऽधिकत्वादिनि सिद्धा- न्तितम्‌ । न चाऽभस्तम्बादिवचनान्यपि मनुष्यसंन्यासिभ्यो देवोत्कषविषयाणि भवन्तिति वाच्यम्‌ । “ तेर्विरुदद आचासेऽपरमाणम्‌ » इत्यापस्तम्बेन संन्यासा- देरनाचारतस्थेवोक्तत्वात्‌ । कर्मानुषठानपुत्रदार।दिपोषणव्यग्राणां गृहस्थानाममू- तत्वं न संभवतीति संन्यासाद्यत्कर्षवाद्यकत गाहस्थ्यनिकषहेतुद्धारसमये “ अथा- प्यस्य प्रभातिममृतमाम्नाय आह-प्रजामनु प्रजायसे तदु ते मर््यामृतापिति। अथापि स एवायं विूढः प्रथक्‌ पत्यक्षेणोपरम्यते दृश्यते चापि सारूप्यं, मध्वतम्बमुखपर्दृनम्‌ । ९९ इया ०-देहत्वमेवान्यत्‌ ” ( आ ० धर्म° प° २। पटल ९) इति भुतियुकतिभ्यां गृहस्थानां पुतरपोत्रादिरूपेगेवामृपवव्यवस्थपनेन गाहस्थ्योत्कषपतिपाद्नस्प मानुषगृहस्थविषयत्वस्फुटीकरणाच्च । नहि तन्मते देवानां पुत्रपोतादिह्मेणा- मृतत्वं सभावनीयम्‌ । त्वया “ न देवपद्वीं प्रष्ठा ब्रह्मदुशेनवरजिताः ” इति स्वेषां देवानां बह्नसाक्षात्कारवचचस्य स्वीकृततेन तेषां पेोक्षरूपामृततवस्येव संभवात्‌ । महाभारतेऽपि “ पन्थानं पावनं हिता जनकं मोढयमास्थितम्‌ | तं ददर परिया मार्या मेक्षववृत्तिमफिचनम्‌ › (,..... ) इत्थादिवेदेहसेन्या- सनिन्दादिषु मनष्यगहस्थसयेवोकर्षपरतिपादनं सष्टमेव । तस्मान्पनुष्यं रोके कर्माण्यनष्ठापरयितुं कल्यसूतरं छतवताऽप्पस्तम्बेन कमपरोचनार्थं॒संन्यासााभ्र- ममनाचारत्वेन “ बुद्धेः कषेमपापणम्‌ । तच्छा्ेधिप्रतिपिद्धम्‌ । वृद्ेशे्षेमपा- पणमिहैव न दुःखमुपटभेत ” ( आ० धण सू० प्र २।प१० ९) इति ज्ञानसाध्यामूतत्वफटं मिथ्यात्वेन च दषयित्वा गहस्थानामेव कमौनुष्ठानदिव स्वर्गोऽमृतत्वं चेति वर्णितम्‌ । महामारते च “ अयेककालिको वाऽहमेकेक- स्मिन्दिनक्षये । चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कटेवरम्‌ । ( शां० १० इत्युक्तवन्तं युधिष्ठिरं संन्यासोद्योगानिवतंयितुकामस्तस्य भ्रातुमिर्गाहैस्थ्यपरो- चनार्थं संन्यासं दूषयित्वा गाहिस्थ्पोत्कषा वणिम इत्येवं गतिर्वक्तभ्या । एव प्राणागमेषु तत्तदेवताराधनोपासनाद्नुष्टापना्थं प्रवृत्तेषु तत्परोचनार्थं देवता- न्तरानिकर्षो वर्णित इति कि न गच्छते । अङ्कते च त्वयाऽपि ८ द्वेषाच्यै- यादयो नपाः » इत्यादौ भगवतः छषाठृतवातिरयत। सर्पेण द्ेषान्ुक्तिवणीनं, न तु नरकसाधनेन भगवंदूषेण मुक्तेरस्तीति वदृता पुराणेष्वन्पारथतातर्येणा- सदधकथनम्‌ । तत्र दष्टन्ताऽप्यनुष्या्याने द्रीतः- “ यथा कृद्धः पिता पुत्रं मरेत्याक्षपपुवकम्‌ । परोक्तस्यान्यस्य रत्यर्थं वदत्येवं पुराणकम्‌ ॥ › इति | एवमेव ब्रह्मादिषु परस्परनिकरषव चनानामप्यन्यपरतवोपपत्तेमै तत्र॒ बसवरवि- चारपिक्षेति भावः। पुराणानां यलाब्रटविचारेऽपि प्रस्य न तत्पत्याशेत्युपपादिित- मस्माभिः हरिवत चवादिवेके । यत्तु रशिवतत्वयिवेके- “ कचिद्‌ ब्रह्ला करचिद्विष्णुः क्रचिद्रद्ुः प्रास्यते । नानेन तेषामापक्यं न्यूनत्वं वा कथचन ॥ तत्तत्कल्यान्तवृत्तान्तमधिकत्य महर्षिभिः । १०० श्रीमदप्पम्यदीक्ितेन्द्रषिराचेतं- कमनृष्ठापनार्थं किम निरतिशयां बह्मसंस्थादिनिन्दा- मापस्तम्बादिवाक्ये न कलयामि ततः काऽस्य हानिस्तवेष्टा॥५४॥ इत्यप्पदीक्ितरृतो मध्वतन््रविमर्दने । दष्ट्वा सन्ताऽनुगृह्णन्तु चतुर्थन यदूषणम्‌ ॥ ५५ ॥ इति समन्वयाधिकरणदूषणप्रकरणम्‌ ॥ न ध्येयं ब्रह्म नेदं यदिदमिति गिरि हयभ्युपेतं त्वयाऽतो ध्येयार्थानां श्रुतीनां कचिदपि न च तद्राच्यमित्यभ्युपेयम्‌ । व्या ०- पुराणानि प्रणीतानि विदुस्त न मृद्यति ?॥ इत्यादिवचनान्य॒दाहत्य पुराणेषु त्रयाणां परस्परोतकषापक्षवचनानि कस्पभे- देन म्यवस्थितार्थानि परतीताथपराण्येवेव्युक्तं, तद्रुस्तुगतिमनुरुध्योक्तम्‌ । दृह तु परमते अयोऽप्येते विश्वकतारः स्युरित्यापादुननिर्वाहाय पुराणेषु परस्परं स॒ज्य- त्ववचनान्यप्यथेवाद्‌ः स्युरित्यापादितमिति न विरोधः । एतेन भ्रतिष्वपि ्- याणां परस्परनिकषवचनानि दत्तोत्तराणि । दृश्यन्ते हि श्रतिष्वप्याश्रमान्तरनि- न्दावचनानि-“ कि नु मं किमजिनं किम्‌ शम्रणि किं तपः । पुत्र ब्रह्माण इच्छध्वं सवे ठोको विद्‌ाविदः”(,..... ) ५ नापुत्रस्य ठोकोऽस्तीति त- त्सव परावो विदुः । तस्मापपत्रो मातरं स्वसारं नाधिरोहति ” ( ) इत्यादीनि । एवमेतान्युप१पदयन्त इत्यटमतिविस्तरेण ॥ ५४ ॥ अथेक्षित्यधिकरणदुषण प्रकरणम्‌ । एवमुपक्रमादिखिङ्गेः पुराणाद्युपनहर्णेवा न सृष्टचादिभरुतीनां विष्णो ग्यव- स्थितत्वसिदधिरिति दरदितम्‌ । इदानीं परमते विष्णुपरत्वमेव तासां कर्थचिद्पि न सिध्येदिति दशयितुमीक्ष्यत्यधिकरणे व्यवस्थापनीयत्वेन परस्याभिमतं ब्रह्षणो वाच्यत्वं दूषयति-न ध्येयमिति । टि०- १ विश्वकर्तार इति-एकमेव चेतन्यं प्रकरुतिगतसच्वरजस्तमोगुणोपाधिकं सद्‌ विष्णाविस्थिशिवरूपतां भजत इति पूवमेव प्रतिपादितं वस्तुतच्वपिति ॥ ५४ ॥ ५५ ॥ २ वाच्यत्वमिति-इत्थं हि तदीयमधिकरणम्‌-न ब्रह्मणः शाच्मुख्याथत्वमुपपयते । यतस्तत्‌ “ यतो वाचो निवर्तन्ते ” ( ते० उ० २ । ४ ) इत्यादिश्रेतेः राब्दावाच्यम्‌ । नह्यवाच्यस्य स्ञास्रमुख्याथत्वं संभवति । अतो न शाच्रोक्तकारणत्वं तस्येति पूर्वपक्षे । राद्धान्तः-“ स एतस्मात्‌ ” ( प्र० ५।५) इत्यादिश्चतिमिर्बह्मण कक्षणीयत्वावगतेस्त- द्न्यथानुपपत्त्या वाच्यमेवं तत्‌ । अतस्तस्य शास्रयोनित्वोपपत्तेः कारणत्वसंभव इति । मध्वतन्त्रमुखमर्दनम्‌ । १०१ नो चेन्न ध्येथमेतत्कथापेति भवति स्याद्वार्येव राङ्ा यद्वाचेति श्रुतिश्च क्षिपति तदृसनापेव वाच्यत्वमस्प ॥ ५६॥ व्या ०-त्वया तावदत्यन्तमेव तद्व्यक्तं ब्रहेत्यमभ्युपगम्य तस्य तदृष्यक्तत्वमाक्षेपसमा - धानाभ्यां स्थापितं “ तथान्यत्पतिषेधात्‌ » (ब्रम सृ० ३।२। ३७ )। इत्यधिकरणे । तेदित्थम्‌-यदुक्तं ““तद्व्यक्तमाहित्यधिकरणे नित्पाव्यक्तं बह्ञेति" । तद्नुपपनम्‌ । उपासकानां हदयष्वाविभृयोपासनाकार तस्य स्फुरणात्‌ । नहि परमात्मनोऽन्यदुषास्यम्‌ । तद्न्पोपासनेन मुक्तययोगात्‌ । न चोपास्षनाकाठे तत्त- ददयस्थतया प्रतीतस्य ब्रह्मत्व उपासकबहुतेन पद्वहुवापत्तिद्‌षिः । स्वरूपभेदा- भविऽपि ब्रह्मरूपाणां विशेषवठेन नानात्वोपपर्तेरिति पूर्वपक्षे राद्धानः-पथा जीवानन्द्‌ दिरन्यदू ब्रह्न तथोपास्नाकारे भतीतादपि “यन्मनसा न मनुते येनाऽऽ- हुमनोरमतम्‌ । तदेव ब्रह्न तं विदि नेदं यदिुमुपास ” (के० उ०१।५) इति श्रुतो ब्रह्मण उपास्यतपरतिषेधात्‌ । जीवानन्ददष्वंससतस्येवोपासनाकाठे प्रतीतेऽपि व्यक्तत्वदरभदहेतोाः सत्वाच्च । तस्मादुपास्तकानां हदयेषु ब्रह्मणः परतिबिम्बविषय एवोपासनालम्बनम्‌ । तदुपासनयेव च प्रतिमोपासतनयेव तद्रतं नर्न प्रसनं सदव्यक्तमप्परचिन्त्यापरिमितखशक्तिबखदृषरोक्षौ भवतीति युक्तम्‌ । तथेव बह्नतैवचनं-पश्यन्ति प्रमं ब्रह चित्ते यत्पतिबिम्वितम्‌ । ब्रहैव पति- बिम्बे यदतस्तेषां फरपरद्म्‌ । यदुपासषा च भवती प्रतिमोपासना यथा । दृश्यते त्वपरोक्षेण ज्ञानेनेव परं पदम्‌ ” इति । तस्माद्य ्तमभ्यक्ततं बक्षण इति। एवमनुपास्यं ब्रहञत्यङ्कीकु्वता त्योपासनाप्रकरणेषपास्यसमपेकाणां श्रतिव - चनानां तद्वाच्यं न भववीत्यङ्कीकायम्‌ । तद्राच्यताङ्खगकारि कथं तदनुषास्यमिति दा्कमया अनिवायत्वात्‌ । नंहि सेमवल्युपासनाविधिषूपास्यसमरपकेः पदैह्लोप- स्यतया विधीयत उपास्यं च न भवतीति । एतच्छङ्कानिरसनायेव हि “ यन- नसा न मनुते ”» इति मन्तरसंनिधावाम्नायमानं ““ यद्राचाऽनभ्युदितं येन वाग- भ्युद्यते । तदैव ब्रह्न तवं विद्धि नेदं यदिदमुपासते ” (के० उ० १।४) इति मन्वन्तरं ब्रह्मणो वाच्यत्वं पतिक्षिपति। तेन हि सववागविषयमृतं ब्रहलोपासना- विधिप्रकरणेषु “ सर्वे खल्विदं ब्रह्न » ( छा० ३।१४।१ ) इत्यादिवाक्यश्रता- नामुपास्यसमपंकाणां रल्लादिपदानामप्यर्थो न भवतीति प्रद्दोनेनेषा शङ्कम नि- टि०- १ तदित्थमिति-मध्वसिद्धान्तानुसरेणाथान्तरस्य व्णनीयतया तन्मतसिद्धूतर- तदथानुवादोऽयम्‌ । १०२ भ्रीमदप्प्यदीक्षितेन्द्राषिरचितं- व्या ०-रस्ता मवति । तस्मादवाच्यमिति त्याऽम्युषगन्तव्यम्‌ । अनुषास्यं तदीय न्ह सष्टयादिवाक्यस्थसदन्रल(तनारायणादिपदनामपि वाच्यं न मवेदिति न तस्य जगत्कतत्वादिसिद्धिरिति भावः ॥ ५६ ॥ नन्वेतावता ध्यानविधिवाक्येषु ध्येयसषमपकाणां पदानां ब्रह प्रतिपाद्यं न भव- तीत्यापादितम्‌ । न तु सष्टिवाक्येषु सष्टृसमपकाण(पपि तेषां तत्मतिपाद्यं न भव- तीति। उपास्यसमपकपदाप्रतिपा्यत्वमतरेणितस्यानुपास्यत्वनिकीहात्‌ । तनिर्वाहाय प्रवृत्तस्य यद्वाचेति मन्त्रस्यापि तावन्मा्रविषयत्वोपपत्तः। न चोपासनाविधिषू- परास्यसम्ैकाणि यानि ब्रह्ननारायणादिपदानि, तान्येव सष्टिवाक्यषु सष्टसमपका- [ ऋरिपिितषिियीीििििि रिं = -----~~ न ~” ~ ऋ दि०- १ वाच्यं न भवेदिति-पथा चाधिकरणमिदं व्यथमिति भावः । यन्न-उपासनाका- ठेषूपासकचितते प्रतीतप्रतिबिम्बरूपाद्विम्बभूतं बरह्माम्यदित्यद्खीकारेऽपि सर्वाण्यपि श्रुतिषा- क्यान्य॒पासनापेक्षितव्रह्मगुणसमर्पकाणीति चाङ्खीकारेऽपि ब्रह्मणः सर्वशब्दवाच्यत्वानपायात्‌ । वासननामयरूपस्य मनसाऽवलोकनं ध्यानमिति चित्ते प्रतीतप्रतिमिम्बरूपस्य वासनामयत्वोप. गमात्‌ । संस्कारापरनामकवासनायाश्च पूर्वान॒भवजन्यत्वादोपनिषद्स्य च मानान्तरागो- चरस्य वस्तुनोऽनुभवस्य वेदादिशाचरेणेवोत्पायत्वादिति । तन्न । ^ यद्वाचेत्यादिश्रत्याऽनुपा- स्यस्य बिम्बभूतस्य ब्रह्मणो वाच्यत्वनिषेधेन सर्वञब्द्वाच्यत्वस्य सुतरामसंभवात्‌ । न चं वाच्यत्वाभावे तत्परमितिनं स्यादिति वाच्यम्‌ । प्रतिबिम्बम॒खेन विम्बमुखप्रमितिवत्तत्प्रमित्य- पपत्तेवच्यत्वस्याकैचित्करत्वात्‌ । न चाप्रतकर्यामिति श्रतिषिरोष इति वाच्यम्‌ । तस्याः शुष्कतकागम्यत्वपरत्वस्य त्वयेव पूर्वमुक्तत्वात्‌ । प्रतितिम्बे वासनामयत्वौपगमस्य लोकवि- रुद्धत्वात्‌ । सेस्कारस्यानुभवजन्यतवेऽपि विभिन्नविषयकत्वेनाप्रयो जकत्वात्‌ । एतेन- उपासनाकालप्रतीतप्रतिबिम्बजनकवासनहित्वनुभवोत्पादनायासिलवेदवाक्यै- बरूहमगुणवणेनात्तदर्णनस्य वचनवत्तिं विनाऽयोगात्‌ । सर्वस्योपासनार्थस्याप्याखिलवेदविषय- श्रवणमननजनितानुभवोत्पन्संस्कारद्वारोपासनार्थत्वादित्यमिप्रायात्‌ । सर्वैरप्येवमेव वाच्य- त्वात्‌ । षिम्बभूतस्य वस्तुनः साक्षादुपास्यत्वाभविऽपि ज्ञातव्यार्थत्वेन वाच्यत्वावश्यंभावा- ेति परास्तम्‌ । श्रत्या वाच्यवृत््या गुणवर्णनस्योपास्यव्यधिकरणत्वात्‌ । ध्यानज्ञानयोः समानविषयत्वेन कार्यकारणभावस्य निरूपणीयतया बिम्बस्याध्येयत्वे तज्ज्ञानस्य वेफल्येन बिम्बस्य वाच्यत्वोक्तेरनावश्यकत्वात्‌ । अत एव-उपासनावज्ज्ञानस्याप्यावरेयकत्वं प्रत्युक्तम्‌ । उपासनाविधिजनितत्वस्य वासनामयेऽसंभवाद्राच्यत्वस्येवोपासनासंभवेनोपासनार्थत्वा दित्य - स्योक्ताथकल्पनस्याप्रामाणिकत्वात्‌ । सवंथाऽपि वाच्यत्वाभ्युपगमे बिम्बस्य व्यक्तत्वाप्या ^ तदन्यक्तमाह हि ” इत्यधिकरणविरोधस्तव मते ब्रह्मणाऽपि दुरुद्धरः । तस्पादद्ेत्यभि- मतमधिकरणानिरूपणमेवाकामेनापि त्रयोररीकर्तन्यमिति दिक्‌ ॥ ५६ ॥ मध्वतन्त्मुखमर्दनम्‌ । १०३ ध्येयार्था एव बाच्यास्तव निगमगिरः खष्टतादीन्वदन्त्य- स्वं हि ध्यानेकनिष्ां गुणगणफाणितिं बह्मणो वक्ष्यरोषापू । तत्तासां बरह्मणः स्यास्तिफलनमिदा काऽपि वाच्या मतेते यद्वा चेत्येवमायेः कृतिपयव चनेबंह्य शद्धं च लक्ष्यम्‌ ॥ ५७ ॥ व्या ०~-ण्यतस्तेषां कविद्राच्यं न भवतीति निणयेऽन्यत्रापि तद्वाच्यं न स्यादिति वाच्यम्‌ । प्रसिद्धचनुसारेण विष्ण्वाख्यत्रह्षणस्तद्राच्यतेऽप्युपासनाविधिषु तेषामनुपपत्था वावच्याथमपहाय तत्पतिविम्बवक्षकतेपपततेरि्याशङ्न्याऽऽह- ध्येयाथा इति । तन्मते सष्टत्वादि प्रतिपाद्कान्युपास्यस्षमपंकाण्येव वाक्यानि, त्वया सर्वापि बरह्मगुणवगनमुपासनाथमेवेति “ आध्यानाय प्रयोजनाभावात्‌ + (ब ०सू° ३।३। १५) इत्यधिकरणे ग्यवस्थापितत्वात्‌। तत्र हि सद्विद्याममाकि्यादहरविदयविश्वानर- विद्यदिषु सवास विद्यास ब्रह्मगुणवणनं सवेविद्योक्तगृणोपरसंहारेणोपासन। कर्तव्ये त्यत्र प्रमाणम्‌ । अन्यथा तद्वेय््ात्‌ “ इत्युपसंहाराधिकरणोक्तं (ब्र सू ३।३।६) अयुक्तम्‌। तास ब्रह्गुणवणनस्य तत्तदृगुणश्रवणद्वारा जनटोकादिफ- विरेषाथत्वोपपत्तेः । उपासनार्थवे सर्वगुणानमिकतैवोक्तिपरसङ्कन प्रकरणमे- दायोगादित्याक्षिप्य समाहितम्‌ । सवस्यापि ब्रह्मगुणवणनस्योपासना्थतया निः- भ्रेयसहूपमहाफट प्रयोजनत्वे समवति जनटाकादिकषुद्रफटप्रयोजनतवायोगात्‌ । “ आध्यानार्था गुणाः सर्वे वक्तव्याश्ैव स्व॑रः | नान्यतयोजनं मृख्यं गुणा- नां कथने भवेत्‌ ?” इति ब्रह्मतन्वचनाद्वि परकीर्णान्‌ ग्ज्नगुणाननेनोपरस्तहयोषा- सीनस्य तदनुसारेण मुक्तावानन्दातिरायो भवेदिति तदहीरम्याय बहुषु प्रकरणेषु विप्रकीणतया गुणवणेनोपपत्तेश्च । सरवमापे सज्ञगुणवणनं ध्यानाथमेवेति सवंबि- द्योक्तगणोपसंहारः कतव्य इति निरूपितम्‌ । तस्मात्सष्टवादिपरतिपादकानां श्रेति- पुराणेतिहासागमादीनां सवेषामुपास्यत्वेन सदृमिमतमरकज्ञपतिषिम्बविरेष एव प- यवसानं स्यादिति तत्रैव वाक्यशेषादिमि्युपाहवनीयादिन्यायेन म्रा्प्युसत्तिका- नां सक्ञनारायणादिपदूनां रक्तिः स्यात्‌ । अन्येषां वादिनां सक्षदुब्रह्मण्येव ग्रह्लनारायणादिपदनां शक्तिरित्यमभ्युपगमस्य तदेव स्टिवाक्यारिपरिपा्मिति भमम्‌खव्वेन प्रानित्वोपपततेः। न चेवं “तदेव ग्ज्ञ सं विद्धि नेदं यदिदमुपासते” हृत्या दिष्वपि ब्रह्मपदाद्नां बिम्बमृतव्रज्ञविषयत्वामावापरत इति वाच्यम्‌ । प्रतिबिम्बयाचिनां तेषां लक्षणया तत्र व्रह्लविषयत्वोपपततेः। न चात वेपरीत्य १०४ श्रीमदप्पय्यदीक्षितेन्द्रविरवितं- ज व्या ०-रङ्न्नीयम्‌ । ब्रह्षविषयाणि ब्रह्मपदानि मुख्यानि प्रतिविम्बविषयाणि लाक्षणिकानीति प्रायः सर्वषां श्रुतिपुराणादीनामुपास्यतसष्त्वसंहतत्वान्तयांमि- तवशोर्योदायौदिगुणवणैनपरतया प्रतिविम्बविषयत्वावश्यंमावेन तेषां भूयसां ठ- क्षकत्वकत्पनाया अयुक्तत्वात्‌ । ““ यन्मनसा न मनुते ” (के०उ० १। ५) ^ यतो वाचो निवैन्ते»› (तै० उ० २। ४) ““ एतस्माजीवष- नत्रातरं पुरिरायं पुरुषमीक्षते ” (प ५।५ ) इत्यादीनां तवद्भिमतवी- क्षणीयविम्बम्‌त्रह्मविषयाणां कतिपयवचनानामेव ठक्षकत्वकस्पनस्थोवित- त्वात्‌ । तस्मादित्थमतर तव मतं पयवस्येत्‌-वाञ्जनसपथातीतं नित्याभ्यकक- मुपासनानन्तरं मृच्यमानानां मुक्तानां च साक्षा्तारस्येद विषयभूतं परं ब्रह्न ८ तदेव ब्रह्न त विद्धि ” इत्याद्षभिः केषिदेव वचनेरक्षणया प्रतिपाद्यम्‌ । तस्थ प्रतिविम्बविशेषस्तु जीववदनादिः कतृतवादिमान्‌ । उपासकहदयषुपास्य- ~ == न ~~ 7 मसत टि०- १ अनादिरिति-एवं च श्रुत्यादिनिरूपितानामुपास्यतावच्छेदकगुणानां सगुणे बह्म- णयुपपन्नतया तस्य चोपास्यत्वेन वाच्यत्वमिति भावः । एतेन मध्वमतेऽस्याधिकरणस्यासं- गतिः सूचिता । तथा हि-प्रथमाधिकरणे जिज्ञास्यस्य गुणपृणत्वं बरह्मशब्दैनोपक्षिप्य जन्मा- दिरशाख्रयोनेत्वाधकरणाभ्धां रक्षणप्रमाणोपन्यासेनातिव्यापिनिरासपवेकं स्फुटीकृत्य सम- न्वयाधिकरणेन ब्रह्मणो वेदमुख्याथत्वमुपपाद्धैतम्‌ । उक्तं हि तत्वप्रकारिकायामक्षित्यधे- करणे-सकलजगज्जन्मादिकारणत्पेन ब्रह्मैव मुख्यार्थं इत्यभिहितम्‌ । “ उपक्रमादेभिनिर्णी- तस्य मुख्याथत्वात्‌ 2 इति । ततश्च त्वत्िद्धान्ते निर्गुणकथेव पूर्वे कुत्रापि न प्रसक्ता । अतः “ यतो वाचो निवतंन्ते । अप्राप्य मनसा सह ” ( ते० उ० १।४) “ अङ्‌ब्द्‌- मस्परौमरूपमव्ययं तथाऽरसं नित्यमगन्धवस्च यत्‌ ” ( क० २ । ५ ) “ अवचनेनैव प्रोवाच ” ( न॒० उ० ता० ७ ) ““ यद्वाचाऽनभ्य॒दितं येन ॒वागभ्युयते ” “ यच्छ्रोत्रेण न साणेति येन श्रोत्रमिद शतम्‌ ” (के० उ० १।७) इत्यादिश्चतिभिनं तच्छब्दगोचर इत्याक्चेपस्याप्रसाक्तेः । पूतेमनुपस्थापिते निविरेषे वाच्यत्वाक्षपायोगात्‌ । उपस्थिते च सगुणे शास्प्रामाण्यसमथनेन वाच्यत्वस्य दृदीकरणास्च । अद्रेतमतरीत्याऽश्षेप इति चेन्न । तेगणपूर्णस्य ब्रह्मणो वाच्यत्वस्याङ्गीकृततेन तथात्वायोगात्‌ । निर्गुणस्योक्श्रव्याऽवाच्यत्वाभ्यु- पगमेऽपि तस्य त्वया वाच्यत्वं न समर्थितमिति पूर्वपक्षतिद्धान्तयोर्भिं्नविषयकत्वापत्तेः । न च जिज्ञास्यस्यावाच्यत्वात्सविरोषत्वे चाकब्दमित्यादिश्चतिरनुपपन्ना स्यादिति पूर्वपक्ष इति वाच्यम्‌ । तथा सत्यवाच्यत्वे परित्यज्य निविंहोषत्वस्येव निरसनीयत्वेन तदु- पजीम्यावाच्यत्वनिरासस्याऽऽकस्मिकत्वापत्तेः। ८ यतो वाचो निवर्तन्ते ” इतिष त “सक्षी भध्वतन्तमुखमरदनम्‌ । १०५ मध्वराख्मखमर्दने मनागप्पदीक्षितरृताविदं बुधाः । पश्यत प्रणयवभ्यचेतसः पञ्चमाधिकरणस्य दूषणम्‌ ॥ ५८ ॥ इतीक्षत्याधेकरणदूषणप्रकरणम्‌ ॥ इत्थं त्वत्कप्तयेव प्रतिहतिमयति न्यायमर्यादया ते -------------~-----------~---- ®, व्या ०--षूपेणामिव्यकिराटरी सृष्िश्रत्यादिभिस्तदनुसारिपुराणादिभिश्च शक्त्या परतिपद्य ¶ति। एवं च यद्यपि तदन्य सगृणव्रह्मवादिनः स्वस्वाभिमते रलणि सष्टिभ्रत्या- दीनामुपक्रमादिकं योजयेयुस्तथाऽपि तन्मते तातां सोपक्रमादिकानां वदभि- मतररह्ञप्रतिविम्बमेव व्यमिति वक्तव्यमासीदिति ग्रक्षणि तद्योजनमत्यन्तानि- ष राम्बनमेवेति भावः ॥ ५७ ॥ ५८ ॥ ॥ अथोपसेहारप्रकरणम्‌ ॥ एवं प्रमतमयौदयेव तदीयपश्चापिकरणीदृषणं प्रतिज्ञातं निध्यढमित्युपसंहरन- नेनेवाभिमाधिकरणानामपि दृष्टवान प्रथग्दूषणमिह्‌ क्रियत इत्याश्येनाऽऽह- इष्थमिति । त्या हि प्श्चाधिकरण्या अनन्तरस्य प्रथमाध्यायरोषस्य पव॒त्तिरित्थमुपपा- टि०्~-चेता केवलो निगणश्च ” (भ्ये ६। ११) “निष्कलं निष्क्रियं शान्तम्‌ ” ( श्वे० ६ । १९ ) इत्यादिनिर्विंरेषत्वप्रतिपादकश्रतीनां बहुलमुपलम्भात्‌ । रक्षणीयत्वस्यावाच्ये निरविंहोषेऽपि सच्वेनानैकान्तिकतया वाच्यत्वासाधकत्वात्‌ । न च प्रबलेनेक्षणीयतेनाक्- व्वुत्वं बाध्यमिति वाच्यम्‌ । बट्वताऽकब्दववनेक्षगीयत्वस्येव वाध इति वैपरीत्यापत्तेश्च । ^“ दक्षतिकमनव्यपदेश्लात्‌ ” [ त्र सू० १।३।१२ | इति सूत्रे कर्मशव्युं प्रणयतः सूब- कृत ैक्षतेरित्यननेक्षणीयत्वलक्षणाकल्पनाया असंमतत्वात्‌ । ५“ वाञ्यमीक्षतेः ‡ इति लघु- न्यासं परित्यज्य ८ दक्षतेनांश्चब्दम्‌ ” इति गरुन्यासे बीजाभावात्‌ । तथा च कारणस्य सतो बरह्मणो वाच्यत्वमपरिहाय॑मिति पृवपक्षानुत्थितेरस्याथिकरणस्य तष मतेऽसांगत्यमिति व्यर्थमिवमधिकरणमिति दिक्‌ ॥ ५७ ॥ ५८ ॥ इति रिप्पण्यामीक्षत्यधिकरणदूषणं समाप्तम्‌ ॥ १ ननु प्रतिज्ञातार्थस्य पन्चाधिकरणीदूषणस्य समोपततवेनोत्तरमन्धस्यानुल्थितिरत्या- दाह्य पू्वोपदरहितयुक्तिनाठेनेवोत्तराधिकरणानां निराकरणं सुलभमिति तदकरणे बीजं परवुरीयकेषोप्तरयति-एवमिति । २ निब्यूढम्‌-निर्विघ्र संपन्नमित्यर्थः । इषटत्वात्‌-दुष्टतवस्य प्रत्येतुं शाक्यत्वादित्यर्थः । १६ "8 १०६३ श्रीमदप्पय्यदी क्षितेन्द्राविरचित- राखस्यास्यान्तरङ्कः मुखनयनिकरे दृषणीयं किमथे । तेनेवाये नया हि स्फुटमापिरिथिटास्ते यदि स्युः समर्था स्ववृटृषटवदवाक्येजशिहि जड तदा न्यायविन्तां इुरन्ताप्‌ ॥५९॥ व्या ०-दिता-““तत्तु समन्वयादिति विष्णोः शाखगम्यते हेतुतेनोपक्रमादितासयं- विङ्कहूपः समन्वयः सिद्धवदुपन्यस्तः । न तु तजोपक्रमादिविष्णावेव स्थित इति न्ययेः स्थापितम्‌ । तद्यावततेषां वाक्यरेषानुदाहत्य पूरवोत्तरपक्षग्रथनेन सम- न्वयो न प्रपञ्च्यते तावद्यमनुपन्यस्तप्ाय एव । अन्यथा शेवाद्योऽपि समन्वयादित्येव सिद्धवद्धेत॒मुपन्यस्य शिवादीनां राखगम्यत्वं प्रसाधयेयुः । अपः समन्वयव्रिभागेन प्रपञ्चनारथमध्यायरोष आरम्यते › इति | त्ोपरितनेष्वपि सर्वेष्वधिकरणेषु विष्णो समन्वयप्रपश्चनरूपः सिदान्तः सृष्टयादिवाक्यरूप राख प्रतिपाद्यत्वे विष्णोनं संभवतीति पश्चमाधिकरणस्ि- द्ान्तदृषणेन ग्रस्तो नोन्मज्जनमहतीति स्पष्टमेव । तत्तदा कथानां तत्तद्धिकरणप्‌- वपक्षापषादतद्‌वतान्तरपरत्वस्य ।नराकरणमत्यनुपपसम्‌ ।।वष्णा समन्वितानामपि तत्तदाक्यानां तृतीयचतुथधिकरणदूषणोक्रीत्या देवतान्तरपरत्वस्यापि संमवादि- त्यपि स्पष्टमेव । यद्यपि तत्तदधिकरणविषयवाक्येषुपक्रमोपसंहाराधिगतानां विष्णाविषयश्रुतिरिङ्ानां निरषकारत्वन प्राबल्य, विद्रद्रूढया महायोगेन प्रवु- रि०~ १ अस्य रशाख्स्य-मध्वसिद्धान्तप्रतिपादकस्य । अन्तरङ्गे-उपोद्वाततया प्रधाने । मुखनयनिकरे-प्चाधिकरण्यात्मकन्यायजाले । व्वत्क्लप्तया न्यायमयाद्या-पूर्वनिर्दिष्टया तया । प्रतिहतिं-रोथिल्यम्‌ । अयति--प्राप्ते सति । तेनेव न्यायेनागरेऽनया हि--अपि हिथिटेव त्वद्टर्र्वदवाक्यैः-त्वन्मा्रसाक्षिकेः कमटादभिः । ते यदि समथस्तिव्‌ बुरन्तां न्यायचिन्ताम्‌--राख्रविचारं त्यज । कत्पितवेद्वाक्येरेव स्वा्थसिरदधेरिति भावः। २ स्थापितमिति--एवं च तत्कत॑व्यतायां आवश्यकत्वं सूचितम्‌ । उक्तं च तक्छ- प्रकाशिकायामानन्दमयापिकरणे--कत्यान्तराभवेऽपि तत्त॒ समन्वयादित्युक्तमेवोपक्रमाय- न्वयात्सम्यद्भनिरूपणं रासरीयरब्दानां प्रतिवाक्यग्रहणेन प्रकटयत्यनेनाध्यायेन सूत्रकारः । अन्यथा प्रतिज्ञामात्रस्यासाधकत्वेनान्यदेव समन्वयादित्यपि वक्तु राष्यत्वात्‌ ” इति । २३ अध्यायरौष इति-प्रथमेत्यादिः । न संभवतीति--प्रतिनिम्बस्येवोपास्यत्वेन तत्रैव गुणाथपेक्षणात्‌ । तस्याबह्मत्वेन विष्णोश्च बिम्बस्यानुपास्यतेन त्वन्मते सश्यादिप्रतिपादकरा्लस्य वय्यं दुष्परिहरसिति तत्पयः । पध्वतन्नमुखमर्दनम्‌ । १०७ व्या -्तिनिमिचताद्धीन्येन तत्तदृन्तयामिगततेन च देवतान्तरविषयश्रतिरिङ्कानां विष्णो सावकाशतेन दोयं तत्तदधिकरणेषु तवयोपपादितं, देवतान्तरविषयश्र- तीनां विददरढयादिमिर्विष्णो प्रममृख्यतया प्राबस्यं प्रसिदधार्थष्वज्ञरूढचा, केव- रयोगेन प्रवततिनिमित्ता्रयत्वेन च मुख्यमात्रतया दौर्बल्यं च तत्तद्धिकरणेषु त्वैयोपपादिते, तथाऽपि न प्रवरं प्रखमित्येव दुर्बखस्य बाधकं, दुबटस्यानुन्जी- वेनप्रसष्कगत्‌ । किंतु सति विरोधे, न च तन्मते श्रतिवाक्यानामनेकाथते विरोधोऽस्तीत्यसरृद्विदितं न विस्मतव्यम्‌ । अपि च विददूढचाद्यस्ताव- विष्णो कुतो व्यवस्थिताः सिद्धाः, येन देवतान्तराषिषयशरुिटिद्कमनां विष्णौ सावकाशतवेन प्रसिद्धेषु स्वस्वार्थषु परममुख्यत्वाभावेन च दोयं भवेत्‌ । विष्णु- रेव जगत्कतं परं ग्रहञेति सापेक्षसरावधारणनिश्वयाधीना हि तद्रयवस्थितत्वदिः। अन्यथा विरिश्च एव विद्रदृदृढयादय इति वक्तारं को वारयेत्‌ तथा हि ५ अनन्दमयोऽम्यासात्‌ ” (त्र सू° १।१।१२. ) इत्यधिक- न ~ ~न = --~ ~~ > ~~ = ~~~ ~ --~~-- ~~~ ~ -~ [व १ दि०- १ आनन्दमयोऽभ्यासादिति-अत्र तच्प्रकाशिका-“ अत्राऽऽनन्वुमयो विषयः । स छि ब्रह्मादिजीवसमूह उत चेतनप्रकरृतिः ! अथाचेतना किंवा विष्णः ?। ““ ब्रह्माणि जीषाः । मम योनिर्महद्रह्म । पञ्चमिः पञ्चमिनब्रह्म ? इत्यादिना जीवादिषु तह्मकञब्दुप्रयोगः संरायनीजम्‌ । तत्र सयुक्तिकं पूर्वपक्षानाह. .. ब्रह्मशब्द दित्यादिना. .. । आनन्दमयमधि- कत्य “ अस्ति ब्रह्मेति चेद्‌ ” इति दिरण्यगभनिष्व्रह्मङब्दश्रवणात्तस्याऽ<नन्दमयत्वं युज्यते । ब्ह्मशब्दस्यान्यात्रापि वृत्तेः । रुद्रस्य वाऽऽनन्दमयत्वप्राप्िः । “ यश्चासावादित्ये ”? इत्यानन्दुमयस्य सूर्य प्रोक्तत्वाद्ुद्रस्य सूयायष्टप्रतिमत्वात्‌ । एवमिन्द्रबहस्पत्यार्दानामपि सर्यापिष्ठातत्वादिनाऽऽनन्दमयत्वप्राप्िः । आनन्द्मयनिष्ठनह्मशब्दस्य मम॒योनिर्महद्भह्य ” इति चित्पकरतौ प्रयोगात्‌ । कथं सावकाशब्रद्मकषब्देनायं निर्णय इति चैत्‌, “ सोऽकामयत । बहु स्याम्‌ ? दत्यानन्द्‌मयस्य बहुभावश्रवणात्‌ । तद्भिमानित्वाच्चित्पकरतेः । आचित्पर- कृतेर्वा ऽऽनन्दुमयत्वप्रातिर्बहुभावादेव । तन्तदेहगतसर्वजीवानां वाऽऽनन्दमयत्प्रातिः । बृह- जातिजीवकमलासनक्षब्दरशशिष्िति धातोर्जविष्वपि बह्यक्षब्दात्‌ । न च वाच्यं “ बह्म- हाब्द्स्य साधारण्यान्न निश्चायकत्वमिति । “ अन्नरसमयः ” “ प्राणमयः ”” इत्युक्त्याऽन्न- मयादीनामन्नादिविकाराभिमानित्वेन जीवत्वात्‌ । तत्प्रायपरितानन्दमयेऽपि जीवानां प्राप्तैः । ययपि ब्ह्मरब्देन विष्णोरप्यस्ति प्राप्िस्तथाऽपि नासावानन्दमयः । किष्णोरानन्दमयावय- घत्वोक्तेः । तस्य चाऽऽनन्दमयत्वे तद्वयवत्वविरोधात्‌ । तथा चाऽऽनन्दमयस्याब्ह्मत्वेन तदवयवनबह्मजिज्ञास्ा संभवतीत्याक्षयः । सिद्धान्तयति-तथा<पीति । यदप्येवमन्येषां प्रात्ति- स्तथाऽपीत्यर्थः । “ असन्नेव स भवति । असृद्रह्येति वेद्‌॒चेत्‌ । अस्ति ब्रह्मेति चेदेद्‌ ” १०८६ श्रीमदप्पय्यदीक्ितेन्द्रविराचेत- व्या ०-रणे जगत्कत॑त्वादिना प्रतिपादितोऽनमयार्षेष्णुरेवेति साष्ये ब्रह्षशब्दा- भ्यास हेतुरत्य ष्रल्लब्द्स्थ यद्यप्यन्यत्ाप्यन्ञरूढिरस्ति, तथाऽपि तस्य विष्णो ८ तदेव न्क्ष प्रमं कवीनाम्‌ ” ( ना० उ० १। २) इतिशरुत्योपदुर्शिव- विद वूः प्रबठेति सेव निणयहेतुरिति त्वयोक्तम्‌ । तत्र तदेव गकषेति श्रुति- ्विष्ण्येकपरेति कृतोऽवसेया ? “ यमन्तःसमुत्रै कषयो षयन्ति ?” (ना० उ० १।१) इति प्रसिद्धलिङ्धगादिति चेत्‌ । “ प्रजापतिश्चरति गर्भ अन्तः ? ( ना०उ०१।१) ^ हिरण्यगभं इत्यष्टो + (ना०उ०१। ३) इति प्रजापपिहिरण्यगरभश्रुतिभ्पां विरिश्वेकपरा सा कुतो नावसेया ! कुतश्च हिरण्यगभं इत्यष्टाविति गहीता । “य इशे अस्य द्विपदश्चतुष्पदः? इति पदपतिरिङ्गात्‌ । ““ पुरुषस्य विद्म सहस्राक्षस्य महदिवस्य धीमहि " इत्यु पसहारास्च शिवेकपरा कथं नावसेया ! । तस्मादेताटृशविषयवाक्येषु नाना- देवताश्रुतिरिङ्गानां बावरविवेचनेन व्यवस्थितेकदेवतापरत्वमन्येव्यवस्थापनी- यमू। त्वया तु सर्वश्राषिरिङ्कानुग्रहठामाय तावहेवताप्रत्वमेवाम्युपगन्तव्यम्‌ । श्रुत्य - थानेकान्त्यवादिनस्तव तत्तहेवताविषयभ्रुतिरिङ्धगनां मृख्याथमपि परिगृ्च स्व॑- रि०-इत्यानन्दमये ब्रह्मब्दाम्यासादविष्णरेवाऽऽनन्दमयः । ब्रह्मशम्दस्य “ तदेव ब्रह्म ” इत्यादिश्रतिस्परतिषु विष्ण्वेकनिष्ठत्वोक्तेः । न च तत एव हिरण्यगभादीनां प्राप्तिः शङ्क्या । तेषामपूर्णत्वेन ब्रह्मराब्दमृख्यार्थत्वाभावस्याप्युदाहतश्चत्यादिसिद्धत्वात्‌ । मुख्यारथत्यागे- नामुख्यार्थग्रहणायोगात्‌ ” इति । अत्र पूर्वपक्षो न समीचीनः । आनन्दमयक्षब्दस्योक्तष्व- षु प्रसिदुध्यभावात्‌ । ब्रह्मशब्दस्य रूटथैव प्रवस्यभ्युपगमात्‌ । योगेन गुणपूर्णत्वस्य विष्णो- रन्यत्रासंभवेनाप्रव्या जन्मायधिकरणेन गतार्थत्वात्‌ । तथा हि जन्मायथिकरणे तत्वप्रका- शिकायाम्‌-सष्टयायष्टकमस्य जगतो यतो भवति तदेव ब्म जिज्ञास्यमच्यते । तष्टक्षणं च रिष्णाविव संभवति न जीवे । अतो ब्रह्मशब्दस्य जीवे रूढत्वेऽपि वाधकसद्धावात्तद्‌बह्येति श्रतयक्तं बह्म विष्णुरेवेति युक्तैव प्रागुक्तजिज्ञसित्यर्थः । ययपि विष्णो ब्रह्मशब्दो विदद दियुक्तस्तथाऽप्यभ्युपगम्योक्तिरियमिति ज्ञातव्यमिति । अस्ति बहम » इत्यादीनां पुच्छ- ब्रह्मविषयकत्वात्‌ । “ सोऽकामयत ” इत्यादिश्त्युक्तजगत्कारणत्वस्य ब्रह्मणोऽन्यत्रासंभ- वस्य निरूपणाच्च । ततश्च पूर्वपक्षो निर्दरः । एवं सिन्रान्तीऽपि । गुणपूरणत्वस्य बह्मणोऽ- न्यत्रासंभवस्य जिज्ञासाधिकरणे निरूपणात्‌ । बह्मशब्दाभ्यासस्यायापि विष्णावनिर्णयेन हेतोरसिद्धश्वेति वुषणजाछे जाग्रत्येव वृषणान्तरमाह-तदेवेति । तत्र विष्ावाचकपवुमावा- दिति शेषः । मध्वतन्नमुखमर्दृनम्‌ । १०९ व्या ०-विषयताद्खीकारसंमवे किंविदनुरोषेन कस्यविप्सिद्धाथस्य परिव्यागयो- गात्‌ । ननु तथा सति तत्तद्विषयवाक्यगतगरल्ञशब्दानामप्यनेकाथत्वस्य वक्तव्यतया “ तदेव गरक्ञ परमं कषीनाम्‌ » (ना० उ० १।२) इत्यवधारणं न षटे- तेति चेत्‌ । न। तस्य तन्मते मूमशब्दरीत्या पुरुषभेदेन व्यवाश्यतार्थवोधकत- संभवात्‌ । ननु फथमिह प्रजापतिरपि गरह्षरब्दाथः स्यात्‌ । (तेये शातं प्रजापतेरानन्दाः । स एको म्रस्मण आनन्दः ” (तै०उ०२।८) इति ररह्यप्रज पत्योरानन्दोत्कषापिकषश्रवणदिदिति चेन्न । ““र्रह्पुच्छे प्रतिष्ठा ” इति ग्रह्लानन्द्मययोरवयवावयवि्वश्रवणेऽप्यानन्द्मयस्येव प्रजापतेरपि व्रक्षत्वोपपत्तेः। त्वया गह्यानन्द्‌ एव तारतम्पवद्नन्तविशेषव चखस्याङ्गीरुतवेनेकस्मिनुष्टष्टपर- एटानन्द्वचं न संभवतीति वक्तुमशक्यत्वा्च । “अन्योऽन्तर आस्म प्राणमयः" इत्यादिसाक्षाद्धेद्भ्रवणमविगणय्यानमयादीनामभेद्मद्खरतवतस्तव भेदकश्रव- णस्यात्यन्तमविगणनीयलाच्च । एतैनाभिमाधिकरणविषयवाकेष्वपि तत्तत्मति- पाद्यत्वेन पूवेपक्ष्यभिमतदेवताभ्यो मेदृव्यपदेरोन मेद्कव्यपदेशेन वा तस्य तस्य विषयवाक्यस्य तत्तदेवतापरत्वनिराकरणमपि प्रतयाख्थातम्‌ । छन्मतेऽनमयादि- ष्विव रह्ञानन्दमययोरिव च मदृभेदकभ्यपदे शयोरुपपनतया वत्तहेवताविषयसुप- सिद्धभरुतिखिष्ादिस्वारस्यानुरोधेन तस्य तस्य विषयवाक्यस्य पूवपक्षयाभिमततत्त- हेवतापरत्वस्याप्यनिवार्यत्वात्‌ । अन्यश्चायममिमाधिकरणानां विष्णावेव तत्त्व पयवाक्यसमन्वयस्याथस्य व्यवस्थापकानां निराकरणसेक्षपः । प्रायः सर्वष्व- धिकरणेषु साधारणेन न्रललश्रुतिचिद्घमदिना विष्णुप्रतल्रनिणयः । पुवपक्ष्यभिमत- तत्तदेवताविरोषश्रुतिटिषद्कगनां प्रवततिनिपित्ततादीन्यादिमिः सावकाशत्वेन निराकरणामिति च द्यते । यथा-आकाशस्तलिङ्गगत्‌ ? ( गण० सृ० १। ~---------~---~ -~~------=---~न टि०- १ परित्यागायोगादिति-त्यागे च कर्मकाण्डस्य कर्मवोधकरत्वासिद्धाया विष्णूहेशेनानु- हेयकर्मबोधकप्रमाणासंभव इत्यर्थः । २ आकारस्तठिद्धात्‌-उक्तं च तच्वप्रकारिकायां-- स चाऽऽकाक्षोऽत्र विषयः। विष्णारन्यो वेति संदेहः । आकाशशब्दस्याऽऽनम्दमये प्रयुक्तत्वमन्यत्र प्रसिद्धिश्च संदेहवी- जम्‌ । भूताकाश एवायमिति पुवः पक्षः । आकाशशब्दस्य तत्र रूढत्वात्‌ । न च वाच्यं योगवुस्याऽ५काशश्ब्दो विष्णो सावका इति । बाधकं विनाऽमुख्याथाङ्घीकारायोगात्‌ । नचाऽऽकारस्य भगवद्धीनत्वेन तत्रैवाऽऽकाशष्ब्दो मुख्य इति युक्तम्‌ । आकाश्षस्याचेत- नल्वेनान्यार्घनत्वायोगात्‌ । चेतनस्य हि चेष्टादावन्याधीनत्वं संभवतीति । आकारस्याचे- ११० भ्रीमदण्पय्यदीक्षितेन््रविरचितं- ^~~------- -~--~ +~ ~-----------~ ~~~ =~-~--------~--~ न ज ® ® (न व्या ०-१ । २२) इत्यधिकरणे “अस्य खोकस्य का गतिरितिः, “आकाश इति होवाच ” (छा० १।९।१) इत्यादिषिषयवाक्यस्य ““ स एष परोबरी- यानुदरथः । स एषोऽनन्तः ” ( छा० १ ।९। २ ) इत्यादहिवाक्यभुत- परोवीयस्तवादिस्ाधारणब्रह्मरिङ्गेन विष्णापरत्वनिणयः । आकाशश्रतेस्तत्पव- ्तिनिमित्ततादधीन्यादिना विष्णवाचकत्वसंभवेन सावकाश्वया निराकरणं च । तथा “ज्येतिश्वरणामिधानात्‌ ” ( ्र० सूृ० ¶१।१।२४ ) इत्याभिकरणे रि०-तनव्वेनाऽ५नन्दानुपपत्तावप्यमिमानिद्वारा तदुपपत्तेरिति भावः। मनेनेवाऽ५कारराब्स्या- ऽऽनन्दमये प्रयुक्तत्वादिष्णराकाराः किं न स्यादिति परास्तम्‌ । रुूदेर्बलवच्वेन तस्यापि वाधो- पपत्तेः । सिद्धान्तयति-हतीति । ययपि “ अस्य लोकस्य का गतिरिति वाक्ये भूताकार- स्योक्तरीत्याऽस्ति प्रतिपाथत्वप्राप्निस्तथाऽपि नासावत्र वाच्यो युज्यते । अपि तु विष्णुरेव युज्यते । परोवरीयस्त्वादिविष्णरिद्स्याऽऽकाशनिष्ठतया श्रवणात्‌ ? इति । अत्रापि पूर्व पक्षो न समीचीनः । रूदयपेक्षया विष्णो योगप्राबल्यस्य जन्मायाधेकरणे निर्णयात्‌ । न नच तत्र जगत्कारणत्वरूपवाधकसच्वाद्रूट्थ॑त्याग इति वाच्यम्‌ । अत्रापि तादशकारणत्व- रूपषाधकसत्वात्‌ । “ आकाशादेव समुत्पयन्ते ” इति श्रवणात्‌ । चेतनाचेतनात्मकप्रप- स्य ब्रह्माधीनत्वेन चेतनस्यैवान्याधीनत्वोक्तेर्मोहमरत्वात्‌ । अचेतनरथादिचेष्टाया एव चेतनाधीनत्वावगमाच्च । अपि च सिद्धान्तोऽप्यनुपादेयः । परोवरीयस्तस्यायापि विष्णा- वनिर्णयात्‌ । निर्णये चाधिकरणानुल्थितेः । वेदानामनेकार्थपरत्वस्य व्रतीयचतुर्थयोरथिफ- रणयोदीकषितेन्द्ररग्यवस्थापनेन टलिद्स्याऽऽकाशररुतिवकत्वा संभवाच्च । तस्मात्परकीयमा- काश्ञाधिकरणं निराटम्बनामिति इदयम्‌ । १ ज्योतिश्वरणेति-तथा हि तच्चप्रकारिका्या--ज्योतिरत्र विषयः । कं विष्णरु- ताभिरिति संदेहः । गहानिहितत्वं ज्योतिःशब्दस्य प्रसिद्धिश्च संदे्टवीजम्‌ । तञ्ज्यो- 'तिरभरिरेव भवेत्‌ । एतत्सृक्तस्याधिसूक्तत्वात्‌ । ज्योतिःशरुतरग्रावेव रूढत्वात्‌ ॥ तथा च साव- का्ाटिङमात्रात्सावकादाररुतिप्रकरणयोबलवच्वादद्मिरेवेदं ज्योतिः । ततश्च गुहानिहित- त्वमानन्द्‌मयत्वं च तस्यैवेति पूर्वपक्षः । सिद्धान्तस्त॒-विष्णरेवेदं ज्योतिर्भवेत्‌ । कर्णादी- नामेतज्ज्योतिरकिरद्धचरणाभिधानात्‌ । क्णादिषिदूरत्वादिलिङ्गादित्यर्थः । नच प्ररण- वाधः । लिङ्गन प्रकरणवबाधोपपत्तेः । न च रृरुतिविरोधः । ईरतेरविष्णौ सावकाशत्वात्‌ । महा- योगविदरूदिसद्धावेन मुख्यत्वाच्च । निरवकाश्चटिद्धन सावकाङ्रृरुत्यादबीधोपपंत्तः । अतो विष्णुरेवेदं ज्योतिरिति ” । अत्र पूर्वपक्षस्येवानाञ्नस्यात्‌ । प्रकरणाद्ररखीयसो लिद्धः्य गुह निहितत्वस्य दर्शनात्‌ । न च लिङ्गस्य ज्योतिःर्रुति्ाधिकेति वाच्य । ईरुतेरप्यनन्थ- पध्वतन्तरमुखमर्दनम्‌ । १११ ठा ०-““विमे कर्णां पतयतो विचक्ुरवी ३दं भ्योतिहदय आहितं यत्‌? इति मन्त्रस्य (क० सं० ४।५।११।६) कणादिविरुद्धाचरणेन कणाधपरिच्छेध- वेभवरूपेण साधारणेन ब्रह्मरिङ्कन विष्ण॒परत्वतिणयस्लत्तन्मन्रगतज्यो तिःश्रते- ज्योविःपकरणसेपादकततपदापरमन्बगताग्नयादिश्रतीनां च पएरव॑वद्विष्णो सावका- रातया निराकरणं च | दोभिधानात्‌ ” ( बण० सृ० १।१३।२५) इत्यधिकरणे “ गायत्री रि०-धासिद्धलिङ्केन बाधस्याऽऽकाशाधिकरणे व्यवस्थापितत्वात्‌ । न च परोवरीयस्त्वटिद्धस्य शरुतिबाधकत्वं तच्ोक्तम्‌ । न त॒ गुहानिहितत्वलिद्गस्येति वाच्यम्‌ । न्यायस्य तुल्यत्वात्‌ । अन्यथा इरुतिकल्पकस्य तव स्वेष्ठसिद्धयर्थं शास्रान्तरकल्पनाप्रसङ्गात्‌ । तथा सिद्धा- न्तोऽपि न समीचीनपद्धतिमध्यास्ते । कणाविदूरत्वलिङ्गस्य रिवसाधारणत्वात्‌ । तद्नि- रारणेन न्युनत्वात्‌ । “ प्राणो वा आद्ाया भूयान्‌ ” (कछा० ७। १५1 ९ ) इति प्रकरणे प्राणपदस्य मुख्यप्राणपरत्वं विष्णापरत्वं च व्यव्थापितम्‌ । उक्तं हि भूमाधिक- रणतश्वप्रकारिकायाम्‌-न वेतदर्थद्यं विरुद्धम्‌ । अन्तर्यामिविवक्षया प्राणपदेन विष्णो- रक्तैः । “ आत्मन आकाशः संभतः ? इत्यादिवदिति । ततश्च तद्वदेव ज्योतिःशब्द्‌- स्याभभिपरत्वेऽपि न व्याहाततोरति वथा तन्निराकरणाथमधिकरणस्चनेति दिक्‌ ॥ १ छन्दोभिधानादिति-अत्र तच्वप्रकाशिकायामेवमधिकरणकरोरं वणि त्‌-सा गायती विषयः । किं विष्णुरुत छन्दोविशेष इति संदेहः । ज्योतिःररुतिर्लोकप्रसिद्धिश्च संदेह बीजम्‌ । तत्र गायत्री छन्दोविरेष एवेति पूर्वपक्षः । गायत्रीरब्दस्य तत्रैव रूढत्वात्‌ । घग्वे गायत्रीति वाक्त्वविधानाच्च । न च गायत्रीर्रुतिविष्णाववकाकञवती । रूढेरभावात । योगस्य चामुख्यवृततित्वात्‌ । सिद्धान्तस्तु-अत्र गायत्रीशब्देन विष्णुरेव निगद्यते । एत- दवायञ्या गानत्राणकतरत्वलिद्घश्रवणात्तस्य च छन्दुस्यसंभवाद्‌ विष्णरेव गायत्री । नच गायचीररुतेरन्यत्र निरूढत्वात्कथं लिद्धमात्रेण विष्णत्वनिश्वय इति वाच्यम्‌ । गायत्री्रते पोराणिकरूदया ररुत्यक्तयेगन गायञ्या भगवदृधीनत्वेन च विष्णावेव मस्यवच्या साव. फारशत्वात्‌ । टिङ्स्यामख्यवत्याऽप्यन्यत्रानवकाशात्‌ । सावकारररुतेर्निरवकाशटिङ्धेन घाधोपपत्तेरयक्तो लिङ्गमात्रेणायं निर्णय इति । अत्र पुरवपक्षो न न्यायपथमवतरति । ज्याति- रधिकरणे ज्योतिःदरतेर्विष्णपरत्वनिणयेन तया गायत्रीर्रुतिबाधात्‌ । न च ईरुतेः शस्ति।- धकत्वासंभवः । नि्णीतया°निर्णीतस्य बाधात्‌ । न चोपक्रमस्यगायतरीश्छतिः प्रचरति वाच्यम्‌ । तव मते ब्रह्मतर्कवश्ञादुपसंहारस्य प्रा्स्यात्‌ । तेजो वै घृतमितिधत्तेजो बर गायतरीन्यस्योपपत्तेः । गानत्राणकतत्वेन विष्णा्रैव योगरूढ्या गायत्रीर्ब्दुप्षृत्तेः । केव- लरूदयपेक्षया योगरूढेः प्राबल्यात्‌ । सिद्धान्तोऽपि न समीचीनः । अभ्निमायञ्यादिदाः ११२ शरीमदप्पय्यदीक्ितेन््रविरचितं- व्या ०-वा इद्‌» सर्वं भूतम्‌ + ( छा० ३। १२। १) इत्यादिविषयवाक्थग- तस्य गायत्रीशब्द्स्य गानज्राणकतुखादिस्राधारणव्रह्लविङ्कादिभिर्विष्णपरतनि- णंयः । गायत्रीश्चतेः पूैवादष्णो सावकाशतया निराकरणं च । पराणस्तथाऽनुगमात्‌ ( ब्र सृ० १।१।२८ ) इत्यधिकरणे “तावा एता रीर्षेन्‌ भियः भिताः चक्षुः श्रोत्रं मनो वाक्पाणः ” (द° ब्रा ) इर्या्येतरेयवराक्षणे श्रतस्य प्राणदरब्दस्य “ त देवाः प्राणयन्तः ?› तं भूरिति देवा उपासांचक्रिरे › इत्यादिवाक्यश्तदेवोपास्यतादिसाधारणबक्षटिङ्गे- विष्णुप्रलनिणंयः । तत्र च यन्मृख्यप्राणिङ्खः “ ता अर्हिसन्ताहुमुक्थ- मसि अह्मुक्थमस्मीति ” ( ) प्राण उपक्रमा(उपक्रा) मत्‌ ? । दि०-ब्दानां विष्णोरन्यत्र रूढानां विष्एपरत्वे प्रमाणाभावात्‌ । गानत्राणकरतत्वरूपप्रवरत्तिनि- मित्तताद्धीन्यस्य ऋच्येव संभवात्‌ । विष्णावसंभवाच । प्रभ्वधीनसेवकधर्मस्य सेवकमाच- निष्ठत्वेन प्रभ्वधीनत्वाभावात्‌ । दीपगतप्रकाश्ादेस्तेटाधीनत्वेऽपि तेद दीपपदवाच्यता- दरनातचच । सर्वब्दाभिधो दहयेषः सवैदेवाभिधो हयसों । सरवैलोकाभिधो दयेषस्तेषां तदुप- चारतः । इति पौराणिकरूढेरपि शिवपरत्वेनासाधकत्वास्च । अतश्छन्दोमिधानापिक- रणरचनाऽतीव हया । [ॐ क १ प्राणस्तथाऽनुगमादिति--उक्तं हि तच्वप्रकाशिकायां-प्राणोऽचः विषयः । कि विष्णरुतान्य इति संदेहः । पूर्वोक्तन्यायोऽन्यत्र प्रसिद्धिश्च संदेहबीजम्‌ । तत्र न प्राणो विष्णः, किंतु वास्वादिरेेति पूर्वपक्षः । एतत्पराणस्येन्द्ियगणे गणितत्वात्‌ । न चेत. दद्धं विष्णाववकाकञं ठभते । उपपयते च मृख्यप्राणादिषु । अतस्तेषामन्यतमस्यतत्पा- णत्दादिति । सिद्धान्तस्तु--“ तदवे ववं प्राण इति इृरुताविवाज्ापि रुतः प्राणो विष्णुरेव । विष्ण़टिद्धानां देवतोपदेह्यत्वादीनामस्मिन्प्राणेऽनुगमात्‌ । अनुवत्तेरभ्यासादित्यर्थः ” इति । अत्र संदेहो निर्बजः । उक्तन्यायलोकप्रसिद्धयेरतुल्यवरत्वात्‌ । तथा पूर्वपक्षोऽसारः । इन्द्रियगणे गणितस्य करणत्वेन वाय्वादिरूपत्वाभावात्‌ । “ न वायुक्रिये पएथगुपदेशात्‌ ” ( ० मू० २।४। १९० ) इति सू्रविरोधाच्च । सिद्धान्तोऽसारतरः । “ ईशानः सर्ववि- यानामीश्वरः सवभूतानां ब्रह्माऽधिपतिब्रह्मणो ऽधिपतिः ” ( ना० उ०२।१) इति ईरत्या देवतोपदेश्यत्वस्य रिवेऽपि संभवात्‌ । विष्णावेवेति नियमाभावाच्च । ^“ विष्णापेवान- यन्देवाः ” इति स्कान्द्वचनस्य पौवापयीलोचनायां व्यापकशिवपरत्वात्‌ । भवन्मते प्राण- पदस्य ज्योतिरधिकरणन्यायेनानेकपरत्वसेभवाच्च । अनेनाधिकरणेन प्राणपद्स्य वायुपर- त्वनिषेधे “ न वायुक्रिये प्रथगुपदेश्ञात्‌ ? (बण सू० २।४।१०) हत्याधिकरणेन पौनरुदत्याच्चेति यत्किंचिदेतत्‌ । मध्वतन्नमुखमर्दनम्‌ | ११३ ----------~-------------- ~ ------~----~-_-----~ ~~~ -~---~----~ ~ न्क ग्या ०-दृत्पादौ श्रतविषयमिन्दियेः सह॒ कलहमत्करमणं प्रवेशनमित्यादि । येष्व्‌ तत्र ““ त्वामेव विजानीयाम्‌ ”» इति पृष्टवन्तं विश्वामित्रं प्रति “ प्राणो वा अहमस्मीति ? इृन्द्रवचनं, रत्सवान्तयामिविषयतया सावकारामिति निरा- करणं च । एवं द्वितीयपादाद्यधिकरणेष्वपि तत्तद्विषयवाक्यानां साधारणनल्ञ- ि०- १ द्वितीयपादादीति-तथा हि “ सर्वत प्रसिद्धोपदेशात्‌ ” ( ब० सू० १।२।१) अत्र मध्वभाष्यम्‌-"“ ब्रह्म ततम्‌ ” इति सर्वगतत्वमुक्तं विष्णोः । तच्च “ तस्थेतस्यासावा- दित्यो रसः ” इत्यादिनाऽऽदित्यस्य प्रतीयते । अतोऽनवीत्‌-“ स यश्चायमदरीरः प्रज्ञात्मा " इत्यादिना सरवत्रोच्यमानो नारायण एव । “ तदैव ब्रह्म परमं कवीनाम्‌ ? परम्‌ यो महद्वह्म भ (न भ “ वासुदेवात्परः को नु बह्मराब्दरोदितो भवेत्‌ ” स हि सर्व॑गुणेैः पूर्णस्तदन्ये तुपचारतः इति तस्मिन्नेव प्रसिद्धनह्मोपदेरादिति । तत्र हि तच्वप्रकारिकायाभ्-तत्सर्वगतत्वं विषयः । विष्णोरन्यस्य वेति संदेहः । “ बह्म ततम्‌ ” इत्युक्तिरादित्यश्रतिश्च संदेहबीजम्‌ । एवं सति पूवपक्षः । तत्सर्वगतत्वमादित्यस्येव मवेत्‌ । “ तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवेति ? इत्यादिबहवादित्यश्चतेः । ¢ सूयं आत्मा जगतः “ इति सोरमन्नोवृहरणाच् । अत एव न ररतेरन्तयामिविषयत्वं युज्यते । तस्यापशिच्छन्नत्वेन सर्वेषु भतेष्वत्यक्तात्पौकस्तवायेगास्च । अतो विष्णवन्यस्यैव सनगतत्वादन्यस्येव प्र।णत्वानन्दुमयत्वादिरिति । सिद्धान्तस्त-स यश्व यमित्यादिवाक्येन परथिव्यादिषूच्यमानो नरायण एव। “ एतमेव बह्मेत्याचक्षते ” इति सर्व- गते ब्रह्मशब्दोपदेशात्‌ । ब्रह्मशब्दस्य रुतौ नारायण एव प्रसिद्धत्वादित्यर्थः । तथा च ईरुतिः-“ यस्च किचिज्जगत्सर्वं दश्यते ररूयतेऽपि वा । अन्तर्बहि्व तत्स व्थाप्य नारा- यणः स्थितः ” ( ना० उ० १३) इति। अव स यश्चायितिवाक्योद्‌ाहरणं पुत्र पिषयव।- केयस्यानुवादृतत्वाक्छुनरिमररीरत्वयुक्तिसूचनार्थं च । न हि नारायणेतरचेतनार्नां स्वतो ऽक्- रीरता संभवतीति । अत्राधिकरणाङ्खसदेह एव नावतरति । आदित्यङ्रतिसक्गतत्वकि- ्गयोरतुल्यवरत्वात्‌ । न च ब्रहमशरतिवैककोय्यत्थापकः । भवन्मते बरहमरोन्दस्य प्राजल्य- मानन्द्मयाधिकरणे व्यवस्थापितमिति दितीयकरोस्यनुत्थानप्रसङ्गात पूर्पक्षोऽपि न समुन्मि- पति । उक्तक्रुतीनामन्तयौमिपरत्वात्‌ । सर्वम मण्डलापिपतेरपि रवनाथस्यायोध्याधिपतित्वमिष स्भ्यापिनोऽपि तस्यात्पौकस्त्व्यवहारोपपततः । सिद्धान्तोऽपि न विदुषां चमत्कारमावहाति । सर्वनोच्यमानत्यस्य शिवसाधारणत्वेन बरह्मशच्दस्य योगमर्यादयाऽन्यत्रापि संभवात्‌ । बह्म - शब्दरूढरविष्णावयाप्यनिर्णयात्‌ । यच्च किंचेति श्रतेः । «८ पतिं विश्वस्याऽऽतेन्व+ शाश्वत शिवमच्युतम्‌ ” ( ना० उ० १२ ) इति पूर्वानुसारेण नारायणपदस्य सर्वाधि- धिष्ठानत्वषाचकतया माया्बरिति्वरपरत्वाच्िमूत्यन्तगतविष्णपरत्वाभावाकिति । १५ ११४ भरीमद्प्प्यदीकषितेनदराविरावितं- व्या ०-रिङ्कादिमिर्विष्णपरत्वनिणयः । अन्यविषयश्रतिलिङ्खानां सावकाशतया निराकरणमित्येतदेव प्रायिकम्‌ । अत्र सरव॑त्रापि साधारणब्रह्मशब्द्रिङ्खानां विष्ण्वेकविषयत्वमन्यविषयभ्रुतिखिङ्कगनां प्रव्तिनिमित्तताद्धीन्याद्िभिर्वि्ण्वविव . सावकाशत्वमिव्येतदप्यद्याप्सिद्धम्‌ । दिवादिविषयत्वमपि संमवतीति र्कम ग्रस्त्वात्‌ । तनिराकरणाथमेव त्वया प्रथमाध्यायरेषस्य प्रारन्धन्यत्वात्‌ । तथा चोपकान्तसाधनीयार्थविस्मरणेन सर्वच तेस्थेव हेतृकरणमत्यन्तमयुक्तमिति स्पष्टमेव । दी द्िमेष्वधिकरणषु तवया विष्णवसाधारणश्रविर्ङ्कगानि सन्तीति टिखिता तेनिणेयः रतोऽपि दृश्यते । यथा “ अन्तस्तद्धरमोपदेशात्‌ ? ( ब्र० सू १।१।२०) हत्यधिकरणे “ अन्तःप्रविष्ट कतौरमेतम्‌ । अन्तश्न्दर- माक्ष मनसा चरन्तम्‌ । सहैव सन्तं न विजानन्ति देवाः । इन्दरस्याऽऽत्मान रि०- एवमत्राधेकरणे ( ब० सू० १।२ । ९ ) भवदीये तत््वप्रकाशिका-तदत्त विषयः । किं विष्णोरन्यस्य वेति संदेहः । रलक्षणसुत्रमदितिश्चतिश्च संदेहबीजम्‌ । अदिते- रेवेति पृथपक्षः । तददितेर्त्यादिशरतेः । न च श्रतिरविष्णाविषया किं न स्यादुक्तन्यायादिति वाच्यम्‌ । अदितितारिङ्गात्‌ । नह्यदितिभिन्नस्यादितित्वं संभवति । अतो न प्रागुक्तं बह्मल- क्षणं युक्तम्‌ । सिद्धान्तस्तु-विष्णरेवात्रात्तीच्यते । “ स्वं वा अत्तीति ” चराचरस्यायतया ग्रहणादिति । अत्र विय एव नोदेतुमह॑ति । सूत्रस्य रम्रतिरूपत्वेन श्र॒तिष्पृत्योस्तुल्यबल- त्वाभावात्‌ । पृवपक्षोऽपि न संभवति । अन्नत्वस्यानन्यथासिद्ध नह्मलिङ्गत्वेन तेन श्रतिनाधस्य पुव॑मेव गतत्वात्‌ । अदितित्व्यादितिनिष्ठस्यापि बरह्याध।नत्वेनादितिवाचक पवस्य ब्रह्मण्यपि वृत्तेः । सिद्धान्तोऽपि न संभवदयुक्तिकः । सवसंहत्त्वस्य काठरद्रधर्मत्वेन विष्ण्वसाधारण- त्वाभावात।« स्र्ट। पाता तयेवात्ता निखिरस्येक एव त॒। वासुदेवः परः पंसामितरेऽत्पस्य षा न वा” इतिस्कान्द्वचनाद्‌साधारण्यभिति न भ्रमितव्यम्‌ । तद्वचनस्य स्वैकल्पनाधिष्ठानवा- सुपदाथमायाशबटब्रह्मपरत्वात्न । तस्य-वसतंति वासः । दीव्यतीति देवः । इति व्युत्पत्तर्वासु- देवपदार्थत्वात । अत्र भवद्धाघ्यकतुः-“ यमप्येति भुवन सांपराये स नो हरिर्धतमिहायु- षेऽ देवः ” इति घतसूक्तमन्त्रे हविःराब्द॒स्थाने हरिरान्दं प्रक्षिप्य स्वपिक्षितार्थकल्पनायाः समस्तवेदकल्पकस्यातिशोभायमानत्वात । एवं शाघ्रस्य िवपरत्वनिराकरणार्थमध्याय- हेषप्रवत्तिमङ्गीकूत्य तदकरणेन शिवस्राधारणटिद्खप्रदरोनिन च प्रक्रान्तविस्मृतिस्तव सम्यङ कके क मर्घानमारुरोहेति भावः । १ तस्थैवेति--राब्दटिङ्कदिरिति देषः । अयुक्तमिति-हेतोः पक्षधर्मत्वानिश्चयेन स्वरूपासिद्रध्यादिदोषप्रसङ्धागादिति भावः । पध्वतम्बरमुखमर्दनप्‌ । ११५ व्या ०-दतधा चरन्तम्‌ › (तैः आ० ३।११।९ ) शइत्यादिमन्रगतस्यान्ः- प्रविष्टशब्स्य दिष्णषरते “ अन्तः समद्र मनसा चरन्तम्‌, (पै० आ° ३।११। ९) “ यस्याण्डकोश\ कष्पमाहुः प्राणमृल्वम्‌ ?» (ते आ” ३।११।४) इति समुदशयितबरकषाण्डवीयतवरूपं विष्णदिङ्कमस्तीति । यथाच “ अत एव प्राणः” (त्र०्सू०१।१।२३) शयधिक- रणे “ तदै लं प्राणो अमवः । महान्‌ भोगः प्रजापतैः । मजः करिष्य- माणः । येदेवान्‌ प्राणयो नव» (त° आ ३।१४।३) इति प्राणशब्दस्य विष्णुपरते “ हीश्वते रष्ष्पीश्र पल्यो „ (तै आ० ३। १३। २) इति ततपू्ानुवाकश्चवं - रक्ष्मीपतित्वरिष्कमस्तीति । यथा च ^ शब्दादेव परमितः» (म्ण सू० १।३।२४) इत्यधिकरणे “ अ- हृगृष्ठमात्ः पुरुषो मध्य॒ आत्मनि तिष्ठति । ईशाने मृतमन्यस्थ स एवाऽश्य सड श्वः (क० ४।१२) इति भरुतस्याङ्कष्ठमात्ररब्दूस्य विष्णुप्रते “ ऊर्ध्वं प्राणमुनयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विषे देवा उपा- सते ” (कृ० उ० ५।३) हइतिमन्रभरुतवामनभरुतिरस्तीति । अत्र सम्‌द्रशायितादििष्णुरिङ्खपतिद्रद्वि “ अन्तश्वन्द्रमस्ि मनसा चर- न्तम्‌ +» (त° आ० ३।११।५) “ अन्तरादित्ये मनसा चरन्तम्‌ ” (तै° भा०३।११।६) इत्यष्टूर्तेः शिवस्यापि टिद्धभस्तीति, टक्ष्ीपापिषि- हणुपरत्टिद्मपरिपन्थिनी ^“ प्रजापतिश्चरति गमे अन्तः ”» (ना १।१) हति पणापरतिरस्तीति वमनभ्रुतिपतिपक्षमूता, इशानश्रुतिरस्तीति कुत उद्ाहत- भूतिविङ्गेदिष्णवकप्रलवनिणेयः। भुव्यथंनेकान्त्यवारिनस्तव मते विष्णुषरवेन योजनायां रिवादिभुतिरिद्कगनामन्यथानयनवच्छिवादिपरत्वेन योजनायां विष्णु- भतिरिङ्खानामन्यथानयनसेमवात्‌ । न च कठमन््र-बशानरब्दौ मूतमव्यस्ये- तिपद्सममिन्याहार द्भूतभन्यपरतियोगिकोशत्परो न तु शिवि रढिमानिति वा- च्यम्‌ । तथा सति वामनशब्दोऽपि पराणापरानमध्यस्थतोक्सया पूर्वापरमन्तेषु बहुधाऽह्गृष्ठमात्रतोक्त्या च हस्वत्वपरो न सु विष्णो रूटिमानिति त्वदभिमत- श्रुतेरपि हानिपसद्गत्‌ । यथा वेशानराब्दु; शिवे हूढिमानेव, एवे यथा च समुद्रशापितन्रह्लाण्डवीयत्वलक्ष्मीपतिष्वानि विष्णुचिङ्खानि न भवन्ति तथा टि०~ १-श्रत्यथनिकान्त्यवादिनि इति-तथा च विनिगमनाविरहेण शाच्रस्य विष्णापर- एवमेवेति वर्षदतेनापि निरूपयितुमशक्यत्वात्पयासस्तव वयेति भावः । ११६ भ्रीमदुप्पग्यदीक्षितेन्रषिरविरतं- [1 व्या -समथितं चास्माभिः रिवतखविवेके (रि० विण श्चो० १८।२१।२४। दि०- १ हिवतस्वविवेक हति-तत्र हि यत्त॒ शिवेश्ानादिशब्दानां रिवेऽसाधारण्यं नास्तीत्युक्तं, तत्र पृच्छामः-कि तेषां “ पन्थानः सन्तु ते शिवाः ” हत्यादिप्रयोगविष- यसाधारणङ्ुभतादिरूटिग्यतिरेकेण रिवेऽस।धारणरूपेण राक्तिरेव नास्तीत्युच्यते, उत तत्स्खे<प्यक्षादिराब्दवदनेकशाक्तिकत्वात्स्वतो न निर्णायकत्वमिति । नाऽऽयः । शिवः कराली महेश्वरः । ईशानः शशिशेखरः । इत्यायनुशासनबलात्‌ । ¢ विष्णार्नरियणः कृष्णः इत्यायनुशासनबलात्‌ । कृष्णशब्दस्य वणविशेषे रूडिव्यतिरेकेण विष्णाविव तेषां तत्र इक्ते- रवश्यमभ्युपगन्तन्यत्वात । अन्यथा पथ्यादिवदेव तज परथगनुशासनानपेक्षणेन तदवेयर्थ्या- पत्तेः । नापि द्वितीयः । केवलयोगेन कुमुदादिषु प्रय॒ज्यमानस्यापि पङ्कजादिपदस्य योग- रूढयभयीनुग्रहलाभेन पद्मपरत्वस्येव शिविशानादिशब्दानां श्भत्वसरवेश्वरत्वा दिविशिष्टरूपः विषयराक्तिद्रयानुग्रहलाभेन परमेश्वरपरत्वस्योत्स्गिकतया प्रकरणोपपदायनुपपीडितात्ततः सर्वत्र परमेश्वरत्वप्रतीतेः स्वत एव तेषां निणायकलत्वात्‌ । एतेन योगेनान्यत्रापि प्रय॒ज्यमानानामी- श्वरमेहश्वेररानादिशब्दानामप्यसाधारण्यं व्याख्यातम्‌ । “ शदानक्ञब्दस्य त्वसाधारण्यम्‌ । “ शब्दादेव प्रमितः ” ( ब्र सू० १।२) इति सूत्रे भगवता बादुरायणेनेव स्फुटीकृत- त्वाच्च । “महेश्वरस्यम्बक एव नापरः ”” “यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथाथीक्षरः इति । तथा-दशानेष्वरेतिशब्दाः कथचि्ोगमात्रेणान्यत्रापि प्रयुज्यमाना योगरूढ्या शिवासाधरणाः । स्फुटप्रयोगप्रस्यापनात्‌ । ^ यस्मादीदो महतामीश्वरणां भवानायः प्रीतिदः प्राणदश्च । तस्माद्धि त्वामीश्वरं प्राहुर्यरं सन्तो नित्यं सर्क्षाघ्रार्थविज्ञाः ॥ इत्यादिष्टयिवंशादिवचनदक्ञेनाच्च । अपि च हिवि प्रयुज्यमानाः पवान्तरसमभि- व्याषहारमनपेक्ष्य स्वयमेव रूढ्या रिवमरपस्थाप्य श्रुतिविधया तत्रावयवार्थमेश्व्यै प्रतिपाद्य- न्तीति निखिरविनियोजकप्रमाणमूर्धन्यानेकश्रतिवलाभेरतिरयेश्वर्यविश्रान्तिः शिव एवेति सिध्यतीत्यादिमहता संदर्भणेश्ञानादिषब्दानां शिवे रूढिमुपवरण्योपसंहतम्‌ । तस्मादुपपवादि- संकोचकरहिताभिरीशानादिश्रतिभिः शिवस्य निरतिरशयेश्वयीसिद्धिर्वज्रटेपायते » इति । ८८ एवं समद्रश्षायित्वमपि न विष्ण्वेकनिष्ठम्‌ । “ अम्भस्यपारे ” इत्यादिसूक्ते ^“ यमन्तः समुद्रे कवयो वयन्ति ” विद्य॒तः पुरुषादधि ” इत्युपन्यस्तटिद्भयोः समूद्ररायित्वविद्यखम- त्वरूपयोः- लिद्भमूतिं महाज्वाकामालासंब्रतमव्यम्‌ । टिङ्स्य मध्ये रुचिरं चन्द्रशेखरविग्र्टम्‌ ॥ व्योममार्गे तथा रिद्ध बरह्माणं हंसरूपिणम्‌ । विष्णं वराहरूपेण टिद्गस्याधस्त्वधोमुखम्‌ ॥ भध्वतम्भ्रमुरदमदंनय्‌ । ११७ रि०- अह्माणं वुक्षिणे तस्य कृ ताज्ञशिपटं स्थितम्‌ । वामे विष्णं महाबाहुं कुताञ्जारुपुरं तथा ॥ मध्ये रुद्धं महाघोरं महान्धेरम्भसि स्थितद्‌ । ध्यात्वा प्रदोषसमये रिवसायुज्यमाप्नुयात्‌ ॥ "° एकार्णवे तु तरेलोक्ये ब्रह्मा नारायणात्मकः । भोगिराय्यागतः शेते त्ररोक्यज्ञानवंहितः ॥ जनस्थेर्योगिभिरवश्चिन्त्यमानोऽग्जसेभवः । ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः ॥ सष्वाप योगरयन एकीभूयाथ विष्णुना । हमा कमल्वणभिो रुद्रः काटाग्निसंनिभः ॥ पुरुषः पुण्डशीकाभो रूपं तत्परमात्मनः । तप्तहेमनिकायाभं हितिकण्ठं जिलोचनम्‌ ॥ प्रसादसूप्रखं वीक्ष्य प्रणेमुजौतकौतुकाः । इत्यादिना महता संदर्भेण रिवपरत्वस्यापि वर्णनेन विष्ण्वसाधारणत्वं निराकरुतम्‌ । एवं लक्ष्मीपतित्वमपि न तथा । ““ हश्च ते ” इति मन्त्रस्य केषां चिद्रग्रहयज्ञे सोमा- धिदेवतगोरीपृजायां विनियोगस्य स्पृत्यणवादिषूक्तत्वादरन्यत्र च विनियोगानुपठम्भात्प्रथम- श्रुतत्वाच्च हृषेखाह्वयभुवननायिकापरत्वात्तद्‌ नुरोधेन रक्ष्मीशब्द॒स्य वायुसंहितार्या--तत्र माहेश्वरी लक्ष्या मूर्तिमूर्तिमतः प्रभोः ”” इत्यारभ्य “ तस्याङ्कमण्डलारूढा शक्तिमहिभ्वरी षरा । महारक्ष्मीरिति ख्याता श्यामा सवमनोहरा ॥ इति श्रुतायां महेश्वरशाक्तैरूपायां परा- राकत्य॑शलीलायां वृच्य॒पपत्तेः । “ श्रीश्च ते रक््मीश्च पत्न्यो” इति वाजसनेयिपट श्रीशब्दस्य समानप्रकरणगतहेखाश्रुत्यनुरोधेनोमायामेव ^ श्रियं लक्ष्मीमोपलामम्बिकां गाम्‌ ” इत्यायु- ष्यसृक्ते तत्र प्रगोगदरीनाद्वच्यपपत्तेः । हृठेखायाः कमलाया प्रयोगादश्षनेन वैपरीत्यक्षङका- नकारात्‌ । टेद्भे गहमनारायणकृतरिवस्तोत्र--“ नमोऽस्तु लक्ष्मीपते श्रीपते हीपते नमः ” इत्य॒पवरंहणास्च । “ ही्व ते लक्ष्मीष्न पत्न्यौ ” इत्यमेनोमापतित्व- रिद्भाभिधानप्रतीतेः । इत्यादिसंदर्भेण विष्ण्वेकनिष्ठत्वस्य रक्ष्मीपतित्वशिङ्के निराकुतत्वात । एवं ब्रह्माण्डवीर्यत्वमपि विष्ण्वेकनिष्ठमित्यस्य निराकरणे ( शि० त० वि० श्ले° ४९ ) कृतम््‌-“ आसीदिदै तमोभूतमप्रज्ञातमलक्षणम्‌ ” इत्यादिना । “ अप एव सस- जाऽ तासु वीर्यमपासजत्‌ । तवण्डमभवद्धेमं॑सहस्नांश्चसमप्रभम्‌ । इत्युपव्रंहणोपन्यासेन ू्वपक्षमनुभाष्य महता संरम्भेण कृतमिति विस्तरभयानेह रिसितम्‌ । विपाथिद्धिस्तत्रेव ्रषटव्यीमति दिक्‌ । ११८ श्रीमदण्पय्यदीक्ितेन्द्रषिरचितं- क ~~ --~----- ~--~ ---~--~----~ --------- -~-----~ = ~~ व्या ०-४२। ४९) । यत्त त्वया चतुर्थपादे प्रवत्तिनिमि्ततादृपीन्यादिना सरव॑राब्दानां विष्णो परममृख्यत्वोपपादनं कतं तदेव शिवस्य परजप्तेशवान्तर्यामि- तेन तपोरपि सव॑दाब्दानां परममृख्यतवोपपादनामिति न तेन समन्वयस्य विष्णो व्यवस्थितत्वसिद्धिः । परंतु पवत्तिनिमित्तवादधीन्यादिकथेवातीव वितथा । वैथा हि-यस्य दाब्द्स्य प्रवृत्तिनिमिततं यदाभितं तस्येवाथस्य स ब्दो वाचक एति न नियमः । कितु यस्य शब्दस्य प्रवृत्तिनिमित्तमाभ्नितत्वेन यथेष्टविनियोक्तृत- रपस्वातन्त्यविषयसेन वा यदधीनं तस्याथंस्य स रब्दो वीचक हति । अव एव मत्यगतस्य जयस्य राजानाभ्नितत्थेऽपि षद्धीनत्वमत्रेण - राजा जयर्वीति व्यवहारः । न वेवं रिपुगवदुःखबन्धमरणादीनां रजार्धीनत्वमत्रेण राजा दुःखी मृतो बद्ध इति प्रयोगपरसङ्कः । तैतयोगपयोजकसच्वेऽपि राज्ञो वुःखायोग्य- तया राज्ञः सदेव दुःख।दिकमुच्यत इति वा राज्ञि तदार्गी दुःखाद्यमावनिश्वयेऽ- पि तसिमन्दुःखादिकमसदेवाऽऽरोप्यते राजविरुद्धेनोच्यत इति वा संरायापाद्‌- कत्वेनामङ्खरखतया स्वस्थादिराब्दवत्तदपयोगापपत्तेः । यद्रा स्वतन्त्यमात्र राम्दपवुत्ती न प्रयोजकम्‌ , किंतु स्वगतत्वायोग्यत्वविरिष्टदोषत्वराहितं परति- स्वौतन्त्यम्‌ । एवे च जयस्य राजगतत्वयोग्यतेऽपि दोषत्वराहितत्वात्तं प्रवि ण िष११११ममममममममममभ पज १०१ १११ \ १ १११२ २४ मि टि०- ९ प्रव्॒तिनिमित्तेति-चतुपादे--“ महतः परमव्यक्तम्‌ ‡ ( कण०२। ११) इति श्र॒तिगतस्याभ्यक्तादिश्चब्दस्य विष्ण़परत्वमन्यक्तत्वादीनां प्रवृत्तिनिमित्तानां विष्ण्वधीनत्वा- दिति स्थापितम्‌ । “ उक्तं हि त्वद्धाष्ये-( ० सू० १।४।३) तदधीनत्वा्चाव्यक्त- त्वादीनां तस्येवाग्यक्तत्वपरावरत्वादिकमर्थवत्‌ ” इति । यदधीनो गुणो यस्य तदगुणी सोऽभिधीयते । यथा जीवः परात्मेति यथा राजा जयीत्यपि ” इति च स्कान्दे ? इति च । एताहशतदधानत्व शिवादिगतस्वातन्व्यविषयत्वरूपमपि संभवतीति भावः । ५ वैतथ्यमुपादयितु पूर्वपश्ष्यभिमतमनुभाषते- तथा हति । ३ वाचक इतीति- एवकारः शेषः । नियम इत्यनुषङ्गः ॥ अत एव-यथेष्टवि- नियोकतुत्वरूपस्वातन्ञ्यविषयत्वरूपाधनित्वस्य रब्दप्रयोगप्रयोजकत्वादेव । ४ राजाधीनत्वेति-राजनिमित्त्वेत्यथः । ५ तत्पयोगप्रयोजकसच्वेऽपीति- तेषां दुःख्यादिशब्दानां यः प्रयोगस्तत्परयोजकस्य राजाधीनत्वस्य दुःखमरणादिषु सच्वेऽपीत्य्थः । राज्ञो दुःखादियोग्यतया--दुःखायाश्रय- त्वेन । राजविरुदेन--राजदेषिणा । स्वस्थादिरिब्दवत्‌--शरीरराग्यवाचकस्यापि तस्य स्वगस्थत्वादिबोधकत्वेनामङ्गलतयाऽप्रयोगवदित्यर्थः । ६ स्वातच््यम्‌--हाब्दुप्रवत्तौ प्रयोजकमित्यनुषद्गः । अत्र दषते स्वगतत्वायोग्यत्व- मेथ्वतन्तरमुखमर्दनम्‌ । ११९ व्या ०~राज्ञः स्वातन्तयं जयराब्दपयोजकम्‌ । वुःखबन्धादीनां राजगतवतवायो- ग्यत्वाहोषरहितत्वाच्च- तानि प्रति तस्य स्वातन्त्यं दुःखिबद्वादिषब्दुपव॒त्तौ न पयोजकम्‌ । आभ्यत्वमपि तन्मात्रं न प्रयोजकम्‌ । धनवोढरि मृष्ये धनाभ्रयतेऽपि धनीत्यपरयोगात्‌ । एवै च जीवा एव तु दुःखिनः “ कायकारणबद्धो ताविष्येते विश्वतेजसतौ ,' (मा० का० १।११) इत्यादिभुतिगतदुःखिबद्धादिशब्दा जीवगतदुःख- बन्धादिस्वतन्तरस्य विष्णोर्वाचकाः। तैषां विष्णुगतत्वायोग्यत्वात्‌ । दोषत्वेऽपि तानि विष्ण्वपेक्षया स्वगतत्वायोग्यताविरिण्टदोषत्वरहितानि भवन्तीति तानि पति तस्य स्वातन््पं दुःखिवद्धादैशब्दुपवत्तो प्रयोजकमेव । न तु छोके दुःखिबद्वा्रब्दा रिपुगतदुःखबन्धादिस्वतन्तस्य राज्ञो वाचका हति म्वस्था संघटते इति । इदं तावद्युक्तम्‌ । विविषरृष्ण- परतिमानिमाणचतुरे शिल्पिनि तत्पमतिमास रुष्णादिशग्दुप्वत्तिनिभित्तं रष्णा- याकार प्रति स्वातन्त्ये सत्यपि तस्मिनरुष्णशब्द्‌ पयोगदृशनात्‌ । न चं प्रति- ही मासु छृष्णादिकब्द्‌ छृष्णाद्याकारसादरयेन गोणा एव न तु वाचका इति ष । ® ¢ न तास्‌ कष्णाध्याकारः छृष्ण रब्दभवृत्तिनिमित्तमिति वाच्यम्‌ । “ ईवे परतिरूतो ,' हि०-वैरिष्टय च सामानाधिकरण्यसंबन्धेन । अत्र राजगतत्वायोग्यत्वस्य दोषत्वस्य च जयेऽ सत्वादुभयाभावप्रयुक्तविशिष्टाभावः । ततश्च ताहश्चाभाववज्जयं प्रति स्वातन्व्यं रश्च वियत एवेति तस्मिञ्जर्यति व्यवहारोपपत्तिः । शच्रगतद्ुःखादिषु राजगतत्वायोग्यत्वदोषत्व- योविशेषणविरशेष्ययोरुभयोः स्वेन विरिष्टाभावाभावान्न तत्र तत्पद्ुवास्यत्वमिति । यथपि विष्णो जीवगतदुःखादिषु स्वणतत्वायोग्यत्वदषत्वयोः सत्वेन दुःसिब्रद्धादिभ्यवहारानुपपप- स्तथाऽपि विष्ण्वपेक्षय तेषु दोषत्वाभावमुपगम्य विक्षेष्याभावात्ताहशग्यवहारो निरवह्य इति तात्पर्यार्थः । १ एवं पूरवपक्ष्यमिमतं तादधीन्यस्य शब्दप्रवत्तिनिमित्तं प्रदृश्य दुषयति--इःं तावदुयुक्तमिति । २ शब्दप्रयोगादशनादिति । कृष्णाकारे शिल्पिनः स्वगतत्वायोग्यत्वरूपविशेषणस- त्वेऽपि वोषत्वरूपविरोष्याभावात्‌ । विरिष्टाभावववाकारं प्रति स्वातन्डधवतः कृष्णक्षब्दव्य- वहार्यत्वाभावात पूर्वोक्तनियमे व्यभिचार इति वृषणार्थः । २ कृष्णाकारो न कृष्णशब्दुप्र्तिनिमित्तमपि त॒ कृष्णसादश्यम्‌ । तत तस्य दोषलेन विरेष्यवद्िशेषणस्यापि सस्वेन विरि्टाभावाभावान्न ध्यभिचार इति मत्वाऽऽह-न चेति । % प्रबृत्तिनिमित्तमिति-किंतु कृष्णायाकारसादश्यमेव । तच दोषरूपमिति रोषः । ५ इवे प्रतिकृताविति-ङृष्णायाकारस्येव रब्दुपर्॒तिनिमित्तत्वमुपपादयन्पूवोक्तष्यामि- धवार द्रटयति-इवे प्रतिङताविति । १२० श्रीमदुष्पप्यदीक्षितेन्द्रबिरचितं- ००० ह अ ० व्या०-( प° कू० ५।३।९६ ) {त्यधिकारे विहितस्य कनुपत्ययस्य (जीविकार्थे चापण्ये ” (पाण्सू० ५।३। ९९) इति छुपि सति निष्पनष- १्णा दिशब्दानां छृष्णाद्याकारसटशाकारवाचकत्वात्‌ । न च पवृत्तिनिभित्ताभ्र- यत्वे सत्यपि धनवोढरि मत्ये धनीतिपयोगादरंनात्तदपि रब्दपयोगपयोजकं न स्यात्पवृत्तिनिमिततस्वातनयस्यापि रब्द्प्रयोगप्रयोजकत्वाभावे भृत्ये जयिनि राज्ञि जयिराब्द्परयोगश्च न स्यादिति वास्यम्‌ । यतः ““ तदस्यास्स्यस्मिनिति मतुप्‌ (प्राण सू०५।२।९४) इति विहिता मतवर्थीयपत्यषाः स्वमावात्केम्प- धित्पांतिपदिकेभ्योऽस्मास्तीति पष्ठयथं एव भवन्ति, केम्यश्रिद्स्मिलस्तीति सप- म्य्थं एव । षष्ठां अप्येकदातं संबन्धाः सन्तीति तेभ्यस्तेभ्यः प्रादिपदिके- भ्यस्तत्तत्सं बन्धविशेष एव केम्यश्चित्षष्ठयर्थे सप्तम्यर्थं ख भवन्ति । दयं व्यवस्था प्रथोगानुसरिण स्वयमेव छभ्यत इति खाघवार्थं “ तदस्यास्त्यस्मिनिति "' सामान्येन विधानम्‌ । यथा “ पाय्यसानाय्यनिकाय्यधाय्यामानहविर्मिवाससा- मिभेनीषु ” (पा० ० ३।१। १२९ ) इृत्यादिसूत्रषु हविःसामिधेनीषि- दोषादित्रावक्ानामपि सानाय्यधाय्यादिशन्दानां सामान्येन हविराद्थषु विधा- नम्‌ । एवं च धनपातिपदिकान्भतर्थीयप्रत्ययाः षष्ठं एव । तत्रापि स्वस्वामि- भाव एव भवन्तीति न धनवोढरि धनीति प्रयोगप्रसद्कः । जयपातिपदिकान््‌ ते स्वस्वामिभावषूपषष्टयथं, आश्नयत्वहूपसपम्यर्थे चेति रक्षि भृत्ये च न जयि रबष्द्प्रयोगानुपपात्तिः | यद्वा मत्यगतजयस्य तकटभाजि रारयुपचारेण जयिशब्दुपरयोगोऽस्तु । भत एव माघकव्ये द्यते- विजयस्त्वाये सेनायाः साक्षिमात्रेऽपदिश्यतम्‌ | फरखभाने समीक्ष्योक्ते वुक्माग इवाऽऽलानि ॥ (स ०२।५९) इति । तस्मात्सर्वेषामेव रूढानां योगिकानां च शब्दानां प्रव्तिनिमित्ताश्रथववं तत्स्वातन्त्यं वेत्युभयमपि वाचकतापयोजकमित्वेतत्सकटलीक्षिकपरीक्षकम्यवह।- रविरोधि तुच्छं वचः। नहि सखस्थादिशन्दानामायेग्यादिमदित्यादिवाचकव्वे सत्यपि स्वगंस्थत्वाधर्थान्तरप्र्यायकवेनामङ्गःटत्वदिवाप्रयोग इतिवत्पुणवमंमारके ~~ ~~ नस ----- ~~ नन ~ ~~~ ~= -------~- ~--~ ~~~ ---~- ~~ - ------~~----~~-~ ~~~ -- ~~~ दि०~ १ प्रातिपदिकेभ्य इति-त्त्प्रकृतिकसुबन्तेभ्य इत्यर्थः । सबन्तात्तद्धितोत्पततेः “ घका- लतनेषु ” इतिसूत्रज्ञापितत्वात्‌ । मध्वतन्बमुखमर्दनम्‌ । १२१ -~-~ ~~ -~--- --------- ~ ~ ~~~ ~~~ --- - ---~~~~~--~- --==-. --~----~--- ~ व्या ०-राक्ञि मृतशब्द्स्य वाचके सत्यप्यमङ्कखतयाऽप्रयोग इति कथिद्पि संमन्यते। एवमादीनि प्रव॒त्तिनिमित्तताद्धीन्यादिदृषणान्यस्मामिम्रन्थान्तरे वणंपिष्यन्ते । परकस्पितमर्यादयेव प्रमतदुषणार्थं परवत्तेऽसिमन्परकरणे तानि न संगृहीतानि । इत्थं पञ्चाधिकरणीदूषणार्थं दुरितयेव व्वन्पर्याद्या समन्वयाध्यायगताधिकर- णानां शेथिस्येन त्दमिमतस्य विष्णो व्यवस्थितस्य समन्वयस्यासिदो तस्मि- न्संमावितयुक्त्यादिविरोधनिराकरणाथानि दितीयाध्यायगतापिकरणान्यभित्ति- वित्रायमाणान्यावैन्त्याद्भुतमाशश्नि तकोगोचरे परमेश्वरे युक्तिविरोधादिकिं न परिपन्थीति यदतस्तव मते तान्यकाण्डताण्डवरूपाणि चेति । तेषां तदुभयोपरजी - वनेन प्रवत्तानां साधनफटाध्यायगताधिकरणानां च शोथिल्यं स्पष्टमेव । यदि त्वेतानि व्वच्छाख्गतान्यधिकरणानि तद्भाष्ये तत्तद्ृपिकरणेषु स॒नि्णीतार्थ- संवाद्कतया त्वदुदाहतैस्वदेकटृेः कमटमाठरकोण्डरव्यादिशरुतिवाक्येस्तदुपवं - हणेश्च समर्थनीयानि, तर्द पवार न्यायचिन्तया लन्मतानुसरेणेव परस्परं .व्याहतया प्रत्यधिकरणमनिष्यृढया च । नाहि प्रत्यधिकरणं तव न्पायव्युता- द्नव्यसनिताऽस्ति । ““ संभतिदृव्याप्त्यपि चातः (बण समृ०३।३। २४) इत्याद्यधिकरणानां वचनमात्रावरम्बनानामपि त्वन्मते दृ शनात्‌ । संभत्यधिक- रणे हि-सवम्‌मृक्षणामानन्दो ज्ञानं निदषतवह्पं सत्यत्वं चेतिः जयो गृणा निय- मेनोपास्याः प्रधानफखसिंद्धये । प्रधानफटस्य मोक्षस्य निदषज्ञानानन्द्ूपतया ^ ते यथा यथोप।संते ” ( ५ 1 ) इति श्रुत्यनुसारेण फकलानुसारिगुणोपसंहारवर्यमावात्‌ ” इति । “आनन्दादयः प्रधानस्य ,?( बर स्‌०३।३।१२) इत्यधिकरणे प्रतिपाद्यलेन तवाभिमतम्‌ | इत्थं त एव सवंमुमृक्षपास्या इत्युक्तमयुक्तम्‌ । ^“ उक्षा सन्‌ द्यावापरथिवी बिमर्वि ” ^“ एष हिं सर्वषु रकेषु भाति ? इति श्रतयोः संमृतिद्युव्याप्त्योरपि सवंमुमुषुपास्य - तवान्मोक्षस्वामाव्यभरणस्य प्रकारन्यपिश्च सवौपेक्षितत्वेन तयोरपि तक्तुन्याय- विषयत्वादित्याक्षिप्य, यद्यप्येवं तथाऽपि ते न सर्वोपास्याः । “ देवादीनामृपा- स्थास्तु मतिव्याप््याद्यो गुणा; । आनन्दाधास्तु सर्वषामन्यथाऽनथंरृद्धवेत्‌ । दि०- १ संमत्यधिकरण इति । अत्र मध्वभाष्ये--दवादीनामुपास्यास्तु भरतिव्याप्त्यादुयो गुणाः । आनन्दायास्तु सर्व॑षामन्यश्राऽनथकृद्धवेत्‌ ” इति वचनं तच्प्रकारिकायां भत्या- दिगुणानां देवोपास्यत्वमात्रं कुतः, अन्येषामपि त उपास्या भवेयुरित्यवता्यं देवानामेव ते गुणा उपास्या नान्येषामिति व्यास्यातमस्ति । ५९, क | ----~ ----~~ ~ =-= [9 1 1 त ~ ------------~--=---~--- १२२ ध्रीमद्प्पय्यदीक्षितेन्द्रविरवितं- इत्यप्पदीक्ितेनेदं मध्वोपकरममक्रमम्‌ तद्रीत्येव मतं ध्वस्तं संक्षेपेण समन्ततः ॥ ६० ॥ तस्मायत्तेऽनुपास्य विमलसुखतनु बह्म कूटस्थामिष्टं राशेऽप्यस्मिन्विचार्ये गमितमुपानिषहुक्षयतां म॒क्तमोग्यम्‌ । सोऽसावानन्द एवेध्युचितमसमतामावृतो यस्त्वयोक्त- स्तद्धेदे नास्ति मानं किमपि निगमतो काघवेनेकथसिद्धेः ॥६१॥ व्या ०-इति वचनात्‌ ” इति िपविद्रचनमेव विरिख्य सिद्धान्तितम्‌ । एवमन्धान्पप्यधिकरणान्युदाहरणीयानि । तस्माद्तंकस्पितवचनेकावरम्बने न्थायविधुरमिद्‌ं मध्वमतं सूक्षमहरा न वीक्षणीयमिति मावः ॥ ५९ ॥ ६० ॥ इत्थं रतेन मध्यमतध्वैसनेन म्रन्थनाऽभ्सनः पौरोमाग्यपदं परिहरनेव तत्र युक्तांशान्‌ गृहीता तैर्जवब्रह्ञाभेद्सिदधिप्रकरणस्यास्य तत्तनिणंयफटकतेन वादकथाहपत्व रुपादनीये दखयति-बस्मादिति । वया तावत्परं ब्रह्लापासनाविषयादन्यदूविगुदधसुखस्वहूपं परिणामादिविकार- रहितं मुक्तानां भोग्यतया निरतिशयपुरुषाथरूप पिष्यते । तदेव चास्मिन्छारीरके शासे विचायं तयोपेयते । तत्सर्वे य॒क्तमेव । तचानुपास्यं ब्रहलोपनिषदां वाच्यं न मवतीति तष्छकष्यतां नीतमस्माभिः प्श्वमाधिकरणदृषणेः (खो ° ५७) । प्राणिनां च संस्ारदशयामविद्यवृतो विशुद्धानन्दोऽस्तीति च त्वयोक्तं, तदपि युक्तमेव । एवं च सति योऽ संसारदृशायामावृतो जीवानन्दस्त्वयष्यते, तदेव विशुद्धसुखस्वरूपं ब्रह्न म ततोऽन्यदृङ्गोकतुमुचितम्‌ । उपनिषत्स जीव- म्ञामेदोदृषोषद रोनात्‌ । तत्रैव तकौणामानुकृस्याच्च । तथा हि~म्रल्ञानन्दो देवद तजीवानन्दान भिद्यते । तं प्रत्यनादिभावावृवत्वात्‌ । तद्धोग्यतवाच्च टि०- १ अन्यान्यपीति । ““ पुरुषविद्यायामिव चेतरेषामनाक्नानात्‌ ” ( ब० सू० ३।३। २५ ) इत्यधिकरणे मध्वभाष्यम्‌---“ सर्वतः परुषे सक्तं गुणा विष्णोरुदीरिताः । अत्रापि नैव सर्वोऽपि तस्मात्कार्योपसंहतिः ” इति वचनमिति । इदं तच्छप्रकाशिकायां---““कर्तव्य एव गुणोपसंहारः । सवेगुणोपास्तियोग्यानामप्याधिकारिणां भावात । एकस्यामेव विदारयां सर्वगुणानामनुक्ततवात्सर्ववियोत्तमायामपिं पुरुषविधायां केषांचिदेव गुणानां पठितत्वात्केषा- चिद्पठितत्वादिति पूर्वपक्षयित्वा भवेदुपसंहारस्य कतव्यता यदि स्यात्पुरुषवियायाः सर्वोप्- मत्वम्‌ । तत्रापि केषांचिद्रणानामनुक्तत्वात्‌ । तदेव कृत इत्यत आह भाष्ये-सवेत इति । (~~ ९ ० हत्यवत रतम्‌ । निमूलनेव तेन वचनेनास्याधिकरणस्य सिद्धान्तः ॥ ५९ ॥ न्क मध्वतन््रमुखमर्दनम्‌ । १२६ व्या ° -देवदत्तजीवानन्दवत्‌ । धटादीनां देवदत्तं परति कृडयादिभावावतते ज्ञानपर - गभावूपानाद्यमावावतववेऽप्यनादिभावावतत्वं नास्तीति न तेषु व्यभिचारः| अनादिमवश्वाविद्यारूपः संसारदशायां जीवानन्दुस्य रज्ञानन्दस्य च तं प्रता वारकस्तवापि संमतोऽसतीति प्रथमाधिकरणदृषणे ( श्लो ° १२ ) दर्दितत्ान पक्षे हेत्वसिद्धिः । न वा दृष्टान्ते साधनवेकत्यम्‌ । जीवानन्दाद्‌ ब्क्लानन्देऽपि मुक्तिद शायामभिग्यक्तो मुक्तानां भोग्य इति ““ तदेतत्पेयः पुरात्‌ » ( व° उ १।४।८) इत्यादिश्रुषिं रक्षविषयां वदतस्तवापि संमत इति न द्वितीय- हैतोरप्य्षिदधि; । अस्मन्मते यद्यपि संसारद शायामावृतो जीवानन्द्‌ एव ग्ल्ञा- नन्दस्तथाऽपि ततर साध्यनिश्वयाद्‌ दृष्टान्तत्वमुचितम्‌ । साध्यनिश्वयो हि द्ट- न्तत्वे तन्तं न पक्षान्यत्वमपि । यद्रा जीवन्रल्लानन्दयोर्बिम्बप्रतिबिम्बभाविन गप्यावहारिकमेरषचावक्षद्ट- न्तमावः । प्रतिबिम्बे चेतन्थांश एवानावृतः । आनन्दां शस्ावृत एवेत्यभ्यु- पगमान साधनवैकल्यमपि । नन्वत्र साध्यं जीवानन्दाभेद्रूपं जीवानन्दमेद्परतिषेधह्पं वा । नाऽऽ्यः। मया जीवनब्रह्नानन्दयोरसाधारणरूपाम्यां मेदस्येवाऽऽनन्दृत्वादिसाधारणसू्पेणामेदस्यापि स्वीरृतत्वेन सिद्धसाघनतपत्तेः। न द्वितीयः। तयाऽपि जीवत्रह्लानन्दयोर्थिम्बप- तिबिम्बमूतयोष्यौवहारिकमेदस्याङ्कीरृतत्वेन तत्पतिषेधे बाधापत्तेरिति चेत्‌ । उच्यते । देवदत्तजीवानन्दगतासाधारणधमवच्छिन प्रतियोगिताकस्तदमेदः साध्य इति नामेदसाध्यपक्ष सिद्धसाधन, नापि मेद्प्रतिषेधसाध्यपक्षि बाधः। तया रत्न जीवाद्धिधते स्वज्ञतादिव्याद्यनमाने व्यावहारिकमेदेन सिद्धसाधनपरिहाराय यद्धि शेषणं निवेश्यते तद्वि शिष्टमेदपतिषेधस्या्र साध्यतवाङ्कीकारात्‌ । त्या हि तत्र धर्मिसमसत्ताकतं धर्िज्ञानाबाध्यत्वं वा विशेषणं निवेश्यते । तद्विरिष्टमे- दप्रतिषेधोऽ साध्यत इति न किंवचिदनुपपन्नम्‌॥ १ ॥ एवमभिमानुमनिष्वप्यभ- दृरब्दार्थो वणेनीयः । ब्रह्म जीवामिनं निदुःखतवे सति सुखवत्वात्‌ । निर्विकारते सति ज्ञानव्वा- दि०~ १ घटा्दीनामिति- घटादीनां देवदत्तं प्रति कुड्यादिभावावुतत्वेन तेषु साध्याभावेन व्यभिचारवारणायानादित्वस्य हेतो प्रवेशः । तेषामेव देवदृत्तीयन्ञानप्रागभावावृतत्वेन म्यभि- चारवारणाय भावत्वस्य निवरा इति भावः । प्रागभावस्य विषयावारकस्य स्वीकतृमतेनेदम्‌ । अन्यमते द्वितीयो हेतुः प्रथमहेतवेव भावपदानिवेशो वेति । १२४ भ्रीमदप्पय्यदीक्ितेन्रषिरवितं- व्या ०-ज्जीववत्‌ । मतद्येऽपि ब्रषणि जीवे च स्वरूपसुखस्य स्वरूपज्ञानस्य च धम्यमिन्नतेऽपि विरेषवखाद्विद्यादशाद्रा र्मत्वमप्यस्तीति न पक्षदृष्टान्तयोर्धिरे- पासिद्धिः । नापि विरेषणासिदधिः । मतद्रयेऽप्यन्तःकरणस्थेव दुःखादिसकटवि- काराभयत्वात्‌ । यद्यप्याध्यासिकदुःखादिविकाराश्रयत्वं जीवस्य प्रपश्चाभ्रयतवं च तदुपादानस्य ब्रह्मणोऽप्यस्ि, तथाऽपि वस्तुनो निदुःखत्व॑निर्पिकारत्वं च विरेषणम्‌ । तच्च धर्मिसमसत्ताकदुःखविकारशुन्यतवरूपम्‌ । वेषयिकसुखाभनये वृ्तिज्ञानाभरये चान्तःकरणे ग्यमिचारवारणाय हपादिषु तद्ुरणाय हेतु येऽपि विशेष्यभागः ॥ २ ॥ ब्रह्म देवदत्तजीवाभिनं तत्कमफरमोक्वा स्वेनाभिनत्वात्‌ । तन्मते तस्य तत्कमंफरमोक्तत्वस्य गुहाधिकरणे व्यवस्थापितित्वात्‌ । अस्मन्मते तथाभूतेन जीवेनाभिनत्वान्मतद्वयेऽपि हेतोनांसिद्धिः । न चास्मन्मते हेतोः साध्यविषम्यं साध्ये जीवस्य जीवत्वेन हेतो क्मफटभोक्तृतवेन निवेश इति विशेषणमेदेन तयोर्भेदात्‌ । यद्यपि भोक्तमिनतवादिव्येतावताऽपि न व्यभिचारस्तथाऽपि तत्क- मफटमोक्तरतवं तद्मेदमन्तरेण।नुपपनमिति विपक्षे बाधकतकत्थापकतया व्याति- ग्रहानुकूटत्वान विरेषण्येयथ्यंम्‌ ॥ ३ ॥ ८८ हिरण्यगर्भादिजीवा त्रस्ामिनाः। तदीयदेहेन्दियेमोक्ताऽमिनतवाद्‌ बह्ल- वत्‌ ” । “ ब्राू्ञेण जेमिनिरपन्यासादिभ्यः › ( बर सू० ४।४।५) इत्यधिकरणे त्वया । आदत्ते हरिहस्तेन हरिदृ्टयेव १९१ । गच्छेन्न हरिपदेन मुक्तस्येषा स्थिति्मवेत्‌ ” ---- -~ --~ ~~ --- --- -- -~- ~~ -------- -----~-----~-- ~~ दि०~ १ बाह्येणेति-तथा हि तच्छप्रकाशिकायां-- भोगो विषयः । मुक्तानां युक्तो न वेति संदेहः । न युक्त इति पूर्वपक्षः । किं मुक्तानां देहोऽस्ति न वा । नाऽऽयः । तेषां संसारपारं गतत्वेन शरीरानुपपत्तेः । अन्यथा मुक्तत्वस्येवायोगात्‌ । न द्वितीयः । रदारीराभावे भोगासं- भवात । इति पूर्वपक्षं प्रापय्य युज्यते मुक्तस्य भोगः । > चोक्तविकल्पः । देहाभावाभ्युप- गमात्‌ । स्वदेहपतत्यागेनेव मुक्तत्वात्‌ । न चोक्तदोषः । मुक्तस्य स्वदेहाभावेऽपि परमात्मानं प्रविष्टस्य तदेहेनेव ग्रहवज्ोगसंभवादिति जेमिनिराचार्यो मन्यते । कुत एतदित्याह-स इति श्रतेः । ननु ¢ स्वयं देहविधुरस्य कथमन्यदेहेन भोगो युज्यते प्रलयादावभावादित्यत आह ” इति। “ गच्छामि विष्ुपादाभ्यां विष्णुदृ्ट्या च दृरौनम्‌ ” इत्यादिपूर्वस्मरणान्म- क्तस्येतद्ध विध्यतीति बह्मतन्तोक्तयक्तेश्च 2 इति भाष्यग्रन्थमवतार्यं सिद्धान्तितम्‌ । एतेन परेषां ६४ तमश्छोके प्रदर्य॑मानासुरत्वरूपणे हेतुः प्रकटीकृत इति । मध्वतन्तमुखमर्दनम्‌ । १ ठया ०-दइव्यादिविचनानि टिखित्वा सायुज्यमुक्ति गता हिरण्यगमांद्यो ब्रह्मणो देहं प्विषटास्तदहेन्द्ियेरव मञ्जत इति व्यवस्थापितत्वान तन्मते ह्सिद्धिः । नास्मन्मते तद्निद्धिः । असमामिरपि पयद्कविद्याप्रतिपादिितया रीत्या ब्रह्मणो देहेन्द्रिपाणां भोगस्य च स्वीरृततेन तदृहेन्दिेमोक्ता ब्रक्षणा हिरण्यगमद्ीना- मभिनत्वश्याङ्घीरूतत्वात्‌ । पएृवैवद्धि रेषणमेदेन हेतुसाध्ययोरमेदः ॥ ४ ॥ जीवा ब्ह्लाभिनास्तदिन्दिर्माक्वाऽमिनतवात्‌, आकाशादिप्रपश्चसष्टतवाद्‌ बह्मवत्‌ । यद्यपि मुक्तहिरण्यगर्मादीनामिव सर्वषां जीवानां ब्रहमदेहगतैरिन्दिये- भोक्तृता नास्ति, तथाऽप्यस्मदादिदहगतान्यपौन्द्िपाणि ब्रह्मण एव करणानि । अस्मदादीनां तु खामिनः कृढरेभत्यानामिव ब्रह्मकरणेरेव व्यवहार इति तया “ ज्योतिराद्यधिष्ठानं तु वदामननात्‌ + (त्र सृ० २।४। १५) इत्य- धिकरणे व्यवस्थापितत्वात्‌ । त्वन्मते नाऽध््यहृतोरसिदधिः । नापि द्वितीयहूतो- रसिद्धिः। ध्यानमनोराज्यविषयप्रपश्चषु जीवानां स्रष्टवस्य त्वयाऽङ्गीरतत्वात्‌ | “ अहमेव जगत्छष्टा ब्रहेति ” जीवानां ध्यानादिसंमवाच्च । वासिष्ठरामायण एन्द्वोपाख्याने ( उत्पत्ति ° प्र० ८६ । ३७-३८ | ८ अन्तःस्थेनेव मनसा विन्तयामासुराहताः । ब्रह्माऽहं जगतां सखष्टा कता भोक्ता महेश्वरः ॥ छोकपारपुरः सार्धं भुवनानि चतुदश । निर्मितानि मयेतानि तेषामन्तरहं स्थितः ॥ ” इतीन्दुनामकव्राह्लणपुत्राणां तथा ध्यानपरतिपादनाच्च । अस्मन्मते पूरववद्धेतो- रसिदिः साध्या वैशिष्टवनिरासः । न च बक्षजीवयोगुणोत्कषपकष॑सचवार- दगुणाक्रान्त्या मेदः शङ्कनीयः । व्रह्मगतगृणोत्कषस्य तदमिनजीवसाधार- ण्येऽपरि जीवे तद्भिमतस्य ज्ञानवरानन्दोत्कषस्येव संसारदृशायामावृत्ततेन प्रकाशासंभवस्य तन्मते मक्षणोऽचिन्त्याद्भतश्क्तिमहिभ्न। तस्य तकागोचरत्वम- हिक्ना च विरुद्धगुणाकरान्तस्तद्धेदासाधकतवस्य च प्रथमद्वितीयतुतीयापिकरण- दूषणावसरे ( श्चो० २०।२१।२३।४१। ५० ) प्रपञ्चितत्वात्‌ | वस्तुतस्तु त्वदभिमते स्रक्षाणि जीवगुणविरुद्धत्वनाऽऽशङ्कनीयः कोऽपि गृणः श्रुतिसिद्धो न टभ्ते । त्वया हस्मिज्छारीरकशासे विचारणीयं शुद्धं गलज्ञषा- > स्थस्य प्रतिबिम्बरूपस्य बिम्बरूपं न तु स्वयमुपास्यपिति निरूपितं “ तथाऽ- # ॥ नयत्पतिषेधात्‌ ? (म्र सू० ३।.।३७) इत्यधिकरणे । एवमङ्खीक्वतस्तव मते १२६ श्रीमदप्पण्यदीकितेन्द्रषिरधितं- व्या ०-सृष्टचादिवाक्यमन्यच्च सकटं गृणवाक्यमृपास्यप्रतिमिम्बपरमेव, न तु विदरादधमल्ञपरम्‌ । विशं गक्ष “ यतो वाचो निवर्तन्ते» ( तै० उ० २।४) ““ यद्ाचाऽनम्युदितम्‌ » ( केन० १।४) इत्यादिभिः केथिदेवास्मदभिमत- निगृुणवाक्यरटक्षणया प्रतिपाद्यमभ्युपगन्तव्यमित्युपपादितमस्मामिः पशचमाधिकर- णदूषणे ( खो ° ५६ ) । ततश्च कुतो विशुद्धे ग्रल्ञाणि जगत्कतंतादिविरुद- गुणसिद्धियेन तस्य जीवमेद्‌ः राद्कन्येत । न च तदा सर्वाकाशार््िपपञ्सष्ट- वादित्यादिजीवन्ल्लामेद्साधकानुमानानां दृष्टान्ते साधनवेकल्यं पक्षे हेतवसि- दर्वा स्यादित्याश्ङ्कनीयम्‌ । प्रमर्याद्या पराम्युपगन्तव्यार्थ॑विरुद्धमपि पराभ्यु- पगममात्मन्‌सुत्य हेतुकरण संभवात्‌ । वं ह्युपासनाथ॑मेव सवासु भरुतिषु जगत्स- ्याद्याम्नानं विशुद्धं ग्रललोपास्यं न भवतीति वदनपि विशुद्धस्य रक्षणः सष्टतवे कमफलमोकतवं देहेन्दियादिमत्वमसमदादिकरणस्वामित्वामित्यादिकमुपास- नाथं श्त्याऽऽम्नाततेन तवाभिमतं गुणजातमङ्खी करोषि । त्वद्भ्युपगन्तव्यार्था- विरुद्धास्त्वनादिभावावृतत्वादित्याच्या अतीताश्वत्वारो हेतवः । त एव “ आवृतो यस्वयोक्तः ?” “ मुक्तमोग्यं » “ कूटस्थनित्यं ? “ विमटसुखतनु ” इति विरोषणेमुरुश्चोके ( ६१ ) संगृहीताः । अथापि स्याज्जीवानां सुखादिव्यवस्थया भिनानां कथमेकेन रह्नणा सम- मभेदः स्यादितीदमपि दत्तोत्तरमजज॑नाखण्डटादीनां सृखादिषेवित्ये सत्यपि त्वदयाभेदाम्युपगमप्ररनेन त्वन्मते र्रह्नशक्त्यादिमाहिम्ना विरुदगुणवचखस्य भेद साधकत्वस्य च व्यवस्थापनेन च । एवं च “ यथा ह्ययं ज्योतिरासा विवस्वानपो भिना” इत्यादिश्रतिभिजी- वग्स्मणोर्जीवानां चामेदसिद्धिरपत्यृहेति न पेदशाद्कगवकाशः। न च मेदश्रति- ष्वपि सतीषु कुतोऽयममेद्श्रुतिवाक्यपक्षपात इति रशड्धम्यम्‌ । विरुद्धगुणवच्वा- देरकिंपित्करते स्थिते साधकतकानुग्रहेणामेदश््तानां प्राबल्यात्‌ । न चैवमपि जीवाभिनमखण्डं वदमिमतं गल श्रुतिभिनं सिष्येत्‌, वाक्यानां पदाथसंसगं- परत्वस्य पदानां प्रवृत्तिनिमित्तसंसगेपरत्वस्य व्युत्पत्तिसिद्धत्वेन जीवपरवाक्थानां म्रह्मपरवाक्यानां च ॒तत्तवदाथसंसगंपरतायास्तदृन्तगतपदानां पवृत्तिनिमित्तसे- स्गेपरतायाश्च वक्तम्यतया सखण्डविषयत्वावर्यंभावादिति वाच्यम्‌ । त्वया अीवें ब्रज्ञाणि च निर्विकारे गुणक्रियादीनां नित्येन धम्थमिनतेन समवायान्नरयाभ- यिभावादिसंसगंरहितत्वेन चाम्धुपगततया त्वन्मतेऽपि श्रुतीनां तत्संसगंविषयकपर- मेध्वतन्त्रमुखमदैनम्‌ । १२७ मध्वादिमिर्मषितमज्र सदद्ितीयं प्रत्याहरन्तदिदमागममोटिरलम्‌ । आच्छाय गोपितमसारतरस्तदर्थे- स्तर््षु्काधिकरणस्थलकमदनेन ॥ ६२ ॥ व्या ०-सक्सयभावात्‌ । न च तेषां संसगौभविऽपि संसगंव्यवहारनिवांहकत्वेन मद्‌- भ्युपगतो विशेष एव तत्र पदाथविधया वाक्याथविधया च मास्षमानः सनखण्ड- त्वविरोधी स्यादिति वाच्यम्‌ । विशेषस्यापि तया धमम्यभिनतस्योक्तत्वात्‌ । तदङ्खीकारयथ्य॑स्य चास्माभिः प्रथमाधिकरणमङ्गः (खो २३। २४) व्यवस्थापिततात्‌ । एतेन-महा वाक्यार्थोऽपि जीवनव्रज्लामेद्‌ विषयत्वेन सखण्ड इति-निरस्तम्‌ । भमेदस्यापि धर्मिभिनस्याभावात्‌ । धार्मेण एव संसगंविधया प्रतीतिशरेत्तावता देतापच्यमावेनाविरोधाच्च । तस्माच्दीयतत्तदधिकरणमयदापयौरेोचनयेवारेषो- पनिषन्महातातयवेयं सचिनन्दैकरसमद्वितीयं बक्ञ सिद्धम्‌ ॥ ६१ ॥ रापहतरलनपत्याहरणसाटन्यपरद्शनेनोपसंहरति--मध्वादिभिरिति । यथा उट तासाईदाषराहततया सदशान्तरराहतं सम्राजः किरीटरत्नमास- नसेविमिः किरातेमुषिला क्षद्रेषु स्वगृहेषु तणदारुशखाकादिभिरव्यन्तास।रेस्त- दुपकरणेराच्छाद्य संगोपितं तदीयगृहमृम्याक्रमणेनान्विप्य दृष्ट्वा राजकीये प्रत्याश्रीयेत, तथवाद्रितौयमत एव भयराहैतं निगमाश्षरसामरकारभतं प्रं त्क्ष न नन ~ ~~ ~~~ ~~ ~" =-= ~~~ =-= ~ ~ ---------------- ~ ~~~ --# [ टि०- ! एतेनेत्यस्यार्थं स्फटयति- अभेवस्येति। नन किममिमतमाय॒ष्पतः । अभेद्य महावाक्यार्थत्वाभ्युपगमे ऽखण्डत्वहानिरिति वदतः, किमभेदस्याऽभ्सभिन्नत्वात्सत्यत्वेऽदतहानि. मिथ्यात्वे तच्वमसीत्यदिरतच्वविदकत्वापत्तिरिति वोताऽऽत्मस्वरूपत्व एकतरपरिशिषापत्ति, सापेक्षस्यामेदस्य निरपेक्षात्मरूपत्वायोगश्चेति वा । उभयथाऽपि ताटशामेदबोधकमहावाक्य- स्याखण्डत्वहानिरमिप्रेता ! तत्राऽऽ्यपक्षोऽनम्युपगमपराहतः । द्वितीयपक्षस्तु समीचीनो ऽ भ्युपगतकश्च । न हि तदार्नमेकतरपरिरोषाप्तिदोषः । ज्ञानानन्दयोरात्माभेदेऽपि यथा नैक- तरपरिरेषादिक, कत्पितानन्दरत्वाद्विधमत्‌ , तथा प्रक्रुतेऽपि संभवात्‌ । नापि निरपेक्षात्म- रूपत्वायोगः । अभेदस्यापि निरपेक्षस्वभावत्वात्त । ततश्च ताश्षामेदबोधकमहावावयस्य नाखण्डत्वहानिरपि । धमिरूपर्याभेद्स्यासंसर्गत्वात्‌ । संसर्गबोधकत्वे ह्यखण्डत्वं हयित, न धर्मिंस्वरूपब धकत्व इत्याह-अभेदस्यार्पाति । क कनि क क्ष = क १२८ श्रीमदप्पय्यदीक्ितेन्द्रावेराचितं- आद्भियध्वमिद्मध्वदुहानं वयध्वनं त्यजत मध्वदरनम्‌ । रांकरं भजत शाश्वतं मतं साधवः स हह साक्ष्युभाधवः ॥ ६३ ॥ असुरान्विजिगीषोः स्वयमद्रेतत्रह्यरलनहरान्‌ । बिवधेन्द्रस्य सखायो मरुत इव सान्त्विमे सख्याः ॥६४॥ व्या ०-मेष्वजयरतीयादिमिमुषि्ा यक्त्यसरिष्णुभिर्जीवत्रज्लणोः सविरोषाभि- न गृणादिभिर्भदवद्वभासमानेः स्वकल्पितार्थराच्छाद्य गोपितं तदीपनियेक्तिका- धिकरणानां मथनेनास्ाभिः प्रत्याहतपित्यथः । अत्रप्दित्यत्र प्रकताथ-अवेति सादति च पदद्रयम्‌ ॥ ६२॥ इत्थ मध्वदुरनदूषणस्य तन्मतम्याद्येवद्ितसिद्धेश्च मागंपद्‌ शनमारं छतम्‌ । तच्च सद्धिराद्रणीयमाप्तमूटत(दित्याह--अपद्रियध्वमिति । इह मध्वदुदोनमागेपवतिं त्यक्वा शांकरमतं तु शाश्वतं सेवनीयमितयथं स एव गौरीपतिः साक्षी । यः स्वयमेव शेकराचार्यह्येणद्वितं व्यवस्थापितवानैति ““ चतुर्भिः सह रिष्येस्तु दंकरोऽवतरिष्यति › इत्याद्याप्रवचनेषु प्रसिद्ध इत्यथः ॥ ६३ ॥ एते शोकाः प्रविजयोनमुखस्प ॒परीक्षकस्य मृखवर्तितयोपकारकाः, पूवद विजयेोद्यक्तस्येव सुपर्वनायकरय नासीरवपितया मरुत इत्येतदाह-असुरानिति । असुराः खदु वेराचनीमृपनिषद्माभ्निता इहासवादिनिः प्रारूताः । प्रेऽपि रि०- ९ मध्वेति--वस्तुतस्त॒ मध्वाचा्र्मन्दाधिकारिण उदक्य मुखतो द्रैतमभ्यधायि, न त॒ तेषां त्र परमतात्पय किल्वद्ितीये ब्रह्मण्येव । अत एवोक्तं पवम्लोकन्याख्याने-““ त्वद यतत्तदधिकरणमर्यादापर्याोचनयैवारेषो पनिपन्महातात्पर्यवेयं सच्िदानन्दैकरसमदवितीयं ब- ह्य सिद्धमिति । तेषां देते परमतत्पर्यमपेत्येवमुक्तमिति विभावनीयम्‌ ॥ ६२ ॥ २ वैरोचनीमिति-तथा हि छन्दाग्ये (छ०८।८ । ४।५)५स ह रान्त- हृदय एव विरोचमोऽसराञ्जगाम । तेभ्यो ह॑त।मुपनिषद्‌ं प्रोवाचाऽ<त्मेवेह महय्य आत्मा परिर्यं आत्मानमेवेह महयसात्मानं परिचरन्नभो लोक्ाववाप्रोति इमं चामं चति > ॥४॥ “८ तस्मादप्यथहाद्दानमश्रदधानमयजगानमादहूरासुये बतेत्यस्राणा? दह्येषोपनिषत्मेतस्य दरीरं भिक्षया वसनेनालंकररिणेति संस्कवन्त्येतेन ह्यपरं टोकं जेष्यन्तो मन्यन्ते ” ॥ ५ ॥ “ एवं श्रतिप्रसिद्धासरभावमाश्रिता वैरोचनाः । तथाऽपरेऽपि जीवानां विष्णोश्च सकलकर्मेन्द्रियज्ञा नेन््ियदेहानभ्युपगच्छन्तस्तेरेव मुक्तो भोगं च वदन्तोऽसुराश्वा्वाकागरेसरा इत्यसुरत्वेन रूपणं मष्वतन्नमुखश्रलम,। १२९ विद्रदगुरोर्विंहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहावतयाजिसूनोः । श्रीरद्गराजमसिनः भितचन्द्रमोलि- रस्त्यप्पदीक्षित इति प्रथितस्तनूनः ॥ ६५ ॥ सोऽयं मितपदपकरोन्महितार्थं पध्वराखमुखभङ्गप््‌ । प्रीस्ये पुरामरातेः श्रीकामाक्षीसमेतस्य ॥ ६६ ॥ दत्युपसहारप्रकरणं समाप्तम्‌ ॥ त्यया रय ण्न भदन 0 4 9, 1, ) 1 19 9 --------~ -~---~----- ~~~ ~~~. व्या ०-जीवस्येव करचरणादिसकलकर्मज्ञानेन्िय सहितदेहरूपतवं तेनैव देहेन स्वप्न भक्तो च व्यवहारानपि वदन्तो देहात्मवादिन इति साम्यादृसुरश्ब्देनातिशयोकणा परे निर्दिष्टाः । मृख्याः-मुखे वदने भवाः सेनामृखवर्तिनश्च ॥ ६५ ॥ अथ स्वनाम म्नन्थनाम च कीतयन्‌ म्रन्थसमािं दरायति-बिद्र्षिति । साऽ यामिति च। हृति भ्रीभरदाजकृटजटयिकोस्तुमश्रीमदद्रैतविद्याचायंभरीषिश्चनि्या- जिभ्रीरङ्गराजाध्वारवरसूनोरप्पस्यदीीक्षितस्य छृति मेध्वतन्त्रमुखमरदनं तद्व्याख्यानं मध्वमत- विष्वतनं च परिपुणतामगात्‌ ॥ <~ = ज दि०- कृतम्‌ । परेषां तथाऽभ्युपगमः ^ ब्राह्मेण जेमिनिरुपन्यासादिभ्यः ” ( ० सू० ४।४।५) इत्यधिकरणमभाष्यतच्वप्रकाशिकोदाहरणेन प्रदर्हित एव । पस्तु ते स्वासुरभावमाच्छाद्‌यि. तुकामाः श्तिप्रामाण्यममभ्युपगच्छन्ति । तस्मात्पच्छन्नासुरभावत्वात्ेषां प्रच्छन्नचार्वाकत्वग्य- वहारः । इवं च सौरपुराणोपन्यासेनोपक्रमप्रकरणे प्रपञ्ितमस्माभिः । वौक्षितवर्थैरपि “५ अतिहथोक्त्या परे निर्दिष्टाः ” इत्यनेन स्पष्टीक तमेवेति रिवम्‌ ॥ श्रीमत्स्याद्रिमध्ये विरुसति विततो द्राविदेर्यः सुधीभिः ्षीरारण्या( पालघार्‌ )ख्यदेश्ञो गुणगणमहितो दहनात्पावनात्मा । . तस्मिन्नारामसेतोरपि विदितयरोभिस्तुषाराद्रिमूलाद्‌ म्रामो मान्तर( मातर )भिस्यः सकलनयविदामग्रणीभिश्चकास्ति ॥ १॥ १५ सटिप्पनीक्रय सभ्याख्यस्य पथ्ववश्रमुखमर्दनस्य अयुद्धम्‌ । रिप्पणी गमः ? इति भक्ष्पपाण यानेक वान्त पवेपक्षः | न विभृत ऽनारभ्य इति गतार्थं मतः वाभ्या वुव्य विकषेषेऽपि ऽप्ययनर ृत्वेष्णति युद्धा द्धपत्रम्‌ । ~~. +> ~~ युद्धम्‌ । टिप्पनी गप ११ इसि भक्षमाण प१तिब॑खेन ऊर्जं प्रदरा पररितैन सर्वाणि नस्तन्मव दक्षतेः कृरणयोः नुभवा नित्यस्फु नापेक्षि यावान पूर्वपक्षः, पत्यग्नह्मणो- रेक्यमिति विवरणमवेऽ- पि तथेव नाऽऽरम्भगी- यमिति पूव॑पक्षः। न विभेतं ऽनारभ्पमिति गतार्थ वाच्यस्य व्ुव्य विरेषोऽपि ऽप्ययम वृत इष्यते पडो । अद्युद्धम्‌ । ङ्ग च्चेति रोद्धं रक्रापि नन्द्तद्‌ब मिम्बवेवि नन्द्स्येव जनमिव ज्ञानस्य विशेषता तद्‌ टोके ददतन्याय- वेदान्तानामिति मेवोप तादटृशानेव रिष्टम्‌ । बहवाद्‌।न्‌ पत्तेश्च विषय बरह्म निषेध पादकः “ ना षेधकः “ने मान एव रा क्तेरङ्ी धेयता इति । सत्य, यत्वेनाप एवमन्याऽपि [२ रुद्धम्‌ । द्गच्च राद्ध न शक्रोति नन्द्वद्त्र बिम्बविवि नन्द्स्येव जलमिव ज्ञातस्य विषयता तदाटेके दृर्दितन्यये- वेदान्तानापित्यादि मेवोप ताटशेरव शिष्टः | बह्वदान पत्तेः विषम ग्रह्लभेद्निषे पादक “ना भेधकृ “ने मानस्थेव दाक्तेरङ्ी षेयत ? इति सत्य, यत्वेन प एवमन्योऽपि अशुद्धम्‌ । देदाञ्चा- ११ प्राण्यप्रापक उपजीव्यं ब्रक्मणेश्यं सन्धास्या नापरपोजकतं तदभावे स्तत्क नठपिश्च करूपरूप्य संसिद्धब एव्‌ धीतत्व वन्धत्वा पूर्णत्वं स पक्षतया स्थात्तमत्वस्य जास्त्येव टेऽद्रत व्याधिकं चाक्त्याऽपि बद्धाश्चावक भममूल नीयम्‌ । ब्रह्न नीति प्रायः शिथिखेव मत्राधिकरणे पतिरस्ती [३] द्धम्‌ । देश्चान्प प्राप्यप्रापक उपजीव्य बक्षण पश्च सन्धानस्या नचाप्रयोजकतवं तद्भावं स्वक मठोपश्च कृष्य संसिदिब एकः धीनत्व बन्धनत्वा पूर्णतरं न स पेक्षया स्योत्तमतवाभावस्य नस्त्येव ठेठुत्व त्पादिकं काक्त्या अपि वुद्धाश्शावक भमम्‌ल नीयं ब्रह्म नीति । पायः शिथिला एष मध्रजिकेरणे परतिश्रतिरसती १०३ १०४ १०६ ११४ ११५ अद्युद्धम्‌ । पाधनिध्वस्य दोपरहितत्वाज्च निपिन विगेष्यवद्िशेषण दिश्यतम्‌ ए्यनिरासः ८४ तथाऽपरे [४ युम्‌ । पाधीनतवस्य द्‌ःएन्वाञ्च निमित्तत विशषणवद्विशेष्य दि्यताम्‌ एय च निरस्थे व्पभ्वगे वथा प्र पुटे । ११८ ११९