% 2 थ्‌ नन्दाश्रमसंस्कतग्रन्थावारिः

यन्थाङ्कः ११३ पाठकघाटूनारायणङाश्िरुतमसिवर्यभूषणाख्यरिष्पणी - संबाटितस्वरूतमध्वमतविध्वंसनाख्यग्या- ख्यासनाथीरूत श्रीमच्छकरगणां शसंभतादेतवियाचायरङ्रामाध्वरिसनु-

[अ क्ष

श्रीमदम्पय्यदीक्षितविराचत-

मध्वतन्त्रमुखमदनम्‌ ! तदिदं वे° शा० सं सयुपाहकनाटकरामचन्द्रशाकषभिः प्रस्तावनया विभूष्य संरोधितम्‌ एततपुस्तकं ची. ए. इत्युपपद्धारिभिः

¢ [वनायक गण्ड जाषट इत्येतैः पुण्याख्यपत्तने श्रीमन्‌ " महादेव विमणाजी आपटे इत्यभिधेय- मराभागप्रतिष्ठापिते

आनन्द्‌ाश्रममृद्रणादटये आयसाक्षरेर्मद्रयित्वा परकारितम्‌

हालिवाहनराकाब्दाः १८६१ खिस्ताब्दाः १९४०

भस्य सेवेऽधिकारा राजशासनानुसरिण स्वायत्तीरूताः ) | मूल्यं साधां रूपकः ( १०८ )

सव्याख्यस्य सरिप्पनीकस्य मध्वतन्नमुखमदनस्य विषयानुक्रमणिका

=~-----~

श्धोके | विषयः |

\9

मङ्गरुश्वोकेऽस्मिन्‌ त्रह्ममीमांसाशाखस्य रिवविष्ण्वादिविषयतवेऽपि नहि निन्दान्यायेनाविरोधः, सगुणव।दिनामद्रेतिनामिषटं चेति प्रतिपाद्यते मध्वतन्वस्य सगणविष्णुपासनापरत्वेऽपि भुतिकल्पनादिना वैदिकम- यौदाबाद्यत्वात्‌ तनम्राद्यमिति प्रतिपादितम्‌

अत एव तन्मतमादिमाषैकरणपश्चकं खक्षीरृत्य दृष्यत इति प्रतिज्ञा मध्वमते जिज्ञासाधिकरणे निगुणं ब्रह्म भ्ुत्या प्रतिपादितं पनः किमिति शाखेण प्रतिपादनीयमिति ”” पूर्वपक्षः रिष्यस्य स्वगुरुप्रणति- परम्पराविषये महापुरुषे स्वप्रणामानहृत्ववाद्मनृसरतीति प्रतिपादनेन सोऽ- तीव हेयः, वेदान्तानां निगुणविषयत्वाभावि प्रामाण्यमेव हीयेतेति निरूप्यते

परमतरीत्या वेदान्तानां व्र्नतर्कसिद्धेप्रामाण्यनि्ँहाय वदूर्वपक्षेऽपि सगण विषयत्वं वा वक्तव्यमिति चाचखस्य निर्बिषयत्वपृषेपक्षावकादा इति प्रतिपादितम्‌

परमते साक्षिणः सर्वपरमाणापिक्यं न्मतकंसिदं विहायद्धितिसमतो- १कमादिन्यायजातमवटम्म्य कथ पृवपक्षोदयः वादकथास्मेऽस्मिन्‌ दाख रिष्यारङ्कमया एव पूर्वपक्षत्वेन मभ्वमतर्यीत्या रास्राङ्खः बह्षतक- मधीतवत एवाधिरूततवेन तदीयाऽऽराङ्कन कथं -क्लतकंसिद्धाथविरुवोदे- तुमहति इति प्रतिपाधते

परबरुतरन्पायेः वेदान्तानां निर्गृुणविषयत्वग्यवस्थापकं रां प्र- र्छृत्य पुवपक्षसमथने व्याहूतिदोषोद्धावनम्‌

विवरणवाचस्पतिमतयोरपि प्रथमाधिकरणपुवेपक्षे व्पाहतिदोषमारदाङ्न्ध निराकरणम्‌

प्वैतन्वाद्याधिकरणपूवपक्षस्यापि व्याहतिमाकद्ून्य निराकरणम्‌

/ |

श्चोके विषयः

१० वेदान्तानां स्वप्रकाराचिन्मात्रविषयत्वव्यवस्थापकं शाखान्तरमस्ति तेन गता्थत्ववायिताथतवाम्यामस्यानारम्भपृवपक्षसमथनेऽपि पूर्वपक्षे जीवासंदिग्तोक्तिस्तवायुक्ता, त्च राखान्तर समयपादे निराक- तव्यं निराृतमतो “' ज्ञायते तदेवेदं शाखं नान्यदिति इति प्रति- पादनम्‌

११-१२ अद्रैतिवदुविद्यामुपगन्तुः प्रस्य मते स्वपकारजीवस्य रासपिषयत्वा- ्ीकारो विरुध्यत इति प्रतिपाध्ते

१३ जीवब्रल्लणोरमेदेऽपि पराम्युपगताविद्याशक्तिमहिभ्नेव लीवस्य ब्रह्न परकाराप्रकारो उपपनो, सति वैवं तव मेद्प्रतिनिधिविरेषाङ्गीकाये व्यथं इति प्रतिषाद्वितम्‌

१४ यद्‌ तयोभद्‌ एव जीवस्य त्रह्प्रकाशं निरोद्धुं राक्रोति तदा किमु वक्त्यं पराभ्युपगतविरेषो शक्रोतीति कैमुतिकन्यायेन पूरवो क्ताथैस्येव समथनम्‌

१५ अविद्यासचे युक्तिपरद रांनपुवंकं मध्वमते तन्महिल्तंव सविशोषानन्द्‌ इव नह्न इव स्वपकाशखण्डजीवोऽपि अमथिगत इति वक्तु सुशक- मिति पुवपक्षे परस्यानधिगतत्वामाववणनं युक्तमिति निरूपणम्‌

१६ एव सत्यपि वेदान्तानां निगुणविषयत्वं गाङ्की कुरुषे वर्हि सगृणविषपश्व- मेवास्तु अवान्तरतातर्यण तद्विषयत्वस्यादरैतिभिरपि समततात्‌ महातातप्येण निर्गृणविषयत्वमपि संभवतीति प्रतिपादनम्‌

१७ जिज्ञासाधिक्रणपृरवपक्षास्तारताप्रद शनेन पूर्वपक्षदुषणोपरसंष्टारपृर्वकं तद्‌- भिकरणसिद्धान्तासारतापरतिन्ना

१८ प्रगरतरन्पायेरूपक्रमादिभिः कतस्य पर्वपक्षस्य निरासाथ तत्सिदन्ते गृणपुर्तिवाचकत्रह्मरब्दः प्रतिभटवेनाकतः, तन युक्तम्‌ तस्थ दुव॑रता- दिति सद्भ्युपगतप्रमाणोपन्यासिन प्रतिपादनम्‌

१९ उत्पत्तिरिष्टन्यायमवङम्भ्यापि निस्तारः, तस्थे प्ररूताननुगणत्वात्‌ इति निरूपणम्‌

२० परस्य मते ब्रह्लाणि विद्यमानगृणगरिम्णो जीवेऽभावात्तयोर्भेदसाधनम- प्ययुक्तम्‌ | स्वाभ्युपगतस्य जीवगतमुक्तयामेव्यस्यमानानन्दावरणस्थेवं जीवगतगृुणगरिम्भोऽपिं भवरणस्योपपरत्तेरिति युक्त्यमिधानम्‌

[ ६]

शोके विषयः

२१ मगवत देश्वयैवरादेकानेकत्वतनुतनमत्वावयवावयविचयादिविरुद्ुगृणसमा- वेशामभ्युपगन्तुः प्रस्य जीवतब्रह्मणोरपि विरुद्धगृणान्वयाद्भदो सिध्यती- ति युक्त्युपन्यसनम्‌

२२ विष्णो पूर्वाक्तविरोधसमापाना्थं विरोषमुपगच्छति चतस एव विदेषो जीवव्रस्मणोरपि विहद्धगुणवच्वं समादृधातीति तेन सयोभिदसिभिं प्रत्याशा कार्थेति प्रतिपाद्यते

२३ मध्वमते छत्स्नप्रसकःययिकरणोक्तमगवच्छकःयेव सर्वकार्यनिकीहे विगे- वाभ्युपगमो व्यथं इति निरूपणम्‌

२४ मध्वमते विशेषो भेदुखाध्यं कंचिदर्थं वटपितु कल्प्यते, किंत मेद्‌ साध्यव्यवहारमात्रपयोजनाय, सति चेवं तन कथं विरुद्धार्थयोः समा- वेशो घटत इतरथा तन्मते तन्तुपटयारप्यभद्‌ः स्यात्‌ तन्तुसच्वेऽपि पटासत्वं विदरोषणवोपपन्नमिति भेद्साध्यव्यवहारश्च भगवग्छक्तयैव दाक्थनिवोह इति तन्मते विकेषाभ्युपगमनग्यथतासपर्टीकरणम्‌

२५ सवंदाक्तेब्रैह्लणः फथं दुःखादिदृष्यजीवभावाङ्काकार इति काङ्कंपम्‌ , परमते दुःखादीनां कृरणगुणत्वन जीवै तद्भावात्‌ करणस्वामित्वस्प जीवपिक्षया विष्णवव[ऽऽधिक्पेन तस्येव दुःखापिक्यं स्यात्‌ अतोऽ- व्थन्तदुःखित्वदयेशधरभावापेक्षय। वरमल्पदुःखिजीवभाव एव तव मतश्वर्षी- रस्येति पतिपाद्यते

२६ दुःखित्वनिर्वचनपुर्वकं पृवोंक्ताथंस्मथनम्‌

२५७ संखकारये नतनाय्येवोपदेयं तु सृखादि इत्यादिरीत्या बदतस्तव लोके पिदा चत्वमापतेत्‌ . इत्यादेकथनम्‌

२८ पबरतरन्ययिर्वेदान्तानां सगणे विष्णौ तात्य, अद्ैते विरसतां साधयेथास्ता तव॒ सिदान्तोऽखङ्कगराम मवेत्‌ , पूर्वपक्षनैर्तोऽपि स्यात्‌ , नान्यथेति निरूपणम्‌

२९ एवमृक्ती रित्येवोत्तरत्र तव राच्चे वक्ष्यमाणविरुयगुणवच्वनयोऽपि शि- थिख इति तद्भ्युपगतरक्रपाथामेद्दृष्टन्तेन समर्थनम्‌

३० अनमयादीनाममदसाधनाय मेद्श्रुतिम्योऽमेदभुतीनां प्रबस्यं वदतः परस्य जीवव्रह्लामेद्श्राषभिः वयोरमेदोऽपि दुर्वार इति कथनम्‌

३१ शब्दान्तरादीनां एूवतन्वसिङ्धानां पमाणानामपि वास्तवजीवब्रह्ममेद्‌साध - कत्वं पर्व्र तन्त्र इव काल्पनिकभेदे तेषां चारितार््यादिति कथनम्‌

| ४]

श्चोके विषयः |

३२ परमतस्य निर्मयादत्वं तदभ्युपगतेपासनावाक्यभ्रुतगुणसांकर्यदृष्टन्तेनो- पपाद्य कथमपि तन्मते जीवव्रह्ममेदसिदिः, प्रत्युत मत्स्यकूमादिव- त्सकटजीवानामपि वासुदेवांरात्वमेवाऽऽपतति इति कथनम्‌

३३ एवंप्रकारेण जीवबरह्ममेदे निरस्तेऽ्रेतिवत्तदमेदृमुपगम्थेव राखारम्मः कायं इति निषूपणम्‌ ।॥

३४ जिज्ञासाधिकरणदूषणोपसंहारः

३५ परमते जन्माद्यधिकरणे “योगाद्रूढिषटीयसी?” इतिन्यायेन पवत्तस्य पएवं- पक्षस्य ब्रह्मशब्दस्य जीवे रूढयारेद्ध्या दूषणम्‌ ब्रह्मशब्दस्य रूढया जीवपरत्वेऽपि प्रकते तच्यागः ›› इपि तत्तिद्धान्ते ब्रह्न राब्द्स्य हटि परित्यजतोऽलमयादिष्वपि सा परित्यक्त्या स्यात्‌ , यद्यनमया- दीनां बरह्षत्वेन तेषु बक्षराब्द्रूढिः यतो वेव्यनुवादश्च युज्यते, तर्हिं जीवा- नामपि वद्भिनत्वात्तदुभयमपि युज्यत एव, जीवव्रह्मणोभिनयोरपि गु- णेक्यदिक्यं तदभिमतं चेति दृषयति

३६ समस्तप्पञ्चोऽपि जीवमनोरथविषय इति वदतः परस्य मते समस्त जग- त्सषटत्वस्यापि जीवे स्वेन यतो वेत्यनुवादः कथं घटते इत्यादिना र्वोक्ताथंसमथनम्‌

३७ स्थ॒रप्रपश्चसष्टतवमापे जीवे सभवतीषि वदतः प्रस्य जीवे जगत्सछ- टत्वानुवादोऽयुक्त इति पु्वाक्ताथदृदीकरणम्‌

३८ एव यदि नाङ्की कुरुषे ` वद्धिमिच्छतो मृखमेव प्रणश्येत्‌ ' इतिवचव मतहानिः स्यादेति निरूप्यते

३९-४ ° प्वेतन्वन्यायोदाहरणेन तदृत्रह्न ”„ हइत्यतत्यतद्भ्युपगताथंनिद्‌- दानेन ब्रह्मशब्दस्य जीवे रूढिपरित्यागः सिदान्तेऽनुचितस्तस्येति निणयः |

४१ श्रोतरगम्पेऽ्थे रसनस्थव वेदेकगम्ये मानान्तरस्यापवृत्तिवदतो जीवब्र्ष- णोरमेदे कथं तद्‌ विस्मृतं पुनः प्रत्यक्षादिविरोधं कथयसि, शत्यादिना बह्मशब्दस्य जीवे रूढिपरिष्यागस्यायुक्त्तमथनम्‌

४२ जन्माद्ययिकरणदूषणोपसतहारः

[ ५]

के विषयः

४३ शाख्योनित्वाधिकरणे परस्य शिवादीनां जगत्कतंत्वस्थापकानुमाननि- रासरूपसिद्धान्तो युक्तः, परस्य शास्रमयादयाऽपि तेषां जनगत्सषत्- सिद्धेस्तन्मते भ्रुतीनामनकाध्यादिति निरूप्यते

४४ श्तीनां तन्मतरीत्था नानाथत्वोपपाद्नम्‌

४५ कविवाद्रिषु एकाथेत्वनियमाभावोऽनुमतः सर्वेषाम्‌ अन्यत्रापि स्वमनी- पया तथात्वमुपयतस्तव ब्रह्मवाक्येऽपि तद्परिहायम्‌ , इति निरूपणम्‌

४६ स्रषटनानातवे तेषामीष्यादिकं स्यादिति रशद्भूगं प्राभ्युपगतमृक्तटष्टान्तेन निरस्य पृवक्ताथविवेचनम्‌

४४ सषट्नानात्वे ते प्रत्येकं सरष्टुं शक्ताः किमिति संभूय सजेयुः असेभय चेत्सजेयुः स्॒टचन्मथनापरत्तिः ' इति शडग जाङ्वकस्य गन्तुर्दीखया दृण्डग्रहणामेव तव मते स्वयं सष शक्तस्यापि विष्णोरूपकरणापेक्षेव तेषां समूयसृष्टयभ्युपगमे कोऽपि दोष इति निराकरोति

४८ परमते कृ्वकत्ववाद्िश्रतीनां निष्पपञचत्वनिभदत्वादिवोधकश्रतीनां विष्णो तदृगुणेषु प्रसक्तस्वगतमेदपरस्परभेद्‌शद्कमवारकतवेनेव एकेकस्येव कर्ु्रहुभवनपयुक्तपसक्तमेद्‌दाङ्गवारणेनार्थवच्वमिति पराभ्युपगतदृ्टान्तेन तन्मते कतेनानात्वस्याविरोधोपपादनम्‌

४९ उपासनाविपौ पराम्युपगतार्थदरशनेनापि कर्वक्यश्तीनां भिर्वौहि इति कथनम्‌

५० कर्वरैक्यश्रुतीनां पराम्युपगतं मृमश्चतेरवश्वकत्वमिव विरुवनानाप्रकारगोध- कत्वरूपवश्वकतवम्‌पगम्प वा निर्वाहः कायं इष्युपपाद्नम्‌

५१ शिवविरिश्वयोरपि सषटत्वपरतिपादकभुतिसद्धावेन तन्मते तेषामेकाथ्या- सभवेननिकल्लष्टतावादः प्रस्य दवार इति कथनम्‌

५२ राख्लयोनित्वाधिकरणदूषणोपसंहारः

५३ समन्वयाधिकरणार्थं प्रदुश्यं भ्रुतीनामनेकार्थसहिष्णपरमवरीत्या तासां विष्णावेव समन्वयो नान्यत्रेति वक्तं राक्थते, अत एव तद्निकरण- मयुक्तम्‌ , इति कथनम्‌

५४ आपस्तम्बादिप्रणीतम्रन्थान्‌ महाभारतार्दृश्योशाहत्य नहि निन्दान्याय- मुपपाद्य तेन न्यायेन परमते समन्वयापिकरणसिचान्त।युक्तत्वपद्‌ शनम्‌

५५ समन्वयाधिकरणदृषणोपसंहारः

[६]

श्लोके विषयः

५६ परमतरीत्या श्तीनां विष्णापरत्वमेष युतमिति दर्शथितुषीक्षत्यपिक- रणसिद्धान्सत्षेन तदभिमतं ब्रहणो वाच्यलयं दूषयति

५७ ध्येयं ब्रह्न परतिभिम्बभूतं, नतु मिम्बभृतं, श्रत्युक्ता गृणा ष्येयारथां इति वदतः परस्य मते मिम्बमूतं निगृणं श्रतिमिरवाच्यमत एव ठक्ष्यं तत्ति- खमिति प्रतिपादनम्‌

५८ दृक्षत्यधिकरणदृषणनिगमनम्‌

५९ एवं पश्चाधिकरणदृषणेनेवामिमाभिकरणानामपि दषणं सपनमिति केषा- चिदयिकरणानामृदाहुरणेनेपपादनम्‌

६० मध्व शाल्लदूषणनिगमनम्‌

६१ आत्मनः रैरोमाग्यपदं परिहर्तु मध्वश्षाच्े युक्तांशान्‌ गृहीता वै- निगृणनिष्पपञ्चजीवामिननक्षसिद्धिमृपपादयति

६२ चोरापहतराजरतनपत्यानयनवन्पभ्वादिमुषितद्ेतबक्ञरलं पत्याएतमि- वयुद्धोषः

६३ व्यष्वगं मध्वदुर्शनं परित्पन्य शांकरमतमेषानुसरणीयमर्थिरिति निदे शः॥

६४ माध्वविजिमीषुभिरयं अरन्थोऽवश्यं मुखे केतम्य इति प्रतिषाद्नायासुरट- ान्तम्याजेन परमतस्य चावाकमततम्यवस्थापनम्‌

६५ स्ववं शादिकीतेनम्‌

६६ श्रीमति भगवति परमशिवे स्वषतिसमर्षणम्‌

प्रकारक:

|

श्रीः प्रस्तावना शद्धगरूपेण मचचिते पड्कगीर्तममृद्यया किंकरी यस्य सा माया रंकराचार्यमाभ्रये

अयि सागराम्बरामण्डठादकारायमाणस्फीतगुणा विपशिन्मणयः, नाज्ञा- तपूरव॑मिद्मविद्नीयं, यदिह पिरिश्चिपपञ्चे सर्वोऽपि परमसखावापिपू्ंकात्यन्तिक- दुःखनिवृत्यथं स्वभावत एव प्रवतत इति परंतु नेकमवभ्रमणसमासारितसक- टाकृशखकटापस्य सासारिकप्राणिजातस्य जरामरणादिदोषकटुितस्येतादश्च- दु;खनिवृत्तेरयमेव प्ररृष्ट उपाय द्ये निश्वयासंभवेन यसििन्करिमिनपि दुःखसाधन एवाऽऽपातरमणीयतामवरोक्थे सृखसाधनवभ्रान्त्या प्रवतैमानस्यात एव पुनः पुनः दुःखमहोदधो निपतत उद्िधीरषया वुत्ता मातापितृसहसेभ्योऽ- प्यधिकतरवात्सल्य शान भगवती श्र॒तियथाधिकारं कर्मोपासनाज्ञानानि न्य- रुरूपत्‌ अथानन्तरूपायास्तस्या दुरधिगमाथौनाटोचयद्धिमेहार्षभिरसमतीना- मनुग्रहाय स्मृतयः प्रणीताः अत एव सनातनो वेदिको धर्मः श्रौतः स्मार्व इति व्यपदेदो मेजे अयमेव धमः चतुषं पुरुषार्थेषु प्रथमः दितीयततीयाव- थकामाख्यौ पुरुषार्थो टोकत एवावगन्तुं शक्पाविति तदभिगमाय विदष्‌- तो यलः कृतः पराचीनः तदेतत्‌ पुरुषाथव्रयमपि सातिशयं क्षयिष्णु वेति . निविवादं समस्तास्तिकमहाशयानां, मोक्षाख्यः चतुथः पुरुषार्थः परमो नित्य इति नित्यनिरतिरयत्रजलानन्दाविरमावरक्षणो निखिरशाखमूधन्यम्‌- तद्रैदान्तदिवोपनिषट्रक्षणाद्धवतीति निःशङ्कः प्रतिपादयामः सोऽप्यतिगभी- राथकतयाऽल्पधिषणेदूषिजञेय इति समारोच्य परमकारुणिको मगवानारायणः महर्षिबद्रायणसूपेणवतीयं शर्रीरकमीमांसामसूत्रयत्‌ एतावता निर्मरो निष्कण्टकश्च छत ओपानिषद्‌ः पन्थाः

तद्नु कारमाहालमयेन प्राणिनां बुचिमान्याद्‌ ब्क्षसूत्राणां यथावदर्थान- धिगमेन स्वाथादिष्टाव्यान्यथानीयमानानां मुमृक्षुजनतोपरतये रपाठ्ना भगव- ता मूतमावनेन शंकरेण भ्रीशंकराचायरू्पेणावतीये विरचय्य माष्यं पृनरुज्जी - वितः सनातनो मागे इति सवथा समृद्धृतो म॒मक्षुजननिवहः। यपि तेषां श्री- रंकराचायोणामृपरि रामानुनश्रीकण्डमध्ववलमनिम्बाकंममतिमिराचर्यि्षथा- स्थमति भाष्याणि विरकितानि स्वस्वपक्षोपोद्धलकानि परपक्षपतिक्षिपकाणि द्री-

| |]

दृश्यन्ते सर्वैरपि यवदृबुद्धिवटं महान्तमायासमङ्कीरुत्य सूष्राण्यन्यथार- व्यापि स्वस्वपक्षदट्दीकरणाय परपक्षासारताप्रदद्यनायानेका युक्तय उपन्यस्ताः अथाप्येतानि माष्याण्यारोचयद्धिः “किं सूत्राणां यादृशोऽथेः प्रतिषादित- सतेरतेमाष्यरुद्धिः सर्वाऽपि सुररुत्ता्यंिषय उतान्यतमः कथित्‌ इति रुते विमद एकतम एव सुत्रतासर्येदिषयो परस्परािरुदः सर्वोऽपीति भवति निश्चयः तथा हि-वेष्णवाः किख विष्णुमेव प्रं मन्दते, दिषादीनां तदास्य चामभ्युपयन्ति शेवा हि शिवमेव प्रमुद्धोषयन्ति, अपरान्‌ तद्धीनान्‌ ब्रुवते एवमेव सर्वत्र परस्परविरुद्धानि रामानुजीयादिदैतमतानि कथमपि सृत्राक्ष- रारूढानीति वक्तं राक्यम्‌ यद्यपि सूत्रस्य विश्वतोमुखस्वेन सर्वोऽपि सूत्राथं इति वक्तं सुशकम्‌, अथापि तद्विपथिचचेतसां चमत्कारमाव- हति यदि सर्वोऽपि सूत्राथस्र्हि मध्वादिष्वसंमवादनधिकारं जैमिनिः इति सूत्रस्य मध्वरामानुजादीीनां ब्रह्नविद्यायां नास्तयधिकारः असम्भवात्‌-इति जैमिनिः, इत्यर्थं क्िटृत्रयात्‌ अपरः भावं तु बाद्रा- यणोऽस्ति हि? इति सूत्रस्य-यद्यपि नास्ति तेषामधिकारः, अथापि यथाक्थ-

(क

चिद्धिकरस्य भावं बद्रायणोऽनुमन्यते-इत्य्थं वदेत्‌ एवे सति सृच्राथं आ- कृडीरूतो मवेत्‌ सूचराणां रिवविष्ण्वादिप्रतिपादकल्वे ““ अथातो विष्णु- जिज्ञासा “रिवजिज्ञासा? इत्येवमेव सुत्ारम्भो भवेत्‌ तथा दृश्यते अतो वक्तव्यमेक एव प्रमसुखसाधक)ऽथः सूत्राणामिति ततः परिशेषाच्छी- रोकरभगवत्छतमाष्यानुसार्यव सृनरृत्तात्पथविषय इति निश्चिनुमः किंच कपिरकणादादिभिरद्रौनरृद्धिः परपक्षदूषणप्रस्तवि-अद्धैतमेव वेदान्वमतते- नानूद्य दूषितं, तत्समय भगवान्‌ बदद्रायण एव वेदृन्ती नान्यः कश्चन हि तदन्येन केनापि वेशन्ताथनिणयाय सत्राणि छृतानि सन्ति। अतोऽपि व्यासस्यद्धित एव तात्य कपिखादिमहर्िसाक्षिकं मिर्मयमद्घोधयामः व्यासमगवतः अद्वैत एव तातप्य॑मित्येतदीक्षितषंराजेरेव रते व्यासतात्पर्य निणेये विस्तरशो द्रष्टव्यम्‌ रक्ष्मीपतेनारारायणस्याऽऽशयं को वाऽन्यः प्रकदी- कर्त पारयेहते भवानीशात्‌ इत्यले पषछवितेन

यद्यपि रामानुजश्रीकण्ठमध्वाद्ैमाष्याणि कियत्यप्यंशे सनातनधर्मानसा- रीण्येव, यथा विष्ण्वाद्युपासनासृ, अथापि बहुतर वेदिकमयौदाया उङ्घनं द्रीद्श्येते यथा तपमुद्राङ्कनादो, तपतमुद्रादीनां धर्मशास्लनिषिदडधतवं मद्रोजीदी-

[ ३)

कषितरूवतचखकीस्तुभममिकायां प्रकाशयिष्यमाणायां धर्मराखषचनोदाहरणेन निपुणतरमपपाद्यिष्यामः दीक्षितवर्येरपि मध्ववन्वमृखमरदने स्पष्टममिहितम्‌ तथाऽप्यानन्द्षीर्थीयं मतमग्र।द्यमेव नः यत्र वेदिकमयौदा मृयस्याकुखतां गता इति

एवं पश्चरात्राद्यागमानुसारेणोपनिषदर्थानां मरिनीकरणेन जनतां कष्टाम- धोगतिं प्रापयतो रामानृजश्रीकण्डमध्वादीनवरोक्य भ्रीमदप्पस्यदीक्षितवयमधु- सद्नसरस्वत्यादिभिः सत्यपि भगवतादादिरूते माष्यभामत्यादिभ्न्थजति द्वैत तच्च प्रकाशके प्रमतास्ारताप्रदशेनं विना मुमृक्षजनताया निष्कम्पमद्वैततचे परविविक्षति मन इति मनीषया रामानुजशृङ्मद्ग-मध्वतन्वमृखमर्दनद्वेतसिद्धय- दवेतरक्षणसिद्धान्तविन्दुतचकोस्तुमादयो म्रन्था निरमायिषत तत्र॒ दीक्षिति- द्ुविरयिते मध्वतन्रमृखमदूने प्रायो मध्वमतासारतेव प्रतिपादिता यद्‌ वयं प्रकाशयितुं परवत्ता; सोऽयं ग्रन्थः प्धरूपेण राजते तदनु तेरेवाल्प - ्ञदर्धिज्ञेयतामवलोक्य व्याख्यातम्‌ तञ्च व्याख्याने “मध्वमतविष्वं सनम्‌?! इति नान्ना प्रथितम्‌ तसिश्च शारीरकमीमांसाया आदितोऽधिकरणपञ्चकमान- न्दतीर्थीयं खण्डितमस्ति तेनेवभेमापिकरणानां सर्वेषामेवासारत्वं पदरदीत- मित्थितद्‌ दीक्षितवथमाहाल्य केन वा निवेक्तुं पायेत कते जगदीशम्‌

तदेतदृग्नन्थरलनं मध्वानुयायिना केनचन विजयीन्दरामिधानेन यतिना "मध्वा ध्वकण्टकफोजारः१” इति नामकममन्थेन मलिनितम्‌। तसिश्च मन्थे दीक्षितेन्द्राणां गरन्थस्रणि पङ्किकोऽनुद्य तन, तनुच्छं, तनिरस्त, तद्धेयं, इत्यादिवाक्ये केव ठेदषितमित्येतत्तद्द्ष्णां स्वत एव ज्ञायत इति नास्माभिवक्तव्यम्‌ तदैवं तण्डनाभासेन मटिनीरूत म्रन्थरएनं प्रक्षाखयितुकममेः श्रीमदप्पय्यदीक्षिगुरुपर- म्परापविषटैः भ्रीमनास्वहिरुष्णराजस्थानविदतदमरुकुषंद्िमही शर सस्- तमहापाठशाखायामदरैतवेदान्तपधानाध्यापकेरस्मदुगुरूवर्थैः श्री ° पा. नारायण- शासिपदेः “मखिवयमूषणः? नाम्नी काचन टिप्पणी छृता तस्यां दीक्षिते- नराणामारयः सम्पगाविष्कतः। दीक्षितैः सूदितोऽर्थो विषतो विवतः। मध्वा- ध्वकण्टकोद्ारषूद रोपिता दोषा नियुंक्रिकतापदशनेन प्रत्यस्ता इति प्राज्ञानां पुरतो वक्तुमुत्सहे मे चेतः |

अथ विचारयामः क्व कृदा किथन्तं वा समयमध्यासतैते दीशितवर्या इति एते हि वुण्डीरमण्डञान्तवंरतिन्यखिरमुवनतरटलामायमानकाश्वीपुरपरिसरपरिव-

[ ४)

विनि अडयष्पलटनाम्म्यग्रहारे समदभवन्निति सार्व॑जनीनम्‌ यदद्यापि तस्पी- न्तवासिनः कतिचन तदन्या इति संकीत्थन्ते एषां हि पितामहः आचार्थ- दीक्षितनामा सममवदिति समवगम्ते। तद्यथा तेरेव न्यायरक्षामणो-“आसे- तुन्धतटमा तुषारशेडादाचार्यदक्षित इति प्रथिताभिधानं. . .अस्मलि- तामहमरेषगुरु प्रपद्ये “हृति प्रतिपादितम्‌ तेन छन्दोगकृडतिरकेन भरदूजकु- उजटधिकोस्तुभमणिनाऽयाजिषवाष्टौ कतवः, अभोजिषता्ट भ्रामाः, अखा- निषताष्टो तडागाः, अजनिषताष्टो तनयाः, अबन्धिषताष्टो शिवायाः, अदी- पिषताष्टो दिशेति सर्वमिदं तद्न्वयजनिमता नीरकण्डदौक्षितेन स्वरूतनल- रित्रनाटकपरस्तावनायां प्रपञ्चितम्‌ तस्य चाऽऽचार्यदीक्षितस्य द्रे जये ययोः पथमा सजातीया द्वितीया विजातीयवेष्णवकृटतिरटकभपिकृण्डाचायंवं म्यश्रीरङ्गराजाचायंदहिता “तोतारम्बी नाम्नी तस्थामृदभवंश्चत्वारस्तनयाः तेषु ण्यायान्‌ मातामहपरार्थनाप्रसनपितद्तरङ्गराजनामधेयः रङ्कराजाध्व- री"इति सुप्रसिद्धः सच सव॑विद्याविशारदोऽ्ैतविद्यामुकुरषिवरणद्पंणा- ्यनेकपबन्धरृत्‌ तद्यथा तत्रैव नरचर्ति-“ तस्य पञ्चमः सृनुरदैतविद्यामुक्‌- रविवरणद्प॑णाधनेकपवन्धानिमीता शीखित एव रङ्कराजाध्वरीति » तस्थेव स॒तयोदैयोरथमाद्यः, यो हि अस्मत्कथानायको दीक्षितिन्दरः। दितीयोऽच्चान्दी- क्षित इति तेषां दीक्षितेन्द्ाणां तातादेव सकटविद्यावाभिश्वेति सष्टमधिग- म्यते तद्यथा तैरेवोक्तं-““ विद दरोर्विहितिश्वाजदष्वरस्य भ्रीसर्दतो मुख- महात्रतयाजिसूनोः भ्रीरङ्गराजमसखिनः भितचन्दमोटिरस्त्यप्पशीक्षत इति प्रथितस्तन्‌जः ?? इति तथा-परिमठेऽपि प्थमाभ्यायाद्यततीयचरणयोः समा- पो दभ्यते न्यायरक्षामणो च~यं ब्रह्मनिश्वितधियः. . श्रीरङ्गराज माखिनं गरूमानतोऽस्मि इति एवे रिवतच्छविवेकसिद्धान्तठे शसम्रहा्यनेक- पजन्धवचनेः सर्वजिद्यजनादिमहामहिमम्‌षितस्य सकरतन्वपारदश्वनः श्रीसर्ब- तोमुखमहा्रतया जिश्रीमदाचार्॑दीक्षितयोस्य भरीरङ्गराजाध्वरितनयश्रीमद्‌- प्पय्यदीक्षितस्य तातादेव समृपात्तसकलटकखाकलापविस्तरस्थ श्रीमतः अष्पदी- क्षिव इत्येव नाम परन्तु कर्नाटन्धदे शादिव्यवहारसङ्कतं-अप्प, अय्य-~-हति पद्दुयमादाय अप्पय्यदुीक्षित इत्येव भयान्‌ व्यवहारः

इमे श्रीविजयपनगराधीश्वरस्य भ्रीरुष्णराजसूनोः चिन्नवोभ्भम्टीपतः तदु्रजस्य नरसिंहदेवापरपर्यायस्य श्रीनरसभूपाठ्देषस्य तत्सूनोः

[५]

वेङ्कटपतिरायस्थ समकािका इति सुविशदमवगम्यते तथा हि--समरपङ्खवदीकषितैरयावापत्रन्धे--“ हेमाभिषेकसमये परितो निषण्ण-

सोव्णैसहतिमिषा चिनबोम्पमूषः अप्पय्यदीक्षितमणेरनवद्यवि- द्याकल्पद्रमस्य कुरुते कनकाटवाटम्‌ > इति वर्णितम्‌ तथाऽन्पे- रपि--“ कणश्रीषिन्नवोम्पक्षितिपातिरभितो ठम्भयञ्शातकृम्भस्तोमे हेमा -

भिषेकपरणयनसमये यस्य मूर्पि प्रशस्याम्‌ रेजे श्रीरङ्कराजाध्वरिषरकखशा- म्मोपिखन्धपरसतेर्धिद्याकस्पदुमस्य स्वयमिव कटयञ्जातरूपाटवाटम्‌ '› इति

की ® | _ अ.

एवमादैमिस्तेषां चिनबोम्ममूपतेः समकाटिकतोक्ता मवति नरसमदेवसमकारि- कत्वं तैरेव विरमीमांसायां परिणामोचेक्षापरकरणयोः "द्विमाविः-पृष्पकेतोः, नरसिंह धरानाथ के वयं तव वर्णने. . . नरर्सिहमहीपार विदुसां मकरभ्वजम्‌ इत्यादि श्चोकेः प्रतिपादितम्‌ वेद्कन्टपतिसमकालिकत्वं विधिरसायनस्थे अव्यात्िः पौर्णमास्याम्‌ इति्ोकेव्याख्याने स्पष्टमधिगम्यते इमे रुष्णराजनरसम्‌पविनवोम्मवेद्कन्टक्षोणिपाटा आङ्कनखेतिहासरीत्या तदीय- पोडशशतकपराधादारम्य सपदशशातकपरार्पं यावदास्तनित्यध्यवस्षीयते एषां दौक्षितेनदराणामायुदसपततिः समाः तथाहि--तदनुजपैत्रेण नीलकण्ठदौीक्षितेन निरूपिते रिवटीटा्णैवे--““ कठेन शंभुः किल तावताऽपि कटाश्चतुःष्टिमिताः प्रणिन्ये द्रासषप्वापं प्राप्य समाः प्रब- न्धाञ्दातं व्यधादप्पयदुीक्ितेन्दः इति किंच तेरेव स्वनिर्णयाषसरे चिदम्बरे चिदुम्बरमिद्‌ं पूरं पथितमेव पृण्यस्थर सुताश्च विनियोज्ज्वखाः स॒रुतयश्च काशित्छताः। वयांसि मम सप्ततैरूपरि नेव भोगे स्परहा किशविदहमथैये शि- वपद्‌ं दिदृक्षे परम्‌ ' आभाषि हाटकमषमानटपाद्षद्मज्योतिमयो मनसि मे तरुगारूणोऽयम्‌।? इत्यभिधायार्धोक्त एव विरते “ननं जरामरणघोरपिश्ाचकी - णा संसारमोहरजनी विरतिं प्रथाता इति तदुत्तराषमापूरथांचकृस्तत्तनया इति चाद्यापि भ्रयते-

इद्मानुसंधेयम्‌-पिर कदाचिदेते स्वाभिमानिन विजयनगराधीश्वरं भ्रीरष्णराजापराभिध वेड्कन्टक्षितिपतिमुपनिषेव्य विश्वजिधगविधित्सां वि- रदय्य विजयनगराद्राराणसीमनुप्राप्य तत्नैव पश्चकरे रायाताविशेश्वराचैनजाह- वीनिषेवणादिनिरताः कमपि कारठमूषुः तदानीमेव तेषां मीमांसकेन पण्डित- राजर्मामांसागुरुणा खण्डदेषेन सह सगतिः, तस्मे विधिरसायनार्षणित्या-

[& |]

दि समजनि तदानीमेव भटूरश्रीहोषवीरेश्वरसव्रह्मचारिणा भ्रीहोषरूष्ण- दीक्षितान्तेवासिना सिद्धान्तकोमुदीमनोरमाशब्दकोस्तुमतत्वकोस्तुभादिप- गत्र भटृटोजीदीक्षितेन सह समागम इत्योत्तराः। सेतुयात्राये दक्षिणां दिशं प्रस्थितेन तेन स्वस्थान एवैषां समागम इति दाक्षिणात्याः तत्र निणतुमन्य- तद्यद्यपि नोपायस्तथाऽपि अप्पय्यदीक्षितानां भट्टोजिना सहाऽऽसिका वाराण- स्याममवादृति स्पष्ट सप्रमाणे ज्हमः असिनेव समये स्थाविरमापनसरैदि- द्ेङ्गमनाइकुल वतंसः पेरुभटूटासजः रेषरूष्णदीक्षितसुवश्री शेषषीरेश्वरदी - क्षितरिष्यः जगन्नाथपाण्डितः ? स्वगुरुजनकविरवितपक्रियाप्रकाशाख्य- पक्रियाकोम॒दीव्याख्यानखण्डनच्छायापनां भट्धोजीर्निपमितां प्रोढमनोरमाम- वठाक्य गुरुष्रुगयमित्यसूयन्नस्मे समासत वाराणस्यां शान्तसकटविषयोषभो- गच्छ इति तचरित्रावलोकिनां स्फुटमिति नेह प्रतन्यते

श्रीमदप्पम्यदीक्षितेन्द्राणां जगनाथेन समागमः स्वकीयद्रासप्ततिनमान्दप्‌- वौर्धं जगनाथ ओरङ्गजेबेन शह।जहांपभो कारागारं प्रवेशिते तदस- हमानेन वाराणसीं परविश्य तत्रत्येरनाचार इत्यनाहते प्राणान्‌ विमुमृक्षुः मागीर- थीं प्राप तत्रैव तयोः समागमः ततश्चायं समय आङ्ग्डाब्दरीत्या १६५८ भवति चेदीक्षितानां द्वासरपततितमः ते १५८६ वत्सरे संजाताः १६५९ वत्सरे प्रापुरेरं पदमिति नि्िवाईम्‌।

एततप्रणीताः प्रबन्धाश्च प्रदतं षतेन्त इति चतुरधथिकरातप्रबन्धनिमा- 7ाठकर्मीण ? इत्याद तदीयविरुदावरीमिर्विशदी मवति परंतु प्श्वाशतः प्बन्धानमिभिधानाषेषयाद्यपटम्यते अन्येषां तु नामापि भूयते-

त्र टृष्टश्रतानां प्रवन्धानामियमिय

पट्टिका- +अदकारश्चाखे+ +-उथाकरण रसखे+ कृवटयानन्द्‌ः नक्षत्रवादावरी चिषमीमांसा प्रारुतचन्विका व्॒तिवार्विकम्‌ +पूवेमीमां सायाम्‌+ नामसग्रहमाला < चिच्रपुटः तद्व्याख्या अयमपि नाम्नैव श्रुवः

उमे देते नाममात्रविश्ुते। विधिरसायनम्‌

१० सुखोपयोजनी

११ उपक्रमपराक्रमः +पूर्वात्तरमीमांसयोः+

१२. नक्ष्रवाद्‌ावटी +वेदान्ते+

१३ परिमलः

१४ न्यायरक्षामणिः

१५ सिद्धान्तटेशसंग्रहः

१६ मतसाराथसेग्रहुः +-रकरमते+

१४७ नयमञ्जरी +पध्वमते+

१८ न्यायमुक्तावचिः

१९ तदुयाख्या +रामानृजमते+

२० नयमयूखमायिका ~+प्रीकण्डमते+

२१ रिवाकमाणिदीषिका

२२ मणिमारिक्ा +इ्तरख+

२३ रट्नत्रयपरीक्षा

सत्थप्येषां सकठतन्यनेपुणे विशेषतो वेदुषी पूर्वोत्तरमीमांसयेरित्यतोऽप्यवा- चीनानां पण्डितिरिरोमणीनां सर्वज्ञकल्पानां मधुसुदनसरस्वल्यादीनां वचपैष ज्ञायते किंचेतानुदाहरन्ति भगवतो भवानीपतेरंशावतीर्णान्‌ शंभवगणपारि- पदमूतान्‌-तद्था शिवरहस्ये नवममांशे दीक्षितोऽपि भवेतकभिच्छैवश्छन्दो-

[ ]

२४ रिखरिणीमारा २.५ शिवतच्च विवेकः २६ ब्रह्नतर्कस्तवः २७ शिवकणांमृतम्‌ २८ रामायणतास्पय॑संम्रहः २९ भारततात्यसग्रहः ३० रिवद्रेतनि्णंयः ३१ शिषाचनाचन्द्िका ३२ बाटचन्िका

३३ शिवध्यानपद्धतिः

३४ तद्ग्याख्या

` ३५ आदित्यस्तवरत्नम्‌ ।३६ तद्विषरणम्‌

| ३७ मध्वतन्वमृखमदनम्‌

३८ मध्वमतविध्वेसनम्‌ ३९ पश्चरत्नस्तवः(सविवतिः) ४० शिवानन्दरहरी

४१ दुगाचन्द्रकलास्तुतिः (सब्याख्पा) ४२ छृष्णध्यानपद्धतिः(सम्याख्या)

४३ वरद्राजस्तवः(सव्याख्यः) ४४ याद्वाभ्युद्‌यः(सन्याख्यः) ४५ आसापणस्तुतिः

-इति

गवंशजः ?' “'मासुराचारनिरतः शिवभक्ताग्रणीः सुधीः

~~~ ----~^--~~ ---- -- ~

| < ] शेवशाखं तदा ममो इषं विस्तारयिष्यति ? तथाऽन्यनापि--

कटौ छन्दोगोऽपि श्रतिशिखरतातर्यवचनेभम ग्रन्थो द्धद्ेः जयति मदवा- दिष्षिपहरिः भिनत्थेवं दीक्षाक्षपितसुखवत्तिःरिवपदे शिवे दभ्रस्थाने मवति ततोऽन्ते मम गण?” इति प्रतिपादितिम्‌। एवं मथा यथामति दीक्ितेन्दुचरित यथोपलन्थि तत्कालादिकं निरूपितमपि निरस्येरिोप्यतिशयितप्रमाण- पुरःसरं निरूप्यतापिति प्राथ्यं विरमामि

मया प्रथमतः ^“ मध्वमतविध्वंसननामकं म्न्थरत्नममूस्यमस्तीति केवरं नाज्ैवावगतं कस्यचिन्महारशयस्य मुखात्‌ ततः तन्मृगथता श्रीमतां भीमना- त्वडिरृष्णराजास्थानविदुषां महीशुरस्थपाटश्चाखायां पर्मरास्प्रधानाध्याप- कानां पि. आर. शिवसुब्रह्मण्यशाक्लिणां निकरे अन्थदटिप्था चोठद्‌ये मुद्रित मतिप्राचीनमुपटन्धम्‌ तत्र स्वव्याख्ययोपेतं मध्वतन्मृखमदेनमासीत्‌ मया तु ग्रन्थादेपिरनभ्यस्ताऽपि वद्वरोकनकृत्‌हठेन यतनवोऽधीता ततस्तव टोकनेन मन्मनाक्ते “सवंजनदखुममिदं यन्थरलन देवनागरटिप्या मुद्रयित्वा प्रकाश्येयम्‌ इति मतिः समुद्जुम्भत एवमाटोचयतो मम वत्सरयमतीतम्‌ कदाचिद धरपेरितिन श्रीविद्र्मणिविद्याठकारादिपदविराजतानामुपिनवेटगेर्यभिज - नानां धारनगेर भ्रीशंकराचायंसंरृतपाटरालायां मुख्पाध्यापकानां श्रीनामे- शशाखिवर्पाणां सनिधो साऽपि मम॒निष्कराहितस्य मनोभावः प्रकरटीरृतः तैरेवं परतयुत्तसितं-एतन्मुद्रणाय पृण्यपत्तनस्थानन्दाश्नमाधिपातिं प्रथय, तत्र साहय्यं कुमो वयमिति

तथेवानुषटिते मयि श्रीमद्धिरानन्दाभरमापिपेरेतन्मुदणायावकाशो दत्त एव तदाऽहं प्रमोदसंदोहतुन्द्िचिमनाः छूतसफटपयलनः अलसदृगुरुवयैनिकर सर्व- मिदं विज्ञापितवान्‌ तैः छपया स्वरृता ^“ मखिवयमूषण ? नाम्नी टिवयन्यपि मद्यमनुगृहीता तेनाहं द्विगुणितानन्दः वष्टेखनरोधनादिकर्यषु प्यापृतः समाप्तश्चधिव मदीयः काथमरः प्रेररूपया निरन्तरायम्‌

प्रस्तावनाठेखनसरणिप्रद दीनेन रिप्पणीद्‌नेन चानुग्रहीततणामस्पदृगुरुवयाणां पद्म्बुजे प्रणतिकृसुमाञ्जटीन्‌ समपयामि

सम्याख्यमूरपुस्तकदानिनोपकतृणां पि. भार. रिवसब्रह्मण्यशाल्िणां नतिप्रम्पराः निवेदयामि

[ ९)

स्स्यास्य मुखकारणानां विदुन्मणिभ्रीनागेशशा्ेणां प्रणामसंततीरुष- हारी करोमि। ठटेखनादिषुपरूतवतां मन्मित्रवर्था्णां, हिरेमङ्गटूराभिजन ब्र °श्री ° सीताराम- भानां कक्यंभिजन ब्र श्री ° वेड्कटरमण राकिणां चोपकारभारं बिभर्मि | मदरणशोधनादिकययपु॒विरेषतोपकतंणमानन्दाक्नमािपानां तत्र्यविदुषां सहस्रो धन्यवादान्‌ समप॑यामि एवममूल्यस्यानतिसुठमस्य म्रन्थजातस्य प्रकाराकानामदेततचभ्रद्वाटना- मानन्दभ्रमाषिकारिणां भयोऽप्येवं मतिर्दीषियुरारोग्यं प्रवधतामिति उमारमणं भगवन्तमनवरते प्राथयामः एवं रोधितेऽप्यसिमिन्मानवमातरसभाव्यमानपमादाद्वा सीसकक्षरदोषादा पतितान्‌ दोषान्‌ क्षन्तुमहंन्ति सन्तो विपश्चित इति भूयो मृयः प्रणम्य विरमामः, दके १८६१ पमाथि-संवत्‌ महाजनविधेयः कक्यंभिजनः

आधिनरूष्णचतुर्थी स॒युपाह्रामचन्द्रशा्ी सोम्यवाभरः वेदान्तीवद्वान्‌ ( महीर )

तत्सद्वह्मणे नमः। मद्िवयैभूषणाख्यटिप्पणीपरिकर्षितमध्वमतवि्व॑सनाख्ययया व्याख्यया सनाथीरूतं भ्रीमदृप्पय्यदीरक्षितेन्द्रविराचेतं

मध्वतन्त्रमुखमदेनम्‌

"रीषि

अथोपोद्घातप्रकरणम्‌ व्या ०-उदूषाटच योगकखया हदयान्जकेहो धन्येश्विरादपि यथारुति गृहमाणः। यः प्रस्फुरत्यविरतं परिपूर्णरूपः भेयः मे दिशतु शाश्वतिकं मुकुन्दः ॥१॥ मंध्वतन्त्रमुखमरदेनं मया यच्छतं प्रकरणं मिताक्षरम्‌ पद्यरूपमनातिस्फुटा रयं तत्सुखाव गतये विविच्यते आनन्दतीथपरवर्वितशाररकश्याखप्राथमिकपश्चापिकरणप्रक्रियां पराय- स्तन्मतम्यादयैव दूषयितुं प्रकरणमारभमाणः प्रारिप्ितपरकरणनिर्ि्रपरि- समाप्तयादिपयोजनायाऽ्दौ विदिष््टदेवतानुसंधानसंकी॑नहूपं मङ्गखमाचरनेव

टि०- ( १९ ) नमो हरिहराभिनगुरुपादाम्बुजन्मने नमज्जनतमोभित्तिच॒ञ्चतिग्ममरीचये

इह खल तत्रभवद्धिरप्पय्यदौक्षितेन्द्रचरणे; प्रारिस्सितस्य म्रन्थवरस्य निर्विघ्नपरिसम- पत्यर्थं कृतेष्टदेवताशीरूपमङ्कटं शेष्यशिक्षाये निबध्यते ठीकायाम्‌--उद्धास्येति योगकरया-अनवरताभ्यस्तयो गसाघनेन हृदयाब्जकोशं पड्कजमुकृलसदशं मन उद्धास्य स्फुटीकृत्य बाद्योन्द्रियनिगरहपू्व॑कमन्तारिन्द्ियं सविकल्पकसमाधिना वक्ीकूत्येति यावत्‌ धन्येः-सुक्कतिभिः सनकादियोगिवयः, यथारचि--रामक्ष्णनटराजादिरूपेण, गह्यमा- णोऽपि-चिन्त्यमानोऽपि यो मृकुन्द्‌ः-शद्धसत्वप्रधानमायोपाधिकः परमेश्वरः, परिपूणेरूपः- सवेकल्पनाधिष्ठानरूपः सच्चिदानन्दत्रदमस्वरूपः, अविरतं-त्रिकालावाध्यतया, प्ररफुरति- सत्तास्फूतिप्रदानेन सरव॑प्रत्यगरूपतया भाति, सः-पवाक्तः, तच्वमस्यादिमहावाक्यजन्याख- ण्डवृत्त्यभिव्यद्गयः सन, शाश्वतिकं श्रेयः-नित्यं मोक्षसुखं दिश्षतु-प्रयच्छतु अका. निवतेनपुरःसरमस्मत्प्रत्यगात्मरूपो भवविति यावत्‌ १९

(२) यदु्थं मङ्गलमाचरितं तत्प्रातिजानीते-मध्वतन्त्रेति मध्वतन्त्रस्य-सटीकस्या- एभाष्यस्य मुखं-आयमपिकरणपञ्कं तस्य मरदृनं--तद्गन्थस्थभूयःप्रामाणिकमयादाल- घनस्य तन्मतमर्यादयेव प्रद्रनेन खण्डनं मिताक्षरं-अर्थभूयिष्ठमत्पाक्षरं अनतिस्फुटा- दायं-अत्पज्ञदुविजञेयाभिप्रायं सुखावगतये-मध्वमतखेण्डनेच्ूनामनायासप्रातिपत्तये, अत एव वक्ष्यति तन्मतखण्डनकोतुष्किनां विदुषां मुदे इति विविच्यते-- सरलया वाण्या व्याख्यायते २॥

श्रीमद्ण्पय्यदीक्षितेन्द्राषिराचेतं- शिवं विष्णं वा यथमिदधति शाश्चस्य विषये तदिष्टं आद्य नः सगुणमपि तद्रह्य भजताम्‌ विरोधो नातीव स्फुरति नहि निन्दा नयिदां सूत्राणामर्थान्तरमपि भवद्वार्यमुचितम्‌

व्या ०~ प्रकरणारम्भं तावदा कषिपति--शिवपिवि वस्तुतो निर्धिरेषन्रक्षाणि पर्तिष्ठितस्यापि हारार्कमामासरान्लस्य केचन दिवं विष्णुं वा

टि०~ १९ आक्षिपर्त।ति-निः०र.षपर्‌जरिमनरह्ममीमासा ररे तत्र ततर निरूपितस्य सगुणस्व- रूपस्यापि स्वाभिप्रतत्वेन णपस्तय्ा प्रवत्तसय मध्वेतन्तस्य रुण्ट्ने प्रवृ्तर्नचितेति भावः एतदेव प्रथमन्छोकाते दूयति आनन्दृतीथयं मतं कृतो ग्राह्यं येन ठद्रदूषणे परव॒त्तिरित्याक्षेपाभिप्राय इति

शिव विष्णं वेत-अच वाड.ब्दऽनास्थायां बोध्यः अनेन ^ ब्रहममीमांसाशाच्चस्य निदिरहेषन्रह्म५२त्वे७१ सय ०,६।३२.,२ तापय (न०,२।४ तेत्र तत्न सुगुण उह।पि विचारितं; शिवरूपं बविष्णरूपं॑व। भरत॒ नोऽत्राऽअगरहः; तयोर्भेदस्यात्कर्षापकर्षयोश्वाभावात्‌) भेददररिनो महतः प्रत्यवासस्य प्रप्तिश्चति सू चतम्‌ तदुक्तम्-सोरपरा०-२४ तमेऽध्याये शिवेन विष्णं प्रति-“ नाऽऽवाभ्यां विद्ते गदो मच्छक्तिस्त्वं संशयः त्वन्मयं मन्मयं स्वमव्यक्तं पुरुषात्मकम्‌ इति कमपे ¢ मे नारायणाद्धेदो वियते हि विचारतः तन्मयोऽहं परं बह्म विष्णः परमेश्वरः इति हरिविशेऽपि-“ यो विष्णः तुवेरुद्रो यो रुद्रः पितामहः एकमूतिचयो देवा रुद्रविष्णापितामहाः इति भारतेऽपि-- रुद्रो नारायणश्चवेत्येकं सर्वं द्विधाङ्गुतम्‌ इति तयोरुप्कर्षापकर्षाभावोऽपि कर्मे पठितः- क्चिद्ुद्रः कचिद्विष्णुः कचिद्रह्या प्रहास्यते नानेन तेषामाधिक्यं न्यूनत्वं वा कथचन इति मेददर्चिनो निन्दा स्मर्यते नार्दयि--“ हरिरूपी महादेवो हर- रूपी जनार्दनः ईषदुप्यन्तरं नास्ति मेदङ्कन्नरकं बजेत्‌ इति कर्मऽपि-ये विमं विष्णुमम्यक्तं मां देवं महेश्वरम्‌ एकीभावेन परयन्ति तेषां पुनरुद्धवः ये<न्यथा संप्रपश्यन्ति मववेमं॑देवतान्तरम्‌ ते यान्ति नरकान्घोरान्हतेषु व्यवध्थि, तिम्‌ क्म॑विपकेऽपि-- यो ब्रह्मविष्णुरुद्राणां मेदुमुत्तमभावतः साधयेदुद्रव्याधियुक्तो भवति मानवः इति वायु पराणेऽपि-“ अय॑॑परस्त्वयं नेति संरम्भाभिनिवेशिनः 1 यातुधाना भवन्त्येव पिशाचाश्च संरायः इति महाभारतेऽपि-“ शिवं प्रति विष्णुवचनम्‌--“ यस्त्वां द्वेष्टि मां द्वेष्टि यस्त्वामनु मामनु इति भविष्यो- ततरे युधिष्ठिर प्रति भगवद्रचनं--“ मम॒ भक्तः हिवदवेषी मद्रदेष्टा शिवप्रियः ताघुभो नरकं यातो यावचन्द्रादिवाकरो इति

वस्तुतो निर्विरशिषेति-अयं भावः---“ अथातो बह्मजिज्ञासा ( ब० अ० !

मध्वतन्नमुखमर्दनम

बया ०-विषयं वदन्तिः वे्दिष्टमेव यतस्तच्छवहूपं विष्णुकप वा सगुणं ब्ह्लोपासतीनानामस्माकमदतवादिनामुपास्यस्वरूपगुणमहिमावधारणाय | तत्पतिपाद्नप्रवत्तं तदीयं शाखस्य योजनं ग्राह्यम्‌ अरक्षितं खल्व- स्माकमपि निदिध्यासनोपयोगि चित्तवश्शीकरणकेटासवेकृण्ठादिस्थानगतदिष्य- गानुभवक्रममुक्तिसवहप१फरपिक्षिणां तयोर्पासनम्‌। अथापि स्यात्क्वचित्क्व-

विद्विरुदतवात्त्योजनमग्राह्यमिति, नेतदेवमुपक्षणीयताहेतुः विरोधाभावात्‌ तथा हि-निगंणवाक्यानां सगुणे ब्रक्षाणि सगुणान्तरपरवाक्यानां स्वाभिमतसगुणब्र-

टि०~- पा० १९ अ०१ सू० १) इति सूत्रे ब्रहमज्ञानस्येषटत्वप्रतिपादनेन फरत्वमुपक्षि्तम्‌ दिति ्षणावस्थायिनरतस्य नित्यपुरुषारथत्वासंभवाद्न्रहमाज्ञ नाद्धचन्धानेवतंकत्वेनेव तद्रक्तव्यम्‌ नत बह्मप्रसादहेत्व्वेन समानविषयकन्ञानान्ञानयो रवत निः तक मावरय लोके दृष्टत्वात्‌ अदृ्टत्वाच्च ठदविषयकल्ञानरय तत्प्रसादहेततवस्य तदज्ञ नानां सत्यत्वे ज्ञानान्नि- वृ्ययोगान्मिभ्यातवं सूचितम्‌ ततश्च मिथ्येपाध्योञरश्व्रसारभ्दरूपं प्रत्यगभिन्नं ब्रह्म विषयः संस॒चतः तदेव निर््वरेषं ब्रह्मा सरथ्ब्रहु८्८> प्रत्पिस्त, तु रिवो विष्णार्वा, सामान्यवाचकपदस्य प्रक्रणपदान्तरस्मभ.व्य,हारा दह तरप्म,णाभावे विदेष- परत्वकल्पनस्याप्माणिकत्वात जग््जन्मादिकाःण्दस्त्ते तदह^ण समाथेतःवात्‌ किच स्वायत्ते इव्दप्रयगे वेजज्ञासा ट्ष्ण3 ज्ञर्‌ ६.य्नुच्प्दा ब्रह्माजन्ञासा इति वदतः सञ््रुतो निःषं उद्येव रवहाच्रे विषय्त्देन ्दिक्षित्म, हयाङ्यः प्रामाणि- गिकामिप्रेत इति एनेन--५ समस्तचेतनार्तनदिटक्ष्णे स्यार टर्श्वत्पस्यादिकार- णिऽनन्तकत्याणगुणशाहिनि विप्ण़रुपे परे अह्मण यदञ्हसृतयाजन तदव प्रामाणकेरङ्गी- कार्थ, तु प्रत्यगभिन्ननिरविरेषनरह्मादिविषयतया ₹ईकःाद्तं उदसुत्रयाजनम्‌ तथा- भूते बरह्मणि मानाभःवात्‌ वेदान्तानामृपक्रमादिना सगुणब्रह्मपरत्व वसायात्‌ प्रमाणपानस्य विशिष्टार्थप्रत्यायकत्वस्वाभाव्यात्‌ टक्ष्णया वेदा- न्तानां चिन्मत्रि तात्पर्यम्‌ तेषां मुख्यार्थत्वे बाधकाभावात्‌ तात्पर्या- नुपपत्या रक्षणाकत्पना, चिन्मात्रे तात्पर्थमित्यस्यवारिद्धेः वेदान्तप्रवत्ते प्व चिन्मात्रस्यानुपस्थितत्वात्‌ वेदान्तेरेव तदुपस्थितावात्माश्रयादिदोषप्रसद्धात्‌ चिन्मात्रस्य पानान्तरागोचग्त्वात्‌ योगप्रभावेण चिन्मान्नोपरिथतो तत्र वेदान्तानां तात्परयकहपनम्‌, व्यधिकरणत्वाच्छब्दर्य पराथत्वात किच परमते निविङेषटिष्टयाणामेव श्रतिसूत्ाणां सगुणविषयतया योजनमप्यद्धाकृतम्‌ निविरोषद्षियतया पराभिमतं योजनं तु ना- र्माभिरद्गीङ्ितम्‌ प्रतयक्षादिविरोधात्‌ तथा श्चतिसूत्राभ्यां सगणर्षियतया सगरुणयो- जनमेव सरवोपादेयं स्यान्न तु पराभिमतं योजनम्‌, असप्रतिपत्तरिति वदन्तः परारताः।

¢ श्रीमदष्पय्यदीक्ितेन््रविरचितं-

व्या ०-क्षणि योजनं, बरक्षणः सगृणतवसप्रपश्चत्वादि साधनं, स्वस्वाभिमतसगु- णत्रक्षणः सगुणान्तराद्धिकतवसाधनं, सगुणान्तरस्य परब्रह्मत्वामावसाधने, तत्र सवंत्रापि युकत्युपन्यसनं, तदिरोधियुक्तिनिराकरणं, हइव्यादिकं 1६ विरुद्धमव- भासते तत्सर्वं नहि निम्द्‌न्यायेनाविसुद्धम्‌ नहि निन्दान्यायश्च रफ़ारात्तत्त्पुराणागमः ? इति ( छो ° ५४) खछोकव्याख्यानावसरे फटी करिष्यते अपि चास्मदीयपृवाचायम्न्थष्वपि महता यन्नेन प्ररपरपक्षप्रतिक्षि- पपूवेकमेकजीववादानेकजीववादादिम्यवस्थाप्नं दृश्यते तत्सर्वं तरकादि- ग्रन्थेषु प्रस्परपक्षप्रतिक्षिपादिवद्विरुद्धमव र्िपवद्वितीयरलचप्रतिषच्युपायेषु नानाविधेषु सेभवत्सु विनेयवुद्धिप्रावण्यानुरोधनोपददिक्षितापायविरेषाणां तत्त- द्िनेयवुद्धिस्थिरीकरणाथत्वात्‌ सक्ष्मारुन्धती परतिपत्युपायतत्तदुपदेन्यपुरुष- चक्षर्विक्षेपाभिमुखतारकाविषयनानाविधस्थ॒टारन्धतीपद शंकवाक्यवत्‌, सिद्ध- दाब्द्‌प्रतिपच्युपायसृतरिमराब्दगताविविधप्ररपतिपत्ययादिविभागप्रदराकानेकप्याक- रमवच्चाविरुद्धम्‌ किंबहुना--भरुतिष्वपि क्वविदाकाशादिसुष्टिपति- पादनं क्वचित्तेजःपरभतिसुष्टिपतिपादनामेत्याद्यध्यारोपापवादाभ्यामद्वितीयव्रह्न- परतिपच्युपायमेदत्वादाषिरुदम्‌ कारणत्वेन चाऽऽकाश्चादिषु यथाग्यपदि- शक्तेः (त १।४।४। १४) इत्यधिकरणे तथा निरूपितत्वात्‌ तथा श्षारीरकसूत्राणां तत्र तत्र सगुणयोजनान्तरमपि तत्तत्सगणोपासना- भिमुखानां तत्र ततर बुदधिस्थिरीकरणाथमित्य विरोधनयने काऽनुपपत्िः। यव स्मदनमिमतोपासनाप्रकारकथनादि, तावन्माजमनुपादेयमस्तु तावता सगु- प्रत्वेन सू्रयोजनानां सवंथवापक्षणीयता अथोच्येत- निगुणपरः सृष- सेदः कथं सगृणपरोऽपि स्थादिति ! रयादेव, सूत्राणां विश्वतोगुखत्वादिति रमः हस्मदीयेरपि निगुंणपराणमिव सूत्राणां सगुणेऽपि संमवद्ेक्षतं टि०~ लोके चेतनस्याचेतनस्य वा पदार्थस्य प्रमितत्वेन चेतनाचेतनात्मकस्य तद्िरक्चणस्य वा तस्य शशशुङ्ायमाणत्वात्‌ तारो विष्णरूपे ब्ह्मण्यनन्तकल्याणगुणपृतत्ह्यसूत्रयो- जनस्य गगनकमटिनीकत्पत्वेन तरय प्रामाणिकाङ्खीकार्य॑त्वे तेषामतिगह्यत्वापातात्‌ निर्विशेषे सूत्रयोजनस्य वेदान्तानां तात्पर्यस्य चाभियुक्तकरुतस्य जागरूकत्वेन तदप- रिशीरनस्य तद्दोषत्वात्‌ तात्पर्यानुसारिदक्तिरुक्षणान्यतरकल्पनस्य त्वयाऽप्यभ्युपगन्त- व्यत्वात्‌ चिन्मात्रस्य योगप्रभावेण लक्षणया वोपस्थितिस्त्युक्तेरनुक्तोपालम्भमात्र- त्वात्‌ सगुणनब्ह्मणो प्रत्यक्षत्वेन तत्समन्वयस्य प्रत्यक्षानुकूल्योक्तर्मोहमूरत्वात्‌ किंच सविशेषवाक्यानामुपासनाप्रतिपादनद्रारा निविरोषपरत्वाभ्युपगमेन निविरोषवा- क्यानां सगुणविषयतया योजनेक्तेरतीवापेरारत्वात्‌ अत एव--“ तदध्यायन्त्व-

मध्वतन्न्रमुखमर्दनम्‌

तथाऽप्यानन्दतीर्थीयं मतमग्राह्मेव 'नः यत्न वेदिकमर्यदि भयस्याकुलतां+ गता

व्या ०-योजनान्तरं वायते भाष्य एव ‹.शाख्योानितवात्‌ (० १।१।३।३) इति सूत्रस्य निगुंणोपनिषदतम्यवस्थापनाथतेन सगुणसावल्यादसाधनार्थ- त्वेन योजितत्वात्‌ कस्पतरो अथिहोत्रादि तु तत्कायौयेव तहरशनात्‌ ( ब्र ४।१। १२।१६ ) इति सूरस्य अश्िहात्रादेक-तद्धिगम उत्तर- पवाघयोरद्धेषविनारो (त्र ४।१।९।१३ ) इति सूत्रे तदृधिगमरन्देन प्ररतुताय निविदषद्रह्ापरोक्षज्ञाररपकायायव विविदिषन्ति» इति भरुति- द्रनात्‌, रमरतकमवृन्ददा्कविन कमजातिविरोधिनोाऽपि ज्ञानस्य नित्य यज्ञादिकमविरषकाय॑त नायुक्तम्‌, समस्तवनदाहकस्यापि द्वदहनस्य वना- न्तगंतवण्वादिकायत्वद्‌ शनादिति निगुणविषययोजनस्य, अथिहोत्रादिकं सग्‌- बहाधिगमहूपकायायेव, सुगुणविदां कैकयादीनां यज्ञा्यनृष्ठानद दनात्‌, निगृणविद्याफटरयेव रगुणदिद्याफरस्यापि यज्ञादिजन्यत्वं नाय॒क्तम्‌ , सगु- णविद्याफटस्य सातिशयत्वददरानादिति सगृणविषययोजनस्य 7 दरित- त्वात्‌ एवे भगवतो नारायणस्य स्वरूपं तस्य चाविन्त्याद्ुतमाहिमगणाविम्‌- तिवेभवं तद्पासनादिप्रकारं तःफटमोगक्रमं भरुतिरमृतिन्यायेर्निहपयितुं प्वत्तमानम्द्तीर्थीयं मतं कुतो भ्रादयं येन तदृदृषणे प्रवृत्तिरित्याक्षपाभिपरायः॥१॥ इममाक्षेपं समाद्धानः प्रयोजनप्रददीनपुवंकं प्रकरणारम्भं प्रपिजानीति- तथेति यद्यप्येवमुक्तरीत्याऽन्यदीयानि सगुण यांजनान्युपादयानि तथाऽप्यानन्दती- थीयं मतमनुपादेयमेव अन्यदीयषु हि योजनेषु रगुणनिगृंणमेदामेदारिविष- यतया केतिपयेष्वेव सूत्रेषु प्रकारभद्‌ः अन्येषु तु सूत्रेषु केवचितक्वचित्पृवेष- क्षसिद्धान्तरचनाभङ्किभेदऽपि फलतो विवादः | आनन्द॒तीर्थये तु योजने टि०-नसूयवः श्रभगुणं निर्दोषमाराध्यमित्यद्धा विश्वविशेषदन्यकथकेरप्याद्तः खीद्र तः यथर्थस्थितिरेकदेश्क्षरणा प्रत्यवायो भवत्यध्यक्षादिविरद्धनिगणकथानिर्वाहगर्वावहः इति परास्तम्‌ अर्थानुवादोऽयम्‌ * नः-वेदिकानामस्माक मित्यर्थः + आकु्तां विनाक्षम्‌ प्रयोजनमिति-मध्वभाष्ये तत्र तत्र तन्मर्याद्येव दृषणोेखनवेरायरूपम्‌ अत एव वक्ष्यति-“ तन्मतदृष्यप्रदेशान्पश्यन्तो विपश्चितः सम्यगरदृषयिष्यन्ति इति

& भ्रीमदप्पय्यदीक्षितेन्रविरचितं-

ध्या ०-प्रायः सेवैव प्रकारभेदः। सोऽप्यन्येषामसप्रतिपनेषु स्वमा्रकस्पितेष्वथेषु तत्न चतुरकमठमादरकीण्ठरम्यकौण्डिन्यमाण्डव्यमारकण्डव्यमेो दस्यपोपष्यायण- पो्रायणसौत्रायणसोकरायणपारारायौ बणमाध्यदिनायनकाषारवकोषारवकाषा- यणकोषायणवहदुदाठक--ओहाटकायनकोरिकसोपणे शाण्डिल्यवत्सगोपव- नमाह्वेयाप्निवेश्यचतुर्वदसंहिताचतुवेदरिखा--दन्द्र्ुज्नपरमश्रत्यादिवचनानि, तद्नुसारीण्यध्यातनारायणसंहिताबहत्संहितामहासंहितानारायणतन्व बरह्षतन्- परुषोत्तमतन्रमायावेभवबक्षवेवतंनक्षतकंमदिष्यत्प्वादिवचनानीति चात्यन्त मप्रसिद्धानामेव साक्षितयोषन्यासः तदुपन्यासपरसक्तसवानापतशाङ्गपरि-

टि०- सर्वत्रेति--एतेन किंचिदंरोनापि पुवाचा्याननुयायित्वं देषमूलकं तत्तन्मतखण्ड- नलालसत्वं व्यज्यते

अप्रसिद्धानापिति-एतेन पर्वाचाय॑संमतेष॒॒श्रतिरघ्रतिप्राणेष स्वामिप्रतार्थाछभः रपुर्टकुतः किंच प्रसिद्धश्रव्यदाहरणे हि तदर्थे विप्रतिपत्तावपि श्रुतिषु सा, अप्रसिद्ध तदद्हरणे तृभयत्रापि सा, प्रयोक्ुरनाप्तत्वं, तत्प्रणीतङ्ाद्धस्यानुपाद यत्वं चति बहवो दोषाः प्रादुःष्युः एतन-५ तावदप्रसिद्धश्रत्युदाहरणे दोषः श्रोतरमातविधायकानां तत्तन्मन्त्राणां खिलानामेव प्रायेणाऽ<परतम्बादिभिः रवरवसयेषुदाहरणात्‌ पित्वादेव खिलश्चत्यदाहरणं तदहि तवादेव तषामुपपयत इति चत्‌, का तत्र श्रद्धा। नहि ऋषित्वं नाम जातिरिति, चिकाटद्‌- किंत्वस्येव तत्त्वात्‌ कत्पाध्यायी कषिः इति तच्निर्वचनाच्च तरिकालदित्वं कत्पा- ध्य्यनं चावाचीनेषुं संभवतीति चेदयमपि ते कश्चन व्यामोहः काटन्नयवृत्तान्तदशिनां साडसकल्वेदाध्यायिनां भट्‌टपादप्रभतीनां बहुटमुपटम्भात्‌ कथमन्यथा भवत्कृटस्थानां रौकरादीनां सवज्ञत्वादिकमङ्धी कुरुष मन्थप्रणयनादिमहाकायदङ्षानात्तषां सवन्ञत्वादिकम- दधी कुम इति चेत, किं प्रकृतऽपि दण्डवारितम्‌ नन्वरमदीयग्रन्थग्रवत्ताविव त्वदीयग्न्थप्रवु- तेनं तच्वन्ञानमरत्वं किंतु मोहादिमूलत्वमिति चेत्‌, कथमवधारितं देवानांप्रियण त्वया प्रत्युत मायावादमसच्छास्ं प्रच्छन्नं बोद्धमस्यत मयेव काथते देवि कलो बाह्मणरू- पिणा इति पाद्मव्चनेन व्वन्मतस्यव प्रच्छन्नबोद्धत्वमुच्यते चतुर्भिः सहितः रिष्ये: शेकरो ऽवतरिष्यति सहस्रे दिरतेत्तरे इति त्वदुदाहतवचनं विप्रािप्सामृल- तवे ऽप्युपपन्नामिति तद्बहेन त्वन्मतस्य परक्षावदुपादेयतवम्‌। किचारमद गन्थप्रवत्तः शिष्यानु- ग्रहेक प्रयोजनत्वं त्वन्मतस्य मोहञाच्रत्वं पुराणेषु स्पष्टमुच्यते तथा कुमपुराणे श्रमुष्ण- माहात्म्ये पमऽध्याये-“ श्रीसूत उवाच-परा भागीरथीतीरे निमिना पृष्टवान्‌ मुनिः नष्ट भागवता धमाः सच्छास्राणि कलो युगे इति श्रतं मया पूर्वं तीथयात्राप्रसङ्तः कथं नष्टा भविष्यन्ति पनः स्थास्यन्ति वे कथम्‌ वद्‌ विद्रन्महाबाहो कश्चोद्धारं करिष्यति श्रीवामदेव उवाच चतुःसहसर द्विशते गते सोगन्धिके वने निहता भीमसेनेन द्वापरान्ते नपोत्तम सोगन्धिकास्ये निहता ये क्रोधवक्षाः खलाः रुद्रेण निहता ये त्रपुराश्च को युगे

भध्वतन््मृखमर्दनम्‌

टि०-चतुःसहसनेऽ्शते मणिमन्ताद्योऽसुराः जनिष्यन्ति ब्रह्मयोनौ देत्याः सद्धर्मदूषकाः मिथ्यावादमसच्छाखं करिष्यन्ति कठो युगे। गोपायिष्यन्ति सच्छाच्रं सच्छाख्परिपन्थिनः। एवे धरभेषु नष्टेषु च्िषु कठो युगे देवेिज्ञापितो विष्णर्वाय॒माज्ञापायेष्यति उद्धरस्व महा- बाहो मम धमीन्सनातनान्‌ इत्याज्ञप्तो भगवता कलो वायर्भविष्यति मध्वनामा यतिरसो च्छास्राणि करिष्यति गीतायाश्चोपनिषदां भाष्याणि करिष्यति निरासिष्यति पाष- ण्डान्‌ सच्छास्राणि महामतिः रथापोयप्यति सद्धमान्सस्ाचं व्याकरिष्यति श्रोष्यन्ति मुनयः सरवे काया देदरूपिणः। इति तथा<ट.कापुरमाहापप्ये-कलो तु पापम्‌ २४ मिध्या- ज्ञानपरायणाः दृषयिध्यन्ति सुद्धमागसर्हास्ा णि कट) पुनः उद्धार्प्यति सच्छास्रं कश्चि- त्कालान्तरे यतिः। राजद्वारं समाश्रित्य पाषण्डान्नरस्सिष्यति व्याकरिष्यति सच्छास्च देवब।ह्य- णतर्पकः इति रकान्दपराणे श्री मुष्णमाहाम्ये नवमेऽध्याये-क लो पाषण्डभयिे ध५८द्‌- िवाञते देवरवतेऽन्तरे प्रात ववष्टा कटो यगे पुरा भारते रुद्धे निहता रक्रा भृवि यदा प्रदतयष्यान्ति मार्ग पाषष्डगच्रम्‌ तदा सृप्रार्तो दवेभगवाम्हसवी- श्वरः तकयदृकष ल्नितं मातरिन्वानमादिङत्‌ वाय॒रतु यहरूप्ण उनप्सति क्रो यगे दरृप्रमतिर्भूतवा कटो धर्माग्वदिष्यतिं कुत्वा सर्हाषूर्दर्भ स्थापयष्याति सत्पथम्‌ एवेम्व महादेवि नारारणपरास्णाः काटे कटे भदिष्य्नते तर तत्र महावताः ताम्रपर्णीं नदी यत्र द्रूतमाला प्यरिवनी कावेरी महाप्प्या त्था दुग्धापगा नदी एतम्मप्यपदेदेषु धमः पादेन तिष्ठति ग्टेरहकराम्तं भव्दःस्दृभत्टत कलो यगे कटो पाष्ण्डभ्‌९् पप्य भल्प्यति नच (द्प्एक्था दतापि नापि वेष्णवपद्धतिः आक्रान्तेष॒ देष ग्टेच्टरूष्श्च राक्षसैः द्राव्द्षु देष धर्मः स्थारयति पादतः प्चद्राविद्गो धर्मो मोक्षदेतुभविप्यति य्दा र्दा हि धम्य ग्ानिरमवति पार्वति अवतीय तदा दिष्ण््गोप्ता रव्यं हरेः स्प्द्‌यषु षु सर्वधर्म टयं गते विणोरनृज्ञया भक्ताः कलो धर्मप्रदठ्काः एवं भ.ग्द्ता र्मा भविष्यन्तियगे ये दइप्यादि। तथा उद्माण्ड्पुरणे क्ष््काष्डे इक तमाहाप्मये तृतीयेऽध्याये इ.र्डलिसितसंवेद- त्वं चापि गच्छ रेलेन्द्रं पृवै रदण्मुसीत्टे यत्र दह्मरिला नाम सरिमध्ये दहेत अगर्प्यतप्सा १४।द्‌१,२२1 नियम वे पद्‌ र्ग नविष्ण्वाद्वदेवानां त्र सन्ति हि। यिर्पो मातरिष्वाश्टावितितमे कटो अवतीर्य वसत्यत्र मध्वनामा वरं विभोः अवाप तपसा पुण्यः प्रीत्या चागरध्यय।ग्िनिः तसथापिताल्ये पुष्ये वचातुमीरयं करिष्यति ष्कः श्।प्यति सन्स प्द्- तीर्थादिहाऽजतः हेति तरमाद्‌परतम्बाडुद्‌1हत%,तददरमद्‌।चाय)द्‌ाहत- श्रुतयोऽपि प्रक्षावदुपादेयाः श्रतिपदेन स्वेज्ञहृ्टवात्‌ त्था रमति“ ६९ ह६.ण- तोऽनूनरतपरवी उहृदेद्‌धत्‌ देद्‌ इप्येव यं पश्येतस वेदो ज्ञानदईनात्‌ 2 इति ददन्‌ परारतः अपरता दिभः स्दरवष्णासूञपूदाह्तानां श्रोतरमात्वमदधःय्कानां स्ट मग्न्ाणां मध्वाचायप्र्तु.कमटादिव्दनानामिव श्रुतितवे धिप्रतिपरयमादेन तदृहृ्टाःतोदा-

[ (नाण

हूरण्य महृमृटत्दात्‌ तेष्वेपि विप्रतिपरयभवेऽनादीनि दतसाधकछानि तान्यन्येद-

श्रीमदप्प्यदीक्षितेन्द्रविराचितं-

टि०-तद्वेषिभिः कुतो नोदाहृतानि इतरेषामनुषित्वादिति रत्‌ किं तहषित्वमुदाहरणप्रयो- जकं, जातिः त्वयेव दूषितत्वात्‌ नापि सरवज्ञपवे सवैज्ञे परमेश्वर क्रोषितवव्यवहारा- भावात्‌ भटूटपादादिषु कतपाध्यायिषु सव्ञकत्पेषु तस्यवहाराभावे का कथा मध्वाचार्यमात्रे रवाचार्यसय चतुरकमटादिप्रणेतृत्वेन ऋषित्वाग्युपगमेऽयतनानां कामिनीकुचकवचादिवर्ण- यित्रृणां नवनवहब्दुप्रणेत्णामपि कुतस्तन्न स्यात्‌ तेषामपि तथात्वे कौ विर्घेषस्तवदाचा- याणाम्‌ एतेन तरिकाठदरषित्वं कल्पाध्यायित्वं वा कषित्वामिति निररतम्‌ ताद-

रानिर्वेचनस्य कूर्मरोमायमाणत्वात्‌ माया वाद्मसच्छाछरम्‌ इत्यादिवचनं प्राचीन- पद्मपुराणेऽनन्तर्मतम्‌ अयतने वेष्णवंमन्येः केश्चित्संग्राथितम्‌ यतो मध्वरामानुजा- दिभिः स्वस्वग्रन्थेष परमतनिराकरणसाधकत्वेन कुत्रापि निविष्टम्‌ वा चतुरकमटा- दिवचनवद्द्रेतनिन्दकं तदु्धिसितवचनमस्ति हि वयं चतुर्भिः सहेत्यादि

कि

हिवपराणवचनमूटकमदेतप्रारस्त्यं त्रमः कितु श्चतिमूटं तदनुसारियक्तिगादं सवैसेप्र-

"~

तिपन्नस्मरतिप्राणप्रासद्धं वेदान्तिमतत्वेन दकनप्रवर्तकगोतमजेमिन्यादितेमतं चेति

तद्वत्‌ क्ल्श्रत्यादिसेमतं द्वेतं॑तहिं ब्रथा चतुरकमटादिव्चनकल्पना तवाऽऽचार्याणाम्‌ एवं श्रतिकल्पकानामाप्तत्वसाधकपृवाक्तक्षेत्रमाहारम्यादनां यात्रिकप्रतारणाय क्षेत्रजीविभि- वैष्णवैः कल्पितत्वं स्फुटमेव तथा हि--“ निमिना पृष्टवान्‌ मनिः हतितत्रत्यप्रयोगः कथं ! साधुः। कथं वा ! सौगन्धिक वने निहता भीमसेनेन सोगन्धिकाख्ये निहताः” हृति पौनस्क्त्यम्‌ कुतो विरोधः मणिमन्ताद्योऽसृराः मायावादुमसच्छाघ् करिष्यन्ति कठो युगे मयैव कथितं देवि कलो ब्राह्मणरूपिणा ? इत्यनयोर्वचनयोः तथा श्रोष्यन्ति मनयः सै डुकाया देवरूपिणः? हुक: श्रोष्यति सच्छास्रं पद्मतीथादि हाऽऽगतः इति वचनयोश्च यदा प्रव्त॑यिष्यन्ति माग... तदा संप्रार्थेतो देवैः... मातरिश्वानमादिकत्‌ इति कथं कारुनियमोपपात्तिः एवमश्ाद्ध भूयिष्ठं पुनरुक्तं पूरवोत्तरविरुद्ं काटविभागरहितं पराणवचनजातं मध्वाचार्याणां मिथ्यापतत्वसमथना्थं प्रवृत्तं किवि- न्मिथ्यात्वािद्धय्थं मिध्यार्थान्तरकल्पनम्‌ इतिन्यायमनुसरति अथवा श्रुतिकल्पकशि- ध्यस्य पुराणवचनकल्पनं गिरिं भक्ष्यमाणस्य कवाट; पपटायते इति न्यायेन नाती- वा<ऽश्चय॑वदिति यार्किचदेतत्‌। अस्मदाचा्योदाहतानां प्रत्यक्षश्रतिसमानशीरत्वेनाविरो- थितया धर्मव्यवस्थासंभवात्‌ उदाहतपुराणवचनानुसारेण धर्मन्यवस्थापकतया प्रतिप- न्नत्वेन परमाप्तस्यारमद्‌ाचाय॑स्य श्रतिवाक्यसमानाकारवाक्यपरकित्पनायोगाच्च अनाप्तानां तत्परिकत्पनस्य धर्मव्यवस्थाभञ्जकत्वेन नास्मदाचार्याणामन्येरविशेषः इत्यादिवचनजातं पर्वोक्तहेत॒भिरेय प्रतिहतोदयम्‌। त्वदाचार्यस्याऽऽत्वसिद्धौ श्रुतिकल्पनायोगः। असति श्चति- कत्पकत्वे परमाप्तत्वामित्यन्योन्याश्रयाच्च किंच त्वदाचार्योदाहृतानां प्रत्यक्षश्रतिसमानश्ीटतवे तयेव ख्वार्थसिद्धो तत्कल्पनवेयर्थ्यात्‌

ननु पूर्वमीमांसाया तत्र तत्र (जे° सू० १, २. २. १९ ) ऊर्ज पञ्चूनापरो- तयूर्जोऽवरुध्या इत्यादिसखिटश्चतय एवोदाह्ृताः शांकरभाष्ये ? अत एव चोपमा सूर्थ- कादिवत्‌ ( ३, २.५. १८ ) हइत्यधिकरणे संभृत्यधिकरणे ( प्र

मध्वतन््रमुखमदंनम्‌ टि०-३. ३. १२. २३.च “यथा ह्ययं ज्यतिरात्मा विवरवानपो भिन्ना बहुरूपोऽनगच्छन्‌ " ¢ ब्रह्मज्येष्ठा वीया सेभ्रतानि ईति खिटश्चती उदहते रामानुजभाष्येऽपि ज्योतिश्वरणा- धिकरणे ( ब० सू० १. १. १०. २५. ) इन्द्रः र"्चीपातिबटेन इति खिटेवोदादता इति नास्माकमेव खिरश्रत्यदाहरणं देष इति चेदद्धा, हयन्येरुदाहतेति त्वयाऽप्यदाहत- व्यमिति नियमः किंच प्व॑मीमांसाशास्तौ (जे सू० १. २. २, १९. )दाहता रतिर्न ॒त्वदुक्तानुप्वीविरिष्ठा) कितु ऊउग्वां उदुम्बर ऊक्‌ पश्व उजँवारमा ऊर्जपष्रनव- रुन्धे इत्यन्यादशानुपन्यवच्छिन्ना, सा तैत्तिरीयसंहितायां ( तै० सं० कां० प्र° १. अ० १. ) स्पष्टमुपलभ्यते तेन॒ तस्याः सरत्वं कत्पयता त्वयाऽनाघ्रातवेदुत्वमनधीतपूरव- तन्त्त्वं स्वस्य प्रकटीकृतम्‌ अरमद्‌ाचाथ॑रतु यथा ह्ययम्‌ इति मन्त्रस्य कठदाखायां प्सिद्धस्येवोदाहृतत्वेन, तेत्तिरीयन्राह्मणे (तै० ब्रा० अ० २. प्र० ४. अन ७.) वियमानस्येव ¢ ब्रह्मज्येष्ठा वीया संमतानि इति मन्त्रस्य राणायनीयत्वेनाप्य॒दाहततेन चन दोषः। तावता खिद्त्वाभावात माष्यगतेखिटशब्दो विधिनिषेधरहितपर इति रामानन्दीये व्याख्यातत्वाच्च रामान॒जमाष्योदृाहरणमप्ययुक्तम्‌ तस्याप्यप्रामाणिकतया तदुदाहरणेन स्वाचार्यस्यानाप्तव्वशचडकानतिवत्तेः। अपि चाऽभपस्तम्बादिदृष्टान्तेन स्वाचार्य- दोष आच्छादर्नीयः आपस्तम्बादिभिः स्वोदाहृतानां सिलाखिलत्वविभागस्य प्रद्‌ाड।तत्वेन त्वद्‌ चार्यस्येव तेषां प्रतारकत्वाभावेन वैषम्यात्‌

किंच पुराणवचनेन स्वाचार्थस्याऽऽप्तवं साधयतरतव वेपरीत्यमेष सिध्यत तथा- हि-सौरपुराणे (अ० ३९) बह्मोवाच-- भविष्यं कथयिष्यामि तच्छणुध्वं समाहिताः धरे कलियुगे प्राते म्टेच्छेर्व्याते भवस्तरे १॥ सर्वाचारपरधरष्ठा भविष्यन्ति भरा- धमाः तदाऽरन्ध्ददेशमध्ये तु दाक्षिणात्यां भविष्यति २॥ ब्राह्मणो ुभगः कश्िद्िध- वाब्राह्मणीरतः तस्य पाणिषठविप्रस्य व्यभिचारात्सुतोऽनघाः भविष्यति गुणान्वेषीं दै- वाद्ध्ययनोत्स॒कः पद्पादुकमाचार्यं वरं वेद्‌न्तवाद्िनम्‌ ५॥ अद्वेतागमबोद्धारं णम्य प्रार्थायिष्यति विप्रोऽहं मधुश्धमोऽस्पि स्वामिन्मां पाटय प्रभो ॥५॥ इत्यादिना मध्वाचार्यस्यानाप्त्वरफटीकरणात्‌ तैव (४० अ० ) मध्वाचायस्य किमर्थः शशिवद्रेष इति कषिभिः पृष्ठः स॒तो ऋीति--५ घोरे कलियुगे प्राप्ते ्रीरेकरपराङ्मुखाः भविष्यन्ति नरास्तथ्यमिति देपायनोऽत्रवीत्‌ इत्यादिना शिवकरतकामदहनेनातिदःसिता तदीयवलभा रतिस्तन्मिचरवसन्तमधुकलिमोहा दीन्‌ प्रति वक्ताति प्रस्तुत्य रातिरुवाच-मन्यते घातकः सर्वेोके पूज्यो भवेदयम्‌ तत्र विघ्नः प्रकतव्यो येन केनापि हेतुना अस्यापकी- तिर्बक्तव्या चछेयदि किंचन तेन मे दुःखद्ान्तिः स्याक्किचिन्मात्रं चान्यथा ॥२॥ इति तया प्रार्थिताः कन्दपसुहदो वसन्ताद्यः परस्परं समालोच्य हिरण्यगर्भवरप्रदानेनेदं कार्यं करिष्याम इति निश्चित्य तं प्रति तपश्चर: ततस्तुष्टो भगवान्नह्या तेः प्रातो “भव तां कछावभीष्टसिद्धिर्भविष्यति इत्यक्तवाऽन्तद्धे ततः कलो प्राप्त एवं भकष्यतीति

१० मदप्पय्यदीक्षितेन््रविरचित-

टि०-सूत कषीनवोचत्‌ तदा वसन्तः कन।टतिटदङ्कािकदुषकः मधृनामा विधव विप्राद्धविष्यति गोलकः सतु पापिष्ठः पद्रपाढुकमीदवरम्‌ वेदान्तव्यास्यानरततं शिष्यत्वेनार्च॑यिष्यति २॥ शाघ्र पूर्ण ततोऽधीत्य स्थित आह्िकवार्जतः किमभ्नि- होन को यागो हेतवादूं करिप्याति ३॥ ग॒रुरकण्य तद्वाक्यं ब्राह्मणो भवेदयम्‌ इति निश्चित्य तं दुष्टं वक्ष्यति श्रततद्रचाः ४॥ गुरुस्वाच के वणस्तव ब्रूहि यथार्थं ॒वेद्दुषक कमबरह्।द्धवदर्टा नोत्पतिब्रीह्मणात्तव मधघरवाच बाह्य णादहमत्पन्नो बराह्मण्यां सशयः सत्य वदामिनो पथ्या कथं मां पश्यसे गरो गुरुरुवाच व्वन्माता केन दुत्ताऽरे कस्य पनी कथं कदा कर्मे दत्ता विधिना कैन तद्र ब्रहि मा चिरम्‌ ॥७॥ मधरुवाच विधवा जनन नाथ बाह्मणेन तपाश्विना गर्भि- णी समभत्तरे्माद्‌य हर्ततोऽभवेत्‌ गरस्वाच कपटेन यतः राच मत्तोऽधीतं दुरात्मना तेन सिद्धान्तमय।दा कदाचिन्मा स्फरप्वियम्‌ मधुरुवाच भविष्यति महाभाग वचनं तव नान्यथा पृवेपक्षो मम हेदि प्राद्नठत॒ निश्चटः १० रुरस्वाच अन्धता तव॒ सिद्धान्ते पनपक्षं पाटवम्‌ भवव्वेवं परं व्वेकं पापा; रिष्या भव- न्त॒ते॥११॥ पत उवच म्धृनामा ततः प्राप्य स्प दुष्टवुद्धिमान बादर यणसूज्राणां व्याख्यानं करिष्यति १२ मध्वाचायस्ततो भावादाक्षिणात्यो महान्‌ कटो तच्छष्याः प्रठिरिष्याश्च नाऽऽया्ते चोत्क्ले १३॥ पञथवष॑स्त॒ सन्यासी पठित्वा द्वद २,४१.ष्यसंयत्त हेतुवादं करिष्यति १४ इत्यादिना एवं मध्वाचायाणां मघनामकराक्षसावतारत्वस्य रतिसमाश्वासनाथं शिवदेषस्य स्पष्ट त्वेनाऽप्तत्वकषङकेव प्रतिहतोदया किच तत्रैव ( ४० अ० ) जगतस्ताच्विकत्वं॑वद्तो मिथ्यावादित्वं प्रच्छन्नचावाकत्वं स्पष्टमेव स्मयते तच संसार इत्येव बाध्यः सत्य एव हि वदेत्यतर्तच्ववाद्‌ी मिथ्यावादी उच्यते १॥ प्रच्छन्नोऽसौ महादुष्टश्चावाको मध्वसंज्ञकः भरिष्यति कट। विप्राः रिवनिन्दुप्रवतकः ॥२ इत्यादि अद्धेतवा- दिनस्तभ्यवादित्वं तत्रव श््रृतम्‌ मिथ्याभूतः प्रपञ्योऽयै मया निमित इष्यते माया- वादिन इत्यते देर्त॒तस्तथ्यव।द्नः इति 1केचास्य हिवद्रष्टमतस्य जनम्यामोहार्थ देवैः प्रोषितेन बरहस्पत्ना चार्वाकादिमतस्येव करणं स्पष्टमेवोपलभ्यते सोरपुराणे (अ ३८ ) देवगृ्संवाद्‌।दिषु ननु सोरपुराणस्य प्रामाण्यं नाभ्युपगच्छामः तस्याभिग्यक्त- तमो गणिन व्यासेन रचितत्वादिति चेत्‌, महदापादितं देवानां प्रियेण मध्वाचा्याप्तत्वसा- धकक्षत्रमाहात्म्यादीनां प्रामाण्यमभ्युपगच्छन्‌ सौरस्य प्रामाण्यं प्रतिक्षिपन्कथं ठन्न तोऽकषि ^ द्वापरे द्वापरे विष्णुन्यांसरूपी महाम॒ने इत्यमियुक्तोक्त्या व्यासस्य रामक्र- ह्णादिवदू विष्ण्ववतारत्वेन तस्मिन्नापादितं तमोगुणत्वं विष्णविवाऽऽरेपितंमिति प्रदतं महंत्पाण्डित्यमित्यटं प्रतमारणेन बादरायणस्य पुराणानां तामसत्वाभावो दीक्षितेन्दरङृते शिवतत्वविवेके ( श्छो० ४७ ) समानुजशूद्धभङ्गे स्पष्ट इति नान प्रपञ्च्यते

मरध्वतन्भरमुखमर्दनम्‌ | ११ व्या ०-हाराय हनुमद्धीमसेनकरमेण वायोः स्वयं तृतीयावतार इत्यद्धाषः तत्र साक्षितया प्रथमो हनूमानम द्वितीयो भीमसेनकः पूणपरज्ञ- स्ततीयस्तु भगवत्कायसाधकः इति स्मृतिवचनमस्तीति स्वयमव तदुदाहु- रणम्‌, वंडित्था तदपुषे पापि रतं (क० सं० ३।२।८) इत्या- दिकरम्बेद्मन्बस्य स्वकाल्पितवाय्ववतारत्रयपरतया प्रदरानमित्यादिपरामाणिक- मयादोहङ्घनं मयः संदृश्यते अथापि युक्तियुक्तं वचा ग्राह्यं नतु पृरुषगोरवम्‌ इति न्यायेन तन्मते श्रहधीमहि यदि तत्रोपपनं किंबि- द्‌कट्येम। नत्वेवम्‌ प्रयेण हि तन्मते स्वमातरहदयारूढानि वचनान्येवोप- जीव्यानि नत न्यायाः | ये त॒ न्यायाः प्रदुर्दितास्तञऽप्यन्त्यन्तरिधथिला

एव॒ कंववित्क्वचिदाभिताः पूर्वमीर्मासाम्यादाऽप्यसामञ्ञस्येनेव नीता प्रयेणासाधुमिरेव रब्धै्यवहारः छोकरचनायामन्वयास्षभवो वत्तान्यथा- भावश्वाधिकः सवमेतत्तदीयमाष्यानुव्याख्यानमारततात्पयसेग्रहाद्दििनां

स्पष्टमेव अ्रापि त्च तत्र तदीयवचनोदाहरणे कियदपि स्प्टी

हि०- इयं कक्‌ अग्नेयक्रतो-आश्विनराघत्वेन प्रसिद्धानां षण्णां मध्ये द्वितीया। ८“ देवस्य--योतनशीटस्य दशत- स्वेर्दनीयं तत्‌- प्रसिद्धं भगः-तेज इत्था-- इत्थं॑सवैहृश्यमानप्रकारेण वपुष--ररीरव्यवहाराय दास्याय धाय-- धार्यते सवैः | घडित्थेत्युभे अपि सत्यनामनी तन्नामसु पाठात्‌ जाठसाद्रिना भक्तानां जरणन श्री रधारणं प्रसिद्धम्‌ इत्यर्थिका अननायिक्षेसननाऽश्ययागस्य प्राङरत्यं योत्यते एतेन वाय्ववतारत्रयपरतयाभस्या कचो वणने वेदिकमयाद्वाहङ्‌घनस्य महटिद्‌गमिति सूचितम्‌ |

स्पष्टमेवेति-पूर्वमीमांसो्ठङ्घनं तावत्‌-जिज्ञासासूते न्यायसुधायां सावाणि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवान्तरा ब्रह्मविया स्नवत्यनोडङ्क्रतं बरह्म परस्ताच्च विशी- यते इति श्रोता्थवादसाम्यात्सर्वास्वपि ब्रह्मवियास्वाद्यन्तयोगोकारस्योहः कार्य इति गम्यते इति तथा ¢ प्रदानवदेव हि तदुक्तं” ( च० सू० ३. ३. ४४ ) श्रवणगुसुप्र- दानयोः प्रधानेतिकरतम्यतारूपयोरगृरप्रदानं प्रबरमित्यपपादनार्थ--तच्वप्रकाशिकायां- «८ चेतिकर्तन्यतातेन दौर्बल्यं, यज्ञीयहिसायामितिकतेव्यताया एव प्राबल्यद्श्चनात्‌ इति तथा भूम्नः क्रतुवज्ज्यायस्त्वम्‌ ”‡ ( व्र सू० ६. ३. ५७ ) इति सप्रे तत्व- प्रकारिकायां यथा खलु दीक्षणीयाप्रायणीयोदयनीयासवननत्रयावभथात्मकस्य क्रतोः सर्वः यगेष्वनुवर्तनमेव साफल्यात्‌ , अन्यथा वेफल्यात्‌ , ज्यायस्त्वं ततश्च सर्वै; कर्तः्यत्वमिति तथा द्रादश्षाहवदुभयविधं बाद्‌रायणोऽतः ( ब० सू० ४. ४. १२. ) इति मघ्वभाष्ये द्वादशाहः क्रत्वात्मकः सन्रात्मकश्च्यक्तम्‌ अत्र सर्वत्र मीमांसोषटङ्घनप्रकारो म्न्थ- कृता ( २५ श्छो° ) प्रकटी करिष्यते

१२ श्रीमदृप्पय्यदीक्षितेन्द्रविराचतं-

अतः पश्चाधिकर्णी लक्षीकृत्येव तन्मते दष्यस्थलानि सर्वत्र सूच्यन्ते सुधियां मुदे आत्मा बह्येत्यधीतः श्रतिरिखरगणेर्निर्विरोषश्च स्वः किं तजर स्वप्रकारी गुणलवरहिते वस्तु शास्रेण चिन्त्यम्‌ इत्याक्षेपो गुरूणां नतिचयवपिषये स्वाप्रणम्यत्ववादं श्रुत्यन्तानां निरूप्यः यंदि जडंमते केन राखस्य स्यात्‌ ॥४॥ व्या ०-मविष्यति तस्मादवंभूतं मतं वेदिकानामनुपदियमवेति तन्मतरिदान्त- मीक्षत्याथिकरणान्ता पश्चाधिकरणां दृष्यतया रक्षीरुत्य तन्मते सर्व चापि दृषणीयपदे शास्तन्मतदूषणके तुकिनां विदुषां मुदे सूच्यन्ते तथा यद्यपि मदुक्तदूषणानि सम्यङ्न भवेयुस्तथाऽप्यसिन्पकरणे संगह्य परदारिता- न्तन्पतदृष्यप्रदेशान्पश्यन्तो विपश्चितः सम्यगृदूषयिष्यन्तीति तदथं ॒प्रकरण- मारभ्यत इत्यथः २॥ ३॥ इत्युपोद्घातपरकरणम्‌ तत्र प्रथमाधिकरणपुवपक्षमनूद्य दूषयापै-आसमेति अद्‌ परकीयमािक- रणं “व्रह्ममीमांसाशाखमिदं नाऽऽरम्भणीयं, निंविषयत्वात्‌ तावत्‌ सविशेषं

रि०-अपर्ब्दव्यवहारः प्रायेण मध्वक्रतग्नन्थे हश्यते। तत्र दिडुमाज्मव्रादाहरामः। तथा हि- दक्षते ( ब० सू° १।९१।५ ) इहते सुत्रस्यावतरणे मध्वभाष्ये “न तच्छब्दगाचरम्‌“ इति प्रयु- क्तम्‌ तत्र गोचरशषब्दस्य वीबत्वं प्रामादिकम्‌ तस्य नित्यपंस्कत्वात्‌। तथा चोक्तं लिद्धान- दासने पमानित्याधिकारे-- खाजन्तश्चेति उदाहृतं वृत्तिक्रुता “गो

गोचरो विषयः ? इति प्रयक्तं श्रीहर्षेण-( न०.२. ९५ ) परिखावरये द्टेन या परेषां ग्रहणस्य गोचरः इति किंच तदीयभारततात्पर्यनिर्णये-( अ० ३२) हरिं वदन्तीति समथयित्वा” इति अत्र समर्थयति भवितम्यम्‌ ल्यपोऽवर्यभावात्‌ तथा<नुव्याख्याने-( ब. सू. उपो द्धाते ) मिथ्याया; साधकत्वं सिद्धं प्रतिवादिनः इति अत्र मिथ्याया इत्यसाधुः तस्य स्वरादिगणे पाठात्‌ तथा (ब. सू. २. १. ४.) सभासभायप्राश्रीकपृवस्तु स्पर्धिना- मपीत्यत्र प्राश्रीकेति दीर्घोऽसाधः एवं सांस्याधिकरयोः (ब. सू. २. २.२.) साक्षा दनभावारूदं शक्यतऽपोदित कवित्‌ इत्यत्रापवदितुमिति वक्तव्ये संप्रसारणमसाधु तथा तत्रैव स्वनारार्थं को यतेत्‌ इत्यत्र परस्मेपदुप्रयोगो हेयः एवे बहवः सन्त्यप- राब्दाः विस्तरभियोपरम्यते दिस्तरस्त॒ भट्ररेजीदीक्षितङ्कते तच्वकोस्तुमे द्र्टम्यः इत्यपोदघातप्रकरणम्‌

वादमिति- अनुसरतीति रोषः

यदीति- तर्हीति रषः

जडमत इति- शाच्रमयादानभिज्ञ इत्यथः

` मध्वतन्त्रमुखमर्दनम १६

व्या ब्रह्न विषयः। तच मानाभावात्‌ वेदान्तानां नि्िशषजीवस्वरूपमार विषयत्वात्‌ , जीव एव ब्रक्षेति एव विषयः। तस्य स्वप्रकाशवतवेनाहमिति स्वानुमव- सिद्धत्वात्‌ निधिशेषे तत्र निरूपणीयानां धमणामभावादिति एवः पक्षः| सिद्धान्वस्तु-मवेदेवं निविषयत्वं, यदि विचायत्वामिमतं ब्रह्न जीवहपत्वेन संश- यविपर्ययानास्पदं स्यात्‌। नवव, तस्य तद्विजिज्ञासस्व तदृब्रह्लेति (त° उ० ३।१) बह्लविचाराविषये धर्मिणि शरुतेन बरलशब्देनेव गुणपूर्पिवाचिनाऽ- तपगणाञ्जीवनिकायाद्‌ विलक्षणत्वसिद्धेः तस्य गृणपूर्िवाचिता ^“ अथ करमादुच्यते परं ब्रह्मति वहन्तो द्यरिमन्गुणा इति ”? इति श्रवणात्‌ स्वरूपतो गुणतश्वापरिच्छिनतवरूपविषयावयवरक्त्यनुरोधाचचेति तत्र निविशेषंजीवस्व- ह्पस्य ब्रह्मणः भरत्यन्तनिरूप्यत्वमङ्खीरुत्य शास्निरूप्यतवासंभवपुवपक्षो गुरूणां

[1

--------~~--~~- -~~-~~-------~ ~~ ~~~

टि०~ निविशेषजीवस्वरूपस्येति- प्रत्यगभिन्नं बरह्म तात्पयाद्रेदान्तप्रतिपायं यत्परः श- ब्दः” इति न्यायात तात्पर्यं वदान्तानामनधिगता्थ एव अर्थ<नुपटब्धे तत्प्रमाणम्‌ ? इत्यमियुक्ताक्तंः तन्निर्णायकन्यायसुचकराचस्य श्रतिसमानविषयत्वाभाव तन्निणायक - त्वासभवेन वेय्यमेव स्यात्न अतः साच्रेण रवापजीव्याशयो वक््यमपक्चषणीय इति वदान्त- समानाथत्वं दाखरयाकामनाप्यष्टव्यामिति निदिषयत्ववाद्‌ः रादमयादा -ज्ञानमृट एति भावः। एतन अयमनुक्तोपाटम्भः नह्यरमाभिरददान्तानां निवि षरवरूपपरत्वऽप्यनधिगताथत्वन प्रामाण्यमङ्धाकुत्य बह्यमीमांसाक्ाखस्याधिगताथत्वेनानारम्भपु्वपक्षः क्रियते किंतु श्रति- स्मृतीनां तदुपकरणीभृतव्रह्ममीमांसायश्च निश्चिताथतया प्रक्षावदनुपाद्‌ यत्वरूपमनारम्भणीय- त्वमिति संदिग्धविपयस्तान्यतरं प्रत्येव राच्रस्य प्रवतनीयत्वात्‌ तदुक्तं मायावादखण्डन- टीकायां -'परं ब्रह्म प्रातिपाद्यिते सक टश्रतिस्मरतीनां तद्ुपकरणीभतव्रह्ममीमांसायाश्च प्रवृत्त रिति तत्वम्‌ इति उक्तं चन्द्रिका्या-“ यथाथवादाीधकरण इत्यारभ्य तथेहापि स्वतः- सिद्धप्रत्यगात्मान॒वादका वदान्ता विचार्याः इति परारतम्‌ वेदान्तानां निरविरेषजविप- रत्वाभ्युपगमेऽनधिगताथगन्त तवस्यापरिहायत्वात्‌ नहि निविकेषजीवस्वरूपं वदान्तस्यर्तिरिक्त- प्रमाणप्रमितं यन वेदान्ता अनवादकाः स्यः अत एव चेन्दरिकोक्तिः प्रतिहताद्या। विचारितवदान्त्निविरोषजावनिश्चयसंभवऽपि विचारात्मकशादरय रसंदिग्धावपर्यरतादषय- कत्वसंभवात्‌ एतैनेव वेदान्तानां प्रमाणाक्षखामणितवेऽप्य्नाधिगताधकत्वनियमा- भावस्य वक्ष्यमाणत्वात्‌ विचारदाद्स्य संदिग्धविषयावकश्यकत्वस्य नयत्याच्च अहमहमिति सवदव प्रकाशमाने निविेषजीवस्वरूपे कस्याप्यविरमरणाप्रसवत्या ल्वदक्त रत्या मीमांसाश्चाख्स्या<ऽरम्भणीयत्वोपपादुनायोगात्‌ इति निरतम्‌ तषामनधिगता- थत्वाभावेऽप्रामाण्यस्योक्तत्वात्‌ जीवस्याहापिति भासमानव्वपि निविरेषत्वसदा- नन्दत्वादीनां तच्ाप्रकारेन स॑शयविपर्याससखेन शाच्रारम्भणीयत्वरसभवास्च विचार दासस्य संदिग्धविषयकत्वस्य पूव॑पक्षिण इष्टवादिति दि

१४ श्रीमदप्प्यदीशितेन्द्रषिरावेतं-

व्या ०-प्रणतिपरम्पराविषये महापुरुषे च्छिष्योदितस्प्रणामानहंत्ववाद्मनुकरोति पमाणरिखामणयो हि वेदान्ता नितान्तमेनधिगता्थमनिच्छनिि पोरुषेया-

णि तु शाच्राण्युपायान्तरेणावगन्तुं शक्यष्वप्यर्थषु भ्रोतृबद्धिसोकयोर्थं प्रव-

तेमानानि स्वोक्तमप्यथमविस्मरणाथमात्रडयान्ति तथाऽनधिगतार्थव्यसनि-

तामनुमर्वान्ति ततश्च यदि वेदान्ता अपि खपरकाशजीवस्वहूपमात्रे कर्वैत-

भोक्तत्वादिधमराहिततया करमशषतामपतिपद्यमान स्वातन्त्येण पयेवस्यन्ति

तदा राख्रस्य तत्र पयंवसाने काऽनुपपर्तिः।पूव॑पाक्षेणाऽपि हि वेदान्तानां प्रामा-

ण्यसरक्षणाय खप्रकाशजीवस्वरूपमा्रप्रवेऽप्यनापिगताथत्वम्‌पपाद्नीयम्‌

ततश्च राखस्यापि तेन सविषयकतवे काऽनुपपत्तिरिति भावः॥ ४॥

[1 [1 ---~-- ---~-~- -- ~ --* ~~~ ~^ = = ~---~ ------~ ~ ---~---~--~ ~ ~~~ == = =~ +~ --------------------*------~-~- ~~~ ~ -------~ ---9िा

टि०- वादामिति-- तस्य मोढो द्धत्यमूरकत्ववच्वत्पुवपक्षस्यापि तथात्वमिति भावः अनधिगतेति- इदमुपलक्षणमर्थेऽबाधितत्वप्रयोजनवक््वयोः तेन वेदान्ताना- मभियुक्तोक्तप्रमाजनकत्वरूपं प्रामाण्यं स्फुटीकुतम्‌

२३ वेदान्ता इति- वेदान्तानामपोरुषेयत्वेन निरस्तसमरतदोषतया बोधकत्वेन स्वतः प्रामाण्यम्‌ ते त॒ निविेषजीवस्वरूपं बोधयन्ति चत्तदर्थनिर्णयार्थमुत्थापितस्य शाच्- रयापि तद्वोधकत्वमकमेनाप्यवक्यमभ्युपेतव्यम्‌ अन्यथा शाचस्य श्रतिमूटत्वारसद्धयाऽ कण्डताण्डवता स्यादिति भावः एतेन ^“ करतत्वभोक्त्त्वायुपहिततया कर्मरेषतां प्रतिपयमानस्याहंधीसिद्धजीवस्यव पूवपक्षिणा श्रतिमीमांसारूपशास्रविषयत्वमापाय तद्‌- नारम्भणीयत्वयुक्तम्‌ स्वप्रकाशचजीवस्वरूपमातरे कत्त्वादिरिहिततया कमषतामप्रातिपयमाने वेदान्तानां पर्यवसानं नाभ्युपगतम्‌ राच्रप्रत्यक्षविषयातद्रैविध्यं पूवपक्ष्यनभिमतं इत्यपास्तम्‌ अहंधीसिद्धजीवस्य रदाघराप्रातिपायतवे तदुत्थापकाज्ञातज्ञापकवेदान्तप्रतिपाय- त्वस्येवाऽऽपादनीयतया शास्राविषयत्वापादनस्यायुक्तत्वात्‌।

कर्तीत्वादिरहिते जीवे वेदान्तस्यापर्यवसाने वेयर्थ्याच्च निरविंरोषजीवस्याहेधी- गम्यत्वं नास्ति कर्तृत्वादिमत एव तथात्वमिल्युक्तत्वाच्च जीवस्य निर्विशेषत्वे पृव॑प- क्षिणा तस्य वेदान्तप्रतिपायत्वप्रतिपादनायेवाम्युपगतम्‌ अन्यथा वेदान्तस्याप्रामाण्यापत्त्या ुर्वपक्षस्येगनुत्थितेः यन्न॒ ^ पूर्वपक्षे जीवनिविशेषत्वोक्तः तत्र प्रत्यक्षादिना प्रती- यमाना विरोषाः कल्पिता मुमक्षज्ञेयाः इत्यवेपरा तदुक्तं चन्द्रिकायाम्‌ अन्यस्य सत्यस्याभावादिति प्रत्यक्षसिद्धकत॒त्वभोक्तत्वसखदुःखायरिरिक्तविङेषामावाभिप्राया वा इति तन्न श्तीनां पपक्षऽनुवादकत्वापत्तेः चेष्टापत्तिः तदुक्तं चन्द्रिकायां ८८ इाद्धचेतन्यमात्रनोधने श्रतेरन॒वादकत्वं वायुर्वै क्षपिष्ठादिवाक्यवद्िद्द्ाक्यवच्च, न्यायप्रा- प्तत्वादिति इति वाच्यम्‌ वायक्षेपिषठत्वप्रतिपादंकवाक्यस्य तातयर्यविषयार्थान्तरसत्वेन त्वन्मते वेदान्तानां निरविेषजीवातिरिकतितात्प्यविषयाभावेन वैटक्षण्यात्‌ शुद्धत्तेतन्यमाज्नेधने वेदा. न्तातिरिकतप्रमाणाभावेन तेषामनुवादकत्वोक्तरजानमूलत्वात्‌। किंच पुवेपक्षे वेदान्तानामप्रमाणभू-

मध्वतन््रमुखमर्दनम्‌ १५

प्रामाण्यं सिद्धमेव ह्यरुतक वचसां त्वन्मते तकंशाच्र राश्चस्याङ्गः यदस्य स्मरसि हरितं बह्मतकामिधानम्‌

तच्चेद्धन्येत नित्यं स्फरदगणलवगप्रत्यगात्मेदमथ्यं तनिर्वाहाय तेषां सगणविषयता पूवपक्षेऽपे ते स्यात्‌ ॥५॥

व्या ०-ननु पूत॑पक्षिणा वेदान्तानां प्रामाण्य सरक्षण्यय, ते दपकम्‌।दन्य्‌यः स्वधकाराज।वस्वरूपमात्रप्रा एव तस्य चनधिगतत्वं कथमपि समधायतु शक्यते तथा सति यदि तेषां प्रामाण्यं स्यात्‌, माभूत्‌ न्यायरन्धाय कुम; अत एव तदथमव शासं नाऽररम्भणीयं सवथव विषयाठभादति पर्वपक्षः करियते का(ऽानु११।१रित्यारङ््‌ चाऽऽह- प्रामाण्यमिति इत्थ तव मतम- स्ति-““वेष्णना नारायणद्मणापिपिस्वरेण छृतं पुनम्य।सरूपण तेन सद६ नह्मतक।मधानं शाखम्‌ तदेव चतद्‌शद्यास्थानन्तमतं तकां नतं भत माद्परभीतम्‌ तच्चास्य भामाताशाखस्याङ्कम्‌ इदं (हि सवषां केमत्रलक-

दि ०-तानां गतिकल्पनस्याय॒क्तत्वात्‌। च्टापत्तिः) अत एवं चनिद्रक यां यस्वाप्रमाणमेतम- दान्तवाक्यगात्न पनपक्षे वाच्या) तदाच्छादेनेन तपरवृप्चरिति केचन पक्षमपन्यस्य यद्वा कामाधिकरणपुचपन्ष विभ्वजिद्‌धकरणपुनपक्त्‌ फलालाभन नियोज्याभावेन ५वश्वजिता यजेत? इत्यादिवाक्यातव। क्र त्या विषयायमावेन।पपत्तिविसधात्तार्जक्ञसस्वत्य दिकमप्रमाण- मिति” पक्षान्तरमपन्यस्तम्‌ तस्माप्परचपक् वेदाप्रामणण्याभ्यपगमऽपि काञप्यनुपपःतरति वाच्यम्‌ भवन्मते बअह्मतक।धैक।{रण एव मनना्कनह्मम।मास।याम(चक।२ते तत स्थापितवेदप्रामाण्यज्ञं प्रतादाना बेदाप्रामाण्यकथने व्याघातात तदक्तमनव्यास्यान ^प्रमा- णन्यायभीमांसा करियते तर्कद्षखतः मानन्यायस्त तल्तिद्धमामांसामय्। धनम्‌ इति स्वगकामाधिकरणपृषपक्षस्यानधिगताथगन्तुत्वरूपप्रामाण्यापर्त्यागन फटाटयभना- ननुष्ठानमाज्रपरत्वात्‌ वेदुप्रामाण्यस्य सिद्धत्वेऽपं तदाच्छाद्‌नन पृतपक्षप्रवापसिति वाच्यम्‌ पर्वपक्षस्याव्यपेश्ञरत्वापत्तेः शा्रारम्भे मन्मतसत्या पृनपक्षसमने कू त्व।चिन्त- याऽधिकरणप्रवत्तेरतिगह्यत्वापततेश्च चन्द्रिकायां श्रोतव्य इति विचारविधानानथक्यापतेश्च तदाच्छाय पुवैपक्षः, विचारपिधायकन्य।यव्यत्पाद्का।धैकरणे तद्‌यक्तत्वात्‌ अत एव £ प्रमाणन्याये इत्यायनुव्यास्यानो क्तैरन्यपरेत्यपास्तम्‌ वेदुप्रामाण्यापपाद्कन्यायस्या. पि प्रथमाधिकरणे निबन्धनापच्या तदृकरणेन न्यृनतापत्तेः चातःशब्देनव तथानिधन्या- योऽपि सूचित इति वाच्यम्‌ अतःराब्दौ हि हेत्वर्थं समुदीरितः परस्य ब्रह्मणो दिष्णोः प्रसादादिति वा भवेत्‌” इति त्वदीयभाष्यविरोधात्‌ वेदा प्रामाण्यकथने तदर्थं विष्करतन- ह्तर्कस्य वेयर्थ्यापत्तः एतेन तर्कश्ाखस्य मीमांसाद्धत्वं॑ तन्निर्णीतस्वरूपसस्याब- काबठादिभिः प्रमणरिह मेयसोधनादिति मतान्तरमुक्तमित्यन्तेनेतत्स्पष्टमेवोक्तम्‌। यदा बह्मतरकेँ वेदुप्रामाण्यस्य सिद्धत्वेऽपि तत्र साधकन्यायोपमदृप्पुपक्षपरबत्तिरिति निरस्तम्‌ कल्पनस्य

५६ श्रीमदेप्पय्यदीक्ितेन्द्रविरचितं-

व्या ०-ण्डरूपाणां वेदानां सकर गुणपुणां भमवनिव मृख्याथ इति निणयाय प्रवृत्तम्‌ तचेतनिणंयाथानां वेदान्तानां देदृथनिणांयक्नां प्रत्यक्षादीनामुपक्रमादीनां श्रुतिरिङ्गादीनां स्वरूपप्रामाण्यतद्वसाबठनिणौयकवेनेतद्पक्षितरमिति तदु- ्तमनुव्याख्याने-(बर० स्‌ १.१. १) प्रमाणमयायमीमांसा क्रियते तकंरा- स्तः मानन्यायेरतु तरिरदध्मीमंसा मेयरेाधनम्‌। ब्रह्मतः रतवान्‌ एव भगवान्पमुः पश्चारतक।रिविस्वारानारायणतनों इतातू दत्य पश्चसाहस्चं भगवान्‌ बादरायणः इति एवं यदि वेदान्तानामखण्डजीवस्वरूपपरते मानान्तरसिदजीवरूपानुवाद्मातेपय॑वसायिवेन पामाण्यानिवांहुस्तदा तनि- वहाय तेषामुपक्रमादिस्वारस्यावगतमपि तेद्विषयत्वे परित्यज्य मानान्तरानधिग- तसगुणब्रह्विषयतेव पूुवैपक्षिणाऽप्यङ्गाकर्ैष्या स्यात्‌ नहि सिद्धपामाण्यानां वेद्वाक्यानामनधिगताथप्यवरानविरोधी कचिद्पि वाक्यस्वारस्यानुरोधाऽस्ि ““त्ेधा तण्डुटान्विभजेत्‌" ““सृष्टीरुपदधापे ? “कपाटेषु भरपयति” इत्यादिषु तत्तस्वारस्योपस्थितानप्यन्यतः प्रा्तिमतोऽथान्पारेव्यज्य सक्षणया प्र्यक्षविध्य-

न्तरद्वारा कल्प्थविध्यन्तरद्वारा वाऽनधिगताथेपयवसरानस्याङ्खीखतत्वात्‌

--- - --- ~^

टि०-निगूहत्वास्च। यत्तु भामत्यां पर्वपक्षे पर्वतन्वसिद्धस्य॑व वेदप्रामाण्यस्याऽश्षेपवलङृतेऽपी- ति तन्तच्छम्‌ भवन्मते ब्रह्मतरकस्येव भामतीकरन्मते पुवैतन्त्रस्य बह्ममीमांसां प्रत्यनङ्कत्वेन वेषम्यात्‌ वेदाथनिणायकन्याय्चिारात्मकतया तन्न्यायस्य प्रकृते निरूपणेऽपि त्वन्मते बरह्मतकंब्रह्ममीमांसयोरङ्गाङ्िभावाभ्यपगमेन तस्सिद्धप्रामाण्यस्य पनराक्षेपायोगात्‌ बह्मतकं- स्थापितवेदुप्रामाण्यस्य प्रयोजनाभावापत्तेश्च यत्त उक्तरीत्या वेदुप्रामाण्याक्षेपोपपत्तिः। अद्धेतिमते वेदान्तानामनधिगतविषयत्वं शक्रेणापि समर्थयितमशवयम्‌ अत एवामेदाव. टम्बनेन पूर्वपक्षप्रवत्तौ मेदावलम्बनेन सिद्धान्तो भगवत्पादेरुक्तः तस्मादेदान्तानामहं- धीसिद्धनिरविरोषजीवस्वरूपप्रतिपादनपरत्वमापाय पूर्वपक्षप्रृत्त काऽप्यनुपपत्तिः ? इति तम्न। ते त्वोपनिषद्‌ं पुरषं पृच्छामि ( ब० ३।९।२६ ) इति श्रव्या प्रत्यगभिन्नबह्मणो वेदान्तातिरिततप्रमाणागम्यत्वस्य वेदान्तानां त्परत्वरय बादुरायणोक्तन्यायमनुसूत्य दकरभगवत्पादेरव व्यवरथापित्वेन तदरगन्थापारज्ञानस्य तद्दोषत्वात्‌। हन्धोरूपंन पश्यतीति रूपस्यायं दोषः अत एवाज्ञस्यामेदौ प्रतिभाति, प्रतिभाति भेदः किंच वेदान्तानां व्याससूत्राणां निविरोषब्रह्मपरत्वमेव सवैपराणप्रसिद्धम्‌ उक्तं हि मानवपुराणे ( १८ अध्याये }- वेदस्य कमभागे तु वाक्यानां वेदवित्तमाः अन्योन्यं विरोधोऽरति न्यायेन परिपस्यताम्‌ न्यायो जैमिनिना प्रोक्तो व्यासशिष्येण धीमता प्रसादादेव रुद्रस्य दविजाः सूत्रात्मनेव तु ॥२॥ ज्ञानभागे तु वेदस्य वेदान्ताख्ये

तथेव वाक्यानां विरोधोऽस्ति न्यायेन परिपश्यताम्‌ न्यायः सूत्रात्मा प्रोक्तः स्वेन महात्मना ग्यासेनैव प्रसादेन हिवस्य परमात्मनः ॥४॥ विरोधो ज्ञानकाण्डेन

मध्वतम्मुखमर्दनम्‌ १७

साक्षी जीवः उखादीन्यनिरामन॒मवन्सर्वमानाधिकस्ते तेषां तके त्वदिष्टठो बकवदबलतासंविभागश्च सिद्धः तस्यात्यन्तानुकूटं श्रवणमपि तव प्राण्विचारादपेक्ष श्रुत्यन्तानां कुतः स्याद्गुणविषयतापूर्वपक्षस्य लाभः ॥६॥

~~~” ~~ -~--------~ (8

व्या ०~-विश्वजित्खगंकामाधिकरणपूर्वपक्षयोरपि नानधिगताथेस्वहपपामाण्यत्यागः। कितु फटामवाद्नृष्ठानाभावमातरम्‌ उक्तं हि तन्वरत्वे स्वगकामाधिकरण- प्वपक्षे-“ नन्वेवमपरमाणं स्यात्‌ न; गम्यमाने प्रवतनामात्रे प्रमाणमेव हि पुरुषप्रवृतत्यधीनं वेदप्रामाण्यं, यदि हि तथा स्यात्‌ , ततः प्रमाणमूतवचनविहि- हस्यानुष्ठानं तदनुष्टानायत्तं प्रामाण्यामितीतरेतराभ्रयापतः इति तस्मात्‌ त्वन्मते पूवपाक्षिणा वेदान्तानां बह्मतकैसिद्धप्रामाण्याबिषाताय निर्विशेषजीव- विषयत्वेऽपि वाऽनधिगतविषयत्वमदरै तिवत्समथनीयम्‌ तद्विरुक्षणसगुणनह विष- यत्वं वाऽङ्खोकरणी यामेत्युमयथा नि्विषयत्वरादङ्कयवकार इति भावः ॥५॥ परमते मतान्तरसिद्धोप्क्रमादिन्यायजारमवदम्ब्य पूरवेपक्षपव्तेनमपि युक्त- मित्याह-साक्षीति। एवे हि तव मतं ““ सुखादिकं साक्षिवेधम्‌ साक्षी सवं- प्रमाणाधिकः नित्यतवेनाप्रामाण्यहेतुदोषजन्यताभावात्‌ साक्षिविषये सुखदुः चेच्छाद्रेषादो कदाऽपि संरायविपर्यययोरदशनाप्‌। द्रसंजातजखादिज्ञानपरामाण्य- परीक्षाधारायास्ततो जखावगाहनदिपयुसुखारेमाहक साक्षिणमासायेव विभा- तेश्च अतः साक्ष्यनुभवविरुदेऽ्य भूद्गिरपि ने षमाणमिवि ?। इदं साक्षिणो बलवत्य तव पममाणमीमांसाह्पे बह्लतक एव प्रसिद्धम्‌। अतोऽ साक्षयनुभववि-

@0 =

रुषद्‌ वद्न्ताना सुखडढुःखाद्वन्धसह्तान।¶२पजेविस्वर्पपरत्वमातेमपन््य पृष

~---------~-- - ---------

------~ -- -~~-----~~~-

~~~ ~~ -~---------~----+>

टि०~-कर्मकाण्डस्य नैव हि.। इत्यक्त्वा द्विजन्छोकानन्तरम्‌ अखण्डेकरसार्थे वेदान्ता सकला भरम्‌ पयवस्यन्ति नान्यत्र तथा व्यासेन कौीतितम्‌ १॥ संसर्गाय द्विजा वेदाः समस्ता आस्तिकोत्तमाः पयवस्यन्ति त॒ यथा. तथा ज॑मिनिनेरितम्‌ ॥२॥ इत्यक्तम्‌ अव्र ग्यासोक्तवेदान्तार्थोऽखण्डेकरसः जेमिन्यभिमतः कर्मकाण्डार्थः कर्मसेसर्गरूपः तत्प्रवत॑ंकः शिवः इत्यक्त्या वेद्‌ाथप्रवतकपरमाचा्॑िवावतारदरौकरभगवत्कर तस्‌ भाष्यमेव व्याससेमते तु क्मसंसमपरकमकाण्डस्यापि स्वार्थं प्रच्याव्य स्वकपोठकल्पितविष्णपरत्व- प्रतिपादकं भाष्यमिति सुधीभिः सम्यग्विमशनीयम्‌ तस्मादवेदान्तानां बह्मात्मविषयत्व दारस्य तदविषयत्बपूर्वपक्षोऽतीव हेयः ५॥

निविंहेषजीवस्वरूपेति- प्रत्यक्षं तावत्साक्षिरूप तव मते श्रत्यपेक्षयाऽपि प्रबलम्‌ तेन निर्विशेषो जीवो गृह्यते किंतु सविशेषः कथ तदुविषर्यनिर्विरोषजी वपरतवं

१८ श्रीमदप्पय्यदीकषितेन्द्रविराचेतं-

व्या ०-पक्षपवर्तैतं युज्यते अपि संवैषामपि परमाणानां त्वदिष्टो बलावरवि- भागस्तव बरक्षतकं एव सिद्धः। अतो वाक्याथेनिणयप्रमाणमूतानामुपक्रमादीनाम्‌- पक्रमादुपसंहारो बदीयानित्यादिरूपरस्त्वदिटो मतान्तरविरुक्षणो बराबख्विभा- गोऽपि तत्रैव प्रसिद्धः उपक्रमादिलिङ्गानां बटीयो चुत्तरोत्तरम्‌ भरुव्यादो _ पू्वपुरं ब्रह्मतकंविनिश्चयात्‌ इत्यनुष्याख्यानोक्तेः तदूमिमतोपक्रमबरावरा- नुसारी सर्ववेदान्तानामथंश्च त्वन्मते विचारात्मागेव गुरुमुखाद्वगन्तव्यः। याव- च्छ क्तिसकखवेदाध्ययनपुथकं प्रतिवाक्यमस्यायमर्थं ईति सवेषां वेदवाक्यानां गुरुमृखाद्थग्रहणं श्रवेणम्‌ तच यावद्‌ज्ञानानिवच्येकस्मादेव गुरोवा तत्तदु- तमगृव॑लामे बहभ्यो गुरुभ्य वा सम्यगावर्तेनीयम्‌ एवं भरवणावत्तिखन्धस्य वाक्याधग्रहणस्य स्थिरीकरणाथ न्यायविचारात्मके युक्तयनुसेधानं मननम्‌ तदेव श्रवणम्‌ ततश्च पिचारशास्ं मननविधिमृलामीति तव्‌ मयद्‌ तथा निप्रशषनिष्पपञ्चजीवामेदाद्विपरवाक्यमपि सगृणसप्रपञ्चजवमिनस्वाभिमत-

अन्न ----~ ~ नन ~~~ =-~-~~----- ------- -^~ ~ *---------~--~--~~~-~

दि०-श्रतीनां वक्तं शक्यते, प्रत्यक्ष विरोधादिति भावः। एतेन ^सववेदानां साक्ष्यनुभवासिद्धसुखदुः- सखायतिरिक्त विरेषशयून्यज।वपरत्वापाद्ननैव पूर्वपक्षप्रवत्तिः आकरेष्वेवमेव निविरोषर- व्दार्थस्याभ्यपगन्तव्यत्वात्‌ चैवे अद्रेतिमतरीत्या इति चन्द्रिकाक्तिविरोधः वेदान्तानामहध।सिद्धप्रत्यगात्ममात्रपरत्वाश्रयणेनापि तद्रव्यङ्ग।कारोपपतच्तेः सदे।रेनापि तद्रीत्यनभ्यपगमाच्च इति निरस्तम्‌ निधटे भतलमित्यादौ घटसामान्याभावव. दभूतरभिति बोधस्यव निर्िरषो आव इत्यत्रापि विरेषसामान्याभाववज्जीवस्येव स्वरसतः प्रतीतेः उक्तदीत्या संक।च॑ प्रकल्प्य पृव॑पक्षप्रवतनायोगात्‌ अभ्यपगन्तव्य- त्वादित्यनेन त्वद्वक्ताथस्य निमूटतवप्रतीतेश्च चन्द्रिकणक्तेविसोधरतपरिहाय एव कि- चाद्धे तिभिनाहुधासिद्धप्रत्यगात्मपरत्वं॑वेदान्तानामङ्गी क्रियते अपि तु तद्‌विषयब्रह्मात्म- परत्वम्‌ तद्नभ्यपगभे चन्द्रिकायामदेतिमतर्सत्येव्यक्तिव्यरथां स्यात्‌

प्रमाणानामि्ति--मध्वमते प्रमाणं विविधं, प्रत्यक्षमनुमानं शब्दध्वेति तत्र सर्वाः पेक्षया ज्येष्ठत्वादपजीव्यत्वाच्च प्रत्यक्षस्येव प्राबल्यमिति बरह्मतकनिणयः इति

श्रवणमिति--पद्‌्॑ञानकाठे न्यायानुसंघानानपक्षणेऽपि तत्तद्वावयार्थ्ञानकारे तदुपिक्षितमेव अन्यथा वाकयार्थग्रहुणस्य निविचिकित्सस्याज्ञाननिवुक्तिक्षमस्यानुदयेन मन- नपेक्षा स्यात्‌ मननं हि तद्रहदीकरणायपकष्यते अज्ञाननिव्रततिस्तूत्पन्नेन निश्चयात्मक- जञानेनेव संदयस्य वद्ञानजन्यस्याज्ञानानिवर्तकत्वादिति भावः एतेन ^ श्रवणस्य बहु धाऽघवृत्तत्वेऽपि श्रवणकारठे न्यायानुसंधानाभषे निर्विचिकित्सन्ञानानुदयेऽज्ञानमाजाविरोधि- ज्ञानोदये संदाय्यावर्जनीयतया तद्विधृननार्थं मननरूपविचरे प्रवत्तिरुपपदयते न्यायं विना श॒तवारमुपादिष्ठेऽपि संस्ायद्‌रनात्‌ श्रवणाप्पूवं धर्मज्ञानाभविन संरायानुदये संशय- धूमिक्ञानरूपस्य श्रवणस्यान्ञानमात्राविरो पिष्वावरयभावास्च हति निरस्तम्‌ साङ्गाध्यय-

मध्वतन्बमुखमर्दनम्‌ १९

श्रुत्यन्तानामखण्डो विषय इति ते केन बोद्धव्यमेत- नन्यायेस्तादथ्यमेषां घटयदतिदृेः राख्रमेकं चेत्स्यात्‌ तच्चेदृङ्गी क्रियेत प्रतिहतविभिदप्रत्यगातमेकमिषठ कस्थानारम्भसिद्धये प्रमवति मवतः पूरवपक्षप्रयासः व्या ०~-त्रह्मपरमेव बोधयतां स्वापतानां गुरूणां सकाशाद्धहुधावर्वितभ्रवणटन्धसक - टवाक्याथावधारणस्तदनुगुणप्रमाणस्वरूपतद्वटावरग्यवस्थापकत्रह्लविचार राच्च तिकतम्यतातकंश।खम्यसिन रउन्धश्रवणसेवादस्तदनन्तरं तदर्थमननात्पके विचारे प्रवतैमानः रिष्यः प्रतयक्षादृस्तर्कशाचाम्यासरग्धपमाणवराबटस्या- प्यनुगुणमनेकाषोपार्द्ं तं तमर्थे परित्यज्य सर्वेषां वेदान्तवाक्यानां नि्षिरेषजीव- चिन्मात्रमेवारथं इति सवैविरुद्धमर्थ कथमाशङ्गयेत तथा रद्कमभवे कथं पूवपक्षोदयः दिष्यस्य प्रागवगतार्थेन प्रतिबद्वुमशक्यतयेदेतुं योग्याऽऽशङ्केव हि वाद्कथारू्पे शाखे पूर्वपक्षो नाम अतोऽ शिष्यस्य प्राडनरवततेन श्रवणेना- विद्याम्यासेन प्रतिबद्धं रक्याऽऽद्क नेदेतुमहतीति तव मते नैवं पुषपक्षा- वकारोऽस्तीति भावः ६॥ एवं परम्ांदया पूरवैपक्षस्य निरवकाश्वमुक्तं हेवन्तरेणापरि तदाह-भत्य- न्तानामिति। सर्वषां वेदान्तानां निर्विरोषजीवस्वरूपं प्रवरन्यायेः प्रतिष्ठापयच्छा- स्रपिष्यतेनवा। नचेत्‌ , प्रत्यक्षादिषिरुद्धं सविशेषत्वादविषयानेकावान्त- रानेकवाक्यछतान्तःकटहधीप्रतिरुद् तेषां तत्रतवं सिध्यतीति तत्सि- दिसपिक्षानारम्भपृवपक्षोत्थाने स्यात्‌ इष्यते वेततदारम्भमपेक्ष्य विषयाभा- वेन तद्नारम्भः समथ्य॑ इति व्याघातः स्थादित्यथैः टि०-नकाल एवाऽपातधषिन्ञानस्य निष्पन्नतवेन व्वद्भ्युपगतश्रवणस्या किंचित्करत्वात्‌ यत्

^ साङ्काध्ययनेनापि तत्तदेदेः पद्वणस्वरादिना बरह्मापातप्रतीत्यनुदयेन तदथमस्मदमिम- तस्य श्रवणस्याऽ५वश्यकत्वम्‌ श्रवणेऽपि न्यायप्रवेरो मननवेयर्थ्य चेति तनिरमूलम्‌। साङ्घा- ध्ययनेना<ऽपातज्ञानाभावे तन्मूलस्य वेराग्यस्यानुदयेन श्रवणाय गुरूपसदनान॒पपत्तः श्रव- णस्य वेदान्ततात्पर्यनिर्णयद्वारा प्रमाणासंभवङङ्कानिवत्तिफङकत्वात्‌ मननस्य प्रमे- यासंभावनानिव॒ात्तिफलकताच्च तस्मा्मत्यक्षविरुद्धेभ्थ श्रुतीनां प्रामाण्याभविन पूर्व पक्षानुल्थितिरिति यकिचिदेतत्‌ £

व्याघात इति--शाघ्रानारम्भे श्रुतीनां परस्परविरुद्धानां निर्विरोषजीवविषयत्वा- सिद्धिः तदारम्भे तत्प्रतिपा्यं विषयं पुरस्कृत्य पुनर्विषयाभावेन तदनारम्भपूर्वपक्चो व्याहत इति भावः अयमात्मा बह्म (मां० २) ^ केवलो निगुणश्च ? ( श्वे° ६।१९ ) इत्यादि्राद्यजन्यप्रतीतिमात्रावलम्बनेनायं पृ॑पक्षो नतु तत्परत्वप्रतिपादनपरन्यायो-

२१ भ्रीमदप्पय्यदीक्षितेन््रविरयित-

सिद्धेऽसिद्धे सिद्धान्त्यमिमतविषये दषणं चेक्कियेत न्थायपिक्षा तस्योम्मिषाति निजमतप्रक्रियाथानुबादे सिद्धान्त्यस्वीकृतेऽथं यदि तु विषयतापादनं पपक्ष कर्तव्यं तद्युपायः कथमिव सुधिया तत्र नपिक्षणीयः <॥

= ------~ ~ --------~ -~--------~

घ्या ०-नन्वेवं सति वाचस्पतिविवरणकारामिमतयोरप्याद्याधिकरणपृवपक्षयोष्या- घातः स्मात्‌ | वाचस्पतिमते हि प्रत्यगात्मन एव बक्षतवात्तस्य चाहमिति प्रका- कामानत्वाह्ठोकसिद्धस्य तस्य विचारार्थं शाखं नाऽऽरम्मणीयमिति परवपक्षः। प्रत्यगात्मन एव ब्रह्मत परत्यग््रहमणोरेक्यं शास्चेण विना सिध्यति येन व्याघातो न्‌ स्यादित्यारशड्खम्याऽऽह-सिदध इति तत्र प्रत्यगात्मन एव ब्रह्षतया विषयत्व परत्यग्ब्रह्मणेरेक्यस्य विषयतं सिद्धान्त्यभिमतमेवानुद्य तयेरेकस्य िद्धत्वेनान्यस्यास्षिददत्वेन विषयत्वासंभव इति ता पएृवपक्षा प्रवृत्तो तत्र कुतः प्र्थगासव ब्रहेति वा कुतः पत्यग्बरह्मणोरेक्यमिति वा पूर्वपक्षिणं प्रति सिद्धान्तिनो हेत्वाकाङ्क्षा भवति सिद्धान्त्यममिमतस्येव तयोर्धिषयतस्य पूरव॑पक्षेऽनदित- त्वात्‌ ततस्तत्र विषयोपपाद्कराख्ारम्भमनपेक्ष्य तदनारम्भपूरपक्षप्रवत्तं व्याघातः खन्मते तु निषिरोषजीवविम्मात्रं ब्रहेति सिद्धान्त्यनामिमत एवार्थे विषयत्वमापाद्य पू्ेपक्षप्व्तेरिति तसिनर्थं सिद्दान्तनो हेवाकाङ्क्षोदयेन तदु- पपाद्कशाखरारम्भस्य त्वतुवपाक्षिणोऽेक्षितलवान्धाघाति एवेति मावः नन्‌ सिद्धान्त्यनमिमतमर्थ पुरस्छत्य राक्लानारम्मपूवपक्षे तदुपपादनाय शाखा- रम्भोऽपेक्षित एवेति व्याघतश्ेत्‌ ,पूवमीमांसाघाधिकेरणपूवपक्षऽपि व्याघातः स्यात्‌। खल्वेवं पत्तः, अध्ययनविधिना विश्वाजिच्यायद्वेदाध्ययनस्य स्वगथताबोध- ` केनाथज्ञानेतरफ खाथेतवं नीयमानानां वेदानां विषनिहरणादिमन्वाणामिवार्थवि- बक्षाग्राहकं परमाणं नास्तीति वेद्वाक्यान्यापाततोऽपरिपृणानुपपनाथोनि रक्ष- णानुषङ्ाध्याहारव्यवधारणादिकत्पनाथिकाथकत्पनादिमिरवन्यमुपपादनीयानी-

[त ~~~ = ~~~ ~ ~~ -^

रि०-पेतवाक्यजन्यज्ञानावटम्बनेनेति वाच्यम्‌ ज्ञाज्ञो दावजावीकश्षानीशो” ( भ्वे० १।९ ) यः सवञ्चः सर्ववित्‌ (मु० १।९) इत्यादिभेद्‌ सविरेषवाक्यानामपि सत्वेन प्रबलतरन्या- याभावे संश्शयस्येवोत्यत्तेः पूर्वपक्षोऽपि निणयरूपः तस्य संश्शयोत्तरस्य न्यायसाध्य- त्वात्‌ अत्रायं विरोषः भरमरूपनिश्वयः पूर्वपक्षः सिद्धान्तस्तु प्रमारूप इति

सिद्धेऽसिद्धे चेति सिद्धेऽसिद्धेति पदच्छेदः

प्रत्यग्रह्मणोरेक्यस्येति। सूत्रस्थनह्शष्देन जीवो विचार्यत्वेन विवक्षितः तस्य बुःसित्वात्‌ नापि सगुणं ब्रह्म तस्यापि परिच्छिन्नतवेनान्तवच्वात्‌ मुमश्वनर्पक्षितत्वाच्च छतु त्रिषिधपर्च्छिदश्चन्यमतं एव प्रत्यगभिन्नस्वरूपमेव विवक्षितमिति भावः

मध्वतन््रमुखमर्वनम्‌ २१

एकः वाक्यं विचार्यं यदि भवति नयो वाऽपि सर्वत्र त॒स्य- स्तक्किचिन्न्यायकट्प््याऽनभिमतरचना युज्यते पूर्वपक्ष सर्वेषामेव नानाविधनयनिकरानेयतात्पर्यसीम्नां वेदान्तानां विमरादिषयविरचना त्वेकमीहेत शाखम्‌ ९॥

जन 9 + ---

व्या त्यत्र निषामकामावादनुपपत्तिशङ्गकर ह्ितवेदाथंविचारात्कं रास ना - ऽऽरम्मणीयपिति?? तत्रापि स्वाध्यायाध्ययनस्य स्वगांथत्वं सिद्ध न्त्यनाभिमतमेव पवेपक्षिणोपपादनीयमिति तदुपपादकविश्वाजेन्यायादिपतिपादकशाखारम्भपिक्षे- त्याशड्धम्याऽऽह-एकामिति धमाजज्ञासासूते (जं० सू° १।१।१ ) अध्ययनवाक्यमकमव विचायम्‌। तस्य सिद्धान्त्यमिमतदृ्टफलरूपाथज्ञानाथत्वे वेयध्यपरसङ्कात्सवपिक्षितस्वगाथत्व वाच्यमिति शक्यं पुवेपक्ष एव किचिन्यायोपपादनमिति तदथं राखारम्भा- पेक्षा अध्ययनविधिद्रारा तदुपात्तानां सवेषामापे वेदवाक्यानां विचायेवेऽपि तेषामविवाक्षितार्थत्वे पएूवेपक्षिणोपपादनीये विषनिहंरणादिमन्नवदन्याथत्वनीयमा- नत्वमेक एवं न्यायः सोऽपि पएवेपक्ष एवोपपाद्यितुं शक्य इति तदर्थमपि दाचारम्भपिक्षा | हि कियन्तमपि न्यायमप्रद्यं पुवपक्षः क्रियते इह तु न्मते नेकमेद वेदवाक्यं विषयः तस्थेकस्य केनविन्ययिन पू्ेपक्ष एव व्यु- त्मादितेन निविेषचिन्मात्रपरत्वसिद्धावपि वाक्यान्तराणां सगुणब्रह्लपरत्वानि- वारणेन तद्वि वारार्थं शाख्रस्याऽऽरम्भपरसङ्खात्‌ ततः पूर्वपक्षिणा सवेषमेव वदा- न्तानां निर्विशेषचिन्मान्परतवव्यवस्थापनेन सिद्धान्यभिमते सगुणे ब्रह्माण प्माणाभावात्तद्विचाराथेमपि शाखं नाऽऽरम्भणीयमिति वाच्यं त्वदभिमतं त्वन्मते सर्वेषां वेदान्तानां निर्विरोषजीविन्मात्रपरते सार्वत्रिक एको न्यायोऽस्ति उपकरमादीनां भूर्तिारङ्गगदीनां परःरातं बाध्यबाधकमावपर- कारशादिनां तत्र तत्र व्यवस्थापितत्वत्‌। तेषां सवेषामेकामनेवात्र पुवपक्षे व्युत्ादनं युक्तम्‌ तथा सति रास्स्थेकापिकरण्यकस्पनाप्रसङ्खात्‌। तस्मात्तावतां न्यायानां व्युलादकमेकं शाखमिहैवपिक्षितमित्यत्रैव व्याघति धममीमांसपुवपक्ष इति भावः एतेन वाचस्पतिप्वपक्षे प्रत्यगात्मन इदानीमहमिति प्रकाशमाने रपमध्यासपरि- निष्पनं तदिह विचायं, त॒ संसारदशाथामनार्विभतं निर्विशेषं तस्य ताचिकं रूपमस्ति श्रुतिप्रसिद्धम्‌ तद्विचारार्थं शाख्ममारम्भणीयमिति शङ्कम- वारणाय, विवरणकारपएवैपक्षे पत्यग्बकषेक्यं सिद्धं तत्ताधकभुतिसद्धावा- दिति शङगवारणाय बहूनां निर्विरोषवाक्यानाममेद्वाक्यानां चान्यपरत्वं

२२ श्रीमदप्पय्यदीक्षितेन्द्रषिराचेतं-

तच्छाश्चं चेदितोऽन्यत्कणचरमतवत्कल्प्यते पर्वसिद्धं

.. जीवं तस्य स्वसिद्धे विपयभुपयतो हन्त तेऽस्यैव सोऽस्तु

तनेकाथ्यं विरोधेऽप्यपहताषिषयं शङ्कयते चेदिहें जीवासदिग्धतोक्तेः कथमिव घटनी पू्वंपक्षस्य ते स्यात्‌ ॥१०॥

व्या वक्तव्यमिति तदुपपादकशास्ारम्भपेक्षया व्याघातः स्यात्‌ इत्यपि शडग निरस्ता एकयेव प्रतक्षादिपिरोधयुक्त्या तेषामन्यप्रत्वकेस्पनादिति

[ ^

स्यादेतत्‌, अस्त्येव शारीरक शाख्ादस्मादन्यत्सववेदान्तानां निर्विशोषपर- तवष्युत्ाद्कं शाम्‌ तद्वछोकनेनेवं पर्वपक्षः स्यादित्यार्म्याऽऽह-तच्छा- खमिति

तस्य शास्रस्य स्वप्रकाशोऽपि जीवो विषयः सवी क्रियते बेदस्येव शास्रस्य विषयोऽस्तु, किमप्रसि द्शास्रान्तरकत्पनया तत्कत्पनया पूवैपक्षसमर्थनेऽपि स्वप्रकाशस्य विषयत्वासंभवयुकतव्याहृततवापरिहारात्‌ नन्वत्र सखपरकाशस्य विषयत्वासंमवयुक्त्याऽनारभ्य इति पूर्वपक्षः किंतु वेदान्तानां स्वप्रकाश चिन्माजपरत्वव्यवस्थापकं तावच्छास्मस्ति, इदमपि तथाभूतं वेतेन गतारथमतः सगुण ब्रह्परत्वव्यवस्थापके चेत्तेन वाधिताथंमित्युमयथाऽपि तदुपहततिषय- त्वाद्नारभ्यमिदं शा्मिति अतो व्याघात इति चेत्‌ , एवं तर्हि जीवस्य स्वपरकारात्वेनांसंदिग्धत्वोक्तिः पूरवपक्षिऽनुपयुक्ता तद्विरुद्धा स्यात्तदेव हि

ठि०- विषय इति तच्छाच्चफटनिधीरणाविषय इत्यथः तस्य स्वैवेदान्तानां निरवि- रोषजीवपरत्वव्युत्पाद्कशञाछचप्रतिपायत्वोचित्यात्‌ एतेन ५“ श्रुतितन्भीमांसारूपाच्योः स्वप्रकाराखण्डजीवस्वरूपपरत्वप्रतिपाद्कशाच्ान्तरस्य स्वप्रकाशजीवविषयकत्वनिर्धारणफल- कत्वे नाभ्युपगम्यते तयोः स्वप्रकाङाखण्डजीवस्वरूपपरत्वस्येव तन्निर्धारणी यत्वाभ्य॒पगमात्‌। तस्येव बह्ममीमांसाशाचखस्यापि तदेव विषयो तु स्वप्रकाशजीव इति युक्तं सिद्धान्तिना तथाऽनमभ्युपगमात्‌ वेदान्तानामनुवादकत्वापरिहारास्च तस्मादाक्षेप्याक्षेपकरास्रयो- भिं्षविषयत्वेन व्याहतिदोषप्रसरः इति निरस्तम्‌ तयोः स्वप्रकाङ्नाखण्डजीवस्वरू- पपरत्वप्रतिपाद्कशास््रस्य तदिषयत्वनि्धारणफलोत्पादनाय प्रवृत्तस्य तत्फटकलत्वाभावे तत्परत्वासभवेन तस्य व्य्थत्वापत्तेः तस्य भिन्नविषयकत्व अक्षिप्याक्षेपकत्वासभवास्च वेदान्तानां स्वमनीषयाऽनुवादकत्वकल्पनायोगात्‌ त्वस्सिद्धान्ते वेदरा्रयोः सगुणप- रत्वेनानुवादकत्वं कुतो नेति पृष्टो व्याचष्टां देवानांप्रियः

असंदिग्धत्वोक्तारति चाभ्यवहितपक्ष एव सा, तत्र तादरोक्तेविरोधादिति वाच्यम्‌ अत्र भ्यवहिताग्यवहितपक्ष इति स्वकत्पनामात्रत्वेन तस्य॒ मरलग्नन्थास्प- शिंत्वात्‌ तावद्र्‌ ब्रह्म विषयः असंदग्धत्वात्‌। प्रमाणाभावेन जीवन्यतिरिक्तस्य

~ -~---------~

~-----~ ~~~

मेध्वतन्तमुखमर्दनम्‌। २३

व्या ०-तया पुवपक्षसम्थनाथमुक्तम्‌। कणमृगादि शाखेणाप्यपहतविषयतयाऽनारम्भे शङ्कितुं शक्येऽपि निर्विशेषश।ख एव तव पक्षपातश्च कथम्‌ समयपदे तत्सर्व

@ (५, = कि

निराकतेम्यमिति चेद्दिमपि तथाऽनभिमततं शासा न्तरमस्ति चेत्तत्रैव निराकतव्यं टि ०-ह्मणोऽभावात्‌ इत्येव तच्वप्रकासिकायामुक्तत्वात्‌ समयपारे तादशदाच्स्यानवाद- खण्डनयीरकरणन तथाविधशाघ्ान्तरमभ्युपगम्य पू्पक्षप्रवत्तेः स॒त्रकारारमतव्वास्च एतेन एतच्छङकाया अश्कवनिकान्यायत्वम्‌ इत्यपास्तम्‌ तशय वलप्तामिषयतवात्‌ अवियातव्रृतानन्दादषनां जवे व्यमानत्वन तद्विचाराय रासारम्भावहयकत्यनानारम्भपवेपक्षा- नत्थानास्च यत्त “न तावे्वन्मत इवास्मन्मत्‌ जवानन्दावरणानुपपन्निः जौवतदानन्द्य- रभेदेऽपि गुणगणिभावनिवाहकस्य नेदुप्रतिनिपनिरषस्य सन्सन जीवस्वरूपानावस४९पि तदा- नन्दावरणीपपत्ः नाहे निरेषस्य अवस्वरूपत्यन तेन कथ तदप्रकाशोपपादनमिति यक्त१ू भदकाय॑निव।हकत्वेनाऽऽगच्छतस्तस्य जीवस्वरूपत्वकल्पनस्यानवस्थितिमिया पश्चाद्धातचिन कथतानवकाशात्‌। धनि्राहकमानेन तस्य ताद्रप्यणव सेद्धभ्यपगमात्‌ त्वद्‌भिमति- रोषस्य निविरेषाखण्डब्रह्मवादा किर चैतया तत्पक्षऽप्यावरण य॒क्तमिति वाच्यम्‌ तथाऽ*यपगपे विवाद्पयवसरानात्‌। परेणाविद्याया एवाऽऽवारकत्वाभ्यपगमाच्च चावियाऽपि तदावरण, त्वया जानाज्ञानयीनदोधाभ्यपगमाद्‌वियायाः स्वप्रकाङबह्मावरण कदाऽपि तननिवात्तिः स्यात यथाऽहुः “ज्ञानरूपं पर्‌ ब्रह्म तन्निवत्य मषात्मकम्‌। अज्ञान चेत्तिरस्कयात्कः प्रभस्तमिवतेने” इतति तन्न विरपणाऽभनन्दावर५। तदृभिन्नजीवस्वरूपस्याप्यावतत्येन तस्य सदिग्धत्वीत्त- म।हमरुत्वात्‌ जीवतद्धमानन्द्योभदुप्रतिनि।नमिरषसिद्धः = जवानन्दस्था<जवरणमानन्द्‌- मात्रस्याऽऽवरणाकिद्ध। तादृश्चपिरोषसिद्धिरित्यन्योन्याश्रयात्‌ अनवस्थाभिया जीवस्वरूपलेन कल्पितस्य विंरोषस्य जीवानन्दानावारकत्वाच्च करिचावियाऽपि त्वन्मत तदावास्। ^“ पुंस्त्वादिवत्‌ (० सू्‌० २।३।२१ )। इति सू> भावरूपायास्तस्यास्त्चप्रकारिका- यामभ्युपगमात्‌ तयैव सननिवाहे भेदुप्रतिनिधेविरषस्य वेयर््याच्च मन्मते ज्ञानास्चानयौ- विरोधेऽपि स्वरूपञ्ञानस्याज्ञानसाधकत्वेन तदवृत्तत्वेऽपि चेतन्येद्धवते्बह्ममाचविषयिण्य- स्तन्निवतंकत्वम्‌ मायामेतां तरन्ति ते ( गी ७।१४ ) इत्यादिस्मरितिसिद्धं वि ष्यमात्रषिषयकान्ञानं विशिष्टदिषयकन्ञाननिवत्यम्‌ भिन्नविषयकत्वात्‌ एतेन विर विषयकज्ञानेन विरेष्याज्ञाननिवत्तिरवशयमभ्युपगन्तम्या अन्यथा दण्डी पर्ष इति रोनेन देवदचाज्ञानानिव॒त्तिप्रसङ्धात्‌ ? इति निरस्तम्‌ दण्डिपरुषत्वस्य यक्ञेदत्तादिसाधारण्येन देवदत्तमिषयकान्ञाननिवतकतानवच्डेदकतयाऽऽपादनस्येष्टत्वात्‌ ननु मन्मते जीवस्य स्वानन्देश्वरतद्‌ गणायावरकमज्ञानं युक्तं तु त्वन्मते, तरीय सर्वहक्‌ सद्‌ा गो० का० १।१२ ) यः सवेज्ञः सर्ववित्‌ ( मु° १।९ ) इत्यादिश्चत्या बरह्मणः सद्‌ा सर्वविषियका- परोक्षवत््ववेदनेन तस्य स्वं प्रति स्वरूपायावरकाज्ञानायोगात्‌ तदुक्तं भगवत्पदेः-“ पुग- तमेव हि तम॒ इति अज्ञताऽसखिटसंवेत्तैटते कुतश्चन इति तस्मानिविोषभे-

२४ श्रीमदप्पय्यदीक्षितेन्द्रषिरचितं-

का चाजानुपपंत्तिर्जीवस्य स्वप्रभस्य विषयत्वे आवियकमावरणं जानीषे चानुमम्यसे त्वम्‌ ११ पस्तादिवि लिति नये परुषस्य हि व- मानन्द्मावतमभिन्नमुपेत्य नित्यम्‌

[म

---” --~-----~, ~ --------+~ ----- ---~-~ --~-~ ------ ----~ ~~

व्या ०-स्यात्‌। अनभमिमततन््ाणां सवषामपि स्वातन्त्येण परथक्पृथक्‌ तत्रैव निरा- करणात्‌ तस्माद्निराकरणादवसीयत इदमेव तच्छा नान्यदिति १०॥

नन्वेतावताऽपि स्वप्रकाशस्य विषयतवानुपपत्तिरसमाहितेवेत्या शद्ध परस्यापि संमतेनावेधावरणेन ज।वस्यान॑।वगतेत्वमुपपादयन्प।रेहराते-केति

नन्‌ भावस्पाज्ञानं नानुभवामः। चानुमन्यामहं जानामीत्यनुभवस्य ज्ञानामावविषयत्वस्तमथना दित्या राद चाऽऽह-पुसवा दिव दिति एवं हि तव मं नित्यानन्दस्वरूप एव सेन्मुक्तयाग्यो जाव; न॒ तस्य मुक्तावागन्तुकोऽ- स्यानन्द्‌ः विकाररूपाणां धमाणां मृक्तावमावात्‌ तदानीं परुषाथेह- पस्याऽजनन्दृस्य संसारदशायां सचे मुक्तससारयोर परप प्रसङ्खः। तस्येदानमाव्‌- तत्वभ्युपगमात्‌ चान्‌।।द मावरूपमन्ञान तद्‌ वरके सिद्धान्ते नेष्यते सादना तु कामकम्‌। दिना निव।ह्‌ः सप।पिपर्यमस्तदवृत्यमावेन मृक्ताविवाऽजनन्दस्फ- पिप्रसङ्खमादति वाच्यम्‌ रि द्ान्ते सत्यस्यानादेज।वाधितस्य तं प्रति तदी- यानन्दा दकं ब्र्मस्वरूपतदगृणमणाद्कं चाऽऽवण्वतो मायाऽपद्या प्ररुत्यादि र- स्द्वाच्या द्रव्यरूपस्य ज्ञानवर्‌।यिन। भावस्याज्ञानस्य अनादिमायया सुप्त यदा जवः प्रवुध्यते (।० का १।१६) भूयश्चान्ते विश्वमाया- निवत्तिः » (शै ११०) ईत्या।दशरुपिस्मृतिपरतिपनस्येष्यमाणतवात्‌ तस्य प्रमशवरापरक्षज्ञानेन निवत्त प्राक्‌ सत एवाऽऽनन्द्स्य बाल्येऽपि सतः पर्त्वादेय।वन इव मुक्तावभिभ्यक्तिः सुपाद्‌ तत्तेऽपि कामकमीदिवस्य-

#-----------~- ~-------- ~ -------------- ------ --- - --- ~ --~-- -~----~- -- =+ ~ ~ ~~ अन नज --------- ----~-----*-----~-----~~-----~------- ------~~---~-----¬

क्लि

टि०~दपक्षे प्रकारमानस्याप्रकाङमानत्वमयुक्तमिति चेद्रभरान्तोऽसे तुरोयं सतरैरक्‌ सदा (19 का० १।१२ ) इत्यस्य सवभानप्रयोजक ट्‌ कस्वरूपामेत्यथत्वात्‌ नहि हकूपद्‌ हग्व- तोऽभिधायकम्‌ मानाभावात्‌ एतेन.५यः सर््ञः” इत्यत्रापि श्रत्यन्तरेकार्थ्याय घञर्थे कप्र- त्यय इति वक्तव्यम्‌ ततश्च सवज्ञानरूप इत्येवारथं इति ज्ञनवत्वसिद्धिः पंगतस्याप्यज्ञा- नस्य ब्रह्मावारकतवं य॒क्तम्‌। अज्ञानेनाऽ(वतं ज्ञानम्‌ (गी ° ५।१५) इति स्परतेः तस्मा- निविंशेषाभेदपक्षेऽपि स्वप्रकारस्याप्यविदयावरणं युक्तमेवेति शास्त्रारम्भस्याऽऽवरयकत्वेनाना- रम्भपृवेपक्षो हेय इति दिक्‌ १०

भध्वतन्बमुखमर्दनम्‌ २५

तरवावबोधसमनन्तरमस्मदुक्तं म॒क्तो तदावरणमञ्जनमन्ववादीः १२ अभेदे दृटे तत्मकाशाप्रकारावषियाभिधव्रह्महाक्त्योपपन्न विरेषेऽपि ते जीवचेतन्यरूपं विरो द्धं राक्नोति तस्य प्रकाराम्‌॥१६॥

व्रा ०~-मावादीषद्मिग्यक्तिः तस्यानादितेन स्वोपादानगतोत्तरावस्थारूपनिवृच्य- संभवेऽपि प्रमाणसच्वेन निवतैकोपनिपातवटात्स्वहूपपध्वंसरूपा निवृत्तिः तच्च प्रतिजीवं भिनमित्येकमक्तो सर्वमृकरिरिति सर्वोऽ्ययम्थः पुंस्ता दिवित्तस्य सतोऽमिष्यक्तियोगात्‌ ?' (तण सु०° २।३।३१ ) इत्यधिकरणे प्रतिपाद्यत्वेन त्वद्भिमतोऽस्मयभावरूपाज्ञानवत्तानुवाद एव तदनिवं- चनीयत्वादिकि किचित्‌ परं नेष्यते तथा यस्त्वया संसारदशायां परकाश- मानस्थेव जीवस्य स्वरूपमृतानन्दुस्तदानीमावुत्येष्येते एव श्रुतीनां जीवस््ररूपपरत्वपक्षेऽनधिगतो विषय इति तरिमान्विषये विषयाभावसिबि- रिति भावः १२॥ नन्‌ मत्सिद्धान्ते जीवतदानन्दयोरमेदेऽपि गुणगुणिमावनिर्बाहकस्य मेद्परति- निपेरषिशेषस्य सचवान्सपका शस्य जीवस्य स्वरूपानावरणेऽप्यानन्दस्य युक्तमा- वरणम्‌। अखण्डपक्ष तु जीवतदानन्दयोर्विशोषामावादयुक्तम्‌। तथा हि-पकाशमा- नस्थेवाऽऽनन्दस्यापकारमानलवं वाच्यम्‌ तथुज्यते विरोधादित्याशङड्ग्याऽऽह- अभेद्‌ इति सत्यं निर्विरेषामदृपक्षे प्रकारमानसयेवाप्रकाश्मानत्वं वाच्य- मिति तद्विद्याशक्तिमहिम्नोपपद्यते सा दवरितघटनापर्टायसी ब्रक्षणः दाक्तिः तस्यास्तादटशो महिमा नेष्यते वेत्सविशेषमेद्पक्षेऽप्ययं षिरोधो दष्परिहरः नहि विशेषोरस्तीयेतावताऽऽनन्दुपरकाशस्याविध।वरणेन रिचि- दुपनीयेते घटस्य कुड्यावरणेन तत्संनिकषेपतिबन्धवत्‌, षटरोक्ल्यस्य म्ारजनरञ्जनेन तज्ज्ञानपरतिबन्धवचाताऽऽनन्दृस्य संनिरृषटत्वपरतिबन्धस्य त्पकाक्ञोतत्तिपरतिबन्धस्य वक्तुमशक्यत्वात्‌ नित्यस्य जीवेतेतन्यस्य तत्पफाशतया तदुतत्तेस्तत्कारणेन्द्िय संनिकषस्यानपेक्षणात्‌ छत्राद्यावरणे- -नाऽभ्टोकस्य पिषयसं बन्ध पातिबन्धवन्जीवचेतन्यस्याऽऽनन्दसंबन्धपरापिबन्धस्यापि वक्ृमराक्यत्वास्च तयोर्धिषयविषयिमावसंवधस्याऽऽनागन्तुकस्वह्पाभिनधमे- टि०~ तवद्भिमत्त इति-उक्तं तच््पभ्काशिकायाम्‌ चावरणानुपपत्नि; जञाना- भवातिरिक्ततन्निमित्तावरिधाभ्युपगमात्‌ इति १२॥ |

९६ श्रीमदष्पय्यदीकितेन्द्रविराचेतं-

मुख्यो मेदः सन्नपि बह्मदृष्टिं नेष्टे रोद्धुं तन्न को वा विशेषः तदृदृष्टिस्ते नित्यसिद्धा हि जीवस्तस्मादन्यन्नास्ति तद्रो चरत्वम्‌ ॥१४॥ व्या ०-तात्‌ मुक्तदनन्दुपरकाशो जीवमिनो जन्यज्ञानस्वरूप एवास्तु, जी- वचैतन्यस्थेवाऽऽनन्देन विषयविषयिभावरसंबन्धस्यानागन्तुकस्वरूपाभिनधमैतात्‌ , जीवचेतन्यस्थेव वाऽऽनन्देन विषयविषयिभावस्तदानीं जन्योऽस्तीति वाच्यम्‌ मुक्तावन्तःकरणविखयेन तद्वृत्तीनां जन्यज्ञानानां जीवचेतन्यधर्माणां तयाऽ प्यनङ्कतत्वात्‌। चाऽऽनन्दजीवचेतन्ययोर्विषयविषधिमावः सद्‌ शक्त्यामना स्थितोऽपि मुक्तो व्यक्तातमतामापद्यत इति तदानीमिवाऽजनन्द्प्रकाशो प्रागिति वच्यम्‌ व्यक्तेरपि नित्यत्वानम्युपगमे मुक्तो जीवस्य सविकारतवापर्तेः नित्यानित्यय।ः रा क्तिव्यक्त्योमद्परसङ्गाच्वेति विरेषात्मता चेयमनि- त्या शाक्रपता सेव यत्सविद्ेषा स्याद्विरेषोऽन्यो चाप्ययम्‌", इत्यनुव्या- ख्याने ग्यक्तेः शक्तयभिनत्वेनानित्यतप्रतिषेषाच्च इदानीमप्यानन्दुप्रकाश्च- प्रयुक्तस्य स्वात्मनि परमप्रम्णोऽनुभवाच्च तस्माखन्मतमयाद्या ठोकानु- भवेन जीवानृन्दे प्रकारमान एवाप्रकारामानतवं वक्तप्यम्‌ तचाविद्यामहि- श्नवोपादनीयम्‌ तथेवोपपादिवं न्यायसुधायाम्‌ अतः परमेश्वर एव सत्वादिगुणमय्यवियाविरोधैतेनाविद्यया स्वाधीनया प्रङत्याख्ययाऽचिन्त्या- द्तया स्वशक्त्या जीवस्य सपरकारमपि खरूप्चेतन्यमाच्छाद्यतीति युक- मिति तत्र विशेषोऽरकिवित्कर एवेति भावः १३॥ उक्तमर्धंकेमुतिकन्ययिनाप्युपाद्यति-पृख्य ति। जीवस्य ब्रह्मणः सकाशान्मृख्यो भेदः सनपि ब्रह्दरेनं यदा निरोद शक्नोति तदा जीवस्य स्वानन्दद्विशेषो भेदपरतिनेधिस्तददीनं निरोध शक्नोतीति किमु वक्तव्यम्‌| भेदोऽपि मिरोदुं शक्नोतीत्यत्र विरेषदर्धित एव न्यायः सतु पुवेश्छोके संक्षिप्त इह स्पष्टी- छतः ॥। चाग्यक्तस्वभावतवाद्रल्लणस्तदपकाक्षोपपत्तिरिति वाच्यम्‌ तथा सति ब्रह्मणः प्रकार प्रसक्त्यभावेन जीवाभितमज्ञानं ब्रह्म तद्धमविषयमानन्द्पार- तन्त्य दिस्वधमीविषयं चेति कत्पनवियथ्य॑पसङ्खगत्‌ उपासनानन्तरमप्यपर- कायापातेन मोक्ष शाखवेय्यप्रसङ्काच्च चाव्यक्तस्वभावमपि ब्रह्लोपास- नया प्रसनं सस्वराक्येवापरोक्षी मवति तच्नापरोकषक्षानमन्तःकरणवृत्तिर- पमिति तेनैव मोक्षः अतः स्वरूपयेतन्यस्य कदाविद्पि ब्रह्न विषय इति वाच्यम्‌ तया “'तदेतसेयः पुत्र स्मियो वित्तात्‌", (व * १.४.८) इत्यादिशरुत्या

मध्वतन्त्रमखमदनम्‌ | २७

हति तव सविरोषानन्दतद्रह्यवच्च स्फुरणयुतमखण्डानन्दमप्याद्रियन्ते

अनपिगतमकियार्ाक्तेमभ्नैव धीराः

हि सकलमनूद्य प्रश्रतोऽपि प्रसिद्धः १५॥

~~~ ---------- =-= -----~- ---

ष्या ०~बरह्ञ परपेमास्दतयोक्तपिति मुक्तो स्वरूपानन्दानुमववत्दनुभवस्यापि पुरु- पार्थतयाऽङ्ीरततवात्‌ मुक्तौ तु माहात्यग्रहणपव॑कसनेहरूपाया मक्तेरुपासना- याश्च तवयाऽङ्गरतत्वास्च तस्मान्मक्तो स्वहूपचेतन्यापिरिकतन्नानामावात्खछल- पचेतन्यस्य तदानीमागन्तुकविषयविषयिभावासंभवात्‌ अनादिकाठमा- रभ्यैव ब्रह्मणस्तद्गुणगणस्य युक्तियोग्यजीवानां स्वरूपचेतन्ये प्रकाशनं वक्तव्यमेव तथाऽङ्कीषृतं त्वया ".स्थानाेशेषात्पकाशादिवित्‌” (ब्र सू” ३.२.३५) इत्यधिकरणे तत्र हि चतुमृखादिजीवानन्दानां ब्रह्ञानन्द्‌ प्रतिबिम्बते बिम्बेचित्यद्विवित्रयानुपपत्तिमारङ्क्य तत्तज्जीवगतानामक्त्यागुणवौषै- उ्यात्तदानन्दादिवैविन्यमुपपद्यत इत्यक्तम्‌ उदाहतै “८ देशवर्यालरमाद्वष्णो- भक्त्यादीनामनादितः बरह्लादीनां सूपपना ह्यानन्द॒दिर्षिचिष्रता इति एवं 'अनुबन्धादिम्यः, (ब ° सू० ३.३.५१) इत्यधिकरणान्तरोक्तम्‌ “तथाऽप्य- नादिससिद्धमकत्यादिगुणपगतः ठमेद्‌ गुरुप्रसाद भक्या एव तद्धवेत्‌ » इति वचनमप्युदाहुतेम्यम्‌ युक्तं चातीतानागतपदार्थानां तत्ताकाटानामव्यारू- ताकारास्य तददानां प्राच्यादीनां दिशां मनसः परमाणनां तदवयवपरम्पराणां साक्षिपरत्यक्षविषयत्वमापिष्ठमानस्य तव ब्रह्मणोऽपि तद्विषयत्वम्‌। एवं ब्रह्मण- स्तद गुणानां प्रकाशमानव्वेऽपि त्वयाऽस्य शास्रस्य निविषयत्वपरिहाराया- पकाशमानत्वमप्यविद्यामहिक्नोपपादनीयम्‌ उपपादितं तथेव न्यायसुधायाम्‌- ( ब० सू० १.१.१.) यद्यपि जीववैतन्यं बहमतद्धमेपकादानालकं तथाऽपि परमेश्वराचिन्त्याद्भुतरक्तिर्बेहिताविद्यावशान तथा ससारे प्रकाशयति ?› इति एवं प्रमते सविरेषाभिनस्य जीवानन्द्स्थेवात्यन्तभिनस्य ब्रह्मण इव वाऽत्यन्ता- भिनस्याखण्डानन्द्स्य प्रक दामानस्याप्यधरकारमानत्वमप्यविदामाहै्नोपपन- मिति॥ १४॥ . उक्ताथमुपसंहरनेव तत्र ॒युक्त्यन्तरे दृरयति-इतीति व्वदुक्तोऽथः कं ति जानामि। द्रे जनमिव भासमानं किमितिन जानामि इति राब्दतः प्रतयक्षतश्चावगतमप्य्थं साकल्येनानद्य ततैव प्रश्रोऽज्ञानानुभवश्च दृश्यते } अतो बाद्यदिषयेऽपि प्रकाहमानसयाप्रकारामानत्वं प्रसिद्धमेव

२८ श्रीमदुप्पय्यकुकितेश््रविरयितं-

यदि त्वेवं सत्यप्यगुणविषयं नानुमनुषे तदा शाश्रं कामं भवतु सगणव्रह्याविषयम्‌

=

व्या ०-तदुक्तोऽथं इत्यादौ सामान्यतो ज्ञाते विशेषतः पश्नोऽज्ञानानुभवश्रोति वाच्य- म्‌ सामान्यस्य ज्ञानस्य प्रश्नविदेषताया अज्ञानावच्छेद्कतायाश्वानुपप१नतवात्‌ अज्ञातस्य विरेषस्य प्रश्षविषयतया ज्ञानावच्छेदकतया चानुवादयोगात्‌ चान्वयव्यतिरेकाभ्यां विरेषपश्नं सामान्यज्ञानमेव तन्वे, विशषाज्ञानानुभवे च॒ सामान्यमेवावच्छेद्‌का्िति वाच्यम्‌ सामान्यविरेषभावस्य व्याप्यव्या- पकमभावातिरिकस्याभावेनाज्ञातधूमकस्य विज्ञाववह्धिकस्य धूमपरश्नपरसङ्खात्‌ धूमाज्ञानर्य वह्नि जानामीति वहन्यवच्छेदेनानुभवपसङ्गाच अनुमितिहेतु- ज्ञानविषयव्याप्निप्रश्रादिस्थदे विदिष्य तद्भिमतसकेखविरषणविदिष्ट॒व्या- प््यादिकमवगच्छत एव प्रश्नार्थं तद्प्रकारास्य तयाऽपि वक्तव्यत्वाच्च। अन्यथा ्ष्टुरतदवगमाभावे तस्य प्राक्तनवदन्यनुमानविरोपप्रसद्खात्‌ तदवगमं विना तदा तस्यानुमित्यङ्खोकारे ततैव म्यभिचारेण त्वदमिमतव्यापिज्ञानस्यानुभि- त्यकारणत्वप्रसङ्गत्‌ दूरे जटज्ञानमनमभ्यासद्‌ शादोषात्सिग्धप्रामाण्य- मिति तदाहितार्थसदेहासश्नोऽज्ञानानुभवगश्येति वाच्यम्‌ अनभ्यासदशापलज्ञनि परकारामानस्यापि जरस्याप्रकारमानत्वाङ्गीकरि प्रामाण्यसं शयस्येवानवतारप- सङद्कगत्‌ प्रामाण्यरीरनिविष्टस्य प्रामाण्यसंय विषयज्ञानविषथीमूततदुवमा- गातिरिक्तस्य परोवर्षिविशेष्यकत्वरय जरुतप्रकारकत्वस्य संशय विपर्यासाना- स्पदृतया प्रामाण्यसंरा्‌रय तद्र तवर दयपयवसन्नत्वातू | एवमसिमिजञ्ज्योतिर्मण्डले कश्च इत्यादिश्वक्षुषा चन्दरमण्डलादिकं प्रयत एव प्रभ्रोऽपि प्रकारामानस्या- पकारामानत्वसाधक उदाहृतव्यः तत्पपश्चस्वन्यत रतो ऽनुसंपेयः। इदं तववा- वशिष्यते परसिद्धान्ते सत्यमज्ञानमस्ति, पुवपक्ष तु कलिपतमेव तदभ्युपगम्पते | कल्पितं तद्प्रकाशोपपादकमिति तद्पवरके प्रविशता तदा ठेकि कसितस्थापि तमसस्तद्प्रकारोपपादकतवं दृ्टमित्यादियुक्तिभिरस्ाभिः सिदान- रोग्रहादिषु द्र्दिताभिर्निरस्तपायमिति नेह प्रपञ्च्यते १५ एवे निगुणस्यानधिगततया विचार्मदे समवेऽपि तत्र विचिक्ित॑सा चेत्स गुणब्रह्मविषयतयेव राच्ारम्भः स्यात्‌ सर्ववेदान्तानामदतिदाश्चतन्यायै- रखण्डेकपरत्वात्सगुणे ब्रह्मणि मानामावः अद्वैतिनां मतेऽध्यारोपपवादन्यये- नाद्वितीयत्रह् प्रतिपादने महातातपर्थण स्वरसतः पवत्तानामपि वेदान्तानां मध्ये केषाविद्राक्यानां सृषटिवाक्यप्राषगुणस्ताहित्क्षापासनाकैधिपरतवस्य ब्रक्षणस्तद्‌- परासनाविषयगुणवेच्छपतिपादकत्वस्य चाङ्गीरृतत्वादित्यभिपरत्याऽऽह-पदीति

मध्वतम्भ्मुखमर्दनम्‌ २.९

श्रुतीनां कासाँचित्तदपि कथयत्येव विषयं महातात्प्येण प्रगणमगणे स्थितिजुषाम्‌ १६ तस्मात्तच्छ प्राचि पक्षे दाच्चानारम्भव्णनम्‌ तथेव तस्िद्धान्तेऽपि तदारम्भसमर्थनम्‌ १७॥ अथ जिज्ञासाधिकरणसिद्धान्तदूषणप्रकरणम्‌ अदेते यथरोषश्रुतिरेखरागिरामेकमत्यं निरास्यं तासां बह्येतिराब्दो गणगरिमनिमित्तोऽपि नेष्टे गुणत्वात्‌ व्या ०-इत्थं छतं पूवेपक्षस्य दूषणमुपसंहरनेव तत्सिद्धान्तस्य दूषणं वक्तं तस्या- प्यसारतां प्रतिजानीते-तस्मादिति प्रेण स्वकीयाधिकरणपुवेपक्षपरददीन- व्याजेनद्वितवाद्‌ एव शाखानारम्भदूषणं दृतापिति तत्साधारण्याय पूर्वपक्षस्य प्रायि पक्ष इति निर्दृाः १६ १७॥ इति जिज्ञासाधिकरणपुवपक्षदृषणप्रकरणं समाप्तम्‌ अत उपरि सिद्धान्तमनुध दृषयति-अद्रैत इति सेरवेषां वेदान्तानां सजाती- यविजातीयस्वगतमेद्रहिते निर्विशेषजीवचेतन्यस्मे ब्रक्षाणि तातर्यमाभ्रेत्य रतस्य पूर्वपक्षस्य निरासाय सवैवेदान्तप्रतिभटत्वेन विचारविधिवाक्यगतत्रह्म- राब्द्स्तवया कीर्तितः चायं गृणपुतनेमिः सनपि सवौनपि वेदान्तानुप- रि०- सर्वेषां वेदान्तानामिति-“ स्वाध्यायोऽध्येतव्यः ? इत्यध्ययनवियिगृहीतिषु सर्वेषु वेदान्तेषु तद्विजिज्ञासस्व तद्रबह्म (ते उ० ३। ९) इत्यादिवाक्यानां तद्चटकपदानां चान्तभूतत्वेन पूेपक्षिणा लाचवास्यं केचिन्न्यायमाभ्रित्य प्रत्यगभिन्न बरह्मणि तेषां तात्पर्यवणने ब्रह्मपदस्यापि तत्न तात्पर्यस्य निर्णीततवेन ब्रह्मशब्दस्य कोऽर्थ इति जिज्ञासव नोदेति तदनुदये तदरर्थनिर्णीयकत्वेन कस्यापि न्यायस्याप्रवृत्या पूर्वपश्ष्य- भिमतातिरिक्तार्थ्न्यन्रह्मपदस्य सर्ववेदान्तप्रतिभरत्वं रक्रेणापि निरूपयितमरक्यमिति भावः अत एव गुणपूर्तिनिमित्तकब्रह्मराब्दस्यापि पूर्वपक्षनिरासकत्वं यक्तम्‌ अद्वै- तिदर्शितोपक्रमादिन्यायजातमवलम्म्य पद॑पक्षप्वृत्तेरनभ्यपगमेन व्याहतिदोषोदद्धारसमये लाघवाख्यं कंचिन्न्यायमवरम्न्य पूर्वपक्षप्रवृत्तः प्रदुक्ितत्वेन तस्य तत्र प्रतिभटत्वोपपततेः वेवान्तानामदेतपरत्वनव्यवस्थापकलाघवाख्यज्ुष्ककतिपयन्यायापेक्षया तेषां मेदपरत्वव्यवस्था- पकगुणपृरतिंनिमित्तकब्रह्मशय्दस्य श्रोतव्वेन सकल्वेदविचारविधायक विध्युहशगतत्वेन प्रबलत्वात्‌ 2 इति प्ररुपनमयास्तम्‌ १९६ १४७ बह्मराग्दस्यापि पूर्वपक्षिणेव निर्णताथंकत्वेनार्थानाकादष्षया सरवश््तिविरुद्धगुणपूर्ति- वाचकत्वायोगात्न॒ लाधवाख्ये कंचिन्न्यायमवटम्ब्यद्वित्यभिमतोपक्र माकं परि.

९० भ्रीमदप्पय्यदी कषितेन्द्रषिरधिर्त

निर्दोषारेषशेष्यदगणनुषि कलयन्तर्ववेदैकमत्यं तद्द्धत्वादिषाचा त्वमपि खलु तथेवाऽऽन्यपर्थं बरवीषि ॥१८॥

व्या ०-करमादिषद्ढन्यायनिर्णतिदिततासयांस्च्याषपितुं शक्तः प्रत्यत स्वयमेष तद गुणमतत्वात्तदनुगुणमेवद्रेतवाद्यमिमतनि धिधपरिच्छेदराहित्यमथैमवरम्बेत द्रितश्रायं न्यायरत्वयाऽपि स्थानतोऽपि ? (व्रण सु०३।२।११) इत्यधिकरणे तत्र हि कार्थकारणबद्धौ ताविष्येते विश्वतैजसौ प्राज्ञः का- रणवद्स्तु हो तु तुर्ये सिध्यतः” (गो०का० १।११) इत्याश तिवाक्यादिश्वपेजसपराज्ञदिरूपस्य भगवतोऽपि बद्धतादिदोषोऽस्तीत्याशङ्ग्यो- क्तमनुव्याख्याने- सव्रारोषदोषोञक्षः पृ्णकत्याणविद्गुणः तद्विरुदं तु यत्तत्र मानं नेव भवेत्क्वचित्‌ महातातप्थरोधेन कथं तन्मानमन्र तु »» हति न्यायसुधायां चोक्तम्‌ .“ सकटश्रुतिरमृतीतिहासपुराणानां परमेश्वरस्याशेषदो- षदुरत्वे समस्तगुणपृणत्वे यन्महातातर्यं तदिरोषेन तद्वाक्यमत्र भगवतो दोष- वच्वादो कथं माने भवेत्‌। दृष्टं हि निर्णतिमहावाक्याथविरुद्धस्य तदवान्तरवा- क्यस्य तत्रापरामाण्य, यथा स्वगप्रयोजनाचिहोत्रपरमहावाक्या्थविरुवस्य

यद्यमुष्मिंछठोकेऽस्ि वा वेति शत्यदेस्तद्वान्तरवाक्यस्य महावाक्यं हि

टि०-त्यज्य प्रवर्तितपूर्वपक्षं प्रति ततोऽपि प्रबलन्यायासूचकस्य निविंशषरवरूपबोधकस्य ब्रह्मदव्दर्य प्रतिभटत्वायोगात्‌ अद्रैव्यमिमतन्यायासपबहत्वेन त्वद्भिमतस्य विधिवाक्य- गतस्यापि ब्ह्महब्दस्य गुणपूर्णे शक्तेग्राहकप्रमाणानाका्क्षया तदनुपन्यासेन केवलं प्राबत्यस्य गगनकमरिनीकत्पत्वाज्च यच्चापि शाच्रयोनिववक्षत्यधिकरणयोः कार- णवाक्यानां तकेमात्रणानुमानसां ख्यस्मृतिप्राप्तपरमाएुप्रधानकारणानुवादित्वमिति पृवैपक्षप्राति- भत्वेन श्रोतमेबोपनिषदुववेक्षणादिन्यायजातं त्वयाऽपि सिद्धान्तन्यायतयेपियते, तत्रा पि त्वया कारणवावयानामनुमानसास्यरग्रतिग्ाहकारणानुवादिपवस्य तादशानेव न्यायैः सम- थयितव्यत्वात्‌ समर्थितं कारणवाक्यानामनेकन्यायेरनुमानसास्यस्परतिप्राप्तकार- णानुवादित्वम्‌ यानि वेदवाक्यानि स्ैन्ञस्य सशक्त ब्रह्मणो जगत्कारणत्वं प्रतिपादय- न्तीत्यवोचः, तानि प्रधानकारणरवपक्षेऽपि योजयितुं इक्यन्ते इति भाष्येण तस्मारवन्मते यथा शाख्रयोनीक्षत्यधिकरण्योरुत्थानं तथाऽस्मन्मतेऽपि प्रथमाधिकरणसिद्धान्तोत्थानं युक्तम्‌ इति भणनं, तदपि निरालम्बनम्‌ देषम्यात्‌ तथा हि-मन्मत उभयत्राधिक- रणयोरोपनिषदववक्षणप्रतिपादकवाक्याघरितकारणवाक्थानां साख्यादुक्तन्यायेरनुवादक- त्वव्यवस्थापनेन प्रवृत्तस्य निरासाय कारणवाक्याघटकः « तं त्वौपानषद्‌ पुरषं पृच्छामि ( व॒. ३.१.२६. ) तदैक्षत” ( छा. ६.२.३. ) इत्यादिश्चत्याटम्बनेन सिद्धान्तः प्रवृत्तः त्वन्मते तु ब्रह्मराब्द॒घटरितानां सर्वेषां वेदान्तानां निर्वशेषपरत्वव्यवस्थापनेन प्रवृत्ते पू

मध्वेतन्त्॑मुखमर्दनम्‌ ६१

नाऽऽशङ्कयोत्पत्तिरिष्ट स्थि तिरेह यत इत्यन्यसिद्धानुवादा- स्यक्तं चोत्पत्तिवाक्यावगतमपि परोभरिषाधाद्धाविष्टवप्‌

व्या ०-प्रधानं, अनन्याथत्वात्‌। अप्रधानं त्ववान्तरवाक्यम्‌। तदुरथपरतिपात्तिहेतुता- दिति तस्मादृदैतवादिदशितेपक्रमादिन्ययिभ्यः प्रबखतरैन्यौयेः सर्ववेदान्तानां सेगुणे महातातये प्रसाध्यते चेत्‌ एवं छतपूर्वपक्षनिरासो उम्यते तु ब्रह्म श- व्दृशाक्तिद्दानमब्रेणेति भावः १८ स्यादेतत्‌ जीवातिरिकते ब्रह्माणि प्रमाणं नास्तीति प्रत्यवापिष्ठमानं पुव॑पाक्षेणं पति तत्र परमाणतवेनोपन्यस्तं शह्यपदम्‌ तच्ाज्ञातसय ज्ञापकमृसत्तिस्थानीय- मिति तत्मतिपादितं गुणपणत्वमुस्तिरि्टम्‌ तेन जीवार्विरिकतेब्रक्षणि सिदध वेदान्तेषु सर्वैरपि ब्रह परकरणेस्तत्रैव वर्वितव्यमिति तत्मतिपादितानि निगुणव- जीवाभिनत्वादीन्युत्नशिष्टानि अत उतत्तिशिष्टपावत्यमयदिया ब्रक्षपदस्य सवेवेदन्तेभ्यः प्राबल्यं स्थ] दित्याशङ्‌चाऽऽह-नेति स्यादेतत्‌। एवं यदि ब्रह्मणो धर्मिणस्तदूब्रह्ेतपब्यं ब्रहपद्मज्ञातस्य ज्ञापकं स्यात्‌ नलवेवे तस्य “यतो वा

टि०-वैपक्चे सवैवेदान्तप्रतिभरत्वेन तदन्तगतब्रह्मश॒ब्दमालम्न्य सिद्धान्तो दर्बितः निर्वि दोषमोधकसषवेदान्तघटकत्वेन बह्महब्दस्य दुर्वैरतया गुणत्वेन तद्भन्धत्वादिवचनवत्परतिभरत्वं सिध्यति एतेन ब्रह्मपदुभज्ञातज्ञापकमत्पात्तिवाक्यस्थानीयमिति तत्प्रतिपादितं गुण- पृणत्वं जीवभिन्नत्वादकं चोत्पत्तिरिषटप्राबव्यमयादेया प्रबहम्‌ इत्यपारपम्‌ ब्रह्मपदस्य गुणपृणवाचकत्वं नायापि सिद्धामिति सगुणे प्रमाणतया तदुपन्यासस्य मोहमूटतवात्‌ न्यथा प्रमाणत्वेनोपन्थासाद्‌ गुणपूर्णवाचकत्वसिद्धिः तत्सिद्धौ तस्य प्रमाणतयोपन्यास इति परस्पराश्रयस्य वज्रलेपापत्तेः अज्ञातज्ञापकत्व॑वेद्स्य नास्तीति वदुतस्तवोत्पत्तिवा- क्यगतस्यापि बह्मशब्दस्य तदभावात्‌ म्न्थकरृताऽनुवादत्वोक्तेश्र किंच सजातीयविजा- तीयस्वगतभेदनिषेध एवो त्पत्तिशिष्टम्‌ “सदेवः इति वाक्ये तथेव भानात्‌ सदेवेत्या- दहिवाक्यस्य स्वग्याघातेन भेद्त्रयनिषेधकत्वं युज्यते आपातप्रतीताथपरत्वे मी्मांसावे- यथ्यात्‌ राब्दमात्रस्य स्वरसतः सधिरोषप्रतीतिजनकत्वेन रक्षणाकल्पनोत्तरभावित्वद्‌- भिमतत्रिविधभेव्राहित्यपरत्वस्य स्वारसिकत्वासिद्धेः सत्व स्वातन्त्यमदिष्टम्‌ ? अन्त- त्वाञ्च तदादानादात्मेति परमो हरिः इत्यदि स्पृतिपर्यालोचनया स्वातन्ध्यादिगुणकस्येव सदेव सौम्य आत्मा वा श्वम्‌ इत्यादिश्रुतिभिः प्रतीतेरिति वाच्यम्‌ स्छस्यान- वस्थमिया सत्वं सदिति प्रतीत्या सद्रूपत्वाव्यकत्वेन तत्र भेद्‌त्रयराहित्याभ्युपगमे घ्याघाताभाषात्‌ सत्वे स्वातन्भ्यमिति भवत्कत्पितस्थत्यभ्युपगमे स्वतन्त्रस्य बह्मवत्सु- छिप्रलयायभावापस्या त्वन्मत एव ग्याघातात्‌ लक्षणां विनेवोक्तत्रिविधभेद्राहित्यस्य सेप्रदायानुरोधेन निरूपयितुं श्षयत्वादिति दिक्‌ १८

यत इति-यत्वज यदाद्ेयादिवाकयवत्‌, यतो वेत्यादेरविरिष्टषिधित्वमभ्युप-

३२ श्रीमदप्पय्यदीक्ितेन््रविरवितं-

अस्ति श्रुत्यन्तरानुयह इति सुराकं तद्ध विष्ट्वेऽपि वक्तुं रूपत्वादीव कुम्भे गुणिनि गणगतं नापि नाम्नो निमित्तम्‌ ॥१९॥

[1 9 णा

व्या ०-इमानि मृतानि ? ( तै० ३।१ ) इति। यदुपबन्धबटेन जगत्कारणतया सहान्यतः प्राप्तस्य धर्मिणोऽनुवादकत्वावगमात्‌ ततश्च सदेव सोम्येदमग्र आसीत्‌ , छा० ६।२।१ ) आला वा इदमेक एवाग्र आसीत्‌ ? ( ए० १।१ ) इत्यादिकारणवाक्यमेव तत्पापकं वक्तव्यम्‌ तत्रे सजातीयवि- जाीयस्वगतमेद निषेधः स्वरसतः प्रतीयत इति एवोत्पतिश्टो गुणपुणे- त्वामेति विपरीतमेषै बङाबरम्‌ अस्तु वा तदेव बक्षपदमज्ञातज्ञापक, तथाऽपि नातो तिदिष्टन्यायावतारः उप्पत्तिशिष्टमपि हिन भूरि बाधाय प्रभवति अत एव प्द्युमाटमेत हृप्युत्पत्तिवाक्ये देवतासेवधेनावगते परोहीविषट्वं पश विशास्ति हदयस्याम्रेऽवद्यति ”„ इत्यादृहद्यादिहविष्ट्वगमका- नेकावदानवाक्याच्यक्तम्‌ इह ““ वहन्तो दसिमिन्‌ गणाः इति शरत्यन्तरसा- हाय्यमस्तीति चेत्‌ , किं ततः, परोहविष्टवेऽपि जुष्टं देवानामिदमस्तु हव्यम्‌ » इति तदुपकरणमन्वसाहाय्थमस्ति तथाऽपि बहूवादागवाक्यविरोधात्तद विष्टं त्यक्तं चेत्‌, गृणादिपूर्तिमच्मप्यनेकद्वैतवाक्यविरोधात्किपिति त्यक्तम्यम्‌

0 मानित त-क मा 9 ~ ~> 9०

टि०-गम्यते तत्र प्रापकवावयान्तराभावादिशिष्टविधित्वम्‌ प्रकते सदेवेत्यादिकं वाक्यान्तरं प्रापकमस्तीति वैषम्यमिति वाच्यम्‌ वैपरीत्यस्यापि सुवचत्वात्‌ तयोर्भिन्नशा- खास्थप्वेनानुवादित्वानुपपत्तश्च इति तदपि कारकुश्ावरम्बनम्‌ यच्छब्द्योगः प्राथम्यमनुवादस्य रक्षणम्‌” इत्योत्सागिक नियमस्य बाधकाभावेऽवर्यमाश्रयणीयतया सदादि. वाक्ये यच्छब्दाभावेन वैपरीत्याप्रसक्तेः सदादिवाव्यस्य हाखान्तरस्थत्वेऽपि सत्यं ज्ञान- मित्यादिवाक्यस्य पुरोवद्‌र्य तच्छासयामेव सरवेन ब्रह्यवुस्यानुवादृत्वापरिहार्यत्वाच्च्‌ | किंच विरिष्टाविधित्वाभ्युपगमे जन्मायधिकरणे वक्तश्रोत्तसाधारणसकटस्थूरप्रपन्शनषटत्व- मनुवायमित्यादिनाऽनुवाद्कत्वकथनपरत्वदीयगन्थाविरोधश्च हि विरशि्टविधिस्थल एका रो ऽनू्यतेऽपरांरो विधीयत इति प्रामाणिकेरभ्युपगम्यत इति दिक्‌

उत्पत्तिरिष्टन्यायावतार इति-यच्छब्दाघटितानां पुरोवादानां बहूनां सत्ात्तदुद्धितनिरवि- दोषस्वरूपमनमूय विचारमात्रं तदिभिज्ञासस्वेति वाक्ये त्रिधीयते, नतु गुणपूर्तिरपि उभयविधाने वाक्यभेदापत्तिरिति भावः। एतेन उत्पत्तिवाक्यावगतपशोहविषटवे इषयादिवाक्यानामानर्थ- कयवद्‌ ब्रह्मणो गुणपूरिपच्वे निरविंरोषाभेदवाक्यामां वेयथ्यौभविन वैषम्यात्‌ आनर्थ- कयप्रतिहतानां विपरीतं बटाबष्धमित्यङ्ध कारात्‌ निविंरोषवाक्यानामभेष्षवाक्यानां शा- हैयगुणविषयतया पदधीनस्वा्थतया साथकत्वम्‌ ईति प्रसयुक्तम्‌ यश्छम्द्धटितवा-

मध्वतन्बमुखमर्दनम्‌ ३९

~न

व्या ०-एतेन ब्रह्मपदस्य भरुतिरूपतया निगृणत्वादिपरतिपादकवाक्येभ्यः प्राचल्यमि- त्यपि शङ्क निरस्ता परथमोपस्थितिपयुक्तवखाद्वहुतवपयुक्तबरस्येवाधिकत्वात्‌ विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्स्वधर्मत्वम्‌ ?› इति न्यायात्‌ अपि चायुक्तं गृणबहत्वस्य गुणिनि शब्दुपरथुत्तो निमित्तत्वम्‌ अन्यथा रूपत्वरसत्व- गन्धत्वादिनिमित्तीरत्य कृम्भऽपि रूपरसगन्धादिशब्द्प्रवात्तिपसङ्घगत्‌ तस्मा- द्दैताविषयमहावाक्याथीविरोधाददैतस्यो सत्ति रिष्टतवेन सदातिरोधात्‌ बहुवाक्य- विरोधात्‌ , गुणगतधम॑स्य गुणिनि सब्द्पवुत्तिनिमित्तत्वायोगाच ब्रह्मशब्दो न॒गुणवहस्वनिमित्तः, रितु प्रब्रल्ण्यदैव्यमिमततरिविधपरिच्छेद्राहित्य- निमित्तः एवे बृहन्तो दस्मिन्गुणः ? इति भरुतिरस्तीति चेत्‌ सा व्याव

[> ®

हारिकगुणविशिष्टसगुणनज्ञाण कथं वित्स्तुतिपरतया नेतव्या अद्वेतिभिः

टि०~क्यस्य पुरोवादानुसरेणाथ।नभ्युपगमेऽनुवादत्वभङ्खेनाप्रामाण्यापत्या प्राबल्याभावेन ततो निर्गुणवाक्यानां त्वदुक्ताथां संभवात्‌ किच निविंरोषवाक्यानां हेयगुणराहित्यपरत्वे ठक्षणा- दरयकत्पनाया अभेदवाक्यानां तदृ्धनत्वपरत्वे सामानाधिकरण्यभङ्धस्य चाऽपत्तेः। अपि हेया गुणा बरह्मणि प्रसक्तश्चेत्‌ तेषां व्वयाऽ<रोपानभ्युपगमेन प्रामाणिक तया निषेधायोगात्‌ त्वया<लीकस्यैव निषेधप्रा्ियो गित्वाङ्गोकरिण तेषामनटीकत्वात्‌ अप्रसक्ताश्चेत्‌ कथं निषेधः अन्यथा सषपे मेरनास्तीति वाक्यस्य प्रामाण्यापत्तेश्च बहुत्वप्रयुक्तप्राब- ल्यापेक्षया श्रुतित्वप्रयुक्तप्राबल्यस्य रहनतोक्तिमूलऽ्युक्तंति वाच्यम्‌ आकाक्ञाधेकरणे ( ब० सू० ९।१।२९२ ) सू्रकृतेव वहुत्वप्रयुक्तप्राबल्यस्य श्रतित्वप्रयुक्तप्राबल्यादाधिः कयोक्तेः वह्निरनुष्णः पद्‌ाथत्वात , प्रमेयत्वात्‌ , वाच्यत्वात्‌, इति बहूनामपि शिद्घाना- मकत्वाचप्रत्यक्षबाध्यत्वदश्चनाद्रहनामप्येक बाध्यत्वं युक्तमिति वाच्यम्‌ तत्र त्वाचप्रत्य- क्षस्य परीक्षितप्रामाण्यकत्वेन बाधकत्वं प्रदरःते बह्मदब्दस्य नायापि गुणपूण॑परत्वं परीक्षि- तमिति वेषम्यात्‌ सोत्रब्मरव्दस्य गुणपूरणपरत्े भूमा्थकेनिप्रत्ययान्तगुणिष्चब्दप्रयो- गेणेवोपपत्तौ संद्ग्धबरह्मरब्दप्रयोगेण भगवतो व्यासस्य प्रतारकत्वापातात्‌ तस्यायुक्त- त्वादिति

घ॒हन्तो ह्यसिन्गुणाः ? इति वाक्यस्य श्रुतत्वेन परकत्पितस्याप्रामाणिकत्वेऽप्य- भ्युपेत्य तस्या अर्थमाह--व्यावहारिकेति यत्तु चन्द्रिकायां निर्दोषश्रातिसाक्ि- भ्यां प्रमिते बरह्मजीवयोः। गुणपृत्यल्पगुणते मिथ्येति यज्यते” इति तदपि मन्दम्‌। सगु- णश्रुतिसाक्षिभ्यां प्रमिते बह्मजीवयोंः गुणपूत्यल्पगुणते मिथ्येति बरह्मवादिनः "” इत्यपि सुव- चत्वात्‌ अत एव गरणपृणत्वमेव ब्रह्मशब्दप्रवात्तिनिमित्तापित्यपि चोदनीयम्‌ ब॒हिव॒द्धा- वित्यनुशासनात्‌ संकोचे प्रमाणाभावेन स्वरूपप्रयुक्तनिरतिशयमह्वस्य प्रवत्तिनिमित्तत्वसं- मवेन गुणपूर्णत्वस्य तथात्वे प्रमाणाभावात्‌ बुहन्तो ह्यस्मिन्गुणाः इति वाक्यस्य

+

३४ श्रीमदप्पय्यदीक्षितेन्द्राषिरावितं-

यश्वेरो गुणगरिमा जीववर्गे भ्रमाख्यस्त्वदाभेमतो विरुद्ध एषः यत्तस्मि्नपि घटते सदा सतोऽस्य स्वानन्दुप्रभृतिवदावृतेरभानम्‌॥२०॥

व्या ०-“ स्याच्चैकस्य बललशब्द्वत्‌ » ( ब्र° सू० २।३।५ ) इति सूते ब्ष- दाब्द्स्य निगुणवत्सगृुणेऽपि वत्तेरङ्गरुतत्वादिति भावः एतेन अथातो भ्रह्नजिज्ञाप्ता (ब०्सू० १। १। १) इति सूस्थाऽध्दावस्त्पोकारो त्रह्ञवाचकः सूषावयवः चावतेधातोरुतन ओतत्ववाची सन्योग्यतया गुण- परोततवपर इति ततापि ब्रह्मणो गुणपूर्विसिद्धस्तस्य जीवद्विखण्यमित्यपि कल्पना गलहूस्तिता १९ एवं ब्रह्न शब्दस्य गृणपूर्तिवाचकत्वेमव नास्तीति ब्रह्मणो जीवामेदाविरोध उपपादितः इदानीं तद्राचकत्वमङ्गीस्त्यापि तद्विरोधमुपपाद्यति-पभेति प्रमेधरस्य गृणवहच्वं नाम तदृगृणानामानन्दादीनां भूमा निरतिशयत्वरूप उत्कषं इति ““ मम्नः कतुवनायस्तवम्‌ ?? ( ब्र ° सू० ३।३।५९ ) ब्रह्म- टृ्टिरत्कर्षात्‌ ( ब० सू० ४।१।५) इति तवदीयाधिकरणयोः सष्टम्‌। जीवबरज्ञामेदे जीववर्गेऽपे स्यादिति तथेवानुभवोऽपि मवेत्‌। तथा तस्या- स्पगुणतवनानुभवो स्यादति हि तस्य विरुदत्वमुच्यते | नायमस्ति विरोधः। जीवना मुक्तिसमयमोग्यानन्दृज्ञानबखाचुकषमङ्कीरुत्य त्या तस्थ संसारे

टि०~कत्पितत्वेनाप्रामाण्यस्योक्तत्वात्‌। यत्त्र “श्रुतिवाक्यकत्पनोक्तिरज्ञानमूला सगुणनिगुण-

बहदैविष्यस्यायाप्यसिद्धिः?” इति तदपि मन्दम्‌। “विशक्षणतो ऽनूनस्तपस्वी बहूवेद्‌ वित्‌ वेद्‌ इत्येव पश्येत्स वेदो ज्ञानदशेनात्‌ इति ब्रह्माण्डवचनोदाहरणेन त्वयैव स्वावाय॑स्य श्रुति- वाक्यकल्पकत्वस्य पूवेमभ्युपगतत्वनेदानीमज्ञानमलत्वोक्तेरेवाज्ञानमूरत्वात्‌ सवासां श्तीनां पूर्वपक्षिणा निर्गृणपरत्वन्यवस्थापनात्‌ सगुणस्य विचाय॑त्वे प्रमाणाभावात्‌ विचारविधिवा- क्यगतनह्मशब्दस्यानिर्धासितार्थकत्वेन दोढायमानत्वात्‌ तवापि ब्रह्मदाब्देनेवाखण्डा ्थसिद्धावसण्डाथवादानारम्भः स्यादिति वाच्यम्‌ तत्पदाथस्याखण्डस्य ब्यपदेन सिद्धावपि वाव्यार्थसाधकाखण्डाथवाद्‌रम्भसंभवेन तदाक्षेपस्य मतान्तरान्ञानमूरत्वेन हेयत्वात्‌ यदपि गुणपरिच्छेदाभिन्नस्य वस्त्वपरिच्छेदस्य नुशद्धायमाणत्ववचनम्‌ , तदपि दूरत उत्सारणीयम्‌ गुणपरिच्छेदवतो घटवद्‌ बह्मत्वापत्तेः गुणपरिच्छेदस्य गणान्योन्याभावरूपस्य वर्त्वपर्च्छि- इत्वं वदतः खरशद्धायमाणत्वात्‌ इत्यङमसेभाष्यसंभाष्णेनेति दिक्‌ १९

यश्चेरा इति (त्वदभिमते भूमाख्यो यो गुणगस्मिः हरो वत॑त एष जीवे विरुद्धः यत्‌- यस्मात्‌ सदा तस्मिन्‌ सतो विधमानस्य स्वानन्दुप्रभरतिवदावतेरभानं घटते इति योजना

जओीवानामिति--मुक्तेसमये भोक्षयमाणस्थाऽजनन्दस्येदानीमपि भाने मुक्तिसंसारयो)

भध्यतन्मभुषमर्दनमू ३५

व्या ०-किवित्पकाश्चमानस्यापि सवांत्मना प्रकशि मुक्तिसंसारयोरषिरेषप्रसङ्ा - दिति तत्रिहाराथमविध्ावरणस्योपपादितत्वेन तत एव तस्मिन्‌ परमेश्वरगुणपु- सत्वेऽपि तदननुभवस्याल्पगुणत्वानुभवस्य सम्धितप्रायत्वात्‌ स्वकीयम्‌- किभोग्यानन्दाद्यत्कषं एव परमेश्वरे गुणभूमेति वक्तुं शक्यत्वाच्च | अविद्यावरण- निवृततिरूपमुक्त्यनन्तरमपि हि केषावित्परमेश्वरापरोक्षज्ञानानन्तरसंम्‌तासत्मानु- एटानविकमोनुष्टानदोषेण परेश्वरेच्छाव छात्छहपानन्दस्य कफिंविदनमिव्य- क्तिमङ्की कुरुषे “' स्तुतयेऽनुमितिवां (ब्र सू° ३।४।१४) इति त्वदीयाधिकरणे तथा निरूपितत्वात्‌ परमेश्वरस्य चाऽजनन्दा- दिमृम्नो निरतिश्यत्वरूपस्याप्यतीतक्षणानन्त्यवन्न्युनापिकभाववद्सेख्यातनाना- विशेषराठिनः कश्चिद्विशेष एव मुक्तान्पति यथाधिकारं भासत इति विशेषान्तराणां पुरुषमेदेनानभिव्यक्तिमङ्खी कुरुषे ““ नाना शब्दादिभेदात्‌

रि०-साम्यप्रसक्त्याऽवियावरणाभ्युपगमवद्‌ ब्ह्राणभभ्नो <प्यावरणकत्पनेनाभानोपपत्तिः नहि विषयसत्त्वमात्रमुपलग्ध्याधायक, किंत्वप्रातिबद्धसामर्ीसिचिवम्‌ प्रक तेऽवियावरणरूपप्रतिबन्ध- कसत्वान्न भानमिति भावः एतेन सुपुप्तावानन्दस्येव गुणभूम्नोऽपीषद्धानापत्तिः इति निरस्तम्‌ आवृतस्येषदभिव्यक्तेरथिकाभिग्यक्ेर्वाऽऽपादयितमराक्यत्वात्‌ प्राणिनां विचित्र प्रज्ञत्वादज्ञानामभानेऽपि ज्ञानिनां तत्संभवाच्च भवद्भ्युपगतन्रह्यज्ञाने प्रमाणं पश्यामीति वाच्यम्‌ अहं बह्मास्मि ` (बु०° १।४।१० )इत्यादिश्चतिखे प्रमाणमिति परय बह्मज्ञानप्रयुक्तब्रह्मभवेऽभिग्यक्तस्य सार्वात्म्यस्य ¢ तस्मात्तत्सर्वमभवत्‌ ( त्र १।४।१० ) इति श्चत्याऽनूदितत्वात्‌ ननु तच्रतेः इदं सव भवति, इत्यनिष्टफलप्रदर्शेनमुखेन तथा धोपासननिन्दापरत्वेन त्वद्भिमतार्थसिद्धिः अत एव गीतायाम्‌ इ्वरोऽहमहं भोगी » ( गी १६।१४ ) इत्यादिना स्वस्मन्नीश्वरत्वानुसंधानमासुरप्रकरतीनामेवोक्तम्‌ चेवं: जगदाहुरनीश्वरमिति पूववाक्यविरोधः तस्य स्वातिरिक्तश्वरप्रतिक्षेपपरत्वादिति चेत्‌, द्वरो ऽहमित्यनुसंधानस्य भवत्पुवंपक्षिणा कुच्राप्यनुक्तत्वेनानुक्तोपाटम्भात्‌ गीतायामेव ^“ एतां हष्टिमवष्टभ्य नष्टात्मानोऽत्पबुद्धयः ( गी० १८।९ ) इति परिच्छिन्नबुद्धीनामेव नाशस्मरणात्‌ किंच अन्योऽसावन्यो ऽहमस्पीति वेद्‌ यथा पञ्चुः ( ब्र ९।४। १० ) इति श्रुत्या भेददर्शिनः पशुतुल्यत्वावगमात्‌ पर्वोक्तश्रुतावभेददर्चिनः कुजापि निन्दाया ` अश्रवणेन त्वदुक्ता्थस्या<ग्रहमूरत्वेन हेयःवात्‌ “उद्रमन्तरं कुरुते अथ तस्य भयं भवति ( तै० उ० २।७ ) इत्यादिना भेददर्धिनो जन्मसहस्रेऽपि भयानिवत्ति- श्रवणात्‌ विष्णोरत एव सतो्जयविजययोभेददर्नेनासुरभावापत्तिस्मरणेन भवन्मते विष्णा- दीनस्य मोक्षाप्रयोजकत्वावगमाच्च अहं भोगीति वांक्यशोषानुसारेण ईश्वरो ऽहमित्यदेः आरेोपितराजभावविषयकत्वावगमात्‌ अत एव जगदाहुरनीश्वरम्‌ इति वाक्यस्य स्वाति- रिकतेश्वरप्रतिक्षपपरत्वोक्तेगभस्नावेणेव गता यत्त-सविशेषाभेदपक्षे यक्तं वियमानस्याऽऽवरणं

६६ भीमदप्पय्यदीकषितेनद्रिराचितं

अपि भगवानेकोऽनेकस्तनुस्तनुमानपि स्वयमवयवा नास्व्येभ्वयष्टिरोध इतीदम विषयगुणसांकयं वर्यं तवाभ्युपगच्छतः

व्या ०-( ° स° ३।३।६० ) इति त्दीयाधिकरणे तथा निरूपितत्वात्‌ एवं परमश्वरस्याऽऽनन्दाद्िमुम्नो जीवेऽपि सचे तस्य संसारदशायां विध्मानेनावि- द्यावरणेनाप्रकाशे काऽनुपपत्तिरिति भावः २०

एवं गुणपृणेत्वस्य जीवेऽपि सेभवेनाविरोध उपपादितः इदानीं पस्य विरुद्धत्वेऽपि परमते न॒ जीवभेदसाधकत्वामिव्याह-अपि चेति

इत्थं हि तव मतम्‌-परमेशवरः स्वयमेकः सनप्यानन्द्मथाधिकरणोदा- हतानमयप्राणमयादिरपेण गृहाधिकरणोदाहतयुभकमफटमोक्तातान्तरातह- पेण ˆ सख्योप्रहा ? ( ब० सू० १।४।१२ )धिकरणोदाहतपश्वपश्च- जनरूपेण स्थानतोऽपीत्यधिकरणो( ° सू० ३।२।११ )दाहतविश्च- तेजसपाज्ञरूपेण चानेकः तथा शरीरी सपि "अरूपवदेव हि तत्मधानतवात्‌, (त्र° सू० ३।२।१४ ) इत्यधिकरणोक्तरीत्या परव्यहावताराई- नानारारररूपः, एवमानन्दमयोऽवयवी सनि तदीयरिरक्षपुच्छा्यवयवहूपः, सर्व चेतदविन्याद्रुतराक्तेः पैरेश्वरसयेश्यवशान विरुध्यते अङ्खाङ्कितेन

® षि

| टि०-नतु निविरोषाभेद्पक्ष इति तुच्छम्‌ यतः सविशेषयोजीवबरह्मणोरमेदमुपगच्छता दण्डा- पूपन्यायेन निविशेषयोरभेदोऽभ्युपगत इति किं महदनिष्टमापादितं देवानां प्रियेणेति दिक्‌ ॥२०॥

परमेभ्वरस्येति-स चचिन्त्याद्ुतशक्तेमानिश्वर्यवज्ञात्परस्परविरुद्धैकत्वानिकत्वादिनाना- धर्मं इव जीवात्मभूतः सन्नपि क्रीडते तत्र धर्मादीनां विरोधोऽस्ति, प्रत्युताऽऽनुकृल्यमेव विरोधक्चिारस्तु कतव्य इति भावः ननु धर्म्ाहकमानेन मानान्तरकरोधाभावेन विनिगमकाभावेन बरह्मण्येकत्वानेकत्वादीनां सिद्धावप्यल्पगुणत्वाहिसाक्िप्तयक्षविरोधेन जीवे गुणपूणत्वरूपब्रहमत्वासिद्धया ताभ्यां तयेोरभेदसाधनं संभवतीति चेत , चेतद्युक्तम्‌ स्वग॑कामादिवाक्यन प्र्यक्षसिद्धदेहात्ममावस्य मिथ्यात्वाभ्युपगमवद्भेदश्त्यनुसारेण जीवे साक्षसद्धाल्पगुणत्वस्य मिथ्यात्वमिति वक्तुं शाव्यत्वात्‌ ईश्वरे जीवरूपे गुणपूर्त्वगुणा- त्पत्वाधायकैभ्वर्यस्य संभवात्‌ अन्ययेश्वरस्य सवशवर्थ स्यात्‌ यन्न-ब्ह्मणि भेदा भावस्य प्रमिततया तदनेकत्वाद्यपपाद्क विरेषकत्पनं युक्तम्‌ जीवि त्वया विदोषानभ्युपगमेन विरुद्धसमावेशो भेदाभावश्च युक्त इति तदपि मन्दम्‌ जीवे विशेषस्य मयाऽनभ्य॒प- गमेऽपि त्वयाऽभ्युपगतत्वेन तत्मयुक्तविरुद्धधर्मसमविशषस्येभ्वराभेदुस्य युक्तत्वात्‌

मध्वतन्तमुखमदनम्‌ ९७

विरोषं वैकुण्ठे थदि वदा मेदपतिनिरधिं तमेकानेकत्वप्रमृतिगुणसंवासघटकम्‌ सजीवब्रह्मत्वव्यतिकरविरोधं शामयत्‌ समं खल्वत्रापि श्रुतिशिरसि मेदापवद्नम्‌ २२ व्या ०-मगवान्कीडते परमेश्वरः रेश्वयान विरोधश्च विन्त्यस्तस्मिञ्चनार्दने इ्यादिवचनारेति एषे सर्वव विरुद्धधर्मसांकथेमेव भगवदेश्वयतिरायप्युकततया वहुमन्यमानस्य तव मते सकटगुणपारेपणैस्येव ब्रह्णोऽत्पगुणजीवमावोऽपि सम- वतीति गह्लशब्देन जीववेरक्षण्यं सिध्यति विरुद्धधर्मेण मेदसाधनं ख़ विरुदधधरमसांकयेमन्थत्र परिहरता शोभते स्व॑त्र विरुद्धधरमसाकयेमेव भेया- समातिष्ठमानस्य तव केथं तदुपपद्यतामिति भावः २१ नन्वीश्वरः स्वकीयाचिन्त्यादद्ृतशक्तिमत्रेण सखसिमिनेकत्वादिविरुदधमसमा- केशं घटयतीति मया नेष्यते किंतु मेदपतिनिधिं विरेषमप्यपेक्ष्य तं घटयतीपि। जीवेश्वरयोम॑या विशेष इष्यते येन भेदामविऽपि तत एव तस्य ॒स्ववि- रुद्धधर्मशाटी जीवभावः स्यादित्या ङ्क्याऽऽह-विेषमिति परमेश्वरे ' नेह नानाऽस्ति किंचन ' ( कृ० ४।११ ) इत्यादिस्वगतमद्निषेधश्ुतिबलादृव हि त- सिमनेकत्वानेकत्वादिषिरुद्धधमसमावेशाय तं विेषमङ्कीरृत्य स्वयमेकोऽपि पर- मेश्वरो विदेषबछादनेक इत्यादि कल्पय तथा जीवग्रह्ननिषेधश्रातिवरा- तयोर्पिरुदधमेसमविश्ाय भेद्स्थाने विेषमङ्खोषत्य परमेश्वर एव वि शेषव शाद्व विधजीवभावेन ससरतीति किमिति त्वया कल्पनीयम्‌ हि परमेश्वरे स्व- गतमेदनिपेधशरुतेर्जीवग्रलमभेद्‌निषेधश्रतेश्च कथिद्विशेषस्त्वयोपपादयितु शक्य इति भावः॥ २२॥ [रे दि ०-“नान्योऽतोऽस्ति द्रष्टा” ( ब॒० उ० २।५।२३) (तत्रमक्षिः (छा° ६८७) "अहं बह्मा- समि? ( ब॒० १।४। १० ) इत्यादिश्रतिभिर्ह्मणि जीवामेदस्यापि प्रमितत्वेन त्वद्भ्युप- गतविकेषेण सर्निवाहात्‌ अपरीक्षितस्य प्रत्यक्षस्याप्रमात्वन तदिरोधेन श्रुते रन्यथानयनस्यायुक्तत्वस्योक्तत्वात्‌ तस्मादिरोषबलादेव जीवेऽपि गुणपूणत्वबरह्ममिदयो- रुपपत्तिरिति दिक्‌ २१९॥ विशेषव्ादिति-पूर्वपक्षे जवत्रह्ममेदनिषेधतदमेदप्रतिपादकः “नान्योऽतोऽस्ति द्र

( उ० ।७।२३) ^ अनेन जीवेनाऽऽत्मनानुप्रविश्य ' (छा० ६।२।२) इत्यादिश्चुतिव- लाद्रह्मण एवावि्यया जीवभावाङ्गीकारवच्वन्मते स्वगतमेदनिषेधकः नेह नानाऽस्ति ( क० ४।११ ) इत्यादिश्रुतिसिद्धस्वगतमेदन्यस्य ब्रह्मण ॒एकत्वानेकत्वादिविरुद्धधम- निर्वाहकस्व शक्तिवरेन विरोषबठेन जीवभावो ऽस्त्विति भावः २२

६८ श्रीमदप्पय्यदीक्षितेग््रषिरवितं-

वक्तथ्यं ते विरुद्धं घटयति भगवच्छक्तिरेषेत्यषभ्यं

नो चेत्छृत्स्नप्रसक्तेर्निरवयवषचःक्षोभरणं वा कथं स्यात्‌ एकोऽनेकः स्थितश्चेत्यणुरखिलजगदष्यापकश्वेति वा ते

तत्र ष्यथा षिरोषः कवचन तष तथा सर्वनिवाहसिद्धेः॥२६॥

व्या ०~-एवं गलणः सविरेषगुणपूर्तिम्वाङ्ीकारेऽपि तदीय क्तिमहिम्ना विरेष- वठेन तस्येवास्पगुणजीवमावः सेभवतीव्यक्तम्‌ इदानीं सवविधषिरुद्धध्- सघटन नक्षणः शक्तिरेव पयाप्तेति विरेषाङ्गीकारो ग्य्थं शत्याह~-वक्तव्य- पिति पैरमेश्वरशाक्तेरेव सर्वव विरुद्धधरमसंघटनीत्यवश्यं त्वयेषटव्यम्‌। अन्यथा जी- वस्य स्वतन्वकतुत्वे ' छत्स्नपसक्तिर्मिरवयवतवशब्दकोपो वा " स्याति वदु- कदुषणमदृषणं स्यात्‌ तथा हि-जीवस्य स्वतन्धकतुत्वनिरासार्थं ' इतरग्यपदे- राद्धिताकरणादिदोषप्रसक्तिः (ब्र० सृ० २।१।२२) शइत्यधिकरणम्‌ तत्र ¢ छृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा » इति गृणसू्ं जीवस्य स्वतन्वकर्त- तनिरासे हेलन्तरपरामिति तव मतम्‌ तत्र जीवात्कारणे परम्‌ इति( ) श्रुत तद्रयपदे शाज्जीवः स्वतन्त्रः कर्तेति पूर्वपक्षे स्वतन्तरकतततवे तस्य हिता- करणमाहितकरणं स्यात्‌ दृश्यते हिताहिते विविश्चतोऽपि तदुभयमास्तिक- कामुकादोरेति दुषणमुक्त्वा छत्स्नपसक्तेसूत्रेण यदि जीवः स्वतन््रकरतां स्यात्तदा तस्य सिद्धान्ते तत्सखहूपातिरिककार्यानु सारितारतम्यवत्छतिहूप्गुणानङ्खीकारा- त्वयमेव प्रव्तिशक्तिरूपस्य तस्य तृणादानादिष्वपि रत्लराक्त्या प्रवृत्तिः परस- ज्यत इत्यनुभवविरोधः चेकेदेषेन प्रवत्तिः। तस्य निरंशत्वात्‌ अन्यथा निरवयवःवशब्द्भ्याकोपः ' व्यतिरेको गन्धवत्‌ (भ्र स० २।३।२७) इत्यधिकरणे जीवस्य सांशताया व्यवस्थापयिष्यमाणतवात्‌ अंशानां बहुषेनां-

दि०- परमेश्वररक्तिरिति- यदि शक्तिर कृतनप्रसक्त्यधिकरणोक्तदृषणलाभाय परमेश्वरे विरुद्धधरमसघटनीत्युच्यते, तहिं तयेवाभेदबहुत्वयोरविंरुद्धयोः समवेशसंभवे विरी- घाङ्खीकारो व्यर्थं इति भावः धर्िग्राहकमनिन तत्तत्कार्यनिर्वाहकतया सिद्धस्य विकशेषस्येश्वरकशक्त्या प्रतिक्चिपायोग इति वाच्यम्‌ विशेषसाध्यप्रयोजनस्येश्वररशक्त्येव निर्वाह विरशोषस्य निष्प्रयोजनत्वेन निषेधात्‌ तत्तत्कार्यनिर्वाहकतया धर्मिंग्राहकमानसि द्धत्वस्य स्वहृद्यमात्रारूढत्वेनानुपन्यासात्‌ काठादृष्टादिवद्‌ विशेषस्यापि कारणत्वमस्तु अन्यथा कालादीनामप्येकेनान्यस्य प्रतिक्षेपापत्तेः त्वन्मतेऽबिययेव सर्वनिवौहोपपत्तौ कारणमात्रोच्छेदुप्रसङ्गाद्ेति वाच्यम्‌ काठादृष्टाविवद्िरोषस्य साधारणकारणत्वेन त्वयाऽ

पध्वतन्नमुखमर्दनम्‌ ३९

व्या ०-शाेशेषैः कार्यानुसारिणा तारतम्येन तस्य कतंत्वोपपा्तः बहुत्वस्य भेदव्याप्ततवेन भेदस्यापि प्रसक्त्या भिनांरराहित्यहूपनिरवयवत्वश्चम्दृष्याकोपताद्‌- वस्थ्यात्‌ विरेषबदठेन बहुत्वोपपात्तिः मेदेनोपपादनीयस्यां शां शिबहुत्वस्य चेतने विशेषेणोप्पादृने षटादावचेतने तस्य तेनेवोपपादनपरसङ्गाति दूषणान्तरं पद्यं तस्माद्चिन्त्यशक्तिः परमेश्वर एव परस्पराषिरुद्धमप्यमेदमं शां शिृतबहुवं वेतनेषु विशेषेणेव निमित्तेन समविश्यामेदेन निरवयवत्वशब्द्कोपं बहुत्वेन छुत्सनपसक्ति निरारृत्य कारयानुकूपं जीवेन कारयतीत्य ्गीकतंव्यमिति वदुपसं- हतम्‌ अतर परमेश्वरश्क्तिमनपेक्ष्य विरेपेणेवामेदबहुत्वयोर्िरुदयोः समवे- दासम्थने रत्स्नपसक्त्यादिसुनोक्तदूषणं खभ्येतोति रफटमेव तदपेक्षायां तु सेव तव पर्याप्ता किमजागरस्तनायमानविरेषकस्पनया किमपि साध- नान्तरमनपेक्ष्य कतुंमकतुमन्यथा कतुमपि शक्तः परमेश्वर इति हि तव मतम्‌ तस्य राक्तिः कथं मेद्पिक्षं वहुत्वममेदेऽपि विेषमपेक्ष्य सेषाद्याति तु तमनवेक्षयेति नियन्तुं शक्यते यदि तस्य जगत्सृष्टौ प्रङुत्या्पेक्षावद्‌- भेद्‌बहुत्वसमविरासंपादने विशेषपिक्षा भरुत्यादिप्रमाणसिद्धा स्यात्तदा स्वय- मेव गन्तुं शक्तस्यापि दण्डावरम्बनवद्धि रेषपिक्षाऽपि खीटामात्रेणेति तव कस- ना प्रसरेत्‌ चवम्‌ , विषस्य विरुद्धधरमसमविशकर्प्यतवात्‌। पस्य चाऽऽवश्य- परमेश्वर शाक्तयेवोपपनत्वात्‌ अपि वेक एव विष्णुरनेकन्र सर्वेषां दक्षिणा- क्षिस्थाने जाग्रदवस्थपिरकेण भप्राङ्ः एकोनविंशतिमुखः ( मा० ३) इःयादुक्तरक्षणेन विश्वामिधानेन रूपेण प्रतिस्थानं समगरेणेव स्थितः यथा नानदिशस्थानरेषपुरूषान्परति सतताभिमखेन समग्रेण रूपेण तरणिस्तत्दृध्वं- देो स्थितः, तु बहुकृम्म्षमृताम्भोवत्तततदक्षिस्थानस्थितः स्वरूपतः दारीरतो वा भिनः। नापि बहुतुणाग्रप्रसारितपटवतत्तदाधैकरणेष्वेकदेरोन स्थित ति त्वया स्थानतोऽपि परस्योभयलिङ्गं सर्वेभ (ब० सू° ३।२।११) इत्यधिकरणे स्थापितम्‌ तथाऽणुरव विष्णुस्वा्खजगद्भ्यापकश्च , सूक्ष्मतया दृश्यमान एव छृष्णस्य मुखे गर्मीङितनक्षाण्डस्य यशोदाटृष्टस्येकेन दाम्ना बन्धनानुभवाच्व, सूक्ष्म एव तदुदरे बहूनामपि दाम्नां बन्धुमपयोप्ततस्य तदृदृष्टस्य महस्वलिङ्कस्य सादिति ““ अक्षरमम्बरान्तधृतेः ( ब० सू १।३।१०) इत्याकरणे अस्थृमनणु (बृ ३।८।८) दि०~नङ्खीकारात्‌ कृत्स प्रसक्त्यधिकरणोक्तदृषणलाभायासाधारणकारणत्वेनेवाद्धीततवात्‌ दाक्तेरद्गीफरे तादृशस्य क्स्याजागलरतनायमानत्वात्‌ मन्मतेऽवियाया मूरुकारणतवेन

४० श्रीमदप्पय्यदीक्षितेन्द्रविरचितं-~ किचायं मेदसाध्यं कमपि घटयितं कृस्यते त्वथाऽर्थ छित्‌ व्याहारमान्नं कचन कथामिव स्याह्िरुद्धार्थयोगः

न~~" --------------- ---------

व्या ०-हति भरतिवाक्यमणुत्स्थ॒खत्वपरं व्यवस्थाप्य त्वया निरूपितम्‌ "दहरा- धिकरणे ? (बन सू० १।३। १४) दहुराकाश्चान्तस्थस्य पाराच्छनस्यव ब्रह्लांशस्य “यावान्वा अयमाकाशस्तावान्वा?” ( छा ° ८।१।३ ) इति श्रत्यथ- तथा बहिव्र्ांरवद्व्याप्ततं तयाऽ््ग)रुतम्‌ तमेव परिच्छिनस्य व्याप्तवा- समवमारङ्खम्ान्यत्रापि एष आलाऽन्तहेदृयऽणीयान्‌ ब्रीहेवां यवाद्वा श्यामाकाद्वा र्यामाकतण्डुराद्वा (छा०° १४। ) इत्यणीयस्त्वेन श्त स्थेवान्तहंद्यस्थितस्य बरह्मांरास्थ “एष आत्माञ्तरहदये ज्यायान्प्रथिव्या ज्याया-

न्तरिक्षाञ्ज्यायान्दिवो ज्यायनेभ्यो खाकेभ्यः (छा ° ३।१४।३) इति सवतो ज्यायस्वश्रवणात्तदरदिहाप्युपपद्यत इत्यपपादितम्‌ अत्र स्व॑त्ापि केवरं परमेश्वर कंतथवेकत्वपरत्यकपय।प्तानेकत्वयोरणत्वमहुचयोश्च विरुद्धाः समा- वेश्च उपपादृनीयः विदेषस्योपयोगाऽस्ति विदेषो हि वव मेद्प्रतिनिधि- रेकस्येवानेकत्वमापाद्य धमान्सांकेयण निवेशयेत्‌ चात द्विविधेऽपि विरुद्ध- धर्मसमावेश्योदाहरणे नैकत्वापादुनमास्ति अत एवैवाश्टशोदाहरणे त्वया केव परमश्वरशक्तिरेव नियामकववेनाऽभभ्निता उक्तं ^ देश्वयादूपमेकं सूर्थव- दवहूुपेयता ( ) इत्यादि एवं सत्यन्यत्रापि विरुद्धपम॑समवेरश- स॑घटने विशेषो व्यथः परमेश्वरः स्वयमक; सननेकस्तनस्तनमानवयवऽ- वयवी चेत्यदि: सर्व॑विरुद्धस्यापि विरुद्धधरममसमवेशचस्यावश्यं वक्तव्यतया वदीय- दा कत्येव निर्वाहोपपत्तेरिति मावः २३॥

इतश्च परमेश्वरशक्त्येवेकप्वानेकत्वादिविरुद्धधर्मसमवेशः सघटनीयो विद्रेषे-

णिल्थाह-किचेति अयं विरेषस्वया मेदसाध्यं किंचिद्प्यथं घटयितुं कटप्यते

~~~ ~--~-~--------~--* -~

टि०-तत्तत्कार्यावान्तरकारणानां द्वारकारणत्वेन सार्थक्यात्‌ नहि तथा विरेषस्त्वया स्वी क्रियते येन तस्य साथ॑क्य॑ स्यात्‌ अतो मेदाभविऽपि तत्कार्थनिरवाहः शक्तेसाध्यः, कतंमकर्तं मन्यथा वा करत शाक्तः परमेश्वर इति त्वयाऽभ्यगमात्‌ तस्मान्न विशेषसिद्धिरिति दिक्‌ ॥२३॥ कत्प्यत इति) अयमत्र भावः--“ विशेषोऽयं भेदाभावेऽपि तत्साध्यन्यव- हारा त्वया कतप्यते, तु कस्याप्यर्थस्य साधकतया तथा विशेषो भेद्‌ एव स्यात्‌ न॒त्प्रतिनिषिः उक्तं सुधायां ( जिज्ञासाधिकरणे )--सकलठभेदकार्यकारित्वे विशेषो भेद्‌ एव स्यान्न तत्प्रतिनिधिः इति ततश्च क्वचिद्धेद॒न्यवहारहेतुत्वं क्वचिद्‌ कत्वानेकत्वादिपदा्थनिर्वाहकत्वं विषस्य वदतस्तव पूर्वापरविरोधो न्यायसधाकिरोधश्च

दुर्वार इति अत एव «“ विरोषस्य क्व चिद्धेद्कार्यम्यवहारमाज्निर्वाहकत्वाभ्यपगमेऽपि

मध्वतन्नमुखमर्दनम्‌ ४१

संवन्धः स्यादगुणानां गुणिभिरितरथा गोचरस्तत्पमरतीते- स्याद्धेदः पटादिष्वपि धटयता सतु तन्तुष्वसत्वप्‌ ॥२४॥

व्या ०-कितु यत्र मेदाभविऽपि मेदाधीनो व्यवहारो दश्यते, यथा रोके “नीरं सुगन्धि महदु तरमितयादौ, वेदे “स्यं ज्ञानमनन्तं ब्रह '› त° =०१। १) आनन्दो मलैः ( तै० उ०३।६ ) त्यादौ च, नीटगन्धादीनां ज्ञानानन्दादीनां धारणः परसरस्माच्च मेदामंविऽप्यपयायशन्दैरक्तरित्यादिस्तन्मात्रनिवोहू- तेन कल्प्यते मेदामवेऽभेद्स्थाने स्वयं भासमानः सनपयायशब्दप्योगादिकं निव॑तैयतीति ननेकलवाद्विविद्धधरमसमविररूपाथनिरवाहाय व्यवहा- रस्येव मेदाधीनस्याथ्॑यापि निव।हकोऽयमङ्ग) क्रियते, तद्‌ गुणगुणिनां घटस्य नीखवर्णो ग्रहण आनन्द इत्यादिधर्मघर्मिभावन्यवहारमखप्रतीतिमोचरः संब- न्धोऽपि तद्विरोधिनि सत्यप्यभद्‌ विरेषवलात्कल्प्यते सत्स तन्तुषु पटाध्ख- निर्वाहाय मेदश्च कत्प्यंते तन्तूनामवयवानां पटाद्यवयविनाममेदेऽपि विश- पृयलादेव सचखासत्वविरुद्धधमसमविरोपए्पत्तेः चामयत्रपीष्ट पत्तिः, “अस- तक्ष गुणाद्याश्च बद्ुन्तो हि विशेषतः अनन्यत्वानानवस्था मेदो नाशे भवे- तथा इत्याद्यनुव्याख्यानविरोधात्‌ अनर हि तद्रन्तो हि विशेषत इत्यस्य व्याख्यानसषमये मेदसंबन्धकायकरो हि विशेष इति न्यायसुधायां तद्‌- मिप्रायो वर्णितः तेन यथा विशेषो भेदस्य प्रतिनिधिरिति शुङ्कः पद इत्यादि प्रतीतो मासमानो भेदाधीनं सामानाधिकरण्यव्यवहारं निवैतैयाति तथा सेबन्धस्यापि प्रतिनिधिरिति एव पटः शुङ्कगुणवानित्यादितीतो मासतमान- स्त स्वष्यवहारमपि निर्वतंयतीति गुणगण्यादिसेबन्धानङ्गीकदः सखषटीरृतः | अद एब समवायनिराकरणस्थठेऽपि गृणगुण्यादीनां संबन्धो नास्त्येवेति

[1 पीाीणिणषापरषषिषिीषषोषिीी ४91 \ 1 मम४भ४ंुंुूुौूौंुौूौंुंेंौी. ४9१99४9

हि ०-तंस्य भगवत्येकत्वनकत्वादिविरुद्धधर्मसमविशनिर्वीहुकत्वाभ्युपगमे दोषाभावः” 'हत्या- धुनिकप्ररपनं परास्तम्‌ वेरूप्याश्रयणस्यं दोषत्वास्च धर्पिपाहकमानेन ताह्र प्येणैव विरेषरिद्धेरिति षाच्यम्‌ विमिगमकाभावद्विपरीत्यापतेश्च घटस्य मैल्यभि- त्यदिप्रतीतेः संबन्धमभ्युपगम्यैव नि्वीहेण घरस्य स्वरूपमितिवडुपपादनायोमात्‌ ¦ सत्का- यकदिमते . नाशस्थरेऽपि सूक्ष्मरूपेण कार्यस्य सत्वावस्यन्तमेदासिद्धेः .। मेबस्थैव. सशव तत्तिनिधिविेषकत्पनस्य सोमसच्चे पृतिकाग्रहणवद्धेयत्वाच्च गुणगुणिनोः संयोगसमबामा- भृविऽपि तादात्म्यस्य संभषाच्च श्वरूपरसेबन्धस्य विशेषरूपत्वे तत्यर्ययत्वापततेभयेति दिक 4

४२ श्रीमदप्पय्यदी क्षितेन्द्राविराचेतं-~

व्या ०-व्यवस्थापितम्‌। स्वाभिमतं सैबन्धान्तरमस्तीति नोक्तम्‌ ब्रक्षतचमाणाम- मेदे धमेधिभावो युक्त इत्याश ङ्गपारेहारार्थे उभयन्यपदे शाचहिकृण्डठ- वत्‌ ( व्०सू० ३।२।२८ ) इति तवदीयाधिकरणे तदाशद्कमप- रिहाराय सिद्धान्ते विशेष एव समथितः नतु तदधीनः कश्चन सबन्धः नन्वाश्रया्नयिमाव एवे धर्मपार्मिभावलाद्‌ मुणगुण्यादीनां संबन्धः किमिति स्यात्‌ , तस्याद्विष्ठत्वात्सेबन्धत्वानुपपत्तिः, संयोगस्यापि मन्मते दिष्टवा- भावादिति चेन। त्वन्मते ययोरमेदस्तयोधम॑धार्मितवम्यवहरे सत्यपि वस्तुत आभ- याश्रवित्वानङ्खकारात्‌ अत एवायं पट एतत्तन्तुसंबद्ध एतदाभितत्वादेतदाभ- तवरृणादिवदिति समवायसाधकानुमाने तन्तुपटयोराश्रयाश्रयिभावादेरिति न्यायसधायां स्वरूपासिचरुक्ता एवं तावद्गुणगृण्यादीनां विरेषाधीनसेम्बन्धानत- रसिदिप्रसद्खोऽनिष्ट इति स्थितम्‌ तथा तन्तुपदादीनां मेदासिचिप्रसङ्खनेऽप्यानिष्ट एव मेदो नाशे भवेत्तथा इत्युदाहतश्चोकशेषे सत्स तन्तुषु विनश्यतां पटा्ईीनामभेद्वद्धेद्स्याप्यङ्खारूतत्वात्‌ न्यायसधायां वन्याख्यानानन्तरं स्यदेतत्‌ , यथा मेद्सराधकानां व्यपदेशमेदादीनां विरेषाश्रयणेनेवान्यथासिै- रकता, तथा सत्यपि तर्मिनसत्वस्यापि विरेषेणेव निवहः क्रियतां #ं मेदा- पयुपगभेन, भेवम्‌ विरोषस्य मेदकायन्यवहारमात्रनिव।हकत्वेनासखं पत्यनिवा- कत्वात्‌ , सकटभदका्करितवे विशेषो मेद्‌ एव स्यान तत्पतिनिषिः " इति रङ्गपरिहाराम्पामुक्ताथस्य स्थिरीकरणाच्च तस्माद्विशेषस्य विरुद्धधमं- सघटकताया अपि परमेश्वरशक्त्यायत्ततवस्थय विशेषामावस्थरेऽपि प्रमेश्वरक्- कत्येव विरुद्धधम॑संघटनस्य त्वयाऽद्ध{रतत्ात्‌ वस्तुतो विशेषस्य मेद्‌संबन्धकायन्यवहारमातनिवंतेकताया एव॒ त्वयोक्ततवाच्च मेदाभाव- स्थयेऽप्येकतवानेकत्वादिपरमेश्वर शक्त्यैव रपाद्नीयपिति व्यथः क्वावित्र- टि०~ आश्रयाश्रायेभावासिदधेरिति-यत्वत्र पराभ्युपगतस्य भेदगर्मस्याऽऽ्रयाश्रयिभावस्य तजासिद्ेरित्युक्ततया विरोधाभावः तथाविधाश्रयाश्रयिभावस्येव हेतुशरीरे प्रवेशादिति जत्पने, तद्धेयमेव भेदाघटितस्य ताहशसंबन्धस्य खरषद्गायमाणत्वेन पराभ्युपगतस्येत्य- स्यायुक्तत्वात्‌ “ज्यायान्‌ पृथिव्या” (छा० ३।१५।दे)“अणीयान्वीहेव" (छा° २।१४।३) त्वंद्ी त्वं पुमानसि ( इवे० ४।३) इत्यादिश्चत्तिबलाद्रव्यापकत्वाल्पत्वनानाजी- वकपत्वादिविरुद्धधर्मस्यापि इाक्त्येव तसिमञ्नपपाद्नीयत्वात्‌ नचेवं इङ्कनीयं « ईइ्वरस्यै- कत्वानेकत्वादिविरुद्धधर्मसमविशो तदेश्वर्यविरोधीति तदीयशक्त्या तदुपपादनं युक्तं, ब- हषत्पगुणत्वरूपविरद्धघर्मसमावेशस्तु तद्विरो्धीति तया तदुपपादनं युक्तम्‌। कथमीश्वरोऽपि विविधदुःखादिकङुषितजीवभावं स्वस्यानुमन्येत, ईश्वरत्वविरोधादिति" पराऽ्य शक्तिर्वि-

मध्ततन्त्रमुखमदनम्‌ ४३

पष्व्याज्जीवमावं कथमिव भजेददुःखमीत्यादिदृष्यं भेवं दुःखादयस्ते करणगणतया स्पृरयन्त्येव जीवम्‌

क्या -विशेषाङ्खीकारः अपयांयशब्द्पयोगदेरपि परमेश्वर शक्तिरुपतानेकतेने- वोपपत्तेः अतो जीवेश्वरयोर्निर्विरेषामेदेऽपि बहस्पगुणत्वरूपविरुदधधमेसमविशः

सषटत इति गृणपृणेखेन जीवादीश्वरस्य भेदसिद्धिरिति भावः २४ नन्वेश्वयंवरादन्यसाध्यविरुद्धधरमसेकरं संपाद्य कीडनपि परेश्वरो विवि- धदुःखादिकटुषितं जीवभावं नानुमन्येतेत्यारङ्कामुद्धाव्य परिहरति -रे्वयादिति, -अविदेवं, यदि जीवभावस्वन्मते दुःखादिकटुषितः स्याम्वेवम्‌ त्वया दुः- छादीनामन्तःकरणपरिणामत्वेनाङ्कीरृतत्वात्‌ ननु मम्मतेऽन्तःकरणपरिणामा एव बुःखभयादय इति सत्यं, नतु ज्ञानेच्छारृतिवदन्तःकरणवृस्यात्मधर्मह्ेण तदुदेविध्यमास्ति सन्मुक्तियोग्यजीवेषु मुक्तो तद्नुवृस्यभावात्‌। अथापि दुः- छादिमत्वं नाम दुःखादिस्वामितवं तु तदाभयत्वम्‌ , ““ इच्छास्वामित्वमेबो- मिच्छावत्ये चापरम्‌", इति साख्याधिकरणा (ज्र सू° २।२।२)नुब्या- ल्यानेऽ्तःकरणवृत्तिह्पेच्छायामुक्तस्य न्यायस्य दुःखादिष्वपि तुल्यत्वात्‌ स्वामी तेषामन्तःकरणोपादानानामपि जीव एव कषेत्रे फटितानां धन्यादी- नामिव क्षेत्रपतिः अत एव केघरपतेरहं धान्यवानित्यनुभववन्जीवस्याहं दु ह्वी बिभमि द्ेष्मीत्यनुभव इति चेदुच्यते यदि जीवस्य हेयतया प्रसिवदुः- इ्ादिमिच्ये नाम दुःखादिस्वामित्वं हन्त तर्हिं तत्मरमेशवरस्येव स्यात्‌, जीवस्य परमेश्वर एव दुःखादिपरिणामिनोऽन्तःकरणस्य तदन्यस्य वेनिवि- यवस्य स्वामी, नान्य इति त्वयेष्यते त्वया न्योतिरा्यपिष्ठानं तु तदाम- ननात्‌, (० सू० २।४।१५ ) इत्यधिकरणे “ब्रह्मणो वा एतानि करणानि चक्षषः भरो मनो वागित्यादि?” कषायणश्रुतिवचनात्सवान्तयौमिताच्च प१र- मेशवर एष करणानां स्वामी, तु स्वकीये; करणेरनादिकाटमारभ्य ददनादि- कार्याणि नीवैः कारयतीति जीवकरणत्वष्यवहारस्तथाऽभिमानश्च स्वामिनः दि०- विधैव श्रयते » ( भ्वे° ६।८) इति श्त्या मायाशक्तेरषटितबटनापठीयस््वावगमेन तया धहवत्पगुणत्वरूपाकषरे रधमंसमावेशस्येश्वर्याविरोधेनोपपादनसेभवात्‌ विरुद्धानां केषांचिवी-

श्वरे सामानाधिकरण्यं फेषांचिन्नेत्यत्र वेषम्यहेतोरभावाच्वेति कृतं पष्ठवितेन २४ जीवेः कारयतीति-इदमत्राऽऽकूतम्‌ जीवानां प्रयोज्यकरत्वे प्रयोजक-

कतत्व पवेष्वरस्य लोके पक्तुरदेवदत्तात्पाचयितुः करु ष्णवर्मणो भोगाधिक्य॑वत्परमेदवरस्थेवाधिकं भोृत्वमिति स्ैाणिकरणगणफरेदकस्य तस्य सर्वज्ीवराश्निगतदुःलाविमस्वमव्जनीयमि-

४४ धरीमदप्पप्यदीकितेन्द्रषिरचितं-

व्या ०-कुठरिस्ततेसितिषु छिन्दत्स॒ तत्तत्रत्यकटरम्यवहारदशनात्‌ , परकीयेऽपि ब- हकाठसेबन्धिनि तदीयतोपचारदशनात्‌ , पथाऽभिमानदश॑नाच्वेति व्पवस्थापि- तत्वात्‌ ।.“ स्वामिनः फदश्ुतेरित्यतियः + (न° सृ० ३।४।४४) हत्याधिकरणे मनुष्यादीनां स्वस्वेन्वियजन्यज्ञाकरमस्वामितवमुररीरृत्येव सिद्धान्तपदशनाज्च एवं हि सदीयं वद्धिकरणम्‌ ^“ ब्रह्मविदाभरोति परम्‌ » ( पै० ब्र० व० ) इत्यािभव्यकतज्ञानफटं ज्योतिष्टोमाकैफकं

न्धियपेरकाणां देवानामेव भवति, ` उप कतैमतानां मनुष्यादीनामपीषि संशये दैवानमिवेति ताव्पापतं भगवदुपासनापुण्यफटमिन्वियपरेरकदेवतापदं रापार्ना तेषां भगवत्मसादरुग्धतत्दिन्दियजन्यरवामित्फटवत्वात्‌ ठोके स्वामिन एव फरददरीनात्‌ .कतुरप्यस्वामिनः कमेकरादेः क्षेादिफादृशीनात्‌ य॑दु किचिमाः. प्रजाश्च ब्रभमाचरन्ति वेषाः एव तंदाचरन्ति यदु किवेमाः परजा

टि०-तीश्व्रत्वपिक्षया जीवभाव एवाभ्यहित इति। अत. एव वक्ष्यति-^्वन्मतसिद्धपरमेष्वरभाव- एव पापीयानिति कथं त्वदीयः परमेश्वरो जीवभावं नाथयेत ”” इति य्न बुःादिक- लुषितत्वं दुःखादिभोक्तत्व, तच्च नान्तःकरणस्योपकरणस्य अहं दुःखीति प्रतीतिवदन्तः- करणं दुःखीति प्रतीत्यभावादिति, नेत्सारम्‌, कामः संकल्पो विचिकित्सा ( ब॒ १।५।२ >) : कामा येऽस्य हदि प्रिता” ( क० ६१५ ) ^“ प्रजहाति येवा कामान्सर्वा न्प मनोगतान्‌ - ( गी० २।५५.) इत्यादिश्ुतिर्मरातिभिः कामादीनां :करणधर्मत्वावगनेनानः- करणतादात्म्याध्यासेन जीवे तादश प्रतीप्युपपत्तः अन्तःकरणस्य. जडत्वेन जीवचेतन्या- विद्धस्य तस्य तथाप्रतीत्ययोगाच आत्मेन्दरियमनोय॒क्तं भोक्तेत्यहर्मनीषिणः . ( कृ० २।४ ) इति श्रुत्या संहतस्यैव भोक्तत्वायवगमात्‌ चिन्मात्रोऽहं सदाशिवः ( कैव०.१।१८ .इति श्त्या शुद्धस्याप्यहेत्वदरनात॒भीक्तृत्वादिकमपि तस्थेवेति - वाच्यम्‌ योऽयं त्वंपदार्थः साक्षी चिदात्मकः परमेश्वर इति तदथेत्वात्‌, अन्यथा प्रदारिंतसंह- तभोक्तव्वप्रतिपाद्कश्चत्यनाञ्जर्स्यं स्यात्‌ नच देहावीनामिव मनसोऽपि , सहकारित्वे भोकृपत्वकोटो प्रवेश इति वाच्यम्‌ दहेन्दियादीनां प्रत्येकं भोक्तत्वापर्या्ताव्रपि विरिष्ट- त्मनि तत्पयाप्िः। अत एव सर्वेन्द्रियशषरीरविरशि्टस्येश्वरस्य सरवप्राणिगतस॒खबुःखादिभो कृत्वेन जीवभावापत्निरपरिहार्येति दिक्‌ यदपि--अन्याधीनदुःखादिस्वामित्वमेव . दुःखाः

कृलुषितत्वरं, जीवस्यापीरवराधीनस्वामित्वोपगमात्‌ अत एवेन्द्रियप्रेकाणां देवानां भश- वत्तं तत्तदवान्तरस्वामित्वमस्तीव्युक्तमिति, तदपि मनोरमम्‌ स्वामित्वमात्रस्य भोक्त त्वग्याप्तत्वेम महास्वामिनि त्व॑दमभ्यपगतिश्वेर -भोक्तैत्वापरिहांरात्‌ इंन्ियांपिष्ेत्रीणां देव- तानामपि भोक्तृत्व एकस्मिञ्शरीरे नानाभो कप्रसव्त्या बहुवृकाङ्कष्टमृगन्यायेन » कदाचि च्छरीरस्योन्पथनापत्तेरेति

मध्वतम्नमुखमर्दनम्‌। ४५

व्या ९-विर्जानन्ि देवा एव तद्विजामन्ति देवानां घयतदद्धवति स्वामी हि फएटमशरते नास्वामी. करम कुर्वाणः ? इति माध्यंदिनायनशतेश्च ततशवेकेकेन्दियस्य बहवो देषाः स्वामिन इति तेषां तत्र स्वातन्त्यविज्ञानदित्रारतम्यानुसरेण. फरटतार- तम्यं मवति.। ठोकेऽपि हि यस्याधिकं. क्षेते स्वातन्त्यं यस्य वपाक जञानप्रयलाधिंक्यं . तस्य तत्फटमधिकं दृश्यते-इ ति प्रापे राकन्तः-अयजमा- नानामपि राविणं सत्रयागफटमिवास्वामिनामपि करणां फटमुपपद्यते 1 नतु सतरेष्वस्वामिनामपि कतििजामग्हीतदक्षिणतवेन. कतैत्वाद्धात्यं फलेनेतिचेत्ाि प्रजामेव देवेज्ानकर्मणोः किथमाणत्वा्तास्तामपि भाव्यं फठेन ननु यद्व ज्ञा- नादिकं प्रजार्थं देवैः सपाध्ते. तर्द. रत्लफटं प्रजानामेव स्यान फिंविहेवाना- मिति चयथा राज्ञा प्रजा्थमेव क्रियमाणस्यापि पारनस्य फरं प्रजापते राज्ञ एव मृख्यं प्रजाना. तु तत्सहकारिमात्रतादस्पम्‌। यथा गुरुणा रिष्याथमेव करिप्‌- माणस्यापि व्याख्यानस्य फं गुरोरेव मुख्यं, शिष्याणां वत्पम्‌। तथा ज्ञानादि पवतेः. परजाथमेव क्रियमाणस्यापि ज्ञानादेः फठं देवानामिव मुख्यं, प्रजानाम्‌- स्पमित्युचिक्त्वात्‌ अत्पफटत्वदिव -प्रजानामफटवतश्रुतिः, अल्पधने . निधन- व्वभ्यवहारद्क्षनाईिति अत्राधिकरणे ` यद्यपि सप्रानविद्योपासनाप्रतिभगवहत्िन्वियतकरेष्व- वान्तरस्वामित्रमिन्वियपरेरकाणां देवानामङ्खीरूतं, तथाऽपि . टोके तत्तदिन्दिय्‌- तत्तफटस्वामितिनाभिमतानां मनष्यादीनां तत्र नास्ति सखापमित्वमिति स्पष्टमेव व्यवहतम्‌।पु्वपक्ष. बहूनां देवानां स्वामित्वतारतम्यानुसौरण फरतारतम्यमुक्त्वाऽपि कतुः फटपतिमेधात्‌ सिदधान्ते पूर्वपक्षामिमतं कतः सवेदेवास्वामित्वमङ्रुत्येव राजगुरुस्वामिकप।टनग्याख्यानास्वामिनामपि प्रजारिष्याणामिव ज्ञानकरमास्वामि- नां मक्तष्यादीनामपि किंचित्फरमिति तेषां फटोपपाद्नाच्च } यद्यपि सूत्रेषु यजमाना एव फतििजः ये यजमानास्त कत्विजः ?” इति तन यजमानानामृिकार्येऽ- पि विधानात्‌ तथाऽपि स्वमते यजमाना भवन्तीत्येभिमानेन वा तथेव

टि०~ -अभिमानेनेतिं अनेकत्र ॒मीमांसीलङ्घनववैतस्यापि तथात्वादिति भाव अच्र कश्चित्‌ `“ .अथजंमानत्वास्वामित्वोक्रः. ` स्वतन्त्र्रंजमानत्वस्वामित्वनिराकरणपरा हि सत्र कविविजा सर्वथा यजमानभावंनिभिन्ञोऽस्मदाचार्यः ८ये यंजसानंस्ते कविजः इति यजमानोनमेव ऋलविकघार्ये विधानात्‌ इत्याह तन्तु वाङ्भाषिंतम्‌ स्वतन्त्रपरतन्त यजमानत्वस्वामित्वकल्पनाया निर्मूलत्वात्‌ हि मीमांसायां स्वामित्वयजमानत्वयो गौणत्वमुख्यत्वे भ्यवहृते येन तथोच्यतेति तं पषितेन

४९ भ्ीमदप्पय्यदीकषितिन्द्रविरचितं-

व्या ०-मीमांसकम्यादित्यभिमनिन वा तथोक्तम्‌ दभ्यते हि वंद्धाष्यानुव्याख्यान- तत्वप्रकारिकान्यायसुधासु मीमांसकमयादो ङ्षनेन व्यवहारस्तन्मतमित्यन्यथानु- वादश्च तथा हि~“ द्वाद शाहवदुभयविधं बादरायणः ( व° स्‌° ४।४। १२ ) इति सूते भाष्यम्‌ "द्रादृशाहः करतात्मकः सरात्रकेश्च भवति?” इति ““ प्रदानवदेव हि तदुक्तं न° सृ०३।३। ४४) हति सते भरवणगुरु- प्रदानयोः प्रधानेतिकरषम्यतारूपयोगुरुप्रदानं प्रबटमित्युपपादनार्थं तक्वप्रकाशि- का“ ॒वचेपिकतैव्यतालेन दौषैत्यं, याज्ञीयिंसायामितिकतैव्यताया एव पाबत्यद दनात्‌ ? हति भरम्नः कतुवज्जायस्त्वं तथा हि ददोयति ( ब्र सू०३।३।५९) हति सूत्रे मूषेव देवः प्रमो दुपास्यः नेवा- भूमा फरमेषां विधत्ते तस्माद्धूमा गुणतो वै विशिष्टो यथारतः कर्ममध्ये वि- शिष्टः इति भाष्योदाहतश्रुत्यमिपायकथनार्थं तक्वप्कारिका यथा खदु दीक्षणीयाप्रायणीयोदयनीयासवनत्रयावभृथात्कस्य क्रतोः स्वयगे- ष्वनुवतैन एव साफल्यात्‌ , अन्यथा वैफल्यात्‌ , ज्यायसं, ततश्च संषैः कतै- व्यत्वं, तथा भूमत्वस्यापि सवत्राऽऽनन्दादिषु सहभवेनोपसन एवेष्टिदैरिति » जिज्ञासा सूत्रे (बण सू० १।१।१। ) प्रथममरसीहतयेङ्कमरनिर्द्शं सूत्रावयवभतमङ्खीरुत्यासंहितापयोजनमुत्तरसूतेष्वप्यनुगतिसृचनमिति व्युत्ा- दनां न्यायसुधा सवीणि सूताणि प्रत्येकमनेकेवेद्वाक्यविवारपरत्वादषा- न्तरा बक्षविद्याः ° सवत्यनोङ्कूतं बह्म परस्ताच्च विशी्ैते इति भोवा- थवाद्सामथ्यात्‌ सवीस्वपि ब्रह्मविध्यास्वाद्न्तयोरौकारस्योहः कर्तव्य इति गम्यते चोद्यमानं वाक्यातपृथगिति शक्यते वक्तुम्‌ मन्ब्ष्वप्युह्यमानस्य रि०~ तद्धाष्येति यच्वत्र «८ जीवतः केवराायो वर्णनीयः » इति न्यायेन सागप्दा- यिकार्थो हि ग्राह्यः सांप्रदायिभिश्चावान्तरयजमानत्वािरोधेनैवायजमानशब्वार्थस्य प्रद्ितत्वात्‌ भाष्यादौ मीमांसकमयदिोटङ्घनमित्युक्तेरज्ञानमात्रमलत्वात्‌ भाष्यगत- कतुकब्दो ठक्षणयाऽहीनपरः शाघ्रकाराणां तत्र तजेवं व्यवहारः हर्यते हि दादरशा- हस्य प्ररास्तकर्मत्वज्ञापनायाहीनपदं विहाय करतुरब्वेन व्यवहार इत्यपि सुवचत्वाच्च इति विज्म्भणम्‌ तदपि क्षोदक्षमम्‌ यजमानद्वैविध्यस्य मीमां साविरुद्त्वस्योक्तत्वेनोक्ता- थेस्यासांप्रदाथेकत्वात्‌ करतुब्दस्योभयसाधारणस्यैकमाजपरत्वव्यवहारस्यायुक्तत्वात्‌ लक्षणया तच्छाच्े यत्र कुजचिव्यवहारेऽपि तद्वहिस्त्वदीयभाष्यादौ स्वायत्ते शाब्दप्रयोगे तव्‌- नोचित्यात्‌ तत्तदसाधारणङब्दाप्रयोगस्यावाचकञञब्दप्रयोगस्य तच्छाच्रापरिज्ञानमूल- त्वात्‌ अहीनत्वन्यवहारेणासिद्धस्य प्रारास्त्यस्य कतुराब्देनासिद्धेः अपि शाखरङतां विरोषवाचकशब्दस्य सामान्ये प्रयोगः सम्मतः, तु सामान्यस्य विरोषे प्रयोगः तस्य त्वद्धाष्यादविव दुशनादिति

मध्वतन्त्रमुखमदेनम्‌ ४७

व्या ~मन्वानवयवत्वप्रसङ्कात्‌ » इति “आनन्दमयाधिकरणे (ब०स्‌० १।

१२ ) न्यायसुधा-“ ज्योतिषां सोमो हि ज्योतिष्टोमः » इति

अत्र सत्र मीमांसानुरोधिव्यवहारो भवतीति तद्विदां सुविदितमेव अहीनसब-

रूपेण द्युभयविधो द्वादशाहः, तु कतुसत्ररूपेण कतुत्वस्योमयसाधारणतात्‌।

याज्ञीयर्हिंसायामितिकर्तव्यताप्राबल्यं दृष्टमित्यत्यन्तमेव निराटम्बनम्‌ दीक्षणी-

यादिसिकषटाङ्सहितः क्रतुः सर्वंयगेष्वनुवतेत इत्यपरवा व्यवहारः दीक्षणीयादि-

ज्योतिषटोमेतिकरतैव्यताकाप एव हि तद्विृतिमूतेषु विश्वाजेदादिष्वतिदिभ्यते,

ज्येतिष्टोमक्रतुरपि, वा सर्वयागेषु वेतिकतम्यताकटापः कतुरिति व्यव-

हियते। ज्योतिष्टोमेतिकरव्यताकरापस्य तद्विरृतिष्वतिदे देन किमपि ज्यायस्त्वं, देटिकेतिकतंग्यताकटापस्यापि तत्तदिरूतिष्वतिदेकेन साम्यात्‌ चनातिदेशा-

तस्वपधानाज्ज्यायस्तवं विवक्षितं, विरोधात्‌ नद्यमाल्यादनिपि सेवमानो भटक -

स्तानसेवमानाद्राज्ञो भवति ज्यायान्‌ | नाप्यथठोपादिनाऽनतिदेश्यादङ्गान्तराज््या-

टि०~ निराठम्बनमिति अत्राऽ<ह त्र प्राबल्योक्तिरङद्गवेकल्येऽपि प्रधानभूतनित्याय- ष्ठाने फटसिद्धिषरीनेन गुरप्रदानस्य पञ्ानियोजनादेश्च वैकत्येऽपि श्रवणफल्‌ पङ्कयागफलं स्यादित्याश्ङ्कानिराकरणाय प्रधानवेदेवाङ्कमप्यवश्यान्‌ष्ेयमिःत्येवंपरा इति तदपि महा- प्रवाहनीयमानस्य मुग्धस्य त्रत्यकाावलम्बनमिव, इतिकतैग्यतायाः प्राबल्यदनादि- व्यनेनावर्यमनुषेयमित्यथरिफुर्तैः प्रत्युत मीमांसाविरुद्धार्थस्येव हरिति रेफुरणात्‌ अद्ध- धैकल्येन नित्यकर्मणि प्रत्यवायाभवेऽपि काम्ये कमीणे फषटासिद्धेश्च प्रधानमूतनित्यायन्- ने फटसिद्धिद्रानेनेत्युक्तेरपि मीमां साविरुद्धा तंत्र नित्यस्य फरानमभ्युपगमात्‌। एतेन^ भूम्नः करतुवज्ज्यायस्त्वम्‌ (न° सू० २।३।६९) इत्यधिकरणेऽपि मीमांसामर्यादोह घनम्‌ तन्न ज्योतिष्टोमेतिकवैव्यताभूतदीक्षणीयायद्गकलापस्येव विरिष्टक्रतुराब्देन विवक्षितत्वात्‌ सर्व- यागक्ब्दस्यापि ज्योतिष्टोमविकरतिभूतावि्वाजिद्‌ादिसवैयागपरत्वात्तत्तदिकृ तियागसाद्गृण्या- पादकत्वेन तस्य ज्यायस्त्वमिति युक्त्युपपत्तेश्च तावताऽपि विकृतीनां प्राधान्यप्रयुक्तज्याय- स्त्वानपायात्‌ क्रतोरिति वक्तन्यम्‌, एशिकार्दतिकतेम्यताकटापस्यापि तत्तदिकरुति- ष्वतिषेशादिति य॒क्तम्‌। तेन लक्षणया तस्यापि ्रहणसंभवात्‌ इति परस्तम्‌ मीमांसा- हाचमिन्नत्वदीयभाष्यादिषु. प्रयुक्तशब्दस्य मीमां सापेक्षितार्थबोधकत्वकत्पनस्य मीमां साश- छाज्ञानसूचकत्वात्‌ इतिकतेग्यताकलापे करतुराब्दस्य राघ्नज्ञाप्रयुक्तेः इष्िषूक्तकलापाननु- वर्तेनात्‌ सवेयागशाब्दस्य ज्योतिष्टोमविकारपरत्वे रक्षणापत्तेः प्रकृतिधर्मातिदेशेन षिक- तेज्यौयस्त्वस्य कस्याप्यसंभवाच्च यदपि उदहङ्षब्दो नावमिकोहपरः, किंत्वध्या- हारमात्रपरः इति तदपि हेयमेव पूर्वोत्तरयोरश्रुतस्यापेोक्षिता्थबोधकस्य पदस्य संब - न्धो ह्यध्याहारः पूरवशरतस्य तु संबन्धोऽनुषङ्गः तमनुक्त्वा मीमांसकोक्तोहस्येवोक्तत्वेन हते तस्यासेभवेनासङ्गतेः अधिकं तु मूरत एवावगन्तम्यमिति इतं प्रृतमारणेनेति दिक

४८ भ्रोमदप्पय्यदीक्षितेन्द्रविरचितं-

र्या ०-यस्वं, दीक्षणीयदिरपरि अधातवीयपत्याम्नादिनाऽवमेधादिष्वनातिदेशात्‌। चकारस्य ्रसेष्वनुगतिङूहः, देवस्य ?वेत्यादिमन्त्ेषुसूर्यादिशचन्देऽगिनिरब्दा- देरिव कस्यवित्स्थानिनः शब्दस्याभावात्‌ ज्योतिषां स्तोम इति. ग्यीति- टोमनामानिवचनं, फं तरि ^ विवृ्श्चदश्चः सदश एकविंश एवानिं वा ज्यो- तींषि एतस्य स्तोमाः ? इति वाक्यशेषदादीतं ज्योतिनौमक्ाः स्तोमा यस्येति तनिवैचनं मीमांसकतेमतम्‌ नचेवमृदाहतष्वन्यथाटिल्ितस्थरेषु कत्वादिर- ब्दानामहीनत्वादिरक्षकत्वेन प्रसिद्धमीमांसानुसारितसमथनं युक; ` तत्तच्छाक्ला- नुरीधिनां .क्वारित्के सत्वन्यथामावे प्रतीयमाने तथा समर्थनं शरियते ईह तु तद्धात्यकारटीककाराम्यां यावन्भीमांसागन्धि लिखितं सत्सवेमन्यथामूतमिति कथं तथा समर्थनं क्रियते एवे तावन्भीमांसकमयीदोटङ्घनेन व्यवहार उदाहतः तन्मतमित्यन्यथानुवाङो यथा-'‹ अङ्गीरंतताद्पि तैः पद्ाथौनां प्रथक्‌ प्रथक्‌ क्रियापदेनान्वयस्य वाक्यभेदो म॒दुषणम्‌ `इति ““ सत्यज्ञानादिवाक्येषु बह्लानुवादेन सत्यताद्यनेकविधाने वाक्यभेदः स्यादिति शङ्का “पृथगेव वाक्यतं पथगन्वयता भवेत्‌ भवान्तरत्वादराक्यानां वाक्यभेदे दूषणम्‌ ?? इत्यम्बुपग- मेन प्रिहव्यं मीमांसकमते ऽप द्‌ समानामित्यनेन शोकेन च्यत इति न्यायसुधायां व्याख्यातम्‌ ›तेर्मीमांसकेरमि “अरुणयेकहायन्या पिङ्गाक्ष्या गवा सोमं कणोत" इत्यादावरुणादिषदानां क्रियापदेन पथक्‌ प्रथगन्वयस्याङ्खोरुतत्वाप्ेषामपि हि व।कंयभेद्दूषणे प्रसज्येत तत्रैतावदेव . वृष्यं, महावाक्यभेद्‌ एव॒ दुषणे नत- वान्सरवाक्यमेद्‌ इति तच्चास्माकमापि समानम्‌ ? हृति प्रसिद्धमीमास- केमते तत्रावान्तरवाक्यमेदोऽस्त, कयभावनाविधेयतेन “अपरापे तु विधीयेरन्बह- वोऽप्येकयलनतः” हइद्यक्तरीत्याऽऽरुण्यादिविद्वि्टकयभावनादिरूपकरियेक्येन पदै- केयवाक्यताया एव स्वारृतत्वात्‌। एवमन्यनाि द्रष्टव्यम्‌ विस्तरभयादुपरम्यते एवं सपरकफरविण्ट्टान्तकरणात्कतणामपिं ज्ञानकमस्वापित्वमाभेमतमिति भ्र मितव्यम्‌ स्यादेत्‌-यदि जीवस्य दुःखादिस्वामितव नं स्यात्‌, तदा तस्य दुः- व्ाद्याश्रयतवस्याप्यमावादृहं दुःखीत्यादिप्रत्ययानामध्यास्तालकत्वमङ्कीकतंभ्यं र्यात्‌ , वेतद ्ककर्तु युक्तम्‌ मिथ्यात्वमपि बन्धस्य प्रतक्षविरोधतः। मिथ्यात्वं यदि दुःखादेस्तद्राक्यव्यग्रतो भवेत्‌ मिथ्यायाः साधकत्वं सिं पतिवादिनिः। » इत्या्यनुव्याख्यनि “बन्धमिथ्यावस्य प्रत्य्षविरोधेन, यदि भु-

कि

तिवाकंधाद्न्धस्य मिथ्यातं द्‌ तस्यापि वाक्यस्य तवं एष मिध्यालं भवेत |

मध्वतन्नमुखमदंनम ४९ व्या -वाक्यस्य सर्वमिथ्यात्ववोधकत्वात्‌ ततश्च तस्य मिथ्यावक्ताधकत्वं स्थात्‌ मिथ्यामृतस्य साधकतायाः प्रतिवाद्यसेमतत्वात्‌ इति युक्त्या निरा- तत्वात्‌ अनुव्याख्यान एव सृखादियाहकसाक्षिणो निद्‌षत्वादिना याथाध्य- नियमस्य प्रतिपादितत्वाच्च अस्मिनपि ग्रन्थे पूरवपक्षनिराकरणोपयोगितया तस्याथस्य साक्षी जीवः सुखादीन्यनिरामनुभवन्सवेमानाधिकस्ते” ( श्लो ° ६) हत्यनाई्तवाच्च तस्मादहं दुःखीत्याघयनुभवनिवाहाय जीवस्य दुःखादिस्वामित्व- मस्तीत्येव मन्तम्‌ कितु तत्स्वामित्वमीश्वरदत्तमपरृष्ट मित्येव विशेषः अत एव (सांख्यदिकरणा( ° पू ०२।२।२)नुव्याख्याने ^ द्रैविष्येऽवि तु कामदे; कृतः स्वामेत्वमातमनः। साक्षादुनुभवाहटं क्थतेऽपोदित क्वचित्‌ ' इति कामादौ खा- मित्वस्याप्रत्पाख्येयत्वमुक्त्वा तद्नन्तरश्छोके तस्यापरृष्टत्वमप्युक्तम्‌ न्यायसुधायां चात्यन्तवश्यत्वरहितगवादिस्वामित्वदधान्तेनं तस्यापकषः समार्थतः तस्मादी- धरस्यैव दुःखादिस्वामित्वं जीवस्ये्युक्तं युक्तमिति चेदुच्यते तन्मतेऽपि दुःखित्वा्यनुभवोऽध्यांतरूप एव उक्तं ““ आनन्दमयाधिकरणे » ( त्र” स्‌० १।१। १२) तद्भाष्ये परमादात्मकत्वाद्वन्धस्य विमुक्तत्वं युज्यते। मक्तिरहित्वाऽन्यथाहूपं स्वरूपेण व्यवस्थितिः इति भागवत इति हि तत्व- प्रकारिकायां ““ विमुक्तश्च विमुच्यते ? इति संसारिणोऽपि विमुक्तवश्रव- वणात्तद्न्यथानुपपत्या तस्य परव्रस्मतवसिद्धस्तद्विरोधो मेदण्यपदेशस्येति शङ्कन-

रि०~ अपोदित॒मिति अयमसाधुः प्रयोग इति पूवमेव प्रदाशिंतम्‌

अध्यासरूप एवेति कथमन्यथा<न्तःकरणधर्माणां दुःखादीनामात्मन्यन्तःकरणा- ध्यासासिद्धो तत्र प्रतीतिः स्यात्‌ प्रमादात्मकत्वादित्यादिभायवतवाक्येन तस्याध्यासस- पत्वसिद्धेश्वेति तात्पर्यम्‌ ननूक्तं अस्मन्मते दुःखादीनामात्भीयत्वेन नाध्यासत्वं, अन्तः- करणपरिणामभूतानामपि तेषामात्मधमंत्वस्यानपायात्‌ इयांस्तु विरोषः, दुःखादयो धर्माः स्वातन्त्यगर्भात्मसबन्धित्वेन संबद्धाः इति तद्र्भस्रवेणेव गतम्‌ अन्यधर्म॑स्यान्यत्र स्वातन्ब्येण प्रस्तावीश्वरस्येव सर्वस्वातन्ञ्येण सर्वदुःखभोक्तत्वं स्यात्‌ चावियावत एवो- क्तधर्मसेबन्ध इति वाच्यम्‌ अवियानिवृत्तौ तज्जिवृत्यवक्यभावेन स्वातन््योक्तेरावे- त्करत्वात्‌ चानादिभावस्य निवृत्तिनं युक्तेति वाच्यम्‌ त्वन्मतेऽपि तथाऽभ्युपगमेना- दोषात्‌ अन्यथाऽकियावृतानन्दस्याभिव्यक्त्यभावेन मुक्त्यनुपपत्तेः त्वया दृष्टान्ता - सरेणावियानिव्॒तिरभ्युपगम्यते मया त॒ राच्रानुसारणेति प्रलपितम्यम्‌ मयाऽपि तमेवं विदित्वाऽतिभ्त्यमेति ९वे० ६।१५ ) इति शाच्ानुसारेणेवाकियानिवृत्यभ्युपगमेन तथो- केबीलभाषितत्वात्‌ दृष्टान्तः परं सुखावबोधार्थमम्युच्चयमात्र शति

५० श्रीमदप्पय्यदीक्षितेन्द्रविरचितं-

व्या -निराकरणाथवेनोदाहते भाष्यग्नन्थमवता्य तस्याथों वर्णितः। जीवस्य परत्र- लत्वाभावेऽपि विमुक्त्वोकरियुज्यते | बन्धस्याज्ञानम्‌रतेनास्वाभाविकतवात्‌) इति यत्वनुव्याख्यनि बन्धस्याध्यासात्मकत्वनिरसनं, तस्याभिप्रायस्तु तद्रचाख्यानान- न्तरं न्यायसुधायाम्‌-“अत्र तच्वविदो वदन्ति-सर्वा हि बन्धो बुद्धीन्दियशरीर- विषयतद्धम॑रक्षणोऽस्माभिरप्यासन्पारोपित एवेत्यङ्खी क्रियते। यथोक्तं माष्यरता- “प्रमादात्मकत्वाद्भन्धस्य? इति। अतः किंनिबन्धनो बन्धमिथ्यातनिरासनिर्बन्ध हत्याशङ्कगं छृत्वा सत्यं तथाऽप्यस्त्यत्र ददोनमेद्‌ इति ततरिहारमारभ्य बुद्धी- नदिय ररीरविषयाः स्वरूपेण सन्त एवे श्वरपरवश्ा अनाद्यविद्याव शादासयितयाऽध्य- स्यन्ते तांश्वाऽऽत्मनो विभक्तानपि विस्पष्टं तथाऽनुपटममानस्तदमीन्दुःखादीन्स- त्यानिवाऽऽमीयत्वेनापन्यंस्तव्छेते नीचोच्चत्वरक्षणे विशी सत्य एव प्रतिपद्यते » ह्यादिवाक्येः स्वमतास्थितिपरतिपादनेन मायावादिनस्तु दुःखादिकं स्व- रूपेणापि मिथ्येति मन्यन्ते ? अतस्तन्निराकरणे निबन्धो युक्त एवेत्येतत्रि- भावयितुं बन्धमिथ्यात्वमिति रमग्धे प्रस्तुते दुःखदेरिति निष्रष्योक्तम्‌ ”” इत्य- दवेतमते निर्वायौथीरानिष्कर्षेण स्पष्टीरृतः। यत्त॒ साक्षिणो याथाथ्य॑नियमान सा्कषरूपस्य दुःखित्वा्यनुभवस्याध्यासतवं सेमवतीति, तदयुक्तम्‌। परमेश्वरतन्स्य जीवस्य स्वातन्त्यम्रहणे प्रमाणाप्रमाणज्ञानयोरपामाण्यप्रामाण्यग्रहणे तस्थ याथा््यपरित्यागात्‌ यद्वि तु मानसे ददने दोषाः स्न वे साक्षददने "' इति य्किविद्भ्यभिचारि स्यादृशेनं मानसे हि तत्‌? इति चानुव्याख्यान- द्शनात्स्वातन्त्यग्रहणं मनोवृत्तिपं, तु साक्ष्यनुभवहूपमितीष्यते, तदा दुःखित्वा्यनुभवोऽपि वत्सिद्धानतसषदधाध्यासत्वनिवाहाय मनोवृात्तिहप एव त्ये- म्यः स्यात्‌ यदि चैवं सति दुःखाधंशेऽषे मनोवृत्तिषिषयतेव स्याद्‌ दुःखि- त्वाद्यनुभवव्यतिरेकेण दुःखादिमातविषयानुभवाभावात्‌ ततश्च दुःखदेस्वद- मिमतं साक्षिविषयत्वं सिष्येदित्यनुशयः, तदा दुःखित्वाध्नुभवरूपसाक्षिण आलीयत्वांशे ऽध्यासरूपत्वमकामेनापिं त्वयेष्टग्यम्‌ त्वयाऽपि हि स्वेषां साक्ष्यनु- भवस्य याथा््यनियमो नेष्यते असूराणां साक्षिणो याथाथ्याभावस्य मनु- ष्याणां साक्षिणो मिश्नत्वस्य वचाङ्गोरृततवात्‌ तस्माच्वन्मे दुःखादीनामन्तः- करणपरिणामतया जीवस्य दुखाधाभयत्वामावेन ““ ज्योतिरा्यपिष्ठानं षु तद- मननात्‌ (ब्र सू० २।४। १५) "स्वामिनः फरश्रुतैरित्या्रेयः ११८ ज्9 सु° ३।४।४४ ) इत्यधिक्रणयोस्तस्येन्दियतत्फरस्वामित्स्य प्रति- विद्धतया दुःखादिस्वामित्वामावेन चाहं दुःखीत्यादिपरत्ययनां कथंचिदपि

मध्यतम्नमुषमर्दनम्‌ ५५१

स्थामित्ये स्पृशहान्तीत्यपि तत भते पत्परस्येव दीष तस्मात्तस्याखिलान्तःकरणगणपतेर्जीवतेवार्थनीया २५

~~ ~~ - = ~ ~ नमिककणकनगय- ेि

श्या ०-पाथार््यासिमवात्‌ त्वषूमाष्यदीकयोबन्धस्याध्यास्तासकत्वपापिपादनात्‌ स्वपरसिद्दान्तविरोषाविष्करणपरन्यायसुधाभ्रन्ये मम ररीरं,म इन्दियाणि, मम मनोऽहं दःखीत्यादिपरत्ययानां ररीरन्दियदुःखादिषु भासमान भामीरयांस एवाऽऽरापितविषयता, तु रारीरादिस्वह्पेऽपि इति स्वमतनिष्कषात्‌ सा- क्षिणो याथा्यनियमामावाच् वस्सिद्धान्ते तेषां सुनिधितेऽध्यासहूपत्वे यद्म्यते प्पञ्चमिथ्यात्वनिराकरणपस्तविे ““ सत्यत्वे गगनादेश्च साकषिप्रतयक्षसाधितम्‌ साक्षि्षिदस्य क्रापि बाध्यत्वं पद्दोषतः ”» इत्यादि साक्षिणो याथाध्यं- निषमकथनम्‌ यच्च सांख्यमतदृषण प्रस्ताव आत्मनः कामारदस्वामित्वकथनं, तत्र त्वयाऽभिनिवेषटव्यं कितु परमतदृषणटोमेन पददुराग्रहरूतमेढ्थेन वा स्व- सिद्धान्तविरुदमाषिणः स्वीया इत्येव शोचनीया: याननुसृत्याद्यतना अपि त्वदीयाः परमततिद्धाविद्यादूषणादिपस्तावेष्वनादिमावस्य निवत्थत्वं युक्तमि- त्यादि स्वसिद्धान्तविरुद्धमेव जल्पन्ति तन्मतेऽपि दनादिभावह्पेवाविधा श्ञाननिवत्या तस्मानीवे दुःखितादिप्रत्ययानां त्वन्मतेऽप्यध्यासरूपत्वात्स- स्वान्तःकरणगतदुःखादिस्वामिवाद्यभ्यासमाबदुष्टाञ्जीवभावादरास्तवसकलदुःखवि- कृटजीवान्तःकरणगतानेखिखदुःखादिस्वामितवानुभवनिरन्तराकाठितस्वन्मतसिद्‌- प्रमेश्चरभाव एव पापीयानिति कथं त्वदीयः परमेशरो जीवभावं नाथयेत अवतो तस्य जीवभावाननुमतिरद्कगवकाश इति भावः २५

टि०- विरुद्धभाषिण इति अत्र कथिदाह-त्वदीयानामेवात्यन्तविरुद्धभाषित्विम्‌ तथा हि-“ आत्मैकत्वाविययाप्रतिपत्तये इति भाष्यकारेण प्रत्यग्ब्रह्मैवयं विषय इत्युक्तं, भामत्यां ब्रह्मण एव शाख्रविषयत्वमुक्तामिति विरोधः एवं भाष्यकारेणेव समन्वयाधिकरणे वेद्‌।- स्तेषु विधं निराकृत्य सहकार्यन्तरविधिरिति सूत्रे विधिरङ्गीकृतः एवमन्याऽपि इति तदपि मन्दम्‌ भामतीस्थब्रह्मकञब्दस्य प्रत्यग्ब्रह्यक्यपरत्वात्‌ न॒हि भामतीृन्मते जीवन्रह्मणार्भदोऽस्ति, येन तन्मतं भाष्यिरेद्धं भवेत्‌ ज्ञाने विधिर्निराफरुता, स्वीकता श्रवणरूपक्रियायामिति भाष्येऽपि पूवांपरविरोधः उक्तं वार्तिके « श्रवणादि. क्रिया तावत्कतैष्येह प्रयत्नतः ( ब्र वा० २।४।२१८ ) इति तस्मा्छन्मत- रीत्या सरवदुःखस्वामिनो जगदीशितुजीवभावाभ्युपगमे कोऽपि प्रत्यवाय इति दिक्‌ ॥२५॥

५२ भ्रीमदप्पस्यदीक्षितेन्द्रषिरचितं~

दुःखित्वायेष हेयं यदि कथय तकिं नु बन्धेषु हेयं

नीचत्वं तत्प्रयुक्तं यदि तदिदमिति ग्याकुरुष्व स्फुटोकत्या यच्चाऽऽक्न्दादि दुःखाय्युतितनथहतं नापि साविकं त- य्किचित्तस्य कार्यं यदि तदिह जगदष्यापृते नित्यसिद्धम्‌॥२६॥

व्या ०-स्यादेतत्‌ दुःखस्वषितादिरूपदुःखित्वादिकं हेयं, येन परश्वरस्यापि हेयसंबन्धः स्थात्‌। रितु दुःखितवादिप्रयुक्तनीचत्वम्‌ तत्मरमेश्वरेऽ स्तीत्याश्डगमुद्धाव्य परिहरति-दुःखित्वादीपि यदि “तत्रापि तद्ग्यापारा- द्विरोधः” ( ब० सृ० ३।१।१६ ) इत्यधिकरणे वद्धाष्योदाहतं नरफेऽपि वसनीशो नासो दुःखमुगच्यते नीचोचतामिरदःखदिर्भोग इत्यनुमीयते नासी नीचोच्चतां याति पश्यत्येव सदा प्रभुः; इतति वचनमाठम्ब्य दुःखादिप्रयुक्तं नीचत्वमेव दुःखादिभोक्त॒तवं हेयमित्यु च्यते तरं फं तनी चघ्वमिति प्रभे विवर- णीयं तवया दुःखहेतुकमाकरन्दादिकमिति वेन्तद॑पि दृःखादिषु दर्शितेनेव न्यायेन निरस्तम्‌ तदपि हि शरीरोग्दियाषेकाररूपत्वादाश्रयाश्राषभावेन जीवं स्पु- दातीति तत्सावतरिकं, छोके हि मानी धीरोदात्तस्तापसादिश महति दुःखेऽपि नाऽऽकदन्ति, रोदिति, चान्यं कमपि देहेन्दरियविकारमाप्यते | वा तद्पनयनाथमितरपराथनदिन्यमवटम्बत इति तस्थ तद्दुःखं हेयं स्यात्‌। कापालिकादिश्च भिक्षुकः स्वाद्घच्छेदककण्टककदमतप्तवादुकारयनादिभिर्महद्‌- दुःखमनुभवनपि तत्पयुक्तं नैच्यमनुभवति, किंतु याचनाप्रयुक्तमिति तस्यापि तदृदुःखं हेयं स्यात्‌ अथोच्येत-' नायमसावंतनिकदोषो भवति, यावकि- विद्दुःखादिकार्थं तत्सर्व नेच्यमि्यङ्गीकारात्‌ धीरादीनामपि दुःखानुमवप्रस- ्तविकारविरोधप्रयत्नपदपनोदनोपायविन्तनादियाीकवित्कायंमाक्त इति नैतदपि युक्तम्‌ पेरेश्वरेऽपि नानाविधजगद्श्यापारस्य दुःखादिपरयुक्ततया कृत्प-

टि०- परमेश्वर इति- सुखकायस्य सृष्टयादेरि दुःखस्वामित्वरूपदुःखभो क्तत्वप्रयुक्तका- यस्यापि तस्मिन्नपरिहार्यत्वादिति भावः अत्र को ह्येवान्यात्कः प्राण्यायदेष आकारा आनन्दो स्यात्‌ ते० ।७ ) इति श्रुत्या जगद्व्यापारस्य सुखोद्र- कप्रयुक्तत्वसिद्धावपि दुःखोदेकप्रयुक्तत्वे मानाभावः इति कस्यचिच्चोधानव- कारः राज्यनादो वने वासः सीता नष्टा द्विजो हतः ईदटशीय ममाटक्ष्मीनिर्दहेदपि पावकम्‌ ? ( वा० रा० ३। ६७२४ ) मद्विधो दुष्करुतकर्मकारी ? (वा० रा० ) ` इत्यादिवचनेन जगद्व्यापारान्तर्गतस्याऽऽक्रन्दादेदरःखोदरेकप्रयुक्तत्वावगमेन प्रमाणाभाववचन-

पध्वतन््मुखमर्दनम्‌ ५५६

एवं स॒खित्वरृतमेव हि नर्तमादि अद्यं फं तव भवेन्न सुखित्वमेव अस्तवत्युशन्तमनुभतिमुपक्षिषन्तं लोकाः पिशाच इति निश्रिनुयुभवन्तम्‌ ॥२७॥ व्या ०-थितुं शक्यत्वेन तव नेच्याभावासिद्धिपसङ्कगत्‌। तया हि “आनन्दमवाधि- करणे?(ज ° सू १।१।१२) “लोके चतुर्विधा पुंसां पवत्तिः-सुखाथा, दुःखनिव्‌- त्यथा, सुखेद्रिकपयुक्ता दुःखेद्रकप्रयुकता देति तश्र प्रव॒तित्रयस्यापि पसेश्वरेभनु- पपनतवात्सुखो्रकपयुक्तेव रोकिकानां नृत्तादाविव तस्य नगतृष्टयादौ प्रवुत्ति- रिति निरूपितमिति तत्तदा शोभते, यदि तस्य दुःखत्वं स्यात्‌ तत्सखे तु केचन जगद्रचयापारा दुःखोद्रकप्युक्ताः कुतो स्युः तथात्वे पुनरपि दुःखो- द्वेकहेतुं जगदचापारं कुर्यादिति वेद्‌ भ्रान्तोऽसि हि दुःखोप्ैकाद्रोदनादो पवृत्तिरमिसंधिपूविका तनिवृत्यथौ प्रत्यत रिरोक्षिरोगादिदुःखोदवेकासुनरपि तदुद्कहेतव एवाऽऽकन्दाशेरस्ताडनाश्नाषेमो चनादिपवत्तयो दृश्यन्ते परमेश्वरस्य दुःखित्वदिः श्र॒तिविरुदत्वात्तदृभ्यापाराणां ततमयुक्तता कल्पयितुं ₹ाक्यत इति परिशेषाक्िद्धारति चेत्सत्यम्‌। तस्य दुःखित्वादिकं भ्रुतिविरूदापिति तथाऽपि पन्मत्तपयाोचनया तस्य दुःखादिस्वामित्रपं तदापतितपिति पूर्वोक्तं त्वमेव पररिमावय तथाऽपि ततर दुःखितहूपं काथं भवतीति चेन तत्र सृखितप्रयु- ्तकायाभ्युपगमे पद्ुदेव दुःखित्वसखे तत्पयुक्तकाथस्यापि दुवौरत्वात्‌। यारे तु आहूतस्याभिषेकाय विसूष्टस्य वनाय मया ठक्षितस्तस्य खत्पोऽ- प्याकारविष्टवः » ( वा० रा० ) इत्यादो धरोदात्तमहापुरुषगुणते परसिद्धामवहित्थां तत्राम्युपेषि, तर्हि तथा सुखोद्रेकपयक्तमपि कर्ये तत्रन स्यादेव वेत्तदितरदपि केन वा वार्येते | किंच दुःखकायैमात्रस्य हेयवोक्ति- रयुक्ता दुःखकायस्यापि भगवद्धजनादेः पुरुषा्थताया दृष्टत्वात्‌ चतु- विधा भजन्ते माम्‌ » ( गी° ७।१६ ) इत्यादिशास्रसेमततवाच्च तस्माद्दुः- वकायमाकन्दादिमा्रमेव हेयतया वक्तम्यमिति तस्यासार्वत्रिकप्वदोषो युक्त एवेति भावः २६॥

एवं दुःखित्वस्य कायेमेव हेयं, दुःखित्वमिति परोक्तमनुसत्येदमुक्तम्‌ इदानीं वस्तुतो दुःचित्वेमेव हेयं तत्कायंमित्यभ्युपपाद्यति-एवमिति। दुःखकार्थमेव हेये दुःखित्वमित्यङ्घीकारे न्यायतोत्यात्सुखकायेमेवोपदेयं सुखमिति त्याऽङ्गी-

रि०-स्य निर्मूलत्वात्‌ किंचाऽ<कन्दनरूपस्येव दुःलप्रयुक्तनी चत्वस्य संभवेऽपरसिद्धधुद्धयादिरू- ` पेण तक्निवेचनस्यानावेतत्वात्‌ तस्मादीश्वरस्य जीवभावो हैय इति युक्तमुत्पश्यामः ॥९९६

५४ भीमदष्पध्थदीशितेन्द्रषिराचितं-

विष्णो विश्वाविशापिभ्यमवषाधिगुणफे जीषवगोदिभिनन सर्वश्ुत्थेकमत्यं समरसबलवद्धिङ्घसेगल्युपेयम्‌

व्या ०-कतव्यं स्पात्‌ ““नन्बस्त्वेवमेव, एवं सति परमेशरः शक्तिमच्वेऽपि दुःखित्व- प्रयुक्तमेव कार्यं नानुरुम्बे + हेयत्वात्‌ किंतु सुखित्वपयुक्तं पुरुषाथतादित्युपषा- दनं संभवति को देषान्या्कः पाण्याधदेष अकाश आनन्दो स्यात्‌ " (ते० उ० २। ७) “बदा वै शुं छते अथ करोति नासुखं टण्ष्वा करोति सुखमेव रन्ध्वा करोति (छा ° ७।२२।१) हत्यादिश्रत्योः पाणयितुत्वाहि- रूपः सर्वोऽपि परमेश्वरग्यापारः सुखोदेकप्रयुक्त हइव्येतरतया मदीयग्रन्थे व्याह्वा- नमपि सगच्छते शति यथाशंसेथास्तदा सकलानुभवमर्यादाविरोधस्ताषद्‌- निवायंः सुखदुःखे हि निरुषाधीश्छद्वेषविषयतया पुरूषार्थापुरुषाथंहपे सकटानुभवसिदे, तु क्यं एवमनुभवविरोधमप्यविगणय्य सुखदुःखकायं- योरेव पुरुषाथापुरुषार्थस्वमभ्युपमम्यते तवदम्युपगमानुसारेण तदीयसुखदेः ¶९- पाथपयंवसायितामिर्वाहय सुखानुभवकाटेषु सर्वेषु यक्किविनु्तगीतादिका्य- मारममाणिनेव तया स्थतिष्यं स्यात्‌ तथा ठोकास्ां पिश्षाच इत्येष मन्येरन्‌ पिशाचजातिर्हि यत्किवित्सत्तोषाभे विकटं नत्यति गायति वेति प्रसिदिः। अतस्तान्विकेण त्वया रोकशाख्मयदामनुस॒त्य सृखदुःखयेरेव पुरुषार्थापुरुषा- थंत्वहूपत्वमङ्गीकतव्यमितिः त्वन्मत ईश्वरो नितान्तहेयसंबन्धाकुलीमभृतस्ततो वरमल्पदुःखाध्यासमाप्रकड़षितो जीवभाव इति मत्वा पूर्णापूणेगुणविरोधमवि- न्या द्ुतया निजरक्त्याऽमिभूय जीवमावमापयेतेवेति पूर्णगृणवाविना ब्रहन- दाब्देन जीवाद्धेद्स्षिदिरिति भावः २९७ ननु बक्षरब्देनैव ब्रह्मणो जीवाद्धेदं प्रसाध्य सिद्धान्त इह करियते, कितु निखिखकल्याणगुणाकरे जीववगीद्धिने विश्वाविश्ायिनि भगवति सर्वासां भरुतीनामेककण्डचं बरखवद्धिः परस्परसेवादरूपसामरस्य शाटिमिस्तालयौशेष्े- रवगम्य तत्तत्तावर्थसिङ्खपरदर्ीनेन प्रसाध्य तासामदवैतेऽत्यन्तवैरस्यं तत्तन्न्या- येरुपपा्य सिद्ान्तः क्रियते ब्रह्मशब्दस्तवम्युष्ययमा्रमतो परवोक्तदोषाणा- मवकारा इत्यारश्ड्ग्याऽऽह-विष्णाषिति तन्मते प्राधान्येन जीवन्लमेदसाधनं

टि०- पिशाच इति। रोरकमर्यादाननुसरणे यत्किचित्संतोषेण पिराचवद्‌तीव नतेन- ग्रानादिकं तव स्थादिति भावः २७

मध्वतन्बमुखमदनम्‌ ९५५

अद्धिते श्रुतीनामाधिकविरसतामन्र संसाध्य कुर्याः सिद्धान्तं चेककिमश्चेत्फलमुपरि तयोः साधकस्ते नयोधः ॥२८॥

व्या ०-"एथगुपदेशात्‌ ' (ज ०सू० २।३।२८) इत्यधिकरणङत्यम्‌ अप्राधान्येन तत्साधनं रिचितकिचित्‌ मेदव।क्यभवरम्ब्य तत्र तत्रास्ति तथा यद्यत्र सकलादैतश्रुति पाबल्यदोबेस्यचिन्तया सर्व॑प्रकारेणामि तत्साधनमिहैव क्रियेत, तदा तद्धिकरणमन्यतर तत्र ॥चर तत्साधनं निष्फटं स्यात्‌ तस्माद- स्मिनधिकरणे बह्नशब्देनेव सिद्धान्त इति त्वयाऽङ्खगकरणीयम्‌ अत एवाऽऽ- नन्द्मयाधिकरणे-' मेव्भ्यपदेशाच्च ( ब्र° सूृ० १।१।१७ ) इति सूत्रस्य पोनरुकिशद्ानिराकरणार्थं जीवमेदसूत्राणां शङ्क्याऽ पुनरुक्तता वाक्यान्तरद्योतकत्वाघृथगित्यत्र पृणता ›› हत्यनुम्याख्यानद्छोकं भ्याचक्षाणेन न्यायसुधाछवोक्तम्‌ अभ्र राच्चे तत्र तत्र प्रकरणे दचक्यविषयतायां चोदि- तायां तत्तद्रतमेद्वाक्यदोतनेन सुतेषु मेद्समथनं क्रियते तत्तावयमेदान पुनरुक्तता शड्का तथा हि-जिंन्ञासावाक्येऽभेद शङ्कायां तद्रत ब्रह्न शब्देनैव मेद्समथेनं, जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पुवंवाक्यो क्तरक्षणेन मेद- साधनम्‌ एवमेव भद्व्यपदे शाच्चान्ये ? (ब्र सू० १।१।२१) इत्यादावपि पुनरुक्ततादोषः परिहरणीय इति इयांस्तु विरेषः-अनमयादिरब्दा विका- राथमयटूपत्ययानुरोधानीववाविनः तेषु बरह्शब्दादिपयोगस्तु बह्लमिदवि- वक्षयेति शङ्किति तत्पकरणगतेन “८ यश्चायं पुरुषे (तै° उ० २।८ ) एति भेदस्यपदेशेन प्रत्यवस्थानमित्यादि गच्छते इह तु जिज्ञासावाक्य एव

® ®^

जिज्ञास्यनह्लनिीविदेषजीवचेतन्यहूपापिति शङ्काहितोः कस्यचिदभावात्‌ सवं-

~ ~~ ---- ~~~

टि०- जिज्ञासावाक्य इति तद्विजिज्ञासस्व तद्ब्रह्म ( तै° उ०२।९) इत्यनान्यतः सिद्धं बह्मानूय विचारविधायके विचायं ब्रह्म जीवरूपमिति ₹राङ्ाया हेत्वभवे- नानुदये ब्रह्मशब्दस्य गुणपूरणत्वसमर्थनेन भेदसाधनं निराटम्बनमिति योतितो भाव

अनरे केचित्‌--' जिज्ञास्ये बह्म निविरेषजीवचेतन्यरूपमिति श्षङगयामस्ति हेतुः एकमे- वादितीयम्‌ ( छा० २। १) ^“ अयमात्मा बह्म ( मा० २) इत्यादिवाक्यजातम्‌ तस्य जिज्ञासावाक्येऽभावेऽपि तदुपात्तवेदान्तगतत्वेन तत्राप्यमेदश्षङ्ासंभवात्‌ जिज्ञा- सावाक्यगतस्येव ब्रह्मराच्दस्य चह वरहठकल्वादिक्ल्षयोगेनाभेदशङ्कहि त्वोपपतेश्च तरमा- ज्जिन्नासाधिकरणेऽपि बह्मरब्देन जविग्वरयोर्भद्साधनं युक्तमित्याष्ठुः तेत्र घ्रूमः एकमे- वादितीयम्‌ ( छार ६।२।१) इत्यादिवाक्येषु तादशप्रतीतिसेभषेऽपि प्रङृतजिज्ञा- सावाक्ये तादराराङ्कानुदयेन ताहशवाक्यमादाय तदुपपादनस्योदवक्षरत्वेनातीव साहसमात्र-

५६ श्रमदप्पथ्यदीक्ितेन््रविराचेतं-

अभे वाच्योऽपि कस्ते कथय नय इह स्थापको भिन्नताया जीवेरि्ोर्गणानां खल विषमता सातु दत्तोत्तरैव।

ज्गकरककय

या ०-वेदान्तानामखण्डव्रह्मपरत्वेन सगुणे ब्रह्मणि मानं नास्तत्यिव त्वदीयपूरवप- ्षदशनाचच सवेवेदान्तापम्बनेन पूर्वपक्षे जिज्ञासावाक्यगतेनैकेन ब्रह्मशब्देन पत्यवस्थानमपि संगच्छत इति २८ अपि चामरे निरूपणीयमपि न्यायजाते जीवेश्वरयोभेईं व्यवस्थापयित्‌ प्रभ- वतीत्याह-अमर इति दत्थ हि त्वया तत्र तत्र न्याया निरूपिताः परत्यक्षं तावज्जीवसरयेश्वराद्धदे प्रमाणम्‌ यद्यप्यनवगतेश्वरस्य पुरुषस्य स्वास्मनि तद्भेदो प्रतयक्षस्तथाऽपि रखावगतसवैन्नसवंरुक्तिकतवादिमरदरश्वरस्य स्वासानं च्‌ तद्िरुद्दालपज्ञतवास्पराक्तेकत्वादिधमेकं साक्षिणाऽनुभवतः प्रत्यक्ष एव “यो हि यमथमधिगम्य तद्िरुद्धधमौणे यमर्थं प्यति स॒ तस्मात्तस्य मेदं प्रत्यक्ष यति ”” इति सवानुमवसिद्धम्‌ तथा राच्चीयलक्षणज्ञानसा्िम्येन रनतच- साक्षात्कार इव रास्वीयेश्वरज्ञानसाचेव्येन्‌ स्वानि तद्धेदुसाक्षात्कारो नानुपष- नः। एवं प्रत्यक्षागमावगतेन जीवेश्वरयोविरुद्धगुणव॑त्वेन दहनतुहिनवद्धदाऽ-

नुमातु शक्यते ह्यनुमानमपि तद्भेदे प्रमाणम्‌ तथा भिनोऽचिन्यः प्ररमा जीवसंघातपूणः; परो जीवसयो पूर्णः यततस्वसो नित्यमुक्तो घय वद्धो माक्ष तत एषामिवाज्छेत्‌ ?' इति पणौ पणैतवादिविरुदधधमव च्वोपपत्तिमुखप्रवत्ता कोरिकशरुतिरपि तज भमाणम्‌। श्तिर््यावहारिकमेद्परा, “एतमनमयमाला- नमुपसंकम्य १” (तै० उ० ३।५) " निरञ्जनः परमे साम्यमुपैति” (म० ३।१।३ ) प्रज्ञनेत्रो टकः (ए० उ: ३।३) इत्यादिश्रतिषु मुक्तावपि मराण्यप्रप्रकृसादृश्य परतियोग्यनुयोगिनेतृनेतव्यत्वादिविरुद्धगुणवर्णनेन तद्भेद सिदेः। चभेदश्रतिविरोधादुदाहतश्रतीनामन्यथानयनं शङ्क चम्‌। सोपपत्तिकके रिकभ- तिविरोधेनोपजीग्यविरोधेन दुबंानाममेदशरुतीनामेव गोणामेदपरत्ौ- चित्यात्‌ तत्वमसि ( छा० ६।८।७ ) इत्या चमेदभरु्था यदि जीवमनृध तस्येशवरेक्यं बोध्येत, तदाऽज्ञवािषमकतया जीवग्राहं साक्षिपत्यक्षमुपजीव्य

------ --- --- -------~

दि ०-त्वात्‌ ब्रह्मशब्देन वल्तयोगमर्यादामुलङ्घ्य कल्पितयोगमर्यादया मेदसाधनस्य प्रमाणिकाध्वपसििन्थित्वात्‌ सैवेदान्तानामप्यत्रैव मेदतात्पर्यकत्वसाधनेऽधिकरणा- न्तराणां पोनसक्त्यस्य वैयर्थ्यस्य वाऽपत्तेः तरभाद्रद्मशान्दस्थेकस्य सरधवेदान्तप्रतिभटवत्वं सर्वथा दुःसेपादमिति विस्तरेण पूर्वमेव निरूपितमित्यलं ग्रृततमारणेन २८

मध्वतन्नमुखमर्दनम्‌ ५७

(० -०--

------~-~---~-~~-- - ~ ----~-- ----*- -~------~- ~~ ~ --~~ ~~ ~~ ~~~ ~+

व्या ०-यदि त्वीश्वरमनु्य तस्य जीवेक्यं बोध्येत, तदा सवैज्ञवादिष्मश्वरमाहकं “यः सर्वज्ञः" (मु ०१।१।९) इत्यादि शाखमुपजीन्यमित्युभयथाऽपि विरुद्धगुणमुखेन मेदपर्यवसायिनोपजीव्यपमाणेन विरोधस्यावश्यभावादिति तदेतत्सर्वं मेदपमाण विरुद्धगुणवचवोपजीवकमुपन्यस्तामति विरुद्धधमांकान्तिरेक एव तव मेदसाधको न्यायः प्यवसितः तत्र प्रागिव दत्तमृत्तरम्‌ जीवे सतामाधै- कानन्दादीनामावरणेनाल्सानन्दतवाद्यनुभवस्य व्या स्वीरृततया तन्न्यायेन ह्नगुणानां निरतिशयसवंकञतवरवं शक्तेकत्वादीनां जीवे सतमेव संसारदशया- मावरणे नाल्पन्ञत्वाल्पशाक्तिकत्वाद्यनुभवसमवात्‌ जीवे तत्स्वानभ्यु- पगमेऽपि ब्रह्मणिशर्थवरादणुतमहच्वा्य विरोधस्य त्वयाङ्ग रततया तन्न्या- यनाधिकगुणस्येव ब्ह्मणेाऽ्ल्पगुणजीवभावसभवाच्च जीवन्रज्मणोर्विरुदगु- णत्वमासेद्धापिति एवं रलशाल्लवटोकेनपरभवस्य रक्षणज्ञानस्प किचिद्रलनलक्षणे तद्न्यरत्नटक्षणविषयतया भ्रमत्वे तन्मूखरत्नविशेषप्रत्यक्षस्येव जीवत्रह्मणोर्षिरुद्धगृणवत्वासिदधया तज्ज्ञानस्य भ्रमत्वे तन्मूखभेदप्रतयक्षस्यापि भ्रम- त्वावग्येभावान प्रत्यक्षं भेदे प्रमाणम्‌ हेवस्सिद्धयपयोजकतवादंव नानुमानम्‌ जी - वेऽपुणैत्ववद्धतवयोरसिद्धया पुणत्वापूणैत्वपोबद्धत्वमुक्तत्वयोश्च विरोधािद्धया वा तदुभयवच्वोपपान्तमुखेन भेदपतिपादने भ्रुतेस्तातर्यं कल्पयितुं युक्तमिति भरुति- रपिन तत्र प्रमाणम्‌ भिनाञवन्त्यः ' इति भरुतिरस्तीति चेत्तस्या अप्य- मेद्‌ प्रतिपादन एव तात्य सुवचम्‌ परमो जीवसंषाद्धिनो चिन्त्यः किंव- भिन एव चिन्त्य इति पणः पर इत्यादिभेदचिन्तननिषेधपिक्षितनिषेध्यपस- क्तिपरतया संयोजनम्‌ जीवन्रह्मणो हि प्रतयक्षागमाम्पामपृणत्वपूणतवे बद्धतनि- प्यमुक्ततवे चावगम्यते ते ठोकतो विरुद्धत्वेन प्रतीयेते तन्मूठेन मेदभ्रभेण मेदानुविन्तनं प्रसक्तमिति। अपि नैवात्र विवदितव्यं, कथं विरुढगुणसमावेशे मेदाभाव इति विरुद्धगृणश्ादिनामप्यजुनाखण्डलादीर्नां तया मेद्राहित्यस्ये- '्यमाणत्वात्‌। त्वया हि ““एक आलमनः शरीरे भावात्‌" (न ° ३।३। ५५) इत्यधिकरणेऽजुनादीनामन्योन्यानामिमतखाण्डवदृहुनतत्प शमनािकतवतामाराधका- राध्यीवौदिविषमगृणशा$ऽनामयपि निर्भेदत्वं व्यवस्थापितम्‌ आखण्डखादर्योऽ-

रि०- व्यवस्थापितमिति। ननु सविरोषाभेदपक्षे विमानानां मक्तेकालभोग्याधिकानन्दा-

दीनामाबरणमुपपयते निविरषामेदपक्षे सावैक्यादेनं कथंचिदुप्यावरणापिति चेदत्र

समाधिः। सविरेषयोजीनेक्योरेक्यस्य भवन्मते गगनकमिनीकल्पत्वेन सविशेषामेदपक्ष

५८ श्रीमदप्प्यदीदितेन्द्रविरचितं-

वया ०-रिनः। अजुनाद्यास्तदृशाः प्रथग्भय सेचारदृशायामप्यंशिना सहामिना एव पुनरपि तेनेक्यं प्रतिपद्यन्त इति तव मतम्‌ एतेन जीवनरक्षणोर्भेदाभवे मह्ममोगानां जीवेऽप्यनुसंधानं स्यादित्यपि निरस्तम्‌ तन्मते मेदाभवेऽप्यजु- नगतेन्दमोगाननुसधानवनीवगतव्रह्लमोगाननुसेधानोपपत्तेः इन्वमोगानामण-. नादिषु यद्ननुसंधानं तद्धेदाभावेऽपि मृम्यायपरृष्टदेशावस्थानगमप्रवेदामानुषान-

रि०-इति कथनस्याऽऽश्व्यकरत्वात्‌ पृवैपक्षिमतमवलम्थ्य तथा बवीमीति वचेद्भान्तोऽति ूर्वपक्षिणाऽपि सविशेषाभेदानभ्युपगमात किंच तस्मिन्मते सावै्यादीरनां कल्पितत्वेन तदावर- णाभावस्येष्टतवात्‌ तुरीयं सवैदक्‌ सदा ( गो० का० ११२ ) इत्यादिश्चत्याऽनावृ- तसर्वप्रकाराकज्ञानस्वरूपत्वेन तस्य बोघनात पेश्वर्य॑स्य परमेश्वरेऽणत्वमहस्वादिविरुद्धधर्म- संघटकत्ववज्जीवभावसंघटकत्वं संभवतीति पुवैमेव स्थापितत्वेन तस्य जीवभावावि- रोधाच्च एतेन विर्‌ द्धगुण्वस्वेन तद्धेदानुमानं सुकरम्‌ विरृद्धगुणव्वज्ञानस्य भ्रमत्वे विरोधमाजच्छेदप्रसङ्कात नाप्यप्रयाजकत्वं, सवं सांक्स्येव विपक्षवाधकत्वात्‌ ? इत्यपा- स्तम्‌ विरुद्धगणवचेन प्रमितयोरशां नोः क्राजनयोरिव जीवेभ्वरयोरमेदाविरोधेनाप्र- योजकत्वात्‌ सर्बसांकर्यस्य विपक्षवाधकत्वेऽर्जनाखण्डटयोरपि तन्न स्यात्‌ तदैवं सर्वसप्रतिपन्नं जीविदायोस्तन्न तथा इति इद्‌वयम्‌ तत्वमसि ( छा० ६।८७ ) अहं ब्रह्मास्मि 2 (ब° ।४ १० ) इत्यादिश्चतिप्रमितस्य तवन्मातरासंप्रतिपत्तौ परित्यागायोगात चसा श्र॒तिः--तदृगुणसारत्वन्यायेन तत्सदृशपरेति वाच्यम्‌ परीक्षितप्रमाणावगतस्य भेदस्य सिंहदेवदत्तयोरिि जीवेरायोरभावेन ताहशन्यायाप्रृत्तेः ईच तसिमिन्प्रत्यक्षमपि प्रमाणम्‌ ससबन्धिकपदा्थप्रत्यक्षस्य यावत्संबान्धिप्रत्यक्षजम्यत्व- यावत्संबन्धिविषयकत्वयोः संयोगस्थठे दृष्टत्वेन जीवेश्वरभेद्स्य प्रत्यक्षत्व चनस्य साह- समान्रत्वात्‌ अपि प्रत्यक्षतो भेदसिद्धो त्वद्भिमतभेदुसाधकश्चुतिसूत्राणामप्रामाण्यापा- तात्‌ प्रामाण्यस्यान्नातार्थघटितत्वात्‌ प्रत्यक्षस्यावच्छेदकभेद्विषयकत्वेनाप्युपपत्तेश्च वाच्यं सिद्धे जीवबह्येक्ये भेदस्यावच्छेदकान्वितत्वं, सति तस्मिन जीबबह्मे- ्यसिद्धिरित्यन्योन्याश्रयः ”” इति जीवब्रह्मक्यस्य पूर्वोक्तश्चतिसिद्धस्यावच्छेदकमेदसिद्ध्. नधीनत्वात्‌ त्वन्मतेऽ्मयादनामेकत्वे तस्य रवाश्रयप्रतियोगिकान्योन्याभावासामाना- विकरण्यं सति तस्मिन्‌ तेषामेकत्वसिद्धिसत्यन्योन्याश्रयाच्च तस्मात्परमेण्वस्य सर्वे भ्वरत्वनिर्वाहाय स्वराक्त्या जीवभावोऽप्यम्युपगन्तन्य इति यक्किचिदेतत्‌

अननुसंधानेति-ननु विषमो दृष्टान्तः अङनाखण्डलयोरंशारिभावोऽस्ति जीवब्रह्मणोः सर्वदा सर्वविषयज्ञानेनाप्रतिहतहक्तिकेनानन्याधीनिन बह्मणेकर्तां गतस्थ जीवस्य तद्गतमोगानुसंधानमावश्यकमिति चेत्‌, एकीभावस्येवानुसंधानप्रतिबन्धकत्वात्‌

मध्वतम्बमुखमर्दनम्‌ ५९

हया ०-मोगारिकिं निमिचतीरत्याचन्त्याप्रविहत राक्तिकेन परमेश्वरेण क्रियत इति हि त्वयोक्तम्‌ एवं देहविरेषपाप्तयादिकं निमित्तीरृत्ाेन्त्याद्भुतरक्तिकेन परमेश्वरेण जीवे परमेश्वरस्य जीवान्तरगतस्य भोगस्याननुसंधानं क्रियत इति किमिति त्वया वक्तुमराक्यम्‌ यत्तु “परमेश्वरस्य जीवाभिनवते तस्येशर्य- मेव भवेत्‌ यो जीवाभिनो नासावचिन्त्यशक्तिकतारूपेधयंवान्‌ यथा देव- दत्त इति व्यापेरिषि”” तत्तृच्छम्‌। यो जीवमिनो नासवेश्व्॑वान्‌ यथा षट इति बद्परयोजकतवेन ग्याप्त्यसिदेः यच्चोक्तं अमेदस्यानुसंधानमाव्रं व्यापकं तु सवानसंधानं, भलजुनाशनामाखण्डटादिगतानल्पविषयथभोगाननुसेधानेऽपि तद्रृतोपासनाफखानुसधानमस्त्येव एवं जीवब्रह्मणोर्जीवानां चिदे देवद्‌- सस्य ब्रह्मगतजीवान्तरगतयत्किषिद्भोगानुसंधानं दुवारमिति तदपि तुच्छम्‌ यदि द्यमेदे सत्यप्यननसंधानं एकस्मिनेवाननुसंधानमनुसेधानं विरु पसभ्येतेत्यनुकृखतकमुपजीव्यानुसंधास्यामेदव्यापकत्वं गृह्यते तदा सवानुरंधानमेव व्यापकम्‌ कस्यविदननुसंधनि तद्विरोधसमाधानाखाभात्‌ ब्रह्मणश्च एकमेवादितीयम्‌ (छा० ६।२। १) इत्यादिश्र- तिभिरेकत्वावधारणात्माणादिप्यायेषु अन्योऽन्तर आस्र ? इत्यन्य- काब्दानां मुख्योऽथः परित्यज्यते जीवब्रह्मणोरपि यदि तमेदेऽपि कस्य- चिदननुसंधानं सभवति, तदीयोचिन्त्यशक्तिबठेनानुसंधानाननुसंधानार्षरोध-

रि०~ यो हि य॑ यद्रतधर्मचानुसंधत्ते तद्धिन्नो भवति यथा घटतदरूपद्रष्टा देवदत्त इति ग्यापिद्डनात्‌ प्रकृते व्यापकीभूतभेदाभावेन व्याप्यस्यानुसंघानस्याप्ययागात अपि जीवब्रह्मणोरराशिभावं निषेद्धस्तव जिहवा कुतः सहसा पतति भगवतेव जीवानां स्वांशत्वस्य ^“ ममैवांशो जीवलोके जीवभूतः सनातनः ( गी० १५।७ ) इत्यादिना प्रकटीकुतत्वात्‌ अज्ञंनस्य भूम्यायपकरष्टदेरादिसेवन्धेनन्द्रभोगाननुसंधानमुपयतस्तवा- न्तःकरणादिनिकृष्टोपाधिसंबन्धाजीवस्याषीश्वरभोगाननुसंधानपिति कृतो सिध्येत्‌ तस्मान्न जओीवादीश्वरस्य भेदसिद्धिरिति दिक

व्याप्त्यसिद्धेरिति- नाप्रयोजकत्वं, जीवत्वस्यानीश्वरात्मत्वरूपतया जीवस्यैवेश्वरत्वे हेतुच्छिन्तरव विपक्षवाधिकायाः सत्त्वात अनीश्वरस्येश्वरत्वव्याघाताच्चेति चेभेतद्धद्म्‌ अनेन जीविनाऽऽत्मना<नुप्राविर्य ?\(छा० ६।३।२) इत्यादिश्रत्या जीवस्येश्वरात्मत्वावगमेन हेत्च्छित्यभावात्‌ वस्तुत दैष्वरस्येव सतः स्वावियया जीवत्वमापन्नस्यार्जुनस्येन्द्रत्ववदी- श्वरत्वोपपतते्च व्याघाताभावादित्यास्तामेतत्‌

अचिन्त्यषक्तिवलेनेति- यतत्ववच्छेदकभेदेन तयोरविरोधपरिहारेणानुसंधानमार-

६१ श्रीमदृप्पय्यदीाक्ितेन्द्रविरवित-

निभेदत्वं तवेषटं विषमगुणजुषां राकपार्थादिकाना- मन्यत्वस्योक्तिरन्योन्तर इति बहुदाः संमता मेदहीने २९॥

- -----*=-~---------~ -~

व्या ° -विधूननात्सर्वानुसंधानस्य व्यापकत्वं नेष्यते, तदाऽनुसंधानमात्रमपि व्यापकम्‌ तद्वठेनेव कवचिन कस्याप्यननुसंधानमित्यपि वक्तु शक्यत्वात्‌ सहचारदशनमात्रस्याप्रयोजकत्वादित्यास्तामेतत्‌

स्थदेतत्‌ मा भरद्विरुवगुणाकरान्त्या मेदसिद्धिः। अन्यतवव्यपदेशेन तु स्यात्‌ दृश्यते हि साक्षादेव जीवब्रह्मणोरन्यत्वम्यपदेशः ““ तयोरन्यः पिप्प स्वाद त्यनश्नलन्योऽमिचाकशीति ( मु०° ३।११ ) अन्यश्च परमो राजस्त- थाऽन्यः पश्चाविंशकः *› ( ) मेदन्यपदेशाच्ान्यः ( बर० सू ५। १।२१ ) इत्यादिभरुतिस्मृतिसूतरेषु नेतत्सारम्‌ तन्मते ब्रह्मण्यन्यतवव्यपदे- दास्य भेदासाधकतवात्‌ त्वयाऽऽनन्दमयादीनां पञ्चानामपि ब्ह्मभावममभ्युपगच्छ- ताऽनमयाद्यमिनेष्वेव प्राणमयादिष्वन्योऽन्तर आत्मेति व्यपदेश इतीष्यमाण- त्वात्‌ अनन्योऽप्यन्यशब्देन तथेको बहुरूपवान्‌ प्रोच्यते भगवानिष्णु- रेशर्यापुरुषोत्तमः ? इति वचनमुद्‌ाहत्य तवया तस्य निर्वाहाच्च जीवब्रह्ञान्य- त्ववचनस्यापि तन्न्यायेन मगददेश्र्यबरादेव निर्वाहिसंमवाच्चेति भावः ॥२९॥

ननु शब्दानां स्वाथ व॒त्तिरोत्सर्गिकी, अन्यशब्दृस्य मिनत्वमेव मुख्याः तथाऽप्यानन्दवल्ल्यामनमयादिपयोयेषु पञ्चस्वपि येऽनं ब्रह्मोपासते ( त° उ० २।२ ) आनन्दं ब्रह्मणो विद्वान्‌?” (तै० उ० २।९ ) “८ विज्ञानं ब्रह वेद्वेद ( ते० उ० २।५ ) अस्ति ब्रहेति दद्द” (पै० उ० २।६ ) इति ब्रह्मरशब्दाम्नानेन एतमानन्द्मयमात्मानमुपसंक्रामति ( तै० उ“ २।८ ) इत्यादिपर्यायेषु मुक्तप्राप्यतातसरशब्दयोः श्रवणन चानमयादीनां पश्चा- नामपि ब्रह्मरूपत्वावधारणाद्‌ ब्रह्मणश्च “एकमेवाद्वितीयम्‌ " ( छा० ६।२।१ ) इत्यादिभरतिमिरकंतावधारणात्राणमयादिपयायेष्वन्योऽन्तर आममेत्यन्यश्ब्दानां

टि०-मेवाभेदव्यापकम्‌ किंचाभेदकार्यस्य कस्याप्यभावेऽभेदोक्तिः पारिभाषिकी स्यात्‌ इति तन्नच्छम्‌ अवच्छेद्कभेदेन विरोधपरिहारे भेदस्यापि तथा वक्तु शक्यत्वेन श्रति- बोधितवास्तवाभेदापरिहारात्‌ सुषुप्तो विरोषविज्ञानाभावस्य जागरूकत्वेनामेदस्य म॒ख्यत्व- सेभवात्‌ जीवबरह्मणोर्जावानां सत्यप्यभेदेऽनुसेधानकारणाभाव्रादेव तदननुस॑धाना- दिति दिक्‌ २९॥

एकत्वावधारणादिति-एतेनेदं सूचितम्‌-“ नान्योऽतोऽस्ति द्रष्टा वृ ६।७।२३ )

मध्वतन्त्मुखमर्दनम्‌। ६१

प्राबल्यं भवतोऽप्यभेदवचसां भेदश्तिभ्यो मतं नो चेदन्नमयाद्यो वद कथं भिन्ना भवेयु ते

भेदे सत्यपि युज्यते हि भगवच्छकत्येव निर्दोषता राक्तः फं एक एव बहुधा भिन्नो हरिः कीडितुम्‌ ॥३०॥

~ ~ ~ - -

व्या ०-मुख्याथः परित्यज्यते। जीवन्रज्ञणोरन्यत्वम्यपदशे म॒ख्यार्थबाधकमस्ि एव विरुद्धगुणाक्न्त्याऽपि मेदरसिष्धिरोत्सगिकी, अणुत्वविमृत्वादीनामिकस्मिनेष

ब्रह्लणि प्रमाणबटेनावधृतत्वात्तति विरुद्धगुणवच्वमेश्वय॑वला ङिति समाधीयते

वेह तथा बाधकमस्ति तस्माज्जीवब्रल्णोर्विरुद्धगुणवचेन साक्षाद्न्यवम्- पदेरोन मेद्सिद्िः स्यदवेत्याशङ्कामपाकरोति--परावस्यमिति

एकमेवाद्वितीयम्‌ ( छा ६।२।१ ) नेह नानाऽस्ति किंचन ? ( कृ

४।११ ) इव्याद्यमेद्भरतीनां मेद्भुतिभ्यः पाबत्यं तवापि सेमतम्‌ अन्यथा ` अन्योऽन्तर आत्मा इति मेदभरुत्यनुसरेणानमयादीनां मेदो दुर्वारः वाऽ मेदशरुतीनां ब्रहममेदश्रुतिभ्य एव प्राबल्यं जीवत्रलममेदभुतिभ्य इत्यत्र विशेष- हेतुरस्ति एकमेवाद्वितीयम्‌ '” ( छा० ६।२।१ ) इत्यादिशब्दस्वारस्यस्या- स्दुक्तषड्विधतातयंरिङ्कवचस्य राघवस्य वा प्राबत्यहेतोरुमयत्राप्य॑वि- रोषात्‌

---- ~ ननन ~ ~~~ ~ ~ -~-~~------~-~--~---~-----____- ---~ -~-~~~ ~~

टि०-इति चेतनान्तरनिषेधादात्मेक्यमप्यवधरृतपिति तत्सहितं « तच्वमसि (छा ६।८ ७) इति वाक्य जीवेाभेदबोधकमिव्यतः तच्वमसीतिवाक्यस्यालम्धात्मकतया<बाधकत्वोक्तिः

कस्यचिदुतीवापेकषला अभेदवाक्यस्याबाधकत्वेऽ्नमयादीनामैक्यासिद्धिः, तस्य बाधकत्वे जीवब्रह्मणोरप्यमेद्सिद्धिः इति

अविशेषादिति + अत्राऽऽह कश्चित्‌-प्रत्यक्षादिविरोपेन जीवबरह्मामेदश्रतीनामात्मला- भास्तभवः मानान्तरविरोध तात्पयलिङ्गस्याकिं चित्करत्वात्‌ अन्यथा यजमानप्ररतरत्वा्ै- रपि सिद्धिप्रसङ्गात्‌ राघवाज्जदप्रपश्चचतन्ययोरप्येकयापातास्च अन्नमयादीनां पञ्चानामपि कारणत्वन्रह्मत्वायवगमेन भेदश्चतीनामेवाऽऽत्मलाभात्‌ मानान्तराविरोधाभावेन मेदश्रतीनामेव षडिवधतात्प्यटिङ्गवत्तया प्रबलत्वात्‌” इति तत्र प्रतिविधीयते-प्रत्यक्षाविरोधस्तावद सिद्धः बरह्मणोऽप्तयक्षत्वेन तद्नुयोगिकस्य तत्परयोगिकस्य वा मेद्याप्रत्यक्षतवस्य पूर्व सयुक्तिकं न्यवस्थापितत्वात्‌ अनुमानस्य प्रत्यक्षमूरत्वेन मूलच्छेदे तद्विरोधस्य गजा अपि पलायन्त इति न्यायग्रस्तत्वात्‌ कंच मानान्तरविरोध तात्पर्यटिद्गैरेव श्चत्यर्थस्य निर्णैयत्वात्‌ तात्प-

६२ भीमद्प्पस्यदीक्षितेनद्रविराचेतं-

ष्या ०-स्यादेतत्‌। नामेदशरुतिपाबल्यादृरह्षमेदशरुतीनां मृख्यार्थं परित्यजामः। कित्‌ सकटयेदमहातातर्यविरोधात्‌। तथा हि-^.सर्वेषामपिवेदार्म मोक्ष एव प्रयोजनम्‌ तेषां दुःखप्रहाणाय श्रुतिरेषा परवतेते ”»(,........... इत्यार्विचनात्‌। मोक्षस्य तत्पयोजनतवं न॒साक्षात्तत्साध्यतया तस्यानेकभुतिस्मृतिपुराणेभ॑- गवत्पसदेनेव साक्षात्साध्यत्वावधारणात्‌ किंतु यज्ज्ञानेन मोक्षहेतुभगवत्प- सादः संपाद्यते, तत्पमतिपाद्नदारेति वाच्यम्‌ (१) तत्पसादश्च षदीयनिदौषिगृणो- त्कर्वज्ञानाद्वतीपि लोकतः यो ममिवमसंमृढः ›» ( गी० १५ १९) इत्यादिमगवद्वचनेश्वावध।रितम्‌ (१) ततः सर्वेषामपि वेदानां भगवतो निर्वषा- शेषगुणपृणंत्व एव॒ महातात्य॑म्‌ तद्विरुध्यते ब्रह्मेदश्रवीनां स्वार्थ- परत्वे, भिलनां गृणतारतम्यानु्राह्यानुमराहकभावादिद्शंनेन बरह्षह्ूपेष्वपि तत्पसक्त्या निदषाशेषगुणवच्वासिचेः जीवन्रह्मभेदशरतीनां स्वार्थपरत्ये तु तन विरुध्यते प्रत्युत तासामतत्रत्व एव विरुध्यते, जीव- ब्र्मभिदे जीवदोषेत्रंसणोऽपि सदोषत्वापतेः तस्मादृनक्षमेदभ- तीनामेव स्वाथपरित्यागो जीवन्रक्षामेदभुतीनामिति विेषो युक्त इति वेन्मेवम्‌। अनमयादीनां विश्वतैजसादीनां ब्रहमहूपाणां मेद्श्रत्यनुसारेण विरुदगुणदस्वानुसारेण मेदे सत्यपि भगवदेधयंबखदेव निरदोषारेषगुणपूर्णतो-

दि०-र्यवत्याः श्रतेरेव प्राबल्येनार्थवाद्वाक्येन यजमाने प्रस्तरत्वस्यािद्धेः प्रमाणाभावेन

चिज्जडयेोरक्यसिद्धेश्च। भेदश्चतीनामेवाऽऽत्मलाभ एकमेवेति श्रेर्दितीया्नमयादिनिषेधपरतवेन ब्रह्मैक्यासिद्धया त्वदिष्टा्थासिद्धेः। भेदश्रतीनां तात्पर्यनिर्णायकराच्ान्तरस्यायाप्याद्धेः सिद्धा चैतच्छाघ्रस्य त्वत्सिद्धान्तेऽप्यनारम्भादिति दिक्‌

रेण्व्यबलादेवेति-सवगुणपूर्णत्वरूपसर्वेश्वरत्वसिद्धयर्थ ब्रह्मरूपाणामन्नमयार्दीनां मेवस्य श्रुव्यादिसिद्धस्यापि पारमेशष्वरशक्त्या समाधाय तेषामपरिच्छिश्नपरमेश्वररूपत्वमङ्गीकर्तैव्यम्‌ अन्यथा त्वदीयपरमेश्वरस्य स्वगतभेदेन परिच्छिन्नत्वापत्तेरिति भावः एतेन “भगवदेश्वर्यमपि लोकमयादानुरोधि, बहमभेदाभ्युपगमे ब्रह्मणः समाभ्यधिकद्वितीयराहित्यरूपादिर्तीयत्वािरोधेन तस्य तथा संकल्पानुदयात्‌ भिन्नत्वे तत्साम्यापातात्‌, न्युनाधिकभावापाताच्च। नहीईवरोऽपि स्वस्थेश्वर्यविरोधिभूतमर्थ संकल्प्य करोति। तस्य प्रक्षावक्वात्‌ तस्माद्बरह्माभेवश्रतीनां जीवबर- हमभेदश्चतीनां प्राबल्यम्‌ बह्मभेदश्चतीनां जीवन्रह्मामेदश्च॒तीनां दौर्बल्यम्‌ इति केनचि- त््मलपितं परास्तम्‌ बहममेदाभ्युपगमे समाभ्यधिकदितीयराहित्याषरोधवज्जीवभेद्‌भ्युषग- मेऽपि ब्रह्मदासा बऋहामदाक्ा ( ) इतिश्त्युक्तजीवाभेदुविरोभस्यापि

भध्वतन्बमुखम्दनम्‌ ६६

वि

व्या ०-पपत्तेः नहि ममवानशेषमपि स्वेच्छया कतुंमकतुंमन्यथा कर्तु रक्त इति वदतस्तव छीखयाऽभिनो भवनलप्यहं निदोषाशेषगुणपु्णः स्यामिति स्वसंकसेन मेदमास्थाय कीहितुं शक्त इति वक्तं शक्यम्‌ वाच्यं तथा संकल्पमेव भगवान करोतीति मेद्शरुत्या विरुदधमान्क्रान्त्या चानमयादीनां विश्वादीनां स्वतः प्राप्तस्य मेद्स्यापवाद्कामावेन तस्यावकश्यमङ्कीकतंव्यल्वेन तथा सकलं करो- तीत्येव वक्तर्यत्वात्‌। तस्माद्रत्यन्तराभावाद्धेद्निषेधश्रुतीनां प्रयरत्वेन भेदापवादक- त्वमास्थायेव तथा सकल्पं करोतीति निर्वहणीयम्‌ प्राबल्यं मवनज्जीवनत्रह्षभे- दभुतिभ्योऽपि मवेत्‌। विरेषेहेत्मात्रात्‌ बरह्निर्दोषत्वभुत्यनुरोषविरोषो विशेषहेत्‌ दुःखादिदोषाश्नयत्वं सदोषत्वापित्यम्युपगमे त्वन्मतेऽपि दुःखादीना- मन्तःकरणधरमतेन जीवस्यापि निदृषितवात्‌ दुःखादिस्वामित्वे तदित्यम्युपगमे त्वन्मते ब्रक्षण एव वा ब्रह्मणोऽपि वा दुःखादिस्वामित्वेन तत्सदोषत्वानैवारणा- त्‌ दुःखादिमिचाध्यासशारित्वं तदिति चेन तस्याप्यरोषविशेषद् शनि बरह्न- ण्यसमवात्‌ बरह्मणो विशेषद्दोनेनेव तदमिनजीवस्यापि विरोषद्‌ दो नवचेऽपि ब्रहषतद्धर्माणां जीवं प्रति तदीयानन्द्वदावतत्वस्य तवापि संमतत्वेन ब्रह्मणो विशोषद्‌ शनस्य जीवं प्र्यसतकत्पत्वात्‌ ब्रह परति साभिनजीवगतदुःखाध्यास- स्यानावृततवेऽपि देवदत्तमुखाभिनप्रतिमुखगतभ्यामत्ववक्रतवादर्विरोषद शनं देवद प्रतीव ब्रह्न प्रति हेयत्वामावात्‌ मन्मते बिम्बो मिनो प्रतिविम्बगतवक्रतदि- पोऽपि सत्या इति चेन येषां तावभिनो ते वक्रत्वादुयेऽ्ध्यस्ता इति मतं तेषामपि स्वपरतिषिम्बगतवकरत्वादिद्‌शनेन विषादाद्यमावात्‌ प्रत्युत परतिबि- म्बगताः पश्यनुजुवक्रादिविक्रियाः। पुमान्करीहेयथा ब्रह्न तथा जीवस्थविक्रियाः? ( ब० सूृ० २।१।३३) इति कत्पतरूक्तरीत्या हषदरनात्‌ एतेन जीवगतासवेज्ञत्वात्पश्क्तिकत्वपारतन्त्यादिकं दोष इत्यपि निरस्तम्‌ जीवस्य बहल्मामिद्सिद्धौ तस्य सरवस्याप्यभ्यस्तत्वोपपत्तेः तस्मानमिद्भरुत्यवलम्बनेन भेदकभरुत्यवरम्बनेन वा जीवन्रललमेदसिद्धं प्रत्याशा कतैग्येति भावः ॥३०॥

टि ०-दुवौरेण जीवभेदसंकत्पानुदयात्‌। परस्य जीवभि्नत्वे वस्सुपरिच्छेदापत्या मिथ्यात्वापत्तः। नहीुवरः स्वस्यापरिच्छिन्नत्वविरोधिदितीयचेतनरूपं संकल्पयति तस्माद्रबक्माभेदश्रुतीनाभिव जीवब्रह्मभेदश्रतीनां प्राबल्यं मेदश्रतीनां दोब॑ल्यमिति श्रुत्यैव जीवो व्रह्माभिन्न आत्मत्वाद्‌ परह्मववित्यनुमानसहङतया जीवनक्माभेदसिद्धिरिति विष्‌ ३०

६५ श्रीमदेप्पथ्थदीक्षितेन्द्रविरचितं-

शब्दान्तरादिकथनं विह भेदसिद्धथे हास्षास्पदं सदसि दर्भपावेजनीत्या

पव॑ तन्त इव काल्पानिकेऽपि भेदे तेषां घटेत किमिहापि चारितार्थ्यम्‌ ३१

व्या ०-यचखत्राऽऽुनिकोक्त-करममीमांसायां व्युपादितैः शब्दान्तरादिमेदप्मणिर्जी- वग्रह्लणोर्भेदः सिध्यति अस्ति हि ““एष एव जीवं प्रमोधयति एतस्माज्जीव उत्तिष्ठति ? ( ,,....... ) इति विरुद्धाथातुनिष्पनाख्यातरूपं शब्दा न्तरम्‌ नित्यः प्रो नित्यो जीवः (,,.,.. ,,.,,..) इत्य प्रतिज्ञायमानः पुनः भुतिरू्पोऽभ्यासः। दवा सुपर्णो ( मं०३।१।१) इत्यादि संख्या अनन्ननन्य; » (मुं०३। १।१) इत्यादिमेदको गुणः| “'्यतो वाचो निवर्तन्ते” त° उ० २।४) इत्यादि प्रकरणान्तरम्‌ ““जीवेक्ञौ” (नण्द०ता०९) इति नामघेयमेदश्रेति। तदिदं प्त्यक्षादिषु मेदपमणेषु प्राहृतेषु रब्द्‌ान्तरादयुपन्यसनं परतिग्रहरन्ं सितिनमवि कय स्वगृहे स्थापयितुकामस्य मुग्ध- भ्रोत्रियस्य हस्तिपकेन षा पृष्ट स्वगृहे सपादितान्सवान्द्भमुषीन्क्रमेण तदे नि- [हितवतस्तेषु क्षणेन निगीर्णैष्वन्ततः स्वकरस्थद्भेपवित्रनिधानमनुकरोतीति सोप- हासं दुषयति-शब्द्न्तरादीति कममीमांसकैरिदं शब्दान्तरादिकं मुख्यमेदे प्रमाणतया नोपन्यस्तम्‌ हितैः रब्दान्तरादिकं पद्श्योपपा्यमानस्तदभवि प्दर्योपपा्यमानश्च कम॑मेदः शाख्रभेदो वाऽ्योन्याभावादिहूों मृख्यः। “सप्तदश पराजापत्यान्पशूनारमते इत्य द्‌पिमधृषृतमापो धानाः करम्भास्तण्ुटा- स्तत्सेसृषटं॑प्राजापत्यम्‌ , इत्यव“ दन्द्रं॑द्ध्यमावास्यायमनदं पयोऽा- वास्थायाम्‌ ?› इत्यत्र प्राजाप्यपदनां प्राजापत्यदृध्यादीनामेन्द्रदधिषयसोश्च प्रानयोगपयेन प्राजापत्याद्दैशेन तत्तदुद्व्यविषयसंकल्परूपाणां यागानामि केकतवेऽपि सप्तदश प्राजापत्ययागाः सप्तदश दध्यादियागा दवो दधथिष्योयागा-

टि०~ पूर्वतर तन्त्र इति पूरवमीमांसायापित्यर्थः

कमभेद शाखमेद्‌ प्रमाणत्वेन क्लप्तानां राब्दान्तरादीनां चेतनभेदे प्रमाणत्वेनो-

पन्यासे सहश्ननामवशाद्िष्णोरपि चेतनस्य नानात्वप्रसक्त्या तन्मतहानिरिति दोषे जाग्रत्येव

दूषणान्तरमाह प्रतयक्षादिष्विति प्रत्यक्षस्य अवन्रह्मभेद्विषयकत्वं नास्तीति पूर्वमेव

प्रतिपादितत्वेन तन्मूलकश्चुतिविर द्धभेदप्रमाणानि सर्वाण्यपि पराहतानि। अतः प्रत्य-

्षादीनां भेदे प्रामाण्येन श्ब्दान्तरादीनामपि तत्र प्रामाण्योपपत्तिः इति कस्यचित््रापो नावकारा ठकभत इति भावः

मध्वतन्मुखमर्दनम्‌ ६५

व्या ०-विति भदोपपाद्नात्‌ “सामन यजतः› इत्यतेन्दरवाय्वाद्यहं रेन तत्तताज- स्थित्तामरससंकलपरूभाणां यागानां मिनवेऽप्यभचिहेत्रं जहोतीत्यत्राऽऽहवनीया- दिषु हविःपक्षप्पाणां होमानां मिनवेऽपि मेदनिरासात्‌ सप्तदश प्रजपत्या- नीतिवाक्यहूपस्य शास्स्थेकतवऽपि मेदोपपादनात्‌ ““ व्रीहिमियंजत ^“ व्रीहीनवहन्ति ?› इत्यादिवाक्यरूपाणां शाच्ाणां भिनविऽपि मेदनिरासाच। यद्यपि-कमापि गोतवादिवदेकमव नित्यमनेकानुगतं, ताश्रयमेदेन तद्धेदाऽस्ति अथं चरति, अयमपि चरति, इत्यादिप्रत्यभिज्ञया तदैक्यसिद्धेसद्धेदवृद्धेश- प्रयमेद्‌ादुपपत्तेः सततानुपटन्धेश्च राष्दुवद्व्यञ्चकामावेनोपपत्तेः। एवम- न्यत्रापि कम॑क्य यत्र रब्द्‌/न्तरादि्ितीयीकथधमाणमस्ति ततर कममेदोऽङ्खी कि- यते अतः शब्दाम्तरादिप्रमाणपरटकावपिः कमभदो ततः परं तद्धेदं हति कौमारिखानां क्ववितक्षि सोमन यजेत, अधिहेतरं जुहोति ह्यज शब्दान्तराद्यमावान यागहोममेद्‌ः, किंत्वकेकस्थेव यागस्य होमस्य देवतमिदेनाधिकरणमेदेनाम्यासमात्रामिति मृख्यामेद्‌ उपपादयितुं शक्यते तथाऽपि-सप्तदरा प्रज।पत्यानीत्याद्षु तसिमिनपि पक्षे मुख्यामेद्‌ उपपादयितुं दाक्यत एव अत एव स्वारस्यात्सवकसिद्धमेद्‌परतयक्षतोऽपि बखवती पत्यभिन्ञा रन्दरान्दरादितः कथं बटवती स्यात्‌ इत्यस्वारस्याच्च सर्वक- भेक्यपक्षे रब्दान्तरादिस्थटेऽप्यमु्यमेद्‌ एव कोमारिदेराध्नितः रब्दा- न्तरे कममेदः ( जे०म्‌०२।२।१) ”) ईइत्यादिसू्रस्वारस्यं पोढया सम- थयितुं पर शब्दान्तरादिसथले मुख्यः कम॑मेद्‌ हति कश्चितक्ष उनन्पस्तः। तस्मादनुष्टानविरशेपोपयेग्यपुवमेदादयुपाधिकः कालनिको भेदः शब्दान्तरािस्‌- धावसेय दृव्येव सवषामपि कृममीमांसकानां मतम्‌ उक्तं हि तन््ररले- “'क्रियाणामाभिततवादूद्रध्यान्तरे विमागः स्यात्‌ (जे० सृ०६।३।११) इत्यधिकरणे तथाऽपि सरव्रेटोक्यवर्तिन्येकेव कमव्याक्तिः, अनुष्ठानमन्रं तु भिद्यते यावदेकापृवांनुबन्धमकेन शाञ्चेण विषयीरृतं तावदेकं कम॑, तद्‌- न्यत्तु भिद्यत इति मदामदव्यवहारासाद्धाराते उक्तं वरद्राजीये टि०- प्रत्यभिज्ञयेति-अच्र- अर्य दण्डी, अयमपि दृण्डी, अय घटो रूपी, अयमपि घटो रूपी, अयं घटा ध्वरतोऽयमपि घटी ध्वस्तः इति प्रत्यभिन्नं विषयक्यासाधिकां प्रतिवाक्ते यदि कश्चित्‌, कर्मैव्यप्रस्तवि द्रव्यगुणघ्वंसनिक्योदहरणस्य वैपम्यबोधनेन प्रतिनोधर्म।यः गुणैक्यस्य संमतत्वेन अयं रूप्ययमपि रूपीति ' गुणभेदोदाहरणस्यात्यन्तमयुक्तत्वादिति श्व अयं रूपीत्यादिनां गुणेकयस्य सिद्धेरिति दिक

^ 2

६६ धीम दप्पय्यदुक्षितेन्द्रविरचित-

1 ~~~

~ ---- ----- ---~--------------~--- ---- -- ~-- ~--*~--~ ^~ ~~न

[भ्‌

व्या ०-शब्दान्तराद्यधिकरणे ( जै ° सू० २।२।१ ) मिनाप्वनुबन्प्रतिषादन - योग्यताज्ञानं यत्तदेव शास्रभेदृज्ञानमित्युच्यते + इति तत्रैव संख्याधिकरणेऽ- युक्तम्‌ (ते० सृ० २।२।७) सपदृरापराजापत्यादिवाक्यस्येकलान दाख्मेद्‌ः वाक्यभद्‌ः शाख्मेदे तन्नम्‌ कितु निसेक्षमिनारोकिकार्थ- प्रतिपादुकतवमेव तच्वेहाप्यस्ति इति

एवं यथा पूर्वतन्त्रे शब्दृान्तरादवैस्ततो मेदराहितेऽपि कासपनिकभेद विषय- वेन चारिताथ्यमेवमिहापि तस्य जीवनरह्मणोभदामावेऽपे काल्पनिकभेदषि

"----------~---~ ~ --------- ~ -- ----_ ~~~ - ---

न= ®

रि०~ काल्पनिकेति-- यदा<नष्ठानप्रयोजकापूवैमेकमेकरास्रजन्यप्रमितिविषयस्तदा तत्कारणमेकं कर्म, अपर्वमदेऽपि कर्भक्ये कल्पिततद्धेदमादयिव व्यवस्था तद्च्छब्दा- न्तरादिभिः सिध्यञ्चीवेर्‌मेदोऽपि काल्पनिक इति त्वन्मनोरथो विफर इति भावः यत्वत्र--“ कर्म", रवत एव भेदो वाच्यः, नत्वपुषेभेद्रोपाधिकः अपूर्वभेद॒स्य कर्मभेद्‌- प्रयुक्तत्वात्‌ का्यमेदुरय सामग्रीभेदुप्रयोज्यत्वात्‌ अन्यथाप्पूभेदामावप्रसङ्धात्‌ इति तन्न विकल्पःसंहतात्न्‌ कार्यमेदो वास्तवकारणमेदृघ्याप्य उत कस्तवकारणमेदः

कायभेदव्याप्यः नायः सप्तदश प्राजापत्यानीतिकाचप्रतिपायापूर्वं व्यभिचारात्‌ दवितीयः शेतचण्डारस्पशरूपनिमित्तेषु विभिन्नेष्वपि स्नानरूपकायभेदाभावेन व्यभिचा- रात अपि चानकीदेरन सक्रृदन॒ष्ठाने तन्त्रमिति मी्मांसक्म्यादा एवंरूपमेवेदं तन्त्र ग्रहीत्वा समग्रकादराध्यायो महर्षिणा प्रवर्तितः प्रत्युदाहरणत्वेन कर्मणामावुक्तिश्च साधेता एकधा वपां जहोति ( त० बा० १।३।४।५) इत्यादिना प्राजा- पत्ययागोपयक्तानां वपादीनामेकेव गप्रकषेपक्रिया प्रतिपत्तिरूपा बोध्यते तन्त्रेण नवमे- ५५ एकधास्स्य तचमाछतात्त ( तै० ब्रा० ३।५।६।२ ) इति वाक्यार्थकिचरि-- -एकप्रयलनसाध्यत्वमेकधाक्चब्दार्थ इति निणतम्‌ 1 एवं पचमेऽध्याये-“ पष्गणे तस्य तस्या- पवर्जयेत्‌ 2 (ज० स०५ २। १०) इत्यायधिकरणेषु--“ स्िष्टकृदिडाभक्षणे तन्तरेणेव इत्यायनेकस्थटेष कर्मण एकत्व मीमांसकसंमतं द्रष्टव्यम्‌ एवं प्राजापत्यपङुयागानां सप्तदशानां सप्तानां प्राजापत्ययागानां द्योदपिपयोयागयोश्च सक्रदभष्ठाने कार्यमिमि शाच्ार्थे सिद्धे साऽपि यागक्रिया, एकेकेव तततद्राक्येषु निरणैतव्या तु युगपदनेक यागक्रिया: तथात्वे दित्रिपष्वादिरूपद्रव्यहानावपि स॒ यागो देवतो- देशोन द्रव्यत्यागात्मकः सिद्धं एवेति सास््रार्थोऽनुष्ठित एव स्यात्‌ तथा प्राजापत्यपर्वा- दिष सपदरशोत्वादिबोधिका श्रतिः पीड्येत अतस्तदबाधायापूर्वजननं द्वारी कत्य तस्सिद्धचर्भ तावरत्पञ्ुद्रव्यग्रहणानेयमोऽद्रीकायः तथा वाजपेयसादृगु ण्यजनकानां सप्तदरापूर्वाणां फटजनककरियाव्यापाररूपत्वेन स्यापारिभिरपि सत्समसंख्या- कैभव्यिमिति वस्ततः क्रिधाया एकत्वेऽपि सप्तदश त्वार्कं कल्प्यते किंच कानमिच्छा कृति

मध्वतन्जयुखमर्दनम्‌। ६७

निर्म॑यदिप्रवृत्ते तव तु हतमते सोऽपि मेदो सिध्ये यस्त्वं नानाधिकारश्र॒तपरगणसांकर्यमिच्छस्युपास्ती।

अंशानां खस्वमेदेऽप्यथ भगवता सनि राब्दन्तराया- स्तत्स्यान्मत्स्यादिरीत्था सकलजनिमतां वासुदेवा भावः ॥६२॥

७००५ >

व्या ०-षयतया चारिताथ्यंसंमवान ततस्तयोमृख्पमेदापद्धिरित्यथः ३१ एवं पूर्वमीमांसामर्यादया शब्दान्तरारीनां कात्पनिकभेद्विषयतयाऽपि चारि - ताय संमवतीत्युक्तम्‌। परमयौदया तु तैस्तथामृतोऽपि मेदो सिध्यवीत्याह- निर्मयादेति दहरवि्याशण्डिल्यतिद्यरिशधानरविद्याषोडशकलावियोपको- सटवि्यापयङ्विधेत्यादिसेज्ञमिदेन प्रसिद्धा ब्रह्मविद्या यथा यथा रग्ानव- रादिपरपाणेः परस्परं भिनाः मिनलदिव तत्तद्वि्याम्नाततत्तदुपास्पगुणा वाज- पेयाश्चमेधादिकमणामङ्ककखापवद्यथापरकरणं व्यवस्थिताः तासु परस्परं गुणोपसंहारः फिंतवेकेकस्यां विद्यायां नानाशाखम्नतगुणोपसंहारमतरमिति सवासामपि ताक्षामपास्यगुणतारतम्येनोपासनाकाटतारम्येन सहकारियज्ञादिता- रतम्येन फटमोगतारतम्यवती देवयानमागप्राप्या सगुणत्रह्मटोकावापिरपर- मुक्तिरूपा फरमित्थस्माकं मतम्‌ वया स्वरैवमङ्कोरुतं -तववियाम्नातानां - काण्डगतभेयसोयादिसूक्ताम्नातानां सर्वेषां गुणानामपासनायामुपसंहारः का हति। विद्यमिदेन गृणानां प्रतिप्रकरणं व्यवस्था किंन मानुषा हिरण्यगर्मा- नता मुक्तयधिकारिणः फृठतारतम्येन मृक्तिमाज इत्थधिकारिमेदेनेव तत्र हिर-

~ ना -9

टि०-श्वेति हि चरयमप्येकेकस्मिनक्षण एकैकमेव जायत इति स्रतीर्थकरसिद्धान्तः कृतिगवेह यत्न इति, अर्थभावनेति कोमारिलानां व्यवहारः कथमेवं सति युगपदुनेकरे यत्ना स्तदृश्वनेकाः क्रिया युगपज्जायरन्‌ प्रत्यक्षी क्रियेरनिति वद॒न्प्रामाणिकानां

9

्राह्यवचनो भवेत्‌ अन्यथा ^ द्वितीये द्विगुणं प्रोक्तं त्तीये त्रिगुणं भवेत्‌ चतुर्थे नास्ति निष्कतिः इत्यादिपहाप।तकसमसंख्याकप्रायश्चित्तावोधेरनर्थकः स्यात्‌ भव- दुक्तयुक्त्या सकृदनुष्ठानेऽपि महाप'तकसमसंख्याकप्रायध्रित्तक्रियायाः सिद्धत्वात्‌ तस्मात्सर्वप्रमाणविरुद्धोऽयै वास्तवयागाद्रिक्रियामेदवाद्‌ः शाख्रापार्थीकरणं चातीव साहस- मिति दिक्‌ २१॥

अधिकारिमिदैनेवेति-एवं कार्यभेद एव कारणभेदव्यवस्थापकं इत्यवश्यं त्वया द्धी- करर्यत्वेन कारणमेदात्कार्यमेदोक्तिः स्वमृटक्षतिकरीति भावः ननु ततर प्रमाणवरटेन बाधकस- द्धावेन तथावेऽपि प्रकृते राब्दान्तरादिभिजविरे भेदसिद्धिरिति चेन्न द्वैतसत्यत्वे नेह

क,

६८ भ्रोमदप्पय्यदीकितेन्द्रषिरवचितं-

व्या ०-ण्यगभः सवच्छष्टमुक्त्यहेतया याव्तर्म॑बल काण्डाम्नातासं कूचितस्षकडगुणो- परसहारयोग्यः। अन्ये तु स्वस्वमाविमृक्त्यनुसारिगृणोपततेहारयोग्याः यद्यप्यस्म- दादिमिमृक्त्यधिकाररिमिरूपासनारम्भसमये खस्वमाविमृक्तिस्वरूपं पतिपुरुषमना- दियोग्यतानुसारेण व्यवस्थिततारतम्यमजानद्धिः सस्थोपासनयेग्यगुणा निर्णेतु शक्यन्ते अयोग्यगृणोपरसंहारपरयत्नश्चानथेफः ““ अचेतनासत्ायो- ग्यान्यनुपास्यान्यफर्त्वविपयांसामभ्पाम्‌ » इति संकषणमसत्रात्‌ अधि- काराधिको यलनः प्रायो नोपपद्यते कथंचिदधिके यले दोषः कधित्समा- पतेत्‌ ?' इति वचनाच तथाऽपि खस्वगुरारन्थस्माद्रा कृतशित्सर्वज्ाद्धाविवस्व- मृक्तिफररूपं ज्ञाता तदनुसारेण स्वस्वयाग्यगुणानपि तत ॒एवावगम्य तेषाम्‌- पसंहारः कार्यः| बह्त्पगुणर्पीतपादकविशषपरिग्रहेण मुक्त्यधिकारिणां फटोत्कषपिकषनिवाहात्‌ प्रकरणाद्यलङ्खनेन गुणोपसंहारो कार्यं इति वाच्यम्‌ सकटगुणोपासनायोग्यहिरण्यगस्य सकलगुणपरिग्रहायान्येषामपि स्वस्वमुक्तियोग्यगुणविरेषपरिप्रहाय नानाप्रकरणविपरकाणगुणोपसं- हारावभ्यमावात्‌ क्रचिद्पि विद्यायां सर्वगुणाम्नानादृशैनात्‌ तत्त- न्मुकेत्यनुरूपगृणविशेषाम्नाननियमामावाचचेति पदेतत्सववम्‌-““ उपतहारोऽर्था- भेदात्‌ विधिरोषवत्समानेच » (त्ण०्स्‌०३।३।६) परपतिश्र समञ्नसम्‌ ?” (स्य० स०३।३।१०) इतरे व्थसामान्यात्‌ (व° सृ०३।३)। १४) “° पृरुषविद्यायामपि वचेतरेषामनाम्नानात्‌ » (व० सृ० ३।३।२५ ) इति सु्राणि लिखित्वा राचेतेषु त्वदीयाधिक- रणेषु स्पष्टमवमद्क कृतवता त्वया रब्दान्तरादीनां मेदुकत्वमेव व्यक्तं मवति तेषां भेदकत्वे तैरापाततो विद्यमिदृस्यानिवायत्वात्‌ विद्यमिरे सति तत्तविध्ा- व्यवस्थितगृणोपसंहारायोगात्‌ दयेका्िमुपासीनस्याऽऽ्युरदिकमपेक्षितमिति

रि०-नानाऽस्ति किंचन" (क ०उ०५।१ १) इत्यादिश्चतिवाधसच्वेन “तत्वमसि'?(छा ०९।८।७) इत्यादिप्रमाणसद्धविन चोद्रतब्रह्मात्मभावस्याप्यद्धीकरणीयत्वात््‌ “अन्योऽन्तर आत्मा प्राणमयः? इत्यादिस्थले शब्दान्तरादिभिर्भेदानद्धीकारास्च यच्च तत््वमसीघ्यादिश्चतीनां व्वुक्तार्थमादाय लन्धस्थितिकत्वाभावेन वेषम्यमिति। तन्न त्वन्मत एवोक्तवाक्यस्य ठम्स्थित्यभावात्‌ त्वया हि तत्र अतत्‌-इति पदं छित्वा जीवेब्रह्ममेदस्ताहरवाव्यप्रतिपायत्वेनाभिप्रेयते ततश्चा- भेदनिषेधपरं तद्वाक्यम्‌ अमेदश्च जीवेशयोः प्रमाणान्तरेणासिद्धः तन्निषेधे «प्रसिद्ध प्रतियो- गिकनिषेधबोधकत्वात्तदाक्यमर्ब्धात्मक निस्थ॑कं तथेव तादशानि वाक्यान्तराणि बहूनि किंबहुना शाखमेव निरर्थकम्‌ ब्रह्मोत्कर्षस्याविप्रतिपत्नत्वेन जीवेरभेद्‌ एव

-----~ - -~ -------_-~_~_~~~-----~--~-~-------~-~ ~~~

प्रध्वतन््मुखमदनम्‌ &९

हत्थं जीवेब्रह्ममेदे निरस्ते द्याश्चारम्भस्थापनार्थं त्वदिषटे | जीवाभेदेऽप्यावृतत्वाद्धिचार्यं हयत्यस्मद्रीतिरेवाऽऽभरयस्ते ३३

व्या ०-'“भयुराशस्ते सुनासम्‌” इत्यादिसूकवाकमन्तापितायुरादिकं दरै- पूणमासाङ्ख, प्रस्तरपहरणे पुरुषापक्षमात्रेणोपास्तनादिकमसृपसंहाराथ भवेत्‌ अपिच श्ब्दन्तराद्यः कर्मणि भेदका भवन्तु मा वा भूवन्‌ ब्रह्मणितुते भेदका भवन्त्येव तथा हि-“ एष दयेव जीवं प्रबोधयति एतस्मा- ज्जीव उत्तिष्ठति ( . ) इति विरुदाथधातुनिष्पना- ्यातहूपस्य शब्दान्तरस्य मेदुकत्वमृद्धाधकत् वच्छिनस्येोद्धोधष्यत्वावच्छेदो विरुद्ध इत्यन्तो विरोधमृटमेव वाच्यम्‌ नतु तद्युक्तम्‌ ब्रह्मणि वया विरुदधर्मसमविशस्य बहुधाऽङ्गारुततवात्‌ नित्यः प्रो नित्यो जीवः इति नित्यत्वाभ्यासस्य परजीवयोरेकत्वे परनित्यतवश्त्येव जीवस्यापि नित्यत्- सिद्धेस्तसपुनः श्रुत्यानथक्यम्‌रं वाच्यम्‌ तदपि युक्तम्‌ कर्षकारणा- मेदवादिना रक्िव्यक्त्यभेद्वादिना त्वया नित्यत्वािसांकयंस्याङ्गोरुततया तथेव परनित्यतवेऽपि जीवानित्यतवं स्यादिति शद्कमवारणेन तत्सार्थकतवात्‌ संख्याया गुणस्य भेदकत्वे ˆ“ यस्मिन्पञ्च प्श्चेजनाः (व° उ० ४। ४। १७) अणोरणीयान्महतो महीयान्‌" (क० उ०२।२०) इत्यादौ त्वयेव प्रतिषिद्धम्‌ प्रकरणभेदो मेदक इति तु सष्टमेव भार- तादिषु रामरूष्णाद्विरितपतिपाद्कधकरणमेदेऽप्यमेदानपायात्‌ सुष्टिहार- परतिपादकप्रकरणमेदेऽपि त्वया स्ष्टिसेहारादिक्रियाणामभेदस्याङ्)रतत्वात्‌ एतेन जीवेशाविति नाममेद्स्यापि मेद्कत्वे प्रत्याख्यातम्‌ तस्मातरस्पर- विरुद्धधमंवतामवतारादीनामिव जीवानामप्यमेदश्रत्यनुसारेणाऽऽपतदत्यन्ताभिन- वासुदेवा शत्वं त्वया निवारयितुं शक्यत इति भावः॥ ३२॥

नन्वस्तेवं जीवन्रह्मणोरमेदस्तथाऽपि निदाषाशोषगुणपूर्णस्य ब्रह्मणो जीवं प्रत्यभदेऽप्यावतत्वोपपादनाद्विचायतवं सेमवतीति मन्मते शाञमारम्भणीय- मिति परमसिद्धान्तस्य किचिददुषणमिति मन्द्रशङ्कगमपाकृषेन्‌ सिद्धान्तद्षणम्‌- पहरति-त्थमिवि वयं सवथेव ब्रह्ममीमांसाराल्ञारम्भमकषप्ं पवत्ताः

टि ०-शाघ्रप्रतिपायय इति त्वदभिमततया तस्य तव प्रत्यक्षादिनैव सिद्धे वेदान्तानां तदर्थ. निर्णायकराच्रस्य चापार्थीकिरणदोषस्त्वा्छरासिं वज्रलेपायित इत्यलं पष्टवितेन २२

७९ धीमद्पय्यदीक्षितेन्द्रविराचित- अप्पदीक्षितस्मधीविनिर्मिते मध्वद्रीनमुखापमर्दने आदिमाधिकरणस्य दषणं भूषणं मवतु धीमतामिदम्‌ ॥३४॥

इति जिज्ञासाधिकरणसिद्धान्तदूषणप्रकरणपू

व्या ०-अस्माभिस्तदारम्भस्य स्थापनीयत्वात्‌ किंतु ब्रह्ममेदमाभ्नित्य ब्रह्मणो विषयत्वोपपादनेन तदारम्भमक्षप्ुम्‌ तदाकषेपश्च संस्थिर एव ववद्रीतयेव जीषब्रहममेदस्य निराषृतत्वात्‌ अतस्तं पक्षं॑विहाय जीवामेदेऽप्यावृतता- टुबक्न विचार्यमिति पक्ष आश्रीयते चेत्‌, साऽस्मदरीतिरेव दृषणीया च॒ सगुणस्यैव ब्रह्मणः परपक्षे जीवमिदोपपादनाद्रीतिमेदोऽस्तीति शङ्कनी- यम्‌ परमते गुणगुणिनेोर्भदाभावाद्धेदपतिनिेस्तद्‌भिमतस्य विरेषस्याऽऽ्वश्य- कवब्रहन क्तथेवोपपनतया निरारततवात्‌ ॐस्मन्मतेऽप्यविधयारक्तिवशाद्गुणगु-

®

णिमावपतीतिरिष्यमाणतात्‌ यदाहुः पद्मपादाचायाः-“ आनन्दो विषयानुभ- भवो नित्यत्वं रेति सन्ति धमौ अप्रथक्तेऽपि वेतन्यालृथगिवावभासन्ति हति दर्यास्तु विशेषः-जीवे प्रतयक्षतोऽवभासन्ते ब्रह्मणि तु आननद ब्रह्मणो विद्वान्‌ (त° उ० २।९) इति भ्रुतिवलाद्वभासतन्ते तसमात्सिद्धमेतज्जीव ब्रह्नमेदविरम्बनेन राख्रारम्भसमर्थनमयुक्तमिति १३ टि०- जीवाभेद इति निरविेषजीवाभिन्नबरह्मविषयमादायेव शाखप्रवृत्तिरिति तात्पय॑म्‌ यत्वत्र-जिन्नास्ये ब्रह्मपदश्रवणात्‌ , तद्विजिज्ञासस्व तद्रघ्मेति ( त° उ० ३।१) बरह्मशब्दश्च गुणपूर्तितां वक्ते। “अथ कस्मादुच्यते ब्ह्मति। वहन्तो ह्यस्मिन्गुणाः” इति श्रतेः तथा कथं तस्य जीवाभेद्‌ः जीवस्यात्पगुणानुभवात्‌ इति तन्न उक्तश्रुतौ जिज्ञास्ये ब्रह्मपद्श्रवणेऽपि तस्य जीवभेदासिद्धेः अत्पगुणवतो घटदेरनित्यत्वद्रोनेन श्त्या ब्रह्मणि गुणबाहुल्यबोधने<नित्यत्वस्य केैमूतिकन्यायग्रस्तत्वात्‌ अत एवोक्तं सूत्छता- ““रूपादिमच्चा विपर्ययो दशनात्‌ (व्र० सू० २।२। १५) इति उक्तं हि ववद्धाष्ये- “.रूपादिसन्वाच्च परमाणनामनित्यत्ं, तथा हष्टत्वाषह्ठोके इति यद्रूपादिमत्‌ तस्य घगदे- रानित्यत्वदर्चनादिति तच्प्रकाशिका अतो निर्शणत्वमेव नित्यत्वप्रयोजकं संमतं च। उक्तं भगवता कृष्णेन-“अनादित्वान्र्गुणत्वात्परमात्माऽयमन्ययः ( गी° १३ १८ ) इति ततश्च भवन्माग॑स्य मृटक्षतिकरत्वेन ब्रह्मणि गुणानां सत्वं नाभ्युपगन्तम्यम्‌ उक्त- श्रुतो कल्पितगुणानां बरह्माणि कल्पितानां बोधकत्वेनाप्युपपत्तेः वस्तुतस्तु ताहरश्चतेस्तत्क- ल्पितत्वं पूर्वमेवोक्तमिति सा नेदानीभ्दाहसैन्या अतो देशकाटवस्तुपरिच्छेद्राहित्यमेव ब्रह्मशब्दार्थं इति जीवन्रह्माभेद्‌ एव सूत्रकुत्समतः जीवाएत्वस्य वक्ष्यमाणत्वेन कथं महतो बह्मणस्तदभेद्‌ इति वाच्यम्‌ बरह्मगुणानामिवाणुत्वस््यापि मिथ्यात्वस्याऽऽषद्रवातन्याय-

मध्वतन््मुखमर्दनम्‌ ७;

व्या०- अथ जन्माद्यधिकरणदूषणपरकरणम्‌

जन्मादिसूत्रे प्रकीयमधिकरणं यदुक्तं-“ तद्विजिज्ञासस्व तद्श्रस्न ?› (ते०उ०३।१.) इति विचारविधिवाक्ये ब्रह्मपदेन जीवविरक्षणस्य बरह्मणो विचायंस्य समपणात्सषिषयमिदं शख्मिति तन घटते तत्र ब्रह्मपदस्य जीवपरत्वात्‌ तथा हि--““ ब्रह्मशब्दृस्तावनीवस्यापि वाचकः बृह वहि वृद्ध।धिति धातारिव " बृह-जातिजीवकमटासनशब्द्रारेषु ' इति धातोरपि मनिन्मत्यये सति रक्ष शब्दनि्पत्तेः तस्य जीववाचकववं

क,

हढचेव जीवे गुणपूर्यादियोगासंभवात्‌ परम्रल्षवाचकत्वं तु योगेन ततश्च रूढ गितो बखवच्वादिह ग्र शब्द्स्य जीवपरत्मेव युक्तमिति पूरवेपक्षे राद्धान्तः-पत्यं रूढिबंटीयसी इह त्वस्य बाधकं जागर्ति ' यतो वा इमानि मृतानि जायन्ते (त° उ० ३।१) इत्यादौ शरुतं म्पद्निर्दैश्यस्थ जगञ्जन्मा- दिकारणत्वम्‌ तद्धि विष्ण्वेकनिष्ठमिति तलृक्षणमिति भ्रतिस्मृतिपुराणादिभ्योऽव- गतम्‌ अतस्तदनुसारेण योगतः परिपुणगृणविष्णपर एवायं ग्रज्ञ शब्दः" इति

तत्र पुवेपक्षोक्ता ब्रह्मरगस्य जीवे रूदिरस्सिदा ररीरवंहकत्वादिक्टप -

= = ण,

योगेनेव तन प्रवृच्युपपत्तेः धातन्तरस्य चाप्रामाणिकवादिति दषणं सष्टम-

रि०-ग्रस्तत्वात ।! अणातवादिप्रतिपादुकश्रुवीनां भगवत्पादेख तद्रणसाप्तवाधकरणे गतिवर्णः- नान्नाच टेखनीं व्यापारयाणः एवं जविशामेदमादायेव शाश्रारम्भः समथर्नाय इति शिवम्‌ ३३ ३४

इति रिप्यण्यां जिज्ञासापिकरणवृषणं समाप्तम्‌

निष्यत्तेरिति बरहि बुद्धाविति धातोः व्रंहर्नोऽच्च ( उणादिसु० ५८५ ) इत्योणाद्विकसूत्रेण मनिन्प्रत्यये नोऽकार उर्यणि ब्रह्मशब्दानिष्पत्तिवत, वरह-जाति- जीवकमलासनशब्दराशिषविति धातोस्ताहशरूपानिष्पत्तिः " तदूनुबन्धकग्रहणे ` ( परि- भार ८४) इति न्यायेन ताहशसूत्रस्य तत्राप्रवृ्तेः तथाऽप्यभ्युपगम्य तथोक्तिरिति भावः एतेन ^ व्रहि बद्धौ इति धातोः बरहेरम्‌ नलापश्च ”” इति मनिनप्रत्ययेऽमागमे नरोपे ब्रह्मेति रूपम्‌ इति प्रटपने परास्तम्‌

असिद्धति उक्तब्रह्मरब्दस्य सेकोचे प्रमाणामव्रेन देश्षकाटवस्त॒परिच्छेद्‌- राहित्यविशशिष्ठ वस्त्वेवाथः उक्तपरिच्छेदुवतो घटद्रिरब्रह्मत्वदरनाच्च ततश्च भगवत्पा- दीयमाष्योक्तयोगम्यादया निविशेषन्रह्माभिने वरहत्वादृ्रहणत्वाद्रा इत्यादिभामत्य- कतया तया सविरेषे अवे तस्य प्रवृभषे रूढिरसिद्धेति भावः एतेन यत्केनचित्प- कपिं विष्णो पुष्कलयोगेन मख्यत्वमन्यत्र॒तदभविनामुख्यत्वमिति सिद्धावपि लोकरूभ्चा

७२ भ्रीमदप्पय्यदीक्षितेन््रविरवित- तद्रहचेष्यस्य रूढा तनुधरपरतामुज्स्षतोऽनृक्त्ययागा- फं न्वज्नायेषु युक्ता भवति तव मते स्रा यतोवेव्यनूक्तिः। बह्येक्यात्तेषु युक्ता यदि किमिति तदा जीवव युक्ता जीवान्मेदेऽप्याभिन्नानपि कथयि मो बरह्मणा तदगुणेन ॥३५५॥

न> = ~~~ -----------------~, ~~ --~----

व्या०-- वेति मत्वा सिद्धान्तं दृषयति तदृत्रल्ञेति--यदि नगतकत- त्वानुवादस्य जीवे पथवस्तानायोगाद्विचारविधिवाक्यगतस्य ब्रह्मशब्दस्य रूढ घथां जीवः परित्यज्यते, तदा येष्वनपाणमनो विज्ञानानन्देषुं तस्य ब्रह्मशब्दस्य वृत्ति-

स्तवाभिमता तेष्वपि व्तिरियं तव॒ परित्यक्तव्या स्यात्‌ | जगत्कारणत्वानुबाद्‌-

[क

पथवस्षानासंभवस्य तेष्वपि तुल्यत्वात्‌ तथा हि--वरुणेन ब्रह्नविद्याथमुप-

टि०-जीवपरत्वे बाधकाभावः एतादर्‌ङ्ङ्ायाः क्वाचिन्निराकतेग्यत्वात्‌ अस्िन्नेवाधिकरणे पूर्वपक्षं कृत्वा तन्निरासात्‌ रूढाववान्तरमेद्रस्यायाप्यसिद्धेश्चेति तत्परास्तम्‌ लोके बेह्मराब्दस्य जीवे रूटिग्राहकप्रमाणाभावेन तादशश्ङाया एवानुदये तन्निराकरणाथं प्रक ताधिकरणे प्रयासानोचित्यात्‌ देहक्चहकत्वादिरूपयेगिकार्थनेव ब्रह्मशब्दस्य जीवे प्रतु स्य॒पपत्तेः ननूक्तयोषीकार्थ॑स्य मानाभावात्‌ , गुणपुत्यौदेर्जीवेऽसंभव इति कथं योगमयाद्या तत्र ब्रह्मशव्दप्र॒त्तिः किचारमदाचार्थण स्वज्ञतमनोद्‌ाहतस्य चिरत नव्याकरणसिद्धाभिधानस्य सम्भवात्‌ तरय चवाचीनेन त्वयाऽ्पटपितुमशक्यत्वादिति चेन्न देहवरहकत्वरूपार्थे पवो ्तवचनस्थेव प्रमाणत्वात्‌ योगार्थगुणपूर्तस्त्वत्साक्षिमात्र- गम्यरुतिकल्प्यायाः शाचीयव्यवहारानुपयोगात्‌ ईश्वरव्यतिरिक्तसर्वज्ञे विप्रतिपच्थो- कधातुपाठाभिधानस्य सवैज्ञतमोदाहतत्ववचनस्याज्ञानविजम्भितत्वात्‌ धातोः क्रिया वाचकत्वनेयत्येन व्रहधातोजौत्यादिपरत्वोक्तेर्तीव गरह्यत्वात्‌ अपि ^“ रूटिछन्धासिका योगं बाधते त्वलन्धिका तत्रैव चाऽऽत्माभोऽस्या नावयवार्थता ( ) हत्यभियुक्तोक्त्याऽवयवाथवतो बह्मराब्दस्य रूटचनुन्मेषात्‌ उन्मेषे बहस्वा।देवचन- मूररुूढेर्योगमूरुत्वन विद द्रूडितया प्राबल्याच्छदुक्तरूढया प्रकूताधेकरणपूर्वपक्षस्य तव मतेऽनुत्थितिरिति यत्किंचिदेतत्‌

तुल्यत्वादिति बह्मशब्देन यदि जीवो विवक्षितः, तर्हिं जगत्कारणत्वमपि परववाक्योक्तं तस्मिन्नेव स्थापनीयम्‌ तच्च यथा परिच्छिननशक्तिके जीवे संभवति, तथा परिच्छिन्नान्नमयादिकोशापिष्ठातुष्वनिरुद्धादिष्वपि न॒ यज्यते यदि एतन्नानावता- राणां निधानं बीजमम्ययम्‌ ( ) इति पुराणवचनानुसारेणेतेषां मूलरूपाभिन्नत्वेन तयुक्तमित्याेससे, तहिं तद्रह्माभिन्ने जीवेऽपि युक्तं तौल्यादिति भावः ननु विष्णोनानारूपत्वेऽपि स्वरूपाणां स्गुणय॒क्तत्वेऽप्यनभिग्यक्तिमात्रेण तत्तव्यापाराणां

मध्वतन्तरमुखमदनम्‌ ७३

व्या ०-सनं मृगं परति यनज्जगन्जन्मादिकारणं तद्‌ ब्रह्म तपसा विजिज्ञासस्वेत्युपादषे सोऽपि तपसेवानं जगन्जन्ादिकारणं ब्रज्ञत्यवगम्य पुनः पुनगैरूपसच्या क्रमेण पाणं मनो विज्ञानमानन्दं तथाऽवगतवानिति मृगुवल्त्यां श्रूयते तत्र॒“ आ- नन्दो ब्रह्मेति व्यजानात्‌ आनन्द्‌द्ध्येव खस्विमानि भृतानि जायन्ते (तै० उ० ३।६) इत्यानन्द्वाक्यमेव प्रथमं सामान्यतो रक्षणमुखेनोपदि- टस्य ब्रह्मणो निणयवाक्यम्‌ आनन्द एव जगज्जन्मादिकारणं मुख्ये ब्रह्न अनादयस्तु चत्वारोऽपि कोशः अनं ब्रह्मेति व्यजानात्‌ अनादृध्येव खल्विमानि मूताति जायन्ते (तै* उ० ३। २) इत्यादीनि स्थूटारन्धतीन्यायेन प्रव्तानीत्यस्माकं मतम्‌ तव तु अनादिवाक्या- नि पञ्चापि वनिणयकानि अन्नाद्विषु पञ्चस्वपि ब्रह्न शब्दस्य जगत्कारणत्व- रक्षणयोजनस्य द्दीनात्‌ पुनः पनरुपर्तातिस्वनमया्कोशानां पञ्चानां गल्लहूपाणां मध्ये पुवपृवरूपापरोक्षीकरणानन्तरमुत्तरोत्रह्पापरो - ्षीकैरणाथं तपोनुन्ञाप्राप्तय, प्रतिपयाये तद्विज्ञाय पुनरेव वरुणं पितर- मुपससार ' तपसा ग्रहन विजिज्ञासस्व इति श्रवणात्‌ ?› इति मतम्‌ एवे तव मते “एतन्नानावताराणां निधानं बीजमन्ययम्‌?, (..... नक, इत्यदिपुराणप्रसिद्धेन मृटर्पणेव भ्रललणश्चतुर्मुखादिसकरमूतजातजन्मादि- कत्वं, तु परतिद्यरीरं कोशाधिष्ठतृतयाऽभिन्यकेरित्यादिष्वप्य- नुवादृयुक्तिस्तुल्येव यद्यपि तवं मत सर्वाणि मगवदूपाणि सव्विरेषाभिनानि, टि० -व्यवस्था<द्धी करियते « अहं सर्वष्य प्रभवो मन्तः सर्व प्रवर्तते ( गी १०।८) इत्यादिस्मृतः स्थानतोऽपि परर्मोमयदिद्ं सवत्र हि” ( स्‌० २।२।११) इत्यादो स्वरूपाणां निरदोपारेषसद्ूणःवस्य सृचक्रतैव प्रतिपादितत्वाचान्नमयादीनां तद्रू पाणां युक्त जगत्कारणत्वं जीवस्य, अतद्रपत्वादिति चेद्‌नधिगतभावोऽसि अन्नमयादीनां ब्रह्मरूपत्वममभ्युपगम्य ब्रह्मगरणानां तत्र कंषांचिद्‌भिःव्याक्तिः केषांचिन्ेति कल्पने जीवेऽपि ब्रह्माभिन्ने सत्व चेतनत्वाद्‌+नां तदगुणानामभिव्यक्तिरन्येषामनभिव्यक्तरिति कल्पनसंभवा दित्यभिप्रायात्‌ एतन जीत कारणव्वयोजनमप्रामाणिकं सर्वप्रमाणविरुद्धं ? इत्यपास्तम्‌ मूटरूपाभदुप्रमाण्बलादननमयादनामिव जीवब्रह्मामेद्‌ प्रमाणबलेन जीव- स्यापि कारणत्वसमवन तद्रव्यावृच्ययोग।त्‌ तस्माद्र द्मरब्दस्योक्तरूरित्यागायागेन सिद्धान्ता- नुत्थतिरिति हृद्यम्‌ ननु पञ्चानां ब्रह्मतवेऽ्नस्य प्राणस्य वा बरह्मणो ज्ञानेनेष्टलाभे पुनः पुनरुपसत्ति- व्यथा स्यादत आह--पुनः पुनरुपसर्तिरति। एतेन पञ्चानामपि ब्ह्मणामत्यन्तामेद्‌ इति सूचिता

७४ श्रीमदप्पय्यद्‌क्षितेन्द्रविरचितं-

यतो वेत्याद्यक्तिः कथामिव हि जीवेन घटते कथं तद्र्चे तिश्ुतिरपसरेद्रहिविषयात्‌ जगत्सष्ं सर्वं प्रभवति खल्‌ ध्यानविषयः समस्तोऽयं मानोरथिकं हति जीवस्तव मते ३६

व्या ०-तथाऽपि तत्तच्छत्यानि व्यवास्थितान्येव। हि रावणवधादिकं रिरुपा- टवधादरृष्णचरितमध्ये वण्यते

स्यादेतत्‌ ताच्िकामेद्दृ्टया रृपान्तराविष्छतोऽपि महिमा हषान्तरे वणंपितुं युक्तः अहं सवस्य प्रभवो मत्तः सर्वं प्रवतेते , ( गी° १०।८ ) इत्या- दिरृष्णवाक्यश्रवणात्‌ रावणवधादेः रष्णरूपाविष्छेतचरितमातरसं्रहुपस्तविष्व- वणनेऽपि सवंूपाभिमानिपरम्रल्लरूपतया छृष्णवणैनपरस्ताविषु रृष्णऽपि व्णन- द्ोनाच्च अतोऽन।दिरूपेषु मृरुहूपामेददृ्टया जगत्कतुत्वानुवादो युक्तं इति चेदेवं ताहे जवेऽपि युक्तं एव जीववर्गोऽपि ज्ञानानन्दादिगरक्षगुणशाि- तया स्रज्ञाभिन इति त्वयाङ्गारतत्वात्‌ तत्वमसि" इति जीवे प्ररुतजगःक- तृपरामर्दिततदोक्तमलामेद्पतिपाद्नस्य ज्ञानानन्दादिगुणेक्यपरयुक्तभिद्विषय- तया स्वे खातिवदं ग्ज्ञ” (छा० ३।:४।१) इति रक्षणि सर्व प्पञ्चामेदुप्रतिपाद्नस्य “८ सरवभूतगुणर्युक्तम्‌ ( ,........ ) इति स्मृतेः परथिव्यादिगतधारकवाक्िगुणा भरल्ञणि सन्तीति तत्तदृगुणेकरपरूप्यप्रयुक्त- प्रथिव्वाद्यमेदविषयतया त्वया ““ तद्‌गुणसारतवात्त तद्न्यपदेशः प्राज्ञवत्‌ (भ्र०सु०२।३।२९ ) इति सतर व्यवस्थापितत्वाच्वेति भावः॥३५॥

एवे य॒तो वेत्पादिनाऽनुवाद्यस्य रक्षणि सतः कारणत्वस्य तद्भेददृष्ट्या जीवे वणेनं युक्तमिति प्रतिपादितम्‌ इदानीं साक्षादपि जीवे तद्नुवाद्यं संमवतीत्या- ह-यतो वेति इत्थं हि तव मतम्‌-स्वस्वध्यानमनोराज्येष्वनुमृयमानाः सरि-

--- ----- -- = जा > अक

टि०- तद्रगुणसारत्वादिति अत्र त्वदीय भाष्यम्‌--“ ज्ञानानन्दादिब्रह्मगुणा एवा- स्य॒ सारः स्वरूपम्‌ अतीऽभेदुन्यपदेकः यथा सर्वगुणात्मकत्वात्सवात्मकं बद्मोच्यते- सुवै खल्विदं ब्रह्म इति एतेन जीवस्य ब्रह्मगुणवकत्चकथनेन त्वदाचा्याणामपि जीव- ब्रह्मामेद्‌ एवेकान्ततः संमत इति व्यञयते अन्यगुणानामन्यत्र सच्वायेगेन ज्ञानानन्द्‌ा- दीनां जवेऽभ्य॒पगमे तथात्वावर्यभावात्‌ इति २५

यतो वेति तव मते ध्यानािषयोऽयं समस्तो नयाद्र्मानोरथिक इति हेतो.

मध्वतन्नमुखमर्दृनम्‌ ७५

स्थूटप्रपथो यदि चानुवायः सोऽप्यस्ति ते ध्यानमनोरथार्थः। सन्त्येव त्राप्यतिदुषटानि सर्वापरोक्षादिषु को विरोधः ॥३५४॥

व्या -त्समृद्रागिरिनगरगजतुरगादयो बहिः सन्तः। नापि भ्रान्तिमात्रविषयाः, कितु स्वप्नादिदरष्टृपुरुषान्तःकरणगतानादिकाखपवृत्ततत्तद्विषयानुभवजन्पवासनोपादा- नास्तदानीमेवान्तरुतनास्ततर ध्यानमनोरथविषयाः पुरुषपयत्नानिवेतिता स्वप्न- विषया इति तदुक्तं न्यायसुधायाम्‌-“ संध्ये सृष्टिराह हि? (म० सुण १।२। १) इत्यधिकरणे यथा मनोरथे ध्याने संस्कारयोनीनर्थान्मन- साऽनुमवति, एवं स्वप्नेऽपीति किमनुपपनम्‌ इयांस्तु विरेषः-मनोरथादौ परयत्मपुर्धैका पदार्थसषटिः, खप्ने पुनरीश्वरेच्छ(धीनेवेति ? तत्रैव प्रथमसूत्रेऽपि ध्याने मानसी भ्रियिति शड्कमानिराकरणाथमक्तं-यदि क्रिथा परिखन्दस्त्हीनि- याभितोऽतीन्दिय इत्यपरोक्षावभास्ादेरोधः रपरहितवेन तद्वभास्ाविरोधश्च यादि मानसी सृष्टिरिति मतं-अनुमतमेतत्‌ भ्रवणद्‌शनादिजनितमानस- वासनामयस्य वस्तुनो मानसावरोकनं ध्यानमित्यङ्खीकारात्‌ अतीलियोपा- दानकस्यापि द्रभ्यस्यातीन्द्ियत्वामावसूयणुकादेरिवापपद्यते नीहू्पाद्रायो हूपवतेजसो जन्म वेदानिनां प्रसिद्धमेवेति एवं ध्यानमनोरथयोरसभा- वितो विषयः कोऽपि नास्तीति तद्िपयरूष्टरजीवे सक्षादुप्यनुवाद्यान्वयः संभ- वतीति भावः ३६

ननु “यतो वा इमानि” (तै० उ० ३।१ ) इति दरशनाद्रक्तभोतृसाधार- णस्तकटस्थटप्रपश्चसरष्टत्वमनुवाद्यम्‌। तत्तु जीवे संमवततीत्यारड्कन्याऽऽह~स्थ॒ल- परपश्चेति स्थृखपपश्चसरषटत्वमपि जीवस्य संमवति तस्य चिरंतनाहैरण्यगभांदि- जीवध्यानमनोरथादिप्रभवत्वोपपत्तेः चेश्वरस्य सष्टतवश्रुतिविरोधः तस्यापि पपश्चान्तरस्चष्तवेन घटादिष्विवं ध्यानजादिष्वपि सषटतवेन तदुपपत्तेः वासनामयतवे सवोपरोक्ष्यसवौथक्रियाकारित्वादिविरोधः अतिसूक्षमवास- नोपादानवेऽपि स्वप्नध्यानमनोरथादिविषयाणां भूगोटकमहाणवादरीनामतिमह- त्वम्‌ एतेषां स्वत्पशारीरवस्थानम्‌ मृहूतमावानुवृत्तिपु सप्नध्यानमनोनुः

टि०~ जीवः सर्वं जगत्सष्ठं हि यतः प्रभवति अतो यतो वेत्यायुक्तिः कथमिव जीवेन घटते कथं तद्रघ्येति श्रतिरपि रूटिविषयादपसरेदिति योजना प्रसिद्धमेवेति एवं मनोजन्यानामपि नदीनगरसमुद्रादीनां वायुजन्यतेजोवत्परत्यक्ष- विषयत्वं सेभव तीति भावः ३९

७६ श्रीमदृप्पय्यदीक्षितेन्द्रविरचितं-

ययेवं रोचयेथाः कथमपि गतिं स्वेष्टसंसिद्धबुद्धचा

लब्धुं ते वृद्धिमृद्धां धुवमभिलषतो मलमेव प्रणश्येत्‌ अत्यन्तामेद्‌ एव परतन॒धरयोरापतेतद्िरोषे राजन्योक्थ्याद्रीत्या बत विपारिणमेद्राध्यतेऽजानवायम्‌।॥३८॥

--~----~-*------------~ ~---~-----~-------~~---- -- "~~~ ---~~--~---~- ~~~ ~ -~ ~~~ =-= 9 9

व्या ०-राज्यादिष्वनेकरातव्षादिवहनमित्यदिरपि दुषटस्य दृदनेन तद्वदेव ध्यान्‌- मनोरथप्रभवे प्रपञ्चे सवीपरोक्ष्यदिरप्यविरोधात्‌ वासिष्टरामायणे मार्गवनन्दन- मनोराज्या्दििविषयप्पश्चेषु स्वापरोक्षयादेर्वर्णिततेन मनोराज्य।दि सषटिमद्ी कूं - तस्तव तद्न॒सरणोवित्याचचेति भावः ३७

नन्विदं जीवेऽनुवाद्यसमथनपरकारद्रयमप्ययुक्तम्‌ अध्ये हि प्रकरे महावा-

® (द

क्यार्थाोऽपि गोंणः द्वितीये त्वनवाद्यपरवान्तरवाक्पाथः तथा हि-त्रह्मपदस्य जीवपरत्वे प्रजीवयोरमेदो महावाक्याथंः। जगज्जन्पादिकारणत्वजीव-

त्वावच्छिनाभेदो म॒ख्यो संभवतीति ताभ्यां रूपाभ्यां तयोर्भदाङ्गाकारात्‌ यस्त ज्ञानानन्दत्वादिह्पणमिदः संभवतीव्युक्तः तु गोणः। शब्दानुपात्तर्माव- च्छिनत्वात्‌ अत एव प्रवटश्रुतिभिभेदसिद्धेः (तचवमाक्षे? ( छा ° ६।८।७ ) इति वाक्यं गोणमिदपरमित्येव तद्गुणसारवात्‌ ( बर सृ० ।३। २२ ) इति सूरे द्रिीतम्‌ वेह तथा गोणो वाक्यार्थः स्वीकायः बज्ञ- पदमात्रस्य योगेन परब्रह्मपरपवे मख्यवाक्याथङाभात्‌ एवं जगत्कारणत्वमनुवाघ- परावान्तरवाक्याथः तच्चासंकृचिते वेद्‌प्रसिद्धं माघवम्‌ वखवत्सकोचकाभावा - त्‌ वेदपरसिद्धिसचे तस्येव वेदेनानुवदितं युक्तवाच जीवानां ध्यान- मनोरेथादिविषयसष्टृत्वमसंकुचितम्‌ जीवान्तरध्यानादिविषये जीवान्तरस्य सष्टूत्वाभावात्‌ नापि तत्तेजोाऽसुजत » ( छा० ६।२।३ ) इत्यादेवद्वद्‌ प्रसिद्धम्‌ ब्रह्मपद्मात्रस्य हटित्यागेन मृख्यानुवाद्यग्रहणसभवे तच्यागो युक्त इत्या राङ्कन्याऽऽह-यदीति

टि०~ वासिष्ठरामायण इति तत्र हि स्थितिप्रकरणे पव्चमसर्गे रामं प्रति वसिष्टोक्तिः पुरा मन्द्रदोरस्य सानो कुसुमसंकूरे अतप्यत तपो घोरं कसिश्चिद्धगवान्भुगुः इत्युपक्र- म्य षष्ठे सगे “आरन्धवान्मनोराज्यमिदमेकः किलोरानाः” इति भागवमनोराज्यादिसष्िं दित्र- सरगेराभिधायोपरसहारः कुतः तन्मध्ये अथ साद्ररमुत्थाय शुक्रः शकण पूजितः इति

तल्छृषटस्येन्द्रप्रत्यक्षविषयत्वं, इत्युक्त्वा पुष्पभ्रद्द्गी सा तस्य पतितोरसि इत्यादिना

मध्वतन्बमुखम्देनम्‌। ` ७७ व्या ०-जीवे कथविद्यानजितमिद्‌ प्रकारद्रयमपि ब्रह्मपदरूटित्यागेन स्वेष्टं उब्व्य- मिति टोभाद्यदि रोचयेथास्तदा व॒द्धिमिच्छतो मृदमेव नष्टमिति न्याय आप - तेत्‌ उक्तप्रकारदयानङ्कीकरे ह्यनवादगरल्लपदस्वारस्यविषययोर्जीवपरयोर्विरुद- धर्मवत्तया ताभ्यामुपास्थितयोरपि यतो वा इत्याद्विमहावाक्यप्रामाण्या- दत्यन्तामेद्‌ः प्राप्नोति विरुद्धममवचस्य तयोरमेशािरोधितायाः प्रथमापि- करणमभङ्क धपञ्चितत्वात्‌ अविरोपे मुख्याथत्यागायोगात्‌ यादि तु तस्याभे- दविरोधित्वमवेत्यमिमानस्तदाऽ्त्यन्तमेव व्वन्मतमूखहानिः तथा घनुवा्यरूप- तया जीवन्रह्मसमपैकस्य मागहुयस्य महावाक्याथमूतामेद्परिपन्थिधर्मिद्रयोप- स्थापकतया विरोपे सत्यप्यविरोधाय कस्यचिद्धागस्याथवापे कर्तैष्ये विधेयमा- गस्य तातपर्यवत्तया प्रबरतात्‌। ५“ विधो परः शब्दार्थः इत्यनुवाद्यस्वारस्य- सिद्धये विधावमुख्याथपरिग्रहस्य न्यायर्वि्दिनिराकतत्वाच्चानुवादभागस्येवाथ- वाधः प्राप्नुवेज्ञीवगतध्यानादिविषयस्र्टतागोचरत्लक्षणस्य सकोचकरूपवाधस्य त्वदसंमतततया गत्यन्तराभावाद्‌बह्षण्येवानुवाद्ये जीवामेदपरिपन्थिजगतकारणल्वोपम- दासा बाधः प्राप्नोतीति दृष्टश्च पुवतन्त्ेऽप्यनुवाद्यगतधमस्य विधेयविरोधेनो१- मद्‌ः | अत्र हि ` उक्थ्या्िष्टोमस्षयोगादस्तुतराच्ः स्यात्सति हि सस्थान्यत्वम्‌? (जे० सू० १०.५.४९ ) इत्यधिकरणेऽभेष्टोमे राजन्यस्य गृह्णीयादप्युक्थ्य इति राजकत॑कयोरुक्थ्याधष्टोमयोविधीयमानः षोडशिग्रहः स्तुतशसखरहितः स्यात्‌ तद्रे षोडरिसंस्थयोक्थ्याभिष्टोमरतस्थाप्रसङ्गेनोक्थ्यस्याभ्रिष्टोमस्य सतः पोडशिग्रहविध्ययोग। दिति पुवपक्ष छता सिद्धानितितम्‌-स्तुत श्रव चेन निज्ञ।वः षोडारेग्रहस्तत्र विधीयमानस्तथव प्राप्नाति सस्थामङ्कने दोषः। पवसंस्थोपमदेन सस्थान्तरदिष्युपपत्तः “उक्थ्यसंस्थो हि यः प्राप्तस्तथाऽि- ोमसंस्थकः राजन्यस्य तथा नासो कितु षोडशिसेस्थकः + ( ) इत्येवं विधेः पयवसानापिति एवं षोडग्रहविध्यथपरापरेनापि स्तुतरख्रेण यदा तद्विरोधिनोरनुवाद्ययोरुक्थ्याधिषटोमसंस्थयोरुपमदंस्तदा किमु वक्तव्यं साक्षाद्विधीय- मानजीवत्वेन तद्विरुदस्यानुवा्यस्य जगत्कारणत्वस्योपमदं इति। एवं पूर्वाक्त- प्रकारदयानङ्कीकारे जीवपरयोरत्यन्ताभेद परसक्त्या त्वदमिमतमेदहानात्‌ विर- द्धर्मवतोरत्यन्ताभेदौ सेभवतीत्यन॒राये ब्रक्षणो जगत्कारणत्वस्यापि हाना वन्मतस्य मृटहानिरव स्थादिति भावः ३८

दि०-तस्याप्सरोभिदर्शनपूर्वकं भोगादिकं राक्रस्यनेकजन्मादि प्रातिः कालेन दरौनं स्प वर्णितमस्ति ३७

प्रपञ्चितत्वादिति २१ २९ श्छोकव्याख्यानावसरेऽजुनाखण्डरादिटिष्टन्तेने- त्यादिः ३८

७८ भ्रीमदण्पय्यदीक्ितेन्द्रषिराचितं-

उक्थ्याभिष्टोमरस्थापरिकरविधयो विप्रजाताविवैते सवख्ष्ट्रत्ववादाः परपाशपठिताः सन्तु कस्मिन्छतार्थाः अभेवाऽऽरोपवाधदितयमनुभवन्तवद्वितीयत्वसिदध्ये चित्यञ्नावाहोत्रे विधय इव पयःदास्तये जर्िलादेः ॥६९॥ तद्र्चेत्येक एव प्रभवति निखिटखष्टृतावाद्वुन्दं विष्णोनानाश्रुतिस्थं विधिरपवदितुं त्वन्मते पूर्वरीत्या स्वद्टितश्रातिभ्यो यदि हि बलवान्योगिको बह्मराब्दः स्व॑दरेतश्रुषिभ्यः कथमिव मवेत्तज रूटि प्रपन्नः ४० व्या ०~ स्यादेतत्‌ विरुद्धधमेवतारव्यन्तामेदो सेभवत्येव तथाऽपि नोक्थ्या- भिष्टोमन्यायेन जगत्कारणतवबाधप्रसक्तिः तन्न्यायवेषम्यात्‌। राजन्यप्रप्तयोर- कथ्याथिष्टोमसंस्थयोबपेऽपि हि तदृनुबन्धििधीनामत्यन्तबाधः। वणोन्तरे च- रिताथत्वात्‌ ब्रह्मणि जगत्कारणत्ववापे तु सृष्टिप्रखयादिवाक्यानामत्यन्तवाधः स्याद्विषयान्तरामावात्‌ तस्मादानथक्यप्रतिहतानां विपरीतं बलावरमिति न्या- याद्विधेयपरस्यापि ब्रह्मशब्दस्य रूटित्यागो ठमभ्थत इत्याशयवतीमारशड्गमुद्धाग्य परिहरति-उक्थ्येति। सष्टयादिवाक्यानां विषयान्तरभावो दोषः। ब्रह्मणोऽद्वि- तीयत्वासिद्धचथंमध्यारोपापवादाम्यां निष्पपश्चं पसिध्यतीत्युक्तरीत्या ग्रज्ञणि कतव्य प्रपश्चापवादपेक्षितेन तदारोपेण चारितार्थ्यम्‌ दृष्टं पुवतन््े प्रयोज- नान्तरसिद्धयर्थापवाद्पिक्षिताऽऽरोपमातरेण चारिताथ्यमग्निचयनेऽग्निहोतरे जिल- यवाग्वादिषु तद्दिहापि स्यादित्यथः ३९ स्यादेतत्‌ एकस्य ब्रह्मशब्दस्य रूदिपरिपाठनाय यतो वेत्यनुवादस्य तत्पुरो- वादानां सषटचादिवाक्यानां चेवमुपमद॑कल्पनमयुक्तमित्यारद्कम्याऽऽह-पद ब्रहेति सत्यमेकानुरोधेन बहूनामुपमदां युक्तः तु न्यायस्तवया तदत्रजञेत्यज ब्रह्म दाब्दे व्यक्तः त्वया हि पुवांधिकरणे ब्रक्ष शब्दस्य जीवगल्षभदसाधकत्वमङ्की- रत्य तेनेकेन पूरवपक्षामिमतसकखद्वितश्रुतीनां बाधो वै्णितः तद्रीत्येवात्र वक्तु

"न (~ ~ ---------------- ~~

टि०-१ जर्तिलयवाग्वादिषििति। “जतिंरयवाग्वा वा जुहुयात्‌ गवीधुकयवाग्वा वा जुहुयात्‌" इत्यादौ जतिंलयवाग्वादेर्होमसाधनत्वस्य अनाहृतिवँ जतिंहाश्च गर्वीधुकाश्च इति निन्दायाश्च अजक्षीरेण जुहोति इति विध्येकवाक्यतया तद्वाक्यस्य तत्परत्वाभावो यथा तद्वदित्यर्थः ३९

वर्णित इति एनेन मध्वमते पूर्वापरविरोधः स्पष्टीकृतः पूर्वाधिकरणे बरह्मशन्दुस्यो+

मध्वतन््मुखमर्दनम्‌ ७९ किंच श्रत्येकशम्ये रव इव रसनं साधनं बाधनं वा कर्तु रक्तं मानान्तरमविलजगत्कर्वरीति स्वरीतिः।

स्मरत्यारूढां कथं व्यपगमयति ते लोकषष्टथा निरूढा- मेकत्वायोगङड्गं परतनुधरयोर्वस्गनं तन्मुधेव ४१

८८ ~=

व्या ०-सुशकम्‌। " तेनैव ब्रह्मशब्देन जीवरूटिन्यायतः प्राप्तैन जगत्कारणनल्ल- मेद्बोधपर्यन्तेन सृष्टिवाक्यादिसषेदैतभ्ुतीनामुपमदं इति ”। चयं ब्रहमरब्दो योगिकतवेन बख्वान तु रूढववेनेति वक्तं य॒क्तमित्यथः ४०

एवं ब्रहमविरुद्धगुणवच्वममेद्‌विरोधीति परोक्तयनुसारेण तथा सत्यनुवाद्यगत- विरुद्धगुणवच्वस्थेवोपमईनं स्यान तु विधेयामेदृस्येत्यापादितम्‌ वस्तुतस्तु परमते जीवन्रह्नणोर्विरुद्धधर्मवतोरप्यमेद्बोधने टोकिकविरोधदृिनं ¶सि ध्नी त्वन्मते परमेश्वरस्याचिन्त्याद्भूतशक्तिमहिश्ना विरोधस्समाधानादिति प्रथमाधिकर- णदुषणे पपञ्चितमेव अधुना तमेवाथ युक्लयन्तरेण साधयति-किंवेति

~+ ----------~----~----------~-~~-- ----* ~~ "~~~ ~~-~-- ~~~ --~----~---~ - --~~-~-----~-----~-~---~-~-~----=~ ~~~.

दि ०-त्पत्तिस्थानीयत्वेन प्राचल्यात्सवरृरुतिवाधकलत्वमुक्तमर्‌ असिश्वापिकरणे तस्य रूढ्या

जीवे सावकाशत्वेन निरवकाशजगत्कारणत्ववाचकसकल्येद्‌(न्तवाक्यबाध्यत्वमुच्यत इति अपि चान्तरधिकरणे सावकारानिरवकाश्चयोनिरवकाशं प्र्रहमित्यस्य वक्ष्यमाणतयाऽधि- करणमिद्‌ं व्यथमिति ४०

परिपन्थिनीति अचर कश्चिच्चोद्‌यति-जीवपरभेदस्याप्रामाणिकत्वादनेकमानाकेरुद्ध- त्वाच्चाचिन्त्यरक्त्या वियोधवटना नाङ्खी क्रियते प्रामाणिकस्येवाचिन्त्यशक्त्या चटनाद्की- कारात्‌ अत्पशक्तेजीवाभेदे चाचिन्त्यशक्तरेव हानिप्रसङ्केन तया<मेदृकरतविरोधसमाधानस्य कपोणिगृडायिततवात्‌ नारायणो ऽसो इत्यादिसमास्याश्रतो स्पष्टं मेदादेः प्रतिपादना चेति 7 तत्र ब्रूमः-अन्यत्येन प्रतिपन्नानां परस्परविरुद्धानामप्यन्नमयादिबह्मणापिव जीवत्र- ह्मणोरप्यभेदस्य पूवमेव स्पष्टं व्यवस्थापितत्वात एकमेवादितीयं बह्म ( छा° ९।२॥। १) हइत्यादिश्रतीनामन्नमयादिष्विव त्वं चरी त्वं पुमानसि ? (श्व० ४।२) इत्यादीनां जीवबह्मणोरभेदबोधकत्वाविरोषात ^त्वं स्री?” इत्यादेस्तदन्तयामिपरत्वामिति राद्धक्यम्‌, अन्नं बह्म ? हत्यादीनामपि तथात्व पत्तेः अत्पशक्तिकजीवाभेदेऽपि तस्या- विन्त्यराक्तिमच्वाहानस्य पूर्वमेव प्रतिपादनात्‌ “नारायणोऽसौ” इत्यादिष्रतैः अन्यो- न्तर आत्मा ”” इतिवत्कल्पितमेदविषयत्वेनाप्युपपत्तेः किंच जीवस्य बह्माभेदे तस्येवात्पश- क्तिकत्वाभविन ब्रह्मणि तदापादनस्यातीव मोदयात्‌ तस्माद्रहुश्रुतितदन॒सरिन्ययेरे वा्वेतनह्यात्मेक्यसिद्धावद्रतदवेषं स्मृत्वा श्रुतेरपार्थं बदन्प्रामाणिरकेदूरतस्त्याज्य इति दिक

^ द्र

८० श्रीमदप्पय्यदीक्ितेनद्रा्षराचेतं- व्या ०-भ्रोवेकगम्ये रब्दे रसनेन्दरियस्येष वेदैकगम्ये ब्रह्मणि मानान्तरस्य साफ़ त्ववद्धाधकत्वमपि हि नास्तीति त्वन्मयादा साच ““ भ्रुतेस्तु रब्दुमूखत्वापू " ( बर० सु० २।१।२८) इत्यधिकरणे त्या द्थिता इत्थं कि तद्धिकरणम्‌-- ईश्वरो जगत्कती वेश्षद्रकार्येषु छत्स्न शक्त्या प्रवतैते तदेक- देशेन वा नाऽध्यः क्षुद्रकार्यष्वपि रत्स्न शक्त्या प्रवतो तस्य परेक्षावच्- हानिपरसद्कात्‌ द्वितीयः तस्थ निरवयवत्वात्‌ तस्माज्जीवस्य स्वतन्त्रकतुत्वे यदुक्तं रुत्स्नपरसक्त्यादिद्षिणं तदीश्वरस्य स्वतन््रकतुतेऽपि तुल्यम्‌ चेश्वरस्य निरवयवत्वेऽपि सारतया वबहुषशादितवादक- देशेन करततत्वोपपत्तिः व्यतिरेको गन्धवत्‌ (ब्र° सृ०२। ३। २६ ) इत्यधिकरणे जीवानामपि सांशताया व्यवस्थापितत्वेन तोत्पातू गीवस्यांशांशिभविन बहुतवाङ्गोकारे बहुत्वस्य मेदव्याप्ततेन भेदस्यापि प्रसक्त्या पुनरपि एव निरवयवत्वरब्दव्याकोप इति तदृक्षिपे, ई्रेऽपि तथेवाऽऽक्ष- पसंभवात्‌ विरेषवशादीश्वरस्यांशांरिभविन वहुप्वोपपाद्ने जीवेऽपि तथेव तदुपपादनसंभवात्‌ मेदेनोपपादनीयस्यां शांदितया बहुत्वस्य चेतने विरेषे- णोपपादने षटादावचेतेनेऽपि तेनैवोपपाद्नपरसङ्गः इति तदाक्षेपस्य परमेशरसा- धारणत्वात्‌, इति प्रपि राद्धान्तः-वेदेकगम्ये ब्रह्लणि यथाश्रुति यस्य कस्य- वचिद््ंस्याङ्कीकारे सौकिकाः दुष्कतका प्रतिभटी भवितुभदते नहि भरोतरेकगम्ये राब्द चक्षुरादिकं साधकं बाधकं वा मवितुमहूति अत एव योऽसौ मनुरमनुरवागवागिन्द्रोऽनिन्द्रः प्रवृत्तिरपवतिरपरमः परमास। ( ) इति श्रुतिरेव रोकटृष्टिविरुद्ानामपि धमाणां परमाल्मन्यव्रि- रोधं बोधयाति तस्मान्मानान्तरगम्यस्य जीवस्य स्वतन्त्रकतुत ठत्स- प्रसक्त्यादिटौकिकतकः प्रवर्तरनेशवरस्यति यथाश्नति निरवयदोऽपि परधरः कायौनुरूपमकेद्रेन जगनिमाणे प्रवतेते जीवेनापि निरवयवेनं कागामुरूप- मकदेरेन छृत्स्नशक्तया वा कारयतीत्यमभ्युपगतो कषिहोषः इति एवमीश्वरस्य तकागोचरतवेन तसिमिनिरवयवतेकेदे रकतुतवये(धिराघमपहुनु- वानः कथं तस्य जीवभेद वकौगोचरत्वे पिस्मरत्ति येन टौकिकविरौधम्‌- छान्पुनः पुनः शुष्कतकनिवोद्धादयक्षे नेत दुष्कतकौः, रितु जीव- ्रह्भेदामेदभ्ुत्योविरोधमेदश्रुतिपावत्यापादकतया वाक्याथनिणौयकमभरुत्यनुग्राह- कृतकं एव दैतेऽपयुपेक्षणीयाः मीमांस य््यापततेः ततैव “श्रुतेस्तु

मध्वतन्त्मुखमर्दनम्‌ ८१

इत्यप्पदीक्षितङूतो मध्वमतारम्भमदनग्रन्थे |

त-अ:

व्या ०-रशब्द्मृखत्वात्‌ ( ब्र ° सू० २।१।२८ ) इति मदीयाधिकरणे यद्वा क्योक्तं तद्यक्तिर्विरोदधं रक्नृयात्क्वदित्‌ विरोधे वाक्ययोः क्वापि किचित्साहाय्यकारणम्‌ इति स्मृतिमुदाहत्य वाक्याथनिणौयकतर्काणामुपा- देयताप्रतिपादनाच्चेति वाच्यम्‌ तथा सति जीवब्रहलमेदृश्रत्यनुग्राहुकतवेन त्वद्मिमतानां विरुद्धधमवच्वम्‌रतकाणामपवादकव्वेन तद्भेदश्रतिपराचल्यापाद्का जीवे प्रत्यक्षसिद्धकमंकतंत्वस्य ब्रह्मणि श्रतिपरापसुष्टिपारनतसंहारादिकमकरत- त्वस्य प्रतिक्षिपकतया कतृत्वविरोषतद्‌नुब निधिगणरूपाञ्जीवब्रह्मणोः सवानि धर्मान्विचारासहान्मिथ्यामृतान्कुर्वन्तः छस्नपरसक्त्यादितिकौ एव भ्रत्यनुयरा- हका इत्युपदियाः, विरुद्धधम॑वचम्‌ठकतकास्तद्पोदिताः भरुत्यननुमर- हकाः रुष्का उपक्षणीया इति वेपरीत्यस्थेवाऽभत्तेः तस्मादृब्रह्लणस्तकै- माव्रगोचरतवाङ्खीकारे रुष्कतकगोचरतवाङ्गाकारे विरुद्गुणवत्वम्‌खतकंगा- चरत्वमवश्यभावि ब्रल्लणस्तकागोचरत्वनि्वाहाय त्वदुदाहतश्रुतावपि हि ““ इ- नद्रोऽनिन्द्रः इत्यपरमः; परमातसति तस्यानीश्वरतवापरमत्वरूपविरुद्धषम- वताऽपि जीवेनाभेदनिदृशो दृश्यते तेनापि तस्य विरुद्धगृणवचम्‌कजी- वामद्प्रतिक्षेपकतकगोचरत स्पष्टमव अतो तानुपादाय पुनः पृनर्वलनं युमिति भावः

तस्मातुवपक्षे वयाऽङ्गीहतन्रह्नपदृस्य रूढिः कथमपि सिद्धान्त त्याजयितुं

कय ~न -- ------- ---- ~~ ~-------~

ट०~ जन्मास मध्वमतं पतपक्ञासंद्धन्तावत्थम्‌-- ब्रह्मब्दरस्य जवं रूटत्वाद्र रूटेश्च योगाघ्रहीयस्त्वेन ओव तद्भघ्य इत्यत्रत्यब्रह्मशब्दार्थः एव

जगत्कारणमिति पूवरपक्षः ब्रह्मशब्दस्य योगमाप्रित्य व्िष्णारेव जगत्कारणमिति सिद्धान्तः एवं सत्यस्याधिकरणस्येवानल्थितिः प्रथमाधिकरणे मध्वभाष्यम्‌-

ब्रह्मशब्दश्च विष्णावेव इति तत्र तच्वप्रकारिका विष्णावेव मुख्य इति रेषः ब्रह्मशब्दस्यनिकार्थत्वेऽपि विष्णावेव मुख्यलात्‌ मुख्यस्येव ग्राह्यत्वात, एव सूत्रकार- विवक्षितो ज्ञायते ब्रह्मशब्दस्यान्यवापि रूढत्वेन रूटेख ग्राह्यत्वेन कृतो विष्णा- बेवासो मख्य इति वाच्यम्‌ अन्यत्रा्ञरूटित्वात्‌ भगवति विद्रदूरूदित्वात्र कवीनां तदेव परमं ब्रह्म ? इति श्रव्युक्तवाद्विद्रदिदर द्रम विंद्रदेरेव मुख्यत्वादिति आभ्यां भाष्य्दीकाभ्यामन्यन्र रूटिनिरासपृव॑कं ब्रह्मशब्दस्य विष्णागेव मुख्यां इति निर्णी - तत्वेन प्रकुताभिकरणे संरायस्येवानदयेन पर्वपक्षसिद्धान्तयोरनुदयात्‌ इध्येवं दोषे ९१९१

८२ श्रीमदप्पय्यदीक्षितेन्द्रविरचितं-

द्वेतीयीकाधिकरणदृषणमस्तु अथीविदां प्रीत्ये ४२ इति जन्माद्यधिकरणदूषणप्रकरणम्‌ कर्थं निरस्या कथय त्वयाऽनुमा प्रसाधयन्तीदमनेककत्कम्‌ तथेव तात्पर्यमपि श्रतेर्हिं सा नये तदेकार्थनियत्यभावतः ४६॥

व्या ०-न शक्यत इति जन्मादिसृषरसिद्ध न्तस्तवासमञ्जस इति सिद्धम्‌ ॥४१।४२ अथ राखयानित्वाधिकरणदृषणपरकरणम्‌

शाख्रयोनितवादिति सूते ( ब्र०सृ० १।१॥। ३) परस्येत्थमधिकरणम्‌-

यदुक्तं जगंञ्जन्माददकारणत्वं विष्ण्वेकनिष्ठं तहृक्षणमिति तदयुक्तम्‌ जग- द्नेककतकं महाकायंत्वात्पासादादिवत्‌ शिवो जगत्कारणं सर्व॑ज्ञतात्‌ तत एव विरिञिरपि जगत्कारणम्‌ नच हेष्वसिदिः | शिवस्य सर्वज्ञनाम्ना विरिश्वस्य ^ ज्ञानमप्रातिषं यस्य (,,,.,.... ) इत्यादिस्मृत्या तत्सिद्धेः, इत्या्यनुमानेरन्यत्रापि जगत्कारणत्वावधारणादिति बेन जगत्कारणत्वस्य धर्मादिविच्छाखप्रमाणकतवाच्छाखरस्य विष्ण्वेकनिष्ठजगत्कारणववप्रतिपादकतवात्‌। अनुमानस्य संभवदुपाधिप्रत्यनुमानादिदोषशङ्कमकरङ्कन्तस्यादृष्टारथे स्वतो निश्रा- यकत्वाभावादिति तत्र परमते शासरमर्याद्याऽपि जगतोऽनेककरैत्वमापतति तथा तत्तात्पयंनिणौयकोपपत्तिरूपरिङ्कतयोदाहतस्यानुमानस्येव तदनु्राहकतस- भवान्त तेषां दुषणमयुक्तमित्याह-कथमिति

त्वन्मते दकस्य श्रतिव।क्यस्येकं एवाथे इति नास्ति नियमः अतः सदेव सोम्येदमग्र आत्‌ "” (छा ° ६।२।१) इत्यादिसिवाक्यानामप्यने- कराष्टपरत्वं संभवति ततश्च यदि जगतः सामान्यतो नेककर्तुकतवसाधकानुमानं विशिष्य ब्रह्मविष्णुशिवकरकत्वसाधकानुमानानि तथा तात्॑निणौयकन्यु- टि०- सत्यपि सपष्टत्वादुपे्ष्य | पूरवपक्षतिद्धान्तोन्मेषमद्भीकत्य सप्तभिः शलेकेरुक्तदूषणमुप- संहरति-- तस्मादिति इति शिवम्‌ ४१ ५४२

इति रिप्पण्यां जन्मायधिकरणवृषषण समाप्तम्‌

साधकानुमानानीति एतानि ^ श्र॒तिसाहाय्यरहितमनुमानं कृजचित्‌ निश्वथात्साधयेदथ प्रमाणान्तरमेव ? ( ) इति भवद्धाष्यानृसारेण श्रतिसप्रतिसहितत्वात्तात्पयग्राहक्ाणि श्रतिश्च-यद्‌ा तमस्तन्न दिवा रात्ररन सन्न चास- ज्छिव एव केवलः (श्वे० ४। १८ ) ' प्रजापतिर्वा इदमग्र आसीत्‌ ( ) इत्यादिः स्यृतिश्च सिशक्षुरक एवाग्रे समासीनः रिवः स्वयम्‌ ( आश्व° स्पृ०)।

मध्वतन्मुखमर्दनम्‌ +

कर्मबह्चोमयाथ खलु सकलमपि व्याकरोः कर्मकाण्डं बरह्मस्वा्थंमयाथानुपनिषदृदितानप्यतद्वाचिशाब्दान्‌

अन्यांश्चोमादिवागायुभयविधपरान्वाङ्भनःप्राणमख्या-

न्केन स्याद्राकयमर्थत्रयमपरिमितार्थं वह्मयादिसुक्तप्‌ ॥४४॥

ककम ~~~ ----~ ~

व्या ०-पपतिहूपतातयविद्भन्यवतरेय॒स्तदा वत एवाऽऽपतत्‌सुषटिवाक्यानामनेक- कपीपरत्वं दुर्वारम्‌ एवं जगत्कारणे वस्तुनि सक्षदृनिर्णायकान्यप्यनुमानानि ताषयरिङ्कतया तेजसा सोम्य दुङ्खेन सन्मृटमन्विच्छ ?, (छा ६।८।४) इत्यादिशरुतिदशितानुमानवत्तनिर्णयोपयोगीनीति कथं त्वया निराकतु शक्यत इत्यथः ४३

[1

परमते श्ुतिवास्यानमिकार्थत्वनियमामाकमेव तदङ्खीरुतानेकाथभरुःुद्‌ाहरणे- दृदोयति-करति

ज्योतिरुपक्रमा तथा ह्यधीयत ( ब्र० सु० १।४।९ ) इत्यधिकरणे तावत्‌-कत्स्नकर्मकाण्डस्त्वया कमे्रकलोमयपरतया व्याख्यातः उदाहपं तत्र ब्रक्षपरत्वं स्थार्टपुराकम्यायेन केषुदिद्राक्येषु तत्र वसन्तवाक्थं यथा-

दि०-ज्ञानमप्रतिथे यस्य वैराग्य जगत्पतेः ( ) इत्यादिः चैतासां सर्वः शर्वः रिवः स्थाणर्ज्यष्ः श्रेष्ठः प्रजापतिः “इति सहस्ननामान्तर्गतशिव- प्रजापतिशषब्दघटितत्वाद विष्णपरत्वमिति वाच्यम्‌ यानि नामानि गोणानि इति

9 =

प्रतिज्ञानसारेण गोणानामेव सहस्रनामस प्रवेरोन विष्णोगाणार्थत्वे विष्ण्वन्यस्य शिवन्रह्मदिरेव मुख्यार्थत्वात्‌ ततश्वोक्तान्यनुमानानि श्रतिस्मरतिसहितानि तत्तात्पय॑ग्राहकाणि त्वया निरसनीयानि" इत्याशयः एतेन प्रत्यक्षाधमृलःनामनुमानानामहष्टाथासाधकतया तात्प- यधीहेतुत्वस्याप्यसंभवः ^ श्रुतिस्मृतिसहायं यत्‌ इत्यादिस्मृत्या प्रमाणान्तरमूल- कयुक्तेरेव तात्पर्यरिङ्गत्वोक्तेः उक्तं ॒टीका्यां--“ सत्यमस्त्येवानुमानस्योपनिषदपदार्थ- निश्चायकत्वम्‌ श्रत्यादिसहकारियुक्तस्य, नतु नियतप्रामाण्यं स्वातन्व्येणादृष्टाथनिश्वा- यकत्वम्‌ तादौ प्रकृतम्‌ ”? इति परास्तम्‌ प्रथमानुमानस्य प्रत्यक्षमूकत्वेन दिती- यतुतीययोश्च श्रतिस्पृतिमूलकत्वस्य पूर्वमेवोक्ततयोपनिषदशिवप्रजापतिशब्दाथनिणीय- कत्वात्‌ यत्तु-न चैतानि श्रत्याद्िपसिहीतानि, प्रत्यत « एकमेवाद्वितीयम्‌ ( छा० २। १।) ^एको दाधार (८..... ) इत्यादिश्रतिस्परतिषिरुद्धानि ताहशेस्तक॑ः श्ुति- तात्पर्यं कल्पयतस्तवेवेयं शोभा परीक्षकाणाम्‌ ? इति तदपि तासां सामान्यतः प्रव्त-

त्वन भवद्विष्णुपरत्वानिर्णयादिति दिक्‌ ४३॥ ;

८४ श्रीमदप्पय्यदीक्षितेन््रषिरवित~

व्या °-वसतीति वसः। पचाद्यच्‌ तनोतीति पिः। ओणादिको डिप्रत्ययः पूर्व- पदस्य नकाराभमः वसश्वासो तिश्चेति वसन्तिः सर्वत्र व्याप्य वतमानो जग- त्कतां चेत्यर्थः तत्र संबुद्धिव॑सन्ते दविरुक्तिराद्रार्था जि-जातं पूर्ववजने- डिप्रत्यये-जिः अवतेः क्तिः, ओतीति जति जगत्‌ , ओति ओतं-पविष्टं यस्मिन्‌ ज्योतिः षः प्राणः वेष्टकत्वात्‌ ““ षकारः प्राण आसति भरुतिः ज्योतिशवासौ षश्च ज्योतिषः ततर संव॒द्िरज्योतिषेति आयनेतेत्यि संबुद्धिः समन्तात्‌ यजे्यज्वमिरितः पराप्त इत्यथः। ““यजषंजथं कविधानम्‌)! इति केप्रत्ययः संप्रसारणाभावण्छान्दसः। इन्द्र आगच्छ इत्यत्र इन्दे ति इति गच्छेति संबोधनानि गमेश्छदेश्च इप्रत्यये+गं-गतं, छं छादनं यस्मादसो गच्छः निरवद्य इत्यथः तत्सबुद्धि्गच्छेति स्वाहा- राब्दे-स्वं स्वासीयं यज्ञादिषु दत्तं हविराहरति स्वी कुरुत इति स्वाहः हनो इप्रत्ययः 1 इति विष्णुनाम तयोः समासे संबुद्धिः स्वाहेति नमःरब्े नमतेरधिकरणार्थेऽमन्‌ प्रत्ययः नमन्ति नियमेनास्मिन्‌ वतेन्ते कल्याणगुणा इत्यथः इत्येवं बहुषु स्थटेषदाहतानि विस्तरभयान रटिष्यन्ते

तथोपनिषत्स्वप्य्र्लवाचिरशब्दा गज्ञस्वाथभियपरतया व्यारताः। तद्यथा-

^ प्राणो वा भाशाया भूयान्‌ » (छा० | १५ ।१) इति प्रकरणे प्राणरब्दो भूमाधिकरणे (व्र० सू०१।३ ८) रक्ञपरतया व्यति- हाराधिकरणे (गरण० मू०३।३ ३८ ) मुख्यप्राणप्रतया भाष्ये व्याकृतः उक्ताथंद्रयपरमिदमिति ठीकायामुक्तम्‌ तथा इन्दियेम्यः परा रथाः” (क० ३।१० ) इत्यादीनां तदधीततन्ययेन गक्लणि समन्वय उक्तः इन्दियशब्दुपरवत्तिनिमित्तस्येन्वियतस्य गह्लाधीनतवाश्िनदियशब्दो ग्रह्मपरः इन्द्रियगतपरत्वावधित्वस्य पञ्चम्धथस्य रक्षाधीनत्वातश्चम्यपि ब्रह्न परेत्यादिप्रकारेणेन्द्िसदेवतातदु्कषंपतिपादकतं चेति तेषामङ्कीरूतम्‌ एवम- न्यान्यपि भ्यास्युदाहरणानि ““ वाख्नाति संपद्यते मनः पराणे प्राणस्तेजसि » ( छा० ६1१५२) इत्यादिवाक्ये वाञनःप्राणशब्शा उत्तरोत्तरसिहीय- मानोमारुद्रहिरण्यगमपरा इति मृतावुत्तरोत्तरसिमिहीयमानवागिन्द्ियादिपरा इति चनेकाथेता वानसि द्रीनात्‌ ( व्र० सु ४।२।१) इत्यधिक- रणे दारता केन स्यान स्यात्तेनेदृश एव )› ( बृ० उ० ३।५।१) इति बृहद्ारण्यकवाक्यं ज्ञानिनो विहितनिषिद्ध्ताधारण्मेन नियन््रणयथेष्टाचरण-

मध्वतन्नमुखमर्दनम्‌ `

श्ठेषप्राये कवित्वे प्रमितपरतया श्छाघनीये सूरे नानाकृर्मापयोगश्ुतिस्मधिगतनेकबोध्ये मन्ते एकार्थत्वव्यवस्थात्यजनमनुमतं सर्वमीमांसकाना- मन्यज्रापीच्छया तथदिं भवति तव बह्यवाकयेष्वपि स्यात्‌ ॥४५॥ व्या °-विधिपरमिपि विहितमध्य एव केषांचिदाचारः केषांचितरित्याग इत्येतद्‌- नज्ञापरमिति, सवरमपि विहितमेव कमेविपिनिवन्धनं विना खेच्छया कार्यमियेवं- परमिति चाथेत्रयस्य हिरण्यगमतदितरदेवतामनुष्यविषयतवेनाविरोध इति “स्तुत- येऽनुमितिवा (व्र सू० ३।४।१४ ) इत्यधिकरणे निकूपितत्‌ वहयादि- देवताप्रतिपादकाः सूक्तमन्त्रास्तदुत्तमसकलदेवताविषयत्वेनाभिमतार्था इति अद्घावबद्धाधिकरणे ( व्द° सू० ३।३। ५७) प्रतिपादितम्‌ एवमे- नेकाथंत्वेन सकटमपि भ्रुतिवाक्यमाकटयतस्तव सुषिवाक्येऽप्यनकस्ष्ट्‌ प्रतं संभवतीति भावः ४४ नन्‌ केषुचिद्वाक्येष्वनेकाथत्ाङ्कीकारमव्रेण सृष्टिवाकेयष्वपि तद्‌पादुने मतान्तरेष्वपि तद्‌पथते श्िष्टकविेषु सु्निबन्धनेष्वनेकतर विनियुक्तेषु मन्ते पु चनेकाथववस्य सर्वरप्यङ्गोरतत्वादित्यत आह-शेषपाय इति शब्दानां व्यवस्थितेकार्थपरत्वमोत्सर्गिकम्‌ वक्तविवक्षायां विनियोगेन वा कचि- तद्पोद्यत इति सकरमीमांसकम्यादामुहदष्य स्वकसिताथनिर्वाहाय सेच्छयेव श्रतिवाक्येष्वनकाथकत्वं कस्पयतस्तद्र्थं शब्दानां यावन्तो योगरूढचादिमिः संभवन्ति तावदुर्थपरत्वमोत्सणिकं, पोरूपेयवक्येषु वक्तविव- ्षावदादेकाथनियतत्वमित्यभ्युपगच्छतस्तव वसन्तादिवाक्येध्विव सर्वष्वपि ब्रह्म वक्येष्वन्यथापदविमागेर्योगरूढयादिभिश्रानेकाथंतपरतीतिः संभवव्येवेत्यनि- वार्यमनेकसलषटुपरतवमित्यथंः ४५ | टि०-१ अनेका्थत्वेनेति ननु प्रमाणवरेन क्वचिदनेकार्थत्वे सर्वत्र तथात्वापादनं यक्तम्‌ मानवरोनानेकार्थत्वस्य ^“ ज्योतिरुपक्रमात्‌ ( सू० १।४।९ ) इत्यत्र सर्वता- न्तिकेरभ्युपगतत्वादिति चेन्न श्रुतीनामनेका्थत्वेऽभियुक्तसंमतस्य कस्यापि प्रमाणस्यानुप- ठब्धेः प्रव्य॒तार्थमेदे वाक्यभेदस्यैव दोषस्य जागरूकत्वात्‌ ज्योतिरायधिकरणे मानाधी- नानेकार्थत्वस्य सर्पतान्तिकसंमत्यक्तेरविंस्मरणमूलत्वात्‌ स्यादिवाक्यानामनेकार्थलाभा- वस्यद्ितिमते संभवेऽपि द्वैतिनां शेववेष्णवानामसंभवात्‌ तेषां मते नियम्यनियामकभाव- स्वातन्ञ्यास्वातन्त्यव्यवस्थाभावेन सृष्टयार्दप्रातिहतेरवक्ष्यंभावात्‌ हरेरन्येषां करत्वविरो- धिपारतन्तयोक्तेौह्मशेवश्रुतिस्मृतिपुराणायनवगाहनमूरत्वेनातीव हेयत्वात्‌ किंच द्वैतिनां

रोववेष्णवार्दानां यावचन्द्रदिवाकरं कठहस्यापरिहार्यतया तेरपि श्रीमच्छेकरभगवत्पादी- यमद्वैतमतमेव शरणीकर्वव्यमिति रहस्यम्‌ ४४ ४५॥

८६ भरीमदप्पय्यदीक्षितेन्द्रषिरायित॑-

सृषटयादिथवणेरदिशेषवचनान्नारायणेकान्तिभिः

स्पृरया नेतरदेवता इति वचस्त्वेका्थवादोचितम्‌ तस्भात्तत्परता भवेत्तव परं नान्यार्थधीवारणं

सष्टरणां विमुक्तवत्तव मते नाऽऽशङ्ग्वमी्यादिकम्‌ ॥४६॥

---------- ~~

व्या ०- ननु सदेव सोम्येदमग्र आसीत्‌ " ( छा० ६।२।१) ^

वा इृद्मग्र आसीत्‌? (ब०१।५।१०)५ आत्वा इदमेकं एवाग्र आसीत्‌ ? (ए उ० १।१) इत्यादिसृष्टिवाक्यगतानां सत्‌ ब्रज आता दिपदानां एको पे नारायण आसीत्‌ » (महा० १) इत्यादिषिरेषवचनव- ठेन विष्ण्वेकृनिष्ठत्वमिति नानेकसषटवपरत्वं प्रसज्यत इत्यार्कमं निराच्टे-स्‌- यादीत हय राद्खम श्रुतीनमिकाथवारिनः शोभते सृष्टिवाक्यानां विरेषब- ठानारायणपरत्वावश्यभवि सत्यथान्तराणामवकाश्ाभविन निरासात्‌ तव तु भरुतीनामनेकाथपरतवसभवं मन्वानस्य सष्टिवाक्यानां नारायणपराणां सतामन्य- परत्वमपि संभवतीत्यवाधेन तेभ्यस्तद्दीरुदीयमाना दुर्वारा नन्वन्यत्र भरुति- वाक्यानामनेकाथत्वसंभवेऽपि सृष्टिवाक्थानां नानिकसष्टपरतवं संभवति सष्ट- बाहुर्ये कदावित्तेषां परस्परमीरष्यादिना वेमत्येन प्रप्चसृष्टिनिवृतिपरसङ्गादिति चेन त्वन्मते मुक्तानामिव सषटणामपरि निदोपितयेष्याधयनुदयोपपत्तेः इत्थं हि तव मते-सायुज्यमुक्तिभाजो देवाः स्वोत्तमे देवतानुपवेशक्रमेणेव भग- वदहमनुपविश्य ग्रहाविशन्यायेन भगवदैहेन्दियेस्तद्रक्तनेव भोगान्कदाविद्वहि- निर्गत्य(ऽऽमस्वरूपामिनेशिन्मायदेहैन्दियेः स्वसेकस्पोपनतांश्च मोगान्भृज्ञाना आनन्द्वत््यामुक्तकमेण स्वहूपानन्दे ज्ञनेश्वयंमोगेषु चोत्तरोत्तरं रशतगृणोत्छषटाः पूवेदेवमुक्तावपि यथास्वं ब्रस्न्द्रवरुणचन्द्रसुयीदिवत्तदापिकारिकेदेवतापदं तदन्‌- सारिणमुत्तमाधमभावे पुज्यपुजकत्वादिव्यवस्थां चानभवन्तो विहरन्ति चेव मुक्तानां तारतम्यवत्ते देवव्यतिरिक्तास्तु साठोक्यादिमुकरिमाजो यथाधि- कार भराद्षु सप्तसु भमगवषोकेषु स्थितानि भगवतः स्थानानि प्राप्य सवेष्छ गृहीतवाद्देहे्विन्मावदेहैवा स्वसंकल्पोपनतान्‌ भोगान्म॒ञ्ञानाः पूर्ववदणा- भ्रमादिमेदं॑तदनुसारिणीं पृज्पपुजकत्वादिव्यवस्थां ज्ञानानन्देशवयंभोगतारतम्यं

टि०~ वादिन इति अद्रेतिन इति शेषः तन्मते तत्पदार्थप्रसिद्धयर्थं श्रत्यादिषु जगत्का रणत्वं ब्रह्मणोऽध्यारोपापवादाय निरूपितम्‌ तद्विशिष्टस्य तत्पद्वाच्यस्य रक्ष्यस्य चामेदेन ्चतीनमिकस्ष्टपरतवं संभवतीति भावः ४६

भध्वतन्नमुखमर्दनम्‌ ८७

सख प्रत्येकमीराः सकलमपि पेरबरह्मभताख्यश्वे- त्सभूयेते स॒जयुः किमिति भजति ते नार हाङ्गवकारम्‌ खर्ट राक्तो विनेव स्वयमुपकरणेरच्युतस्तद्रयपेक्षा ष्टो लीलाऽस्य दण्डग्रहणमिव गतौ जाङिधिकस्येतिगन्तुः ॥४५७॥

1

या ०-च प्राप्ता विहरन्ति चैवं मुक्तानां तारतम्पवचे त्शंनरृतदःखद्ेवेष्यौ- दिमिमृक्तरुरुषाथत्वपरसङ्कः। निर्दोषाणां तेषां गुरुशिष्यवत्तदपरसंकतेः इति यदेवं स्वाधिकज्ञानानन्दमेगेश्चयवतः पश्यतां स्वयं तत्तेवकतवादिना ततो निकषेमनुभवतामपि दुःखेष्यधमावस्तशा किमु वक्तव्यं नित्यनिधृतनिखिख्दोष- सकठकल्याणगणाकरपरव्रह्मरूपाणामवापतसकटकामानां स्वाधिकानन्दारिकं क्व- विदुप्यपश्यतां कुतोऽपि निकर्षमनन्‌भवतामीश्रराणा्म्यदिना वैमत्यं संभ- वतीति यदि वे्यादीनामन्तःकरणधमैतान्क्तानामन्तःकरणाभावात्तदभावः समथ्य॑ते, तदेश्वराणामपि तथामृतान्तःकरणवच्वमनङ्कीकत्येव तदभावः सम्य तामिति मावः ४६॥ (८

ननु यदि सृष्टिवाक्यपरतिपाद्यपरमरक्षरूषजगत्कवांरो बहवस्तदा तेषां “पराऽस्य राक्तिर्विविधेव श्रूयते ”(घे० ६। ) इत्यादिश्रुतिबलात्पत्येकमचिन्त्या- परिमितशक्तिमच्वमङ्कीकरणीयामित्यन्योन्यानपेक्षया निखिटजगत्खष्टु रक्तानां तेषां समूयसष्टृत्वकत्पनमयुक्तम्‌ टाके प्राकारगोपुरादिषु रिसिनां संभूय- कारित्वस्य प्रत्येकाशाक्तेनिबन्धकत्वात्‌ अतः सृष्टिवाक्यानामिकास्मिनेव सष्टुत्वपयवसानावन्यंभावे विरोषवचनवलानारायणे पय॑वसानं स्यादित्याश- इ्न्याऽऽह-राष्टुमिति

दयमाराङ्केव तव भवितु नाहैत्येव तयेश्वरस्य जगत्सृष्टौ नियमेन प्रत्या - दिकमुपादानवेनेव काटािकं भैभित्तवेनेवपिक्षयेव परतयैव महान्तं महतैवाह-

रक (अन कः ~ ------- ~~~------* ~~~ -~----- नये

(न भर,

हि०- परब्रह्मभूता इति निरविंरोष "तन्यमेकमेवो द्ूतसत्त्वगुणमायावच्छिन्नं पाठयित विष्णा रिति व्यपद्ि्यते तदेवा<ऽ०विर्भूतरजोगणमायाक्रान्तं सष ब्रह्मेति गीयते अतिरोहिततमो गुणमायावच्छिन्नं सहतं चेतन्यं रिवक्ब्दवाच्यतां भजति अथ यो खटु वावास्य राज सोऽरोऽसो योऽयं बरह्मा अथ ये खलु वावास्य साचिकोंऽशोऽसां योऽयं विष्णुः अथयोह खल वावास्य तामसोंऽशोऽसौ योऽयं रुद्रः” ( मे° ५.२ ) इति मेनेयोप- निषदि तथागते; तथा ब्रह्मादीनां मायावच्छिन्नत्वक्षणपरमेश्वरत्वेनेकये<पि तत्तद्गुण- विहिष्टमायाया भिन्नलेन तदुपाधिभेदन तेषां परस्परं भेदो युज्यत इत्यन्तरार्थः ४५७

८८ श्रीमद्प्पय्यदीक्ितेन्द्रविरचितं-

कर्जकत्वं वदन्ती कृटयतु फणितिर्वारणेनाथवत्ता एकेकस्थेव कर्तरबहुभवनमु खानीतमेदप्रसक्तेः

येन त्वं नेह नानाप्रभूतिम॒पनिषद्धारतीं विप्रलब्धुं निद्र॑तब्रह्मचोयव्यसनमनुभवन्नीहसे साहसेन ४८

----~~ ~~~ ~~~ ~ ~ ------~------------------------ --

व्या ०~-कारमित्यादिक्रमनियमं चपिक्ष्य स॒जतः किं नाम रवातन्त्यं, तद्पेक्षणस्थ दाकत्यभावनिबन्धतवात्स्वावन्त्ये सति प्रत्यादिकमनपेक्ष्य तनिमित्तोपादानका- यैकरमादिकं वा व्यत्यस्य सष्टिपरसङ्गादित्यारङ्म्य साधनान्तरतद्रयवस्थातक्तम- नियमापिक्षणेऽपि निरङ्क्‌ रमेव तस्य स्वातन्त्य, तद्पेक्षणस्य राक्तयमावनिबन्धन- त्वाभावात्‌ स्वयमेव गन्तुं शक्तस्यापि गमनस्षपये टीखया दण्डाव्टम्भवत्सवे- च्छामातनिबन्धनेतवादित्यारम्भणापिकरणादषु परिहततया तन्न्यायेन प्रत्येक- मखिखजगत्स्टे शक्ता अपि परमेश्वराः केवरं टीख्या समूय॒ जगत्सृजन्तीति वक्तु शक्यत्वादिति भावः ४७

ननु दयावामूमी जनयन्देव एकः (भे० ३.३) इत्यादिकवैक्यशरुति- विरुद सुष्िवाक्यानामनेककतुंपरत्वकल्पनापित्याशङ्कन्याऽऽह-कर्व कत्वमिति करतेक्यभुतिन॑लविष्णस्द्राणां मध्य॒ पएकेकस्येव कुः तदैक्षत बहु स्यां प्रजायेयेति ?” (छा० ६।२।३) इत्यादिषु श्रुतबहभवनमुचेरूपस्था- पिताया मद्परसरक्तोनिवारणनाथवती स्यात्‌ एवमेव रहि तया निष्प्रपञ्च ब्रह्म१८ापभ्यसनिना नेह नानाऽस्ति किंचन (क० ४.११ ) ““ एकपेवा- नुद्रष्टव्यम्‌ ?? (,..... ) इत्यादिशरुतीनां विष्णोरनमयादिरूपाणि रिरपक्ष- पच्छाद्यवयवा ज्ञानानन्द्दयो गुणाः सृष्टिसहाररक्षणादिक्रियाः सर्वगतत्वादयो भावहपधरमा अदन्यत्वाद्यश्वाभावरूपधमा विष्णोः सकाशात्परस्परस्माच भिद्यन्त

¢^ ° ®

इति शङ्कमवारणेनाथवक्ता दिवेति भावः ४८

~ ~ -*~---------+----- "~~ >~ मे

[ 9 (अ

टि०~ कनक्यश्चतिरिति सा हि सांख्यमते कारणीभूताया प्रदो धटक्रावामत्रादिबहुरू- पभवनेन नानात्वाभ्युपगमवत्‌ रोववेष्णवादिमतेऽपि कारणस्य तथात्वापच्या तद्रारणेन

गतार्थ कप्नानात्वाविरोधिनीति भावः एतेन एकमेवाद्वितीयं, जनिता, एक इत्यादिसावधारणश्चत्युक्तकारणेकत्वस्य स्वाश्रयप्रतियोगिकमेदासामानाधिकरण्यरूपतया तदि

[कोपो

रोधेनानेककर्मसिद्धेरवायेगेनेकेकस्यनेकभवनशद्कानुदयः नेह नानाऽस्ति इत्यादौ न्यायम्रेताद्यक्तरीत्या गुणकमादिभेदस्य प्राकरणिकप्रसक्तिवत एको दाधार इत्यादा वेकेकस्य बहूुभवनप्रसक्तेरभाव।च्च कर्हुभवनस्य यदेकमव्यक्तमनन्तरूपम्‌ ` इति श्रत्युक्तत्वेन तन्निरासायोगाच्च बरह्मा दौकरः अन्येऽल्पस्य वा वा इति

मध्वतन्नमुखमदंनम्‌ ८९

यो यस्थोपास्तियोग्यः स्फुरति नियमतंस्तस्य कर्ता एवे- व्यर्थं ते तावदेकयश्वुतिरनुवदतु शरोत॒धीमेदभिन्नम कटृप्तो यस्यात्पभूयो निखिलगणपरोपास्तियग्यत्वभाजा- मात्मेत्येवे्युपासाविधिरवधतिमानित्थमर्थं त्रवाणः ॥४९॥ व्या ०-पकारान्तरेणापि केक्यभुतिनिरवाहः संभवतत्याह-य इति ईशराणां मध्ये यदुपासने यस्य पुरुषस्यानाद्यिग्यता एव जगत्द्ष्ट नान्य इति तस्य सफुर- तीति तत्तदधिक।रिवुद्धिविषयं तमेवार्थं तस्य तस्याधिकारिणः अवणकतबद्धिमेदेन भिनभिनं करक्भ्रुतिरनुवदतीत्येवं वा निर्वाहि्स्तु। श्रुतीनामनेकाथतवसेप- तिपत्तावपि भ्रोतुमेदेन भिनाभेनाधेवेधकतवं संपतिपन्न मिति वाच्यम्‌। “आ- सत्थवोपैसीत??(ब ° १।४।२) इत्यव विधौ तव तत्तंप्रतिपततेः। इत्थं हि तव मतं- म्क्षोपासनायामधिकारिणस्तवदुष।स्यगुणमेदेन्‌ तरिविधा(ः-सत्यज्ञानादिभिरसेगणे- प्त्याः। संमतिदन्याप्लयादिनिरभूयोमिर्णेरिन्दादिदिवताः अचलेर्गृणेशचतुमुखा- द्यः देवेषु मत्य॑षु स्वस्वमाविमुक्त्यथोपासनीयगुणविरशेषोपसंहारानुपसंह (राभ्यां गुणभूयसरूवालसपलवावान्तरभदः सनि बहुवोऽधिक(रिणः। सर्वान्पति तत्तयोग्यगुण- विशिषटव्रह्लोपातनामेदनां विधायकम्‌ ""आलस्ेवकोपासीत इति वाक्यम्‌। तत्तदवेषु मत्यषु यस्य यावद्गुणौपासने येग्यता तं प्रति तावद्गुणविशिषट बरह्लाऽऽम- रबष्दोऽभिधत्ते एवकारस्तद्‌ प।ग्यगृणम्यवनच्छेदृकः चतुमृख।दन्पति सकर गुणविशिष्टं ब्रह्ञाभिधत्ते एवकारस्दयोग्यभ्यवच्छेदृक इति स्यादेतत्‌-युक्तमुपासनविधि वाक्यस्य पुरुषभेदेन विरुद्धनिकाथप पादकं, तु वस्तुपरवाक्यरय ३५} तनायाक्यस्य तत्तत्पुरुषं प्रति तत्तद्योगयगुण विश्शि- टि०-विरिष्य क्रन्त नपिधा स्यति" पशस्तम्‌ “पशुना यजेतेत्यादौ ' एकत्वस्य स्वसजाती- यादवितीयराहित्यस्य मीमांसकनैयायिकायङ्खकृतत्वेन भवदेकंत्वनितरचनरयासंप्रतिपन्नत्वात्‌ ्त्युताऽऽत्माश्रयद्‌षग्रासाच उपादानस्यकरस्य बेहभवनस्य “बहु स्या प्रजायेय इति श्रुति- सिद्धत्वेन नानालप्रसक्तेरूक्तत्वात्‌ कननकत्वाभ्युपगमे तवर मृलोच्छदाच नब््यानवच हौकरः 2 इत्याद: परमात्मविभ्‌।तरूपब्रह्मरोकरपरत्वात्‌ अभिन्ननिमि तापादानस्य वेदि- कस्याभ्युपगमे दोषगन्धाभावनैकव्वश्रतिसामञ्जस्येन चागत्या त्वया तस्येव शरणीकर्णाय-

कि

त्वाददिते दक ४८

उपासीतेति-नन्वात्मनि तत्तयोग्यगुणानामिव सष्टनानालस्यानभ्युपगमेन तत्संप्रतिपन्नतवोक्तेरयुक्तः तत्तदीयानादिमिथ्याज्ञानवासनया तववान्यघामपि शिवादिषु सष्टववप्रतीतावपि तस्या अनेकमानविरोधेन श्रान्तित्वमवर्यं कल्पनीयमिति चन्न त्वयेवाऽऽ- त्मनि यदेकम्यक्तमनन्तरूपम्‌ इत्यादिशुव्ुदाहरणेन कत्नानात्वस्य सबर्थितत्वादिवानीं

१२९

९० श्रीमदप्पय्यदीक्षितेन्द्रषिरचित-

पूर्णत्वं ते निमित्तं निरवधिगणने भ्रमरब्दस्य वृत्तो वैकुण्ठे तदृगुणानां तदपि किल ततस्तारतम्येन वेयम्‌ इत्थं वस्त॒स्वभावं क्वचिदविगणयन्वोध्यधीवृत्तिभेदा- द्रेदः स्याद्‌ स्तिवादी यदि तव भवति व्यास्षकः काऽज चिम्ता॥५०॥

कन्न ------------ ~~~ ~~ ~~~ ~~~ ~~~ ~~~ ---- ---------- ~~~ क्हे

व्या ° -ष्टमेव ब्रह्लोपासनीयं नायोग्यगुणविरि्टमिति बोधकवि हि प्रामाण्यं हीयते हीयते तु सेदव सोम्यद्म्‌ » (छा ६।२।१) इति वस्पुपरवाक्यस्य तत्ततपुरुषं प्रति रिव एव जगत्ता नान्य इत्यादिबोधकत्वे पुरुषभेदेनानुष्ठान- बदरस्तुस्वरूपस्य मेद्‌ संभवादिति-चेन्भेवम्‌ त्या पुराणेषु रामरुष्णाधवतार- रूपाणां मेदभ्नवणं ठोकिकेभ्रान्त्या गृहीतस्य मेदस्यानुवाद्कामिति सर्वथाऽपि एवोमयटिद्धात्‌ ? (व्र० सू ३।४।३१ ) इत्यधिकरणेऽनुव्याख्यान- म्यायसुधयोरुक्तवेन तथेव कृत क्यश्रतेरप्यनुवादकेवोपपत्तेः वाच्यम- वतारेषु ततकाख्वार्तनां ठोकिकानां केषाविद्धेदृदृषटिः संमवति अन्येषां च॒ बहुत्वादिचिङ्गकानुमानामासेनेति युक्तप्तस्यानुवादो तु जगत्कर्क्यस्य तस्य श्रुतिं विना कतः प्रत्येतुमराक्यत्वादैति त्वया पुरषाणां योग्यता- वन्माहात्म्यज्ञानपृवकसहर्प मक्तिरप्यनादिरिति स्थानविशेषाघ्काश- दविवत्‌ „(म्‌ सू० ३।२। ३५) अनुबन्धादिभ्यः ' (ब्र० सू ३।३1। ५१) इत्यधिकरणमयोरुकतत्वेन रिवादिभक्तान्तगृतस्य शिव एव्‌ जगत्कतां नान्य इत्यादिर्पेण वत्तन्माहापम्यज्ञानस्याप्यनादित्वसंमवात्‌ त्वया सर्वेषां मतानामनादितस्योक्ततया तत्तम्मतामिमतमाहापम्यज्ञानपरम्परानादिव- संमवाच्चेति भावः ४९॥

परसंप्रतिपलश्रुत्युदाहरणेनापि करवैक्यभरुेरसद्थबोधकत्वं संमवतीत्याह-पूणं - त्वपिति। मोवे ग्रपा तत्सुखम्‌ (छा० ७।२३।१) इति भुतो मभ

[ये

टि ०-तत्प्रतिक्षेपे मदिरान्धतापत्तेः शिवादिषु कत्त्वे रेवादिभिमानान्तराविरोधस्य स्पष् तत्र तत्र व्यवस्थापिततया तच कारणत्वप्रतीतेभ्रान्तित्वकत्पनायोगाच्च वस्तुन एक- रूपतया तस्य नानात्वबोधने श्रतेभ्रामकत्वेनाप्रामाण्यापात इति वाच्यम्‌ श्रतेरकार्थपर. त्वानियमस्य त्वयेव निर।सात्‌ तत्पकारस्तु मूर एव स्पष्टः तस्माच्छरतेरेकार्थ्यनिर्वाक्षायाद- तमतमेव प्रविश्य स्थेयमिति यर्वकिचिदेतत्‌ ४९

भमराब्द्‌ इति-अत्र दीक्षितपच्ास्यदृक्नेनं कश्िद्रोति-“ सम्यक्तव मूर्धानम- ध्यारोहदुन्मादः यद्‌वियमानान्यप्रामाण्यकराणि पूतरत्तरानुसंधानहीनान्येव बहुटमभा- घथाः सातिशयं निरतिरयत्वेन भूमादिशब्दो वक्तीत्यस्येवासत्वादिति “तन्तु तस्य स्वग्रन्थपोर्वाप्यायविदुषः स्वमुखदोषमजानतः पुरुषस्य ॒दुप॑णचर्णकिरणङृत्यमनुकरोति

मध्वतन््मुखमर्दनम्‌ ९१

के

ष्या ०-रब्दुस्तवापि बरह्परः। तत्रायं तव मते विशेषः-“बहोरपि मू बहोः"! (पा० सू० ६।४। १५८ ) इति भावे निष्पनोऽपि भूमशब्दुः या वै भूमा तदुमृतम्‌ » (छा० ७।२४।१) इत्यादिषु धर्मिण्येव प्रयोगा दरभीणि रूढः तस्य परत्रज्मणि पर्भिणि वैकुण्ठे पवृत्तो निमिसमवधिि- रेषगणनानिरपक्षं पृणत्वं, त्स्मादेवायं पृणं इति प्रतियोगिवि शेषपिक्षम्‌ पकरणोपपदादितस्तंकोचकामावात्‌। नामवागाद्यत्तरो चरो्छृष्टनिरूपणचरमकक्ष्या- पनत्वात्‌ नासेषु सुखमस्ति ( छा० ७।२१। १) इति निरुपपद- नात्पपदेन सर्वस्यास्पस्य प्रतियोगित्वेन निदेशास्च वत्त निरवधिकं पृणेवं धर्मिण एव प्रममहच्वहपं, किंतु तदुणानामानन्दादीनां निरति दायत्वरपम्‌ ^ वाग्वाव नाम्नो मृयसी (छा० ७।२।१) इत्यादो वैपुल्यरहितेषु वाकृसंकत्पध्यानादिष्वपि तत्तत्मकरणे मृमशब्दुसमानाथम्‌यःरब्द्द्रोनेन्रापि तदेकरूप्याय गुणतो वेपुत्यस्येव तदु्थतोवित्यात्‌ तच्च पर्णतवं सर्वैषामधि- कारिणामनेकप्रकरिण भ्रवणमननध्यानसाक्षात्करेषु पतीयते, कितु तत्तद्योग्य- तानुस्षरेण पृणते तारतम्यासंभवः आनन्त्य इव तदुपपत्तेः अस्ति हि पूर्वोत्तरकत्पपिक्षतयाऽतीतक्षणेषु सतोरानन्तययोस्तारतम्याभिति तदेतत्सर्वं भूमा संप्रसादादध्युपदेशात्‌ (ब्र°सृ० १।३। ८। “भूम्नः कतु- वज्ज्यायस्त्वम्‌ ? (वब्र०स्‌० ३।३। ५९) ब्रह्मदृष्टिरुत्कर्षात्‌ " (ब्र० स्‌ः ४।१।५) नानारशब्दादिमेदात्‌ ( त्र°सृ० ३।६। ६० ) इति त्वदीयाधिकरणेषु स्पष्टम्‌ तेतरद्मूच्यते-इयत्ापरिच्छेद्राहित्यमा - रूपे संभवति तारतम्ये समासेन तु निरतिशयत्वसर्वोत्तमत्वसर्वात्छष्टत्वापरपर्या- यतया तेष्वपिकेरणेषु त्वयोद्षोषिते मूमव्रह्मशब्दयोः प्रवृत्तिनिमित्ततया त्वदभि- मते ब्रक्लानन्दादीनां प्णत्वे निरतिशयत्वादिस्वरूपभ्याघातात्‌ हि ये तार- तम्यशायिनस्ते निरतिशया सर्वोत्तमा इति युज्यते | तेषु यस्य यद्ेक्षया निष्कषस्तस्य तेन सातिशयतस्योत्तमत्वस्य चावअंनीयत्वात्‌ यद्यच्येत~परमेश्वरस्याविन्त्यशक्तिमहिम्ना तदानन्दादिविशेषाणां प्रस्पर- तारतम्पवतामापि निरति शयतवादि संभवतीति तदा परमेश्वराणामचिन्त्यशक्ति- महिम्ना परस्परमिनानामभप्येकत्वं सेभवपाति किमिति वक्तु राक्यम्‌ तस्मात्परब्रह्मानन्देकेदे शान्‌ साति शयलेनामूम्न एव भूमरूपतया तत्तद्धिकारिणं परति मूमशब्द्‌ः प्रतिपादयतीति त्वया वक्तव्यम्‌ ननु सातिशयानामपि गरल्ञा- तनदैकेदेशानां वागादीनां मृयस्तववद्भमरूपतवमुपपचयत एव मूमरब्दस्य तननिरति-

९२ भ्रीमदष्पय्यदीक्षितेन््रविरचितं-

किंच स्थाणुविरिथियोरपि जगत्कर्तृत्वमावेदय- नास्त्येव श्रुतिमस्तकेषु बहुधा वेरिभिको गीर्गणः।

एकार्थं सहत छषटिवचसां नेव त्वदीये मत

तत्तन्नामपदप्रसिद्धयतिगतो हेतुश्च नास्त्येव ते ५१

09 1 --------- ----

व्या ०-शायवाचकताः व्वशेषनक्षानन्द्द्‌ शनयोग्याधिकारिवि शोषमपेक्ष्य कल्पत इति चेन त्वन्मते तथामृताधिकारिण एवासिद्धः हिरण्यगभपयन्ताः सर्वेऽप्यधिका - रिणो मुक्तयनन्तरमपि बह्लानन्देकदे शस्येव द्रष्टारः नित्यमुक्ता श्रीरपि तथै- वेति त्वदमिमतमोक्षनिरूपण परस्तावेऽनुब्याख्यानन्यायसुधयोरुक्ततात्‌ तदी- यान्प्रति त्रल्ानन्देकदे रबोधकमूमद्व्दुस्य तन्िरतिद्ययत्वबोधकत्वामावे त्वदीयग्न्थेषु निरतिरायत्वापरपर्यायं मूमत्वमित्यादिव्यवहारायोगाच्च तस्मा- द्यस्याधिकारिणो यावदशौनयोग्यता, तं परति तावन्तमेव सातिशयं ग्रल्ञानन्देक - देशं निरतिरयतया भूमराब्दुः प्रतिपादयतीत्यकामेनापि त्रया स्वीकरणीयम्‌ तथा यदि वेद्‌ः क्वचिद्स्तित्ववादिनं प्रति स्यादस्ति स्पानास्तीप्यादिविरुद्‌- प्रकारान्द्न्‌ क्षपणक इव वन्वकः स्पा्तदा तद्वदेव सष्िवाक्थानामपि रोष- वेष्णवान्प्रति विरुद्धनानापरकारबोधकत्वं संभवतीति तत्र तव विशेषेण का विविकित्सेति भावः ५० एवं नारायणस्येव सष्टूतवे विरषवचनानि सन्ति नान्येषामिव्यङ्खरृत्य तथाऽपि परमत विरोधामावात्सदेवेत्यादिवाक्यान्यनुमानानि तत्तात्पणणि दिव- विरिश्चयोरपि सष्टत्वपराणि स्युरित्यापादिपम्‌ वदुपपाद्नार्थ परमते सृष्टि- वाक्यानामनेकस्ष्टरपरते शब्दुतोऽथतश्च विरोधामाव उपपादितः इदानीं शिव- विरिश्चयोरपि रष्ट्तवे विशेषवचनानि सन्तीति सुतरां तानि तत्पातिषादकानि स्युरित्याह-किचेति यदा तमस्तन दिवा रातरिनं सन चासन्छिव एव केवटः तदक्षरं

तत्सवितुवरेण्यं पज्ञा तसमात्पस्ता पुराणी ( ध० ४। १८ ) प्रजा पतिवां इदमेक आसीत्‌ (तै० सं० २।१।४) नाहरास्तीन राि- रासीत्‌ सोऽन्धे तमसि प्रासर्पत्‌ ( ,........ ) इत्यादीनि रिवविरिश्चयो- रपि जगन्मृखकपतवमवेद्यन्ति सन्त्येव विरोषवचनानि तेषु स्थितानि शिवप्रजापत्यादिपदानि प्रसिद्धस्वस्वाथाद्पनीय मारायण एव स्थापयितुं तत्त- नामपदानामन्यत्र योगसेभवादिविचारस्तव युज्यत त्वन्मते सुशिवक्यानामने- दि०-“ भूमा संपरसादात्‌ (० सू० १।३। ८) स्थानविेषात ( सू० ३।२। ३५ ) अनुबन्धादिभ्यः ( ब्र० सू० ३।६३।५१) इत्यायधिकरणेषु तद्धाष्यानु- ध्याख्यानादिषु स्पष्टं तस्याथस्य निरूपितत्वादित्यरमसंभाष्यसंभाषणेन ५०

मध्वतन्नमुखमदनम्‌ ९३

0 नमक कम=

घ्या ०-कप्रतवस्याविरुदतया प्रसिद्धयतिक्रमायोगात्‌। विरुद्धे ख़ तेषामनेक- सष्टृपरत्वे तत्तत्सुष्टवाक्यस्थरूष्टरमतिपादकानां पदानामेकसष्ट्परत्वाव्यंमावेन सावकारानिरवकाशविचारः प्रवर्तनीयः स्यात्‌ तस्माखन्मते सषटिवाक्यानाम- नुमानविरेषवचनानुसारेणानेक्षटृपरत्वमवभ्यं भवेदेवेति पूर्वैपक्षोपन्यस्तानु- मानदूषणं युक्तमिति भावः ५१

टि०- प्रसिद्धयतिक्रमायोगादिति-रब्दसामान्यस्यानेकार्थत्वं वदतस्तव मते वेदवाक्यस्या- नेकार्थत्ववर्णनं विरोधावहमिति भावः अत्र कश्िन्युह्यति-“शाघ्रयोनित्वात्‌"” इति सूत्रस्य दाच्रं योनिर्ञे्िकारणं प्रमाणं शाचयोनि तच्वादित्येवार्थः त॒ भगवत्पादभाष्योक्त राखरस्य यौनेरति जन्मायधिकरण एव सकलप्रप्स्ष्टत्वस्य ब्रह्मणि सिद्धत्वनास्मिन्नपि- करणे पुनस्तदुक्तिवेयर्थ्यात्‌ जगत्कारणत्वोक्त्याऽथकब्धं सार्वस्यमेव शाच्रयोनि- तवोक्त्या स्फोरयतीति वाच्यम्‌ तत्रा्थटन्धसर्वक्त्यायस्फुटीड्कत्य सार्द््यमामस्फुरीकरणे विरोषकारणाभावात्‌ अनन्तजगन्नर्माणोक्त्याऽस्फुठीभृतं स्व्यं तद्रेकदेश्निर्माणोक्त्या कथमाविभवेत्‌ इति तु वक्ष्यमाणरीत्या चिकित्सयितन्यः सार्ब्यस्फुर्टीकरणास्फुरी- करणोक्तेरनुक्तोप।रम्भात अस्मद्धाष्ये तदेव सार्व द्रढयन्नाह हत्येवोक्तत्वात दढ पूरसूत्रसिद्धसावैज्यस्य ““ वाचा विरूपनित्यया [ तै° सं० २।६।११।१ | इति श्त्या वेद्नित्यत्वप्रतिपादनेन तत्करवतवाभवे ब्ह्मणोऽसंभवादित्याक्षेपनिरास एव वेदक्त्वसाधनेनेवेति तदर्थमुत्तरसूत्प्रवत्तिः “शारं योनिः” इत्यस्यार्थस्य भःष्ये द्िती- यार्थत्वेन सेभवदुक्तिकतयाऽङ्गीकृतत्वात्‌ द्ितीयार्थस्यैव विवक्षायां राच्रादित्येव मूत्रयित्यत्वात्‌ पच्चम्या ज्ञानज्ञाप्यत्वाथत्वेन द्वितीयाथलाभसंभवात्‌ तथा लघुन्यास परित्यज्य राच्रयोनित्वात्‌ इति सृत्रयित॒बाद्रायणस्य प्राथमिकार्थं एवामिप्रेत इति प्रतीतेः सावस्यवत्सर्वशाक्तित्वस्य सू्रसूचितस्य भाष्यङ्द्धिः निःश्वासेत श्रत्य॒दाह- रणेन दशितत्वात्‌ अस्य महतो भूतस्य निःश्वासितमेतयदग्वेदो यज्वेदः ( २।४। १० | इत्युपक्रम्य अयं ठोकः परश्च ठोकः सर्वाणि भूतानि निःश्वाक्ेतानि इति नामरूपात्मकस्य सवेस्यापि प्रप्स्य निःश्वासितवदप्रयत्नसाध्यबरह्मकार्यत्वोक्तेः एतेन- किचेदं शाच्रस्येश्वरनिर्मितत्वमर्थमुपलभ्य रचितत्वं वा निःसृतत्वमात्रं वा नायः कणाद्‌- चरणानुसरणप्रसङ्खात्‌ श्रत्यादिविरोधाच्च द्वितीयः शाखघयोनित्वस्य सार्ज््यसाधकत्वा- भावप्रसङ्धादिति-निरस्तम्‌ अर्थज्ञानसमकाल एव रब्दोारणस्येव वेद्कत्त्वेन विवक्षि तत्वात्‌ अन्यथा भवतोऽपि कणाद्चरणपड़कजलेऽद्रत्वप्रसङ्गात्‌ तस्मा्सृत्रस्योक्त एवाथ इति संक्षेपः ५१

इति शास्रयोनित्वाधिकरणदूषणम्‌

९५ ध्रीमदप्पय्यदीक्ितेन्रषिरधितं-

हत्थप्पदीक्षितरृतो ऊतिनां मतेऽस्मि- लानन्दतीथंङृतशाख्लमुखापमदं एतन्तृतीयमधिरृत्य नयं प्रवृत्त दोष प्रदरहानमुपस्करणीयमार्थेः ५२ इति शाखयोनित्वाधेकरणदूषणप्रकरणम्‌ रोद्धा नोपक्रमादिः श्रुतिषु नयगणस्त्वन्मतेऽ्थान्तराणां रोद्धा चेत्कमकाण्डे कथमपि भवेद्र्चनिष्ठा पदानाम्‌ कि चात्रोपकरमादावापि तव विसरेद्धमराब्दस्य रीति- स्तस्मात्सवस्तमेव श्रयति नयगणं स्वस्वसिद्धान्तसिंद्धये ॥५६॥

"~ ----------

व्या ०- अथ समन्वयाधिकरणदूषण प्रकरणम्‌ स्थदेतत्‌-यदुकतं विशेषवचनानुसरेण रिंवविरिश्वयोरपि सष्टिवाक्यानि पयं- वस्थन्तीति। तन्न युक्तम्‌ समन्वयसूत्रेण तदाशद्ुर्मनिराकरणात्‌ तत हि वेदेऽपि कविद्पि पश्ुपतिहिरण्यगमीदीनां सम्ग्जगत्कतुत्वं पतीयत इति पूर्वाधिकरणा- षषे सम्थगििचारितादुपक्रमादिता्थलिङ्कहपादृन्वयाद्विष्णुरेव जगत्कतेतया वेदे प्रतिपाद्यत इत्यतोऽन्यथाप्रतीतिरज्ञानमरेति स्थापितमित्या शङ्कं निराचषट-रोद्धेति दयप्युपक्रमादयो विष्णो व्यवस्थिताः स्युस्तथाऽपि ते भरुतीनां विष्णुपरत्वा-

¢ ®

वगमनमेव कृयंः, त॒ शिवविरिञ्चिपरतानिवारणमपि अनेकाथसहिष्णो-

~

= --- ~ = ~~ ---------->- -=------= ~ [1

® ®

रतव मते विरोधाभावेन रिवाविरिञ्चिपरत्वस्थापि संभवात्‌ हि प्रषलं प्रवखमिध्येव दुबंखस्य बाधकम्‌ , अपि तु सति विरोधे यद्यपक्रमादयो विरो- धामविऽपि स्वानीततात्यादथौन्तरं स्वभावादेव वारयेयुस्तदा तन्मते कमंका- ण्डस्थपदानां रल्लपरता स्थात्‌ अभ्युपगतं त्या-““येनेनाभिचरन्यजेव? इत्यादिवाक्येषु श्येनादिपदानां यथा वै श्येनो निपत्याऽऽदत्त एवमयं द्विषन्तं भरातुव्ये निपत्याऽध्त्त इत्यादयुपसंहारपाबस्यन्यायेः कमैनामघेयवं प्रापि- तानामपि वसन्ता््वाक्येषु प्रदा्चतया शत्या म्रह्नपरत्वमपि ननु भ्रुतीनां रिव- विरिन्चपरत्वे तददेकवाक्यतापनोपकमादीनां विष्णो व्यवस्थितानामन्वयो स्थादिति चेन्मा भूत्‌ विष्णुपरत्व एव तेषामन्वयोऽस्तु नहि त्वन्मते कविदर्थ टे०- हिवतिर्वयोरपीति-तथा द्यथर्व्िखायां-“ कारणं तु ध्येयः सवनवर्यसंपननः

सर्ेश्वरश्च हभुराकारामध्ये | ] हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्‌ [ त° पू ता० २।४ | इत्यादीनि सष्टिवाक्यानीति

मध्वतन्नमुखमद्नम्‌ ९५ व्या ०-यावतामेकवाकथतेति नियमोऽस्ति ग्येनादिपदानां ग्ह्लपरतवे प्रसिद्धभ्ये- नसाटृभ्यप्रतिपादकवाक्यशेषे तद्भावात्‌ वाक्यरेषस्यापि रक्षपरवे- तदेकवाक्यता संभवतीति वाच्यम्‌ कर्मकाण्डस्थपदानां पद्विधयेव रलणि समन्वयो तु वाक्यविधयेति त्वया वाक्यान्वयसूतरे वर्णितत्वात्‌ वसन्तादिवा- क्यस्थपदानामपि तथेव तत्समन्वयस्य प्रदार्शेतत्वाच्च नन्वेवं सति श्येमवा- केयस्थग्येनपद्स्य गुणप्रत्वमपि स्थात्‌ तद्राक्यरेषस्य कर्मेनामेधयत्व एवान्वय

टि०- ९१ प्रदशितत्वाचचेति-एवं भवन्मते क्रममाचता्पयैमिर्णायकान्यपि कर्मकाण्डी- योपक्रमादीनि भट्रव्त्वा कमकाण्डानां कर्मब््मीभयपरत्वस्य ज्योतिरुपक्रमाधिकरणे [ सू० १।४।१० | व्यवस्थापनेनोपक्रमादीनां तत्र तत्र तत्तदर्थम्यवस्थापकत- नेयत्याभावाद्विष्णपराणामपि सृिाक्यानां हरविरिथिपरत्वमप्यपारहार्यमिति भावः एतेन विष्फत्कर्षं एव श्रुत्यादीनां महातात्पम्‌ अन्यथाजनेकश्चिस्मृतियुक्तिविरोध एकवाक्यता भद्श्चेति कस्यचितप्रल्पनं परारतम्‌ विकत्पासहत्वात तात्पर्य महत्वं किमितराषिषय- कत्वमाहेस्विदवान्तरतात्पथसहकृतत्वम्‌ नायः विष्ण़त्कर्षनिरूपणे प्रवृत्तस्य तव नास्तिकत्वापत्तैः स्वर्गनरकादिप्रतिपादककर्मकाण्डस्थपदानां स्वगीयविषयकत्वेन स्वर्गा दिसिद्धयभावेन परटोकसाधककमोयननष्ठानापत्तेः द्वितीयः विनिगमकाभादेन विष्णा- ववान्तरतात्पर्यै हिवविरिश्चयोरत महातात्पर्यमित्यस्यैव सुवचत्वात्‌ उपक्रमादीनामानिर्णाय- कत्वस्य पूर्वमेव निरूपितत्वाच्च पाश्ुपतवैसियायागमेषु तयोः कारणत्वप्रतिपादनेऽपि राश्रयोनित्वम्‌ पा्पतादीनामयथार्थवसंभवात्‌ प्रतीतेरज्ञानमुटकत्वसंभवाच्चेति धाच्यम्‌ वेग्शिपाड्पतादिप्रदरशिंतोपक्रमायपेक्षया वत्पदरितोपक्रमादीनां विकेषानवग- मात्‌ येन विष्णोरेव शाच्योनित्वं प्रतिपायेत किंच ब्रह्मणि गुणानामुपासना्थमेव त्वयाऽ- ङ्ीकुतव्वेनोपासनस्यान्ञानमूकत्वेन भवदीयप्रतीतेरप्यज्ञानमूलकत्वापरिहारत्‌ उपक्रमादि- तात्पर्यशिङ्गेः सम्यद्निरूप्यमाणे शिवादेरपि शाच्रगम्यत्वाच्च एतन-““मां विधत्तेऽभिधत्ते मां विकल्प्यो ऽपोह्य इत्यहम्‌ इत्यस्य दृदयं साक्षान्नान्यो मद्द्‌ कश्चन ? इति। यस्च-व्याख्यानं कर्मविधाच्री श्रतिरपि मां प्रत्येव तद्विधत्ते इन्द्रायभिधार्च। माममिधत्ते चत्वारि वागित्यादिश्त्या ऽह विविधरूपत्वेन कंत्प्यः सुरां पिबेदित्यादिश्चत्याऽहमेवाप्रिय- त्वादपोद्यः एवंभूताया अस्याः श्रतेरित्यभिप्रायमहं वेद मत्तोऽन्य इत्यथः इति निरस्तम्‌ उक्तश्छोकस्य रवमात्रहदयारूढस्याप्रामाणिकत्वात्‌ तथ्यनानारूपवतोऽनित्य- त्वात्कल्पितनानारूपाभ्यपगमे परमतप्रवापत्या स्वमतहानिप्रसद्धाच्चेत्याधिकं सुधियो विभावयन्तु

९६ श्रोमदष्पय्यदीक्षितेन्द्रविराचितं-

स्फारात्तत्तत्पुराणागमवचनशतप्रापिता यान्यनिम्दा तन्तद्धक्त्यादिसिदध्ये स्तवनविरचने सा भवेदद्रारमात्रम्‌

व्या ०-इति क्तु शक्यत्वादिति चेत्तदपि दूषणं तव मतेऽस्मामिरापाद्यमेव अस्माकमनेकाथतानङ्खीकारादेव तन प्रसन्यते

अपरि चोपक्रमादौनां विष्णौ व्यवस्थितत्वमप्यािद्धम्‌ रेवाद्योऽपि दप- करमादुनेवावरुम्ब्य श्रुतीनां रिवादिपरत्वं वणयन्ति उपपादयन्ति चीपकरमा- दीनां शिवादिविषयत्वं तत्तदरतपदशक्त्याऽपि प्रददनेन नन्‌ देवाः रिव एवोपकमाद्यो विष्णो विरिश्वे वेति वणैयन्ति एवं वैष्णवा `वेरिश्वाश्च पक्षप्रतिपक्षेण बद्न्ति। चैतानि पतानि परस्परविरुद्धानि सर्वाण्यपि प्राद्याणि। अतो बलटाबटविचारावन्यंभावाद्वटवाद्धन्यौयेरुपक्रमादीनां विष्णो व्यवस्थितत्व- सिद्धिरिति चेन्मैवम्‌ यथा भूमशब्दस्तवाविरेषविदेषसहितनर्ञानन्दवाचकोऽपि तत्तद्‌ पिकारिणं प्रति योग्यतानुसारेण िचिकिविद्‌बज्ञानन्दांसमेव बोध- याति, तथा सृष्टचादिशरुतयस्तदुषक्रमादयोऽनेककतेपरा अपि तत्तदोग्यतानु- सरेणेकेकमेव कर्तारं बोधयन्ति श्रुतिवाक्ये हि तेषां क्र॑न्तरबोधानुवादस्तु भरुतिवाक्यानां कर्चेन्तरपरत्वामावाभिमानादिव्युपपत्तेः तस्मादुपक्रमादिवखान स्टिवाक्यानां विष्णौ म्पवस्थितत्वासिद्धिरिति मावः ५३॥

ननु तत्तम्मतस्थानाममिमानमात्रं कथेचिदुपपद्यतां नाम रेकवेष्णववेरि- श्वपुराणागमेषु दिवादीनां प्रस्परसज्यत्वसंहायत्वाराधकत्वादिना भूयसी निकर्षो- क्तिदश्यमाना सर्वेषां समानकक्ष्यतया जगत्कतेतवेऽनुपपना बरावटविचारमन्तरेण व्यवतिष्ठते तद्विचरे वेष्णवपुराणागमानां बवरवचखात्तद्नुसारेणोपक्रमा- दिसहिवानां सृषटिभ्रुत्यादीनां विष्णो व्यवस्थितत्वे सिष्येदित्याकङ्न्याऽऽह- स्फारादिति टि०- व्यवस्थितत्वसिद्धिरिति-ततश्च भवन्मतरीत्याऽधिकरणस्यास्य वैयर्थ्यापस्याः पर- मतानुसग्णमेव ज्याय इति भावः ५३

स्फारादिति- प्रथमण्टोके सूचितं नाहि निन्दान्यायं स्फुटयति-स चायं न्यायस्त्व- याउवक्यमभ्युपगन्तव्यः। अन्यथा मवदीयपाचतवादीनां वेष्णवतन्त्राणां प्रामाण्यं स्यात्‌ तथा हि कूमपुरणे वेष्णवसंहितायां ( अ० १४ )-“ तेषां मायया जातं गोवधं गौतमो मुनिः केनापि हेतुना ज्ञाता रद्ापातीव कोपनः भविष्यथ जथीबाह्या महापात- किमिः समाः ”” इति गोतमराप्तान्प्रकरुत्य तेषां रिवकेरवसंनिधौ सवै संप्राप्य देवे

५०१ क्न,

हकर विष्णुमव्ययम्‌ अस्तुवहीकिकेस्वोतेरुच्छिष्टा इव सेवकाः इत्यादिना गति- प्रथनाया-ततः पर्व स्थितं विष्णुं संप्रेक्ष्य वृषभध्वजः यकि तेषां मरेत्कर्थं प्रप्य

~न ~ ~~ ~ ~~

पध्वतन्बमुखमर्दनम्‌ ९७

~~~ ~~~ | णगि सिपि

व्या ०~ परस्परनिन्दावचनानि ““ नहि निन्दा निन्धं निन्दितुं प्रवतेतेऽपि तु स्तुत्यं स्तोतुम्‌ ?› इति न्ययेनोदितामुदितहोमनिन्दादिषु दृष्टेन तत्रेवताविष- यनिश्ररभक्तिसिद्धि परथोजने स्तुतिविरचने दारमात्रतेनोपपनानि दश्यते द्याप- सतम्बरूवे-“ अथाप्युदाहरन्ति ›› इत्यारभ्य तस्माच्छूतितः परयक्षफरतवाच्च

टि०-पुण्येषिणां भवि इति प्रष्टौ विष्णः-^न वेदवे पुरुषे पुण्यशेश्षोऽपि शंकर तस्माद्रा वेद्बाह्यानां रक्षणार्थं पापिनाम्‌ विमोहनाय शाच्राणि करिष्यावो व्रषध्वज एवं संबोधितो रुद्रो माधवेन मुरारिणा चकार मोहशाच्राणि केशवोऽपि शिवेस्तिः कापालं माकुलं शाक्तं भेरवं पूवेपश्चिमम्‌ पाञ्चरात्रं पाङपतं तथाऽन्यानि सहच्रशः सष्वा तानू- चतु्देवो कुर्वाणो शाखचोदितां इति ते तु तेत्परिग्रहणानन्तरम्‌-“ शिष्यानध्यापया- मासूर्द्शायित्वा फलानि त॒ मोह्न्त इमं लोकमवर्तीय॑ महीतले बद्धाश्चावकनिर्णन्धाः पाञ्चरात्रविदो जनाः कापारिकाः पाष्पताः पाषण्डा ये तद्विदुः यस्याश्रन्ति हवी- ध्येते दुराह्मानस्तु तामसाः तस्य तद्धवेच्छदधं प्रत्येह तत्फलम्‌ वामाः पङ्का पताचारास्तथा वे पाचरात्रकाः भविष्यन्ति कल तस्मिन्बाह्मणाः क्षलियास्तथा इत्यादि एवं कू्मपुराणपयारोचनया पाचरात्रादिवेष्णवतन्त्राणां मोहशास्त्वं स्पष्टमेवावगम्यते तथा स्कान्द सूतसंहितायां -देवतानां मनुष्याणां कुर्याहाञ्ठनं बुधः कुर्यान्भोहतो वाऽपि यदि कुयात्पतत्यधः श्रातस्मार्तसमाचारे नाधिकारीति छाज्छितः ठान्छिताश्च संभाष्या सृर्याश्च तथेव अषश्नीयांस्तान्‌ राजा देशाच्छ्रीघरं प्रवासयेत्‌ इत्यादिना शाङ्खचक्रादिदेवतालाच्छनधारिणां पातित्यं दर्शितम्‌ त्वयैतत्सर्व पू्वोक्तन्या- यमवलम्न्येव निर्वाह्यम्‌ तथा प्रङृतेऽपि तथाभ्युपगमे बाधकाभाव इति निष्करषः

हर्यते हीति-आपस्तम्बो हि स्वयं ब्रह्मनिष्ठोऽपि मुम्रनज्ञान्‌ प्रति क्मनुष्ठ- पनाथं स्वीयकल्पसूत्रे कमाणि प्ररोचयन्सेन्यासं निनिन्द अयमेशस्तशीयाध्यात्मपटला- दवगम्यते तथा हि-आपस्तम्बधमसूतर<टमेऽध्यात्मपले “अध्यासिकान्योगाननुतिषठन्न्याय- संहिताननेश्वारिान्‌ इत्युपक्रम्य तत्र श्छोकोद्‌ाहरणं प्रतिज्ञाय पुः प्राणिनः सर्वं एव गरहारयस्य, अहन्यमानस्य विकल्मषस्य अचरं चलनिकेतं येऽन॒तिष्ठन्ति तेऽमृताः इत्यादिना कूटस्थनित्यमात्मस्परूपं विषयसङ्धविधूननपुरःसरं ध्येयपिति चोक्त्वा महता संदर्भेण विषयसद्कत्यागे कारणमभिधाय ¢ आत्मन्पशयन्सरवभूतानि मुद्यच्चिन्तयन्कविः आत्मानं चेव सर्वत्र यः पश्येत्स वे बरह्मा नाकगृषठे विराजति इति ताष्टशस्य ब्रह्मातेक- रूपत्वाभिधानेन स्वात्मानुभवं प्रकटयामास

५६

(८

९८ श्रीमद्प्पस्यदीक्षितेन्द्रविराचतं-

=

व्या ०-विखिष्टानाश्रमानेतान्बरुवते इत्यन्तेन गाहुस्थ्यनिकषंमृध्वरेतसां चयाणा- मूत्कषे केषां विन्मतव्वेनोपन्यस्य त्रैविद्यवृद्धानां तु ““ वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते त्रीहियवपशाज्यपयःकपाटपत्नीसेबन्धान्युच्चैगीचैः काय॑- मिति तेषिरुदध आचारोऽपरमाणमिति मन्यन्ते » इति द्दीपू्णमासादिकर्मानु- हानरहितोध्वेरेतसामाचारो वेद्विरुदधत्वादनाचार एवेति सकरतरैविधवदसंम- तत्वेन स्वमतप्रद्‌ शनम्‌। तते कमाण्यनुतिष्ठतामेव ब्रह्मटोकावापिः। आश्रमान्तर- परासतामपि महान्त्यवाय इत्यत्र संमतिवचनोदाहरणं “अथापि प्रजापते चनं यीविदयां मह्लचर्ये पजापति (जापि) श्रद्धां तपो यज्ञमनुपरद्नं, यदा तानि कृ्षैते तैरित्सह सो रजो भूत्वा ध्वंसतेऽ्यतरश र्सन्‌ ? इति तथा महाभारतेऽपि शान्तिपवणि-ज्ञातिवधनिवदात्सेन्यासे्युक्तं युधिष्ठिरं प्रति तद्‌ भ्रातृणां महर्षीणां भगवतः छृष्णस्य वचनेषु भूयसी संन्यासेनिन्दा दृश्यते एवे सत्यपि संन्या- सस्थाऽऽश्रमान्तरतो काचन हानिस्तव मते प्रत्युत संन्यासस्य गारहस्थ्यादु- त्कषं एव त्वया ^“ छृद्नमावात्त गृहिणोपसंहारः » (बरन सू० ३।४। ४७ ) इत्यधिकरणे संमितः तत्र गृहस्थाश्रमः सेन्यासादुष्छषटन्छन्दो- गोपनिषदि कृटटम्ब शुचां द्रे स्वाध्यायमपीयानः ? इति गृहस्थाश्नममुप- कम्य खल्वेवं वतंयन्यावदायुषं ब्रह्नराकममिरसंपदयते, पुनरावकते इति वन्मोक्षमुकवेपसंहारात्‌ उपदहारतवेन तत्र तात्रयवगमादिति पूर्वपक्ष तवा संन्यास एव गाहस्थ्याद्धिकः तन्मौक्षस्य गृहस्थमोक्षादधिककाटसाभ्य- त्वेन॒ तद्तिरायितात्‌ गृहिणोपसंहारस्तु दृवविषयो मानुषविषयः “कृतना चेव गहिणो इवा; छृत्सला चेते यतयः” इति पौत्रायणश्रुतो देवा एव गरक्ञचारिणो गृहस्था देवा वनस्था यधा हते मनय एवं सर्ववणीः स्वा श्रमाः सर्वे देते कम॑ कुर्वन्तीति कोण्डरव्यभरुतो स्ववणौश्नमाचारवत्त- योक्तानां देवानां गृहस्थानां सतामपि मनुष्यसंन्याकिभ्योऽधिकत्वादिनि सिद्धा- न्तितम्‌ चाऽभस्तम्बादिवचनान्यपि मनुष्यसंन्यासिभ्यो देवोत्कषविषयाणि भवन्तिति वाच्यम्‌ तेर्विरुदद आचासेऽपरमाणम्‌ » इत्यापस्तम्बेन संन्यासा- देरनाचारतस्थेवोक्तत्वात्‌ कर्मानुषठानपुत्रदार।दिपोषणव्यग्राणां गृहस्थानाममू- तत्वं संभवतीति संन्यासाद्यत्कर्षवाद्यकत गाहस्थ्यनिकषहेतुद्धारसमये अथा- प्यस्य प्रभातिममृतमाम्नाय आह-प्रजामनु प्रजायसे तदु ते मर््यामृतापिति। अथापि एवायं विूढः प्रथक्‌ पत्यक्षेणोपरम्यते दृश्यते चापि सारूप्यं,

मध्वतम्बमुखपर्दृनम्‌ ९९

इया ०-देहत्वमेवान्यत्‌ ( धर्म° प° २। पटल ९) इति भुतियुकतिभ्यां गृहस्थानां पुतरपोत्रादिरूपेगेवामृपवव्यवस्थपनेन गाहस्थ्योत्कषपतिपाद्नस्प मानुषगृहस्थविषयत्वस्फुटीकरणाच्च नहि तन्मते देवानां पुत्रपोतादिह्मेणा- मृतत्वं सभावनीयम्‌ त्वया देवपद्वीं प्रष्ठा ब्रह्मदुशेनवरजिताः इति स्वेषां देवानां बह्नसाक्षात्कारवचचस्य स्वीकृततेन तेषां पेोक्षरूपामृततवस्येव संभवात्‌ महाभारतेऽपि पन्थानं पावनं हिता जनकं मोढयमास्थितम्‌ | तं ददर परिया मार्या मेक्षववृत्तिमफिचनम्‌ (,..... ) इत्थादिवेदेहसेन्या- सनिन्दादिषु मनष्यगहस्थसयेवोकर्षपरतिपादनं सष्टमेव तस्मान्पनुष्यं रोके कर्माण्यनष्ठापरयितुं कल्यसूतरं छतवताऽप्पस्तम्बेन कमपरोचनार्थं॒संन्यासााभ्र- ममनाचारत्वेन बुद्धेः कषेमपापणम्‌ तच्छा्ेधिप्रतिपिद्धम्‌ वृद्ेशे्षेमपा- पणमिहैव दुःखमुपटभेत ( आ० धण सू० प्र २।प१० ९) इति ज्ञानसाध्यामूतत्वफटं मिथ्यात्वेन दषयित्वा गहस्थानामेव कमौनुष्ठानदिव स्वर्गोऽमृतत्वं चेति वर्णितम्‌ महामारते अयेककालिको वाऽहमेकेक- स्मिन्दिनक्षये चरन्भैक्षं मुनिर्मुण्डः क्षपयिष्ये कटेवरम्‌ ( शां० १० इत्युक्तवन्तं युधिष्ठिरं संन्यासोद्योगानिवतंयितुकामस्तस्य भ्रातुमिर्गाहैस्थ्यपरो- चनार्थं संन्यासं दूषयित्वा गाहिस्थ्पोत्कषा वणिम इत्येवं गतिर्वक्तभ्या एव प्राणागमेषु तत्तदेवताराधनोपासनाद्नुष्टापना्थं प्रवृत्तेषु तत्परोचनार्थं देवता- न्तरानिकर्षो वर्णित इति कि गच्छते अङ्कते त्वयाऽपि द्वेषाच्यै- यादयो नपाः » इत्यादौ भगवतः छषाठृतवातिरयत। सर्पेण द्ेषान्ुक्तिवणीनं, तु नरकसाधनेन भगवंदूषेण मुक्तेरस्तीति वदृता पुराणेष्वन्पारथतातर्येणा- सदधकथनम्‌ तत्र दष्टन्ताऽप्यनुष्या्याने द्रीतः-

यथा कृद्धः पिता पुत्रं मरेत्याक्षपपुवकम्‌

परोक्तस्यान्यस्य रत्यर्थं वदत्येवं पुराणकम्‌ इति | एवमेव ब्रह्मादिषु परस्परनिकरषव चनानामप्यन्यपरतवोपपत्तेमै तत्र॒ बसवरवि- चारपिक्षेति भावः। पुराणानां यलाब्रटविचारेऽपि प्रस्य तत्पत्याशेत्युपपादिित- मस्माभिः हरिवत चवादिवेके यत्तु रशिवतत्वयिवेके-

कचिद्‌ ब्रह्ला करचिद्विष्णुः क्रचिद्रद्ुः प्रास्यते

नानेन तेषामापक्यं न्यूनत्वं वा कथचन

तत्तत्कल्यान्तवृत्तान्तमधिकत्य महर्षिभिः

१०० श्रीमदप्पम्यदीक्ितेन्द्रषिराचेतं-

कमनृष्ठापनार्थं किम निरतिशयां बह्मसंस्थादिनिन्दा- मापस्तम्बादिवाक्ये कलयामि ततः काऽस्य हानिस्तवेष्टा॥५४॥ इत्यप्पदीक्ितरृतो मध्वतन््रविमर्दने दष्ट्वा सन्ताऽनुगृह्णन्तु चतुर्थन यदूषणम्‌ ५५ इति समन्वयाधिकरणदूषणप्रकरणम्‌ ध्येयं ब्रह्म नेदं यदिदमिति गिरि हयभ्युपेतं त्वयाऽतो ध्येयार्थानां श्रुतीनां कचिदपि तद्राच्यमित्यभ्युपेयम्‌

व्या ०- पुराणानि प्रणीतानि विदुस्त मृद्यति ?॥ इत्यादिवचनान्य॒दाहत्य पुराणेषु त्रयाणां परस्परोतकषापक्षवचनानि कस्पभे- देन म्यवस्थितार्थानि परतीताथपराण्येवेव्युक्तं, तद्रुस्तुगतिमनुरुध्योक्तम्‌ दृह तु परमते अयोऽप्येते विश्वकतारः स्युरित्यापादुननिर्वाहाय पुराणेषु परस्परं स॒ज्य- त्ववचनान्यप्यथेवाद्‌ः स्युरित्यापादितमिति विरोधः एतेन भ्रतिष्वपि ्- याणां परस्परनिकषवचनानि दत्तोत्तराणि दृश्यन्ते हि श्रतिष्वप्याश्रमान्तरनि- न्दावचनानि-“ कि नु मं किमजिनं किम्‌ शम्रणि किं तपः पुत्र ब्रह्माण इच्छध्वं सवे ठोको विद्‌ाविदः”(,..... ) नापुत्रस्य ठोकोऽस्तीति त- त्सव परावो विदुः तस्मापपत्रो मातरं स्वसारं नाधिरोहति ( ) इत्यादीनि एवमेतान्युप१पदयन्त इत्यटमतिविस्तरेण ५४ अथेक्षित्यधिकरणदुषण प्रकरणम्‌ एवमुपक्रमादिखिङ्गेः पुराणाद्युपनहर्णेवा सृष्टचादिभरुतीनां विष्णो ग्यव- स्थितत्वसिदधिरिति दरदितम्‌ इदानीं परमते विष्णुपरत्वमेव तासां कर्थचिद्पि सिध्येदिति दशयितुमीक्ष्यत्यधिकरणे व्यवस्थापनीयत्वेन परस्याभिमतं ब्रह्षणो वाच्यत्वं दूषयति-न ध्येयमिति

टि०- विश्वकर्तार इति-एकमेव चेतन्यं प्रकरुतिगतसच्वरजस्तमोगुणोपाधिकं सद्‌ विष्णाविस्थिशिवरूपतां भजत इति पूवमेव प्रतिपादितं वस्तुतच्वपिति ५४ ५५

वाच्यत्वमिति-इत्थं हि तदीयमधिकरणम्‌-न ब्रह्मणः शाच्मुख्याथत्वमुपपयते यतस्तत्‌ यतो वाचो निवर्तन्ते ( ते० उ० ) इत्यादिश्रेतेः राब्दावाच्यम्‌ नह्यवाच्यस्य स्ञास्रमुख्याथत्वं संभवति अतो शाच्रोक्तकारणत्वं तस्येति पूर्वपक्षे राद्धान्तः-“ एतस्मात्‌ ( प्र० ५।५) इत्यादिश्चतिमिर्बह्मण कक्षणीयत्वावगतेस्त- द्न्यथानुपपत्त्या वाच्यमेवं तत्‌ अतस्तस्य शास्रयोनित्वोपपत्तेः कारणत्वसंभव इति

मध्वतन्त्रमुखमर्दनम्‌ १०१

नो चेन्न ध्येथमेतत्कथापेति भवति स्याद्वार्येव राङ्ा यद्वाचेति श्रुतिश्च क्षिपति तदृसनापेव वाच्यत्वमस्प ५६॥

व्या ०-त्वया तावदत्यन्तमेव तद्व्यक्तं ब्रहेत्यमभ्युपगम्य तस्य तदृष्यक्तत्वमाक्षेपसमा - धानाभ्यां स्थापितं तथान्यत्पतिषेधात्‌ » (ब्रम सृ० ३।२। ३७ )। इत्यधिकरणे तेदित्थम्‌-यदुक्तं ““तद्व्यक्तमाहित्यधिकरणे नित्पाव्यक्तं बह्ञेति" तद्नुपपनम्‌ उपासकानां हदयष्वाविभृयोपासनाकार तस्य स्फुरणात्‌ नहि परमात्मनोऽन्यदुषास्यम्‌ तद्न्पोपासनेन मुक्तययोगात्‌ चोपास्षनाकाठे तत्त- ददयस्थतया प्रतीतस्य ब्रह्मत्व उपासकबहुतेन पद्वहुवापत्तिद्‌षिः स्वरूपभेदा- भविऽपि ब्रह्मरूपाणां विशेषवठेन नानात्वोपपर्तेरिति पूर्वपक्षे राद्धानः-पथा जीवानन्द्‌ दिरन्यदू ब्रह्न तथोपास्नाकारे भतीतादपि “यन्मनसा मनुते येनाऽऽ- हुमनोरमतम्‌ तदेव ब्रह्न तं विदि नेदं यदिुमुपास (के० उ०१।५) इति श्रुतो ब्रह्मण उपास्यतपरतिषेधात्‌ जीवानन्ददष्वंससतस्येवोपासनाकाठे प्रतीतेऽपि व्यक्तत्वदरभदहेतोाः सत्वाच्च तस्मादुपास्तकानां हदयेषु ब्रह्मणः परतिबिम्बविषय एवोपासनालम्बनम्‌ तदुपासनयेव प्रतिमोपासतनयेव तद्रतं नर्न प्रसनं सदव्यक्तमप्परचिन्त्यापरिमितखशक्तिबखदृषरोक्षौ भवतीति युक्तम्‌ तथेव बह्नतैवचनं-पश्यन्ति प्रमं ब्रह चित्ते यत्पतिबिम्वितम्‌ ब्रहैव पति- बिम्बे यदतस्तेषां फरपरद्म्‌ यदुपासषा भवती प्रतिमोपासना यथा दृश्यते त्वपरोक्षेण ज्ञानेनेव परं पदम्‌ इति तस्माद्य ्तमभ्यक्ततं बक्षण इति। एवमनुपास्यं ब्रहञत्यङ्कीकु्वता त्योपासनाप्रकरणेषपास्यसमपेकाणां श्रतिव - चनानां तद्वाच्यं भववीत्यङ्कीकायम्‌ तद्राच्यताङ्खगकारि कथं तदनुषास्यमिति दा्कमया अनिवायत्वात्‌ नंहि सेमवल्युपासनाविधिषूपास्यसमरपकेः पदैह्लोप- स्यतया विधीयत उपास्यं भवतीति एतच्छङ्कानिरसनायेव हि यन- नसा मनुते ”» इति मन्तरसंनिधावाम्नायमानं ““ यद्राचाऽनभ्युदितं येन वाग- भ्युद्यते तदैव ब्रह्न तवं विद्धि नेदं यदिदमुपासते (के० उ० १।४) इति मन्वन्तरं ब्रह्मणो वाच्यत्वं पतिक्षिपति। तेन हि सववागविषयमृतं ब्रहलोपासना- विधिप्रकरणेषु सर्वे खल्विदं ब्रह्न » ( छा० ३।१४।१ ) इत्यादिवाक्यश्रता- नामुपास्यसमपंकाणां रल्लादिपदानामप्यर्थो भवतीति प्रद्दोनेनेषा शङ्कम नि-

टि०- तदित्थमिति-मध्वसिद्धान्तानुसरेणाथान्तरस्य व्णनीयतया तन्मतसिद्धूतर- तदथानुवादोऽयम्‌

१०२ भ्रीमदप्प्यदीक्षितेन्द्राषिरचितं-

व्या ०-रस्ता मवति तस्मादवाच्यमिति त्याऽम्युषगन्तव्यम्‌ अनुषास्यं तदीय न्ह सष्टयादिवाक्यस्थसदन्रल(तनारायणादिपदनामपि वाच्यं मवेदिति तस्य जगत्कतत्वादिसिद्धिरिति भावः ५६ नन्वेतावता ध्यानविधिवाक्येषु ध्येयसषमपकाणां पदानां ब्रह प्रतिपाद्यं भव- तीत्यापादितम्‌ तु सष्टिवाक्येषु सष्टृसमपकाण(पपि तेषां तत्मतिपाद्यं भव- तीति। उपास्यसमपकपदाप्रतिपा्यत्वमतरेणितस्यानुपास्यत्वनिकीहात्‌ तनिर्वाहाय प्रवृत्तस्य यद्वाचेति मन्त्रस्यापि तावन्मा्रविषयत्वोपपत्तः। चोपासनाविधिषू- परास्यसम्ैकाणि यानि ब्रह्ननारायणादिपदानि, तान्येव सष्टिवाक्यषु सष्टसमपका-

[ ऋरिपिितषिियीीििििि रिं = -----~~ ~” ~

दि०- वाच्यं भवेदिति-पथा चाधिकरणमिदं व्यथमिति भावः यन्न-उपासनाका- ठेषूपासकचितते प्रतीतप्रतिबिम्बरूपाद्विम्बभूतं बरह्माम्यदित्यद्खीकारेऽपि सर्वाण्यपि श्रुतिषा- क्यान्य॒पासनापेक्षितव्रह्मगुणसमर्पकाणीति चाङ्खीकारेऽपि ब्रह्मणः सर्वशब्दवाच्यत्वानपायात्‌ वासननामयरूपस्य मनसाऽवलोकनं ध्यानमिति चित्ते प्रतीतप्रतिमिम्बरूपस्य वासनामयत्वोप. गमात्‌ संस्कारापरनामकवासनायाश्च पूर्वान॒भवजन्यत्वादोपनिषद्स्य मानान्तरागो- चरस्य वस्तुनोऽनुभवस्य वेदादिशाचरेणेवोत्पायत्वादिति तन्न ^ यद्वाचेत्यादिश्रत्याऽनुपा- स्यस्य बिम्बभूतस्य ब्रह्मणो वाच्यत्वनिषेधेन सर्वञब्द्वाच्यत्वस्य सुतरामसंभवात्‌ चं वाच्यत्वाभावे तत्परमितिनं स्यादिति वाच्यम्‌ प्रतिबिम्बम॒खेन विम्बमुखप्रमितिवत्तत्प्रमित्य- पपत्तेवच्यत्वस्याकैचित्करत्वात्‌ चाप्रतकर्यामिति श्रतिषिरोष इति वाच्यम्‌ तस्याः शुष्कतकागम्यत्वपरत्वस्य त्वयेव पूर्वमुक्तत्वात्‌ प्रतितिम्बे वासनामयत्वौपगमस्य लोकवि- रुद्धत्वात्‌ सेस्कारस्यानुभवजन्यतवेऽपि विभिन्नविषयकत्वेनाप्रयो जकत्वात्‌

एतेन- उपासनाकालप्रतीतप्रतिबिम्बजनकवासनहित्वनुभवोत्पादनायासिलवेदवाक्यै- बरूहमगुणवणेनात्तदर्णनस्य वचनवत्तिं विनाऽयोगात्‌ सर्वस्योपासनार्थस्याप्याखिलवेदविषय- श्रवणमननजनितानुभवोत्पन्संस्कारद्वारोपासनार्थत्वादित्यमिप्रायात्‌ सर्वैरप्येवमेव वाच्य- त्वात्‌ षिम्बभूतस्य वस्तुनः साक्षादुपास्यत्वाभविऽपि ज्ञातव्यार्थत्वेन वाच्यत्वावश्यंभावा- ेति परास्तम्‌ श्रत्या वाच्यवृत््या गुणवर्णनस्योपास्यव्यधिकरणत्वात्‌ ध्यानज्ञानयोः समानविषयत्वेन कार्यकारणभावस्य निरूपणीयतया बिम्बस्याध्येयत्वे तज्ज्ञानस्य वेफल्येन बिम्बस्य वाच्यत्वोक्तेरनावश्यकत्वात्‌ अत एव-उपासनावज्ज्ञानस्याप्यावरेयकत्वं प्रत्युक्तम्‌ उपासनाविधिजनितत्वस्य वासनामयेऽसंभवाद्राच्यत्वस्येवोपासनासंभवेनोपासनार्थत्वा दित्य - स्योक्ताथकल्पनस्याप्रामाणिकत्वात्‌ सवंथाऽपि वाच्यत्वाभ्युपगमे बिम्बस्य व्यक्तत्वाप्या ^ तदन्यक्तमाह हि इत्यधिकरणविरोधस्तव मते ब्रह्मणाऽपि दुरुद्धरः तस्पादद्ेत्यभि- मतमधिकरणानिरूपणमेवाकामेनापि त्रयोररीकर्तन्यमिति दिक्‌ ५६

मध्वतन्त्मुखमर्दनम्‌ १०३

ध्येयार्था एव बाच्यास्तव निगमगिरः खष्टतादीन्वदन्त्य- स्वं हि ध्यानेकनिष्ां गुणगणफाणितिं बह्मणो वक्ष्यरोषापू तत्तासां बरह्मणः स्यास्तिफलनमिदा काऽपि वाच्या मतेते यद्वा चेत्येवमायेः कृतिपयव चनेबंह्य शद्धं लक्ष्यम्‌ ५७ व्या ०~-ण्यतस्तेषां कविद्राच्यं भवतीति निणयेऽन्यत्रापि तद्वाच्यं स्यादिति वाच्यम्‌ प्रसिद्धचनुसारेण विष्ण्वाख्यत्रह्षणस्तद्राच्यतेऽप्युपासनाविधिषु तेषामनुपपत्था वावच्याथमपहाय तत्पतिविम्बवक्षकतेपपततेरि्याशङ्न्याऽऽह- ध्येयाथा इति तन्मते सष्टत्वादि प्रतिपाद्कान्युपास्यस्षमपंकाण्येव वाक्यानि, त्वया सर्वापि बरह्मगुणवगनमुपासनाथमेवेति आध्यानाय प्रयोजनाभावात्‌ + (ब ०सू° ३।३। १५) इत्यधिकरणे ग्यवस्थापितत्वात्‌। तत्र हि सद्विद्याममाकि्यादहरविदयविश्वानर- विद्यदिषु सवास विद्यास ब्रह्मगुणवणनं सवेविद्योक्तगृणोपरसंहारेणोपासन। कर्तव्ये त्यत्र प्रमाणम्‌ अन्यथा तद्वेय््ात्‌ इत्युपसंहाराधिकरणोक्तं (ब्र सू ३।३।६) अयुक्तम्‌। तास ब्रह्गुणवणनस्य तत्तदृगुणश्रवणद्वारा जनटोकादिफ- विरेषाथत्वोपपत्तेः उपासनार्थवे सर्वगुणानमिकतैवोक्तिपरसङ्कन प्रकरणमे- दायोगादित्याक्षिप्य समाहितम्‌ सवस्यापि ब्रह्मगुणवणनस्योपासना्थतया निः- भ्रेयसहूपमहाफट प्रयोजनत्वे समवति जनटाकादिकषुद्रफटप्रयोजनतवायोगात्‌ आध्यानार्था गुणाः सर्वे वक्तव्याश्ैव स्व॑रः | नान्यतयोजनं मृख्यं गुणा- नां कथने भवेत्‌ ?” इति ब्रह्मतन्वचनाद्वि परकीर्णान्‌ ग्ज्नगुणाननेनोपरस्तहयोषा- सीनस्य तदनुसारेण मुक्तावानन्दातिरायो भवेदिति तदहीरम्याय बहुषु प्रकरणेषु विप्रकीणतया गुणवणेनोपपत्तेश्च सरवमापे सज्ञगुणवणनं ध्यानाथमेवेति सवंबि- द्योक्तगणोपसंहारः कतव्य इति निरूपितम्‌ तस्मात्सष्टवादिपरतिपादकानां श्रेति- पुराणेतिहासागमादीनां सवेषामुपास्यत्वेन सदृमिमतमरकज्ञपतिषिम्बविरेष एव प- यवसानं स्यादिति तत्रैव वाक्यशेषादिमि्युपाहवनीयादिन्यायेन म्रा्प्युसत्तिका- नां सक्ञनारायणादिपदूनां रक्तिः स्यात्‌ अन्येषां वादिनां सक्षदुब्रह्मण्येव ग्रह्लनारायणादिपदनां शक्तिरित्यमभ्युपगमस्य तदेव स्टिवाक्यारिपरिपा्मिति भमम्‌खव्वेन प्रानित्वोपपततेः। चेवं “तदेव ग्ज्ञ सं विद्धि नेदं यदिदमुपासते” हृत्या दिष्वपि ब्रह्मपदाद्नां बिम्बमृतव्रज्ञविषयत्वामावापरत इति वाच्यम्‌ प्रतिबिम्बयाचिनां तेषां लक्षणया तत्र व्रह्लविषयत्वोपपततेः। चात वेपरीत्य

१०४ श्रीमदप्पय्यदीक्षितेन्द्रविरवितं-

व्या ०-रङ्न्नीयम्‌ ब्रह्षविषयाणि ब्रह्मपदानि मुख्यानि प्रतिविम्बविषयाणि लाक्षणिकानीति प्रायः सर्वषां श्रुतिपुराणादीनामुपास्यतसष्त्वसंहतत्वान्तयांमि- तवशोर्योदायौदिगुणवणैनपरतया प्रतिविम्बविषयत्वावश्यंमावेन तेषां भूयसां ठ- क्षकत्वकत्पनाया अयुक्तत्वात्‌ ““ यन्मनसा मनुते (के०उ० १। ५) ^ यतो वाचो निवैन्ते»› (तै० उ० २। ४) ““ एतस्माजीवष- नत्रातरं पुरिरायं पुरुषमीक्षते (प ५।५ ) इत्यादीनां तवद्भिमतवी- क्षणीयविम्बम्‌त्रह्मविषयाणां कतिपयवचनानामेव ठक्षकत्वकस्पनस्थोवित- त्वात्‌ तस्मादित्थमतर तव मतं पयवस्येत्‌-वाञ्जनसपथातीतं नित्याभ्यकक- मुपासनानन्तरं मृच्यमानानां मुक्तानां साक्षा्तारस्येद विषयभूतं परं ब्रह्न तदेव ब्रह्न विद्धि इत्याद्षभिः केषिदेव वचनेरक्षणया प्रतिपाद्यम्‌ तस्थ प्रतिविम्बविशेषस्तु जीववदनादिः कतृतवादिमान्‌ उपासकहदयषुपास्य-

~ == ~~ 7 मसत

टि०- अनादिरिति-एवं श्रुत्यादिनिरूपितानामुपास्यतावच्छेदकगुणानां सगुणे बह्म- णयुपपन्नतया तस्य चोपास्यत्वेन वाच्यत्वमिति भावः एतेन मध्वमतेऽस्याधिकरणस्यासं- गतिः सूचिता तथा हि-प्रथमाधिकरणे जिज्ञास्यस्य गुणपृणत्वं बरह्मशब्दैनोपक्षिप्य जन्मा- दिरशाख्रयोनेत्वाधकरणाभ्धां रक्षणप्रमाणोपन्यासेनातिव्यापिनिरासपवेकं स्फुटीकृत्य सम- न्वयाधिकरणेन ब्रह्मणो वेदमुख्याथत्वमुपपाद्धैतम्‌ उक्तं हि तत्वप्रकारिकायामक्षित्यधे- करणे-सकलजगज्जन्मादिकारणत्पेन ब्रह्मैव मुख्यार्थं इत्यभिहितम्‌ उपक्रमादेभिनिर्णी- तस्य मुख्याथत्वात्‌ 2 इति ततश्च त्वत्िद्धान्ते निर्गुणकथेव पूर्वे कुत्रापि प्रसक्ता अतः यतो वाचो निवतंन्ते अप्राप्य मनसा सह ( ते० उ० १।४) अङ्‌ब्द्‌- मस्परौमरूपमव्ययं तथाऽरसं नित्यमगन्धवस्च यत्‌ ( क० ) अवचनेनैव प्रोवाच ( न॒० उ० ता० ) ““ यद्वाचाऽनभ्य॒दितं येन ॒वागभ्युयते यच्छ्रोत्रेण साणेति येन श्रोत्रमिद शतम्‌ (के० उ० १।७) इत्यादिश्चतिभिनं तच्छब्दगोचर इत्याक्चेपस्याप्रसाक्तेः पूतेमनुपस्थापिते निविरेषे वाच्यत्वाक्षपायोगात्‌ उपस्थिते सगुणे शास्प्रामाण्यसमथनेन वाच्यत्वस्य दृदीकरणास्च अद्रेतमतरीत्याऽश्षेप इति चेन्न तेगणपूर्णस्य ब्रह्मणो वाच्यत्वस्याङ्गीकृततेन तथात्वायोगात्‌ निर्गुणस्योक्श्रव्याऽवाच्यत्वाभ्यु- पगमेऽपि तस्य त्वया वाच्यत्वं समर्थितमिति पूर्वपक्षतिद्धान्तयोर्भिं्नविषयकत्वापत्तेः जिज्ञास्यस्यावाच्यत्वात्सविरोषत्वे चाकब्दमित्यादिश्चतिरनुपपन्ना स्यादिति पूर्वपक्ष इति वाच्यम्‌ तथा सत्यवाच्यत्वे परित्यज्य निविंहोषत्वस्येव निरसनीयत्वेन तदु- पजीम्यावाच्यत्वनिरासस्याऽऽकस्मिकत्वापत्तेः। यतो वाचो निवर्तन्ते इतिष “सक्षी

भध्वतन्तमुखमरदनम्‌ १०५

मध्वराख्मखमर्दने मनागप्पदीक्षितरृताविदं बुधाः पश्यत प्रणयवभ्यचेतसः पञ्चमाधिकरणस्य दूषणम्‌ ५८ इतीक्षत्याधेकरणदूषणप्रकरणम्‌ इत्थं त्वत्कप्तयेव प्रतिहतिमयति न्यायमर्यादया ते

-------------~-----------~----

®,

व्या ०--षूपेणामिव्यकिराटरी सृष्िश्रत्यादिभिस्तदनुसारिपुराणादिभिश्च शक्त्या परतिपद्य ¶ति।

एवं यद्यपि तदन्य सगृणव्रह्मवादिनः स्वस्वाभिमते रलणि सष्टिभ्रत्या- दीनामुपक्रमादिकं योजयेयुस्तथाऽपि तन्मते तातां सोपक्रमादिकानां वदभि- मतररह्ञप्रतिविम्बमेव व्यमिति वक्तव्यमासीदिति ग्रक्षणि तद्योजनमत्यन्तानि-

राम्बनमेवेति भावः ५७ ५८ अथोपसेहारप्रकरणम्‌ एवं प्रमतमयौदयेव तदीयपश्चापिकरणीदृषणं प्रतिज्ञातं निध्यढमित्युपसंहरन- नेनेवाभिमाधिकरणानामपि दृष्टवान प्रथग्दूषणमिह्‌ क्रियत इत्याश्येनाऽऽह- इष्थमिति त्या हि प्श्चाधिकरण्या अनन्तरस्य प्रथमाध्यायरोषस्य पव॒त्तिरित्थमुपपा-

टि०्~-चेता केवलो निगणश्च (भ्ये ६। ११) “निष्कलं निष्क्रियं शान्तम्‌ ( श्वे० १९ ) इत्यादिनिर्विंरेषत्वप्रतिपादकश्रतीनां बहुलमुपलम्भात्‌ रक्षणीयत्वस्यावाच्ये निरविंहोषेऽपि सच्वेनानैकान्तिकतया वाच्यत्वासाधकत्वात्‌ प्रबलेनेक्षणीयतेनाक्- व्वुत्वं बाध्यमिति वाच्यम्‌ बट्वताऽकब्दववनेक्षगीयत्वस्येव वाध इति वैपरीत्यापत्तेश्च ^“ दक्षतिकमनव्यपदेश्लात्‌ [ त्र सू० १।३।१२ | इति सूत्रे कर्मशव्युं प्रणयतः सूब- कृत ैक्षतेरित्यननेक्षणीयत्वलक्षणाकल्पनाया असंमतत्वात्‌ ५“ वाञ्यमीक्षतेः इति लघु- न्यासं परित्यज्य दक्षतेनांश्चब्दम्‌ इति गरुन्यासे बीजाभावात्‌ तथा कारणस्य सतो बरह्मणो वाच्यत्वमपरिहाय॑मिति पृवपक्षानुत्थितेरस्याथिकरणस्य तष मतेऽसांगत्यमिति व्यर्थमिवमधिकरणमिति दिक्‌ ५७ ५८

इति रिप्पण्यामीक्षत्यधिकरणदूषणं समाप्तम्‌ ननु प्रतिज्ञातार्थस्य पन्चाधिकरणीदूषणस्य समोपततवेनोत्तरमन्धस्यानुल्थितिरत्या-

दाह्य पू्वोपदरहितयुक्तिनाठेनेवोत्तराधिकरणानां निराकरणं सुलभमिति तदकरणे बीजं परवुरीयकेषोप्तरयति-एवमिति

निब्यूढम्‌-निर्विघ्र संपन्नमित्यर्थः इषटत्वात्‌-दुष्टतवस्य प्रत्येतुं शाक्यत्वादित्यर्थः १६

"8

१०६३ श्रीमदप्पय्यदी क्षितेन्द्राविरचित-

राखस्यास्यान्तरङ्कः मुखनयनिकरे दृषणीयं किमथे तेनेवाये नया हि स्फुटमापिरिथिटास्ते यदि स्युः समर्था स्ववृटृषटवदवाक्येजशिहि जड तदा न्यायविन्तां इुरन्ताप्‌ ॥५९॥

व्या ०-दिता-““तत्तु समन्वयादिति विष्णोः शाखगम्यते हेतुतेनोपक्रमादितासयं- विङ्कहूपः समन्वयः सिद्धवदुपन्यस्तः तु तजोपक्रमादिविष्णावेव स्थित इति न्ययेः स्थापितम्‌ तद्यावततेषां वाक्यरेषानुदाहत्य पूरवोत्तरपक्षग्रथनेन सम- न्वयो प्रपञ्च्यते तावद्यमनुपन्यस्तप्ाय एव अन्यथा शेवाद्योऽपि समन्वयादित्येव सिद्धवद्धेत॒मुपन्यस्य शिवादीनां राखगम्यत्वं प्रसाधयेयुः अपः समन्वयव्रिभागेन प्रपञ्चनारथमध्यायरोष आरम्यते इति |

त्ोपरितनेष्वपि सर्वेष्वधिकरणेषु विष्णो समन्वयप्रपश्चनरूपः सिदान्तः सृष्टयादिवाक्यरूप राख प्रतिपाद्यत्वे विष्णोनं संभवतीति पश्चमाधिकरणस्ि- द्ान्तदृषणेन ग्रस्तो नोन्मज्जनमहतीति स्पष्टमेव तत्तदा कथानां तत्तद्धिकरणप्‌- वपक्षापषादतद्‌वतान्तरपरत्वस्य ।नराकरणमत्यनुपपसम्‌ ।।वष्णा समन्वितानामपि तत्तदाक्यानां तृतीयचतुथधिकरणदूषणोक्रीत्या देवतान्तरपरत्वस्यापि संमवादि- त्यपि स्पष्टमेव यद्यपि तत्तदधिकरणविषयवाक्येषुपक्रमोपसंहाराधिगतानां विष्णाविषयश्रुतिरिङ्ानां निरषकारत्वन प्राबल्य, विद्रद्रूढया महायोगेन प्रवु- रि०~ अस्य रशाख्स्य-मध्वसिद्धान्तप्रतिपादकस्य अन्तरङ्गे-उपोद्वाततया प्रधाने मुखनयनिकरे-प्चाधिकरण्यात्मकन्यायजाले व्वत्क्लप्तया न्यायमयाद्या-पूर्वनिर्दिष्टया तया प्रतिहतिं-रोथिल्यम्‌ अयति--प्राप्ते सति तेनेव न्यायेनागरेऽनया हि--अपि हिथिटेव त्वद्टर्र्वदवाक्यैः-त्वन्मा्रसाक्षिकेः कमटादभिः ते यदि समथस्तिव्‌ बुरन्तां न्यायचिन्ताम्‌--राख्रविचारं त्यज कत्पितवेद्वाक्येरेव स्वा्थसिरदधेरिति भावः।

स्थापितमिति--एवं तत्कत॑व्यतायां आवश्यकत्वं सूचितम्‌ उक्तं तक्छ- प्रकाशिकायामानन्दमयापिकरणे--कत्यान्तराभवेऽपि तत्त॒ समन्वयादित्युक्तमेवोपक्रमाय- न्वयात्सम्यद्भनिरूपणं रासरीयरब्दानां प्रतिवाक्यग्रहणेन प्रकटयत्यनेनाध्यायेन सूत्रकारः अन्यथा प्रतिज्ञामात्रस्यासाधकत्वेनान्यदेव समन्वयादित्यपि वक्तु राष्यत्वात्‌ इति

२३ अध्यायरौष इति-प्रथमेत्यादिः

संभवतीति--प्रतिनिम्बस्येवोपास्यत्वेन तत्रैव गुणाथपेक्षणात्‌ तस्याबह्मत्वेन विष्णोश्च बिम्बस्यानुपास्यतेन त्वन्मते सश्यादिप्रतिपादकरा्लस्य वय्यं दुष्परिहरसिति तत्पयः

पध्वतन्नमुखमर्दनम्‌ १०७

व्या -्तिनिमिचताद्धीन्येन तत्तदृन्तयामिगततेन देवतान्तरविषयश्रतिरिङ्कानां विष्णो सावकाशतेन दोयं तत्तदधिकरणेषु तवयोपपादितं, देवतान्तरविषयश्र- तीनां विददरढयादिमिर्विष्णो प्रममृख्यतया प्राबस्यं प्रसिदधार्थष्वज्ञरूढचा, केव- रयोगेन प्रवततिनिमित्ता्रयत्वेन मुख्यमात्रतया दौर्बल्यं तत्तद्धिकरणेषु त्वैयोपपादिते, तथाऽपि प्रवरं प्रखमित्येव दुर्बखस्य बाधकं, दुबटस्यानुन्जी- वेनप्रसष्कगत्‌ किंतु सति विरोधे, तन्मते श्रतिवाक्यानामनेकाथते विरोधोऽस्तीत्यसरृद्विदितं विस्मतव्यम्‌ अपि विददूढचाद्यस्ताव- विष्णो कुतो व्यवस्थिताः सिद्धाः, येन देवतान्तराषिषयशरुिटिद्कमनां विष्णौ सावकाशतवेन प्रसिद्धेषु स्वस्वार्थषु परममुख्यत्वाभावेन दोयं भवेत्‌ विष्णु- रेव जगत्कतं परं ग्रहञेति सापेक्षसरावधारणनिश्वयाधीना हि तद्रयवस्थितत्वदिः। अन्यथा विरिश्च एव विद्रदृदृढयादय इति वक्तारं को वारयेत्‌

तथा हि अनन्दमयोऽम्यासात्‌ (त्र सू° १।१।१२. ) इत्यधिक-

~ ~न = --~ ~~ > ~~ = ~~~ ~ --~~-- ~~~ ~ -~

[व

दि०- आनन्दमयोऽभ्यासादिति-अत्र तच्प्रकाशिका-“ अत्राऽऽनन्वुमयो विषयः छि ब्रह्मादिजीवसमूह उत चेतनप्रकरृतिः ! अथाचेतना किंवा विष्णः ?। ““ ब्रह्माणि जीषाः मम योनिर्महद्रह्म पञ्चमिः पञ्चमिनब्रह्म ? इत्यादिना जीवादिषु तह्मकञब्दुप्रयोगः संरायनीजम्‌ तत्र सयुक्तिकं पूर्वपक्षानाह. .. ब्रह्मशब्द दित्यादिना. .. आनन्दमयमधि- कत्य अस्ति ब्रह्मेति चेद्‌ इति दिरण्यगभनिष्व्रह्मङब्दश्रवणात्तस्याऽ<नन्दमयत्वं युज्यते ब्ह्मशब्दस्यान्यात्रापि वृत्तेः रुद्रस्य वाऽऽनन्दमयत्वप्राप्िः यश्चासावादित्ये ”? इत्यानन्दुमयस्य सूर्य प्रोक्तत्वाद्ुद्रस्य सूयायष्टप्रतिमत्वात्‌ एवमिन्द्रबहस्पत्यार्दानामपि सर्यापिष्ठातत्वादिनाऽऽनन्दमयत्वप्राप्िः आनन्द्मयनिष्ठनह्मशब्दस्य मम॒योनिर्महद्भह्य इति चित्पकरतौ प्रयोगात्‌ कथं सावकाशब्रद्मकषब्देनायं निर्णय इति चैत्‌, सोऽकामयत बहु स्याम्‌ ? दत्यानन्द्‌मयस्य बहुभावश्रवणात्‌ तद्भिमानित्वाच्चित्पकरतेः आचित्पर- कृतेर्वा ऽऽनन्दुमयत्वप्रातिर्बहुभावादेव तन्तदेहगतसर्वजीवानां वाऽऽनन्दमयत्प्रातिः बृह- जातिजीवकमलासनक्षब्दरशशिष्िति धातोर्जविष्वपि बह्यक्षब्दात्‌ वाच्यं बह्म- हाब्द्स्य साधारण्यान्न निश्चायकत्वमिति अन्नरसमयः प्राणमयः ”” इत्युक्त्याऽन्न- मयादीनामन्नादिविकाराभिमानित्वेन जीवत्वात्‌ तत्प्रायपरितानन्दमयेऽपि जीवानां प्राप्तैः ययपि ब्ह्मरब्देन विष्णोरप्यस्ति प्राप्िस्तथाऽपि नासावानन्दमयः किष्णोरानन्दमयावय- घत्वोक्तेः तस्य चाऽऽनन्दमयत्वे तद्वयवत्वविरोधात्‌ तथा चाऽऽनन्दमयस्याब्ह्मत्वेन तदवयवनबह्मजिज्ञास्ा संभवतीत्याक्षयः सिद्धान्तयति-तथा<पीति यदप्येवमन्येषां प्रात्ति- स्तथाऽपीत्यर्थः असन्नेव भवति असृद्रह्येति वेद्‌॒चेत्‌ अस्ति ब्रह्मेति चेदेद्‌

१०८६ श्रीमदप्पय्यदीक्ितेन्द्रविराचेत-

व्या ०-रणे जगत्कत॑त्वादिना प्रतिपादितोऽनमयार्षेष्णुरेवेति साष्ये ब्रह्षशब्दा- भ्यास हेतुरत्य ष्रल्लब्द्स्थ यद्यप्यन्यत्ाप्यन्ञरूढिरस्ति, तथाऽपि तस्य विष्णो तदेव न्क्ष प्रमं कवीनाम्‌ ( ना० उ० १। २) इतिशरुत्योपदुर्शिव- विद वूः प्रबठेति सेव निणयहेतुरिति त्वयोक्तम्‌ तत्र तदेव गकषेति श्रुति- ्विष्ण्येकपरेति कृतोऽवसेया ? यमन्तःसमुत्रै कषयो षयन्ति ?” (ना० उ० १।१) इति प्रसिद्धलिङ्धगादिति चेत्‌ प्रजापतिश्चरति गर्भ अन्तः ? ( ना०उ०१।१) ^ हिरण्यगभं इत्यष्टो + (ना०उ०१। ३) इति प्रजापपिहिरण्यगरभश्रुतिभ्पां विरिश्वेकपरा सा कुतो नावसेया ! कुतश्च हिरण्यगभं इत्यष्टाविति गहीता “य इशे अस्य द्विपदश्चतुष्पदः? इति पदपतिरिङ्गात्‌ ““ पुरुषस्य विद्म सहस्राक्षस्य महदिवस्य धीमहि " इत्यु पसहारास्च शिवेकपरा कथं नावसेया ! तस्मादेताटृशविषयवाक्येषु नाना- देवताश्रुतिरिङ्गानां बावरविवेचनेन व्यवस्थितेकदेवतापरत्वमन्येव्यवस्थापनी- यमू। त्वया तु सर्वश्राषिरिङ्कानुग्रहठामाय तावहेवताप्रत्वमेवाम्युपगन्तव्यम्‌ श्रुत्य - थानेकान्त्यवादिनस्तव तत्तहेवताविषयभ्रुतिरिङ्धगनां मृख्याथमपि परिगृ्च स्व॑-

रि०-इत्यानन्दमये ब्रह्मब्दाम्यासादविष्णरेवाऽऽनन्दमयः ब्रह्मशम्दस्य तदेव ब्रह्म इत्यादिश्रतिस्परतिषु विष्ण्वेकनिष्ठत्वोक्तेः तत एव हिरण्यगभादीनां प्राप्तिः शङ्क्या तेषामपूर्णत्वेन ब्रह्मराब्दमृख्यार्थत्वाभावस्याप्युदाहतश्चत्यादिसिद्धत्वात्‌ मुख्यारथत्यागे- नामुख्यार्थग्रहणायोगात्‌ इति अत्र पूर्वपक्षो समीचीनः आनन्दमयक्षब्दस्योक्तष्व- षु प्रसिदुध्यभावात्‌ ब्रह्मशब्दस्य रूटथैव प्रवस्यभ्युपगमात्‌ योगेन गुणपूर्णत्वस्य विष्णो- रन्यत्रासंभवेनाप्रव्या जन्मायधिकरणेन गतार्थत्वात्‌ तथा हि जन्मायथिकरणे तत्वप्रका- शिकायाम्‌-सष्टयायष्टकमस्य जगतो यतो भवति तदेव ब्म जिज्ञास्यमच्यते तष्टक्षणं रिष्णाविव संभवति जीवे अतो ब्रह्मशब्दस्य जीवे रूढत्वेऽपि वाधकसद्धावात्तद्‌बह्येति श्रतयक्तं बह्म विष्णुरेवेति युक्तैव प्रागुक्तजिज्ञसित्यर्थः ययपि विष्णो ब्रह्मशब्दो विदद दियुक्तस्तथाऽप्यभ्युपगम्योक्तिरियमिति ज्ञातव्यमिति अस्ति बहम » इत्यादीनां पुच्छ- ब्रह्मविषयकत्वात्‌ सोऽकामयत इत्यादिश्त्युक्तजगत्कारणत्वस्य ब्रह्मणोऽन्यत्रासंभ- वस्य निरूपणाच्च ततश्च पूर्वपक्षो निर्दरः एवं सिन्रान्तीऽपि गुणपूरणत्वस्य बह्मणोऽ- न्यत्रासंभवस्य जिज्ञासाधिकरणे निरूपणात्‌ बह्मशब्दाभ्यासस्यायापि विष्णावनिर्णयेन हेतोरसिद्धश्वेति वुषणजाछे जाग्रत्येव वृषणान्तरमाह-तदेवेति तत्र विष्ावाचकपवुमावा-

दिति शेषः

मध्वतन्नमुखमर्दृनम्‌ १०९

व्या ०-विषयताद्खीकारसंमवे किंविदनुरोषेन कस्यविप्सिद्धाथस्य परिव्यागयो- गात्‌

ननु तथा सति तत्तद्विषयवाक्यगतगरल्ञशब्दानामप्यनेकाथत्वस्य वक्तव्यतया

तदेव गरक्ञ परमं कषीनाम्‌ » (ना० उ० १।२) इत्यवधारणं षटे-

तेति चेत्‌ न। तस्य तन्मते मूमशब्दरीत्या पुरुषभेदेन व्यवाश्यतार्थवोधकत- संभवात्‌ ननु फथमिह प्रजापतिरपि गरह्षरब्दाथः स्यात्‌ (तेये शातं

प्रजापतेरानन्दाः एको म्रस्मण आनन्दः (तै०उ०२।८) इति ररह्यप्रज पत्योरानन्दोत्कषापिकषश्रवणदिदिति चेन्न ““र्रह्पुच्छे प्रतिष्ठा इति ग्रह्लानन्द्मययोरवयवावयवि्वश्रवणेऽप्यानन्द्मयस्येव प्रजापतेरपि व्रक्षत्वोपपत्तेः। त्वया गह्यानन्द्‌ एव तारतम्पवद्नन्तविशेषव चखस्याङ्गीरुतवेनेकस्मिनुष्टष्टपर- एटानन्द्वचं संभवतीति वक्तुमशक्यत्वा्च “अन्योऽन्तर आस्म प्राणमयः" इत्यादिसाक्षाद्धेद्भ्रवणमविगणय्यानमयादीनामभेद्मद्खरतवतस्तव भेदकश्रव- णस्यात्यन्तमविगणनीयलाच्च एतैनाभिमाधिकरणविषयवाकेष्वपि तत्तत्मति- पाद्यत्वेन पूवेपक्ष्यभिमतदेवताभ्यो मेदृव्यपदेरोन मेद्कव्यपदेशेन वा तस्य तस्य विषयवाक्यस्य तत्तदेवतापरत्वनिराकरणमपि प्रतयाख्थातम्‌ छन्मतेऽनमयादि- ष्विव रह्ञानन्दमययोरिव मदृभेदकभ्यपदे शयोरुपपनतया वत्तहेवताविषयसुप- सिद्धभरुतिखिष्ादिस्वारस्यानुरोधेन तस्य तस्य विषयवाक्यस्य पूवपक्षयाभिमततत्त- हेवतापरत्वस्याप्यनिवार्यत्वात्‌ अन्यश्चायममिमाधिकरणानां विष्णावेव तत्त्व पयवाक्यसमन्वयस्याथस्य व्यवस्थापकानां निराकरणसेक्षपः प्रायः सर्वष्व- धिकरणेषु साधारणेन न्रललश्रुतिचिद्घमदिना विष्णुप्रतल्रनिणयः पुवपक्ष्यभिमत- तत्तदेवताविरोषश्रुतिटिषद्कगनां प्रवततिनिपित्ततादीन्यादिमिः सावकाशत्वेन निराकरणामिति द्यते यथा-आकाशस्तलिङ्गगत्‌ ? ( गण० सृ० १।

~---------~---~ -~~------=---~न

टि०- परित्यागायोगादिति-त्यागे कर्मकाण्डस्य कर्मवोधकरत्वासिद्धाया विष्णूहेशेनानु- हेयकर्मबोधकप्रमाणासंभव इत्यर्थः

आकारस्तठिद्धात्‌-उक्तं तच्वप्रकारिकायां-- चाऽऽकाक्षोऽत्र विषयः। विष्णारन्यो वेति संदेहः आकाशशब्दस्याऽऽनम्दमये प्रयुक्तत्वमन्यत्र प्रसिद्धिश्च संदेहवी- जम्‌ भूताकाश एवायमिति पुवः पक्षः आकाशशब्दस्य तत्र रूढत्वात्‌ वाच्यं योगवुस्याऽ५काशश्ब्दो विष्णो सावका इति बाधकं विनाऽमुख्याथाङ्घीकारायोगात्‌ नचाऽऽकारस्य भगवद्धीनत्वेन तत्रैवाऽऽकाशष्ब्दो मुख्य इति युक्तम्‌ आकाश्षस्याचेत- नल्वेनान्यार्घनत्वायोगात्‌ चेतनस्य हि चेष्टादावन्याधीनत्वं संभवतीति आकारस्याचे-

११० भ्रीमदण्पय्यदीक्षितेन््रविरचितं-

^~~------- -~--~ +~ ~-----------~ ~~~ =~-~--------~--~

® ® (न

व्या ०-१ २२) इत्यधिकरणे “अस्य खोकस्य का गतिरितिः, “आकाश इति होवाच (छा० १।९।१) इत्यादिषिषयवाक्यस्य ““ एष परोबरी- यानुदरथः एषोऽनन्तः ( छा० ।९। ) इत्यादहिवाक्यभुत- परोवीयस्तवादिस्ाधारणब्रह्मरिङ्गेन विष्णापरत्वनिणयः आकाशश्रतेस्तत्पव- ्तिनिमित्ततादधीन्यादिना विष्णवाचकत्वसंभवेन सावकाश्वया निराकरणं

तथा “ज्येतिश्वरणामिधानात्‌ ( ्र० सूृ० ¶१।१।२४ ) इत्याभिकरणे

रि०-तनव्वेनाऽ५नन्दानुपपत्तावप्यमिमानिद्वारा तदुपपत्तेरिति भावः। मनेनेवाऽ५कारराब्स्या-

ऽऽनन्दमये प्रयुक्तत्वादिष्णराकाराः किं स्यादिति परास्तम्‌ रुूदेर्बलवच्वेन तस्यापि वाधो- पपत्तेः सिद्धान्तयति-हतीति ययपि अस्य लोकस्य का गतिरिति वाक्ये भूताकार- स्योक्तरीत्याऽस्ति प्रतिपाथत्वप्राप्निस्तथाऽपि नासावत्र वाच्यो युज्यते अपि तु विष्णुरेव युज्यते परोवरीयस्त्वादिविष्णरिद्स्याऽऽकाशनिष्ठतया श्रवणात्‌ ? इति अत्रापि पूर्व पक्षो समीचीनः रूदयपेक्षया विष्णो योगप्राबल्यस्य जन्मायाधेकरणे निर्णयात्‌ नच तत्र जगत्कारणत्वरूपवाधकसच्वाद्रूट्थ॑त्याग इति वाच्यम्‌ अत्रापि तादशकारणत्व- रूपषाधकसत्वात्‌ आकाशादेव समुत्पयन्ते इति श्रवणात्‌ चेतनाचेतनात्मकप्रप- स्य ब्रह्माधीनत्वेन चेतनस्यैवान्याधीनत्वोक्तेर्मोहमरत्वात्‌ अचेतनरथादिचेष्टाया एव चेतनाधीनत्वावगमाच्च अपि सिद्धान्तोऽप्यनुपादेयः परोवरीयस्तस्यायापि विष्णा- वनिर्णयात्‌ निर्णये चाधिकरणानुल्थितेः वेदानामनेकार्थपरत्वस्य व्रतीयचतुर्थयोरथिफ- रणयोदीकषितेन्द्ररग्यवस्थापनेन टलिद्स्याऽऽकाशररुतिवकत्वा संभवाच्च तस्मात्परकीयमा- काश्ञाधिकरणं निराटम्बनामिति इदयम्‌

ज्योतिश्वरणेति-तथा हि तच्चप्रकारिका्या--ज्योतिरत्र विषयः कं विष्णरु- ताभिरिति संदेहः गहानिहितत्वं ज्योतिःशब्दस्य प्रसिद्धिश्च संदे्टवीजम्‌ तञ्ज्यो- 'तिरभरिरेव भवेत्‌ एतत्सृक्तस्याधिसूक्तत्वात्‌ ज्योतिःशरुतरग्रावेव रूढत्वात्‌ तथा साव- का्ाटिङमात्रात्सावकादाररुतिप्रकरणयोबलवच्वादद्मिरेवेदं ज्योतिः ततश्च गुहानिहित- त्वमानन्द्‌मयत्वं तस्यैवेति पूर्वपक्षः सिद्धान्तस्त॒-विष्णरेवेदं ज्योतिर्भवेत्‌ कर्णादी- नामेतज्ज्योतिरकिरद्धचरणाभिधानात्‌ क्णादिषिदूरत्वादिलिङ्गादित्यर्थः नच प्ररण- वाधः लिङ्गन प्रकरणवबाधोपपत्तेः रृरुतिविरोधः ईरतेरविष्णौ सावकाशत्वात्‌ महा- योगविदरूदिसद्धावेन मुख्यत्वाच्च निरवकाश्चटिद्धन सावकाङ्रृरुत्यादबीधोपपंत्तः अतो विष्णुरेवेदं ज्योतिरिति अत्र पूर्वपक्षस्येवानाञ्नस्यात्‌ प्रकरणाद्ररखीयसो लिद्धः्य गुह निहितत्वस्य दर्शनात्‌ लिङ्गस्य ज्योतिःर्रुति्ाधिकेति वाच्य ईरुतेरप्यनन्थ-

पध्वतन्तरमुखमर्दनम्‌ १११

ठा ०-““विमे कर्णां पतयतो विचक्ुरवी ३दं भ्योतिहदय आहितं यत्‌? इति मन्त्रस्य (क० सं० ४।५।११।६) कणादिविरुद्धाचरणेन कणाधपरिच्छेध- वेभवरूपेण साधारणेन ब्रह्मरिङ्कन विष्ण॒परत्वतिणयस्लत्तन्मन्रगतज्यो तिःश्रते- ज्योविःपकरणसेपादकततपदापरमन्बगताग्नयादिश्रतीनां पएरव॑वद्विष्णो सावका- रातया निराकरणं |

दोभिधानात्‌ ( बण० सृ० १।१३।२५) इत्यधिकरणे गायत्री

रि०-धासिद्धलिङ्केन बाधस्याऽऽकाशाधिकरणे व्यवस्थापितत्वात्‌ परोवरीयस्त्वटिद्धस्य

शरुतिबाधकत्वं तच्ोक्तम्‌ त॒ गुहानिहितत्वलिद्गस्येति वाच्यम्‌ न्यायस्य तुल्यत्वात्‌ अन्यथा इरुतिकल्पकस्य तव स्वेष्ठसिद्धयर्थं शास्रान्तरकल्पनाप्रसङ्गात्‌ तथा सिद्धा- न्तोऽपि समीचीनपद्धतिमध्यास्ते कणाविदूरत्वलिङ्गस्य रिवसाधारणत्वात्‌ तद्नि- रारणेन न्युनत्वात्‌ प्राणो वा आद्ाया भूयान्‌ (कछा० ७। १५1 ) इति प्रकरणे प्राणपदस्य मुख्यप्राणपरत्वं विष्णापरत्वं व्यव्थापितम्‌ उक्तं हि भूमाधिक- रणतश्वप्रकारिकायाम्‌-न वेतदर्थद्यं विरुद्धम्‌ अन्तर्यामिविवक्षया प्राणपदेन विष्णो- रक्तैः आत्मन आकाशः संभतः ? इत्यादिवदिति ततश्च तद्वदेव ज्योतिःशब्द्‌- स्याभभिपरत्वेऽपि व्याहाततोरति वथा तन्निराकरणाथमधिकरणस्चनेति दिक्‌

छन्दोभिधानादिति-अत्र तच्वप्रकाशिकायामेवमधिकरणकरोरं वणि त्‌-सा गायती विषयः किं विष्णुरुत छन्दोविशेष इति संदेहः ज्योतिःररुतिर्लोकप्रसिद्धिश्च संदेह बीजम्‌ तत्र गायत्री छन्दोविरेष एवेति पूर्वपक्षः गायत्रीरब्दस्य तत्रैव रूढत्वात्‌ घग्वे गायत्रीति वाक्त्वविधानाच्च गायत्रीर्रुतिविष्णाववकाकञवती रूढेरभावात योगस्य चामुख्यवृततित्वात्‌ सिद्धान्तस्तु-अत्र गायत्रीशब्देन विष्णुरेव निगद्यते एत- दवायञ्या गानत्राणकतरत्वलिद्घश्रवणात्तस्य छन्दुस्यसंभवाद्‌ विष्णरेव गायत्री नच गायचीररुतेरन्यत्र निरूढत्वात्कथं लिद्धमात्रेण विष्णत्वनिश्वय इति वाच्यम्‌ गायत्री्रते पोराणिकरूदया ररुत्यक्तयेगन गायञ्या भगवदृधीनत्वेन विष्णावेव मस्यवच्या साव. फारशत्वात्‌ टिङ्स्यामख्यवत्याऽप्यन्यत्रानवकाशात्‌ सावकारररुतेर्निरवकाशटिङ्धेन घाधोपपत्तेरयक्तो लिङ्गमात्रेणायं निर्णय इति अत्र पुरवपक्षो न्यायपथमवतरति ज्याति- रधिकरणे ज्योतिःदरतेर्विष्णपरत्वनिणयेन तया गायत्रीर्रुतिबाधात्‌ ईरुतेः शस्ति।- धकत्वासंभवः नि्णीतया°निर्णीतस्य बाधात्‌ चोपक्रमस्यगायतरीश्छतिः प्रचरति वाच्यम्‌ तव मते ब्रह्मतर्कवश्ञादुपसंहारस्य प्रा्स्यात्‌ तेजो वै घृतमितिधत्तेजो बर गायतरीन्यस्योपपत्तेः गानत्राणकतत्वेन विष्णा्रैव योगरूढ्या गायत्रीर्ब्दुप्षृत्तेः केव- लरूदयपेक्षया योगरूढेः प्राबल्यात्‌ सिद्धान्तोऽपि समीचीनः अभ्निमायञ्यादिदाः

११२ शरीमदप्पय्यदीक्ितेन््रविरचितं- व्या ०-वा इद्‌» सर्वं भूतम्‌ + ( छा० ३। १२। १) इत्यादिविषयवाक्थग- तस्य गायत्रीशब्द्स्य गानज्राणकतुखादिस्राधारणव्रह्लविङ्कादिभिर्विष्णपरतनि- णंयः गायत्रीश्चतेः पूैवादष्णो सावकाशतया निराकरणं पराणस्तथाऽनुगमात्‌ ( ब्र सृ० १।१।२८ ) इत्यधिकरणे “तावा एता रीर्षेन्‌ भियः भिताः चक्षुः श्रोत्रं मनो वाक्पाणः (द° ब्रा ) इर्या्येतरेयवराक्षणे श्रतस्य प्राणदरब्दस्य देवाः प्राणयन्तः ?› तं भूरिति देवा उपासांचक्रिरे इत्यादिवाक्यश्तदेवोपास्यतादिसाधारणबक्षटिङ्गे- विष्णुप्रलनिणंयः तत्र यन्मृख्यप्राणिङ्खः ता अर्हिसन्ताहुमुक्थ- मसि अह्मुक्थमस्मीति ( ) प्राण उपक्रमा(उपक्रा) मत्‌ ?

दि०-ब्दानां विष्णोरन्यत्र रूढानां विष्एपरत्वे प्रमाणाभावात्‌ गानत्राणकरतत्वरूपप्रवरत्तिनि- मित्तताद्धीन्यस्य ऋच्येव संभवात्‌ विष्णावसंभवाच प्रभ्वधीनसेवकधर्मस्य सेवकमाच- निष्ठत्वेन प्रभ्वधीनत्वाभावात्‌ दीपगतप्रकाश्ादेस्तेटाधीनत्वेऽपि तेद दीपपदवाच्यता- दरनातचच सर्वब्दाभिधो दहयेषः सवैदेवाभिधो हयसों सरवैलोकाभिधो दयेषस्तेषां तदुप- चारतः इति पौराणिकरूढेरपि शिवपरत्वेनासाधकत्वास्च अतश्छन्दोमिधानापिक- रणरचनाऽतीव हया

[ॐ

प्राणस्तथाऽनुगमादिति--उक्तं हि तच्वप्रकाशिकायां-प्राणोऽचः विषयः कि विष्णरुतान्य इति संदेहः पूर्वोक्तन्यायोऽन्यत्र प्रसिद्धिश्च संदेहबीजम्‌ तत्र प्राणो विष्णः, किंतु वास्वादिरेेति पूर्वपक्षः एतत्पराणस्येन्द्ियगणे गणितत्वात्‌ चेत. दद्धं विष्णाववकाकञं ठभते उपपयते मृख्यप्राणादिषु अतस्तेषामन्यतमस्यतत्पा- णत्दादिति सिद्धान्तस्तु--“ तदवे ववं प्राण इति इृरुताविवाज्ापि रुतः प्राणो विष्णुरेव विष्ण़टिद्धानां देवतोपदेह्यत्वादीनामस्मिन्प्राणेऽनुगमात्‌ अनुवत्तेरभ्यासादित्यर्थः इति अत्र संदेहो निर्बजः उक्तन्यायलोकप्रसिद्धयेरतुल्यवरत्वात्‌ तथा पूर्वपक्षोऽसारः इन्द्रियगणे गणितस्य करणत्वेन वाय्वादिरूपत्वाभावात्‌ वायुक्रिये पएथगुपदेशात्‌ ( मू० २।४। १९० ) इति सू्रविरोधाच्च सिद्धान्तोऽसारतरः ईशानः सर्ववि- यानामीश्वरः सवभूतानां ब्रह्माऽधिपतिब्रह्मणो ऽधिपतिः ( ना० उ०२।१) इति ईरत्या देवतोपदेश्यत्वस्य रिवेऽपि संभवात्‌ विष्णावेवेति नियमाभावाच्च ^“ विष्णापेवान- यन्देवाः इति स्कान्द्वचनस्य पौवापयीलोचनायां व्यापकशिवपरत्वात्‌ भवन्मते प्राण- पदस्य ज्योतिरधिकरणन्यायेनानेकपरत्वसेभवाच्च अनेनाधिकरणेन प्राणपद्स्य वायुपर- त्वनिषेधे वायुक्रिये प्रथगुपदेश्ञात्‌ ? (बण सू० २।४।१०) हत्याधिकरणेन पौनरुदत्याच्चेति यत्किंचिदेतत्‌

मध्वतन्नमुखमर्दनम्‌ | ११३

----------~-------------- ~ ------~----~-_-----~ ~~~ -~---~----~

~ न्क

ग्या ०-दृत्पादौ श्रतविषयमिन्दियेः सह॒ कलहमत्करमणं प्रवेशनमित्यादि येष्व्‌ तत्र ““ त्वामेव विजानीयाम्‌ ”» इति पृष्टवन्तं विश्वामित्रं प्रति प्राणो वा अहमस्मीति ? इृन्द्रवचनं, रत्सवान्तयामिविषयतया सावकारामिति निरा- करणं एवं द्वितीयपादाद्यधिकरणेष्वपि तत्तद्विषयवाक्यानां साधारणनल्ञ-

ि०- द्वितीयपादादीति-तथा हि सर्वत प्रसिद्धोपदेशात्‌ ( ब० सू० १।२।१) अत्र मध्वभाष्यम्‌-"“ ब्रह्म ततम्‌ इति सर्वगतत्वमुक्तं विष्णोः तच्च तस्थेतस्यासावा- दित्यो रसः इत्यादिनाऽऽदित्यस्य प्रतीयते अतोऽनवीत्‌-“ यश्चायमदरीरः प्रज्ञात्मा " इत्यादिना सरवत्रोच्यमानो नारायण एव तदैव ब्रह्म परमं कवीनाम्‌ ? परम्‌ यो महद्वह्म

(न

वासुदेवात्परः को नु बह्मराब्दरोदितो भवेत्‌ हि सर्व॑गुणेैः पूर्णस्तदन्ये तुपचारतः इति तस्मिन्नेव प्रसिद्धनह्मोपदेरादिति तत्र हि तच्वप्रकारिकायाभ्-तत्सर्वगतत्वं विषयः विष्णोरन्यस्य वेति संदेहः बह्म ततम्‌ इत्युक्तिरादित्यश्रतिश्च संदेहबीजम्‌ एवं सति पूवपक्षः तत्सर्वगतत्वमादित्यस्येव मवेत्‌ तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवेति ? इत्यादिबहवादित्यश्चतेः ¢ सूयं आत्मा जगतः इति सोरमन्नोवृहरणाच् अत एव ररतेरन्तयामिविषयत्वं युज्यते तस्यापशिच्छन्नत्वेन सर्वेषु भतेष्वत्यक्तात्पौकस्तवायेगास्च अतो विष्णवन्यस्यैव सनगतत्वादन्यस्येव प्र।णत्वानन्दुमयत्वादिरिति सिद्धान्तस्त-स यश्व यमित्यादिवाक्येन परथिव्यादिषूच्यमानो नरायण एव। एतमेव बह्मेत्याचक्षते इति सर्व- गते ब्रह्मशब्दोपदेशात्‌ ब्रह्मशब्दस्य रुतौ नारायण एव प्रसिद्धत्वादित्यर्थः तथा ईरुतिः-“ यस्च किचिज्जगत्सर्वं दश्यते ररूयतेऽपि वा अन्तर्बहि्व तत्स व्थाप्य नारा- यणः स्थितः ( ना० उ० १३) इति। अव यश्चायितिवाक्योद्‌ाहरणं पुत्र पिषयव।- केयस्यानुवादृतत्वाक्छुनरिमररीरत्वयुक्तिसूचनार्थं हि नारायणेतरचेतनार्नां स्वतो ऽक्- रीरता संभवतीति अत्राधिकरणाङ्खसदेह एव नावतरति आदित्यङ्रतिसक्गतत्वकि- ्गयोरतुल्यवरत्वात्‌ ब्रहमशरतिवैककोय्यत्थापकः भवन्मते बरहमरोन्दस्य प्राजल्य- मानन्द्मयाधिकरणे व्यवस्थापितमिति दितीयकरोस्यनुत्थानप्रसङ्गात पूर्पक्षोऽपि समुन्मि- पति उक्तक्रुतीनामन्तयौमिपरत्वात्‌ सर्वम मण्डलापिपतेरपि रवनाथस्यायोध्याधिपतित्वमिष स्भ्यापिनोऽपि तस्यात्पौकस्त्व्यवहारोपपततः सिद्धान्तोऽपि विदुषां चमत्कारमावहाति सर्वनोच्यमानत्यस्य शिवसाधारणत्वेन बरह्मशच्दस्य योगमर्यादयाऽन्यत्रापि संभवात्‌ बह्म - शब्दरूढरविष्णावयाप्यनिर्णयात्‌ यच्च किंचेति श्रतेः «८ पतिं विश्वस्याऽऽतेन्व+ शाश्वत शिवमच्युतम्‌ ( ना० उ० १२ ) इति पूर्वानुसारेण नारायणपदस्य सर्वाधि- धिष्ठानत्वषाचकतया माया्बरिति्वरपरत्वाच्िमूत्यन्तगतविष्णपरत्वाभावाकिति १५

११४ भरीमद्प्प्यदीकषितेनदराविरावितं-

व्या ०-रिङ्कादिमिर्विष्णपरत्वनिणयः अन्यविषयश्रतिलिङ्खानां सावकाशतया निराकरणमित्येतदेव प्रायिकम्‌ अत्र सरव॑त्रापि साधारणब्रह्मशब्द्रिङ्खानां विष्ण्वेकविषयत्वमन्यविषयभ्रुतिखिङ्कगनां प्रव्तिनिमित्तताद्धीन्याद्िभिर्वि्ण्वविव . सावकाशत्वमिव्येतदप्यद्याप्सिद्धम्‌ दिवादिविषयत्वमपि संमवतीति र्कम ग्रस्त्वात्‌ तनिराकरणाथमेव त्वया प्रथमाध्यायरेषस्य प्रारन्धन्यत्वात्‌ तथा चोपकान्तसाधनीयार्थविस्मरणेन सर्वच तेस्थेव हेतृकरणमत्यन्तमयुक्तमिति स्पष्टमेव

दी

द्िमेष्वधिकरणषु तवया विष्णवसाधारणश्रविर्ङ्कगानि सन्तीति टिखिता तेनिणेयः रतोऽपि दृश्यते यथा अन्तस्तद्धरमोपदेशात्‌ ? ( ब्र० सू १।१।२०) हत्यधिकरणे अन्तःप्रविष्ट कतौरमेतम्‌ अन्तश्न्दर- माक्ष मनसा चरन्तम्‌ सहैव सन्तं विजानन्ति देवाः इन्दरस्याऽऽत्मान रि०- एवमत्राधेकरणे ( ब० सू० १।२ ) भवदीये तत््वप्रकाशिका-तदत्त विषयः किं विष्णोरन्यस्य वेति संदेहः रलक्षणसुत्रमदितिश्चतिश्च संदेहबीजम्‌ अदिते- रेवेति पृथपक्षः तददितेर्त्यादिशरतेः श्रतिरविष्णाविषया किं स्यादुक्तन्यायादिति वाच्यम्‌ अदितितारिङ्गात्‌ नह्यदितिभिन्नस्यादितित्वं संभवति अतो प्रागुक्तं बह्मल- क्षणं युक्तम्‌ सिद्धान्तस्तु-विष्णरेवात्रात्तीच्यते स्वं वा अत्तीति चराचरस्यायतया ग्रहणादिति अत्र विय एव नोदेतुमह॑ति सूत्रस्य रम्रतिरूपत्वेन श्र॒तिष्पृत्योस्तुल्यबल- त्वाभावात्‌ पृवपक्षोऽपि संभवति अन्नत्वस्यानन्यथासिद्ध नह्मलिङ्गत्वेन तेन श्रतिनाधस्य पुव॑मेव गतत्वात्‌ अदितित्व्यादितिनिष्ठस्यापि बरह्याध।नत्वेनादितिवाचक पवस्य ब्रह्मण्यपि वृत्तेः सिद्धान्तोऽपि संभवदयुक्तिकः सवसंहत्त्वस्य काठरद्रधर्मत्वेन विष्ण्वसाधारण- त्वाभावात।« स्र्ट। पाता तयेवात्ता निखिरस्येक एव त॒। वासुदेवः परः पंसामितरेऽत्पस्य षा वा” इतिस्कान्द्वचनाद्‌साधारण्यभिति भ्रमितव्यम्‌ तद्वचनस्य स्वैकल्पनाधिष्ठानवा- सुपदाथमायाशबटब्रह्मपरत्वात्न तस्य-वसतंति वासः दीव्यतीति देवः इति व्युत्पत्तर्वासु- देवपदार्थत्वात अत्र भवद्धाघ्यकतुः-“ यमप्येति भुवन सांपराये नो हरिर्धतमिहायु- षेऽ देवः इति घतसूक्तमन्त्रे हविःराब्द॒स्थाने हरिरान्दं प्रक्षिप्य स्वपिक्षितार्थकल्पनायाः समस्तवेदकल्पकस्यातिशोभायमानत्वात एवं शाघ्रस्य िवपरत्वनिराकरणार्थमध्याय- हेषप्रवत्तिमङ्गीकूत्य तदकरणेन शिवस्राधारणटिद्खप्रदरोनिन प्रक्रान्तविस्मृतिस्तव सम्यङ

कके

मर्घानमारुरोहेति भावः

तस्थैवेति--राब्दटिङ्कदिरिति देषः अयुक्तमिति-हेतोः पक्षधर्मत्वानिश्चयेन स्वरूपासिद्रध्यादिदोषप्रसङ्धागादिति भावः

पध्वतम्बरमुखमर्दनप्‌ ११५

व्या ०-दतधा चरन्तम्‌ (तैः आ० ३।११।९ ) शइत्यादिमन्रगतस्यान्ः- प्रविष्टशब्स्य दिष्णषरते अन्तः समद्र मनसा चरन्तम्‌, (पै० आ° ३।११। ९) यस्याण्डकोश\ कष्पमाहुः प्राणमृल्वम्‌ (ते आ” ३।११।४) इति समुदशयितबरकषाण्डवीयतवरूपं विष्णदिङ्कमस्तीति यथाच अत एव प्राणः” (त्र०्सू०१।१।२३) शयधिक- रणे तदै लं प्राणो अमवः महान्‌ भोगः प्रजापतैः मजः करिष्य- माणः येदेवान्‌ प्राणयो नव» (त° ३।१४।३) इति प्राणशब्दस्य विष्णुपरते हीश्वते रष्ष्पीश्र पल्यो (तै आ० ३। १३। २) इति ततपू्ानुवाकश्चवं - रक्ष्मीपतित्वरिष्कमस्तीति यथा ^ शब्दादेव परमितः» (म्ण सू० १।३।२४) इत्यधिकरणे अ- हृगृष्ठमात्ः पुरुषो मध्य॒ आत्मनि तिष्ठति ईशाने मृतमन्यस्थ एवाऽश्य सड श्वः (क० ४।१२) इति भरुतस्याङ्कष्ठमात्ररब्दूस्य विष्णुप्रते ऊर्ध्वं प्राणमुनयत्यपानं प्रत्यगस्यति मध्ये वामनमासीनं विषे देवा उपा- सते (कृ० उ० ५।३) हइतिमन्रभरुतवामनभरुतिरस्तीति

अत्र सम्‌द्रशायितादििष्णुरिङ्खपतिद्रद्वि अन्तश्वन्द्रमस्ि मनसा चर- न्तम्‌ (त° आ० ३।११।५) अन्तरादित्ये मनसा चरन्तम्‌ (तै° भा०३।११।६) इत्यष्टूर्तेः शिवस्यापि टिद्धभस्तीति, टक्ष्ीपापिषि- हणुपरत्टिद्मपरिपन्थिनी ^“ प्रजापतिश्चरति गमे अन्तः ”» (ना १।१) हति पणापरतिरस्तीति वमनभ्रुतिपतिपक्षमूता, इशानश्रुतिरस्तीति कुत उद्ाहत- भूतिविङ्गेदिष्णवकप्रलवनिणेयः। भुव्यथंनेकान्त्यवारिनस्तव मते विष्णुषरवेन योजनायां रिवादिभुतिरिद्कगनामन्यथानयनवच्छिवादिपरत्वेन योजनायां विष्णु- भतिरिङ्खानामन्यथानयनसेमवात्‌ कठमन््र-बशानरब्दौ मूतमव्यस्ये- तिपद्सममिन्याहार द्भूतभन्यपरतियोगिकोशत्परो तु शिवि रढिमानिति वा- च्यम्‌ तथा सति वामनशब्दोऽपि पराणापरानमध्यस्थतोक्सया पूर्वापरमन्तेषु बहुधाऽह्गृष्ठमात्रतोक्त्या हस्वत्वपरो सु विष्णो रूटिमानिति त्वदभिमत- श्रुतेरपि हानिपसद्गत्‌ यथा वेशानराब्दु; शिवे हूढिमानेव, एवे यथा समुद्रशापितन्रह्लाण्डवीयत्वलक्ष्मीपतिष्वानि विष्णुचिङ्खानि भवन्ति तथा

टि०~ १-श्रत्यथनिकान्त्यवादिनि इति-तथा विनिगमनाविरहेण शाच्रस्य विष्णापर- एवमेवेति वर्षदतेनापि निरूपयितुमशक्यत्वात्पयासस्तव वयेति भावः

११६ भ्रीमदुप्पग्यदीक्षितेन्रषिरविरतं-

[1

व्या -समथितं चास्माभिः रिवतखविवेके (रि० विण श्चो० १८।२१।२४।

दि०- हिवतस्वविवेक हति-तत्र हि यत्त॒ शिवेश्ानादिशब्दानां रिवेऽसाधारण्यं नास्तीत्युक्तं, तत्र पृच्छामः-कि तेषां पन्थानः सन्तु ते शिवाः हत्यादिप्रयोगविष- यसाधारणङ्ुभतादिरूटिग्यतिरेकेण रिवेऽस।धारणरूपेण राक्तिरेव नास्तीत्युच्यते, उत तत्स्खे<प्यक्षादिराब्दवदनेकशाक्तिकत्वात्स्वतो निर्णायकत्वमिति नाऽऽयः शिवः कराली महेश्वरः ईशानः शशिशेखरः इत्यायनुशासनबलात्‌ ¢ विष्णार्नरियणः कृष्णः इत्यायनुशासनबलात्‌ कृष्णशब्दस्य वणविशेषे रूडिव्यतिरेकेण विष्णाविव तेषां तत्र इक्ते- रवश्यमभ्युपगन्तन्यत्वात अन्यथा पथ्यादिवदेव तज परथगनुशासनानपेक्षणेन तदवेयर्थ्या- पत्तेः नापि द्वितीयः केवलयोगेन कुमुदादिषु प्रय॒ज्यमानस्यापि पङ्कजादिपदस्य योग- रूढयभयीनुग्रहलाभेन पद्मपरत्वस्येव शिविशानादिशब्दानां श्भत्वसरवेश्वरत्वा दिविशिष्टरूपः विषयराक्तिद्रयानुग्रहलाभेन परमेश्वरपरत्वस्योत्स्गिकतया प्रकरणोपपदायनुपपीडितात्ततः सर्वत्र परमेश्वरत्वप्रतीतेः स्वत एव तेषां निणायकलत्वात्‌ एतेन योगेनान्यत्रापि प्रय॒ज्यमानानामी- श्वरमेहश्वेररानादिशब्दानामप्यसाधारण्यं व्याख्यातम्‌ शदानक्ञब्दस्य त्वसाधारण्यम्‌ शब्दादेव प्रमितः ( ब्र सू० १।२) इति सूत्रे भगवता बादुरायणेनेव स्फुटीकृत- त्वाच्च “महेश्वरस्यम्बक एव नापरः ”” “यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथाथीक्षरः इति तथा-दशानेष्वरेतिशब्दाः कथचि्ोगमात्रेणान्यत्रापि प्रयुज्यमाना योगरूढ्या शिवासाधरणाः स्फुटप्रयोगप्रस्यापनात्‌

^ यस्मादीदो महतामीश्वरणां भवानायः प्रीतिदः प्राणदश्च तस्माद्धि त्वामीश्वरं प्राहुर्यरं सन्तो नित्यं सर्क्षाघ्रार्थविज्ञाः

इत्यादिष्टयिवंशादिवचनदक्ञेनाच्च अपि हिवि प्रयुज्यमानाः पवान्तरसमभि- व्याषहारमनपेक्ष्य स्वयमेव रूढ्या रिवमरपस्थाप्य श्रुतिविधया तत्रावयवार्थमेश्व्यै प्रतिपाद्य- न्तीति निखिरविनियोजकप्रमाणमूर्धन्यानेकश्रतिवलाभेरतिरयेश्वर्यविश्रान्तिः शिव एवेति सिध्यतीत्यादिमहता संदर्भणेश्ञानादिषब्दानां शिवे रूढिमुपवरण्योपसंहतम्‌ तस्मादुपपवादि- संकोचकरहिताभिरीशानादिश्रतिभिः शिवस्य निरतिरशयेश्वयीसिद्धिर्वज्रटेपायते » इति

८८

एवं समद्रश्षायित्वमपि विष्ण्वेकनिष्ठम्‌ अम्भस्यपारे इत्यादिसूक्ते ^“ यमन्तः समुद्रे कवयो वयन्ति विद्य॒तः पुरुषादधि इत्युपन्यस्तटिद्भयोः समूद्ररायित्वविद्यखम- त्वरूपयोः- लिद्भमूतिं महाज्वाकामालासंब्रतमव्यम्‌ टिङ्स्य मध्ये रुचिरं चन्द्रशेखरविग्र्टम्‌ व्योममार्गे तथा रिद्ध बरह्माणं हंसरूपिणम्‌ विष्णं वराहरूपेण टिद्गस्याधस्त्वधोमुखम्‌

भध्वतम्भ्रमुरदमदंनय्‌ ११७

रि०- अह्माणं वुक्षिणे तस्य कृ ताज्ञशिपटं स्थितम्‌ वामे विष्णं महाबाहुं कुताञ्जारुपुरं तथा मध्ये रुद्धं महाघोरं महान्धेरम्भसि स्थितद्‌ ध्यात्वा प्रदोषसमये रिवसायुज्यमाप्नुयात्‌ एकार्णवे तु तरेलोक्ये ब्रह्मा नारायणात्मकः भोगिराय्यागतः शेते त्ररोक्यज्ञानवंहितः जनस्थेर्योगिभिरवश्चिन्त्यमानोऽग्जसेभवः ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः सष्वाप योगरयन एकीभूयाथ विष्णुना हमा कमल्वणभिो रुद्रः काटाग्निसंनिभः पुरुषः पुण्डशीकाभो रूपं तत्परमात्मनः तप्तहेमनिकायाभं हितिकण्ठं जिलोचनम्‌ प्रसादसूप्रखं वीक्ष्य प्रणेमुजौतकौतुकाः

इत्यादिना महता संदर्भेण रिवपरत्वस्यापि वर्णनेन विष्ण्वसाधारणत्वं निराकरुतम्‌

एवं लक्ष्मीपतित्वमपि तथा ““ हश्च ते इति मन्त्रस्य केषां चिद्रग्रहयज्ञे सोमा- धिदेवतगोरीपृजायां विनियोगस्य स्पृत्यणवादिषूक्तत्वादरन्यत्र विनियोगानुपठम्भात्प्रथम- श्रुतत्वाच्च हृषेखाह्वयभुवननायिकापरत्वात्तद्‌ नुरोधेन रक्ष्मीशब्द॒स्य वायुसंहितार्या--तत्र माहेश्वरी लक्ष्या मूर्तिमूर्तिमतः प्रभोः ”” इत्यारभ्य तस्याङ्कमण्डलारूढा शक्तिमहिभ्वरी षरा महारक्ष्मीरिति ख्याता श्यामा सवमनोहरा इति श्रुतायां महेश्वरशाक्तैरूपायां परा- राकत्य॑शलीलायां वृच्य॒पपत्तेः श्रीश्च ते रक््मीश्च पत्न्यो” इति वाजसनेयिपट श्रीशब्दस्य समानप्रकरणगतहेखाश्रुत्यनुरोधेनोमायामेव ^ श्रियं लक्ष्मीमोपलामम्बिकां गाम्‌ इत्यायु- ष्यसृक्ते तत्र प्रगोगदरीनाद्वच्यपपत्तेः हृठेखायाः कमलाया प्रयोगादश्षनेन वैपरीत्यक्षङका- नकारात्‌ टेद्भे गहमनारायणकृतरिवस्तोत्र--“ नमोऽस्तु लक्ष्मीपते श्रीपते हीपते नमः इत्य॒पवरंहणास्च ही्व ते लक्ष्मीष्न पत्न्यौ इत्यमेनोमापतित्व- रिद्भाभिधानप्रतीतेः इत्यादिसंदर्भेण विष्ण्वेकनिष्ठत्वस्य रक्ष्मीपतित्वशिङ्के निराकुतत्वात एवं ब्रह्माण्डवीर्यत्वमपि विष्ण्वेकनिष्ठमित्यस्य निराकरणे ( शि० त० वि० श्ले° ४९ ) कृतम््‌-“ आसीदिदै तमोभूतमप्रज्ञातमलक्षणम्‌ इत्यादिना अप एव सस- जाऽ तासु वीर्यमपासजत्‌ तवण्डमभवद्धेमं॑सहस्नांश्चसमप्रभम्‌ इत्युपव्रंहणोपन्यासेन ू्वपक्षमनुभाष्य महता संरम्भेण कृतमिति विस्तरभयानेह रिसितम्‌ विपाथिद्धिस्तत्रेव ्रषटव्यीमति दिक्‌

११८ श्रीमदण्पय्यदीक्ितेन्द्रषिरचितं-

~~ --~----- ~--~ ---~--~----~ --------- -~-----~ = ~~

व्या ०-४२। ४९) यत्त त्वया चतुर्थपादे प्रवत्तिनिमि्ततादृपीन्यादिना सरव॑राब्दानां विष्णो परममृख्यत्वोपपादनं कतं तदेव शिवस्य परजप्तेशवान्तर्यामि- तेन तपोरपि सव॑दाब्दानां परममृख्यतवोपपादनामिति तेन समन्वयस्य विष्णो व्यवस्थितत्वसिद्धिः परंतु पवत्तिनिमित्तवादधीन्यादिकथेवातीव वितथा वैथा हि-यस्य दाब्द्स्य प्रवृत्तिनिमिततं यदाभितं तस्येवाथस्य ब्दो वाचक एति नियमः कितु यस्य शब्दस्य प्रवृत्तिनिमित्तमाभ्नितत्वेन यथेष्टविनियोक्तृत- रपस्वातन्त्यविषयसेन वा यदधीनं तस्याथंस्य रब्दो वीचक हति अव एव मत्यगतस्य जयस्य राजानाभ्नितत्थेऽपि षद्धीनत्वमत्रेण - राजा जयर्वीति व्यवहारः वेवं रिपुगवदुःखबन्धमरणादीनां रजार्धीनत्वमत्रेण राजा दुःखी मृतो बद्ध इति प्रयोगपरसङ्कः तैतयोगपयोजकसच्वेऽपि राज्ञो वुःखायोग्य- तया राज्ञः सदेव दुःख।दिकमुच्यत इति वा राज्ञि तदार्गी दुःखाद्यमावनिश्वयेऽ- पि तसिमन्दुःखादिकमसदेवाऽऽरोप्यते राजविरुद्धेनोच्यत इति वा संरायापाद्‌- कत्वेनामङ्खरखतया स्वस्थादिराब्दवत्तदपयोगापपत्तेः यद्रा स्वतन्त्यमात्र राम्दपवुत्ती प्रयोजकम्‌ , किंतु स्वगतत्वायोग्यत्वविरिष्टदोषत्वराहितं परति- स्वौतन्त्यम्‌ एवे जयस्य राजगतत्वयोग्यतेऽपि दोषत्वराहितत्वात्तं प्रवि

िष११११ममममममममममभ पज १०१ १११ \ १११२ २४ मि

टि०- प्रव्॒तिनिमित्तेति-चतुपादे--“ महतः परमव्यक्तम्‌ ( कण०२। ११) इति श्र॒तिगतस्याभ्यक्तादिश्चब्दस्य विष्ण़परत्वमन्यक्तत्वादीनां प्रवृत्तिनिमित्तानां विष्ण्वधीनत्वा- दिति स्थापितम्‌ उक्तं हि त्वद्धाष्ये-( सू० १।४।३) तदधीनत्वा्चाव्यक्त- त्वादीनां तस्येवाग्यक्तत्वपरावरत्वादिकमर्थवत्‌ इति यदधीनो गुणो यस्य तदगुणी सोऽभिधीयते यथा जीवः परात्मेति यथा राजा जयीत्यपि इति स्कान्दे ? इति एताहशतदधानत्व शिवादिगतस्वातन्व्यविषयत्वरूपमपि संभवतीति भावः

वैतथ्यमुपादयितु पूर्वपश्ष्यभिमतमनुभाषते- तथा हति

वाचक इतीति- एवकारः शेषः नियम इत्यनुषङ्गः अत एव-यथेष्टवि- नियोकतुत्वरूपस्वातन्ञ्यविषयत्वरूपाधनित्वस्य रब्दप्रयोगप्रयोजकत्वादेव

राजाधीनत्वेति-राजनिमित्त्वेत्यथः

तत्पयोगप्रयोजकसच्वेऽपीति- तेषां दुःख्यादिशब्दानां यः प्रयोगस्तत्परयोजकस्य राजाधीनत्वस्य दुःखमरणादिषु सच्वेऽपीत्य्थः राज्ञो दुःखादियोग्यतया--दुःखायाश्रय- त्वेन राजविरुदेन--राजदेषिणा स्वस्थादिरिब्दवत्‌--शरीरराग्यवाचकस्यापि तस्य स्वगस्थत्वादिबोधकत्वेनामङ्गलतयाऽप्रयोगवदित्यर्थः

स्वातच््यम्‌--हाब्दुप्रवत्तौ प्रयोजकमित्यनुषद्गः अत्र दषते स्वगतत्वायोग्यत्व-

मेथ्वतन्तरमुखमर्दनम्‌ ११९

व्या ०~राज्ञः स्वातन्तयं जयराब्दपयोजकम्‌ वुःखबन्धादीनां राजगतवतवायो- ग्यत्वाहोषरहितत्वाच्च- तानि प्रति तस्य स्वातन्त्यं दुःखिबद्वादिषब्दुपव॒त्तौ पयोजकम्‌ आभ्यत्वमपि तन्मात्रं प्रयोजकम्‌ धनवोढरि मृष्ये धनाभ्रयतेऽपि धनीत्यपरयोगात्‌

एवै जीवा एव तु दुःखिनः कायकारणबद्धो ताविष्येते विश्वतेजसतौ ,' (मा० का० १।११) इत्यादिभुतिगतदुःखिबद्धादिशब्दा जीवगतदुःख- बन्धादिस्वतन्तरस्य विष्णोर्वाचकाः। तैषां विष्णुगतत्वायोग्यत्वात्‌ दोषत्वेऽपि तानि विष्ण्वपेक्षया स्वगतत्वायोग्यताविरिण्टदोषत्वरहितानि भवन्तीति तानि पति तस्य स्वातन््पं दुःखिवद्धादैशब्दुपवत्तो प्रयोजकमेव तु छोके दुःखिबद्वा्रब्दा रिपुगतदुःखबन्धादिस्वतन्तस्य राज्ञो वाचका हति म्वस्था संघटते इति इदं तावद्युक्तम्‌ विविषरृष्ण- परतिमानिमाणचतुरे शिल्पिनि तत्पमतिमास रुष्णादिशग्दुप्वत्तिनिभित्तं रष्णा- याकार प्रति स्वातन्त्ये सत्यपि तस्मिनरुष्णशब्द्‌ पयोगदृशनात्‌ चं प्रति-

ही

मासु छृष्णादिकब्द्‌ छृष्णाद्याकारसादरयेन गोणा एव तु वाचका इति

® ¢

तास्‌ कष्णाध्याकारः छृष्ण रब्दभवृत्तिनिमित्तमिति वाच्यम्‌ ईवे परतिरूतो ,'

हि०-वैरिष्टय सामानाधिकरण्यसंबन्धेन अत्र राजगतत्वायोग्यत्वस्य दोषत्वस्य जयेऽ

सत्वादुभयाभावप्रयुक्तविशिष्टाभावः ततश्च ताहश्चाभाववज्जयं प्रति स्वातन्व्यं रश्च वियत एवेति तस्मिञ्जर्यति व्यवहारोपपत्तिः शच्रगतद्ुःखादिषु राजगतत्वायोग्यत्वदोषत्व- योविशेषणविरशेष्ययोरुभयोः स्वेन विरिष्टाभावाभावान्न तत्र तत्पद्ुवास्यत्वमिति यथपि विष्णो जीवगतदुःखादिषु स्वणतत्वायोग्यत्वदषत्वयोः सत्वेन दुःसिब्रद्धादिभ्यवहारानुपपप- स्तथाऽपि विष्ण्वपेक्षय तेषु दोषत्वाभावमुपगम्य विक्षेष्याभावात्ताहशग्यवहारो निरवह्य इति तात्पर्यार्थः

एवं पूरवपक्ष्यमिमतं तादधीन्यस्य शब्दप्रवत्तिनिमित्तं प्रदृश्य दुषयति--इःं तावदुयुक्तमिति

शब्दप्रयोगादशनादिति कृष्णाकारे शिल्पिनः स्वगतत्वायोग्यत्वरूपविशेषणस- त्वेऽपि वोषत्वरूपविरोष्याभावात्‌ विरिष्टाभावववाकारं प्रति स्वातन्डधवतः कृष्णक्षब्दव्य- वहार्यत्वाभावात पूर्वोक्तनियमे व्यभिचार इति वृषणार्थः

कृष्णाकारो कृष्णशब्दुप्र्तिनिमित्तमपि त॒ कृष्णसादश्यम्‌ तत तस्य दोषलेन विरेष्यवद्िशेषणस्यापि सस्वेन विरि्टाभावाभावान्न ध्यभिचार इति मत्वाऽऽह-न चेति

% प्रबृत्तिनिमित्तमिति-किंतु कृष्णायाकारसादश्यमेव तच दोषरूपमिति रोषः

इवे प्रतिकृताविति-ङृष्णायाकारस्येव रब्दुपर्॒तिनिमित्तत्वमुपपादयन्पूवोक्तष्यामि- धवार द्रटयति-इवे प्रतिङताविति

१२० श्रीमदुष्पप्यदीक्षितेन्द्रबिरचितं-

०००

व्या०-( प° कू० ५।३।९६ ) {त्यधिकारे विहितस्य कनुपत्ययस्य (जीविकार्थे चापण्ये (पाण्सू० ५।३। ९९) इति छुपि सति निष्पनष- १्णा दिशब्दानां छृष्णाद्याकारसटशाकारवाचकत्वात्‌ पवृत्तिनिभित्ताभ्र- यत्वे सत्यपि धनवोढरि मत्ये धनीतिपयोगादरंनात्तदपि रब्दपयोगपयोजकं स्यात्पवृत्तिनिमिततस्वातनयस्यापि रब्द्प्रयोगप्रयोजकत्वाभावे भृत्ये जयिनि राज्ञि जयिराब्द्परयोगश्च स्यादिति वास्यम्‌ यतः ““ तदस्यास्स्यस्मिनिति मतुप्‌ (प्राण सू०५।२।९४) इति विहिता मतवर्थीयपत्यषाः स्वमावात्केम्प- धित्पांतिपदिकेभ्योऽस्मास्तीति पष्ठयथं एव भवन्ति, केम्यश्रिद्स्मिलस्तीति सप- म्य्थं एव षष्ठां अप्येकदातं संबन्धाः सन्तीति तेभ्यस्तेभ्यः प्रादिपदिके- भ्यस्तत्तत्सं बन्धविशेष एव केम्यश्चित्षष्ठयर्थे सप्तम्यर्थं भवन्ति दयं व्यवस्था प्रथोगानुसरिण स्वयमेव छभ्यत इति खाघवार्थं तदस्यास्त्यस्मिनिति "' सामान्येन विधानम्‌ यथा पाय्यसानाय्यनिकाय्यधाय्यामानहविर्मिवाससा- मिभेनीषु (पा० ३।१। १२९ ) इृत्यादिसूत्रषु हविःसामिधेनीषि- दोषादित्रावक्ानामपि सानाय्यधाय्यादिशन्दानां सामान्येन हविराद्थषु विधा- नम्‌ एवं धनपातिपदिकान्भतर्थीयप्रत्ययाः षष्ठं एव तत्रापि स्वस्वामि- भाव एव भवन्तीति धनवोढरि धनीति प्रयोगप्रसद्कः जयपातिपदिकान््‌ ते स्वस्वामिभावषूपषष्टयथं, आश्नयत्वहूपसपम्यर्थे चेति रक्षि भृत्ये जयि रबष्द्प्रयोगानुपपात्तिः |

यद्वा मत्यगतजयस्य तकटभाजि रारयुपचारेण जयिशब्दुपरयोगोऽस्तु भत एव माघकव्ये द्यते-

विजयस्त्वाये सेनायाः साक्षिमात्रेऽपदिश्यतम्‌ | फरखभाने समीक्ष्योक्ते वुक्माग इवाऽऽलानि (स ०२।५९) इति

तस्मात्सर्वेषामेव रूढानां योगिकानां शब्दानां प्रव्तिनिमित्ताश्रथववं तत्स्वातन्त्यं वेत्युभयमपि वाचकतापयोजकमित्वेतत्सकटलीक्षिकपरीक्षकम्यवह।- रविरोधि तुच्छं वचः। नहि सखस्थादिशन्दानामायेग्यादिमदित्यादिवाचकव्वे सत्यपि स्वगंस्थत्वाधर्थान्तरप्र्यायकवेनामङ्गःटत्वदिवाप्रयोग इतिवत्पुणवमंमारके

~~ ~~ नस ----- ~~ नन ~ ~~~ ~= -------~- ~--~ ~~~ ---~- ~~ - ------~~----~~-~ ~~~ -- ~~~

दि०~ प्रातिपदिकेभ्य इति-त्त्प्रकृतिकसुबन्तेभ्य इत्यर्थः सबन्तात्तद्धितोत्पततेः घका- लतनेषु इतिसूत्रज्ञापितत्वात्‌

मध्वतन्बमुखमर्दनम्‌ १२१

-~-~ ~~ -~--- --------- ~ ~ ~~~ ~~~ --- - ---~~~~~--~- --==-. --~----~--- ~

व्या ०-राक्ञि मृतशब्द्स्य वाचके सत्यप्यमङ्कखतयाऽप्रयोग इति कथिद्पि संमन्यते। एवमादीनि प्रव॒त्तिनिमित्तताद्धीन्यादिदृषणान्यस्मामिम्रन्थान्तरे वणंपिष्यन्ते परकस्पितमर्यादयेव प्रमतदुषणार्थं परवत्तेऽसिमन्परकरणे तानि संगृहीतानि इत्थं पञ्चाधिकरणीदूषणार्थं दुरितयेव व्वन्पर्याद्या समन्वयाध्यायगताधिकर- णानां शेथिस्येन त्दमिमतस्य विष्णो व्यवस्थितस्य समन्वयस्यासिदो तस्मि- न्संमावितयुक्त्यादिविरोधनिराकरणाथानि दितीयाध्यायगतापिकरणान्यभित्ति- वित्रायमाणान्यावैन्त्याद्भुतमाशश्नि तकोगोचरे परमेश्वरे युक्तिविरोधादिकिं परिपन्थीति यदतस्तव मते तान्यकाण्डताण्डवरूपाणि चेति तेषां तदुभयोपरजी - वनेन प्रवत्तानां साधनफटाध्यायगताधिकरणानां शोथिल्यं स्पष्टमेव यदि त्वेतानि व्वच्छाख्गतान्यधिकरणानि तद्भाष्ये तत्तद्ृपिकरणेषु स॒नि्णीतार्थ- संवाद्कतया त्वदुदाहतैस्वदेकटृेः कमटमाठरकोण्डरव्यादिशरुतिवाक्येस्तदुपवं - हणेश्च समर्थनीयानि, तर्द पवार न्यायचिन्तया लन्मतानुसरेणेव परस्परं .व्याहतया प्रत्यधिकरणमनिष्यृढया नाहि प्रत्यधिकरणं तव न्पायव्युता- द्नव्यसनिताऽस्ति ““ संभतिदृव्याप्त्यपि चातः (बण समृ०३।३। २४) इत्याद्यधिकरणानां वचनमात्रावरम्बनानामपि त्वन्मते दृ शनात्‌ संभत्यधिक- रणे हि-सवम्‌मृक्षणामानन्दो ज्ञानं निदषतवह्पं सत्यत्वं चेतिः जयो गृणा निय- मेनोपास्याः प्रधानफखसिंद्धये प्रधानफटस्य मोक्षस्य निदषज्ञानानन्द्ूपतया ^ ते यथा यथोप।संते ( 1 ) इति श्रुत्यनुसारेण फकलानुसारिगुणोपसंहारवर्यमावात्‌ इति “आनन्दादयः प्रधानस्य ,?( बर स्‌०३।३।१२) इत्यधिकरणे प्रतिपाद्यलेन तवाभिमतम्‌ | इत्थं एव सवंमुमृक्षपास्या इत्युक्तमयुक्तम्‌ ^“ उक्षा सन्‌ द्यावापरथिवी बिमर्वि ^“ एष हिं सर्वषु रकेषु भाति ? इति श्रतयोः संमृतिद्युव्याप्त्योरपि सवंमुमुषुपास्य - तवान्मोक्षस्वामाव्यभरणस्य प्रकारन्यपिश्च सवौपेक्षितत्वेन तयोरपि तक्तुन्याय- विषयत्वादित्याक्षिप्य, यद्यप्येवं तथाऽपि ते सर्वोपास्याः देवादीनामृपा- स्थास्तु मतिव्याप््याद्यो गुणा; आनन्दाधास्तु सर्वषामन्यथाऽनथंरृद्धवेत्‌

दि०- संमत्यधिकरण इति अत्र मध्वभाष्ये--दवादीनामुपास्यास्तु भरतिव्याप्त्यादुयो गुणाः आनन्दायास्तु सर्व॑षामन्यश्राऽनथकृद्धवेत्‌ इति वचनं तच्प्रकारिकायां भत्या- दिगुणानां देवोपास्यत्वमात्रं कुतः, अन्येषामपि उपास्या भवेयुरित्यवता्यं देवानामेव ते गुणा उपास्या नान्येषामिति व्यास्यातमस्ति

५९,

| ----~ ----~~ ~ =-= [9 1 1

~ ------------~--=---~---

१२२ ध्रीमद्प्पय्यदीक्षितेन्द्रविरवितं-

इत्यप्पदीक्ितेनेदं मध्वोपकरममक्रमम्‌ तद्रीत्येव मतं ध्वस्तं संक्षेपेण समन्ततः ६० तस्मायत्तेऽनुपास्य विमलसुखतनु बह्म कूटस्थामिष्टं राशेऽप्यस्मिन्विचार्ये गमितमुपानिषहुक्षयतां म॒क्तमोग्यम्‌ सोऽसावानन्द एवेध्युचितमसमतामावृतो यस्त्वयोक्त- स्तद्धेदे नास्ति मानं किमपि निगमतो काघवेनेकथसिद्धेः ॥६१॥

व्या ०-इति वचनात्‌ इति िपविद्रचनमेव विरिख्य सिद्धान्तितम्‌ एवमन्धान्पप्यधिकरणान्युदाहरणीयानि तस्माद्तंकस्पितवचनेकावरम्बने न्थायविधुरमिद्‌ं मध्वमतं सूक्षमहरा वीक्षणीयमिति मावः ५९ ६०

इत्थं रतेन मध्यमतध्वैसनेन म्रन्थनाऽभ्सनः पौरोमाग्यपदं परिहरनेव तत्र युक्तांशान्‌ गृहीता तैर्जवब्रह्ञाभेद्सिदधिप्रकरणस्यास्य तत्तनिणंयफटकतेन वादकथाहपत्व रुपादनीये दखयति-बस्मादिति

वया तावत्परं ब्रह्लापासनाविषयादन्यदूविगुदधसुखस्वहूपं परिणामादिविकार- रहितं मुक्तानां भोग्यतया निरतिशयपुरुषाथरूप पिष्यते तदेव चास्मिन्छारीरके शासे विचायं तयोपेयते तत्सर्वे य॒क्तमेव तचानुपास्यं ब्रहलोपनिषदां वाच्यं मवतीति तष्छकष्यतां नीतमस्माभिः प्श्वमाधिकरणदृषणेः (खो ° ५७) प्राणिनां संस्ारदशयामविद्यवृतो विशुद्धानन्दोऽस्तीति त्वयोक्तं, तदपि युक्तमेव एवं सति योऽ संसारदृशायामावृतो जीवानन्दस्त्वयष्यते, तदेव विशुद्धसुखस्वरूपं ब्रह्न ततोऽन्यदृङ्गोकतुमुचितम्‌ उपनिषत्स जीव- म्ञामेदोदृषोषद रोनात्‌ तत्रैव तकौणामानुकृस्याच्च तथा हि~म्रल्ञानन्दो

देवद तजीवानन्दान भिद्यते तं प्रत्यनादिभावावृवत्वात्‌ तद्धोग्यतवाच्च

टि०- अन्यान्यपीति ““ पुरुषविद्यायामिव चेतरेषामनाक्नानात्‌ ( ब० सू० ३।३। २५ ) इत्यधिकरणे मध्वभाष्यम्‌---“ सर्वतः परुषे सक्तं गुणा विष्णोरुदीरिताः अत्रापि नैव सर्वोऽपि तस्मात्कार्योपसंहतिः इति वचनमिति इदं तच्छप्रकाशिकायां---““कर्तव्य एव गुणोपसंहारः सवेगुणोपास्तियोग्यानामप्याधिकारिणां भावात एकस्यामेव विदारयां सर्वगुणानामनुक्ततवात्सर्ववियोत्तमायामपिं पुरुषविधायां केषांचिदेव गुणानां पठितत्वात्केषा- चिद्पठितत्वादिति पूर्वपक्षयित्वा भवेदुपसंहारस्य कतव्यता यदि स्यात्पुरुषवियायाः सर्वोप्- मत्वम्‌ तत्रापि केषांचिद्रणानामनुक्तत्वात्‌ तदेव कृत इत्यत आह भाष्ये-सवेत इति

(~~

हत्यवत रतम्‌ निमूलनेव तेन वचनेनास्याधिकरणस्य सिद्धान्तः ५९

न्क

मध्वतन््रमुखमर्दनम्‌ १२६

व्या ° -देवदत्तजीवानन्दवत्‌ धटादीनां देवदत्तं परति कृडयादिभावावतते ज्ञानपर - गभावूपानाद्यमावावतववेऽप्यनादिभावावतत्वं नास्तीति तेषु व्यभिचारः| अनादिमवश्वाविद्यारूपः संसारदशायां जीवानन्दुस्य रज्ञानन्दस्य तं प्रता वारकस्तवापि संमतोऽसतीति प्रथमाधिकरणदृषणे ( श्लो ° १२ ) दर्दितत्ान पक्षे हेत्वसिद्धिः वा दृष्टान्ते साधनवेकत्यम्‌ जीवानन्दाद्‌ ब्क्लानन्देऽपि मुक्तिद शायामभिग्यक्तो मुक्तानां भोग्य इति ““ तदेतत्पेयः पुरात्‌ » ( व° १।४।८) इत्यादिश्रुषिं रक्षविषयां वदतस्तवापि संमत इति द्वितीय- हैतोरप्य्षिदधि; अस्मन्मते यद्यपि संसारद शायामावृतो जीवानन्द्‌ एव ग्ल्ञा- नन्दस्तथाऽपि ततर साध्यनिश्वयाद्‌ दृष्टान्तत्वमुचितम्‌ साध्यनिश्वयो हि द्ट- न्तत्वे तन्तं पक्षान्यत्वमपि यद्रा जीवन्रल्लानन्दयोर्बिम्बप्रतिबिम्बभाविन गप्यावहारिकमेरषचावक्षद्ट- न्तमावः प्रतिबिम्बे चेतन्थांश एवानावृतः आनन्दां शस्ावृत एवेत्यभ्यु- पगमान साधनवैकल्यमपि नन्वत्र साध्यं जीवानन्दाभेद्रूपं जीवानन्दमेद्परतिषेधह्पं वा नाऽऽ्यः। मया जीवनब्रह्नानन्दयोरसाधारणरूपाम्यां मेदस्येवाऽऽनन्दृत्वादिसाधारणसू्पेणामेदस्यापि स्वीरृतत्वेन सिद्धसाघनतपत्तेः। द्वितीयः। तयाऽपि जीवत्रह्लानन्दयोर्थिम्बप- तिबिम्बमूतयोष्यौवहारिकमेदस्याङ्कीरृतत्वेन तत्पतिषेधे बाधापत्तेरिति चेत्‌ उच्यते देवदत्तजीवानन्दगतासाधारणधमवच्छिन प्रतियोगिताकस्तदमेदः साध्य इति नामेदसाध्यपक्ष सिद्धसाधन, नापि मेद्प्रतिषेधसाध्यपक्षि बाधः। तया रत्न जीवाद्धिधते स्वज्ञतादिव्याद्यनमाने व्यावहारिकमेदेन सिद्धसाधनपरिहाराय यद्धि शेषणं निवेश्यते तद्वि शिष्टमेदपतिषेधस्या्र साध्यतवाङ्कीकारात्‌ त्या हि तत्र धर्मिसमसत्ताकतं धर्िज्ञानाबाध्यत्वं वा विशेषणं निवेश्यते तद्विरिष्टमे- दप्रतिषेधोऽ साध्यत इति किंवचिदनुपपन्नम्‌॥ एवमभिमानुमनिष्वप्यभ- दृरब्दार्थो वणेनीयः ब्रह्म जीवामिनं निदुःखतवे सति सुखवत्वात्‌ निर्विकारते सति ज्ञानव्वा-

दि०~ घटा्दीनामिति- घटादीनां देवदत्तं प्रति कुड्यादिभावावुतत्वेन तेषु साध्याभावेन

व्यभिचारवारणायानादित्वस्य हेतो प्रवेशः तेषामेव देवदृत्तीयन्ञानप्रागभावावृतत्वेन म्यभि- चारवारणाय भावत्वस्य निवरा इति भावः प्रागभावस्य विषयावारकस्य स्वीकतृमतेनेदम्‌ अन्यमते द्वितीयो हेतुः प्रथमहेतवेव भावपदानिवेशो वेति

१२४ भ्रीमदप्पय्यदीक्ितेन्रषिरवितं-

व्या ०-ज्जीववत्‌ मतद्येऽपि ब्रषणि जीवे स्वरूपसुखस्य स्वरूपज्ञानस्य धम्यमिन्नतेऽपि विरेषवखाद्विद्यादशाद्रा र्मत्वमप्यस्तीति पक्षदृष्टान्तयोर्धिरे- पासिद्धिः नापि विरेषणासिदधिः मतद्रयेऽप्यन्तःकरणस्थेव दुःखादिसकटवि- काराभयत्वात्‌ यद्यप्याध्यासिकदुःखादिविकाराश्रयत्वं जीवस्य प्रपश्चाभ्रयतवं तदुपादानस्य ब्रह्मणोऽप्यस्ि, तथाऽपि वस्तुनो निदुःखत्व॑निर्पिकारत्वं विरेषणम्‌ तच्च धर्मिसमसत्ताकदुःखविकारशुन्यतवरूपम्‌ वेषयिकसुखाभनये वृ्तिज्ञानाभरये चान्तःकरणे ग्यमिचारवारणाय हपादिषु तद्ुरणाय हेतु येऽपि विशेष्यभागः

ब्रह्म देवदत्तजीवाभिनं तत्कमफरमोक्वा स्वेनाभिनत्वात्‌ तन्मते तस्य तत्कमंफरमोक्तत्वस्य गुहाधिकरणे व्यवस्थापितित्वात्‌ अस्मन्मते तथाभूतेन जीवेनाभिनत्वान्मतद्वयेऽपि हेतोनांसिद्धिः चास्मन्मते हेतोः साध्यविषम्यं साध्ये जीवस्य जीवत्वेन हेतो क्मफटभोक्तृतवेन निवेश इति विशेषणमेदेन तयोर्भेदात्‌ यद्यपि भोक्तमिनतवादिव्येतावताऽपि व्यभिचारस्तथाऽपि तत्क- मफटमोक्तरतवं तद्मेदमन्तरेण।नुपपनमिति विपक्षे बाधकतकत्थापकतया व्याति- ग्रहानुकूटत्वान विरेषण्येयथ्यंम्‌

८८ हिरण्यगर्भादिजीवा त्रस्ामिनाः। तदीयदेहेन्दियेमोक्ताऽमिनतवाद्‌ बह्ल- वत्‌ ब्राू्ञेण जेमिनिरपन्यासादिभ्यः ( बर सू० ४।४।५) इत्यधिकरणे त्वया आदत्ते हरिहस्तेन हरिदृ्टयेव १९१ गच्छेन्न हरिपदेन मुक्तस्येषा स्थिति्मवेत्‌

---- -~ --~ ~~ --- --- -- -~- ~~ -------- -----~-----~-- ~~

दि०~ बाह्येणेति-तथा हि तच्छप्रकाशिकायां-- भोगो विषयः मुक्तानां युक्तो वेति संदेहः युक्त इति पूर्वपक्षः किं मुक्तानां देहोऽस्ति वा नाऽऽयः तेषां संसारपारं गतत्वेन शरीरानुपपत्तेः अन्यथा मुक्तत्वस्येवायोगात्‌ द्वितीयः रदारीराभावे भोगासं- भवात इति पूर्वपक्षं प्रापय्य युज्यते मुक्तस्य भोगः > चोक्तविकल्पः देहाभावाभ्युप- गमात्‌ स्वदेहपतत्यागेनेव मुक्तत्वात्‌ चोक्तदोषः मुक्तस्य स्वदेहाभावेऽपि परमात्मानं प्रविष्टस्य तदेहेनेव ग्रहवज्ोगसंभवादिति जेमिनिराचार्यो मन्यते कुत एतदित्याह-स इति श्रतेः ननु ¢ स्वयं देहविधुरस्य कथमन्यदेहेन भोगो युज्यते प्रलयादावभावादित्यत आह इति। गच्छामि विष्ुपादाभ्यां विष्णुदृ्ट्या दृरौनम्‌ इत्यादिपूर्वस्मरणान्म- क्तस्येतद्ध विध्यतीति बह्मतन्तोक्तयक्तेश्च 2 इति भाष्यग्रन्थमवतार्यं सिद्धान्तितम्‌ एतेन परेषां ६४ तमश्छोके प्रदर्य॑मानासुरत्वरूपणे हेतुः प्रकटीकृत इति

मध्वतन्तमुखमर्दनम्‌

ठया ०-दइव्यादिविचनानि टिखित्वा सायुज्यमुक्ति गता हिरण्यगमांद्यो ब्रह्मणो देहं प्विषटास्तदहेन्द्ियेरव मञ्जत इति व्यवस्थापितत्वान तन्मते ह्सिद्धिः नास्मन्मते तद्निद्धिः असमामिरपि पयद्कविद्याप्रतिपादिितया रीत्या ब्रह्मणो देहेन्द्रिपाणां भोगस्य स्वीरृततेन तदृहेन्दिेमोक्ता ब्रक्षणा हिरण्यगमद्ीना- मभिनत्वश्याङ्घीरूतत्वात्‌ पएृवैवद्धि रेषणमेदेन हेतुसाध्ययोरमेदः जीवा ब्ह्लाभिनास्तदिन्दिर्माक्वाऽमिनतवात्‌, आकाशादिप्रपश्चसष्टतवाद्‌

बह्मवत्‌ यद्यपि मुक्तहिरण्यगर्मादीनामिव सर्वषां जीवानां ब्रहमदेहगतैरिन्दिये- भोक्तृता नास्ति, तथाऽप्यस्मदादिदहगतान्यपौन्द्िपाणि ब्रह्मण एव करणानि अस्मदादीनां तु खामिनः कृढरेभत्यानामिव ब्रह्मकरणेरेव व्यवहार इति तया ज्योतिराद्यधिष्ठानं तु वदामननात्‌ + (त्र सृ० २।४। १५) इत्य- धिकरणे व्यवस्थापितत्वात्‌ त्वन्मते नाऽध््यहृतोरसिदधिः नापि द्वितीयहूतो- रसिद्धिः। ध्यानमनोराज्यविषयप्रपश्चषु जीवानां स्रष्टवस्य त्वयाऽङ्गीरतत्वात्‌ | अहमेव जगत्छष्टा ब्रहेति जीवानां ध्यानादिसंमवाच्च वासिष्ठरामायण एन्द्वोपाख्याने ( उत्पत्ति ° प्र० ८६ ३७-३८ |

अन्तःस्थेनेव मनसा विन्तयामासुराहताः

ब्रह्माऽहं जगतां सखष्टा कता भोक्ता महेश्वरः

छोकपारपुरः सार्धं भुवनानि चतुदश

निर्मितानि मयेतानि तेषामन्तरहं स्थितः इतीन्दुनामकव्राह्लणपुत्राणां तथा ध्यानपरतिपादनाच्च अस्मन्मते पूरववद्धेतो- रसिदिः साध्या वैशिष्टवनिरासः बक्षजीवयोगुणोत्कषपकष॑सचवार- दगुणाक्रान्त्या मेदः शङ्कनीयः व्रह्मगतगृणोत्कषस्य तदमिनजीवसाधार- ण्येऽपरि जीवे तद्भिमतस्य ज्ञानवरानन्दोत्कषस्येव संसारदृशायामावृत्ततेन प्रकाशासंभवस्य तन्मते मक्षणोऽचिन्त्याद्भतश्क्तिमहिभ्न। तस्य तकागोचरत्वम- हिक्ना विरुद्धगुणाकरान्तस्तद्धेदासाधकतवस्य प्रथमद्वितीयतुतीयापिकरण- दूषणावसरे ( श्चो० २०।२१।२३।४१। ५० ) प्रपञ्चितत्वात्‌ |

वस्तुतस्तु त्वदभिमते स्रक्षाणि जीवगुणविरुद्धत्वनाऽऽशङ्कनीयः कोऽपि गृणः

श्रुतिसिद्धो टभ्ते त्वया हस्मिज्छारीरकशासे विचारणीयं शुद्धं गलज्ञषा-

>

स्थस्य प्रतिबिम्बरूपस्य बिम्बरूपं तु स्वयमुपास्यपिति निरूपितं तथाऽ-

#

नयत्पतिषेधात्‌ ? (म्र सू० ३।.।३७) इत्यधिकरणे एवमङ्खीक्वतस्तव मते

१२६ श्रीमदप्पण्यदीकितेन्द्रषिरधितं-

व्या ०-सृष्टचादिवाक्यमन्यच्च सकटं गृणवाक्यमृपास्यप्रतिमिम्बपरमेव, तु विदरादधमल्ञपरम्‌ विशं गक्ष यतो वाचो निवर्तन्ते» ( तै० उ० २।४) ““ यद्ाचाऽनम्युदितम्‌ » ( केन० १।४) इत्यादिभिः केथिदेवास्मदभिमत- निगृुणवाक्यरटक्षणया प्रतिपाद्यमभ्युपगन्तव्यमित्युपपादितमस्मामिः पशचमाधिकर- णदूषणे ( खो ° ५६ ) ततश्च कुतो विशुद्धे ग्रल्ञाणि जगत्कतंतादिविरुद- गुणसिद्धियेन तस्य जीवमेद्‌ः राद्कन्येत तदा सर्वाकाशार््िपपञ्सष्ट- वादित्यादिजीवन्ल्लामेद्साधकानुमानानां दृष्टान्ते साधनवेकल्यं पक्षे हेतवसि- दर्वा स्यादित्याश्ङ्कनीयम्‌ प्रमर्याद्या पराम्युपगन्तव्यार्थ॑विरुद्धमपि पराभ्यु- पगममात्मन्‌सुत्य हेतुकरण संभवात्‌ वं ह्युपासनाथ॑मेव सवासु भरुतिषु जगत्स- ्याद्याम्नानं विशुद्धं ग्रललोपास्यं भवतीति वदनपि विशुद्धस्य रक्षणः सष्टतवे कमफलमोकतवं देहेन्दियादिमत्वमसमदादिकरणस्वामित्वामित्यादिकमुपास- नाथं श्त्याऽऽम्नाततेन तवाभिमतं गुणजातमङ्खी करोषि त्वद्भ्युपगन्तव्यार्था- विरुद्धास्त्वनादिभावावृतत्वादित्याच्या अतीताश्वत्वारो हेतवः एव आवृतो यस्वयोक्तः ?” मुक्तमोग्यं » कूटस्थनित्यं ? विमटसुखतनु इति विरोषणेमुरुश्चोके ( ६१ ) संगृहीताः अथापि स्याज्जीवानां सुखादिव्यवस्थया भिनानां कथमेकेन रह्नणा सम- मभेदः स्यादितीदमपि दत्तोत्तरमजज॑नाखण्डटादीनां सृखादिषेवित्ये सत्यपि त्वदयाभेदाम्युपगमप्ररनेन त्वन्मते र्रह्नशक्त्यादिमाहिम्ना विरुदगुणवचखस्य भेद साधकत्वस्य व्यवस्थापनेन एवं यथा ह्ययं ज्योतिरासा विवस्वानपो भिना” इत्यादिश्रतिभिजी- वग्स्मणोर्जीवानां चामेदसिद्धिरपत्यृहेति पेदशाद्कगवकाशः। मेदश्रति- ष्वपि सतीषु कुतोऽयममेद्श्रुतिवाक्यपक्षपात इति रशड्धम्यम्‌ विरुद्धगुणवच्वा- देरकिंपित्करते स्थिते साधकतकानुग्रहेणामेदश््तानां प्राबल्यात्‌ चैवमपि जीवाभिनमखण्डं वदमिमतं गल श्रुतिभिनं सिष्येत्‌, वाक्यानां पदाथसंसगं- परत्वस्य पदानां प्रवृत्तिनिमित्तसंसगेपरत्वस्य व्युत्पत्तिसिद्धत्वेन जीवपरवाक्थानां म्रह्मपरवाक्यानां ॒तत्तवदाथसंसगंपरतायास्तदृन्तगतपदानां पवृत्तिनिमित्तसे- स्गेपरतायाश्च वक्तम्यतया सखण्डविषयत्वावर्यंभावादिति वाच्यम्‌ त्वया अीवें ब्रज्ञाणि निर्विकारे गुणक्रियादीनां नित्येन धम्थमिनतेन समवायान्नरयाभ- यिभावादिसंसगंरहितत्वेन चाम्धुपगततया त्वन्मतेऽपि श्रुतीनां तत्संसगंविषयकपर-

मेध्वतन्त्रमुखमदैनम्‌ १२७

मध्वादिमिर्मषितमज्र सदद्ितीयं प्रत्याहरन्तदिदमागममोटिरलम्‌

आच्छाय गोपितमसारतरस्तदर्थे-

स्तर््षु्काधिकरणस्थलकमदनेन ६२

व्या ०-सक्सयभावात्‌ तेषां संसगौभविऽपि संसगंव्यवहारनिवांहकत्वेन मद्‌- भ्युपगतो विशेष एव तत्र पदाथविधया वाक्याथविधया मास्षमानः सनखण्ड- त्वविरोधी स्यादिति वाच्यम्‌ विशेषस्यापि तया धमम्यभिनतस्योक्तत्वात्‌ तदङ्खीकारयथ्य॑स्य चास्माभिः प्रथमाधिकरणमङ्गः (खो २३। २४) व्यवस्थापिततात्‌

एतेन-महा वाक्यार्थोऽपि जीवनव्रज्लामेद्‌ विषयत्वेन सखण्ड इति-निरस्तम्‌ भमेदस्यापि धर्मिभिनस्याभावात्‌ धार्मेण एव संसगंविधया प्रतीतिशरेत्तावता देतापच्यमावेनाविरोधाच्च तस्माच्दीयतत्तदधिकरणमयदापयौरेोचनयेवारेषो- पनिषन्महातातयवेयं सचिनन्दैकरसमद्वितीयं बक्ञ सिद्धम्‌ ६१

रापहतरलनपत्याहरणसाटन्यपरद्शनेनोपसंहरति--मध्वादिभिरिति यथा उट तासाईदाषराहततया सदशान्तरराहतं सम्राजः किरीटरत्नमास- नसेविमिः किरातेमुषिला क्षद्रेषु स्वगृहेषु तणदारुशखाकादिभिरव्यन्तास।रेस्त- दुपकरणेराच्छाद्य संगोपितं तदीयगृहमृम्याक्रमणेनान्विप्य दृष्ट्वा राजकीये प्रत्याश्रीयेत, तथवाद्रितौयमत एव भयराहैतं निगमाश्षरसामरकारभतं प्रं त्क्ष

नन ~ ~~ ~~~ ~~ ~"

=-= ~~~ =-= ~ ~ ---------------- ~ ~~~ --#

[

टि०- ! एतेनेत्यस्यार्थं स्फटयति- अभेवस्येति। नन किममिमतमाय॒ष्पतः अभेद्य महावाक्यार्थत्वाभ्युपगमे ऽखण्डत्वहानिरिति वदतः, किमभेदस्याऽभ्सभिन्नत्वात्सत्यत्वेऽदतहानि. मिथ्यात्वे तच्वमसीत्यदिरतच्वविदकत्वापत्तिरिति वोताऽऽत्मस्वरूपत्व एकतरपरिशिषापत्ति, सापेक्षस्यामेदस्य निरपेक्षात्मरूपत्वायोगश्चेति वा उभयथाऽपि ताटशामेदबोधकमहावाक्य- स्याखण्डत्वहानिरमिप्रेता ! तत्राऽऽ्यपक्षोऽनम्युपगमपराहतः द्वितीयपक्षस्तु समीचीनो भ्युपगतकश्च हि तदार्नमेकतरपरिरोषाप्तिदोषः ज्ञानानन्दयोरात्माभेदेऽपि यथा नैक- तरपरिरेषादिक, कत्पितानन्दरत्वाद्विधमत्‌ , तथा प्रक्रुतेऽपि संभवात्‌ नापि निरपेक्षात्म- रूपत्वायोगः अभेदस्यापि निरपेक्षस्वभावत्वात्त ततश्च ताश्षामेदबोधकमहावावयस्य नाखण्डत्वहानिरपि धमिरूपर्याभेद्स्यासंसर्गत्वात्‌ संसर्गबोधकत्वे ह्यखण्डत्वं हयित, धर्मिंस्वरूपब धकत्व इत्याह-अभेदस्यार्पाति

कनि क्ष =

१२८ श्रीमदप्पय्यदीक्ितेन्द्रावेराचितं-

आद्भियध्वमिद्मध्वदुहानं

वयध्वनं त्यजत मध्वदरनम्‌

रांकरं भजत शाश्वतं मतं

साधवः हह साक्ष्युभाधवः ६३ असुरान्विजिगीषोः स्वयमद्रेतत्रह्यरलनहरान्‌ बिवधेन्द्रस्य सखायो मरुत इव सान्त्विमे सख्याः ॥६४॥

व्या ०-मेष्वजयरतीयादिमिमुषि्ा यक्त्यसरिष्णुभिर्जीवत्रज्लणोः सविरोषाभि- गृणादिभिर्भदवद्वभासमानेः स्वकल्पितार्थराच्छाद्य गोपितं तदीपनियेक्तिका- धिकरणानां मथनेनास्ाभिः प्रत्याहतपित्यथः अत्रप्दित्यत्र प्रकताथ-अवेति सादति पदद्रयम्‌ ६२॥

इत्थ मध्वदुरनदूषणस्य तन्मतम्याद्येवद्ितसिद्धेश्च मागंपद्‌ शनमारं छतम्‌ तच्च सद्धिराद्रणीयमाप्तमूटत(दित्याह--अपद्रियध्वमिति इह मध्वदुदोनमागेपवतिं त्यक्वा शांकरमतं तु शाश्वतं सेवनीयमितयथं एव गौरीपतिः साक्षी यः स्वयमेव शेकराचार्यह्येणद्वितं व्यवस्थापितवानैति ““ चतुर्भिः सह रिष्येस्तु दंकरोऽवतरिष्यति इत्याद्याप्रवचनेषु प्रसिद्ध इत्यथः ६३

एते शोकाः प्रविजयोनमुखस्प ॒परीक्षकस्य मृखवर्तितयोपकारकाः, पूवद विजयेोद्यक्तस्येव सुपर्वनायकरय नासीरवपितया मरुत इत्येतदाह-असुरानिति असुराः खदु वेराचनीमृपनिषद्माभ्निता इहासवादिनिः प्रारूताः प्रेऽपि

रि०- मध्वेति--वस्तुतस्त॒ मध्वाचा्र्मन्दाधिकारिण उदक्य मुखतो द्रैतमभ्यधायि, त॒ तेषां त्र परमतात्पय किल्वद्ितीये ब्रह्मण्येव अत एवोक्तं पवम्लोकन्याख्याने-““ त्वद यतत्तदधिकरणमर्यादापर्याोचनयैवारेषो पनिपन्महातात्पर्यवेयं सच्िदानन्दैकरसमदवितीयं ब- ह्य सिद्धमिति तेषां देते परमतत्पर्यमपेत्येवमुक्तमिति विभावनीयम्‌ ६२

वैरोचनीमिति-तथा हि छन्दाग्ये (छ०८।८ ४।५)५स रान्त- हृदय एव विरोचमोऽसराञ्जगाम तेभ्यो ह॑त।मुपनिषद्‌ं प्रोवाचाऽ<त्मेवेह महय्य आत्मा परिर्यं आत्मानमेवेह महयसात्मानं परिचरन्नभो लोक्ाववाप्रोति इमं चामं चति > ॥४॥ “८ तस्मादप्यथहाद्दानमश्रदधानमयजगानमादहूरासुये बतेत्यस्राणा? दह्येषोपनिषत्मेतस्य दरीरं भिक्षया वसनेनालंकररिणेति संस्कवन्त्येतेन ह्यपरं टोकं जेष्यन्तो मन्यन्ते एवं श्रतिप्रसिद्धासरभावमाश्रिता वैरोचनाः तथाऽपरेऽपि जीवानां विष्णोश्च सकलकर्मेन्द्रियज्ञा नेन््ियदेहानभ्युपगच्छन्तस्तेरेव मुक्तो भोगं वदन्तोऽसुराश्वा्वाकागरेसरा इत्यसुरत्वेन रूपणं

मष्वतन्नमुखश्रलम,। १२९

विद्रदगुरोर्विंहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहावतयाजिसूनोः श्रीरद्गराजमसिनः भितचन्द्रमोलि- रस्त्यप्पदीक्षित इति प्रथितस्तनूनः ६५ सोऽयं मितपदपकरोन्महितार्थं पध्वराखमुखभङ्गप््‌ प्रीस्ये पुरामरातेः श्रीकामाक्षीसमेतस्य ६६

दत्युपसहारप्रकरणं समाप्तम्‌

त्यया रय ण्न भदन 0 4 9, 1, ) 1 19

9 --------~ -~---~----- ~~~ ~~~.

व्या ०-जीवस्येव करचरणादिसकलकर्मज्ञानेन्िय सहितदेहरूपतवं तेनैव देहेन स्वप्न भक्तो व्यवहारानपि वदन्तो देहात्मवादिन इति साम्यादृसुरश्ब्देनातिशयोकणा परे निर्दिष्टाः मृख्याः-मुखे वदने भवाः सेनामृखवर्तिनश्च ६५ अथ स्वनाम म्नन्थनाम कीतयन्‌ म्रन्थसमािं दरायति-बिद्र्षिति साऽ यामिति च। हृति भ्रीभरदाजकृटजटयिकोस्तुमश्रीमदद्रैतविद्याचायंभरीषिश्चनि्या- जिभ्रीरङ्गराजाध्वारवरसूनोरप्पस्यदीीक्षितस्य छृति मेध्वतन्त्रमुखमरदनं तद्व्याख्यानं मध्वमत- विष्वतनं परिपुणतामगात्‌ <~

=

दि०- कृतम्‌ परेषां तथाऽभ्युपगमः ^ ब्राह्मेण जेमिनिरुपन्यासादिभ्यः ( सू० ४।४।५) इत्यधिकरणमभाष्यतच्वप्रकाशिकोदाहरणेन प्रदर्हित एव पस्तु ते स्वासुरभावमाच्छाद्‌यि. तुकामाः श्तिप्रामाण्यममभ्युपगच्छन्ति तस्मात्पच्छन्नासुरभावत्वात्ेषां प्रच्छन्नचार्वाकत्वग्य- वहारः इवं सौरपुराणोपन्यासेनोपक्रमप्रकरणे प्रपञ्ितमस्माभिः वौक्षितवर्थैरपि “५ अतिहथोक्त्या परे निर्दिष्टाः इत्यनेन स्पष्टीक तमेवेति रिवम्‌

श्रीमत्स्याद्रिमध्ये विरुसति विततो द्राविदेर्यः सुधीभिः

्षीरारण्या( पालघार्‌ )ख्यदेश्ञो गुणगणमहितो दहनात्पावनात्मा . तस्मिन्नारामसेतोरपि विदितयरोभिस्तुषाराद्रिमूलाद्‌

म्रामो मान्तर( मातर )भिस्यः सकलनयविदामग्रणीभिश्चकास्ति १॥

१५

सटिप्पनीक्रय सभ्याख्यस्य पथ्ववश्रमुखमर्दनस्य

अयुद्धम्‌ रिप्पणी गमः ? इति भक्ष्पपाण

यानेक वान्त पवेपक्षः |

विभृत ऽनारभ्य इति गतार्थं मतः वाभ्या वुव्य विकषेषेऽपि ऽप्ययनर ृत्वेष्णति

युद्धा द्धपत्रम्‌ ~~. +> ~~

युद्धम्‌

टिप्पनी

गप ११ इसि

भक्षमाण

प१तिब॑खेन

ऊर्जं प्रदरा

पररितैन

सर्वाणि

नस्तन्मव

दक्षतेः

कृरणयोः

नुभवा

नित्यस्फु

नापेक्षि

यावान

पूर्वपक्षः, पत्यग्नह्मणो- रेक्यमिति विवरणमवेऽ- पि तथेव नाऽऽरम्भगी- यमिति पूव॑पक्षः। विभेतं

ऽनारभ्पमिति

गतार्थ

वाच्यस्य व्ुव्य विरेषोऽपि

ऽप्ययम

वृत इष्यते

पडो

अद्युद्धम्‌ ङ्ग च्चेति रोद्धं रक्रापि नन्द्तद्‌ब मिम्बवेवि नन्द्स्येव जनमिव ज्ञानस्य विशेषता तद्‌ टोके ददतन्याय- वेदान्तानामिति मेवोप तादटृशानेव रिष्टम्‌ बहवाद्‌।न्‌ पत्तेश्च विषय बरह्म निषेध पादकः ना षेधकः “ने मान एव रा क्तेरङ्ी धेयता इति सत्य, यत्वेनाप एवमन्याऽपि

[२

रुद्धम्‌ द्गच्च

राद्ध शक्रोति नन्द्वद्त्र बिम्बविवि नन्द्स्येव जलमिव ज्ञातस्य विषयता तदाटेके

दृर्दितन्यये-

वेदान्तानापित्यादि

मेवोप ताटशेरव शिष्टः | बह्वदान पत्तेः

विषम ग्रह्लभेद्निषे पादक “ना

भेधकृ “ने

मानस्थेव दाक्तेरङ्ी षेयत ? इति सत्य, यत्वेन एवमन्योऽपि

अशुद्धम्‌ देदाञ्चा- ११ प्राण्यप्रापक उपजीव्यं ब्रक्मणेश्यं सन्धास्या नापरपोजकतं तदभावे स्तत्क नठपिश्च करूपरूप्य संसिद्धब एव्‌ धीतत्व वन्धत्वा पूर्णत्वं पक्षतया स्थात्तमत्वस्य जास्त्येव टेऽद्रत व्याधिकं चाक्त्याऽपि बद्धाश्चावक भममूल नीयम्‌ ब्रह्न नीति प्रायः शिथिखेव मत्राधिकरणे पतिरस्ती

[३] द्धम्‌ देश्चान्प प्राप्यप्रापक उपजीव्य बक्षण पश्च सन्धानस्या नचाप्रयोजकतवं तद्भावं

स्वक मठोपश्च कृष्य संसिदिब एकः

धीनत्व बन्धनत्वा पूर्णतरं पेक्षया स्योत्तमतवाभावस्य नस्त्येव ठेठुत्व त्पादिकं काक्त्या अपि वुद्धाश्शावक भमम्‌ल

नीयं ब्रह्म नीति पायः शिथिला एष मध्रजिकेरणे परतिश्रतिरसती

१०३ १०४

१०६ ११४ ११५

अद्युद्धम्‌ पाधनिध्वस्य दोपरहितत्वाज्च निपिन विगेष्यवद्िशेषण दिश्यतम्‌ ए्यनिरासः ८४ तथाऽपरे

[४

युम्‌ पाधीनतवस्य द्‌ःएन्वाञ्च निमित्तत विशषणवद्विशेष्य दि्यताम्‌ एय निरस्थे व्पभ्वगे वथा प्र

पुटे

११८ ११९