षा (= भगार वतण्न्थक्राहः; (१५४) पकरि द तभाप्यसधशितः | आनन्दाश्रमसंस्कृतम्रन्थावछिः ग्रन्थाङ्कः ११४ रुद्रन्यायः। विष्णुभूरिविरचिताष्यसंवलितः । ` मारुलकरोपाहवशंकरशाचिभि संशोधितः । स्च रावबहादूर इव्युपपदधारिभिः - गंद्गाषर बापुराव काटे, जे. पी. इत्येते; - पुण्याख्यपत्तने £, र जी न अ ज श्र मिन्‌ "महादव ।चमणा पट , इत्यपिभेयमहाभागपतिष्ठापिते क ् आनन्लन्रमरमुद्रणाटय आयसाक्ष्मुद्रयित्वा प्रकाशितः 1 शारिवाहनशकाब्दाः १८७९ खिस्ताब्दाः १९५८ ( अस्य सर्वेऽधिकारा राजशञासनानुसारेण स्वावत्तीङृताः । ) \ॐ ॐ रुद्राभ्यायस्य भूमिका । पायाद॑पायाज्जगदीरवरो नः । द्धानमेकाद्राधा विभक्त- देहं विाद्धस्फटिकप्रकारानम्‌ । तेजोनिं शणिनमिन्दुमोरछिं विचिन्तयेत्त् सदेव रुदम्‌ ॥ रुद्रं ससाररदै शोकै द्रावयतीति सुद्रश्राचरगुररमहेशवरस्तत्स्तावकोऽध्याय एकाथैकविषयसमािद्योतको भागविरैष इति व्ुतपत्तेः रष्णय जुवैदीयतेत्ति- रीयसंहितायां चतुर्थकाण्डे पश्चमः प्रपाठकः ८ नमस्ते रुद्र मन्ववे ! इत्यारभ्य ८ जम्भे दधामि › इत्येतदन्तं एकादशानुवाकात्मको रुद्राध्याय इत्युच्यते । तथा चोक्तं तदुपोदघति सायणाचयैः-- रुद्राध्ययि पश्चमे तु! इति । पञ्चमपपाटकरूपे रुदाध्याये तिति तदर्थः । तथा नमस्ते रुदेत्यादिनिमका- ध्याये व्याख्यायोक्तम्‌--“ तमिममेकादशानुवाकात्मकं रुद्राध्यायं विनियुडक्ते ! इति चेति । | नन्वेवं वेदिकप्रसिद्धिविरोधः । वैदिकरसंमदाये, नमकचमकसंत्ञके प्रपाठ- कद्रयं मिरित्वा ' रुद्राध्यायः ' इति हि प्रसिद्धम्‌ | अत एव स्वतन्ते रुद्रा धूयायभरन्थे चमकनिरूपणं सेगच्छते । अन्यथा तद्गतं स्यात्‌ । इति चेदु- च्यते । नमकराब्देन भ्यवहियमाणः प्श्चमपपाठके एव सद्राध्यायः । नैरुक्त- सायणाचार्योक्ति प्रामाण्यात्‌ । नमकान्तगतपत्येकानुवाकव्याख्यानसमापिपट्टि- कायां " पश्चमप्रपाठके स्व्रमाष्ये प्रथमोऽनुवाकः › इत्येव रीत्या रुद्रराब्दो- छेखसहरतात्‌ ‹ चमकान्तर्गतपत्येकानुवाकव्याख्यानसमाप्तो सप्तमपपाठके चम- कमाष्ये प्रथमोऽनुवाकः › इत्येव रत्या इद्रछब्दमपयुज्येव भेदेन निर्दैशाच । यदि तूभयं नमकचमकं मिलिता रुद्राध्यायशब्दार्थः स्यात्तदा चमकानुवाक- समापिपदूटिकायामपि ‹ स्दभाष्ये चमकाध्याये प्रथमोऽनुवाकः । इत्येवं स्र (२ शब्दोहेखोऽवश्यं छतः स्यात्‌ । यतश्वोभयत्र नमके चमके च भेदेनो करोति तस्मादेवे ज्ञायते यलमकंस्येवं सुद्राध्याय इति व्यवहारो न चमक- स्येति । अत एव॒" एकदरागुणान्‌ ` सदराञ्जपितवां रुदतां जेत्‌ › इत्यादौ वृहत्रादरायैश्वमकं विनैव ` रुदाध्यापमा्रस्येकादधाऽभवातरुक्ता संगच्छत इति केचिदाहुः । | ध तन । नमकचमकयुगटमेव हि रुद्राध्यायः । रद्रस्तावकत्वे सव्येर्थ- कविषयसमापिद्योतकमागविक्ञेषव्वस्योभयत्राप्य विशेषात्‌ । युज्यते चेतत्‌ । तथा हि रदस्य जपे होमेऽभषेके च विनियोगः श्रतिस्मृत्यादौ दृश्यत इत्यतः परतिज्ञाय जपादिषु सृद्रस्य॒विनियोग एवमभिहितः । जपहोमार्चनविषयकत्वेन तेविधोऽप्ययं रुदः प्रत्येकं प्श्चधा मवति । रूपं द्रो रुद्री महारुदोऽति- रुदश्यति । तत्र ` नमकचमकमात्मुभयं रूपम्‌ ` । सृद्राध्यायस्वंरूपापत्यर्थः । नमकचमकयुगरस्यं कमेण पठनं सरृदावर्तनमिति यावत्‌ । तदुक्तं--“ नमस्ते रद्रा्राविष्ण्‌ इत्यध्यायद्रयेन च । ` आवर्तनमिति प्रोक्तम्‌ › इति एकादश नमकानुवाकोन्‌ पटित्वा चमकानुवाकमाचंः पत्‌ । पुनस्तान्‌ ` पटित्वा द्वितीयं चमकानुवाकं पठत्‌ । इत्येवमेकादृशावृत्या रुद्रो सुदरैकाद्शिनीति ' चोच्यते | तदुक्तम्‌-- एकः - पाठो नमस्तेऽस्य -दनुर्वाकः परस्य च › इति । भरेकाद- रुव सुद्र रषुरुद्र ` इति च्यते । तदुंक्तं--“ तेरेकादश्षभी स्रैरटवरुद्र भकीर्तितः › इति । तेरेकादशभिर्महारु्रः । “ तदक्तं--एकादृकाभिरेतैसतुमहा रः प्रकीर्तितः › इति ` ।. एकादशमिरमहास्ैरतिरुदः ' । ‹ तदुक्तं“ एकाद्श- महारुदररपिरुदरो वुधैः स्मृतः १ इति । 0 9 । ` अत्र सूरण जपादौ भमकंचमकयुगंखस्य विनियोगामिधानात्तादशाध्याय- दरयस्येव रुदरब्दाभववं . निविदं ` प्रतीयते । यदि तु पर्णपक्षयक्तरीत्या नम- कंस्थेव .रुद्र्ब्दराथ॑तवं " स्यात्तदा `. रुदा्नियोगं' परत्य नमकचमकाध्यामद्ु- यस्य : विनियोगामि्ोनं बोधायनोप्तम्बािभिः ` कुतमत्यन्तानवितं स्यात्‌. । स्मालममकवमकाध्यायद्रयस्यवः मिलितस्य. सु्राध्याय इतिः ` व्यवहारः सर्- | [इ] जनीनः. सिध्यति । अत एव च रुद्रभाष्ये नमकत्याख्यानवच्वमकव्याख्या- नम्रपि नासंगतम्‌ । | “ ˆ. नेम्येवं चेनमकस्यैव स्व्रदब्दार्थावं स्वीरतयोक्तायाशमकं विनैवेकादराधा स्रवतः काः गतिरिति चेत्‌ । वियदुपसेहान्यायेन तत्रापि चमकपापेदवार त्वात्‌ | छान्दोग्ये ‹ तत्तेजसोऽसजत ; इत्या््ना अयाणमिव तेजोवनानाम- पत्तिः, श्रयते. । तैत्तिरीयके तु ‹ तस्माद्रा एतस्मादातन आकाराः संमतः इत्यादिना तेजोबनपिक्षयाऽधिकयोराकाशवाय्वोरुत्त्तट । तथा चाऽऽका- रतेजसोरुतत्तिपाथम्ये विरोधः । किमाकाशः पथममत्पनस्तेजो वेति एतद्विरोधपरिहाराय छान्दोग्यश्चतावाकादावाय्वोरूपसंहारोऽभिहितः शांकरभाष्ये यद्धिकरणे । आकार वायं च सृष्ट्वा तत्तेनोऽसरणतेति । सोऽमुपसंहारन्यायः । तदरदवापि तत्तनमकपाठान्ते चमकाद्याद्नुवाकं कमेण प्रपण्चेतयेवंसैत्या रुद्राणां नमकानामक्रादरधाऽ््वृत्तिरिति भ्याख्येयमिपै तातर्यम्‌ । अथवा वृहत्परादराध्यक्तं प्रयोभान्तरमेवेदं नत्वेकादशिनीस्वरूपम्‌ । रुदै- काद्रिनीमहारुद्रािपकारामरानुक्तति शान्तिरतने ८ प° ७७ ) स्पष्टम्‌ । नेन्ववेमपि सायणाचर्थैरनुवाकव्याख्यानसमापौ स्पैकेदेशे नमके रद्रमाष्य इत्येषे सुद्रराब्दपयोगः कथं छत इति वेत्तत्रोच्यते । समुदायवृत्ताः राब्दा अवयवेऽपि वतन्ते । यथा पटकदेदे दृश्ये पटो दग्ध इत्येवं समुदायवत्तस्य पटराब्दस्यावयंवेऽषि प्रयोगः । यथावा यरमेकेदेसे परायते भरामः प्रटा- यित इत्येव मामदाब्दस्य मरमिकदेशे प्रयोगो ठोकपसिद्धसतदवद््रापि नमक- चमकयुगलात्मकसमुदायाथपतिपादकस्य सुद्रराब्द्स्य तदकेदेदो नमके गौणः प्रयोग इति बोध्यम्‌ । तस्यास्य रद्राध्यायस्य कर्मकाण्डे पाठात्‌, “ चमक नमक चैवे पौरुषं सृक्तमेव च॒ । नित्यं षयं प्रयुञ्जानो ब्रह्मटोके महीयते › इति स्मृतेश्च कम- साधनत्वमवगम्यते । ज्ञानहैतुत्वमप्यस्य केवस्योपानिषदि दृश्यते-अनेन ज्ञानमा- रोति संसारा्णवनादम्‌ । तस्मदिने विदित्वैव कवल्यफलमकनुते ॥ इति । यद्यप्ययं रुद्राध्यायः केवलं पाठमत्रेणेवाभीष्टफटदो मवति तथाऽपि- यद्गृहीत्रमविन्ञातं . निगदेनेव .र्ते । अनभाविव दष्कैधो. न तज्ज्वलति ४ ] कर्हिचित्‌ । इति यास्कोक्तेरर्थानभिज्ञस्य निन्दितत्वात्‌ ‹ योऽथेज्नञ इत्सकं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा › इत्यर्थक्ञस्य पापदाहस्वगेपाप्त्यादिस- करमद्रावाप्तिकथनेन स्तुतत्वात्‌ ‹ यदेव विद्यया करोति तदेव . वीर्यवत्तरं भवति › इति छन्दोगः केवरमन्वपादपूर्वककमीनुष्ठानापिक्षयाऽथंज्ञानसिति "कर्मा- नुष्ठाने फखातिद्ायाभिधानाचार्थक्ञानं स॒तरामावश्युकमित्यारय्य . सायणाचार्यः रष्णयजुर्वदीयौेत्तिरीयसंहितायां भाष्यं व्यरावै । तद्न्तग॑तमेवेदं सदराध््रायभा- मिति प्रागुक्तमेव । | ननु यदि चतुवेदेमाप्यद्धिः सायणाचायें रुदाध्यायोपरि भाष्यं रिखलितं ताहे किम्थमयं विष्णुसुरीणां माध्यपरणयनपयास इति चेच्छृणु । सायणाचार्यः कर्मपरतयाअ्यं रुद्राध्यायो व्याख्यातः । तदुक्तं तेरेव तदुपोद्धाते-इह कमाङ्गता याटर्ग्वाणिता ब्राह्मणेन ताम्‌ । बोद्धं राब्दार्थमारस्य विवृतिः क्रियते स्फुटा ॥ इति । विष्णसूरिभिस्त्वध्यात्मपरतया्यं छापित इत्यस्ति विशेष इति छता सफराऽयं प्रयासः । नून्वध्यात्मप्रतया व्याख्याने किमस्मिनूरुद्राध्याये निरुपाधिकः स्तुयते सोपाधिको वा ! नाऽभ्यः । यतो वाचो निव्न्ते । अप्राप्य मनसा सह. › इति भरत्या निरुपाधिकस्य वाङ्मनसयोरगोचरत्ाभिधानेन स्तुतिविषयत्वात्य- न्तासंमवात्‌ । द्वितीयेऽपि फं जीव ह्वरो वा स्तूयते १ । नाऽ्यः । स्तोतौ हि खदु जीवः प्रसिद्धः । यदि स्तव्योऽपि जीवः स्यात्तर्तेकस्थेव विरुद- कतुत्वकत्वपर्मसमवायपरसङ्गात्‌ । द्वितीयपक्षेऽपि किं भिनेत्रत्वशादिरिखरत्व- विद्धिष्टव्याक्तेविरोषः केरासवासी श्रीरुद्रः स्तूयत आहोखिद्धिश्द्धसच्वपधा- नमायोपाधिरीश्वरः ! । नाऽऽ्यः । यथाश्रते तथा प्रतीयमानतवेऽप्यध्याल- परतया पदानां योजने त्थाऽपतीतेः । ‹ एकं सद्धिपा बहधा वद्न्त्य्थि यमं मातरिश्वानमाहुः । एकं सन्तं बहुधा कल्पयन्ति इत्येवमादिश्चातिषु मायोपाधेशीश्वरस्येव सर्वस्तव्यमूधाभिषिक्तत्वेन पतिपादनात्‌ । तस्मादध्यात्मप- रतथा व्याख्याने सति. विष्ए॒सूरिरृतेऽस्मिनूरुदरभाष्ये मायोपाधिरीश्वर एव स्तूयत इति सिध्यति । ` ` नन्वस्य. ृद्राध्यायस्य यथाश्रुताथं शरि खण्डमण्डनत्वादिविशिष्टरिवस्व- (५ | रपस्तावकत्वं परित्यज्याध्यात्मपरतया व्याख्याने कं बीजमिति वेच्छृणु साव- \ धानतया । यथाश्रुते स्तेनानां स्तायूनामारण्यानां मुष्णतां कुटश्वानां प्ते । नम॒इत्यादिपदानाम्थांलोचने भगवतः श्रीरिवस्य मह्वभङ्गः स्वारस्यभङ्खः उपासकानामानन्दभङ्गश्च स्यात्‌ । तथा--आसीनेभ्यः ` रयनिभ्यस्तिष्टद्रचो धववद्धच्‌, इत्यादीनां स्वभावोकत्यनुकारमा्रत्वेन तथा तक्षभ्यो रथकारेभ्य कृलषेभ्य कमरिभ्यश्च वो नम इत्यादीनां तत्तनाप्यनुवादेन स्तुतिर्वा निन्दा वेति सेशयास्यदतेव स्यात्‌ । न च॒ सर्ैतादात्मयवर्णनेन रुद्रस्य स्त॒य- मानत्वाल दोष इति वाच्यम्‌ । सर्वताद्स्यव्णने हि सामान्यवचनं भवति । “ यः प्रथि्व्यां तिष्ठन्‌ प्रथिव्या आन्तरः › इति सामान्येनापि तत्सिद्धेः । यथा वृक्षरूप इत्युक्तौ पुष्पफटादिरूपत्वमथ॑त एवाऽपनरं भवति । इह तु वृक्षेभ्यो हरिकेशेभ्य इत्युक्तवा पुनः प्याय पर्णराद्याय, इति विरिष्य पतिपादनमनरथकमिव ` पतिभाति । वृक्षिभ्यो हरिकेदोभ्य इत्यस्य वक्षरूपोऽ- यथ रुदर इति तात्पर्यम्‌ । प्याय पणंश्याय, इत्यस्य च पर्णूपः पर्ण संघातरूपोऽ्यं॑सवर इत्यर्थः । तथा च वृक्षरूपोऽयं सद्र इत्यक्रावशत ए्व॒पर्णरूपोऽयितयु्तं भवतीति पण्यायत्यादि पुनरुक्तमिव पतीयत इति यावत्‌ । निरुक्तपदानां विष्ण॒सूरिरूतोऽर्थो नमकेऽ्टमनवमानुवाकयो्ष्टव्यः । अपि च स्तुतिर्हिं द्विविधा । यथार्थाऽ्यथा्थां चेति । तत्र स्तोतव्ये विद्यमानामेव गुणानां वणनं यथा्थां स्तुतिः । यथा--“योषस्ोयो अपो यो अप्सु य ओषधीषु यो स्रो विश्वा भुवना विरोषं तसे रद्राय नमो अस्तु; इत्यादिका । अविद्यमानानां गुणानां व्णनमयथा- थां । यथा--त्वमिन्दोऽसि वरुणोऽभे, इत्यादिरूपा । नच तावनिरवचे परमेश्वरे तस्करत्वादिधरमाः स्तुतिविषयत्वेन युज्यन्ते । उपाधिधमीस्ते यद्य- परहितेऽपि प्रयुज्यन्ते तद्॑ध्यारोप एव स्यान स्तुतिः । इष्टापर्िरेवोति चेत्‌ हन्त॒ तदध्यारोपापवादपरक्रिययाऽध्यात्मपर एवायं स्दराध्याय इत्यापधते । किंच सकखोऽपि वेदोऽध्यातमपर पएवत्यद्रैतिनां सिद्धान्तः । स्थरः केचन तस्य॒करम॑परतां वर्णयन्तीत्यन्यदेतत्‌ । तस्मादध्यातमपरतयाऽस्य स्दाध्यायस्य व्याख्यानं नातीवासंगतम्‌ । [ ६ | नन्वे चेद्नास्मणग्न्थे कथं रद्राध्यायः कमंपरत्वेनोक्तः । कथं चः सायै णाचायैरपि करम॑परतवेनास्य व्याख्यानं छतमिति बेत्‌ । सहसेवातिसूक्ष्ममध्यातमप- रत्वं बोदुपसमथौनां स्थलदशां दृष्टचनुसारेणेव तथोक्तं तथा. व्याख्यातं वेत्य“ वेहि । तदुक्तं मधुसदनसरस्वतीमिः स्वकृते. प्रस्थानमेदे--- नहि ते . "मनयो भ्रान्ताः, सवेज्ञतवात्तेषाम्‌ । पितु बहििषयप्रवणाएामापाततः पृरुषार्थे प्रवेशे न संभवतीति नास्तिक्यवारणाय तैस्तथा तथा मेदाः. प्रदर्शिताः ;. इति. अध्या त्मपरतयेद्‌ व्याख्यानं रक्षणाद्यत्तानाथत्याघङ्किष्टकत्पनाद्याभ्रयेण पदानां संगति- परद्दराने ङ्करावहत्वानातीव स॒गममित्यास्तां तावत्‌ । सोऽयं विष्णासूरिश्वता रितः संवत्सरेभ्यः प्राङ्मिरजाभिधायां पट्टवरधनराजधान्यां तपस्िनोर्माता- पितोर्य्वरपरसादाहन्धजन्माऽतिमेधावी वेद्योपाभिधः कश्चन पण्डित ` आसीदिपि कर्णोपकर्णिकया शरूयते । अस्य सुद्रमाष्यस्याऽऽददैमृतमेकमेव' पुस्तकम्‌ 1 तच्च- हस्तछिखितम्‌ । ताट्ररामापि द्वितीये पुस्तकं पणेवा ठेखकदारां नेव संपादित- मिति परिशोधान्तेऽवगतम्‌ । विषयध्रास्यातिगहनोऽध्यातमम्‌ । तदपूर्वस्यास्य मन्थस्य संशोधनकमाणि प्रवृत्तस्य मम स्थले स्थले यत्वाटितमस्ति तद्विर्दनेनान- गृहणन्तु मामानन्दाभमग्रन्थावरीग्राहका दयाख्वो विद्वांस , इति श्रीसच्चिदानन्द- चरणयोः संपाथयते-- माटकरोपाहवः ₹रंकरशाखी-ारद्ाज; । ॐ तत्सद्‌ब्रह्लणे नमः । विष्णुसूरिरूतभाष्यप्हितः- रुद्राल्याय ॐ पपश्चोपरमं रिवगद्वैप दान्तं चतुर्थं मन्यन्त इत्यपां रजं सप्ाररूपं रुजं द्वावयतीति रद्र आला शरीरिणां शाख्रषोनितलोदिचिङ्केखसीषते । नाराय- णादिरण्येवमिति वेद्वाढमनुमन्यामहे । किमिति मामविरेष आग्रह नाम गोत्रमिति च श्रतिनिर्दिशेषमेव प्रं ब्रह्न कारणलेनोपदैदेश । कविदुषास्नादो वेश्वानटा- द्रिवतानानात्वमेकस्पेकं सन्तं बहुधा कत्पयन्त्य्ं यमं मातरिश्वानमाहुरिसेवमा- दिभ्थस्तत्र च सवितर्थहोरातरे इव नामरूपे अविधा कत्िते न परमाथसती व द्विरुदस्वमावताच्छु किरजताशविवत्सेषमविद्या प्रमावरणविक्षपाद्युपादानमूता निरव- यवस्याप्यवयवपिणी नेसार्भकी रकिरग्यादि श क्तिवत्‌ । यथाऽगन्यादिः खगतदा- हृशक्तिं न प्रत्यभिजानाति । विपक्षे स्वयमपि दाहमछेन पुनः साऽपि वं दहति । तथात्वादेवमासा निःसामान्यपरानन्दनम्‌तिस्वूपः स्वाभाविका मापाद्क्त नाभि- जानाति । ज्ञातृत्वायोगात्‌ । अज्ञातत्वमसिद्धं तत एव ज्ञानाज्ञानविलक्षणत्वे साति ज्ञानरूपत्वात्‌ । सति तसिनानन्त्यानुपपततेः । नापि सा दुद्धं प्रतिवध्नाति । प्रत्यव छोकैरेवानमयते । ठोकाश्वाहंकारादयस्पे।हं साकषिवमाक्तताद्यः प्रलमा- सनीव परमासनि नामरूपादिकमध्यस्यते । तवेतो परत्यगात्मपरमालसाना नाममात्र मेदौ मदिनवुद्धिमिः प्रथगपद्धिपेते । विजिज्ञपधिषितोऽयमाला वेदानागदतायस्व- ह्पो न यत्र बन्धमोक्षौ नित्यमुक्तस्वमावत्वात्तथाऽपि लोकाध्यारोपापाहार्थतया न महवाक्याथापृदेशवेयथ्यपसङ्गः । सवा अप्पव श्रतथोऽध्यरोपापाहाथा इत्यव तेषम्‌ । कंच निषभैक आसा कथं जगदुपादनमित्य्थ्‌ संदिहनिस्तस्प विचित्र. दाक्ितवानभितनेसं केः कसिपितेयमक्षिया तनिवाऽधवुमोति । मायावी च स॒ देवात्‌ शक्रं खमगुणोर्भिगुढामित्येवमादिश्रुतिशतेम्पो नेस।गकतवं च प्रतनं स्व्षमवततव- मपि तु स्वानिवार्तव मनुमृषते च साक्षिणो ज्ञानक्ताधकववं नते, वावकतवम्‌ । अथवा स्वास्पर्िवे सति स्वनियतप्रकाश्यत्वं तगुणासका चरथ प्रपिन स्व ब्रह्न स्पश ति । प्रकाश्यते च तेनैव । तबेद्मुक्तं स्वरूपसत चेय ब्रज्लहपतान 5पभिचरति नवा ग्ायते( १) तुष्णीक्ादिति । विगवावरणवि्षेपदोषाया; समत्ररर- २ विष्ण॒सरिरतमाभ्यसहितः- राया; परतः प्रतिवन्धकत्वापेगाद्विदेहावस्थायामपि तत्सखे न विरोध इत्याशथः। पुनर।वरणाद्यभाव एव तलाश इत्येके । स्वहूपत एषेत्यपरे । ददं तु बोध्य माथा- नियन्तुनित्यमृकस्पापि प्रा्मनों. माया्रिजम्मितावरणसहशतान्तःकरणहूपोपाधिरेव जीवभवे हैतुस्तनिरासे न रिविदसमज्ञतं ससारबौ नानन्स्याच । सा न क्षती व्यतोऽक्षरालरपस्तु स करस्य उच्यत ईपेवमादिश्तिस्मृतिष्वक्षरत्यच्पते | तत्य च प्रात्परज्थातिषो निवकलयवया खपे . ्ञतृतायोग।च्व॒मनोवुद्धयर्हैकार्चित्तष्१- न्तःकरणवृत्तिविरपरूपदिवोषित्पेम नानात्मिव प्रवद्धमढभावादिसर्वमतद्यते । ततराक्तदृेः सवन्मीठनं जप्रदृधानभाटने सखप्नोन्माखनं सुषुिरित्येव निगुणात- कनं (9 नंबाणे यस्य स एष सव।ऽपि जीवरूपम्बक्‌ एव । मूतं भवद्धपिष्य- ।।रतृणवृक्षादंकम।१ सर्व रद्र एव । तस्य सा्वाल्पामिषित्समयमुपानिषल्यवृता । च ।नरवधिकदय।म्बुविवदपुरुषः परज्ञावत उपरिक्षयनपसेरं परार्थपते । ततरेथ- माधा कक-- हरिः ॐ नमस्ते रद्र मन्यवे उतोत इषवेन नमस्तं अरतु धन्वने बहुभ्याम्‌ ते नर्मः॥ १॥ हे रुद्र ते त्वत्संवन्धिने मन्यवे मायाशक्ये नषः। म प्रमासनों हि भायास्वादधारेव ज।वमावाद्‌ देन्वमर्नराभा रोदति मुद्धमान इति श्रतेः । उतो अध चप त्क्दशाय इषवे जीवाय नमः । तस्यापि चदार्मेनलात्‌ । ' प्रणवोऽस्य धनु प्राक्त ररा जीव उदाहतः? इति स्पूोः। धन्वने प्रणवासकाय वस्य चाऽऽ्पारादिस्यानगतदशपिवष्वनिरेव ठंक।रः । सुषुम्नादविरावता रन्जरिय्टॐ- भस्वभावृ्तहरुतकाल एव धानुष्क इत्येवं यथायथामद्चम्‌ । अयेदशबागलक्ष्षभ तस्य तव बहुर्म्या घनुवरणोपेताम्यां नम इत्यर्थः 1 बाहू चत विक्षेपावरण शक्त- उङ्गपारानतया ज।वभावस्य तदधीनत्वात्‌ । पर्ाधर्मो वा वद्नुपारेण सुखदुः नियते प्रपद्यते सा ठको दक्षिणोत्तरममौवा पर्भोक्षा प्रपकत्वात्तयायथाश्र ते स्पष्ट एवाथ इति न व्याख्यातः ॥ १॥ यात इपुः शिवतमा शिवं वभूव ते घनः + -रिवाररभ्यां यातव तयांनो रुद्र मृडय ॥२॥ सद्र ध्यायः | | : यात इषुरिति। ररा जीवास्तिष्ठनति पल्पां सा रण्या माया । सष्टम. न्यत्‌ ॥२॥ ननु शद्धे वस्तनि कथं वेदाः परवर्तन्ते । यदि प्रवररन्कथ वा राद्धतामित्यतों वेदवेर॑तया विङद्धसचखपरधानवासुषैव एव जगत्कारणमिति देन । निविशेषाभि- धायकशब्द्भ्याकोपापत्तेः । यदि कश्िद्रस्तुनि विशेषोऽभ्युपगम्पते कृष्येरंसतरहि स्य. न्नमित्यादिश्चतयः । न च गणवच्मर्थो वतेरभ्रवणात्‌ । विपक्षे शरत्यन्तर- वक विरोधाच्च । नहि “ राद्धं दृश्यम्‌ › यत्तद्देश्थमिति श्रतेवृत्तिषिषयस्य मिथ्वाला- तद्विषयत्वमेवाऽऽलसनः । न च शद्धविषमे संदेहः स्यादिति वाच्यम्‌ । वृतेः स्वो- क पहितयेतन्यस्वहपपरिचयेन तदभिनाखण्डंविद्विज्ञानोपपत्तः । नखनिरुन्तना[दवत्‌ । यथा पृथिवीगतसकटकाप्णौयसाज्ञानेऽपि नखनिरन्तनज्ञानेनाशेषमभिनज्ञायते । तथा चरमवुततिः स्वोपहितं परिच्छिनमपि वेतन्थं पिषयीकूवती तदभिनं इद्धमपि विषयी करोति ! न रमेदाविज्ञानामिः । स्वग्रहणकाटे स्वमिद्स्पापिं प्रहणा- त्‌ । संवादिन्यायेन मण्यादिवत्‌ । मणिप्रभा मणिवुद्धचा परयन्परमाथतो भ्रान्तोऽपि यथ। तदूग्रहणका।े मणिमुपलमते । तथा वृत्तेः पूणे(परम्भोऽपर । नन्वामनो ज्ञा- त्वाभावे कथमीक्षणे श्रु्ुक्तं सेगच्छते । निर्विकारत्वा च । निविकारश्वाषमासा ेक्षणविकारं खब्धुमहंति । अदिीयश्च, न च तद्द्वितीयमस्ति । येनायं विकार- मुपरमताम्‌ । तन । मायिकत्वभवणात्‌ । मायावी हयमा श्रूयते । माधिनं त॒ महेश्वरमित्येवमादिषु । न च द्ैतपत्तिरविज्ञातानुकृटत्वादिगुणो पपनस्प प्रधानस्य वित्वा प्रयोजकत्वात्‌ । वृत्या यद्यपि तदीयगुणास्सत्कायाणि चीपरम्पन्ते तथाप स्वाज्ञाततवं तदर्थः । अनुकरत्वं च यथाथक्तृतात्‌ । ` येदं देवदानवा्यनेक जीवस्षमवायं ब्क्लाण्डं तद्यथावदेव सुखदुःखादिकं प्रतिपद्यते । न तत्र विपर्यास गन्धोऽपि । अन्यथा जगद्विप्ठवपसङ्गगत्‌ । सेवास्य शर्णिः सत्यत्वात्तत्यः स- कपः परमालमनः स सर्वरसः सर्वगन्धः सत्यकाम इत्येवमादिषु श्रुतिषूच्यते । यच्च ज्ञानसमवेत आत्मा जगदुपादानमेक एव परमेश्वरक्तद्विपरीवधर्माणों जीका विभवश्च भिना दवा सुपर्णत्यादिश्रुतिम्य इति । तन । व्मन्तीत्यमेदशभरवणात्‌ समवायासिद्धेश्च । विपरीतधर्मतं चासि सत्यं ज्ञानमनन्तं वक्त य एष आसा दन्त्यौ तिरिति च समानधर्मलश्रवणात्‌ । दयोर्विभ्योरेकत समावेशायोगे बहूना क क सुतरां तदयागात्‌ । अवोराघयत्वकलपनायमितप्र्तक्तश्ववति । न च विरुदवमभ. ४ विष्णसूरिरितमाष्यसहितः- वणत्वभ्याकोपः। ओपाधिकलतवमादाय तदुपपत्तेः । किंच यदि जीवादन्य ईश्वरैः स्याक्किभालकस्तमी शीत । नद्सैवन्धेन कश्चन नियन्तु शक्यते । तथा सति प्र ठद्षटन्यायपरसङ्कः । यथेव प्रन दुषो बाध्यते न तत्र धमटेशोऽपि । नले- तदस्ति सपैधमंपवर्वके सशर । तताद्संगताऽयं मेदबादः । यच्च नि्िकारस्यक्ष- णासेमवान्मायाया एव तन्मुख्यं वाच्यम्‌ । तथा जगत्कवृखवादकमप।विं । तन । तप्रायरपिण्डदृ्टान्तेन प्रागेव निरारतल्वात्‌ । अपि च न केवरस्याऽऽ्मने ईक्षण. मपपद्यते । निधिकारतात्‌ । नागि केवखपरथ नस्य । जडत्वात्‌ । न।प्युभयोः । सु प्ादद्श्चनात्‌ । तत्र व्तिषयसचसपेन पराभरस्यान्य थेवोप्पततेश्च | ‹ स पकषत बहु स्यामिति , च जगत्स्ज॑नादिसंकस्पाः सत्या एव न अीवसंकलपवतक्वाचदुचयाम- चरन्ति तत्रेदमा राद्यप । समेवुदधिशब्दे न रतिः । नैवात्र जगत्यन्तरमुपरभा- महे । यत्त गणी व्याख्येषमिति मतम्‌ । तन । दृक्षवेनाशब्दापोति न्यायविसे- धात्‌ । परस्याऽऽत्मन ईक्षणमेव मायेति मतानरमपि न । उक्तदेषसं्वाखततवात्‌ › मानामावात्संैररुतिषु रक्त्यादिरब्देनेव व्यवहारदशनाच । यचान्यद्विधयाशक्तया पमेश्वरः पश्यति मायां नियच्छति चेति । तन । वुतिज्ञानस्थव विदध्याविधाव्यष- देशात्‌ । नहि पृत्तिमन्तरेण विद्याविदे नाम केविद्रतते । तथा सति सुपुषाव- प्युपलम्मप्रसङ्ः। न हिसुपौी न भाति नानस्त कूटस्थ इत्यावरणं विक्षेपं वाऽयमालाऽहमसमीति ज्ञानं वाऽस्ति । यतो ज्ञानिनोऽज्ञानिनश्च सुपु्ो समा एवेति । य चती न्दियज्ञानमनाव॒तं परमेश्वरस्य परोक्षमेव तज्जीवानां नानवस्था चतसऽरप्युपरभ्यत हति । तत्रानुयोगः-कि जीववदृाश्वरस्थापि तत्परोक्षमुवापरोक्ष- मिति। अधि जीवानामपि पदस्ति । दुगतस्य वसुधरातटस्थधनकूम्भवत्‌ । व तीये विदेहावस्थायामपि तद्वाच्यम्‌ । तथा च पृवावस्थः संस्वार एव वरम्‌ । योऽ यभौवरस्य सतारो ब्रह्मा दिस्थावरान्तानन्तजविषिषयः संपिपत्तिकोऽपरि न निर्विष यानन्दरूपतासेपेक्तपयोजको व्ययरतासेपादकतवात्‌ । तथा च पृव।सैद्धेन किमपरा- द्धमस्पीयसा रंसारेणेति । अतोच्यते--ईक्षणं च तावदुवृत्तिरेव । तद्िरहिवस्य सुष॒पो तदर्नात्‌ । तानि च परदिदेहमन्तःकरणमेदैन वहूनि सेप््यन्ते । वथा च यस्माद्यमाला बहुरूपो दष्टा ऽभवत्तस्मात्स बहू स्यामित्येक्षतेति निश्चीयत इति त्यथः । वस्तुतस्त्वकषिणं द्विविधमव्यक्तं व्यक्तं च । तवाग्पक्तं जनिष्पदङ्कुर- पुवावस्थाह्पवीजान्तगेतगमवत्पधानार्नतरमतजगत्सजेनादिकल्पो बहु स्यामित्याका- रुद्राध्यायः) ५ रषः । स च बहुूपेण पसृतत्वान्महत्तवादिरूपेण व्यक्त उच्यते । महत्त च।हंकारसामान्यावस्था । तथा चे तदेवेकषणं सृक्षमतमं सृकषपतरं सूक्ष्मं स्थूरं चोप चतुर्विधं संपद्यते । तंत्ाऽऽ्यमनुमानेकगम्यं तेन इदमिदानीं सश्व्यमिदगिरनीं सेहतवयमित्याकारकमाया वृत्तिविशेष अपि सूक्ष्मतमत्वादनुमेया एवेति बोध्यम्‌ । त्रितयं कमेण महत्त चाहंकारवक्षरादिषु द्रष्टग्यम्‌ । यत्त॒ पारमेश्वरी समषटिवद्धिर- न्थवापाररच्छनना सवेविषया यस्याममिजायन्ते जगत्सर्जनादिसंकत्पाः सत्या एव जीवसंकत्पवत्क्वाविन व्यभिचरन्तीति । ततरेद्मा रड्धन्यते । सपष्टेवुद्धि शब्देन जढपरधानं विवक्षितमुत ज्ञानम्‌ । न द्वितीयः । दत्तदोषतवात्‌ । आधे तु नाममा भेद इति न विवादः । मन्मते तु य एव जीवसेकल्पास्त एवेशधकल्मास्तस्य तद्‌. मिनत्वात्‌ । ननु कथमेतद्वेषम्यचनात्‌ । तथा हि~-प्न्जीवः सेकृल्पयति मोघ- मेव तत्तज्जायते । न इव्यक्तगतेः परमेश्वरस्य विकीर्पितं कश्चनवेद्‌ । स बोषै वद्यं न च तस्य व॒त्तेति च श्रुतोराति चेत्सत्यम्‌ 1 उच्यते। हयं हि बह्षवािनां प्रक्रिया | निर्पशोषपरमानन्दैकरूप आकारादिविद्नन्तश्च तस्य च मापा नाप श. क्तरयुष्टगुदसेचखपरथान' द्पणस्थानीया तःवकाशकत्वेन स देवः स्षीत्यपरि- श्यते । तस्मिश्च चेतन आमास इवाचेतनो वटदिग्पि वाद्यो विषयः कलिपितस्त - येव स पुनूर्भिन ईव व्यवहारे मासमानोऽपि प्रमा्तोऽभिन एक पए्वेत्यादश्तिश- वेभ्यः । ततश्च मायायां पराणिकमानुत्तारेणेव संकल्पविशेषा जायन्ते । कर्माणि च टाधवादविविधानि दामान्यदुाभानि च । तानि पुनमोधान्यमोवानि चेति द्विवि. धानि । तत्र टीटाकेवल्यन्यायेन कृतानि कमणि मोषानि ततोऽन्यतामोषान्येव | तथा च जीवबुद्धिषु द्वये सेका मघा अमोषाश्च । मोवाः कमन( अमोषास्त- द्विपरीता इति परेक्षावद्धिरवसेयन्‌ । तद्व मायाषेजुम्भितान्तःकरणवृत्तिरेव विषया भिमृखाऽविद्या, प्रत्य इमृखी सती ।दयेप्यप््यते । ते एव हिः स्द्ररयतन्‌ | तत्र कामकमकामटसंसारभ्रमदापित्वादापिलादविचावृतिरशिवेत्युच्यते । तद्विपरीता च विद्यावृत्तिः । सरूपानन्दसंपतति प्रयोजकत्वात्‌ । तथा च श्रतिः । विद्यां चाां च यस्तददौमिय ९ सह । अविद्यया मृत्यं वीरां विद्यया सखवरनव इति । तत्मा- पय्थमिद्वध्षते-- याते रुद्र रिवा तनूरधोराऽपापकारिनी । तयां नस्तनुवा हेतमया गिरिरांताभेचाक राह ॥६' & वष्णसूरिरतमाष्यसहितः- हे रुद तव शिवाशिवयोस्तन्वोरुमयोमेध्ये था शिवा तनुः सोत्कषृनिमिरतौ वियावातैः | द्रे हि रुदस्य तन्वावित्यान्नायत उपरिष्टात्‌ । रुद्रो वा एष यद्‌. स्तस्मैते ठनवो घोराङन्या सिवाञन्येति । सा त्ववमृच्यत । अपारा वरतत्तारन- वर्धिका पापं बर्लायमासाऽपहतपाप्मेति श्रैस्तत्यकागिनी दुस्तरताद्गे।ररव स. सार स्तस्मिजञ्ेते जविश्वरखूपेण तिष्ठतीति गिररेतस्तत्समोधनं गिरिरत । शतमा दय! तनवा विद्याशक्त्याऽभिचाकरीहि । अदिद्यपनादृनाऽ्सान पकाय | स्ततिपक्षे स्पष्ट एवाथः ॥ ३॥ त्मानं सर्वकम्णां क्षेतमित्याचक्षपे ततकषे्विद्रः । परजन्यवदी श्वरो पत्र सत्तास्फर्विजीवनदनिनानुयरहीवा महत्तचप्रमतीनि यतः कमाण्यभिजायन्ते कमानु- सरेण बीनानरोधाद्विवि सस्ानि तदृतत्कायजातं यथामयादभेवामिय धते विनश्यति वेति वत्स्वभाव एव न्‌ तव निगिचान्तरं पश्याम इत्येके । माथेव निमित्तामत्यन्पे । आसिवेत्यप्रे । नाऽऽधस्तेषां का्यानन्तयेन्‌ स्वभावानन्त्यकस्पने ग।रवात्‌ , व्याभ- चाराच ! व्थामिचरति चायं स्वभाववाद्‌ः । कुतः । पदार्थानां स्वभवनेषत्थानि ह्पणात्‌ । यो हि कश्चित्रदार्थो दाघीयसा काटेन वधते स एव कंवचिदृ्पाय साऽपि । तथाऽशितममृतमपि रोगमावहति विषमप्यारोग्यमादध्यात्साऽपि नित्तगे क एवेति चेललनमतियेधादी मवान्धतोऽनवस्थातोऽपि न विभेषि । एवं नः द्ितीयः। षेस्थानीयवेऽपि वस्या; परव्यपयोरकलात्‌ । नहि सस्यदिमूरस्ति हैतुवुचौ 9 हासे वेपि । न तृतीयः । तस्य प्रङ़ाशमत्रतेन तदहेतुतवातिषूरादिवत्‌ । यथोरे ष्यनादित्यो न कंचनोत्थापयति प्रख्वापथति वास्स्तं गच्छन्‌ तथाऽऽलाअपं नाऽऽ दते कस्यचित्पापं न चैव सुशृतं विभुरिति स्मरणात्तदपरववंकः । फ ताह निभि- तम्‌ 0 उच्यते । दै हि पररूतेः रक्त परिणाभिनी परिणामयित्री वेति । त- जाऽश्या विकषिपरब्देनोच्यते | परा तु कालशब्देन । सा यदि न स्पान्नरङ्कश- ममिवरभत पिश्वममिदिप्ठयेत वा ! तस्मास्सवस्तुनिषामकृतेन घटो जता भविषप- तीत्यादविपतीविन्षिदा कारख्या रक्तिरवश्यमादतेव्या । तां विनान किचित्‌ सिष्येत्‌ । ननु कारोऽ न चन नियन्तुं शक्नोषि 1 निरगखाः सदु टोका यथेष्टममिवर्वन्ते न कां गणयन्तीति चेत्सत्यम्‌ । तिखः खल्विमा मापारक्तयः । काठ आवरणे विकषेपशवेति कमेण सरजस्तमःपधानाः श्रीमदोडपदिः शांभवी विद्या श्यामा, इति स्वकवसुेणाभिहिताः । वच, कर्मपरिणाम इवि निमित काले रुद्राध्यायः। 9 विपरीतपत्थयष्पं स्मृतिपरतिबन्धकमावरणं तद्विस्मृतिज्ञानापोहेन परमातुषृद्धि परति. वध्नात्येतदे विस्तरपोऽमिधास्यते । नामहपिजन्भणं विक्षिपस्देततृतिवयोषार्‌ानं मायारक्तिरीश्वराथीना । ततश्रास्यामूवि काठ शकिरभिधीयते- यामषु गाररत हस्तं विनण्वस्तवं । वां गिरि्तां कृरूमा हिभ्मीः पुरूष क्षगत्‌ ॥ ४॥ इषुवज्ज।ववुद्धिवधकत्वादिषु रन्धन का राकिरुच्यते । वथा च ह गिरिश्व याग्षुं कारशक्तं हस्वे विभर्षि। यो हि यदुवीनो वेते पञ वद्धस्तमव इत्य गम्यते । किमर्थं तदाह-अक्तवे जीवेषु निक्षप्तु कार्थीनो हि सवा दकस्त- स्मादधिमेति वरेवास्य निकषिपणम्‌ । गिरिं प्रपशचं खपकारदामेन तायते तत्संबधनं हे गिरि तां शिवां कुरू । यथा जीवा न विभ्युश्तथा विधल्छ्व पृषं जगत्‌ | अस्मदीयमिदं जीवाख्यं समा रिषीः शोभनमेव काठ स्वेदा परव्धपेत्थः | सुगवभितरत्र ॥ ४ ॥ | अथ यदेतदन्तःकरणं जी वौपायितया .पवर्वमानं वासनात्मकं विपरीवाध्यास- निमितं तनिरवयवमित्येफे । सावयवमित्यन्ये । नाऽश्यो मानाभावात्‌ । अव्रिधा- कायत्वेन द्श्यत्वाचच । तन्मनोऽसृजवेति सावथवत्वश्र रणात्‌ । ननु मवतु सषवयवे, घटादिवदृद्रषमदृष्पं वा । नोत्तरः ! सरूपतमेन दृश्यत्वात्‌ । द्यप्विद्यदृशायां रजस्तमोदुपिततया तमःस्थितवटादिवनेपटम्पते तथाऽपि विद्याद्‌ शायां सच्वोतक- पेण रज भादौ बाधिते दिव्याञ्जनोद्धाटिवया तजन्यवृच्येव वाद्सविषयवनिरीक्ष्ते | तथा च विम्बसुतरं तदुपरम्भ इति । तत इति तृीपमूविकातिक्रमोत्तरमित्यर्थः । तथा च तादरशान्तःकरणावच्छेैदेन साक्षिणोऽपि प्रमातृतया सकटपपश्चनिवाहस्त- दृपवादेन दाद्धात्मतागोधयेदुमुच्यते । रिवेन यथार्थेन वचस्ता तचखमरसीत्याकारकेण ` त्वा प्वामच्छ(वद्‌मस्युगाध्यपवदेन स्तुषः । इदंतु बोध्यम्‌ । पर एवाऽऽ््ा बृद्धय।ुपाध्यवच्छेदेन जीव इत्यापद्यते । योऽयं विज्ञानमयः प्राणेषु हदधन्तज्या- विपपुरुषः स एक एव हि मृासा भूते मूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जठचन्दवरित्यादिुतिम्यः । ननु सर्वज्ञस्य कथं जीवभावो युक्तिसह.इधि चेन । ब।घकामावात्‌ । तथा ई-किं तावत्सवज्ञतवं सवविमयकज्ञानवच्ं वा, उ- क प्थिरोषासदत्वं वा सव॑भास्यमासकतं वा । न तवदा्यः। प्रमाभामावत्‌ । स ~ विष्णसूरेकतमाष्पसाहितः- वेत्ति वेद्यामिति श्रवेरस्गथोपप्तेः । एकं एवाऽऽमा सकरबुद्धिभातिमिम्बिततंन सक्विषयकज्ञानवानिव प्रतीयते | न प्रमाथतः । कृतो बौद्धपत्ययावभासकल्वेन स्वतो ज्ञातुत्वाये।गादुवुद्धीनां च युगपत्सवेविषयकज्ञनाभावत्समषिवुदधेरपि वनवृक्ष- न्यायेनाखिखवद्धिसमदयरूप्तवास्ारब्यरस्काराणां परोक्षत्वेन ज्ञातुमशक्यत्वाधो- # 1 6 ०. गिपरत्ययस्य धमविदोषनिमित्ततवानेबास्त तद्रराप्तावस्ये प्रापाण्यामाते । अनुपप तेश्च । अनुपपन्न चेवमतस। रयं कुतस्तथात्वेऽविषतस्थव परणज्योतिषो जीवमाव- शरवणं दिरुथ्येत । न मृतमाविविपृष्टन्यवहितादिसवंविषयकरन्ञ। नवतः फिविज्ञ- रानी शतव। युपप दयते । नहि ज। प्रसेवं स्वमध्रमेण विभ्रभीति नाशो जीवो निरवय- वस्य पद्समवात्‌ । अनवस्थानाच । न च भगवद्रचनविरोधः | कषेजज्ञ चापि मां विद्धीति तेनैव निराकृतत्वात्‌ । व्यूहचतुश्यवादिनां मतमनुपदेथमेव । श्रतियुक्ति- विरुद्धत्वातु । नापि द्विवीयः । सक्षिण उपाधिसाधकतवेन वाधकृतवासंभवात्‌ | यद्यात्मा सविकल्पः खज्ञानवान्स्यात्ति प्रमाणवत्तिमन्तरेण स्वयभेवोपापिं हन्यात्‌ नद्येवदस्ति । तस्य प्रकाशकयावत्वात्‌ । एतेन स्वपकाशत्मनि कृथमविधावस्था- नयित्ाशङ्किंतमपास्तम्‌ । चितो निर्िकलपनज्ञानखषपतयोपपत्तेः । विकल्मो नाम तावद्च्चनीचकिमर। न सोऽस्त्यामनि । वथा सति बक्लादयच्छष्टदेह नेव पर$।र- येन सूकरादिनीचयोनीस्तथा विद्यवुर्तीरिव परतिंकरमेनाविधावृत्ती । स्वषूपरतिरी . धायकत्वाटोचनात्तस्मात्सूगन्पादिविद्विकरला एव † यथा सूरः सविकलशेदना- लणाद्यगाराण्येव किरणेरुपस्पररपेन चाण्डा खादक थीरिवमयिष्यमेवानमदयानमि- ध्यमनम्‌ । न तदस्त्येवमासाऽपे । ग्योमादिवच्च । यथा वा ग्योम स्वावरण़ः स्थाप्यध्रादराश्रषो भवति न -तदुर्बाधितुमृरतहने । एवमात्मा स्वावरकस्थाप्यविध(- दर्यभयः परक।खकश्च भवति । निर्विकृस छलूमतात्‌ । यत्त नित्यविज्ञानमःसात तत्ततो भिलमिति मतं वद्नाद्रणीयम्‌ । यतः स्वरूपभृतमेव तस्य तद्ग्न्यौष्ण्या दवि वनन ततो भिन्नम्‌ । तदेवं नित्यविज्ञान रवर पोषः पज॑न्यवद्मपिस्थानीयायां विशदसतच्पधानायां पररूपो खानन्द्रसाभिवर्षी तद्वच्छनः सक्षात्वपाक्थते । वीजानि च ततर तत्तज्जीवासाधारणकर्माण्येव । संस्कार्मेण तेषां ततावस्था- नात्‌ । यथा पजन्यः सवीजमूमावभिव-मूम्यवच्छिन इवाऽऽोक्यते तदत्‌ । ततश्च सभासायाः प्रतेः सकाशानानाविधक॑संस्कारजन्यत्वानानाजा्वायाति महत्तखाद्यदयवानि चिङ्घशररात ण जायन्ते । तत्र यथा पजन्यरसो मृष्टिकार्‌- रुद्राध्यायः! ` ९ न ीनाङ्कूरानुस्युत उपरपयंन्तमापिव्यापोति तथा विद्म सोऽप्यङ्कुरस्था्नीयाे समं शरौराण्यनुगतः सन्ध्थूट शरीरमपि व्यापोति । वर्धिष्णना सह्‌ वर्धमान इव सहिष्णना सह सहमान इव चवमासते । स एष जीवः सखदुःखाद्यनुभवनिव परिणमभान ईव मेद्दशिनां भि इव परतीयमानोऽप्यमिन एव वितिरेकंगात्‌ । अमुना ज मायामयत्वान्मृषामूतेन बुदधयाद्युपाधिमता जीवेन सवावमासके स॑श्वर साक्षिणि मोक्ततवकतृत्वा्वमास्वध्यस्यन्ते । तेन संसारीवावभासमानोऽपरि तद्‌ मस्ट एव । न दिप्यते खोकदुभ्चेन बाह्च इत्यादिररविम्धः । तदेवं कालनि- कजीवत्वन्याववैनेन तच्वमस्याद्िमिः पारमायकतरज्ञभाव उपदिश्यत इति न किं- विद्समञ्जसम्‌ । नन्‌ किमथमुपाथ्यपवादेन वा मम सृवैश्वरस्य वरक्षभाव उपदिश्यते तद्ह- । शिवेन वचसा ता गिरिशाच्छा वदामसि। यथ। नः सर्वमिनगद्यक्षमर समना अर्त्‌ ! ५॥ त्वाये सव(सन्यविद्यासुिमापने सव॑मिद्‌ं त्वलमतिविम्बमृतं जगन्जीवाख्यम- यक्ष्मं सस्राररोगगहेतमत एव सामनस्योपेतं च न स्यात्तत्वं जागृहि । धयेदं स्व. रूपयोधनापहृतपाप्मतया न पुनः संसारपयावतं भ्रभमाप्नुपात्‌ । अपि तु प्रमान- रूपमेव स्यात्तथा त्वामच्छावदामक्तीति संबन्धः | आगमा दहि बन्दिन इव स- म्राजं प्रमेष्वरं स्दुवन्ति । जाप्रद्धविन प्रमानन्दुसपत्तपे चेति ॥ ५ ॥ एतदेव प्पञ्च्यते- | अध्यवोचद्षिव॒क्ता प्रथमो देभ्यो भिषक्‌ । अही रश्च सव।जम्भयन्तर्वाश्च यातुधान्यः ॥ € ॥ एको देवः सर्वभूतेषु गृढ इति श्रतेदेव ईश्वरस्तत्पणीवत्वादृदैष्यः स एव हि- तोपदेशेन संसाररोगनिवर्तकत्वाद्धिषक्‌ प्रथमः पुराणः म्रेष्ठो वा । सतः ममाण- त्वात्‌ । अत एवाधिवक्ता सव॑ज्ञकत्पः स्॑स्य।पि तम्मुखकवात्स वेवंभूतो देवोऽ- वोचत्कस्पित जीवभावर्वुच्या पारमाथकस्वरूपमुपारेशति, सम॒ यस्थ स॒.एष द्वो रुदो व्पापोहकलादहि शब्देन कामाद्‌थ उच्यन्ते । तास्त थाऽविद्यवृत्तपोऽपि यातुघानशिम्दनाऽऽतरदिघातकतवात्‌ । ताः सर्वा आपि जम्भयन्विनाशयन्वर्तते । ` यद्र चे भूता द्वल्पः रुपा मा जवमध्यव्‌(च्‌दूनह्नतयुवाच । तस्मदुव्रह्मवाह ~< १० पिष्णुसूरिरतभाष्यसहितः- परशिवामिन इति जानीयादिति खयं तथा जान॑नितरानुपदिशति वेदपुरुषः ॥ ६ ॥ तरयेवैषा परा शक्तिः स्वमावामदौनोत्सुकः । पूरव सर्वभावानां यस्या नास्पं न चाधिकम्‌ । एष देवोऽनया देव्या नित्यं कीडारसोत्स॒कः । विविषान्मृष्टिसंहारा . न्विधतते युगपत्पभुः । इत्याद्यागमोपादृष्टा मायः नाम पारमेश्वरी शक्तिरिति परागु- ततथा च स द्वो निगुणोऽपि [ सगुण ] इवावमासते । तस्य प्रकार उच्त- असौ यस्ताभ्रो अअ उत बभ्र; सपङ्कन्टः ये चमा रद्रा आमतां दिक्षु च्रिताः". देख राऽवषार हेड इदमहं ॥ ननु रजआदिमायागुणानां प्रस्रकाैकारणमावो वोत अपाणामेकमेवोपा- दानं भिन्नमेव वा प्रत्येकमिति भवत्याशद्म । नाऽऽ्यः । रजस्तमश्वाभिमय सच भर्वात मारत । रजः स्वं तमश्चैव तमः सचं रजस्तथेत्यक्तरीत्या वाध्पव।[धक्‌ - भावानुपपत्तः । यदि रजःकार्यं सचं सत्कार्य वा रजः स्यात्र्वससताकं काथ. पाधकसत्ताके करणं कथ बाधेत । विरुद्धस्वमावलाच्चानुपपत्तिः ¦ विरुद्स्वमावा [हि रजञद्यः कथमन्यान्यकयमृताः स्युः । कारमत्नदसं कायुं मवति । कारण. गुणाः काय संक्रामन्ति न्यायात्‌ । नहि सत्तगण(: शमाईयो रजि रजोगा वा कामादयः सत्व उपटम्बन्ते । येन तयोः कायकारणमावः स्यान्‌ | तस्माद्‌ नुपपनलमेतत्‌ न द्वितीपाऽमि । तेषामव प्ररूविमवश्रवणात्‌। तमञरीनमेव गुणाना स्वातिनत्पेण प्रहृतिभावः श्रषपे । यथा -सपस्तसा्नं तमसः परस्तात्‌ । नासतास।न। सद्‌सीत्तद्‌ारन। तम आत्ीदि्यादो तमसः, परोरजसेऽसावरे मित्या रजसा ।नर्वचारवं गारयेऽष्यालसपरसाद्‌ः, कपंभरा तत्र प्रज्ञेति च सस्य सर्वरोष तयाशभधानातपषृ पित्वं श्रूपते । तदृन्यकलपनयामनवत्यानात्‌ । यदि वपाणाम. र चतुथ ।कमपि कारणे कल्पनीय तद्‌। तस्याप्यन्यततस्याप्यन्याकत्यनवस्थप्रसङ्ग स्यात्‌ । अत एव. न ततीमाऽपि । कृतः । एकसातकारणाद्विरुदखमावानां कार्षा ` णामृ्तच्यनुपपत्या प्रतिभेदः कल्पनायसद्‌।ऽप्रि पृवीक्तदोषस्तदवस्थ एवेपि । कथं ` ताहं व्यवस्थितिःराते चदुच्ते । या हि यद्धिकरणो यदुप्गाव्यश्च स॒ वत्कार्थ- क ।मति नयमानुप्पातच्तः । तथा [हि -आवरणात्मकृ तमार वद्याश्ब्दृवाच्प वद्या- सुद्राध्यायः। लकं सवमपजीव्य वतैते । तेन विना तदतिदेः। न भाति नास्तीति प्रत्ययो ह्यस्ति भातीति प्रत्ययस्ताषक्षः। अभावज्ञान पाति प्रतियामन्नानस्य कारणत्वात्‌ । यथा वा जागरद्मृतेमुपजीव्य निद्वा्पा विस्मृतिः प्रवर्तत । नान्यथा बात्साद्ः | ततश्व प्कारात्कं सच मटप्रतिः। तस्याश्च सकरुण तमश्च रजश्च ॥ वदु | क्तम्‌ शाकतद्रुय [ह मायाया विक्षपावृ(तर्वकम्‌ । दिक्षपर्चक्राखङ्घगादव्रह्न'ण्डन्ति . र जगत्सजेव्‌ । अन्तदग्दुश्ययो्भद बहिश्च बक्षपग॑योः । आवृणत्यूपरा साः ता सैमारस्य कारणमिति । एवं च ठयविक्षिपासकयोस्तमोरजसोना शहेतुः समवा म दप्रषटतित्वं यज्यते । तदुक्तं -तखमस्यादिप।क्य)त्थसम्पक्ध।जन्ममात्रतः । जावा सह कर्थश्च नाऽऽसीदस्ति मतिष्यति । इति । सेयं विशुदधसत्तपवाना मर्या य्‌ कन ० षत्पुरुषस्य भोगाय पतेत तावद्ावरणावेक्षेपा करां । यदा चापवग्‌[य प्रवतत भ [ रजस्तमसी नि्घंष स्वयमपि तिरो मवति । सेव भगवत। तव परमलिशि मगवानित्याम्नायते । मगः शाक्तेमगवान्काम इश उभा दाताहं तेमिपानान्‌ | समधामी समसस्दौ समौ तयोः समरक्तिरजरा विश्वयानारपिं । ननु ।वारटस्व्‌ जगतकारणते विशिष्टं श॒द्धा्ापिरिच्यत इति नियभाच्छुदधेष्यापिं जगक्कारणत च्यम्‌ । तथा च विकारिखपतङ्गस्वदवस्थ एवि चन । ई तेः । गुदधते- नापि हेण मिथ्याद्वस्येष्टत्वात्‌ । तहि कथं तत्तिदधःरापे चच्छुवं सपक" ति व्‌ाक्यस्यादयद्धतवमस्वपरकशतवव्यापकमित्येवं रत्या निधमकतवाप्तदैः । ननु तथाऽपि विशिष्य विशेषणस्यैव प्राधान्येन सांख्यमतावेशो दुबीरः । कृतः भ [> [,] प्रधानक्भव विदाषण।भतत्वात्‌ । ¡1 श्खं। ध्व ईत्यद्‌ा रालावामव ध्वसुप्रतिया ¢ > म [निक + 9 गिल्वािति केन्भेवम । अलि हि रिश शुद्धयावरषोञभयुकतस्वाछूताञ्पया भ ^, {० गद्धकमटामिप्रयेण नीरे कमररित्यपि मयागः । तस्माद्सेमताभ्य न्यायः । कत विशि्टरेव तत्र वत्र जगत्कारणत्वं श्रुयते । इन्धो मायाभिः पुरुरूप ईयते । मा- यिन तु महेश्वरमियैवमादिषु । भवत्वेतत्पृतमनुसरामः । अतसावुक्तरक्षणः परमा ला रुदः स्वि िषटपररुत्या समेतस्तदुत्थरजस्ता तास्ते मवति । तवा भूतान्‌ कृथा बम्हरिसेवं सुमङ्गटः प्रममङ्कटकरूपीं मङ्गटानां च मङ्गलस्ृतः।१ ब रद्रा रुद्रशब्द्वाच्या जीवा दमं भूमिममितो दिक्षु भवाः सहल र ऽतह्पावा वाऽनिश्चय एषां हेदस्तीकष्णत्वम विधादुतत्वमीमहं । वचखमस्यादयुषदृ शानवारयामः । जीवानामपि तदूमिनतादितयथः ॥ ७ ॥ १२ विष्णुसूरिङृतभाष्यसहितः- तदेवं मायोपहितसाक्षिचेतन्यमीश्वरः स एवान्तःकरणविशिष्टः प्रमाता जिव एतदभयानुपहिपं राद्धं चेतन्यं परमात्मा स एव च प्रमेयं वेदान्तानापिति स्थितम्‌ । त्र साक्ष चेतन्यमेकमनेकं वा । किं तावदनेकमेद भवितुमहाति । कुतः । एकल चे वानुगतस्य भेवस्य।प्यनुसेधानपसङ्काहिति तन । केवटस्य तस्थ ज्ञातुलायो - गात्‌ । यदि विनाऽप्यन्तःकरणं साक्षान्जानीयाततार्ह भवेदपि तदन्तःकरणानां त॒ प्रतिदेहं मेदमवोचाम । तस्मादन्तःकरणेक्यवादिष्वेव तदृक्षिपो नास्मासु । ननु तथापप्येकशेदेकमुक्तो सर्वमुक्तिपरसङ्ख दुर्वार इति वेन्येवम्‌। अन्तःकरणोपाषि- भेदोपगमेनैव तदुपपत्तेः । तथा हि । अन्तःकरणं तावदूवृत्तिकदम्बेन साक्षिणं व्याकड। करोति । तद्पगेमेन तदुपहितस्य मुक्तावपीतरस्य वन्धः सगध्छते सवि त्रादिवत्‌ । यथा सवित्रादियिन यत्राऽऽछोक्यते तेन तत्रास्तीत्यमिर्धी षते । परोऽ भ्रागिहितथवेक्षमाणस्तं नेह सविता प्रकाशत दतिवद्नुपटम्पते । त्थकसिनपि साक्षिण्यन्तःकरणावच्छिनत्वेनोभयसंभव इत्यनवद्यम्‌ । ननु साक्षिणो बन्धमोक्षा . तीताया नोपदेशोपयागो मृषात्रान जीवस्येव्युमयतःस्पारा रज्ज॒रिति बेन । अ- ध्यारोपापोहोपयोगित्येन साक्षिण एव तत्तंमवात्‌ । ननु प्रमिबिम्वस्येष बन्धभो - क्षावित्येके । साक्षिण एव कूटस्थस्येत्यप्रे । फ प्रेषो ? नोमयमपरि । था हि। न तावदाद्यः । यदाभ्येणाविध्चा तदाश्नपे५।व्‌ तयोर्वक्तभुवितत्वात्‌ । परतिबिम्बध्य च तद्नाश्रयत्वानिःध्पात्वा्च । नच चेतनस्य परतिविम्बोऽपि पतनः सत्यश्रोपि वाच्यम्‌ । चेतनस्थाप्यस्मद्‌दैः प्रतिविम्बे जनडत्वदरनात्‌ । आष्ठानानतिरेकेण सत्यत्वाङ्गकारेऽस्मन्मतप्वेशाच । नच साक्षिण एव तापिति दितीयः पक्षोऽपि। तस्याविद्यास्राधकत्वेन बधकवायोगात्‌ । नह यां यत्साधकस्तत्छथं बाधितुमृत्स- हेते । तयथाऽऽकारशं न स्वयमेवाप्रै निरसितुरी्टे कंतु व।सादिदरेणेव । तद्र त्सक्ष स्वपमविद्याप्ताधकलेन वतमानोऽ्प्यन्तःकरणव्तिद्वारा वां निरस्य स्वष- काशप्रमानन्द्हपेण विराजत शत्यतः स(धिष्टानस्य बन्वपोक्षावित्यवपेषम्‌ । तत. श्वाऽऽकाशादिवदेकम्य सर्वगतस्यापि साक्षिणोऽन्तःकरणाष्यासेनोतक्रान्तिगत्याग- तोऽपि संगच्छन्ते । तवोत्कान्तिकार उच्पते-~ अस योऽबस्न +त नीली विष(हित. उतेनं गोपा अटशन्नदशान्नुदहायं । उतैनं श्वा भूतान्‌ सद्वा मरृडयातनः॥८॥ रद्राध्यायः। १६३ ° अयमथः । देहव्ययसभये जीवो रुज पलतथा प्ररद्मारक्षय ररीरं मरण- निश्वयेनातिभीतो नादीरचोथत्यावरंरे बाखीपु्रदिदशनेन सदृन्परमनव्याकुरताम्‌- * प्रगच्छति । ततश्वापरानविखयेनोध्वंगतो प्रणेष्वस्तमियासुषु स्तोच।रिकरणेषु रजस्त- मउद्रेण स्वपमाटोकमान इष नानाविधानि नुपशवादिशरीराणि पश्यति । वतो भाविजन्मभोगपदप्राकतनेनोपस्थापितं यत्किमपि देहं वहु मन्यमान आशिषति । ततश्च प्रणाद योऽपि तमेवानुपतन्वे । दग्ेऽ्थो पृवदेहे दशमेऽद्वि पिण्डततांनिध्यभा- १ 'वौयसनिषेधेन स्वजनपाथनमभिकाद्क्षते । तदुत्तरं तदपि केवरं पातिभा- विं सिकमपहाय व्यावहारिकस्य तस्य ठाभाय रवोदुरोदरमनुविंशति जनन्याः । ततो गमभेवेदनामनुमुय पुनजोयत इत्येष संसारपयापतैः । योऽसौ साक्ष्यपत्तप॑ति रहदै- हमाठीकृते वदा न ठीदस्तमोगुणोद्रैकाई।वृतपकाशो रजसा च विखोहितः। गाव इद्द्रया9े तत्पाटका देना एनमदन्‌ दृष्टवन्तः । उपेःयनेन देहीवचयनन्तर- भिति द्रष्टव्यम्‌ । इन्दरियाधिपतयो देवाः सररीरभेव सन्तमुपयुञ्जते । उद्शब्दैन दमो रक्ष्यते । हीत॑खतात्तद्धायः । कामादिवृत्तयोऽप्येनमद्शन्‌ । बाह्धविषयस्थापि सारक्षिव्यापकत्वात्तच च कामादिवत्तिथस.रशंनात्‌ । यद्रा द्रश्टारमप्पेनं सशरीरं स॒न्तमुृहामं उद्काहरणाय गताः सिय इत्यनेन दीनास्ता अप्यद्रशन्‌ । फ श न क हूना, उतापि च विश्वानि मृतानि यमपरयन्‌ स चेव॑भूतो सदर दृष्टः भवणमन- पे ® नादिभिः साक्षात्छतो नोऽस्मान्मृहाति सृषषति । तदूनुभवं विनाऽन्यत्र निरुपा- पिसुखासंमवादित्यथः ॥ < ॥ नमा अस्तु नटम्मवाय सहस्ल्लय मदुष्‌ | अश य अस्य सत्वानाऽह्‌ तन्वाकर्‌ नमः॥९॥ हे भगवन्‌ नीटग्रीवाय नमः । पधानविक्षपश्कःयान्विताय वृत्तिप्रतिजिम्बितचे- तन्यमक्षं स॒हस्रसंख्यान्यसंख्यातानि तानि यस्थ तस्मे कृमसेचको मीदुवांस्तरभं कमनुषूपफरदतरे शिवाय तुभ्यं नमोसस्तु । अथो येऽस्य सक॑साक्षिणो रुद्रस्य सतरानो भूत्या अंशा इति पावत्‌ , तेभ्यो ेभ्पोष्प्यहुं नभोऽकृर्‌ं नमस्करोमि ¦ ॥ ९ ॥ , ननु कोऽहं के चामी जीवा येभ्यो नमो दिधौयत ईइत्यपक्षापामविद्याविरमे- तावरण विक्षिपदोषनिबन्धनमेव जीवेशद्ैतपित्यतस्तानिवृत्तिमा शासते - १४ पिण्णुसरिरृतमाष्यसहित- ४ धन्व॑नस्त्वमुभयोरालियोनज्याम्‌ । याश्च॑ ते हस्त इष्वः परा ता भ॑गवो वप ॥ १०॥ हे भगवन्‌ तं प्रणवात्मकस्य मायामयस्य धन्वन उभयोरारिनियोः कोटयो. रावरणविक्ेपयोज्यामहंकाररूपां प्रमुञ्च । य। ते हस्त इषवस्तवदुर्धाना जीवास्त। नपि प्रावप १२ित्यज । जीवभावमपहाय स्वरूपानन्देन विराजस्व ॥ १०.॥ अवतत्य धनस्वःः सहंखाक्ष रातेषुै । निरीं शस्यानां मुखां रिवो नः समना भव ॥ ११॥ हे सहस्राक्ष हे शतेषुधे 1 इषुधि शब्देन कमारयो रक्ष्यते । तवमेव तद्धनुर- वतत्यावरोपिताहंकाररन्जुक्‌ रुष्वा रात्थानां वृत्तिविशेषाणां मुखा मानि नि- दीर्य न्यग्भावेन स्थापायित्वा नोऽस्माकं सशिवः परमानन्दकरः सोभनस्पोपेतो भव । उक्ताथंस्येवायं भङ्धन्यन्तरेण प्रपञ्चः ॥ ११ ॥ नन्वविद्ासाधकृर्य म१ कृतस्तद्ाधकत्वापित्यवेक्षायामन्तःकरणवृतिद्रारा घटत इत्यारायेनाऽऽहुः विज्यं धनुः कपर्दिनो विशो बाणवा उत । ५ अनेशन्नस्येषव आभुरस्य निषङ्गाथिः ॥ १२ ॥ कपदां वृत्तिचतुष्टयाश्नयमन्तःकरणं चतुष्कपर्दैत्यादौ तथाव्याख्यानात्‌ । तत्ता दात्म्यापनः कदी । तस्य तव धनुरुक्तलक्षणं विमतज्थाकमस्त । उत बाणवान्‌ जीवनिमित्तं प्रधानं विश्यं गतावरणविक्षिपमस्तु । अस्येष्वः कामादधा अने. न्कायाक्षमा मवन्तु ¡ अस्य निषद्धाथेः कामा्याश्नयमन्तःकरणमामुरीपत्समरथं बा- धितानुवृत्या विष्टावत्यथः । यद्वा निषङ्कथिः खड्गः । रोषं समानम्‌ ॥१२॥ याते हेतिमाटुष्ठम हस्ते बभूर्वते धर्जः। तयाऽस्पान्विश्वतस्त्वमयक्षषया परिन्भृज ॥ १६ ॥ हे भीदुटम ते हस्ते या हेतिः कारूपमस्लं यच्च धनुवभूव तेन च विधतः सवेतस्वं परिव्मुज प्रिपारय । किं भूतया हेत्या । अयक्ष्मया दृढतरयेत्यथः ॥ १३ ॥ , कारस्थेव सपजगंत्पव्कतवात्तमेवोरुषा स्तुवन्ति - रुद्राध्यायः । १५. नभस्त अस्लायषायानातताय धृष्णव। उभाभ्गमुत ते न्मा चहभ्या तव धन्धने ॥ १४ ॥. हँसते तव धनुषि सेधानाभावाद्नातताय धृष्णवे स्वव एव परह्पु पगल्मायाऽध्युधाय कालष्पाय नमोऽस्त । तथा धन्वने प्रणवाल्क्राय धनुर्बाणो- पेताम्यां.ते वाहुभ्यां पुाकाम्पां नमीञ्सतु ॥ १४॥ न वयं तवां त्कटे पातयामः । संहरस्व वा रतन भक्तास्तु पटषेति प्राथ ंँ हे तेरस्पान्‌ वणक पिभ्वतः अथो य कषधिस्तवाऽऽरे अस्मान्नेदेहि तम्‌ ॥ १“ ॥ ते धन्वनो हितिरस्मानभक्तान्‌ विश्वतः परवणक्त्‌ वजथतु । अथो यस्तवेषाि द्‌ [६ स्तमस्मत्त आरे दरे तं निपेहि स्थापयेव्यथः ॥ १५ ॥ इति रुद्रभाष्ये पथमीऽनुवाकः । तदेवमाधेऽनुवाके जगतकारगस्यावि एतस्यैव प्रमासवस्तुनोऽविधाहंकाराघ- ध्पततिनेव सारो न परमार्यत इत्युक्तम्‌ । अथासििजनुवाके से प्ारस्वहपमुच्यते । ननु संसारस्थाऽऽविद्यकतेन मूृषालाक्कि वत्सह्पवणनेनेति चेन । उपास्तावुषथो. री । ननु साऽपि सूैवेति वेच । चित्त शविद्ारा ज्ञानहेतुत्वात्‌ । सखभदौ सूच- कस्य मिथ्यात्वेऽपि सूच्याथस्य सत्यलदरौनादूवर्णोदावषि हस्वतदीषत्वदिः क- सिपितत्ेऽपरि चाथप्रतिपत्तिहतुतात्‌ । ननु केयं देवता नाम का च तस्या उपास्तिः। न तावदूब्रह्लणि सा संभवति । नामरूपातीतत्वात्‌ । नामह्पानुक्तधानपुरःसरा चु- ` पासिरिति रेदुच्यते-ब्रहमणो हि खस्वषूपमतस्यानुभव एवं नोपासना । न च, तनटानेति शान्त उपासीतेति विरोध इति वाच्यम्‌ । सगुणन्रह्मूपत्वास्य । द ब्रह्मणी वेदितन्पे इत्यादिश्रुतेः । कितु दिव्पविग्रहववी परासविमृतिरेव सा 1 तेन यद्दविमूतिमत्सचवपिषि क्षरणद्रृष्णदेरपि रवताववकषिद्ेः । नन्वेवं सामान्य - स्यापि प्रीमचखाद्यपारम्भात्तस्योपास्यतलमथ कस्योपासकतवमिति वचेदुगुणोत्कषेवत एव विभूतित्वेनोप(स्यत्वपितरस्पापास्तकतवामिति व्रूमः १, प 6 मती प्रतिः सा न मानुषीत्यादिवाक्याने संगच्छन्ते (+ च दर वधक्ताव्थ हाऽ्यक्तविग्रह। वेति । तथ्राऽऽ्या मूपावेवोपारम्पते (नादिः । अन्पातु दि- ४.८९ विष्णसूरिकतमाष्यसहित- वीन्द्र दिः । अव्यक्तविग्रहाणामपि पिशाचादीनामयेरिकलादनुपास्पत्वमेव । निर. यहेतुतवात्‌ । इन्द्राईीनामिन्द्रौ यातो वसितस्य राजाञ्धध दिवि; ककुित्यादि- ` भ्रति प्रणीततवा दिष्टमेव तत्‌ । अथेवं विभूतीनामपि सामान्पविशेषाम्पामुत्कशनिक . पौवुपरम्पेते । पथाऽविरेषत्येऽपि देवानामिन्दादिः भेथांस्ततोऽपि व्रस्षदिष्णुहरा द्य इत्युत्तरोततराधिक्थं तदुपास्तकानामपिं भविष्यति । नन्वमीषां किमक छु - मेकेनेव सर्वान्तयापेणा नगत्सगदििद्ोशति चेन । अमात्यादिवत्तदुषभोगात्‌ । थाऽमात्यादी राजाज्ञमेव राष्कायण्यनुविष्ठति न स्वत एव । एवं ब्रह्मादयोऽपि स्वान्तय।पिपरचोदितयुद्धिसंकसपानुतारेणेव जगत्तरजनादिव्यापारं संपादयन्ि । न स्वातन्त्यमनवस्थानात्‌ । नच सष्टयादौ तेषामांसत ख्वावन्त्पम्‌ । तथाव खस्वम- कताभिमानेन जगद्विष्टावयेयुः । तथा चामृतमृत्यु कस्य स्यातां न वा कस्येत्यन- वस्थानादूनेकमत्येनेकस्पाप्यसिदधेः । अक्मेजलं जांतिसिदधानाम्‌ । फिव जन्मनैव ` सिद्धानामात्मज्ञानवतामणिमारििद्धिसेपनानां तेषां वह्मविष्णहुराणां कर्माजन्यत्वं पाणिकममानुसारेभेव तद्‌ विर्भावसंभवादु मेद्‌ एव प्रतिकस्पममीषां तत्स्मृतेः । परिः महाकल्पं चेणं मेद्‌ एव न्याय्यः ] कुतः । ब्रह्मणा सह ते स सपरा पति- चरे । परस्यान्ते छृतात्पानः प्रविद्यन्ति प्रं पदमिति स्मरणात्‌ } उपलक्षणं चैत- द्विष्णहरादपि परमृच्येते इति बोध्यम्‌ । उक्तं च वािष्टे-वह्मणां कोटथों याताः प्रयाता हरिकोटणः । रुद्राणां कोटो याताः केवाऽस्स्था मादे जने ॥ ईपि । तज्जत्वमितरेषां तदहशेनात्‌ । कर्थजन्पत्वमेपतसापिन्दादीनां तदर्थं शताश्भेध।8ि- यागविधायकश्च(स्द्नात्‌ । भन्वश्व-पो बज्ञाणं विदधाति पूर्ममित्येवंनातीयको ॥ दृशंयति जन्यत्वं ब्रह्न देः । अपि च नकृखदोरेव तेषामा सृधिकरततवं सकस - मात्रत्वात्‌ । प्षकसपश्वद्‌मद्‌न्‌। भूर भूयाद्द्मुपक्षयत्तापल्याकारकः । नामत्मा. वत्वातत्रादवत्‌ । यथा क पृत्राद्गमस्य निपित्तमानमव मातापतर्‌ा भवतस्त- न्यथवपचयत तथा ब्रह्लादरप सष्टयाईकं प्रातं नामत्तपाजलामत्यवधयम्‌ | अ. थेवम॒पासनानां प्राचय॑ऽपि शक्व्युपास्तनायाः क्षि प्रफटसाधकत। त्त्पनासाधनोपथो- गितवेन श्रीचक्रमुपदषटं च पथमं विन्दुवक्रमुच्यते । उपासना चेयं द्विविधा । बद्वा चन्तरा च ! तथ।ऽऽधाऽतिदुष्करा विभीता च निरपहेतुलात्तदकतं परदरमेण- आनन्दो बरह्मणो रूपं तच्च देहे व्यवस्थितम्‌ । तस्याभिन्वञ्चकाः! पश्च पकारा. सतेरचनं गुप्या पाकटचानिरषो भवतीति । मकारखरूपं च त्तनरे निर्णीतं तैव रुद्राध्यायः १७ ह द्रष्टव्यम्‌ । प्रत्युत सकामानां देवताक्षाभाोभां जाय इत्याह श्रतिः । सण्यहूवस- , तया विश्चचषःणः पशन प्रतिबध्नाच्यमाक्न्‌ | इषुभिः पश्चाभ्धन्‌षा च कवध्यर त्यादि्राक्िररुणा विश्वयोनिति । कृचिच्च देवता ताक्षात्कारवतामसववापासना निखिटपुमर्थसंपादिनी जायते । दुरुमश्वेवभूत उपास्तिरतिकः । द्तया तन्व ` यागरप तत्पकारशेत्थम्‌ । आधारचक्रस्थां भुजङ्खोरूपां कुण्डदिनीमृजु पोगकल - योत्थप्थ र्यकृण्डदिन्याऽऽहतचक्रस्थया सह संयोज्य तत आज्ञाचक्रव। सचन्द्र कृण्डछनीं द्रावयित्वा तद्रसेन समृदयद्धास्वरमास्करामनव्यसन्दया निसतरणा पाशाङ्कुकाधरां देवीं वर्पयान्वनिपेय तं स्वामी कुयात्‌ । इदुमाम्नातमरुणोषनि- पदि-उतेष्ठत मा सप्गश्चपिच्छष्वं भारताः । राज्ञः सोमस्य वृपापतः सूर्येण सजोषसः ॥ १॥ यन्कृपारी भन्द्पते गध व्रिद्यत्तिनत्रा । आारष्टं यात्कृच करियते अञ्चिस्तद्नविध्यति ॥ २॥ हे भारताः सरस्वत्युपात्रका भरतण्डवा। सना वा उतिष्ठत मा स्वक्ष मा कायन कृरूत । अरध्र स्वाष्ठनगतािकृण्डाठनामि- च्छध्वमिच्छ)दृण्डनोत्थ)प२४्यम्‌ ¦ ततः सयजा संयुक्तेन सुण तनामकुण्ड{रन्य उषसो दग्धस्य द्रतस्येति यावत्‌ । राज्ञः सोमस्य रसेन तुषासा मवत । तथ कमार सपोथिता्िकृण्डः{स्य) ज्ञानयोगाधायकत्वात्कृमारीत्युच्यते । कु महामा- यामूमिं मारम्हीत्थौत्‌ । इच्छ।शाक्तह्पा कुमारीति रिषसूवाच्च । मन्ते मन्द्रस्वन कृते । सा च योद्‌ वृद्धिहपेण प्रतिं कमेवरं परशिव व्रायति भद्‌ कृत इत्यर्थततिवता विद्यार्थं त्किविदरिष्टं दपं क्रियंते तयेति योज्यम्‌ | अग्चिस्तदनाविध्यति साधयत) पि श्रत्यथैः । श्रतयन्तरेऽप्यतनिणीतं ‹ चरणे पिव विततं प्राणं येन पतस्तरति दुष्छृतानि । तेन प्रवत्रेण शुद्धन एता अतिपाप्मन्‌- मराति तमम ॥१॥ रोकस्य दारमगवपत्याव्‌ तिष्पद्भ्राजमानं महस्वत्‌ । अमृतस्य धारा बहूधा दोहमानं चरण ने छाके सुधितां दधातु ॥ २॥ इत्यत्र ` गप यथा स्यात्तथा चरपीति चरणं कुण्डलिर्यतरयमचिज्पाोवेष्मन्महष्वाद।पि वह्‌ निसधरच द्रेतजपामुपटक्षणम्‌ । पावकस्या विषा मानास्तेजसा महत्ता [घाः । गुषा- चारा कुण्ड छरत्यादिनः दुकरसंहितायःमृपवृहृणदस्नात्‌ । रेषे समानम्‌ 1 तेन प्रथममकारः रप्द्यते | म्न एव चश्चछदादू्ितेयमकारतुत्यं दपण च मनाना- के नेोन्मन्यदर्थासेपततिः । वाहविपयप्यापणे नाम ददुनाक्ति्ततसृतीयो निज- ॥ ू | शद रिष्यासरिरतमाष्पसहित ~ बद्धः परयसीस्थानायत्वेनं तत्तादाल्स्यमावनं चतुथः | तम्पाच्ाण्यव पञ्चम्‌ इत्यव पृश्चप्रकारः परदेवतायजनात्कदसयमव कृठामत्याहुः । ईद्‌ च यागना सह एव. जायते । तच्च पृञ्दपुजाधष्ठानमन्तरा भवततत अह~ नधो हिरण्ययाहवे सेनान्ये दिला च पत॑ये नर्मः॥ १॥ ल हिरण्यशब्देन पाथमिकः वदृक्रविन्दुरुच्यते । रजत < हिरण्यामिति श्रत्यन्त- रात्‌ । स च सकर्जगदुपादानतया वाहृस्थानीयः सहायो यस्य तेन विना जम- त्कर्तृछ्ानपपत्तेः । इदमव रहस्यं यथा कश्ित्सप्रःट्‌ दिव्यवि्रह आदश स्ववद्न- माटोक्य पमोदनगच्छति तथा पसेश्वरोऽपि स्वाभ्नितमायारक्तौ द्णस्थानीयार्षा स्वप्रतिबिम्बं स्पीक्ष्य तेन स्येण बिन्दुस्वहूपतामयते । प्रषतिश्च वि्रसासिका वगतरजस्तमसी आविष्करोति । ततश्च साभासास्चपो चिन्द्वः पभवन्ति सोप सथवहनिनामभिः । तश्च ज्ञानेच्छाविरथाशक्िस्वहूपं बिभ्दु्रयं मिखित्वा बिन्दु चकरमप दिशन्ति तच्च सचखप्राधान्याद्िरण्मयमुच्यते । किच स्थूल सृकष्मकारणतवातेत्‌- वीन्तरत्वमष्यरयाह श्रतिः। अष्टाचकरा नवद्वारा देवतानां पूरयोध्या तस्यां हिरण्मयः फरो शः स्वगौ ज्योतिषावृत । तत्मिहिरण्पये काशे अक्षरे तिपातिष्ठिते । अस्ति यद्यक्ष परासन्वत्तदे बह्षविदो विदुरिति । इद्भेव बिन्द्रयं केचित्कामकरास्वरूप- माह: । वथा हि-सोभविन्दर्मुखं रब्यभिविन्द्‌ द्रौ स्तनौ । समष्टिरेषां हाद्कटेति वस्तुतो देहेऽपि रय एवावयवाः शिरअ!दिषण्टिकान्तस्तदादिस्तनान्तः प्रः । उद्‌- रादिजघनान्तस्तरीयः पाणिपाई तु षच्छाखा इति । आम्नायते च महोपनिषदि- दामण्डडा द्वास्तना बिम्बभेकं मुखं चाथ गृहा त्रीणि सदनानि कामी कठं काम्यरूपा विदिता नरो जायते कामरहपश्च काम्य इति । ` तथा च सवशकत्या- श्रयविन्दुचकेरोपहिवः परमात्मा सर्वसाक्षी सवश्वर इत्युच्यत । इदमेव संपरज्ञता- वस्थायामपरोक्षी कुषैन्तो योगिनः परमानन्द्मनुभवन्ति । नन्वत्तीन्दियत्वान्कथम्‌- परोक्षमिति चेन । प्रकाशबहृटतया धीदृश्यतात्‌ । तदुक्तं दक्षिणामूर्विस्तोजपरब- न्धे-तननपात्तडिततारतारेशतपनोपमम्‌ । ब्रह्मनादीगते पाणे विन्दुरूपं प्रकारते । इति । सेनान्य इति । सेना चात्र रीना समृहस्तं नयनि कारलपेणेतस्तत- श्वाटथतीति सेनानीः । पश्च रक्तिसमहश्वरमवत्तो सकरसं रयासंमवादिदोषनि- पटह, ® रासकृतया परदभेवति । कथा च श्िषसूत्रम्‌ । शक्तिदकरानुपषनि विश्वसंहार्‌ रुद्राध्यायः । १९ इति | पुनः किमूताय । हिरण्यबाहवे । दिशां च पतये नम इति । अत्र रकश. चाव्दन चत्वारो वेदा उच्यन्ते । तथा चश्रतः । कवां परधीची प्रहुतो दगु ` च्यते । दक्षिणायाहूनजुमामपारम्‌ । अषवगाभमर्गिन्रसां पपीचीं साम्ना मुदरी महा दिगुच्यत इति । तत्पाटङराय नमो नम इति द्वरवचनमाद्रज्ञापना्थम्‌ ॥१॥ क्रमप्राप्तं तिकोणवकरमुषदेष्टु द्विता प यजराह- “ + नमो वक्षेभ्य हरिरोम्यः पड्ानां पर्तये नपः॥ ५ ॥ ृषव्यन्त इति वक्षाः । का्पोपाधिवारिच्छाज्ञानरुपौ दौ क्रियास्सभ्क इत्येवं थः कोणास्तदुपेम्यः शिवेभ्यो नमः । व्यष्टयभिपयेण बहुवचनम्‌ । ता- नेष विशिन्ि-हरिकेरेम्य इति । पहत्तचस्य रजस्तमउपवृहेतविन तुवृ चिमूव - बरेकोणानामापि हरिके यत्वं के शशन्पुन वुचिरुच्यते । नम ईति द्विवचनं पृञव वेवमप्रेऽपि द्यम्‌ । पदानां पतये नम इति समश्यभिपा;णेकृववनम्‌ ॥ २॥ वसुकोणचक्रमाह- नम॑ः ससिपिरजराय विवर्ष। भते पथीनां पतये नमः ॥३॥ अचान्धतामिस्ततामिलमहामोहमोहतमःपृन्ञाः पश्वाविधावत्तषः। काठकर्म- स्वमावास्चय इ'येषं वसवऽषटौ कोणा यस्थ तद्रसुकोणं तस । छ भूराप । वि भामते कान्तिमते सस्शन्दो बाखतृणमाची । वदतिज्ञराय ईडा विङ्गटा सुषृण्ना वेति चः पन्थानः । पच दक्षि"त्तरवाथौ पदयोमुकेहपशेक इतयं राजप।प- द्धास्तेषां पतये तनियमतद्ूरेव तत्मषैः । इदु चाहंकारश्पं तदरुषाय वानिति पृथवत्‌ ॥ ३ ॥ ।ओ द्‌शरयुगभमुरदेषु पूमन्तदश।रमाह - १ पभ्लश्ञायं वेष्याधिनेऽ्न(नां स्मतन्मावाणि सूक्ष्पमूताति चेति दश्च आरा य्य तषे । विधकामबेनु- पविः परमयः रिवोऽ ध्र रनोच्यते । तशिनध्प्ततन शते तिष्ट * २० वि्णुद्वरिशृतमाभ्यसहितः- तीति बवभ्टुशसतस्मे । रसयोः सावण्य॑त्‌ । विन्पाधिनऽ्तःकरणोत्रादनद्ररि ` छटकृय । अयन्त इत्यनानि श्थृखविषय। स्तेषां प्रतिस्वत्कारणत्वात्तदरूषाय न~ मोस्स्तु ॥ ४॥ अथ वहिद्शारमाह- नमो हरिकिलायोपवीतिनन पृष्ठानां पतये नमः॥ ५॥ तदि स्थूटभूततन्माञ्रूष तेन च विराडुच्यते । स च हारेकेशः;। हरितो मेघाः केशस्थानीया यस्य मुजंगीस्वहूप्र॒कृण्डलिर्म शक्तिरूपर्वतिं यस्य पृष्टानां सत्यादीनां पतये तस्मे नभो नमः ॥ ५॥ मन्व खमाह- | । ॑ नमो भवस्य हेत्ये | जर्गतां पतये नमः ॥ &॥ तच्च ज्ञानकभेन्द्रियदशकं मनोबुदृध्यहंकारवित्तानीति चतुदरानिं यस्य ताद तच्चवमुच्यत-मवस्य सप्तारस्य हातरच तस्म । अन्तवृत्पवावद्यातरका्यानवृत्तेः । जगतां जंगमानां पतये तैनैव तद्यहारद शनात्‌ तदरूताय शिवाय नम इति ॥६॥ हदयपुण्डरीकमेव नागदरं तद्ाह- नम रद्रार्याऽऽतःकिने । क्षत्राणां पत॑ये नभ॑ः ॥* ॥ लि प्रस्याऽऽलनो व्यापकत्वेऽपरि हदृयमेवामिष्यक्तिहेतुरतस्तवत्याग सुद्राय परमा सने नमोऽस्तु । किंमूताय । आततेन दिस्तारिनेन धनुषाऽति रक्षति तस्मे क्षे नाणां सवप्राणशराराणां पतये सर्माष्टूपत्वा्तस ॥ ५ ॥ | षोडरादरमाह- | - नमः सूतायाहन्त्याय वनानां पर्तये नम॑ः ॥ ८ ॥ दातं चेका हदयस्य नाडच इरिश्रतिपणीतानां पोडश्च मूषा नाइचक्तन्म याय.-सुताय दृहाधारत्वात्सहायाय, यावज्जीपरमहन्न्याय वनानां विषयाणां परते सहूपायःशिवुषषे' नमः ८ ॥ ॑ | | रद्राध्यथिः। ` २१ ततो वृ्तवथमाहु- नमो रोहिताय स्थपतये वृक्षाणां पर्तये नमः ॥९॥ कामकरारपध्याने हि बिन्द्राद्िमनखान्तचक्रमेव मलं नागदटषोडगदठे कुचो भूपुरभेव हद्कटा तरतदवयवत्रयमेव वृत्त्रयमिति केषांचिदस्ति मतं तच्चै- वमुच्पकते रोहिताय रजोवशिश्चादरक्ताय स्थपतय स्थिराय वक्षाणां देहादीनां पतय आधाराय ॥ ९ ॥ मुपुरमाह- नरम मन्तिणें वाणिजाय कक्षाणां पतये नम॑ ॥१०॥ भन्तिगि जगत्कायं सहायतादूषणिज इनद्धियाणि वत्तित्वद्वाणिजायं कक्षा णामृत्तरोत्तरामिव्यक्तद शविध्वनीनां पतये तम्मृठंलात्‌ ॥ १० ॥ अथेवमुपदिषटचकपप््चोपहितत्वेन परमासन जगत्कर्वैवादिकं तथा ‹ देश- काठानवच्छिं तद्य परमं महः › इत्यादि उयवह।र।च्च तद्नुपहिततवं शद चोपदेष्टं कानिचिद्रजष्याह - नमो भृवन्तये वारिवस्छृताय। षरं पर्तये नम॑ः ॥ ११॥ नमं उच्चेधे(पायाऽऽकन्द्यते पर्चानां ` पतये नमः ॥ १२॥ नम॑ः छृस्स्नवीताप घाते सतना ५एये नमः॥ १६३॥ तत्र भुवं विश्वं तनोति हति मुवनिस्वरमे । अत एव वरिवो व्रष्यं कमानुह्प. सत्फछमिति यावत्‌ । तस्य कता वरिषस्छत्स एव वारिवस्छतस्तस्मे सोमल्पेणौ पधौनां पतये नमः । धर्मोऽयमध मऽपमिद्युच्चैषषो यस्य ' तसे वेदृषूपायेत्यथ॑ः 1 त द्विरुदधमाचरतः पृरुषानाकनरयति दुःखदानेन रोदयतीति वस्मे । इन्दियाश्वानमि- मानवम्त; पत्तयस्तेषां पतये जीवेदरूपेण कृत्स्नं जगद्वातं व्याप्तं येन तस्म ॥ ११ ॥ १२.॥२६३६॥ ४ । २२ ` विष्णृस्रिरृतमाष्यकषहितः- नन्वीश्वरस्य सतः कथं जीवलः तस्मिन्सति वा कथमीश्वरत्वमेकस्व विरुद्‌- योगात्तहिनदहनवत्तस्माद्धेद एव न्याय्य इति वेन । श्रविस्मृतियुक्तिविरोषेन , तद्नङ्ख।कारात्‌ । उपपत्तिरन्यथाऽपि भाविष्यति । तथा हि 1 अरूपमसशचमगन्ध . वच्च तदित्यादिभतिम्यः कामरूकारव्िकारादिविधुर आसेति वावस्सर्वपानिषय- सिद्धम्‌ । मामा तु त्रिगुणालिका दृश्यते सशयोग्या । तथा च कथमनृगोः स- वन्ध इति । प्रतिविम्बद्ारक इति चेन । अमू॑स्थ प्रतिबिम्बासंभवात्‌ ।.मूनस्य वस्तुनो हि निसग॑निमंखवायीदौ परतिविम्ब उपरम्यते । न च नीरूपस्थापि जगा- ह्पादेः स्फटिकादौ तदुपटम्भ इति वाच्यम्‌ । युक्तिमा्रत्वात्‌ । दत्र ।ह रक्तरू- परस्य दृश्यत्वादात्नरवदयोगात्‌ । एतेन शब्दृस्य.पि प्रतिविम्बोऽस्ति पति श्यस्य इत्यपास्म्‌ । भ्रावभत्वा्रभ्य वदसंभवात्‌ । न च ताह भोतव्य इत्यदः का ग- तिरिति वाच्यम । अशरब्दरमित्यनेनेैव निराछूवलात्‌ । अ।सेति हि रब्द्माक- भरोतरेण श्रूयेते नापरोक्षी करियते । तपविषयत्वात्‌ । न च वा्यादी नीहपमन्षा- कां पतिरकामपि । कथमन्यथा जानुनतरे जठेऽप्यतिगम्यरत। परती तिः स्यादिति माच्यम्‌ । तत्र साविवादिपकारेज्ज्वलितस्थैव तस्य प्रतिविम्बद्‌ शनात्‌ । परते च तद्विरोधात्‌ । तस्मानाऽऽत्मपरतिबिम्बवःदो युकरिसह इति वेदाढम्‌। न वथं सो- रादेरेवाऽऽसन्योतिषः प्रपिषिम्बभङ्गी कुह येनाथ दष उद्धन्यते । कितु वै दात्मनो व॒च्याद्‌।वभिव्यक्तिरेव प्रतिविम्बोऽगन्या्धििद्यवा सव॑गव्याप्थभेः क!एादा वेवामिव्यक्तिस्तथा वज्ञणोऽपि । तद्यथा धट आक।शपृणं एपोलच्ते तथा वृक्ति- रापि साभासेव समुतधते न पुनः प्रवेशो उ५पकलतव्यावा प्रसङ्गात्‌ । ततमृष्टवा तदैवानपाविदादित्यादावन्यथा व्याख्षातत्व।च्च । ननं जीव ईशवरश्वेकथं सावं नानुभूयते सत्यरुकस्पत्वादिकं वेति चेन, । संस्कारपारोक्ष्ेण पद्नुपरम्भात्‌ । परोक्षाः खलिवमे संस्कारा नानाजा नापरोक्षीकर्तु शक्या धमाधभवत्‌ । यथा धमधमा नाषरोक्षी करिपेषे अपीन्िषताचथा संस्कारा अपिं । तु प्रतिप. काशकतया वतमानः साक्षी सर्व्रोऽपि तदृत्थटिङ्गश्यराष्यासेनानी श॒ इवऽऽ ते व्यावहारिकजीवःत्‌ + यथा व। रब्दािबाह्मविषयकज्ञ(नवतः सर्वज्ञस्य ज ग्रञ्जीवस्य स्वाप्तजीवाध्यासेनानी रत्वा तद्त्‌ । साक्षी चैक एव प्र्यगसा तदुपाषैरकपत्वाचक्ाभितकार्योषादनङोटो सेम्क राणामप्रवेशतदेर पद्मः से्- त्वात्‌ । पद्यप्पावरणमेदेन तततिविम्बाः प्राज्ञातसानो भिन्ते तथाऽपि बिम्बस्य" सुद्राध्यायः। | २३ नीयः साक्षी न भिद्यते सव॑गतत्वात्‌ । आवरणं च न माति नास्ति कृटस्थो मामहं न जानामीयाकारकवृत्तिषि ष इत्यरोचाभ । ताद गवृतिकृटापिन्पक्वै- तन्ये जीवदराब्दवाच्येन सर्वासानि साक्षिण्पासेप्यते सस्क्यं जीवमावस्तव चाभि- मानवृच्तिरेव रज्जुस्यानीया बध्नाति कामधेनुवुमस्थानीयौ सिदापरमेधरौ रोक कशकृटादिवत्‌ । यथा वा लोकग्रतिद्स्प रङ्टस्यादेतनस्य खतो मत्यमाेऽपि रज्जनिवद्धवृभमा। हना वनेन सोपपद्यते तथा सम्टिवुद्धितरी शरशभ्यामूषते कि- रायभचेतनो देहरकटः । यनिवेन्धनमि साक्षि सैषा सम्िवुद्दिनिेत्यवे- घाम पुरस्तात्‌ । ननु तर्हि सुपावपेतजीवमावो जीवः स्यात्तदानीषन ;करणलखधेन साररपोदयादिति चेन । सुखपहमस्वाप्तपिति प्राम प॑नुरोयेन व॒त्ति्रथस्य तदानी भषयङ्गकरातू । ननुच यदि ततर बतित्रधमस्ति तर्हि कुतो नोपठम्यत इति च । रृ्ष्मतमत्वेनेति प्रगेवोक्तत्वात्‌ । सूक्ष्मो हकारो ठयमेष्यन्सुक्ष्पतरा मवति तदा महानुच्यते । ठीनः सन्सक्ष्विमो भवति तदा समशेबुद्धिरित्युच्यते ! अयु- ष्याश्च वि{राष्टरूपाद्या विरेषणीमृतास्तिञ्चो वृत्तयस्तदानीमानन्दुमनुमवन्ति । ताश्च सुखाहंक।राषस्थाज्ञानाकारास्वस्लो वृत्तय इति गोढषादावार्यसूपेणोपप। रताः । सेयं सषुभ्यवस्थोक्तसमषटिवुदधेश्च पुनः सृष्षपतरादिषूपतान पत्ति वहमु क्तरि 1हुः। ननु प्रमाता नाम वृत्तप्रतिविम्बो वा विम्बस्थार्नाषः साक्षी वा । नाऽऽ्यः | वस्य परिणामित्वेन स्वविकारसाक्षितवानुपपततेः । नापि द्वितीयः । तस्य ज्ञातृत्वे सत्या- नन्त्यानुपवत्तेः । किच संयुक्तः सन्ताक्षी जनीयान सेवद्सि । असङ्खो दयं परुष इति भरते: । अनोच्यते-दध। न्तःकेरणं मवति । पर्भरूपं धमप चेति। तवाहमाकारका विरिण्टवृत्तिषैरमीं तद्व।च्छनः प्रसथगातमैव प्रमाता । नान्यौ ऽतोऽ. स्ति ज्ञाता भोता मन्ते्यादिश्त्यन्तरात्‌ । न च पूर्वोक्तदोषः केवखविशिष्टल्पाभ्थां तदुपपत्तेः ¦ न चासङ्कोऽपमिति श्रुतिविरोधः प्रकार्यपका शकत्वसेवन्धस्य तता प्यद्धकार।त्‌ । अधिष्ठानाध्यस्ततवं वा सबन्धोऽन्ति । अत एव दादधोऽप्मसों पत्ययानुपश्य इति पाञ्ञरिररद्"स्यापि ज्ञातृत्माह । सा च विरिष्टक्पेणेत्य- त्यस्मन्मते विशेषः । अन्यास्तु धरम॑मृताः सामान्यवृत्तयः सन्ति शतञ्च मनञद- दाब्दुवाच्याः । पाभिरकुरषृवः साक्षी संपारीवावभासतेऽविेष्किनाम्‌ । ननु परमाणवृत्या यदि प्रमाता जानाति ताहि किमस्ति छययं साक्षिणा येनापमतिरिकः रवौ क्रियत इति वेदुच्पते | न तावल्ाक्षिममातोरत्यन्तमेदमुषगच्छामः । किंल- २४ विषम र्कितमाष्यसह्तिः- हपस्मीत्याकारकषधीरेव तद्चपदेरहेतुः । तथा हि । विन्मावपूणंवसतवाधितं जइ परधानं नाम बीजशक्तिः । सा तु प्रथमं महत्तच्वामिधामादायाऽऽविभेवति । वतो भहिरहंरूपेण ततोऽपि बहििनअदिच्पेणेति पकरिया ।` तव॒ मनभाधसेकोचेन पृण ऽरमीति प्रत्ययो महत्त तद्वच्छिन्वैतन्यं ` साक्षि रब्दृवाच्यं तत्संकोवेनाह- मिति परत्ययावच्छिनं चेतन्यं पमातृशद्देनाभिधीयते । वस्तुतस्तु तद्भफोरपि पेन तेन येण मिथ्यात्वादनवच्छिनं शुदधवेहन्येमव पमेयभिति पागेवावोचापि । ननु स्वप्नमनोराज्यादो प्रतीयमानभारीतिकजीवदेवताईनां परमाणव्तिरस्तिवान वा। फं तावल्मापम्‌ । अस्तीति ॥ कृतः । स्वप्नादौ डाभागुभसुचकतस्यान्यथानुपप- तेरेति । सन्य । मानाभावात्‌ । तथा सुति जीदवदूीशस्यापि बाद्यविषयपटम्भा. द्धोगः प्रसज्येत । ततश्याविकषाद्नश्नचन्यो अभिचाकशीती.ठे श्रतिविरोधपरस- ङ्गाच । इदं तु बोध्यम्‌ । शाक्तिदुयवदेकस्य नित्यद्मद्वृद्धगुक्तस्वभावस्याऽसेः समनः सकटस्थुटसूक्ष्पपपश्चस्योतादकत्वऽपि तदनुभवः पमाणवृत्यमार्वीक्ितु धर- मातृरूपेण तस्येवास्त्यनुभवस्तः : खात्‌ । प्रगातृषूप्स्य खरूपमेव स॒ न ततो भिन- स्तत्वमस्यादिश्रतिम्थः । ततश्च परलाकयातायातक्षमेन वद्धिसचाभासेनावच्छिनः परात्मा स्वतस्तदक्षमोऽपि रायाटोजीवस्य दृरदेशयावायातवदुनुयातीव प्रतीयते न न प्रमाथैतः । प्तवगतत्वेन तदसंभवात्‌ । तस्यमिव च पमाणवृ्तौ स्थ॒टसृक्षभप- स्वमो गनेराग्येनाऽऽत्मपरायणायां निष्पद्यृहमविद्यातत्काय॑निवृन्ति रेति ॥ इति श्द्रभ।प्ये दितीयोऽनुवाक २॥ दवितीयेऽ4वाके बिन्द्रादिवकरप्पश्चारोपेण साक्षिणः सर्वाकत्वमृक्तमिदनीं णि ष तस्थेव प्रमातुहपेण स्तारितामाह- नमः सहमानाय नव्याधेन्‌ ( § = आव्याधेनीनां परतवे नमः ॥ १॥ पाक्तनोपस्थापितदुःखादिकं सहव इति तस्पे । संरायविपयौसाद्विवृतीः प्रपा- णवृत्णा नितरां ध्यायर्ताति निषव्ाधी तस्मे । आसषमन्ताद्विध्यन्ि विवेफेजन्यज्ञा नेमित्याव्वाविन्यः सेखशपावृत्तयस्ताक्ञा पतय सा्ञिपण तल्काद्चक्राय वद्िगाप 3 रुद्रिय नमा नम;ः॥३॥ रुद्राध्यायः २५ क अ नमः ककुभाय निशङ्गेणे स्तेनानां पतये नम॑ः ॥ २॥ जडवगपकाशकताक्ककृमाय श्रेष्ठाय । निषङ्गः इषुधिः कारथस्वदवे । स्तेनाः कामादयस्तलयकाशकाय नमः ॥ २ ॥ नमो निष्ङ्गेणं इषुधिमते तस्कराणां पतये नभः ॥ ३। नितरां सङ्गो निषङ्ग तस्मे । अव एव पदकारा निष्ण इतिं नि सङ्किन इत्याहुः । इृषृधिपरते मायावते । तस्करा गुषचोराः परोक्षस्मृतिरसंस्क।रादयस्तत्पतये नमो नम ॥ ३॥ | | नमो वश्चते परिवश्चते स्तायरनां पतये नम॑ः॥ ४॥ स्ममदो जामरत्मप्वं वश्वते सुपृप्यादौ तदुमयषपि परिशवे सषतिकाठी- € ¢ अ नान्तःकरणसुक््मावस्थारूपी वणेविशेषास्तायवस्तेषां पतये पज्ञहपाय रुद्राय नमः ॥ ४॥ नमो निचेरवे परिचराया- रण्यानां पत॑ये नम॑ः ॥ ५॥ नितरां चरणरीर मनसतदरुपाय परितश्चरण शीलो ऽहकारः प्रिवरस्त दपस्तसमे । अरण्यवद्‌ दुःखावहे संसारं वतमाना विषया आरण्यास्तवादकाय नमः ॥ ५ ॥ नमः सृकाविभ्यो जिधाध्स- ट्भ्यो मुष्णतां पतये न्मः ॥ &॥ सकाः छुरिका दुरषासनास्तदृद्धयो ` भिषा द्ध योऽपस्मारादिम्मो मुष्णद्धयो विवकन्ञानापहरम्पस्तदुपैम्पो नमः| ६॥ | नमोऽसिमद्धयो नक्तं चरद्धयः ्रहन्तानां पतये नम॑ः ॥ ७॥ २६ विष्पुसूरिक्रितभाव्यसहितः- आसिमन्त इव दीर्थवन्तो ये दविद्यारा्रौ संवरमाणाः क्षणटवादिकाटविश- पासते च जीतानामायुराच्छिध्य प्ररन्ता विनारकास्तदूपेम्यो नमः॥ ४॥ नम॑ उष्भोपिणे गिरिचरायं कुट्श्चानां पतये नम॑ः । ८ ॥ उष्ण्ठपिण उष्णीषवदावरकटिङ्गःशरीराभिमानिने गिरिवदृद्रारोहं-कमंमागं- माचक्षते वसिश्वरत्याभेनिवेशेन वेव इति गिरिवरः । अत एव देवदीनाँ स्था. नापहारितेन कुड्श्चानां पतये नमः ॥ ८ ॥ | | एवं लिङ्खदारौरमयक्तं जीवस्य संसारितं भोगाय तत्ह्ाकायातायावक्षमत्वं चाभिघाय परसङ्खमाहिङ्पवतकैं देवता विरोषं चोपादेशति । तव वाक्पाणिपाद्पाय्‌- पस्थाख्यकमद्धियाणां कमाद्नीन्दरोपन्दमृव्युपजपतिदेवतास्तासामाधामाह- न इर्षुमद्धयो धन्ताविभ्यश्च वो नभ्रः॥९॥ इषवोऽ वाचः । कोपपरसादौ धनुःस्थानीयौ । कोपपृर्विका हि साती वाक्‌ । तद्विपरीता परसद्पूवका । तदुक्तम्‌-कोपप्रसाद्धनुषो वाक्‌ शरा मुनयः कवित्‌ । पन्ते चानुगृहगन्ति तस्माचैदान्पकोपयेरिवि । ववश्व वाभ्रोषुमन्तः कोपपरसाद्धन्वयुक्ताश्चाय्थो मवन्ति । तद्विष्ठातुत्वात्‌ । वेभ्यो नमोरसन । रुद्रांश त्वात्‌ । अत्र सर्व बहुवचनं जीववाहूल्यामिपाभेण ज्ञातन्यम्‌ ॥ ९ ॥ पाणीन्वियदेवतामाहु नमं आतन्वानेभ्यः प्रतिदैधौनेभ्यश्च वो नघः ॥ १०॥ अतन्वते विविजरश्ित्पानीत्यातन्वानाः परतिदृधते मोग्यवस्तनीति प्रतिद्‌- नि प्रानाः पणयपा भवान्त तङ्।वष्ातृम्य इन्द्रष्परुदरभ्या नमः ॥१०॥ नम आयच्छद्धयो विस्रजद्ध्यश्च, वो नमः ॥ ११॥ आयच्छाम्त स्षचान्त्‌ वजन्नान्त प्रस्षरयान्त दृस्ता उपेन्द्रस्तदर्‌ भ्धाव्‌ा नमः ॥११॥ रुद्राध्यायः । २५७ उपस्थेस्दियदेवतामाह - नमोऽस्यद्धयो विध्द्धवश्च चा नमः ॥ १२॥ अभ्‌।सनं च वेधनं चोपस्थेन्दिपकमं प्रसिद्धम्‌ । यस्थामुरान्तः प्रहराम शे- फ़परति.रसतेः ॥ १२॥ ` पायुदेवतामाह- नम आसीनेभ्यः शयं नेभ्ध वौ नमः ॥ १६॥ | इह।प्यासनं शयनं च पायिन्द्िथमवष्टम्यैव मवततौति तत्कतमृद्युूपेभ्यो बो नमः ॥ १३॥ चकषुद॑वताभाह- नमः स्वपद्धयो जाथद्धवश्च नेर ३ नमः| 3४॥ व , स्वपनं जाम्रच्वोन्मेपनिमेषाम्यां चक्षधैमः प्रसिद्धस्तत्कतृसुपह्पेम्यां नमः ॥ १४ ॥ | प्रोजदेवतामाह~ नमस्त द्वयो धाव॑द्भ्यश्च वो न५:॥ १५॥ जेन्दियं हि संनिहितं शब्दं स्वाधिष्टाने स्थित्वैव रणोपि । दृरस्थं ह गत्वेव ¦ दूरे शब्द्‌ इति प्रत्ययात्‌ । तश्च तदधिष्ठतुदियूपदैवता अगि तिष्ठ घविन्त्यश्च मास्त | वदूपम्पाकवा हतृम्वा नमः ॥ १५ ॥ 2, ५), तगिन्दुयदेवानाह- ननः समाभ्यः समापतिभ्यश्च वो नपः॥ १६॥ समारूपः खल्वये देहो यतराहुकार एव कतौ राजा मनोमात्य इन्दियपरि- वारः राग्दादिविषयान्भुज्ञानो ददयसिहासनमधिषूढो वुचिनतैक्या नृत्यगीतादि २८ विष्णसूरिक्रितभाष्यसहितः- © [^ वीक्षनिव रक्ष्यते । तस्य च सभारूपदेहस्य तवपिन्दियमावरणं पाटयित्‌ चों सभासभौपतिरब्दाम्थामुच्यते । ततश्च तदविष्ठातृषायुद्वतास्पेम्पो वो नमः. ॥ १६ ॥ | रसनेन्दिथदेषानाह- नमो अश्वेभ्योऽश्वप तिभ्यश्च वो नमः॥ ४५॥ जिते इ।त । तथा च पाटक्षस्वसत्पम्पा वा रुद्धभ्यां नमः । अत्र दृववान्द्रुय नियम्थमाबामिप्रयेण ज्ञेया ॥ ३१७ ॥ इति रुदुभाष्ये तृतीयोऽनवाकः ॥ ३ ॥ अथ चतुर्थ॑स्तक्राऽदौ घणेन्दिषदेवतामाह- नमं आप्याधिनीभ्यो विविध्यंन्ती - भ्यश्च वो नम॑ः॥१॥ आसमन्तादविष्यन्ति आब्याधीनि विविधं विध्यन्तीति विव्याधीनि च भव- ञ्त । कुतः । मृगमदा(देपदाथानां करपृष्ठादो सघर्षणेनेवावघाणद्द्ौनात्‌ । ताद्‌ ध्यन तत्रापचाराच्च | ततस्तत्कतुकदेवताखूपम्यो वो नमः ॥ १ ॥ मनोह कारवुद्धिवित्तानामन्तःकरणवत्तीनां मध्ये प्रथमं बुद्धिदेवतामाह- नम उगणाभ्यस्तश्टतीभ्यश्च व नमः ॥२॥ निश्वयरूपादिवुद्धिवृत्तयः सेगयादिदोषपरिपन्थितेनात्ठषटास्तीब।श्र । अत- स्ताटकस्वरूपरुदुमुतयोऽपि उगणा उक्छषटगुणरूपास्त श्टृतयस्तीवाश्च भवन्ति ताभ्यो नमः ॥ २॥ मनोदेवतामाह- रुद्राध्यायः । २९ [> मनो हि नानाविध्िषपकामुकावादृगृहता््युच्ये । देवताूपरुद्रमूतंयोऽं न [क ॐ क [> (व्‌ [9 तथोच्यन्ते । गृनसेभ्या गृत्सपतिभ्यश्च वो नम इति ॥ ३ ॥ अहंकार देवतामाह- नमो बतेम्यो वातपतिभ्यश्च वो नम॑ंः॥ ४॥ अहंकार[धीनः खल्वयं वृत्तिसमृहस्ततश्च वृत्तिवापपम्यस्तततिम्यश्च नमः ॥ ४ ॥ नमो गणेर 1 गणर्षतिभ्यश्च वौ नमः ॥ ५॥ एषमनुरषानूपस्य वित्तस्यापि शमदमादिनानावृत्तयो गण शब्देन निगद्यन्ते । ततस्तादरेभ्थो नमः ॥ ५॥ एवमन्तःकरणधममूतवत्तीनामिल्ियाणां च देवताः समभावा उपदिश्य पर्मि- मृतस्य तस्य तद्रमहितक्षेज्ञ एव देवतेतयारयेनाऽऽह- नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नम॑ः॥६॥ | एकमेव हि दाद्धमनन्तचैतन्यं तत्तदन्तःकरणोपहिषतेन साक्षिरब्दव।च्थम्‌ | तदेव च तस्मिन्पातिविम्विततेन क्षेवन्ञरब्देन ग्यवहियते । तज साक्षेशब्द्वा- च्यस्य व्योमा दिवदकप्वेऽपि प्रतिबिम्बितस्य तस्य भवाति वेविध्यमुपाधिवेषिध्यात्‌ । ते तुक्षेवन्ञाः परमाथतो विरूपा रूपरहिताः । व्यवहारतस्तु विश्वरूपा जडतादा- ५ तम्यापनत्वाज्जदहपास्तदुपेभ्यो वो ममः॥६॥ > नम। महद्धय॑ः क्षष्केभ्यश्च वो नम॑ः॥ ५ ॥ आचेनयप्रभावः खल्वयं साक्षी यतस्तत्तदुपाधितादाल्येन महांश कषु्छकश्च भवाति ॥ ७॥ | नेतावदेव ।छतु नियन्तुनियम्यरूमेणापि व्यवहरति विस्मापयनिवाऽऽ्- नमी रथिभ्यो ऽरथेभ्यंश्च वो नमः॥ ८ ` ३० विष्णसूरक्रितभाष्यसाहितिः- दहा शेते रथरूपकेतेन श्रतावुक्ताः ¦ तद्‌।रूढाः क्षेरज्ञा रथिन इत्युच्यन्ते आमानं रथिनं दिदीत्यादौ । तश्च तदनन्यत्वमारम्भणरन्दादिम्य इति सवा सा भगवान्सद्रोऽपि कषेवक्षत्रजञस्वहूपवे नाभिधीयते ॥ < ॥ एवं जीवहूपतामभिधाय साक्षिणस्तस्येवेश्वररूपतमाह- नमो रथैभ्यो रथपतिम्यश्च वो नम॑ः ॥९॥ देर पग्थारतच्छक्तिकायत्वेन तदूपा एव तेषां पतयस्त एव साक्षिणः । बहु- वचनं तृपाधिनानाताद्ित्युक्तम्‌ । न हीसपमुपेक्षितं क्षणमात्रमपि स्थामी्ट हति ॥ ९ ॥ अथेद्मारश्डक्यते-याः खाल्विमा इन्दियदेवता अम्युदितास्ाः फ तत्तहो- कवासिन्वः सिद्धिवशाद्त्रापि तवसन्ि न वा नव्या एव काश्चनातधन्ते । आ- छानसमकारीना एत्र वा । अद्ृष्टानुसारादगमापामिन्योअविद्यपरिणापदिशेषा वेति । कं तवत्पाप्तम्‌ । प्रथमपक्ष एव युज्यते । कुतः । जातित एव सिदिसं- पलानां तातां बहुमवरस्य परसिद्धतादिन्दिपेष्वपि सूक्षमल्पेणावस्थःनं सेमवति । तथा चोक्तं यदि नियतविग्रहा काविहवता स्थात्तद्चकश्यं यजमानस्य यज्ञे हवि- रादातुं गताथास्तस्था यन्ञान्तरे गमनं न स्थात्‌ । न हिं नियतविग्रहो मनुष्पारि. रेकव भोक्तुं गवोऽनचापि मन्तुगीष्टे । तस्माद्नियतव्िग्रहेव देवता भवितुमहंति । नान।विधत्वानुपपततेश्ेवं । फं च नियतविग्रहल एकस्येव चतुर्मुनलाश्ीरवि- दष्टस्य रुद्राद्‌ रभुजत्वपश्चमुथत्वादिनानः्पत्वानुपपत्ेः । यदि तु भिनतेकमख चतुभजरुदरमत्यपक्षया पश्चमुखत्वदिषिशिषटमैयो भिना इत्युच्ते तदाऽपि पूवोक- नानाविधलतवानुपर्तिस्तद्वस्थेवेत्यदोषः । एवं सिद्धिव छात्तिद्धे देवतानां वेविष्ये स्यचथा । ननु यदा यामी बहून्कायानिममते तदा ते फ समनस्काः प्रलयुष निमनस्का इति । नोत्तरः । पुत्यनुपपतेः । आद्येऽपि किं निमातुपृथगभिप्रायव चित्तयुक्ता न वा तद्विपरीताः । नाऽऽ्यः। अनुमवत्निद्धनियन्तृनियम्पमावानुपष- तेः । यदि योगिप्रथरगमिपरायवित्तयुक्तास्वे निरितदेहा स्युनं नियम्पेरन्‌ निमातियो- गिमनसा } तस्मानिजमनोंमिप्रायानुराधीनि मनांसि संजनयति । इयं चासितामा- क~ भसमाधिमनुसंदधतः सिद्धिरूपाविष्ठत इत्युक्तं पतञ्जटिना । नि्ौणवितान्पसिमिता- रुद्राध्यायः । ` २१ मामादिति । ततश्च तत्तघ्ठोकवासिसूयादिदेवताः सिद्धिवशादिन्दियाण्यप्याविश- न्तीति चेन । अनुपपर्येव तदृनङ्ग।कारत्‌ । त्था हि । चतुरशीविरक्षसंरूपयो - “ नयः परत्येकमनन्ताः सहिवमे जीवास्तत्तदिन्दिेषु स्थितानां स्वीयनिर्मतदेहानाम- नुसंधापृतवे देवनां नानेशवरतवसिद्धयपततेः । इष्टपतविकेधरनिर्णायकभर तिस्मृति- विरोधात्‌ । भुतयश्चवम्‌ । द्यावाभूमी जनयन्देव एकः । निलयो. नित्यानां वेतने. तनानामेको बहूनां यो निदधाति कामान्‌ । एकः सन्बहुधाविचारः । एक एव हि मासा । एके देवः समृतेषु गृहः । एकं सन्दं बहुषा कस्पयन्वीत्याधाः । स्मृतयश्व-वघमौमपरित्यज्य मामेकं शरणे वज । ईश्वरः सर्वमूतानापितयेवथादइयः। कंच न हि सूर्यादिषु विद्यमानेषु कस्पविच्वक्ुष्मता कस्याविद्न्यलं वान यु- ज्यते । अपरि च योगी यावनिर्माणदेहनुरषाता न वावदन्ययो भवति । दष्टं _ चेतक्छष्णादिषु । न हि रष्णादिरेकः सन्पोड शसदससुन्दरीभोगाय यावदबहुरूपो भवति न तावद्ग्याकृरः । कुतः । अनुसेधानहूपोषापेरनपायात्‌ । तदेवं सति स्थानिदवतानां कदाऽपि निराकुर्वं न स्पात्‌ । किच यत्य शतस्तत्तदिन्दिपेषु स्थिता निरुक्तदेवताः कम॑सु जीवान्पतंयन्ति तदा जीवानां पराधीनता स्वतः कतुत्वायोगान्मा मूच्त्क्म॑फठमोगः । मृयाच तत्यवर्कदेवतानां परधानकरतृलात्‌। तर्मानाऽऽ्यः पृक्षो युज्यत इति । द्वितीयेऽपि किं भपिक्षणमुत्द्न्ते प्रत्यहं वा । पथम आक्षणोघ्तनदेवतायां द्विवीयक्षणे ध्वंसस्तृतीयक्षणे पुनरन्यदेवतोताततिरिति यदि मतं ताह द्वितीयक्षणे करणपवृतिनं स्यात्‌ । परवतकदेवतायास्तदानीमनुत्पन- त्वात्‌ । यादि पुनरव्पवधानेनेव परोतपातिस्तदा परस्थं. पथमिकदेवतायाः प्रवर कादिरक्तयोऽप्युन्धत हति वाच्यति गोरवं स्यात्‌ । न वेदं फ़टमुखवाददो- पायेति वाच्यम्‌ । प्रतिक्षणं देवतामेदे क्षणानन्त्येन देवतानन्त्यकल्पनागोरवस्य फठमुखस्य दुष्परिहरत्वात्‌ । अतो न द्वितीयः । निरुकतदोषसंवटिपत्वात्‌ । न च प्रागुकतविकल्पानां तुतीयऽपि । कतः । याबद्ुन्धको टिजीवानां तासामपि बन्ध- दर्नेन भाक्षदृशायां च तथा तन्पोक्षद्श्नेन जीवत्वाविशेषद्नुपत्यतवपततः । न च यविदधिकारमवस्थििरधिकारिणामेतिं न्यायेन यावज्जीवं तंदिन्दियाव- ` स्थितावपि न तासां जीवत्वं नित्यमक्तत्वारिति वाच्यम्‌ । तत्तदिन्दिपाभिमानवतां त्यमुक्तत्वासेभवात्‌ । पादि च व्पवहूरतस्तथातऽपि| प्रमाथ्ोऽभिमानरन्यतया (८ नि नित्यमुक्ता इत्यापाद्यते ता वथाविरषैनेरेन नि्यमुक्तस्ौन्तरगतपरमासनेव ` सरव - ३२ पिष्णुसारिक्रतभाष्यसदहितः- राक्तिना तत्तत्मकाशकत्वोपपत्तो फं गोरवग्रस्तेन वह्ैवताकल्पनेनेति संक्षे११। ततश्वादृ्टानुसारादागमापायिन्योऽकिदयापरिणामापिशेषह्प। एव देवता इत्येव ज्यायः । तेन च करमान्पेखितमौयोपापेनित्यमक्तपरमातमन एव तत्तत्करणेषु ` तत्तदवतारूपरेण भावने विधेयम्‌ । ततश्च कवचिन्जीवेष वधिरान्धतारिकमण्यद्ट - दुपिखासदित्यवगन्तव्यम्‌ । इत्थं चागिदयाविजम्मितनपञ्च वक्रपरभागवर्तिनी प्र तरह्ञाभिपाना काविदृकैव दृवता सकटकरणपवार्धक भुगरहवदमावा्म्ा विधुमान- स्वरूपे प्रहीणेष्ववमावयितुभावनानुपतरेणी समस्तजनहदथानरय हिमागषारप्पेक - स्पे वोपलक्ष्यत इति निष्फ़षैः । एवं परपश्वानुभवकटानस्थितिमृक्तवा जीवन्मुक्तिकाटिकां स्थितिं वक्तुम्‌१. ~ ८6 क +ते -सेनाभ्ः सेनानीम्य इत्यादितोऽनुवाकसमापिवेयैन्तम्‌ - नमः सेन।भ्यः सेनानिभ्थश्च वा नर्मः ॥ १०॥ अयमथः“ तद्वज्ञानाथं सदृगुरूभेवाभिगच्छेत्समिता9ः भ्रोतिषं बह्लनि- टम्‌ » इति शरु्युपदेशादृगुहूपसात्तिपवकं ततो टञ्यतखमस्पा वाक्यो परेशस्य नकषत्वं विजिज्ञासोभवमानस्य योगिनस्तार्तभूमिकाजपेोपृकरमेऽभावनािदषव्‌- न्द्पारेपन्थिन्यः संभवन्ति विभेकवृत्तयस्ता एवेह सेनाशब्दैन निरुच्यनये । यदह भगव[ञिशवः- -विवेकां भरवः शाकेवक्रोपसंहारे विरवसंहार इति च । अनयो. श्वायमथः । विवेको नाम द्रषटदछयविमेदमिमशंः । स एव स्तो भारिववाद्वैख इत्यवेधते । आका शादिदेवतारव मायारक्तपस्तासां चक्रं नाम कामक्रोधादिवित्ति- सैन्यं तदुपरतहरे बज्ेकवानतापरत्यपेन वापे सपि मपि विश्वस्य सर्व॑स्य सहार नधः । अत्तपर्ञति (ह्‌ द्य न स्फर सुप्रा३वेति [वद्द्नुभव।त्द्धम्‌ । इयान्‌ [वषः सुवुपद्त्तपज्ञतित्माध।वत्तटप्रामाव्‌ इति । वष्ठध। हतर । तदक्तं ख।यते [ह सुषु तानगृहात न दौपत इति । नन्‌ दद्धं बरक्षेति पि१५।कर्वाण। वाचः स्वस्पतरोपा।धनिवृ।्तरुद्यते स्वस्य प्युपायित्वाविशेषा दयाद।वखण्डवस्वा- कारा खल्वेकव वृ्तिरापरा्यते तक्रथमुकतं व्यः सेभवन्वि । इति वेत्सत्यम्‌ । यद्यपि वस्तुन एकत्वादक्व तद्विषया वृचिवकुमवित्‌। तथाऽपि परत्यवस्वह्पावर . कत्वेन समुद्धवन्ताना नानाववेवतच्त्स सयवृत्तिपिराचीनां निरासाय बक्षविद्याल- रद्राध्यषिः। २२ कचर॑पवृत्तेरेव राक्तिमूताः समुतिष्टनति प्रमाणवृत्तिदेव्यः । ननु सषृच्छूषण१ - णिव केस्यचिद्संदिग्धा वृत्तिरुदयते । तत्र नाऽऽभिः किमपि छत्यापिति वे दिष्टप- त्तरिति व्रूभः। पथा विधिनिषेषासकशास्तस्थ रतार्थं पति वैयथ्प॑ऽप्यरतर्थ परति साफल्यमिति । ननु निर्विकृलपसमाधो विकटवशब्द्वाच्या वृत्तिरस्ति बा न वा । अधे व्याघातः । दवीय. पृनरत्थानानापतिः । इष्टापत्तौ नाभुकं क्षीपते करति स्मृतिषिरोधप्रसक्तेः | बरसज्ञप्य हि संवितक्रियमाणकर्मक्षपाद्ेषयोरपि दे. हारम्भकस्य नाप्यषः। तथा च सूत्रं -तदािगप उत्तरपू्वाधयोरश्ेषविनारौ द्वय. पदेशादिति । अत्रोच्यते । सन्ति हि समाधावपि सुक्ष्पवचयस्तदानीमनुपदम्पमाना अप्युत्थानदशाख्नुमयन्ते । एतविन्ते कां समाहिपोऽमूवमिति परामरदशंनात्‌ „ नापि व्याघातः । वच्यनुपरम्ममातरस्य निर्विकल्परब्देन विवक्षिवत्व।त्‌ । ततैव -तवृततिहपसेनानियन्तृत्वेन प्रकाशकत्वेन वमाना: सेनान्पस्तेभ्पो नमः ॥१०॥ अथोक्तसंपन्ञातसमपिः पराग्माङ्गेतपज्ञातसमाविवैशारयविजम्मिवसिदिवि- रेषविदिश्योगिनः परमपृरूषाद्‌ भ्रष्यन्वीत्या शपेनाऽऽह- नमः क्षत्तभ्यः संयहीतुभ्य्च वो नमः: ११॥ अयम्थः-ये हि पारमाथिकीं सिंद्धिमपहाष कश्चिदन्य एव पतिद्धीः सेग्‌- हणते सेगहीतारस्ते तु क्षत्ता भरमचण्डाटस्तदद्विगीता इति तादृशानामपि परमा- धतः हिवहूपतया नमस्करणं संगच्छते ॥ ११ ॥ नमस्तक्षभ्यो रथकारेभ्यश्च वो नमः॥ १२॥ [+ 6 ^ किंच यथां खयु तक्षाणः कष्टकृटका रथादीन्कूर्वन्ति तद्वत्सकभयोगिनो देहूपरथं दिव्यरूपेण परिणामयन्ति । प्रसिद्धं हि योगिपुरीषदिरपि रिव्यगन्ध- तम्‌ ॥ १२॥ | नमः कुलालेभ्यः कृमोरिभ्यश्च वो नमः ॥ १३ ॥ अपिच कृडाखादीनां समग्रीवलाद्धटदिनिपातृत्वमेवं मनोभत्रस(मरीवतो ५ २४ विष्णुस्रिरुतमाष्येसाहतः- ®= _ ¢ योगिनोऽपि नानाविषदेहनिमीतृतवं मूतसूहषमाशिटं मनोमापमेव दपादानीरयः बहुरूपा भवन्ति योगवन्तः । तथा च शिवसूत्रं-शक्मयनुधाने शरीरोसिरिति । शक्तयश्वाच मूतसृक्ष्माणि । तासामनुततधानं नाग सेक्कारता मनता तदाल्यभा-. वनं तस्मिन्सति रापीराणां दिव्याङ्खनारिषूपाणामसं कृसितानां वा यथाभिरेषित- दरीराणामुत्पत्तिमवतीति सूचार्थः। आ एव स एकधा मवति द्विव भवतीलायाःः श्चतयः संकासिपताभखापेवनानाषिव रद रोत्मरच द शयन्ति । अर्सकितानामप्यु- त्पत्तिं पतञ्जषिरवादीत्‌ । स्थान्थुपनिमन्वणं सङ्कस्याकरणं - पुनरनिष्ट सङ्गम व्यादिनां । अस्याथः । स्थानानि थेषां सन्ति ते स्थानिनो योगविभ्रंसकरा दव. ताविरेषास्तेरुप्निमन््रण अ।ल्ननि छते सति भङ्कसययोरकर्णं तत्सद्यो वा गवा वा न कपन्य इति । इदृभतर।वपेयम्‌ । योगमभ्पस्यतः पुरुषस्य हि यदा बुद्धिस. सवे शारध जायते तदा तद्रहमानाः स्थानिदेवता आविभूय पाथयन्ते । तथर्था- भो आयुष्मानिद्मारुद्वतां दवधानं तारितमागम्धतां सफ़खक्तपानि केतं नाकरोक- भिमा रामाः सुमगाः सुषेयमिद्ममुतमभौ . कलपद्रवस्पदेतत्सवेमपमन्यतामिति । तत- स्तत्तङ्गे तु योगभ्रंश इति स परिहवन्पः । यतश्वेमा देवता आर्विभवन्ति याह यपा वा तदनुपद्मेव वक्ष्यामः । वथा च निरुकद्ववासद्गमरिकव।रः कमर स्ता- टग्भ्धा रुदेभ्यो न॑मः ॥ १३. ॥ नमः प्िष्ेम्थो निबदेभ्यश्च ुञ्ञीमूय तिष्ठन्तीति पृञ्ञिशः । जीवन्मुक्ता हि कविद्च॒त्थानत्ये वृत्तिक- दम्बकेनापि समन्वयन्ति .क्वचिच्त तूष्णीमेव निषीदृन्तीति निषदास्तिभ्यो नमः ॥ १४॥ | श नम॑ इपुरृदधयों धन्वरृद्धश्च वो नभः ॥ १५९ ॥ , समाध्यादो साक्षिपवखहूपा अपि व्युत्थानदशायीं खामातेन इषन््पावहा- रिकिलीषा धन्वानि काठालसकानि मागुक्तानि च कृमते। व्पवहारदइशास ग्यावहा- {¦ ¦ (प (रकजवितादाल्यन कषटिद्धिधना इव विष्ठन्ते।ति तम्यां नमः ॥ १५॥ रुद्राध्यायः) २५ नमों मगयभ्थः श्वनिभ्यश्च वो नम॑ः ॥ १६ गयवो व्याधरास्त इव वहिः कस्वह्पा अन्तः शीता इति स्व८ श्च `नि- इने च्यन्ते ॥ १६ ॥ ` । नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ १४॥ यत्वारः पादाः पुच्छमेकमित्येवं पशववृत्तिकोऽरं ममते कर्णदपवती कामक - माद्किटुषस्वमावा खलियम॑विघाद्पेव यवित्महतीत्यविद्यापरपपौयाण्यज्ञानानि धशब्देनोच्यन्वे । वल्मकारकाः. साक्षिणः शवपतयस्तदुपेम्यो हैमो नमः॥१५॥ इति सुद्रमाष्ये चतुर्थोऽनुवाकः ॥ ४.॥ ॥, ऋ स 1 भु वहुवचनस्वारस्थेन प्रपिदेहं पमातृचेतन्याद्धिना ए सा- = क्षिण इत्यारद्ुमं तृणीकुवैनेक एव साक्षी न तद्वेद इत्यादपेन्‌ाऽऽहः नमो मवाप | छ गँ भवाय च रुद्रायच॥१॥ [+ ननु महारिलिमिरपि दुर्भिमोणस्पास्य जगतः कौशं कस्य बुद्वौ स्फरति | कगदक्स्वरू्पा च सा वुद्धियया खु ब्रह्मदितृणपयन्ता अर जीवा नियम्न्ते । करिव विज्ञते करैवत्यसंपदातिमवति । को वदरो देव इत्युच्पते-नम इति । स्वतः न्फुरत्रमात्मेव हि देवः । एको देवः सवैमूतेषु गूढ इति ध्रपेः । सएव सर्वस्वकूपो भवतीति मावः । तथा च श्रतिः--शालसा वा इदम असेघ्युष~ ` कम्थ स एवाऽऽ्तमामे द्ेवाऽपावयत्ततः. प्रतिशच पत्नी चमिवदिति। अस्थः |: इदं जमत्पुराऽऽलवाऽऽपसौत्‌ । पद्धनसतचाकत्वामवात्‌ । ततः स दव अत्मानं, दरेधाऽपावयत्‌ । द्विधा चकार । दतस्तेन कारणेन पतिश्च प्रती चेति व्यवहारास्य. दोऽमूदिति । विचित्रशकतेरामनः सकाशाघृथकू नेतासि माया नागत्याशयः | तदेवं सति विद्द्धसखपधाना शक्तिमौया प्रकाशकत्वेन वतमान. आलैव देवः इत्युक्तं मवति । ताद्याश्च मायाया प्रमपमाविलक्षणा काविद्सिति निरविकलिक्; ९& विष्सूरिक्ितभाष्यसहितः- वृत्तिः । तस्यामेव हि जगनिर्माणकैराटे स्फुरति । तथेव निषम्यन्ते खलिवुषे जीवा. । नन्वेवंमता सर्वज्ञवुद्धिरस्ति ताईं प्रमात्वुद्धिपत्कुतो नोप्रम्थते साक्षिणेति चेत्‌ । भ्रमपमातिरक्षणत्वदेव नोपटभ्यत इति ब्रूमः । यथा वा सृप्तो सुखाधाव-. रकव॒ीनां तिसषणां सचेपि नोपरटम्म उमयविरक्षणत्वाचयथेयमपि । कत्त .सुषो- व्थितपरामरषनुरोषेन ता यथाऽनुमीयन्ते तद्वदिहापि जमत्कायोनुमेथत्वममुष्याः । ~| ®>, नन्वेवं सति परभोपादानं भ्रमोपादानं तदुमयविक्षणज्ञ(नोपादानं भिनमेत्र, स्यादिति चेत्को नेत्याह । तथा हि-दवे हि माषाशक्ती विक्षेप आवरणं वेति तथाऽऽ लिङ्गादिबल्लाण्डान्तं जगनज्जनयति . तत्र यिङ्गशरसरं तदेव प्रभोषादानम्‌ । यत्त मङिनसचखपधानमावरणमविदधाशब्दृवाच्यं तदेव त भमोपादानम्‌ । इदं च सुषौ क भमपमवेरक्षण्येनानुम्‌थव इति मायातो न भिद्यते । तृतीषस्योपादानं तु मितो भागुकम । त्र रिङ्गशरीरमाव्रणं चेति षमतभेदेन रिथतं सम्नौवोपाषिः । इदं . च जागराद्‌। बाध्यव(धकमवेन तिष्ठति । सुषौ तमपहाय टष्भीमेवावतिष्ठत इति । यच्च पुनघ्रेमपरमाविरक्षणपुद्युपादानमूता माया मारमेश्वरोपाधिः सान केवट जगन्माक्रोत्यदेहृतुरपि त॒ जीवोपाधेरपीति जगत इव तस्यापि तनियम्प. त्वम्‌ । ननु नडायाः कथं जगनियन्तुवभिति चेन । तत्रापि चिदामासाङ्गका रातू । तदैव शक्िद्रुयवद्ज्ञानस्य विशेषणोप्ाध्युपरक्षणत्वेन वेतन्यस्पापि भवति वेपिध्यम्‌ । तत्र विरेषणतवं नाम विरेषणवृक्तिपमांश्रयते सति सक्षदुन्पावतंक्‌- त्वम्‌ । यथा घटादौ नीखदिः । तेनाज्ञानविरिशटा चिज्जीव इ्यक्तं भवति । उपा धितं च विशेप्यवृत्तिधर्माभयत्वे सति साक्षादूष्यावतं कत्वम्‌ । यथा भोत्रादौ कण- दाष्कुल्यदिः। वेनोपहिता विदीश्वर इति सिध्यति । उपठक्षणत्वं च विरोष्यवृत्तिधरमा- भयत्वे सति परम्परया व्यावर्तकत्वम्‌ । यथा चन्द्रादौ शाखादिः । ततर्चज्ञा- नोपलक्षिता वित्साक्षिमूता तमेव भान्तमनुभाति सवंमित्यादिश्ुतिपादधा । इयमेव तत्तदुपाधिपर्तििम्बितेन विभिनयोर्जक्शियोस्त चप्‌ वाच्याथंयोः पारमाधिकस्व- ह्पभूतेति वेदान्तैः प्रीयत इत्यवधेयम्‌ । अथेवेभूतसाक्षिण एकत्वेन सर्वसाधार. णतया प्रतीयमानत्वेन ममायं साक्षीति तत्तदमिमानविषयतया च जीवसाक्षीरसा- षीति व्यवहारः कृविदरेदान्तेषु न वस्तुतः । असङ्कादतयिस्प तस्य मेदकोपधि- रेव खपृष्पायितत्वात्‌ । चन्द्रादि । यथावा बाठानां ममेवोप्रि चन्द्रो मय साक परायत हति भ्यवहरिथपि न वास्तवमेव चन्द्रः परायते न वेकम्मिनेष रुद्राध्यायः । ३७ देने वतीति । कुतः । सवव सर्वषां प्रकाशकतेन मासमानतवत्‌ । तदेशका- खानर्वाच्छ नपरन्योतीरूपः साक्षी सव॑ सूरवेषामालयिखेन प्रतीयते । वदुक्त-- " व्याप्रत।ष।न्वुयष्वात्मा व्यप्रीवाविवेकिनाम्‌। छरयतेऽप्ेष धावत्स॒ धावनिव यथा शपति । न च वषम्यम्‌ । पतातिमातरे तदुदाहतेः । न चायं विषमो दृष्टान्त क ईति वाच्यम्‌ । कुतः । द्दशसहस्चयाजनपारमाणशन्द्रो न खदु सर्वदेशन्यापक @, इति वक्तु" शक्यते । रिंतेकेदेश एव । अन।वतस्थि।तिकतेन समैः स्ववोपठ- म्यते । नक्ष्ादिवित्‌। यथा वा तद्पेक्षपाऽसपरिमाणानां नक्षत्रादीनामनावृतत्वेन सवने पटम्भ इत्यतावदेव । न सेवमात्या । तस्य सूर्मगतत्वश्रवणात्‌ । भवम्‌ | परततिमात्रेण तदुदाहरति सव॑ प्रतीय इवयेतन्मावस्य दष्ट न्तत्वेन विवक्षि - तत्वा दष इत्यथः । तदेवं न भाति नासि कृटस्थ इत्याद्यवरणहपश्रमस्य तद्पर्‌तपत्ययालकपरभायाश्च जीव एवोपरुम्माद्धःषमाक्षादिष्यवस्थाऽवि तैव नेश्वरे | ततर तदुभयप्रत्ययादृशनात्‌ । कथ तहिं जगत्स्जना्कततवापरिति चेदुच्यते । दोषपभ- युक्तपरनाकषयत परत।तिकस्य व्य वहृरिकस्य वा जगतो रक्षणम्‌ । तत्र स्वमग- त१।त(पकजगत उपदन दषो नेदराहपृः। तत्मयुक्तभानविषयत्वश्य तत्र सखात्‌ । ननु स्वप्मरुषटिः किमी शकेतिपिता जीवकलििता वा । क तावत्पापम) शकलपितेति । फुतः । य एषु सूपषु जगति कामं कमे पुरषो निभिमाण इत्ादिश्चतिषृ तथ। दशनात्‌ । ।केच--यद्‌ कमसु कम्येषु क्षिय स्वप्नेषु पश्यति । समृद्धिं वव जानायात्तिमन्स्वप्ननिद्‌शने । अथ पुरूष र्ण रप्णदृन्तं १९ति त एवैनं हन्ती त्यवमारभाविदमादमसूचकस्य सतज्ञे्वरमन्तराऽनु्पत्तेः । न हि जीवस्थ भावध्यन्ञानर्मास्त । अपरि च क्रविदेषष्टुतं भ्य धोऽप्पनं भष्यति पिशाचाश्च । न हद ञ।वकतृकत्वं सेमवात । एवं मन्वोपदेर।ऽप तत प्रतीयते । यदाहः । न]। पहार्कवराहाणां प्ास्ादृश्नवणस्य च स्वप्नटन्ये च्चिपा दत्ते माटामन्ते च पूर्व. ति । वैदिकेषु च सवषु सिद्धादनिव शोधयेत्‌ ॥ इति । न हीदं रइ।ख श रमी श्वरं ।विना संगच्छते । तरमाद्‌।श्वर्‌ एव मूतमवद्धविप्यज्जवकर्परुस्क।र.भयपष्ठातिभव- तकत न वतैमानस्वप्नपपश्चनिमतुमीट इति चेन । तेष स्वप्नया चरति, इत्यष- केम्य रवे रारीरे यथाकामं प्रिवतैत इति शरुतिः । नेते जागरणं विद्यकण्टे रवप्नँ = (३।न्‌ दरत्‌ । इत्यप शरुतः शार।रान्तर्‌ स्वाप्नपदाथस्ात्त दृरयाति। ।केचन तने रथा न स्थयगाः पन्ना वा भवान्त । अथ रथान्स्थयागमथः सृजति 2 [ज ३८ विष्णसरिरृतमाप्यसहितः- क _ _ ^^ ठ ॐ श ® न (9 । स है तस्य कर्तेति भरुतिर्जीविकतुकमेव तं दशयति । न च पृवाक्तानुपपाःऽ सोपपत्तिकल्वात्‌ 1 पथा हि । दये खल्वपी संस्कारा इष्टपश अनिषटप्रदश्च । तव विहिवकृभजन्या इष्टास्तद्धिषरीता अनिष्टा; । ते च स्वै जीवोपाधावन्तःकरण एव. तिष्टन्ति ¦ कृतः । जीवस्येव कमकृतृत्वश्नवणात्‌ । ततश्च स्वानृष्टायमानपपपुण्या- मककर्षणां सस्कारर्पेणावस्थितानां काान्तर तस्यैव मोक्तत्वक्रवणाच्च । नच तहि इश्वरस्यान्यथाकदधत्वं स्यादिति वाच्यम्‌ । संस्कारोद्धोधककारशाक्तपबुवकतेन तस्यान्यथाकसिदधत्वात्‌ । काटस्तु गयेवेत्यन्यत्‌ । यदि तत्संस्कारनिषन्त्री काश क्तिने स्यात्तं संस्काराणां स्वावन्त्येण स्वप्न्‌ मेवाविच्छेदेन परवतयेयुस्ते सदाजा गृतमेव वा । न तदस्ति । तु व्यवस्थयेव स्वप्नजागृह्सुषपतयो जाघने । तस्मा तत्सस्काराद्धोधपरतिविन्धाम्यार्मपि तथा, इतोऽपि न हस्ति तेषां खातन्त्पम्‌ ! कु तः । सत्यसंकल्प ईरः पवाध्यस्तकारशक्त्या यावत्छप्नसूक्ष्मविषथमोगपरद्कपष- सस्कारानुद्धेधयि तावत्सप्नावस्था, यदा तु तान्पतिवध्नाति तदा जाग्रदित्या- । दिव्यवस्थोषटम्भात्‌ । ननु तर्हि दृश्रस्थैव बादयप्रपश्चदत्स्वप्नपपञ्चस्याप्यस(धार- णकारणत्वात्केनास्य जीवकलिवलवमिति वे्तद्पिष्ठानेन कितवा ब्रूष | यचि यज्ज्ञानानिवतते तत्तदज्ञानकलिरतं मवति च प्यावहारेकजीवज्ञानापतीति- कृजीवतज्जगन्निवचतिस्वतस्तदीयनिद्र देषिण ततर स कलित इति । ननु तारि नद्राकसपत एवास्तु, कुता जविकटपत इत्युच्यत ईत चन । [नद्रक[लपित(१9+ तद्वपाहतजवि एव तद्रुयवह्ार।चत्वात्‌ | उपाधमन्तर इश्वरस्पव जववस्यापि सवतः # | शै कर्तेत्वायोमात्‌ । नन्वीश्वरस्यव सप(धारतया स्वप्नपपश्चाधिष्ठानप्वमप्यस्तविति चेंन। तथा सति बाह्वपपश्चपत्सवसाघारणत्वापतात्‌ । बाह्यो हि प्रपञ्च एकप एव स- वृरुपरभ्यते न खेद वथा स्वप्नपपन्वा जनन तद्धद्दशनात्‌ । तस्ात्तद्‌ मनोवच्छिनजीवचेतन्य एम सखवप्नप्पश्चा विष्टानतेन तत्कल्सकते येन येन इष्टा. निष्टा्यन्यतरतस्करिणाऽऽहिते मनो भवति यत्तथेव मूतसूक्ष्माणि दिव्यञ्चीदिव्यपुर- पथ्या्पिशरादा्याकार्‌ परदृशेयन्ति । एवं मन्वादिामपयोजकादृटसंष्कार उद्‌- वृद्धे तदुपदेशोऽपि संगच्छते ; किच सेस्कारो नाम प्रमप्रमाविलक्षणवृत्तिविशेष. स्वदुषर मूतसू्षराकारकसनायामपि वदृन्तराभासो जी वपैतन्यस्थेव तत्तादाल्या- पनत्वात्‌ | ननु जडानां मूतरुक्ाणां कथमाकारप्तगपकतामिति चेदमासोज्ज्व-. छिवत्वादिति घ्रूमः । ततापि जीवामात्त एवं कृतः । मूतश्क्षमाणां `कायवेन व्षो रैमष्टावपि जीवोपाधिलनिर्णयात्‌ । अन्धाङृतमावमीश्वरोपाधिरिति । तदेवं खप्न- पपश्चस्येव बा्यप्रप्चस्य।प्यविध्यदिषेधयुक्तमानविषयतवानिथ्मातं सिद्धम्‌ । वत्तु- ` ` तस्वद्मवधेयम्‌ । स्ोजातवामदेवाधोरततृस्पे्ानसं्ञानि पच वज्ञाणि । वत्र सथयोजातः शिदरिव प्रतीतिविभयत्वात्छप्नकाटीनसौन षजीवः सथोजातशम्ै- च्यते | तदीयघटकृडयादि संव जगत्पातीतिकमेव । जाग्र्यदुर्धनादलयङाटाव- स्था रेत्वाच्च. । एवं वामं वसुखक्चन्दनवेनतादि पेन दीव्यतीति वामद्‌वः। जाय त्काखीने विश्रजीवस्तदीर्यं समं परथिव्याकाशादि भ्यवहरक्षमताद्रचावह.रिकं मेगदयते । अनयो परस्परमनुसंधातव्यानुसेधातहूपत्वानियम्यनियन्तमावः । जा. गृत्कलठि तन रिचितु | तथा सपौ संशयविपर्यासाङ्केशामवादषोरः रन्तः। यो हि ङ्किष्टः स वैवशयेन वरो मुवति । पेन पराज्ञजीवस्तघोरशब्देनाभिधरीयते | अयं च.विश्वजीवस्थेवावस्थाविशेषतवान तस्माद्तिरिच्यते । तदेवं भिधतेन्तभा, जञास येऽप्यमी प्रतिविम्बरूपत्वान्मृषामूता एव । अभीं च विम्बस्थानीयोऽसङ्गा द्वितीयः स्वपकाशपरमानन्दृह्पः साक्षी प्रत्यगात्मा तु ततपुरष शब्देन व्यवहिषते । तं लौपानिषदं पुरुषं पृच्छामि, तमाहुरपं पुरूष महान्तं, तमेव चाऽऽ्यं परु पप्य 2 इत्येवमाद्िश्तितिषु साक्षिचैतन्य एव वादररष्येवह्‌।रद नात्‌ । स चास पुरूपश्च तत्पुरुष इति कम॑धारयः प्रसिद्धः । पुरुष इत्यर्थ; । अधं च विदद्वस प्रधानमायेपाधकत। रश इति वत्तज्जवाध्यारोपविषयलातारमाधिको जीव इति च व्यपदिश्यते । सोऽयमेक्‌ एव न नाना । ` पदुपाधेरेकल्पत्वात । न चेकमुक्तो सर॑मुक्तिपसङ्गः । भवरणसहरुदतलिङ्ग शरीरावच्छेदेन व्यावहा- [१ पतप रक भद्स्वकरानुपपत्यमावात्‌ । ।वम्बभावनिरकरान्तमनुपाहूवपृणचतन्य परमास्ा स एवेहेशानरम्देन कथ्यते । अनयोश्च प्रत्यगत्मपरमाठनोनमिमजमेदो न स्वपत इति पागेवावोचाम । तेनेषमन प्रक्रिया । 'स्वतः स्फुरतरमानन्दहूपस्य प्रसिण- चेदन्यसःकदेकदेशकलिपिता विदुद्धसखधाना माया नाम रक्तिस्तेन यावन्मायाव्‌- तेचेतन्थे तावत्पत्यगाला । अनावृतचेवन्यं तु परमालेति भेद्‌ः । तस्याश्च मापाया स्थुखसुकष्मररैरासादिका एका विक्षेपशक्तिः । परा तु दृग्दययोवंहिः साक्षिज- गतोश्च मेदे सत्यमेदसमापकाञचवरणशक्तिनाम । अनयोश्च " नियन्यी स्वयमेव भवति काठरक्तिष्मा । ह्यं च प्रथमं महत्तचाभिधामाद्‌याऽऽविमव्रति । ततो वहिरहैकारूपेण ततो बहिमिनोरूपेण. ततो बहिरिन्द्ियादिल्पेणेत्येवं . श्रतिरम्प्ो- # ~| ४० ` पिष्पुसूरिक्रतभाप्यसहितः- चत्‌ । इन्दिेभ्पः परा थो अथैम्यश्च प्रं मनः। मनसस्तु परा बुद्धेवुद्ेरासा मह्‌ न्परः । गहः १रमव्यक्तमग्यक्तापुरूषः प्रः । पुरुषान प्रं चिकित्सा कष्टा स। प्रा गतिरिति ”। एवे च साक्षिण एव प्रत्यगात्मनर्तत्तदन्त करणारोषतदप- वादाभ्यां जीवत्व ईश्वरत्वे च सिद्धे तदुभयापव।देन दुद्धत्वमपि सिध्यति । «‹ ब्रह्न वेद ब्रहेव भवति । मुयश्वान्ते विश्वमायानिवृत्तिः । तथा विद्वानामहूपद्विमुक्तः । प्र।तपर पुरुषमुषेति दिव्यम्‌ » इत्येवमादिश्रतिभ्थः । ननु मोक्षे विशेषज्ञानमस्ति वान वा| आधये सदिषयत्वापिः | द्वितीये साव्यमङ्गः इवि चेन । अकरण- पवात्तद्योगरपि तरयाक्षततवात्‌ । करणानीन्द्रियाण्येव ब्रूहि खदु मनःषष्ठानि स्वस्वस्थाने स्थित्वा विरेषविज्ञनं जनयन्ति । तद्भावान स्वत एवाऽऽलने। विदषविज्ञानं नि8िषयज्ञानरूपत्वात्‌ । वथाऽ्पि तु सासं न हीयते । सवा स्वप्रकाशत्वेन सकटठावभास्तकत्वात्‌ । ननु तहिं सूषपरत्को विशेष इति चेत्‌ । अप्रिच्छनत्वस्येव वैशेष्यात्‌ । विपि ह तच्द्वच्छेदकोपाविवशात्रिच्छि- नेव न सवं भासयतीत्यसवज्ेवो च्यते दृपादिवत्‌ । यथा वा दीपो षटद्ध निहि- तस्तद्न्तवतिपरदेशमेव भासयति । बहिः कुडय।दिष्यवहिवदेशे निहितस्तावन्वमेव । ततोऽपि बहिषततदेशेऽवस्थापितस्तावन्तमपि प्रकाश्चयति । तथा विन्मयासाऽपि ऽयी हे ऽपरि च्छेदे विगादिते विराइस्प ति मन्यते । तसिमिंीनि सषालेति हिरण्य- ७, गमे इवि । वतपरिच्छेदामाव इशोऽस्मीति । तदुपाध्यभवि तु स्वाध्पस्तं सष कार्यकारणात्मकं जगद्वमास्यत्यपरिच्छनत्वस्येव सुषपद्ैशेष्यं विरेष।ऽस्ति । ननु तहं माक्षे सुखं संवेद्यते न वा । आधये सविरोषत्वपतिः । -दिवीयेऽपुर्षा्थं- रवापत्तिरिति चेन्न । चितेः सातिरिक्तसंविद्नन्रानवेक्षतात्‌ । यद्यपि वििवा- सविज्ञान करण।दिस।घनमपक्षते तथाऽपि खानन्दानुभे नास्यपिक्षा । स्वतः- रफणरूप्रत्वात । अन्यथा प्रस्तरादिमिरविशेषापत्तेः । ननु ताह जञतृज्ञयमावो दष्परिहर इति येन्न । स्वरूपानतिरेकात्‌ । सेराडोक।विवत्‌ । यथा वा सौरा देश्यो विषः सत्तापरकारानन्दाः खह्पमूता एव नातिरिच्यन्ते । यदा सुरारिवदि- तथेव दृष्टान्ततवेनोपादेयम्‌ । ततो यथा सू्याऽस्ति सूर्यो भातीति प्रियभरेत्येषं बयः । अथवा प्रकाशोष्णकिरणासथो यथा सूर्यादेनं भिद्यन्ते तथ। ज्ञानमातस्वरूपस्य वे ह्मणः स्वरूपभूता एव सत्ताप्रकारानन्दा नातो भिनास्तेन ते ज्ञतृज्ञेयभावा- (+ क [1 नङ्गाकाराद्ति । अर केचित्‌ । निविशेषज्ञान्पं ब्रह्न तस्य सत्तापरकारानन्द्‌- , रुद्राध्यायः । | ४१ सयो धर्मास्तमेक अ।नन्दह्मो धमं एव निंखिटजगदाकारेण परिणमते | तश्च वक्षणो धर्भितवात्तदेकटशषरिणामस्वीकरिणेव सर्वौपपततौ कि प्ररत्यन्तरकस्पनने- ` त्याहुः । परेतु न ब्रह्मणि धमैधर्पिपाबो निर्षिरोषणवतवश्रवणात्कितु तसिनध्य- स्ताऽनादिभवरमा त्रिया सत्तापक शये द्वये रूपर्जग्यत्वेन तदीयानन्दांरमा्मा- वृत्य विविषमिन्दुजारं जनपति । विद्यया तु तद्पहूनवैेऽनावृताननदहूपेण स्वत एव ब्म विराजत इत्याहुः । कः मरेधानुत्तरः । ननु ब्रह्मणः शतो ज्ञतृखायो. गाज्जीवस्याऽऽद्वि्यकत्वेन तत्पूवममावस्को वा ब्रह्ञण्यविदधयापध्यस्यतीति चत्‌ । अविदवेति त्नः । तस्या एव स्वपराध्यासे कारणत्वात्‌ । अथर विचारकः । विश्वापरपवोयो व्यावहारिकजीवो वह्न तदीयोपाधिमूता वबृद्धिर्मृरप्ररृतिस्तस्याम- ज्ञ(यमानं सृक्ष्ममोगपदमद्टं सेस्कारल्पेणावस्थितं यदा फरोन्मुखं भवति तदा तत्थ निदराहपमावरणं जनयति । तेन पूरूपविस्मरणं पूरन गददर्थेने मवति । उभपेरिव वा विस्मरणादृशेने जायते । आवरणमृन्तग किकषिपानुपपत्तेरेति । वदु तरमतीतानागतवरमानसंस्कारषूपमद् खापजगदाकारेण परिणमते । ततः प्रच्यु- तपुवानुरधानो व्यावहारिको जीवोऽ्टशेपस्थापिव स्वाप्नश्रीरं तद्धोग्यविषया- दिकमेवानुसंदधानः सूकष्मदिषयभोक्तारं तैजसमेवाऽऽत्मानं मन्धतेऽतो प्रभति च । #ै जै) निद्वादोषनिवृत्तौ तु दिहितपू्कानुसेधानः पवरूपेणेव राजते । पथा प्रतिबुद्धस्य प्रस्वापो बहवनर्थम॒त्‌ । स एव पतिवुद्धस्य नेव मोहाय कलत हति । पत निद्रादोषनिवृत्तो कमेक्षयो वा प्रपयत्नो वा हेतुः । एवमस्मीति प्रत्यगमिनप्रमा- तानुप्ेधानवती महच चारप बुदधिमूटपररतिस्तस्यां चाविज्ञायमानस्थूटविपयमो- गपदमदृ्टं सस्कारसूपेणावस्थि1 फलोन्मुखं सदावरणं जनयेत्‌ । वच्वासखपा- दकमभानापादके वेति द्वेधा परत्यक्परमालमोभयनिष्ठं तवस्त्वपीतानागववतमानसं- ` स्कारहूपमदृ्ट जाय्रज्जगदाकरिण परिणमते । ततस्तादृशवुद्धयवच्छिनः प्रत्य- गालाऽपि गलितपू वसवानः कर्मोपस्थापिते किमपि स्थूटस्कषमशरीरमेवानुसंदधानः परिप्रमति संमारपयोव्ै । अथ कद्दिद्‌ गुवारिपयलेन वा करक्षभेण वा तादशावरणनिवृततो प्रत्यगमिनप्रमात्रसाक्षात्कारवान्महति महीयते स्वमहिम्नि तदा तु जीवन्मुक्त इत्याप्त । तदुक्तमभियुक्तेः-अनादिमायया सुषो यद्‌ जीवः प्रवुध्यते । अजमनिद्रभस्वप्नमालानं बुध्यते तदेति । ततश्च तदधिगम ष्व ४२ | विष्ण॒सूरिकतमाष्पसहितः- उत्तरपवीघयेःरछेषविन।शो तद्भ्यपदेदादितवि न्याया जीवन्मुक्तस्य सेवित. क्रियमाणयोः प्रपयोः संखेषः सेमवति } देहारम्भकस्य तु दचक्ञानी-. त्ादकत्वान विनाश उपपद्यते । अत एव॒ तदुपक्षयपर्न्तं जीवुन्मुकत- स्यामि वाधितानुवृ्या संरारित्वं संगच्छते । तसििल्पर्षणे तुनतस्य प्राणा हयत्कामन्तीति श्रतेः । अन्तःकरणतत्तस्कारविशिष्टाज्ञानेऽपि नाशमात्यन्तिकं गते सत्यसण्डस्वभकारापरमानन्दरेन विराजते न पृनदवपते योमी। “न स पुनर वर्तते ?› इत्यादिश्रतिम्यः । ननु स्वपथमश्चस्य जीवकल्पितत्वेऽपरि बाद्प्रषञ्चस्य तत्कथं युक्तिसहापिति चेन | ईरोन स्वरूवः क्ितोऽप्ययं व्यवहरास्मद्‌ जीवक- हिपित एव । यथेकसिनीशकलिपतख्री पिण्डे भार्योति मावेवि कन्येत्या पिव्यवहार - स्तत्ज्जीवकसिपितः, एवं -जीवत्वाविशेषेऽप्याधिकारिकैरीशकाल्पववुचिमिर्महानुभा ३ नेल द्मिर्वद्राच्रादिरूमेण यै विधिनिेषो कसित तावनुदिष्ठन्तयस्मदाइयः । ` भवति च तत्तथा यद्यथा वैरूपपादिते तदमनत्वादित्यादधयव.न्तरविरोष ऊहृनीय [क इत्य ठं १८छवितेन । परटतमनुसरामः । भवति सद्य इति भवः | स्वपावस्थाभेमानी तेजसः । रोदयति ससारङ्कगेरिति स्व्रः । जयदृवस्थाभिमानी विश्वः । “ अनी. शया शोचति मुह्यमानः ?” इति भरत्यन्रात्‌ । तदुमयाम्यां नम; । चकार'वक्ति.- रत्रोमयत्र नमःरब्दान्वयाय बोध्या ॥ १॥ नर्मः रावाय च पडपतय च ॥ दवः म।रल।न)पाधित्वाद्रवकेयः। प्राज्ञः सुपुप्तयभिगान । अक्रिधयावृत्त्वेन पदस्थानीयानामेषां पपिः प्रकाशकः सक्षी प्रत्यगासा पदुपतिरित्युच्यते ताभ्पां नमः॥२॥ एवं व्यष्ठिदेहामिमानिनां निरूप्य समष्टयमिमानिनस्तामाह ~ ` नमो नीलग्रीवाय च शितिकण्ठाय च ॥६३॥ तथ तमःपरधानविक्षेपशक्त्यमिमानित्गनी(टग्रीवो विराट्‌ तस्मे नमः रैव 18. द्गः रीरहेतुष॑टिनसखपधाना तदमिमानी सूत्रालमा शिपिकण्डस्तस्मे नमः ॥३॥ नम॑ः कपदिनें च व्छपर्रायच।४॥ स एव कषद तपस्वी हिरण्यगर्मश्वोक्तस्तस्मे नमः । विधा रक्तिपाधान्वेन [> श्युपत्त। तरवक।ण।; 1 सह्थरचरजतियः के शस्थनामा यस्मात्स्म । यद्रा बग्गुप्तः सवत, रुद्राध्यायः । ४३ पतः केरो व्यारूताक। ररूप यस्थ. “ एतान खल्वक्षरे ग्ग्पाकाश ओत - पोतश्च » इति श्रत्तौ मायोपाधावाकाशशब्दुपरयोगद्र्शनात्‌ । न्पोमकेश इति तन पपरसिद्धेश्च ॥ ४॥ न्दकृत्थव्‌ कथ वरड्‌रवरवादह्पमत अह नमः सहस्राक्षाय च रातघन्वन च ॥ ५^\॥ जक्षप्थामीयवक्तीनां वेरघ्यमाडन्यतारतम्यात्तदुपाहताचतरपि तथा व्पेवह्‌ार सभगादिति भाव१। इतं धन्वानि क्षणदवाद्कारह्षाभ यत्व तस्स नाः ॥५॥ =] नमो गेरङाय च शपि च॥ &॥ गिरौ प्रपञ्चे जीवेशादिरूपेण रेते तस्म । रिपरयो नजीवास्तदनुसंषाता श. पिविष्टः स्साक्षी रुद्रः। “ यज्ञो वे विष्णु. परप सितियज्ञ एव प्रुषु परति. तिष्ठति ” ईपि श्रुतेः} तस्म नमः॥६॥ | [क | नमोँ मीटध्माय चेपुमते च ॥ ७॥ ५ स एव कर्मानुरूपेरिततन्मीद्टम; कामसेवकः । यत इषमाञ्जीवाश्रयः। © +® तद्‌धमेवेशस्य सृष्टयादौ प्रवत्तिरित्यर्यः ॥ ७॥ हत एकाद्‌रयजरन्तं साक्षिण उपाधिधभैस्तथा तथा व्पप्देशमाकवमुच्पते- १ हस्वायत्यादतः प्रथमायत्यन्तन- | नमो हस्वाय च वामनायच "~ ॥ नमो बहते च वर्षायसे च । ९॥ नमो वद्धायं च संवध्वने च । १०॥ नमो आधयाय च प्रथम।य॑ च ॥ ११ ॥ ५८ वुदधर्ुणेनाऽऽप्गुगेन वैव हरा्भवो चयरोऽपि दृटः । अभणोरणीयान्म क हतो महीयान्‌ ” इत्यादिशतिष्वपि तथोक्ततवात्‌ । यद्वा सवृष्वनेचतयन्तमव सा- क्षिख्वरूप निरूपणम्‌ ¦ इतस्त परपदमारुसक्षाय।। गना मू(मकाराहुकष१्‌ उच्यत । तते बहनां संसारिजीवानामये परः पुरा यतित्यप्रयः । तल्पयजिनं तु बात्ततयाच्तषा मप्यु१देराथमाहृवानाय । अथव।- अग्रे सदृगुरा; ६५।१ सवता पावत्पि. भयो मूमः । ५ तद्विजञनार्थे स गुरुभेवामिमच्छेत्‌ » इति श्रेः । स पुनग ४४ विष्णसूर्क्रितभाष्यसाटितः- @# ० क रोरुपदेशमवाप्य ततः प्रथमां मूमिं जेतुमुपक्रमते तदा पथम इत्युच्यवे । तथा ची [^ यम प्रयोनः । रामादिसंपनोा रहोदेशे स्थिरसखमासनमापीनो योगी प्राणायाम - पुरःसरं गुूक्तयुक्तय। स्थरुदेह।सद्खेन वहिरिव मनो विधाय तत्थपं पदाना १९ ¢ (| [प + नपर्थन्ते भस्थनि धारयनीहारमातरं पश्यति । पदरादिजानुपयन्तमङ्खः तु विरोहित. मिव न पश्यति । ततो लुत्ताधरभागो जानूपरिेहो नीहत्मस्रा सदिग्धाविपुषह्ततया [+ प्रतायत । स्‌।ऽप माग्जवः । एव्‌ जन्विाद्ष.यन्त जटस्थानें चत्त धारयत [ धूभमां दश्यते स्थानं घ तिरोधीयते ततः परयुष्यभागमव्रं वृपरपूसरमिवाऽभभा- क ति । एवमग्रेऽपि ज्ञेयम्‌ । तदिदमुक्तं भगवता पाज्ञवल्कपन- पादादिजानुपर्य॑न्तं प्रथिवीस्थानमुच्पेत । भाजानोः पायुपयन्तमगं स्थानं पकीर्वितम्‌ ॥ १॥ आपायोहृदयान्तं यद्र हरस्थानं तइच्ते | हन्पध्प।त्त भरुवोमध्यं यव्रहायकृलं भवेत्‌ ॥ २॥ आगम्ह्मध्यात्ु मृधान्तमाक। रमिति चोचपते । परथिन्पां वायुमास्थाय ठका- रेण समान्वितम्‌ ॥ ३ ॥ ध्यायंशचतुमुखाकार ब्रह्माणं सृष्टिकारणम्‌ । धारेश्च वटिकाः; पृथिवीजय माप्नुयात्‌ ॥ ४॥ वारुणे वायुमारोप्य वकारेण समान्वितम्‌ । स्मरन(रायणं दवं चतुर्षाहुं गुवि- ` स्मितम्‌ ॥ ५॥ सदरफटिकसंकाशं पीतवाप्तसमच्युतम्‌ । धारयेलश्च घटिकाः सर्वरोगे; प्रमु- च्यते ॥ ६ ॥ | वद्वावनेखमारोप्य रेफ क्षरसमन्वितम्‌ । च्यक्षं वरप स्र वरणादित्यस। भम्‌ ॥ ७॥ | | मस्मोद्‌धूटितसरवाङ्घं सु१सनमनुस्मरेत्‌ । धारयेदृष।टिकाः पश्च वहूनिनाऽप न दृद्यते ॥ ८ ॥ मारतं मरतां स्थाने वणेदव समन्वितम्‌ । धारयेतश्च धका वायुवद्व्योमगे भवेत्‌ ॥ ९॥ -वर्णाऽ यकारः । देव ₹श्रः । रपं रदृवत्‌ | | रुद्राध्यायः । ४५ आकाशे वायुमारोप्प हकरोपरि शंकरम्‌ । विन्दुरूपं महादेवं व्थपाकृरं सद्‌।रिषम्‌ || १० ॥ चित्तेन चि्तपेत्स्वस्थं ुहूतमपि चिन्तयेत्‌ }› इति । प्श्चमूतजयफरं श्रृतिर- प्याह-“ पृथिभ्यपैजोनिठते समुत्थिते पश्चालके. योगगुधै प्रवृत्ते । न तस्ष रोगान जरा न मृत्युः प्राप्तस्य योगाधिमयं ररौरम्‌ 2 इति । सेयं प्श्मूजया- (कन त्मकः प्रथमा मूमः । अनयैव प्राणजधोऽपि मवति । यत एव क्षुविस्तादिनि- ६.) [^ ९। वत्तिराक(रागमनपरकायपवेशाद्यिं सिष्यतीत्यन्यत्र विस्तरः । फिवःस्पां भूमे विजितायां विशिष्टान्त्धानाख्या सिद्धिरूपतिष्ठो । तद्यथा ~समीमे वस्तनपि योगी न दश्यते । वद्नपि न श्रूयते † परसृनगन्धोऽपि नावटिरियते । सशरीरऽ्पे नस- प्यते । सरततोऽपि न स्वाद्यत इति । ततश्च प्रथमभूमिकाह्ढाय तस्ेनष्‌ ॥€. ॥ ॥ 4०॥ ११॥ इदानीं दरेन्दरयजय(पिकां द्वितीयममिमाहढमाह- ० नमं आरव चाजिराय च । १२॥ मनस्पवाहृत एव चक्षरादीनां स्वस्वविद्रियशक्तिनान्पथा । तथा च भ्रतिः- क ¢ अन्यत्रमना अभूवं नादणवम्‌ १? इत्यादिः । मनसैव प्यति मनसैव श्रणोति, इत्यादिश्च । “ यद्धि मनसा ध्यायति तद्रचा वदति ” इति श्रुत्यन्तराच्च वागा- दीनां मनोनियम्यत्वम्‌ । तदृतं सिदे पचदिन्दिपाणां मनोमा्रभवनादाढयैन यते क भ यता व्रियविद्यष मनः पतात तत तब्रान्द्रुषाण्याप पतान्त । त तमवगच्डन्व च क © थेप विषयम्‌ । दरद्‌ द्रनदूरशभवणाद्या साददरूपावह्व स्म स अुष्यपिक( यतऽ भ ७५ क _ = ७, त [9 सुान्‌हुतदरऽप ठन्वव्‌।त्काअनरस्तस्म तरम च नम्‌; । भगवादुभ्‌तित्ाीडईत भवः ॥ १२॥ ४। ~ मनोजय एव ततीयम्‌मिका तत्सिद्धौ मनोगतिः सिष्यंतीप्यामिपेयाऽऽ्द- नमः रीर््याय च रीम्पाय च ॥ १३॥ « आत्मा बुद्ध्या समेत्याथौन्मनो युङ्कुः पिवक्षया » इत्यादौ करणमृतस्य मनसः प्रमातृनियम्यत्वावधारणाचम्मात्रमावने बाखमृकार्िवानिर्भनंस्कतं॑स्वत एव जायते । सोऽयं मनोजयः । प्रमाता चाहंकारावाच्छनचैतन्यामिति प्रागुक्तम्‌ । इं च छतपश्वनूतजयस्येव । नाकस्मत्मथमादिमूमिमृङ्ध्य प्रतमूमिमारोहतो मनो- ४६ प्ष्णिसारक्रितभाष्यसाहितः- गत्यादि सिष्यतीत्येवमगेऽपि बोध्यम्‌ ॥ १३॥ नम ऊर्भ्याय चावस्वन्याय च ॥ १४॥ अहंकारोऽपि द्वैधा । सामान्यह्पो विंगेषह्पश्च । तवासीतिपरत्ययमूत्रश- च क्प [१ रीर आद्यः । ममेदृमित्यहमिति विशेषणाभिन्पकतोऽपरः । तवर विशिशहंकारजः य।तिमिका मधमती नाम भूमिः | यामधिषृतयोक्तं पतञ्जदिना-“ स्थान्युपनिषन्बणे सङ्खस्मयाकरणे पुनरनिष्टपसङ्खगदिति ?? । स्थाने तिष्ठन्तीति स्थानिनो देषासैरषः निमन्बणे छते साति सङ्कन्स्मयौ न कर्वव्याप्रिति तद्वः । ननु पहान॒मावास्ते कि. पिति मनुष्यमुपानिमन्तरयन्तं इति वेत्तदृटनिषान्नितघादिति ब्रुमः । तथा हि। बह्लविष्णमहेरोः सखीकेर्विना राकादिपिपीठिकान्तजीवानामस्ति खदु पुण्यापुण्य. मयमटृष्टम्‌ । त्च स्थरदेहाभयमन्तरा सखदुःखपद्‌नाक्षमपिति पावीतिकत्पावहा - रिकान्यतरदरारम्येक्षते । यथा वा-वृघहुन्तुरिन्दस्य बरहलहत्यादोभो दुःखं दित्स. मानः पटितकेद रक्तपटे बीमत्सतरं रूरथादिशरीरमाधितवान्‌ । यथावा स्वपदौ द्ःखपरदमदृष्टं विश्वस्ता दिरूपमाभित्य समाद्िषति सखपद्ममि । वथा च प्रयते- “५ यद्‌ कमसु काम्येषु चिं स्वपेषु पश्यति । समृद्धिं तत्र जानीयात्तसिन्छष निद्रने # इति । ततश्च त इम्दरादिदेवासर्दपसचोत्कषमसहमाना उपनिमन्बप न्ते । इमा रामाः सुधेयं जरामृलहारिणी देवथानमिदमपृवंमारुदयतामायुष्मतेत्यादि । षद तदीयपुण्यादृषटपरिणामवि रेषा एव पे देवा उपनिमन्वथन इति । ननु तेषां कुतः प्राकृसिद्ध॒विमानाद्नीति बेददृ्टकसिितान्मवोति व्रूमः । स्वगौऽपि त्था नव्य एव । तदुक्तं योगवासिष्टे-““ चप्रेणुद्रेऽपीन्दरः पश्यति स्म जगत्यम्‌ ?› इति । ततश्च ताद्राविशिष्टा हकार इहो्भेरम्देन) च्यते । अहंका।रोमयो मृय उतचन्पेऽवि- वेकेनः । इति वचनात्‌ । तन्जयी ऊर्म्प॑स्तस्मे नमः । अस्मि्तामाजजयाद्रहुकायः निर्माणत्तामथ्युम्‌ । तथा च पातञ्चरसृवम्‌-“° निमौणवितचतान्यस्मितामावा्विति » । रा।९।रकसूतरे च~“ प्रदौपवद्‌वेशस्तथा हि दरयति ? इतिं । ततश्वासितामा. जमन॒सेद्धतो विक्षिपावरणराहित्यादरब्दस्थानवदेकाग्प्य जायत इतरं । तदेतदाह- अवस्वन्याय चेति । अवस्वने स्थिरजर इव॒ खष्पे तिष्टतीप्यवस्वन्यस्तस्मे नमः ॥ १४ ॥ | के नमः स्रोतस्याय च द्वीप्याय च ॥ १५॥ रुद्राध्यायः । ४५७ “ सरि एको दरष्टाद्ेतो मवति › इति श्रुतौ विदासनः सटिखतृल्थता- पादनात्‌ । स्रोतसि पवाहृद्राहफे ससरि तिष्ठति जीवह्पेणेति स्रोतस्यस्तसषै । ष इव समटिमायपाधावीशरूमेण तिष्ठतीति द्र प्यस्तसमे नमः ॥ ३५ ॥ इति स्प्रमापष्ये पश्चमोऽनुवाकः ॥ ५ ॥ [ क) भ तेऽनुषाके प्श्चविधमूमिकाजय उक्तः । इदानीं प्रल्गालखहपमृच्पते- नेमो ज्ये8।य च कनिष्ठापं च ॥१॥ एक एव परमातमा विकुद्धस्तच्वमायोपाधेकः सनी शर इति स्नयते । मठिन- सपपधानटिङ्घररोरोपाधिकः सङ्गीव इति । अनयोश्रोपाध्योः साक्षिमानमेकमेव चेतन्यं प्रत्यगात्मपरमासरशम्दैग्यवाहिपते । त मिच।रेण वुदररिर्धिचासैरारयेऽ- भ्यासमपरकाशो कतमा वच पर्ञेत्यकतरक्षणापां षष्ठयां मौ स्थिोञस्थात्रय- सक्षी पत्यगासा विधेश्वष।दिभिरधिको ज्येष्ठः स एव विस्मृधसवरूपौ प्रान्त इव ससारीव वर्तमानः कनिषटस्तसमे तस्मे च नमः॥ १ ॥ नम॑ः पवजाय॑ च प्रजाय च ॥ २॥ स॒ न देहासागेव षदः पवनः । देह चदच्यनन्तरमपि वत्तद्वध्यापाप- कोऽपरजःतसे तस्मे च नम इति पूर्वत्‌ ॥ २ ॥ नमो मध्यमाय चापगस्मायं न ॥ ६॥ १्पमरतरुणावरथासाक्ष) । अपगल्भ बात्यावस्थासाक्षी तद्ध नमः ॥३॥ नमां जघन्याय च बुध्नियाय च ॥ ४॥ जघन्यो वाधक्यपताक्षी । वृद्धावस्था हि ठोके निन्धते । बुध्नं चाच ससा. रमूटमविद्या तत्पकाशकत्वेन वतमानो बुध्नियस्तस्मौ नमः ॥ १ ॥ ननः साभ्याय च प्रातसयायच॥ ५॥ सस्ता रतादव मन्यि पराप्पुम्याम्हा वर्तत इते सामभ्यः । प्रातिसर कङ्कण £, ® ® वन्धः । तमहत।।तव प्र तत्तयः । बु दयुवत्या सेह हत।ववाह इव वतमान इत्यथः | तस्म तस्म च नमः॥ ५॥ नमो याम्याय च क्षेम्याय च ॥६॥ ४८ विष्णुसूर्करितभाष्यसहितः- १।१फखभोगाय्‌ यमलोकमहतीति याम्यरदस्मै नम। स एव वहुननमारैर. पृण्यवरोन क्षेमो मोक्षस्तमरतीतिक्षेभ्यस्तस्मे नमः॥ ६५ नमं उ्वयांय च सल्यायच॥४॥ उवैरा सर्व॑सस्यादचम्‌तुल्या मायैव तत्कारक्‌ं उवेर्स्तस्मे नमः। खछानां कामकेघादीनां एकाशकः खस्यस्तरमे नमः ॥ ८ ॥ नमः श्टोक्यांय चावसतान्यायत्त॥ ८ ॥ स्धोका वेदमन्वारतत्पाविपा्यः छोक्यस्तस्मे नमः । अवस्तानमुपनिषद्स्वति- पा्योऽवसान्यस्तस्मे च । कर्मकाण्डे कमेकतुपमातृर्पेणापनिषद्धिस््वपङ्गसंमारि- तवा दरूपेण प्रतिषाच्च इति यजुदृयार्थः ॥ < ॥ नमा वन्याय च कक्ष्याय च॥ ९॥ वनं चाच दुस्तरत्वात्सेसारस्तमहतीति वन्यः । कक्षः पापपुण्यसमूहुस्वमहतीति कक्ष्यस्तरमे च नमः॥ ९॥ | नम॑ः ध्रवायं च पतिश्वाय च ॥ १० ॥ भवः श्रूयत इति पराहवियं तत्मकाशकः । विशेषेण श्रूयत इति प्रतिश्रवः | व्ल य॑ दिसाक्षी तस्मे तस्मे च नमः॥ १०॥ नर्म आह्कारणाय चाऽऽहासंयाय च ।॥ ११॥ आ इागरापिनी इन्दियहूपा सेमा यस्य सत आदसेनस्तसे नमः । अ!दगाभी देहल्पो रथो यस्य स आशरथस्सस्मे च नमः ॥ ११ ॥ नमः शराय चावभिन्दते च :॥ १२॥ अत्त एव दरो धैयवान्‌ यतो बुद्धयेव विवेकवत्या कामाधरीनवमिनतीत्यव. भिन्दन्‌ । तस्मे च नमः॥ १२॥ नमों वार्णेणें च वरूथिने च ¦ १३॥ वर्मं चाचाऽप्वरणं तद्रते । वरूथं दद्य उरथरे तद्वासिने च नमः ॥१३॥ = ® ~ _ = [क नम। बिर्मनं च कवचिने च ॥ १४॥ विल्वानि हदयस्थ शतेकंनाड चस्वच्चकासकाय । कवचं पञ्चमहामुतावरणं वदरान्कवची । कश्वकीत्यथैः । तरम नमः । मृतकञ्चुक तदा विमुक्तो भूयः पि रुद्राध्यायः । ९९ + समः पर इति मूतकञ्चुकनिषुक्तो जीवः प्राशेवायाः पतिसमो भवतीति तदथः ॥ १४॥ नमः श्रतायं च श्चतसेनायं च ॥ १५ ॥ प न यस्तरभं । श्रुता प्रसिद्धा सेना पस्य तसे च नमः॥१५॥ इति सृद्रभ्ये १४्ोऽनुवाकः; ॥ ६ ॥ एवं प्ठऽनुवाके प्रमातृसाक्षयुमयखव्मेण प्रत्यगासखलपोऽभिहिवो खः । अथेदानीं सष्मेऽनुवाके जगत्ृष्टयाद्धिकरतमापोपपेरीश्रस्य पवह्पमुपदिशयते । नमो दुदुभ्याय वेत्यादिषोडरमिपंजर्भिः- । नमे दुभ्यांय चाऽऽहनन्य।य च ॥ १ ॥ ६३ वविद्दधयम्‌ । यथाऽऽवरणविक्षेपशक्तिद्यवती प्रमतबद्धिनिष्टा निद्रा पमातारमवृ्य तासमलमिनववेव जवेश्वरो निमाति । तौ च यावत्प नियम्य- लियन्तृभावन । स्थतावापि पमातुः स्वस्वरूपावबोधसमकारमुभावपि विनश्यतः । मृ- पातात्‌ । अधिष्ठनमूत प्रमातृचैतन्यं तु न विनयति । सत्यतरात्येहापि शक्तिद- यवत। परत्यगल्मानेष्ठा मया तमावृत्य तस्मिनमिनवो अीवेश्वरो नियम्पनियन्तभा वेन [स्थता नेमाय जगक्पि तयोन्धवह्‌ रसंपत्तये समत्ादयति । जीवस्वल्पभतप- त्यगात्मावनाधसपसमयमुमात।पे जगता समं विदीन्‌। मवतः । सोऽयं मृषामतोऽी शर। यावत्सत्तार्‌ ज(वन संहवाऽऽस्त ईति । नन्वेकेन स्वहूपस्थितर्जवैन सहेव विरीन ईश्वरः कथमन्यान्व देजीवानिषच्छत इति चेन । मक्तजीवदृ्टया वह. येऽपतिरदृ््या तत्पचाङ्गीकारात्‌ । यथा वेकत्य प्रवुद्धजविस्य दशा स्वाभेश्वरे विरीनेऽपरि न हीतरसुपदटया वषः सेगच्छेते तदत्‌ । इद्मेमामिमेत्य वव्र - मिश्राः भिजीवं परपृश्चभदस्तदेददिवेश्वरभेदोऽपि प्रत्यभिज्ञा चातिस।दशयादित्या- दि । व्तुतस्तु यथा मूमेरम्यन्तरे विद्यमानमपि निष्ादिकं न हि निष्यञ्चनभ्‌- न्तरा चक्षुष्मानपि कश्वन द्रटु तथेहापि जमति पाकिपतदमपीश्वरं विधाञ्जन- मन्तरेण न कशिद्‌दषटमहोति । तस्मानगत्तदीश्वरदर्शने विथिवाञ्ञनायते । यथा भापिमाततिकतरीश्वरदृशने निद्रेषि । तदेवमुक्तरणस्येश्वरस्य पमावाति शवमाह । \9 $ ५० विष्णसूररूतमाष्यसहितः- पिहितकर्णेन श्रयमाणो ष्वनिर्दृशविधः । तथा च हंसोपनिषदि “ चिणीति प्रथमः । चिणिविणीति द्वितीयः । षण्टानादस्तर्तायः 1 शङ्खनाद्श्चदुर्थः। पश्च गस्तन्व्रीनाद्‌ प्र्ठस्तालनाद्‌ः । सप्तमो वेणुनादोऽष्टमो मृद्ङ्कनादो नवमो मेरीनादो दकामो मेघनादः » इति । तच मनङईन्दियाणमिकाग्पे यथाक्रमं रब्द्‌।जञ्गुण्वानो योगी यदा नवम भेरीनादं रणोति पदा दाद्धसचोपाधेवांसुदेवस्तेन सक्षा्रिथत इति । ततश्च दंदुभिशन्दोऽभिग्यज्ञरो यस्थ स दृद्भ्यस्तस्मे नमः। आहन्यतेऽ नेनेतयाहन इच्छादण्डः कुण्डडिन्युत्थपनद्र(रा येनासौ राडरोऽमिभ्यज्यते तदृषाय च नमः॥१॥ नमो घष्णेवं च प्मशायं च ॥ २॥ धष्णमीरृम्थो वातादिभ्योऽधिकयैर्यशाटी । वथा च श्रुतिः ५ भीषाऽसा- दतः पवते भीषोदेषि सूयः * हत्या । यतो वातादयो विभ्यति स धृष्णारिति किं वक्तव्यं तस्मे नमः। प्रमृशो विमरोनशीखः । यस्य ज्ञानमयं तपः, इति श्रुतेः । तस्मे च नमः॥ २॥ नमो दूतायं च प्रहिताय च॥ ३॥ दृतोऽ्चिहूपः “ दरौ वा एष यदृश्निरेवि श्रतेः 1 अधिश्च देवदूतः पर्षिचः «८ अभ्रं दृतं वृणीमहे ” इत्यदौ । प्रकर्षेण हितो त्रिवर्षः ५ दा सुपणौ सयुजा सखायौ इत्यादौ तस्य सखित्वश्रवजात्‌ । तस्मे तसे च नमः ॥३॥ नमों निषङ्किणे चेषुधिमतं च ॥ ४ ॥ निषङ्गी खड्गयुक्तः । इषुधिरवाणाधारस्तदवस्तसमे नमः ॥ ४ ॥ नमस्तीक्ष्णेषवे चाऽऽयुधिनें च ॥ ५॥ तीक्ष्णा इषवो बाणा यस्य तीक्ष्णेषुः । आसमन्तादयुध्यतीत्यायुधिस्तसमे नमः ॥. ५ ॥ नमः स्वायुधायं च सधनन्वने च ॥ ६॥ शोभनं धन्व यस्य स सुषन्वेतयेवं चतुर्विधस्वरूपाग परसेश्वराय नमः। सगु- णमुपर्मेगवत एतत्ताहित्यं तु जीवरक्षणायेवि बोध्यम्‌ । तथा च श्रविः -“ अहि- # ) , ॐ = रिव मेगः परथैति बाहुं ज्यायाहे्तिं परिवाधमानः । हस्तघ्नौ विश्वा वयुनानि रुद्राध्यायः । ५५१ विद्ानपुमान्पमांसे परिपातु विश्वतः ” इति । वस्तुतः कोध एव निषङ्खः कमाशय पुधिः । इषवः कामाइयः शोमनमायुधं ज्ञानैराग्यारि सोभनं धनुर्वद्धिः । अभी- भि्येथातथं ज्ञानिनः पा्यज्ञानिनश्च ससरयतीति फएषिोऽथंः । ताद्शाय सवा - न्त्यामिणे नमः ॥ ६ ॥ , नमः श्त्याय च पथ्याय च॥ सतिः ख्यो देवरोकमा्गः । दक्षिणेन पथाऽयेम्णः पितृटोकं वजन्ति ! भुतिपरसिद्धस्त्वतंकाय नमः । पन्था न्षलोकमहामागः ५ तेऽर्बिरभिसंम- वन्ति १? इतिश्रतिपरशिद्धस्तपवर्तकृः पथ्यस्तस्मे नमः ॥ ७ ॥ नर्भः काट्याय च नीप्याय च ॥ ८ ॥ कुत्सितं नरकादिकभटन्त्यनेनेति काटो निषिदधाचरणमागस्तत्वतेकः काटच- स्तसमे नमः । नीपोपलक्षितं मणिद्रीपनिरयनं वत्रस्थदेवतोपासनरूपमागं पतक नीप्यः | थ वाममार्गमाहुः । यश्च “ स्ूतन्वं ते तन्व्र क्षितितलमवातीतरदिद्म्‌ ” इति भगवतृन्यपादैरभिहिवस्तस्मै नमः ॥ ८ ॥ नमः सूर्याय च सुरस्याय च ॥ ९॥ सुदा इव यत्र कमेकारा मन्ति तादृशः ससारमागंस्तत्यवतकाय नमः सरसो हि सर्वैभ्यो मारगेभ्यो यो मोक्षमागंस्तसवत॑काय नमः। “रोवे सः रस देवाय रन्ध्वाऽऽनन्दी मवति ” इति श्रुतो चिद्त्मनो रसरपतवात्तिन सह जीवः सरवान्कामानवाप्नुत इति सरसत्म्‌ ¦ तथा चाऽऽम्नायते-“ सोभनुते सर्वा न्कामान्सह बरह्मणा विपश्चिता ?› इति ॥ ९ ॥ नमो नायायं च वेहन्ताय च ॥ १० ॥. इहापिङ्गरासुषु्नासतिसो नो व्णसाम्ाद्गङ्गायमुनासरस्वतीतुरथास्ता- भिम्यक्तो नाधः । वेचान्तोऽल्यसरसतद्दादर॑पकाशस्वच परकारमानाय नमः ॥१०॥ नमः कूप्याय चवस्याय च ॥ ११॥ कूपोऽ कण्डकूपः । यदाह्‌ पतञ्जटिः-“ कण्ठकूपे श्ुतिपासानिवाततेः ” इति । ततरत्यामृषरूपाय नप; । अवट आधारवकं तवत्यकृण्ड रीरूपेण विराजमा- नाय नमः॥ ११॥ ॑ ५५२ पिष्णुसूरिक्रतभाष्यसहितः- नमो वर्प्याोय चावर्ष्याय च ॥ १२ ॥ चन्द्र कुण्ड दिनीरूपरेणा सूतं वष॑तीति व्यः । अभिकुण्डरितीहूपेण सू्कुण्ड-. डिनीरू्पेण वा तच्छोषकग्वादृवष्येस्तदुभयरपाय नमः ॥ १२ ॥ | नमो मेष्य॑य च विद्यत्याय च ॥ १३॥ मेषेषु मेषसद्रशनाईीषु मो मेष्यः विचयुञ्जठराधित्तदरूपाय नमः" | ५ अहं वैश्वानरो मृत्वा +» इति स्मतः ॥ १३॥ नम हदेधियांय चाऽऽतप्याथ च ॥ १४ ॥ इं निर्मटत्वेन प्रकाशमानं शद्धसचं तत्मकाशकाय कारणोपाधये नमः । रजःप्रधानाऽऽवरणशक्तिरातपस्तेन सह वत॑मानाय हिरण्यगभरू्पाय नमः ॥ १४ ॥ नमो वात्याय च रेष्पियाय च ' १५॥ वातावरणोपलकषितों विश्वसमूहस्तपो वात्यो विराट्‌ तस्म नमः । शकंरापाषा- णादिषदुदृस्तरकामकमांदिगहूवगविधाशरीरं रेभ्मियस्तदूषः । अविधाह्मेण जीवा- न्तंसारयतीत्यथंः । तस्मे नमः ॥ १५ ॥ नमों वास्तव्याय च वास्तुपाय च ॥ १६। वस्तूनि शब्दादीनि तदूपाय नमः वास्तुः शरीरगृहं ततपातीपि वास्तुपस्तसमे च नमः॥ १६॥ इति सुदरमाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ ॥ 0 कि, 1, सकतमेऽनुवाके मायाविधोपाविकावीश्वरजीवावभिधायेदानीं तदुभपाभरयमनुपा- ` धिक्‌ पुणचेतन्यमुपदेषटुमष्टमोऽनुवाक आरभ्यते-नमः सोमाय चेत्यादिना । ततयं भवाति वचनता । तद्वान तु शुद्धविन्माजाभधिता माया तद्वान्रशक्तयोऽविधास्पव्‌- भयापाधकां जवेश्वरावेति वेदान्तिनां प्रक्रिया । वच यदि माया्यापरषिबिम्बा- वीश्वरजीवो तदोपाथ्योः पतिबिम्बपक्षपातितयाऽनुपाधिनवमतविदात्मनः कार यंअप नास्ति संसारः । उमेति चेदय तिबिम्बयोस्तयो मृषात्वेन स्वरूपहानिरेव मोक्ष ˆ इत्याप्त । [कच मायोपाधेरकृमजत्वेन नित्यतवात्तत्तकरान्तश्वरस्य ताटश्थ्पमेव स्यात्‌ । ततश्च ^ क्ेशकमेविपकिरपरामृष्टः पुरुषविशेष दशवरः ” इति योगम रुद्राध्यायः। पर्‌ तदवस्थमेव भवेत्‌ । तच्च प्रतिषिष्यते। यदि पुनरुपाध्यवच्छिन्नौ तौ षटकारामहा- | काराविव तदाऽपि व्योम्न इव परिपु्णस्य चिद्ःसनो नदुपाधिना साकं ततर त गमनं सेभवत्यचरतवादखखण्डत्वाच्च । यदि च रायानस्येव स्वपेऽचरस्याप्यु- पायिपतिविम्विहतेन त्र त्र गमनमिष्यते दापि दशान्तरगतस्य रायनस्थान- एव मायाशयनोदनुद्धस्य स्थानमन्यदेव देशान्तर उपरम्पेत । अपि च तदा विम्धकचतन्यस्थेव रसाररतन्मोक्षशरेति परकाशादिवच वेशेष्याते शारीरकसूत्र- विरोध इति वेन । शुद्धे दन्यस्येव ततदुपाध्यवच्छेदेनोभयरूपतवाङ्खकारात्‌ । नचोक्तदोषः । यथा वा सवितरि यातायातकारेणवि दृश्यमानेऽपि न स भ्रमति रितु प्रथिवीयह एव प्रत्यहं गोाकारेण भरमन्सन्वत्सराम्ते सवितारमेव प्रदक्षिणी कुरुते न सविता । नच पराणमतविरोधः । “ अद्धयो वा एष मातरदत्यपः सायं पविराति ? इतिवहोकटृ्टया मेरं प्रदक्षिणी कुरूतेऽकं इति त्‌ वणेनात्‌ । एवमेव सवं दिरोधऽपनेयः । प्रते तु तथाऽ्चरोऽप्यखण्डोऽपि -विदाला प्राति- भातिमासिकररीराध्यासेन जाग्रज्जीवः खमे दृरदेशमिव व्यावहारकि8ङ्खरी- राध्यासेन खगनरक दियातायातक्षमे भवति न स्वतः । तद्यथा नोकागमने तत्र त्यानां वीरस्थतरुगमनव्पथकास्थानामीद्त्य गमनवत्‌ शयानस्य स्वगमनवदाल्मेव गच्छतीति दश्यते । इदं च प्रागभिहितं ममापारे चन्द्रो मया साकं पृटायत इत्यादिना । एवं च स्वाप्न्रमापनये शयने रस्थ इव जग्रप्पञ्चापवादे स्वह. पस्थित एव जीवः । शारीरकसूजं तु संनिकषादीश्वरस्यापि संसारित्वपसङ्गः वारयति । ततश्च षटाकाशमहाकाशष्यवहारयदेकस्येवपाधिदुयेन परमासपरत्य- गात्मन्यवह रे सि द्ेऽप्याशत विषः । इश्वरो दयनाकारमारम्य सर्वज्ञतानिःय - मुक्त एव । जीषस्तवदिद्याश्च्टः किंचेन्न इति संसारी परमेशवरपाद दवि मुच्यत इति। तदेतदुच्यते- | नभ सोमाय च रुद्रायं च॥ १॥ उमा चात्र विधया शक्तिः । तथा च केनोपनिषदि भ्रुषते-“ तस्मिनेवाऽऽ. कारे स्ियमाजपराम बहुशोभनामुमां हेमवतीं तां होवाच किमेतचयक्षमिति ” तया- सहितः सोमस्तस्मे नमः । सएव च रुजं ससारं द्रावयतीति सद्रस्तसमे च . नमः॥ १॥ ५४ विष्णसरिरुतभाष्यसहितः- नमस्ताराय चारुणाय चै ॥ २॥ अमथ; । अविरेषेऽपि गुणानां भोहकलवावरकलादिना रजस एव प्राथ- म्यम्‌ । माया हि स्वगतरजसा प्रथममावृणोति ततस्तमसता विक्षपयतीति प्रसिद्धम्‌ आवरणमन्तर। विक्षपाशेगात्‌ । अत एव परोरजसे सावदोभित्यादौ रजसः पर. सतादरतमान; परमातमा प्रोरजने कस्तद्यतरोरजा इति । « एष वाव स पररो- रजा ईति होवाच ?” इति श्रुत्यन्तराच्च । सच सावदौ सम्यग्वक्तु शक्यो वक्तुमराक्यश्च य ओंकारस्तदरूषः । « वेदैश्च सरैरहुमेव वेय इति ” ‹ यतो वाचो निवपैन्ते , इत्यादिश्चपेश्च । सगुणतेन वेधो निरगृंणतेन चाविषय इपर फलितोऽर्थः । ततश्च ताद्ररराजस्या शक्तया सह वर्तमानस्ताप्रः । तस्मे नमः । सेव दकि्पाकण्डयप्राणे महारक्ष्मीरित्यापादिता “ सर्वस्याऽऽ्या महाउक्मीः +! इति । तत्माथम्यं चोक्तम्‌ । स एव तामस्या शक्त्यां विक्षेपापरनाम्न्या सह्‌ वर्व- मानोऽरूणो भवति । ईषद्रकतो मवतीत्यथैः । महाकाडःमिति यामृप्िशान्त । सेय॑राक्तिस्तैवोक्ता । एतदुमयाभिमानी च भगवान्‌ कमादुपासनायां ब्रहेति विष्णरिति चोच्यते । ननु विष्णोः कथं तामस्तत्रमिति चैत्‌ । स्थितेरपि तामसा- न्तग॑तत्येन तत्करमूखादिति ब्रूमः । अत एव ¢“ एषास्ता वैष्णवी शक्रि्महाकाी दुरत्यया » इत्युपसेहतम्‌ । इदमुक्तं भवति--यावदनस्तमरप्रेकस्तावन्जन्ममर. णात्मक पवाहो दुर्निवार्यं एव । यदा तु सच्वगुगेद्ेफस्तदा सव॑पपश्चोपरहारः प्रसिद्धो ज्ञानिनाम्‌ । पेन रज एव खष्ट तम एव स्थितिर्‌ सच्वमेवोपसंहारक- मित्यदपेयम्‌ । अन्यत्सवं भाक्तमिति ॥ २॥ नम॑ः रोगाय च पडापतये च ॥ ३ ॥ [० प (भे) दं मोक्षसुखं गमयति प्रापयतीति दयः । दुद्धसखपरधानोमाख्याक्ष्याशक्त्या मोक्ष्ाता यस्तस्मे नमः । प्रावः खलम जीवास्तेषां परतियैस्तसमे नमः ॥ ३ ॥ नम उग्राय च भीमायंच॥४॥ कामार्घेरिपुषादिलादु्मः । दरनमातेण तेषां मयहेतुर्भीमिः । तस्मे च नपः ॥ ४॥ | ~ नमो अप्रेवधायं च दूरेवधाय च ॥ ५॥ रुद्राध्यायः । 4 अर वातनमविद्याद्‌ष हन्तीयथवधः । दुरे वर्तिनं तत्ता्थरागादिकं हरन्तीं द्रेवधः । तस्मे च नमः॥ ५॥ नमां हन्ञे च हनीयसे च ॥ & ॥ केषाचेदृदुधरार्णां स्वतो हन्ता । कां्चिन्जीवः छता हनीयान्‌ । तसे च नमः| इम च मुक्तेः पूरवोकुशा रिपवस्तन्ेषु विवृताः । तनिरासेन मुक्तिदातेति सकटनामार्थः ॥.६ ॥ वः नमा व भ्या हारकरभ्यः ।४७॥ अयमथः“ ऊर्व॑मूखोऽवाक्‌ शाख एपोऽ्वत्थः सनातनः » इति श्रतिपति - प्यः संसारवृक्षः परतयेकासिञ्ञीवे तिषटतीत्यतोऽस्य वृक्षेभ्य इति वहुतव्यपदेशः अत एव तं गणतनूजो महाशिरायां त टोक्यराज्यं मन्ता प्रकरम्य विरमनभवति स्मात स्मयते निपुरारहस्ये ज्ञानखण्डे । यागवासिषटेऽपि- - “ चसरेणदरेऽपीन् ¶१ात स्म जगत्रयम्‌ ” इत्याद्युक्तम्‌ .। ते वक्षाश्च हरिकेश इति निरुच्यन्ते हरथ दृस्ति एव केशाः--पणानि येषां पे । छन्दांसि यस्य पर्णानीति स्मृत ॥ ७ ॥ | नमस्तारायं ॥ ८ ॥ तारयति सृप्तारादिति तारः पणदस्तदूषाय ।॥ < ॥ नमः रमं च मूयोमवें च ॥ ९॥ [4 भ र स्वानन्द्‌ मुनक्ताति रभुः । मया वैषयिकं सुखं मुनक्तीपि मयोभ्‌ः । तसे तस्मे च नमः॥९॥ | । अतर शमभुरब्देनापद्रष्टा सक्षी जीवः । मयोमृरब्देन द्रष्टा मोक्ता च जीवं उच्यते । एवं भ्यष्टिगते। निरुष्य समष्टिगतौ ताबाह- नमः रोकराय च मयस्कराय च ॥ १०॥ रं परमानन्दं करोति जीवानामिति शंकर ईशसाक्षी । मयः करोतीति मय- स्करो विषयरुखदाता ह्रः । तस्मे तसै च नमः॥ १०५ नमं शिवाय च रिवत॑राय च ॥ ११ ॥ शिवाय साक्षितवानाकरान्तदद्धपत्यक्वेतन्पस्वषूपाय । तथा शिवतराकेशसा- क्षित्वानक्रान्तदादपरभासस्वहूपाय ॥ ११ ॥ ५६ विष्णसूर्क्रितभाष्यसाहितः- नमस्तीरथ्यौय च कूल्याय च ॥ १२॥ तीर्थाय तीर्यं गुरुस्तदरूपाय । एवं “ उपदर्टऽनुमन्ता च मतां भोक्ता महे- शवरः । पर प्रातिति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ” । इति सम्टेव्यष्टिगतं ष इविधं वेतन्यं निरुच्य तस्येव माहारम्थातिरयमाविष्करोति । सपारसमुदस्य कूठे तीरे तिष्ठतीति कूल्यः ॥ १२ ॥ नमः पार्याय च।वावीय च ॥ १३॥ तस्येव परे तिष्ठतीति पाथ॑ः । अवरसिन्भागे तिष्ठतीत्यवार्थः । अतर खथ- मससारिसवरूमपेण विषठन्परतीरस्थान्मुक्तानपरतीरस्थान्मूमृ्ु्र पातीति पद््यस्पाथः ॥ १३॥ न केवरं मक्तमुमृक्षमा्त्राता कितु मवजठपिमदयान्तप्तारिणश्च - नमः प्रतरणाय चोत्तरणाय च ॥ १४॥ प्रकषण तारयततीति प्रतरणः । फिचिद्धिचारेण उदधरिच्छन्‌ उत्तारयति तस्मे नमः ॥ १४ ॥ यद्यमि निरुपधिकदयापरवश्चतया जीवाननुगृहगाति मगवांस्तथाऽपि जीभ वसमद्रनावरिकाय किचिन्मूयं देथमेवेत्याशयेनाऽऽह्‌- नम॑ आतायाय चाऽऽला्याय च ।। १५॥ आतरस्तरपण्यमहतीत्यातयः । आतर्थं एव आवार्थः । तस्मे नमः। स चाऽऽतरः “ पच पुष्पं फलं तोयं या मे मक्लया प्रयच्छति ? इत्युपरक्षणः। तथा-अरं शीष्रमदन्तीत्यखादाः । रख्योः सावण्यौत्‌ । अलदेषु मुय आराधः तस्मे नमः । भक्तोपहपं वस्तु शीट पेम्णोपहारी करोति परमेश्वरः । “ पदहं भक्तयुपहतमभ्नामि पतासनः »» इति ततरैवोक्तेः ॥ १५ ॥ एवं शिव एव प्श्चदेवतात्मा भक्ताननगृहूणातीत्याह- नमः रृ्प्याच च फेन्याय च ॥ १५॥ दाष्पाणि दुर्वादितुणान्रहीति रण्प्पस घे पिनायकषठल्पाय । कफेनोपलक्िः क्षीरमहतीति फेन्यः सपस्तद्रपाय । आईिलो हि सफेनक्षीरेण परसीद््ीति परसि द्वम्‌ ॥ १६॥ रुद्राध्यायः । | ५७ नमः सिकत्याय च प्रवाह्याय च ॥ १४॥ रथसपम्यां सिकृतामयमूतवािपरवतीति सिकत्यो मद्रकारीहपस्तस्मे नमः । "८ आनर्च्प सेकतीम्‌ ” इति भागवतद्रौ तथा प्रतद्धिः । यथा रिवस्तथा, देवी यथा दृवी तथा रिवः । नानयोरन्तरं फिविचन्द्रचन्दिकयोरिव । इति रि- वस्थापि दृवीरूपत्वं पर्षिद्धम्‌ । परवह जलपूरे एन्यः प्रवासो विष्णस्तवरपाय । तस्थ हिं नारायणस्याऽपपमियतं प्रसिद्धम्‌ । “ आपो नारा हति प्रोक्ताः ? इवि स्मृत्यादौ । पेस्मे नमः ॥ १७॥ इति सद्रमाष्येऽष्टमोऽुवाकः ॥ ८ ॥ 1 1. 1 क क अष्टमेऽनुषाके निरुपाधिपृणचेतन्यमुपदिर्य तस्येव स्ैगत्वं चोपदेष्टुं नवमोऽ नवाकं आरभ्यते । ताञ स्त यश्चायं पुरुषे | यश्वास्तावादित्ये । स एकः। स॒ य एवंवित्‌ ” इत्यादिश्रुत्या “ तत्सृष्ट्वा तदेवानुप्राविशत्‌ ›› इवि श्रमन्तरेण च प्रमात्व तत्तदुपाधिवद्याज्जीवेधरा्षसज्ञां रमते । यश्च सर्वज्ञवादिधर्षेद्‌ इृवाऽऽभाति स भोपाधिनिबन्धन इत्युपापेरेव घर्मस्तवक्षपातदशायां विदान एव जीव इतीश्वर इति च व्यवहारः । इई च संपज्ञातसमाधावुदासीनबोधहू्प- तयाऽ्वस्थाने सष्टमनुभूयते । कारणोपाधिः कायेपाधिं नियच्छतीति न विना- चवस्तुनो नियन्तृत्वं नियम्थतं वा । अव एव काय।पाधिरयं जीवः कारणोप- धिरशश्वरः । “ कृ्॑कारणतां हित्वा पणेबोधोऽवरिष्यते ” इति पशवद्ां कर्यकारणोपाध्योरेव जीवेश्वरव्यवहरः कतः । ननु यथा, नियम्यत सोपषे- रन्तःकर णस्य जीवेनानुमूयते तथा कारणोपाष्यवस्थाने नियन्तु कुतो नानु- मृयत इति चेदुच्यते । यथा वा चक्षष्मताऽपरि खमूखस्थं तिटकादि विहं दूष णाद्यपाधावविव निरीक्ष्यते न तमन्तरा मुख एव । एवं कारणोपाधेमान्िम्बस्था- नीय साक्षी स्वनियन्तृं न सखस्मिलपटमते #फितु द्पणस्थानीये दिङ्गशर॑र एव । विम्बोपाधा च मवितव्यानुप्तारेण संस्कारा उतद्न्ते । त एव स्थूटीमूता वासनारूपेणानःकरणोपाधावनमपन्ते । सृक्छं॑द नेवमहिम्ना श्थखतया प्रवी- यत इति प्रसिद्धम्‌ । ननु तरह नास्ति सावरपानुभव इति वेत्‌-भोमिति वदामः अत एव “ सैरकाराणां परोक्षतवाप्सवन्ञतवं न हीयते ” इव्यभियुक्तचरणाः ध | ५८ विष्णसरकरितभाष्यसहितः- नन कथं तर्हि « यः सर्ज्ञः स सवैवित्‌ )› इति शरुतिपरखाप इति वेदानुमार्निक इति जमः ) तथा हि इश्वरो {हि सर्वसाक्षी सव॑साधारणस्तदुपाधेरपि सवसार णत्वेऽपि तत्तदन्तःकरणावच्छेदेन सस्काराणां मेदसदद्धाबह्दधवितव्यानुप्तारण तत्त-“ ` ज्जीर्वानियामकत्वं घटते जीवेपराधानां च प्रतिदेहं मिनानां नियम्पतवम्‌ 1 अत एव “८ ये अस्याध्यक्षः परमे व्यामन्तोऽप्यङ्गः वेद यदिवा नवेद + यदिवा नवेद » इति श्रुतिरपि सार्यमानुमानिकमेवाऽ8्ह । नचैव सायुमतपवेश इति वच्यम्‌ । दिद्िदिष्टया एव प्रतेः सवर्पाभ्युपगमात्‌ । तत विददधस- चखपधाना माया रारौरान्तवेिसर्कारपकाशकत्वेन वर्तमानोऽपि बिदाता स्वतो ज्ञात्‌तव।योग।दन्तःकरणवैश्टयेनेवे दज्जानापि । अरोऽन्तःकरणस्य प्रवर्तकः रवयमेवेति नान्यः कश्िद्पर्‌ाध्यति । एवं चेश्वर एव स्वरूप विस्मृत्या जीवो भव- [ कन तीति निविवादृम्‌ । सच कथं देहमाविश्य जीवताम्‌पवीत्यत भह नम इरिण्याय च प्रपथ्यायच॥१॥ इरण बहमरन्धं त पकारगान इरिण्यः 1 वस्मे नमः । प्रषथाः “दतं चेका हद्यरय नाडयः ? इति श्रुत्युक्ता नाडीमार्गास्तेषु प्रचरति जीवरूपेणेति पषथ्पः। तस्मे नमः । ईश्वरो चज्ञानावतः प्रथमं ब्मरन्धं प्रषिर्प पश्वात्पविशति हदय्पा नाडीः । वथा च शरुतिः-“ स एतमेव सीमानं विद्यं हद्यमेव।न्ववक्रामति इति ॥ १॥ नम॑ः किर्रिलायं च क्ष्यणायच॥२॥ कुटिऽतं शिं कशे नानावासन'लकं रजस्तदन्वितः किरिः । तस ततश्च देहरूपो निवासस्तारिमननहं ममेत्यभिमानेन निवसति क्षपणः । त नम; ॥२॥ एवं देहाध्यासवतस्तस्येव बादयखीपुतरायनन्तवासनान्वितत्वमाह- नम॑ः केपदिने च पटस्तये च । ३॥ 2 _- केरा दिवासृक्ष्मतमवासनासमहः कपरदृस्तद्रते प्रवर्तने नानाकमाभि भरौत- स्मातटोकिकानि स्त्यायति संवातयति रंचिनोतीति यवत्‌ । प पृटसिस्तस्मे । रखयोरभेद्‌।त्‌ । नम इत्यथः ॥ ३ ॥ इदानीं जीवभावापनस्य स्थाननिरेषानाह- रव्राध्यायः । ४ नमो गोष्याय च गृद्यांय च ॥ ४॥ रतयो गावस्तासां स्थानं गोष्ठं मनोमयको शस्त प्रकाशमानो गोष्टचस्तसम नमः । मनोमयस्य हि “५ तस्य यजरेव शिरः । कण्‌ दक्षिणः पक्षः| सामोत्तरः पक्षः" । अश आला । अथर्वाङ्गिरसः पृच्छं परतिष्ठा ” इत्यादौ वेद्यत्वं ॐ ® भूयते । गृहं गहिणीस्थानं बुद्धिरेव गहिणी विज्ञानमयको शस्त्र चरमाणो गृ्स्तस्म" नमः । विज्ञानमयािरत एव जीदेः विधिनिवेधाधिकारी कमकत च भवति । ५ विज्ञाने यज्ञं तनुते कर्माणि तनुतेऽपि च ›› इति श्रुतेः । कवौ शचा. थव च्वादिति सूत्राच्च ॥ ४॥ नमस्त प्याय च गेयाय च ॥ ५॥ तल्पं शयनमहंकारः । शय्यां दद्‌ शमेक आहुरिति भागवतोक्तेः । तत्र रिथतस्तरप्यस्तस्मे नमः । द हि जीवस्य गेहे । एकं कर्मा शयस्प बुद्धिः । अपर भाविविन्तके वित्तम्‌ । तच्च देहादरहिरिव भवति । आरामस्थगेहवत्‌ । तत्र रम- माणाय तैकाठिकज्ञानसेपन्नाय द्धाय नमः । तथा च भ्रतिः-“ आराममस्य ` पश्यन्ति न तै म्यति कश्चन ?? इति । कालिकन्ञानसपना अपि तखविदा न भवन्तीति श्रुत्यथः ॥ ५॥ ` एवं देहामिमानवत आभमनिष्ठानुवदति- | नम॑ः कास्याथ च . हवरेष्ठायं च । &॥ कटस्तृणा दिनाभतासनं तत्र तिष्ठतीति काटः सन्यासधरमी तस्मे नमः गहरे गुहायां तिष्ठतीति गहरे । वानप्रस्थधरमी तस्मे नपः 1 वनप्रस्था अश्चि। रक्षणार्थं गहादीनाश्रयन्व इति प्रसिद्धम्‌ । अग्न्यथमेव शरणमुटजं वाशद्रिकद्र- मिति भागवताकतेः ॥ ६॥ | नभाँ हृदय्याय च निवेष्प्याय च॥ ॥ हुदवदगापे समरे तिष्ठतीति हदय्यस्तस्मे गृहाश्रमेणे नमः । नितरां केष निवेषो नेटि कबलचं पतमान्तीति निवे्मासतषु मुरूपो निवेष्प्यस्तसमे नमः । षृ कारक्रारविन्छेषश्छान्दसः ॥ ७ ॥ | एवं सर्वगतत्वमपपाद्य सवेदेवताणत्वमुपदिशति- नम॑ः पाश्सव्यौय च रजस्याय च ॥ ८ ॥ ६० विष्णसूर्करितभाष्यसाहित- पांसवः सदोषकमाौणे श्येनेनामिचरन्थजेपेति शरुतिपरसिददान्पामिचारिकाि तेषु प्रवृत्तः परंसव्यस्तसे नमः । एवं रजःपरधानानि काम्यान्यभिहोत दीनि त पवृत्तो रनरयस्तस्मे नमः ॥ ८ ॥ तत्र ये कर्म॑णा देवानपि यन्तीति श्रुत्यनुसतरेण देवाः प्रपकर्मणा पृण्कंमणा च द्विविधा मवन्वि। तत्राऽऽयानाह- नमः दृष्ट्याय च हरित्याय च ॥ ९॥ दष्क दान्यशमरानादो कीडतीति शुष्क्यो भूतपेतपि शाचादिूपस्तस्म नभः । अत्र सर्वमपाध्यविवक्षयोपाहित चतेन्याय नम इति विवक्षितम्‌ । हरिते सस्यवति रम्थे मूमागे तिष्टतीति हरित्यो वनदेवतास्थरूदेवतादिषपस्तस्मे नमः ॥ ९ ॥ नमो लो्वाय चोर्याय च ॥ १८ ॥ टुप्यते तृणा्िकं यर्सिस्तल्टुप्यमुदकं तस्मिसतिष्ठतीति जटदेवतोदिचवरूप- स्तस्मे नमः । उटपा ठतास्ताखम्रसां सपेण तिष्ठपीत्युखप्यस्तस्मे नमः तदुक्त कल्यायनीतन्बे-“ मारत्यामुदशी देवी जात वसति मेनका । यूथिकायां पूव- चित्तिमछिकायां तिखोत्तमा ॥ १ ॥ सुकेशी मधुमारत्यां रम्भा जुत्यां प्रतिष्ठिता । बेदुमल्यां मञ्जुघोषा परम्टोचा मगपदिकाम्‌ ॥ २ ॥. वासन्तं वसते रम्भा क- स्तर्या पृञ्चकस्थटी. » इत्यादिना ॥ १० ॥ नमं ऊन्यौय च सूम्थीयच ॥१ ॥ [4४ [॥ ‰ ५ ऊवीं पृथ्वी तत्रत्यमनुष्यपदुपक्ष्यादिह्पाय नमः । सूमयः शोभनटहषः । तचत्यमीनकू्मादिजरचरल्माय नमः ॥ ११ ॥ | नम॑ः पण्यीय च पणेज्ञदयाय च ॥ १२॥ पणेषु सूष्षमृमिर्पेण वतमानः पण्यैस्तसमे नष: । प्णरदृः पणरसस्तदूषाय ॥ १२. ॥ नमाऽपगरमाणाय चाभिघ्नते च ॥ १३॥ अपगुरतेऽसावमगुरमाणस्तस्मे व्याधरसिहादिहूपाय नमः । स एवामितो हन्ती त्याभ्स्तस्मे नमः ॥ १३॥ नम आर्खिदते च॑ प्रकिखद्ते चं ॥ १४॥ रद्राध्यायः। &१ ® आसमन्तात्खेदयतीत्याक्खिदन्रोगदेन्यादिषूपस्तस्मे नमः । प्रकर्षण सेदयतीि पक्खदम्मुतयुरूपस्तरमे नमः ॥ १४ ॥ एवं “ दुरहेतिमृडयो म॒त्यु्गन्धरवस्तस्य प्रजा अप्सरसः ” इति श्रत्यन्‌सरे < [१ म पद्रवद्ना स्वान्तयामणमुहूय प्रणमति ॐ क, क, नमा वृ; करकभ्या दवाना हुदयभ्यः ॥ १५॥ भेयं भवति चिन्ता । तद्रीज त्वेकवचरनं विहायाकसमादहूवचनपयोगादन्त- यामिनानात्वपरतीतः । «५ एकं सन्तं बहुधा कल्पयन्ति, एकं सद्बहधा विवारः, ` यावामूम जनयन्देव एकः ” इत्येवंजातीयका अतिस्तु तस्य॒ नानात्वं वारयति । सत्यम्‌ । तथाऽपि तत्तदन्तःकरणोपाध्यवच्छेदैेन तम्पापि नानालाङ्कीकारात्‌। तदुक्तं वेद्‌न्दपरिभाषायत्र-“ अयंच साक्षी नाना । एकतवे चेत्रावगते भेव. स्याप्यनुसेधानपरसङ्गः » इति । इदम तत्वम्‌-“ दिव्पो मृतैः पुरुषः सबादय।- भ्यन्तरो यजः ” ईत्यादिश्चतिष्‌, स्वमहिमप्रपिष्ठ एक एवः परमात्मा मायावी भरथते । “ मायां तु प्रतिं विद्यान्मायिनं तु महेरम्‌ इत्येवमादिषु | साच माया राक्तेदुयवती विदयुद्धसचखपरधाना जगत्सजनादिसंस्कारवे श्येन तस्य महे- वरत्वं विदधाना वत्तदृन्तःकरणो पएराधिपतिविम्बितजीरूतदुभा दूभकमसस्कारागय- भेदेन विम्बतामन्तर्यामितां च विधत्ते । पवान्तःकरणानां परविदेहं भिनत्वात्तत्यति फङितजीवचेतन्यस्य बिम्बस्थानीयः साक्षी प्रत्यगाला तत्तसारब्यरसस्क।राषच्छेदेन भिन इव प्रतीयते 1 पेपेरकत्वधमेभेदात्‌ । इदमेवाभिपेत्य “ यथेकसिमिन्वटाकशे रजोधुमादिभिर्वते । न सर्वं संपरयुज्यन्ते तद्र्जवाः सुखादिभिः ” हति गौडपा- दाचयिरुक्तम्‌ । ततश्व यदीयान्तःकरणं सद्विवरिण निरस्ताव्रणं सच्वोतर्षवरा- ह्ि्याह्पेण परिणमते तत्ाक्ष्यपि स्छपुरुषान्यताख्पातिकारिण्या विधवृत्या साक्ष्यापिथ्पात्वानुसंधानेन साक्षितामप्यपहाय शदधपरमालसस्वल्पेणाव तिष्ठते । तदुक्तं ग डपादेः-““ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमासमानं बुध्यते तद्‌ » इति । ततशवश्वरत्वं द्विविधम्‌ । अन्तःकरणमव्रपेरकत्वे पथवीसु- दिसकठजगसेस्कतवं चेति । तत प्रथमं स्वानुभवगाचरम्‌ । अहमिदं पेरयामीति साक्षिणः प्रतीतिविषयतवात्‌ । द्ितयं तु परप्रतीविगोचरम्‌, । अन्यथा मुक्तावपि जगद्धानपसङ्ः। तत्मगेववोोम “ अविज्ञतानुकूटा च माया दैत कथं ॐ > ६२ विष्णासूरिक्रतभाष्यसहितः- भवेत्‌ ” इत्यादिना } ववश्वान्तःकरणसाक्षिणामुपाध्यवच्छेदेन मेदपत्ययादुपपद्मत एव बहुवचनं नमो व इति । उमादुभवासनाः सुखदुःखानि वा किरन्ति वषन्ति ते किरिकास्तेभ्यो देवानां जीवानां ददयेभ्योऽ्तर्यामिम्यो नमः। ^ देवी चेषा. गृणमी मम माया दुरत्यया ? इत्यादो ददी माया मम मायेति च मेद्व्यदेशा- तच देवराञ्देन जीवग्रहणात्‌ ॥ १५ ॥ नमो विक्षीणकेभ्यः ॥१६॥ ^ ॥ ५ ननि तानि च सुखदुःखानि विशेषतो भोक्तृत्वेन क्षपयन्ति रिक्षीणकाः । तेभ्यो नमः ॥ १६॥ | नमे विचिन्वत्केभ्घः ॥ १७॥ ^~ न्ध क क वेषेण धमाधर्मो विचिन्वन्तीति विचिन्वत्कास्तभ्यो नमः ॥ १७ ॥ नम॑ आनिर्हतेभ्यः ॥ १८ ॥ आसमन्तानिररन्ति गोपायन्ति धमीधम॑संस्कारानित्यानिहंतास्तेम्यो नम; ॥ १८ ॥ नम आमीवत्केभ्यः ॥ १९ ॥ अमीवमनालाध्य।सेनाऽऽलापहूनवरूपं पापं तदन्त = आगीवत्क स्तेभ्यो नमः | एतादृश पापनिवृतिरेव भेय इति भावः । इदमवधेयम्‌ । साविद्यस्यान्त;करणस्य पश्च मेद्‌: । मनो बुद्धिरहंकारश्चितमन्ञानमेव च । अन्तःकरणमेदाः स्ुर्जस्त तद्पाधिमान्‌ । इति तिपुरारहस्याकेः। तज नानाविषयभोगजन्यसंस्कारसं्राहकं पनस्तदुपाधिका विचिन्वत्काः । बुद्धिस्तु तन्द्धेगेन प्रारब्धं क्षपयति तदुषाधिका विक्षीणकाः । अहंकारस्तु पुनः पुनदुःखानि वषति वदुपाधिका विकिरिकाः | वित्तं त शणज्जलपङ्कमिव मृक्तसंस्ारन्गोपियतीति तदुपाधिका आनि्हृताः । अज्ञानं ह्लनासाघ्ासेन।ऽऽलमापहूनवं करोतीति तदुपायिका आरवौव्ताः। इति विवेकः ॥ १९ ॥ इति रुद्रभाष्ये नवयोऽनुवाङः ॥ ९॥ [ नवमेऽन॒वाक जओपापिकमन्तयांमिनानात्वं परतिपायेदानीमन्तयीमिसमषिह्पः सर्वान्तयौमी परश्वरः स्तुयते-- रुद्राध्यायः ˆ ६३ द्रापे अन्धसस्‌ (ते दरिदरननीकंलोहित । एषां पुरुषाणामेषां पनां मा मेमाऽरो मो । एषां किं चनाऽऽपर॑मतू ॥ १ ॥ किमेष निरुपाधिकः स्तूषते सोपाधिको वा । नाऽऽयः | तस्य मनोवागविष- यतेत स्तुतिगाचरत्वामावात्‌ । द्वितीयेऽपि फ जीव्‌ हशये वा । नाऽऽ्यः | स्तो- तुरेव स्तव्यत्वमितरे कमकतृ विरोधापावात्‌ । द्विती वपक्षेऽपि किं बिनेरत्वशशिशेख . रत्वादिविरिष्टव्यकरिपि रोषः केटा पवासी श्रीरुद्र अहास्विद्वि्दधसचप्रधानमायो. पाधिरीश्वरः | नाऽश्यः | यथाश्रुते तथा प्रतीयमानववेऽप्यध्पात्मपरतया प्रयोजने तथाऽपरतीतेः । “ एकं सन्तं बहुधा कल्पयन्ति ” इवयेवमादिशरुतिषं मायोपापरी- शरस्यैव सर्वस्तव्यमूधंिषिक्ततेन पतिषाद्नात्‌ । तस्मात्स एवात स्तव्य इति सिद्धम्‌ । पदयोजनायां तु द्वापयति सांसारिकदुःखानि द्रावयतीति द्रारिस्तत्तंबुदों हे द्रपि हे मुक्तपद । है अन्धसस्पते हे अन्ते । अनस्थेव कामजनकत्वात्‌ हे कामपरद्‌ इत्यथः । द्रि दारदचं द्वावयतीति द्रिदत्‌ । हे णथेदापिन्‌ । कण्ठे नीरोऽन्यच रोहिष इति नीटखोदहितो धमपद्‌ः । धमस्य च कम्थत्वेन नित्यत्वेन ` च द्विष्वरूपतवात्‌ । अनेन चतुर्विधपुरूषाथपदतवं रुद्रस्य सिद्धम्‌ । ननु यथाश्र- तार्थं विहाय क्विष्टकल्पनयाऽष्पात्मपरतया योजने फ परपोजनामिति चेदुच्यते । यथाश्रुते स्तेनानां स्तायुनामारण्यानां मुष्णतां प्रडन्तानां कृदुश्चानां पतये नम इत्यादिषदाथ रोचने सृदरस्य मह्वभङ्खः सखारस्यमद्गः उपासकानामानन्द्मङ्गन्थ तदवस्थः स्थात्‌ । वथाऽस्यद्धयो विष्यद्भय आसैनिभ्यः शयनिम्पस्तिष्ठद्धये। धावद्धय इत्यादीनां च स्वमावोक्त्यनुकारमा्रत्ेन तथा तक्षद्धचौ रथकरेभ्य, कुलेभ्यः; कमारेम्यश्च वो नम इत्यादीनां तत्तज्जत्यनुवादेन स्तुतिर्वा निन्दा वेति संदेह स्पद्तेव स्यात्‌ । न च सावस्थिवणनाददोष इति वाच्यम्‌ । सत्यम्‌ । सावी. सम्यवणने हि सामान्यवचनं मवति । यः प्रथि्पां तिष्टनपथिष्या आन्तर इषि सामान्येनापि तत्सिद्धेः । यथा वृक्षरूप इव्युक्तो पुष्पफलाद्िहूपखमथत भापनम्‌। इह तु वृक्षेभ्यो हरिकेरेभ्थ इत्युक्वा पुनः पणैभ्य पणं शथेभ्य इति विशिष्य परतिपादनमनर्थकपिव प्रतीयते । सुति द्विविधा यथार्थाऽ्यथार्था चेपि। व्र स्तोतव्यवस्तुनि विद्यमानानतिव गणानां वर्णनं पथाथां । पथ(योर्द्रौ अग्न ६४ विष्णुभ््रिरतभाष्येप्ताहतः- यो अप्सु य ओषधीषु यो रुद्रो विशा भुवना विवेश वस्म हद्राय नमो अस्तु . यः सवेज्ञः सव॑विद्‌ षस्य ज्ञानमयं तपः" इत्यादि । अविद्यमानानां गुणानां वणं - नमयथाथां । यथा केचन राजानमुद्धिय-“ इन्दरोपमाऽक्ि वरुणोऽसि हुता शनोऽ. ' सीत्या पा । न तावनिरवये परमेश्वरे तस्करादिषर्माः स्तुतिगोचरतया युज्यन्ते । किंचोपाधिधरमास्ते यद्युपह्तिऽपि प्रयुज्यन्ते तदष्यारोप एव स्यान स्तुतिः । इ्टा- पर्तिरिति चेत्‌ । हन्त तदयध्यारोपापृदाद्पक्रिययाऽष्यात्मपरेव शतरद्रीधिमिव्याप्‌ - द्यते । किव सर्वाऽपि वेदोऽध्यालपर एवेति वदामः | धान्ताः खल भीमांसकास्त- सयं कमेपरतां वणेयन्ति । वस्तुतर्तध्यासपरमेव कम॑काण्डम्‌ । तथा हि-प्श्च वा एतेऽ्मपो यच्ितय इत्यनुसारेण चि्या्ेषु विधीयमानाः पञ्चैव तद्षागाः “अ- जमेघोऽमेधो रास्भमेधो गोमेधः पुरुषमेधः + इति । अत्र रोमकामकरोधमोह- मदा भथाकरमं पशवः । तचाजो हि खयं कण्टकादिमिष्द्‌ निर्वाहं कूैन्‌ दीक्षित। मुपकरीवि । एवं वित्तसंचयी रोमी स्वयं दैन्येन वत॑पन्परणोचरमन्यस्मे कस्मै षे- ट्च इत्यजसाम्पाह्छोभस्याजतम्‌ । तन्जये तु तरिकाटश्ञानमु तिष्ठते । एवं कोधी- अन्धं तमः प्रविष्ट इवाविवेका मातर्‌ पितरं वा हन्यादिति रासमतुल्यः । तज्जय तवायु्वियेपविष्ठते । कामी-अशवतुल्यः । अश्वस्येव नरलपरसिद्धेः । तज्जये तु @ क (७ व्रह्मविद्योपतिष्ठते । ततश्च ब्रह्महत्या निवतते । तरति ब्रह्महत्यां योऽश्वमेधेन यन्ते य उ चेनमेवं मेदपि । कामो हि प्राधन्येन नहज्ञानपतिवन्धकेः । ५ आवतं ज्ञानमेतेन ज्ञानिनां नित्पवेरिणा ? इति गतोक्तेः । तथा “ एवं बुद्धेः परं बुदा संस्तम्थाऽऽमानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम्‌ » इति ततेवोपसह।राच्च | एवं “ इडे रन्तेदिपे सरस्वति भिये पयाति पहि विभ्रष्येतानि ते अघ्निये नामानि " इति शुं गोवाम्ह्पिणी पृरोक्षवादेन मुग्धान्मोहयवीति गोम।हरूपा । तन्मधे नभ्रा वधूरिव सव।ऽपि विद्या, अनावृतेव बुद्धो परकाशते | “ जायेव पत्य उरती सुवासाः” इति श्रुध्यन्तरात्‌ । एवं मदोऽहंकारः स एव पुरुषोपाधित्वापरुषस्तन्मषे स्वयं पत्यगालस्वहरेणाऽऽपरिमवति । «८ अस्य णीवत्वमारोपात्साक्षिण्यष्यवभासते । आवृत्तौ तु विनष्टां भेदे मति प्रयाति त्‌ ?› इत्याचायौकतेः । पएवमध्याल्मरीत्या वास्तवार्थं परित्यज्य यथाभ्रतमनति- हतां नरक एव । अस्वेतत्पषृतमनुसराभः । हे भगवन्‌ एषां पर्षाणां जीवान।- मेषां पटानां तल्मवतकानां मनञङन्ियणां मामेःमयंमाकृर्‌ । मारः रुद्राध्यायः । ६५ म हिंसीः । एषां मध्ये किचन मो पा अममत्‌ म्रियताम्‌ । अेन्दिनाशे जीव- नाशः । देहनाश इन्दियनाश इति स मा मृदित्यथंः । ५ अपाणिपादो जवनो ` रहता प्र्यत्यचक्षः स दाणोत्यकणः ” इत्यादिश्रुत्या तवै सर्पान्तर्यामित्वेन पवर्तकत्वोपपादनात्‌ ॥ १ ॥ -अज्ञानावुतन्ञनत्वेन मृवा इव जीवा ज्ञानदनिन तथेव जीष्यन्त इत्याशयेन दितीयाृचमाह- यातेरुद्र शिवा तनूः हिवा विष्वाहुमे- [4 पजी । रिवा इद्रस्यं भेषजी तयां नो मड ~ ज।वसें ॥ २ । द्रे हि परमेश्वरस्य तनू । रक्षकत्वादैक। रिवा । संहारकलादन्या पोरा ˆ त्हेरुदयाते रिवा गुद्सषखोपाधिका तनुरसिति सा शिषा मेक्षदापिनी भवरोगातानां विश्वाहुस्सु सव॑देव भेषजी मेषजवत्सद्यो रोगनिवर्धिका । तस्येव रुदस्य या घोरा कामकमटा ननूः साऽपि शिवा विषथिणां स्वगांिकखदातृतेन मनसो देन्यप्रयुक्तखेदादिरोग निवतिका । अत एव एव साऽपि मेषी पृण्यक्षपेण स्वग॑ेशवय ्शद्रनातुनरपि रोगपराप्या नात्यन्तनिवर्तिकाऽवो व्तुवस्तस्या पे रत्वम्‌ । हें मृड विश्वाहमेषज्या तया तनुवा नोऽस्माज्जीवसे जीवयसे । योप. छन्दसः ॥ २। इमा रुद्राय तवसं कपदिनं क्षयदाराय (कि प्रभरामहे मतिम्‌ । यथां नः गमस्द्विपदे 4 चतुष्पदे रिश्वं पृष्ठं आमे अस्पिन्ननतुरः ॥ ३ ॥ तवसे तवीयसे करमानुरूपफरद्‌ा ते कपर्दिने तपस्विने “८ यस्थ ज्ञानमयं तपः? इति श्तेः । क्षयन्तः क्षयं प्राप्नृवन्तो वीराः कामाद्यो पसगात्तसे क्षयद्वीराय द्य परमरिवायेषां मतिं प्रभरामहे नमस्तुपिसमन्विमां वद्धि सपययामः । यथा येन बुद्धिसमप१णेन द्विपदे विधयाविदयाहूपकारणशरराराय चतुष्पदे मनोबुद्धयहंकार - ध | ६& विष्णसूर्क्रितभाष्यसदहितः- चित्तचतु्टयरूपिणिऽन्तःकरणाय रामसप्सुखं भवेत्‌ । तथाऽसिन्यमि देहे सिकं सर्ैमिन्दियप्राणाध्पि पु सर्वरक्रिसमन्वितमनातुरं कायंक्षमं च स्यात्‌। । ३ ॥ गरड नों रुद्रो तनो मय॑स्छृपि क्षयदीराय नम॑सा विधेम ते । यच्छं य योश्च मनुरा- यजे पिता तर्दरषाम तवं रुद्र प्रणीतो ॥४॥ हे मृड हे र उत अपि च नोऽस्माकमयस्छषि सुखं कृरु .। रबुदिदयं घोराधोरतन्वभिप्रायम्‌ | न केवसमुपािम्यस्तदमिमानिम्पोऽस्माकमपि सुखं कुर्वि- यभिप्रायेणोतशब्द्‌ः । ननु मया किमथमेवं करत॑व्यभित्यपक्षायापाह-क्षयदीराय तभ्य नमन्त विधेम नमस्कारः सेवां करवाम । अस्तिता मनुर्थन वयं मानवा इति प्रसिद्धाः । यत्‌ श सुखप्ताधनं वत्परिव्ादिषूपं यं।रित्यन्यं प्रकर - वा| तदुभयमायनजे संपादिववान्‌ । हे रुद्र तव प्रणीतो तदश्याम प्राप्नुमः । वस्ट व॑स्त्व(लमानालसदिचरष्प “ श्रोतव्या मन्तव्यः ›› इत्यादिनाऽऽयजे । तव प्रणीत तदेव; श्याम कै क्षुटककर्माचरणनेति भावः ॥ १ ॥ मानो महन्त॑मृत मा नोंअमकमान्‌ उक्षन्तमत मा नं उक्षितपर्‌ । मानो वधीः पितरं मोत मातरं पिया मा नस्तन॒वो.रुद्र रीरिषः ॥ ५॥ नीऽस्माकृ मध्ये यो महानात्मा “सवा एष महानज आत्मा» इति रतेः । ते मा वधीः । अक्िद्यादोषेण मा तिरोहितं कर । उत नोऽयकः वारव - दृनमा्ोपजीदी पराधीनश्च देहुस्वं मा वधीः । उक्षति तिश्चाति वीप विदामास रूपमिव्युक्षन्‌ सक्षी ते मा वधौ; । “ साक्षिणः पुरतो भातं टिङ्कदेहैन संयुतम्‌ ।' चितिच्छायासमावशाज्जीवः स्थाद्रयावहारिकः » इत्युक्तेः । उक्षितं चिदाभास मा हितिः । नोऽसयाकं पितरं प्राणं मातरमपानं च मा वधीः | ५ये देवा मनो. जाता मनोय॒जःः सू्क्षा दक्षपितरः ” इति श्रुतैः । तत दक्षः प्राणः । ८ प्राणों वे दक्षः ” इति श्रु्यन्तरात्‌ । पराणस्य पितृत तदिरतस्य मातृतमथ॑सिद्धम्‌ । तथा हे रुद्र नः परिषास्तनुवः शपद्मािवृत्तयो मा रीरिषः । कमादिदोषेण पा तिरेीहताः कृर्वित्यथः ॥ ५॥ हि सव्राध्यायः | ६\9 मा नस्तोके तेनथे मा न आर्ँषि मानों गोष मानो अ्वेषु रीरिषः। वीरान्मा नोँ रुद्र भामितो वधीर्हविष्मन्तो नम॑सा विघेमते॥ ६ ॥ नाऽघ्माकं तोके पनयेऽ्यपवाखवद्‌ गुरुप्रसाद दधुपैवोसने ज्ञानाङ्कृरे तथाऽधयुवित्सवेतो रक्षके बुदधित्चे नो गोषु वाक्श्रु नोऽेषु मनःसु मा रीरि मा ।हिसीः । सुद्र हे शिव भामितः, अत्यन्तं कृद्धः सन्‌ नो वीरान्परमबल्वतो वेराग्यादीन्मा वधीः । यतो वयं हविषन्तः श्रवणमननादिहाविरयख्चाः सन्तस्ते तां नमस्सा नमस्कारेण विधेम परिचरेम । कुपितोऽहि नमस्करिरेव शाम्पति । वथा च ररुतिः- “ रुद्रो वा एष यदधिः स पथा व्याघ्र इत्युपक्रम्य नमस्कोरैरमेन र शम- यति » इत्युपसंहतम्‌ ॥ ६ ॥ आरात्ते गोघ्र उत पर्त क्षयदीराय सुद मस्मे ते अस्तु ।रक्षाचनो अधिचदेव बरह्यधा च न श्म यच्छ द्विबहाः ।॥ ७ ॥ गोष्ने पाघातकाय पुरुषृष्ने जीवर्हिं्काय क्षयद्ीराय त आरादृदृरादेव नमोऽस्तु । असम अस्माकं तु सुम्नं कत्याणमरिविति यथा्रते । वस्तुतस्तु विधिनिषेधातीततिन गाः ररतिवाचो हन्तीति गोष्नः परमहुसस्तद्ुपाय । पए परुष पुरुषोपाधिपहंकार हन्तीति पुरुषष्नस्तस्मे । क्षयदीराय कामादिरिपुनाश- काय । आरात्समीपे नगोऽशतित्यध्याहारः । ५ यार देवतास्ताः सर्वा वेद्‌ इ।त शरुव्यन्तरात्‌ । हे देव नो रक्षा यथा स्पात्तथाऽधिव्रूहि ॑ यथा भवेत्तथाऽधिब्रूहि । यद्रा नोऽधिरक्ष योगक्षेमे निवह । नोऽधि्रहि । वदा- (+| अ $ © ~ [प द्रेण सर्वमान्या भविष्याम इत्यथैः । हे द्विवहः । विद्याविद्ये दवै बह यस्थ तरवेघनम्‌ । द्विरिखतिरिखपश्वेशिखादुय आचाय॑मेदाः । हे गरमर्वं नोऽस्माकं नन रवमाहूमप्र,१ठ(; छरतर्त्या मदिष्यापमरस्तथास्माक मङ्करटमावहों प्रषद्ट काः ॥ ५ ॥ । ध | ६८ विष्णुभूरिरृतमाष्पेसाहतः- 9. एवमभी्टफटदातारं परमेश्वरं स्वयं स्तुवानो वेद्पुरुषरस्छन्यमष्युपादशति -, स्तुहि श्रतं ग॑तंसदुं यवानं मृगं न भीमभु- पहःनुमथम्‌ । म्रडा जंरतरिरुद्र स्तवानो अन्यं तं अस्मन्निवपन्तु सेनाः ॥ ८ ॥ हे नर त्वं श्रतं प्रमदयादुतेन प्रसिद्धं रिवं स्तुहि \ तमेव विरिन्ि- गतं गुहायां रेते सदपीति गर्॑सत्‌ तम्‌ । “ गुहाहितं गहृषरेषठं पुराणम्‌ ›› इति १ रत्यन्तरात्‌ । युवानं नित्यतरुण जरारहितमित्यथः । मृगंन मामं ग्याघमिव भयकरम्‌ । इवाथ नकारः । वरतुतस्तु पापरृतामन्ञानामेव भयप्रद्म्‌ । उपहत्नु तत््वज्ञानदान्यान्पुनः पुनजंन्ममरणङ्कुरेन हननी मत एव तेषमिवो्रमिति भावः ननु स्तुहीष्युपदिर्यते कथं स्तोतग्यमत आह-हे मृड॒ जरि पुराणप्रुषाय तुभ्य. मतद्थ स्तवानो भवामि हें रुद्र पव सेनाः संशयविपयांसाद्िवत्तणोऽस्सदस्मत्तो ऽ. न्यमनाल्मज्ञं निवपन्तु निष्नन्तु, इति हेतुना । रेष समानम्‌ ॥ ८ ॥ ^] त 1 => ~ ©| पार णा रुद्रस्य हातद्णच्छ पार त्वषस्य ।- 1 क मतिरषायोः । अवं स्थिरा मघर्व॑द्धवस्त- ष्व मीटंवस्ताकाय तन॑याय मडय ॥ ९॥ रुद्रस्प हतरवद्यया पनः पृनजन्ममरणादृदुःखहतुनाऽस्मान्पारवणक्त्‌ पारे. वजयतु । तथा त्वषस्य वरुद्धस्याघायाः पापरतो द्मतिरह्‌बद्धिनः पारवजयत्‌ । अज्ञानावृता [ह कपिनः पपच्च भवात । तादम्रपस्य दुमापरस्माकं मास्व त्यथः । तथा पववद्धयां हविदातृम्यां यजमानभ्पः स्थिरा बुद्धिर तन्‌ष्वे । अन पत्कर्‌।।¶ यदश्नासि यज्ज॒ह्‌।ष द्द्ासि यत्‌ > इत्य॒क्तर।त्या सवकमसम १० हवस्तत्समपणन प्रसाद्वान्परमश्चरः [स्थरां मति तन॒त इत्यथः । ह १।द्‌- वस्त[काय तनयाय मृहयल्युक्ताथम्‌ ॥ ९॥ ननु केञ्यिमश्वर्‌ा नाम या पनः पनः स्तृतिगोचर इति । त तविद्वुहू- भिबेहुवा कलिपतस्य तस्या चतसवल्पतया न रउाङ्कग्ाहुकयाऽय१वति दश यितुं शक्यः । तथा हि केचिन्माण्टक्यादिषपन्पस्तं सोप पराज्ञपेवेश्वरमाक्षते । ८ यदनेन छतं विधे तद्न्यथयितु पुमान्‌ । न कोऽपि ऋक्तसतेनाय सूर & रुद्राध्यायः । | ६९ इङ्वीरितः ॥ संस्काराणां परोक्षवातपकं्ततं न हीपते ? इत्यादिमन्यसंदरमेण वस्य सर््ञतं सर्ैश्वरतवं च साधयन्ति । अन्ये पुनर्यथा जीवस्य ठिङ्गशरीरेवमी घ. स्यापि विदद्धसखपधानं मायाह्पे किमपि कारणशरीरं सरव॑नियन्पत्ेन प्रकरप्य तत्सक्षिणं प्रमासानं जोवसाक्षिणं प्रत्यगालानं निरुच्येमौ स्वोपाथिपक्षपातः- दायां निषन्तुनियम्धभषेन तिष्ठन्तो वद्विरहश्यायामुदासीनबोधह्पावुपापिपरचार- दिनो शवटाकाशमहाक।काविामेदेनैव प्रतीयेते इति । एतसक्षे कारणोपाधि कोपा नियच्छति ¦ साक्षिभोत्छारोपमाचम्‌ । प्रे लीधराधौना लिषम- स्मामि्जेगतः प्रागवस्थाऽभ्युपगम्यते । अवश्यं च साञ्भ्युपेया । तेन विना नग- द्व्यापारानुमपत्तेः । इत्यादिनाण्डसच्चित्सुखातनो बज्ञण एव समस्तनगदु- पाद्नत्वे वणंयन्ति । ^“ प्ररतिश्च परतिज्ञदृ्ठान्तानुपरोधात्‌ › । ¢ द्यावाभूमी जनयन्देव एके » इत्यादिशुतिसूतेभ्पः । अपरे तु “एक एव हि मूतास्मा मूते मूते व्यवस्थितः । एकधा बहुधा चेव दृश्पते जख्यन्दरुवत्‌ ?› इत्य दिुत्यनु- रोधेन मायोपार्धिं बविम्बालसकं कसित्वा टिङ्कादशंपतिबिम्बितानम्ताञ्जीवानेव वन्धमेक्षभाजः कृत्पयन्वि । विम्बाला तु सरवज्ञो नित्यमुक्तश्ेति मन्यन्ते । सर्वथा ईश्वरः रवतन्दः सवज्ञः किचिन्ञो जीव इति सर्वसमम्‌ । वस्तुतस्तु १२- पृणचिन्माजस्वरूपश्य परमश्वरस्योपाधिमूतमायायामिदमिदानीं सष्टव्वमिद्मिदानीं सेहत्यमिद्मस्य कभ॑दमस्य कर्भत्याकृारका वृत्तिषिशेषा जायन्ते । ते ततरानु१- -खम्थमानाः काय॑वृषरभ्पन्ते । यथ। स्वमृखादौ विद्यमानानि दुभाङभटक्षणानि सेवनादृष्टानि प्रतिविम्बेषूपटम्पन्ते तद्त्‌ । तेनाहमीश्वरः सर्वमिदं नियच्छा्भत्यि- वमनु वता नरतीशवर इति सिद्धवद्धवाति । इदं चान्पदरहुस्यमत्रषेयम्‌ । समामि- [ + [ कष क क [वि ६ प्रयाणि प्रस्राविरुद्धकतणि सवण्यपि दिद्खन्शरीराणि तत्समद्टरेव माया नाम । तद्यथा प्रत्येकस्मन्वीजे समानेव वक्षनिनिर्माणशक्तिसें परपेकस्िङ्ग- क्षीरे जगान्िम।ण क क्तिरस्ति । अतस्ततसाक्षितेन वतमानः प्रत्पकजीव ईश्वरश्च. व्दृवाच्यः । समानशक्तियांगादारपस्तारयाच न जगद्धेदः प्रचीयते । अत एव यो यो जीवो मायाशमनादवु्यते प्त स ईश्वरमेवाऽऽ्मानं मन्तवे । तथा च श्रुतिः- ^ अहमनयहुमचमह्‌ : चोकरूत ” इति मृणुः । अहं वृक्षस्य रेरिवेति तरिश- डकः । अहं मनुरमव भीति वामदेवश्च । अत एव “ रंरोऽन्पाऽहमप्यन्य हति विच्छेदकारिणीम्‌ । व्याकप्पि विद्ययाऽवि्यामीश्वरोऽहामिति स्मृतिः ” इत्याचार्या < + ७९ विष्णासूरक्रितभाष्यसहितः- अप्यवोचन्‌ । ततश्च यत्र यत्रानावृतज्ञानं स स॒ ईश्वर इति स्तृते । पथा र्ठ छृष्जादिः । तत्र स्योत्करष॑ण पृण्योत्करैेण वाऽतिमानुषकमन्यिथानुपपत्तिरेव दीश्चरत्वे पमाणवित्याहुः । अत एव विरिष्टरक्तिमान्सर्वोऽपि “ तं ब्ल वं. विष्णस्सं सयं आसा जगतस्तस्थषश्च ” ^“ इन्द्रौ यातोऽवाक्षितस्य राना +? इत्यादि श्चतिमिरीश्वरत्वेन स्तयते । अनेनेव हेतना वाचस्परिमिश्राः प्रतिजीवं पपश्चभेद्‌ः प्रत्यभिज्ञा: चातिसाद्रषादित्यहुः । एवं च प्रत्येकालिङ्ग दारीर एकैक पपश्चोत्मादकत्वशक्तिसखादेव विनायकेन वरेण्याय श्रीरूष्णेवीजनाय दृतत्रेयेण परदारामाय तरिविक्रममारतिने च शंभाय दष्या च विश्वरूषद्‌ गनं संग- च्छते । वयमपि तचज्ञानेन कमादाविगूंतस्रकरशक्तिमाजस्तथा करिष्यामः । त- स्माच्छरतिस्पृतिपुरणेविहास्तादिषु श्रूषम.णा देवताः कथं परमेश्वरत्वेन स्तव्या इति य॒ज्यत एव भ्रीरुदध्यपि तथात्वेन स्तुतिः । तव चिङ्गन्दरीरं दभादूमवासना- वसेन द्विविधं तदुभपौपधिरशिवः शिव इति वोच्यते । तव षोरमूर्त प्रसाधय सपति शिवम्‌? प्राथैयते- [र | [ने मीम शिव॑तम शिवो न॑ः सुमना मव । प्रमे वृक्ष आयुधं निधाय रत्तिं वपरान आचर पिन[क विभ्रदागहि ॥ १० ॥ हे मीदष्टम सकराभीष्टसेचक्‌ त्वमस्माकं शिवो मव त्थि भिवे सत्यस्माकं सद्‌ा दिवमेव स्यादित्यथः । तथात्वं नः सुभना मव । तापे सुमनसि सति ज्ञानदातरि ईत्यज्ञानजनितसंरायलेदापगमेन सदाऽरमाकं सोमनस्थमेव स्यादित्यथ ननु किमेवं प्राथ्यैतेऽत आह-प्रम इति । यतः रशख्राख्धधारिणे तवां दृष्टवा वय बिभीमः । अतो यस्य च्छाषायां लं सदा तिष्ठाति तस्मिनेव परमे वृक्षे महति वटवृक्ष आयुधं शच्रादिकछापिं निधाय छत्तिम्रं वसानः सन्‌ भचर यत्र कुत्रपि संचर । इहाऽऽगन्तुमिच्छा चेद्विज्यं विशरं पिनाकमात्रं गष्टिवत्करे भिभ्रत्‌ आगहि आगच्छ । वस्तुतः प्रमेऽस्मिन्संसारह्पे वक्षे काठरूपमायुधं निधाय ₹- सिवराग्यं वसानो धारयमाणः पिनाकं प्रणवात्मकं धनुःकरं बिभ्रत्णवमृच्ारय नित्यथः । सदृगुरुषूपेणऽऽगत्य संसारम वृक्षं छिखा तव्वोपदेशेन सतार्थी कुर्वित्मथः ॥ १०॥ रद्राध्यायः। ४१ विकिरिद विहित नम॑स्ते अस्तु भगवः। यास्ते सहश्च? हेतयोऽभ्यमस्मन्निवपन्तु ताः ॥ ११ ॥ विषेण किरति वर्षतीति विकिरिः पर्णन्यः । त ददातीति विकिरिद भ [क केरिद्‌ हे विलोहव आदित्यछ्येत्यर्थः । “« आदित्याज्जायते व॒ष्टिः »* इति स्मृषेः । हे भवस्ते नमोऽस्त । अत्राऽऽ्दित्यः प्राणः स चन्दकृ- ण्डिन्या संपुभ्य ण्ठकूषं पासूष वषत परातद्धम्‌ । तदुक्त यामसूर्ज~-कृण्ठक्‌ षत्पिपास्तानिवृत्तिरिति । याश्च ते सहस्रमसंपा हेतयः रस्राणि सन्ति वा अस- प [++ तु नध्नान्तवत्य्थः | १३ ॥ सह्ख्णि सदस्चधा वाहास्तव हतय॑: । तासामीशानो भगवः पराचीनामुखा कि ॥ १२॥ ति अच ते बाहुषोविधिनिषेधयोः सहस्रशो हेतयः आज्ञाः सन्ति । हे भगवः) +] तासो मुखा मुखानि परा्चानानि छि कुरु । यतस्तं तास्तमीरानः कता भव- «ॐ सि । “ अस्य महतो मृतस्य निः्ासेतमेतचदृगवेदो यजवदः › इत्यातिश्रतेः । त्सापदंशेन विधिनिषेधातीतात्कार्कैत्यथः ॥ १२॥ = ¢ > भ नो ईत ५ रुव्रभध्य दृशम्‌ शनुकषाकः ॥ १० ॥ सवान्तयामी परमेश्वरः स्तुतिगोचर इति दशमे स्थितम्‌ । अथास्मिनेकादश- [क ५ नवाके प्रत्येकार्मनीश्वरःवं पथाप्तमिति यदुक्तं तदविशद्यति- ह । क सरहख।णि सहश्रो ये रुद्रा अधि सूर्याम्‌ । तेषा सहचर धोजनेऽव धन्वानि तन्मासि अवर मन्यन्तरिक्षे पाताले द्विवि च ये जीवविदेास्ते सर्वेऽपि रुद्रा ई्ररा ९३ सम॑राक्तिमाज इत्युच्यन्ते । ननु कथमेतदयुक्तिसहं यतो न जीवेषु सर्वशक्ति क मच्वप्मुपरम्यते । केषुचिदेव परमेश्वरपसादादनुमूयते तपोवरद्वा न सवुधिति ७२ ` विष्णसूर्करितमाष्यसाहिति- चेत्सत्यम्‌ । सन्त्येव सवज्ञकतयो 1रुङ्कपाधत्‌, जववत्वाष्‌ प्रमन्ञानवितततयाअवदन्- माना इव भासन्ते । यदातु परमेर्वरपरसाद्द्विपिन्ञाना भवान्त तदा त्वावमवात तवापि सवरा[कमच्वम्‌ । वस्तुवस्तु सान्त स्यि जविष्वापं सववधाः सवशक्त- " यश्च थथाऽपि यानिष्ठाज्ञानानेवतचिः संव [वद्या प्रकारतव । नयार्यकष्य व्फकर्‌ णाज्ञानं वैयाकरणस्य न्यायविषयाज्ञन सगच्छतं । वरमद्व्‌ नाह सवः सवक्ञ इत्याभेयुक्त।[कतरपं समच्छवे । तथा यच्छाक्तप्रतिषन्धानवृत्तः ॥ सप्राऽअवभ्‌" वाते । तत एव पृरराणावहासादष्‌ महनुभावप्रभावद्ुहूनमिन्यब(धरदि।ना चक्षुः" [9 श्रोचादिखामः स्मयते । निमित्तापाये नमात्तकस्पाप्यपाय इत =यपाध्ानिमित्त१-। न्वबधिरत्वादि वनिमिचापाये तेमिततिकान्धतादेर्नरासः सेमवति । ततश्च पो यो ` जीवाय य काममदिश्य चिर मनसा चिन्तयति प्रतिबन्धबटाबहतारतम्पेन द्रधी- ड. यसाऽ्त्पीयस्ा वात तं उभतं । तदुक्तं पच्च श्याम्‌-““ तथाऽन्तयाम्ययं यत्र यथा वासनया यथा । वि।क्रयेत तथाञवर्य भवतेव न सशयः 2 इ{ति । ६६१ तप्‌ नाम । “ मनसश्चेन्दिधाणां च एकस्य प्रम तपः) इत्युक्तः । अर्ण च प्रति कक वन्धो जीवोपाधाविवेशपावावप्यास्त । अन्यथाअतवृष्यनव्ट्य(दिय ईतय्‌। न्‌ स्यरिपि बोध्यम्‌ । अस्तेतत्छृूवमनुस्रामः । सहस्राणि सहल गाञसल्पाता प रुद्रा अधिभम्पां मूमिमधिरूत्य स्थिताप्ते सवंऽपे रुदरांशतादुदा एष । तेषां ध. न्व[ननि त्फ ख पृताहसात्मकवास्न। इतः रसहञ्चषाजन दश अव अकवततज्पाका ला तन्मा स्थापयामः । जीवानां वासनाक्रोथनिरासेन सदासनत्वं प्राथवाम इति परघटकाथंः ॥ १ ॥ अस्मिन्भहत्य॑णेऽन्तारेकषे मवा आधि ॥ २ ॥ नीदधीवाः हितिकण्ठ;ः शूर्वां अधः क्षमा- चराः॥ ६३॥ लंग्रीवाः शितिकण्ठा दिव रुद्रा उष भ्रताः ॥ ४॥ तथाऽसिन्महत्यणैवे परसिद्धसमुदरे संसारसमुद्रे च वतमामा ये जीवास्ते भवा भवन्वि पुनः पुनजैन्म रमन्ते ते माः शिवरूपा एव वस्तुतः । य चान्तरिक्षेऽधि- [१ रद्राध्यायः। ७३ चरति पक्ष्यारयस्ते नीख्चीवास्तपोमया अज्ञा इति यावत्‌ । तेऽपि शितिकण्डाः प्रसिद्धशिवरूपा एव , ये पुनरधक्षमायां पाताठे चरन्ति तेऽपि शवो; रिषह्पा एवेत्यवधायताम्‌ । ^“ तत्सृष्ट्वा तदेवानुपराविशत्‌ ?' इति शतो सष्टुरेव पवेषटूतवम्‌ । अन्थथौ त्वाप्रत्ययानुपपत्तेः । तथा ^“ स यश्वायं पुरुषे यश्चासावादित्ये सै एकः) ^ तत्वमसि ? इत्यादौ जीवेशयोरमेदभरवणाच्च । “' सर्वं खलिदं ब्रह्न । नेह नानाऽस्ति किचन » इति जइमात्रस्पापि ब्रह्लनतिरिक्ततवश्रवणे फं वाच्यं चेत- नानां जानां ब्रह्महपत्वमिति भावः ॥२॥३२॥ ४॥ ये वृक्षेषु सस्पिञ्जरा नीरटथीवा विलोहिताः ॥ ५ । | ये च वृचेषु ब्रह्रक्षसादिरूपेण वसन्ति ये च. ससिज्ञर'ः पिञ्ञररूपास्मणा- दिषु वसन्ति पिशाचरूपेण ये च नीरग्रीवा उपरक्षणमेन्मयूरादिनारःपक्षिह्पा मूतविशेषाः । तथा च रहतिः-“ इत्यादुदृक अपतत्‌ हिरण्याक्षो अयोमुखः । रक्षसां दूत आगतः # तदेवदूमूवान्यन्वादिश्य देवीं वाचं वदसीत्यथः। यच विलोहिताः ` समशानादिस्थानाता उल्मुक पिशाचाः सन्ति मेऽपि वस्तुतः शिवरूपा एवेत्यर्थः; ॥ ५ ॥ ये भृतानामाभपतयो विशिखासः कपर्दिनः ॥ & ॥ ये च भूतानमेषां सवंष(मधिपतये वेताठमेरवादथस्ते सष वििवासः शि- खारहहिताः कपर्दिनो रुद्रा एवेति मावः ॥ ६ ॥ ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्‌ ॥ ७ ॥ पे च मुञ्ञानाञ्जनाननेषु विविध्यन्ति कण्डगतथापेनैव मारयन्ति ॥ ७ ॥ | त ये पथां पथिरक्ष॑य एेलबृदा य्यः ॥ < । ये च पथां पथिरक्षयश्योराद्यः पथिकान्मारयन्ि । इटाया विं एेटं बि- लादि वतर निरुष्य निघ्नन्ति । यब्युधः-अन्तारक्षध्नाः । यकर व्थोपवाचि- त्वात्‌ । तेषां सर्वेषां घान्पव तन्मापि तचज्ञानेन शान्ति नयामः । यद्रा ५ "९ ¢ र ७४ विष्णसुरिक्रितमाष्यसदहितः- अनने रखयोरमेदात्‌ । तत्समूह एेरं तस्य दातारः । एवं युः दचुः। तैः सह युध्यन्ते ते यव्युधः । शेषं समानम्‌ ॥ € ॥ ये तीथानिं प्रचरन्ति सृकावन्तो निषङ्कर्णः ॥९॥ | ४ ये च रद्राः स॒का च्छुरिका संसारवृक्षस्य च्छेदकं रसं वेराग्यापिति यावत्‌। तदन्तः । ज्ञानक्परशराधायकत्वानिषङ्खः दाद्धसखोपाधिम्तद्रन्तो ज्ञमवेराग्यं- पनाः साधुरूपेण परोपकाराय तीथौनि प्रचरन्ति ततैव प्रायशः साधुसमागमो भवति ॥ ९॥ | य एतावन्तश्च भूयांसश्च दिराों रद्रा षि तस्थिरे । तेषा सहस्चयोजनेऽव धन्वानि तन्मसि 1 १०॥ ये च सृषटिकाटमारभ्य वेदपरामाण्येन एतावन्त इति गणिता वसिष्ठवामदेव- & श, अ भग्वाद्यः । यं चेत उत्तरं माव्या भूयांसोऽगणितता बरह्ञविदो सुद्रषूपा जीवा दिशो वितस्थिरे स्वासु दिक्ष स्थितास्तेषामित्यारि पृषैवत्‌ ॥ १०॥ समाप्ता कवः । इदानीं विषवतेजसपज्ञादिव्य्ितमष्टिह्पेण रुद्रा नमस्कि- यन्ते ॑ =¬ ।्‌ # | > लु“ । < , -4 क ॐ) । ~ न 21 ~2| 0 | षन ~ _ =© ~ (2 | । ~ = =$ णा दं प्रतीचीदंगोदीची - ^ > ^ ^ | # दैछोध्वास्तेभ्यो नमस्ते नौ गडथन्तु ते यं दिप्मो यश्चंनोद्देटिते वो जम्भ दधामि ॥ ११॥ तत्र विराट्‌ विश्वश्च पाथवशरौराभिमानिताघराधेव्यां तिष्ठति । हिरण्यग- मस्तेजसश्च पार्थवश्यदरामिमानरहितत्वादृन्तरिक्ष इव पिष्ठति । ८ वहिष्कुरा- याद्मृतश्चरित्वा ” इतिररूपैः । हंधरपाज्ञो वदुभयरहिततवाद्धिवीव तिष्ठतः । इए च यागेन परत्यक्षम्‌ । उक्तं च योगरलनावल्याप- ॥। रुद्राध्यायः । | ७५ 9 अनादिसिद्धमज्ञानं प्राज्ञमावृत्य तिष्ठति । एतव्पाज्तस्य प्रात्तवं स्वरूपाज्ञानषो- मतः॥ १ ॥ बहुजन्मान्तराभ्यासाङ्गीश्वरानुयहद्‌पि । यदा विमशैजा विद्या समुदेति विहा दधी २॥ तिरस्छत्य क्षणात्छस्थाऽभ्वरकं तिमि! दृढम्‌ । विदद्पतस्चल्येण प्रस्था - त्मनि तिष्ति ॥ ३॥ प्राज्ञपन्नां विहायासां उभे परत्यगात्पताग्‌ । अथ तस्यापवस्थाधां नदृहो न जगत्क्रवित्‌ ॥ ४.॥ भासतेनच स सपमे न मनस्तदुपाधिकम्‌ । केवडानन्द्संदोहः प्रमालेव दृश्यते ॥ ५ ॥ संपज्ञातसमाधो तु ननिधयपदृ्॑नात्‌ । तमेव स्वगमित्याहृस्वन्ज्ञा आरूणिकाः प्रुत ॥ ६॥ जेमिनिरपि संपरज्ञाते परमधर्थं दर्शयति । “ सोभनुते सर्वान्कामान्तहेति श- तिरपि तदेवाऽऽ्विष्फरोपि । ततश्च « श्षत्ट पे मनुष्यस्य धातृभ्यः ” इति रुते: । कुषारूपरनुनिवंहणमनमेतेषुबौणस्तेऽनेषवो विश्वनीवा; । तैजसस्तु देहरक्षणाय वातं प्रणवाय स्थापयिता देहाद्भहिषन्तीति वपिषवः । पाणो हि सुषावुच्चेष्यैनति तेन देहापायकर्तारः सपादृयो दूरं पठायन्ते । एव वरप सोभकु- ण्डदिन्याः सवसं तच्च श्ुतिपासानिववंफ जरामू्युहरं वेति पसिद्धं पोगर से । तदेवेपुश्थानीयं माधनं येषा वे वपवः परज्ञा इत्यर्थः । पागभ्ररशाङ्गुठि- ॥.6 [५ संपुटीकरणे दश पराचीनेमस्किथा मवन्ि । एवं दृश दक्षिणा इत्ये | एवं # = वस्तुतस्तु जीवो यां यां दंशं परति गच्छति तत्तदिगभिमूखानि दरेचिपाणि भवन्ति । यद्रा पूर्वस्यां सखगंछोको दक्षिणस्यां पमलोकौ नरकश्च परती च्यामसुरराक उदीच्यां वरक्षटोकं ऊर्ध्वायां वेव । ततश्च कर्मवदा।ज्ज्ञानवशादू। जीवस्य तत्तष्छोकगमने तानि दृरेन्दियाण्यपि जीवेन सहं तच तत्र गच्छन्तीति ज्ञप्यत । “ न तस्य प्राणा उत्कतामन्ति ” इति श्तेरित्यथः । तेभ्यः सर्वभ्यो रद्ररूपभ्थो नमोऽस्तु । ते युयं ब्रह्मविदो नोज्ञान्मृहयत । - तथा यं कंचन वर्यं क क द्विष्मो यश्च नो बुद्धिपूर्व वमुभयविधं श्रु वो युष्माकं जम्भे विदारितस्य षि प दामि स्थापयामि. । अव यंच वयं द्विः स रोगादिरयुर्रषतिन योगश [ ७६ विष्णसरिरतमाष्यसरहित- ॐ शकरः शचर्यश्च न कामादि द्रष्ट योगाच्चावयति, “ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा » इति प्रसिद्धतरः शबु्तमुभयविधै जम्भ विदारितास्यतुलये ज्ञाना्चौ निक्षिपामः । ८ ज्ञानाथिः सर्वकमाणि मस्मसात्कुरुतेऽजुन '› इति गतकः । अर सर्वैकर्माणी्युपलक्षणम्‌ । ज्ञानपतिपक्षान्सवानपीति फटिवोऽ. थः ॥ ११॥ | इति श्रीविष्णुसारिवेरविते सद्रमाष्य एकाद्‌रऽनुवाकः प्रथमाध्पामश्च समाप्तः ॥ १॥ । + अथाऽररम्पेते चगकम्‌ । प्रथमेऽध्याये मक्तानुग्रहा्थमािष्ठतनानामूर; सवै- जगत्कारणस्य परिपूर्णस्य परमात्मनो मायोपाधिकं नानात्वे पभतिषायेशनीं बाद्या- भ्यन्तरचाीरण वि शवरबरह्मसज्ञवध्रविष्णु परसाद्य नानादिष; पाथेषते- , ॐ अभ्चािष्ण्‌ सजोपसेमा वध॑न्तु वां गिर॑ः । दभ्नेवांजेमिरा ग॑तम्‌ ॥ १ ॥ अव विराट्विश्वादिद्पेण नानाविधं मोग्यपत्तीत्यधिरीश्वरः । सतताप्रका राभ्धां सवं वस्तुजातं व्यामोतीति ष्णः प्रमासमातौ । हे अभ्याविष्ण यां सजोषा समानप्रीतियुक्तो वामिमाः स्तृतिरूपा अस्मदीया भरो वर्धन्तु तोषथन्त य॒वामपि द्यम्नेदरव्येदाजेभिरनेश्च सहास्मत्संतोषायाऽऽगतमागच्छतम्‌ । पथा पिता स्वापि्यत।षणवि [कचलमयच्छति वद्र इत्यथः॥ १॥ वर्जश्च मे प्रसवश्च म प्रय॑तिश्च मे प्राभि तिश्च मे धीति मे कतुश्च मे स्वरश्चमे लोकश्च मे भ्रावश्चं मे श्रतिश्च मे ज्योति प्राणश्च मेऽपानश्चंमे रुद्राध्यायः । | ७७ = भे शरीराणि चमे ॥ ˆ ॥ हे अभराविष्णू मे वाजोऽ्नमसतु । अध्याल्मपक्षे ^ स्थृटं तर्पपते रिश तेजसः परनिविक्तमुक्‌ । आनन्दभुक्‌ तथा प्राज्ञखिधा भोगं निबोधव » इत्या- चाधक्तिः स्थूखाद तिविधमनमित्य्थंः । परस्तवः रामदमादिः ^ शान्तो दान्तः " इति धरुतेः । प्रयतिः-्ञ(ननन्या दुद्धिः । ८ नाहि ज्ञानेन सदशं पविष्रमिह विद्यते ›› इति स्मृपेः । प्र्ितिः-पावदेहपातं देहबन्धनम्‌ ५ तस्य तावदेव विर थाव विमोक्ष्येऽथ सपस्यते ” इति शतैः । धीतिर्दहधारणसाम्यं « मुक्तोऽपि तावद्विमृयात्स्वदेहम्‌ ” इत्युक्तेः । कतुः समाधिजं पुण्यं ८ क्षणम बह्लाकार- वृत्तो क चतुःसपत्या यतपुण्ये तद्वापोति ? इति पातञ्जटोकतेः । खरोऽकारार - पेतः प्रणवस्तद्रूपतासस्तु । शछोकः--जगद्धितता कीरेः । कीर्णैः पृ गिरेखिति तेः । भ्रागः भावपितृत्वम्‌ । उपदेङासामथ्यंमिव्यर्यः ।. श्रुति; श्रषणम्‌ | तव्यः » इत्यादिश्रते; । ब्योतिः दृद्धसत्वपरिणतटिङ्कदेहपरकारः । ८ स. रेषु देहैऽपमिन्यकाश उपजायते ” इति स्मः ।. स एव सुवः स्वर्गः। ८ तस्यां हिरण्मयः कोशः स्वग। ज्योतिषाऽऽ्वुतः » इति श्रुतेः । प्राणाषानन्या. [ ® -नाः प्रसिद्धाः । असुरब्दैन समानोद्‌ नौ समानोदानवेकल्यं विना देहषाता वा- तस्येव मुख्य प्राणत पत्यर्थं: । विततं स्मरणशक्तिमदन्तःकरणवृत्तिषिरोषः । अधी. तमेवाऽऽ्धीतःध्ययनजन्यं ज्ञानम्‌ । वागु यथाथमाषणम्‌ । मनः सकल्पविकलसा- तमकवुत्तिविरेषः । अतराध्ययनस्य वुद्धिषर्मलादाधीत शब्देनोत्तरबाहंकारस्य वक्ष्य माणत्वादन्तःकरणचतुष्टयं सप्ते । चक्ुरिन्दियं प्रसिद्धम्‌ । भोम भवणेन्दियम्‌ दक्षरब्देन रसगन्धगरहणपटुवरं रसनेन्दियं धाणेन्वियं वरं बरहेतस्वमि। दुयमि- त्येव ज्ञानन्दरयप्ञक्‌ मे भवत्वित्यथः। ओजोऽ्टमधातुमनस्तो पेयप्रदः । “ तस्य क्षये भिभेति दुव॑रोऽत्यथैम्‌ ” इति वेयकोक्तेः । सहःरब्देन पञ्चापि कर्मैद्धि- याणे । आयुर्घोयुष्टवम्‌ । जरा च वयोवृद्धतवम्‌ । प्रौढिहेतुः । आत्मा चापा - हंक।र एव । शसखरपरसेद्धस्प परमासन आ शास्यकोटावपरवेशात्‌ । स च साचि. को ब्रह्ञविदां श्रूयते-“ अह सोकरूत्‌ । अहं मनुरभव > सूरयश्च । अह वृक्षस्य ७८ विष्ण॒सूरक्रितभाष्यसाहतः- क ऋ, कन ररवा ” इतयादिमक्तहेतः । तनार्ध्याि्येति प्रसिद्धा । “ विद्यां चार्वधांश्च यस्तद्वदोभयर सह › । “ साशनानशने उभे » दृत्याद्रौ । रमं बज्ञानन्दुः । «८ यं रष्ष्वा चापरं छाम मन्यते नाधिकं ततः » इति स्मृतः| वभ सवतो रक्षक ब्रज्ञविज्ञानम्‌ । “ अभयं जनक प्रा्षोऽसि ?' इति श्रतेः । अङ्खानि चर्णाद्यव- यव; । णस्थानि अस्थीनि । पूषि जान्वादिपवाणि । शरीराणि नुपश्वादूनि देहानि । नन्वत्र विद्यमानानामेव वित्ताद्‌।नां प्नरस््विति पाथनमयुक्तातरैति तरेत्स. त्यम्‌ । तत वित्तादिश्ब्देन तत्तेच्छक्तयः प्राथ्यन्त ईत्यदोषः । तद्यथा चक्षुः. ब्देन दृरद्गिलं भरोवशब्दरैन दूरथवणादौत्यादि बोध्यम्‌ ॥ १॥ इति चमकमाष्ये प्रथमोऽनुवाकः | । षि 1 ॥ 11 # पथमेऽनुवाके स्थूखसूष्षपदेहौ तदुपजाग्यमनारईकं चाऽऽशस्थेदानी दवितीयेऽ- नुव।के ज्ञानजन्याः सिर्द्‌राशासै- ज्येये च म आधिपत्यं चमे मन्युश्च | 1 भत्‌ | भाम॑श्च मेऽमश्च मेऽम्भश्च मे जेमा चं हे भगवन्मे ज्येष्ठचमात।थायिजिन्ञासूनां भरेष्ठतवमस्तु तदुक्तं गीताम्‌ -“उष्ाराः तरव पेते ज्ञानी त्वात्मैव मे मतम्‌ » इति । मन आदौनामाविपत्यं च मेऽ्तु |. श्द्राध्यांयः। ७९ ८८ वाक्पतिमनस्पतिः # इत्यादिश्रुतेः । मम्य्षिषपिरद्छारः । भामो देहाद्यपाधे- 9 =. रपि तिरस्कारः । भमौऽपमेयतम्‌ । रोकैरज्ञतटिङ्कतवं न विदन्ति जनाथंवे त्‌ [$ + = क ० श = क , सोऽसाविति न वेति चेति भागवतोक्तेः । अम्भो देहान्तरारम्भकतच्वकेशेषः | “ अपः पुरुषवचसो मवन्ति » इति श्रुतेः । येन नानदेहधारणसामर्थ्यं संजा- येते । जेमा कामाद्विनयसामथ्य॑म्‌ । महिमा सर्वतो महत्तरम्‌ । ¢“ अणोरणीया - न्महतां महीवान ? इति श्रुतेः । वरिमा वरदानस्तामथ्यैम्‌ । प्रथिमा प्रतिद्धैः। विधादुदासीनगुजानां ख्यातिः कीरः द्‌तत्वादिपरोप्कारगुणख्पातिः परसिद्धि- रिमि मेदः । वष्मा मेदोवृद्धिः । सोमाहेतुतवात्‌ ¦ द्राघुया सदगुणानां दृढवादः । यद्वृद्धं ज्ञानादिकं या च पुनस्तस्योचरोत्तरमानवृादैः साऽप्यस्तु । सत्यं ावुभिः तादिषु समद्दानम्‌ । भरद्ा-अ(सारिकयवु द्धः । जगत्‌ हादुकाशस्थं विश्वम्‌ । 1८ द्ध हास्त पच्च नास्ति संवे तदृते गत्वा विन्दं ” इत च्रुतंः । धन सत्य. [क ० सकल्पजन्या संपत्‌ । “ संकत्पाद्वास्य पितरः समुत्तिष्ठन्ति ”» इत्यादिश्रुतेः | # 1 [^> नाद्यणजेमिनिरुपन्पास्ारिम्य इति सव्राच्च । वसे जितेद्भियलसम्‌। तििपिर्बह्न. वर्चसम्‌ । कीड[-आस्मन्पेव रिदषष्टीला । मद्‌ आतसानन्द आत्परातिवां । आ- संकरीड आत्मरतिरिवि स्मरतेः । जातमव)तज्ञानम्‌ । जनिष्यमाणमनागतज्ञानम्‌ | सक्तं यथाथभोषणम्‌ । सुकं ज्ञानयज्ञजन्ममपृक॑म्‌ । ^ तस्यैवं विदुषो यज्ञस्याऽऽ. त्मा यजमानः श्रद्धा पनी ” इत्यनुवाकप्रसिद्धम्‌ । वित्तं ज्ञातं देहादि जगत्‌ । वेदं प्रत्यगात्पतखम्‌ । तदुभयमपि जीवन्मक्तिसुखाथमस्तु । भूतं पर अह्न यवि- ष्यदँ धम॑जन्यमपुके स्वगादि तच्च देहपातोत्तरं मादिष्यत्‌ । न च विरुद्धमेतादेति मन्तव्यम्‌ « श्रोत्रियस्य चाकामहतस्म ?› इति शरुतेरनवन्मुक्तोऽपि यदि कामहतः स्यात्तां तकमिपयिणं स्वगपा्थनमपि न विरुष्यते । तदुक्तं मागवते-“ यहि पयास्यन्नप पारमेष्ठचम्‌ » इत्य। द । सुगं शमना गतिविदेहमुक्तिः । सुपथं सुषु- म्नामामगेण ब्रह्मराकगतिः । कधं स्वेसुखम्‌ । कावित्र्॑सोकरसेपत्‌ । कर्तं देह" प्ारन्धम्‌ । भोगेनैव क्ष्यम्‌ । कलैः संदितानागतयोः क्षयस्तामथ्यम्‌ । मतिः कतंभरा नाम प्रज्ञा यागशाचप्रारिद्धा । सुमािन्रज्ञषद्या । “ तचमस्यादिविक्यो. व्थसम्यग्धौजन्ममावतः । अविधा सह कायश्च नाऽऽसीद्स्ति भविष्यति » इत्यु- त्त प्रभवा ॥ २॥ ८० विष्णसूरिकृतमाष्यसंहित -- इति चमकम द्वितीयोऽनुवाकः । ह च॑मे मथय॑श्चमे प्रियं च॑ मेऽनुकामश्च मे काम॑श्च मे सौमनश्चं मेभद्रंचमे द ब्रह्मालैक्थानमवजन्य आनन्द्‌ः । मयो बरह्ज्ञानप्रयुक्तः संतोषः । तथा च श्रुतिः -५ तस्थ पियमेव शिरः । मोद्‌। दक्षिणः पक्षः । प्रमोद्‌ उत्तरः पक्षः” इत्यादिः अग्वनुकाम्पतेऽावनुकामः शपः । ^ निचाय्य तं श्आान्तिमत्यन्त- मेति » इति श्रतेः । ज्ञानिनो हि शान्तिकामाः । काम्पतऽसो कामो द्मः । अ- हि| ® वी व्यभिचारी कामो वा । सोमनसस्तदुभयपरयुक्तनिधिकारावस्थानम्‌ । भद्रादिशबदैः पड्विधङ्केशराहि यमुच्यते । तदुक्तं « गर्भे जनो च बाल्ये च योवने स्थाविरेऽपि । मरणे वेपि रङ्कुशः १इ' वधाः सप्रकातिताः ॥ हति । तवर मुक्तस्य पुनरुष- परसमवात्सदथा ङकशाभाव इत्येक, पक्ष; । सत्यपि तसिन्दुःख।भाव इत्यपरः तद्यथा भद्रं मरमेऽपि सुखं वामदेवादिषत्‌ । भेयो जननेऽपि सुखं श्रीरृ्णादि्वित्‌ । वस्पो बाल्येऽपि सुस कादिवत्‌ । यशो योवनेऽपि सुं नारद्‌ादिवत्‌ । भगः स्थाविरेऽप सुखं सनक्कृमाराद्िवत्‌ । मरणेऽपि सुखं वसिशादिवत्‌ । द्रविणभि- त्यथः । यन्ता आनस्दूमथः । धता विज्ञानमयः । क्षेमो मनोषयः'। धृति; भाण- पथ; | विश्वमलमय इति प्श्चापि कोशा मद्रशेगाः सन्विःयर्थः । तदुक्तं पञ्चा. शिकाथाम्‌-५ पन्ताशहं धनाऽ कर्ताहं मृषयतो न मवि देहः सर्ववं भे.जनि स्‌द्राध्यायः। < ? यञ्तवद्‌ाऽ साक्षतयेति । महशिन्मयप्रकाशः । सवित्सर्मूपेष्वासमवुद्धिः । ज्ञानं स्वरूपस्फूरतिः सूरा । परसूरमोया । सीरं तदुमयविचारसाषने शचं च मेऽ ` मज्ज्ञ(नगोचरं भवतु । ठयो मनोवृतेज्ञणि । कतं कपमक्तिः। अमूत सथोमुक्तिः। अयक्ष यावज्जीवं ररीरस्वास्थ्यम्‌ । अनामयत्‌ क्षद्ररोगराहित्य१्‌। जीवातुर्जीवि- नैषधं तेनेव दीषौयुष्टवम्‌ । अनमित्रं ररुराहित्यम्‌ । तावतैवाभयम्‌ दामं सन्मामे- पवत्तिः । च्यद्यपि जीवन्मुक्तस्य नासि पापादिसंवन्धस्तथाऽपि ठोकपवृ्यर्थं त. स्यापि न्र्गभवतिनया्ेत मावः । पनं सव्वस्थानम्‌ । सूषा दुरसदश- नामावः । सुदिनमानेष्टवाता्श्नवणं मेऽस्तु ॥ ३ ॥ इति चमकमाष्ये तृतीयोऽनुवाकः ॥ ३ ॥ एवमनुवाकवपेण पारमाथिकसुखान्यादास्थ जीवन्मुक्तिद्रायां प्रारञ्धयोगेन कतिषयकाटपयंन्तं देह।३स्थानात्दुपर्जाव्यपदाथपेक्षाऽप्यथसिद्धेपि सांसरिमुव- ` साधनानि कानिविद््ून्यारास्ते- । ४ [=+ 2} 4 “4 ५. 2 4 ) 1 4.44 । > १, 1:21 २] + 8 ८ 9 । = ४ ५ [~ मसुरश्च मे 1 यङ्गंवश्च मेऽणवश्च मे स्यामाकाश्च मे नीवाराश्च मे॥ ४॥ ऊर्क बरुहेत रसत ओषध्यादिजानितः कषाय; सूनृता यथार्थमाषणं व्यव्‌- १ | <८र विष्णसूरिरतमाष्यसहितः- हारेऽपि । दृग्धं गव्यं माहिष्यं च । रस इक्ष्वादेः । घुतं गव्याद्यन्यतमम्‌ । एषु माक्षिकम्‌ । सग्धिः सहमोजनम्‌ । सफीतिः सहषानम्‌ । छषिः केत्रारामादतम्‌- दिः । तरज्जवनाय यथाकाठं वृष्टिश्च । जनं जयस्तामथ्ववहं सुरामांतादि।' अवश्यं विकरभवतो राज्ञस्तद्पक्षणात्‌ । स्मर्यते च जनकादृयोऽ प राजन्धा चल्- परिदः । ओद्धियं गवाशरादयुपनीव्यं तृणादि । रभेरक्षकोटच।दिसंखूथं धनमा्ं येन घानिन इत्युच्यन्ते । रायर्छवचामरःदिसंपद्‌ः । याभी राजान इत्युच्यन्ते । पृष्टं भायौपत्यादिः । तथा च श्रतिः--५ पीवयंस्य जाया पीवानः. पुत्रा अशसो अस्प ” इतिं । एवं मदयेऽपि रररे पृ्टिरसिवित्यर्थः । विम्वाधयकषितिरब्दैः सप ष # ज रा ज्यद्धः न्युच्यन्पे | विभ्विति वमभुराम्द्‌नामात्यत्तताचः; । परभुखन्दन स्वय सवाम | बहु सृहद्बाहुल्यम्‌ । भूषः कोशव। हुल्पम्‌ । पूर्णं राषटूम । पणैतरं दुगबाहुल्यम्‌ । अक्षितिः सेन्यसंपरातिः । कूपवाः सृक्षमयवा आरण्याः । येषां विष्टं पुष्टये विनि- युज्यते । अन्नमदृनीयभोग्यम्‌ । क्षुददोजनशक्तिः उभयमेव क्षितम्‌ “ भोग्य भोजनशक्तिश्च नालस्य तप्तः फलम्‌ » इव्युक्तेः । वीद्यदीनि नीवारान्तानि दादश धान्यानि । नतर खल्वाश्चणकाः । अन्यद्‌।तिरोहितम्‌ ॥ ४ ॥ इति चमकमाष्ये चतुाऽनुवाकः ॥ ४ ॥ अमां च मे म्र्तिका चमे शिरथश्ंमे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मेऽ्य॑श्चमे भ्रीसर चमे अर्ष॑श्च मे इयाम चमे लोहं च मेऽभिश्र॑म आ- पश्च मे वीरुधश्च म आओधषयश्च मे छषटप- ॥ च्यं च मेऽरृश्पच्यं द्मे अ।म्पाश्र मे मे विंतिश्चमे मुतंच॑मे मृतिश्च मेव चमे वसतिश्वमे कमं चमे राक्तिश्च रुद्राध्यायः । <र्‌ नरे 9 अश्मेति जातावेकवचनम्‌ । “ धातुषपाणमृल्लायाः संवते प्रथिवीपेः " दव्यक्तरी्याऽमाद्याः पाथिवपदाथ) पद्यीनाः सन्तित्यथंः । अश्नानः पाषाणाः । "गिरयो नद्यद्रमस्थानमता महापरैताः । पेताः केषटशिरोच्वया;। सिकता वाकाः । वनछ्षतयोऽधत्थाघ्याः । “ अपुष्पाः फखवन्यो ये त॒ वनक्तयः रमाः ” इति मानवात्‌ । हिरण्यं सुम्‌ । तत्सपनन्त ठादिः गरेन रौप्यम्‌ | अयः शुभ्वहविषो रोप्य क्प्णायसेऽपि चैति कोलान्परात्‌ । सीसं परिद्धम्‌ । न स भ वपूर्वङ्गम्‌*। श्यामं कार्णायतं रोहपिसेषः । रोह प्रपिदम्‌ । अभिजाहरः स पदीषोऽस्तु । अपं आग्पोऽचिधन जरं पचे तुष्णः चोत्वद्पे । वीरषः फटि- न्यः पुमििण्यश्च ठताः । ओषध्यः फठपाकन। दृरवादयथ् कप्रण्पाः | छष्टच गृहस्थोपयोग्धनम्‌ । अषृष्टाच्पं वानपस्याननूर्पाणां च । भ्रम्या आरण्याश्च पशवो देवानाम्‌ । अमर एव ते यज्ञेन कृलन्ताम्‌ । वित्तं पिमित चनप । वित्तिः स्वसपादवितपित्तं सपादनशक्किव। । भुतं गुं धनम्‌ । मूतिः प्रकरं रज्याद्वि। वस माण्डोपकरमारकं तधुक्ता वत्ततिगहं च । क यज्ञादि तदथं शकि । येऽ. भृशां कटाक शल्यं येन सपद्यते ¡ एम इदछोरे यगः । ईतिः सकसप(तीदेः। गविः स्वमादिः ॥ ५ ॥ इति चमकमाध्ये पश्चमोऽनुषाकः ॥ ५॥ [ 6.1 | भि ठ ^ › एवमनुवाकदुयेन सांसारिकसुखं सेपाथ्यदानीं कश्चिहेवता अन्तवािषेषा निर्दिश्य सवीसामपि देदतानामन्तयोगरीन्द एव प्रेरक इत्युपेषटु सवस्यापीन्द्‌ रम्द्‌- सबन्धमाह- 22 1 4“ | ४ 4 ~| “ ९१ 4 ० १ ९४ ~~ १ ह १ न्न | ५ 4 > ९ -4- 2 3 . ५ ~-। ~, 1५, £ ५ 4 ॐ 4 ~ "~ ५ 4 ~+ 4 ९॥ ~ | 4 ध ९ ॥ 4 । - ५ ॐ, 4 प्रम ~ । ५ । ९ ॥:1 ९ ~| ८४ विष्णुसूरिक्रतभाष्यसहितः- मे मरुतदच म इन्द्र॑रच मे विश्वं चमे देवा इन्द्र पृथी चम इन्द्र॑रच मेऽन्तरिक्षं च म इन्द्र॑स्च मे यौव म इन्द्रस्च मे दिकुरच म इन्द्र॑रचमे मूर्धा च म इन्दररच मे प्रजार्पतिरच म इन्द्रऽ्च भ्‌ ॥ ५९ | ततर द्री मायाभिः पुरुप हंयते »» इति श्रत्या परमालेवन्दुः । स एव स्ेद्वतास्वषूपः । ““ एकं सन्तं बहुधा कृत्पयनि ? इत्यादिभ्रत्पन्तरात्‌ । अन्तात्याभ्रमक्ता जीवः सा्पान्द एव । मेऽर्त्िति स्व॑ संवन्धः । उमय। सहितः सोम ईश्वरः सोषीन्दः प्रमासा । ततवेशवरतवाध्यसतात्‌ । पृ प्राणिपरसव इति धातोः सविता सृष्टित्‌ बज्ञा तच्छक्तिशचन्द इति । “ रोके स्ीवाचकं यच्च यच्च \गन्द्वाचक्म्‌ | परमेव हि वन्त्वमवेहि व्यास्तनन्द्‌न » इति स्कान्दोक्तेः । पुष्णाति पकख्देहपिति पुषाहंकारोपाधिर्जविः । स एव बध्याधै- ता बृहस्पतिः । स॒ एव मृत्योच्ायत इपि मिबो मनसस्पतिः । “मनोह भयधेषाभ्यां रोगरोगयं प्रसूचयेत्‌ › इति याज्ञवस्वपोक्तेः । स॒ एव चिदूपेण वर्ाखकारदद। स॒ सवे¡भन्दि एव तत्तद्‌ामा । तेन च ब्लविधाऽ्थयु्ा # 1 क ०थ।।तवद्।त वु।खुमनःव्वत्ताना यथाक्रम वद्यात्रयमृक्तं मवति । अथामषमिव © विद्यानामूपवद्यापञ्चकमाहू- -ववष्टेति । त्वष्टा चक्षार््यापिपतिः । यया विपरर््ट व्यव।हतदूर।स्थतमाप वन्तु सम।पस्थमिव इश्यते । धाता दुर्रदणविदधाधिपतिः शभ्रजाधष्ठतरा । वष्णदुरस्यरसास्वादनरृद्‌ रसनेन्दियामेमामी । दरस्थगन्धो- ¶१२।ग्हुर्‌।श्वन(कृमारस्वह्पः प्।ण॥१तिदूरःथस्परं ज्ञानहेतमर्रपरत्वगिन््रिया- ।भमान। स सवे।जपान्द्र इत्यथः । ये पुनरवशिष्टकरणामिमानिनो विश्देवास्तेऽ पन्वस्वरूपा एव । तथा प्रथिन्यन्तरिक्षं दरोको मनष्यादिनिव।समतास्ेऽपि तद्नन्द्ारत्वत्तद्रूपाः । एषं दिसो दिगिभिमःनिन्था दृवता इन्द्रस्वपाः । मौ बह्म रकरछन्द्‌ाग्पाद्‌ व।णतस्तत्रत्य प्रज पतिशेन्दरहपो मम प्रेयसे भयपादितयर्थः । यथाश्चितञ्न्द्रा ।ह सवदेवतासु महत्तरः । तथा च श्र॒तिः--तस्मादिन्दो दैव तानां भूयिष्ठमाक्तमः, इति ॥ ६॥ | ॥ र्‌द्राध्यायः। ८५ ४ इति चमकभाष्ये षष्ठोऽनुवाकः ॥ ६ ॥ स्थितमेततपष्टेऽनुदाके सर्वस्वहूपतवमिन्रराब्द वाच्यस्य पत्यगासनः । इदानीं यथोक्तज्ञानसंपलस्य विदुषः किमविदुष इव प्राणोत्कान्विरुतास्ति विरेष इत्य. वक्षायामाह । तत्र निखेक्षस्य नास्ति प्राणोत्कतमणं “ न तस्य पाणा चुक्रम्‌. न्तीहैव प्मवदीयन्ते ? इति श्रत्यनुसरिण तदीयपाणाः परत्यगभिन्नपरमालन्पेव † वीयन्ते । सपिक्षरय ब्रहडोकजिगामिषारपि सृतिरनेकधा श्रुयते-कविनादी.- रहिमरबन्धेन केचविदूर्भिरािमार्मेण क्वविदथिवायुसुयद्रारेण स एवैतं देवयानं पन्थानमापद्याभ्चेोकमागच्छति । यदा वे पुरुषोऽस्माहठोकात्पेति स व(युणग- च्छति । ¢ सूर्दररेण ते विरजाः प्रयान्ति» इत्यादिभुतिम्यः । एवमनियमे पातत कृश्चिनियमो वक्तव्यः । तत्र “ र्म्यतुसार ? इति सूत्रानुप्तारेण “ अथै- © तैरेव रकिमिभिरूष्वमाक्रमते 2 इति भुत्यन्तरानुर्‌)धाच्च।सि नियमः । पतिश्च म उपार्लुश्चं मेऽन्तयामश्चं म देद्रवायवश्चं मे मेज्ावरुणश्चं म॒ आवि ) भ नश्च मे प्रतिप्रस्थानश्च मे रुक्श्च मे । प न्यो चम आअभ्रयणर्श्च मे वेश्वदेवश्चं धवश्च मे वेभ्वानरश्चं म ऋतुथरहाश्च ऽतिध्राह्यांश्च म देनद्राश्चं मे बेभ्वदेवश्च + 4 -५/ मरुत्वतीयाश्च मे माहेन्द्रश्च म आदि- त्यश्च मे साविज्श्चं मे सारस्वतश्चंमे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे ॥ ७॥ अ ांदाशब्देन तेजोमय सुषुम्ना नाडी ^ तयो्व॑मादन्ममृतत्वमेति विष्व ॐ < ६ विष्णसूरिक्रितमाष्यसहितः- गन्या उत्करमणे मन्ति » इति श्तेः । रशिदब्देन तदीया रश्मयः । जातनि- कवचनम्‌ । यथोक्त वित्सापरायक्तमये प्रियतमे सुषुम्नपाऽभदिङ्गितस्तदीौय- रकममिश्वाऽऽप्यायित ष्यं ब्रह्मटोकममनापं पक्वे । तदानीं चायमदूम्पो । म॒तरूतरोषणष्टोषणाद्यमावादक्षम्धः । फिंचायमाधिपतिरणिमःदिसवंसिद्ीनाम्‌ । एततपक्षे मम जीव एवंभतोऽस्तिति संबन्धः । इउापिङ्कटानादीद्रमुर्पीगु शः 4 # वाच्यः यद्च्छावशान्मरलटोकममनाय सखमैमनाय चाच्ितत्यथंः । + इइषा मत्य॑लोकं पिङ्गलया स्वरौकम्‌ !? इति भरु्यन्तरात्‌ । थत्र मे मनस्तनव ममा न्र्याम्पस्तु । यामशब्द्‌ इकाररेकषेपः पारोक्षषाय । एन्दवायवः प्रज्ञजीवः । सुपदः सीक्षी । वायुः पा अ केवलं जाग । भैवावरुणस्तेजसः सनाप्‌- जाव; । आवास्य ज्योदीर्मवरीति मिवशब्देन ज्यौतिः । वरुण अप्यधातुः । उमपोरेव स्वप्ननि्मातृतपसिददेः । आश्चिनो गन्धोपदक्षितपायवदेहोपाधिवि- संज्ञको जामन्जीवः। सोऽपि तत्रास्तु । अधुनेवमे ब्रहमरोकाय प्रतितस्थान- मस्तु । पूवं छान्दसम्‌ । एवं च्िरादिमागणामपि यथाययमक्षिनेवानमा- वानास्ति कथिद्धे इत्यवगनब्धम्‌ । अथ यथोकनाइरिरितंबन्यदूत्रक्षलक गतस्य प्रथते विरजाविक्रमं विधत्ते - दूकश्च म इति । अतर शुक्ररण्टेन विरज| नाम सथानदी । मन्थीरब्देनाऽध्रपणकशब्देन चार्थ ण्श्वणंवो प्रसिद्धौ । देषो विशेषं देवानां निवासमृतः सोमसतवननामाऽधरथः । धरधिरयव्रैञा वेश्व(नरस्तदीथो मनी कतवः षट्‌ ग्रहाः नव भरसिदधा मूर्विमन्तो यवराऽऽपसते पे सरवै ममानकृटा मवन्तित्यथः । अपिरभेत यमनि धमादना गृ्यन्वे मुनिभिरे- त्यतिमराह्याः स्वै वेदः शख्चःणी पृराणानि च षक्गताहंताति यत्र मूर्िवराण तानि मम प्रतिभान्वितः । एेन्दाय इन्दा्ितवन्ध्ुपसनपा्यः कमाग्र मम्‌ हृद्ये स्फुरतु । यद्यपि ब्रह्मदो नेपतिच्छा संभवति तथापि तस्य दरयन्त. त्वमारशासिवमित्यविरोव, । पश्वदेवस्तु तदुषटकितः पथ्वमहायज्चेः । इतः प्र म- ` रवत्पाद्या व्युत्कमेण पञ्वविधाः । यथा मरुती स्थाप्या सा च मपतर- जयाहुभ्पते । माहेन्द्री पज॑न्पिया मोहजपात्‌ । अरिवि ^।वीर्िया रोभज- यात्‌ । सावित्री, अयुविद्या क्रोधजमरात्‌ । सरष्वात। बह्व्या कमजवाह- न भ भ्त ` । तदमिमानिनो देवा मरुतवतीयादिरन्द्नाच्यन्ते । पष्णाददाष्दुन मथा रुद्राध्यायः । ७ क॑ ब्रह्वर्यगहाभ्रमसेन्यासा निगदिता ज्ञातव्याः । तच पुष्णाति तपःपभाव- ~ क नर, ¢ __ = = |, [क &\ + =. मिति पौष्णः । प्त्नीवतोऽयं पाल्नीववः । हरिणा योजयतीति हरियोजन इति "व्युत््तिसद्ध्‌ः ॥ ७ इति चमकृभाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ = *¶_ एवं, सपमे नालरोकिकां गतिमाभधाय सथोमुमृक्षादेहविडापने मषिनाविशेषे णश्चमे स्वरवश्च म उपरवाश्च मे पि | म, वणे च मेद्रोणकलशश्चं मे वायव्यानि च मे पृतमृच्चं म आवनीयश्चम्‌ आ गनीधं च मे हविधनिंचमे गहाश्चमे सद॑श्च मे पुरोडाशाश्च म पचताश्च मेऽव- मरतश्चं मे स्वगाकार्श्चमे॥८॥ पत्यगमिनपरमालमतमीमिवेप्सोमम देहोऽयमिध्मस्थाने भूषात्‌ । ठामानि वर्हीषि । वक्षो वेदिः । विश्णियाः पराणाः सुवश्च ज्ञानेन्द्रयाणि । चमसाः कमन्दियाणि । प्राकाणोऽद्थीमि । स्वरवो दृहच्छिद्राणि । उपस्वाः दिरःकपषा- ठानि । अधिषवे स्मरोद्यशाख्परसिदौ चन्दरसु्॑स्वरो । द्ोगकठशो यां१- दाज्लपसिद्धः कण्ठकूप; । “ कण्ठकूपे क्षसिपासानवृत्ति; ” इति पातञ्जर- सूत्रात्‌ । वायव्यानि वायुपरिणामविरेषा हसोपनिपद्यक्ता दद स्वराः । पृतमृत पृतं विमति पतत्‌ । कतंमरा परज्ञा योगाच्चपरसिद्धा । आधीयन्ते नाना- विषया अस्मिनित्यार्धवनयिः । ओजरेज्ञको मनोधातुः । अधिं चिका धरवीत्याभ्नीधम्‌ । दुर्वरसंज्ञको बृद्धिधातु । हविः स्मरणसंकारं धत्ते तद्धवि- धानम्‌ । सहःसंज्ञकश्चित्तधाटैः । गृह्यन्त इति गृहा विषयाः शब्दादयः सद्‌ हदयस्थानम्‌ । पुरोडाशः कामाद्यो नानाजादीयाः । कम आश्य मन्युः पबु ८८ विष्णसरिरृतमाष्येसाहतः- . | रित्यादिश्चत्यन्तरात्‌ ॥ प्रचतास्तमञदाः पश्चाविध्यावुचयः । न(ऊनयेतपद्‌न- ष्विव जीवा आभिरिति व्युसत्तेः। अवभृथ इडाविङ्गठासुषम्नासंगपे प्रथागाख्ये यज्ञान्तिमस्नानम्‌ । तदुक्तं हप्रदीपिकाां-“ सुषम्ना परमा गङ्ख वपिङ्कन्ला तु सरस्व । यमुनेडा तत्पयमे स्नानं योगिसुढटमम्‌ ॥ इति । स्वगाकारः सम- पणम्‌ । ^ स्वगारुता वै पशवः ? इत्यादौ तथा दशनात्‌ । ततश्च देहादि सर्वमिदं वस्तुजातं प्रत्यगमिनप्रमानन्दे विरीयतामिति परधट्टकार्थः पत्यकृसि- नमे दञ्दूश्वज्जड स्व -धद्‌ढचंधोतनाप ॥ ८ ॥ इति चमकमाष्येऽष्टमोऽनुवाकः ॥ < ॥ एवं व्यष्टिदेहं विराष्य समष्टिविर।इदेहमपि प्रत्यगभिनप्रमानन्द्‌ं विलापयि- तुमारास्त-- अश्चिश्च॑ मे वर्मं मेऽकशच॑मे सूथश्वमे प्राणश्च मेऽश्वमेषश्चं मे प्रथिवी च॒ मेऽ दितिश्च मे दितिश्च मे योश्च मे रकरी- रङ्गुखयो दिशश्च मे य॒ज्ञेन कंत्पन्ताग्र- क्च॑मे स्ामःचमे स्तोमश्चमे यज॑श्च मे दीक्षा चं मे तपश्चम कवुश्वं मे बतं चं मेऽहोरा्रयोव्ट्या बृहद्रथन्तरे चमे य जतन कल्पेताम्‌ ॥ ९ ॥ नन्‌ विरुदमेतत्‌-परमेशवरो हि विराडदेहो जीवेन विलापपितम्य इति । नैष विसेधः । जीवातमन एवावस्थाभेदेनेश्वरतवात्‌ । तदक्तमाचर्थि-*‹ यथ चेतन आभासः कूटस्थे प्रान्तिकलिपतः । अवेतनों घटादिश्च तथा तत्रैव कल्तितः » इति । ततश्च कूटस्थालमानि व्या्टदेहस्य सामासस्येव जगतोऽपि ततरैवाऽऽरोपणात्‌ । मरम।त्मनस्तु केवर विवत॑धिष्ठानतया रज्ज्वा इव सपण न कथ्चिनिध्पामूतेन जगता सेवन्ध इति न कथिद्धिरोधः : द्विवित्री ह्यरोषः ।. ज्ञातोऽ््ततश्च । तत्राऽऽयः परत्यगासनि परः प्रासनीत्यवषेयम्‌ । असिश्च म इति । अधत्त ना- रुद्राध्यायः। र ८९ नविषया अश्िन्नत्यभिः खग्ोकः, धरमवत्तेतापकलताद्धमो नरकः । अर रीष कं सृखं यसिन्सोऽरक इति वक्तव्ये रेफतेषः पारोक्ष्याय । तादशो बल्लो - कः। स्यः परसिद्ध आदिष्यो योऽयं दृश्यते । प्राणो जगत्ाणो व्यापको बाह. वायुः । अरवमेधः कामजयः । पृथिवी दिविधा दितिश्वादितिश्च । पस्यामनार्थ. लोका वतन्ते सा दितिः । सेवादितिरयस्यामा्थरोका वर्वन्ते भरतखण्डादि; । तदु- भयसहिता प्रथिवी स्वैसाधारणी समुदमहामिपौयाधारभूता । चैरन्तरिजञं तैव दाक्र्थोऽङ्गत्यो 'दिशश्वेति । अजवीथ्यो नागवीथ्यौ गजषीथ्पश्चेति यथाक्रमं तारपथास्ते सर्वऽपि ज्ञानयज्ञेन कलन्वां प्रे ब्रह्षमि मयि छीयन्तापित््ैः । कक्सामनी परकये । स्तोमो मन्वस्तोमोऽथप्वेदपसिद्धः । यज्जुैदः । दीक्षा वेदाध्ययनाथं बज्ञच्यादिनियमः । तपस्तचज्ञानार्थेकग््यम कतुरूपासनार्थ भरवणािक्रिया । वतमभिहोवाक्ेनिदचर्थं मेखटारि । अहरा्रयोः सततवु- एय्थं वबृहव्रथन्तरे तत्सज्ञकसाभनी । तदेतत्सर्वं यज्ञेन कल्पतामिति पूरैवत्‌ ॥ ९॥ इति चमकमाणमो नवमोऽनुवाकः ॥ ९ ॥ 1 म शि वे की क भ _ भ, 6, स एथ नवमे समष्टिभ्यष्टिदेहयो विलापनं निरुच्थाथ दशमे रोगारोग्पदेवतानां विलापनमुच्यते- व हच्च मेऽन,वान्‌ च॑ मे धेनुरच'म आथयुय॑जञेन कल्पतां प्राणो य जेन कल्पत मपानो यज्ञेन कस्पतां भ्यानो १२ ५० विष्णस्रिरृतमाष्यसहितः- यज्ञेन कल्पतां चक्षुयज्ञेनं कल्पता श्रो यज्ञेन कल्पतां मनोँ यज्ञेन कल्पतां वाग्य- ज्ञेन कल्यत मात्मा यज्ञेन कल्पतां यज्ञो यज्ञन कल्पताप््‌ ॥ १०॥ गम दहस्थाभ्यन्तर्‌ तिष्ठन्ताति गमाः परसुरागाः | तदक्तं सुर्स्ते ९६. स्याभ्यम्तरे गृढा गरमा इव सुरसवताः । तिष्ठन्ति वासनातसानो रोगाः परारब्धसं- भवाः ॥ १॥ यद्‌ ते सेपरवुध्यन्ते फखाभिमुखकषणा ।` उचिषठन्ति श्चध(तौस्त भवन्ति शिदका इव ॥ २॥ भेदो मज्जा वसा भसं सुषिरं दाकमेव च । अ. दन्ति रमो मूता नानारूपाः समन्ततः ॥ ३ ॥ इति । तथा चायमर्थः -“ इदं शरीरं कोन्तेय कषेषभित्यमिधीयते ” इत्युक्तरीःया मह्मं ररर रेमागाभा- रोग्याणां च । सन्ति खदु तत्र नानाजावीयरोगयीजान्पारोगवबीजानि च विषह- द्‌।णवमृतरूपाणे च । तानि च जाग्र रमिहूपाणि रोभा्यारम्मकाणे खप्नादी घ।रसा।त्वकदेवताह्पेणोपरम्पन्ते । तथ। च खमप(ध्यायविद्‌ आवक्षते-५ रष्णा- म्बरधरा नारी रष्णगन्धानुखषना । अवगृहति यं स्वमे मृत्युं तस्थ विनिर्हरेत्‌ | दाह्कम्बरषरा नारी दृष्कगन्धानृदपना । अवगृहति य॑ स्वपे पस्य श्रीः सर्वतो- मुखं। )› ईव्यारेना । भिविधं हि तात्तां छप स्थं सृष्षमं परं चेति । तच स्थन रम्पाद्रूप पूष्षमं स्वप दृवुपलममानं परं षामनासकम्‌. । तत्र यदा षोररूमयोऽ (पत्ाराद्रगमारमन्ते प्रप्कममरितस्तदेव फलाभिमुखेन पण्यकर्मणा प्रेरितास्त- त्पतिपक्ञाः दामरमयस्तानिष्नन्ति सगी कुर्न च स्वान्तगैतसुधया विषरोषै च रामपान्त । ६९ स्थूखदृहविषयम्‌ । सूक्ष्मरहेऽपि दूभादुभरू्पेण वासनाद्रथं ज्ञाना ज्ञानरूपेण कारण शरे चेत्थवपेयम्‌ । एवं सर्व॑सिलभयरूपतामाभेपेत्य देवासुराः तयत्ता भात्त(नत्या्चथवाद्‌ाः परवृत्ताः । वत्साः परबुद्धरोगाः | उभ्मऽप्येते स्थर शार तिष्ठन्ताप परिद्धतरम्‌ । इतः प्र्‌ ^ मूपिरापोऽनखो वायुः ख मनो वृद्धि सव च । अहंकार इत।यं भे भिना परुतिरश्वा » इत्युक्ता्टविषपरूतेः सपु ¶ण इ(वध्यमाह्‌ । तव स्लस्पा पररृतिपरोग्यकर पूषा रोगकरीति ज्ेपम । स्भविलिकधा धथ 1 यस्या देवा मनुष्याः पितरस्ि्टनिि । न्पषी पुनक्लिविधो, रुद्राध्यायः । ` ९१ भगः पुरूषः इव सस्यविरेषाद्यनु्तेः । वध्मिनस्षरा रक्षांसि पिशाचा वसन्त । तथाच रुतिः-“ देवा मनुष्याः पितरस्तेऽन्यत असनसुरा रक्षारसि पिशावा- सेऽन्यतः ?› इत्या । अदितिः पुनवेसुनक्षवमदित्यं तत्ममपिनक्षवर्षहति जगचा- नामित्य दित्यवाट्‌ । जरल्पा देवता । साऽपि शान्ताऽ्शान्तेति द्विविधा । तथ रु- विररकुविध्सावादैरहिवा शान्दा, वदविपरीताऽसान्वा । सा दिपयोहीरब्देनो च्यते । "पुरतव पूववत्कायौषेरेषामावादृष(तकतवाच्च । तथा च शरुतिः वदरेतच्यजन बरूषाद्‌ दिष्य अपो शान्ता इमं रोकषागच्छेयुः » इत्यादिः । एवमनलोऽपि पराणपानादिमेदेन पातिः प्श्धा । आभ्यन्तरो वादश्च । एृषैदिश्यः प्राणः । अपरदिश्योऽपान इत्यादिमेदात्‌ । अव एव शरुतिः ५ पुरोवातो वर्पनिन्वरावु. त्स्वाहा ” इत्यादिमेदान्न्याचष्टे । स एव विविधोतातकारी पञ्चावी पश्चपरकारः , तथा चोक्तम्‌-““ तीरमन्जस्तरूताटी चक्रवातस्तृवीयकः ¦ रोगवाह। चतुथः रया तथोत्मुकपिशाचकः ? इति । पुस्वं प्राग्वत्‌ 1 याणां छोकानां वत्से वक्षसा वतमानः सूर्य खिवत्सः । तस्थेव शङ्िशवन्दृहपा विदत वनस्पत्योषध्यारिहित - करी । तद्विपरीतः सूथः । अव प्रढकमादु्थक्रमो बदधीय इति न्यायेन तेजप्त उ- तरनिपातो न विरुष्यते । एवं पृष्पायाः सीह्पायाः परहतेश्च पुवैपरनिषावः । ध ब्रह्न वहतीति तुष॑वट्‌ गगनं हादौकाशं तुयोही भूताकादो तद्ावरकम्‌ । तथा तु १।।त तु च श्ुतिः-एतस्मिनञ खल्वक्षरे गाग्पाकाश ओतश्च पोतशये्यादिः ॥ मनोऽपि द्विविधं शभमद्रामं चेति । तवर पष्ठः पेष्ठर्दिपमेवां वाद्यते वरी क्रियत इतिं पषठ- वाट्‌, अशुभं मनः । पष्ठंस्तानेव विषयन्वशी करोदीति ष्ठोटी शुभं मनः। तथा चोक्तम्‌--“ मन एव मनुष्यानां कारणं बन्धमोक्षपोः ?› इति । उक्षा बटीवदंवदृ्ञो वुद्धस्थदिदामासः । अत एव सा बुद्धिरपि वशा वन्ध्या नाद्यपि बक्षविां प्सुयते । अर्हैकरसतवृषमो बारबदीवदंः। वेहद्‌ बारधेनुः । अनदूवान्‌ सकखव्रकषाण्डधुरं वोदुं समथः प्रत्यगासा । पेनुरब्॑विद्या~-उपदहषये सदवां पेन मेतामित्यादौ विद्यायां पेनब्दुपरयो गदद्नात्‌ । इयं नवमी परा भ्ररृतिः । तदुक्तं गीतासु “ अपरेयाम्स्खन्यां पररूपं विद्धि मे प्रराम्‌ । जीवमूतां महबाहों ययद्‌ धाते जगत्‌ » इति | तत्सर्वे पज्ञेन कत्पतापित्यन्वयः । तत्र सवस्य मूतना- ८ € ९२ | विष्णसूरख्क्रितमाप्यसाहित- तस्य परत्यगासानि ठये सत्यपि कथं तद्य उपपद्यत इति वेतरमासना संहैकल- ज्ञानमित्थवेहि । आयुरिति । मयाऽध्ुरप्यवरिष्टं यदस्ति तदपि यत्तेन कलमतां समाप्यताम्‌ । विरक्तस्य न ङ्रिमप्पायुषा छृत्यमस्तीति मावः । पराणाच्या वागन्ता- स्तत्तदभिमामिन्यो देवताः । आसा च तदाधारभूतो देहः । यज्ञो यजनालिका क्रिया । तदुभयमपि परत्यगभिनप्रमानन्दे विीयतापित्यथः ॥ १० ॥ इति चमकभाष्ये दरमोऽनुव।कः ॥ १० ॥ 0 1 । भ ® ® एवे दशमे सर्वोपसंहारमभिधाय न चानि समापयेद्िति न्यायमनुसुत्य नि- विकसे वस्तुन्यध्यारेपप्रकारमाह- एकां च मे तिखश्चंमे पञ्चमे स॒प्त ५ नवं च म एकादश च मे जयद्र पञ्चदरा चमे सपदरा चमे नवदश म एक्विध्टातिश्चे मे जयोपिर्रतिश्च मे पर्चवि्डातिश्च मे सप्तविंर्रश्च मे नवें- भ्त विर्रातिश्च म एकंत्चिःराचच मे अय॑ि६- -4 4 4 | ५, | जच मे चत॑खश्वमेऽ्टो चमे द्वादश च मे षोडडाचमे विश्ातिश्च मे चु षि. ठातिश्च मेऽशाविर्तातिश्च में द्वाज्जिररच्च मे षटात्रिः्च्च मे चत्वारिः्जच्च॑ चतु्वत्वारिभसच मेऽ्टाच॑त्व रि*्जच्च वा ज॑रुच प्रसवर्च। जश्च कतुरुच सूव॑श्च मूषां च व्यश्नियरचाऽऽनयायनश्चान्त्य- इच भोवनर्च मुव नश्चाधेपतिर्च ॥ १ ॥ रुद्राध्यायः । , ९३ ° सकरटजगदुपारानमेकेव पररुतिः पुवमासीत्‌ । “ पएकेवाहं जगत्थय द्वितीया का परमपरा । प्रपेता दुष्ट मय्येव दिशन्त्यौ पदिमूतयः * इति माकंण्डेषपुरा णोत । ततस्ति्लो गुणवयहपिण्यो देववात्ता मग परतनाः सनिविति सर्वना- न्वयः । ताभ्यश्च पश्च महामूतानि तेभ्यश्चपञ्चीहेम्पो ज्ञानन्दियाणि मनो बुद्धि शेति स॒प्त संजातानि । तेभ्य एव पश्वीरतम्यो नवद रोपरक्षितस्थूखेहः । तव दृश पाणास्वदाधारभूता सूपुम्ना वेका । एवमेकादशमूतस्वशिम्पल्पीदश न देवताः । करणानां पुष्या युगेषरा शङ्चखिनीत्या्याः श्रोादिनाइयश्वतुदं श स॒षृम्ना पृश्चद्‌ शीत्येव पश्चदश । सप्र टिङ्ग शरीरावयवाः | नवदश सजी- वन वणविरोपिणी वणष्नी सहदेवी ब्राह्ली पण्डीत्याद्या एकोनर्धिशतिपरहोषध्यो ^~. 6 © ^, नागार्जनतन्तरादौ परसिद्धाः । एकविंशतिममाणि वैधकपसिद्धानि । जरातिसार- पण्दक्षयाध्ाखयोिंशपिमंहारोगाः । उकंशीतिखोत्तमासुकेशीमल्जघोषापुरवापिति रम्वामेनकापम्डोचाधाः प्श्च्विशतिः प्रसिद्धा अप्तरसस्ताः स्वर्गं इव देहेऽपि तिष्टन्ति । तथा हि-पू॑वि्तिधितं बुद्ितिरोत्तमा मन उर्षशी अविधा रम्भा # 1 परोक्षवि्या मेनका तत्कन्या गौरी अपरोक्षविधेति । भरोवै गज्जुषोषा वगनु- म्ोचा चक्षुः पम्डोचा रसनं सफेशी घ्राण सुरमिडा वाक्‌ वाग्रादिनी सपाणि हैसतेश्वियं श्यामा पदेन्दियघ्य सूपेशा पायुरिन्दियस्य सुभगा मवस्येत्यादि पोगडतिकायां विस्तरः । वित्रसेनविश्वावसुनारदाद्या गन्धवौः सपतवंशतिः । वा युवा तवा मनुषं ला गन्धर्वाः सपति र्शतिरिति श्रुत्यन्तरात्‌ । ज्योतिष्मत्या एकोन्िरद्विद्यदेवताः रुत्वाशन्दृवाच्याः श्रृतिप्रसिद्धाः । तथा च श्रतिः-~ « ज्थोतिष्मतीं ता सादयामि ज्योतिर्विद्‌ तवा सादयामि ” इत्याचयनुषाकरूषाः । एकं शद्धवनानि । वथथा-मूर्मुवरारिगंठोकान्ताः सप अवलाद्विपातारान्ताः सप्त वेकुण्डटोको राधारोको गोको मणिद्वीपं मह्‌।कारपुरं शिवपुरं गभे शोक रेति सपोपस्वगाः । शोध्या मथुरा मयेत्यादयाः सप मूृस्व्गाः । कैराप्तो मान प्रेति बह्नटोकावान्तरमेदाः । एवमेकश्रिरात्‌ । दथा-अष्टौ वप्त एकादश रुद्रा द दशाऽऽदित्या अश्विनो पजापतिस्लयचचि शेवताः । एवं विषमाङ्धदैवच्छ - न्दो विस्तर शोऽभिधाय भनुष्यच्छन्दोविकस्पमाह-- चतस इत्यादिना । तथा च ए = 41 ९ विष्णुसूरिक्रतमाप्यसहितः- भ्रयते--““ एका च मे तिश्च म इत्याह देवच्छन्दसमेका च तिसश्च मनुष्मन्छ- न्दुसं चतसश्वा्ौ च » इत्याद्वि । तत्र धमार्थकामगीक्षविद्य(श्वतस्ः । चत्वारो वेदाश्वत्वार उपवेद गरेध्यष्टौ । षडङ्धानि षद्‌ शाच्रणीति द्वदश । षोडश महा- विद्याः सिदिरूप्ाः । तद्यथा-दृरम्रवणद्रद श्नाद्याः । पञ्च ज्ञानन्धयपिद्धयः वाङ्सद्धिरपतिहतर्गतिदरयहणमित्या्याः पञ्च कम॑न्दियक्षिद्धयः । स्थप्त्यविध्ा पर्जन्यविद्या ज्योतिर्वि्याऽ्यर््या परोक्षब्रवि्या चे पश्च द्विविधमतथतवु- दष्यहंकाराणां यथाक्रमं ज्ञेयाः । अपरोक्षब्रह्विद्या तु महत्तचस्येत्येवं षडर । महामूतानि स्थटसृकषममेदेन दश । विषया अपि स्थटपूक्ष्ममेदैन रशेत्येवं वश तिः । चतुर्पीरातिवचानि प्रसिद्धानि । अशाकषं्ातिस्विरशवां मेहा गौरजो महिषः छृष्ण इत्यादिना भागवतारौ प्रसिद्धाः । अष्टविधो देवसर्मः । पडिषधः स्थावर - सैः । कौमारमानुषसर्गो दवौ । देन्दियसरगो द्गविधो ज्ञानक्रियालकः, अहंकार शिविधश्चयो गुणाश्चेति द्वा शत्‌ । अथवा किमनेस कशेन प्रकृरन्तरेणोपपाद्‌ ° या१ः। चतुप॑शत्यक्षरा गयी ; अषटा्रिंशत्यक्षरा उष्निक्‌ । षट्िशदक्षरा बृहती । चलवारंरदक्षग पङ्कः । चतुश्वत्वार्शरक्षरा विष्टप्‌ । अशवतारश्व- क्षरा जगती । रोषाणामतेषान्वर्मावः । एतेषां च मनोमयत्वा्ष्पे मनसोऽपि रपः स्थादिषिं भावः । वाजाद्यधिपत्यन्ता द्दशाऽऽदित्याः रिण्डव्रज्ञण्डपो; समानाः | तव पिण्डे पञ्च ज्ञनेन्दिषाणि[ पअ कमोद्धेपाणि ]मनो बुद्धिश्वेति दादृश्च । ते सवैऽपि यज्ञेन कलसपन्तापिवथः | इतिं चमकमाष्य एकादशोऽनुवाकः ॥ ११ ॥ [णी अथास्य शतरुद्रीयस्य श्रान्तिपाठेऽभिधीपते- र क श इडा देवहमनुयज्ञनीवहस्पतिरक्णं मदां हि मौ मातर्मा मां हिर्सीमधु मनिष्ये मधुं जानि ष्ये मघ वक्ष्यामे मधु वार्द्यामे मधमतीं र्‌प्राध्यायः। ९५५ ° देवेभ्यो वाचया इशपेण्या मनुष्ये. भ्यस्तं मा देवा अवन्तु शोभायै पितरोऽन्‌- मदन्तु ॥ । ॐ शान्तिः शान्तिः शान्तिः ॥ (यी 1 | ईडा गोरूपिणी व्रहमविधा । सा च स्वसत्तया देवाहथानकरलात्‌ देवहृतिरि- रुच्यते । इडे रन्ते कविते सरसव्ात्यार्दमन्वञिङ्गात्‌ । « गायन्तं राये यस्मा- द्राय्ी तं परविष्टा + इति रमूतेः। बरहमगन्धवां अवदनगायन्देवा; ‹ सा देवान्गायत उपावर्षते » इत्याङ्िस्तेश्च । तथा मनुम॑न्वह्पा वग्डवता । साच कर्मभगोपदेशकतवायजञे नयति पपयतीति यज्ञनीः, इत्यच्यते । तथा ब्रह वै देवानां बृहस्पतिरिति रुला प्रतिपादितः कमसाक्षी परमेश्वरः । द्ितीयः सखप- कारापरमानन्दहपः साक्षी पत्यगासा तु तवुसषशन्दैन व्यवहियते । तैतवौपनिषदं पुरषं प्रच्छामीति पसिद्धं तं पुरुषम्‌ । उक्यामदानि कर्मजन्यानि सुखानि रद पत्मतिपादयनास्ते । ये च सूक्तवाचः शोमनवाचस्तद्यं मदमादंस्माना विशवे #) १ देवाः पूवाक्तदेवतासहितविषिदेवा मां मा हिरपिर । तथा हे परथिवि मातः मा 1 मा हिंसीः किमित्येवमस्माभिः कार्यमित्याश्ड्मगमाह-अहं तावदयुष्माक मधु मधुरं स्वरूपं मनिष्ये मन्ता चिन्तपिष्ये । तथा मधु मधुरं युष्माकं स्तो जनि- ष्पे जनयिष्ये । अहं स्वतो मधु वक्ष्याम्यन्यानाति खजनान्मधु वदिष्यामि । तथा मधुमरत हवियुक्तमेव वाचं कमामिमानिम्पो दुेभ्यो वाचमुदयासमुचच्छे नतु रिक्ताभित्थः । मनुष्येम्य्तु सूतरेण्यां भोतु पोग्पां पथारथोमिव वाचमुधासमु- चच्छेनतु मृषामूतामिलयर्थः । एषं यथोक्तकर्नारं वै मां देवा अवन्तु रक्षन्तु शमाये जगति यथाऽहं कीत्ादिना शोभिष्ये तथा पितरोऽन्यनुमदन्वनुभोद्‌- ® ^ क © ४८ न्दम्‌ ।" शान्तिः शन्तिः शान्तिरिति तिचनं रिष्पोपदेशार्थमू 1 ९६ विष्णासरिक्रितमाष्यसहितः- रसमूनागाम्जाङ्केगैणिते श्रीराखिवाहनस्य शके । पाेऽथ हेमराम्विनि नामानि सेवत्सरे वसन्तं : १ ॥ भाधवमासस्या्तितपक्षे कक्षे इमे चयोदश्याम्‌ । मन्ददिने परावरिदं पुस्तकमभवादटि्य संपूर्णम्‌ ॥ २ ॥ गुरुसदननिवासी साहकारप्युपाहः दाभतरहदनन्तः पाण्डुरङ्खगङ्कनातः । स विरवितमतिधीमिर्दिष्णानामाभिषेषे- गु धमिरलिखदेतदुद्रभाष्यं समयम्‌ ॥ ३ ॥ ५ [^ 4 [4 1 [9 भरीदिष्णुसुरीन्षिरवितः रशवरुदरीयरान्तिषाठमाष्यानुवाकः (> इति श्रीरसद्रभाष्यं "पणम्‌ ॥