ग्रन्थाङ्कः ११७ 146 ॥ 1... श्रीवनमािषिरधिता एतत्पुस्तकं काव्यारुकारभषणेर्वाखाचा्थंखुपेरकर- राशिभिः संरोधितप्‌ तच्च बी ०.० इत्युपपदधारिभिः प्रक भणं भाषे इस्येतेः पृण्या्यपतच्तने श्रीमन्‌ ' महादव द्विभणाजी आपटे ° इत्यभिपेच- महामागप्राति्ठापिते न्‌ © धः 1 [१ ९८९ ॥, व 1 ॥। 6 4 ॥ ग मी, 1 (0 । ५ च आयसाक्षरेभ्र यिव प्रकाशितम्‌ । शालिवाहन शकोष्डाः १८६४ । सिस्ताग्दाः १९१४२ । {अस्य सर्वेऽधिकारा राजकासनानुप्तरेण स्वावत्तीपु5) ! मृत्यं साधरूपकट्रयम्‌ ( २.८ ) | @ (७ स्वत्प्‌ नवदनप्‌ । @ॐ*= 6 ५ इह खट जगति निखिदेरस्मामिनहि काचत्‌ क्षणम = विष्ठप्यकमरत्‌ । कार्ते वषः कथ सर्वै; परतिनैगुणेः ॥ इति श्रीभगवदुक्तवथाथता (नल मनभयत एव । यद्यद्धि कुरूते जन्तुस्ततत्कामस्य, चेष्टितम्‌ › इति श्रमनुतवा्कष- स्यापि । वेव सखाय कमौणि करोति टोकः, इति श्रौभागवतवचस्षश्च ॥ १।९द सुखमेव साक्षाद्दुःखनिवृत्तिद्रार चामिरष्यन्तः सव ज्वा विविधेष व्यापारे ` वक्ति! यचदस्माभिर्नितयमनुष्टीयते तत्दृख्िरं निजसृखाथरव । एव्‌ समास प्यस्थिरस्य दुःखानुविद्धस्य वैषयिकस्य सुखस्य पराम्‌ कोटिमपरितप्यैव परयन्वं प्रयतथ्वमिति वयं प्रयतामहे । इत्थ छतेऽपे बहुविध परय दुःखानुवेधदन्य स्थिः च मोक्षाभिधं नित्यं सुख श्रीहरिपसादयृव कदा नाधिगच्छति जवः मोक्षस्य नित्यत्वं “न स पुनरावतते » ईत्याद्श्रत्व। समपवण्यते। स एव किर प्रमपुरुष्मथः } विषयास्तावनास्व हेतभवितमहनिि । घरदेरव परमपुर- षारूपमेोक्षस्य साधनं नृहि किंचिदपि पत्यक्षेण(पडभ्त । सतत स्यापिन्ञाना- भ््वादनमितिः. कयः नामं समुत्पधेत । {क तेह" प्लताचतं प्रमाणम्‌ । भगवान्‌ --श्रीवेदः । उक्तं च वेदराब्द्‌(नर्वृचनं माष्यादिमन्थेष--यंद्टाकिंक पुर्षाथ। पायं वेच्यनेनेति । म्रत्यक्षेणानुमित्या वा यस्तूपाया न्‌ ॒वुध्वत ॥ एनं विदत देन तस्माद्वेदस्य वेदता ॥ ईति च । च तस्तस्य वेदस्य दु्वज्ेयाथैतां निरीक्ष्य सवज्ञाः करुणविरूणाटयाच्च बह मूनयस्तदुपदिष्टमोक्षमागौदिकं बहुधा दथनाद्दरास स। चदु । स्वेषु सेपषु दूरनेषु वैयासि(स)कमेव दशनं गरीय ईति प्राथतमास्त। स॒चरूपेणेव प्रणीतेऽस्मिन्‌ वेयामति( स क द्दनिश्यनिणैवार्थे यद्यपि बहवो मष्यमन्थाः सपलुषटम्यन्च तथाऽपि तेषां माष्यय्न्थानामविविस्तृतत्वाद्‌ इुबाधत्वाच्च नतर दृदीनस्य याथा्यमववोद्धं समर्थौ अभवन्‌ स्वस्पम्तयो मुमृश्ुजनाः । ९९१, चेमां मम्ष- जनानां ददयदर्विनीमाविं श्ीमन्मध्वगुरोभाष्यमनुसत्य पाण्डतव्र "वः भित माटिमिभरेविरविवाऽऽ्सीदेका श्रीबद्यमूत्रसिद्धान्तमुक्तावाटना मक ` भमा व्याख्या 1 सेयमदयावधि कुटिखकाखवसार्डुप्पायाजम्‌ भ्रीहुरिगटपसदि- नासदीयकरदछं समुपस्थिता । प्राचीनविविधत्स्छतयन्यतका सन वद्धाद्रेरस्मनुर दद्रपरापटकुरोलनेदत्तोपतमहा शयमरदयपाथनाु्त ए छपयाऽयाऽ ऽन दभ्र" प्रसंस्छतभ्न्थावालेद्वारा परकाशमान।यत । १ | > | न्याछ्यानस्यास्य प्रणतारो वनमाद्मिश्रा मा्वकषप्रदयि यद्पि पराण्डितमक- ण्डत्वेन प्रसिद्दाख्थाऽ्पिने कदाच नमश्पस केच देरममि यनं दाऽमना जन्मना सममूपयन्‌ गृस्परम्परा वै्पां काद्ध्यानीत्‌ क चाय च दिद्रद्‌- ठकारभनेरेज्रन्था. विरनिगःरनदनान्नाद्धिटं मनिपुणं रंशाध्मापि सादृल्येन यथाथततया च नाद्ाप्यस्माभिविद्धितिभासिति । ५।ममवत्छपया समुषटम्यन चदृस्य .व्याख्यानस्य द्ि्ायावृ्तिसुमयस्तदावध्यं भ५।वनमालामभाणामतिञ्च सपरपञच पकाशयिष्यामः। अस्य ॒ब्रहमसूचरसिद्धान्वमुक्तावटिभन्थस्य प्रथममस्पत्करतठे केवलमेव संपूर्णां केचिच बटिताक्षरा मातृका समापतित । मातृकान्तरपा्ये महन्‌ किङ -पयासः छतोऽरमामिस्तथाऽपि सपतारनगरस्थगनेन्दरगडकरमन्थसमरहस्थमेकं नुरितमपृण पुस्तकं विनाञन्थस्या मातृकाया अभावाद व्या्धानस्थास्य पाटान्तरपिषये ब िनस्थठे च यथावेद्न्थप्तिकरणे दुःखकपायभवाभन्‌ | मन्थेऽस्मिन्‌ प्रमाणतवन समुदाहतानां श्च तिस्मृत्यादि्विचनानां स्थरनिदगपृवकं सृचपितरं पाराश्टरूपेण यद्यप्यवक्यं प्रदेयमार्सत्तिथाऽपि पत्राणां ( कमह) समतया अन्थगोरवमिया च न पारितं वदम्माभिः। आनन्दाधमन्यवस्थापकमण्डस्नामुं अन्धे प्रकाश्य गहने पेयासि(स )कद्धैने प्वििश्चणां मुमृक्षणां शिरसि महान्‌ किरोपकारमरः स्थापितं इति तस्मे सादरं वहुषन्यवादान्‌ प्रदाय छतेरेधनेऽपि अन्थऽसमन्‌ सक्षममतिभिः सदयं इक्षो विधेय इति प्राथयते । ष्येष्टवदि १३ द््श्ा विदुषां विधयः- १८६ तम्‌ वत्सरे. खुपेरकरोपाहमाधवाचाथात्मजो गाडाचायः करवरक्षन्रष्र्‌ ॐ तत्सद्रद्वणे नमः । श्रीवनमाछििरचिता श्रीमते हयश्रीवाय नमः| अथ प्रथमाध्यायस्य परथमः पदः | वाच्यो यः स्वरब्दानामहयगुणसंश्रयः । वाजिग्रीवः छपासिन्धः सोऽव्यानः सुखविप्रहः ॥ १ ॥ श्रीमदृदेपायनं वन्दे मरदंरमरिन्दमम्‌ | कुमतान्पररगस्स्यं च जयपीर्यं वृनीश्वरम्‌ ॥ २ ॥ श्रीमद्ध ष्यतां वाचष्टीकारूतां च केवदम्‌ । संगृ्यन्ते हि बोधायाखनानां वनषादिना।॥ ३॥ श्रीबह्नसृजसिद्धान्तमुक्तावत्यर्पिता हरेः । कण्ट मोदं सतां चित्ते कियात्‌ सुरदहां व्यथाम्‌ ॥ ४ ॥ बह्मरुद्रारिभिःशाप्रितः संसारिणः सम्जीवानुहिवीरषमगवान्द्रापरादो वेदा- न्विभज्य तदुथनिर्णयाय ब्रह्मसूत्राणि चकार | तत्राऽ्दो स्वगाखविचारविधि- मसृत्रयत्‌ । | ॐ अथातो बद्चाजेज्ञासा ॐ ॥ १ ॥ अवर ब्रह्मजिज्ञासायाः कतंव्यतास्तमथेनद्स्वि्लाखसंगतिः। अन्यथा शास्- स्यानारम्मणीधलं प्रसज्येत । अध्परायपादृसंगतिस्वानन्दमथाधिकरणमारभ्यैव गवेषणीपा । ततोऽवाक्तनाधिकरणानामष्यायपाररपीटत्वात्‌ पथमाधकरणवाच्छर- तिविचारस्याघाप्यनारव्धतवान पूर्वाधिकरणतद्धिषयवाक्याभ्यां संगती च । ` नन्वानन्दुमयमारभ्येति कथम्‌ । समन्वय सूते साक्षाःसमन्वयोक्तरीक्षत्यधिकरणे समन्वयासाधारणहेतुवाच्यवसमथनेन तस्मिनपि तस्याः सादिति । उच्यते ।पेदि- क शब्दानां बह्मण्युपक्रमादिरिङ्कपमाणकः शक्तितातय॑लक्षण समन्वथः। स॒चन समन्वयसूवव्युत्पा्यः | नतर तत्यमाणानुकतेः। कितु व्युलाद्पिष्यमाणः शाखपोनिवे हेतुत्वन सिद्धवदुषन्यस्तः। ईक्षताववाच्यत्वपयुक्तसमन्वयासंमवाशङ्कैव निरस्ता | स॒मन्वयस्तु न व्युतादिति इति न तयोः पादृाध्यायामभ्यामन्तमावलक्षणा संगति; । धरनमाणििविरचिता- [ १ प्रथमाध्यवे- क्र वेदा्थनिणायकन्यायग्रथनासकमिदं उाखभनःरम्भणीवमुनाऽऽरम्भणीष- मिति । वदथ न्यायानृतंथानहपशिचपरो न कर्व्य उन कनंभ्य इति । वदरं विचारत्रियेधिषयागिकं न संभवत्युत सृभयति । नद्‌ वेषयपुनं दल एवोता- न्यद्िति । यदि प्न्यक्षभूप। जवस्तदर यरय निश्ितन विपयाभावादुनार- म्मणीयं गाम्‌ । यच्यन्यद्‌ बह नदा तस्यानिशधिहयेन निपयसंमनाच्छाखमारम्भ- णीयमिति । उपटभ्यनये खलूमयवरिधान्यपि वाक्यानि | ननु कम्यायं संगयः | नै तावत्सूत्रकारस्य । अवगतविरषतान्‌ । अन्यथा नि्णैयसूत्रपण यनानुपपतः । नापि परस्य परणाद्यापि शाखस्यानुपदव्वतात्‌ । मवम्‌ । यदं गां परणोप- लभ्येत ततोक्तसेदेहकारणोपपततो प्रपोजनाधथिनेवं रं दिदेतेति सत्रहध्त एव परकी- यसेभावितसंरयापाहरणोपपत्तेः । तत्र न रास्मारम्भणीयम्‌ । न्यायानुसपाना- सकविचारूपजिज्ञासाया एव विषयाद्यमवेनाकतग्यत्वात्‌ । पिषयस्वनाभिमनं रह्म नगीवाद्धिननम्‌। मानाभावात्‌ । कमकाण्डस्य च कृरमपरत्ात्‌ । वेदृन्तेश्रो- पकरमादिभिरदैतिरीवयाऽखण्ड प्रयगात्ममात्रपत्यायनान्‌ । तस्य चाहमिति स्वप- कारतया भाक्तमानत्वादुन्यस्याभ्‌वत्‌ । आसनश्राखप्रकाशत्वे व्मकाशः किं तािकरीत्या मानसानुभ्रेन किंवा प्राभाकरशत्या स्वप्रकाशासविद्‌ाश्रयणेन । नाऽऽ्यः । तस्यापि परपरकर्यत्वेनानवस्थानान्‌ । कस्यविदनुमक्सपलप्रकाशवतने लाघबाद्ासिन एष तदस्तु । अत एव नन्त्यः। एवं चाधिकारी दृरन्सारितः। यतोऽ्थी समर्थो विद्वानपिकैयते । `न वेतादृशेऽथंभ्थता रीमवति । नन्‌ कथं तर्हिं भोतभ्य इति विचारदिधानमिति चेन । भ्रवणस्य {िचारल्पत्वासभवात्‌ | मन्तव्यः सोज्वेष्टम्य इ्यदेश्च विष्णरूपांड म्टव्य इत्यादिवत्‌ छत्य पत्ययस्या- हैवेनाप्युपप्तरविषायकतवात्‌ । नाप्यासन्यवाऽअमानं परपेदिति तर्विजिज्ञाससवेति वा विधिर्गुख्यार्थयोज्ञौनेच्छयोरविधयतवाद्विषो च रक्षणाया अन्याय्यत्रात्‌ । द्मिषारयेद्रदरायाऽसस्ये पद्रानेद्भ्यादितिवल्लिङो विधिशक्तिप्रतिबन्धाच्च | निय- मपरिसख्ययोश्वाऽऽसनः शब्धेकगम्यतया साधनान्तरप्राप्तयमावेनायोगान्‌ । भने- नान्थपरतया प्रतीतस्थाप्युपरि हि दवेभ्यों पारयनी-पादैरिव तद्विजिन्ताएन्या- दरापि विधित्वमिति निरस्तम्‌, प्ररूवस्य त्वतक्षे वस्तुनोधन्यपरनवःनद्रूवरनःप्ाम- रभावाजेति पत्त ॐ अथातो बक्मजिज्ञामा ॐ ॥ 1 । जिन्नास्यं ब्रह्महन्देन गृणपृत्मभिधाणिना । सपृणेवननुम्‌ {न्नीवाद्भिनं १ प्रथमः पाद्‌ ] वरह्मक्चसिद्धान्तमुक्तावाकरेः | ४: परदीयने \} जिन्नास्पमेव ब्रह्म वाष्िनिज्ञासस्व पद्वेशचिहयादिशरनेः । भोवनक्षरब्दो- कतया गुणपृत्य।ऽतखगुणत्वेनानभयपानान्जीवाद्धिनतवेन संदिग्धलतात्‌ । श्रतिसा- क्षिभ्यां पमि बह्लजीदयोः गणपत्य॑सपगणतवे मिथ्येति र॑ न युज्यत | उमि- त्येतदृक्षरम्‌प्‌ तद्विजिज्ञासस्व | पदत्रह्ेर्णादिश्रवादेकारदरक्न शब्दो जिज्ञास्ये वस्तुनि भयते । दःभ्थां च तत्सकटजीवजडइासकात्पप््व(हि टक्षणमवगम्थ्ते । ।क]रस्वाव्दरोतलस्य गनतवय पविष्टतस्य वा वाचको गल्याध्थस्याकतेहि रूपमतत्‌ । अदोेष्टितोपशयेति सूघात्‌। आमिति कस्य वक्तेति प्रभपृवकमवातिनमय्‌ घातु्तिकमौ पव गनां वेत्यन्यचप्येवमेव निरुकतवात्‌ । तथा च यथ्यसों कमणि तद्‌! कवुयदि वा क्रि नदा कमणोेक्षायामपपद्‌ाचमभावेऽपि योग्यतया भरृप्यनरादिवखाद्वाऽपादक्छार्रय द्य जिज्ञास्यस्य गुणेरानन्दघ्यनन्तकेत्याभेस्वो- ततां वक्ति । वद्य ःब्दस्यापि वाद एवाथः । वहनेवदृष्यथंस्य दयेतदरुपम्‌ । तथा च पूच॑वद्यःग्यतयाऽ्थ कस्मादुच्यत ब्रहेति ! बृहन्तो द्स्मिन्गुणा इ्यारधरुत्य- न्तरा गणानां सबन्धः । न च मन्तव्य इत्याररविष्णुरूप श यष्ट्य इत्यादिवद्‌- विधित्वम्‌ | तव जापितादोषापकमवानहरणान्तेकेवाक्यमध्यस्थानां दिष्ण्वादिदा- क्यानां विधित्व परतीतेकवाक्यतामङ्कद्‌रिव परते वाधकस्याभावात्‌ । अन्यथा सवाध्याोद्गुढन्य्‌ इत्य दिरप्यहुत्वापतेः } न चेदं बह्लपरम्‌ । प्रयाजावाक्यस्य स्वयमवान्तरवाक्यतया विधायकस्यापि पकरपृणमासादिवाक्येनैकवाक्यतावत्म- कतेऽपि पृथा्धायकस्यापि व्रह्मवाक्थेनं वाक्येकदाक्यताप्पत्तः अभिधार्या- सेय्यम्बका नाभिवायौ इति मीममांसन्त इति मीमांसासममिन्याहारेणेव यस्यो- भयं हविरार्िगाच्छीदयादौ निपिचाभिधायकयच्छब्दादिनेव तद्विनिज्ञाससेत्यषौ कैन विद्धि किपनिवन्धाभावाच्च । आल्न्येवाऽऽ्मानं पे दिर्यादावपि दु्रौनस्य नृह्छाक्षिनरय विवारस्य वा विधितभवाच्च | सति यौनेऽधमन्तर्वदुल्यादो रक्ष णायाः स्वीरुतत्वाखति सिद्धान्दरेक्चेपः। अथरन्दौ द्ध साधिकारानन्वयी्थः। ॐकाराय र न्दे द्रवितो ललणः पुरा । कण्ठं भिच्वा विनियौतो तस्मान्माज्ञः न, टिकावुभ। ॥ ईपि चनात्‌ । क क, कनि नव्वेतयोरिष्नपिषातादिहेतुत्वेन समस्तशाख्ाङ्कतया परथमसजवियवत्वं न स्यात । तथाच प्रथमसू्धरै न्य॒नं स्यात्‌| अवकावा दव धकृपद्‌स्यान्यस्याभावात्‌ | तत्मतिषादनं तावश्यकमन्यथाऽधिकारिविषयादिवेधु्य॑ण राच्चस्यानारम्भणीयत- [ (न च्म निराख्ता न स्परारिति चेन । परथमसूतरेऽधिकायादिपत्तिपरादुनायोपात्तयो- % वैनपाटिविरचिता- [ १ प्रथमाध्याये रौकाराथरब्दयोः शङ्सवीणदिणध्वनिवच्छतयोरन्यार्थं॑नीयमानपणैवटादि- वच्च माङ्कङिकत्वात्‌ } घवत्यनो कतं तस्म पररताच दिश्रीय॑त इत्याद्यथवादवशा- त्सवास्वपि ° बह्मविदयास्वाद्यन्तयेरौकारस्योहः कतेष्य इति गम्यते । न चो- यमानं वाक्यापयृथ्रागेति वाच्यम्‌ | मन्वेष्वप्यद्धमानस्य मन्वावयवत्ववदुपपततेः। तत- श्च प्रतिसूचमाधन्तयेरुच्चारणे गोरदमिःपाद्‌ विदा धिरुदव्वेनो च्वारयेते । संहिताया प्रथमसूचावयव एव विज्ञायेत । तन्मा विक्ताथीति पृथगोँ क्रियते । यथा परकीयद्रव्य- प्रतिपादकृप्रकषेपरिन दृष्टा्थकतवं त्यागारेनादृ्टायकतवं सिविष्टषृदादेस्तथा ॐ- कारोच्चारणस्याऽश्छसूे दृ्टाथकदध्पि सूत्रान्तरेऽ्टृ्टाथकत्वोपपत्तिरवं नान्ते प्रयोगदेयथ्यम्‌ । नाप्युत्तरसूतरेष्वौकाराथस्यानन्वयो दोषः | तत्र दृष्टासेभवेन केवलादृष्टथेतवोपपततेः । न वेकस्येकतवो चारणे रष्टाथ॑तेल्यत्रापि तथातनि- यमः । मन्वाणां प्रयोगकाठ उच्चारणस्य दृष्टाथव्वेऽपि जपकाठे तस्यादृ्टा- धकतदशन्तेत्‌ । अन्ते तु मतित्यादविकवचनस्थेकपडके दृष्टार्थत्वेऽपि वहुपदकेऽ टृ्टाथत्वद्दोनाच्च । ननु सूयायेद्युहं पत्यञ्चय इत्यदेरिव प्रते स्थानिनोऽमावा- तकथमूहः कैच मन्तरेष्वप्यृद्यमानस्पर॒तद्वयवत्वमिषटमेव । ऊहपवरनामधेया- नाममन्तत्वस्य द्वितीये सिदृान्विितादति चेन | मन्तरसस्काराद्ूहवत्कमब्यु- त्योहपदस्य विकारपरतामावात्‌ । िवष्याहारस्तकं अह इहि परसतिद्धमीवव्युत- त्याऽध्याहारवाचकः । न चौोततवरस्य॑जिज्ञासोपसनजनीमतवह्षण्यनन्वय इति वाच्यम्‌ ¦ जिज्ञासान्विततया प्रथमं प्रतीतस्योतलवस्य तजासमवेन सप्द्शारलि- वाजपेयस्य यूप इत्याद्‌विवाङ्गवतारन्यायेन तदुपस्जन्रह्लान्वयात्‌ । अथं- वादाथपारस्त्यस्य यजेतेत्यत्रोपस्जनीभृदयागविरेषणलतदरनाच्च | दण्डी प्रेषा- नन्वाहित्यादौ इण्डस्योपसजनस्य विष्यन्वयाच्च ! उक्तं च वातिके-विरिषणप्रधा- नत्वे दण्डीत्यादिष दुर्दितमिति । न च ब्रह्मरब्देनैव विषयसृचनाद्कारषैय- ध्यम्‌ । न केषं जिज्ञास्ये तद्विजिज्ञासस्व पद्ब्ह्ेयादो तक्षपद्भवणादेव तस्य॒ जीवाद्धिनत्वेन जिज्ञासा । किंलोपिवेदक्षरमदगीथमुपासीतेत्यादौ जीवेष्वसंभावितमुणपूतिवाचकोकारसचादूति युक्लयन्तरसूचकत्वात्‌ । अधि- कारी च शान्तो दृन्तस्तितिक्षः समाहिषे भृत्वाऽऽलनयेवाऽऽतानं पश्येत्‌ । परीक्ष्य लोकान्‌ कमवितान्‌ बाह्मणों निर्वेदमायात्‌ । तद्विज्ञानार्थं स मुरूमेवाभिगच्छेत्‌ समित्ाणिः भ्रोजियं ब्रह्मनिषठमित्यादयक्तो ज्ञेयः। मक्तिमानरमे विष्णो यस्तध्य- यनवानरः । अधमः शमादिरसेयक्तो मध्यः संमूदरहतः ॥ आ्रज्गस्तम्बपर्यन्तं 3 १ प्रथमः प्द्ः]' तब्रह्ममजसिद्धान्तमक्तवारः ५ मंसि बाऽप्यनिद्यकम्‌। विज्ञाय जनमेराण्यो विष्णवद्कततथयं इतिभाष्योश हतं वाक्थाद्पि ज्ञे"! समतपधिकएणानां वङ्ध्क्यनरमार्पितविष्णद्ररेकसंभरयतानां मध्ये रामादिविप्छम्कंम खारक अपरचरे अध्ययनं नु पचर सोश्मः। यस्प॒दिष्णपारकरसशरप्‌(िकमेव।पवुमध्ययन्‌जमारिके तु प्रचुरे .स मध्यमः। यस्य तु दिष्णुपौकसेश्चपादि पचुरपध्ययनमाष्वैके अपचरे स उत्तम इत्यथैः ननु यदज्ञानद्धन्धः स एव मस्त्य अस्ाञऽनेषव्यः । रनतादिनिव्यथिना ककिरिवेत्यत ओह-अपे इति ! यतस्तत्सादादेव मोक्षोजलः स परमासा जिज्ञास्यः । उंशरमहप्रतादश्च तज्ज्ञानदिद मदति न॒ क्मदिना । प्रियो हि जानिनोऽत्यथषहं सवचमम मिप इति भगवदुक्तेः न च प्रस दस्य मृक्तिहैतुवे पानावावः । नायमाला पवचनेन सभ्यो न मेधथा न॒ वहना शतेन । यथवेषे वृणुते तेनेव दम्यः । यस्य पताङावरमार्विहपाद्स्मात्संसारानु- च्यतत नाप्रेगेत्यादिश्वतेः | मत्पनादद्वाप्नौमि साश्वं प्दुमन्ययमित्यारिस्मुतेश्च मानत्वात्‌ । मोचकश्ष्वरधसदस्तद्धकत्येद तुष्टिमभ्येति विष्णनैन्येने- दिदचनात्‌ । . पसद्थेच्छािेषो गुगनिरवा.। न चस्ति तथा । तथाऽपि जिह्ासाग्ः छपघोगः । मकतेज्जानवटितत्वात्‌ । शशरमाकिनौम निरवधि- कानन्दानवधकस्कग्‌ इवन्यज्ञानपृवकमन्परायस्तहस्ेणाप्यपतिवद्धो निरन्तरपेम- प्रवाहः । त॒ च दृष्टैव तं मृच्थरं इतिः जानस्यैव साक्षामपोक्षहेततपिपि वाच्यम्‌ | यथा हि दण्डेनैव वटे जन्यत ईदी वटतादधवच्छेदेन दण्डारि- हेतुकान्ययोगव्यवच्छेदर बोध्यते तथा मुक्तितवावच्छेदेन दर्यनहेतकान्यो- गव्यषच्छेद्‌ वान्नं | न हि वलसारस्पाहेतुलं याये परोडाशद्राय बीहमणा- परिव पसादृह्ार ज्ञःरस्यापि मोक्षहृतुलोपपत्तेः। तन च प्रादसेश्रेच्छाि- शेषादुर्नितयदिन हारतवानुपपातैरिति दाच्च) । नित्यस्याप्यपिन्यक्रिमापनतेन व्यापारतवसेभवात्‌ । यथा हि मापिता नित्यायाभरितो व्ापिकाया वृि्रिव घटादिना संबन्धा न स्वनोऽयेषां सवगतस्ःाश्वनादेः केरराद्वििवावच्छेदनैव व्यक्त संबन्धो न सस्नाया अष्च्छरटेन तथा नियस्यापि प्रसद्स्थ वेदान्त जन्यवनिप्रामयवध्वत एव संवन्यनियामकः } न च स्वप्रकाशज्ञानष्पस्य जीवस्य स्वस्वहूपमानवद्‌ व्रसभानमपि सदास्स्तीति वाच्यम्‌ | स्वस्वरूपस्य स्ववमस्य॒सुखदिरविद्यायाः सं प्रत्यनावरकलेऽपीशतद्धरमा- दर्जविं परत्यावर्कतवात्‌ । नाई प्रकाशः सकैन्ये योगमायासमावृतः । मृहोऽयं १-२ (न्‌ (क ८ वृनमाटिविरचिता~ [ १ पथमाध्यये~ > थन क नाभिजानाति लोको भामजमव्यथमिति भगवदुक्तेः न च धार्मज्ञानमिवाभा- ५, @, ऋ । क \ १ वाभ्यां न जिन्ञाप्नेति काच्यम्‌ । आपाततो ज्ञनिऽपि विरेषजिज्ञासासमवात्‌ । अव्यक्तः व्यकतिमापनं मन्यन्ते मामबुद्धयः । पर्‌ भावमजानन्तो मपाव्ययमनुत्त- प्रम्‌ । अहं सु्ठस्य पमवौ म्तः सर्वं पवते । इवि मत्वा भनन्ते मां बुधा भादसमानिता इति सामान्यज्ञानाविशेषज्ञनयोर्धिरेषनज्ञानस्य च भगवतैवोक्तत्रात्‌। ननु बन्धुरा्माऽ मनस्तस्य येनाऽस्तेवाऽऽसमना जित इत्याचनुप्तारण देहतत्सं- बन्धिष्वात्ालीयाभिमानरूपरसंसारस्य विचेकाग्येण स्वस्वूपयाथातम्यभानेन निव्िरतध्ितेकाग्याथमष्टङ्कपोगादो याकतम्यम्‌ । किमीराजिन्ञासयेत्यत आहअत इति । यतः प्रमेश्वरशाक्तरेव जीवस्वषूपाव्रणं मुख्यम्‌ । अविद्या त निमिलमा्म्‌ । आविधायां निवृत्तायामपि न सम्यमानन्दामिन्यक्तिथांवदशिः वरसन्नः सन्‌ स्वीयां बन्धा नाऽककर्षतीत्यतस्तलस(दहेतापरोक्ष्या धं जिन्ञासेव करव्या न चाविद्यापिरिक्छावरणे मानम्‌ । विमुक्तश्च विमुच्यत इत्थादिश्चते- मानत्वात्‌ । वस्तुतोऽविधातिरिकमादरणमस्तु मावा । सर्वथा निःदोषावरण- निवततेमगवदधीनत्वात्‌ । उक्तं हि तेनेव-दैवी देषा गुणमयी मम "माया दुद त्यया । मामेव ये पपद्यन्त मायमिवां तरन्ति त इति । यद्रा-एतत्सवभिणेतव्येन्‌ नारायणोऽसौ परमो विचिन्यों मुमुक्षुभिः, कमैपालादित्यारहिविचारविधिवाक्ये- नोपस्थापितत्वाद्िवारस्य सप्रयोजनकतवमतःरब्दार्थः । यद्ा--मुमु्षाूप- धिकारानन्तरं विचारः कर्तव्यं इत्यथाजिक्ञाप्तापद्ाभ्यामक्ते सति विचारविध्यधेकारिवि रेषणेच्छाविषयत्वेन रन्धं मौक्षप्रयोजनकतमत इति हेत्‌ क्रियते । न चाधिकायीदेरप्यतःखब्देनेव पराभरंसंमवाद्थरब्दारि- वेय्यथ्य॑म्‌ । रमादेरधिकारिषविरेषणस्य सिद्धस्य प्रवच्यङ्कनते प्रयोगनदेस्वसि- स्यापि बु द्िस्थस्य त्रापि विषयस्य नासिदधत्वनिपम इति ज्ञापनार्थतवारिषि सिद्धं जिज्ञासायाः प्रयोजनम्‌ । न च ब्रह्लानैज्ञासेत्यव नििषयत्वराद्कमनि- रासाय कमणि ष्ठी वाच्या | सा चायुक्ता । प्रतिपदविधाना चं पष्ठी न॒ समस्यत इति निषेधादिति वाच्यम्‌ । रछ्योगरक्षणा च षष्ठी समस्यत इति प्रतिप्रसवात्‌ ¦ इच्छायाः सादन्त्याभावेन विधातुमश्च- क्यत्वेन जिज्ञासापदं विचारे रक्षभिक मीमांसा शब्दृवदरूढं वा । नच जीवाति- रिक्ते परसेश्वरे मानामाव इति वाच्यम्‌ । ब्रक्षरब्देनैवातिरिक्तवोधनात्‌ | उक्ते हि भीपराशरेण-शदधे महािमृत्थाख्ये परे ब्लाग वर्ते | भेत्रेय भगवच्छब्दः १ प्रथमः पदः 1 बरह्मस॒जसिद्धान्तयुक्ताषदिः | | स्वैकारणकारणे । संभतेापे तथा भ्रा मकारोऽधद्रयान्दितः | तैनाऽऽममपिता छटा गकाराथेस्तथा मुने । दृधर्यस्य समस्य धर्मस्य यशतः भियः । ज्ञान- वेराग्ययोश्वैव षण्णां भग इतीङ्गना । वद्तन्ति य॒त्र भृतानि भूतामन्याविरा- मानि । सर्वभूतेष्वमेषैषु वकाराथस्ततोऽव्ययः । एवमेष महाग्नब्डो भगवानिति ससम । परस्य ब्रह्षभूतस्य वासुदेवस्य नान्यत इवि प्रमेशर्थ॑वाचकवासदेव- भगवद्‌न्च शब्दानां सामानाधिकरण्यस्योकततलात्‌ । न चस मेदो व्यावहारिक मुमुक्षेय इति वाच्यम्‌ । परयगालमानं प्रेरितारं च मत्वा जुष्टस्वतस्तेनामृतत- मेति । तथाऽऽतसस्थं येऽनुपयनिति धीरास्तेषां शानिः शाश्रती नेतसाम्‌ । यदा पश्यः पश्यते इक्मवणं कतारमीरं पुरूष ब्रह्मयोनिम्‌ । तदा विद्वान्‌ पुण्यपापे विधूथ निरञ्जनः परमं साम्मुपेतीति श्रुतेः । एवपपतिबुद्धश्च वुध्यमानश्च तेऽनघ । बुद्धश्योक्तो यथा ते यथा श्रतिनिदृदोनात्‌ । यदा तु मन्पुतैऽन्थोऽहमन्य एष इति द्विज । तदास केवन्दीमूनः षदूर्विशमनुप्श्यति | तेनेते नाभिनन्दनि पश्चविरकमच्युतम्‌ । जन्ममृत्युभयाद्धीता योगाः साख्पाश्र काश्यप । षडूि- -ठामनुपर्यन्ति रुचयस्तत्पराथणा हत्यादिस्मतेश्च । स्वे भावि ब्रह्न व क ऋ, ५ जीवप्रतियोगिकर्घाभसचासमानपत्ताकभेदाधिकरणं जीप्रान॒संहितद्ःखाननसंधात- त्वात्‌ । व्यर्तिस्केणः जीदवत्‌ । अर जीवब्रह्लपतियोगिकयोव्यविहारिवर- सत्तासमानसत्ताकयोषरे परसिद्धतानाप्रसिद्धविरेषणतम्‌ । जीवह्षणोश्र पार- माथिकतेन तत्सचास्षमसचाकवेन सिदसा्रनम्‌। न च दुःखदिरन्तःकरणनि- एत्वादतिादः । क्ेचाद्यत्पनधनन वक्षाद्यत्नदण्डादिना पृसुषस्य धनिल्ठद ण्डित्ववत्संबन्धविरेषेण दुःखित्वोपपत्तेरनुसंधानृतवोपपत्तेश्च । ब्रह्मणो दुःखान्‌- सधातृतवे निरञ्जनः परमं साम्यमुपैति । इदु ज्ञानमुपाभित्य मम साधम्थमागता इत्याघकततत्साम्यलक्षणमुक्ेरपुमथंतापत्तेः । यद्वा ब्रह्मपतियोगिको मेदो न जीवधर्मिकः । ब्रह्धमिको मेदो वा न जीवपतियोगिको जीवानुसंहितदुः- खाननुपंधातुरभदत्वात्‌ । व्यतिरेकेण जीवधिकजीवपतियोगिकैक्यवत्‌ | जीवप्रतियोगिकथेक्यं वा न ब्लधर्मिकं जीवर्ध्िक्मेक्ये वा नं नह्ञपतियोगिकं ब्रलाननुसंहितदुःखानुसधातुमदतवात्‌ । व्यतिरेकेण बक्लध- मिकव्रलप्रतियोगिकेक्यवत्‌ । न च इृद्धस्याननुसंधातृतेनासिदिरव- च्छिनस्य॒मिध्यावेन तत्सत्ताकमेदसिद्धौ सिद्धसाधनमिति वाच्यम्‌ । धर्पिपदेन विशेष्यस्य विवक्षित्वात्‌ । तस्य तन्पतेऽपि सत्यत्वात्‌ । न दौपा- है वृनपािविरिचिता- [ व प्रथमाध्याये धिकमेदमतेण दःखानुसंधातत्वतदभादयोरुपपच्या परमाधिकमेऽसाधनेऽप्योजं - कत्वमिति वाच्यम्‌ ९। जओपाधिकमेदेन्पि योगिनो नानदिहजन्यदुःखाचयनुसं- धानददोनाम्‌ ! न च तव जीवोपाधेभदामादाचथोपदात्तरिति वाच्यम्‌ | उपधि रेवासमवात्‌ । एकदे शावच्छेदे स्देशलपतेः । चिन्मावावच्छेदे तु ब्रह्ञमा- नस्य जीवत्वापतेदुवयारमनसंधानम्‌ । प्रतिविम्बस्तु सदगतस्य स्वन्युनसत्ताकोपाधा- वसंभवी । आकाशदेराषि जखाद्यन्तमवस्य स्वसमसत्ताके जद प्ररिषिम्बो न क क. श तुपाध्यन्तग॑तस्थेव । तत्ोपाधो स्वन्यनसचाके परीविकाजके च पतिबिम्बोऽस्ति। बिम्बान्युनसत्ताकनियमस्योपाधो द्‌रंनाचच । प्रत्यक्षमपि मेद्‌ मानी शधर्मिको जीव- प्रदियोगिको मेद्‌ ईश्वरस्य प्रत्यक्षः ¦ उत्तमः पृरुषम्तन्धः प्रपासत्युदाहन इत्या- दिस्मतिपरमाणात्‌। जीवधर्मिक ईशप्रतियोगिको भेदौ जीवय प्रलक्षो नाहमीश्वर इत्यनुभवात्‌ । न चाहं नाऽऽनन्द इतिवन भरम इति ! मेदावगमात्‌। अपतिबुद्धो जडः । बुध्यमानो जीवो बुद्धः परमेशः। अनुमानमपि मेदे माने जीवो बह्ञपतियोगिक- धर्मिसत्तासमानसत्ताकमेदाधिकरणं बह्लाननुरंहिपदःखानुरधातृलात्‌ । व्यतिरे- केण बह्लवदिति वाच्यम्‌ । सुषप्तावानदुस्वषपतोपटम्भेनानानन्दानुभवस्य भरान्तित्ववत्‌ । ईश्वरत्वादेः कदाऽप्यनुपटम्भेनानीशत्वानुभवस्य मनितति"माना- भावात्‌ । न वेश्यपरतियोगिकमेदोऽयोग्यः । योग्यधम्‌दच्छिन्निपनियोगिताकृमेद्‌- प्रतयक्षेऽधिकरणयोग्यताया एवपिक्षणान्‌ । ईश्वरस्य ज्ञानेच्छाछतिविगेषदि- योग्यत्वात्‌ । न च सर्वपदाथप्यक्षं विना सर्मविषयकन्ञनिच्छदरशवयंस्य पत्य- ्षासंमव इति वाच्यम्‌ । सवैविषथकापयेक्षे सति स्वपदाथपत्यक्षं विना सवंवि- पयकन्ञनेच्छदिरेधयस्य पसक्तस्तुच्छस्वात्‌ । धर्माचप्रोक्षं विनाऽपि वद्वृदध- रापरोक्षाचच। न च मेदश्चतीनामनुदादकतापत्तिः। जीवधर्मिकमेदस्य परयकषेऽपी ग- धर्मिकमेदस्य जीवापरत्यक्षसात्‌। ईरपरनियोगिकृस्य स्वप्रपियोगि[कि]स्य चं भेदस्य जीवान्तरनिष्ठस्यापरत्यक्षत्ात्‌ । जीवान्तरपतियोगिकस्पेरनिष्ठस्यापत्यक्षत्वाच्े । साक्षिसिद्धे सुखौ संदेहा मवेन तस्यं प्रमागज्येष्ठताच्च } न च क] रुदासी- नदुष्टवर्पसाक्षितवानुपपचिः । विश्वासाथेमोदासीन्यस्य रोकं उपथोगेऽपि परते तदनुपयोगात्‌ । प्रत्युत व्यवहृतुरव व्यवहवंव्यमानाय साक्षाददृषृतवपिक्षणाच्चे । यत्त देहदया2्ानमृतं कृटस्थचेतन्यं देहद्रयस्य साक्षादीक्षणानिर्िकारत्वाच साक्षीति। तच । कूटस्थपरकाेते जीवस्य व्यवहा (स्मूत्याद्यनापत्तेः । न चान्थो- 4५ ९५ न्थाध्पासेन जीवैकवापया कृटस्थस्य जीवान्तमैतवात्तदुपपत्तिरिति वाच्यम्‌ | १ प्रयमः ¶दः1' त्रहममूजसिद्धान्तमृक्तावाकः। २ षथा सति कुटस्थस्य केतुरजीवेन तादस्थिन कतैवापत्तेः । एतेन यथा नत्य- शालस्थो दीपः पं सभ्यांश्च नतकी दीपपदेशविरेषेण तदुमविऽपर दीप्यते विद्भाक्विशिषटहंकारष्य जीवं विषयमोगसाकत्यवेकल्यातिमानपयुकहषवि- पदवच्वान्तत्यामिमानिपृरषपरमुतुल्यं तरतरिसरविसम्यपुरूषतस्यान्‌ विषयाना- नाद्तितवानवकौतुर्थां धिये च दीपयन्‌ सषप्ावहंकाराद्यभविऽपि दीप्यमान- श्विदाभासजीवाधिष्ठानं साक्षीति निरस्तम्‌ । सुखमस्वाप्समित्यहमथंस्थेव परा. मरत्‌ । अन्योन्याध्यासेनोपपादने तु साक्षिणः कतुतस्थाप्यापततैः । यच- विद्योपाधिकजांव एव साक्षादूत्षटवादुदासीनतात्ताक्षी जीवस्यान्तभकरणता- दारम्यापर्था कतृतेऽपि वस्तुतोऽकतृतादिति । तन । दवा सुपर्णा सयुजा सखाया एकः स्वाद्रच्यन्योऽभिचाकरीति । विज्ञानं यज्ञं॑तनुते, कतां शाखाथव- त्वादिति जीवस्य कतुतोकेः । अन्यथा शाशैरश्रेत्यादिना तत्र त वक्ष्यमाण जीवकतृत्वनिषेधासंगतेः । न वचान्तःकरणोपरहितस्य सक्षितं तदिश्िष्टस्य कतृलमिति वाच्यम्‌ । पिमे स्मृत्या्संमवस्योक्तखात्‌ । एकस्येव हूपमेदेन तसे स्वरूपेण साक्षित्वे ज्ञानवखादिना कतृत्वपरि्यङ्खीकारेऽस्माकमपि क्षेतेरभा- वात्‌ ¦ भत एवान्तःकरणातिरि कोऽहापैति पतीयमानो जीवः परस्मा भिद्यते चेतनत्वात्‌ तस्वग्दथंत्वाद्ा जह्लवत्‌ । विपक्षे मेदमराहकपमाणाभावाद्मेदश्रत्य- प्रामाण्यापत्तेशवेति निरस्तम्‌ । नाहमीश्वर हति" साक्षिण एव मानतात्‌ । अभेदे श्रत्यमावाच्च । अज्ञानाविरोधिवेतनतस्य धटादावपि सचखात्‌ । तद्विरोधिनस्व वृत्तावपि सात्‌ । निर्विरेषे वचेतनत्वाभावाज्च । चेतनस्यैव ताद।त्येन हेतुत स्वरूपासिद्धेः। जीव्पचैतनस्य दृष्टान्ते परेशरूपस्य पक्षेऽमविन दृष्टन्ता्षिद- स्वरूपासिदधृयापतेः। त्वंपदादिषच्यववे दृषटान्तासिद्धेः । रक्ष्यते खहूपासिद्धः। अन्यवरत्वे कद्‌ विहक्ये देहादा व्यभिचारात्‌ । नििरोषे भावाच्च । जगतकरत- त्वदिरुपाधित्वाच्च । न च जगत्कतुतं दृष्टान्ते नास्तीति वाच्यम्‌ | ताह जगत्कतुः सरव्तस्य परस्यामेदसिद्धया दृषन्तासिदेः । ननु नेह नानाऽसि किंचन, नाज काचन मिद, मृत्योः स मृत्युमाप्नोति यदहं नानेव पश्यतीति विरोध इति वेन । अवतारादिपसक्ते रमेदस्येव निषेधात्‌ । अत एष यदेवेह तदमुत्र, यदमु् तदनु इहेत्यादिना पृवेवेशाभेद्‌ उक्तः संगच्छते । सदि एको दष्टा दतो भवत्येष जह्लटोक रएतस्येवाऽलनन्दस्यन्पानि मतानि मानामप- जीवन्तीत्यनेकेदेतपरतिपादकवकयसंवदितद्ितपदस्यमिदपरत्वमसंभवि । न च्‌ २ # वनभाकिविरचिता- [ १ प्रथमाध्यापै= सनि्छि इव सिट: स्वच्छ इत्यथं इति वाच्यम्‌ ˆ । सटिटपदृस्य प्रथमान्तत्व मपकत्वापतेः ५ समवत्यां गनो छान्दुसपवकस्पनस्यान्य।प्यतात्‌ । सदेव गोभ्यदेनण आसीङधेकमेदाद्वितीयणित्यपक्रम्ध तक्षत बहु स्यां प्रजायेयेति, परेजोवम्नाना- सृष्टिमुक्तवा सेयं देवनैक्ष# हन्ता हमिमास्तिसो देवता अनेन्‌ मीवेनाऽभ्यनाभनुभविश्य नामल्ये व्याकरवाणीत्यादिकमपि कारादिदैतवोधकने- एष्‌ संवित नि न१२म्‌। किंत जामिना एनधज्ञस्य मदन्वश्चौ पुरोडाशो क्ते | षां याजमन्तरा यजति । विष्णुरूपा यषटव्याऽजामित्वाय परजापतिर्पांशु य्व्यो ऽजामित्णय अधीषोमावुपांड यष्टम्यावजामिलायेति एवत्तरवाक्यानु- सारेण विष्ण्वादिवाक्थवद्दैनवाक्यस्य व्याख्येयत्वात्‌ । रङ्खः पाण्डुर एवेतिं पिनिषणसपतौ वकारेण शङ्खत्वेव्यापकपाण्डुरत्वयोधवद्‌ बह्मत्वव्यापकमुख्य- तवादिषोभलात्‌ ¦ एफे मुरूपान्धकेवला इत्यमिधानात्‌ । अद्विरीयपदं समानद्वि- नीयनिषधकं न्‌ तत्समोऽसयग्यधिकः कृतोऽ-थ इत्यनुसारात्‌ । कारादिबोधका- ्रादिपद्ानुरोवेन सेकोषस्य तवाप्यावश्यकत्वात्‌ । ननु थत्र त्स्य स्व॑माले- वामत्ततकेन कै पयदिति श्रतिरेते मानमिति चेन । एतद्वाक्यस्यं सुषुपिप्- वात्‌ । तत्र ज्ञानविषथसायनादिकं स्वयमेवामूरित्य्थत्‌ । अतोऽन्यदतैमिति तन्यस्थ जीवस्य वुरखित्वं बोधयत्ति नतु नाशम्‌ } ओत वाऽमिर्दीक्षन्त हति श्रतः। न गीतेन दुःखिनो मवन्ति । पगकाष्टकायाममिदक्षन्त इत्य- यातं । आर्तो भिज्ञासरथीर्थीति स्पतेश्च। प्रमा ५ स्तवमेकैको नान्यो ऽस्ति जगतः पत ¦ नैष माहिमा येन व्पाप्तमेतच्चरावरम्‌ । अनः शी प्रमाथं इति वक्ष्- पाणलेन संेकरूपरूपयित्य कत्वात्‌ । परमार्था निविक)रस्त्वमेव । जीवस्य स्वटपेण नििकारवे ऽप्यविदयःसंबन्धात्सविकारत्वम्‌ । , यदेतद्दृश्यते मूतं- मेनज्जञानात्मनस्तव । भरानिज्ञानेन प्श्यन्ति जगद्रूपमयोगिनः । तव संबन्धि मर्गं जगष्ूपमयोगिनो विपरि स्वतन्ं स्वीयत्वेन परयन्ति न विष्ण्ववीनम्‌ । जानम्बरूपमखिखं जगदेतदरवुद्धयः । अथस्वरूपमै पश्यन्तो प्र,म्यन्ते मोहसं- पटे | ज्ञायतेऽनन ज्ञानं करणे ल्युट्‌ । अन्वयन्यतिरेकभ्यामन्तर्ामिवि- पथकज्ञानसाधनम्‌ । विध्मर्यते याच्यत इत्यथः । पुरुषाथो ज्ञानं साधनं परुषा्थत्वेन मन्यन्त इति मावः । ये तु ज्ञनविद्‌ः इद्धवेतसस्वेऽभ्निलं जगत्‌ । ज्ञानासकं प्रषश्यनि तवदूपं परमेश्वर । ज्ञानसाधनयाथारम्यदिद्‌ः । रप्यतेऽ- नेन रूपे ज्ञानासकं ज्ानसाषनं करणे ल्युट्‌ । विस्तारः सवंमतस्य विष्णो- १ प्रथः पादुः | वह्मभृनमिद्धान्तमुक्तावाषः | ११ ्वि्वमिदं जगत्‌ । दष्टव्यमासनस्तस्माद्मेदेन विचक्षणैः । यतः सूर्वमूतविस्तारं आलनो विष्णोरभवति तसमाद्विवक्षणैर्विधममेदेन द्विपराहिषयेध दृष्टव्यम्‌ । अन्त यामिपरेरितानि चेष्टन्ते तच द्षादिनिमित्तं नास्तीति भावः| अत एवोचरत्र समुत्सज्याऽऽसुरं भावं यथा यूं तथा वयम्‌। पटं प्रं कृरिष्पायो यथा प्रश्याम नि्वैतिम्‌ । सर्वैर दैत्याः समतामुपैताः समत्वमारायनमच्युतस्येत्ययम्थैः स्पष्टः । आसनो विष्णेरमेदेन गरीररश्सीरेभावेन । तथा च श्रतिः-यस्याऽऽत्मा शरीरं यस्य परथिवी शरीरमित्यादि | नीखोसखमित्यादिवद्‌ गुणगुणिभाविन वेति केचित्‌ । ` ज्ञानासमकमिदं विश्वं न विद्यते ततः प्रम्‌ । ज्ञानमालसाऽज्तयामी यस्य तचथा । अत एव पूर्व~पथा शत्यं जरे वातो विभर्वि कणिकागतम्‌ । जगन्धक्रिस्तथा विष्णोः पधानपुरुषात्कम्‌ । यथा जे स्थितं शैत्यं कणिकाष्ाराऽऽगतं वातो विमर्ति न तु खसिमज्गैत्थविकारोऽस्ति वथा जरस्थानीयपरधानपुरूषौ शेत्यस्थार्नीयं जगत्‌ कणिकास्थानीयमहदादिद्ररेणाऽऽतं वातस्थानायविष्णोः राक्तिर्विमर्तीपि मेद एवोपक्रान्तः। यद्वा ज्ञानासकं साधनमन्वयन्यतिरेकाम्यां सु -जगदन्तर्याभ्यनुमापकं सर्वस्य तद्धीनत्वाचतो भिं न भवतीत्यथः | ज्योतीषि विष्णुभषनूति विष्णुर्भिरयो दिशश्च । नद्यः समुदश्च स एव सर्वा यदस्ति यनासिि च विप्रव्थं | सर्वं त्ाप्नोपि ततोऽसि सवं इत्यनुसारात्‌ । ज्योतिराद्ष्यापकता- ततपद्वाच्यो विष्णुः । यदस्ति विद्यमानं यनास्त्यतीतमनागतं च तदुर्वस्य व्यापक इत्यथः । स्वंशरीरको वा । तत्स्वरूपमाह । ज्ञानस्वरूपो भगवान्‌ यतोऽसावरोषमूिनं तु वस्तुभूतः । असौ ज्ञानस्वरूपो यतोऽतोऽरेपमूर्विन्योति- रादिनं भवति । कथमृतोऽ्तौ । वस्तुमूपो परिणामी निर्विकार इत्यर्थः । अथव्‌। गेषों मूर्तिद परतिमास्थानीया यस्य न तु वस्तुमूतस्तदभिन इत्यथः । ततो हि रे ठाव्धिधरादिमेदाज्चानीहि विज्ञानविजुभ्भितानित्यादिना स रेक्षतेव्याघ्यनुसा- रात्‌ । विष्ण्वीक्षणदिरसितं तदधीनमिल्युच्यते । वंपदारथंखरूपमाह । यदा तु शद्धे निजहूि सर्वं कृमक्षये ज्ञानमपास्तदोषम्‌ । तदा हि संकत्पतरोः करानि भवन्ति नो वस्तुषु वस्तुमेदाः । सवं जीवजातं प्रारन्धादिक्षये निरविधं भवति पद्‌ तदैतदीयसेकल्पाद्‌ भगवतो वा सर्वाणि फलानि मवन्ति। सोऽश्रुते सर्वान्कामाज्निति भैः । अवस्तुषु परिणामिषु देहादिषु वस्तुभेद वस्तुबुद्धयो न भवन्ति । सतेतेक्पं॑विज्ञानं वस्तुपद्वाच्यम्‌ । तद्विपरीतं जडमततदवा- च्युमित्याह-वस्वस्ति। किं कुप्रविदादिमध्यप्य॑न्तहीनं सववेकषपम्‌ । यच्चान्थ~ $ १२ वनभाटि विरचिता = [ ¶ प्रथमाध्यपिर धातं द्विज याति भूयो न तत्तथा तत्र कुतो हि वम्‌ । तस्यात्र विज्ञानमृतेऽस्ति नित्यं किंबित्कदाचिषृद्विन वस्तुजातम्‌ । विज्ञानमेकं निजकर्ममेद्विमिन्नवितेवेहुधाऽ- भ्युपेतम्‌ । शविज्ञानं विना जहमेकाकार नास्ति विकारितवात्‌ । ननु विन्ञानस्वरूषो जीवो देवदिभेद्‌ -पराप्नोतीव्यत आह~-विज्ञानमित्यादि । तथा दासज्ञानादिकम- पवाहरूपाविध्यामिमविचतैरभ्युपेतं नतु स्वाभाविकं देवत्वापित्य्थः । नन्वस्तु देवा- दिव्यतिरिक्त एवाऽऽमाऽहपदवाच्य इत्याराङ्क्याऽऽह । तस्य स्मृतेषु स्थितस्य ज्ञाना दिरूपेणोकाकारत्वाग्यातैकथधम मावत्सोऽहमिति परश्च प्रतिवचने न युज्येते इत्याह । यद्यन्योऽस्ति प्रः कोऽपि मत्तः पाथिवप्त्तम । वेदैषोऽहमये चान्यो वक्तुमेवमपीष्यते ॥ १० ॥ यदा समस्तदेहेषु पुमनिको व्यवस्थितः । तदा हि को भवान्‌ सोऽहमिततद्विफरं वच इति। परो विलक्षणो जत्यादिना सवदहेषु देवारि- देहेष्वेक एकाकारं व्यक्तिनानातवं खीरुत्याऽऽकारमेद एव निषिध्यते । अन्पथेक- सििनन्यपदूप्रयोगो न स्यात्‌। निरञ्जनः परमं साम्यमुपेतीति श्रत्यनुसारात्‌ । ईशस्यापि ज्ञानानन्द्त्वादिनेकाकारत्वार्ेति मावः । तेदेवाऽऽह-पुमान्य देवो न नरो न प्रन च पादपः । शरीरारछिमेदास्तु य. एते कम॑योनय इति । ध्यानं चेवाऽ्छमनो मष्‌. न प्राथाभिक्ब्दितिम्‌ । भेदकारि परेभ्यस्तु परमार्था न भेदवान्‌ ॥ ११ ॥ ध्यानं विशदविरदतरत्वादिना दाप्यं सत्परेभ्यः स्वभेदकारि मेदज्ञानजक्‌। परमार्थस्तु & € [4 तथा न प्रमालमनोर्योगः । परमार्थं इतीक्षतां मिथ्येतदन्यद्भ्यं हि नैति तदन्यतां यत इति। योगस्वादाल्यं जविशयोः। तदृपि न परमाथः। मिथ्यात्वात्‌ । नकारा- नुषद्कात्‌। यतोऽन्यददरभ्यमन्यतां नेति । अन्यदूदरव्याभिनतां न पाति । एको ग्यापी स॒मः दद्धो निर्गुणः प्रतेः परः । जन्मवद्धयादिरिहित आत्मा सर्वगतो नुप ॥ १२ ॥ परज्ञानमयो सद्धिजातिनामादिमिषिभुः | न योगवान्न युक्तो मूनेव पाश्चिव योक्ष्यति ॥ १३ ॥ तस्थाऽऽ्मपरदेहेषु सपोऽप्येकमयं हि वत्‌ । विज्ञानं परमार्थोऽसौ दवेतिनो वथ्यदर्सिनः ॥ १४ ॥ ज्ञानस्वूपो भगवान्‌ परमात्र सद्धिरसाधुभिरपैः काट्रययुक्तो न भवति| सादो न सन्तीरा यत च प्राता गुणा इत्याच्यनुसारात्‌ । तत्र विज्ञाने परमालसन्यवतारान्तयामितवादिना ये मेददशिनस्ते मिथ्वाज्ञानिन इत्यर्थः । क निवास इत्यादिपश्चपरतिक्ेपमिषेण तत्पदार्थं निरूपयति । पुमान्सवंत्रगो व्यापीत्याकारवदयं यतः । कृतः कृ क्र गन्ताऽसीत्येवदप्यथवत्कथम्‌ ॥ १५. ॥ एवंभूते परमालन्येव विहरामि तं विहाय गमनादिकं न संभवतीति भावः| १ पथमः पदः] ब्रह्मसृत्रसिद्धन्तयक्तावटिः। १६ न ववंपदार्थं निषूपयति- सोऽहं न गन्ता न चाऽमन नैकदेशनिकेतनः; | त्वं चन्धेचन देवं तं नान्येऽ्येनाहेमरप्यहम्‌ । सेऽहमनर्देजन्यतुषिश्चन्थो ज्ञनानन्दस्व्यसप्त्वाद्यथं ममनारिकता न भवामि पर्णतात्‌ । अ एवा- निकेतनः । तमपि तथास्नये वं त्वं व्राह्मणादिनं किंनु ज्ञादानन्दपरिपूर्ण- स्वरूपः । तथाञ्न्ये । तथाऽहमपि प्रमार्थ्तारमृतं यदद्रैतमरदोषत इति समाभ्यधि- करहितपरमाथस्वरूपमद्वितीयापरतयर्थः । निदीधो शयषदेरोन्‌ तेनद्वितपरो ऽभवत्‌ । अद्धितीयविष्णुषरोऽपवदित्यथः । पूरं वासुदेवरथैवाद्वितीवत्वमुक्तम्‌ । तथा हि । एषमेकमिदं विद्धि न मेदि सकट जगत्‌ । वासुरूवाभियियस्य स्वह प्रमालमन इति वासुदवस्क्मेकं सदेकल्परूपायेतयुप्कन्तं सदैकाकारं विद्धि । न सकट जग्दृकाङृरं विकारिलात्‌ । कितु मेदं नानावस्थावत्‌ | त्वंपदार्थमुपतहरति-सितमीरादिमेदेन यथैकं दृश्यते नभः । भ्रासिदृ्टिमि- राप्माऽपि तथेव स प्रथक्‌ प्रथगिति सचादिगुणादियोगेन भ्रानैरविदावद्धि- दवनाज्मणादिह्पेण प्रथण्टरश्यते । तनपद्‌थमुपसंहरति--एकः समस्तं यरवि- ह्यस्ति िषिचद्च्युतो नास्ति पर ततोऽन्यन्‌ । सोऽहं श चलंसवच -सवमेतद्‌ स्वरूपं त्यज भद्मोहमिति । अच्युते " स्थितत्वादच्य॒त इत्यु च्योे । तदुक्त पर्धरमे-अन्यश्च परमो रार्जस्तथाञन्वः पञ्चविंशकः । तत्स्यता- दृनुपश्यन्ति द्येक एवेति साधव इति । अहं त्वमेतत्सर्वमात्मस्वरूपं जीवस्वहपं ततर स्थितत्वारतो जातलाद्वा । ब्रह्मणोऽस्य मृखमिति मेदव्यपदेश्च उच्यते | अस्तु वा स्वे्र प्रथमायाः सपषम्यथं रक्षणा । पद्दयचक्षणपिक्षया ठषु- त्वात्‌ । अतः शतरुमिववान्धवाप्रमेदमोहं देहगेहादावहं ममेति वैचित्यं तक्ता परमाथपरो भव सदै मगवदृदष्टिपरो भवेलप्थः । तद्धावभावनापनस्ततोऽसो परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानरूपो भवेदिति । परमासनो भावस्य चिन्तने ततरो यः स आविभूतगुणकोऽमेदी भवति । अभेदृस्तादाल्मयं तनिष्ठो धमस्द्वान्‌ भवति । यथा भृङ्गभावनया कीटो मङ्ख भवति । भेदः संसारितवासंसारितारि पृणंतापृणलाधयवाच्छन्यपरापियोपिताकः परमार्थरिषय- कपरोक्ष्पामावरतः । तमेवं विद्वानमुन इह भवतीति श्रतेः । तच्छब्देन सहस्र शीरषप्यादिविदिण्टस्येव परामशोत्‌ परमालसनोऽभेदं व्युतं जीवजातस्पापि परस्परं ताद्ृशमेदं व्युतादयति---विभेदननकेऽ्नने नारामात्यनििके गते | # 1 ५ आत्मनो बरह्मणो भेदमसन्तं क; करिष्यतीति । वृहद्गुणतां प्रास्य २-२ 1४ वेनमाटलिविरचिता [ १ परथमाध्य्ै= जीवजलनस्यानाधूर्यो स्वाभाविको देवादिषूपस्तं कः करिष्यति । अथर्वा परमलत्न एव भरुः पवोक्तो मेदृक्मिव्य्थः । विज्ञानं प्रापकं प्राप्ये पर ब्रमणि परर्थैव ॥ परपणीयस्तयेवाऽऽसा पक्षीणागेषभावनः॥ १८ ॥ सेषज्ञः करणी ज्ञाने करणं नेन तस्य तत्‌ । निष्पाधं मुक्तिकार्ये वे छतकृत्यो निव- नते ॥ १९॥ इत्यनेषभावनाहीनस्य निरनिष्ठस्य पुवं भेदप्रतिपादनात्‌ | मन्यथा ज्ञाज्ञावज।दीकानी गो प्रथगालमानं परिवारं उ मत्वा जषटस्ततस्वे(से).- नामृतत्वमेतीत्याद्विश्रुतिविरोधः स्यात्‌ । न चाव मदुबोधकपदाभावः | भेदव्याप्त दितवादिसंख्याबोषेनेव भदयेोधोपपत्तेः । आमनमस्यामनस्य देवास्तिस्च आहुती- जहातीत्यादिवद्धेदोपपततेः । परथागतिपदसच्वाच्च । न च मोक्षे मेदामावः | यो वरद एमे व्योमन सोऽश्चते सदान्कामान्‌ सह ब्रह्मणा विपथितेति मोक्षेऽपि तस्स ब्रह्षणा चतुमेख्ण । ब्रक्षणा माक्तकाड कमरानानन्डान्‌ | पप्नृ्तित्यथः। तणा सह त स्वं संपाप्त पत्तिर्मचर । तस्याने च छतासानः परविशन्ति पर एदभिति स्मतः | सवं नारदादयः सह खया पस्तरं प्रहरतीत्यत्रे प्रस्तरेण मह प्रस्तरप्हरणकाटे शाखां प्रहरतीति विभक्तिव्यत्ययेन वार्तिका व्याख्य(- नत्वात । निरन्नः परमं साम्ममपेतीपि भुतेमम साधम्यमागता इति स्पृश्‌ पकती स्पष्टो मदः यत्त कतभोक्तववाकियाकारकफट दक्षमवन्धस्याऽऽसन्यारो पि नसनं मिथ्या स्वमाप्याद्रौ वर्णितम्‌ । तनं । सवानाशूद तादनपयोगच । नने ५[वनूभवच्यङ्कवया स्थतः रुचितस्य प्रयोजनारेरूपेपादुकं मिथ्यात्वम्‌ । तरथा हि ज्ञानमङ्ञानभ्येव नितनंकं तद्यदि केतुत्वमाकृला्यनथस्तन्पुरकृस्तद्‌ा निवत | जतं विध्याक्षिपतेष्वथिकारिविपयादिपु सत्सु सुबाक्षिप्तपयोजनविषययीस्पपादृकं वन्धमिश्यातं परतिपादुयद्यष्पदिस्यादिभोष्यं सुचाथसंगतमिति चेन ^~! प्रथम- प्रतिषनशरता्थमहङ्व्य चरमप्रतिपनार्थवणनेऽकुशटतात्‌ । सेतुद्शननिवः्थ- टत्यदेरिवि वन्धस्य सन्यस्थेव निवृच्युपपत्तेः । ननु दुरगमनादरिविगिष्टं निवतकं नतु दृतनमातमिति चेततल्यं पतेऽपि नियमाधीतवेदान्तजन्यस्य श्रवणादिनिय- ५ वरिजिषटस्येव निव्धकत्वान्‌ । न च करणात्मना इत्यदः स्वस्थानानं निःकेष- निवृत्तिरिति वाच्यम्‌ । प्रेऽपि तुल्यत्वात्‌ । न चाबरिष्ठानज्ञानेन निःगेषनिवृत्तिः। बन्धमिथ्यालमिद्धौ भरमविपयलरू्पाधिष्ठनतसिदिस्तासिद्दो वाष्ठानज्ञाननिव- यत्वेन मिध्पालमिद्धिरित्यन्योन्पाश्चथात्‌ । युक्तिषप्यं नष्टमित्यपतीनेश्च कसिपि- स्प निवती सित्यनैनिनिककमतन्यानःकरणयुरदेनियमपूवेकमननारिजनि- ¶ पथमः पृष व्यसचमिङधान्तमक्ावलिः। १५ तसस्कारदिरनेपक्षणाच्चव ! अपि च संस्कारमापेक्षगरुहभ्रमरादिज्ञानसंतानन- व्य॑विषकीटतादौ सत्यताया दनेन भवणादिजनितसंस्कारपिक्ष्ञानेन भुति- पामाण्यात्‌ सत्यस्यैव निवृते । न च ज्ञाननागकृज्ञानतं वा ज्ञानरसमानविष- यकपमात्वं वाऽधिष्ठानज्ञानत्वापेपि चेन । अज्ञ नना रकस्यवेदानीं विचार्थ॑वात्‌ | पटपटाविति ज्ञानेन वटाज्ञाननिवृत्यनापत्तेः । न चाज्ञानतत्कायान्यतरविषयकृषवं तदिति वाच्यम्‌ । इदं रजतमि्यादौ प्रमेयमिदमित्येव ज्ञानेन दकयज्ञानततकार्थ- रूपविषयकेनापिष्टनज्ञनेन शृप्यनिवयापत्तदृण्डी पुरुषोऽयमिति परमस्य पर- (4 © +~ 3 # पोऽयमिति प्रमया निवच्यापत्तेश्च । अन्नानपत्काययोर्षिरिष्येव प्राह्चघादन्यथा दुक्तिज्ानेन रजनादिनिवच्यनापतेः । घछदमिमतव्रहञाज्ञानकायंस्य गुकःयादरेव भानात्‌ । नच ध्यानं न ज्ञानं पञ्जन्यज्ञानेनेव विषयदर्मिवततेः। गङ्खासेत्ा- दिदर्जनेन पथत्यम्टेच्छानामपि यक्किविदृदुरिवनिवततेः राचसिद्धत्वात्‌ | तथा च ज्ञानमज्ञानस्यैव निवर्वकपित्यस्तु नाम बन्धमिथ्यात्वं मुक्तिनौपेक्षते बन्धस्या- ` ज्ञानतत्कार्यान्यतरस्वमेव वर्णनीयमध्यासवणेनस्य का संगतिः तस्मातक्षीयन्ते चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे । ज्ञानायिः सर्वकर्माणि मस्मसात्‌ कृरुतेऽजुन्‌ । तस्िन्‌ भसन किमिहास्व्यटम्पं घमांथंकामेरदमल्पक। स्वे । तमाभ्निताद्‌ बह्षतरो- रतेनानिःधेवतेपक्फटं प्रयातः । एवं ज्ञातो मगवाननादिः पुर्षोच्तमः प्रसी- दत्यच्युतस्तस्मिन्पसने द्ेदासक्षय॒इत्यादिमानात्त्यस्यैव बन्धस्य निवृत्तिः । यत्न बहव्वादृवंहणतादासमेव बह्म स चाऽऽकीटपतङ्केम्य अ च देवर्षिभ्यः पराणि- भावस्वेदुकारास्पदेभ्यो देहन्दियमनोबुद्धिविषयेभ्ो विवेकेनाहमित्यसंदिग्धाविपर्य- याप्रोक्ष हति न जिज्ञध्यम्‌ न चाहमनहं वा कोऽपि संदिग्पे। नाहुमेवेति विपर्य- स्याति वार} न्‌ चाहं स्थृट इति देहारम्बनोऽयमहंकार इति वाच्यम्‌ । योऽहं याल्ये पितरावन्वभूवं सोऽदं स्थविये नप्तृननुमवोमीति प्रत्थमिज्ञनेन बाधात्‌ | अपि च चप्ने दिव्यङरीरमपादाथ तेदुवितमोमान्‌ मृञ्चान एव परिवृद्धो मनप्यरारीरमात्मानं प्श्यन्नाहे इवो मनुभ्यं एवेति देव शरीरे बाध्यमानेऽप्यह- मास्पदमवाध्यमानं रारीराद्धिनं परतिपद्यते । तस्पाद्विषियामावानन विचारणीय वेदान्ता इति पूरपक्षपित्वा समस्तोपाध्यनवच्छिचानन्तानन्दुवेवन्धेकरसम्‌- द्‌सीनमेकम्षदैतीयमत्मितचं हि श्रत्यादिस्तिदमहमथानुमवे न मासते पदै- चिकनिकविधजोकदुःखादिपपश्चोपष्टूवं हि भासत इत्यारभ्यो विचार इति ~, भामत्यां सिद्धान्तितम्‌ । षन । अनवच्छिलज्नाने विरेष्यमानाक्शयकेत्वात्‌ । ¢ 0 १६ वनमालिविरिचिता- [ १ प्रथमाध्याये तदतिरिकस्य तन्मते विवारजन्पाखण्डविष्टषयकन्ञनिऽप्यमानात्‌ । विशे प्यमा्स्य संदेहाश्वमविन निरर्थको “विचारः | न हीदं छप्यामिति भष दविषयीषतवाकत्यादेज्ञानाय भ्रमविषयातिरिकाविपयकविचायोसेक्षयते । न बा भरमा्िषयकाविषथक ज्ञानं कापि भ्रमविरोप्र } अहमिति प्रत्यक्षस्य प्रपलो- पपादुनं व्वनुपयुक्तं विकष्यांशे प्रमातात्‌ । अहमर्थो नाऽस्ति न॒ युक्तं हन्वाहमिमासिस्लो देवताः । अहं ब्ल । अहमाला गुडकेश । मत्तः परतरं नान्यत्‌ । मामेकं जरणं व्रजल्यादिश्चतिस्मृतिविरोधात्‌ । वच्च भामत्यां यथा षड्जाद्यो गाधर्वैराच्चम्यासान्‌ पागविस्फुरन्तस्तदपेणानु- हिलिता न भरोतरेण व्यच्यन्ते व्यज्यन्ते तु गशाश्ववासनावासितेन तेनैवं वेद्‌ान्तवाक्यजन्यत्रज्ञेक्याकारवासितान्तःकरणेन तद्धवाभिव्यक्तिनं परागि- त्युक्तम्‌ । तन । प्रागस्फूरतः पश्चाच्च स्फूरतः षदूजल्वारिषिरोषस्येव प्ररू- तेऽभादात्‌ ` । स्वरूपानिरिकरधरममवेन तस्यास्फुरणेऽपिष्ठानज्ञानाभावाश्रोषौ न स्यात्‌ । स्फुरण आरोपायोगाच्च । न चेतन्नाऽऽवरणिरोधि रितु वततिरेवेति वाच्यम्‌ । सवंपरत्ययवेद्यत्वेन घटादिज्ञानस्य चिञ्जानबेनाऽधर- णासंभवात्‌ | कारणपिशेषजन्थवृत्तिविरोषस्य तनिव्तंकताङ्कीकरिशष्टवि- ॥ धया निवर्वकत्वापते्धिध्यातातिद्धेः । एतेन प्रत्यगवजञेक्भ न विषथः । कर्तृतवदिविरुदधधभैस्य सत्यवेनैकषायोगात्‌ ! नापि तचिवृचतिः प्रयोजनम्‌ । ज्ञानस्याज्ञानमाचनिवतंकतेन सत्यस्य ज्ञानानिवृच्ययोगादिति भाषे | सत्यम्‌ | कतुत्वभोक्तत्वादिप्पञ्चस्य सत्यत्वे विषयादि न सिध्यति । प्रपश्चस्तु मिथ्येति विवरणोक्तं निरस्तम्‌ । तत्वंपदृटकष्पविन्मात्रमिद्बोधाय कतुतादिमि- ध्यात्ववर्णनस्यासंगततवात्‌ । श्रतिपामाण्याद्धेदवाधकपत्यक्षा्यभासीरुत्य सत्यकपत्वादिविशिष्टयोरेवामेदबोधनोपपच्या वृथा बध्यासकथा । ननु स्थृटोऽहं रुरोऽहं बथिरोऽमन्धोऽहं सुखी दुःखीत्याद्याकारोऽटृपत्ययस्य स्थृरला- दं प्रमलदरीनेन कर्तवाद्ंेऽप्यप्रामाण्यश््कमकट्षिततेन नेक्यश्चति- विरोध हति चेल | मम देहो मम क्षभम भ्रौतमिति जीवत्परस्परं च मिनवेन मासमानानां युगपदेकजीवाध्यासासेमवेन करमते वच र्ण वसखर्मितिवद्गोणतेन सामानाधिकरण्योपपत्तेः । अतः प्रवरप्रतयक्षे- गेरप्रतियोगिकमेदस्य स्वस्मिन्‌ गृहीततवेन न श्रतिरभेदपरा । यत्तु स्थरोऽ- हमित्याचध्यास्त एव न गोणः | यत्र प्रयोक्तप्रतिपत्रोः संप्रतिपाततः स गोणः १ प्रथमः परदुः | व्रह्मसचसिद्धान्तमुक्तावाषिः | ° १७ स॒ च मेदुपरत्ययपुरःसरः 1 यथा माणवके रिहादनुभवसिदमेदे सिह दष्श्‌ः | तथा च गोणते कदाविद्र्ं, न रष्णमित्याद्विब्िःकद्‌ाविद्पि नाहं स्थर इन्यादिरोकिकसाधारण परत्पयस्याऽपततेरिति । तन्न । अ(पाद्कश्मावात्‌ | तहि मोणव्यवहारो बेदूपरनीतिष्याप्यः । अनुकृटतकाभावात्‌ „। नाहं गौरो नाहं देहः कर््वा्रिक इष्यवबाधितज्ञानवनामपि स्थूरोऽहमिव्याह्ष्यवहा- रस्य सखात्तस्याध्यासत्वासमतेन गोगत्वकल्पनात्‌ । भेदज्ञाने स्यप्यभेद्‌ा ध्यासस्य श्रव्या निरासासंमदाच्च । वन्पते निःपकारस्य भोतन्ञानस्यामे- दूरोपनिरासकत्वासेमवाच्च । यत्त मम देह इव्याप्रैषष्टयाः संबन्धार्थकविनं न॒ ततो मेदटाभः संबन्पस्य चापवाद्कमेदप्रतसयरहितसामानापिकरण्या- नरोधेनामेदाविरोषेनेव कल्पनीयत्वात्‌ । कायैकारणामेदवादिनां बल्लपर- त्यादिकारणकं जगदृभिनं सै्वर्ण कृण्डटं काटः सदाऽस्ति देशः स्ववा स्तीत्यादावभेदेऽपि कयैकारणमावादिसंबन्स्य संपरतिपसलाचेति । तन | नाहं देहो नाहं गोरे नाहं स्थुल इत्याध्पवादकमेद्पतीतेः सच्वेन षष्ठया अभेदारथतवानुपपत्तेः । न वचोक्तभेदपत्ययवनां- नामेद्परत्ययः श्रवणमननाध- ध्यासजन्यविरोधिसंस्करेणेवामेदप्ययस्य निवतैनीयत्सत्‌ । कार्यकारणयोः काटादीनां द अदमाहकमानामविनमिदमाहकस्य सचा मदेऽपि मेदपति- निध्यादिना तथा व्यवहायेप्पत्तेः । क्वि योऽहं बाल्ये पितरावन्वभूर्ं सोऽह स्थविरे नप्तन्‌ पश्यामि । योऽहं स्वपे व्याददरहवान्सोऽहं मन्‌- 6यदहवानित्यननुगतदेह।दुनगतालनो मिन्यतवेन प्रतीतेश्च । नन्वाघ्स्य योऽयं बस्थि मम देहः पष्ट आसीत्स एवाद् वाक्ये छगो जात इत्यनुभ- वात्‌ । वस्तुतो वाटस्थविरदेहेक्येन तदैक्याध्यासेन वोपपत्तेः । द्विती- यस्य॒ कृलिताकलिनतव्यावत्वमनुष्यत्वमोचरस्य योऽ स्थाणुरयं पुमानैति कसििताकलिपतस्थाणवपृरूषत्मोचरान्‌भवस्य पुरुषेऽहमथाभिद्‌ इव मनुष्यदे- ह(त्मामेदेऽप्युपपातििति चेच । यो मम बाल्ये पृष्टो देहः स्थितः स इदानीं नास्यन्य एव वाधक्ये छो देह इति मदपतीतेः सचनाकमेदपतीतेः स॒ एवा गङ्धमपवाह इव्याद्धिवदोपचारिक्यात्‌ । न च दृष्टन्तं ओप्- चारिकल्वमसिद्धम्‌ । स प्रवाहः । वज्जरमिद्नीं नास्तीति मेद्परतीतेः सत्वात्‌ । द्वितीयस्येत्याययुक्तम्‌ । अब्यावृततदूमथामिचया मातस्य पुर्‌- षस्य स्थाण्वादिनाद्‌ास्यतया मनिभ्पि व्यावृत्तमनुष्यादिदेहामिनतया भातस्प्‌ ३ $ वुनमाठिविरिचिता-= [ १ प्रथमाध्याधै व्याश्रादितादाल्यमानासंमवात्‌ । अन्यथा बान्नणोऽ्य पुरषः स्थाणरयापिति ब्रा्ञणतादस्मयवुया प्रतीदस्य कदाचि्स्याणुतादाल्यपरतीत्यापएचेः । ननु मनुष्यव्याघादिदेहमेदज्ञनेऽपि स्थृरोऽहमिध्याद्यध्यासो नानुपपनः । केनबि- दरपेण भेदज्ञानेऽपि स्वरूपान्त्रेण तदुपपत्तेः । स्फटिकौऽयं न जपाकुसुम मिति निश्वयवतोऽपि स्फटिके टहिष्पासनाऽध्यासदशंनादिति चेन । मनु- क, क अ प्यदेहाभिन्ननया गृहीतस्य ततो व्यावत्तव्याद्रादिदिहेनामेदारोपास्मववत्श्यटोऽ- हमिति स्थूटादितादास्येनं गृहीतस्य छृदादिनाऽमेदुभानास्तमवात्‌ । सटिके छो हित्यारोपस्य सोपाधिकत्वेनोपाधिनिवत्तं विना स्फटिकं न शोहित- मिति ज्ञानेनापि निवृच्यसंमवाच्च । कर्ता शास्माथवच्वात्‌ । कुर्‌ कर्व तस्मात्वम्‌ । मद्थेमपि कर्माणि कु्वःसद्धिमवाप्स्यसीत्याद्यनुरोपेन कतृसस्य जीवे वास्तवत्वात्‌ । नद्याप्ो भगवानारोपमुपदैति । यत्त योऽयं षिज्ञ- नमयः प्रणिषु हयन्त्ज्यतिः पुरुषः स समानः सनुभो ठोकावनुसंदरति ध्यायतीव ठेखायतीवेव्यादिश्चनेः । विज्ञानमयजीवस्य संसरणे बुद्धिप्रधा- नत्वं बद्धो ध्यायन्त्यां ध्यायतीव च टेखायन्त्यां च ठेटायतीव न त्‌ स्वत ईति ध्यनादईिकिमपि वद्धिं जीव आरेपिति इति तच । एतच्छ- तेरीदविषयकतवात्‌ । उभौ रोको जीवं संसारयति ` एवमभेऽषि णिजर्थगमैत्वात्‌ । न च रक्षणा प्रयोज्यप्रथोजकसाधारणस्य क्ैमातरस्य कपैत्वमात्रस्य वा तिङ्धतवात्‌ । ननु तस्य जीवसंपतारकेते वेषम्याधाप्ति- रित्यत इवेति । तथा चादृष्टसापिक्षतया कारयति टीददिकृमिति भावः । कि- वेक्यस्याततिरिकवेद्धेतहानिः । मिध्यावे भेदस्य सत्यतापर्तिः। अनतिरिक्त विदिष्टमाने भाततवान शस्विषथत्वम्‌ । तज्ज्ञानस्य मेदज्ञानापिरोधित चेत्य- नुप्पना परोक्तिः । वस्तुतस्तूपक्रपाद्यनुसारत्स आत्मा अतत्वमसीत्येव च्छेद्‌ः | नञः सद्‌ शाथ॑तेन ज्ञानानन्दादिना तत्सदशोऽसीव्य्थादध्य।सकथाऽपा्था । ननु त्वमसीति छेदेनामेदसंमवत्कथं नि्णेय इति चेत्‌ सत्यम्‌ । तथाऽप्यसंदिग्धमेद्विषयदषटन्तानुगृण्यन मेदोपदेश एवायमिति निश्चीयते । पदा त्वेकमपि मेदविषयत्वेनासंदिग्धं दषन्तामिधानं संदिग्धप्रतिज्ञावा- केयाथंनिणेयायारं कि पुननवस्वपि प्रकरणेषु । न वाऽसं्कग्धार्थानि मेदृविषयाणि दृष्टन्ताभिधानाति । तत्राऽऽदौ जीवेश्वरयोरत्यन्तमेद्बोधनायासहा- यस्यैव मगवतस्तेजब नार समस्तजगत्कारणतादिष्पं जीवेष्वरसभाव्यमानं मह- १ प्रथमः प्रदः] जद्यसबसिद्धान्तमृक्तावरिः | १९ न्माहात्म्यमुक्तम्‌ । तचाऽऽगममाववेधं नानुभाविकमित्यतो नागरे जीवस्य स्वात- न्याभिमानात्‌ स्वपि तत्तदभावात्त् जीवस्य शाभयतवमानुभाविङं कर्म स्वभान्तं सोभ्य विजानीहीत्युपकान्तम्‌। तवर जागरसमयोः शरीरन्धियरभनस्तापितस्ततो विक्षेपण भान्तस्य जीवस्य ्रमापनोदाय स्वपि पेरेशाश्नयणममिधाय तत्र दृष्टान्त उच्यते । स यथा राकुनिः सूेण प्रतिबद्धौ दिशं दिशं पतिष्वाऽन्यक्ाऽऽयंतनमटम्ध्वा वन्ध- नमेवोपश्रयत एवं खल्‌ सोम्य तन्मनो दियं दिशं परतिताऽन्यक्राऽऽयतनमल- रध्वा प्राणमेवोपश्रयते । प्राणबन्धनं सोम्य मनः सय एषोऽणितदास्पमिदं सवं तत्सत्यम्‌ । स आसा तमाति शरेतकेतो । तथा प्रसिदाऽरनायापिपासा- दियोगेन जीवानामीशाधीनलतवं प्रतिपाद्योपसंहियते । सन्मृढाः सोम्येमाः प्रजाः सदायतनाः सत्पतिष्ट। इति । एवमाघेन प्रकरणेन जीवानामीखाभधितते कथिते न॒ म्ोऽन्योऽन्यसिमन्दैहृऽस्ति मया मेदैनानुपटम्यमानदादित्याश्चयवता पृञेण भूय एव मा विन्ञापथाविति पष्टः पितोवाच । यथा सोम्य मधुरता निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान्समवहारमेकतां रसे गमयति ते यथा तत न॒पिवेकं खमन्तेऽमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खदु सोम्येमाः सर्वाः परजाः सति संपद्य न विदुः सति संपद्यामह इति। सय एषोऽिमि- तदाल्यभ्रिदं सुतै तत्सत्यं स॒ आत्मा तमसि शेतकेतौ । मधुकृतो भ्रमरा मध निस्तिष्ठन्ति निमे कथं नानात्ययानां नुनागतीनां प्रखरविरुणानां वृक्षाणां रसानां समाहारं समूहमेकतां मितां गमयनि । यथा ते नानावृक्षरसास्तञ विद्यमानं विवेकं न जाननिि-अमृष्याऽऽत्रस्याहं रसोऽसम्ययमन्यस्येति । एवमेवं परस्परं मेदं सोम्येमाः सवाः प्रजा जीवाः परेश्वरशकिमिरेव खे खे रररे संपद्य तेन मिश्रीभाव पराप्य सति सुपद्यामह इतिन विदुः । इहं ठोके प्रसिद्धो व्याधो वेत्यादियद्यद्ववन्ि तत्ततरमेशराभितताज्ञानादपराधादिपि मवत्वचेतनानामृक्तरसानां मया वेतनतेन हेतुषिरोष्यत इत्यमिप्रायेण पनः प्रष्टे ण्ट्िवाच । इमाः सोम्य नधः पुरस्तासाच्यः स्पन्दन्ते पश्यात्तीव्यस्ताः समुद्रात्समुद्रमेवामियन्ति समुद्र एव मवन्ि ता यथा त्र न विदुरियमहमस्मीयमहमस्मीप्येवभेव खदु सोम्येमाः सवाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति । स॒ य एषोऽणिभेददास्पमिदं सर्वं तत्सत्यं स आतमा त्वमसि धेतकेतो । गङ्गया नदीदेवताः प्रागश्वनासाचीरब्द्वाच्याः पुरस्तात्छन्दन्ते वन्ति तथा प्रत्यञ्चनासतीचीपद्वाच्याः पश्वात्खन्दन्ते। प्व विटक्षणास्ता मेवादद्ररिण समुद्ादुषना उत्मनजटवात्समुद्रमेवाभियन्ति विश 9 व॑नमाटिविरचित= [ १ प्रथमाध्यायेन न्ति तथाऽपि समुदः समुद्र एव भवतीति। ता नदीदेव्रता यथा तत्र समुद्र इयं ग द्1ऽहमसमीये तु यमुना पश्चसमुदमेवापियन्ति विशन्ति तथाऽपि समुद्रमेवमन्या अपि न विदुरेवभेवेमाः प्रजाः परेगादाग्योघद्यापि सत आगच्छामह उतलद्यापह उतना इति न विदुः । एवं तव स्थिता अपि तमाश्निता इति न विदुः| अस्वीगो भिनस्त- थाऽपि जीवस्य तदृघीनतवं कुत इत्यमिपायवता पुनः पृशेऽरवीत्‌ । अश्व सोन महतो वृक्षस्य यो मूेऽभ्याहन्याञ्जीवन्‌ सवद्यो मध्येऽभ्याहन्याज्जीवन्‌ स्वेध्यो ऽमेऽ- भ्याहुन्याज्जीवन्‌ ख्येत्स एष जीवेनाऽऽमनाऽनुधमूनः पेपीयमानो मोदमान्तिष्ठति । अस्य यदकं गाछ जीवो जहात्यथ सा दृष्यति | द्विवीयां जहात्यथ सां दाष्यति | तुतीयां जहात्यथ सा काष्यति । सवै जहाति सर्वं दाष्य्येवेमेवं खट म्य विद्धीति होवाच जीवितं वाव किलेदं हि धिये न जीवो भित इति सं एषाऽणिमेतदाल्यमिद्‌ सवे तत्स आसा तवखमासि श्रेवकेते। । अङ्करस्पाम्पाष्‌।- तेऽस्थानासंभवान्महत इत्युक्तं यो यः कृथिद्यदीव्यर्थः । जीवञ्जीविन ५ की ५ न # क परमेश्वरेणाधिषहैतश्रेत्तदा खये द्रसमवो द्िरेन तु धियते | एवं स एष वृक्षो जीवोऽनेन ८ = _ ५ पररुतेन जीवेनाऽऽत्मना प्रमेश्वरणानुपमूतोऽपिषटितदेहः पेपीयमानः पुनः पुन्भशं वाऽप । अनेनेदुमुक्तं भवति ¦! यथा वृक्षस्य सुखिनेव मयाऽऽस्थेयमितीच्छाऽस्ति विधापिनि सत्यपीरानुयरहात्तथावस्थानं तदभावे च विवातिन्यसत्थेविः स्वेशरीर- । रोषणादिना नष्टे मवति तथा मानुषादिररीरे परमे शधीनत्वम्‌ । एवं जीषस्य सत्तादपदः परमासमाऽेव रारीरे वर्तमाना जीवेन कृतो [न] दृश्यते । सी्ष्म्या- दिति चेन्न । जीवस्य सुद््मस्वातमद्दानसद्धावादित्यागयेन पृष्टोऽरवीत्‌ | सौम्पे- तमणिमानं न निमाख्य-एतस्य वे सौम्पेषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति। भद्ध- तस्व सोम्येति स्र एषोऽणिमेतदात्यपिदं सवै तत्सत्यं स आमा त्वमा केतके । न्यम्मोधफरमत आहरेति पिता आहूय न्यम्रोधफटमाहते भगवो भगवन्निति प्रः मतुवसोर संबुद्धौ छन्दसि । इदं फं भिन्धीति पिता अव्रवीत्‌! अत्र भिने फटे किं पर्यसीति पिदा अवदत्‌ । सूक्ष्मा इमा धाना बीजानि पश्यामीति पत्रः। अङ्खाऽऽसां धानानां मध्य एकां धानां भिन्धीति पिता। भिचा भिनेवि पृथः। अवर भिनायां धानायां किं पर्यसीति पिता। फिचन पश्यामीति पचः एवमुक्त- वन्तं तमुवाच पिता । यमेतमणिमानं मावभवित्ोरमेदृत्वरमसूष्षं॑परमासानं न निभादयेसे न पश्यसि । अस्याणिम्नः साम्यादेवापरिदश्यमानपकारेण महा- न्ययोधस्तिष्टतीति । अत्र वृक्षः प्रपश्चः फर शरीरं धाना जीवः | तत्र यथा १ प्रथमः परदुः | बद्यसजसिदान्तभक्तावाङिः | २१५ सक्षमे वटबीजे दृश्यमानेऽपि यल्यमावाद्रुटावस्थानं स जीवान्तर्मतः प्रमासा प्रम सक्ष्मत्वान दयते । तथा जीवाद्पि सषपतवात्तदन्तमेत दृतयुक्तं मवति । ननु वट- वस्थानादिना कर्थनेशवरसामर््यं तावलत्यक्षमिव प्रतीयते । एवं तत्तार्थयेदृश्य- मनिऽपि तस्याद यनमिन्येवतछथं जानीयातिति प्राथितः पेवाच पिता। यहेषा टवणमु केऽाधा अङ्क पदृाहुरेति तदुवमृर्य न विवेद यथा विष्टीनमेवाङ्- स्य न्तादाचामेति कथमिति खदणमितव मध्यादाचपिति सत्सोम्य न निभाटयसेश्चैवं किलेति स॒ य एषोऽणिमेतदाप्थमिदं सप्र न अला तमि ेतकेतो । अव- धाय निक्षिप्य वथा चक्र पुत्रः । पं होदाच पिता) योषा छवणमुद्केऽवाधा यदह््वणे देषिवदूथहण उद्केऽाधा निक्षिप्तर्वांसहदणमुद्कफे हस्तेनावमूर्य न दिद पुवः यया विदीननेवात्मन्ननक्ं वस्तु न विदन तथाञ्डमस्योदक- स्यान्तातपवरिगवस्थितादवयव।दधृलेकदेदामाचपिति पिता । आचान्तवन्त कथं तिष्टतीति पप्च्छ पिता। सवण खवणरसोेतमाह्‌ पचः। एवं मध्यादृन्त्यात्‌ | पश्चिमदिगिवल्थिताचेतदुदकपमिपास्य निरस्याथ मामुपसीद्था इति पिता वथा चकार पुत्रः। यथा खदणगुणे दृश्यमाने ने षणं दृश्यते तथा सामर्थ्यं दृश्ष- मनिऽपि न भगवानिष्वुक्तम्‌ । एवं मृगोऽपि हरिरविध्यपटटपिहितनयने- ननिन कथं दश्यते प्राप्यो चेति जिज्ञ्तायामाह पिता। यथा सोम्थ पृरपं गन्धारन्यो पिनद्धाक्षमानीय तं ततोऽभिजने विसनेतस यथा तवाऽऽ- नीतोऽभिनद्धाक्षो विसष्टस्तस्य यथाऽमिहूननं प्रमृच्य परत्रृथदितां दिशं गन्धारा एतां दिदं व्रजेति । क प्रामाद्यामं पृच्छन्पण्डितो मेधाषी क गन्धारानेवेपरतपदयेतेकेभवेहाऽऽ्वार्यवान्पुरुषो दद्‌ । तस्य तापदेव चिरं यावन विमेक्षयेऽथ संपस्य इति । प य एपोऽणिभेतदास्यमिदं सै तत्सत्यम्‌ | स॒ आला तत्वमासे धेनकेतो । यथा सौम्य पुरुषरित्यादि विसनेदित्यन- परं वाक्ये स यथा ततामिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसष्टस्तस्य यथाऽभिहृननं प्रमुच्य परत्रादैतां दिशं गन्धारा एतां दिशं व्रजेति स यामादूम्रामं प्रच्छन्‌ पण्डितो मेधावी गन्धारनिवोपरतपदयेतैवमेवाऽऽ्वार्वान्‌ पुरुषो वेदेति । पृषूषं धनिकं गन्यारसंज्ञकेभ्यो जनपदेभ्यः । अभिनद्धाक्षोऽ- क्षिणी वबदष्वेति यावत्ततोऽनन्तरमभिजने जनरहितेऽण्ये विसनेच्चौरः स विशृष्टः “प्रति सवंदिगभिमुखे प्राध्मापीत उनच्चैःष्द कुर्यात्‌ । किमित्यमिनद्धाक्ष इत्याद्यस्मीति रेषुः । यथा सम्यक तद्राक्यं + क क, (न. द धुनमादटिविरचिता~ [१ पथमाध्याये = शरुत्वा कथिल्छपविान्‌ प्त्ूथात्‌ । एतां . दिकमस्यां दिशि गन्धाराः सन्ति । व्यत्ययो बहुमिति स्मुतेः । सदुपदष्ठाद्‌ य्रामानिगंत्यापरं भ्रामं पृच्छन्‌ पण्डितः प्रज्ञो मेधादी स्मतिमानेदमेवेति । अनाधविद्याभि- राच्छदितनिजज्ञानो जीवः संसरि पतितः । इशानुग्रहानातजिक्ञासो गुरूपदेदं टब्ध्वा ' कमापन्मानि श्रवणादीनि साधनान्यनुष्ठाय खनन्मभूि भगवन्तं पश्यति प्राप्नोति वेत्युक्तं भवति । अवगतं वृक्षदरीरे भगवदधी- नत्वं जीवस्य मानुषशरीर एव तापयेत्य्थितः पितोवाच पुरुषं सौोम्योप- तापिनं ज्ञातयः पयुदासते जानासि मां जानासि मामिति तस्य यावद्‌- वाङ्‌ मनस्ति संपद्यते मनः प्रणि प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति स य एषोऽणिमेनदाल्यमिदं स्म॑तत्सत्यं स आला तच- मरसि भेतकेतो । उपताषिनं रोगिणे पयदसते परिष उपविशन्ति जानासि मामिति वदन्तः संपधते म्रस्तव्यापारो भवति पथा रोमी मरस्तेन्दियव्या- प्रः पार्थस्थान वेद तथा सुषप्त्यारो परेण संपन्नो जीवो बाद्यमाभ्य- न्तरं च न. वेद्‌ । प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न» बाह्यं वेद नाऽऽन्तरापिति भुत्यन्तरादिति । एवं स्वपरं महानुभावे भगवन्तं योऽूयन्तमेदेन जानाति यश्च स एवाहमस्मीति तयोः कीटरं फठटमिहि-जिक्ञासायामाहं परुषे सोम्योत हस्तगृहीतमानयत्त्यपहाषीत्सियमकषीतरशामस्मे तपतेति स यदि तस्थ कर्ता मवति तेन एवानृतमात्मनि कुस्ते सोऽनताभिसेधो न तेनाऽऽस्मानमन्तर्धाय परदातपं प्रतिगृहणाति स यदि तस्य कर्ता भवति तेन एवानृतमातमनि करुते सोऽन॒ताभिसंधो नरो नाऽऽलमानमन्तधाय प्रङातप परतिगृहणाति स दृद्यतेऽथ हन्यते । अथ यदि तस्याकतां भवति तव एष सत्यमालसाने कुरूते । स सत्याभिसंधः सल्येनाऽऽसानमन्तधाय प्रदुतप परतिगृहणाति स न दृद्तेऽथ मुच्यते । तत्र नाद्द्िपैतदास्यमिदं स्व तत्सत्यं स आला तच्वमासे चेतकेतो । राजद्रभ्येऽपगते सति श्कमस्पदं पुरुषमानयन्ति राजमटाः । अयमपहारषीदपाहार्पीत्‌ पश्यतो हरत्वमपहारः । अन्पत्स्तेयमिति वदन्त इति देषः । ततः स्तेनेन नेदं मया छतमित्युक्तं भटान्‌ प्रति राजा वक्ति प्रशापस्मा अस्य परीक्षार्थं सगरहीतो यदि वस्पा- पहारदिः कतां भवत्यथ च नेति दते । अनतेऽभेसधाऽभेसंपाऽभेसंधि - रस्येति । तथोकतोऽन्तधयाऽऽच्छाद्य एवमेव खट सोम्याऽऽ्चार्यवानिति वाक्यं १ प्रथमः प्रदः] बह्यमजसिद्धान्तमृक्तवषः | १६ स्थानान्तरस्थमपीदं सवव संबध्यत इति ज्ञापरयितुमन्ते पठितम्‌ । एवं स्थाननवकेऽपि मेद एव दृष्टान्ता अभिहिता नदवेकोऽपि “दृष्टान्तो भेद्विषकेऽभमिहित इति नव- टृ्टान्तानां भेदपरत्वं स्पष्टम्‌ । अतत एवं प्रयोजनमपि न । न च कण्ठश्थविस्मृत- मणिप्रा्िरिव प्रथोजनीपपततिरिति वाच्यम्‌ । तच दुःखनिवृत्तेः . सुख वापतिरिव बे प्रते स्वरूपारिरिक्तस्थामावात्‌ । अन एव मुमृक्षाऽपि न युक्ता | सिद्ध इच्छावि- रहात्‌ } ननु सदे[ऽपि बन्धो बुद्धीददियदरीरविषपतद्धमरक्षणो भवतामप्यारोपितं एव । तदुक्तं माष्ये-परमादासकलतवाद्धन्यस्येति । अतः कर्थं तसिमिश्यात्वनिरास इति चेत्स्यम्‌ कियाज्ञानं पति कारकन्तरापयोज्यतादिलक्षणकरनृत्व मोक्ततवं च परमे- शरायत्तमासनि स्वतो विदत एव। ठस्य स्वायतच्तवाभासोऽविद्यानिमिच्तको भम्‌ः अविद्यादिकं च स्वरूपेणाऽऽत्मसतबन्धित्वेन च सदैव परिगाचादिवत्‌। एवं बुद्धीन्द्रिय श्- रीरविषयाः स्वपतः सृत एवेश्वरपरव शा अप्यविदधयादिविसादात्पीयतयाऽध्पस्यते परा- यत्ताऽऽतभीयताऽप्यस्त्येव तांश्वाऽऽमनो विविक्रनाऽपि विस्ष्टतयाऽनुपठभमानस्तद्ध- मान्‌ दुःखादीन्सत्यानेवानात्पीयत्वेनापश्यस्तत्छते नी चोचतटक्षणे कर्मणि विहृतीत्येवं परपद्यते | तत रागादेना परयुक्तस्तेद्विनिवत्तये यत्करोति तद्प्येताद्गेवाऽऽननोतीत्यनेक- योनिषु, भ्रमतीति कराप्ात्यन्तिकं तदुपशमं न छमने विना परमपुरुषाराधनात्‌ | ` बह्वराब्दस्तु विश्णविवायमन्तःसमुद्रे कवयो वयन्ति तदृक्षरं॑परमं प्रजाः सतः प्रसूता जगतः परसती तोयेन जीकान्‌ ससज भरभ्यामित्युक्ता तदेव तदु सत्यमाहू- स्तदेव ब्रह्म परमं कवीनामिति श्रुतेः पर ब्रह परं धामेति बृहुतादर्ंहणताच् यद्रूपं बह्मसंज्ितमिति स्मृतश्च । तस्मद्वेदानतादिनाऽपातपरतीति ब्रह्मणि सगुण- = [सगृणदपयुमताद्ना वपविपत्ताजन्ञास्यल्वामात्‌ | „ ॐ जन्माघस्य यत २।१।१। जिज्ञासकारणगुणपूर्तिप्िदधये जीवादिभेद्कं विष्णोर्विधकृतृत्वमृच्यते । ूर्वाक्तजिज्ञासाक्षपेणेह पएृवपक्षोत्यानादक्षेपिकी संगतिः । यद्राऽभ्ये साघनादिसहितं ब्रह्न विचायमित्युक्तम्‌ । तच रक्षणपमाणाम्याम्‌ । तत्र रक्षण- विशिष्टे पमाणाकाड्क्षेति रक्षणस्य प्राथम्यमिति तदुच्यवे । अवर तद्िजिज्ञा- रस्वेति वाक्यस्थं फ जीव उत दिष्णरिति व्र जीव एव बहज्जतिजीवकम- रास्षनरन्दुरादिष्वित्याभिधान.द्‌ ब्रह्नरब्दस्य ख्डेः । विष्णौ त्‌ योगिकलात्‌ । रूढेश्वावयवाथनिरक्षायास्तत्तपिक्षयो गाद्भटीयस्तस्य रथकाराद्विषु स्थिततात्‌। न [ऽस्यासंदिग्धजीवपरतया जिन्ञास्यखमवासिद्धमिति वाच्यम्‌ । जीवस्यापि देह - ४ वृनमालिविरवित~ [ १ प्रथमाध्यायेन दन्थतया हि संदिग्धत्वेन जिज्ञास्यत्वमस्त्येव । न द जीवपरत्वे थतो वेत्यादि- पुवेवाक्योक्तकारण्व्‌ बाधकम्‌ । दिधिगतनक्षपदस्दारस्याय जीवस्याप्यदृष्ट्ारा वा जीवकृत्तितत्वेन व तत्र हेतुत्वोपपत्तेः। इमानीत्यनेन जीवकृतुककार्यजातमिति भगवदुकतस्येव निदंशोएपतेश्च ` अप एवाऽऽसा वासरे दष्टव्य इत्यत्रोपक्रमानुरोधेन वस्य द्ष्टव्यत्वविधानेन जिङ्ञासादिधायक्वाक्ये परसिद्धपद्प्रयोगः | ब्रह्षणो निष्कित्वेन कतृत्वस्य॒निर्विकारतवेना दानस्य वारभदेन कारणस्य ब्रक्पक्ष एव बाध्यत्वाद्धेति पापे यतो वा इमानि मृतानि जायन्ते येन जातानि जीवन्ति यत्पयन्त्यमभिस्तंविरन्तीत्यनरोषन विष्णुरेव बरह्लपदाभिषेयः । उतत्ति- स्थितिसंहारा नियतिज्ञानमाव्िबन्धमेक्षौ च पृरुषा्यस्मात्स हरिरेकराडिति स्कान्दाकतेः । आदिपदगरहीता नियत्यादयोऽपि यतो भवन्ति स जिज्ञास्यः नव जीवे ते संभवन्ति । पुक्तपाधिष्पसवेशोऽपि नास्ति| तती मां ततो ज्ञाता विदते तद्नन्तरभिति भगवदुक्तेः | मत्तः स्मतिज्ञानमगपोहनं चेति ज्ञाना- दिकत॑लोक्तेः । अपोहनं ज्ञानाभावः | नन्‌ कथं जगत्स्टयादिकारणत्य हरेरेव । हिरण्थगमभः समवततेतामे । एको स्द्रो न द्वितीया तस्थे । इमाह्ठीकानीरते ईदानीमिः । ज्ञाता रिवं शान्तिमत्यन्तमेतीत्यादौ तदन्येषामपि प्रतीयत इति कै ? नामानि सर्वाणि यमादिरन्तीति श्रतेर्विष्णरव रत्तनाम्नाऽभिधीयते यतः | न च विनिगमनाविरहः । मत्तः परतरं नान्धाक्िचिदस्ति धनंजय । वेदैश्च ररवैरहमेव वेयः । मयाऽध्यक्षेण प्रतिः सयते सचरःचरमिति विनिग- मकस॒खात्‌ । तत्वं नारायणः परः । आला नारायणः प्रः । एको ह पै नारायण आसीन वक्षा नेशानः । विष्णुश्वद्ाऽसीद्धररिव निष्कलः । नेव ह किंचनाग्र आसीत्‌ । दिव्यो देव एको नारायणः । नाराय णादबल्ला जायते । नारायणादुद्रो जापते । अन्तबहिश्च तत्सव व्याप्य नारायणः स्थित इत्यादि श्रृतेश्च । यच देवा न मुनयो न॒ बाहू न॒ च रंकृरः | जानन्ति परमेशस्य तरदिष्णोः परमंपदम्‌ । सतु नारायणो ज्ञेयः सवासा पुरुषो हि सः। प्रतिय मयाऽऽ्याता व्यक्ता व्यक्तसवरूपि्ण । परुषश्चप्युभवेतौ दीयते परमासनि | परमासा च सर्वषामाधारः परमेश्वरः । स विष्णानामा वेदेषु वेदृन्तेषु च गीयत द्यादिस्मृतेश । जन्पादिक प्रत्येकणक्षणं न तु समुदितमेकपेव । व्यविन्यांमवात्‌ | र, १ प्रथमः परदः ] बह्ममजसिद्धान्तमुक्तावाकः । २५ न॒हि जगज्जन्मादिकारणं स्थित्याचकारणं च किविदस्ति । विषथो- पपादकगुणपूर्तिसिद्धये जीषद्धेदके सिदे जनम्पादितरितयहेतुतेऽभि- ह्तिऽपि परयोजनसिद्धये गोक्षदतस्यापि वक्तव्य्वात्तस्य बन्यकतवं “विना योगात्तयोश्च तद्धेतुजञाना्ञानदत्वं विनाऽनुपपत्तेखितयेहतुखस्यापि' वक्तव्यवा- तुनश्च दपस्तम इव ज्ञानं बधकृज्ञानं स्वमावदिव. हनि किमीश्वरणेतिं शद्मयां दीपनज्ञानदैः स्वभावोऽपि भमवननियत्‌ इवि वाच्यतातङूतोष- योगितयाऽ्टकोक्रिः । तथा च सष्टवार्पिकैकस्यैव रक्षगलोपपृत्तावपि त्रितयोक्तिः । स्थिविहैतुरन्य इति राङ्कानिरासार्थं वाऽनेकटक्षणमसुचनार्थं वा॒तथाश्टकोक्रिरप्येतदुर्थमस्तु । तदृणसंविज्ञानो बहुवीहिर्थतो वेत्यनु- रोधात्‌ । ऊाववाय नपुंसकृतवनिर्दृतः । न च सूत्र एकवचनाघ्येकट- कषणमयुक्तम्‌ । यव सास्नादयः सा गौः | हरोऽनन्तराः संयोग इत्यादौ वहुषचनेऽपि समुदाये उक्षणतवं संयोगादेः । यस्य च्छवारिकं स राजा । अज्‌ ्यतटाचित्याद्विकवचनेऽपि प्रयेकं रक्षणलवदिदंस॑नात्‌ । यत्त जन्मादि कारणत्वं वरस्थरक्षणमानन्दादिरेवं स्वह्परक्षणमिति । तव न॒ तव- छष्यगतागते तै । _भनन्दादैः स्वह्पातिरिक्तस्य ववाऽनङ्गाकारात्‌ । स्वहूपस्य तु लक्षणत्वायोगात्‌ । कलिषितोऽतिरिकतं आनन्दादिरस्तीति वेत्‌ । जन्मा- दिकतुखस्यापि तादृशस्य सेन षिरेषोऽसिदः । किंच चाख्थूट- तारादिकं न चन्द ुन्वत्यादिलक्षणतनोच्यते । किंतु व्यिं दृष्ट्वा स चन्द्रं इत्यादिकं च वक्तुं रखा परद्रथते । प्रशते तुन तथा । रै कृगम्पदुद्धस्पस्य मानान्तरायोगषतात्‌ । ग।खादिज्नाप्यपरङष्टप्रका रस्थानी- य॒स्य सषपषवैरिकतस्य व्यक्तिसमसचस्य धर्मस्य तेऽमावाच्र | नापि यावस्प्र- 6 न त्याप्यव्यादृ्तिमान्यमािनी वे । वास्तवस्य स्वहूपापरिकस्य व्यावृतिञ्यावतै- कृदिरमावात्‌ । अन्यादशस्य कतुवदेरपि सात्‌ । मोक्तारं यज्ञतपसां सवखोकमहेश्वरम्‌ । सुदं स॑मूतानां ज्ञावा मां शानिमृच्छतीति कर्त तवादिज्ञानस्य मोवकत्वोकेश्च । ननु प्रश्नोपनिषदि षोडशक पुरुप प्रस्त॒त्य ते त्वां प्रच्छामि कसी परुष इति. मारदरजप्श्चे तस्मै स होवाच । दहैवान्तःरररे स पुरुषो यस्मिनेताः षोडशकः प्रभवनि । स दर्षावके कसिनह- मुक्रान्त उकरन्तो भविष्यामि | कृसिश्च प्रतिष्ठिते प्रतिष्ठामीति । स ४ ४६ व्रसभालिविरिचिता- [१ पथपाध्याप= परणमस्चनत प्राणच्छृद्धां खं वायुं ज्योतिरपः प्रथिषीगिन्दरयं मनौऽ्याुि तियोमन्तान्‌ । कम॑रोकेषु नाम देति जीप्रस्य पराभादिस्ष्टुतव श्रुयते | तद्स्म्ददिरसम्वेऽ्पि हिरण्यगर्भम्‌ संप्रदत्स एद सदेजमृत्सष्टचाद्िकी प्राप्ते पटाः पथमे विथद्‌।दीनुष्पद्यं चिवृत्कत्लानन्त्र्‌ तैरण्डं निममे | ततो हि तथ रहिरण्यगम्‌ निमभे | यो त्रक्लाणं विदधाति । हिरण्य्‌- भगः समवत॑वाय इत्यद्नरीषेतं व्रश्नोपनिषदुक्तः षौटदाकटाष्रैखष्टा प्रणा समवैति सिद्धान्त इवि कचित्‌ ¦ च जनपादिक(णलस्य तरस्थट- क्षणते वेयर्ध्यम्‌ । यत्त पुषैनवाह्ृकष्यतमरपकं ब्ञपदमनुवैने तच्च प्रतथ- गमिन्नँनिष्पपचवस्तुपरम्‌ । उपपदादिसंकोचाभविन दस्य चिविधपरिच्छेदगन्य- परत्वात्‌ । ब्षत्वमाजवाधियेऽपि वेपुल्थाप्रपर्यस्य ब्ञतवस्य यत्र॒ नान्थत्- प्यति नान्यच्छरणापि नान्धह्विजानाीति भरप्या वस्नुषरिच्छददन्यटक्षणस्यो- कत्वाच्च । तच्च बह्मभः पत्यगमिनत्वे प्रपञ्चस्य सचे चव न घटते | तदाधारत्नियन्तृत्वादिधमाणां बह्लणि सप्यदापस्ा नान्यदिथाघ्यसमवा- पपत्तेः । एवं च परवह्मब्दराथतया प्राप्त्य निष्परपञ्चन्दश्य यद्रजतम्‌- भाता शुक्रिरितिवदुष्यारोपापएयादन्यायेन सिद्धचर्थं तटस्थटक्षर्णं स्वरूप विगेषपतिपत्यथः स्वरूपलक्षणमिति न कस्यापि वैयथ्यमिपि । दन | तरह्मपदस्य प्रत्यमभिन्याद्यथकषस्थ्‌ त्वन्मनोरथमात्रवाचच योगस्थ दृदेश्चा- भावात्‌ । बृहृतवाद्बेहणत्वाच्च यद्रूपं ब्रह्मसंक्गिवं दस्मे नमस्ते सर्वा सन्‌ योगिविन्त्याविकारवदिति शीकेष्णवोकेः । वृहतं देशतः कारतो गुणतश्च बेहणलादिवरेषां संवव॑कतात्‌ ¦ एष परृतिरव्यक्ता कनां यैष सनातमः । प्रर च सवमूतेभ्पस्तस्मा्वद्धतमोऽच्य॒त इरि श्परतादौ पर- नितकतु्वादिविर्टस्येव वृदधरब्दार्थाके्च । ब्रज्मलमातरे्या्ययुक्तं गुणा- दिकैपुल्यस्थेव भूमपद्‌।थैतेन तवानिष्टतात्‌ । यत्रेत्यादि रोभते । एवं पश्यन्नेव मन्वानं एवं विजानन्सर्वेषु लोकेषु कामचारो भवतीति दैव हि । उफ ९५ ददीनदरप्युक्तेः । संपोगादिनाऽस्वारतेयत्वादिना सवनयेन समस्य।थिकृस्येव च नान्यदित्यादिना दुर॑नादिनिषेथात्‌ । तस्येव निरवधिकवैपृर्यविरोधि- त्वात्‌ । रृष्ट हि कारतो विपरस्य षरवदरर्रादौ देतो विप्रस्य छतवाई$ शङ्क्वादौ गुणतो विपुस्य चिन्वामण्याद्मञ्जमाद विधमानतम्‌ | अन्य- [कः त्‌ा स मर्तत्तद गत्तानाहतवातत्व्‌ समीनमतिरद्मराननत्यत्राक्तम्‌ | वथा (ह| १ प्रथमः परदुः | मत्रसिद्धान्तय॒क्ताषिः। २५ इषुनमेकाहस्तने वषटूकारनिधनादगोस्र्वे पदार्थाः सामादयुदैरेन केचन विहिताः । अप्राृदतवन तत्तदटृशाः 1 श्येने येपृ्वं (कृण्टकवितोदृनादयो ®» #> भ क क विहितास दष क्या इवि । अथवाऽपिदेरेनेषौ संनिक्तान्युदेश्य- तथा पर्वक्तानि यानि पारताङ्क{नि वद्धिनतत्सदृरसंनिहितानि प्रा तान्येवेतरपदेनोपादाय तव रवेनधमसादृ्वे दिवीयते । श्येने प्रातं धद्द्कोदेरेन यश द्विहितं तते रेनेषो कायैम्‌ । उष्णीषादहैशेन रोहित्या- द्यः भ्थेने विहितास्त इषौ क्था इति मावः । यदि न्यायेन पतियोगितया ब््लान्वय इति ' परस्यापि संमतम्‌ । माथे स्वमिदं पो सूत माभिमणा इद । यस्मििस्े ततेऽनन्ते दृढे सगिव तिष्ठति| सदूगरथितं विश्वं विश्वध विश्वकर्मणि । अतिबद्धीन्दियातसानं तं प्रपद्ये पजपतिमित्यादिदयभ्वाद्यधिकरणादिवियोधाखदुक्तः सल्मेणेतरनिषेधस्त्वयुक्तः । किच ब्रह्मपदस्य निष्परपश्चषसुपरते वेनैव त्वदिष्टसिद्धो सत्यादिपदवै- यथ्याप्तेः । यद्जनेत्याद्रक्तं छक्षणवाक्थं हि टश्यसमसचाकं क्षणं तत्र॒ वोधयदितरण्यावृत्तिवुदि जनयति । या रनततयाऽभात्सा शक्ति 0 9, ७ रिति ˆ वृक्यस्य कं वक्तेखक्षणमित्याकाङ्क्षानिवर्ैकलवात्‌ । निर्विरेषे विभा- गामाविन स्वरूपटक्षणवेयश्ापरिहाराच्च । यत्तूक्तं विवरणे विषयानवच्छि- नमादिव्यादिवदथपकारनसमर्थं ज्ञानं - खरू्पटक्षणापिति । तन । स्वरू- "न्क ॥ 9 {| पातिरिकस्यामावात्‌ । स्वहूपस्यारक्षणलतात्‌ । कलिपितस्य कर्त॑वाह्ितुस्थ- त्वात्‌ । एतेन सीपाधिकनिरूपाधिके ते इति निरस्तम्‌ । ज्ञानदिरपिरि- तते सोपाथिकत्वादनतिरिकवेऽलक्षणत्वात्‌ । रकिंचासाधारणो परमि समसत्तीको धमां हि रक्षणम्‌ । तच नि्ध्मकज्ञवादिनां न युज्यते | धरम्यसमसतच्ताककतत्वदिः परृतावपि समात्‌ । किच जन्भहेतुतवेनोपठ- क्षणेनोपरक्ष्यज्ञानसिदेः । स्थितिहेतुवाधपरक्षणान्तयेय्य॑म्‌ । अस्मन्मते तु जन्महैतुत्ववत्‌ स्थितिहेतुतादेरपि म॒मृक्षन्नेयत्वात्‌ । अतो यावहृक्ष्पभावि स्वूपठक्षणमेवेदम्‌ । एष निलो महिमा ब्ा्ञणस्य स्वाभाविकी ज्ञानबलछ- किया चेत्यादिश्चेतेः । निगुणवादिश्रतिस्त॒ सचखादुयो न सन्ीशे यत्र च पराहता" गुभा ईत्याध्यनुस्ारासारूतगुणाभावपरा । निष्कियत्वाष्चतिरपि न मां तानि कर्माणि मिबध्ननि धनंजयेत्याद्यनुस(रानिटेपपरा । न च निमित्तकारणे टयो न इष्टः । ठुगादौ दनात्‌ । न च सोगादान वैनम्‌ छििरिविता-~ [ १ प्रथमाभ्ययिन पन्नाशेऽपि तन्तुस्थितिद्रीनात्‌ । म॒ चाऽऽत्मा दुष्टव्य इद्यत्र जीवृस्थोप्‌- कमः । उपक्रमस्ये्परताया वक्ष्पमागतात्‌ । ननुं जगत्कतृतादिकं तदाक्षिणस्व॑ज्ञतादिकं रक्षणं रक्ष्याद्धिन- मभिनं भिनाभिनं वा । नाऽऽः । मेस्मन्द्रवहकष्यटक्षणमावस्य गुण- गुणिभावस्य चानुपपत्तेः। संबन्धसद्धावान्येति चेन | तस्यापि संबन्धिभ्याम- न्यत्वानन्यत्वानिरूपणात्‌ । न द्वितीयः । अनकरैरमिनस्य बक्मणोऽप्यन- कत्वाप्तेः । तथा वेकमेवेति विरोधाक्ष्यलक्षणमावो गुणगुणिभावश्चा- भेदे नोपपद्यपे । न तुतीयः । परस्परविरोधात्‌ । अतोऽरक्यविरू्पण- त्वान्ेदं ब्रह्षस्वरूपगतं लक्षणं छतु तर्स्थमेव । न च तेन सद्वि तीयत्वम्‌ । यद्रजतमित्यमातसा दूक्तिरितिवन्मिथ्यामूतेनापि प्रपश्चकारणवेनोप- लक्षणयोगादिति । अगरोच्यते । तवाप्येक्यं बह्लाभिन भिनं भिना- भिन्नं वा । नाऽ्यः । स्वरूपस्य ज्ञातेन शाेवेयरथ्यात्‌ । अज्ञात त्वे वा्ृष्ठानाभानादेतरारोपानापत्तेजगदान्ध्यापतेश्च । न द्वितीयः । वेदा- न्तानामचण्डाथंकत्वहानेस्तद्धेदोऽपि- भिन्न इत्यनवस्थापत्तेथ । न तुतीयः । विरोधादिदोषात्‌ । किव सत्यज्ञानादिकं प्रस्परं बरह्मणा चादयन्तामिनं [ क (॥ ॐ भिन्नं मिनामिन्नं वा। नाऽऽ्यः । स्वपकाश्स्वरूपातकेन राापरति- पा्यतवापत्तेः । सत्यादिपदानां पय।यतापतेश्च । एकपदेनेव खरूपज्ञानार- तरवेय्यात्‌ । अखण्ड ज्ञवाज्ञातविभागामाविनाक्िचायताच । न द्वितीयः । ताचिकवेद्दैतहनिरताच्विकते कलिितत्वेन मलाज्ञानाविषयतेन सद्‌ाप्रका- दा च्छाञ्वेयथ्यौदनवस्थापततेश्च । न ततीयः । विरोधादिदोषात्‌ | न चामिनमेव सत्यादिकं कहिपतसत्यत्वादिनि चापयायत्वमिति वाच्यम्‌ तस्पाज्ञान- कसिपतस्याज्ञानाविषयत्वेन तद्विषयतनवच्छेकतवेन च तेन स्पेण बरक्षणो ज्ञात- तवासंभवाद्‌ वेदान्वानामखण्डाथेकतहनेश्च । तद्ुन्जगकतकर्व॑तदिरपि खीकारापततश्च न॒चासदादिव्यावृत्तय एवापर्यायत्वोपपादिकाः । उक्तदौषात्‌ । सिदान्ते सुत्यत्वादिजगत्कतृतवादीनां परस्ररं ब्रह्मणा वा भिनवतेऽपि मेद्पतिनिषि- विरशेषश्वीकरिण न परयायत्वम । न चोक्तविकृलः । तस्य स्वपरनिर्वाहक- तेनेवाङ्खीकारात्‌ । केचित्त भिनेमेव ज्ञानादिकं परस्परं ब्रह्मणा ता । न च स्वरूपस्य जइत्वा्यपत्तिः । ज्ञनत्वाद्यवच्छिनमेदाभावत्‌ि । न च ज्ञान- योपिशेष्यविरेषणमावानुपपात्तैः । दण्डी पुरुष इत्यादौ पाथिवस्य दृण्डद्ः १ पथमः १६: 1 अ्सचमिद्धान्तवंक्तर्टिः। ९ पाथिवे पूरुषदौ विरेषणतदुर्जनात्‌ । इण्ड्वपृरषलवयोरिव गुणवेच्छादि- मयेर्मैदकयोः सत्वात्‌ । न च खह्पपरकश्रोःवोपपततुवनिरिकनानदरौ प्रयोजनाभावः । प्रमाणस्य प्रपोजनमृखानिरीक्षकत्वात्‌ । प्रमाणं च्‌, स्य ज्ञानमनन्तं बह्ञ । विज्ञानमानन्दं ब्रह्न ) सत्यं यसिमि प्रनिष्ठितम्‌ । यः सर्वज्ञः सर्ववित्‌ । आनन्दं अह्लणो दिद्रानिलयाक्रीशे विज्ञानं यक्तं तनो । स्व ह पश्यः प्श्यतीत्यादि जीविऽप्यस्ति । तिकाराबाध्यतक््पस्य सदकाकार- हपस्य च॒ सचवस्येशतदृगुणयोः सयात्‌ । जीवतद्धमयोरवध्यवेऽप्रि कम ह्पाविद्यावाद्माि सफोचाद्िखीकारात्‌ । निरञ्जनः परमं साम्पमुपरेति | प्रं ज्योतिषपसंप्य सेन स्तेणामिनिष्पद्यत इत्यादिना धर्माविमविनं साम्यस्योक्तलात्‌ | ननु सत्यत्वादीनामन्योन्पानधिकरणतवे जडइत्वा्यप्तिस्तथा च॑ सत्यकामः स्यमंकलः । नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते इति शरूनिविरोधः । अधिकरणत्वे तु तेषामपि बरक्षत्वापत्या बरहक्यावग- मविरोध इति वेन । अन्योन्याधिकरणविऽपि स्यत्वादीनां स्वस्वानधिकृरणव - ना्रह्मत्वोपपतेः । न चैवे धर्मान्युथग्विधान्‌ । एकेयेवानुद्रष्टव्य इति विरोधः | गुणानां यावदुद्रन्पभाविखविवानात्‌ । प्रकारभेदेन बरह्मणो मेद्निषेधाच । न च रसंखूप्य सस्य स्वानधिकरणवेऽप्तचापात्तेः प्रमेयत्वं पमेयमि्यादि- वत्छनिवौहकलाङ्खोकारादित्याहुः। अभो विच्‌ारजन्यमुक्तटक्षणमक्तिपवैकं महा- प्रसाद्रारकं भगवद्परेक्षक्ञानं भगवच्छक्िह्पाविधां निवरवयत्स्वरूपानन्द्‌- विभौवरूपमोभंहेतारेपि । जगत्कवृंवाधयनन्तधमविरिष्टो नार।यणो जिज्ञास्य इति सिद्धम्‌ ॐ दाख्योनित्वात्‌ ॐ\॥१।१।६॥ उकटक्षणातिव्याभिनिरासाय अमाणमच्यत इत्यवान्तरसंगतिः ! न ेत- त्समत्यनावकारदोष इति स्मुव्यधिकरणेन पुनरुकतम्‌। अनानुमानेन पपक्ष तद्यो - ग्यत्वेन सिद्धान्तः । तन । रेवाद्यागमेन पवैपक्ष तद्पामाण्मेन सिद्धान्त इति भेदात्‌. । अग्र जग्कारणल्वमन्यस्यापि विष्णोरेव वेति विन्ता | तद्थमुक्तकारणत्वमनुमानयोग्यमुतायेग्यम्‌ । ततरानुमानेन सुद्रादीनामपि कारणता- सिदेरतिन्पािः । शिवे जगञ्जन्पादिकतां सवसंहतृतवादित्यादि व्यतिरेकिणा तस्तिद्धेः । -जगताखकते न तज्जन्पहेवि कनिष्ठम्‌ ! पाटनशक्तिताद्वदादि- पाठनदक्तिवत्‌ । तथा जगत्संहृतृं न सष्ैकनिष्टम्‌ । संहाररक्तिलात्‌ । ४-२ ४५ ` वनमाछिविराचेता- [ १ प्रथमाध्ययि- घटसंहारदाक्तिवदिति सष्टादिमेदसिद्धिरिति पराप्ते । नावेदविन्मनुते ओप- निषद्‌ मि त्यादिना बरह्मणः - साक्चिकगम्यतक्षिद्धया तचिष्ठकारणत्वा- दिकेमरि रयिकगम्यम्‌ । न च रुद्रोदुरेवास्तु जन्पादिहैतुतमिति वाच्यम्‌ | वासुेवादेताराय सगस्थित्यन्तकारिणे । अनेकष्पह्पाय स्थटसक्ष्माय ते नमः। अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे । विष्णं ग्रसिष्णुं स्वस्य स्थिति- सगे तथा प्रभम्‌ । प्रणस्य जगतामीरमजमक्षरग्ययपिति कारणत्वाेविष्णेक- निष्ठतवोक्तेः । वतुरमुखादिषूपेण नारायणस्य कतृत्वं स्मयते । परजाः ससजं भगवान्‌ वत्रक्षा नारायणासकः । नारायणः प्रोऽचिन्त्यः प्रषामापरि स प्रभः । बह्षस्वूपी भगवाननादिः सर्वसंभवः । सगंस्थापीषेनागांस्तु भग- वान्मधुसूदनः । पैसं त्येरविन्त्यातमा करोद्यव्याहतान्‌ विभुः । जुषन्‌ रजोगुणं तथ स्वयं विथशवरो हरिः । ब्रह्ञा भृष्वाऽस्य जगतो विसृष्टौ > संपरवतते । सष्टं च पाल्यनुयुगं यावत्कलसविकल्पना । सच्वभुगभगवान्‌ विष्णु- रपमेयपराक्रमः । तमेोद्रेकी च कल्पान्ते सुद्रूपी जनादृनः । भेतरेया- खिभूतानि भक्षयत्यतिभीषण इति । अन्यवाश्ि--बुद्धिमेनो महदायुस्तेजोऽम्भः खं ही च या | चतुर्वधं च यद्भूतं स्वं रुष्णे प्रतिष्ठितम्‌ । चतुर्विधानां मतानां तरिषु छोकेषु माधवः । प्रमवश्ैव सर्वेषां निधनं च युधिष्ठिरेति स्मर्यते ¦ तथा च॒ विष्ण्वेकनिष्टकतुतवोधकागमेन बवाधा- नोक्तानुमानं पमाणम्‌ । अन्यथा पञात्वादिना कदस्य विषाणित्वसिद्ध्यापततेः | ननु रिवागमे रिवस्यापि जगत्कतुतमिति चेन । तस्याराघ्चत्वात्‌ । वेद्‌ एव रहि शाश्षदेनोच्यत । न च वेष्णवागमस्याशाच्चतवं शङ्क्यम्‌ । तस्य वेदसमत्वात्‌ । इदं महोपनिषदं चनु्ंदसमनितम्‌ । साख्णयोगं छता- न्तेन पश्वराचानुरष्दितिम्‌ । नारायणमुखोद्रीतं नाररोऽभावयतपुनः । ब्रह्नणः सदने तात यथादृष्टं यथाश्चतम्‌ । ये तत्र ब्रह्मसदने सिदसंवाः समा- गताः । तमभ्यस्तु भ्रावयमासर पुराणं वेद्ंमिदम्‌ । अस्मालमवक्ष्पते धरममान्मनुः स्वायंभुवः स्वयम्‌ । सांस्यं योगः पशरा्रं वेदाः पा्रुपतं तथा| ज्ञाना- न्येतानि राजर्षं विद्धि नानाव्रतानि वै । पञ्चरात्रस्य राचख्रस्यवक्ता तु ॥ भगवान्‌ स्वयम्‌ । तमेव राख्कतारं परवदन्ति मनीषिणः । निष्ठ नारायण- मृषििति शाखपद्वाच्यतववेद्समत्वयोः पश्चरातस्य महामारपेऽभिहिततात्‌ । अतः त्रा योनिरमिन्पाकेकारणं यस्य स विष्णजिज्ञस्पय इत्यथैः | १ प्रथमः पादः ] व्रघसूजसिद्धान्तमुक्तावलिः। ६१ यत्त॒ जगत्कारणतेन सिद्धे सर्वज्ञे राच्ोनितं हेवन्तरमुच्यते-वेदः स्ववि- पयाद्धिकविषयकन्ञानवस्मणीवः । प्माणवाक्यतात्‌ । पणिन्यादिशखव- दिति । तन । एकार्थमाव्ञेन प्रयुक्तस्यानेका्थस्य रब्दुस्याबाधितनिका- ्थमोधकत्वदर्शनात्‌ । वेदस्य गोस्पेयापृततेश्च । पृरुप्स्य ” राङ्कतदोषलेन बुद्धपणीतागमवदप्रामाण्यापत्तेश्च । न च भारतादुीनां मवतामध्यपरामाण्या- पत्तिः । स्वतः पमाणानादिवेदमुखकतेनैव प्रामाण्योपपततेः । यत्त पथा दीपगता प्रकारनदयक्िस्तदुपादने वहन तथा वेदगता सर्वप्रकाशनरक्तिस्त- दुपादाने । कायोपादानयोरेकशक्तिकतवादिति । तन । कायेगतनाशदिर- पयुपादानगतत्वापत्तेः । न चेष्ठपरत्तिः । नश्वरस्य मुमृक्षवज्ञेयत्ेनाविचार्यतात्‌ । दिवर्ववादिनोऽधिष्टानाध्यषसाययोरेकरक्तिकलवासिद्ेश् । बाह्वागमानामपि बह्ष- विवत॑तया तदर्थज्ञाने ब्रह्मणो भ्रान्तत्वपसङ्खाच्च । यत्त नगत्कारणतवाक्षिप्ं सर्वज्ञत्वं वेदकारणत्वेन दृढी क्रियते वेदस्य निवयत्वान स्वकारणं त्रसति राद्कमऽपि निराक्रियत इति । तन । वेदस्यापि सर्वजगद्न्तगगततेन पूर्वेण गताथत्वात्‌ः । न हि सवेमून्मयपा्कतंत्वेन कारस्य दृक्षिण्यं न सिद्धं , केरककुतवेन सिद्धमिति संभवति । न च यो यदुप्रन्थक््तां स ततोऽधि- कञ्ञानवानिति नियमः । एकमर्थमववुध्यापि वदहवर्थकशब्दुपणयनदृं- नात्‌ । वेदुकर्वृवज्ञनेऽपि वणानामनादित्वमङ्खकु्तस्त उकश्डूगया अनि- रसाच्च । व्यावत्थांभावाच्च । न च हिरण्यगर्भो म्यावर्यस्तत्ताकस्यस्ये- दा धौनवेदरहणादिति वाच्यम्‌ । सर्जगत्कतुतेनैव व्यावर्तनात्‌ । सर्व॑ ्ञवविदि्टस्य मिथ्यावेन मुमृकषवज्ञेयस्य हिरण्यगमतुल्यतेन व्यावृत्तेः भयो- जनाभावाद्र्‌ । कृल्पितसार्वज्ञस्य हिरण्यग्भऽपि साच्च । यच्च नक्ष णोऽन्यदेोपक्रमा्नपक्षणेन पूर्वं स्वरतेनेव स्वरव्णादिकरतखामिति न पौरु- षेयत्वम्‌ । मारवा न तथा । ततरान्यदीयक्रमाद्यपेक्षणादिति । तत वद्धप्रणीतागमस्यप्यपौर्षेयतापतेरवेदत्वापत्तेश्च । वेदविरुद्दस्यांशस्य कपि टप्रणीतस्य तचापततेश्च । यत्तु वेदगता सर्वार्थपरका रनरशकिस्तदुपादानगता का्- गतपकारनशक्तितवाहीपगतपकाश्ननसक्तिवदिति विरिष्यानु्मायतेऽतः कार्थ- गतजलाहुरणरिरकतेरुपादानगतत्वेऽपि न दोः | प्रकारश्किश्च(विधावरण- निवृच्यनुकृटा रक्तिः । सा च परम्परया तदृनुकृठे वेदे दीपे चास्तीति नाऽऽ्रय्तिदधयादिः । अविद्यायामपि निवृत्तिप्रतियोगिमूताथां तदनुकृला ६२ वनमाटिविरचितां= [ १ प्रथमाध्याये हाकिरस्तीति । न तस्था अविधागततवेन बाध इति । वैन्न। जठे सयंस्य पतिविम्ब इृत्यजानता जलादुतनः सूयं इध्यारोपितो यः सथसद्रत- प्रकाठाराक्तो व्यभिचारात्‌ । अभिगतपकाशनरक्तेवायावभावेन व्यभिवा- राच्च }। अविद्यावदसव्नतवोपप्तावथान्तराचे । वेद्वहीपवेच्वं बरह्मणो जीवा नप्त्येवाविद्यानिवतंकतसिद्दया साव्थासिदेश्च । नन स्वप्रकारसरवव्याप्तचेतन्थरूपत्वेन शृतिसिद्धे त्रह्मण्याव्रणनिव्‌- ¢ त्यनुकृटायाः रक्ते पृक्षधरमतावरात्तदृनुकूटवेनेव सिद्धिः । न॒हि ज्ञान- मिच्छादिदरिव का्यानुकृठं दृष्टमिति क्ित्यादिकायांनुकल्थमपि न द्रति चेन । खप्रकारातादिकं हि यदि स्वं परत्यदिद्यावरणविरोधिखं तदोक्त- मनुमानं व्यथेम्‌ । अन्याद्रस्य तु न पक्षधर्मनावरतवं स्वपरकातवदैरि- तरज्ञानहेतुते बाधकाभावाच्च दृष्टान्तवत्परम्परयाऽ७रणनिवृच्यनुकूखवेद्‌गत श - केरह्यगतत्वसिद्धया व्वदिष्टासिद्धेश्च ¦ तेजेनिष्टप्रकाणनदक्तेवायुगतत्वाभावेन व्यभिचाराच्च न हत्याघययुक्तम्‌ । इच्छाद्रेषसंस्कारभयादिननकताथां ज्ञानस्पे- च्छादिद्ररकत्वाभावात्‌ । यच्त्र तदुपादनगतत्वमात्रं साध्यं नु तु याव्‌ दुपादानगतत्वम्‌ । तच्दबाधितं बह्गतत्वमादायेति । तन्न । अविघाग- तत्वमाद्‌ाया्थान्तरत्व पतेः । उपादानसमानसत्ताकोपदेयवृत्तितस्थोपायिताच्च । ` न च व्य्थविशेषणम्‌ । अखण्डाभावस्यातिरिक्तताद्‌ । यत्तु ब॒द्धप्रणी तागमस्यविदत्वापादनमयुक्तम्‌ । तदथैस्यासचेन स्वसंसषटयावद्धपकाशह्पस्य वैतन्थस्य तद्विषयत्वापरसङ्गादिति `। तवन । वैकादिकस्वसमानाधिकरण नि- पेधपरतियोगित्वस्य तवापि स्वात्‌ । व्यावहारिकतवप्रपयायसंवृत्तिरूपस्य तेनापि स्वीकारात्‌ । अनाप्तवाक्यप्रतिषाच्चपातिमासिकाथज्ञत्वेन भरान्तत्वस्थ र्वारत्वाच्च । किंच स्वसेसूष्टपरकारातया सर्वज्ञत्वे तस्यातीतानागतज्ञतव न स्यात्‌ | न च तस्य स्वर्पेणाकायेखिऽपि दृश्यावच्छिन्नत्वेन कयंतवेन ततानसृष्ष्मावस्थारूपसंस्कारादतीतस्मुतिः । सटः प्रागपायायाः सञ्यमानानैखिट - पदाथंरूपेण विवर्वमानलात्‌। तत्साक्षि्तथा तदुषाधिकस्य ब्रह्मणोऽपि तज्जन्यत्वमिति वाच्यम्‌ | सृष्टेः पूर्व स्मतिजनकस्याभविन सरवञतासिदया सरवच्ष्टुतवानापततेः । प्रलये सदृशचिन्तदिरद्देश्च दवितीयस्येकमेवेत्यानुरोषेनामविनेोद्भोधकामा- वाच्च | अन्तःकरणामवेन जन्यज्ञानासंभवाच्च । सशेरित्याघययुक्तम्‌ । रत्वा क धवच्छिलावस्थाविरेषाणां सृष्टेः प्रागमादात्‌ । मायाद्वारकस्यापि संसम॑- १ परथमः पदः] ब्रह्मस्मि द्ान्तमक्तविलिः | व. स्यामावेन तन्जवानापततेः। एतेन स्ह्यन्ञननेव व्रणः स्वसैसषटसर्वाव- भासकतवात्सवज्ञत्वमवीतानागतयोरव्िधाेततमिततो विमृषटानुम्मीटितविवषस्स॑स्का- रात्मना सखेन तत्ससर्गस्थाप्युप्पचरिति निरस्तम्‌ । सामान्यलक्षमास्वीकतृमपे प्रमेयत्वादिना जीवस्यापि सर्वज्ञतां । न हि वत्तदवस्थादिशेषद्रेशि्टा बरा दयः सन्ति सृष्टौ व्यापायेयथ्यीपतः । व्यकिनास्तीति वेनजञ््ञत्वमेव न स्थात्‌ । यनु शां योनिरभिष्यक्तिकारणं यस्येति वणंकान्तरपि्ि । तत्र विन्मातरस्य सदाभिव्यक्ततात्‌ ! अतिरिक्तस्य मिथ्याभूतस्य धमस मुमृ्वजञेयघ्ात्‌ ॥ ३ ॥ ॐ तत्त समन्वयात्‌ ॐ । १।१। ४। शाचर्योनिविन कारणतस्य नातिष्यापिरिति पूर्वाधिकरणफलाक्षेपात्‌ र्वापिक्रणस्य राखयोनित्व विष्णोरन्यस्य वेति चिन्ताद्वाराऽनन्तरसगतिः। अत्र राखयोनित्वं किमन्यस्यापि विष्णोरपि चिन्ता तदर्थं वेददातप्थनिश्चयः। फं रोवसांष्पादिस्मृत्यादिना किंवोप्क्रमादिनेति त॒ कारणत्वस्य राञ्ल- योनिवेऽप्यतिव्याधिः । रवाधयाममाद्‌ वेदव्याख्यान्पवेदपरतीःयनुगणान्मा- नान्तराविर्द्वादरद्रदिः कारणव वेद्तात्प्यनिश्वषात्‌ । तदुक्तं ह्यागमेषु रिषं जञात्वा सान्तिमत्यन्मेतीत्यादि । शाखं रिषस्य मोक्षदववप्रं सर्वे वेदा यत्पदुमामनन्तीव्यपिं दहिदप्रम्‌ | न च विष्णोरपि मोक्षदं श्रूयत इति वाच्यम्‌ । तथाऽपि विष्णोखेत्यवधारणासिद्धेरिति पिं । व्याख्यतृवचनानां येरिङ्कै- स्तातयेनिर्ण॑यस्तेरेव श्रतीनामवि । उक्तं हि-उपकमोपसंहारावभ्यासोऽपुव॑ता फटम्‌ | अथवारोपपत्ती च रङ्गः ताल्सनिणय इति | उपक्रमद्योऽपि सावका दात्वनिरषकारवारोवितास्तासर्यपरापकाः । वातयंज्ञानं च साक्षात्पतिवन्ध- निरासेन गुग्दयीहेतुः । एकप्रकाराऽसष्दुक्तिरम्यासः । पुरुषगताज्ञानादि- विरोधिना खानुपजीषिमानान्तरेण य्राद्चाथङूखमपू्ता । पूरवावाधेनोचरस्यानु- त्थनादुपसंहरस्य प्राबल्यम्‌ । धद जहृवतीत्युपकम्य पश्चम्पामाहुतावाप इत्युप्‌- हार उपसंहारस्थपरब्दानुसरिण भ्रद्ारष्दूस्य ठक्षगा वक्ष्यते । न वैवं वेदोपकमाधिकरणव्रिरोधः । उच्चैकौवा क्रियत इ्युपसहारस्थकरगारिशम्द्‌ खयो वेदा इत्यपक्रमस्थवेदशब्दमावाद्धि न राक्षणिकः । रितयेकमेदो वायो- ्यनुरवेद -आदित्यात्सामवेद्‌ इति वेदगब्दभ्यासात्‌ । न च प्रतिग्रहे न्यायविरोधः । तन्वसरे भेवायणीयद्याखायां दातुरुपक्रमतोऽ्यते कर्माङ्ग- त्ववरादेव दात्रिषटिः प्रतीयत इत्युपकमं विनैव दातुरिषटिरिषयुक्तवात्‌ । उपरहा- ६. = ष्व ६९८ तरुन माटिविरचिता- [ १ प्रथमाध्याधै-~ २६९ मदभ्यासस्य पाबिस्यम्‌ ॥ वहुवाधस्यान्याय्यद्दात्‌ । यथाऽज्नेन्दमयायिकृरणे तस्थेष एव श्रारीर आला} यः पूर्वस्येति जीदपरापकोपसंहाराद्‌व्रह्वशब्दा- भ्याम } अभ्भासादपृवतापाः प्रावस्यम्‌ । यथा--ईइतरम्यपदे शा द्धित(क- ग्णाद्विरोषपकतिरि्यज जीवाद्रवन्ति मृतानि जीवे ष्टन्तयचखा जीवे त॒ द्ये गच्छन्तीति जीवरन्दाभ्यासादूबह्परतेऽपुवतायाः । अयपुषतातोऽपि फ़टस्य प्राबल्यम्‌ । यथा--~असमवस्तु सतोऽनुपपत्तेरित्यचासद्रा इदमम आसीत्‌ । ततो वे सदूजायतेध्यस्मास्सनोऽपि ब्रह्मणोऽसतः सकाशाद तिष्टपदोषपतिपादकादप्ववायक्तादराक्यात्सदेव सोम्येदमय आसीदिति बह्ल- णो नुत्पत्तिपतिपादकस्य सुफटस्य वाक्यस्य । एवं फयमातात्‌ करणा- करणयोरिष्टानिषटकथनादिषटपथेवादस्य प्राबल्यम्‌ । यथा-उत्करमिष्यत एवं भावादल्यौइुनोमिरिति काम्यकर्मसु शतात्‌ प्रादिफरात्कर्मणा ज्ञानमत- नौति । ज्ञानेनामती भवति । अथामृतानि कमणि | प्टवा चेते अष्टा धज्ञरूपा इत्यथवास्य । न हि कृमणास्ल्येन वेत्यादिना निन्दितिकाम्थषू्पेण कन्या, किंतु कमैण्येवाधिक्छरस्ते मा फटेणित्याघ्यनुसरिण । पए सःधवादस्याप्यनुपपन्रेऽ्धं तास्पयाद सनादुपपरतेरथवादद्पि प्राबल्यम्‌. । यथा~ पृथगुपदेादिव्यव साथवादामेदश्चतितो भिनशिन्त्यः ।- प्रते जीवस्घीत्‌ पणः पगे जीवव इति -सापपत्तिकमेदशचुतः । सूतराक्षरभस्तु तद्‌ ब्रस्ैव गास्रयोनि सावकाशलनिरदकंगतवादिना विचारिवतवरूपसम्यक्त्वयु- , क्ता दन्वीयतं -ननेत्य-वयजन्दुवाच्यादपपच्यादुखिङ्खगापै । नं च तेदूत्रह्ल जिवादिरेवास्त । महद्धिगयोञन्तक्‌ इति स्मृतयुपबहितया तमन्तः समुद्र स्यादिश्रत्या तस्य विष्णृत्निणैयात्‌ । वेदैश्च सर्वैरहमेव वेधो वडान्तषृद्ेदविदेव चाहम्‌ । मत्तः प्रतर नाच्यत्‌ किविद््सि धरनजय । जात्वा मां गान्तिमच्छति । मामेकं करण व्रज । मम सावृम्यमागताः। ततो मां तत्वतो ज्ञत्वा विशते तदनन्तरम्‌ । ज्ञतुं दष्ट च तचवेन प्रवेष देत्यादिना सकटवेद्वेद्यत्वस्य सर्वात्तमन्वस्य मुमृक्षज्ञेयलस्य मुक्तपराप्यत्वस्य विष्णेदरिवोक्तत्वात्‌ । यत्त वेदान्ता न बरह्मणि पमाणं सिद्धवस्तुषोधने प्वत्या्यभवन फटाभावादिति पराप्ते ¦ द्विविधं हीम्सितम्‌ | किंविद्धाप्तं गथा म्रामादैे | रिचि प्राप्तमपि विभ्रमवरादप्राप्तापित्यस्मतम्‌ । पथा कृण्टभण्यादविकमेवं जिहासितं किचिदर्टानं जिहासति । य्था वखयित- चरणकाणिनम्‌ । किविच्च हीनमेवे । यथा चरणामरणनृपर्‌ आारोपित- ॥ १ प्रथमः पादुः] अद्यसनमिद्धान्तयुक्ताकलिः | ३५ फृणिनम्‌ । त बह्लासेक्यज्ञानात्‌ पाप्तव्रह्लप्रामिः } कृलिितलेन नित्य हीनससारह्‌। नश्च संमव्तीति । त्र निष्कटलसमाधानस्याद्सतरे निरासात्‌ । एेक्यादेः स्वपकाराचिन्मावह्पस्य कथ्टस्थपण्यदिरिवाज्गाततवाद्यसभवाप्‌ । नहि कोऽप्यहुं न वेति संदिग्धे वनाहमेवेति विपर्थ्यति वः । न वैत- दतिरिकतं विवादृजन्यज्ञानेऽपि भासते । अतं एव निवत्तेरसेमवः । नं हीदं रजतमिति भरमविषयरजतनिवृत्तिरिदमाक्ञानाद्भवति | ननु, सिद्धस्य भ्रामदेरुपरेरस्य वेयश््ुऽपरि प्राप्तस्य भ्रवखादपराप्त- तवेनावभासमानस्य कण्टस्थितचामीकरदेरिव बोधनं सफलम्‌ । न च चामी- करोपदेरास्य न चागमीकृरमात्रं फं, किंतु तन््ञानजन्यसुखस्य दुःखाभा- वस्य ॒प्रागपाप्तस्य प्राप्तिः फङमिति वाच्यम्‌ । सिद्धवस्पुबोधनस्य प्सु पाथपयवसायित्वमतरि हि दृष्टान्तो न तु बोध्यमानस्थेष स्वतः पृरुषार्थ- त्वेन । तत्र पागनभिव्यक्तं चामीकरमुपदेगेनाभिव्यक्तमपि न स्वतः पुर्‌- पाथं इति पुर्षा्थान्तरे पर्थैवसानपिदि । इह तु दच्वमसी्युपदेरेन निरतिरायनह्लभावापिष्यक्तौ चाकेतैव छतछ्ध्यतेति य पृरूषाथन्तरप्यवस्तान- मिति विषः । परम्परया पृरुषारथपयवसायिनोऽपि- सप्रयोजने साक्षादेव परुषार्थपयेवसायिनः किमुतेति वेन । उपदेनःयभ्यनिद्धारात्‌ । न वा बोधनमेव पुरुषार्थं सखदुःखामावमिनतवात्‌ ¦ पवितं च तव तदेव पुरु पाथम्‌ । निविरेवे बरह्मण्यति सयामावाद्मिव्यक्तावपि तदभावाच्च । विशि- टस्रूपभाने विशेष्यहूषस्य सुखस्य भानाच्च । प्रप्ते ज्ञायमाने च वस्तुनि पुरू पाथतवे मानामावान्‌ । अन्पथा स्वगधर्यिनां बहयायासाध्ययामदौ निष्कम्पा प्रवृत्तिं +स्पात्‌ | प्राप्तस्यापि स्वस्याज्ञायमानव्वेनावास्थतिरसदेहात्‌ । निषाद्‌- कृटवृर्ितराजम्‌नोस्पएदेगस्यापि तन्ज्ञानजन्योत्साहसुखादिकमेव प्रागपराणं फ़टम्‌ । द्वैतनिवत्तरपि नि्यपराप्तदिन्माताननिरिकतात्‌ । अतिरिक्ष सत्यवेऽदेतहानिः । मिध्थाले द्वैतस्य सत्यलापए्रतिः । च त्वन्मते सरूच्छरवणादिजन्यज्ञनिनेवाविध्यानिवच्या तदभ्यासो व्यथः । न च मन- ननिदिध्यासननिवत्यीसंमावनाद्परतिबद्धस्यापातन्नानसंखूपस्य भमणसुाध्यन्नान- स्थाविद्या्िवर्तनाक्षमत्वम्‌ । निविरेषे वस्तुनि सछ्ञ्जातेऽसंमावनाधस्तम- वात्‌ | न हि धर्षणे संगयविपर्ययाद्विकमास्ति । तमअटोकवन्न्ञाना- # न £ ज्ञानयोः स्वामाविकविरोपित्वात्‌ । नच विरेषददानभ्रपयोरतयन्तविरोधिवेऽ- ६६ वेनमाटिविरचिता [ १ प्रथमाध्याभै-~ 6 ७५, >, >, धयुपाधिना पतिबन्धात्सत्यपि विरोषदशने प्रतिविम्बभ्मा न निवर्तेत इति वदृनुव्तिषदविद्यानुव्तिरोति वाच्यम्‌ | दोषदविरोषाजन्यनिरुपाधिक- दवेतभ्रभस्पं सछज्जानेन निवृ्तिसंभवात्‌ । प्रतिबिम्बस्य ज्ञाननिवर््यवे माना- भावाच्च । न, च. सत्तावधारणरूपमेव ज्ञानमग्रिदयानिवतकें न ज्ञानमाचं सं राथाइपि निवच्यापततेः । तच्च न सषृच्छवणमावादिति वाच्यम्‌ | निषि- रेषचिन्मा्रस्य सछज्ज्ञनिनेवावधतत्वात्‌ । अतिरिक्तस्य विशेषस्य ज्ञेयस्य तवन्पतेऽप्यसत्वात्‌ । रकिचाऽऽरोपागहीतविशेषपकारक्मेव हि ज्ञानं भ्रमा- दिनिवतंकम्‌ । तन्व नि्विशेषवादिनस्तवासंमवीति दिक्‌ ॥ ४ ॥ ॐ ईइक्षतेनङिब्युम ॐ ।१।१। ५। सर्वंशास्वस्थशब्दृपरवत्तिनिमित्ते स्व॑गुणपूर्षिसिद्धये वचनवृच्या सवंशाच- तासय॑दिषयतायामृक्तायां संशब्दार्थस्य वाच्यत्वस्य कात्स्यस्य वेहाक्षिप्य समाधानाद्नन्तरसंगतिः । अत्र बक्लणि समन्वयो न युक्तो वेति चिन्तायां समन्वयो न युक्तः | यतो वाचो निवर्तन्तेऽपरप्य मनका सह । अश- व्दुमित्यादिश्चतेः । वाच्यता च द्रभ्यगुणक्रियाजानिनिमित्ता । न नक्षण- स्तथ्ोगोऽस्ति । केवखों निगणश्च । निष्कटं निष्कियं शान्तमिति शर्तेरतो न. स्वंगाञ्चपामाण्याज्जगन्जन्मादिकारणं त्रक्न सिध्यतीति प्रपि बक्षाबा््ये न्‌ । इृक्षणकम॑तवाद्वटादिवत्‌ । ईक्षणीयत्वे च तस्य स॒ एतस्माञ्जीव- घनातरातर प्रिशयं पुरुषमीक्षते । आलन्येवाऽऽलानं प्येदोपनिषदृमित्या- दि्चतिसिद्धम्‌। अनेक्षणकर्मतवं विषयताधबन्धेनक्षणमेव वा हेतुः । वच्य ,, मिति वक्तव्ये नावाच्यमितिवचनं द्रौ नजो पररृतमर्थं सातिशयं गमयतीति वचनाद्वधारणा्म्‌ । वखनिर्णंयश्च स्वपरपक्षसाधनेपक्षेपाभ्यां मक्नीत्यवधा- रणस्थाऽवर्यकत्वात्‌ । ब्रह्न परकारान्राभवि सति यद्यवाच्यं स्यात्‌ वहीक्ष- णीयं न स्यात्‌ । यदथ्यत्कारकाविषथस्तन क्रियाविषयौ यथा कृढराच- विषयो गगनं न च्छिदाविषय इति सामान्यव्याप्तेः। न बावाच्यवेऽप्रि रक्ष- णयेक्षणीयत्वोपपच्या न वाच्थत्वसिद्धिरिति वाच्यम्‌ । शब्दसामान्थावाच्यस्य लक्षणाया अस्तेमवादृद्त्रनाच्च। सवेथाऽज्ञये तछक्षणासभवेनोपनिषदस्य पदार्था पस्थित्यर्थं रक्षणाज्ञानाश् च ज्ञानावश्यकलात्‌ । रक्षणयेव ज्ञेयते -त्वनवस्था- नापत्तेः । अधोक्षजसमाख्ययेन्द्ियावेधत्वात्‌ । अनुमानस्य स्वतन्ताप्रपाणतात्‌ | न च यत द्यादिविरोधः। यच्छम्दनेव वाच्यतेन मूकोऽहपित्यादिवद्‌ म्यावातात्‌ | १ प्रथमः पदः]. बह्मसजसिद्धान्तमुक्तावारः | ६७ ननु द्वे ब्रह्मणी । सगुणं निर्मुणं च । ततर निरमृणं निलयदाद्धं सर्व रब्दावाच्यम्‌ | मिश्याभूतं मायाचचिति वस्तुतः कृटस्थमतपि पराघ्रमि- त्यादावीक्षणीयलनोच्यते । न चानुमानिन निर्गुणस्य वाच्यलसिदधिः | पक्षीहते टिङ्घगभावात्‌ । विशिष्टे गृहीतसंगतयः मवं वेदा दूमामननी- त्य्थपपनेरित्यतं आह ॐ गोणश्चेन्नाऽऽत्मशब्डात ॐ ॥ १।१। ६ ॥ अलसा वारर दष्टव्य दत्याप्तास्त्रव्धात्‌ । उपटक्षणमेतदीक्षणीये पर्ण त्वाभिधायिनाम्‌ । बृह्यविद्‌ त्रह्ेव भवति । तरति दोकमातवित्‌ । यद पश्यः पश्यते सक्वर्ण कनारमीशं पूरुषं ब्रह्लयोनिम्‌ । वदा विदान्‌ पुण्य- पपि विहाय निरञ्जनः प्रमं साम्यमुपेतीति श्रुतौ, रुद्धे महाविमृत्पाख्ये परे ब्रह्मणि शब्दिते । मेय भगवच्छब्दः सर्वकारणकारण इत्यादि स्मृतो वेक्षणीये शब्दानां श्रवणात्‌ ॥ ६ ॥ नन्वस्ववातादिशब्दुः पृणवाची तथाऽपि यच द्ृश्ये वाच्ये च प्रयुज्येत तत्र॒ सगुणपर्‌, एवेति नियमे को दोष इत्यत आह- दैः तचिष्ठस्य मोक्षोपदेक्ञात्‌ ॐ॥ १।.१। ७ ॥ नायं मिथमौ युव्यते यस्यानुवित्तः प्रतिबद्ध आसा । तरी सोक- मातमवित्‌ । अयमात्मा ब्ञेत्यादु दृश्या्निष्ठस्य मोक्षोषदेगात्‌ । नहि गोणासनिष्टस्य मोक्ष उपपद्यते ॥ ७॥ गोणालाङ्खकरि बाधकान्तरमाह- ॐ हेयत्वावचनाच्च ॐ॥१1१।८॥ क़ जानथ । आलमानमन्या वाचौ विगुश्चथ । अमृतस्यैष । स्मथते तु नि्गुणलं तस्य । वहूनां पुरषाणां तु यंथेका योनिरुच्यते तथा ते पुरषं विश्वं प्रमे सुमहत्तमम्‌ । निर्गुणं निगुंणी मत्वा भविश्यन्ति सनातनम्‌ | एकात्मानं तथाऽऽसानमपरे ज्ञानबि- नकाः । त यः परमात्वा हि स॒ नित्यो निर्गुणः स्मृतः । स ह नारायणो ज्ञेयः सवात्ा पुरुषो हि सः । इति प्राकतगुणराहित्यमेव । स्र्यते हि । स्वादयो न सन्ती यत्र च प्राता गुणाः । र्व पकारममटं निग्यं व्यापकमक्षयम्‌ । समस्तहेयरहितं विष्ण्वाख्यं प्रमं पद मिति श्र॒तिस्मतिभिरीक्षर्णीये ॥ ७॥ ५-र =, त्‌ ६९ न १ वनमाटिविरचिता-~ [ १ प्रथमाध्यापै= ॐ हेयत्वस्थावचनात्‌ ॥ ॐ१।१ | <॥ अप्रतिपादनात्‌ तदभावस्य पततिपादनाच्च । एवमासशब्दस्य निगुंणवि- पृयत्वनुपपाद्य निगुसस्य व्‌।च्यल्वं समथितं हेवन्तरेणाप्युपपाद्यति-- . ¢) ॐ स्वाप्ययात्‌ ॐ ॥१।१।९॥ पूणमदः पणमिह पूर्णातुर्णमुद्रिच्यते । पूणस्य पूर्णमादाय पूर्णमेवावाशेष्यते । स आतमन आत्मानमुदधत्याऽऽसन्येव विापयत्येथाऽऽमिव भवतीति शतो स्वस्य स्वस्मि- नेवप्ययो नान्यत्र टीनेत्वमिल्युक्तम्‌ । स्वाप्ययरन्दध्वोपरक्षणम्‌। पृणेतवमप्युदह- तव्यम्‌ । न चाप्ययो नाधः | किंतु सुष्टिकिऽन्तयामितया नियम्ये भेदेन स्थित- स्थापि प्रयये नियम्थमेदामविन सखसिनवैकमिावोक्तेः। श्रत्यथैस्तु--अदो मृटरूपं पृणमिदमदतारल्पं च पूर्णं तदपर्णं सृष्टिकाले पूर्णान्ृटभूतादुदिच्यते प्रये परणं स्वस्वपूणमवतारल्पं स्वीरुयेकीमूय मूटरूपमनयत्राीनं स्वयमवशिष्यते । न॒हि सगणस्य निगुण एकीभावः संभवति | ननु गाखानन्तत्वान्न्‌ सुवशान््प्रतिपाद्यतं निगंणस्य निश्चेतुं रक्य- मित्यत आह~~ । ॐ गतिसामान्यात्‌ ॐ॥ १।१।१०॥. ‹ सर्वं॒वेदा यत्पदमामनन्ति › ° वेदैश्च सूरवैरहमेव वेद्यः: इत्यादि- शुतिस्मृतिभिः स॒पवेदस्येकाकारज्ञानजनकलवोक्तेः ॥ १० ॥ उपपत्यन्तरेण नि्ृणसय वाच्यत्वमाहु~ ॐ श्रुतत्वाच्च ॐ ॥ १।१।११॥ एको देवः सवभूनेषु गूढः सर्वव्यापी सवैभूतान्तगसा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चैता केवो निर्गुधेत्यादौ निर्गुणस्य ब्रह्मणः धृपत्वचिास्य वाच्यल्वमुपचम्‌ । अव।च्यववं तु साकल्थादिनोपपनम्‌। यत्तु सदैव साम्यम आक्तादित्यादिकारणवाक्यं सांख्यादिरमृतिसिद्धचेतनकरणानुवादीति प्राप्ते स रक्षतेतीक्षणेन वेवनकारणमिति सिद्धान्त इति । तन । ताचिके- क्षणस्य तवाभावात्‌ ! कृलिपतस्य प्रथनिऽपरि संभवात्‌ । अशब्दमिति रूढं योगो वा| नाऽध्यः | कोशाश्च रोके च व्यवहाराभावात्‌ । न द्वितीयः । अजा- मकां लोहितशुङ्करुष्णां बह्वीः प्रजाः सजन्तीमित्यजादिशद्धरवाच्यतवात्‌ । आलसपद्वाच्यत्वं हितुश्वासिद्धः । ठक्ष्यतवस्य प्रधानेऽपि समवात्‌ । ताने- ्टस्मेतयू्र॒प्रनिक्ययनुप्पनं तज्ज्ञस्य मोक्षानुपपत्तिवां । नाऽऽ्वः । ब्रहै- 8 ५ प्रथमः पादुः | ब्रह्मपर सिद्धान्तमक्तावाणिः | ३९ &भ, क्यस्याप्यनुपपनलत्वात्‌ । न दवीयः | र्यकत्वात्‌ । हेयतावचनादित्यस्य परिवोदनेवानुपपन। । न हि सांख्यो - तज्ञानार्थ प्रथानोपदेसं मन्थे । एकीमावस्पाप्ययस्य व्रक्षपदेऽप्यसमवात्‌ । परिष्वङ्कमातरस्य प्रधनिऽपि सभवाद्ति । यत्त सदादिशब्दवावच्यं भधानं न॒ जगक्तारणर्मीक्षतरिति । तन । शुद्धस्य सवेरा्दावाच्यत्वेन विशि- टस्य च मिथ्यविन सदादिश्न्डावाच्यलात्‌ । रक्ष्यतस्य प्रधनिऽपि सचवात्‌। यत्त गौणश्वेनाऽऽसशब्दात्‌ । नेक्षतिः प्रधनि गौणोऽनेन जविनाऽऽमनालनुपर- विश्य नामषपे व्याकरवाणीति सच्छन्दाभिहितं जगत्कारणं परतिजीवस्य स्वरूपप्रतिपाद्नदितदास्यमिदं सत्र तत्सत्यं स आला वचमसीति सच्छ- ग्दामिहितस्य जीवामेदपतिपादनाचेति । तन । श्रतिपागाण्य्‌दुसर्वज्ञसर्व- ्तोरभेदस्थेव विज्जडयोरेवमिद्स्य सिदच'पत्तेः । विरुद्धांशत्यागेन वि- मादाय जहृदनह छक्षणावाचचज्जदत्वादित्यागेन वस्तुतवाद्युपादानेन रक्षणोपपत्तः । यत्त॒ तनिष्ठस्य ोक्ोपदेशाचछरृतकेतो तचमसीवि सदातत्वमुषद््ाऽऽचा- यंवान्पुरुषो" वेद्‌ तस्य तावदेव चिरं यावन विमेक्षमेऽ्थ संपत्स्य इति -सदात्मसंक्षुत्कारवतो मेोक्षोषदे शान प्रधानं सच्छन्दवाच्थमिति । तन । सांख्यैः परतिपुरुषविवेकन्ञानस्य मोक्षहेतुत्वाङ्गीकरेण प्रधानन्ञानस्यापि तन्मते मोक्षहे- तुत्वात्‌ । - यत्तृ-ननु त्वमसीति न सदामव्वोपदेराः कितु स्थूरखारुन्धतीन्यायेन । तत्त॒ प्रधानस्य सच्छब्दाथवेऽपि न विरुध्यत इति रद्मं निरस्यति -हेयत्ा- वचनाच । तदा मोक्षयितव्यः धेतकेतुस्तनिष्ठो मा भूदिति युख्यमात्मानमुप- दिदिक्षणा" स्थलायामरुन्धतीताद्‌्यस्पेवेह्‌ सदात्मलस्य हेयताया वक्तव्य तवापततस्तस्य चावचनत्सदालेदोपृदिश्यत इति । तच । जमत्कर्तैतवादि- विदिष्टस्य तन्मते मिथ्यालेन हेयत्वात्‌ । तदुषटक्ष्यवे वक्तव्ये स्थृटारृन्ध - तीन्यायस्याऽऽवश्यकलात्‌ । यत्त येनाश्रतमित्याधेकविज्ञानेन सर्वविज्ञानं बरह्मव्‌।द्‌ एव रोभवति सवस्य बह्लण्यध्यस्तत्वात्‌ ! न प्रथानवाद्‌ं । प्रपञ्चस्य सत्य त्वादिति । तन । अधपिष्टानतचज्ञानेनाध्यस्तस्य नाशात्‌ । इष्टान्तासंगतैश्च । न हि मृलिण्ड घटस्य नखनिशन्तने रोहमयस्याध्यासोऽस्ति । प्रधानज्ञानेन सत्यतवादिसादृश्येन सर्वषां ज्ञानसभवात्‌ । यत्त॒ स्वाप्ययात्‌ । यतरेततुरुषः कि, क स्वपिति नाम सता सोम्य तद्रा सपनो मवति । तस्मादनं स्वपितीलयाच- आसविवेकाथंमनालन्नानस्याऽअव्‌- | 9 रि ¢ वेनभाटिविरचिता-~ [ § प्रथपाध्याये क्षते स्वं द्यमीतो भवतीति । प्रतं सत्‌ सगब्देनोक्वा ते जीवस्पा- प्थयपतिपादनादपिन न सच्छब्दवाच्यं प्रनूमिति ! पैन । जीवस्य नित्यस्य ˆ बरह्मणि यख्यलयस्य वन्पतेऽसंमवारोपचारिक्स्य परधनिऽपि सभ- वात्‌ । न चाशरस्ताकारनिवृत्तौ तद्नुवचायिष्ठानरूपस्याध्यस्तोषािरवमेः निवृ - त्या तदभेदुपराप्रिरप्ययगब्धितो टयः । असि च सुपुप्ै बल्ञाध्यसस्थृखसुक्षम- हयोपाधिकाकारानिवुत्तौ स्यां तदनुवृ्ापिष्ठाररूपरय वल्छनभेदुनिवृच्यास्भे- दप्रातिरिति वाच्यम्‌ । अविध्ोपादिछतस्य सूक्ष्यान्तःकरणोपाधिमिश्च छृतस्य भेदस्य सात्‌ ¦ न च ध्थृरोपधिरो भेदो निवृत्तः । भेदा भावस्यामेदस्य च टयशब्द्‌ादान्यत्वात्‌ । स्पषटमेद्यहाभावस्ये प्रधानेऽपि समवा । यत्त गतिसामान्यात्‌ सर्वेषु वेदान्तेषु वेतनकारणतावगति- साम्यादपि न सच्छब्दवाच्यं पधानापिति । तच । निमित्तकारणलत्वेन चेतनस्य गतिसामान्योपपच्योपादानक््मरणस्य परवानस्य सच्छन्दृवाच्यतोप्‌- पत्तेः । अत एव श्रतत्वाच्च ध्ताश्तगेपनिषदि--स कारणं करणाधि- पाधिपो न चास्य कशचित्‌ जनिता न चाथिप इति वचक्षरादिकरणाबि- पानां जीवानामधिपस्य बह्मणः साक्षद्रव कारणत्वभवणाच्च न॒ प्रधानं सच्छब्ददाच्यमिति निरस्तम्‌ ॥ ११ ॥ ॐ आनन्दमयोऽभ्यसिात ॐ ॥ १।१।१२॥ अथातो ब्रह्मजिज्ञासति पस्य त्रह्षणो जिज्ञासा विहिता तत्स्व जन्माद्यस्य यतः शाखयोनित्वादिति टक्षणप्रमाणाभ्यां स्पेतरममस्तव्याव्‌- मैतयाऽवपारितम्‌ । प्माणस्यान्परत्वशद्न्या टठक्षणस्यातिव्यक्षिः सम- न्वेय॒स्त्रेण निरारृता । बक्षणश्च सकट गाश्मपरमाणकासभवार्ड्धम जिनज्ञा- साधिकरणे निरारूता । वस्तृतस्त॒ रक्षणप्रमाणाभ्यामिव वस्तुव्यवस्थेत्यतो ब्रह्मस्वे निषूपणेऽवशेषाभावाघदम्पानन्द्मयेऽभ्यरासाद्त्यारईनाऽध्यायेन्‌ अ विचार्थं नास्ति तथाऽपि तत्त समन्वयादित्यपक्रमाद्ितातयदरिङ्खेः राघ्स् समस्तस्य ॒ब्रक्षणि मख्यवच्या समन्वयोऽभमिहिदस्तेमेव विभागेन पपञ्चेनाऽऽनन्द्‌ मयेत्यादिनाऽध्यायेनाऽऽह मगवान्‌ । वेदिका; रब्दृश्यतुविधाः । अन्यत्रैव प्रसिद्धाः । उभयत्र प्रसिद्धाः । अन्यत्र परसिद्धाः । तत्र॒ प्रिद इति । नन्वन्यतैव परसिद्धवत्तमैव पसिद्धा अपि प्रथम्‌ वाच्या इति । उच्यते । येषां परसिद्धिरन्यज कैव्ेव विरोधिनी । समन्वयस्योमय . ¶ पथमः पदः बद्मसुचसिद्धान्तमक्तावलिः | ४१ परसिद्दास्ते हि कीर्विताः । येषां बह्णण्यप्रसिदधिः प्रसिद्िश्वन्यवस्तुषु । विरोधिन्यो हि तेऽन्य परसिद्धाः कथिता इह । येषामुकद्रय बह्लपर- सस्यात्यरक्यदा । इति तिस विरोधिन्यस्तेऽन्यनैव प्रसिद्धाः । सर्वेऽपि नामटिङद्कगसतया प्रयेकं द्विविधाः । तेषु त्र प्रसिद्धानां नान्वये) वाच्यः । तेष्न्यननैव प्रसिद्धराब्दुसमन्वयस्य प्रथपमवुद्धव।रोहाचतुर् तदुक्तिः । उभयव प्रसिदानामन्यत्र प्रिद्धिपर{करणमामन्यतच्र प्रि दानां चान्य प्रसिद्धिनिरासपूर्वकं मगवत्परतवं प्रतिपाद्यम्‌ । तथा वान्य्‌- परत्वानिरकषमाजस्य भगवत्रतपिक्षया मुख्यत्वेन प्राथम्यायोगत्तृतीये तदुक्तिः । अनयपराणां मध्ये विङ्लकृनां शब्दानां धमवादिवानामा- केभ्यो पर्मिवाविभ्योभमृख्यवेनापाथम्याचत्तमन्वयोक्किद्वितीये । ततीऽन्यत्र प्रसिद्धानां नामात्मकानां भगवति समन्वय उच्यते | अस्मिन्पदे तैत्ति रीयके स वा एष पुरुषोऽनरसमय इत्यादिनाऽनमयप्राणमयमनोमय्‌- विज्ञानमयानन्दुमयाः पठचन्ते । तच किमितेऽनमयादृयः प्रमासेव, उतान्थः चतुमखपररुत्यादिः । सर्वत्र ब्रह्मराब्दभवणात्‌ । तस्य॒विष्णाव्िदान्यत्रापि प्रयोगात्‌ । ` तत्रान्य एवानमयादिमयटो विकारे तु शासनात्‌ । तस्य रहीरादिकोडे सेमवात्‌ । सर्वविकारासकवेन पपौ च सेमवात्‌ । जीवानां विकारामिमानिनामनमयतादविकमुक्तम्‌ । न वेशस्य विकारोऽसि । निषिकारोऽक्षरः सदैकहपरूपायेति विरेधान्‌ । यथपि परावुर्थेऽपरि मय- स्ति तथाऽप्यनमयादिशनब्दा विकारार्थ ओषधीम्पोऽलमनादुरूष उतनः । विकारररीरमधिरुत्य स वा एष पुरुष)ऽनरसमथ इत्युक्तत्वात्‌ । तथा च द्वैविध्यकत्पनानुपपततेः सर्वत्र विकारार्थ एव । च पञ्चते ब्रह्न वे- कृमियेतेः कैथमच्येत । अपि चेते परसरमन्यतया शरीररारीरितयाऽन्त- रतेनोच्यन्ते । न चैवं ब्रज भवितुमहति । किंच नह्लविदाप्नोति प्र मिति पररूपे परं ब्रह्लप्यानन्दुमयस्य बह्व पुच्छं प्रतिष्ठेत्यवयवतया प्रती- यते । न चावयव एवावयवी । विरोधात्‌ । अतोऽननमयादयो ब्रह्मभिना एवेति प्राप्ते । आनन्ादयः शब्दा बह्लाभिधायकाः । येञ्चं ब्रल्लोपा- सते । ये प्राणं ब्रक्लोपासते । आनन्दं ब्रह्मणो विद्वान्‌ । विज्ञानं बह्म ॒वेद्रेद+ असद्ब्रह्ेति वेदं वेदित्यनमयादिविषयतया ब्रह्लशब्दस्याभ्या- सात्‌ । यथा हि ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषैत्यत्र ज्योति, ६ ‰२ वृनमादिविरचिता~ , [ १ प्रथमाध्याय. पदमेव ज्योतिष्टोमाभ्यासक(टविरोषावधिपरं वथाऽजनन्दमयाधिकार आनन्द दिसपमिव्याहरेण पटिनमम्पस्यमामं जेक्षपदमाननम्दमयादेबल्लतषिधिपरम्‌ । ५५ 7वैवकाक 4 । रृन्वस्तवानन्द्मयादिह्न ¦ स दिष्णुरिति कृत इति वेय । महोद्षिश- योऽन्तकं इषि स्मृत्युपवंहितया । तदेव बह्ल परमं कवीनामिति शत्या | परमे यो महृदूरह्म प्रमं यः प्रायणम्‌ । परं ब्रह्न .प्र धाम प्रविं परमे भवान्‌ । दृद महाविभूत्याख्ये परे बह्नणि शब्दिते । मेबेय ममर्ष च्छन्दः सवेकारणकारण इत्यादिस्मतिभिश्च तत्सदः । न चाऽऽनन्दुभय इयेवं सूवमस्ति । तत्कथमन्नमयादीनां अ्रहणमिति वाच्यम्‌ । समानन्या- येष्वानन्द्मयपदृस्योपदक्षणल्वात्‌ । न चाऽजनन्दमयस्यास्तु बह्लत्वम्‌ । अन- मयाद्रीनां त॒ कथमानन्दुमयस्य बक्नते हेतो तरक शब्दमभ्यासस्यानमयादावपि स्वात्‌ } न चाऽऽनन्दमयस्य कथं ब्रह्मत्वं ब्रह्न पुच्छमिति बह्लणस्तव्पुच्छतवो - कतेरिति वाच्यम्‌ । अवयवस्य पूर्ण॑तवेऽवयविनः सुतरां पणेत्वसिद्धेः । अव- यवपिक्षयाऽवयाविनो महदे; । न॒ चावयवस्यापू्णैलम्‌ । बरक्लपदेनेव पृणैत्वोक्तेः । अवयवावयविनोरमेदस्येव सिद्धानतेऽङगीकारा्च । विदेष- बलाद्‌ भदृव्यवहारात्‌ छष्णकेशरूपावयवस्य श्रीरुष्णस्य पृणत्वं जगदाधा- रत्व॑याव्याप्रथिव्योरिदमन्तरं हि व्याप्ते तयेकेन दिशश्च ˆ स्वां इतया- दिनोक्तम्‌ । स्मथते च॒ परिजावपहारपरसङ्कः इन्द्रेण-पस्मिन्‌ जगत्स कटमेतदनादिमध्यं यस्माद्यतश्च न भविष्यति मूतजातम्‌ । तेनोद्धषनपार- नकारणेन व्रीडा कथं भवति दैवि निरारृतस्येति । सकटभुवनस्‌- ति्ृर्विरतपानुरृक्षमा विदितस्कच्येचेज्ञौते यस्य नान्धः । तमजमरुत- मीं शाश्वतं सखेच्छयेनं नगदुपरृतिमर्त्यं को विजेतं समर्थं इति । # [ज [9 @ = # जगदुत्पच्यादिकतुः श्रीरृष्णात्राजयेऽपि मम ॒नीडा नास्तीत्यंशस्यापि पूर्णत्वं स्पष्टम्‌ । ननु तापर्मयि-करतं सत्यं प्रं ब्रह्न पुष्प छृष्णपिङ्गटम्‌ । रष्वं रेतो विरूपाक्षं रचंकरं नीख्टोदहितमिति रुदरेऽपि ब्रस्मपदशभरवणादिति चेन । वधस्य विष्णुप्रत्वात्‌ । अन्यथा . छष्णनीखयोः गिङकन्टरो- हितपदयोरेका्थत्वेन सह प्रयोगानपततेः । त्वै नारायणः प्रः । एक्‌ एव नारायण आरत्‌ । न ब्रह्ला न च शंकरः । तथा चाऽऽह शिवं पपि ब्रह्ञा-गृणु पुत्र यथा सैष पुरुषः शाश्वतोऽव्ययः । १ परथमः पाद्‌ | करहसुजसि द्धाम्तमुक्तावटिः। .४६ न॒स दाक्थस्त्वया दष्टं मयाञन्थेकाऽपि सत्तम । ममान्तरात्मा तवे चं थे चान्ये दहिसंक्गिताः । सर्वषां सक्षिमूनोऽतो न शराः केनवि- त्कचित्‌ । मत्तः परतरं नान्य्किविद्स्ति धनेजयेत्यादिश्रतिस्पृचिविते- धात्‌ । किंच बक्षधिपतितरहलणोऽधिपरिरितयुतरषक्पे त्क्लाऽधिपतिषस रद्रस्यासौ ब्रह्लाधिपतिरिति सुदरस्य साधिपतिकदेन परभस्लतायोगाच । स्वरेण समासनिर्णयात्‌ । वहुर्बाहो प्रत्या पूर्वपदमिति स्मृतेः । तदुक्तं महा- भाष्ये-‹ स्थृटपरषतीमनदुवाहीमालमेनेत्यवर स्थखपषतीरग्दे तदुरुषबहुबीहि- संदह स्यु यदि पूरवपदपररृतिस्वरलं तदा बहुव्रीहिः । यदि च मसि- न्तोदा्तवं तदा ततुरुष इत्यादिः । किव नारायणाद्‌ रढो जायत इत्यादिनोत्नतदबक्षत्वम्‌ । न च दिष्णोरपि रामरृष्णादिहपे्त्तिरिति वाच्यम्‌ । ‹ देवक्यां प्रादुरमृत्पाच्ापिन्दुरिवि इत्याविरभावस्थेवोकतत्वात्‌ । अन्यथा प्ररूतिया ममाऽऽ्ह्यतित्याद्दाहतस्मृत्युक्तपरदये प्रुपिपुरूषथोराषा- रतवेनावस्थानं विरुध्येत । न च स्व्पस्य प्रटये सच्वेऽपि शरीरराभ- हपोलत्तिः, फ न स्यादिति वाच्यम्‌ । , सूपस्य शंकरदिसाधारणतवेन नच दक्र इति शंकरनिषेधासेगतेः ॥ १२॥ नन्वन्प्मयादिने परमात्मा विकारार्थकपत्ययश्चवणादित्यव आह- ॐ विकारशब्द्‌चरेति चेन्न प्राचुर्धांत्‌ ॐ ॥ १। १।१३॥ तत्परूषवचने मयदित्यनुरासनेन पाचर्येऽपि विधानात्‌ । निखकाश्च- जहम शब्द्‌बरत्‌ । निरवकाशस्य मयटः प्राचयौ्थकत्रोपपतेः। इतेवं विक- रपरवाहपटिवानन्दमयरब्दौ न पराचुषोथे इति निरस्तम्‌ । न चन्नपराचध्रभपीरे बाधितम्‌ । ‹ अद्यतेऽत्ति च भूतानि तस्मादलं तदुच्यते › कृति श्रष्पा प्रसिद्धानभरत्वनिराकात्‌ । अदैः कमणि कतैरि च कप्रत्यये हीं ह पम्‌ । अत्राचव्वं गोगीवया मेोग्यत्वमेव । मेोग्यतं च हरेः सर्वमूतो- पजीदितया यज्यते । प्रण्यति वेष्टते प्रतीति प्राणोऽथवा प्राणनं वेष्टनं उ्पापारविश्ोषस्तदषूपल्यं भगवत्येव । मन्‌ अवबोपरन इत्यस्माद्धातोभवेऽ- स॒न॒। मनो बोधस्तदूपत्वमपि ततैव । विज्ञभमृवस्त्वमानन्दृभूयस्तं च । मनोविज्ञानयोः सामान्थविद्रोषाम्पां मेदः । न चाभिने भगवति कथं भेदः । शैदभवेऽपि मेद्पतिनिधिखेषेण मेदव्यवहारात्‌ । एतेन तस्र एतस्माद्नमयाद्‌ । अन्योऽन्तर आसा प्राणमयः 1 तस्सादन्थोऽन्तर भाघ मनोमय इत्यादिना ऽन्‌ मयादीनां मेद्श्नवगात्कथं प्रमासल्वमिति समाहितम । ४४ वृनेभादिविरचिता- ,¶ प्रथमाध्याये. नन्‌ त्राक्षणमयो भ्राम इतिवलतियेग्थानन्दूपिक्षयेव प्रादु्मिति वेन) परचुरसुखः परुष. इत्यादौ तनिष्दुःखाननुमवात्‌ । व्यधिकरणसृखपिक्षया तश्िष्ठसुश्व उत्कषानुमवात्‌ । तथा च जीवानन्दुपिक्षया भगवदानन्दै भूयस्वोपपत्तेः । न च यतो वायो निवतैन्त इत्यादिनैव मूषस्वसिदिः किंमनेनेति वाच्यम्‌ । व्यारूयातव्याख्येयमविनोपपत्तेः । न॒ चरानम- यादिशब्दाः श्रयन्तेऽगरे वन्नमयादिशब्द्‌ा एवेत्यवश्यं निमित्तमेदः स्यादिति वा- च्यम्‌ । यथा हि भ्योतिशोमायिकारे वसन्ते वसन्ते ब्योतिषा यजेतेति काटविशेषावोधेप्रे वाक्ये न्योतिःरब्दो ज्योतिष्टोमस्पाभिधायकस्तथा परृतेऽप्युपपतेः ॥ १३ ॥ एव सुबद्ुयेनानमयादीनामी रवाचित्वं मयरश्च प्राचुयाथत्वमुपपा्ाऽऽ नन्दृभयस्य विष्णवाचिष्वं मयटः प्राचषीथकत्वं हेवन्तेरणाऽश्- ॐ तद्धेतुव्यपदेराच्चेति ॐ ॥ १।१।१४॥ को दयेवान्पात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यादिति । चतु- विधा पवृत्तिः सुखेद्ेकादृद्ःखोदेकात्‌ सुखरागाद्‌ दुःखद्रैषच्च । आधो- न्मत्तादीनाम । द्वितीया नारकिकादीनाम्‌ । तुतीया सुखरागाद्धोजनेऽस्ददिः । चतुर्थी दुःखदेषात्तनिवत्य्थं कण्टकोद्धरणायेति । सुखेद्रेकदेव हरेः पवतः । इरः सुखी परव्॒तिहेतु्रयर हितत्वे सति प्वात्तेमचादुन्पत्ताईेवदिति। तस्य विष्णो- रानन्दमयत्वेऽननपाणनकरतृष्वं हेतुरुक्रः । कार्यस्य महेन कारणस्य मह- च्वि द्धिरिति महानन्दो हरो प्रसिद्धः । यशावे स्ख रमते अथ केरोति नासुखं रभ्वा करोति सुखमेव टण्ध्वा करोतीति श्रवयेरभ्यापारस्याऽऽन- न्दाविनामूतत्वमुक्तम्‌ ॥ १४ ॥ अनमयादुीनां पश्चानामपि युक्यन्तेरण परनक्षतवं परतिपादयति-- ॐ मान््रवार्णिकमेव च गीयत इति ॐ.॥ १।१ । १५ ॥ यो वेद्‌ निहि गुहायां पसे व्योमन्‌ । सव्यं ज्ञानमनन्तं ब्रह्मेति मन्तप्रतिपादितमेव वस्तवलमयादिना गीयत इत्यर्थः । अहमासा गृडकिश सर्वभूताशयस्थितः । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्ते । इत्यादिना मृक्तप्रप्यत्वं सर्वमताशयस्थतं ह्यानन्द्मयस्योक्तम्‌ । सच्छब्दः-सद्धवि साधु- भावि च सदिव्येतत्मयुज्यत इत्यनुरोधाच्च सद्धवपरः । संद्धवो जन्म स्थितिश्च । जन्मादिवाविकर्भण्युपपदे यतिरन्तर्णीविण्य्थादतिऽनुपस्गे क इत्य- यस्मयदीनि ्डन्दुसीतवृपपदुस्य भरज्तयां सत्यमिति जगदुसत्यादिकत $ पथमः पदः] ` बद्मसचसिद्धान्त॒क्तावारिः। ४५ सत्यशब्दाथः । जीवनं प्राणधारणदूपं सच्छन्दाथः । देषदत्तोऽस्ि जीव- तीति परत्ययाद्धावप्रधाननिदरः । सख यप्यतीति सत्यपद्पनृतिनिमिचम्‌ । अनमयत्वमुपजीव्यल्रूपमनमये मगवत्यस्ति पाणनिि पवन्ते जीवन्ति ङाऽने- नासो प्राणः । सर्वेषामायुर्जविनहेतुश्वातोऽपो पाण उच्यत इति श्रतेः । वन षण संभक्तौ ¦ गमः काविति सत्रे गमादीनामिति वक्तव्यम्‌ | आदिशब्दः प्रका र्थं । तेनानुनासिकानत्वन गमसदृशानामित्यथः । तेषामनुना्षिकडोपः स्यात्‌ को । तेन परीतत्‌-सषदित्यादिसिदेः । ततो हृस्वस्य पिति कृति तुक्‌ । अस्तैः इता । मादप्रधानं सुद्वचनाविद्रोषं प्रवर्तनं जीवनं च यापयतीति सत्यज्ञानदराब्देन मनोमयो विज्ञानमयश्चौच्यते । अनन्तपद= नाऽऽनन्द्मयः; । यो भूमा तत्सुखम्‌ । नल्पे सुखमस्तीति श्रतेः ॥ १५॥ एवं स्वपक्षसाधनं विधाय परपक्षं निरावषश्-- ॐ नेतरोऽनुपपत्तेरिति ॐ ॥ १।१) १६ ॥ इतरो जीवो कोशो वा प्रतिरव नानमयादिः | उपपत्तेः । सरवै ` चेतेऽनं प्राप्नुवन्ति येऽन ब्क्लोपासते सर्वमेव त आयुर्यन्ति ये परणं नज्ञोपासत इत्याद्नाऽनमयादिजञानान्मोक्षपरतीतेः । न -च जीवादज्ञनात्‌ । स॒ कदाऽपि मरणामावो हि स्वमायुनं च मुक्तिं विना सोऽस्ति । तमेव विद्वानमृत इह मवति नान्यः पन्था विद्यतेऽयनयेति श्रुतेः । भूतं भूना- भिमानी तच्छरीरं परमेश्व । चत्वार आकाशादिपद्वाच्याः । चतुर्विधा काशाचतर्विधो वायुस्ततशवतुर्विषं तेजः ततश्वतुर्विधे जरं वतश्यतुर्विधा परथि- वीत्यादि । तस्माद्रा एतस्मादरासन अकाशः संमूतः। आकाशाद्वायु्षाो- रथिरभेराप , इत्यादिना सथ्य॒क्तैः । अकारादिपवत्तिनिमित्ानां भगवति मृष्टयत्वेन तत्रैव दाक्तिः । अन्यतर प्यवहारा्थमुपचारः । न॒ च भगवत उतपत्तिर्विष्दधेति वाच्यम्‌ । प्रादुमवस्येवोतत्तिपदाथंत्वात्‌ । आ समन्तात्‌ कारत इत्याकारः ¦ वशब्दो बख्वाची । सत्या सत्यभमिततिवत्‌ । ततो मत्व थायोऽपरत्ययः । आयुरिति ज्ञानम्‌ । अयतेरित्यथतात्‌ । गत्यर्थानां ज्ञाना- थकतवात्‌ । वश्वासौ आयुरिति वख्वान्‌ ज्ञानस्वरूप वायुरहरिः । अभि- रन्तभौवितण्वर्थः । अङ्गति नादं प्रपयाति विश्वं प्रवतंयति बाऽ्चिहरिः | आप्नोतेः किप्‌ । आपो हरिः । प्रथु विस्तारे प्रथयति स्वयं प्रध्वा परथिवी हरिः । प्रथिष्या ओषधयशवतुर्विवाः । उष दहि । उक्षः | ५.२, #५ 9 ‰& वनमालिविरचिर्ती- [ १ प्रथमाभ्ययै= ॐ ओषा कमणि वम्‌ । जषटराभिनोष्टा्दधाति पुष्णाति ओषधी हरिः । तत- [+ शवतुविधमन्ने वार्यातम्‌ । ततः पुरुषश्वतुर्विधः । उपपद्स्योकारः । धातुश्च- कारस्य षकारः । परि रेतेऽ्न्व्थामी हरिः । न॒ च तस्येदमेव रिरः | भयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अथमाला,। इदं पुच्छं प्रतिष्ठा । इत्यादिनाऽऽनन्दमयस्य परोक्षस्यापरोक्षनिरदैशो न युक्तं इति वाच्यम्‌ । वस्र पावृते षटे वटोऽपमितिवदुपपत्तेः । न चेगोऽपि खषूपायोग्यः छपयाऽभपरे- ््यासमवात्‌ ।* ननुं जीव एवानमयादिः सविकारररीरावच्छिनः प्राणमनोवुद्धयावच्छि- नश घटमटावच्छिनाकोश्च इवेदमिति निदश्च मुख्यः । ब्रह्म पृच्छ परतिष्ठतयेतदपि समञ्जसम्‌ । न च कोर एवास्तु । कोशे ब्रह्मपदाध्नु- पपत्तेः । अन्यत्वादिकं चोपाध्यपेक्षेण ॥ १६ ॥ न च ब्रह्मशब्दः परमात्मना विना नोपपद्यते । जीवस्य परेशामेद्‌- भिप्रायेणोपपततेरित्याश््ं परिहरति-- ॐ मेदव्यपदेक्ञाच्च ॐ॥१। १ । १७॥ स॒ यश्चायं पुस््मे । यश्वाप्तावादघ्ये । स एक इति पुरुषादित्योपटाक्ष- तापरृष्टोक्छष्टसकटजीवानां निपम्यतयाऽविकरणववेनेशस्य नियामकतयाऽधि- ्टातृतेन, मेदस्थेवोपदेशात्‌ । तथा रसं लचेवायं रन्ध्वाऽऽनन्दी भवतीति रब्धुखन्धव्यतया मीषाऽस्मादिति नियम्यनियामकतया भेदव्यपदेशः ॥ १७॥ ननु ॒विप्रतिप्नानीन्दियाणि ममेव करणानीद्धियतात्ंमतवत्‌ । अह- मथातिरिक्ऽहमिति पतीयमानो जीवः परेशान भिधयते चेतनत्वा्तचं- पदाथताद्रा बह्मवदित्यनुमानादमेदसिद्धरित्यत आह-- । ॐ कामाच नानमानापेक्षेति ॐ ॥ १। १। १८ ॥ अनमानं कृमचारं पुरुेच्छाधीनम्‌ । आत्मा जडो वस्तुलाद््रवत्‌। आकाशो घनं प्रमेयत्वात्याषाणवत्‌ । वटाद्वि वेतनं मेयत्वादालवाकत्यनुमानतुल्थं माक्षणेन सरा पेया पेयद्रव्यतास्षीरवदित्यादेतुत्थं च । स्वेच्छा घीनत्वादनुमानस्य जीवेशमेदसिदौ ख्वातन्त्येणपिक्षा नास्तीत्यर्थः । न चनि- ज्ञासासूत्रे जीवेशमेदौ निरारूतोऽ क पुनरुच्यत इति वाच्युम्‌ । अत्र शा्े तव तत्र प्रकरणे वैक्यराद्कमथां त्र तथ मेद्वाक्थद्योतनेन सूत्रेषु मेद्समथेनपतस्वातपयेमेदन पुनस्किः ॥ १८ ॥ ५ परथमः पाद्‌; ] ब्रह्मभजसिद्धान्तमुक्तावाणः ४७ विशेषरूपेण मेदं साधयति-- ॐ अस्मिन्नस्य च तथयोगं रापस्स्ति ॐ॥१।१।१९॥ अस्मिननादिमयेऽस्य जीवस्य योगं साम्यं मोक्षं शास्ति । 'एतमन~ मयमात्मानमुपसक्राम्तीति । एतमानन्दमयमालानमुपसक्रम्येत्छादि सश्चते सदौन्कामान्‌ सह बक्षणा विपश्िता निरञ्जनः पमं साम्यमपेवीति । इदं ज्ञानमुपाश्रित्य मम साधम्थमागता इति श्रतिस्मुतिभिमा- क्षेऽपि मेद्‌ उक्तः | अत्र वदन्ति-भन्यमयाद्थः चत्वारस्तावत्कोश्या एवा- नादिविकाराः । आनन्द्मथोऽपि कोशोऽन्यपयदौ मयटो विकाराथकवे- नाऽऽनन्दुमयेति तद्थकत्वमधजरतीयन्यायस्यानुचिततात्‌ । मनु मान््वाणिकब्रह्लाधेकारविरोध ईपि चेन । स वा एष पुरुरोऽनरस- मयः । तस्मादा एतस्मादनरसमयादन्योऽन्तर आसा प्राणमयस्तस्मदन्थोऽन्तर आला मनोमयस्तस्मादन्याऽन्तर अला विज्ञानमयस्तस्मादन्योऽन्वर आताऽऽनन्द्‌- भय इत्यन्तराऽन्यतलादिना भ्रुतानामनमयादीनामपि ब्रक्षताप्रचेः । सत्यज्ञानम~ यादीनािवाऽऽनन्दमयस्य पृच्छतवेनोक्तं ब्रह्म कथ स्वपथानमिति चेन | स्वप- धानेन पद्धूततवात्‌ । न चाऽनन्दुमयस्य ब्रहलतदिव तद्षयवतवेन प्रतीतस्य बरह्मतवहानिः । एकस्यावयवत्वावयवित्वयोधिरुदतादन्धतरथहणे च पृच्छस्य त्यक्तम्‌ । ब्रह्मपद्शपणात्‌ । आनन्द्मये तद्श्रवणाच्च । अभनेव स॒ भवति । असद्ब्रह्मेति वेद्रैद । अस्ति ब्र्षेति चेद्वेद । सन्तमेनं ततो विदुरिति शोके जह्मपुच्छमित्यक्तमेव विषयो नत्वानन्दमयः । पृच्छवतुच्छमाधारपित्यर्थः । तस्य परियमेव रिरः । मोदो दक्षिणः पृक्षः । प्रमोद उत्तर पक्षः| आनन्द्‌ आसा] ब्रह्न पुच्छं पतिष्ेत्यानन्द्मयः सविरेषो ब्रह्म तु निविरोषम्‌ । यतो वाचौ निव- वैन्तेऽवाङ्मनसगोचरमिति श्रतेः । मयटः प्राचुर्थारथते स्वलदुःखस्याऽभ्पा्तैः ¦ प्रियादीनां पतिशरीरं मेदेनाऽऽनन्दमेदादुबक्ञापि भिध्ेप । न चेवं भार्गवी वारुणीं विरुष्येत । यदेष आदा आनन्दो न स्याद्‌ । सेषाऽजनन्दस्य मीमांसा भवत्यानन्दं ब्रह्मणो विद्रा बिभेति कृतश्वनेति प्रातिपदिकस्येव(म्धासात्‌ । तथा चाऽऽनन्द्स्य जह्यतं नानन्दमयस्य । ननु सुग्यण्यानन्दमयस्य ब्रह्मत्वं प्रतिपादयन्तीति देन । भ्रतिषिरोधात्‌ । यथाकथंचिद्धि योज्यानीति। अवर केवित्‌-आदानां नं कोशतम्‌ | दौ तु जीवेद । आनन्दुमयानन्तरमुपदेशात्‌ । मयटः प्राचुयारथकस्य भगवतैवोक्रतवात्‌ | ४८ धनमाणिविरचिता-~ [ १ प्रथमाध्यपि- विनिगमनाविरहासमाणानुारान्भयरो वेहप्यस्वीकारात्‌ । निरवयवस्यापि ब्रक्ञणो बमत्सोवद्धचवतरणाय रिरःपक्षा्यवयववणेनम्‌ । अत एवान्यत्वाधुपदेशोऽपि सेगच्छेतेत्याहुः । नन्वनन्द्मयव्‌।क्ये श्रतं पुच्छं त्रस प्रधान्येन प्रतिपाद्यम्‌ । भसनेव स भवतीति खछोके ब्रह्नराब्दाभ्यास्ात्‌ | नक्ष पृच्छ- मभ्यासादिल्याजवेन सूत्रे कतव्य अनन्दुमयोभ्पासादितिकरणस्थेतत्पयोजनम्‌ । यदीक्षतिसूवानजनुवतनेन निषेधाध्थाहारेण चाऽऽनन्द्मयो न॒ निगमनश्छी- केप्रतिषाद्योऽभ्यासादिति वेन । को धेवान्याक्ः प्राण्याद्यदेष आकाश अनन्द न स्यात्‌ । सैषाऽऽनन्दस्य मीमांसेत्यादिनाऽऽनन्दस्येव ब्रह्मतवपरतिपादनात्‌ । ममुक्षोबैद्धचवतरणायाऽऽनन्द्मयस्यैव ब्रह्मणः पक्षपुच्छादिमिच्वादिना पक्षि- हूपतय। व्णेनात्‌ । अन्यथाअवेयम्यप्क्षयाऽवयवस्य पृच्छरूपस्य तर्षणोऽप- छृष्टपरिमाणतवापतेः । अनुकर्षाध्याहारादौ मानाभावात्‌ । यत्त॒ विकार- दष्टा नेति चेन प्राचर्यात्‌। विकारपद्मवथवप्रम्‌ । अवयववाविपुच्छरब्दान ब्रह्म प्राधान्येन प्रतिपाद्यमिति चेन । प्राच॒यांद्वयवपरायवचनात्‌ | पच्छश्नग्दोपप्तेः । अयं भावः-अनमयादीनां रिरआदिषु पृच्छान्तेष्वेवयवेष्वानन्द्मयस्थापि शिरपक्षाधयवयवान्तरोकित्यनन्तरं प्रापपाठानुसारेण कस्मिशिद्थ निर्द्टव्य आनन्दमयं परत्याधारतवेन ब्रह्मणि च पिरदैनीये तदुमयानुमरहाय ब्रह पच्छं प्रतिषठेत्याह श्रतिनौवयवविवक्षयेति । तन । विकारपाचथाद्थकमय- टमादयिव यथाश्रतसूबोपपत्तौ विकारषे प्राचु्॑पदे वाऽऽ्पुनिकरक्षणायां माना- भावात्‌ । आनन्द आमेत्यामववेनोक्तस्याऽऽनन्दस्पाऽऽधारपिक्षामावात्तं पति अह्नण आओधारकत्पनाया निर्मृखत्वात्‌ । अवयवलत्वविवक्षां विना पच्छरूप- स्थाऽऽ्धारत्वे मानामावात्‌ । अवयविस्थान्यानन्दं प्रत्यवयवाना, पक्षरिर- आदीनामाधारतेन छृत्स्नानन्दधारतस्य पच्छेऽसंमवाचच । न हि पृच्छमवयवान्तराणामाधारः । न च प्रतिष्ठाशब्दात्सवाधारतव ठमभ्यम्‌ । पक्षिणां सर्वावयवेषु पृच्छस्य प्राधान्याभिप्रायेण हि प्रतिष्ठाशब्द्‌ः । तस्मात्सववयांसि पृच्छेन प्रतितिष्ठन्ति पृच्छेनेव प्रतिष्ठायोलतन्ति प्रतिष्ठा हि पएच्छमितयेतरेयोक्तेः। अतेऽवयवावयविनोरभेदामिपरायेणाऽनन्दस्येव बरह्मा- भिनस्य पक्षपुच्छाद्यवयवयुतपक्षाकारेण वणनम्‌ । अत एव. प्रायपाढ- दिति वक्तव्ये प्राचुयांशिति वचनं प्रागमयादिपियौयेषु प्रतिपर्यायं पष्डरान्दुसद्धावेन तत्माञुयंह्पं पायपाठमन्यत्रापि भतृवृद्धयवतरणाय १ प्रथमः पादुः] बह्मम्रसिद्धान्तमुक्तावाः। ४९ दृष्टा न्तोपन्यासप्राचथं च समहीतुमिति कृषोधं निरस्तम्‌ । छष्स्नेनाऽऽनन्द्‌- मयवाक्येन बन्न पृच्छं प्रतिषठ्यन्तेनावयन्यानन्दमयप्रतिपादने बाधकामा- वात्‌ । एतस्माद्न्नरसमयाद्न्योऽन्तर आता प्राणमयः। तस्य प्र एवं शिरः । व्यानो दक्षिणः पक्षः| अपान उत्तरः पक्षः । आकार आमा | परथिवी पच्छं प्रतिष्ठा । एतस्मा्माणमयाईन्योऽन्तर आला मनोमयः । तस्य यजुरेव शिरः । कग्ृक्षिणः पक्षः । सामोत्तरः पक्षः| देर अला। अथकौङ्किरसः पृच्छं प्रतिष्ठा । एतस्मान्मनोमयाद्न्योन्दर आसा विज्ञा नमयः | तस्य श्रद्धेव हिरः | कतं दक्षिणः पक्षः| सव्यमुचरः पक्षः । योग आसा । महः पुच्छं प्रतिष्ठेति पुवेपयायेषु त्वदभिपेताभावात्‌ । न दहि परथिवी प्राणमयस्याथवोङ्किसो मनोमयस्य महोविज्ञानमयस्याऽऽवारऽे- ठानं वाऽस्ति ¦ यत्त तद्धेतुव्यपदेशाच्च । इदं सवमसृजत यदिदं ¡कच । इति द्यानन्दमयं विकारजातं प्रति ब्रह्मणः सखष्टृतवोपदेगाद्पि प्राधान्यनेवं बरह्म प्रतिपाद्यमिति । तन । आनन्दुमथमुपसकमतीत्यादिनाऽभनन्दुमयस्य मक्तपराप्यतश्रवणात्तस्य जन्यत्वामावेन तद्तिरिक्स्येव सर्वरब्देन यरहणात्‌ । यत्त॒ मान्ववणिकेमेव च भीयते । यतहत्यै ज्ञानमनन्तं बरहलेति मन्ववर्णे प्रधानतया प्ररूतं ब्रह्म पृच्छं प्रतिष्ठेति ब्रह्मपदेन मीयत इति । त मन्वव्णंनाऽऽनन्द्मथामिनन्रल्लण एवेक्तत्वत्‌ । तस्माद्रा एतस्मादासन आकाशः संभूत इति जग्ारणस्याऽऽनन्द आसेत्यालपदनिर्वि्टानन्द- मयस्य मान्ववर्णिकवबक्ञामिनस्य प्राधान्यावगमात्‌ । किंच ब्रह्मविदाप्नेति परमित्यादिपरषसंदभ ‹ असन्ेष स मवति : इ्य्॒तरस्मिश्च ब्रह्सपराधान्धेऽ- प्यानन्दुमयस्य प्राधान्यात्तह्ि पच्च बल्लणो रूपितपृच्छमविनोपसजनतमेदो वाऽस्तु । अस्य छोकस्य का गतिरित्याकाश इति होवावेत्यादिरसंद- म॑स्य स दषोऽनन्त इत्युचरस्य च ब्रह्प्राधान्येऽपि स एष परोवरीय ुद्रीथ इति वाक्य उद्रीथस्य प्राधान्यम्‌ । त ब्रह्मणो दृष्टिविरेषणतयोप- सभनत्वददनातद्रदिहापि नेह्मपरयोः परवपरतंदभयोरानन्दोपसजंबक्षगतजग- तकारणत्वाकिगिणसमप॑कतया वाक्येकवाक्यतोपपतेः । यत्त॒ नेतरोऽनुपपत्तेः । आनन्दमयो न पवान्पेन प्रतिपाद्यः । ओमिव्येदक्षरमुद्रीथमपासी- तेपि महीपकमेण अयो हेोद्रीथेत्यवान्पररेण चावगतोद्विथपराधान्य- निवौहायाऽऽकाठवाक्यस्यापसजेनपरवेऽप्यन्रोपकमोपसहारावगत बह्लप्राघन्यवि- ५ ५१९ वनमाकवराचेता- [ १ प्रथमाध्यधि- रध नाऽऽनन्दमयविरेषृणगतगुणस्म्‌+कत्वकल्पनानुषपतिरिति । तन । आन- न्दुमथस्यापि दहापकरणित्डात्‌ । अवयवावयविनोरभदवादं तु पृच्छाभिन- स्था ऽनन्दमयस्येवोपक्रमोपसंहारयोः पतिपादनादिविरोधामावात्‌ । यत्त मेद- व्पपदेगाच - भद्विरोध्यप्देशो मेद््यपदेशः प्रपञ्चमिथ्यात्वपथेवस्तायी । थतो वाचो निवर्चन्ते । आनन्दं क्षणो विद्वान्‌ न बिमेति कृतश्वने- युपदेशस्तद्टिरोधात्‌ । भियाच्चवयवयुक्तः सविदेष आनन्दमय उपास्यत्वेन न॒ प्रतिपाद्यः । म॒मुकषज्ञेयस्य निधिरेषस्याऽऽनन्द्मये पृच्छतेनोपसजंनतवायोगा- दिति निधिरेष पुच्छं ब्रहेव पतिपादयमिति । तन । यत इत्यादौ यच्छ- देनैव वाच्यत्वेन वचनमा्रावाच्यत्वासिद्धेः । भेद्विरोधिवाचकपदामावाच्च । तमेव विदितेत्यादौ सहस गीष॑तवारिविकिष्टस्य च मुमृकष्ञेयतोकतेर्मिर्वि- ठोषस्याप्रतिपाद्यवेनोपदेशाविषथतवाचच । सत्यं ज्ञानमनन्तं ब्रह्म । यो मेद निदितं गुहायाम्‌ । सोऽश्चते सवान्कामान्तह व्रह्णा विपञितेति सगुणस्यैव मुमृक्ुञेयतपाप्यत्वोक्तेः । यत्त॒ हदये जीवरूपेण त्रह्न निहित जीवाभिन्नं यो वेद ब्रह्मणा. ब्रह्मह्पेण । इत्थंभूतटक्षणे त॒त्रीया । सह य॒गपत्‌ सर्वान्कामान्त्थसुखावधिमूतमाविभरतसुखाम्बुधिमनुभवतीत्यथं इति । तवर ्रोतपदानां सवैषामाधुनिकलक्षणायां मानामावात्‌ । इत्थमूतरक्षणे कंवि- लकारं पापस्य रक्षणे त॒तीयाः स्थात्‌ । जटाभिस्तापस्षः । जराज्ञाप्यताप- सतवविशिष्ट इति रि सूतराथौऽन इत्थमनेतयक्तिर्मुपेव । सोऽनुते सर्वा- न्कामानक्रमेण सुरषमाः ! विदितबह्लर्पेण जीवन्मुक्तो न संशय इति स्मृतिरनक्टेव । विदितं ब्रह्न येन तेन चतुर्खेन(ण) संहेत्यथोत्‌ । यत्त॒ कायाच्च नानुमानपिक्षा । काम्यत इति कामः । भूगरवल्त्यां रजा- ननददष्ठ नेना ऽऽनन्दुमयस्य पाधान्यानुभानं प्रत्याशा न कार्यां । वत्च्छर- तेद तस्मोपकान्तब्रह्ह्पताया आनन्दौ ब्रह्ेति व्यजानाईिति साक्षादान- न्ाद्धयेव खल्विमानि भूतानि जायन्त इति लक्षणमुखेन पयवसानप्रति- पाद्नात्तदुत्तरमन्यस्यापतिपादनाच्चेहाऽऽनन्द्मयानन्तरं ब्र्पतिपादनादिति। तन । वसन्ते वसन्त ज्योतिषा यजेतेत्यत्र न्योतिःपदेन ज्योतिष्टोमस्येवाऽऽनन्द्प- देनाऽऽनन्दमधस्योक्ततवात्‌ । अनन्दुमयीच्तरमुषदेरस्पाटीकलाच्च । यततु- अस्मिचस्य च त्थोगं शास्ति । अत्रैव प्रकरणे रसो वै सः। रसं सेवायं रन्ध्वाऽभनन्दी भवतीति शाल्नम्‌ । रसोवै स इति पृच्छव्रह्मण 4 [२ [= १ प्रथमः पादः ] ब्रह्मघन्ासद्धान्तपक्तागटः। ५१ भनन्दरूपत्वं प्रतिपादयति । एतस्थवाऽजनन्दुभयस्यान्थानि , मतानि मत्रमुप- जीवन्तीव्यादिना सिद्ध आनन्दमयः । तद्विषयकानुभवजन्यसुखवृत्तिषु प्रति- बिम्बितव्रह्मनन्दरेयं उन्ध्वा निवत्त भवतीममर्थं दास्तीति तवाऽभनन्द्मय- मेव रसपदेनोक्लवा तं पापस्य जीवजातस्येव दानन्दतिशब्दैनाभिधानात्‌ । भव॒ केिद्िकाराथंकृत्मसिद्धं विकाराथकल्पकस्य प्रायपाठस्यासाधक- त्वात्‌ । यद्यप्यन्नमये विकराथं उपक्रान्तः | तावताऽऽनन्दमये स एवाथः | पागमधादिषु तस्थ पाढात्माणनवृत्तिपाचृथंण प्श्चवृत्तिकवायोरुकतात्‌ । एवमन्तःकरणजीवावपि मननविज्ञानपरचर्धण मनोमयविज्ञानमयशब्दाभ्या- मुक्तो । एवमानन्द्भयेऽपि मयटः पराचय॑मेवार्थः । प्रचरपकाशः सवितेत्या- दो चाल्पाधिकरणसजतीयले प्रतियोगितया अपि दष्टवेन बक्षणि जीब- गतानन्दसपत्वमपेक्ष्य तत्माचुयंसंभवात्‌ । इहं च वाक्थदेषे सेषाऽऽ- नन्दुस्य मीमांसा, इत्यारभ्य व्यधिकरणजीवानन्द्ालत्वमेपक्षयेव ब्रज्ञानन्दस्य प्राचृथदशनात्‌ । रिरःपक्षादिरूयेण हपितिमवयवित्वं तु न ब्रह्मत्वविरोधि । अन्यथा -बह्लणोऽवय्‌ वित्ववद्वयवत्वमपरि नास्वीपि पृच्छव्रक्षणोऽप्यत्रक्षत- -परसङ्खगदानन्द्मयस्य । पुच्छं ब्रह्ेति निरदृशोऽपि नाऽभनन्दमय ब्रह्त्वविरोधी । - अन्नमस्येव स्वानतिरिक्तेः । स्वावथवेरव तस्येदमेव शिर इत्यािरिरः- पुच्छाद्यवयत्वकस्पनात्‌ । आनन्दमयस्य स्वपयायश्छोकाविषयत्वमाकेद्धम्‌ । अनमयादिपरयायद्छोकानां पृच्छभाघविषयामविनास्यापि तद्देव पृच्छवतो विषयतोचित्यात्‌ । न च पृच्छवति प्रयुकस्याऽऽनन्द्मयवद्स्य शोके अरवणामावातृच्छे प्रयुक्तस्य व्रह्रब्दस्येव भवणातुच्छविषयतेवासौ न पृच्छवद्विष्यः । सत्यं ज्ञानमनन्तं ब्रह्म, तस्मादा एतस्मादासन इत्युप कान्तस्येकऽऽनन्द्मयवाक्ये प्रतिपादनेन बल्लातमानन्दुमयशग्दानामेकार्था- वगमेन तेषामन्यतमनिदृंजमाेण छोकस्याऽनन्दमयाविषथतासदधेः । न च प्रिय- मोदादिमचया परसिद्ध आनन्दमये छोकदर्िता सच्वासत्व श्न नान्वेतीति वा- च्यम्‌ । जीवस्य खोके तथा प्रसिद्वेऽपि बर्मणोऽपरसिद्धतवात्तस्येष एव शारीर आत्मा यः पूव॑स्येतयादवानन्द्मयस्माऽऽ्तमान्तरश्रवणमप्धसिद्धम्‌ । तस्य पूर्वस्य विज्ञानमयस्छेषप एव शारीर आता य एष आनन्दमय इत्यथौङ्गीकारात्‌ । तस्याऽऽनन्द्मयस्य एष एव शारीर आला यः पूर्वस्य विज्ञानमयस्येत्यर्था-. ङ्गीकारेऽपि विज्ञानमयस्य य आकारादिसष्टाऽभनन्दुमयः शारीर अलसा स व ६ वनमालिविरचिता- [ १ प्रथमाध्याै स्वस्यापि स्वमेवाऽऽसेति पथवसानेन पतिं विश्वस्पाऽऽसेश्वरमित्यासेश्वरत्वोक्त्या, ईश्वरान्तरस्येवाऽऽमान्तरस्यापि निराशूतेः सिद्धेः । अतः पृच्छवदानन्दम- योऽपि ब्रहैव | प्रकरणस्य खस्मादनतिरिकैः स्वावयैः पक्षपुच्छादिष्पेण परत्वेन तस्य - पुच्छ ब्रह्लामेद्पतीतेः । प्रकरणगतश्चोकानां पुच्छवद्विषयत्वेन तैव छोकगतनल्रब्दाभ्यासस्य सत्वासचवरङ्काटिङ्कन्य पयैवसानात्सत्यं ज्ञानमिति प्ररुतं तस्मादा एतस्मादातन इत्यात्मपदेन निर्दिश्य तस्याऽऽका- रादिकारणत्वप्रतिपदनानन्तरं सवौनन्दतेन तस्याऽऽसतविवरणार्थं प्रवृत्तस्य सदमस्य ततैव समापनेन तदनन्तरं तस्माद नन्द्मयाद्न्योऽन्तर आसा बक्षे- तयुपदेशामावात्‌ । सोऽकामयतेत्यनन्तरवाक्येन पिङ्कः न्तनाव्यवहितोपस्थि- तानन्द्मयस्य परामरात्‌ । न तु नपुसकेटिङ्कत्रह्मपदाथैस्य भृगुवल्त्यामेतं विज्ञानमयमालानमुपसक्रम्य । एतमानन्दमयमालसानमुपरतकरम्येत्यताऽजनन्द्भय- शाब्दस्य विज्ञानं नेति व्यजानात्‌ । आनन्दो ब्रहेति व्यजानादिवि तत्रत्यसप्रतिपनन्रक्षपरभावेनाऽऽनन्दशब्दैन सह स्थानसाम्पेन ब्रह्मप्रत्व-. निश्वथात्सूत्रस्वारस्याच्चेति बदुन्ति । यत्त स वा एष पुरुषोऽन्नरसमय इत्यत्र न देहमा्रमृच्यते । तस्यानपरिणामत्ववाचिनाऽनरसरब्देनानविका- रत्वाचिनाऽनमयदाब्देन रोक्तिसंमेवेऽनरसमय इत्यस्य वेयर््यान्‌ । पुरुष- राब्दस्य चेतनवाचित्वात्‌। अनालुरूष इत्यव्यवहितपरामशंस्येष इत्यनेन सिद्धचा स॒ इत्यस्य व्यवहिताकाश्चादिकारणासपरामरशर्थत्वा्च । किंत स प्रागा- काररादिकारणत्वेन निरूपित एषोऽनुपद्मनकायतेन निषूपितश्च पुरुषोऽन- रसमय आकाश्लादिकारणमेव । अनरसं देहमनुप्राविश्य तदवच्छिन्त्वेन तत्कायमित्युच्यते । एवं प्राणमनोवुद्धयवच्छिनतया प्राणमयो मनोमयो विज्ञा नमयस्तद्विकारमतो जीव एव । न च स्वतः कायं एव विकारारथप्रत्ययो नत्वौपाधिककार्यतावत्यथं इति ब्युत्रत्तिकस्पना प्रमाणवतती । किच प्ाचुर्थाध- कववेऽपि जीव एवाऽञनन्दमयः । अनिन्दुप्राचयंस्य प्रतिथोगिदुःखालसता- त्वात्‌ । प्राचर्थस्य विरेषणते व्यधिक्रणसतजातीयासपते निहूपकवेऽपि विशेष्यत्वे समानाधिकरणविजातीयास्पत्वनिरूपकत्वमिति व्युवत्तिसिद्धम्‌ । अत एव प्रच॒रत्र्मणो माम इत्यत्र प्राच्य य्रमन्तरगतनब्राह्लणालतपक्षतेऽपि बराह्मण प्रचरो भ्राम इत्यत्र तत्तद्मामनिष्ठदद्राल्यत्वपिक्षमेव पाचु प्रतीयेते । न॒ च प्रचरपकाशः सवितेतिवत्‌ प्रकाशप्रच॒रः सवितेति प्रतियोगिनक्षत्ा- दिगतप्रकाशाल्यत्वपिक्षमेव पराचुयै न तु स्वितुगततमोत्पत्वपिक्षम्‌ । तत्र तमसो १ पथमः परदः व्ह्ममजसिद्धान्तमुक्तावटिः। ५ „९६ बाधितत्वा्टिति दाच्यम्‌ । तत्रापि वनतुहिनभहिकियाच्छादनासे पिततमोललम- पषयेव वनापरसतारणसमये तथा प्रवोगात्‌ । किदान्यत्र व्ययिक्ररणसजातीषा- स्पलमयेक्षपन्यथा व्यवहारेऽपि प्ते वदुमिमतप्रायपाढानुसरण स्माना- धिकरणविजातीयाससतवमपेक्ष्येव । तथा हि-पाणमये तादतपश्चवन्तिवायुमनतमेव व्यानाद्विवुयसत्वमयेक्ष्य तत्र पाणवेत्तिपरा चयम्‌ | भन्यव प्राणवृत्तेरभावात्‌ एवं मनीमधेऽपि मननव्तिसंबनिविनौ मनसस्ततपाचु्थतद्रमवृच्यन्तरमोक्ष्पैव । विज्ञानमयेऽपि जीवे विज्ञानप्रावृर्धे तद्रतज्ञानामकसंस्कारारिवियनराल्पघवपि- षेव । एवं चाऽजनन्दुमेयऽपि समानाधिकरणदुः्वास्पतवविक्षयव।ऽभनन्दुपाचुर्- प्रदो मथदर्थं इति} तन | देहस्य पञ्चमतपारणामस्यात्र पर्णिमपराचर्धसचकृ- त्वेन्नरसमयशब्दृस्य साथक्यात्‌ । वद्वच्छिने मदिकारव्यवेहारम्यारीकृ- त्वान्‌ । च हि परावच्छिनाकाग वटविकारोऽस्ति । किंच छत्स्नं ब्रक्ला- वच्छिद्यत एकदेशो वोपायिना । अत्र छृत्लस्यानमयताधपततैः | अन्त्ये सदैव्रतवापततेः| िवेत्याचयुक्तम्‌ | वादरश्युपपत्तौ मानाभावात्‌ । प्रचुर आनन्दौ यस्मिनित्यानन्दुमय जी प्रछ्तेऽप प्राचुयंस्य विगेपणलात्‌ | तत्रत्याद्ययुकतपरचरप्रकादाः सवितेति व्यवहारस्य सादेतरि कूदाचित्कतामा- वौत्‌ ¦ प्रतियोगिनि विद्यमान एव तथाव्यदहराच्च । रंव पूर्वै न परचुरप्रकाश इदानीं तु प्रकाशः सवितेति सनातीवापक्ष्ेव हि प्राचर्थ तदुक्त्याऽप्यायाति । तच प्रर्ते न युक्तम्‌ । निरदधिक्पाचुय्‌प्रतिपादनात्‌ । तथा रीत्या्ययुकतम्‌ । गरीरस्य मृतारन्धवेशप्यलस्य पराचुोत्‌ | वायु- ह्पस्य प्राणस्याचमये विद्यमानत्वेऽपि प्राणेन्दियाधारवे प्राणस्य प्राच्‌- यौत्‌ । प्राणमयेद्ियव्येन मनसो विद्यमानवेऽप्यन्तःकरणचनुष्टयाधारते मनोमये मनसः प्राचयात्‌ । ज्ञानस्य मनोमये विदध्यमानवेऽपि जीवल पमूतज्ञानस्य प्राचयात्‌ ¦ जीवनिष्ठानन्द्षिक्षया भमगवद्नन्दस्य पराच्या दिति सवव व्यधिकरणसजातीयपिक्षयव प्राचुयमिति सिद्धम । प्रज्ञान- वन रएवाऽऽनन्द्मय इति वब्रह्मण्यानन्दमयदब्दपयोमच् । न च तस्थ स॒षपषस्थान एकीभूत इति विरेषणाज्जीव एव पाज्ञशब्दिनि इति वाच्यम्‌ । वाक्यगेष एष सर्व्वर एष सर्वज्ञ इत्यारनिशस्याकात्‌ । दं एव हि प्रज्ञः । यत्त॒ तस्थेष आसा शारीर इत्यालान्तरं नास्तीत्याद्युक्तम्‌ । पूवेप्यायस्थानामिवाऽऽनन्दुमयपययायस्थितस्यापि तस्य्‌ ` ~र ४, वनमाटिविरचिता-~ [ १ प्रथमाध्यापि- वाक्यस्य वृच्छव्रह्ूपातमान्तरपरव्वोपपचौ पकरमविरुद्धकस्पनायोगादिवि । ने ! अनमयथाद्यत्तरमन्योऽन्तर आमेति शअवणादातान्तरसमवेऽप्यानन्दुमयोन्तरं तच्छरवणः(मावेनाऽऽ्मान्तरसतवे मानाभावात्‌ । यंतु यथाश्रुतं देकेमेव भग- प्दृटृरोभ्यस्तरति शोकमामविदिव्यासानङ्गासवे नारदाय नामादिषृत्तरो्तरम- पदृदोऽस्मि भगवो नाम्नो मृष इति वाग्वा नाम्नो भरृषसीत्यादिप्रक्षप- तिवचनाभ्यां पराण एद सृमापनेऽपि पश्वादिकं ` विनैव प्रवृत्तस्य एष ह वाऽतिवदतति यः सत्येनातिवद्तीत्यपरि--रब्दुश्चव्याऽऽमनः प्राण इति पाणातात्तटिद्कन च प्राणादृथान्तरोपदेकापरत्वं ततैवाऽरत्मपयवसानमेवमि- हापि पृवाकतपमाणिः प्राथान्येनादगते पच्छनल्लण्येव प्रयेव्ानामिति | तन | ज॒ तुन्दस्थं प्राणोत्पत्तिरिङ्स्य च सत्वेन तथाकलपनेर्प्‌ प्रते बीनमाविने तथाऽकल्पनात्‌ । यञ्चान्मयादिणिविवाऽऽनन्दुमयेऽपि क्रबि- दस्ति प्रयोक्तव्येऽस्य पुच्छपदस्य तदधरं बह्लणि प्रयोगे वदृवोपक्रान्त- ब्रह्लोपदेरालकृ पयवसन्नामति । वदि न । आनन्द्मयाधारस्याटीक- त्वन तत्र पयोगासमवात्‌ | तदभिनावियवपरयामोपपत्तेश्च .। यच्वानन्द्‌- मय॒एव सोऽकाम्यतेत्यादिसंदुम॑स्य पयेवसाने पलिङ्गानुरोधाित्याघयक्तम्‌ । पुच्छब्रह्मण्यव्यवहितपछृतन्रह्च दब्दपिक्षया पलिङ्धानुपपए्तावपि = व्यवहित पर- तात्मशब्दुपिक्षया तदुपपत्तेः । तस्य द्ादृशादतदृक्षिणित्यनाप्यवहितपरा- मरोसंमवे व्यवहिवपरामशस्य दृष्टतात्‌ । तस्थेष शरीर असितान- न्दुमयादपि सोनिहितमासरब्दमपेक्ष्य पंठिङ्पपत्तेरिति। तन । तस्माद्रा एतस्मादातसमन इत्यात्मपद्रयातिव्यवहिततेन संनिहितोपस्थितस्याऽऽनन्दुमयस्य प्रामरो बाधकाभावात्‌ । तस्येत्या्युक्तम्‌ । तस्य पूर्वपयायस्धारण्याप्रधा- नप्रतिपाद्वपरत्वामावात्‌ । आनन्द्मयध्याऽऽसान्तराभविनाऽऽनन्दुमयस्येगोक्त- तिन तस्थ प्रामशंसमवात्‌ । तदुत्तरमातमोपदेयाभावात्‌ । यत्त भृगु यस्स्यामानन्द्मयो नेक्षेत निर्णीतिमित्ाद्ययुक्तम्‌ । रादता विप्रतिपना- ` नन्दमयश्रब्द््य त्रह्मप्रत्वासिद्धः। न दयाकाश इति होवाचेत्यत्राऽऽकाश्च- गब्दुस्यं ब्रह्मप्रत्विनिणयमतरेण य एषोऽन्तहद्‌य भकाशस्वस्मिज्छ्िति इत्यापि ४८ तस्यं नरह्लप्रत्व कव्यता | वच । जिव्यत्यव हकत नणवाशथकर्त्वनान्यत्रापि (त तद्थकत्वम्‌ । आकाशपद्स्य ब्रह्मपरत्वे सिद्धेऽपि विरशेषारद्कमथा एव धिकरणान्तरेण समाधानात्‌ । अन्यथा वृक्यमेदून शाञ्च पर्ववसानात्‌ । न १ प्रथमः पादः | ब्रघ्म॒जसिद्धान्तमक्तावाशः । ५५ यत्त भगवल्स्थाम्नातानन्दमयोऽप्यतमानन्द्मथमासानमुपसकामर्तातयानन्दमय- भरतोपसंकरमितवटिङ्खपत्यभिज्ञानेन तषटुदु्रञेवेति । तन । उपसेकमिततस्थ मुकत- प्यत्वलक्षणस्योमययऽऽनन्दमयस्य त्क्ष साधकत्वात्‌ । स यश्चायं पुरषे | यश्वा- सावादत्ये। स एकः) सृ य पएरवेवित्‌ | अस्माहोकासेत्य 1 एतमनमयमासानम्‌- पसंकरम्य । एतं प्ाणमयमालानमुपस्करम्य । एतं मनोमयमासानमुपसंक्रम्प । एतं विज्ञानमयमात्मानमुषसंक्म्य । एतमानन्द्मयमासानमुरसंकम्य । इाछोकान्कामा - नकामहपाननसंचरन्‌ । एतत्साम गयनास्ते । इति ब्रह्मविद्‌ आनन्द्मयपाधिभ्र- वणात्‌ । नहि ब्रह्मविदो बह्मपरा्िरूविता। न वैवमनमयादीनामपि ब्ल त्वापत्तिः । तदुत्तरमातसोपे रस्य बाधकृष्वादिष्टापरत्ेश्च । चि विज्ञानम- यानन्द्मयये्िदे विकाराथको मयडरीको बहुवच्छत्वात्‌ । यत्त॒ प्राचे मयट्यपि प्ररत्यथंविरोधिनो ठेदतोऽनुवत्तिटामा्यरूते विकाराथः परथंवस्य- तीत्याशय इति । तच प्रकाश्मयः सवितेत्यादौ प्रछृत्यशविरोधिनोऽभा- नादिति वदन्ति । सिद्धन्ते तु पश्चोनामपि हरिषपलम्‌ । तत्परतया सुव्याख्ययेवान्यव्याख्या निरस्ता । अनमयादिथंदि त्रह्ल न स्यत्तदाऽ नं बरह्लेति प्यजानादिति ब्रह्मल्ोकतिर्विरुद्धा स्यात्‌ । न च ब्ज्ञन- दरारतयोपदिष्टमेतादेति वाच्यम्‌ । सामानाधिकरण्येनोपदेशात्‌ । न च गणं तत्‌ । विदुषस्तत्पपररुक्तखात्‌ । न च प्रातिपदिकमेवाभ्यस्यते । वसन्ते वसन्ते ज्योतिषेतिवदुपपततेस्क्ततात्‌ । किंच सीऽकामयतेत्यत्रे पंटिङ्गेन संनिहितपरामारीना तच्छब्देन नपुसकनह्यनर्दिष्टस्येतस्मादातमन इति व्य॒वहितात्मपदनिरदिटस्य च परामशायोगेन संनिहितस्याऽऽनन्दमयस्य प्रा- मृश्यत्वात्‌ः । सोऽकामयतेत्यस्य च कारणवाक्यस्य त्वयाऽरे तब्रह्मपरता- ङ्गीकारात्‌ । किंच या स्थृठेयं तारा तस्याः सर्मपिऽहन्यतीं पश्य येषं शाखा तदुपरि चन्द्रं परश्येद्युपदिंशन्ति । ननु स्थखेवारुन्धती शाखा चन्द्र इति प्ररूते तन्नं ब्रह्ञेति व्यजाना- दिव्यमेकोपेरः । इतिराब्दोऽन्लादिपरकारपरः । किचानमयदीनामन्रक्षत्व तेन ब्रह्मत्वोकि विनाऽजनन्दौ ब्रहले्युक्संभवश्च । न च सत्यमित्यादिना स्वह पमुपदिश्य-पुनदहादि भ्रान्विरुखदषितुं योग्या । परावण्या्थं तदिति चेन । प्राक्‌ के खोपदेरन प्र्क्वप्रावण्येऽिप्रसङ्कःत्‌ । न चापरिंच्छनस्यासङ्कस्याऽऽत्मनः को दाध्न्तरतं प्रत्यक्वं वाऽस्ति | न वा वटाकाशादिज्ञानोषयोऽपि षट 1 ५& वनमािविरचिता- [ १ कसमध्यायै= दिम॑हाकारा्ञानोपायः । किंचानादीनां प्राणादिपरतिद्ररत्वमनज्ञानं विना प्राणदिज्ञानाद्नस्चाण द्ारवेऽनाष्टैपूवैकं पाणाद्यप्देदो न युक्तः । वेयथ्पीत्‌ | अनं ्रल्ेति बर्लरब्दादनाद्धयेव खल्विमानि मृतानि जायन्त इत्यादि- बरसरक्षणकच्ध। नेच तथ मधइश्रवणाद्धिन्नविषयतम्‌ | एतमनमयमासान- मुपसं कामतीत्यादावे्तमानन्दुमयमात्मानमपसंकामतीयन्ते मध्ये तथेत- , मनमयमात्मानमुपसंकम्येत्याद्वितमानन्दमयमालानमुपरकम्येत्यन्त उपहारे चे तच्छरुवणात्‌ । न दन्नमयदरनह्षते मुक्तपाप्यत्वासपदूवाच्यत्वादिकं सभवति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो तक्षति पृनरुपसत्तिस्तवेकगुणविषशिष्टं श्रता निदिध्यासनेन सक्षात्छत्य गुणान्तरवि- रिष्टतया निदिध्यासनाथमनुज्ञामादातुमक्तं द्यत्तरपस्थाने वष्णो भगवो रह्ल।पदिश्योवाच न श्रवणमाबेण छती भवान्‌, न ब्रह्मभ्रवणमानं साक्षा तका रहेतुरतस्त्वया मनननिदिध्यासनरूपं तपः कतंव्यमिति । स वेवमुपदरष्ट- (किमि स्पबद्रूष सुमपत्सवमणवाद्ट साक्षक्कत्‌मशक्यत्वान्मनन्‌न(दष्पास्नाम्पाम्वास्य भगवद साक्षाव्छत्य गृरुप्रसादखन्धं धनं तस्म निवेदितं प्राणाष्परूपान्तर्‌- साक्षात्काराय मनननिदिध्यासने कतं गृरोरनुज्ञामादातं च पनगृरुमुपससार । एवमग्रेऽपि । तन । यदृनुजानीहीति वक्तव्येऽधीहीति वदति तदु कारनिरासाथम्‌ ¦ अनमयप्राणमयमनोमयविन्ञानमया मे बुद्धयन्तापिति वाक्ये त॒ ब्रह्लरब्दाभावात्तछक्षणाभावान्मुक्तप्रापिकथनाभावाचच । रसशब्देन विशे- पणामावेनयिष . ज्योपिरथेष विश्वज्योतिस्थैषम सर्वन्योतिरिव्यादाविव सज्ञामेद्‌त्‌ । कृण्डपाथिनामयने मासमयिहोषवं जुहोतीत्थादाषिव प्रकरण- मेदाच्छरद्धिप्ार्थनटिङ्गाच्च । नत्रानमयाद्यो व्रह्म रितु, कोरः । अभ्र तु कोशान्तगता भगवन्ूर्तिविरेषा अन्योऽन्तर इत्यन्थलान्तर- तवाद्यकिस्त्वधिष्ठानमूतको शानामन्यत्वादन्तरत्वाद्‌ भगवतो बहुूपताच्च युक्ताः । उक्तं च मोक्षधमै--तस्मादपि विनिर्गता अनिरुद्धतनौ स्थिताः । ततो मुक्तात्मनो भृत्वा ते परद्युम्नतनो स्थिताः । प्रघम्नाच्चापि निर्मुक्ता जीवे संकर्षणं ततः। ततखेगृण्यहीनास्ते परमालसानमञ्जसा । एकान्तमावोपगता वासदेव विगनि वै । इत्येकस्यैव पृवोत्तरत्वं ततैव । स वासुदेवो विक्षेपः परमान सनातनः । ज्ञेयः स एव राजेन्दर जीवः संकषणः पमः । संकर्ष ४ ५ णाच ॒प्र्युम्नो मनोभूतः स्वयंपमुः । प्रुम्नादूनिरुदधोऽमृत्सोऽहंकारः १ प्रथमः प; | व्रहमस्रमिद्धान्तमुक्तावािः | ९. स॒ ईश्वर इव्युकम्‌ । तस्माच्छरतिविरोधाभावान सुज(ण्यन्यथा नेयानि | अनन्तरशाछातचखविदा भगवतेरतिं कृथमन्यथाकर्त शक्यं श्रनिहूषे विना उक्ते च ब्रह्मसूत्राणां निधिम्‌ । बरह्लस्॒रपरेश्ेव हेतमाद्धिविनिश्षितैरियादौ स्रास्वारस्यं परेव स्वीछनमिति ॥ १९ ॥ ॐ अन्तस्तद्धमापदेदहात्‌ ॐ॥१।१।२०॥ अवान्तःच्थत्वरलिङ्घसमन्वयस्यापिदेवगतेन्द्रादरैनामत्तमन्वया्थतात्पादसंगनिर- नन्तरसगतिरलानन्दमयस्यादयतस्यान्तःस्थलश्रवणाद्तःस्थस्य चाविष्णलादा- नन्दुमयोऽपि न विष्णुरिि पूव्िद्धानाक्षिपेण पूर्वपक्षोत्थानादक्षिपिकी । त्रान्तःस्थो दिष्णुरिन्द्रादिवा । तदथ किनिन्द्रादिश्रत्यनुसारेण समुद्रशा- यित्वादिटिष्कः नेयमुत विपरीतम्‌ । वद्धं श्रतिर्गिरवकाशा लिङ्गः तु सावकादमुत विप्रीतामेति । तवेन्द्र एवान्तःस्थ इन्द्रो राजा जगतो य॒ ईरो दष्टारं ह्पाणि विकुर्वन्तम्‌ । तेनिरीयेऽन्वःपविष्टकर्तारमेतमन्त- श्न्द्रमसि मनसा, चरन्तम्‌ । सहेव सन्तं न विजानन्ति ठेवा इति भतम्‌ । ब्रतन्द्मि जगतः प्रतिष्ठां दिव. आत्मानं सतारं बहस्िमि- तीद्रादिश्रतेः । यथा सिद्धान्तपरापकतद्धविऽपि तदज्ञनिन पूरवपक्षस्तथा सुथादिपापरकसद्धवे तदज्ञनिनेन्दायेकंकावधारणेननिकपुवपक्षः । विष्णुरिंङ्गगनां बहुत्वेऽपि बहुत्वपरयुक्तपावस्यस्य स्वमवयुक्तपावलवादृदुबखुतवात्‌ । न च तेषां निरवकातत्वम्‌ । समुद्रस्थतवदेवरुणादवपि सखात्‌ । निर- वकारातिऽपे प्रख्या श्रुत्या बाधः । ब्रह्ञन्दुमभिमिति ब्रह्मरब्दस्त॒ वबरह्ला- नवविन्द्दित्यादाविव तपसाऽ्वविन्ददि्युत्त वाक्यस्थकरियपिक्षितकरतुंसमषैकतेन प्रथमान्तपुरिद्खताच चतुरुखपरो न प्र्रह्मपरः । इन्द्रादि्रिवान््‌ स्थः । स॒ एवाऽऽनन्दुमयो न बिष्णु रिति प्रप्ते । समुद्ान्तःस्थो विष्णुरेव । तस्येव देवाकषेपलवादिपरमोपदेलात्‌ । यद्यप्येन्या गाहृपत्यमुपतिष्ठव इत्यादौ भरत्या टिङ्गवाधाच्छरेहत्सगैत वटवच्ं थाम्पि शेनेनाभिचरन्यजे- तेप्यादौ ध्येननब्दोऽ्व रूढोऽपि यथा श्येनो निपत्याऽश्रत्त इति वाक््‌- रेषोक्तस्य सार्थस्य स्येनेऽनुपपत्या यागपरस्तथा समुदरान्तःस्थतादी- ष #\ नामन्यतासेमवाददृन्ददिरब्दा विष्णुपरा एव । अन्तःसमुदरे मनसा चरन्तं बह्लान्वविन्दहुशहोतारमणं समुद्रेऽन्तः कवयो विचक्षते । मरीचीनां पदमिच्छन्ति वेधस इनि श्तौ । अपी नारा इति प्रोक्ता आ वै नर्‌ (0 ५८ वनमालिविरयिता- [ १ प्रथमाध्याये 9 सूनवः । अयनं तस्य ताः पृष ४. {तेन नारायणः स्मृत इति वैष्णवे | महोदधि शयोडन्तक इत्यानुशासानिके च । समुद्भन्तःस्थत्वस्य विष्ण्वेकलि- न्द प्रसिद्धेः । न रीयते क्षीयते येन नरः प्रमालसा । तस्माज्जता अपो नारा अन एव नरसूनवः । ताः सृष्टेः पुवेमयनं योगनिदास्थानं यस्य स तथेव्य्थः | तथा वाऽऽनथंक्यप्रतिहतानां विपरीतं बखाबरमिति न्धायेनं निरवकारटिङ्कन निर्ण योपपत्तेः । किंच~इन्दरौ मायाभिः पुरुप ईयते । मेन्दो वसुदो वसुरिति विद्रदटेरनन्थार्धानतनिरदधिकवषूपपसेश्वयैस्य व विष्णविव सखेन ततेवेन्दरादिपानां मुख्या वृत्तिः ॥ २० ॥ नन्वसिमिन्प्रकरण एकमेव वस्त॒ प्रतिपादं तथा चेन्द्रादिपदानमहं भवो भवन्त- शेतयाद्यनुसाराद्मेदामिप्रायेण मृख्यवततिरवेन्दादावित्यत आह-- ॐ सेदव्यपदेराच्चान्यः ॐ।॥१।१।२१॥ इन्द्ुस्याऽऽत्मा निहितः पश्च होता वायोरातानं कवयो निविक्युः | अन्तरादित्ये म्नसा चरन्तं देवानां हद्यं ब्रह्लान्वविन्ददिति मेदग्यपदेगात्‌ | दक्रादितोऽन्य एवं समुद्रस्थो हरिः । सोऽन्तकः स पराषमत्स पाणना- धकः सरुद्रः स इशः स हरिरिति भुत्यन्तरऽमेद्विवक्षायां सद्र इत्यनेन स॒ ईरा इत्यस्य पौनरुक्तयापच्या ततच्छगब्दवाच्यताया विवक्षणी- यत्वात्‌ । प्रथमः सं छत्तिविश्वकमां प्रथमो मगो वरुणोऽधेः स प्रथमों बहरपातिरिति भरुत्यन्तरे प्रथमपद्न मेद्परतीतेश्च । भीषारस्मादरातः पवत इति भयादस्यािस्तपतीति श्यन्ते च भदोक्तेनं तु नारायणादिनाम्नामतर सभवः । अन्यनाम्नां गतिर्वप्णुरेक एव - प्रकीर्तित इति स्मृतेश्च । यं न देवा न मुनयो न वाश्हं न च दोंकृरः । जानन्नि देवदेवस्य तद्विष्णोः परमं पदमिति चतु्मखोक्तेश्च । अहं भव इत्यादिकं तु तत्व्थ- त्वादित्य्थकम्‌ । अन्यश्च प्रमो रा्जेस्तथाऽन्यः पश्चर्विशकः । तत्स्थता- दनुपश्यन्ति द्येक एवेति साधव इति महाभारतीकतैः । न च कृलिपतमेदुपरं भेदवाक्यं ताच्िकस्वमेद्‌ इति वाच्यम्‌ । अतिरात्रे षोडनं गह्णाति नातिरात्रे षोडरिन गृहातीत्यादावपि यरहणाय्रहणयोः कृलिितत्वाकृ्िततार््ां व्यवस्थापत्तेः । केचिदेतत्सबहयमथ य एषोऽन्तरादिये हिरण्मयः पुरुषो टृश्यते य एषोऽन्तरक्षिणि परुषो दृश्यत इति च्छान्दोग्यो काक्षादित्यान्तःस्थप- रुषस्येश्वरत्वसमथनपरत्वेन व्याचक्षत इति । नब्रान्तर उपपत्तरित्यस्यानारम्भा- ५ प्रथ॒मः पादुः] बरह्ममृचमिद्धान्तय॒क्तावढिः । ५६ [र प्रतेः । न चय एषोऽन्तरक्षिणि पुरुषो दृश्यत एष त आलेति होबाचे- रथेतद्वाक्यमावेषत्य तत्पवृत्तममिति वाच्यम्‌ । वाक्यमेदेनाधिकरणमेदे खसास्वा- पयवत्तानापत्तेः । ईच य आादित्यमन्दयो यमयतीति बमेदपतिपाद्नमयुक्म्‌ । आरोपितनियामकृतस्य जीवेऽपि सेभवात्‌ | न च जवि -एापनो व्थाव- हारिकितवे न तद्वाहिष्यं पातिमास्निके तथारन्तनियामकष्ठमपि तथेति वाच्यम्‌ | त्वन्मते तेषामुपास्यनिष्टतवात्‌ । उपास्यानां तु नामादौ ब्रहलत्वादीनाभिव परातिमापिकत्वं नियम्‌ःइति ॥ २१ ॥ ॐ आकारास्तष्टिङ्गात्‌ ॐ॥१।१।२२॥ अश्राधिभूतगताकायदीनां समन्वय उच्यतेऽतो मूतेष्वाकाशस्य पाधा- न्पाल्सूत्रे तस्थ कीर्तनम्‌ । छान्दोग्येऽस्य रोकृस्य का मतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुप्पदयन्त आकारं प्रत्यस्तं यान्त्याकारो दवेतभ्यो ज्यायानाकाशः प्रायणम्‌ । स एष्‌ पररी- वरीयानुद्रीथः सत रएषोऽनन्त इति श्रतम्‌ । पूर््ान्ःस्थतह्येकटिङ्कसम- न्वयेन बष्टूनामसमन्वयोऽज वाकाश इत्येकनाम्तमन्दयन बहुरि ङ्खसमन्वयेन „ बहुिङ्घनस॒मन्वयोऽतोऽनन्वरसंगति; । पुनरधिकां रषं छतवा पूवैन्याय्‌ एवातिदिर्यत इत्यातिदेनिकी । अत्राऽऽकाशः क मूताकाशो ब्रह्न वा। तत्राऽऽकाररब्दौन योगरूढिभ्यां भृतमेकोच्यत । आकाशनमवका शत्वं हवव- काशरब्दनिवेचनटखभ्यम्‌ | तच्च भूते प्रसिद्धम्‌ । प्रयोगोऽपि खोकवेदयोर्भूष एव । न च पूर्वेण गतार्थम्‌ । इन्दरदिशब्दानां पुरदराहिष्वमृख्पवं हि निरवधिकस्य परवत्तिनिमित्तसयेशवयस्यामावात्‌ । भगवत्येव संभवा । नं त्वाकृ शष्ुपवृत्ति निमित्तमवकारत्वं भूते निरवधिकं न॒ संभवति | न चेनदरादिगतेश्वयदिश्व तद्धीनतम्‌ । दशर्य हि व्षणशासनपारनादिह्पा चेष्टा । सा चाऽऽगन्तुकन्ञनेच्छादिकारणसपिक्षा चातः स्स्वयमागन्तुकृवाच कारणद्वारा स्वतश्च परमेश्वरपक्तादाधीना संमव्रवि । आकाशरग्दूपरव्‌- तिनिमिचं तु निरवध्यवकारत्वादिकं न तावद्ागन्तुकन्ञानाददिद्वारा परमे- शाधीने न स्वहपतः । स्वामाविकलात्‌ । तसमाद्‌काशशब्दवाच्यं मूत- भेवेत्यपिकाशङ्केति प्रपि । निरवशछाश्षपरोवरीयस्तदिरनेकलिङ्गगदाकाद्यषद्‌- वाच्यं ब्रव । प्रथमपतीतस्यापि सवमृपकारणतवदिभते करथविग्धाख्पा- [तुमरक्यत्वात्‌ । परोवरीयस्त्वदेः स्वैथा तत्र नेतुमशक्त्वात्‌ । वथा हि- ६8 वनमाटिविरचिता-~ [ १ प्रथमाध्याये अस्य टोकस्य का गतिरिति परथिवी मतिरिति प्रश्नस्योचतरमभिधाय कथ- ५ ¢ मेतत्‌, अपां कर्थं हि प्रथिदी तत्रैव टीयत इति तासामेव पृथिवी गतितवोप॑पतिरित्यवायेव पृथिव्याधान्नयो नाका इत्याशङ्क्य येवं मूख- कारणत्वादित्याह- सर्वाणीति । तस्मादन्तवत्याकारादावनन्तत्वादिि द्गभवेनाऽऽकारापदोपटक्षितसकलाधिमूतरब्दैः प्रममुख्यवाच्यो हरिरिति सिद्धम्‌ ॥ २२॥ ॐ अत एव प्राणः ॐ ॥१।१।२६३॥ अजाऽऽ््यासिकप्राणादिसम्द्‌ समन्वय उच्येते । अत्र प्राणरा्दुप्रवृत्तिनि- भित्तं जीवनादिहेतत्वमन्वयन्यतिरेकाम्यां प्राणश्चब्दाथतवेन प्रसिद्धस्य वायो. सेवेति स एव प्राणशब्दुबाच्यो न तु विष्णरित्याथिकाऽञशङ्कानिरसनेन पूर्वन्याय एवातिदिश्यत इत्यातिदेरिकी संगतिः । त तवं प्राणो अभवः महान्‌ भोगः प्रजापतेः । मुजः करिष्यमाणः । येदेवा नः प्राणयों नवेति भृतम्‌ । अत्र प्राणः किं मुख्यवायुरुत ब्रह्म । तदथं क प्रणश्रुति- प्सिद्धयनुसरेण श्रीपतित्वारिटिङ्खः वबाध्यमुत विपरीतम्‌ .। तदर्थं प्रासाद्बादं भश्रुतमशपतवहायानस्पवं नाति । तदय प्राणद्चल्द्प्रव्‌चनामत्त जवि- [# न नहेतुत्वं ब्रह्मणि नास्युतास्ति । तत्र रोकवेद्योमुखूयवायावेव प्रयोगात्‌ स॒ एव प्राणपदाभिधेयः । न च पूरन्यायेन गताथमिदं सूत्रमिति वाच्यम्‌ । इन्द्राकाशादिश्रतेः । प्वु्तिनिमित्तस्यान्यनासंमवादरो समवाच्चन्यत्र प्रि- हारेऽपि प्राणशब्दुपरवत्तिनिमित्त्य जीवनवेष्टादिहेतृारूपस्य वायो सचना- गताथंतात्‌ । अत एवाऽऽनन्द्मयोक्ताया विष्णोः प्राणताया इहाऽऽक्षेपान गतार्थता । पिच जीवनादिहेतुषं न ब्रह्मते नाप्यन्यगतं तद्धीनरम्‌ । अनु- पछम्भात । तस्मान्मृख्थवायुरेव प्राणः । स एवाऽऽनन्द्मयः । तस्थान्त- र्थिकरणे परैपक्ितेन्द्रादिवदानन्दवस्ल्यामानन्दुमय द्धदव्यपदेशामविनाऽऽकाशा - ( धिकरणे पर्वपक्षिताकारावच्च जदत्वामविन स्वत एवाऽजनन्दमयतसंभ- वादिति प्राप्ते । सर्वत्र मध्ये वामनमासीनमिति वामनराब्द्‌।दुत्तर्र च गुदं ब्रह्न सन।तनमिति बह्लशब्दाच्च ब्रहैव पाणः | श्रीश्च ते रन्ष्पीश्च पल्याविति श्रीपतित्वदिरन्यतासंभवाच्च । टठक्ष्म्थादिशब्दानां तु बहुत्वाद्‌- न्यत्र प्रयोगायोगेन मृख्याथत्यागायोगात्‌ । प्राण गन्दृस्थानेकल्वात्ाणस्य प्राणः | > अच्युतः प्रथितः प्राणः प्राणदो वासवानुज इति त्रे्लणि प्रथोगाच्च | १ परथमः पादः] वह्यसृनमिद्धानतमुक्तविटिः। ६१ श्रीपतिखादरैरिव भतो सन्त्य तमेव मृन्युममृतं तमाहुः | मारं मोष प्माहुः । प्रसद्टद प्रन आवमृूव । साधां चर्या सदे त्रह्मणोभ- रमत इस्यादवव्रषष्ड्ननां स्वात्‌ । मातरिश्शरुतिरप्यन्तराप्रिकरण- न्यायेन हरिसंनतमिति हर्भरुन्या निरूपपदं संहतत्वाछ्ङ्केन च ब्रह्लपरा | न॒ चाररीरस्य व्रह्मणो व्मतिरेकामवेनान्वयव्यतिरकाभ्यां जीवनहेवत्मिद्धि- रिति वाच्यम्‌| ठदाक्तिविरेषृणियस्प्‌ाप्यस्दरादिरीरादुतकमणस्ये वक््यमाणृत्वात ॥ २३ । ॐ ज्योतिश्वरणाभिधानाते ॐ॥ १।१।२४॥ छव सोकतोऽन्यद प्रषिद्न्थोतिर्नाम्नो बक्षणि समन्वयपतिपादृन- दृस्ति राश्रादिसंगीिः | यो वेद्‌ निहितं गृहाधापित्युक्तम्‌ | तचं गृहानिहिनम्‌--वि म कभायनपतो दि चकुवीद्ं ज्योपिरह्देय आहित यत्‌ । वि मे मनश्चरति दूर आधीः किख्िद्वक्ष्यामि किमु नु मनिष्ये | इति ज्यातिरथिष्त विष्णरिपति । ठदथाथिरव | एतत्सकस्याभिसकतत्वात्‌ न॒ च प्रकरणालिङ्गवदीयस्वेन गुहानिहिततवषिक्किन तद्वधः । ज्योतिःशरते- र्वेव छृढत्वात्‌ । यद्यपि न्योिः्ब्दृस्तमोविरोधिमात्रे प्र्िदधस्तथाऽपि हदृयाहितत्वशिङ्कगत्‌ तामे व्वमद्तीत्यमिशब्दुसंनिधानाच्चािपर्‌ इति प्रपते । ज्योतिर् हरिय । करणभ्या विदूरतेन चरणाभिधानात्‌ । इयदिति परि- च्छेदानर्हवभवव्वरूपं कणादिविद्रं सिद्धं ` विष्मविव । न सर्वथा कर्णा- दिविदूरत्वं कःप्यसंमदात्‌ । तच्च परो मारयेति श्रयोक्तं निरवका- दत्वम्‌ । न सथिदवानामवम इत्याद्यवमतया, भीषादिस्तपतीति नियम्यतया परिद्यने त्रियन्त विद्यदवष्टिश्चन्दरभा आदित्योऽभ्चिरिति मरणाद्वमत्तया च भृतस्यायेरपरिच्छेद्यं वेभवमथिश्चतयादि तभिना अधिः समिध्यते तदेवं ज्योतिषां ज्थोतिः । नारायणः प्ररो ज्योतिर्िष्णरव ज्योतिः । अहम- भिरहं हृतम्‌ । ज्योतिषामपि तज्जरोिरित्यादिभुनिस्मृतिभिकिष्णौ साव- कारामिदं न विष्णुसुकमिलयध्यापकप्रसिद्धिस्तु धान्यमक्षीति मन्तस्प पिसहविष्कयागे निविष्टस्य मांसमासील्यूहे कनव्ये म॒गोऽसीत्युहवत्‌ प्रसिद्धविष्ण्वादिरान्दरभावादज्ञानमूटा । यद्यप्यत्र वाक्यदेषे विश्वे देवा अनंस्यनभिपाना इति सवदेवोपास्यलारिकमपि निरवकाशं विष्णटिङ्ग- [न म मस्ति तथाऽपि कणोदिविदुर्वद्विषयवाक्य पएवाश्चततवादपरिच्छेदवेभवान्त- <--२ २ वनमाटिविरचिता- [ १ प्रथमाष्यायौ-~ क 4 भ॑तलाच्च न पृथगुक्तम्‌ । यद्यप्यव ज्योतिःकणादीनां विरृद्चरणरपं कणौदिविदुरत्वं वक्तं विचरणाभिधानादिति सूतरयितव्यं तथास्पयुपर्षगेस्य च्योतद्प्वमावं धातोरेव विचरणाभिधाथकतवमिति पदृछनाथ चरणामिधाना- दिव्यक्तम्‌ । विचरणाभिधानादिष्युक्तौ हि श्तौ वीत्यनेन चरतीत्यस्य मे मन इति पददयव्यवहितेत्वाच्रत्यनुगमे न स्थान्‌ ॥ २४ ॥ ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोपणनिगदाचथा हि द्रानम्‌ ॐ ॥ १ । १। २५ ॥ छान्दोग्ये-अथ यदतः परो दिवो ज्योतिदीप्यते । विश्वतः परृषटेषु सवतः परष्ठष्वनुत्तमेषुत्तमेषु टोकेषु । इदं षा तद्यद्दिमसिन्पुरुषे ज्योतिरिति । एतच्च गायदीतिन पयते । गायत्री वा इदं सर्वं मृतं यदिदम्‌ । वाग् गायत्री । वाग्वा इदं सर्वमिति श्रम्‌ । अत्र प्रिद्धगायत्रीनाम्ना हरौ समन्वयसमर्थनाद्‌स्ति संगतिः । गायक्रीमन्बो दिष्णुवां । तत्र मन्त एष गायत्रीपद्वाच्यो न हरि । गायत्रीपदस्य मन्वे रूढत्वात्‌ । न चं र्व॑णेदं गतार्थम्‌ । धर्मम आकारदिरुतत्तिविना रवतो "जन्मस्थितिरये- ष्वीशाधीनते धर्मस्यापि पद्पवत्तिनिमित्तस्य तद्धीनत्वम्‌ । तद्धीनृतया तज मुख्यत्वोपपत्तः । नेव प्ररतेऽ्थवेधकत्वरूपगानकतृत्वस्याध्येतुणां पापद्रक्षणरूपवाणकर्वृतवस्थ च वब्रह्मण्यभावात्‌ । वेदस्यानादिवा- द्विनारित्वाच्च । अ्थनोधकश्रतत्वस्यापि स्वामाविकतानेशाधीनत्वम्‌ । किचाऽऽकारादिवाक्येषु सन्तयेशवराणि खिङ्खनि न प्रते । प्रत्युत गायत्री वा इदं सर्वै गायक्ी वागे गायत्रीप्याद्य एव रब्दाः । नच च्छन्दसः सवांनमयव्वं विरुद्धम्‌ । ब्रह्मणोऽपि साम्यादिति पराप्तः । वेतसोऽ१- णाथमुपासाथ गानव्ाणक्तूतवहपगायचीपदरपरवत्तिनिमित्तविशष्टो हरिरेव हि निगद्यते । गायति चायते चेत्यादिद्शनं ज्योति्ायत्रीपद्वाच्ये हरि- रेव । यथाऽनादेगेगनादिपरिमाणदेमेमनाद्यधीनवं तथाऽनादिश्चतीनाममि भग- वद्पीनतवात्‌ । यथा मायिमतेऽनदजीविस्य ब्रह्मविभागदेरक्ञानाधीनतं यथा मतान्तरे दुरितपागभावेस्य निषिद्करणाधीनतवा तथा गायन्यास्ततद्‌- प्वात्तिनिमित्तस्य चोत्पत्यमविऽपि स्थितो ब्ह्लाधीनता । दृश्यते हि योगेऽन्यापक्षस्य पराधीनत्ववलक्षेमेऽपि तद्पक्षस्य तद्धीनता । यद्प्यनादि- ® क क, स्वभावस्य रा्धीनतामनुक्तवाऽपि गायती रब्दुपवृत्तिनिमिचस्य गानवाणकतृ- ॥ पथमः प्‌ः] बह्मत्रसिदान्तमृक्ताविः । ४१ स्य वेदोपदे्टरि रक्षफे च विष्णविव सभयेन वस्य हरिपरतां वकुं शक्यम्‌ । न च योगाहूष्िः पवा । रषिवाधकमहायोगायेदाषीनलोकतेः । गायति बरायते चेति शरुत्योक्ततात्‌ । गिरदकाणहरिलिङ्ानुरहा्च । हडि- त्यागेन योगस्यैव ्राह्यत्वात्‌ । सर्वच्छन्दोभिपो सेषु सवैदेवािधो हसौ । सर्वलोकाभिधो देष तेषं तदुपचारतः ॥ इवि भाष्योक्तसावेषूढेरपि सखाच्च । तथाऽपि व्रीहीनवहन्यीत्यत्र द्ितीयाश्चतिमवन्तरीरत्यावधति लिङ्गयद््नीहि- शेषतोक्त/ । द्वितीये तथा हृतमन्तीकत्य च्छन्दोगतस्य परृ्तिनिभिचस्य जलाधीनत्वेन हरावेव भहायोगेन प्रममृख्पतमिति परदरौनार्थमनार्दस्व- भावनियामकडशक्रिहपमदृगुणसिद्धयथ॒दिष्णावनादिपवृतिनिमिचकशब्दसमन्ध- यसिद्धचर्थं तेराधीनतोक्तातो हरिव ायत्यादिपद्वाच्यः ॥ २५ ॥ हेवन्वरमाह- छ भूतादिष्यपदेशोपपत्तश्चैवम्‌ ॐ ॥ १।१।२६॥ एवं गायक्रीपदाथस्य बहते भृतादिव्यष्देशोपपातिमवति । एवावानस्य महिमा । अतो ज्यायांश्च पुरुषः । पदोऽस्यः विश्वा मतानि । विपादृस्यामूं दिवि । सरव॑तान्स्य पाद्‌: रक्तयकदेशस्थितानि । विषटभ्याहाषिदं छत्स्मे- केशिन स्थितो जगदित्यनुसारात्‌ । पूरुषो पै नारायणः । सहसशीरषा परुषः सहसक्षः सहसपादित्येष वा विनः । प्रमो हरिः परुषः परमालाऽ्जो नारायणः प्रभूरिति श्रुतेः । यथा हि शौरषे सकते दिष्णु- रेषाभिधीयत इति स्मृतेश्च न देते घमां गायत्यादौ संमघन्ति ॥ २६ ॥ नन्‌ त्रिपादस्यामृपं दिषीपि पूर्वमुपदेशः स्यन्त प्रौ दिवि इति च पचम्यन्त्‌ हत्युपदे दमेदानेकमतोच्यत इत्याशड्कन्य समाधत्ते-- ॐ उपदेरभेकान्नेति चेनोमयस्मिन्नप्धविरोधात्‌ ॐ ॥ १। १।२७॥ मिपदस्यामूतं दिवीति गायन्या द्स्थिवत्ोक्तिः । प्रो दिवि इति ज्योतिषो दिवः सकाशातरतवोकिश्ेति न विरुद्धम्‌ । विवक्षाभेदेनोमयोरपि संभवात्‌ । पृभैवः स्वरिति ठोकषयामिपरयेण लक्षयोजनोच्छितान्तरकषोपरि- तनशवतद्ीपानन्तसनवेकृण्डानां दयतात्द्रतल्पं॑दिवीत्युष्यंते । सषटोका- पक्षयेन्वसदनस्य शतदविकृण्ठस्य दिवः परतम्‌ । मेरोरपि धरत्वातरानन्तास- नस्य द्विः प्रत्मम्‌ । सू्थषण्डटस्य श्चत्वात्दुत्तरथेतद्ठीपस्य द्विः पर तिम्‌ । तत्रस्थमूितिथस्प दिवः प्रतं च युज्यते | वनभालिपिरचिता~ [ १ प्रथमाध्याये त॒ चतुःसृत्येकमधिकएणम्‌ । वरणामिधानाद्रिस्य पादाभिधना- : । पदाभिधाने चाथ पदेव इति च्छान्दोग्थगतमेवेति | तन । मृतोदिसू्रयोः पौनस्क्त्याप्नेः । अथ चरणा{भिधानादित्यनेन पाशेऽस्य मु मन्तरवाक्यस्थसवंभृतानामकपादत्वममुतस्य तिपाचं चोच्यते । ृतादिपदित्यनेन तु रेषा चतुष्यदेनि व्रतणवाक्यस्थमूतपृथिवीशरीरहद्थानां कष्‌ पादुत्वमुच्यते । बाल्लणवाक्ये हीदं सर्वे भूनमिति । सूपं येयं प्रथिवीति। ५5 (1 ~ ६.ॐ = | 1१ ~ त १, पो परथिवी यदिदमसमिन्पसुषे ग्सीरमिनि । दारी यद्ििदमस्िनन्तःपुरूषे इद्‌- यमिति । हदयं चोक्ता रेषा उतुष्पदर षडुविधा गायक्रीपि भतादीनां चतुर्णा पादत्वमच्ये । ततौ म पुनरुक्तिरिति चेन । चरणाभि- धानादित्थनेन पादोऽस्य स्वां भूतानि विषाद्स्येति मन्वरस्थपाद्मिधानद्र- यस्यैव ततोऽधिकाथत्राज्ञणस्य पाद्ामिवानस्यापरि वक्तु शक्यत्वेन भूता- दिसूभवेयध्यात्‌ 1 किंच न्मते हि ब्रह्मगस्तनतादृत्वं तत॒ तदात- कत्वं चरणाभिधानदित्यननेवोक्तमिति किं तदेकदेशरूपमूताद्यात- केत्वप्रतिपाद्केन भ्तादिसुरेण. | शचि वचतुष्पेत्यतव चतुःरब्दो नं ७५. 6 &५ अ मतादिपरः । प्ववाक्ये मृतादिवदाग्वे गायत्री वागा इदं सवमिति वाचोऽ- सिमिन्हीमे प्राणाः प्रतिष्ठिता इपिं पराणानां चोक्त्वा भरतादीनां षटूकत्वेन चतुष्टवायोगात्‌ । अत एव श्रते षदूविधरषयुक्तम्‌ | तस्मात्सेषेत्यत्र न पूरव- वाक्यस्थानां चतुर्णा मूतादीनां पादत्वमुच्पते, किंतु षाहुविध्यमनुध चतु- पपादत्वं विधाय तद्विवरणाय पाडऽस्येत्यादि परगुदाहनम्‌ । दिवि दि इति विरुदविमक्तिसहितद्यपातिपदिका्थसबदस्येक्यं तद्रहिनिचतुःसख्यासं- बद्धानां तु मन्वत्राह्लणस्थपादानां मेद इत्यस्यात्यन्तायुक्तताच्च ^ तस्मा. नपान््वणिकादन्यस्य पादाभिधानस्याभावात्तस्य चरमाभमिधानादितयनेनेवोक्त- त्वात्रमते मूतादिसूत्रषेय्य॑म्‌ । अस्मन्पते मृतादीत्यत्राऽऽदिशब्दृस्तमृतं दिवीत्युक्तामृताख्यस्व्पपरः । न चात्र पादुमुद्िश्य विश्वमूतविधिः । येन परकलादिकिमदेश्यविशेषणत्वात्‌ । यहं सेमार्त्यत्र परहैकल्ववद्विवक्षितमिति चतुष्पाद्त्वं सिध्येत । फ मुवि विश्वमूगहेरोन पाद्विषिः पदानां जिज्ञ- क्षितत्वात्‌ । परशुना यजेतेत्यत्र पश्वेकत्ववद्विषेयगतत्वादेकत्वं विवक्षितम्‌ । यथा पौर्णमास्यां गैर्णमास्यां यजेतेत्यत्र सप्म्य+: पोर्णमासीरशब्द्‌ः काठे मृख्यः । तृतीयान्तः कर्मण्यमुष्पः । तथा तरिपादित्यत्र पादशब्दः स्वपे ¶ प्रथमः बुः] वह्यस॒त्रमिद्धान्तमृक्तावारेः | ६५ म्यः । प्रदोऽस्य स्वां मूतानीत्यव्र मिना तमुल्यः । यत्तभ- यस्मिनित्यदेयंथा वृक्षाम्रसंबद्धोऽपि श्येनः वृक्षाय शयेनो . दक्षायालर श्येन इति व्थपद्रियते तथा दिष्येव सदूबह्न हिः परमित्यच्थपे | यथा वा वृक्षाम्ेणासवद्धोऽपि श्येन वृक्षा्तर्र श्येनः । एवं तिदिवः परमपि ब्रह्न दिवीत्युच्यत इति । तेत्र यस्य वृक्षाम्रस्य "यं प्रति मख्प्‌- माधारलमवधितवं वा तस्यैव तं परवयेव मृख्यस्पावधिवस्याधारतस्य 4- क्षया वृक्षातरः श्येन इवि प्रयोगाभावेन दृष्टान्तासिद्धः । यद्धामर््या यदाधारतवस्य विवक्षया वृक्षादित्यमुख्यं तदा वृक्षायात्वर् श्येन इत्यत्र र्येनरब्दी वुक्षाग्रश्येनावयवादुपरितनयेनावयवावच्छिनश्पेनटक्षकः। अथशब्दो वाऽ््राद्मागलक्षकृः । यदा त्वधितवं मुख्यं तदाऽ इत्यत्र सप्तमी सामीप्यं सक्षयति । एवं दाष्टान्तिकेऽपि ज्योतिपरब्दो वा दिवि इत्यत्र दयशब्दौ वा दिवीत्यत्र सप्ती वा रक्षणेति । तत्र॒ ज्योतिषो बरह्मणो निर- यत्वाछक्षणादिपरसङ्खाच्च, प्रथिव्यां चर्हमिरुरित्यादिस्मतिविरेध।च्च | यच्च जागरिते जीवस्य रारीरं बा्याकाशः स्थानं खपे तु तन्पध्याकारः सृपो तु ददयाकागस्वथा चाऽवस्था्यविरिषटो जीवस्विपादुक्तः । रिविधाकारे- च दुखब्दाथं इति तव नाय्रदा्यवश्थावतो विश्वादिरम्य्‌ वाच्यस्य दाक्षिणाक्षेमृखे विश्वौ मनस्यन्त्स्तु तेजस इत्यादिश्र्याई्ना स्थानान्तरोक्तेः । जागरणादौ जीवस्य बाघ्वादिराब्दार्थभोगेऽपि हदि येष आसेति भरत्या हदयस्थजीवस्य बाह्ाकारादस्थानते मानाभावाच्च । जीवेऽमृतत्वस्या- सभवाच्च । दिवि द्वि इति वाक्ययोरकाथ्यंस्य संमतत्वेन दिव इति वाक्योक्तस्य ज्योतिषोऽपि जीवत्वापत्या बर्षत्वसिद्धान्तहानेश्च ॥ २७ ॥ ॐॐ प्राणस्तथाऽनगमात्‌ ॐ ॥१ | १।२८॥ अवर श्रतखिद्धम्बाहल्येन गायत्य॒धिकरणतिद्‌न्तन्यायेन पर्वपक्चप्रवते- # [र एनन्तरसंगतिः । अवर प्राणः फ मृख्यप्राणाद्रिः किंवा विष्णुरिति चिन्ता । नन्वत एवं प्राण इत्यनेन गतार्थम्‌ । नच पूर्वै वायुप्र- वस्थेव निरत्तः ... !। इन्दरजीववायुपरतवानाभिति मेद्‌; । अस्थ बहू- विषयस्य तेनागताथत्वेऽप्यननास्षयस्य गताथतानिरासा्षिति चेन । इनद्ादिटिङ्गदीनां विष्णौ पवतैयितुमक्यतेनैव पक्षोदथात्‌ । तथा ह ह्रो वे वृत्रं हतवा महानभवत्‌ । यन्महानमवत्तनहाजतमभवषेयदौ यो ९ 8 कनम! दिरिरि चिना- [ १ प्रथमाध्याये. वृषहन्तेन्दो महानते यजननः पष्ठः पत एवे तमिन्द्र उवाच प्राणो वाऽहमिति । म] हि वृषरहुन्धन्दं महाव्रते यजमानतवा दकं ब्रह्मभि युक्तम्‌ | कीः नि, न्‌ -दा धरणो वारहूप्निति प११िद्िन्".१न्मेऽ मन्दी बज्मणि युकः । इन्द।ऽस्य हन्ताऽिष्ठातुरिन्दिथतवात्‌ | जीद "न्दरभृज्‌ः ,फाश्र+ त्वात्‌ | ज विस्व मुख्यस्य सर्वन्दिपस्वामिलात । ५ग?.:1-- ३टदुछथणप्वेदो तनो देहषानोत्थाने प्राणसंवादधेति मृख्यभागष्य र टङ्कं विष्णुरिति प्रि । तै देवाः पाणयन्तेति देवोपारान्व, ठ भ्य दैन उपा्ाविक्रिर इति भूतित्वेन देवोपास्यत्वं, सवं वृद पद्रः, 10 तदन्दुभरिषाद्यपं, प्राणो देष य॒ एषं तपतीति मुरण्ण्डलटस्थव्ठं, पाठः सदाणि मतानीति सवांनर्था- मित्वं श्रयते । "4 हि ग्ला्तिरितः "ति संभदनि । य एषोऽन्त- रादित्ये हिरण्मयः परुष! टे स्य यथा कप्यान पुण्ठरकरमेवाक्षिणी | पुरुष एदे सर्वम्‌ । अन्परदटिश्च उतम व्णप्यं नाराथमः स्थित इत्या श्चतिमिः । दश्च हरहेमन देवः, ध्येयः सदा सवितुमण्डलमध्यधर्ती नारायणः स्रमिजासनम्नेरिधः, विष्टपर्मिदे छत्सनित्यादिस्मपिमि- रेवानुगमोक्तः ॥ २८ ॥ उक्तमाक्षिप्छ सपाधच- ^ ^ ¢ ‰ ने वक्तरात्मोपशादिति चेरदध्यात्भसंबन्धम्‌मा दयस्थिन्‌ ॐ! १।१।२९॥ तमिन्द उवाद कषे प्रियं वे धानोभगा भरं ते दुदाभीति स हेषाच त्वमिव जानीयामिति तमिन्‌ उवःष प्राणो वा अहमस्म्य॒षु इति बृह- तीसहखवक्तविश्वाभित्रस्यन्देण भमनपाऽऽ्लमीण्दे जात्‌ । अथ चकुरिन्द्रस्य पाणतया खस्यापरे यानायिन्द्रंः ।पष्णः । पसिदेन््रस्येव वहन्ते त्यादौ महावतथनमानत्वेन प्र्टदत्वात्‌ । नाये प्राण इन्द्रः अस्मिन्हि प्करणेऽवस्थिनश्य पाणो ग अहमस्म्यप इति परमालतवमुक्ता तस्थेवा- घ्यात्नः प्राणाम प्राणः साणि मूनानीत्यादिना बहुस्थरक्तबन्धः । सर्व॑गतत्वमेवेन्द्रेणोक्तं विद्यते । अ[थवैन्द्र बहूुपरमात्मसंबन्धो विद्ये । तद्पक्षभवायमुपदेगः, सप॑सम्नोमि नतो भसि सवं इतयनुसाराम्‌ । खस्मि- “ न्स्थतः परेण इन्द्रेण समेव्यापकलेय भृनीव्धत इति भावः \ २९ ॥ १ प्रथमः पाद्‌; ] बह्यप्ताभेद्धान्तमुक्तावारः | ६ उक्तेमुपपादयति~ ॐ ज्ाख्रद््या तृपदेरो वामदेववत्‌ ॐ ॥ १।१। ३०॥ यथा वामदृवोऽहं मनुरहं सथ इ्यादिकिमन्तरयाम्यभिपयिणाऽऽह तथे- न्दरोऽप्यहं प्राण हतयादिकमाह । शाक्लपति रिक्षयतीति शाखं बह्लान्त- यामि तद्दृष्ट्या तदभिप्रायेण नतु शाच्लोक्तपाणो विष्णः । एष परमं छोकमभ्याचुरुषल्येण य॒ एष तपति पराणो वा तावद्भ्यारच॑त्‌ । प्रणत सष य एष तपति रतं वर्षाण्पभ्यार्वचस्ाच्छतं वर्षाणि पुरुषा युषो भवन्तीति पाणस्वोक्त रतायुष्टुपस्योपयपि भवन्नीत्यादिना वहुस्थटेष्‌ सवन्धाभिधानात्‌ । रतायुष्ट्रस्य जीवटिङ्गलात्‌ । ता अर्हिसचाहम्‌- केथमरम्यहमुक्थमस्मीरि प्राणस्येनियेः सह कटहश्रवभात्‌ । प्राण उद्‌- के मत्तत्राण उकत्करान्ते यद्यतः प्राणः प्ादिदत्तत्मणि पपच उदृतिष्ठदियु- त्पणादश्चवैः । तथा प्राणो वश इति स्थविरः शाकत्यस्तघथा वाटावंशे सर्वेऽन्ये वंसाः समाहिताः स्यरेवमासमन्पाणे वक्षः शरोत्रं मनो वागिन्दिपरागि दर्दीरं सवं आला स॒माहिति इति स जीवेन्दियदेहधारक- -त्वोकतेः । संवादादीनां तु मुख्यपाणरिङ्खतात्‌ । उदासीनो च तावास्तां केशवश्वान्जसंभव इति विष्णोर्विवादादावुदासीनत्वोकेश्च न विष्णुः पाण इति चेन । रिष्कगनां तदन्तयाभिषिषयतेनोपपत्तेः ॥ ३० ॥ ननु किमथमन्तयापिकथनमित्यत आह-- ॐ जीवमुख्यप्राणाछेङ्गान्ेति चेन्नोपासानेविष्यादाभे- तत्वादिह तथोगात्‌ ॐ॥ १। १। ३१॥ तावन्ति रातसुवत्सरस्थाह्ां सहस्राणि मवन्तीति जीवलङ्खगत्‌ । पराण- सवादादिजीवमुख्यपाणरिङ्खमन प्राणो हरिरिति चेन । चलिद्धनथमन्तयमि- कथनम्‌ । अन आह-उपासेतरविध्यात्‌ । वेविष्येऽन्नयीमितस्य निवेशाद्र- क्तव्यं तदिति भावः । न चोपासनमारोप्ः । सर्वस्य चाहं हदि संनि- विष्ट इति हधाभ्निवलाद्रा । वस्तुतस्तथ्ोगो हीहास्ि । अन्तर्बहिः सर्व- गतत्वेनाऽभश्नतत्वाच्च । स एतमेव सीमानं विदायेतया द्वारा प्रापद्यत | स॒ एतमेव पुरुषे व्रह्मततमपरपत्‌ । एतद्‌ स्म वै तद्विद्ानाह महिक्षास एेतरेय इत्यादिः । महिदासामिधो जज्ञ इतरायास्तपोबटात्‌ । साक्षात्स भगवान्विष्णुषंसनवं वैष्णवं व्यधादिति ब्रह्माण्डे । केषाविद्ृकमे हरिः । (1 &€ वृनमाङिकिरिचिता-~= [ १ प्रथमाध्याये केषा विद्वहिरेवासावुपास्यः पुरूषोत्तम इति ब्रहि । अघ्नौ किियावतां विष्णुर्योगिनां हदये हरिः । परतिमास्वधनुद्धानां सवेन विदितातमभामिति च । स॒ भगवनितमेव मस्तकीमानं विदार्येतया द्वारा सुषुम्नया हदय प्राप श्त्यन्त उपासना चेष्यते । स प्रागन्तःस्थो भगवानेतं प्रापे पुरुषमातान- [म]नन्ततमं ब्रज्ञापश्यदिति सवेगतोपासनार्थमृच्यते । महिदास इति बहिरुपास- नाथमुच्यत । नन्वेकविधोप।सनया बह्यापरोक्षासिद्धेः परकीयश्रत्यादि तु सावकाशम्‌ । तथा हि --न्दरस्य प्रसिद्धतेऽपि तत्युक्ताहुराब्दस्तावद्हं भनुरिति वामदेवपयुक्ताहंराग्दुवदृश्यक्तितुर्यनिरूढरक्षणया सवान्तयामिका विष्णः सवेनाज्नाऽभिधीयेते । रएषोऽहं त्वमसौ वेति | ननु सवस्वरूपत इत्यादिस्मृतिभिमख्यवत्या वा सवौन्तयौमिपरः । न च तत्रापि विवादः । विदिष्टस्य वामदेवस्य मन्वादिभावासभवात्‌ । अहं मन्वादि दब्देशवेतन्यमानं रक्ष्यं चेत्‌ प्राण इन्द्र इति पूर्वपक्ष इन्द्रशब्दन विशिष्टोक्तो विरेष्टामिनस्य प्राणस्त्वं प्राणः सर्वाणीति सार्वाल्योक्तिरयुक्ता स्यात्‌ । शद्धोक्तो तु प्राणस्य राद्धतेन प्राणो न ज्ञेति - पूरवपक्षानु- दयः । चक्षुरादैसाहवर्यं पु सति सेराये निश्वायकम्‌ । अत्र तृक्तरिङ्गा- दिना निश्चयात्‌ । प्राणसंवादोऽपि त्वमुक्थमासे त्विदं सर्वमसतत्यन्तयामि- ण्युपपद्यते । दुःखित्वादिकं वन्त्रयौमिणि बाधितं रातं वर्षाण्यभ्याचदिति यच्छतसंवत्सरपयन्तं प्राणस्य जीवशरीरावस्थानं न तनीवरिषङ्कः किंतु .. तस्माच्छतं वषाणि पृरूषायुषो भवन्तीति तद्धेतुकं रतायुष्ट्वम्‌ । तच्च न प्राणे श्रुतम्‌ । तस्माद्वहुतानेरवकाश्चताद्धष्णुलिङ्गः सावकाशा प्रणश्रुतिरन्यथा नीयते । यत्त॒ प्रतदृनं प्रतीन्द्रेण प्रयुक्तं . प्राणोऽसि प्रज्ञत्मेति वाक्यमुदाहत्य मामेव विजानीहीतीन््रसिङ्खादिदिं ररीरं परिगृ्मोत्थापयतीति वा पुरिङ्गाद्कारं विधादिति जविलिङ्गाचेन्द्राद्रिव प्रण इति प्रापि । यत्वहं मनुष्याय हिततममिति हिततपत्वारेनक्षटि- द्द्‌ बह्येव प्राण इति सिद्धान्त इति । तनन । ज्ञानादेव हि मोक्ष इति तन्ते प्रमपुरुषाथसाधनरूपाहिततमतवस्थ ब्रह्मणो ऽभावात्‌ । परमपुरुषाथत्वमेव हिततमत्व- पीति वेत्सवोपष्टवरहितं मेोक्षदशानुगतं शाद्धचेतन्यं हिततमं वाच्यम्‌ । तस्य हिततमतं हि न विरिष्टं प्रति । तस्य पोक्षदशायामभावात्‌ | नामि दद्धं परति । वस्याखण्डव्वेनास्येदुं हिततमामिति मागामावात्‌ । य॒ वक्त्‌- १ प्रथमः ¶8; बैधसन्नतिद्धान्तयक्तविदैः | %९, रुपदेष््रिन्दस्य पराणो ऽस्मीत्यालोपद्‌ नेति चेन । अस्िन्पकररणे यविद्धय- स्मिन्दारीरे प्राणो वक्ति ववदयुरित्याद्यषषधितस्य वक्तारं विधीदिति वक्त्‌- तवभज्ञातुतवदिश्वोकेः पव्यगालसंबधबाहुत्यमस्ति । पराचीनेन्दे च न युक्त मिति ततरोदेगादित्थनेनेवोपदेषटतवरपवकतृत्वखामेन वक्तुरित्यस्य वेयश्पत्‌ । यत्त॒ राश्वदृष्टयेत्यस्य व्याष्यान-हन्द्रः स्वात्पा यथाशाखमपषृण ज्ञानिनां ब्रहमति पश्यन्मामेव विजानीरील्युपदिष्टवान्‌ वेमदरेववदिति । तन | विदचि- त्मवचितालाऽ्हमथं ब्रह्मत्वस्य मन्वादितस्य दाऽमवेन मिव जानीहि । अरं मनुरित्यादिग्यपदेरहेनोरहं बह्ेत्यादिद् भरानितिन गद्रा्टेवामावान्‌ । विन्मा- वटृ्टेरभिलविषथकतवेन मां विजानीहीषि व्यप्र शहितुत्वात्‌ । केचित्त यस्याऽश््मा ररीरमिन्यादिशास्रण या टृषिर्जवि तक्षशरीरम्‌ । यरीरवाची च देवमनुष्यादि गन्दृषच्छरीरिपयनन इत्येवं राखदशरेति । नोक्त धृद्मदेवस्य मन्वादरिररीरतवामिविचि मगरवल्यहं जब्दपयोगे रीररब्दः कारीरिपयंनन इति टोकटृष्टरपि हृतुवेन गाच्चपदपयेगे विशेवे हेतभाव।च्व्‌ | यतु जीमु्यपराणितिसूत्रव्याख्थानं तत्र किष्कमनुमरहार्थं किंचिद्र जीव- वाक्य किंविन्मृष्यपराणवाकपं किंचिद्वरह्वक्यं नथा उवे प्युपासव्या इति देन । उपासतरैविध्यपरसद्धमत्‌ । मामिव विन नहितीन्टिङ्कन्स्यापि सखेन वचातुर्विध्यादिति वक्तव्यत्वापाताच । यत्तु भात्या ज्रिविधोपासना- परत्वेन वाक्वमदेन पएवेपक्षयितेकवाक्यतापतीन्या त्रह्नमावपरत्वपिति सिद्धान्तितमिति । तव यथाहि योवै प्राणः सा प्रजा या प्रज्ञा स्‌ प्राणः स॒ह शतवसिमिजञ्शरीरे वसतः सहोत्तमत इत्युपदेगो ज्ञानकिथाग- कत्याश्रयवुद्धिप्राणप्रः । सिद्धान्तेऽपि प्रजञाप्राणजन्द्योरुक्रमणारिटिङ्खर्बद्धि- परत्वात्‌ । तथा पूवैपकषे्पीनदरादिरिङ्गन्वारस्यार्थं तहाक्वमि-दादिषर- माहुः । आभितत्वादित्यतवर च प्ररूतं बेविध्यस्यैवान्वथरसमवे ब्रह्मपरता्थ- मध्याहारस्यायुक्तलात्‌ । अत्र पश्वमिर्यो य आनन्दमय इत्यादिना सामान्यरब्द्‌ानामन्तरित्यनेनापिदैवगताना्माकार ईत्यननापिमृनगतानामेवं प्राण इत्यनेनाध्यात्मगतानां अ्योनिरित्यनेन सूृक्तसहितानां छन्द इत्यमेनाधिविदगनानां प्राणस्तथेत्यनेन टि ङ्गसहितानां शब्दानां समन्वयो विवारित; | ३१ ॥ ९-र ६ द्वितीयः पाद्‌] व्रहममृज्रमिडान्तम॒क्तावाकः। ७१ सवत्सरनब्दृस्य चतुमृखपरतम्‌ । तस्मादत्र महच्दरूपस्य तत्सारतस्य यद्स्मा- दद संभवात्‌ । ननु चक्षमयः श्नोजमयशछन्दोमयो मनोमयो वाङ्वय अलितिशुतेनै रोऽोच्यते । न हि चतुरम्त्दादविकं वैत युक्तमिति वेन । देषरेयके हि-एतं दयेव बहृवृचो मह्युक्थे मीर्मासिन्त एतमञ्चवध्वयेव एतै महा- न्ते छन्दोगा एतमस्यामृतं दिष्येतं वायावेतमाकाश एतमप्स्वेतमेतमाषधीष्वेते वनस्पतिष्वेत चन्द्रभस्येतं नक्षतरेष्वेतं सवैषु मूतेष्वेतमेव ब्रहमत्याचक्षत ७५. इत्याम्नानात्‌ । यच्च किंचिञ्जगत्सुर्ष इश्यते श्रयतेऽपि क । अन्तब- हिश्च तत्सव व्याप्य नारायणः स्थित इति श्रतेः । ज्योतीषि विष्ण- भुवनानि विष्णर्मिरयो दिराश्च नधः समुद्राश्च स॒ एव स्रवो यदस्ति यनास्ति च विप्रवर्भीति । ब्रह्मक्षरमजं नित्यं यथाऽसौ पुरुषोत्तम इति च.-। योऽन्तस्िष्ठन्‌शेषस्य पश्यतीरः दाभाश्भम्‌ । तै सर्वसाक्षिणं विष्णं ` नमस्ये परमेश्वरम्‌ । यत्रौचतमे वत्मोतं च विश्वर्क्षरसंज्ञके । अपारः सर्वभूतस्य " प्रसीदतु समे हरिरिति च । ब्रलैव ज्योतिरादिव्यापकतदिषव -तत्स्वरूपदवम्‌ । सव समापःपि ततोऽसि सवं ईत्यनुसारात्‌ । परं ब्रह्म परं धाम्‌ पवि परमं भवान्‌ | प्रमं यो महद्ब्रह्म परमं यः परयणम्‌। हृति भारतादौ रिष्णेरिव बह्मत्वपसिद्धोपदेशत्‌ । आदित्यो ज्योतिरादित्य इत्यादो नक्षण्यप्पादित्यशब्द्पसिद्धः । परुषं प्रतीत्यनेन प्रतिगृहं कृप इत्या दिवत्सवेपुरूषगततस्योक्तेः ॥ १ ॥ यक्त्यन्तरेण हरेः सवंगतत्वमुपपादयति-- ॐ विवक्षितगणोपपततेश्च ॐ ॥ १ । २ २॥ क भरतो गतो मतो दृ्टो विज्ञातोऽनादिष्टः भता मन्ता ॒द््टाऽऽवोश विज्ञाता प्रज्ञाता सवषां भृतानामान्तरः पुरुष इत्यातमाऽपहतपाप्मा स॒त्यकामः सत्थसेकल्यो ज्यायान्पृथिव्या इति सर्वगते श्रयमाणा अश्रव- त्वादयो विष्णदिवोप्पद्यन्ते ॥ २ ॥ न॑ चाऽऽदित्यरब्दात्सवजीवटिङ्कगच्च जीवा एवे स्युरित्याह- ॐ अनुपपत्तेस्तु न रारीरः ॐ ॥ १।२।६३॥ ववथारणे । भ्यायान्पुथिन्या स्यायानन्तरिक्षादाकाशवत्सषगृतशेत्यदीर्ना 33 वैनपालिकविरचिता~ [ १ पथमाध्थाते-~ शरीरमात्रस्थायिनि जीवेऽनुषपत्तेः । कस्यापि जीवस्य स्वगतत्वाभावात्‌ । नाऽऽ्दित्यस्य स्थात्‌ । ब्रह्लादिदहगवत्वामावात्‌ ॥ ३ ॥ युक्व्यन्तरमाह-- ॐ कर्मकरततृव्यपदेशात्‌ ॐ॥ १।२।४॥ आसमान परस्मे रशसनीत्य्र सर्वस्य कमलेन, जीवस्य कतृ त्वेन च व्यपदेशात्‌ । तयोस्तृत्सरग॑तो भेदात्‌ । अथवाऽभिसेमविनास्स्मी- त्यजे शारीरस्य परपिकत्वेन प्ररस्य प्राप्यत्वेन व्यपद्ान्‌ ॥ ५ ॥ ब्रह्ष शब्दो जीवेऽप्यस्तीत्यते अआह~- ॐ स्ब्दविकेषात्‌ ॐ ॥१ 1२ । ५ ॥ एतमेव जसेत्याचक्षते । ब्रह्मराब्दस्यान्यतो वि शेषदिवक]रभ्यावतंनात्‌ । अन्ज् मरूयवृत्या नास्तीत्यथः । ॐ स्प्रतेश्च ॐ॥१।२। & ॥ अहमात्मा गुडाके सव॑भतातय॑ल्थितः । गामाविश्य च मेषानि धारथाम्यहृमोजसेत्यादि ॥ ६ 4 ॐ अर्भकोकस्त्वात्तव्यपदेशाच्च नेति चेन्न निचाय्यत्व देवं व्योमवच्च ॐ ॥१।२।७॥ ˆ ननु यथा जीवपापकसद्धविऽ्प्यनुपपच्था न॒ तस्य सवेगततवं तथेश्वर- प्रापकसद्धविऽपि सर्वषु मूतेष्वित्यल्पस्थानस्थित्तिकथनाच्वकुमयत्व दिजीव - रिङ्खादादित्यशरतेश्वतीश एवेति न निश्वय इति वैन । वाध- कामावात्‌ । तथा हि-किमपरिच्छिनस्यामैकोकस्वोक्तिम्यैथाऽयुक्त। वा । आये निचाय्यत्वाद्परिच्छिनस्य 'जीवछक्षणस्यापि दहरेरभ॑स्नौकस्वेन वक्ष्मयत्वादिनोपास्यत्वाद्‌ वेय्यामावात्‌ । द्वितीये--सन्धिथमयो विष्णः सरवैभ्राणिषु च स्थितः| सवैनामाभिधेयश्च सर्ववेदोदितश्च स इति स्कान्दोकथा सर्वप्राणीद्दियस्वापित्वेन वचक्ष्॒ेयत्वाधपपततेः । ननु त॒ स्थितिते विकारादिकं स्यादित्यत आ।ह--ग्योमवष्चेति । यथाऽऽकाशस्थितो नित्यं वायुः सवत्रगो महान्‌ । तथा स्वापी मृतानि महस्थानीत्यपधारयेति स्मृतेः ॥ ७ ॥ ॐ सभोगप्रातिरिति चेन्न वैशेष्यात्‌ ॐ॥ 3 । २।८॥ रज्ञो इावजावीशानीरो | एकः स्वादच्यन्ये ऽभिचाकक्षीति । अन्यो "| > दवितीयः पदः] अं्मन्मिद्न्तमक्तावादिः | ५ मायया संनिरुड्ः । इरः स्वैभूाानां हैगेऽजन तिष्टति । भरमव- न्सवंमृतानि यन्त्रारूढं मायया । म ईमो यदत मायेदि नरव्नलाज्ञत्व- स्वःतर्ू्थादिसामध्यासामर (केरेष्यात्‌ । तथा वेगस्य जीवनक वस्थानेऽधुकत : सामध्यादरोषेणामोगोपपतेः । यत्त स कनं कर्द (मनौपयः गाम्‌- दारीरो भारः संत्यसंकन्प ई भनोपयत्दारिना जवि ्मोपात्ये इतिं प्रपि । बरहेवोदाम्यम्‌ । मव्यकामल उदायम्पादिलिङ्गमन। न च देप्ल्यम्‌ | जीवस्य ब्र्ण्यध्वस्तत्दात्‌ । अध्पस्तमपेम्‌वरिजवमर्मषणतवाद्रिता रञ्ज हपवती न तु रजञ्जवमरपिगम्यववादिभिः सर्पा ख्यतरान्‌ | वदा स॑स्ध- वाभावात्‌ । उक्तं हि मामगयाम्‌-अरोप्स्वूपण धिष्रयो रपदान्भवे- भन तु विषयह्पेणाऽभ्रोप्यं च्वदविति । सवव वेदुन्तिषु] प्रमासतधां प्रतिद्धस्य बललरब्दोपदेगाद्िति सु्राथः । इति तत्र नाभि ब्रह्मत्वश्च- बिथ सवगनत्वादीनामाहायारोपस्य जीवेमप्युपपततेः। रिचापिगम्पतन- श्याप्परस्ज्जववाधज्ञानेन सामान्भन जनिन चे भीषणत्वाडिना माने्भि प्रते सत्यकमत्वदीनां ज्तानदन्पाज्ञातधममिवच्वेदगारोपान्‌पपत्तः ॥ ८ ॥ ॐ अत्ता चराचरम्रहणात्‌ ॐ ॥१।२।९॥ अनर लोकोऽथ प्रमिदध।दििकन्देन सहोक्ताततदिङ्कम्य हरौ समन्बयपर पिषादनादस्ति संगतिः । वहद्ारण्यङे-मो ऽदितिय॑द्द सजन्त मनोऽभिधत्ादच्च । कृतः । सवारी सा स॒व॑मत्तीनि । यत्ते देव ददवितिरदिति- तभिति । तदचृववमन्यस्य विष्णोवति संगयः । कूटस्थोऽक्षर इत्यत्र प्रतौ तदभिमानिन्थां रमायामिदोपपत्तेः । न वचदिरक्षणाथवेनारितेरत्‌- तिऽपि संहतस्य न प्रातरिति वाच्यम्‌ । मृन्युनेवेदमित्युपक्रमे मृत्युर ब्दाद्यद यदेवासृनन तददनामिति सुष्िधरतियागिताद्धक्षणस्यापि संहारवि- रोषत्वादृणनाभ्यादिवच्च भगवतः सेहनुवस्यात्त रूपत्वात्‌ । तच्चादिताव- स्तीति पर्ति । उक्तोञ्ता हरिरेव । चराचरसकटवाचकरवशब्दुभहणात्‌ । सर्वात्तत्वस्य विष्णेरेवान्धस्यासंमवात्‌ । समेस्थितिविनार्गास्तु मगवान्भध्‌ - सृद्नः । सगेस्थितिविनागानां जगतो यो जगन्मयः । मूरमूनी नम- स्तस्मै विष्णवे परमासन इति वेष्णवेक्तेः । न वेगे संहतुं धुं न॒बाततुत्वमिति वाच्यम्‌ । अद्यतऽ्ति चमभूतानि । स स्गकटि च करोति स संहरफदे तु तदत्ति मृषः । ल्ट पाता वृथा वृत्ते १५ ५ ¢. 9५ वैनमालिविरचिता-- [ 3 प्रथमाध्याये त्यादे/ संहारदेः प्रयोगात्‌ । तथा च प्रु्यादिना सरवात्तले निरवकाशम्‌ । अन्वाख्यानपक्षि ‹ उवमात।रे हटिवाधाथमिह सवांत्ततवमवादितिपदपरवृत्ति- निपि्तामिति श्रत्या स्वयमक्तत्वादििति भतिद च विष्णावेव मुख्यम्‌ ॥९॥ प्कृरणमपि विष्णौगवत्याह- ॐ प्रकृरणाच्चति ॥१।२।१०॥ नैवेह किचन आसीन्मृ्युनवेदमावृतमासीत्‌ । अशनया हि म्यस्तन्भना कृरूनात्‌ । मन्दी स्यामिति । मोपवलचरनस्याच॑त आपोऽजा- यन्त | नद्यदपां अर सासीत्त्ममहन्यत । सा प्रथिव्यभवत्तस्यामश्राम्य- सोऽकामयत द्वितीया म आतमा जायतेति स॒ मनसा वाचा मिथुनं समभवदशनाया मृत्यस्तद्यद्रन आसीत्स संवत्सरोऽमवत्तं जातममिव्याद्दात्स भाणमकरोत्सेव वागभवत्स दक्षत । यद्वि ह वा इममाभिरमस्ये कनीयोलने करिष्य इति । स तया वाचा तेनाऽऽ्मनदं सवमसृजतेःयासिन्पकृरणे मृष्युमात्रा- बगोषात्संवत्सरसष्टिः सेवत्सराद्नोध मादभ वण दितत्पकरणस्य वैष्णव ज्ञायते । न च दपूर्णमासप्रकरणघटितपषमन्रस्येवोत्कषं इति वाच्यम्‌ । तद्रर्ते सप- करण निविशासेमवाभावात्‌ । पूर्ववाक्ये स॒ यद्यदेवासजत ^त्तदततुमिति वीप्सया रत्सनेक्तिनं स्वपदस्य संकोचः । अत एव सूत्रे उाघवाय भ्रत्यन॒गमाय च सूर्वति वक्तव्ये सवंरब्दृस्य संकोचनिरासाथ चराचरे- युक्तम्‌ । न चावान्तरप्रकरणेनामिक्रामतु जुहीतीत्यभिक्रमणस्य प्रयाजाङ्क- तवस्थेवात्तस्थ प्रसिद्धादििगामित्वमस्तिति वाच्यम्‌ । तत्र पूष।त्रपर- याजा्कनतदरेेन संदेहस्येव प्रछत वल्वद्विष्णरिङ्गगदिना निश्चयन सदै हामावात्‌ । यत्त ब्रह्म च क्षत्रे चोमे मवत ओदनो मव्युयस्योपसेवन- मिति काठके आदनावसेचनाभ्यां सुचितोऽता जीव एवेति प्रापे । अत्त- स्वस्य॒ संहुनुवरूपस्य ब्ह्मलिङ्गतात्‌ । दद्धं तस्यासंभवे मायोपाप्रिके तत्संभवात्‌ । अन एव ' क्ष्रादिगब्दरोऽपि मुख्यः । नहि कथिदपि जीवे त्रह्नक्षत्रदरीनां मौक्तासस्तीति सिद्धान्त इति । तन्न | बरह्वक्षत्वादिष- दनिमृपदक्षणलवापत्तः । ओदनापसेचनाद्विपद्रपि भक्षणीये रक्षणापततेश्च । न॒हि देवदृत्तस्थौदनेऽस्तील्युकतया देवदत्तनिष्टमोक्तत्वं विना लक्षण लभ्यत ॥ १० ॥ , ६ द्वितीयः पादुः | बद्यमृजसिद्वान्तमरक्तावटिः | ७५4 ‰ गुहां प्रविष्टावात्मानौ हि तदशनात्‌ ॐ ॥ १।२।११॥ पत्ययश्रूनिवलादृन्यतर यसिद्धकरिधाटिङ्गन्समन्दय उच्यत इत्पवान्तरसं- गति; । अतेत्यत्र सर्वात विष्णोरुकम्‌ । तन्मध्यपनितकैफ चुत्वं पात्‌ - राब्दुवाच्यम्‌ । कटके-कनं पिबन्तौ सुरतस्य छोके गुहां प्रविष्टौ प्रसे परार्धं । छायातपौ ब्रह्मविदो वदन्तीति कयोधित्‌ परीयते । तध्यद्न्यस्य तदा स्वात्तवासिद्धिरन्यस्यापीति रेनदा रक्षणातिव्यापषिरित्यवक्यं निर्णयम्‌ । अव्र जीवेश्वर पिविधरयाविति चिन्ता । तत्र पवाक्तमत्ततवं युक्तम्‌ र्मणि नामार्थस्य संहत॑वस्य प्रत्यपाथस्येकत्वस्य च संभवात्‌ । इह नामाथः कर्मफटमोक्ततं पत्ययार्था द्विषं च कमेवन्धरहिते निभे जह्लणि न युक्तम्‌ | अन्यथा संघ प्राजापत्यान्‌ पदरानारभेतेत्यादौ संख्यया कर्मभेदो न स्यात्‌ । अन्मपे्यत्र संज्ञाधिकरणन्ययिनानस्य प्राणमय त्यादिसंज्ञामेदे रद्करिने दाक्षाधणपनेन स्वगकमो सजेनैत्यत्र दक्षस्य यज- मानस्येभे क(लि)जो ( ?) दृक्षास्तत्कतकपयनं पथो गावृतिनतु कमान्तरं यथा तथा प्रते अह्मणि प्धिायका न तु ˆ सेज्ञामावमतो न मेद्‌ इतिं परिहारस्तत्ामिपरेतः । अनमयादीनां ब्रहते ॑स्वीरुलेवाव पूवषक्षः । अथवाऽनमयादीनामप्यवाऽऽकषेपः । तस्माज्जीवेशविवेति प्रधि । यद्यपि जीवो गहां पविष्टस्तथाऽपि यो वेद निहितं गुहां गुहाहित गुह्रं पुराणं प्रवि रतीत्यादिशरतिष्वहमात्मा गुडाकेश सवैमृताशयस्थिनः । ईश्वरः स्वं- भूतानां ददेतञ्जुन तिष्टनीत्यादिस्मृतिषु च गुहानिहितत्वद्शंनाद्ुरिरेव गृहं प्रविष्टः । पत्ता नो हि मेथि इत्युक्ते न यः कधिनिथटा- भवः प्रतीयते, रकित यस्तत्र प्रसिद्धः स एव । यः सेतुरीजानानाक्षर ्रह्ल यत्‌ पर, अथ तितीर्षतां परपितयुततरवाक्ये परत्वेन विकेषणावर्‌- ब्रह्मण्येव ब्रह्मशब्दः । नद्यत्तरत्र यः सेतुरिव्यारमिः पूरवे च यस्य ब्रह्म च क्षत्रे चेमे मवत ओदने इत्यादिभित्र॑लमातविषयेवाक्थैः सदम्‌ । कतं पिबन्तावित्यादिक बाधकामविऽप्यत्रह्नविषयामिति युक्तम्‌ । न चेश- स्थामोक्तत्वं बाधकम्‌ । एतत्सर्व पर आत्मनि प्रतिष्ठितमिति प्रस्तुत्य, एष हि दष्टा स प्ट श्रोता र्तथितेत्यादिश्रेतेः । अहं 1६ सवयज्ञानां भोक्ता च प्रमुरेव च । मोक्तारं यज्ञनपसां सवटोकमहेश्वरम्‌ । अधिष्ठाष मनश्वायं विषयानुपसेवत इत्यादिस्पनश्च । न चद्‌ जीवरपरम्‌ । परव-पच(- ७६ वैनमालिविरचिता- [ १ प्रथमाध्याय प्युत्करामतीशरः । उत्तरत विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानवक्षष इती शरलिङ्खात्‌ । न द्यहंप्रत्ययवेद्यस्य दु्ञेयत्वम्‌ । अनश्ननन्य इत्या- दिकं तस्थेतदाहुः पिप्पलं स्वादनीर्तीश्रस्य स्दादुमोक्ततवोक्तस्तथा पविविक्ततराहार एव मगवत्यस्माच्छरीरादात्मन इति श्रुत्यन्तरे प्रेश्राहागस्य जीवाहारद्विविक्त्वोक्तेरदाममोगनिषेधपर्म्‌ । किच जीवकक्षे~कतं सव्यं तथा धर्मं हति स्मृतेधर्मफटवावि कनं पदं न युक्तम्‌ । तस्यधिमफटं पत्यपि मोकत्वात्‌ । ईश्वरपक्षे दधतम । पृण्यमेवामुं गच्छती श्रतेः । नं च द्विवचनानुपपत्तिः । द्विपल्नीकेऽधिकारि पल्नीं संनदत्पे- केव चनान्तमन्ववदेकनक्लाधिकरि द्विवचनोपपचेः । रामरृष्णावित्थाद्‌ा- विव ॒रूपमेदेनान्वयोपपत्तेरत्कशां शङ्ममावात्‌ । ननु प्रोहा(द्रतणापित्यनेव विभक्त (क्त्य)थान्वयाय च्छतिवत्पातिषदिकटक्षणोपि चेने। तञ प्रकरण उदुगातृपद्टक्षणीौयानां प्रस्तोतादीनां छन्दोगानापिवातर बह्षप- करणे रक्षणीयस्यामावात्‌ । यद्य यौ गृहा प्रविष्टौ रो छायातपौ वदनि द्विषं विधेयविशेषणम्‌। तथास्प्यञ्चीनास्थीतेत्यत्र बहतवस्योहेश्यविरेषणतेऽपि पिवक्षाद्भ नेन सवादुदवसाथ,प्ृष्सवनीयेन यजेरनित्यत्र बहुत्वस्य विधेयविरेषणत्वेऽप्य्‌- विवक्षाद दानेनानिज्ञातिविशेषणत्वस्यैव विवक्षां प्रति तन्तत्वात्‌ । यस्पन्रक्ष चं क्ष्रं वेत्यादि पवैवाक्ये यद्येत्येककचनेनेकत्वस्य निज्ञतित्वात्‌ । सपद प्राजापल्यान्पदरनाटमेत इ सपणांवित्यादौ पराक्संख्पाया अनिश्वयाद्धेः स्वीरतः । अत्र यस्य ब्रह्मेति, मूृद्यु्थैस्येति, यः सेतुरित्यादयेकवचनदिक- त्वनिश्चयः । अत एवेकादश प्रथाजान्‌ यजति, विराटसेपननमपनिहषं जुहोतीत्यत्रेकाद्शत्वे विराटपदवाच्यद्‌ रत्वं चाऽध््येवोपपद्यते । चायं वै इरा च सह्ताणि च बहूनि चानन्तानि च तदेतद्‌ बहमपुवभनप्र- मनन्तमित्यादिनैकसिमिन्‌ बहृत्वोकेर्विरोधर्वविन्तयशक्तयेव परिहरणीयः । अपि च यथा नवमे मेधपतये मेधपतिभ्यां मेधमित्यजर मेधपतिशन्दराथयो- रञ्मीषोमयेरिकवचननिर्वाहाथ देवतातेनैकतवं देवतास्य व्यासक्तत्वात्‌ । दवि्व॑चननिर्वाहाय तु देवतत्वाधिष्ठानरूपेण द्वित्वमिति द्ितवैकल्योः सम्‌- श्वयस्तथाऽापि जस्मणः स्वरूपेणेकतवं मूत्थांदिना च नेकत्वम्‌ ॥ ११ ॥ ५4५ ॐ विरोषणाच्च ॐ॥१।२। १२॥ सः सेतुरीजानानामक्षरं जह्न यत्परमिनि पिवपोरेकत्वप्रत ब्रत वि गेषणा- + ~. ९ दतायेः पादुः] वरह्ममृजभिद्रान्तमंक्तवाटः। क, दिष्णुरेव सः । भुखदुःखहेतुदरूपगोणं छायातपव च प्रतियोिभे- देनाविरुदधम्‌ ¦ सत्रे यदपि समचेतव्यं पातं कनं पिवनताद्गिति साक्षा देव वक्तथ्यं तथाऽपि गुहाधविष्टवष्पहेतुमपि वक्तुमृतपातष्वत्तमानापिकरणगु हाप्रविष्टोकिद्रात तदुक्तिः ¦ ये तु कमं पिबन्तो बृद्धिजीवो गृहापरवि- टव्वदिस्वच संमवाःतर्वैगने ब्र्मण्यसेमवादृवुद्धेरपानुषेऽपि च्छनिन्यायेन पिव- च्छन्द इति पि । कताख्यकर्मफटपातखटिङ्खंकस्प जीवत्वे निशिते द्ि्ीयस्तज्जातीयश्वेतनः परातिव न स्ववेतना बद्धिरस्य गोद्वितीयेन भाव्य- भिल्युक्ते मैरेव द्वितीयस्तथा चेतन एव द्वितीयो गुहाविष्टयं च कर्थविनेयम्‌ । ब्रह्मणो पातृत्वऽपि च्छनिन्यायेन पिवबच्छब्द्‌ इति त पिवच्छब्दुस्य मृखूयमोाक्तरि ओव एव ममन्वयेनासेगत्यापत्तेः । तन्मते जपाकुसमगनस्य रोदहित्यस्य स्फटिक इव्‌ बुद्धिगतस्य कनुखमेोक्तवाैर्जा- वेऽ्यासात्कथं पातटिङ्खनेकम्यापि देतनघं पेन तत्ताजासन द्वितीयोऽपि वेननः स्थात्‌ ! समस॒त्ताकमोमवती बुद्धिस्तत्पाणो जीवो वाम्स्तु। संनि हितवान तु युद्धा विदृस्कवात्‌ । नाषीशोऽवच्छेदुपक्षे परति विम्बपक्षे कौननयस्य रपेयत्वमिवाध्यामपक्ष चसेभवात्‌ ! छषिस्थदेऽप्ये- कस्थिगतेष्वेकषच्छतिषु रक्षणा । किच लोके देह आलत्वमध्यस्तमिति, आत्मा द्रष्टव्य इत्यादिश्रतावासरब्यृस्य देहृप्रतसापातात्‌ । यत्त॒ विकेष- णाधेति सूत्रस्योत्तरवाक्प आत्मानं रथिनं ` विद्धीति जीवस्य गन्तृत्वेन सोऽध्वनः पारपापोति तद्विष्णोः परमं पदमिति परमासनश्च गम्तवेन विरेषणात्‌ । तविवा्र पिबन्तावित्यथ इति । तत्र॒ जीवस्य रथित्वेन बुद्धि तु सारथि विद्धीति ब॒दधेश्च सारथितेन विशेषेणात्तविवत्र पिब- न्तावित्यपि वरसङ्कनत्‌ ॥ १२ ॥ ॐ अन्तर उपपत्तेः ॐ ॥१।२ । १३॥ अव्रा्िशुतिसाहिविनान्यव प्रसिद्धस्य रक्षरन्तःस्थतवरिङ्खस्य परब्रह्म समन्वथसमर्थनादसि रास्वादिसंगतिः । उान्दृग्ये--य एषोरन्तरक्षिणि रूपो दृश्यत एष आसति होवाचेतदसूममभयमतः्‌ ब्रहेति । अघर च्ु- रन्वःस्थोऽभििष्णधति चिन्ता । तत्राधिरव य एष आदित्य पूरुषो दशयते सोऽहमस्मीत्यञ्चिनाऽर्दित्यस्थतस्य स्वास्रतयोपदिष्टत्वान्‌ । वचक्षरादित्पयो- शर[ऽऽदित्यशवक्ष्मृवाशक्षिणी प्राविदादियारिश्रत्येक्यात्‌ । तचरेर(दित्य- १०-२ 9 _ ४. , वैनमाठिविरचिता- [ १ प्रथमाध्याये स्थल्वकथनमेोपचारिकम्‌ । यश्वासावादित्य इति श्रतिविरोधात्‌ । सोऽह- मसि स एगहमस्मीत्यभ्यासादििति परि । विष्णीरव चक्षरन्तरः । एत दमृतपभयभित्यमृतत्वामयलश्रतेः । निपदस्यामृतं दिवीति । अभयं पार तिती- पतायिति द विष्ण्वेकनिष्टतयेव श्रवणात्‌ । न चधरेरमृतत्वादयुपपद्यते । # न परिदचेनं त्रियते विदद्‌ व॒षि्न्दमा आगदिष्योऽ्चिः, मीषाऽस्माद्धिषरेन्दशे- व्यादिश्चतेः । न च बहवधचश्राषिविरोधः । कृगटं न ईत्यत्रास्मच्छ- व्दौऽिपरोऽपि सोऽहमिल्यत्र वाधकदुन्तांमिपरतवात्‌ । अभ्यासोऽपि पृर्ब- पराविरुद्धेऽथं तास्यंस्य रिङ्खम्‌ । अग्रेरादित्यस्य ववं चामृतमित्युत्तरव- भ ^ वर्थोविरुद्धम्‌ ॥ १३ ॥ युक्तयन्तरमाह- ॐ स्थानादिव्यपदेदास्च ॐ ॥ १।२। १४॥ सर्पिर्वोदकं वा सिश्चति वर्म॑न्येव गच्छतीत्यादि । अवाक्षिपरुष- सवन्धादक्ष्णोरसङ्गवाख्थरक्तिव्थेपदि्यते । एवे सेपद्धाम इत्याचक्षते । एवै हि सर्वाणि वामान्यभिर्तयन्ति । एष उ एव वामनिरेष हि सवाणि वामानि नयति । एष उ एवं भामनिरेष हि स्वषु छोकेषु मातीति। वक्षरन्तःस्थस्य सपद्रामत्वादिस्वह्पशक्तिश्वोच्यते । यतोऽयं पुरुषोऽक्षाणं विद्यते तस्मादरमिमशवक्चपि सर्व्वेदकं वा कथि(त्सिवति तदम॑नी एव गच्छति न चक्षि; संसपृरातीत्यथंः ॥ १४॥ प्रकरणाद्यं चक्षरन्तःस्थो विष्णरित्याह- ॐ सखविरिष्टाभिधानादेव च ॐ ॥ ३ ।२।१५॥ प्राणो न्क्ल कं ब्रहेति | विज्ञानमानन्दं ब्रह्न । अनन्द बक्ञेति व्यजा- नादिति । अत्रोपक्रो प्राणो ब्रह्मेति मुख्यप्राणस्थाश्िरर्जविम्यः पूणल- मक्त्वा कै ब्रह्म खं ब्रहेति सुखत\दोरपि पूर्णतवमुच्यते । अत उप- कथ पु्णसुष्द ~ ताण्दु कर्णे रेष्णवनदृन्यस्थपिक्षिकपू्णतवेन निरव- विकरपूणस्खः): "वात्‌ । श्रैष्ठयं विशिष्टम्‌ ! सुखेन विशिष्टमिति सुखभरश्चं विनाऽसंमवनं सुखस्य भरेष्ठवस्षिद्धिः ।॥ १५ ॥ नन्वस्पद्विधे्ययेरुकतेरघीनापवेद्‌ प्रकरणमित्यत आह-- ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ १।२।१६॥ २ हितीयः पदः] ब्रह्मसृ्रसिद्धान्तमुक्तावारिः | ७९ भथ यदु स चेवासिन्‌ शव्यं कमै कुर्वन्ति यदु च नार्विषमेवाभि- संविशन्ति । अगििष्हरढ आपूथंमाणपृक्षमपुथेमाणपक्षाचान्‌ षडुङ्खे(ङ्डे)नि मासान्मासेभ्यः रोवत्तरं सवत्सरादादित्यमादित्याचन्द्रषसं चन्द्रमसो विद्यतं ततु- रुषो मानवः । स एतान््रज्ञ गपयनीति श्तौ तदिधानां बरह्मण्यमिधा- नात्‌ । तुभ्यं ब्ह्मवियाऽस्पामिरुकता तद्विदां गतिर्न तां घाचयां वक्ष्यतीत्यसिमिरूपदिष्टे प्रोषित आचार्यः काठेनाऽऽगनः । उपकीरटमुवाच ह्मविद इव ते मुखं परस॒न्नं माति को नु छामनुशशासेति । उपको- | ति गो हणो मीतश । को नु माऽनुखिष्याद्‌ भगवन्‌ प्रोषिते वपीति निवेध्यमानो यथावद्प्रीनामनुशासनमवोचत्‌ । तच्छरतवाऽऽ्वार्थः पत्युवाच | सोम्ध किल तुभ्यमस्नयो न ब्रह्न साकल्येनावोचन्‌ , तदहं तुभ्यं साक- स्येन वक्ष्यामि । यथा पष्करपलटाश आपो न खिष्यन्त एवमेवेदं पापं कम न दिष्यत इत्युक्वत्याचयं आहोपकोशो व्रवीतु मे भगव- निति । तस्मे होवाचाऽऽ्चार्योऽधिरादिकां गतिं दक्तृमनाः-परदुक्तमञिमिः प्राणो नह्य के बस्ेति तत्परिपूरणं य एषोऽक्षिणि पुर्पो दृश्यत इत्यादि | एकं बहाक्षिस्थानसंपद्वापादिगुणविरिष्टमुपासतेऽहतपाप्मानसनेऽर्चिषमार्थरमि- मानिनीं दैवतामभिसंमवनिि प्रतिपधन्ते । अक्िषेऽहः अहू्दवतां प्रति- प्यते । अहन्‌ अपुयमाणपक्ष दु्कपक्षरेवतां तनः पण्मातांसद्मिमानिनीं देवतां ततः संवहसरदेवतां हत आदित्यं ततश्वन्दमसं विद्युतं तथव स्थितांस्तान्‌ मानवो हिरण्यगर्मो वा भिनः कप्द्वाच्यो त्रह्मरोकादवरषीरयेतान्बह् विष्णं गमयति, इमं मानवमावतं नावर्तन्ते, मनोः रष्टिभूतमार्त जन्पाद्यावृत्तिकर्तारं मानवं नावरन्ते । भुतपदं मनननिदिध्यासनोपरक्षकम्‌ । गतिरिति बक्षगतिः । कं ब्रस्चेति प्रङूपत्वात्‌ । केन वायुना मतिरिति वा । अथवा श्रुनोपनिषदमुषकोश्ं प्रत्येपद्वि्यफरतवेन गत्यमिधानादिति । नन्वस्तु बह्मगतिस्तथाऽप्थभचैविषयतवं नं कृते इति पेन । देवान्‌ देव- यजो यान्ति मद्भक्ता यान्ति मामपीत्यदिरन्यविद्ययाऽप्यप्रधिरयोगात्‌ ॥ १६॥ एवं दिष्गोरक्षिस्थतमुपपाद्य विपक्षे बाधकमुक्त्वा समथयति- ॐ अनवस्थितेरसंमवाच नेतरः ॐ ॥ १ । २।१७ ॥ जीवस्य जीवनियापकृतिनावस्थितेः । न चरेः स्वातन्त्यम्‌ । विनि- गपकामाषिनान्येषामपि तचापतेः । अधी विष्णीरवाक्ष्यादित्यस्थोऽतः स कन (०५ < वृनमाटिविरचिता- [ १ प्रथमाध्याय एवाऽऽनन्दुभयस्तर्ज्ञानदिव मोक्ष इति सिद्धम्‌ । अन्थमतेऽन्तरित्यनेनेदं गतार्थम्‌ । तवाऽऽदिःयस्थतवदकषिस्यतस्योकतेः। न च तवेद्गीथे(प।सनस्थ- सवमक्षिवाक्यं विषयोऽरोपकोरटविद्यास्थमक्षिवाक्यामित्येतवतेवागनाथतवम्‌ । रास्वस्थापयवसानापत्तेः । यत्त॒ माम्त्यां तकरक्षिम्थो जीवदिगेष इति पूर्पक्षोऽच तु छायेति जीवस्य प्रोक्षवाद्‌ दृश्यत इत्ययुक्तं छायायां युक्तमित्यधिक] शङ्फेति । तन्न । दृष्यतवानुपपच्या जीवषक्षत्वागे छायायां विषयवाकेपस्थपुरूषत्वामृतत्वादेः पूर्ववाक्योक्तस्य तज्जन पापाटेपस्य चोच्र- वाक्योक्तस्य संपद्ामत्वदेश्वानुपपच्या छायापक्षस्यावश्यं त्कज्यत्वात्‌ । सिद्धा- न्तोऽप्यय॒क्तः । करत्र्मणोऽमनपृणसुखरूपत्वा संभवात्‌ । अका्ब्रह्मक्े भ्ुतिसूचयोर्िरिष्युक्तिरयक्ता स्थात्‌ । वन्पतेऽस्य का्यत्रह्ल- मागेत्वात्‌ । यच्च॒ महतोऽ्लसवक्षरधिष्ठानं नेति रङ्कानिरासावस्था- नादिति । तन । अमेक इत्यादिना निरातत्वात्‌ । यच्च सुखविरिटत्वं सुखरबद्दत्वमिति । तन । सुखरसंवन्धस्थ जीवेऽपि सत्वात्‌ .। त्वन्मते ब्रह्मणः सृखमात्रत्वेन तत्संबन्धामावाच्च । यच्च शरतत्यस्य ब्रह्मविदः त्यन्त प्रसिद्धाऽिराद्िगतिरित्यथं इति । तन्न । लन्पतेऽ्िरदिरूपास- नागतित्वेन ब्रह्मगतित्वाभावात्‌ । यत्त जीवस्य छृत्स्नन्दियादिसंबन्धिन- श्क्षभ्यवस्थित्यभावाच्छायादावमृतता्यभावाच्च नेतर इति| तन । अन- वस्थितिरब्दाथेत्यागात्‌ । उपासनाथमारोपितामृतत्वदिर्जीवादुवपि सम- वाच्च ॥ १७ ॥ ॐ अन्त्याम्पाधेदेवादिष तद्धमव्यपदेहात्‌ ॐ ॥ १ । २।१८ ॥ ॐ ® क + भत्र प्रथिव्यादिरर्ररवादिरिङ्खसाहिवेना-यच प्रसिद्धान्वयांभितलिषङ्कनस्य विष्णौ समर्थनाद्स्ति सेगतिः । एतदमृतममयपित्यक्षिस्थस्यामृतत्मक्तं ततका- ण्वमाध्यंदिनश्रत्योः । ग्रः प्रिथिव्यां तिष्ठन्‌ प्रिथिव्या अन्तरो यं पृथिवी न वेद्‌ यस्य पृथिवी शरीरं यः परथिदीमन्तरो यमयत्येष- त आलमाऽन्तर्या- म्यमृते इति कस्यविदृन्तर्यामिणः श्रुयते । त्द्न्तर्यामितमन्यस्य तर्हि विष्णोरक्षिस्थत्वसाधके न स्थात्‌ । यदि विष्णोस्ताहि स्यादित्यवर्यं निर्णयम्‌ । # अन्तयांमी प्ररूत्यादरुते विष्णुरिति संशयः । तत्रान्वर्यामी प्रतिः । द द्वितीयः पदः] अश्सृजरिदान्तमुक्ताषाकिः ८१ थस्य पृथि शरीरमित्यादिश्चपेः । तस्य चेद्‌ पर्वप्शष परीरमियादाविवं स्वरूपपरतवात्‌ । परेश्च पृथिव्यादिस्वासकत्वान्‌ । न ब युः परथि निष्ठनिन्यनुपपत्तिः ¦ च्या कारणे कर्थषितादिरा क.थ.व॒कायर्थ- त्वोकेरिति प्रपि । अन्त्ामी दिष्णुरेव | गासय परतिन्दादगैदिवितवद्‌- न्तरत्वामृतत्वादिधमव्यप्देशात्‌ । न॒ च पृथिव्णादिजीदिदिप्वं णठ्नै- रस्ति ॥ १८ ॥ निरवकाशचिङ्केन विष्णोरन्तथामिषं सम्य प्रस्नेस्दचिरकरोति- ॐ न च स्पार्तमतद्धर्माभिकापात्‌ ॐ॥१।२।१९॥ कापिलादिस्मृतो परथिव्याधासक्तयोक्तं भवानं नाप्दरम्यविदितिताचन्य- थासिददविष्णधमवत्‌ । िभगोपादनतादिपिधानवतनुकेः ॥ १९॥ नन्वस्तु जीवविरेषो विरिश्वाद्रिवान्त्यामी । सस्य प्रु थऽदःद्चविदित्ता- कि अति, दिधमापपत्तेरियत आह- ॐ रारीरश्चोभयेऽपि हि मेदेनेनमधीयते ॐ ५९।२।२०॥ य॒ आतनि तिष्ठनासनोऽन्तरो यमासा .न वेद्‌ पस्वाऽऽला शरीरं य॒ आत्मानमन्तरो यमयत्ये प आलाञ्न्तर्याम्यमूषः । गे िज्ञाने तिष्ठ न्वज्ञानादन्तरो यं विज्ञानं न वेद्‌ षिज्ञानं यस्य शरीरणित्भसनोजन्तर इति माप्यंदिना विज्ञानादिति काण्वाश्च जीवतन्तयाभिगः नद्मशद्धेरेना- धीयते । वेतनतानुकर्षोऽपि न ज्ञाज्ञौ दवावजावीरनी ते पृथमःत्मानं पेरितारं च मला, जुष्टस्तवस्तनामृतलमेतीत्यादिभ्ुतयः । “ अन्यश्च परमे रार्जै- स्तथाऽन्यः प्श्चर्विशकः › इत्यादिस्मृतयः समुन्दीयन्ते । यत्तं नामतयां जीवमाचमेवान्त्ापीत्येव पवेपक्षो न तु प्रतिः । नर्णां दषपाचस्तमकवा- विति । तवर तन्मते कौक्षेतिश्रतेत्ये)्रणस्य प्रतो मोगतेनेध याविकरणपूरव- पक्षवद्‌ दष्टूवादेदंशनल्मे ब्रह्मण्यस्चैन मायाविःरेष्ट शपपितदशेनषत्‌ पधनेऽप्यारोपितव्रष्टूलाच्य दाय पूर्वपक्षोपपततेः । अन्यथा सनते प्रधानस्य निषेषो न स्थात्‌ । यत्त॒ मामर्त्ां सवजीर्षा.ननिरश्वतुर्मुखस्य प्रत्य भिमानिनश्वान्पेषां चाभिमानिनामन्तयांमिखमुकम्‌ । सवं छोकानन्तरो यमयती- तिश्चनेः सर्रनियन्तुसस्यामिमानिष्वसेभवादिति । त्र ठन्न जीवमा- बपक्षेऽपि तदसेमवात्‌ । एङ़दचनस्य समुरायप्रन्वस्य प्रन समतवातु । १९ दरे वनमालिविरचिता- [ १ वथमाध्यधिन यत्त शरीरादिराहित्यादबह्वणो न निषन्दतवं वटवदिति परप | वद्राहित्यासिदे- श्ेकमनिपितस्य वेत शरीरदद्‌ व्रह्वदिषथकाविधाकलिपतस्य जगतस्तच्छरी- रकृच्व। दिति सिद्धान्व इति । अन्प्रकृलिपदश्य तच्छरीरत्ायोगात्‌ । नहि भेतरेणाऽस्सोपितमकञ्चुकवाति वेदे उञ्वृकं वेवदृष्टमस्ति तमुपकरोति वा । जगत्सजनातागररीरस्थेव शष्टृतववचियन्तृतस्पाप्युपपततेश्च । यच देहादि नियन्तुर्जीविस्य भिन्नियम्पददे रन्ियन्तुरी खस्य भिननियन्तुनियम्पत्वेऽन- वस्थाप्य नियन्त्बह्नजीवाभिन इति । तव “ ईरः सवेमूतानां हद- रेऽजेन तिष्ठति । भ्रामयन्सवैमूतानि यन्वषूढानि मायया । मत्तः परतरं नास्ति । मथि सवेमिदं॑परोम्‌ › इत्याघ्नुस्तिणेशनियन्तुरटीकतवेनान- वस्थामावात्‌ । अभेदे निथन्तृलायोगाच्चव । अनवेस्थापरिहाराय ररी- रजीवयोरेक्यस्वीकारापाताचच । यदुक्तं विवरणे ---यद्यप्यवच्छेद्पक्षे निय- न्त॒त्वं॑ न युक्तं घटा्वच्छिलाकाशपदेओे बाह्याकाशादयनेन जीवे ब्रह्मणो ऽवस्थानायोगाचथाऽपिे जटठगतस्वाभाविकाकशि सत्येव प्रपिवि- म्बाकाशददनेन द्विगुणीरुत्य च्युपपततेरिति । तत्र॒ जे बहिराकाशस्य प्रतिबिम्बसंमवेऽपि नििभागत्रह्लणः प्रतिबिम्बायोगात्‌ । न हि नट- स्थाकाशस्यैव जे परतिविम्बनम्‌ । किंच वोद्धोऽपि बरह्सूभ्याष्याता कुरो न स्थात्‌ । असदेवेदम असीत्‌, असद्त्रज्न वेद चेदसनेषेतिश्र- त्या्यनुसरिण परमार्थतः शून्यमेव तत्वम्‌ ॥ २० ॥ ॐ अदृरयत्वादिगणको धर्मोक्तेः ॐ ॥ १।२। २१ ॥ भुतिसू्ाद्युकतर्जविरप्रसिद्धादर्यत्ादिरिङ्गगनां विष्णौ समन्वयस्तमथनादस्ि संगतिः । आथवणिके श्रते-रा यया तदक्षरमाधिमम्थते । , यत्तद्रेश्य- मगाद्यमगोजमवणेमचक्षःोत तदपाणिपादं नित्यं विभुं सवगतं सुस- क्ष्मं तद्घ्यये यद्भतयोनिं परिपर्न्ति धीराः । यथोगनाभिः स॒जते गृह्णते च यथा परथिव्यामोषघयः संभवन्ति । यथाऽप्ततः पुरुषाकरेशरोमानि तथाश्षरात्संमवतीह विश्वमिति । अकरक्षरत्वादिगृणकमक्षरं परूयागि- रुत विष्णरिति संदेहः । प्रूतिरेवादरश्यत्वादिगुणकेऽक्षरेऽक्षरात्संभ- दतीह विश्वमिति विश्पादानतवोकेः} न च कारणमात्रप्रं तत्‌ । यथे- त्याद्ीनां परथिव्यादिद्ृशन्तास्तगल्यापत्तेः । चितश्तेवांटश्यतादिकं वना- ्षरशब्द्स्य । “ कूटस्थोऽक्षर उच्येते ” इति प्रसिद्धेः। चतुमुंखो वाऽ 4५५ ३ दवितीयः पादः] बह्मसू्रसिद्धान्तमक्तावलिः । र्यत्वगुणः । स बह्लविधामिति बह्मपदपयोगात्‌ , ° बरह्ना देवानां पथम इवि रब्दाच्च । तस्मद्तद्ल नामरूपं च जायत इति 'जायमानत्वङिङ्कन दतुमुखप्रेण बलपदेनासंदःस्य स बक्षविद्यापिति ब्र्ञशब्दस्यान्यपरद गीष वाऽस्तु कर्तारमि्तीररब्दादिति परापरे ¦ विष्णरेवाक्षरख्न्ददाच्यसस्थेद ९२्‌- विद्यविषयतवात्‌ । वेष्णवे ‹ द्व विचि वेदितव्ये चै” इति चाऽऽ्थईः) शतिः । ८ प्रया वक्षरपाधिक्रग्वेदादिमया परा › । अ्निर्दैश्यमल्यं इ पाणिपादादयसेयुतम्‌ । विं सर्वगतं नित्यं मूनयोनिमकारणम्‌ । व्याष्प्तं यतः सवं तदै परयन्ति सूरयः । तद्व्रह प्रमं धाम ध्येयं पक्षस काङ्क्षिणा । श्रुतिवाक्योदितं सूक्ष्मं तदिष्णोः परमे पदमिति । विष्भो- रेव प्रविद्यागम्यतवादिधरमोक्ेः । सचखाद्यो न सन्ती इत्याघनसारात्‌ क, छ क पारतपराण्यादिराहित्योक्तरदश्यत्वं तु साकृल्यादिना न प््वन्दी्युकतै- ्ञानपसादादि जनयिता हरिं साक्षाककरोपि यया सा प्रा विया | सेव यदाऽन्यविषयकयोजनया<न्यज्ञाना जनयति तद्ऽपरोति । परविद्या- विषयत्वं हरेरेव ॥ २१॥ यदुक्त प्रकतिविरिश्वयोरदश्यगुणकतमिति तनिराकरोति- ॐ विरहषणमेदव्यपदेराभ्यां च नेतरौ ॐ ॥१।२।२२॥ य; सवज्ञः सर्वविद्यस्य ज्ञानमयं तप. इति विशेषणा प्ररूतिः । एम स्मादूब्रज्ञ नामरूपमनं च जायत इतिं तस्मादृक्षरादू्ज्न विरिश्चो जायत इति भेदव्यपदेशात्‌ । जुष्टं यदा प्यत्यन्यर्मीरमस्य महिमानमेत्ति वीत- सोकं इति पसिद्धेशाद्दादन्यर्मीखमिति मेदभ्यपदेसान सुद्रौऽदृश्यवगुणक्ः | नन्वक्षरात्‌ ° परतः परमिति वेन । अक्षरेविष्यात्‌ । ' अप्रं वक्षरं या सा प्ररुतिजंडपिका । शरीः परा परकृतिः पक्त! चेतना विष्णरस्ना । तामक्षरं परं प्राहुः परतः परमक्षरम्‌ । हरिमेवाखदगुणमक्षरामिति स्का- न्दाक्तेः पधाने वद्भिमानिनी श्रीहरिश्च तवितयमक्षरपद्वाच्यपमिलय्थः ॥ २२ \ युकत्यन्तरमाह- ॐ रूपोपन्यासाच्च ॐ ॥१।२ । २६॥ यदा पश्यः पश्यते रुक्मवर्णं कृतारमीरं पुरुषं बह्मयोनिम्‌ । वडा विद्रानपुण्यपपे विधूय निरज्ननः परमं साम्यमुपैति । ' एको नारायण आकीन व्हा न च शंकरः, इति दृटा जीवो यदा स्क्पृवर्ण ४ वनमाटलिषिरचिता= [ १ प्रथमाध्याये= दिरण्यगभैकारणं पष्यति तदाऽसौ विद्वाननिट पुण्यं पापं च विधूय हमम्यां निरपः पृणीनन्दत्वदिसाम्यं प्रप्नोतीत्थथंः । अदृश्य गुणस्य ॒रूपोपन्यासादित्यथः । यत्त॒ परःरब्द्‌ कगादिषशेषोपनि- सन्परस्तत्समभिधानाच्चीपरशब्दो गोवरीवदन्यायेनोपनिषदितर कभादिप्र इति । तन । स्वे वेदा यलदमामनन्तिः ' वेदथ सर्वरह- द वधः › इति विरोधात्‌ । यच्छचेननं विश्वमचेतनपधानस्य विकारो = तु चेननस्य वेरूप्यादिति प्रापे । विश्वं न ब्रहविक्ारः कितु दर्तः । रण्वाः सपं इवाधिष्ठानाध्यस्तयोश्च वेरुप्याद्नोऽधिष्ठानमक्षर- भमि सिद्धान्त इति । तल । श्रवावृणंनाभिदृशान्तासंगतेः । यदत +€ = { ते यानपद्प्रयामानावशषं सत धमाकतरित्ययगाच्च । यच्च | ^ +| च [+ रे (५ के दविरीयस्े दिनव्धो मृते ईति दिव्यतादिष्शिषणं जीवाद्धेदकषिति । रन्त॒ । निश्रिरेषे दिष्यतदेरमावात्‌ । तन्मते मेदस्येतद्ुकम्पत्वा्च । तर्तीये ररूष एवेद विश्वमिति सावाल्म्यं हृपराब्दाथ इति । तदपि च । छ्पर- व्दायोमात्‌ । अनान्यमेतेऽदरश्यत्वादिगुणक इनि गृणोकतेर्विरेषणेति जीवेभ्यो मेड क्तर्मिगीमत्वादुदेतपरतिकूता स्फ़टेवेति ॥ २३ ॥ ` ॐ वेदवानरः साधारणराब्दविशोषात्‌ ॐ ॥ १।२।२४॥ अत्र॒ टोकपोऽन्यत्र परसिद्धवैश्वानरनाम्नः पाचकताधनेकलिङ्समन्वयसि- दये ब्रह्मणि समन्वयप्रतिपादनादस्ति संगतिः । अवर वेश्वानरोऽधिर्विष्ण- वद॑ति विन्ता । तत्राऽऽ्सानं वैश्वानरमुपास्ते । अयमधिवैधानर इत्यारौ वैश नरोऽसिरदैवता वा भूतं वा । वेश्वानरश्चतेस्तत्र प्रसिद्धेरिति परापे । अधिर्धिष्णसाधा- र्यस्य वेश्वानरशब्दस्य बह्मपरातमरब्देन विरेषणदिश्वनरो हरसि । आत्ठाने वेश्वानरमित्यामशब्दादिष्णरेव वैश्वानरः । तमवैकमासमानं जान- पेत्थास्पराब्द्स्य विष्णौ मुख्यत्वात्‌ ॥ २४ ॥ सन्‌ वैश्वानरश्रत्यनुरोधादातररब्दोऽमुख्य इत्यत आह- ॐ स्मर्यमाणमनुमानं स्यात्‌ ॐ ॥ १। २।२५॥ आहं वैश्वातरो मृत्वा प्राणिनां देहमाभित इति म्मत्युक्तं विष्णोरषै- श्रानरत्दमक्रापि वेश्वानरविद्यायां विष्णरेबोच्यत इत्यनुमाप्कै मवति ॥ २५ ॥ ९ द्वितीयः पः | ब्रह्मसनासिद्धान्तमुक्तावाकः। ८६५ ङकतमाक्षिप्य समादधाति ॐ शबष्दादिभ्योऽन्तःप्रतिष्ठान्नेति चेन्न तथा इष्वुपदरेशाद- संभवात्पुरुषविधमपि चैनमधीयते ॐ ॥ १।२।२६॥ . ननु स्मत्युक्तवे्वानरसमाख्यानादात्पपदविरेवणाच्च वैश्वनरो विष्णुरि- त्यक्तम्‌ । बहदरण्यकेऽचिवश्वानर इति वेश्वानरेऽधिगब्दाधोऽयमन्तःपुरुषौ येनेदृमनं एवच्यते इति देश्वानरस्य जाटराधिरूपेणान्तःप्रतिष्ठानात्‌ । यद्तं हदयं गाहपत्यो मनोजन्वाहारयेपचनं आस्यमाहवनीय इत्यभिटिङ्खमनामन्यादि- पदेगुहीतानां वैश्वानरे सवान्य विष्णरेेति निश्चय इति बेन । उभयत्र श्रषयादिसाम्येऽपि टिङ्धमदेषिष्णो सावकाशत्वात्‌ । हेममात्मानमनोरणी वांसं परतः प्र्‌ विश्वं हरिमपासीतेति गाहपत्याद्निमचिङ्कनकमत्वेन हरेरुषसनोप- देशात्‌ । ‹ ब्रह्लास्नो ब्रह्मणा हृतम्‌ `| ' भहमंभिरहं हनम्‌ | › अहं संवतैको बहूनिरित्या्नरोधाद् । तचतदपरवृत्तिनिषिचानां मख्यतया त्रह्लणि सतेन तस्येवभ्ििश्वानरादिपदवाच्यत्वोपदेशाच्च । सर्वव्पापननि- ४ मित्तकात्मपदस्यासेकृचिनस्य अीवेऽसमदात्‌ । स एषोऽिवेश्वानरो यतु [^+ ( 6 रुषः स यो हेतमेवमर्थ वैश्वानां पुरुषविधं पुरुषेऽन्तःपतिष्टितं वेदेति बाजसने- क्र यिनः । पुरुष्विधमप्येनमधीयते । सहसत रीरा पृरष इत्यादिपुरुषसकते विष्णो- रेव पुरुषत्वम्‌ ! न चाधिसूक्तेऽ्य एव पुरूष इति'। अभ्रेयाद्िसक्तोपासकैरग्य- &^, क दिगतत्वेनानस्मतन्यो हरिरित्युपयो गिष्यवस्थापकोक्तेः । उक्तं हि- येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्वितः । नैऽपि ममिव केोन्तेय यजन्त्यविधिपृवंकमिति देवतान्तरोपासनस्य तद्पहरिविन्तनरुन्पस्याविधित्वम्‌ । तथा च्चेया- दिथणिष्वग्न्याद्विमतस्येव विष्णोरुदेश्यत्वात्‌ ॥ २६ वेश्वानररब्दस्य देवनाभुवयोः प्रसिद्धत्वादन्यवाप्यसौ तरः स्यादिति शाका निरस्यति-- ॐ अत एव नं देवताभृतं च ॐ॥ १ | २ । २७ ॥ अश्ििश्वानराक्शब्दस्तेजति मतेऽिदेवतायां च प्रसिद्धोऽप्यत एवाऽऽ- त्मशाभ्द्‌ादिहितेरेवान्य् निरवकारादेवता मूतं चानेन नाभेधीयते ॥ २४७ ॥ नवगन्थादिशब्दानामरन्याधयवाचकत्वे प्रसिद्धि विरोध इति राद्मं निरस्यति १ १- ५४ हनमाटि विरचिता [ ३ प्रथपाध्ययि-~ साक्षादप्यविसेषं जैमिदिः ॐ ॥ १।२।२८ ॥ यधप्यग्न्यादिरब्डा नाञ्न्यादिवाचकास्वथाऽपि न विरोधः । अनन्धयो- गनं ब्रलवाचङकेश्पि सानिनोऽगन्यादिज्ञारादिसिद्धयथमन्यवाग्न्यादौ 5 4वहरन्वि । च तदन्य दु ज्ञानामावदेदेतयम्युपयमान्‌ पर्तदेरन्यथोपपत्याऽविसेवे जेमिनि्म- नयुत्‌ सत्यथ ॥ २८ ॥ नन्‌ सोकिकपतिवेरज्ञनादिमटवि<्वथोपपत्तावपि वेदिकाम््यादिुक्तादि- प्रसिद्धयन्यधोपपस्याऽन्यादीनां नाबाच्थतवे स्यात्‌ । तताज्ञानादिषूखकव- कल्पनायोमनान्यथोऽपत् वात्‌ , नापि व्यवह(रा्थतेनन्यथेपपनिरनादिवा- दित्थाशडनं रिहते ॐ अभिष्यक्तेरित्यास्पर्थ्यः ॐ॥ १।२।२९॥ न्च नब सुक्तदौ ब्रह्मण एव पतिपाधवेनाग्न्यादीनामपतिपाधवेभ्न्य- न्थादिसूकतादिना अहलापस्तावस्न्यादिष्देव सेच्छया गरहणं स्य॒क्तैरित्याश्म- र्थ्वूचार्यो वक्तीन्यर्थः ॥ २९ ॥ प्र्रान्नरेण सुक्रादिनियममुपपादयत्ति- + ॐ अनस्यृतेवदरिः ॐ ॥ १।२।६०॥ , विष्णोरेवागन्याद्विदयाप्रतिपादयत्िऽपि तस्य तचत्सुक्तायषासकैरगन्यादिष्वेव पति- पचव्यताभिप्रायेणागन्यादिनियमोपपरचेरिति बाद्रिराचायो वक्तीव्यथः ॥३०॥ रीत्यन्तरे सृक्तादिनियममुरपाद्यति- &? संपत्तेरिति जैमिनिस्तथा हि दुर्ोयति ॐ ॥ १।२। ६१ ॥ (किन्‌ [हि आपादिसूक्तादिषु बह्षण एवं परतिपाधवेऽ्प्यग्न्यादिसुकतादिभिरग्यादौ बरहलोपास्तावग्न्यादिप्राप्यभिपरायेण सृक्तादिनियमोपपततेनं तद्न्यथानुपपच्याऽ- न्यवादित्वमिति जेमिनिर्मन्यत इत्यर्थः । तं यथा यथोपासते तदेव स॒ क नदतीति ददंयति । नन्‌ पुनजमिनिरिति किमथपिति बेहोकिकभ्यवहरिे सक्षादुत्रलव।चक- , सवऽ्पि शब्डानामविरोधं उदन्‌ सक्तादिष्यवहारस्याग्न्यादिप्राप्यन्यथोपपरति वर्णयतीव्य्थः । नन्‌ किमव मानमिति वेत्‌-ये यथा मां परपद्यते तांस्तथैव मजाम्प- हमिति स्मृतिः । यंहेवतादिगतव्वेनोपास्ते वदेवतादविपारिं मजामीत्यथः ॥३१॥ ६ नीयः प्रदः] वहमसृत्रसिद्धान्तमुक्तावाछः। _ ८७ । कि कि कनसि क ननं वह्लोपासकस्याधिािनं युका । मद्भक्ता जन्ति मामपीतिविरी- धात्‌ । श्रवेपनिषरछेत्ण्व निरासाच्चेति रड्मं परिहरह- ॐ आमनन्ति चेनमस्मिन्‌ १।२।३२॥. योऽ्घौ रिषत्‌ सं एष एतस्मिनष्रौ वेजोमयेऽमूगमयः पुरुष इत्यनं विभुमामननि । अम्न्यादिसुक्तादिना विष्णुपासकस्वाग्न्यादिपदपवृत्तिनिपित्तध विशिष्टस्यापारोक्षये प्राद्र मवनीयर्थत्‌ | जथवोकोपासकानां रोकस्थानी- येनो भगवतः प्रापिर्मवतीत्यथाद्िष्णुत्ानरः ॥ २२ ॥ शोर, इति श्रीवमभा{ठविरवचितायां सारसथहे बदह्ममने वे न्तसिद्धान्तमृक्छावल्यं प्रथणःष्यायस्य द्वितीयः पादः । अथ तुदीयः पादः । ॐ शुभ्वायायतनं स्वरष्दात्‌ ॐ॥१।३।१॥ अत्र॒ मा मूदुन्यैकगनता ब्रज्ञेकगदनाऽपि वा, रकितूमयगतता तु स्यादितिशज्का निरस्यते । तत्र रुद्रो वाव लोकाधारो वायुना वै गोतम सत्रेणाथं ठकः परश्च टोकः स्वणि मतानि रसरन्यानि भवन्ति | अकाश एव तथोप पोतं च । स्वं बाद एते प्राणाश्च पराणिनश्र विक देवाश्च दिव्यानि च रीकाश सोकिनश्च विष्णविवोवश्ि परोताश्वेत्युभयन दुभ्वाद्यायतनतवटिङ्कस्य विष्णो समन्वयसमथनादृश्ति सगतिः । अद्ग्य- त्वादिगुणकक्षरस्य विष्णोः परविद्याक्िषयतमुक्तम्‌ 1 वसरविधाविषयत्वमाथवंणे यिन्‌ चौरित्युक्तस्य चुभ्वाद्यायतनस्योच्यते । तमेवैकं जानथाऽऽसानमन्था वाचो विमुश्वयामूनस्येष सेतुरिति! स च यद्यन्यः स्यात्तदा परवि्यावि- पथतं विष्णो स्यादित्यवश्पं निर्णेयम्‌ । अव्र यसिन्धोरिति भ्वा्या- यतनत्वं शद्रदिविष्णोति संदेहः । तव सुद्ः प्रथनंभ्वयुर्जदि वा । द्रो ठोकावारः पागानां ग्रन्थिरसि हदः । आदश ए३ तवोतम्‌ । वायुना ८८ वैनमालिरिरिचिता-~ [ १ प्रथमाध्ययि= वे गौतम सुनेणेति श्रुत्या, य एषोऽन्तश्चरते जायमान इति जायमान- रूपरिङ्खमाद । एष्न्यतमः स न विष्णुः | न च टोकश्चेत्यादि विष्णा- वप्यस्ति चिक्‌ । सद्रसमाख्यानां प्राणानां प्रन्थिराक्ष रुदः प्राणेश्वरः छति- वासाः । पिनाकी सद्र वाव टोकाधार इति रुदश्चतिरिङ्घदीनां चै वहुत्वाज्जायमानत्वारिकं' विष्णौ कथमपि न संगच्छत इति प्रि । हरिरेवोक्तायतनः । स्वशब्दात्‌ | गोणश्रेनाऽऽसगब्दाित्यजाऽऽत्मरब्दस्य भम- वति मुख्यत्वस्य व्यदस्थापनात्‌ । मयि सर्वमिदं पोतं सूत्रे मणिगणा इवेति श्रीगीतायाम्‌ । यजरोतमेतत्मोतं च विश्वमक्षरसंज्ञे | आधारमूतः स्वस्य स॒ प्रसीदतु म हरिः | ॐ नभा दिष्णेवे तस्मे नमस्तसे पुनः पुनः| यत्र सर्वे यतः सै यः सरवै सर्वतश्च यः | इति रुष्टो प्रख्ये च यत्र - सर्वै विष्ठति यः सर्वमित्थनेन सर्व॑सत्ताया एतदधीनत्वमुक्तम्‌ । सवत त्यनेन सरवव्यापकत्वामिति वैष्णवे च दुभ्वाधयायतनव्वं हरेः सष्टम्‌ । थस्मिनित्ये तंतेऽनन्ते दृ्ठे समगिव तिष्ठति । सदसदूगरथितं विश्वं विश्वाङ्गे विश्वकमीणि । यस्मिन्भूतानि विश्वानि तिष्ठनि च विरन्ि च । गुण- भूतानि मूतेशे सूतरै मणिगणा इव । बृद्धिमनो महदायुस्तेनोऽम्मः चं मही च या । चतुरवैधं च यद्धूत स्वै छष्णे प्रतिष्ठितम्‌ । चतुर्वि-. धानां भृतानां त्रिषु रकेषु माधवः । प्रभवश्चैव सर्वेषां निधनं युधिष्ठिर । इति महामारतेऽप्युक्तम्‌ -। अजायमानो बहुधा भ्यजायतेत जटजीवविलक्षणाविमावरूपौत्तिरविरुदेव । तद्ाऽञ्मानं सृजाम्पहम्‌ । संभवाम्थातममाययेति भगवेदुकेः ॥ १ ॥ युक्त्यन्तरमाह-- ॐ मुक्तोपस्रप्यभ्यपदेरात्‌ ॐ॥१।६।२॥ अमृतस्येष सेतः । ब्रह्मदिदापोति परम्‌ । एतमानन्दुभयमालसानमुपत्- क्रामतीति । वहवो ज्ञानतपसा पूता मद्भावमागताः । इदं ज्ञानमुपाश्रित्य मम साधम्थमागताः । ते प्राप्नुवनिि मामेव सवमृतहिते रताः | ततो मां वच्वतो ज्ञात्वा विते तदनन्तरम्‌ । ततस्तरगृण्यहीनासे परमासानम- शसा । समाहितमनस्काश्च नियताः संयतेन्ियाः । एकान्तमावोपमता वासुदेवं विशन्ति ते । इगि श्षीपिहासादौ विष्णुपषिरेव मोक्ष तवोक्तः ॥ २ ॥ ९ तृतीयः पादः] बरह्मसृत्रामिद्धान्तमुक्तावारः | ८९ मन्वन्तकः कृत्तिवासाः पिनाकीति स्वदिङ्खमत्त्वीभयलपरूतिटिङ्गमचं दृ्टफरविधायकरुदवाक्यदृष्टानेन तत्सर्वाश्नयलप्रनिपादकवाक्यानुपानान्‌ कारि- छागमपामाण्यानुमानाच तयोरन्यतरः सगौभ्रप इति ङ्का परिहरति- - ॐ नानुमानमतच्छब्दात्‌ ॐ ॥ १।६३।३॥ भस्मधरोग्ादितच्छम्दामावात्‌ । सदौ बहुशिरा बभ्रः। महादव शायोऽन्तकः । ईशानः प्राणदः प्राण इनि विष्णानामलात्‌, स्ज द्रूव- यंते यसादरदुस्तस्माजनाद॑नः । रईरनादेव वेडानो महादवो महचतः । पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात्‌ । वदाधगे यतो विष्णुः षिनाकीि ततः स्मृतः । रिवः सुखालकतेन दवः शं रोधनाद्धरिः । छृत्यालमकमिदं देहं यनो वस्ने परयर्मथत्‌ । छत्तिवासास्तपो देवो विरि- शश्च विरेवनात्‌ । वहद्रगतद्ब्रह्ञाऽसविश्वयांदिन्द्र इत्यपि । एवं नाना- ` विषैः रब्दिरेक एव तिविक्रमः । वेदेषु च पुराणेषु गीते पृर्षौ- तमः । इति ब्रह्मण्डोकेः | अप एव कापिरागमप्रामाण्यानुमानमपि बाधितम्‌ । अथवा नच्छ्दूलङत्यादिमिन नहवाचकातमशबदात्सर्वा- भ्रयवेन प्तिबोधकं यत्कापिखं शाखे तत्पार्माण्यग्राहकमनुमानं शद्रा द्यनुमोने चाभानमिव्य्थात्‌ ॥ ३ ॥ ननु जीववाय्‌ स्यातामित्यत आह- ॐ प्राणमच्च ॐ ॥ ¶।३।४॥ चराब्दाद्‌ालमपदमुक्तापाप्यतवारिहेतुनंजा(घ)नुकषणात्‌ ॥४।॥ जीविशामेदाभिपरयेण जीवेऽप्यक्तहेलवः सन्त्विति रद्धं परिहरति-- ॐ मेदभ्यपदेसात्‌ ॐ ॥ १।३।५॥ जंष्टे यदौ पश्यत्यन्यमीदामस्य महिमानमिति भेदव्यपदेशात्‌ ॥ ५ ॥ ततस्तु कस्माचचिदीद्याद्धेद इत्यत आह- ॐ प्रकरणात्‌ ॐ ॥ १।६।४॥ नि क वि द्वे विद्ये वेदितव्ये इति प्रमासप्रकरणात्‌ ॥ ६॥ ह ॐ स्थित्यदनामभ्यां च ॐ॥ १। ६ 1 ७ ॥ रा सुपण सुज सखाया समाने वक्ष परिषिस्वजति । तयोर्यः पिप्पलं स्वादत्यनभ्नलन्थो अमिवाकगीति । संयुक्तो मखायौ दौ सृष- १२ &९ वनमालिविरचिता- [ १ पएथमाध्यथि-~ णप जीवेरौ देहं पिपपरमालिरिङ्ग 1: । तयोम॑ध्येऽ्यो जीवों दृहेजनि- तकमेफं॒सखष्टरेव स्वादुदिनात्ति । अन्ध इश्वरस्तद्नश्चनमितः परकाशते न॒ ह स्वस्थित्थे तदपेक्षत इत्यर्थः । ननु सचक्षेषहतपरतयाऽ्यं मन्वः सच्क्षेशज्ञाविति पेदङ्गिरहस्यनाक्षणेन व्याख्यात इति वैत । ऊने न॒ सचेष्वधिको बेषाध इति रघुर्शचे। सत्वमख्ी त॒ जन्तुष्वित्यनुरासनात्सच्वशब्दडो जीवपरः । कषेवरज्ञरब्दस्य च~ परह्तेश्च विकाराणां द््टारमगुणान्विम्‌ । क्ेवज्ञमाहूर्जविं तु कर्तारं गणसंयुतामिति मोक्षधर्म त्रह्मपरदवस्योक्ततवात्‌ । अन्यथा द्वा सुषणल्यु- तरं समाने वृक्षे पुरुषो निर्ोऽनीरया गोचति मुद्वमान इत्याद्किमु(गयुक्त स्यात्‌ । न॒हि बुद्धौ पुरुषशब्दो मृद्वमानलं कतिशोकलाेकं युक्तम्‌ । ` अतो विष्णव द्यम्वाद्यायनः प्रदिद्यादिषयष्रेति सिद्धम्‌ ॥ ४७॥ ॐ भूमा संप्रसादादध्युपदेश्चात्‌ ॐ॥१।६।८॥ अत्र प्राणो वा आशाया भूयानिष्युपक्रमेण विष्णद्वेभ्यो मूर्यास्तस्मा- ्वपासमेति श्रव्या च वधुदिष्णुसाधारणमूमनान्नौ विष्णौ . समन्वयसमर्थ- नादक्ति सगतिः । आनन्दमयाधिकरणे पणानन्दृ्वं हररुक्तम्‌ | तच्छा- न्दोग्ये भूम्नः श्रयते-यो वै ममा तत्सुखं नाल्पे सुखमस्ति ° ममेव शख - मिति । अनर भूमा वायुरूपं विष्णुरिति दहः । त्र वायुरेव भूमा नाम॒ वागादितारतम्यमाशावसानमुक्वा प्राणो वा आशाया मृयानिति पाणस्याऽऽशोच्तमत्वमुक्वा पदु चमत्वमनुक्वा मृम्न आम्नातत्वात्‌ । तथा सि भगवो नाम्नो भूय इतति दादि भूयस्षीति। तथाऽसि भगवो वाचो भेय इति नारदसनक्छुमारयोः प्रश्चपतिवचनप्रवाहस्यास्ति प्राणादि भूय॒ इति प्राणोचरं प्रदतं उत्कान्तप्राणानिति पाण उत्कमणश्रवणा- तस्य च पृण ब्लण्ययोगादिति वायुरेव स॒ एवाऽभनन्द्मय इति प्रपि संपरसादातृण सुखस्व्पत्वादष्युपदेशात्स्वषायुपयुप्देशादूभमा हरिरेव । मुमा त्वेवं विजिज्ञासितभ्य इति । यत्रे नान्यत्वश्यति नान्यच्छरणोति नन्थ- विजानाति वदत्पमिति यो वे ममा वन्सुखमिति मृम्नः पूर्णसृखरू्मता- म्नानद्विष्णुरेव सः । यसिन्ट् श्रो चानाभ्रवणायकाङ्क्षानिव्यि- धाना्च । यावानथं उद्पनिं पर्व॑तः संप्ुतोदके । तावान्सर्वेषु वेदेषु षः बाज्ञणस्य विजानतः । इति स्मने्जडे सृखनिषेथायोगेन वेतनेऽपि सृख- ३ तृतीयः षादः ) बह्मसूचसिद्धान्तम॒क्तावालेः ! ९ १ माजनिषेधस्य वधेन पू्ण॑सुखस्येव वाऽस्य इत्यनेन निषेधात्‌ । सह्च- दीपे देवे विश्वाक्षं शिश्वशेमषम्‌ । रिश्च नारायणः देवमक्षरं पट पदमिति श्रतेः । विशस्य ठत्स्नस्यासुखस्य मृवमाश्रथे नामादीनां - सर्वषा- मुपरि तद्त्तमखेनोपदेशचच । न चोपक्रमे प्राणस्य भ्रवणात्कतथं विष्णु- रिति वाच्यम्‌ । प्राणप्देन विष्णेरिवोक्तात्‌ । अथवेवं विनानेच- वादीति पाणज्ञानिनोऽतिवादितवमुक्वेष तु वाऽततिवद्ति यः सव्येन तिददतीति सत्याख्यममन्ञानिनस्तुरब्डेन विशेषोक्त्या भूम्नः प्राभादप्य- तिरखयस्योक्ततयाऽस्ति भगवः पाणादुभूय इति ममा ववि पाणाद्भयारिति पश्नपरतिदचनयोरधष्याहायवेनानुक्तेरन्यथाञ््युपपत्तेः । न चोक्रमणाविरोधः | सवगतस्य जात्योद्‌ः प्रतिव्यक्ति पमारिरिव सक्तिदिशेषेण मतेरुपपपत्तेः ! ‹ दम्‌- त्कान्तं पाणो न क्रामति । स्वामाविकी ज्ञानवख्क्रिया च › ‹ ज्ञानं निलयं क्रिया नित्या वं राक्तिः परमातमनः; इतिं श्रतेः । कियाक्चेऽणत- मेव तत्य न तु महखामावः । गुणजात्यद्रौ क्रिथापातात्‌ । न च विभूद्रव्ये .पुवविभामादिफटामाविन क्रिया स्थादिति वाच्यम्‌ । सुखद्ः्ख- च्छासंस्ारादिषूपफराभवेनेरे ज्ञानाभावापातात्ृवदेशसंयोगानमिव्यक्तिरुततरे दशे संर्योगाभिव्यक्तिवां किषाभिष्यक्तिफटमस्तु । दितं च भगवत।ऽणुं महत्यै चैकस्मिनेव काटे यशोदायै ॥ ८ ॥ युक्त्यन्तरमाह ॐ धू्मोपपत्तेश्च ॐ ॥ १।६।९॥ स॒ एवाधःस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणत स उत्तरतः स॒ एवेद सम॑ यत्र॒ नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति सष ममा । मगवन्कसिन्प्रतिष्ठित इति स्वे महिम्नीति सर्वगतत्वादिषमपपतते- विष्णरेव भूमा । यत्त प्श्चवृ्िरवायुभमेति परि । नििरोषे व्रतैष भूमेति सिद्धान्त इति । तन । पश्चवृत्तौ तरति शोकमासविदितयपक्रपस्थाल- रब्दादभुभेव सुखमिति सुखशब्दातपव॑क्षानुत्थानाद्गुणन्यषठस्येव मूमतेन दस्थ- समेन सिद्धान्तोऽप्ययुक्तः । कलिितव्येष्टयस्य भूमा त्वेवं विजिज्ञासितव्यो मृतानां भगवो विजिज्ञासा, इति मुमक्षजिज्ञास्यत्वानापत्तेः । यत्तु यत्र ना- "9 += यो $ ^ नथुतश्यतीत्यादिनोक्न्यवहारामावदूपनिर्विरेषत्रह्षधर्माद्‌ मूमवरहैवेति द्विती - ५.९ वनमालिकिरचिता- [ १ प्रथपार््थयि~ थाथै इति) तल । व एवं पश्यव्येवे मत्वान एवं विजानन्सर्वेषु ठोकेषु कामचारो थवनीति दृ्नादिव्यवहारस्याप्युक्तेः। अन्थद्ढौनस्य निेधेऽ्यन्य- निषेधाभावच्च ॥ ९ ॥ ॐ अक्षरमम्बरान्तधतेः ॐ ॥ १।६।१०॥ अनाविनाभल ताम्याचिन्यशृमौ हरौ च सावारणस्याक्षरनाम्नो बरह्माणि समन्वथपरतिपादनाडसि सेगनिः । वाजसनेथके ‹ दा एतदक्षरं गाग्वदषठं दष्ट । अशनं मोत रमनं मन्वविज्ञावं विज्ञान नान्यदतोऽसि दश नान्यदतोऽस्ति भरोत नाग्यदोऽरिति मना नान्यदतोऽस्ति विज्ञवेतस्मिन्‌ खल्वक्षरे गाग्यं- कारा जनश्च परतरा । अक्षरं प्रखतिरुन विष्णारिति संदेहः । इदमक्षरं प्रीवत्वमेव विष्णोरप्यनाजितवेनाक्षरन्वसंमवेऽपि रोकृषयोगस्य च श्रीतत्चेऽ- प्यमविऽपि ये व्वक्षरमनिरदृश्यमित्याौ श्रीतचेऽ्षरशब्वल्षराक्षरवी- नत्वेन प्रसिद्धे विष्णौ तदुभावाद्यथा तदक्षरमाधैगम्यत इत्यद्रपि पवष दित्परतिप्रत्वात्‌ । अत पएवेतस्याद्शयत्वादिगुणकस्याक्षरस्यान्यते पूर्वोक्तम- प्यट्श्यत्वादिगुणकमक्षरमप्यन्यस्स्यादित्यदृश्यलवाधिकरणमाक्षेपणीयम्‌ ,। एं चाक्षरस्य प्रासने गार्गं चावाप्रथिव्यो विधृतौ तिष्ठन इति घावप्र- थिव्याश्चयत्वेन श्रतस्याक्षररयान्यतवे द्यभ्वाद्यायननमप्यन्यस्स्याहिति * तदर्प्या- क्षिप्थम्‌ । यद्यप्यक्षरजयमीरितापिति वचनादन्यतराक्षररब्दो बह्लण्यपि प्रसि- दस्तथाऽ्ीहाक्षरं न ब्रह । सूर्याचन्द्रमसो विधतो तिष्ठत इत्येतस्य वाऽ्षरस्य प्रासने गार्गि द्यावाप्रथिन्यो विनो तिष्ठत इति वारे श्रतस्य चन्दनूर्था- ्याधारत्वस्याहं सौममाह न संनिमर्मीत्यादिना भीतचे दयुभ्वाधयधिकरणन्या- येन॒ जह्लण्यपिं सेमवेऽपि न तदश्नाति रकिचनेत्यक्षरे श्रतस्यानत्तव- स्यावाक्षरेत्यत्र सवत्तृतेनोक्ते ब्रहमण्यसंभवान्‌ । आह न स यजञेष्वभि- षृयमाणम्‌ । यजञेष्वमिषूयमाणटनामिमानितेनेयमुफः । न चैतदश्चनानश- नपरम्‌ । किंचनेत्युक्तेः । तस्मादू-ये त्वक्षरमनिर्ैशयमष्यक्तं॒पर्युपासते । आसीद्द्‌ तमोमूतमपज्ञातमरक्षणम्‌ । अपरतक्थमनिरदर्ं प्रसुप्तमिव सर्वतः| इति स्सृत्याऽऽ्दितः शरीरूपाक्षरमेवावाक्षराभेति पपे । अक्षरं ब्रहैव । चतु- िधविनाजरहिते ततेवाक्षरपदप्रव्तिनिमित्पौष्कस्यात्‌ । अक्षरं ब्रह्न प्रम- भिति प्रयोगाच्च । किव यद्यं मार्गे दिवो यद्वौक्‌ प्रथिव्या यदृन्तरा ्रवध्रथिवीमिमे यद्धं च भवच्च मविष्यच्चेत्यावक्षते । आका ३ त्रपीयः पदः] ब्रह्मसरत्रमिद्धान्तयुक्तावकेः। ९६ एव ततरोतं पोतं देत्याङशाख्यपरछ्तेः सर्वाप्‌ारत्वमुक्वेतसिन्दत्वक्षरे मा- ग्याकाश ओतश्रव्यक्षरस्य तदाधारतश्चवणात्‌ । मातरि स्वमिद्धं प्रोतं सुर मणिगणा इवेत्यम्बरन्तवारणादक्षरं ब्रक्षेप ॥ १० ॥ युक्त्यतरमाह- ॐ सा च प्ररासनात्‌ ॐ ॥१।३।११॥ ‹ एतस्य वा शक्षरस्य परशासने गार्गि सुथौचनद्रमसतौ विधृतौ तिष्ठतः ४ इत्यनुरासनाद्यदा सर्वाधारतमेवाक्षरस्य विष्णुत्वं निश्चाययति तद्र स॒नग- मज्ञामातरेण सर्वाधारत्वं विष्णव्वं निश्वाययर्नात्यथेः ॥ ११॥ युक्लयन्तरमाह~- ५४ ॐ अन्यभावव्यावत्तेश्च ॐ ॥१। ३ । १२ ॥ एतद तदक्षरं गार्गं ब्राह्मणा अमिवदन्त्यस्थुटमनण्वहस्वदीषंपरोहितमस्ने- हमच्छायमतमोऽवाय्वनाकादयमरसगमरसमगन्धमवचक्षष्कमशरोतरमवागमने जेजस्कमपा- णमसुखममावमनन्तरमवाद्यं न तदृश्चाति किंचनेति सकटवस्तुस्वभावानां स्थरत्वादीनामक्षरे व्यावृत्तिकथनाच ब्रहैवाक्षरमित्यथंः । न तदश्नातीत्यनेन जीदस्वमावमृहोपजीवनाथारनस्य निषेधः । अस्थृटवादिसमभिव्याहाराचथा र्विहोमाः परतिविषतिम्यां भिना यथा वाप्रुस्रशः रीतोष्णसपदभिनस्त- थेशो विरुदधाणमहचादि परारुनगुणरहिनः । -अथवा ऽस्थखादिषदेस्तद्िरुदण- त्वादिविधिरेव । न च विरोधः । “ दध्र जहीति ¦ “ द्नैन्दियका- मस्येति › वाक्यद्ुयेन दध्नः कतथंपुरुषाथेवदन्य्र कामाधिकारनित्याधि- करयोरन्यतरमात्रस्य सचेऽपि जातिषट्यादौ द्योः संवरनवद्बीद्यादीनां कल - थत्वमा्रतेऽपि गोदोहनादीनां पुरूषाथमाजतेऽपि दध्यादीनामुभयाथेतवच्चा- न्यवाणतमहचयोरेकेकमात्रस्य सचवेऽप्यणुन्येव श्रीरुष्णस्य मुखे गर्भ्ति- ब्रह्माण्डे ` महचभ्राहकस्य यरोदापत्यक्षस्येकशाम्ना बन्धटिङ्गस्यानकद्‌ामय- न्धनरूपमहचलिङ्कस्पाणोरणीयानहता महीयानित्याद्यागमस्य च मानतादु- भयोपपत्तेः । अणवादेमहच्वा्सामानाधिकरणे साध्ये च प्रारूतत्वस्पापा- धित्वद्धिद्परतिनिधिविरेषस्य सत्वाच्च मूमाधिकरणे ततर सिद्धमेवाणत- मुक्तम्‌ । अदृ्टवादिकं तु साकल्येन ततोऽन्यस्य दटुनिषेवोऽप्ि सकत्येनेव । यत्तु वणां एवाक्षरं तत्र॒ षृदेरिति प्रप्ते । परथिव्यदिभूताकासान्तस्य १२-२ 9.४ वनमाटिविरचिता-= [ 3 प्रथमाध्याये विकारजानस्य धागणानिर्विरोषं व्रहेवाक्षरापेति सिद्धान्तं इति । तन | वणष्वातश्वत्यार्श्तयुक्ताकाराश्रयदस्य दृष्ट्वादेश्वायोगात्‌ । सूत्रे धृति- पद्‌ - चायुक्तम्‌ द्वन्त भरमायिष्ठानतवातिरिकतस्यामावात्‌ । न हिं गृकत्यादि रजनस्व धतं जस्त वा| न वा निविरेषे व्यावहारिकं शास्तृषम्‌ | पातिभासिङे तु पथानेऽप्यस्वि । यत्त प्रशास्तृतं देतनधरमशचेतन एवाऽऽरो- प्यते च त्वेते | राजाऽमात्य एव राजघमारोप्यते न तु कूडयाद्‌ा- विति | तन्नं । वाकाया नेस्यारोपमङ्गीकुरवतस्तेऽपिष्ठानाध्यस्तयोः साटर्यनियमामावात्‌ । यासनकतरंवदिसेऽन्तःकरणधर्मतेन जहे प्रधान ए्वाऽऽरोपोवित्यात्‌ । यदन्यद्ल्लणोशक्षरपद्वाच्यमिहाऽऽरङ्क्यते प्रधानादिकं तद्धवात्पधानादिति इदमक्षरं व्यावर्तयति भरतिः । दष्टवदेस्त्ाभागाक्षति सरां इति | तन । व्यावहारिकस्य निर्विरेेऽभावात्‌ प्रापीभासिकस्य पथानद्ीवपि सखान्‌ । इष्टत्वदेरिवाम्बरान्तधरतिपश्मासनयोरपि वणौदाव- = पः सभेवनोरनेन सतेण विवक्षासेमवेन पृव॑सुजयोेर््यात्‌ ॥ १२॥ ॐ ईक्षतिकमन्यपदेद्राल्सः ॐ ॥ १। ३। १६॥ भच सदेवं सीम्येन्यादिमष्टि प्रतिपादकस्थानमतस्य सन्ाम्नो ब्रक्ञपधानयोः कारणत्वसाम्येन साधारणस्य विष्णो समन्वयप्ररिपादनादस्वं संग्न | न च यस्य कारणत्वसाधारण्वत्सच्छब्द्स्य साधारण्यं तस्येव कारणत- र्पारुङ्कस्य समन्वय उच्यतार्मिति दाच्यम्‌ । प्रथमश्रतश्य सच्छन्दस्याति- कमायागदुक्षरनामत्तमन्वयोक्त्या नाम्न एवे बुद्िस्थताच्च । भुतिूपप- ठनामसमन्वयस्याथात्तिखिदुवरनिङ्घसमन्वयस्य त साक्षादक्िरित्यस्यान्याम्थ- ताच्च । स्॒वामसमन्वयोक्तो सवाः सदायतनाः स्मतिषठाः | सता सोम्य गदा सपनो भवधीत्वाकनां सच्छब्दयुक्तानां वहूनां प्रकरणानां समन्वये फटाविक्याच्च । अत्र सदव सोम्येदमग्र आसीदिति श्रतं किं जहप- रतिस्त विष्णुरिनि चिन्ता । ठच सतधानमेव । बह स्यां प्रजायेयेति भरतस्य विकस्य दिरिकारे ब्रह्मणि विरोधात्‌ । सदा शद्ध इति विकारसाम धाभववाध्नाने । पधनस्य जानहितुसखगुणयोगे नाभिमानिन क्षित विने वा माणि्वक्षिणं तत्तेज दक्षन ता अप देक्षन्तेत्यादविविदिति प्रप्ते | ` एकवा्ुतायम्‌ । तनजास्मजत ` ˆ सन्मृराः सोम्येमाः सर्वाः प्रना: गदाफतन्‌ः नत््ष्टाः, सता सौम्य तडा मंपनो भवतीति ह्मदक्ष- & तृतीयः पादः] ब्रह्मसत्रमिद्धान्तमृक्छावािः | ९५६ णानां प्रवणादुत्रज्ञेव सत्‌ । मुष्येक्षणस्य ततैव संभवात्‌ । तिस्रो देवदा इति देवतादिषद्भवणाचेजनओद्ीनां वेतनतात्‌ ।- बहु स्थापि तेजजाघयन्तयामितया वहुभाव एव सुकसितोऽः स्वरूपवहभावः * तत्ते- जो ऽसजतेति वाक्थशेपात । म च खल््समवहुभावं संकृर्प्य ेजभ्पमति- सजनं युक्तम्‌ । गुरुः स्यामिति संकल्प्य चिष्परपादुनवत्तत्तनियामकख- रूपयहुभावसंकृसानन्तर नियम्पस॒ष्टरुकत्वात्‌ । अत एव्‌ श्रुत्यन्तरे ˆ सोऽकामयत बहु स्यां प्रजयियेति परकरम्पम इदं सर्वपसजत यदिद कंचन तत्म॒ष्ट्वा तदृवानुपाविददिति । अत रईक्षतिक्रिथाश्रवेणपत्सद्विष्णः । अतर सूत्रे समन्वये (नवे)ष्यिमेषान्वक्ति । सदेवं सोम्यत्यादिमिनसुषटिपरकरणस्थना- नाराब्दा इह तुल्यवेत्ममन्वये (्वे)तव्या न तु गब्दूविरोष इ प्रदरन-थम्‌। यत्त॒ पृनरेतं जिमवरेणोभिन्यमेनेवाक्षरेण परं पुरुषमभिध्यायेतेत्यसिन्वाक्येऽ- मिध्यातव्यतेनोक्तं हिरण्यम्माहटयमपरवर्ञेवेति प्रि । इदं परं ब्रहैव परात्परं पुरिशयं पृरूषगीक्षत इत्युत्तरस्मिन्वाक्वे तस्योक्तेरिति सिद्धान्त इति । तनय । य एषोज्न्तरादित्ये हिरण्ययः पुरुषो दृश्यने, यदा परयः प्यते रुक्मवणंमिःयाद्‌वीक्षणस्यात च पिरयकृखवत्र्तऽपरि कायेत्रह्विषयकतोपपत्तेः ॥-१३ ॥* दृहर उत्तरेभ्यः ॐ । १ । ६ । १४॥ अथर ‹ यो वेदं सिहतं गहायां तस्यान्ते सुषिरं हदि चेष आला › इवि भ्रतिमिब्ह्लाकाद्रजीवेषु साधारणस्य इद्यपद्मस्थत्वटिङ्कस्य विष्णो समन्वयसमथनादस्ति संगतिः । एनस्य वाऽश्षरस्पेत्यादिना विष्णोश्वन्दरा- दिसाधार्वमकतं तच्छान्दोग्ये इदयपद्मस्थस्य भ्रूथते । एतस्मिन्त्रज्लपुरे दहरं पुण्डरीके वेश्म इहरोऽस्मिनन्तराकागस्तस्मिन्यदसस्तद्नवेषटव्यं तद्वाव विजिज्ञासितन्यमिति । तें देदतयुः । कि तद्‌ विद्यते यदन्वेष्टव्यं यदाद दिजिकज्ञासितव्यमिति । स वृपाद्चादानयमाकाशस्तावानेषोऽन्वहदय आकाशः ' उमे अस्िन्द्रावाप्राथवी अन्तेयव समाहिते ; “ उभाव्‌- भिश्च वायुश्च सूर्थाचन्द्रमसवुभौ ; इत्यादे । वदूधृषन्नस्थमाकारादिसन नेहेति चिन्ता | ततः हत्पद्यस्थय अकाग एव्‌ ; तस्यान्ते सुषिरमिति परसिद्धाकागस्मैव सर्वाधारतय। ₹वन्मस्थवोक्तेः । न च हत्पञ्च- स्थाकाशगतो विष्णरेवे सवाार्‌ इति वाच्यम्‌ । तरमिन्नित्पचर विष्णु ९६ वनमालितरिरचिता= [ १ प्रथमाध्याये वाभिधाय छि पद्व विद्यत इति प्रश्नस्य ब्रह्म विद्यत इति परिहार पिना यावानित्यदेरमिपायासेगेतः ! तसिमन्तवं परतिषठितमिति सुषिरस्य साक्षातसर्ग॑धारतोकेश्च । अपहतपाप्यतारि तव जउवात्तदमिमा- न्यभिपरायद्भोपपद्यते । जीवे एद वा सः परं ज्यीतिरपसपद्य स्वन ह णभिनिष्पद्यत एष आलमेति होवारेति । अपहतषाप्मलादिक मुक्त्याभ- प्रथिण । हत्पश्मस्थ्वं त्वणोरेवोपपधते न तु महतो हरेरिति परि । प॒ आमा अपहृतपाप्पा, विजरो विमू्युर्विशोको विजिवित्साथपषत्तः सत्यकामः सत्यसंकलसः सोभ्नेष्टव्यः स विजिक्ञासितष्य इव्याद्भ्प उत्त रेभ्यो दहरे सक्षम ददयपद्ने विष्णोरेव । जंडेऽपरसक्तापाप्मादिनिषेधायोगात्‌ । न वैरेष्यप्रसक्तिः। सजातीये दृदीनं हि निषेधे प्रयोजकम्‌ । चेतने हि पापरता दृष्टं न तु जडे । न च मुक्त्यमिप्रायेण जीवं तानषधः | निरेक्षनिपेधसंभवे सपिक्षनिषेधस्यायाघ्चत्वात्‌ । एतेनाभिमानिपक्षोऽपि निरस्तः । अन्वयानुपपतिश्च यो भगवानन्वेष्टव्यस्तस्यान्वहदये यावान्‌ वाऽ्यमाकाश् - स्तावानाकाशस्तस्मिन्धावापथिवी अन्तरेव समाहिते स मभगवानपहतपाप्म त्यन्वयेन निरस्ता । अथं भवः--गरीरपुण्डरीकयो््रह्ल प्रति पुरत्ववेश्म- लोक्तौ गञ्नेष्टव्यस्य ब्रहलत्वसिद्धेस्तस्मन्यद्न्तरित्यत्र दवद्मस्थाकारगतव्क्ष नेष्टम्यमित्युक्ते कि पदित्यत्र तदुत्रक्षप्रकारमिति पृष्टे यावानिति परिहारवाक्थे यद्ब्र्मन्वे्ट[ व्य ]तयोक्तं तस्यान्ते यावानिष आकाशस्ावान्पव विधीयते यावाप्रथिव्यादिकं चस्मिन्समाहितपिति । ब्रह्मण आकादिसवाभयत्वाप- हतपाप्मलादिपरकर उक्तः ॥ १४ ॥ युकत्यन्तरमाह-- ॐ गतिराब्दाभ्यां तथा हि दष्टं लिङ्क च ॐ ॥ १ । ३। १५॥ अहरहगंच्छन्त्य एतं छोकं विन्दन्तीति रत्ययस्थस्य सुप्प्रजापाप्यत्वोक्त- हवद्यस्थतरह्मटोकतवोक्त्या तद्रतस्य बरह्मत्वधरुतेश्च ब्रहैव वा सवौशभरयतया रोकपरोक१ । सता सोम्य तद्‌ संपन्नो भवतीति श्रतेः । अस्र वैण्यश्च अर्णवो ब्रह्नरोक इति दपद्मस्थस्यारण्याख्यसु पासमुद्राभरयरोकव- स्वोक्तेः ।॥ १५ ॥ युक्तयन्तरमाह-- - ॐ धृतेश्च महिभ्नोऽस्यास्मिन्चपन्धेः ॐ ॥ १। ६।१६ ॥ ६ तृतीयःपाद्ः] व्रह्ममृजरमिद्धान्तमुक्तावाकः। १७ एष सेतर्विधतिरिति हद्मस्थे सवीवारतन्नवणाद् | अस्य य दृषत्‌ हदय आकाशस्तस्मिञ्‌ रेते तस्य वशी एष स्वे एष दनाधिपृ्तिष सेतुर्विधरण एषां टोकानापरतैमेदयित्यार्दि महिम्नो हतद्मस्थ उपदन्येः* । सर्वस्य वाहं हृदि संनिविष्ट इति स्मृतेश्च । र्नस्य दा अक्षभ्स्य परदरासने गार्गं संषावन्द्रमनतो । एतस्य वा अक्षरस्य प्रनाममे मामि द वपथिव्यावित्यादिमहिमोपदष्येश्च | १६ \ युक्त्यन्तरमाह---~ ॐ प्रसिद्धेश्च ॐ ॥ 5 ! ३ । १७ ॥ दहरे गगनं विशोकस्तस्मिन्यदन्तसदुपासितव्यमिति एमिद्धेश्चे ।॥ १५ ॥ युक्यन्तरमाह-- ॐ इतरपरामरात्मि इति चेन्नार्भमवान ॥ १।३ 1! १८ ] ननु परं ज्योतिर्पसतप्य सखेन दख्पेणाभिनिपपद्रत दति जीववममन्‌ सं षति चेन । तस्य स्वती निरक्षापहनापमलाद्यसभवान्‌ | १८ 1 युक्त्यन्तरमाह-- ॐ उत्तराच्चेदाविभतस्वरूपस्तु ॐ ॥ १ ¦ ४ | १९ ॥ स॒वे पर्येति जक्षन्करीडन्‌ रममाण ज्तयुचरस्पद्राक्याञ्जीव पवेत चेन ॥ १९ ॥ | तस्य परमाह--~ ॐ अन्यार्थश्च परामराःॐ॥ 3} ६ | २० ॥ यं प्राप्य स्वेन सर्पेण जीरो निष्यते स ण्ष आततिं प्रमालथश्च परापरः ॥ २० ॥ उक्तमारङ्क्य समपत्ते-- ॐ अत्पश्चतेरिति चेतदुक्तप्‌ ॐ ॥ १ ! ३} २३१ ॥ दहरमित्यत्पश्रतेनेति वेन । निचाय्यलद्वं व्योमवचे्युक्ततान्‌ । एष उ आसमाञ्र्हदये ज्यायानिति श्रत्यक्तलाच्व । न चं सुषिरस्य सुवाश्रयत्वश्चतिविरोध इति वाच्यम्‌ । वाजपेयमवमन्थिपन्रसयिथन्‌ा यपस्य वाजपेयसंबन्धभ्यपदेरावत्‌ सुषिरस्थनल्ाधितस्यापि सर्वस्य मषिरर्सबन्धा- पतेः । यत्तु दहराकाशस्थस्यानवष्टव्यतोकययाग।प | यच्छक्र तभिमि- १३ ५4 9 ध ५३ ९८ वन माटिपिरयिता- [ १ पथमाध्याये- न्निति वदन्निति तच्छब्देन इतुण्डरीकमेव परामृश्य तदन्तगंतङ्हरस्येवा - नवष्टव्यन्वादिकम्‌ च्यत हति ¦ ठन्न | तस्मिनित्यस्य संनिहितदहराका- दात्यगिन व्यवहितपुण्डरीकपरलायोगात्‌ । य पएषोऽन्तहदेय आकाशस्त- समज्यते, सर्वस्य वी सवैस्येजानः, दिव्ये त्रह्मुरत्य( प्ये मषः व्योम्नि आन्मा प्रनिष्ठिनः;ः य एषौऽन्तहदृप आकाशस्तस्मिनयं पुरषः, यो वेद निहितं गृहायां परमे व्योमन्‌, दहरं विपापं परवश्ममृतं यतुण्डरीङं पुरमध्यमंस्थेम्‌ । तापि दहरं गगनं विशोक तस्मिन्यदृन्तस्तदपासितम्यम्‌ , इत्यारिशतिविरोषाच्च । न चेवं सुषिरस्प स्वाभियेत्वं हपुण्डगीकष्य वेश्यं वदन्यः श्रुतयः, सवस्य चाहं हदि संनिविष्ट हत्यादसमृतयश्च विरुष्येरनिति वाच्यम्‌ । मन्जृषागतमणे- अहिम्थतववद्‌ त्र्लगनसर्वाश्रयत्वस्य हि गगनस्थं गगनवद्त्रह्षेश्मतवस्यं ह्तुण्ड्रीकृस्थत्वं चौपपनिति ईक ॥ २१ ॥ ॐ अनुष्तेस्नस्य च ॐ॥१।६।२२॥ अवानुकत्पेन गृद्यमाणल्वलिङ्कस्यरे स्ानिमुखे च सुख रब्दुस््ासाधारणस्य विष्णो स॒मन्वयसमशनादस्ति सगतिः । काटके--नदेतदिति मन्यन्तेऽनि- द्यं प्रमे सुम्‌ । कथं नु तद्विजानीयां किमु भाति नँ भाति वेति भयते । आनुकृत्यगृद्यमाणतं॑ कथं तद्टिजानीयामिति ज्ञानार्थं प्रा तत्वं तदत्यस्य वेद्निरैश्यत्ादिकमप्यन्यस्यैव स्यात्‌ । आनुकूल्येन गृह्- माणे ज्ञानिसुखं तरह वेति चिन्ता । तेव ज्ञानिसुखमेव तद्‌ विजानीया- मिति तच्छब्दन तदेतदिति मन्यन । निर्दशं परमे सुखमिति प्ररुतस॒खपरा- मातु | नवेद वक्ष्यामि गृद्ध ब्त सनातनमिति ब्लपकरणादुनिदश्यतादि- टिङ्गाच तत्सुखं त्रज्ेति वाच्यम्‌ । लिङ्घाचदेताईिति सर्वनामशरतेषैट चात्‌ | तस्य वेके छपे बहुधा यः करोति । तमालस्थं येऽनुपश्यनि धीराः । तेषां सुखं श्वतं नेदेेषामिति सुयीदिपकागहेतुतम्‌ । तस्य भासा समिदं विभानीति सर्वजगत्मकाशकत्वं च त्रह्मण एवेति विष्णेवानि- पयसुखरू्पः । तदगृहं बल्ल सनातनमित्युपकान्तमेतत्‌ । एवंरूपमिति मध्य उक्तं बरह्मणो छपे प्रमं सुखमिति वदेतच्छब्दयोरज्ञपरत्वानपुंसक- तेति । न॒ च व्यवहितपरत्वम्‌ । तेषां सुखमिति वाक्यादु्तरस्मिनित्थो 8५, 4 निन्थानां चेननश्वतनानामिति वाक्य $दस्य संनिहितत्वात्‌ । अस्तु वा $ तृतीयः पदः) बह्मसु्ामिद्धान्तमक्तावाछः । ९९ ®>. & तेषां सुखमिति वाक्थाृव॑स्मिनेको वरीत्यादिव्यवहितवाक्यप्रश्तेरपरमर्श॑स्त~ थाऽपि न दोषः । संनिषृष्टमयोग्यं वेद्दृरस्थेनापि सहान्वयः । उक्त च वापिके~पस्य येनार्थरसबन्धो दूरस्थेनापि तेन सः । अर्थतो "दसम- धानामानन्त्यमकारणमिति । अयोग्यं ज्ञानिसुखमनिरदश्यसू्थपकारहैतु- त्वादिनाऽ्न्वेतुम्‌ ॥ २२ ॥ । शुत्युक्तमर्थ स्मृत्याऽऽह~ ॐ अपि स्मर्यते ॐ ॥१।३।२६३॥ यदादित्यगतं तेजो जगद्धासपतेऽखिरम्‌ । यचन्द्रमाप्ै यचाप्नौ तत्तेणो विद्धि मामकम्‌ । न तद्धासयने सूर्यो न दादाक न पावकः यद्‌ गत्वा न निवर्तन्ते तद्धाम परमे ममेति । अत आनुकृस्येन गह्ममाणो हरिरेवेति सिद्धम्‌ ॥ २३ ॥ ॐ शब्दादेव प्रमितः ॐ ॥ १। ६ । २४॥ अत्र प्ररकृतवसाम्येन विष्णौ वयो च सधारणस्येशाननाम्नौ विष्णौ समन्वयप्रतिपादनादस्ति सगतिः । अथात ` इति जिज्ञास्यत्वं हरेरुक्तम्‌ ।. तकृटके-अङ्गुष्ठमाचः पुरुषो मध्य आसनि तिष्ठति । ईशानो भूतमब्यस्य । ˆ ऊर्वे प्राणमुलयत्यपानं प्र्यमस्यति । मध्ये वामनमासीनं विश्वदेवानु- पासत इतीरानस्य प्रतिपत्तेः । यद्यपीशानपद्परवत्तिभिमित्तं प्रेरकत्वम्‌- रोकूचिते न षायो कृविं तु स्द्रेऽपीशानशब्द्पसिद्धिर्यपिका तथाऽपि तस्य वायो रिचित्संकृविततादी शनत्सहवरितपराणादिव्यवस्था- पकस्यान्यतात्यन्तासंभवाच्चे गानशब्दौ विष्णावायुस्ाधारण इति ज्ञेयम्‌ । ईशानो वायुरूत विष्णारिति चिन्ता । तवेशानो वायुरेव । ईशान ऊध्वं प्राण- मन्नयतीति प्राणव्यवस्थापकत्वस्य, मध्ये वामनमासौीनापेति मध्यमस्य, विश्व देवा उपासत इति सर्वदेवोपास्यत्वस्य च श्रवणात्‌ । तेषां वैवमेवेष प्राणः । योऽयं मध्यमः पणः कुविदङ्गोतिश्रव्या वायुधमत्वोक्तेः । वमन- तवाक तु सवगते संभवतीति प्राप्ते । हरिरिवेशानः | अन्यत्र निरवका- दावामनश्ुतेः । एष उ एव हि वामनीरेष हि. सर्वाणि वामानि नय- तीति श्रत्यन्तरेऽवधारणात्‌ । उपेन्द्रो वामनः परंशुरिति स्मृतेरायपसिद्ेश्च। वामनवामनिरब्दयोश्च रोकेवेदाधिकरणन्यायेन वणंविकारादिनिकेदे शस्पान्य- थावेऽपरि देवासः, देवा इत्यादाविव सपुवेन पत्यभिज्गयेकृत्वे संमति १०४ वनमालिविरचिता- [ १ पथमाध्याये= मेदकत्पनायोगात्‌ । एवं च यथा यद्योन्यां तदुत्तरोरमायतीत्यतरोत्तसा शब्द उत्तराथन्थे सज्ञस्पो नियेक्ष इति तत्रषएव । न तु योनि(करूपप- तिथोगिसेक्षोत्तरा()कपरः । तथा वामनराब्दोऽपि रूढया विष्णुपरो नं तु दीर्वपतियोमिकषस्वपरः । न च रद्र योगरूढ ईशानगब्द्‌ः । न ब्रह्ञाऽः- सीन रद्रौकर शत्यादिश्रत्या, यल देवा न मुनयो न चाहं न चं दांकरः । जानापि देवस्य तद्विष्णोः परमं पदमिति स्मृत्या, विष्ण्वतिरिक्ते सर्वैशानत्वबाधात्‌ । ईशानः प्राणदः प्राण इति विद्रद्रूढेविष्णापि सत्व च्चे ॥ २४ ॥ मन्‌ स्वंगतस्याङ्गुष्ठमावत्वमसंमवीति शङ्कां परिहरति-- ॐ हयपेक्षथा तु मनष्याधिकारात्‌ ॐ ॥१।३।२५ ॥ सर्वगतस्यापि हदयवकारस्यागृष्मात्रतेन तस्सेबन्धेनोपवाराद्भगवन्मूत - रप्यङ्गृष्ठमा्ोकिः । मनुष्यान्‌ पत्येव वेदविद्यापवृच्या पश्वादीनामभविन मनुष्याभिप्रायेणाङ्गुष्ठमाबोक्तिसंभवः । यच्वङ्गृष्ठमाो जीवः । प्रिच्छिने तत्तमवात्‌ । प्रथमशरुताङ्गुष्ठमेनुरोधादीशनेस्यादिवरमश्चतं संकोच्यताप्िति पापे । ब्परभ्नोत्तरतवादीशानलमरसकृवितमेवाङ्गृष्ठमाङोकतिर्जविकथरमिपाये- णोति सिद्धान्त इति | तल ॥ ईतानो मृतभन्यस्यव्यस्याङ्गृष्टवाक्था- अखरमत्वेऽपी शानं मूतमव्यस्पेत्यस्यः पथमवेनाङ्गृष्ठवाक्यस्येशानवाक्यसंद- त्वेन पूरवपक्षासंमवात्‌ । त्वन्मतेऽन्यत्र धममौद्न्यत्राधमोदित्यत्र बह्लण इव“ येयं पेते विचिकित्सा मनुष्ये › इत्यत्र जीवस्यापि पृषटत्वेन सिद्धान्तासिद्धेः । जीवस्य स्वनियम्यदेहादिकं प्रतीराल्संमवेन निर्विरे- पत्रह्मणस्वदभावाच्च ॥ २५ ॥ ॥ ॐ तदुपर्यपि बादरायणः संभवात्‌ ॐ ॥ १ । ३ । २६. ॥ पासङ्किकी सगतिः । यद्यपि तृतीयेऽधिकारदिन्ताभस्ति तथाऽपि पर्वापिकरणस्थमनष्य्रहणस्य विर्िषटबुद्धयाद्िहीनं तिर्यमा्ेव व्याकर न तु देवादीत्यनेन रूरेणेयं चिन्ता न तत्तीये स्गता | यथा भोक्वा- परैरिति मृकतेशमभेदसमथेनं फठविचाररूपेण चतुर्थे सेगमपरि युक्रिविरो- धपरिहारर्पेण द्वितीये सेगतम्‌ । देवानां त्रहमविधाधिकारो नास््युतालीपि सिन्त । तव न देकानामधिकारः । तथा हि-ततदुविरिष्टा देवाः किमसा- 4 -व्वाभावति ! ‹ स य एतदेवममृतं भेद १०२ वेनमादिदिरवचिता- [१ प्रथमाध्याये तेषां नानाविधानां नामह्पवदां वाचक्वेदस्य कथं नाप्रामाण्यं तस्य प्रतिकस्पं पाठमेदाभावात्‌ । तद्धवि निव्यतान्पावातादणे वदीति & समाननामरूपत्वाच्चावृत्तावण्यविरोधो दर्हानातसतेश्च ॐ ॥ १।६३)। ६३० ॥ प्राचीनानां प्रापमुक्तितवेन पुनः स्वपदेष्ववृचचावपि वेद्न्येषां प्राचीनस- माननामरूपत्वाचत्पतिपादकेकविवस्यापि वेदस्यापामाण्यापत्तः । न चं समा- ननामरूपये मानाभावः । सुयौचन्दरमसो धाता यथापूवेमकस्पयदिव्यादि- श्रतेः । कर्ष्णां नामधेयानि याश्च देदेषु इष्टयः । शयन्ते प्रसूतानां तान्येव तेभ्यो ददात्यजः । यथहुरप्वतटिद्धानि नानाहपाणि वै यथा । दृश्यन्ते तानि तन्थिव तथा भावा यृगादिषु । इत्यादिस्मृतेथ । दृश्यन्त हति दृष्टयो रूपाणि ॥ ३० ॥ ॐ मध्वादिष्वुसंभवादनाधिकारं जेमिनि म्ञतस्फरमस्ु भव्वद्ष(मा(द।ददान् नृ । ९ र त ५ [क ( 1 १ | ध्टै ६१ || दवं कारः । तवाथ. न [ऋ रूनामेवेदो मूतवाऽथिनव मुखे- नेतदुमते दृष्ट्वा तृप्यति दैवो भत्वा देवानप्येति स अ्जमुमरगच्छस्मतया- दिना मध्वादिविद्यासु वस्वादिपदानाय॒पासनापाप्यफटत्वश्नषणात्‌ । न हि क $~ = स 0 पाप्तकखाना तदचत्ादकं समदा जानराचार्या मन्यत )' 34 ॥ ननु माऽस्त॒ पाक्षेतराथविद्याखधिकारः, । सत्यं ज्ञानमित्यादिमोक्षफं- [वि टासु त स्यात्‌ } त्ाथतवसंमवादिति ज्डुनं निरस्यति- ॐ ज्योतिषि भावाच्च ॐ॥१।६।६२॥ योतिषि सव॑ज्ञतवेऽभावाच्चानयिकारः । देवानां मोक्षार्थित्वेऽपि वत्सा- 9 धने ज्ञाने नाथता । तेषां सवक्ञतेन सवविद्योकन्ञानित्वात्‌ ॥ ३२ ॥ ॐ भवं तु बादरायणोऽस्ति हि ॐ॥ १।३।३३॥ क फटे विेषमावात्पाप्तपदानामपि देवानां मप्वादिष्वधिकारं बादरायणो मन्यते । न चेतेषां सिद्धविद्यतवे भगवदिेरषां निरूपवितसवज्त्वामावात्‌ । नच जेमिनिमतविरोधः । तत्तद्धि्यासुकतफखाथ् प्रागापज्ञाना्ं च जेमि- [ निनाऽधिकारनिरासात्‌ । भगवता तु पयोजनान्तराया्थिताया उक्ततात्‌ । हेरेगणानामानन्त्याचदृगज्ञानादानन्दाविरमावादापिक्यप्न्य्थः ¦ नच किमव ¢ ६ तृतीयः पदः] बह्मस॒ज्सिद्धान्तयुक्तावाकः ¦ ०६ 9 भानम्‌-यावत्सरा परे तदे तावत्सुदविशेषता । समवाच्चं प्रकाशस्य परमेकमुते हरिमिति स्कान्दोक्तेः ॥ ३३ ॥ । ॐ उगस्य तदनादरश्रवणातदाद्रवणात्मृच्यते हि ॐ ॥१।३।६४] अर ॒पू्वाधिकरणसिद्धान्तरीन्या पूर्वपक्षोत्थानाद्ननरसेगतिः । पास- क्खिकतवादव्यायादिसंगतिनावेष्या । अवर दृद्रदिर्बजलविधाधिकायोऽस््यत नास्ति । त विदिष्टवुद्धयादिमखदिगवच्छद्रोऽपि वेदायिकारी । न च तस्योपनयनाध्ययनाभावः । वेदिकतंवगविदयाश्नोतारं पोचायणं पत्यह- हेरे घा बदरे रेकस्य संबोधनल्येण रद्रस्यापि विदुरदषैदथौवधारणादि- ह्पेण च चिङ्ेन दृद्रस्येपनयनादिसिद्धेः । अनधीयानस्येव बा तस्य ध्रतादिखितनिरीक्षिषादा वेदारथ्ञानमस्तु । जानश्रतो शद्ररब्दो न यौभिको हटेवटीयस्तवादिति प्रपि । इचा द्रवणतमेव दद्रधं नतु वणावरतेन च दागेव तस्य । कृतः । कम्पर एनमेततसन्तपित्येरे हसेत बनं कमेनम्‌- हवश्याऽऽ्ह सन्तं सयुग्वानं रेक्थमिवेति ईसशूतानादुरदणात्‌ । ननु परबुद्धेरपत्यक्षतातच्च्छम््ानं कथमिति ` चेत्‌ । सहु संजिहान एव षृचारमुबुेति सूच्यते । रायनीयादुत्िष्ठनेव क्षत्तारं रेकगवेषणायोवचि- त्युक्ते सन्ध्रतया शोफो ज्ञायते ॥ ३५॥ न तु(नु) ढया शद्रस्याधिकारोऽस्तिति शद्ग परिहरति- ॐ क्षन्नियत्वगतेश्चोत्तरत्र चैचररथेन लिङ्गात्‌ ॐ ॥ १। ६) ३५ ॥ अथाश्वतरी रथ इति विषरथर््कन जानश्चतैः क्षत्रित्वनिणयः । उत्तरत्र संवगेविद्यायां वाक्यशेषे वेवरथिरभिपरतारी क्षत्रिधः संकीर्यते तत्समभिव्याहाराजानश्रतिरपि क्षत्रि इति निणंयः। ननु शृद्स्य रथस- चन्धसंमवः | न च तस्य वेदाविनाभावः ॥ ३५ | वेदोऽपि राद्रस्य स्यादिति शमं परिहरति- ॐ संस्कारपरामरांत्तदभावामिलापाच्च ॐ ॥३।३।३६॥ अष्टदषे वब्राह्लणमपनयीत तमध्याययीतेतयध्गरनार्थं संस्कारपरामरणत्‌ । वेदः छत्स्नोऽवगन्तव्यः सरहस्यो द्विजन्मनेति स्मोश्च । नाश्चिन यन्ञोन क्रिया न संस्कारो न वरतानि शद्रस्य संस्काराभावे एवोक्तः ॥ ३६॥ नृ तु तनिषेषोऽपीति शडग परिहरति १०१, वृनपालिषविग्विक= 4 पथम्‌ध्यायेत ॐ तद्भावनिर्धारणे च प्रवृत्तेः ॐ ।\ 5 ¦ ¦ ३७ ॥ नाइमेतद्रद यो यदुोगोऽहमस्ीति । स्पकमस्याऽऽजवं ज्ञा नवदत्रा- त वा कीर & दुष्स्थोपनेयसे तदुमहवति वरिम एवं कर्थं प्रवतं ॥ ३४ ॥ = ^ € दयादिमचं राद्रस्याप्यर4।त्यत्‌ अह 41 2 < <| प ८.९ £| | - श्रदणाध्ययनायप्रातषधास्स्दुवश्व ॐ १। ६ ६८ । प्रतिषेवस्ताददथास्य वेदमुपराण्वतखपुजपुभ्यां प्रोतपरतिए्रणविति । पद्य ह दा एनत्‌ श्मशानं यच्छद्रस्तस्माच्छरदुसयीवे न'धेदन्यमिति च | कथमश्रनमर्थीयीत । उदृहुरणे जिह्वाच्छेदः । अयववारम ह्दुयतिदा रणमिति प्रतिवेधात्‌ । नाथिने यन्नः राद्रस्य तथेकोध्ययने कृतः । केव ठेव तु दभ्रूषा विवर्णानां विधीयत इति स्मुौश्च | येषां बिडं रदीना सावनव्ाज्ज्ानोत्पततिस्तेषां फटोतत्तो च न॒ िदिद्धःधकमतः ५७. क > १ क, (न दद्रेलं वेद्वियधा ज्ञयो हरिरिति सिद्२्‌॥ ३८ ॥ ५५ 1] ॐ कम्पनात्‌ ॐ ॥ १। ३ ¦ ३९ ॥ अत्र टोकपरिदया ब्रह्मल्ङ्धिन च साधारणवज्नान्नि हरौ च सम- न्वथप्रतिपादनादस्ति संगतिः । कर्के ' वदिं कंद जनत्त{ प्राण एजति प्राणानिःस्रनं महृद्धयं उजनु्तं य एतद्वेदुरमरास्ते भवन्तीति ? वज्ञानान्मोक्षः श्रूयत । यद्यपि वजण्ब्दृस्य रदप्नदरष्ट्वादिरिङ्कस्प च सोकतोऽन्यत्र प्रसिद्धरस्वि बह्मरिङ्बह्मण्यदि परिदिशेाणादीनानपि तुस्था । तथाऽपि पादहयेऽनदाहनानामपि राशां ठिङ्गनां इ त्रोकतन्या- येन हरिपरता सिद्धपयित्ि दृगयितुमन्पत्र प्रसिद्धस्यापि दजजनाम्नः स्दप- दृष्टत्वटिङ्स्य चेहोकतिः । दं किमायुषमुतं दिष्णरिति चिन्ता | प्र वज्रमिन्द्ायुवमेव । यक्किचित्‌ सवै जगप्मणे स्थितं प्ाणानिःसपं वदिं जगद्यस्मादेजतिं यलेरणया चेष्टते तन्महृद्धयं वं ये विदुस्तेऽमुना भव- न्तीत्यथत्‌ ¦ सवं जगधयस्मनिम्सतं स प्राणो यस्माव्येष्टत दृव्यथौ- देति पठि | हस्सि वजम्‌ को देवान्याक्ः प्रण्याप्‌ | यदेष भाकृश्च आनन्दौ न स्यात्‌ । प्राणस्य प्रागमुा सशानः स वा एष नेदी्ि म सवचेष्टकृतस्य दिष्णवेकनिष्ठतशभवणात्‌ । वजनादरयमुच्पते । आमना 1. ९ तृतीयः पुः |] बह्यसचामिद्ान्दमर < कति धदाकसिः । प्राणः प्राणनादेव्यादिस्मतिभिरनवर्थसन्ञाकरणेन वजादिश्चतिविरोधो नास्ति । यत्त प्राणम एजतीति वुक्थस्थः प्राणः प्रसिद्धो वायुरपि परति गरक्षेवति सिद्धान्त इत्याह । नन्न ¦ प्ुमनुक्त- समन्वय उद्यतरूपपुवपक्षवीजयुक्ते च वज्‌ स्यसछूदुकममन्दयस्य बाजरन्थस्य च प्राणशब्दस्य समन्दयोक्त्ययोगात्‌ ॥ ३९ \ ॐ ज्योतिर्दरनात्‌ ॐ॥ 41६) ४०॥ त॒ जीवेदायोर्नानरूपतेने हदयाहितदेन च सारारकस्य उ्थनि- नौम्नो विष्णो समस्वयप्रतिपादुनारस्ति सगतिः ! हदय आहितं ज्योतिः परमामिति ज्योतिश्वरणोखन्नोक्तं बाजक्षनयके-प्रो दिज्ानमयः प्राणेषु हश नतर््योतिः पूरुष इति श्रयेत । अचर तञ्ञ्योतिर्जीवो त्रह्न वेति चिन्ता । तच पर्व॑ यथा निखकागचिङ्खवलादजश्तेरीकपसिद्धाथतवाचयेरावि समानः सन्नभो रोकावनर्सचरमि ¦ स दा अर्थं पुरुषो जायमान; रारीरमभिसंप्यमनः पाप्मभिः स उक्करामन्‌ छपपाणः पाप्मनौ दिजह्य- तीति जीवटिङ्क्बखदिव दिष्ुरेव ज्योतिरित्यादि प्रसिद्धाथत्यानः | ञ्योनिरयै पुरुष इति प्रश्न आदियन्योनिराक्व्यनेवे व्योनिषाऽऽह्न इत्या दिन यस्य जागरण आदित्यव्योतिरित्यादिपसिदधाथत्यामः ¦! कि न्योति- एवमु स तावजीवः । न घयादिषयाद्विभ्योतिष्टवं वित्मोरमुक्तम्‌ | न तथ सर्य भातीत्यादिश्रतेरिति प्रपि । नारायणः परं ज्योतिः \ प्र च्वोत्ि स्परसप्य सवेन स्पेणाभिनिष्पद्यते, ग्योतिषां ज्योतिर्न्थादविषु परत्वादिवि- रेषणाज्ज्योतिःगब्दौ विष्णविव मृष्यः | स॒ च दंद्रम्त््यातिरित्यानपश्नौ- तरोपक्रमेणोपसंहारेण च विष्णुपरनिर्णीनवाक्यमध्वपानीनि ियमाण रस्या दीन्युपादयाजादिमष्ये यानि दिष्ण्वादविवाक्यवत्तदनुसपेण रवानि । तथा हि-~~प्रथा प्जापतिवंरुणःयाद्मनयदित्यान्चपकममाजानृसारेण यावतोऽान्पतिमृहूर्णः.यादित्य् प्रतिथराहुयेदित्यन्तमोषितणिजथना तथो. पकरोपसंहारमध्यपरामनुसषेम मिपमाणादिरन्डानागन्तमाविततीजथताः । जीदप्रत्वे चारीरमभिहव्येत्यादिमन्बासंगतेशिति । ज्ज्योतिर्विष्फुरेव ) दनु- एष सुप्रसादोऽन्पाच्छरीराप्समन्णय परं न्योतिर्पसए्य स्वेत हपेलाभि- निषप्त इति ज्योतिरादित्यः । यदपीःं प्रकरण दृहराकग्मे अह्वव्- मित्पक्तं तथाभ्पि समुत्थयित्यादिश्व्या पकग्णवाधाद्िहाऽऽनाद्कलते । १, १०८६ वृनमादलिविरचिता- [ १ प्रथमाध्यये= ॥ ज्योतिषो चक्षते हि रमृत्थायेति बाधः ¦ स्वहूपनिष्पत्तिरिव्यक्ताया बरहञ- संपनेरभावात्‌ ¦ संपति पृवेकटि क्वब्राधः । ज्योतिष आदित्यत्व तु निगृणो य आत्माऽपहनपममि्यादिना निगणं जलोक्वा तन्ञानफर- स्यवोच्यमानत्वान । तथा ब तर्मरादुत्थाने नाम भवणादिकिम्‌ । स्वह पाभिनिष्पत्तस्तु - तज्नन्यः सभरत्छारः 1 संपचचिस्तु तत्साध्यो व्रह्मभविः | कृषः नु मुले व्णादूय स्वपितीत्यादिवदुपप्त इवि सिंदान्त इतिं । वैज | परयोतिःवदस्य परजक्वण्येव प्रसिद्धेः । संजयाश्समदात्‌ । एतस्मातूर्व- मासायहतदावयन्यारभ्य सत्यकामः सत्यसंकल्प इति सुविरोष्स्येव श्रवण।- द्तर्र च खेन स्णािनिष्पद्यने मे नथ प्रमी जक्षन्‌ कीहन्‌ रम- भाणः सीमिति सगुणमोक्षशदणान्‌ । य एष आदित्ये हिरण्मयः प्व इति भुनेः । सगृणे सर्वन्यः पाप्मभ्य उद्रि इति पप्राहिव्य- भ्रणाद्च । सर्व॑प्दटक्षमाया; खषटयाच्च ॥ ४० ॥ ॐ भाकारसोऽ्थान्तरत्वादिव्यपदशात्‌ ॐ ॥ ¶। ६। ४१॥ अत्र प्योगवयादरगेने व्रह्णणि च साधारणक्ारानाम्ना हय समन्व- यथनिपादनादस्ि मगतिः ¦ युभ्वेव्य् स्वाधारतवं हैरर्कम्‌ । तच्छ।- न्दोण्य आकासस्य शरुथते~अाकामो वे नामर्पयोनिवहिता ते यदन्तरा तद्नक्ष तद्मृतमिति । अनाकालः कि परसिद्धाकारौ विष्णर्वेति चिन्ता । ठते प्रसिद्धाकाश एव । यथचप्याकृरि तदमृतं स॒ आमिति जहश्रत्यादीनि सन्ति तथाऽपीह वे नमितिनिपतद्योरितपरसिदधिनं बल्लणि यक्ता । लोके तस्याप्रसिद्धवद्रेदे पमिदवेऽप्यनादिवां अयमाकाश इत्यादौ तस्यापि परसिदेव्यीवत्यस्थापसिद्धस्याऽऽकानस्येवाभावन निपानुवैयथ्यौत्‌ । मानपक्ने तु जाञ्चयोनिेन रोकापरमिद्धबज्ञाकारस्य व्यावरत्यताहौकिकप- सिद्धि्ोतकनिपातविथभ्य॑म्‌ । तदिङ्गगदित्यस्य विषयवाक्ये तु सर्वाणि ह वा इमानि भूतानि आकाशदिवत्यत्र वेशब्द्स्य संनिहितसर्वभूतान्बयो वा स्यृरेव नु पने वेव्यवधारणवाचा इति वचनेनावधारणार्थतं वाऽऽकारस्येव । इह व्ाकाशसैव संनिधाननामरब्दस्य च नाथा न्तरमस्वीति प्रते । यतो वाचो निवतैन्त इत्यादिना साकल्येन वागाध- मोचरखं दिष्णेर न नु गगनस्य । ब्रह्मणि नामवणाँदिश्रतितातर्याप- ० रिज्ञानपाषरोकिकरूपस्याहपापति शरुत्या निषेधवद्‌ गगने तदुभावात्‌ । ते ९ तृतीयः पदः] ब्ममनच्रभिद्धान्तमृक्तवारिः। १०७ यदन्तरा तदृत्रह्लेति बहघान्तराव्यपदेशचाऽभकारो हरिर । यच्वा- कारस्ताि्गिप्यस्य विषयवाक्य आकाजदेव सपुघद्चनन ईत्यतरेषैत- सूत्रे विषयवाक्य आकाशो वै नमित्यत्र ब्ज्लटिद्धनमवेन पृर्वक्षोत्थाना- द्गनाथमिति । तन्न । अनापि नामरूपनिर्वहिन्‌तवादिलिङ्खगनां बह्लात्ा- दिश्वरीनां च सचवात्‌ । कुरोनाऽऽकाते योजने नूभृयत्र समम्‌| ४१ ॥ ॐ मुषुप्त्युत्कान्त्योभदेन ॐ ॥ १ । ३। ५२ ॥ अव्‌ सङ्खन्वलिङ्गेन टोकपमिद्धविवेगजीवयोः नाधारणस्य स्वपादिदिर्ज- नटिङ्गस्य विष्णो समन्वयप्तमथनाद्स्ि सगतिः । अगन्धम्रसपित्थसङ्क- त्वमीशस्योक्तं तद्रालसनयके स्वप्नदद्ष्टः प्रतीयते । सं वा एषं एन- स्मिन्तप्रमादे ग्वा चरिता दृष्ट्वैव पुण्यं च पापं च पनुः प्रतिन्पायं प्रतियोन्यां द्रवति स्वप्नायैव स यत्तन्न किवितश्यत्यनन्वागृतस्तैन भि भवत्थसङ्के हयं पुरुष इति । अत्रे स्वप्नादिदश जीवं उत विष्णरिति चिन्ता । तथव रोकपसिद्धेजीव एवायम्‌ । पिकनेमादाविव वेद्पसिद्धय- भवि रोकपर्षिदिरव माद्या । असङ्कत्वादिकं तु बक्लमेदाभिपायं पूर्वैव त्नाकाश्स्य जडवेन वह्लामेदयोगाददति वेषम्थमिपि प्रापि । कार्त्स्यैन स्वाप्नदस्तूनां दृष्टा स्वज्ञ इरा एव + संकोचे मानाभावात्‌ । न हि साकल्येन स्वप्नद्रष्टत्वमसर्वज्ञे नीचे रोकंनः रषद्धम्‌ । न चेह खप्ना- द्यवस्थावमोच्यते ¦ पश्यतीति दरष्वस्येवोकेः । किंचानन्वागतस्तेन भवतीत्य वासुद्खा द्यं पुरुष इत्यसङ्घत्वहेतुः । पसिद्धमेव च हेतुत्वयोग्यम्‌ । अस- ङ्नमस्प शमित्यादिश्रतिषु तद्बरहमण्येव प्रसिद्धम्‌ । किंचासङ्गतवं न ॒स्रू- पेण जी्रऽस्ति ! जटेद्रथोरसंसारिविन संसारिणो जीवस्येव सङ्गित्वात्‌ | जीवेदायोगमेदा मानबाधिन इत्युक्तत्वात्‌ । पाज्ञेनाऽऽत्मना संपरिष्वक्तो न वाद्यं किंचन वेद्‌ नान्तरमिनि सुषुप्तौ तमुत्कान्तं प्राणोऽनुक्तामतीष्युत्कान्तौ ४५ च जीवस्य भदेनाधीततानेसामेद्ामिपायेणासङ्गत्वोपपत्तिरित्यथः ॥ ४२ ॥ ॐ पतत्यादिहष्देभ्यः ॐ ॥ १।३। ४३॥ अत्र॒ नित्यमाहिमत्वाटेङ्गेनाजश्रघ्या च विष्णुविरिश्चयोः साधारणस्य ब्रक्लणनाम्नो विष्णौ समन्वयसमथंनाद्स्ति सगतिः । पूवांधिकरणेषु विष्णोरनन्यपिक्षनगत्सष्त्वादिहपं नित्थमहिमतमुक्तम्‌ । तद्राज स्नेयके एष्‌ नित्यो ४ पतु्थः पदः] बद्यभृचसिद्धान्तशक्तावषिः। १०९ काष्ठकदौ किंविदच्यते-महनः परमव्यक्तमभ्यकातरदः प्रः । योनि मन्ये प्रपद्यन्ते शरीरताय देहिनः । स्थाएमन्यननुसंयनि यथाकमं यथा- श्रतम्‌ । जीवा एव तु दुःखिन इति । अवावग्दुःखिवद्रव्यासाद्िद- मुख्यार्था जीवादिर्विष्ण्वति चिन्ता । तत्र॒ जीवाव । अव्यक्तादि राब्दानां प्रधानादौ प्रसिद्धेः । दुःखित्वदिनैह्लाणि बाधा 1 पूर्वाधिकरणो- ्तसर्वधिपतितवारिविस्दतवाचच । साख्यानुमानप्रमिरं पधानारिकमप्येषा राखिनामुच्यत इति प्राप्ते । विष्णरेवान्यक्तादिगब्दुवाच्यः । ननु कथं प्रधानादौ व्यवहारः । न वाज्ञानाषिनि वाच्यम्‌ । घटी पटारदिकब्दानां व्यवहारापत्तरिति चेन । श्रीरकत्प्के पधाने विन्यस्‌ स्थितस्य हिररेवाव्यक्तपदेन गृहीतः । तुच्छेनाभ्वपिहितें यद्‌ऽसीदिति तृच्छपदैन प्रपानस्य पारतन्त्ै दृगीयति । यद्रा-अतमानं र्थिने विदि दरीरं रथमेव तु । बुद्धि तु सारार्थं विद्धि मनेः प्रयरहमेवे च | शन याणि हयानाहूर्विषांस्तेषु गोचरान्‌ । आसिन्दिमनोयुतं भाोकतेत्याहुष- नीषिणः । तेशेन्दियादिभिरसंयौैः संसारमधिगच्छति । संयनेश्वाध्वनः पारं विष्णोः परमे पदमापोतीति दस॑यिषठा फ तदृध्वन्‌ः प्रपित्याका- ङनक्षायीमिन्विधिम्यः पररा थां अर्थभ्यश्च परं यनः । मनसस्तु पग बुद्धिवदेरातमा महान्परः । महनः परमव्यकमव्यकापपुरुषः प्रः । पूर्‌ $ ०५ कना का | पान परं किंचित्‌ सा कष्टा सा परा गतिरिति । खातन्त्यरक्षणपर- तवस्य पुरूषपद्वाच्यमगवव्येवोक्तपिन गरीरसंम पथानाद्‌। स्थितलेन त५३ तत्दमख्थार्थतात्‌ । न हि प्रधानस्य परमालशरीरमिप्रयिणाव्यक्तादिपं प्रायुङ्क्त भगवान्‌ । कृत्सनाथकविरोधात्‌ ॥ १ ॥ न॒ हि मगवच्छरीरं कुत्सितम्‌ । अपि नु मगवद््ीनत्वामिपायेण युकत्यन्तरमाह- ॐ मक्ष्मंतु तदृहत्वात्‌ ॐ॥१।४।२॥ €, अव्थक्तत्रोपयोगिसृक्षत्वस्य भगवति मच्वात । मपववानद्विनेवमिनि अग्यक्तः परुषः साक्षीति च स्भनैः ॥ > ५ १ नन्‌ हरे्मख्यार्थतवेऽपि परापरत्वादिश्चतेनरथ्यमिति जङ्क्‌ १२िहगनि- ॐ तदुधानत्वाद्‌ यवन्‌ १।४।२॥ ९४-र 4११६ वृनमालिविरचिता- [ १ प्रथमीध्यायि भगवदधीनन्वदचनाच्च ॥ ३ ॥ ज्यत्वावचनाच्च ॐ ॥ १।४।४ तमक जानथाऽल्मानमन्या वाचो विमृथ्वथामृतस्त्‌ सेतुरिति ब्रह्मण इव प्रधानादिमुमृक्षजेयन्वानुक्तः ॥ £ ॥ उक्तम्‌ क्षिप्य ममाधने- ड वदतीति चेन प्राज्ञा हि ॐ॥१।४।५॥ नन्वनाद्यन्नो महनः परं ध्वं (नचास्य तं मुत्यमख समुच्यत इति तम्य त्ेयत्वमस्तीनि चेन्‌ ¦ अणरर्णःयान्महत। महावात प्रेस्थेवं महतः परत्वरिङ्केन जेयनवाकतः ॥ “^ ॥ नन प्रवयानन्िङ़गस्यामुष्याथनां स्वीयानाध्नन्तारवारवषत्त हरिपरत्व मानाभाव इपिन आह~ ‰ प्रक्ररण्ानु #॥१।९४। साऽ्वनः प्रारमान्नाति नद्विष्णाः परमं पदमिति तस्येव करणात्‌ ॥ ६ ॥ प्रधानाभावे यक्त्यन्तरमाह- ॥ दरः याणामेव दवभपन्यासः प्रश्चश्चं ॐ ॥ १।४। ~ ॥ याणां पिनसोमनस्यसवम्या्ीकानां प्र उत्तर च न तु प्रघर्नस्त्‌ याणामधिजविलानां भन्ने न तु प्रधानस्य । स॒ त्वमा स्वव पयेषि म्यो । प्रश्रहि तै अहधानाय मदयमित्य्चिविषयः प्रभः ^ येयं प्रेते विदिक्िन्सा मनेष्येऽस्नीव्येके नायमस्तीति चके । पएताद्ाम्‌- नरिष्टस्वथाशहं वगणामेष वरस्तृनीय इति जीवविषयः । अन्यते धमा दन्यत्राधमदन्यतास्मान्छनाछनान्‌ ! अन्यत्र मूनाच भव्याच्च यत्त्व तदद्‌ । इति पर्मामविषयः । उत्तरमपि रोकाद्मि्चि तमुवावित्यादया्- विषयकम्‌ । हन्त त इदं प्रवक्ष्यामि गुं ब्रह्मं सनातनम्‌ ॥ यथा च मरौ प्राध्याऽप्सा भवनि नौनमेत्यादि जीदविषयम्‌ । न जयते त्रियते वा प्रेषश्व्धितयादजपिषयकामिान कश्चत्‌ ॥ ७ ॥ ॐ पद्दरुच ॐ ॥ १।४।८॥ महच्छन्दो यथा महत्तचे प्रसिद्धोऽपि बुद्धेरात्मा महान्परः । महान्तं विभुपास्मानम्‌ । वेदाहमेतं पुरषे महान्तम्‌ । इनि प्रममहच्वेन प्रमातस- परऽ । तथाऽव्यकतद्रया हि गन्दा; ॥ ८ ॥ ४ सूर्यः पदः | बह्मस॒त्रमिद्धान्तमुक्तावारिः | १११ चमसवदविरेषात्‌ ॐॐ॥१।४।९॥ चमसरब्डो यज्ञपत्नि प्रसिदधाीद्‌ ताच्छर्‌ एष दव्‌[(ग्बर्द चमस ॐऊध्व्‌- घध्न्‌ इति श्रता यथ] रिरोवाचकस्तथाञ्यक्तादिरशब्दा अन्यत प्रसिद्धा क, अपि ८ नामानि सर्वाणि यमाविंशन्तीत्यादिश्ेतेः , वेदैश्च संवरहमेव वेद्य इत्यादिस्सतेश्च विष्णुषाचकाः । अयम निष्कषः । खतिन्यनव प१६- चिनिमित्तं तच्च नियामके सति तदृश्चयतप्रयुकनीचत्वायोग्यत्वम्‌ । भत्यादिगतदुःखादिकं परति रज्ञो न स्वात्तं तदामयलप्रयुक्तनीचत्वयो - प्यतात्‌ । ब्रह्मणस्त तदपोग्यलवाद्स्ति तत्पत्यपि स्वाचन्त्यम्‌ । इन्दर दीश- निमिते प्रति त॒ ब्रहण आश्रयतवयोग्यतेऽपि तस्य नीचत्ापरथो- कत्वादस्ति तत्पत्यपि तत्‌ । आश्रयत्वमा्रे तु न नियामकम्‌ । रण्डल्प्चि- प्रये कारद्धौ हपीत्या्यव्यवहारात्‌ । यद्वा खगतत्वयाग्यत्व सति यहोषत्वं तद्रहितमनिमित्तम्‌ । कार्यैबठेन तथा कल्पनात्‌ । एर्व च जवाब नादेश्व राजगतत्वयोग्यवेऽपि जयदेदृराहित्यात्तस्मति सवावनत्य बन्धनाद्‌ दोषता ` तघ्यति । ब्रह्मणि विवन्द्रदिशब्दानामत्तश्वयाद्‌ः स्वगततववाव तपि शेषरारिव्याद्भन्धनादेदोषतेऽपि सखवगतवत्वयाग्यतराहत्याडमय परति स्वातन्त्यं निमित्तम्‌ 1 सर्वस्य तद्धीनतवात्सकशब्दामिपयतेत्यदस्मृतश्च ॥९॥ द ज्योतिशपक्छमात्त तथा द्यधायत एकं ॐ । 2.4 119 ॥ अत्र ककमादिरोपप्रसङ्गेन क्ैतदृङ्गेष्वेव प्रसिद्धानां ञ्योति- टोमादिसवशब्दानां समन्वयसमथेनादस्ति सगतिः । अत्र ज्योतिरादिषद्‌- वाच्यं नक्लन्यदरेति चिन्ता । तत्र॒ सवगुण थे सर्वराब्दानां बक्षणि समन्वय इत्यक्तं समन्वयसूत्रे तन युक्तम्‌ । ` वसन्ते वसन्ते ज्योतिषा जेत ? इति वाक्थस्थानां ज्योतिरादिशन्दानां ज्योपिष्टामाद्कनण्वव्‌ प्रसिद्धेः । प्रसिद्धत्यगेनापरसिद्धपरते चान्यस्य क्मतदडगतत्रमरेशकाराधिकायादि- प्रापकस्यामविन नियतं कमीनुषानं न सिध्यद्ति प्राक्त । ज्यो तिरादिस- धदाब्दमख्याथौ हरसि । यत एके श्ाघ्ठनः--त यच्छ वषण्यचैत्‌ । तस्माच्छतधिनस्तस्माच्छतर्धिन इत्याचक्षते । एतमेव सन्तं स ईद स ध्यतो द्ये । यदिदं किव । तस्मान्माध्यमास्तस्मन्माच्वना इत्याचक्षते । की, एतमेव सन्तमित्यादिनोपक्रम्प~-ता वा ९तः सवां ऋचः सर्वं वेदाः ११२ वैनमाटिविरिविता- [ १ प्रथमाभ्यधे- सर्वै घोषा एकैव व्याहतिः प्राण एव प्राण छव इत्येव विद्यादित्यन्तेन रातर्िनः रतार्धनं इति सर्वरब्दाभिधेयलेन हरियवाभिधीषते । न चेषां हरो वस्यभावः । एष इमे टोकमभ्या्चदि्यादिना रान्चादिपदानां भगवति योगोक्तेः । या एदा कचः सवै वेदाः समुद्रादिधोषा एकव व्याहतिः। तत्पतिपा्य एकः परमासेत्यथेः ॥ १० ॥ नन्वेवं कमंविरोध इति राङ्कां परिहरति-- ॐ कल्पनोपदेशाच्च ॐ ॥१। ४ 1 ११ ॥ मध्वादिदद्विरोधः । यथाऽऽ्दित्यादौ टोकक्टषहटिमानिवार्येवासावादित्यो मध्वित्यादावुपासनार्थं मध्वादिपद्ानां महायोगादिना मगवत्रतोपदेशान विरे- धस्तथा महायोगादिना ज्योतिरादिपदानां हरिपर्वेऽप्यविरोधः । अ इति ब्रहेति मह्यवावितयोक्तेऽकारेण सह सवशब्दरानां समानार्थतस्थ, अकारो वै सर्वा वागिति भ्रुोक्तेश्च। सजतोऽनुवकैन्ते नेवासुजतः कं वा विदधते के वा निषेधन्ति स्तुतिमत्रमेव ते स्यरिति श्रत विष्यादिमागस्यपि प्रह्ये ह । सतुतितवोकतेश्च । यद्रे किंच तदष्यगीष्ट नमिवैतनाम वा ऊमपेदो यजु- वैदः सामवेद आथर्वणश्रतुथं इत्यादौ नमिवैतार्यन्ते छान्दोग्ये" सथेकेदि- कदाब्दानां भगवनामतवोक्तेश्च ।- वापि यौगिको यृख्यः सूर्वब्रास्ति स्‌ वेदिक । अनवस्थानिवृच्यर्थं योगिके रूढिकत्पना ॥ तवापि परमो मुख्यो वाच्योऽरेषे सखेहैरिः । त्तन्मख्याविरोषेन तदन्यार्थस्य सग्रहः ॥ वेद क्षराण यावन्ति पष्ठितानि द्विजातिभिः} वावन्ति हरिनामानि कैीर्वितानि न संशयः ॥ इति स्मृतेः । न च कर्मविधायकेन यनेतेत्थनेनेकवाक्थ- तामाप्नस्य ज्योतिरादिशब्दुस्य तत आच्छिद्य बक्लपरतायोगः । स॒षा- मन्विते सह सुपेत्यदौ च सुवित्यदिः सुपेत्यादिनेकवाक्यतामापनस्यान्‌- म्यचरदित्थादो तिडन्तेन सह समासविधायकत्वदशैनात्‌ ॥ 9१ ॥ ॐ न सेख्योपसंयहाद्पि नानाभावादतिरेकास्च ॐ ॥ १।४। १२ ॥ अचाऽऽ्पारापेयत्वादिरिङ्गेनान्यत्रैव प्रसिद्धानां पश्चजनादिशब्दानां हरौ समन्वयपरतिपाद्नादस्ति सगतिः । यसििगञ्च पश्चजना आका- दश्च प्रतिष्ठित इति बृहदारण्युकम्थपञ्चननादिराग्दवाच्यं ब्हलान्यदरेति चिन्ता | > £ बुधः पदः] बह्मपजानिद्ान्नयृक्ाकरैः ¦ १; तेव न प््वैजनादिषदेवाच्यै त्र | (षा बहुवदिरिषटवाविधवति । इषव स्याद्धितीये जह्यण्यभावात्‌ । नन्करयगतवहुतस्य बद्लाधीक्वदिन्ुकतनया- पेन तत्र राभ्दवतिरसतु । नव वशीष्नयहुजने रजि स्था परदोगौ न हट इति वाच्यम्‌ । तेच वहष्वम्ध रजायधीनन्ात्‌ 1, असाहसम्‌ - न्य्ादर्गनेऽपि ज्ञाण ममास्य ! रभ्यान पृवपृक्नौदय इति च | यथा च्योतिस्पक््नादिति परवाक्येन रथिन पह ददिवि्ममनवयः संभवति न वेति विचारः | यथा दा अयोविद्वक्रमाटित्वव १९५२३. न्याम स्थित एव गुणधृर्ै् पदस्य ममन्यवविदारः । वचय पेदवे स्थिति एव दमाच्छाद्र वल्लि वहबद्यभिनि ते पनीर ददार पदै । पश्चननाकागादिगन्दवाच्यो ह्र) भ्वगनमेदनोन्पस्पापि वाक(दकरमेन्वा- येतेकसिन्बहनयोपदा8ः ! यम्मिन्प्वं पजना जाकाज परतिधिन इफ # ^ वहुतवस्योपसयहेऽपि न पियेधः। वस्वा मादिव निवनिक्पनान्‌ः माब | मखच्पेणागिरिकतवालच्य । चथा महानि भूतानि कषुच्यछवेत्वन्‌ } पदिन तथा तेषं च॒ तष्वहमिति स्मृपारिति स्थः. ३२ नन्‌ यहत्वोपपतावप्याधःगेयभावसंमवेन्‌ न वव्राच्यन्धे दर्णरि पङ्कं परिहरति ॐ प्राणादयो वाक्यरोषाति ॐ॥ 41४; १६५ प्राणस्य प्राणमुत चक्षश्वक्षरत भोचस्य श्रोतमनस्या्यं मनसो मन श्वि वाक्यरेषात्‌ । प्राणादीनां प्राणद्ववटलिङ्गस्य भगवनि सस्वनं से एव्‌ वाच्यः! आधागयेयमावस्वमेदेऽपि समेदति ट; सदरह्ति ददः सर्वा स्ति यमेति षो नाशि प्रमनवेऽपरमेयदमित्यादियत्‌ } [कद इश्तुवस्‌ यावन नियम्पानि निपोमकतववदरपाण्यपि रविन्तीति रारीरगनषाणादि- पश्चकनियामकस्पेषु पञ्चत्वं तेथा तेद्रताकारनियामकरपर्द = दसषटववाद्कि- दाति समुच्चय भाधारभूृतशरीरनियायकक्पस्याऽध्येयपरवषाणा नियामक ह्पेभ्यो भिनेने वानि पाणावरत्वे ब यक्तम्‌ ॥ 4३॥ ममु वाक्यदेषोकानां प्राणददीनां व्िष्णुतिभपे न पञ्चजनानां विष्णुत्वं वाक्यशेषे दतुणमिवोक्तेरिति ग्धं पश्डिरति- ॐ ज्योतिपैकेषापसत्वन्न ॥ ९ | ४। १४१ १५ ५ वृनेभालिविरिविता- [ १ प्रथमाभ्याषे- यदामचपृदं नास्ति तै काण्वाष््यो दूरस्थेनापि ज्योतिषां पश्चतं वद ननीर्यथैः । - माध्यंदिनं पञ्जनान्‌ामप्युक्तिः काण्वानां यस्पादर्वाक्ं- वत्सञञ्ामिः परिवनते तदेवा ज्योतिषं ज्यिरायुहौपासतेऽमतमिति किचिदृदृमेक्तन भ्योतिषं ज्ये्तिषा पञ्चलस्षमवात्‌ । यत्त॒ यसिमिचित्यत् समसन पञ्चजनर्ब्देनोकानां समाहाराणां समस्तेन पञ्चगब्देन पश्चसेख्या- न्वयः प्रतीयते | एर्व पञ्चपञ्चकाः प्र्विदतिः रपद्यते । तस्मासश्च- {वरानितच्वानामपसग्रहाहिति पाठ । न सख्योपरसथहादपि पधाना- दनां श्रतिमच्वम्‌ | कस्मा्लनामावान्‌ । नाना देतानि पञथचविदतिष- चानि । नेशां दः पवः भाधारणधर्मोऽस्ति। येन पश्चर्विशषि- रन्तराल पञ्चसख्या निविदारन्‌ । अतिरेकाच्च | आल्पाकाक्ामभ्यां संख्यायां अतिरिकादात्पनो हि पश्चविद्रतान्तमावे यस्िनित्यपिकरणोक्तिविगोधः | आकारस्य तु प्रथगुक्तिविगष इति सिद्धान्ते हेति | तजे । श्रति- स्म॒तिसिद्धपत खानां वैदिकिनापद्ठवस्य कैमन्रक्यत्वात्‌ । किंच पश्च तितखान्येवापामाणिकान्यतेनद्वाक्ययतिपा्यानि । नाञ्श्ः | ते पदूर्धिन- मिति प्राहुरिति} नन्पकाणि मृतादरौ रीयन्ते | मृनादिमहति ) महनष्यक्ते टीव श्तं ¡¦ वञ्वभिः पच्वाभिनह्य चतुरमिदं्भिस्तथा । °एतच्वतुर्वेग- पिकं गणं पा्वानिकं विदुः | इत्याद्स्मृरिभिश्च पथचरविगपितानां पति- पादनात्‌ | नान्त्यः । अस्पददिगधातिषामरिदेश्च । यत्त नानामावाहिति | त्ने । पृथिव्यादिषु मृतस्य, उन्दादू तन्पाजत्वस्य, वागादिषु ज्ञनेन्दिय- तवस्य, वागाद्रषु कर्मन्दियन्वस्य, महदहंकारेपषटतिपुर्षेषृकतविंशत्यन्यत्वस्यो पसथाहकभ्य सखान्‌ ॥ १४ ॥ ॐ कारणत्वेन चाऽ०काराईिषु यथाव्यपदिष्टोक्तः ॐ ॥१।४।१५॥ अवाखच्यादिरिङ्गनान्यत्रव प्रसिद्धानामाकागादििगन्दानां विष्णो सम- नवयसमथनादस्ि सगतिः । तैत्तिरीये श्रयते-आत्न आकारः समत: | कागद युवायारथिरयेरापौऽभ्य ओषधय ओषधीभ्यो ऽनमनातुरुषं इति अत्राऽऽकादादिचन्दा अन्यपर। बरह्ञप्र्‌ वेति चिन्ता । तव नाऽऽ्काशादरिरब्धा बह्लपराः । अकार्यं तस्मिन्काय॑तयेोमात्‌ । व्यङ्ग्य्यञ्चकभावस्याप्येकस्मि- नविगेधादिति प्ति । आकाशादप्ववान्तरकागणतेने कार्येन च स ( ण्व स्थितेः । यथाव्थिपद्टस्येव पेनस्य य॒ आकजे तिष्टनिन्यादि- ४ चतुर्थः परदुः] त्रह्मस्रमिद्धान्तमृक्तावाछः। ३१ नाऽऽकारादिषुक्तेरेयथः । आकायादिशब्दानां ब्रह्मपरतेन ववित्ताभका- न्तरं वच्यम्‌ । तद्धीनतात्‌ । जञेयत्वावचनाच । चमसवद्रिगेषादित्यादिभि- रेव सिद्धेः । नापि कार्यं बाधकम्‌ । आविाविरक्षणोतत्तेरुकतवात्‌ । नाप्येकस्यैव कायंकारणमावानुपपत्तिः 1 आकाशादिगनतवेनाभिन्यक्तमगवदू- पात्‌ । वाय्दादिगनमगवदूपानतरामिष्यक्तेवयंङ्ग्यव्यञ्चकमावरूपस्य कायंकारण- भावस्य बहृरूपतवादुपपत्तेः । चशब्दो नं केवरमालशम्द्वाच्यो हरिरपि तव का(शादिक्लब्दवाच्यश्च । यद्वा-न केवटं कारणत्वेन कितु कयतवेन वेधयर्थ इति व्याख्येयः } एवै च कायेषे सति कारणतह्पवान्तरकारणत्वमपि सिदे दहेः । यथाग्यपदिष्टशग्दुस्छन्तयाम्यधिकरणोकन्यपिस्मरणा्थंः | यत्त॒ वेदान्तेषु कचिदाकारादिका मष्टिरुच्यते कवित्ततेजोऽसृजदिति पैज- आद्विकेति बिरोध इति प्रप्त । कर्येष्वाकासािष्वेव सृष्टिक्रमादिद्रारकं विगानं कारणे तु न विगानम्‌ । कुतः | यथाव्यषृदष्टोक्तेः। यथाहि कर विव्ेतनः कारणवेन व्यपदिष्टः---सोऽकमयत बहू स्यामिति । तथेव तक्षत । -ततेजोऽसजतेति कषिदुक्त इति 1 तनय । आकारादिषित्य- स्यान्वया्थ॒पृष्टिकमादिदारकविगानशब्दस्याध्याहायैत्वात्‌ । अभ्यायासं- गतश्च ॥ १५ ॥ दैः समाकर्षात्‌ ॐ॥१।४।१६॥ अत्र चोक्तन्पपिभक्लणि कल्पनोपदेशादिति न्ययिन चान्यत्रापि मुख्यत्वे सिद्धेऽपि मृख्यता किमक्षादिशब्द्वदुमयत्ापि तुल्या किंवा बह्मण्यधि- काञ्न्य्र तु हीनेति चिन्ता । तत्र हीनत्वे तु मृख्यवृ्तित्वं न स्थाद्‌- न्यथा टक्षणादिरपि मृख्यवत्तिः स्यादिति परप्ि । यथा हि मृखूपयो- योगरूढ्या यद्ुद्मुख्ययोगौणरक्षणयेर्भेदसथा कूढयोश्च योगयोः । उचिते प्रज्गरूढेटि प्राबल्यं मृख्यरूहितः । उक्कर्षास्च निमिचश्य युक्तो नैमित्तिकस्य स इति |. रूटिवेऽपि विददविषटदटयोयागतेऽपि महा- योगयोस्तारतम्यं युक्तम्‌ ॥ १६ ॥ ननु तेषां शब्दानां जगत्यन्यतरैव प्रसिद्धेन हरो समन्वय इत्यत भाइ- ॐ जगद्राचित्वात्‌ ॐ ॥ १।४। १७ ॥ छोकस्य अगत्येव रशब्दुम्यवहरेण तत्रैव तच्छरोतृणां व्युपत्तेः प्रेशे ११६ वेनमालिकिरचिता- [ १ प्रथमाध्याये त [9 + =. = >. 8 बेहुरव्यवहाराभाविन व्युत्पस्यमावाम्जगति परसिद्धेरन्यथोपपचेः । अ्धिमाग- वकृ इति व्यवहारो ऽधिरन्दमख्याथंस्य पसो माणवकेऽ्चि एन्द्‌ भ्युषाचिवद्‌- 4, नक्षणि व्युत्निमजानतां जगत्येव भ्युसाततिमेभवादिति भावः॥ १७ ॥ ॐ जीवमृख्यभ्राणलिष्गादिति च्तदव्यारूयातम्‌ ॐ ॥१।४.१८॥ तदषीनत्वाचच्छन्द्वाच्यमित्युक्तम्‌ । तन्जीवमृख्यपाणयोरिङ्कम्‌ । अस्य यदैकं दाखां जीवो जहात्यथ मा दष्यति | वायुना हि सवं रोका ननीयन्त इति देनोपासतरेविभ्यादिन्यच् तदन्तयौमिसंबन्धितया व्याख्यात त्वादिव्यथः ॥ १८ ॥ ननु वैदिकरब्दानामन्यत्र समक्षे प्रयोजनामावान्मृख्यत्‌ एवान्यवाचक्र- त्वमिति शद्ग परिहरति ॐ अन्यार्थ तु जमिनिः परश्चव्याख्यानाभ्यामपि चैवमेक ॐ ॥ १ । ४। १९ ॥ समाकर्षैण वेदः कममादिकमपि वदतीति युक्तमेव कर्मादिज्गानस्यापि भगददृक्ञानार्थत्वादिति जेमिनिर्धक्तिं । कृत एतदिति चेन ।*“ कंस्िनरु भगवो विज्ञाते सर्वमिद विज्ञातं भवतीति तसे भस होषाच द्वे विधे बेदि- तव्य । कथं नु भगवः स देतो मवति यथा सैम्येक्ेन मृषि- ण्डेन › इत्यादिपश्चव्याख्यानाभ्पां सर्वमिदे कर्मादिकं कस्मिनिज्ञते विज्ञातं भवति ज्ञातस्याप्यस्य फट कसिन्‌ ज्ञति भवति । एतञ्ज्ानमात्रस्य निष्फ- रत्वादविति शोनकपश्चे सर्वमपरविध्यया विज्ञाप भवति विज्ञातं परदिद्ययेति परविद्याविषयपरमामन्ञाने सफटे भवत्यनौ द्र विचि वेदितन्ये इत्यङ्किरसौ न्याख्यानात्‌ । तथा यस्मिन्परमास्मनि ज्ञति समै कर्मादिकें ज्ञातमपि सफटं स्थाचद्िषय उपलः कथं स्थातं पकार कथमहं मानीया- मिति धेतकेतुपश्च यथैकेन मृिण्डेन ज्ञेन ज्ञपि षशदिकं ज्ञन- फटे भषत्ति मृखेन विशेषज्ञानात्‌ । एवं परमालनिं विज्ञाते सव क्ञान- फं भवतीव्युदाटकष्याख्यानात्‌ । अन्धज्ञानस्य परमार्थज्ञनारथतवं ज्ञापित इत्यथः । सष्टमेके शखिनः--पदक्षरं योन वेद्‌ स कमाँरिविषय्ी फं करिष्यति यतः स्वां कवः प्रमे व्यपतिश्षर ह्यति तश््वानारथमेव्‌ कमौदिकं बदन ॥ १९ ॥ ४ थैः पादः} बदयपूृत्रसिद्धान्तशक्तादाकिः ¦ ३.३ नन्वपकवै प्रथोजनामाव इन्यत आह-- द वाक्यान्वयात्‌ ॐ ॥ १।४।२०॥. यद्यप्थन्यावचनेऽीशङ्ञानं मवति तथाभपि य्डाञ्म्वय एव नू सानं । अन्यस्य वचने तु वाक्यान्वयो भवति ॥ २० ॥ वाक्यान्वयो हि प्रथक्पथगथषु वावकनय। स्थिता उपेयम्पाशमी भगवतरतवं कथमिरयाकाङ्क्षायामाह-- ॐ प्रतिन्नाभिद्धर्टिङ्गमाश्मरथ्यः ॐ ॥ 2 । ४; २१ ॥ नान्यः पन्था विद्वतेऽपनायेनि जानदेषव भक इति प्रतिज्ञेन कृता ्ञानमित्याकाङ्क्षायां तत्तिजानिदधचर्थं हतन सपरिकर कर्माग्यतेऽनः कर्मज्ञानमवश्यं संपा पित्येवपाकगेण कमादिवद्मम्भ ज्ानोपयागित्बमिष्य- पमरथ्याचार्यो वक्ति ॥ २१ ॥ युकयन्तरमाह--- ॐ उत्कामिष्यत एवंमावादित्योदत्मोमिः > ॥ १ । ४। २२ ॥ मोक्षार्थं ज्ञनमेवावश्यमिति सिद्धि वक्केनं साधनेन मिष्यतीत्पपृक्षायां कमादिकमुच्यव इति । उत्क मिषतो जनिन मेक्षमिध्यतः कमाद्रः कर्म इत्पौहडोमिरा चार्यो भन्यते ॥ २२ ॥ रीत्थन्तरेण कर्मवचनस्य ज्ञानोपयोगे दगयति~-- ॐ अवस्थितेरिति काराषत्स्नः ई» ॥ १ ।४। २६ ॥ कमेसाध्यन्ञानान्पकिरिनि सिदे कथं ज्ातष्यो ईइरिगत्याकाङ्क्षाणा सर्वं कर्मादि तत्रे स्थितं सर्वाधारत्वादिना ज्ञतिव्य इत्येष सेतुर्विधरण इ्याद्रकाधारतसिद्ध्यथमापेयादिहपं कादि वेदेनाच्पने । इनि ज्ञानो- ` दयोगितवमन्यत्र च तस्य कात्रारुत्सलाचार्यो वकि । यच्चोक्तं ररेनैस- परद्र्टम्यादिवाक्ये जीवोपक्रमो जीवव्रहमामिधामिप्रापेण दत्र चे मतत्रयं जीवो हविकारलया भिनाभिनः । अमिनले वेकविज्ञानेन सवेविजञा- नृपतिज्ञासिदिधङ्कम्‌ । न हि जीवस्य ब्रह्मणो ऽयन्तमेद्‌ तज्जञनेन जीष- ्ञानमित्याश्मरथ्यमतम्‌ । सारे भिनस्य जीषस्योत्कानतयनन्तरं गुक्तवेव- भावो ब्रह्मभावः । वथा वं कासनिकोेदस्तु ससय ईति कारछत्स- मतमिति । त्न | जीवोपक्रमस्थेवाभावात्‌ । भरतौ हि कृ भियेति पूर्णा १५-२ ११८ वैनमालिषिरविता- [4 पथम्यवि- प्रत्ययेन नतीयार्धेऽसिनेव धकरणे जायायै का पिमेत्यतवे जायाया इति चनश्याव्यत्ययःशनात्‌ । एव ३ जायदुीन्पति यरदीनामहं भियः स्यामितीच्छया न पियन्वैे किंनु परच्छयैवेन्यधः । दुभ्वायिकरणन्याप- नाऽऽत्मजन्दस्यदे बुष्यलान्‌ । नि्णीतोपरंहारानुरोधादुपक्मस्य व्यास्पे- धत्वान्य । पत्थाीनां स्वीयत्वेन पियत्वात्सयमेव निसपधिकेपिय ईति परोक्तङ्खीकारे इ.खःर८१ स्वीयत्वेनेव वारपरियलान्स्रयै निरपाधिकापियः स्या 1 विवाऽपतयपदस्य स्वयये)(निणयते सेबन्धितेन निस्पापिकपियलतवा- नुपपतेः । आन्मलवेनवाङ्गाकरि नु जीवोपक्र्मेऽ्युपसहार वबेशङ्ग- करि क्षनेरमवात्‌ । शवणादावासमवनैव सतक्नसिद्धजीवातिरिक्त ईशो भासेतेऽन्यथा श्रवणादिवियथ्यौपत्तेः । नुरतीयसमे ब्रह्मणि जगतोऽ स्थिनेरित्यस्मधोजनेनेव यकभाकेनावस्थिनेगिनि । पगोकतास्थितेरिपि हि कूषेत्थाकाङक्षापचेः ॥ २३ ॥ दरः प्रतिश्च प्रतिज्ञाहषटान्नानुपराधात्‌ ॐ ॥ १।४।२४॥ अब्र सीलिङ्खत्वटिङ्कनान्ध्र प्रसिद्धानां विष्णो समन्वयसमर्थनादसि सगतिः । अअ प्ररः्यादितगष्ा अन्यवाचकृा उत दिष्णवाचका इति चिन्ता । तच~-एषा लेव परर्तिरविनिरित्यादिवाक्यस्य प्रृ्यादविवाच्यो न विष्णुः । नेषामन्यत्र प्रसिदत्ान्छ्रीनिङ्गत्वादिति प्ाप्र । स्वदे हस्थपाणिनां हतुत्वं स्रीत्वमुच्यते । नचासि ब्रह्मणस्तस्माच्छब्दास्तस्य वाचकाः । प्रकषण करेर्तीति प्रूतिहरिग्त्यथः । इन्तेतमेव पुरषं सवाणि नापान्यभिवद्‌नि । यथा नधः स्यन्दमानाः समुद्रायणाः समुद्रमाभर~ विरान्त्येवमवेनानि सर्वाणि परुषमभिविगन्तीति पनिज्ञदष्टानानु {रोधात्‌ ॥२४॥ यक्त्यन्तम्माह- ः अभिध्योपदेरात ॐ ॥ १।४।२५॥ मायां तु प्रतिं विद्यान्मायिनं तु महेश्वरमिति श्तौ, प्ररुतिवसने- येवं तवच्छानन्त कथ्यत इति स्मृतौ च तदिच्छाया मायप्रहृतिपद्‌- वाच्यलवोपदैगात्‌ । मेमदाम्पातसमाययेति स्मृत्या माधागगदस्येच्छथत्वोकेः। अभिध्यायतीत्याभिध्यानसखहपमित्यथंः ॥ २५ ॥ नन्विच्छाद्रारेव परूतिपदवाच्यता न तु साक्षादिति न्म परिहरति- ॐ माक्षास्वोभयाम्नानात्‌ ॐ ॥ १।४)२६॥ ४ चुर्थः पदः] दुतरनिद्धान्पमुक्तावाढिः ! ११९ रवं सत्येष पुरुष एय प्रहतिरष आसष अर्ैषप ठोकं एव अ- दोक इतीच्छामदरीरत्य मक्षातखीपुरुषपदवाच्यन्वाश्नानात्‌ ^+ २६ ॥ न॒हि संकेनमात तदित्याह । ॐ आल्पष्तेः परिणापात्‌ ॐ ॥ | है। २७॥ एकोऽहं बहु स्यां तेदनुपविभ्य सच्च व्यञ्चामवदित्या्नुसरिण १- त्यादौ प्रविश्य तां परिणमध्य वन्परिणामकतात्तते स्थित्ाऽऽ्मनो बहु- धाक्रणासछ्तिवाच्यो हरिः । ' अषिकारौऽपि परमः प्रतिं च विकारिणीम्‌ । अनप्रषिश्य गोवियः प्रखिशामिषीयने ॥ इति नाग्दी- चाक्तंः ॥ २५ ॥ नन्‌ परमालमन्‌ः पष्ठिपद्वाच्यत्वं तम्य टिङ्कतादिरिति जद्कनं प्रिहरनि- ॐ योनिश्च हि गीते ॐ॥ १ ४ । २८ ॥ अध्यवधानेन कार्यासित्तेनलं पनितं तच्वास्यंव मीयते । यद्भूत- योनिं परिपश्यनि धीरा क्ली विप्णरेवालेषस्रीरब्दवाच्य इति सिद्धम्‌ | यत्त न केवटे ब्रह्म जगच्छ्यव किंनु प्रहनिश्वोपाद्नमपि | एव च येना- भतं -श्रमे शवतीय्येकाधक्ञानेन मवविज्ञानप्रनिज्ाया यथा सौम्धेकेन मृिण्डेन सुथ॑ मृन्मयं विज्ञात म्यादिति दृष्टान्तस्य वाञ्नुप्रोषो मवनीतिं सू्ाथ इति | तन । पषतिगच्दममन्वयत्यगिन्‌ प्रतिखध्युत्पादकत्व आकारस्ताहि- इगाकत्यदरप्याकाञत्वादिष्युत्पादृनपरतपतेः । दिवनवादिनाऽधिष्ठानतचखन्ञा- ननाभ्यस्तस्य नारोन पानीज्ञाया असेभवादृदृ्टानोभ्प्यसिद्धः । न हि घटो मृद्यव्यस्तः । यत्त ब्रक्षण्येदोत्निरयाक्नानादु्रह्ेवोपादानमिति | तत्र श्रुत्यादौ रजतद्याचदडनानिपित्तनाऽऽ्दौ खयद््नाच्च ।॥ २८ ॥ ॐ एतेन सवै व्याण्व्याता व्याख्याताः ॐ ॥१।४।२९॥ अनर निषेधमखत्वादिनाञन्यज परनिद्धामदादिरब्दानां समन्वयकथनाद्‌स्ति सं- गतिः| भवासदादिपदवाच्यान््य उन विष्णुरिति चिन्ता। तवाव्यधानेन हु तुतवं॑प्ररूतित्वं बरह्मणि युक्तं न्सपाहनिः। न तु निषध्यल्वादिह्पत्वं हपहान्या- पतेरिति प्रपि । अस्त्येव तषां ब्रह्मपरतवम्‌ । एष दयेव दन्यः । तोदनाच्छ[- दनास्चं तुच्छः । भवयितुं न योग्य इत्यभावः । नाश्यत्वादुभक्ष्यत्वाचाशः । ।-/ कः एतेन तदिथीनतवह्रक्यु किसमृदामेनादवारणार्थं मस्यायुकतस्याध्यालमृरतो १२० वनमाटिविरचिता- [२ द्वितीयोष्याबे- (क रकि कृते प्राज्ञाः } अध्यायान्ते विनिर्णय इति । अतोऽसदादि- दाब्दवाच्यत्स्य हरेसपपनताद्यक्तमदेषस्वरवणेपद्वाक्यामके शाञ्लयो। नत्वम्‌ । ततो जमगज्जन्मादिकतंतं मृख्यानन्तगुणतं सिद्धम्‌ ॥ २९ ॥ इति श्रीदैदान्तासिद्धान्तमक्तावल्यां वनमाटिविराचे- तायां प्रथमाध्यायस्य चतुथः पाद्ः॥ प्रथमाध्यायः समाप्तः ॥ „9 अथ द्वितीयोऽध्यायः भहा भृतानि यययागाह्सयष सग्कमाण | जहति स्वे हयास्य ते वन्देऽनन्तं गणाछयम ॥ १ ॥ सिद्धः समन्वयो यासां श्रुतीनां हयकंधरे । अविरोधोऽधूना तासां सद्गरणाणव उच्यते ॥.२॥ समृत्यनवकारदोषपसङ्गः इति वेन । अन्यस्मृत्यनवकाददोषपसङ्कात्‌ । पवो कृसमन्वयेऽनेन विरोधः परिहियतत इत्यध्याययोहत्हेत॒मद्वसंगतिः । सम- न्वयाक्षेपसमाधानाथेत्ात्तच तद्ानन्तर्यमुक्तम्‌ 1 युक्तिभिः समयेः श्धवे- दैयक्त्यपवेह्तिः । वेदेश्वप्यविरोधोऽ् कमातपदिषु कीर्त्यते । अ्रानुमान- माजस्य कामचारतवेनातिदुबदत्वात्समयानां च वेद्बदुकामचारवेऽप्य- तिदीरघेण बहुजनपरिगृहीतवेऽपि पोरषेयतया शङ्कितदोषतेन दुवंखवाच्छ्‌- तिमा्रस्य समथाद्वखवचेऽपि सोपपत्तिश्चतिवलबटत्मिावाददत्यादिभिङ्- नन्तरमेवाश्चशारादिवदनुमानानन्तरमेव विरोधिभ्षमयदिः पवृत्तेः पाद्क्रमः । अत्र॒ च ठोकिकाथेविषयाप्रवाक्यलूपस्मृत्याविरोप उच्यते । न च समृत्यविरोधस्य युक्तिपादे कथनमनुचितम्‌ । पादपतादिस्मृतीनां समयत्वेन स्वोक्तार्थ संमतित्वेन श्रतियुक्तिकथनेन चतुःखरूपत्वा्द्षिरोधस्येकेकाविरो- धप्रतिपादके पादविरशेषेऽनन्तमौवेऽप्यविरोधाध्यायान्तमविनाध्यायस्याऽऽद्‌वन्ते वा निवेशो कर्वव्ये प्रथमातिक्रमे करणभिावाच्वतुरालिकत्वेन प्रब- ठतया परथमे निरसनीयतवाच्चाध्यायादायिव निवेशः । अत्र पएवेक्ति विष्णोः भ कारणत्वादौ श्रुतिसमन्वयो युक्तो न युक्तौ वेषि चिन्ता | क्व नं क ¶ प्रथमः पः] बर्मन निदान्तमुक्तावाकिः | १३१ युक्तं रिषदरिः कारणलपरतिपादकशेवागमादिषिरोधत्‌ । न ब षोडरि- ग्रहणाम्रहणवद्िकल्पः । प॑तन्तेऽनष्टेये तत्सैभवेऽपि तदतन्वे "मिद्धे वस्तनि तद्योगात्‌ । न च विरोधाधिकरणन्यायेन स्मृपेरेवापमाण्यम्‌ । वाकस्य प्रामाण्यं प्र्यपतिमृटतवात्समृखानुसरेण निर्मृरस्य नेयव्वदिन्यश्चा वासां स्मरप- नामनवकाशेनापरामाण्यटक्षणदोषपसङ्कः इति प्रहि । दिष्णोरेव सकट स्मृतिसिद्धजगनज्जन्मादिकारणलम्‌ । परमसव॑ज्तपतश्रीनारदणप्रणीतपश्चग- वादयपवंहितश्रुतिविरोधाताशुपतकपिखदीनामपरमाण्यत्वातु । अन्यथा भ्रीना- रायणकनिष्ठकारणत्वयोधकस्मृतीनामनवकारोऽरामाण्ये स्यान्‌ । तथा हि~ तस्पाद्ष्यक्तमृतनं तिगृणं द्विजसत्तम । अव्यक्तं पुरुषे जक्षनिर्गणे रपररीयते । न च स नारयण दन्यत्र किं मानम्‌ । अनश्र सं कषपमिमं शणु ववं नारायणः सवैमिदं पुराणः । स॒ सेर्गकलि ३ करोति सर्ग संहारकलठे च तदत्ति मयः । अहं सर्व॑स्य जगतः प्मवः प्रटयस्तथेति । तथा रुद्रं परि ब्ह्मणा-बहवः परुषाः पच ये तवया समदाहताः । एवमेतद्तिकान्तं रष्टय नेरवमित्यपीति पृरुषानेक- विष्ण्वाधिक्ये सिद्धन्तवेनोच्यते । एतदैव पामाणिकम्‌ । अनिक्रान्तम्‌- स्मदादिदृ्टपरुषविक्षणं वस्तु द्रष्टव्यं न तु स्वेसमानत्वेन ज्ञेयम्‌ । उत्त र्रापि-दणु पुत्र यथा देषः परुषः शाश्वतोऽ्ययः । न स॒ शक्य सवया व्रं मय(ऽनथेदौऽपि सत्तम । ममान्तरात्मा तव च ये चन्ये देहिसं्ञिताः । सवेषां सक्षिमतोऽसो न माहव केनचित्‌ कवित्‌ । महा- परुषश्दं स विभर््यैकः सनातन इति। वुद्धिभेनो पहदयुस्तेजोऽम्भः खं मही च या) चतुर्विधं च यद्भूतं सरव रूष्णे पतिष्ठितम्‌ । चतुर्विधानां मृतानां विषु टोकेषु माधवः। परभवगरैव सुवेषां निधनं च युधिष्ठिर । श्रीपराररोऽप्याह-प्ररतिर्या मयाऽऽ- ख्याता व्यक्ताव्यक्तश्वहूपिणी । पुरुषश्वाप्युभवितो ठीयेते परमासनि । प्रमास। च सु्ेषामाधारः पुरुषोत्तमः । स विष्णुनामा वेदेषु वेदान्तेषु र मीयते । इत्यायनन्तस्मृतयुषवहितश्रतिषिरोधादपमाणं पादापतादिस्मृतिः ¦ नव स््रा- दीनामापे कवितुराणेतिहास्दौ च कारणतं भ्ुतमस्तीति वाच्यम्‌ । से- स्वकेषु प्रागेष्वितिहासेषु च-फो धमः सर्वधमार्णां भवतः परमो मतः । फं जपृन्पुच्ये जन्तुरजन्मसारबन्धनादिति सामान्यत; पश्र एहि / जगन १७. चः वन पाटिविरचिता- [ ९ द्वितीवाध्ययै* भे देवदेवमनन्तं पुरुषोतमभित्यादि ” ' यतः सर्वाणि सूतानि प्रभवन्ति य- गागपे । -यसिमिश्च पटयं यान्ति पुनरेव युगक्षये , इतिवदृरुदादिविषय- को त्त्रस्थाटीकत्वात्‌ ॥ १ ॥ नन्दत्याप्रपरणीतपादापतादिस्मृतेरमामाण्यं न युक्तमिति शद्गं परिहरति ॐ इतरेषां चानैपलब्धेः ॐ ॥२।१।२॥ तासु स्मृतिषृक्तानां दृष्टदितरेषां फटानामुक्तानृष्ठानपरिव्यागेोः छतयो- रपि पर्यक्षपोऽनुपटब्येस्तेषामाप्ततानिश्वयाचच्पि विष्णुपरणीतस्पतयुक्तफरादि- विसंवाद्स्तुस्यस्तथाऽपि ‹ सुदं सवभूतानां ज्ञत्वा मां शान्तिमृच्छति । एवैपरकारममटं नित्यं व्यिकमव्ययम्‌ । समस्ते परहिते विष्ण्वाख्यं॑पर्‌- म॑ पदम्‌ 3 इत्यादिस्मपिभिः सुहवस्य हेयगुणराहित्यस्य वचोक्तेरापव- सिद्धेः । उक्तं हि भगवत्मणीतपश्चरातरस्ये प्रमाणग्येष्ठत्वे महाभाते-इदं महोपनिषदं वतुरवेदसमच्वितम्‌ । सांख्ययोमरूतं तेन॒ पश्चरातानुशब्दि- तम्‌ । नारायणमुखादीतं नारदोऽ्रादयदुनः । -बक्षणः सदने ताति यथा- दृष्ट यथाश्रतम्‌ ¦ ये चान्ये ब्क्षसद्ने सिद्धसंवाः समागताः । तेभ्य- स्तच्छर(वयामासं प्राणं वेदसंमितम्‌ । अस्माघ्वक्षते धमान्‌ मनुः स्ार्य- भुवः स्वयम्‌ । श्रीवाराहै-तराज्ञणक्षत्रियविरां पञ्चरातं विरषीबेते ।* शद्रा दीनां तु तच्छरो्पद्वीं नोपयाध्यतीति । महाभासे-सांख्यं योगः पञ्चरात्रं ५ वेदाः पाद्ापतं तथा । ज्ञानान्येतानि राजं विद्धि नानाव्रतानि वै । प्श्च- राचस्थ छृत्स्नस्य वक्ता तु भमवान्त्वयम्‌ । सर्वेषु च नृपभ्नेष्ठ ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायम्‌ । न चेनमभिजानन्ति तमोभूता विक्ांप्ते । तमेव शाच्कत।रं प्रवदन्ति मनीषिणः । निष्ठा नारयणमूवरिमिति ॥ २॥ ननु नविष्णवस्मतीनां सर्वासिमपरामाण्य योगस्मत्युक्तफलाग्यभिचरिणाऽ5- परपणीततवनिश्चथारिति ग्नं परिहरति- ॐ एतेन योगः प्रयुक्तः ॐ ॥२।१।३॥ तदुक्तफखानां स्वेदनगत्रभञ्जनादीनां प्रघ्क्षोषटब्धादपि प्रथमे खेदनं द्वितीये गानमञ्ञनमियाधयुकताग्यास्तवस्थोककरषैसंपत्तिकार एव स्वेदनादीनाम- टृटेरप्तत्वानिश्वयात्‌ । अतोञवैदिकस्मृतीनामपरामाण्यतान श्रत्यक्तविष्णो- जंगत्कर्ततस्य तद्टिरोध इति सिद्धम्‌ ॥ ३ ॥ ॐ न विलक्षणत्वादस्य तथात्वं च रब्दात्‌ ॥२।१।४॥ ॥ ५ प्रथमः पादः] नह्यदजमि द्वान्त पृक्तिः | १२६ # चथ अतर विष्णोः कारणत्वे प्रमाणवनोकतवेदादिपमाण्यस्य यक्तिविरोधपरिहा- रादास्ते संगतिः । श्चव्यादिः प्रमाणं न वेति चिन्ता । वभ कारीर्या यजेव वृष्टिकाम इत्यादिश्चतेः कारीयांघनुष्ठनिऽपरि वदस्थाद्याप्यविद्यमानाभिधायक- तवाद्परामाण्यं पाडपतादिवदिति प्रप । धुतेः माङूपतादस्मृतितो नित्य- तेन वेरक्षण्यास्समृतेस्तन्मुखतेन वैरक्षण्यान पादपतादिवदभामाण्यम्‌ । वाक्थ- पमाण्यं हि वक्तदोषनिबन्धनम्‌ । न हि नित्ये वदे दोषाः कल्पयितुं शक्याः । तदनुकृरुतवास्स्मूनेरपरि तस्सिद्धम्‌ । तनित्यतवं च वाचा विहू- पयेति । अनादिनिधना नित्येति इ शब्दादेव ॥ ४॥ ननु तदुक्तादश्चनादृदु्तमिति शद्ग परिहरति- ॐ दृयते तु ॐ॥२।१।५॥ फ लादृरनस्य कतुरन्योपपत्तेनं श्रतेरपमाण्यम्‌ । न च परादुपतादिस्मृते- रपि तथा स्यात्‌ । वेदस्य निदषतवेन स्वतः प्रामाण्ये सिदेऽप्यभि- चारस्य मल्यन्तरं हि कल्पनीयम्‌ । पादापतदेः शङ्ििदोषत्वेन स्वनः प्रामा- प्यासिद्धेः, । फटमन्तरेण साधकामावात्‌ ५ ५ ॥ ॐ अभिपानिव्यपदेरास्तु विरेषानुगतिम्याम॒ ॐ ॥२।१।६॥ "अत्र पुनर्विध्णोः सेकतंत्वादिपितिपादकवेद्परामाण्ये युक्तिविरोधपरिहारा- द्स्ति संगतिः ¦ पर्वे युक्त्यविरोध उक्तोऽज दृष्टयुक्त्या्विरोध उच्यते । मृद्नवीदापोऽनुवनित्यादिश्चतिनं प्रमाणमुत प्रमाणम्‌ । तत्राऽभ एृक्षन्त । तत्तेज रेक्षत | ओषधयः सेवदन्त इत्यादिना मृदादीनां वचनदरनाद्यमिधानादप्रामाण्यम्‌ | न॒ च तथावेऽपि कुतोऽपरामाण्यम्‌ । मनव इति नडत्वादित्यादियुकिवि- रुदधत्वेन मृदादेवेचना्चसचखात्‌ । असद्मिधायकत्वमेवाप्रामाण्यम्‌ । एवं वेकदेशापरामाण्येनान्यस्याप्यपराभाण्यपिति न विष्णोजगत्कारणतवक्सिद्धिरिषि प्रपि ¦ मदाद्यमिमानिदेवतानामिव वचनादिकितृतवेन प्यपदेशः । न च परबदप्रमाण- कीन क भ्र तिविरेधाद्चक्तरेवान॒मानमस्तु । परत्यभसह पसतकयुकेः पवटवतवान्युदादिषदस्या - # =] ५ [+ भिमानिन्यामपि मुख्यत्वाच्च । नन्‌ देवताः किमभिमानभ्यापिन्यस्तदेकदे शवर्तिन्यो वा । आधये विग्रहवत्यो न वा । नाऽश्यः उपलम्मप्रसङ्खात्‌ । न द्वितीयः वच- नाचयोगात्‌ ¦ नान्यः! तद्रहिते रवदेशन्तरे च व्यवहारोपपत्तेः । तद्वैय्थ्य- मिति चेन । विरेषानुगतिभ्यां वासां वियहवचेऽनुगतत्वे च सत्यपि सामर्वविशेषानुपम्भोपपत्तेः ॥ ६ :॥ ४ १२५ वृनभाटछिविरिचिता= [ २ दितीयाध्ययि~ नन्वपामाणिकदेवतातत्सामध्यपिक्षया वेदुपरापाण्यमेव रषध्विति शङ्कां परिहरपि-= > । ॐ हर्यते ॐ ॥ २।३।७॥ महद्धिदश्यते ¦ भविष्यति पुरणेनए्थिव्याद्यभिमानिन्यो देवताः परथि- तोजसः । अविन्पयशकयस्तासां दृश्यन्ते मुनिभिश्च ता इति॥ ७ ॥ ॐ असदिति चे प्रतिषेधमा्रत्ात्‌ ॐ ॥ २।१।८॥ अत्र॒ बरह्मणो जगत्कारणत्वे यक्तिविरोधस्य परिहियमाणत्वादस्ति सं- गतिः । श्रत्यसहितयुक्तिविरोधे मदादिगब्दानामन्याथतेति किमु बाच्य- मिति पवंसिदधान्तन्पयिन पूरपक्षोत्थानाद्नन्तरसंगतिरमतार्थता च । अनर विष्णोजंगत्कारणघवं विरुद्धमृत नेति चिन्ता । न कारणतं विष्णोयं- कम्‌ । असदेवेदम आसीदित्यारिश्चतिभिविश्चपागमावस्य कारणतवाभिषा- नात्‌ । षटं प्रति प्रागभावस्येव विश्वपरागमावस्यानन्यथासिद्नियतप्षव्ति- त्वाच्च । न च श्ुतिः दन्यपरा । असतः पाक्‌ सखहूपहेतुत्वायोगात्‌ । एवं च सिद्धे परागमागस्य हेतु पामभावान्तरेऽष्टमपि विश्चप्रागभावस्य कृतुतवम्‌ । विमता भावाः प्रटयेऽसन्तः भावत्वात्कायंवदित्यनेन प्रख्ये भावमूप्रासच- सिद्धेः । कय॑स्य च सकतैकत्वनियमातपरिदेषत्सिष्यंति । दृश्यते चाे- तनेऽपि कतरि विहिततृतीयादिरिति परतन । न प्रागमावः कतुपतिषेध- माच्त्वात्‌ । ज्ञनविकीषािमात्रह्पं कतुत्वं विवक्षितं नतु वैयाकरण- सिद्धपारिमाषिकम्‌ । तच्च पामि समवि । युक्तिस्तु विमतोलाततिभावा- धना । उतपत्तित्वातू । विमतो विनाशः सशेषो विनाशात्‌ । विमतः काटो भाववान्‌ काटतादिति युक्तिषिरुद्‌ । असदेवेत्यादिश्रतिस्तु सदेव सोम्थेदमग्र आसीत्‌ । एको नारायण आसीदित्यादिश्चतिविरुद्‌ा ॥ ८ ॥ ननु सत्सु वेरक्षण्यवद्सस्स्वपि वैरक्षण्योपपत्तिरिति शङ्कां परिहरति-- ॐ अपीतौ तद्रस्मसङ्ादसमस्नसम्‌ ॐ ॥ २।१।९॥ असतः सकाशाज्जगदु्त्तावभ्युपेतायां परखये सृन्पात्रावरोषः स्यात्‌ | कायेनाशे कारणस्य मात्रावदोषनियमात्‌ । अतोऽसमञ्जसमकारणमतम्‌ ॥९॥ ननु प्ररयेऽसन्माजावशेषो दृष्ट एवेति शद्ग निरस्यति-- ॐनतु दृष्टान्तमावातू ॐ॥२।१।१०॥ १ पथमः षदः] व्रह्मसरनसिद्धान्तमृक्ताविः | १४५ न॒ पर्ये सवीसखम्‌ । तदा पदरथससस्येव दृष्ान्तव्देन साधयितुं राक्यम्‌ । प्रयोगस्तु विपतो्च्पादिनोक्तः \॥ ३० १ न केठं प्रामाणिकन्यागपराप्त्य प्रचये सर्वामच्वपनिष्टमपि तपामा- गिकताहिग्याह--~ ॐ स्वेपृक्षदाषाच्च ॐ!\२)।१)९१॥ न प्रख्ये सवास प्रत्यक्ष वाऽऽ्ममः । अनुमाने नतु किं प्ररयः सवी सतववानिति साक्षाद्धवेतपरम्परया वा । तापः प्रख्ये मर्वासचखपक्षे दृश- स्ताभावेनानुमानस्य दृष्टतवान्धतिरकं अर्पसङ्कः } दितीयेऽन्यथमव दौषः ॥११।। तकंण्‌ सदसतोः साधनवाधने आक्षिप्य समाधने-- ॐ» तका प्रतिष्ठानादन्यथाऽनमेयमिति चेदेवमष्यनिमक्ष- प्रङ्खः ॐ ॥२।१।१२॥ तकसिदं परति वकेण ईषणीयपिति वद्न्पष्टव्यः । करं प्रामाणिके- - प्रामाणिकं वा प्रतिवकं दृष्यम्‌ | द्वितीयोपये युक्तं एव | प्रथमे सदैवा- वदनो मते मोक्षोऽसि न वा । नदेनातौी वादी} पमोजनान्तरस्प शाखगन्त्रेणापि सिद्धेः । अस्ति वेकि विपरनिपनं प्रत्यागमेनैव साध्यत उत्‌ तर्केण । नाऽऽ्ः। अनिर्मोक्षवादिनाऽऽममपामाण्यानम्युपगमान्‌ । अतो द्वितीयपक्ष एवाऽऽ्रयणीयः । तथ। च प्रामाणिकृस्यापि तकसिदस्थ ए्रति- तर्केण वापे सोऽपि चावाकतकेण बाधिषः स्थादिति पतं व्यमेव भवेत्‌) अतः प्रामाणिकमेव तकेणाङ्गीकायं नाप्रामाणिकम्‌ } प्रमागसतहकषरी प्रतितकः प्रामाणिको ने वप्रामाणिकः पामाणिकं दाधने ॥ १२॥ ननु माऽस्छसत्कारणत्वम्‌ । तथाऽपि दिष्णोः कारणत्वं विप्रति- पनम्‌ । निष्कारणमवचेतनकारणं जीवकारणं वा कृहपतनद्ध्यादिव्िति निष्कारणत्वाह्साधयुक्तिविरा ईति शङ्कं परिहरति- ॐ एतेन शिशपरिथहा अपि व्याख्याताः ॐ ॥२।१।१६३॥ सकारणत्वादौ दष्टान्तसखेन निष्कारणतादौ दृ्टान्ताभाविन व शषः पराररारेभेः कारणविनापरिगरहता जीवजडादुयो व्याख्याताः । अहेतुत्वेनेति शेषः । कृरपतनादीनामपि निष्कारणत्वादि न॒ संमतरिति भावः । ननु जीवकर्वैकत्वे दृष्टान्तामावः । कथं षटादीनां जीवक ५ ८१ १२६ वनमालिविरविता- [२ द्वितीयाध्याये वदशनादिति चेन दुःखादिका्यषु जीवस्य कतुतवामावेनार्जीवकतरतवे द्टान्तसखात्‌ `¡ षटादिष्वपि जीवस्य ष्वादन्न्यासिद्धः । असदादिभर- तिस्तु ˆ ब्रह्मपरेव्युक्तम्‌ ॥ १३ ॥ ठ भोक्ञप्पत्तस्विमागश्चत्स्याष्टोकवत्‌ ॐ ॥ २ । १ । १४॥ अबापीराकारणत्वे यक्किविगेवपरिहारदस्ि संगतिः । अतरैश्स्य जमत्कर्वैत्वं यक्तिविरुद्धम्‌न नेति } तच कमणि विज्ञानपयश्चाऽस््मा $ परेऽव्यये सर्वं एषी भवन्तीति ्रतिषृ भौक्तर्नीविस्य बल्लतवापतेः श्रव- णात्‌ । अतस्तयोरविभागः । अतिः पूर्वैमवि म एव । नह्वम्यस्यान्यत्व संभवति । तथा च जीवाभिनतवात्तस्य करणत्वं न युक्तमिति प्ति। स्या्ोकवत्‌ । यथा टोक उदक उदकान्तरस्यैकीमावव्यवहारऽयन्तभ- दाऽस्तयवेवं स्याद्बराप्येकीमृतत्नोकतजेऽन्तरमेददशनेन व्यभिचारात्‌ | रेक्योकिस्त॒स्थानेक्याद्यारम्बनतेन जटेकीमावोक्तिवदुपचारिता स्यादिति भावः । यथोदकं दद्ध दृद्धमाभिक्तं ताष्रगेव मदत्येवं मुनेर जानत आत्मा भव्ति मैनमति । न हि जटानां स्वस्पैकथं वृद्धयाद्यनापततेः । निर्धनः परमं साम्यमुपेतीति मेदृश्तेः ° अन्यथा हसन दिविच्यमानक्षीरनीरयोरप्यमेदः स्यात्‌ । दुतस्णेताम्पयोर्मरनेना- भेदे तत्कार्यं पणादौ केवरस्वणोदिकयपणाद्‌ मूल्यादिभेदृश्च न स्यात्‌ । क्षीरे सिक्ता सरा च क्षीरं स्यात ॥ ३५ ॥ ५९ कि ५५४ ॐ तदन्‌न्यत्वमारम्भणरन्दादभ्यः < ॥२। 4 । १५॥ ५ (वा (9 अत्र हरेः स्वानन्त्यण जमकारणन्वे युक्तिव्िरोगो निरस्यते । अब्र [ मित नी जन्मादिसूत्रे विवक्षितं ब्रह्मणः स्वनन्वसाधनान्तरनिरपक्षकततवं युक्तिवि- रुद्धमृत नेति चिन्ता । त्थ युक्तिविरुद्धं हरः खतन्कततवम्‌ । विप्रतिप्ना सष्टिः कनन्यतिरिकस्वतन्वसाधनसषिक्षा सृषिलादृषटादिसष्िवदि्युक्तेः सक्षात्‌ अतो ब्रह्म सखवतन्वसाधनसपिक्षमेव जगत्कमिपि न तस्य जन्मादिकारण- तिन सवगुणपणत्वसिद्धिरेति मपि । यद्यपि वटादिमुष्टिः स्वतन्ववहु- साधनसपिक्षा दष्टा त्रथाऽपि न तद्दृष्टान्तेन ब्क्षणो जगत्स॒षटिस्तथा कत्प्या | किंतु स्वतन्वसायनस्य तदनन्यत्वं रकिस्िदासीदधिष्ठान- मूरम्भणं कनमादति स्वतन्त्राधिष्ठानाद्याक्षेपकारम्भणशब्दराषम्यः । आर- १ प्रथमः परदुः] ब्रह्मस्मिद्धान्तमुक्तावारिः। १२७ भ्तेऽनेनाऽऽरम्भणे सावनम्‌ । अथिष्ठानमधिकृग्णम्‌ । आक्षेपस्य विपर्थ- यपयवसानात्सतन्तसाधनादि नाऽऽसीदित्यथः । अनुमानमधयोजक्‌ च न॒ च किच गब्दुप्श्षक्षेयोः समतायथ एव कृतो न स्यादति वाच्यम्‌ । उत्तराकृथनादाक्षिपकाथलनि्णैयात्‌ ॥ १५ ॥ युक्घ्यन्तरमाह- ॥ ॥ त ‡ भवे चोपलब्पैः #॥२।१।१६॥ यदि भगवत्सु तदनिरिकतं स्वत्वं सायमस्ति तर्हिं वदादिपमाणे- शपटभ्येत । न चोपटभ्यतेऽनो नास्तीत्यथः ॥ ३६ ॥ न त्वदुभ्यः संमून इति श्रुती, पतिं समवष्टभ्य विसुजामीति समतौ चेशान्यपतीनेनं तदुपन्िरिति श्नं निरस्यति- ॐ सच्वाचावरस्य ॐ ॥ २} १। १७॥ अवरस्य तद्धीनसाधनस्य स्वात्‌ । दम आरी्तमसा गूढमग्रे प्रकेतम्‌ । अस्मान्मायी सजने विश्वमेतत्‌ । मायीत्यनेन मायायास्तदृधीनतवमुक्तम्‌ ॥१७॥ उक्तमाक्षिप्य समाधत्त ॐ असब्यपदेशाेति चेन्न धर्मान्तरेण वाक्यरोषात्‌ ॐ ॥२।१।१८॥ नासदासीनो सदासीदिति स्वस्यासचखव्यपदेकानेति चेन । धमान्त- रेण मुकृरतस्वातन्त्यादिनैद निविधो न खल्पेण । तम आसीदि- त्यादिवाक्यशेषात्‌ । नैवेह कंचनाग्र आसीन्मिषदिति वाक्ये मषचेनैव निषेधात्‌ ॥ १८ ॥ नन साधनमङ्गीत्य तस्येगाधीनव्वाडूगीकारपक्षपातस्य स्वसूपेणेवाभवस्वी- कारो ज्यायान्‌ \ साधनदन्यसश्यािकतुवाभ्युपगमे महिमाधिक्यरामादिति दानं निरस्यति-- ॐ युक्तेः साब्दान्तराच्च ॐ ॥२।१।-१९॥ स्वायत्तसाधनानङ्खीकरे महिमाधिक्ये रम्पतते । साधनस्वरूपस्य तनि- छसायनत्वस्येखाधीनते महिमाधिक्यद्ोतकलात्‌ । अस्मान्मायी सुजते विश्वमेतत्‌ । अभ्यः सैमूतो हिरण्यगर्भे इतीगसृष्टौ कारणान्तरबोधक- विखक्षणशब्दुस्य स॒च्वाच्च ॥ १९ ॥ विप्रतिपन्ना सष्टिः कमैव्यतिरिकतसाधनसाध्या सृष्टिखातटादिशृष्िवदित्याह- ॐ पदवुच्चेति ॐ॥२।१।२० ॥ १२८ वन माटिविरिचिता- [ २ द्वितीयाध्याये ननु विमता सृष्टिः कतृव्यतिरिकखतन्नसाधनसाभ्पा सृष्टिवासटसुदि विमतं साधनं स्वतन्वे साधनतात्तयांदिवदिति रङ्कगं निरस्यति- ॐ. यथा प्राणादिः ॐ) २) १।२१॥ न॒तत्साधनं स्वतन्त्रं य्मेरणा्थं भगवतोऽनुप्रविष्टत्वान्‌ । यथा शरीरेन्धि- प्राणादिः । यः पराणे तिष्ठनित्यादिश्चतेः । अन्यथा प्रवेशवेयभ्यौत्‌ । नन हरिप्रवेरो फ मानमिति चेन । प्रधनं पुरूष चापि प्रविश्याऽऽ- सेच्छया हरिः । क्षोभयामास संपप्ते सगेकाडि व्ययाध्ययो ॥ इति वेष्णवोक्तेः । अन्ये तु पूर्वं व्यावहारिकं मेदृपुपेत्य च स्याहोकवरि- युक्तम । अत्र तु कायस्य विश्वस्य करणत्रक्षणोऽनन्यत्वमच्यते । वा- चाऽऽरम्भणं विकारो नामधेषं मृत्तिकेत्येव सत्यमितिश्रतेरिष्याहः । तवन हि ब्रह्म भेदस्तदनन्यत्वम्‌ । सत्य बह्मण्यनृतविश्वमिदष्यैव वाच्यत्वात्‌ । यत्त नानन्यत्वममेद्‌ ब्रूमः कितु भेदव्याप्त धाम इति | तनन । मेदाभावेऽमेवुस्थाऽऽ भ षश्यकत्वात्‌ । भेदाभावे सत्यान॒तव्यवस्थायोगास्च । अमेदाभावेन व्यव- स्थायां तनेवेकविज्ञानेन स्विज्ञानामावोऽपि स्यात्‌ । नापि . बह्म्यति- रेकेणासचं तदृनन्यत्वम्‌ । विदेषनिषेधस्याभ्यनृज्ञानाथतनाऽऽनन्दादिवन्जी- वचैतन्यवच्च ब्रह्मात्मकतापत्तेः । एकविज्ञानेन स्वविज्ञानायोगाच्च । न हि इकतितचज्ञानादजतज्ञानं मवति । यत्त॒ मामत्यां दाक्तौ ज्ञतायां रजतं तत्वतो ज्ञातं भवति । सा हि तस्य त्वम्‌ । एवं ब्रह्लज्ञाना- त्सर्वे स्वतो ज्ञातं भवतीति । तन्न । ब्रह्मज्ञानेन ब्रहैव ज्ञातं स्यादि व्याप्तेः । मृन्पयादिदृषौन्तासेगपेश्च । न हि षघटादिभृददिष्वध्यस्तः । मृदादिज्ञानानिवृच्यापत्तेः । स्वह्पमसताधारणधरमाो वा तम्‌ । न तधि- ष्ानम्‌ । तथा ह्वानन्दो ब्रह्मणः, दाकतितं तच न स्यात्‌ । श्रत्यधेस्त॒ वाचया वागिन्दियेणाऽररम्भणमृतवादृनं यस्य साकेतिकस्य माषाराब्दस्य तनामेधयम्‌ । विकारो विृतम्‌ । कमणि घन्‌ । विरतं देशािमेदेन संस्छतापभ्रं रस्मेण वि क्रंयमागत्वान्सृत्तिकेत्यादिसंस्छतनामषेयं तु सत्यं देशाद्रिमेदेऽ्येकाकारम्‌ । साष्श्यादेकविज्ञानेन मृन्पयादिदष्टन्ताः । प्रधानज्ञनिनापरधानज्ननि संस्छतापभ्र- रद्ष्टान्ताः । भाषादबयज्ञानादि यत्फं व्यवहारारिकं तारिक च साव॑िक- व्यवहारादिके संस्छ्नक्नानाद्रवतीति तज्ज्ञो विद्ानित्युच्यते । प्रधान्‌- \ प्रथमः पादः] ब्रह्ममू्रभिद्धान्तमक्तावाषः । १२०१ परुषज्ञानाहषानपूजानाशादौ खोके जनपदः सर्वाऽपि ज्ञान आहूत इःयदिः पुरा- णद च-शशास परथिवी सर्वौ सटदनक्णननाम्‌ । नादिता परथिवी सवां धारैराैः सुढनैवेरियदिव्यंवहारदशनान्‌ । अन्येषां शानां भवति तदधिकं बह्ज्ञानाद्धवति । यादानथं उदनि स्वतः संप्ठृतो- दके । तावान्सर्वेषु वेदेषु बराह्मणस्य विजानतः ॥ इति स्मृनेः । यत्त भामत्यां भावपदेन कारणस्य म्तज्ञाने च विक्ष्य उपल्न्धिपदेनापि कार्यस्य सता ज्ञानं च । एवं च वमरणसुख एवे मत्तात्करिणपिदम्न्‌ एवोपटभ्यमानत्वाच कारस्य कारणानन्यत्मिति द्वितीयनूनाथ इत्युक्तम्‌ । वन्न । मावरन्दोपरटम्धिरम्दयोगवत्तिर्विभक्तिविपरिणामः । कारणस्य कृर्यस्येति पददयाध्याहार इत्यनेकदोषापातात्‌ । दिन्मतरस्य निर्विशे- धस्य सर्वज्ञतवादिविदिष्टस्य च ब्रह्मणोऽनुपटग्धवेव परष्चापङम्भन भाक नस्य ब्रह्मपपश्वस्यानन्यतस्यारिदधेश्च । यच्ाक्त सदव सम्बद्वत चुतः । अवरकाटीनस्य कायस्य वियद्दरूपपत्तेः प्रगिव सत्याञ्च । कारणाद्न- न्यतवपमिति सतीयाथं इति तज्जन्यतवादित्यस्य - त्वदमिमतनृनन्व व्रातात्‌ । यञ्चोकमसदेवेदमम आसीदिति कार्यस्य ॒प्रागस्वामति = शङ्का च निरस्यतीति । तन । भस्य वाक्यस्य तदसदेव सन्मनास्नुकृरतात वाक्यश्चेषात्कारणपरतेन कायासकच्वाप्रापकतवान्‌ । यच्च कमसद्कारणा- दिति युक्तेः संदेत्यादिशब्दान्तराच्च कायस्य परागत सवं कारणा- नन्यत्वमिति प्चमा्थं इति । तन्न । रब्दन्तरादत्यस्य सच्वाच्चावर- सयेत्यनेन गताथौवात । षष्ठसप्तमोको तु सेवेष्टिनपटपाणदृष्टन्ता न दिव्वादिनोऽनश्टौ । न हि जगनो त्रणीव प्रसारणारेः पद्व ध्यासः ॥ २१ ॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ २। १ । २२ ॥ अत्र श्रत्यनमवसवादियुक्त्यविरोष उच्यते । अत्र जन्मादिसूत्रे ब्रह्मण एव स्वतन्त्र कर्ततवं॑युक्तिविरुद्धमुग नैति पन्वा । तदथं जीवस्य स्वतन्वकमैतवसाधकवेतनतादियुकिः श्रतिसंवादि्ना न वपि । त 7 यक्ते हरेः कतुतवम्‌ 1 जीवस्भव कतववानुमवार्‌ । म हि यत्कायमार- भते वत्समापयतीत्यनुमृयते । न चायं त्रमः । वाधिकम्‌ । त १७ ( १६७ वनम्‌ छिविरचिता- [२ द्वितीयाध्याये वासस्तु जीवः कनां स देरावीनः | अनुपदम्यमान इशः कल्पनीयः | [९ हः १ अ इ, तस्य च पेरकतमिति गौदापचेः । ऊीवद्धपन्ति तरृतानीत्यादिभुतेशवे छ. ® प्राप्त । यदि जीव्‌; स्वतन्वः कता जीव।द्वन्नीति श्तौ भ्यप्देशादुच्यते ताह तस्य हितकारणं च ॥२२॥ जीवकतंत्वमेवाऽऽ्थणीयमिति शड्ूनं निरस्यति- ॐ अधिकं तु मेदनिर्दैश्ञात ॐ॥२।९।२३॥ ईश एव कर्त। नच तस्य भमादिदोषः | अधिकशक्तिमचेन जीवा- च्छमादियुक्ता तस्य मेदनिद गात्‌ । शरोता पनताद्रष् वोष्टा विज्ञाता प्रज्ञाता सर्वेषां मृतानामन्तरः पुद्षः सम आलेतिं विद्यात्‌ । एष त आला सर्वान्तरो ोऽरनायापिपासे रोकं मोहे जरां म्युमत्वेदीत्पादिश्तेः । भर(मयन्त्वमृतानि धन्बरूढानि माययेति स्मतः ॥ २६ । युक्त्यन्तरमाह ~ ॐ अईमादिविच्च तदनुपपत्तिः ॐ ॥२।१।२४॥ वेतनविऽप्यश्मादिवदस्वतन्वत्वात्सवतः कतत्वानुप्वनिजीविस्य । यथा द्र- म्थीं योषां नरः स्थिरस्तमाहितः । इङ्घनयत्यङ्म्ड्कमाति त्था राजन्‌ इभाः प्रजाः ॥ इति भारताद्क्तेः\॥ २४ ६ जीवस्य स्वतः कतृत्वामावमाक्षिप्य समावते ॐ उपसंहारदर्दनान्नेति चेन्न क्षीरवद्धि ॐॐ६२।१)।२५॥ जीवे कारयापसंहारदशंनात्तस्य कतत्दमिवि देव । यथा हि गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते । अनरसादिष्येण प्राणः प्रिण- मत्यसाविति वचनत्स एवे जीवे दृश्यमानोऽपि क्योपसंहारोऽघवातनत्यास्- ररत एव । य अलिन्‌मन्तरो यमयतीत्यादिश्चतेः | २५ ॥ ननु ठाषवाज्जीवः कताऽस्विति रदं निरस्यति- ठ देवादिवदपि लोके ३ ॥ २} १।२६॥ नेशस्य करतूत गोरवम्‌ । स हि सर्वस्य कर्ति श्रतेः । नाप्यनुपट- न्धिविरोधः । अदृशनामपि देवादीनां विधमानत्वात्‌ ॥ २६ ॥ युक्त्यन्तरमाह-- १ प्रथमः पदः] बह्मसजसिद्धान्तम क्रावदिः १६१ ठैः छृत्तप्रसक्तिर्निरषयवत्वहाण्दव्यःफोपो वा ३» ॥२।१।२८॥ न केव हिनाङ्रभारिदषमो अीवरय स; कतृत्व कितु ब््ष्पमाणोऽपि । तथा हि- कं जीवाः सर्वक सवनः पएवतन्तेऽदोन वा! नाऽ्यः। एकाङ्कदिना तृण।रानःय वद्नतुपतात्‌ । यन्तः । निरवयदत्वश्ति- व्याकेपेनांशाभावःत्‌ } न्‌ वेरेऽपि र दपः । टवाचिन्टण्सामथ्यंस्य वक्ष्य णतवात्‌ । यदयर्वनम्पे युक्तिदिरुद वेदीशरद्धतःभोनि न्येन जावक्तू- तमयुक्तमिति नम्येगाधीनत्वोप श्रतेस्तु इव्दष्रलत्वातर्‌ ॐ\\२।१।२८॥ अत्र हरेः कतत्वे रन्स्दप "कवादियुःकविरेधनिरःमात्तमतिः । अत्र एवक्तिकतुतवं देरमै युक्तमुन युक्तम्‌ । तत्र॒ न यक्तम्‌ । जीवपक्षो- ्तदोषादिति पर्ति । एतवानस्य महिमः तवेतो ज्यायांश्च परुषः । पादोऽस्य विश्वा भानि तिपदस्यामृनं डिवि । अत्यतिष्टहचाङ्गृदम्‌ । सेयं देवतैक्षत । इन्ताहमिमासिलः देवनः । अन जीविनाऽऽत्मनाऽनुपविश्य नामह्ये व्याकरवाणीति यथा ब्रह्मणो पमदुसत्तिः श्रयते तथा विकार- व्यतिरिकेणादस्थयगपि दबव्डमुद्म्‌ । ह. द निरवयवस्याप्यचिन्त्यशक्त्या जग्कतैतादपपत : । अदिन्याः ङु ये भावा ने तांस्तकेण योज- येत्‌ । प्ररुदिभ्यः परं यच्च उउवचिनयर्य रक्षणमिति स्यतेः । जीव एवी- विरोधो नेश इत्यथः ॥ २८ ॥ युक्त्यन्तरेणाऽऽह- ई आत्मनि चेवं विचिन्राश्च हिॐ॥२।१।२९॥ विरोधनिरामकविविवरशद्धिनद्ावानेन विरोधः । पराऽस्य रकिर्वि- विमैव श्रयत इति शनेः । उक्तं 2 वेष्यवे-मेत्ेय उवाच~निर्गुणस्या- प्रमेयस्य ॒रुद्धस्पाप्पमरतसनः । कथ सगादिकनेतं ब्रह्लणोऽभ्युपग- म्यत । श्रीपराशर उवाच~--गक्तयः सव॑मावानामचिन्त्याज्ञानमोचराः यतोऽतो ब्रह्मणस्तास्तु सर्गाः #वदाक्तथः । मन्ति तपनां श्रेष्ट पाव- कस्य यथोष्तेनि । निर्गुणं प्राृवगुणहीनस्यापेयस्य देशकाटाद्यप- रिच्छिनस्य दृादस्य प्रुतिसंयन्पराहितस्य ब्रमणः सगादिकतृतवं कथम्‌ । यथा्ेरुष्णता तथा सगादिहेतुभना भविदाक्तयः स्वभावशक्तयु;ः सन्ति | १६२ वनमालिदिरचिता- [ २ द्वितीयाष्यायै- अचिन्त्या ज्ञानमोचराश्च विन्त्यत्वादिना वेदिकज्ञानगोचराः । सर्गस्थिति- विनाकणंस्तु भगवान्मधुसूदनः । तेस्पे स्येरविन्याला करोतयव्याहवानि- भृरिति- ¦ आद्श्वराब्द एवाथः । भगवत एव वििवराक्तिमचं नान्येषाम्‌ । कुव एतदतो दीतिशब्देन---विवित्रशकरिः पुरुषः पुराणो न चन्थिषां शक्तयः वाद्रश्यः स्युः । एफो वरी सर्वमृतान्तरात्मा स्वान्देवानिकं एवानु- विष्ट इति श्ेताश्चतरादिश्रतिः सविता ॥ २९ ॥ ननु यथा शब्देकगम्यत्वादिनेगे युक्त्यदिरोधस्तथा वेतनतादिना ५ क ® जीवेऽप्यास्तविति शङ्कां निरस्यति ॐ स्वपक्षदोषाच्च ॐ॥२।१।६०॥ ये दोषा इतरापि ते गणाः परमे मताः | न दोषः प्ररे कश्चिद. गुण एव निरञ्जन इति श्तेः । दोषा भगवदितरत्े भतीताथेत्तहि दोषा एव न तु कयाचन विधयाडदोषतां नेतव्याः । त दोषाणां संभवेन कल्पकाभावात्‌ । व एव चेद्धरौ प्रतीयन्ते तर्हिं तेऽचिन्त्यशक्यादिना गुणतो नेयाः । तस्य निर्दृषत्वादिना श्तिसिद्धतात्‌ । चशब्दं एवाथ ॥३०॥ नन॒विचिव्रशक्ति्द्धिषया यदा च नश्यति तदा तव विरोधः स्याति श्नं निरस्यति-- ` ˆ ॐ सर्वोपेता च तदरोनावर्‌ ॐ॥ २।१।६३१॥ सारवदिकसर्वविषयशाक्ेयुता देवताऽसि सदा । सर्वव तत्काधदक्षनात्‌ | सरवकमौ सर्वकामः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पो यः सर्वज्ञ सर्वपिदेतस्य वाऽ्षरस्य प्रशासने मार्थं सूयौचन्द्रमसो विधृतौ तिष्ठत इति श्तेः । सर्वनियन्तृलात्सवेखरूपमित्यथः ॥ ३१ ॥ हरेज॑गत्कतृतवमाक्षप्य समाधत्े- ॐ विकरणत्वान्नेति चेत्तदुक्तप्‌ ॐ ॥ २।१। ३२। नन्वचक्षरभरोषं तद्पाणिषादमितिश्चतेहंस्तादिकरणाभावाच युक्तं कर्त त्वमिति वेन । अगाणिपादो जवनो अहता पश्यत्यचक्षुः स शुणोत्यकणेः । स वेत्ति वेच न च तस्यास्ति वेता तमाहुरध्यं पुरषं महान्तम्‌ ॥ न तस्य कार्यं करणं च विद्यते न तत्समश्वाभ्याधिकश्च दृश्यते । प्राऽ- स्य॒ राक्तिर्विविधेव श्रयते स्वाभाविकी ज्ञनवटक्रिधा वेत्यािभुतिभ्यः | पण्यादिराहित्यं तु प्राहृतपाण्याद्यमिप्रायम्‌ ॥ ३२ ॥ १ पथमः पद्‌; | जह्वसुच्रसिद्धान्तमुक्तावालः। १६३ ॐ प्रथाजनदतच्वात्‌ ॐ ॥२। १) ३३१ अेश्वरस्य जमतकव॑ते निष्फलाहयक्तिविरोधपरिहारादास्त सश्ातः । अत्र. पर्वोक्तं सष्तवादिकं न युक्तमुतन युक्तम्‌ ¦ तव न॒ तावदस्य परयोजनमु्िश्य प्रव्तिरपूणतापातात्‌ । न च प्रयाजनानु्दयनाप्र । अभ्रे छ्व॑ज्वनादाविव स्दमावदिव पवृत्तिः । वेतनत्वात्‌ । न च दयया पवत्तिः। दयासाध्यफलामादात्‌ । आप्तकामलादिति पपि । कमेण सृष्ट्वे- त्यादिकं तीरस्य स्वमावादेव । न च चतादीनां वस्तन्ताद्‌। कठित्वादो प्रयोजने हश्यते ॥ ३३ ॥ फटानुदैरेन कीटशी परवृत्तिर आह-- ह लोकवन्न लीलाकेवल्यम्‌ ॐ ॥ २ १ ६४ ॥ यथा बालोन्मत्तादिः प्रयोजने विनैव सुखोदरेकादितो रीखां करोति तथे - कोऽपि । किचाऽऽयाससाध्येषु फलम्यक्षते न त्वनाथससाध्येष्वज्गृखी- अस्तीशस्यानायासकतेता ॥ ३४ ॥ [क्कि वन्यनैर्घण्ये न सापेक्षत्वात्तया हि दर्शयति ॐ ॥ २ । १९ । ३५ ॥ रेः सर्वकरते वेषम्धारिदोषपरापियुकिपरिहारादास्ति संगतिः । ; पूर्वोक्तं कर्तत्वं युक्तमुत न युक्तम्‌ । ते न॒ युक्तम्‌ । शो हि जीवकर्मादविसापेक्षो न बा । अधि । नासो श्वतन्वः ! ` द्वितीये ।\ काित्सुखयन्कांश्रिद्‌दुःखयनिषमे निधणश्च स्यादिति प्रहे । कमपिक्षया फर्दातुतानं वेषम्यादिः } पुण्येन पुण्यं खोकं नयति प्रापेन पापमित्यादिभरुेः। समोऽहं सवभूतेषु न मे दवष्योऽस्ति न परियः | ये भजन्ति त मां भकतया मयि ते तेषु चाप्यहम्‌ । इति स्मृतेश्च ॥ ३५। उक्तमाक्षप्य समाधत्त-~ | डः न कर्माविभागादिति चेन्नानादित्वात्‌ ॐ ॥ २।१। ३६ ॥ यदपक्षथाऽ्तो फठं ददाति तत्कमाप्येतद्धीनम्‌ । एष्‌ देव साधु कर्म॑ कारयति त यमेभ्यो छोकेभ्य उन्निनीषते । एष उ एवात्ताधु कर्म कारयति तं यमेभ्यो छोकेभ्योऽधो निनीषत इति श्रुतेरिति चेनानादिवात्‌ 1 पवपरवकमपिक्षयेवेशस्य फरदातृतवा्कर्मकारिवाच्च । पृण्यपापादिक विष्णुः १,५..२ ध क १६४ पन्‌ 11८1५ सदम- [ २ द्वित याध्यारे- कारयेलुण्यकर्मणा । अनादिः्कदश्च न विरीषः कथचन । इति स्मृतेश्रू ॥ ३६ \ नन नियमन कमापिक्षत्व ®, न स्थादिति शङ्कां निरस्यति- दैः उपपयते चाप्युपलभ्पने च ॐ ॥ २।१।६७॥ कमपिक्षदेऽपि न खानन्न्यहादिः } अेकष्यकमसत्तद्रपि तदधीनत्वात्‌ । ननु कमे कल्श्च स्वभष्वो जीव एव च । यदनुग्रहः सन्ति न सन्ति यद्पेक्षयेमि श्रन्यनुगांरण कमणोऽपरि तद्धीनतवेन वैषम्यापत्तिरिति देदुपरभ्यत चादर वषम्यारिकम्‌ । न चोक्तदोषः । तर्हिं फ जीवा- नामिव प्रत्यवायहेतुनणा दूषः । यदा-समोऽह सवमृतेष्वि्यादिशाक्लस्या- परामाण्यापादकतयथा । अथवा रहमत्वरूपसदगुणविरोधित्न नीचत्वापा- दकनया । नाऽ ; इहस्य पिधिदिदेघातीतत्वत्‌ । न द्वितीयः । अनासिद्धयेग्यतानुसाग््विस्थेद तत्न समराष्दाथैलात्‌ । उक्तं च-सेवा योग्यातिरेकेण स्वानामपि न दास्मति ¦ अपरायानिरेकेण - नान्यस्याः समो हरिरिति । य मजन्ति दु नां भक््या मथि ते तेषु वाप्यहम्‌ । तानहं दिषतः कृरान्संसारषु नराचमान्‌ । क्षिप म्यजस्समदाभानासुरी्वेव योनिषु । हति गतवकलाद्‌ । तुीयेऽपि । विविधतत्तत्सवमावकरणाद्‌ वेषम्याद्िकं किंवाऽनाद्ुनित्यततन्खमपेः हङ्घनात्‌ । यद्राऽनादिसिद्धविवि- धतच्त्समावस्यान्यथाकरण रक्तलऽपि तदकरणात्‌ । यद्राऽनादितत्तत्सवमाव- नियमात्‌ । नाऽश्चः । वेतन्सप भाव्स्यानादित्वात्‌ । न द्वितीयः । ईशस्य तत्तत्सम्ावानुसरिण हमदातृन्वान । न तनीयः । तस्य वैषम्था- नापादकत्वात्‌ । स्वभावमन्यथा कर्म न रकोऽप्यनुषरषैते । नासो छोकेऽपि विषमा न[तु] तिवेण उनव्यने । न हि हेसान्काकीकर्तु सम- थोऽपि यो य॒निनं दुस्त स दिषमो निवृणश्ोच्यते । न चतुथः | स्वभावनियामकरष्दस्य निरतिशयस्वातन्त्यदपमहागुणानुगृणत्वेन नीचत्वानाण- दुकेतवात्‌ ॥ ३४७ ॥ ॐ सर्वधर्मापनश्च ॐ ॥ 2 । ३ । ३८ ॥ अच, हरः पणैत्वे युक्तिविरोधपरिहागइत्ति सगतिः । अ विष्णोरुक्तं ¦ निोषुणपृणं युक्तमुत न युक्तम्‌ । तत्रे म युक्तम्‌ | गुणिनः केदाविहोषिव- २ द्वितीय पाद्‌: ] बद्नूयान द्रा मनमुक्तावाेः १६५ नियमादीशवरस्य गुणित दोषितवं दषामाववदगुणाभावो वेवि प्राति । ईशः सदा प्राप्तसवसदृमुणः, तत्र परेप्सुते सति तव रक्ततात्समतवत्‌ + तथा सदा. सवदोषरहितः । तज्जिहास॒ते सति तत्र समर्थत्वात्संमतवत्‌ । पेक्षा दिके च पेक्षवच्वादिति वच्छब्देनोक्ता ये गुणाः श्र्ताः सुविरुद्धाश्च दवै सन्त्यश्ृता अपि नैवात्र रङ्का चिन्त्या । अचिन्याश्च तथेव दोषाः रताश्च नञि प्रतीता इतिस्ैगणोपपत्तिनूतेश्च ॥ ३८ ॥ इति श्रीवनमारिविरिवितायं वेद्‌न्वक्षिदधान्तमुक्तावत्यां सारसम्रहै बक्लसूतरे दिवीयाध्यायस्य प्रथमः पद्‌; | अथ द्वितीयः पादः॥ युक्त्यविरोधमुक्लव! समयाविरोध उच्यते | सर्वविरोधानां युक्तिमूरुत्वेन तद्विरोपस्य प्राथम्यात्रथमपदे निरात्तः। इतरविरोधत्रयेणाऽऽदिकाटानुवृत्तस- मयविरोधस्थेव वरत्वाचछरृतिसमन्वयसिद्े ब्रूह्णो जगतकारणते समय विरोधं परिह नानसिन्यादे निराकरोति । न वचेषरेषां चानुपटन्धेरिति । कपिटंकणद्टदिसिमयानामनुपरञ्ध्याऽनासच्वेन = निराषृतत्वेन बपर्थाऽ्यं पादु इति वाच्यम्‌ । तत्र सामान्यतो निराहृतानामच विशेषतो निराकरणात्‌ । न नादिकालानुवत्तानां परतीतसुन्द्राणां सामान्यतो निराकरणेऽप्यधिकारिणो निःरङ्फा पवृ्तिभवति । तच द्विधा समयाः । हैतुकाः पाषण्ड्वेवि । योगसांख्यकणादृक्षपादादयो डहैतकाः । बोद्धपासुपताद्यः पाषण्डाः । पाषण्डादिभ्यो हैतुकाः प्रखाः। युक्तिमखात्‌ । रहैतुकेषु सेश्वरकणादादिभ्यो निरीश्वराः सांख्यादयो वेदिकेश्वरवादस्यातिविरोधिनः प्रथमत एव निरा- कार्याः । न च चा्वाकोऽत्यन्तविरोधी तन्मतस्य तुच्छव्वेनेतरेषां रानुपर- ष्पेरिति न्यायाविषयत्वेन प्रथमनिरासानहत्वात्‌ । सांख्यमतमपि केवडा- वेतनकरतचेतनसहितावेतनकप वाभ्यां द्विविधम्‌ । तज कर्कोटो चेतनपवेरस्या- नृङ्खकारेणात्यन्तं विरोधाघस्याऽश्ाधिकरणे निरासः । गुणमूतेश्वरमङ्कीष्षतो मते पागुक्तदोषासेमवादृद्धिवीये तान्नरास्तः । शुत्यनुमानाभ्यां केवटस्येश्वर- गुणकस्य वा जडकतुत्निरासोऽप्ययुक्तः । तयोरपमाणत्वादिति द्विती- यकषिपेणोत्थितस्याचेतनस्य देहस्यैव कतेतवाङ्गीकारेण साषटयमतसंने- छृषटस्योत्तरसूत्े वक्ष्यमाणपुरुषातलदृ्टान्तानिवाहिकनिरासाविषयस्य चावाकृस्य $> > १४ १६६ दन्‌ माटििर्चिता- [ २ द्वितीयाभ्यागे- तृतीये निरासः । अनन्तरं दादाकषन्युकतो दिषयाधभाददोभो नास्माकमिषि त॒तीयक्षपेणोष्थितस्य जीवसहिनाचदनकर्दैदस्य चिराक्तः । जीवस्तहित- परथानस्य कतृत्वमपि जीवस्योपसर्जत्वपधानाभ्यां द्विदिधम्‌ । तत्र वेतनस्या- वेतनोपसर्जनत्वमतयन्तं विरुद्धमिति चतुथं आदस्य निरासः । चतुर्था क्तङ्गित्वानुपपच्युपधरिण प्रवृत्तस्य दिपीयस्य पश्चमे निरासः । एवं चतुविधे निरीश्वर सांस्ये दावोके च निरस्ते निरीरपक्षोकतदोषा नासा- कमीश्वरमद्खकुवेतां िंलीश्वरोऽ्टगुण एव नत त्वानन्दाधनन्तगुणक इति पश्चमक्िरिणात्थितस्य काणादादिमतस्य षष्ठ निरासः । एवं दहैतुकेषु निरस्तेष पाषण्डनिरासावसरः } पाषण्डिनोऽपि वद्‌ प्रापाण्याङ्गीकारानङ्ोका- राभ्यां द्विधा | तत्ाऽश्योऽविष्रिरोधिलदादासौ निरका्थः । स च बोद्धनेनमेदेन द्विषा । तव॒ बोद्धराच्वत्य - परथमनिरपिहलाल्बटखलाच्चाऽव्यौ बोद्धा निराकार्याः । तेऽदि वेमापिकाः सोवान्दिका माध्यमिका योगाचासाश्रेति चतुधां । तत्र यथपि परमाणपृज्ञष्टपः क्षणिको बाह्लाथां घटादिः सन्‌ प्रत्यक्ष इति वदतः सोवचान्तिकात्सोऽनुमेय इति वद्न्वेमापिकोऽत्यन्तविरोधी ततोऽपि ज्ञानातिरेक्ण बाह्लोभय एव नातीति वदन्योमाचारोऽतितरां विरोधी । ततोऽपि सवेदून्यवादी माच्थमिकोऽितरां विरेधीति माध्य मिकयोगाचासेमापिकसोजान्तिकाः क्रमेण निरादायः | तथाऽपि प्र माण्वारम्भवादनिरासेन तत्पञ्ञवादोपस्थितेः पाञ्चपदाथवादिनेकीरू- त्थावान्तरभेद्मविवक्षित्वा ताकिकं निरद्तितुभित्थमुपन्यासः । इईंशरद्षि नास्माकं तद्धोधकवेदस्येवापामाण्यतादिति षषठक्षेपेण प्रवत्तयेर्वैमामिकसौ- नान्तिकयोः सप्तमे निरक्षिः | अष्टमे परमाणुपुद्धवादिनं पर्यक्तो दोषो नास्माकमिति सपमाक्षेपणोत्थितस्य विज्ञानवदादुप्यातिविरुद्धस्य हन्य वादस्य निरासः । नवम दान्यवादिने प्रयुक्तो नासतो दृष्टलादिति दोषो नास्माकमित्यष्टमाक्षेपेणोल्थितस्य विज्ञनवादस्य निरासः । दमे जन्य- वादयुक्तमसत्वं वदेज्ञानवाद्यकतं स्वं च स्यादिति वदां स्याहादिनामस्माकं गेकेकपक्षदाषप इति नवमक्षेपेण प्रवृत्तस्य क्षपणकमतस्य निरासः । एवमवेद्कपषेण्ड निरस्त वेदिकामेमतपाषण्डनिरासाषसरः । स च देवस्कान्दगाणपत्यराक्तादिमेद्ननिकषा । तव सवभ्यः रौवसमयः प्र इति तस्येकादरे निरासः । यथपि स्कान्दादिवन्महावाममध्यम्‌- १ दविवीयः षदः] अद्यभृथपिदधान्तृक्तावोकः। १६५ @* ३ ॐ वमाणवामादिमेदेन जिविधं शाक्तमपि रैषमतनिरासकन्ययिनैव निरस्तं तथाऽपि खीमातादुत्च्यसंमवाद्विरेषरोषविवेक्षया द्रादृगे तननिरस्तमित्यि- करणानमवान्तरसंगतिः ॐ रचनानृपपत्तश्च नानुमानम्‌ ॐ ॥२।२।१॥ अचर ॒श्रतिसमन्वयेनोक्तं बह्लणः सष्ट्तवाकें न घटत्‌ इति तदथ सख्यत्तमयविरोधाकछ श्रतिरपमाणमुत नेति । तदथ युक्रिमृखत्वेना- भिपेवरसांरूयसमयोक्तप्रथानस्य जगद्रचयितृतवादियुकतमुत नपि चिन्ता । नेको जगाकारणं वद्िसहरत्वात्‌ । न दहीशस्य पहदादिसादश्यं वादिभि- रङ्मी क्रियते । न च प्ररतिपेरकवेनेगोऽङ्णीकायः । तस्या एव स्वत- न्वकतुतवाम्युपममाक्षति परे । कार्यं खसदृर्कारणवत्कायेत्वाद्‌षव्वदित्य- मानेन करणतया कलिपतं प्रधानं न क । स्वतः प्रवु्तिरूप्रचनाया अनुपपत्तेजंडत्वान्मदारिवत्‌ । विमतं सकत कयत्वाद्बराद्िदिति स्वतः प्वत्तिमान्‌ वेतनः कषां सिद्धः । स एवेशः ॥ १ ॥ एवं प्रधानस्य कतवरूपकारणमवेतनत्वेन निरारृत्ष युक्तयन्तेरण तनिराकरोति- ६८ परव॒त्तेश्च ॐ ॥ २।२।२॥ पहदादिरशिशवेतनेच्छानुसारिणी सुष्टितवात्वटसुषटिवदित्यनुमानाकिरुदत्वाञ्च नाचेतनस्य कारणत्वम्‌ । न च पटसष्टवपि न वेतनस्य व्यापारः । अहं करोमीति चेतनपवृत्तिदरनात्‌ ॥ २ ॥ उक्तमाक्षिप्य समाधत्ते-° ॐ पयो ऽम्बुवच्चेत्तजापि ॐ ॥ २।२।३॥ अचेतनं क्षीरं यथा दध्यात्चनेन परिणमते, वत्सविवृद्दये परवर्तते स्वभावात्‌ स्वभावद्धवि टोकोपकाराय जटं स्यन्दते, पतति च कृडादि । + तथास्चेदनमपि परधानं प्रववैतामि्िं वेन । ईश्वराधिष्ठितानामेव तेषां प्रद्तिः । योऽप्स॒ तिष्टनपोऽन्तरो यमयत्येतस्य वाश्षरस्य प्रशासने मार्ग प्राच्योऽन्या नघ; स्यन्दन्त इयेवेजापीयं हि शख सवस्य रोकपरिख्- न्द्तिस्येश्वराधिष्ठिततां दशयति ॥ ३ ॥ ननु पयोम्बुपवृततेरीणधीनतऽप्यन्यस्यास्तद्धीनतवे किं मानमिति शद्खुं निरस्यति- “ १८ ६८ धृनमालििविरिता- [ २ द्वितीयाध्यादे~ स्थातरेक्ानवास्यतश्वानपक्षव्दातर्‌ ॐ ॥२।९।४ सवेपरवत्तीवामीराधीनत्वस्य श्रतिप्ररिद्धलाचने कुनाप्युक्तहैनारनवास्थति- यैभिवारः । माप्यवेतनप्रव्तौ निदरनमित्यनी मानं विरुद्धं निष्पाण च स्वतोऽचेतनपवृर्तिमतमनपेक्षिनमेव पक्षाववम्‌ ॥ ४ ॥ | ॐ अन्यजामावाच्च न तृणादिवत्‌ ॥२।२।५॥ वतन्करतदे सेश्वररसा्यसमयनिरासादस्ति सगतिः । स्वतन्नजग्‌- तकरैतमीरस्यायुक्तमृव युक्तमिति चिन्ता । त्र नेशस्थ तद्युक्तम्‌ । यथा हि प्रथिव्येव तणादिकाथाणां प्रथानकारणं पर्जन्यादवि दनु्राहेकमात्रे तथा प्रधानं मुख्यकारणमीगस्वनुभ्राहकमाचगिि पापे ! न परजंन्थवदनुयाहुकखमा् सवेपदार्थानां सत्ताप्रदानाये श सवेगतत्वोकतिरी शमेरणामनरेण कस्यापि वस्तुनः सुचस्थेवाभावात्‌ ॥ ५ ॥ दः अभ्युपममेऽप्य्थामावातू ॐ ॥२।२।६॥ अव चावकसमयनियसादस्ति सेमतिः । तवर्य जमक्कततमयुक्त- मत यक्तमितति चिन्ता । व्च न युक्तं पूवेपवस्मादुत्तरोत्तरोवनेः। अदृ पदाथौमावाभ्यपगमेऽपि क्रवित्स्वभावदिद मदिरोपक्तिवदुपपचतेश्च । श्तिपा माण्य॒स्य तेनानम्युपगमात्‌ । न हि बाद्वसामन््यां सत्यां कायानु दृष्टो येनादृष्टं कस्प्येत । अनोऽ्दृष्टवस्तुनौ भषानेरः कारणत पराप । युक्तं हरेः कतवृ्ठम्‌ । यदुक्तमदृष्टं नास्तीति । व । तथा सत्य- शंस्य प्रयोजनस्यामावाचत्समयस्यवानारम्भणीयत्वापत्तेः । न च धर्माधयमादबोधनद्रारा खोकोपकारः । वदभावज्ञाने परस्परं हितादि- नापकारस्येव प्रपिः । अज्ञात एव शाश्चा्थवचेन विषयोऽप्यस्तेभवी । अतश्रा्वाकमतस्यानपपन्नत्वाहिरोधाभावाद्यक्तं जगत्कतंतवम्‌ ॥ ६ ॥ . ॐ पुरुषारमवदिति चेच्तथाऽपि ॐ ॥२।२।७॥ अत्र निरीशधरसांस्येकेदेराविरोधनिरासादस्ति सगतिः । ईशस्य जग तकतत्वमयुक्तमुत युक्ततिति चिन्ता । त न युक्तम्‌ । प्रधानस्यैव कप वेनेश्वराङ्धकारस्य वेयर््यात्‌ । न चावेतनस्य स्वतः प्रवृत्तिनं युक्ता | केवरस्य कारणतवानुपपत्तावपि पुरुषोपसजंनस्थ चदुपपत्तः । यथा वेतन- सबन्धाद्चेतनमेव ररीरमश्मादिकमादाय गच्छ्येवमवेतनाऽपि प्रतिः परुषसेबन्धात्यवर्वतु इति प्रपि । न कते तत्कियते रकिंचनार्‌ इत्या द द्वितीय पदः बह्मवचमिद्धान्तपक्तावाकिः | १६९ (न देशतया शरीरपवृत्तरि प्रमालमादीनय सिदे पुरुषोपसजनवधानाधीनत- साधने इन०न्तामविः ॥ ४ ॥ हेतुकंमन्यश्चायं भ्रत्यवषटम्भेनेक्तं दृष्टान्तदोषं न गणयतीत्यतो हेवन्दरेण द्टान्तसाध्यपिकटतां साधयति- ॐ सङ्धिल्वानृपपत्तैः #॥२।२ ८ ॥ यदि रारीरमेव पुरुषोपसर्जन प्रवर्तत तदा शरीरमङ्किः पुरुषोऽङकः स्यात्‌ । तथा च पुरुषस्याङ्घ्ते गरीरस्पाङ्णवेन च ठोकिकपरीक्षक- व्यवहारो न स्थानु । विद्य चामौ | अतो न पुरुषोपततजंनशरीरस्य पव्‌ निरिति न दशन्तु युक्तः ॥ ८ ॥ ॐ अन्यथानुकफिते च ज्ञशक्तिवियोगात्‌ ॐ ॥२।२।९॥ अथ॒ निरीशसश्येकेदेशविरोधनिरासादस्ति सगतिः । त प्रवा नाद्व जगदुतत्तिसंभवेनश्वरनुपयोगः। न चावेतनस्य तद्नुपपचिः । पृरुषय- क्तस्य तदुपपत्तेः । न॒ चाङ्खिलानुपपत्तिः । प्रर्युपसजनस्य पुरुषस्य कृतृत्वाङ्गीकारात्‌ । विमता प्रवत्तिरवेषनोपसर्जनपुरुषाधीना प्रवत्तिवात्‌ । अश्मनियनादिपवृत्तिवादिति प्राप्ते । युक्तमीरास्य कतुत्वम्‌ । त्वदुक्तं माना- भादात्‌ । न चाक्तमनुयानम्‌ ¦ दृष्टान्ते साध्यापसिद्धेः । तथा हि पुरुषस्य प्वत्तिराक्तिरसि न वा ¦ आधे शरीखेयर््यम्‌ । द्वितीये पुरुषा- ङ्कित्वमनुपपन्नेम्‌ । शरीरसंवन्धा्थं केवडस्य पुरुषस्य राक्त्यभावात्‌ । यदि तवास्ति रक्तिस्तद्न्य्ापि स्यादिव्यन्यदेयथ्यम्‌ । अतो न पुरुषस्य दारीर संबन्धकेवटस्य पुरुषस्य शक्त्यमावाक्किथायां ररीरोपरूतस्य प्रव्‌- सिनापि केवटस्यतीश्वरोऽङ्खोकायंः । तथाऽमानयनाहपरवत्तिरपि ॥ ९॥ एवं प्रत्येकं दुषितान्यनीश्वरमतानि सामान्यरूपेण निराकरोति- ॐ विप्रतिषेधाचासमञ्जसम्‌ ॐ ॥२।२।१० ॥ सकरश्चतिस्मृपियुक्तिविरोधाद्नीश्वरमतमसमनजसं सेश्वरं सांख्येन स्वात- न््ानङ्खीकारात्तन्मतमपि श्रत्यादिविरुद्धम्‌ ॥ १०॥ ॐ महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम्‌ ॐ॥२।२।११॥ अत्र हेः सर्वगुणयूर्णैते वेशषिकादिमतविरोधनिरासादसिि सगतिः । अच हरेरनन्तगुणपृणत्वमयुक्तमुत युक्तमिति विन्ता । ववं न युक्तम्‌ । १४० वैनेमाटिविरविता- [ २ द्विवीयाध्ययिः दव्यगुणकर्मसामान्यविशेषसमवाया इति षडेव पदाथाः । तत्र समवायि कारणं गुणाश्रयो वा द्रव्यम्‌ । पृथिग्येेनेवाखाकाश्षकारादिगालमनो- भेदेन ˆनवपिधम्‌ । तत्राऽऽकाशादिपश्चक नित्यमेव । भतचतुष्टयं प्रमा- णरूपं नित्यमन्यदनित्यम्‌ । जातिमासमवाधित्वे सति क्मन्यो गुणः । स॒ च छ्पादिमेदेन चतुर्विंशतिधा । संयोगासमवायिकारणं कमक्सिपण- दिमेदेन पश्वविधमनित्यमेव । नित्येमकमनेकसंबन्धस्मवेतं सामान्यम्‌ । निव्य- सेचन्धः समवाय एकं एव । नित्यद्ध्यवत्तयोऽनन्ता विदेशः । एत- लितं नित्यमेव । तत्रानित्यं . समवाम्थसमवायिनिमित्तमेदेन जनित्तयकारणेन जन्यम्‌ । यत्समवेतं कारयमुयदयते तत्समवायि कारणं परमाण्वादि 1 आदि- सष्टो परमाणवो भ्यणुकारिक्रमेणावयविनमारभन्ते । समवायिकारणे प्रत्या- सम्म कारणमसमवाथिकारणम्‌ । दतरावयविद्रव्यस्याक्षयसंयोगः । कायगुणानां कारणगुणा एव समवायिकारणम्‌ । कारणगत्तं परिमाणं कायंगतपरिमाणं भावयति । परमाणन्यणकादिपरिमाणं न कायगतपरिमाणस्य कारणं संख्या- दिनैव तज्जननतवात्‌ । . एतदन्यत्तारणं निपित्तमीश्रादृ्टकाटादि । स॒ वेश्वरः सख्यादिगणयुक्तः कतुत्वोपयोगिज्ञनेच्छादिशरी च । शिष्टगुणायोग्य इति कथम्‌ । तस्यानन्तगुणपू्णं वमिति प्रपि [ युकं हरः पू्णगुणलम्‌ । वेशषिकादिकल्पनाया अपाभाणिकतवात्‌ । वथा हि~यदुकं परमाणपरिमाणस्य देवते कार्याणां परमाएुतप्रसद्घः परिमाणस्य सजाती- यप्रिमाणारम्भकत्वादिति । तत्र किमिदं प्रमाणत तच्छन्द्वाच्यतं वत्स- दण्लं वा" आधे ननो हानिः । द्वितीये महखस्याप्यनारम्मकववं स्यात्‌ । न हि केषाटपरिाणं घटपरिमणिनात्यन्तसदृशम्‌ । सेकेतमाघस्या- परामाणिकतात्‌ । महखादीरघतवाच्चैव हस्वात्तभ्यणुकपरिमाणातरि- मण्डटालरमाणुपरिमाणाच्च त्कार्थपरिमाणं जायताम्‌ । तथा चेतश सुवा प्रक्रिया पामाणिकीति भावः । व्यणकपरिमाणे कारणाभावाच्च। न च भिन्मततया प्रतीत्यभावः । भिनववेन परती। न च सेख्याकारणं सख्यदिरेव । महखाध्ारम्भकतपरसङ्खगत्‌ । संयोगस्य दव्यनिमिचत्मेव ङ न स्पात्‌ । मविऽप्यीेक्षाबृदधेरासगतद्धिवनिमित्तवाभ्युपगमात्‌ ॥ ३१॥ एवमसषमवाप्रिकारणं निरस्य निमित्तकारणं निरस्यति- ॐ उभयथाऽपि न कृमातस्तदभावः ॐ ॥२।२।१२॥ २ दवितीयः शदः ] अद्यतभमिदान्तकतीवि दः | ५४१ ईगच्छाया निपित्तते सा नित्याऽनिघा वा । आये परलयेऽपि सूरः स्यात्‌ । द्विरीे तस्या अपि निमिचपिक्षायामनवस्थापसषिः । वेदिक- पक्षे त्वचिन्धयेकटक्तयेव समाधेयम्‌ । पराऽस्य रकिषविविधेव भरथतं इति श्रुतैः । किच सोमस्य किथवदृन्यतराश्रयकलवनियेमन किथायाश्च कायेन तवापि कारणपिक्षा । पयल्नोऽमिधतापिदं यच्च पपदयेत । वद्यणप ददभायदनुपपना४भ्या क्रिया । ततः संयोगो ऽप्यनुषेपनः । न चाऽस्मयलनः कारणं क्रियायाम्‌ । तद्‌ जीवगरीराभवेने यल्नातेभवात्‌ । तस्थापि नित्य॒ कारणपिक्षत्वालिव्यत्वेऽनियापकत्वान्‌ । ने चा्माष््टमा- क्रियायां हतुः । तस्याचेननन्वानं । न हि चेतनानिष्ठितिमवेतनें स्वतन्धं॑ प्रवर्तेते प्रवतंयति वस्युक्तम्‌ } अषृषटस्याणसुबन्ाभावाच्च ! न च्‌ास्त्यदृ्टवदासंयोगद्वारा संवन्धः । संयोगस्यापि क्ियादिसपिक्षतान्‌ । निरवयवाण्वासनोरणनां च संयागासभवाच्च । निरवाच्छनसेयोगस्वीकरर चणसयक्तामनो 'णपरसङ्गात्‌ । सवैतोऽणविकस्येव सेयोगस्याऽपपतेश्व । तथा चाणतहान्धापत्तेः । तस्मदनुपपनोऽणवद्‌ः । न च भवतामषीे- च्छ देर्मलत्नेन सहकारिक)रणस्यास्माकमिवानुपपनत्वेन सुष्टचनुपपत्तिः । अस्माभिः करे खामाविकसषिकारतादिषेशेषाणामङ्गीर्तत्वेन वदु पपतेः । न च तेषां नित्येन पटयषौ सिः स्यात्‌ । पवाहाना- दितवसखीकरेणाखण्डग्यक्तरस्वीकारात्‌ ! अन्यथा पच्य काटपरिमाणानापतेः । उक्तं हि श्रीवेष्णवे-प्रवानं पुरुषे चापि प्रविश्याऽऽसेच्छथा हरिः । क्षोभयामास संप्रति सर्मकाटे व्ययाव्ययौ । दह्िपरार्थालकः काटः कथितौ यो मधा तव । वदहस्तस्य मैय विष्णोरीशस्य कथ्यङ्के | व्यक्ते च प्रतौ टीने प्रछन्यां परुषे तथा । त्र स्थिने निशा चान्धा तल्ममाणा महामने । नैवाहस्तस्य न निजा नित्यस्य पर्मातसनः । उपचारस्तथास््येष तस्थेखस्य ह्विजोच्यने । इत्येवमेष मेतेय कथितः पारूपो टय इति । तथा च पट्येऽ्पि क्षणादिपवाहः सखी सिपित । न च कार्यमत्रोषा- दानस्य पथानस्य टीनध्वात्तद्नुपपत्तिः । फटेवेन तावतो भागस्य खया- नङ्गीकारात्‌ । तथा च यथा सवगताया अपि गोत्वादिजतिः साण्नादिमत्येद संबन्धः [ तथा ] सुर्वमतामाश्चितो वृनिद्रारक एव्‌ संबन्धः । एवं नि्ययि। १८-२ १५२ ` वैनणाटिदिगचिक- [ २ द्विषीयष्यामै- अषीरोच्छायाः काटविदेषद्ारकस्य प्रछन्यादृवनित्यततवन्धस्य स्वीकार- नानुपपत्तिः †# १२ ॥ परपक्षे निमित्तकारभासंभवमक्वा समवाधिकारणं निरस्यति-- ॐ समवायाभ्युपगमाच्च साम्यादमवस्थितेः ॐ ॥ २।२।१६॥ अवथेवावयविगुणगृणि करियास्व नातिव्याक्तेविरोषवि गिणां संबन्धः समवायः । वथा च समवायस्यापि समवायिग्यां मिनववस्ाम्वान्बेद्धरसमवाय इर्यादिविशेषणविनेष्यमावापपनेः । मयवायापक्षापनेः ¦! समवायस्य सम- वाय इति पती्यपपत्तय समवायान्त्रापक्षेत्यनवस्थापततेः । यदि समवायः स्वसमिन्सखथमेव विरेषणविगष्यत्वादिवुद्धिजनकेस्ताह दभ्यदिरेव ¦ गुण्यादिधी- निवाहकतवेन तन्स्ीकारो व्यथः ॥ १३ ॥ परपक्षे कारणत्रयनिरासेन सिं निरस्य पररय निरस्यति-- ॐ नित्यमेव च भावात्‌ ॐ ॥ १४ ॥ स॒मवायिकारणपरमाणनां निमि्स्पेगेच्छाकारदर्नित्पतात्मखथानपपिः | न॒ चासवायिकारणना गात्तहुपपत्तिः । पुनरनुयत्तो कारणाभवादूद्यसाम- ग्रीसत्वे दृष्टस्य स्वामवाप्रधिन कायनिरोधकृत्वादशनत्‌ ॥ १४.॥ प्रमाणनां नित्यं निराकरोति-- ॐ सूपादिमत्वाच्च विपथयो दुरसनात्‌ ॐ ॥ २।२।१५॥ पाथिवादिपरमाणुनां हपादिमचहेतुना परतिनित्यतविपर्ययो भवतति । यद्र पादविमत्तस्य षटदिरनित्यत्वददनादिन्यरथः ॥ १५ ॥ अप्रथोजकत्व शङ्कां निरस्यनि-- ॐ उभयथा च दोषात्‌ ॐ॥२।२।१६॥ दधि छपवनां निन्यत्वं तर्हिं वटदेरपि स्यात्‌ । यद्यनित्यघवं वरटि समवायिकारणामवत्सु्टचनुपप्तेः ॥ १६ ॥ अपामाणिकवेनाऽऽरम्भवादं दूषयति--- ॐ अपग्िहाच्चाच्यन्तमनपेक्षा ॐ ॥ २।२। १७॥ धतिस्मृत्यपरिगुहतत्वाच्चाति समेनानपे्ष्यता | अहमासं पण्डितको हैतुको वेदनिन्दकः । आन्वीक्षिकीं तकेविद्यामनरको निरथिकामिति मेक्षधमें सगाठेन सखस्य सगाचयोनिहैनुेनान्ी्िक्युकता । अन्‌ आरम्भवाद्स्यायु- क्तत्वास्सिदधाऽनननगृणा हरिः 1 १५ ॥ दै ६ दितीयः षदः] अद्यसूजसिद्धान्तुक्तावदिः । १४६ ॐ म॒मदाय उभयहतुकेऽपि तद्प्रातिः ॐ ॥ २।२। १८ ॥ अत्र हेरजैगत्कारणतवे बोद्धमतविरोधनिरासादस्ति सगतिः । मोद्धानां वहुविधवेऽपि परमाणकारणताभ्युपगन्तनिरासरसंगत्या वेभाषिकसोवान्तिकमतं निराक्रियते । अवं हजंगत्कारणत्वमयुक्तमुन युक्तम्‌ ।, रपविज्ञानवेदनासं- स्कारसंजारूपेणावस्थिनं हि जगतरमार्थसत्‌ । सविषयाणीन्दियाणि रूपस्कन्धः । निविकत्पं विज्ञानस्कन्धः । संखदुःखे वेदनाश्छन्धः । सविकल्पकं संज्ञास्कन्धः । रगेदिमौधरमो च संस्कारस्कन्धः । तदपि परमाणुपच्नमा्रम्‌ । नन्ववयवी नाम कशित्तलुञ्धस्येव वटादिवुर्भ्युपपादक- त्वात्‌ । विद्यमाने सव क्षणिकम्‌ । कारतः क्षणिकत्वं, दरतः परमा- णत्वमेद हि पदार्थानां स्वम्‌ । तय्वेन्कार्यं कारस्वमावादिनिमित्तेन भवतीति किमीशनेति प्रप्ते । समदि पयेकहेतुके मिलितहेतुकेऽपि तद्‌- प्रा्िः कापकारणमावानुपपत्तिः । कालादिरनिमित्तकस्समृदाय एकपरमाणुनि- मित्तकोऽनेकनिमित्तफो वा । नाऽभ्यः । व्याघतित्‌ । द्वितीय भिहित योरमिितयो्गा । नाऽथ्यः । मेने सति समुद्रायः समुदाये सति मेटनमित्यन्येन्या्रयात्‌ । नोचरः । अर्मिहितिपरमाणएनां सदा सचे ततसमू- दृ यस्यापि {सदोतनलापस्या प्रखयाधनप्त्तः । स्थृखोऽयमेकशवक्षेषा दृर्यत इत्यादिष्यवहारानाप्ेश्च ॥ १८ ॥ उक्तमाक्षिप्य समाधत्ते- ॐ इतरेतरप्रत्यथत्वादिति चेनोत्प्तिमा्ननि मित्त्वात्‌ ॐ ॥२।२।१९॥ समुदायस्य सदातनत्वेऽपि वि्तिष्यवहारामावाद्टयोपपत्तिः । न च व्यवहाराभाव एव कृतः । व्यवहारादिश्वेद चेदं वेत्थक्षतः । सा च परमाण॒नां सामीप्यात्‌ । न च प्रये सामीप्यमस्तीतेतरपत्ययादपेक्ष्यावु- दिरूपाव्यवहारो भेवति । तस्य॒ तदानीमभावादिति ` चेन । समुदायो- ततिमा्रं प्रतथपेक्षाबदेरहतुतखात्सर्वदेव समुदयेऽपि वििष्यवहाराभावापततेः । तथा हि विरखाः प्ररमाणवो मिरितपरमाणनुतादयन्ति । ते च परुषेण दृश्यन्ते । ने चैकैकं कायैमुत्ा्य नश्यन्त्येव । वेऽ््येवं तेऽप्येवम्‌। तथा च कथं वष्टः परस्परपिक्षाधीः । ततश्च व्यवहारादिकं कथं षटे ) न॒ द्यन्थत्र दृदौनमन्थव्र प्रसरपिक्षाऽन्यम ज्यवृहारादिति युज्यते । १४४ `, वनपाटिविरचिि- [२ द्वितीपप्यपि= तन्यते तेषां क्षणिकदात्‌ । परमाणनां स्थापितेऽलसकाट एकसादटात्क- खारशरपूत्यपततेः ॥ १९ ॥ भिरटपरमाणुभ्यः समुदायोतपचिपक्ष व्यवहारात्ेमवं ददययिता विष , कार्योतचिर्निरस्यति- ॐ उत्तरोत्पादे च पूर्वनिरोधात्‌ ॐ ॥ २।२।२०॥ दण्डादितो टा्वतत्तिनं स्थात्‌ । क्षणिकर्दण्डान्तरोतचौ पूरवदण्डस्य नातरात्‌ । क्षणिकमते कारणस्य संदृरकावैजननस्येव न्याय्पतदन्यथां घटातटोखत्यापचेः । एकसमन्क्षण पएकसजातीयविजातीयसेतानद्योत्ादनं त्व द्यकेयम्‌ ॥ २० ॥ प्रतिक्षणं कार्यौत्ति निरस्यति- ॐ अक्तति प्रतिज्ञोपरोधो योगपद्यमन्यथा ॐ ॥ २।२।२१॥ प्रतिक्षणं न कार्योत्वचियंक्ता । तथा हि-किं कारणे विनष्ट कार्थ मत्प्यते विद्यमनि वा । आधे कार्यकारणामावप्रतिञोपरेधः । यचष्टे यदु पद्यते तस्य तत्कायतेऽतिप्रसङ्गात्‌ । क्षणिकस्य न द्वितीयः | एृकस्मिनक्षणे स्वयमालानं रम्ध्वा कायाल्चिक्षणेऽपि तेस्यावस्थाने कारणस्य क्षणिकल- परसङ्गात्‌ । क्षणिकस्य दविक्षणावस्थाने तदुचर् विनाशकारणामावातु- नस्ततः का्याततचचतयः स्पुस्तेभ्यस्तथेति सर्वकार्याणां यौगपद्यं स्यात्‌ ॥२१॥। क्षणिकवदि कायत्पिदं निरस्यति- < प्रातससख्यापप्रतिसंख्यानिराधा प्रापिर विच्छेदात्‌ ॐ ॥२।२।२३॥ संतानं विना प्रतिक्षणं यो नारो यश्च॒ संतानेन सह॒ क्षणिकमेत- दयमयुक्तम्‌ । तथा हि~प्रतिक्षणे कारणं कायं निवत्यं॑नश्यत्यनिवत्पं वा । नाऽऽ्यः । तते स्वकायवियोगकटे कारणसकेन का्योतच्यापतेः । न द्तीयः । सतो हि षटदिरात्यनिको नाशः सखदिवातो कार्यान्तरम- सादयेदेव । तत्कार्यं चेवापिति कथं संतानोच्छेद्‌ः । तन्मते सहकासिकसा- नङ्गीकारेण कारणे सति कार्यावश्यंभावात्‌ ॥ २२॥ अथक्ियाकारित्वे सतम्‌ । यथ्चा्यपटो घटान्तरमताद्य स्वयं न नश्चे दाऽनन्तकायापात इत्यथक्रियकारिवाथं क्षणिकलं भावानामिति मिर- स्थति-~ ॐ उभयथा च दोषातू ॐ ॥ २।२।२३॥ द द्वि्ीयः पादः | ब्रह्म चभिद्धान्तमक्ताबाठेः। १४्‌ | र [किति कारणे सति कृयनियमोऽस्ति न वा | ये क्षणिकमते पुवाप्राभावेन्‌ कायस्यापि यावत्कारणमावितात्सम्येवरविषाणवन कार्यकारणभावः | द्विषीये तत्काटेऽथक्रियाकारिखामावापच्या कदाऽपि तवः कार्मोत्रततिनं स्यात्‌ | ननु ॒यत्सतच्तक्षणिक्म्‌ । यथा दीपादि । सन्तश्वामी भावा इत्यनुमानेन क्षणि- कत्वं सेसस्यति । न च साध्यविकटता। दृष्टान्तस्य यद्विरुद्धधर्माधिकरणं तन्नाना । यथा घटपटौ तथा चायं दीपः ॥ २३ ॥ , पृवोततरक्षणस्थो विरुद्धघमांधिकरणं परिमाणविरेषद्रानारिति शङ्कां निरस्यपि-~ 2 आकारो चाविरोषात्‌ ॐ ॥ २।२।२४॥ नोक्तानुमानेन क्षणिकतसिदधिः। यत्सतचदृक्षणिकम्‌ । यथाऽऽकाशत्यक्ष- णिकतवस्यापि साधयितुं शक्यत्वात्‌ ॥ २४ ॥ प्रतिपक्षेणानुमानं निरस्य बाधेनापि निरस्यति-- ॐ अनुस्प्रतेश्च ॐ॥२।२)२५॥ तदेवेदमिति परत्यभिज्ञागाधान क्षणिक्वादो युक्तः । न च सा भ्रान्तिः। बाधकाभावात्‌ । न च बाधकं विना भ्रान्तिम । विशेषदृशनस्यापि तच्वापचेः ० न च॒ षटो निरन्तरक्षणवृत्तिष्वंसप्रतियोगी षरलतवान्मुसत- टाहतैकक्षणघटवद्रैति वाच्यम्‌ 1 घर इति रिं परमाणवः पक्षी #- यन्ते समुदायो वा । नाऽञ्घः । दृष्टान्ताभावात्‌ | न द्ितीयः। तस्या- वस्तुवात्‌ । अतो वेमाषिकादिमतस्यानुपपनवेनापि विरोधादक्तं हरे जेगत्कतृत्वम्‌ ॥ २५ ॥ ॐ नासतो इष्टत्वात्‌ ॐ ॥ २ । २।२६॥ अथ॒ शुन्यमतविरोधनिरासात्संगतिः । हरेजंगत्कतृतमयुक्तं युक्तं वा । त्र रान्थदिवारेषं जग्दुदेति } न च तस्य॒ कतुत्वानुपपत्तिः । संव्‌- सिसंबन्धेनोपपत्तेः । अतः शन्यदेव जगदुद्येन किमीश्रेणेति प्रपि । न चान्यस्य कारणतम्‌ । मानामावात्‌ । न तत्र प्त्यक्षमस्ति । नाप्यनुमानम्‌ । क्राप्यसतवः सत्कारणतवादशनेन दृष्टान्ताभावात्‌ ॥ २६ ॥ नन्बटृष्टमप्यसतः कारणत्वं खीषृतं चत्को दोष इति श्नं निरस्यति- ॐ उदासीनानामपि चेवं भिद्धिः ॐ ॥ २।२।२७॥ उद्ासीनानां हेयोपदेयधीवार्भतानां खपुष्पादीनां सकाशात्सोरमाबुलाधैः, १९ > ५५ च द्वितीय पादः) ब्रह्मसचरसेद्धान्तमुक्तावारिः। १४७ ॥ 1 ॐ नकस्मिन्नसंभवातू ॐ ॥ २।२।३३॥ अत्र जेनपतविरोधनिरासत्सिगतिः । वतर न युक्तं हेरनगतकतुत्म्‌ । सदसदुभयमुभयविरक्षणं चैतत्पर्वं वेति हि सप्मङ्खी । जगदालादृष्टसाधने- भविष्यतीति किमीरेन । सदिप्याधः पकारः । असाईति द्ि्तायः । उभयं सद्सदात्मकमिति तृतीयः । उभयविरक्षणमिति चतुथः । सद््त- दुमयव्िटक्षणमिति प्मम्‌ । असखे सति तद्िरक्षणं वेति षष्ठः । सर्व सदसदात्मकं वचेतत्सर्वं॑सदसद्रिटक्षणमिति सप्तमः । स्यदस्ि स्यानास्ि। ` स्यादस्ति च नास्ति च! स्यादस्ति चावक्तव्यश्च स्यानास्ति चवक्व्यश्च । स्यादस्ति च॒ नास्ति चवक्तव्यश्च्याहुः क्षपणकाः । वस्तुनो यदये- कान्तसचखं स्यात्तदा कोऽपि न प्रवर्तेत । सिद्ध इच्छाषृत्योरसेभवात्‌ । यदि नास्तीवयेकान्तता । पदाऽपि प्रवत्तिनिवत्योरसंमवः। आपप्तुमद्यक्यत्वानित्यनिव्‌- तत्वाच्च । अनेकान्तिकतवे त्‌ कवित्कदावि्कस्यविकथेवित्स वा चत्संभव इति । स्थादितिनिपातोऽनियमध्योतकः। एवं च सचखमसचं सदसचं, सद्विरक्षणत्वं, सचे सति वद्विवक्षणत्वमसचे सति तद्विरक्षणत्वं सदत सति तद्विटक्षणत्वमित्य- नियतसप्तपकारमिध्यामूतमिति कथं ततरेशः कारणमिति प । नेवम्‌ । एकस्मिन्ध- मिण्यनियतसचखासच्वादीनां विरोधेनासंमवात्‌ । व्यवस्थितद्सव्पकारद्यािरिक्ः प्कारोऽपरामाणेकः । अपामाणिकस्याप्यङ्गीकरि प्रकाराणां धारापत्तैः । सामान्थाभावापत्तेवां सपत्वोक्त्ययोगात्‌ । यत्त॒ रारीरपरिमित आस्मेति तत्स- रारीरगतचेष्टोपपच्यर्थं॑सखी कियते । देहावच्छदं विनाऽऽलनः प्रिमाणाभाव- प्रसङ्कभयाहवा ॥ ३३ ॥ तत्राऽऽ्धं निरस्यति-- ॐ एवे चाऽऽत्माकात्स्यम्‌ ॐ ॥ २।२। ६४॥ यथाऽऽलमा सर्वदारीरवेष्ोपपच्यर्थं तत्परिमाणः स्यात्तां पिपीटिकादि- देहस्थस्ततरिमाणं स्यात्‌ । तस्य कर्मवशाद्शवदिेहपा्ो तत्रापूरण॑ता स्पात्‌ । गजदेहस्थस्याणदेहेभपिरेकः स्यादिति देहपरिमाणभङ्खः ॥ ३४ ॥ नन्‌ यदा यदा यहं प्रामोति वदा ततरिमाण इति शूनं निरस्यति-- डः न च पर्यायादप्यविरोधो विकारादिभ्यः ॐ ॥२) २1 ६३५॥ तदहस्थस्याऽऽतमनो दहपरिमाणति हस्य विकारतेनानित्यतवनाऽऽमनोऽपि त्वाप्त; । तथा वानिमोक्षपसङ्केन शास््वैयर््यम्‌ ॥ ३५ ॥ १८५८ वनमालिविरवचिता- {२ दितीयाध्ययिल दवितीयं निरस्यति & अन्त्यावस््थितेश्वोभयनित्यत्वादविरोषात्‌ ॐ ॥ २।२। ६६ ॥ ह्लवच्छेदं विनाऽऽलमनः परिमाणामाव इति मते मोक्ष आलपारमा- णमस्ति न वाल्ये खरूपामावप्रसङ्कात्‌ । न हि परिमाणं तिना द्व्य मस्त्यतो मोक्षे परिमाणानुरोपेन देहः स्वीरतः स्यात्‌ । न चेष्टापत्ति दृहोऽनित्यो नित्यो [वा । नाऽन्यः । संसारस्षमानतपत्तः । पद्ाला ेहश्योभयं नित्यं वहीदानीतिनसरवदेहानां नित्यतवापत्ेः । अन्त्यावास्थ- तेरन्स्यावयविनो देष्स्य पमेोक्षेऽभविनाऽऽमाभावपसङ्गात्‌ । देहस्य नित्ये तुभयनित्यतवादेहत्मनोरषररोषापततेरिति सूचाथः । तस्माञ्जैनमतस्यायुक्तत्वादुकत हरेः कारणल्वम्‌ ॥ ३६ ॥ ॐ पृत्युरसामजस्यात्‌ ॐ ॥ २।२। ३५ ॥ अध्र॒हरेजगत्कतंतवे पाद्रपत्तमतविरोधनिरासादास्ति सगतिः । तत्र पशपतिः सर्वज्ञो जगत्कतां मायामुपादानीरुत्य हरिहरहिरण्यगभादेजग-- दुलच्यादि करोतीति प्राप्ते. यं यं कामपे तं तमुपरं दृणोति तं ब्रह्माण तमृषिं तं सुमेधाम्‌ । अहं शद्राय धनुरातनोमि ब्हद्विषे श्ये ह- न्तवा इ । पारतन्त्यजननमरणादिदोषिष्वेन श्रुतो रद्र न जगत्कतौ । नहद्िषे चतुर्मुखस्य पश्चममृखच्छेतरे ररे हिंसनशीराय हन्तुं पै हन्तुमेव न तु मीषणाद्यथैम्‌ । एको नारायण आसीन ब्रह्ञा नेशानो ना्रीषो- मावित्यादिना पारन्तयेणासतामज्ञस्याद्रुदो जगत्कतां ॥ ३४ ॥ युक्तयन्तरमाहइ-- डः सेबन्धानुपपत्तेश्च ॐ ॥ २।२। ३८ ॥ सष्टेः परागप्रपश्चेन रुदरस्याशरीरतत्कायंकारणमावरसबन्धानुपपत्ेनं स्रः केता ॥ ३८ ॥ य॒क्त्यन्तरमाह-- ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥ २ । २ । ६९ ॥ भगवत इव रुद्रदि(नित्यररीरकत्वामविन निरथिष्ठानेकलाद्पि न सद्रदि- जंगत्कर्तत्वम्‌ । न रुद्रः कर्ता । निरविष्ठानतात्‌ । यः कतां स॒ साधिष्ठनः यथा कृडठादिः ॥ ३९ ॥ उक्तमाक्षिप्य समाधत्ते , २ द्विती शदः] त्रह्यमृजमिद्धेस्तमक्तावालिः । १४९ ठ करणवच्चेन्न भोगादिभ्यः ॐ ॥२।२।४० ॥ नन्‌ स्द्रस्य देहायिष्ठानामावात्कतृतवानुपप्ततः । कारकप्राम््व साक्ष त्मयत्नेनाधिष्ठयवय।ऽस्मदादिरेहसमानवेन न दहान्तरपभा । कारकस्य मायदिः- प्रलये सखवादिति चेन । यदि हि कारकय्रामर्वव साक्षालछन्‌(- धिष्ेयतया देहादरिवदेव करतोपयोमिता तहिं तदुपाद्ानसाक्षातपपृताचिड वद्‌ हहानोपादानर्निमिचकात्पत्तिमरणे ईव ताद्रकारकवातहानेोपादाननेमित्क- तपत्तिमरणे च पद्रप्तिः स्याताम्‌ | तता दुःखादि स्यात्ततः कत्वं न स्यात्‌ । न च स्वमतेऽप्ययं दोषः । आसनि चैव विचित्राश्च टीत्यविन्त्य- शाक्त्या समीहितत्वात्‌ ॥ ५० ॥ यकेत्यन्तरमहि- अन्तवत्त्वममवज्ञता वा ॐ ॥ २।२। ४१ अयं पद्रपतिः दररी न वा । आये प्रिच्छिन्नत्वान कचम्‌ | द्वितीये देहाभवि नेच्छासेमवः । ननु हरावप्यने विकला इति वेघदा- सको भगवांस्तदासिका व्यक्तिः । किमिमको भगवान्‌ । ज्ञनिलक रेश्वयीत्मकः शक्त्यात्मकं इति । बुद्धिमान्मनोवानङ्गपतयङ्गवानति । स दहः सुगन्धश्च ज्ञानभाः सत्यपराक्रमः । ज्ञानज्ञनः सृखस्खः त विष्णुः परमोक्षर इति भरतिभिरेव स्वानुपपत्तिपरिहारः ॥ ४१५ 2? उत्पच्यमभवात्‌ ॐ ॥२।२।४२। अत्र॒ शाक्तमतनिरासास्संगतिः । तव सवेक्ञा गहि गुणवता शक्त जगत्कर्वीति प्राप्ति । प्रुषाननुगृहीतायां खयां कायातच्यत्तमवारद्यात्त शक्त्यनय्ाहकपृरुषः ॥ ४२ ॥ । पुरुषानुमूहीता शक्तिः कारणमिति मत रस्यति ठ्न च कतुः करणम्‌ ॐ॥२।२। ४३ दि परुषः शक्टयनुपराहकोऽङ्खी कियते तदे। तस्थोपच्युपयागज्ञाना्मा- वादृखच्यनुपपत्तिरेव ॥४३॥ ननु सर्वज्ञ एवार्तविति शङ्कां निरस्यत दै विज्ञाना्णिवि वा तेदप्रातषधः ॐ ॥ २।२।४९४॥ यदि नित्यज्ञानादि तस्याङ्गी कथते तत॒ एव सृष्टयाधुपपततेरीधरवाद- न्तर्भावः ॥ १४ ॥ १९-२ १५१ दैनमालिविरचिता- [२ दितीथाध्यपै- कराक्तमतक्नय निरस्य समुदितं निरस्यति- क्वि = क्रि, ॐ विप्रतिषेधाच्च ॐ॥२।२।४५॥ सकटश्त्यादिविरुद्धत्वाच्च राक्तमते हयम्‌ । केचित्त पथ्चरतरे यदुच्यते- वासदेवास्संकर्षणो -नाम जीवो जायत इति । तन । जीवानारिवस्य श्रत्या- दिसिद्धवेन छवहानाधपत्तेः । जीवोतच्यसंमवादित्यायेनोक्लवा यच्चोच्यते संकरषणएल्याज्जीवासधम्नो नाम मनो जायत इति । तदुपरि न्‌। करतुः कर्‌ णान्तरसहाये विना कततुतवासंमवाक्िति द्विवीयेनोक्तवाऽ्थ सकरषणाईयो न॒ जीवरूपाः छतु परमाललूपा एवेति तेषामपि तद्देव ज्ञनिशर्या- दिसन्धाव इति मतम्‌ । तथाऽ्युवच्यमावस्याप्रतिषेध एव सर्वषां भगवदूप- तेनातिशयामावादिति तृतीयेनोक्लवा । परस्परं वदैन विपतिषेधश्चासिमन्‌ शाञ्च दृश्यते । ज्ञानेश्वयौर्दीनां कषिदृगुणवेक्तेः । कवि स्वरूपैः । चतुर्वेदेषु परं भयोनुपरभ्ध्या शाण्डिल्य इदं चास्मधीतवानिपि वेदनिन्दाद्श- व नाच्चेति वतुर्थनोक्तम्‌ । तथा च पश्वरतराप्रामाण्यपरपिपाद्कमाधेकरणमाहुस्तचर कण्वेदोऽथ जुर्वदः सामवेदोऽथर्वाह्िगरस इतिहासः परणं विद्यां उपनिषद्‌; श्छोका इतिहासपुराणाः पञ्वमो वेद ईइत्यादिशुतिविरोधात्‌ ।` छतं रातस- ह्यं हि खोकानां हितमुत्तमम्‌ । इतिभारतोक्त्या पञ्चरात्रस्य निरुपपद्‌- ोकराब्द्‌ थत्वात्‌ । भारतं पश्चरावं च पटं रामायणं तथा । इतिहास इति प्रोक्तं ब्ज्ञाद्यं त पराणका्ेति पद्मोकतेः। वेदेन पश्चरत्रेण भक्त्या यज्ञेन चैव हि । दृ्योऽहं नान्यथा दृश्यो वर्षकोशिदवैरपीति वाराहि । सांख्ययोगः पादपं वेदारण्यकमेव च । ज्ञाना-येतानिं मिनान्युताही नेवि चोच्यतामिति । सांख्ययोगः पादापतं वेद्‌रण्यकमेवे व । ज्ञाना- न्येतानि भिनानि नात्र कार्यां विच।रणेति सांख्यादीनां परस्परं विरोधमुक्छा- पञ्चरात्रस्य रृत्स्नस्य वक्ता नारायणः खयम्‌ । ज्ञनिष्वेतेषु रजेन सर्वै- पवेत रिष्यते । पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप । एकान्तमावोपगता वासुदेवं विशन्ति ते | इदं महोपनिषदं चतुरवेदृसमन्विततम्‌ । सांख्ययोग कृतान्तेषु पञ्चराचानु शब्दितम्‌ । अस्मात्यचक्षते ध्मान्मनुः स्वायंभुवः स्वयम्‌ । वेदैशयतुर्भिः समितं छतं मेरो महारो । तव प्र्ासते राज्यं र्मेणा- मित्रघातिनः । > नानृता पश्चरात्रके समभवन्मनोष्टं नचाभवत्‌ । संस्थिते > महाभारते हृषठूवेतत्कृरणमनत्या चुटिः पूरयितव्या । ९ द्तीयः दः) व्रहमसनामिद्धान्तयक्तादाठिः | ५१ तु नपे तसिन्शास््रमेवत्सनातनम्‌ ¦! अन्तर्पास्यति तत्त्वैमेतद्ुः कथितं मयेति महाभारते । वेदस्मत्स्योपनिषत्चस्य साक्षासामाए्वेदयटतयोमनु- स्मृतेरेतन्मचकतवस्याप्युप्दे शप्रवर्विवस्यासक्तलिऽनिष्रिरोधो तस्य "चोक्त त्वात्‌ । श्रत्वा त्ेह्वमुखादुदरः स देवेभ्योऽ्ावयत्पुनरिति । कषीनुवाच तान्सर्वानदश्यः पुरूषोऽक्षतम्‌ । इदं याच प्जापारोत्तमो वोऽभिधास्यति | छ ठतसहस्तं वै श्वोकानां हिनमुत्तममिति । उरना बहस्पतिश्वैष यदोतनौ भविष्यतः । तदा प्रवक््यतः शाखं युष्मन्मतिभिरुद्धतम्‌ । युषमव्छतामिदं शाख पजापाोऽवदततः। बृहस्पतिसकाराष् पराप्स्यति (सि) द्विजसत्तमेत्यादिना शिष्ट- परिग्रहोक्ेश्च । तथा वक्ता नारायणः स्वयमिति वकतर््रान््याद्यमावस्य हित- काम्ययेत्यादिना विप्ररिप्स्याद्यमावस्य चोक्तेः । तथा उ गोप्य्मभवा्िति न्ययिन श्त्यन्तरविरोधेन प्रोर्गोणाथेतवतपश्चरात्रेऽपि शअरतिविरद्धांसस्य गोणाथंतवमेव व्थाऽपि वाच्यं तखपामाण्यम्‌ } किच यतो ठा इमानि भूतानि जायन्ते येन जनानि जीवन्ति । ज्ञानघन एव एतेभ्यः समु- त्थाय रान्येवानुविनश्यति । यथाञ्येः क्षुद्रा - विस्फुरिङ्गा व्यचरन्तेवमे- वास्मादात्मनः सर्वै प्राणाः सवं एवाऽऽसानो व्युच्चरन्तीति श्रतादपि जीवोलत्तिः श्रयते । न च श्ररविरदृहयोगात्तत्तरा । पथ्चरा्रस्यापि तथा- त्वात्‌ । प्रत्युत त्वन्मते एव विरिष्टक्पां जीवो न्‌ नित्यः | जीवशब्दृक्ष्य- दाद्धचिद्रूपविम्बगततेन बन्धमोक्षयोपैयधिकरण्यारिदषापततेश्च । अनेन जीवेनाऽऽत्मनाभनुप्रविश्य नामख्पे व्याकरदाणीत्पादे जीवह्यस्य सादि- त्वस्वीकारच्च । फिंच वासुदरेवात्संकषणस्योतत्तिरित्यादावचिन्त्यशक्तेभेगवत उपासकार्थं नाना नित्यसंकषणादिस्येणाऽऽविमावाच्च । उक्तं हि भारद- सृष्ट्वा सेकर्षणं देवं स्वयमास्रनमालिना । प्रज त्वमात्मना छृष्ण प्रद्म्नं चाऽऽत्मसंमवम्‌ । प्रम्नाच्चानिरुदतवं यं प्राहर्गिष्णुमव्ययम्‌ । अनिरुदोऽस्‌- जत्तोऽयं ब्रह्लाणं खोक्षारिणमिति ॥ ४५ ॥ इति श्रीरेदान्तसिद्धान्तम्‌क्ताबत्यां सारसंगरहे बरह्मसे दितीया- ध्यायस्य द्वितीयः पाद्ः | गन्दा १५९ वृतेपाटिविरयिवा- [२ द्वितीयाभ्येयेश अथ तृतीयः १द्‌;। त्यविरौध उच्यतेऽस्मिन्पादे- । द न्‌ वियदश्रुतेः ॐ ॥ २।६३।१॥ श्रतिविरोधोऽधिमृताध्यात्ममेदेन द्विधा । तत्र जिज्ञासोरध्यात्मविषयवि- चारस्यानतिमिचाद्धेमूनारिदिषयश्रतीनामन्र परिहारः । अव्र ज्ञोऽत एवेमा रभ्याऽभादसमातिर्जाविविचारः । " असंभवस्तु › " नाऽऽ्मा भुतः इत्य- परिकरणद्ये प्रमास्मविवारः । पएफेकस्मिनिधिकरणेऽविभूषादिविचारः । विचा- रब।हत्या कमो हृड्घनम्‌ । अधिमेते मतानि । अध्यासमिद्धुयाणि । अधिदैव तदुमिमानी देवता । अव हरः सवेस्रषटतवं वियदनु्तिश्चतिविरुदधं न # (+ वा | तेतराऽऽकारस्योषच्यद्धीकरि बहुमानविरोधः । वियदन॒तत्तिमद्वि- मृतवाहिति पर्ति | न वियद्‌नुत्पात्तमत्‌ । तथा मानाभाव ॥ १॥ नन॒त्पत्तो मानाभाव एव मानमिति शङ्कां निरस्यति- ॐ अस्तितु । ३।२॥ आमन आकायः समत हत्यत्पत्तौ भतिरस्ति ॥ २। न त्नादिव्वश्रुतिविरोध इति रङ्कां निरस्यति- द गोण्यस्वंभवात्‌ ॐ॥२।६।६३॥ अनादि्वऽयमाकाशः दान्या खाककं ईत्पादम णी । अन्यथोत्पत्ति- भुतिबाहुत्यासंमवात्‌ । आकाशे नीटिमोदेतीति श्रतेः + हपवच्वेनो- सत्ति: । आकाशतदभिमानिनोः पराधीनविशेषलाभरक्षणोातत्तिमृख्या ।॥ ३ ॥ भ्रतिमुदाहरति- ॐ शाब्दाच ॐ ॥ २।६।४॥ अथ ह वाव नित्यानि परुषः प्ररृतिरासा कार इत्यथ यान्य- नित्यानि प्राणा; शरद्धा भूतानि मोतिकानीति मूतानित्यतवभुतेः ॥४॥ नन्वनुततिन॑ भाक्ता । न जायेते सरियतत इत्यादौ मृख्यतदृशनादिति दाङ्कां निरस्यति ॐ स्याच्चैकस्य बक्षर्‌ब्दवत्‌ ॐ॥२।६।५॥ यथा बह्मशब्द्‌ः परमात्मनि मृख्यश्वतुमृखे चामृख्यस्तथाऽनादिशन्दर बरह्मणि मृष्य॒ आक्र चामृख्यः ॥ ५ ॥ ३ दवीयः षद; | बरह्यमसिद्धान्तमुक्तावलिः । १५६ युक्त्यन्तरमाह- ‡ प्रतिज्ञाहानिरब्यतिरेकाच्छब्देभ्यः ॐ ॥२)। ६. ६॥ ब्रह्मणोऽन्यस्य नित्यत्व इदं सवेमसुजतेति प्रतिज्ञाहानिः । आक्र स्यापि -सर्वस्मादष्यतिरेकात्‌ । आत्मा वा इदमेक एव्र आरतीत्‌ | सद्व रोम्येदमय आसीत्‌ । एकमेवाद्वितीयम्‌ । ददवा अग्रे "नेव कंचनाऽ सीदिति श्ररिभ्यः | ६ ॥ ॐ 1 ५. अनमनेन हरेयानादितवमाह- ॐ ५९ 2 यावद्टिकारं तु विभागो ठोकेवत ॐ॥२)३।७॥ पावद्विकारं विभागः } विकारं विना नास्तीत्यथेः । टोकवत्संमत- वत्‌ । अविभागात्रानन्दौ नित्यो नित्यगुंणालस्मकेः । विभागो दवलसश- किः स्यान तदस्ति जनार्दन हति स्मतः । पियदुत्त्तिमद्रेमक्ततवाद्चरा- दिवत्‌ । ब्रह्न नोलसिमदविभक्ततवाभ्यतिरेेण वटाद्विवत्‌ । एको विभक्तः परमः पुरुषो विष्णुरुच्यते । प्रतिः पुरूषः कालस्य एते विभागतः ।. चतुर्थस्तु महान्धोक्तः पचमाऽहंछपि्मेता । तद्विमगिन जायन्त भका- दाद्याः पर्थक प्रथक्‌ ¦ यो विभामी विकारः स सोऽिकारः परो हरिः + स्मतः पराधीनविशेषावाधिः प्रतेरुवतिः । सा चास्ति (क ब्रह्मन्येषापिति ॥ ७ ॥ ॐ एतेन मातरिश्वा व्याख्यातः ॐ॥२।६।८॥ अत्र वायोर्मित्यतश्रतिविरोधो निरस्यते । तत्र वायुरनादिः। बायुबाष नित्यो वायुना हि सर्वाणि मूतानि नेनीयन्ते । वायुर्वाव वेतो वयुना हि सर्वाणि मृतानि जायन्त इति परि । मृख्यवायुरुत्- तिमानेद | अनतनवेनाश्रतलात्‌ । पराणद्युरजायतेत्यादावुखनत्वेन श्रत- वाच्च । न चोक्श्रतिविरोधः | सखरूपविषयकतेनेवाऽऽकाशनुतातश्च - तिव्याख्पनेनैव व्याख्यातत्वात्‌ । उलसततिशरुतेः शरीरविषयत्वात्‌ । न वाऽ मानाभावः | अथ हेवान्युतातेमनि चानृसत्तिमन्ि } पाणः भ- द्ाऽऽकाश इति श्रतेः ॥ < ॥ ॐ असेभवस्त सतोऽनपपनेः ॐ॥२।३।९॥ ज्र ब्रह्लोत्रततिश्चतिविगेधो निरस्यते तम~असृद्रा इद्मभ्र आसीत्ततो शरे सदजायतेति सतोऽपि ब्रह्मण उत्नतान जमत्कारणत्वामेति परा । 2 १८ दनमाटिप्िरचिता= [९ द्वितीयाध्याये ®" 8 त ब्रह्मण उतत्तिमीनामावात्‌ । न चोक्ता शरुतिर्मानम्‌ । असतः कर्षा तत्तेरष्टत्वादसमेवाच्च । न साधव दतयस्दुव्रजैव । न ला्षाद्यति कश्चनेति ~ ॐ भरतवितेदिति शेषः ॥ ९ \ ॐ वेनोऽतस्तथा छह ॐ | १०॥ अत्र तेजोजन्ण्धापिविरोशा सिन्स्यते । तत्र वायोरधिरितिशरुतेनं विष्णोः सरवस्षटत्वमिति पतति | न वायोरग्नरुवचिभ्रच्ा । तत्तजोऽसजदितिश्चत्या ह्रेर तदुक्तेः | वायुद्ारा क्लण एवधचिरुपततेः ॥ १० ॥ 4 ॐ आपः ॐ ॥२।६।११॥ अतरा्पां जन्मश्रतिवियेधो निरस्ते । तत्र तेजश्च एवाबुध्त्तिः । अधे रापो जायन्त इति श्रपैः } न चान्यश्रुतिविगेधः । विमता आप्‌- स्तेजसो जायन्ते । अष्ठात्स्वदादिवक्ते तेजोजन्मश्चेः स्यु ककता- दिति परि) बरहमवेदभ्र आसीत्तदपोऽमजत । तदिदं सवमिति श्रतेः । न चा न्यश्चविविरोधः । वैजोद्रारय हररव वदुकतेः । एवससान्जापते प्राणो मनः सवेन्दियाणि च। खं वाय्ज्यातिरापः प्रथिवी विश्वस्य षारिषीलयादिमा- नति ॥ ११ ॥ _ ॐ पुथव्यधिकाररूपङब्दान्तरादिभ्यः ॐ॥२।३।१२॥ सवस्य साक्षद्रन्यद्राय दा ब्रह्लक्ायत्वे सिद्धे द्ररविषयकश्चतिषिरोषो निरस्यते । तच ता अप रक्षन्त बह्वयः स्याम प्रजायेमहीति । ता अन- मसुजन्तेत्यदृम्योऽलस्टिः श्रयते । अभ्यः पृथिवीति कृषचिष्पृथिवीसष्िरतो विरुद्धत्वादप्रामाण्यमिनि पपि । प्रःधव्यं .नपेद्नोच्यपे । तत्तजौऽप्ननत तद्पोऽ- सजत । तासां चिवुतं जिवृतमकेकापकरे दिरेरदेः पकरणस्य मूतविषयत्वा्‌। यद्ये रोहितं स्पे पेजसस्त-पं यच्छक्र वदं यक्ष्मं पद्नस्ये- त्यस्यां श्रतावनस्य छष्णर्पं प्रतीयते | तच्च प्राचर्थण परथिव्या चिङ्ख- गम्‌ ॥ १२ ॥ ॐ तदाभेध्यानादेद तु तद्धिङ्गात्सः ॐ ॥२।३।१६॥ एवमधिमूताधि्वालर्तिवषयकश्चतिविरोधं निरस्य तत्सहारविषयकश्चति- विरोधं निरस्यति | त प्राणनां अन्थगसिरद्रो मा विशान्तङस्तेनाने- नाऽऽप्यायसेत्यन्यः संहवति प्रप्ते । तद्भिष्यागद्भयश्ान्ते विश्वमायानिवृ्चि- रि्यनादिबन्धटयस्य निमित्ततलिङ्गात्‌ । सादिपरखयकतुतं ` सुतरां तस्य ९ वुतीय पादः] बरह्मसृजमिद्धान्तमुक्ूाषारेः। १५५ तदमिध्यानात्तसिननोयोजनात्‌ । अन्ते परिपाके विपुरबन्धकमाया- निवृत्तिः । न वोक्तवाक्य्िरोधः । पमोदेक।च्च कल्पान्ते रद्ररूपी -जना- देनः । भेतरेयादिखभूनानि मक्षयत्यतिमीषणः ॥ इति हरेरेव वदेग संहतृवोक्तैः ॥ १३ ॥ | ॐ? विपयंयेण तु कमोऽत उपपद्यते च ॐ ॥ २.। ६ । १४॥ अवाधिमूतादिसंहारश्रतिषिरोधो निरस्यते । तव यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्मयन्त्यभिरसंविरान्तीत्यविरोष्रव- णात्‌ । उतत्तिकरमस्यो पस्थितत्वादनियमेनोततिकमेणेव वा खयः । इदं प्रा- कमादुपपद्यते । कमाष्विटीयते इति श्तेरेति परापे । ब्युत्कमेणेव ख्यः । न्‌ चोमयथाश्रवणाक्कुगे नियमः । छोक अरोहणाषैपरीत्येनावरोहणदरनेन्‌ व्युत्करमश्चतेः सयुक्तिकतवात्‌ । जगत्पतिष्ठा देवष पृथिव्यप्सु प्रीयते । ज्योतिष्यापः प्रटीयन्ते तेजो वायो प्रीयते । इति व्यु्तमेण स्मृतावपि लयोक्तेः ॥ १४ ॥ ॐ अन्तरा विज्ञानमनसी कमेण तंद्धिङ्णादिति चेन्ा- षिरोषात्‌ ॐ ॥ २ । ३।१५॥ अ्राधिभ्रतादियश्नतिविरोधो निरस्यते । तव न सर्वाणि व्युत्कमेण दीयन्ते | विज्ञानत्वं मनससचखादुषनम्‌ । मनसश्च विज्ञानमिति श्रतेः ॥१५॥ पश्चादुषनस्य विज्ञानतच्वस्य पश्वदेव खयः । यच्छेद्वाङ्मनसी पराज्ञस्तच- च्छेउज्ञानमालनौति श्रपेरिति पापि । न कमेण रयः । टिङ्कस्याविरेषात्‌ ॥१६॥ तदेवाऽऽह-- ॐ चराचरव्यपाश्रयस्तु स्याचतम्धपदेरो भाक्तस्तद्धावभा- वित्वात्‌ ॐ॥२।३। १६॥ यद्यपि यच्छेद्वाङ्मनसीति तयटयोपकमस्तथाऽपि तेषां न तथोत्पत्तिः । विज्ञानवान्मनस्तचस्ोवत्तेः ! तम्यप्देशो मनसश्च विज्ञानमिति व्यप- देशो मवति । तथा चायं व्यपदेशो भाक्तो मनोरूपेन्दिपावबोधविषयः । न॒चेन्धियादिपरत्वासंभवः । चराचरविषयकमनोमवेन चराचरब्यपाभय- सतद्विषयको बोधो मनोविज्ञानवचेन्धिपावबोधसाधारणो न वु मनोदि- जञानतचविषयकृः ॥ १६ ॥ १५६ वनैनालिविरचिता- [२ द्िीथाप्ययि* ॐ नाऽऽत्मा श्रतेर्नित्यत्वाच्च ताभ्यः ॐ ॥२।६।१॥ अतरेशखयश्चिविरोधो निरस्यते । ईशो खीयते न बा | नित्यानां नित्योऽन्तस्तमसि निरीन इति श्री सदेहबीजे । त्र परेशो उीयते तमसि निडीन इति.शतेः। न वेयं नेशपरा । इदं सवमश्ननवेतादि- तद्िङ्गात्‌ । ईरो खयवांश्ेतनताज्जीववदित्यादियुकेशवेति परि । नेयो ठीयपे । तहयस्याश्चततवात्‌ । नियो नित्यानामिति नित्यतोकेश्च 1 एतसिमस्तमसि निरीनः पर्ति परुषं काटे चानुपश्यति । नैनं पश्यति कश्चनेति श्रतेः । तथा च दरषटन्वराभविेनादरश्यत्वरूपनिर्टानत्वम्‌ । पर- तिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पूरुषश्वाप्युभवितौ ठीयेते परमासनि । परमात्मा च सर्वेषामाधारः पृरूषोत्तम इति वैष्णवे हरेः सर्वाधारतेकतेः ॥ १७ ॥ ॐ ज्ञोऽत एव ॐ॥२।३।१८॥ अत्र जन्मश्चतिविरोधं निरस्यति ! वय स्वकृतो विष्णुरिषयुकते न युक्तम्‌ ¦ जीवस्यानारिलादिति ` पि । सवं एत आल्पानो व्युन्च्रन्तीति ्रतेर्जीव उतदते । जीवनित्यवश्चतिः सवरूपाभिपाया देहादिनामरूपोत- रत्या न विरुद्धा ॥ १८ ॥ न्‌ चानादित्वमङ्गीरृत्थोतततिवचनस्थ वन्ध्धात्मुपेत्य मातृवसाम्पादित्याश्- ङ्कां निरस्यति-- ॐ युक्तश्च ॐ ॥ २।३।१९॥ तदुपायेरुलनत्वादुसातिः । न चोपधिमातरं जीवोतत्तिः। पराधीनविशे- १टाभस्योतत्तेर् विवक्षितात्‌ ॥ १९ ॥ ॐ उत्छान्तिगत्या मतीनाम्‌ ॐ॥२।३।२०॥ अत्र जीवपरिमाणश्चतिविरोषं निरस्यति ।. त्र जीवो व्याप एवं | व्याप्ता हयातमान इति श्रतेरिति परति । जीगोऽएय । गत्यादिमखत्‌ । पचि शरीरवत्‌ । न च मध्यमपरिणामः । अनित्यत्वापत्तेः ।. स यदाऽ्साच्छरयीरादुकरापति सहेव तेरत्कामतीतयुत्कान्तिः । ये वेके चासमंह्ठोकात्मयानिि चन्द्रमसमेव ते गच्छन्तीति गतिः । तस्माह्ठोकादुनेरेत्यासे सेकाय कमेण इत्यागतिश्च [वं | > च भूयते । न हि विभोस्ता युक्ताः ॥ २० ॥ ३ वतीयः ¶द्‌ः) बद्यम्॒नमिद्धन्तमृक्तावाडिः) १५७ जीवस्याणुत्वे सिद्धे परसद्धमत्कचिच्धिन्यते । न एकः परसृथते जन्तुरेक एव प्रमीयत इत्यादिश्न्यनुसारान्घयमेव जीवस्य गत्या स्वातन्व्यमित्यतं आह~ 2 स्वात्मना चोचर्योः ॐ ॥२।६।२१॥ स॒एतेनेव खात्मना रेरेलेमे म्ैमनुपरदिगति रेण जायने क्म कृस्ने परेण नीयते पेरेणोलीयने त दा एनममिवदुनि स्वाप्येति । एष चेदाऽऽ- मृन्दमादस एष घेन जीवममिजीवन्यम उटमयस्येष. आगमयनीन्युत्तरयोर्वा- क्यपोरीरापरधान्‌ ॥ २१ ॥ उ क्तमक्षिप्य समाधत्त कि ॐ नाणरतच्छरतेरिति चेन्नेतराथिषटारात्‌ ॐ ॥२।३।२२॥ ननु व्यापा द्यासान इन्यणुद्विरोधिश्रमेनाणरिति चेन ¦! सं आसि सृजति बिभ्यन्तबहिशवेनयादरीाधिकारात्‌ ॥ २२ ॥ ॐ स्वशब्दोन्मानाम्यां च ॐ॥२।३।२६॥ एषा वमाऽव्युदगतो मानशक्तेरितयासा अब्दोन्मानाभ्यां च हरसि सः | मानातिकरान्ततवे साकल्येन बहुवचनं त्वनारादयमिपरयिण गराधिकृरणन्या- येन॒ युक्तम्‌ \॥२३॥ (क क ॐ (१५ नेन्वणोः सर्व॑सििन्देहे भोगानुपपन्तिरिति गङ्कां निरस्यति- ॐ अदिरोधश्चन्द्‌नवत्‌ ॐ ॥२।६।२४। यथा हरिचन्दनविप्षृः ररीरेकदेकपतिनायाः सर्वदेहष्यापिस्तथाऽणोर्जी- वस्थापि स्वव्यापिवसंभवादृणोरप्यनुभवोपपत्तिः ॥ २४ ॥ नन॒विपरीतदृष्टान्तोऽपि संमवनीनि रह्कां निग्स्यति- ॐ अवस्थितिवेरेष्यादिति चे्ाभ्यपगयाहृधरादे हि ४ ॥२।३।२५॥ नन्‌ चन्दनविन्दोः शरक सम्थगवस्थानस्यान्यनासम्यग्वस्थानस्य चानुभवसिद्वेन तथास्य सेभवः । न द्यालनः क्वचिच्छदीरदेशे सम्य गवस्थानं क्वविदसम्थगवस्थानमस्तीति वेन । हदि चेष असेति श्रते रासनोऽपि सम्यगवस्थानासम्यगवस्थानभ्युपगमात्‌ ॥ २५ ॥ स्दरूपतदंशम्यामपापिपा(पि)रुक्ता । तत्र दृष्टान्तमाह ॐ गुणादाऽऽखोकवत्‌ ॐ ॥ >। & । २६ ॥ २०-२ १५८ धनमाटिदिरचिता- [ ९ दितीवाध्यधे- यथाऽऽोक्स्य प्रमथा व्यान्तिः खहपेणा्याम्तिस्तथा जीवस्य ज्ञानादिगुणिन व्यातिः खरूपेणाव्या्षिः । न च गुणिनोऽ्णते गुणस्य व्याप्तिरयुक्ता । आलेकवदुपपततेः । न च प्रमा द्रव्ये, मानाभावात्‌ । न च रूपितं मानं, षटादिरूपसेयेवोपटम्भात्‌ । न हि व्योभ्नि वतेमानपभा्यां हप गृ्धते ¦ न च हपादृथगवस्थिति्मानम्‌ । तस्य द्रव्यस्य साधकतायां विवादात्‌। न च दीपावयवा आरोकः ¦ दीपानुविधानाचनुपपचेः । न हि जीणैकन्थातन्तूनां विकीर्णानां कन्थया सहानुविधानमस्ि । कमेणापरक्‌- दावाहृल्यापतेः । वुगपदुत्पन। अवयवाः सवतो विकीणां इत्यनुभवान्र । व्पान्विसाधकानुमानं तु बटादिव्याध्विसाधकामाससमम्‌ ॥२६॥ ई? व्यतिरेको भन्धवत्तथा हि दरयति ॐ ॥ २। ६ । २७ ॥ अत्र जीवविषयकश्तिविरोधो निरस्यते । अत्र जीव एकरूपो नेकरूपो वा ! एकप एवस एकधा । न सप्तधा न दृश्धेति श्रतेरिति पराप्ते । अस्त्येव बहखम्‌ । अणोरप्येरबहृोपपत्तेः । नन्वंशिनं विहायान्यत्रशस्य गमनमनुपप्वमं । गन्धादौ तथा दृष्टवात्‌ । देक्यश्चतेः खरूपरविण्कतात्‌ । न च भिनांशययुन्यतादुनुपपर्तिः । योगसंपदा तदुपपत्तेः । न॒ वेश्वरसा- म्याप्तिः । योगिनामपि बहुव्वरक्तेर्यागाराधितेशपरसादपिजत्वात्‌ । किमत्र मानमिति बेदयेक एव सन्‌ गन्धवल्धतिरिच्यते । अथेकीमवत्यथ बही भवति । तं यथा यथेश्वरः प्रकृते तथा तथा भेदति । सीऽचिन्त्यः प्रम इति श्रतिरेव ॥ २५७ ॥ ॐ पृथगुपदेरात्‌ ॐ ॥ २। ३ । २८ ॥ अत्र जवेशामेदश्चतिषिरेधो निरस्यते । जीवः परामिनौ भिनोबा। वत््वमसीति श्रतेरभिनन एव जीव इति प्रपि । भिन एव पएरेशात्‌ । मिनोऽचिन्त्यः प्रमो जीवसंघातुणं; परो जीवसंवो पणः । ज्ञो दवावजवीरानीशौ पृथगात्मानं प्रेरितारं च म्वा जुष्टस्ततस्तेनामृषतमेति । यदा तु मन्यतऽ्योऽहमन्य एष इवि द्विजातः स केवरीमूतः पदि शमनुप- श्यतीत्यादिश्चतिस्मृतिमिभदोप्देशात्‌ । न च विनिगमनापिरहः । दैवते. विरुद्धधर्माधिकरणत्वयुक्तिसनाथलवात्‌ ॥ २८ ॥ ननु द्वैशरतेरामाण्यं स्यादिति शङ्कां निरस्यति-- ॐ तदुगृणसारत्वाततु तभ्यपदेराः प्राज्ञवत्‌ ॐ ॥२।३।२९॥ (4 ९ ततीयः पदः) बह्ममृत्राभिद्धान्तमक्तावाछः। १५९ नदेवभ्ुतेरपामाण्यम्‌ } प्रमात्मगुणसदृशानन्दादिगुणयुक्ततेन जीदस्वामे- द्व्यप्दैदो गण्या यथा सकटजगद्गुणसदशगुणवेन भज्ञः परेशः सर्वे प्रल्विदं बलेति व्यपदिश्यते तथा जीवः ॥ २९ ॥ । ॐ यावदात्ममाविताच्च न दोषस्तदरनाव्‌ ॐ.॥२।६)३०॥ अ जीवानित्यत्वविरोधी निरस्यते । तथानितय एव जीवः । स चाऽऽनन्तयाय कस्पत इति श्रतेः । उपाधैरनित्यतवेन प्रतिबिम्बस्यानित्यतल- दृशंनाच्चवेति प्रप्ते । नित्य एव जीवः ¦ प्रतििम्बनाशस्य वियोगोपा- पितरत्सीनधिनाशं॑विनाऽनुपपतेः । बिम्बस्येरास्य नित्यत्वादुपाधेयावदीश- भादित्वात्‌ । सर्वगतस्य संनिधेरपि सात्‌ । अनित्यवश्चतेवाद्योपाधिवि- षयकतवात्‌ । उक्तं हि-जीवोपाधिद्धिधा प्रक्तः स्वरूपो बाद्य एव च । बाद्योपाधिखयं पाति पयुक्तावन्यस्य तु स्थितिः । सर्वोपाधिविनाक्ञे तु प्रतिबिम्बः कथं भवेत्‌ । कथं याऽऽ्मविनाश्चाय प्रयलस्तस्य सेत्स्यति । तथा च यावलरमात्मा तिष्टप्ति रवन्जीवस्तदुपाधिकसििष्ठत्यनाधनन्तत्वेन । एव जीदोऽपि नित्य इति इरोनात्‌ ॥ ३० ॥ द? पृस्तवादिवत्तस्य सतोऽभिष्यक्तियोगात्‌ ॐ ॥२)।३)३१९॥ अनथ" जीवविषयकशरुतिविरोधो निरस्यते । जीवो ज्ञानादिरूषो न वेति चिन्तायां रसे रन्ध्वाऽजन्दी मवति, सोऽ्तानाद्विमुक्तो ज्ञानी भवति, इत्यादिङज्ञाना्यात्मक्‌ इति परे ! अस्त्येवाऽऽनन्दादिखखू्पः । न ॒चोक्त- वाक्यविरोधः । यथा रहि परुषयोषिदादीनामपत्यो्त्तिशक्तिस्वरूपसचेऽपि न कारतस्तदभिव्यकतेनायं पूर्वं पुमानिदानीं ` पुमानित्यादि युज्यते तथा मुक्तेः पूर्वं सतोऽपि ज्ञानानन्ददिर्ररपरसादेनामेव्यक्तिनिित्ेनाऽऽनन्दी भवती- व्यारिव्यपदे शोपपत्तेः ॥ ३१ ॥ युक्तयन्तसमाह-- ॐ नित्योपटभ्ध्यनुपटभ्िप्रसङ्गोऽन्यतरानेयमो वाऽन्यथा ॐ। २।३।३२ याद जीवस्वूपस्पाऽऽनन्दादिरूपत्वमङ्गीरूत्यावरणाभावात्त निवृततिने पियति तिं देवानां मेोक्षयोग्यानां नित्यमानन्दानुभवः स्यात्‌ । असुरादीनां न कृदाऽप्यानन्दानुमवः स्यात्‌ । मध्यममानुषाणां च नित्यमानन्दादीनामुपरन्धि- ईःखोपरन्धिश्च सेभव स्यात्‌ ॥ ३२ ॥ ॐ कृता शा्ार्थवच्वात्‌ ॐ ॥ २।३)।३६॥ १६५ वनमादिविरचिता- [२ दवितीषाध्यीये= , अ जीवकवै्ववोधकश्चतिविरोषो निरस्यते । जीवः कर्ता न वेति चिन्ता । यादृ एवे कता नान्यः कर्तेति श्रुतेरिति प्राप्ते । जीव- स्यापि कत॑तवम्‌ । अन्यथा विधिनिषेधशासं व्यर्थं स्यात्‌ । अतस्त्साथेक्थाय जीवस्यापि कतुत्वमुपेयम्‌ ॥ ३३ ॥ नन जीवस्य स्वतः कृतत्वामविऽपि परमतकरनते विवेकग्रहोस्तयेवात- स्ताहशकतारं परति गा्मर्थवदिनिं शङ्कां निरस्यति- ॐ विहारोपदेश्चात्‌ ॐ ॥ २।२३।६३४॥ न॒ जीवस्य कास्पनिकं कैतवम्‌ । जक्षन्कीडनममाणः ज्ीभिर्यानर्त्यदि- श्त्या मोक्षे कतत्वोपदेशात्‌ ॥ ३४ ॥ नेनु॒ संसारे कल्पितमेव तद्स्विति गङ्कां निरस्यति- ॐ उपादानात्‌ ॐ ॥ २1३ ६५॥ मोक्षाथं शाश्चोपादानात्‌ । ततश्च कर्दृशोनात्‌ । न च प्रानु्ि- तात्स्वीयत्वेन ज्ञानाक्कर्मणः फरोत्त्तिः ॥ ३५ श्रत्याऽपि वत्साधयति- ॐ व्यपदेराच्च कियायां चेन्न मिर्देशगिपर्थयः ॐ ॥ २।३।६६॥ आत्मानमेव रोकमुपासीपेत्यादावुपासनादिकतुत्वोपदेशात्‌ । -अनपथा जीवातिरिक्तस्य जहस्येशस्यासेमवेन पयोजनामविन वोपासकर्ृत्वाभावानि- ईदै्ो निरथेकः ॥ ३६ ॥ ननु कथं तर्ही एव कर्तेति प्रागुक्तमिति शङ्कां निरस्यति- ॐ उपलग्धिवदनियमः ॐ ॥ २ ३। ३७ ॥ यथेदं वस्वहं जानामीति जीवज्ञनि नियमों नास्ति खेच्छया न जञानखामस्तथा करोतीति क्रियायामपि । ईशस्य तु तत्सच्वात्त एव कर्ते त्युक्तं नतु सवथा जीवो न कर्तैवि । य आल्मानमन्तरो यमयतीति स्वतन्रकृतुंवस्य तत्रैवोकत्वात्‌ ॥ ३७ ॥ स्वातन्त्यपारतन्त्पनिमितचो नियमानियमाबिवि परिहारं वक्तं जीदेशयोः स्वातन्न्यपारतन्त्ये साधयति- ॐ शक्तिविपर्ययात्‌ ॐ ॥ २।३। ६८ ॥ हरस्य पृणदाक्तमत्वात्स्वातिन्त्य, जीवस्य तेद्मावादुस्वतिन्त्यम्‌ ॥ ३८ ॥ युक्त्यन्तरमाह ~ ६ तृतीयः पदः] ब्रह्मभ॒त्रसिद्धान्तयक्तावाशः । १६१ ॐ समाध्यमावाच्च ॐ) २।६३।६८९॥ सम[धानमदवुदधिररीशस्यास्ति तस्य॒ स्वाननतपम्‌ । तद्भावाज्जीवस्याख्ाव- ग्यम्‌ || ३९॥ । ननु जीवस्य परतन्ि कतृ न स्यात्‌ । स्वतन्त्रः कर्तेति शङ्कां निरस्यति ॐ यथा च तक्षोभयथा ॐ ॥२।३।४०॥ यथा इनियतोऽपि तक्षा कर्तोच्यते तथा जीवोऽपि ॥ ४० ॥ ननु जीवस्य करत्वं तक्षण इव वेतनाधीनं, नेशस्थापि व्र कतु. त्वमिति बा । आद्य ईदार्येव कतृलान्मतहानिः । द्वितीये न जीवस्य कपखमिति शद्खमं॑निरस्पति- ॐ परात्त तच्छरते ॐ॥२। ६३ । ४१॥ करत्वं प्रेशात्‌ । कुत्वं कारणत्वं च स्वमावश्चेतनावृत्तिः । यत- सादाद्विमे सन्ति न सन्ति यदुयक्षयेति भ्रत्येाधनिं जीवनिष्ठकरैत्वमुक्तापिति । नाय सिद्धान्तः ॥ ४१ ॥ नन्‌- तरधीनकर्तृतं तस्येव न॒ जीवस्येत्यक्तदोषताद्वश्थ्यामिति शद्ुं निरस्यति - ॐ छृतप्रयलनापेक्षस्त॒ विहित प्रतिषेधवेयथ्यादिभ्यः ॐ ॥ २ । ३ । ४२॥ यततोभ्यं परो विधिनिपेधवियथ्यौय वैषम्थादिपरिहाराय च जीवस्याना- दिकर्थप्रखययोग्यतपिक्ष एव जीवे परयति न त्वनपेक्ष इति नोक्तदोषः ॥४२॥ ॐ अरो नानाग्यपदेश्ादन्यथा वाऽपि दारकितवादि- त्वमधीयत एके ॐ ॥ २ ।३। ४३॥ अन्न जीवविषयकशरुतिविरोधो निरस्यते । त्र जीवो हर्रंणोऽनेशो वेति चिन्तायां नांद इति निणैयः । नेवांश इति भुतैः । नाप्यने- शत्वार्णयः । अंशा एवेति श्रतेः । न च विकसः । वस्मुनि तद्‌- भावात्‌ । अतोऽप्रमाणपिति प्रप्त ¦ जीव)ऽ्य एव । मां रक्षतु विभू. भव्यं पुत्रोऽहं परमात्मनः । द्वा सुषौ उयुजा सख यापिति श्रवो, पिताः हमस्य जगतो माता धता पितामहः | खमेव मात्ता च पिति त्वमेव २१ 1 १६९ व्नभाठिविरविता- [ २ हितीयाष्यपि- त्वमेव बनधुरित्यादिस्मृतौ च सानासंबन्धभ्यपदेकात्‌ । संबन्धित्वमेवांशत- मत्र द्रोणो व्रहतेमागः, कणः सूर्याशोऽजंनः शक्रांशः) चन्दरमण्डठा- दगुखूमण्डटं शतांशमित्यादौ तद्धिते सवि तत्सदशत्वाद्कमशत- मुक्तं यथा तथ। तादशसेवधानां जीकेऽपि सात्‌ । अन्यः परोऽन्यो जीवो सासादध्य कृतश्चन । नाये कस्यापि कश्वनेत्यन्यथा च श्रतिः। नसदारा ब्रह्मदास बरह्मकितवा बहव दाशा इत्यमेदेनाप्येकेऽ्धीयते । आत्मा वै जायते पत्र शथा्चनुसरेण शगोपटक्षितजीवानां देहादिनाम- हपोततिहरेमेवतीत्यमेदभ्यपदेशात्‌ । अन्यश्च प्रमो राजस्तथाञ्यः पञ्चविंशकः । वत्स्थत्वादनुपश्यनति लेका एवेति साधव हत्याघनुसारादुन्तयामि- तवया स्थिततवेनाभेदन्यपदेच्राद्ा ॥ ४३॥ शतिमप्याह- र भन््रव्णात्‌ ॐ ॥ २। ६ । ४४॥ पदोऽस्य विश्वा भृतानीत्यादिश्त्थांऽशोक्तिः ॥ ४४॥ ॐ अपि स्म्थते ॐ ॥ २। ३।४५ ॥- ममैवांशो जीषृोके जीवभूतः सनातन इति स्मृतिः ॥ ४५ ॥ अनंदातश्रतेगतिमाह- ई प्रकाश्ादिवनेवं परः ॐ ॥ २।३। ४६॥ यथा मत्स्यादयः स्वहूपामिनां शास्तथा जीवः प्रस्यांशो न मवति । तेजाश्स्य काराप्नेः खययोतस्य च । यथा जरङांशस्यामृतसमृदस्य मूनादेशच भेदस्तथा स्वरूपं दामिनवव्नांशत्वोक्तिः ॥ ४६॥ ॐ स्मरन्ति च ॐ॥२ । ६।४७॥ एते स्वांशकठाः पुंसः छष्णस्तु भगवान्स्वयम्‌ । अंशावतारः परुषोचमस्य । डंहेनाववीणो मगवानित्यादिभगवदंशेः सर्वमवपिषठव श््युक्तम्‌ । के तैऽशा इत्याकङ्क्षायां वराहादीनामंशत्वमुक्त्वा जीवानामपि तदुक्तम्‌ । कषयो मन्‌- वो देषा मनुपुत्रा महौनसः । कंडाः सवं हेरे सपजापतयः स्मृताः ' इति । तथा च मत्स्यादथोऽभिनांशाः । जीवस्तु भिनांशः ॥ ४७ ॥ युक्त्यन्तरमाह-- ॐ अनुज्ञापरिहारौ देहसवन्धाज्ज्योतिरादिषत्‌ ॐ ॥ २।६। ४८ । ९ तवीयः ¶६: 1 बह्मपृ्ापिद्धान्तमक्तावाकः। १६६ ^) जीवस्य परांदातेऽपि पगनुज्ञया प्रवृत्तिः प्रतो बन्धनिवतिश्च । य आत्मानमन्तरो यमयति । तमेव दविदरित्वाऽमृत इह मूवतीति । ईश्वरः सवभूतानां हदेशेऽनुन तिष्ठति । भ्रामयन्तर्दमूतानि यन्वारूढानि मायया । तेषममहं समुद्धता मत्युसेसारसागरात्‌ । इति प्रगीयते नतु प्रस्य । वासुदेवः रक्षणः प्र्यम्नोऽनिरुद्धोऽहं मत्स्यः कर्मः वराहो - नारररिहो वामनो रामो रामः छृष्णो बुद्धः कत्किग्हं रतथा सहस्थाऽहममितोऽह- पनन्तोऽहं नवैते जायन्ते न त्रियते तेषामनुजञा न बन्भी न मृक्तिः। सर्व एव हेते अजरा अमृताः परमानन्दा इति श्रतेः । नमे मोक्षो न बन्धनमिति स्मृतेश्च । अंशाश्च देहयोग्यताज्जीवा बन्धादिरसयुताः । अनुम्राह्ठशिश्वरेण न तु मलस्यादिके हरिः । अरेहवन्धयोग्यत्वाचथा सूपमाश्षिणि । यथाऽमृतं समुद्रस्य शष्पदिथ द्विहूपता । अनु्रा- हत्वमन्यस्य॒तेनेवाऽप्ृ्तिरोधनमिति वाराहोकैः । यथा वियद्रतादित्य- स्तलकाशथेकप्रकारस्तदृशस्य वकुषो न॒ पादशी रक्िस्तथांऽरतिऽपी दाजीवयोः ॥ ४८ ॥ ुङ्तयन्तरमाह-- ~> ॐ अततेततेश्वाव्यतिकरः ॐ ॥ २। ३।४९॥ जीवस्य शक्त्या सम्थकृरृत्यभावात्‌ । मत्स्यादीनां वत्सचारदेश्तेऽप्यु- तस्याव्यतिक्रो व्यत्यास्तामावः ॥ ४९ ॥ ॐ आमास एव च ॐ ॥ २।६३।५० ॥ अध॒ जीवपरतिबिम्बविरोधो निरस्यते । जीवः प्रपतिषिम्बो न वेति चिन्तायाम्‌ । न॒ जीव; प्रतिषिम्बोऽन्यथेव प्रतिबिम्बते परस्परं वेबि- उ्यापत्तेरिति प्रपि । हूपं॑हपं प्रिरूमो बमूव । एकधा दशधा चैव दृष्यते जंखचन्द्रवदिति श्तेः ॥ ५० ॥ वैचित्यहेतुमाह-- ॐ अदृष्टानियमात्‌ ॐ ॥ २। ३। ५१॥ अदृषटस्यानाधविध्ाकम॑दिरनियमदिविन्पादना्विधकमांदिवेदित्या- दैविश्यम्‌ ॥ ५१ ॥ ननु रागदैषादिनैव वेचिच्यमस्तु भिमदृषटेनेति शङ्कां निरस्यति- ड अमिरसभ्यादिष्वप्येमन ॐ ॥>। ३ ।५२॥ १६५४ वन णटिदिरयिषा- [ २ द्वितीयध्यार्थै- क इच्छ द्विषा वोविन्यमप्यट्ृ्टदेव | नन्विच्छादृविव प्रवाहानादिताञस्तु कम टेन । अटृष्टवैनिन्यं विना दोर्वेदिज्यस्य जीदवेवित्यनिमि्तवे तृदुभवि वेचि- त्यानाप्तेः ॥ ५२ ॥ नन्‌ भ॒मिस्वर्गादिरिरवेविग्यादेव देविन्पमिपि शङ्कां निरस्यति ` ॐ प्रदेरादति चेन्नान्तभावात्‌ ॐ ॥ २।६३।५३॥ न्‌ भृम्पादिदिरवैवित्याद्ेविञ्यम्‌ । तत्ापरम्यद्ृ्टपिक्ष्वात्‌ । एकदेशगताना- मपि वैविच्यदरनाच्चेति ॥ ५६ इति वेदान्रिद्धान्तमुक्तावस्थां बनमाडिविरवितायां सार्ग्रह ब्रह्मसूत्र द्वितीपाध्ट्ायस्य तृतीषः पादः | अथ चतुथः पादुः ॐ तथा प्राणाः ॐ ॥२)१।१॥ अत्रापि श्रदीनां परस्परं पिरेधपरिहार एव एरदाथः । पदभेदोध्या- विषयतया तवादाविन्योतचिश्चविष्रिरोषो निरस्यति प्राणा उत्त्तिमन्तो न वेति चिन्तायाम्‌ । नोत्पत्तिमन्तः । प्राणा एवानाद्य इति" तेः । प्राणा नोतत्तिमन्तो निरुपादानाब्धनिरकेण षरादिवदितियुकेशवेति- पपे | ठत्तत्तिमन्त एव प्राणाः । आकाशाद्युतत्तौ कथितयुक्तिकटापात्‌ \ १ ॥ नन्वाकाशाधयनृत्त्तो श्र'यमावो हेतुरुक्तः कथमसाविह श्रतेः स्वादिति दाद्कगं निरस्यति- ठ गोण्यसंभवात्‌ ३ ॥ २।४।२॥ क गोण्यनुतचिवादिनी मुख्याऽनुखत्तेरसेभवात्‌ । एतस्माज्जायते प्राणो मन शत्यादिश्रतेश्च ॥ २ ॥ पराणानां नोदक्तिरिति चकग परिहरन्‌ परतिज्ञाहानिरिति युक्त्याऽ्प्येतमर्थमाह- ॐ प्रतिज्ञानपराधाच्च ॐ ॥ २।४।३॥ पराणानामुतच्यङ्गकरि सवेमसुजतेति परतिज्ञानुपरोधः ॥ ३ ॥ द तत्रा श्रुतेश्च ॐ॥२।४।४॥ अत्र॒ मनोजन्मश्रातिविरोधो निरस्यते । अत्र मन उतत्तिमिन वे चिन्तायाम्‌ । नित्यं मनः। अनःदित्वात। न मनाः पुमांस्तिष्ठतीति प्रपते। उत- ्तिमन्मनः । मनः स्वेन्द्िपाणि वेत्पादिनोतचेरुकतात्‌ । पथं भनः समुत्पचं ततोऽनयेरषां समृद्धवः। तद्नुतच्तिव चनमस्पापचयकारणादिति स्मः ॥४॥ ¢ चतुः पदः] धदपत्रसिडान्तयुक्तावाङिः । १६५ ॐ तपूवक वाह्ाचः ॐ ॥२।४।५॥ अत्र वागुतपत्तिश्ुतिषिरोधो निरस्यते । वागुतद्यत न वति चिन्तादाम्‌ । नोतधते। नित्ययाऽमित्यया स्तोमि परमात्ानमच्युताभिति । वाचा च नित्था । न देषोत््यते ¦ अस्यां शरुतिरवतिष्टत इति श्रररिति प्रान्ते । तस्मान्मम एव पूर्वरूपम्‌ । वागुतच्रह्पप्िति मनःपवकत्वाहुचोऽनुत्प्तिनं यक्ता । नित्य- ्पिैनिधानानिस्यत्वमोपचारिकम्‌ ॥ ५ ॥ ॐ सप्तगतेविंदोपितत्वाच्च ॥२।४।६॥ अज प्राणरेख्यःश्चतिविरोषो निरस्यते । प्राणाः सप्तोत द्वाददेवि चिन्तायाम्‌ । सप्तैव प्राणाः 1 सप्त प्राणा इति श्रतेः । न च द्वाद्‌- दान्त्गताः सप्तापि दद्रतेऽपि कारणविदेषमन्तरेण सप्तत्ोक्तेरयोगाहितिं प्राप्त | सप्त परणास्तवगतेः एश्च प्राणाश्च कमणः । एवं प्राणद्राइशकं शरीरे नित्यसंस्थितमित्याधयनुसारादृ्रादरैव प्राणाः । सप्तावस्य द्वादृरान्तगत- त्वाच्च । न च विवक्षां विना सप्तघ्ोक्तिव्य्म । भो्चक्षःस्पशनर- सनधाणमनोबद्धीनां ज्ञानसाधनन्द्ितन तद्विवक्षया सप्वतवश्रतेः प्रवृत्तः ॥६॥ ननु सप्तभ्योऽन्ये प्राणाः सन्ति । सत्ते सहपातपनङ्खगदिति शङ्कां निरस्यति- ॐ हस्तादयस्तु स्थितेऽतो नदम्‌ ॥२।४।७॥ सहपानामविन प्राणान्तरामावः । अनाद्य नावऽप पाणिपादुपायुग्‌- वाचः कायौथौनीन्दिधाभि सन्येव ॥७॥ ॐ अणवश्च ॐ ॥२।४।८॥ अचर प्राणपरिमाणश्रतिषिरोधा निरस्यते । तासां परस्परविरोधेऽप्रामा- ण्याप्च्या भगवत्यन्वयो न स्यादित्यवश्पं निरसनीयः । प्राणा व्याषा अणवो वेति चिन्तायाम्‌ । व्याप्ता एव । दिवीव चक्षराततमिति श्तेः । दूरादि वणादियक्तेशवन्दियाणां प्राप्यकारिलाद्िरि परापेऽणव एव प्राणाः । अणुमिः प्यत्यणभिः दुणोति प्राणा बरा अणवः प्रणिह्द्भवतीति भुतेः । ज्ञानोःपतिक्रमकत्वयुकेश्च । यथोदयमिरिस्थगय तेजसो युगपदृण्डान्तवितवं तदेषामपि तेजसामतिकाधितत्वन व्याप्तयुपपत्तिः । अटातचकरवदा ॥ ८ ॥ | ॐ ग्रष्टश्च ॐ॥२।४९॥ अर मख्यप्राणजन्पश्रतिविरोपो निरस्यते । सवप्राणप्ररको मुख्यः प्राण उत्पद्यते न वेति चिन्तायाम्‌ । नोतदते । नेषु; प्राण उदैति नास्तमेतीति २१-२ १६६ धैनमालिपिरदिता- [२ द्वितीयाभ्वयि- रि ध, रविरिति प्रापि ¦! आलमन एष प्राणो जायत इति सोकषम्येल ह वा एषोऽव- तिष्ठते स्थटलेनेरेवीति च श्तेः । यथेतरे पाणा उसचन्ते वथा सुरूप; प्राणाऽपि ॥ ९ ॥ नन्वनु्िभ्रत्यनुयेयेनोततिश्रतिरेद वेशावाक्चवायुविषयतया व्याख्येयेति राद्ुगं॑ निरस्यति ॐ न वायुक्रिये पृथगुपदेहात्‌ ॐ ॥ २।४।१०॥ स प्राणमसजत सं वायं कर्मति वायुकमणोः परथगुपदेशात्‌ ॥ १०। < चक्षुराद्वत्त तत्सहशिश्ष्यादिभ्यः ॐ ॥ २।४।११॥ अत्र॒ मख्यप्र।णश्चतिविरोधो निरस्यते । तासामपरामाण्ये भगवति सम- न्वयो न स्यादित्यवश्यं निरसनीयः । मख्य प्राणः खवन्वो न वेवि चिन्तायाम्‌ । स्वतन्व एव । प्राणदिद्म विरासीत्पाणो धत्ते प्राणो उय- मभ्युपेति न प्राणः कंविदाश्नित इति श्रमेरिति प्रपि । मृख्यपाणोऽपि चक्षरादिवत्परमासाधीन एव । सवं देरसरमऽवतिष्ठते पाणश्र पाणाश्च प्राणिनश्च। स॒ केक ए पेतानयति वरी करोतीतीतैरः सह पराधीनतवान गासूनुत्‌ ॥११॥ नु यदि चक्षरादिवस्पाणस्येशाधीनतं तदावान्वररासंमवेन तस्य खात- न्यश्तिव्यर्थे प शङ्कां निरस्यनि-- ॐ अकरणत्वाच्च न दोषस्तथा हि दर्हीयति ॐ ॥ २।४।१२॥ अन्धेषां प्राणानां करणतवान्मुख्यस्य चाकृरणत्वाइन्येभ्य उत्तम युक्तम्‌ । तानि ह वा एतानि सर्वाणि करणानि यथा पराण एवाकरणस्तस्मान्मु- ख्यस्तस्मान्मुख्य इति दशनात्‌ ॥ १२ ॥ ॐ प्श्चवृत्तिमनोवन्यपदिरयते ॐ ॥ २। ४। १३॥ पाणश्मतिषिरोधोऽन निरस्यते । मृख्यसंनिधापिताः पाणापानन्यानसमानो- द्‌नाद्यो यृख्यप्राणदासास्तत्खह्पा एवेति चिन्तायाम्‌ । स्ववा एते मृख्यदसाः प्राणोऽपानो व्यान उदान इति । अथ पराणो वाव सघ्राहिति श्रुतैः । मुख्यस्मव स्वरूपाणि प्राणाद्याः पञ्च वायवः | स एव प्राणिनां देहे पश्चधा वतेतेऽनिशमिगिश्रतिद्रयस्य समानवरवेन वि~. दरःाच्व । वस्तुनि विकरपामादाच्चापरामाण्यामिति प्रे । अथ प्ञवु- स्येततमवतैते । पाणो वाव पश्चवृततिः प्राणोऽपानो व्यान उदानः सृमान इति । वेभ्यो वा एतेभ्यः पञ्च दासाः प्रजायन्ते । प्राणाद्राव % इतुथः गदः] बह्मशू्सिद्धान्तमुक्तावदिः | ५६७ पाणः ऽपानादपानौ ग्यानादयान उद्रादुशानः समानदिव समनः । पथा ह वे मनः पदधा व्यपदिश्यते । मनो इद्धिरहंकारधिततं वेषनेति । पतेभ्यः पश दिः प्रजायने । मनसो वाव मनो बुद्ध्बदिरहकारहुफार- श्ि्ताचचत्तं चेतनायाश्वेननेति । मनोटृ्टान्पेन पश्वदास्वानश्चवृतिश्च प्राणो व्यपदिश्यते । सकसविकलसासके ममः । निश्यासिका बदिः | अस्वरूपे सह्पमतिरहंकारः । स्मरणहेतुधित्तम्‌ । चेतसो व्याशिश्वतनेवि ध्रतिदुयाविरोधाद्यक्तः समन्वयः ॥ १३ ॥ ॐ अणुश्च ॐ॥२।४।१४॥ मृख्यप्राणप्रिमाणन्रुरि विरोधो निरस्ते । मृख्यपाणो व्यापोऽणुर्वति चिन्तायाम्‌ । पाण एवाधस्ताल्याण उपरिष्टव्पाणो मध्यतः प्राण एवेद सर्वमिति व्याप्त प्राण इति प्रप्ते । अरव मृख्यः प्राणः । स वा एषः पराणोऽणुभ॑हानागान्तकऽणुक्रीहर्महान्ाण इषि श्रतेः । अप॑ सृख्यः पाणो य उक्करामत नाभिरिति सयुक्तिकश्रुतेश्च ॥ १४ ॥ ॐ.स्योतिगयिष्ठानं तु तदामननात्‌ ॐ ॥ २।४।१५॥ इन्द्ियविषयकश्नतिविराधोऽज निरस्यते । इन्द्रियाणि जीवकरणान्युतं ब्रह्मकरणोमीति चिन्तायःम्‌। जीवस्यैव करणानि । जीवस्य करणान्याहुः प्राणा- नेतास्त॒ सर्वशः । यस्माततद्ुशगा एते दृश्यन्ते सवदेहिष्विति श्रतेः । अतोऽ- पमाणमीरकरणलश्चतिरिति प्राते । यज्ज्योतिरा्धिष्ठानकं नज्ल तदेवेतेः करणैः प्रवतैयति । यः प्रगे तिष्ठतीत्यादितदामननात्‌ । तेजःपरभृति- भतपरेरकतिन तदे र चक्षुर दिपिरकत्वमपि ब्रह्मण इति मावः ॥ १५ ॥ ननु करणत्वश्रतिरिति शङ्कां निरस्यति- ॐ प्रणवता दाष्दात्‌ ॐ॥२1४।१६॥ जविनैव करणैः कारयति परमाताऽ्तो न विरोधः 1 एष नेनाऽऽ्ना चक्षषा द्रति श्रोत्रेण श्रावयति बुद्धया वोधयदीति श्रतेः | इश्वरः सर्वमतानां इदैेभ्जंन तिष्टठी । भ्रामयन्तवमूतानि यन्त्रारूढानि मायेति स्मूनेश्च ॥ १६ ॥ युक्लयन्तरमाह- ॐ तस्य च नित्यत्वात्‌ ॐ ॥ २।४।१७॥ इन्दिपाणां ब्रह्करणलेऽपि युज्यते जीवक्रणव्वश्चतिः । तस्य॒ भीव्‌- १६६ इतेभाटिविरदिता= [२ द्वितीयाध्याये” करणसंवन्धस्यानादिवा्रकःये वहुकाटरवन्धिन्युपवारा्तदीयतम्यवहारदशं- नात्‌ ॥ ३५७ 4 ४५८५ [ कि, ॥ प ७, \% द तर इन्द्रियाणि तव्यप्देरादस्यज् श्रष्ठात्‌ ॐ॥२।४। .८॥ षि क अग्र पराणविषयकश्रतिविरधो निरस्यते । काचिच्छरति खथोद रनद याणीत्याह । काचन तु द्दरेति । विप्रतिपस्या च सदेहः । तकि सर्वषां प्राणानामिन्दियत्वमुतेकश्य निवार्य द्वादुजानमिवेति चिन्तायाम्‌ ! अथेन्दियाणि प्राणा वा इन्दियाणि प्राणा हीदं इवन्तीति सागन्यश्चत्या सषामिन्दियत्वमिति परि । मेष्ठान्णादृन्च द्वादसस्वेवेन्दियत्वम्‌ । मुख्यप्राणमूते त ॒पवेन्दियाणि । दद्रेषविन्दरियण्पाहुः पराणो मख्य स्वनिन्दरियम्‌ । दवतां हीन्द्रियाणां तु नियन्ता प्राण एकराडिति श्रता व्यपदेशात्‌ ॥ १८ ॥ ननु यदि पुख्यप्राणो नेन्द्रियं चक्षरपि न स्याद्िरेषाभावादिति शङ्कां निरस्यति~ ॐ भेदश्चतेः ॐ ॥ २।४।१९॥ मेद्‌ एव म॒ख्यस्य प्राणिभ्यः । स्थित एव हीदं पृख्यः पराणैकरोति कारयति वर्ति बाति धे धारयति प्रभुं वा एनमाहुर्न्दियाणि न॒ स्थितानि न कुर्वन्ति न कृरियन्ति न बलन्ति न बाखयन्ति न दधेते न धारयन्ति तानि ह वा रएतान्यबलानि तस्माद्ाहुरिन्द्रियाणि करणानीति श्रतेः ॥ १९ ॥ . ननु मुख्यः प्राण ईशवयो न बा । आये नानिन्डिपिता,दैः। ई रव र~ तवस्य ॒तुस्थलात्‌ । अवान्तरवैरक्षण्यस्यान्यवापि सात्‌ । द्वितीये प्रागु क्तविरोथ इति शङ्कां निरस्पति-- ॐ वेलक्षण्याच्च ॐ ॥ २।४।२० ॥ ईशाधीनानामपीन्दियाणां प्रवतिजीवपयत्नपिक्षेव । जामत्येव सखेन सुषप्रावसेन च तथा ददीनात्‌ | मृख्यप्राणस्य त्वीराधीनेव प्रवृत्ति- नेतु जीववश्या । सुषुषौ तदजनात्‌ । एष पूरुषो न शृणोति न प्ति न॒ जिघ्रति न रस्यते न स्पुरते नामिवदते नाऽऽते नाऽजनन्दुयत न विभु- जते न यापरयते{ न ]स्वपिदीत्याचक्षत इवीन्दिधाणां सौ प्वृ्यमावमुक्खा प्राणाञ्चय पएवेतसिन्प्रे जायवीत्यारिश्त्या मृख्यस्य पुरूपप्रयलानक्षणेशा - पीना पवृत्तिरुच्यते ॥ २० ॥ चतुर्थः पादः] जद्मसजसिदधान्तमु काठः । १६५ ॐ संततामूरतिक्टतिस्तु जिवृष्कुर्वत उपदेशषाव्‌ ॐ ॥ २।४। २१ ॥ ' १ अत्र॒ रारीरादिविषयकश्र्तिषिरोधो निरस्यत ¦ गरीरादकं विरिश्ि- सषटमीशमूष्ट वेति चिन्तायाम्‌ । विरिश्वो वा ददं विरेचयति विदधाति । ब्रह्मा. वाव पिरिश्च इति पिरि्वश्रतेः। नामरूपक्छिः , परादेवेति प्रतेश्च । समबरखलवादभयोरपामाण्यमिति पराप्ते । नामहूपादिकं परदिक। भिवृत्कुवत इति हेतुगर्भ ॒विरेषणम्‌ । नामहपदेच्िवुत्करणपेक्षतवात्‌ । निवृत्करणं विना नामाचयनुपपत्तिः। बिवृत्कतत्वं तु हरये । सेये देवतैक्षत इन्ताहमिमाश्िसो देवताः । अनेन जीविनाऽऽसनाऽनुपरिश्य नामच्मे व्याकरोत्‌ । तासां तिवत तिवतमेकैकामकरोदितयादिश्रवेः । ये चेव साका भावा राजसास्वाम- साथ ये । मत्त एवेति रान्विदधि न वहं वेषुते मयि ॥ इति स्मृतेश्च हरेरेव मुख्यकतैत्वम्‌ । विरिश्वादेस्तु परधीनकर्तृतवमिति न श्रत्योर्विरोधो न वाऽप्रामाण्यम्‌ ॥ २१ ॥ | ॐ मांसादिभोमं यथाशब्दमितरयोश्च ॐ ॥ २।४।१२॥ अत्र शारीरकारणविषयकश्चतिविरोधो निरस्यते । देहः किमाप्यः क्वा पाथिकसतेलसो मृतत्रयासमको वेति चिन्तायाम्‌ । आपो वाव मांसमस्थि व भवन्त्याप्‌ एवेदमिति प्तेरप्यं शरीरं पृथिवी शरीरमप्येषीति भरते: । पार्थं शरीरं से्ेदेवयोन्या आहुतिम्यः श्रय दिरण्यश्षरीर ऊर्व स््गोकमेतीति श्रतेसतैजसम्‌ । इमारिसो देवताः पुरुषं पप्येषि शतेखि- तयालसकम्‌ । तथा चेकतरनिश्वयामावाद्पामाण्यमिति पराप्ते । समुचय एव सर्वभूतानां देहेऽ्तो न विकल्मारिः ॥ २२ ॥ र -वेहोष्यात्त तद्वादस्तद््‌।इः ॐ ॥ २ । ४ । २६ ॥ भूतानां विरेषरंयोगदेव तद्वादः गार्धवादिवाद्‌ः । पार्थिवानां मामे प्रथिवीतराधभागे विमामीन्यन्यानि भूतानि । एवं जरङपिऽ्धंमागे जछान्याधन्यिव तेजसेऽपि । दिरुकरिरष्यायार्थावधारणाथां । अध्यायान्ते दविरुक्रिः स्यद्विदे वा धैदिकेऽपि वा। विचारो यत्र सञ्जयेत तदूर्वोक- स्ाबधारण इति गारुढोक्तेः ॥ २६३ ॥ इति भीवनमादिमिभाविरिताणां वदन्तसिदधान्तमुक्ताषल्यां सारसग्रहे बह्षसूत्े द्वितीयाध्यायस्य चतुथः पादः ॥ इति द्ितीयोऽध्यायः ॥ , परपयाय ९१ क इ कत १७९ ननमालिविरचिता- [३ तृतीयाध्याये अथ तृतीयोऽध्यायः | | तत्र प्रथमः पदः | उपास्यो यो मों मनसि भवपाङं मनिवरैः रमयेरप्यन्येर्जनिम तिगतैमुक्तनिकरेः । सकामर्भागार्थे सुरतरुरिवार्भ्या दखिकदः म वाजिभीवो म स्रतु हदये संसतिहरः ॥ १॥ मिद्धः समन्वयो यचाविरोधेन रमाधवे । श्रतीनां प्राप्तये तस्य कथ्यन्ते साधनान्यथ ॥२॥ अथातो व्रक्लजिन्ञारेति सुते संक्षेपेण शआारव्ार्थं सविते फ तदु्रहलेति दाठ्कायां तत्सवटपं द्वितीयसुे गदितम्‌ । तदध्यायदेषेण समथितम्‌ | त॒ विरोधश्च द्वितीये निरिसलाः ¦ अथ बह्वजिज्ञासापदाम्थां मुक्तिसाध- नानि विहितानि । देषामस्मिनध्याये विचारो वर्तिष्यते | हरिपसादः साक्षान्मु- किसाधनम्‌ । सं च तदपरोक्षज्ञानात्‌ | ने चे तदुभर्यं विधातुं शक्यं पुरुषप- यलनागोचवरतात्‌ । अतो ज्ञानसाधनं विधयम्‌ | तच्च श्रवणमनननिदिध्यास- नह्पजिज्ञासेव । तच भगवद्भक्त एवाधिकारी । भक्तिश्च ~ चाहास्य- भवणेन संभवव्यपि वैराग्येण दृढा भेदति । अतः सरधनेषु , वृराग्यमेवा- ऽप्दावपेक्षितम । तदपि न पुरुषप्रयत्नविषयोऽतस्तर्थ ५ ध गत्यागतिस्व्गनरक- गभवासार्द निरूप्यते । गल्यादेदुःखरूपतां श्रत्वा मावियतः स्वगदावपि रागो निवर्वते- ॐ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्रनिरूप- णाभ्यास्‌ ॐ ॥ ३।१।१॥ अत्र हरिप्ाश्षिसाधनेवेरग्याय जीवस्य मूतविमोकसमर्थनाद्स्ि सगतिः | वराग्यादरिकं निरर्थकं स्यात्‌ । यदि भृताविपोगो न स्यादित्यवश्यं साध्यः तत्साधनं मुमृक्षुणाऽनषठेयं न वेति चिन्तायाम्‌ । नानृषठेयम्‌ । वैरा- ग्यार्दुकं मरणद्पमृतविमोचनस्य तद्विनाऽपि जायमानलादिति प्रप्ते । मोक्षाथेमवेक्षिनमेव वेत्ताधनम्‌ । आत्मा वाऽरे दष्टव्य इत्यादौ तष्टिधा- नात्‌ । न चोक्तदोषः । भुनविमोकश्य मोक्षेऽपि पूष॑ररीरं परित्यव्य मूतरंपरिप्वक्तस्थव गतभरणं मृतविमोकस्थेवामावात्‌ । गरीरान्तरपतिषनौ भूतपरिष्वक्त एव गच्छि ! यथा पञ्चम्पामाहुतावापः पुरुषवचसो भव- न्तीति तु पृश्वम्मामाहृतावाप्ः पू्पवचसो भवन्तीपि परभपरिहाराभ्याम्‌ । १ भथमः पद्ः] बअह्यभूत्सिद्धान्तमुक्तावदलिः। १९७१ येन कमेण यैन पकारेण प्वम्यामाहुतौ तस्यामद्धिः संपरिष्वक्तो जीवो रन्धदेहः पृरुषनामदन्भवति । फँ त कमं प्रकारं उ. वेत्थेति बरेतकेतु पति प्रवाहणस्य प्श्ा्तथा वेतकेनोः प्रिहारासमरध्थन पिता प्ष्टस्य परवा हण॒स्यव प्रिहाराच्च जीवो भ्ृतपरिष्वक्त एव गच्छतीति भावः । मनः पष्टानीद्दियाणि परूतिस्थानि कषति । उरीरं यद््वामोति यच्चाप्यु्का- मतीशवरः । गृहीतानि संयाति वाधु्गन्धानिवाऽऽशयादिति स्सतेः ' न चेयं स्मृतिर्ीरपरा । म्राहयिवेव्यर्थात्‌ ॥ १॥ ॐ च्यात्मकतवान् भयस्तात्‌ ॐ॥३।१।२॥ मुक्तिसाधनवैराग्यार्थं भृतपरिष्वकतजीवस्य गतिसमर्थनादस्ति सगतिः । सर्वाणि भूतानि जीवं परिष्वज्य गच्छन्ति न वेति चिन्तायाम्‌ । आपः पृरुष्वचसो भवन्तीति प्क्नव्या्यानयोरपाभव यतिश्चवणात्‌ । अतो सूतस्य समस्तम्‌- तपरिष्वङ्काभावदेकस्य शरीरानारम्भकतवान्परण एव्‌ पोक्षसिदेर्व्य॑र्थं साध- नमिति परप । सवमूतपरिष्वक्तो जीवो नाद्धिख । त्यालसकतवात्‌ । क्षिति- तेजःसलिटासकततिद््हणेनान्यभूतानामपि प्रपिः । तासां भिवृततेकैका- मकरोत्‌ । मिश्राणि हि भूतानीति श्रतेः । ननु कथं तत्रायं शब्द्‌ इत्यत -्ल्ाह-~मूधस्त्वादिति । भिभ्नवेऽपि तचद्धृतस्याधिक्येन तत्तव्यव- हार इति भावः। न॒ चापामिव मृतान्तरस्यापि सचखेनापरामेव अ्रहणि की विरेषहैतुरिति चेन । अपां बाहुस्यात्‌ । शुक्ररोणितटक्षणे दीने द्वव पाहुत्यद्रनात्‌ ॥ २ ॥ ॐ प्राणगतेश्च ॐ ॥ ३६ ।१।३॥ अत्र पुनः प्रमासप्रािसाधनवेराग्यसिद्धव्रं जीवस्य भृतैः सह गति- समथनाद्स्ि सगतिः । मृतानि जीवेन सह गच्छन्ति न वेति चिन्तायाम्‌ । न॒ गच्छन्ति । मानाभावात्‌ । न च प्श्चव्याख्याने विशेषमानम्‌ | तैः सह गमनस्यानुक्तखात्‌ । आथिककस्पनायाश्च विषमा विना संभवादिति पपि । देहान्तरपरपौ पराणानां गतिः श्रयते । तमुक्तान्तं॑प्राणोऽनत्ता- मति । प्राणमनृत्कानतं सवे पाणा अनृक्तामन्तीयादिश्रतेः। आश्रयं विना गत्यसंभवेन प्राणगतिप्रयुक्ता तदाशधयमूतानामपि मृतान्तरोपसष्टानां गतिर वगम्यते । न हि निराश्रयाः प्राणाः कविद्रच्छन्ति तिष्ठनि वा। जीव तोऽदुशंनात्‌ ॥ ६॥ १५७६ वन्‌^{लवि९१,- [ ३ तृतीयाध्यपे- ॐ अग्न्यादिगतिश्वरतरति चन्म भाक्तत्वात्‌ ॐ॥६।१।४॥ अत्र वेराग्यीय प्राणानां जीवेन स्ह गतिसमथनात्संगतिः । प्राणा जीवेन ˆ सह गच्छन्ति न सहं गच्छन्ति वेति चिन्तायाम्‌ । न गच्छनि । यत्रास्य पुरुषस्य मृनस्याधं वागप्येति गतं प्राणश्क्षरादित्यं मनशन्द्रमसं दिशः शोभति पराणानामेग्न्यादीन्येति गतिश्तेः । तथा च प्राणानां जीवेन गत्यमवि मृतानामपि तद्मावे मरणमेव मेोक्षोऽतः साधनं व्यथ- मिति प्रापे | नेतच्छरति बटन प्रणाना जीवेन सह गति्वकव्या । प्राणानां , मागेनान्न्यादीन्पति गतेर्ि्यमानतन श्रतेस्तद्विषयत्वात्‌ । न॒ च किमत्र मानं, पुरुषस्य मृतो ब्हन्प्राणा मागत एवे तु । अधिदैवे पराप्नुवन्ति भागतोऽनुबजन्ति तम्‌ । पुनः ररीरसंपराप्तो तमेवानुविशन्ति चेति बाज्ञो- क्तिरेव ॥ ५ ॥ ॐ प्रथमे भ्रवणाईदिति चेद् ता एव ह्यपपत्तेः ॐ ॥२।१।५॥ अर वैराग्थमूतानां जीविन सह गतिः समध्यैते । भूतानि जीविन सह गच्छन्ति न वेषि चिन्तायाम्‌ । ग गच्छन्ति | तस्मयेतस्मिनस देवाः श्रद्धां जहयपीत्यत्कान्तस्य भरद्धासहितस्येव प्रथमा होमश्रवणात्‌ । भृतानां सहगतावुपक्रमे तथे क्िपसङ्गादिति प्रे । प्रथमार्थो ूतसहि- तस्थ होमश्रवणाल मृतानां सहगतिः कल्प्या । पथमाग्नावप्यपां होम्य- तया श्रवणाच्च । श्रद्धापदेनाजहहक्षणया श्रद्धयाऽद्धिश्च हि जीव उच्यते । उपरसहारेऽ्पां जेन सह गतिश्रवणात्‌ । अतो भृतानां जीवेन सह सद्धा- बान्मरणस्य मेक्षत्वामावादयक्तं वेरग्यादि ॥ ५॥ ॐ अश्चतत्वादोति चेन्नेशादिक!रिणां प्रतीतेः ॐ॥ ३।१।६॥ अत्र पूर्नवैराग्याय जीवस्य मुतेः सह गतिरुच्यते । भूतानि जीवेन ९६ गच्छन्ति न वेति चिन्तायाम्‌! अपा" प्राणानां च गतेरिव मृतानां भ्तरशतत्वान तेषां सहगतिरिति प्राप्ते । प्राणानां भूतगतिं विना गतेरसेमवेन तेषामप्याथिकेभवणात्‌ । इष्टादिकारिणां परतीतेरथ यद्थमि भामद्ष्टा पूरते्टदत्तमित्युपासते । ते धूममभिसेमवन्तीप्युपकरम्येष्टादिकारिणां धूमादिना पितृयानेन गतिरुक्ता यथा तथेहापि तस्मिनेतसिलधो देवाः भद्धां जहवपीति तस्था आहतः सोमो राजा संभवतीति श्रतिसामान्पात्तेषां चाधिहोत्रादिकरमसाध- नदुभिपयःपमुतीनां दव्यभूथस्वासतयक्षमेवा ऽपः सन्ति । ततस्ताः भापूर ष १ पथमः पद्‌: ] बह्मसतामिद्धान्तम॒क्तावारः । १७६ संबन्धिन्थय आहुतिमय्य आोऽपृवषपाः सत्यस्तानिशदिकारिणो जीवानम्‌ं खोकं फख्दानाय नयन्तीति । धूमो रात्रिस्तथा कृष्णः षण्मासा इक्षि- णायनम्‌ | तत्र चान्दरुमासं ज्योतिर्योगी प्राप्य निवत इति धूममा्गंगतानामा- गतिः" सष्टा । न च भूतानां गमर्नं बिना केवलायां ठोकान्तरपराप- कत्वं जीवस्या ऽऽगतिवां संभवतीति सिद्धं भतः सह गमनं जीवस्य ॥ ६ ॥ क्र, ५५ ॐ भाक चानात्माव्वात्तथा ह दरयति ॐ॥३।१।५७॥ अभ्र वेराग्यस्याऽऽवर्यकत्वमुच्यते । वेराग्यादि मुमृश्चणाऽनष्टें न वेति चिन्तायाम्‌ । नानुष्ेयम्‌ । तद्विनाऽपि कमेणेव मोक्षसमवात्‌ । अपाम सोमम- मृता अमूमेत्यादिश्रतेरिति पराप्ते । अनुष्ठेयमेव वैराग्यादि । उक्त्चौ भाक्तमेवामृतलम्‌ । अनात्पविदामधिकारतत । वद्थेह पृण्यचितो ठोकः क्षी यत॒ एवमेवामुत्रेति सयुक्तिश्चा क्षथिष्णल्ेक्तेः । ते तै भक्ता स्वगं- खोक विशार क्षीणे पण्ये मल्पछोके विशन्तीति स्मृतेः । तमेव विदिखाति मृत्युमेति । नान्यः पन्था विद्यतेऽयनायेति मगवद्परोक्षज्ञानान्वयष्यतिरेको मोक्षे दृशंयति । कमणा ज्ञानमातनोति ज्ञनिनामृतो भवति । अथामृतानि कमभि । एतममृततवं नथन्तीति श्रतेश्च ॥ ७ ॥ ॐ कृतात्ययेऽनुरायवान्दषटस्मरतिभ्याम ॐ॥३।१।८॥ अभ्र वेराग्यादेरावश्यकत्वमुच्यते । वेरग्थादि मुमृक्षुणाऽवश्यमनष्टेयं न वेति चिन्तायाम्‌ । मानुष्टेयम्‌ । नामृतं क्षीयवे कम कल्पकोटिशतैरपि । अवश्य मेव भोक्तव्यं रते कमे राभादाभमित्यनुसाराककरणो मेोगादेव क्षथादिति प्राप्ति । ततः रेषेणेमं छोकमायाति पनः कम कुरते पुनगेच्छति पुन- रागच्छतीति श्रतेः । भृक्तरेषानुशयवानिमां प्राप्य भुवं पुनः | करम कृत्वा पूनग राथाति नित्यश्च इति स्मृतेश्च । उकश्तिरपारब्धाभि- पराया । ज्ञानाभिः सवेकर्माणि मससात्छुरुतेऽरजनेति स्मृतेथ । अतो भोगमान्राकरमक्षयाभावादनृष्टयं देराग्यादि ॥ ८ ॥ ॐ अथेतभनेषं च ॐ॥३।१।९॥ अथ वैराग्यार्थं सर्मा गतिरुच्यते । आगमनं गतिषकरिौीवान्यंथं वेति चिन्तायाम्‌ । यथेतमेव गच्छति यथेतमागच्छति'। स महक्ते स कूर्म कुरूते स॒ पार्वत इत्‌ गर्तिप्रक णेवाऽऽगतिः | तथा स्वमगमनस्यबाऽऽगुज ९२.५१ १७९४ वृनेमाटिविरचिता- [ ३ ृतीषाभ्याये~ मनस्य ङ्िष्टतवाभावान्न वैराग्येण इत्यत पति । पूमादश्रमभादकाशमाकाशा- च्चन्द्रटोकं यथेतमाकद्वायुं वायुता ध्रमो भवति धूमो भत्वाऽधं भवत्यभं भूत्वा मेचो भवेति मेधो भूत्वा परवषैतीत्यादिश्त्याऽन्यथा गमने प्रतीयते | कचिद्रमनपकरिणाऽऽगमनाङ्गीकरिण शरतेसतद्विषयलात्‌ । अवे आगतैरति- किटष्टत्वात्तनिवच्यथमनुष्ेयं साधनम्‌ ॥ ९ ॥ (न म ¢ = ५ ड चरणादिति चेन्न तदुपलक्षणार्थति कोण्णांजिनिः ॐ॥३।१।१०॥ अथ वैराग्याय गततागतदेः कमफट्तं साध्यते । गमनागमनादि यज्ञादिक्मफटं न वेति चिन्तायाम्‌ । चरणादेव गतागतं न कमणः । तद्य इह रमणीयचरणा रमणीयां योनिमपिद्न्ते कपूयचरणाः कपूयापिति श्रतेः । आचार इति स पौक्तः करमाङ्खलेन शद्धिदः । अदृदिद्स्ल- नाचारश्चरणं तूभयं मतमिति स्मृतैः । कमणोऽन्यस्य चरणस्य प्रतीतेरिति पापि । अथ य इभे भराम इष्टापूर्तं दत्तमिस्युपासते ते धरूमममिसभवन्ती- त्युपक्रम्य तसिमन्थावत्सेपातमुषित्वा, अथेनमेवाध्वाने पुनरावतेत इति श्रतेः । तरैविधा मां सोमपाः एतपापा यज्ञैरिष्वा स्वर्गतिं प्रार्थयन्ते ते तैं भुक्ता स्वग॑रोकं विश्ाङं क्षीणे पुण्ये म्यरोकं विशन्तीति स्मृतेश्च गताग- तस्य॒ कमफटत्वसिद्धेः । नान्यः पन्था विद्यतेऽयनायेतिश्चत्या गतागत- टान्थफटस्य कर्मसाध्यताया निषिद्धताच्च । न च तथ इहेति भरुतिविरोधः | तस्था उक्तश्चत्यनुरोपेन यज्ञाद्पटक्षणलतादिति काष्णाजिनिराचायो मन्यते ॥१०॥ उक्तमाक्षिप्य समाधत्ते-- ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात्‌ ॐ ॥ ३1१।११॥ ननु रमणीयाः कृथा इत्येवास्तु । चरणेत्यस्याऽऽनथैक्यमिति वेन । रमरणीयत्वदिश्वरण पिक्षत्वात्तज्ज्ञापनाथत्वेनोपपत्तेः । अयं भावः! कि दरण- पदानथेक्थानोप्रक्षणं किंवा रक्षणलत्वमभ्युपेत्य चरणपदृरृत्यविचारः । अधि श्रृतिविरोध उक्तः । द्वितीये यज्ञादिकतुते समने केषा विद्रमणीयत्वमन्येषां कपूयतवपिति शङ्कगमपाकरतु साध्वसाधुमचस्याऽऽवारा- वेकषत्वेन = रमणीयादिपद्स्य यज्ञादिकारिणामपि रमणीयतादिजञापकेवेन साथक्थोपपत्तिः ॥ ११ ॥ ५ १ पथम्‌; प्रदः] ब्ह्ममूचसिश्धान्तयक्तावननिः | १५५ युकेयन्तरमाह= % सुष्ठतदुष्ठते एवेति तु बादरिः ॐ ॥ ६।१। १२॥ धर्म चर माऽधर्मभिति कमाक्म इव क्म्य पमोगः । अनोक्तपाध- कव रात्साङ्गसुरुतदुष्ठतकर्मसव प्रयोग इति गृदुरिमन्पते । तुरब्दुत्स-= समनिरपि सृच्यत्ते ॥ १२९ ॥ ॐ अनिष्ादिकारिणामपि च श्रतम॒ %॥ ६।१।१ ३॥ अथ वेराग्यायानिटादिकारिणां गतागतदुःखं सम्य॑ते । गतागतपिष्ट- दिकारिणमेबोत सर्वेषामिति चिन्तायाम्‌ ¦ इष्टाहिकारिणमिव पत्यवायभय- वत्वेन गतागतं नाज्ञानाम्‌ । बिभ्यत (तीति न्यायादनिष्टादिकारिणां कमाभावान्न बन्धः । इष्टादिकारिणां तत्सचे।द्षन्ध इति प्राप्ते । तद्य ईह भरतो ये वाऽ्दामहतस्तेऽदाममनुमृथाऽवतनत पुनः कुवन्ति पुनर्ग- च्छन्तीति श्रत, तानहं द्विषतः कररान्संसरिषु नराधमान्‌ । क्षिपाम्यज- समऱभानसुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि मन्मनि .। मामपरप्येव कौन्तेय ततो यान्यधमां गृिमिति स्मृतो चानि- शदिकारिणामपि गतागतं श्रतम्‌ ॥ १३॥ अनिष्टादिकारिणां न गतागतमा्मतिदुःखे चास्तीव्याह- ॐ संयमने त्वनुभयेतरेषामारोदावरोहौ तद्रतिदश- नात्‌ ॐ॥३।३।१४॥ यमशासिनमनुमृय केषाचिदारोहः केषांविदवरेहः । तुराब्दऽवधारणे । स्वं॑वा पएतेऽदाभरतः संयमने प्रपतन्ति । त्र हये परद्विपो गुरु- दविपः पिद्िषस्तद्वमन्तारः दठा मूषी इति तेष ततोऽवरद्य तमसि पतन्ति । न वैत उच्तिष्ठन्तेऽपि कर्िचिदित्यारिशतो, ऊध्पै गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः | जघन्यगुणवृत्तिस्था अधो . गच्छन्ति तामत्ताः । ततो यान्यधमां गतिित्यादिसमृतौ गतिद्नात्‌ ॥ ११ ॥ ॐ स्मरन्ति च ॐ ॥ ६। १। १५ ॥ मामातमपेहेषु पद्विषन्तोऽम्यसुयकाः । क्िपाम्नसमदुमानासुरीष्येव यानिषु । गच्छन्ति परापिनः सवै नरकं ना सशयः । तत गला पतन्त्येव ये द्विषन्ति ननाईनम्‌ । महातमसि म्यानां न तेषामुच्छितिः कषित्‌ । इपरेषां तु प्रापानां व्युत्थानं विद्यतेऽ च सुखस्यानन्तरं १७६ बनमाकिवरिरचिता- [३ वृहीया्यये- दुं दुःखस्यावन्तरं सुखमिति ! अनाऽनि्ादिकारिणामत्यनथतादवतव्यं तत्र॒ विरक्तेन ॥ १५ ॥ 0 < ॐ अपि सप्त ॐ ।॥\६।१।३६॥ | अत्र वैराग्याय नित्यनरकं समर्थयति । नरकस्य नित्यफख्द्तमसि न वेति चिन्तायाम्‌ ! पनरावृत्तिमदेव न नि्यफदद्म्‌ } यावाद्न्दश्वतुदर- त्यादो न्रकमोगस्यानित्यववोक्ेरिति प्राप्ते । रौरवोऽयं- महुश्चिव बाहुगत- रणी तथा 1 कृम्भीपाक्‌ इति पोक्तान्यानित्यनरकाण तु । वामस्ला- श ९ ® (अ १ न्धतामिसौ द्रौ नित्यो संपकीर्वितौो । इति सप्त प्रधानाभिबरीयस्तृत्त- रोत्तरम्‌ ॥ १६ ॥ ॐ तत्रापि च तव्यापारटृविरोधः ॐ ॥ ६। १ । ३७॥ अने चैरण्याय नरकस्य दुःखत्वं सम्पतते । नरकं स्दुभ्खं नवेति चिन्तायाम्‌ । नरके दुःखम्‌ । तत्र गतानां येरकृतयेशोऽपरि तत्रास्तीति स्वी करि- यते तिं दुःखिसहभामितातच्तच्यापि दुःखत्वं स्थात्‌ । यदि नारकिपिरक श्रो नोपेयते सवं पवतैयत्यन्तरस्मिननिदिष्ट इति भुतिविरोध. इषे परापे । नरकेऽपीरस्य परणद्पन्यापाराभ्युपगमादुक्श्चत्यविरोधः । न च भोगपसङ्कः । न भां कर्मणि दिम्पन्ति न मे कर्मफटे स्पृहेति यथाऽऽकाशस्थितो नित्यं वायुः स्व्रमो महान्‌ । ईति च स्मृत्या ५ क त्य मोगराहिष्यक्तेः । अतो नरकस्य सदुःखत्वाद्धवितन्य तत वैरा- ग्येण ॥ १५७ ॥ ॐ वियाकर्भणोरिति त प्ररुतत्वाद्‌ ॐ ॥ ३ । ३ । १८ ॥ अथर चैराण्याय मतिस्वातन्व्ये निरस्यते । पितृयानेदेवयानो भूतैः स्वतिन्ध्येण गम्यो न वति चिन्धायाम्‌ । अस्येवं यतिस्वातन्त्यं भूतानाम्‌ । वेऽ्विषममिसंभवन्ति, ते धूममभिर्ेमदन्वीति । अयेतयोः पथोनैकतरेण तानीमानि श्षद्भिभाण्यसदावर्नीनि भूतानि । जाय भिथस्वैतन्ततीयं स्थानम्‌ । ऊध्वं गच्छति स्वर्या मध्ये तिष्ठन्ति राजताः । जघन्य गुणवृत्तिस्था अधो गच्छन्ति दमन इति स्मृतेः । न हि पुर्षप्रय- त्नाविषये न गच्छन्तीति पयोग इति प्रप्ते । दिधाकमपिक्षयेवदचनम्‌ । तयोरपि परूततवात्‌ | विद्यापथः कम॑पथो द्वौ पन्थानो प्री्वितै । तद्र क भितासिधा यानि तियक्ं नरकं तम इति स्मृतैः । मे च तयोः +, १ प्रधमः पदु) वह्मयत्रमिद्धन्तमक्तावाकेः। १५७ पृतत्वात्तषरामशः । तथ्य इत्यं विद्ये केमेऽरण्ये भरदा तप इत्युपासते तेऽविषममिसंनर्वेन्ति । अथय इः) याप््र्टारः पुवंदनक्ल्यिपासते ते धूम- ममिसंभवन्तीति साधनमृतयोविधाकममगंयोः परुनलात्‌ । न क साध नस्वातन्त्यात्फठेऽपि वत्स्यान्‌ । साधने विधिसचात्कटेऽप्रसाच्च । गच्छति- प्रथीगस्त॒ रथो गच्छतीतिवदुषपचः ॥ १८ ॥ ॐ न तृतीये तथीपलग्धः ॐ ॥ ६ । ३।१९॥ इह॒ `वेराग्यायान्धतमसो दुःखमात्रतं पमध्यते । अन्धनमतसि सुख- मस्ति न वेति | भस्येव । दुःखस्य सुखेन भ्याप्तलादति प्ते । अधोगतिषु तृतीयेऽन्धतममि सुसं नासि । अथादिदानकमांऽवाग्गच्छति तरिधा ह वाव गच्छति ति्मग्यादमा वेम इति दे वाव सुखानुवचे न तमः सुखानुवरत्तम्‌ । केवटे देवाने दुःखं भवतीति शरुतेरनुमानस्या- प्रयोजकत्वात्‌ ॥ १९॥ स्मत्यनुमानाभ्यां साधयति ॐ स्भयतेऽपि च लोके ® ॥ ३।१।२०॥ तिरश्च नरके चैव सुखछेत्ो विधीयेते । नान्ये तमसि मभ्नानां सुखरेशोऽपि कश्वनेषिः । छोके ठोकपस्षिद्धानुभाने विप्रतिपन्ा न सुखवन्तः। तथावेने- शानिष्टवात्‌ । यद्यथशानिषटे तत्तथा न मवति । यथा शशो विषा- भित्वेन । म वैते सुखित्वेनरेष्टाः। अप्रियत्वात्‌ । यो यस्य परियः स तस्य सुखिववनेष्टः । यथा राजविरोधी राज्ञः । अतिभिये" यथा राजा न॒ दुतं सहते कथित्‌ । अत्यप्रिये सुखमपि तथेव प्रेशर इति जाले ॥ २० ॥ परत्यक्षेणाप्येतम्थमाह- ॐ दरोनाच ॐ ॥ ६ ।-१।२१ ॥ नारायणपसादेन समिद्धज्ञानचक्षषा । अत्यन्तदुःखसंठीनानिःरेषसु- सवभितान्‌ । नित्यमेव वथामूतान्विभिशरां्च गणान्बहून्‌ । निरस्तादरेष- दुःखाच नित्यानन्देकमागिनः । अपश्यलििधान्नज्ञा साक्षदेव , चतु इति दद्यनवचनाच्चं ॥ २१ ॥ अथौपत्याऽ्याह- ॐ त॒तीये राब्दावरोधः संरोकजस्य ॐ ॥ ३। १। २२ ॥ २३ १७८ वनमालिविरचिता- [३ ततीयाध्ययि- >, नैः तमोऽपि चिविधम्‌ । ततर तृतीयविषयः शब्दः । तेन सरोकजस्यावरोधः प्रापि भवति । तत्खरपं भ्रोत्रृणामप्रि मोहान्यथानुपपचेन तत्र सुखटेशोऽसतीति भावः । अधोगतौ तृतीयत्वस्य पूर्वमेवोक्ततनाज पुनसततीय्रहणयर्थ्या- .प्ेसतृतीयेऽपि तृतीयम्रहणे स्मरणाच्च । महातमख्िधा पोक्तमृध्व॑म्य तथाऽ्धरम्‌ । भ्रवणादिव मृद्ादिरधरस्य यतो मवेत्‌ । तस्मान विस्तर दः ऋ ॥ णेव कथ्यते राजसत्तेति कौर्मे ॥ २३६ ॥ ॐ तत्स्वाभाग्यापात्तिरुपपत्तेः ॐ ॥ ३। १ । २४ ॥ अत्र वैराग्याय कमणां धूमभावो निरस्यते । करिणो धृमाद्िमा- वापत्तिनं वेति चिन्तायाम्‌ । अस््येव तद्धावापा्तैः । धूमो मूताऽ्रं भव- तीति सामानाधिकरण्यश्रवणात्‌ । पमादिकेवताभेः सहावस्थानात्‌ । स्नेहात्तामिः स्वपदं दातुं राक्यत।च्चं | सछृदनृष्टितयज्ञाद्‌।कस्पं प्रस सतमवव्धथं कमणि तत्फठे च वैराग्यमिति प्रपि । तद्रेत गतिः स्थितो स्थितिरित्याद्िरेव वद्धावापततिः । न न्यस्यान्यभावो युज्यते । अयं भावः । तदतो गतिरिव्यायेकदेशस्वभावापच्येव सामानाधिकरण्यं स्थानै- क्यामिप्रायं वा । न॒ तु देवतेक्याभिप्रायम्‌ । तवद्प्राप्त्यमिपरायं ग | पागन्यस्यान्यभावानुपपत्तेः । पद्प्रतिस्तु नियताधिकारिमिर्बिधयैव रश्वैषात्‌ | युगपद्नेककरषिणां समवायेनेषमेकपदपाप्त्ययोगाच्च ॥ २४ ॥ ॐ नातिचिरेण विरेषात्‌ ॐ ॥ ६ । १ । २५ ॥ अत्र वैराग्याय कर्षिणोऽचिरेण गर्भवासादिधापिः समयते । कर्मिणः स्वगानिरगत्य पिरेण गर्म पराप्तुवन््यचिरेण वेति चिन्तायाम्‌ । विरेणैव । यथेतमाकारमाकाशाद्रायुं बायुभतवा धूमो भवति धूमो भूलाऽभ्रं भवत्यभरं त्वा मेषो भवतीत्यादौ बहुस्थानगमनं च नाविरेण । तत्रत्यं महासखं विहायाऽऽगमने प्रयोजनाभावात्‌ । एवै च सशृदनुष्टितपृक्षस्य मर्गे कसा- बस्थानततंमवेन व्यथं वैराग्यमिति प्रति । अदिरेणेदाऽऽयाति । तद्य इह रमणी- धचरणा अभ्याशो ह यत्ते रमणीयां योनिमापश्न्त इति विशे भाष्‌ । तत कर्मिषु ये रमणीयचरणाः सुरूतिनस्त इह ममौ रमणीयां ब्र्षणादेयोनमप्र्न्ते । अप्यन्तं इति यद्पदुनं तच्वाभ्पाशः काच. मीम्येनेर्थः ॥ ३५ ॥ १ पथमः पादः] बअहसूृच्रसिद्धान्तस॒क्तावछिः 1 १७९ ॐ अन्त्याधिषठिते पू्॑वदमिकापात्‌ ॐ ॥ ३।१।२६॥ अतर वेराग्याय कर्मिणो ब्रीह्यादिमावो निरस्यते । सुखसाधनेरोपदि- कर्मिणः नीहादिभविन दुःखिते विहितेवेराग्यादावपि च्छ्म स्थादि- ्यवश्यं निणेयः । कर्मिण आगमने दुःखवन्तो न वेति विन्तायाम्‌ ! अस्त्येव तेषामागमने दुम्खम्‌ । त इह तीहियवा ओषधिव॑नसपिसििखा माषा इति जायन्त इति श्रतेः | तद्धि छेदादिना दुःसित्नियमात्‌ । तच दुःखं यज्ञादिफछम्‌। आगमनस्य यागफृदस्योक्ततवात्‌ । सुखहेतुरित्थपि वेदोक्तस्य दुःखेहतुष्वेन मेक्षहेतुवेराग्यादावपि वैपसत्यापत्तिरिति प्रपि | नाऽऽगतो कर्मिणो दुःखम्‌ । त्री्यादिमवि मानाभावात्‌ । उक्तश्त्या बीहि- शरीरप्वेश एवोक्तो न तु तद्भिमानित्वम्‌ । व्रीह्या्यपिष्ठिते देहे धृमो भृत्वा भवतीति पृवेवत्‌ । सोऽ्वाग्गतः स्थावरान्पविश्यामोगेनेद जजन्‌ स्थं शरीरमेति स्थृराच्छरराराद्भोगाननुमङ््त इति भ्रतावभिरापादित्यर्थः ॥२६॥ उक्तमाक्षिप्य समाधत्ते-- ॐ अङ्द्धमिति चेन्न शब्दात्‌ ॐ ॥ ३ । १ । २७ ॥ ननु यज्ञानां हिसा युक्तत्वेन क्पिणां दुःखं स्यदेवेति देन । निषि- हिंसायाः एव दुःखेतुतेनाभ्रीषोमीयं पदामाटमेपोतिशब्दविहितर्हिसाया दुःख हितुतात्‌ ॥ २७ ॥ ॐ रेतःसिग्योगोऽथ ॐ ॥ ३ । १ । २८ ॥ अव वैराग्याय खगौदवतीणंस्य पितृपवेशः समर्य॑ते ॥ २८ ॥ जीवः पितृद्वारा मातृयोनिं परविश्य शरीरं पापरोति म वेति विन्तायाषू | देहगमंस्थितं कापि पदिशेत्छग॑तो गत इति वचनदिहस्यैष योमिपरषे्ो न॒ पु जीवस्येति पापे । अस्त्येव योनिप्रवेशः- ॐ योनेः शरीरम्‌ ॐ ॥ ३।१।२९॥ दिवः स्थास्नृन्गच्छन्त स्थास्नुभ्यः पितरं पितुमातरं मातुः शरीरेण जायवं इति श्तेः । स्थावराणि दविः प्रः स्थादरेभ्यश्च पृरूषम्‌ । पृर्षाल्छि- पमपनस्ततो देहं यथाक्रमम्‌ । देहेन जायते जन्तुरिपति सामान्यतो जनिः । विशोषजननं रसां पच्यमानं निबोध मे । स्यास्ष्वथापि परुषे पमदायामथापि वा । गरम बा बह्रिषाय ृषितस्थानान्षेषु बेपि १८२ वनमालि विरचिता [ ६ तृतीयाध्याये जलति । स्थास्नुषुं॑दकादयः, पूरुषे मान्धातृमुख्याः, पमदायामास्तीकादयः, बहिद्रोणादयः पितुसपिक्षाः, स्थानान्तरे धषटयम्नादयः पितरादिनिरपेक्षाः ॥२९॥ ˆ इति शीवेदान्वसिद्धान्तमक्तविरस्यां वनमाटिविरविता्ां सारसंम्रहे ब्रह्मसूत्रे तृतीयाध्यायस्य प्रथमः पादुः ॥ अथु द्वितीयः पदः | ॐ संध्ये सयष्टिराह हि ३ ॥ ३।२।१॥ यहाढ्याथं वैराग्यं निरूपितं तस्य भकिरिहोच्यते । माहास्यन्ञान- पूवः स्नेहो भक्तिः । न च महास्यानुक्तौ सा मवत्यतस्तद््थं महिमो- च्यते । नच पुवादौ महिम्ञानं विनाऽपि स्नेहः । कारणान्तरेण फएल- सिद्धावन्यस्य कारणलाविरोधात्‌ । न हि कारीशं विना वृषटि्ेति सा वृष्टावहेतुः। न च केषाविन्माहातम्यज्ञानेऽपि भक्रिरस्तिति वाच्यम्‌| माहाल्पश्रवणेऽप्ययोग्यतदिनानादेषिरमाहाल्मयज्ञानामावात्‌ । भवे वा भजित बीजमङ्कुरं नोत्रादयदीत्यन्यदपि तथा । अत्रादौ -मक्तयर्थ स्वविषयतत्यतीत्योभगवद्धीनत्वदणनेन महिमोच्यते । स्वपो _भगवद्धीनो न वेति चिन्तायाम्‌ । न तदधीनोऽसक्वात्‌ | सत्वे नित्योऽनेत्यो वा | उभयथाऽपि पृरवान्तरकाठे दद्नपरसङ्खः । न ३ टदृषिकाल एवोप्त्तिना- वावित्यदोषः । क्षुपादाननिमित्तानामभावात्‌ । किंच जीवो देहे स्थि- तवैव निर्गत्य वा करोति ¦ नाऽऽ; । मेरूमन्द्रादिदु्नायोगात्‌ । न दवितीयः । कुरुषु सुप्तस्य एश्ाखान्पश्यतः प्रबोधे देहे पश्वाख्वेशा- परतेः। अतः पातीतिकतान्मरुमरीविजेखादिवन स्व [म]विषयस्पेसाधीनतमि- ति प्राप्ते । जाभत्सुषुषिसंधो स्वाप्निका भवन्ति । स्ये समे प्रागसतां सुष्टिरनन्तरं नारा इत्यर्थः । किम मानम्‌ । न त्व रथा नं रथ- योगा न पन्थानो भवन्यथ रथान्‌ रथयोगान्पथः सजत इति श्रतिः ॥१॥ जीवस्य सुप्तत्वादीशे मानाभावादिति कवभावशङ्कां निरस्यति- ॐ निमतारं चेके पुज्ादयश्च ॐ ॥ ३।२।२॥। य एषु सुप्तेषु जागर्ति कामं कमं पुरूषो निपिण येके शाखिनो जीवे सुप्तेऽपीड कतारमामनन्ि । अनतः स्वाप्नाः पृत्राद्यश्चेशदेव । सं -केनेति. रद्कगं निरस्ति- २ द्विषीयः १३] ॐ मायामा तु कात्स्यनानामिभ्यक्तस्वरूपत्वात्‌ ई» ॥६।२।३॥ अनादिमिनोगतांश् संस्छारान्खेच्छामत्रिण दरयति नान्न साधनेन! सममिष्यक्तषपत्वात्‌ । मनोगर्तास्त॒ संश्छारन्येच्छथा परमेश्वरः ।, परद्‌- ंयप्ति जीवाय स खप्नं इति मीये) यदन्यथा जाय्रच सा धरन्ति स्व वत्छता । अनभिव्यक्तषृपल्ानान्यत्सायनजं मदैदति बरक्लाण्डे । माया छषायां दम्भेच। (छपा तु इव!) दम्भः स्वप्नाप्तस्थासमवी॥३॥ ०१. &, ननु मरूमरीचिकाजख्वन्िथ्या खप्ना इति रष्क निरस्यति ॐ सूचकश्च हि श्रतेराचक्षते च तद्टिद्ः ॐ ॥ ३।२।४॥ स्राप्नविषयाणां बाद्वसाधनाजन्यवेऽपरि न सखहानिः। दाभादाभस्चक- त्वेन सचसिद्धेः । तदेव कृत इवि चत्‌ । यदा कर्मस काम्येषु चिं स्वप्नेऽपि प्यति । समृद्धिं पञ जनीयात्तस्मिन्स्प्ननिदशेन इति श्रतेः । यद्ाऽपि वाक्षणे ब्रुथादेवता वृषभोऽपि वा । स्वप्नस्थमथवा राजा तचथेव्‌ भविष्यतीत्याचक्षते स्वप्नविदः परारराद्यः । सखाप्नाः संस्कारोषादनकां ईशकृतुका इति तननियामकृतवेन सरवैनियन्तृरूपमाहात्म्ये हरेः सिद्धम्‌ ॥ ४ ॥ ॐ परामिध्यानात्न तिरोधानं ततो ह्यस्य बन्धविपय॑यो ॐ ॥३।२।५ भक्त्ये हरेः सवप्नतिरोधकत्वमहिमोच्यते । स्वप्नतिरोधानं ब्रह्मधीनं न॑ वति चिन्तायाम्‌ । न तद्धीनम्‌ । बाज्ञानाभावादेव्‌ हि खप्नः । तज्ज्ञानदिवि निवर्ते किमीञनेति प्रापि । परेच्छयेव स्वप्नतिरोधानम्‌ ! न॒चाज्ञाननिमितिकः स्वप्नो ज्ञानेन निवर्त्यः | अज्ञानज्ञाननिमित्तको बन्धमोक्षो प्रसिद्धावपि मगवद्धीनो यथा वथा खप्नस्यापि तदधीनलो- पपत्तेः । . तस्य~क्षिपाम्यजस्मदाभानापुरीष्देव योनिषु । तेषामहं समु- द्त। मू्यसंसारसागरारिति बन्धा्हेतुत्वपदेः । न च ज्ञानाज्ञानयोरेष तद्धेतुत्वम्‌ । जइत्वाप्‌ ॥ ५ ॥ ॐ देहयोगाद्वासोऽपि ॐ ॥ ३।२।६॥ अभ्र भ॒क्त्यथ जाग्रलव्वकलमहिमोच्यते । ना्रदवस्येराधीना नं वेति चिन्वायाम । नेशधीना । काराधीनत्दशेनात्‌ । ईशाधीनतादुं- नाचचेति पराप्ते । देहयोगेन वासो जाग्रदवस्था साऽीशधीना । न च कालाधीनत्वेनोपपा्तेः । तस्य जडत्वात्‌ । ईश्वरः सवभूतानां हदेशेऽ= २६९ # १८६ धनमालिविरचिता=- [३ तृतीयाध्याये लुन तिष्ठति । श्रामयन्सषैमूतानि यन्तराहृढानि माययेति स्मृतैः । प्रमर्णं प्रत्यक्षाईिसिदधं "मख्य जाग्रत्येव ॥ ६ ॥ ॐ तद्मावो नाडीषु तच्छतेरात्मनि ह ॐ ॥ ३ । २1 ७] अत्र भक्त्य्थ. सुखपाप्यत्वमहिमोच्यते । सुषपेरीराधीनवेऽपि नाडीषु सा भवति नं वेति दिन्तायाम्‌ । ईश्वर एव । साऽन्यथाऽन्यतावस्थाने जाभ्रत्स- प्नयोरिि दुःखस्याप्यापतेः । न वेष्ठापत्तिः । सुखमस्वान्समिति सुख- स्येव स्मृतेः । दुःखर्तानां यछयापिव सुषुप्ताविच्छाधनापत्तेरिति प्रप्ते । सता सौम्य तदा संपन्नो भवति यत्रेतत्सुप्तः समस्तसपक्षयः । स्वप्नं न विजानात्यासु तदा नाडीषु सुपो मवतीति । एवमालनि नाडीषु च जाग्रस्वप्नाभावूपा सुषिः श्रयते । न चोभयतरैकस्य स्थितिरषिरुद्धा । नादीस्थपरमासमनि सुषप्त्यङ्गीकारात्‌ । अवं एव न दुःखाप्तिः ॥ ७॥ ॐ अतः प्रवोधोऽस्मात्‌ ॐ॥ ३।२।८॥ अत्र॒ भक्त्यथं सप्तप्रवोधकतवमाहिमोच्यते । प्रबोध इराधीनो न वेति चिन्तायाम्‌ । न भवति वद्धीनः। तत्कारणमेरीवाइनादीनां दशनादधिति -पाप्त । थतो जीवस्तत्र सप्तोऽतः प्रवोधोऽप्यस्मावरमत्मिनि एवे । ने रह्‌।शेन स्वान्तर्निवेशितो जीवस्तत्मेरणां विनेद्धोदुं दक्रोति । न च मे्यादिक- मपि दृष्यते । एष एव सप्तं प्रवोधयनीत्यादिसावधारणश्चत्यनुाराद्धे- ॐ &५. यादीनां निमित्तमा्रत्वात्‌ ॥ < ॥ ॐ स एव च क्मानसतिशाब्डविधिभ्यः ॐ ॥३।२।९॥ अर मक्त्यथ सदावस्थानां तदुधीनत्वमहिमोच्यते । सवषां सवावस्था ईशाधीना न वेति चिन्तायाम्‌ | न भवन्ति सवांवस्थास्तद्धीनाः । तु काधिदैव । राजादीनां छण्डेशत्वदरेनात्‌ । न व ठटोकविलक्षणं परेरक- त्वमी शस्यातिपरसङ्खादिति परापे । स्वावस्थानियामको हरिः । एष घव साधु कमं कारयतीति कर्मण्यवधारणात्‌ । प्रदरकस्तु सर्वेषां स्वमदिरेक एव तु }\ परमः पुरूषो विष्णुस्ततोऽन्यो नासि कश्वनेति स्मृतेश्च । एष स्वमन्दुशयत्येष प्रवोधयवयेष एव परमानन्दं इति श्रतेः । आतानमेव टोकमुषासीतेति विधेश्च परमासन एवोपास्यतम्‌ । अन्यस्य प्रेरक सर्वव वधारणविरोधः स्यात्‌ ॥ ९ ॥ ॐ भृग्धेऽ्संपत्तिः परिरोषात्‌ ॐ ॥ ३।२।१०॥ ६ द्िवीयः पादुः] बरह्मसूज्रसिद्धान्तमुक्तावा्ैः। १८६६ ॥ । सवावस्थाना्म शाधीनते सिद्धे भक्त्य तस्याकानरावस्थास्थिवजीवपा- प्यत्वे निरूप्यते । अवस्थाविचारपरसक्तौ मोहो जीवस्येरोऽन्यत्र वेति बि- न्तायाम्‌ । मोहोऽीश् एव । जायरव्छप्रयोः परथगवस्थातात्‌ । अन्यथा तत्सकरपसङ्गात्‌ । सुषपिसंकरस्तु न दोषः समानत्वादिति परपषि । मोहावस्थायां परेश्वरेऽपाप्तिर्जीवस्य । ददथस्थात्परानीषो दूरस्थो जाय देष्यति । समीपस्थस्तथा स्वभं स्वपित्यसमरहयं वजन्‌ । यत एवं बयोऽवस्था मोहस्तु परिरेषत इति स्मृतेः । मोहे तावदीरविदुरत्वसामीप्यपेवेशाधपेवशाः पसक्ताः । त य(तुय)स्तावन संभवति । जाग्रदाद्यवस्थाधमतवातृ। अतः प्रि- रोषादधपापिः । द्रस्थोऽक्षिस्थः ¦ समीपस्थः कण्ठस्थः । मखे दिशो मन- स्थन्तस्तु तेजस इति मानात्‌ । अतो मोहावस्थाया हईंशाधीवान्पुगधपाप्य- त्वाच्च माहासम्यं त भक्तिरुत्पना ॥ १०॥ ॐ स्थानतोऽपि परस्योभयाणिङ्गं सर्वत्र हि ॐ ॥ ६।२।११॥ अनर भक्त्यर्थं हरेः सर्वत्र निर्दोषाद्ेषगृणत्वं समथ्येते । अवस्थापव- तक ईशो जग्रदादिभेदेन भिन्नो न वेति चिन्तायाम्‌ | जाग्रदादिस्थानिषु स्थितौ विश्वादिषूषो हरिरन्योन्यं भिन्न एव । मिनस्थानकताद्‌ षटादि- वदिति पतति | न परेशस्य स्थानमेदाद्धेदः। सर्वेषु मपे तमेव बहल व्याचक्षते । एको देवः सवभूतेषु गृढः । शिवमद्वैतं चतुर्थं मन्यन्ते । नाज काचन मिदा । नेह नानाऽस्ति किंचनेति श्रतेः । उक्तानुमानस्य भ्रति- साधितत्वातरिच्छिनतवोपाधिकल्ाच । अहमात्मा गुडाकेश सर्व॑भृताशय- स्थिव इति स्मतेश्च । स्वरूपतो व्यापकत्वं शक्त्याविभोवश्ेत्युभयथा सामधथ्यमस्तीव्यथेः । एकमेव सवगतं बह्म रुपया रामा्कूपेणेव विश्वादि- नद्‌ कर रूपेणाऽऽविभतं भवतीति भावः ॥११॥ उक्तमाक्षिप्य समाधत्त-- क नि, ॐ न भेदादिति चेन्न प्रत्येकमतद्रचनात्‌ ॐ॥ ३।२।१२॥ ननु का्थकारणग्द्धा ताविष्येते विश्वतेनसौो । प्राज्ञः कारणबद्धस्तु द्रो तु तुर्ये न सिध्यत इति मेदवचनानेति चेन । एष त आत्माऽन्त- याम्यमृतः । अयमा्मेद्ममृतम्‌ , इदं ब्रहोदं॑ सर्वम्‌, अय ये हरयोऽयं वे द्रा च सहस्राणि वहषि चानन्तानि च तदेतद्रक्लपुवेमनपरमनन्तमबाघ्वम- ॐ क ® क क यमाला ब्रह्म सवानुमतिरिति परत्येकममेदृवचनात्‌ ॥ १२ ॥ २ दवीयः षाद्‌ः] वबह्ममूजसिद्धान्तयुक्तावदटिः १८५ आने यस्य तत्तथोकम्‌ । अखण्डितसंमृष्टनाखपृण्डरीकसमानटोचनोऽयमाद- त्यान्तवंदीं पुरुप इत्यथः । वेदाहूमेते पुरुषे महान्तमादित्यवणं तमसस्तु प्रि । तमेवं विद्रानमूनं इह भवति नान्यः पन्था अयनाय विद्यं इति . वि्रहवििष्टवेदनसथेव पेक्षोपायतम्‌ । न चायं प्रारतटोकमयः । सहल शी्यादिविथहसंस्थानमुक्वा पादोऽस्य विश्वा भतौनि तिपादस्यामूं दिवीति सवभूतजादस्य तरेकदेशस्थतं दस्य नित्यं चोक्वाऽनन्तरं वस्मा- दिराइजायत इति अरोाक्यालकविराजो महापुरुषादुपचरपदेश्ात्‌ । तदेष पादोऽस्य विश्वा भूतानीत्यादिना भगवद्वि्रहस्य पाङताप्रारूवरोकदया- भरयतन्नवणान्महच सिद्धम्‌ । अदो व्यापार पुरषः | वेदाहमेतं पुरुषे महान्तमित्युपक्चहारयोस्तस्य महं स्फुटम्‌ । मया प्रसनेन तवा- जनेद्‌ हप परं दितमालयोगात्‌ । तेजोमयै विश्वमनन्तमाद्यं यन्मे तद्‌- न्येन न दृष्पूवम्‌ । सुद्दधमिद्‌ स्प दृष्टवानसि यन्मम । देवा अप्यस्य ह्पस्य नित्यं द्यमकङ्क्षिणः । नाह वेदेन तपसा न दानेन मं चेज्यया .। क्थ पूर्वेविध दष्टं इष्टवानति मां यथा । भक्त्या तनन्ययी रक्थ अहूमर्वेविधोऽजन । ज्ञातु दष्टं च तत्वेन प्रवेष्टं च प्रतपति यत्वं मुक्तपराप्यतवं च दिग्रहस्याक्म्‌ । श्रीदेष्णदे-ष्यो बह्म प्र्‌ विप परविश्य यमुनाजरम्‌ | फणासहमाखावरत्नमदं इदं सः?) तस्योत्सङ्गे वनश्याममाता- म्रायतखेोचनम्‌ । चतुबाहुमृदाराङ्ं चक्तःायुवमूषणमिति परस्य ब्क्षणः समा- धिविषयमृतसहूपमुक्तवा-बखकष्णौ तथाञकररः प्रत्यभिज्ञाय विसित इति प्रवासुदेवविगरहावतारविमहमोरभेद्‌ उकः । यस्याधिरास्यं दोर्मर्धां सं नाभिश्वरणो क्षितिः । सूथशकषर्दिरः श्रोते तस्मे ठोकातने नमः । पच्च पश्यामि वच्चनं यत्ते छप सनातनम्‌ । योस्या रिरसा व्याप्ता पदभ्यां देवी वसुंधरा । विक्रमेण उयो ठोकाः पृरूषोऽप्नि सनातनः । अतसीपुष्पप्षकारं पीतवाससमच्युतम्‌ । भं नमस्यन्ति गोविन्दं न तेषां विद्यते भयमिति । ततैव प्रातं स्पनुक्तं--ततस्तसे स पीता द्रोयामास तपुः । शाश्वतं वेष्मवं भरीमहदे यद्रुनन्तपेति । शाश्च. तत्व॑ चोक्तम्‌ । यत्त-एतखया न विज्ञेयं रूपवानिति दृश्यते । माया देषा मया सृष्टा यन्मां पर्यसि नारदे नारापणीयवचनं, तत्त गृणत्र- यात्मकपारूतवियरहाभिपयं न चाऽऽ्दित्यव्णे तमसः प्रस्तादित्यादिनो ९४ १८६ वनेमाछिविरविता- {३ तृत्तीयाभ्यपि- ¢ ्तापारृताभिपरायम्‌ । एतान्वहुविधा-वणौन्‌ स्पे विभ्रत्सनातनः । सरव मूतगणेयंक्तं नेव तं ज्ञातुमहसीपि ततैव तद्वि्रहव्णानां भोतिकतमुक्तम्‌ । अन्यूथा-षन्योऽसम्य(स्य)नुगहीतोऽसि यत्ते दृष्टः स्वयंप्रभः । न हि पद्द- टवान्कधित्पद्ययोनिरपि स्वयम्‌ । नारदैतद्धि नौ सत्यं वचनं समुदाहुतम्‌ । नास्मद्धक्तासियतये रोके कश्चन धयत इति भीविथ्रहृद्रनस्य दुरुमो- क्तिषिरोधः स्यात्‌ । यद्रा हपवानितिहैतोरयं मया चक्षुषा दृश्यते तया न विज्ञेयम्‌ | यथा तवे मां पश्य्षिसा एषा माया सृष्टा । माया छृपायां दम्भे च । नायमात्मा प्रवचनेन उभ्यः | नमेधया न बहुधा श्रतेन । यमेष वृणुते तेनेव टभ्य इति भृतेः । प्रथानवासदर्वकतवात्पाङूतरपवन भवतीत्यर्थः ॥ १४॥ नन्‌ हपत्वश्रतिवेयथ्यैमिति शङ्कां निरस्यति-- ५4 ४४ ५९४ दः प्रकारावच्चवेयर््यंम ॐ॥ ३।२। १५॥ यदा पश्यः पश्यते स्क्मवणंम्‌ । पश्य मे पाथं र्पाणीयादिभ- तिस्मृतीनां न वेर्थ्यं न सैोन्द्यधिमावश्च । यथा वचक्षरादिपरकाशे विद्यमानेऽपि टोकिकपकारवेरक्षण्यासका शादिव्यवहारस्तथा पारुतभोतिक- विरक्षणतवेनारूपिव्वव्यवहारोपपत्तिः ॥ १५ ॥ ननु सर्वषां पारृतत्वनियम इति शङ्कां निरस्यति-- ॐ आह च तन्मात्रम्‌ ॐ ॥ ६।२।१६॥ वैरक्षण्यं चाऽऽह हृपस्य । विज्ञानादानन्दमा्रतम्‌ । रेकाल्यगप्रत्यय- सारमिति । प्रत्थयसार्‌ ज्ञानस्वहपमित्यथः । आनन्दमात्रमजरं पुराण- मेकं सन्तं बहुधा दृश्यमानम्‌ । तमालस्य येऽनुपश्यनि धीरास्तेषां सुखं रा श्वतं नेषरेषामिति श्रपेः ॥ १६॥ नन्वेतयोः शत्योज्ञाननन्दालकेतवं बरह्मणः प्रतीयते नतानन्ददिरहशू- पत्वामेति शङ्कां निरस्यति-- ॐ दृहोयति चाथो अपि स्मर्यते ॐ॥ ६।२।१७॥ दरयति चाऽऽनन्दुखहूपतवं तद्विज्ञानेन प्रिपरषन्ति धीराः । आनन्द्‌- रूपममूृतवद्विभाति । शृद्दसफटिकरंकाशं वासूरैवे निरञ्जनम्‌ । चिन्त- यीत॒ प्तिनान्यं ज्ञानहपाहते हरेरिति मात्स्ये । अतो ज्ञानानन्दादि- सुन्दरवि्रहे हरो भक्तियकतेति युक्तं तन्पहिमवणेनम्‌ ॥ ३१७ ॥ के 1 > हितीयः पदः] वह्मपृतराेद्धान्तभक्तावाछेः ! १८५ ५4 ॐ अत एव चोपमा सूर्यकादिवत्‌ ॐ ॥ ६।२। १८ ॥ अत्र भक्त्य्थं जीवमेदो निरस्यते ¦ अभेदे सेव्यसेगकमावायोगाद्वशयं निराकतंन्थः । प्रेशे भक्तियुक्ता न वैति चिन्तायाम्‌ । न युक्ता ५ जीवस्य परामिनतात्‌ । यतः स्थानादितः परेशरूपाणां न मेदोऽत एद वदृदृषटान्तेन जीवानामपि न । किम मानम्‌ । जीवः परेशान भिद्यते । वेतनलादश- त्वान्मल्स्यादिविदित्यनुभानम्‌ । न च पूर्वै मेदो वर्णितः । सूर्वचेतनसमुदाय- स्येरत्वेनेकेकजीवस्येरामेदामेःऽपि मेदाविरोधादयक्ता भक्तिरिति परि । तस्य परतिनिभ्बत्वमुक्त्वा वेतनभेदं दशयति । षप कूपं प्रतिहूपो बमृव । बहवः सू्यका यद्रत्‌ सूयस्य सदृशा जरे । एकमेवाऽऽसका रोके परा- तसदृशा मता इत्युक्तानुमाने चाप्रतिषिम्बत्वमुपाधिः । प्रतिबिम्बल परृतेभिनत्वे सद्गते सति तदधीनत्वमेव जीवेन । मृत्स्यादिषु तदस्ति । न च॒ सूथेकादिषु सू्स्यामेदः संमवति । न॒ चानित्यत्वाद्िषसङ्खः । प्रिमािकप्रतिबिम्बवेनोपाध्यघीन्वादिसर्वपतिविम्बधर्मानङ्खीकारात्‌ । प्रतिबि- - म्बसादृश्यमेव स्वी क्रियते । जीवे न मृख्यपतिदिम्बत्वमिति भावः ॥१८॥ ॐ अम्बुवद्म्रहणान्च तथात्वम्‌ ॥ ३।२।१९॥ अत्र भक्तिवृद्धये तटं निरूप्यते । भक्तिः कत॑व्या न वेति चिन्तायाम्‌ । न कतन्या । प्रयोजनाभावात्‌ । नित्यानन्दादिमचखह्पमोक्षस्य नित्यसिदत्वेन तदथ ज्ञानप्रसादृयोरप्यनपेक्षणात्‌ । अभिव्यकय्थं मक्त्यादिरिति बेन । नित्यसिद्धस्य कदाचित्स्वयमेवाभिव्यक्तिसभवाद्ति प्रपि । कत्येव भक्तिः । ई रसादृश्यनियत्वेऽप्यम्बुवस्स्नेहेन ग्रहणं ज्ञाने विना हि न सम्यगभि- व्यक्तिः । येवेष वृणते तेन रभ्यस्तस्थेष आला वृणते तनु स्वामिति रतेः । दैवी देषा गुणमयी मम माया दुरत्यया । मामेव ये प्रप यन्ते मायामेतां तरन्ति त इति । महितवुद्धिभ॑क्तिस्तु सनेहप्वौमिधी- यते । तथेव व्यज्यते सम्यग्‌ जीवह्पे सुखािकमिति च स्मृतेः ॥१९॥ ॐ वृद्धिहासभाक्त्वमन्तभावादुभयसामञ्स्यादेवम्‌ ॐ ॥६।२।२०॥ अथ॒ हरिभक्तय्थं तस्य मक्त्यनुारि फटदाने समथ्यैते । मक्तिरेक- प्रकारा वृद्धिहासवती न वेति चिन्तायाम्‌ । एकपरकारेष । तत्फरस्य ५ मुक्तानन्दित्वादेः साम्यादिति प्रप्ते । भक्तिज्ञानादरेवदिहासभाक्लं महदलप- + वादिकं . विद्यते । ब्रह्ञादीनामुत्तमानां सर्वेषां भकतरन्त्मावात्‌ । एवं १८८ वनमालिविरविता- [ ३ ततीयाध्ययि- भक्त्यादिविदषाङ्खोकरि हेरब्लादीनन्याश्च परति सामञ्चस्ये मवति । मनु- ष्यादिषु भक्ततेन चतुमुखादेरप्यन्तमविनि तेषां भक्तादितारतम्ये सत्यपि विष- मफलदानुदैरे वेषम्यामावः ॥२०॥ ननु बह्लादीनां फटतारतम्यमेव कुत इत्यत अआह- ॐ दृङन।च्च ॐ ॥ ३ ।२।२१॥ अथात आत्मानन्दस्य मीमांसा मवतीत्यारम्य ब्रह्पर्थन्तेषु सुखविरेष- दृदरोनात्‌ । चास्स्मृतिः । यथा भक्तिविशेषोऽच द्यते पृरूषोत्तमे । तथा मुक्तिविरेषोऽपि ज्ञानिनां दिङ्गभेदत इति ॥२१ ॐ प्रकृते तावत्वं हि प्रतिषेधति, ततो अवीति च भयः ॐ ॥३।२।२२॥ हरिभक्तयथ तस्य पाङकखमुच्यते । पाडकत्वगुणामवे निरतिशया भक्तिनं स्यादित्यवश्य निणेयम्‌ । पानं हर्युक्तं न वेति चिन्तायाम्‌ | युक्तम्‌ । सत्यां सषटो यावत्संहारं जगस्स्थिवेः सखव एव सिद्धे ति प्रपे। अस्ति पाठकलं हैररुक्तम्‌ । सष्टिसहारफनतवमातं प्रतिषिध्य भृयस्तरोऽधिकं बवीति ! नेताददेता परोऽन्यदस्युक्षा स धवाप्रथिर्वीं विभ- ५: क तीति श्रतेः । अनेनेदेन भवतकार्थं॑पागृक्तं सष्टिसेहारमात्रं न,- कि- त्वन्यदस्ति । फ तत्‌ । स पयो भक्ताभिवितसेदको छवप्रथि्यो धत्ते पुष्णाति देत्यथैः । चष्स्मतिः । सगस्थितिविनाशांस्त भगव्‌ा- न्मधुसूद्नः । तैस्ते स्पैरदिन्यासा कोत्यव्य। हद न्यमुरिति वैष्णवे ॥२२॥ ^ ॐ तदव्यक्तमाह [हं ॐ । २६ ॥ भकत्यर्थं॒परसादं विनोपटग््यस्तेगयतवमुच्यते | ये।ग्या चेद्ध क्रव्या स्यात्‌ | भक्तिः कतेव्या नवेति चिन्तायाम्‌ । न कृथ॑व । प्रयोजनाभावात्‌ | इशा- परोक्ष्यादैः स्तम्भाधपारोक्ष्यवत्पर्पपयलेनेवोपपत्तेरिवि प्राप्रे । अष्यक्तमेष तदृनक्ष सवतः । अष्पमक्षरं अत सदाऽ्व्यक्तं बच निष्कदधम्‌ । यन्ज्ावा मृच्यते जन्तुरानन्दृश्वाव्ययो भवेदिप श्रतेः । अन्यक्तोऽक्षर इत्युक्तस्तमाहुः प्रमां गतिम्‌ । यं प्राप्य न जिदनैन्पे तद्धाम प्रभं ममेति स्मृतेश्च | अव्यक्तत्वं तस्य श्रतिस्मृती आहतुरित्यथः ॥ २३ ॥ ननु ब्रह्मणः स्वतोऽन्यक्तवेऽप्याराधनेन्‌ पुरुषप्रथलेन व्यक्तो भवतीति किं भक्त्येति रङ्कां निरस्यति-- ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम्‌ ॐ ॥ ३ २।२४॥ भृक्तिरहिताराधनेनाध्यन्यक्तत्म्‌ ॥ २५ ॥ ॥ २ द्वितीयः पादः] वह्लसृजनेदधान्तम॒क्तावाङः। १८९ गृहीतल्मेव्यंक्तं दृ इनरजखमू्वां तन्पा्ारक्षणानुतन्नमृरक्पेणा- वयक्तानामप्युत्तनकह्पेण व्यक्तत्वमिति किं भक्त्येति राङ्कां निरस्यति ॐ प्रकारवच्च विशेष्यम्‌ ॐ ॥ ३ । २। २५ ॥ अग्न्यादिव्स्थलसक्ष्मविरेषामावात्‌ । अनठदिः स्थूखवसूष्षमत्वादिवत्‌ । ब्रह्माणि वा ददा नानाधममाभवेन व्यक्तत्वाद्नुपपलपिति भावः ॥ २८५ ॥ ननु ताहि यल्नेय्थ्य॑मिति शङ्कां निरस्यति-- ॐ प्रकाशश्च कर्मण्यभा(भ्या)सात्‌ ॐ॥३।२।२६॥ भक्तिपवंकशभरवणाश्चभयासात्‌ । अभ्यक्तश्य छ्प्या परकारापाकृटये भवति । जात्म वारर द्रष्टव्यः श्रोतव्यो मन्तव्यो निद्ध्यासितप्य इति श्रतेः ॥ २६ ॥ ननु नित्याव्यक्तस्य कथं प्रकाज इति रड्कां निरस्पति-- ॐ अतोऽनन्तेन तथा हि लिङ्गम ॐ ॥ ३ । २ २७ ॥ परुषप्रयतनमत्रेणापरयक्षत्वं प्रसादात्मत्यक्षतमित्युमयत्र पमाणसचात्‌ । तस्याभिध्याना्योजनात्तचन्ञानाद्ृथश्वान्ते विश्वमायानिवृत्तिः । मया प्रस नेन तवार्जनेदं चं परं द्रिनमालमयोगात्‌ । नाहं वेदैनं ॑तपस्ता न इनेन न चेज्यया” । शक्य एवंविधे द्रष्टं दृष्टवानसि मां यथा । भक्त्या त्वनन्यया राक्योऽहूमेवंविधोऽजेन । ज्ञातुं दष्टं च तचेन प्रवेष्टं च प्रेत पेति लिङ्कात्‌ । तस्य युकं वै तद्नन्तशकरिवात्‌ ॥ २७ ॥ ॐ उभयग्यपदेराचवदिकुण्डलवत्‌ ॐ ॥ ६।२ १ २८ ॥ अन्न भक्तये तस्ानन्तगुणवच्ं समध्येते । भक्तिः क्त्या नं वेति चिन्तायाम्‌ । न कष्व्या। तस्याऽऽनदनितामावत्‌ । न चागृणिनि भक्तिः संभवति । न चाऽऽनन्दिवमङ्खोकतुं शक्यम्‌ । तस्याऽजनन्दृस्वहूपतभ्य- पगमादिति प्रापे । कर्त्॑येव मक्िः । आनन्दं बरह्मणो विद्वान विभेति कुतश्चन । विज्ञानमानन्दं ब्रह्न ¦ यः सर्वज्ञः सर्ववित्‌ । सत्यं ज्ञानम- नन्तं बरह्ेत्यानन्दानन्द्ता्मयोषदै शत्‌ । यथा कूण्डरासकस्याहेर्विशे- पादेव कुण्डटित्वमेवमानन्दाध्यालमकस्यापि बक्षणो विरोषदिवाऽऽनन्द्- स्वादिकं युज्यते । न चेशो नाऽऽनन्दादिमान्‌ । अनन्दादिस्वक्पत्वात्‌- | नहि तद्वानतत्स्वरूपो यथा गुणारहैरोपि वाच्यम्‌ । दव्यात्मके दव्या- त्मकस्य इण्डकुण्डटदिधमत्वद्दनात्‌ । मेद्कस्येच्छाद्यधिकरणानधिकरण* २६४२ क्वि (0 १९९ वनमालिविरचिता- [२ तृतीयाध्ययि= {क तवादे; परृतेऽपि सच्वात्‌ । वेदेकगम्ये बरह्मणि युक्तिविरोधस्याकिवि- त्करत्वात्‌ ॥ ˆ २८ ॥ दष्टास्तान्रेण सम्थंयनि-- ॐ प्रकाराश्रयवद्वा तेजस्त्वात्‌ ई ॥ ६।२।२९॥ यथा प्रकाशामकस्थामि स्यदः परकादठिते विरोषं ब्रह्मण जआनन्दा्ासकवेऽप्यानन्दितवादिकम्‌ । आदित्यवर्णं, तेजोमयं विश्वमनन्त- माद्यामिति ब्रह्मणः परकाराूपत्वात्‌ ॥ २९ ॥ द्टान्तानतरमाह~ ॐ पुंवद्वा ॐ ॥ ३।२। ६० ॥ यथा काटश्य पूर्वेण किनामेदेऽपि का इति विशेष्यः पू इति विरेषको विदेषदिव तथाऽऽनन्दाद्यात्मकस्यापि ब्रह्मणो विरशेषदिवा- नन्दा दिमद्ह्न विदरोष्यविदोषणमावोपपत्तिः ॥ ३० ॥ ननु ज्ञानानन्दादनां पणानां नानात्वे तदात्मकस्य ब्रक्षण)ऽपि नाना- त्वापत्तिरिति शद्ग निरस्यति- कु ॐ प्रतिषेधाच ॐ ॥ ३।२।३१॥ एकमेवाद्वितीयम्‌ । नेह नानाऽस्ति किंचनेति मेदनिेधज्ञानानन्दशछृतया- द्याश्नपत्वस्य गुणेषु परत्येकृमभावान्‌ ¦ ब्रह्मणि सत्वाच्च ॥ ३१ ॥ ॐ परमतः सेतुन्मानसंवन्धमेदव्यपदेश्ेभ्यः ॐ ॥.६।२। ३२) अव भक्तयर्थ॒हरिगुणानां ` टोकवैटक्षण्यमुच्यते । हरिगुणजातं रोकि- कृमठोकिकं वेति चिननाथाम्‌ । न विटक्षणम्‌ | आनन्दादिपद्वाच्यतात्‌ । न॒हि षटविरुक्षणे षटपदवाच्यत्वरमिति पपि । पररोकिकं हरिगृुणजा- तम्‌ । एष सेतुर्विधृतिः य एष आनन्दः परस्येष नित्यो महिमा नाक्षणस्यति सेतृतवोपदेशात्‌ । यतो वाचो निवर्ते) अप्राप्य मनसा सह- ्युन्मानत्वोपदेगात्‌ । रएतस्येवाऽऽनन्दस्यान्यानि मृतानि माजामुपजीवन्तीति संवन्धोपदेशाप्‌ । अन्यज्जाने तु जीवानामन्यज्जानं परस्परम्‌ । नित्या नन्दान्पयं पृण प्रज्ञने विधीयत इति मेदोप्देशाच्च । रौकिकानन्दा- दिष्वसेभावितैः सेतादिभिरटोकिकवसिदिरिति माः ॥ ३२ ॥ , हेत्वन्तरमाह ॐ दुरनात्तु ॐ ॥ ३।२। ३६३ ॥ ६ द्वितीयः पदः] बरह्ममृजसिद्धान्तमुक्तावारेः। १९१ ददीनदिदान्यानन्दादीनां चौ वेरक्षण्यम्‌ । अदृष्टमव्यवहा्थमन्यपदेश्यं त्ञानमोजो वरमिति बरह्षणस्तस्मादबहोःयाचक्षते चेत्यदिश्चतथा ब्रहमानन्दृदिरि- यत्तादिना ब्यवहायतवोक्तेः । | ` ननु कथं तहिं भ्रयादिष्वानन्दादिपयोग इति ग्म निरस्यति ॐ बुद्ध्यर्थः पादवत्‌ ॐ ॥ ३ ।२ । ६४ ॥ जीवेशवरसंबन्धज्ञापनार्थमपसिद्धोऽपि पदो यथा पाद्शब्देन व्यपदिश्यते । पादोऽस्य विश्वा भूतानीति यथा पुरुषपादस्य तदशत्वं तथा भूतानामिति जीवेशयीरंशारितं सेबन्धक्ञानाथमेदश्रतिपयांटोचनेन जीवानां मिनांशलं तथा ठोकरिरक्षेऽप्यानन्ददौ रस्यानुङ्ख्वे्ताघ््थं तत्यद्धरयोगो युज्यत इति भावः ॥ ३४ ॥ ॐ स्थानविरोषात्परकाश्ञादिवित्‌ ॐ ॥ ३। २ । ३५ ॥ हरिभक्यर्थं बल्लाद्यानन्द्दीनां मगवदानन्दादिपतिविम्बलमुच्यते । बरह्ला- नन्दादि भगवदानन्दादिपातीषिम्बं न वेति चिन्तायाम्‌ | न पतिविम्बं मवति। ` तथाते मिथो वेचित्यापततेः । विदित्राणामपि प्रतिबिम्बते भगवद्गुणानां तारतम्याप्तेः ¦ तथा च तत्र भक्िनि स्याति प्राप्रे । भवत्य न्यानन्ददीश्ानन्दादिपविविम्बम्‌ । नोक्तदोषः । विम्बवेदित्याभविऽवि स्क न्तादिस्थानगुणेन सर्पादि परि िम्बेष्वथिजनकववैविग्यम्‌ । एवे ब्रल्लादि- स्थानगुणयेरिन्येण जीवानन्डदीनां विवित्राणामविवित्रमगवदानन्दापापैष- म्बत्वोपपत्तेः । यथा जीवानां भगवति, भक्छिविरेषो _ भवेति तथा तत्छ्पया जीवानामानन्दाद्याविभावो मदति । तत्सदशते सति वद्धीनत्वमेवाऽऽन- दादीनां पर्तेः प्रहिविम्बत्वमिति भावः ॥ ३५ ॥ युक्तयन्तरेण बिम्ब विवित्येऽपि पतििम्बवेचित्यमाह-- ॐ उपपत्तेश्च ॐ ॥ ३ । २ । ३६ ॥ देधर्यातरमाद्विष्णोर्मकतयादीनामनादितः । बक्षादीनां सृपपना चान- ® ५ क नददिविदित्रतेति पाप्रे ॥ ३६ ॥ ननेशर्यानुगणेनैवोपपननेन बिम्बसामथ्यंमुषयुज्यत इति । मेवम्‌ । सूर्यकन्त्‌- दिगतसूरयकादिवेविन्येऽपि विम्बसतामध्यंस्योपयोगद्रोनात्‌ । स्यानगुणस्यैव निमित्तत्वे परतिविम्बस्यापि तस्याभिजनकतापत्तेः- ॐ तथाऽन्यत्परतिषेधात्‌ ॐ ॥ ३ । २। ३७ ॥ @ १९२ वनमाटिकविरचिता- (६ ततीयाध्याये- अन्न हरिभक्त्यर्थं पुनस्तस्याभ्यक्तत्वमच्यते । बक्लाभ्यक्तं व्यक्तं पेति चिन्तायाम्‌ । नाग्यक्तम्‌ । तस्य॒ ध्याने प्रतीयमानत्वादिति प्रि । न ध्यानकाले प्रतीतत्वेन व्यक्तत्वम्‌ । तस्याबह्मवात्‌ । यथा जीवान्‌- न्दादीनामलसत्वाद्‌नल्लानन्ददिरंक्षणं तथा दुरुक्षणातरबरज्षण उपासिावि- पयीरृतमन्यद्िरक्षणम । यन्मनसा न मनुते येनाऽऽहु्मनो मतम्‌ ,। पदेव ब्रह्म त्वं विद्धि नेदं यदिदिमुपासत इति प्रतिषेधात्‌ । अव्यक्त ग्याक्तेमापनं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो मम भतमहेश्वरमि- ति स्यतेः । यततामपि सिद्धानां कश्चिन्मां वेत्ति तखतः । भक्त्य माम- भिजानाति याबान्यश्चासि ततः 1 ततो मां ततो ज्ञात्वा विशते तद्नन्तरमित्यनुसारादुपास्ाकाठेऽपि किंविदरभविशिष्टस्य भनेऽप्यन- नगुण विरि्टस्य॒मोक्षहेतुमहापसादहेपुज्ञानविषयताहस्य स्नेहपूर्वकानुध्यानकू- पक्त विनाऽ्योगेन कतन्येव भक्तिरिति भावः ॥ ३५७ ॥ ॐ अनेन सर्वेगततवमाथामयराब्दादिभ्यः ॐ ॥ ३ । २। ३८ ॥ भक्त्यथं हरेरेव सर्व॑सष्टतवमुच्यते । ईरः सवैकती न वेति चिन्तायाम्‌ | ' न॒ ब्रह्मण एव सृष्ट्यादिः । देशान्तरे काडान्तरेऽन्यतोऽपि राजादीनां तथा दृदानादिति प्रपि । हरेरेव सवैदेशकाडादौ स्वेकतुत्वं नान्यस्य । मां तु परति विधान्मापिने तु महेश्वरमिति तस्येव मायिश्रवणात्‌ | एष सवं एष सवग एष ईश्वर इति श्तेः। विभाग्यतेऽन्तःकरणे पृरुवेष्वक्षयो महान्‌ । ९ सवेसिमन्वेमूतस्तवं सवैः सर्वखरूपधक्‌ । सर्वातमकोऽसि सवैश सर्व- भूषस्थितो यतः । सवांलन्पवेभूतेश सर्वसवसमुद्धव । सवभृतान्भवान्वेत्ति €. भ थ ® ®, भ पोते 6... ®> 6 [ स्सत्वमनोरथमिति वेष्णवोक्ते;ः । सवगतत्वमायाश्वामिवश्रवणात्सर्वदेशका- रदिष्वनेनेव सृष्ट्यादिः प्रवर्तत इत्यर्थः । अव्यक्तं कारणं यत्त- त्पधानमृषिसत्तमेः । परोच्यते प्रतिः सूक्ष्मा नित्यं सद्सदाप्मकमिवि सर्व- कारणत्वेन प्रतेः खामिनि सुतरां सर्वकारणत्वमिति भावः ॥ ३८ ॥ ॐ फलमत उपपत्तेः ॐ ॥ ३।२।३९॥ अरे मक्य्थं हरेः कर्मफटद्तृत्वमुच्यवे । हरिः कर्मफटदती 1, (- २.५ द ॥ ने वेति चिन्तायाम्‌ । कमव फख्दातु । नेशः । कमेसपेक्षवात्‌ । अछ्तकमंणः फडदशनाच्चेति परि । अत एवेराफलमुपपत्तेः । नं कमणोञचेतनत्वात्‌ । पद्पि कम॒तेनेवान्तःस्येन कारितिमिति स एव फट. दूता ॥ ३९ ॥ ३ त्रयः षादः] बह्मसूसिद्धान्तसक्तावाछः; । १९३ ॥ नन्वीशस्य॒येतनतेन फटदत॒ते संशय एव न तु, निश्वय इति दाद्धमं॑निरस्यति- ॐ श्र॑तत्वास्च ॐ॥६३।२।४०॥ विज्ञानमानन्दं बरह्म । रतिदातुः परायणमिति श्रतेः दातुय॑जमानस्य रातिः फपदमित्यर्थः ॥ ४० ॥ मतान्तरमाह- ॐ धरम जेमिनिरत एव ॐ ॥ ३।२।४१ ॥ यतः फं पदेव कर्मशाद्धवति । एष च्चैव साधु कमै कारयतीति ॥ ४१ ॥ ॐ पुव तु बादरायणो हेतुव्यपदेरात्‌ ॐ ॥ ३।२।४२॥ कर्मणः फटदातृतं कारणवेनाप्युपपत्तेः । कर्मणोऽन्वयग्पत्िरकौ कर- णवेनेप्पनो । पुण्येन पुण्यं छोकं नयति पपन पापमिति श्तौ ब्रह्मणः फ़टदानक्रियाकतुत्वस्य कर्मणां करणत्वस्य च॒ व्यपदेशातूर्वे कर्तरूपं नलपेति भगदान्वाद्रायणो म॒न्यते । न च नैमिनिमतविरोधः । सामान्यतः कारणत्व जेमिनिमतं तच्चाभ्युपगतमित्यविरोधात्‌ । अतः प्रसेश्वरस्येव्‌ सवैकरमफरदातृतवानिरतिशयमाहिभ्नि हरो भक्तिः कैव्येति ॥ ४२ ॥ इति श्रीवेदान्ते सिद्धान्तमक्तावत्यां वनमाटिमिश्नाविरवितायां सारसंप्रह ब्रह्मसूत्रे त॒तीयाध्यायस्य द्वितीयः पादः ॥ अथ त्तयः पादः | ॐ सूर्ववदान्तप्रत्यथ चोदनायविरषात्‌ ॐ ॥ ३।६।१ ॥ उपासनाऽस्मिन्पदे कथ्यते । उपासना हि जिज्ञासा । सा च भक्ति साध्येति तदुत्तरं ज्ञानसाधनमिति तवः पूव॑मुच्यते । उपासना द्विविधा । सकटद्ा्श्रवणमननादिषूपा ध्यानह्पा च । तत्ाञश्या या ध्याना- ङ्गत्वात्सेवासिनधिकरणे विधीयते । समस्तरास्क्नपणादिना निरस्तसरय- विप्स्य ध्यानाधिकारित्वादतीऽस्ति संगतिः । आद्यस्ते श्रवणमनने इत्युक्तम्‌ । तयोः सवंज्लाखाविषयकवेऽस्य शाखस्य सरवोपद्ियता न स्थादिति सवेराखाविषयकतवं समर्थनीयम्‌ । बह्म किमिकेकेन सर्वशाखोकभवण- मननादिना ज्धातव्यमुत खशाखौक्तनेवेति चिन्तायाम्‌ । सखशखोक्तेनैवं जेयम्‌ । परतिशाखमुच्यमानार्थानां मेददशैनात्‌ । अन्यथेकपकारोक्ति; ४४ १९६ वनमालिविरचिता- [ ३ तृतीयाध्याये. स्थात्‌ । अतः सखवशाल्वागताथं एव ज्ञेय इति सरव॑श्रतिनिर्णायकस्यास्य राखस्यंसर्दवपदेयतेति परे । सर्ववेदानामन्तो निर्णयस्सेन प्रत्ययो यस्यतत्‌ । तथा च सर्व॑शखानिर्णयनन्यज्ञाने वक्षति भ्यानाथिना श्रवणादिना वेदानिर्णयि सशाखरोपसंहरेणेवोपास्यम्‌ । उभयोरपि इष्टोऽ- न्तस्त्वनयोस्तच्वदशिमिरित्यन्तं पदं निणयाथम्‌ । आसेवयेवोपासीतेत्यादिषि- धीनां सर्वपुरुष(विशेषणेव प्रवत्ततवात्‌ ॥ १ ॥ उक्तमाक्षिप्य समाधत्ते | ॐ भेदान्नेति चेदेकस्यामपि ॐ॥६।६।२॥ केचिद्धि नमानन्दं बह् । कविच्च सव्यं ज्ञानमनन्त ब्ल | अन्यत्र यः स्वेज्ञः सववित्‌ । भोतुमन्वादिह्तपमन्यत्रापहृतपाप्मतादिरूपम- न्यत्रेति प्रतिद्याखमुक्तिमिदानेकाधिकारेविषयाः सर्वाः शाखा इति चेन । एकस्यामपि शछ्वायामालिव्येवोपसीत, कं बल्ल घं बज्ञेत्यािमेदद्य- नात्‌ । यदि दिमिनशखागतभेदोक्त्या सर्वशाखोक्तं नैकेन ज्ञेयं तरख कराचागतमेदोक्तयेकराखोक्तं सर्वपकारं नेकस्येरि ज्ञेयं स्यादिति भावः ॥२॥ हेवन्तरमाह- ॐ स्वाध्यायस्य हि तथात्वेन सपाचारेऽधिकाराच्च ॐ १।३।३।६॥ स्वाध्यायोऽध्येतव्य इति सवशाखा एकेनाध्येया इति सामान्यविधिः। अन्य- येयं शखाऽनेनाध्येतव्पेत्युक्तं स्थात्‌ । हिरब्दृद्वैदः रुप्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मनेति स्मतः । सववेदोक्तमागेण कमं कुर्वीति निरः । आनन्दो हि फरं यस्माच्छाखमिदो दशक्तिजः । सर्वकर्मरृतो यस्माद्रक्ताः सवैजन्तवः । शाखाभेद्‌ं कर्मभेदे न्यासंस्तस्माद्चीक्टपत्‌ । इति समाचारे सर्वा - धिकाराच्च ॥३॥ नन्वेवं मन्दानां प्पानाद्यमावप्रसङ्कः इति श्नं निरस्थति-- ॐ सटिकवच्च तज्नियमः ॐ॥ ३।६।४॥ यथा स्वे सटिटं समुद्रं गच्छत्येव सर्वाणि वचनान बह्मज्ञाना- थानीति नियमः । यथा परतिबन्धाभावे सर्वासामपां समुद्रोपगमनं तथा सवंशाखोक्तपकरेण ब्रज्लध्याने शकत्यपेक्ेति मन्देय॑थाशक्ति गृहीतवदुक्तप- करेणेव ध्येयमिति भावः ॥ ४ ॥ युक्तिसमथितम्थं श्तिस्मतिम्यामाह-- & तुतयः पादः] ब्रह्ममूत्रसिद्धान्तमुक्तावदिः | १९५ ॐ दरयति च ॐ॥३।३।५॥ स्वे वेदैः प्रमो हि देवो जिह्ास्योऽसौ नासदेदैः प्रिध्येदिति रतेः । वेदैश्च सपैरहमेव वेद्य इति स्मतः ॥ ५॥ ॐ उपसंहारोऽथभिद्‌ाद्िधिशेषवत्समाने च ॐ.॥ ३। ॥ अत्र॒ हरिज्ञानस्ाधनोपासनाय सावंरिकगुणोपसंहारः समथ्यैते । हरिः सवेवेदोक्तगुणानुपसंहत्य ष्येयोऽन्यथा वेति चिन्तायाम्‌ । ईशः सर्वैवेदोक्त- प्रकरेण ध्येय एव, न तु स्वगृणानुपसहत्य ध्येयः । अश्षक्यत्वात्‌ । ज्ञानकमभाविताच्छक्यामिति परे । सववेदाक्तानामनन्दादिगुणानामपह- तपाप्मत्वादिदोषाभावानां चभेदात्‌ ! न्यङ्गृखादिवद्धेदामावादुपसंहारो युक्तः | अहरहः सेध्पोपास्नप्रिधिवदपास्यः । एकः परतः परेण वेदैश्च रसै ह 6 स॒ह ॒वेतिहासेः । सपश्चरत्रेः सप्राणेश्च देवः सर्व्मुणेस्तजन तने परतीतेः। क ७ ९त्यादः सवगृणपसहरपास्षनय विषः स्वात्‌ । य भवान्त समानाः पृण - त्वाद्यविरोधिनः। च एवोपसहतव्या न व सोऽरोदीदिषिश्त्यक्ता रोद्नादय इत्याह स॒मौने चात । अनेकरणसोक्तानन्दद्‌ः प्रत्येक भेदामविनोपरसहारो यक्त दति भावः ॥ ६ ॥ उक्तमाक्िप्य समाधत्ते-- ॐ अन्यथात्वं इब्दादिति चेन्नाविरोषात्‌ ॐ॥ ३।३।७॥ आमेव्येवोपासीतेत्यादिश्रत्योपसहारस्पान्यथात्वमभावः प्रतीयत इति चेन्न । एते गुणा नोपास्या इति विदेषवचनासचात्‌ । सर्वगुणेरेक एवेदिताऽसा- वुपा्ितव्यो नेव दोषैः कदाचिदिति विशेषवचनाच्च | अदधारणेनाऽऽननो धर्मिणस्तुल्या धर्मिण एवानालसानो व्यावर्तन्ते न॒ तनिष्ठा अस्षाधारणधमौ अपि। न हि रजेव दृष्ट इत्यादौ तदीयच्छक्रादयः श्मश्रकेशादये वा ग्याव्न्ते ॥ ५७ ॥ + @ कन ननु स्वापसंहारोऽशक्यत्वादितिरद्ममभ्युपगमानिरस्यति- न वा प्रकरणमेदात्परोवरीयस्त्वादिवित्‌ ॐ॥३।३।८॥ परोवरीयो नेश्वानरादिपरकरणमेदानेकस्य सव॑गणोपासना । नन्वेकसिमि- नेव प्रकरणे स्वगुणोक्तिरीभवेन प्रकरणमेदेऽपि सर्वगुणोपासनोपपत्तिरिति चेन ।स एष प्रोवरीयानुद्रीथः, स रएषोऽनेन्त इत्यादिपरकरणेषु परोवरीय्‌- १९६ वनशटलिविरचिता- [ ३ तृतीयाध्याये स्वदिरेवोक्तः । सर्वगुणानुकतेश् ! यावतां यनोपरहरो येन प्रकरेण कर्तु रक्यस्तावन्त एवोपसंहत्योपास्या इति भावः ॥ < ॥ उक्तमाक्षिप्थय समाधच- ॐ संज्ञातश्चत्तदुक्तमस्तितु तदपि ॐ॥३।३।९॥ के (षि सर्वविद्यानां बह्लनामत्वेन रद्गुणामिधायकलादगुणाभिधानस्योपसंहाराथ- तवात्कर्वव्य एव सः | सर्वविद्यानां वरह्ननामलयं तु-करग्वेद भगवोऽध्येमि यजर्वेदं सामवेदमाथर्वणं चतु्रमितिहासपुराणे पञ्चम वेदानां वेदमिति नार देनाऽऽमनः सर्वविध्चविदित्वमुकतवा सोऽहं नामविदेव नाऽऽ्मविदितिं सर्वविद्यवि- दिनासनामविदेव तनिणयामावादिल्यक्तघादरम्यत इति चेत्स्वी क्रियत एव्‌ स्वगणोपसंहारः । शक्तो सत्यां कतव्य एव सर्वगुणोपरहार ईपि भावः ॥ ९ ॥ ॐ प्रापतेश्च सथन्सम ॐ ॥ ६।३६।१०॥ अत्र ज्ञानसाधने गणोपसंहारानपसंहारयोः कव्यता समरध्यते | गुणोपरसहारा- नुपसहाये युज्येते न वेति चिन्तायाम्‌ } एकस्य तुपसंहारानुपसंहारः वरुदा ॥- अनेनोपसंहारोऽनेन नेति तु न नियामकमित्युक्तौ ताविति भि । पुरूष- योग्यताविरेषापुरुषमेदेन समञ्जसो तो । गुणैः सवरुपास्योऽसो ~ ब्रह्मणा परमेश्वरः । अन्ये्थथाक्रमं चैव मानुषैः केव्िदेव तिति स्मृषैः॥ १०॥ ॐ सर्वाभिदादन्यजमे ॐ ॥ ३।६। ११ ॥ अनन बहगुणोपसंहारः समधथ्यते । सर्वगुणोपसंहारः कृतेव्यो न वेत्ति चिन्तायाम्‌ । अल्पगुणदिन्तकेभ्यो बहुगुणचिन्तकानां कफटेऽति- शयाभावान कतव्य एवेति प्रप्ते । अस्पगुणचिन्तकेभ्यो ब्रह्मादीनां कृरातिशयाद्क्त एवं बहुगणोपसंहारः । न च कफटाषिदययानिणंयः । सर्वगुणेपसंहरिण तेषां महादेव रन्निण॑यात्‌ । ये यथा मां प्रपन्ते तांस्तथैव मजाम्यहमिति स्मृतेः सर्वगृणयुक्तवेनोपासनाद्‌ ब्रक्लादयोऽ- सपगृणविन्तकफादन्यतवर फठमोक्तारो मवन्तीति सूत्रा्थः ॥ ११ ॥ ॐ आनन्दादयः प्रधानस्य ॐ ॥ ३ । ३।१२॥ अ्रोपस्यिगुणा निर्णीयन्ते । उपास्यगुणाः संख्यादिना निर्दि नं वेति चिन्तायाम्‌ । न प्रथङ्निर्दि्टाः सन्ति । के ते कियन्तश्रेत्यत् वक्तव्यापत्तेः । के्षाचित्समुचयेऽन्येषामपि समु्चथापस्या नियमाक्षंमवात्‌ । नोपस्या गुणा इति प्रति । प्रधानस्य मोक्षस्यार्थं चत्वार आनन्दादय ३ ततीयः पदः | वह्ममजसिद्वान्तमुक्तावाटिः | ९७ उपास्याः । आनन्दौ ज्ञाने स॒दालिध्यपस्या एव । सच्चिद्नन्द्‌ आसेपि ब्रह्लोपासा विनिषितेति स्मृतः । अयं भाषः } स्वपिक्षितफखानुूरेण बह्लोपाश्यम्‌ । अपिक्षितं मुमक्षोरानन्दादिकमेव । सं निदूषितवम्‌ । तच्च ज्ञानानन्दादौ च स्व॑पिक्षितं फठम्‌ । आमल स्वामित्वं भगवत्पाप्तिसाधनतवाद्पा- स्मिति । यथाक्रतुरेतस्मिन्‌ रोके पुरुषस्तथतः पत्य भवतीति भृते; ॥ १२॥ ॐ प्रियश्िरस्त्वायप्रासिरूपचयापचयो हि मेदे ॐ॥ ६।६।१६॥ अत्र ज्ञानसाधनोपासने पिथरिरस्वादिसाधारण्यं निरस्यते । तस्य पियमेव दिर इत्यादिना भरताः पियरिरस्तवाद्यः सर्वोपस्या न वेति चिन्तायाम्‌ । उपास्या एव । नपामानन्द्वि रेषलवाति पापे । फएलमेदाथमुपचया- पचययोभावान सर्वेषां पियरिपरस्वाई्गणोप।सनापापरिः । आनन्दत्वेनाऽऽन- दुस्य सूर्वोपास्यत्वेऽपि न॒ पियद्िरस्वादिना सर्मोपास्यतवम्‌ । आनन्दादि- श्रतिसिद्फरमेदसिद्धच्थं गुणोपासनातारतम्यस्याऽऽ्वश्यकत्वात्‌ । तथा च ते बरह्मादिभिरेवोपास्यास्तेषामानन्डापिक्यपसिदेरिति भावः ॥ ३३॥ ॐ इतरे त्वर्थसामान्यात्‌ ॐ॥६।६।१४॥ अत्र देवानां बहुगुणोपसहारः कथ्यते । चतुगुणाधिका गुणा इवा- दिभिरूपास्या न वेति चिन्तायाम्‌ । नोपास्याः | विरिञचेतरसरवेषां चतु्गैगो- पासनस्येवावगमाक्षिति परति । चतुभ्यंः सर्वभ्यशरेतरे मध्यमगुणा देवा दिभिरूपस्याः । न तेषां फ उपासने च येगलानिर्णयः । तेषां भाष्यु- त्कर्ष ज्ञात्वा बह्लणे। ऽन्यस्य सवस्य मुरोस्तदनुसारिगुणोप्दशोपपततेः । यो यो भावों देवानां विमुक्तो तत्तत्पाप्तौ सगुणानी म (शि)नुश्च । ब्रह्ञादिशत्यथ तास्ते विचिन्त्य तच्द्भादं पाप्नुवन्त्यातशक्त्येति श्रतेः ॥ १४ ॥ ॐ आध्यानाय प्रयोजनाभावात्‌ ॐ ॥ ६ । ३ १५ ॥ पुनरप्युपसंहारानुपसंहारो समरध्यते । तो कव्य न वेति चिन्तायाम्‌ । न करव्यो । त्र विध्यमवात्‌ । अनुपसंहरिऽपि गेोक्षस्योकततारतम्प- स्यानपेक्षितघ्याच्चेति पपि । कतेष्य एवोपसंहारः । सर्वविद्यानां तन्नामलेन गुणामिधायकत्वात्‌ । गणानां ध्यानाथत्वात्‌ । अन्यपरयोजनाभावाञ्च । गृणा- भिधानान्मोक्षतारतम्यस्य श्रतियुक्त्यादिसिद्धतात्कतेष्यः एव॒ गुणोपसत- हारः ॥ १५ ॥ ९{- १९८ वनमाछिदिरचिता- [ ३ तुतीयाध्याष~ उपसंहारं समध्यायिकारिेदेनानपरसहारमाह~ ॐ आत्पराब्दाच्च ॐ ॥ ६३ । ३ | १६ ॥ ` आलेत्येवोपासीतेवि सादधार्णात्मगब्दराहस्वामित्वातिरिकमुणानामनुपरस- रोऽपि सिध्यति ॥ १६ ॥ | ॐ अआत्मग॒हीतिरितरवदन्तरात्‌ ॐ ॥ ३। ३। १७ ॥ अध सानसाधनोपासन आनन्दादिनियमः समथ्यते | उक्तानन्दादयश्च त्वारः सव॑मुमक्षप।स्था उताऽऽत्मत्वमेवेत्यभयथोक्तिः संदेहवीजम्‌ । आस- ७ ~ & भ "क, ५ क ० क = क तवमेव सरवरुपास्यम्‌ । आसेव्येवेति श्रतेरिति प्रपि । नाऽऽलपदरेन गुणान्तरव्या- वातः । तस्य स्वामित्वमाज्परत्वाभावान्‌ । सत्यं ज्ञानमनन्तं ब्रज । विज्ञानमानन्दं बरहलेतिवदेव चात्मपदरगृहीतिः । अजर देते सवं एकीमव- न्तीत्यतच्तरात्‌ । अन सातत्यगमने । गव्यथस्ति ज्ञानार्था इति । आस्म ज्ञानरूपः । अध्यते गम्यते मुक्तेः प्राप्यत इ्याता | सुखरूप इत्यः । तथाऽऽ्तपपदं ज्ञानादीनां वाचकमिति भावः ॥ १७ ॥ ६ अन्वयादिति चेत्स्यादवभारणात्‌ ॐ ॥ ३। ६ । १८ ॥ ` आसषदोक्तगुणोपासने सवैः कवैव्यमित्य्ोच्यमाना आसष्दोक्तगुणाः सरवरूपास्या न वेति चिन्तायाम्‌ । नोपास्थाः । आसव्याणेरिति तस्य सर्व गुणाभिधायकत्वदिति प्रपि । उपास्या आलमपदीक्ता गुणाः । न च स्मात्पति सवं गणा आल्मषदेनोपास्पदेनोच्यन्ते । अवधारणानुपपत्तेः । किंलान- न्दाद्य एव । स॒र्व तु ब्रह्मादीन्पति । एवकारस्य तदन्ययोगन्यावृच्यथकलतादि- 2 सेभवात्‌ । अयं भवः । आलसपदेनानन्तमृणपू्णाऽभिधीयते । ततर येन यावन्त उपसंहत रक्यास्वावन्त उपसेहरवव्या इति ॥ १८ ॥ ॐ का्याख्यानादपूर्वम्‌ ॐ ॥३ । ३। १९ ॥ अर ठटोकिकगुणोपसंहार उच्यते । गुणा रोका ध्येया, अरोकिका वेति चिन्तायाम्‌ । टोकिका एव ध्येयाः । अरोकिकानां ध्यानकाेऽनुपस्थितेरिति प्रप्ते। अरोकिका एव ध्येयाः । तत्कायस्य मोक्षारोकिकताख्यानात्‌ । फटा- नुारिध्यानस्थेव कतैव्यघात्‌ ॥ १९ ॥ ॐ समान एवं चमेदात्‌ ॐ ॥ ३।३।२०॥ अषोपासनस्य सदटराफटदत्वमुच्यते । उपासनं स्वसदशफटदं न वेति चिन्तायाम्‌ । न स्वसदृशफद्म्‌ । ब्रह्लाणीन्क्ञणोरुपासनस्य तदमावान्‌ । [1 ,९ तृतीयः पादः) नद्यम्मिद्धान्तमुक्तावारेः । १९९ साोक्येने गुणाधिक्येन च फठसाम्पयथोः सवात । त्र चोपासनं समं विषमं [वा] संभवति विरोधादिति परति । स्वानुमारिफरदत्वमेवोपासनुस्य । न चोक्तदोषः । ब्रस्ञणीत्रज्लणोः फटवदुपासनस्यापि ताट्रखलात्‌ । बल्ाऽ््यु- पासनस्य गुणत्तामान्यक्रियास्तामान्योपसंहरे बक्षोपासनामेदाफठसाम्धम्‌ । चकारात्काविद्मिव्पक्तविविकरमत्वाच्नुपसंहारषषम्यं च । न च तदुपरतहारोऽप्यस्तु । तस्था अयोग्यत्वात्‌ ॥ २० ॥ ननु अिविक्रमादीनामनित्यत्वान बह्यणो नित्यं तदुपसंहारो युक्तं इति राङ्कां निरस्यति- > संबन्धादेवमन्यत्ापि ॐ ॥ ३।३।२१॥ नित्यपरमासाने वादात्म्यसंबन्धाद्यथाऽऽनन्दादयो नित्यमुषास्या एवं विविक्रमादयोऽपि ब्रह्मणोपास्यास्तद्तिरिकान्परति हि विदिक्रमादुयः कृशाचै- न = (५ दवामनव्यर्ताः । तं प्रत तं सद्वि मारवः | २१ ॥ ~ उन वा विषात्‌ ॐ॥ ३।६३।२२॥ -अताऽऽ्सपदोक्तगुणोपासनस्य सवः कतव्यतोच्यते । आलपदोक्ता गणाः सरवरुपास्या न वेति चिन्तायाम्‌ । नोषश्याः। तत्दस्य सर्वगुणामिधाय- कत्व त्तेषां बरह्मातिरिकायोग्यत्वात्‌ । न च यथाधिकारं स्वान्प्रति सर्व गुणा उच्यन्त इति । एदं प्रतयेतावन्त एवोच्यन्त इदि नियामकाभावाद्‌- नुपासनभसद्धः इति परप । न वाऽभ्त्मफदेन सवैगुणय्रहणं सवोन्पति । अधिकारिविशेषान्‌ । आत्मशब्देन यावन्तो गुणा येन ज्ञायन्ते तावन्त एव तेनीपास्या इति भावः ॥ २२ ॥ युक्तिसिद्धचथ भुत्थाऽपि समर्थयति- ॐ दुर्थति च ॐ॥३।६।२६॥ सर्वान्गुणानासरब्दो ब्रवीति बरह्लादीनामिपेरेषां न वेवेति श्रतेः ॥ २३ ॥ ॐ संभविद्यव्याप्त्यपि चातः ॐ ॥ ३।६३।२४॥ अत्र सर्वैषां संमध्यादिगुणोपासनं निवार्ेते । चावाप्रथि्वीं बिभर्ति एष हि सवषु रोकेषु मावीत्याघ्क्तसंमतियव्यापी सरवरूपास्ये न वेति चिन्तायाम्‌ । उपास्थे एव । मक्षे स्वाधमभरणाप्रकारव्याप्त्यादेः सर्वैपिक्ष- त्वादिति प्रापे | अतो योग्यताविरोषदेव संमृतिचयुव्याप्ी अपि देवादी- नमिवोपसहतष्ये । तेषामेव तत्र योग्यत्वात्‌ । यचच परकाशाद्ेक्षितं २०९ वनमाटलिविरचिता- [ ३ ततीयाध्ययि~ > (१ ५ तत्त भगवदूपपरतीर्ति पिना मृतपकारादिनिव ठभ्यमतः सरवैरुक्तानन्दादयश्वत्वारः पुवापास्या न संमत्यादृय इति सिद्धम्‌ ॥ २४ ॥ ॐ पुर्षविधायामपे चतरेषामनाश्ननात्‌ ॐ ॥ ३।३।२५॥ अव्र पुनरपि सवतो गृणेपरसंहारः समर्थ्यते । पवेविद्योक्तगुणोपसं- हारः कतव्यो न वेति चिन्तायाम्‌ | न क्ैव्यः । बहुगुणोपासनयोग्यानां बहुगुणामिधायिकयेकाक्धयेवोपासनमंमवा दति प्रापे । कतव्य एव स्वेत ' उपहारः । न च तावन्तो गुणा एव चोक्ताः । स््विधोत्तमपुरुषसुक्तविधाया- मपि केषांचिद्गुणानामनाम्नानेन स्वगणाम्नानं हि न क्ाप्यस्ति ॥ २५ ॥ ॐ वेधाद्यर्थमेदात ॐ ॥ ३ । ३। २६ ॥ अत्र मेदनादिगुणानां सर्वोपास्यतं निरस्यते । अभे तचं यातुधानस्य । तै प्रत्यश्चमार्चिषा विध्य मर्मन्‌ । परो शृणीहि तमसा यातु- धनेत्याद्चक्तमेदनाद्यः । सवापास्या न वेति चिन्तायाम्‌ । सवपरास्यास्ते | दष्टलननिध्रहस्य सवेपिक्षितत्वात्‌ । आततायिनमायान्तं हन्यदिवाविचारय- निति स्मृपेरिति प्रि । न ते स्वोपास्याः | पत्यादीनामुपासनस्य यलं तवो देवाद्युपासनफटस्य हिंसात्मकस्य भिनत्वात्‌ । पत्यादीनां ` तत्रान- धिकारात्‌ 4 २६ ॥ ॐ हानो तूपायनङ्‌ब्दशषत्वाकराच्छन्दस्तेत्यपान- वसद ॐ ॥ ३ ३ ¦ २७ | क्ष 1 + १ 4 ९ ५१ अवेशोपासनेस्य भुक्तादप्यनिवचिः समध्यते । पुक्तेनोपासनं कर्तव्यं चे वेष्दे दिन्दायाम्‌ | न कृतव्यमेयं । रुक्तं प्र्युपासुमेविधेः प्रपणीयफरसय चःभावादिषत पप्ने । न विषिनिवम्धने मुक्तादुपासने दर्वोपास्नविर्धानां मोक्षवाक्वरेपत्याप्‌ | तु सेच्छन्य पवामुपासनम्‌ । यथा नियतस्वाध्यायान्‌ न्त्र सच्छय। द्दाचक्ुलाम्रटभस्तुष्युःमानं सयते १ द नियतस्वाध्या- ख ६१ -मस्षन्‌ तथाऽ कद्वाहव~ष मुक्तः स्वच्छयोपासनमाप्‌ पर तं [वे 4 जिन क्रित स ९ दपच्यधीनत्तया ¦ १६पि९।१,६ि शाता विक्ने तदनन्तरमित्यारिनोषासन भावः । जापःरामाश्च मुनयो निग्रन्या अप्युरुक्रमे । कुकन्त्यहेतुकीं भक्तिमित्थमूतगुणो हरिः । इति सूपं कर्तव्यमिति स्मृतैः ¦ अध्य्‌ ` यत्ताध्यं निष्पाध् खयपुपासनं न नंश्यतीतय्थात्‌ ॥ २७ ॥ ३ तृतीयः पाडः] बद्यसजसिद्धान्तमुक्ावारः । २०१ ननुपासनाविधीनां पेोक्षाथत्वमनिष्टपरिहारायतवं च फ न स्थादिति श्ड्खं निरस्यति- ॐ सांपराये ततव्याभावात्तथा ह्यन्ये ॐ ॥ ६। ६५4२८ ॥ मुक्तस्य सेच्छयेवोपासनं म त्वनिष्ठहानाय । तीर्णां हि तदा सवाञ्रोकान्‌ हदयस्य भवतीति हन्ये पठन्ति । मुक्तानैीं कतव्याभावाच्च ॥२८॥। ॐ छन्दत उभयादिरोधात्‌ ॐ ॥ ३।६३।२९॥ अवर मुक्तानां भगवतकमणि नियमाभावः समध्यते । मुक्ता उपात्तनव- नियमेन कमं कृषन्ति न वेति चिन्तायाम्‌ । नियमेन कृवन्त्येव । कम॑ णोऽपि भगववृजाषूपलवाततेषां सामधथ्यस॒खाच्चेति प्रपते । खेच्छया कृर्वन्ति न॒ वा बन्धप्रत्यवाधयोरमविनोमयथऽप्यव्वैरोषात्‌ ॥ २९ ॥ ननु प्रत्यवायाद्यमाव्‌ एव कृत इति र्नं निरस्यति- ॐ गतेरथव चम॒भमयथा हि रोधः ॐ ॥ ३।६३।६० ॥ उमयथा बन्धप्रत्यवायामवि हि पोक्षस्याथवच्ं पुरुषारथेत्म्‌ | अन्यथा मोक्षत्वमेव न स्यादिति॥ ३० ॥ नन्‌ विध्याद्यमावो न कममामाषनिश्वाथकः । ईशस्य विध्या्यमाेऽपरि कृद्‌ नेन व्यभिचारादिति शद निरस्यति- ॐ उपपन्नस्तह्युक्षणाथ(पर्न्धखाकृवत्‌ ॐ ॥ ३। ३ ३१ ॥ कृदाविन्मक्ताः कम॑ कुवन्ति न रेत्यये प्रकार उष्षन्नः । कर्मफ- ठस्य मोक्षस्य प्राषतात्‌ । फषस्य सखपराप्त्यनन्तरं साधननियमनिव्तंकखरूप- पवात्‌ । अतो मुक्तानां कमनियमामावात्तेसार उषपासनाधिक्यं करषैन्यमिति सिद्धम्‌ ॥ ३१ ॥ ॐ> अनियमः सवास्रामविरोधाच्छब्दानुमानाभ्याम्‌ ॐ ॥६।३।३२॥ अग्र ज्ञानसाधनापास्तिमतामुतनज्ञानानां मोक्षानेयमः समथ्यते । अन्यथा निःश परवृत्तिं स्थात्‌ । मोक्षो ज्ञानिभिनियमेन प्राप्यते न वेति चिन्तायाम्‌ । -न नियमेन प्राप्यते । ज्ञानिनां केषांचिद्योग्यत्वात्‌ । यथोपासक।(: केषांवित्सवंगुगोपसंहारायोग्यत्वमिति प्रपि । यथा केषांचित्सरवं- गुणोपसंहारः केषां विनेत्युपासनेऽनियमस्तथा पाप्तज्ञानानां केषांचिन्पोक्षः केषांविनेमि नियमो नास्ति | सवै गणा ब्रह्मणेव दयषास्या नान्यैरिति सवगुणोपससहारे केषांविनिषेधकत्मषते तदभावात्‌ । ब्हमविदापोति परम्‌ । ब्रह्न २६. २०२ वनमाटिविरचिता=- [१ तुतीयाध्यायेन विद््हलेव भवति । यो देद निहितं गहायाम्‌ । सोऽश्चते सर्वान्कामान्‌ सहं . ५, बह्मणेत्यादिश्चतेः । विप्रतिपला ज्ञानिनो निथमेन मुक्तिभाजो ज्ञानित्वास्सं- पत्तिपलवदित्याघ्यन्‌मानाच्च ॥ ३२ ॥ ॐ यावद्धिकारमवस्थितिरधिकारिकाणाम्‌ ॐ॥ ३।३। ६३ ॥ अक्रोपासनाधिकारनियमः समथ्यैते | उपासनाधिकारनियमोऽस्ति न वेषि चिन्तायाम्‌ । नस्वयेव । मानाभावात्‌ । मोक्षे तारतम्ये दवेषादिपसङ्गारिति पराप्ते । अस्तयेवोपासने नियमः । मोक्षे तारतम्यानुरोधात्‌ । न च तदैव कतः । मनुष्येभ्यो गन्धर्वाणां गन्धर्ेभ्य कषीणामप्रिभ्यो देवानां देवेभ्य इन्द्रस्येन्द्ादुदरस्य सुद्राद्नरह्नण एष देवाऽऽ्नन्द्‌ इति श्रुतेः | न च म्तौ द्ेषाद्यापात्तैः। सर्वषां पूर्णत्वात्‌ । यथा खस्पो महन्वा घरक- रकादियावत्स्वपरिमाणं जेन परितः पणं इति न जरन्तरपिक्षा तथा मुक्तानां स्वोपास्षनानुसारेणाऽभर्िभेतानन्देन यावत्छरूपं पृणताद्‌ द्वेष- हेतुपरारुतगुणानां सचादीर्नां टिङ्गशरीरदेश्च निवृत्ता द्वैषादिसंभवः। तत्येगुणरहीनास्ते परमात्मानमद्धसा । विङ्न्ति विपपवरा सांख्या भागवतैः . सहेय दिमोक्षधरमोक्तैः ॥ ३३ ॥ उक्तमेवार्थं युक्त्यन्तरेण दढयति-- इ ॐ अक्षरधियां विरोधः सामान्यतद्धावाभ्यामोपवसद- वत्तद्क्तम ॐ ॥ ३ । ३ ।३४ ॥ स्वपतः स्वभावतश्च न क्षरतीत्यक्षरः प्रमाता! तत्र धीर्थेषां दोष- भावेन बह्साम्यात्रस्रं तारतम्यासतचाच्चाविरोपः । सोत्तमादावोपवसद्‌- वत्साच्छिष्यवन द्रैषादिः । अये भावः । यथा कीरो मङ्गभावनया भङ्गतां तारतम्येन पापतः कीरसाधारणधमान्तवांनिरशेषं जहाति तथा समोऽहं सवभूतेषु न मे द्वेष्योऽस्ति न प्रिय इत्याद्क्तमिद्टासंसारिपरे प्राप्तसाम्भमापनो जीवः संसारधमन्द्रेषादीन्यथपूरवे गुरूपासनकाठेऽहा- सीत्तथा मुक्तो निभ्रेषं जहाति । न हि द्ेषादियुक्तस्य मोक्षादावधि- कारोऽस्तीति । निरञ्जनः परमं साम्यमुपेति । ददं ज्ञानमुपाभित्य मम साधम्यंमागता इति साम्यमुक्तम्‌ ॥ ३४ ॥ ॐ इयदामननात्‌ ॐ ॥ ६ । ३ । ३५ ॥ [> (ष क, & तृतीयः पादः | ब्रह्मसूजसिद्ध(न्तमुक्तावारः । २०६ -अोपासकानां प्राणावावित्वं समध्थते । अन्यथा ब्रह्मण एव सर्व गुणोपासनयोग्यता न स्यात्‌ । छन्दौगोक्ताधिकारिणः प्राणावस्ताना न वेति चिन्तायाम्‌ | ने भवन्ति पराणावसानाः} नामानं स्वोत्तरतदशेनेन पाणः स्वोत्ताधिकारियुक्तोऽधिकारिवानामादिवदिति प्राणेऽपि तथा समध नादिति न दिरण्यगमे एव सवेगुणोपासके इति ` पतति । नामाधा- राख्यपाणान्तमुत्तरोत्तरमुत्तमलखमुक्तम्‌ । न प्राणादयः किविदुक्तम्‌ । तथाऽपि न पृवह्स्वोत्तरत्वम्‌ । पराणो वाव सर्वभ्यो भूयान्‌ । नहि प्राणाद्यानिीति । उक्तेथदामननात्‌ ॥ ३५ ॥ उक्तपाक्िण्य समाधत्ते ॐ अन्तरा मतथ्रापवदिति चेत्तदक्तम ॐ ॥ ३।३।६६ ॥ > मूतसमृहे नामाद्विकश्मदिकोऽपेको इति तदृदृषटान्तेनान्तरा विना हरं पाणदप्यधिके साध्यमिति चेन । प्राणो वाव सं्ैभ्यो भृथानिति प्राणादुच्तमामावस्योकतत्वेन बधत ॥ ३६ ॥ उक्तमाक्षिप्य समाधत्ते ॐ अन्यथा मेदानुपपत्तिरिति चेन्नोपदेरावत्‌ ॐ ॥३। ३ । ३७ ॥ पाणस्य *स्वात्तमते सवांचमदूयासेमवेन परेशमेदानुपपत्तिरिति वेन । भरत्थुपदिष्ठवदपपत्तः । सवभ्यः प्राणस्य तस्माच्च विष्णोरुत्तमत्वं छन्दो- क गृश्रतावक्तामाति हारव्यातारक्ताद्‌व स्वस्मासाणस्यात्तमलवामातं भवः ॥३५॥ (= ® व्यतिहारो विरिषाने हीतरवत्‌ ¦ । ३ ! ३८ ॥ अ्ोपासनाधिकारिणः; प्राणात्परशस्योत्तमत्वमुच्यते । हरिः प्राणादु- तमो न वेति प्राणस्य हिरण्यमभेतवाद्विपरतिपत्तिः | न हरः प्राणादु्त- मतम्‌ । अस्ति भगवः प्रागाद्भप इति प्राणाद्राव भूयोऽस्तीति प्रन्नप्रति- वचनाभावात्‌ । पाणादुत्तमामादान हैरेरुपासनं सवैः कार्यमिति प्रापे । प्रभ्नद्यध्याहरेण-एष तु वा अतिवदति यः सव्यनातिवदतीति सत्याख्य- वस्त॒ वद्तोऽप्यतिवादिखमुच्यते । पाणातिवादिनः सकाशासत्यातिवादौ तुश- ब्देन विशिष्यते । अन्योऽयमन्पः पूर्वोऽतिवादीतरवद्यथा वाग्वाव नाम्नो क ® । 9 भूयसात्यादविद्यषण प्रकरणम्‌ तथा तुराब्दराऽपात्पथः ॥ ३८ ॥ डः सेव हि सत्यादयः ॐ ॥ ३।३। ३९ ॥ ९०४ वनमाटिविरिचिता- [ ३ तृतीयाध्याये अत्र॒ प्राणादुत्तमत्वं विष्णेरेव समध्यते । प्राणाद्धरिरेवोत्तमांऽन्योऽपि वोप चिन्तायाम्‌ । न हरिरेव सत्यपदोक्तः पराणादुतच्तमः। रतिसुखभूमाहकारा- तमनाम॒प्युक्ततवादिति पापे । सत्यादयोऽहंकारान्ताः सेशाख्या देवतेव । सत्यं भगवो विजिज्ञास इति सत्याख्यस्य भगवतो गुणजिज्ञासूयां तद्गु- णत्वेन तद्विनामूतज्ञानस्योक्ततात्‌ । तथोचर्रपि गुणजिज्ञासायां विना भूतसत्यादीनामुक्तवेन रक्तो वट इत्यादिवदमेदापेद्धया गुणिनो हरेरेव सवात्तमत्वसिद्धिः ॥ ३९ ॥ ॐ कामादितरत तञ चाऽऽयतनादिभ्यः ॐ॥६।६।४०॥ अव्र हरिद्शनराधनोपासने भियोऽनधिकारः समभ्यते । अन्यथाऽधिका, रिणां प्राणावस्तानलवास्साद्धः । गश्र्रिधिकारिण्यस्ति न वेति चिन्तायाम्‌ | भवत्येव । साधते । सति संसारिवात्‌ | न च वस्या न संसारित्वम्‌ | सीतारुक्िमिण्यादजन्मादिद् नादिति प्रा । स्वेच्छातो मृटस्वहूपादायतना- दितरत्रावतारं करोतीति तस्याः संसारिखामावानाधिकारः । ईरेच्छानु- सारेण स्वेच्छयाऽवतारान्‌ करोत्यतो जन्मादिकं न संसारहेतुरिति भावः । > कत एतेत्‌ । नमस्य सवख [कना जननमिन्नसतभवाम्‌ । श्यतुनद्वपद्मान्षा | रष्णवक्षःस्थटस्थिताम्‌ । ववं सिदिसवं स्वधा स्वहा सुधा तं रोक ~ पावनी । संध्या रात्रिः परभा भूतिः श्रद्धा मेधा सरस्वी | यत्र विद्या ५ महाविद्या गृह्यविधा च रोमन । अलविदा च॒ लवं ३वि विमुक्त कख्दायिनी । आन्वीक्षिकी वधो दानां दण्डनीतिस्वमेव च । सौम्था- ^ सोम्येजंगद्षस्वयेतदैवि परितिमिति वेष्णवोकेः । यथा द्वा सुपर्णेलयद्ौ कि बद्धमोचकत्वाभिप्रयिण द्ूविवोच्येते नतु जडामावात्तथा विवक्षयैव नामाद नामीरस्य वोक्तिः प्रह्तेरमुक्तिनं तु प्ररतेरमाषात्‌ ॥ ४; ॥ नन्वेवं-यद्चितं ब्रहरिवादिमिः सुरैः भिया च देष्या मुनिभिश्च सात्वैरित्यादिमानसिद्धोपासनं त॒ तस्थाः कथमिति शड्कमं॑निरस्यति- < आद्र्‌{दटपः ॥३।६३।४१॥ अषद्धतवेऽपि मकिविशेषादेव तस्था उपास्तरडोपः । कर्वन्त्यरैतुकी भक्तिमित्थमूतगुणो हरिरित्या्नुसारादहेतुकमक्सयुपसतनधोः संमवात्‌ ॥४१॥ ._ नु॒तस्था नित्यमुक्तेमानाभावं ईति राड्कगं निरस्यति-- ड उपस्थितेऽतस्तद्रचनात्‌ ॐ ॥ ६।३।४२॥ ३ ततीयः पाद्‌; ] बह्षृत्रसिद्धान्तमृक्तावाछेः ! > ०५ ॥ का त्वन्या त्वामते देवि स्वन्तू(न्व)मयं वपुः | अध्यासति देवदेवस्य योगिचिन्त्यं गद्‌म॒तः । प्रहिः पुरेव विद्धेयनादी, उभावपीति हर- वनादिसबन्धवचनात्स्था नित्यमुक्तलम्‌। तस्या मुक्तिपरतिपादकमानाभावाच॥४२॥ ॐ तन्नि्धारणार्थनियमस्तदट्टेः पृथ्व्या प्रतिबन्धः फलम्‌ ॐ॥ ६।६।४३॥ ` अत्रे समस्तोपासनस्य कपव्यता समध्यते । श्रवणमननध्यानादिह्पं समस्तोपाप्तनं कव्यं न देति चिन्वायाम्‌ । न कर्षैव्यं समस्तं कितु ग्पस्त- मेव । दर्शनार्थं हि तत्‌। तच्च श्रदणादिनैव ई ध्यानादिति प्रि । कतेव्यमेव समस्ोपासनम्‌ । भरवणादिमानेग बद्षदरनामावादिति सामान्य- तस्तचज्ञानं हि भवणफलम्‌ । अयमेव वेदाथ इति निधौरणं मननफटम्‌ । तदुभयं च वक्षापरोक्षदृ्टेः प्रथगेदातो ध्यानमपि तदुपरोक्षाथ्ं करंभ्यमिति भावः । ननु ध्थानदद्व दशनसम्वे श्रवणादिः किमथमिति वेहरनस्या- ज्ञानसं्यविपयंयाः प्रतिबन्धकाः । तच श्रवणे ज्ञानमुत्पादयदज्ञानं निव- तयति । मननं च देदाथनिर्णये कुद्तंरयविप्ययो निवधैर्यति । अपः प्रति- वन्धकनिव्तकत्वेन समस्तोपासनं कर्त्यम्‌ ॥ ४३ ॥ ॐ प्रदानवदेव हि तदुक्तम ॐ ॥ ३।३।४४॥ अभोपासनेतिकवेन्यतोच्यते । श्रवणादि यथाकथचिदनुष्टितं ज्ञानसाधनं गुरुप सादपुवंकं वेति यथाकथंति {नुष्ठिपं साधनम्‌ । श्रोतभ्यो मन्त्यो निदि- ध्यासेतव्य इतिश्रवणादिमाच्रश्रवभादिति पर्ि। न भ्रवणादिमत्रेण ब्रह्म दृष्टिः । यथा हि प्रसन्नेन गुरुणा ब्रह्मज्ञानं दत्तं तथेव भवति । अ।चा- यवान्पुरुषो वेदेत्यक्तम्‌ । यद्यपि विधौ श्रवणादिमातरमुक्तं तथाऽपि-यस्य देवे परा मक्तिथैथा दते तथा गुरो । तस्थेते कथिता दथः प्रकाशन्ते महासनः । आचार्ये मां विजानीयानावमन्पेत कर्हिविित्याघनुप्तारेण गुरु- परसादादिरितिकतष्यतातवेन गद्यते ॥ ४४ ॥ ॐ लिङ्गभूयस्तात्ताद्धे बलीयस्तदपि ॐ ॥ ३। ३।४५ ॥ अव्र ॒गुर्परसादक्पेतिकर्व्यताया बरीयस्तवमुच्यतत । गुरुपक्तदो वटी- याञ्शिष्यप्रयत्नो वेति चिन्तायाम्‌ । रिष्ये प्रयत्नः श्रवणादि बीयान्‌ । तस्येतिकतेव्यतातात्‌ । न गुरुप्रसाद: । तस्यानित्यकवेव्यतात्वा्िति प्रापि । कष्‌- भादिग्यो ब्मदिद्यां श्रतवताऽपि सत्यकृमिन भगवस्वं मे केम ब्रूयाः | २६२ २०६ वनमालिविरयिता- [३ तृतीयाष्ययि- शरुतं देवमेव मगवदृषटरोभ्यः | आचायाद्धयेष विधा विदिता साध्वि प्राप- यतीति गुरः -प्राध्यते | भवणादिमात्रस्य बदवचे तदयुक्तं स्यात्‌ । तथो- पको ठेनाच्चिम्यः श्रृतविधेनापि गुरुरथ्येते । गुरुणा च सत्यकामेन तं प्रत्युच्यत इत्थादिविङ्मभ्‌यस्वादस्य प्राबल्यम्‌ ॥ ४५ ॥ ननु तहिं फ भवणाईनेति वेच्छोतभ्यो मन्तव्य इत्यादिना वद्प्युक्तम्‌- ई पर्व विकल्पः प्रकरणात्स्यात्किया मानसवत्‌ ॐ? ॥ ६।६।४६॥ अवरोपासनेतिकतेव्यता विचायते । पृवप्राप्त एव गुरुस्तं विहायान्योऽपि वेति चिन्तायाम्‌ । पूवप एव । गुरुमन्त्रपरि्या्मी सरवे नरकं बजेदिति प्रपि । पृवपिक्षयाऽधिकः समो वा खयमेव समयानुग्रहकतां चेदन्धस्तद्चाभरवणीय एव । सममानुयरहकर्तोत्तमः । पवानुत्ञां विनाऽपि याद्वः । समथ्रानु्रहाकर्त- तमोऽपि त्याज्यः । समस्य च समम्रानुग्रहकतुः स्वीकारि विकल्पः। एवानुज्ञां विनाऽपि भ्राह्यः स्वीकाषां न वेति । यथा श्रीदाकस्य भ्रीव्यास्तानज्ञया जनकाद्पि ब्रह्मविद्योपादनम्‌ । उक्तं च भगवता स्व- रिष्याजनं पति--उषेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तचछददीन इति. । भरतस्य द्ाढचौष पर्वानुज्ञया गुव॑न्तरोपादानं पूर्वस्मादेव दाढय तदनृज्ञा- नमेव च नोपादेयमिति भावः । दोषश्वाधमस्वीकारविषयो निरथकखीका- रविषयश्च । कुतं एतत्‌ । प्रकरणात्‌ । समथरानुयरहकारणात्‌ । विकल्पे दृष्टान्तः कियामानसवत्‌ । क्ियासहितिं मानकं मानसध्यानादैकरिया प्राणा- यामादू्पा । यथा समानगुणावयवविग्रहादिष्याने विकलयस्तद्रत्‌ । गुण ओदायैगाम्भीयौदिः । अवयवो म॒जादिः । विग्रहयो राषषृष्णादिः । सम- ग्रध्यानासामभ्ये विकल्पः । सामर्थं तु परयेकावयवादिध्याने त्यक्वा समगर चिन्तयेदिति मावः । तदुक्तं भगवता~तत्सवन्यापकं चित्तमारुष्येकतच धार- येत्‌ । नान्धानिं चिन्तयेद्धूयः सुस्मितं भावयन्मुखम्‌ । तत्र लब्धपदं चित्तमारष्य व्योम्नि धा्येत्‌ । तच्च त्यक्तवा मद्रोहे न िविदपि चिन्तयेदिति । छव्धपदं स्थिरीभूतं व्योम्नि व्यापके सर्वगुणादिविरिष्े | च्च प्रत्येकाविन्तनं पूवंचिन्तितं प्रत्येकं न चिन्तयेत्‌ । फिंतु युगपत्समयं चिन्तयेदिति भावः ॥ ४६॥ हेतन्तरमाह~ ॐ अतिदेशाच्च ॐ ॥ ३। ३ । ४७। ६ तृतीयः पदः] द्मसूजरसिद्धान्तमुक्तावलिः । ९०७ तिद्ध प्रणिपतिन परिप्रश्न सेवया । उददेक्ष्यन्ति ते ज्ञानं ज्ञानिन- स्तत्वदाशन इति गुरवन्तराभ्युपगमे निदेशात्‌ ॥ ४७ ॥ , ॐ विधव तु निर्धारणात्‌ ॐ॥३।३।४८॥ , ` अत्रोपासनमेव समध्येते । तत्कतव्यं न वेति चिन्तायाम्‌ । न कर्तव्यम्‌ | व्यथत्वात्‌ । न च ज्ञानमेव प्थोजनम्‌ । ज्ञानस्यापि व्यथत्वात्‌ । न च मोक्षः प्रयोजनम्‌ । तरति रोकमासविदित्यादिना ज्ञानस्येव कमंणेव हि संसिद्धिमास्थिता जनक।द्य इति कर्मणोऽपि मोक्षहेतृत्वभ्रवणेन संदेहाष्ेति परापे । तमेव रविदित्वाऽतिमूत्युमेति नान्यः पन्था विद्यतेऽयनायेति व्युत्कमेण विदिववेति निर्धारणात्‌ । विधैव मोक्षे हेतुः। न चेवकारब्यु्कमे किं मानम्‌ | नान्य इत्य॒त्तरानुवाद्‌ एव ॥ ४८ ॥ ननु विद्या भरवणादृवास्तु किमुपासननेति शद्ग निरस्यति- ॐ दर्ानाच्च ॐ॥ ३) ३।४९॥ न केवछं विद्येव मोक्षो येन ध्यानाभाव आप्येत । किंतु दृष्ट्‌ चैव तं मुच्यत इति मगवद्परोक्षज्ञानात्‌ । तच्च ध्यानदिष ॥ ४९ ॥ ॐ श्रत्थादिवटीयस्त्वाच्च न वाधः ॐ ॥३। ६३ । ५० ॥ उपासेनासाध्यज्ञनस्य मेोक्षहेतुत्वमच्यते । मोक्षो ज्ञानसाध्यों न वेति चिन्तायाम्‌ | न ज्ञानसाध्यः | कर्मृणेव हीति स्मृतेः । न च श्रतिर्वडी- यसी । एतत्स्मृतेभगवद्राक्यता्षति प्रापे । ज्ञानदिव मोक्षः । साधार- णश्चतेषेरीयस्तात्‌ । इन्द्रोऽमेधाज्छतमिष्टुषाऽपि राजा ब्रह्लाणमीडयं समुवाच पसनः । न कर्मभिर्न धनैरनेव चान्यैः पयेत्सखं तेन तचं नवीहीति टिद्गाचचः । नास्त्यतः रतेनेयुपपत्तेः । कमणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्माक्क्मं न कुर्वन्ति यतयः पारदाश्न इति स्मृतेः । अतः कर्मणेवेत्यत्रैवकारो योगभ्यवच्छेद्परः ॥ ५० ॥ ॐ अनबन्धादिभ्ः ॐ ॥ ३ । ३। ५१ ॥ अन्ोपासनस्य भक्तिपूवेकत्वमुच्यते ¦ ज्ञानं भक्तिसपिक्षं न वेति चिन्तायाम्‌ । न ज्ञानं मक्तिसविक्षम्‌ । उपास्षनादेव तत्सिद्धेः। न चोपासनं भक्ति विने- ति वाच्यम्‌ । द्वेषादिनाऽ्पि ध्यानसंमवादिति प्रपि । केवरं श्रवणादिना प्रवटेनापि भगवदृशैनं किंतु श्रीहरिगुरुभक्तिरामादिभ्यः। भक्तिं विना गुरुपसादाधसिदधेः । दवेषाहितध्यानस्यानथहेतुताया--पामात्मपरदेहेषु परदिष २०८ वनमालिविरचिता- [ \ तृतीयभ्याये~ न्तोऽभ्यसृयकाः । तानहं द्विषतः कूरान्तंसरेषु नराधमान्‌ । क्षिपाम्पजस्च- मदाभानास्रीष्वेव. योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमित्यादिस्मृप्यादिसिद्धत्वात्‌ । अनुबन्धस्तु भक्तः स्परद्रन्धः सेह उदाहतं इत्यभिधानात्‌ ॥ ५१॥ ॐ प्रज्ञान्तरपृथक्त्ववदृदृषिश्च तदुक्तम्‌ ॐ ॥ ३।३। ५२ ॥ अभोपासनजन्यज्ञाने विशेषः समध्येते । रन््ञानं सर्वषामेकाकरिणोता- नेकाकारमिति चिन्तायाम्‌ । दृष्टेव तं मुच्यते नापरेणेति सर्वषामविरेषेण मोक्ष- भरवणानन विशेष इति प्रति ¦ अधिकाराणां नानादिधोपासनमिव तत्सा- क्षी ध्यज्ञानमपि नानाविधम्‌ । प्ज्ञान्तरं पज्ञाविशेषः। अविच्छनपरोक्षन्नानसत- तिहि ध्यानम्‌ । दृष्टि रपरोक्ष्ञानम्‌) अन्तदृ्टयो बहिद्ृष्टयः सवदृष्टय इति । देवा वाव सवेदृष्टयस्तेषु चोत्तरमाबल्षणोरन्येषु यथायोग यथा द्यचाया आच- क्षत इति श्चतो टष्टिभेद्‌ उक्तः ॥ ५२ ॥ ॐ न सामान्यादप्युपलब्धेगरलयुवन्न हि लोकापत्तिः ॐ ॥ ३।३। ५३॥ अोपासनसाध्यज्ञानस्य मेोक्षसाधनपोच्यते । ्याकरविद्धगवनज्ज्ञानं मोच कमुत स्वविम्बमृतस्य नियन्त॒त्वाद्यनन्तगुणविरशिष्टतेन ज्ञानमिति चिन्तायाम्‌ | हूपाणां साम्यात्सामान्यतो यव्किविद्रूपज्ञने हेतुरिति परे । न “सामान्य ज्ञानान्योक्षः ¦ यद्धादौ देत्यानामपि रत्सचचात्‌ । मनुष्याणां सहस्रेषु कशि- यतति सिद्धये । यततामपि सिद्धानां कृथिन्मां वेत्ति ततः । भक्त्या मामभिजानाति यावान्यश्चास्मि तच्छतः । ततों मां त्वतो ज्ञात्वा विशते तदनन्तरमिति विशेषन्ञानस्येवमेवमुक्तम्‌ । मोक्षे मृत्यविरेष एव हेतुनं मृध्यु- सामान्यम्‌ । हि प्रसिद्धम्‌ | तथा ज्ञानविरेषो हेतुने मान्यम्‌ । सामान्यज्ञा- नाह्ठोकप्रापिरेव । न च तविन्मा्रमेव मोक्षः । परं ज्योतिरुपसंपद्य स्वेन रूपेणामिनिष्पदयते । बह्लविदृ्रलैव मवतीन्या्यनरोधादाविभृतस्वहूपतया . मगवत्पा्िरेव हि मोक्षः । स्वनिभ्बप्देन हद्यपुण्डरीकस्थमङ्गुष्ठमातं भव- वदरपमुच्यते । मनुष्यत्वयोग्यानां तदपरोक्षादेव राच्स्य मनुष्याधिकारता- दिति । वथोक्तम्‌ | देवादीनां तु व्यापकतादिज्ञानानमोक्षः । प्रेण नाक निहितं गहायां विभ्राजते तद्यतयो विशन्ति । वेदान्तविज्ञानस॒निश्ितार्थाः । दहं॑विप॑पं परवश्ममृतं हप्पुण्डरीकं पुरमध्यसंस्थम्‌ । त्रपि दहं गगनं विशोकस्सिन्यदृन्तस्तद्पासितष्यमिति तैत्तिरीयके; ॥ ५३ ३ तूर्तीयः पादः! बह्यसजसेद्धान्तमक्तावारेः । २०९ ॐ परेण च राब्दस्य ताह्िध्यं भृथस्तात्वनुबन्धः ॐ ॥ ६ । ३ । ५४ | अव्र छृषपासहितैव भक्तिज्ञानसाधनमित्यच्यते । ज्ञानं भक्तेः साम्य नोत परमासन इति चिन्तायाम्‌ । मक्येव भवति । हरिप्रसदिन्‌ भक्तेरेवेतदिति "श्रुतो भक्तेरेव स्वातन्त्धमिति प्रपि | न भक्तेः खातन्त्थम्‌ } परेण प्रमामना भक्त्याऽपरोक्षतां गतेन मोक्षः । मक्तिप्राधान्यबोधकशब्दुस्य ताद्विध्यं तथा- बोधकत्वं मृयस्तवाद्धक्तथेव प्रसादितो हरिमोचकः । सेवान॒बन्धः प्रसादो मृख्यसाधनम्‌ । ददामि बुद्धियोगं तं येन॒ मामुषयान्ति ते । तेषामहं समुद्धत मृत्युसंसारसागरादिति स्वस्येव भगवता मोचकतोक्तेः । अतो भगवहरोनस्य परुषदाक्तिसाध्यत्ाभावात्तस्याग्यक्ताद्धिः ॥ ५४ ॥ ॐ एक्‌ आत्मनः रारारे भावात्‌ ॐ ॥ ३ । ३ । ५५ ॥ अ्रोपासनस्य योग्यतपिक्षा समध्यते । अन्थथोपासाव्यवस्था स्यात्‌ उपासनं योग्यताप्क्षं न वेति वचन्तायाम्‌। न तद्पेक्षा योग्यता | स्थाच्चे- दनाघ्या स्यात्‌ । नसा युक्ता) इन्दरादिनीवांशनां योग्यताया अनादिता संभवात्‌ । अश्ांशिनोः कृतो मभेदः । आतनः कमणा निरिति ररी- रेऽशस्य॒वतैमानत्वात्‌ । भेदे छतहानाछृताभ्यागमपसङ्खात्‌ ॥ ५५ ॥ ननु ज्ञौनादिभेदेनां शरिनोमेद एवातो नां शस्पोसत्तिमतो योग्यता युकते- त्थाशद्कनं निरस्यति- । ॐ व्यतिरेकस्तद्धावभाव्ितान्न तुपठान्धिषत्‌ ॐ ॥ ३ । ३ । ५६ ॥ , अदिकमनिर्मित ररीरावयवेषु भावो यः सबन्धः । तत्कारो ग्यति- रेको भेदो न तु हस्तपद्सुखदुःखानुमवयोतिांशांरिनोरभैदः । अंशगतं ्ानादिरडिनाऽनुसंधीयते । अंरिगतस्य सवस्य ज्ञानदेरनुस्तधानं तु देहासंब- न्धान्नांरषु पत्येकं भवतति । मुक्तानां तु भवत्येवातोभ्स्येवोपासनादवना- दियोग्यतापिक्षेते सिद्धम्‌ ॥ ५६ ॥ ॐ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्‌ ॐ॥ ३।३। ५७ ॥ अतर बरह्लोपासनस्य योग्याङ्खदेवतोपासनयु कततिन कतव्यत्वे सम्य॑ते । ऽपासनमन्यदेवतोपासनयुक्तं कव्यं केवरं वेति चिन्तायाम्‌ । केवखमेव कर्तव्यम । तमेवके जनथाऽऽ्सानमन्या वाचो विमृश्चथेति श्रतेरन्यस्योपास्यते हरे स्वेत्तमतवं न सिध्येदिति परति । भगवतो यथदङ्काद्या या दैवतो ९५५ २११ वन मटलिविरचिता- [ ३ तुतीयाभ्याये= तला सा तस्मिचङ्धऽवबद्धा स्थितोपश्या । नच श्रुतिविरोधः। श्रुतः स्वतन्ोपासननिषेधपरतात्‌ । ननु चक्षःस्थसुयदविगुणानां मृजस्थशक्रा- दवुपसंहारे सुथैन्दादिदिव्दानां परस्परं तारतम्धं न स्यात्‌ । सिद्धान्त उपसिनाया आरोपत्वाभवादिति चेन्न} शदासु हि प्रतिवेदम्‌ । हि यतः शाखास्‌ परतिवद. ये ` धमां यस्यां देवतायां विहिव।स्तदिदिष्टा सेव 'बरह्ञ- ङ्गे स्थितोपास्या ! नाःयस्याम्‌ | उकेर्विरिष्टान्येति तारतम्यसिद्धेः ॥ ५७ ॥ अनुपसहारमुक्त्वोपसहारमप्याह- ॐ मन्बादिवहाऽविरोधः ॐ ॥ ३ । ३ | ५ यथाऽग्यादययघमदेवतामन्वावेद्यादैकं बल्लादयतम्देवताविषयतवेना्धीयतेऽध्ये- तुमिस्तर्दिगुणानायुत्तमेषूपसंहारे न विरायः । उत्तमानां वदृगुणिलाम्‌ ॥५८॥ ॐ मुम्नः कतुवज्ज्यायस्त्वे तथा च दरयति ॐ ॥३।६।५९॥ अत्र॒ भूमगुणोपासनस्य सर्वसाधारण्यमच्यतते | भूमगुणः स्वरूपास्यो न वेति चिन्तायाम्‌ । नोपस्यः) गुणो हि यस्थपिक्षितः स एव तेनो- पास्यः । आनन्दादिक्मेव सवपामपेक्षिनम्‌ । न निरतिशयाख्यं भूमत्व- भिति प्रप्र । उपास्य र्व सः । सूर्वगुणेषु तस्य ज्यायश्वात्‌ं | यथा दीक्षापराप(य)णीयोयनीयसवनययावमथाल्रकस्य कतोः सवेयामेष्वनुवतेना- ज्ज्यायस्तवम्‌ । ततश्च सर्वैः कर्तव्यत्वम्‌ । तथा मूषतस्य सर्वगुणानु- गवतवाच्त्सेहैव सवैगुणोपासनादिष्टसिद्धेः । सुखादीनां मूमत्वाप्रपर्याय- पर्णदेनवे प्राप्यत्वादुपास्यत्ाच ॥ ५९॥ भभव सुखं नास्ये सुखमस्तीति दयानन्द भूमत्व। विनाभाव दृत्यत्ति- ॐ नानाङब्डादिमेदात्‌ ॐ ॥ ६ । ३ &० ॥ अवाधिकारिणां विरेषः सम्यतते । भृमोपासनं तारतम्येनेकपकारेणेव वेति चिन्तायाम्‌ । सरवैषामविरेषेणेवं मृगत्वं पतीयते । न हि केषां विूर्णाननदः केषांविकिविद्ननदः प्रतीयत इत्यक्तम्‌ । उपासनस्य भिथ्यात्वापतते- रिति प्रापे | भमोपास्षनं नानाप्रकारेण भवति । रब्दादिभिदात्‌। चब्दानु- मानादीनामधिकार(रि)भेदादनेकयेकेकार्थपतीतिजनकतवा्ति भावः } तथा च य फ़ठतारम्थमप्युपपद्यते ॥६०॥ ॐ विकस्पो विरिष्टफलटत्वात्‌ ॐ ३ । ६१ ॥ ® &, बिम्बातिरिक्तंनासहाद्यपानस्ाकतव्यता निरस्यते । अन्यथा तापनीयाशषिथ- ६ तृतीयः परदुः ] बह्यसृजसिद्धान्तमुक्तावदिः । २११ ध्यपातिः । स्वबिम्बातिरिकोपासने कैवं न वेति चिन्ताथाम्‌ । न कर्वन्य- भेव । मुमृक्षृणां खबिम्बोपासनस्येव विहितत्वात्‌ । अतरामुमृक्षणामनधि- कारित्वादिति प्रपि । स्वविम्बातिरिकोषासने विकल्प एव न तक्ष्य तैव । तस्य मोक्षाथापासनानन्तमारितवेन दुरितादिनिवृच्तिरक्षणमेक्षोर्पयोगितवेन पीक्तदाषाभावात्‌ । विकल्पश्च यस्य॒ िदिण्टफरेच्छाऽस्ति तेन कर्तव्यं यस्य नास्ति स्वयोग्योपासनेनैव दुरितानिवततस्तेन कृरतैष्यमिति ॥ ६१ ॥ र 4 ॐ काम्यास्तु यथाकामं समृच्चीयेरन्न वा पुवंहेत्वभावात्‌ ॐ ॥ ३ । ३ । &२ ॥ अञ ज्ञानसाधनोपासनस्यवाऽऽवश्यकन्वमुच्यते । काम्योपासनस्याप्यावश्य- कत्वे प्रथमपादानुपपत्तिः । कामोपासने कतेव्यं न वेति चिन्तायाम्‌ । कर्ैव्य- भेव । तत्साध्याथदिरपि ज्ञानोपयोमित्वात्‌ ¦ अन्यथा तत्पतिपादुकवेदस्य केमथ्या- प्तारेति प्रपि । तथापि विकस्य एव नतु नियमः खकामानुसारेणा- मुमुक्षुभिः काम्या गुणो उपसंहत्योपस्या न तु मुमृक्षमिः। तेषां कामा- ख्यस्य हेतोरभावात्‌ ॥ ६२ ॥ | ॐ अङ्गेषु यथाऽऽ्रयभावः ॐ ॥ ३ ।३ । ६६॥ अचाङ््देवतोपासनस्य कतेम्यतवं समरथ्यते । मगवदङ्गाभनितत्वेन वदु- पासनं मुमृक्षुणा करवैष्यं न वेति चिन्तायाम्‌ । न कतं्यम्‌ | त्क ' सवैः कतव्य द्वैरेव व । नाऽऽयः । तादशोपासनानन्योत्छष्टफलं देवानमिवे- तयुक्तेव्याघातात्‌ । न द्वितीयः । बरह्मा शिरसि ठखदे रुद्‌ इत्यादि- तत्मकरणेषु देवानामेव तदित्यनुककतेरित्यधिकायभावान्नोपासनपिति प्रापे । स्यदिदिवानां चक्षोः सर्याऽनायतेत्यादिना यथा मगवद्ङ्गाश्रयत्वमक्तं तथो- पासनं कर्थमेव । अन्यथा तदुक्तिवियध्यापित्तेः ॥ ६३ ॥ यज जन्म तत्रैव तेषां स्थितिः | श्रुत्याऽपि तथोपासनं विहितमि- त्याह-- ॐ रिष्टश्च ॐ॥ ३। ३ । ६४ ॥ यसिमिन्यस्मन्यो हि चाङ्गे निविष्टः परस्य चिन्त्यः स तथा तथैवेति भुतेः ॥ ६४ ननु निरथिकारिकत्वाव्धथमुपासनमिति रद्धं निरस्यति- ॐ समाहारात्‌ ॐ॥३। ३ । ६५ ॥ १२ वनमाटिविरचिता- [ ३ ततीयाध्याये- देवानामेव तथोपसंहारसंमवाततेषां तत्राधिकारः । तथोपासनस्य प्रम ˆ स्थानपरापिः फटे तच्च देवानमिवेति ॥ ६५ ॥ हेतन्तरमाह-- ॐ गुणसाधारण्यश्चतेश्च ॐ ॥ ३ । ६ । ६६ ॥ साधारण्यात्सकगुण्प्ः परस्य समाहार्याः । तच्वदशो युमक्षोरिति शतः । सुयौद्याश्रयचक्षष्टवादीनां भगवनिष्ठानां स्व॑साधारण्यात्तवापास्यतलमिति भावः ॥ ६६ ॥ ॐ न वा तत्सहभावश्रतेः ॐ ॥ ३।२। ६७ ॥ अत्रापि देवतोपासनं समथ्यते । भगवदङ्खश्चयत्वेन देवतोपास्ननं कतभ्य न वेत्ति चिन्तायाम्‌ । न कतंम्यमेव । तथोपासनस्य सर्वेराखास्वनुक्ततात्‌ । तथोपासनस्य क्ष्ये तु ज्योतिष्टोमादिषदुक्तिः स्यादिति प्रपि । स्वंश- लास तथोपासनरया्रवणादकरव्यत्वे भवत्येव । सर्वैः कैव्यतानभ्युपग- मात्‌ । न केनाप्यकैन्यता क्विदुक्ता । अतः कचिदुक्ततात्सववानुक्त- तवादवैरेव तदुपासनं कतव्य नान्धेरिति सिद्धो प्यवस्थिताविकस्पः ॥६७। अत्र श्र्विं चाऽऽह- „ दै दरानाञच्च ॐ॥ ३।३। ६८ ॥ ` स॒त्यो ज्ञानपरानन्दरूप आसित्येवे नित्यदोपासने स्थात्‌ । नान्य वित्समुपा्ीत धीरः । सव्गुणेदवगणा उपासत इति श्तेः ॥ ६८ ॥ इति श्ीवेदान्तसिद्धान्तमृक्तावस्यां वनमादिविरावेता्यां सारस- ग्रहे ब्र्षस्‌मे तुतीयाध्यायस्य तृतीयः पादः ॥ अथ चतुथः पादः । ज्ञानसामथ्येमास्मिन्पदि कथ्यते । ॐ पुरुषार्थो ऽतः राब्दादिति बाद्रायणः ॐ ॥ ६।४।१ ॥ अत्र बह्मपरापिस्ताधनस्य स्वपुरूषाथसाधनमिहोच्यते । उपासनजन्य- ञानं मोक्षसाधनं पुरुषार्थान्तरस्यापि वेति चिन्तायाम्‌ । मोक्षस्येव । ज्ञानिनामि- तरफटेष्विच्छामावात्‌ । परीक्ष्य रोकान्‌ कैवितान्त्रा्लणो निवदमायात्‌ । प्रजहाति यदा कामान्सर्वानाथं मनोगतान्‌। आसन्येवाऽऽत्मना तुष्ट इति मानात्‌। इच्छाभविऽपि प्राप्तौ पुर्षार्थतं न स्पादेति प्रपि । यावच्छभं पुंभि* ४ चतुर्थः प्रद्‌; बह्मस॒जसिद्धान्तमु काकाः 1 २१६ र्थ्यते ज्ञानिभिस्तावज्जञानदेव भवति । ये ये लोकं मनन्ता संविभाति, विदद्धस्षचखः कामयते श्चि कामान्‌ । तते रोकं जयते ताश्च कर्मा स्तस्मादासज्ञं चर्चयेद्धतिकामः । नास्य भवि देवा इईदात ` इत्यादिशब्दा- दिति बादरायणो मन्यते । संविभातीच्छति जयते परापोति 1 तेषापि- च्छाभावश्रत्यदिरज्ञानिनां प्रयिषान्येच्छामावपरल्वात्‌ ¡ यस्य॒ सोमरिक्मा- दीनामिवेच्छा स्याचस्थं ज्ञानदिवं सर्वे प्प्धयत्‌ ईति भावः| १॥ मतान्तरमाह- ॐ होषत्वात्पुरुषार्थवादा यथाऽन्येषिति जेभिनिः ॐ ॥६।४।२॥ अस्तु मेक्षसाधनं[ ज्ञानं ]खर्गारिसाधनं तु कभव।नच यं यै सक मिति पुरुषाथसाघनत्ववाद्विरोधः । रेषलातुरुषार्थसाधनलवादपपत्तेः । तथाच कर्मैव मुख्यं खगौदिरेतुः। ख्मसाधनरेपे धना स्वर्मसाधनत- द्रीनात्‌ । तथाभ्वोपपत्तेरति जेमिनिरमन्यते ॥ २॥ ननु ज्ञानमेव साक्षात्सवपुरूषाथत्ताथनं किं न॒ स्यादिति र्कं निरस्यति-- (भि ॐ आचारदरानात्‌ ॐ ॥ ३।४।६॥ ्ानिनां देवानां यज्ञेन यज्ञमयजन्त देवा इति कर्मानृष्ठानदशना- ज्ञानरय सरवपुरूषाथेसाघनते तदयुक्तं स्यात्‌ ॥ ३ ॥ ननु ज्ञानस्य कमंरेषत्वं कुतोऽ आह ॐ तच्छतः ॐ ।॥ ६।४।४॥ यदेष विद्यया करौति श्रद्धयोपनिषदा तदेव वी्ैदत्तरं भवतीति श्रतेः | स्वयोग्यतया दीर्यवत्तरमधिकफटसाधनम्‌ ॥ ४ ॥ नन ज्ञनकमणोः समत्वभस्तु । इयोः प्राधान्यश्चपेरिति श्नं निरस्यति ॐ समन्वारम्भणात्‌ ॐ ॥ ६३।४।५॥ कमैव दैविकं मानुषं वाऽ्प्यन्वारमेनापरस्तव हेतुः । मेोगांस्तदीयांश्च धथाविभागं उदाति कभव इाभादमं फटामिति श्रतेः ॥ ५ ॥ ननु ज्ञानिनामुन्म्तवह्टीख्यैव कमे न तु फटिति शद निरस्यति ॐ तद्वतो विधानात्‌ ॐ ॥ ३। ४। ज्ञानी च कर्माणि सदोदितानि कृयादकामः सवतापिति श्त्या, यज्ञ दून~-रपः--कमं न त्याज्यं कायमेव तत्‌ । यज्ञो दानं तपश्वेव पावनानि २ । २ १६ वनमाटिविरचिता-~ [ ३ ततीयाध्यापे- &* क, मनीषिणामित्यादिस्मृत्या च ज्ञानिनां कमविधानाद्विहितस्य फटावयंमावात्‌ । फटं परमानन्दाविमावाधिक्यस्पम्‌ ॥ ६ ॥ अकरणे प्रत्यवायमप्या ॐ नियमाचस्च ॐ ॥ ३।४।७॥ वनेवेह कर्माणि जिजीविषेच्छतं समाः । एवे तयि नान्यथतोऽस्ि न॒ कम दिष्यते नर इति श्रुतैः । एवं कर्मैकेरणतेऽपि कमं न दिप्त । इतोऽन्यथाकरणे नरे तयि ज्ञानिन्थपि पापकम [ न ] दिप्यद इत्यथः ॥५७॥ ननु दाकजडभरतादीनां कमं न दृश्यते इति चेल । मानसकिथा- यास्तेषामपि संभवात्‌ । एवं जेमिनिमेतनाऽऽश ङ्किते स्वमतं सम्थंयति~ ॐ अधिकोपदेरान्त वादरायणस्यवं तदरसनात्‌ ॐ॥ ३।४।८॥ यो वेद्‌ निहितं गहायां पसे व्योमन्‌ । सौऽश्चते सर्वान्कामान्सह बरह्मणा विपञितेपि ज्ञानिनामाचारवैयध्यं विध्याद्यनुपपर्तिश्वेति वाच्यम्‌ । ज्ञानादेव जायमाने पृष्पाथं कमणोअतिरयाधायकृतवेन ज्ञानगेषतवात्‌ ॥ ८ ॥ नन्वस्तु ज्ञानस्य पृरपाथहेतृतं, कमणस्तु तच्छेषः, रेषतवं च ज्ञानफठेऽति- रयाधायकृवेन, कितु जनिभपिशयाधायकृषेन फ न स्यादिति श्षङ्कां निरस्यति- ॐ तुल्यं तु दनम ॐ ॥ ६।४।९॥ राजसयदेः छतावरूतो च सममेव तेषां विज्ञानम्‌ । न च जेमिनि- मतविरोधः । नेमिन्यादीनां भगवन्मतस्थेकदेशमादाय प्रवचैः । अपो ज्ञानस्य सवेपुरूषाथसाधनलतवादत्यन्तपिक्षिपं तदिति सिद्धम्‌ ॥ ९ ॥ ॐ असावनिकी ॐ ॥ ३ ।४।१०॥ अचर ज्ञाने सवषामधिकाराभाव उच्येते । सर्वषामधिकारोऽस्ति न वेति चिन्तायामस्त्येव । फलार्थी समर्थो विद्रान्साधनेऽधिकरियतेऽस्त्येव ज्ञानफचे निदु ःखानन्दासमके मोक्षे सर्वषामधितेति ज्ञाने सर्वषामधिकारान वदतिरथ- वारेति पराप्ते । न हि ज्ञानेन सषरं पविवमिह विद्यते । तत्रं योगसंसिद्धः काटेनःऽऽमनि विन्दति । भ्रद्धावारहमते ज्ञानं तत्रः संयतेन्दियः । यततामपि सिद्धानां कश्चिन्मां वेत्ति त्वतः | नि्रिण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु । तेष्वनिर्विण्णवित्तानां करमयोगस्तु कमिनाभिति भगवता ज्ञानस्यासावतिक्यधिरतिरुका ॥ १० ॥ (५ [न [भ ४ चतुथः पाद्‌; ] तरह्मसूत्ासिद्धुन्तम॒क्तावाटः । २.१५ नन्व थत्वदिः स्वात्कृतो नेति रड्कां निरस्यति- विभागः रातवत्‌ ॐ ॥ ६।४।११॥ न हि देवानां तेषां मध्ये रतस्य त॒ । सोमोऽधेकारो बेदोक्तो बह्मणी दवे रताधिके । यथा तथेवासंख्येयाः षरजांस्तास कियाञ्जनः । ज्ञानाधिकारी संमरोक्तो विष्णुपदिकसंश्रय इति वचनात्‌ । देवत्वसाम्येऽपि नवकोटीनां मध्ये परापरब्मदयाधिकरतस्थेवाधिकारस्तथाऽर्थितासाम्येऽि विशे पृप्येवाधिक्रार इल्यर्थः ॥ ११ ॥ अधिता[ ति रिक्तं किमपेक्षतेऽत आह ॐ अध्ययनमाजवतः ॐ ॥३।४।१२॥ इश्वरगुरुभक्तिरामादियुपोऽध्ययनेऽधिकारी । स पएवार्थी सुम्थो ज्नेऽीति भावः ॥ १२ ॥ ॐ नाविहोषात्‌ ॐ ॥ ३ । ४ । १३ ॥ अत्र ज्ञानापिकारस्य संपुणैस्य दोभ्येन तन्महिमोच्यते । स्वर्षा दैवादीनमेकप्रकारेणाधिकार उत नेति चिन्तायाम्‌ । अविरेषेणेवाधिकरेऽपि तत्सिद्धिः । अधिकारविरेषाभविऽपि ज्ञानतारतम्यस्याधिकारिणामच्चावच- राक्तयेव संभवादिति परपि। न दवाध्यधिकारिणां साम्येनाविरेषेणाधिकारः | ज्ञानतारतम्थानापत्तः। अधिकारसाम्ये शक्तितारतम्यस्यासेमवाच्च ॥ १३॥ ॐ स्तुतयेऽनुमातिवां ॐ ॥ ३ । ४ । १४ ॥ अतर ज्ञानस्थासत्पवृतचचावपि मोक्षसाधनतवमहिमोच्यते । ज्ञानिनोऽसद्वत्त- त्मवत्ता विशेषोऽस्ति न वेति चिन्तायां नास्ति विरेषः । ब्राह्मणः पाण्डित्ये निधि बाल्येन तिष्ठासेत । बाल्यं च पाण्डित्यं निर्विद्याथ मुनिरमौनं च नं च निविद्याथ ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश इति तस्य यथष्टाचारदिधानादिति प्रपि । अस्त्येव तस्य॒ सदृस्षत्पवच्योविशेषः । न॒ चोक्तदोषः | केन स्यादित्यस्य विधित्वाभावात्‌ । किमर्थं तथोक्तिरिति चेत्‌ । स्तुतये । ज्ञानिनो यथा कथचिद्धक्ष्यं प्रति स्तुतये कथ्यते । यथेष्ट चरेऽम्यनज्ञानं बा । न तु विधिः ॥ १४ ॥ ननु ज्ञानस्य मोक्षासाधनत्पसङ्ग इतिं राङ्कां निरस्यति- ॐ कामचारेण चैके ॐ ॥ ३। ४।१५॥ नासत्पवृच्या ज्ञानस्य मेोक्षासाधनतवम्‌ । यतः कामचारः कृममक्षा; । । ९१६ वनमालिविरचिता- [३ तृतीाध्यये- कामवादाः कमिनेवेमं दहमुतसन्याथ प्रातरमीयुरिति यथेषटाचारेऽपि मेोक्षमेके राखिनः पठन्ति ॥ १५ ॥ केमुत्येनेतमथमाह-- ॐ उपमदं च ॐ ॥ ३।४।१६॥ | मित्युचा्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च कामचारतो नज्लानु व्रजन्तीति ज्ञानेनोपमर्दमेके पठन्ति ॥ १६ ॥ ®, (क, नन ज्ञ।निनामव जिन्ञासूनामपि कामचारिणां ज्ञानाधिकारः स्यादिति दङ्कां निरस्यपि-- ॐ ऊध्वरतःस्ु च शब्द्‌ हि ॐ॥ ३।४) १५॥ यज्ञेन दानेन तपक्षाऽनादकेन बह्मणा विविदिषन्ति । य इमं परमं गुमृष्वेरेतःस॒ भावयेत्‌ । न तथा विद्यते मृयान्यं प्राप्यान्येऽपि भयस इत्य्‌ ध्वरतःस्वेव [जन्ञासाधिकारोक्तेः ॥ १७ ॥ मतान्तरमाह-~ + ॐ परामरा जेमिनिरचोद्ना चापवद्तिहि . : ॐ ॥ ३ । ४ । १८ ॥ पिरत्थायं सध्यानुपसीत ¦ तदा सेध्यामुपासते । जक्षेव तदपा. सतेऽथ देवानमेज्जहुयद्वेदानावतंयीत नान्यत्किविव्‌ाचरेन सरां पिबेन पाण्डं भक्षयीत न मश वेदेन विस्मरेताऽऽपानं सोमं पिबेदपरेषेणाऽधव्येदि- युक्तचारपरामद्न विध वधवनिततेन कामत एव तस्य चरणं कामचार इति जेमिनिर्मन्यते ॥ १८ ॥ स्वमते प्रतिपादयति-~ ॐ अनुष्ठेयं बाद्रायणः साभ्यश्चतेः ॐ ॥ ६ । ४।१९॥ अनुष्टेयानां मध्य एषे कामतश्वरणं कामतो निवृत्तिरिति बाद्रायणो मन्यते । कैन स्याधेन स्यादिति साम्यश्चतेः । यस्वात्मरतिरव स्थादाम- वृश्च मानवः । अल्मन्येव च संतुष्टस्तस्य कार्यं न विधत इति भगवदुक्तेः ॥ १९ ॥ यथेष्टाचरणं विहितमित्याह~- ॐ विधिर्वा धारणवत्‌ ॐ ॥ ३।४। २० ॥ ४ चतुर्थः पादः] बह्यसत्रसिद्धान्तमुक्तावेदिः । २१५७ ` केन स्याद्येन स्थादिति विधिव यथा वेद्धारणं तैवर्णिकानां विहितं नेतरषमेवे कमचारविधि्ञौनिनो नतेरेषाम्‌ ॥ २० ॥ उक्तमाक्षिप्य समाधत्ते-- ॐ स्तुतिमाच्नमपादानादिति चेचापूर्वात्‌ ॐ ॥ ६,। ४ ।२१ ॥ स्तुतिमाचमेव स्वेच्छाचरणे न विधिः । ज्ञानिनामपि संध्योपास्‌- नादिविधिसचखादिति चेन । ज्ञानिनां सेच्छादरणव्रिध्यभविन स्तुति- विषयत्वे सवेविध्यतपिदूरत्वेन स्तुतिमाविषयतप्रसद्खमत्‌ । न च तधक्तम्‌। प्रमासाधीनतवात्‌ ॥ २१ ॥ ननु ज्ञानिनां खेच्छाचरणे स्फुटो विधिरेव नेत्याशङ्कां निरस्यति-- ॐ भावराष्दाच्च ॐ ॥ ३।४।२२॥ यथाविधानमपेरे विधिमषिे । प्रजापतेब्र्णो दृरतेति श्रतः । भाव इच्छा । बरह्मणो यथेष्टाचरणिधिरन्येषां यथायोग्यं परब्रह्मणः स्वषि- ध्यतिदूरतवामीति भावः ॥ २२॥ उक्तमा क्षिप्य समाधते-- 2 भारिप्टवाथां इति चेन्न विरेभितत्वात्‌ ॐ ॥३।४।२६ ॥ प्रथमं जेमिनिमतानुसरिण ज्ञानिभिः समस्तं का्थमित्यक्तम्‌ । यस्वा- ररिरेवेपि ` पनः सखेच्छाचरणमनुज्ञातम्‌ । पुनश्च तथाविधानमित्याधन्‌- सरेण स्वेच्छाचारविधिस्क्तः । त्रयं च केन स्यादित्याद्यथतयोक्तम्‌ । तथा ष केनेत्यादिना वस्तुमोधकम्‌ । पकारवयबोधकवाक्यान्तरविरोधात्‌ । स्ुतिविकस्पाभावादतः स्थिरत्वनिवच्यथांस्ति व्यपदेशा न तु विधय इति ॐ ®> न क चेन । ज्ञानिनां विरोषितताद्धेदात्‌ । तधा हि ते| बिधिनियता अनि- थताः सखेच्छानियताश्च । विधिनियता मनुष्याः | अनियता देवाः । ब्रह्मैव स्वेच्छानियत इति श्तेः ॥ २३ ॥ नन्‌ ज्ञानिनामनेकपकारते किं मानमिति शङ्कां निरस्यत्ि- ॐ तथा चैकवाकष्योपवबन्धात्‌ ॐ ॥ ३। ४ ।२४॥ ज्लानिनां बे विध्ये प्रातरुत्थायेत्यारिवाक्यानां यस्वासमरतिरित्यादीनां यथा- विधानमित्यादीनां रोपबन्धोऽविरोधो मवति । जेमिनिमतं मानुषविषयं, द्वितीयं देवताविषयं, तृतीयं हिरण्यगभेविषयमिति भावः ॥ २४ ॥ एवं ज्ञानिनां भ्रतिबरेन सदस्पवृच्योरविंोषः परिहतः । यदुक्तं २८ २१८ वनमालिविरचिता- [ ३ ततीयाव्यये- ` ज्ञानिनां सदसत्वृच्योविरेषे ज्ञानस्यासित्पवृत्तिकृण्टितिरक्तेनं मोक्षसाधनघं मोक्षसाधने च सत्पवत्तिसापेक्षत्वं स्थादिति | तत्र प्रथमं परिहतं द्वितीयं निरस्यति- ` ॐ अत एव चाधीन्धनायनपेक्षा ॐ ॥ ३।४। २५ ॥ कामचारागां मेोक्षकथेनदिवान्धनादीनामसिहोत्रारीनां नपिक्षा ॥ २५ ॥ नन्वसत्पवृत्या योक्षामतिबन्धेऽपि सयवृत्तिस्तर हतुः स्यदिवेति राङ्कां निरस्यति-- ॐ सर्वापेक्षा च यज्ञादिशुतेरम्ववत्‌ ॐ ॥ ३। ४।२६॥ सवपेक्षा ज्ञानस्योतत्तौ न तृ ज्ञानेन मक्षे जननीये । विविदिषन्ति यज्ञेन दानेन तपसाऽनारकेनेति श्रुतेः । यथा गतिनिष्पच्य्थमश्वाद्योभे- यन्ते न म्रामादिपाप्तौ र्था ज्ञानोतत्तविवपिक्षा ॥ २६ ॥ ® ५ ननु ज्ञानदेव्‌ तदुपपत्तिरिति रङ्ग्कां निरस्यति-- ॐ हामादपेतः स्यात्तथाऽपि तु तद्टिषेस्तदङ्कतया तेषा- मवरयानष्ठेयत्वात्‌ ॐ ॥ ३ । ४ । २७॥ यद्यपि ज्ञानदिव मोक्षस्तथाऽपि ज्ञानी रामाष्युपेतः स्यात्‌ । आवचार्था- ्ियामवाप्येतमात्ानममिप्‌( मृ )य शान्तो मवेहान्तो मेदनुकूटो पेदावार्थं परिचरेदित्यादिविषेः सात्‌ । न चोतनज्ञानस्य रामानः । ज्ञान प्रतिष्ठापनाय शमादैरवर्यानुषटैयत्वात्‌ ॥ २७ ॥ क क क ननु सद्स्पवत्या ज्ञानिनो विरेषे निषिद्धानमोजने हापाभावोक्तिः कृथपिति शङ्कं निरस्यवि-~ ॐ सर्वाज्नानुमतिश्च प्राणात्यय तददरनात्‌ ॐ ॥ ६ ! ४ । २८ ॥ यदिह वा अप्येवविनिखिखं मक्षयीतैदमेव स भवतीति सर्वानानुमिः पाणात्ययविषया । गे बा अजीविष्यमिमारनस्वादाननिति होवाच कमो म उदपानमिति ददशनात्‌ । चाकरायणेनेभ्योच्छिष्टकुस्माषन्दतोच्छि्टनखपाने प्राधिते तेनोक्तमृच्छिष्टं वै मे परीतं स्यात्ततरेभ्योऽभाषत ध्िदेतेऽपि (0 कुरमाषा उच्छिष्टाः | मुनिरुवाच-यदीमान्कुस्माषानामक्षयं ताहि मे जीवनं १ ष वि त नि न स्यात्‌ । प्राणात्यये दोषाभावात्ते भक्षिताः । जदं तु ममेच्छाधीनं तवाने पापं स्थादिति मावः ॥ २८ ॥ अन्यायचरणामवि ज्ञानस्याबाधनं भवतीत्याह ४ चतुर्थः पदः] श्मसि डान्तयुक्त वाः । २१५ ५५ ॐ अबाधाच्च ॐ ॥ ६।४।२९॥ अतो विद्वानपि न्पाथ्यं व्ेतोत्कषैषिद्धय इति वचनात्‌ ॥ २९॥ ॐ अपि स्मर्यते ॐ॥६।५।३०॥ न मे प्रर्थास्ति कर्वव्यं जिषु रकेषु $ंचन.। नानवाषवाप्य वते एव च क्र्मणि । उ्वीदियुसि टोका न कुर्या कम॑ चेदहम्‌ | संकरस्य च कतां स्यामुपहन्थामिमाः प्रजा इति स्मतः ॥ ३० ॥ त॒ श्रतिं चाऽऽह-- | ॐ साब्दश्चाति कामकारे ॐ ॥ ३।४। ६१ ॥ स॒ य एतदेवं मन्वानः पूवं पश्यन कामं चरेन कामं क्षय्थीति- ति श्रत; ॥ ३१ ॥ | ननु सक्कमकरणाद्धसकारणामवि ज्ञानादेव पणा फरसिद्धेरिति शङ्कं निरस्यति-- ॐ विहितत्वाचाऽऽधमकृमापि ॐ ॥ ३} ५ ३२॥ पृश्यनपाप्मात्मानं कृयक्किमविचारयनिति धतेवे्णीश्रमोवितं कार्यं मेव । नियतस्य तु संन्यासः कमणो नोपपश्चत इति स्मतेः॥ ३२॥ ननु ज्ञानकम॑णोः समुच्चयः स्यादिति शडग निरस्यति- ॐ तत्सहकारिषेन च ॐ॥३।४।३३॥ यथा राज्ञः सहकारयेव मन्दी तथास्प्येते तं न क्षितिपः कर्यम्‌- च्छेत्‌ । एवं ज्ञानं कम॒षिनेति सयुक्तिकश्रतेयावदेहाघ्नुसंधाने रोक- सेग्रहाघ्यर्थं ज्ञानसहकारिताघर्थं वा स्वकमौनुष्ठानमादश्यकमिति भावः ! अतो ज्ञानिनां सद्सत्पवात्तिभ्यां विरेषसद्धविऽपि मोक्षो नियत एषेति सिद्धम्‌ ॥३२॥ ॐ स्ब॑थाऽपि त॒ त एवोभयलिङ्गात्‌ ॐ॥ ३४ ३४॥ अत्र ज्ञानस्याधेकारपरापिमाहमा वण्यते । अधिकारिभिरेव ज्ञानं पराप्यतेऽ- न्थैरपति चिन्तायाम्‌ । अनधिकारिमिरपि पहप्रथलेन प्राषठव्यामिति पापे | सर्वथा योग्या एव ज्ञानं प्राप्नुवन्ति । अयेोग्यास्तु ₹ब्देन व्यावतैयति । थ आस्माहतपाप्मा विजरो विमृल्युर्विशेको विजिघत्सोऽपिपासः संत्य कामः सव्यसंकलसः सोञ्वेष्टभ्यः स विजिक्ञासितन्य इवि श्रस्याऽऽ्चार्योपद्‌- शस्य साम्येऽपि योग्यतादिन्द्रस्येव स॒म्पग््ानं न॒ विरोचनस्येव्युम- पटिङ्गात्‌ ॥ ३४ ॥ 51 ९६१ ४ २२९० वनमादछिविरचता- [ ३ तृतीयाध्याये- क र, ~ ननु दृष्टं विश्वामितस्य क्षत्रियस्य बाक्षणत्वपित्ययोग्यस्यापि स्यादिति राद्गं निरस्यति-- ॐ अनभिभवं च दर्शयति ॐ ॥ ३। ४ ६५ ॥ देवीमेव संपत्ति देवा. अमिगच्छन्तयासुरीमेव चासुराः । नेतयोरामिमवः कदाचित्‌ स्वभाव सएव द्यवविष्ठत इति स्मावानमिमवं इरोयति । क्षति- यत्वदिस्तवागन्तुकल्वाद्कस्वद्मिमवः ॥ ३५ ॥ नन देवासुराणां सम्थम्जनानविपरीतनज्ञानदाढयेन स्वभावानमिभेऽपि मध्यमानां मानुषाणां ` खयोग्यतामिमवसेमवेन देवयोग्यप्सम्धम्जञानपराधिरासत्वति शद्ग निरस्यति-- ॐ अन्तरा वाऽपि त॒ तदृदेः ॐ ॥ ३।४। ६६ ॥ सम्यग्ज्ञानविप्रीपज्ञानयोदवासुरयोरन्तरा स्थितानामपि देवासुरमावयोदा- ठ चंदृषटेमानवानां मिभ्रज्ञानित्वमेव न तु देवादीनामिव केवं सम्धम््नानिषं विपरीतज्ञानितवं बा । टदस्वमावस्थाभिभवासंमवात्‌ ॥ ३६ ॥ स्म॒तिमाह-~-~ ॐ अपि स्म्ेते ॐ॥ ३। ४) ३७ ॥ भुरा आसुरेणेव स्वभावेन च कमणा | ज्ञानेन विपरीतेन तमो थालिति विनिश्वयाति | देवा देवस्वभावेन कमणा चाप्यसंशयम्‌ । सम्म्ना- नेन परमां गतिं गच्छन्ति वैष्णवीम्‌ । नानथोरन्यथामावः कदारित्कापि विद्यते । मानुषा मिश्नमतयो विमिश्रगदयोऽपि चेति स्मृतेः॥ ३४७ ॥ हेत्वन्तरमाह ॐ? विरोषानुथहं च ॐ ॥ ३ । ४ । ३८ ॥ दाण्वे वीर उमृ दमायनन्यमन्यमाति नेनीयमान इति । तानह द्विषतः करात्तसारेषु नराधमान्‌ । तेषामहं समुद्तां मृव्युसंसारसागरात्‌ । इति भ्रतिस्मृततिभ्यां देवेषु भगवतो विशेषानु्रहमसुरेषु निग्रहं च दशयति ! उग्रान्सुरान्‌, दमयन्देवान्‌ , संस्तारमतिक्रम्य स्वपदं नयततीत्य्थः ॥ ३८ ॥ दैत्यानां खमभावानमिभवे युक्तिमाह-- ॐ अतस््त्वितरज्ज्यायोलिङ्गास्च ॐ॥ ३।४।३९॥ यतो देषभागाद्सुरो मागो ज्यायानतो स्राणां स्वमावामिमवेन नं दवतवपरपिः । कृत एतत्‌ । तस्मान जनतामियादिति ठिङ्गात्‌ । कनीयसा ५५ ॥ ¢ चतु्थःपादृः] ब्ह्मसूचाभिद्धान्तमुक्तावाछः | २२१ एव देवा ज्यायसाऽस॒रा इति भतेश्च । असराणां देद्लपा्ौ तदद्धागस्य न्यूनता स्यादिति मावः ॥ ३९ ॥ जेभिनिमतेनायेतमर्थमाइ-- | ॐ तद्भूतस्य तु तद्धाबो जैमिनेरपि नियमात्द्रप- भादेभ्यः ॐ॥३।४।४०1॥ असुरजाविखासुरतं देवजविरेव देवत्वं जैमिनेरपि संमतम्‌ । नासुरा देवीं न देवा आप्री न मनुष्या देवीमा्ुरीं च गतिमीयुरिति निय- मश्चतेः । नासुराणां देव ह्यं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः प तद्रूप इति तद्रप्वश्ुतैः । ते भा [प रिति देवा उपारसाच- [कभ पि ५ क रे ते बभृवृस्तस्माद्धा । अप्येता्है सुप्तो मूभावारिव्येव प्र्वसित्यमूरित्य- सुरास्ते ह परावभवुरिति देवासुराणां मादामावश्चुतेश्च ॥ ४० ॥ ॐ न चाऽऽधिकारिकिमपिं पतनानुमानात्तग्यप- दरात्‌ ॐ ॥ ३।४ । ४१॥ अत्र देवादिपदाकाङ्क्षातरन्येरव प्यं ज्ञनस्योच्यते । पमुमृशषुभि- रै दिपद्‌ं कङ्क्ष्यं न वेति चिन्वायाम्‌ । काङ्क्ष्यमेद । प्रयतनेन पराप्तुं रक्य- त्वादिति. प्रष्ठ । मोक्षेऽपिकारिणा बह्वादिपद्‌ नाऽऽकाङ्क्ष्पम्‌ । पत- [) (क क नानुमानेन तद्योगात्‌ । विमतो देवादिभिः षा्यत । अश्क्तवे सति तत्पदेच्छत्वात्‌ । राजपद च्छुवदिति परथोगः ॥ ४१ ॥ कैमुत्येन देवपदाकाङ्क्षाभावमाह-- । ॐ उपपूर्वमपीत्येके भावरमनवत्तदुक्तष्‌ ॐ ॥ ३। ४।४२॥ भावरामनवदृषिपद्‌वदुषदेवानां गन्धवीदीनां पदं नाऽऽकाङ्क्ष्यं किमु देवपदम्‌ । कषीन्प्रजापतीनाकाङ्क्षेदेव । न गन्धर्वान विद्यधरानिवयेके शाखिनो वदनि । कृष्यादिषु विशेषे तु दोष नेवाविरेषत इव्युक्तम्‌ । अहं कश्चिद्रषिः स्यामित्यविशेषाकाङ्क्षायां न दोषः । वसिष्ठः स्यां ५ ऋ विश्वामित्रः स्यामित्याकाङ्क्षायां देषः । एवं देवाकाङ्क्षायामपीत भावः ॥ ४२ ॥ ज्ञानभक्त्यादिकमाकाङ्क्ष्य॑न वेति द्म निरस्यति-- ॐ बहिस्तूभयथाऽपि स्परतेराचाराच ॐ ॥ ३ ।४।४३॥ देवर्विगन्धवादिपदेम्योऽन्य् दाभविषय आकाडक्षायामनाकाङ्क्षा्यां च २८-२ ¢ तुथः पादः] बरह्मसूजसेद्धान्तम॒क्तावाङः । २९६ आश्रमिणः सवं समफटमाणरनो न वेति चिन्तायाम्‌ । गृहस्थ एव मुक्ता वृत्तमः । छन्दोगोपनिषदि--कृट्म्बे रुचो देये खाध्यप्मधीयानो पार्मि- कान्विद्धदासने स्वंद्धियाणि पतिष्ठाप्याहंसन्स्णि मृतानि अन्यत्र तीर्थेम्पः। स खल्वेवं वतैयन्यावदायुषं बह्मटोकमभिरसप्ते । न च पुन- रावतैते न च पुनरावतेत इति गृहस्थस्थोत्तमत्वोक्तेरिति पि संन्यासिन एवोच्छृषटज्ञानस्य फएटस्य च पापतिः । मोक्षाश्नभं यश्चरते यथोक्तं शचिः सुसंकलिपितबुदियुक्तः । अनिन्धनं ज्योतिरिव प्रशान्तं स ब्मरोकं शरयेते द्विजातिरिति शरीरष्णवे संन्यासस्थैव मोक्षाभरमतवमेोक्षफरटकत्योरुक- त्वात्‌ । न चोक्तश्रुतिविरोधः । तध्या देवविषयत्वात्‌ । रुत्स्ना देते गरहिणो देवाः छृत्स्ना एते यतयोऽत एतेषां न पुत्रा दायमुपयन्ति न चैते गृहान्विसजन्त्यरागा अद्वेष अरोभाः सर्वज्ञाः सर्वकार इत्यादिश्चत्या तेषमिव छल्स्नगृहिताध्युक्तम्‌ । अवसते यत्िभ्ोऽधिकाः ॥ ४७॥ युक्यन्तरमाह- ॐ मोनवदितेरेषामप्युपदेरात्‌ ॐ ॥ ३। ४। ४८ ॥ ` न देवानामाश्रमहुयमेव देवा एव बह्लवारिणो देवा एव गृहस्था देवा एव उनस्था यथा देते मुनय एवं स्व॑व्णांः सर्वाश्रमाः स्वे देते कुव॑न्तीति भरत्या मुनिद्टान्तेन सर्वाश्रमित्वोक्तैः । अपो धममाधिकारादिषु ्ञानप्रचुराणां यतीनमिवोत्तमत्वामिति सिद्धम्‌ ॥ ४८ ॥ ॐ अनाविष्कुर्व्नन्वथात्‌ ॐ ॥ ३ । ४।४९॥ अत्र॒ ज्ञानस्पातिगोप्यत्वमच्यते । ग्रर्तं ज्ञानमाविष्क्रिण)पदेष्टव्यं न वेति चिन्तायाम्‌ | आविष्कोरणेवोपदेष्टव्यम्‌ । तथा सति बहूनां ज्ञाना- वातौ फाधिक्यसिद्धेरिति प्रपि । नाऽऽक्षिष्कारेणोपदेशः । अन्वयात्‌ । अयोग्पाप्रा्निः स्यात्‌) सा च निषिद्धा । मानस्तेनेभ्यो ये अमिदहृस्दे निरामिणो रिपवोऽनेषु जागृधुरिति श्रतेः । इदं पै नातपस्काय नाभक्ताय कदाचन । न चादराभरूषवे वाच्यं नच मां योऽभ्यसूयतीति स्मृतेश्वातोऽनावि- क $ ७ धकृषैनवोपदिशेदित्पथः ॥ ४९ ॥ द एेहिकमप्यप्रस्ततप्रतिबन्पे तदर्घनात्‌ ॐ ॥ ३। ४।५० ॥ अन ज्ञानस्य प्रतिबन्धामाव इह साधनसंपतिरुच्यते । ज्ञानं तन- न्मन्थेव साधनसपूर्तौ मवति जन्मान्तरेऽपि वेति चिन्तायाम्‌ । साधनरपतौ २२४ वनमाटिविरचिता- [४ उतुथाच्ययि- क ० ७ ज्ञानानुदये कारणाभावाचद्‌नीमेवेति पराप्ते | आल्या वा अरे द्रष्टव्यः भोतव्यो मन्तम्यो निदिध्यासितव्य इति दश॑नाथेश्रवणदैहिकमेवं दशनं प्रारन्धपरतिबन्धामवि श्रताऽऽ्मानं मतिपूरव हुपास्यहे(हे)ष इष्टिं परमस्य विन्देत्‌ । यद्यारन्धं कमे प्रतिबन्धकं स्यात्येवेत्यादि द्दोनात्‌ ॥ ५० ॥ ` ॐ एवे मुक्तिफलानियमस्तदवस्थापरतेस्तदवस्थाधूतिः ॐ ॥ २।४।५१॥ ज्ञानस्य स्वोतच्यनन्तरमव प्रतिवन्धाभवि फखजनकत्वमच्यते । यच्छ- रीरे ज्ञानमुत्नं तत्पातानन्वरं मोक्ष उत न वत्ति चिन्तायाम्‌ । ततातान्‌- न्तरमेव । कारणे सति कायाभादे मानाभावादिति प्रपि । एवमेव । थथा ज्ञने नियमामादस्तथा मोक्षेऽपि पारन्धकमांमवि शरीरपातानन्त- रमेव मोक्षः । तत्तच्च जन्मान्तरस्य॒प्रामाणिकृतवसुचनाय द्विरुक्तिः । इत्यानियमः । धर्म सगं विधर्मं निरयमेलेवं ब्रक्षसंस्थे।ऽमृतत्वमेत्येवेति बह्मस- स्थस्य मेक्षस्येवावधारणात्‌ । सर्वस्य प्रामाणि[क)]लसुचनाय द्विरुक्तिः तदुक्तम्‌-सवप्रमाणिदतवं वक्तमध्यायमृरतः । अष्याधान्ते द्विरुक्तिः स्यात्‌- वक्तस्यावधारणे [इति] ॥ ५१ ॥ इति श्रीवनमादटिमिश्नविरावितायां वेदान्तसिद्धान्तमुक्तावत्थां सारसग्रहे ` नह्लसूते तृपीयाध्यायस्य चतुथः प्रद्‌ः। समाप्तस्तर्तीयोऽध्यायः ॥ अथ चतुथांऽध्यायः। उक्तसाधनसपत्तेः प्राप्यं य्फटमुत्तमम्‌ | प्राधान्यतोऽथो वद्मूते भगवान्बादरायणः ॥ 5; ॥ ॐ आवृत्तिरसरृूदुपदेरात्‌ ॐ ॥ ४ ।१ 1 १॥ विरक्त्यादिना संपाद्यं यद्धरिज्ञानं तस्य फरमन्र निरूप्यते । ननु ज्ञानात्सवेपुरुषाथंमित्युक्तं पुरुषाथांधिकरण इति वेन | पदेव कीटगिति निरूप्यमाणत्वात्‌ । मेोक्षश्चतुविधः । करमक्षयोत्कतान्तिमार्गमोगमेदात्‌ । त्राऽश््य आदौ निषूप्यते । नन्वावृतिरित्यादौ न प्रतीयत इति चेन । साधकस्येव -केधित्सूतरेरुच्यमानत्वात्‌ । तष्िना पेोक्षासैमवात्‌ \ ततीय उक्तस्यापि दाढचोद्यथं पुनरुक्तिः । तृतीये साधनस्या् फटस्य प्राये- णोक्त्याऽध्यायव्यवस्था । अत्र भ्रवणाघ्यावृत्तिः समथ्येते । श्रवणाद्यवत- नीयं न वेति चिन्तायाम्‌ । सरूदनुष्टितन्योतिष्टोमात्छगांदिद॑नानावतैनीयापिति १ प्रथमः पादः अहमूचसिद्धान्तमुक्तावटिः २२५ प्राते । अत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यादीनामावृक्तिखि । उद टकेन तचमसीत्यादनवृतव उपदेशात्‌ । उ्योतिष्टोमादेरदष्टशस् सरूदन्‌- क च ® [9 ९ =) 6 छितस्य फल्जनकवेऽप्यज्ञाननिवयादिदशाथंकश्वणदिवेतुष्याथकावधपिवृदावृ- कि = प, क्न रेवेति भावः ॥ ३ ॥ हेतन्तरमाह- ॐ टिङ्गमच्च ॐ ॥ ४ । १ ¦ २॥ स॒ तपोऽतप्यत | पनरव वरुणं पितरमुपससारेत्याधावतिरङ्गाच्च ॥६॥ ॐ आस्मेति तूपगच्छन्ति आहयन्ति च ॐ॥४।१।३॥ अत्र ज्ञानाथमात्मतवनरोपासनयच्यते । आत्मत्वं स्वापिवाख्यं नित्य मुपास्यं न वेति चिन्तायाम्‌ । जगत्स्वामितवस्यातिप्रसिद्धतेन नोपास्पं टोकप्रसिद्धमेवोपास्यमिति प्रापे । आसेव्युपदेश उपासने च मक्षाथिभिः कार्यम्‌ । नान्यं विचिन्तय आस्मानमेवाहं विजानीयापित्याप्मानपुषास आला हि मेष भवतीति दपगच्छन्ति । आसव्येवोषास(सु)वाऽभ्सेत्येव विजानीहि नान्ये किंचन विजानथ । आला देवं भवसीति । तमेकमेवमातानं जा- नीथान्या वाचो विमृश्वधेति अ्राहयन्ति च । अन्तर्थामिण उपासनमुपदे- रश्याऽऽत्पतेन स्वामितेन नित्यं कामिति भवः॥ ३ ॥ ॐ न प्रतीके न हिसःॐ॥४।१।४॥ अन पकेक्योपासनं मिरस्यते । प्रतिरूपं ब्रहमतरेनोपास्यं न वेति चिन्तायाम्‌ | उपास्यमेव । नाम ब्रह्ेत्युपासीत । नाम अक्षेत्यपास्ते । यष- नाम्नो गतं तत्रास्य कामचारो भवतीत्यादिश्रतेरिति प्रपि | न प्रतीक- मेव बहनतवेनोपास्यं, कतु तत्स्थं बरह्लोपास्यम्‌ । सुपां सूगित्यनेन नामेत्यस्य दुप्तसप्तमीकृतलात्‌ ॥ ४ ॥ ॐ बहिर्द(बद्यह)टिरुत्कर्षात्‌ - ॥ ४ । १।५॥ अअ ब्रह्षतेनोपासनस्य नित्या समध्यते । वरक्षतवं सदोपस्थं तं मेषि चिन्तायाम्‌ । न सदोपास्यम्‌ । मोचकपरसादस्य पत्तिदिनं दिविधगुणोपसंहारे- णेव सिद्धा #िं विष्य नक्षवोपासनेनेति प्रापे । बक्षत्ोपासनं सदा कायम्‌ । उत्कषौत्‌ । अरह्तवं वृद्धत्वाख्यस्ेारष्टतवम्‌ । तथा च सर्वोच्छृष्टते- नोपासनान्यहापरसादस्तती मोक्ष ईति भावः ॥ ५ ॥ ॐ आहित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ ४।१।६॥ अत्र॒ मगवद्ङ्गाभितदेवतोपासनस्याऽश्यकत्वं वण्यते । अन्यथा तद्रु- ९९ स्तय | &\ (* (> च वि भ ध द २२६ दनमाटिविरचिता- [ ४ चतुथाघ्याव- दासत्वोपासनस्याऽध्वश्यकत मं स्थाह्‌ । तदुपासनं सदा कथं न वेवि चिन्तायाम्‌ । न कार्यम्‌ 1 तत्तदङ्गस्थेद्षैरेव तत्कायम्‌ । न च सूथस्य सदा चक्षष्येवावस्थाने विविधदैरेषु संचरणादिति परे । आदित्यानां मतय को, उपासनाख्या वृत्तयः स्वाभयाह्गदिषयकास्तेः सदा कायाः । युक्तां तत्तदृङ्गपु ठथस्थ तदेवोपपत्तेः । न उ माञ्स्तु तत्र ठ्यः । उतत्तिस्थानलात्‌ | उष- तिस्थान एव हि र्यो दृटः । द्वेरेव स्वाश्चद्दविशिष्टममदताश्वन्तनं निर्य कायैम्‌ | छखयस्त॒ वने डीनाः सारङ्गा वक्षे छीनाः पतङ्गा इतिवत्स्ेष- विरेष एव । यं ये दाऽपि स्मरन्भावं त्यजत्यन्ते कृटेवरम्‌ । त तमेवैति कोन्तेय सदा रद्धावभावित इति स्मरता सदाभावितस्थेव प्राप्त्युक्तेः ॥६॥ ॐ आसीनः संभवात्‌ ॐ॥४।१।४७॥ अत्रे साधकृश्याऽऽसनपताधनादिनियमः समध्येते | उपविश्याऽऽसने युञ्ज्या- धोगमात्मविरु दथ इ्युक्तमासनं न्त्यं न वेति चिन्तायाम्‌ । न नित्यम्‌ ज्ञानदिव हि मोक्षः | तच्चोपास्तनाक्िमासनेनेति । आसीन एवोपासीष । तस्थै- वोपासनसंमवात्‌ । आसीनस्य विरेषेण विदक्षिपासभवात्‌ । अन्यथा च विक्षेपसं- भवादिति भवः ॥ ७ ॥ ननूपासनं सवदोपदेयम्‌ । विहितलात्‌ । नाऽऽसनं तद्टिनाऽप्युपासिनसंमवादिति शद्ग निरस्यति- ॐ ध्यानञ्च ॐ॥४।१।८॥ दविविधुपासनय्‌ । ध्यानस्मरपमेदाति । स्मरणं यद्यप्यासनं विना भवति | स्वेदा विहिवन्वात्‌ । ध्यानं तसननियदपिति भावः । उपापनस्य ध्यानत्वादासनमावग्यकं भवप्रधाननिदश इति सूराः ॥ ८ ॥ ननु ध्यानाथनपि नाऽऽसनमावश्यकम्‌ । प््याहारादिना तत्संमवादति शक निरस्पति~ ॐ अचलत्वं चापेक्ष्य ॐ॥४।१।९॥ न केवरं प्रत्थाहारादिनिा विक्षिपाभावोऽपि तु शरीराचखत्वं चपिकषय। तच्चाऽऽसने सत्येव स्यात्‌ ॥ ९ ॥ र्मुतिमद्‌ाहिरात~ ॐ स्मरन्ति चे ॥४।१।१०॥ समं कायदिरोग्रीवं धारयनचधं स्थिरः । सेपरक्ष्य नासिकां घं दिशश्चानवछोकयान्नित्यादि ॥ १० ॥ म १ प्रथमे; पदः } मद्य जासिदान्तमक्ावाः । २२७ प्वैतय्र नदीतीरे, श्रे वृद्वं चौत्थायेत्वादिदिशारनियतिं निर- च, [कोक ॐ यत्रेका्रता तजािरिभात्‌ ॐ ॥ ४। १।.१२॥ यत्र देत्याद्विकाय्रता मवति ततैव स्थेयम्‌ | नद्रीतीरादिनियमाभवात्‌ | तमेव देर सेवेत तं कारं तामवहस्थितिम्‌ । वनेव भोगान्सिवेत मनो य॒त्र प्रसीदतीति वचनात्‌ | नदीः्याहिवचनं नु प्रायेण पनःपसादुमतीत्यमिप्रायेण ॥ ११ ॥ < अाप्रायणात्तथा हि ईषम्‌ ॐ} ४।१।१२॥ अत्र ध्यानस्य प्रायणान्ततोच्यत | ध्यानं ज्ञानपयन्तमेव मुक्तिपयन्तं वेपि चिम्ताथाम्‌ । ज्ञानपयैन्तमेव । तेदृथमेव अवणारिविधानादविति प्रप्र । आप्राय- णात्कनव्यमव ध्यानम्‌ | तद्विना सम्थमपरेक्ष्याप्तभवात्‌ ॥ ३२ ॥ नन्‌ मोक्षपथन्तापरिलयवे आह-दृष्ं हति । सयो ह वैतद्धगवन्म्‌- नुष्येषु प्रायणान्तगोकारमामिष्पायीतेपि श्रतेः । न च ज्ञानोत्तरं ध्याने विष्यभा्ः | तदार्बतनस्य स्वाभाविकात्‌ । न च फलाभावः अन- ्ातिरयफरलात्‌ । नष तव॒ मानाभावः । योगाहढस्य तस्येव शमः कारणमुच्यते इति स्यतेः ॥ १२ ॥ ˆ ॐ तदधिगम उत्तरपूर्वाधयारण्टेषविनाशो तथ्यप- देशात्‌ ॐ ॥४।१ । १६३॥ अन प्रासङ्किकं समाप्य ्रह्ज्ञानातकमक्षयल्यफखमच्यते । ज्ञानं मोक्ष साधयति न देति चिन्तायाम्‌ | न ज्ञानदेव मोक्षः। नाभुक्तं क्षीयते कमं कृस्पकोटिरापेरफीपि वहुकमणां मेक्तव्यत्वात्‌ । न॒ च कृयव्यहेन्‌ भोगः । तेषापनियतदैशकारबिपाकलात्‌ । न भोगकादे कृमान्तरसतंमवेनासमापैश्च | नच स॒ न कृरोति, न हि कवविकक्षणमपि जातु तिषठत्यकमछृत्‌ । इति स्मतेरेति प्रपि । ब्रह्लापिममे सति पुवेपापविनाश उत्तरषापासंबन्ध इतिं भवति ज्ञानानमोक्ष; । त्था पृष्कएठाश आरौ न द्िष्यन्त एवमेवंविदि पापं कर्मं न शिष्यते | तथ्ययेषीकातृखमधो पोतं पदूेतेवं हेव।स्य॒ स्व पाप्मानः प्रदूयन्ते । क्षौ रन्ते चस्य कमाणि तस्मिन्दृष्टे परावरे । ज्ञानाभिः स्वकर्माणि भस्पसाक्कृस्पेऽजैनेति ॥ १३ ॥ ्ञानात्कमक्षयमाह- ढः इतरस्थाण्येषमरसंष्टेषः पात तु ॐ ॥४।१।१४॥ ५ > ~ तथ २३८ वनमाकिकिरचिता- [ ४ चतुथाव्याये- यथा ज्ञानिनः पापक्षयस्तथेतरस्य पृ्णमगवदषैषयुक्तस्यान्धे तमति परति प्र्यासने पृुण्यस्यासं्छेषः । यथाऽश्छेषो विनाशश्च मुक्तस्य तु विकर्मणः | ~ _ (५, एवं सुकमेणश्वापि पततसलमसि पध्रुरमिति स्मतेः ॥ १४॥ नत्व(नवेःवं ज्ञानोदय एव मोक्षः स्यादिति शडग निरस्परि-- ॐ अनारब्धक्मर्थ एव त॒ पर्वे ठद्क्धेः ॐ ॥४। 4) १५॥ © यस्य कमणो दुःखां कार्थं च भोक्त नाऽऽ्ट्धं तस्येव भक्तिपू- कमगवदापरोक््यानाशः । यस्य क्म॑णः सुखादिकार्यं भेक नाऽयं तस्थैव पृण मगदद्देषपुवकज्ञानानाशः ! तस्य तावदेवं चिरं यावन विमेक्ष्ेऽ्थ संपत्स्य इति परतिवन्धनिवत्थदधितवश्चतः । एतेन नामूक्तभित्यादिकं परार व्धविषयकृमित्यपि दभ्यते ॥ १५ ॥ ननु ज्ञानिरपपुण्यस्य विनारद्धवो स्त नषा । अधि । अध(व)शब्द्‌- वैयर्थ्यम्‌ । द्वितीये । तस्यापि बन्धे न मेक्षसिद्धिरिति शङ्कां निरस्यति- ॐ अभरिह्ोजादि तु तत्कार्यायेव तदशनात्‌ ॐ ॥ ४।१३।१६॥ अधिहोक्रादि कमं ज्ञानादर्वं छतं ज्ञानार्थं भवति | तदुत्तरं किथमाणं ज्ञानकारथमोक्षातिदाथाय मदति । अधनेवेविन्पहपपुण्यं कमं करा दद्रा हास्यान्ततः क्षीयत एवाऽभ्लानमेव छोकमुपासीष । स य आत्मानमेव ऊोक- मृपारते म ह्य कमे क्षीयत इति तद्ृथैनात्‌ । अङ्ञकर्मणो नश्वरफ- खकतेन नारिलेऽपि ज्ञानिरुदाक(म्थकृमणोरनन्तफचकृतवेन मोक्ष उपयोग दति भादः ६ १६ ॥ &५ ६ अन्पस्थेवे नारादिकमुक्तमिति ज्ञानिषतकाम्यपुण्यकर्मणां सखः तकथं भक्तेस्राऽऽह-~ ॥ ॐ अतोऽन्यद्पीर्येकेषामुमयोः ॐ ॥ ४।१। १७॥ अतो मुकत्युपयोग्यकाम्पक्म॑णो यद्न्यत्काम्थे पण्यं तदपि नश्यवि। मं तथाऽस्य पुत्रा दायमुपयन्ति, ससुद्दः साधुषत्या, द्विषन्तः पापरूत्यामिव्युमयोः काम्यपृण्थपापयोस्तयाग एकेषां शाखिनां स्पष्टः ॥ १४७ ॥ त्ानिरूताकाम्यपुण्यस्थाक्षयत्वं खष्टयति- ॐ धदव विद्ययेति हि ॐ ॥ ४।१। १८॥ यदेव वद्या करोति, भद्धपोपनिषद्‌ तदैव वीयवततरं मववीति श्रपः। ४ द्वितीयः पादः] बह्यमजसिद्धान्तमुक्तावारः । १२९ ह ष, ® 9 > हिशब्द्स्‌चितायाः कृमणेव हि संसिद्धिमास्थिता जनकाय इत्यादरि- स्मृतेश्च ॥ २८ ॥ ॐ भोगेन लितरे क्षपयित्वा संपत्स्यते ॐ ॥ ४।१।१९॥ आरन्धपुण्यपापे भोगेन क्षपयित्वा संपत्स्यते । . अथेतिरब्दो ` निय तसूचकः । आरब्धस्य मेोगे क्षपणादनु प्राप्नोत्येव तमो वोर बहैवेति ॥१९॥ इति भ्रीवनयाटिविरचिता्यां वेदन्ततिददान्तमुक्तावल्यां बह्म सारसं्रहे चतुथाध्यायस्य प्रथमः परदुः ॥ अथ द्वितीयः पाद्‌ः। ॐ वाङ्मनसि दरौनच्छब्दाच्च ॐ ॥४।२।१॥ जञानभोगाम्यां क्षीणकर्मणां देहक्षयक्रमोऽोच्यते । स॒ च दिविधः। देवानां स्वोत्तमपवेशेन मगवत्माप्िः । तदन्येषां ब्रह्लनाम्ना देहीत्तान्त्या । तदुभयत्र पादे कथ्येते । त्च तावद्यतर दोवताविवाद्‌ः स विचार्यते । अनर भगवत्माधिरूपमोक्षार्थं॑वाचो मनसि उयः सम्यैते । वाममनसि ठीयते न वेति चिन्तायाम्‌ । न रीयते । तद्धीनस्य हि त्र खयो वाच्यः । न॒दनयोरन्यदितराधीनमिति निश्चेतुं शक्यम्‌ । वाक्पुवंह्पं वाग्तरहूम- मिति व्यामिश्रलोक्तेरिति पराप्ते । भवत्येव वाचो मनसि दयः । प्रत्यक्षत व वाचो मनोवरत्वदृशनात्‌ । मनाऽ सेकल्पयत्यथ वाचा ब्ण- हरतीति युक्त्या मनःपूवेकत्विदेषश्रवणात्‌ । न च वाचो मनोर्धानत्वेऽपि देवतयोः कृतस्तादेति वाच्यम्‌ । अवचेतनस्थान्थोन्यवरात्स्य देवतानिमि- तत्वात्‌ । वागमिमानिन्युमा मनोभिमानिनि रुद्रे रीयते । उमा वै वाक्‌ समृषि्टा मनी रुद्र उदाहतः । तदेतनिमिथुनं ज्ञाता न दपित्याद्िही- यत इति स्कान्दक्तेः ॥ ३.4 | अस्तु वाचो , रयनिणैयस्तथाऽपि स्वेषां देवानां मोक्षो दयानिर्णयारति राद्कगं॑निरस्यति- ॐ अत एव च सर्वाण्यनु ॐ॥४।२।२॥ भो सवै देवा वियन्ते । अथिरिन्दे। इन्द उमायामुमा रर विदीयते । एवमन्यानि देवतानि यथानुकूटमि्येतस्मदेव शब्दृहिवानां स्वनियम्यनियामकभावेन ठयान्मोक्षः ॥ २ ॥ २९-२ २६० बनमाटिविरचिता- [४ चतुर्था्ययि~ ॐ तन्मनः प्राण उत्तरात्‌ ॐ॥४।२।६॥ अचर मनो बहप्राप््थ पाणे ठय उच्यते । मनः प्राणे रीयते नं वेति चिन्तायाम्‌ । न ठीयत एव । मानामावारिति परत्व | मनः प्राणे ठीयतं । मनः पाण इति । वाङ्‌ मनसि सप्त इतिपुवोदारतवाक्योत्तरसद्ा- पात्‌ । अत्र प्राणश्चतुर्ुखः । वायोर्वा रुद्र॒ उदेतीति वायो सद पराप्तिस्थानत्वात्‌ । न॒ च तपयोघे्टकत्वसाम्यम्‌ । मन॒ उदुकामन्मीटिव इवाश्चन्‌ रिबिनास्ते | प्राण उदुक्रामन्त्माण उक्कान्तेपद्यत मने इत्या- दिना मरनेसः प्राणार्षनित्वक्तैः ॥ ३ ॥ ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ॥४।२।४॥ अव प्राणस्य परमात्मनि खय उच्यते | प्राणः परेश रीयते नं वेति चिन्तायाम्‌ । न“ रीयते । तस्य तद्धीनत्वानिश्वयात्‌ } मानाभावाच्चैति परते । स प्राणश्चतुर्मुखः प्रमासनि दीयत एवमेवमिममातानमन्तकाछे , (1 सर्वे प्राणा अभिस्मीयन्ति । यतैतदृष्वोच्छषासी भवतीति श्तिरध्यक्षोप- गामिनः प्राणान्ददाति । तथा चान्येषां ब्रह्मणि खयस्तस्य परमालनीपि भावः । बरह्मणा सह ते सर्वे संपा पतिसंचरे । परस्यान्ते छृासमानः परविरान्ति परं पदमिति स्मृतेः | न च प्राणस्तेनसीति पराणस्य तेनो- ह्पायां रमायां द्योक्तिः । तत्पातिरेव हि तव द्यो न तृपपेयः | [ (भ कप न चोपादाने ययो दृष्टो न निमित्ते । ह्तादौ निरते तन्तूनां दय- दनात्‌ । यथा मदिनकनकस्य दद्धयथैमधो उयस्तथा हि प्रते क यो न तु सवरूपनाश्च रेक्यंवा ॥ १ ॥ ॐ भूतेषु तच्छरतेः ॐ ॥ ४।२।५॥ अत्र देवानां बरह्ञप्ापये भूतेषु टय उच्यते । अघ्रौ सर्वटयो भृता- नतरेऽपरि वेति चिन्तायाम्‌ । अभ्रविव सर्वषां टयः । अथौ स्य देवा विरीयन्त इति श्रतेः । अशेषदेवानामौ खयात्तदुत्तमेष्वधमटयो- क्तिरयक्तेति प्राप्रै। येऽत्र विरे(रिण)ष्योक्तस्तेभ्योऽन्येषां पश्चसखपि भूतेषु नव- क ® आवेव । मतेषु देवा विदीयन्ते भ्रतानि प्रै। न पर उदेति नास्तमेतीति श्रतेः ॥ ५ ॥ ॐ नेकस्मिन्दरहयतो हि ॐ॥४।२ । ६॥ अत्र देवानां मुक्त्यर्थं सर्वभूतेषु टय उच्यते । देवा अयविव रीयन्ते, सर्वभूतेषु वेति विन्तायाम्‌ । अभ्रवेव । अपनो सवं देवा विष्टीयन्त इति ए ६ द्वितीयः पादः] अह्मपूजभिद्धान्तमृक्तावाछिः । २६१ श्तेः । न च सर्वभूतेषु विटीयन्ध इति श्रतिविरेधः । अरौ स्येऽि तस्या नं विरोधः| अस्ति भूतानामुलतिकरमेेपर्रीतयेन उः । उतत्तिश्वाऽऽ- काशादिक्रमेण । आसन आकाश इति श्रुतैः । मुक्तिश्च प्रयविशेषः | तथा चायावव सवद्वरुया्कारेऽपे मूनेषिविदयुप्पद्यन , इति प्रपि । नेकसिि- नभूतेऽप्रा सवदेवटयः । प्रश्चिब्धामुभषो विरीयन्त मरुणेऽधिनावद्यव्चधो वायाविन्दुः सौम आदित्यो बृहस्पतिरित्याकाश . एव साध्या विदी- यन्ते कमव] प्रथिव्यां वरुण आपोञ्यसजसि मस्पो मरू आकाशे विनायका विीयन्त इति श्दी हि सव॑भपेषु ठयं दृद्ययतः | अथ- मानां देवान्तर(पवेशिनां प्रपिणा्ो खय इत्यभिपयेणायविवेपि श्रतिः ॥ ६ ॥ ॐ समना चासृत्युपकमादम्रततवं चानुपोभ्य उगणा ४।२।७॥ अर ॒प्रछपेविष्णां ठयाभाव उच्यते । पराणादुत्तमा प्ररूतिर्बज्ञाभि टौयते न वेति चन्तायाम्‌ | डीयते | बह्लाधीनत्वात्‌ | न च तस्या असं- सारिषाछयां न युक्तः । अर्स॑सारिषस्येवासिद्धेरिति पपि । चश पूवसू जनुकषकः । न ॒प्रविर्टीयते ! यतः समना समो ना परमः पुरुषो यस्याः सा । पतिश्च परमश्च दुवितो नित्यमुक्तो । नित्यौ सर्वमतौ चैतौ ज्ञात्वा विमुच्यत हइत्याध्युपकमात्‌ । अनुपोष्योपासां किनि तस्था नित्यमुक्तत्वम्‌ । पररृतिर्र श्रीजंडस्य पतिखयं उयात्‌ ॥ ७ ॥ ननु तस्याः प्ररेणाव्यनतस्षाम्थं स्यादिति शमं निरस्य ॐ तद्पीतेः संसारव्यपदेकञात्‌ ॐ ॥ ४।२।८॥ विटीनो हि प्ररूतो संसारमेति, विरीनः परमे दम॒तघ्वमेतीति तामितस्य संसारः परपितस्थ चाससारो हि व्यपदिश्यते ॥<८॥ हेवन्तरेण तयोरत्यन्तस्ताम्यं परतिमेधति-- ॐ सूक्ष्मं॑प्रमाणतश्च तथोपलब्धेः ॐ ॥ ४।२।९॥ प्रुतितो नद्मणः सक्मतं ज्ञानानन्द्‌ाधिक्यं च । सर्वतः प्ररृतिः सक्षमा परतः परमेश्वरः ¦ ज्ञानानन्दो तथेश्वयं गुणाश्वान्येऽपिक; परमोरिति पमाणात्‌ ॥ ९ ॥ ननु प्ररुतेः पुरूषाभाम्ये नित्यमुक्तं न स्यादिति ऋद्धं निर , स्यति-- ॐ नोपमर्दनातः ॐ ॥ ४।२।१०॥ ९६६ वनम्रालिविरचिता- [ ¢ चतुथौध्यये- परुषेण नित्यमुक्ततवादिना साम्यम्‌ ॥ १० ॥ हेवन्तरेण किवित्साम्यं समथयति-- ॐ अस्यैव चोपप्तेरूष्मा ॐ ॥ ४। २। ११ ॥ सर्ैपकाशोऽस्यैव, एरमालन एव । तस्य मान्ता सर्वमिदं विमाती- त्यादिश्रत्योपपत्तेः ।-ये वचाप्यक्षरमव्यन्तं ङृटश्थं प्युपासत्‌ ईयक्षरलादिना प्रतेः परेण सुाम्धम्‌ ॥ 4१ ॥ उक्तमाक्षिप्य समाधतते-- ठः प्रतिषेधति चेन्न शारीरात्‌ ॐ॥४।२।१२॥ ननु न वत्समोऽत्यभ्यधिकः कृतो ऽन्यो ° इत्यन्यस्य प्रेण साम्यं निषि- ध्यत कति. चेन । करीरस्य जीवस्य सरवेगततवासमवेन तन्साम्यस्थेव पतिषेधात्‌ ॥ १२ ॥ कृतः प्रकृतैः समासमतवं जीवानां चासमतमित्यत आह-- ॐ स्पक्चे दयेकेषाम्‌ ॐ ॥ ४।२।३६॥ समानि ब्रह्मणो हपाणि चेरुसक्तिस्थितिटयो(या) नियतिरयतिश्ेकं सेवै" तद्धवत्यथासमा बहेन्दो रुद्रः परजापति्बैहस्पतिरये केचन देवा गन्धव मनुष्याः पितरोऽस॒राः । यक्किवेदं चरमचरं वा या समा भरूति्ाव समासमेषा नित्याऽजरा तद्रशा वेव्येकेषां शाखिनां सष्टो यमथ: । आयतिः पव्॒तिः । परजापिदक्षः ॥ १३ ॥ ठ स्मर्यते ॥४।२।१४॥ मस्यकृर्मवराहायाः समा विष्णोरमेदतः । व्रल्ल्यास्वसमाः पोक्ताः प्रकतिश्च समासमेति वाराहे ॥ १४ ॥ ॐ ताने परे तथा द्याह ॐ॥ ४।२।१५॥ अर चतु्ुेतरदेवानां मोक्षे भगवलयाप्तिः समथ्थते । ते देवा भगवति टीयन्ते क न वेति [ चिन्तायाम्‌ 1 ठीयन्ते । भतचतुमुखादो ीनतवात्‌ । न सकत टीनस्यान्यत्र ठ्यः संभवतीति प्रप्े । तानि देवतानि चतु्मृखद्ारा पएरे रीयन्ते । सोऽश्रुते सर्वान्कामान्सह ब्रह्मणा विपश्ितेति ब्रहद्रारा प्रपा तिमाह । एकव वृक्षे छीनस्य पक्षिणो कृक्षन्तरे खयो दृश्यते । तेषां मुच्यते । आद्ित्यदृधसरवाङ्धग अदृश्याः केनचिक्तवितू । परमाणुमृवासते च क्षेममध्वानं गच्छतां द्विजसत्तम । सूर्वोकतमोहन्ता आदित्यो द्वार. २ द्विषीयः पादः] बह्मभत्रसिद्धान्तमुक्तावटिः २३६ गत्वा तं देवं प्रविशन्त्युत । तस्मादपि विनिर्मुक्ता अनिरुद्तनो स्थिताः । मनोभूतास्ततो गवा पदयुम्नं प्रविशन्त्युत । परधम्नाच्च विनियुक्ता जी संकषंणं ततः । विशन्ि विप्रवराः सांख्या भागवतैः सह । तत सरगुण्यहीनास्ते प्रमालानमञ्जसा । समाहितमनस्काश्च नियताः सेयते- न्दिषाः । एकन्तमावोपगता वासुक्वं विदन्ति द इति मोक्षध- माक्तेः ॥ १५ ॥ ननु मुक्तानां स्वातन्त्यं स्यात्तथा हरेः स्रोत्तमत्वं न स्यादति श्म निरस्यति- ॐ अविभागो वचनात्‌ ॐ ॥ ४।२।१६॥ एतमात्मानमनृविश्य स्याः सत्यकामा; सत्यसेकस्पा यथा निकामं हन्तबेहिः परिचरन्ति मुक्तानां सव्यसंकल्पस्येशवरसेकल्पाद्विभागः प्रमेधरसं- कृस्पाविभगिना्धीनत्वेनव सप्यसंकत्पत्वाकं तेषापिति न स्वातनयम्‌ ॥१६॥ ॐ तदोकोऽगनज्वलनं तत्रकारितद्वारो शियासामभ्यां- तच्छेषगत्यनुस्मरतियोगाच् हादानुगशहीतः इता- धिकया ॐ ॥ ४।२) १७॥ अत्र देवानां - मोक्षमुक्वा मनुष्याणां मुक्त्यर्थं देहोक्रपणस्य मरणवि- छक्षणतं सरमथ्यते । ज्ञानिनां मरणमन्ञमरणसाधारणं रिरक्षणं वेति चिन्तायाम्‌ । अज्ञपरणसाधारणमेव्‌ । तस्याप्यन्धमरणवत्मारब्धनिबन्धनतादिति धरति । विखक्षणमेव ज्ञानिमरणम्‌ । तस्योत्कान्तक डि भगवदोकस्नः प्रकाशाद्‌ हदयस्थाभ्रं हि प्रकाशते ¦ पत्पकारेन परकाशेतनाईद्रिरः सन्‌ देहानिष्का- मति । ननु परारम्धकर्मवतः कथमयं रेष इति वेद्विधयासामर्ध्यात्‌ । परारम्धकमसचेऽपि भगवत्साक्षात्कारसामध्याद्िरिषोत्कानिः । ज्ञानस्य स्वोद्‌- यमारभ्येव फटप्रदलात्‌ । तदुक्त-पारन्धकमरोषस्तु विरजातरणावधिः स्वोदयान्मखदं ज्ञानमादेहं कमं वारयेदिति । कथमेतत्‌ । तेष्वे(तच्छे)ष गत्य तुस्मतियोगाच्च । स्वहदयमारम्य बह्मपयन्ता गरतिस्तस्या;ः रारीरत्यागकारे स्मरणात्‌ । न च स्मरणादेव त्फलं ज्ञानात्‌ । गत्यनुसरणस्य ज्ञान शेषत्वात्‌ । न हीतिकतेष्यतया करणमकरणं मदति । किमत्र मानम्‌ द ^ यं थे बराऽपि स्मरन्भावं त्यजत्यन्ते केखेवरम्‌ । तं तमेवोपे कन्तेय सद्‌ तद्भावभावित ईति स्मृति । ` ३४ २६४ बनमालिविरचिता= [४ चतुर्थाध्यमि= नेन ॒ज्ञानसामर्थ्येन भत्यनुस्मरणयुक्तेन स्ातन्त्येणेवमुत्कमणं नेति तमः -ित्‌ ज्ञानादिना परसनस्य भगवतोऽनुमरेहेणत्याह--हादंति । मेष-वणुते तेन॒ टभ्य इति श्रतेः । नाइथ्ां विरेषमाह~--रतेति । शतं चैका च हदयस्य नाडयस्तासां मूध॑मृधानममिनिःसृतैका । तयोव मायन्नमतत्वमतीति श्रतेः ॥ १७ ॥ ननु यद्वि पकारिवनादीद्रारो निष्कामति तज्ञवनाइचन्तस्तमसेव गमनम्‌ 1 यन्तेरेऽप्यसि प्रकारस्तर्हि द्वारपदवेयथ्य॑मिति शमं निरस्यति ठ ररम्यनुसारी ॐ॥ ४।२।१८ ॥ सुहसरं॑वा आदित्यस्य रश्मय आसु नादहीष्वातताः । त्र धेत; सूषम्नो जह्मथानः सषम्नायामाततस्तत्काशेनेष निग॑च्छतीति श्रतेः । ज्ञानी रम्य- नुसार तत्यकाशेन परकरितो निगच्छति नाज्ञनीति भवः ॥ १८ ॥ उक्तमाक्षिप्य समाधत्ते ॐ निरि नैति चेच संबन्धात्‌ ॐ॥४।२।१९॥ नन्‌ ज्ञानिनां र्यनुसा्त्कमणं सर्वेषां न वा । नाऽऽ्यः । राजो पथैवर्सित- कर्मणां ज्ञानिनामुत्तमणे न स्यात्‌ । राजो रम्यमावात्‌ । न द्वितीयः केष्विन्ज्ञानिनामज्ञविरक्षण्यापतेरिति वेन । रौ वा द्यादित्याभविऽ प्यन्त्ःस्थादित्यररमीनां सवेदा नादीसंबन्धात्‌ ॥ १९ ॥ कियत्काटमत आह- ॐ यावदेहमावित्वादरयति च ॐ ॥ ४।२।२०॥ यावेहो विध्यते तावद्रशिमसंबन्धोस्स््येव । एते रश्मयश्च नाइयश्च नैषां वियोगो यावदिदं शरीरमत एतैः पश्यतयेतैरुत्कामत्थेतेः प्रषपैत इति भुतिदशंयति ॥ २० ॥ ननु ज्ञानिनो दक्षिणायने मरणायोगवद्वा्रावप्ययोगः स्थादिति र्कं निरस्यवि- ॐ अतश्चायनेऽपि दक्षिणे ३ ॥ ४।२।२१॥ दक्षिणे मरणाधाति स्वर्ग ्रह्लोत्तरायण इव्य॒कतेऽपि ज्ञानिनो दक्षिणायनोत्का- न्तियुज्यते । रातं परश्चैव सूर्य॑स्य दक्षिणायनरमयः। तावन्त एव निर्दट उत्तरायणरश्मयः । ते सर्वे देहसंबद्दाः सर्वदा सवदोह्नाम्‌ । महटोकादिगन्तारं उत्तरायणराक्मभेः । निगेच्छन्तीतरेशापि येरेष्ट्येतरा गतिः । इत्यनुसारात्‌ । ६ तृतीयःपदः] ब्रह्यस्रसिद्धान्तमुक्तावाछेः। ३६५ कलि ४०९ दक्षिणेऽप्ययने तादशरशिमिविरेषे सबन्धस्य स्वाञ््ानिनं उतकानि- युज्यते ॥ २१ ॥ । & योगिनः प्रति स्मर्यते स्मा चैते ॐ ॥४।२। २२ ` अत्र ब्रह्मप्राप्तो गत्यनुस्मरणादेरावश्यकत्वं समथ्य॑ते । उक्तापिर्वि्या- ग तिस्मृतिसपिक्षा न वेति चिन्तायाम्‌ । न सपिक्षा। अभ्रिर्ज्योतिरहः रङ्कः षण्मासा उत्तरायणम्‌ । इति गरिस्मूिं विनाऽपि तत्मीषद्‌ शनार्च्वेति प्राप्ते । स्मार्ते गती योगिनः प्रयेव स्मयते । न वु काटाधधीनम्‌ | अभ्रे ज्योतिरहः दाकरुः षण्मासा उत्तरायणम्‌ । वत्र प्रयाता गच्छनि बहल ब्रह्मविद जनाः । धमो रात्रिस्तथा रृष्णः षण्मासा दक्षिणायनम्‌ । तत चान्द्रमसं ज्योतियोमी पराप्य निवतेपते । इति स्मृत्या ज्ञानिकर्मयोगिनेरेव गतिरुक्ता न काटाद्यधीनेति मावः । तथा च विदच्ागतिस्मत्योरपेक्षव- प्यकतेति सिद्धम्‌ ॥ २२ ॥ [ इति भ्रीवनमादिमिभरविरावेतायां वेदान्वसिद्धान्तमुक्तावलयां सार. सुग्रहे बक्लसूमे चतुथाध्यायस्थ द्वितीयः पादः ॥ अथ तुतीयः पादः । नह्नाडययोतकरान्तानां प्राप्तो यो मामस्तेन यद्रम्यं चेतदुभयमसिन्पाु उच्यते | ५ ॐ अर्चिराहिना तस्थतः ॐ ॥४।३।१॥ अत्र जह्लपाप्िमार्मस्यार्वरादित्वं समध्थते । बह्लपराभिमार्गोऽर्बिरार््वां वाय्वादिर्विति चिन्तायाम्‌ । उभयोरपि प्राथम्यम्‌। उभयत्र श्रतिसचा्िति प्रापते। ७ कत ¢ ` तेऽर्बिषमाभिसंभवत्यार्षोऽहरह आपृथमाणपक्षमित्यविषः प्राथम्यपरिद्धेः। यदा ह॒वै पृरूषोऽस्माह्ोकातमैति स वायुना गच्छतीति वयोस्तवा्धिषः पा- प्तिरिव पथमा । द्विव मर्गो प्रथितो आर्षिरादिर्षिपथिताम्‌। धूमादिः कणां वेति । अधिर्व्योतिरिपि धरम रातिरिषि च मागेदथस्य स्मृत्या परति- पाद्नात्‌ ॥ १॥ ॐ वायुरष्दाद्विरोषविशेषाभ्याम ॐ ॥ ४।६।२॥ अव ब्ह्ममा्मे वयोितीयपाथम्यमुच्यते । अर्वरुतरं वायुरदितीयः २६६ वनमालिविरचिता- [ ४ चतुथाध्याये< प्ाप्योऽहवैति चिन्तायाम्‌ । उभयोरपि पूवैवदाविकारिमेदादिति पराप्ते । द्वितयं | वायुमागच्छति । वायोरहरह आपूथ॑माणपक्षामिति विदेष्वचनाच्च ॥ २ ॥ ॐ ताडताऽषेवरूणः संबन्धात्‌ ॐ ॥ ४।६३।३॥ अन ब्रह्ममा्भे ताडितः सवस्सरानन्तथमच्यते । आर्धिषमेवामिसंविग्रा- न्यार्विषोऽहरह आपूथमाणपक्षमापूयंमाणयपक्षाद्यान्षडुदङाते मासास्तान्मासभ्यः सवत्सरमिति सदत्ससप्यन्तं निणीते मागे तदुत्तरं वरुणो दविद्यदा(ता) प्राप्यत दति चिन्तायाम्‌ | सवत्सराद्ररुणरोकं, सेवत्सरात्ताडतामेति शरतिद्यसच्वाद्‌- निर्णय एवेति प्रप्ि । न मा्ेमेदेन वरुणतडतोः सवत्सरानन्तथम्‌ । सवत्सरानन्तरमेव प्राप्नोति तहितोऽि उत्तरं वर्णः । वरुणप्रा- म्तिरिल्य्थः । यदा § विशाटा विद्तस्तीवस्तनितनिर्घोषा जीमूतोद्रेषु नत्यन्ति अथाऽप: प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति वा इति । ्रह्माणमपां चाधिपतिरवरुण इति भुतिस्मृत्यादिना विचयुदररुणयोः सेबन्धोक्तेः पाठादिना च वरुणादनामन्ते निवेशः । यद्यपि सृवत्सरादादित्यमा्त्या- चन्द्रमसं चन्द्रमसो विद्यतमिति भौतः कमस्तथाऽपि सवत्सरोत्तर स्वस्पभ्यद्- धानेन वडित्सवी क्रियते । तदुत्तरं च वरुणो वरुणस्यापि संवत्सरोत्तर- त्वाच तस्य सवत्सरात्तरत्वश्चावविरधिः ॥ ३ ॥ श ॐ आतिवाहिकास्तष्धिङ्गात्‌ ॐ ॥ ४।६। ४ ॥ अवाधिरनन्धरं प्राप्यस्य वायोरातिवाहिकतवमुच्यते । अिरनन्तरं प्रण्यो भ्यो वायरमख्यो वेति चिन्तायाम्‌ । यख्य एव । वायुशब्दस्य ततैव प्रसिद्धेः । तस्यापि प्राप्यतवाच्चेति पापे । योऽयं एव पराप्यतयोक्तो बायुरसवेवाति- वाहिको म मुख्यः) पृवप्राप्यत्वारङ्गगव्‌ । न ।ह पुख्यस्य पूष प्रापि स्तदुत्तरं चान्यस्थेति युक्तम्‌ ॥ ४ ॥ नन॒मख्यस्याऽऽतिवाहिकत्वममुख्यस्य वेत्यत्र संदाय एवेति शङ्का निरस्यति-- ई उमयग्यामोहान्त्सिद्धेः ॐ ॥ ४।६।५॥ त॒ वाय॒मागच्छतीति प्रथममुक्तम्‌ । उत्कान्तो विद्वान्परमभिगच्छन्‌ विदयतमेवान्तत उपगच्छति । घोर्वाव विधु्तपतिं वायुमपगम्य केनैव न्ह गच्छतीत्यन्ते वायुगमनश्चतेनं मुख्यस्य पथपरातिः । उभयोः पूवमेव प्राप्यत - बाक्यदुेन व्यमोद्पसङ्गादेकस्थव प॒प्रा सिद्धिः ॥ ५ ॥ ३ तृतीयः पादः 1 बह्यमच्रसिद्धान्तमुक्तावालेः | २३५७ उत्कान्तस्तु शरीराश्स्वादच्छत्यविषमेव्‌ तु | ततो हि वायौः प्रं च योऽसौ नाम्नाऽऽतिवाहिकः ॥ पतेऽहः पूर्वपक्षं चाप्युद्कसंवत्रं तथा । तितं वरुणं चेव प्रजापं सूर्थमेव वा ॥ सोमं वेश्वानेरं चेन्द्रं धुवं" देवीं ® # न्द दिवं तथा । ततो वायुं प्र्‌ पप्य तेनेति पूरुषोत्तममिति स्मृतेः ॥ ५॥ ॐ वेदयुतेनैव ततस्तच्छरतेः ॐ ॥ ४।६।६॥ अत्र बह्मपाधिमागे वायोरन्तिमत्वमुच्यते । पुख्यवायोरनन्तरं बह्मणोऽ- वागृगन्तव्योऽस्ति न "वेति चिन्तायाम्‌ । अस्त्येव मध्ये पाप्यः) न च वायो- रुत्तमत्वहानिः । सोमं वेश्वानरं देवं भ्रवमित्यादौ सोमाद्वरस्यधिरिन्दा- द्ष्रस्य ध्रुवस्य पश्वात्रप्तयक्तेरतो न वायोरतिरयेनोत्तमलवापेति प्रपि । वेद्यतेन विद्य-पतिना वायुरात्रह्षपपिः । येनेवाव्यवधनेन तत्पातिः स॒एवान्तिमोऽतिश्येनोत्तमश्च । कृतो वायेोब्रक्ञप्रापकतमिति चेत्‌ तत्पुरुषोऽमानवः स॒ एतान्त्रक्न गमयतीति श्रतेरतो वायोरेव हिरण्यगभी- ख्यस्यान्तिमतेन प्राधान्यम्‌ ॥ £ ॥ ` . ॐ कार्यं बादरिरस्य गल्थयपपत्तेः ॐ ॥ ४ ।३।७॥ समृत्यथमारगं विचायं गम्यमनोच्यते । पाप्य कार्थं रतुरखाष्यं परं वेति चिन्तायाम्‌ । कार्यमेव चतुभुखाख्ये गम्यम्‌ । स एतान्ब्रह्न गमयतीति गत्युपपत्तेरिति बाद्रिभेन्यते ॥ ७ ॥ विशेषशरुतिमुदाहरति-- ॐ विरोषितत्वाच्च ॐ \॥\ ४।६३।८॥ थदि ह वाध प्रमभमिपश्यति परामोति बरक्ाणं चतु्मुखमिति विशः वशरुतेः ॥ ८ ॥ ननु बरक्षविदापोति परमिति परमाव ज्ञानिनः श्रयत इति शङ्कां निरस्यति-- ॐ सामीप्यात्तव्यपदेराः > ॥ ४।६।९॥ ज्ञानी चतुर्मुखं प्राप्य वरेण परं पापमोतीति स्मीपामिपरायेणेतन्य- पदेराः ॥ ९ ॥ ^ समीपपापिः केदेत्याकाङ्क्षायमाह~ &ैः का्थात्यये तदध्यक्षेण सहातः परमाभिधानात्‌ ॐ ॥४।३।१ ०॥ स॒वैकायाणां प्रये स्वाध्यक्षेण स्वामिना चतुमखेण सह । अतश्वतु- २०२ > ६८ वनभाटलिविरचिता- [ ४ चतुथाभ्यये- मुखासरं गच्छमि । सोऽश्चते सर्वान्कामान्तह ब्रह्मणा विपधिता । ते हि ब्रह्मणमभिरद्य यदेतद्विखीयतेऽथ बह्णा परमभिगच्छतीति भुत्यमि- धानाः ।॥ १० ॥ स्मृतिं चाऽऽह~ ॐ स्प्रतेश्च ॐ ॥ ४।६। ११॥ बरह्मणा सह ते स्वै सप्रे पतिसंचरे । परस्यान्ते छृतात्मानः परवि- दान्ति प्रं पदपिति स्मतः ॥ ११॥ पक्षान्तरं दृरेयति- ॐ प्रं जेमिनिमंख्यत्वाच्‌ ॐ ॥ ४।३।१२॥ बरहमर्दस्य प्रस्मिमृख्यत्वात्‌ । परमेव व्रह्म गमयतीति जेमिनिम- न्यते ॥ १२ ॥ नन्‌ ब्रह्मशब्दस्य परसमिनमुस्यवेऽप्यनुपपत्या त्याज्यमिति शङ्कं निरस्यति- ॐ दुरहनाचच ॐ ॥ ४।३। १६॥ | न ज्ञानिनः परप्रापिरनुपपनना ! आत्मा वा अरे द्रष्टव्यः भरोतभ्यो मन्तव्य इत्यादिश्चवणादिसाधेनेः परस्यैव दृष्टत्वात्‌ । ब्रह्मविदाप्नोति प्रमिति प्र- स्येव प्राप्यत्वद्दनाश्च ॥ १३ ॥ हेवन्तरमाह- नच क्यं प्रत्यभिसषिः ॐ॥४।३।१४॥ ज्ञानिनः कार्यविषये प्रतिपच्यभिरर्धी न स्तश्वापपरविषथको स्तः । यहविषियको तौ स एव प्राप्यते} प्रततिपनिरनुमवोऽभिसधिरिच्छा । मन्मना भव मद्धक्तो मद्याजी मां नमस्कुरु । ममिरेष्यासे युक्ठेवमालानं मल- रायण इति सावधारणस्मत्येदरपापेनिरासात्‌ ॥ १४ ॥ स्वमतं सिद्धान्तर्थाति- ॐ अप्रतीकाटम्बनान्नयतीति बाद्राथण उभयथा चं दोषात्तत्कतुश्च ॐ॥ ४।६।१५॥ न॒सूर्वान्कर्यं नयत्ति परं वेति श्रुव्यथः। उभयपक्षोक्तदोषात्‌ । रकिंत- पतीकोपासातरं कोपासाऽध्ा कार्यं नयति तत्कतुरिति । यथाक्रतुरसि- छक पुरुषो भवति तथेतः परेत्य भवतीति शरेः । एष ॒संप्रसदोऽसा- च्छरीरात्समृत्थाय प्रं न्योतिरूपसप्य स्वेन सूपेणाभिनिष्पद्यत इति ररी- ¢ चतुर्थः पाद्‌ः ] बर्मसूत्रसेद्धान्तमुक्तावलिः । २६९ रत्यागानन्वरं परानिश्चतेः । कार्यपराप्तौ मानस्योक्ततान्च । प्रतीको देहः प्रतिमा वा । तन्मा्स्थत्वेन परिच्छिनतेन ये मगवन्तमुपासते ते कर्थ प्राप्य तेनं सह मुच्यन्ते ये त्वनन्दगुणविदिष्टव्यापकवेनोपासवे तेशसाक्षा- तरमेव पाप्नुवन्तीति भावः । यान्ति देवे परं केविपूर्वं केदेषये विभु- मिति मानात्‌ । अप्रपीकश्रया ये हि ते यान्ति परमेवं हि“ स्वदेहं तं यथा यथोपासते तदैव भवतीति श्रतेः | तरल दृष्टैव गच्छेद्ब्लस- खोकतामिति स्मतेश्च ॥ १५ ॥ अप्रती[का]रम्बनाः केवित्पतीकाटम्बना इति यथेष्टरद्कनं निरस्यति- ङः विहेषं च दर्शयति ॐ ॥ ४ । ६ । १६ ॥ अन्तःपकाशा बहिःप्रकाश्ण देवा वाव सवंपकारा कषयोऽन्तःपर- काशा मानुषा एव बहिःप्रकाशाः इति विशेषं दशयति । कायप्रापि- मते मनुष्यस्वभावामिपरायं, परप्राप्तिमतं देवादिश्मावाभिपायम्‌ । तत्तत्ख- भावानां वाद्ररवादणोपासनसंमवादिति भावः ॥१६॥ ˆ इति श्रीवनमाङिमिश्राविराचैवायां वेदान्तसिद्धान्तमुक्तावल्यां सारसे ब्रह्नसूत्रे चतुथांध्यायस्य तृतीयः पादः ॥ अथ चतुर्थः पादुः | संपधाविषहाय स्वेन राब्दात्‌ ॐ चतुर्विपेषु ` फलेषु फयमुक्तवा चतुरमुखेण सह प्रं बज्ञ पापानां स्तत्र मोगः करमपराप्तः सोऽबोच्यते । तत्राऽऽदौ मुक्तस्य बज्ञानतिक्रमेणेव भोगा- नभवः साध्यते । "मुक्तो बरह्लातिक्रम्य भोगान्भुङ्क्ते न वेवि चिन्तायाम्‌ | एते सेतुं तीपवांऽन्धः सननन्धो भवतीति श्त्या परमासातिक्रमानन्तरं स्वक पाविर्मावस्योक्ततवेन प्रमालानमतिक्रम्थेव मोगान्भूङक्त अमोतीति प्रप । ते प्राप्याविहयिव च मेोगावापिः। एष संपरसदोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसंप्य स्वेन स्पेणाभिनिष्पयत इति श्रुतैः । इमां घोरार्मशिवां नदीं रीर्वैतत्सेतुमाष्येतेनेव सेतुना मोदत इति श्रतेः । एतं सेतुमिति श्रतिस्तत्पाघयेऽन्यतरणमेवाऽऽह । मत्तः परवरं नान्य- व्किविदस्ि धनेजय इति स्मतेश्च । अबिरादिपापो खह्पावि्माव- स्याभावाद्धगवत्माौ तत्सवात्खरूगेमावस्येव मोक्षा न तस्याति- करम इति भावः ॥ १॥ | ५९ 9 [ज न, &ष भप & (> थ ९ २४० . वनमाछिविरचिता- [ ४ चतुथाष्यपे- ॐ मुक्तः प्रतिज्ञानात्‌ ॐ॥४।४)।२॥ अघर ब्रह्म प्राप्य तद्विहायेव मेकतर्मक्ततवमुच्यते । भक्षन्कीडन्यममाणः स तत्र पकवीति श्र्युक्तो मुक्तोऽमुक्तो वेपि चिन्तायाम्‌ । अमुक्त एवं । करियाव- प्वपरतीतेः | मुक्तस्य छंतरृत्यस्य क्रियायोगादिति प्रापे । मुक्तं एवोच्यते सोऽश्चते सर्वान्किमानिति सव॑कामावतिर्मक्तत्वं॑विनास्समवात्‌ । तं वेवं ते भूयो व्याख्यास्यबीत्यवस्थाजयदोषहीनमात्ानं व्याख्येयतेन परतिज्ञाया- रारीरं वाव सन्तं न पियापिये सृशत इति चोपन्यस्य सवेन सूपे णाभिनिष्पधते स उत्तमः पुरुष इति चोपसंहरति । यद्ा--अहरहरेन- मनुपविशत्युपसक्रमतेऽ न तत्र मोदते न प्रमोदते न कामाननुभवति बद्धो लष मवति । अथ यदेतं मुक्तोऽनुपरविशति मोदते च प्रमोदते च॒ कामाश्चेवानुभवताते शरतां सुषुपो वक्षप्राप्यानामप्यमक्तया दिव्यमो- गभावमृक्त्वा मुक्तस्येव तत्माप्त्या तद्धावपतिज्ञानात्‌ ॥ २ ॥ ॐ आत्मा प्रकरणात्‌ ॐ ॥ ४।४।३॥ अन्न युक्तप्राप्यस्य ज्योतिषो बह्लत्वं स्यते । उक्तं ज्योतिर््रह्लाः न्यद्ैति चिन्तायाम्‌ । अव्रहैव ज्योतिः। ज्योतिभ्दस्याऽऽ्दित्याौ परसिदेः। तेजसि सूयं सपनो यथा पदोद्रस्वचा विनिर्मुच्यत एव "हैष स पाप्मना विनिमुक्त इति श्रत्याऽऽद्त्यप्राप्त्यकतेः । तथा चाऽऽदित्यं प्राप्य पारन्यकमणा मुच्यत इति पत्ति । प्रमासेवा ज्योतिः । य आसाऽ- पहतपाप्मा विजरो विमृत्युरिति तस्येव प्रकरणात्‌ । तदेव ज्योतिषां ज्योतिरिति ज्योतिःपद्मपि प्रमास्नि दश्यते ॥ ३॥ ॐ अविभागेन इत्वात्‌ ॐ ॥ ४ । ¢ । ‰ ॥ अभ मुक्तस्य हरिमुक्तमोगमेोक्तत्वमुच्यते । अन्यथा हरेः सव क्तेखं ने स्यात्‌ । नक्षन्करौडन्रममाणो हरिभुकमोननिव मङ्क्तेऽिरिकरान्वेति चिन्तायाम्‌ । अमूक्तानेष भृङ्क्ते। मोक्षस्य परमपुरुषाधविनामक्तानामपि प्राङि- समवात्‌ । ईश्वरस्य पृणनन्दतेन मोगेच्छामवेन मेगाभावान्मृक्तस्याभोगः स्थादिति मापे । हरिभुक्तमोगनेव भुङ्क्ते युक्तः । निञ्जनः परमं सम्य- पताति शरुत्या । इदं ज्ञानमुपाभित्य मम॒ सधरम्य॑मागता इति स्मृत्या च भोगेनेव साम्योक्तेः | पे ये भोगाः प्रमासना मृन्यन्ते व॒ ण्व ृकतेमृज्यन्ते । यनिवाहं दृणोमि यान्या याञ्ञिषामि तनित इं ~ ४ चतुथः पादः] बह्मसंजसिद्धान्तमुक्छावाणेः । २४१५ दारीरं विमुच्यानुभवन्तीति श्रुतौ दृष्टत्वात्‌ । न वेशस्य मोगभाः । मोक्तारं यज्ञतपसां सर्वटोकमेश्वरमिति स्मृत्या पएणानिन्दस्यापि मगदतो भोगोकतेः । यस्तु मुक्तावमेदौ मेदो वेति चिन्तायाम्‌ । अभेद्‌ एवष त्- मसीत्यादिना दृषटतादित्याह । तस्य ॒जक्षन्कीडन्ममाण इति भुतििरोधः सष एव । तचखमस्यादिश्रतयस्तु व्याख्याताः प्राक्‌ ॥४॥ ॐ बाद्यण जेमि निरुपन्यासादिभ्यः ॐ ॥ ४।४।५॥ अत्र मुक्तस्य मोगः समथ्यते । मुक्तानां भोगोऽस्ति न वेति चिन्तायाम्‌ | नास्येव । देहामावात्‌ । दहसे संसाराविशेषपरसङ्ग इतै परापे । सर्वदेह- परित्यागेन मुक्ताः सन्तो त्रहवदृब्राजञेणेवेदं सवेमनुमवन्तीति श्रतेः ॥ ५ ॥ देहामावाम्युपगमेन भोगं रीत्यन्तरेण समथयति- ॐ चितिभाज्रेण तदात्मकत्वादित्योडलोमिः ॐ ॥ ४।४। & ॥ वितिमा्ो देहः स्वरूपातमको मुक्तानां विद्यते । सवं॑वा एतदवित्रि- त्यज्य चिन्मात्र एवैष मवति । चिन्माज एवावतिष्ठते । तमतां मृक्तिरित्याच~ न = क क्षत इतिश्रतेशिदात्कदेहेन भोगमोडुरोमिमन्यते ॥ ६ ॥ | न, ननु वस्तुनि विकत्पामावादुभो पक्षावनुपपनाविति शडकनं निरस्यवि- ॐ एवमण्युपन्यासातूर्वममवादाकषरोधं बादरायणः ॐ ॥४।४।७॥ अथ तेनेव ह्पेणाभिपश्यत्यभिशृणोत्यमिमनुतेऽभिविजाम।ति तामाहुपक्िरि- ुषभ्यासात्‌ । पूस्मिन्‌ जेमिनिमवेऽपर प्रामाण्यस्य संमवाद्िरोधं बादर यणो मन्यते ॥ ४७ ॥ ॐ संकल्पादेव तच्छरतेः ॐ ॥ ४।४।८ ॥ अत्र॒ पुक्तस्य सेकल्पमात्रभोगत्वमुच्यते । भुकतमोगस्तत्र साधनान्तं- शशाध्यः सकलपमात्साध्यो वेति चिन्तायाम्‌ । वत्तदुपायस्ताध्य एव । मुक्त ह्य भगवदोकसि स्थितत्वात्‌ । तदोकस्थस्थापरि मृम्यादिवित्तत्तदुपायत्ताध्य एव भोगो भवेदिति प्रप्ते । तेषां भोगादिषुं न यत्नपिक्षा । स यदि पितृरो- ककामो मदति सकलत्पदेवास्य पितरः समुतिष्ठन्तीति श्रतेः । साधनान्तरपिक्षायां भ्रतिः। (१) तेति सेकलपदेव तेषां सवं सिध्यतीति मावः ॥ ८ ॥ ॐ अत एव चानन्याधिपतिः ॐ॥४।४।९॥ भत्र युक्तानां ब्र्षातिीरिक्तनियमकराहित्येन- भोग उच्यते । पृक्त ३१ २४२ वनमालिविरचिता- [ ¢ चतुथौध्याये- बरह्लातिरिकनियामकाः सन्ति न वेति चिन्तायाम्‌ }, सन्त्येव ॥ ` तस्य प्रगृहगतत्ात्‌ । दृश्यन्ते राजगृहगतार्नां खापः प्रतीहाराद्यो निदामका दृष्टा इति प्रपि । अत एव सत्यसंकत्पदिवि तेषां भगवद्‌- तिरिक्त आचा्यातिरिक्श्च स्वाधमः समो वा नियामको नासि 1 संसा- राविशेषापत्तेः । अथ य॒ इहाऽऽलानमनुषिद्य वरजन्ति एवश्च सत्यान्का- मास्तेषां सर्वषु टोकेषु कामचारो भवतीति शरुत्या भुक्तानां कामचारतः । न वेशोऽपि तेषामधिपो माञ्सतु । न तत्राभ्यधिकः कश्चित्सवं ते समचे- तसः । छताञ्खट्पुटा दष्टा नम इत्येव वादिनः । तेऽ्चयन्ति सदा देवं तैः साध रमते चस इति मेक्षधरमे भगवन्नियम्यतस्य स्वीकारात्‌ । परमानन्द्कारिवाच्च ॥ ^ ॥ ॐ अभावं बादरिराह दयम्‌ ॐ ॥ ४।४।१० ॥` अत्र मक्तानां भोगानपपिर्भिवार्थते । मुक्तानां भोगः संमवति नं वेत्ति विन्ायाम्‌ । न संभवति । मुक्तस्य हि बाहयदेहाऽस्तन वा| जच । तत्राभिमाने द्ःखाध्यापा षः अनभिमाने सुखस्थेव भोमानुपपात्तः । , द्वितय । भोगासंमवः । न हि बादयदैहरहितस्य भोगो दृष्ट इति प्रापि । युक्तं एव म॒क्तानां भोगः । न चोक्तदोषः । चिन्मात्रं विनाऽश्देहानङ्गका- रात्‌ । बाहदृहामविऽपि भोगसंमवादिति बाद्रिमन्यते । अशरीरो बा- व॒ तदा भवत्यररीरो वाव तदा मवत्यशरीरं वाव सन्तं न प्रिया- परिये स्पशत इति श्रुतेः । न च ब्रा्षदहेन तदुपपत्तिरिपि वच्यम्‌ । सायञ्यभाजां तहुपपत्तावप्यन्येषामनुपपततेः । अये भावः } यायो देवः सुयादिभगवतो यद्यदङ्गादुतपनः से तदङ्ग सायुज्यं प्राप्य भगवनत प्राप्नोति । खेच्छया निगच्छति च । त्स्य भगवद्रग्रहेण मोगस्समवेऽपं त्व छयमपरप्येव सक्तानां तद्सभवः ॥ १० ॥ वाद्वदहमनभ्युरगच्छतां पक्षमाह + ॐ भावं जेमिनिविकत्पाम्नानात्‌ ॐ॥४।४।११॥ सेन्दियस्य शारीरस्य भावं नेमिनिर्मन्यते । स एकधा भवति तधा भतीत्ति बिकल्पाम्नानात्‌ । न हि दहं विनाऽनेकधा विहारः सैम वति ॥ ११ ॥ - नम्वेतम्पतद्यस्य विरुद्धत्वात्स्वमते किपिति श्नं निरस्यति~ ४ चतुथः पादः] बरह्मसचरसिद्धान्तमुक्तावटिः । २४३ ॐ दादशाहषदुभयाषिधं वाद्रायणोऽतः # ॥ ४।४।१२॥ उभयविधश्चतिरिङ्गादिदशनात्सरारीरत्वमरारीरत्वं वे्युभयविधं भगवान्बा- द्रायणो मन्यते । यथा दादशाहस्य यजमनेच्छयाऽनेकयजमानकतवेन सत्रत्यमेकयजमानकवेनार्हीनत्वं न विशुद्धं वथा सव्यसंकल्पमुक्तेच्छया दारीरताशरीरतार्दकं न विरुदपिव्य्थंः ॥ १२ ॥ नमु भवतु वावदेहाभावमावयोरविरोधस्तथाऽपि मोगोपपत्तिः केथपिव्याश- दन निरस्पति- ॐ तन्वभावे संध्यवदुपपतेः ॐ ॥ ४।४।१३। न्‌ देहाभदि भोगानुपपत्तिः। यथा हि संध्ये खम्ने बहयदहा।भिमानामविऽपि भोगस्तथा मुक्तावप्यभिमानामावस्योभयत्र तुल्यात्‌ ॥ १३॥ देहसच्वे सुतरां मोगोपपत्तिरित्याह- ॐ भाषे जाग्रद्रतुं ॐ॥४।४।१४॥ यथा जागरे भोगस्तथा मुक्तौ देहसचे सतरां तद्पपर्तिरि्यर्थः ¦ वप्नस्थानां यथा मोगो विना दृहैन युज्यते । एवं मुक्तावपि भवेद्विना देहेन भाजनम्‌ । स्वेच्छया वा रर्यराणि तेजोरूपाणि कानिचित्‌ । स्वीछृत्य जागरितवद्भृक्वा त्यागः कदाचन । इति स्मृतेः । पेजांर्पाभे पकारारूपणि । ये च मुक्ता भवन्तीह नरा भरतसत्तम । तेषां सक्षणमेतद्य- च्छवेतद्रपिनेवासिनाम्‌ । तव नारायणपरा मानवाशवन्द्रवचसंः । आनि- न्दरिया अनाहारा अनिष्यन्दाः स॒गन्धिनः । एकान्िनस्ते पुरुषाः धेत- हीपनिवासिनः । न तनाभ्यधिकः कश्चित्सवं ते समतेनसः । छता. ञ्जद्पुटा दष्टा नम इव्यव वादिनः । तव॒ यं पुरुषाः शवेताः पश्चेन्धियविवर्जिताः । प्रतिबद्धा ते सर्वं भक्ताश्च पु्षेत्तमे | तेऽर्वयन्ति सश देवं तैः सार्धरमते च स इति मोक्षधमें पारृषदेहे- न्ियाद्यभावमुक्ताऽटोकिकेन्दियदेरुकतात्सत्यसंकल्पनदेव तेषां सर्वं समव- तीति भावः ॥ १५ ॥ ननु देहसचपक्षे दुःखभोगः स्यादिति शद्ग निरस्यति- ॐ प्रदीपवदविस्तथा हि दरयति ॐ॥ ४।४।१५॥ यथा प्रदीपो दीपिकादिषु प्रविषटस्तत्स्थतेटायेव मुड्कः नतु कण्ण्यादि८) दररीरमनुपविश्यापि वत्मकाशयन्‌ पुण्यानेव भगाननुभवनि न दुःखानी- ++ [44 पादि दहि शास्रं दृश्यति ॥ १५ ॥ 2४४ वनमाटिविरचिता- [ 9 बतुथाध्ययि~ ननु तीणों हि वदा सवीन्‌ शौकानित्यादिकं यन दुःखेन संभिर्थं नंच प्रस्तमनेन्तरेत्या्यनुरोधेन स्वगप्रमिति शङ्कगं निरस्यति- ॐ स्वाप्ययसंपच्योरन्यतरपेक्षमाविष्छृतं हि ॐ ॥ ४।४५)३६॥ । मोक्षसुप््योरवेद वचनम्‌ ! पिताऽपिता मदति । अनन्वागतं पुण्येन । अन- नवागतं पापेन । स्वमत भेवति तस्मादेनं स्वपीतीत्यावक्षते । ब्व सद्‌ बह्म प्येतीत्यनन्तरावस्थायामुच्यते स्वर्गिणः । शराद्धादिभोक्तुस्तदसभवात्‌ ॥१६॥ ॐ जगब्धयापारवर्जध्‌ ॐ ॥ ४।४। १७॥ अव्र म॒क्तस्य भेगेयत्ता सम्यनेऽन्यथेरस्य समथत्वं न स्यात्‌ | मुक्तजगत्कतृत्वमस्ति न वेति चिन्तायाम्‌ । अस्त्येव तस्थ जगक्कतुत्वम्‌ । सोऽवप स्वान्‌ कामानिति श्रतेः । मुक्तस्य सत्यकामत्वेन काषितसमस्तपाप्तयुपपततेरिति प्रपते । नास्त्येव जगत्कतुतम्‌ । जग- व्यापारवजेमेव हि सवेकामाधिः । मुक्तिर्हि सारैनगत्कततं चानादि `। यो जीवो मुक्तस्ततः पूर्वै सष्टरीशस्येव स्वाभाविकं सर्वदा सष्टतवं मुक्तानां न ¦ विनिगमनाविरहात्‌ । अणत्वादृपि जीवस्य सवंकततानु- पपचिः । देशतः कारतो व्यापिन्या अपि रमाया सावेस्याभावीौत्‌ ॥१७॥ हेतन्तरमाह~ | ॐ प्रकरणादसंनिहितत्वाच्च ॐ ॥ ४। ४। १८ ॥ यतो वा इमानि मृतानि जायन्त इत्यादौ, स रक्षत हन्ताह- मिमास्विलो देवता अनेन जीवेनाऽऽत्मनाऽनुपरविश्य नाम्ये व्याकराणीत्याौ ये चैव साचिका भावा राजसास्तामसाश्च मे । मत्त एवेति तान्विदी- त्यादौ च कारणप्रकरण ईरस्थेव प्रकान्ततात्‌ । मोक्षपरकरणेऽ जीवध्येव पकरान्ततवाच्च । निरतिरायसावल्यादिसामथ्यांभावेन जीवस्य कारणतायामसां- निध्याच्च ॥ १८ ॥ उक्तमाक्षिप्य समाधत्ते , ॐ प्रत्यक्षोपदेशादिति चेन्ाधिकारिकमण्डलस्थोक्तेः ॐ ॥ ४।४।१९॥ ता यो वेद सु यदृ्रह्म सेऽस्मे देवा वदिमावहन्तीरि मुक्तस्य जग- ध्न