कतमाय थोक म ऊन के ३ मित्रा एष्रर्छ्ाग 191;1.4.1.6 णध-पा पापुरसस्पए नैकः त. »० 222 > 2५2 :4.1.“ ^ 4५, हण ्। ए भभ पिक श 00 गो5 (4 06 1976 न ण एकध्निह ४06 5818 ब्भ - अकोप ४6० श) ०४७7५५७ नथ ०1 05 प?. "1 ०९ वप कत 19 ककव दवै 016 0604 + शु 0४४ ।प्र)९. [~ आनन्दा्रमसस्छ्तयन्थावलिः । ५.० अन्याङ्कः ११८ शकर शासिङतशाकरीम्पारूपायुवा-भीकृबेरभटृटपणीवाः दत्तकचन्दिका । षे* हा० सं° रा० मारुलकरोपाह रक्गनायभद्रास्मज्न- . हौकरङाजिभिः संशोधिता। एतत्पुस्तकं बी. ए. इत्युपपदधारिभिः क विनायक गणेरा आपटे श्येतः पुण्याश्यपन्तमे भीम्‌ * भहादेव चिमणाजी आपटे " श्यामिषेय- महामामप्रतिष्ठापितं अनन्दाश्रमसुद्रणाख्ये आयसाक्षरमुद्रयित्वा धकाशितम्‌ । शाटिवीाहनैराक्षाष्दाः १८६४ । जिस्ताब्दाः १९४२। ( भ्ये सदं पिका रथं सासभागुसरिण स्वायसीछवा; ) । स्यं सपाडे रूपकः ( १९४ ) । भाऽऽदपस्तकोष्ेलपिरका । शस्या दतकवन्दिकयाः प्यन्तराणि पैः प्रहिवपवणस्छान्दैः सशोषनैर कमभि स्याथ पदानि तेषां नामादीनि पतयन्वरसकषसिवानि ववा पश्वे । (कै. ) संजिवम्‌-पण्डितपाण-भगवान्‌शालली धारूरकरं त्येषा (दिवं भाषान्तरसहिवम्‌ ) । ( ख. ) संरितम्‌-भीमजगदमृरुकरवीरपिभन्थसेगहाउयस्थम्‌ । ( मुदि | सटीकम्‌ ) । ( ग. ) संितम्‌-्याकरणाचाय -महेशरशाली जोशी ( संस्तकठेन पणं ) शयेतेवाम्‌- मृदितं हिन्धनवाद्सहितम्‌ ) 1 समापतेयमादरापुस्तकेष्टेखपनिका । [नभो धथ शरुद्धिपत्रप्‌ । अंशुम्‌ 0 प ५१ पराप्तपितापह ६२ १२ रभ्य जनकपिता १०० ३ धनाषिकारि इति शुद्धिपन्रभ्‌ । को सथ कक अ 4 \। प्राप्तमातायष रभ्य प्रपिता धमानविकरि उपोद्धातः । पयाद्पायाजगदीश्ररो नः। कुबेरभो्ीताऽस्ति नाम्ना दत्तकचन्दरिका । तदथबोधसिद्धये टीकां निर्मीय शंकरीम्‌ ॥ १॥ अधना तदुपोद्रषातः स्त्वा संस्थापिदैवतप्‌ । आनन्दाश्रमसंस्थेन शंकरेण वितन्यते ॥ २ ॥ उप समीप उदधत्य हन्यते ज्ञायत हत्य॒पोदषातः । प्रङृतार्थनिरवाहकसाधारण- परिभिषेति यावत्‌ । तथा च ‹ चिन्तां प्रकृतसिद्धयथामुपोदरधातं विदुरबवाः, इत्यभियुक्तोक्तलक्षणो ऽथः प्रस्तूयते--दत्तकचन्दिकाभेस्यः स्वल्पो निबन्धः प्रमाण- भूतो धर्मनषाखान्तगतमेकं विषयमधिङ्ुत्य मङ़क्बेरेण विदुषा निरमायीति प्रथिते. तत्‌ । दत्तकचन्द्िकेति चम्नेवास्य निवन्धस्य रषयः पस्तितो भवति । तथा हि-दानार्थकदाधातोः क्तप्रत्यये ददादिशञे स्वार्थे कनि च कृते दत्तकशचब्दो निष्पन्नः । माना पितर परस्मै दच्तः पूत्रस्तदर्थः । तदुक्तं स्ृतो- दयान्माता पिता वायै स॒ पत्रो दत्तको भवेत्‌ ` ( वत्सम्यासो ) इति । चन्दिककषब्दो ययपि चन्द्रिका कोपदी ज्योस्नेति कोञाचन्द्रपमायां शक्तस्तथाऽप्य सिद्धान्तकौमदरीत्यत्ेव प्रका शाकत्वसाम्याच्चन्द्िकेव चन्दिकेति रक्षणया प्रकारक इत्यर्कः । अत्र कृषा सिन्धरित्यतर सिन्धपद्‌साम्यातकृपायां जलत्वरचन्द्रिकापदसामथ्यदचके चन्द्रतव व्यद्कग्यमिति बोध्यम्‌ । दत्तकस्य चन्द्रिका दचकचन्द्रिकेति षष्ठीतत्पुरुषेण * ढेन कीटक कदा कस्मै कस्मात कः क्रियतां सुतः " इत्यादिदचतकसेबन्धिनिणैयपदार्थ- प्रकाशिकेत्यर्थः संप्यते । यथाजन्धकेरि टीना पृटपटादयः पदाथ न स्वतः प्रत्यक्षी भवन्ति किंतु चन्.कथेव, तथा दुत्तकसंबन्धिनः पवर्थ नान्यस्मादती- यन्तेऽपि त॒ ॒चन्टिकयैव प्र पश्यन्ते । एतेन दत्तकपुत्रिधिंविकषयकोऽयं निबन्प इति स्पष्टमेवावशम्यते । ननु यदुक्तं पु्रदानवि पेविषयकोऽयै निबन्ध इति तदुसमीचीनमिव भाति । थतो नाद्धेन-निकषेपं पुत्रदारं च सवैर चान्वये सति । आपत्स्वपि हि कष्टासु बर्तनेन देहिना । अदेयःन्याहुराचार्याः › इति पत्रद्‌रर्वस्वानां देयत्वनिषेधा- भिधानात्‌ । न शाय पुत्रादीनां पितदिस्वामिकानामत एव दानर्हिणां निषेषोऽ. ` नुपपन्ञं इति वाम्यम्‌ । यथा यजमानघनानामपि माषाणां ' अयक्ञियां वै भाषः › इति निषभ्श्रतेरयज्ञियत्वं तथा पएतरद्‌रसर्वसानि स्वभूतीन्यपि “ ‹ श्व कुटुःवादिरोषेन देयं दारसुतादृते । नान्वये सति सवसय भत्चान्यस्म ` तिक्तं › [२] { या० स्पृ २ । १७५ ) 1 अस्यार्थः--स्वमात्मीयं रव्यं भायीपुत्रभ्यतिरिकतं कट्म्बस्यावर्यभरणीयस्य भरणा विरोधेन देयं कुदवम्बभरणावहिषटं देयमिति यावत्‌ । विरो- धश्चात्र निःस्वतया भोजनाच्छादनोच्छेदनिबन्धनः संमते। नतु ताम्बूलादिमोगसाधनवैकल्य- निबन्धनः । एवं दयमभिधायादेयमाह-अन्वये पुत्रपोजादिसंताने वियमाने सति सर्वस्वं सर्व घने न देयम्‌ । पनानुत्पाय सृत्य वृतिं चेषां प्रकल्पयेदिति स्मरण। दिति । इत्याविद्रान- निषधकस्मतिबलात्पुत्रार्दीनामदेयत्वावगमात्‌ । अनराच्यत-- निरक्तनारदयाज्ञवल्क्यवचने तत्समानार्थकान्यन्यवचनानि चेकपुत्र- विषयक्छाणे बोद्धव्यानि । यस्येक एव ॒पुजस्तेन तादश्चकः पुत्र) नैव देय इत्येक- पुत्रदाननिषधकानीत्यर्थः । तत्र हि पुत्रदानि कृते संतानविच्छेदापत्तः । अत्‌ एवाऽऽह वरष्ठः--' न त्वकं पुत्रं दुयात्तिगरहणीयाद्वा । स हि सं्तनाय पूर्वेषाम्‌ > इति । तथा च यस्यानेके पुत्राः स्यस्तनैव पुत्रदानं कर्तव्धमित्युक्तं भवति । अनकपुत्रेष्वपि मातापित्रवियोगसहनक्षम एव पुतो देयः । तदुक्तं कात्यायनेन-- विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः । दासाः पुत्राश्च सरवस्वमात्मन्येव तु योजयेत्‌ । यधा दारा विक्रयं दाने वा भत्रं ननेयास्तथा मातापित्रभ्यां पुत्रा अपि मातापित्रृवियोगानिच्छवो न देयाः स्युरिति । नन्वेवमपि कथं पुत्रो दानार्हः । यतः स्वं कटम्बाविर।पेनेत्यत्र स्वष्टब्द्‌ आत्मीयवाश्ची । स्वक्ीयमित्यर्थः । स्वकीयत्वं च स्वनिष्ठस्वाभितानिरूप्तिस्वता- वक्वम्‌ । ययेष्टविनियोगाह॑त्वमिति यावत्‌ । ता्क्ं॑दन्यं दानार्भित्युक्तम्‌ । पुत्र त केबलं जन्यजनकभावषृक्षण एष संबन्धो न स्वस्वामिभावरक्षणो दानयोग्य्ः- संबन्ध कति चेन्न | इममिवाऽऽशद्श्टौ मनसि निषाय ‹ शछज्शोणितसंभवः पुरुषो मातापिहनि- भिक्तः । तस्य प्रदामविक्रयपरित्थगेषु मातापितरो प्रभवतः › इत्यभ करिष्ेन उ्या्नमन्रिण पिकुभ्यामार्जितत्वाययेष्टदिनियोगाहत्वं पृत्रस्याप्यस्तीत्ति मत्वा ‹ प्रम षतः ' हत्युक्तम्‌ । तेन पुत्रोऽपि देयभरूतो भवतीत्यमिप्रायात्‌ । आस्तामिद्ं कथा । सोऽय दत्तकश्वन्द्िकमिषो निब्रन्धो धर्मक्चान्नन्तर्गत शत्यक्तलवग्रादौ धर्मान्न माम किम्‌ । तस्य चोद्धवः कथे कर्मा सनात इत्ये तद्धिये ेषदिप्रक्षने कि यमाणे प्ति न तदस्ुते स्यादिति मत्वा किंशिठििलिष्ामि~ तग्राऽथदौ धर्मरन्दार्थो निङ्म्यते । शषातोर्सुपत्ययेन निष्पभो षर्मरान्दो अपि ‹ घर्मोऽ्ी ए८* अरे स्वमध्ोपमप्नोः कतौ । अहितोधनिषन्न्क्रापे ना षनु- शमद्येमपे ' इति मा , , - युनेकार्णकस्तथाऽपि. बनि छक स्ते बा ठोकोऽनेनेति हुपपस्था जवदगापकः ‡ इति रम्यते । विष्वानिनषतु- पार्याः करियमाणं ठु [९1 प्ीसनस्यविदिनेः । -स धर्मी" ये विनदति तैय शदवेे । "ति अर्द न्धल्वीमाद । मनुः दिपिः सषितः सरििनमहराििः- । किकिणिदचि- शतो यो म्यं. निकेत," ( म ०“, २।।,१९) हिरा भमनम श्सोकाः- येवविद्धि्ौत इति भथुखधनो विशोकम्‌ । केदावेवैःदििति ध्म इत्यु" कवान्मनुः । इद्येनाऽऽभिश्पेन शात ` -इत्थेपि निर्दिश । श्रेयःसावनमित्याह तज श्िमूलं मनः । बेदवव्पणकः अयः दानं घमं. इत्य । . ममु नुदः परणिन्यरधयठकभम्‌ ॥ इति । मेषातिथिः-धर्मश्दध्व लोके भयः्तप्रने-अस्यक्षातिगिनिकिः पर्प; शब्दादिररविहिते प्रद्यज्यत इण्याह- अलौरिक्रोयःसाभ्नत्ये विहित यात्वं धर्मत्वमिति गाग्राट्टः । देक्बोषिलेशाधनतारो धर्म इति -मीमांस्पयरिभवा- काराः । वेदेन प्रथोजनसुहिश्य विकीभमानोऽर्थो धर्म इति मीमासान्वाधपरकाो । धर्मार्माक्हष्टं स्यादिति तारकाः । आष्वारः परमो धर्म इति साप्रदायिक्ाः । ५ अये हि परमो धर्मो यंथोगेनाऽऽत्मदर्दानम्‌ › इति पातञ्जला; । एतत्सर्वमनुसंघाय भगवासमिनिः ` अधातो पर्मजिज्ञासा › इति प्रथमसृत्रण पर्मजिज्ञासामभिधाय धर्मशब्दर्थं परतिपिपादविष्ठः ‹ चोदनारुक्षणोऽर्थो धर्मः › इति द्वितीयसूत्रेण ॒पर्मटक्षणे प्रणीत । वेदप्रतिपायः प्रयोजनवदर्थो धर्म॑ इति तद्राश्शयः । स्वष्वप्येषु पक्ेष्विष्ठानिषट- प्रा्तिपरिहिरोधायत्वं न स्यभिचरतीतीष्टमाप्त्यनिष्टपरिहारारौकिकोपायो धर्मं इति सिद्धम्‌ । शाघ्ररक्षणं तु-परवृत्तिवां निवृत्तिर्वा नित्येन इृतरेन च । पुसां येनोपदिश्येत तच्छाखछमभिधीयते ॥ इति । एवं च निरुक्तरक्षणस्य धर्मरय प्रतिपादकं वचनजातं धर्मशञाल्रमित्यर्थः । तदेश्षत बहुस्यां प्रजायेय (खा० ६ । २ । ३ ) सोऽभिध्याय ररी- रात्स्वास्सिसृष््विविधाः प्रजाः ( म० स्म १1 ८ ) इति श्रतिस्सत्युदितस्- ्यारम्भादययावद्बाधतप्रचारेतसनातनवेदिकधर्मंविषये भ्रमप्रमादादिदे परहिता अत एवापोरुषेयवेदा मुख्यं प्रमाणं भवेयुः । तमिममर्थ महविभनुरप्यन्वभोदत “ वेदोऽलिलो धर्मूलं स्छतिक्षीटे च तादिदाम्‌ । आचारष्वैव साधूनामात्मनस्तुशटरिव च ` ( प° स्प २। ६ । इति क्चनेन । ननु किं नाम॒ वेदव्वमिति वचेत्‌--वेदिकया्िकानां मन्दादीनामभियुक्तानां वेद॒ इति प्रसिद्धविषथाः शब्दा वेदा इति मन्तराधिकरणन्यायात्‌ ( जैऽ अ० २ पा० ९ अषि ७ ) रम्बते । अपोरुषेयवाक्यत्वं वेदुत्वमित्येके । मीभांसा- सिखपौरुषेषान्यजाती्ग्याख्यानवाक्वत्वं तदित्वन्ये । ते पुनश्वतुर्विषाः--ऋण्यजु सामाथर्वलक्षणा देवलादिमिरविभज्य प्रतिपादिताः । त्त्र वदिनारयेन वचोपेतो वृत {४1 षृ्धो . मन्न. ऊक्‌ । परृत्तगीदिविवजिततवेन प्श्ठिष्टपठितं यज्ञः । गीपिरयो भन्बः साम ` । अदृष्टद्वारा दषटमयोजनककर्मप्रतिपाद्कवाक्यवहुरश्वाय्वा । सिलद्धाकयो तवेतस्वतष्टयान्तरभूतापेव । ततरानिरुक्त हदानीुक्षानप्रयोजको वेदभागः किटः । इक्रोक्तत्वेन ब्रह्मणे कीर्तितो वेदभागः शुक्रियः 1 अथेतेषपषवेदाः-- आयुर्वेदो धनुर्वेदो गान्धर्वेति ते त्रयः । अर्थकास्ं चतुर्थे चेति क्रमेण बोद्धव्याः ॥ अथेतेऽपि चत्वारो वेदाः प्रत्यकं द्विविधा मन््बाह्मणमेदात्‌ । तत्र॒ यानि ` प्रयोगकाटेऽनष्ठानोपयिकार्थाभिधानरूपाणि वदवाक्यानि तानि मन्नश्षन्देनोच्यन्त हति ^ तच्चोदकेषु मन्त्राख्या › ( जे० सू० २। १९। ३२ ) इत्यधिकरणे व्यव- स्थापितम्‌ । यत्राभियुक्तानां मन्त्रप्रसिद्धिः स मन्र इति पार्थसारथिमिश्राः । भगवान्‌ सुगरहतनामा जमिनिरप्यहप्रवरनामधेयानां मन्त्रत्वनिरासाय ‹ अनाम्नातेष्व- मन्त्रत्वमाम्नातेषु हि रिभागः स्यात्‌ ` ( ज० सू० २ । १ । ३९ ) इति मन्त्रप्रसिद्धिमेवोपलक्षयति । आहुश्च भटटपादाः--याज्ञिकानां समाख्यानं विज्ञेयं मन्बरक्चणम्‌ › इति । मन्तभागातिरिक्ता वद्भागा ब्राह्मणम्‌ । यदाह- शेषे ब्राह्मणराब्दः ` (जे० सृ०२।१ । ३३) । मम्त्रवाक्यवशिष्टं वेदवाक्यं ब्राह्म णमिति तदु्थः । । ते च वेदा अर्थगाम्भीर्यवन्तोऽतिविस्तरताश्रेत्यल्पप्रज्ञानां मनभ्याणां यथावद्र्थतरो- धनाय नाले स्यरिति वीक्ष्याऽऽ्चारव्यवहारप्रायश्चित्तरूपेषु त्रिविधधर्भस्कन्पेषु परम- कारूणिकर्मन्वादिभिमहषिभिः सुसंगतार्था; सुगमाश्चानकाः स्प्रतयो ठोकोपकृतये प्यधा- यिषत । ते च स्प्रतिकारा मन्वञ्यादया विंशति्याजिघल्क्यस्मतावुक्ताः । ततोऽन्येऽपि जाबाल्यादय उपस्परतिकाग वहव उपटभ्यन्ते ते सर्वेऽप्यत्र ग्राह्याः । किच तत्त- च्छासीयानि श्रोतसत्राणि गृदयस्तच्राणि च गृह्यन्ताम्‌ । यतः प्राचीनावी्चीननिबन्धकार- स्तान्यपि स्म्रतिशब्दनैवोहटखितानि दरीहक्यन्त । तत्र वेदेरविरुद्धाः स्मृरयो धर्मे प्रमा- णप्‌ । समर्थितं च स्पतिप्रामाण्यं महर्षिणा जमिनिना प्रमाणलक्षणीयततीयपादे ^ अपि वा कपतसामान्यात्ममाणमनुमानं स्यात्‌ › (जे० समू० १।३।२) इति सूत्रेण । वेदुविरुद्धानां स्म्रतीनां प्रामाण्यं खण्डितं तेनैव “ विरोधे त्वनपेक्षं स्याद्रसति ह्यनुमानम्‌ ` ( जे० सृ० १1३ । ६ ) इत्यनेन तत्रैव । अद्रेतवियाप्रतिष्ठपन।चार्याणां शिवादतारदकरभमगवत्पादानामप्यनुमतोऽयं पन्थाः । यत- स्तरविगेधाध्याय स्मृत्यधिकरणे ( अ० २ पा० १ अधि० १) वेदुमूहानां स्ूर्तनां प्रामाण्यं तदिरुद्धानां चाप्रामाण्यं अंमिनीयवचनं प्रमाणयद्धर्महता संरम्भेण व्यवस्थापितम्‌ । श्रतिस्मत्योर्विरोधे शत्या स्मतेबीध एव नतु विकल्प इत्युक्तं भटटपादेनापि तन्त्रवातिके विरेधाधिकरणे-- {५1 परमाणपदवीं यावन्नऽऽरोहत्येव हि स्तिः । बाध्यते तावदत्यन्तं श्वत्याऽन्यनिरपेक्षया । सतेधरमपरमणत्वं न ॒तावत्घ्वत इष्यते । तुल्यकक्षतया येन विकल्पपद्वीं व्रजेत्‌ ॥ इति । ्वतिस्तावत्स्वयमेव स्वविषये प्रमाणम्‌ । स्पष्टं चेतद्भिहितं बाद्रायणीयस्मरत्य- धिकरणे-- वेदस्य हि निरपेक्षं॒स्वार्थे प्रामाण्यं रेरिव रूपविषये ` इति । समतिस्त्॑चतिमूलत्वात्मामाण्यं न तु वेदवत्सखतः । तदुक्तम्‌--किंतु तस्याः प्रमाणत्वं श्तिमूलत्वकारितम्‌ , इति । मूरश्चत्यभावे स्सरतेरप्रामाण्यमेवेष्टम्‌-- श्रुतिं मुक्त्वा त॒ यन्मूटं ूतरन्यलकतम्यते । तेनवास्याः प्रमाणत्वमत्यन्तं प्रतिहन्यते ॥ इति । अनेन प्रघट्टकेन श्चतिस्मृतिभ्यां धर्मोऽजायतेत्यक्तं भवति । तदेतन्मनुना स्पष्टममिहितम्‌-- । ्रतिस्त॒ वेदो विज्ञेयो धर्मशाख्रं तु वे स्मृतिः । ते सवर्थष्वमीमांस्य ताम्यां धर्मो हि निर्वभौ । (मणस्मु०२।१०) इति । अत एव हेभाद्री यमः- एतेर्यानि प्रणीतानि धर्््ञाच्चाणि वै पुरा । तान्येवातिप्रमाणाने न हन्तव्यानि हेतुभिः ॥ इत्याह । ्तिस्प्रतिभ्यामन्यान्यपि धर्म प्रमाणं भवन्ति । तत्र हलं ब्रह्मण्यतादि- रूपम्‌ । तदाह हारीतः--न्रह्मण्यता देवपित्रभक्तता । सौम्यता अपरोपतापिता अनपूयता मद॒ता अपारुष्यं मैत्रता प्रियवादित्वं कृतज्ञता शरण्यता कारुण्यं प्ररान्तिष्वेति त्रयोदशविधं शाठमिति । महाभारते-- अद्रोहः सर्वभूतानां कर्मणा मनसा भिरा । अनुग्रहश्च ज्ञानं च श्षीलमेतद्विदुबेधः ॥ इति । तथा सदाचारोऽपि प्रमाणम्‌ । सदाचारो नम-- साधवः &णदे'षाः स्युः सच्छब्दः साधुवाचकः । # 1 तेषामाचरणं यन्न॒ सदाचारः स उच्यते ॥ इति किष्ूपराणे द्रंतः । आचरणभलोक्किं तेम ठो क्किकभोजनादिव्यु- दासः । आत्मनस्त्िरपि धर्मे प्रमाणम्‌ । धरमसेदेहे वैदिकसंस्कारवासितात्मनामेकज पक्षे मनःपरितोषस्तुशिरिति यावत्‌ । तदाहुभर्टपादाः-- एतेन वैदिकानिकर्म्रीसंस्छृतात्मनाम्‌ । आत्मतुषटेः प्रमाणत्वं ।सेद्धं पर्मप्रसिद्धये ॥ शति । 8 ९। सेयमात्मत्वनििकपवार्थरिवेया रेया । ताह गर्गः“ वेकप्यिक आत्मतु्ि प्रमाणम्‌ ` ईति । यदथपि-वेदः स्मरतिः सदाचारः स्वस्य ख प्रियमाह्ममः । एतच्क्तुर्दियं प्रहुः सक्षाखंमस्य शक्षणवब्‌ । (म० रम॒० २।१२ ) ॥ इति मनुना चतुदधमेव धरमटक्षणमुक्तं नतु शीरं तंत्र परिगिभितं तथाऽपि हारी- तीरस्य शीरेस्य सद्‌,ख।र२॒एवान्तभावो मेध्य इति न चिन्न्युनम्‌ । एव्ितिहासपुराणवचनान्यपे प्रमाणाने । तरक्तं नारदीथै-- वेदाः प्रतिष्ठिता देवि पुराणैनन्रि संक्षयः । बिभेत्यल्पश््द्रेदो मामयं प्रिष्यति ॥ इतिंहासपुराणेश्च कृतोऽयं निश्चलः पुरा । यक दष्टं हि वेदेषु. तदृष्ं स्परतिभिः किर । उभाभ्यां यक्न दृष्टं हि तत्पुराणेषु भीयते ॥ हति । तत्र व्यासेन प्रोक्तान्बहादस मह्ुरणानील्युच्यन्ते । अष्टादश पुसणानि कत्वा सत्क्तीसुतेः । भारताख्यानमािलं चक्रे तदुपद्ोहितम्‌ । इति -मात्स्फात्‌ । अष्टादक्ष महापुराणानि 'तु-मद्रये भक्ष्यं चेव भ्रतरयंवक्तु्टयम्‌ । अनायाङिद्गक्स्कानि युराणानि पृथक्‌ पथक्‌ ` । अघ्यार्थः--मात्सयं मार्कण्डेयं च । भविष्यं भागवतम्‌ । ब्राह्मं ्हवेवर्त॒बरह्माणडं च 1 विष्णुवामनवराह्वायूपराणानि । अग्नि, नारद, पद्म, छिङ्ग, गरुड, कूर्म, स्कन्द- पुराणानीति मिरित्वाऽ्छदङा । पुराणसामान्यरक्षणम््‌-- सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञठक्षणद्र ।! इति । परतिसगैः संहारः 1 केन कं प्रति किमधिकृत्य पुराणमुक्ं॑कस्य च पुरा- णस्य कियती म्न्थसंख्येत्येवमाद्विकं भितक्षरार्टाकायां बाटभट्ख्यां द्रष्टव्यम्‌ । सनत्कुमारायुक्तान्यष्टादरोपपुराणान्यपि गमिः प्रोक्तानि । तदेतेषां पुराणानां साच्तिकराजसतामससंकीर्णभेदेन चतुरः प्रकारानुक्त्वा केषु कः प्राधान्येन वण्यते तदाह मात्स्येऽध्याये ( ५३ }-- सच्िकेषु च कव्येषु माहात्म्यमधिकं हरेः । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः । तद्वगरश्च माहात्म्यं तामसेषु॒शिवस्य च । संकीर्णेषु सरस्वत्याः 'पितृणां च मिगदयते ॥ इति । पञमरातरेषु तन्मप््येषु च शिषविष्यालक्तेगेरैमेरवादीमां नानाविषान्पुपासना- , -७. , व न्यज्खता्च सिद्धो वर्नितः । तन्नि पणि चोधकन्धान्यतुपटजक्षनि. जं बहूनि सन्ति । महस धर्मनिनन्धेषु केषा चिभ्नामान्युपलम्यन्ते । एतेशष्नि धे प्रामाण्यं श्रुतिस्पत्यायविरुद्धांशे बहुधा मन्यतेऽभियुकतैः । सर्वस्यापि जनिमतः स्वाभिलषिते सुखे स्रा प्रचि; संर्यते. । रेव च शाघ्नानुसार्णी वेदृत्तरोचरं सुखणयवस।विन्येव॒स्थप्त । अतो मन्ुष्यमानेभ छवश्नानुसारेणेव व्यवहारेऽपि वर्तितभ्यम्‌ । तदेव प्रयस्करं भेदिति मन्ये. 1. उप- ्युकशचतिस्मरस्यादीनां पञरानान्तानामभिषेयो धम इति प्रदर्धितम्न॒ । धर्मश्च वेव्‌- प्रमाणकं श्रेयःसाधनं कमत्यप्युक्तम्‌ । तच्च {विधं प्रवृ्तनिवृ्तभदात्‌ । तद्राह मनन ्रषृत्तं च निचत्तं च द्विविधं केम वैदिकम्र्‌ । इहं ॒चामुत्र वा कम्य प्रवृत्तं कर्म दीर्त्यते । निष्कामं ज्ञनपू4 त॒ निषृतमुषर्व्यते । ( म० स्मु* १९ \ <८--८९ ) इति ! व्दिष्िद स्मृत्यायादप्या- चारन्यवहारावयः प्रवक्ति, यतिध्ममेक्षोकायाध्यात्मविचारादजो निक्वातेषमोष्वोक्ताः संरुक्ष्यन्ते । प्रवरसिधरमोऽपि श्रोतस्मा्तभेकेन दिवा । ज्यो तिशिभारियमिः श्रोतः 1 स्शुस्त॒ शट्विधः--वर्णषमं आश्रमधर्म क्णाश्रमधर्पाो गुण्मो निमितधमः-सवारण्य्न- भचति । तजाऽऽयो मयपानवर्जनादिः । दितीयो भेक्षवयःदिः । ततीयः पाठाशव्ण्ड्ारः णाविः । चतुर्थः राश्थयोमिषेकादिगुणयक्तस्य राज्ञः प्रजाकालनादिः । पचमः प्रायश्िसम्‌ । षष्ठोऽहिसादिः । प्ररतो दत्तकचन्द्रिकायां मछद्केरेण साद्धे(पाद्भ- मुष्वर्णिततः कस्यक्तवसकविधिग्हयपपिसाध्यतवात्स््त्युवतत्वार्व स्मार्तघर्मोऽनिति-पतीयते । मनुयाशवल्यस्मतिखन्त्रिकायमतिच = तिस्कन्यधममन्येषु सैर्कारपकश्ण ओरस -पुसङ्गेम व्थवहारकाण्डे दायविभागप्रकरणे दादराबिघफप्रतियादनव्रसद्धेन -च वुत्त कश्रकरणं प्रसज्यमरानं भवति । तथाऽपि त्तत्र तत्०दक्५म टि सतित्कक्कनैव धत्तकसकन्धिनः स५ ।२थया (गा मेगिर)कनमथा॒ न ८ स्वद्‌५"भतस्त्वः प्रषविकत दयमित्येषं लोकोपः।र॑मनस्यनुसंवाय तत; पण्डत्यैद्तक,पेवयम। १जृत्य शवाक्त न्ध्येणनिके निबन्ध न्यबम्धिवत । =, ख यथा- दत्तक धसा, दं्तकचन्दिका, दस्द्षणे, दत्तक सिद्धान्तमञ्जते, दततक भास, वत्तकको सुनः, वत्तकदीपकः, क्शक्- भूषणे, दसकतिकः, दुत्तककमुदः, पत्रकत्यलः यादयः ए. तेवत्तवक्तुपरम्बरया श्रषस्ते । श्र मण्डलेकमहाशय्कत,हन्दुषग र,₹ पग दगकन्य^यप्रस्तावनायाम- प्येवं रिखितमस्सव्थेवं श्रुयते । नेव मया प्रत्यक्षत; इष्टे ना'ष६५ष्ेशनाप्य^्ल- भाषापिक्षः । दु्तकमामासादयमप्य एका नन्द्पण्डितङूताऽध्यक्षते। दृष्टा सर्वन प्रसिद्धा प्रचित चात्ति । द्वितीया विपारण्यसवामिङृतेति बदुम्ति । प्रङतवत्तकश्वन्तरिकाः- [<] कारविषये प्राचीनग्न्थकर्निणायकेपितिहासन्ञपण्डितेष॑परस्यरं विवादो शश्यते । सप्रतिचन्दिकाकृरिण देवण्णभडेन दत्तकचन्दिका तेति केचिद्वदन्ति । अन्ये पुनः कुबेरभट्टेन प्रणीतेति प्राहुः । अपरे च वियाभषणरघूमणिपण्डितेन निरमा- यीति मन्यन्ते । तत्र च कारणमेवं वर्णयन्ति-- दत्तकचन्द्रिकासमप्तौ रमभ्थेषा चन्वि- केति योऽलृषटप्‌ श्लोकः प्रोक्तः स पड्क्तद्वयेन रिखितश्चेत्‌ प्रथमपङ्क्तेरायन्ताभ्यामक्ष- राभ्यां मिलिताभ्यां ८ रघ॒ > इति रन्धम्‌ । दितीयपङ्क्तेरायन्ताभ्यामक्षराभ्या मिरि- ताभ्यां । मनिः 2 इति लभ्यते । व्यक्षरयोद्रयोः रब्दयोः पोौव।पयेण संयोजने कते “ रधमाणिः › इति नाम संपद्यते । एवप्रकारेण मन्थता स्वनामोद्धारोऽकारीति अन्यङ्कत्करृतस्य रवनामोद्धारस्य गचक्मनामनायासतोऽउबोधार्थ॒म्न्थान्ते १दयमानोऽपि स ॒श्छोकः पुनरत्र पटठयते-- रम्येषा चन्द्रिका दत्तपद्धतेर्दरिका लघ । मनोरमा संनिवेशे रद्भिणां धर्मतारणिः ॥ इति । तदेतन्न रोचये । रघमणिपण्डितानां समयः ( इ०> स० १७८८ ) परि- मितखिस्तान्दीय इति पराकारज्ञेराडम्लपण्डितैः परिज्ञोधो ठछपित्तोऽ्ति । नन्द्पण्डितेश्च ( सं० १६५९ ) परिमिते वेक्रमन्दे विष्णारमृतिदीका केरव- वैजयन्ती निरमायि-- वर्षे विक्रमभास्करस्य गमिते नन्दादिषद्रममभेः 1 पर्णे कार्तिकमासि वश्चिक्गत भाने वृषस्थे रवे। ॥ इति ठीकासमापो श्लोकश्रवणात्‌ । तादृङधैक्रमसंवदः सिस्ताब्दीकरणे कृते { इ स० १६२२ ) परिमितः क्लः संपद्यते । तदनन्तरं च दुत्तकमीमा- साऽ्कारि । केरवेवेजयन्तःदचक्मामांसयेरन्तराले समये द्तकचदरकाऽ<तमानम।सा- दितवर्तीत्यतरे सप्रमाणे निखपयिप्यते । ततश्च दत्तकचन्दरिकानिरमितिसमये रमणीनां जन्मापि ना्रततत्र कथमिव रचमणिदेत्तकचन्द्िकायाः करतति ववतुमपि युज्येत । क्च यदि तत्वत एवास्या रघमाणेः कर्तां स्यात्तां प्राचीना्वाचीनहस्तटिसि- तमद्वितपुस्तकेषु मखे कटिलपद्धतिं परित्यज्य कजमर्गण दुत्तकचन्दरिकां प्रेचि- ्षिक्षुणां निःसंदिग्ध अन्यकतनामाववेधार्यं॑स्वनामवटिचिष्यद्रघुमणिः । क कवे- रभटूटनामलखन प्रयोजनघ्र । अपि च मत॒ष्यस्वभावोऽयर्मदशषोऽभिटश्ष्यते-यदन्य-, कृतोऽपि अन्थोऽन्येन केनाप्यपग्त्ितः स्वमात्रनिकटवर्ती चेत्स्यान्मयेव कृतोऽयं ग्न्य इति लोके स्वनामेव प्रसिद्धयन्ति । सर्वथा तु सत्यस्यापलपोऽननितोऽन्ते नरकादिदुःखप्रदश्वेति भिया निरुक्तकुटिकरीस्या तत्वतो प्रन्थकर्तुनीमोद्धारं कर्वन्ति । यथा--कुरुपाण्डवयोः संग्रामे प्रचरिते सति द्वाणाचार्याणां कौर्वसेनाश्वक्षतायां पयां कदुचिद्गीमसेनेन गजयटामर्वुनपरसङ्गेऽ्वत्यामनामा महाहस्ती मसिः । {1 पममन्तं च ॒सरवश्र रणेनेऽभवत्थामा हत इति महान्‌ कोशाहट उबूतु । केश च तादशो कोटाहठे व्रोणाख्ायोणां क्वाथं समनुप्रति पुत्रपेम्णा भेहितः क्ोकविह्कलो भूत्वा ‹ अश्वत्थामा अरिर्व्यासो हनुमांश्च बिभीषणः । कृपः वरजा मध्व॒ सतैते चिरजीविनः ` हत्यमिथुक्तोक्तस्वपुजस्य विर्जीनित्वं विस्मृत्य तत्र संदिहानो वषिढ्लाप । ुरुपाण्डवसेनयोस्तडैक एव तुप्लः संमर्दोऽभूत्‌ । तत्र कं प्रति विचारणीय को हि नाम सृत्य वदेत । भीमादयो हि ग्यकव्हारख- रणिमनुसरन्तो नैव विश्वासार्हाः । किंत्वेक एव धर्मराजः सत्यवाद्क नान्यथा ब्रूयादिति मनसिकृत्य तत्समीपं गत्वाप्राक्षीत्‌ । तदा सुषिष्ठिरेण यदुकत्तरितं मच्च बर्णसंहारे भट्टनारायणोऽनूदितशंस्तददम्‌- अश्वत्थामं हत इति पुथासूनुना स्पष्टमुक्त्वा स्वैरं रेषे गज इति किल व्याहृतं सत्यवफ्वा इति । रैर स्वगतमिवातीव मन्दमित्यर्थः । अत्राधर्मभीरुणा धर्मराजेन सत्यस्य सर्व थाऽपलापो मा भूदिति वक्ररीत्या स्रं शेषे गज इति भ्याहारेण सत्यस्योद्धारः कृतस्तद्वदिति भावः । तथा च यदि वस्तुत एवेयं दत्तक चन्द्रिका रघुमणिना कृता स्याद्ततदयन्यस्य नाम स्पष्टमु्धिख्य स्वनाम्नोऽपलपनं निसर्गविरुधं किमिति कुयाद्रघुमणिरिति त्वमेव विचारथेथाः । तस्माच्नेयं दत्तकचन्द्रिक। रघुमणेः कृतिरिति निश्चप्रचम्‌ । ननु निरुक्तमनुष्यस्वभावन्यायेनेयं दत्तकचन्द्रिका रघुमणिना न कृतेत्येषं न ठभ्यते, भव्युत रघुमणिनेव कृतेत्येव रम्यते । कथमिति चेदुच्यते । रघुम- णिनैव "प्रणीता दत्तकचन्द्रिका केनाप्यपरिज्ञाता भरटष्बरेण रन्धा । ततस्तत्म- काशनसमये स्वनाम प्रख्यापितवान्‌ भट्टः । सत्यस्य सर्वथाऽनपलापार्थं॒वक्ररीत्या रघुमाणिनामोधृतवानितीति चेदूभान्तोऽप्षि । अत्र रघुभणिनैव ऊतेयं दत्तकचन्तरिकेति षद्‌ वादी प्रष्टम्यः--किं रम्थैषेति श्टोकसहितैव दत्तकच्छन्द्रिका रघुमाणिना कृतेति मन्यसेऽथवा तादृशञन्छोकविराहिदेति । नाऽभ्यः । वस्तुतः स्वकृते गन्थेऽन्यस्य नामोदिख्य स्वनाम्नोऽपलपनस्य ट ?स्वभावविरुद्धतवेनानुचितत्वात्मयोजनाभावाच्च त्वदु- क्तपूर्वपक्षस्येवातुत्यानापत्तेः । रम्थेषेति श्लोकस्य कुतवरेरभट्टकृतित्वं विना परवपक्मेत्थाना-+ संभवात्‌ । न द्वितीयः । रम्येषेति श्छोकवर्ज दत्तकचन्द्रिकाया रघमणिप्रणीतत्वे श्छोकमातस्य तु मटूटकुबेरप्रणीतत्वे च प्रमाणाभावात । ग्न्थारम्भं प्रतिज्ञायेकेन ग्रन्थः कृतस्तत्समापिश्छोकस्त्वन्येन कृत॒ इति वचनस्यार्धजरतीयत्वेन हेयत्वाच्च 1 आरम्भसमप्त्योरेककतुकत्वकल्पनस्थेव न्याय्यत्वेन सामञ्चस्याच्च । सोऽयं सर्वोऽपि विचारः पण्डितरघुमणिभट्टक्बेरयोः समानकारिकित्वं गर्तं धत्वा समजनीति जेयम्‌ । वरस्तुतस्त्वनयोर्भि्नकारिकत्वेन पण्डितरघप- गिस्सपयादतीव द्वाघीयत्ि प्रक्तने कले दत्तक चन्द्िकाऽऽविरासीदिति तंननिर्भितिस्मये श्ुमणीनां जन्मापि नाऽऽसीदििति पूर्वोक्तं न विस्स॒तिं नेयभित्य्ञासे । यक्तं स्मृतिचन्द्रिकाया यः कता देवण्णभट्टः स॒ एव द्तकचन्दिकायाः कर्तेति । तत्र चेव बीजमाहु.-- मन्वादिषाक्यषिवृतेषु विवादमाभष्वष्टावुस्वपि मया स्मतिचन्द्िकायाघ्न्‌ ६ , कल्युक्तदुत्तकविषिने विवेचितो यः सर्वः स चवात्र वितत्ते विदरूतो रोषात्‌ ॥ नद्‌ [१० थः कुतदतकविषिः स्तिदन्धिकाथां न विवेचितः सोऽ येवा वते शैतं ्िपतस्तदुर्थः । अत्र॒ विवेत इति विवरंणक्षिया मुरुया । उदे्यत्वेभे तेषः प्राधान्यात्‌ । न विवेवेत इति वाक्षयान्तर्गेतधिवेचणङ्किया सु विेवणीभुता । अनृहेदययेने हस्या गुणीभूतत्वात्‌ । त्र भयेति करुरौणीभूतविवेषवनक्रियायाभन्वयं कत्वा यो दलकः सषृतिचन्दिकाया भया न विवेवितः सोऽ सर्व विवृतः । मयेति शेषः । एवमर्थपर्वसाना- हसुतिवन्दरिकावचकवन्दिकयोः समानकर्कत्वं रम्यते । सपतितन्व्िकायाः कतां ष्व देवानन्दापरपर्थायो देवण्णमटरटः, देव॑डभटट इति वा सप्रभिद्ध एवेति ` । ` अज्रोच्यते--उपसजनानुपसर्जनयोः क्रिययोः समवयिऽनुपसजनक्रिययैव क- रन्वयो न्याप्यः, नोपसर्जनक्गियया । प्रथानाप्रधानयोः प्रधाने कार्यसंप्रत्यय इति न्यायात्‌ । न हि राजयुरुषमानये्थुक्ते पुरुषं पत्युपसर्जनीभूतेन राज्ञाऽऽनयनक्रि- या<न्वेति, अपि तु राजानं प्रति प्रधानभूतेन पुरुषेणैव । अत एव प्रधानीभरतः पुरुष॒ एवाऽऽनीयते नोपसजनीभूतो राजा । अत एव च “ तमेतं वेदा- मुक्वनेन ब्राह्मणा दिविदिषन्ति यज्ञेन दृनिन तपसाऽनाशकेन ` इति श्तौ वेदा- नुवचनादीनां प्रत्यया्थतया प्रधानीमूतायामिच्छायामेवान्दयं स्वीकृत्य इच्छासाध- नतथा वेदानुक्चादीनि विधीयन्ते न तु विदन्तीति ज्ञानसाधनतयेति) वाचस्पति- मिश्राः प्राहुः । अपि च स्पृतिचन्दरिकाकारस्य देचण्णमटूटस्य समयं ( इ० स १६०० ) जयोदरं शतकं प्रत्यपीपदन्नाङ्ग्लवियापण्डिताः । दकचन्दिकानि- मिंतिसमयस्तु ( स० १६२२ ) पएतदूध्वमनुभीयते । तथा च मयेति कु- रप्रघानीभूतविवेचनक्रियायामन्वयस्यायुक्तत्वेन प्रधानीभूतविवरणकरियायामेवान्वयस्य शाश्ची- यत्वाद्त्कचन्दरिकानिर्भििसमये देवण्णभट्टानां जीवनात्यन्तासेभवाच्च स्प्रतिचन्व्रिका- दत्तकचन्द्रिकयोः समानकवृकत्ववचने न किंचिदपि प्रमाणम्‌ । तस्मात्परिशेषन्यायेनावश्िष्टः कुबेरभट्ट एव द्तकचन्दिकायाः कर्तेति पक्षोऽवकिष्यत इति सध निरवयम्‌ । अथासो दत्तकवन्द्रिकायाः कर्ता कं देशं वंशं च स्वजनुषा कदाऽलमकाषीत्‌ दिंचापरमनेन निबद्धमिति विचारणायां यावत््वत्तोऽहं प्रयत्ननान्वेषमाणोऽपि पुद्धि- तपुस्तके स्थलाक्ैरु्ठिखितं केवेरभट्ट॒इति नामान्तरा॒नान्यत्किचिद्प्यशप्सि । वाचकमहागाः कि वक्तव्यम्‌ । महदेतत्ेदस्थानं यत्प्राश्लो विद्रसो विक्ारनि- बन्धरेखनचवोऽपि प्रामवे्ादिनिजवत्तटेखनेन नाऽऽत्मानं पत्विययन्तीति । इतर- रेकषपिक्षया बगालप्रन्ते द्तक चन्द्रिकाया अधिक प्रामाण्यं दीयत शति श्रयते । तेनानेन भटटकुबेरेण बेगाटीयपण्डितन भान्यत्निति तक्यते । यथा ठउविददेकषे नि्णयसिन्ध्वायपेक्षया कालमाधवप्रन्थ आभिक्येनाऽऽद्रियते तद्यन्यप्णेतुमाधवाचा- यस्य द्राविहत्वादिति श्रयते तदेश्षीयबा्यणपुखाततद्रदिति भावः । नन्द्पण्डितैविष्णस्मतिटीका कैशववैजयन्तीनाम्नी नन्दर्षिरसभूभिते ( १६७९ ) वेक्रम्दे प्राणायी्युक्तम्‌ ) तदनन्तरं च कतिपयेरेव संवत्सदत्तकमीमो- साऽऽरकितेत्यनुमीयते । ‹ विरषान्तरमस्मत्कृतायां विष्णस्प्तिटीकायां केरबवैजय. न्त्यामवषेयम्‌ › इति (सम० क्० भी० प° २२४) दैरेव हिसितत्वीध्‌ । दुत्त- कचन्त्रिका तु महकुवेरेण दत्तकमीर्मासायाः प्रगिव निर्मिताऽऽसीदिति दत्तकमीमां- (१४१ शीयरेशिकावसीदते । त य रलः पुनरवद--~“ व्यासा ` देककायसादशनिः काम्वन्र । [ आदवि--परतिबहीदुरपुतत्वे } इति ” { उमर द्‌* नीः १९९ ) इति । दृत्तकचम्दिकायां ( १० ५ ) ˆ जषवि--डुगगतुपुनत › इचः क्तम्‌ । अत्र प्रतिकषन्वस्थाने पुनक्षब्देनिर्व इत्येतावान्‌ परं विरेषः । अन्वा" पवी उभयग्र समनेव । तथा ^ [ इात्थने तु दानदेव पुक्त्रनिदुचिदास दकिन मस्य स्वत्वनिपचिवीतमोजनिवृत्तिश्च भवतीत्युच्यते } इति खन्ड्िकाकररः › { चमर ख० मी° प १६४ ) शइत्युक्तम्‌ । दत्तकचन्धिकायां ठु ( प° १२३) = तने दानद्ेव पुत्रतनिव्िद्रारा दतिमस्य स्वत्वनिष्ृति थ्य. त › हत्युद्िखितम्‌ । अत्रैकत्र ॒तुरब्दोऽस्ति परत्र र विहिदः ३ अन्याऽनुपूवीं तूभयत्र तुल्यैव ॥ अत्र॒ दुत्तकमीमंसाकरेण स्थढदये चतुष्के गन्थद्रयं धनुष्कोटयन्तमतदस्कचन्दरिकास्थमन्थेन समानानुपर्वकिं पठितष्‌ । दै खं दसकमीमांसायाः प्रागवसकचन्विका नाभविष्यत्तर्हि तत्समानानुषू्वीके अन्धे नाप- रिष्यन्नन्युपण्डितः । यस्माच्च तथा पठति तस्माभिरुक्तचतुष्कोणेस्थं बन्धे दैचकचन्धिकायाः सकारादेवीदू ्रतवानिति प्रतीयते । तेन॒ च द॒त्तकमी्मीसायाः भ्रागेव दैतकष्वन्द्रिकाऽऽसीदित्यनुमीयते । नचात्र स्थैलदये निरुपपद चन्दिकारान्वोच्वारणा््यन्द्रिशयशष्येन देकण्णमटट तत रप्रतिचन्दिका गृष्यते । तस्याश्च दसकमीर्मासातः प्रा्सस्वं पूरवज्यपादितं सर्समतं च तत्र । तस्याः सकाशदेव निरुक्तं अन्यद्वयं नन्दपण्टितेन कुतो नोक्तं स्कत्‌ । ल्क क नास्म दुसकमी्मासीयकलेखलः स्वस्मात्पागदचकचन्द्रिकायाः सर्वममुमातुं तमर्थ इति वाण्यम्‌ । तथा सति नैतद्यज्यते । स्प्रतिचन्दिकायां हि (१० २८८) ' आपदि दुर्मिषदौ । : जक - अहीतुरापवि पुजामवि ` इत्यक्तम्‌ । तथा ‹ दातुर्धमे तु दानादेव ... मवतीकि मम््ण्यस्‌ * इत्युलिखितम्‌। सेयं स्थलद्रयीया स्मतिचन्दरिकास्यगन्थानुपुर्वी न भिरुकरवसक मीमौसाभन्येमे समानाकारा भवति 1 अक्षराणां तदरानुपन्याश्च भि्नकरमत्वात्‌ ) मगति तु ककण न्दिकया समानाकारा निरुक्तविशेष वर्जयित्वा । राम्बानां तकालुखग्याभ्ल्दन्त- मेक्यात्‌ । तस्मादत्र चन्दिराशब्देन द्तकचन्द्रिकेव नन्दुपणिदतिनाभिकिकत इषि लक्ष्यते । मन्दरपण्डितोऽयं महांस्तपसि आसीत्‌ । तेन तस्य संयतो सीदितकादधः { सं १६१० आरभ्य सं० १७०० ) परयन्तमितीयान्‌ कीर्घतसेऽशरदधिति कक्ग्ति वक्तारः । खलघीन्दुपरिमितस्य वेक भाब्दस्य सििस्ताग्दीकश्णो 'विितिपेषर्नस्‌- ( १६४३ ) मितः कालः संपयते । तन्न ( इ० स० १६९२ ) मध्ये केङ्कौ- जयन्तीीकाकरणादनन्तरं स्थुलमानेनोपाः संवत्सरदैत्तकमीमां सा$णनिला मम्धविडधिः ५ ततः प्रागेव च दत्तक्यन्दिकाऽऽसीदिति प्रतीयते \ ततश्व केश्यववेजयन्सीकतकम- सयोरन्तरां द॑त्तकचन्द्रिकानिर्माणकालः । स एव च कुमेरभदट्छस्य समयः । अतयत कुबेरभटूटकारुविषये यथाकथंचित्प्रमाणमुपलभ्यते । एतेदपेदयाऽम्यधिकन्ोग्यं प्रभं केचन निष्कर्षेयुध्वेत्तदपि शिरआन्दोरनेन सद्र स्वीक्रियेत । अआस्ताभ्‌ । इतः पर्थन्तं दसकच न्छिकाकतुंविषयकःं वक्तं यावदुपरुभ्बं तमनु आ तयावदूबुद्धिबलं निर्णीयाधरमा न्थस्वरूपं प्रवर्शयितुमनुसंषीयते--ब्रसकनग्धि कलि स्वल्पे दुसंकविषयङे निबन्धे समवलोक्यमाने सत्ययं कस्यचिन्महतो अन्थस्य मूला- भारभूतो गेहस्येव पादः ( पाया ) इति प्रतीयते । एतस्थेवोपरि नन्दुपण्डितै; [१२] कषरिष्तो दत्तफममिंसामिस्यः शोभनः श्रासावो भ्यरवीवेति भाषते । कवेर णीतायां द्तकवन्दिकायामादित आरभ्य समरति यावत्वटपकरणानि वरीवृताति 1 तन्न प्रथमं प्रकरणमनिर्दिष्टनामकमपि मया देत्तकाभिकारिप्रकरणमिति व्मवहारसौक- योर्थमभिघीयते । अत्र॒ प्रकरणे दत्तकग्महप्फेदेराः, दत्तकगरहणाधिकारी, दाभ्या मिरित्वैकः पुय ग्रामो नवा, कतिविधाः पुत्रस्तत्र के प्रतिनिधयः क्च मुख्यः, शिया दत्तकग्रहणदानयोरधिकारोऽस्ति न वा, कृटियुगे के प्राः शाख्रसंमताः, दच्च कलक्षणम्‌, प्राद्यः पुत्रः कीदटक्ोऽपेक्षितः, भिन्नजतीयः पुत्रः पुत्रीकर्तव्यो , नवा, वौहित्रभागिनेयो ग्राह्यौ नवा, शेन पुत्रोदेयः केन च न देयः, इत्यादिप्रभ्ाः सप्रमाणं निर्णयं प्रापिताः । पुत्रपरतिग्रहविध्याख्ये द्वितीये प्रकरणे शोनकवसिष्ठाय॒क्तः परि - अहविधिः, द्तेकविषेराश्यकता, विध्यभावे शानिः, ग्राह्यः पुतः दियद्धायनः, केन प्रकरिण व्यामृष्यायणतेत्यादयः प्रश्ना दत्तोत्तराः । तरतीये दत्तककर्वृकश्राद्धनिर्ण- याख्ये प्रकरणे सपिण्डीकरणान्तश्राद्धष॒दत्तकस्य कौटशोऽधिकारः । सावत्सरिकश्राद्ध दत्तेन कया विधया<नृ्ठेयम्‌, जनकपारककुयोर्दत्तकसापिण्डयं कियत्पुरषपर्यन्तम्‌ , व्यामुष्यायणविषये विदोषः, इत्यादयो विषया निरूपिताः । दचकारौचनिर्णया- ख्ये चतुर्थप्रकरणे इद्धदत्तकस्य जनकपाठककृलयोः परस्परमाशौचं व्यामुष्यायण- विषये विरोषश्वेत्यादि निरचेषि । दत्तकदायविभागाख्ये पथमप्रकरणे दत्तस्य दायग्रहणाधिकारः कदा प्रामोति, द्तकपोत्रस्य तद्राहके पितरि प्रे पितामहधना- ्किया्नश्लो रभ्य इत्यादिविषया विशदीङ्ताः । अन्धपङ्ग्वायनंशाख्ये , छ प्रकरणेऽन्धपङ्ग्वादीनां पुत्राणां दायानधिकारितया भरणमात्रं, तदोरसक्षित्रजयोः पितामहषनाधिकारित्वं, तवृगृहीतदत्तकपुत्रादेर्नास्ति पितामहधनाधिकार इत्यादि वर्णि- तम्‌ । एवं विषयप्रतिपादनक्रमेण दत्तक चन्द्रिकाऽऽरचिता । अत्र॒ दत्तकदायवि- भागाख्ये पञखम प्रकरणे दायविभागविषये परस्परविरुद्धानां मैकविधार्षवचनानां विरोध- परिहारेणेकवाक्यातारंपादरना भटटकुबेरेण स्वीयं कत्स्नमिव पाण्डित्य भ्ययीङृत्यातीव सरसो मन्थो हिंसितः । स च प्ररसनार्हः । तेनास्य कुबेरभट्टस्य सवसंघटने स्वरस- वानान्तराङञयोऽवगम्यते । नेतादृस्च ठएक्ये प्रयत्नः कियमाणो दृत्तकमीमांसायां समा- र्यते । इमान्येव घट्‌ प्रकरणानि पुत्रोत्यादनविधिदचकपुत्रीविचारदत्तकधमेविकराव- यवसंबन्धविरुद्धसबन्धप्रजाश्ब्दार्थमतमतान्तरप्रभमिविंषयैः प्रप्य साद्रगोपाङ्छगं सुवि- स्तते शुपर्ष्कितं च मीमासिाप्राचुर्येण दत्तकसंबश्विनियमान्‌ प्रतिपादयन्ती दत्तकभीमांसा नन्द्पण्डितैरारचितेति संभाव्यते । यतो दुत्तकचन्द्िकास्थ एकोऽपि विषयो द्तकमीमांसार्या प्रायो न परितो हश्यते । कुबेरभटटस्यापि कतिषुचित्स्थेषु श्चान्नर्थवर्णनन्वातुरी अनन्यसाधारणी संहृश्यते । एवं यावृबुद्धिवलं दत्तकचन्दरिकोपोद्धाते संवण्यातिगहनस्य सजलान्नीयगन्थस्य व्याख्याने प्रवृत्तस्य भम स्थरे स्थरे टदग्णोचरीक्रियमाणानां प्रमादानामभवनेन क्षाम्यन्तु मदीयं साहसं कृमाक्ञीलाः प्रोत्साहयन्तु च ममैतं प्रयत्नमिति साञ्जर्बिन्धं संप्रार्थ्य समर्पयत्यमुं ठेसं॑रस्थापिदैवतश्रीसच्चिदानन्दवरणसरोरुहयोः-- मारुढकरोपाख्यः शंकरशासली-मारदानः। संकर दलतकथद्दिकाया विषयाभुकभः । वि. ध्र, भङ्गलाचवरणं अन्यश्रतिश्ो च पनथपरयोजनधि केन पुत्रो प्राद्यः कस्म च मह्यः अत्राधऽजिबचनम्‌ अपुतरेणेत्यस्याथः ज्ातमानस्मौरसपुतस्यालोकता- दिपरिहारकत्वम्‌ ध ता ओरसे भृते पिण्डोद्का- यर्थ पुतरग्रहणम्‌ „३ मज तपुत्रस्य त्वलोकतादिपरि- - हारार्थ पिण्डोदकार्थं चेत्यु- भयार्थं पुजग्रहणम्‌ ५ इकाव्राविर्धः पुज्श्रतिनिधिः ४ मनूक्ताञ्चयोदङा पुत्राः ४ कलो न सर्वेषां प्रतिनिधीनां शाच्ानृज्ञेति कथनम्‌ ४ अपुत्रेणितिषरकपुत्रपवेन पोप्रप्रन- योरपि ग्रहणे हेतुमग्रहणे दोषं चाऽह , इभ्या जिभिकः पुत्रो ग्रा; ४ लियाऽपि भर्वनुक्ञया त्रो ग्राह्यः ४ जनकव्यतिरिकतद्ाम्यां नैकः पुत्रो प्रायः ४ क्लौनकोक्तो दचकविधिः ५ सगोजसपिण्डामावे भिक्नोत्रजः ॐ ७ ॐ पुत्रो बाय निन्नगोत्रजाना मध्ये दोहिनभमा- भिनेयमातष्वसृज्तान्बयेत्‌ ६ भसमानजात्षीयः पुतो न बह्म; ,, आह्मणन क्षजियाविरमिन्ननाती- योऽपि ध्र भाय इति मे- ५ ७ = © ~€ 59 १५ 1 वि, $, ६, भिक्नजातीयस्य प्रासाच्छावन- भागित्वं नौश्षभागिष्वनिह्ि कथनम्‌ । सट प्रीतिं यक्तमितिमङ्व्- नस्थसहटशापदस्य सजातीयाः क्तैव युक्तेति परतिषादरघ्र ८ दौहिनरभामिनेयो बाक्मणादिजिभि- न गर्यो कित्‌ छकेणब्ाह्मो ८ क्षजियाणां पुरोहितमोकेण भो- जित्वम्‌ द जातिष्वैव न अन्यत इति नियमस्य तात्पर्थकथनश्च॒ सपिण्डेष्वपि सति समवे घ्रातु- सुत एव प्रथमं क्रद्य इति कृथनप्‌ ११ अस्मिन्नर्थे प्रमाणभूतस्य मनुञ्ञ- हश्यतिवचनदवस्य तात्थर्था- कथनम्‌ १९ विषिनाऽपरिगृहीतह्यापि अत्ु- पुतरस्यापुत्रपितुश्यपुजत्वम- स्त्वित्याराङ्काष्तिपाषनश्र्‌ १५ उरपयक्ताश्काया निरसनब्‌ ११ प्रकारान्तरेण निरुकाशङ्ाश्जः परिहारः १९ आतुपुत्रे सत्यपि यथा वु्ष्कोषठि- [१] बि पु. प्रौतस्मार्त्टान्तकथनेन सप- ह्नीपष्रसत्वे न सपलन्यन्त- श्स्थ दुत्तकग्रहणधिकार ~ इति कथनम्‌ १३ स्पत्नीपुतभरा तप्रो विशेषकथ- नम्‌ १५ एकस्मिन्नेव प्रात्रपन प्ति तस्य पत्रीकरणासमवमाशङ्क्य त- त्परिहारामिधानष्‌ ११५ तत्रेव पौराणिकलिद्भकथनम्‌ १६ प्रुन्दाने कीटशोऽधिकारीति कथ- नम्‌ १६ श्लोनकवचनघटकबहुपुतरेणेति प- पदस्य प्रयोजनाभिधानम्‌ १७ खियाः पत्यनुक्या पुत्रदानग्रह- णयोरधिकारो.स्ति पत्यभवे तवुनुज्ञा भिनाऽपीति कथ- नम्‌ १८ याञ्ञवल्क्यमतेन माताफतरोः ~ परश्परनिरपेक्षः पुत्रदानाधि- कार इति प्रतिपादनम्‌ १८ न्नौनकोक्तपुत्रपरिग्रहविधिके थनम्‌ १९ वसिष्ठोक्तः पुत्रपरिग्रहविधिः २० बौघायनोक्तः पुन्रपरिपिहविषिः २३ द्तकस्य जनकमोजपिण्डरि- कयैः सह संबन्धो निवर्तत इति कथनम्‌ २६ जनकेनाङृता एव देत्तकस्य संस्काराः प्रतिग्रहा कर. णीया इत्यभिधानम्‌ २४ जनक्रगोत्रेण हृताः संस्कारास्तु नैव्र निवर्तन्त इति कथनम्‌ २४ जनकपितुङ्कतसंस्कारनिवर्तनेऽ- तिग्सद्भ्मामिधानम २५ पु. वि. धू, जनकपित्कृतसंच्काराणां पुन- रनुष्ठाने प्रतिग्रही तुरषिकार एव नाऽऽयाक्तीति कथमम्‌ २६ ३ | प्रतिरहीत्रोपनयनमत्रकरणऽपि गरहीते दत्तकपुत्रत्वं सिध्य- ४| तीति कथनम्‌ ९८ गभीष्टमादिमुख्योपनयनकाा- तिक्रमेण गृहीते द्तकपुत्र- त्व न सिध्यतीति कथनम्‌ २९ प्रकरणसिद्धाथसेबरहः ३९ व्द्ामृष्यायणस्य गोजदयभागि- ६ २ ७। त्वे उपनयनमात्रेण पुजत्द- । सिद्धौ च पुराणाधरिणा- १। युक्तत्वोद्धावनम्‌ ३९ । निरुक्तपुराणस्य समूरत्वं गृही त्वा कश्चित्तं तद्विवरणभ- | नृय तद्यक्तत्वकथनम्‌ ३४ पर्वक्तपुराणस्थवचवनानामितरा" विरोधेनार्थवणैनम्‌ ३४ | पुराणस्थवचनानां प्रकारा- 1 ॥ >, | न्तेरेणार्थवर्णनम ३५ चढायाः संस्कारा इति चूडाधप- । दस्योपनयनार्थकत्ववर्णनम्‌ ३६ ३ | ग्रहणे पञ्चमादिति वचनं | विशेषफलेच्छविप्रविषयक- ¦ भिति कथनम्‌ ३७ चूडायां गौणकालाद्रस्तु वचन- बलद्िवेति मूकस्य विस्तृत- | मर्थवर्णनम्‌ ३९ २ | व्याम॒ष्यायणस्वरूपक्थनम्‌ ४१ दकस्य व्यामुघ्यायणत्व नैव ३। संभवतीति प्रतिपादनम्‌ ४२ दत्तकस्य व्याम्रृष्यायणत्वोपपा- १ दनम ४३ १५४ ष, ङः प्रमाण ४४ निरक्तसत्याषादेसूत्रस्य शाब- " रमाष्यज्कतं ष्यारूयानप्‌ ४५ भरकृतम्न्थकारङृतं शबिरभाष्या- “ वर्णनम्‌ ४५ दत्तकस्य छंयामुष्यायणत्वे पे- टीनसिसंमतिः ४६ दकत्तकस्य व्यामुष्यायणत्व आ- क्षिपस्तननिरासश्च ४७ दत्तककर्तकश्राद्धानां निर्णयक- थनम्‌ ५७ दुत्तकक्कि पितुः क्षयाहश्रा- द विशेषकथनम्‌ ~ ४९ ष्यामुष्यायणेन जनकपालक- योः पिजोः कर्वव्यश्राद्धवि- विषये क्चिष्शेषः ५४ उभयोः कित्रोरयुगपच्छरद्धप्रस- क्तौ ष्यामुष्यायणेन, प्रथमं जनकाय पश्चादरग्रहीतरे श्रा द्ध देयम्‌ ५९ तथा जनकमातामहादिभ्यः पूर्व श्राद्धं दत्वा पश्वात्पालकमाता- महादिभ्यो देयम्‌ ६१ शुद्धवत्तकेन प्रति्रहीतपित्रावि- भ्य इव प्रतिग्रहीतमातामहा- विभ्य एव श्राद्ध देयम्‌ ५१ दचकसापिदरयनिर्णयकथनम्‌ ६१ काष्णाजिनिवचनार्थवर्णनम्न॒ ६२ भतिगतरदिपितृणामेरसत्व उदाहरणष् र्‌ प्रतिग्रहीतुः शुद्धदचकैत्व उदा० ६२ यणत्व उ० ६२ दसकपुत्रकर्तेकसपिण्डनप्रकार- स्दुवाहरणं च ६३ ष्‌, वि. पञ, ९, व्यामुष्यायणयुनकरतुकव्यामु- ५। भ्यायणतपिण्डनप्रकारत्तः इुवाहरणे च ७ | वुसकपौत्रकको दत्तकपु्रसवि- ण्डनप्रकारस्तवुदाहरणं ख २ | व्यामुष्यायणपोतकर्तंको च्या- मुष्यायणपुत्रसपिण्डनप्रका- १| रस्ततुदाहरणं च ६४ $ व्यामुष्यायणपितकेण भ्याम २ ध्यायणपोत्रेण वुङकेन §- तैन्यः सपिण्डनप्रकारस्त्दुदा- हरणं च ६४ व्तकयोतकर्तको द्चकयोजसपि- । ण्डनप्रकारस्तत्सापिण्डयवि- | च्छेदभ्येति कथनम्‌ ६४ । मत्स्यपुराणोक्तस्य साप्तपौरुष- सपिण्डस्य काष्णाजिन्यु- क्तेन जिपुरुषसापिण्ड्येन बाध इति कथनम्‌ ६५ जनकपालकोभयकुरे जिपुरुष- सापिण्ड्ये दष्याभुष्यायण- विषयकत्वमिति कथनम्‌ ६६ भिन्नगोजीयदुत्तकस्य पार्क- २|। कुठे सापिण्दरयनिषेषकस्य वद्धगौतमक्वनस्य !ऽयव- ११५ २ 1 १ स्थापनम्‌ ६६ ४ | दत्तकाञ्ञोचनिर्णयाभिधानम्र ६८ ८ | व्यामरुष्यायणस्य॒तत्पत्रपौत्रा- ५| णां च जननभरणयोरुमय- कुले उयहा्ोचकथनम्‌ ५७१ १७ | समोत्रस्यापि द्तकस्य पारक- २२ | कुठे जिपुरुषसापिण्ड्यामि- २५७ | धानस्य य॒क्तत्वकथनम्‌ ॥ 4. अन्नद बोध्यमिति शाननार्थवर्ण- १८ नतन ५५ १९ ४३ ड: कथनम्‌ ४७६ दक्रकस्य जनक कुठे विवाहाति- प्रसङ्गकथनम्‌ \9७ वरिरुक्ततिप्रसहगस्य निराकर- णम्‌ ७७ धत्तकमीमांसादत्तक चन्द्रिकाकार- , योरमिम्रत्सपििण्डरयस्य पि- ण्डीङ्त्य कथनम्‌ ७७ असपिण्डा च या मातुरिति मनुवः स्यार्थः ७७ आङे धार्थमुदाहरणोयन्यासः ७९ विषाहविषये दत्तकसापिण्डय साप्तपौरुषमेदेति कथनम्‌ ५७९ वैकस्य दायविभागकथनम्‌ ८० यमस्परत्य॒क्ता दादह्च पुत्राः ८० अदायादचान्धवशब््स्य विग्रह- ्रदनम्‌ ८१ नारदोक्ता दाद पुत्राः ८१ विष्णुक्तो दादशपुजक्रमः ८२ याज्ञवत्क्योक्तो द्वादश्चपुत्रकमः ८२ वट्रबन्धुदमयादानां षटबन्धुदा- याद्‌ानां च स्वरूपतः परि- गणनम्‌ ८३ भनूक्तो दादशविधपुत्रक्रमः ८३ वन्धुदायादाबन्धुद्‌ायद्राब्दा- थंनिरकवनम्‌ हादकषपुत्राणां मध्ये ढेषांविद्ध- नृहारितविं केषां चिन्ेति बो. भायनम्तस्य व्यवस्थापनम्‌ ८४ यमनारवहारतिमनुमभत्षिव- १|। चननामापाततो किरद्धानां विरोधपरिहसिणिकवाक्यत - १|। या्थप्रतिपावनम ८६ क्षिजजदनच्चकादीनां राज्यामषि- कृरित्राभिधायकव्वनानां , ) शाच्रमर्याद्याऽर्थबर्णनसम्‌ ९१ | ओरसेन सहोक्तः क्षत्रजदत्तका- २२ दीनां यो विभागप्रकारः स | शद्रस्य नस्ति । किंतु स- २९ मांहाविभाग इति कथन्न ९५ १३ । दण्डापृपन्यायस्वरूपमर ९६ व्यामघ्यायणदत्तकस्य धनह- २३! सत्वप्रकारः ९९ अन्धपडग्वादिपुत्राणामनंश्चि- त्वकथनपूर्वकं तद्गृहीत दत्तकादेर्म धनाधिकारः कितु न्< भरणगात्रमिति कथनम्‌ १०० ", ¦ अन्धादिपज्ाणामीरसा क्षेत्रजा श्च भागहारिणो भवन्तीति कथनम्‌ १०१ अन्धादिपुत्रभा्याणां भर्तव्यत्व- कथनम्‌ १०१ ओरसे सति गृहीतस्यांशभागि- त्वाभावस्तत्र युक्तिकथनं च १०१ शोनकायुक्तविघानमन्तरेण गृ्ी- ` तस्य नांशभागित्वम्‌ १०१ ९८ | अन्यजातीयदृत्तकस्यापि ना- शभागित्वमिति कथन १०२ | ग्न्थसमप्तौ प्रकृतगन्थस्य सं- ५। क्षिपतः कर्न्यप्र्हनम्र्‌ १०३ समाप्तेयं इ्कवद्धिकाया विषयानुक्रमणिका ॥ ष्क्‌ १८ ॐ तत्सदृब्रह्मणे नमः| शकिरीव्पाख्यास्षवटिता श्रीकुबेरमट्पणीता (~. दत्तकचान्द्रका ( प्रथमं प्रकरणम्‌ )) चन्द्िकानुकतसजातसंगयष्वान्तचन्द्िका । चन्दिकारान्‌मविन छता दत्तकचाद्धका ॥१॥ मन्वा द्िवाक्याकिवनेषु विवादमार्म- ष्वष्टादशस्वपि मथा स्मृनिचन्दिकायाम्‌ । कस्युक्तद्कविधिनं विवचितो यः सर्वः स चातर विनतो विवृतो विषात्‌ ॥२॥ ( शंकरीव्याख्या } ( प्रथम प्रकरणम्‌ ) | ्रन्थद्धा निविन्नतत्ममातिकामः कवेग्नामा सूरधर्महाक्मटपरपर्यायरिषस्मरणरूपं मद्रं कवथ्िकीर्षितं म्रन्थ प्रतिजानान-- चन्द्रिकानुक्तेत्यादि । चन्द्रिकायां स्मृतिचन्द्िकायां दनक संबन्धिनो गृढनम"य॒ तत्तदर्थस्यानुक्तत्वन हेतुनोत्पन्नो यः सेश्चायध्वान्तस्तस्य चन्द्िक्व चन्द्रिका संशयादिनिषारणेना4प्रकार्कत्वादित्यर्थः । यथैव हि चन्द्रिकाऽन्धकागपसाग्णन तत्र ठीनं घटादर्थं प्रकाङयति तद्वत्‌ । चन्द्र श्वन्द्रकलाऽस्ति यस्मिन स चन्द्री । मत्वथाय इन्प्रत्ययः । राशिखण्डमण्डन हत्यर्थः । स चासौ काश्च क्राटस्यः जिवः । मकाल इति यवत । तस्य प्रमविण कृपाकटाक्षसामर्थ्यन व निचन्थः तः । मया कुबेरेणेति सेषः । यथाऽन्यतमसलीना$्षादयः पदाथान्नन्द्रप्रभया प्रकाश्यन्ते तद्रहत्तकसंब- न्धिपदार्था अनया इत्तकचन्द्रिकयेव प्रकटी कियन्त इति यावत्‌ ¡ अत्र चेन्विकाठे. त्यनेन महाकालयख्यचन्द्र चृडदेवतास्मरणरूप मद टमाचग्तिमिति बोध्यम ॥ ९॥ मन्वादिवाक्यति । तेषामायमणादानम्‌० (म० सप° अ० ८ श्छो° ४-७ ) इत्यवमादिभिर्मनुपरमृतीनों उचनेग्यास्यतिष्वष्टादरास्वपि विवादस्थानेषु॒यो विद्त॒तोऽ्ति यश्च स्म॒तिजन्द्रिकायां न विरिष्य विवेचितः सोऽयं कराबुक्तो दत्तकविधपिरमयाऽ अन्ये दितः । विशदीकर्तुमारन्य हत्यर्थः । विशेषात्‌ । कऋष्युक्तवचनानां तात्प, अनिणीयकमीमाकषात्मकविचारविरोषादिति भावः ॥२॥ । # ` शांकरीष्याख्या ुतो- तत्राऽह मनुः-अपूत्रेण सृतः कार्यो याकृ तादक्‌ प्रयलकः | पिण्डोदफक्याहितोनमिसंकीतनाय च ॥ अत्रिशव-अपृतेमेव कर्ैन्यः पूत्रपातिनिधिः सदा । पिण्डोद्काकयाहेतोर्यस्मात्तस्मात्मयतनतः ॥ अपुत्रेण अजातपुत्रेण मृतपुत्रेण वा । अपुत्रो सृतपुषो वा पुत्रार्थं समुपोष्य च ॥ हृति शोनकरेवादात्‌ । तेन पत्रोत्या- ज्येष्ठेन जातमात्रेण पुत्री भवतिं भानवः) पितृणामनृणश्चैव स तस्माहृन्धुमहंति ॥ अप्त्रेण सतः कार्य इति । पिण्डः श्राद्धम्‌ । उद्रकमञ्जटिदानादि। क्रिया) ओष्यदेहिका दाहादिः । वंङ्ानामप्रवृनिश्चेत्यतदुथमपत्रेण पुरुषेण येन केनापि प्रयलेन पत्रप्रतिनिधिः.। कृन्रिमः पुत्र इति यात्रत } कार्यः स्पाद्रनीय इत्यर्थः । प्रयत्नत इति पशचम्यन्तात्तक्तिः । तत्समानापिकरणविशेषणत्वाथाष्टकृ ताहगिति च॒ पच्चम्यन्तमव्ययम्‌ । ‹ याक ताहक्‌ प्रयत्नतः › इत्यस्यातरिवचनस्थेन ‹ यस्माचरमाय्लनतः ` हइत्य- नेन ॒समानार्थकत्वास्च । येन केनापि प्रयत्ननेत्यश्ः । यः कश्चन प्रयलश्च शास्र नुग्रहीत एव प्रष्यः | न तु ज्ञास्राननगरहीतः । राल्राननगरहाति प्रयत्न स्ति तत्र॒ परमाणामविन स्वगोघ्रपुत्रत्वाद नुत्पादप्रसद्धात । शाखानगरहीतप्रयत्नाअ्च-- क्षेजजा- दीन्सु तानेतनिकादश यथोदितान्‌ । पूत्रप्रतिनिधीनाष्ट.० (म० स्म०२९ । १८० ) इति मन्वादिभिरुक्ता एकादशवेति बोध्यम्‌ । रएतत्समानार्थकमत्रिवचनमपि प्रदर्श यति--अपुत्रेणव कतव्य शति । अस्यार्थ मन्टतायां दृत्तकमीमांसाटीकायां मञ्र्या द्रष्य: । अपुत्रेण सुतः कार्य इति मनुत्रचन<पत्रणत्यस्यानत्पश्नपुत्रेण मतपुत्रेण चेत्यर्थ बाध्यः । अपुत्रो मृतपुत्रो वेति होनकवाक्येकवाव्यत्वात्‌ । तेनेति । अजातपुत्रेण मृतपत्रेणापि वा दत्तको ग्राह्य - इत्यथंस्यर्पिसंमतत्वनेत्य्ः । ओरसपु. ्ोत्पचौ सत्यां ` ज्येन जातमघ्रेण० › कति ( म० स्फृ० ९ । १०६ ) उत्पन्नमात्रेण ज्येन संस्काररहितेनापि मनुष्यः पुद्रवान्भवति । ततश्च ‹ नापुत्रस्य लोकोऽस्ति › इति श्रुत्यक्ताया अपुत्रतानिमि्तिकाया अलोकतायाः परिहासे भवति । तथा “ प्रजया पित्भ्यः ` इति श्रतेजतमात्रेण पुत्रण पित्रणामनृणः पितुक्रणर- हितश्च स भवति । अनो ज्येष्ठ एव सक्रधनमर्हेति । वपैत्र्णापाकरणादिपुत्रकर्यक- श्णे तस्येव मुख्यत्वात्‌ । इत्यर्थकनिरुक्तमनुव्रचनानुारेणाटोकतापित्यर्णयोः परिहि- हेऽपि तत्पुत्रस्य मरणे पिण्डोदकायर्थ॒पुनः पूत्रपतिनिधीकरणमाब श्य मरति । संक चन्द्रिका । | हति मनुवचनावगतकगपरिहरेऽपि ततुवमरणे पिण्डोदकं नः पुशरकरणपावश्यकम्‌ । अत्र पुत्रपदं रौत्रपपो्रयोरण्युषठक्षणम्‌ । तपोरपि पिण्डदातृत्ववंश्कर- त्वाविरेषात्‌ । अन्थथा सत्यपि रौत्रे सूतपुत्रस्य निनिमित्तपु्परिप्रहापत्तिः । अतः पुत्रपोवपरपोतरहितस्येव पृत्रीकरणम्गम्यते । अपुमरेणेत्यत्र पुैकत्वयोर्विधेयविेषणतय।ऽविवक्षितत्वम्‌ । तेन दाम्पां भ्रिमिवां नैकः प्रतिग्राह्य इति तु न देश्यम्‌ 1 . द्ामृष्यायणस्य दारम्पां परि- अत्र पिण्डोदकायर्थमित्य॒क्त्या प्रतपुत्रय पुरुषस्यालोकतापित्यर्णपर्हिरो पृतपत्रेणेव निर्वृत्तो भवति । जातमत्रिणेति मात्रपदे निवेश्यत मनुना जन्मानन्तरं तन्मर- णेऽपि केवलं जन्मनेवर्णपर्हागस्य सृचनादित्यायः । अजातपुत्रस्य तु पिण्डोद्‌- कायर्थप्रलोकतादिपर्हिरार्थ ॒देत्यभयार्थ पुत्रीकरणमत्रक्यकमिति बोध्यम्‌ 1 पुज्रपद- मिति । अपुत्रेणति बहुरवहिघटकं पत्रपदामित्यर्थः । उपलक्षणमिति । पुत्रपदेन पौत्रप्रपौतजरयोगपि ग्रहणं कर्तव्यम्‌ । तत्रैव हेतुमाह- तयोरपीति । यथा पुत्रस्य पिण्डदृतरत्वे वंशञकरत्वं च प्रसिद्धे तद्रत्योतरपरपौ तरयोरपि तत्मन्वादित्यथंः । तत्र “ पुत्रः पौत्रः प्रपौनो वा तदवदा भरत्संततिः 2 इति विष्णुपराणे परश्षरेण पौजप्रयोत्रयोः पिण्डदानाधिकारोऽभिहितः । तथा ‹ लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः › ( या० स्प १ । ७८ ) इति श्टकि मिताक्षरायां पुत्रपोत्रप्पौत्रकर्लोक आनन्त्यं वशस्यािच्छेदोऽप्रिहोत्रादिमिश्च दिवः प्राप्तिरिति व्णनात्पो्रप्रपोजयोव्करत्वं वाभि. हितमिति विवेकः । अन्यथा-पुत्रपदेन पौनप्पोजरयोरगहणे । पोते जीवति सति मृतपुत्रस्य निष्कारणं पुत्रपरिगरहः कर्त॑न्यः स्यात्‌ । पुतरपरिगरहे निमित्तं तु पण्ड. दकदानादि । प्िण्डाद्कक्रियाहतोरित्युक्तः । पोत्राद सति तादृशषनिमित्तस्य पिष्डो- दकदानायाधिकारित्वस्य पुत्र इव पौतरादावपि सत्वेन म्रतपुत्रस्य निर्निमिचः पुत्रगरह आपययतेत्यर्थः । तस्मात्पुतरपोत्रप्रपात्रहितस्येव पुत्रपस्िहाधिकारो ऽवगम्यते । ननु ‹ अपुत्रेण सृतः कार्यः › इति वचनन किमपुत्रे कतीरमुदिश्य हुतः कर्तव्य इति पु्रीकरणं विघीयतेऽथवा पु्जीकरणमुद्िश्य तत्करतवेनापुतो विधीयते !। नाऽऽधः । अपुत्रस्य कुरपराप्त्वात॒ । नान्त्यः । सृतकतेम्यताया अप्राप्तत्वात्‌ । अतोजनै- घोभये विधातव्यम्‌ । ततश्चापुत्रकर्तकपुत्रीकरणे विधेये सति तवृघटकस्यायपुत्रस्यापि विधेयतव्रयंभावात्पश्युना यजतत्यत्न विधेयपञ्चागतपुस्स्वैकत्वयो धिधाकषितत्वेन पूंरैकेन घ॒ पञ्ुना यागकेतव्यतावत्पुसेकेन चापुत्रेण सुतः कार्य इत्यर्थपर्यवसानाद्द्रयोरपुत्रयो- रेकस्य पत्रीकरणं क्चियाश्चापुत्रायाः पुत्रीकरणं च॒न प्राप्रोतीत्याङङ्क्य परिहरति- न दे्यमिति । न शाङ्क्यपित्यर्थः । शङ्काभावे कारणमाह द्वाम्यामिति । ४ शौकरीग्यल्यायुता- हस्य वक्ष्यपाणत्ात्‌ । लिाथ भर्तुरनृक्षया तदपिकारात्‌। यथाऽह वतिष्ठः- न स्री पुत्रं दद्यासतिगृह्णीयाद्वा<न्यत्रानुज्ञानाद्धतूरिति । प्रतिनिधिरिति । स च क्षेजजाद्रिकादरारिधः। यथा मनुः-कषे्रजादीन्‌ सृतानेतानेकादृश यथ।दितान्‌ । पुजप्रातिनिधीनाहुः करियाटोपान्मनीरिणः ॥ बहस्पफीः-पुजाखोदक् परोक्ता मनुना येऽनृषएवंश्चः | सेतानकारणं तेषामोरसः पुत्रिका तथा ॥ आज्यं विना यथा तटं सद्भिः पतिनिधीङृतम्‌ । तथेकादश पुत्रस्तु पत्रिकोरसये। विना ॥ इति । तत्रापि कटौ न स्वैषामभ्यनुज्ञानम्‌- अनेकधा रताः पुत्रा कषिभिर्य पुरातनः । न दक्यननेऽधृना कर्तु शक्तीति रिदेतनैः ॥ द्वाभ्यां प्रतिगरहतिभ्याभकस्य पत्रय परगिहकर्तव्यतायाः * क्रियभ्य॒पणमात्वतत्‌ ' ( मण सृ ५।५६ ) ' उपत्रेण पगकषत्र? ( या० ्फु० २। १२५) इन्यादि नार वक्ष्यते । अयमत्र व्यामुप्यायणा द्िपितिति च्यत । तथा चियाश्च पत्यनुज्ञया पुतरपरिपरहाधिकाग वसिषठन प्रतिपाटःत-अन्यचानज्ञानाद्धर्तग्ति } नस्माद्दाभ्णं त्रिभिर्वा नेकः पप्परह्यः स्रीणां च नास्ति पर्बीकरणाधिकार दस्यैव सामान्यरूपेण जड काऽपि न कार्येत्यथः । निस्क्तमन्वादिविचनप्रमाण्याद्विधय्जञेषणमप्यक्त्वे परत्वं चादिवक्षितमिति भावः । अथवा जनकप्रतिग्रहीतरूपद्राभ्यामेकेस्य परिग्रहा वाचनिक एवाटमीकार्यः } ततश्च जनकाघटिितपग्यिहतृद्रयकर्तक कम्य परग्रहे ‹ द्वाभ्यां नेकः पग्गर्यः 2 इति नित्रधः प्रवतत णवर । भर्जनुज्ञानगहितायाः च्चियाश्च न पग्गरहाधिकारः ! निरकाभयम्थट प्रसक्तनिषधताये प्रमाणाभावाद्रत्या्ञयः ! प्रतिर्निधिरितीति । अपत्रणव क तैव्य इन्यथिवचनस्थमिद्‌ं प्रतीकम्‌ । स च प्रातिनि- धिरेकदश्चधति ' प्षजजादीनसतान › इत्यादिना मनुगह । अयोदाति । ओग- सादिषारशवान्ता द्वादश पत्राः । अयोद्स्त॒पृचिकारूप इति बाध्यम्‌ । एत च मनुस्रत्याद्रौ प्रसिद्धाः ¦ संतानकारणमिति । वंशप्रवर्दकत्वमित्यर्थः । यद्यपि संतानक्वारणत्व तरयादङस्वपि समानं तथाऽपि पत्रिकारसयोस्तन्म॒च्यं कषत्रजादिषु तु गौणमित्वाक्षयना ऽऽह-- आज्यं विनेति । यथव्येकादरङ्ञ॒पत्रप्रतिनिघयः शा प्रतिपादित्तास्तथाऽ्पि तषां सर्वेषां स्मादूरः कलियुगे नास्ति । ‹ अनेकधा कृताः पुताः † इति बहस्पतिन निषेधा । निषेधे कारणमाह--ङक्तिहीनैरिति । निन्य- द्चकषन्धरिका । ५ हति षचनात्‌ । “ द्तैरतेतरषां तु पुत्रेन परिग्रहः» इत्यमिधाय ८ इमान्ध- मान्कलियुगे वज्यानाहुम॑नीषिणः › इति दत्तकेतरपतिनिधिनिपेषातू । अतो दत्तकविपििविच्यते । ततर दोनकः- ब्रह्मणानां सपिण्डेषु कतैव्यः पूवसप्रहः । तद्भविऽसापिण्ड वा अन्यत्र नु न काययेत्‌ ॥ ~ सरिण्डेष्विति सामान्यश्रवणात्समानासमानगोतरेषिवत्य्थः । तथा च सपिण्ड भावेऽसपिण्डः सगोन्नस्तदमवि भिनगेतराऽपि ग्राह इत्याह शकः सपिण्ड पत्यक चेव सगोत्जमथापि वा| 0 मर्गेणोत्पन्नानामत एव॒ चापवित्राणां गृटजकानीनक्षचनाद्विपुत्राणां पित्रीकरणसमर्थ- यमनियमाद्वितपःप्रमावजन्यव्राह्मादतजाविकेषरण विग्हितच्वान्प्रायेण कलियुगे द्विजादीनां त्रिसद्धाचणपतिवमस्ृत्यादिप्भवानोकिकशक्तेभावः । अत एत्र कलौ द्विजादीनां वरः आपा त्रा किचिद्धिषरयकाऽस्तार्भप न सत्यतया नियतं पर्यवस्यति । तस्माद्पविच्राः पत्रा वदाति क्तं हनव्याः । इदार्वीतनेष तपःसामर्थ्यज- न्यविशिष्टशक्तेरभावादिति भावः । पातने त तारी शक्तिगसीदिति तरव ताषशञाः पत्राः कर्तु शक्या ईति यावत्‌ । तथा " दततारसेतरषां तु पुत्रत्वेन परिह । सवर्णान्याङ्धनादुडः सर्गः ज्लाधितरपि " टत्यादविकं बहववाक्त्वा “ इमान्‌ धर्मान्‌ कलिय वर्ज्यानाहूर्मनीपिणः ` हत्यनन दुनकेतरपत्रप्रातिनिघनिषिद्धत्वातसषत्रजादिवि- धिविवचने परित्यञ्य दनकत्रिधिरव विविच्यत-- याश्रातथ्येन तत्स्वरूपं प्रदद्य॑ते 1 ब्राह्मणानां सपिण्डप्विति । व्राह्मण. सखमपिण्टेष पिततः सप्तमपुरुषावधि- केषु मात्तः प्च्मपस्षावध्रकेप्र च दुनक्पत्रः कर्तव्यः । सगोत्रत्वासगत्रत्वादिक्षि- चिदिरोषणपमनपादाय ˆ सपिण्डेप ` इत्यव सामान्यत उक्तेरुभयविधेषु समानगो- त्रसपिण्डेष्वसपानगात्रसप्रिण्टष चत्यथ। वोध्यः । ततश्च समानगोत्रासमानगोज- सपिण्डालामेऽसपिण्डः सगोत्रश्नतदपुरुषावधिकः । तस्याप्यभावे समानोदृक एकव्रिशपुरुषावधिको ग्राह्य हइप्यथंः । तस्याप्यभावे भिन्नगोत्रोऽपि ग्राह्य इत्यर्थे शाकलं प्रमाणयति--सपिण्डापत्यकमित्यादि । स्वगोत्रजस्याभवे भिननगोत्रजं पुत्र पालयेत्‌ । कित भिन्नगोज्जानां मध्य दुहितुः पत्रं भगिन्याः पुत्रं मात्भगिन्याः पुत्रं चेति भिन्नगार्रीयं प्यं न॒ परिगृहणीयादित्यथः । अन्यन्न तु नेति 1 ब्राह्मणव्यतिरिक्तः क्षत्रिय।दिमिन्नजातीयः पुत्रो बराह्मणेन नैव दत्तकः कर्तव्य इत्य- नेन प्रतिपायत इत्यर्थ. । * समानजातीयमित्यर्थकं सद्ररापरं॑निवेक्षयता मनुनाऽपि भिन्नजार्तीयो दत्तको ६ श्षाकरष्यास्यायुता- अपुत्रो द्विजो यस्मात्स परिकल्पयेत्‌ ॥ समानगोवजामवि पखयेदन्यगोजम्‌ । दहित भागिनेयं च मातृष्वसृरूपं विना ॥ इति । अन्यत्त तु न कारयेति करह्षणापिरिकतः कषतियदिरिसेमानजतीयो एको भ्य षत्यते । यदाह मनुः-- माता पिता वा दद्यातां यमद्धिः पुत्रमापदि । सदशं प्रीतिमयुक्तं स ज्ञयो दत्रिमः सुतः ॥ आपि पुत्र्रहीतुरपु्रवे । सदर सजातीयम्‌ । यत्त सदृशं न जातितः कितु कृरान्र्गुणिस्तेन कषत्रियारिरपि ब्राक्षणस्य पो यज्यत हति मेधातिथिव्याख्पानम्‌ । तत्रायममिसंधिः- ओरसासचचेक्षत्रियदिरसमानजातीयनया पिण्डे।दकाद्यनहृतवेऽपि नामसेकीत॑- न =-= = ~ न राह्म इत्यर्थः सृचित इत्याह--माता पिता वति ( म० स्पृ ९ । १६८ ) । ‹ शकर श्ाणतसंमवः परुषा मातापित॒निमित्तकरतस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः ` इति वसिषठ॑क्तमतिा प्ति वा परस्परानज्ञया य पुत्रं सदर पप्परहीतुः समानजातीयं तस्यैव पत्राभावनिमित्तायामापद्वि प्रीतियुक्तं नतु भयादिना, उदकपूर्व दयात्स दुत्रिमाख्यः पुत्रो विज्ञय इति तदथः कल्टरकभटेनोक्तः । तथा च।ऽऽपदीत्यस्य प्रतिग्रहीतुरप॒त्रत्व इति रुटृशमित्यस्य च समानलातीयमित्यर्थः प्रतिपादितः । स चान्यत्र तु न कारयदित्यननकवाक्यत्वलाघवादुक्तेसिद्ध इत्यत्र प्रमाणत्वन प्रदृकितः । सदृञ्ञमित्यस्य मेधातिथिकृतं व्याख्यानं दुर्शयति-यत्तिति । सदृशषमित्यस्य समानजातीयपिति नार्थः, किंतु विद्रत्वसच्छीमत्वादिसत्कुनोचितगुणैः सदृङमिव्यर्थ॑मन्यते । तन क्षत्रियादविरसमानजातीयोऽपि बाह्मणस्य दत्तकः पुत्रो भवितुमर्हतीति मेधातिथिराह । तदाशय प्रदृरयति- तज्रायमिति । अयं भावः। ओरसे पुत्र उत्पन्न मति यदि पूर्वं गृहीतः सजातीयो दत्तकः पुत्रः स्याद्येत्स दृत्तकस्त्तीर्यारो लमेत न समग्रं स्माकं वा । यदित स दत्कपुत्रो विजातीयः क्षत्रियादिः स्यात्तदा स विजातीया दत्तका ग्रासच्छादुनमात्रं लभते नान्यक्किचिदिति कात्यायन आह । सत्यवं यदि विजातीयः सर्वथा दततकपुत्रो न भवेत्तहिं तस्य ग्रासाच्छादनमात्रस्यापि दनविधानं काल्यायनाक्तमनुपपन्नं स्यात्‌ । तस्माद्धि्न- जातीयोऽपि पुत्रो दत्तक! भवतीति कात्यायनस्याऽऽशया रक्ष्यते । नन्वेवं चेत्पुत्रत्वाविशषाद्विजातीयस्यापि त्रतीयांशहरत्वं युक्तमिति चेन्न । सवर्णानुदिष्य तृती यांशहरत्वाभिधानात्‌ । क्षत्रियास्तु न ब्राह्मणस्य सवण: । नन्विदं वर्णपरयुक्तमंशवेष- दत्तकदन्धिका । | नादिपयोजनकतया पत्रमूव एव शासीयतवात्‌, परं सस्मोपकारवया मरासाष्छाद्नमात्रमागित्वम्‌ । यदाह कात्यायनः-असवर्णास्त मरासाच्छादनमा- गिन इति । तथा कोनकः- यटि स्यादृन्यजातीयो गृहीतोऽपि सृतः क्रचित्‌ । , अंहभाजं न तं क्याच्छोनकस्य मतं हि तत्‌ ॥ यज्ञवल्क्योऽपि-सजातीयस्य पिण्डद्तुतवांशहरतवे विहि न तु विजाती- यस्य पुत्रत्वं निषिद्धम्‌ । व्यक्तमाह वद्धयाज्ञवल्क्यः- सजार्तीयः समे ग्राह्यः पिण्डव्राना स रिक्थमाक्‌ । तद्भावि विजातीये वंशमातकरः स्मृतः ॥ ग्ासाच्छादृनमातरं तु ठमते स तदृकूथिनः। इति । म्यमनुपपस्नमिव भाति प पत्रव्वाविरेषादिति चेदभान्तोऽप्नि । पितरद्रव्यप्राप्तो न केवेटं पुत्रत्वं कारणमपि त॒ पत्रकरतः पित्रपकारः कारणम्‌ । तत्र सजातीयो दत्त कपुत्रः पिण्डेदकक्रियानामसंकतनाद्धिममग्रपत्रका्यमंपादरनेन पितरं बहूपकरोति । क्षजनियादिस्त॒ विजातीयतया पिण्डोदुकारपुत्रकारयसपादनेऽनर्हाऽपि । नामसंकीर्तनाय च › इन्यक्तः स्ववरानामप्रसिद्धिरूपपुत्रक्रायसंपादनेन पितमयकर्वन्नपि स्वल्पमपकरोति । अतः स्वह्पोपकारकत्वाद्वंजातीयस्य प्रासान्छादननागितवं सजातीयस्य बहूपकारक- त्वात्नतीयाशभागित्वमिति नात्र किचिदनुपपन्नम्‌ । विजातीयस्य पिण्डदानायन्हत्व ' पिण्डदेऽङहरश्चंषां पूवरभिमे पर. पर. । सजातयेष्वयं प्राक्तस्तनयघु मया विधिः ? ( या० स्म २ । १६२ ) हति वचनार्थपयालिचेनेन स्पषटमेवावगतं भवती- त्याशषयेनाऽऽह--असवर्णास्त॒ प्रासाच्छादनभागिन इति । उत्पन्ने तवौरसे पुत्रे ततीय - शष्टगः स्मरताः । सवण्णः, इत्यस्या< दिः । अन्यजातीयोऽपि दत्तकपुतरो भवतीत्यन्न शौनकसंमतिं प्रदर्हयति- यदि स्यादन्यजातीय शति । ‹ पिण्डदोंऽशहरः... सजातीयेष्वयं प्रोक्तः० ' इति निरुक्तयाज्ञयल्वयवचनेनापि सजातीयस्य पिण्डशात्त्वां - शरत्वं अभिहिते नतु विजातीयस्य पचतं निषिद्धम्‌ । विजातीयसुतस्य ग्राह्यता वुद्धयाज्ञषल्वयेन स्पष्टमेवाभिधीयते-सजातीयः सतो ग्राह्य इत्यादिना । पिण्डवृतेति । पिण्डेति पिण्डोद्कक्रियादिसकलपत्रकार्योपलक्षणम्‌ । तेन॒ सकलप्रयोजनसाधकत्वेन नषटपकारकः } अत एव च स रिक्थमाग्मवरतीत्यथंः ) विजातीय इति ) ग्र इति हेष. । वंशामा्रकर शति । मात्रपदेन पिण्डोदकक्रिया व्यावत्यन्ते । ततश्च स्वल्पोपकारकत्वेनास्य भागनिषेधघ इति गूढाभिसंधिनाऽऽह--- ग्रासेति । यतोऽतीव छ्वल्पोपकारकस्ततस्तस्य प्रासाच्छादुनद्रानमेव युक्तं नतु तंद्विक्थहरत्वमिति भावः । द ल्ांकरीव्याख्यायुता- वस्तुतस्तु मनुवचने सदशषदस्य सनातीपार्थकतैव युक्ता। प्रव तादशदत्तकस्य विभा्गदशनाद्सवर्णस्य च॒ विभागासंभवात्‌ । दौहित्रो भागिनेयश्ेति दौहि- व्रभागिनेयनिपेधः टृदरािरिकविषयः । तथा च शोनकः- ष्याणां सजातौ च गुरुगोत्रसमेऽपि वा । वेश्यानां ३श्यजतिषृ शद्राणां शृदरजातिषु ॥ सर्वेषामेव वणानां जातिष्डेव न चान्यतः ॥ दो हिवो भागिनमश्च गुदैसनु क्रियत सृतः । ब्राक्षणादित्रये नास्ति भामिनेयः सुतः क्रचित्‌ । मनुवचने सट्ञम्त्यर्य ' सजतीयम ` यथं पएव्राचित इत्यन्वयव्यति- रेकाभ्यां स्पष्टयति-- परत्रति । ` श्चयम. श्रयस। पाम पापीयान्रिकरयमर्हति । कहवश्चत्त सदृशाः सर्वे ग्किथिस्य भाग्मनिः ` ( म० स्म ९ । १८४ ) इव्याकाग्के पर- स्मिनमनुवचने सजातीयदनकम्य विभगगप्रातिपादुनादिव्यशथ्रः । नन्वारसाद्वदरादश्ष ८ पुत्रानुपक्रम्य तषु पूर्वः पृदः प्रयान म एव द्रायहरः । पू्वपर्वामाव उत्तरोत्तरस्य दायहरत्वाभिधानाद्‌ए्सादभावे दनक दायमर्तति सत्यं किल, परे स दत्तकः सजतीय एव दायहगा नास्ना्तीय इति कता लभ्यत इति चत्‌ । उच्यत-- “ सजातीयेष्वयं प्राक्तसन्नरष म्ना विधः ` ( यन सर ५ । {६३२ ) इति याज्ञवल्वयन सनात्तीयानामव दयहरत्वाभिष्ननन तदक वावयनया मानत्रहपि सजाती- यानामव दायहरग्त्वःडमकारात । तथ) चापर टार भजातायद्‌त्तकस्य धनहारिताभि- घानाहिड गद्पक्रम दनेन्क्षेण स्टध्पद्रुष्य सजर्त ग्रर्थकतव यक्तापक्रमोपसंहार- योरेकरूप्याय । गुणः स्ट्शमिव्य्थटरगकार त दुत्तकनक्षणे विजातीयस्यापि प्रवे शास्ताटशेद्‌ चककप्रंकधनहाण्त्वि त॒ तस्यप्रवज्ल ठति वैरूप्यं सयात । न च धन- हारित्वामिधायके <प्यपक्रमवाक्य सद्धम्यव दनकम्य ( सजानायविजातीयस्य ) परामर्शेन विजादीयस्यापि यनहारिष्वोपतनं वरूप्यपिति बाच्यत्र । ‹ असवर्णास्तु प्रासाच्छाद्‌नभागिनः 2 इति कऋत्यायनन विजा्दीयत्य घनभागिलप्रतिषेधात । ‹ यदि स्यादन्यजातीयो ग्रहीतोऽपि सनः करचितत । अश्मानं न तं कुर्यच्छौनकस्य मतं हि तत्‌? । इति शानकेनान्यजातीथमय स्पष्टमत्रंशभाव्त्वस्य प्रतिषेधाच्च । तस्माद्‌- त्तकलठक्षणप्रतिपादक मन्यन स्टरापद्रस्य मजातीय इव्यर्थं एवोचित इति ध्येयम्‌ । दौहित्रभाग्निययेनिषिधः प्रागुकतस्तथा विजातीयस्य यराह्यताप्येकीयमतेनेक्ता । तत्र वचनान्तरविरोधमाङ्घदक्य तत्प्हिगय तदर्थं वणयितुमादौ षचनं मिर्दक्ञति~ तथा च शौनक इति । क्षत्नियाणामित्यादि 1 क्षयेः सजाती स्थसमानजतीषे ॥। दरंकचन्दिक । गुरुगोसमेऽपि दा › इति क्षत्रियाणां परातिसिकगोवमावाद्गुरुगो, वर्श । पोरोहित्यान्राजन्यवि शां पवृणीपेति सूत्रेण तस्य पुरोहितगोत्मा- गित्वोकेः । जातिष्वेव न चान्थतं इति नियमः सजातीयसेभवे विर्जतीयनिषे- पाथः । अन्यथा परागृक्कात्यायनविरोधः स्यात्‌ । तत्रापि संनिहिवसपिण्डेषु -------~~-~-=->--- --------~~ ~ + ~ क थ = ~ -~-~--~ ---~----~ द्तकः “कतन्यः । स च भिन्नगोत्रीयः । ग॒स्गोत्रसमे, इत्यग्रे वक्ष्यमाणत्वात्‌ । अथवा गरोः स्वपुरोहितस्य यद्रगोत्रं तेन समे तल्ये । अत्रापि सजातातितिं संबध्यते । तेन ॒गर्गोत्रतुल्ये स्वजातीय इत्यथः । समानमत्रि क्षत्रियजातीये दत्तकः कर्तच्ः । क्षत्रियैः समानमात्राऽसमानगःजा वा स्वजातीया दत्तकः परिग्राह्य इति यावत । नन्वेवं चेद गरुपदं विहाय मौत्रसमे, ईत्ये३ वक्तव्यम्‌ । कस्य गोत्रेण सम इत्या- कादक्षायां प्रतिग्रहीत॒ः क्षत्रियस्य गोव्रण सम्‌ तत्य हइव्यथीत्स्वसमानगोत क्षत्रिय जातीये क्षत्रियेण दत्तक; कतव्य इत्यथपपतर्गस्पदं व्यथमिंत्याशङक्य श्षवियाणां पगोहितमोत्रेणेव गोत्रवत्वान्मेवं वादीरित्याह-- प्रातिस्विक गोजाभावादिति । ब्ाह्मण- जातीयत्वे सत्यगस्त्याएटमसक्तष्यपत्यत्वं प्रातिस्विकमाच्रन्वम्‌ । तच्च क्षत्रियाणां सर्वधा न संभवति । तेषां ब्रह्मणजातीयत्वाभावान । क्ति ` पररोहिन्यान्‌ राजन्यविशां प्रवृणीत › इत्यान्वलायनसूत्रण तेषा पगहितगोत्रण गाच्रव््प्रतिपादुनाद्भरुग्नेत्युक्त- मिति भावः । शूद्रस्त्विति । ततश्च पूर्व॑ यः सामान्यत उक्तो दौहितरभा- गिनेयनिषेधः स॒ शरद्रातिरिक्ते ब्रह्मणादिचये बोध्यः । तदाह--जाह्मणादिश्रये नास्वीति । भागिनयेल्युपलक्षणं दहित्रस्यापि । ' इ्रस्त॒ क्रियते सृतः ` इति तयोः जुद्रविषयत्वस्योक्तत्व।त । जातिष्वव न चान्यत इतीति । सर्ववर्णैः स्वस्वजातावेव प्संग्रहः कर्तन्यो न मिन्नजातावित्येवं योऽयं नियमः स सजाती- यपुत्रराभसंमवे सति विजातीयपत्रग्रहणनिषधार्थः । नतु सर्वथा विजातीयसुतामिषे- धा्थः । अन्यथा ˆ असवर्णास्ति ` ‹ यदि स्याद्ुन्यजार्तायो० › ‹ तद्भावे विजातीयः ` इत्यादिकात्यायनशौनकवद्धयस्तवल्वयवचन विरोधः स्यात्‌ । एवं च सापेक्षोऽयं नियमो न निरपक्ष इति भावः । तथा च सजातीयासंभवे विजाती- योऽपि प्राद्य इति विजातीयो दत्तकोऽनगृहीतः । स॒ च बेरमात्रकरत्वादभ्रासाच्छा- द्नभातचभागीत्यन्यदेतत्‌ । सपिण्डा द्विविधाः । सगोत्रा असगोत्राश्च । सगोत्रसपिष्डा भतृपुत्रादडः । असगोत्रसपिण्डा मातुङपुत्रादयः । तचासगौव्रमातुदपुजादिसपिण्डपिक्षवा अतृपुत्रा- विसपिण्डानां सगोत्रत्वेन सेनिहितत्वात्सगोत्रसपिण्डाः सेनिहितसपिण्डा इत्य॒न्यन्ते । तेषु सगोजसपिण्डेष्णपि भातुष्युजस्व ङम संभवति सति स एव पुतरप्रतिनिधी कायं ४१ १५ शांकरीव्याख्यायुता- सति भरातृसते स एव पुत्रीकायं शइ्याह मन्‌ः- सरवेषामेकजातानमिकश्चतुत्वान्भवेत्‌ । सवस्ति^तेन पुरेण पनिण मनुरत्रवीत्‌ ॥ बृहस्पतिः-- यद्येकजाना बहवो मातरश्च सहद्राः | एकस्यापि सुत जानि सर्वे ने पत्रिणः स्मूनाः ॥ इति । अत्र वचनद्रयेऽपि भरतुरुते च पुतरपतिनिधितया कथंविन्संमवल्यन्यो न प्रति- निधिः कायं इत्यवगम्यन | न चापत्यमुत्पादयितव्यामिति नित्योऽयं विधिः स इत्यत्र मन्‌व्रहस्पन। प्रमाणयनि-- सवंषामकजातानामति ८ ५० स्मृ ९। १८२ ) । यथेकजाता उति च ¦ संप्रत्यपरम्यमानमद्वनमनम्मतौ स्वेषामिन्यस्य स्थाने भ्रातूणामिति गाञा हद्यत । पतद्रेचनाथा दुनकवरमापासाव्यास्या्यां मञ्जर्या विरतरेणाक्तस्तवर वष्टव्यः । ` अग्मिन्वचनद्रय८न्यस्य पूत्णान्यस्य प्रववच्वादृरछना- दृभात्पत्रेण भात्रन्तरश्य पुद्रवन्वामिधानानवपनश्रट्सुते. पत्रघ्वरातिदेश्ष. प्रतीयते। तस्येतावदेष पाप्म | यतात प्रलिनिततया रन्ध संभवति नान्यः पर्वीकरतैभ्यः। न पुनर्बिधिनाट्टृहीनस्यव (म्म्‌ पन्त्वे पत्पित्यन । अरतस्य्व श्रातुपुतरस्य पवतर जयेदुशप्रसवत्या ` पतान दाद मानाच ` ({ म स्म ९ । १८ ) इति मनुनपत्रगतद्वाद्ग स्याविगाधापनि. भयात्‌ । नन्‌ श्ातप्पत्र पवानिदधामिपरानान्स्वपत्रणव श्रातापु रणा समम्तपिगा पिण्डा दक द क्रयाप्रामल कताव कर टद्रपर्हिरस्य च मभृवात्फवनिष्पना तत्साधन इवे न प्रातुपत्र प्राप्रसवदः प्रवाितम-सल प्रयोजनमद्धारयना व्िपरिनाप्परिगृहात- स्यैव तप्य'पत्रपित-यगृचव मर्वात्वव्याद उकः --न चापत्यमिनि । ` ऋता भार्या युपयान्‌ 2 ' प्रजपरापव्टयत ' स्त्योदिश्रव्य॒नेपत्यीतपादुनविध्ररनेत्यतरं ' बह्म णस्य तु समपिद्याप्रजमेषावावयेन सयात ` ( जे न्या & । २ । ३१ ) दृत्यत्र निद्धान्तिनमर | नित्यस्य च म्यन णन तरा प्रकारणानुष्ान- मावक्यकम्‌ । अन्यथा प्रत्यत्राय्रापरात्तः । जकच्ण प्रयवायजननक्स्यव नित्यत्वात्‌ । ततश्च मात्पुत्र ` सत्ामक् नतानां ` द्व्यादिभिः पुत्रन्वातिरद सति पूत्रसखप्रयु- क्तकायत्य पिण्डादुकदानादुरनापत्रस्यत्यसाकतायाश्च पर्हिरध्य जातत्वन न पुनस्तत्प- रिहिरार्थं प्रवत्तिरपपयत । अश्रदभात्पत्रम्य दक विधिनारस्वीकतस्यवे पूत्रह्वमस्तु । अत एवापूत्रपितव्यस्य आरात: सतः पुप्रा भवति । परिग्रहविधिमन्तरव पुवत्वातिदर- क्षात्त । स एव च भातुः पितभ्यस्य पिण्डादुकाद्िकरिशो कुर्यादिति बहस्वतिः दनैकथेश्िकि । १४ यथार्कथंदितपानीयस्तत् प्रात्य पुतरापिदेशेन तत्फटस्य पिण्डोदकददिरमे- कृतापरिहारस्य च सिद्धत्वेन न्‌ पुनस्त्मवत्तिरत एषारतस्येव प्रातृषु्रस्य पुरम्‌ । अपृ्रस्य पितम्यस्य तुरो प्रानजो भवेत्‌ । स एवे तस्थ कुर्वीति आद्धपिण्डदकक्रिपाम्‌ ॥ हति वृहृतगशरस्मरणात्‌ । अस्िन्सति तं न दृत्तकादयुपादानपिति बा- च्यम्‌ । भ्रातृव्यस्य पुतरानिदेशेनाटोकतापरिहागदिमाधकवेऽपि नामसंकविनोष- स्मरति । तस्माद्त्रातुपत्रे मति न ठन्तकायकादप्रानिनिर्धीनां म्रहणं कार्यमिति चन्न } भ्रातमत पूत्रत्वानिद्रानन भ्रातव्येण श्राद्धाद्रिकरणाप्पितव्यस्यारोकतदिः पर्िरपि नामसंकातंनावच्ते यद्स्करत्वं तन्न मिध्यन । अमकरस्यायं कंश इत्ये- प्रमविच्छिन्नवरपरम्परया दक्‌ पितव्यनाम्न। व्यत्हागे न म्याद्धिति यावत । नहि लोक पत्रपात्रादिपरम्परयामकस्याय कछ इति यश्रा पितरनाम सरकीरत्यत तद्रदमकस्यायं बश हति पितव्यनान्ना कात्पि वन्न व्यपद्ठि्यति । तस्मानासिद्धचर्थ दत्तकादय्यपादानमा- वच्यम्‌ । सत्यत्र पनमाटस्यन ग्राह्य प्रफ्यन्व,दभ्रात्स्त णवे व्रिभिना परिप्राह्च इत्यानयः । | नन सक (कृतभ्रातुमतन्नम्य प्निव्यनाम्ना व्यपदरलो मा मवतु लोकास्त्वज्ञा एव प्त पुत्रानिदर्गन्छास्रतेम्तष्ट न्यप्र का(नुपपनिग्ति चेदच्यत । यदि तु विधिवदुपग्ग्हीति ब्रात्रप्रतिदरुवमत्पन्म्रिदाव्रापिमन्तरेव पितव्यपुचतं स्यात्त्यो- रसदलकादिद्वादलावरिधपनवदपरगहीतर्याप भ्रतसतस्य पत्नीतः पूर्वमेव धन- हारति पण्ट्दररवाचिन्यन ` धन्ना हतर पितम भ्रातरस्तथा । तत्सुता गोन्नजो बन्धुः जिध्य. मब्रह्मचाग्णः ` ( या० स्छ० २ । १६५ ) इति धनग्राहिणां कमनाघकवाक्य श्रातरण।मनन्त्रे त्प्सता इति श्रातूसतनिवेश्चनमनुपपन्नं स्यात्‌ । तस्मा- दविधिना परिगरहीतरयव्र घ्रातपञर्य नामर्वनं[चितवङकरत्वं भवति नापरिगृहीत- स्यति ज्ञाप्यत । तन॑ च पित्रणापकृरणा्कव्लपाग्लाकिकफरार्थं॑भ्रातृपुजवताऽ्पु- जण दुचकादि्वीकारो न कर्तव्यः ) पिषिवदपरगहतिने ्रात्पत्रणव तज्ञिबहित । वितु पल्न्याद्िभ्यः पव॑ मदीयपरिण्ड्दानरिक्थाधिकारम मृत्वा नामसंकातनोचेतवंश- करः कश्चि्स्यादिति कामनायां भ्ात॒पत्र ण्व दचकविषिना स्वीकार्यं इति आदृ णामिति वचनमपि चरिताथम । किच निरुक्तं वचनद्वयं सति अतपुत्र दत्तकादिप्रतिनिधिग्रहणं न कार्य मित्येवं द्काचपादानं न निषेधति । किंतु पिण्डोदृकदानादिकपतवरूपो अः शाक राष्वाच्काद्मता^ ववशा वद तदुादानस्याऽऽवोपङलात्‌ । किं हि उवह जतृश्मे मे दचकश्ुषादानभिरेषकं प्रतु भावादिकर्॑तहपपूषपमािपै शकम्‌ । अन्यथा सत्यपि भामते केवणपचोतपादनविैषिरोषापतेः । अहता बा ₹ता वाऽपि यं विन्देत्सटशात्सुवम्‌ । पौती भातामहस्वेन दश्चातिण्डं हेरेदनम्‌ ॥ ति वचने दौहित्रेऽपि रौत्रातिदेशसत्वाद्‌ दौहित्रसस्वेऽपि पागुकयुक्तथा दृतकाघनुषादानपसङ्गाच्च । ननु सत्यपि भ्रातुपुतरे दतकायपदानस्य शासीयत्वे ' बहूवीनामिकपली- नमिषं ९१ विधिः स्मृतः › इति बहस्पतिश्चने शवीसामेकपलनीनमेका रेतुभिणी भवेत्‌ । पुत्रषर्मस्तस्याकिदशं करोतीत्यवहयं बक्तन्यम्‌ । अन्यथेति । उक्तवैपरीत्ये । निरुक्तब्वनद्रयस्व भावृपुत्र सति दत्तक्मञ्ुपादाननिषेधपरत्वे सतीत्यर्थः । ‹ यस्तल्पजः प्रमीतिस्म › ( म० स्परे ९ । १६७ ) इति मनुवचनेन आवरपतरे सत्यपि यः क्षत्रजफुनोत्पादनविभिरम्नातः स विरुध्येत । अतो निरुक्तवचनद्रयं श्राद्धादिकतत्वरूपपुत्रषमातिदेशकं, न तु जातृपुत्रे] सति दत्तकायुपादाननिषेषकपि त्षबगम्यते । ननु यदा सर्वधा अतत्र नास्ति तदा क्ेत्रजपुत्रात्पादनक्िविश्वातिर्थं इति तद्धिरोाभावात्कथमिव निरुक्तबचनद्रसं न दत्तकायुपादाननिषेधकमित्यवगन्तुं शक्यभि- त्यरबराह-अकरता वेति । ( ० स्मृ० ९ । १३९ ) इति मनुवचनेन दुहितुः पुत्रे पोत्रातिदेशस्य प्रतीतेर्दोहितिसच्वेऽपि “ आतृव्ये पुातिदेशेन तत्फलस्य पिष्डोद्कादेरल्कतापरिहारस्य च सिद्धत्वन न पुनस्तत्र प्रवात्तः ` इत्यादिप्ागुक्त- सत्या दत्तकादिप्रतिनिध्यकरणापात्तिः स्यात्‌ । तस्माननिरुक्तवचनद्यं न दत्तका्ु. पादाननिषेधकं कितु पुत्रषर्मापिदेशषकमित्येव युक्तम्‌ 1 नन्वेवं यथा आतपत्र सत्यपि दत्तकदिरुपादानं शाच्चाभिमतं तथा सपलनी- एत्र पुत्रधर्मत्दरिरप्रतीतस्तस्मिन्‌ सृत्यपि दत्तकदिरुपादानं राघ्नीयमस्तित्पाशद्कते- भन्वित्थादि । बह्वीनामिति । एकः पतिर्यासां तासां सपलनीनाभित्यर्थः । ‹ नित्यं सप हन्वादिष् ˆ ( पण सृ० ४ । १ । ९५ ) इति नित्यं नकारः । चष श्वेति, । जआतृणामेकजातानामित्याधुक्तो विभिः स्पत शत्य्थः । इति वहत्य तिच्‌ । स्वासामेकपत्मीनामिति ( म० स्० ९ । १८३ )। अस्यार्थः । ` शकयतिकानीं स्वोसां ज्जीणां मध्वे वेका पुजवती स्वासा तेन पेण सर्वाह्या; वकक शर्वास्ताससेन पूतरेण भाह पु्वतीमनुः ॥ इति प्रमु्चमे च सकानीपुमे पृकधरमातिदशेन सत्यपि तसिन्दरकाषषावौ" समस्ति वेन्न । यथा ते पथति दध्यानयति सा वैशवदेव्यामिक्षा मवि, वाजिभ्यो वाजिनमित्यत्राऽऽमिक्षरथ प्वत्तस्योदिश्यीपूतामिक्षापवार आगिक्षा पृषं ध्यत मनुराह । ततश्च सपत्नीपुत्रे संति सपल्यन्तरेण न दचकादिपुत्राः कर्तष्या इति बचनहयस्य समान एवार्थः । अत्र वचनद्वयेऽपि सपत्नीपुत्रेण सपलन्यन्तरस्य पुतजरबत्वाभिधानानुपपत्त्या सपत्नीपुतर पुत्रध्मातिदशो वक्तव्यः । ततश्च सपत्नीपुत्रे सत्यपि सपल्न्यन्तरस्य द॒त्तकादिुंजीकरणमास्ताम्‌ । यथा भ्रात्स्ते सत्यपि दत्तकादिपुत्रग्रहर्णं शाश्नसिद्धं तदबदिदमपि राखासेद्धे स्यादिति शङ्कयः । तदेतत्छण्डयति- नेति \ यथेति । “ तते पयसि दध्यानयति सा देश्वदेन्याभिक्षा वाजिभ्बो वाजिनम्‌ ` तपते पयसि दधन्या्मीत सति यः पयसो. षनीमावः साऽऽगिक्षा बिश्वदेवेभ्यो दीयते । यच्चावशिष्टं नीरसं ( पहाराष्टरभाषायां ˆ कवकवित › इत्यु. च्ममानं ) नलं तद्वाजिने वाज्दिवेम्यो दीयत इति तदर्थः । :अनिनाऽऽभिक्षा- यागो वाजिनयागश्चोक्तः । अत्र॒ दध्यानयनस्य किमामिक्षा प्रयोजनमथवा बार्नि- नमिति संशप्य आमिक्षैव प्रयोजनं न तु वाजिनमिति सिद्धान्तितम्‌ । यस्माद्धनी- भरत पय एवाऽऽमिक्षा नत॒ द्रव्यान्तरमिति सेति तच्छब्देनावगम्यते । यश्मिन्‌- पयक्षि दधि प्रक्षिप्यते साऽऽपिक्षेति तच्छब्देन पयसः परामरात्पय शएवाऽऽभ्रिक्ेति लभ्यत इति यावत । किच मधरः पयोरस आभिक्षायामनुभरयते न वाजिनि । तस्मात्ाधार्येन पयसा चनीौभावावस्थां जनयितुं द्ध्यानीतमित्यामिषटैव दध्यानयनस्य प्रयोजनम्‌ । वाजिनं तु तद्ननिष्पादीति न प्रयोजकम्‌ । तदुक्तं जमिनिना मुनिना- ‹ संसर्गरसनिष्पत्तरामिक्षा दा प्रधानं स्यात ( जै० सृ०४।१) २३) इति। संसर्गेण द्धिसंसगेणाऽऽमिक्षायां रसेत्पततर्विनिगमकत्वात्मधानं दध्यानयनप्रवृत््यहेश्य- मामिक्षा, वाजिने तु न त्ति तदथः । एवं च दुध्यानयनस्येदेश्यभूताऽभिश्षा नतु बाजिनमिति तात्पर्यम्‌ । असमिन॒स्थलं यथा ऽऽमिक्षानिष्पादनार्थ॒प्रवत्तस्यो- देश्भूताया आमिक्षाया येन केनापि कारणेनापचारे सत्यामिक्षानिष्पत्य्थं तते कषयसि दध्यानयनं , पुनः पुरुषस्य स्वातन्त्येण प्रबुत्तिरुषपद्यते । तेम च पिहणापाकरणादिकेवलपारलोकिकफलार्थं अआातृपुत्रवताऽपुेण दत्तकादिस्वीकारो न कर्भ्यः । विधिवद्परिहीतेन भरातूपुरेणैव तशिरवाहात्‌ । कितु पल््याविभ्यः पूर्व कद्ीवपिण्डदानकिथाधिकारी भूत्वा नामसंकीर्तनोचितवंरोकरः कथ्ितयादिति कमर ।{ । शांकरी धवतेपति । न तु वाजिनम्‌ । अरुदपतयेनापपोनेकर्वात्‌ । भथ षा पितुः कयाहि -पिकादिभिक्रस्य पादणे छते मातामहादिमाद्धाय न पुनः प्वंणारम्भः । तस्य पि आद्धादीनपद्तेः । वथास्नापि मतुराज्ञाश्षसेण पुरोखादनाय -पवुसाषाश्तसव्‌- शराभाव एव तदुपादानं नतु तसपुजानपचारेऽपि स्वपुश्ापदारे तदुपादानम्‌ । तत्थवु- ~~~ नायां आतृपुज एव द॑त्तकविधिना स्वीकार्य इति ्ातृणामिति वचनमपि चरितार्थम्‌ । ---- ~~~ हृ्टान्तान्तरमाह-- यथा येति । वितु: क्षयाह इति । अयं मावः । अमाचास्यादिपर्वतिथिषु पितुः पार्वणश्राद्धं विहितम्‌ । तत्र च न केक पितरा्जयमेव कितु मातामहादित्रयमपि पुज्यते । ‹ पितरा यत्र पूज्यन्ते तत्र मातामहा श्वम्‌ ` इति धोम्यवचनात्‌ । अत्र पित््राद्धमि्य मातामहश्राद्धविषा- मादुेश्यत्वापिपत्तश्राद्धं प्रधाने मातामहश्राद्धं त्वप्रधानमित्पयमप्यर्थाऽस्मा- द्रचनाज्ज्ञायते । ततश्च यदि पितृश्राद्धप्रसक्तिस्तर्हिं तत्र मातामहश्राद्धमपि कार्यम्‌ । नतु पार्थक्येन मातामहश्राद्धं करणीयम्‌ । यद्रा चामावास्यायां पित्मगणं तदा “ अमावास्यां क्षया यस्य प्रेतपक्षऽथवा पनः । सपिण्डीकरणादरध्वे तस्थोकतः पार्वणो विधिः › इति वचनाः्पा्षणश्राद्धद्रयं प्रसक्तम्‌ । एकं प्रततिथिनिमित्तकं द्िती- यम्रमावास्यानिमित्तकम्‌ । तत्र मततिथि्निमित्ते श्राद्धे पितज्रयिकपार्वणमव । कुस मन्वितं मुक्त्वा तथाऽऽयं श्राद्धषोदशमर । प्रत्याच्दक तु ञषेषु पिण्डाः स्युः धटिति स्थितिः ` इति वचनात्क्षयाहश्राद्ध ‹ पितर यत्र पृज्यन्ते° ` इत्यस्या- प्रवृत्तेः । अमावास्यानिमित्तकश्रद्धे त॒ पर्देणद्र्येम । तत्र॒ प्रथमतः पितुः क्षयाह- श्रद्धे वित्रादिश्रिकस्य पाणि इति मातामहादिश्राद्धकरणाय पुनः पार्वेणागम्भो न मवति । मातामहादिश्राद्धस्य पित्श्राद्धाधीनप्रवत्तिकत्वात्‌ । ` पितृश्राद्धं च पित्रा दिषावेणनेव निव्युढम्‌ । यदि तु केनापि कारणेन पितृश्राद्धापष्वारः स्यात्षशा तदर्थ ॒पुनः पावणारम्भः स्यात्‌ । पित्श्रा्धस्य प्राधान्यात्‌ । मातामह्श्राद्धस्यानु- ह्यत्वेनापाधान्या्दफ्वार न पुनः पितरपार्वणारम्भम इति । तद्रत्करतस्थले भ्र लका. बिना छिया न पत्रो ग्राह्यो नापि देय इति नियमाद्ध्जनुज्ञामुसारेण भरुः शुत्रवत्वं संपादयितुं प्रवता स्री यदि भर्तुनं कथमपि पुतरवत्वं तरेव पुत्रं श्रहीतुं शक्यत्‌ । यदा तु भर्तुः पुत्रवत्वमथ च स्वस्या ( आत्मनः च्िया इति यावत्र ) अपुच्रव्वं तदा ल्ली दसकं ग्रहीतं न ईाक्नोति । भतुरपुत्रवत््वस्य बुक्रहणं प्रति प्रव्तकत्वऽप्यात्मन ( छिथाः ) अपुतरवत्वस्य दत्तकश्रहणं ्रत्े्तक्रित्वतु । तथा च सपत्मीपुत्रसत्वे सपल््यन्तर्य दुतत्क्हण दाक्जण शररुकनिवि् ५ तेरपवेोजक्रत्वाष्‌ । वश्रठाकताप्रीहतेऽच्य त स्वादित्फोशापरां भगु - बचन, सपतनीपूत्े पूत्रातिदेशनाटोकतापरीहारभापोषषादकम्‌ । मतु मन्तरेण चास्या वैशान्तरासेमवेन सति सपत्मीपूत्रे न दत्तकाथुषादानम्‌। भावू- प्श्य तु वैशकरत्वामविन सत्यपि तस्मन्पादीयन्ते दत्तकाद्य इतयेवावान्पर विशेषः । ˆ नर्न सति भ्रातृते त्थेव पूजीकरणादवरयमवि यतक एव भतृपतश्वतरेव वदसेमवः । न वेकं पृतं दद्यासतिगृहणीयाद्वा स॒ हि सवानाय प्वेषा- मिति वसिष्टस्मरणादिति चेन । एतस्य दु चामृष्पायणेतरविषये सावकाशत्वात्‌ । नाभ्यनूज्ञायत चेत्सपलन्यन्तरस्य नापुत्रस्य रोको ऽस्तीत्युक्तालेकतायाः परिहारः पुना मनरकात्नाणं चस्येवमादिकं न स्यादिति चेन । ` बहवीनामेकपत्ननाम्‌० › ‹ सर्वा- सामेकपत्मीनपम्‌० ` इति पनचह्पत्तित्चनभयं सपत्यीपुत्रे सपत्न्यन्तगुनिरूपित्त- पुत्रातिदेरस्य सच्वेनालोकतष्यग्हिरस्य श्राद्धाग्नुषठानद्वारा नरकत्राणस्य च जायमा- नत्वात्‌ । वंश्गक्षणं त भतुवदामन्तण चियाः प्रथग्वजाभावेन सपत्नीपत्रेणेव संप- प्रमिति कुत्वा सपत्नीपुत्रसतत्व न सपल्न्यन्तरस्य दत्तकादहणमाचितम्‌ । ब्रतुपु- ज्सच्वे त्वस्य यद्यपि श्राद्धाद्पारलोकिकिकार्य सिध्यति तथाऽपि भतृपूत्रेणामुकस्यायं वंह इति पितव्यनाम्ना व्यबहाराभावानारक्स्यवहारमि र्थ सत्यपि भातृसुते इ्तका- युपादानमावरयकमिप्यतायान्सपत्नी पत्रा पत्याव्िशेष इति बेध्यमू । एवे च सति जअरातूपुते तत्पुत्रप्रतिनधीकरणस्यवाऽऽवशयकत्वे यदेक एव रात्र पुत्रस्तदा तद्र्रहणस्यासेभवः । “न त्वक पुत्रं दयात्‌ ° ' इति वसिष्ठवचनादित्वा- शाडक्य न तेकापिनि निषेधस्य केवटदुनकेपरत्वान्मेवपित्याह-- एतस्येति । न सिक मित्येकपुतरदानग्रहणनिषेधस्य स्यामुष्यावरणन्याती्क्ते केवलदत्तकं चारिताथ्यादव्या- मुष्यायणदरत्तके स निषधा न प्रवर्तते । ननु न त्विकमिति निषेधः कवलदुत्तकं प्रवतेते व्यामुष्यायणे च नेत छ नील्नमत आह--स हि सतानायति । स व्यकपुत्रः पूर्वेषां पूर्वेजानां संतानाय बप्वुत्तय संतानाविच्छेदुकरो भवति । तस्भिश्ेदरेकस्मिन्पुमर दत्ते स्ववंशविच्छेव्‌ः स्यात्‌ + अत एकपुत्रो नदेयो नापि प्रतिग्राह्य इत्येकगुत्रदानमहणे निषिभ्येते । ऊेवुद्तके आअक्षयो्यमिति संकल्पाभनिन न ममेति त्यागेन च दानान्तमतस्य जनकपितुस्व- त्वस्य सर्वधा निवुततिदरतेनदेकस्मिन पुत्रे केवरदत्तकत्वेन दीयमाने सति स्वरत श्हेवर्दयेभावान्नाके दत्ते न ववमिति) निषिधश्चतितार्थः । च्यायुष्यायणे त्वबममोरयं एन इति संकर्पदाने न ममेति त्यामाभाबान्न दानान्तरमतस्व जनक" २१ शकसैस्यास्यायुतो- पामुष्यायणे अ ,हेतुवनिगददशिवसेहतिषिच्छेदामावात्‌ । वेतारस्य बं भैर- -कपुभपुतरीकरणे पैराणिकटिङ्गदरेनाच्च । यथा- ततः कदाविदु्वश्ां भेरवो भेथुने गतः । तस्यां स जनयामास सुवेशं नाम पुजकम्‌ ॥ तमेव के तनयं वेतारोऽपि स्वकं सुतम्‌ । ततस्तौ तेन पुत्रेण स्वर्ग्या गतिमवापतुः ॥ इति । अथ केन पुत्रो देय इत्याह रोनकः- नेकपुतरेण कत्॑यं पुत्रदानं कदाचन । बहपुत्रेण कतेव्यं पुत्रदानं प्रथत्नतः ॥ इति । +न" ----------- ~ - --- ~ - ------ - ~ ~ धितस्वत्वस्यानिवृत्तेरकस्मिनपत्रे व्यामघ्यायणत्वेन दीयमनिभपि स्ववशच्छेदाभावेन तादृशे दत्तके न त्वकमिति निषधो न प्रवर्तत इति भावः । तदेतदरक्तं “ व्वामुध्यायणे ष्व हेदुवाक्नगददा$तसतातििच्छेदाभावात्‌ › इतिं । हतुवन्निगदो हतसहितं वचनं न च्वेकमित्यादि । तत्रहेतुः * स हि संतानाय › इति । तन दर्शितः सूचितो यः संततिविच्छेदस्तस्याभावादित्यथः । व्यामष्यायणा हि जनकस्य प्रतिग्रहीतुष्वे- स्युभयोः पित्रोः पिण्डोदकादि कुननभावपि वंशो रक्षतीति ता्पर्यमृ । कव वेतारभेरौ दौ सोद्रभरातसे ज्ौकगत्मजा । तयोर्मध्य मेगवः सुवेश्षाख्येनैकेनैव पत्रेणोरसपुत्रवानास । अपुत्रेण च वतालन स ण्वेकः पुत्रः स्वसुतः कृतः 1 तेनेकेनेव पुत्रेण तावभो सम्य) गति प्रापतुः, इति कालिकापुराणस्थकथानुसंघा- नादपि व्यामुष्यायणे वेच्छेदामावेन न त्वरकमिति निषेधो न प्रवतत इत्यव. गम्यते । तदेव कालिकापुराण निदिशति-ततः कदाचिदुरवह्यामित्यादि ‹ स्वग्यी गतिमवापतुः ` इत्यन्तम । केन प्रो ग्राह्यः कीटक च ग्राह्य इत्यपपायेदानी केन पुत्रो द्य इति प्रतिपादयति नैकपुत्रेणेति । र॑स्याश्ब्दानगितरनिवुत्तिपुवकस्वार्प्रतिपादकत्वस्वाभा- घ्यात्सर्व वावयमसति बाधके सावधारणमिति न्यायाञ्चेक एव पुत्रो यस्यत्यवधारणा- पूर्वपदो बहुत्रीहिः । एद्नेव पुत्रेण पुत्रवता पुरुषेण स॒ एककः पुत्रोऽन्यस्मे केव- छवत्तकस्वेन न देयः । पएकंस्यैव सतः पुनस्य दान स्वसंतानविच्छेदः कतः स्थादिति कृत्वा । एकस्यापि व्यामृष्यायणत्वन दानि न प्रतिबन्धः । ताहटगर्ूपेण दनि न स्ववंरेविच्छेदो नापि परवंशच्छेद इत्यर्थस्य नुपदरमेवोक्तत्वात्‌ । बहुपुत्रेणेति । अहदः पुत्रा यस्य तादृरोन पुरुषेण पुत्रदानं कतेग्यमिति विधीयते । न्वं बहुुजवत्करंकं पु्दुनं न विधातन्यम्‌ । एकपुत्रवत्कतुकिपुत्रदानस्य निषेधेनैव ब्दाद्िपुत्रबती जानकर्त्यताया अर्थत उक्ततवादरबहुपुजवत्कतुंकपुजदानस्य सिद्धत्वात्‌ । त्य ईदंतकवनिकाः म न € ~ ५1 8 ०५ श्च ॐ 8 4 दिपस्यापि पुथदनिऽपरपु्माशे वेशविच्छेदमाणडन्ाऽप-बहषवभेविः न= ------------------~--+ यतुच्यते बहपुत्रेण कतैष्यमिति तस्सिद्धे सत्यारम्भो नियमार्थं इति न्यायेन नियमार्थम्‌ । नियमश्चत्थम्‌--नियमस्य सजातीयपिक्षत्वादनेकपुत्रबता . यदि पुववीनं , कर्तव्ये तर्हि बहुुत्रेणेदेति । तेन यस्य द्वावेव पुत्रौ स्तस्तेनापि पुत्रदानं न करतभ्यमिति सिध्यति । । भनु सुत्दयवतो योऽयं॑पु्रदाननिषेष्‌ उक्तः सोऽनुपपन्नः । एकपुतरकर्तक- पुनदानस्येव पुत्रद्यवत्कतकपुत्रदानस्य स्ववंशच्छेदापाद्कत्वाभावादित्यार्द्छक्याऽऽह-- द्विपुश्रस्यापीति । पुत्रद्यमध्य एकस्य दनिऽपरो यद्यपि स्ववंशरक्षणायावध्थित एव॒ तथाऽपि ' एकपुत्रो ह्यपुत्रा मे मतः , कौरवनन्दन ‡ इति न्यायेनेकपुत्रताया अवृज्रतासमत्वादैवहुनिंरासात्कद्‌ाचिद्परपुत्रनाशे सति वस्तत एवापुत्रतायाः संभवास्वा- पुजरतायाश्च वंशचिच्छेदावहत्वातयुजद्वयवताऽपि पुत्रदानं न कर्तन्यनित्युच्यते । र्हि कीटेन पुत्रवता पत्रदाजं कर्तस्यमित्यारङ्क्या<‹ह--बहुपुञ्रेभेति । ननु यस्य त्रयः पुत्राः सन्ति तेनापि प्रदानं न कर्वन्यमित्यापतति । जयाणो मध्य एकस्य दानि दयोरवस्थितावपि कदाचिदेवविपद्रसिनाव्रस्थितयर्हृयोरपि नाङ्ञः संभाव्यत । ततश्चाऽऽ्मनो निष्पुत्रतया वशाविषातः स्यादिति यथा साभा. बनिको वेशविघाप्तः पुतरहयवतः पुत्रदानप्रतिबन्धको भवति तद्तपुत्र्यवतोऽपि शूत्र दानि प्रतिबन्धकः स्यादिति चैन । एकस्य पुत्रस्य दाने ुतेऽवशिष्टस्वेकस्य पुत्रस्य सांभावनिको विना एकग्रन्थिविखंसनन्यायसह्रतः । एकस्य पुत्रस्य वाने- नाबशिष्टपुजदरयस्थटे त्वेकम्नन्थिविसंसनन्यायप्रवततेः । प्रत्युत प्रथमस्य गरन्येरुपरि दिती- यस्मिन्‌ सन्थो दीयमाने प्रन्थद्रयस्यापि दार्थदरनिन दिर्कद्धं सुबद्धं भवतीति न्यायानुगतत्वा्लावशिष्टस्य पुतरद्यस्य .विनारो न कथमपि कल्वायेतुं ज्ञकृथः । तस्माद्र विच्छेद १ प्र तिबन्धकाभावादूबहूपुत्रवतः पुतरदाने प्रतिबन्धी नालि । नमु यर्क एव पुत्रस्तस्य पुत्रदाननिषेषेऽपि पु्ान्तरग्रहणं प्रसज्जते } लोकप्रार द्धेनकपरान्थास्ंसनम्यायेन तस्यंकस्य विनाशे संभाविते पिष्डादकादिङ्िया- लोपापतेरिति बेदघरान्तोऽसि । पिण्डोदकादि हि पुत्रीकरणे हेतुभूतम्‌ । पुजगरहभाि- कारी त्वपुत्रः। अपुतरेणैव कर्तव्य इत्युक्तेः । अपु इत्यस्य च पुत्रसंसर्माभाक्ानित्यर्थः 1 तकुमाववताजुद्धिं भति तद्व्तानिश्चयस्य प्रतिनन्धकत्वेन पु्सच््वे तनुभाववत्तवस्य वक्तुम कथत्वेनपिकाराभावातेकपुत्रवत्स्यले पुत्ीकरणप्रसद्गः । कधं तर्हि पुत्रदयवत्स्थं एकस्य नेऽपि दितीयस्याबशिष्त्वेन संततिविच्ठेदज्ञनम ; येन ॒पुजदधयवतोऽपि शुजदानं निषिभ्येतेति चेन्न । नैकपुतरेण कतेव्यं पु = दत्व; इत्येकपुत्रवान- , 4 क्क्व क्षः न ् चै ४ ५ श + कग कहि तरि वदतो पोप मृते ग तपनं विनाऽपि । बथा श्तिहः- “च ही एतं दच्पविगृहणीयादा अन्यत्रानृज्ञानाद्वतुः । श्वि! . अनुमविश्चा प्रतिषेधेऽपि मवति । अपरतिविद्धं प्रमतमनुमतं मक्तीति न्यायात्‌ । निरपेक्षदानमाह भशिवत्क्यः- दधन्माता पिताषायं स पुरो दत्तको भवेत्‌ । नितषेनैव बषटपुजसस्मे पुजदानस्य सिद्धत्वाद्‌ ` बहुपुत्रेण कर्तव्यं पुजदाने प्रयत्नतः ` इति बहुपुजसश्वे पुत्रदानविधिसामर्थ्यातपुरदयवताऽपि पुत्रदानं न कर्तव्यमिति बोध्यते । भ॒ अ ताहकषस्थरे पुत्रदाननिषेषहेतोः संतानचिच्छेदस्याभावः । एकस्य वनिऽप्यप- रस्ावारिषटत्वादविति वाच्यम्‌ । पुरह्मयवतः पुत्रदननिषेधसामर््यादिव तादशषस्थठेऽपि पंताभदिर्छेदरोऽस्त्यषेति ज्ञायते । कथमुपपयतामिति चेत्संतत्यविच्छेश्साधकस्य दिती- अत्याधशेषेऽपि कदाविदैबदुविलासात्तस्यापि नाशे संतातिविच्छेदः स्यादिति सांभाव-' निकस्थ पत्राभाषस्य तन्न सत्वात्‌ । तथा च पुत्रद्रयस्यठे पुत्रदाननिषेधबलादेव कात्पनि(संभाषनि)कोऽपि पुत्राभावः पुत्रदाननिषेधे हेतुः । पुत्रपसिहे तु सक्षा- त्युनामाषो हेतुः । तत्र कात्पनिकपुत्राभावग्रहणे प्रमाणाभावादिति , विशेषः । अथ पुरुषवत्तियाः पुत्रदानप्रतिग्रहाधिकारं विवेचयनाह-ल्ियास्त्विति । ने श्री पुतं कथात» अम्यतरामुजञानाद्र्तुरिति बसिष्ठेन भर्रनज्ञां विना छियाः पुत्रदानादिनिषेषामिधा- भाद्धवरनक्षासश्वे शची पुत्रस्य शने परिग्रहे बा प्रभवतीत्यवगम्यते । भतरनुज्ञा च तज्जीबने संनिधाने ख सति संभवति । इति छछियाः पत्यु जीवबनसंनिश्ानयोः सतोरभरनुज्ञया ुत्रदाना्ापिकारः । प्रोषिते ( प्रवासं गते ) मृते बा भतैेनुमतेरसेभकषदुनुशा विनवाधिकारः । नमु निशक्तविष्ठवचनेन घिया आविकारस्य भन्रनुल्ञासपिक्षत्वावगमावनुक्षायां भस. भवावस्थायो कथं छियाः पुतरदानाधिष्ार इति देन । ‹ दयक्रशोगितसंमक्षः पुरुषो मातापितनिमित्तकस्तस्य॒प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतत इति बरिषठेन छियाः पत्रदानायधिकारप्रतिपादनात्‌ । नन्वेवं चेत्कथं मन॑नुक्घसा- पेक्ष्मभक्तम्‌ । यतो मातापित्रोः पुत्रोत्ादुने समानत्वादिति वेद्रह्मन्तोऽति । पुमान्‌ पुलोऽभिके वीर्ये ( म० स्मृ २ । ४९ ) इति वीर्याधिक्यनिमिकंत्वेम पुत्रो रती पुरुषस्य प्राधान्याततदमुज्ञासपिकषत्वं विया उक्तमिति बोध्यम्‌ । अत्मतिश्चेति । भर्न्त च न केवटे त्वं पुतं गृहाण ` हति स्पशक्त्या भबति ढे- त्वधतिधिद्धम नुमतं मवतीति न्यायेन त्वं पुत्रं भा ग्रहीः ` इति निषे्षभदेभाषि अर्वति । मर्भनुजञानिरयक्षपनदामे प्रमाणं प्रवुरयन्नाह-माता पिता वेति { म+ द्र्तकर्थमिकी दधा -माहापितृभयामृतयृ्टस्वयोरूपतरेण वा । हति 1 (अथ दितीयं प्रकरणम )। अय पत्रपरिपहविषिमाह सोनकः- शौनकोऽहं परवक्ष्यामि पूतरसंहमुत्तमम्‌ । भपूतरो सूतपुत्रो वा पृत्रार्थं समृषोष्य ष॑॥ संभ संग्रहण विधिम्‌ । उपोष्य परहणा्पूषैदिने हतोष्वासः । वृ्गोवमः- वासी कृण्डठे दस्वा उष्णीषं चाङ्ग्लीयकम्‌ । आचार्यं धर्मसंयुक्तं वेष्णवं वेदूपारगम्‌ ॥ ` . मदुपेण संपूज्य राजानं च द्िजाऽशुषीन्‌ + राज्ञो विषरृषटतवे य।मस्दामिनम्‌ । बन्धृनाहूय सर्वस्तु यामखामिनमेव च । इति स्मरणात्‌ । द्विजानिति बहुतवं॑वित्वपयेवसितम्‌ । कपिञ्जटन्यायात्‌ । सष ९ । १६८ ) इति । अत्र स्वतन्छ्येण मातुः पुत्रदानं विधीयते । आबि दृत्तकमीमांसाग्याख्यायां मञ्जर्यो मलकृतायां द्रष्टव्यम्‌ । ( अथ द्वितीषं प्रकरणम्‌ ) । ह्वे पुत्रग्रहणममिधाय तद्िषि प्रदक्षयन्नाह- दोनकोऽहमिति । शेहामिति 4 संगृ्यतेऽनेनेति व्युत्पत्या पुत्रपरियरहविधिमित्यर्थः । उपोष्येति क्तवाप्रत्ययश्रक्णात्पि- प्रहत्पूषदिन उपवासं कत्वेत्य्थः सिध्यति । ‹ वाससी कुण्डले › इत्यादि ‹ द्विजाञ्शुचीन्‌ , इत्यन्तं बुद्धगौतमक्वनदं । ननु राज्ञो किप्रकृष्टत्वे न तदाहवानं सरवैषां सुकरं भवतीत्यत आह--विभः- कृषस्व शति । रज्ञो विप्रकर्दश्च जातितो देशतश्चेति द्विषा । तत्र जातितो रज्ञो विप्रकर्षो यथा-राज्ञो यवनान्त्यजादिजातीयतरे बाद्मणकतकयुत्रपरिगरहे तत्व सदि तद्रानयनणत्यन्तानुवितम्‌ । वेरातो विप्रकर्षो यथा- भरतखण्डे वु पत्तने, पु्प्रतिग्रहो राजा च युरोपखण्डे लन्दने निवसति । एताहशे दिंविकषविधः करवै सति राज्ञस्तत्राऽऽनयने न सुकममिति तादश प्रसद्घे अमस्वानी { शौक कुलकणी, मामलेवार ) स्वजातिषटकः सष्टासनयोग्यो वा कश्चिकमितग्यैः । बन्धूनाहूय स्वस्ति भ्रामस्वाभिनमेव चेति स्छतेरिति भाषः । राजायानय्म॑ च हृष्ट फलायै न॒ तह्य । राजदिसमक्ष॒पु्ीकरणे ते सति सर्वो राजकीये, - व्यग्रः -सुर्करो भवति । दिजानिति बहुववनेन श्रूयमाणं दिजगतच्तवे कपि- ६४. काकरोष्यास्ययुता+ द्िजानां प्जनं पादना्म्‌ । ` भर्िः कुशमयं चेव पाडाशं वेभ्ममेव च एतानाहत्य बन्धुश्च ्ञातीनाहय यत्नतः ॥ बन्धूननेन सभोभ्य ब्राक्षणांश्च विशेषतः । अग्न्याषानादिकं तत्र छत्वाऽऽनज्योत्मवनान्तकम्‌ ॥ दतुः समक्ञं“गत्वा च पुत्रं देहीति पाचयेत्‌ । दाने समर्थो दाताऽसमे ये यज्ञेनेति पञ्चभिः ॥ दृधादिति दोषः । बन्धूनातममातृपितबन्धून्‌ । ज्ञातीन्‌ सपिण्डान्‌ । वदा- हवानं टष्टाथम्‌ । बन्धुनाहूतान्‌ । ब्राह्णान्पुवंव॒तान्‌ । चकारादाहूताज्ज्ञातीशव संमोज्येत्य्थः । तथा देवस्य तवेति मन्त्रेण हस्ताभ्यां प्रिगृच च। अङ्गमदङ्गेत्यचं जप्त्वा आघ्राय शिशुमू्धनि ॥ क ------ लन्यायेन सित्वपर्यवसायि बोध्यम्‌ । कपिञ्जलानारमेतेति बहुवचनेन बोधितस्य कपिञ्जलगतबहत्वस्य उयादिपराधपरयन्तसंख्याव्यापकत्वेन अयश्चत्वारः पञ वेत्यनिय- मेन संदेहादननुष्ठाने प्रसक्तं बहूनां मध्ये प्रथमं त्रित्वस्योपस्थितत्वाततत्परित्यागेन ववतुष्टवादीनां ग्रहणे प्रमाणाभावावृबहुवचनं त्रित्वे पर्यवसन्नमिति सिद्धान्तितम्‌ । त्दद्विजानिति " बहवचनं ्ित्वपर्यवसा्यीति भावः । कपिञ्जलो जलटचरपक्षिविरोषः । द्विजानां मधुपर्केण पृजनं पुञयाचनारूपटृष्टफलाथम्‌ । मधुपर्को नाम मधुनः "पकः संपर्को य्न तादशं द्रव्यं पिभ्रितं दधिमध्वाज्यम्‌ । अथवा-दयि सर्पिर्जलं क्ष्रं सिता चतैश्च पञ्चभिः । प्रोच्यते मधुप$स्तु० त्यक्तं दध्यार्वदरन्यपथकम््‌ । ‹ पुत्र देहीति याचेत्‌ ” इत्येवमपर पूर्वपूजितबाद्मणदारा पृज्याचनस्योक्तत्वात्‌ । बर्हिश्त्यादि याचयेदित्यन्तं स्पष्टम्‌ । ्रादेरापरिमितचतु.षष्टिसंख्याकदममुषटि्हिः । वाने समर्थं इति । दानसामर्थ्यं॑ च ‹ बहुपुन्ेण कतेव्यम्‌ › इत्यादिनोक्तबहुपुत्रवस्वादिकम्‌ । ये यज्ञेनेति । ( ककृसं० अष्ट० ८ अ० २ वर्गे १ )। आत्मबन्धून्‌ मात॒ब्‌- भूल धिदृबनधर्च । तथा रसपिण्डान्‌ पर्ववृतान्‌ ब्राह्मणान्‌ । आशूताञज्ञातीश्च भोजयितमत्य्थः । बन्धूनां कानीनां चाऽऽहवानं हृष्टरयोजनार्थमेव ) तेभ्यो विना श्यस्य न स्यात्‌ । देवस्य त्वेति ( त° अरण्य० अध्याय द अनु- वाक ई ) भन्तरेण हस्ताभ्यां गृहीत्वा ˆ अङ्गादद्ास्संमवति `. ( भकषै० भह द अ० ८ वर्गं २२९ ऋ० ६ ) इति मन्म जपञिशङमू्षानमा्राब्‌ ¢ ॥ वकचा ६॥ ४ 1 £ ॥ ॥ दलारिभिरठंशत्य पूच्छायावहं सुवम्‌ । पुषथ्छाया पृषसादयम्‌। नियोमादिमा स्वयमृल्ादनपीरयत्कमिति वावत्‌ । तथा-नृत्यगीतेशच वायश्च सस्तिशबश्च युतम्‌ । =` गृहमध्ये तमादाप चरं छता विधानतः ॥' यसत्वाहदेत्यदा चैव तुभ्यममेत्यवेकया । ` सोमो द्ददित्येताभिः प्रत्यव पशवभिस्तथा ॥ इति । बृद्धगोतमः-पायते तश्र साभ्यं च शतसंख्या च होमयेत्‌ । प्रजापते न त्वदेतामित्युदिश्य पजापरतिम्‌ ॥ इति ।. सिष्ठः-पुरं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि निवे निविशनस्य भभ्ये ब्ब हविभिहष्वाऽदूरबान्धवे बन्धु हनिङृष्टमेव गृहणीयात्‌ । सेरेहे षोत्पने दृर- बान्धवं राद्रमिव स्थापयेत्‌ । विज्ञायते घेकेन बहूंखायत इति। निवेशनं गृहम्‌। वादिना विभृष्य । पुत्रच्छाया पुत्रसादृश्यै तञ्च नियोगादिना शाघ्ीयमार्गेण स्वय- मुत्पादनयोग्यत्वम्‌ । «५ अपुत्रां गवनुक्ञातो० ` ( या० स्मृ १ । ६८ ) इत्युक्तो नियोगः । आद्धिना ‹ ब्रीजा्॒ब्राह्मणः कश्चिद्धनेनोपनिमन्त्यताम्‌ > इत्यक्त वेतनद्रानम्‌ । ताभ्यां स्वयमरत्पादनयेोग्यत्वै॑जिघक्षितपुत्रे यत्तवेव पुत्रसा- हद्यमित्यर्थः । अधिकं दत्तकमीमांसारीकायां मञ्जर्या द्रष्टव्यम्‌ । तथेति । वाससी . कुण्डके, इत्यारभ्येतः पर्यन्तं यद्रदवद्धगोतमेन पुत्रपरियरहा्ीधिरुरूृस्तदरदक्यमाणमपि तेनोच्यत इत्यथः । नृत्यगीतेश्चेति । वादित्रादिनिछनैः सह गृहमध्ये एुनच्छा- यावहे पुत्रमानीय स्थापयित्वा ययस््वेत्यादिभिः-यस्त्वा० ८ तैत्ति° संहि० ० १ अ० ४ अन्तगोऽनुवाकः )1 तुभ्यमग्रे ( कक्ूसे० अष्ट० ३ अ० ८ र्गः १९ ) सोमो ददुत० ( ऋकूसं० अष्ट० ८ अ० ३ बगं २७ )` इत्याद पञ्च मित्वा सप्तभिकग्भिराष्ुवीषतवेत्यर्थः । शतसेख्यं साज्यं पायसं प्रजापते न त्वदिति (८ शक्सं० अष्ट० ८ अ० २ वग २७ ऋङ्‌ १ ) मन्त्रेण प्रजाप. तिमुदिश्य जुह्यात्‌ । वसिष्ठोक्तं पुत्रपरिगरहविधिमाह--पुञ्र प्रतिमहीष्यज्ञिति । अषूरकान्धवभिति ! अदरः संनिहितः । बान्धवः--मातापित्तसंबन्धी । सांनिध्यं च सगोत्रत्वेन स्वल्प- - पुरुषभ्यदधानेन च । तथा वचादूरान्धव इत्यस्य सगोत्रसपिष्ड शत्यः । सगो- जसपिण्डाराभ जह--बन्रसेनिक्कष्टमिति । बन्धूनां सपिण्डानां संनिङ्कष्टः सपिण्डः सपिष्डसपिण्ड इत्यर्थः । स्वस्यासपिण्डः सोदक इति यावत्‌ ¦ सपिण्डालामे सेर कमेषु, न तु सगजं ( प्दहपुरुषमारम्येकविरपुरुषावाककं ) भिगनी योषि ॥ `) ९६० शाकरीन्यर्वादतः- शदे श्वि । दुरावस्थितवान्धवस्यात्यन्तदेशमावाषिपकर्षादिना कुटशीलादिसंर देहः सेभवत्येष्‌ \ तथात्वे वन्ि्णयपर्यन्तं न भ्यवहरेयत्र हेत्रेकेनेति । बहन्‌ पिषादीन्‌ । एतदन्यतरापिधिरावग्यकः । ततश्च शोनकः- दक्षिणा शरे दच्याच्यथाशकि द्विजोत्तमः । नुपो राज्यारभमेवाथ वैश्यो वित्तशतषयम्‌ ॥ शद्रः सबेस्वमेवापि अशक्वश्वेधयथाबरम्‌। राज्या्म्॑राज्योतजमेकवर्षीत्रव्यम्‌ । प्रद्यादधैराग्योत्थमेकवषौश्वे धने- मिति वुद्धगोतम्‌स्मरणात्‌ । उत्तममध्यमाधममेदेन वित्तानां सुवणरजतवात्राणा- भिति जेयम्‌ । शतत्रयं नाणकानां सोवणमथ राजतम्‌ । त्यर्थः । कदे श्तीति । दुरावस्थिता बान्धव! यस्यासौ गोऽसापिण्ड्याभ्यामसंनि- हिवः । अत्यन्तविपरङष्टेशमाषाभ्यां तस्य दलशीलादिविषये संशये समनुषापते सति याषन्निणय सूद्धमिव स्थापयेन्न व्यवहरोदत्यर्थः । य।व्न्णयं म्यवहाराभावे कारण- माह---पकेनेति । एकेन हि विज्ञातेन पुञेण पितपितामह्ादीन्‌ बहन्‌ पितुखषयत इति पुत्रप्रतिग्रहधिकीर्षितः । > त्वेकेन बह्वोऽधःपातं नेतव्याः । तथा श संदिरस्य परिग्रहे सति कदाचिदेकेन अष्ूनामधःपातः स्यादिति संभाव्यत हइत्यती यादक्निर्णयं तेन सह नेव सहाऽऽसनादिः कश्िधव्यवहारः करणीय इति भादः । शोनकवि्ठान्यतरप्रक्तः परिगरहविधिरवश्यं करणीयः । स च द॒त्तक्रीतकरजिमाप- विद्धस्वयेदत्तेषु॒ पञ्चसु पुतरष्वावर्यकः । तेन विना तेषु पुत्रत्वोत्पत््ययोगात्‌ । क्ेज- जगूढकानीनसहोढपोनभवश्ोद्रेष मातापित्रन्यतरावयवान्वयसच्त्वात्परिपरहासंभवेन पर्य हमन्तरेणापि पुत्प्रतिनिधित्वसंभव इत्यादि दत्तकमीमांसाटीकायां मञ्जर्या मत्कृतायां द्रष्ठन्यय्‌ । वर्णां गुरव शत्या । द्विजोत्तम श्ति । ‹ तयो वर्णा द्विजातयः ' ( प्र स्म १० । ४) इति स्मरतेः कषत्रियवेह्यव्यावृत्य्थमुक्तमग्रहणम्‌ । द्िजो- त्तो आकल इति यावत्‌ । आरक्षणेन यथाशक्ति गुरवे वृक्षिणा देया । गुरुर्राऽऽ खर्वः । आवार्य ॑धर्मसंयुक्तं॑वेष्णवमित्युपकमात्‌ । अर्धराज्योत्यञ्भिति 1 शाग्कर्धमित्थस्यवं ग्यार्याने प्रमाणमाह--प्रवद्या्िति । नपेणाधराज्योत्पन्नमेकेव्षीयं ठर््द शुष्दकषिणा देया । वित्तानामिति । उत्तमादिभेदेन भिन्नानां सुवर्णरज॑तता आः जी रातानि स्वडवत्यनुसरेण. वेश्येन गुरुदक्षिणा देया । तेज प्रमाणं व्ि--सतत्रयमिंति । सर्वस्वभिति । एकतिनू भृत्या ठप स्व $रकषन्िक). ४ पददधासानरयथवा उत्तमादिन्पकस्यया # कति वेमोदमस्मरणात्‌ । सरव॑स्वमेकवरषमतिठिन्यभिति पाम्‌ । वेतिरौवाणां तु विधिविशषमाह्‌ बोषायनः-मथ पुषरपरिगरविधि न्प स्थापः । परति्रहीष्यसुपकल्पयते, दे वाससी, कृण्डठे अद्गुीकलशार् च वेद्पारगं कुदामयं बिः पणमयिष्मामित्यथ बन्धूनाहूम निवेशनस्य भभ्ये राजति निवे परिषदि वाऽगारमष्ये ब्राललणवागारुम्बेनोपविर्य पृष्णादं स्वस्ति कद्धिमिति वाचयित्वा यदेवयजनोहिसर् मदि भापणीवाम्यः रला दृतुः समक्षं गत्वा भे पुत्रं देहीति भिक्षित ददानीतीवर आह । तं परिगृणादि कणीय त्वा प्रिगृहणामि सदत त्वा १रिगृद्धामि इत्यथैने वस्कृण्डरादिभिरयंरं परिधानपभरत्य््रिमृं कत्वा पक्तवा जोति यस्था हदा कीरिणा म॑न्पकाक शद पोनृबास्यामनूद्य यस्मे त्वं सुरूते जातवेद शति पाज्यय। जुहोत्यथ ग्ट वहत्य स्वि्टटतमृक्ि सिद्धम धेनुवरपदानदाक्षेणां ददाति । एते ब वासी एते कृण्डठे एतञ्ाङ्गखीयकं प एवं त्वौरस उतधते वुरीयमागे संमषषीतिं आह स्म बोधायन इति । एवमुकविधष्यमापे परिगृहीतस्य तु विदाहोविक्धनमा्मागितं न ॒ववंखमा- गित्वमिति ष्यते । तथा मनुः-गोश्रिक्थे जनयितुन हरेद्निमः सूषः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ शप । एतेन दापृधने दानादेव पृजत्ननिवृततिद्रारा दतरिमस्य स्वत्वनिषतिदातृगोगे* ्भ्यमित्यर्थः । सेधा शद्रेण गुरुदक्षिणा देया । नाणकमिति महाराषटमाषया ( मृद्राधिद्धिते स्वर्णनिष्कम्‌ ) ‹ पाहोर ` इत्युच्यते । * तैत्तिरीयाणां पुत्परति्रहषिषिं बोधायनोक्तमाह--अथ पुश्रेति । बरा्मणवा- ` शाशम्बेनेति । बाह्मणानामाशतर्वचनाभ्रयेणेत्यर्थः । परि्रहविषेरमावे सति गृहीतस्य नाशभागित्वं किंतु षिवाहोवितघनभागित्वम्‌ । मोभरिद्ष्ये इति ( मण सप्र ९ । १४२ ) । वृकः पुत्रः स्वज मकवितुगत्रिं घनं च न भजते । गोत्ररिक्थालुसारी पिण्डोऽपि मिषरते । जन कश्य श्राद्धमपि दत्तेन न कारयमिि यादत्‌ । यस्य मोघं घनं च परिगृह्यते तस्यैव पिष्डो दीयते । किमनेनाक्तं भक्तीति जिज्ञासायामाह~कातधने दानावेशेति । स्वरयत्वनिषतिपूदकपरश्नतोत्यतेर्दामा्थत्ादानमहिम्नेव पुमत्वनिदृत्िदधारेण दु्तकं्प कतुर ९४ साकरीव्याश्यायुत- निवृत्तिश्च भवतीत्युच्यते । तथा च गोत्रादिनिवृत्तेरव दशेनातंस्कु्यात्छसु- [व्क > तानितेति स्मरणाद्रहणानन्तरसमाग्यमाना एव दचतकस्य संस्काराः प्रतिग्रही- ना कार्यां न पुनजनकेन कतपू्वां अपि निवर्तनीया; । एवमेनः रामं याति बीजगभसमुद्धवमिति । चित्रं कम॑ यथालेकेरङ्गरन्भीत्पत शनैः। ति है त्रा ल्ण्यमपि तदुत्स्यात्तस्करेर्विधिपर्वकेः ॥ हति वचनबोधितस्य तचक्कियातो बीजदिदोषनाशस्य ब्राक्षण्याधानस्य च [श्‌ = ~ जनकस्य धने स्वत्वनिवत्तिजनकगोजनिवान्तिश्च भवतीत्यच्यते । गात्ररिक्थाफ्ण्डानां ल [ निवृत्त्या प॒त्रत्वनिवृतेः सचनेन पुतरतवप्रा्तिप्रयो जकमतत्जितयमित्यवमम्यते । ततश्च यत्सं- बन्थि भोत्रादितितय निष॒ज्रं तन्नरूपितपत्रत्वनिवत्तावपि स्वस्वत्वापादकपाग्रहावोधनेब क विवा दत्तकस्य प्रातग्रहात्तमा(रकथहा.त्व।।प्पण्डद्‌ात्त्वाच्च ५।तग्रहातु।नरू।प१तयत्रत्व ।स्षध्यात । ~ नन॒ यदि दातुजनकस्य अत्रनिक्थपिण्डा निवर्तन्त तहिं जनककरृततत्सं- स्काग अपि निव्तरन । सर्काराणां जनकगोत्रण निष्पनन्वादरत्याशदक्या<(ह-गान्ना- दिनिवृक्तेरेवेति । “ गो्वागिकिथ० ` इति मनुना गोप्रादवितरयस्य निवरत्िर्यथा रप प्रतिपादिता न तथा मावपूर्वककृतसंम्कागणां निवुनस्क्तति हताः सस्कागनिवृत्ि- कत्पने प्रमाणाभावेन ‹ संरकर्यालवसतान पिता! इति स्मृत्यनुसागदरदत्तकग्रहणादन- न्तरं कः व्यतया संभाविता एव संस्काराः प्रतिग्रहावालनुष्ठयाः । नब पनर्जनकेन क्तानां संस्काराणां निचर्ति करत्वा तस्प्यनृष्ठयाः । अवाथ हतुं नि्रशन्नाह-- एवमन इति ( या० स्म १ । {६१६ )। बीजगमेति । त्रीजं ज्ञक्रणा- णिते । ते च स्वभावाद्‌शुचनी ¦ गभौषान्यवि दाषसक्रान्त्या दृष्टैव । अतस्त क्निमित्तमदाच्व्वामिनति मधातिथः । नज इक्ररोःणन । तत्ममुद्धव तत्संमन्बि । निषिद्धकालः ्नमंकन्ादिम। चीशर्‌पजन्यं पाषम्‌ । गम। गमोश्चयः । तत्संबन्धि अश्चानि मात््मवासनं मातुन्यभिचारभकत्पनं चति राचवानन्दः। शकक्ाणिनसबद्ध गात्रन्याधिसक्रान्तिनिमित्त च पापं नतु पातात्पन्नन्वादुाति विज्ञानश्वगः । एवं पवकि्र्माधानादिभिः संस्करर्विधपूर्वक मनुष्ठितेवजगरमसवान्ध अद्चाचित्वमपत्यस्य शमं याति नाक्षं प्राप्रातीति तदर्थः । तश्रा च संस्कराराणाम्वनोनबरहुणि प्रयोजकत्वनेक- कवृकत्वस्याकिविित्करत्म्‌ । देवटः--- चिन्न क्मति । यथा नानाविधवर्भरेकमाङेख्यं निर्मीयते, आसित वका अ<नेकं वा. भवन्तु तथाऽनेकेजातकमादिभिः संस्कर- रेनोनिषर्हणं ब्राह्मण्याधानं च जायते । संस्कर्ता त्वक बाऽनेके वा सन्तु न ततर कियानपि निभेरः । संस्काराश्च सर्वे तेन नेनानुष्ठिना इति विचिपर्वकूमननिचैभ्नै. फपतिन तद्वत ममप्यप्मावान्‌ । अन्यश्र- अशो रंस्कारकक्ीभि परमौवाततिव समम्‌ । पित्रा कृभरासदन्यो वा तस्यापभनिऽपि व्कतमात्‌ ४ ---~~ ~ ८, ५ ~ ~= ----~ +~, सतैसुक्तप्रयोजनद्रयस्य जातत्वेन तेषां पुनरनु्ने प्रमाणाभावादिति भावः । अन्वयेति । उक्तवैपरीत्ये । द्‌ःतु्जनकस्य गोत्ररिक्याद्धिनिन्रत्या तत्कृतसस्काराणामपि निवता दणीकियमाणायां सत्यामित्यर्थः । अष्टो संस्कारकमोणीति । गभीधानयुतां पंस सवनं स्यन्दुनत्पुरा । ष्ठेष्टमे वा सीमन्तः प्रसवे जातकर्म च । अहन्येकदिशे नाम चतुर्थे मासि निष्कमः । षष्ठेऽजप्रशनं नाम चडा कार्या यथाकुलम्‌ ( या० स्मृ० १। ११- १२ )। इत्यक्ताष्ट क्माणीत्यर्थः । एतेऽ्शौ संस्काराः पित्रा स्वयं कार्याः । पित्रभावे देशान्तरगमनादिनेति देषः । देवरेण तत्कुटीक्- नान्येन जा कार्या इति तदर्थः 1 तज पसवनसीमन्तो्बने गर्भाधानक्त्छोतरसंस्का- रद्वाराऽपत्यसंस्कारौ । क्षे्सेस्कारश्च प्रथमगर्भ एव जात इति न गभीधानाद्धिनये प्रतिगर्भमावर्तनीयम्‌ । आरम्भणीयष्िन्यायात्‌ । अत एव ' सकृच्च हतषकम्यः सीमन्तेन द्विजछियः । यं य॑ गर्म प्रमृयन्ते स सर्वः संस्रृतो भवेत्‌ ` ॥ इति हारीतोक्तिः संगच्छते । ननु ॒ सीमन्तेन द्विजछिय इत्य॒क्तेः सीमन्ताजयनाश्षे यक्तमिदं प्रतियर्भमना- वर्तन । पंसवनाक्ञे तु न युक्तम्‌ । ' आवत इदं करम प्रतिगर्मभिति स्थितिः ? हति बहवुचकारिकायामु्त्वात्‌ । पुमांसं जनयतीति फलस्य सूत्रकरेणेवोपदिष्त्वा- ञ्ेति चेन्न । ‹ एष वा अनृणो यः पनी › इत्यदि्चतैः सदकदपि पुद्रेका, द्रनस्यावक्यकृर्तन्यत्वात्तवङ्गं पुंसवनं प्रथमृपपमे इयमेव । तवनन्तरमुकतपूजञायन्न शरुत भुनेन्छरा तत्र कार्य नान्यत्र । यस्य त॒ कन्येच्छेव तस्य सक्घदपि त्रि ज्म थादिति “ ग्माघानदरतौो पुंसः ` ( या० स्प १ । ११--{ ) इत्यन मिताक्षराटीकायां बाठेभडचाम्‌ । जातकर्मादि तु साक्षदेत्रापत्यस्छकाक्कद्निति प्पपत्यमराबर्तनीयम्‌ । जेमिनीयन्यायमालायां नवमाध्यायस्य प्रथमे पर अपरम्मणीयान्थाय एवं -चिन्तितः- आप्रावैष्णवमेकादश्षकपाटं निवपेदपू्णमासादः२.५२.नः › इति विहिते- दपारम्मर्णयेिविक एणमासयोर्यावउजीविमावत्यमानयोः प्रतिप्रणोमभाव्तनीया । इतः । पानादिषदद्धतवाविति वेत । नेतष्क्तष्‌ ¦ कुतः । इर्वमरषोगश्नावणत्वात्‌ । “ श्रीदं मथा द्पूणोमासो कर्तव्यो › इतयचयदर्य आरम्मः ॥ स शंक ऋ + सज शाऽम्देण प्र्ुक्तयमि्िः ) तंस्मानातनीषा । 1 चरथः ॥,। संकरी व्थास्थाधृता- इत्यनेन पुसेवनसीमन्तोलयनयोरपि करणापसेः । तच्चायुक्तम्‌ । असौ प्रदापिकत्वात्‌ । किंच अहणानन्तरमेव पित्त्वेन सेर्काराधिकारात्ततृंमाविषु सेर्कारेषु पतिगरहीतुरनधिकार एवाऽऽपाति } काठामाबात्‌ । यदि च वपव सवैकतुसाधारणत्वात्सङ्कदेव कर्तव्ये भवति तद्दिति । तदुक्तं जमिनीयदर्षने--सङ्क- द्वाऽऽरम्भसंयोगादेकः पुनरारम्भो यावज्जीवप्रयोगात्‌ ( जे० सू० ९।१।१३५ ) इति । एवं सति यदि जनकपितकरतसंस्काराणां नवत्त कृत्वा पाठकपित्रा पुनः क्रियेरंस्तहिं पंसवनसीमन्तोन्नयनयोरप्याद्त्यापत्तेः । न चेष्टापत्तिः । आरम्भणीया- न्यायविरद्धत्वात्‌ । एतदाश्येनोक्तम्‌-- तस्त युक्तम्‌ । तत्पुंसवनसीमन्तयोः पुनरनु- हानमयुक्तम्‌ ! असपरदायिकत्वादिति । याज्जिकसप्रदायप्रवर्तकावारयैनिरक्तसंस्कारयोः पुनरनुष्ठानस्य न्यायविरद्धतेनानङ्गोकारादित्यर्थः । अपि च दत्तकपुत्ररय विधिना ग्रहणादुनन्तरं प्रतिग्रहीतुः पितरत्वप्रापत्या पुत्र सेस्कारकरणाधकारः प्राप्रोति । ना्व॑कं । ततश्च पयीक्ररणात्मरागुभादिनो ये संस्का- शस्तदनृष्ठाने प्रतिग्रहीतुरधिकार एव ॒नास्तीत्यायाति । ननु जातकमायुक्तकाे पुत्रप्रतिग्रह। भविन प्रतिग्रहीतुः पित्रत्वाभावात्तस्क।ठे निरु- तसरकारान्टने प्रतिग्रहात्रध्किरो मा भृकाम । किद्टदानी पितर वप्राप्त्या प्रति- ग्रहीतरधिकारः प्राप्रोतीत्यत आह--कारामावाद्ति । जातकर्मादिसेरकारोक्तमुख्य- काटामव्रादिष्य्थः । यदा च जातकमीदमुर्यकाट आसीत्तदा प्रतिप्रहाभावेन प्रति- ग्रहत॒ः पितृत्वं नाऽऽसीत्‌ । यदा च प्रत्रहीतुः पितृत्वं संपन्नं वर्षत्रयादूर्ध्व तदा जातकमंदविंहितकालो नारतीत्यर्थः । अनेनतदश्चयति--यत्तत्तकर्मणो मुस्य- कारस्य दाश्चाक्तस्य तत्तरकर्मकरतुश्वेति दयोरयगपत्समवधानसेभावनायामव तत्कालवि- हितकाःणः सोऽधिकारी मवति नान्यथति । जातकमादरडान्तस्य मुख्यकालो जन्मनः प्रभति त॒दीयदर्षरुफात्िपयन्तः । ततकम्कर्ता च दत्तकर्थ्टे पाटकपिता । ्रतिग्रहीतित्यर्थः । दत्तकप्रतिग्रहश्च वर्षत्रयादृर्ध्व पचमवषान्तः । ततश्च चडान्तक- मणो मुर्यकालि पित्रृत्वमेव नास्ति । तदानीं प्रतिग्रहाभावात्‌ ! यदा च पश्चम- वर्षे पुत्रपरतिगरहरतदानीं पितुत्वप्राप्तावपि मुस्यकाटो नास्ति । एवं च चृडान्तस्य करणो रस्यकाटरय त्ततः पाटकपितुश्च न कथमपि युग्पत्सम्बधानसंमव इति .श्रतिगरहीहुः प्रतिग्रहप्राकारभाविजातकमदिरधकारो नास्तीत्याश्चयः । ननु यथपि प्रतिप्रहसम्ये जातकषमदरिर्ुल्यकाटो नास्ति तथाऽपि स्वेका- छडत्रः, कालो गोणः स्वः प्रकीर्तितः ` कति स्तैः ˆ प्रतीये द चूडाकर्म पये दा › इति शद्खटिस्ितव्वनाुपनीत्या सह करणवचनाश्च जांतफमदिरश्र- दचकयन्िकषा । ५ धाविनोऽपि स्कार जनकेन न छतासतदा कोजयमंदोषनारवगयकतयेन्‌ कमार ~---~--~-~----~---------^-- क ~=------~-~-~-->---- + वक डन्तस्य गौणकालोऽस्तीति कथमुच्यते प्रतिगरहपराकाठमादिसंस्कारविषये प्रतिधहकुकदे- कारो नास्तीति चद्रभान्तोऽसि । यस्यैव हि पुख्यकाले यत्कर्माधिकापेऽस्ति तस्येव च गोणकाल तत्कर्माधिकारः संभवतीति नियमात । मुख्यकाटे यः कर््ाधिकारी तशदिष्यश्च तत्कर्मणो गोणकालामिधानात्‌ । यथा " पितेवोपनयेत्पुजम्‌ › इति प्रोपनय॒न पितुरधिकारः प्रतिपादितः । स च न स्वातन््येण य्तिन्कस्मिक्ञपि केऽपि तु ` ग्भाष्टमेऽन्द॒दर्वात › हत्युक्ता्टमाब्दरूपकाटविरोषपारतन्म्येणेवाभि- हितः । अन्यथा ' ममाष्टमञ्नद्‌ › इति कारुविधानमपार्थकमेच स्यात्‌ ¦ तदानीं पित्रत्वसद्धविन तत्कर्मणो मुख्यकालकर्जर्युं'पत्समवधानसंभवाज्जनकपितुर्रुयकले घुतो- पनयनाविकारो भवत्येव । अथ सोऽथिकारी पिता यदि केनाचत्कारणेन मुख्य कलि स्वसुतमपनतं न शवनोति तद्वा ‹ आषोडशादृबाह्मणस्यानसीतः कालः › शति षोडदावर्षवर्यन्तं ग।णुकालोऽभ्यनक्ञायते । स॒ च मुख्यकले योऽधिकारी तं प्रत्यरनुज्ञात इति यस्यैव ` मुख्यकालऽथिकारस्तस्येव गोणकालेऽधिकार इत्येवं नियमः सिद्धः । सोऽयं मुख्याधिकारी प्रवासगतत्वादेना यदि मुख्यकाले संनिहितो भवितुं नार्हति तदा “ तदभावे पिहः पिता › शति पितामहस्तदाधेकारित्वेनाभिहितः सोऽय गोणाधिकारीत्युच्यते । मुख्याधिकार्यभवेऽस्य विधानात्‌ । गोणाधिकार्थपि मुख्यकाले गोणकले चोपनतुं शक्नोतीति मुख्याधकारिवतुभयकेऽपिकारी भवति । नेवं पालकपितिति गोणमुख्याधिकारिविटक्षणत्वान्न कथमपि प्रतिग्रहीतुः प्रतिग्रहप्रह्ठाटमाविजातकमदिरधिकार इति जातरस॑स्काराणां नाऽ4ृत्तिरिति बोध्यम्‌ । यद्रि तु जातादिवृडाम्ताः संस्काराः स्वकाले जनकेन न कताः स्पुषे- तक्षा बीजगर्मदाषनारायर्थ॒प्रतिग्रहोत्तरभाविप्राप्तकारसंस्कारारेद्धयर्थं च प्रतिग्रहीतरैव ते करणीया इत्याह---यदि चति । बौीजगमेदोषनाहावश्यकत्वेनेति । जनकेन तेषां संस्काराणामकरणादोषाणामनपगमात्तदपगमाथं तत्करणस्याऽऽवह्यकत्वारदत्यर्थः । कमानुरोधेन चेति । यथा “ जलबिन्दुनिपातेन कमराः पूर्यते षटः ° तथा जातकर्मादितत्तत्संस्कारक्मीनुष्ठनिन क्रमकः परपपूरण ब्राह्मण्ये निष्पत । ततश्च परिपूरणबाह ण्याभिनिष्पत्तय्थं यथाक्रमं तदनुष्ठानानुरोधेन चत्यर्थः । अथवा तत्पू- संस्कारं दिना तवृत्तरसंस्कारा्हताया अभवेन तदनुरोधेनापि जातकमदिरनुष्ठान- स्याऽऽवह्यकत्वादचत्य्थः । समायया अनष्ेया शत्यर्थः । ‹ येष तु न ताः पित्रा संस्काराविवयः क्रमात्‌ । कर्तैव्या भातुभिस्तेषां पेतकादेव तद्धनात्‌ ` इति तेसित्यर्थः । पुजप्रतिग्रहानन्तरं प्रा्करानामुपनयनादिसं्काराणामनुष्ठानधिकारः हरेेन च वि समा; । एवं दोपनेयनेमागकरणऽपि पिह तु्दतकपुसििः । न्पशौखोदधषी दषः पृजधेषीपनापितैः । स्वगोत्रेण सव शाछोक्तविधिना स स्वशाखमाङ्‌ ॥ पितरत्वपरापत्या प्रतिग्रहीतुः संप्रा्तः । जनकेन च प्रतिगरहप्रक्षालमािनो जातकर्मा्दयः ' सेस्कारो दैवान्मानुषाद्राऽपराधारानुषटिताः । दानेन च दृत्तकस्य जनकपितगेनिरि. कथादिना संबन्धाभावाज्जनकद्ुली्यप्ीभूणामपिं द्तकस्य जातक मादिसंस्कारकरणेऽधिकारी नास्ति । नास्ति च पूर्वसैरकारारृषटान विनोत्तरसंस्कारानुषटानयौग्यता । ततश्च प्रति- ग्रहीतुः प्राप्तोऽप्यपनयनायपिकारः पूर्वस॑स्काराभावनाकिंचित्छटरः स्यात्‌ । अतः प्राप्ता विकारसाफल्याय च प्रतिरत्र ते करणीया इति मावः । इदं च जनकेन वित्राऽ्तानां जातकर्मदिचडान्तसस्काराणां प्रतिग्रहीत्रा करणभसमपित्तीयवर्षस्य प॑रि- यहे सति वेदितव्यम्‌ । तथा सति चडाया मृस्यकले ततीय पितत्वप्रप्त्या तन्धुख्यकालकैरतरोयुगपत्सत्वसंभवेन प्रतिग्रहीतुश्चडान्तकर्मण्यधिकारस्य सुवचत्वात ॥ एवमङकतचहामाजस्य परिग्रहेऽपि बाध्यम्‌ । अन्यथा तूती यवर्षर््पिं परिग्रहेण सुषय- काटे पितुरवपरप्त्यभावान्सस्यकाटक््रो युगपत्सत्वात्यन्तासंभवेन मख्यकालेऽधिकाराभा- वाद्गौणकाटेऽप्यनयिकारेण प्रतिग्रहीतुस्तदननुष्ठानस्येव प्रतिः । नन्ववं तृतीयवर्ोर्ध्व मुपनयनासाक्‌ पर्गहीतस्यङृतच्रटस्य सकलकिष्टनुमादितो यः पएवत्वन्यवहारस्तस्य क्म गतिरिति चेत्प्रसङ्कतो ऽपे मिरूपयिष्यत “ चडायां गोणकालटाव्रस्तु वचनबला- वेवेति मन्थन । णवं चेति । गर्भाधानादिच्वडान्तानामशटानां संस्काराणां जनक. पितर स्वकाले कतानामपुनरावृत्तौ सिद्धायां चत्यर्थः । किं सिध्यति तदाह- उपनयनभात्रेति । प्रतिग्रहानन्तरं प्रतिग्रहीत्रा दत्तकस्य केवलमुपनयनसे्कारकरणेऽपि दत्तकपुत्रः सिध्यति । केवलङृब्दनोपनयनापर्वेषां जातकर्मादिचडान्तसंस्कराणो व्याद्ु- तिनं तृरतरेषाम्‌ । प्रतिगरहजोपनयनसस्कारमातस्य करणेऽपि गृहीते प्रतियहीतैनिरूपितं पुरत्वमुत्पथचत इति यावत्‌ । अत्रार्थे वरिष्ठं प्रमाणयति--अन्यहासोञ्व शति । परतिपर्हतुया शाखा तवपक्षथा भिन्ना साखा कर्मकाण्डीयवेदौ यस्य तादशकुटी- वी दत्तकः पुत्रः प्रतिग्रहीता स्वश्षासोक्तविधिना स्वगोतरेणोपनीतः 1 अथवा ्वीतुनामनेकाथत्वादुपनायितः संस्कृत इति वार्थः । सस्य प्रतियरहीतुः शालो यरिमन्कंमणि ततवक्चादे कर्म । तद्धजर्तीति स्वक्ाखमाकं । प्रतिग्रहीवृशाश्षयो मवै. हौः 1 अज परतिग्रहीत्रोपनयनसस्छरे कतिऽ्यज्ञासीयस्य दतस्य स्वाथ तपतिपरदनति कीसी यतवस्य च स्वपुततवे विनाशनुचिततवात्मतगृहीत उपनयन, शरि बरिसरणात्‌ । रएतचा्टमाग्दूपवन्पष्यकाठाम्यनदविपरिमरै वीर प्यम्‌ । ऽन्यथा पृख्यकाठेऽविकारयोग्यत्वाभावि मीणकाठेभभिष्लराणि कतं रेण पुत्रत्वमप्यभ्युपतमिति प्रतीयते । अयं भावः । यंदि च जातकर्मादिसैस्काशन- न्तरेण केवलद्कप्रतिग्रहविंधिना परतिगरहीति दत्तकपुत्तवं॑सिष्येतर्टुपनीर्यित इति विेषणमद्‌ खैवान्यक्ञाखोद्धवो दत्तः पुत्रः प्रति्रहीत॒श्चाखभाग्भवतत्यिव वदेत्‌ । यत- श्वोपनायित इत्यनेन दत्तकं शेषयति ततोऽवगच्छतिं वसि्ठो यदतत्पुतत्वे न केवलगतिगरहविधिसाध्यमपि तु संस्कारसपिक्षमपीत्यवगेम्यति । संस्कारसीपिकषतवेऽपिं यदि जातकमीथसिरसंस्काराणामावश्यकत्वमभीषटं स्याचदा “ अन्यशक्षोद्धो दतिः पत्रो जातादिसस्कृतः › हत्येवं जातादिरस्काराश्रलिदेत्‌ 1 सत्येव यंत्संस्कारव धसंपनयनं निर्शेति तनोपनयनाताग्भाविनां जातादीनामुत्तरभाव्रिनां च समवि नादीनां नाऽऽवकयकत्वमित्यवगमयतीति । तत्रोत्तरभाविनः कृताः सन्तो न स्कीं नाप्यृताः ` सन्तो बाधकाः । पूर्वभाविनस्तु जनकेन कताश्रत्स्यस्वंहिं नाऽजः यकाः । अकुताश्चेदावरयका एवेति बोध्यम्‌ । ययपि परिग्रहविधिवलादेव तत्र प्रतिग्रहीत॒निरूपितपुत्रत्वं॑सिद्धं॑तथोऽप्षरिः पर्णत्वाक्न तव्रहदम्‌ । प्रतिग्रहीचापनयन कते त॒॒परिपुण्त्वादीरदरणैं सुं मदैः तीति न्यायात्तव्हदं भवतीत्युक्तमपनयनेन पुत्रतवमुत्पयत इति । परिगहविष्युधनंयमैः रूपाभ्यां पूर्वोत्तगङ्धाभ्यां सिध्यत्पुत्रत्वे परिपिर्णत्वाद्ढं भवतीत्यर्थः । य्था ईम चिदृधनिना दात्रा मदृद्रन्यरादहृयन्तर्गत एतावान द्रन्याशोऽप॒ष्यै संस्थयिं दकतौऽ च द्रव्यविभांग एतस्यै संस्थयि दत्त इत्येवं स्वहस्तन समर्षणपत्रे लिकिते तेवै तैवामुष्याः संस्थाया एतावान्‌ दरग्यांहोऽये चतंस्या इत्यर्थः सिद्धस्तथाऽपि यंवै- तेन दात्रा तस्मिन्पत्र स्वषस्ताक्षी न क्रियते तावत्केवललेखास्सिद्धमपि तमथमर्षरि- पुणत्वादृषटदे न मन्येत जनः । हस्ताक्ष्यी कृतायां तुं परिपूरणतवादृहे् मन्यति । त्रत्परिरहविषिवशास्सिद्धं दत्तकपत्रत्वमुपनयनेन शाच्रीयं भवतीति भावः । ननु भिश्मगोत्रीयस्य दत्तकस्योपनयनमाजकरणेन पुत्रत्वं सिध्यतीति चेदृदादशावर्ष- दघ्नस्य पुत्रीकरणऽम्यपनयनमत्रेण पुत्रत्वं सिध्येदत आह--एतध्चेति । व॑सिशीक्त- मुधनयनसंस्कारमात्रकरणेनान्यक्षाखीयस्य गरहीतस्य दत्तकेपुत्रत्वसिद्धिविधानं च मर्भा- हमग्दाेरूपो य॒ उपनयनस्य मुख्यः कालस्तादश्कालाभ्यन्तरवर्तिन एव पुत्रस्थे अ्रहिणि सति वेदितव्यम्‌ । तेनातीताष्टपवषस्य पुतरश्य परिष सति तत्र बृत्तकथु- त्वन सिध्यति । यत्कारणं चस्य मुख्यक ङे तत्कर्मकरणाधिकारो नास्ति तस्व मौणकाठेऽपि तत्कर्माणिकारो न भवतीति । यदा चोपनयनस्य सुरूयकारोऽषटमाशवु 0.94) आसीमा अंतिहममविन परतिगरहातुः पिृसं॑नाभूत्‌ । यदा च ववष प्रमरहेण पित्त्वं सन्नं न तदोपनयनस्या्टाग्दरूपो मुख्यः काठ इति तन्मुखूय- कटके विगपत्समवधानात्यन्तासमवेन नास्ति प्रतिम्रहीतरुपनयनाधिकारः । नास्ति व परतिग्हीतृकतुंकोपनयनसंस्ारमन्तरेण विधिना परिगृहीतिऽपि दत्तकपुवत्वधिद्धि" स्वर्थः । एवे चोपनयनात्मागष्टमवर्षन्तिः पुत्रपरिगरहकाल इति प्रदर्शितम्‌ । तथा हि च" सिषठिन प्रतिप्रहीतक तको पनयनसंस्कारण दत्तकपुत्रत्वसिद्धयभिधानादरङकतोपनयनो ग्राह्यः प्रतीयते । उपनयने च ‹ मभोष्टमेऽष्टमे बाड्नद्‌ 2 ( या० स्प १ । १४) हति याज्ञवल्क्येन गर्भीधानसमयाज्जन्मसमयाद्राऽऽरभ्याष्टमो वषो यदयप्युक्तस्तथा<पि गभीष्टमस्य प्रथमममिहितेत्वान्मुख्यः स्यात्मथमः कल्प इति न्यायेन गर्भोष्टमाब्दौ ज्ाहृणोपनयनस्य मुख्यः कटः । स॒ च मासत्रयाधिकः सत्तमोऽब्द्‌ः । यथा कस्य.चेदेकषष्टयुतरष्टादशमिते ८ १८६१ ) शफे संवत्सरे चेजङ्कप्रतिषवि जन्माभूत । तस्य॒ श ( १८६८ >) मितश्चै्रादिफाल्मनान्तः संवत्सरो जन्मन तोऽटमोऽब्दः । तस्येव गभाव््टमोऽन्दः श॒० ८ १८६८ ) गतज्ये्मासान्तः । अयं भावः। इा० ( १८६१ ) चेत्डङ्कपातिपदि जन्म जातं चेत्स मासो गर्भौ" घानसप्रयादृशमो बोध्यः । ‹ दरमे मासि सृत्वे ? इति श्रतेः ! तस्माहकषममा सात््राक्‌ फाल्यानः प्रथमा माघो द्वितीयः षौषस्त॒तीय इत्येवं पूतप्रमासगणनया नवमो भासो ग्भाधानसमयः । स च कछ ( १८६० ) वत्सरान्तगत आषा दमासः । ततश्च श्ञ० ( १८६७ ) वत्सरगतमाषादटमारभ्य श० ( १८६८ ) वत्सरगतज्येषठमासान्तो वत्सरो मासत्रयाधिकसप्तमान्दरूपो गभीष्टमाग्दरशग्दवाच्यः संपयते । एवं च जन्मन आरभ्योपनयनम्‌स्यकाटसमाप्तिपर्यन्तं दत्तकपुत्रग्रहणकाल हत्यक्तं भवति । अत्राकूतापनयन इत्युक्त्या जनकक्रुतोपनयनस्या्टमवर्षे गृहीतस्यापि न पत्रत्वे सिध्यति । मुख्यकले परिग्रहण पित्त्वप्ाप्त्या प्रतिग्रही तुरपनयनकरणा- धिकारसत्तेऽपि गृहीतस्य पूत्रप्यानुभूततद्वस्थात्वनोपनयनसंस्कारा्हत्वाभविनोपनयनस्य करमशक्यत्वेन प्रतिग्रहीतुक को पनयनसस्छृतत्वाभावात्‌ । अन्रेदं चिन्त्यभ्‌--यद्ियं वसिषठिनोपनयना-प्रागषटभवर्घे गृहीतस्य दुत्तकपुतरत्व- शिद्धिरक्ता सा किं जनककुतच्रडान्तसंस्का रस्याथवा जनकाङृतन्डान्तसस्कारस्येति । स्र न द्वितीयः । अक्रतच्रडान्तसंस्कारस्याङ्ृतच्डामात्रस्य वाऽशटमवर्धीयस्य पस्पिहे सरति शद्टाया मुस्यकाले त॒तीयवर्घे परिग्रहाभावेन पितत्वाप्रप्त्या पुख्यकालेऽधिका- शमविन गोणकटेऽप्यनधिकारेण पुर्वस्कारस्थोत्रसंस्कारं प्रति कारणत्वात्कारणाभावि ककय न 3 ६ $ ५०५६१५ १ शंकर 1, द्विरिति । अभर च अनकपतिमरहीनोरुमयोरपि पुर्रामिरसषामे सरि वर्क्ष दथामुष्यायग्रतेनोमयगोश्रमागितवम्‌ । विरेषे वक्षे । यज्ञ पुराणनाम्ना पटन्वि- पितुमेषिण यः प्रः सृस्छतः प्रथिवीपते । आचान्तं न प्रः स पुत्रतां याति चान्यतः ॥ चहाद्या यदि सैस्कारा निजगेत्रेण चै कताः 1 दृ्ता्यास्तनयास्ते स्य॒रन्यथा दास उच्यते ॥ च कार्याभावस्य प्ररिद्धत्वाच्चृडाया अभवे तदुत्तरस्योपनयनस्याप्यभावेन प्रतिमरही- तक तको पनयनसंस्कारामावादरगृहते पुत्रत्वोपपाद्नस्य दुर्वचत्वात्‌ । जनकेन तच्च डान्तसंस्कारस्याष्टमवर्षे परिग्रहे तूपनयनस्य मूख्यकलि्टमब्दे पित्त्वप्राप्तर्र्यका- ठकनरीर्युगपत्सभवस्थानसंमवेनेपनयनसंस्कारयोग्यताकारणीमूतच्चडासंस्कारस्य जातत्वेन च प्रतिग्रह ओपनयनसंस्कारमात्रं कृते परिगृहीते द्चकपुतरत्वसिद्धिरुपपयते । तस्माख- थमः पक्षः परिशिष्यते । च॒टाया गख्यकाटेऽधिकाराभवेऽपि गोणकारे चडि. कारो भवत्येेत्यग्रे वक्ष्यमाणत्वेन परगगृहीते पुत्रत्वोपपत्तेद्ितीयपक्षोऽपि सुवच एवेति जेयम्‌ । तदयं संग्रहः- जातमात्रं पुत्रे परिगृह्य प्रतिगरहीत्रा जातकर्मादथः सरव संस्कागः क.णीयाः । जातमत्रस्य परिग्रहासंभवे सर्वथाशकृतसस्कारमकरुतच्चडाभाग्र षा पुत्रे तुतीयवषसमाप्िपर्यन्तं गृहीता प्रतिग्रहा जातादयश्चचडादयो वा संस्काराः कार्याः । तच्वडान्तसंस्कारं तूपनयनात्पागष्टमव्समापिपर्यन्तं परिगृह्य प्रतिग्रही पनयनमात्रे कार्यम्‌ । एवं निरक्तरीत्या विधिक्तपतिगृहीति संस्कारकरणेन पुत्रत्वं सिध्यतीति । अभ्र चेति } द्कपुत्रे च जनकपालकयोरुभयोरपि पित्रोः ‹ आदयोरयं पुजः › इ्य्वं सकल्पे सति ताटरद कस्य दिपित्कत्वेनोमयगोज्रसबन्धो भवति । एतद्विषयको विशेषस्त्वमरे निरूपायेष्यते । , नन्वेवं कृतश्वडान्तसंस्करस्य एरिमरहे सति ममायपित्युभयोः प्रतिसंधाने च॑ सति तण्शस्यापि दत्तकस्य गोनद्रयमाग्त प्राप्रोति । तच्चायुक्तम्‌ । तथाऽमवषं पर्ठीतस्य यदुपनयममागेण पुत्रत्वमित्यायक्तं॑तदप्ययक्तं॑पितुगेत्रिणेत्यादिबष्वनि- रेषादित्याकषङ्कक्य तत्वण्डयितुममुददति-यत्वित्याविना । पितुगोजणेलि । यः पुत्रः पितु्जनकस्य गोनिण सृडन्तसंस्कारेः संसृतः सोऽन्यस्य प्रतिग्रहीतुः पुतं न थाति, किंतु जनकपितुरेव स पुत्र इति तदर्थः ¦ चृद्धाद्या घदीति । थदि चृढा- त्तयः संस्कारा; प्रति्रहीतुगोतेण हृतास्तदेब दु्तकरीतादयः भरतिमहीतुः पुत्रा भवेयुः । प्रतीम व, [र ४ यदि स्यात्छवसस्कारो रवि शस्दीतकेदयः) ग ~~ 1 क अन्यथा ते दासा उच्यन्ते, इत्यस्यार्थः । दत्तकरीतद्कत्रिमापविद्धस्वयंदत्ताः पथ दत्तायाः । यदि स्यादिति । अन्यथा दास उच्यत इत्य॒क्तद्‌ासताहेतोरन्यधात्व- स्यैव विवरणमनेन कियते । यदि जनकगेत्रेण तन्ृढान्तसंस्कारः स्यायदि षाश्ृतच्रडोऽप्यतीतरे शवो तचडाकालः स्यात्तदा दासं उच्यते । अर्थत्ताहृ्ञः, पुत्रो न ग्राह्लो भवति । यथ्ङ्तच्चडोऽतीततत्कालो गृह्येत तदा पवमवर्षा- त्माग्रह्मः पुत्रश्च कयां । अक्रत चृटर्मतीतकाटस्य प्मान्दाप्ूर्वं पुतरेण्ू्वंकं संप्हणं कतैम्यमिति तदर्थः । अन्न पितुगेत्रिणोति प्रथमदचनेन जनकगे्रेण जातकमादिच्डान्तसंस्कारसस्कृ- तस्य प्रतिग्रहीतनिरूपितपुञतानिषेधात्पतिग्रहलरिव = जातादयः संस्काराः कर्तव्या भवन्ति । दतेषु च रेष परिगरहीतो दरक: सिद्धा भवतीति प्रतीयते । अर्था ज्जातमातरस्य परिग्रहः कर्तव्य हति परिगृहीते च तस्मिन्न केवलं परिग्रहविधिना पत्ररवमुत्पयते, कितु जातादिष्वडान्तसस्कारानुष्टानसहकृतेनेति जातादिचृढान्तसंस्काराणां तरत्बोःपत्तिहेतुत्वामिति चोक्तं भवति । चडा्या इति द्वितीयदचमेन तु प्रतिग्रहीता च्चडाप्रभृतिसस्कारकपण एव दत्तादिषु पुत्रत्वाभिधानाज्जातादृन्नप्रारानान्तसंस्छ्राणां जनकेन क्ृतत्वेऽपि न क्षतिरित्यवगम्यत । चा आया येषामिति चृडाया इति पदस्य बहटुव्रीहित्वात्‌ । चरटाया आया इति षर्टतःपरुषे तु “ पितुरगेत्रेण › इति वेश्वनन प्रनरुक्तता स्यात्‌ । तेन हि जतादिच्रडान्तसस्कारणां प्रतिग्रहीतुकटठरक- तीयाः सूचनात्‌ । तथा च जातमन्राठाभ<कृतचृडो ग्राह्यः । अकृतवचृडश्च द्विविधः । ह तजाताचननान्तसस्क रकृत जातायनान्तसंस्काग्च । अनभृततत्पृ्वावस्थोऽननुभूततततपू- धलस्थभ्येति यादत्‌ । अनुभूता ॒तपपरवाबस्था तस्यादटायाः पूर्वावस्था जाता- यन्नान्तसरकारबस्था यनेत्यर्थः । एवमेबाननुभतेत्य्न विग्रह। बोध्यः । नज्ञसमान्न- ह्वविकः । द्विविधोऽपि स संये'गवदिप्रयोगस्यापि विशेषावगतिहेतुत्वेनावत्साऽऽनीय. ताम्नित्यत्र चेन्वालयनवत्तृतीये प्र प्ाह्मो भवति । ˆ तृतीये वरवे चडाकरम › शति (शेद्खरिखितदचनात्ततीयवरषस्य श्वढामुर्यकषारत्वावगमात्‌ । ततश्वातवटं शतीयव्दे गृहीत्वा चडागरमतिसरक(रकरणेन तत्र॒ पुत्रत्वं सिष्यतीस्युक्तं भक्ति । श्चि स्यादिति त्तीयव्चनयुवर्धिन ख ' अन्यथा दास उच्यते › इति द्िवीय- श्लिक्करकषचतुर्मचरणारथो व्याख्यातः । कतसेस्कार इत्यादि । तथा हि-दद्यया कति पूर्वय्यमे -परिमरही ना चेटापरभतयः संस्कारा यदि स्वगोभिण कृताश इत्ताः -अतिगरहीत्युजता आन्तीत्यमिषानादनकपुनत्वसिचिरदत्वनो क्तानां प्रतिम्रहीशरकतकसेस्छागरणो {तकचनिका । ,६। मध्ये प्राथम्यान्बुह्यत्वेन प्रतीतस्य चटासंस्कारस्यात्र परीकक इत्यस्य ृतचरूड इत्यथः । अस्य जनकेनेत्यादिः । जिश्चत्वस्य कालङ्कतायैस्था-, वितर्वच्छेशवधवैनं॑शिशुत्वप्रयोज॑ककारं उच्यते । स चीत प्रकैरणच्चूदाकाल इत्यतीतिैरीवं शत्यस्यातीतचढाकंल त्थ्य । तथा च यदि जिरि क्र जनङ्धने" कतंवृडः स्या्दथव।ऽकतचृडोऽप्यतीत॑ततव्कालः स्यारीर्दी परिमतौतौ ऽवि कै प्रतिग्रहीतदीसि भेवति न पुत्र इति । अर्थाचाहंशो न बाह्य इत्युक्तं भेवति । ततीयवचने।त्रार्धेन त॒ पञ्चमादषौत्पाग्गृहणीया्पत्रष्टिं च चरोदेति विधीयते । ५ ननु काय॑ विधिरित्यत आह-- महण इलि । अङ्गतचूडस्य वर्षत्य हणे प्रसक्तेऽयं विधिरित्यर्थः । तथा चाङृतचृढो यद्वि वर्षत्रयाक््वं जिषक्षितः स्यात्तव प्रथमतः वुत्षटं कृत्वा तस्य ग्रहणं तद्‌पि पथमवषतबरात्त्यक्तं मवक्ति । नैनन्कक- तव्वृडस्यापि वर्ष्यादुर्वं कः पारमरहपरसङ्गः । येन पूतरेशिपर्वकं तत्परिपरह उच्यते । यतश्वडाया इत्यस्मद्रेव वचनाज्जन्मसमयम।रभ्य ॒तुतीयव्षसमापिपर्यन्तस्यैव दृत्तक. परिमरहकालतप्रतीतेरिति चेन्न । पितुगेत्रिणेति वचनेन जनकगेोत्रेण चृडान्तसंस्का- रसस्तस्य प्रतिग्रह तपत्रप्वनिषेषन शावत्प्यन्तं जनकेन चडसंस्कारो न करतौ वत्पयन्तं जिक्षितस्य प्रतिग्रहीतनिरूपितपुत्त्योग्यतायाः सचना ` स्वकाल कालो गौणः सवैः प्रकातितः ` इति स्पृत्यनसंवानेन गीणकारततेनै वष्भा- व्वमप्यङृतद्ूढग्रहणप्रसङ्गस्य सुवचत्व।न । नन्वेवमङ्गरचदेस्यं व्ष॑थीदधवैभपि परह णसंभवेऽपि चाया इति वचनेन प्रतिग्रहीता चडासस्कीररकरण एवै दरपुर हिद्धयमिधनित्‌ जिवषोध्पै चृटाया मुख्यकाले वृपोयर्वषं र्हिभरविनिं तिः लवीधीप्या पति्रहीतुरमस्यकाले चडाकरणाविकारभोरवेने गो्कवनयनविशरक्ष. हीना त्डायाः कंुमशवयत्वातमतिप्रहीतक्टकचेास्कारर्मनिन ति्पोध्वं परी दुरकत्रतवसिद्वयनुपप परति रन्न । पएतंदेचनब्दिवं यावत विनीजुपषतिसीरय- तऽतैस्थ जप्यत्वादिति न्यायन प्रतिग्रहीतुरमख्यकाटे चडाधिकातिर्भवि्तपे मीर करि चुडाधिकारो मवत्येवेति कंत्यनोत्‌ । अन्यंथो गौणकाले दरपन निरथं स्यात्‌ । अतं एव ˆ उर्व त॒ पश्मोदरषीं देतार्याः सुती रं › हति संगति । द्रो ' वृदो कायां यथाकम ` ईति यरिवस्वथेन वं गीणका्हस्यीपि = यस्यकारटतवेवीधनं तदवैरी दततक वये ंडौयी (2 1८1 सिद्विः कारयोग्यत्स्यव गर्ण्तिऽपिकारे शत नेर्थधीरनुप्ततिः । पत्त सर्विस्तरं निह- पचित्यते । ओन पुतिपेकं प्ताषिलगित्यतयी पमे दै तं वा नू । १४. शाकरीभ्यास्यादृता- वदम्‌ । समूऽतवेऽपि यज्जनकगोत्रेण सूहान्तसस्कारसंसहतस्य न पहीतुः पुषतवम्‌ । प्हीतैव चृढादिसंस्कारकरणे हत्‌ । यदि च छतचुहोऽतीतपश्ववर्षो बा प्राह्लो भवति न तदाऽस्य पुत्रत्वं समवरीति च विवृण्वन्ति । हल्न । अनुवादापततेः । पञ्चवषौम्यन्तरगृहीतस्याप्युपनयनातूवं सकराशि- छानुमोदिवप्रवभ्पवहारारमृपपततेः । तदानीं परहीतरि मृते तष्टादानषिकारा- पेश । फतदयं वचनाः । जनकगेतेण कतचडासस्कारस्य पूतं निषि- ध्य प्रतिश्रहीवा पृनश्वडा$करणे तत्पतिप्रसृतम्‌ । ततश्च रतसेस्कारस्पातीत- ग्राह्य इति सवितं भवतीति । तदेतत्सर्वं प्रमाणाभावाद्राह्यमित्याह --अक्रटमिति । पितुगेत्रिणेत्यारभ्य पुत्रेष्टिं प्रथमं चरेन, इत्यन्तं कश्चित्पर्यमानं वचनत्रयं॑तत्समूल्‌ न भवति । प्माणभ्रतपुराणेष्वददेनादित्यथः । तथा च नास्ति निरक्तसिद्धान्ते कश्चिदपि विरोधः । सम्नषटत्येऽपीति । कारटिकांपुराणे कचि्पुस्तके टृ्यमानत्वेन समूरत्वेऽपी- त्यर्थः । प्रथमदितीयवचनार्थं॑प्रदर्हयति-* यज्जनकगोरेणेत्यादिना संस्का श्करणे तत्‌ › इत्यन्तेन । “ यदि च कतचृडः › इत्यारभ्य ‹ विवृण्वन्ति ; इत्यन्तेन तृतीयवचनस्यार्थः प्रदरितः । तत्रातीतरशव इत्यस्या तीतपच्लमवर्ष इत्यर्थो ङ्क्त इति विदोषः । इत्थं वचनत्रयार्थविवरणं न युक्तमित्याह-तन्नेति । अयुक्तत्वे हेतुमाह-- अनुवाति । ‹ यदि स्यात ` इति वचनस्येत्यादिः । अयं भाच-पितुगिजिणिति च्चनेन जनकपतरिम _व्दुडान्तसंस्वनरस्य प्रतिग्रहीतुपुचत्दे निषिद्ध पुनर्यदि स्यादित्यनेनापि तस्यव निषेध इति ˆ अ्रिहिमस्य भेषजम्‌ ‡ शतिवद्‌- नुषादतवेनाप्रामाण्यापततेरिति । किंच यवि पश्मवषातपरागग्राह्म इति नियमः स्यात्तवा पशथचवर्षान्तक्यसो गृहीतस्य क तसंस्काररयापि ‹ गमष्टमेऽन्दे दुर्वात ' इत्युक्तोपनय- नापूर्वं सकलशिष्टसंमतो यः प्रतिग्रहीतुः पुत्रोऽ्यामति व्यवहारस्तस्यानुपपत्तिः स्यात्‌ । अपि च पश्ववषानन्तरं गर्हतस्य पाटकपितरि मृते सति पाटकपितुः श्राद्धादेर- धिक्कारो दत्तकस्य न स्यात्‌ । अयं भावः-देनाविज्जनकन पित्रा्तीतपञ्चवर्षः स्वपुत्रः करमेचिदत्तः । ततः स्वस्पेनेव कठेन प्रतिग्रहीता दिवं गतः । ता- श्योपरतस्य पितुः श्राद्धाद्िकियाकलापाधिकारो दत्तकस्य न स्यात्‌ । यस्माहानेन ताषटश्चपुत्रे जनकस्वतवनिदृत्तेः पुत्रत्वस्यापि निवृत्तौ पञ्चमवर्षानन्तरं गहीतत्वेन ताह- पुत्रे प्रतिग्हीतुनिकूपितपुज्रलाप्राप्तौ च सत्यामयं जनकप्रतिग्रहीनोरुभयोरपि पूत्रो न॒ भवतीति प्रतिग्रहीतुः श्राद्धादेरषिकारी भवितुं न श्वनोतीति । तर्मादिवं ब्रचनार्थो वरणयताम्‌- निषिष्येति । जनकगोत्रेण कृतचुड़ान्तसंस्का- द्तकचद्धिकः। । द पश्चमवर्षस्य च यहीषा वृहादिकरणालूर्वं दापतवकषिषाष्वहादिकरणश्नन्वरं प्रतं टब्थम्‌ । अष्तसेस्कारस्यानतीतपश्चमव्षस्य तु परिप्रहसाश्दिव तछा पतै तच्च विततम्‌ । अथवा जनकेन सडान्तं सैर्छृतोऽपि पतो न पत्र शइत्यपु्रतवदेशः । यतोऽ न्यतशच पूततां यावीति हेतुरुपदिष्टः । तथा वेकस्य पुत्रपदस्य कारस्य ब रस्य परमिह सति परिगरहवशषायत्पुत्रत्वं॑तव्पितुगेत्रिणेति वचनेन निषिध्य चृडाया इत्यादिना तनयास्ते स्युरित्यन्तेन प्रतिप्रसूतमित्यर्थः । अथवेति । वकष्यमाणार्थान्तरे तु ^ पितुगेत्रिण यः पुत्रः संछरृतः पृथिवीपते । आचृडन्तं न पुत्रः सः › इत्यन्तेन निषिष्येत्यर्थः । प्रतिप्रसूतमिति । प्रतिग्रहीतुः पुत्रतां यातीस्यर्थकरेन पुत्रतां याति चान्यतः › इत्यनेन पुनरिधानात्परतिप्रसूतम्‌ । निषिद्धस्य पुन- विधानं हि प्रतिप्रसव इत्यर्थः । नन्वयं प्रतिप्रसवः किमविशेषेण ? नेत्याह-~ चृडाद्या इति । प्रतिग्रहीता स्वगोत्रेण चृडायाः संस्कारा यवि क्रियन्ते तरेव दत्तायास्तनया मवन्ती्युक्तत्वास्स्रगात्रकरणकप्रतिग्रहीत॒कतुकचूडादिसंस्कारानुष्ठानरूपवि- शोषाश्रयेणायं प्रतिप्रसव इत्यथः । अन्यथा-कतच्रूडान्तसंस्कारस्याङृतचृढान्तसंस्कार- स्थाप्यतिक्रान्तपग्ववर्षस्य बा पग्प्रहि सति स परिगृहीतो दास्त उच्यते । नेय दासता निरवधिका । तु सावधिका । प्रतिग्रहीता चृूडादिसंस्कारकरणे पुज्त्व- प्राततः श्रूयमाणत्वात्‌ । अवधिश्च प्रतिग्रीत्रकतंकचटादिरसस्कारानुषठानमेव । ततश्च परतिग्रहीत्रा यावत्पर्यन्तं चृडादिसंस्कारा नानष्टितास्तावत्पर्यन्तमेव दासतेत्यर्थः । प्रति ग्रही्रा चडादिेरकरकरणे त॒ पुनविंधानादस्य दत्तकस्य प्रतिग्रहीवृपुतरत्वं लभ्यते । यश्च द्रुतः शारः सन्‌ पथचवर्षोण्यनातिक्रान्तरताटङस्य परिथहे सति तत्र कृतसंस्कार- तवप्रयक्तस्यातीतपञ्चवषत्वप्रयुक्तस्य ३। दासत्वस्थाभाव्रेन परिग्रहबरलदेव प्रतिगरहीतु- पुत्रत्वं सिध्यति । तञ्च विततं विस्तृतं दासत्योपाधेना संकुचितं न जातं निरा- बाधमेषेति यावन । अधरान्तरं वण॑यति--अथदेति । जनकेन पित्रा चृडन्तं संस्कृते।ऽपि पत्रः ° न पत्रः › इयपुतरत्वमतिदिश्यते । जनकस्यैकस्यैव पुत्र इति न मन्तव्यम्‌ । तत्र हेतुं निर्देष्टुं ' पत्रतां याति चान्यतः ` इत्युक्तय्‌ । यस्परद्‌ः थतश्व(न्यस्य(पि श्रतिग्र्तुरपि पुतरत्वं॑याति गच्छतीति हेतोरेकस्य जनक स्यैव नायं पुत्रः किंतुभयोरपि जनकपतिग्रहीतरोः पुत्रो भवति नाम व्थामुष्यायणः संपद्यत श्त्यर्थः । एवमथदेति पक्षन्तरोक्ते व्याख्याने सति ‹ न पुत्रः ` इत्य जत्य; पुत्रशब्दः ‹ याति चन्यतः › हत्यत्रतयशवशब्दृष्च न व्यर्थो भवति । न ,, ३ शिीतपीवत ध्वीरषणभपिं १६६१ । श्वं च रहा (1 दिलीरीमैषेदनेयैनेरोभेः । शावस्य तुं विंदहारिरामे पुत्र &‹ पपुत्रःव।तिदेक्ाथं ‹ अन्यतः › च।न्यरयापीत्यर्थाञ जनकपिवृसमुस्वयार्थं च तयो- रुपयोगात्‌ । यः पञे। जनक्कुगोनीयनियमानुसारेणाऽजचरडान्तं संस्कृतः सोऽन्यस्य पुता नं यतीति प्रथमष्याख्यनि तयैकवयथ्य स्पष्टमेव । नन्कहरतवृस्य सते, ऽतीतप्थवैषंस्य परअ सति परिवह त्माप्तमपिं पुञतवं चृढाविकरणात्पाग्द्‌। सत्वाक्रान्तामिति प्रतिग्रहीता चृडादिसंस्कारकरणेन न्धं भ॑वती- त्यक्तं तच्छ्रडायां ग^णकालाद्रेण कथंचिदुपपयेत । किंतु तचर्स्य पस्मिहे सतति प्रतिग्रहीता चृडादिकरणेन दासत्वापगमात पुत्रत्वं लभ्यत इति यदुक्तं त््नुपपन् तिव भाति । जनकपिवरकृतानां जातादिच्रडान्तसंस्काराणामनावृत्तेः पूर्न- मक्तत्वास्व॒दामुख्यकाटे तैतीयवर्वे परिगरहभावेन पितृत्वाप्राप्त्या प्रतिग्रहीतुर्ुर्यर्कठे दकमावेकाराभावेन गे।णकालऽप्यनाधिकारादनमृततद्वस्थत्वेन चृडासंस्कारा्हताभाव- भेत्याशटक्याऽऽह- णवे चति । निरुक्तकारणत्रयाज्जनकपित्ङृतच्रडा संस्कारस्य प्रतिग्रहीता पुनरननुष्टाने सिद्धं चेत्यर्थः । “ चडाया यदि संस्काराः. इति वयेमे चद्ध्ैपदे जडा आया आद्यावयवो येषां सेस्कारीणामिति तद्गणसंविकानं- बहहिराश्रयितुमशकयत्वाच्चृडटा आया प्रागवतिनीं यषां संसकराणानित्यतद्रगुणकष- विज्ञीनबहुत्रीहिरिश्री्यते । आयराब्दस्य प्रथमावयववाचित्वं विहाय र्वसर्मापार्थबो- धत्वं रुक्षणया मृष्यत हतिं मावः । तेन चदा्पदेनोपनर्यनं लब्ध । तच्च बह्िणक्ष्ियवैरयोनामेवं । न शुदरस्य । अष्टवष ब्राहैणमुपनयीतिकादहे राजन्यं दादश वेश्थीमेति ह्मणादिवर्णविक्षेषसंयीगेनेवोपनयस्य निरहितत्वौत्‌ । अत (व हिंजरवरवं॑चं दिजायन्त इति युत्पत्या जन्मदवयवत्वंम्‌ । जन्मद्यं च ८ मातु- खेकविजमनं हिते मौञ्जिबन्धने ` ( मण र॑म॒० २ । १६९ ) इति भनुना ्रदरशित्‌ । तत्र मतेः सकाशज्जायेमानं प्रथमं जन्मं । तश्च चतर्णामपि वर्णा. निहसयेव । दितीयं त माधिर्न्धने रविं जायपीनथं । मोौिभन्धनं ° रन्वषीः र्ौनयसोर्व० ' (पाण सुऽ ६1 ३।६३)। शतिं ष्स्वः । सौजी भन्देनीस्जायमानं दीय अन्म ब्ीहताक्षति्ेवहयानंमिषेवि तेषो ‹ बक्षः क्षत्रियो वैद्यो केण दिजतिर्यः › ( ८० सम १० । ४] इति दिजातिरश्ा विकयं ततुरिं ˆ वतुं (कजत श्रः ` ईति श्सयोपर्न्थनामेर्विनेकजाः तिविकेगवत्वं मनुनेक्तिं सेगेति 1 तथौ चं धरसधापंयन्थनि भ । तत्तोपयनतयनीततीतं । प शरत तीणः देतकचन्दरिका । धः अन्यशखोद्धशे दतः एुभयेशेषनायितः । स्वगोतरेण स्व शाखोकतदिधिना स स्वदाखमाक्‌ ॥ शति परागृकतेकवाक्यत्वात्‌ । पञ्वमदषादिति बहववसफठाधिविपरामिषा- यम्‌ । ^ ब्रह्मवचंसकामस्य कार्ये विप्रस्य पञ्चमे » इति मनुबवने तत्कामस्य रविम प्रागुक्तवसिष्ठवचनेकवाक्यत्वलाभाट्वाघवमपि भवर्तीत्याह-अन्यदशाखोङधव इति । अनेन प्रतिगरहीतृकर्वैकोपनयनसंस्कारेण दत्तकपुत्रत्वसिद्धिरसुक्ता । चडायपदे तद्गुणबहुबीहयौ स्वीक्रियमाणे त॒ वाक्यभेदरूपं गौरवं दुरुद्धरं स्यात्‌ । तस्मात्मति- ग्रहीत्रा स्वगोत्रेणोपनयनप्रभृतिसेस्करि छते दासत्वाक्षपं दूरीकृत्य पुनः पुत्रत्वं विहितमिति भावः । वं च ग्रे “ पुनश्चडादिकरणे ` हइत्यत्रत्यः पुनःशब्दो वाक्याटंकरे न तु तस्य पुनःकरणमित्येवमर्थकः । कृतस्य वचृढानन्तसंस्कारस्य प्रतिपरहीनरी पनःकरणस्याज्ञाख्रीयत्वादिति बेोध्यप्‌ । एतेन $तच्डेऽङतचश्ष्े<प्यतातपव्ववर्षे वा पसिहीते सति तत्र परिहविधि- वदादिव सिद्धमपि पत्रत्वं॑दासत्वदोषाक्रान्तमिति प्रतिग्रहीतृकरवकोपनयनसंस्करिण पुनरुत्पयत इत्यक्त भवति । तत्र॒ कृतचृडे प्रतिग्रदीतृकर्वुकोधनयनसंस्कारेण पुत्रत्वं पुनरुत्पन्नं तदयुक्तमव । क्ित्तीतपश्चवर्धे तत्कथं पनरुत्पयताम्‌ । प्रतिग्रहीत्रा तदरुपन- यनस्य॒कतुमरक्यत्वात्‌ । उत्तरसस्कारान॒ष्ठानं प्रति तत्पूरवसंस्छारागुष्ठानस्य कारण. त्वेन॒ चोलसंस्कारकरणमन्तरोपनयनसंस्कारकरणस्याङाद्धीयत्वेनाकषद्धत्वात्‌ । न चै ौलसंस्कारोऽपि प्राक्रणीय इति वाच्यम्‌ । चडामस्यकारे तृतीयवर्षे परिमरहाभा- देन पिततत्वाप्रप्त्या तन्मख्यकालक बरोर्यगपद्वस्थानासेभवेन प्रतिहीतुर्स्यकाटे सिद्धा- पिकारयोग्यत्वाभावाद्रोणकालेऽप्यनधिकरिण चोलसंस्कारस्य कतुंमशक्यत्वात्‌ । अत एवे गभीष्टमान्दादिमुख्यकालानन्तरं प्रतिगृहीते प्रतिग्रहीतकतुंकोपनयनसस्काराभावेन दत्तङपु- ्रत्वं॑न सिध्यतीति प्रागक्तं संगच्छते । उपनयनं च नाह्मणक्षाजेयविरां क्रमेण गभोदष्टम एकादशे दादे वषं ‹ गभी्मेऽनदे कुर्वीत › ( मण स्पर० २।३६ ) ति मनुनोक्तम्‌ । ततश्च मासत्रयाधिकसपतमवरषपर्यन्तं मासत्रयाधिकदरमवषपर्यनतं माप्तभ्रयापिकैकादृशव्षपर्यन्तं ब्राह्मणक्षत्रियविशां पुत्प्रतिप्रहकाटः सिध्यति । ननु तदये “ बहमव्ैसकामस्य कार्यं॒विप्रस्य पञमे । राजो बलार्थिनः षे देहयस्येहार्थेनोऽमे › ( म० स्प २ । ३७ ) इति ब्रह्व्चसादितत्त- त्कामसंयोगेल ग्भौत्पश्चमे प््ठे्टमे दर्षऽपि बाह्मणादीनामुपनयनक्तमस्ति । ततश्च शक्शयः-- के गमीवष्टमाग्दादिरमुख्य उपनयनकाल उत॒ गमभोत्प्चमाम्दादिरिति ! तेनेच्छानिच्छाभ्यायुभयोरपि कारयोुस्यत्वम्‌ । ब्रह्मवचंसादिकामेब्डोरवपदे्गभातयन्च, स ।\. शाकरीषरीतीहता- 1 11 मा्दािसस्यः । तततत्छमानिश्छोस्तु गर्ादान्दाविर्र्थः । तत बह्मवसफ- च्छं विप्रिय पदमादाय इत्युक्त । एवं संति ' ब्ह्मव्सकामस्य कर्थं विषस्य पथमे 2 हत्यनेनेकवाक्यता भति । अर्थथ अहवर्वसफरं नाऽऽ काङ्क्षते ताहशः पो ग्भाध्मान्दात्पध ग्राह्य इति सिद्धं मवति । एवं किव~ वे्ययोरप्युपनयनस्य स स मुख्यः कालः समाहतोऽस्ति । विपरादेरुष- नथभस्य यो यो मुख्यः कारस्तस्मातपु् दत्तकः पुत्रो ग्राह्मस्तदुत्तरं "न प्राये ' इतिं कथनेन यस्य॒ यत्कर्मणो मख्यकालेऽधिकारयोग्यताऽस्ति तस्यैव गौणकाठेऽपि तत्कर्माविकागे भवतीति सूचितम । तेन ह्मवर्चसफलार्थिं अतीतपशथमधर्षभ्च प्रः पारिृह्यते चन्न तत्र दत्तकपत्रत्वं सिध्येत । प्रतिग्रहीतुकरतृकोपनयनसंरकाग- भावात्‌ । रेह्यक्दंसफला्युपनयनम्य मुख्यकाले पचमर््षे परिग्रहाभावेन पितता सिद्ध्या प्रतिष्हीदमस्यकाटेऽथिकागभादेन गोणकालेऽप्यधिकाराभागत्‌ । एतद सयनेवोक्तम्‌-- अतीतपच्मवर्षो न ग्राह्य इति । यदि तु बरह्मवर्चसफलाथीं पुत्र प्वमवर्षत्पराकपगिगहीतरतद्रा प्रतिग्रहीतुर्मुस्यकाले पिततवपरप्त्योपनयनाधिकारयोग्य- त्वसत्वेन कैनचित्कछारणन पशचमवर्घे तदकरणेऽपि षष्ठादौ गोणकालेऽप्यधिकार- सस््वात्तत्रोपनयनसंस्कारे ते प्रतिग्रही त॒पुचत्वं सिद्धं भवतत्युक्तं प्चमाद्षत्पराग््ाह्य इति । बहवर्वसादितत्तत्फलर्थिनो विप्रदेरुपनयनस्य पञ्चमाद्रिवर्षदूर्ध्व गौणकालः £ गर्मा्टमान्द्‌ दर्वाति ` ( म रफ २ । ३६ ) इत्युक्तगभीष्टमेकादराघ्ाद्‌- शान्दपर्यन्तं बोघ्यः । यस्य॒ तु गर्भाष्टमायब्दो मुख्य उपनयनकालस्तस्य मुख्य- कालादर्घ्व ‹ आ पैटडादृबराह्मणस्य स्णवित्री निवर्तते । आ दाविशात्क्षनब- न्धोरा चतु्वि्तेविहः ` ( म० स्मृ २ । ३८ ) इति मख्यवरषङ्खगुणितव- षपर्यन्तं गौणकलो कोध्यः । एवं च ब्ह्मवर्चसफडाथेनो विप्राय पन्मवर्षान- न्तरं पस्प्रहो न कायः । ब्रह्मवर्चसकरान्थिनस्तवष्टमान्दायनन्तरं परग्रहो न कार्य इति सिद्धम्‌ । नन्वेवं ब्ह्मदर्चसफलाना्थेनो.कुतचूटस्याष्टमान्दातपरागपि पश्चमवर्षादु्घ्व ग्रहणे सति तत्र दन्कपुत्रत्वं न भिथ्यतर्‌ । प्रति्रहत्रा तदुपनयनस्य कर्तमक्षक्यत्वात्‌ । उत्तरसंरकारानु्टानं प्रति त्परवसंस्कारानुष्ठानस्य कारणत्वेन चोलसंस्कारकरणमन्तरोप- नथनकरणत्याङास्ी यत्वेनासिद्धत्वात्‌ । न च चौलसंस्कारोऽपि ततः पूर्वं करणीय इति वाच्यम्‌ । जरडाम्यकाटे त॒तीयवर्षे परिगरहाभावेन पितृत्वाग्रप्त्या तन्पुख्य- कालकजर्थिगपद्वस्थानासभवेन प्रतिगर्छीतु्मख्यकाठे चटाधिारयोष्यत्वाभावाघ्रगीणका- ठेऽप्थनधिकरेण प्रतिग्रही तदानीं चोरकरणस्यात्यन्तासंभवात्‌ । अत श्व जन्‌. कुकर. इष्ट प्यगद्स्येवोपभयतमृरयकाटत्वेन तदेकगृखतदात्‌ | वद्नयिनस्वामाष्दाहति कषरियदिरप्युपनयतकतनपुरूयक्द्यद्रः । पृरूयक्यठेऽपि शिद्राविकारकोगष ` वड गोजठेऽपि सेस्काराधिकारादितयुकयाभम्‌ । हाया केमकाराव्स्ल ्दनबशदेव । *कपितङ्कतृ्य चृढासंस्कारस्य पुनरनु्ठनि प्रतिग्रहीतुरविकार एव नाऽऽपाति कालल. माद्वादित्सुक्तं प्राद्र । न च यदि जनकेन प्ति कैवापि कारणेन चुडाखकाते नायु्टितस्तहिं प्रतिग्रहीत्ैव स क्त्य इत्यप्युक्तं प्रागिति वाच्यम्‌ । व्रतीयवषे परि- गृहीतस्य तदुक्तिविषयत्वात्‌ । तादङस्येव चृड।करणे प्रतिगरहीतुरषिकास्संधबा- दित्याशङक्याऽऽह--चडायां गौणकालाद्रस्तु वचनबछादेवेति । अयं भावः- “ चडा काया यथाकुलम्‌ › ( या० स्मृ० १ । १९ ) कुलधर्मानुसरेण मुख्य- कले वा गीणकषटे वा चृडा कार्या, नतु मुख्यकाे करणासंभवे गौणकाङे कर्तव्येति याज्ञवल्वयेन गौणमुख्यकारयोः समकक्षविकत्थाभिधानाद गौणकालोऽपि मुख्य- कालस्मकक्षतया चढायां प्राघान्येनाऽऽहतः प्रतीयते । यदि तु चृढायां गौणमु- ख्यकाटयोः प्रधान्याप्राधान्यम्यामादरः स्यात्तदा “ व्रतीये वक्ष चडक्मै प्म षा › इति शङ्खशिकितवचनवभिरदे्टव्यं स्यात्‌ । तथा सति प्रथमोपात्तत्वात्ततीयं ब्ध खृडायां मुख्यं पञ्चमं तु तदनन्तरमुपात्तत्वादृगोणमिति विज्ञते “ गौणमु- ख्ययोगख्ये कार्यसंप्रत्ययः › इति न्यायेन मुख्यकलि चौरं कर्तव्यम्‌ ¡ यदि तु सख्यकाले केनचित्कारणेन तत्प्रतिवन्धसंभवे गोणकाले कर्तव्यमिति प्राधान्येन मुरूप- कारे डकर्तव्यता विज्ञायेत । तन्मा भूदिति तथा नोक्तम्‌ । छितु मुख्यकाङे तत्करणंसंभवेऽपि तै पण्त्यिज्य स्वेच्छया गौणकाटेऽपि कतेव्यमित्थेवं गोणकाल- स्यापि मुरख्यक्षारसमकक्षतापरतीत्यर्थ मुख्ये वा ॒मौणे वा चौरमित्युक्तम्‌ । यपि यथाकुटमित्युक्त्वात्टुटधममनुसरेण गौणकारस्य मुरूक्समकक्षतोक्ता तथाऽपि ‹ असति बाधके प्रमाणानां सामान्ये पक्षपातः › इति न्यायेनाविरेषेण चडायां गोणकारोऽपि मुर्यवद्ग्राह्य इति बोध्यते ।! गौणकाले मुरूयकालत्वारोपप्रयोजनं तु गौणकेऽपि डाककैव्यताबोधनमेव । तत्र॒ अनकपिताऽऽरेषमन्तरेणापि मोणकाठे चूडां ॒ करत प्रभदल्येव । पितूतवष्य स्वयसिद्धत्वेन चटाया मुरूयकले त॒तीयक्व सिद्धाविकार- . योग्य्वसल्वेन गोणकषठेऽपि तदधिकारस्य सुक्चत्वात्‌ । तस्माज्जनेकपित्तषिषये न्थमारोपः श्प्रथोजनः । किंतु यस्य॒ मुरूयकषठेऽधि्यार शष नोखश्नो गोण- कलि शचोत्पश्नस्ताहकषप्रतिगरहीतुपितषिषय एव प्रयोजनं वक्तव्यम्‌ । यथा केना {र्षतरबावरभ्वं अत्तकः; भररिमृहीतः । त॑स्य वचृडागुरूयकङे षरिग्रहममावेन पित्त्क- ४५ शाकरैमयशा पता 2 रत्य चदटधाधिकाराभावाद्मोणकाठे पितुतवप्ाप्तावपि सृरयकषाठे यस्य यत्राषिकारोऽत्ति तस्यैव णकारे तत्रायिकार इति नियमात्ताटशपालकपितुगोणकाले चडाकरणं न शराणनोतीति तस्यापि तापि चडाकरणप्रपय्थमारोषः सप्रयोजनः । वस्तुतो यख्य काटिदपिकाराभावेऽपि भुस्यत्वारोपवलाहौणकालेऽन्यधिकारोऽप्तीति कल्यनात्‌ । सत्ये यथयं गोणकाठे म॒ख्यकालत्वारोपः कुलधरमानिसारेण स्यात्तदा यस्य प्रतिग्रहीतुः कले गौणकाल एव॒ च्डाकरणसंप्दायस्तेन तरिवर्षोध्व परिगृहीतस्य दत्तकस्य शूढाकरणै सिध्येत्‌ । वस्तुतो पख्यकाठेऽथिकाराभावेऽपि मर्यकारुत्वारोपाव्रगोणकारेऽधिकार- सत्वात्‌ । छतु यस्य प्रतिग्रहीतः के मरख्यकाल एव चृडाकरणरसप्रदायस्तेन जिवर्षर्ध्व परिगरहीतस्य चूडाकरण न सिध्येत्‌} तत्करषरमानुसारेण गोणकाले मुस्यकालत्वागेपाभावात्‌ 1 तस्माच्चडायां गोणकालोऽपि मस्यकालवत्समादरणीय इत्येवाविेषेण कल्प्यते । प्रतिग्रही- वृकतुकष्वडायां मुख्यकारे सिद्धाधिकारयोग्यत्वस्थेव गोणकाले संस्काराधिकार इत्येवं नियमो नेति यावत । तदेतद चनबलादिति बलशशब्दुप्रयोगेण सूचितम्‌ । एवे च प्रकृतस्थले प्रति- अ्रहीतुमस्यकाले चडाधिकारत्यन्तासमभवेऽपि गोणकारे सस्यकालारोपवलास्चृडाधिका- रसत्वा्च काचित्क्षतिः । ततश्चाकृचरडो यदि ततीयवर्षं॑एव परिगृहीतस्तर्हिं तत्र परिग्रहीतुः तद्व चनाश्रयणमन्तरेणेव चडापिकारः सिद्ध इत्याशयः । पुत्रेष्टिं प्रथमं गवरेदित्यस्य यदि कः चटो जिृक्ष्यते तहिं संरकरभ्यः पूर्व पुत्रष्टिं इयावि- त्यर्थः । पत्रेटिपर्वकसंस्कारेः तचडस्य पत्रत्वं भवतीति याधत्‌ । अर्थव्ययङ्ृत- श्डः परिजिधृकषितस्ताहं पन्ना ऽवश्यकता । तस्यां च पतरेशे द्िजतिरेवाधिका. कारात्तनेवानषठेया भर्वति ॥ तत॒ उपनयनादिसंस्करेण गृहीते पुत्रत्वं सपाय्‌ । श्द्रस्य तु पुत्र्यामधिक।राभावात्तेन कृतच्चटस्य परिग्रहेऽपि केवलं विवाहसंस्कारे- णेब तन पुत्रत्वं संपायम्‌ । एवं च सदः प्राचीन्न्थकारेजन्मसमयाद्िकारविके- धानन्तमविणिव छतं यत्पुनपरिग्रहविधानं तदपपयते । कालविशेषान्तमवि तु नेषोपपदेतेत्ययक्तः काटविशेषान्तर्मावः । यतः ‹ कित्वं बचनार्थः ` इत्यादि ४ तच्च बिततम्‌ › इत्यन्तमरन्येन तथा " प्माद्रषादिति बह्मवचंसफलारिपाभि- प्रायम्‌ ` इत्यादिना च मयोक्तार्थस्य टक्षणादिकं विनाऽक्षरम्यादयेव सिद्धत्व व्यर्थः \ उपनयनान्तषु संस्कारे जनक्गोत्रेण जातेषु सतसवपि स इुत्तकपुत्रो भवितुमर्हतीति ˆ अथ ह॒ सुनःशेपो दिभ्वामित्रस्याद्कमापक्नाद्‌ स॒ होवा चाऽऽजीगरतंः सौयवसिक्रषे पुनर्मे पुनं देहि › हत्येतरेयबाह्मणादश्कतं प्रतीयते । शुनः- छेदः स्ेच्छया विग्वामित्रपुत्रत्वेमद्भीङ्त्य स्सा तदीयभक्वकमाससदेति । भं शरासौ छनःरेषोऽनुपनीतः । तारस्य वेवुध्ययमासंभवाहे । अभवीतवेदस्य -$नेकचव्मिका । हिमिति ! कणे भयस्येवाधिकारात्‌ । वेन पूरेधूव॑कचूहा पिः पूवं हुपा्यम्‌ ¦ श्ण वु वदाऽपि सेस्कारमात्रदिवेति सवैमनशथयम्‌ । एवं च स्रा- भेव पाथं काटविरेषमनन्तमान्येव पू्रपरिपरहविधानमुपप्चते । उक्त्य बलतः श्िदघत्‌ । अयेगरपुक्दचनपरम्यारूय ने छतच्‌टस्य दचकेस्य जनकमाजरपु्रलरे निक्र- मन्नकरपक्रपजापत्यादिस्तुतै प्रवत्ययागात । इन्द्रदततसुवणरथप्रतिग्रहे समन्त्रके प्रत्य) गाननत्यादि संस्कारकोरतुमे स्पष्टम्‌ । दत्तकस्तु परिणीत उत्पन्नपुजोऽपि च भव- तीति च तातवरणाः । युक्तं चदु बाधकाभाव्रात । यत्त कालिकिपुराणे पितु- ्त्रणित्यदि ‹ पुत्रेष्टिं प्रथमं चरेत › इप्यादिगचनन्रयम्‌ ¦ तन्न तथा विस्सम्भरणी- अघ्‌ । दवित्रकािकापुराणयपस्तकेष्वदसनादिति व्यवहारमयूले दत्तकप्रकरण उक्तम्‌ । एतेन काट विद्ि्मनन्त्माव्यैव दुत्तकपुत्रविधानपिति स्पष्टमेव प्रतीयत इति यावत्‌ । एवं वचचनजयस्य॒ समृलत्वेऽप निरक्तार्थवर्णनस्य प्रायीनानामप्याद्वह्यकतवं ्रदषयातवरगपबहुवीद्यश्रयणेन च्रटाया इत्यस्योपनयनाया हत्य्थं॒सिद्धे यदि ध्या्कृतस्छारः › इति वचनस्येतदर्न्थकारमतेनवमर्थो वण्य॑ताब्‌--ङृतसंस्कारः क्रतोपत्यन इत्यर्थः । पुव नोपनयनरय प्रकरान्तत्वात्‌ ॥ अतीतशेश्षव इत्यस्य चाती- कभृष्टमाब्दायुपनयनकाट हत्यर्थः । ग॑स्मः सदृशो जेय आादत्सराच्छिहाः ! बाल आ पराडदादषीत्पोगण्टश्चेति कथ्यते । तथा दक्षः-- जातमात्रः शिङास्ताव- यावदष्टौ सरमा गतः । स हि गभसमो त्तया व्यक्तिमावप्रकारितः । इत्यष्टमा्च्‌- परिमित्यसः रिशत्वाभिधानात्‌ । यदि तादञ्न. परिगृह्यत तहं स॒ प्रतिप्रहीतुः पत्रो न भवदिति हेषः । तारे प्रति तनिर पितं पुत्रत्वं न सिभ्यदिति यावत । छ तोपनयनसंस्काग ऽहमवरपऽपि विधिना परहातोऽपि च पुत्रत्विद्धिहेतो- स्यस्योपनयनसंस्कारस्य॒ जातपनोपनयनसंस्कागरहत्वाभावात्‌ । प्रतिग्रहीतुरुषनयनसं- स्कारकरणाधिकारसत्वयुपनयनर्य कतुमश्चवयत्वात्पतिग्रहीत्कतुकोषनयनसस्काराभावेन पुत्रो भवितुं नार्हतीत्यर्थः । अतिकरान्तोपनयनकालश्च मुरूयकले प्रतिग्रहाभात्ाति- त्त्षामाप्त्या प्रतिप्रहीतुमख्यकार उपनयनाधिकाराभावाद्रौणकटेऽप्यनाधिकारेण संका~ शाहतवेऽपि प्रतिग्रहीतकपकोपनयनसंस्कागमावेन पत्रो न भवतीति भावः । अथा- ्प्रेपनयनस्य प्चमवषोटृध्यमष्टवर्षा्यम््रहण कतैत्यविरेषं॒विधत्ते- श्रषण इति । क्ङकतोपनयन्रुसकारस्यापि पञथमवर्षादू्य प्रहणे कर्त्ये पूर्व पत्रि चरेत्‌ । पत्रेशिपूर्वक तादकषस्य शगरहणं हत्वोपनथनादिना पुरत्वं संपायपिति यावादेति 1 श््प्यायणृ्ूतकममिधतुमाह-अधैवमिति । उक्तवचनपरब्याक्यान इति | ४२ शांकरीन्यास्यायुता- ध्टाम्यतशच पु्रतवं यारीत्यत्र चकरिण जनकपरतिगदीतसाधारण्य उम्बयुनयो- रेष सरकारकत्वात्‌ । तच्चोमयोरावयोरयं पुत्र इत्यभिरेषाने बोध्यम्‌ ! अय मेव दचामुष्यायणो नाम द्विपिता द्विमोतरश्च। ननु केजजस्थेव द्विपितृकत्वं दृश्यते । तथा हारीवः-जीषति केष्रजमाहु- रस्वातन्त्यान्सृते दचामृष्यायणमगुप्तबीजत्वात्‌ । जीवत्यपि क्ियाम्युपगमादूदवि- पितगँेणेत्यायुक्तवचनस्याथवेति पक्षान्तरणोक्तं ° जनकेन कृतच्रूडस्य दत्तकस्य केवल - जनकपुत्रत्वं निषिध्यान्यतश्च पुत्रत्वं यातीत्यत्रत्यचकारेण जनकपितुः समुच्चयाज्ज- नकप्रतगर्हिोरुभयोः पिनो; पुत्रत्वं रभ्यते। तयोरुभयरपि संस्कारकतत्वात्‌ › इत्ये. दंरूपे व्याख्यने यदत्तकस्योभयोः पत्त्वमृक्तं॑तदुभये.; ˆ आवयोरयं पुत्रः › हत्येवं संकल्पय सत्येव बोध्यम्‌ । तेनाङ्कतच्चट्स्य ग्रहण आवयोरयं पुत्र इति संकल्पे सत्यपि कृतचृटस्य ग्रहण संकत्पऽसति च तादृशदत्तकस्य नेभयपत्रत्वम्‌ । प्रथमे संकल्पे सत्यप्युभयोः संस्कारकत्वाभावात्‌ । द्वितीय उभयोः संस्कारकत्वेऽपि सकतपाभावादिति भावः । जनकेन कतच॒डः सन्यो जनकपालक्योः पित्रोरावयोरयं पुत्र इति संकल्पविषयश्च सोऽसावेव द्तको रदिष्तिके दिगात्रशवत्यथकेन व्यामु- ष्यायणरन्देन शास्रे य्यवियते । व्याप्रष्यायणविपयं शङ्कत-नन्विति । दत्त- कविेषस्य यद्र दिपित॒कत्वमक्तं॑तदयक्तम्‌ । यतः शाञ्च क्ेत्रजपुत्रस्थैव द्विपितुकत्व वण्यैमाने दश्यत । हाईतिन कषित्रजध्य द्विपित्रकत्वमक्तमित्याह-- जीवतीति । पत्यो जीवति सति तदनमत्या तच्कषेचर<न्येनात्पादतमपत्यं क&चजं वदन्ति । तत्र हेत॒माह- अस्व्ाटम््यादति । द्य स्वापमना प्रतिपरतन्तरतया क्ेत्रिण एव स पुत्रो न तु वजवेप्त्रपि । ब्रीजवप्तरतत्र रवार्मत्वाभावेऽभिसंधिर्स्वातन्ञ्यम्‌ । पत्यो प्रते त॒ त्त्द्<न्यनात्पादरितमपव्यं व्यामप्यायणं द्िपितकं वदन्ति । तत्र हेतुः- अगुप्त्ीजःवादिति । पत्यभावनासंरक्षितक्षत्र बीजावापात्तत्र बीजवप्तुरपि स्वामिःवम्‌ । बाजवप्त॒ः स्वामित्येऽभिसा५ः- अगृक्तसवम्‌ । असरक्षितत्वेन क्षेजस्य ्बीजवपूजर्धानत्वेन तत्र नीजवप्तुरपि स्वामित्वम्‌ । अत्र बीजवततकः पिता यस्य श्व क्षेत्रे सोऽन्यः पितेति दपितकत्वं जेयम्‌ । यथा छोके क्षित्रस्वामिनो बाह्म णदेरनन्ञया श्रमलीची कु.षीवटो बौजवापादकं कुर्वन्नपि न तज्जन्यस्यं सस्यस्य क्ष स्वामी [कितु ैतरवाम्यव तत्वाम्यच्यते । य्यवहारानुसारेण कर्षकश्रमप- ण्यमिति िद्विदीयत इति त्वन्यत्‌ । य्य च क्षे्स्य निर्हात्वात्स्वामी न ङभ्यते नापि तरुबन्धी सनिहितः कश्चितचादरेऽगुपक्षत्रे पूवस, दायानुसारेण बजा- भापं कुरवेव ततदोजसवामी गण्यते । तेनैव च राजग्राह्यो भागो वैयोऽन्यत्सर् क दत्तकचन्दिका । ४४ पिको भवतीत्याह भनुः- क्रिपाम्युपगमाच्वेवं बीजार्थं यद्रे । तस्येह मागिनो टौ बीजी क्षेनिक एव उ ॥ इति । अपुत्रषीजिक्ेतरिकमोम कषत्रं तष बीजं यदपत्यं वद्वयोरित्ययं क्रिया- भ्युपगमः । तथा- अपुत्रेण परक्षेत्रे नियोगोतादितः सृतः । उभयोरप्यसावक्थी पिण्डदाता च धर्मतः ॥ इति । दृत्तकस्य तु तदृटृ्टचरं पस्युत-गोतररिक्थे जनयितुने हेरेदत्िमः सृत इति प्रागुकमन्‌वचनं तद्विपरीताथम्राहकमेवास्तीति चेन । द्तकादिष्वपि- सर्वेषमिकथरपाणमिस्परापिं यदुच्पते । तत्कुटयं ङत्यं च निवद्यि भवति तद्वदित्यर्थः । एवं च हारीतः पत्यो प्ते ततकषेजरस्य दिपितुकत्वं रमरति स्म । मनस्तु जीवत्यपि पत्यो क्रियाभ्युपगमात्से- चजरय द्िपितकत्वमाहति दङ्यति--क्रियाभ्युपगमात्वेतत्‌ ( म० समरृ० ९। ५३ ) इति । अस्याथ.--अचात्पन्नमपत्यमावयरुभयारपि भवविति संविदङ्गीक- रणायत्घषेत्रे क्षजस्वामिना सजव।पार्थं॑कीजन प्रदीयते तवरात्पन्नस्यापत्यस्य बीज- क्षेजिणौ भागिनो स्मामिना दृष्टो महर्षिर्भिरति । बीजिक्षमिणोद्योः पिनोः स भाग इत्यरथः । दृष्टातित्यस्य स्थाने दि्टाविति पठे दिष्टावुपदिष्टौ कथितादित्यर्थः । क्रियाग्य॒पगमपद्‌ध रवयम्व वणयति--अपुत्रच्ीजीति । बीजं वी्यमस्या- स्तीति क्षेत्र पत्नी अस्यास्तीति बीजिक्षा्रको । मत्वर्थे कमादिनिढनी । अवि- यमानपुत्रौ यो बीजिक्षतरिक। तयाः “ मम क्षत्र तव बीजायदुपत्यमुत्पत्स्यते तदा- वयोददैयोः › इत्येवं यो नियमः स क्रियाभ्युपःमः । " अपुत्रेण परक्षेत्र? ( या० रमर० २ । १२७ ) अस्यार्थ मित्ष्रायाए--' अपुत्रां गरवनुज्ञातः ` ( या स्र० १ \ ६८ ) इत्यायुक्तविदिना नियुक्तो देवरादिः स्वयपषप्यपुत्रो ऽपु्रस्य क्षत्र स्वपरपुत्रा्थ प्रवुत्ती य जनयति स द्िपितरका व्यामुष्यायणो द्वयारपि रिक्थहारी पिण्डदाता च धर्मता भवतीति । तथा च मनुयाज्ञवत्क्याभ्यामपि क्षत्रजस्यैव दिषि- तुकत्वं॑वर्गितम्‌ । नतु दत्तकस्य द्विपित्कत्वं वर्ण्यमानं दृष्यते । प्रत्युत ‹ गो- सक्थि जनयितुः ` ( मर स्म० ९। १४२ इति दत्तकस्य जनकपितु- संबन्धिगोजरिक्यपिण्डानां निपषाद्यकस्य दिपित्रकत्वं नास्तीति विपरीताथविगमकमेव व नं हृश्यत इति चेम्न। स्वेषमिकधर्माणामिति । सर्वामुगतेनेकेन धर्मेण युक्तानां गध्यं एकस्यापि यत्का्मुच्यते तत्सर्वेषां संबन्धि ज्ञेयम्‌ । * प्रत्येकं वाक्यपरिसि- ४६. साकरीम्पेश्थौता- सर्वेषामेव तत्कुयदेकरपा हि ते स्मृताः ॥ हति बोभायनद्दनेन के्रजधमेटामात्‌। दे भादे कु्यदिकंभाद वी प्रथगन्‌दि- पथेकपिण्डे वा द्वावनुकीतयेत्मतिगरहीतारं चोत्पादयिततारमा तुतीयालुरुषादिति साख्यायनप्रवराध्याये सामान्यतो दशनाच्च दृत्चकस्यापि दिपक । अत एव सत्याषाढोऽपि नित्यानां व्ामुष्यायणानां इयर सत्रेण नित्यब्छामृष्पायणानां कषे्रजानां सेपवरगो्रहुयसेवन्धमृक्तवा दत्तकादीनां इषा- मष्यायणवदिति सवरेण तद्धमंमतिईशति । विवतं वैतद्धाष्यकरिः । नित्यम्ध= मृष्पायणपरसङ्गेनानित्यानाह-दनकादीनाभिति । तावदेव नोत्तरती । मक्षि ‡ इति न्यायन तस्य कायस्य सवैः सह संबन्धः करणीय इति यावत्‌ | यथेकस्य ब्राह्मणरय त्िपर्यन्ते भोजनदानि प्रतिपादित सहस्रस्य ब्राह्मणानां प्रत्येकं त्॒तिपरयन्तं भोजने दुत्त एव सहस्नव्रह्मणभो जनं संपद्यते नान्यया तद्वदिति भावः । एकस्मनुक्तस्य सर्वैः सह संबन्धे हेतुमाह-- णकरूपा हीति । हि यस्मात्ते क एकरूपा एकषर्मयुक्ताः सन्तीति ततारित्यथः । एकधर्मयुक्तत्वा्ताशधर्मयुक्त एक- सिन्त ताहृक्धर्मयुक्ते सवरिमनसंचध्यत हृति तात्पर्यम्‌ । इति वौधायनवचनैमे पत्रप्रतिनिधितरूपेकघरयक्तानां दनकक्रीतकृरिमादीनमिकादङापुतरपरतिनिधीनां मध्ये क्ेजै- जपुत्रविषयेऽभिषितस्य द्विपितृकत्वस्ये दुत्तकादिष्वप्यक्तप्रायत्वेनाक्षतेः । द्वै श्रद्ध इति । किंच प्रतिनिधिपुत्रेण जनकेपितरं पालकपितरं चोदिक््य पुथष् पुथ श्रद्धदयं कतन्यम्‌ । अथवेकश्राद्धे जनकस्य पालकस्य च पृथङ्नामोच्चार्योभयो- रेकः पिण्डो दयः । क्िवेकर्मिनपिण्ड दयेर्नामोटेख्यं दयोर्नामोच्चार्येक एव दिण्डो देयः । एवं त॒तीयपरषमभिव्याप्य रक्तारक्तमेदेन कल्पत्रयानुसरिण श्राद्धं॑कर्तव्यमिति सख्यायनप्रवराध्याये सामान्यला दनकादिविरेषमनुपादाय श्राद्धविधिदरकशेनादचस्थापि दिषित्कत्वं लभ्यते । अत्र शक्तार्क्तमदेन व्यवस्थितं कल्पत्रय न तवेच्छिकमर , तथा सति लाघवेन ' एकपिण्ड दावनुकीर्तयेत्‌ " इति त्तीयकल्पस्यैव सविर द्गीकरणसंभवेन प्रथमकल्पद्वयस्य निर्विषयत्वं प्रसज्येतेति । अत एवेति ¦ दत्तकस्य द्विपितृकत्वादेव । सत्याषाढर्बिः “ नित्यानां व्याधु- न्यायणानीं दयोः › इति सूत्रे नित्यव्यामष्यायणस्य प्रषरकषहितगोतरदेयरसैबन्धमैकत्वा ्रवरस्हितगोत्द्वयसेबन्धरूपं नित्यव्यामुष्यायणधर्ममनित्यन्यामुष्यायणे “ दत्तकार्दीनां व्यामु्यायणवत्‌ 2 इति प्त्रेणापिवरिशति । इत्तकादीनामिति ह्ववीयसत्याषीदेृत ङविरभाष्यकरि््यास्यातपित्याह-- विदतं चैतविति । तदेव ॒विदेशणंममुषदति-- नििच्छीदेप्यायणपसङ्गेमेत्यादिना तेनैवोलरषेत्यन्तेने ग्लथेन । एत्थ वकर, । 1 प्रे, शस्कारः पिह २ ेवपयारवलिन्वे्ररमैरिमिरप ' दतदसयोरेवनीतििनििभि १ भयः स्यथ जेनकेनैवं सेवैसैरकारफतीः भनेकेगोभेमोतिवि, मे पिहीततीदभतिः त्वम्‌ । प्रह्रा संस्कारकरणे तृचरस्य प्रहीतुः पूवतात्माषान्वात्तनेवोचशतैध ~ हतेर्गतपिति । स्वयमेव शिखति--क्षित्रजवदिति । यथा कषित्रजयुत्रे बीजिक्षेन्निभोर्भथीः † अकिः योरयं पुत्र" " इत्थमिरस्रौ संततिं दिपितकत्वं भवतिं तथा करिभिभ्वकीतिनदत- कषु जनकवार्ककोः ˆ आषि्वोश्ये पुत्रः ` इत्यभिसंधोः सलि, ताको चक पितुद्धयसबन्धयचृभोघहयसैबन्धे रभते । अयमेवानित्यन्खामुष्यथथः इतस्ते । , अमेन ‹ दुत्तकाकीनां ष्यमुष्यायणवत ` इत्यस्यार्थः प्रदर्िलः । स व मोनद्धधसंकेः दत्तकस्यैव न ॒तत्सततेरित्यर्थकस्य ‹ तावदेव नेत्तरसंकतो ` इत्यस्य परदर्वि- त॒माह--अन्यद्यति । उभयोारभिसंध्यभावे सत्ति, अर्थाज्जनकेनोत्पादकेन व्याह, ध्यायणदसकेनैव सर्वसंस्कारेषु तषु जनकस्योत्पादकस्य यत्रगोचं तदेव गोन तवुपत्यस्य भवति । न प्रति्रहीवृगोजभागित्वम्र । यद्यपि दलकृस्य यङ्गोत्रं तत्प्ततिग्रहीतुरेव गोत्रे तथाऽपि दन्यामुष्यायणदत्तकै यज्जनकगोजसंसर्गविशिष्टपरतियहीवुगोतरं विगते ताष्टशगोत्रभागित्वं॑नत्यत्र॒तात्पयंम्‌ । दत्तकवज्जनकापित्तगोजसंबन्धो दत्तकरततेना- स्तीति यादत्‌ । तथा चन्न “ तावदेव नेत्तरसंततौ ` इत्यस्वाथ.निर्हितः । परतिगरहीत्र् संस्करिषु कृतषु त॒ दकस्य प्रतिग्रहीतुरेव गोत्रं मवति न जनकः पितुगेत्रिम्‌ । अथं केश्लदत्तकै इत्युच्यते । अनेने ' परिवहन वेधत्तरस्थे › इत्यस्यार्थः प्रदरडितिः । केवठेगततकस्य यथम तनैव गोगरेनै केव्वुेकसतसनीनिं मवतीध्थर्थः । अनिन ‹ तेनेवोतेरंज › इत्येष्थार्थः प्रवर्ततः । अत्रेदं बोध्यम्‌--दत्तकच्िविधः । नित्य्यामुष्याथणोसंनित्थब्यधभ्यायणैः केः छैशवेति । तेत्र मित्यभ्यभुष्यायणो नोम--अधिमोरये पुतन इति सेकर्न् जातमान एव॒ जनकेन प्रतिग्रहीत्रे दत्तः । अस्मिन्वत्तके “ आिमोर््‌ः ` इति संकरस्पथ- ठ्‌ परतिधहोजोरुभयोः पिभोर्गोजस्थ संधन्धो भवति । अस सएवीणं च्यशुण्योववय (शस्यते । गोज्वसबन्धभीगित्वं हि ध्यामुष्यायजत्वमिति यात्‌ । - सः चर्मी, द यसेव्यो अन्मकषनमारम्य यावद्वलानकषणं व्वापोतीर्थसो नित्यव्कि्वा यथाथ व्यवह्िषते 1 आततरप्रस्य परिरशदस्य जातकमविकमः स्ये सीरनितःः अतिभहीरशोषेका भवन्ति । दशवर्षस्य च व्थामुष्थायणस्य पधपोनादिरतेतेपिः िजहरवभरभित्वक्‌ १ ° ग्धमुप्यिणकस्यवः मोदनो गो्थोदवोः । तवुकल्ल्वः तण्वछनषगेो्मेव गिह हैवाः ` गैदूर्विन्वावेव्य गोदे; तत्स्ततीकन्लमोतमेदम शकाः सिुित्व्वकीः ४४; शांकरीष्यारषयक्न- वथ च पैरीनाः-अथ दसककीवरूतिमपुभिकापुषाः प्रपरिभहेणाऽ्ेम येऽत्र जावास्वेऽसंगमतकृटीना शदयामृष्यायणा मदन्तीति । आर्वैेण कष्युकेन परिमहेण जनकम्रहीतरोः स्वीकारेण व्दामुष्पायणा भवन्तीत्यर्थः । व्यक्व-~ मुक्तम्‌- म्धामुष्यायणका ये स्युदत्तकरीतादयः सुत: । ्वृच्चावाचार्यवचन।दिति । अनित्यव्यामुष्यायणो नाम-यश्चडान्तैः संरकारेजनकेन संस्कृत्य पश्चाहत्तः । च्वडान्तेः संस्कारजनकगोत्रेणोपनयनादिभिश्च प्रतिम्रहीतुगेत्रेणेस्युभयगोत्रेण संस्कृ तत्वादस्याप्युभयगोत्रसेवन्धभगित्वम । सोऽयं गान्रद्रयसंबन्धो न जन्मत आरभ्ये- त्यसी दत्तकः रशास्रेऽनित्यव्यामुष्यायण इत्यक्तः । एतदत्तकसंततेर्न गोरदयसं- बन्धः ।. “ तावदेव नोत्तरसंततौ ` तावदेव दत्तकपयन्तमेव जनकगोत्रमनुवर्तते नोरत्र तत्संतताविति सत्याघाटेन निषेधात्‌ । कित प्रतिग्रहीच्रकगोत्रत्वमेवेति । केवला नाम-जातमात्र पत्रं परिगृह्य प्रतिग्रहीत्रा जातकर्मायसखिलेः संस्कारश्च्‌- डादिसेरकारर्वा संस्कतः । ‹ गोत्ररिक्थ जनायतुन भजहत्तिमः सुतः › इति मनुना जनकपित्गोतरसंबन्धनिषेधाद्स्य प्रतिग्रहीत्रकगोतरत्वमव । यद्रि चात्रेव जनकगोत्रस- बन्धाभावरतहिं तत्संततौ तद्रा्रसबन्धाभाव हति किमु वक्तव्यम । तथा चैतत्सत तेरपि प्रतिग्रहीत्रकगेत्वमेव । पुत्रपातरादिवेशपरम्परयाऽपि प्रतिग्रहात्रकगोत्रभागत्वा- देवायं ज्ञाघ्न केवट्दत्तक इत्युच्यत ॥ अत्र केवलदत्तकलक्षणे जातमात्रपद्मसंजात- चृडपरं मन्तव्यम्‌ । अत एव जातकर्मादिभिशचरादिमिर्वा संस्कृत इति विकल्पः संगच्छते । अन्यथा जातमाच्रस्य परिग्रह तत्न जातकर्मायन्नप्राशानान्तसंस्काराणामा- वक्ष्यकतया चृडादिभिर्वेति विकत्पानुपपत्तरिति । दिपित्षत्वं न केवलं क्षत्रजपुत्र, कितु दत्तकादिष्वपि तदस्तीत्यत्रार्थे पैठी- नसिसंमति प्रद्दरयन्नाह-अथ दृत्तकेत्यावि 1 दत्तकः, क्रीतः, त्रिमः, पुत्रिका- पज्र्ेत्येवं ये हौनकाद्यपिपरक्तेन परिग्रहविधिना परस्य पुत्रा जातास्ते, संगत- कुरीनाः संगताः संबद्धाः कुलीना जनककु्लीना यषां तादृशाः सन्तो व्याम्ु- भ्यायणा भयन्ति, इति परदीनसिवचनस्यार्थं स्वयमेव निर्वक्ति-आर्वेण परिग्रहेणेति । अनकग्रतिग्रहीत्रोरादयोरयं एत्र इत्यभिसंधौ सति ये दत्तक्रीतादयः सुता ऋभ्युक्तेन परिप्रहविधिना परेण गृहीताः स्युशयेत्ते व्धामृष्यायणा नाम द्िषितुका उच्यन्त इत्यर्थः । व्धासुभ्यायणका इति । व्वायुष्यायणा-दिपितृका शति प्रसिद्धा ये दुतद्क्तद्यः सुतास्तेषां जनकगोत्रे प्रतिग्रहीतगेने चेत्युमयगोत्े विवाहो न क्तेकथण्िका । &*9 गोवरदयेऽप्यनुद्राहः शोङ्कन्ोश्चिरयोष॑था ॥ इति । ° न च दत्तकस्य व्छामुष्यायणतवं न घटते । अनकस्पापि तत्र स्क्त्वा- नपायेन ° मावा प्ति षा दद्याताम्‌ › इति दानविष्यनुपपत्तेरिवि बाच्यम्‌ । समान्यं सवेमूतेभ्यो मयेतृष्टमिदं जछम्‌ । रमन्तु सर्व॑मतानि स्नानपानावमाहनैः ॥ इत्यादो स्वमात्रस्वत्वनारकसवमतेदिश्यकत्यागादेव नध्यादिवत्साधारणीष्वे जरे स्वामिनोऽप्युद्श्यतयः सवत्ववद््रापि ताट्ृकामिसंपिपवेकादेव दानाच्ा- टृशद्चकस्य साधारण्य्षिदिरित्यास्तां विस्तरः अथ तृर्तीयं प्रकरणम्‌ । अथ दत्तककर्तकश्राद्धनिणैयः । तत्र षितुः सपिण्डीकरणान्तषोडशश्रादधे -*--+~------ ~ भवति । तत्र दष्टन्तः-दोद्गदहिःरयाराति । भारद्वाजाच्छोङ्गदविश्वमित्रस्य शेहिरः क्षत्रे जातः ₹रोदइश्क्टिरिनामा क्षिः । तस्य गोत्रलक्षणाकरान्तत्वादृगोत्रत्वष्‌ । तदरो्ायाणां यथा भारद्राजमेत्रे विश्वामित्रगोत्रे च विवाहो न भवति तद्रदित्यर्थः । अत्र दत्तकादिषु च्यामुष्यायणत्वं स्पषटमबाभिहितम्‌ । अत्र कश्विच्छद््कते-न इृत्तकस्येति । दत्तकस्य व्यामप्यायणत्वं न॒षटते । अषटने हेतमाह-जनेकस्था- पीति । व्यामुष्यायणत्वस्य जनकपालकोभयपितुनिरूपितस्वत्वरूपत्वेन दत्ते जन॑क- पितुरपि स्वत्वस्य सद्धावात्‌ । ८ माता पिता वा दथाताम्‌ › हत्युक्तमातापितुकतरक- दानस्वरूपान्तर्गतस्वस्वत्वनिवुततेरनिव्॒तेदौ नस्वरूपानुपपत्तरत्यर्थः । इमामाशद्ककां परि. हरति--सामान्यमिति । यावत्पाणिनामुपभोगाथमिदं जलं मयेोत्मृष्टम्‌ । सर्वभू- तेपकारा्धं मया जलटाङयोत्सगः कृतेऽत; सर्वमृतान्यत्र जके स्नान-पान-अवगा- हनदिभी रमन्तु ऋडन्तु। अत एवेदं जटं सवभूतानां सामान्यं -साधारणं न त्वेकस्य ममेवेति तदर्थः । अयत्सम प यत्स्वस्येव स्वत्वं जल आसीत्तादिनारय स्वस- हितसर्वभूतान्य्॒रिय जलेोत्सगदेव यथा नयदिजलं स्वस्मेतरोभयोः स्वत्ववचचदरिद्‌ मपि जलं स्वस्वेतरोभयस्वत्वःदति इुत्वोत्सर्गकर्तुः स्वामिनोऽप्यदिषटसर्वभृतान्त्म- तत्वेन तत्र जले स्वत्वं भावति । स्वेतरस्वत्वाभावसमानाधिकरणस्वस्वत्वनिवृचिपूर्व- करवस्वत्वसम।नाधिकरणपरस्वत्वोत्पादनरूपाव्यापारायथा जलस्य स्वस्वेतरयोः साधारण्यं तथा ‹ आवयेरयं पुत्रः › इत्यभिसंधिपूर्वकात्पवेतरस्वत्वाभावसमानापिकेरणस्वस्वत्वनि- इत्तिपृक्षकस्वस्वत्वसमानापिकरणपरस्वत्वोत्यादनरूपाहानादेव दत्तकस्य जनकफरकयो- रुभयो; स्वत्ववक््व दुमयसाधारणत्वं सिभ्यतीति भावः । ( अथ तुीयं प्रकरणम्‌ ) । अथ दुत्तककठकशराद्चं॑निर्णयति-- तत्र पिलुः सपिण्डीति । अत्रे दकः [2 जञा करपीणमकाकता- वतक पूतिना । शस हुते तेषु यहं न्ृशविक्ते ? इति सेकेन - कोषय पतिसेषात्‌ । ‹ पिण्डो $श्रहस्थेषां ` एवामवि पदेन पवोक्तललिषिधो दत्तको श्ाश्यः । दत्तकरहणादनन्तरं ययौरस उत्पथेत तदा स॒ ओरस एव पितुबहादिसपिण्डीकरणान्तषोटकश्ऋद्धाधिकारी, नतु पू गरहीतोऽपि वत्तकः । पूर्वगृहीतद्तकस्याधिकाराभावे हेतुमाह---अर्से श्रुनरिति । दत्तकग्रहणा- ग"अन्दस्योरस उत्को सति पूवं गृहतेष्नयपि तेषु दन्तकादिष भयेष्व न॑यत इति देवेन कतके -ग्दे्त्वभिषेधात्‌ । श्द्रेषां त॒ मतं क्त्वा ज्ेेनेव तु यत्कुतम्‌ । द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्‌ 1 श्त्दिना ज्र एव हि सावत्सरिकादिष्वोध्वदोहके चभिकारस्युच्यते । यतश्च तज्ज्येष्ठत्वं ताट्शदुत्तके न भवति तत एव च स पितुरोष्प्देहिकाधिकारी न भवदीत्यर्थः। ननु इनके निषिधाज्ज्ये्त्वं मा भूत्थाऽपे दत्तकस्योध्वदरेहिकाधिकाराभाव अ्दसस्यव च लदेधिकारे कि मानमित्याश्ञद्क्याऽऽह--पिण्डहो ऽशाहरः० ( या० स्म २ 1 १६३९ ) शति) ओरसो धर्भपत्नीजः० (या० शमृ० २) १२८ ) हत्यािनाऽन्‌कऋन्ता ये ददेश पत्रास्त्षां मध्ये पूर्वस्य पुरस्याभाव उत्तर उत्तरः श्राद्धदो चनहरश्च ॒वेदितच्य हति याक्ञक्तक्येनोक्ततवात्परशमस्योरसस्य श्राद्धापिकार. मुक्त्वौरसाभवे पुत्रिकासुतस्य. पृत्रिकासताभावे क्षजजस्यव्यवं पृपूर्वाभाव उत्तराच रस्य श्राद्धाधिकारपरतिफाद्नात्‌ ˆ मातुः पितुः अकवत संस्थितस्यौरसः सतः । पेतमेधि्संस्कारं मन्त्रपुतकमादितः ` इति स्मृतिचन्द्रिकायां सुमन्तवचन।च ध गह्नतस्थल ओरससत्वेन नैव दत्तकः श्राद्धाधिकारं ), कित्वौरस एव तद्धिकारीत्यर्थः। कनाम स्तवते दतक्रस्यो्नोददिक द्िसक्टश्राद्धेत्रनानकारः फमोत्रीति कथभरच्धते । पितुः सविष्द्वीकरणान्तपोदरश्राद्धानथिकारी दरक इति चेन्न । अवोकसंबस्सराज्ज्येषठः श्राद्धं दु्यारसमत्य च । उर््यंसपिण्टकरणात्स्वे कर्युः पथक्‌ पुश्रक्‌ । (१), नवश्राद्धं सपिण्डत्वं श्रद्धान्थपि च षोदक्। एकेनेव तु पमि प्रिकषतश्नप्रि। (२), सपिण्डीकरणन्तानि यानि श्राद्धानि शेढङ्च । --पष्ङरनेत्र ङुताः कः पयगन्या अपि क्रचित्‌ । ऊर्ध्व॒ प्रण्डीकदणात्वे र्यः "छ पाकर ( 1) इति स्मासकनरमृहरीतेः सपिणद्वीकरणान्तपौप्ववक्तिशादं मेक. पवय कूक्रलकस रिकविकं त॒ त्ेधकतिक्हुवश्नपि - करपानामििसुक्सकादर्ध्व- देहिकस्व ज्येहत्वमयुकतत्वागज्येहत्वप्य शवौरससभवधाने देध्के निषिद्धल्शस्पतुः परपिण्डीकिरणान्तथोढरभ्राद्धः (एकः -ऋकरोननिकतिरि 'भावः । सावत्सरिकादिभ्ाद्धस्य नजः ालम्छुकयाः ववत मथ कके $पि तिगदककरोरि -किंहस्सरिकादि" दैक चन्द्रिक 1 ४९ परः परः ” शति याज्षवल्क्यवचनाञ्च । अन्यत्र सरव॑भौरसवत्‌ ! क्षयहि वु विशेषो थथा जात्कार्णः- ओरसो पत्रो विधिना पार्वणेन तु ! प्रत्न्दुमितरे कृयुरेकोदिष्टं सृता दृश ॥ इतरे दश्च दत्तकादयः । तथा पराशरः- पितु्गेवस्य देवत्वमौरसस्थ बरिपौरुषम्‌ । सर्वतरानेकेगोत्राणमको हिष्ट क्षयेऽहनि ॥ इति । अनेकगोन्राणां दिगोजाणाम्‌ । ओरसक्षेत्रनयोरपि सागन्योरेे षर्वंणा- श्राद्धाधिकारी भवतीत्यनुसंधायोक्तम्‌--अन्यत्र सर्वेति । सपिष्टीकरणान्तषोड- शश्राद्धादन्यषु सांवत्सरिक।दिष सर्वेषु श्रद्धेषु दरक ओरसश्च समानमधिकारिणौ स्त॒ इत्यर्थः । तत्रौरसादाभक्तेन दन्केन सांवत्सरिकादिकं पृथद्न कर्तन्यभौरसक्र- तेनैव सांवत्सर्किदिना द्तकस्य तच्तच्छरद्सिद्धेः । ‹ एकंनेवाविभक्तेषु कते सर्वस्तु तत्छृतम्‌ › सुतेष्वविभक्तेषु सत्सु तषां मध्ये यग्याधेकारिणिकेनैव सांवत्सरिका- दिश्रद्धे कृते सति तावतेव तच्छराद्धं सर्वेः कतं भवतीति मदनरत्नेऽभिधानात्‌ । यदि च स दत्तक आरसाद्विभक्तस्तदा तेन दत्तेन सांवत्सरिकिादिश्राद्धं पथग- नुष्ठेयम्‌ । ‹ विभक्तास्तु पथक्‌ कुर्युः प्रतिसैवत्सरादिकम्‌ › इति मदनरला- दिति भावः । दत्तककर्तरके पितुः क्षयाहश्राद्धे विशेषो जातूकणनेक्तः-आरसक्षेत्रजाविति । ओरसः पुत्रः “ असो धमपललीजः ` ( या० स्प २ । १२८ ) इति लक्षणठक्षितः । " क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ` (या० स्मृ० २ । १२८ ) इत्युक्तः क्षि्रजः । एतौ द पत्रो पितुः प्रत्यब्दं ॑ प्रतिवर्ष म्रततिथो क्रियमाणं श्राद्धे र्गर्योक्तविधिना पार्वणेन पित्रादित्रयेदश्ेन दूर्याताम्‌ । इतरे दत्त- कादयो दश्च सतास्त॒ पितुः प्रःन्दं क्षयाहश्राद्मकोदिषटमेकं ।पेतरमुदिश्य कुयुरिति तदर्थः । पराकर्णापि-- पितु्ेतस्येति । मरणे।त्तरं॑ देवभावं प्राप्तस्य पितुरोरसः पुज; पितमातामहादिश्ाद्धे अयशदिश्य पार्वणं म्रततिथो कुर्यात्‌ । अथ चनि- कगोत्रा- द्विगता दत्तकादयः पितिः क्षयाहश्राद्धमेकोदष्ठं दुर्युरि्युक्तम ॥ निर्णयसिन्धौ ( प्र १३९७ ) सटीके ग्रति ववेकमुदिङ्ब कयः श्राद्धं यथाविधि › एक्रमेनोदिष्य प्रतिसित्सरमेको दिष्टमेवेत्य्थकं काष्णांजिनिवचममुदाहत्य ‹ हदं मृताह एकोदिष्टाचचरिपरमित्यक्तं तक्ठीकायाम्‌ । . वोरसषेनजयोः. पितुः क्षयाहे पार्वणधरक्तं तद्प्यौरसकषिजयेरभ्निमत्वे सत्येव बोध्यम्‌ ।- ‹ श्रावणे विधनेन्‌ ७ 34 ५५ साक रीभ्याख्यादृतां- धिकारः | « पाणिने विघनेन देयमभ्निमता सदा ” इति जाचारमर्पपुसत- कवाक्यात्‌। ओरसक्षेषजव्यतिरिक्तनां तु साभिनिरधिसाधारणानमेकोरिष्टीभिति सिम्‌ । देयम्निमता सदा ? ‹ अग्रिमा पत्रेण वितुः क्षयहि पाणेन विधिना श्राद्धं कार्यम्‌ › इति जबाहिमत्दयवराणवचनकवाक्यत्थात्‌ । अन्यथा ‹ रसभवत्येकया- क्यत्वे वाक्यभेदे हि दुषणम्‌ › इत्यभिय॒क्तक्त्या वाक्यम दरूपदषणप्रसङ्कात्‌ । तथा च ययोरसो निर्चिकस्तदा तस्यापे पितुः क्षयाहश्रद्ध पव्रंणे न प्राप्रोति जाबाल्था- दिव चनेकेवावयतयरसस्य साध्चिकस्येव पार्दणविधानात्‌ । तु तादृशेनौस्सेनापि वितु: क्षयाह एकोषिषटं कार्यामति ज्ञेयम्‌ । ओरसक्षेत्रजाभ्यामितरेषां वत्तकादीनां त॒ निरभनिकतवेऽग्रमच्वे वेकोद्टमेवेति सिध्यति । एकोदिष्टविधौ सभरत व्यवस्थाया अनृक्तेरिति भावः । एव॑ च “ अन्यत्र स््रीरसवत्‌ › हत्य्ौन्य- ्रेत्यस्य क्षयाहश्राद्धं वर्जयित्वा मघामावास्यादिश्राद्धेष्वित्यर्थो बोध्यः † मर्षैदि- ्राद्भ्वौरसो यावतः पितूनदिष्य श्राद्धं करोति दत्तकोऽपि तावतः पितूहिकय श्राद्धं करोरतत्यिरसवत्तकोऽपि मघादिश्राद्धेषु समानमधिकारी । क्षथाैश्रीद्धे [श स्वरसः पातणाधिकारी । दचकस्तेकादिष्टाधिकारीति विक्षसक्वीत्‌ । एतदपरे न मन्यन्ते । आपा च सपिण्डत्वमीरसो शिविवत्सुतः । $्वीत दवः मातापितरः क्यश्हनि । सपिण्ठीकरणं कत्वा कुर्यात्पार्दणवत्सका । प्रतिसंवध्सरं विद्रान्छागल्यादिता विधिः । दति जमदुथिातातपा्भ्यां मातार्पिन्ोः क्षयाश्राद्ध पावेणामिघानात । नच ' वर्धं वर्धं च कर्तव्या मातापित्रेस्तु सत्किया। अदेवं मोजयन्ट्ाद्रं पिषण्डपकं च निपतत । सपिण्डीकरणादूरध्वं प्रतिसंवत्सरं सुतः । मातापित्रोः परथककायमकाद्िष्टं मतष्टनि ! इति स्ृत्यन्तरयमाभ्यां मातापि्ोः क्षयाहक्च। द॒ णएकादिसमिधानान एकाष्छिं परित्यज्य पार्वणे करुते नरः । अङ्कं तद्विजानीयात्स भवत्पित॒घात्तक; । हति नयासनकाटष्परित्यागेन पार्षणकरणे बोषाभिधा- नाञ्च वेचनविप्रातपना सत्या ‹ ओगसद्मतजो पत्रो › इति जातृकरण्यव्माद्‌- प्ितद्धशयामोरसक्षेजजाम्यां मातापिता; क्षये्हन पाणं कर्थं वृत्तकाविमिर्वशभिस्तु सा्िनिप्रिसाधारणेरेषाषिष्ट कार्यमित्यव निरुक्ता व्यवस्था युक्तेति वेश्यष्‌ । न हशौरसितरजाविति व्येन क्षयाहवचनमस्ति, अपि तु प्रत्यव्वुत्रिति। तन्ति चे क्षिया कुन्यतिरिततिनि त्र्यवी न्यक्ध्यतूतीथामापीपेशासीपक्नतिष । अतो भेदे श्नं कतिः सेवि पणिकं दिय) सथवस्थापभयिलंमे। विमोरसपिजन्पिरिागि सतामेव भिति; शेवैतरते शको कर्व ढशधिक्गा, भौ निदिं ठ अमत्रम्‌ । / पार्वणेन मिप क्ता स्ह" ह्गि जङ्गनिभि्धयाक़ेक्राक्त्वादिति । तदप्यसत्‌ । बहव्प्रयतु मे दि येका प्र शव क । तेम सपिण्टनादृध्वमकाष्ट न पा्रणमिति स्मृत्यन्त । अम्वा क्षद्हि, प्रतपक्ष क्षयाह च पार्वणमव कर्तैव्यप्र । अमव्रास्यां क्षयो यस्् प्रतपङ्षेऽथदवा एनः । पावणं तत्र कर्तव्ये नेको कदाचन । इति स्पेन यद्र्रत्वारमीकारात्‌ । तस्मादुमविस्यापरेतपश्षाम्याभन्यत्र मातापितोः क्षयाहे सति निरूका- उजप्रकरन्य्रादिस्मत्यन्तरादिवचनद्यात्पावणकटिषटयोर्वी हि यववद्विकल्प एवोचितः। तथाप्य हदप्रपरिजिहीर्षयोवितानुद्रितहोमवत्तसत्पक्षगराहिकृलसप्रदरायानुरोषैन = व्यवाश्थितो सत्यां व्यव्र्थरितो विकल्पो बध्यः । एतदनुसेभरागेव निर्णयसिन्धु्दीकायानारहकृतायां ( कार्ी° मुष्धि० १३९८ णै ) ˆ मताहे व्वकमुहिश्य कुर्युः श्राद्धं यथाविधि › हत्ये कोष्िष्टामिधानं मृताह एकषि्टचणिपिरम्‌ ` इन्यत संगच्छत्‌ । संगच्छते चेदानीं सर्र शिष्टाचारे द्तकोरसाद्धिसर्वीविषे. पूरर्निरपनिकेरपि मातापित्रोः क्षयाहश्राद्धेननु्ठी- यमाने पार्दणम्‌ । असः तु व्यवध्थित्यामेच्छिको प्रकल्पः । स॒ चाष्टदोषप्रस्त इत्यन्यत्‌ । मातापित्रोः क्ष्राहघ्राद्धे “ ओरसक्षित्रजो " ति वचनात्पा्गेकेटिष्टयोव्थवस्थां रुवतश्वन्द्िकाकारस्य त्वयना्यः--ययप्यारसक्ेतरजाविति वचन क्षयाहवचनं नास्ति छतु प्रतयन्देमत्येव सामान्यं वर्तते तथाऽपि प्रव्यन्शब्देन क्षयाहश्राद्धमेवात्र विवक्षितम्‌ । पित्मतरय देवत्वमोरसस्य निपोरुषम्‌ 1 सर्थत्नानेकगेाजाणमिकोदिषठं <श्नि । इति परारवाक्ये क्षयाहपदे।पाद्‌।नात्‌ । अचर क्षयेऽहनि-अर्थान्मातापिनोः क्षत्राहभ(द्ध ओरस्षपत्रस्य परवणर्मागिहितं, अनिकनेवशन्दवास्यानां दच्तकादीनां त्वको- दपम्‌ । ततश्वेतद्कवाद्यतेय।रसक्षत्रज पावणं कु्यातामथ चेतरे दत्तकादय- स्त दिष्टं कयुरित्यथकानेरुक्तवचने प्रत्यन्दराव्देन क्षयाहश्राद्धमेव विवक्षितं नाषा- ०।१६९ १ ध्रव. पवमम्यते । न चेकशच्दस्य ‹ एक)<न्यार्थे प्रयाने च प्रथमे केने तथ । साधारणे समानेऽल्प संख्यायां च प्रयुज्यते › ` इत्यभियुक्तोक्त्या साना नेनकरशो०२६य।९१।नाथवाचकत्वद्धिनार्ये पयवसानन भिन्नगोत्राणां माता- महनि श्चग्राह एक।दिष्टमिति येन पुनेण स्वपितुर्जनकस्य क्षेयाहश्राद्धे पार््रणमनुषठेयं महन ,फुमेम २२।त।महानां क्षमाहश्राद्ध॒एकोदिष्टं कतेन्यमित्यशरपरल्वेनानेकगोजाणा- निद्स्य गपतिहपतः दि न स्यादिति वाच्यम । तथा सति वुत्तकादिभिः षितः धरकस्य याह एकोदिषटं कतन्यतित्यशत्यन्ताप्तीत्या द्केल।पि पटक क्न ओरी करयनि्येस्यैव प्राप्या ˆ पतगतस्य दवं ततस्य ५९. कौकरीप्याख्थायुता- ) त्िपोरुषम्‌ > इत्येवमौरसश्वयस्थानि सामान्यतः सुतशब्दनिवेश एवोदितः .। पितुज- नकस्य पालकस्य वा, क्षयाहश्॑द्ध॒ इति शेषः । तत्सुतस्योरसस्य दकस्य `वा पाषेणमिति तदर्थात्‌ । ततश्चौरसपदोपादानं व्यर्थम्‌ । तस्मासिितुः क्षयि पार्वणकरकरि पुत्रे वैेष्याकाडक्षोत्पादकोरसत्वविरोषणोापादानादनकगोत्राणामित्यस्यौरसप्रतियोग्यनौर- सदत्तकादिपुतरपरत्वस्येव युक्तत्वेन मातामहपरत्वामावात्‌ । ।ऊेच मातामहानोँ क्षयाहं एकोदिष्टमिति न नियमः । मातुः पितिरमारभ्य त्रयो मातामहाः स्मरताः । तेष तु पित्वच्छराद्धं कुयर्दहितुसूनवः । इति मरीचिना त्रयाणां मात्तामहानां श्राद्धवि- धानेन पार्वणावगमात्‌ 1 अपिच पत्रेण स्वपितुः क्षग्राहे पार्वणं कर्तव्यमिति पितु- गतस्य देवत्वमिति दचनपृदर्धिन विहिते सति तेन पत्रेण पित्ुन्यतिरिक्तस्य स्वभा- तामहस्य क्षयाहे पार्वणं न कार्यमित्यार्थिकपार्वणनिषेधप्रतीत्या परिरेषात्पार्वणाभाव एकोटिष्टमेव मातामहानामव्ञिष्यत इति मातामहानां क्षयाह एकोदिषठं कार्यमित्य्कं ‹ सर्वेन्निकगोत्राणाम्‌ › इत्यत्तरार्धं सुतरामवक्तव्यं॒स्यात्‌ । तस्मान्मातामहानां क्षयाहे नेकादिष्टविधायकाप्िदं ढिंतु दु्तकादीनमेव स्वपितुः पालकस्य क्षयाहं एकोदिष्ट- विधायकमिति सै रमणीयमिति । एतद्विषये विकेषविस्तरो दचचतकमीमांसायां मत्कृ- तायां तदूर्टीकायां चानुसधेयः । अत्र युक्तायुक्तं सद्धिविचार्याद्धीकरणीयम्‌ । मया तु द्वावपि पन्थानौ यथामति विविच्य सतां पुरतः स्थापिताषिव्यवेत्यटं प्रसक्तानुप्रस- क्तविचारेण । यदा तु पालकपितुरौरसः पत्रो नास्ति तदा दत्तक एव पालकपितुरोरध्व- देहिकं प्रतिवापिंकादिकं च सर्व कुर्यादिति निर्विवादम्‌ । ‹ पिण्डदोंऽशहरश्वेषां पवीभावे परः परः › इति याज्ञवत्क्योक्तरिति भावः । एवं द्िविधव्यामुष्यायणेन क्घद्धेन येति निविधनापि दत्तकेन जनकपितुः पत्रायभाव ओर््वदेहिकं सांवत्सरिकिदिकं चे श्राद्धं कर्तव्यम्‌ । यत्राऽ<वयोरयमित्यभिसेधिना व्यारष्यायणत्वं तत्र प्रायो दातुः पुत्रान्तरासद्धावः । अत एव स द्विपितेत्युच्यत । यत्राभिसंध्यभावस्तज्र दातुः प्रायः पत्नान्तग्सद्धावः । अत एवायं दनो न व्द्ामष्यायणः किंतु इद्ध इत्युच्यते । तत्र व्यामुष्यायणः प्रति ग्रहीत्तपितवज्जनकपितुरप्योरध्वदेहिके सांवत्सरि- कादिकृ चाधिकारीति य॒क्तमव । * पितुः पुत्रेण कर्तव्याः पिण्डदानोदुककियाः इत्यादिवरचनादिति भावः । कित्वभिसंथिना पुञदानादनन्तरं यवि जनकस्य पुनो जयेत तदा स एव जनक्पितुः श्राद्धाधिकारी न तु दच्कोऽभिसंहितोऽपि । पुत्र प्रतिग्रहादनन्तरं जायमानप्रतिग्रहीजौरसपुतरवत्‌ । यथपि व्यामुष्यायणे जनकनिरूपि- तौरसपुत्रतवं॑ज्ये्ठत्वं॑ चास्ति तथाऽपि परपु्त्वानाकान्तौरसपुत्रसमवाये परपुत्त्वाः दलकष्न्विकाः। धवैः" कान्तौरतेपुभवस्य उ्य्ठत्वसहकृतंस्यापि' वुरतेनांतायत्वीिनेसपितरन्धिपु्रका- कारित्वामाधादिति भाद्र: । श्ुद्धदकस्थके यदि -जनकैस्वे. वुतरम्तरासस्वं स्यात्तेषु तेन॒ जनकस्याप्योष्वदेहिकं सौवत्सर्किमादेकंः चय द्रम्‌, 1 ; न~. . १ .गोक रिक्थे जनयितुर्न भज्त्त्रिमः सृतः । गो्रभ्क्याकुा; पिण्डिः -क्ययेति . ददतः स्वधा › ( म० सप्र ९ । १४२ ) इति. म॒ना `छन्धदत्कस्य जनकपित तगोत्ररिकथपिण्डानां निवृत्यमिधानात्कथं द्धदन्को जनकपितुःः भाद्धाधिकारीति वाच्यम्‌ । जनकपितुः पुत्रान्तरसत्त्वविषयकत्वात्तदुक्तेः । सर्वेषामकधर्माणाम्‌० इति बोधायनवचनेन, प्रवराध्याये दृत्तकादिविशेषमनुपादाय जनकप्रतिग्रहीनोरुभयोः श्राद्ध्‌- कर्तेन्यताया अभिधानेन च शद्धदत्तकस्यापि जनकपितुः श्रौ द्धादेरधिकारमात्रस्य कल्पनात्‌ । यदि शुद्धदत्तकस्य कस्यामप्यवस्थायां जनकपित्रः पिण्डदाठृत्वं न" स्याचदा ङद्धदचकस्यापि बौधायनपरोकतक्षजजधर्मातिदेदाः भवराध्यायोक्तं जनकपालको भयपिन्देश्यकश्राद्धकर्तत्वे चैते अनुपपन्ने स्याताम्‌ । तस्मान्मनुप्रोक्ती यः शुद्ध द्॒तकस्य जनकपितृश्रादधकर्तन्यतानिषेधः स॒ जनकपितुः पुत्रान्तरसत्च ‡ एवैतयेवं संकोचस्यावर्यमङ्गकिरणीयत्वादिति ध्येयम्‌ । तथा च जनकपालयोरुभयोः तरोः पुवान्तरासत्व उभयरपि पित्रोरो्वदोहिकं सावत्सरिकादिकं श्राद्धं च दतु (व्यामुष्यायणः देवलो वा ) दयात्‌ । यद्भयोरपि पुजान्तरश्वं त्ेमयोष्ि म्‌ किमपि कुर्यादिति भावः । तत्रौरसादविभक्तेन दचकेन प्रतिग्रहीतुः प्रतिवाषिंकयिः मपि न पृथगनृषठेयम्‌ । ओरसानुितेनेद सावत्सस्किदिना दृत्तकस्य त्चश्छराद्धफु- लभ।क्त्वोपपत्तेः । अरसादिभक्तेन्‌ त॒ प्रतिसांवत्सरिक्छदिमनत्रि एयमन॒षटेयमित्याद्धि पुवाक्र न विस्मर्तव्यम्‌ । नन्वेवं व्यामुभ्यायणादुस्य को विशेष इति वेद"वयोरय, पुत्र, इति , सकः ल्पबलदृव्यामुष्यायणस्य द्विपित्रकत्वम्‌ । अस्य तु ताहरासंकल्पाभावत््तिग्रहीत्ेकः पितृकत्वम्‌ । द्िपेतरकत्वादेव च व्यामुष्यायणे जनकपमित्निरूपितोरसमुजत्वं नृक्कः गोजरसंबन्धश्च भवति । शुद्धदत्तके तु पद्ेपित॒कत्वाभावादरव जनकपित्निन्नन्िभिसः ुत्त्वनिवृश्निजनकगो ननिघरुत्ति्च भवतीति विशेषः 1 तेन ग्धामु्याकप्र किमः क्षयाहशराद्धे ‹ ओरसक्षेजजौ पुत्रौ › इति भआतूकण्युक्तः -पारवणंदविि्मवतिः 3 शुद्धे त्वोरसयुजत्वनिृरेमं॑पा्वेणविधिः श्रिु चेदिष्टं सता दश इत्येकोदिषटविषिः । तथाऽभिवादनश्रद्धादौ व्यामुष्याय शर्य "नदमोचारः 1 शुद्ध स्वेकगोत्रस्यैवोच्वारः । विवाहे तु श्रुद्धप्परापि इत्र णोम्द्रयपरिसखने भतः त्वन्यदेतत्‌ + परक ककम दि" ध । प्ति कितः अनक कते हइ तिपि गष 34 ऋतानि पिकेन तेवा सेकमहि्ि आकिदि । भ अदेकां म दौदवपन्दे क स्याह रिकथं श्त पिणं तेनवकितुस्िकं गरथुः \ परि स्यादुमम्यते वरितपायारव- पल्‌ । ड भावे ङुषदिकभस्ि क शयमनुरिकपेकपिण्डे वा हावनुकीरषे- तत्ि्हीदारं रेतदधिदारमा दृकीमात्ुरुषादिषि । अठ -अङ्गासयणेन्‌ जऋकारकृरफनद्॥ पिः स्नयु्राद्धविषमे कुवि कमं उल्पञतपलोकरं परग्रकाह-पिण्डान्यथाषनेजनमिति । अवनेजनं नाम श्राद्धे शिष्डगकतारयमासतृतकूशोपरि श्ेचनम्‌ । भिदः शुन्धन्तां, पितामहाः शुन्ध- न्तङनि्वाविमन्वेशिति शोषः । पितमेदे-जनकपालकलक्षणपितृद्िखै सतीत्यर्थः । जहिकनुसरेण शिण्डान्‌ दु्रोपरि निधयेकस्मितू पिण्डे दरौ जनकप्रति्कीतारै विततौ नामतः कीतय । दावुदिश्येकमेव पिण्डं दयादिति सांख्यायनसूत्रस्याथैः । विहकेण चककार्दज्तता शति । आवयोस्यं पुज इति जनकषितुरभिसेधानाभाव पृष्ठि दुन्पेण निहा ये गृहीतस्ति वरिरहीतुरेव पुजा भवन्ति । अतः पयीरुति्त् शिर्शोकङादि ऊा्व॑ कर्वन्ति ^ क्षं प्रसुरपाद्कानां भायास्वायं पुम्त्व॑न त्यात्तशेत्ादकानां स्वं ते पुता हरेयुरथ चेत्पादकानां पुरुषि आक्र जुः । गदुतमासकाना -मावसि पुम्यं स्यन्तथाऽम्युभाम्कां जलकयालकपितुम् भशं -दृदुरिति श्रकसच्यत्य भग्वार्थभावितिम्ति । दतस्य ॒प्रवराज्यायग्न्थस् श्ेन्न- जघ्परस्वं केचिद्र्णयन्ति । तदित्थम्‌- पितुव्येणेकस्य स्वभ्रातुः पिण्डोदकनामसं- दीतिवाविक्षाक्रि ये क्ता उत्पाितास्ते करिगरहीतुः केन्निश व शुना भवन्ति । पु शदुत्वाच्कतो -भाकीकू "पुमदु्यं न स्माचकु ते देल्जङ्ुता उत्पद्कानां डनां कुता च जतौ कुति नाम -पावधगाजं कुवः । यदुनां भार्ासु छ- पा जि किनि जद्रकोतभ्यां के्मित्यवंः ^: उकानां देत्रमिल्यु्तं कल्कं केशकचवितं † # विहितः किकानिकन निदे एनेत्सर्वपि च तदिव १ विवीरिभतयते- नि व हिषितिकतयनित्येयेः } जपे जहथिभिस्रवयपिकशद ३ तधा रददतनिणापिं दकजनकस्यं पुभादिधयि सवितं वितां विता दिश्य श्रादं कार्यमिति भ्परिवीरितनित्वथः 1 भिदा वकोवीमो दतक्ः । अस्य॒ जनकड्टीयपितुपितामहपपितामहाः-वैतवशासण्येधः । रिती ष्टी कस्तु-आषादश्रावणमात्रपवाः । कत्र तस्काऽऽवद्रेय चं ॥ जति हत्वा मेजेण जनक्ूलीयं चैते भतियकीुङलीयमाकाठं चेति - तथा वे्तसलश्रावणो पितामहो, ज्वेहभाछकयो प्रविसामहौ नेति धडुदिश्व अं कृतम्‌ । कतकपुतरो विष्छरः । तेन स्वपितरं मेनमेक, पनिमहीत्कीथं (नित +^ | दशसं येति प्रपितामहं कति दैवरथं ज्यं करिष्यन्‌ † करकी इहि । तिभ स्वपितरं विषमं स्वीपितेनिहं तिक केतकं स्वहतीयं -अविलागिनवीरं कार्यमिति । गवरास्थीयतनिस्याऽस्थोयैवैवभस्था्य हवीःव परविदः हिंथौनियमभिध इत्यीषि । तवीय धुं इतिं "शनी निर्वभोकर्मिं -्हीतः पन्तराभवि च भति धीऽसी पिरतः स ररम हैरष पुनो भवति" भे तिन दातनिरूपितेपुत्र्वमि्य्थः । गृहीतस्य परिमहीतुरक पूवि द्डेवकन्थायवद्िश- नियमाभावः पुत्रान्तराभाव्चष्य॒मयं मिञ्तिं कारणमित्युक्तं भवतिं । तैन जहीतः ( ममाप्यये पुन इति ) कियानियर्ममिवि तृत्ानैरतै च दैवि स दुतेन परिवहतुिते सिध्यति । तकीप्ययं पु हति दहता निर्म तेऽयं व जहसुः न्तत्वे गृहेतोऽतौ दवः कनौ अवीमुप्यथिणी भितीति तीहरय्थः 1 अज ५ एककायेजातत); › इति पदनाभितैषानाभविः-क्रिधनिेमभाषः प्रधरतितेः । मायौस्वपत्यं न › इत्यनेन रहीतुः पत्रान्तराभाक्वीक्तः । अभ्रं जरििवमिवयिति । ८ दे श्रे इयदिकश्ाद्धे षा ॒पृषषरश्य ' इत्यमिहितः श्ाद्धमव्मेदो्या वि- कल्पः स श्यवस्थितो वेष्धष्य। न तैच्छिकः । तस्थोदं कुत्वा । अहो देषाध्च-परमाणत्वाप्रमण्वे परित्थाग्रकत्यने । परसयुर्जीवनहानिभ्याम्ो दोषाः प्रकी तिता शै्पमिक्काकाः । तथा हि-दे शरद्धे कषति) एकशरम्वं + हसि भ्यं दथेनपि श्रभोणव्‌ 1 तत्न शआागाद्धवकियाश्रथण दका सेवतवनन्रभणनिं स्थपति । योक्त । -भतं , पकनिधाववेस्थं गतय, ततव दवततमैणितिस्वनिभाभतवेमहभ्यद्‌ + केति देनी ५५६ शौकरीष्यार्थाधे(- न्‌ दं कषेश्रकदिषयम्‌ 1 सत्याकढेन द्त्तकार्दीनां ज्धामृभ्यायेणवदितिसूेण दत्तकेऽपि तव्मातिदेशात्‌ । वथा हारीत -तेषागुसाद्यितुः प्रथं भवरो भवति । रौ परे पिण्डो निवरेदेकपिण्डे वा द्वावनुकीरैयेदृद्ितीये पः । तृतीये पौषः । टेपिनसीन्वाऽऽचक्षाण आ स्रमादित्पेक इति । भ्रादवाक्याङ्ग।कारे त्यक्तप्रमाणत्वस्य पुनराश्रयणं तज्निरासेन स्वीकृताप्रमणत्वस्य पुनस्त्यागशवत्येकस्मिनेकश्राद्धवाक्ये चत्वारो दूषाः । द्ेतीयेऽपि वाक्ये भर्तयागाप्रा्ता्रयणत्यक्तस्वीकार।पात्तत्यागा क्ति त एव दोषा मवन्ति । तथा हि- एकश्नाद्धवाक्याश्रयणे श्राद्द्रयवाक्यमनाश्रयणीयम्‌ -। श्रतनेरपेक्षयङररिधायुगपवुभयानु ब्रनायोगात्‌ । श्राद्धदयानष्टान एकश्राद्धानष्ठाने बा परस्परयोरयेक्षा नास्तीति कृत्वा -षवेच्छया यदि यगपेवंभययन॒ष्ठानं क्रियेत तहिं श्रतनेरपेक्ष्यविरुद्धं स्यादिति युग- संदेभयमनखालुमशक्यमेकेत्यथः ।` अलः श्राद्धदयव।क्यस्थं प्रमाणलं हेतुमन्तरेण त्याज्यं, - स्य .त्यक्तप्रमांणत्वस्य चग्रिमाणत्वमेषटभ्यम्‌ । केनापि कारणेन प्रयोद्धागत्वेन श्रीद्ध- चयवक्याङ्गीकारे त्यक्तग्र्मणत्वस्य युनराश्रयणं ` तननिरासेन स्वीकृताप्माणत्वस्य पुन- स्त्यायति ` त - एव चत्वारो दृषा: + एवमटदोषुषत्वा्नेच्छिष्ये विकल्यः, कतु श्यवस्थितः एव 1 व्यवस्था च शक्ताशक्तमेदेन । शक्तेन श्राद्धद्वयं कर्यमशक्तेन तवकश्राद्धाकिति 1. नन्वयं नियमः श्षेत्रनपृत्रविषय पएवेत्याशद्का न कायां । यतः _सत्याषाटेन “ देत्कादीनां - व्यामुध्यायणवत्‌ › इति सूत्रेण दत्तेऽपि क्षे. -जय्मतिदेशस्यामिहितत्वात । - तेषाम्स्यादृचितुरिति । तेषं पितृणां -मध्य उत्पाद्यितुः--बीजिनः प्रथम- भ्षियं॑प्रवरो भवति -1 _ द्वितीयमाषयं-- प्रव क्षित्रिणो बोध्य इति द्विप्ररत्व- मकम -\ यदि द्विपिता. स्यप्तदा जनकपाटकपित्भ्यां प्रलयकमेकेकमिति पिण्डौ दद्यात्‌ । - एवं जनकपालकक्ुटस्थाभ्यां पितामहाम्यां प्रपितामहामभ्यां च द्री द्रौ पिण्डो दयात्‌ । उतत एव ! द्रौ द्रौ ` इति वीप्सा निर्दिष्टा । एकस्मि- श्‌ पिण्डे › अत्रकेकस्मिन्निति. वीप्साऽध्याहा्या । ‹ एकैकसिनेव द्वौ द्रौ ` इत्यापस्तम्बवधनीत्‌ । ततश्चैकेकस्मिन्‌ पिण्डे वा जनकपालककुलजातौ पितसै पिता- महौ प्रवितामहौ चेति दौ दौः कीतियत । पितयं पितामहद्वय॑प्रपितामहद्यं शोहर परत्येकमेकेकमिति नरीन्‌ पिण्डान्‌ दयादित्यर्थः । व्यामुभ्यायणस्य पुत्रः हवपितः श्राद्ध प्रथमे पितपिण्डें स्वपितरमेकमेव कीतयेत्‌ `। दिती ` पितामहपिण्डे `तौ `: स्वकुरुजं पितामह, स्वञनकस्य च्याभुष्यायणेस्य जनककुटरस्थं स्वपितामहं शेति पितामहं कीर्तयेत्‌ ` । तथा तुतीये परपितामहपिण्डे. खष्ुटजं पपिमहं - वजनेकत्य सथवभुध्यावैणस्य रनककुरेस्थं स्वेभपितामर्हं चेति प्रषितमिदेदयं, कीतय । ॥; दे्तकचद्दिका । ५७ तेषां पितृणां मध्ये बीजिनः प्रथममापेयं केत्रिणो द्विदीयमिति द्विपवरता । एकपिण्डे वेत्यत्र वीप्ताध्याहारः। यदि द्विपिता स्यद्केक समनेव दरौ दवुप- टक्षयेदित्यापस्तम्बवचनात्‌ । द्वितीये पितामहपिण्डे भ्द्यामृष्यायणस्य पुत्रः । तृतीये प्रपितामहपिण्डे व््ामुष्याणस्य पत इति । व्याम्याधणस्य पोत्रसतु शवपितु; श्राद्ध प्रथम पितपिण्डे स्वपितरमंक द्वितीये पितामहपिण्डे स्वपितामहमेकं संकीर्त्य ततीये प्रपितामहापिण्ड स्वकृलस्थं प्रपितामहं, स्वपितामहस्य व्यामु- ध्यायणस्य जनकं कुस्थे रवप्रपितामहं चेति प्रपित।महद्रयं संकीतैयेत्‌ । एवं दत्तकमारभ्य तरतीयपरयन्तेन दच्चकपौतपरयन्तेन स्वस्वपितुः श्राद्ध एकेकस्िन्‌ ण्डे निरुक्तरीत्या दौ द्रौ संकीर्त्यो । अत्र दत्तकतत्पुत्रतत्पोत्रव्यीमष्यायणस्य जनककुलस्यपितपितामहप्रपिता- हानामपत्यपल््यायमवि पाटककृलस्थेः पित॒पितामहप्रपितामहेः सहोष्ेखः कार्यो न त्वप- त्यादिसत््व इति बोध्यम्‌ । अथवा प्रपितामहात्पर अयो लेपभाजर्तन्तप्तये पिण्डदभमृले हस्तलेपनिमार्जनसमय एकैक स्मिन्निमा्जने पालककलस्ममक व्यामुष्यायणस्य जनक करस्थं चैकापिति दवौ दरौ ठेप- भाजावदिशष्य हस्तं निमृज्यात्‌ । तदक्तं मनुना--^तष्‌ दुर्भ तं हस्तं निमज्याछठेपमागिनाम्‌? इति । हरतटेपाभावेऽपि हस्त॒ निमृज्यादेवति मेधातियिराह । माल्स्येऽपि--' लेपभाजश्च- तरथायाः पत्राः पिण्डभागिनः › इति । एवमृक्तप्रकारण सप्तमपुरषपर्यन्तं पिण्ड- भागपरुषत्रयं टेपभापुरुषत्रयं च कीतियदित्येक आयार्या मन्यन्त इत्याह हारीतः} दु्क्प्रपौजच्य दये हि टपिनः संभवन्ति । स्वकुटजाः प्रपितामहात्परे त्रयष्रै- जवे्ट।खेज्येष्ठनामान एके । अपर च घ्वप्रपितामहध्य व्यामुष्यायणस्य जनकदू- स्थाः पित्रादतामहप्रपितिमहा। आपादश्रावणभेद्रपदृनामक्राः । यथा व्यामुष्यायणस्य पाटवःकुलजा जनककुटजाष्देति दय पित्‌ पितामहवतामहास्तद्वत । अत्रोदाहरणम्‌-व्यामु- ष्यायणद्त्त़ मैत्रः । तत्पर श्वेव । तत्पौनरो विष्णः । तपप्रपौत्रो हरः । तत्र दत्तकग्रपी्ो हरः स्वपितुः श्राद्ध प्रथमादिपण्डतरये पित्रपितामहे्ावितामहान विष्णुचेतरमेजान ऋः णेकेव मिस्य चूटप्दानसमये सवप्रपितभदहस्य दुततकस्य पाटकपितरं चेत्र, तथा स्वप्रपितामहरय दत्तक्य जनके पितिमाषठ चति दवौ टेपिनो । एवं स्वङु- ठं द्विीयलोपिनं वैशाखं, स्वप्रपितामहस्य व्यामप्यायणस्य जनकंकृलजं द्वितीय- पिनि श्रावणं चति द्वौ टेपिनौ । तथा स्वकटजं ततीयलेपिनं ज्येष्ठ, स्वप्रपिता- महस्य य्यामुष्यायणस्य जनककुरस्थं त्रतीयलेपिनं भाद्रपदे चेति दवौ रेषिनौ । एवं द्रौ दौ रेपिनाुदिश्य हतटपोदकं दयात्‌ । एवं॑दृततकप्रपौत्रस्य पुत्रः “स्वप्तः म्राद्धे प्रथमे निमा्जने स्वकुरस्थं प्रथमलपिनं भेत्रे दुततकमेकमेवोदिस्य दवितीय निमाजने खक्कलाथं दितीयटेपिनं चेत्र, प्रथमरेपिनो श्यामुष्यायणस्य जनक ८ ५ रा करीग्याख्यायुता- या तु मरदता पथमं मृतस्तदा वसे दयात्‌ । अथ मादे जचकसतदा जनकाय । यद्यमो तद्‌ाऽश्दौ जनकाय पशाद्ञ्रहीतरे दद्यादित्याह रीषि सगोभ्राद्न्यगोताद्रा यो भवेद्विषव। सुतः । पिण्ड भ्राद्धविधाने च कषेत्रिणे पराक्पदायेत्‌ ॥ वीजिने तु ततः पश्वदृकषेी जीवति वेत्कचित्‌। बीजिने ददयरादो तु मूते पश्राल्दीयते ॥ ~ १५ पितरमापादं चति ददो सपनो कीतेयत्‌ । एवं तृतीयनिमार्जने खकुठस्थं तुतीयलेपिनं देषां, व्यामुध्यारणस्य जनक्कृटस्थ रेपिनं रावणे चेति दौ ॥ि [+ टपिनो कवयेत्‌ । द्कप्रपौत्रस्य पोचरस्त स्वपितुः श्राद्धे प्रथमे द्वितीये च 1 [व 1 निमार्जने रवकुलरथं क्रमेण प्रथमलपिने भेत्रे द्ितीयलेपिनं चैत्रे चैकमेवोदटिख्य ततीय निमार्जने स्वकृटस्थं ततीयलेपिनं वासं व्यामुप्यायणस्य जनककुटस्थं टेपिनमाषाद चति दा टपिना कीतयद्विति । ‹ लेपिनद्चीन्वाऽभ्चक्षाणः० › इत्य स्यारमीहङोल्थां म्या वत्पन्या हिस्तिः । प्ण्डदानविधिवदत्रान्यत्र बा निर्णय- सिन्ध्वादा न केनापीद्‌ स्त्र व्यरयातम । नापि वा श्राद्धप्रयोगपुर्तकेघ ढेष- दानप्कागे वेणतः । वेवं टेपभावत्ध्य दभेमटे हस्ते निमृज्यादित्येवोक्तं दस्यते । अतो निरक्ता<थौ य॒क्तश्चदरग्राह्य इत्यभ्य्थय । [न [न यदि ग्रहाता पथमं प्रतः) जनकरतु जीवति तद्‌ व्थामुप्यायणः पाल्कषितुः श्राद्धं कयात । जनकपितरि जीवत्यपि व्यामुष्यायणः पालकपित्तः श्राद्धाभिकारी मवत्‌स्थः । यद्वि उनकः पिता प्रथमं मृतेः, अर्थात्‌ फलकः पिता अबति तदा व्यामुष्यस्णा ऽनक्ति; श्राद्ध दस्त । पालकपितरि जीवत्यपि न्याम ध्याय्णो जनकपिः श्राद्धापिकारी भवरतीप्यर्धः । यद्यभावपि जनकपाटकृव्तिरौ मरता तदाद अनकपित्र पश्चाच्च पाटकपित्रे श्राद्धं दयादिति मरीचिराह । मरीचिध्राक्तेदथं प्रमाण केरनमुढाहरति- सगनेदृन्यगा्रद्धेति । समानमेत्राद्धिघ्ष- गोत्रद्रा प्रपाद्य विधवायां सता भवत्स अदो क्षत्रिणे पिण्डं श्राद्धं च दृयात्‌। अत्र क्त्री मत उति स्पष्टवाक्तम्‌ । तेन बीजी जीवतीति प्रतीयते । यष्षपीवं ्षि्रजपतविपयन्वनाक्त तथा<पि द्चकत्रिषयत्वनापि याजयितुं दवयम्‌ । तथया- सगोत्राद्धिनगोवाद्वा ग्रहीता यः सरतः स विधवायाः सूतः स्यादरधद्ग्रहीता प्रत श्वेत्स विधवायाः सत इत्य॒यतत्यथः । अनन ग्रहीता मृतो दाता तु जीवतीति स्फोरितम्‌ । सोध्यं विधवायाः सृत आद म्रताय प्रहीत्रे पिण्ं श्रद्धां अ दृ्ात्यश्वान्ताय जनकाय दुधरादिति भावः । क्त्री जीवहीति । बीजिने द्य दलकवन्वरिका । ५९ इमो यदि पतौ स्यातां दीजिन्यादौ वतो देत्‌ । ेबिण्यादो न दृतं स्याद्धीभिने नोपतिष्ठते ॥ ¶ति । एतेनेकतरोपरवावपि द्िपितूक्य पाय॑णं दा्दीतम्‌ । तथा तुल्यन्ययेन मर शिति । यदा च परसवक्क्तिहीने कषेत्रिणि जीवति सति तदा्ञया ततकषत्रे समो. हेणषरेण बा य उत्पादितः सुतः स बीजिने जनकाय पिष्डश्राद्धाकं प्रथमं दयात्‌ ।* पश्ान्पृते कषेत्रिणि तस्मा अपि दयात्‌ । अनेन बीजी प्रथमं प्रतः पश्यक्षे्ी प्रत इति स्फोरितम्‌ । ततश्च जनकः प्रथमं मृतः पश्चान्न पहीता एृतस्ताटक््यरे जनकाया<ष्द्रौ पिण्डादिकं दयात्यश्चादग्रहीत्रे द्यादित्यर्थः सिद्धः । उभी यदीति । यदि केत्रिवीजिनावमादपि मृतौ स्यातां तर्हिं प्रथमतो बीजेने द्यान्न क्षेनरिणि । यत्कारणं यद्वि च श्षेत्रिणे प्रथमं दयात्तदा पश्चाद्रीजिने दीयमानं श्राद्धादिकं नेपतिष्ठते वजिने न प्राप्नोतीति । एतद्चनानुसारादरव्यामु- ष्यायणः प्रथमं जनकाय श्राद्ध दयत्पश्वादयरहीत्र दयादित्यर्थः । “ बीजस्य श्वैव योन्याश्च वीजमृच्छृ्टमुच्यते ` ( म० स्मर ९ । ६५ ) इति मनुना ्षि्रथिक्षया बीजरय प्राधान्याभिधानादिति भावः । एतेनैकतरेति । सगीत्रादन्य- गोत्राद्वेति निरुक्तदचनन जनक पाटकयोरन्यतरस्य मरणेऽपि व्यामुष्यायणन प्रति- ्रहीतुर्जनकस्य वा क्षयाहश्राद्धं प्रैणन कर्तव्यमिति प्रदर्शितं भवति । सत ब्दार्थोपादानात्‌ । मृते सति श्राद्धं कर्तव्यपित्युक्त्या सिद्धसाध्यसमभिन्याहारन्या- येन मरणनिमित्तं श्राद्धं क्षयाहश्राद्धपित्यर्थः फलति । व्यामुष्यायण ओंर- छपुत्रत्वानिवृत्त्या “ ओरसक्षेत्रजा पुत्रो विधिना पर्वणेन तु प्रत्यन्दं › कुर्युरिति सेषः । इति पावेणविधिः प्रवर्तते । शुद्धदत्तके त्वोरसपुजत्वनिवृच्या न तत्र फार्व्रबिधिः प्रवरतितुमुत्सक्ट्त इति । “ इतरे दुर्युरकोदिषटं सुता दश्च › इत्यको- दवष्षविशिष्डेति भाति । यथपि ङद्धदत्तकस्यापि जनकस्यापत्यान्तरायभावे तचिण्ड- दूनादावाक्किारोऽस्ति, तथाऽपि तस्य जनकपितुः श्राद्धायधिकारमात्रं कल्यते नस्पेवसत्वद्धिगोतरव्वादिकमपीत्येकःोदष्टविषिः शुद्धदत्तकाविषय इति भावः । यश्च बोधायतरेन ' सर्वेषामिकधर्माणाम्‌० ` इति क्ित्रजपर्मातिदरेश्च उक्तः सोऽपि व्यामु- ष्यायण एवोपपद्यते न शुद्धदत्तके । एवं च इ्दत्तकर्योभयोरपि पित्रोः क्षय- हाद्धेकोद्छिमेव । व्यामुष्यायणस्य तूभयोः पिनोः क्षयाहश्राद्धं पार्वणं फलती- स्क्षयेनोक्तं * एक्तरोपरतावपि द्विपितकस्थ पाव्णं प्रद्धितद्‌ ` दृतीति भाति । अदनी तनसिष् रे सगदरकरेनपि महीतुः क्षयाहश्रद्ध पाषणमेवानुष्ठीयत इति दृश्यते । ४५यं ऋवौविजिव्यायुण्यायणस्याभिमत्वे सत्येव बोध्य; । “पार्वणेन विधानेन देय- + १। शाकरीभ्यण्वागता- अप्निसता सदा ” इत्यनेनेकवाक्यत्वादित्यक्तमेव । एवं च द्ामुष्यायणन जन- कृत्य प्रतिगरहीतर्वा यदा क्षयाहश्रादधं कर्तुरिष्यते तदा दयोरपि एर्तश्य- मेवेति सिष्यति । ग्रहीता पव प्रतशे्तस्मे पूर्व॒दत्वा प्श्ान्मृताय जमकाय पिण्डादि देयम्‌ । जनकः प्रथमे मृतश्चेत्तस्मे पूर्व दातव्यं प्वान्म्रताय अरहौत्रे दयात्‌ ॥ यद्यगपदुभौ प्रतो तदा बीजस्य प्राघान्याञ्जनकाय प्रथमतो दत्वा पश्वादूगरहीत्र दयादि्य् त्वापपूाक्तो नियमः फटतीति भावः । तथा च सहितयोरतः श्रद्धयेरेकरूप्येणव प्रवृत्तिरचितेति दचामष्यायणरयोभयोरपि पित्रोः क्षयाहश्रा्ं पार्वेणं भवति । अन्यथा च्यामुष्यायणदिषयेऽपयेकादिष्टिधिपरवत्तौ तु जनकस्य पाद्णं प्रतिग्रहीतुरस्वेकोदिष्टापरति वरूप्येण † एकतरोपरतावपि द्विपित्रकस्य॒पवर॑णं दर्षत्‌ › इति । “ ओरसक्षित्रज्यतिरिक्तानां ( दईसतानां ) तु साभ्निनिरभि- साधागणानामकाद्वि्टपिति सिद्धम्‌ › इति च स्वाक्तमसंगतं र्यादिति ज्ञेयम्‌ । उत्रेदुं बोध्यम्‌ ग्रहीता प्रशमं मृतः पएश्चाञ्च जनकस्तत्र ग्रहीत्रे पूर्व श्राद्धं दत्वा पश्वाज्जनकाय देयमिति श्रादधद्‌नक्रएवाधन नाऽगरहः । किंतु यदा यस्य पितुः श्राद्धं प्रसक्तं तदा तस्य करणीयम्‌ । द्वितीयस्य प्रसक्तं चेत्तदपि करणयिमि- व्येव बोधने तात्पर्यम्‌ । उभा यद्धि एतो० इत्यननोभयोर्मरणे श्राद्धदानक्रमविचारः कुतः । अर्थाोदितः पूर्वसि.न वावेय उभयोर्मरणप्य॒त्त.विदारो नारित । िंत्वकस्यैव भरणे विचार वृतः प्रतीयत । स च यः पूर्व म्रतस्तस्मे दयादिव्ये्र । द्विती- यस्य॒ मरणं विना क्रम नुपपन्ततद्विचारानवकाङ्ञात । अतो मरीचिना ˆ यदि ग्रहीता प्रथमं मूतम्तदा त्यम वयात ` इत्वोक्तम । विचोभो मरतावित्यत्र य॒गपदित्यध्याहरे न किच्प्परमणम्‌ । उभयोः क्रमेण मरणेऽपि द्ितीय- मरणोत्तरमुभौ मताविति व्यवहारस्य सुवचत्वात्‌ । ततश्च क्षेत्रिणे प्राक्‌ प्रदापयत्‌, बीजिने तु त्तः पश्चात, बीजन दद्यरादां त॒, इत्यादीनि कथमिव श्राद्धदान- क्रमं बोध्येयः । तेन ग्रहीतरमरणोत् कियद्धिरपि वःसरजनक्मरणेन दयोः श्राद्ध प्रसुक्तौ प्रथमं करम वरेयभिःयाकाट्क्षायां ` उभो यदि पतौ स्याताप्र्‌ 2 इति दचनानुसारादगपन्म्रणवःकम्ण मरणेऽपि जनकायारव्दा पश्चादुग्रहीत्रे दयादिति सिध्यति । यरेतादृर्स्थटे ग्रहीतरे प्रथमं दत्वा पश्चाज्जनकाय दयेत तर्हिं तज्ज- नकाय नोपातिष्ठत इति निषध आपतेदिति भाव इति । एवं पितृवज्जनकपालकटक्षणमात्तमेदे सति व्यमध्यायणस्य “ पितरो यत्र पूज्यन्ते तत्र मातामहा धवम्‌ › इति वचन.यािञ्खाद्धे दर्ञादौ मातामहपार्व- णपूजनं प्रसज्यते तत्र किं जनन्या मातुः पित्रादिभ्यः प्रथमतो देयमथवा बरहीञ्या मातुः पित्रादिभ्य इति जिज्ञासायां ‹ क्ेनरिण्यादौ न दत्तं स्याद़बीजिने नोप- द्सकचन्द्रिका । ६4 तृमेदेऽपि ग्दामुष्यायणदत्कस्य पितरो यत्र एज्यन्ते वन्न मातामहा प्रपि त्यनेन प्राप्तपितामहुभरादे जननीपितृणां प्रथमनिदेशसततः पएतिग्महीजी या माता हतितृणाम्‌ । शाष्धदत्तकस्य तु प्रतिग्रहीत्या एव मातुः पिश्रादिपिण्हदानम्‌। वस्य तन्मा्रसव- धाकरप्वादिति । एवं च सहि संतानाय पूर्वेषामिति हेतुवनिगद्स्वरसानेकु ` पुत्र वादिति निषेधो व्द्यामष्यायणातिरिकतविषयः । संतानविच्छेदाभावादि तयुक्तमेव । अथास्य सापिण्डयम्‌। जनककृटेऽवयवान्वयेन प्रतिम्रहीतृकृटे च पिण्डान्वयेम निपौरुषम्‌ । यदाह काष्णाजिनिः- तिष्ठते › इति न्यायेन जनन्या मातुः पित्रादिभ्यः प्रथमतः श्राद्धं देयं पशाद ग्रहीच्या मातुः पितरादिम्य इत्याह-- तथा तुल्यन्यायेनेत्यादि । पिण्डभेदपकषे जनन्या मातुः पित्रादित्रिभ्यः प्रथमतः पिण्डान्‌ द्वा पश्चाद्ग्रहीन्या मातुः पित्रा दिभ्यः पिण्डा देयाः । एकपिण्डपक्ष तु जनन्या मातुः पित्रादीनां प्रथमं निदेश स्ततो ग्रहीज्या मातुः पित्रादीनामित्यायः । डुद्धदत्तकस्य दरशादिश्राद्धे मातामहपूजने प्रसक्ते ्रहीञ्ा एव मातुः पिव पितामहप्रपितामहाः पूज्याः, न॒ जनन्या मातुः । तस्य प्रतिगरहीत्रकपुत्त्वेन ्रतिग्रहीञोरव मातापित्रोः स्वधाकरत्वादित्यर्थः । यथपि जनकपितुरपत्यान्तरासच्वे तच्छराद्धादावपि इ्ाद्धदत्तकस्याधिकारोऽरित सांख्यायनप्रवराध्यायवचनात्तथाऽपि तद्वचनबला- त्तयोः श्राद्धापिकरिऽपि जनककुलीयमातामहश्राद्धाधिकारे प्रमाणाभावादिति भावः । एवं चेति । व्यामुष्यायणस्य द्विपित्रकत्वे सति चेत्यर्थः । ˆ नैकं पुत्रं दयात्‌ । स॒ हि संतानाय पर्वषाम्‌ › यस्यकं एव पूत्रस्तेन स परस्मै न दातव्यः । यतः स संतत्यविच्छेदाय मवर्तीति हेतोः । यदि चक एव पत्रः स चापि परस्मै दनस्तहिं स्वसंतानविच्छेदः स्यादतो नैकः पुत्रो दातव्यः, इति वसि- शक्त एकपत्रदाननिषेधः ` स॒ हि संतानाय पूर्वेषाम्‌ " इति हतुवचनस्वरसाव- व्यामष्यायणातिरिक्त्चुद्धदत्तक विषयकः । व्यामुष्यायणे जनकपितुनिरूापितपुत्रत्वानि- वृत्तेः संतानविच्टे दाभावाच्छुद्धदत्तके जनक पुत्रत्वनिवततेः संतानारिच्छेदसभवाञ्चेति पर्व भक्तमेव प्रसद्धतः पुनः स्मासिम्‌ । अधुना दत्तकस्य सापिण्ड्यमुच्यते । तच्च जनककुले पालकष्ुले च जीन्‌ पुरुषान- भिन्याप्य--पुरुष्नयपयन्तपिति यावत्‌ । अस्तीति शेषः । ततर जनक एक करीरात्रयवान्वयरूपं पःठककुले तु पिण्डान्वयरूपमिति वेदः । दुत्तकस्य॒ जनक ४. धाकरीन्भष्वादुाः फदन्तः -रितवगाः स्युस्ताविरद॑तक्तद्यः । पेतानां पणन कयः सकीयेः पितिः सह ॥ दाभ्या सहाथ वतुः पत्रधरिकेन तत्तमम्‌ । चतुर्थँ पुरुषे छेदं तस्मादेषा तिपौरुषीं ॥ इति । अश्वार्थः-दततकद्यः पूताः प्रेतानां पति्रहीनादीनां पितुणामोरसतवे दकत्व व्छामुष्याशत्वे वा यावन्तः पितृवगौखयः षद्‌ वा तावद्धिः सह वेषां योजनं स पिष्टं कुः । परतिग्रहीवादीनामोरसत्वे तवितृपितामहपपितामहाखेयः । द्तेकत्वे तत्पति- भरहीतृपिहपिवामहपपिवामहा सयः । व्धामुष्यायणत्वे तज्जनकाखयः, तत्थति- गरह्ादयस्रय इति षट्‌ । शवं च दचकस्य स्वकतंके पावे येशं देववावं स्वधक्रकतंकसपिण्डीकरणेऽपि तेषामेष तथात्वाधिति ज्ञापितम्‌ । मारभ्य प्रपितामहपयन्तं पुरुषत्रये जनककुले, पाटककुले तु दत्तकस्य पालक प्तिरमा- रभ्य जनक्पितामहपर्यन्तं पुरुषत्रयं बोध्यम्‌ । अत्रा कष्णाजिनिवचनं प्रमा- णविनादाहरति- यावन्तः पित्वगाः स्युः० ` इति । निरुक्तवचार्थ स्वयमेव वर्णयन्नाह- अस्याथ इति । दत्तकादय इति । आदिपदत्करनिमङ्गीतपुत्रिकःपुत्रा ्रा्याः। द्तेकादिः पुत्रः प्रतानां म्रतानां ्रतिग्रहीतरादिपितृणामारसत्वे ङा्दत्तकत्व भ्यामुष्यायणत्वे वा यौवन्तः पितृवगचियः षड्‌ वा तावाद्धः सह तषां योजनं सपिण्डनं दुर्या । तश्र श्रतिग्र्हा्रर्दानामोरसत्व उदा०--चे० ( कश्चित ) तस्य पुत्रः वै । त° पुर ञे । तण पु० आ० । त० पु० श्रा ( दत्तकः ) । तत्र चेऽ आरभ्य आ० पर्यन्ताश्चत्वार ओरसाः । अत्र दत्तकः श्रा०्संज्ञकः स्वपितुते- रसस्य जारस्ज्ञकरय स्पिण्टने चकष स्वप्रतिग्रहोतरा०सेशकस्य पितुषि- तामहृ्पितामहः ज्ये० वे० च० इत्यास्यस्तरिभिः सह सपिण्डनं कूयिति । अतिगरहीतुः स्वपितुः श्ुद्धदत्तकतवे तत्परिगरहीतु-पित्रापितामहप्ापितामहेः सपिण्डनं कुत । यथा--चे० वे ज्य० इति त्रय ओरसाः । चतुर्थः ज्ये० पुत्र आर { शद्धदन्कः ) । त पु० श्रा० ( दत्तकः )। अत्र दुत्तकः ० संज्ञः स्वपितुः अलक्तः आ ०सज्ञकरय छद्धदतरतकरय सपिण्ड कुर्वन्‌ स्वपितुः परिप्ीतः आ ०सेञ्च- कष्य पितुपितमकदितामहेः ज्ये व० चै० सज्ञकखिभिः सह सपिण्डनं दुर्वा. दिति । प्रतिग्रहीतुः रवपितु्वयमुष्यायणत्वे तु तज्जनकादिभिखिमिस्तथा क्ति - अहीनदिभिःिभिशवेति रित्वा षदिमः सह सपिण्डनं कुर्यात्‌ । यं्ा-चे० वै न्वे ओरहरः । ग्ये० पुत्र आ० { व्यामुष्यायणः } । त० १० श्रा० ( वत्तः } । अक्षः देकः श्ना °संश्वकः प्रतिग्रहीतुः स्वपितुरशसंशकस्य व्यामुष्फयशस्य दचकचन्दरिका । # | दकस्य शतरा्तु द्चकस्िण्डीकरणं तत्पदिग्रहीवा वतवतृणां इ भ्य द्यां च स्ह द्युः । एवं च दतस्य पवा दवकपविगरहीदम्य अही पितृणां बयाणां मभ्य एकेन अरहीतुः पिवेति यावतेन च समं तसिदृसमिश्डने कुयंः । सपिण्डनं कुवैन्‌ व्यामुभ्यायणस्य जनक ~-पितुपितादप्रापितामहेः पौ भान ऋऋ इत्यास्येस्तथा पाठक-पितृपितामहप्रपितामहैः ज्ये वै० चै० इत्यास्तयेष्वेति चक लनया षद्विभः सह सपिण्डनं कुर्यादिति । ततश्च दत्तकस्य स्वके पर येषां देवतात्वे दत्तकपुत्रकतके सदिण्डनेऽपि तेषामेव देवतात्मित्युक्तं भक्ति । यथा-चै० वै० ज्ये एते त्रयः । ज्येण्पुत्र आ० ( दत्तकः ) । सोऽयं राद्धशवत्तत्कतुके पावेणश्रद्ध ॒तत्पाटक-पितृपितामहप्रपितामहानां ज्ये वै° चै° इत्याख्यानां देवतात्वं भवतीति! आनामकस्य दृत्तकस्य पुत्रः श्रा०संज्ञकः । अत्र श्राण्नामकेन दत्तकपुत्रेम स्वपितुः श््धदत्तकस्य आ०्नामकस्य सपिण्डीकरणस्य तत्याटक -पितृपितामहप्रपितामहेः ज्ये° वै चै० संज्ञकः सह क्रियमाणत्वादेत्तकक- पृकपावेणदेक्तानामेव दत्तक पुत्रक सपिण्डनदेवतात्वं भवतीति । एवमेव सोऽसावा० संज्ञको दत्तको न्यामुष्यायणश्चत्तत्कर्तके पार्वणश्रद्धे तज्जनका्िराक्ष्निवाणां सत्वा लकपित्रादित्रयाणां चेति षण्णां द्वतात्वं भवतीति व्थामुष्यायणपुत्रकर्ूके शपि, ण्डनेऽपि तामेव षण्णां देवतात्वं भवतीति बोध्यम्‌ । वत्तकपुत्रस्त॒ दत्तक सपिण्डीकरणं कवन्‌ दत्तक~पारुषटपित्राऽ्थ च कंतकषा- रश्पितः पित्रादित्रयाणां मध्ये दाग्यां मिटित्वा त्रिभिः सह योजनं कुर्बात्‌ । यथा--चे० (कश्चित्‌ ) । तण पु वे । तण पु० ज्ये 1 त° प° आ । त० पुरश्रा० ( जुद्धदत्तकः ) । त° पु भा० इति । अत्र वत्त कपुत्रेण भाग्नामकेन स्वपितुः शद्धदत्तकस्य श्रा०नामकस्य सपिण्डीकरणे कर्त्ये सति दुत्तकस्य प्रतिग्रहीता य आनसंज्ञकस्तन सहाथ च आ०सज्ञकस्य ये .पिना- दवि्रियः ज्ये० वे च० इत्याकरकास्तेषां मध्ये दाभ्यं ज्ये० वै० इत्याभ्यां श्व मिलित्वा आ० ज्ये वै० इति न्रिभिः सह सपिण्डनं ्र्यमिति ॥ तक्चाञरैव श्राण्दचकस्य व्यामुष्यायणत्वे सति स्वापितुन्यौमुष्यायणस्य प्रतिग्रहीता य आ०- संशञकस्तेन सहाय च आण्रन्ञकस्य पितृपितामहाभ्यां ज्ये वै० शत्याभ्या, तया व्यामुष्यायणस्य जनकपित्रा पो०नामक्रेन सहाथ च एोभ्नामकस्व जन- कपितुः पितूपितामहभ्यां मा० का इत्याभ्यां स्ट मिरित्वा वद्धभिः सपिण्डनं काप । च्यासुष्यायणस्य जनकपित्रादयो यथा- मन्नामा कश्चित्‌ ॥ तम पुर का । तर पु म०॥ त° ¶० पौ*। अयमेव, ब्दयारुष्यायणस्य आस्कु [न ६४ सञाफिरीव्याश्याय॑ता- चतुरथपरुषे छेद्मिति । यो यदा पपि करोति स ततिक्रादिमिल्िभिरेष केरो्ीति चतुर्थे विरामः सिद्ध एवेति तदारम्भः “ सिद्धे सत्यारम्भो नियमाय » जनकः पिता बोध्यः । तथा डद्धदत्तकः श्रा० । दन्तकपञः भा० । दुत्तकपौऋ आ० इति । अत्र॒ दत्तकपोत्रेण आन्नामकेन स्वपितुदैत्तकपुत्रस्य भा०नामकस्य सपिण्डने क तैव्ये सति स्वपितामहप्रापितामहामभ्यां श्रा० आ० इत्याभ्यां सह्यथ च आ०संज्ञकस्य पित्रादिन्नयाणां ज्ये वे० चेऽ इत्येषां मध्य॒ एकेन ज्येऽसंज्ञ- केन सहेति मिरित्वा श्रा आ० ज्ये संजञकोशचभिः सपिण्डनं कायम्‌ । दत्त कुपौतरकरतुके सपिण्डने स्वपितामहप्रपितामहवृद्ध्ापितामहानां देवतात्वमिति भावः । दत्तकस्य व्थामुष्यणत्वे तु पृवेक्तिः स्वपितामहप्रपितामहवरद्धप्रापितामहैः श्रा आ० ज्ये सं्ञके्चभिः सहाथ च व्यामुष्यायणस्य श्रा०संज्ञकस्य जनकपितपिता- महप्रपितामहैः पौ० मा० का० संज्ञकेखिभिश्वेति मिटित्वा षडिभः सपिण्डनं कार्यमिति । व्यामध्यायणपोज्रकतके सपिण्डीकरणे स्वपितामहप्रपितामहवद्धप्रपिताम- हानां तथा व्द्यामुष्यायणस्य जनकपित॒पितामहप्रपितमहानां चेति षण्णां देवता- त्वमिति भावः । व्यामुष्यायणस्य पत्रपेत्रयोरोरसत्वे निरुक्तः सपिण्डनप्रकारो बोध्यः । व्यामुष्यायणस्य पूत्रपौत्रयोः क्रमेण व्यामुष्यायणत्वदेत्तकत्वयो; सतोस्त॒व्यामुष्याय- णपौत्र आबि०्नामको दत्तकः स्वपितु °संज्ञकस्य व्यामुष्य।यणस्य सपिण्डनं कुवस्त- स्तिग्रहीतवित॒पितामहेप्रपितामहेः श्रा० आ० ज्ये० नामकेाशचैभिस्तथा भागनामकस्य स्यामुष्यायणस्य जनकपित्पितामहप्रपितामहेचिमिश्ेति षट्भिः सपिण्डं कर्यत्‌ । व्यामुभ्यायणःवतकेम व्यायुष्यायणपेत्रेण दचकन सता स्वपिटुव्यामष्यायणस्य पपिण्टने रवपितुच्यौमुध्यायणस्य जनक-पितुपितामह्रपितामहाः कायाः, नतु स्वपि- तामहस्य व्यामुधघ्यायणस्य जनक~पित्रपितामहप्रपितामहाः पो मा० काण संज्ञका कार्या इत्यर्थः । नन्वेवं दराकप्रपोत्रः स्वपितु कपोतस्य सपिण्डनं वन्‌ दुत्तकपुतरदत्तकत- प्पतिरहीततभिल्िभिः सहैव कुर्यात्‌ । ततश्च प्रतिग्रहीतः प्राचीना ये त्रयः वित- रस्तेषां मध्य एकस्यापि दृतकप्रचौजकके सपिण्डने प्रवेशाभविन दत्तकप्रपोत्रस्य सापिण्ड्यं न स्यादत आह- चतुथपुरूवे दछेदमिति । अस्यायं मावः यः श्वपहुः सपिण्डं चिक्र्षति स स्वपितुः पितृपितामहप्रतितामहेश्चिमिरेव कुर्यान्न चतुर्थेनेति चतुथेन सपिण्डीकरणनिषेधः सिद्ध एव । त्रिभिरेव पषपिण्डीकरणस्ोक्त्वात्‌ । तश्च चर्थे विरामः सिद्ध एष । सत्येवं यदश्र पुनः ' चथपुरुवे ठेदब्‌ › इत्यनेन शवतुर्थेन सपिण्डीकरणनिषेधः क्रियते सः ‹ सिद्धे पत्वारम्मो निधमार्थः › दृ्तकचद्दरिका । ६५. इति न्यायेन उेषिनां ठेपनिरासेन सापिण्डवव्यवच्छेदाथः । तद्षाऽह-तस्मा- षेति । एषा सपिण्डता । तथा च-- टेपमाजश्वतुथाद्याः पायाः पिण्डभागिनः । पिण्डदः सपरमस्तेषां सापिण्ड्ये सापपोरुषम्‌ ॥ इति मस्यपुराणोकसापोरुषसापिण्डचस्य सामान्यस्यानिन विदेषेण बाघ एव 1 अत एव हारीतेन ‹ देषिनखीन्वाऽऽचक्षाण आ सपमादितयेके ) इति पक्षान्तरमुपन्यस्तं सेगच्छते । तदेव संगृद्यान्यतोक्तम्‌-- द्कानां तु पुराणां सापिण्डचं स्थात्रिपौरुष्‌ । इति न्यायेन त्रिभिरेव सपिण्टनं कुयन्नि चतुभरनेति नियमार्थः । यथपि चतुर्थेन ५ ~ ~~~ = सपिण्डीकरणं नव प्रसज्यते त्रिभिरत्र तत्करणस्योक्तस्तथाऽपि त्रयाणामेव सपिण्डी- करण संबन्धो न चतुथादनापरिति तत्तात्पर्यम्‌ । चतथद्रीनां संबन्धश्च सपिण्डी- करणे टेपभागित्वेन संबन्धेन सभवति । साडप्यनेन नियमेन व्यावर्त्यते । ततश्च लेपिनां लेपनिराकग्णन सापिण्ट्यनिपपार्थः ' चतथपर्ष खदम्‌ › इति नियम हति भवः । एवंच लेपिना सारिण्टयव्िच्दराटचङृविपय चिपुरुषमेव साकिण्ट्‌- यमित्युक्तं भवति । तद्रतदाद- तम्माद्रैषाति । आगसस्थके सपिण्डीकरणं त्रिभिरेव - शास्रसिद्ध तनव दुनकस्थटे<पि त्रिभि सपिण्डीकरणसिद्धा प्रकृतवचनं किमर्थ मिति चदाह-- तस्मादेपति । दुचतदननामधा पिण्डान्वयरूपाऽसे। चाविवाह्यत्वादिप्रयोजिका -4. निपुस्प्येव सपिण्डता ज्ञया । नत्‌-टेपभाजतुर्थायाः पित्रायाः पिण्डभागिनः । पिण्डदः सप्रम॑स्तपां साविण्टय साप्तपास्पम्‌ । इति मत्स्यपुराणोक्तं साप्तपौरुषं सापिण्ड्यम । मत्स्यानिद्स्य सप्तपरवाव्रधिकसापिषण्ट्यस्यरसानोरसोभयविष- यतया सामान्यस्पस्य, ! दन्फदय; 2 हत्यक्तत्वादनारसमाय्यविपयतया विक्ञेषरूपेण भिपुरुषसापिण्ड्यनापवादेन = वाधितव्वादति भवः । अत वति । मा्स्याभिरितसपतपानपस.पिण्टयरय ‹ तस्मद्विषा निपौरुषी इति का्णाजिग्यत्तेन निपर्पसापिण्ट्शरनाप्वादूलन बाधितत्वदिवेत्यर्थः । दलेपिन- खान वेति । “ एकापिण्टे व द्वावनका्तयेद दि्तीय पुतरस्तृतीये पोत्र: इति जरिषु- रषसापिण्टयमभिघाय प्रपितामहात्पगारखन लप्रभागिनः पर्षान कीर्तयन्‌ सप्तमपुरुषपयन्तं ठपभागिपुस्पत्रयं पिण्डमागिपस्पत्रय च के1तयेदिति सप्तपोरुषं सापिण्ड्यं पक्षान्त- रमित्येकीयमतनोपन्यस्तेवान हारीतसतत्समतं भवति । यदि च स्पोरुषं सापिण्ड्यं सकलशि्टमतसिद्धं स्यानतदयेकायपक्षत्वन पद्पन्यासोऽयक्तः स्यादित्यर्थः । तरिषु रुषसापिण्ड्येन साकषपुरुषसापिण्ट यस्य वाधितत्वादेव तदेकीयपक्षान्तरतित्याकलस्येवान्यत निपुसषसापिण्डूयस्येव संपरहः त॒ श्याह- दत्तकानां त्विति । वृत्तकपुत्ाणा ९ ६६ सकरीगव्याख्याशता- जनकस्य कृठे वद्द््रहीतुरिति धारणा ॥ इति । यदिद्मुमयत तरिपुरुषसपिण्डयाभिषानं वदन्धामष्यापणाभिपपेण । वस्व त्रिकदयेन सपिण्डनामिधनात्‌ । गुद्धदचकस्य तु- गोत्ररिक्थे जनयितुं हरेदश्रिमः सतः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः सधा ॥ इति प्रागुक्तमनुवचने पिण्डनिवृतिदर्शानात्पतिम्रहीतृकूट एव सापिण्डचमिति । च _ यतत वुद्धगोतमीयम्‌-- सगोग्रेषु छत। ये स्युद॑तकीतादथः सुताः । विधिना मेोवतां यान्ति न सापिण्डचं विधीयते ॥ समेतरेषु मध्ये कता अपि दत्तकाद्यो विधिनैव मों मजन्ते । परंतु तेषु सापिण्डचं नोतद्यते । सगंत्रेष्वपि सापिण्डचानपपत्तौ परगोतेषु सतरां सापि- ण्डचयानुपपरततिरिति । तन्त पत्रान्तरवत्साप्रोरुषसापिण्ड्प्रसक्तौो मिषिधकं जनकक्ले पाटकक्ले च त्रिपरुषमेव सापिण्टरयमिप्ते तदधः । दत्तकपनाणां यदु- भयक्ले जिपएरुषं सापिण्टयमभिहिते तदव्यामुष्यायणदत्तकमनुरुक्ष्योक्तमिति बोध्यम्‌ । घ्थामुष्यायणकर्मकसपिण्डनस्य प्रतिग्रहीतुपित्रादित्रयेण जनकङ्पित्रादित्रयेण बोक्त- त्वादिति भावः । शद्धदत्तकस्य त॒ जनककृले सापिण्ट्यें सवथा नास्ति । गेनिरिक्यि जन- यितुर्न भजेदत्निमः सतः । गोत्ररिकिथानगः पिण्डो व्यपैति ददतः स्वधा । इति मनुना दत्तकस्य जनकत्त्रि पिण्डद्वानस्य निषिद्धत्वात्‌ । श्तु प्रतिग्रहीतष्ूल एवं तत्सापिण्ड्यम्‌ ¦! तच्च पिष्टान्वयरूपं त्रिपुस्प^वार, सेयम्‌ । ननु दु्तकस्य प्रतिग्रहटूक्ठे सापिण्ड्याभिधनं वृद्धुमोतमक्चनविरोधादय॒क्त- मित्याक्षद्क्य तव्यव्स्थापयितमाह-- यन्विति । सभेत्रेष्विति । य दच्क्रीता- दयः सुताः समातरषु समानमाचपरध्ये कृतरते विधिना पल्पहाविधिना मोजतां संत- तित्वं यान्ति प्राप्तवन्ति, किति तेः सह विधिना सापिण्ट्यं नोत्पयत इति तदर्थः । अब्र समरेष्वपि सापिण््यानुप्परिश्रतिपादन सति भिन्नगोतरेषु सुतरं सपिण्टयानत्प्निर्ता ` नाति दकस्य प्रतिग्रहीतकले सापिण्ड्यामिधानमयुक्त- भिति शद्रकारयः । उन्तरयति-- स्विति । व्द्धगोतमीयं तदचनं वुत्तफैः सहं सापिण्ड्यं नोत्त इत्यवं सन्या सािण्डचनेषयकमिति न मन्त्यम्‌ । किंतु यथौरसपुज्र उत्यश्न `न सह साप्तपोरुषं सापिण्द्रयमत्पथते तथा दत्ते जाते शति तेन शह सापपोश्षं ऽ"पिण्ड्ं नेत्ययत हत्येवं सापपोरुषसापिण्डयनिषेषक नित्यवरेयं दतकषम्धरिका । | हापिणिघप्यकतद्राहाशो वारिपपिमेपके नतु सामान्यतः सापिण्डधनिपेपकम्‌ । उरूकषनणातात्‌ ॥ ----------- = स्वीकायम्‌ । अन्यथा परष्रवस। पेण्डवामि।यकवचनानां विरोधो बुर्निवारः स्यात्‌ । अथवे। “ दुशं शावमाशौचं स्फ्णट्षु विधीयते › इति द्ाहाक्षोचप्योजकं सापिण्ड्ये यथा पूत्ान्तरषु भवति तदरटतकेषु दशाहाक्ोषपर- योजक सापिण्ड्य न भवतीत्यथकं क्त्ये न॒तु सापान्यतः सापिण्ड्यं नास्ती- तयर्थकम्‌ । तिपुरुषसापिण्डयामिधायकवचनविरोधादेवेत्यर्थः । तद्ये निर्गहितोऽर्थः- देततक चन्द्रि।क।रमते शुद्धदत्चकस्य जनककुठे पर- स्रं सापिण्डरथं नास्ति । गोत्रग्कि,० इति मनुना शुद्धदत्तकस्य जनकपितुपिण्ड- दाननिवृत्तरभिधानात्‌ । न च शद्धदेत्तकस्य जनककुले पिण्डान्वयरूपसापिण्ड्यस्य निषिद्ध स्यवयवान्बयसूपं सापिण्ड्यं स्यादेव, यादच्छरीरं तस्य॒ दुरपनेयत्वा- दिति वाच्यम्‌ । अवयवान्वथसापिण्ट्यस्य श्रुतीनां वेराग्यार्थत्वा्तासां सापिण्ड्य- निमित्तत्वे प्रमाणाभावेन श्रुतिसिद्धत्वाभावादचकादिषु प्रत्यक्षं बाधितत्वास्च तद्ना- दरेण पिण्डान्वयसारिण्ड्यस्येवतद्यन्थकारमत समाद्रणात्‌ । अत एव ‹ ज्युदधद- कस्य तु गौत्ररिक्य० इति पिण्डनिवक्तिदरशनादतिग्रहीत्रकढ एव सापिण्ड्यम्‌ ” इति ग्रन्थेन सापिण्ड्याधिकरणक्लावधारणेन जनक कुले सापिण्ड्यानिवृत्तिः सूचिता संगच्छत । यद्चोक्त ‹ अथास्य साप्ण्ड्यिमित्यपक्रम्य जनकक्लेऽवयवान्वयेन ”» इति । तद्दव्यामुष्यायणामिप्रायेण । य ॒तवयवान्वयेन सापिण्ड्यमुररी कुवन्ति तेषां मतेऽपि व्यामघ्यायणस्य जनकठ तै<वयवान्वयेन न साप्पीरुषं सा्ण्डयं कितु त्रिपुरुषमेवेत्यभिप्रायकमित्यर्थः । “-्ञानश्वरवा चस्पतिदयूलपाण्याद्रयो ह्यवयवान्वयरूप- स्यैव सापिण्डयस्य पुरस्कारः । स्वमंततन त॒ व्यामभ्वायणस्य जनकलेऽवयवान्वयेन सापिण्ड्यं नेव प्राप्रोति । स्वमतऽवयवान्वयसापिण्टरयानडगीकारात्‌ । किंतु लेषभ्मज कति माल्स्योक्तं॑पिण्डान्वयरूपं साप्तपारपं सपिण्डं तत्र प्राप्रोति तदपि चिषु- रुषमेव । कारष्णाजिनिवचनादित्याश्नय इति बोध्यम्‌ । अत एव हेमाद्विरवयवान्वयसापिण्टरयस्य दुत्तके प्रत्यक्षबाधितत्वेन पिण्डान्व. यमवोपादाय दचकादीनां प्रतिग्रहीतष्ुटे तरिपुरुषमेब सापिण्ड्यं व्यवस्थापितवान्‌ । स्मतिचन्दरिक+चाराकमेधा तिथिम्‌, ववाद्यः पिण्डान्वयरूपमेव सापिण्ड्यं पुरस्कु्वन्ति । डत ्रतिग्रहीतरकृर एव तत्‌ । तच्च त्रपुरुषमव । यावन्तः पित्वर्गाः स्युरि- त्यनेन शृप्छेद्तकत्य प्रतिहीत्‌। पत्रदिनयेण सापिण्डनामिधानात्‌ । व्वामुच्यायणंस्य तृमयकुलेऽपि स'पिश्ट्यं तदपि चिपरुषमव । व्यामुध्यायणस्य प्रतिप्रहीतुपित्रावि- जयेज जनकपिक्नादित्रयेण च यावन्त इते वचनेन सपिण्डनाभिधानादिति । 44 १. 1 भथ द्रकाशौदनिर्णयः । त शृदधदतकस्य ननककुे प्रससौष नक्येव ) गोतरपिणडमिवृत्याऽरौचनिकत्तेरर्धतिद्धतात्‌ । न्दामष्यायणस्य तूभ- यत्रवादोचगिति । ब्रहपराणे-- दुक मीमांसाकागमते त॒ शुद्धदत्तकरप जनक्कल पिण्डान्वयरूपे सापिण्डयं नास्ति । गोत्ररविधे इति मनुना सृद्धदनकस्य जनकपिण्डदाननिवृत्तरमिधानात्‌ । दिं्ववेयवान्वयरूपमेव तत्‌ । यावेन्छरीर तस्य॒ दुरपनयत्वातं । तच्च पिततः सा्रपोरुषं मातृतश्च पा्चपोरषम्‌ । दुतक्रीताद्वपुत्राणां बाजवप्तुः सपिण्डता । पञ्चमी सप्तमी तद्रदगोत्रं तत्पालकस्य च । इति बहन्मनवरनात्‌ । प्रतिग्रहीत्रे तु नावयवान्वयरूपं सापिण्डयं संभवति । प्रतिग्रहीतमातापितश्चगीरावयवान्वयस्य दत्तक पुत्रेऽत्यन्तासंभवात्‌ । कितु पिण्डान्वयस्पम्व । तस्व व्रिपुरुषमेव । यावन्तः पित्रवरगाः स्य॒रिति कार्प्णाीजिरिवच्नात्‌ । व्यामध्यायणस्य तृभयकुटेऽपि पिण्डान्व- यरूपं सापिण्ड्यम्‌ 1 तद्ध त्रिपर्पमव । यरव्रन्त इति पर्वोततका््णाजिनिवचनादेव । ययपि निरुक्तदत्तक्स्य वजवप्तः सप्रण्टता › इति त्रहन्मानवतचनात्‌ ‹ छेष भाजश्चतुर्थाया इति मात्स्यरेचनाद्रा ज्नककुटे सप्तपुरुष सािण्ट्यं प्राप्रोति तथाऽपि निरुक्तस्थले उचनद्रयप्राप्ताया अपि रप्तपुरपसपिण्डतायाः काष्णाजिन्युक्तेन त्रिपरुषसापिण्डयेनापवादत्वेन व्राधः । वहन्म्नक्तसपिण्डटायाः शद्धदत्तकस्थले चरितार्थत्वात्‌ ¦! मात्स्योक्तसपिण्डतायाश्चागसस्थट चाग्तिर्थ्यादिति ॥ ---------~ -- ------~ ( अथ चतुर्थं प्रकरणम्‌ ) | अघुना दत्तकाशोचं निर्णीयते । तच्च ॒श्ुद्धदततकस्य जनककुले परस्परं नास्ति । शुद्धदत्तकनिरूपितं जनककल जनक्कलानरूपितं हुद्धदत्तके चति परस्परं नास्तीत्यर्थः । तत्र हतुमाह-- मो्रपिण्डेति । अयं भावः-- गोत्ररिक्थे ( म० स्मृ० ९ \ १४२ ) इति मनुवचन पिण्डस्वधाव्दाभ्यामाश।चादिकं सकलं पित्रकमोपरक्ष्यत । ततश्च पिण्डदानादिहेतुभतयागेत्रिरिक्ययानिुत्याभधानात्मेतापिण्ड- दानादेश्च ° यावदाह्ञौच तावत्यतीदकं पिण्डमकं च ददुः ` शति सूत्रादाश चपूर्वकत्वनियमा- बगमात्रेतपिण्डादिदानादोचयाः परस्परं यत्र यत्र प्रेनपिण्डादिदानं तत्र तत्ाऽऽ- जोचित्वं यत्र यत्र चाऽऽशोचित्वं तत्र तत्र॒ प्रतेपिण्डादिदानमन । (८ अत्रत्यादिप- वेन नीरक्षीरदानप्रततर्पणादनां ग्रहणम्‌ ) । हइत्यवं समव्यापत्वसिद्धेः; समच्याप्त- योश्च मध्येऽन्यतरस्य निवृत्तौ सत्याम्‌ ‹ संनियोगशिष्टानामन्यतरापाय उभयोरप्यपायः हति न्यायेनान्यतरस्य निवतः सिद्धत्वालेतरिण्डादिदानाश्षोचयोः. समन्याप्तयोमध्ये धसक चन्द्रिका । | § न ~~ ~~~ -----~ मोत्ररिकिथे जनयितुरिःयनेन पिण्डनिवृत््याभिधानिनाऽऽशौ चनिवृ्तिर्थाकसिथ्यतीति ॥ विस्त, रस्तु दसकमीर्मासार्यां मत्तायां तट्टीकायां मजञ्जर्या च द्रष्टव्यः । तस्मच्छुदधव्‌- सकस्य जनककुले मिय आशोच नास्येति सिद्धम्‌ । मयूखकारा अपि दुतस्य मरणे जनकदिजनकादिमरणे दत्तकस्य नाऽऽशोचम्‌ । प्रापकाभावात्‌ । तथा हि~ ‹ गोत्ररिक्थे › ( म० स्प्र० ९५ । १९२ ) इति मानवे गोत्ररिक्थस्वथापदैर्जन- कादीना' परस्परसबन्धप्रयुक्तं का रक्ष्यते । ‹ जातपुत्रः कृष्णकेङोऽश्ीनादधीत ° इत्यत्र वसन्त ब्राह्मणो<ग्रीनादुधीतेति वावयन्तरप्राप्तस्याऽऽधानस्य कर्तारमुदिश्य जातपत्रतवङष्णकेशत्वरूपधमदयविधाने वाक्यमेद्दोषभिया तादशचपददयेन रक्षणया य॒वतेरूपो ऽवस्थाविशेषो रक्ष्यते । तत्र जातपुत्रपदं होशवावस्थानिवर्तकम्‌ । कृष्ण- केशपदं च वृद्धत्वावस्थानिवर्तकम्‌ । ततश्च यथाऽत्र पदद्वयेन युवत्वरूपो धर्मो गह्यते तद्वदिति भावः । तेन च टक्षितकार्यमात्रनिवृत्याऽऽशौचस्यापि निषृत्ति- सिद्धेः { अन्यथा यावद्वचनं प्रमाणमिति न्यायेन वायानिक्यां गेत्रेरिक्थपिण्डाना- मेव निवुत्ावद्धीक्रियमाणायां द्तकसोद्रदीनां परस्परं सेबन्धस्यानिवृत्या श्राद्धा्ौ- चरिक्थग्रहणादौ पर्र्परमधिकारापततस्त्याहः । प्रतिग्रहीतुकठे त॒भिथस्तदाशौचम- स्त्येव । तच्च दन्तकादिमरणे प्रतिग्रहीत्तपित्रादीनां त्रयाणां त्रिदिनमाश्लौचम्‌ । अन्यश्रितेष॒ दरिषु परपत्नीसुतेषु च । प्रतेष्वाप्टुत्य शुध्यन्ति भिराञ्रेण दिजो- ततमाः । इति व्हस्पतिवच्नात्‌ । स्वदारेषु प्रतिलोमव्यतिरिक्तमन्यं पतिमाश्रितेषु । पुनभूच्विति यावत्‌ । तथा परपत्नीमतेष क्षेत्रजदन्चककीतङ्त्रिमादिपुजेष्वित्यर्थः । एतेषु मृतेषु त्रिशञेण सनात्वा शुद्धा भवन्तीति तदथः । अत्र प्राधान्याद्द्िजोच्मग्रहणं न तु 'देजा एव इध्यन्ति नान्य इत्यभिप्रायेण । तेन॒ दत्तकमरणे द्विजवच्छरदरा अपि क्रिरत्रेण स्नात्वा सध्यन्तीति तराध्यम्र । तिपरुषानन्तवेरतिनां प्रतिग्रहीतुः प्रपितामहादीनां त्रयाणामर्थाहूरकसकृल्यानां सेकाहमाशौचम्‌ । सूतके मतके चैव निरात्रं परपूर्वयोः । एकाहस्तु सपिण्डानां त्रिरात्रं यत्र व पितुः । इति मरी चिवेचनात्‌ । परोऽन्यः पूर्वः पतिर्यस्याः सा परपूर्वा । तथा परोऽन्यः पूरवः पिता यस्य स परपूर्वः । परप्वी च परपुर्वश्च परपूर्वो तयोः । पुनभूदत्तक्योरिति यावत्‌ । पनर्भृदरतकयार्यथायथं जनने मरणे च प्रत्यासत्या तत्परिग्राहित्रयस्य त्रिरात्रम्र । पुनर्भ्वां मरणे तत्परिग्राहिभर्वादित्यस्य भवृतपिपितपितामहानाम्‌› दत्तक- मरणे तत्परिगरहीततविित्तपितामहान वरेदिनमाशञौचमिति भावः । सपिण्डानां तरिपु- रुषानन्तर्व्तिनां भर्तः प्रपितामहादीनां त्रयाणां प्रतिग्रहीतुः प्रपितामहादीनां याणां चैकाहः ! दुचस्य स्षात्सपिण्डेषु पुरुषेषु तरिरात्रविधिना बाधाततदनन्तर्व- # | त्ाकरीभष्यस्ययवा~ विन, १,तष्तुः ्.५तामहाद्यञ्जयः स।तण्डा अत्र २।५८हपदेन गृषयन्त इति स्यदः । अत्र पितुरिति भरप्युपटक्षणम्‌ । परपूवसु भायीस् ए तकेषु च । भर्टुपि्ोलिरात्ं स्यदेकाहत सपिण्डतः । इति हारीतवाक्ये भर्तृग्रहणाव्‌ । पवश्व यत्र-यद्‌ा भुपि चिरात त्-तदा सापिण्डानामेकाहमाश्चो चमाचतरिति तदर्थः । कुल्यन्यायात्मतिग्रहीतृपित्रादिनिपुरुषसपिण्डमरणे त्रिपुरुषानन्तरवतिनां प्रतिग्रहीतुः पपि तामहादीनां जयाणामर्थादचकसकुल्यानां मरणे च दत्तकश्यानुक्रमेण त्रितत्रमेकाहं चाऽऽ चं जेयमिति केचिदाहुः । अन्ये तु यदिदमन्याग्रितेषविति ब्रहस्पतिवचनेन त्रिरात्रमाशोचं विधीयते तेद्‌ य्निरूपितं भार्यात्वं पुत्रत्वं च तस्यैव, भार्यापुत्ररब्दयोः संबन्धिरब्दत्वात्‌ । नतु भर्वादित्रयस्य प्रतिग्रहीतरपित्रादित्रयस्य वा | एवकारेण मतः प्रतिग्रहीतुश्च पित्रपितामहयोन्यक्वात्तः । 'एतेनेदेमक्तं भव,६-अन्याभ्रितदारमरणे यम्यं पतिमाश्रिता दारारतस्येकस्यव परपतेचिरात्रे नतु तत्पितरापितामहयोः । तथा परपत्नीसुतेष्व्थादि्क कौतादपत्रेषु म्रतेषु ॒तत्परतिग्रहीतुरेकस्यैवेदं तिरात्रं॑नतु तत्पि- द्वपितामहयोरपीतिं । तथा च दु्तकमरणे तत्प्रतिग्रहीतुचिरात्रम्‌ । अिपुरुषान्तर्वतिनां सपिण्डानामकाह इति वदन्ति । प्रतिग्रहीतुपित्रा््रयाणां जिदिनमाश्ञोचं मन्यमा- नानां केचच्छब्दवाच्यानां त्वयमाश्यः-- यन्निवाप्यपिण्डान्वयेनेव सपिण्डयं नाव- यदान्वयेन । निरवाप्यस्तापिण्टयं च श्युद्धदत्तकरय जनके नास्त्येव । प्रति- अहीतकूरे त्वस्ति । त्च त्रिपुरषम्‌ । व्यागष्यायणस्य तु जनककुरे पाठककुले वत्युभयत्रापि तदस्ति । तद्पि त्रिपुरुषमेव । ततश्च ‹ दह्ाहं शावमाशौचं खण्डेषु वर्धयत › ( म० समृ० ५ । ५९ ) इति दश्चाहमश्चोचं प्रप्रोति। तद्पवादुत्वनेदं करिरतं विर्धायत इति “ उत्सर्गसमानदेञ्ञा अपवादा; ` इति न्यायेन विपुरुषसपिण्डानामेवेदं भरात्रं भवितुं युञ्यत नत्वेकस्येव प्रतिग्रही- तुरुकछरपतवेति । एवं च ‹ यश्निरूपितं पुत्रत्वं तर्येव > इत्यन्नत्येककारेण न प्रतिग्रहीतः पित्राएितामहयोव्यावृत्ति, ढितु जनकपित्रादीनामेव । एतनेवुम॒क्तं भवति--यत्तकमरणे प्रतिग्रहतछचिदिनाश्ोचे, न जनकपि्तुरिति । जनकपित्रादावस्य ्रिशजरयप्रवृ्ौ ताप्यं नतु प्रतिग्रहीतुः पित्रपितामहयोः । उत्सर्गसमानदेश्ञा अपवादा इति गुक्तिविूद्धत्वादिति त्त्वम्‌ । तथा च प्रतिग्रहीतपित्रादीनां चयाणां तरिराजं तिपुरषा- नन्तरव्तिनां प्रतिग्रहीतुः प्रपितामहादीनां त्रयाणां दत्तकसकुल्यानां त्व्काह इति । अन्र युक्ायुक्तं सद्धिविंचार्यम्‌ । दत्तकमरणे सोदकसगोत्राणां तु स्नानमात्रम्‌ । अन्याश्रितिषु दारेषु परपत्नीस॒तेषु च । गोत्रिणः स्नातद्चद्धाः स्यद्धिरात्रेणेव तत्ता । इतिं प्रजायतिवचनात्‌ । द्तकसपिष्डेषु त्रिधु दत्तकसकुत्येषु त्रिध च क्रमेण न्रिरा- दैत्तकवन्ध्िका । ७१ दृत्तकथ स्वयंद्ः छतरिमः कीत एव च । अपविद्धा्च ये पुत्रा मरणीया; स्वेद ते ॥ मिनगोत्राः पृथक्पिण्डाः परथग्शकराः स्मृता; \ जनने मरणे चेव त्यहारोचस्य मागिनः ॥ जकाहावीधप्वत्तेरच गोव्रिपदेन सोद्कसगोत्रा एवावश्िष्यन्ते । दुचकस्य पुत्रपौत्रा जनने मरणे वा प्रतिग्रहीतुपित्रादीनां त्रयाणां त्रिरात्रमाज्ञौचम्‌ । सूतके मृतके चेष त्रिरात्रं परपूर्वयोः ` इति पूर्वक्तमरी चिवाक्यात्‌ । यद्यपि परपू्वयोः-पुनर्भूदसलतकयो- रुत्पज्ञयोरेव स्वीकारात्तत्परिगराहिणोस्तदत्यत्याश्चोचं न॒ घटते तथाऽपि तद्पत्योत्य- त्याक्चौततं घटत एवेति मरीचिवाक्ये सूतकनिरदशः । ततश्च ॒निरुक्तमरी चिवाक्यस्य 4 दुत्तकस्य पुत्रपौजाणां जनने मरणे वा › इत्यादिनिरुक्तार्थः संपद्यते । “ जनने मरणे चेव उयहा्ञोचस्य भागिनः › इति बह्पुराणाच्च । त्रिपुरषानन्तर्व्तिना पिततसषपिण्डानां प्रतिग्रहीतुः प्रपितामहादीनां दशमपुरुषावधिकानां सकुल्यानां तवकाहः । एकाहस्तु सपिण्डानामिति पूर्वोक्तमरीचिवाक्यात्‌ । सेद्रकत्गोत्राणां तु स्नानमात्रम्‌ + गोजिणः स्नानङ्ुद्धाः स्यरिति पूर्ोक्तप्रजापतिवाक्यात्‌ । दत्तकस्य पुत्रपोत्राणां भरणे रेषां यावदाश्चौचं विहितं तेषां तेषां मरणेऽपि द्तकपुत्रपोत्राणां तदेवाऽऽशौच तुस्यन्यायादिति भाति । इति शृब्धदत्तकस्य तद्पत्रपोत्राणां च जनने मरणे षा प्रतिग्रहीतुक्टे मिथ आशोचप्रकारः । एवमेव व्यामुष्यायणस्य तत्पत्रपोत्राणौ च जनने मरणे च मिथ आच ज्ञेयम्‌ । परंतु तत्रायं विहाष-- व्यामुध्यायणस्य जनक्कले पालककुले चेत्युभयत्र निपुरषसापिण्डयसच्तवाञजनकपिनादित्रयाणां पाटकपिन्ादििया्णां च ज्यहाश्लोचमि- त्याह-दत्तकश्चेत्यादि ¦ बह्मपुराणस्थमिदं वचनम्‌ । दत्तकः, स्वयंदत्तः, कृत्रिमः, कीतः, अपविद्धध्चैते पुत्राः सदेव भरणीया अगरवच्रादिना पोषणीया भवन्ति । त एते सरवे प्रतिप्रहीत्राययेक्षया भिन्नगोत्राः, पृथक्पिष्डा नाम प्रतिगरहीत्रदेरसपिण्डाः। तथा परथग्ब.कराः-जनकायिक्षया पृथग्‌ भिन्नो यः प्रतिग्रहीतरादिस्तद्वशभवर्तकाः सन्तो जन- नमरणनिमित्तकज्यहाज्ञोचस्य भाजनाः स्प्रताः स्प्रतिकरेरक्ता इति तदर्थः । तवे तल्िदिनाक्ञौचं यन्निरूपितं व्यामुष्यायणत्वं तदुभयकले निपुरुषसपिण्डानां भषति । यद्यपि दचकङजिसादीनापुत्पन्नानामेव स्दीकारात्प्रतिप्रहीनादीनां अनना- शोषं न संभवति तथाऽपि व्ामुष्यायणस्य पत्रपोत्राणामूत्पस्या जननाशोचं संभ वत्येषेत्यत्र वाक्ये जनननिर्दे्षः । तथा चायमथ॑ः संपक्नः--ग्यामुष्यायणस्य तत्पु जपौन्ाणां दा यथायथं जनने मरणे वोभयकुले ज्िपुरुषसपिण्डानां भयहाकोचमु ७ सांक रीव्याख्यायुता- प्राश्चरः-भिननगो्ः सगोषो वा नीतः सस्छःप देच्छय । जनने मरणे तस्य यहा शचं विधीयंपे ॥ ४५ तथा-ओरसं वर्जयित्वा च सर्ववर्णेषु सर्वदा । ्ेवजादिषु पुत्रेषु जातेषु च मृतेषु च ॥ क अशौचं तु त्रिराजं स्यात्समानापिति निश्चयः) क्तमिति । एतत्त्यं सगात्रसपिण्डाभभदरकस्य जनने मरणे च बोध्यम्‌ } ब्रह्मपुराणे भिन्नगोत्राः एथकपिण्डा इति विहेषणनासमोव्र्तपिण्डदत्तकप्रतीतेः । सगो- जसपिण्डे दत्तकीकते त्वाकाडक्षानत्थानायथावात्थतसात्तप॒रुषसापिण्डयहतुकद्‌शहारा- चबाधे प्रमाणामादात्‌ । पराशरोऽप्याह-भिन्नमो्र हति \ भिननगोत्र) ऽथवा सोन यः संस्कृत्य स्वेच्छया क्रीतद्रुतरिमादिपत्रता नीतस्तस्य मरण जनने वा पूर्वाप- रश्रिपुरुषसपिण्डानां उयहाशोचं विधीयत इति तदर्थः । ओरिसं वर्जयित्वेति । सर्ववर्णेषु बाह्मणा्विश्ान्तेष॒ चतं वणपषवोरसपत्र परित्यज्य क्षिजजादिष्वेकादुशसु पुत्रेष॒ जातेषुतपननष्वथवा पत्ष॒ सत्सु िरात्रमाशोचं मवति । सदेति । सायं देन्तक उपनयनान्तरं वा श्रियतां प्राग्वा, च्रिरात्रमाञ्चोचं भवति । उभयक्ले निपु. रुषसपिण्डानामिति शेषः । तदेवं बह्मपुराणपरक्लगदिवचनपयालचनया व्यामुष्या- यणस्य॒तत्पतरपोत्राणां वा यथायथं जननमरणयारभयकट तिपुरुसपिण्डानां व्यहा- शोचमिति ऊयते । तत्यन्यायादुभयष्टीयत्रिषरुपसरण्टमग्ण व्यामुष्यायणस्य तत्पुत्रपात्राणां च ञ्यहाशोचष्च । तरिपरुषानन्तरवतिनां प्त्सप्ण्डानां त्वकाहमासाचम्‌ । एकाहस्त॒ सपि- ण्डानामिति पवेत्तिमराचिवावयात्‌ । सदेकसमोत्राणां तु स्नानमात्रम्‌ । मोतरिणः स्नानङद्धाः रयरिति प्रजापततिवावयात्‌ । एकाहे रनानमाच चतदद्रयं चिराचवदु- भयद्लेऽपीति माति । तुत्यन्यायात्तिपुरुषनन्तरवातिपित्तसषदण्डानां सोदकस्गोत्राणां च॒ मरण व्यामुष्यायणस्य तत्पुत्रप।चाणां स्काटः सनानमात्रमिति बाध्यम्‌ । प्म सिन्धो त दनकस्य मरण पूर्वापरिव्रोद्धिरत्रे स्पिण्डानामकाहमाक्। चम्‌ । द्के- नापि पू्वापगपित्रोशूतां चिराजम । पुवपिरसपिण्डानां मगण एकाहः । दत्तस्य घुत्रपातरादर्जनने म्ण वा पूर्रापरसपण्टानाकाहः । एवं पु्परसपिण्डमरणाद्‌(दपि दत्तस्य पुत्रपोवदरकाटः । ददं सपण्टसमानादकमिन्न दुचीकरुते जेयम्‌ । समो- भरसपिष्डे सोदके च दर्नाक्रते यथाक्रमं दशाह अराय च यथाप्राप्तं भवत्यवे- त्यकद्‌ । अनेदं वध्यम्‌--ह्दानी कापि लके केवटदत्तकस्य प्रयिणादुर्चनात्तदश्चौ- शरवि्यारस्यानुपयुक्तत्वासतं॑परित्यन्य व्यामुप्यायणद्नकासौचविचारः सिन्धुकरिण दत्तकचन्धरिका । ५६ सरदा-उपनयनानन्तरमपि । अत सगोबस्यापि विधिना जनकृगोषविन्छि- तिपुवैकपररीत्गेवपापायसगोवदतकाविरोषात्‌ पहा शोचमुकतं युक्तमेव \ तथा प काक्षीनाथोपाध्ययिनाऽहतः । द्विविधन्यामुष्यायोऽपीदानीं नित्यन्यामुष्यायणो नोपलम्यत इत्यन्यत्‌ । तत्र॒ सूतके प्रतके चेव त्रिगत्र परपुवैय।; । एकाहस्तु सपिण्डानां निरातर यत्र वै पितुः । परपर्वयोः पित्रोजनकपालकयोरित्यशः । इति मरीविवचनमेतत्स- मानार्यकान्यन्यानि वा वचनानि ‹ दत्तकस्य मरणे › इत्यारभ्य ‹ सपिण्डानामि- काहयाकञोचम्‌ › हइतयन्तमन्ये प्रमाणभूतानि भवेयुः । मरीचिवचनस्थं परपू्वयोरिति पदु पुनभरद्तकपरत्वेन व्याख्यातं दततकरमीमासाकारादिमिः । सिन्धुकायादिमिस्तु जन- कपाटकपितपरतयनेति विशेषः । " दत्तकेनापि पूरवापराित्रोभतो तिरात्रम्‌ > इत्यत्र ‹ दृत्तकश्च स्वयंदचः० › इत्युपकम्य सूतके मृतकं चेव ज्यहाङोचस्य भागिनः › । इति बाहमवचनं प्रमाणम्‌ । " पूतरपरसपिण्डानां पतो दत्तकस्येकाहः ' इत्यथ दत्तकमरणे यस्य यावदाशोचमुततः तन्मरणे दु्तकस्य तावदाश्चोचमिति तल्यन्यायः प्रमाणम्‌ । ज दत्तकस्य पत्रपोतरादेजनने मरण वा सप्ण्डिनमिकाहः ” इत्यर्थ ४ एकाहस्तु सपपण्डानाम्‌ ) ‹ एकाहस्तु सपिण्डतः ' इत्यादिमर।चिहारीतवचनं प्रमाणम्‌ । तुल्यन्यायात्सपिण्डमरणा) दक्षस्य पुत्रपेत्रदिरकाह इति ज्ञेयमित । नन्‌ शद्धतकस्य जनककुल आशच। चं नास्तीत्यक्तया प्रतिग्रहीत्रकठे तद~ स्तीति प्रतीयते । ततश्च निरकतब्रह्मपुराणादिवाक्ययच्ुदधदत्तकमरणे तिरात्रा्योचक्तं तद्धिकनगो्रस्य दच्तक्त्व गोत्ररिक्थे जनाचतुरात पनवचनेन जनक्गोजनिवत्तिपर्वक ्रतिग्रहीनृगोत्रप्रापत्या यज्यते । अआगन्तकमात्रान्तिरानामन पकिधनित्‌ि । यथपि दक्ाह॑शावमाश्ञेचे सपिण्टषर रिघायते › इत्यादयाशौचविधायकवाक्यपर्याटोचनेन सापिण्ड्यस्या ऽधो चहतुप्वं रम्यते तथाऽपि गो वेसहितस्यव सापिण्ड्यस्याऽऽशो बहे- तुवाद्भ{कारावश्यकतया गोजान्तःस्याप्याश्ाचनिमित्तत्वमक्तामिति भण्ठः । क्ति यदा सगोत्र एव शओद्धदचकः प्तरतदा गोचान्तगप्रािरनव संभवति, येन मोत्रान्तरप्राप्ि- निमिच्कोऽपि पिः प्रवर्तेत । जनकपालवे यौगान्र्यक्यात्‌ । यद्यपि परिग्रहविधि- बलातपरतिपरहीतृगोररेबन्धो जायत था<यवजनीयतवाज्जनक गोजरसुबन्धनिवत्तिनं घटते । लादि गोत्रान्त्रसबन्धो धरत । योऽथे जनकमो्नसेवन्धः स एव प्रतिग्रहीत॒भीज- संबन्ध इति । ततश्च दतकसोद्रादिमरणे स्था तत्सप्ण्टानीं दाहमाशोचं तद द्तकमरणेऽपि प्रतिग्रही तृप्रभतितस्साष्ण्डरना दश्ाहाकश्षोचमेव यक्तम्‌ । अत एव घर्सिन्धो र 2 ( अिरजमेकाहुं चाऽऽश्ाच ) सृपिण्डसोद्कभिने दैत्तीङते सेय- पिस्यते संगच्छत इत्याश क्या२६-- जभ कगोज्रस्थापीि । अयं भावः १४ ‡ ! "ॐ ज्ञाकरीम्यास्यायुत- ` उक दतयमवलस्सदानमििमरदनिमस्य ` जनन्त तत यक्तकार्यस्यापि रिक्थपिण्डाशषौचायधिकार्य सर्वस्य निवृत्तिर्भवति । तथा पुजत्वा- पाद्कदकपरिमहविधिवलात्मति हीपित्तसषबन्धो जायते । तत्संबन्धप्रयुक्तं कार्थं ॑चं अवल इति क्स्ताधथितिः । ततश्च जनकगोजसंबन्धनिवृत्या दक्षाहाशौचनिकुिः अतिगहीवृगोसंबन्धभवृत्या ञयहासो चपरुततिश्च जायते । वानविथिना अनकगोभसं- बन्धस्य निचृत्तत्वात्पतिग्रहविधिबलाज्जायमानः प्रतिगहीत॒गोजसंबन्धः प्रतिग्रहीतुगोजस्य जनकगोन्रत्वेऽपि न॒ जनकगोत्रत्वेन रूपेण जायते, किंतु प्रतिग्हीतृगोत्रत्वेन रूपेण भवति । प्रतिग्रहीतुरगेत्रे यञ्जनकगो ्रत्वमासीत्तदान विधेबलाननिवृत्तमिति प्रतिप्रहीतु- ओजस्य जनकगोजपक्षया गोजान्तरत्वमभिति भावः । तथा च य एव जनकगोत्र- संबन्धः स॒ एव प्रतिग्रहीतृगोत्रसंबन्ध इत्येवं न वक्तं हक्य, कंतु जनकगोत्रसं- बन्धसटृशः प्रतिग्रहीतृगोजसंबन्ध इति जनकपालकयोगोत्रस्य मिथो गोजान्तर- व्व( भिन्नगोजत्व )स्य॒स्पश्टत्वात्सगोत्रोऽप्ययं दत्तकोऽसगोजदत्तकसम एवेति तस्य मरणादौ यद्‌ गोजान्तरप्रापिनिमित्तं व्यहाशोचमुच्यते तत्सम्यगेवेति भावः । तथा च सगेोत्रसपिण्डेऽपि दत्तकीकृते उयहाशोचमेव प्रवर्तत इति तात्पयम्‌ । धर्मसिन्धुकाराणामयमाशयः--असगोत्राः पय्पिण्डाः० इति ज्यहाशतौचक्गिधायक्े बह्मपुराणे पृथक्पिण्डाः--असपिण्टा इति विशेषणात्सपिण्डसोदकभिने दसीङृते उ्यहाश्लोचविधिः प्रवतत हति रभ्यते । तथा “ भिन्नगो्ः सगोजो वा ? इति पराशरवाये सगोत्रशब्दोपाद्ानात्सावण्डसोदके पशाहायेव रवतत इति सूचितम्‌ । अन्यथा सगोत्रपदमनुक्त्वा तःस्थाने सपिण्डो वा इत्येवावक्ष्यदिति। दलकममांसाकारादीनां मते साप्तयोरकतापिण्डयस्य दशाहाशोचप्बोजकत्वम्‌ । साप्तपारेषसाण्ड्यं च समानगो- रत्व एव भवति । तदुक्तम्‌-सगोत्रे ल्लु सापिण्ड्यं वैलेयं साप्तपोरुषम्‌ । विगते तत्तु सर्वत्र केयं पा्चपोरुषम । इति । अत एव न मातामहकुले दज्ञाहं शावभाक्ोषं सपिण्डेषु विधीयते ` इति द्ाहारोग्परवृत्तिः । शद्धदततकस्य अनककठे ह॒री राषयवान्वयरूपसाप्तयोरुषसापिण्टयसत्वेऽपि न समानगोभत्वम्‌ । तस्य परतिग्रहीश्रक- गोश्रत्वात्‌ । व्याम॒ष्यायणे जनकगोजानूषतत्या समानमोजत्वेऽपि सापतपोरषसापिण्डचा- भाव; । प्रा्ोरषसािण्ड्यापवाद्तेन दचकसारण्ड्यस्य नपोसुषस्येबामिषानादिति श्रवः । गोजरिवये जनयितुर्न मजेत्निमः शुत इति मनुवचनेन जनकगोतनिदतेपू्वकपरति- दध्तिगोजमातिरुष्यमाना सगोतदततकस्यल एवमेव निबधधिति मनुवचनस्यामयभ्रैव तात्प वच्यम्‌ । जत एव दत्तकमीमांसायां “ ननकपत्हमरिकगो ्रस्व<(क परिहीभेष भ्यषदेशः › व्यक्तम्‌ । परिग्रहीतुगोत्रेणेव भ्यपदेशः कर्तभ्यः । प्रह तमात्रगो- तकशा । थः "रल पीहु पिण्डास्ीवाय परमरहीतुरेव पिण्डाक्षौवादादधिकारोऽमिघीयते न जनकवः. १ येहि दथामुगः पिण्डो ष्यति दवूलः स्यपेति दपनादिति तदारयः \ यहि ख शै, जध्तकस्थे दातुपरतिग्रहीजो्गोत्रस्य भेदो नादी क्रियेत तहिं ‹ अथ दरकक्षीत- कुनिभपुज्रिकापुत्राः पस्परिपरेणाऽण येऽज जातास्ते संगतषुटीना व्घामुष्फकभः भवन्ति › इति परीनसिनाऽविदषेण रसणोचदत्तकस्यापि ष्थाभभ्यायभत्दमुक्तभुषरुर्येतं \ वुतपरतिबरहीनोगेभिस्येक्यात्‌ । गोनद्वयभागित्वं हि व्दामुष्यायणत्विति सिद्धान्ता- दिति भावः । अनव बोध्यब्‌-यथपि ‹ दशाहं हावमाश्षोचं सपिण्डेषु ॑ विधीयते › इत्था- याक्षोचविधायकवाक्यार्थप्यालोचनया सापिण्डरयस्याऽऽरो वहेतुत्वं प्रतीयते ने गोत्रस्य, तथाऽपि सगोननत्वसमानाधिकरणमेव सापिण्डयमारौचप्रयोजक पित्यवष्टयं वक्तव्यम्‌ । अन्यथा शद्धदत्तकस्य जनककुटे निर्वाप्यपिण्डान्वयसपिण्डरयाभवेऽप्यवयवान्व- यप्तापिण्डयसस्वेन तत्राऽ<शावपरवृत्यापतेः । सामानाधिकरण्यसंबन्धेन सगोनत्वेन सापिष्डूयस्य विशेषणे तु ‹ गोत्ररिक्थे जनयितुन भजञहत्बिमः सुतः ' इति `मनुवच- नबराज्जनकगोत्रनिवृततेः प्रतिग्रहीत्गोत्रपराति्च सगोत्रस्वसामानाधिकरण्याभावाताहश्चसा- पिण्डयस्याऽऽकोकपर्तकत्वाभावः । अत एवेदं सापिण्टियनिमित्तकमाशोवं मातामहकुले न प्रवतत । गोजमेदात्‌ । किंतु “ यहे मातामहाचारयश्रोरियेष्वङाचिभेवेत्‌ › इति बृहस्पतिवचनात्संबन्धनिमित्तकं रात्रमाक्ोचे प्रवते । नन्वेवमपि सगोजङ्दधत्तक- स्थठे वचनबलाज्जनकगोजनिवृततिपू्कप्रतिग्रहीत्गोत्रप्ाप्तावपि दातप्रतिग्रहीगोगोधस्येस्या- त्सगोनत्वसमानाधिकरणसापिण्डयस्य दुर्वारत्वेन तादश्चद्धदत्तकस्पपि जनकदुल आश्ोचापिरिति चेन्न । जनकगोजनिवृ्तेरभिधानवलादत्तकटष्टया जनकगोञे स्थितस्य जनकसंबन्धित्वस्य निवृत्या प्रतिग्रहीत्संबन्धित्वस्य व॒ प्रवतत्या जन॑कपारकयो्गे- जक्यस्याभावात्‌ ।¡ जनकसंबन्धप्रतिहीत्संबन्धरूपोपा धिमेदा दरगोजभेद ईति यात्‌ । ततश्च जनकपाङकयोर्भि्गोत्वेनासगोत्रत्वाविरेषाहानेन जनकगोजनिवृत्या प्रतिग्रह विधिषलात्पतिग्रहीतुगो ्रस्यैवावेषेण सगोत्रशुदधदत्तकस्यापि नैव जनककुे सरगोज- त्वसमानाविकरणसाण्डयपिति नाऽऽलौचप्वृलिपरसद्भः । किंच सगोत्रदत्तकस्थङे यदि दातपरतिगरहीनोगोनजस्य भेदो नाद्गी कियेत तर्हिं सगोतरदत्तके ग्यामुष्यायमध्यकहारस्य विलय एव स्कादिति ताश्शस्थले जनकपारकयोर्गौतरभेदकल्पनस्याऽऽवर्यकत्वात्‌ । गोजदयभागित्व हि व्यसुष्यायणत्वमिति सिद्धान्तादिति भावः । नन्वेवमपि व्यामु- प्यायणदुत्के प्रतिग्रही तगो जसंबन्धवहतृगोजसंबन्धस्यापि ससेन ताटशदत्तकस्य जन कृले समोमस्वसमानायिकरणसापिण्ड्याक्षत्या तत्ाऽऽशोचपवृस्यापत्तिरिति देत्‌ । ५६ शां करीव्याख्यायुता- दतकेऽतोदराहे पथाज्जातस्यौरसस्य विगाहे म परिविदनदोषः। न षा दनकस्या- मैवम्‌ । इष्टापत्तेः । दशाहाशोचप्रवत्त्यापत्तिरिति चेत्‌ । तदपि न । गोजान्तरा- नाक्रान्तत्वे सति सगोचत्वसमानाधिकरणसापिण्ड्स्यैव दृशाहार चहैतुत्वाद्गीकारात्‌ । दत्तकस्त॒दिविधोऽपि गोत्रान्तराक्रान्त एव । तत्र शद्धो जनकगोजनिवृ्तिपूर्वकश्र- तिग्रहीतृगोत्राक्रान्तः । व्यामष्यायणस्तु जनकगोत्रसमानाधिकरणप्रतिग्रहीतगोजाक्रान्त इृत्यन्यत्‌ । गात्रान्तराक्रान्तत्वदिव च प्रतिग्रहीत्रगोमाद्ाय शद्धत्तकग्रतिग्ही्ोः सगोच्रत्वं न भवतति । यदगोत्रमादाय दत्तकप्रातिगरहीत्रोः सगोत्रत्वं वक्तव्यं तस्य गोत्रस्य दत्तकेनिरूपितमुख्यस्वगोत्रत्वाभावेन गोत्रान्तरत्वादिति भावः । जन्मसमस- मयं संसक्तं॑ गोत्रं स्वरगोत्रम । तदुत्तरं संरुक्तं गोत्रान्तरमित्य्थः । नापि न्याम ष्यायणतज्जनकयोर्जनकमोत्मादाय सगोत्स्वं वक्तं राक्यम । तस्य प्रतिम्रहीतुगो. त्यकरान्तत्वेन गेत्यन्तराक्रान्तत्वद्कत्य्थैः } न चेवं कन्याया भग्ुक्ले दाहा- शौचं न स्यात्‌ । तस्या अपि ` स्वगोताद्‌ अरश्ष्यते नारी विवाहात्स्षमे पदे 2 इति स्प्तर्जनकगोतनिवृरिपूर्वक मतृ गोत क्रान्तत्वेन गोतरान्तरानाक्रान्तत्वरूपविशोषणा- भवेन विशिष्टस्याप्यमावेन दङाहाश्षी चहतुसगोतत्वसमानाधिकरणसापिण्ड्यामावादिति वाच्यम्‌ । ` एकत्वं सा गता भर्तुः पिण्ड गाते च सूतके › इति स्मत्या पिण्डादिकायै मायाया भत्ृतादात्म्यामिधानन मरतृनषटस्य दाहा चशरव्तिहैतुमूतस्य मोतरान्तरानाकर।न्तत्वविद्चिष्टसगोतत्वसमानाधिकरणसापिण्डयस्य तद्धायायामतिदेशकर- णात्‌ । क्ष्व सपिण्डता तु सर्दषां गोतः साप्तपौरुषी । पिण्डश्चोदकद्‌नं च आशक्ञोचे च तदानुगम्‌ । इति हारटतायां शड़खटिखितवचनानृसारादाशौचादौ गोत्सापिण्डययोमिंरितयोर्हत॒त्वावगमेन सापिण्टयवदृगोतस्याप्याङ्ञौचनिमिचत्वं सिध्य- ति । न चैवं केवटसगोदत्वस्येवाऽ्हौचनिमिच्त्वमास्तां कि सापिण्टयसहकारेणति वाच्यम्‌ । तथा सति भिन्नकृलयोर्िन्ञ्ञाखिनोः ` आप्टरे-कानिटकर ` उपा- ख्ययोः कौक्षिकगोत्योगत एव॒ सव्रश्राऽसपिण्डयोरपि सगोत्त्वेन परस्परमाशौचप्रवु- त्याऽतिव्याप्त्यापत्तेः । एवे तथाभृतयोभिन्नावान्तगजातीययारपि कोंकणस्थदेशस्थयोः कोकणस्थकरहारयोः करहाटमाध्येदिनयोश्वापि मिथ आशोचप्रवृत्या बहु व्याकुली स्यादिति । श्वे इचकस्य विवाहाभवेऽपि दत्तकग्रहणानन्तरं जातस्यौरसस्य पूर्वं॑विवाहि तेऽप्यथवा सोदुरयोग्रजस्यादिवहिऽपि दत्तक्स्य पू विवाहे न परिवित्तिपसिि- नतत्वदोष इत्याह-- तथा द्तकेऽकरतोद्राह इति । ज्यष्टे ्रातरि सोदरे विवाह- रहिते सति इतक्ारपरिग्रहस्तद नजः परिवेत्ता ज्येषटस्त॒पगिवित्तिदधिति शान्नि वोष- दत्तकचन्द्रिका । ७9 प्रजसेद्रातर्वं॑विवाहकरणेऽपि क्षतिः । नन्‌ शूद्धदत्तकस्यं भनकृषटुठे सापिण्डश्यविष्छेद्स्य दृरितत्वालत्र विवाहः प्रसज्येत । प्रसज्येत च ग्धामुष्या- यणस्यापि धरिपुरुषानन्तरितकन्यासततिषरम्परया विवाहः । भेवम्‌-- असपिण्डा च या मातुरसगोत्रा च या पितः। सा प्रशस्ता द्विजातीनां दारकर्मणि भथने ॥ वत्वेन व्यवदह्धियते । दृराभ्निहोत्रसंयोगं कुरुते योऽगरज स्थिते । पविवत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः । परिवित्तिः परिवेत्ता यया च परिकििते । सर्वे ते नरकं यान्ति द्‌तियाजकपबमाः ( मण स्मर० ६ । १७१--१७२ ) इति वचनेन परिवित्यादीनां दोषवेत्त्वाभिधानात । स दोषो दुत्तकविषये नास्तीत्यर्थः । पित्रव्यपत्रान्‌ सापत्नान्‌ परनारसतास्तथा । दागभ्िहोत्रसंयोगे न दोषः परििदने । परनारीमृता दत्तकादयः । इत्यादिवसिष्टद्विवचनादेति भावः । अत्राधिकं दत्तकमी- मांसायां तङ्ीकायां च मत्कृतायां द्रष्टव्यम्‌ । शदकते-- नन्विति । सापिण्डयविच्छेदस्येति । गेत्ररिक्थे° (म० स्मृ ९ । १४२ ) इति मनुवचनेन श्ाद्धदत्तकस्य जनकगोजपिण्डनिवृत्तेराभिधानेन शुद्धदत्तकस्य जनककुले सापिण्टयविच्छद्‌ इत्यर्थः । द॑त्तकचन्द्रिकाकारमते पिण्डा- न्वयसापिण्डयस्यैव पुरस्कागादिति तद्धावः । तथा च ्ुद्धवत्तकस्य जनककुले विवाहः प्रसज्जते । तथा व्यामुष्यायणस्यापि । यद्यपि व्यामुष्यायणस्य जनक- कुले सापिण्ट्रयविच्छेदो नस्ति कितु सपिण्डयमस्ति तथाऽपि तत्त्रिएरुषमेवेति ्रिपुरुषादृरध्वं जनककुले तस्यापि विवाहः प्रसज्जत इति शङ्ककारायः । एतां शङ्कामपाकरिष्यन्नाह-- मैवमिति । असपिण्डा च या मातुरिति । एतन्मनु- दचनस्यार्थो विस्तरेण दत्तकमीमांसान्यास्यायां मञ्जर्या ॒निरूपितस्तत्र द्रष्टव्यः । अन्न त॒ प्रकृतोपयोगी संक्षपणार्थां वर्ण्यते । तत्रेतावान्‌ वि्षः--दत्तकमीमांसाकारस्ये- कशरीरावयवान्वयरूपर्येव सापिण्डयस्यामिप्रतत्वेन शुद्धद्तकस्यापि जनककृले तद्‌- सत्येव सप्तपुरुषावधिकम्‌ । प्रतिग्रहीत॒कुले त्वसंभवात्सापिण्डरयं सर्वथा नास्ति । दत्तक चनद्रिकाकारस्य च पिण्डान्वयरूपनिरवाप्यसापिण्डयस्यवाभिपेतत्वेन जञद्धदत्तकस्य जनककुल तत्सुतरां नास्ति । प्रतिग्रहीत्रकुले ययपि तदस्ति तथाऽपि तत्तिपुरु- धमेव । दकर्मीमांसान्याख्यायां मञ्चया दचकमीमांसाकाराभिपरेतसापिण्ड्यानुसरेण मनुवश्वनार्थो वर्णितः } अत्र तु दत्तकचन्द्रिकाकाराभिप्रेतसापिण्डयानुसारेण तदर्थः संक्षिपेण निरूप्यत इति । यारी कन्या वोढव्या तामिदानीं दङेयति । मातुर्या सपिण्डा न भवति पितुश्च या सगोत्रा न भवति नादृश्षी कन्यां दृरत्वसंपावुके ५८ शांकरीम्बाख्यागुता- शङारातितुस्छिण्डा शेति भनु्चने हीतृमातगोषस्यापि दृचकस्य जनक- क्वापि. सषिण्डासगोभावजंनाय तुरितिपदोपदानात्‌ । म ब तथाऽपि दत कस्य पिहुरपि इतकत्वे त्िपुरुषानन्तरितकन्यारतवतेरविवाहः केन वारथते । ~~~ ~= ^~ «~ ==> ~~~ विबि प्रहस्तेति । अस्मिन्‌ मनुवचने ‹ असगोत्रा च या पितुः › इत्यजत्यष- कारेणासपिण्डेत्यनुकष्य पितुर्या सपिण्डा न भवति ताषटक्षी कन्या परिणेयेति ध्याख्येयम्‌ । अत्र पितुसपिण्डानिषधके ‹ असपिण्डा च या पितुः › इति वाक्ये पितृपदं जनकपितुपरम्‌ । तत्रैव पितृकब्दस्य मुख्यत्वात्‌ । नतु पालकपितृपरम्‌ । मुरूयवृरिपरित्यागेन जघन्यवृत्त्याश्रयणायोगात्‌ । ततो दुत्तकचन्द्रिकाकारमते पिण्डा- - न्वयरूपनिर्वाप्यसापिण्टरयस्येव सत्वेन सद्धद कस्य जनककृले सापिण्डूयाभवेऽपि जनकपितुनिरूपितसापिण्डयसत्वाज्जनकपिव्र्लजा कन्या ङद्धदत्तकस्य भायां न >भवितुमर्हति । एतदर्थमेव हि ˆ असपिण्डा च या पितुः ` इत्यक्तम्‌ । यदि वान पितृपदं पालकपितपरं गृष्येत तदा पालकपितुर्या सपिण्डा न भवति तारी कन्या परिणेयेत्यर्थः स्यात्‌ । तथा च पालकपितृकुलजायाः ' कन्याया व्यावृत्तावपि जनकपित्रकुलला कन्या न व्यावृत्ता स्यात्‌ । ननु पालकपितुर्या सपिण्डा भवति सा स्वस्यापि सपिण्डा भवत्येव । दुत्त कष्वन्द्रिकाकारमते शुद्धदत्तकस्य पाटककुल एव सापिण्द्रयसत्वात्‌ । ततश्च पितु- सत्यनुक्त्वा तत्स्थाने स्वसमानार्थकात्महञब्दप्रयोगेण ˆ असपिण्डा च याऽऽत्मनः ` इत्येव वक्तव्यम्‌ । अथवा तदपि न वक्तव्यपर्‌ । तदभावेऽपि तु प्रत्यासत्त्या सनिरूपितसापिण्डयाभाववतत्यर्थः स्यादिति जनकपित्दुरजा कन्या ुद्धदचकस्य परिणेया स्यादित्यनिष्टं प्रसज्येत । अत्र॒ स्वरन्देन बुद्धिस्थत्वेन संनिहितः प्रकर- णाहत्तकः परामष्ट इति बोध्यम्‌ । एतदनुसंधायवोक्त मू-ग्हीतुमात्रगोत्रस्येत्यादिपदोपा- दानाित्यन्तम्‌ । बहीत॒मात्रगो्रस्येति । उददत्तकस्येत्यर्थः । तस्य॒ प्रतिग्रहीत्रे कगोच्रत्वादिति भावः । जनकस्यापीति । दत्तकमीमांसाकारमते जनकपित॒सगोत्ाव्या- कुचये ‹ असगोत्रा च या पितुः ' इति । द्नकचन्द्रिकारारमते जनकपित्तस- पिण्डाग्यावृत्तये ˆ असपिण्डा च या पितुः › इति । उभयत्रापि पित्पदं मुस्य- पितपरमेबोक्तयुक्तेः । नन्वनया रीत्या इद्धद्चकस्य स्वजनकपित्कुलजायाः कन्याया व्यावर्तनेऽपि शुद्धदत्तदस्य प्रतिग्रहीता यः विता तस्यापि दत्तकत्वे ( व्यमुष्याः यभरेवे ) सति तस्य॒ जनकपुरुषत्रयात्मककुले रुद्धद्तकस्य विवाहः स्यत्‌ । व््ाजुन्ाखभस्य जनकपुरुषत्रयात्मककुःले इद्धदत्तकं जनकपित्निरूपितस्पिण्डयाभावादिति चेन्न । ‹ भअ्ञपिण्डा च या पितुः ` इत्यत्रत्यपितृषदेन युगपद्भिधाक्तिलक्षणावृत्यो- दै्तक चन्द्रिकां । । पिकृापिण्डचसगोभत्वयोरमावादिति वाच्यम्‌ । यतो विवाहे नेतत्तापिण्डधम्‌- पुज्यते । कितु सवंसाधारणं परिभाषितं पितुपक्षे सापपौरुषं मातामहपक्षे पाश्च पौरुषं वेति न कार्प्यनुपपत्तिः । तत्यपञचस्तु तञ्र त्र वक्तव्य इति ॥ टक्षयानुरोधेनाङ्गीकंरणादगौणमख्यौ द्वावपि पितरो गृष्येते । तेन पालकपितुरपि या सपिण्डा न भवति तादृशी कन्या वोव्ये्यर्थस्य संपश्नतवा्छदधदत्तकस्य यः प्रति. ग्रहीत॒पिता व्यामुष्यायणस्तज्जनककूटजायाः कन्यायाः ज्ुद्धदचकजनकापितुनिरूपित- सपिण्डत्वाभावेऽपि श्ञुद्धदत्तकपालकपितृनिरूपितसपिण्डत्वाकान्तत्वाक्न ता्यपि कन्या ्ुद्दत्तकस्य भायां भवितुमहेत्‌ । नचेवमपि शुद्धदत्तकस्य यः प्रतिग्रहीतूपिता व्यामुष्यायणस्तस्य स्वजनकङुले सापिण्डरयसच्वेऽपि क्णाजिनिवचनाज्जनकाद्िभि- पुरुषव्याप्येव । ततश्च त्रिपुरुषात्मकक्लजायाः कन्यायाः इ्द्धदत्तकपालकपितृनिरूपि- तसपिण्त्वेनाविवाह्यत्वेऽपि पुरुषत्रयादृर्ध्व सापिण्डयाभावेन तादृशञपुरुषत्रयात्मककुसावुर्धव व्िधमानायाः कन्यायाः शुद्धदत्तकपाटकपित्निरू पितसगोतरत्वसपिण्डत्वयोरभावेन तासी कन्या छद्धदत्तकस्य परिणेया स्यादित्यनिष्टमापयेतेति चेत्‌ । अत्र॒ बालघोधार्थघ्रु- दाहरणम्‌-चै° षै० ज्ये आ० हत्युत्तरोत्तरं चत्वार ओँरसाः । तत्र॒ आ संज्ञकस्यातरिगोत्रोद्धवस्य दत्तकः पुत्रो भारद्ाजीयः श्रा इति, स च व्यामुष्यायणः । तस्य श्रा ०संज्ञकस्य पुत्रः कार्यपगोत्रः भा० शति, स च शुद्धदत्तकः \ श्रा सश्ञकस्य व्यामुष्यायणस्य जनकपितुपितामहप्रपितामहाः फा० मा० पोऽ इत्यास्याः । पौ० इत्यस्यापि पितपितामहप्रपितामहाः माभ० का० आन्ि० हत्येवंनामकाः । अत्र श्रा°संज्ञकस्य व्यामुष्यायणस्य फा० मा० पो हत्येवं पित्रादित्रयात्मकक्ले सापिण्ड्यं वर्तते । तदुरध्यं माग० का० आग्ि० इत्येवं वद्धप्रपितामह्ादित्रयात्म- ककुटे सापिण्ड्यं नास्तीति वद्धप्रपितामहादितयात्मककुलजा कन्या शद्धदचकस्य परिणिया भवेत्‌ । ताहशकन्यायाः शुद्धदत्तकजनकपाठकोभयपितनिरूपितसपिण्डत्वा- भाषाञ्जनकपितनिरूपितसगोत्नत्वाभावाच्चेति । अनरोच्यते-विबाहविषये दत्तकसापि- ण्डयमपि निपुरुषं नेोपयज्यते-नाम-अविवाह्यत्वप्रयोजकं ज्रिपुरुषसापिष्टूयं न भव- ततत्यर्थः । त॒ सपिण्डता तु पुरस्पे सप्तमे ब्रिनिवतते, ( म० स्म० प्‌ । ६० ) पञचनत्सत्तमादूर्ध्व मापृतः पितृतस्तथा ( या० स्पृ १ । ५१) पश्चमात्सतमादुर्ध्वं मत्तः पित्तस्सथा । सपिण्डता निवर्तेत स्व्णैष्वयै विधिः 1 ( ह्लातातपः ) शत्यादिवशनैः परिभाषितं सर्वसंमतं पितुषक्ष साप्तपोरुषं माताम हपक्षे च पा्योरुषं सापिण्डयमविवाद्यत्वभयोजकम््श्रीयते । तेन निरुकतोद्भि- षये भे कश्चिदृतिपरपङ्ग इति भावः ॥ ८० सांक रीव्याख्यायुतां- अथ पञ्चमं प्रकरणम्‌ । अथ दृत्तकविभागः । तव बृहस्पतिः-- एक एवोरसः पुत्रः पित्यस्य वसुनः प्रभुः । रेषाणामानुरंस्या्थं प्रदद्यान्न पजीवनम्‌ ॥ षाणां ये तत्रांशभागित्वेन निषिद्धास्तेषाम्‌ । आनृशंस्यं दया ।" परजीवनं भरणम्‌ । तथा पमः-- पुजास्तु दादश परोक्ता मुनिभिस्त खदरिभिः। ( अथ पञ्चमं प्रकरणम्‌ )। अथ द्तकस्य दायाकेभागः कीर्त्यते । एक एवेति । बहस्पतिक्चनमिदम्‌ । एतत्समानानुपूर्वीकं वचनं मनुस्म्रतौ नवमाध्याये हस्यते । तदर्थः कृल्लुकभटटेन मन्वमुक्तावल्यामेवं वर्गितः-- व्याध्यादिना प्रथममोरसपुत्रामावे क्षेतजादिषु तेष पश्चाद षधादिना विगतज्य।धरारस उत्पन्न सतीदमच्यते । ओरस एक एव पुत्रः पितुधनस्वामी । रेषाणां ये तत्राशभागित्वेन निषिद्धास्तेषाम्‌ । क्षेत्रजस्य षष्ठा शादेसुक्तत्वेन क्षेजजव्यतिरिक्तानां शेषाणां दत्तकक्रीतादनामित्य्थः । आनूेस्यार्य पापरंबन्धाभावार्थं प्रजीवनं ग्रासाच्छादनं दद्यात । ग्रासाच्छादनद्ानाभावे पापसंबन्ध उक्तः ‹ सर्दषमपि त॒ म्याय्य॑ दातुं रक्व्व्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो हयद्दद्धवेत ८ म० स्प्र० ९ । २०२ ) 1 अदरदुत्पापमाप्रोति ` शत्या दिना । एतच्च दत्तकादीनामोरसप्रतिकृलप् निर्गुणत्र च वेदितव्यम्‌ । अत छत्र धरिष्ठन पूर्व गरहीतानां दत्तकादीनामौरसोत्पत््यनन्तरं चतुर्थीशभागित्वमुक्तं संगच्छते । ‹ तस्मिशचत्मतिगरहीत आरस उत्पद्यत चतुथमागभागी स्यादत्तकः '। अत्र दत्तक. हणे करीतकृत्रिमादीनां प्रवईनार्थम्‌ , पुरीकरणा्िरोषादिति । ओरसानुकूलतवे गणवे च दत्तटादीनां चत्ाङमा?त्वमव्यशः । कात्यायनेन तु सवर्णा वर्णभेदेन चतुधंशिप्रजीदनयारविभागो स्यवस्थापितः-उत्पन्ने व्वीरसे पुत्रे चतुर्था. कराः सुताः । सवर्णाः, असवर्णारतु ग्रासाच्छाद्नमागिन इति । सवर्णां दु्तक- ्षतरजादयस्ते सपयरसे वचतुर्थहगः । असवर्णाः कानीनगृढोत्यन्नसहोढजपोनर्भ- वासते त्वरसे सति न च्तुथश्चहराः › कितु प्रासाच्छादनभाजना इति तदर्थः । क्िजजस्य त॒ मनुना विरेषो ददितः-- ष्ठं तु क्षेत्रजस्यांशं प्रदयादयत्रकाद्धनात्‌ । अौरसो विभजन्‌ दायं पिव्यं पचचममेव वा । प्रतिषलत्वनिगुणत्वसमुच्चये षहमेशम्‌, एकतरसद्धावे पञ्चममिति विवेक्तव्यमिति । तया यमब्नं प्रपर्ददति- पुताश्तु दाकपवोगि । मनुरृतौ र ˆ प्रान्‌ तकनक । हें षद्‌ बन्पुदाषद्‌ः शद्याद्थान्धवाः # - स्वथमुत्पादिवश्वेको दिषीय केषज; स्यूत; । तृतीयः पुथिकपृषो जाविधर्मविदो विदुः ॥ पोनमंवथतुर्थसतु कानीनः ए७वमः स्मृः । गृहे च गुह उतनः षिते पिण्डदाधिनः ॥ अपविद्धः सृष्टोढ्च दतः तिम एव ष। कीश पञ्चमः पुत्रो यश्योपनयेते खयम्‌ ॥ ह्येते संकरोतनाः ष१डद्‌।यादबन्धवाः । नारद्ः-ओौरसः क्ेरजगयैव पुतिकापू् एव च । द््दज् यानाह नृणां सवायभरवो मनुः › ( म° स्मृ० ९। १५८ ) इति पूरदा्षं पठि- तम्‌ । उत्तरार्धं तु सममेव । कुरट्कभटटङता तव्यास्या विवत्थम्‌--ओरसद्यो बे तरषैदादक्च पुत्राः प्रोक्तास्तेषां मध्ये प्रथमे षट पुत्रा बन्दायावा बान्धवा मो्रदायादाश्च भवन्ति । बन्धृत्वेन रपिण्टसमानोदक्ानां पिण्टोदकदानादि कर्वन्ति, अनन्तरामवि च गो्रदायं गहण्न्ति । पितरिवथभाक्स्वस्य ‹ पुत्रा र्क्विहराः पितुः ” ( ० रमृ० ९ । १८५ ) इति मनना द्वादराविषपजाणामेवाभिषी- यमानत्व्ात्‌ । षडदायादेति । उत्तरे ण्न गी त्रधनहरां भवन्ति । बान्ववास्तु भवन्त्येव । ततश्च बन्धुकार्यमदङ्क्रियादि द्रवन्ति । एवं च न दायादा अद्ध यदा इति दायादृशषब्दन नजञ्जसमासं पूर्वं करत्वा पश्चात्‌ , अदायादाश्च ते बान्क् वावादायादबान्धवा इत्यवमदायादङब्देन वान्धवजब्दुस्य कर्मधारयः क्त्य इत्यर्थः § एतेन यन्मेधातियिना दायादवान्धवङृब्द्याः एवै समासं कृत्वा प्चत्तयोर्नना समार सेनोत्तरेषां धण्णामदायाद्रुलमषान्धवत्वं चोक्तं ॑तत्परास्तम्‌ । कानीनं च सहोढं च ऋते पौनर्भव तथा \ स्वयंदत्त निषादं च मोत्रभाजः प्रचक्षते \ इति गोतमेन तेष बरपुतवस्यामिंहितत्वादिति भावः । निषादः शोदः । प्रथमे षडुरे च षण्डा ( ५ । १५९, १६० ) श्लोकाभ्यां परदर्िताः । बन्धुदाषादरशब्दस्यार्थं केचि बणयन्ति-- प्रतिमरहीतृपितुर्बन्धनां स्पिण्टानामपि ये दायं हरन्ति ते बन्पुदायादः । परतिगरहीतृपितुरव ये दायं, हरन्ति नतु तव्बन्धूनां तेऽकनधुकयादा इति । यमस्तु पूरः मेवं कमेण द्षयति--सवयमुत्पाद्ित इति । ओरसः, `कषेजजः, ` पूजि पौनर्भवः, शानीनः, मूलोत्पनन्वेति पथमे पदित्यर्थः । ज ॥चि. । ` जवविद्धः, ४ सोढः, दत्त, दनम, कीतः, स्वयमागत्य दि शेष्यम्‌ 1 ~. , - ८.८ व व, गि, न्‌, दरयति शरपः, रेभति + भत 1 काकरीग्याध्विु- कानिच शष जुनवित के गोगर्ग शष शती; किः सिवर । स्वयं सपण पु हादरेके प्रवर्तः | तेषां व दकण्वुदो वेधकाः पदद्वये त पवः पुतः स्पृशेः ग्वेक्ो भवन्वो कोः य अन्तरः & कमादेते पतन्ते मृते पितरि तने । ज्य।यसे ज्याकसोऽमावे जघन्यो यो क भक्षत ॥ पर्वपवाभवि उत्तरोचषां द्रविमाहंत्वमिरपर्थः । ओरसक्िभजपुत्िकपुवपोनम॑वकानीनगुषठोल सहो डद तककीतस्कषशुष्मगता - पविदेयकक्रवनोत्पादितानमिधाय विष्णुः-तेषां पर्वः एवैः जेकाम्‌ } कैः एवै दहरः स चान्यान्‌ भिम्रेयात्‌ | ओरसपुतिकापुषक्ष्रजगृढजकानीनपोनमवद चककीतहतरिमस्व्मदतसहेभ- -पकिविनमिधायः यापतवरक्यः-पिण्डद्‌ऽराहर षां पृक्षभवि टः पर # म॑मुः-न भ्रातरो न पितरः पत्रा रिक्यह्राः पितुः । तथा-भेयसः भेयसोऽभावि यवीवानुक्यमहृतिः । ५ --- - -- --- ~ -- ---- रण्व ॒गृहोतपकनान्ताः प्रथमे षट्‌, पौनर्भवमारभ्य स्वयमागतपर्यम्ताशवोशरे षदे । पथैः पै शति । नरु दादपुत्रभध्ये प्रथमः प्रथो ज्थ्यामुसरे उकत्थ लभ्यः 1 ज॑घनभिव जधन्यः । वाये ˆ सालादिष्यौ यः ` € कौश सु ष्‌ । ३1१०३ ) हति यः प्रत्ययः । अथम सत्यर्थः । पिरि $ते सतिं हते पुतः क्रमेण" युवधेवाभाय उन्तरो्तरे पितृ्नाधिारिणो मवन्तिवर्थः । ओश्सकषश्रजेति । ओरेसप्रमति यत्र॒ क्वनोत्यापतपर्थन्तान्कमण होवे ुत्कीत्ये विष्छारमृतिकारं आह-- तेषां" पृ हतिः । निरुका्देशकुभाभा" अध्ये दि भियमेः त्रः स दवः य वचितेणमं हरेदम्योभ्वं परिकिरियेकिस्थर्थं ।+ ओरसुभरिकपुतरर्दीनपव्ददान्ताः ददिश पिः तैथाम्ै--भ कातरः स्ति ( १५ < } {६८५ + सथर ग स द") सेके तितत ती । र दि ( न कवकानि । भ्न आनयेन्‌ तः गावं विताय -कविशः # शटा गुन, शौसकवहेवनात्ककुतति मा ओ \ कषत आौरतदः । पी - पान्‌ न्यूनः केष जपविपिवरथः ॥ वथा-भोरतकेषणौ भूरी पित्‌ रिक्यत्य भतगिरी 1 दकता च कगरा; पित्रिक्यादानागिगः # क ष्कदणः । रारीतः-स्वयमुतवादितः लेवजः पौनर्मवः कानमे कुद कषे शढोलवमतति वन्पुदायादाः । दसः कीदोभविदः सहोषएठः स्वकनुनिः +कानेननन्ुकवदा; । मनुः-पुद्ान्दाईर यानाह तूर्ण स्वायेमषो बनुः 1 तेषां षट्‌ बन्धुरावादाः वहदाशदवान्धवाः + कोर्स; ठोचजशरैप दसः रषिम श्व च । गृढोततणी षविद्दश्च द याद्‌। बान्डस्तु षर्‌ ॥ कानीनश्च सहोढश्च कीवः गोनमदस्तथा । सवपदस्थ रोद्श्च षडदायदाबन्धराः ॥ च्छ० ९ । १८४ ) । आरसादीनां पुत्राणां मध्ये पूवपूर्वस्य अ्फक्योरणद्धमराे शषः प्रते यवीयान्‌ न्यूनः कत्रजादी रिक्थमहति । यदि तु गरणेनोरललङ्ञेड- कसकशुवाधिनः आ समानरूपा वहवः पुत्रस्तदा सर्वै एव विभज्य रिकथं गरही भत्यः 1 जीगललेक्रजविति ( प० स्प ९ । १६५ ) । जौरसः कभ अदिती दो वौ पिद्धनहरो स्याताम्‌ । सओोरसः समश्यनं हेत्‌ , क्षिज्रजू पश्चमं षं वांऽलं हरेदिति विशेषः । अन्ये पुनर्दश दत्तकादुयः पश्च भोजभाक्ी बृषे श: अरः ` रत्येवं करन च्माङाहराश्च आक्तीर्थः । ह्वरीतोऽप्यार--स्वयक्नल्वा दितः, ेजजः, पोनर्मवः, कानीम शुह्ीसककयोलि चट्‌ अन्वुताखदा मवन्तीति वन्धुदायादाकनधुरागराषुरान्दीः दपं ध्यम्‌ । जुाकवोतठि ( भण कू० ९ । १५८, ९५९) १६० ), सत्क पक्त सवकमारकमेनक |) सौकरीककवाडुता- बोपाथन्‌ः-भोरतं परिकारुभं से्रणं,द्‌तरृिो । मं सेकापविद्धं च रिक्यमाजः पक्षते १ कानीनं च सों च क्रीतं पोनम॑वं तथा । स्वयंदत्ते निषादं उ गोत्रभाजः प्रचक्षते ॥ एतच्च कनीनादीनां गोरमाधभागितकथनमोरसादीनां कस्यापि समवेऽश~ _ हरत प्रतिषेधार्थम्‌ । सहोढदतककीतस्वयमुपागतापवदशोद्रान्रिषापौरसादी- न्यरामृश्य पनव॑सिष्ठः-पम्य तु सर्वषां वणानां न कश्िहायादः स्यदिते तस्य भागं हरेयुः । ओरसपुतिकापुव्कषेवजकानीनगृढोतनपविदसहोढपौनमवदकच्क- स्वयमुपागतरृतक्रीतानभिधाय देवटः-- एते दाद्‌ श पृ्ास्तु संतत्यथ॑मद्‌ाहताः। "आत्मजाः प्रजाश्चेव न्धा यादृच्छिकास्तथा ॥ तेषां षह बन्धशयादाः पू्वेऽन्ये पितुरेव षट्‌ । विकशेषश्वापि पृवाणामानुपर््या विशिष्यते ॥ बौधायनमतं ्रदर्हयति--ओर समिति । ओरसः, पुत्रिकापुत्रः, क्षेजरजः, वुत्त कुनिमः, गृढः, अपविद्धश्त्येवेसमाख्यान पुत्रन्न॒ धनभागिन इति कथयन्ति । कानीनं चेति । कानीनः, सहोढः, कीतः, पौनर्भवः, स्वरय॑दः, निषादश्वेत्येतान्‌ केवलं गोत्रमाज इति प्रचक्षते । एतच्चेति । अत्र कनीनादिपुत्राणां यद्रबोघा- यनेन केवलगोत्रभागित्वमुक्तं॑तदौरसादीनामपविद्धपरयन्तानां पूर्वश्लोकोक्तपुत्राणां मध्ये कस्याप्यस्तित्वसंभवे कानीनादीनां धनहरत्वनिषेधा्ं, न तु सर्वथा धनहरत्वनिषे- घार्थमिति वोध्यम्‌ । सहोढ शते । सहोदादिशाद्रान्तान पतान नामतोऽभिधायौरसावीन्यराप्र्ट्य वसिष्ठः पुनराह-- यतस्य त्विति । सवधां वर्णानां बाह्मणक्षत्रियाविचुर्व्णानां मध्ये यस्य॒ नान्यः कश्चिदपि दायादो धनप्रहणाधिका्यस्ति तस्येत ओरसाद्यः पुजा धनं हरेय्हणीयुरिति । ओरसादिक्रीतान्तान्द्रादङ पुत्ानुक्त्वा देवर आह स--पते - ्भदक्ञोति । ओरसाद्रिक्रीतान्तानां द्वादक्ञानां पुत्राणां मध्य केचिदात्मनो जाता ओरसादयः ॥ केचित्परस्मज्जाताः क्रीतङ्कत्रिमादयः, केचि्न्धा अपविद्धादयः, केचिच्च यच्छा- गताः स्वयेद्ादयः, इत्येवेविधाः पुत्राः संतत्य वंशपवुत्यथ प्रोक्ताः । तद्र प्रथमे षड बन्छुदायादाः--बन्पनां शपिण्डानामपि दायस्याऽऽदातारः, उचचरे. ज्र षहवन्छुवायवाः परति्हीत्रपितुरेव वायस्य प्रहीत्ारो न तु -तव्क्नाम्‌ . +. पणां , "वं शनोरसस्यते पूषा दायदः स्मृवाः 1 ओरसे पृनरुवने तेषु श्यं न विधवे ॥ वेषां सवर्णा ये पुषा्ते तृतीयांशमामिनः। हीनास्तमुपजीवेयु्ासाच्छाद्नरसंमृताः ॥ कात्यायनः-उसने त्वोरसे पे तृतीयांशहराः स्मवाः । * , सवर्णां असवर्णास्तु प्रासाच्छादनमामिनः ॥ चतुर्थाहराः स्मृता इति द्वितीयचरणे कविताढः। वसिष्टः-तरसिभेत्यतिगुहीते ` भिस उतपद्यपे स उतुथमागभामी पदि नाऽभ्म्युद्पिकेषु प्रयुकं स्यात्‌ । सु पपिगृहीतः पृः । आभ्युद्पिकेषु यज्ञादिषु यदीरसेन प्रयुक्तं न स्यात्‌ । पूतं धनमिति शेषः । विदोपश्वापि तेषां ` कमावलम्बनो बोद्धव्यः १ त एते सव यस्योरसः पुत्रो नास्ति तस्थ धनाधेकारिणः सन्ति। ओरसे समृत्पनने तु पर्व कृतानामप्येतेषां ज्येष्ठत्वं नास्ति ,\ ५ व एतेषां पुत्राणां मध्ये ये सवर्णाः समानजातीयास्ते वृ्तीयांरभागिनो भवन्ति । ये तु हीना असवर्णाः पुत्रास्ते तु तृतीयां नेव ठमन्तऽपि तु ्रासाच्छादनभागिनः सन्तस्तमौरसमाश्रित्य वर्तिरननित्यर्थः । कात्यायनोऽप्याह--उत्पने त्वरं इति । ओरते पुत्र उत्पन्ने तु सवर्णः समानजातीया दत्तकादुयः पुत्रास्ते ततीयांशभागिनोऽथो असवर्णास्तु केवलं भ्रासा- च्छादनं भजन्ते । केषुचित्पुस्तकेषु ‹ त॒तीयांश्हराः सताः ` इति दितीयचरण- स्थाने “ चतुर्थोश्षहराः स्मरताः ` हति पाठो दृश्यते । तदर्थस्तु व्यक्तं एव । वसिषठिनाप्येवं प्रतिपायते-दत्तके परिगृरहति तदनन्तरं यथौरसः पुत्र उत्पयेत तदा स दु्तकश्चतुर्थाहिभागी स्याययीरसेनाभ्यद्रयप्रयोजनकेषु यज्ञादिकर्मसु प्रभूतं धनं न नियोजितं स्यादिति । अत्रोदाहरणं यथ्रा-देवदत्तः कथिद्धनी । तेन स्वस्यापुत्रता- मवधार्य॒चैत्रो दत्तकः पुत्रो गृहीतः । ततः कियताऽपि कालेन वेवदत्तस्योरसः पत्रः संजातः । स॒ च मैत्रनामा । अत्रौरसस्य मेत्रस्य यावानंशस्तञ्तु्थरिं दत्तक- धयैनो लभते । नवाधिका नवती रूपका देवदधनम्‌ । तावानोरसस्य मेत्रस्यांशः । तञ्चति दादक्षाणकाधिकचतुर्विश्ती ( २४ रू० १२ आ० ) रूपकाः । तावन्तं भागं दत्तकश्ेत्नो रमत इति निर्विवादम्‌ । यदा तु दत्तकग्महणानन्तरमौ- रस्यं संजातं तदा, एकस्यौरसस्य यावानंशस्तञ्चतु्थ्षिं दत्तकः पुत्रो गहणीयात्‌ 1 सूकभनं पूवोक्तमेश्र । ओरसो समभागिनाविति प्रत्येकं चतुश्वत्वारिशदरपका ( ४४ ) विभागः. । तच्तरभाि एकादशा रूपकान्‌ सकः प्रजो. गृहणीयात्‌ । -एवं चौ- ¬ धीक किक भय गागाविषमुमिकनं अकाकिलिकनिकतलं ककपापते । प~ सतिवयने-ओरतमङ्ा कनाशषकिनकथरकनेषं अक ककनं स सयं परजदतकादिविषयम्‌ । बेक्लाानतकोकक्कतन्‌) दिव वनेषु सोर सा्मावे केप्रणदचकाङ्ककृकवादहनििक्ि ककनगहादि्यः । दतक- अहणानन्तरमीरसोकश्सै कोमवादृनिततितिििन्छो शषकतिकदे केः । वथा देवठकात्यायन्नकुने कृिनरनागिषितकृककुङक्तिषयो वाच्यः | र्तिस्पत्यनन्तरं पूर्व गृहीतस्य दत्तकस्य तृतीयाकषो देयत्येन व्यते लिक शवो- शहर अतवी रूपकाः { ६4 ) नाद्यः । बयन्विदाद्रपकास्तु { ३६ ) अति सकोह । आरदकटथि तु -थाह्वाभकव्क दिवत्व्ान्च शतह्मः अये विभागः । तत्ृतीयाक्षः सपादमाणकद्रयं नङुक्ठ शकक इच्केन हा उति अथ निशक्तवुहस्यहि-यभ-मारद्‌-मनु-हारत-बौधायन-वहिष्ठ-त्यायनपरैकना- न्मिकवन्नेश्‌ पररददनावाततो विरोचनो शयते तसत्परिहासर्थतष्वनाणि दततक न्जिकाकरिकिकदश्वयतथा व्कार्वायन्ते । च्यार्य्रकारं ददीयति--कृहल्यतिकषन -अल्काविा + “ पकक रसः पुतः › इत्यादिवचनेन कुहस्पतिना =यकुौरसस्येक- स्यैव धनहारित्वमथ चेतरेषां दरकादीनां गासाच्छाद्नभाभित्वममिषी्यते सदलवर्णौ अिर्क्लन्णां कहास्येकमकाकथता भवलि । मतु कशात्रान्यः सव्णीसवनेदिदेनवि- ति + तथा इति देवषकत्यायमोभ्यामस्व्णान्‌ परतयैव जसाष्छादुमद्नभिश्ीष, शु सुकरभाम्‌ प्रत्ययीति वाक्यभेदः स्यात्‌ । स शासकः । ' इष- बत्ये$क्वकमन वाक्मिदटी हि दृक्णम्‌ ' इत्यमियुक्तेरुकृत्वादित्याषटयः । नादिष्ाडासवस्कवद्िकनेषु वोऽयमोरदमदिपु्भां पमे पूर्वधरू्माहे छेष ककन | १, उपप). गुनि सीति दी कतव हि कनेर १ त हेर कनिवै तीतरन्यन्यी दे ३ शति मनुवक्नेकवास्यतवात्‌ । गुणे ःगैतिविधोविषिः । व यूती श्चमहणविषिर्ः सोऽन्यतुलृशटयुनकवतकपरत्वेन व्यास्येधःः । मष्क त्यश्यनैन्तरं॑द्कषोऽतयुरकटगुणकशचत्तीथांशे ठमतामन्यधा तु चतुरधीक्मितिं ठुती- यीरकहथीरियीकितिवः परिहरणीय त्ययः । एवं सणपरतवेन वकुीयरिच्यव- स्थापने प्रमाणं वुरयन्नाह--उपपन्ञ इति ( बं कछौ० ९ ।' १४१८) 1 भै करलूकम टृटज्ता व्याख्या चिस्थम्‌- पुत्रा रिकिषहराः पितुः 2 ( म० कौन ९} १८५ ) इति दाद्ङ्पुत्राणामेव रिक्थङ््त्वं॑कश्यति । ‹ दश्षाफे ह कऋमक्षः 2 ( म० स्मु० ९ । १६५ ) हइत्योरसक्षत्रजकमवि द्लकस्य विदु रिकियहरत्वै प्राप्तमेव । अतः सत्यप्यौरसपत्रे द्तकस्य स्गुणोपधन्स्थ पितरः भमवाप्त्य्मिदं वचनम्‌ । यस्य दत्तकः पुत्रोऽध्ययनाविसैगुणोपपशो भवतिः सो ऽभ्यके जितोऽपि सत्यध्यौरसे पिद्ररिकेथमागं गहणी यत्‌ । गुणरिस्यस्य नतति-~विया-आन्णेदै- सत्यर्थो बोध्यः । अत्र “ एक एवौरसः पज; पिज्यस्य वङ्नः प्रमु; › { भ श्म ९ । १६३ ) इत्यौरसस्य सवोत्कषोभिषानाततेन नास्य सममामित्वं तु क्ेजजोक्तवडमाभित्वमेव न्याय्यमिति । दत्तक्चन्द्रिकाकारस्तु वृतीयांशभागित्वे मन्यत्‌ इति विषः । एवं चेतन्मनववनेम सह॒ वरतीयांशविधायकदेवलकात्यायनक्वममयोरे+ कवेकियत। भवतेति टाघवं संपयते । अन्यथा मुलभूतश्चतिद्रयकल्येनापत्था गोरं स्थारित्यायः । दत्तकमाभसाकारस्वधःकामागित्वभाह । दसपृते यथानति कवुप्ित्वोरसो भेष । पित्तस्य सर्वस्य भवेतां समकगिनो । इति वृद्धगोसभ्यात्‌ । भनेर ककमाति । दत्तकब्रहमानन्तरमोरसोरपत्तो सत्यां सवगुणोपपसस्य दकस्य षष भामिश्वं॑ यःक ललृक महेन तद्‌नुपपश्नभिवेति । दृद्धगोरभोकतसमासम्रणितदस्व कल्यान अतलः तुथ समा मत्वस्थः वसिोसन्वत्शमःमिरवरय च निरोकात्‌ः । किकः “ ङं हते$- तिर्यक › हतिः जितेनुकदस्ेनं तेदिकथगरणस्थामिहितत्येम सनरिकथैः हिथवप्योरसे सि समगतमिकथहरणस्यौन्याय्यत्केभ समामीशनयैवः तिषेषहिशः भेह परोकक, ।, यजिः च से्ैराणोकपकस्यापिः वक्तकश्यः वहोशणगितविः ग्वै शकाश कातवकानामियेः पु्नोलमोक्तं करप, न्वास्ेः भेत्‌ ॥ साधीरणतुण युकं निकः वा 4: अत एः ण्वारकेयवन अभर केरे, सशुणीषेपभतपरोधणेतकेः सीदित ह्येकः ोतीतायौ निरिदितोिकिदये वचन ८& श्ञाकरीभ्यष्वायुत- सपग्मधनमोका स्यादौरसोऽपि जघन्यजः । त्रिमामं स्ेषरजो भुङ्क्ते चतुर्थं पुत्रिकासुतः ॥ हति बक्षपुराणदशनात्‌ । क्जविषय इत्यन्ये । तथा केनापि मुनिना दतकस्व वन्धुदायादत्वमन्येनं चादायादत्वमुकं, वद्गु- वद गृणवद्धेदेन समधेयम्‌ । पितुरिव बन्धूनां सपिण्डानामपि दयहरत्वाबन्धु- दायादं पितुमाचदायहरत्वादबन्धुदायाद्‌त्वम्‌ । तेषां षड्‌ बन्धुदायादाः पूर्दऽ्ये पितुरेव षृरित्यत्र पितुरेवेत्येवकारभवणात्‌। पादानावपरस्यानुततीर्णताप्तीतिवदौरसस्य निगणत्वप्रतीतेरौरसस्य निर्गुणत्वे सर्वगुणस- पशस्य दत्तकस्याध)रभाग्त्विं केचिन्न्य॒नगुणस्य त॒ ॒तुती्यां्ञभागित्वं साधारण- शणयक्तस्य च चतथरिभागिष्वं तदुप याऽपीषनःयनस।धारणगणस्य षष्ठाशमागित्व- मिति । अर्थान्निर्गुणस्य दचकंस्योरसस्च्वे नेषदप्यसेभागित्वे कितु मासाच्छादनभा- गित्वम्‌ । रेषाणामानूशस्या्य प्रद्यात्त प्रजवनम्‌ (मन स्यम ९ । १६३ )। बस्यक्तेः । पत्तो ्यददेद्धन्त्‌ ( ८० रमृ० ९ । २०२ ) इति दोषश्रकणात्‌ 1 एवं सति वद्धगोतमादिभिरेकवाक्यताटाभाहाघवं भवतीति भावः । अन्न कैचिददेवलकात्यायनोक्ततृनीयांशेविधानस्य क्षेत्र जपत्रविषयत्वं प्राहुः । बहप शण्वेचने तथा दुरनादित्याह-- संमय्यधनमोक्तंति । जघन्यजोऽसवर्णोऽप्योरसः सम- दधनभागी स्यात्‌ 1 अथ व क्षद्रजः पुत्रतरत याह टमते ! पुत्रिकापुतरस्त॒॒ चतुर्धीक प्राप्ोतीति तदर्थः । तथा च बहमप्राणवचनेन सह॒ देवलकात्यायनो क्तवचनस्येकवाक्यता। छम्यत इत्याक्ञयः । अथ द्तक्स्य देनरिन्मृनिना भनुप्रभेतिना बन्धुदायादत्वमन्येन देवलादिना चादायादत्वं प्रतिपातं तच्स्गणनिग॑णमेदेन व्यवस्यापयेतय्यम्‌ । दसकस्य गणवत्त्वे बन्धदायादत्वमगण्प्वे त॒दुयादस्वाभाव इत्यथः । येन येन मुनिना येन क्रमेण द्वादश पचा उक्तारतेषां मध्ये प्रथमे षड बन्धदायादाः, उत्तरे च षटवन्धदायादा भवन्तीति तत्र बन्धदायादरङव्दाय निवत्ति--पितरिवेत्यादिना । यः पुत्रः पितु. धनं यथा९ऽदते तथा तदजन्धनां सपिण्डसमानोद्कानामप्यनन्तरामवे दायमादत्ते स धरपुदायादराब्देनाच्यते । यत॒ पत्रः केवरं पितुरवे दायमादत्ते न तद्बन्धूनां सफिष्डाद्नां सोऽबन्धदायाव्‌ उच्यत इत्यर्थः । ‹ तेषां धद बन्धदामवाः परेऽन्ये पितुरेव शष्ट 2 इति दुवलव्वने पितुरेवेत्येवकारश्रयणादबन्धुदायादबन्भायावुस्च- ग्दयोस्तथार्थस्थ निष्वयाद्दिति भावः । ˆ पुत्रान द्वाद ` ({ म श्प ९1 १५८ ) इति. अतुवजनन्यास्यावस्रे सवै्नारायणेन॒बम्धवायदाषन्ुदायावुद्यो, , दे्कबन्द्रिका । 4९ ९ द्चकस्य धनयहणादौ मृनिमेदेन पू्वापरोक्विषम्यं गृणामुभविवेकेक- पास्वम्‌ । एतेनोरसस्य भ््ादिभने येनैव भरातृत्वादिना संबन्धेनाभिकासितवं ताद- शेनेष संबन्धेन वादृशदत्तकस्यापि यथासंमवमुवितांशमामित्वमवषेयम्‌ । एवं धिनः पुज्रान्तरसत््वे मृतपितृकस्य दृ्कपौ्रस्यापि दत्तोविवादामामितवं वद्सच्वे सर्वहरत्वभपीति । न्‌ च पस्य स्वपितृयोग्यांशमागित्वनियमादृत्तकस्य अरहीतुः पिकामहौर्‌- -~+--------~ ~~~ रयमेवाथेः स्पष्टमेबाभिहितः । एवमेव दत्तकस्य॒दिदिथ्रहणाविकारविषये मुनिभेदेन ूर्वापरोक्तिवेषम्यं हश्यते । त्दुपि सगुणनिगणपरत्वेन परिहियताम्‌ । वुत्तकस्य सगु णत्वे धनप्रहणायधिकरितवे, दकस्य निर्गृणत्वे तु धनग्रहणायनधिकारित्वमेवं व्याख्या- नेन परिहरणीयमित्थर्थः । द्वादरपुगणां मध्ये पूर्वषट्के यो दरकपाढः स सगु णवुत्तकाभिप्रायेण, उत्तरषटरके च ये दत्तकपाठः स निगणदृच्तछामिप्रायेणेति यावत्‌ 1 दृत्तकस्य अरन्धवायादत्वप्रतिपादनन यत्सिद्धं तत्विण्डीकृत्य दर्थयति--एतेनेलि । सगुणद्‌ कस्य परियिहीतुपितुरिव तद्बन्धूनारमीप दुयहरत्वेनत्यर्थः । अयं भाषः यथौरसः स्वभरात्रादुीना पत्रपल्यायभव्र यादश्चभातुत्वादिसेबन्धेन तद्धनाधिकाती भवति तथा तादशभतत्वादरिसंबन्धेनेव सगणदचक्राऽपि यथासेभव तंद्धना्भिकारी भवती- व्यषगतभ्यम्‌ । एवं कश्यचिद्धनिभः पूरुषस्य द्वितीय पुत्र ओरसे विमाने प्रथमेन पुत्रेण गृहीतस्य व्तकस्यार्थाद्धनिनो दन्कपौजस्थापि प्रतिग्रहीतमरणानन्तर द्तकोवित्, तर्यादिव्रव्यांशग्ाहित्वं भवति । धनिनः पितामहस्य ॒दरन्याञ्नतुथोयंशो मिलति नतु पिदरन्यतुल्याक् इत्यर्थः । वपिताण्हस्य पत्ान्तरऽवि्यमाने त्वयं दक्तकपौजः पिल- महस्य समरं धनं रति । देनकपोत्र इत्यत्र दचकश्चासौ पोतश्ेति विग्रहः । अनोदःहरणम्‌-देवदचः कशचिद्धन' । तस्य चेजमैत्रनामानो दौ पूत्रावोरसाबान्ताते } तज चत्रेण स्वीयापुत्रताबधारणेन दत्तको गृहीतः । ततः कियता कठेन चेः पमतिपथं गतः । अतो विभः रे समुपस्थिते दत्तकपोजः पितामहषनाद्तकोचितं तुमं लभते नलु स्वापित््यनैत्रतुल्यं समांशं रभते । यदि तु स्वापितामहस्व देववुनस्य मेनाम पुतरान्तरं नाऽऽमिष्ट॒चेत्तदाऽयं दत्तकपोत्रः पितामह्वामि- छस्य सर्वघनस्य भाभी जातः स्यादिति । व्तकपोनश्य -सदधोचिता हमाक्त्वमुक्तं तत्र शद्कते--मं ज पौडश्थेति । अयं भावः--स्वप्रतिभरहीुपितुयाान्‌ दरज्यांशते लब्धं योग्यस्तावान्‌. धनाशचः कोन्यः नियम, य्य अस्येद नियमो न्मे दश्यते + तत्तम" स्कतिबरीवितिः, ५८ + र ~ + ८ रां करीम्याख्याथुतां- शते दादृशपितृष्यतुलयस्येवांशस्य॒तदयोग्यताहृतकपौकः पितृ्पतुरपमवां स ठमतामिति बाध्यम्‌ । पूतस्य दत्तकृतवे चतुर्थांशः पोतस्य तु थापे समानांश इति रेषम्यात्‌ । ततश्च रवसतमानरूपस्य पितुरयादशांशः शास्त सिद्धसतस्येव स्वप. तृयोग्पाशेति यथोकःव साधु । एवं रतिः परपोतरेऽप्यनुस्तन्पेति । , स्वपितामहानरूपितोरसत्वसत्वेन दत्तकपौन्ः ( चैत्रस्य दत्तकपुत्रः ) स्वपितुव्यमैनतुल्यं समांशं रभताभिति । यथा स्वपितामहस्यंकं एवोरसश्चेत्सर्वधनभागी स्वपितेति स्वस्यापि सवोहाभागित्वम्‌ । दविजादयनत्स्यरःरसपत्रास्तदा समांज्भागी स्वेपितेति कृत्वा स्वस्यापि समाङाभागित्वम्‌ । अन्न समनेव स्वशब्देन द्तकपोने। विवक्षित शति लक्षणसमन्धय उहनायः । एवंच प्रङृतस्यले स्वेपितामहस्येःरसपुबद्यवच््वात्छ्प्रतिग्रहीतुपितः समाङभागितेन स्वेनापि समाभागिना भवित््यतिति शदधिकतराश्षयः । इति वेकतद्धद्रमित्याह-- पत्रस्य दत्तकत्व इत्यादि । अयं भावः--ण्दा न्व देवदत्तेन स्वीयापत्रतामाकटय्य दत्तकः रवद्ितः । प्ात्कयताऽपि कटेन देवद्विजप्सादादेवद्स्यौरसः प्रः संजातः । ताश्स्थल देवदृ्तीयप्राथािकपुत्रस्य दत्तकत्वेन तादशषदत्तकःएत्रस्य चतरथाञचभ गत्वमथ च देवदेततस्योरसः पत्रदेत्रस्तेन गृहीतो दत्तकपुत्रः, एतादृशस्श्ठ चेत्रपत्रसय देवदत्ते त्रय दुत्तकप्वेन तादश्पत्रिस्य स्वपितुव्यभेतरतेल्यसमांशञमागित्वमित्यवंनषम्यस्यान्य.य्यत्वात्‌ । अतः स्वेन दत्तक. नौरसेन वा पत्रेण समानरूपस्य दुत्तकस्योरसस्य वा पितर्यावानेक्ञलभः रान्सि- स्तावतेऽरेस्येव स्वापेतयाग्यांरतेति पातस्य स्वसमानपितयग्यीश्ञमा त्वमित्येवं नियमः सिध्यति 1 स्वं पोतरस्तेन समाना यः प्ति तादृशपत्रुन्पं येग्यो योऽकस्तद्धा- गित्वं पौजस्येत्य्थः । अन समानत्वं दकत्वनरसप्वेन वा नाध्यम्‌ । यथा पन दृ्तकशचेतमतिग्रहीता तत्पताऽपि दत्तकः स्याद्रथ च पौत्र ऊ,रसशेत्तपित्राऽ्योरसेन भाव्यमिति । एवं च यत्र॒ पअर्तापपनरोदुचकववेनरसत्वन वा रःमानरूपत्वं तज पौत्रस्य स्वापित्योग्यांशभा.त्वनेयम इ यवत्‌ । प्ङृतश्थले त॒ पानो वुरक- स््पिता त्वौरस इत्येवं पौनतत्पि्ोः समानरूपत्वाभावेन पस्य दत्तस्य स्वपि. तामहीयधनाक्ष्वकोचितचत् थाश माग्त्वम्व न्याग्यं न त॒ स्वातृन्यमेज्त॒ल्यसमाक्षभा- पिह्वमिति भावः । य्ययं पोत्र ओरसः स्यादा सर्माकमागीति ज्ञेयष्‌ । सोऽयं न्यायः प्रपोत्रविषय<प्यनुसरणय हत्याह-- एवं रीतिरिति । देवदत्तः कथिद्धनी पुरुषः 1 ठस्य चेतरमेननामानो द्वागोरसी । तयोर्मध्ये मैत्रस्य भ संततिः । चैत्रस्य त्वौरसः पुत्रो वध्णः । तेन, विष्णना रषरयापुत्रताभबपार्यं दत्तः पृष्रः स्वीक .। सोऽय देववरस्य दचकर्पधः । तयाध्य भोन्य पिष्पिकषमष्ो शृचकथग्दिक । ॥, भनु शेत्रदत्तकादीनां प्रामान्यधनारिकारितवेऽपि राग्येऽनविकारः भये धधा--~ जओरसः तेत्रजग्यैव दसः छतरिम एव ब। गृढोखनोभविद्धश्च मागाहौस्तनभा इमे ॥ कानीनश्च सहोढश्च कीतः रौनम॑दस्वथा । स्वयंदत्तश्च दासश्च षडिमे पुजपंङराः ॥ अभवि पूर्वपूर्वेषां परान्समभिपेचयेत्‌ । पीनमवं स्वयंदतं दासं राज्ये न योजयेत्‌ ॥ तथा-न्‌ क्े्रजादींस्तनयान्यजा राञ्येऽमिषचयत्‌ । पितृणां साधयेननित्यभौरसे तनये सति ॥ इति । उध्यवे-शास्ान्वरसद्ादे विरेषरालस्य सामान्यप्रत्मेष । उाषदात्‌ । अव क।रवह्ात्परलोकवासिनीं संजाता । त्तो विभागकाल समुपस्थितेऽयं दचकप्रपौतः स्वप्रपितामहस्वामिकधनाहत्तकोचितचतुधशिमव भते नतु स्वप्रपितामहस्यौरसपुत्रान्तरेण मत्रेण सह समाशं टभते । पोविषयकपूवोक्तन्यायादित्यर्थः । यदि चायं प्रपौत्रः स्वपित्तपितामहवदौरसः स्याहं समांश्भागीति मावः । शडत्ते- नन्विति । निरुक्तप्रकारण कषित्रजदत्तकादिपुत्राणां सामान्यवनाधिका- स्वि सिदेऽपि राज्य ( विङेषधने ) अनधिक्ारत्वं स्मर्यत इत्याह--जौरसः क्षे्रजश्चेवेत्यादि * ओरसे टनये सति ` इत्यन्तम्‌ । अस्यार्थः-- जरसः, क्षेत्रजः, दत्तकः, कत्रिमः, गृटत्पन्नः, अपाकिद्धश्चति षट्‌ तनया भागार्हा अश भाज हत्यर्थः । कानीनः, सहोढः, कीतः, पानर्भवः, स्वर्यदत्तः, दासश्ेति षट्‌ पत्रपाश्रा निन्दति पुत्राः । रपुं पाप लान्ति गृहणन्तीतिं व्युत्पत्त्या तथाथी- वगमादिति भावः । पांसुला इति पटठिऽपि स एवाथः । एतेषां मध्ये पूर्वस्य पवंस्याभावे सति परं परमग्रिममभ्निमं राज्येऽषेचयेत्‌, राज्याभिषेकं दुर्यादि- त्यर्थः । परः परोऽधिका्ति यावत्‌ । परंतु पोनर्भवस्वयदेत्तदासाख्यान्‌ राज्ये कथमपि मैवाभिवेचयेत्‌ । न क्षेत्रजादी्भेति । सत्यौरसपुत्रे क्षेत्रजादीन्‌ भोण- पुत्रान शज्ये नैवाभिषेचयेत । पितृणां नित्यं श्राद्धादि च न साघयेन्न कारये- दिति । तथा च क्षेतरजदक्तकादीनां सापेक्षं राज्यानधिकारित्वं पोनर्मवावित्रयाणां तु निरपेक्ष तदिति दिशेषेऽपि पर्वपर्वसत्वे दत्तकादीनां राज्यानधिकारित्वं श्रयत इति शद्धककाडायः । अन्रो्रमुच्यते--शखान्तरेति । “ अभावे पूरवपरवेषाम्‌? › पएतद्रवनान्तरानु- | )। शोकीष्यतिष्दायुता- भूद पूवेदृदौभवि १र१रारिकाररोभकं हि पृंयाक्यं भगुकमास्व्दिकषनिकवा> क्यतया शमग्नराज्यमेव विषयी करोति । परवचनं च सत्योरसे सेवरजद्शकरदीणां सरेण । न क्ेत्रजादुस्तिनयान्‌० › ईति विरेषार्थकवच्नध्य राघवानुरोधेन सामा- न्यार्थकत्वं ग्रहीतव्यं भर्वति । तथा चरसे तनये सति क्षेत्रजादीनां राज्ये निथीजनं न कर्तव्यमित्यस्यार्घराज्यं न देयं, किंतु ‹ तृतीयांशहराः स्मृताः, ‹ नलतुथभागमामी स्याद्‌ , षं तु क्षत्रजस्यांं › ( भ० सप ९ ।.१६३ ) इत्यादिवचनप्राप्तोितततीयकर्थायेठा देया शत्य तात्यश्च मन्तव्यस्‌ । तथा च॒ चतुथथिशषिधायकमाक्येः सह प्रकुतवचनस्येकधास्यता जायत इति लाधवं भवति । अन्यथा वाक्यभेद इति भीरवं दर्निवारमिति भाबः । तेन ‹ अभवे पवपूर्षां परान्‌ समभिषेचयते › इत्यस्य पूरवपर्वाभावे परस्य प्रस्य समग्रं राज्यं दातव्यमित्यर्थः पयवस्यति । यथा कात्यायनव्रसिष्ठभ्यामोरसोत्पत्यनन्तरं पूर्वगरही- लस्थ दत्तकादेस्प्रतीयषतुर्थाशाः प्रदातन्यतवेनोक्ताः । अत एव नारदादिवचनेष्वौ- रछछायमवि क्षनजद्रत्तकादीनां प्राक्तो बो रिक्थय्रहणविधिः स समग्रिक्थग्रहणवि- सत्विन प्यवस्यति तद्वद्यं “ अभवि पर्वपृरवषाम › इति परस्य परस्य राज्याभि- ककावििः समगरराज्यदानपरत्वेन पर्यवस्यतीत्य्थः । ततश्च † अभवे पूर्वपूर्वेषां › इति वच्नस्य * ज्यायसो उ्यायसोऽभावे जघन्यो यो य जप्तया › इति खर. ` दादिवष्डनेन सहेकवाक्यत्वा्ठाघवं भवति । तदेतदुक्तम-- अत एव पूर्बपुवाभावे इत्थादवि विषयी करोतीत्यन्तम्‌ । अत एव--अभवे परेपर्वेषामिति राचछान्तरस- दकेन ˆ क्षे्रजादीम ` इति विशेषज्ञाखस्थ ˆ तत्तदृचितांक्ष। येवाः ` श्त्थेवं सामान्यार्थपरत्वाभ्युपगमादवेत्यर्थः । पूववाक्यमिति । अभावे पूर्वपेषापिलि वाक्य- मित्यर्थः । प्रागुक्तनारदादिवचनेति । “ ज्यायसो ज्यायसोऽभावे जघन्यो यो य आप्नुयात्‌ › इत्यादिवचनैकवाक्यतयेत्यर्थः । समम्रराज्यमेवेति । नारदादिवाक्तरे यथा सभग्ररिक्थग्रहणं विषयी करोति तद्वदभावरे पूर्वपूर्वेषामिति कचनं समग्रं राज्यमेव विष- यी करोतीत्यर्थः । ननु यदि क्ाचखान्तरवशा्टाघवानुगोधेन विङेषक्षाल्नस्य सामान्यार्थपरस्बमभ्ड्पे- अते तहिं विषदां माऽस्त्वेव । सामान्यार्थस्य तृतीयांशष्राः स्मरताः, चतुध्मगम््गी स्वादित्यादिसापान्यवन्बनैरेव प्राप्ततवादित्यत आह--परवच्म श्ेलि । “न कषतर व्यर्वीस्तिनियान्‌ राजा राज्येऽभिषेचयेत्‌ ` शत्यायथिमं बन्वनं चौरसे सति क्ब ज्दत्तकादौनां समांश्षोऽरधराज्यं न देयमिति निषेधं बोधयत्ति 1 यत॒ ओर्साधमावे अभ्तवे पूर्वपवेधा० › , इति पूरतवाक्येन मारदयेकदाक्वतयोचरेषां शमगरराज्य- दशकष्वनििकान 8 ` शानां टनिपेपकमत्प्णतित््ैतङादिविषयं का । जन्या बकेन मीरवम्‌ १ कस्वी्रिथपे नानेन दचनेन सेषभव्तशमदीौ ससदौर्ते श्वत, विष्ये निषिध्य । रिं्वौरससस्े तेकमभिेकं निविष्योरहस्य शण्येशमै- देको दिषीयते । भोगित्वमामिरितं ततः सत्यौरसेऽधशिषटरत्वमुधितत्कषताप्तं तदनेन निषिध्यत शते युक्तभस्य समाना निषधकत्वम्‌ । यदि च न क्े्रजदीनित्थमेन सर्वथा रभ्य संबन्धो निविध्येत तदौरसाभावे समग्रराज्यभागित्वमथ अस्ते सति रशे त्यन्तं राज्यसंबन्धाभाव इति वैषम्यमन्याय्यं स्थादिति मावः । अथ न ज्ेषभा- दीस्तनयानित्यस्याक्षरमयवियौरसे सति सर्वथा संज्यसैबन्धनिके श्व ॒श्रित्सिती न समानांक्षानिषेष इत्याप्रहे त्वाह--असवणक्षेश्नजेति । असवर्णां ये क्ेजकत- कादयस्तद्विषयकत्वेनायं सर्वथा राज्यसंबन्धनिषथो व्याख्येयः । बीजार्थं ‹ आणः कश्िद्धनेनोपनिमन्ञ्यताम्‌ › इति वचनादब्राह्मणेन नियोगिधिना क्षत्निख्मुल्ा रितिः क्षत्रजोाऽसव्णः । असवर्णो दत्तकादिर्थथपि ‹ जातिष्देव न न्यः 2 इति नियमद्रक्त॒मङक्यस्तथाऽपि “ सजातीयः सुतो श्र्यः ्िण्डक्घता -घ रिक्थभाक्‌ । तद्भवे विजातीया वं्ञमात्रकरः स्मरतः ` इति वृद्धथाशवस्कथवष्व- नात्‌ * जातिष्वेव न चान्यतः? इति नियमः सजातीयसेमवे -विजातीयनिकेषी्थ हति दत्तक चग्द्रिकाकरिणोक्तत्वाश्च तत्सभवो वोध्यः । तथा च ' अदि स्थाधन्ध- जा्तीथो ग्रहीतोऽपि सतः कचित । अङभाजं न तं कुथाच्छनकश्य अतं हि तत्‌ › इति वचनात्समानाङानिषधकत्वं यक्तं न क्षेत्रजावीनित्यस्येति भौवः । अग्धशेति । उक्तवपरीत्ये । ने क्षत्रजादीैत्यस्य सवरणक्षेज्रजादिविषयफत्वेऽक्कीक्षेयमाणं शत्यर्थः । भौस्वमिति । सत्योरसे तनय क्षच्जादयो राज्यांशं न कमन्ते शाञ्छातिर्किष- माश तु रमन्त इत्थर्थभेदाद्राक्यमेष्रूपं गौरवं स्थादिति भावः । भनु ज केष जादीनित्यस्य विदहेषवचनत्वे प्रधानमष्ठानिबहंणन्यायेन क्षिजजदस्काद्ीनरं मशो ससक श्य निषेधेन तदपेक्षया नयनस्य चतुरथायं्स्थापि मिषेात्छुतः पृषो कय भेदुरूपं गोरषभित्याहाङ्क्याऽऽह- तत्स्वीकारेऽपीति । न केभजादीनित्थस्य विह शाचखत्वस्वाकरे ऽषीत्यर्थः । ननेनेलि । न कषेत्रजार्दानिति व्वनेयौरेे शंभये सति क्षेजजवत्तकादीनां स्वस्वोचितः धषटं॑तु केजजस्येत्यादिपूरवो क मन्यकाक्षविः शष्ठा्को न निषिध्यते । अपि त्वरसे सति क्षेज्रजद्काथीनां राज्यानि तिरा ह्ृत्थौरशस्थ राज्याभिषेकः करणीय इति प्रतिपायते । तद्वने रजा दण्द वेवयेविति राज्याभिषेकस्य श्रूयमाणस्वेन संज्याभिषेकलावेस्यैव निकषः स्थ ॥, + 1 ज्ञकरीष्याश्यादुता- वथा च-केबजद्चकावृपः तामान्यशासपाप्तमंशं उमन्त एव । दत्तेकोषाभा- शात्‌ । न देतदेव वचने बाधकम्‌ | मिखविष्यतवात्‌। अत एव मागाह्य॑प्वनया हेम इत्यनेन पूरववचने भागाहैलं स्प्टीरूतम्‌ । राज्यातिरिकस्व भाग इति न शक्येते वतुम्‌ । रा्यस्थेव तपोपस्थिततात्‌ । पौनभेवादीनां षु पूवैपुकौमविऽपि व्वंशस्येति दयम्‌ । यदि तु राज्यांश्लो निषिध्यत तिं चतुर्थायंहा अपि . निषिद्धाः रयन ॒पनरतथाऽस्ति । तथा च प्रधानमहनिवहंणटशान्तप्रदानमस्थान इत्या- , कूतम्‌ । तस्मात्कषेत्रजदत्तकाद्यो गोणपुत्रा अपि समान्यशञाच्चविहितं स्वस्वोचितर्महं गनज्याहम्धुमरहन्त्येव । सामान्यश्ञाछसंकोचे प्रमाणाभावात्‌ । ननु न हिंस्यात्सर्वा भूतानीति सामान्यन्चाच्नस्य संकोचे यथा ८ अग्नी घोमीयं पड्मालमेत › इति विक्ेषवचनं प्रमाणं तदत्ृतस्थले न क्षेत्रजादीनिति विशेषवचनमेव सामान्यशाखसंक चे प्रमाणमस्तिर्याशङ्वया<ऽह-मिन्लविषयत्वा्िति । न क्ित्रजादीनित्यत्र राज्येऽभिषेचयेदिति राज्याभिषेको निषिध्यत इति तस्मादंश्ष- निषेषाप्रवीतिः । सामान्याखात्वंहािधेः प्रतीतिः । इत्यवं भिन्नविषयत्वामित्यर्थः । यद्वि तु न क्षित्रजादीनित्यस्मात्‌ “ क्षि्रजार्दस्तनयान्‌ राजा राज्यांशं न दयात्‌ ? हत्येवमंशनिषेधप्रतीतिः स्यादा न क्षि्रजादीनिति वचनं सामान्यराच्रप्रापतंशस्य बाघकं स्यादिति भावः । विङेष्ञा्रेणभिषको निषिध्यते सामान्यक्षान्रेण त्वहो विधीयत इति द्रयार्भिन्नविषयत्वान्न बाध्यवाधकभावः । उदक््यतावच्छेदकधर्मयोः सामान्याविरहोषभावरयेव बाध्यबाधक भावप्रयोजकत्वादिति तात्पर्यम्‌ । अत ण्वेति । दिषयभेदेन बाध्यनाधकत्वाभावदेकेत्यर्थः । भागाहौस्तनया इमे, इति पूर्ववचनेन क्त्र जदत्तकादीनां भागाह॑त्वं स्पष्टमोवोक्तम्‌ । संगच्-त इति शेषः । ननु पूर्दवचनेन क्षेत्रजादीनां यद्धागाहत्वं कण्ठरवेणोक्तं॑तद्वाज्यातिरिक्तसामा- . न्यधनोहेशेनेत्याषङ्क्याऽऽह-- राज्यस्यैवेति । प्रकरणात्तत् राज्यस्थ॑व संबन्धेन तदेवोदिङय भागाहत्वमभिहितं न ॒सामान्यधनोदश्षनेति भावः । पूर्वस्य पूर्वस्याभावेऽपि पौन्मवस्वयंदत्तदासानां तु पृथग्वचनसामर्थ्याद्राज्ये नियोजनं नैव करर्णीयष्‌ । यदि तु पूर्पूर्वसत्वे पोनर्भवादीनां राज्यनियोजननिषेधरकं “ पौनर्भवं स्वयंदत्त दासं॑राज्ये न योजयेत्‌ › इति कचन स्यात्तं तन्निर्थकमेव स्यात्‌ । ता्ट- शार्थस्य न क्षेत्रजादरीनित्ययेनेव सिद्धत्वात्‌ । तदेतवुक्तं-उचनसामर्थ्यादिति । शवं चरसे सत्यपि कषित्रजादयः पत्राः स्वस्वाचितं राज्यां प्रप्ुबन्त्येव । राज्यपापि- - श्त्वौरसरस्यैव । ओरसाभवि क्रमेण राज्यमपि प्राप्नुवन्ति 1 किंतु पौनम॑वादयन्नयो ज कथमपि राज्यं प्राप्नुवन्तीति सिद्धम्‌ । दृ्क चन्द्रिकां । ९५ रान्यनियोजनामाबः परथगमिधानसाम्यादिति । एवाववा प्रवन्पेनामिहितोऽयं सेत्रजद तकादीनामोरसेन संहं विमागधकारः संतु शव्रस्य न संमवति । तस्य तु- दास्यां वा दासदास्यां वा यः शृद्रस्थ सूतो मवेत्‌ । सोऽनुज्ञातो हरेदंशमिति धमा भ्यवस्थितः ॥ ति मनुवचनेन जातोऽपि दास्यां शदरेण कामवोऽङहरो भवेव । एतावता प्रषट्ठकेनक्तो योऽयमोरसन सह क्ेत्रदत्तकादीनां चतुर्थीशचषूपो विभागप्रकारः स शृद्रस्य नास्ति। पेषम्यापादकत्वादित्याह--्ताबतेति । तस्व तु कथं विभागश्क्ार रत्येक्षायामाह--कस्यां वेकि ( मर स्यु ९११५९ )। ^ ध्वजाष््तो भक्तदासो० 2 ( म० स्म ८ । ४१५ ) इत्यादिना ध्वजाइतत्वा- दीनि सक्त दासत्वकारणान्यक्तानि । तादशषरक्षणक्रान्तायां दास्यां, अथवा ताह- ङारक्षणाक्रान्तन दासनोाढटा साऽपि दासी । दासेनोढा व्वदासी या समदि वासीत्वमाप्तयादेति वचनात । तादृश्यां दासदास्यां वेत्यर्थः । अथवा इर. णापरिणीता शुदा दासी । शृद्र्य ये दासस्तत्सबन्धिनी दासी दासदासी । दिविधायां द्यां शरद्रणेत्पादितः, तथा दासदास्यां प्रधानशद्रे- णोत्पादितः सृतः स पित्रा “ परिणीतपुतः समाङभागो भवान्‌ भवतु › इत्यनु- ज्ञातो ठभत इति राच्रव्यवस्था नियतेति तस्यार्थः । अत्राह हरेदिति सामा- न्यतः श्रवणदरे सदधि के समोह उत विषम इति जिज्ञासायां समोऽन् इति जेयम्‌ । तदत जेमिनीय- समं स्यादश्रतत्वात ( जै० सु० १०।१३। ५३ ) इति । ज्योतिष्टोमे सर्वेषामृप्विजां गवां द्वादश्ला्के शतं दक्षिणात्वेन यजमानेनामष्मा एतावदुमुष्पा एतावदिति विभजनीयमित्यक्त्वा समषिभामार्थं ॒श्रङृत- सूत्रम॒पन्यस्तम्र । स॒ विभागः सभः स्यात्‌ 1 कतः। अश्रतत्वात्‌ । वैषम्यहेतोर्विं- श्ञेषस्याश्रवणादिति तदथं दित्यर्थः । " जातोऽपि दास्यामिति › (या° स्म०२ । १६३२, १३४) । श्रद्रजाती- थपुरुषेण दस्याम॒त्पादितोऽपि पुत्रः पितुरिच्छ्या भागं लभते । पितुरणावूर्घव तु यदि परिणतिपत्राः सन्ति तद्रा ते ज्रातरस्तं दासीपुञमर्धमागिनं क्यः । स्वैभागादर्धं ततीर्याशे ददयरित्यर्थः । अथ परिणीतापुज्रा न सन्ति तदा त्नं धने दासीपुत्रो गृहणीयाबदि परिणीतादुहितरस्त्पुत्रा वा न सन्ति । परिणीतादुितै- द्हित्रस्य च सत्वे रवधभागिक ५ दासीपुत्रः । अत्र पामान्यतोऽशश्चज्योषा" ,&. शांकरीम्ट्यायायतां~ मृते पितरि कुर्युस्तं भाकरस्पभापिनम्‌ ॥ अश्रातृको हरे्सवं दुहित॒णां सुतास्ते । हति याश्चवस्क्यीयेन च दासीपृतरस्याप्योरसेन समांशामिधनेन पितुरनन्तरं भा- तुरा्िवस्य तस्येव दौहिबेण सह बिमागदशेनेन च दृण्डापषायितः सवि पितरि े्जदचकादीनामौरसेन समांशः, असति तु तद्धा रः । अन्यथा यत्र ` च दानेऽपि ‹ सभं स्यादश्चुतत्वात्‌ › ( जे० सू० १० । ३। ५३ ) इति न्यायेन समांरो बोध्यः । कामत श््युक्तेः पितरि वियमान इति गम्यते । अगर मृते पितरीत्युकतेश्च । ततश्च पितरि विमाने समांशेस्य विधान।न्मृते पितरि पनः सप्रहाविधानस्यायुक्तत्वेमारध शब्दस्य समांश्चवाचिन एकस्य परिणीतापुत्रस्य यावानंश्च- स्तद्ैपरतिपादकत्वात्तीयाक्षपरत्व पर्यवस्यतीत्यर्धमागिनमित्यस्य तृतीयांङभागिनभि- त्थ्थो बोध्यः । ततश्च कर्मधारयान्मत्वथं इनिः ! अर्धभा्कमिति पाड तु ठन्‌ बोध्यः । अथवा भागस्थाधमित्येकदेश्िसमासोऽपि स॒वचः । अत्र रृ्रग्रहणावृहि- ज््रतिना. दास्यामत्पन्नः पित्तरिच्छयास्यश्ञ न भत नाप्यरधं, द्रत एव छृत्स्नम्‌ । ङकित्वतुक्‌लग्बेज्जीक्नमानं टभत इति तदर्थः । परिणीतायाम्रत्यन्नाः पुत्राः परिणीतापुन्ना; । तथा परिणीतायामरत्पन्ना दुहितरः परिणीतादहितरः । तत्पुजाः परिणीतदुषिवपुत्रा दोहित्रा इत्यर्थः । उपयुक्तिन मनुवचनेन याज्ञवस्वयीयवचनेन च दासीपुत्रस्याप्योरसेन संह समा- नोकस्य विधानाद्थ च पित्रमरणानन्तरं दासीपत्रस्य पित॒परिणीतेोत्यन्नभरात्रभावे दोहि- तरेण सहार्घभागस्य द्दीनातकषेत्रजदत्तकादिपुत्राणां पितरि जीवति ओंरसेन समानाः, असति तु पितरि तदर्ध॑श्चि इति दण्डापएपन्यायेनैव सिद्धं भक्ति । दण्डापुपन्यायस्वरूपं तिित्थम्‌-- धृततेटादिपाचिता गोधूप्रादिचर्णीनां तरकार अपूपाः । पृपोऽग्पः पिष्टकः स्यात्‌, इति त्रिकाण्टस्मरणात्‌ । ते च परखण्डे बद्ध्वा मार्गे पथेयामिति बुद्धया पूर्शर्व्या गाह्यदण्डेऽवरम्बिताः । ततः भवः प्रातग्राम- गमनसमये दण्डे गृहीति वण्टग्रहणप्रयत्ननेव ग्रहीता दण्डा ५,९१अ न क्क हणार्थं प्रयत्नान्तरमास्थेयं भदतीति तादृशचानुमानं दण्डापृषन्याय इत्युच्यते । यदा अपूपवन्तं दग्डमानयेत्यनुिषटो भत्यः िंचिद्धक्षितं दण्डं दृष्टवा वृण्डस्त॒ मृषके- भक्षित इत्यूचिवाम्‌ । तद्राक्यादपृपास्ु स्तरा भक्षिता इति यथाऽनायासतो श्ञायते तिदिभ्ममुवश्वनायाश्नवत्क्यवचनाच सति पितरि क्षेत्रजादीनां समाशोऽप्तति तु ततीय हैस्यनायासतौ ज्ञायत हत्यर्थः । भन्यदेति । उत्पत्य । (तिरि [विममे कादीनां समाशलामोऽमष- दैक चद्धिका । ९७ ्ेभजदत्तकादीनामोरसचतुर्थारित्व तत्र तद्पेक्षयाऽस्यन्तविप्ररुष्टस्य दासीपु्र- स्योरससमांरित्वमिति पहदेषम्यं स्यात्‌ । एवमसत्सु क्ेत्रजादिषु सत्योश्च पलीकन्ययोरदौहितरापिकरि क्टपाधिकार- माने तु पितरि त्तयिङ्षालाभ इत्यस्यानडगीकारेणाविद्ेषेण नाह्मणादिवच्चतर्था- शस्यैव लाभ इति स्वीकार इत्यर्थः । पूर्वोक्तं वैषम्यं निरूपयति--यादृशे विषये दासीपर्पिक्षयाऽत्यन्तसंनिकरषटानां क्षेत्रजदत्तकादीनामोरसेन सह चतुथीशग्रहणा- धिकारित्वं तादश एव विषये क्ेत्रनदत्तकायपेक्षयात्यन्तविप्रक्रष्टस्यापि दासीपुत्रस्योरसेन सह॒ समांग्रहणाधिकारित्मिति महद्रेषम्यमापयेतेति कृत्वा शद्रविषये क्षित्रजादी- नामौरसेन सह चतुथीराधिकाग्त्विमयक्तमित्याह--यत्र च क्षत्रजदत्तकेति । तथा च वेषम्यपरिहारार्थं क्षेज्रजदत्तकादीनां सति पितर्योरसेन सह समांश्षाधिकारित्वमसति तु व्रतीयांञाधिकारित्वभित्येव कल्पनं न्याय्यमिति भावः । 4 दुहितृणां स॒ताहते ˆ इव्य॒क्तदे(हित्रासन्वे परिणीतोत्पश्नभ्रातराहितस्थ वासी- पत्रस्य कत्स्नधनपरहणं विधीयतेऽादाहित्रसत्वे दपुत्रस्य कृत्स्नधनग्रहणाधिकाये नास्तीति प्रतीयते । अपत्रस्य धनग्रहणाधिकारिक्रमनाधके “ पत्नी दहितर्ैव > ( या० स्प्र० २ । दषु ) इति याज्ञवल्व्यवचने त॒तीयस्थाने दौहित्रः पदयते । तञ चेयेति चशब्देन दुहित्रभा्रे दौहित्रो धनभागिव्यक्तं मिताक्षरायां विज्ञानेश्वरेण । ततश्च त॒तीयस्थानस्थितदादिवसत्व यदि दासीपुत्रस्य कृत्स्नधनप्रह- णाधिकारो नास्ति तहिं तत्पृवयाः प्रर्मादितीयस्थानपठितय।ः परनीदुहितोः स्वे कासीपुत्रस्य कृत्स्नधनग्रहणाधकारो नास्तीति किमु वक्तव्यमिति केमुतिकन्यायेनेव दासीपुत्रस्य इत्स्नधनग्रहणानधिकारः सिध्यति । इतरथा क्षत्रजदिपत्रष्वसत्सु भार्या दहिननोश्च सत्योयदपुत्रषनग्रहणःधिदारो दहितरस्य स्यात्तहिं पत्नीदुहिोरपुत्रधनग्रह- णाधकारो याज्ञवल्ययेोक्तो बाधितः स्यात्‌ । तस्मात्पत्नीदुहितृदोहिवाणां मध्ये कस्या- प्येकस्य सत्वे दारीपुत्रस्य ट्त्स्नधनग्रहणापिकार) नास्ति, कितु विमानेन प्या. यन्यतमेन सहा्पोक्ञभागित्वं भ ` तीत्यभिप्रायवानाद-एवमसत्स्वित्यादि तत्समाश्च शत्य न्तम्‌ । अत्र ' एवमसत्स॒ › इत्यस्य स्थाने ` एवं सत्स › इतिं परो बहु तओपकभ्यते, परं सोऽयक्तं इति प्रतीयते । अभ्र ८ न स्वहरत्वम्‌ › इति दासी पुत्रस्य सर्वधनहरत्वं निषिध्यत । तच्च * अभात्रको हरतस्वम्‌ › ( या०। स्म २ । १३४ ) इति यासवल्क्यवचनादघ्रातृणामभाग्रे सत्येव संगच्छते नान्यथा । किंस क्षे्रजादिपुतरेषु वि्यमानेष तेषामेव धनहरत्वं न भार्याया अपि। 4 न भ्रातरो न, पितरः पुत्रा चिविथहराः पतिः ` ( म० स्पृ ९ । १८५ ) इति मनुकचनात्‌ ) तेत्र केव वाताऽन्येषामिति ¦ पत्नीकन्ययोरिति ! तया; सत्यो १३ ९८ सांकरीग्याख्यायुता- विषिर्बाधाषततिः । तेन दौहिनपर्म्ताविकारिकाङ्खखायां तेदेकतमे सत्पतरि न दासीपु्स्य स्वैहरतवं किंतु तत्समांशः । अव एव- दत्तपुत्र यथाजाति कदावि्वोरसो भवति । पितू रिक्थस्य सर्व॑स्य भवेतां समम।गिनौ ॥ इत्यपि वचनं राद्रविषय एव योजनीयम्‌ । तथा- शूद्रस्य तु सवर्णैव नान्या मायोपदिर्यते । तस्या जतिः समाशाः स्ययाद्‌ पृत्ररात भवत्‌ ॥ यदि दोहित्रसयापुत्रधनग्रहणाधिकारः स्यादित्यर्थः । ज्गसाधिकारति । ‹ परनीदुहित- स्वैव ( या० रमृ० २। १६५ ) इति याज्ञवल्व्यवचनेनाभिहितो यः प्रथमं पत्नीदुहिजेर्धनग्रहणाधिकारः स वाधितो भवेदित्यर्थः । अत एवेति । शद्रत्रिषये क्षत्रजद्रत्तकादानामेोरतन सह समांशभागित्वस्य सिद्धान्तितत्वादेव । दत्तपुत्े यदा जात इति । दत्तकग्रहणानन्तरं ययोरसः स्यात्तदा तौ दत्तौरसों दौ पितिः सर्वस्य धनस्य समभागिनों स्यातामिति तदुर्थः। एतदपि वचनं शादरविषयत्वेन टापनीयम्‌ । सिद्धान्तितसमानाथत्वात । नतु तव- [वि [न ्गिंकविषयकत्वेन । तपमिश्चेतपतिगरहीते० हत्यादिवसिष्ठादिमिविरंधाादति भावः । एकदत, शषुवस्य त॒ सवर्णयति ( म० स्मृ० ९। १५७ )। शढरस्थ श्श्जलतीयेव भार्योक्ता नान्यजातीया । तिस्रो वर्णापर्व्येण, स्वा ्द्रजन्मनः { या० स्म ९। १५७ ) इति याज्ञवत्क्योक्तेः, तस्यां जाताः पुत्राः स्वे समाना- शस्वार्थिकरिणः, ते च हतमपि भवेयुरिति तस्याथः । अत्र चयस्य परिणीताथां खियामुल्पन्नानां सर्वेषां समानांाधिकारत्विममिधाय पनः ^ यदि पुत्रशतं भवेत " अनेन श्तुथरणेनतरेषामपि पुत्राणां समानांशायिकारित्वममिधीयते । यदीद केवलमौरसपरं स्थात्तदा “ तस्यां जाताः समहाः स्युः ` इति तृतीयचरणेनष तवे्थनिर्वाहि चसु्धचरणो ऽक्तभ्यः स्यात्‌ । उच्यते च । तस्माचतुर्वरणेनेलरेषा- मधि पुत्राण समांशभागित्वं यतप्रतिपायत तदपि शु्ठविषयत्नेन योज्यमिति भावः । जनकपाङकयोरुभयोः पित्रोः पतरारुत्वे व्यामुष्यायणदत्तक उमयोः पिषेः सवैधनाधिकारी मवति । ओरते सति गृहीतस्य दचकस्यां्षहरत्वं सर्वथा नास्षि। अजोभयत्र प्रमाणं ‹ पिण्डदोऽहष्रशवेषं पवौमाबे परः परः › ( या कूर २! १३२ ) इति याज्ञवल्क्यवखनमेव । पथमस्थले जनकपारुक्षयोः के प्मिन्‌ परस्य व्यामुष्यायणस्योम्रयोः समग्रधनह्रत्वम्‌ । द्विती यस्थे त॒ पूर्वस्योरसस्य स्वेन नोशरस्य दप्तकस्यांरभाणित्वम्‌ । दत्तकद्रहणानन्तरं जनकपालकथोदभयो. दसकचन्िका । ४६ हत्य दयते शहाभां मर्योलनामां सरदैषां समांसममिषाय (मर्द पत्र हातमित्यनेन पत्रान्तराणामपि सरमांश्ता प्रतिपादिता । ओरसमात्रपरत्वे पर्वेणेव वताप्त्वा पुनरेवदमिधानं व्यर्थं स्यात्‌ । स्धामष्पायणदत्तकस्य तु जनकपतिहीत्ोरुमयोरपुरतवे पवरिकयहरष्वं शपीरसे गृहीतस्य तु मां शहरत्वं ग्रहणानन्तरमौरसोततौ तु जनकषने वदी रसरिहरतव प्रहतुरसाधारणदत्तकस्य यादशेऽशाः शसीयस्तद्षह्रत्वं देवि । यदाह प्रवराध्यायः-ययेषां स्वासु मायौस्वपत्यं न स्याचदा रिकथं हरेषु- रिति । तथा नीरदः व्धामुष्यायणका दृचयुद्रभ्थां पिण्डोद्‌के पृथक्‌ । रिक्थादुर्षा शमादघर्बीजिक्षोषकयोस्तथा ॥ इति । रोरसोतपत्तौ सत्यां तु जनकपित्तधनाज्जनकस्य य ओरसः पुत्रस्तस्य यावति स॒तीर्याहो व हियने । जनकपितरधनस्य द्वावंशावौरसेन गर्यो । तती- याङ्ञि्च च्यामुष्यायणदचकेन ग्राह्य इति यावत्‌ । तथा पालकपित्रधनस्य अर्यो शा ओरसेन यह्याश्नत्थीक्स्त॒ व्यामष्याय्णेन । अथ व्यामूष्यायणो गुणवध्ि्ेन पालकपितुनस्य तूतीयांशो ग्राह्या द्वावक्षो च तदोरसेनेति । तदाह-ग्रहीतुरसाधारणवु- कस्य यादरोऽश इत्यादि । युज्यते चेदम्‌ । व्यामुष्यायणदत्तकग्रहणानन्तरं जनकपालकयोरारसात्पत्तौ सत्यां ताभ्यामगोरसाभ्यां जनकस्य पालकस्य च सकद्छै- ध्वदेहिकादिपुत्रकायकःणेन व्यामप्यायणस्य दातुग्रहीत्रोः पित्रोरोरष्वदेहिकादिक्षियायाम- नधिकारात्ित्रपकारकत्वाभावनारस, पश्या न्युनां श्चापिकारिकत्वस्येवोचितत्वात्‌ । ' उत्पन्न त्वरसे पुत्रे व्रतीयाश्हराः सुताः ` अत्र द्वितीयचरणे “ चतुर्थीशहरयः हुताः ° इति पाठः । इत्येवं कात्यायनवचनाच्च । एवं चावार्धशब्दो न समांशवाची किंतु खण्डवाचीति व्रतीयांशेपरः पर्यवस्यति । उक्तेयं प्रमाणं प्रदरीयन्नाह--यवाह प्रवराध्याय इति । यदि जनकस्य पालकस्य च भार्यायामपत्यं न स्याह व््यामष्यायणो इयोः पित्रर्नं हरदविति तस्यार्थः । अत्र प्रवराध्याये ' एषाम्‌, मायासु, दर्यः › इत्यत्र बेहुः्चनं रटक्ष्यभेदनेति ज्ञेयम्‌ । निरुक्तप्रवराध्यायेन सामान्यत उक्तस्यांराहरत्वस्य ततीयांङहरत्वपरत्वे प्रमाणं दरौयति- सथा नारव इति । न््ासमरष्यायणका दृद्यरिति । व्यामुध्याणसंज्ञकदत्तकेजनकाय ग्रहीत्रे च पित्र उमाभ्यां पथक्‌ प्रथक्‌ पिण्डमुद्कं च देयम्‌ । अथ च बीजिक्षतरिणोर्धना- दरधाकस्ततीयांशो ग्राह्य इति तदर्थः । अत्र॒ बीजिक्त्रिश्ब्दौ जनकपालकयोरुपलक्ष- काविति प्रगिषाभिहितम्‌ ॥ ° १०१ शंकरीष्याख्वायुता- गीजिकषेतरिकपदयोजमकपरतिप्रहीव्रभयोप्टक्षकतवं परागेवामिहितम्‌ ॥ षष्ठ प्रकरणम्‌ ¦ अथान्धपङ्ूगुपमृतिपुत्राणां घनाधिकारितया तदीरसक्षत्रजयोरेष पिताम्टष- नभागितवश्रतेनं तद्गृहीतदत्तकपुतरदेः पितामहधनाधिकारः कंतु भरणमाकरम्‌ । ( अथ षष्ठं प्रकरणम्‌ ) | * ककीबोऽथ पतितस्तज्जः ( या० स्म २। १४०) अनंशौ एीबपतितौ० ( म० स्प्र० ९ । २०१ )1 द्ीबस्तृतीयाग्रकृतिः। सोऽयं क्कीवश्चदंशविध इति नारदेनोक्तम्‌ । प्रकरतश्छोकस्थपिताक्षरागता बाठंभद्री द्रष्टव्या । पतितो-- बह्महादिः । तज्जः--पतितोत्पन्नः । पडगुः पादविकलः । उन्मत्तकः--वातिकवैत्तिकम्रेष्मिकसां- निपातिकगरहावदारक्षणरुन्मादराभिभृतः । जडा--विकलान्तःकरणः । हिताहिताव- धारणाक्षम इति यावत्‌ । अन्धो--नेत्रन्द्रियविकलः । अचिकितयरोगः--अप्रति- सपमाधेययक्ष्मादिरोगगरस्तः । आयश्ब्देना<(श्रमान्तरगतपितरदेष्यपपातकिवधिरमृकनिरि- न्द्ियाणां ग्रहणम्‌ । आश्रमान्तराणि--नष्ठिकवानप्स्थोज्षमाश्रमाः । निर्गतमिन्द्रियं यस्माव्याध्यादिना स निरिन्द्रियः । एत छबादयाऽनंशा रिविथभाजा न भवन्ति । केवठमकनाच्छादनदानने पोषणीया भव्रयुः। अभरण त पतितत्वदोषः। सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । गरासाच्छादनम्यन्तं पतितो ह्यदद्द्धवेत्‌ । न्यास्यं--यस्य यावदपयुक्तं धनानरूप च । अत्यन्त-यावज्जीवमित्यर्थः । ( मण स्मृ ९ ॥ २०२ ) इति भनुवचनति । इति निरुक्तय्ञवल्क्यवचवनार्थः । अनेन वचनेन दुीबान्धपट्गुप्रमतिपुत्राणां धनाधिकाग्त्वं निषिध्य, आरसा; क्षेत्रजास्तवेषां निदोषा भागहारिणः ( या० स्प्र० २। १४१ )। एषां द्ीबान्धादीनामोरसाः कषत्रजा वा पुत्रा निरशोषा अश्ग्रदणविगपिङ्कीवलादिदोषरहिताः सन्तो भगासि णोऽशग्राहिणो भवन्ति । तत्र द्रीबस्य श्च्रज एव पुत्रः संभवति नोरसः । छ्रीबव्यतिग्क्तिनामन्धाद्रीनां त्वागसोऽपि संभवति । आगमक्षत्रजग्रहणमितरपुत्रव्युदासार्थम्‌ । इत्यवमनन वचनेन दीबान्धादेगैरसक्षजरजयेदं योरेव पुत्रयोः पितामहधनमग्राहित्वं श्राव्यते । तेनान्धपडग्वादिभिगृहतिनां द्तकादिपुत्राणां पितामहधनग्रहणाधिकारो नास्तीत्यवग- म्यते । किंतु भरणमात्रं कर्तव्यम्‌ । ननु तत्रापि किं प्रमाणमिति चेत्‌ “ अपुत्रा योषितश्वेषां मर्तव्याः साधुव्रचयः ` ( या० स्म॒ २ । १४२ )। एषां दीना. न्धादिपुत्राणां पुत्ररहिताः पत्न्यः सदाचार्चेद्धरणीया इत्येतं ॒द्ीवान्धाद्धिार्याणां भरणविषानिन तटरगृहीतानां दु्तकाद्रीनां भरणं दण्डापुषन्यायनैवाऽऽयातमिति सर्व मनसि- कृत्याऽश--अथान्धपहगपभतीत्यादि दण्डापपायितत्वादित्यन्तस्न `। द्कशन्धिका 1 : 4०१ अन्पादिमायौ्णां मरणविषानेन वञ्जरणस्य दण्डापुपापितत्वात्‌ । वथा 8- अन्धपङ्ग्वादीननयिकारिपु्रनमिषयाऽऽह- लीरसाः केत्रजास्तेषां निर्दोषा भागहारिणः । अपुषा योषितथेषां मवैभ्याः साधुवचयः । सतायेषां पभतव्या यावन भतृंसात्छवाः ॥ इति । एवै परहणानन्वरमुतलन्नीरसेन सह द्तकस्य विमागद्दीनात्सत्पौरसे गृी- तस्यापि नांङभागितवमित्याह- वस्मिञ्जति सृते दत्ते मष्वे च विधानके। तत्सं तस्येव वित्तस्य पः स्वामी पितुरञ्जता ॥ ‹ उत्पन्ने त्वौरसे पुत्रे चतुथीशहराः स्पताः › इति ‹ तक्षिश्वत्मतिग्हीत ओरस उत्पथते चतुर्थभागमागी स्याद्तकः ‡ इति च ववनादृ्रहणानम्तरमुत्पन्नेनीरिसेन सह दकस्य विभागकीतनात्सत्यौरसे गृहीतदसकस्य त्वशषभागित्व॑ नास्तीति प्रतीयते । आओौरते सति गृहीतस्य पुत्रत्वाभावात्‌ । “अपुत्रेणैव कर्तव्यः ” हइत्यत्रापुतरेणेत्येतद्ष- टकपुतरपदस्य मुरूयौरसपरत्वादोरसपुत्रामाववतो ऽधिकारोक्तस्तत्संगतैवकारेण चौरसपुत्र वतोऽनधिकारबोघनादनपिकरिणौरसपुत्रवता गृहीते द्तके पुत्रत्वोत्पत्तेरकक्योपपाद्न- त्वात्‌ । तथा च पुत्रत्वोत्यत्तावोरसाभाववद्विधानस्यापि निमित्तत्वमिति भावः । एतद्द्‌ विधानमन्तरेण परिगरहीतस्यापि नांशाभागित्वमित्याह-- तस्मिभति सुते दच श्ति । ओरसपुत्रोत्पस्यनन्तरं द्राके गृहीतेऽथवा विधानं विना दृत्तके गरहति सति पितुर्धनस्य न्याय्यो याऽधिकार्योरसः पुजः कतविधानो दच्तकादिश्वच तस्येव तद्धनम्‌ । इत्यभिधानाभिरुकद्‌- लकदयस्य म्रहीत॒धने नांशतोऽप्यधिकार इत्यवगम्यत इति भावः । तथा मनुरप्याह-- अविधायेति । शौनकवि््ोधायनान्यतमोक्तविधानानुषठानमन्तरा यः पुत्रं परिग्रह णाति तेन स्वधनन्ययेन तादृश्दचचकस्य विवाहमात्रं कार्थं मत्वंश्ञतोऽपि धनं देथ मिति तदथः । अत्र विवाहविधिमित्य॒परक्षणम्‌ । तेन प्रासाच्छादनमपि दातुं योग्ये भवति । सर्वेषामपि तु न्यास्यं दातुं शक्त्या मनीषिणा । प्रासाच्छादनमत्यन्तमदषत्यतितो भवेत्‌ ( म० स्म ९।२०२) । न्याय्यं यस्य यावदुपयुक्तं धनानुरूपं च । अत्यन्तं यावज्जीषमित्यथैः । इति प्रत्यक्षश्चुतन्यायानुसरित्वादिति भावः । अनरदं जिन्त्यश्‌ । अपुत्रेणेव कतैन्यः पुतप्रतिनिधिः सदा, इति गोणपुत्रत्पलिर्षषायकेऽबिवष्वनेऽपुतेणै- वेत्युक्तेरौरसपुतराभाववतं एव पुत्रप्रतिनिधीकरणविधानाद्रगोणगुतरत्पत्तावोरसाभावस्येवा- विधाय विधानमित्येतद्ववनक्लाहसिष्ठक्लोनकान्यतमोक्तविधानस्यापि हेतुत्वेन विधिं तिना शृहीतत्वेन" अरहीतुस्तन् पुत्रवामुत्पावाहातुश्च दासेन ॒स्वत्वनिुत्ते्तत्र तत्संबन्ब- ॥ ॥ ५. शिकसष्वरूवापुता- - धशा तनुः-भकिषाय विषानं यः श्रिष्हाति पृषकम्‌ । विवाहिधिभाजं तं न कु्यांनमाननम्‌ ¶ हति 1 अम्थजातीपद््कश्यापि मां हमापीतवापित्याह~- यरि स्पादन्यजातीयो मृहीतोऽपिं सुवः कवित्‌ । कयाण्यमावास्चाङ्ृतविधानकस्य गृहीतस्य विवाहादिसंस्कारे नान्दीश्राद्ध, दातु क्वा पितृणां गोश्रस्थ चेष्ेलः करणीय इति । अत्र केवित्‌-- विधानरहितपुत्रवानप्रतिग्रहयोर्छौकिकत्वेनाजार्खयत्वाद्ास्रीये च ग्रहीत॒स्वत्वोतादे दात॒- स्वत्वनिवृत्तो च प्रमाणाभावः । तदुक्तं वीरमिमोदये व्यवहारप्रकारे नरदेन-द्त्वा द्रव्यमरम्यग्यः पृनर।वातुगरिच्छति ।* दत्ताप्रदानिकं नाम च्यवहारपदं हि तत्‌ ॥ इति |: अन दानस्यासम्यवत्वेन ग्रहीतुरवत्वासेदन्धो दत्॒स्वत्वानिवुरिश्च ‹ पुनरादा- शुधिखछति `, इर्यनेनाभिहिताविति ताद दरकसेरकारादां दातुरमोनदेरेबोष्ेसः कर्थं हृषि -घदन्ति, 1 अन्यथा विधि विना गृहीतत्वन महीतुरतत्र पुक्तवानुत्पादाक्षतु- व्धनिन तज स्वत्वापगमास्चायं कस्यापि पृतञर न भवेदिति श्रि्कृखििन्तराङेऽव- कथानेभ कुढदाहित्यं प्रसज्यत । अपरे पनः-ध्वजाइतो भक्तदासो० ( म० श्ण <८ । ४१५ ) इति दासत्वप्रापकरारणाभिधायके मनुवचने दरिमस्य दासत्व- छतम्‌ \ तथा ` माता पिति वा दद्यातामृ० ( म० स्० ९ । १६८ ) क्र्थत्र च वुत्रिमस्य माणपुत्र्वमक्तम्‌ । ततश्च दुनिमस्य दासत्वं पुत्रत्वं तवु- भयसाकर्यं॑वेति संशये द्‌सत्वपत्रत्वयोविषयावेभागः क्रियते । स च यथा-अह्क- वकिकाभकरो देगरिमो दासः । तविधानको दत्रिमस्तु पुत्र इति । वनरिमपुनटक्षण- प्रतिपात्रके माला पिता वति पूरबोक्तमनुव्दन यमद्धिर्त्यक्तः । तनावुग्रहणं ' सक~ युनि विचर पटठकश्षणय › इति दकमीमांसायां - मृ एवक्तत्वात्‌ । तथा च विषा- भधूवकं- गीमस्य.. पुरत्वं विधिं दिना गरहीतस्य च दासत्वमिति सिध्यति । कालि- कऋापुरामे, . संहिद्ायां - दसिष्ठेन च ‹ स्वयंदत्तश्च दासश्च पिमे पृत्रपांसनाः ` इति उकसएवस्तत्रत्येले ्तत्वाचद्रबलादेव विधिना ग्रहणाभविऽपि गरहीतुस्तत्र विलक्षणं सबालयमुतत ˆ इत्यमी क्रिते । स्तवे वरुक्षण्यं च न्यापकगोत्रसापिण्डरयादिप्रथो- जकत्येनं वव्याप्यपुत्ात्राप्रयोज्नकत्वेन च । अत एव ्रहीतुस्तदिवाहकरणमंरभाक्त्वसिशए- करणां -सोक्तं' संगच्छते । अन्यथा तद्विवारविधानसमांश्चभाक्त्वाप्रसक्तस्तरिराकरणस्य भगत्यत्रतेः, । तत्सा त्रमहीतु्दसि एव स इति तद्रिवाहादौ गरहीवृगोजादठरूय- करियाः ;4 विजना गृहीतस्याप्यन्यजातीयदत्कस्य प्रष्ठीत॒धनाशग्राहित्वं न भक्ती हथदि~-वदि त्वादिति । ग्रहीत्रपक्षया मिकजातीयः पचः, स" चोत्कृह जातीयोऽ- दत्तक चन्द्रिकां । १०६ अंशमाजं न तं कु्यच्छौनकस्य मतं हि तत्‌ ॥ हत्युक्तपरायभित्यास्तां विस्तरः । रम्थेषा चन्दिका दत्तपद्ते$शका रघु । मनोरमा संनिवेशे रङ्ख्णां ध्मेवारणी ॥ , इति बहामहोपाध्यायशीकृवेरता दचकचन्दिका समाप्ता ॥ पङ्कष्टजातीयो वा भवतु यदि कंदाविदत्तकंत्वेन गृहीतः स्यात्तथाऽपि तस्मै भनांसो नैव देयो भवतीत्येतच्छौनकस्यवर्मतमस्तीति तदथौदित्यादि प्राक्‌ ( पृऽ ४ प° १० ) प्रतिपादितपायमिति नैह पुनर्विरतीय॑ते । दत्तकचेन्द्रिकाकारमतेन गृहीते विजातीये पुत्रत्वमृत्पयते । तच्च शाच्सिद्धमिति प्राङनिरूपितम्‌ । दत्तकमीमां- साकारमतेन तु गरहीते विजातीये न कथमपि पत्रत्वमृत्पयत इति दनकमीमांसा- ध्याख्यायां मञ्जी मल्कृतायां ( पृ० १०४ आरभ्य १०८ पर्यन्तं ) विस्तरेण निरूपितं तत्तत ॒शवावगन्तव्यम्‌ । रभ्यैषेति । पुत्रीकरणविधिसरणः कषिप्रं प्रकाशिकाऽत एव रमणीयेषा चन्द्रिका पदपदार्था्दीनां सामीचीन्येन स्चनाभी रद्धिणां प्रेक्षावतां मनोहारिणी सती दस- कसंबन्धिधर्मजातस्योद्धारिण्यस्ति । विद्रद्धिः परक्षकेरस्याः सकाक्ञादसकसंबन्धिनः स्वे धमा उद्धिधयन्त इति भावः । ्कादेश्वन्दिकायार्टीकेयं नाम रक्षाकरी । आनन्दाश्रमसंस्थेन कता रेकरराक्िणा ॥ १ ॥ मदीयदीका यदि वेदक्द्धा तथाऽपि मूलं सविशुद्धमेव । समागमात्पापिजनस्य गद्ध। भवत्यपूता किमु लोक उच्थते ॥ २॥ अदभमस्मिन्‌ स्छङितिं ममेत्त्समञ्जसं॑तत्परकीयमेव । अतोऽ्थयेऽहं विदुषः प्रतीदं क्षाम्यन्तु सन्तो मम॒ चापलं यत्‌ ॥३॥ अभ्रिषद्भवसुभक्षाके ( १८६३ ) उत्सर वृषनामके । कातिके मास्यर्पिताऽमृत्सच्चिदानन्वुपादयोः ॥ ४ ॥ इति श्रीपरमपूज्यगोढबोरेदत्य॒पामिघरामश्ञाश्चिचरणान्तेवासिनो रङ्गनाथभ- हात्मजरोकरक्ताचचिणः ऊतिः श्रीकबेरटकृतदेत्तकन्दरिकाया ध्याख्या शांकरी नाम समाप्तिमगमत्‌ ।