1 17 का ॥ काना 1५ † ५ 4 ~ 14 ५ ८101. 41 "॥ $ न, आनन्दाधरमरसस्छतग्रन्थावारिः । अन्थाड्कः ११९ भटरवेयनाथभरिङकृतविवरणसहिताः ( श्रीमाघवाचायप्रणीत- ) कारमाधवकारिकाः । ता एताः- . वे° शा सं° रा० मारुककरोपाहि रङ्गनाथमद्ा- त्मजराकरङा्चामेः संशोधिताः | एततपस्तक वी. ए. इत्युपपदधारिभिः विनायक गणेरा आपटे | इत्येतेः पुण्याख्यपत्तने श्रीमन्‌ “ महादेव चिमणाजी आपटे › इत्यभिधेय- महाभागप्रतिश्ापिते र न ् आनन्दाश्रमसुद्रणाख्ये आयसाक्षरेभुद्रयथित्वा प्रकाशितम्‌ । शालिवाहनरकाष्टाः १८६४ । चिस्ताब्दाः ३९४२ ( अस्य स्वऽधेकारा राज शासनानसरिण श्वायत्तीरूताः ) ! भूमिका । ~<; विदितमेवैतत्स्वेषां संख्यावतां यदरबुकृणमहाराजस्य कुलुरुणा मन्त्रिणा महामहोपाध्यायमाघवावार्येण परारस्प्रतिव्याख्याप्रणयनादनन्तरं काटमाधवीयापरपर्यायः काठमाधवाभिर्यः कालनिर्णयात्मकः स्वाङ्गसृन्द्रः पञ्चप्रकरणघंटितों अन्था निरमायीति । तत्र प्रथमस्योपोदघातप्रकरणस्याऽ्दौ ‹ व्याख्याय माधवाचार्यो धमंन्पाराञ्च- रनथ ` इत्यादिभिः ‹ तमेव निर्णयं शाघ्न्यायाभ्यां कतुमुयमः ` इत्यन्तेश्वतुरव- दात्यधिकष्तेन श्छोकैरथैः सर्वप्रकरणगतविषया अनुक्रमेण मन्थकरता संक्षिप्तास्त एते श्लोकाः ‹ काल्माधवीयकारिकाः 2 “ काटमाधवकारिकाः ` इति चाऽऽस्यायन्ते । कारिकिश्वेता अतीव समीचीनाः संगरहीतसिद्धान्ताः कालनिणयश्ाखरसूजीभूतां एवेति निःसंदिग्धिम्‌ । या एवाधिक्रृत्य माधवाचार्यः सुविचारपष्ष्ितों मीमसादिशाश्नीय- विषयोपन्रंहित उत्सणापिवादपरस्परविरुद्धार्थकादिवचनविवेचनेन संदेहशद्धकाकुशङ्कादि- निरसपूर्वकं सिद्धान्तम्यवस्थापको महान्‌ गन्थः काटमाधवनामा निबद्ध इति । तत्र॒ मीमांसादिशाचराभ्यासाभावाद्रा तावदवकार्चाभवाद्वाऽऽटस्याद्वा मान्याद्रा निरु- क्तग्न्थात्सिद्धान्तान्िष्कष्टुमशवनुवतामपि तादृशसिंद्धान्तजज्ञासूनां कृते तत्पसपरिमजिहीर्षेया दयालुना भद्रवेयनःथसूरिणा काठमाधवकारिकोपरि सरं सुबोधं चं किमपि विवरणं विहितम्‌ । तस्यास्य विवरणस्य कर्ता मडवैयनाथसूरिः कुत्रत्यः कश्च तस्य वशः कदा- चाभूत्कस्य गुरोरन्तेवासीत्यादिकं तच्चरितं यत्नेनान्विष्यमाणमपि न किंचिदुपलभ्यते । । किंत॒ मन्थसमापतो श्रीमद्ध्मश्ाञच्चपारावार्यणतत्सद्रामचन्दरभद्वात्मज इति विद्ेषण- दानाद्‌ भद्ववंशीयः रापचन्द्रात्मजः धमर्लाखरे पण्डितश्चायमिति प्रतीयते । एतत्कररतं विवरणमपि निपुणतरं विलोक्यमानं सदस्य धर्मशासने पाण्डित्यं निवेद्यतीति सत्यम्‌ । अस्य समन्थस्य पुस्तकमेकमेवाऽऽसीन्नान्यत्‌ । तच्च जीण हस्तरखिते “ भोरसंश्थानाभित- आहिताभि बाबादीश्षितहोक्चिंगचातु्मस्यियाजी ` इत्येतेषां सकाशान्धम्‌ । तस्मादस्य संशोधने मन्पतिमान्यात्कीटकयोजकप्रमादाद्रा जातानां स्वरितानां सूचनेन मामनुगरह- ` णन्तु द्यार्वों विद्वांस इति प्राथयते- राके १८६४ कार्तिक वय १५ : शकर ¦ । गुरुवासरः, पुण्यपत्तनम्‌ । आनन्दाश्रमः मारुरुकरोपाषहः हकरशास्री भारद्वाज ---^ ~^ सयनया जणकोततेगि्दते भद्ैयनाथसूरिछतविवरणसरिताः ( श्रीमाधवाचायप्रणीत- ) काटमाधवकारिकाः । ~~ नत्वा गजाननं देवमगजानम्दवर्धनम्‌ । कृलमाधवपयानिं विवरिष्ये यथामति ॥ १॥ विध्नविधाताय मङ्गटमाचरति-- वागीशाद्याः सुमनसः सर्वाथानामुपक्रमे | यं नत्वा छृतछृव्याः स्युस्तं नमामि मजाननम्‌ ॥ १ ॥ वामीसाया इति । समनसो देवाः । सवाथानां सवपुरपषा्थसावनानाम्‌ । उप. क्रम आरम्भे ॥ १९ ॥ इदानीं यस्य देवे परा भक्तिर्यथा दतै तथा गयो! तस्थेते कथिता ह्यर्थाः प्रकाशन्ते महात्मन इति स्मरणाद्गुरुदेवतयोः स्मरणमाचरति-- सोऽहं पाप्य विवेकती्थपदवीमाम्नायतीर्थे परं मनन्सननसङ्कती्थनिपुणः सदवृतततीथं भयन्‌ । रभ्यामाकटयन्‌ प्रभावरहरीं श्रीमारतीतीथतो विद्यतीथेपुपाभरयन्‌ हदि मजे भरीकृण्डमग्याहतम्‌ ॥ २ ॥ सोऽहमिति । सोऽहं माघ्वाचार्थनामा विवेकरूपस्य तीर्थस्य पदवीं भर्ग प्राप्य हयन्याहतं श्रीकण्ठं महादेवं भजे ध्यायामीत्यथः । कीटक्षोऽहम्‌ । आ- म्नायो वेदः ¦ तद्रूपतीर्थे परं केवलं मजनन्मज्जनं कुवस्तदेकपरायण हत्यर्थः । तथा सज्जनसद्धरूपेण तीथन निपुणो निर्णीतशाच्रतत्छः । तथा सद्वृत्तं साधू नामाचरणे तदेव तीश्च श्रयन्नाश्रयन्‌ । तथा श्रीभारतीतीथतस्तनामकादुगुरोः सका- (जिन श्ा्न्धां प्रभावरहरीमिष्टदेवताप्रसादरूपां लहरीमाकलयन्परापतुवन्नित्येकोऽथः । भारती- रूपाततीर्थाहन्धां प्रभावलहरीं साहित्यरूपाभाकटयानेत्यपरः। तथा विया जह्यविया तद्रूपे तीर्थमुपाश्रयन्‌ सेवमान इत्यथः । एतस्यैव विथारण्य इति नाम प्रसिद्धम्‌ ॥ २ ॥ सत्येकवतपाटको दविगुणधीस्पर्थी चतुरदिता पथस्कन्धशृती षडन्वयदृढः सपाद्धसवसहः । अष्टव्याक्तेकडाधरो नवविधिः पृष्यदृरप्रत्ययः स्मार्तौच्छरायधुरंधरो विजयते भ्रीवुकृणक्ष्मापतिः ॥ ३ ॥ शत्येकेति । श्रीमान्‌ चुककणनामा क््मापती राजा विजयते । कीः. सत्य पं थदेकु र भटूटवैयनाथषृतविवरणसहिताः- .. मुख्यं बतं तत्पाटकः । तथा द्विगणधीरितरपक्षया दिगुणबुद्धिमानित्य्थः । अर्थता दा गुणो सत््वरजोरूपो यस्यां तादसी धीथस्य नतु तमोशुणद्ालिनतत्यर्थः । तथा जीन्‌ धममा्थकामानर्थयते प्रार्थयते तच्छटः । अथवा तिस्रः प्रभावोत्साहमन्नजाः राक्तीर्थयते तच्छील इति । तथा चतुर्णा वेदानां सामाद्युपायानां वा वेदिता ज्ञाता । तथा पच्चसु स्कन्धेषु तन्नामकेषु सहायादिपदाथेषु कृती कुशः । तदुक्तं नीतिराच्चे-सहायाः साधनोपाया विभागो देशकालयोः । विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यत इति । अस्यार्थः- सहाया राजक्ये मन्निसेनिकाधाः- । तथा कायस्य साधन उपायाः सामादयः । तथा विदेशकाटयोर्विभागो व्यवस्थाऽस्मिन्‌ देशेऽस्मिन्‌ काटेऽयमुपाय इत्येवंरूपा । तथा विनिपातस्य र्रोगोत्पातादिूपस्य प्रती- कारो निराकरणम्‌ । तथा सिद्धेः, इष्टलाभः । एते पञ्चस्कन्धा राज्याङ्कामित्यथः पुनः कीटहन्ञो राजा । षडन्वयष्टढः । षण्णां गुणानामन्वयेन दृटोऽजेय इत्यर्थः । षण्णां ाच्राणामित्यप्यर्थान्तरम्‌ । पुनः सप्तभिरद्धः सर्वसहनरीटः । तानि यामात्यसृहत्कोषराघ्रदुगर्बलानि चेति नीति्ाखोक्तानि ज्ञेयानि । तथाऽशे व्य- कयो यस्य॒ तादृशस्य रिवस्यांशस्य धारकः । ताश्च मूतेयोऽबभियजमान- चन्द्रसूरयाकाप्रथ्वीवायुरूपा अगमोक्ताः । पनर्नवनिधिर्नवसंख्याका निधयो यस्य । ते च महापद्यादयः प्रद्धाः। नवरसानां निधिरित्यथान्तरम्‌ । नवो नृतनो निधि रिति वा । पुनः पुष्यदृशषप्रत्ययः । पुष्यन्ती वर्धमाना दशा यस्य ताहराः प्रत्ययो ज्ञानं यस्य ताशः । तथा स्मार्तानां पासण्डिभिन्नानां शिष्ठानामुच्छरायस्य वद्धे धुरधरः । तत्पवर्तक इत्यर्थः ॥ ३ ॥ नन्वेतावताऽपि तव कृतो घर्मनिर्णयकरणे सामथ्यै तत्राऽह- 4. व्यामृढानामिह तनमृतां जाहवी तीथमेकं ५. विद्यातर्थिं प्ररपिषिमटं सद्ििकोद्यानाम्‌ । सवेषां षु प्रथमसखदं मारतीतीथमाह- स्तद्धावान्मे विमरमनसों निणये शाक्तेरस्ति ॥ ४ ॥ व्याभूढनामिति । इह रोके व्यामूढानां पुरुषार्थ॑ज्ञानभून्यानां तन॒भतां ` शरी- रिणां जाह्वन्येकं केवलं तीर्थं॒प्राप्त्यपाय इत्यर्थं तथा सन॒ विवेकोदयो येषां तेषां पण्डितानां वियारूपं तीथमस्तीति शेषः । कीटक । प्रक्रतिकिमलं श्रकव्येव विमरम्‌ । तथा सर्वेषां जनानां प्रथमतः सुखदं भारतीरूपं तीर्थमाहः । शिष्टा इति रोषः । भारतीतीथनामानं गुरुमित्यपरोऽथंः । तस्मिन्भावाद्धकेर्बश्ादिमलं संरायद्यून्य मनो यस्य तादृशस्य मम धर्मनिर्णये शक्तेरस्तीत्यथः ॥ ४ व्यछ्ययि माववाचायसा वमान्पराशशरनथ 1 :. तद्‌ ृ्टानकारस्य निणेयं वरक्तुमुद्यतः ॥ ५.॥ कालटमाधवकारकिाः। ६ ध्याख्यायेति । शिष्यावधानाय वक्तम्यं प्रतिजाति । फरा्षरान्पराशरपरोक्तान्‌ । एतेन कालनिणयस्य प्रयोजनं धमीनुष्ठनयुक्तम्‌ ॥ ५ ॥ वकष्यमाणानुक्रमस्य प्रयोजनमाह-- अर्थोऽनुकरम्यते खोकेरसिखो निणिनीषितः । तावतैवानुतिष्ठासूर्निःसंदेहः प्रताम्‌ ॥ ६ ॥ अर्थं इति । अनुक्रम्यते रेक्चेपेण कथ्यते । निर्णिनीषितो निर्णेतुमिष्ठः । तावतैवेति । अनृक्रमणमातदरवेत्यथः । अनुतिष्टासरनुष्ठानं कतुभिच्छुः । तथा चानु- ष्टानसोकयमनुक्रमणप्रयोजनमित्यथः ॥& ॥ | ननु ॒वादिङककतविप्रतिपत्तौ संदेहात्‌ कथं निणयस्तजाऽऽह-- वेतो मीमांसृचित्तस्य समाधानाय तत्पुनः। विवख्ष्यि यथान्यायं श्रतिस्मृतिवचोवरात्‌ ॥ ७॥ तत इति । मीमांसा धमनिणयच्छा तच्छीलं चित्तं यस्य तस्य समाधानाय सं- देहनिरासाय तदनुक्रान्तमथजातं यथान्यायं न्यायानुस्रारेण विवरिष्ये विस्तरपृवकं कथ- यिघ्य इत्यथः ॥ ७ ॥ पश्च प्रकरणान्यत्न तेषुपोद्षातवत्सरो । परतिपच्छिष्टतिथयो नक्ष्रादिरिति कमः 1 ८ ॥ पश्चैति । प्रकरणानि निरूपणीया्थस्थानानि । तेष्विति । क्रम इत्यन्वयः । उपोदघातः प्रकृतसिदृध्यर्थं चिन्तनमेकम्‌ । संवत्सरप्रकरणं द्वितीयम्‌ । प्रतिपत्प्रकरणं हतीयम्‌ । अवशिष्टतिथिप्रकरणं चतुर्थम्‌ । नक्षजादिपरकरणं प्वमागिति क्रमेण. त्यथः ॥ ८ ॥ उपोद्घातप्रकरणे वक्तव्यं दरोयति- उपोद्धाते काटसच्चं तस्य निणययोग्यता । ईश्वरो नित्यकाटाता चिन्त्योऽयं स्वैकरमसु ॥ ९॥ उपोद्घात इति । काटसच्चं काठसाधनम्‌ । तस्य काठस्य । मिर्णययो- ग्यता । अन्दादिखण्डकाल्स्य नि्णययोग्यत्वेऽपि नित्यकाटस्य कथमनुष्ठानाङ्खत्वं तजाऽऽह--ईश्वर इति । ईश्वरस्य सकलठकरमारम्भे स्मरणस्य विधानात्‌ । तस्यं च नित्यकाठात्मकत्वात्तदनुसंघानार्थं तत्र निर्णय इत्यथः । तदुक्तम्‌- यस्य स्मत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं संपूणतां याति सद्यो बन्दे तमुच्यतम्‌ ॥ इति । ` ` स्वेष्वाम्भकार्येषु चयाश्चेभुवनेश्वराः । | देवा दििन्तु नः सिद्धं ्ह्येरानजनार्देनाः ॥ इति च ॥ ९ ॥ £ भटेटवेयनाथरृतविषरणसहिताः- जन्यकाटेऽन्दमृख्यत्वमुक्तमेतच्चतुष्टयम्‌ । ५ | त अब्दायनतुमासाच् पक्षः परकृरणान्तर्‌ ॥ १० ॥ जन्येति । जन्यकालमध्येऽन्दुस्य मुख्यत्वं प्रधानत्वम्‌ । अयनर्त्वादीनां तु तद्वयवत्वमित्यथः । एवं चाब्दमारभ्येव जन्यकाला्मरूपणं य॒क्तमिति भावः । प्रकरणान्तरे रंवत्सरप्रकरणे ॥ १५ ॥ = ध सि = क कृ [^ जब्द्‌ः प्ञ्चविधश्वन्द्रो त्रतादौ पिरका्के | | ५ भ सुजन्मादिते सरो गोसवादिषु सावनः ॥ ११॥ अन्द्‌ इति । अब्दः संवत्सरः पथ्चव्धिः । सौरः सावनो नाक्षवश्वान्द्रो बारह स्पत्य इति । तच चन्द्रौ नाम चान्द्हवादुहमासात्मकः । सौरो नाम संकान्तिघ- रितद्वादशमासात्मकः । नाक्षत्र नाम नक्ष्रवरितद्वादशमासात्मकः । सावनो नाम चि दाहिवसात्मकद्वादकषमासात्मकः । बार्हस्पत्यो नाम बृहस्पतेरेकराशिभोगपर्यन्तः । तत्र न्ान्द्रस्तिटका दिते ग्राह्यः । तत्र तिरकवतं भविष्योत्तरपुराणे । वसन्ते किंञ्चका- दोकरोभिते प्रतिपत्तिथिः । इक्छा तस्यां प्रकुर्वीत क्नानं नियममास्थितः 1 रलाटपहे तिलकं कर्यान्द्‌नपद्कजम्‌ । ततःप्रभृत्यनुदिनं तिलकालंकरृतं मुखम्‌ । -धार्थं संवत्सरं यावच्छरिनेव नभःस्थलम्‌ । इति । अच शह्ुक्टप्रतिपदमारमभ्य विधा- नाच्छवटग्रतिपदादिदशीन्तचान्द्रमासघटिितजं वम्‌ । सौरवषीनुसारेण सुजन्मावाति- चरत ॒विष्णधमोंत्तर उक्तम्‌ । मेषसंकरम्णे भानोः सोपवासो नरोत्तमः । पूज्येद्रभार्गवं द्वं रामं शक्त्या यथाविधि ॥ इत्यारभ्य मीनसंक्रमणे मत्स्यं वासुदेवं च पएजयेदित्यन्तेन मन्थेन । अन्ते च-छरृत्वा तरतं वत्सरतदिष्टं॑म्ङेच्छेषु तिर्यक्च न चपि जन्मेव्थपरंहतम । अत्र संकरान्तिमारभ्य संवत्सरगणनात्सौरं व्व ग्राह्यम्‌ । तथा गोसचं गवामयनाख्य तच सावनः संवत्सरः । स च षष्टयधिकशत- त्रयदिनात्मकः ॥ ११ ॥ वयोऽप्याचार्सेवादौ विकस्प्यन्ते निजेच्छया । | अयदाय त्‌ साक्षिता बहिस्पत्यअषवत्सर्‌ ॥१२॥ आचार्यसेवादौ तु चयाणामपि संवत्सराणां विकल्पेन ग्रहणम्‌ । आयुदीयगण- नायां नाक्षत्रः संवत्सरो ह्यः । अधिवत्सरो नाम मध्यमगणनेन रुरसंकन्तिशनो यश्चान्द्रो वत्सरस्तत्र वाहस्पत्यः संवत्रो ग्राह्यः ॥ १२ ॥ अथ चान्द्रस्यावान्तरभेदानाह-- चान्द्राणां प्रभवादीनां प्श्चके पश्चके युगे । सपराडानद्त्यतच्छब्दुपूकास्तु वत्सरा; ॥१३॥ चान्द्रीणींमिति { | प्रभवादिनाम्ना्‌ । पञ्चके "पञ्चके युगे संथे प्रथमस्य संवत्सर कृटमाधवकारिकाः। = ` ४1 ति दितीयस्य परित्सर इति ततीयस्य इदावत्सर इति चतुरथस्यानुवत्र इति पश्चभस्यद्रवत्सर इति संज्ञाः । एवं प्वसु जातेषु पुनर्दितीयपश्चक एता एव सक्ता ज्ञेयाः । तथा च ब्रह्मवैवर्ते संवत्सरस्तु प्रथमो दवितीयः पखित्सरः । इदावत्सरस्तृतीयश्च चतुर्थश्वानुवत्सरः । इद वत्सरः पञ्मस्त॒ तत्संघो युगरसंज्ञकः ॥ इति । एतेषां विनियोगो विष्णधर्मोचरि-संवत्सरे तु दात्रणां तिष्दानं महाफरम्‌ । परि पवै तथा-दानं यवानां द्विजसत्तम ॥ इदापूथै च वच्राणां धान्यानां चानुपुवंके इत्प्वे रजतस्यापि दानं परोक्तं महाफलम्‌ ॥ १३ ॥ तदाह- तिरो यवो वखधान्ये रजतं दीयतेऽ तु । उमरे कमीणि शन्ते च स्तोऽयने दक्षिणोत्तरे ॥ १४॥ तिङ इति । उग्र इति ! दक्षिणायनं कर्कादि कतुज्यमुग्रदेवते कमणि ग्रा हप । उत्तरायण त॒ मकरादि कतुजरयं सोम्ये कर्मणि ग्राह्यम्‌ । तदुक्तं वंखानस- संहितायाम्‌--मातुभेरववाराहनारसिंहतरिविक्रमाः । हिषासुरहन्ती च स्थाप्या वे दक्षिणायने ॥ इति । उत्तरायणस्य सौम्यकमाङ्त्वं स्पृतिप्रसिद्धम्‌ । उद्गयनं आपूर माण इत्यादौ ॥ १४ ॥ वसन्ताश्चतवो दधा चन्द्राः सौराश्च वार्क्रकाः। चेताद्या अथ मीनाद्या मेषाद्या वा विवस्वतः ॥ १५ ॥ वसन्तादीति । वसन्तायाः षड़तवो द्िविधाश्वान्द्राः सोराश्च \ तज चान्द्र मानेन चत्रादिमासद्यं `वसन्तः । ज्येष्ठादिमासद्रये ग्रीष्मः ॥ श्रावणभाद्रपदीं वर्षा कतुः । अग्विनकार्तिकौ शरत्‌ । मारगक्ी्षपोषौ हेमन्तः । माषफाल्गुनं रिदिरः । तथा च श्रुतिः--मधुश्च माधवश्च वासन्तिकावृत्‌ शक्रश्च इुचिश्च मरेष्मावृतु । नमश्च नभस्यश्च वाषिकावुत्‌ । इषश्योजश्च शारदावृतू । सहश्च सहं: स्यश्च हैमन्तिकवृतू । तपश्च तपस्यश्च रोशिरावृत्‌ । इति । यथपि मासद्वया- त्मकं एक एव कतुस्तथासप्युत्‌ इति द्विवचनं तद्वयवमासद्याभिगप्रायम्‌, । मध्वाविराग्दाश्चत्ादिमासवचनाः । अत्र च वसन्तस्य प्राथम्यं ˆ मुखे वा एतहतूनां यद््‌~ सन्तः › इति श्रुतिकशादवगन्तव्यम्‌ । विवस्वतः सूर्यस्य संबन्धिनः. सोरा इत्यथः + ते च मीनाया मेषाया वेति किकिल्पः । तथा चश्चतिः--मीनमेषयोर्मषवुषभयोवा वसन्त इति । कतुविनियोगस्तु वसन्ते बाह्णोऽग्रीनादधीतित्यादिश्चत्या शेयः ४ एवं विष्णुधर्मोत्तरे षटसु ऋतुषु ृरथक्षण्मूरिपुजोक्ता । तथा ` वसन्ते स्नात्वा<नुकेपना- दिडानम्न । ्रप्मे .पानकादिदानमुकतम्‌ । देवीपुराणे, वषोषु॒तिङदूनमुक्तष्‌ । तथा षै भटटवैवनाथदतविवरणसहिताः- . विष्णुधर्मात्तर--एवं रारयन्नदानं हेमन्ते वच्राक्षदानं श्चििरे च वन्दनम? सुक्तम्‌ ॥ १५ ॥ ५ तदाह- तेष्वाधानादृयस्तद्रतमूर्षितपूजनम्‌ । मासतास्तु सावनः सोरशवान्धो नाक्षत्र इत्यमी ॥ १६ ॥ अथं मासो निर्णीयते । मासास्तित्यादिना । सावनच्िताऽहोरत्रैः परितो लोकव्यवहारे प्रसिद्धः । सूर्स्येकराशिभोगो यावत्कालं स॒ सौरः । अच्विन्यादि- सप्तविशतिनक्षत्रपखित्तो नाक्षत्रः । चान्द्रः रङ्ादिदिश्ान्तः पूर्णिमान्तश्चेति द्विविधः । तदुक्तं बह्मसिद्धान्ते-- चान्द्रशु्ादिदशन्तिः सावनच्िज्ञता दिनैः । ` एकराशा रर्ावत्काठं मासः स भास्करः ॥ इति । विष्णधमोत्तरे-सर्व्षपरिवततो तु नक्षत्रो मास उच्यते ॥ १६ ॥ दृशान्तः पूर्णिमान्तो वा चान्दोऽसो विपरैश्ययोः। सोरो राज्ञः सावनस्तु यज्ञे ज्योपीपिके परः ॥ १७ ॥ एतेषां व्यवस्थामाह-असोौ विपरवश्ययोरिति । असौ चान्द्रो वि्रवशययोरविहिते क्मीणि मह्य इत्यर्थः । राज्ञः कर्मणि सोरः। सावनस्त॒ यज्ञे गवामयनादु विंशादिनात्मकस्यैव मासस्य ग्रहणात्‌ । ज्योतिष्क आयु्दोयविवाहादौ परो नाक्षत्र इत्यथः । तदुक्तं बह्मसिद्धान्ते--अमावास्यापरिच्छिन्नो मासः स्य द्राह्मणस्य ¦ तु । संकरान्तिपोर्णमासी- भ्यां तथैव तपवशययेरिति । दन्तानां पूर्णिमन्तानां च मासवििषाणां चै्राबि- सज्ञा नक्षतरप्रय॒क्ताः। तदुक्तं संकर्षणकाण्डे- | | दे दे चित्रादिताराणां परिपर्णन्दुसगमे । मासश्चनाद्यो ज्ञेयाचिकैः षष्ठान्त्यसप्तमाः ॥ इति ॥ | प्रिपूर्णन्दुसगमे यत्सेबन्धिपूर्णिमायां चि्रादिताराणां दै दे भवत इति रेषः। ते मासा्ेनवेशासादिसंज्ञा इत्यर्थः । यसिन्मासे पूर्णिमा चि्रास्वात्योरन्यतरेण युज्यते स ॒चेत्रः। एवं वैश्षासादयोऽपि विशाखादिनक्षज्रयोगेन ज्ञेयाः । षष्ठो भाद्रपद. लिकः शततारकापूर्वामाद्रपदोत्तराभादपदार्यैिभि्ततयूणिभायोगे । सप्तम आग्विनः । रेवत्यात्रिदिकयोगे । अन्त्यः फाल्गुनः । पूवौफल्गुन्यादित्रिकयोग हत्यर्थः । सोरादि- मासत्रयमध्ये कस्यचित्कवित्परारासत्यं ज्योतिर््न्थ उक्तम्‌ . 3 ॥ सौरो मसो विवाहादौ यज्ञादौ सावनः, समृतः. । . ;:. “: -जाष्दकि, पितृकायं च चान्द्रो म्स; रस्यते ॥ इति॥ १७॥ ` कैटिमधिवकारिकीः। ७ माघादिमासमेदेषु तिखद्‌ानद्यः स्मृताः चान्द्रोऽपधेमासोऽसकान्तः सोऽन्तमंवति चोत्तरे ॥ १८ ॥ मलमासं निरूपयति । तदक्तं॑ब्ह्मसिद्धान्ते-“ चान्द्रो मासो ` ह्यसंक्रान्तो मलमासः प्रकीर्तितः 2 इति । अद्धप्रतिपदादिदरौन्तश्ान्द्रो . मासस्तन्मध्ये रविसं- करान्त्यभवे मलमासो भवति । तथा च चरुदङ््याममा्यां वा रविसंक्रमणम्‌ । ततः द्धप्रतिपदमारम्य दशन्तं मासमतिक्रम्य प्रतिपदादौ रविसंक्रमणं तत्रासंक्रन्तो मटमासर्स॑ज्नक इति । मलत्वं च काङाधिक्यात्‌ । तथा च गृ्यपारोरो्ट-मरः वदन्ति कालस्य मासं कारविदोऽधिकमिति । काठाधिक्यं च विष्णधर्मोत्तर दूेतम्‌- सेरेणाब्दस्त॒ मानेन यदा भवति भागव । सावने तु तदा मने दिनषट्कं प्रपूर्यते । दिनरात्राश्च ते राम प्रोक्ताः संवत्सरेण षट्‌ ।. सोरसेवत्सरस्यान्ते मानेन शरशिजिन तु । एकादृञ्ञातिरिच्यन्ते दिनानि भूगरनन्द्‌न ॥ वर्षद्वये साष्टमासे तस्मान्मासोऽतिच्यते । ` स॒ चोधिमासकः प्रोक्तः काम्यकर्मणि गर्हितः ॥ इति । ` सौरसंवत्सरः षड्मिर्दिनेः साव्रनादरतिरिच्यते । एकादशमिर्दिनेशवान्द्रादतिरि च्यते । तथा च चान्द्ररवत्सरद्रयात्सौरसंवत्सरद्रयं द्वाविंशत्या दिनेरधिकं भवति । अत ऊर्ध्वं सोरमासा्टकं चान्द्रमासाष्टकात्सार्थः सर्तिदिनेरतिस्च्यते ! तथा च मिरित्वा दिनारधन्यूनो मासो भवति । सोऽयमधिको मास _इति । अवशिष्टदिनाधेपूरणं च. यथोक्तकाटादर््वं षोडभिर्दिनैः संपयते । अत एव सिद्धान्तेऽभिहितम्‌-- दाविरद्धितिमिरदिनैः पोडशभिस्तथा। घटिकानां चतुष्केण पतति ह्यधिमांसकः ॥ इति । यस्मिन्मासे न संकरन्तिः संकरन्तिद्रयमेवे वा । मङ्मासः स विक्ञेथो मासे तिशत्तमे भवेत्‌ ॥ इति काठकवचनं त ज्योतिःशाचप्रसिद्धस्पटुटमानाभिप्रायप्‌ ।. दातिशाद्धारीति वचनं तु मध्यममानाभिप्रायमिति न विरोधः । . ययपि दाचिरान्मासेषु गतेषु _ योऽधिको मासः स इृद्परतिपददिदशौन्तत्वाभावच्छरीतस्मातकमानुपयक्त उक्तः। स चायुक्तः । क ¢. । इन्द्रा्री यत्र हूयते मासादिः. स प्रकीतितः 1 अग्मधिमो स्थितौ मध्ये समाप्तो पिततसोमकोौ ॥ तमतिक्रम्य तु यदा -रविगच्छेत्कदाचन आयो मङिम्क्चो ज्ञेयो दितीयः प्रातः स्मरतः ॥ अयमर्थः-द्पूमासमाजिना ष्कपरतिपदि दरैष्िदिबो हन्द्राभी ह्येते । कष्ण > भेट्टकैयनाथकृताविवरणसहिताः- . तिपदि तु पूणेमिषिदेवो अभ्रीषोमौ । अमावास्यायां पिण्डपिततयज्ञदेवो सोमपितगणोौ । तत्रैवं सति चुद्कपरतिषदादिदर्शान्तो मासः संकान्तिरहितोऽधिमास इत्यर्था छभ्यत इति । तस्मान्म्यमानगणना श्रोतरमाततयोनोपियक्ता दौ न्तदािशन्मासोक्रं षोडङमु दिनेषु गतेषु कृष्णद्वितीयायां मलमासोपक्रमात्‌ तथाऽपि काटापिक्यमा- त्रेण तडदाहरणाल्निरात्तमे भवेदित्यस्य तूपलक्षणत्वान्न दोषः । सोऽन्तमवतीति । उत्तरमासरेष हत्यर्थः । तथा च ज्यौतिषिके-- प्या तु दिवसर्मासः कथितो बाद्रायणैः । पूर्वमे परित्यज्य कर्तव्याश्चोत्तरे क्रियाः ॥ इति । तथा--आयो मिम्डुचो सेयो द्वितीयः प्रकृतः स्परतः । इति च । एवं च यदा पूर्णिमान्तचेनङ्कष्णचतुरदर्यां दरे वा मीनसंकान्तिः । ततः शष्धप्रतिपदमारमभ्याथिमददपर्यन्तं न संक्रान्तिः । कितु त्त्तरप्रतिपदि द्ितयि्यां वा मेषसंकातिः, ततः शूष्कुमतिपदादिदरशान्त्ेन्ोऽसंकऋान्तो मलमास इति । अधिक- मास इति न्यास्यायत । एवं वेशासादिष्वपि च जेयम्‌ ॥ १८ ॥ असेक्रान्तवेकवरषे दरो वेतसे आदिभिः । क्षयमासो द्िसंकान्तः स षाह्पतिसंज्ञकः ॥ १९ ॥ | असंकरान्ताविति । एफसिन्वषं ` चेदद्रावसंकान्तो भवतस्तदा तयोर्मध्य आदिमः प्रथमः संसर्सज्ञः । तत्र दयोरसं्ान्तयोर्मध्ये सं कन्तिद्रयय॒क्तः स च ्षयमासलकोऽहस्यतिसंजञकश्च भवति । एवं कातिंकादिमासतयसंज्ञायां हेतुरुच्यते । यदा ॒धनुःस्ये रवे द्तमापिस्तदाऽस्य मेषाविस्ये सवितरि यो यो मासः प्रपूयते चान्द्रः । चेजायः स जेय इति वचनेन मार्महीर्षत्वं . प्राप्त, यदि त्वेकस्मि- नैव मासे शुष्तिपदि धनभेकान्तिस्तत ऊर््वं॑द्च मकरसक्रान्तिः स॒ मासो दविसंकरन्तिः क्षयास्यः । तत्र धनुश्ये खो दो न ।समप्तो मकरस्थे तु समाप्त स्ततः पोषमासत्वं तस्य संपन्नम्‌ । तथा च मार्गस्य तत्र॒ लुप्ततवात््षयसन्ञा युक्तेति । तदुक्तं ज्योतिःशाच्चे- | असंकरन्तिमासोऽधिमासः स्फुटः स्याददिसकन्तिमासः क्षयास्यः रिषः | षयः कार्तिकादित्रये नान्यतः स्यात्तदा वषमध्येऽधिमासद्वयं च ॥ इति । | यदा<मान्तमनिन माद्रपदामावास्थायां फन्यासेक्रान्तिस्तदूरध्वमसंकान्तमेकं भासषमतीत्येत्तरयोरमीसियोः कमेण तुलावृश्चिकसंकान्ती भवतः । तत॒ ऊर्ध्व॑मेकस्पिश्नेवं मसि हक्लप्रतिपि धनुःसकान्तिस्तदनन्तरं द मकरसंकान्तिः स क्षयमासः । तत॒ ऊर्ध्व कुम्भसंकान्तिरमावस्यायां तत ऊध्वेमेकमसकरान्तं मासमतीत्य कषति. धदि मानसंकान्तिः । एवं सत्यकस्मिश्नेव संवत्सरे दवावरंकान्तौ मासावेकश्च मध्ये दिरक्रान्तिमास इति यथोक्तमा्जयसपततिबेध्या ५ १९ ॥ | कृटमाधवकारिकाः। + ९ ` भ्रयस्त्याज्या विवाहादौ संसर्पहिस्पती उभो । चाद्धो श्रोते तथा स्मा मखमासो विविच्यते ॥ २० ॥ तरयस्त्याज्या इति । विवाहादौ इभकार्ये जयो ह्येते वर्जनीयाः । तदुक्तं ज्योतिषे-- यस्मिन्मासे न संक्रान्तिः संक्रान्तिद्धयमेव वा । संसर्पाहिस्पती मासावधिमासश्च निन्दिताः ॥ इति. । त्र. विरेषमाह--संसर्पेति । संसर्पः प्रथमासेकान्तः । अहस्पतिः क्षयमास: । शतो दौ श्रोते स्मर्ति च कर्मणि इ्धौ ग्रह्यावित्यर्थः । तदुक्तम्‌-- मासद्रये<ब्दमध्ये तु संक्रान्तिनं यदा भवेत्‌ । प्राकृतस्तत्र पूर्वः स्यादाधेमासस्तथोत्तरः ॥ इति । प्रक्रुतः शुद्धः । अत एव सम्यक्संसपन्ति कर्माणि यस्मिन्निति योगात्संसरष- संज्ञा । एवं क्षयमासोऽपि । तत्र प्राप्तस्य कर्मणो<न्यन्रासंभवात्‌ । तत्र कर्मनि श्रद्धादो शुद्ध एव । ननु क्षयमास एकमासलोपात्कथं तत्मयुक्तं कमीनुष्ठानम्‌. । कथं च द्वदक्ष मासाः संवत्सर इति नियम इति । उच्यते । यत्र मासि रषिसंक- मद्वयं तत्र मासय॒गुं क्षयाह्वयमिति मासद्वयात्मकत्वमेकस्येव क्षयस्योच्यते । तथा च वचनान्तरम्‌-- द्िसंक्रातिः क्षयः स्यात्स एकोऽपि द््यात्मको भवेदिति । तत्र चेवं स्यवस्थोक्ता- तिथ्यर््ये प्रथमे पूर्वा दितीयेऽथं तथोत्तरः । मासाविति बधेशविन्त्यो क्षयमासस्य मध्यगो ॥ इति ॥ २० ॥ इदानीं मलमासे का्याकायनिणयः करियते-- काम्पारम्भं तत्समा मरमासे विवर्जयेत्‌ । आरब्धं मटमा्तात्माक्‌ रच्छ बान्दादिकं तु यत्‌ ॥ २१ ॥ काम्यारम्भामिति । अत एव पेठीनसिः-श्रोतस्मार्तक्रियाः सर्वा द्वादशो मासि की- तिताः । येदश्ञे तु सर्वास्ता निष्फला इति कीर्तिताः । स्प्रत्यन्तरेऽपि--इष्टयादि- स्वैकाम्यं त॒ मटमासे विवर्जयेदिति । अयं च निषेध आरम्भसमापिविषयः । असूर्यां नाम ये मासा न तेषु मम संमताः। तानां चेव यज्ञानामारम्भाश्च समाप्तयः ॥ इति। पूवमारन्ध तु कृच्छाद्‌ ` मलमास प समरापनायासत्याह-~ आरन्धमिति ॥ २१ ॥ तत्समाप्य सावनस्य मासस्यानतिटङ्धनात्‌ । आरम्भस्य समाधिश्च मध्ये स्पाच्चन्मरिम्डुवैः ॥ २२ ॥ - ष भै भटटवैयनाथकृतविवरणसहिताः- तत्र हेतमाह-सावनप्येति । दवादश्चाहारा्रमितत्वाल्ृच्छरस्य मध्ये विरामायोगा- दिति भावः 1 आरम्भरमाप्त्योमेध्यपातिन्यधिमासेऽपि करम कार्यमित्याह-ञरम्भस्येति तथा च स्प्रति-अधिमासनिपातेऽपे व्वेष एव वि्धेक्रम इत । पवृत्तमाविटं काम्यं तदुनुष्टयमेव तत्‌ । कारीययादि तु यत्काम्यं तस्याऽऽरम्भसमापने ॥ २३ ॥ कार्ये काटा्िरम्बस्य परतीक्षाया असेभवात्‌ | न कृम्यस्यापि कचित्कर्तव्यतामाह-कारी्यादि तिति । कारीयौ वृष्टिकामो यजे- -तेति विहिता कारीशरेननेष्ठिः । तदारम्भसमापने मरमासेऽपिं कतव्ये । शुद्धमा- सप्रतीक्षायां क्षेत्रहठाष्कताप्रसङ्कात्‌ ॥ ३ ॥ अनन्यगतिकं नित्यमथिहोत्रादि न त्यजेत्‌ ॥ २४॥ अनन्येति । अत एव काठकगृह्ये मलेऽनन्यगतिं क्याीन्नत्यां नैमित्तिकं करि- यामिति । निव्या-अश्चिहोादिरूपा । नगित्तिकां ग्रहणज्ञानादिरूपा । तदुक्त गृह्यप- रिश्ट-- अवषटूकारहोमश्च प्रवं चाऽ<ग्रथणं तथा । मलमासेऽपि कर्तव्याः काम्या इष्टीविवजंयेत्‌ ॥ अवषटकारहोमा अग्निहोजोपास्नवेश्वदेवाद्यः । पर्वं दुदौपूर्णमासौ पार्वणस्थाटी- पाकश्च । दादीनां निव्यत्वमकरणे प्रत्यवायादुवगन्तन्यम्‌ । नित्यमिति । पूर्वो क्काम्यस्याप्यपटक्चणम्‌ } अनन्यगतिकश्ठस्य त॒त्यत्वात्‌ । अनन्यगतिकानिं नमित्ति- .. कन्याह्‌ यमः __ | चन्द्रसयग्रहं क्ञान श्राद्धदानजपादिकम्‌ । कार्याणि मलमासेऽपि नित्यं नेमित्तिकं तथा ॥ इति ॥ २४ ॥ एवं च सगतिकं नित्यनेमित्तिकमेव वजनीयापित्याह-- गत्यन्तरयुतं नित्यं सोमयागादि वजयेत्‌। अगति म्रहणस्नानं जातिष्टिगंतिसंयुता ॥ २५ ॥ गत्यन्तरयुतमिति । सोमयागो हि वसन्ते विहितः । वसन्तश्च मलमास- धरनेऽपि इद्धमासे संभवतीति सगातिकत्वम्‌ । तथा च काठकगृह्यम्‌-- सोमयागादिकर्माणि नित्यान्यपि मलिम्ह्चे । षष्ठीष्ट्याग्रयणाधानचातुमांस्यादिकान्यपि ॥ महाटयाष्टकाश्राद्धोपाकर्मीयपि कर्म॑यत्‌ । स्पष्टमासविरेषाख्याविहितं वज्येन्मले ॥ इति । ` व्टी्टिः कटका प्रसिद्धा । जतिष्टिगातिसंय॒तेति । जतिष्ि्जननानन्तरं कालमाधव्रकारिकाः । ` १४ विहिता । जातकर्मोत्तरं च स्तमप्राशनं न ततः पूर्वम्‌ । तथा च प्रथमं जतिष्टिः । ततो जातकर्म । ततः स्तमप्राक्षनमिति बछविपतिषशङ््क। स्यात्‌ 1 अतः श्ेषिषिरोधाज्जर्तिष्टठजातकमीनन्तरं भवति । एवं च निमित्तानन्तर्यबाधस्या- विङ्ञेषादाश्चौचापगमे सा कार्या । एवं पर्वकालानुग्रहाथं तस्पतीक्षाऽपिं । तथा हाद्धमाप्रतीक्षयाऽपि क्रियमाणा न दुष्यतीति स॒गातिकरत्वं द्रष्टव्यम्‌ । आम्रसणस्य च पुराणान्नलाभे सगतिकत्वं तद्भवेऽगतिकत्वम्‌ ॥ २५ ॥ रयं नेमित्तिकं तस्य व्यवस्था नित्यवन्मता । नित्यवदिति । यथा नित्यमगातिकं कार्थं सगतिकं न काचं तथा नेमित्तिक- परपीत्यर्थः । एवं चाऽऽवश्यकं काम्यमनन्यगतिके नित्यनेमित्तिके मलमासे कर्ये ने. तराणीति वज्यविर्ज्यविवेकः संपन्नः । तत्र कार्याणि कालाद दरितानि-दाद्‌- हाहसपिण्डान्तं क्म ग्रहणजन्मनोः । सीमन्ते पंसवे श्राद्धं द्ववेतो जातकर्म च । श्राद्धं नान्दीश्राद्धम्‌ । द्रवितो सीमन्तपुंसवौ । रोगे श्ान्तिरटभ्ये च योगे श्राद्धं व्रतानि च । प्रायश्चित्तं निमितस्य व्याप्पर्वे पर्न च । अब्दोदकुम्भमन्वादिमहाल्य- य॒गदिषु । श्राद्धं दष्वहरहः श्राद्धमून दिमासिकम्‌ । मरिम्ट्चान्यमासेषु प्रता- नां श्रद्धमाद्िकम्‌ । श्रद्धं तु पवष तीर्थष्ववं यगादिषु । मन्वादिषु च यहानं दानं दैनंदिनं. च यत्‌ । तिलगोभूहिरण्यानां संध्योपासनयोः किप्या । पप्रहोमश्वाऽग्रयणं सागनरिश्श्च पर्वणोः । नित्यापेहोवरहोमश्च देवतापिथिपूजनम्‌ । स्नानं च च्नानविधिना<प्यभक्ष्यपेयवर्जनम्‌ । तर्पणं च निमित्तस्य नियत्वादुमयत्र च । अ- नित्यमानिमित्तं च दाने च महदादिकम्‌ । महदादिकं षोडरमहादानादि । अग्न्याधानाध्व- रापूरवतीशेयाजाऽगरेक्षणम्‌ । देवारामतडागादिप्रति्ठामोञजिवन्धनम्‌ । आश्रमस्वीकृतिः कम्यवृषोत्सर्शच+ निष्करमः । राज्याभिषेकः प्रथम्तडाकर्म वरतानि च । उन्न्रारच- नमारम्मो ग्रहाणां च प्रवेशनम्‌ । स्नानं विवाहा नामातिपन्नं देवमहोत्सवम्‌ । ब- तारम्भसमाप्ी च कर्मं काम्ये च पाप्मनाम । प्रायश्चित्तं तु सर्वेषां मठमासे विव- जयेत्‌ । उपाकमेत्सि्जनं च पविव्रदुमनार्पणम्‌ । अवरोहश्च हेमन्तः सर्पाणां बिः रकाः । खानस्य बिर्विष्णोः शयनं परितेनम्‌ । दुरगेनद्रस्थापनेत्थाने ध्वजोत्थानं च वन्निणः । पुत्र प्रतिषिद्धानि परत्रान्यच्च देविकमिति । अच द्वादृशाहेत्यारभ्य नित्यत्वादभयत्र चेत्यन्तेन अन्थन ककतिव्यसंग्हः । अनित्यमनिमित्तं चेत्यारभ्य वजय- दित्यन्तेन वर्ज्यसंग्रहः । उपाकर्मेत्यारभ्य परत्रान्यज्च देविकमित्यन्तन मठमासव- जितानां सतां इद्धमासिऽवर्यकपव्यत्वेन संग्रहः । अन सवत्र साक्षिवचनान्युदाहरि ष्यामः । गर्म वार्षिके भव्ये श्राद्धकर्मणि मासिके । सपिण्डीकरणे नित्ये नाधि- $ म्रा विवयेत्‌ । तीथस्नानं जपो होमो यवत्रीहितिलादिभि; । जतकभीन्त्यकर्मणि 4 ॥. भट्टवैयनाथकृतविवरणसाहताः- नतरश्राद्ध- तथव च । मघात्रयोदङ्ीश्राद्धं श्रद्धान्यपि च. षोडश) चन्द्रसूयग्रह. स्न श्रद्धदानजपादिकम्‌ । कायाणि मटमासेऽपि नित्यं नेमित्तिकं तथेति । मासिके श्राद्ध कर्मणि 1: अमावास्याश्राद्धकर्मणीत्यर्थः । होमोऽत्रोपासनहोमः । अन्त्यकर्माणि द्हनादक पिण्डदनास्थिसंनचयनादौनि । स्प्रत्यन्तरे--श्राद्धजातकनामानि ये च संस्का. रस्ता: । माटष्टुचेऽपं कतन्या इष्टीः कम्याश्च वजयेदिति । संस्कारा अन्नप्राश्च- ननिष्कमणादयः । स॒त्रताश्वातुमस्याद्यः । गभस्तिः-- | एकोषिष्ट॑त॒ यच्छ्राद्धं तन्नैमित्तिकमुच्यते । | तत्कार्यं पूर्वमे च कालाधिक्ये च धर्मतः ॥ इति मरीचिः--रोगे चारुभ्ययोगे च सीमन्ते प॑सवेऽपि च । | यहदाति समुद्दिष्टं प्त्रापि न दुष्यति ॥ इति । ननु ` सग्रहवचवने महालयश्राद्धस्याप्य॒भयत्र कर्तव्यतोक्तो । महालययगादि- ष्वित्यक्तेः । सा वचनान्तरविरुद्धा । महाटयाष्टकाश्राद्धपाकर्मायपि क यत्‌ । स्पषटमा- सावरोषाख्याविहितं बज्येन्मल इति निषेधात्‌ । नागरखण्डेऽपि- । नभो वाऽथ नभस्यो वा मलमासो यदा भवेत्‌ । . सप्तमः पितरुपक्षः स्यादन्यत्रैव तु पश्चमः ॥ इति । .. अत्र सप्तमपञ्चमावाषादीमवधिं कुत्वा द्रष्टव्यो । अव्र महाटयङन्देन तीर्थविरोषस्य विवक्षितत्वात्‌ । ` इृद्धमास्मृतानां तु मरिन प्रथमाब्द्किम्‌ ॥ २६ ॥ मटमासमृतानां तु मरे स्थादाब्दिकान्तरम्‌ | ` सद्धमासमृतानामिति । तथा च हार्पतः-असंकरान्ते हि कर्तव्यमान्दिकं प्रथ दिजेरिति । तथा-परत्यन्दं द्वादो मासि कार्या पिण्डक्रिया सुतैः । कचित्वरेथ वंशेऽपि स्यादां मुक्त्वा तु वत्सरमिति । अत्र द्वादशे मासि पणे -सत्य- नन्तरदिने कर्येति व्याख्येयम्‌ । एवं त्रयोदश इत्यत्रापि । आन्य क तिथिं त यवपष।दावेव संभवात्‌ । मासपक्षतिधि्पष्ठे यो यस्मिन्भियतेऽहनि । प्रत्यब्दं तुः तथभ्रूतं क्षयाहं तस्य तं विदुरिति व्यासवचनात्‌ । तस्मच्छुद्धमासमतानां 0 क, प्रथमाव्दकं मल एव कार्यम्‌ । दितीयाब्दिकं त॒ ड्ुद्ध एवेति व्यवेस्थयोभयत्र कतन्यतां ज्ञेया ॥ २६ ॥ | | ˆ मलमसम्रतानां तु यदि कदाचित्स एव मलमास आगतस्तदा तनैव प्रत्या ष्विकं मलमासे कर्तव्यं नत्‌परितने शद्धमासि । तथा च भगः | ` मट्मासमरताना त यच्छ्राद्धं प्रातवत्सरम्‌ । ५ मलमासे तु तत्कार्थं नान्येषां त॒ कदाचनेति ॥ भ चय) तथा मलमासम्रतानां त॒ सौरमानं समाश्रयेत्‌ । ५ सः एव ` दिवसस्तस्य श्राद्धपिण्डोदुकादिषु .॥ इति । . काठभाधवकारिकाः । ५६ तदेवे किंचिन्मरमास एव कायै यथा शद्धमासग्रतानां प्रथमान्दिकं मरभीसमता- नामादिकान्तरं च । कंचिन्न शुद्ध एव । यथोपाकर्मादि सामगातिर्कानां, सामगा. तु मढ एव । सिंहस्थे रवौ तद्विधानात्‌ । सिंहे रवौ तु पुष्यक् पूर्वाणि विचरेद्रहिः । छन्दौगा पिङिताः कुयुरत्सग सरव॑च्छन्दसाम्‌ । श््कपक्षे तु हस्तेन उपाकर्मापरा- हणिकमिति गारग्यवचनात्‌ । प्रथमोपाकरणं तु तेषामपि मठे निषिद्धम्‌ । प्रथमो- पाकुतिनं स्यल्करुतक्मविनाशङृदिति वचनात्‌ । एवं च-द॑शहरास नोत्कर्षश्चत्‌- ष्वपि युगादिष्ठ । उपाकमपहाषश्येर्यतदुकतं वृषादितः । इति वचनेनोपाकमणोऽनु त्कषमिघ्राने सामगविषयमेव ज्ञेयम्‌ । प्रकुतमन॒सरामः । किंचिहुभयत्रापि कर्य- यथाऽब्दोद्‌कुम्मादि । किंचिदुन्यतरस्मिचिमिततवक्षात्कर्तव्यम्‌ । यथा द्वादश्चाहसाप्ण्डी- क नि करणादि । किंचिन्मटमासे वज्यम्‌ । यथाऽनित्यमनिमित्तं चेत्यादीति संक्षेपः ॥ | „3 ^ कत द्व मुख्यः इङ्कपक्षः रष्मः पच्य वारष्यतं ॥ २७ ॥ अथ पक्षः। देव इति । दे यागादिकर्मणि शद्कपक्चः प्रश्स्तः। यै काम- येत ॒वसीयान्स्यादति तं पपक्ष याजयेद्रसीयानेव भवतीति श्रतेः । वसीयार्न्वसु मत्तरः । पिच्य कमणि तु कृष्णपक्षः प्रक्स्तः । यथा चैवापरः पक्षः पृवपक्षादिरि- ष्यते ( म० स्प्र० ३ । २७८ ) । प्य इत्याह मनः ॥ २७ ॥ त्॒तीये त॒ प्रकरणे वर्णिता प्रतिपात्तिथः । प्रतिपमन।म विज्ञेया चन्द्रस्य प्रथमा कटा ॥२८॥ = व्रृतीये विति । प्रथमकलानिष्पत्तिपरिमितः कालः प्रतिपत्तिथिस्तावती । दिर्तयादिष्वंपि द्रष्टव्यम्‌ । तथा च स्कान्द्‌- । । अमा पोडशभगिन देवि प्रोक्ता महाकला । संस्थिता परमा माया देहिनां देहधारिणी ॥ अमादिपोर्णिमास्यन्ता या एव शशिनः कटाः । तिथयस्ताः समाख्याताः षोडदहोव वरानने ॥ इति । अयमथः--या महामाया आधारश्ञाक्तेरूपा देहिनां देहधारिणी संस्थिता सा चन्द्रमण्डठस्य षोडशभागेन परिपिता चन्द्रदरेहधारिणी जमानाम्नी महाकलेति प्रोक्ता । क्षयोद्यरहिता नित्या तिथिसज्ञकेव । इतरा अपि पच्वदृक कला दिवसग्यवहारो- पयोगिन्यः क्षयोदयवत्यः पञ्चद्रा तिथयो भवन्तीति 4 तिथयः षोडशैवेत्यविश््धं वचनमिति ॥ २८ ॥ दा्कपक्षे विशे चन्द्रं रृष्णपक्षे विनिःसरेत्‌ । रुद्पक्ष इति । वह्निना पीतां प्रतिपत्कठा शद्धपक्ष चन्द्रे पुनः प्रविराति । कृष्णपक्षे च ततो विनिःसरति । वह्न्यादिदेवतानां कलापानं सीर्मोत्पत्तौ पट्यते । प्रथमां पिवते बहद्वतीयां पिबते रविस्यादिना पदकं प्रजापृतिरत्यन्तेन्‌ ॥ १४ मटटैयनाथरूतविवरणसहिताः- इदानीं स्वेतिथिसाधारणी पस्मिषोच्यते- दद्धा विद्धा तिथिः इद्धा हीना तिध्याऽन्ययाऽहनि ॥२९॥ इद्धेति । शुक्रा विद्धा चेति तिथि्िवा । अन्यतिश्या उद्यास्तमयान्त- रके रहिता रशुद्धत्यर्थः ॥ २९ ॥ विद्धां रक्षयति- उद्ये पूर्वया तिथ्या विध्यते बिमृहूतैकैः । सायं तृत्तरया तद्रन््यूनया तु न विध्यते ॥ ३० ॥ उदय इति । सूर्योदये पवया तिथ्या तरिमहूतमितयोत्तरा तिथिर्विध्यते । तथा सा्यं॑तिमृहुतमितयोत्तरया विध्यते नतु न्यूनयेत्यथः ५ ३० ॥ वेध्याऽपि म्रिमृहूर्तैव न न्यूना वेधमहैति । वेध्याऽपीति । तिपृहूतैपरिमितेव दिने बियमाना विद्धा भवति न न्युनेत्य्थः । तथा च पेठीनसिः- धि पक्षद्रयेऽपि तिथयस्तिथि पूर्वी तथोत्तरम्‌ । ततिं त्रिभिमुहू्तेविध्यन्ति सामान्योऽयं विधिः स्पतः ॥ इति । तथा--उदिते देवतं भानो पिञ्यं चास्तमिते खो । द्विष चिरह्वश्च सा तिथि हव्यकन्ययोरिति विष्णुधर्मोत्तरे वचनात्‌ । अहनः संबन्धि दिमुहूष चिसहूर्त ॒चेत्य- स्वयः । दैवतं देवकर्मयोग्यं पत्यं पित॒कयेग्यम्‌ । अतः सा तिथिः कमेण हव्यकन्ययोगर्चित्यथः । दिमृहूर्तमित्यनुकल्पः । तथा पौर्वाहणिकास्त॒ तिथयो दवे कायोः प्रयत्नत इति वुद्धया्ञवल्यवचनाद्पि बिमुहूतसच्वमावश्यकम्‌ । पर्वा- हशब्दस्याह्नः पूर्वो भाग इति व्युत्पत्या दिना्यभागवचनत्वात्तस्य च पथधाविभगे निम॒हू्तात्मकत्वात्‌ ॥ दाद्धायां नास्ति रदेहो देवे पित्ये च कमणि ॥ ३१ ॥ इद्धायामिति । दिनद्रयसचे हि संदेहः । तदभावान्न संदेह इत्यर्थः ॥ ३१ ॥ उप्वासश्वेकमक्तं नक्तं चायादितं वतम्‌ । दानं च षड्विधं दैवं कमाद्् विविच्यते ॥ ३२ ॥ व्रतमिति । पृूजादिरूपमित्यथः ॥ २२ ॥ एकोष्टं पावणं च पत्यं द्विविधमुच्यते । दाङकपकषे द्रविद्धा रृष्णे विद्धा द्वितीयया ॥ ३३ ॥ उपोषमो पिच्छ मुख्या स्यादापराह्की । तदुभवि<तुःसायाहनव्यापिनी परिगृह्यताम्‌ ॥ ३४ ॥ कोठमयिवकारिकाः । १९ एकदिष्टमिति । एकदेवत्यमित्यरथैः । पार्वणं तरिदेवत्यम्‌ । उपवसे प्रतिपन्निणयमाह--. फा । शुद्धपक्चइति । तथा च पे्ढीनसिः-पश्चमी सप्तमी चेव दृश्षमी च जयोद्ती । प्रातिपन्नवमी चेव कतव्या संमुखी तिथिरिति । संम॒खत्वं च स्कान्दे विवेचितम्‌--सेमखी नाम सायाह्ृव्यापिनी रस्यते यदा । प्रतिपत्समुखी कार्या या भवेदापराहाणिकीति । व्यासोऽपि--प्रातपित्सेव विज्ञेया या भवेदापराहणिकी। देवं कर्म॑तदा ज्ञेयं पिं धा मनुररवीत्‌ ॥ ३३ ॥ ३४ ॥ सायाह्नादयः सावनदिवसस्य भागविरेषा इत्याह-- पावभ्संगवमध्याहनापराहणाः; सायमित्यसो । अत्राहुनः पञ्चधा भागो मुख्यो द्ित्यादिमागतः ॥ ३५॥ प्रातरिति। मुख्यः श्रेष्ठः । दिच्यादरीति । देषा तधा चतुर्धेति विभगेभ्य इत्यथः । तथा च ूर्योद्यमारम्य मुदटर्तत्रय प्रातर्भागः । तद्व महपत्रयं सेगवः । तते युहुतै्रयं मध्याह्नः 1 ततो मुहूरत्रयमपरादणः । तते महू्तैचयं सायाह्नः । तथा च व्यासः-- महूतत्रितय प्रातस्तावनिव तु संगवः । मध्याहनघिमुहूततः स्याद्पराहणोऽपि तादृशः ॥ सायाह्वच्िम॒हूतस्तु सर्वधर्मबरहिष्करुत इति । गरहततिञब्देन च दिनस्य पच्वदश्लो भाग उच्यते । तस्य च दिन. ृद्िह्वासाभ्यां वद्धिह्ठासो सेयो । एवं सति यदा प्रतिपदर्ददिनेऽस्ता्पूर्वं जिम- हू्तपरिमिता परेयश्वास्तमयाव्पाक्‌ चिहूर प्रषिष्ठया दितीयया विद्धा भवति तदा दर्घविद्धा ग्राह्या । सा च पू्वदिनेऽपराहृणेऽपि यदि वर्तते तदा श्रेष्ठा । तद्‌- भवे सायाह्वमात्व्यापिन्यपि ग्राह्येत्यर्थः । आवर्वनान्ञ पू्वीहणो ह्यपराद्रणस्ततः पर इति स्कन्दि द्वेधा विभागो दर्शितः । तथा-उर्ध्प सूर्योदयासमोक्तं महूर्तानां तु पश्वकम्‌ । पूर्वाहणः प्रथमः प्रोक्तो मध्याह्स्तु ततः परम्‌ । अपराहणस्ततः प्रोक्त मुहूर्तानां तु पच्चकमिति बेधा विभागः । शातातपोऽपि-तस्मादहनस्तु पुवाहणे देवा अरानमभ्यवहरन्ति । मध्येदिने मनुष्या अपराहणे पितर॒ इति श्वतुरधा विभागमाह गोभिलः । पूर्वाहणः प्रहरं सार्धं मध्याह्नः प्रहरं तथा । आं तृतीयादपराहणः सायाहृश्च ततः परमिति । एते च देषा षिभागादयो ` यत्र॒ योतकं तत्रैव ग्राह्याः । अन्यत्र त॒ सर्वत्र पञ्चधा विभाग एवेति । वं श्व प्रकृत उपवासे प्रिपत्ूर्वा ग्राह्येति दर्चितम्‌। एकादशी तथा षष्ठी अमावास्यां चतुर्थिका: । उपोष्याः परसेयुक्ताः पराः पूर्वेण सेय॒ता इति वचनात्‌ । यज्ञ-प्रतिपर् द्वितीया स्यादृद्धितीया प्रतिपद्युतेतिं तदुपवासेतरविषयम्‌ ॥ २५, ॥ ष = ४.८ [ + 4 १ ५ १ 9४५ 10 अभावेऽपि प्रतिप्ः संकत्पः प्रतरिष्य 8 ते 3 र ०12: । तिथिक्षियामतोऽवकिवेतिथ्यन्ते पारणं वषु | ३६ ॥ त १६ मट्टवैवनाथकूताबिवरणसहिताः- ` ` अभ्रवेऽपीति । पूर्वविद्धायाः प्रतिपद्‌: प्रातरसच्चेऽपीत्य्थः । संकल्प उप- ऋषिः 1 ननु प्रातः संकत्पयेद्रविद्वानुपव्रासवतादिकमिति वचनास्परातिपद्श्च तत्राभा- कत्कथं संकल्पः स्यादिति चेत्‌ । ज्योतिःशाचरीत्या प्रातरसच्चेऽपि धर्मङाचरीत्या ' सत्वात्‌ । तथाः च देवटः-- | ष ५ यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः । सा तिथिः सकला ज्ञेया दानाध्ययनकर्मस॒ ॥ इति । अत्र कर्मस्विति - बहुवचनात्सककदेवकर्मविषयत्वम्‌ । अत्रास्तमया्पू्ं पदत्रय म्यापिनीं तिथिं समनुप्रापयेति विवक्षितम्‌ । अन्यथा पूतैविद्धत्वाभावेनोत्तरतिथेरेव आह्यत्वप्रसङ्गात्‌ । अत एव रिवरहस्ये- (न ` यां प्राप्यस्तमुपेत्य्कः सा चेत्स्यात्वरिमहूतिका । धर्मकृत्येषु सवेषु संपूर्णा तां विदुर्वधाः ॥ इति । ननु स्वँ दर्षस्तथा हिसा धिविधं तिथिलक्षणम्‌ । सर्वदर्पो परौ पूज्यौ हिसा स्यात्ूर्वकाशिकीति वचनात्कृतो न निर्णयः क्रियत इति चेत्‌.। मेवम्‌ । सर्वादि. वाक्यस्येकोदिषटदिश्राद्धविषयत्वात्‌ । तथा च व्यासः--द्तीयादेकयुग्मानां पूज्यता नियमादिषु । एकोदिष्टदिव्द्धयादो हासवद्ध्यादिचोदुनेति । नियमादि. ¢ ष्ित्यादविह्देन पित्यकर्मन्यतिरिक्तवतोपवासादिसकलकर्मणो मरहणम्‌ । एकोदिषटादी- स्यादिरन्देन विवाहादिमङ्गलाङ्गभूतश्राद्व्यतिरिक्तपार्वणश्राद्धस्य, वुध्यादावित्यादि- | शब्देन मङ्कखिकश्राद्धस्य च ग्रहणम्‌ । सर्वः साम्यम्‌ । दर्पो व्रद्धः । हिता क्षयः । तदेवे पूर्वः ड्कमतिपहुपवासं कृत्वा परेयुः परणं कुर्यात्‌ । तच्च तिथ्यन्ते विहितम्‌ । तथा च सुमन्तुः-- तिथिनक्ष्रनियमे तिथिभान्ते च पारणम्‌ । त्रिथामादघ्वै तिथ्यन्तलामे तु प्रातरेव च पारणमित्यर्थः । यामन्रयोर््वगाभिन्यां ` प्रात्य हि पारणमिति वचनात्‌ । एवे शुद्धायां परविद्धायां बोपवासेऽपि प्रातरेव पारणम्‌ । उपवासेषु सर्वेषु पूर्वाहणे पारणं भवेत्‌ । अन्यथा त॒ फर्स्यायं॑धर्म- मेवोपसरधतीति. देवटवचनात्‌ । धर्मो यमः । तथा एकभक्तनक्तायाक्ैतानि यां तिथिमुदिर्य विहितानि प्रेधस्तत्तिथ्यन्ते पारणं कार्यम्‌ । तिथीनामेव सर्वासा- भरुपवासधतादिषु । तिथ्यन्ते पारणं कुयांद्विना शिवचतुर्दरीमिति स्कान्द्वचन . साद्विपद्रनक्भक्ताद्रीनाम्रुपादानात्‌ ॥ ३६ ॥ | बर्युत्सवं च पूरवधुरुपवासवदा रेत्‌ । परवद षुंवविद्धायां प्रतिपदि यथोप्वासः करियते तथा बल्धुत्सवं च कर्य दित्यथः। बल्युत्सवश्च बर्पूजारूपः कातिकडद्प्रतिपदि बह्मपुराणादौ विहितो ज्ञेयः । ५ मुख्य थर त्रा र पि ४: दोषे पि = ` युर्पतिथ्यन्तराये तु तिथिरेषोऽपि गृहवाम्‌ ॥३५॥ कालमाधवकारिकाः। १७ दाद्धावका त्‌ छष्णाऽपि पर्वा सपूतस्षभवात्‌ । कि कन ग्रहीतम्या एकभक्तं मध्याहूनव्यापिनी तिथिः ॥ ३८ ॥ परेदयरेव पुवद्युरेव व्यापषिदिनद्रये । | नोभयतोमयर्ांरे साम्यं वेषम्यमित्यमी ॥ ३९ ॥ षट्‌ पक्षास्तेषु वेकेकव्याप्तो सैवात्र गृह्यताम्‌ । दिनदयेऽपि तद्व्याप्ाकव्याप्तो वैकरैरातः ॥ ४० ॥ समम्याप्तौ च पूर्वैव वेषम्ये तापिकेष्यतम्‌ । अन्याङ्कस्यैकमक्तस्य काटस्वङ्ग्यनुसारतः ॥ ४१ ॥ उषवासपतिनिधेस्तिथः स्यादुषवासवत्‌ । । मस्यति । मुख्यातिथेः पूव॑विद्धाया अन्तराये तत्र कर्माकरणे तिथिकषेषोऽपि परेः पूर्वाहणे विथमानो ग्राह्यः । पोबहिकास्तु तिथयो दैवे कार्य फलप्रदा कि इतिः वचनादिति भावः ॥ ३५ ॥ [ चद्धाधिका लिति । शद्धा संपूणा सति अधिका परय॒खिगुहूतां कष्णाऽपि ्रतिपरपैव ग्राह्या । स॑पूरणीतवस्य संभवादित्यर्थः । एकभक्ते तिथिनिर्णयमाह-- ग्रहीतव्येति । एकभक्तं च रकान्दं दितम्‌ । दिनाधरसमयेऽतीते मुज्यते नियमेन यत्‌ । एकमक्तमिति प्रोक्तमतस्तत्स्याद्िव हीति । अत्र च दिनार्स्योपरि सार्थ महूतपरिमितः कालः पञ्चधा विभागे मध्याह्वस्यापरभाग एकभक्तस्य मुख्यः कालः । दिनार्थेऽतीते समनन्तरभावित्वात्‌ । अस्तमयाघा्चनोऽशिष्ठो गोणः कालः । # न दिवैवेत्यम्यन॒ज्ञानात्‌ । एवं च मध्याहनस्य कभकाटत्वा्तद्रव्यापिनी तिथिरेकभक्ते ग्राह्या । कर्मणो यस्य यः कालस्तत्कार्व्यापिनीं तिथिः । तया कमाणि कु्बीत ह्वसवद्धी न कार- णमिति वचनात्‌ । मध्याह्नव्यापिनी याह्या एकभक्त सदा तिथिरिति वचनाच्च ॥ ३८ ॥ अत्र मध्याह्नव्या्िः षद्रविषेत्याह--परेयरेवेति । परेय॒रव मध्याह्वग्यात्िः पूदैद॒रेव वा 1 उभयत्रापि तद्भ्यािरवपरा्िवा । उभयत साम्येन तदेकदेशभ्या- पिववषम्येण वेति ॥ ६९ ५ | , . एतेषु पेषु मध्य एकेकसिनेव दिने मध्याहनव्यप्तो सेव म्ाह्या 1 इतरपक्षषु पताम्यपर्यन्तेषु पूर्वैव । गोणकारुव्यापतिलामात्‌ । वेषम्ये त्वधिकव्यापिनी ग्राह्या ॥ ४० ॥ अन्याङ्भस्येति । यत्र प्रघानपूजादिकं म्यह विहितं तदजं चैकभक्तं तत्र प्रधानामुसरिणाद्गमृतस्येकभक्तस्य प्रधानदिन एव तदृत्तरमनु्ानं कायम्‌ उपवासप्रातिनि- धिष्वेन विहितं वेकभक्तमुपव्रासतिथां कःयमित्यथः । इत्यकभक्छनिणयः ॥ ४१ ॥ ३. | < मटट्वेयनाथङ्तविदरणसहिताः- अथ नक्तं निर्णीयते-- न भ ^ ० = न, (नि, प्रदृषित्याप्िना नक्तं विधः प्रदोषव्यापिनीति । तत्र वराहपुराणे--माग॑र्षिं सिते पक्षे प्रतिपया तिथे- भवेत्‌ । तस्यां नक्तं प्रकुर्वीत रात्रौ विष्णं प्रपूजयत्‌ । नक्तकालो भविष्यत्प- णे--महूतनं दिने नक्तं प्रवदन्ति मनीषिणः । नक्षचरदुर्शनान्नक्तमहं मन्ये गणाधि- पति । अस्य च काल्द्रयस्याधिकारमेदेन व्यवस्थामाह देवरः नक्षत्रदनान्नक्तं गह- स्थस्य वधेः स्मतम्‌ । यतेर्दिनाष्ठमे भागे तस्य रायो निषिध्यते ॥ इति । स्मत्यन्तरेऽपि- नक्तं निराया कुर्वत ग्रहस्थो विधिसंय॒तः। यतिश्च विधवा चेव कु्यीत्तत्सदिवाकरम्‌ । सदिवाक- (सभास्क)रं ततमोक्तमन्तिमे घटिकाद्ये । निश्चानक्तै त॒ विज्ञेयं यामार्धे प्रथमे सदेति । रात्रिनक्तभोजन व्यासः--त्रिमहूत प्रदोषः स्याद्धानावस्तं गते सति। नक्तं तु तत्र कूर्वीत इति शाच्स्य न्श्चय इति । तदेवे नक्तकाटो व्यवस्थितो । त्र नक्त प्दोषव्यापिन्यां तिथ्यां कायम्‌ । तदाह वत्सः--प्रदोषम्यापिनी ग्राह्या सदा नक्तवते तिथिः । एकादृशीं विना सवा शष्ट कृष्ण तथा रमृता ॥ इति । एकादश्यां तु यन्नक्तं॑तवोदयव्यपिनी तिधेर््ह्या । तदक स्कान्दे-गप्रदोषव्यापिनी ` गाद्या सदा नक्तवते तिथिः । चिमहूत प्रदोषः स्याद्धनावस्तं गते सति 1 नक्तं तज त॒ करतव्यमरिति राच्रविनिश्चयः ॥ इति व्यासेोक्तेः पारिभाषिको ज्ञेयः । (ति क व्याप्निदिनद्ये ॥ ४२॥ ह थ $ „न~ थं अभ्यापिवाञ्थवांऽरेन व्याप्तिः स्यात्सष्थोत्तरा । सोरनक्ते तु सायाहूनव्यापिनी न प्रदोषगा ॥ ४३ ॥ अचर पू्ैवत्प्रदोषव्थांपतां षर्‌ पक्षा इत्याह-- व्यापतिदिनद्रय इति । ततरैक- दिनष्याप्तां संशयाभावात्पक्षदय त्यक्तम्‌ । तत्र दिनद्रयव्याप्तो जाबाङिः- सदैव तिथ्यारुभयोः प्रदोषव्यापिनी तिथेः । तत्रोत्तरत्र नक्तं स्यादुभयतरापि सा यतः॥ इति । उभयत्रापि दिवा रों च सा तिथि्वियते यत इत्यर्थः ॥ ४२॥ उभयत्र प्रदोषव्याप्त्यभावि पवेत्याह जाबालि--अतथात्वे परतर स्यादस्ता- दुवाग्यतो हि सेति । अतथात्व उभयत्र प्रदोषन्याप्त्यभवे । तेन॒ सायाह्नव्यासि गेणकत्प इत्यमिप्रायः । एवं च गृहस्थोऽप्येताटरविषये दिवानक्तमाचरेत्‌ । प्रदोषव्यापिनी न स्यादिवा नक्तं विध।यते । आत्मनो दिगुणच्छायामतिक्रामति भास्करे) तश्नक्तं नक्तमित्याहून नक्तं निशि भोजनम्‌ । एवं ज्ञात्वा ततो विदान्ायाङ्षे तु भुजिक्रियाम्‌ । कुयान्नक्तवता नक्तं फटं भवति निश्चितमिति । यन्न सप्तमीभानवारादो रविनक्तं षिहितं तत्र पर्वोक्तविप्यण सायेकार्व्याप्िुख्यः कल्यः । प्रदोषव्या्तिरनुकस्पः । अत एव सुमन्त॒ः--तरिमुहूतर््ेवाष्वि नीक्षे चैता- बती तिथिः । तस्यां सोरं भवे्नक्तमहन्येव त॒ भोजवकिति । अज सारयप्रयाति- ॥ काटमाधवकार्किः। ` १६ गुख्यकालःवात्मथमतो निर्दशषः । प्रदोषव्यातेरमुकल्पत्वात्पश्चानिदद्ञः । यदा रबि- वराद रातिभोजननिषेधस्तन्न गृहस्थोऽपि दिवैव नक्तं कुयीत्‌ । तथा च मविष्य- त्पुगणे-- ये त्वादित्यदिने बह्मलक्तं कुर्वन्ति मानवाः । 1 ४ दिनन्ति तेऽपि भञ्जीरन्निषधाद्राचिभोजने ॥ इति । जस्िश्च दिवाभोजन उत्तमोऽन्तिममहू्तो मध्यम उपान्द्यस्ततः प्राचीनो जघन्यः । एवं च सत्यन्तिमभागत्रिृहूर्ववचनान्युपपयन्ते । रतरिभोजनेऽपि घटि कानयसूत्तमुः कारः । घटिकाषटकं मध्यमः कालः । अचाप्यन्याङ्क उपवासस्थानीये च पूर्वोक्त एव निर्णयः । तथा रथसत्तमीते तृतीयादिष्ठ सपतम्यन्तेषु पञ्चसु दिनेषु करमेणेकभक्तनक्तायाचितोपवासपारणानि विहितानि । तत्र यदा वतीया यामन्रपयरिमिता तत ऊर्ध्व चतुर्थी तदैकभक्तनक्तयोरेकसिमन्दिविसे प्रप्त प्राथ म्यदेकभक्तस्य मुख्यकाल<नुष्ठानम्‌ । नक्ते त्वनुकल्पः । स च ददिविधः। दिना- म्तरानुष्ठानात्कर्जन्तरानुष्ठानाच्च । यदा तु चतुर्थी परवृद्ध्या सायकाटं व्याप्नेति तदा तस्य गोणकाङत्वदिक एव कती दिनभेदेन वतद्रयमन॒तिष्ठेत्‌ । यदा चतुर्थी समा क्षीणा वा तदा गोणकाटस्याप्यसेभवेन पतरदरेव भायंपुत्रादिना कचैन्तरेण तन्नक्तं करणीयम्‌ ॥ ५२ ॥ इति नक्तनिणयः । अयाकिते तु तिथयः स्वीकाया उपवासवत्‌ । सोदयिमहू्तायां कुयाहानं व्रतानि च ॥ ४४ ॥ उभयत्र तथाते तु प्वस्तद्नुष्टितिः । ० परत्रैव तथात वेपप्वां भह्या तिथिक्षये ॥ ४५॥ तिथेः साम्ये च दद्धो च गहयतां पिथिरुतरा । असद चेकदेशस्य व्याप पुरैव गहताम्‌ ॥ ४६ ॥ एकोदिष्टे तु मध्याह्वयुक्ता स्यादेकभक्तवत्‌ । एकरेरो समव्याप्तौ क्षे पूर्वाऽन्यथोत्तरा ॥ ४७ ॥ अयाचिते त्विति । याचितं तु याचितभोजननिषेधरूपम्‌ । याचिताद्न्यद्याचित- मिति । उभयत्रप्युपवासवत्तिथिर्महित्यथः । सोदयेति । उदयमारभ्य चिमूहूत वतमाना- यामित्यथ्ः । तदाह वृद्धया्ञवत्क्यः--पौर्वाहिकास्त॒ तिथयो देवे कार्ये फरप्रदा इति ॥ ५४५ | | उभयत्रेति । दिनदये पूर्वाहव्याप्तौ पूर्वयुस्तदनुष्ठानम्‌ । परत्रैव तद्रव्याप्तो तिथि- क्षये पूवा । साम्यवृद्धयोस्तु णरा । दिनद्येऽपि पूर्वाहष्याप्तविकदेन्याप्तो च पूव ग्राह्येति । ४५ ॥ ४६ ॥ इति -दानवतनिणय; । ॥ भदरटवेयनाथङूतविविरणसाहिताः- क क विन = क अ .. अथ पन्यं निणीयते-एकोद्िष्टे तिति । एकमुष्््य क्रियमाणं श्रा्द्ध- ह्म । जनुहिर्य.. क्रियमाणे पवणम्‌ । तदाह कण्वः---एकमषह्ङिय यच्छरदध भः ५ (ननी “क मकोदि्ट प्रकीतितम्‌ । जनिय तु यत्ताद्धि पारणं मुनयो विदुरिति । तत्रैको ध्याह्नव्यापना पाव्णेऽपरहणव्यापिनी धितिग्ाह्या । तथा च गोतमः-मध्याह्ृव्यापिनी या स्यात्सकािष्ट तिथभर्वेत्‌ 1 अपराह्व्यापिनी या पार्वणे सा तिथिभवेदिति । हा- ५ ` रीतोऽपि-आमश्ाद्धं त॒ पूर्वाह्न एकोष्ं तु मध्यमे \ पारेण चापर्ठे तु ्रातवद्धि निमित्तकमिति । मध्याह्वश्च सप्तमाष्टमनवममुष्ूतीत्मकः 1 ततरैकदिने मध्याह्न- ` च्यप्तौ न संदेहः | दिनद्ये तद्रव्याप्तौ पर्वः | अपराहणः पितणां त. -या ` पराहणानुयायिनी । सा ग्राह्या पित्कार्येषु न पूर्वाऽतानुयायिनीति ` हासंतवचनात्‌ । नी | यस्यामस्तं रविर्याति पितरस्तामपासते । तिथिं तेभ्यो यतो दत्तो हयपराहणः स्वर्यभवा ॥ . इति. बृहन्मनुवचनाच्च । एकदेश इति । क्षये तिथिक्षये । अन्यथा वृद्धिसाम्ययेर्ष षम्येकदेरोव्याप्तों त्वधिकव्यापिनी ग्रह्या ॥ ४७ ॥ कुतपाधपराह्ान्व्याषिराग्दिकं उत्तमा | . तद्भविऽराहणस्य व्यापिका गृद्चतां तिथिः ॥ ४८ ॥ षये पुवांत्तरा वृद्धो व्याधिशेदपराहणयोः । न ग्राह्पिथिगो वृद्धिक्षयावृष्व॑तिथस्तु तौ ॥ ४९ ॥ साम्ये तृष्व॑तिथेाह्या प्रविद्धैव वृद्धिवत्‌ । न स्परशोद्पराहूणो चेसूर्वा स्यातकृतपो वृथा ॥ ५० ॥ वेषम्येणेकदेदास्य व्याप्तौ याह्या महत; । साम्येन वेकक्षये पूवां परा स्याद्‌ वृद्धिसाम्पयोः ॥ ५१।॥ वद्धिसाम्यक्षया प्राह्तिथिमा नेोध्वगा इह 1 पावण 'नणयमाह---कृतपादातं । अष्टमे भास्करो यस्मान्मन्दी मवति सर्वदा । तस्मादनन्तफटद्स्तनाऽऽरम्भो विधीयते ॥ ऊध् मुहूतात्कुतपायन्यृहूतचत॒ष्टयम्‌ । महूतपश्चकं ह्यतत्प्वधाभवनमिष्यते ॥ `इति मात्स्यात - तद्मात्‌ इतं । मृहूतपच्वकन्याप्त्यभाव इत्यथः । पितरे 'चाऽ(पराहिकीति सामान्यवचनाद्िति भावः ॥ ४८ - क्षय इति । उभयत्रापराहव्याप्तो तद्भाव एकदेशसमव्याती च षये धुर्वा । पान्तर साम्यह्कष्योः परत्यथः । अपराहदरयव्यापिन्यतातिस्य यद्‌ ' तिथिः ५ क्षये काटमाधवकारि्ाः | र पवी चः कर्ठदव्या वद्धो कार्यां तथोत्तरा ॥ इतिं बौघयन्रनचनात्‌ । न ग्राह्यतिः, अपराह्लद्यव्यापिश्च तिथिवृद्धिनियतत्व ग्रह्यतिथिश्चयासंभवादिति भवः ॥ ४९ वृद्धिवदेव साम्येऽपि परैवेत्याह--साम्ये लिति 1 उभयत्रापराह्व्याप्त्यभावे निर्णयमाह-- न स्पुरोदपराहणो चेदिति । तदाह मनुः-- -व्यहव्या पनी चेत्स्यान्प्ृताहं तु यदा तिंधिः । पुव निरव कतैव्या भिमहूत म्यति ॥ ५० ॥ वेषम्येणेति । तथा च मरीचिः--व्यपरहणन्यािने चदाच्दिकिस्य यदा तिथिः । महती यन्न तद्रूविद्धां प्रसंसन्ति महर्षयः॥ इति । एकदेशटसाम्येनोभयत्र व्याप्तो त्वाह--साम्येन चेदिति । खवँ दर्पं हइत्यदिवाग्यदिव्यथः ॥ ५९१९ ॥ पर्ववदुचोत्तरतिथबद्ध्यादिकं न नियामकं क्रित ग्रह्यतिथरेत्याह--वाद्धसाम्ये- त्यादीति । इति माधवीयकारिकविवरणे प्रातिपाभेणंयाख्यं तती यं प्रकरणम्‌ ॥ ३॥ दवितीयाद्यास्तु प्रवान्तास्तुयपरकरणोद्ताः ॥५२॥ संचारणीयः सामान्यात्तिथिषु पतिपन्वयः । [क कवि्छविदहिरेषोऽस्ति सोऽयमन्रामिषी यत ।॥ ५३ ॥ [क पूर्वेद्यरसती पातः परेदखिमुहूतगा । सा द्विताया. प्रापोष्या पृवेदिद्धा तताडप्य्‌ ॥ +£ ॥ नव॑तर्धप्रकरणिषयपमाह--द्वितीयाया इति ॥ २ ॥ तत्रः प्रतिपदि यो नयों निणयः पूवगक्तः स एव एनानत्वादुत्तरास सर्वतिथिषु सं्रारयितव्य इत्याह-संचारिणीय इति । अत्रेति । अस्मिन ङ्प्ण इत्यर्थः ॥५३॥ , पर्वे्यरिति : + 'यग्माग्निय॒गम्‌तानां षणमन्यावसुरन्ध्रयो. । रुद्रेण द्वदक्ष सकता चतुदद्या च पूर्णिमा `! प्रतिपद्प्यमावास्या तिथयो महाफरम्‌ -1 ;. एतवत महादोषं हन्ति पण्य: पुरङृतम्‌ । इति । युग्त द्वितीया । अभिस्ततीया । युं चतुर्थी । भूतं प्रमी । षद्‌ षष्ठी । मुनिः स्मः । वसरष्टमी । रन्धं नवमी । रुद्र॒ एकादशी । अत्र युग्मण्न्यादिसप्तसु युग्मेषु पूव -तिथिरुतरविद्धा ग्रहाः । उक्र पूर्वद्धत्युक्तं -मवति । एवं च द्वितीया तृतीयाविदधा ग्राहयत्यश्चः । उपवास- किष चदम्‌ ॥ि एकादर्यष्टषी षष्ठी दितीया चच वचतुर्दक्ी 1 त्रयोदशी : चतुर्थी. च उपौष्याः -स्य॒ः प्रान्वित्तः ` इति. वचनज्ज्ञयम्‌; 1:. ततोऽपरा भिन्नाः पूर्वविद्धैव . गह्या ५ : सा यथापूर्व दयुरदु्यारभ्य पूता, इदितीयदिनेऽपि . विदू सा पैव संपू्णत्वेनः सदेहा- बेरे भटूटवेयनाथदृतविवरणसहिता- . भावात्‌ । तथा ररेयुच्िुहू्तमिताया अभवेऽपि पूर्वेति ज्ञेयम्‌ । यदाऽपि पर्वद् पूर्वाहणिकदेशमारस्य परयद॒च्िमहर्ताऽ्पि सा पूर्व । प्रतिपत्संमुखी कार्या या भवे- ५» ९०५ दापराहणिकी । पोर्वाहाणिकी च कर्तव्या दितीया ताशी विभो ॥ इति स्का- न्दात्‌ ॥ ५४॥ इति दितीयानिणयः । रम्भा तृतीया पूवा स्यादुत्तरा स्या्रतान्दरे परेऽहनि नासि वेपु्वविद्धाऽप्यस्तु बतान्तरे ॥ ५५ ॥ महूतमातसचवेऽपि दिनि गोरीत्रतं परे । दुद्धाधकायामप्पेवं गणयोगपरशं सनात्‌ ॥ ५६ ॥ चतुर्थी तु परोपोष्या गणनाथत्रवस्य तु । मध्याहूनव्यापिनी पज्या तदनागचतुर्यपि ॥ ५७ ॥ परेदरेव मध्याहूनैयाप्तो विप्रस्य सोत्तरा । अन्यथा पूवेविद्धेव मातुयोगपरशसितः ॥ ५८ ॥ तृतीयानिर्णयमाह-रम्भेति । रम्भावतं च-भद्रे कुरुष्व यत्नेन रम्भाख्यं मतमुत्तमम्‌ । ज्येष्ठश्द्ततीयायां स्नाता नियमतत्परेति स्कान्दन्ज्तेयम्‌ -। तत्र तततीया ूर्वविद्धा ग्राह्या । बहत्तपा तथा रम्भा सावी वव्येत॒की 1 कृष्णाष्टमी च भता च कत॑न्या संमुखी तिथिरिति तत्रवोक्तम । वतान्तरे तु तततीया चतु्थीयता गद्या । रम्भाख्यं वर्जयित्वा तु त॒तीया दिजसत्तम । अन्येषु सर्वकार्येषु गण- युक्ता प्रशस्यते ॥ इति बह्मवेवर्तात्‌ । गणो गणेशः । तदैवत्या चतुथी `तदक्ते- त्यथः । अत्र दितीयावेधः कठामाचोऽपि निषिद्धः । चतुर्थीयोगश्च कला- माजोऽपि ग्राह्यः ) कला काष्ठाऽपि या चव द्वितीया यत्र॒ दश्यते सा तृतीया न कतेव्या कर्तव्या गणसंय॒तेति स्कान्दात्‌ । दितीयाशेषसंयक्तां तृतीयां कुरते तु यः ¦ स याति नरकं घोरं कालसूत्रं भयंकरम्‌ । | दितीयशेषसंयक्तां या करोति बिमोहता । सा वेधव्यमवाप्नोति प्रवदन्ति मनीषिणः ॥ इति निन्दथवादे शेषराब्दश्रवणाच्च ॥ ५५ ॥ एतच्च गारीवत एव । तथा शिष्टाचारात्‌ । बतान्तरे त चिमहर्तं एव वेधो ्ेयः। तदाह-मुहूर्तमात्रेति । शद्धाधेकायामिति । एवं परग्राह्यत्वमित्यथेः ॥ ५६ ॥ इति भाधवीयकार्किविवरणे ततीयानिणयः । | ¢ ५ अथ चतुर्थीं निणीयते--चतु्थी लिति । यग्मवाक्यादिति भाव एकादशी तथा षषी अमावास्या चतुर्थिका । उपोष्या; परसंय॒क्ताः पराः पूर्वेण संबुता इति । वृहदूव सिष्ठव्वन्‌(च्च । कलभाधवकारिकाः | ९३ . द्वितीया प्मीवेधाहृशमी च त्रयोदरसी 1 चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी ॥ इति वचने तु परविद्धानिषेधकम्‌ । तत्रत्यं व्यवस्था-विनायकनागगोरैवतातिरिकतषु परा, विनायकादिव्ते तु मध्याहनव्या्तिनिर्णयाक्कदाचि्पूर्वयुः प्राप्तो तद्विषये पचमीविद्धा- निषेधो व्यवस्थाप्यः । विनायक वते मध्याहनव्याप्तिमाह बहस्पतिः- चतुर्थीं गणनाथस्य मात्विद्धा प्रास्यते । मध्याहुनव्यापिनी चेत्स्यात्परतश्चेत्परेऽहनीति । नागवतेऽपि-युगं मध्येदिने यत्र तत्रोपोष्य फणीश्वरनिति वचनान्मध्याहनन्यापितवं द्रष्टव्यम्‌ ॥५७॥५<॥ परवदयुरेव तद्भ्याप्त पूर्वा सुप्रिया तिथेः । नो चेत्सपस्य पश्चम्थां योगोऽत्यन्तं परशस्यते ॥ ५९ ॥ गोर्याः शद्धजयाऽप्यस्त्‌ नागविद्धा निषिध्यते | सवे पञ्चमी पूर्वां याह्या स्कन्द्वते प्रा ॥ ६० ॥ गविद्धा स्कन्दषष्ठी सा निषिद्धा बरतान्तरे । उत्तरस्या अछामे तु नागविद्धाऽपि गह्वताम्‌ ॥ ९१॥ विना दाद्‌शनाईोभिनागवेषो न दोष्‌ । पूर्दयरवेति। तद्व्याप्तौ मध्याह्नन्याततो । ने चेदिति । पक्षान्तरेधिर््यथंः । र ~, कद चतुर्थः पथचभीयुक्ता नागप्रीतिविवर्धिनी । प्राता: स्यः पृजितास्तस्यां नागास्तांस्तजर पूजयेदितिवचनादिति भावः ॥ ५९ ॥ | गौर्या इति । जया च यदि संपूर्णां चतुर्थी हसते ` पर्नैः । जया सेवं «ॐ हि कर्तव्या नागविद्धा न कारयेदिति वचनादित्यथः । इति माधवीयकारिका- विवरणे चतुथ।निणयः । अथ पव्वमीनिर्णयमाह--सरवत्रेति । य॒गभूतानामिति युग्मवाक्यादित्यथः । चतुर्था संयुता काया पञ्चभी परया न तु । दैव कर्मणि पन्थि च इद्कुपक्षे तथाऽिते । इति वनाच्च । पचमी तु प्रकर्तव्या ष्या युक्ता तु नारदेति वचनं तुं स्कन्दोपवासविषयम्‌ । स्कन्दोपवासे स्वीकार्या पञ्चमी परसंयुतेति वाक्यरेषात्‌ ॥ ६० ॥ इति माधवीयकारिकिाकिवरणे . पच्मीनिणयः ॥ [र अथ षषठीनिर्णयमाह-नागविद्धेति । तथा च वसिष्ठः--कृष्णाष्टमी स्कन्दषष्ठी रिवराजिश्तु्दृशी । एताः पूरवय॒ताः कार्यास्तिथ्यन्ते पारणं भवेदिति । सा निषि द्धेति । तथा च निगमः नागविद्धा त॒ था षष्ठी रद्रविद्धी दिवाकरः । कामविद्धो - भ्वेद्विष्णन म्ाह्यास्ते तु वाराः ॥ इति । ह २४. भट्टवेयनाथकतविवरणसहिताः- रदः अष्टमी |. दिवाकरः सप्तमी कामच्रयाद्ी । विष्णद्रदिक्ी । एव॒ च सति षण्मुन्योरिति युग्मवाक्यादपि वतान्तरे परा ग्राह्या ॥ ६१ ॥ नागश्च षणमुहूतपरिपितो _ बोध्यः । नागो. द्वादक्घनाङीमि दिवपवदङाभे- [4११ विनेति. । इति माधवीयकारिकाविवरणे पष्ठीनिर्णयः । सपमा पृेक्द्धंक बतेषु निखिरष्वेपि | ८६२ ॥ अरम पठवद्धायाः १२।वद्धाअप्‌ गृह्यताम , मैतमाने्एटमा छरृष्णा पवां रङ्कष्टमा एरा॥ { ३. ॥ दूवाश्ट्मा त्‌ रउङ्घाऽपि पूषवद्धा विधधायताम। पद्रयञपयुत्तरव रिवशक्तिमहोत्सवे ॥ ' ६४ ॥ ज्यष्ठक्षेथाग पूवव ग्राह्या ज्येष्ठातरते तिथिः व्याहूनदृ्वसृक् चेत्‌ पेयः सा परशस्यते ॥ ६५ ॥ ज्पषठक्षमानुवाराम्पां युक्ताऽ्टम्यतिदुखभा | गवन्त्मस्य वेते भिनं एष्णजन्पाषटमनितात्‌ ॥ .६ ६॥ अथ सप्तमानिर्णयमाह--सप्तमीति । षण्यन्योरिति य॒गमवाक्यात्‌ .। ष्ये कव्र्यमावस्या पृवविद्धा तथामी । सप्तमी परविद्धा तने पध्यं ;तिथिपञ्चक-' करिति वचमास्च :} . ६२. .॥ इति मधवायकारिकाविवरणे सप्तमीनिर्णयः + ` अथाष्टमानिणयमाह--वतमात्र इति । ` ङृष्णपक्षश्टम। या च कृष्णपक्ष चतुर्दक्षी । पूवव्द्धा तु कतव्या परक्द्ध न कहिचित्‌..॥ उपेवासादिकच्छु ह्येष धर्मः सनातन त॒ (नगमवचनात्‌ । श्ुक्टाष्टमी तु वसरन्ध्यारात यगमक्षाखघ्ात । र व्टपक्षऽमां चेव शक्टपक्ष ` चतदेशी | पृवावद्धा ग॒ कूतव्या. कतन्या परसंथतेति नगमवचनाच्च परा ॥ ९२ र दव : त्विति । श्रावणी हुनवमी -तथा दुर्वाषटमी ध॒ या .। पवविद्धेव कतेव्या रेवरातिषलेदिनमिति पादव्चनादित्यर्भ । पकषद्वयऽपाति । शुक्ले कृष्णे चत्यथः । जश्टमी नवमीकिद्धा नवम्या चाष्टमी यता अधनारान्वरप्राया ` उमामाहै वेर तिथिः | अष्टमीनवमीयम्मे महात्सहे महोत्सवः । ` रिवककत्थोः शिषक्ेतर पक्षयोरमयोरपीति पदापुराणात्‌ ॥ ६४ < ज्यत । मासि भाद्रपदे इकडे पक्षे ज्येकषसयते । कुयाज्ज्यष्ठायाः परिपूजनमिति स्कान्दे च्य शाततम्क्तम्‌ नकषतजवशात्पूतत्य्थः ,1: ` नक्षच्रयोगामावे ` त॒ ` युक्ठत्वात्परवं ` यत्ििन्क सन्ने ततर दयुक्टा<ऽप्यष्मी मध्याहूनादिति । करमाधवकारिकिाः । २५. . यस्मिन्द्निं भवेज्ज्येष्ठा मध्याहनादुरध्वसष्यणुः । तस्मिन्हविष्यं पूजा चः न्युना चेघ्पूर्वकसंरे ॥ कि ्कान्दादित्यिथैः. ॥; ६५; ॥ ` ज्येश्वक्षंति । नभोष्टव्यां यदः वारो मानोरज्यश्चमेव च 1 नीटज्येति सां. प्रोता दु्लैमाः बहुकारिकिक्ति स्कान्दाकित्यर्थः । जन्माष्टमीनिर्णयमाह--जयन्त्यार्य मिति ॥ जयन्तीं जन्माषटमीलि नामभेवात्‌ः । रोहिणीनक्षजाष्टमीतिथिरूपनिमिन्तमेद्‌- च्चैति मदः एवं दानादिहितोपवासपूजाप्रकाराविशेषयुक्त जयन्तीक्तस्वरूपम्‌ । उषवासमाजस्वैरूर्धः च॒ जन्माष्टमीवतमिति ॥ ६६ ॥ इद्धाः च सप्तमीविद्धेवं जन्माष्टमी द्विधा । सप्तमी चेनिसीथासाग्किदा, दुद्धाऽ्क्था भवेत्‌ ॥ ६७ ॥ दुद्धायां नासि संदेहो विद्धा च निविधेष्यते । निखथयोमः पवयः परेयुका द्रयोरुह ॥ ६८ ५ पूरवेव परथमे पक्षे प्रकोत्तरपक्षफोः । अष्टमी रोहिणीयुक्ता जयन्ती, सा चतुर्विधा ॥ ६९ ५ -शृष्धा उद्धाथिकेत्येवं विद्धां किद्धाधिकेति च | शद्धायामपि विद्धां न संमाब्योत्तरा तिथिः ॥ ७० ॥ राद्धापिकायां योमश्वेदन्यस्िन्वा दिनद्वये । नेकशाग भस्तं सदह द्याम प्रथम दनम्‌ ॥ ७३ ॥ निर्णयं॑वक्तु मेदानाह--ुद्धा चेति । देधे विशेषमाह--सपभी चेदिति ॥ ययपि दिषेव वेषः पूर्वमुक्तस्वथछऽपि संत्रिक्रधाने कर्मणि रात्रिदेधोऽपि भवति । अहःसु तिथयः. पुण्याः कर्मानुष्नतो दि । नक्तादितैतयोगेषु रातरिवेधो षिरिष्यते ॥ षति षोधाथनादविचनादिति भावः । अत्र चार्धरात्रस्य मु्थकारत्वमुक्तं॑धसि- हसंहितायाय-- अष्टमी रोक्णीयक् निश्ार्थं रसयते ` यदि । भख्यक्वपै इति ख्यातस्तत्र जातो हरेः खयमिति । अर्थं श्च वेधो म्राद्याया अष्टम्या इष्यते । तथा च विष्णुधर्मौततरे- रीहिणीसंहिता कृष्णा मासि भाव्रपदे्टमीं । सकषम्यामर्धरातराधः कट्याऽविं यदा भ्वेत्‌ ॥ कद २६ भट्टवेयनाथकृतविवरणसाहिताः- तत्र॒ जातो जगन्नाथः कोस्त॒भी हरिरीश्वरः तमवोपवसेत्कालं तत्र कर्याच्च जागरमित्ति । ` अर्धरात्रनिशीथपदाभ्यां च रत्रेर्टममहतो ` मध्यगतोऽभिधीयते । तत्र सकठमृहूर्तग्यापिमुंख्या । घटिकामात्रव्या्षिस्त मध्यमा प्रागुदाहता । मध्यमोत्तम- पद्य त॒ यागाश्वर ` आह--अर्धरातादयश्चोर्ध्वमेकार्थवाटिकान्विता । रोहिणी चा- ` ध्मा ग्राह्या उपवासत्रतादिषिति. । एका चार्धघध्किा चेकार्घवण्ि ताभ्यामानविता |, करामपस्याधवव्का स्थूला । तामपेक्ष्य घटिका स्थला । तनायमर्थः संपयते- पुवभागावसान एका वाका उत्तरभागाद्‌ा चका) मित्वा तन्नि्षीथ्योग इति रान्दवाच्य महूत तावत्पस्मिणें सर्वैरपि सलम्यत्वान्मस्यः कृल्प; तदसमभवेऽधघरि- काऽन्वष्ट्या । तस्याप्यसंभवे करेति । अत्र जयन्त्यां चन्द्राघ्यस्यावर्यकर्त त्वत्‌ । तस्य च चन्द्रोदुयोत्तरकाटीनत्वाननिश्ीथयोगः प्रशस्तः । एतदेव वष्एाधमात्तरेऽभिहितम्‌--अर्धरात्रे त॒ योगोऽयं तारापत्युदये तथा । नियतात्मा ष 7 कक , दयाचः स्नतः पूजां तत्र प्रव्येदिति । निङीययोग इति ॥ ६७ ॥ &८ ॥ प्रथमपक्षे--पूर्ैद्यरेव निक्षीथयोे । उ रपक्षयाः-- परेदयुरेवः दयो्वा निश्षीथयेे । रोहिणीयक्ताया अष्टम्या भदानाह--अष्टमीति ॥ ६९ ॥ ` ५ तत्र॒ भदद्रयं न सदेह इत्याह--डद्धायामपांति ॥ ७० ॥ योगश्चेदिति । रोहिणीयेोगश्चेदित्यथः । आये नसंदेह इत्याह--नेकयोग ९7 । तथा च यस्मिन्नेव दिने रोहिणीयोगः सेव ह्येति । द्ियोगे दयोदिनयोयेगि । ¶¢ प्रथममिति । पूर्णत्वादित्यर्थः ॥ ७१ ॥ सदा निशीथे प्शवद्ेत्यत्तमो मध्यमोऽ्वमः | गि।खधाऽ॥ पूथद्यः सपृणत्वादुपोषणम्‌ ॥ ७२ ॥ ।वद्धाधकायामप्येकदिनयोगे स गह्वताम | दययागा्चधा मिनो निशीथे व॒त्तिमेदतः ॥ ७ ३ ॥ तद्वृत्तादन एकस्मिननुभयोरनोमियोरिति । = एकसिश्वत्ताहन स्यातक्षयोरन्त्ययोः प्रम्‌ ॥ ७४ ॥ वृष सम जयन्तीं चेदारे साभतिफृटपरद्‌। | ।तथ्थक्षयाद्रयारन्त उत्तमं पारणं मवेत्‌ ॥ ७५ ॥ ९कस्यान्ते मध्यमं स्यादत्तवान्तेऽपमं स्मृतम्‌ | पासन्वषृर जयन्त्याख्यो यागो जन्मष्टमी तश ॥ ७६ ॥ ड्भ्य [अवि इत्याह-सदेत्यादि । निरीये-अरधरात्रे प्वानिह्ीथा[ न न्त तमु । एष यरनेविष्येऽपि पूषमेध दिनं ्रद्यम्‌ ॥ ७२ ॥ ` कालमाधवकारिकाः | ६७ ¢ १ ० [क [क्‌ + [ [क १५. | चतुर्थपक्ष आह-विद्धाधिकायामिति । एकदिनियोग एकादिन एव योग इत्यर्थः । रिप [ना 9 + ~ ५ 9 क के [काक स॒ एव योगो ग्रह्यतापित्यर्थः ¦ दिनद्ययेग विभजते-जिधेति ॥ ७३ ॥ कद [द्‌ [प तदेव विवृणोति--तद्वत्तिरिति । एकस्मिन्नेव दिने निक्षीथे राहिणीयागः, उभयोर्दिनयोः स नोभयोः स इति । तञ निर्णयमाह--एकमिश्वेति । यसन दिनि विद्धाधिकायां निरश्शीथे रोहिणीयोगस्तदेव दिने ग्राह्यमित्यर्थः । अन्त्ययेरुभयोर्न- भयोरिति पक्षयोः परं दिनपित्यर्थः । अश्र कमेण च वचनानि । तत्र निरीथन्बा- पिन्या ्ाह्यत्वम्‌- दिवा वा यदिवा रत्रौ नासि चेद्रोहिणीकला । रा्रियुक्तां परकुर्वीत विरेषेणेन्दु॒तामिपि वचनाद्वंगन्तभ्यम्‌ । रोहिणीकालश्च सुर्यो निणीयकः । प्राजापत्यक्चसंयक्ता कृष्णा नभसि चाष्टमी । .. मुहूर्तमपि ठभ्येत सोपोष्या सा महाफला ॥ इति विष्णरहस्यात्‌ । विन्त न कतेव्या नवर्मीसंय॒ताऽ्टमी । # [क्प [भ न क, १ कायां विद्धाऽपि सप्तम्या रोहिणीसहिताऽी ॥ इत्यादिपुराणाचच ॥ ७४ ॥ बुधे सोम इति । [ ्रतयोनिं गतानां तु प्रेतत्वं नाक्षितं नरैः । यैः कृता श्रावणे मासि अष्टमी रोहिणीय॒ता ॥ कि पुन्ैधवरिण समेनापि विरेषतः । किं पुनर्नवमीयुक्ता कुककोस्यास्तु मुक्तिदा । इत्यादिवचनादित्यैः । पारणानिर्णयमाह--तिथ्यकषयोरिति । तथा च ता रम्मे--अष्टम्यामथ रोहिण्यां न कुर्त्पारणं कचित्‌ । हन्यासपुरा्तं कमं उप- वासार्जितं फर्म ॥ तिथिरष्टगणं हन्ति नक्षत्र च चतुर्णम्‌ । तस्मासयलतः कुर्यात्तिथिभान्ते च पारणमिति । स्कान्देऽपि--तिथिनक्षजनियमे तिथिमन्ते च पारणम्‌ । अतोऽन्यथा पारणे तु वतभङ्कमवाप्तुयादिति । तिथिभान्तश्च द्विविधः । # ध उमयान्त॒एकतरान्तश्चेति । तत्र उभयान्तौ मुख्यः । एकतरान्तो गोणः । | तिथिनक्चच्रसंयोग उपवासो यदा भवेत्‌ । . | पारणं तु न कतैम्यै यावनैकस्य संक्षयः ॥ इति नारदीयात्‌ । रात्राबुमयान्तलाभे--ति थ्यक्षयोर्यदा छेदो नक्षत्रान्तमथापि दा । अर्थरात्रेऽपि वा कु्यत्पारणं तु परेऽहनीति । तथा-न रात्रा पारणं कुर्या- ` हते च रोहिणीत्रतात्‌ ॥ तत्र निरये तत्कुर्यद्वजयित्वा महानिङ्ामिति वच- नाच्च ॥ ७५ ॥ । मि र अदाक्तस्तु प्रातरेव पारणं कुर्यात्‌-तिथ्यन्त वोत्सवान्ते वा व्रती कुर्वीत प्रारण- मिति स्मरणात्‌ । उत्सवः पूजाजागरणरूपस्तस्यान्ते प्रातःकाल इत्यर्थः । यस्मि- न्व इति । जयन्त्याख्यः--अष्टमीरोहिणीरूपः ॥ ५६ ॥ ९८ भटरटवेयनाथंरतविवरणसहिताः- अन्तभेता जयन्त्या स्यादक्षयौगपररासितितः । नवमी पू्विदेव पकषयोरुभगोरपि ॥ ७७ ॥ मध्याहूने रामनवमी पनवंसुसमनिवक्ता 3 ति मास्या, नेवाष्टमीयुक्ता सनक्षषापि वेष्णदैः ॥ ७८ ५॥ षणा पूर्वोत्तरा दका दशम्येवे वयवाश्कत । जयन्ती्रतवनिव्यं काम्यं चैकाद्शीनतम्‌ ॥ ७ \॥ ` अरुणीद्यवेधस्तु वेधः सूर्योदये तथा । उक्तो हो दरमीविधी पैष्णवसार्वयोः कभूत्‌ ॥ ८० ॥ कठकाष्ठादिकेषोऽपि यादयोऽ भिमृहूतवत्‌ । केवानसाच्ागमोक्तदीक्षां मातो हि वेष्णकः ८१॥ विद्धा व्याज्या वैष्णवेन दृद्धाऽप्याधिक्यतभवे | ९काद्र। दृद्री वाऽधिका वेत्यज्तां दिनम्‌ ॥ ८२ ॥ रवं भां त्रं स्यादिति पैष्णवानिषंयः 3 अन्तभ्रूतेति ¦! जयन्तीनतानुष्ठानेनैव चरितार्थ; । कुतस्तत्राऽऽह-- रित्र्थः । इति माधवीयका- ५५ ## नक्षेति । जन्माष्टम्या अपि रोहिणीयेगिनैव ग्राह्ये रिकाविवरणेऽमीनिर्णयः । च | अथ नवमीनि्णयमाह--नवमीत्ति । वसुरन्धयोरिति शुग्मवाकषयात्‌ + ` अष्टम्या नवमी क्द्धा नवम्या नचचाष्मी य॒ता + अर्धनारीहवरप्राया उमामहेश्वर तिथिः ॥ इति पद्मपुराणत्रचनाच्चेति भावः ॥ ७७ ॥ मध्यहन इति । रामनवमी चेरहुक्छनवमी म ध्याहनन्यपिमी `ुरनविह्ुनक्षत्ः यता ग्राह्या । चैटक्ले तु नवमी पुनर्बसुय॒ता यदि । सैव मध्याहनयोभेन महापुण्यतमा भवेदिति वचनात्‌ । अत्र मध्याहनव्यापिर्युख्या निर्णायिका, पुनर्वै स॒योगे तु प्राशस्त्यमाम्‌ । तेन मध्याहनन्याप्तेदिनद्ये सन्त्व .उभयत्रासरत्रै च पनक्सयोगो निणीयकः । वैष्णवश्ा्मीविद्धा न गह्या । नवभी चशमीविद्धा त्याज्या विष्णापरायणेः । उपोषणं नव्यां वे द्राम्यां पारणं भवेदिति ` वचनात ॥-७८ ॥ इति माधर्वायकारिकाविवरणे नवमीनिर्णयः । ` षि अथ दश्शमीनिर्णयमाह- कृष्णेति । | सक्लपक्षे तिथिराहया यस्यामभ्युदितो रषि; । कृष्णपक्ष तिथिर्ाहया यस्योमस्तमितो "रषिः 1 ति वब्वनात्‌ 1 तेन परविद्धानिषेधः कुष्णपक्षदकमीविषयः । इति माधवीयका - रिकिाविवरणे वुशमीनिणयः । | अथेकादद्ीनिणीयमाईइ---जयन्तीनतवदिति । उपोष्यैकादुरीं नित्यं पक्षयो- सभयोरपीति गरुडपुराणे नित्यमित्यभिधानात्‌ । भ म करोति हि यो मुह एषाद्यासुपोषणम्र । स नरो नरं -याति रों तमस्ृतब्र ॥ हति सनत्कृमारवचनात्‌ । तथा विष्णुरहस्ये-यर्दच्छेदिष्णसायुज्यं श्रियं॑संतति- पराकनः । एकादर्यां न मञ्जीत पक्षयोरुमयोरपीति फलघ्रवणन्ित्यकाम्योभयरूपमे- . ऋदङीक्तमित्यर्धः ॥ ७९ ॥ अरुणोदयेति 1 उक्षया्पाक्चतसस्त॒॒नादहिका अरुणोद्यः, इत्युक्तोऽकपेदय . स्तन -द्षमीप्वद्कणोदयदेधो भवति । सूर्योदय तु प्रवेशे ऋू्यद्यव्रधः 4 वेष्णवेना- कपोदयत्िद्धेकादशी न क्रा ॥ ८० ॥ वेष्णवलक्चषणमाह--वेखानसायागमोक्तदीक्षां प्राप्तो हि केष्यव इतं । (था च स्कन्दुपुराग--परमापदमापन्नो हर्षे वा समुपस्थिते । नकदी त्यजचस्तु यस्य द्ीक्षाऽस्ति वेष्णवी । तश्रा--दक्षमीवेधसंयुक्ता यदि स्याद्रुणादृयं । नैवोपोष्यं चैष्यविन तद्धि नेकादषीत्तमिति गरुडपुराणात्‌ । सू्योदथवेषस्त॒ तव्य्तरिक्त ` श्स्ार्तविषयः । ` | उद््योपरि विध्येत दसम्येकादृश्षी यदि + -दानवेभ्यः प्रीणनार्थं दत्तवान्पाकशासनः ॥ हति -ऋाण्ववत्वनात्त 1 अत्र म पूर्ववलिमृहतवेधः, क्तु कलाकाशादिरूपोऽषि--कल | प्रवद्ध -स्यद्शषम्यकाद्ररा यादं । तद्दा<प्यकाद्दीं हित्वा ह्दसी सुपोष दिति वनान्‌ ॥ -८१ ॥ विद्धा सर्वथैव वैष्णवेन त्याज्या । शरद्धायामप्याह-ङुद्धाऽपीति । आधिक्यं चान (विविधम्‌ । एकादङ्िमात्राधिक्यम्‌ । दादङ्गीमत्राथिक्यम्‌ । उमग्रङक्प्र च । तत्र एकादृश्चीमाजाधिक्ये प्राह विष्णा अधिकेकादक्ी यच द्द्रथां वृद्धिगामिनी , द्वादश्यां लङ्घनं कार्यं ्रयोदक्षयां तु पारणमिति ॥ द्रा्याधिक्ये व्यासः-- एकादक्षी यदा हुप्ता परतो द्वादशी भरेत्‌ । उपोष्या द्वादक्षी तत्र यदीच्छेत्‌ परमां गतिमिति ॥ उभयाधिक्ये मुरराह- ` भ्संपु्ैकादक्षी यत्र प्रभते पुनरेव सा । तत्नोषष्या द्ितीया तु परतो द्वद्क्ी यदीति ॥ ९२ ॥ ३० भदूटकेयनाथङृताषेवरणसहिताः- एकादशी ददृश वेव्युमयं वधते यदा ॥ ८३ ॥ तदा पूषदिनं त्याज्यं स्मतां परं दिनिम्‌। एक) द्शीमावद्धो गृहियतयो्व्यवस्थितिः ॥ ८४ ॥ उपोष्या गृहिभिः पर्वा यतिभित्तृत्तरा तिथिः । दरादशीमतरवद्धो तु शुदधावरिदे व्यवस्थिते ॥ ८५ ॥ शद्धा पूर्वोत्तरा विद्धा स्मातनिणय ईशः | अथ स्मा्तंनिर्णयः-एकादृश्नीति । संपूणकरदश्षी यतर प्रभति पुनरेव सा । तजोपोष्या परा पुण्या परतो द्वादशी यदीति गरुडपुराणात्‌ ॥ ८३ ॥ पएकादश्ीमातरेति । प्रथमेऽहनि संपूर्णा व्याप्याहोराजसंय॒ता । दाद््यां च तथा तात दृश्यते पुनरेद सा । पूर्वो कार्या गरहस्थैस्त॒ यतिभिश्वोत्तरा विभो । इति स्छन्दपुराणात्‌ ॥ ८४ ॥ [ष ` द्वादर्शामातरेति । चेतस्यादेकादुक्षी विष्णो दादी परतः स्थिता । उपो- प्यैकादुशषौ तत्र यदीच्छेत्परमं पदम्‌ । इति नारद्वचनात्‌ । पव सद्धामेदा व्यव- स्थिताः । विद्धाधिकायामप्येकादरशामा्ाधिक्ये तु प्रचेताः-एकादश्ची' विवृद्धा चेच्छुक कृष्णे विरोषतः । उत्तरं तु यतिः कुय्पूर्वामुपवसेद्गहीति । न वचेतदराक्यं डद्धा- धिक्ये चरितार्थमिति शङ्कनीयम्‌ । बाधकाभावेन विद्धाधिवयेऽपि तद्वचनप्रवततर्नि- ` वारयितुमशक्यत्वात्‌ । द्वादश्याधिक्ये तु पएरे्रुपवासः । तदाह व्यासः--एकादकशी यदा इरा परतो द्वादशी वेत्‌ । उपोष्या दादी तत्र॒ यदीच्छेत्यरमां गतिमिति । उभयाधिक्यऽपि परशरुपवासः--एकादक्ीं दिशा यक्तं वर्धमाने विवजंयेत्‌ । क्षय- मारगस्थिते ` ररे" कुर्वीत दमीय॒ताग्‌ । उभयानाविक्ये त॒ नास्ति संदेहः । तदेवं ` स्मातनिर्णयसंगहः--एकादशीद्रादयोरुमयोर्ुद्धौ परेयुरुपवासः । ` इयोरप्यवद्धौ पूर्वे । एकादुश्ीमात्रवद्धो ग्रहियतिन्ययस्था । द्ाद्ामिात्रृद्धौ द्धा पर्वा क्तु परेति ॥ <4 ॥ < ॥ | अथाधिकारी निरूप्यते । तज कूर्मपुराणे--एकादशयां न भञ्जीत पक्षयो- रुभयोरपि । वानप्रस्थो यतिश्चैव इाक्लामेव सदा गृहीति । तेन गृहस्थस्य इवे. कादश्यामेवोपवासः । नेमित्तिककाम्यौ तु कृष्णायामपि कार्यो । तन्न भैमितिकः | ्पत्यन्तरे--रायनीबोधनीमध्ये या कृष्णैकादशी भवेत्‌ । सैवोपोष्या गहस्थेन नान्या कृष्णा कदाचनेति । काम्यस्त॒॒मत्स्व-ुकादृर्यां त॒ कृष्णायमुपोध्य विधि- वन्नरः । पुतरानायुःसम्द्ध च सायुज्यं च स॒ गच्छति । तथा दिनक्चयेऽपि ुत्रवद्गृहस्थस्योपवासों निषिद्धः । तथा च पितामहः--एकादश्यां क्षयदिनि उपवासं कीटपाधवकारिकाः । ३4 करोति यः । तस्य पुत्रा विनश्यन्ति मघायां पिण्डदौ यथेति । अतश्च तत्र किचिद्रभक्षणीयम्‌ उपवासनिषेधे त॒ किंचिदृभक्ष्यं प्रकल्पयेत्‌ । न ॒दुष्यत्युपवासेन उपवासफलं रमेत्‌ ॥ इति वायुपुराणात्‌ । तच्च ततरेवोक्तम्‌-नक्तं हविष्यान्नमनोद्नं वा फलं तिडः क्षीरमथाम्ब॒ चाऽ<ज्यम्‌ । यत्पश्चगन्यं यदि वाऽपि वायुः प्रशस्तमत्रो. त्रमुक्तर ` चेति । तथा माकण्डेये-- नारी खल्वनन॒ज्ञाता भ्रौ पित्रा सतेन वा । निष्फ़ं तु भवेत्तस्या यत्करोति वतादिकमिति । तथा मनुः--यष्पालंकारच्राणि गन्धधूपानुरेपनम्‌ । उपवासे न दुष्यन्ति दन्तधावनमञ्जनमिति } मख्योपवासासामर्थ्ये सर्वे. षामुपकल्पो मार्कण्डेयपुराणे--एकभक्तेन नक्तेन तथेवायाचितन ` च । उपवासेन दनिन न निदरोदृक्िको भवेदिति । दानं चोक्तं स्प्रत्यन्तरे--उपवासासमर्थभरेदेकं विप्र त॒ भोजयेत्‌ । तावद्धनादि आ दुयाद्धक्त्या तद्द्विगुणं भवेदिति । सर्वथैवा- शक्ती विष्ण॒रहस्य--असाम्यै शरीरस्य वते च स्मुस्थिते । कारयेद्ध्मपलीं वा पुत्र वा विनयान्वताम।तिं । जत्र प्रसङ्धादत्रते निषिद्धानि कथ्यन्ते । अद्धिराः-- सायमायन्तयारह्नीः सायं प्रातश्च मध्यमे । उपवासफरं प्रपसुर्जद्याद्धक्तचतष्टयमिति । बरहस्पतिश्पि--दिवा निद्रां परान्नं च पुनभीजनमेथने । क्षौद्रं कास्यापिषं वैं भ (न दरादरयामष्ट॒व्जयदिति । कूमंपुरणेऽपि- क्यं मांसं मसूराश्च चश्रक्ान्कोरदूषकान्‌ । शाकं मध परान्नं च त्यजेदुपवसन्त्रियम्‌ ॥ ईति । तथा-असङृज्जलपानं च दिवा स्वापं च भेथुनम्‌ । | ताम्बूलयषणं मांसं वर्जयेदरबतवासरे ॥ इति । वसिष्ठः--उपवासे तथा श्राद्धे न दूर्याहुन्तधावनभ्‌ । दुन्तानां कष्ट्सयोगो हन्ति सप्त कुलानि च ॥ इति | उपवासदिने श्राद्धप्राप्तो कात्यायनः-- उपवासो यदा नित्यः श्राद्धं नेमित्तिकं भवेत्‌ । उपवासं ॒तदा कुयादृध्राय पित्तसेषितमिति । रद्धं कृत्वा तु यो विपरि न भङ्क्ते पितृसेवितम्‌ । हविर्दैवा न गहणंन्ति कव्य च पितरस्तथा ॥ ` = इति वचवनाद्रोजने प्रपते तदनुकश्यतयाऽ्ाणं विधीयते । तंज तावदैनष्ठान करमः--दकम्यामेकभक्तं कत्वा दन्तधावनं कुर्यात्‌ 1 [ि दशम्यामेकभग्भूत्वा खादयेदन्तधावनम्‌ ॥ इति स्मरणात्‌ । ततो दरमीरतो तियमयहणप्-- ` ६ भ्टकैयनाथृतदिवरणसाहिताः- = प्रि हरिनि सम्यग्विधाय नियमे निक्जि । ` दशम्यामुपवासरय प्रकुयदिष्णववतम्‌ ॥ इति बहैत ॥ नियमास्तु नारदयि-- अक्षारलवणाः स्वे हविष्यान्ननिधेकिण६ ॥ र अवनीतत्परयना; प्रियासङ्गविवर्जिव्ाः ॥ इति । . हविष्याणि च-- | हेमन्तिकरं सितासितः धान्यं मुद्रास्िस यकाः । कलायकङ्गुनीवारा वास्तुकं हिलमोचिका । फषकाः कारुशाकं च मूलकं केमुकेतरत्‌ । कन्दः सेन्यकव्सामुदरे मव्ये च द्धिसरपिश्च ॥ पयोऽनुद्धुतसारं च पनसाम्रहरीतकी । ' तिन्तिणी जीरके चैव नागरं गजद्प्ी ॥ कद्टी कक्टी धानी फलान्यगुदमक्षवम्‌ । अतेहपक्रं मुनयो हविष्यान्नं प्रचक्षते ॥ कति स्युताुक्तानि । स्पृत्यन्तेऽपि-- | हविष्येषु यवा भु्यास्तदनु वीहयः स्मताः । माषको दरवगौरादीन्सवाछिमे विवर्जयेत्‌ ॥ इति ।` ` अभिपुरणे- | वीहिषिकमुद्र्च कलायाः सतिं पयः । स्यामाक्चैव नीवारा गोधूमा्या वते हिताः । हमण्डालबुदन्ताकपालङ््यो ज्योस्स्निकास्त्यतै । मधु मासं विहायान्यद्त्ते च हितमीरितिम्‌ ॥ इति । हेमन्ते भवं हैमन्तिकम्‌ । सितं श्वेतम्‌ । नतु कृष्णपीतादिवर्णम्‌ । हिमो. विका_साकाविशेषः । कञुकषकं पूर्वदिशि प्रसिद्ध । ` मूलकं कन्द्विरेषः । व्यतिरिक्तम्‌ । नागरं शुण्ठी । लवली हरफररक्डटीतिं प्रसिद्धम्‌ । ज्योत्स्ना कोषातकी । गोरो . गौश्र्षपः । तत एकाद्यां प्रात सकर कु्यति । तथा च वराहपुराणे- गृीत्वोदुम्बरं पां वरिणमद्ङ्मुखः । उवास तु गह्णीयायदा व्येव धारयेदिति. # ओदुम्बर ताम्पपत्रम्‌ । गृह्णीयात्‌ । संकल्ययेत्‌ । तत्र॒ मन्व. माह विषः एकाद्र्यां निराहारः स्थित्वाऽहमपेरऽ्हनि । भोक्ष्यामि पुण्डकंक्षं शरणं मे भवाच्युत । इत्यच्चार्य ततौ विदानपुष्पाञ्जष्टिमथाषधेदविति । ततस्तत्पा- जतं जरह पिवेत्‌ । अष्टम मनने विजान सप पेषु पिवेतयात्रगतं जलमिति । विद्धेकाषदयुयवासे राजौ. | ` नाद ग स्मदिष्टा सकलं = तद्र चरति ॥ ` कालधाधवकारिकिः। ६९. नारदायात्‌ । अर्धरानानन्तरं दशधीयक्ता चेदेकादरी तद्र मध्याहनोपरि संकल्पः 1 ` दश्चम्याः सङ्कदेषेण अधराच्रात्परेण त॒ । वेजयेच्चतरो यामान्संकल्पाचनयोः सदा ॥ इति वचनात्‌ । द्ाद्क्षीकतन्यमाह कात्यायनः- प्रातः स्नात्वा हरिं पूज्य उपवासं समधयेत्‌ । ह अगानातापरान्वस्य ततनानन कवे ॥ प्रसीद समखो नाथ ज्ञानहण््रदो भव । मन्त्रं जपित्वा हस्ये निवेयोपोषणं वतीं ॥ दवादुर्यां पारण कुयद्नयित्वा ह्यपोद्रकीमिति । सतकादौ दानाचेनरहितमुपवसमात्रं कुर्यत्‌ । तदुक्तं क्ू्मपरणे-- करम्योपवापने संप्राप्ते त्वन्तरा म्रतसूतके । ` तज काम्यततं कर्यादनाच॑नविषार्जितम्‌ ॥ इति । वराहधुराणे-- यतके चः नरः स्नात्वा प्रणम्य मनका हरिम्‌ । एकादृरयां न म॒ञ्जीत वतमेवं न टुटप्यते ॥ म्रतकेऽपि न भूञ्जात एकादरयां सदा नरः । द्वादश्यां त॒ समश्रीयाञ्ज्ञत्रा रिष्छो प्रणस्य च ॥ इति त्रः परित्यक्तदेवार्चनं सूतकान्ते कुर्यात्‌ । तदुक्तं मत्प्यपुराणे--सूतकान्ते नरः स्नात्वा पूजयित्वा जनार्दैनम्‌ । दानं द्वा विधानेन वतस्य पफेटम- चते ॥ इति । खीणां रजोदर्शनेऽपि न वतत्यागः । किंतु देवार्चनादिरहितं स॒तकादाविवो- पवौसमोचं कार्य । तदाह परस्त्यः--एकादृश्यां न भञ्जीत नारी दृष्टे रजस्य- = पीतिः ।' कष्यष्ङ्गोऽपि-संपघृततेऽपि रजसि न त्याज्यं द्वदरशावतमिति । सत्य. ब्रतोऽपि--आरन्धवीर्धतपसं नारणां यद्रो भवेत्‌ । न ततापि वतस्य स्यादु- परोधः कदाचनेति + शयुद्धयनन्तरं देवाचनादिकं कारयेत्‌ । तथा च स्फतिः- नात्वा भर्तश्चतुथऽ्षि शुद्धिः स्यात्पस्चिारणे । प्वमेऽहनि शद्धा स्यदिवे पिच्य चे कर्मणि ॥ इति । | नित्योपवासप्रकफारो विष्णरहस्येऽमिहितः--अथ नित्योपवासी चेत्सायंप्रातर्भृजि- शयाम्‌ । वर्जयेन्मतिमान्िप्रः संप्रति हरिवासरे ॥ इति । ्ह्मवेवर्तयि-- हति विज्ञाय कू्वीतावर्यमेकादक्ञीनतम्‌ । विेषनियमाराक्तोऽहोरातरं भक्तिव्जितः ॥ . ~ ३४ भटरटवैयनाथदूतविवरणसहिताः- | निगरहीतन्दियः श्रद्धासहायो विष्णतत्परः । उपोष्येकादकीं पापान्म्रच्यत नात्र संहयः ॥ इति । यदा] द्वादश्यां श्रवणनक्षत्रं तदा डद्धेकादक्षीमपि परित्यज्य द्वाद्रयमेवो- पैवसेवित्याह-- भ्रवणेन युता वेश्याददादरी सा हि वष्णेवेः ॥ ८६ ॥ स्मिंश्वोपोषणीया स्थास्यजेदेकाददीं तदा । उपवासवतादन्यत्रते सार्थमृहर्वकेः ॥ ८७ ॥ स॒प्तमिदृरामीविद्धामेतमिकाद्रीं त्यजेत्‌ ! = श्रवणेनेति । तथा च नारदीये--डद्का वा यदि वाङ्ष्णा दादश श्रव- भ णाम्विता । तयेरेवोपवासः स्यात्‌ जयोद्र्यां च पारणम्‌ ॥ इति । तयोः इच्लकरृष्णद्रादश्योः । एोपवासद्रयासमर्थं प्रति । समर्थस्तूषवा- सद्यं कुर्यात्‌ । तदा च जलप्राक्ञनेन पारणम्‌ । अपोऽश्नाति तन्नेवाशितं नेवानशि- तामिति श्त्या जलप्रश्नस्यारितानरितोभयरूपतयोक्तंः । यद्रा च पारणाद्विने कटा. मात्रं दण्डमात्रं दण्डद्रयं वा द्वाद्षी तदा तन्मध्य एव पारणा कार्या । तद्क्त नारदीये--अल्पायामथ विपरन्द्र द्वादश्यामरुणोदये । स्नानार्चनक्रियाः कार्या दान- होमादिसंयुताः । महाहानिकरी ह्येषा द्वादशी लङ्धिता नरः । करोति धर्महर- णमस्नातेव सरस्वती । स्कान्देऽपि- यदा भवेदतीवाल्पा द्वादशी पारणादिने । उषःकठे दयं कुयात्प्रातमाध्याह्निकं = तदिति । उपवासेति । तथा च दाद्‌ ङीकत्ये--पृणौविद्धां दिनार्धेन नन्दां पूणामपि त्यजेत्‌ । यदच्छेदत्मसंतानं नियमे चतुष्वपि । नोपोषितं च नक्तं च नेकभक्तमयाचितम्‌ । नन्दायां पूर्णवि- द्धायां कुयदश्वर्यमोहितः ॥ इति । दिनर्धेन सा्धस्तुहू्तसि्यर्थः । अत एवं दिक्पश्चदरामिस्तथेति प्रागुदाहृतम्‌ । इतो न्यूनवेपे त॒तिथ्यन्तखन्मध्याह्नादिष्याप्त्या निर्णय इति संक्षेपः ॥ ८६ ॥ ८७ ॥ इति माधवीयकारिकाविवरण एकादज्ञीनिर्णयः ॥ द्रादशी पूवौकदधेव वेषु निसिटेष्वपि ॥ ८८ ॥ दाङ्का त्रयोदशी पूवा, परा ष्णा प्रयोदृसी । अखामे साऽपि पूर्वव पराऽनङ्कतरयोदशी ॥८९॥ या रष्क गृहते पुरवा, गृह्यते साऽऽराहणिकी । अथ द्वादीनि्णयमाह--द्वादरी पूर्वविद्धेति । रुद्रेण दादृशी. य॒क्तेति यग्मवा- | क्यादित्य्थः । अथ अ्रवणदवादीनिर्णयः । अत्र द्वादर्या अल्यश्रवणयोगेऽपि श्रब- णदुव्खीक्युक्तमुपवासादि भवति । द्द अवणशपृष्ठा कत्स्ना शुण्यतमा तीः | तु कालमाधवकारिकाः | ५ तेन संय॒क्ता तावत्येव प्रशस्यते ॥ इति ! तन विद्धाधिकाया दिमद्येऽपि श्रवणयोग एका दक्ञीथ॒त ग्राह्या । द्ादसीश्रवणखष्टा स्पररेदेकादीं यद्‌ । स एष वेष्णवो योगो विष्णुश इखटसंज्ञितः । उपोष्य विधिवत्तच नरः संक्षीणाकेत्निषः । प्राप्नोत्यनुपमां सिद्धिं पुनरावि दर्ठभामिति मात्स्यात्‌ । तन्त्रेण च तदेकादरीद्रादक्षीप्रयुक्तमपवासद्रयम्‌ । ततैव यदा श्रवणमेकादश्षीं स्पृष्टा द्वादज्ञीं स्पृश्षति तदाऽतिप्राशस्त्यमक्तं नारदीय--संस्पृश्येकादशीं राजनहादक्षीं यदि संस्पृशेत्‌ । श्रवणं ज्योतिषां श्रेष्ठं ब्रह्महत्यां व्यपोहतीति । यवा हद्धाधिका दिनद्रयेऽपि श्रवणयोगः । स चोत्तरदिन एव उद्रयकालीनस्तदोत्तरा ष्या । तथा च .बहन्नारदयि-उदयन्यापिनी ग्राह्या श्रवणद्वादन्ली तत इति । यदातु दवादुश्याः श्रवेणयोग एव नास्ति क्ित्वेकादृरयामेव तदा तस्यामपि श्रवणद्रादरी- प्रयक्तं व्रत कार्यम्‌ । तदुक्तं नारदीय--यदा न प्राप्यते क्षं द्वादहयां वेष्णवं कयित । एकादशी तदोपोष्या पापध्नी श्रवणानितेति । विद्धाधिकाया अप्य॒त्त- रादने श्रवणयोगाभावे श्रवणयोगवती विद्धाऽपि ग्राह्मा । दरम्येकादशी यत्र॒ सा नोपेष्या भवोक्ताथेः । श्रवणेन त सेयक्ता सा अभा सर्वकामदेति वद्धिपुराणात्‌ । तदा<प्येकादङयपवासस्य तेन सह ॒तन्त्रमेव । यदा व्वेकादसीद्रादश्युपवासौ द्रौ दिन- भेदेन प्राप्तस्तत्र शक्तेन द्रयमपि कर्तव्यम्‌ । एकादक्ञीमुपोष्येव द्वाद्षीं समुपोष- येत्‌ । न त्र विधिोपः स्यादरभयोर्दवतं हरिरिति भविष्योक्तेः। यस्तु द्ादरयन्तर उपकरान्तकतिविदर्षव्यापिश्रवणद्रादुकीबतप्रयोग उपवासदयासामर्यनिश्चयात्कृतेकादश्ी- व्रतसंकल्पः पश्चात्तनासमर्थः स संकल्प तमेकादश्युपवासं विधाय श्रवणद्वादश्यां तत्पर यक्तं विष्णपजादि 1वेधाय भञ्जीत । संकत्पवाधप्रसद्धाच्छेषिविराधप्रसङ्घाच्च । तदुक्त मलत्स्ये-दादयां शुद्धपक्षे नक्षत्र श्रचण यद्‌ । उपोष्यकादरीं तच ` द्वादद्यां पूजयेद्धरिम्‌ ॥ इति । हरिपजामेव दुर्या्तूपवासमित्यर्थः । उपवासप्रकरणे तदद्धहसिपूजायाः प्रप्तत्वदिव तद्विथिवैयर्थ्यात्‌ । यस्तु तादृशः प्रागेव निश्चितोपवासद्रयासामर्थ्यः स काम्यं नित्यस्य. बाधकमिति न्यायेन श्रवणद्रादुरयामेवोपवासं कुर्यात्‌ । तदुक्तं नार्दीये- उपोष्य द्रादक्षीं पण्यां वेष्णवरक्षण संयतम्‌ । एकादर्यद्धवं पुण्य नरः प्राप्रोत्यसंशयम्‌ ॥ वाजयेये यथा योगे कमहोनोऽपि दक्षितः ; सर्वं फ़ठमवाभोति अस्नातोऽप्यहुतोऽपि सन्निति । तथा तवरैवोपसंहारगन्थे-- एवमेकादश्षीं भक्ता द्वादर्यां समुषोषणात्‌ । | पर्ववासरजं पण्यं संव प्राप्रोत्यसंशशयम्‌ ॥ इति । श्रवणद्वादशीयोगे बुधवारो यदा भवेत्‌ । अत्यन्तमहती नाम दादी सां ्ऱीतितिति विष्णधमात्तरात्‌ । भदरेऽत्यन्तफलब्रदा-न & भटट्तैयनाथकरुतविवरणसहिताः- मासि भाद्रपदे य॒क्ते द्वादशी श्रवणान्विता । अत्यन्तमहदी तस्यां दत्तं भर्वति चाक्षयम्‌ ॥ इति स्कान्दात्‌ । ठस्यां संगमस्नानादि कार्यम्‌ । स्नानं जप्यं तथा दानं होमः श्राद्ध स॒रार्चनम्‌ । सर्वमक्षय्यफलर्द तस्यां भूगकुलोद्धव ॥ तस्मिन्नेव दिने यस्तु स्नातः क्वचनसंगमे । स॒गङ्ाक्लनजे राम फलं प्रप्नोत्यसंश्यम्‌ । श्रवणे संगमाः सर्वे परपुष्िप्रदाः सदा । विहेषाद्दाददश्छीयक्ते बुधयुक्ते विरोषतः ॥. ॥ इति विष्णधर्ोत्तरात्‌ ॥ ८८ ॥ इति माधवीयकारिकाविवरणे द्वद्शीनिरफ्रयः ॥ अथ अयौटसीनिर्णयमाहइ--शूद्धेति । | अयोदरी प्रकतेव्या द्वादक्ञीसहिता सुने ) इति ब्रह्मदेवर्तातं । द्द च इुक्टत्रयोदशीविषयमेव । षष्ठयष्ठमी अमावास्या कुष्णपक्च अयोदसी । एताः परयताः पृज्याः पराः पूरेध॒तास्तथा ॥ निगमे करष्णचयोदर्याः परविद्धत्वेनोक्तेः । अलभ इति । दितीय- तरिमुहूर्ताछामे । साऽपि कुष्णाऽपि । अनङ्कचयोदन्ी मार्गशीषंञक्टत्रयोदी { । अनङ्त्रयोदसी रम्भा उपोष्या पूर्वसंय॒ता इति विरेषतोऽप्रि संवतीक्िः ॥८९१ या शुवरतिं । अयोदशी प्रकर्तव्या या भवद्पराहिर्कति स्कान्दरादिश्यश्चः। माधवीयक्ारिकाविवरणे चयोदश्ीनिणयः ॥ | चतुरदश्युत्तरा इूक्छा पर्वा छष्णा चतुर्दसी ॥ ९० ॥ उदये द्विमुहूता ऽपि याद्याऽनन्तत्रते तिथिः | रुक्टाऽपि रात्रियुक्ता स्याच्चैवश्रावणमासयोः ॥ ९१ ॥ दाक्टा सर्वाऽपि पूवव यदि स्यादापराहुणिकी । प्रदोषे वा निशीथे वा द्योर्वा याऽसि सा भवेत्‌ ॥ ९२ ॥ रिवरान्निवते तत्र द्यो; सत्ता प्रशस्यते । दमि निशीयेकव्याक्षाऽपि परिगृह्यताम्‌ ॥ ९३ ॥ तस्याश्चासेभवे ग्राह्या प्रदोषव्यापिनी तिथिः। ` तिथ्यन्ते पारणं यामन्नयादकीकृसमापने ॥ ९४ ॥ अन्यथा पारणं प्राघरन्यतिथ्युपवासवत्‌ | पवैविद्धैव साविग्ीवते पश्चदरी तिथिः ॥ ९५ ॥ ` नाड्योऽ्टादृश भूतस्य स्युशे्व परेऽहनि । कालमाधवकारिकाः। १४ अथ चतुद्श्ीनिर्णयमाह--चतुय्॒तरेति + चतुर्दश्या च पूर्णिमेति चुभ्ब व्रात । ्ष्मपद् ज्मा न्चेव कष्णपश्च चतर्दकी । पर्वत्रिद्धा तु कृतैव्या प~ किद्धा न कर्हिचदित्यापस्तम्बवचनाच्चेत्यश्चः ॥ ९० ॥ उद्य इति । भाद्रपदहक्कचतुहथामनन्तनःम्‌ । तज मघ्याह्नञ्कपिन ऋष्य मध्याह्ने भोज्यवेकायां समुत्तथिं ` सरित्तटे । ददर्शं शीला सा चरीणां समूह रक्तवाससाम्‌ ॥ चतकृयामन्यन्तं भवत्या दवं प्रथवष्थगितीतिहासदरशीनादिति केचित्तभनिरासार्थ मिवमच्येते । दैवे द्योदाथेकी ग्राह्यति व्चनेन युग्मशाछादेकिशरोदयत्या्न्यन् ` मुहूताया द्विमृहूताया वा ग्रहणमुचितम्‌ । इतिहासे तु मध्याह्नस्य प्रिधानाभावात्तत्कल्पनस्य च प्रत्यक्षवन्वनविरोधेऽनचितत्वादिति भावः ¦ कचिद्पवादमाह--डुद्काऽपीति । मधा: श्राव- णमासस्य दना या त॒ चतुदरी । सा रात्रिव्यापिना ग्रह्या परा पुर्वाहगामिनीति बौधायनोक्तेः । परा मासान्तरवर्तिनी श्चतर्दसीत्यर्थः । पूर्वदिनेऽपराहणन्यापित्व कृषक करचत॒द्श्यपि पुवैवेत्यथः । तदुक्त स्कन्द-- चतुर्दशी च कर्तव्या त्रयोदश्या युता विभो मम भक्तैर्महाबाहो भवेथा चाऽऽपरादणिकी ॥ दर्हविद्धा न कर्तव्या राकाविद्धा कद्‌(्चनेति । अन्न मम भक्तरिति लङ्गा- च्छिवचतु्दकीविषयत्व॑द्रष्टव्यम्‌ । अथ रिवरानरिनिर्णयमाह-- परदोषे वति । चक्र दशषयस्तगे सूर्ये चतसष्वेव नादिषु । भूतविद्धा तुया तत्र रिवराकरवतं चरे- दिति वायुपररणात्‌ । प्रदोषव्यापिनी ग्राह्या श्िवरात्रिचतुदृश्षी । रात्रं जागरण यस्पात्तस्मात्तां समपोषयेदिति स्मरणाच्च । निरीथवेधो नारदीये-- अर्धरा्रयता यत्र माघङ्कष्णचतुरदश्षी । किवरावि बतं तच सोऽश्वमेधफटं ठमेत्‌ ॥ इति । तथा--माघकरष्णचतुदंश्यामादिदेवां महानोशे 1 का शिवारुङ्तयोदरभृतः कोरिसूरयस्मप्रभः ॥ तत्कालव्यापनी मरहम किवरातरिवते तिथितितीश्ानसंहितोक्तेश्च । एवं सल्येकस्मिननेव प्रदोषनिरीथोभयव्यापिनी तत्र ततं कार्यम्‌ । दिनदयेऽप्युमय- स्या्षिस्तदभावश्वासंभवी । यद्‌ पूतेदुनिंश्षीथन्याप्तिः परदयश्च प्रदोषव्यात्तिस्तत्र जयो- द्षीयोगस्य प्रशस्तत्वाप्परवैव । तदुक्तं स्कान्द्‌-- जन्माष्टमी रोहिणी च शिषराधिस्तथेव च । पर्वविद्धेव कर्तव्या शिवरा्निः शिवप्रियेरिति ॥ यदा पवैद्यनिरीथादध्व प्रवृत्ता चतुर्दशी पेदुः प्रदोषव्यापिरेकस्याः सद्धा- वाच्य प्रविद्धेव याह्या । एतदभिप्रेत्य स्मर्थते--माघासिते भतदिनं कदाचिदुपेति योगं यदि पद्या । जयाप्रयक्तां नतु जातु दुर्याच्छिवस्य रात्रिं परियङच्छि- ६८ भद्टवैयनाथरृतारवरणसहिताः- वस्थेति । यदा पूर्वे प्रदोषादूर््व वत्ता चतुर्दश्षी परेद ` क्षयवरात्पदोषा्पूर्व- “मेकं समाप्ता तदा पूर्वव निशीथव्यापत्वाषटगाह्या । एवं च दिनद्रयेऽपि निरी. थन्यातो तदव्याप्तौ च प्रदोष्यातिर्नियापिका । तथा दिनद्वयऽपि प्रदोषन्याप्त तद्व्याप्तो च निङीथव्यातिर्नियापिका । एकेकस्मिन्दिनि एकेकव्याप्तौ जयायोभो नियामक इति । पारणानिर्णयमाह--तिथ्यन्त इति । ` इष्णराष्टमी स्कन्द्षष्ठी शिवराविचतुर्दरी । एताः पू॑युताः कार्यास्तिथ्यन्ते पारणं भवेत्‌ । इति स्कान्द्वचनस्य, उपोषणं चतुर्वयं चतुर्दश्यां च पारणप्र । कृतेः सुकृतैश्च ठभ्यते वाऽथवा न वा ॥ . इत्यस्य चेवं व्यवस्था इत्यर्थः ॥ ९१ ॥ ९२ ॥ ९ २३॥ ९४ ॥ इति माधवीयकारिकाविवरणे चतुर्दश्ीनिर्णयः ॥ ` | | अथ पचदरीनिर्णयमाह-पूर्वदधेत | भूतवद्धा न कर्तव्या अमावास्या च पूर्णेमा वर्जयित्वा मुनिग्ष्ठाः साकतिवतमुत्तममिति बह्येवतत्‌ ॥ ९५ ॥ यदा ॒त्वशवाघटका चतुर्दशी तद्‌ साविन्रीवतेऽपि पेत्याह-- नाड्य ` इति । भूद्रो ऽशदनाडीमिर्दूषयत्यत्तरं तिथिमिति वचनादिति भावः । ` बतान्तराणि सर्वाणि प्रेऽहन्यपि सर्वदा ॥ ९६ ॥ ` भद्धेभराहणकारीनो दृशं आग्दिकिवन्मतः । दिनदरयेऽप्येकदेशव्॒तो मालयो महचतः ॥ ९७॥ ुस्यत्वं चैकदेशे बेह्ये पर्वाऽन्यथोत्तरः। रुत्लव्याप्तो इयोरहुनोरुतरासिथिवृदितः ॥ ९८ ॥ सामग्न्यनामिव्यवस्था स्यान्स्यान वेदुपराहूणयोः । पयः साभिकाः कु्यरुतद्राभिरधिकाः ॥ ९ ९ ॥. पवेमतिपदोः सेधिभेध्याहूने वा ततः पूरा । अन्वाधानं एवदिने यागः संधिदिने भवेत्‌ ॥ १०० ॥ ` उर्ध्वं मध्याहनतः संपावन्वाधानं हि द्वन । | इटं परदिने कृथादन्यो वालत्तनोधिनः ॥ १०१ ॥ यस्तु वाजसनेयी स्मास्य संभिदिनातुरा । न क्वाप्न्वाहितिः तु सदा संधिदिने हि सा ॥ १०२ ` १० क कं धिमाधवकारिकाः | ६९ संधिभरत्सङ्कवादूध्वं पाक्वेदावतेनाद्रवेः । सा पोणेमाती विज्ञेया स्यस्कारविधो तिथिः ॥ १०३॥ , व्रतान्तराणि त॒ परविद्धायमेवेत्याह--वतान्तराणीति ॥ ९६& ॥ इति माधवी- यकारिकाविवरणे पशथ्चदक्ीनिर्णयः ॥ अथ `श्राद्धदरशोनिर्णेयमाह-श्राद् इति । अपराह्ः पितृणामिति वचनारत्यर्थः । ५ ५. [+ > च्ल, भ क क | „ (~ 9, ० [बा ०१ त दिनद्वयेऽपीति। अपराहणेकदेशे दिनद्वयेऽपि प्रव॒त्ताऽधिकैकदेशव्यापिनी ग्रा्यत्यथः ५९७॥ एकदेशसमव्याप्तावाह-तुल्यत्वं चेदिति । सर्वादिवचनादित्यर्थः । कुस्नेति 1 दिनद्रयेऽपि सकठापराहणव्वापते त्रिथिव्द्धिवरादुत्तरत्यर्थः ॥ ९८ ॥ साभ्रीति । उभयत्राष्यपराहणस्पर्चाभवे साभिकानम्निकव्यवस्था भवेत्‌ । तामेव दरीयति-पू्वदयरिति । तदाह जाबङिः-अपराहृणद्रयाव्यापी यदि दुकषस्तिथिक्षये । आहिताः सिनीवाली निरणन्यादेः कुूरमतेति । सिनीवाली ष्टचनद्रा पूर्वैव । कुहर््टचन्द्रा, उत्तरेत्यथः । निरगन्यादेरित्यादिपदत्घी्दरदेरपि ग्रहणम्‌ । तथा च लोगक्षि-सिनीवाटी द्विजैः कार्या साधकैः पित्कर्मणि । चछीभिः श्रुः पथक्षाया (~ =, [^ तथा चान्िकैदिजरिति ॥ ९९ ॥ इति माधवीयकारिकिाविवरणे दरहनिर्णयः ॥ `. अयेष्टौ पर्वनिर्णयमाह--पर्येति । अन्वाधानमध्िपसि्रहरूपो यागारम्भः । पूर्वयुरभिं गृणात्य्॒तरमहर्यजतीति शतपथश्चतेः । संधिपूवापरकले यागप्रयोंगः । अत एव वोधायनः-- सक््मत्वात्संधिकारस्य संधेविधेय उच्यते । सामीप्यं विषयं प्राहुः पूर्वेणाप्यपरेण वा ॥ इति । एवं चे--त्रीनंश्ञानौपवस्तस्य यागस्य चतुरे विदुः । दावंशावुतुज- दन्त्यौ यागे च वतकर्मेणीति लोगाक्षिवचनःत्पर्वणोंऽसत्रयमोपवस्तस्यान्वाधानरूपस्य हः + यागस्य च चत्वारोऽशाः, पवेचतुर्थीक्ञमारभ्य प्रतिपदंरात्रयं काटः । अन्वाधाने पर्वचतुर्थाशो वर्यः । यद्‌ पर्वप्रतिपदौ संपूर्णे तवा नैव संवे: । सखण्डत्व तु लौगक्षिः-पू्वाह्णे वास्य मध्याह्ने यदि पव समाप्यते । उपोध्य तम्र पूर्यु- स्तवह्यग इष्यते । अपराषणेऽथवा रारो यदि पव समाण्यते । उपोष्य तस्मि बहनि श्वोभूते याग इष्यत इति । उपोष्यान्वाधायत्यर्थः । अत्र मध्याह्वादिशब्बा योरि- काः, नतु प्चधाभागाश्रयणेन पारिभाषिकः । तेनाह्वौ मध्यो मध्याह्न इति येगे- नाऽव्दने मध्याहशब्दाश्रंः । तत्पर्रीत्तरभागो पूवहूणापराषह्टणसब्दार्थो ज्ञेयो \ अयं च निर्णयो माध्येद्िनीयभिन्नानामित्याह--अन्य इति । वाजसनेयिभिन्न इत्यर्थः ॥ १०० ॥ १०९१ ॥ क वाजसनेयिन प्रत्याई--यस्लिति । अ एव तेद्धप्या्थसंर्हकारः--मभ्वंक्ि- हूयाकृहमीह यसिनूपराङप्वणः भंथिरियं व्रतीया । सा सर्पिका वाजरनेयिम्कं ४ भटटवेयनाथशृतविवरणसहिताः- „ तस्यामुपाष्याथ परेघुरिष्ठिः । आवतनादुष्वमस्तमयादुर्वाग्यद्‌ संधिर्भवति तदाऽहः्षथिमती तिथिः प्रथमा । रात संभरिश्चेत्सा तिथिर्दितीया । ते उमे अपेक्ष्य पर्वाहणे संधिमती प्व तिथिस्तलीया सर्विका भवति । तस्यां ततीयतिथौ पर्वकार्याल्पत्वात्सा स्विंकाऽत्पे- त्कुच्चत । राखन्तराध्यायिनामीहसे विषये पृञयुरन्वाधाना्धकं संधितिथाविष्टि वाजसनयनां तु संधितिथावन्वाधानम॒त्तरतिथविष्टिः । एवं सति वाजसनेयिनः न्‌ कपिः स्िदिनिप्पुवयुरन्वाधानादिकमस्ति । सोऽयं विशेषः । आवर्तने तततः पस का यदा संधिर्भकति तदा. वाजसनेयिग्यतिस्कानां पवचतुथीश्च इष्टिः प्राप्नोति । तत्रः विक्रमा गार्ग्य-प्रतिपयप्रविष्टायां यदि चेष्टिः समाप्यते । पनः प्रणीय करत्स्नेष्टिः. कर्तन्या याग- वित्तमेरति । नन्वपराहणे संधो प्रातिपस्चतुथारस्य यागकाटत्व प्राप्नोति । त्क प्रातिरषिद्धम्‌ । न यष्टव्यं. चतुर्थे यागैः प्रतिपद्‌; क्रचित्‌ । रक्षांसि तद्धि लम्पन्ति श्रतिरेषा सनातनी ॥ इति श्तेः । अतस्ताहशे विषये याग एव कुप्येतेति चेन्मेवम्‌ । कशातीतः- पेन प्रकिपरसकाभिधानात्‌-संधिर्ययपराहणे स्याद्यागं प्रातः परेऽहनि! कवाणि; प्रतिः पद्धगे चतुथंऽपि.-न दुष्यतीति । एवं तहिं तन्निषेधो नििप्रयः स्यादिति चेततः ॥ स्‌ः । सम्मस्कारुविषयेः चर्तार्थत्वात्‌ । तदाह कात्यायन --संधिश्चेतसंगवा- र्वै प्रापयावतनाद्रवेः । सा पोर्णमासी विज्ञेया सयस्कालविधौ तिथिरिति । ` अनेन सं्धिदिनापप्ेद्यः प्राप्तमन्वाधानं संधिदिन उत्करुष्यते । तदेतदाह--संधिः- शवदित्यादि ॥ १०२ ॥ १५३ ॥ | साधानणयश्चः न यथास्थितरीत्या, किंत्वन्ययेत्याह-- दिः. प्रतिपदौ याऽसि वद्ध पर्वणि क्षपेत्‌ । षयस्यार्घ तथा क्षिप्वा संधिर्मिणीयतां सदा ॥ १०४ ॥ = षोधायनमते द्शश्राद्धं वेषटिक्षिदिष्यते । ` द्वितीया जिगृहृतां चे्तिपधपराहणि कौ ॥ १०५ ॥ अन्वाधानं चतुद्ां दशं खलपेऽपि कारयेत्‌ । क्रभराद्ध तथा कयित बधायनोदितम्‌ ॥१.०६.॥ श्ट्याद्रीविरतिः सवा पएण्येवेति निर्णयः | पश्चमे तु प्रकरणे पूवाधं मादिनिणैयः ॥ १०७॥ उत्तराध कारमेदाक्रममेदोपदेशनम्‌ | पक्मिलसतमियाद्ग नुस्तनक्षत्रपपोषणे ॥ १०८ ॥. कोटमाधवकारिकाः | ४१. मृख्थं तस्यासंभवे तु यर्हत्यं निर थयुक्‌ । बरद्धिरिति । तिथेः परस्या घटिकासु याः स्यन्यनास्तथवाम्यधिक्राश्च तासाम्‌. 1 अर्व वियोज्य च तथा प्रयोज्यं हसि च वृद्धौ प्रथमे दिने तदिति: क्चनाद्वि- | त्यर्थः । अमावास्यायां विङेषमाह श्चातातपः-द्ितीया त्रिमुहती चेल्तिपयाऽऽपर- हणिकी । अन्वाधानं चतुर्दश्यां परतः सोमदशनार्दिति ॥ ५०४ ॥ | क क सोऽयं विशेषो नाऽ<श्वलायनापस्तम्बविषय इत्याह-बोधायनेति । अत एव बाधायनः- दता पि अन्वाधानं चतर्दश्यां परतः सोमदरनात्‌ । दी चतुयामा अमावास्या न हदयते । श्वोभूते प्रतिपस्चेस्यात्पूं। तत्रव केस्यत्‌ चतुर्दशी तु संपुणां तीया क्षयगामिनी । चररिष्टिमायां स्याद्रमूते कन्यका करिया ॥ इति । एतेषां वच्चनानामयमर्भः । अह्नि चतुर्दशीं संपूण! । अस्तमया वागसावास्या स्वल्पा । अत एव पूर्वापराहव्याप्त्यमावच्छ्राद्धायान्वाधानाय वा पूत्ाक्तत्या यचि निमित- भावं न भजते तथाऽपि प्रतिपदि द्वितीयायां सत्यां चन्द्रस्य दर्यमानलवात्त- दर्शने चेष्टर्निषिद्धत्वास्रतिपदतायाममावास्याया।म्‌ ९ स्वल्पाभावास्येपरेतायां चतुरहं श्राद्धान्वाधानादिकं कर्ैव्यमिति । तथा च वाधायननाम्‌-- यदा चतु शमि तरीयमपि पर्येत्‌ । अमावास्या क्षीयमाणा तद्व श्रद्धामप्यते ॥ ईति । चन्र दनेपतायां शृु्धप्रतिपदि सरागनुष्ठने प्रायश्चित्तमाह कात्यायन-पजन भ्‌ सोमश्चे- वारुण्यां दिशि दृश्यते । तत व्यह्वितामहृत्वा इ द्यादरद्विजातयं ॥ इति । स्मत्यम्तरेऽपि-अर्वागस्तमयायत्र दितीया तु प्रहस्यते । तत्र य न कुर्वत `ˆ विष्वेदेवा; पराड्मखाः ॥ इति । यदहः पश्चाच्चन्द्रमा अभ्युदत तदहयजीनम- हवाकानभ्युदेतीति श्रतिवचनं यच्चन्द्रदशनदिनिऽपि यागकतव्यतातरधक तद्घाधाय- नातिसिकिविषयम्‌ ॥ १०५ ॥ १०६ ॥ ईत प्रक्रतिनेणयः । करतु वोवायनमतानुष्ठायविषय महती चेलतिपया<ऽपराह्‌णक। । ¢ द | \# 1 ~~~. थ॒विक्तिकालो ` निरूप्यते-इछयादाति । आदिना. प्लुयागसंग्रहः । पर्व- ण्येवेति । य -इछ््या ` पञ्ुनाः समन यजत सोऽमावास्यायां पौणमास्यां वा यजेतेति [ कने धने द्व्यहकारुकत्वस्य वाधादित्यथः । तच विक्ञेषः कत्यायनेनोक्तः-अआवतनाल्प- ग्यद्वि पर्वसंधिः कुत्वा तं तस्मिनुप्रकरतिं किक्क्याः । तत्रैव यागः परता यदि च्या्तस्मिन्‌ विकृव्याः प्रकृतेः परेशरिति । आवतने ततः पुतं पर्व॑संधां संधिदिने ५ ¢ कृति कत्वा पश्चादिकृतिः कतेन्या । यदा७वर्वनात्परतः संधिस्तद्‌ा = केवख्वि- षूतियागः संधिदिने क्तव्यः । प्रकृ।तसागस्तु संधिदिनात्परतोऽनष्टेय इत्यथः ॥ आवन ततः पूर्वके परकके वा ॒संधिसिततेषु संिद्िनि एव वकत । प्रकृतेस्तु पूर्वोक्तरीत्या संधिदिने परयुव <नष्ठाने व्यवतिष्ठते । इति वि्रतिकाष* निर्णयः ॥ इति माधवीयकार्किविवरण चु प्रकरणम्‌ ॥ ५ ४२ भटूटवेयनाय्ृताविवरणसहिताः~ वमम्रकरणायमाह-- पञ्चमे विति । तत्र पार्थे नक्षत्रादिनिर्णयः । आदिनी यागक्ररणसंग्रहः ॥ १०७ ॥ दिम उत्तरा्थ तु काटमेदेन कर्मविेषनिरूपणमित्यश्रः । यसि्निति । नक्षत्रस्य दिनद्वयेऽपिं सच्च॒ यस्मिन्दिनेऽस्तमयन्यापित्वं तत्र तन्निमित्तकोपवासः कार्यः । अयं मुख्यः पक्षः ॥ १०८ ॥ | तदसंमवे त॒॒निद्ीथव्यापि गराह्यित्यर्थः । उपोषितम्यं॑नक्षत्र यस्मिन्नस्तमि- याद्रविः । युज्यते यत्र वा राम निशीथे शाक्षिना सहेति विष्णधर्मीततिरात्‌ । अस्तमयनिङ्थोभययेगि त्वतिग्राश्र्यम्‌ । एवं यदा पूर्वः केवलनिश्षीययोगः | परेशश्च केवलास्तमययेगस्तदा प्सेदरेवोपवासः । निशीथयेगस्त॒ ज्येतिःदाच्रं एवं बोध्यः, नतु लोकिकः । दिनदयेऽप्यस्तमययोगाभपर निराथयोगेन पूर्वदरेवोपवासः । उपवासे अक्षं स्यात्तद्धि नक्तेकमक्तयोः ॥ १२९ ॥ उद्ये त्रिमृहूतस्थं नक्षत्रं बतदानयोः | ईनदुय तथाते तु पुवं स्याद्रटवचतः ॥ ११० ॥ भवरणे त्तरं ब्रा्ममुपाकरणकम॑णि । पित्ये तु तिथिवत्सरवो नक्षत्रस्य विनिभैयः ॥ १११ ॥ पः स्यादुपवातादवुत्तरो बतदानयोः । योगः भाद्धे कमकाटव्यापस्तु प्रिगृद्धताम्‌ ॥ ११२ ॥ करणं यष्िने तत्त राद्यं रप्र यहा वदा ।दनद्यकमक्ताभ्यामुपवासः प्रसिध्यति ॥ ११३ ॥ वारेषु सशयाभावादुमहीतव्यं यथास्थितम्‌ | उपवासं इति । उपवासे याहो नक्षत्रनिर्णयस्ताहृशच एव नक्तंकभक्तयोः । १ प्रदापमध्याह्नन्यािभ्यानित्यर्थः । उपवासे यदृक्ष स्याचद्धि नकतकभक्तयोरिति स्कन्दात्‌ ॥ १०९ ॥ । उद्य इत । तथा च विष्णधमेत्तिरे--सा पिथिस्तशस्च नक्षत्रं यस्याम- व्यद्ता रतिः । त्या कर्माणि कर्वीतिं हासव्द्धी न कारणमिति । एतस्खंः परिरषद्रवतादिविषयम्‌ । द्विनद्वय इति । तथात्वे--उदयन्यापित्वे । क्टवश्वतः सपुणाहारानव्यापित्वात्‌ ॥ ११० ॥ श्रवण त्विति । धनिष्ठासहितं कुर्थच्छ्ावणं कर्म॒यद्धत । तत्कम सफल वियादरुपाकरणसं्ञकम्‌ ॥ इति वचनात्‌ । | पन्य (त्वाति । अपराहण्यातिव्षादित्यर्थः ॥ १११ ॥ कालमाधवकारिकाः | ४१ योगनिर्णयम्राह--पूवैः स्यादि परवेधरस्तमयघ्यापतो मह्यः । निश्लीथमत्र भ्यातिस्तु न ग्राह्या । प्रमाणाभावात्‌ ।. व्यतीपातपारणस्याहुन लास्रोक्तत्वा केवलनिरीथव्यापिग्रहणे संमवायेगादिति बोध्यम्‌ ` ततदानयोरुत्तसं ्राह्मः । श्राद्धे त्वपराहणब्याप्तः ॥ ११९ ॥ करणमिति । बवन्राङवादिकरणना तिथ्यपरिमितत्वाहिनद्वयाभ्यापित्वान्न संदेहः । स्मायस्मिम्‌ दिनि करणसद्धाकस्तहिनि एव तत्कम कार्यम्‌ । यदा त॒ सा्यसंभ्या- रभ्य परेथरुदयासगेव करणं समाप्येत तत्र॒ कथामत चप्‌ । तद्‌[ भद्राकरणे न्यायेन सधकरणेषु निर्णय इतिं ब्रूष । भेद्राकर्ण च निर्णयो भविष्योत्तरे भद्रावरते पटयते--यस्मिन्दिनि भवदूभद्रा तस्मिन्नहनि भारत } उपवासस्य नियम ` कुर्याज्ञारी ` नरोऽपि वा । यद रात्र भवेद्िष्िरेकभक्तं दिनद्ये । कारय तेनोपवासः , स्यादिति पौराणिको विधिः । प्रहर्यपिः यद्वा स्याष्िष्टिः प्रहस्रयम्‌ । उपतर सरस्तदा कार्य एकभक्तं ततोऽन्यथति । उद्यादास यावदस्तमयं विष्टिसत्तायां नोपवासे संदेहः । यदा तु परहरमात्रे विष्टिनास्ति तस्यार्पर्‌ प्रहर विष्टिभवति तद्रा ङस्स्नदिनव्यपतिभव्राया = अभवज राच्यः सद्धावादुपवासोऽनु्ैयः । अन्पथत्यनेनैष्देराव्याप्त्यमवेोऽपि विवक्षितः । तस्मिन्पश्चे समनन्तरतीतवचना- ` हविनद्रयेऽ्येकभक्तं कायम्‌ । यस्तु भद्रावत संकल्प्याहारात्रमपोषितै न शक्नुयात्‌; सौ भद्राञुक्तषटिकासु भोजनं पारत्यजत्‌ । भद्रारहितकलि य॒क्त्वास्म्युपवास्तान्न- हीयते । तथा च भविष्योत्तरे पठ्यते-- | स्नातः सेपृज्य तामेव ब्राह्मणं च स्वरा्त्तः । ततो भुञ्जीत रजेन्द्र यावदभद्रा न॒ जाचत । अथवा<न्तेऽपि भद्रायाः कामतो वाग्यतः श्ाचः । न दिष्वेल्भक्चयेतप्ाज्ञो यावद्भव्रा प्रवर्तते ॥ इति । [भ अह्ृश्चरमभागे यदा द्राप्वेशास्तदानीमेकदेश्च भद्रायोगिना दवस॒स्य तदव्र- ता्त्वादङशक्तस्य भद्रापरव्ात्प्रागव भोजने प्राप्ति सत्यभुक्तनव पु नादेरनष्टेवत्वाद्धद्रा- रहितेऽपि के तत्पूजाद्क न विरुध्यते । यदा तु भद्राया अन्ते भडक्ते तदा क्मकारुव्यापरिज्ञाख्राद्भ द्र पितका ९३ तत्पजद्िकं कतव्यम्‌ \ पक्षद्रयेऽपि `, भद्रायुक्तवयिकासु न ।क चिद्धक्षयेत्‌ । तावतव भद्रोप्वास" पृयते । चवादिकरणेषु कस्यापि विषस्य डाच्चेणानक्तत्वादभद्रायां व्ल्धतस्य न्यायस्यातिक्रमे कारणामभावारस्वा- शम्ब निणेयप्रकार सर्वोऽपि योजनीयः ॥ ११२ ॥ | नव तिथिनक्षत्रयोगकरणाना पच्चङ्गानत पापिनां निणये कृत्वा तदन्तःपति- डाज्नीखकर्मोपयो्ी वारः कृत उपेक्ष्यत इत शङ्कनीयम्‌ । अहारात्रपरिमितत्वेन श्रे रेदहामावान्‌ । तदाह ार्वत | तदेवं नक्षत्रयेगकरणानि णतान्‌ । ४ यटसयैयनाथदृतक्षिवरणसहताः- आभननाइयः संक्रान्तेः पण्याः सनानार्दिकिमसु । चरेष कृकटे पर्वा मकरे विरात्िः पराः ॥ ११४ ॥ वतमाने तटागेषे नाइचस्तूमयता दद्र । ` वृषभादौ स्थिरे पुण्याः प्राकपश्चाद्पि. षोड ॥ ११५ ॥ मिध॒नादौ इ्विस्स्वमाव उत्तराः षष्िनाडिकाः । ` अहुः सक्रमणे राचावनुष्ठाननिषेधतः ॥ ११६ ॥ , उक्तौ कारी व्यवस्थाप्य वद्भछालुवंपशचिमो । ररौ संक्रमे भानेो्दिनार्ध्‌ लनदानयोः ॥. ११७ ॥ अथ संक्रान्तिनिर्णीयते । तच संक्रान्त्नामि मेषादिषु दाददस॒ रिष क्रमेण संचरतः सूर्यस्य पर्वस्माद्राशेरुत्तरराश्चौ संक्रमणं प्रवेशः । तत्र च हीम- स्नानादि विहितम्‌ । तस्य च सक्ष्षकाटेऽनुानासभवत्कदुऽनुष्टानमित्यत आह-- आसननेति । तदाह देवलः--संकरान्तिसमयः सूक्ष्मो दुक्ञेयः पिरितेक्षणेः । तथो- गादप्यधश्चोर्थ्यं चिंहृन्नाड्यः पविविताः ॥ इति । एवं च संकन्तेः पूरव जिंरात्‌, ऊर्ध्वं च रविंशद्रघरिकाः पुण्या इति सामान्यत उक्तम्‌ । तचापि संक्रान्तिसमी- ` पनाङ्यः पण्यतमा इत्यर्थः । या याः संनिहिता नाङ्चस्तास्ताः पएण्यतमाः स्मृता इति वचनात्‌ ; तत्र विङ्ञेषमाह--चरेष्विति । मेषादिदधादशराशिषु चत्वारि चिकाणि । तवरेकेकस्मिधिके कमेण चगस्थिरद्िस्वभावर्सन्ञाः । तथा च मेषककतुराम- करारूयाश्चत्वारश्वराः । तेषु मध्ये ककटे पूर्वा विक्षति्नाड्वः पुण्याः । मकरे च विघतिर्नाड्यः पराः पुण्याः । तुखमषयोस्तु वतमाने रवाबुभयतः पराः पूर्वाश्च दद नास्य इत्यथः । पिंथ्नादाविति ¦! मिथ॒नकढन्याघनुर्मीनानां द्विःस्वभावसंज्ञा . षडलीतिमरखसंज्ञा च । तोत्ता घटिकाः पुण्या इत्यथः । इदं चाहःसंकरमण- विषयमित्याह--अहरिति ¦ तत्र हतमाह-रावाविति । रक्षसीं सा हि शीर्तितेति मन॒वचनाद्रातरिसंकमण दिवास्नानायनुष्ठानासंभवाच्वेति भावः । -उक्तौ . कालौ- परवपश्चिमां । तद्रटान्रिषिधानुसौरण व्यवस्थापनीयावित्यर्थः । तथा ` चास्तमय- ्रत्यासन्नदिवासंकमणे सति प्रशस्तमप्यत्तरकालं त्यक्त्वा पूरवकाठ . एव ग्राह्यः ।- एवं मूर्योदयोत्तरमतव्र संक्रमणे प्ररस्तमपि पूर्वकराठं त्यक्त्वोत्तरकाङ एव गरह्यः । तत्रार्थ वचनानि । त्रद्धवसिष्टः--अतीतानामते पुण्ये द्वै उदगरदक्षिणायने । ` जिंशत्कर्कटके ग्रह्या मके विशतिः स्मरताः ॥ इति । उत्तरायणमतीतं सत्पुण्यं भवति । क्ष ` णायनमनागतं पण्यम्‌ । विशतिरित्यनेन िंशन्नाडयः पवितिता इत्य॒त्सगस्य -मक- रेऽपवादः । -रहस्पतिरपि--पर्तमरने तुखमेषे नाङ्यस्तूभयतो दरोति । षडरीतिः कैालपाधवकारिका५. : -४५ विषये : वृद्धवसिष्ठवचनम्‌--षदश्ीत्यामतीतायां.. षषटिरुक्त स्त नदिका इति. \ ` कन्यायां -मिथने मीने धनुष्यपि रवेर्गतिः + .-षडशीतिमंवाः प्रोक्ताः षड्चीतिगुणाः `फटैः : 4 इति : वचनोक्ताः संक्रान्तयः षडक्षीतिमुखसंज्ञाः 1: .विष्णपदे स: एवाऽऽह---युण्यायां विष्णपर्या. च प्रकूपश्चादपि षोडरोति । वषवध्विककुम्मेषु सिंहे चैव यदा रविः । एतद्वि 'ष्णापदं नाम .विषुवादधिकं ` फठेरितिं वचनेनाऽऽम्नातं . विष्णापदम्‌ । विषुवमिति ` तुलामेषयोः संज्ञा । . वद्धवसिष्ठः-- अष्कि संक्रमणे पुण्यमहः कृत्स्नं :प्रकीतिंतम्‌ . । | रात्रौ संक्रमणे भानोर्दनाधं स्नानदानयोः ॥ इति । पूर्वदिनोत्तरर्धमत्तरदिनपूवार्थं चेत्यर्थः ! तदेतवाह--रात्रो सकरमण इति ॥ ११९ ॥ ११५ ॥ -११६ .॥ ११७ .॥ 4 | | : अप रात्ादवस्तास्पन्मध्याहूनस्यपदर्‌ रषा | ऊध्वं सक्रमण चध्विमुद्‌याप्हरदयम्‌ ॥ ११८॥ पुणं चेद्धरतरे तु यदा संक्रमते रविः | हर्दिनद्वये पुण्ये मुक्ता मकरकरकंटो । ११९ ॥ करकट मकर रचरवप्याचाराइनाषह्टतः। ` तत्न प्यवस्थामाह--अधरा्रादिति । अधराजादधस्तस्मिन्मध्याहनस्योपरि करिया । , ऊर्ध्व संकरमणे चोध्वम॒दयाव्हरद्यम्‌. ॥ ` पर्णे चेदार्थरात्रे त॒यद्‌ संक्रमते रविः । प्राहर्दिनद्वय पुण्यं मुक्त्वा मकरकक- ठाविति वद्धवसिष्ठकचनात्‌ .। एवं सति-- विष्णपदयां धनुमीनवषकन्यास वे यदा । पवीत्तरगतं रां भानोः संक्रमणं भवेत्‌ ` पर्वाहणे पच नाङ्यस्त॒ पण्याः. प्रोक्ता मनीषिभि | | अपराह्णे त॒ पञ्चैव श्रोते स्मरते च कर्भणि ॥ , - इति - वचनमत्यन्तप्रा्स्त्यपरं व्रष्टव्यम्‌ । एवमयनव्य्रतिरिक्तेषु संकरमणेषु रात्रिगतेषु यों , निर्णय उक्तस्तं पयदसितुं मक्त्वा मकरककंटावित्युक्तम्‌ -। . तयोस्तु कथमित्याकाङ्‌- क्षायाम!ह--ककंट - इत्यादि । तथा च॒ याज्ञवल्क्यः-- ` राहुदशनसेक्रान्तिविवाहात्ययवृद्धिषु 1 स्नानदानादिकं काथं निशि कम्यत्रतेषु चेति । समन्रपि-रात्रौ स्नानं न कुर्वीत दानं चैव विरोषतः । . . नेमिचिच्छं च कुर्वति स्नानं. दानं च रात्रिषु ॥ . यज्ञे . विवाहे . यात्रायां तथा पुस्तकवाचने .। दानान्येतानि शस्तानि रात्र ` देवाख्ये तथा ॥ ग्रहणेद्वाहसेकन्तियाजातिंपरसवेषुं च. । श्रवणे ‡ चेतिहासस्य रात्रौ दानं प्ररृस्यते ॥ इति । (क ४६ भरसमैदनोधङ्ृवविव्रणश्रहिताः- नन्ेत्द्न्राबहानं चछाह्ना्रसविरुद्ब्र 1 तथा त भविष्ो्तो -गिथनात्ककं ह॑निर्यद्वि स्यादश्च ति व्रा निक्षीथे का कु्यद्रहति पूर्वतः ।. कारयुकं वु भरत्यिक्यर .जलषं संङ्गम्ते रविः । प्दोप्र वास्धसतरे वा स्नानं इनं. प्रेऽहनीति । शद्रपाग्योऽश्रि-- यत्रा पतमग्र्ेलायां मकरं ग्राति भास्करः । प्रदोषे वा्भरत्ने व्रा स्नानं | लं --फरेऽहनि : 3 अर्धरात्रे तदूर वरा संकान्तौ. दक्षिणाग्रन. । पूर्वमेव दिं द्राह्यं यावन्नोदयते रविः ॥ इति । मैवम्‌ । मविष्योत्तृद्धपाग््रवचनेषु रात्राकुकषालनिषे धस्याप्रतीतेः । दिव््महुषटीनविधानेनेवरार्थाद्ाञनुष्ठनप्रतिषरेधकल्पने च प्दासानगही तवचनानामान॒शरक्यं प्रप्नोति । तस्माच्छासचदयत्रतेन व्रिकल्पप्रा्तौ तच्तदेशप्रसिद्ध्ि- ^. शऋरेण व्यवस्था द्रष्टव्या । तदाह--आचारादिति । ततद्वारओरोगेत तत्तननक्ष्रयोगेन च सकान्ताना मन्दादिसंज्ञा विस्तरभयान्न दर्धिघ्नाः । अत्र॒ स्नानादिञ्त्यप्क्तं बरह्म-नित्यं द्योरयनम्ोस्तश्रा विषवतो्दयोः । - चन्दराकमो्रहणयोर्व्यतीपातेष पर्वस । | अहराजधतः स्नानमध्य दानं तथा जपप्र । यः कृरोति प्रसन्नात्मा तस्य स्याद्‌ क्षयं च तदिति । संक्रान्तिभ्यः पूर्वं द्रादुशदिने मे प्रायनमित्यादिनामाङ्कितमयनं भवति । तन्न स्नानादिषु पुण्यकालमाह जानालिः-संकरान्तिषु यथा काटस्तदीयेऽप्ययने तथा । अयने . बियतिः पुव मकरे विति; परेति । मकरग्यर्ति। रेक्तासु संकान्तिषु याहराः काल उक्तस्तदीयाग्रनेऽपि स एव शेयः । म्करायने त॒ पूरा विंशति्मकरसंक्रान्तौ तु परा विंरातिरिति विशेष इत्यर्थः । इति संक्रान्तिनिर्णयः ॥ ११८॥.११९६ ॥ पूरणिमाप्रहिपत्संप्रो राहुः सपूर्णषण्डसम्‌ । ग्रसते चन्द्रभं च परपरतिपद्न्तरे ॥ १२० ॥ अस्यमनि भवेत्स्नानं स्ते होमो विधीयते । मु च्यमाने भवेहानं मुक्ते स्नानं विधीयते ॥ १२१ ॥ सयश्हे तु नाश्वीमातपूव पामचतरष्टयम्‌ । चन्र तु या्माखीन्वाखवद्धातैरेषिना ॥ १२२ ॥ अथ ग्रहणं निर्णीयते । तत्र ॒तत्स्वरूपं निरूपयति--पृणिमित्यादिना । पर्णिमा- प्रतियत्संधौ ` चन्द्रं गरसते । पर्णो वुीस्य प्रतिपद्श्वान्तरेऽ च मसत इत्यथः । हि वद्धगाम्यः-- पूर्णिमाप्रतिपत्तंधौ राहुः सपर्णमण्डलम्‌ । गरसते चन्द्रमर्द च द्रोप्रतिपदन्तरे ॥ इति । त्र किं कार्थं तदाह--गस्यमान इति । यासारम्भ इत्यर्थः । ईदकमेव स्मत्यन्तरवचनमतर मानम । होमदानवदूदवाचैनमपि कार्थम्‌ । तटक्त जह्मन्वत- ज्ञान स्मरादुपरागाद्‌। मध्ये होमः सुरार्चनमिति । एवं श्राद्धम- प्याह मार्कण्डेयः म . विशिष्ठनाज्ञणे प्रत्त सू्न्दुग्रहणे दिनि । | जन्मक्षमहष।ज्सु श्राद्धं कर्यात्तथोच्छरये ॥ इति ।* तच्वाऽऽमरन डम्ना क | क आपयनग्नो तश्र. त 144. स्‌ पङ्क ॥6 ध प्िशाद्ध व 4 = # ॥ १ किमापवेकारिकाः। - ` ५५२ ति शातातपवचनात्‌ । आश्चोचेऽपि अहे स्नानादि कार्यम्‌ । तथा च. वृद्धवापिष्ठः-- मूतके . म्रतकेः चेव न दोषों राहवे । .. ` तावदेव भवेच्द्धिर्थावन्मुक्तेनं॑ दृश्यते ॥ इति ¦ तथा स्मा्कर्मपरित्यागो राहरन्यत्र सतक इति वचनात्सकटं स्मतं कमं भवति । र्यत्त--अहैणनिपिचमाशौच तत्स्नानैन निवंतते । | ग्रहणे ह्ार्वमोकहौचं विशत सीतिकं स्प्रतम्‌ । तयोः. संपत्तिमात्रेण उपश्पृर्य क्रियाक्रमः ॥ ईति । उप्ृहय स्नात्वा । षरातरन्मतेऽपि- सर्वेषामेव वणीनां सूतकं राहृदशेने । स्नासा कर्माणि कुर्वीत इ्ातमन्नं विवजयेदिति । श्ृतमन्नं ग्रहणान्तःरतमन्नम्‌ । तत्र केषाचेत्तिप्रसैवः--जरनालं तथा क्षीरं किलां घतसक्तवः.। तैकं च तलं च न कंदाचित्पदुष्य्ताति । तथा-आरनाहछं च तक्र च दहयादय चतपाच्तम्‌ } उदकं च कुश्च्छ्ं न दष्येद्राहुदशने । 1. इति वचनात्‌ । ग्रहणे भोजनव्यस्थामाह मनुः--चन्दरसू्॑गहे नायादयात्स्नीत्वौ विगुक्तयोः अम॒क्तयोरस्तगयोरष्टा स्नायात्परेऽहनीति । स्पशमारभ्य मरोक्षपयन्तो अहणकाल्तत्र नः भञ्जीत । छित सक्तयोः सतोः पश्चात्स्नात्वा भञ्जीत । यदा ` ग्रस्तास्तस्तदा परेयुस्तो विभक्तौ दृष्टवा भश्जीतेत्य्थः । न केवट गहणकाल एवाभोजनं किंतु प्रागपि । तदाह व्यासः नायात्सूर्यग्रहात्पूवम्वि साये सदिग्रहात । ग्रहकाले च नाश्रीयात्स्नात्राऽश्रीयाद्‌वि- मक्तयोरिति । पूर्वकाभोजननिषेधे विशेषमाह वृद्धवासेष्ठः ग्रहणे त॒ भवोदिन्दोः प्रथमाद्‌धियामतः 1 १ भ॒ञ्जाता<भवतनात्पवे पश्चिमे ` प्रथमदृधः ॥ नि न र्वेरतावतनादृष्वमवायेव निरीथतः । | चतर्थप्रहरे चेत्स्याच्चतुर्थप्रहरादधः ॥ इति ` रात्रौ प्रथमयामाद्ध्वं चन्द्रग्रहणं चेदाव्तनान्मध्याह्वासपूवै भञ्जीत । रात्रिपश्चिमयमे चेव्रात्िप्रथमयामादुवागभुञ्जीत । अह्व्तुर्थे प्रहरे रविप्रहणं वचे्पतररतरश्चतुधुपहरादधो भद्वतित्यर्थः। चन्द्रमहणयामात्पू्वं यामत्रयं मोजननिषेधः। भू्गरहे च ग्रामचतुषटय्र तात्पर्यार्थः । तथा च वबृद्धगोतमः--मू्यग्रहे तु नाश्रीयात्पूवं यामचनुष्टयम्‌ 1. चृन््ररहे तु यामांञ्चीन्‌ बःखतरद्धाठुरैविनेति । तदाहं--सूर्यगहे विति ॥ १२०. १२१.२.१३२७६ -अपराहणे न मध्याहने मध्यह्वि नतु संवे । भृञ्जीत संगे देरस्यान्म पुवं भोजनक्रिषा ॥ १२३ ॥ ्स्तोद्ये विधोः एं नाहमजनमाऋऋेत्‌ । द्रस्तविवास्तमानं तु रवीन्दू पाप्नुवो यदि ॥ १२९४ ॥ व्रयोदृश्यादितो वर्ज्यं दिनानां नवकं धुवम्‌ 1 मङ्कटेषु समस्तेषु धणे दम्दसूययोः ॥ १२५ ॥ ~ भ भष ५ “१ ६ + ट र ९ + ¢ ~ ४९८ ` भर टरखैयनाथरतविवरणसहिर्ताः- "~ ददश्योदिस्तृतीयान्तो वेध इन्ुप्रहे स्मृतः । एकाद्श्यादिकः सरे चतुर्थ्यन्तः परकीर्वितः ॥ १२६ ॥ खण्डग्रहे तयोः परोक्तमुभयव दिनद्रयम्‌ । नित्ये नेमित्तिके जप्ये होमयज्ञक्रियासु च ॥ १२७ ॥ उपाकमणि चोत्सर्गे मरहदोषो न विद्येते । तयोः र्रदसुद्ये स्नाताऽभ्यवहरेनरः ॥ १२८ ॥ | इद्र नेयमं न्यायर्ववरीतामहोद्यतः | । तमेव निणयं शाखन्यायाभ्यां कतुमृद्यतः ॥ १२९ ॥ 0 ® क क इतं आमावकाचायावरचत खवुमाववं क ठनिणयः समः ॥ बालादिविष्षये त्वाह--अपराहण इति । एवमेव मात्स्यवचनम्‌ । समथंस्य निषिद्धकालमोजने त॒ भिरात्रेणेव श्युद्धिरिति । चन्द्रस्य ग्रस्तोदये विरोषमाह वद्ध बसिष्ठः-- मरस्तोदये विधोः पृवै नाह्भोजनमाचरेदिति । तदाह-मस्तोदय इति ।' अस्तास्तमये विरेषमाह भग ष ` ` - गरस्तावेवास्तमानं त रवीन्दु प्राप्ततो यदि । तयोः परेद्यरुदये स्नात्वाऽभ्यवहरेन्नरः ॥ हति । ` ॥ ह--गस्तावेवेति । पापक्षयकामस्य ग्रहणदिन उपवास उक्तो ` दक्षेण~~ ` अयने विषुवे चेव ग्रहणे चन्द्रसूर्ययोः । ` ` ' अहोरा्ोषितः स्नात्वा सर्पपापेः प्रमुच्यते ॥ इति । पत्रवेतो निषेधमाह नारदः--संकान्तावुपवासं च कृष्णकादशिवासरे । चन्द्रसूर्य- अहे चैव न क्या्पुतरवानगृहीति । वारविरेषयोगे फलातिकषयमाह व्यासः-- रविम्रहः सूर्यवारे सोमे सोमग्रहस्तथा । ` श्रडामणिरिति स्यातस्तत्र द्तमनन्तकम्‌, ॥ इति 1 ` | घ्यासः-- सवै गद्धास्षमं तोयं स्वो ब्रह्मसमो दिजः ) स्वं भमिसमं--वीनं र्णे चन्द्रसर्ययोरिति ॥ १२३ ॥ १२४ ॥ ` ` अहणपूर्वापरदिनेषु विवाहादिवजनं स्मतंवुक्तं तदरोयति--त्रयोद्‌श्यादित इति 1 एतदपवाद्‌ दहीयति-नित्ये नैमित्तिक इति ॥ १२५॥ १२६ ॥ १२७ ॥ १२८ ॥ १२९ ॥ इति श्रीमद्धर्मशाश्चपारावारीणतत्सद्वामचन्द्रभटूटात्मजमटरेयनाथसूर्छिते ` कालमाधवीयकारिकाविवरणे पञ्चमं प्रकरणं संपूर्णम्‌ । ` ` समाप्तः ` समभदगन्थश्च ॥ |, र