जआनन्दाश्रमसंस्छृतग्रन्थावरिः अन्याङ्कः १२१

व्यवहारमास

अक

नाम धमराखप्रन्थः माऽयं दृक्षिणापथान्तर्गत--जिवाङकूरमंस्थानास्थान विदुषा बण बङ्ख्ट- रामरामंणा विययाभूषणेन मरोधितः सच नी. ए. इत्युपपदधारिमिः

®> एर] + वनाय णद इत्येन पृण्यार्यपनन

श्रीमन ` महादव चिमणाजी भापट इत्याभिधय- परहाभागप्रतिष्ापिते

अननन्बाषमसचद्रणादख्य आयसाक्षरेमद्रयित्ा प्रकाशितः रालिवाहनराकाब्दाः १८४५५ स्तिस्ताग्दाः १५४६

( अस्य सर्वंऽपिकारा राजशासनानुसारण शसायत्तारता; ) | मूल्यमेको रूपकः ( )।

व्यवहारमालाया विषयसमृदेशः।

विषयाः ग्यवहारदशनविधिः पाट्विवाकधम।ः सभ्यासम्योपैशः ग्यवहारलक्षणम्‌ पक्षामासटक्षणम्‌ आसेधप्रकरणम्‌ परषान्तरनियागर्विधिः भाषोत्तरपादानिकूपणम्‌ सुधप्रकरणम्‌ क्रियापद साक्षिनिरूपणम्‌ टेख्य निरूपणम्‌ दुव्यागपप्रकरणम्‌ अनुभ गानूसिद्धिः अन्यभोगापवादः विच्छिनभोगनिणयः कोश्षपानारिविधिः कण प्रयागः वृद्धिविधिः भाधिविषिः परतमूर्वधिः

कणस्य देयादयाषिधिः

एष्टाडमः | विषयाः |उद्ग्रहणािधिः जयपराजयदृण्डविधिः कणाद नप्रकरणम्‌ |उपानेधिप्रकरणम्‌ |अस्वामिविक्रयप्रकरणम्‌ समूयसमत्थानप्रकरणम्‌ दत्ताप्रदानिकपकरणम्‌ १० |अभ्युपेत्या राश्रूष प्रकरणम्‌ १४ वेतनानपकिमप्रकरणम्‌ „, स्वामिपाठाविवादपकरणम्‌ १५ |समयानपाकमप्रकरणम्‌ २२ विकीयासंपदानप्रकृरणम्‌ २६ कीतानु शयप्रकरणम्‌ २४७ सीमाविवदुप्रकरणम्‌ २९ वाकृपारुष्यप्रकरणम्‌ दण्डपारुष्यप्रकरणम्‌ |स्तेयप्रकरणम्‌ ६२ साहसपरकरणम्‌ खीसप्रहणपरकरणम्‌ ३४ |दायविभागप्रकरणम्‌ ३४ | ्यृतसमाह्यप्रकरणम्‌ | प्रकीणक्प्रकरणम्‌

पमापतोऽयं विषयसंमुदेशः।

ष्ठः

9 ९१

४२

४३ ४५ ४६ ५२ ५६ ५१५9 ५९ ६३ ६५ ६८ ७६ \०\9 ७९ ९१ ९१

निवेदना

धर्म शासग्रन्थोऽयं व्थवहारमाराख्यो यथामति सशोधितः। देवनागरखिपि- मद्रयित्वा प्रकाश्यते इये चान्वर्थाभिधा व्यवहारमाला या पदनीयान्‌ भ्यव- हारान्‌ न्यक्षेणानुक्रमेण वितत्य मतमेद्कथनपुव॑कं प्रतिपादयन्ती धर्मस्थीये विषयजति व्युतित्सृन्‌ व्यु्नान्‌ कतुंमटम्‌ मनुयाज्ञवल्क्यादिभिः प्रक्तनै- राचायेराकरम्न्थासना स्मृवा स्मृवा संटन्पेषु स्वोपङ्ञेष्वाचार-~ग्यवहार- परायश्चित्त-पकीणकादिविधिसंदषु, ये तावद्‌दयुक्तदण्डधरस्य राज्ञो ग्यवहार- निणयप्रथोजकास्तदङ्खमताश्च विधयः, एव तेभ्य एवाऽऽकरग्रन्थेभ्यस्तादृप्येण समुच्चित्य विभागदो विषयवशययेन चातर ग्रन्थे सृष्॒ सकठित(ः प्रायशो ट- श्यन्ते अयं चाथां म्न्थोपक्रमस्थचिकीषितप्रतिज्ञप्े- मन॒मुख्यसरःसमदद्धवेः सुकुमारः प्रसवैर्वचोमयेः त्रिदिवान्तिफले्मपोचितां रचयामि व्यवहारमालिकाम्‌ इति ग्रन्थेव निरूपितः व्यवहारशब्दो न्यायप्यायः चान्यायनिवचयर्थं मन्वादेभिः रिष्टः प्रव- तितः व्रष्टा तस्य न्यायस्य राजा अन्धायपवृत्तानां दण्डस्य धारषिता | साम्यात्‌ स्वधम॑स्थानामनुग्राहकश्च विवाद्प्यायश्च दृश्यते व्यवहारशब्दृस् व्युतततिशेवमुपदरिता- ¢“ वि नानार्थेऽव संदेहे हरणं हार इष्यते नानारदेहहरणाद्‌ ` व्यवहारस्ततः स्मरतः इषि ¦ प्जापरिरक्षणं हि नाम राज्ञो धर्मः प्रजानां रक्षणादृवावृत्तिभैवति राजा तासमिवेपरेतरविवादजपीडापारहाराथमृणादानाद्धिपकी्णकपरयन्ता्टा- द्दाप्रिधविवदे विरुद्धार्थाधिप्रत्यथिवाक्यटेखादिप्माणजनितसेदेहहारी विचार एव व्यवहारपद्‌थेः। व्यवह।रत एव राजा र्ट भर्तु शक्तो भवति व्यव- हारमपश्यता राज्ञा कदाचिदपि स्वस्थेन स्थातुं शक्पम्‌ तथा सुक्तं विश्वह्पविकरटोकिविस्तृतायां गाररकडयाम्‌-

इति संमृतमण्डलः सुधामा पुररुचिरो रभणः प्रतापीटः। रविरेव नपतिः सथः प्रजानां जगदखिलं व्यवहारतो बिभर्ति इति धमासनस्थो नप्तिः शाखोक्तेनेव वर्सना विवादानुद्धरेत्‌ तथा कृतो

महीपादस्थ--

[२]

संभवन्ति शणाः सप्त सप्त वहेरिवार्विष्ः। धर्मश्चाथश्च कीर्तिश्च लोकपक्तिरुपयहः प्रजाभ्यो बहुमानं स्वगस्थानं दाश्वतम्‌ अतः स्वराज्यपरिरक्षणरूपधमसम्यङनिवृत्तय आतमसंपथुक्तो राजा साक्ष्याधनुयोगं व्यवहारान्‌ १९ेत्‌ तादरष्यवहारद शनोपदेशपरं चेदं शाज्म- नथनिवतेनदरणः धमंसाधके भवति राजा सवान्‌ व्यवहारान्‌ ततो नि- ण्वि किरिबषं व्यपोह स्वगौदिषप्रापिहपामच्छष्टां गतिं ठंभते किंचासमिन्यन्थ कणादानादिप्रकीणंकान्तानामष्टाद्‌राधामिनानां विवाद्‌- पदानां निरूपणारभ्भात्माग्विवादुनिणेयसीकर्यसराद्कं व्यवहारदश॑नविषि-प्रा्‌- विवाकधम-सम्यासम्योपदेश-प्यवहारलक्षण-पक्षाभासरक्षण-साक्षिस्वरूप- टेख्यस्वरूपादिकं प्रमेयजातमानुपूर्वीक्रमेण पूर्वाद्मयादयोपन्यस्तम्‌ प्रायशः संकटनातसकऽस्मिन्य्रन्थे कात्यायनः, नारदः, मनुः, बहसतिः, व्यासः, याज्ञवल्क्यः, हारीतः, पितामहः, विष्णः, संवर्तकः, भरदाजः, प्रजापतिः, दक्षप्रजापतिः, कण्वः, वृद्धमनुः, शङ्खः, यमः, वसिष्ठः, उशना, विश्वामित्रः, गोतमः, आपस्तम्बः, वोधायनः, देवः, समन्तुः हरिः, काश्यपः, अङ्गिरा इत्येते ध्म॑शाखकाराः प्रमाणिता दृश्यन्ते याज्ञवस्क्यश्च-- वक्तारो धमशाख्राणां मन॒किष्णर्थमोऽङ्िराः। वसिषदक्षसंवतरातातपपराशराः आपस्तम्बाडानोव्यामाः का्यायनवहस्पती गोतमः राङ्णिखेतो हारीतोऽभिरहं तथा इति धमशाखकारान्‌ संख्यानियमतो निर्दिङशति। वृद्धयाज्ञवल्क्यश्च -- नारदः पला गागं पटस्त्यः रोनकः कतुः बोधायन जातुकणां विश्वामिजः पितामहः इति पद्येन स्मृतिकारान्दृदोवाऽऽ्ह कतिपयपू्वाचायेप्रकी्तनमिदं याज्ञ- वर्क्यस्य वद्धयाज्ञवल्क्यस्य वा तदुपजीव्यतमवगमयतीत्यवसातुमलम्‌ य्- न्पानपि धम॑शासप्रवक्तनाचायां^तावज्ञास्यतामवश्यमस्मरिष्यताम्‌। ेतावताऽ- न्येषां ध्मराखरकाराणां सत्ता बाधिता यत एतद्रयतिरिक्ताश्वाऽऽचाया दृश्यन्ते येषां ग्रन्थास्तत्र ततर प्रकारिताः | स्वस॒भावसुखमतुल्यमहिमानो बहुखमृप- ठमभ्थन्ते उदृथियन्ते चा्वौचीनैः शाखकरैः। एतदवविधर्मशासखकारा्णा सुखूयानियमश्च नाव्रधारित एव वर्तते।

[ ३)

एतः शवककयापूरथ मारतसात्रान्य मिद्पाङ्गनटेया(ङ्ग्डा)धिपत्यसाविष्यमरमत तदानीं हिन्दूनां (भारतीयानां) सामुदायिकेषु राष्ट्िषु व्यावहारिकेषु विकयेषु विज्ञानरहितानां पश्चिमानां तेषां हिन्धासात।ज्यभरणमतीव सोकथापितमवतैव ततस्तेषां हेन्दबविज्ञानीयेषु परोषितिसिद्‌्ष्ये तदात्वे ग्णरजनरखपदमाधै्िता वारणहलिङ्खःसपमवर्येण प्रथमतो वारणस्यां सैस्छतविद्यमन्द्रिमेक पस्थापितम- भृत्‌ यत्र जगनाथपण्डित-गङ्गधरशाक्चप्रमृखाः श्रतिस्मृतिविशारदा विदरसि आचार्यकमरंचकुः गेर्वाण्युपनिबद्धान्‌ विविषशारूमयान म्रन्थानाङ्कनल्या विपरिणमयितं हिन्द्जनानुयोज्यानि नियमशाखाण्यारचपितुमाङ्कखानामन्येवां श्रतिस्मृत्यादिषु विज्ञानं सपादापेतुं चोपयुकताः पद्धतयो रूपीरुताश्वाऽऽसन्‌ आङ्कटेपाधिपत्यत्पागभारतवषंमिदं खण्डशो बहुभी राजभिर्भतमासीत्‌ तेषां महीक्षितां प्रजास्वितरेतरपीडाथां वत्वनिणयाथ उपवहारद्शनमत्या- वयकममभृत्‌ अतिविततत्वाद्विपकीण विषयत्वाद्‌ व्यवहारान्तःपातिबहुपमे- यगमतया च॒ मन्वादिस्मृतीनां राज्ञो व्यवहारदशेनोपयोगिनमपदेरमानुपुभ्यां प्रदातुं ता अप्रभाषिष्णव आसन्‌ तस्माजामतामाज्ञातः स्वयं कौतुकाच्चं धर्मेशाखनिष्णतिर्विपश्चिद्धिः पाचीनस्मृतिगरन्थेभ्पो ग्यवहादशंनपिदेशपरान्‌ भागान्‌ समुच्चित्य व्यवहारमाठाख्योऽयं न्थ एतत्सजातीयाश्वान्पे बहवः सदभां निरमायिषत इयं व्यवहारमाला दक्षिणापथे परवत्तचक्राणां कैरले- श्रररणां मण्डलेषु पमाणतोपयुक्ताऽभवदिति विज्ञायते अस्याः कतां कः कृत्यः कदा मभ्रूवत्याद्कं त्ववगतम्‌ कमे वषपुगत्मागस्य ्रन्थस्य वय आदं अस्मापिः समुपरन्धाः। ते शृद्धपायाः केरलीयिपयो द्विजरशतवयसस्तारपतरातमका भूयसा सेवद्‌- नतश्च यानवष्टम्यास्य सशोधनरूत्ये निव्युंढं ततर प्रथमः कन्याकुमारितमी- पवर्तिमहादानपुरपरमामिजननहभ्री कारि [नाथ] शाखिमहाशयेः सादरं इतः कसंज्ञकः द्वितीयः विवाङ्कूरराभ्तरीयातिरुव छाजन पदान्तगततोटश्शेरिष्टे गा- भिजनब्रह्मभ्री-प ° सी ° नारायणमटृतिरितन्विस्वामिकः खसंज्ञकः तृतीयश्च तत्रैव प्रदेशे जराजजेरितमहा्मरन्थरतनावतंसितात्‌ कृटि(टूटगृहादासादितोऽ- न्तविकलो गरसज्ञकः आदशदानेनोपकृतवद्भयो मह।शयेभ्थो बहु के धारया- मः एष्वाद्‌ शषु गसंज्ञकः खरसंज्ञकस्य प्रतिरूपमिति विज्ञायते भिष्वप्येते- ष्वाद्शेषु विरटवथेव टश मिनपाढः वेष्वादिस्सिता एव पाठास्त्र वक्र संनिवेशिताः

[ ४५]

भ्न्येऽस्मिन्‌ सेकठितेष॒परमार्धवाक्येषु कविष्छन्दाभ्याहारः कषिदर्था- ध्याहारश्वाऽऽवर्यकः तादृशेषु स्थटेषु मन्थान्तरभज्ञाततमत्वादनुक्तमाकाङ्क्ष्य- माणमर्थमञ्ञसाऽवबोदं अन्थतात्पयंविभावनपरभाषार्दीकासचिवमस्य अन्थस्य सस्करणम्‌, केरलमावासाहत्यसाघ ज्यसावंमीमायमनिः भरीयुतपरेश्ररा्थः प्रसाधितम्‌ , बहूपाकरोदित्यपि सछृतज्ञं स्मयते

इदानीं महाजनसमक्मुपायनीरतेऽस्मिन्‌ भन्थेऽस्मादश्ाल्पपरज्ञसुखभा युद्र- गसतेभवा वाऽाद्धयो मानदीयज्ञानस्य स्वरनशीरतां विभान्य मषणीयाः

ग्यवहारमारामिमामानन्दाश्नममन्थावल्यामधिरोप्य प्रकाशयितुमनस आशभम- परवत॑कसमितेः, विशिष्य तत्कायदरिनां भक्तिवहुमानपृतां छतज्ञतां पकाश- यामः इतश्वोत्तरोत्तरमस्मिलाभमेऽपवैम्न्थपका शनपरिभमस्यामिवृद्ध्ये श्रति- स्मृविजनापितुरभगवतो धमस्वरूपस्य स्वयंज्योतिषः प्रसादाः सन्तति प्रमा- दास्महे

धनः 3 धज्कषयि

अनन्तशयनम्‌,

कोटम्बवकें + वे ° वेद्कुटरामशर्मा विद्यामरूषणः

तत्सद्रह्मणे नमः,

व्यवहारमादख

अथ व्यवहारदङनविधिः,

नमस्ते नरसिंहाय भक्तानुयहकारणे

अजाय बहुरूपाय सगास्थत्यन्तकारिणे

मनमुख्यसरस्समृदद्धवेः सुकुमारः प्रसवेर्वचोमयेः

जिदिवाप्तिफलेरनपोचितां रचयामि व्यवहारमालिकामू

मनुः प्रजापतियस्मिन्काले राज्यमवूभुजत्‌

धर्मेकतानाः पुरुषास्तदाऽऽसन्‌ सत्यवादिनः

तदा व्यवहारोऽभृन्न देषो नापि मर्सरः।

नष्टे धमे मनुष्येषु व्यवहारः प्रकीर्तितः

द्रष्टा व्यवहाराणां राजा दण्डधरः रप्रतः।

सभा प्रवेशः

व्यवहारं दिदृक्षुस्तु बाह्मणेः सह पार्थिवः

मन्तरज्ेमन्निभिश्वेव विनीतः प्रविरोत्सभाम्‌

तत्राऽऽसीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम्‌

विनीतवेषाभरणः पश्येत्‌ कायाणि कार्थिणाम्‌

प्रत्यहं देराद्ेश्व राषद्ेश्च हेतुभिः

अष्टादक्षसु मार्गेषु निबद्धानि पृथकपृथक्‌

कायविस्तरारम्भः।

धर्मासनमधिष्ठाय संवीताङ्गः समाहितः

प्रणम्य लोकपालेभ्यः कायंदरनमारमेत्‌

यथा नयत्यस्रक्पतियगस्य मृगयुः पदम

नयेत्‌ तथानुमानेन धर्मस्य नृपतिः पद्म्‌

क्ात्यायनः-सप्राइविषाकः सामात्यः सबाश्चषणपुरोहितः

ससभ्धगप्रक्षको राजा स्वगे तिष्ठति धर्मतः

का सि मीक गीर

१स, रः ुतः।२ख. हरन्‌ दि

व्यवहारमाटा

श्रतिस्थातिविरुद्धं धृतानामहितं यत्‌ तत्‌ प्रवतयेद्राजा प्रवृत्तं निवर्तयेत्‌ नारदः-धमाथज्ञाख्तत्वाभ्यामविरोधेन पार्थवः परीक्षमाणो निपुणं उ्यवहारगतिं नयेत्‌ दिवसस्याष्ठमं मागं मुक्त्वा काल्यं यत्‌ कालो व्यवहाराणां शाख्रदृष्टः परः स्थतः इति व्यवहारदरनविधेः अथ प्रादषिवाकधर्माः। धनुः-यदा स्वयं कुर्याच नृपतिः कार्यदर्हानम्‌ तदा नियञ्‌न्यादूबिद्वासं जाह्यणं कार्यदर्हनि सोऽस्य कायांणि संपश्येत्सभ्येरेव जिभिधृतः। सभामेव प्रविरयाग्यामासीनः स्थित एवं वा बृहस्पतिः-विवादे पृच्छति प्रश्रं प्रतिप्रश्रं तथेव प्रियपूरव प्रागवदति प्राइविवाकस्ततः स्थतः। नारदः-यथा ₹हाल्यं मिषक्ायादुद्ध रोर्यन्नयुक्तितः प्राषटविवाकस्तथा हाल्यमुद्धरेद्‌ व्यवहारतः कात्यायनः-यत् विप्रोन विद्धान्‌ स्यात्‌ क्षाच्चेयं तन्न योजयेषु वैरयं वा धमहाश्ज्ञं दाद्रं यत्नेन वर्जयेत्‌ व्यास्ः-दिजान्‌ विहाय यः पर्येत्‌ कार्याणि वृषलैः सह तस्य प्रक्षुभ्यते राष्ट षले कों नर्यति ¦ इति प्राडाबिवाकधर्माः | अथ सभ्यासभ्योपदेराः ुर्गमध्ये शं कुयाज्जलपु्पान्वितं पृथु प्रा्दिशि प्राङ्पखीं तत्र कल्याणीं कल्पयेत्‌ सभापू माल्यधूपासनोपितां बीजरतनसमाकुलाम्‌ प्रतिमालेख्यदेवेश्च युक्तामग्न्यम्बुना तथा

ध्य्बहारभाका

प्रतिष्ठिता चला चेव भद्रिता शासिता तथा चतुर्षधा समा प्रोक्ता समभ्याश्चेव तथाविधाः प्रतिष्ठिता पुरे भामे चला नामाप्रतिष्ठिता मद्विताध्यक्षसंयक्ता राजयुक्ता शासिता नपाधिरृतसमभ्याश्च स्मृतिर्गणकलेखको हमागब्यम्धुस्वपुरुषाः साधनाङ्गानि वे दश एषां मधौ नपोऽङ्गानां मखं चाधिृतः छतः बाहू सभ्याः स्परतिईस्तो जष््वे गणकठेखको हेमागन्यम्बुदशस्तत्र पादो स्वपुरुषास्तथा दृह्ानामपि चैतेषां प्रोक्तं पथक्‌ पृथक्‌ वक्ताऽध्यक्षो नपः शास्ता सभ्याः कायंपरीक्षकाः स्मरतिर्विनिर्णंयं घ्रेते जयं दानं दमस्तथा रापथार्थे हिरण्याप्नी तुषितक्षब्धयोजलप्‌ गणको गणयेदर्थ लिखेत्‌ कार्य ठेखकः प्रतथर्थिसम्थानयनं साक्षिणां स्वपरुषः कुर्यादनगंलो रकषेदुर्थिप्रतयर्थिनो सदा एतद्‌ दश्ाङ्गकरणं यस्यामध्यास्य पार्थवः॥ न्यायान्‌ पश्येत कृतमतिः सा समभाऽध्वरसंनिभा राब्दामिधानतच्वज्ञो गणने कुशलो इची नानाछिपिज्ञौ कर्तव्यो राज्ञा गणकटेखको कात्थायनः-मतिरीलवयोवत्तावित्तव द्विरभत्सरैः वणिग्भिः स्यात्‌ कतिपयः कुलोद्रतैरधिष्टितः बहस्पातिः-लोकवेदाङ्ग धर्मज्ञाः सप्त पञ जयोऽपि षा योप्रविष्टा विप्रायाः सा यक्षसटृश्षी समा याक्तवल्क्यः-श्रताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः राज्ञा सभासदः कायांरिो मित्रे ये समाः। नारद्‌ः-राजा त॒ धार्मिकान्‌ सभ्यान्‌ नियुञ्ज्यात्‌ खुपरीक्षितान। व्यवहारधर बोहुं ये राक्ताः सद्वा इव॥

= = 0

ख, वेदवै

व्यवहारमाठा

कुलानि श्रेणयश्वैव सभ्याश्चाधिकृता नृपः। प्रतिष्ठा व्यवहाराणां गर्वैषाम॒त्तरोत्तरम कुलादिभिः छृतं कार्यं विचायं तद्‌ यथोत्तरम्‌ असंतुष्टस्य कतग्यं यावद्‌ राजतं भवेत्‌ रागाद्‌ द्वेषाद्‌ भयाद्‌ वाऽपि स्म्रत्यपेतादिकारिणः। सभ्याः पृथक्‌ पथक्‌ दण्ड्या विवादाद्‌ द्विगणे दमम्‌ सभावान प्रवेष्टव्या वक्तष्यं वा समञ्जसम्‌ अश्नवन्‌ विञ्चवन्‌ वाऽपि नरो भवति किंस्विषी पादोऽधर्मस्य कतारं पादो गच्छति साक्षिणः पादः सभासदः सर्वान्‌ पादो राजानमृच्छति न्यायशाद्मतिकम्य सभ्येर्थत्र विनिशितम्‌ तन्न धमो ह्यधमंण हतो हन्ति नराधपम्‌ राजा मवत्यनेनास्तु मुच्यन्ते सभासदः एनो गच्छति कतरि निन्दार्हो यञ निन्यते नारदःय सभ्याः समां प्राप्य तृष्णीं ध्यायन्त आसते यथाप्राप्तं बुयुः सवं तेऽनतव दिनः नानियुक्तेन वक्तव्यं व्यवहारेषु किंचन नियुक्तेन तु वक्तव्यमपक्षपतितं वचः नियुक्तो वाऽनियुक्तो वा शाखाज्ञो वक्त॒मर्हति देवीं वाचं वदाति यः हाखमपजीवति नारदः-न सा सभा यत्र सनि वृद्धा। नतेवृद्धाये वदन्ति धर्मम्‌ नासौ धमौ यञ सत्यमस्ति तत्‌ सत्यं यच्छलेनानुविद्धम्‌ बृहस्पतिः-अन्यायवादेनः समभ्यास्तथेवोत्कोचजीविनः। विभ्वस्तवश्चकाश्चेव निवार्याः सर्वं एव ते कृत्यायनः-अनिर्णतिऽ्र यथेष संभाषेत रहोऽर्थिना प्रा्रविवाकोऽपि दण्डयः स्यात्‌ समभ्थाश्चैव संरायः॥

व्य्बहारमाल

दैश्षाचारानभिक्ता ये नास्तिकाः दाख्रवार्जताः

उन्म्तक्रद्धलुब्धातां प्रष्टव्या विनिर्णये न्थायमागादपेतं तु ज्ञात्वा चित्तं पहीपतेः। वक्तव्ये तत्पिं तज सभ्यः फिल्विषी भवेत्‌ लिङ्किनिः श्रोणिप्गाश्च वणिगबातास्तथाऽपरे स्वधर्भणेव कार्याणि कुर्युस्ते निर्णयं सदा वणिक्रिल्पगप्रयोगेषु ऊषिरङ्खो पजीविषु रागद्वेषादिकं त्यक्ला यः कुर्यात्‌ कार्यनिर्णयम्‌ राख्ोदितेन ष्िधिना तस्य यज्ञफलं भवेत्‌ सत्थं देवा समासेन मनुष्यास्तवनुतं विदुः इहैव तस्य देवत्वं यस्य स्ये स्थिता मतिः। अधर्म तु यदा राजा नियुञ्जीत विवादिनाम्‌ विज्ञाप्य नृपतिं सभ्यस्तदा सम्य्निवर्तयेत्‌ इति सभ्यास्भ्योपदेशाः

अथ व्यवहारलक्षणम्‌ प्रयत्नसाध्ये विच्छिन्ने ध्माख्ये भ्यायविस्तरे। साध्यमलस्तु यो वादो व्यवहारः उच्यते वि नानाथऽव संदेहे हरणं हार इध्यते नानासदेहरणाद्‌ व्यवहारस्ततः स्मरतः नारद्ः- चतुष्पाच्च चतुःस्थानश्चतुःसाधन एव चतुर्हितश्चतुव्यापी चतुष्कार्यी प्रकीर्तितः जियोनिद्रयेभियोगश्च दहिद्रारो द्विगतिस्तथा अष्टाङ्गगेऽ्टादशपदः इतराखस्तथेव धर्मश्च व्यवहारश्च चरि राजशासनम्‌ चतुष्पाद्‌ ्यवहारोऽयमत्तरः पूर्वबाधकः तन्न सत्ये स्थिते धमां व्यवहारश्च साक्षिषु चरित्र पुस्तकरृतं राजाज्ञायां तु रासनम्‌ १. रइतिस्प्र ग. ररस्तथा स्मः

व्यबहारमाला

सामाघ्रपायसाध्यत्वाच्चतुःदासन उश्यते ्तुर्णामपि वर्णनां रक्षणाच्च चतुर्हितः कतनथो साक्षिणश्च सम्यान्राजानमेव व्याप्नोति पादरो यस्माञ्चतु्यापी ततः स्पतः धर्मस्यार्थस्य यासो लोकवृत्तेस्तथेव चतुर्णा कारणादेव चतुष्कार्यी प्रकीर्तितः कामात्काधाच्च मोहाच्च जिभ्यो यस्मासप्रवतंते। जियोनिः कीर्यते तेन अयमेवं विवादरूत्‌ दय भियोगस्तु विज्ञेयः शाङ्गतत्वाभियोगतः हाड सतां तं संसगात्तस्वं होढादिदरनात्‌ पक्षद्रयाभिसंवधादद्धिदारः उदाहतः भूतच्छलान॒कारित्वादृद्धिगतिः उदाहतः भूतं तत्वाथसयुक्तं प्रमादाभिहितं छलम्‌ राजा स्वपुरुषाः सभ्याः दाख गणकटेखको हिरण्यमभिरुद्कमष्टाङ्गः उदाहतः ऋणादानं हयप्निधिः सभयस्थानमेव दतस्य पुनरादानमहश्रषाऽभ्युपेत्य वेतनस्यानपाकमं तथेवास्वामिविक्रयः विकीयासंप्रदानं कीत्वाऽनुङाय एव समयस्यानपाकमं विवादः क्षेजजस्तथा खीपुंसयोश्च सबन्धो दायभागोऽथ साहसम्‌ वाक्पारुष्यं तथेवोक्तं दण्डपारुष्यमेव ` यतं प्रकीर्णकं चेवमष्टादरापदः स्मरतः बहस्पतिः-द्विसप्तकोऽर्थमलस्तु टहिसामलश्चतुषिधः। पारुष्ये द्वे वधश्चेव परख्रीरस्रहस्तथा हिसोद्धवानि चत्वारि पदान्याह बृहस्पतिः एषामेव प्रभेद्ऽन्यः इातमष्टोत्तरः स्थतः क्रियाभेदो मनुष्याणां इातराखो निगद्यते पश्वाज्यऋातविगादीनां संयोगान्जायतेऽध्वरः

व्यर्वहारभाटा

थथा संबध्यते तेन व्यवहारस्तथोच्यते यज्ञेऽनुप॒ज्यते विष्णुर्व्यवहारे महीपतिः यजमानो जयी तन्न जितः पट्ारुदाहतः पवंपक्षोत्तरावाज्यं प्रतिज्ञा हाविः स्मृतः( ता ) जयी शाख्राणि सभ्याश्च विजां दक्षिणा दमः तथा चेवोपद्रष्टारो ज्ञेयो गणकलेखको एषोऽध्वरसमः प्रोक्तो व्यवहारः समाहतः स्मरत्याचारव्यपेतेन मागभणाधर्षितः परेः आवेदयति चेद्रज्ञे व्यवहारपदं हि ततु मनुः-नोत्पादयेव्‌ स्वयं कायं राजा नाप्यस्य पुरूषः प्रापितमन्येन सेत कार्थं कथंचन रागादिना यदेकेन कोपितः कारणं वदेत्‌ , तदोमिति लिखेत्‌ स्व वादिनि फठकादिष पृहस्पतिः-पवपक्ष स्वभावाक्त प्रादाकेवाकोऽथ टेखयेत्‌ पाण्डुलेख्येन फलके ततः पत्रे विरोधितम्‌ अधिकान्‌ छदयेदर्थान्‌ न्यृनांश्च परिपूरयेत्‌

कि

भृमो निवेरायेत्तावद्‌ यावत्‌ सोऽ्था निध्ितः। निरवयां सप्रतिज्ञं प्रमाणागमससयताप्‌ अस्पाक्षरां प्रभूता्था निःसंदिग्धां निराकृाम्‌ अषिदयेद्‌ विवादाथी परेणान्यायपीःडतः आवेय तु गरहीतेऽथ प्रमं यानि ये मिथः, अभियोगानरूपेणं तेषां दण्ड प्रकस्पयेत्‌

र्वो तरे संप्रविष्टे विचारे प्रवर्तिते

प्ररामं ये मिथो यान्ति दाप्यास्ते द्विगृणं दमभ आषेय तु गरहीतेऽथं प्रशमं यानि ये मिथः।

सर्व दहिगणदण्डास्तु विप्रटम्भान्नपस्य तु

फाले कायार्थिनं पृच्छेत्‌ प्रणत पुरतः स्थितम्‌ कि कार्यकाचते पीडा मा भेषीक्रहि मानष १क, स. स्तर्थं क" स. ण्ण, तस्य द्‌

व्य्वेहारमाढठा

एवं पृष्टः यद्नुयात्तत्‌ सभ्ये््ाह्मणेः सह विभ्श्य कार्थं न्यायं चेदाहानाथेमतः परम्‌ मद्रं दयोत्तथा पञ पुरुषं वा समादिहात्‌ आहूतस्त्ववमन्येत यः राक्तो राजश्ासनम अभियोगानुरूपेण तस्य दण्ड प्रकल्पयेत्‌ हीने कर्मणि पश्चारन्मध्यमे द्विक्तावरः गर्कायं दण्डः स्यानित्ये पथशतावरः इति व्यवहारलक्षणम

अथ पक्षामासलशक्षणम बृहस्पतिः-पतिदादिृतश्चेव यश्च प्ररत गतः अस्वतन्बरृतश्चेव पूर्वपक्षो सिध्यति म्तोन्मत्तातव्यसरनिबाछवद्ध प्रयोजितः असंबन्धङरूतश्चेव व्यवहारो सिध्यति गुरूरिष्यो पितापुत्रौ दम्पती स्वामिभ्रत्यको एतेषां समवेतानां व्यवहारो सिध्यति एकस्य वहभिः साध घीणा प्रेष्यजनस्य ¦ अनादेयो भवेद्रादो ष्मविद्धिरुदाहतः अप्रसिद्धं निराबाधं निरथं निष्प्रयोजनम्‌ असाध्ये वा विरुद्धं वा पक्षाभास विवर्जयेत्‌ इति पक्षाभासटक्षणम्‌

अथाऽऽसेधप्रकरणम धक्तष्येऽथे तिष्ठन्तमत्कामन्तं तद्रचः। आसेधयेद्धिवादार्थी यावदाहवानदरनम्‌ स्थानासेधः कालतः प्रवासाव्छर्मणस्तथा चतुर्विधः स्थादासेध आसिद्धस्ते लङ्घयेत्‌ ्षजारामगहादीनि धनधान्यादिकं तथा

अन्यायवादिनां त्वेतान्यासेधव्याने वादिना

१स, यायथा'

व्यवहारभाल

आसेद्धा तु स्वमासेधं स्वयमेवोप्सूजेयदि तस्यातिक्रमाद्ोषो दण्डं प्रकल्पयेतू राज्ञे निवेद्नादृष्वमासेद्धा नोत्प्रजेत्स्वयम्‌ उत्प्रजेच्चेदमो दाप्य आसिद्धश्च लङ्घयेत्‌ नदीसंतारकान्तारदुदरोपपुवादिषु आसेद्धस्त॒ परासेधमृत्कमन्नापराध्नुयात्‌ निवेष्टकामो रोगातां यियक्षग्यसने स्थितः अभियुक्तस्तथाऽन्येन राजकायांयतस्तथा गवां प्रचारे गापालाः सस्यारम्भे कृषीवलाः हिल्पिनश्चापि तत्काल आयधीयाश्च विप्रे अप्राप्तव्यवहारश्च दूता दानोन्भुखो बती विषमस्थश्च नाऽऽसेध्यो चेतानाह्वयेन्नृपः वृक्षं पर्वतमारूढा हेस्त्यश्वरथनो स्थिताः विषमस्थाश्च ते सर्व नाऽऽसेध्याः कार्यसाधकः यस्त्विद्द्रियनिरापेनाप्याहाराच्छवसनाहिषैः। आसेधयेदनासेधेः दण्ड्या नत्वतिकमी हीनपक्षां यवतिं कल जातां प्रस्तिकाम्‌ स्ववणां तमां कन्यां यां जातिप्रभकां स्प्रताम्‌ तदधीनकृटाम्बिन्यः स्वेरिण्यो गणिकाश्च याः| निष्कुला याश्च पतितास्तासामाहवानमिष्यते दत्यासेधप्रकरणप््‌ अथ पुरुषान्तरनियोगविषैः हारीतः-योनभ्रातानच पिता पुत्रो नियोगङ्त्‌ परार्थवादी दण्डयः स्याद्रयवहारेष विञ्चवन्‌ नारदः-अर्थिना संनियक्तो वा प्रत्यर्थप्रहितोऽपिवा। यो यस्यार्थे दिवदते तयोर्जयपराजयौ धृहस्पतिः-यस्याभियोगं कुरूते सव्येनाऽऽशङ्ग्याऽपि वा तमेषा ऽऽनयेद्राजा मुद्रया परुषेण षा

व्यंवहाररमाट

देह कां विज्ञाय कायाणां बलाबलभू अकल्यादीनपि हानेर्यानेरेवाऽऽहवयेन्नपः उभयोः प्रतिभाह्यः समथः कार्यनिर्णये कृात्यायनः-अथ चेप्प्रातिभूर्नास्ति वादयोग्यस्य बादिनः। रक्षितो दिनस्यान्ते दयाद्‌ दूताय वेतनम दिजातिः प्रविभृहीनो रक्ष्यः स्यादृबाद्यचारेभिः दाद्रादीन्प्रतिभहीनान्वन्ध्येन्निगटेन तु अतिकमेऽपयाने दण्डयेत्त पणाष्टकम्‌ नित्यकर्मोपरोधस्तु कायः सर्ववर्णिनाम इति पुरुषान्तरनियोगविधेः।

[वणि णी

अथ भाषात्तरपादनिरूपणम अ्थनिर्थावुमो बुद्ध्वा धर्माधर्मो केवली वर्णक्रमेण सवाणि परयेत्कार्याणि कार्यिणाम्‌ यस्य वाऽप्याधेका पीडा काय वाऽभ्यधिकं भवेत्‌ | तस्यार्थवादो दातव्यो यः पूर्वे निवेदयेत्‌ याक्ञवत्क्थः-प्रत्यार्थनोऽयतो टेख्यं यथवेदितमार्थेना समामासतदधाहनामजात्यादिशिहेनितम बृहस्पतिः-निरषय सप्रतिज्ञे प्रमाणागमसंयुतम्‌ द्रव्यसंख्योदयं पीडां क्षमालिङ्ग टेखयेत्‌ देहाः काठस्तथा स्थानं सनिवेरहास्तथैव ज्ञातसंज्ञा निवासश्च प्रमाणं क्षेजनाम च॥ पितुपेतामहं चेव पूर्वराजानुकीर्तनम्‌ स्थावरेषु विवदेष॒ द्रोतानि निवेशयेत्‌ हङ्मभियोगस्तस्यं लन्पेऽर्थऽम्यर्थनं तथा वृत्ते वादे पुनवांदः पक्षो ज्ञेयश्चतुर्वेधः॥ भ्रान्तिः हाड समहिष्टा तथ्यं नश्टाथद्रीनम्‌ ठष्ेऽर्थेऽभ्यथनं मोहादवृत्ते वादे पुनः क्रिया

वघ्यवहारमाषछा

देशकालषिहीनश्च द्रष्यसंख्या विवर्जितः

साध्यप्रमाणहीनश्च पक्ष, नादेय इष्यते

अभियोक्ताऽप्रगल्मत्वाद्रक्तं नोत्सहते यदि

तस्य कालः प्रदातव्यः क।यराक्ठ्यनुरोधतः

श्वो लेखनं वा लभते जयहं सप्ताहमेव वा

मतिरुत्पद्यते यावद्धिवादे वक्तुमिच्छतः बरहस्पतिः-पाण्डुटेख्येन फलके भमो वा प्रथमं टिखेत्‌

ऊनाधिकं त॒ संहोध्य ततः पन्ने निवेङायेत्‌

बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निशितम्‌

कामं तदपि गदणीयाद्राजा तत््ववुभृत्सया नारद्‌ः-न्यायं वा नेच्छते कतुमन्यायं वा करात्ययम्‌

ठकेख याति यस्त्वेवं तस्य पक्षो सिध्यति

सोधयेप्पु्बवादं तु यावश्नोत्तरदरनम

अवष्टब्थस्योत्तरण निवत्त राधनं भवेत्‌

विनिश्िते पृवपक्षे थाद्या्राद्ये विरीषिते

प्रतिज्ञाय स्थिरीभूते टेखयेदुत्तरं ततः

दादकीनत्वाद्‌ भयाद्वाऽपि प्रत्यर्थी स्थितिषिभ्रमात्‌

कालं प्रथयते यन्न तत्रैवं ठब्धुमर्हति

एकाह दिऽयहं चेव पश्चसपताहमेव वा

भासं मासन्नयं वषं लभते साक्ष्यपेक्षया

काठ दाक्ति विदित्वा तु कायाणां बल[बपर्‌

अल्प वा बहु वा कट दयास्रत्यर्थने प्रभुः

गोभरहिरण्यस्तेयेषु पारुष्यात्ययिकेष

साहसेष्वपवादे सय एव विवादयेत्‌ कात्यायनः-सयः रतेषु कार्येषु सय एवे विवादयेत्‌

कालातीतेषु वा कालं दयाप्प्त्यर्थिने प्रभुः

यदा त्वेकविधः पक्षः कल्पितः पूरववादिना

यात्तत्पक्षसंबन्धं प्रतिवादी तथोत्तरम्‌ नारद्ः-पक्षस्य व्यापकं सारमसंदिग्धं निराकुलम्‌

अष्याख्यागम्यमित्येवमुत्तरं तद्विदो विदुः

१२.

व्यवहारमाला

मिथ्यासं प्रतिपत्त्या वा प्रत्यवस्कन्दनेन वा प्राट्‌ न्यायविधिसिद्धवा वाऽप्युत्तरं स्याचतुर्विधम्‌ मिथ्येतन्नांभिजानामि, तदा तत्र संनिधिः। अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधा श्रत्वा भाषाथमन्यस्तु यदा तं प्रतिषेधति अर्थतः राब्दतो वाऽपि मिथ्या तज्ज्ञयमुत्तरम्‌ मिथ्योक्तेषु चत॒ष्पात्स्यात्प्रत्यवस्कन्दने तथा प्राहृन्याये तु भिपाज्ज्ञेयो द्विपात्संप्रतिपत्तिष प्व॑पक्षश्वो तरश्च प्रत्याकाङित एव किथापादश्च विज्ञेयश्चतुष्पात्स उदाहतः तथ्ये तथ्यं प्रय्जीत पमिध्या मिथ्ये टेखथेत्‌ कारणे कारणोपेते प्रारन्याये तु जयं तथा मिथ्योत्तरं कारणं स्यातामकञ चेदुमे। सत्यं वाऽपि तथा<न्येन त्र ग्राह्यं किमन्तरम्‌ मिथ्याकारणयोवाऽपि राद्यं कारणसमत्तरम् यत्प्रभृताथविषय यत्र वा स्याक्कियाफलम्‌ उत्तरं तत्र तज्ज्ञेयमसंकीणमताऽन्यथा | व्यासः-प्राङ्न्यायकारणोक्ता प्रत्यर्थी निर्दिशेत्‌ कियाम्‌ मिभ्योक्तो पूर्ववादी तु प्रतिपत्तो सेभवेत्‌ कारणात्‌ पूर्वपक्षोऽपि द्युत्तरत्वं प्रपयते अतः किया सदा प्रोक्ता पर्वपक्षप्रसाधिनी याज्ञवल्क्यः-साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः र्व पक्षऽधरीमूते भवन्त्यु्तरवादिनः कात्यायनः-संदिग्धमन्यत्परूतमत्यल्पमतिभूरि पक्षेकेदश्ञव्या (पि) तु तच्च नेवोत्तरं भवेत्‌ व्यत्यस्तपदमग्यापि निगृढार्थं तथाऽऽकुलम्‌ व्याख्यागम्यमसारं नोत्तरं रसत बुधः| पक्षेकदेरे यत्सत्यमेकदेरे कारणम्‌

"1 9 = माक. .८कक-न-कजककाक पिरिग

ख. शस्यते बुधः

व्यवहारमाला १६

मिथ्या चेवेकेदेरो संकरात्तदनुत्तरम चैकस्मिन्‌ विवदि तु किया स्याद्रादिनोर्दयोः वार्थसिद्धेरुभयो चेकञ क्रियाद्यम्‌ अभियोगमनिस्तीयं नेनं प्रत्यभियोजयेत्‌ अभियुक्तं चान्येन नोक्तं विप्रङृविं नयेत्‌ कुयात्‌ प्रत्यमियोगं तु कलहे साहसेषु बहस्पतिः-पूरवपक्षे यथार्थ तु दयादुत्तरं हि यः। प्रत्यर्थी दापनीयः स्यात्‌ सामादिभिरुपकमेः। प्रियपूवं वचः सामं मेदस्तु भयदरोनप्‌ अथापकषणं दण्डो बन्धनं ताडनं तथा उपायेश्वोयमानोऽपि दयादत्तरं तु यः। अतिक्रान्ते सप्तरात्रे जितोऽसो दण्डमहति कात्यायनः-उभयोर्टिते वाक्ये प्रारभ्धे कायानिर्णये अनुक्तं तत्र यो ब्रूयात्‌ तदर्थात्ू सतु हीयते मोहाद्वा यदि वा राठयायदगोक्तं पर्ववादिना | उत्तरान्तगंतं वाऽपि तदृग्राह्यम॒भयोरपि कात्यायनः-उन्मन्तमत्चानिधृतमहापातकदूषिताः जडान्धवृद्धख्ीवाटा विज्ञेयास्तु निरुन्राः॥ मनः-आकरिरिङ्गितेर्गत्या चेष्टया भोपितेन नेजवक्ञविकांरायेगंह्यतेऽन्तगगतं मनः याज्ञवल्कः-देरादेशान्तरं याति स्रषकिणी परिकटि च। ललाटं स्वियते चास्य म॒खं वैवण्यमेति परिरुष्यत्‌ स्वलद्वाक्यो विरुद्धं बहु भाषते वाक्‌ चक्षुः पूजयति नो तथोष्ठो निर्भेजत्यपि स्वभावाहिरतिं गच्छेन्मनोवाह्नायकमंभिः। अभियोगऽथ सक्षय वा दृष्टः परकीर्तितः सापदेशे हरेत्कालमव्रव्नपि संसदि उक्त्वा वचो विन्रवश्च हीयमानस्त॒ लक्ष्येत

वा 0

¢ उत भ्याघ्पोन शच. (कारेन गश९।

व्यबहारमाढा

अन्यवादी कियाद्रेषी नोपस्थायी निरुत्तरः, आहूतप्रपलायी हीनः पथविधो जनः पुवंवादं परित्यज्य योऽन्यमाटम्बते पुनः 1 बादसंकभणाज्जेयो हीनषादी सवै नरः।

` इति भाषोत्तरपादानरूपणम्‌

अथ संधिप्रकरणम्‌ बृहस्पतिः-पवात्तरे तु टिखिते प्रकान्ते कार्यनिर्णये दयोः सतप्तयोः संधिः स्याद्यःखण्डयोरिव

प्रमाणसमता यच मेदः शाखचरिज्रयोः

तत्र राजाज्ञया संधिरुभयोरपि रस्यते

तस्मात्कुलगणाध्यक्षा धमनज्ञाः समदृष्टयः

अद्वेषलोभा ब्रधूर्यत्कतग्यममिजानता

इति संधिप्रकरणम अथ कियापाद्‌ः।

श्रत्वा परवौत्तरे सभ्येर्निर्दिष्टा यज भावना

विभावयेत्मतिन्ञातं सोऽखिलठं लिखितादिना कात्यायनः-वादिना यदभिप्रेतं स्वकं साधयतं स्फुटम्‌

तत्साध्यं साधनं येन साध्यं तत्सिध्यतेऽलिलम्‌

सारमतं पदं त्यक्त्वा द्यस्ाराणे बहून्यपि

प्रसाधयेक्छिया या तुतां जद्यात्सारवर्जिताम्‌

निर्णति व्यवहारे त॒ प्रमाणमफटं भवेत्‌

लिखितं साक्षिणो वाऽपि परवमवेदितं यत्‌

यथा पक्वेषु धान्येषु निष्फलः प्रावृषो गणः

निर्णीतव्यवहाराणां प्रमाणमफले तथा . याज्ञवल्कयः-ततोाऽर्थीं ठलेखयेत्सयः प्रतिज्ञाताथसाधनम्‌

तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा

"गगम 1

ख. युस्तत्‌

~~ +~ -=- च~ =

व्यवहारमाट १५

षैहस्पातिः-दिप्रकारा किया प्रोक्ता दैविकी मानषी तथा एकेकाऽनेकषा भिन्ना ऋषिमिस्तत्ववोेभिः साक्षिणो छिखितं भुक्तिर्मानषं तरिविधं स्प्रतम्‌ धटाया धर्भजाता तु देवी नवविधा किया साक्षी दादशभेदस्तु लिखितं दराधा स्मृतम्‌ भक्तिस्तु द्विविधा ज्ञेया देवी नवविधा किया व्यासः-कणे लेख्यं साक्षिणो वा भ्रक्तिटेख्यादयोऽपि बा देविक्ी वा किया प्रोक्ता प्रजानां हितकाम्यया याह्नवत्क्यः-प्रमाणं छिखितं भक्तिः साक्षिणश्चेति कीर्तितम्‌ एषामन्यतमाभावे दिव्यान्यतमम॒च्यते नारदः-दिषारृते कार्यविधो भ्रामेषु नगरेषु संभवे सक्षिणं चेव दिव्या मवति किया कात्यायनः-पयेको मानुषीं व्रयादन्यो च्रयात्त देविकीम मानुषीं तत्र गद्रणीयंन्न तु देवीं किया नुषः थयेकदेराव्याप्ताऽपि छिया षियेत मानुषी सा ग्रह्यान तु पर्णाऽपि देविकीं बदतां नृणाम्‌ दवारमागक्रियाभेदे जलवाहादिके तथा मुक्तिरेव तु गुर्वी स्यान्न लेख्यं साक्षिणः धाकपारुष्ये महीवादे निषिद्धा दैविकी किया प्रदात्या प्रयत्नेन साहसेषु चतुष्वंपि यदा साक्षी वियेत विवादे वदतां नृणाम्‌ तदा दिष्येः परीक्षेत रापयेश्च पृथग्विधैः महापपाभियोगेषु निक्षेपहरणे तथा दिष्येः कार्ये परीक्षेत राजा सत्स्वपि साक्षिष पुगभ्रेणिगणादीनां या स्थितिः परिकीर्तिता तस्याश्च साधनं लेख्यं दिव्यं साक्षिणः ध्यासः--रहःछतं प्रफाहो द्विषेधं का्यंम॒च्यते ! प्रकारो साकषिमिर्ञेयं देविकेन रहःछतम्‌ छिखिते साक्षिवदे संदहो जायते यदा

१६ व्यवहारमाटा

अनुमाने संश्रान्ते तदा दिब्यं नियोजयेत्‌

नारद्ः-अरण्ये निजने राजावन्तर्वेडमाने साहसे न्यासापहरणे चेव दिव्या संभवति क्रिया समत्वं साक्षिणां यत्र दिव्या समवति किया, प्राणान्तिक विवादेष वियमानेषु साक्षिषु दिव्यमाटम्बते बाद पृच्छेत साक्षिणः यज्नामगोत्रेस्तल्यं हि केख्यकं तु कचे द्भवेत्‌ अग्रहीते धने तन्न कार्ये दिव्येन निणयेत्‌

इति करियापाद्ः।

अथ साक्षिनिरूषणम्‌ संदिग्धेषु कायषु दयोर्विवद्मानयाः दष्टश्च॒तानमतत्वात्‌ साक्षिभ्यो व्यक्तेदरौनप्‌ समक्षदरानात्‌ साक्षी विज्ञेयः श्रोजचक्षषोः | साक्षी द्विभेदो विज्ञेयः रत एकोऽरताऽपरः टेख्यारूढः छतो ज्ञेयो मुक्तकोाऽङकूत उच्यते बृहस्पतिः-लिखितो टेखितो गढ: स्पारतः कुल्यदृूतको यार श्रि (च्छि)कश्वोत्तरश्च कायंमध्यगतस्तथा नुपोऽध्यक्षस्तथा यामः साक्षी दादराधा स्मृतः जातिनाभादि छिखेतं येन स्वं पिञ्यमेव निवासं विज्ञेयः साक्षी टिखितसंज्ञकः संधिकियां कियमेदेस्तस्य रत्वा कणादिके प्रत्यक्षं टिख्यते यश्च टेखितः उदाहतः कुइयव्यवहितो यस्तु इणोति कणभाषितम्‌ यथाश्चतं यथाभूतं गठक्ताक्षी उच्यते। आहूय यः कृतः साक्षी कणन्यासक्रियादिके स्मायते मुहुः कार्ये स्मारितः सोऽभिधीयते ¦ विभागद्ने विपणे ज्ञापिर्थन्नोपदिरियपं

व्यवहारमाला १७

हयोः समानो धर्मज्ञः कुल्यः परिकीर्तितः अर्थिप्रत्यर्थिवचनं गुणुयातु प्रेषितस्तु यः उभयोः संमतः साधृदृतकः उदाहतः कियमाणे तु कर्तव्ये यः कथित्‌ स्वयमागतः अत्र साक्षी त्वमस्माकमुक्तो यादश्रि(च्छि)कः स्मृतः| यन्न साक्षी दिरो गच्छन्‌ ममूर्षवां यथाश्रुतम्‌ अन्यं संश्रावयेत्तं विदयादत्तरसाक्षिणम्‌ उभाभ्यां यश्च विश्वस्तः कार्ये चापि निवेदितम्‌ गढसाक्षी विज्ञेयः कायमध्यगतस्तथा अर्थिप्रतयार्थेनोवाकियं यच्छतं भरूमृता स्वयम्‌ एव तत्र साक्षी स्याद्िसंवादे हयोरपि निर्णति व्यवहारे तु पुनन्यायो यदा भवेत्‌ अध्यक्षः समभ्यसहितः साक्षी स्यात्त नान्यथा मषितं खनितं यन्न सीमायाश्च समन्तः अरूताऽपि भवेत्साक्षी भामस्तज्न सहायः बहस्पतिः-नव स्यः सप्त वा पञ्च चत्वार्य एव वा। उभो वा भोत्रिथौ भाद्यो नेकं प्च्छेत्कदाचन याक्ञवतस्क्यः-उभयानमतः साक्षी भवव्येकोऽपि धमंवित्‌ नारदः-अथवा कालनियमो दष्टः साक्षिणं प्रति स्मृत्यपेक्ष हि साक्षित्वमाहुः शाखविदो जनाः थस्य नोपहता बुद्धिर्शिश्रोरे नित्यशः सुदीथणापि काटेन वे साक्षित्वमर्हति याक्ञवल्कयः-तपस्विनो दानक्षीलाः कुलीनाः सत्यवादिनः धमप्रधाना कंजवः पज्नवन्तो धनान्विताः ऽयवराः साक्षिणो ज्ञेयाः भोतस्मातकियापराः यथाजाति यथावर्णं स्वै सर्वेष वा स्मृताः कार्यायनः-ल्लीणां साक्ष्य स्त्रियः कुर्युद्रिजानां सद॑शा दिजाः शद्राश्च सन्तः भुद्राणामन्त्यानामन्त्ययोनयः

१८ व्यवहारमाला नारदः-असाक्ष्यपि हि सश्येषु दष्टः पश्वविधो ब्धः बष्वनादोषतो मेदाप्स्वयमक्ता मतान्तरः भ्रोजियास्तापसा वृद्धा ये प्रनाजेता नराः असाक्षेणस्ते वचनानाज हेतरदाहतः स्तनाः साहसिकाश्चण्डाः कितवा वश्चकास्तथा ! असाक्षिणस्ते दुष्टत्वात्तेष सत्य विदयते राज्ञा परिगरहीतेषु साक्षिष्वेकार्थनिश्चये वचनं यन भियेत ते स्युर्भदान साक्षिणः स्वयमुक्तो निर्दिष्टः स्वयमेवैत्य यो वदेत्‌ सचीरयुक्तः रास्रेष साक्षित्वमर्हति योऽथः भ्रावयितग्यः स्याच्स्मिननसति चार्थिनि कछ तद्वदन्तु साक्षित्वामित्यसाक्षी म्रतान्तरः या्ञबल्क्थः-खीबालवृद्धकितवमन्तोन्मत्ताभिरास्तकाः | रङ्गगवतारी पाषण्डी कूृटकूदिकटेन्द्रियः पतिताप्ताथसंबान्पिस्हायरिपतस्कराः | साहसी रष्टदोषश्च निधूतश्रेःयसाक्षिणः नारद्‌ः- असाक्षिणो ये निदिष्टा दासनेरुतिकादय | कार्यगोरवमासश्य भवेयुस्तेऽपि साक्षिणः तेषामपि बालः स्यान्नकोनस्ी कूट्ृत्‌ बान्धवो चारातिव्रयुस्ते साक्ष्यमन्यथा बालोऽज्ञानाद्मत्या स्ली पापाभ्यास्ताच्च कूटश्चत्‌ विद्लयर्बान्धवाः सखेहाद्ेरनियातनाद्रिः एको टब्घस्त्वसाक्ित्वादह्ययः इाच्योऽपि स्नियः। ख्रीबुद्धेरस्थिरत्वाच्च दोषेश्वान्येऽपि ये वताः सर्वः साक्षी संग्रहणे चोर्यपारुभ्यसाहसे ष्थासः-स्तेये साहसे चेव संसर्गे परख्ियः। रागादीनां प्रयोगे दोषः साक्षिषु स्मतः भनुः-अनुभावी तु यः कशचित्‌ कृयात्साक्ष्यं षिवादिनापू - अन्तरवेदमन्यरण्ये वा रारीरस्येव चात्यये

न्यवहारमाका |

याशवल्कयः-कणादिषु परीक्षेत साक्षिणः स्थिरकर्मषु। साहसात्ययिके चेव परीक्षा कुजचित्‌ स्परूता बृहस्पतिः-साक्षिणोऽथीं समृदिष्टान्‌ स्छु दोषेषु दूषयेत्‌ अवृष्टान्‌ दूषयन्‌ वाऽपि तत्सम दण्डमर्हति साक्ष्यदोषाश्च ये केचित्‌ साक्षिणां चेव ये स्पृताः। वदकाले तु वक्तव्याः पश्चादुक्तं दूषयेत्‌ सांश्ष्यदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना पत्रे विलिख्य तान्‌ स्वान्‌ वाच्यं प्रत्युत्तरं ततः॥ प्रतिपत्तो साक्षित्वमर्हन्ति तु कदाचन अतोऽन्यथा भावनीयाः क्रियार्था प्रतिवादिना अभावयन्‌ दमं दाप्यः प्रत्यर्थी साक्षिणा स्फुटम्‌ भाषिताः साक्षिणः स्वे साक्षिधर्मनिरारूताः परत्यार्थनोऽर्थिनो वाऽपि साक्षिदृषणसाधने प्रस्तुताथापयोगेन व्यवहारान्तर जितः सविनयं दाण्यः हाष्लषष्टेन कमणा यदि वादी निराकाङ्क्षः साक्षी;सत्ये व्यवस्थितः उक्तेऽर्थे साक्षिणो यस्तु दूषयन्‌ प्रागदूषितान्‌ तत्कारणं व्यात्‌ प्राप्नुयात्‌ पूरव्षाहसम्‌ कात्यायनः-न कालहरणं कायं राज्ञा साकषिप्रभाषणे महान्‌ दोषो भवेत्कालाद्‌ धमन्यावात्तिलक्षणात्‌ पुच्छेशियम्य रापथरभरामाहूय साक्षिणः समस्ताव्र विदिताचारान्‌ विज्ञाताथाच पृथक्‌ पृथङ्‌ मनुः-देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेटतं दिजाव्‌ उदङ्ुखान्‌ प्राङ्मुखान्‌ वा परवाह वे शुचिः रु्ीन्‌ समान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधो प्रादाषिवाको नियुजीत विधिनाऽनेन सान्त्वधन्‌ यदद्रयोरनयोर्वित्तकार्येऽस्मिन्‌ चोदितं मिथः तद्‌ श्रत सर्वं सत्येन यृष्माकं ह्यत साक्षिता

ख. साक्षिदो

ध्यषहारमाला

सत्यं साक्ष्ये व्रवन्‌ साक्षी लोकानापोति पुष्कलान्‌ इह चानुत्तमां कीति सुखी स्याष्टोक योद्र॑योः साक्षयेऽनतं वदन्‌ पाहोर्बध्यते षारुणेर्मरः विवहः हातमाजाति] तस्मात्‌ साक्षी वदेहतम नभो मण्डः कपालेन भिक्षार्थी क्वविपासितः। दीनः राञ्चगृहं गच्छेयः साक्ष्यमनतं वदेत्‌ ब्रह्मघ्नस्य तुयेलोकाये ल्जीवाटघातिनः। मिन्नदूहः रृतघ्रस्य ते ते स्युञ्खंवतो मुषा जन्मप्रभाति यरक्किचित्‌ पुण्यं भद्र त्वया छतम्‌ तत्सवंमाह्ा नो गच्छेयदि ब्रूयास्त्वमन्यथा अवाकृडिरास्तमस्यन्धे किल्विषी नरकं पतेत्‌ यः प्रश्रं वितथं ब्रूयात्पृ्टः सन्ध्मनिश्चये

पञ्च पश्वनृते हन्ति दर हन्ति गवानते दातमभ्वानृते हन्ति सहश्च पुरुषानते

हन्ति जातानुजातांश्च हिरण्यार्थऽनतं वदन्‌ सर्वे भृम्यनतं हन्ति मा स्म भरम्यनते वदः॥ यथाश्चतं यथादृष्टं सत्यभवाञ्जसा वद्‌

बहस्पतिः-च्रहीति बाह्मणं ब्यात्सत्यं च्रहीति पार्थिवम

गोबीजकाथनेर्वेश्यं शद्धे सर्वैश्च पातकैः सत्येन दापयेद्धिप्रं क्षधियं वाहनाय॒धेः गोरक्षकान्‌ बाणिजकांस्तथा कारुकुञ्ञीकवान्‌ प्रष्यान्वार्धृषिकांश्चेव विप्रान्डाद्रवदाचरेत्‌ ये व्यपेताः स्वधर्मेभ्यः परपिण्डोपजीविनः द्विजत्वमभिकाक्षन्ते तांश्च इृद्रवदाचरेत्‌ वर्णानुरूपेः रापथेः दापनीयं पृथक्पुथक्‌ कामिनीषु विवाहेषु गवां भुक्ते तथेन्धने ब्राह्मणाभ्यवपत्तो हापथे नास्ति पातकः (कष्‌ ) सभान्तरस्थेर्षक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः

ध्यवहारमाला

सर्षसाश्षयेष्वयं धमां ह्यन्य स्थावरेषु

वधे चेत्राणिनां साक्ष्यं वादयेच्छवसंनिधो तदभावे त॒ चिह्नस्य नन्यथेव विबाद्येत्‌ विवाहोपानदुष्णीषं दक्षिणं पाणिमुद्धरन्‌ हिरण्यगोरारृदमान्समादाय ऋतं वदेत्‌ नापृष्टेरनियुक्तैर्वा समं सत्यं प्रयत्नतः

वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतैः | स्वभंविोक्तं वचस्तेषां माद्यं यदोषवार्जतसम ।॥ उक्ते तु साक्षिणो राज्ञा प्रष्टव्याः पुनः पुनः। साक्षिसम्यावसन्नानां नेव पोनर्भवो विधिः उपस्थितान्‌ परीक्षेत साक्षिणो नपतिः स्वयम्‌ साक्षिभिभाषितं वाक्यं सह सभ्यः परीक्षयेत्‌ उपस्थिताः परीक्ष्याः स्युः स्वरवर्णेङ्कितादिमिः। पथक्‌ पृथग्दण्डनीयाः कृटरूत्साक्षिणो नराः विवादद्द्विगुणं दण्डं विवास्यो बाह्लणः स्मरतः लोभान्मोहाद्धयान्पेजात्कामात्कोधात्तथेव अन्ञानाद्बाटमावाच्च साक्ष्यं वितथमुच्यते लोमात्सहस्तं दण्डः स्यान्मोहा्पर्व तु साहसम्‌ भयाद्वे मध्यमो दण्डो मेजाप्पर्वं त॒ साहसम्‌ कामाहरदागणं पर्वं कोधात्त दविगुणं परम्‌ अज्ञानाद्‌ द्रे इते पूर्णे बाढिभ्याच्छतमेव त॒ कोटसाक्ष्ं तु कुर्बाणांखीन्वणान्धामिंको नपः प्रवासयेदण्डयित्वा ब्राह्मणं तु विवासयेत्‌

यस्य हभ्येत सपाहादुक्तवाक्यस्य साक्षिणः रोगोऽभिज्ञातिमरणं दाप्यो दण्डश्च तत्सभम्‌ ददाति हि यः सक्ष्यं जानन्नपि नराधमः। कूटसाक्षिणां पापेस्तुल्यो दण्डेन चेव हि सम्यक्क्रियापरिज्ञाने देयः कालस्तु साक्षिणाम्‌

संदिग्धं तत्र साक्ष्यं तु सयः स्पष्टं विवादयेत्‌

४१

१३

व्यवहारमाछ

जिपक्षादन्रवन्‌ साक्ष्यम्रणादिषु नरोऽगदः प्राप्नुयात्तष्टणं सर्वं दृराबन्धं सर्वतः वर्णिनां तु वधो यत्र तन्न सश्ष्यनतं वदेत्‌ तत्पावमाय निर्वाप्यश्चरुः सारस्वते(तो)र्दिजेः उदित्यचा वारुण्या त्वृचेनाब्देवतेन ूदमाण्डेर्वाऽपि जहुयाद्‌ परतमभ्ो यथाोधे बहत्वं परिगरदणीयात्‌ साक्षिदवेपे नराधिपः, समेषु त॒ गणोत्छृषठान्‌ गणिद्रैधे द्विजोत्तमान्‌ काटारृतिवयोद्रव्यदेकजातिप्रमाणतः। अन्यूनं चेन्निगदितं सिद्धं साध्यं विनिर्दिंरोत्‌ साध्याथाशो निगदिते साक्षिभिः सकलं भवेत्‌ स्जीसङ्क साहसे चोय यत्साध्यं परिकल्प्यते यस्याऽशदरः साक्षिणः स्त्या प्रतिज्ञां जयी भवेत्‌ अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः न्यनमप्यधिकं वाऽथ प्रत्रूयुय॑त्र साक्षिणः तदाऽप्यनक्तं विज्ञेयमेष साक्ष्यविधिः स्यतः

इति साक्षिनिरूपणम्‌

अथ टेख्यनिरूपणप्‌ राजलेख्य स्थानटेख्यं स्वहस्तकिखितं तथा लेख्यं तु भिषिधं प्रोक्तं भिन्नं तदराधा पुनः दानलटेख्यं भागलेख्यं सीमाटेख्यं तथेव ऋयटेख्यं दासटेख्यमाधिटेख्यं ततः परम संविदहामरेख्यं जयपत्रकमेव ¦ संधिपत्रं तथेवेतत्‌ कियामेदादनेकधा भृमिं द्वा तु यत्‌ ङुयद्टिष्यं चनद्राककालकम्‌ अनाच्छेयमनाहायथ दानलेख्यं तु तत्‌ स्थतम्‌ विभागप्रमित्येतद्‌ भागिनां निर्णये कृते सीमाविवादे निर्णति सीमापन्रमिति स्परत्‌

ध्यवेहारमाठा

गहक्षे्ादिकं ऋीत्वा तुल्यमृल्यक्रयान्वितम्‌

पृते कारयते यत्तु ठेख्यं तत्‌ कथमुच्यते आध्यर्थमाधिटेख्यं स्यादासार्थं दास्षप्रकम्‌ समीहितार्थसिदध्यर्थं यामे भ्रेणिगणादिमिः॥ हास्ताविरोधधमाथं छृतं संवित्तिप्रकम्‌

धनं गहीत्वा वृदुध्यर्थं स्वयं कांच कारयेत्‌ उदहामपन्नं तत्‌ प्रोक्तमणकेख्यं मनीषिमिः

यः कृशिद्थां निष्णातः स्वरुच्या तु परस्परभ्‌ लेख्यं तु साक्षिमत्‌ कुर्यात्‌ तस्मिन्‌ धनिकपूर्वकम्‌ समामासतदर्धाहनांमजातिस्वगोज्कम्‌

सब्रह्म चारिकात्मीयपित॒नामादिविह्धितम्‌ | समापेऽ्थे णीनाम स्वहस्तेन निवेरायेत्‌

मतं मेऽमुकपुज्स्य यद्जोपरि लेखितम्‌ उभयाभ्य्थितनेदं मया दयमृकसून्‌ना

लिखितं ह्यमुकेनेति ठेखक स्त्वन्तता छिसेत्‌ साक्षिणश्च स्वहस्तेन पितृनामाङनपूवंकपर्‌ अन्राहममकः सक्षी टिखिय॒रितित समाः विनाऽपि साक्षिभिलंख्यं स्वहस्तलिखितं तु थत्‌ तस््ममाणं स्प्रतं लेख्यं बलोपधिरृताहते अलिपिज्ञो ऋणी यः स्यात्‌ स्वमतं टेखयेत्न सः साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः यथोपन्यस्त [सा]ध्य्थसेयुक्तं सोत्तरशरियम्‌ सावधारणकं चैव मदधितं राजमुद्रया,।

राज्ञः स्वहस्तविहनं वादिप्रत्य्थिर्षयतप्‌

प्रा ृषिवाकादिहस्ताङ्कं जयपन्नक पिष्यते

संधो ते तु यद्ेख्यं संधिलेख्यामिति स्तम्‌ दैश्षाचारस्थितियुतं करटेख्यमिति स्परतम्‌ समामासादिहीनं तु प्रमाणं तद्भबेत्पुनः

९९

१५ ध्थवहारमारखा

राजा स्वहस्तचिहनेन संधि विभ्रहटेखकैः लिखितं राजनामाङ्कं म॒द्वितं राजमुद्रया समामासतदर्धाहर्नाम जात्यादिचिहनितम्‌ स्पष्टवर्णक्रमोपेतम विदुप्तक्रमाक्षरम्‌ राजरासनमेतत्स्यादुत्तमं सर्वलेख्यतः देहा[चाराविरुद्धं यनव्यक्तादिर्विधिटशक्षणम्‌ तत्प्रमाणं स्मतं टेख्यमविटप्तक्रमाक्षरम्‌ देशान्तरस्थे दुठैख्ये नष्टे दृष्टे हतेऽपि वा भिन्ने दग्धेऽथवा छिन्ने टेख्यमन्यत्न कारयेत्‌ कात्यायनः-साक्षिदोषाद्धवेददुष्टं पन्नं वे लेखकस्य वा! धनिकस्योपधादोषात्तथा धारणकस्य बहस्पतिः-ममर्षुरिड्ामीतार्तखीमत्तग्यसनातुरेः |

# ५0 हि

निशोपधिवलात्काररूतलटेख्यं सिध्यति दूषितो गर्हितः साक्षी यज्रैकोऽपि निवेरितः। कूटलेख्यं त॒ त॑त्‌ प्रोक्तं टेखको वाऽपि तद्विधः यदुज्ज्वले चिरतं मलिनं स्वल्पकालिकम भभोन्मषटाक्षरयतं ठेख्यं कूटत्वमाप्नयात्‌ दुपंणस्थं यथा बिम्बमसत्‌ सदिव दस्यते तथा टेख्यस्य विम्वानि कुवन्ति कृदाटखा जनाः लेख्यमाटेख्यवत्‌ के चिष्धिखन्ति कराला जनाः | तस्मान्न टेख्यसामर्ध्याल्सिद्धिरेकान्तिकी मता द्ीषालातान छिप्यविज्ञान्‌ व्चयन्ति स्वबान्धवाः. लेख्य रत्वा स्वनामाङ्क ज्ञेयं यक्त्यागभेस्तु तत्‌ परीक्ष्यमेतदुभयं स्वयं राज्ञा विङोषतः। लेख्याचारेण लिखिते सक्ष्याचारेण साक्षिणः कास्यायनः-टेख्ये सरायमापन्ने साक्षिटेखककर्तृष नष्टेषु तेषु तट्ेख्यं रतपुवांक्षरादेभिः यथा लछामोपपननेस्तेर्निर्णय कारयेन्नृपः ृषठे पत्रे स्षुटं दोषे नोक्तवानृणिको यदि

व्यवहाररमाढछ ९५

ततो विंशतिवर्षाणि कान्तं पनं स्थिरं भवेत्‌ याज्ञवल्क्यः-संदिग्धे ठेख्यसिद्धिः स्यात्‌ स्वहस्तलिखितादिभिः युक्तिप्रास्तिकियाविहनसंबन्धागमहेतुभिः। ऋणिस्वहस्तसंदेहे जीवतो वा य॒तस्यवा॥ तत्स्वहस्तरूतैरन्येः पनैस्तद्टख्यानिर्णयः मया नेत्त पन्नं कूटमन्येन कारितम्‌ अधरीरृत्य तत्पत्रमर्थं दिव्येन निर्णयः वृहस्पतिः-कुटभ्रेणिगणादीनां यथाकालं प्रदारितम्‌ भ्राषयेत्स्मारयेच्ैव तथा स्याद्बलवत्तरम यदि लब्धं मवेककिंवचितप्रज्ञप्तिवां तथा भवेत्‌ प्रमाणमेव लिखितं मृता यद्यपि साक्षिणः नारद्ः-दर्ितं प्रतिकाठं यच्छाषितं स्मारितं यतु, लेख्यं सिध्यति सवन प्रतेष्वपि साक्षिषु राक्तस्य संनिधावर्था यस्य टेख्येन भज्यते वर्षाणि विंशतिं यावत्तत्प्ं दोषवर्जितम्‌ वाचकेयदि साम्यमक्षराणां निहन्यते कियाणां सवनाशाः स्यादनवस्था जायते टिखिते बटवन्नित्यं षलवत्स्वपि साक्षिषु जातु हीयते टख्यं साक्षिभेः शपथेन वा ठेष्य सति वादेषु स्यादहिष्यं साक्षिणः। तद्क्तिप्रातिटेख्येन तद्विरेष्टेन षा पनः लख्यक्रियां निरस्येत साक्षी पथैः कचित्‌ धुहस्पतिः-टेख्यं जिंरास्समातीतमदृष्टाभ्राषेते तु यत्‌ तत्सिद्धिमवाप्नोति तिषठत्स्वापि साक्षिषु नारद्‌ः-गुताः स्युः साक्षिणो यत्र पनिक्णिकलेखकाः तदृण्यपार्थं छिखितं चेदाधिः स्थिराभ्रयः॥ आदातरि तिरोभूतमाषेभृत मृते सति अनात्तधित्ते तष्टेख्यं प्रतिदत्तमथापि वा

२६ व्यवहाररमाछां

बृहस्पतिः-उन्मत्तजलभीतानां राजमीतप्रवासिनाम्‌ अप्रगतल्भामयातानां टेख्यं हानिमाप्नुयात्‌ इति टेख्यनिरूपणमपू अथ द्रव्यागमप्रकरणम्‌ बृहस्पतिः-धनमलाः क्रियाः सवा यलास्तत्साधने मताः वधन रक्षण भोग इति तस्य विधिक्रमः॥ तत्पुनजिषेधं ज्ञेयं इष्कृ राबलमेव रृष्णं तञ विज्ञेयः प्रभेदः सपधा पुनः श्रुतोर्यतपःकन्याशिष्ययान्यान्वयागतम्‌ धनं सप्तविधं शहकमुभ[यो [द्यस्य तद्विधः कुसीद्रूषिवाणिन्यरल्कशिल्पान॒वत्निभिः, कृतोपकारादाप्तं रावल समरदाहतम्‌ पाकश॒तदताथप्रतिरूपकसाहसेैः व्याजनोपार्जेतं यच्च तर्छृष्णं सम॒दाहतमर तेन कथो विक्रयश्च दानं हणमेव विविधाश्च प्रय॒न्यन्ते कियाः संमोगमेव यथा्िधेन द्रष्येण यक्किचित्कृरुते नरः तथाविधमवाप्नाोति तत्फलं प्रेत्य चेह तत्पुनद्रादशाविधं प्रतिवणाश्रयं स्मतम्‌ साधारणं स्यात्‌ जिविधं रोषं नवाविधं स्पृतम्‌ कमागतं प्रीतिदायं प्राप्तं सह भायया अविहेषेण सर्वेषां वणानां जिवि स्मृतम्‌ | वेरोषिकं धनं ज्ञेयं बाह्यणस्य बिलक्षणम्‌ प्रतिश्रहणलम्धं यथान्ये तच्छिष्यतस्तथा निषधं क्षननियस्यापि प्राहृवेरोषिकं धनप युद्धोपकष्ं करतो दण्डार्च ्यवहारतः॥ वेहोषिकं धनं जेयं वैश्यस्यापि निलक्षणम्‌ करषिगोरक्षवाणिग्यं शृद्रस्येषामनु्रहाष्‌

ध्यवहारभाटका

सवैषामेव वणानामेवं धर्म्थां धनागमः विपर्थयादधर्मः स्यान्न चेदापद्‌ गरीयसी आपत्स्वनन्तरा वृत्तिर््ाह्मणस्य विधीयते वेरयवतिश्च तस्योक्ता जघन्या कर्थचन कथचन कुर्वीति बाह्मणः कमं वार्षटम्‌ वृषलः कमं बाद पतनीये हिते तयोः। उत्कृष्टं चापषृष्टं तयोः कमं विद्यते मध्यमे क्मणी हित्वा सर्वसाधारणे हि ते आपद बाह्मणस्तीत्वां क्षच्वत्त्या भते जने उत्सरजेत्‌ क्षच्चव॒त्तिं तां रत्वा पावनमात्मनः। तस्यामेव तुयो भक्तो बह्मणो रमते रसात्‌ काण्डपृष्ठ{श्चु]तो मागाद्ङ्कतोऽये प्रकीर्तितः इति द्रव्यागमप्रकरणम्‌

अथानुभोगानुसिद्धिः पिञ्यलम्धक्यादानरिकथक्ौरयप्रवेदनात्‌ प्राप्ते सप्तविधे भोगः मार्गः सिद्धिमाप्नुयात्‌ जिमिरेव तु या मृक्ता पृरुषेभूर्यथाविषि। लेखुयाभावेऽपि तां तज चतुथः समवाप्नुयात व्यासः-यद्विनागममत्यन्तं भक्तं प्रवे खिभिभवेत्‌ तच्छक्यमपाकर्तं कमात्‌ भिपुरूषागतम्‌ आदातुः कारण दानं मध्ये भक्तिस्तु सागमा। अन्ततो भक्तिरेवेका संतता था चिरंतनी कात्यायनः-पञचतिंराच वर्षाणि पौरुषो भोग उच्यते | विंरादर्षागता भ॒मर्भक्तिः सा पोरूषी स्मृता नरिपोरूी तच्चिगणा तस्मान्नान्वेष्य आगमः वर्षाणि बिंशातिं भुक्त्वा स्वामिना व्याहता सती भुक्तिः सा पौरुषी भूमेदहिगुणा द्विपोरुषी

व्यवहारमाला |

त्रिपौरुषी तच्धिगणा तस्मान्नन्येष्य आगमः कात्यायनः-मुख्या पेतामही मुक्तिः पैत॒की षाऽपि संमता वयोपेतेरविच्छिल्ना स्थिरा षष्टयाष्दि्ी मता ग्यासः-सागमो दीधकालश्च निरिछद्रो निरनन्तरः प्रतयार्थसनिधानश्च पञ्चाङ्गो भोग इष्यते यदेक दाश्छने भ्रामक्षन्नारामाश्च ठेखिताः। एकदेडोपभोगन स्वै भक्तां भवन्तिते नारदः-छिखितं जलवनित्यं जीवन्तस्त्वेव साक्षिणः कालातिहरणाद भक्तिरिति शा्चेषु निश्चयः भक्तिस्तु द्विविधा प्रोक्ता सागमा नागमा तथा। चिपोरूषी या स्वतन्त्रा भवेदन्या तु सागमा कात्यायनः-नोपभोगवले कायभाह्जा तत्तेन वा पशुखीपरुषादीनामिति धमां व्यवस्थितः आगमेन विद्ाद्धेन भागो याति प्रमाणताम्‌ अविहद्धागमो भोगः प्रामाण्यं नेव गच्छति नारद्‌ः-अनागम तु यो भङ्ग बहन्यब्द्ङातान्यपि चोरदण्डेन तं पापं दण्डयेत्‌ प्राथेवीपतिः॥ वि्मानेऽपि छिखिते जीवत्स्वपि हि साक्षिषु विराषतः स्थावराणां यन्न भक्तं तत्‌ स्थिरस भुज्यमानान्‌ परेरर्थान यस्तु मोहाद्पेक्षते ममक्षं जीवतोऽप्यस्य तद्भुक्तिः करुते वरो परत्यक्षपरिभोगान्न स्वामिनो दिदराः समाः आध्याद्रीन्यपि जीययः खूीनरेन्द्रधनाहते प्ररयतोऽब्रवतो ममेहांनिर्ङातिवाषकी परेण मुज्यमानाया धनस्य दङावार्षकी | आधेश्चोपनिधिश्चोभो काठात्ययमर्हतः अपहार्यो भवेतां तु दीर्घकालमवस्थितो बृहस्पतिः-परयन्नन्यस्य ददतः क्षितिं यो निवारयेत्‌

वि

कनः "9० पह भन पवि किदन

१ख. -क्ता वदन्ति)

व्यषहारमाष ४९

स्वाभी सताऽपि ठेख्येन तां छग्धुषहंति भूमेरभाक्तेठैख्यस्य यथाकाटमदरीमम्‌ साक्ष्यस्थास्पमरणं चेव स्वार्थहानिकराणि तु हत्यनुभोगानुसिद्िः

अथान्यमोगापवाद्‌ः युहस्पतिः-भाक्तेश्िपीरुषी सिद्ध्ये वरेषा ना संरायः। अनुव॒त्ते सपिण्डत्वे सकुल्यानां सिध्यति सनाभिभिर्बान्धवेश्च भुक्तं यत्‌ स्वजनेस्तथा भोगात्तज्न सिद्धिः स्याद्धोगमन्येषु कल्पयेत्‌ याज्ञवल्फयः-आपिसीमोपनिक्षपजटबाठधनेर्विना तथोपनिधिराजद्ीश्रोजियाणां धनैरपि अशक्ताज्ञसरोगातंबाटकमीतप्रवासिनाम्‌ हासनारूढभन्येन भुक्तं भृष्त्या हीयते संप्रीत्या भज्यमानानि नश्यन्ति कदाचन धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते इत्यन्यभोगापवाद्‌ः

अथ विच्छिन्नमोगनि्णंयः। छि भोगे गरहक्षेञे संदिग्धं यत्त जायते ठेख्येन भोगविद्धिवा साक्षिभिस्तदिभावयेत्‌ नाम मास्षागमो संख्यां दिग्मागं कालमेव भोगच्छेदनिमित्तं ये बिदुस्तज् साक्षिणः अपृष्टास्ते तु यदूबरुयुः संदेहे समदृ्टयः तत्रामाण्यात्त कतंग्यमेवं धर्मो हीयते

इति विच्छन्नमोगनिर्णयः

अथ कोरापानादिषिषिः | असाक्षिके चिरे प्रच्छेदत्तरसाकषिणम्‌ दापथान्‌ वा प्रयुञ्जीत युक्तिठेङमथापि वा ।॥

६१ ध्यवहारमाशा

नारदः-प्रभादाद्धनिनो यत्र सेख्यं साक्षिणः अर्थाश्च मनुते वादी तज्नोक्ताश्चेविधो विधिः चोदनाप्रतिकाटं युक्तिलेशस्तथेव ततीयः हापथः प्रोक्तस्तेंणं साधयेत्कमातू अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान्न तदचः। त्रिचतुष्पश्चश्त्वो वा परतोऽ्थं दाप्यते चोदनाप्रतिधाते यक्तिलेरोस्तमन्वियात्‌ देहाकालार्थसंबन्धपरिमाणकियादिभिः उल्काहस्तोऽभेदो ज्ञेयः राख्पाणिस्तु घातकः कै हाथहाभियोगन विज्ञेयः पारदारिकः कृदालपाणिर्विंज्ञेयः सेतुमेत्ता तटादिषु तथा कुठारपाणिस्त॒ तरुच्छेत्ता प्रकीर्तितः युक्तिष्वप्यसमथांसु शापथेरनुमर्दयेत्‌ अर्थकाठवठपेक्षमग्न्यम्बुररतादिभेः धटोग्निरुदकं चेव विषं कोराश्च पञ्चमम षष्ठ तण्डुलाः प्रोक्ताः सप्तम तप्तमाषकः अष्टमं फाल इत्युक्तं नवमं धर्मसंभवम्‌ दिव्यान्येतानि सर्वाणि गरुकार्थषु योजयेत्‌ अभियोगेष स्वेषु कोडापानमथापि वा। दिव्थान्येतानि सर्वाणि गोबीजकनकानि देवताफितुपादांश्च दत्तानि स॒रूतानि स्पृशोच्छिरांसि पुजाणां दाराणां खृहदां तथा साधारणः समस्तानां कोरः प्रोक्तो मनीषिभिः दिष्यस्तु वज॑येननित्यमार्तानां तु गदर्मणाम्‌ सद्वत्तानां छशातानां व्याधितानां तपस्विनाम्‌ | ख्ीणां मवेहिव्यं यदि धर्ममपेक्षते यथोक्तविधिना देयं दिव्यं दिव्यविहारदेः | अयथोक्तप्रयुक्तं तु सत्य साध्यसाधने

ध्य॑वहारमाटा

अयहोषिताय विधिवदेकराजोषिताय वा) नित्यं देयानि दिव्यानि इचये चाऽऽद्रैवाससे आदित्यचन्द्रावनिलानलो | योभूमिरापो हद्यं मनश्च अहश्च राजिश्च उभे संध्ये। धमश्च जानाति नरस्य वृत्चम्‌ दिवसस्य पुवादणे कोरास्तज् विधीयते पुवाहणे सोपवासस्य स्नातस्याऽऽद्रैपटस्य आास्तकस्यागव्यसनिनः कोरापानं विधीयते यद्धक्तः सोऽभियुक्तः स्यात्तदेवस्यतु पाययेत्‌ समभवे तु देवानामादित्यस्य पाययेत्‌ ¦ दुगायाः पाथयेच्चोरान्ये हाख्रोपजीविनः॥ भास्करस्य ततोऽन्यांस्त्‌ ब्राह्मणांस्तु पाययेत्‌ याज्ञवल्कयः-उग्रान्देवान्समभ्यच्य तत्स्नानोद्क माहरेत्‌ संश्राव्य पाययत्तस्माजलाज्न प्रसतिच्रयपर्‌ तोय ! त्वं प्राणिनां प्राणः सृष्टेरादो त॒ निर्मितः (तम्‌ ) | इद्धो तु कारणं प्रोक्त द्रव्याणां दोहिनां तथा अतस्तव दरहायाऽसऽत्माने इाभाङमपरीक्षण सत्येन माऽभिरक्ष त्वं वरुणेत्यमिराप्यकम्‌ स्वल्पापराधे देवानां स्नापयित्वाऽऽयुधानि तु षायां विकारे चाजुद्धो निशम्य इाचिरन्यथा यस्य परयेद्‌ द्िसप्ताहात्‌ भिसप्ताहात्तथाऽपि वा रोगोऽभिज्ञातिमरणं राजदण्डोऽथवा भवेत्‌ तमड्द्धं विजानीयाद्िडद्धं तु विपर्यये पितामहः-तिरा्रात्सप्तराजाद्रा दादश्ाहात्तथाऽपि बा वेरूतं यस्य इद्येत पापरृत्समुदाहतः नारदः-ज्वरातिसार षिस्फोटदलकास्थिपरिपीडनम्‌ ¦ नेचरूग्गलरोगश्च तथोन्माद्‌ः प्रजायते हिरोरुग्मुजभङ्गश्च देविका्याधयो नृणाम्‌

1. थवहारमादछा

बृहस्पतिः-सपाहाद्रा दविसप्ताहाद्यस्याऽऽर्तिनं प्रजायते पुञ्रदारधनानां इद्धः स्यान्न संहायः॥ इति कोशपानादिषेधिः |

अथ कऋणादानप्रकरणम्‌ ऋणप्रयोगः

ऋणादानप्रधानानि दताहवानान्तिकानि कऋमराः संप्रवक्ष्यामि कियामभेदांश्च तत्वतः ऋण देयमदेयं येन यन्न यथाच यत्‌| दानञ्हणधमों कणादानमिति स्प्रतपर्‌ अदीतिभागो बद्धिः स्यान्मासि मासि सबन्धके वणक माच्छतं दिजिचतःपञ्चक मन्यथा

मन॒ः-अङीतिभागं गरहीयान्मासाद्राधरमिकः इते एकं राते वा गरहणीत सतां धर्ममनुस्मरन्‌ परिपूर्णं गरहीत्वाऽऽपि बन्ध वा सत्यलभकम्‌ ¦ ठेख्यारूढं साक्षिमच्च कणे ददयाद्धनी सदा

इति कऋणप्रयोगः

अथ वृद्धिविधिः। वुद्धिश्चतुर्विधा प्रोक्ता पश्चधान्येः प्रकीर्तिता षडावधाऽस्मिन समाख्याता तत्वतस्तां निबोधत कायिका कालिका चेव चक्रव॒द्धिरतोऽपरा कास्ता िखावद्धिर्भोगटाभस्तथेव व्यासः-दोदह्यवाद्यकियाय॒क्ता कायेका समुदाहता प्रतिमासं प्रश्चवन्ती वद्धिः स्यात्‌ कालिका मता। बद्धे रपि पनवंद्धिश्चक्रबद्ि.रुदाहता कारेता नाम सा वृद्धिकणिकेन स्वयं छता प्रत्यहं गृह्यते या त॒ हिखावृद्धिरुदाहता गहा त[स्तोमरदादः] क्ष्ाद्धोगकाभः प्रकीर्तितः

`जजमिकनभकिन यी + 1 पोषि

ख, “स्तान्नि

व्यवहारमाटद

मनुः-रृतानुसारादाधका व्यतिरिक्ता सिध्यति कुसीदपद्माहुस्तं पञ्चक रातस्यतु॥ छृत्वोद्धारमदत्वा यो याचितस्तु दिही चजेत्‌ | ऊर्ध्वे मासच्नयात्तस्य तद्धन बद्धिमाप्नुयात्‌ पण्यं गहीत्वा यो मूल्यमदत्वेव दिं जेत्‌ ऋतुजयस्योपरिाचरद्धनं वृद्धेमाम्नुर्धति नारद्ः-न वृद्धिः प्रीतिदत्तानां स्यादनाकांरिता कचित्‌ अनाकारितमप्यु्वे वत्सराधाद्धिवधते कात्यायनः-प्रीतिदत्तं तु यक्किचिद्र्धते त्वयाचितम। याच्यमानमदन्ते चेद्र्धते पञ्चकं रातम्‌ कात्यायनः-मणिमक्ताप्रवाठानां स्वणंस्य रजतस्य तिष्ठति द्विगणा वृद्धिः फलस्यवादकस्य मनुः-कुसीदवृद्धिद्वैगण्यं नात्येति सरूदाहिता धान्ये इादे लवे वाद्ये नातिकामति पञ्चताम्‌ याज्ञवस्क्यः-संततिस्तु पड़ास्चणां रसस्याष्टगुणा परा वश्रधान्यहिरण्यानां चतुिद्धिगणा परा बृहस्पतिः-उक्ता पञ्चगुणा शाके बीजे चेव तु षड्गुणा लवणस्नेहमयेषु वृद्धिरष्टगणा मता तलानां चेव सर्वषां मानां मधुसर्पिषाम। वृद्धिरश्गणा ज्ञेया गृडस्य लवणस्य स्यात्‌ कोशानां पञ्चगुणा कार्पासस्य चतगंणा काष्ठानां चन्द्‌नादीनां बृद्धिरष्टगृणा भवेत्‌ तृणकष्टेटकासजकीलचमास्थिवमणाम्‌ हेतिपुष्पफलादीनां वृद्धिस्तु निवर्तते पितामहः-सदययः स्याद्‌ दादरागुणं चोरितं रलनहाटकम्‌ | ब्राह्मणस्वं रुप्यादि सयोऽप्येकादराधिकम्‌ ` रूप्यं पञ्चगुणं मूिंस्तयेवाष्टगुणा मता विष्णः-अनुक्तानां कमादुवृद्धिनास्ति बद्धिरतः परा वृद्धेवृद्धिरस्तीति धमंकञनुरासनम्‌

६४

ध्यवहरिमाला

चाप्यसंभिता बृद्धिरस्ति बृद्धेस्तु कहिचेत्‌ कात्यायनः-चमंसस्यासवरूतपण्यमल्येषु सर्वदा ल्ीडल्के वृद्धिः स्यात्‌ प्रातिभाष्यागतेषु

यदि स्वयंकृता स्यात्‌ कारिता वृद्धिराप्नुयात्‌ संवतंकः-न वृद्धिः शीधने ठामे निक्षिपे यथास्थिते संदिग्धे प्रातिभाव्ये यदि स्यान्न स्वयंकृता व्यासः-प्रातिभाव्यं मुक्तबन्धमगरहीतं दितसतः वधते प्रपन्नस्य दमः उल्कं प्रतिश्चतम्‌ याज्ञवस्कयः-द्यिमानं गहणाति प्रयुक्त यत्‌ स्वकं धनम मध्यस्थस्थापिने तत्‌ स्थाद्र्धते ततः परम्‌ दाति बृद्धिषिधिः अथाऽऽधिषोषेः। भरदहाजः-आधिस्त विधः प्रोक्तो मोग्यो गेष्यस्तथेव अथप्रत्ययहेतुश्च चतुथस्वाज्ञया रतः कत्यायनः-द्रग्ये गहीत्वा बृद्धधर्थ भोगयोग्यं ददाति चेत्‌ जङ्घमं स्थावरं वाऽपि भोग्याधिः सतु कथ्यते गोप्याधिस्तु परेभ्यः स्वं दत्वाऽतो गोप्यते गृह अर्थप्रत्ययहेतुयेः प्रत्ययाधेः उच्यते आज्ञाधि्नाम यो राज्ञः संसदो वाऽऽज्ञया छतः याहवत्क्यः- गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते। मनः-यत्स्वामिनाऽननुक्ञातमापिं भदक्ते किचक्षणः तेनार्षबद्धिर्माक्तग्या तस्य भोगस्य निष्छतिः स्वामिना चाननृज्ञातमाधेराधिं करोति यः। स्वधनात्स तु हीनः स्यात्करोत्यापहि पुर्ववत्‌ प्रच्छाद्याऽऽधिग्रणी कर्यककियादीन्बलतश्च यः| दण्ड तन्निगरणं दत्वा पुनराध्य्थदो भवेत्‌ म्यासः-गृ(भ)हीतृदोषाचष्ट्रेद्बन्धो हेमादिको भवेत्‌ क्रणं सलाभं संशोध्य तन्पृल्यं दाप्यते धनी

6यवहारमाटा

याकषवल्कयः- नष्टो देयो विनष्टश्च दैवराजछृताशते स्नोतसाऽपहते कषेत्रे राज्ञा चैवापहारिते आधिरन्योऽधिकर्तष्यो देयं शा धनिने धनम बृहस्पतिः-देवराजोपधातेन यज्ाऽऽधिर्नाशमाप्नयात्‌ तत्रान्यदाप्यते बन्धः सोदयं वा धनं त्वृणी नारद्ः-रक्ष्यमाणोऽपि यत्राऽऽधिः काठेनाऽऽयात्यसारताम्‌ आधिरन्योऽथवा कार्यो देयं वा धनिने धनम्‌ कात्यायनः-न चेद्धनिकदोषेण निष्पतेद्रा भ्रियत वा। व्याधिरन्योऽथ कार्यः स्यादृणान्मच्येत नर्णिकसम याह्ञवल्कयः-उपस्थितस्थ मोक्तष्यमाधिस्तेनौऽन्यथा भवेत्‌ प्रयोजकेऽसति धनं कुठे न्यस्याऽऽपिमाप्नयात्‌ तत्काटृषतभल्यो वा यन्न तिष्ठेद्वादधिकः विना धारणकाद्वाऽपि विकीणीत ससाक्षिकम्‌ यदा तु द्िगणीमृतम्रणमाधौ तदा खट मोच्य आधेस्तदुत्पनने प्रविष्टे द्विगणे धने क्षे्नादिकं यथाभुक्तमुत्पन्नमधिकं ततः मृलोदयप्रविष्टं चेत्तदाधिं प्राप्नुयाहणी . कांवचिद्वृद्धिं समाभाष्य द्रव्यमादाय तत्वतः मर्ष भुद्््व वृद्धय्थमधिकं मल्यनारानम्‌ प्रत्ययाधो तु मोक्तव्या बद्धिर्या पूर्णटेखिता तावदेव तु भोक्तव्यमिति शाल्जविनिश्वयः। यत्न तन्ाधिकं वृद्धदयं तष्टणिने पनः हीनं वा यत्न तद्वृद्धेस्तावत्संपूरयेश्णी | कात्यायनः-द्रष्यं गहीत्वा बृद्धयर्थं भोगयोग्यें ददाति चेत्‌ जङ्गमं स्थावरं वाऽपि भोग्याधिः सतु कृष्यते भोगाधिकं भोग्यापेहस्वं विचारयेत्‌ ठेख्ये तु लिखितं यावत्तावद्धोक्तव्यमेव तु भरद्ाजः-आधो प्रवेशने रोध कणिकेन छतो यदि दाप्यस्तद्धोगमत्यर्थ दण्डं द॒स्वा षटृगुणम | ्ल.भोगधैः।

६६

ध्यब्रहारमाटा

आधेः प्रवेशनं काटे मोहानेच्छति तद्धनी भोगो नहयत्यतो ऊर्ध्व वर्धयति तद्धनम्‌

कूपवप्रखलस्रावा आधिथ्ाहेण नारिताः

विनाराका मवन्त्याधरेवै कृपास्तथाऽपरे

याज्ञवल्क्यः-भधिः प्रणस्येददहिगणे धने यदि मोक्ष्यते

काटे काटलरूतो नरयेत्‌ फकभोग्यो नर्यति

बृहस्पतिः-पुणें वाऽऽधो शान्तलाभे बन्धे स्वाभी धनी भवेत्‌

अनिर्गते दङाहे तु कणी मोक्षितुमर्हति

घ्यासः- यावत्‌ प्रकर्षितं तत्स्यात्तावन्न धनभाग्धनी

ऋणी लभते बन्धं परस्परमतं बिना रितिषन्धकरूत सब्द्धया दापयेद्धनम

कात्यायनः-आधाता यज स्यात्न धनी बन्धं निवेदयेत्‌

राज्ञस्ततः विख्यातो विकेय इति धारणा सवृद्धिकं गृहीत्वा तु रोषं राजन्यथापंयेत्‌ आधयो दहिविधाः प्रोक्ता जङ्पमाः स्थावरास्तथा। सिद्धेरस्योभयस्य स्यादभोगो ययस्ति नान्यथा आधिमेकं दयो कु यांत्तत्प्रतिपद्धवेत्‌ तयोः पूर्वतरं आद्यमाधाता चोरदण्डभाक्‌ क्ष्रमेकं इयोर्बन्धे दत्ते यत्समकाठिकम्‌ येन भुक्तं तयोः पूर्वं तस्य तत्सिद्धिमाप्नयात्‌ तुल्यकाठेऽवस्थितयोद्योरापि समं भवेत्‌ प्रदाने विक्रये चेव विधिः परिकीर्तितः| आध्यर्थः केवलार्थश्च धनिनो यच हर्यते केवट प्रथमो देयः पश्चात्स्यादाधिनिष्कयः। सर्वाधीनां त्ववागभोगे निष्कयो नास्ति धमतः बत्ादुभृक्तेष्वकाटे वा निष्कयात्तिगरणो द्मः

इत्याधिषिधिः

गसजकः दा पेद अकव

व्यवहारमढा |

अथ प्रतिभूषिधिः याज्ञवल्क्यः-घ्रातरणामथ दम्पत्योः पितुः पुत्रस्य चेव हि प्रातिभाव्यमरणे साक्ष्यमविभक्तेन तु स्प्रतमू॥ बृहस्पतिः-दरानि प्रत्यये दाने कणिद्रग्यापंणे तंथा चतुष्प्रकारः प्रतिभूः रा्चश््ो मनीषिभिः आहैने दहंयामीति साधुरित्यपरोऽबीत्‌ | दाताऽहमेवं द्रविणमपंयामि परोऽवदत्‌ आयो त॒ वितथे दाप्यो तत्कालावेदितं धनम्‌ उत्तरो त॒ विसंवादे तो विना तत्छुतावपि स्वामी रिपुनिशुद्वाधिरुतदण्डितसंरायाः रिकिथिमिन्रान्तावस्ायिराजवत्तवीतरागव्रतिदरिद्र- वालवृद्धख्रीरुग्णा प्रतिभवः व्यासः-कणं पेतामहं पोः प्रातिभाव्यागतं सुतः। समरं दयाचत्सरतौ दाप्यादिति विनिश्चयः कात्यायनः-प्रतिभावेन यदययातीडितो रोधनादिभिः। तरिपक्षात्परतस्तचददिगणं ठब्धुमहति प्रजापतिः-खादको वित्तहीनः स्याह्टुभको वित्तवान्यादि मलये तस्य भवेद्देयं वद्धिं दातुमर्हति बृहस्पतिः-नष्टस्यन्वेषणे काट दयात्‌ प्रतिभवे धनी देरानरूपतः पक्ष मासमब्दपथापि वा इति प्रतिभूविधिः अथ ऋणस्य देयादेयाषोधैः परहस्ताद्‌ गहीतं स्व कृसीदविधिना तरणम्‌ येन यत्र यथा,दयमदेयं चोच्यतेऽधुना कात्यायनः-यदेयं पित॒भिनित्यं तद्भावे तत्परतेः। तद्धनं पुज्रपोभरर्वां देयं तत्स्वामिने तदा प्रजापतिः-वुर्भिक्षे रा्रसैवाधे धमकायं तथाऽऽपदि ऋणं देयं मूल्यमेव वृद्धिरिति निश्चयः

+ व्यवहारमाका

पर्वे पेतामहं देयं पिन्यै देयं ततः प्रम्‌ पश्चादेयमथाऽऽत्मी यमेवं देयमृणं सुतैः बृहस्पतिः-पितयुंपरते पुत्रा कणं ददयर्यथांरातः विभक्ता अविभक्तावा योवा तामृद्रहेद्रम नारद्ः-कणमात्मीयवत्‌ पिच्य पुतरर्दैयं विभावितम्‌ पतामह समं देयमदेयं तत्सुतेन तु क्रमादभ्यागतं प्राप्य पुतरेनंर्णे समुद्धृतम्‌ दद्युः पतामह पोजास्तचतुर्थानिवतेते याज्ञवल्क्यः-पितरि प्रोषिते प्रेते व्यसनामिष्टतेऽपि वा पुपुमरे्णं देयं निहनवे साक्षिभावितम्‌ अनेकार्थान्नियोगे तु यावत्‌ संसाधयेद्धनी ! साक्षिभिस्तावदेवासौ लमते नाधिकं ततः विद्यमानेऽपि रोगाते स्वदेश्ञात्‌ प्रोषितेऽपि वा विंहात्संवत्सरादेयगणं पिततं सुतैः एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दर॑यते प्रोषिते तत्छुतः सर्वं पिह तु मृते सतः पितामहः-अविभिक्ता कणं दद्यः पित्र्यं मातकमेव वा तद्भवे विभक्ताश्चन तु तेन प्रतिश्रतम नारद्ः-पितृव्येणाविभक्तेन भराजा वा यदृणं छतम्‌ माजा वा यत्‌ कुटुम्बार्थं दद्यस्तद्विकि्थिनोऽखिलभर्‌ कात्यायनः-नौप्राप्तव्यवहारेस्तु पितर्युपरते क्वचित्‌ कालेन विधिना देयं वसेयुनंरकेऽन्यथा दक्षप्रजापतिः-तपस्वी चाभिहोत्री कणवान्‌ भ्रियते द्द | तपश्चैवाभिहोत्नं तत्सर्वे धनिनां धनम बहस्पतिः-उद्धारादिकमादाय स्वामिने ददाति यः। सम॒ तस्य दासो भृत्यः स्ञी पर्वा जायते गहे अतः पुञ्रेण जातेन स्वाथमुत्मृज्य यत्नतः ऋणात्‌ पिता मोचनीयो यथा नरकं बजेत ` स.नप्राः। रख. ्हारस्तु।

व्थवहारमाठा ६९

यजवस्क्यः-गोपशोण्डिकरोलृषरजकव्याधयोषिताम्‌ ऋणं दयात्‌ पतिस्तासां यस्मादृवृत्तिस्तदाश्रया कात्यायनः-निधनेरनपत्येश्च यत्ते दोण्डिकादिभेः तत्च्रीणापुपभोक्ता तु दयात्तहणमेव हि नारद्ः--परपुवांः स्तियस्त्वन्याः सप प्रोक्ता यथाक्रमप्‌ पुनर्भखिविधास्तासां स्वेरिणी तु चतुर्विधा कन्येवाक्षतयोनि्यां पाणियहणदुबिता पुनभ प्रथमा सोक्ता पुनः संस्कारकर्मणा देराधभौनवेक्ष्य श्री गरुभिर्या प्रदीयते उत्पन्नसाहसाऽन्यस्मे सा द्वितीया प्रकीर्तिता असत्छु देवरेष श्ची बान्धवैयां प्रदीयते सबणांय सपिण्डाय सा त॒तीया प्रकीर्तेता॥ खी प्रसताऽप्रसता वा पत्यो स्वस्थे त॒ जीवति। कामात्समाश्रयेदन्ये प्रथमास्वेरिणीत्‌ सा। कोमारं पतिम्रत्सृज्य याऽन्यं परुषमाभ्िता पुनः पत्युगेहं यायात्‌ सा द्वितीया प्रकीर्तिता भृते भतरि या नारी देवराद्मीनपास्यतु॥ उपगच्छेत्परं कामात्पा त॒तीया प्रकीर्तिता प्राप्ता देङ्ञाद्धनक्रीता क्षत्िपासरातराचया॥ तवाहमित्युपगता सा चतुर्था(्थी) प्रकीर्तिता) अन्तिमा स्वेरिणी साच पनभूः प्रथमाचया॥ ऋणे तयोः पतिरूतं दद्यायस्तु उपाधितः। अधनस्य द्यपत्रस्य तस्योपोति यः खयम्‌ ऋणं बोहुः भजते तदेवास्य धनं स्मृतम्‌ धनद्मीहारिपुत्राणाम्रणभाग्यो धनं हरेत्‌ पुत्रोऽसतोः ख्रीधनिनोः खी हारी धनिपत्रयोः | इति ऋणस्य देयादेयषिधिः

णत प्वधन्यकः द्द

४: व्यवहारमाला |

अथोद्महणिधेः

मनः- धर्मण व्यवहारेण च्छटेनाऽऽचरितिन प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन वा

बहस्पतिः-प्रतिपननम्रणं दाप्यः सामादिभिरूपकरमेः

धर्माव (मपि)धिवलात्कर्गहसंरोधनेन

सहतकवन्धिसंदिष्टेः सामोक्त्याऽनगमेन प्रायेण ऋणी दाण्यो धमं एष उदाहतः छदना याचित वाऽथमानीय कणिकाद्धनी अन्वाहितादि वाऽऽहत्य दाप्यत यत्र सोपधिः वद्ध्वा स्वगरहमानीय ताडनायैरूपकभेः ऋणिको दाप्यते यत्र बलात्कारः कीर्तितः कमणाऽपि सम कुयाद्धनिकं वाऽधमार्णकः। सभोऽपरुषटजातिश्च दयाच्छेयांस्त॒ तच्छनेः हीन जाजिं परिक्षीणप्रणार्थं कम कारयेत्‌ बाह्यणस्तु परिक्षीणः रानेद्प्यो यथोदयम्‌

मन॑ः-यत्साधनं तच्छन्नेले)न वेदयेद्धानिको नपम्‌ ¦ स॒ राज्ञे(ज)णंचतुभागे दुयात्तस्य तद्धनम्‌ अनिवेय तु राज्ञे यः सं{देग्धेऽथं प्रवर्तते | प्रसद्य विनेयः स्यात चार्थोऽस्य सिध्यति रूपसंख्याविरोषेषु यज भ्रान्तिद्रंयोभंवेत्‌ देयानादेययो्वांऽपि संदिग्धोऽथः कीर्तितः पीडयेत्त धनी यन्न कणिकं न्यायवादिनिम्‌ ¦ तस्मादर्थात्स हीयेत तत्समं प्राप्नयादमम्‌

भरहाजः-कणिकस्य धनाभावे विक्रयश्वाऽऽनुपरवशः

कषेत्राभावे तथाऽऽरामस्तस्यामावे गहक्रयः

द्विजातीनां गहामवि कालदहारो विधीयते हिरण्ये हिगरणीभ॒ते प्रृते नष्टेऽधमर्णिके | दर्यं तदीयं संगृह्य विकीणीत ससाक्षिकम्‌

उ्थवहारमाला

रक्षदा कृतमूल्यं तु दशाहं जनसंसदि ऋणानुरूपं परतो गदणीतान्यच्च वजयेतु साधनं स्थिशत्य गणनाकरकेनैरेः स्वबन्धुज्ञातिविंहिते प्रगदणन्नापराध्नुयात्‌ इत्युद्रहण विधिः अथ जयपराजयदण्डाबेधिः। ऋणे दातुमराक्तो यः कतमिच्छेस्पुनः क्रियाम्‌ दत्त्वा निर्जितां वद्धिं करणं परिवतयेत अदरयित्वा तन्नैव हिरण्यं परिवतंयेत्‌ याज्ञवत्कयः-राज्ञाऽधमर्णिको दाप्यः साधिताद्‌राकं इतम्‌ पञ्चके त॒ हतं दाप्यः प्राप्तार्थो ह्यतमार्णेकः मनुः-कणे देये प्रतिज्ञाते पञ्चकं हातमहति ।॥ अपहनते तदुद्धिगणं तन्मनारनरासननप्‌ इति जयपराजयदण्डविधेः। अथ कणादानप्रकरणमपर्‌ याज्ञवस्क्यः-गरहीतानकमाद्‌ाप्यो धनिनामधमार्णकः दत्वा तु बाह्मणायेव नपतेस्तदनन्तरम नारद्‌ः- ब्राह्मणस्य यदेयमात्मजस्य नास्ति चेत्‌ सकुले(ल्ये)भ्यः निवपेत्तदभावेऽस्य बन्धुषु यदातु सकुल्याः स्यनं संबन्धिबान्धवाः तदा दयादृद्धिजातिभ्यस्तेष्वसत्स्वप्स निक्षिपेत्‌ लेख्यस्य पृष्ठेऽभारेखेदत्वा दत्वा धनं त्वृणी। धनी चोपगमं दयात्स्वहस्तपारोचेहनितम्‌ नारदुः-न ददययाय्याच्यमानस्त्‌ होषहानिमवाप्नुयाव्‌ द्वण पाटयेष्धेख्यं युद्धये वाऽन्यत्त कारयेत्‌ साक्षिमच्च भवेद्यद्धि तदातव्यं ससाक्षिकम्‌

्थवहारमाला ¦

भरद्राजः-ऋषिकस्याथसद्धाव उत्तमर्णे भवेदयदि तस्मिन्नृणे हि तत्कारे तत्करमेण विधीयते व्यासः-आदानकाकिकादथांद्‌देगणं यदि कारकम्‌ मूल्यमाजं तु पादोनं तदर्धं पादमेव वा दिगणादेकमेणेव धनिको लमते धनप इति ऋणादानप्रकरणम्‌ ¦

अथ उपानेधिप्रकरणप्‌

नारद्‌ः-स्वद्रव्यं यज विखम्भादिक्षिपत्यविङ्ञङ्ितः।

निक्षेपो नाम तत्पोक्तं व्यवहारपदं बुधः बहस्पतिः-राजचोरारातिभयाददाया्दीनां वश्चनात्‌

स्थाप्यतेऽन्यगृहे द्रव्यं न्यासः परकीर्तितः

अनाख्यातं व्यवटिनमसंख्यातमदर्हितम

मद्राङ्कतं यददत्त तदौपनिधिकं स्प्रतम कात्यायनः-यच्च स्वकायसिद्धचथं प्रतिदेयं यथा तथा |

याचित्वा प्रगीतं त॒ याचितं त॒ तदुच्यते \

अनुमागेण कार्येषु अमष्य वचनान्मया

देये त्वयीति यदत्त तदन्वाहितमच्यते मनुः-कुलजे वृत्तसंपन्ने धम॑ज्ञे सत्यवादिनि

महापक्षे धनी न्याय्ये निक्षेपं निक्षिपेदबधः बृरस्पतिः-ससाक्षिकं रहोदत्तं दिविध समुदाहतम

पुजवत्‌ परिपाल्यं तद्विनदइयत्यनवेक्षणाव्‌

ददतां यद्धवेप्पण्यं हेमरूप्याम्बरादेकम

तत्‌ स्यात पालयतो न्यासं यथाच शरणागतम

भर्तद्रोहे यथा नाथाः पसः पृजखहद्रध

दोषो भवेत्तथा न्यासे भकषितोपेक्षिते नणाम्‌ बृहस्पतिः-दैवराजोपघातिन यदि नाङ्मवाण्नुयातू

ग(ग)हीतुरद्रग्यसहितं तत्र दोषो विद्यते

याशवस्कयः-न्‌ दाप्योपहतं तं तु राजदेविकतस्करैः

व्यवहारमाटा हस्पतिः-भेदेनोपेक्षया न्यासं गहीतं यदि नाक्षयेत्‌

याच्यमानो दयाहा दाप्यः स्यात्‌ सोदयं भवेत्‌

याक्ञवल्क्यः-श्रष्टश्चेन्मार्मितेऽदत्ते दाप्यो दण्डं तत्सम्‌ व्यासः-मक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम किंचिन्न्युनं प्रदाप्यः स्याद्‌ द्रग्यमज्ञाननारीतम्‌ भनः-यो निक्षेपं नापयति यश्चानिक्षिप्य याचते तावभो चोरवच्छास्यो दाप्यो वा तत्समं द्मम्‌ बृहस्पतिः--रहोदत्ते निधौ यन्न विरसवादोऽपि जायते विभावकं तञ दिष्यम॒भयोरपि स्पृतम्‌ गहीत्वाऽपहवे साक्षिभिः रापथेन वा विभाव्यं दापयेन्न्यासं तत्समं विनयं तथा मिथो दायः छतो येन गरहीतो मिथ एव वा। मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः समद्र नाप्नुयात्‌ किंचिधदि तस्मान्न संहरेत्‌ नारद्‌ः-एष एव विधिदृष्टो याचितान्वाहितादिषु शिल्पिषूपनिधो न्यासे प्रतिन्यासे तथेव कात्यायनः-क्षयमृकं करार्थं निक्षेपपहनवे तथा चक्रवृद्ध्या विवर्धेत यावत्‌ पञ्चगुणं भवेत्‌ याचितान्वाहितन्यासनिक्षेपाद्ष्विये विधिः। जिपक्षात्परतो द्वयथं जिमासात्‌ िगण भवेत्‌ अत ऊर्ध्वं विवर्धत चक्रवद्धिग्यवस्थया।

कि

इत्यपनिधिप्रकरणप्‌

अथास्वापेविक्रयप्रकरणम्‌ नारदः-निक्षिपं वा परद्रव्यं नष्ट कन्ध्वाऽपहत्य वा विक्रीयतेऽसमक्षं यत्‌ ज्ञेयोऽस्वामिविक्रयः याज्ञवल्कयः-विकेत्दरनाच्छराद्धेः स्वामी द्रव्यं नपो दमम केता मृल्यमवाप्नोति तस्मायस्तस्य विक्रयी मनुः-अपहार्यो भवेदेष सान्वयः षट्रातं दमम निरन्वयो नावसरः प्राप्तः स्याच्चोरङिस्विषम्‌

४६

व्यवहारमाला

अनेन विधिना रास्थः कूर्वननस्वाभिविक्रयम अज्ञानाज्ज्ञानपूवं तु चोरवदृण्डमहंति मनृः-अस्वामिना छतो यस्तु कयो विक्रयण्ववा॥ अर्तः तु विज्ञेयो व्यवहारे यथास्थितः कात्यायनः-अस्वामिविक्रयं दानमाधिं चापि निवतंयेत्‌ नारद्‌ः-द्रव्यमस्वामिविकीतं पर्व॑स्वाभी तदाप्नुयात्‌ संभोगो इश्यते यत्र ₹दश्येताऽऽगमः कचित्‌ आगमः कारणं तन्न संभोग इति स्थितिः स्वं लभेतान्यावेकीतं केतुदांषोऽप्रकारिते हीनाद्रहो हीनमस्ये वेलाहीने तस्करः बृहस्पातिः-अविज्ञाताश्रयात्‌ कीत षिक्रेता यत्र वा म्रृतः। स्वामी दच्वाऽधमल्यं तु प्रगरदणीयात्‌ स्वकं धनम्‌ विक्रयेऽपि त॒ यः केतुमुक्तियोग्यं साधयेत्‌ तस्मे तत्समं दयादन्यथा चोरदण्डभाक्‌ कात्यायनः-यन्न कीतोऽहितानां तु षिरोधे निष्कयोा भवेत्‌ क्षेजं तत्सह दयान्मल्यं वा केतुरिच्छया इत्यस्वामिविक्य प्रकरणम्‌ अथ संभूयसमुत्थानप्रकरणम्‌ वणिकप्रमतयो यज कमं संभूय कुवते तत्संभूयसमुत्थानं व्यवहारपदं स्मृतम्‌ उहस्पतिः-अशक्ताकसरोगातमन्दभाग्यनिराश्रयाः वाणिन्यायाः सहेतेस्तु कतंग्या बुधैः किया: कुलीनदक्षानलसेः प्राज्ञेनाणकवेदिभिः। आयव्ययज्ञैः इ़ाचिभिः इरेः कुर्यात्‌ सह क्रियाम॒ नारद्ः-समोऽतिरिक्तो हीनो वा यजांशो यस्य यादृशः क्षयन्ययो तथा बुद्धिस्तत्र तस्य तथाविधः परीक्षकाः साक्षिणश्च एवोक्ताः परस्परम संदिग्धेऽर्थऽवश्चनायां चेद्‌ विद्रेषसयुताः

ध्यवहारमाढा

वहस्पतिः-यः कथिद्व्कस्तेषां विज्ञातः कयषिक्रये रापथेः विशोध्यः स्यात्‌ सर्व॑वादेष्वथं विधिः याज्ञवल्क्यः-जिद्यं त्यजेयर्निटांभमशक्तोऽन्येन कारयेत्‌ क्षयहानियदा तत्र देवराजरृता भवेत्‌ सर्वेषामेव संप्रोक्ता कल्पनीया यथांरातः अनिदिशो वाथमाणः प्रमादायस्तु नारायेत्‌ तेनेव तद्धवेदेयं सर्वेषां समवायिनाम्‌ नारदः-दैवतस्करराजाभिग्यसने समुपस्थिते यस्तत्‌ स्वशक्त्या रक्षेन्न तस्यांशो दामः स्मृतः एकस्य चेत्‌ स्यान्मरणं दायादोऽस्य तदाप्नृयात्‌ अन्यो वाऽसति दायादे दन्तश्वेत्‌ सवं एव वा बहस्पतिः-राजाऽऽददीत षड्भागं नवमं दाद तथा क्षच्रविट्शद्रजातानां विप्राद्‌ गृहणीत विंशकम्‌ मनुः-प्रन्टस्वामिकं रिक्थं राजा अयब्दं निधापयेत्‌ अवाक्‌ अयब्दाद्धरेत्‌ स्वाभी प्रेण नृपतिर्हरेत्‌ अस्वामिकमदायाद्‌ं दहावषंस्थिते ततः राजा तदात्मसात्कुयदिवं धमा हीयते ऋत्विजो ष्यसनेऽप्येवमन्यस्तत्कम पि(नि)स्तरेत्‌ लभेत दक्षिणाभागं तस्मात्‌ संप्रकल्पितम्‌ | शरूयतां कृषंकादीनां विधानमिदमुच्यत वाद्यवाहकबीजायेः कषेन्नोपकरणेन ये समानास्तु तेः साध रषिः कायां विजानता पर्वते नगराभ्यारो तथा राजपथस्य ऊषरं मूषिकव्याप्तं क्षेत्रं यत्नेन वजंयेत्‌ , गरतानूपं सुसेकं समन्ता्षत्रक्षय॒तप्‌ संषृष्टं छृतं काले वापयेत्फलमंइनुते छरातिवद्धं द्धं रोगिणं प्रपलायनम्‌ काणं खञ्च नाऽऽद्याद्पूर्यं प्राज्ञः छषीवलः एष धमः समाख्यातः कषकाणां पुरातनः

४५

४४ ध्यवहारमाटा

हेमकारादयो यन्न रिल्पं संभूय कुर्वते कर्मानुरूपनिरवेर टभेरस्ते यथांरातः कात्यायनः-रिक्षकाभिक्ञकुराला आचायांश्चति रिल्पिनः। एकं द्वित्निचत॒भागान्लभेरस्ते यथोत्तरम्‌ बहस्पतिः-हम्य देवगहं वाऽपि चार्मिकोपस्कराणे संभूय कूर्वतां तेषां मुख्योऽध्यर्धारिमहंति नतकानामेष एव धर्मः सद्धिरुदाहतः तालज्ञो ठमतेऽध्यर्पं गायकास्तु समांशिनः कात्यायनः-परराष्टादधनं यत्स्याच्चोरेः स्वाम्याज्ञया हतम्‌

~ ®

राज्ञे दरांरामत्सुञ्य विभजेरन्यथाषिधि चोराणां मुख्यमभतस्तु चतुरो ऽशांस्ततो हरेत्‌ शारो ऽशांखीन्समथाों दौ हषस्तवेकेकमेव वा तेषां प्रसुतानां यो यहणं समवाप्नुयात्‌ तन्मोक्षणाय यदत्त वहेयुस्ते यथांडातः बहूनां संमतो यस्त दृ्यादेको धनं नरः। करणं कारयेद्वाऽपि सर्वैरेव छृतं भवेत्‌ इति सभूयसमत्थानप्रकरणम अथ दत्ताप्रदानिकप्रकरणम्‌ नारदः-दत््वा द्रव्यमसम्थग्यः पुनरादातमिच्छाति। दुत्ताप्रदानिकं नाम तद्विवादपदं स्मतम अदेयमथ देयं दत्ते चादत्तमेव व्यवहारेषु विज्ञेयो दानमागेश्चतुर्बिधः तन्रेहाष्टावदेयानि देयमेकविधं स्परत्‌ दत्त सप्तविधं द्यादद्तं षोडरात्मकेम्‌ नारदः-अन्वाहितं याचितकमाधिः साधारण यतु निक्षेपः पृजदाराश्च सर्वस्वं चान्वये सति आपत्स्वपि हि कष्टासु वर्तमानेन देहिना अदेयान्याहुराचायौ यच्ान्यस्मे प्रतिश्रतम्‌

व्थ्वहारमाल।

कऋमागतं गृहक्षेज पिच्यं पैतामहं तथा पुजपोत्रसमुद्धस्य अदेयमननुज्ञया धर्मार्थ येन दते स्यात्कस्मचद्याचते धनपू पश्चाच्च तथा कु्यांददेयं त॒ तद्धवेत्‌ कृड्‌(दटु )म्बभरणादुद्रव्य यक्किचिदर्तिरिच्यते। तदेयमपरुध्याथ दद्ददोषमवाप्नुयात्‌ दानमेकात्मकं प्राहस्तद्धवेत्तोयपवेकम विना तोयप्रदानिन धमदूनं वियते कात्यायनः- सर्वस्वं गहवज तु कुड़( ट्‌ )म्बभरण।धिकम यदृद्रभ्यं तत्स्वकं दैयमदेय स्य। ततोऽन्यथा पण्यमूल्यं मतिस्तुष्टया स्नेहाप्प्त्यपकारतः छरी राल्कान॒यहा्यं दत्तं सप्तविधं स्म्रतम्‌ बहस्पतिः-सोदायिकं कमायातं शोयग्रापत यद्धवेत्‌ खरीज्ञा तिस्वाम्यनज्ञातं दत्त सिद्धिमवाप्नुयात्‌।॥ याज्ञवस्क्यः-प्रतिथ्रहः प्रकाशः स्यात्स्थावरस्य विरोषतः। देयं प्रतिश्रतं चेव दत्त्वा नापहरेत्पुनः काध्यायनः-स्वेच्छया यः प्रतिश्रत्य बाह्यणाय प्रतिग्रहम्‌ दयारणिवदाप्यः प्राप्नुयाप्पू्वंसाहसम्‌ प्रतिश्च॒तार्थादानेन दत्तस्योच्छेदनेन च। विविधान्नरक।न्याति तिर्यग्थोनो जायते नारदः~-अदत्तं तु भयक्रोधरोकवेगसमन्वितेः। तथोत्कोचपरीहासब्यत्यासच्छलयागतः भालमूढास्वतन्त्रातंमत्तोन्म्तापवर्जितेः। कर्ता ममेयं कर्मति प्रतिलामेच्छया तत्‌ अपात्रे पाजमिप्युक्तं काये वाऽधमसंहिते दृत्तं यत्स्याद्विज्ञानाददत्तं तदपि स्प्रतमू का[त्थायनः--कामको धस्वतन्त्ार्तङ्कीवो न्मत्तप्रमोहितेः स्याजाच्च परिषह्ासाच्च यद्दत्तं तत्पुनभवेत्‌ मदृष्वमिति यदत्तं तत्सच्वापर्ह भवेत्‌ तेभेदानीमदत्तत्वान्परते रोक्थिनि सक्रमात्‌

८७

व्यवहारमाट

कात्यायनः--नियुक्तो यस्त॒ कार्येष चेदुत्कोचमाप्नुयात्‌ दुप्यस्तद्धनं त्स्नं दमं चेकशताधिकम्‌ अनिय॒क्तस्त॒ कायाथम॒त्कोचं ययवाप्नुयात्‌ छृतप्रत्यपकारार्थ तस्य दोषो विद्यते प्राणसंरायमापन्नं यो मामुत्तारयेदितः सर्वस्वं तस्य दास्यामीत्युक्तोऽपि तथा भवेत्‌ यदि कायस्य सिद्धयथमत्कोचः स्याच्छरतिश्रुतः तस्मिन्नपि प्रसिद्धेभ्थे देयः स्यात्कथंचन अथ प्रागेव दत्त स्यास्मातिदाप्यः तद्वखात्‌ दृण्डं चेकादशगुणमाहूर्ध्मविदो जनाः, नारदः--स्तनसाहसिकादवत्तपारदारिकरोसनात्‌ द्‌ रानादवत्तनष्टस्यं तथाऽसत्यप्रवर्तनात्‌ प्राप्तमेतेस्त॒ य्कि{चदत्कोचाख्यं तदुच्यते दाता तन्न दण्ड्यः स्यान्मध्यस्थश्चैव दोषभाक्‌ योगागमनावेकीतं योगदानप्रतिथरहम्‌ यन्न वाऽप्युपधिं प्येत्त्सर्व विनिवर्तयेत्‌ नारद्‌ः--गरदणाति दत्त यो मोहायश्चादेयं प्रयच्छति। दृण्डनी यावुभावेतो धमेज्ञेन मटीक्षिता अदृयं यश्च गद्रणाति यश्चादेयं प्रयच्छति। तावुभो चोरवच्छास्यो दाप्यो चोत्तमसाहसम्‌ कात्यायनः-स्वस्थनाऽऽतेन वा दत्तं श्रावितं धर्मकारणात्‌ अदुत्वा त॒ भृते दाप्यस्तत्छतो नाज संशाय इति दत्ताप्रदानिकप्रकरणम अथाभ्युपत्यारुश्ूषाप्रकरणम्‌ अभ्युपेत्य तु शुश्रूषां यस्मान्न प्रतिपद्यते अश्युश्रूषाभ्युपेत्येतद्धिवाद्पदमु च्यते सुश्रषकः पञ्चविधः शास्वष्ट्टो मनीषिभिः चतुर्विधः कमकृरः रोषा दासास्तरिपश्चकाः

ऽयवहारमाटा

शिष्यान्तेवासिभतकाश्चतुर्थस्त्वधिकर्मरत्‌ एते कमकरा ज्ञेया दासास्तु गहजाद्यः॥ बहस्पतिः-विया जयी समाख्याता ऋग्यजुस्मामलक्षणा तदर्थं गरुरुश्रषां प्रकुयाच् प्रचादिताम अविदयायहणाच्छिष्यः रुश्रुषत्‌ प्रयता गरुम तदृवृत्तिर्मृरुदारषु गरुपुत्र तथेव विज्ञानमुच्यत शिल्पं हेमरूप्यादिमंस्छृतः नुत्तादिकं च, तस्प्रापरं कुयात्कम गरागह स्वरिल्पमिच्छन्नाहरप बान्धवानामनज्ञया आचार्यस्य वमदन्त काटे रत्वा सनिश्चतम्‌ आचायः िक्षयदेन स्वगरह दत्तभाजनम्‌ | चान्यत्‌ कारयत्‌ कमं पुञवच्चेनमाचरत्‌ यस्तु आराहयाच्छत्पं कमाण्यन्यानि कारयेत्‌ प्राप्नयात्‌ साहम पूर्वे तस्माच्छिष्यो निवर्तत रिक्षयन्तमदुष्टं यस्त्वाचा्य परित्यजत बठात्कारयितव्यः स्याद्रधबन्धा साऽरहति नारद्‌ ः-गहीतरिल्पः समय रुत्वाऽऽचाय प्रदक्षिणम्‌ भक्तितश्चानुमन्यनमन्तेवासी निवर्तत शिक्षितोऽपि छृतं काटमन्तवामी समापयत्‌ त्न कर्म यत्कर्यादाचायंस्यव तत्फलम्र बहुधाऽथमरतः प्रोक्तस्तथा भागभरताऽपरः हीनमध्योत्तमत्वं सर्वषामव चोदितम्‌ उत्तमस्त्वायधीयाऽज मध्यमस्तु रृषीवलः। अधमो भारवाही स्यादित्येवं अिविधं स्मृतम बहस्पतिः-द्विप्रकारो भागमरतः कषिगाजीवनात्स्मरतः। जातसस्यात्तथा क्षीराह्ुभते परिभाषितम अर्थष्वधिरृतो यः स्यात्‌ कुटुम्बस्य तथोपरि सोऽधिकर्मकरो ज्ञयः कौटुम्बिकः स्म्रतः। शरुभकर्मकरा हृयते चत्वारः मम॒दाहताः 9

ध्यव॑हारिमांखा

जधन्यकर्मभाजस्तु हेषा दासास्िपश्चकाः कर्मापि दिविधं प्रोक्तमङाभं शममेव अशुभं दासकमाक्तं रुभमन्यदुदीरितम नारदः-गरहद्वारार्चिस्थानरथ्यावस्करशोधनम्‌ गष्याङ्कस्परानोच्छिषटविण्मूनयहणोद्(ज्छ)नम्‌ इष्टतः स्वामिनश्वाङ्गेरूपस्थानमथान्ततः अष्ाभं कमं विज्ञेयं शुभमन्यदतः परम्‌ कात्यायनः-विण्मूजोत्सर्जनं चेव नमत्वक्परिमार्जनम्‌ प्रायो दासीसुतः कुयात्‌ पादादिथ्हणं यत्‌ नारेद्‌ः-गहजातस्तथा कीतो ठन्धोदायादुपागतः अनाकाटभृतस्तद्रदाहितः स्वामिना यः॥ भोक्षितों कणतः राक्तादयद्ध प्राप्तः पणे जितः तवाहमित्यपगतः प्रजज्यावसितः छतः भक्तदासश्च विज्ञेयस्तथेव वडवाहतः विक्रेता चाऽऽत्मनः शाखे दासाः पञथचदङा स्मरताः अञ पवंश्चतुवगा दासत्वान्न विमुच्यते प्रसादात्‌ स्वामिनोऽन्यन्न दास्यमेषां कमागतम्‌ विक्ीणीतेऽस्वतन्ः सन्‌ आत्मानं नराधमः ने जधेन्यतमस्तेषां साऽपि दास्यान्न म॒च्यते याक्ञवल्कयः-प्रबज्यावसितो राज्ञो दास आमरणान्तेकमष्‌ ¦ अनाकालभरतो दास्यान्मुच्यते गोयगं ददत्‌ भक्षितं बाऽपि दुभिक्षे तच्छरष्येत कर्मणा आहितोऽपि धनं दत्वा स्वामी ययेनसम॒द्धरेत्‌ ऋणं त॒ सोऽभयं दत्वा कणी दास्याद्विमुच्यते | युद्धप्राप्तः पणजितस्तवाहमिति चाऽऽगतः प्रीतिरीर्षप्रदानेन भृच्येरंस्तुल्यकमंणा छत काटलव्युपरमात्‌ कृतको ऽपे बिमुच्यते भक्तस्योपेक्षणात्सयो भक्तदासः प्रम॒च्यते ¦

१एयवहरमाखा

निग्रहाद्‌ बडवायाश्च मुच्यते वडवाहतः कास्यायनः-स्वदासीं यस्तु संगच्छेत्‌ प्रसूता भवेत्ततः अपेक्षणी्यबीजा स्याददासी सान्वयातुसा। दासीशताश्च दासाः स्युदास्याः पत्था परेण वा उत्पादको यदि स्वामी दासा दारसनवः। यश्चैषां स्वामिनं कथिन्मोक्षये्‌ प्राणसंदायात्‌ दासत्वाद्विमुच्येत पज्भावं भजेत स्वदासमिच्छेयः कतुमदासं प्रीतमानसः स्कन्धादादाय तस्थासो भिदात्कृम्भं सहाम्भसा अक्षताभिः सपुष्पामिम्धिनि चेनमवाफिरेत्‌ दास इति चोक्त्वा भिः प्राङ्मुखं तमथोत्सुजत्‌ कात्यायनः-दासेनोढा त्वदासी या साऽपि दासीत्वमाण्नुयात्‌ यः. स्याद्धतुः प्रभुस्तस्य स्वाम्यधीनोऽप्रभः स्थतः भार्यां पञश्च दासश्च जय एवाधनाः स्मरताः यत्ते समधिगच्छन्ति यस्येते तस्य तद्धनम्‌ अन्यदा तु या दासी दास्यन्यस्य सा भवेत्‌। देवदास्यधिगमे इात्कतो दासतां जजेत्‌ कामान्न संथितां यस्त॒ दासीं कुयात्‌ बलात्‌ यपू संक्रामयेत बाऽन्यत् दण्डयस्तचाकृतं भवेत्‌ बालधान्नीमदासीं दासीमिति भनक्ति यः। प्रिचारकपत्नीं वा प्राप्नयात्‌ पूर्वसाहसम्‌ आकोरामानां यो भोक्ता दासीं विकी (क)तमिच्छति। अनापदिस्थः रक्तः सन्‌ प्राप्नुयाद्‌ हिरातं दमम नारद्‌ः-यथा गोश्वोष्टरदासीषु मरिष्याजाविकादिषु नोत्पादकः प्रजाभागी तथेवान्याङ्गनास्वपि ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहरति फलमाह नियतं क्षी बीजी लभते फलम्‌ षे्निकानमते बीजं यस्य क्षेत स्मर्यते तदुपत्यं दयोरेव बीजिक्षित्निकयोमंतः (तम्‌)

५५२

ध्यवहारमाटा

त्रिषु वर्णेषु विज्ञेयो(य) दास्यं विप्रस्य कंवचित्‌। ष्णानामनटोमेन दास्यं प्रतिलोमतः समवर्णे त॒ विप्रस्य दासत्वं नेव कारयेत्‌ श्रताध्ययनसंपन्ने न्यूनं कमं कामतः तच्नापि नारुभं कमं प्रकुर्वीत द्विजोत्तमः) बाह्मणस्य हि दामत्वान्नुपतेजो विहन्यते नारद्ः-विष्णुर्यस्तूत्तमं कमं वरणंदास्ये नियोजयेत्‌ स्वधर्मत्यागिनोऽन्यच् दारवदामता मता तस्योत्तममाटमदण्डः कण्वः--अज्ञातथोनयः मव नेव दासा दिजन्मनाप्‌ | विद्ाधिकः मजातिश्च मपिण्डो गुरवोऽपि भन्‌ः-दृद्धंत्‌ कारयेद्ास्यं कीतमक्रीतमेव वा| हामभावे हि मशाऽमो स्वयमेव स्वयेभच। # इत्यभ्यपेत्यागुधरुषाप्रकरणम.॥ अथ वेतनानपाकमप्रकरणम नारदः-भतानां वतनस्याक्ता दानादानविधिकमः। वेतनस्यानपाकमं तद्धिवादपदं स्प्रतम भरताय वेतनं दद्यात्‌ कमस्वामी यथाक्रपम्‌। दां मध्येऽवमान वा कर्मणा यद्विनिश्चितम्‌ मतावनिश्ितायां तु दङाभागमवाप्नुयः। ल्ाभगोवीयमस्यानां बणिग्गोपरूषीवलखाः

, बहस्पतिः-जिभागं पञ्चभागं वा गदणीयात्‌ मीगवाहकः |

भक्तादभरतकः [मी]गद्धाग गर्वीत पञ्चकम्‌ जातमस्यात्‌ जिभागत्‌ प्रगरह्धीतापरो भरतः वृद्धमनुः-समद्रयानकुराला देरकालार्थदररिनः। निश्वययुभरतिंतांतु या स्यात्‌ प्रागङूता यदि बहस्पतिः-गरहीतवतनः कमं करोति यदा भतः। ममभश्चेदमं दाप्या द्विगणं तच्च वेतनम्‌

यवहारमाला

नारदः-कममाकूरवन्‌ प्रतिश्रुत्य कार्यो दत्वा भतिं बलात ले (पूणं त्यजन्‌ क्म म्रतेरनाहामवाप्नयात्‌ स्वामिदोषादपक्ामन्‌ यावत्‌ कतमवाप्नुयात्‌ भनृः-भरतो नाऽऽ्तो कु्ययो दुर्पाति कमं यथोदित दण्डयः ृष्णलान्यष्टौ देयं चास्य वेतनम्‌ याक्शवस्क्यः-अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः प्रस्यानविष्नरशेव प्रदाप्यो द्विगुणां प्रतिम प्रकान्ते सप्तमं भागं चतुर्थं पथि संत्यजन्‌ भतिमध्यपथे स्व प्रदाप्यस्त्याजकोऽपि कात्यायनः-त्यजेत्‌ पथि सहायं यः भ्रान्तं रोगातमेव वा | प्राप्नुयात्‌ साहसं पूर्वे रामे उयहमपाठयन्‌ ठाल्कं गहीत्वा पण्यस्मी नेच्छन्ती दिगृणं वहेत्‌ अनिच्छन्‌ शुल्कदाताऽपि इाव्कहानिमवाप्नुयात्‌ बहस्पतिः-~ग्याधिता सश्रमा व्यथा राजकमपरायणा आमन्निता नाऽऽगच्छेदवाच्या वडवा स्थता नारद्ः-अप्रयच्छस्तथा इल्कमनुभय पुमान्त्रियम्‌ अक्रमेण तु संगच्छन्खादन्दन्तनखादीभेः अयोनो यः समाकामेत्‌ बहिर्वा विवासयेत्‌ द़ास्कं सोऽषगुणं दाप्यो विनयं तावदेव तु गहीत्वा वेतनं वेशया लाभादन्यत्र गच्छति तां दमं दापयेदयादितरस्यापि हाटकम्‌ वेरयाप्रधाना ये तत्र कामुकास्तद्शहोषिताः तत्समथैष कार्येषु निर्णयस्तैः प्रकीर्तितः नारदः-परभमौ ग्रहं रत्वा स्तोमं दत्वा वसेत्त यः। तदगहीत्वा निर्गच्छेत्तणकष्ठे्टकादिकश स्तोमाद्धिना वसित्वा तु परभमावनिश्ितः। नि्ग॑च्छन्तृणकाष्ठादि गदणीयात्कर्थं चन यान्येव तृणकाष्ठानि वििष्टका वा निवेरिताः निर्ग च्छन्स तु तत्सवे भुमिस्वामिनि वेदयेत्‌

५५६. ध्यषहारमाणल्ा

कृ त्यायनः-गरहवाय पिणादीनि गहीत्वा हादकेन यः। स्वामिनो नापंयेयावत्तावदहाण्यः हाटकम्‌ नारद्ः--स्तोमवाहीनि भाण्डानि पूर्णकालान्यपानयेत्‌ प्रहीतुदापयेद्ध्रं नटं चान्यत्र संप्टवात्‌ इति वेतनानपाकर्मप्रकरणम अथ स्वामिपारादिवादप्रकरणम्‌ मनुः-पह्ाषु स्वामिनां चेव पालानां व्यतिक्रमे विवादं संप्रवक्ष्यामि यथावद्धर्मतच्वतः गवां इातादत्सतरी धेनुः स्यादृद्विरातादभतिः प्रतिसंवत्सरं गोपे संदोहश्वाष्टमेऽहनि यथा धेनुभ्रतः क्षीरं खमते द्यष्टमेऽखिलम्‌ उपानयेद्रा गोपालः प्रत्यहं रजनीक्षये चीणाः पीताश्च ता गावः सायाहने प्रत्युपानयेत्‌ यथार्पितान्पष्ान्गोपः सायं प्रत्यप॑येत्तथा मनुः-दिवा वक्तव्यता पाठे राजो स्वामिनि तद्ग्रहे योगक्षेमोऽन्यथा चेत्न पालो वक्तव्यतामियात्‌ या्षवल्कयः-प्रमादम्रतनष्टंश्च प्रदाप्यः कृतवेतनः व्यासः-बालग्रहे बह्मघाते तथा राष्टस्य विभ्रमे यतसमनष्टं हतं वा स्यान्न पालस्तत्र किल्विषी नारद्ः-स्याच्चेद्रोग्यसनं गोपो व्यायच्छन्त शाक्तितः। अराक्तस्तृणंमागत्य स्वामिने तन्निवेदयेत्‌ अब्यायच्छन्नविकोरान्स्वाभिने चानिवेदयन्‌ दातुमहति मोपस्तां विनयं चेव राजनि बृहस्पतिः-पाठदोषादिनाशे तु पाठे दण्डो विधीयते अर्धत्रयोदङपणः स्वामिने द्रव्यमेव नारद्ः-अजाविके तु सरुद्धे $केः पाठे त्वनायति यां प्रसद्य वृको हन्यातपाके तक्किल्विष भवेत्‌ ` | | १ख.ल्मेतद्यः।

वैयवेहारमाोट

नष्टं विनष्टं कृमिभिः श्वहतं विषम्रे गतम हीनं पुरुषकारेण भ्रदयादगोप एव तत्‌ अनेन सर्वपालानां विवादः सगदाहतः। गरतेऽज तु विशुद्धः स्यातपाटस्तस्याङ्गदरानाव

मनुः-कर्णौ रङ्गवालो बस्ति स्नायं रोचनाम्‌ पराषु स्वामिने दयान्प्रतेष्वङ्गानि दृरयेत्‌ याक्षवल्क्यः-अामेच्छया गोप्रचारो भमी राजवहोन वा, धनुभहातं परीणाहो भमक्षत्रान्तरं भवेत्‌ हे दाते पत्तनस्य स्यान्नगरस्य चतुगणम॒ तत्रापरिवतं धान्यं वि्हिस्युः पवो यदि तन्न प्रणयेदण्डं नपतिः परुरक्षिणाप्‌ पथि भामविवीतान्ते क्षेत्रे दोषो विद्यते अकामतः कामचारी चोरवदण्डमहति कात्यायनः-पथि क्षेत्रे वृतिः कायां यामरष्टरो नावलेहयेत्‌ लङ्घयेत्पशुनीष्टो भिन्यातां श्वसकरो नारदुः-आजतिष्वेव सस्येषु कुयादावरणं महत्‌

दुःखेन हि निवार्थन्ते लन्धस्वादुरसा प्रगाः गोमिषेनाशेतं धान्यं सामन्तेरनुभोदितम्‌ ्षेन्निणा गोमिना देयं धान्यं यत्नेन सिध्यते

कास्थायनः-यावत्सस्यं विनश्येत तावद्देयं गोमिना माषानष्टो त॒ महिषी सस्यघातस्य कारिणी दण्डनीया तदर्धं त॒ गोस्तदधंमजाविकम्‌ | सममेषां विवीतेभपे खरोष्ट्र महिषीसमम्‌ नारद्ः--वसतां हिगुणे दण्डं सवत्सानां चतुगुणम्‌

तन्न स्वामिनो दोषः पाटे सति चतुष्पदाम अपाले स्वामिनो दोषः सस्यघाति स्मृतो बुधे: या नष्टा पालदोषेण गोस्तु सस्यानि नारयेत्‌

तन्न गोमिनो दण्डः पाटस्तदण्डमहति

अदण्ड्या हस्तिनो ह्यश्वाः प्रजापाला !हे ते स्थिताः

अदृण्ड्यौ काणकुभ्जो वृषभः छतलक्षणः

५५६

५६ व्यवहारपाला

द्ण्डयाऽऽगन्तुकी गोश्च सूतिका चातिस्षारिणी अदण्डयाश्चोत्सवे गावः आ्राद्धादेषु कर्मसु महोक्षोत्परष्टपहावः सतिकागन्त॒कादयः कात्यायनः-गवां निर्गच्छतां कामात्क श्ित्पा्वे प्रमादतः ग्रसेननिगत्य सस्यानि दोषः स्वामिपालयोः इति स्वामिपाटविवादुप्रकरणम

वि

अथ समयानपाकमंप्रकरणम

बहस्पतिः- म्रामश्रोणिगणानां संकेतः समयक्छिथा साधकःर्येत सा कायो धर्मकार्ये तथेव कोन केखा$ेयया मध्यस्थेवां परस्परम विश्वासं प्रथमे कुयुंः कयुः कायाण्यनन्तरम्‌ घहस्पतिः--द्वे अयः पश्च वा कायाः समूहहितवादिनः कतव्य वचनं तेषां मामश्रोणेगणादोभेः विदेषिणो व्यसनिनः साटीनाटसमीरवः छभ्धातिबद्धबाटाश्च कायाः का्यचिन्तकाः ऋजवो वेदधमज्ञा दक्षा दान्ताः कुलोद्धवाः सर्वकायंप्रवीणाश्च कतव्याः क्ार्यचिन्तकाः अविरोधेन धममस्य निगतं राजरहासनम्‌ तस्यवाऽऽचरणं पूर्व कतव्य तु नपाज्ञया राज्ञा प्रवरतिंतान धर्माच्र या नरा नानुपाटयेत्‌ ग्यः पापो दण्ड्यश्च लापयन्‌ राजशासनम्‌ याज्ञवल्क्यः-गणद्रव्यं हरयस्त॒ संविदं ठङ््धयेच्च यः। म्वंस्वहरणं छृत्वा तं राष्टादि प्रवासयेत्‌ मतभेवुमपेक्षां वा यः कश्वित्‌ कुरुते नरः चतुः म॒वणः षण्निष्कस्तस्य दण्डो षिधीयते कात्यायनः-हावकेरोर्वीज्यमानं बाद्यणं द्यपरोखरम्‌ दिग्व्ं गमयेद्राजा दुष्टं समयलङषिनम बृस्पतिः-अरुतुदः सुचकश्च भेदरूत साहसी तथा |

ऽयवहारमालखा

भ्रणीपृगनपद्टिद्‌ क्षिपन्निवास्यते ततः यस्तु साधारणं हिंस्यात्‌ क्षिपेत्‌ जक्यिमेव वा साक्षिक्रियां विहन्याद्वा निर्वास्यस्ततः पुरात्‌ एक पान्रेऽथ पङ्क्त्यां वा सभोक्ता येन यो भवेत्‌ अकुर्वस्तत्तदा दण्डस्तस्य दोषमदरयन्‌ बहस्पतिः-कुटभ्रेणिगणाध्यक्षाः परदुगेनिवासिनः। वाग्धिकृदण्डं परित्यागे प्रकयेः पापकारिणम्‌ तैः छृतं यत्‌ स्वधर्मण निग्रहानुग्रहं नणाम्‌ तद्राज्ञाऽप्यनु बन्त्यं निसृष्टां हिते स्परताः॥ बाधां कुयंयेदेकस्य संभूता देषमेग्रताः | राज्ञा ते विनिवायाः स्युः रास्याश्वेवानुब्रन्धतः मख्येः सह सम्रहानां संविवाद्रो यदा भवेत्‌ तदा विचारयेद्राजा स्वमार्गे स्थापयेच्च तान्‌ याक्षवस्क्यः-सम्रहकायं आयातान्‌ छृतकायान विसजजयेत्‌ ¦ सदा संमानमल्करेः पूजयित्वा महीपतिः ततो लमेत यत्किचित्‌ सवषामेव तत्ममम ¦ देयं वा निःस्ववद्धातस्तीवालातुररागिषु त्तेः प्राप्तं रक्षितं वा गणाथ वा कणे रतम राजप्रसादटन्धं सवंषामव तत्समम्‌ कात्यायनः-गणम्दिर्य यक्किचित्‌ छृत्वर्णं भक्षितं भवेत्‌ आत्मार्थं विनियुक्तं वा देयं तेरेव तद्भवेत्‌ समृहरृत्यप्रहितो यष्टभेत तदपयेत्‌ एकादृक्षगणं दाप्यो ययसो नार्पयेत्‌ स्वयम्‌ इति समयानपाकमप्रकरणम

अथ विक्रीयासंप्रदानप्रकरणम्‌ नारद्ः-विकीय पण्यं मूल्येन यः केतनं प्रयच्छति विकीयासंप्रदानं तद्विवादपदम॒ च्यते लोकेऽस्मिन्‌ दिषिधं द्रव्यं स्थावर जक्कम तथा| कयविक्रयधमंषु सवे तत्‌ पण्यमुच्यते

९१,

इप्रवहारमाला

षडविधस्तस्य त॒ बधेर्दानादानविधिः स्मरतः। गणिमं तलिमं मेयं कियया रूपतः भिया स्थावरस्य क्षयं दाप्यो जङ्गमस्य कियाफटम्‌ अर्थश्रेदुपहीयेत सोदयं पण्यमावहेतू स्थानिनामेष नियमो दिग्काभं दिगििचारिणा। याज्ञवल्क्यः-गरहीतमूस्यं यः पण्यं केतुर्नेव प्रयच्छति सोदयं तस्य दाप्योऽसो दिग्टाभं दिगागते उपहन्येत वा पण्यं दहयेतापहियेत वा विकेतुरेव सोऽनथां विकीयासप्रयच्छतः। स्वदेरापण्ये तु वणिक्‌ रहातं गह्कीत पथचकमर्‌ पारदेश्ये त॒ दशकं यः सद्यः कथविक्रथी ¦ मनुः-कीत्वा किन्छीय वा किचियस्येहानुङयो भवेत्‌ ऽन्तदृक्षाहात्तद्रव्ये दयाच्वेवाऽऽददीत | परेण दाहस्य दद्यान्नेव दापयेत्‌ ऋत्वा प्राप्त गृह्णीयाथो दयाददूषितम। मल्यादकभागतु दा द्रव्यमवाप्नुयात्‌ नारदः निदोषं दृहायित्वा तु सदोषं यः प्रयच्छति मृत्यं तदृद्धिगुणं दाप्यो विनयं तावदेव तु बृहस्पतिः- ज्ञात्वा सदोषं यः पण्यं विकीणीतेऽविचक्षणः। तदेव दिगण दाप्यस्तत्समं बिनयं तथा याज्ञवस्क्यः-सत्यंकाररृत द्रव्यं द्विगरणं प्रतिदापयेत्‌ दीयमानं गृहणाति कात्वा पण्यं यः कयी विक्रीणनात्तद्न्यत्न विक्छेता नापराध्नयात्‌ विक्रीतमपि विय पृर्वक्रेतयगृहणति हानिश्चेत्‌ केतृदोषेण केतुरेव हि सा भवेत्‌ दैवराजोपघातेन पण्ये दोषभपागते हानिर्विकेतुरेव स्याद्याचितस्याप्रयच्छतः। दत्तमल्यस्य पण्यस्य विधिरेष प्रकीर्तितः अदत्तेऽन्यत्र समयान्न निक्रत॒रतिक्रमः। इति विकरीसरः५९नेप्रकरणम्‌

यवहारमाका

अथ करीत्वानुक्यप्रकरणप्‌ | करीत्वा म्ल्येन यः पण्यं क्रेता बहु मन्यते क्रीत्वाऽनाय इत्येतद्िवापद्‌म॒च्यते क्रीत्वा मल्येन यः पण्यं दुष्कीतं मन्यते क्रयी धिकरेतुः प्रतिदेयं तत्तस्मिननेवाह्नवविक्षतम्‌ दवितीयेऽद्ि ददत्‌ क्रेता मल्यात्‌ तिंशांशमावहेत्‌ द्विगृण तु तृतीयेऽद्वि परतः करेतुरेव तत्‌

याज्ञवल्क्यः-क्षयं वद्धि पण्यानां वणिजा विधानतः।

५९

क्रीत्वा नानुरायः कायः कुर्वन षड़भागदण्डभा्‌

बहस्पतिः-परीक्षत स्वयं पण्यमन्येषां प्रद्रौयेत्‌ परीक्षितं बहुमतं गृहीत्वा पुनस्त्यजेत्‌ व्यासः-चमकटे्टकासूजधान्यासवरसस्य वस््ररूप्यहिरण्यानां सदय एव परीक्षणम्‌ परीक्ष्याभेमतं क्रीतं विक्रेतुनं भवेत्‌ पुनः द्रोकपश्चसप्ताहमासत्यहा्धमासिकम्‌ बीजायोवाद्यरलनस्तीदोहपंसां परीक्षण बृहस्पतिः-अतोऽरवाक्पण्यदोषस्तु यदि संजायते क्वचित्‌ विक्रेतुः प्रतिदेयं तत्‌ करेता मत्यमवाप्नुयात्‌ नारद्ः-नान्यदन्येन संस््टरूपं विकरयमहाति चवय नच न्धूनंन द्रे तिरोहितम्‌ नारद्‌ः-परिभक्तं तु यद्वासः ह्िष्टरूपं मलीमसम्‌ सदोषमापे तत्कीतं बिकेतुनं भवेत्‌ पनः साधारणं तु यत्कषेत्रं नेको दयान्नराधमः न्‌ दयान्न गदणीयान्न विक्ीयान्न चेव हि मरल्याष्टभागो हीयेत सरुद्धोतस्य वाससः द्विर्दिपादधिखिपादश्चतर्धतिऽर्धमेव अर्घक्षयान्न परतः पादांश्ञापचयः कमात्‌ यावतक्षीणदशं जीण ष्ठस्यानियमः क्षये

@ च, (0.

तदहंद्रव्यपशवांराच्येरैोर्निष्कययोजनम्‌

व्यवहारमाटा

निभिः सिद्धाच्चयो दाप्यश्वतुर्थारो पश्वमः; द्रव्यं स्वं पञ्चा छृत्वा जिभागो म॒ल्यम॒च्यते लाभ्श्तुथा भागः स्यातश्चमो सद्यमच्यते बहस्पतिः-मणीमाश्वाश्वतरीणामागमेभूल्यकल्पना नुपाज्ञयाऽऽपणस्थानं गोभरम्योरुभयेच्छया व्यासः-आत्मीयस्य विजातीयद्रव्यमादाय चान्यतः करयो मल्यस्य संत्यागः सत्वहेतुः परस्परम्‌ परिवृत्तिः सजातीयद्रव्ये विनिमयः समे वैषम्ये कथः प्राक्ता मिश्रे विनिमयः स्प्रतः। अधाधिकेन द्रव्यण मिभचितं परिवतनप्‌ ऋय एव भवेन्न्यूनो विपरीतसमावुभो तन्न कोट्यन्तरं विद्रान्म्रगरूपमनुष्यवत्‌ इति कीत्वानरायप्रकरणम

| - - वि 0. वा

अथ सीमाविवाद्प्रकरणम्‌। आधिक्यं न्य॒नता चारो अस्तिनास्तित्वमेव अभोगभक्तिः सीमा षड्‌ भूवादस्य, हेतवः कूपवापीतडागानि चेत्यारामसुरालयाः | स्थलमिम्ननदीस्रोतङहारगुन्मा(ल्मा)दिराङयः॥ प्रकाराचेहनान्येतानि सीमायाः कारयेत्सदा अरमनोऽस्थीनि गोवालांस्तुषान्भस्पकपारेकाः करीषपिष्टकाङ्गारककरा वालकां तथा यानि चैवंप्रकाराणि काटादभमिरननं भक्षयेत्‌ तानि सर्वाणि सीमायाः प्रकारानि कारयेत्‌ प्रक्षिप्य कम्भष्वेतानि सीमान्तेषु निधापयेत्‌ ततः पौगण्डवालानां प्रयत्नन प्रदीयेत वार्धके िद्कानां ते दडयेयुस्तथेव एवं परम्पराज्ञाते सामाभ्रान्तिनं जायते एतैर्टिङ्मयत्समां राजा विवदतां नणाम्‌ यन्न संराय एव स्याद्धिङ्गानामपि दहने

ष्यवहारमादा

साक्षिप्रत्यय एव स्यादविवादे सीम्नि निश्चयः | साक्ष्यभवे त॒ चत्वारो भामसीमान्तवासिनः सीमाधनिर्णयं कर्थः प्रयता राजसंनिधो कात्यायनः-स्वार्थसिद्धौ प्रदष्टेषु सामन्तेष्वर्थगौ रवात्‌ तत्स॑सक्तेस्त कर्तग्य उद्धारो नाच संरायः मनुः- िरोभिस्ते गदहीत्वोवीं खग्विणो रक्तवाससः | सुरतः शापिताः स्वे: स्वेर्मययुस्ते समञ्जसम्‌ ¦ नारदः--नेकः समन्नयेत्सीमां नरः प्रत्ययवानपि गुरुत्वादस्य कार्यस्य करिथेषा बहुषु स्थिता एको यदिनयेत्‌ सीमाम्रभयोरपि संमतः नारदः-सीमावदे तथा कोर पादस्परौ तथेव चिपक्षपक्षसपादहादेवराजकमिष्यते अथ चेदन॒तं ब्रयुः सामन्तास्तददिनिण्ये सर्व पथक्‌ पथग्‌ दण्ड्या राज्ञा मध्यमसाहसम्‌ याज्ञवल्क्यः-अभवे ज्ञात्चिह्यानां राजा सीम्नः प्रवतंकः। सयोतम्रष्टा राजदत्ता यस्य तस्येव सा मही ।॥ अन्यथा भवेष्टोपो नराणां राजदेविके क्षयोदयो जीवनं दैवराजवरां नणाम्‌ तस्मात्‌ सर्वेषु कार्येषु तत्कृतं विचाटयेत्‌ क्षें ससस्यम्रह्टङ्ध्य भूमिरिकछिन्ना यदा भवेत्‌ नदीस्रोतःप्रवाहेण पृव॑स्वामी लमेत ताम्‌ आरामायतनथ्रामनिपानोयानवेरमस एष एव विधिज्ञेयो वर्षाम्बुप्रवहादिषु व्यासः-या राज्ञा कोधलोभेन च्छलान्यायेन वा हता प्रदत्ताऽन्यस्य तुष्टेन सा सिद्धिमवाण्नुयात्‌ नारदः-परक्षेच्रस्य मध्ये तु सेत॒नं प्रतिषिध्यते महागणोऽल्पवाधस्तु बदिर्टाऽक्षये सति परभूमिं हरन्‌ कूपः स्वल्पक्षजो बहूदकः स्वामिने योऽनिवेयेव क्षेञे सेत प्रकल्पयेत्‌ उत्पन्ने स्वामिनो भोगस्तदभावि महीपतेः;

६१

\। ध्यषहारमाण्ा

पेतुस्तु द्विषिधः प्रोक्तः सेयो बन्ध्यस्तथेव |

तोयप्रवतनातू खेयो बन्ध्यः स्यात्ताभेव्तनात्‌

रेते तु स्वामिनि पुनः तद्रंस्ये वाऽपि मानवे

राजानमामन्त्य ततः कुर्यात्‌ सेतुप्रवतनपू कात्यायनः-अस्वाम्यनुमतेनेव संस्कारं कुरते तु यः;

गहोयानतटागानां संस्कतां लभते तु

दिवं स्वामिनि चाऽऽयाते मिवेय नपे यदि

अथाऽऽवेय प्रयुक्तस्त तद्रतं लमते व्ययम्‌ नारदः-अशाक्तप्रतनष्टेषु क्षेत्रिकेष्वनिवारितः।

षे चे द्विषृषेत्‌ कश्िदरनुवीत तत्फलम्‌

विकृष्यमाणे क्षेत्रे चेत्‌ क्षेभिकः पुनराबजेत्‌

खिलोपचारं तत्सर्वे दत्वा स्वं क्षेत्रमाप्नुयात्‌ कात्यायनः-अराक्तेता द्याञ्चत्‌ खिलार्थं यः कृतो व्ययः।

तदृष्ठभागरीनं तु क्षेजिकः फलमाप्नुयात्‌

संवत्सरेणार्धविटठे वलं स्यादत्सरश्चेभिः। `

पञथचवर्षावसन्नं तु क्षेत्र स्यादटवीसमम्‌

क्षें गहीत्वा यः कथिन्न कुर्यात्‌ कारयेत्‌

स्वामिने इदं दाप्यो राज्ञे दण्डं तत्समम्‌ मनुः-चिरावसन्ने दशमं रृष्यमाणे तथाऽटमम्‌

ससंस्छते तु षष्ठ स्यात्‌ परिकल्प्यं यथास्थिति विष्णाः-अ्रामद्वयमयादाभेदे द्विरातम्‌ क्षत्रमर्यादामेदेऽ्टहातम्‌

सीमातिकमणेऽटसहस्रम्‌ कषेजरात्‌ क्ेत्रोदकाहरणे तदुपरो-

धनाष्टङातं दण्डयः हाक्लः-सीमाभेत्तारमत्तमसाहसं दण्डयित्वा पनः सीमां कारयेत्‌ कात्यायनः-सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयो्हयोः।

पुष्पं फलं सामान्यातकषत्रस्वामिषु निर्दहेत्‌

अन्यक्षेत्रे त॒ जातानामथक्ञाखाः पर चेत्‌

एव तासां स्वामी स्यायत्कषे्ोपरि ताः स्थिताः

नीजिने तु तृतीयांह दयादुवृक्षान्त ते राद्पू्‌

द्वावंशो क्षे्निणः स्यातां स्वामिमागः प्रास्यते

व्थवंहरभामि |

यदि तेनोपरोधः स्याल्दासिनाऽन्यग्ररोहिणा

कदलीक्रमुकादीनां तजर स्वाम्येव भोगभाक्‌

परक्षेत्रे समुत्पन्नं ह्न्यक्ेतरे फलं ददत्‌

हाखाः केयास्तु तज्रस्थाः फटे वा विभजेत्ततः इति सीमाविवादप्रकरणपू

अथ वाक्पारुष्यप्रकरणम्‌ नारद्‌ः-देदाजातिकृलादीनामाकोरा( साथ )डम्संयुतम्‌ यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते कात्थायनः-हेकारं शासनं चैव लोके यच्च विगर्हितम्‌ अनुकुर्यादथ ब्रुयाद्राक्पारुप्ये तदुच्यते भगिनीमातसंबन्धमुपपातक रसनम्‌ पारुष्यं मध्यमं प्रोक्तं वाचिकं शाखवेदिभिः। अभक्ष्यपेयकथनं महापातकदूषणम्‌ पारुष्यमत्तम प्रोक्तं ती ममांतिघद्नम्‌ बृहस्पतिः-समानयोः समो दण्डो न्यूनस्य द्विगुणस्तु यः। उत्तमस्यार्धकः प्रोक्तो वाक्पारुष्ये परस्परम्‌ याज्ञवल्कयः-अर्धाऽधमेष दिगण परख पृत्तमेषु दण्डप्रणयनं कार्थं वणजाल्युत्तराधरेः नारदः-पदास्ममादात्संजल्पास्रत्यिवोक्तं मयेति यः भूयो चैवं वक्ष्यामीत्येवं सोऽप्यधंदण्डभाक्‌ बहस्पतिः-समजातिगणानां तु वाक्पारुष्ये परस्परम्‌ विनयोऽभिहितः शाखे पणानधन्नयोदशान्‌ मनुनारदो-काणं वाऽप्यथषा खञ्जमन्यं वाऽपि तथाविधपू तथ्येनापि त्रवन्दाप्यो दण्डं काषापणद्रयम्‌ थाज्ञवस्कयः-अभिगन्ताऽस्मि भगिनीं मातरं वा तवेति ख, रापन्तं दापयेद्राजा पश्चविंशातिकं दमम्‌ बाहुीवानेजस्थषिनारे वाचिके दमः। दार्यस्तदर्धिकः पादनास्ाकणकरादिषु

दै व्थवहारमारा

अशक्छस्त॒ वदनेवं दण्डनीयः पणान्दश तथा शाक्तः प्रतिभुवं दाप्यः क्षेमाय तस्यतु मातरं पितरं जायां भातरं श्वरुरं गरुम आक्षारयजञ्डातं दृप्यः पन्थानं चाद्रद्दगरोः॥ क्िपन्स्वञ्चादिकं दयात्पश्चारत्पणकं दमम्‌ भनुः-रातं बाह्णमाक्रभ्य क्षियो दण्डमहंति वेश्याऽप्यधंरातं चेव इृाद्रस्त॒ वधमर्हति पञ्चारादबाद्यणो दण्ड्यः क्षाचि यस्यामिरंौसने वेभ्ये स्याद्ंपच्वाराच्छरद्वे द्वादशको दमः बृहुस्पतिः-सच्छद्रस्यायमदितो विनयो नापराधिनः गरणहीनस्य पारुष्ये बाक्मणो नापराध्नुयात्‌ -वेर्यस्त्‌ क्षचियाकोरो दण्डनीयः हातं भवेतु तदर्धे क्षचचियो वयं क्षिपन्‌ विनयमर्हति दीद्राकारो क्षचियस्य पञ्चविंशातिको दमः वर्यस्य चेतदृदिगरणं शास्तरविद्धिरुदाहतः वेरयमाक्षारयन श्द्रो दाप्यः स्यात्‌ प्रथमं दमः। क्षिय मध्यमं चेव विप्रमृत्तमसाहमम्‌ मननारदो--एक जातिरजातिं तु वाचा दारुणया वदन्‌ जिह्वायाः प्राप्नयाच्छेद्‌ जघन्यप्रभवो हि सः नामजतिथ्रहं चेषामभिद्रोहेण कूर्वताम्‌ निखेयाोऽय(यो)पयः राङ्कन्पंलज्ास्ये दृक्ाङ्गटः धर्मोपदेङं दर्पेण दिजानामस्य कुर्वतः तप्तमासेचयेत्तेटे वक्डो श्रोजे पार्थिवः यमः--वेदध्वनिं रूद्रस्व हृाण्डनः सासनं इणु त्रपुणा जतुसीसाभ्यां रोते संतप्य परयेत्‌ वण्डरारखेदयेम्जिह्वामृचं वे यद्दाहेरेत्‌ फिल्बिषेण।पवदेच्छाखतः रृतपावनपू राज्ञा कृतदण्ड दण्डभाक्‌ तु व्यतिक्रमात्‌ ध्यासः-पापोपपापवक्तारो महापातकरशसकाः आयमध्योत्तमान्‌ दण्डान्‌ ददुस्ते ते यथाक्रमप्‌ ।॥

व्थवहारभठि

याक्षवल्कयः-जेविद्यनपदेवानां क्षेप उत्तमसाहसम्‌ मध्यमो जातिपूगानां प्रथमो आमदेशयोः नारदुः-अवमत्य राजानं वत्मनि स्वे व्यवस्थितम्‌ जिह्लाछेदाद भवेच्छद्धिः स्वेस्वहरणेन वा लोकेऽस्मिन्‌ दाववक्तव्यावदण्डयो प्रकीर्तितौ ब्रह्मणश्चैव राजा तौ हीदं बिभ्रतो जगत्‌ वसिष्ठः-पतितं पतितेत्यक्तवा चोरं चोरेति वा पुनः | चनात्तस्यदोषः स्यान्मिथ्या द्विदांषभाग्भवेत्‌ उहानाः-यत्र नोक्तो दमः सर्वेरानन्त्याच्च महर्षिभिः तन्न कार्ये परिज्ञाय कतंग्यं दण्डधारणम्‌ इति वाकपारुष्यप्रकरणम्‌ अथ दृण्डपारुष्यप्रकरणमपू भृहस्पतिः--हस्तपाषाणलगृडेभस्मकदमपांसुमिः आय॒धेश्च प्रहरणं दण्डपारुष्यमु च्यते तस्यापि दृष्टं अविध्यं हीनमध्योत्तमक्रमात्‌ अवगोरणनिःसङ्कपातनक्षतदरनेः हीनमध्योत्तमानां त॒ द्रभ्याणां समतिक्रमे ज्रीण्येव साहसान्याहुस्तज कण्टकशोधनम्‌ याह्वल्क्यः--भस्मपडङ्करजःस्परा दण्डो दशपणः स्मृतः अमेध्यपाण्णिनिष्टयुतस्पशरने दिगणः स्थतः समेष्वेवं परस्नीषु द्विगुणस्तुत्तमेषु हीनेष्वर्धदमो मोहमदादिभेरदण्डनम्‌ कात्यायनः--छदिमर जपरीषायेरापाया( यो ) यश्चतुर्गृणः पट्गुणः कायमध्ये तु मूध्नि त्वष्टगणो भवेत्‌ उदगोरणे तु हस्तस्य कार्यो दादरको दमः स॒ एव दिगरणः प्रोक्तः पातने तु सजातिषु षृहस्पतिः-दष्टकोपलकष्टेस्तु ताडने त॒ द्विमाषकः

दिगणः रोणितोद्ेदे दण्डः कार्यो मनीषिभिः

६५

६६ व्यवहारमाछा साणितेन षिना दुःख कुवन्‌ काष्ठादिभिनरंः ! द्रा रातं पणान्‌ दण्ड्यो द्विगृणं दररनिऽसजः मनुः-त्वगभेदकः इतं दण्डयो लोहितस्य दर्षुकः। मांसभेत्ता तु षण्निष्कान्‌ प्रवास्यस्तवस्थिभेदकः बृहस्पतिः-त्वग्मेदे प्रथमे दण्डो मांसमेदे तु मध्यमः। उत्तमस्त्वस्थिमेदे त॒ घातने प्रनापणम्‌ | कात्ययनः-कर्णाएप्राणपादाक्षिजिह्वारिश्रकरस्य छेदने तुत्तमो दण्डो भेदने मध्यमः स्प्रतः॥ मनुः-मनुष्याणां पञुनां दुःखाय प्रहत यदि। यथा यथा महादुःखं दण्डं कुयांत्तथा तथा नारद्ः-येनाङ्गनापरो वणा बाद्यणस्यापराध्नयात्‌ तदेव तस्य च्छेत्तव्यभवं शुद्धिमवाप्नयात्‌ बराह्मणं हन्ति चेच्छरद्रो ज्ञानतोाञज्ञानतोऽपि वा। महिषीपादयोबंदध्वा विकषताऽऽनिपातनात्‌ राजनि प्रहरयस्तु छृतागस्यपि दुमंतिः। मृटं तमो बिपचद्‌ बद्यहत्या[रावा धिकम्‌ यभः-येन केनचिदङ्कन हिस्याच्छेयांसमन्त्यजः। 2 तव्यं तदेवास्य तन्मनोरनुशासनम्‌ सहासनमभिप्रेप्सुर्त्छृष्टस्यापरूषटजः कृट्यां रता निवांस्यः स्फिचि वाऽस्य निरृन्तयेत्‌ अवनिष्ठीवतो द्पाहबोो छेदयेुपः अवमूजयतो मेटरभवरधयतो गृदप्‌ केरो तु गरदणतो हस्तो छेदयेच्चाविचारयन्‌ पादयोर्नासिकायां भीवायां वृषणे तथा अङ्गावपीडने चेव भेदने छेदने तथा | सम॒त्थानव्यये दाण्यः कलहापहृतं यत्‌ मनुः-भार्या पन्नश्च दासश्च हिष्यो भ्राता सहोदरः प्राप्तापराधो दण्डयः स्याद्भन्ज्वा वेणदलेन वा पृष्ठतस्तु रसारीरस्य नोत्तमाङ्गे कथचन अतोऽन्यथा तु प्रहरन्‌ प्राततः स्याच्चोरकिल्विषम॥

त्यवहारमाला

नारदुः-पुाप्राधे पिता श्ववान्‌ शुनि दृण्डभाक् | मरकंटे तु तत्स्वामी तेरेव प्रहितो चेत्‌ याज्ञवल्क्यः-राक्तो ह्यमोक्षयन्‌ स्मामी द॑ष्टिणां शद्किणां तथा प्रथमं साहस दयाद्धिकरुटे द्विगुणं तथा बृहुस्पतिः-विविक्ते ताडितो यस्तु हतो दरयेत वा भवेत्‌ हन्ता तदृनुभानेन विज्ञेयः इापथेन वा दयोः प्रहरतोर्दण्डः समयेऽस्त॒ समः स्मृतः आरम्मतोऽनुबन्धी दाप्यः स्यादधिकं दमम्‌ आकरुष्टस्तु समाकोरस्ताडितः प्रतिताडयन्‌ हत्वाऽऽततायिनं चेव नापराधी भवेन्नरः कात्यायनः-अस्पृरयधूतदासानां नराणां पापकारिणाम्‌ प्रातिलोभ्यप्रसतानां ताडनं नार्थतो दभः याज्ञवल्कयः-दुःखे रोणितोत्पादे राखाङ्कच्छेदने तथा दण्डः श्षुद्रपदानां त॒ द्विपणप्रभतिक्रमः लिङ्गस्य च्छेदने मृत्यो मध्यमो मूल्यमेव महापङनामेतेषु स्थानेष॒ द्विगुणो दमः कात्यायनः-त्रिपणो दादृङपणो वधे तु गगपक्षिणाम्‌ सपमाजारनकुलश्वमकरवधे नणापमर मनः-गोकृमारीं देवपह्ामुक्नाणं वषम तथा वाहयन्‌ साहसं पूवं पप्नुयादुत्तभं वपे विष्णाः-गजास्वोष्गोघाती दयककरपादिकः। काया विमांसषेकयी ग्राम्यपद्ाघाती काषांपणातं दण्ड्यः परास्वामिनश्च म्रल्यं दद्यातु परस्य पटाघाती कीटोपघाती काषापणप्‌ मनुः-मनष्यमारणे क्षिप्रं चोरवत्‌ किल्विषं भवेत्‌ प्राणभ्रत्छु महत्स्वध गोहयोष्टगजादिषु कात्यायनः-प्रमापणे प्राणभरतां प्रतिरूपं तु दापयेत्‌ तस्यानुरूपे मूल्य वा दाप्य इत्यबवीन्मनुः याक्षवल्क्यः-प्ररोहिराखिनां शाखास्कन्धस्सवंषिदारणे उपजीव्यदमाणां तु दिंहातेद्ंगुणो दमः

8८ व्यवशारमाडा

वनस्पतीनां सर्वेषामपभोगो यथा यथा। तथा तथा दमः कायां सायमिति धारणा चेत्यरमरानसीमाख पुण्यस्थाने स॒रालये जातडमाणां दिगुणो दमो वक्षेऽथ विश्रुते कात्थायनः-वाक्पारुष्ये यथेवोक्ताः प्रतिखोमानुखोमतः तथेव दण्डपारुष्ये पात्या दण्डा यथाक्रमम्‌ इति दण्डपारुष्यप्रकरणम्‌ अथ स्तेयप्रकरणम्‌ भनुः-साहसं स्यादन्वयवत्‌ प्रसभं कमं यत्‌ कृतस्‌ निरन्वयं भवेत्‌ स्तेयं ₹ृत्वाऽपव्ययते यत्‌ नारद्‌ः-तदपि जिविधं प्रोक्तं द्रव्यपेक्ष महर्षिभिः, क्षद्रमध्योत्तमानां त॒ द्रव्याणामपकषणात्‌ म्र द्वाण्डासनखटरवास्थदारुचमत॒णादि यत्‌ ङामीधान्य कृतान्नं क्षुद्रद्रव्यसरदाहतम्‌ व्यासः-कोरोयवरज वसनं गोवर्ज परावस्तथा हिरण्यव्जं लोहं मध्यं बीटिथवा अपि हिरण्यरतनकोरोयद्ीपंगोगजवाजिनः। देव नाह्यणराज्ञां द्रव्यं विज्ञयमुत्तमम्‌ | प्रकाराश्चाप्रकाराश्च तस्करा दिकविधा मताः स्वाचिद्रनेरेव विक्ञयाश्वारेस्तस्करवेदोभिः, नारदः-प्रकारावशकास्तत कृटमानतुलाभ्चिताः उत्कोचकाः सोपधिकाः कितवाः पण्ययोषितः प्रतिरूपक राश्चेव मङ्घलादेरावबृत्तयः। इत्येवमादयो ज्ञेयाः प्रकाशास्तस्करा भवि अप्रकाह्ास्त॒ विज्ञेया बहिरभ्यन्तराथिताः सुपमत्तप्रमत्तांश्च मुष्णन्त्याक्रम्य ये नराः॥ संधिच्छिदः पान्थस्रषो द्विचतुष्पदहारिणः उर््षेपकाः सस्यहरा ज्ञेयाः प्रच्छन्नतस्कराः

व्यवहारमाल्न

प्यासः-उक्क्षपकः संधिभेत्ता पान्थप॒दग्न्यिभेदकः | ख्ीपुंगोश्वपह्ास्तेयी चोरो नवविधः स्थतः मनुः-तान्विदित्वा सु चरितेगढेस्तत्कर्मकारिभिः चरिश्वानेकेसंस्थानेः प्रोत्साद्य वरामानयेत्‌ तर्षा दोषानभिख्याप्य स्वे स्वे कर्मणि तत्वतः कुर्वीत हासन राजा समभ्यङ्सारापराधतः॥ प्रमं यलनमातिषठत्स्तनानां निथ्रहे नृपः स्तेनानां नियरहादस्य यजो राष्ट वधते अशासत्तस्करान्यस्तु बि गृहणाति पार्थिवः तस्य प्रक्षुभ्यते राज्यं स्वर्गाच्च परिहीयते ष्यासः-तुलामानाषशेषण टेख्येन गणनेन अर्धस्य वृद्धियासेन मरष्णन्ति, वणिजो नरान्‌ तुलाशासनमानानां कृटङूनाणकस्य एमिश्च व्यवहरतां दाप्यो दममुत्तमम्‌ याक्ञवल्कयः-भेषजस्नेहलवणगन्धधान्यगडादिषु पण्येषु प्रक्षिपरन्हानं पणान्दाप्यस्तु षोड मिथ्या वदृन्परीमाणं इत्कस्थानादपक्रमन्‌ दाप्यस्त्वष्टगणं यश्च सब्याजक्रयविक्रयी अर्धप्रक्षेपणाद्दिंहो भागं डाल्कं नपो हरेत्‌ व्यासिद्धं राजयोग्यं विक्रीतं राजगामि ततु बहस्पतिः-अज्ञातोषधमन्ञस्तु यस्तु व्याेरततववित्‌ रोगिभ्यो द्रव्यमादत्ते दण्डयश्वोरवद्धिषक्‌ चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः अमानुषेषु प्रथमो मानुषेषु तु मध्यमः॥ याक्ञवल्क्यः-कृटस्वणन्यवहासी विमांसस्य विक्रयी अङ्हीनस्तु कतग्यो दाप्यश्चोत्तमसाष्टसम्‌ वसानारूपणान्दण्डयो रजक स्त॒ परांशुक विक्रथावक्रयाधानयाचितेषु पणान्द्ञ

६९

व्यवहूरमाक।

धुखममणिसजायःकाष्ठवल्कलवाससाम अजातो जातिकरणे विक्रयेऽशटगणो दमः बहस्पतिः-अस्पमूल्ये तु संस्छृत्य नयन्ति बहुमूल्यताम ख्रीवालकान्वञ्चयन्ति दण्डयास्तऽथानुसारतः भनुः-सवेकण्टकपापिष्ठं हेमकारं तु पार्थिवः, प्रवतंमानमन्याय्ये ठदयेष्ुवराः श्वुरेः नारदः-लोहानामापि सर्वेषां हेतुरभिः किरयाषिधो क्षयः संकरीयमाणानां तेषां दृ्टोऽभिसंगमात्‌ याक्ञवल्क्यः-अभ्नो सुवर्णमक्षीणं रजते दिपटं इतम्‌ अष्टो तु जपसीसेषु ताम्रे पश्चद्ङ्ायसि मनुः-तन्तुवायो दकपठं दयादेकपलाधिकम्‌ , अतोऽन्यथावरतमानो दड्यो दादुराकं पणम्‌ याक्षवल्क्यः-रते दशपला, वद्धिरोणें कार्पासिके तथा मध्ये पथपला स्तरे सक्ष्मे तु जिपला मता! जिंशां शो रोमबद्धस्य क्षयश्चमेङूतस्य कोदोयवल्कलादीनां नेव बुद्धिनं क्षयः॥ विश्वामिन्नः-षाण्मासिकमथो वासर उत्तरं चाऽऽब्दिकं भवेत्‌ हिवर्ष त॒ प्रावरणं यथाभोगं पयो गवाम देही काटं भोगं ज्ञात्वा नष्टे बलाबलम्‌ द्रव्याणां कराला ब्रूयुयत्तदाप्यमस्रायम्‌ मनुः-संपिं भित्वातु ये चोर्यं रात्रो कुर्वन्ति तस्कराः। तेषां छित्वा नपो हस्तो तीक्ष्णले निपातग्रेत्‌ पुरुषाणां कुकीनानां नारीणां विक्षतः म॒ख्यानां चैव रत्नानां हरणे वधमर्हति ख्रीहतां लोहरायने दग्धव्यो वे कटाभिना नरहरता हस्तपादौ छित्वा स्थाप्यश्चतुष्पथे पान्थमट्‌ कण्ठदेरो तु बद्ध्वा वृक्षेऽवलम्बयेत्‌ स्वदेदाधातिनो ये स्य॒स्तथा मार्गनिरोधेनः तेषां सर्वस्वमादाय राजा चट निवेक्येत्‌ नारदुः-राज्ञः कोरापहर्ुश्च प्रातिकूल्येषु पण्डितान्‌

ध्थंवहारंमाटा ७१

रीणाम पजर्प्तश्च घातयेद्विविधेवैधेः बुहस्पतिः-गोहतेासिकां छित्वा बद्ध्वा चाम्भाकिं मन्यत्‌ याक्षवल्क्यः-बन्दिथाहां स्तथा वाजिकुञराणां हारिणः, प्रसद्य घातिनश्चैव इलमारोपयेन्नरान्‌ उत्क्षेपक ग्रन्थिमेदी करसंदंशहीनकौ कायो द्वितीयेऽपराधे करपादेकहीनको अङ्गुली मन्थिमेदस्य च्छेदयेत्मथमे अहे द्वितीये हस्तचरणो त॒तीये वधमर्हति बहस्पतिः-धान्यं दरहाभ्यः कुम्भेभ्यो हरणेऽभ्याधेकं वधः रोषेष्वेकादरागणं दाप्यस्तस्य तद्धनम्‌ त॒काधरिममेयानां इतादभ्यधिके वधः सुवर्णरजतादीनायत्तमानां वाससाप्‌ पञ्चारातस्तवभ्यधिके हस्तच्छेदनमिष्यते रोषेऽप्येकादरागणं मरत्यादृण्डं प्रकल्पयेत्‌ यमः-पररिपुतेषु धान्येषु साकमूलफलटेषु निरन्वये रातं दण्डयः सान्वयेऽर्धशतं दमः घ्यासः-अल्पधान्यापहरण क्षीरे तद्रिकृतो तथा स्वामिने" तत्सम दाप्यो दण्डतु द्विगण नरः॥ यस्तु रज्जुं घटं कूपाद्धरेत्‌ भिन्याच्च यः प्रपाम्‌ दण्डं प्राप्नुयान्माषं तच्च तस्मिन्‌ समाहरेत्‌ याज्ञवत्क्यः-क्षुद्रमध्यमहाद्रग्यहरणे सारतो दमः। देरहाकाटो वय ःदाक्ती संचिन्त्या दण्डकर्मणि कात्यायनः--येन येन परद्रोहं करात्यङ्गन तस्करः शिन्यात्तत्तन्नृपस्तस्य करोति तथा पुनः बृहस्पतिः-वृत्तस्वाध्यायवांस्तेयी बन्धनैः छ्िरयते चिरम स्वामिने तद्धनं दाप्यः प्रायभ्रित्तं कार्यते) चोरं प्रदाप्यापहतं घातयेदिविपैर्वधेः सचिवं बाह्यणं कृत्वा स्वराष्राद्विवासयेत्‌ मनुः-न होढेन विना चोरं घातयेद्धामिंको नृपः

व्यवहरिमाटठा

सहोढं सोपकरणं घातयेदविचारयन्‌ नारद्ः-गवादिष प्रनष्टेषु द्रव्येष्वपहतेषु पदेनान्वेषणं कुर्थस्तन्मलात्तदिदो जनाः मनुः-समभा प्रपा पृगक्ञाला वेदी मयान्नविक्रयः। चतुष्पथाश्चेत्यवक्षाः समाजगरक्षणानि जीर्णो ्यानान्यरण्यानि कारक विरनान्यपि एवंविधाज्ञपो देशाद गल्मेः स्थावरजङ्गमैः तस्क रप्रतिषेधार्थं चारेश्चाप्यनु चारयेत्‌ वर्णस्वराकारभेदात्‌ संदिग्ध विनिवेदनात्‌ अदेङकालदरष्टत्वानिवेहास्थापि शोधनात्‌ ग्रतखीपानसक्त्या निरायव्ययकमभिः एतेरप्यवगन्तव्या टोटेरेव केवलम असत्याः सत्यसंकाशाः सत्याश्रासत्यसंनिभाः श्यन्ते विविधा भावास्तस्माद्क्तं परक्षिणम नारेदैः-एतेरुपायेरन्येश्च युक्तो नित्यमतन्द्रितः स्तेनान्‌ राजा निगृह्णीयात्‌ स्वे र्ट पर एव ग्रामेष्वपि ये केचिच्ोराणां भक्तदायकाः माण्डावकारादाश्चैव स्वस्तानपघातयेत्‌ -॥ व्यासः-ये चास्य भाण्डागन्यदकमन्नोपकरणप्रदाः | भक्तावकाडादाश्चेव तेऽपि तदोरिणः स्य॒ताः॥ केतारश्ैव भाण्डानां प्रतिग्राहिण एव समदण्डाः स्प्रताः सर्व ये प्रच्छादयन्तिते॥ नारदः-उत्कोडतां जनानां तु हियमाणे तदा धने। श्रुत्वा ये नाभिधावन्ति तेऽपि तदहोषभागिनः गौतमः-चोरसमः सचिवो मतिपूर्वे प्रतिगरहीताऽपि कालत्यायनः-येन दोषेण शूद्रस्य दण्डो भवति धर्मतः, तेन विटरक्षच्चविप्राणां दविगणो द्विगुणो भवेत्‌

मनुः-अष्टपाद्यं हि इृाद्रस्य स्तेये भवति किस्बिषप्‌

ख. न्द्रिकः।

भिद

व्यवहारमाटा | ७३

षोडरोव तु वेश्यस्य द्वार्जिंरात्‌ क्षच्चियस्य तु, ब्राह्मणस्य चतु ;षाष्टिः पूर्णं वाऽपि शत भवेत्‌ द्विगुणा वा चतुःषष्टिस्तदोषगरणविद्धि सः आपस्तम्बः-रामेष नगरेष्वपि चाऽऽयाज्टाचीन्‌ सत्यरीलानं प्राप्तान्निदध्यात्‌ तषां पृरूषास्तथाकिधा एव स्युः सर्वेतो योजनं नगरतस्तस्करेभ्यो रक्ष्यं कोशो भामेभ्यः तन्न यन्मुभ्यते तेस्तत्‌ प्रदाण्यम्‌ कात्यायनः-स्वदेरो यस्य यत्किचिद्धूत दयं न॒पेण तत्‌ गरदणीयात्तत्‌ स्वयं नष्टं प्राप्तमन्विष्य पार्थिवः अरक्षितारं राजानं बलिषडमागहारिणम्‌ तमाहः सवंलछाकस्य समग्रमलहारिणम ।॥ स्तेनेष्वल्भ्यमानेषु राजा द्यातू स्वता धनात। उपेक्षमाणो द्येनस्वी धमद्धाच्च हीयते थाज्ञवल्कयः-रौल्किकेः स्थानपाटवां नष्टापहतमाहतम्‌ अर्वाङ्‌ संवत्सरात्स्वामी परता नपतिर्हरेत्‌ आददीताथ षड्भागं प्रनश्ाधिगतान नपः। द्रामं द्वाद वाऽपि मतां धममनुस्मरन्‌ प्रनष्टस्वामिक्‌ रिक्थ राजा उयब्द्‌ं निधापयेत्‌ | अवाक उयब्दाद्धरेत्‌ स्वापी परतो नर्पतिर्हरेत्‌ प्रनष्ठाधिगतं देयं नपेण धनिन धनम विभावयन्न चेद्धिङ्गस्तत्मं दण्डमर्हति यांस्तत्र चोरान्‌ गशरदणीयात्तान राजेभेने घातयत्‌ मनुः-द्विजोऽध्वगः क्षीणवृतिद्ाविक्ष द्र मल्क, ददानः परक्षजान्न दण्डान्‌ दातुमहति थमः-पृष्पे साकोद्के कष्टे तथा मे तृणेषु अदत्तादानमेतेषामस्तेयं तु यमाऽ्रवीत्‌ यात्तवल्क्यः-द्विजस्तणेधःपप्पाणि स्व॑तः स्वपदा हरेत्‌ कात्यायनः-जपुसे द्वे कतेद्रत पञाप्रं पञ्चदाऽइमम। खज्घरं अकुलादीनि गृह्णन्‌ मुष्णन्‌ दोषभाक्‌ 9

व्यवहारमाला

तथेव सप्तमे भक्ते भक्तानि षडनडइनता अश्वस्तनविधानेन इत्यं रीनकमंणः खलात्‌ क्षेजादगाराद्वा यतो वा{ऽप्यपलभ्यते आख्यातव्यं तु तत्सर्वे परच्छते यदि पृच्छति भनुः- यज्ञश्चेत्‌ प्रतिरुद्धः स्यात्‌ पडनेकेन यज्वनः ब्राह्यणस्य विषेण धार्मिके सति राजानि यो वेडयः स्याद्‌ बहुपराहींनकतुरसोमपः। कुड्(टु)म्बात्तस्य तद्‌ द्रव्यमाहरेयज्ञाकिद्धये आहरेत्‌ जीणि वादे वा कामं शुद्धस्य वेरमनः। नहि इाद्रस्य वित्तेषु कच्िद्‌स्ति परिथ्रहः यो नाऽऽहिताभ्रः रातगन यज्वा सहश्नगः तयोरपि कटम्बाभ्यामादेरद्‌ विचारयन्‌ बाह्यणस्वं हतव्यं क्षाच्रेयेण कदाचन द्स्य॒र्निष्किययोस्तु स्वमजीवन्‌ हर्तृमिच्छाति तस्मिन धारयेदण्डं धार्मिकः प्रथकवीपतिः क्षन्नियस्य तु बाटिरयाद्‌ बाद्यणः सीदति क्षुधा कत्पायित्वाऽस्य वत्तं रक्षेदेनं समन्ततः | राजा हि घमषडभागं तस्मादाप्रोति रक्षितः अनेन विधना राजा कुवाणः स्तेननिग्रहम्‌ } योऽस्मि प्राप्नुयाह्टोकं परेत्य चानुत्तमं सुखपर दाति स्तेयप्रकरणम। अथ साहसप्रकरणम मनुष्यभारणै चोय परदाराभिमरहानम्‌ पारुष्यमभय चेति साहसं पञ्चधा स्प्रृतम्‌ सहसा क्छियते कमं यक्किचिद्‌ बलदर्पितैः तत्साहसमिति प्रोक्तं सहा बलमिहोच्यते तत्पनच्िकिधं ज्ञेयं प्रथमं मध्यमं तथा। उत्तमं चेति राश्रज्ञस्तस्योक्तं लक्षणं पृथक्‌

हयवहारमाटल

फलप्रलोदकादीनां क्षेजोपकरणस्य

भङ्गोत्षपोपभदयिः प्रथमं साहसं स्पतप्‌

वास्ःपश्वन्नधान्यानां गहोपकरणस्य

एतेनेव प्रकारेण मध्यमं साहसं स्मतपू

व्यापदो बिषहाच्रायेः परदारप्रधर्षणम्‌

प्राणोपरोधि यच्चान्यदुत्तमं साहस स्प्रतभ॒ मारदः-तस्य दण्डः क्रियापेक्षः प्रथमस्य हातावरः।

मध्यमस्य तु साचज्ञै्ठः पश्चरातावरः |

उत्तमे साहसे दण्डः सहस्रावर इष्यते

वधः सवस्वहरणं पुरान्निवांसनाङ्कने

तद्ङ्गच्छेद्‌ इत्युक्ता दण्ड उत्तमसाहसे याज्ञवल्कयः-पित॒पजस्वसभ्रातदम्पत्याचायरिष्यकाः ¦

एषामपतितानां यस्त्यागो हातदण्डभाक्‌

द्रव्याणि हिंस्यायो यस्य ज्ञानतोऽज्ञानतोऽपि वा।

तस्योत्पादयेत्त्टिं दण्डं दद्याच तत्समम्‌ व्यासः- विप्र दृष्य्भक्ष्येण दाप्यस्तुत्तमसाहसम्‌

ष्च चां विरशन्तायं दद्र दाप्यस्तदधकम्‌ याज्ञवल्क्यः-पितापुज्रविरोधे तु साक्षिणां जिपणो दमः मनुः-सकमध्वजयष्टीनां प्रतिमायाश्च भेदकः

प्रतिकुयांच्च तत्सर्वे पञ्च दयाच्छतानि

प्रकारस्य भेत्तारे परिखायाश्वे पूरकम्‌

दाराणां चैव भेत्तारं क्षिप्रमेव प्रवासयेत्‌

तटागमेदकं हन्यादप्सु इाद्धवधेन वा

तच्चापि प्रतिसस्कुयादयाच्चोचमसाहसम

विषाभिदां पतिगरुनिजापत्यप्रमापणीम

विकणंकरनासा्टीं छृत्वा गोभिः प्रमापयेत्‌ याक्ञवस्कयः-कषेऽवेरमयामखला्िर्वातादेश्च दाहकाः

राजपल्याभिगामी दग्धव्याः स्युः कटाभिना

७4

७& व्यवहारमाला

कूटशासनकत्श्च प्ररुतीनां दूषकान्‌ श्रीवाटबाद्यणघ्रांश्च हन्यादिरसेषिनस्तथा व्यासः-परि्करोन पूर्वः स्याद्धेषन्येन तु मध्यमः। प्रहारेण तु गर्भस्य पातने दण्ड उत्तमः बृहस्पतिः-मिजप्राप्त्यर्थलोभेवां राज्ञा लोकहितैषिणा मोक्तव्या: महमिकाः सवेभृतभयावहाः बोधायनः-क्षन्ियादीनां बाद्यणवधे वधः सर्वस्वहरणं तेषमिष तुल्यापकृष्टवध यथावलानुरूपं दण्डं कृत्पयेव्‌ बहस्पतिः-प्कं बहवो यत्र प्रहरन्ति रुषाऽन्विताः। ममप्रहारका यस्त॒.घातकः उदाहतः मपघाती तु यस्तेषां यथोक्तं दापयदमम्‌ आरम्भरुमहायाश्च दाषभाजस्तद्‌धतः नारदः-अिराषेण स्वषामष दृण्डविधिः स्मरतः वधाहते बाद्मणस्य बधं बाह्यणोऽहति शिरमो य॒ण्डने दण्डस्तस्य निवसनं पुरात्‌ ललाटे चामिरस्ताङ्कः प्रयाणे गभेण च) यमः-न रारीरा बाद्मणस्य दण्डो भवति कष्टिचित्‌ गुप तु बन्धन बद्ध्वा राजा भक्तं प्रदापयेत्‌ अवध्या बाह्मणाः मर्वे ठाकेऽस्मिन्‌ वेदिकी श्रतिः। बृहस्पतिः-हतः संहभ्यत यत्न घातकस्तु हश्यते पैवेरानुमानन ज्ञातव्यः स, महीभृजा प्रतिवेभ्यानवेभ्यो तस्य मिज्ाखिन्धवाः। प्र्टव्या गजपृरुषेः सामादिभिरुपकरमेः एषोदिता घातकानां तस्कराणां भावना गहीतः शङ्कया यस्तु तत्कार्यं प्रप्ते रापथेः विरोध्यस्तु सर्ववादेष्वयं विधिः मोधायनः-टहास्यार्थमपि बाह्मण आयुधं नाऽऽदीत बह्यणार्थं गवार्थं वा वणानां वाऽपि संकरे गरणी यातां बिप्रविरा शारं धर्मव्यतिकमे

व्यवहारमाला

अभिदो गरदश्चैव राल्लपाणिर्धनापहः

क्षेच्रदारहराश्चेव षडेते आततायिनः कात्यायनः-उयतासिषिषाभिं चापोयतकर तथा आ्थवेणन हन्तारं पिडानं चेव राजसु

भार्यातिक्रम८ मि `णं चैव विधात्सप्ताऽऽततायिनः

मनुः-गुरं वा बालवृद्धौ वा जाह्णं वा बहुश्रतष्‌ आततायिनमायान्तं हन्यादेवाविचारयन्‌ नाऽऽततायेवधे दोषो हन्तुभवति कश्चन प्रकार वाऽप्रकाशं वा मन्युस्ते मन्युप्रच्छति देवलः-आत्पत्यागः परत्यागात्पाष¶ीयान्पातकादपि पातके निष्छटतिः प्रोक्ता कथमात्मनि निष्छतिः सुमन्तुः-आततायिनि दोषोऽन्यज मोब्राह्मणवधात्‌ त्यायनः-आततायिनि चोक्छृे तपःस्वाध्यायजन्पतः वधस्तस्य तु नेव स्यात्पापहीनेऽवधो भगः बृहस्पतिः-आततायनमुत्छषटं वत्तस्वाध्यायसंयुतप्‌ यो हन्याद्वधप्राप्तं सोऽश्वमेधफलं लमेत इति साहस्षप्रकरणप्‌ अथ श्रीस्रहणप्रकरणमप्‌ मनुः-उपकारक्रिया केलिस्पर्रो भषणव।ससाम्‌ सहखटूबासनं चेव सर्वे संहणं स्पृतम्‌ बहस्पतिः-पापगरल सग्रहणं नरिप्रकारं निबोधत बल्ोपधिरते द्रे त॒ ततीयमनुरागजम्‌ तत्पुनाश्चिविधं प्रोक्तं प्रथम मध्यमोत्तमप्‌। अनिच्छन्त्या यक्करियते मत्तोन्म्तप्रपत्तया प्रलपन्त्या तु रहसि बठात्कारृतं तु तत्‌ छद्मना गहमानीय दत्वा वा मदकारणपर्‌ संयोगः कियते यत्स्यात्ज्ञषाधेरृतं विदुः अन्योन्यचक्षरागेण दृतस्तप्रेषणेन वा

७५७

५८ उग्रवहारमाला

छृतं रूपाथलोामेन ज्ञेयं तदृनुरागजम्‌ अपाङ्कगप्रक्षण हास्यं दूतीं प्रेषणं तथा स्पशं भूषणवश्राणां प्रथमः सं गहः स्पृतः प्रेषणे गन्धमाल्यानां फलमयान्नवाससाम॒ संभाषणं रहसि मध्यमं संहं बिदः एकरदाय्यासन कडा चम्बनालिङ्नं तथा एततसंश्रहणे प्रोक्तयत्तमं रास््वेदिभिः अथाणामपि चेतेषां प्रथमो मध्यमोत्तमो विनयः कल्पनीयः स्यादधिको द्रषिणाधिके भनुः- भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा सेभाषणं गहे स्चीभिः कुर्यरप्रतिवारिताः

संभाषां गहस्जाभिः प्रतिषिद्धः समाचरेत्‌ निषिद्धो भाषमाणस्त्‌ सवरणं दण्डमहंति याज्ञवल्क्यः-स्त्री निषेधे शातं दयादहिरते त॒ दमं पुमान्‌

अनिषेधे तयोदण्डो यथा संग्रहणे तथा मनुः-परदारामिमरोष प्रवृत्तान्‌ नन महीपतिः उद्वेजनकरर्दण्डेभ्िह पित्वा प्रवासयेत्‌ तत्समुत्थो हि लोकस्य जायते वर्णसंकरः येन मलहतो ध्मः सवनाज्ञाय कल्पते अब्राह्मणः सेग्रहणे प्राणान्तं दण्डमहति चतुर्णामपि वर्णानां दारा रक्ष्यतमाः स्पृताः बहस्पतिः-छग्मना कामयेवस्तु तस्य सर्वहरो द्मः अङ्कयित्वा भगाङ्न पुराननिवांसयेत्ततः याज्ञवल्कयः-सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः प्रातिलोम्ये वधः पुंसां स्बीणां कणादिष्न्तनम्‌ दमः समः समायां तु हीनायामर्धिकः स्म्रतः। पसः कार्याऽधिकायां तु गमने संप्रमापणपर्‌ पितुः स्वसारं मातश्च मातुलानीं स्नुषामपि मातुः सपत्नीं भगिनी माचायतनयां तथा

घ्थर्वहरिमाटा ७२

आचायपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः छित्वा लिङ्ग वधस्तस्य सकामायाः स्तियास्तथा वसिष्ठः-रद्रश्चेद्‌ बाह्यणीममिगच्छेद्‌ वीरणेवेषयित्वा शद्रमभरो प्रास्येत बाह्यण्याः शिरो वापयित्वा सर्पिषाऽभ्यज्य नभं खरमारोप्य महापथमनसंबाजयेत्‌ पूता भवतीति विज्ञायते एवं वेश्यो राजन्यायां मेथुनमाचरन्‌ धद्रश्च राजनम्या- वैरययोः पनुः-वरषले सेवते यातु बाह्मणी मद्मोहिता तां श्वाभिः खादयेद्राजा संस्थाने बहुसंस्थिते वैरयं वा क्षञ्चियं वाऽपि बाह्मणी सेवते या। शिरसो मण्डनं तस्याः प्रयाणं गदभेन तु गृहमागत्य या नारी प्रलोभ्य स्परानादिना कामयेत्तत्च सा दण्ड्या नरस्यार्धद्मः स्मरतः छिन्ननासोष्टक्णा त॒ परिभ्राभ्याप्छु मस्जयेत्‌ ख।द्येद्रा सारमेयः स॑स्थाने बहर्सस्थिते भतार लङ््धयेया तु स्त्री जातिगणदर्पिता तां चामिखादयेद्राजा संस्थाने बहुसंस्थिते षहस्पतिः-अनिच्छन्ती तु या गता भक्ता तां वासयेद्‌ गहे मटिनाङ्गामधःराथ्यां पिण्डिमाजोपजीषिनीम्‌

इति स्नीसंग्रहणप्रकरणम्‌

[1

अथ दायविभागप्रकरणम्‌ भरनः-वियाप्राप्तं रोधनं यच सौदायिकं भवेत्‌ विभागकाटे तत्तस्य नान्वेष्टग्ये स्वरिकिथभिः वियारोरयश्रमेकब्पं खीधनं माधपर्िकम्‌ मत्रमोद्राहिकं भ्रातुश्राताभिर विभज्यते कमादभ्यागत द्रव्य हतमभ्य `स यः। दायादेभ्यो तहयाद्धियया प्राप्तमेव

1 ) 1 कि "5 "क

ख, घ्याक्तः |

जजन यकन कण मि)

न्यवहाररमादल

परभक्तोपयागेन विया प्राप्ताऽन्यतस्तु या,

तया प्राप्तं तु विधिना वियाप्राप्तं तदुच्यते

शिष्यादात्विज्यतः प्रश्रात्‌ संदिग्धप्रश्रनिणयात्‌

स्वज्ञानरसनादबारखाह्ुम्ध वाऽध्ययनाच्च यत्‌

वियाधनं तु यत्राहुः सामान्यं यदतोऽन्यथा कात्यायनः-नावियानां तु वैयेन देयं वियाधनं कचित्‌

समवियाधिकानां देयं वेयन तद्धनम्‌ नारदः--रोर्यमार्याधने हित्वा यच्च वियाधनं कचित्‌

जीण्येतान्यविभान्यानि प्रसादो यश्च पतृकः यृहस्पतिः--पितामहपितभ्यां दत्ते माज्ाच यद्धकेतू |

तस्य तन्नापहतंब्यं रोर्थभा्याधनं तथा

मनु:--अनुपध्नन्‌ पितद्रव्ये भ्रमेण यदुपार्जतम्‌

स्व यमीहितठम्धं तन्नाकामो दातुमरहति

वख पज्नमलकारं रुतान्नमद्‌क खियः ¦

योगक्षेमं प्रचारं विभाज्यं प्रचक्षते

एकां शीं कारयेत्कम यथांरेन गहे गहे

बह्वयः समांरातो देया दामानामप्ययं विधैः | नारद्‌ः-कुटुम्बं बिभ्रयाद्‌भ्रातयां विद्यामधिगच्छति |

भागं विदययाघनात्तस्मात्स टमेताश्ुतोऽपि सन्‌

अविद्यानां तु स्वेषामाहतं चेद्धनं भवेत्‌

समस्तज्र विभागः स्यादापिञ्य इति वारणा व्यासः-साधारणं समाभित्य यक्किविद्राहना यथम्‌ ¦

सो ्यादिनाऽऽप्नोति धनं भ्रातरस्तस्य भागिनः॥

तस्य भागद्रयं दयं रोषास्तु समभागिनः

परुषस्य शियाश्वैव धम्यं वत्मनि तिष्तोः

संयोगे विप्रयोगे धपान्वक्ष्यामि साश्वतान्‌।

अस्वतन्त्राः शियः कार्याः पुरुषः स्वर्दिवानिङ्ञम्‌

विषये समानाश्च संस्थाप्या ह्यात्मनो वशे |

रक्षत्कन्यां पिता पृू(प्रोत्तां पतिः पुजस्त॒ वार्धके

थवहारभाङा <

अभावे ज्ञातयस्तेषां स्वातन्ञ्यं कचित्लियाः। पिता रक्षति कोमारे भर्ता रक्षति यौवने) पुजश्च स्थविरे भावे खी स्वातन्त्यमहति॥ अनाख्याय ददहाषं दण्डय उत्तमसाहसम्‌ अदुष्टां यस्त्यजत्कन्यां दूषयंश्च मृषा रातम्‌

बहस्पतिः-सृक्षमेभ्याऽपि प्रसङ्गभ्यो निवार्या खी बेन्धभिः।

१९

स्वकामे वतंमानातु या स्नहान्न निवारिता ॥: अवश्या सा भवेत्पश्चायथा ग्याधिरूपेक्षिता ( तः )। यादशं भजते हि शली पुत्रं सते तथाकेधम्‌ अथ प्रजाविराद्ध्यय ियो रक्ष्याः प्रयत्नतः ऋतुस्नाता तुया नारी भतारं नापगच्छति तां याममध्ये विख्याप्य श्रणष्नीतिं विवासयत्‌ अप्रजां दरामे वषं श्चप्रजां द्वादशे त्यजेत्‌ प्रेतप्रजां पञद्रो सथस्त्वप्रियवादिनीम्‌ भार्याये व्यभिचारिण्ये परित्यागो विद्यत दद्यात्‌ पिण्डं कुचेटं अधःशग्यां हाययेत्‌ पूर्वात्थानं गरुष्वचां भाजनव्यञ्जनाक्रया जघन्याहानरायित्वं कम स्रीणामुदाहतम दरारोपवेरानं नित्यं गवाक्षावेक्षणं तथा, अससप्रलापो हास्यं दूषणं कुलयोषिताम्‌ कीडां हारीरसंस्कारं समाजोप्मवदर्नम हासं परगरहं यानं त्यजेत्‌ प्रापितभतुंका मृते भतेरि या नारी समाराहद्धृतारानम्‌। साऽसरुन्धतीसमा रामा स्वगलोकं महीयते पृथक्चितां समारुद्य गिप्रा गन्तुमर्हति देशान्तरे मृते तस्मिन्‌ साध्वी तत्पादुकाद्वयम्‌ निधायोरसि सश्द्धा प्रविरोज्जातवेदसम्‌.। तन्न सा भतृपरमा पराऽपरमदालमसा

्यवह{रभादला |

क्रीडते प्रतिना साधं यावदिन्द्राश्चतु्दरा विष्णः-परता भतुब्रह्मचय तदन्वारोहण तथा नारद्ः-विभागोऽथस्य पिञ्यस्य पेयञोपकस्प्यते

दायभाग इति प्राक्त तदहिवादपद्‌ बुधेः

ऊर्ध्व पितुश्च मातुश्च समेत्य भ्रातरः समम्‌|

भजेरन्‌ पैतकं रिक्थमनीरास्ते हि जीवतोः दवलः-पितयेपरते प्रा विभजेयुः पितुधनम्‌

अस्वाम्यं हि भवेत्तेषां निदेषि पितारे स्थिते

पित्रारभावे ्रात्रणां विभागः संप्रदारेतः।

भ्रातर्निवत्त रजसि जीवन्त्यामपि रस्यत नारदः-मातनिव॒त्ते रजासे प्रत्ता मगिनीषु

निवत्ते चापि मरणात्‌ पितयपरतस्प्रह

जीवति पितरि प्त्राणामर्थदानविसगक्षिपेष्वस्वातन्त्यामिति

एवं सह वसयर्वा पृथग्वा धमकम्यया।

पुथाग्विवधते धमां यस्माद्धम्या प्रथकाङ्ेया

एकृपाकेन वसतां पित्रदवद्रिजाचनम

एक भवेदिभक्तानां तदेव स्याद्‌ गहे गहे

कमागत गह क्ष पित्रपुत्ाः सममांरिनः। या्ञवत्क्यः-भूया पितामहापात्तां निबन्धो द्रग्यमेव च।

, तन स्यात्‌ सदरो स्वाम्यं पितुः पत्रस्य चोभयोः!

यदि कुथोत समानंशान्‌ पल्यः कायाः समांरिकाः।

दत्तं श्चीधनं यासां भतावा श्वहरेण वा मनुः-ध्रातृणामविमक्तानां ययुत्थानं भवेत्सह

तत्र भागं षिषमं पिता दघात्कथचन

पितिवि वा स्वयं पुजान्विभजेद्वयाके स्थितः हारीतः-जीवन्नेवाऽऽ्मधनं पुत्राणां विमभ्य वनमाश्रयेत्‌

आश्रमान्तरं ब्रा गच्छेत्‌ स्वस्पन वा संविभञ्य भयिष्ठमादाय वसेत्‌, यद्यपद प्येत्‌ पृनस्तभ्यो गद्रणीयात्‌ , क्षीणां श्च विभजत, व्यायितः वुःषिश्चेव विषयासक्तमानसः, अयथाङाञ्चकरी विभागे पिता प्रभुः

ध्यवहीरमाला ८३

याज्ञवस्कयः-षिमागं चेत पिता कु्यादिच्छया विभजेत्छुतान्‌ विष्णुः-पिता चेत्‌ पान विभजेत्‌ तस्य स्वेच्छातः स्वयमृपात्तेऽर्य नारद्ः-पिजेव तु षिभक्ता ये समन्यनाधिकेधनेः एषां एव धमः स्यात्‌ सर्वस्य हि पिता प्रभुः धृहस्पतिः-समन्यूनाधिका भागाः पिज येषां प्रकस्पिताः तथेव ते पालनीया षिनेयाः स्यरतोऽन्यथा

याज्ञवल्कयः -न्यूनाधिकविभक्तानां पम्यः पितृकृतः स्मृतः मनुः-पेतकं तु पिता द्रव्यमनवाप्तं यदाऽऽप्नुयात

तत्पुतरेमनजेत्‌ सार्धमकामः स्वयमर्जितम्‌ कात्यायनः-स्वयं तूपाजिते पुत्रो पुनः स्वाम्यमहति।

पेतामहं हतं पित्रा स्वराक्त्या यदुपाजितम्‌

वि्यारोर्यादिना वाऽऽप्तं तत्र स्वाम्यं पितुः स्म्रतम्‌

प्रदानं चेच्छया कुयात्‌ मोगश्चैव ततो धनात्‌

तदमवे तु दायादाः समांशाः परिकीतिताः मनुः-ज्येष्ठेन जातमान्ेण पुजी भवति मानवः॥

पित्रणामनृणश्चेव तस्मात्‌ सर्व॑मरहृति

यस्मिन्नणे मनमति यन वाऽऽनन्त्यमरन॒ते

एव धर्मतः पुञ्रः कामजानितरान्‌ विदुः

पितेव पालयेत्पजान्‌ ज्येष्ठो भ्राता यवीयसः

पुत्रवच्चापि वर्तरन ज्येष्ठे भ्रातरि धर्मतः

ज्येष्ठ एव तु गहणी यात्‌ पिच्य धनमरोषतः॥

रोषास्तमरपजीवेयुयथेव पितरं तथा यद्वा-ज्येष्ठस्य विरा उद्धारः सवद्रग्याच्च यद्वरम्‌

ततोऽर्धं मध्यमस्य स्यात्तरीयं तु यवीयसः।

यमयोश्चेव गभ तु जन्मतो ज्येष्ठता मता

एवं समुद्धतोद्धारे समानां शान्‌ प्रकश्पयेत्‌ याज्ञवल्कयः-विभजेरव सुताः पि्ोरूध्वम्रक्थम्रण समम्‌ नारद्ः-समानमाणेनी माता पत्राणां स्यान्प्रते धवे

८४ व्यर्वेहारमाला

ग्यामः-असुतास्त्‌ पितुः पत्यः समानांराः प्रकीर्तिताः पितामद्यश्च सर्वास्ता मात्रतल्याः प्रकीर्तिताः जननी त्वधना पृत्रर्विभागांरं समं हरेत

याज्ञवल्कयः-अनेकापितकाणां तु पिरतो दायकल्पना

तत्पुजा विषमसमाः पितृभागहराः स्थताः

अविभक्तेऽनने प्रते तत्सुते रिक्थमागेनम कुर्वीति जीवने येन ठकम्धं नेव पितामहात्‌ लभतां स्वपिच्यं तु पित्व्यात्तस्य वा सुतात्‌

म॒ एवांरास्त॒ सवषां भ्रातणां न्यायतो भवेत्‌

लभेत तत्सुता वाऽपि निवृत्तिः परतो भवेत्‌ दुवलः-अविभक्तविभक्तानां कृत्यानां वस्तां सह्‌

मया दायविभागः स्यादाचतुथांदिति स्थितिः

विधिरेष मवर्णानां बहूनां समदाहतः

गत एवामवणंस्य दायोऽप्यचन विदयते

मनुः-भ्रातृणां यस्तु नहत धनं राक्तः स्वकमणा

विभान्यः स्वकादंशात्‌ किचिदत्वोपजीवनम याज्ञवल्क्यः- राक्तस्यानीहमानस्य किचिद्वा पृथक्क्रिया आपस्तम्बः- सवं धमयुक्ता रिक्थभागिनः, यस्त्वधर्मण

प्रतिपादयति ज्येष्ठमपि तमभागिनं कूबीत बृहस्पतिः-अमवणास्रुतो यस्तु नाहः स्यात्पेतृके धने ततिपण्डकाः श्रोजिया ये तेषां तदुभिधीयते उन्मणाधमर्णेभ्यः पितरं जायते सुतः ¦

अतस्तु विपरीतेन तेन नास्ति प्रयोजनम्‌ |

तया गवा किं णियतियातु धेन॒नं गर्भिणी

कोऽर्थः पुञ्रेण जातेन यो विद्वान्‌ धार्मिकः,

साख रो चाथरहितस्तपोविज्ञानवर्जितः आचारहीनः पृजस्तु मनजोच्चारसमः स्थतः याज्ञवल्क्यः- पतितस्तत्सुतः क्षीवः प्गुरुन्मत्तको जडः!

क, @

अन्धाऽचिकित्स्यरोगश्च भतग्यास्तु निरंशकाः

ध्यवहारमाटा ६५

पः हः

ओरसाः क्षे्रजास्तेषां निर्दोषा भागहारिणः। सताश्वेषां प्रभर्तष्या यावद्र भर्तसात्छताः अपुत्रयोषितश्चेषां भर्तव्याः साधुवत्तयः। निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथेव वसिष्ठः-अनंरास्वाश्रमान्तरगताः इ्ीवोन्मत्तपतिताश्च भरण ह़्ी- षोन्मत्तानाम्‌ नारद्ः-येषांतुन छताः पितरा संस्कारषिधयः कमातू ! कर्तव्या भ्रात्रमिस्तषां पेतकादेव ते धनात्‌ अविद्यग्राने पितयेऽथं स्वांशादुद्धत्य वा पुनः| अवर्यकाया भात्णां संस्काराः पृवसंस्कतेः याज्ञवल्क्यः-असंस्छतास्तु संस्कायौ भ्रात्भिः पूर्वसंस्रतेः। भागिन्यश्च निजादंशादस्वांऽदों त्‌ त॒रीयकम कन्यकानां त्वभतणां चतुथं भाग इष्यते भ्रातृणां जयो भागाः समः स्वस्पधने स्मृतः स्वेभ्याऽरभ्यस्तु कन्यायाः प्रदद्रभ्रातरः प्रथक्‌ स्वात्स्वादंाच्चतुभागं पतिताः स्यरदित्सवः राङ्कः-विभन्यमान दायां कन्याटंकार वेवाहिकं खी धनं कन्या लभते बोधायनः-मातुरलकार दुहितरः सांप्रदायिकं लभेरन्‌ पेतामहं पितयं यच्चान्यत्‌ स्वयमार्जितप्‌ दायादानां विभागे त॒ सवमेतद्विमन्यते यच्छिष्टं पितदायेभ्यो दत्वर्णे पेतकं यतु भ्रातृभिस्तददिभक्तव्यमणी स्यायथा पिता जङ्कमं स्थावरं हेम कृप्यं धान्यमथाम्बरम्‌ आदाय दापयेच्छ्राद्धं मासषषाण्मासिकाग्दिकम रिकथं प्रीतिप्रदानं त॒ दक्वा रोषं विभाजयेत्‌ धूमा प्रीतिदत्तं यदृणं स्वनियोजितम्‌ तद्हृर्यमानं बिभजेन्न दानं पैतरकाद्धनात्‌ काटे विनीतियानां भ्रातभ्यः पिवृतोऽपि वा

ध्यवेहारमाछा

तया प्रापं तु यद्वित्तं विभान्यं तद्‌ बृहस्पतिः, ग्रहोपस्करवाहयाश्च दोहयामरणकर्मिणः र्यमाना विभज्यन्ते कोरा गृढेऽजवीद्‌ प्रगुः अध्यग्न्यध्याहवनिकं दत्तं प्रीतिकमाणि भ्रातुमात्रपितुप्रापं षड्विध स्त्रीधन स्पृतम्‌ पितमातपतिभ्रातुदत्तमध्यग्न्यपागतप्‌ आधिवेदनिकाद्यं स्नीधनं परिकीर्तितम्‌ वृत्तिराभरणं इाल्क लाभश्च स्वीधनं भवेत्‌ काःयायनः-विवाहकाठे यत्‌ स्त्रीभ्यो दीयते ह्यभ्भिस्निधो तदध्यभरिरूतं सदिः स्जीधनं परिकीर्तितम्‌ थत्‌ पुनर्लभते नार दीयमाना पितुगृहात्‌ अध्याहवनिकं नाम स्नीधनं परिकीर्तितम्‌ प्रत्थादत्तं यक्किचित्‌ श्वरना वा श्वरुरेण वा। पादवन्दनिकं चेव प्रीतिदत्तं तदुच्यते ऊढया कन्यया वाऽपि मतुः पित्गृहेऽपि वा भ्रातः सकार्ात्‌ पिजोबवां ठब्धं सौदाधिकं स्म॒तम्‌ विवाहात्‌ परतो यत्त॒ टब्धं भ्कृटकात्‌ शिया अन्वाधेयं तदुक्तं तद्टुव्धं बन्धकुटलात्तथा गहोपस्करवाद्यानां दोद्याभरणकर्मिणाम्‌ मल टन्धं तु यक्किंचित्‌ इल्कं तत्‌ परिकीर्तितम्‌ भर्तृदायं गते पत्यो विन्यसेत्‌ शी यथेष्टतः वियमाने तु संरक्षत क्षेपयेत्तत्‌ कुटेऽन्यथा भत्तानेवचमसुतोन पिताभ्रातरोन च) आदाने वा विसर्गे वा स्ीधने प्रभविष्णवः यदि दयेकतरश्चेषां खीधनं स्वेच्छया हरेत्‌ वद्धिं प्रति दाप्यः स्यादण्डं चेव समाप्नयात तदेव ययनुज्ञाप्य भक्षयेत्‌ प्रीतिपुवेकम मृलमेव तदा दयाययसो धनवान भवेत्‌ थाज्ञवल्कयः-दुभिक्ष्ये धर्मकार्ये व्याधो संप्रतिरोधने गहीतं स्रीधनं भर्ता नाकामो दातुषहंति

ग्थवहारमाठा

कत्यायन॑ः-अपक।ररूताऽयक्ता निर्लज्जा वाऽथनाहिनी व्यभिचाररता या श्वीधनं साऽहति पजा प्रतिश्चतं देयमुणवत्‌ स्रीधनं सुतैः अतीतायामप्रजस्रीवान्धवास्तदवाप्नृयुः याज्ञवल्क्यः-अप्रजखी यनं मतुतराह्यादेषु चतुर्ष्वपि दुहितृणां प्रसृता चेच्छेषेष पितगामि तत्‌ मनः--बाह्यदेवार्षगान्धरवं प्राजापत्येषु यद्धनप्‌ अतीतायापप्रजस्लीभतुरेव तदिष्यते ख्रीधनं तदपत्यानां भतगाम्यप्रजघ्ियाः | ब्राह्मादिषु चतुर्ष्वाहुः पित्गामि तदेषु यत्वस्थे स्याद्धनं दत्तं विवाहेष्वासुरादिषु अप्रजायामतीतायां मातापि्ोस्तदिष्यते बन्धुदत्तं तु बन्धूनामभावे भ्रातुगामि तत्‌ भागिन्यो बान्धवेः सार्धं विभजेयः सभर्तृकाः बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव अप्रजायामतीतायां बान्धवास्तदवाप्नूयः॥ गोतमः--खीधनं दृहितणापगप्रत्तानामप्रतिष्ितानां चेति भगिनीडत्कः सोदर्याणामूर्ध्वे मातुः। मनुः-यास्तासां स्यर्दहितरस्नासामपि यथाहतः मातामहीधनात्‌ किचिप्‌ प्रदेयं प्रीपिपूर्धकम्‌ मातुदुहितरोऽमवे दुहित्रणां तदन्वयः शियास्तु यद्धवेदितते पिज्ा दत्तं कथचन ऋह्मणी तद्धरेत्‌ कन्या तदपत्यस्य वा भवेत्‌ द्त्वा कन्यां हरय दाप्यो व्ययं दाप्यं सोऽभयम्‌ द्तामपि हरेत्कन्यां श्रर्याश्चदुर आवजेत्‌ भ्रतायां देत्तमादयात्‌ परिशोध्योभयव्ययप्‌ रिक्थं यृतायाः कन्याया गशदणीयुः स्वाद्राः स्वयम्‌ तदभावे भवेन्मातुस्तदभाषे पितुर्भवेत्‌ मातृष्वसा मातुलानी पितृव्य पितृष्वसा

व्यवहारमादल

ण्वश्चः पुवंजपत्नी मातृतुल्याः प्रकीर्तिताः यदाऽऽसामौरसो स्यात्‌ सुतो दौहित्र एववा तत्सतो वा धनं तासां स्वश्चीयायाः समाप्नुयुः। ऋणे धने स्वस्मिन्‌ प्रविभक्ते यथाविधि पश्चाद्‌ इद्येत यक्किचित्‌ तत्सर्वे समतां नयेत्‌ कात्यायनः-अन्योन्यापहतं द्रभ्यं दुविभक्तं यद्भवेत्‌ पश्चात्‌ प्राप्तं विभन्येत समभागेन तद्‌ भृगुः मनुः- स्वक्ष संस्कतायां त॒ स्वयमृत्पादयेत्त यम॒ तमोरसं विजानीयात्‌ पुच्चं प्रथमकल्पितम्‌ मातापितावा दयातां यमद्धिः प्चमापदि।

®

सहराप्रीतिसयुक्ता ज्ञेया दाच्रेमः सृतः

उपपन्नो गणैः सर्वः प॒ यस्य तु दच्चिमः

हरेदेव तद्विक्थं संप्राप्ताऽप्यन्यगोजचतः

गोत्ररिक्थे जनयितुनं हरेदान्निमः सृतः वसिष्ठः-तस्मिश्चेत्‌ प्रतिगदरणीत ओरसः पज उत्पत

चतुथभमागी स्यात्‌ |

भ्रातृणामेकजातानामकश्चेत्‌ पृजवान्‌ भवेत्‌

स्वं तेनेव पुत्रेण पुजिणो मनुरबवीत्‌ खरी णामप्येकजायानामेका चेत्पुजरिणी भवेत्‌ सर्वास्तास्तेन प्ण पात्रेण्यो मन॒रनवीत्‌ कृ्टस्पतिः-बदवीनामेक पत्नीनामेष एव विधिः स्मतः

एका चेत्‌ पुजिणी तासां सवामां पिण्डदस्तु सः

मनुः-पुनाभ्नो नरकृायस्मात्‌ पितरं जायते स्रतः।

तस्मात्‌ इति प्रोक्तः स्वयमेव स्वयंभवा

ऋणमस्मिन्‌ संनयति अगतत्वं गच्छति,

पिता प्रस्य जातस्य परयेचेज्जीवतो मखम्‌ मनृवसिष्ठो-पृत्रेण टोकाञ्जयति पीतरेणाऽऽनन्त्यमरनते

किक (प

अथ प्रस्य पोञेण बध्नस्याऽभ्रोति क्टपम्‌

व्यवहारमद्ि

बहस्पतिः-यथा जलं कुण्टवेन तरन्‌ मज्जति मानवः तद्त्‌ पिता कुपुजेण तमस्यन्धे निमजति मनुः-याषशं गणमाप्नोति कुष्ठवेः संतरन्‌ जलम्‌ ¦ ताह गणमाप्नोति कपुतरेः संतरन्‌ तमः अपुज्रा हायन भतुः पालयन्ती चते स्थिता पत्ये प्रदयात्तद्धित्तं छत्रम लभेत आम्नाये स्प्रृतितन्त्रे लोकाचारे सरिभिः। रारीरार्ध स्मृता जाया पृण्यापुण्यफले समा॥ यस्य नोपरता भार्यां देहाधं तस्य जीवति। जीवत्यधरारीरेऽय कथमन्यः समाप्नुयात्‌ कुल्येष विथमानेषु पित॒भ्रातुस्नामिष असुतस्य परमतस्य पत्नी तद्धागहारिणी बृहस्पातिः-तत्सापिण्डा बान्धवा ये तस्याश्च परिपभ्थिनः। हिंस्यधनानि तान्‌ राजा चोरदण्डेन दण्डयेत्‌ कात्यायनः--पत्नी भतंधनहरी या स्याद्ग्यभिचारिणी तदभावे तु दुहिता यथनढा भवेत्तदा पु्ाभावे त॒ दुहिता तुस्यसतानद शनात | पुश्च दुहिता चोभो पितुः संतानकारको यथेवाऽऽत्मा तथा पृः पुरेण दुहिता स्मा ¦ तस्यामात्मनि तिष्ठन्त्यां कथमन्यो हरेत्‌ अङ्गा्ङ्गात्‌ संभवति पुजवदृदुहिता नणाम्‌ तस्या पित्धनं त्न्यः कथं गदहणीत मानवः विष्णं ;-अपुत्रपुजसताने दोहिजा वनमाध्नुयुः | सर्धेषां तु स्वधाकारे पोगदोहिगको मतो पोजदौषहिजयोलाफे विरोषो नास्ति धर्मतः! दषलः-ततो दायमपुन्नस्य विभजेरन्सहोदराः घहस्पतिः-भायासृतविहीनस्य तनयस्य म्रतस्य तु। माता रिक्थहरी ज्ञेया भ्राता वा तदनक्ञया

, ९,

९०

व्यवहारमाका |

मनः-अनपत्यस्य पत्रस्य माता दायमवाप्नुयातु पिता हरेदपुञस्य रिक्थं भ्रातर एव वा दाङ्ः-अपुज्स्य स्वर्यातस्य भ्रातर्गामि द्रव्यम्‌ याज्ञवल्क्यः-पत्नी हितरश्चैव पितरो भ्रातरोऽपि वा तत्छुता गोज जा बन्धः शिष्यः सब्रह्मचारिणः एषामभावे पवस्य धनभागत्तरोत्तरः स्वयातस्य द्यपजस्य सर्ववर्णष्व्यं विधिः विष्णुः-अपृच्रस्य प्रभीतस्य धनं पल्यभिगामि तत्‌ तद्भावे कमादृदुहित॒मात्रपितृश्रात्पसकुल्यबन्धु- सहाध्यायिगामि तेषामप्यभवे ब।दह्मणधनवर्ज राजगामि बाह्मणधनं बाह्यणा एव गरहणीय॒ः | अहार्यं बाह्यणद्रष्यं राज्ञा नित्यमिति स्थितिः॥ इतरेषां तु वणानां सवाभावे हरेन्नृपः देवलः-स्वेज दायके राजा हरेदब्रह्मस्ववजितमर्‌ अदायकं तु बह्यस्वं बाह्यणेभ्यः प्रदापयेत्‌ याक्ञवस्क्यः-वानप्रस्थयतिबह्यचारिणां रिक्थभागिनः कमेणाऽऽचार्यसच्छिष्यधर्मपात्ेकतीर्थनः मन्‌ः-विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि समस्तश्च विभागः स्थाज्ज्येष्ठ तञ्च विद्यते येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः भ्रियेतान्यतरो वाऽपि तस्य भागो प्यते सोदर्यां विभजयुस्तं समेत्य सहिताः समम्‌ भ्रातरो ये संस॒ष्टा भगिन्यश्च सनाभयः संस्र्टानां तु यः कथिद्धियाङोयादिना धनम्‌ प्राप्नोति तस्य दातव्यो द्रयंशः रोषाः समांशिनः नारद्ः-भ्रातृणामप्रजः प्रेयात्क श्रिच्चेसवजेत वा विभजेयुधनं तस्य हेषास्तु श्लीधनं विना भरणे चास्य कवींरन्खीणामाजीवितक्षयात्‌ रक्षन्ति दाष्यां भतुश्वेदाच्छिश्रितराषु ष॥

ध्यवहारमाला

अम्योदर्यस्तु संसष्टठी नान्योदर्यधनं हरेत्‌ असंष्ट्पि चाऽऽदध्यत्सोदरो नान्यमातृजः संस्ुष्िनस्त्‌ संम्र्टी सोद्रस्य तु सोदरः दुद्य।च्चापहरेच्चांह जातस्य तस्य च।॥ विभक्तो यः पुनः पित्रा भ्राता वेक संस्थितः पितृव्येणाथवा प्रीत्या तत्स॑सष्टः उच्यते या तस्य भगिनीसातु ततोऽहं ठब्पुमहति। अनपत्यस्य धमांऽयममायपितुकस्य विभागधर्मसदेहे दायादानां बिनिणंयः। ज्ञातिभिभांगटेख्येन पृथद्छायंप्रवर्तनात्‌ साक्षित्वं प्रतिभाग्यं दान अ्रहणमेव विभक्ता भ्रातरः कर्यनाविभक्ताः प्रस्परमू

बहस्पतिः-पृथगायव्ययधनाः कुसीदे परस्परम्‌

वणिक्पथं ये कृयुर्बिभक्तास्ते संरायः॥

येषामेताः क्रिया लोक प्रवर्तन्ते स्वरिकिथिषु विभक्तानन्वगच्छेयुटेख्यं वाऽप्यन्तरेण तान्‌

बरहस्पतिः-येनांशो यादृशो भक्तस्तस्य तन्न विचारयेत्‌

स्वेच्छारूतविभागो यः पुनरेव विवदेत्‌ राज्ञाऽहो स्वके स्थाण्य सासनीयोऽनबन्धतः॥ इति दायविभागप्रकरणप्‌

अथ द॒तसमाह्यप्रकरणष्‌ नारद्ः-अक्षवद्धशषलाकायेर्दृवनं जिद्यकारितभ पणक्रीडावयोमिश्च पद्‌ यतसमाह्वयम बहस्पतिः-अन्योन्यं परिगहणन्तः परक्षिमिषमगादयः | प्रहरन्ते छृतेपणास्तं वदन्ति समाहवयम्‌ रतं समाहवयं चैव राजा राष्टाननिवारयेत्‌ राज्यस्यान्तकरावेतो द्रौ दोषो परथिषीक्षिताम्‌

यतं समाहवयं चेवं यः कुयथिश्च कारयेत्‌

ख. 'तप्राणाः।

९१

दयवहारमाठा

तान्सर्वान्धातयेद्राजा हद्रांश्च दिजलिङ्किनः कात्यायनः- वतते चेत्रकार तदृद्वारबन्धिततोरणम्‌ असमोहा्थमा्यणां कारयेत्तत्करप्रदम्‌ याज्ञवल्क्यः-गृहे रातिकवृद्धेस्तु सभिकः पश्चकं शातम्‌ गृहणीयाद्‌पृर्तकितवादितरादशकं रातम्‌ कात्यायनः-जेतुद्रव्यात्स्वकं द्रव्यं जितं राद्यं जिपक्षतः। सयो वा सभिकेनेव किंतवात्त संशयः साभेकः कारयेदयृतं देयं दयाच्च तद्धनम्‌ प्राति नपातिमागे तु प्रसिद्धे धूरतमण्डले जितं ससभिकर स्थाने दापयेदन्यथा तत्‌ याज्ञवल्क्यः-द्रश्टारो व्यवहाराणां साक्षिणश्च तथेव हि राज्ञा सचिह्ा निर्वास्याः कटाक्षाः पथ देविनः कूटाक्षदेविनः पापान्याजा राष्टाहिवासयेत्‌ कण्ठेऽक्षमालामासन्य दयषां विनयः स्मरतः एष एव विधिज्ञंयः प्राणिद्ते समाह्वये इति द॒तस्माह्वयप्रकरणम्‌

नी नी कौ

अथ प्रकी्णकप्रकरणम नारद्ः-प्रकीर्णके पुनर्ञेया व्यवहारा नपाश्रयाः राज्ञामाज्ञाप्रतीघातस्तत्कमकरणें तथा पुनः प्रमाणसमेद प्ररृतीनां तथेव पाषण्डनेगमभ्रणिगणधर्मविपर्ययाः पितपुजावेवादश्च प्रायाश्चत्तव्यतिकमः.॥ प्रतिग्रहविलोपश्च लोपश्चाऽऽश्रमिणामपि। वर्णसकरदोषश्च तदवृत्तिनियमस्तथा दष्टं यच्च पूर्वेषु सर्वे तत्स्याप्मकीर्णकम्‌ कात्यायनः-राजधमाश्च दण्डांश्च संदिग्धानां विरेषणभ्‌ प्रागुक्तं तस्य रोषं वक्ष्यामीह प्रकीर्णके नारदः-राजा तु विधितः सर्वानाश्रमान्पारपाटलयेत्‌ | उपयथिः शाघ्चविहितैश्वतुर्भिः प्ररतेस्तथा

यवहारमाला ९६

राजमलमिदं राष्ट अ्ह्मक्षच्रपुरोगमम्‌ स्थिते राजनि धर्मेतु दुराचारं कुर्वते पितामहः-पश्च रूपाणि राजानो धारयन्ति महोजसः अभेरिन्द्रस्य सोमस्य यमस्य धनदस्य अकारणानिमिचाद्रा यदा कोधवशं गतः प्रजां दहति भूपालस्तदाऽभिरभिधीयते यदा तेजः समालम्ब्य विजिगीषुरुदायुधः अभियाति परान्राजा तदेन्द्रः समुदाहतः विगतक्रोधस्तापो हष्टपुष्टोदयो नपः प्रजानां दानं याति सोम इत्युच्यते तदा धमासनगतः श्रीमान्दण्डं धत्ते यद्‌। नृपः समः सर्वेषु भूतेषु तदा वेवस्वतो यमः। यदाऽतिथिगृरुप्राज्ञज्ञात्यारैनवनीपतिः अनुगहणाति दानेन तदाऽसो धनदः स्प्रतः। तस्मात्तं नावजानीयान्नातिकामेदिङेषतः आज्ञायां चास्य तिष्ठेत दोषः स्यात्तद्वय तिक्रमे यमः-यक्किचेत्कुरुते राजा इभं वा यदि वाऽद्काभम्‌ भृत्यास्तदनुकुर्वन्ति नर्तक्यो नतक यथा गोतमः-व्णनाश्रमांश्च न्यायतोऽभिरक्षच्चलतश्वैनान्‌ स्वधमं स्थापयेत्‌, धममस्य द्याभाग्भवतीति विज्ञायते वसिष्ठः-जयो वणां ब्राह्मणस्य निदेशे वर्तरन्बाह्यणो धर्मान्ब्याव्‌ राजा चानुरेष्यात्‌ मनः-गरूरात्मवतां शास्ता शास्ता राजा दुरात्मनाम। दह प्रच्छन्नपापानां शास्ता वेवस्वतो यमः हरिः-गरुभिर्ये शास्यन्ते राज्ञो ्ञा) वा गृढकि स्विषाः ते नरा यमदण्डेन हास्या यान्त्यधमां गतिम याह्वल्कयः-ज्ञात्वाऽपराधं दोषं कालं बलमथापि वा वयः कमं वित्तं दण्डं दण्डयेषु पातयेत्‌ मनुः-पिताऽऽचाय॑ः हन्माता मायां पुत्रः पुरोहितः

९४ ष्यवह्ारमाण

नादण्डो नाम राज्ञोऽस्ति यः स्वधमं तिष्ठति| शङ्कः-अदण्डयो मातापितरो स्नातकपुरोहितो परिवाजक- वानप्रस्थो जन्मकर्मश्रतरीषाचारषम्तश्च ये धर्म पृद्धिकरा राज्ञा ब्वीषालवद्धास्तपस्विनस्तेभ्यः कोधं नियच्छेत्‌ बृहस्पतिः-गुरुन्पुरोहितांश्चेव वाग्दण्डेनेव दण्डयेत्‌ विवादिनो नरांश्चान्यान्दोषिणोऽर्थेश्च दण्डयेत्‌ महापातकंयुक्तांश्च वधदण्डेन दण्डयेत्‌ बृहस्पतिः-व।ग्धिग्धनं वधश्चैव चतुर्धा कस्पितो दभः मनुः -षाग्दण्डं प्रथमं कुयात्‌ धिग्दण्डं तदनन्तरम्‌ ततीय धनदण्डं तु वधदण्डमतः परम्‌ याह्ञवतल्क्यः--वाग्दण्डस्तवथ धिग्दण्डो धनदण्डो वधस्तथा योज्या व्यस्ताः समस्ता वा अपराधवश्ादिमे मनुः--द्‌डञ स्थानानि दण्डस्य मनुः स्वार्यभवेऽबवीतू जिषु वणषु तानि स्युरक्षतो बह्यणो बजेत्‌ उपस्थमदरं जिहवां हस्तो पादो पञ्चमः चक्षुनसिा कर्णो धनं देहस्तथव ललाटांडूने बाह्यणस्य नान्यो दण्डो विधीयते यमः--जगत्‌ सवंमिदं हन्यात्‌ बाह्यणस्य वधे छते तस्मात्तस्य वधं राजा मनसाऽपि चिन्तयेत्‌ हरीतः-न त्वङ्कन्ेदें विप्रस्य प्रवदन्ति मनीषिणः। तपसा चेज्यया चेव बाह्मणः पुज्यते सदा मनुः-न ब्राह्मणवधाद्‌ भूयानधममो विद्ते कवित्‌ बृहस्पतिः--महापातकयुक्तोऽपि विप्रो वधमर्हति निर्वासनाडितं कुयान्मोण्डयं तस्य नराधिपः ब्रह्महा सुरापश्च तस्करो गुरुतल्पगः एते सवं पृथग्‌ ज्ञेया महापाता$ेनो नराः चतुणमिपि' चेतेषां प्रायभित्तमकर्व॑ताम्‌

१९ ख. `धष्त्वथ।

कायन्य

६यर्वह(रभाखा | ९५

शरीरधनसं यक्तं दण्डं धर्म्ये प्रकल्पयेत्‌ गुरुतस्पे भगः कायः सरापाने सुराध्वजः स्तेये तु श्वपदं कार्यं बह्यहण्याशेराः पुमान्‌ अक्षभोज्या ह्यसंयोज्यास्त्वस्षभाष्याऽविवाहिनः चरेयः पृथिवीं हीनाः स्व॑धर्मबदिष्छताः ज्ञातिसंबम्धिभिस्व्वेते त्यक्तव्याः कृतलक्षणाः निर्दया निर्नमस्कारास्ते मनोरनुशासनम्‌ प्रायभ्ित्तं तु कुर्वाणाः पूरवे वर्णा यथोदितम्‌ नाड्या राज्ञा ललाटे स्युदाप्यास्तूत्तमसाहसम आगःसु बाह्यणस्तेषु कायो मध्यमसाहसम्‌ निर्वास्थो वा भवेद्राष्ट्रात्‌ सद्रव्यः सपरिच्छदः इतरे कृतवन्तस्तु पापान्येतान्यकामतः सवस्वहारमहान्ति कामतस्तु प्रवासनम बाह्यणस्यापराधेषु चतष्वंवं विधीयते

रिरसो मण्डनं दण्डं पुराे्वसिनं तथा प्रख्यापना्थ पापस्य प्रयाणं गदभेन लकारे चिहकरणं कृयाद्राजा यथाविधि

मनुः-हिताथ सवभूतानां गोप्तारं धममात्मनः।

बरह्मतेजोमय दण्डमसृजत्‌ पुवंमीश्वरः दण्डः शास्ति प्रजाः स्वां दण्ड एवाभिरक्षति दण्डः सुप्तेषु जागर्ति दण्डे धर्म षिदरबुधाः

या्ञवस्फ्यः-यथाराचखं प्रयुक्तः सन्‌ सदेवासुरमानषम्‌

जगदानन्दयेत्सवंमन्यथा तु प्रकोपयेत्‌

नारदः-यदि राजा सर्वेषां वणानां दण्डधारणम्‌

कुतू पथो भ्यपेतानां विनरयेयुरिमाः प्रजाः

थाह्ञवत्कयः--यो दण्डान्‌ दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत्‌

हं स्यात्‌ कतुभिस्तेन स्शरातदक्षिणेः अदण्ड्यदण्डनं लोके यरोध्नं फीर्तिनाकनप्‌ अस्वर्ग्यं परत्रापि तस्मात्तत्‌ परिवर्जयेत्‌

९६ व्यवहारमालां

मनुः-समुत्पृजद्राजमागे यस्त्वमेध्यमनापदि स॒ हौ कार्षापणो दयादमेध्यं चाऽऽशु रोधयेत्‌ आपदगतस्तथा बद्धा गर्भिणी बाल एव कार्षापणं तेऽ्हन्ति तच्च होध्यापिति स्थितिः कात्यायनः-सद्वृत्तानां तु सवषामपराधो यदा भवेत्‌ अवशेनेव देवात्त दण्डं कल्पयेत्‌ हारीरश्वार्थदण्डश्च दण्डस्त द्विविधः स्प्रतः। सारीरो दिषधः प्रोक्तस्तवर्थद्ण्डाऽप्यनेकधा रारीरस्तुपरोधादिर्जीवितान्तकरस्तथा काकण्यादिस्त्वर्थदण्डः सवंस्वहरणान्तकः काषापणं भवेदण्ड्यो यज्रान्यः प्राङृतो जनः। तन्न राज्ञा भवेदण्डवः सहस्रमिति धारणा परतन्नास्तु ये केचेदासत्वे ये संस्थिताः | अनाथास्ते तु निर्दिशस्तेषां दण्डस्तु ताडनम्‌ ताडनं बन्धनं चेव तथेव निपीडनम्‌ एष दण्डो हि दासस्य नाथदण्डो विधीयते आयधान्यायुधीयानां बीजानि रुषिजीषिनाम्‌ वेर्याख्लीणामलेकारानायधानि तद्विदाम यस्य यञ्चोपकरण येन जीवन्ति कारवः। स्वस्वहरणेऽप्येतान्‌ राजा हतुमहाति काश्यपः-सुवणरातमकं तु वधार्हो दण्डमहेति अङ्कन्छेदी तदर्धं तु विवास्यः पथविंहाकम्‌ निधना बन्धने स्थाप्या बलं नेव प्रवतेयेत्‌ सर्वेषां पापयक्तानां विहषार्थश्च शाख्रतः भनुः-क्षश्विटृशद्रयोनिस्तु दण्ड दातुमहाक्नुवन्‌ आनण्यं कमणा गच्छेद्धिभो दयाच्छनेः शनैः बालोन्मत्तबरद्धानां दरिद्राणां रोगिणाम्‌ रिफादिदलरन्न्वायर्बिद्ध्यान्नुपतिदेमम्‌ आङ्केराः-आत्मानं धातयेयस्तु रन्जादिभिशूपक्रमेः | पूतोऽेध्येन लि( ठे )न्तब्यो जीषेच्ेद्‌ द्विरातो दमः

इयवहरभाटी

वृहस्पतिः-विषोद्बन्धनराख्ेण यस्तात्मानं प्रमापयेत्‌ परतोऽमेध्येन लि(ले)प्तव्यो नाभिसंस्कारमरहति तटाकोयानकूपादि योऽमेध्येन विदुयेत्‌ अमेध्य. रोधयित्वा तदण्डयेत्तं पणार रातम्‌ नाऽद्दीत नुषः साधुमंहापातकिनां धनम आददानस्तु तष्टोभात्तेन दोषेण टिष्यते अण्टु प्रक्षपयेदण्डं वरुणायोपपादयेव श्रतबृत्तोपपन्ने वा बाह्मणे प्रतिपादयेत्‌ ईरो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः इराः सर्वस्य जगतो बाद्यणो वेदपारगः एवे धमप्रवृत्तस्य राज्ञो दण्डधरस्य च। ` यशोऽस्मिन्‌ प्रथमे( ते ) लोके स्वर्गवासस्तथा स्थतः मनुः-एवं सवानिमान्‌ राजा व्यवहारान्‌ समापयन्‌ भ्यपोह्य किल्विषं सर्व प्राप्नोति परमां गतिम्‌ इति प्रकीर्णकंप्रकरणम्‌

इति व्यवहारमाटां समाप्ता

९७