~ [ऋ ^ आन दाश्रमसरस्ङ्तप्रथवाड, | न्वाद्धः १२३ पारमभ्वरव्याख्यासंबरितं खघुम(नस्म्‌ । तदेतत्‌ श्रीयत “ बलवत दृत्तजेय आपटे? इत्येतेः, आनन्दाश्रमस्थपण्डितानां साहाय्येन संरोपितम्‌ । एतत्पुस्तकं ‹ रावबहादृदरूर › इत्युपपद्धारिभिः गंगाधर बापुराव कारे जे. पी. इत्येतेः श्रीमन्‌ ` महदिव चिमणाजी आपटे * इत्यभिधेयमहाभागप्रतिशा पिते 1 अनन्दाश्रमस॒द्रणारः 4 आयसाक्षरे५द्रपित्वा भक[[सतन्‌ । हाटिवाहनराकाश्दू(ः १८७४ । खिस्ताब्डाः ( वि. १६-<८-१ ९५२ ) । दितीयेयमङ््नावृत्तिः । ( अस्थ सवंऽविकारा राजशासनानुसरिण श्वायत्तीकताः ) मूल्यं चतुद श्ञाऽऽणकाः ( -१४)} भीरंकरः रारणम्‌ । मृञ्जाररृषो ठपुभानसार्यः करणम्रन्थः ८५४ तमेऽन्दे टिखिवः । तस्य काश्चितमातिवयः मदि दार, विवदम, कोचीन, तिरुपति, विजगापहन्‌, वाराणसी - त्यादि नगरेषु सन्तीति ज्ायतेऽस्मामिः । कै ° प° सुषाकरद्विवेदिमहामगेः खर- विवगणकतरङ्किण्य(१८ १४ शके) मुञ्ज! ठस्य फिविद्‌ वृत्तमिलितम्‌ । संपति तु सकखोऽपि मन्थः पारभेशवरदीकेपितः प्रायः श० १३५३ तमेऽ्दरे रवितः तोऽस्मापिः संपादिवः पृदितश्च । तेन सकठे अन्थेऽस्मिन्‌ यत्‌ प्रतिपादितं तद्व. बोद्ध सुशकम्‌ । अन्थस्यस्य विशेषः-- (अ) वतुंखस्य बतुषुं भागेषु रुतेषु ओजपदा ने भुजकोटयोः समानता मवति । (ब) शा० ८५४ तमेऽन्दे अवरनांशाः ६ अंश ५० कडा संमानिवाः । (क) ९न्द्‌ चे(नाकेकोटिष्नाः › फले रा शाङ्कनतद्गत्थोः › इति श्लोकदरयस्य «कल्पना, वटेधरसिद्धान्त। गता ईते यह्यय्यायंः रवमानसर्टीकायों कलवल्स्था- मृिल्वति । छत्तता--सुविदिवमाण्डारकरप।च्यमन्द्रिस्थाः परचारं गोडे पहाशयाः दक्षिण विश्विधाउयस्थाः प्राचायं कवे महामागाः, तिरुपविस्थम्रन्थमणण्डा- गारऽ्यवस्थ पिक; इ। ० ₹० शकरन्‌ तथा च निबेन्द्रस्थ पण्डित विद्याभूषण. महोपाध्याय विरुदभाजो वेंकट शर्मणः, एमिरहाम(र्मदर्थं पदसा अयासि. तस्दुथं तततेषामुपछेतिमर।न्विमयावनवेन मूर्ध्ना वहापस्तराम्‌ । इति शम्‌ । पण्यपतमप्‌-आनन्दाश्रषः आपटेकुलभूतो द्ताजेयात्मजो मि, श्ये, व, ६-१८६६ इन्दुवासर । $ बलवन्तरमा । विषयस्य क्ष्टौकरणार्धं भ्रीपतिविरवित सिद्धान्तशेखरे प्रहयुदाभ्याये प्तीक ७ १४ तथा च मस्कराचा्ंङतबीजेपनये श्षो० ८ अटव्याः अधिकारः मध्यमाधिकारः स्फटगत्यधिकारः प्रकीणकाधिकारः विप्रभ्राध्यायः ग्रहणाध्यायः सकीणाधिकारः ठकधुमान॑सम्‌ । श्षोकसंख्या १० ५५ ॥ 1 ॐ तत्सदृबह्यणे नभः ¦ मुञ्ाठकाचायंरृतं टघुमानसम्‌ । पारमेश्वरग्याख्यासंवकितप्‌ । प्रथपोऽध्यायः | पमध्यमाधिकारः। प्रकारादित्यवत्ट्थातो भारद्राजो दिजोत्तमः। ठष्वपूरवस्फटोपायं वक्ष्येऽन्यद्टुघमानसप्र्‌ ॥ १॥ येन भ्या्तमिद्‌ं विश्वमरुणं तं किरीटिनम्‌ । नत्वा मया मानसस्य व्याख्यानं क्रियते टघोः ॥ परकाशाख्ये परतन आदित्यवत्स्यातो मारद्वाजगोत्रजो द्विजोच्तमोऽहं बहन्मा- मसाद्न्यल्पुमानतते वक्ष्य इति संबन्धः । पूं स्फुटो न विद्यते यत्र सोऽपरवस्फुटः। ठषुश्च सोऽपुवेस्फुटश्च रध्वपूरवस्फृटः । उष्वपूर्वस्फुट उपायो यस्नन्वराचे तछ- ध्वपुवस्फुटोपायम्‌ ॥ १॥ चैजादो वारसंकानतितिभ्यकन्दृश्चसध्रवान्‌ । ज्ञात्वा ऽन्यांश्चाकंवषादावाजन्म गणयेत्ततः ॥ २ ॥ १्टवर्पे प्रुवनिबन्धनं रत्वाऽकदी नानये रित्याह-वैवाद्‌ (वति । इष्ट चैन षरप्रतिपदि मभ्याहूने वारं संकरान्तितिथिमकंमध्यममिन्दुमध्यममिन्यचचं च सर्वान्‌ शकम्द्‌[श्च ज्ञातवाऽन्यान्कृजगुरुमन्द्मध्यमन्वुधत्ितयीः रीधोचे राहुं चाकैवष[- दवक्कस्य पध्यमगणान्ते ज्ञात्वा यावज्जीवं गणयेत्‌ । सण्रुवान्सतो ्क्वानिति योभ्यम्‌ । ध्रुवाः शकाब्दाः । कथमेषामवगमनमिति वेदुच्यते-अ) चार्येण निब- वेभ्यो भ्यकेम्यो वक्ष्यमाणविधिनेषाभवगमनमिति तानि धमकमानान्यतर श. पिष्याप-- -------- क, न्धं क" ।२क. "चे च२०।२क, म इति। ५ क. 'वङान्य" | ननन ~ = ~~ ~ ~~ ~+ ~ ~~ ~ > °^ | ----*-----~- स १ ९ पारमेश्वरव्याश्यासंवटित- [पभ्यमा तकारः) « छत शारवर्सुमित शाके वादौ सरिवारमध्याहूने । राश्पादिरजनपाका रविरिन्दुभवधतिदियमाः » ॥ छतशरवसुभिः ८५४ रएमिर्थिते शकान्दरे वैशहाकंटपतिपदि न्द्षाश्षरे भध्याहूने रर्य।दिरेविः अजनुषर्काः ११ राशयः १६ मागाः १२ कटाः इन्दुः भवघतिद्धियमाः ११-१८-२२ । #सू्यान्मन्दोच्चांश। वसुतुरमाः पएवताश्च सत्येशः । स्वररवयः खारतयो दिनवमुवोऽशीतिरदिजिनाः ॥ रवेभन्दोच्ांशा वसतुरगाः ७८ । इन्दूच्चभागाः सत्यंशाः प्वताः िंशति- दिषासहिताः सप्त भागा; ७-२० । भोमस्प स्वररवयः १२५७ बुधस्य खारृतयः २२० । जीवस्य द्विनगमुवः १७२ । दाकस्याशीतिः ८० । मन्दृस्ा्रि जिनाः २४७ । दु चत्छतिखानि युगोत्छतेकराम्बयः खा्टनवदशबिसुराः । गोषटाविंशाविवानाः कृजादयः सयभगगान्ते । कुजो र्यादि द्चुक्कतिखानि २-२६-० । बुधरदीधं युगोष्छतिकराग्बयः ४-२६ ४२। गुरुमध्यं ख्टनव ०-८-९ । दकस्य शीषर दृशत्रिसुराः १०-६३-३३ । मन्द्मध्यं गोषटार्विद्यतितनाः ९-२८-४९ । एवं सूषस्य षध्य- भगणन्ते कुजादृयः । सेक्रान्तितिथिध्रुवकाः शकर वसुमवरसेषयो राहोः ! छृतयमवसुरसद्‌ रका द शाहताः शेषपरतांशाः ॥ चेवराक्टपतिषदरकमध्यमभेणान्तरे पावत्यस्विथयः संभवन्ति ताः संकरन्ति- तिथय हय च्यन्ते । अत्र सेक्रान्वितिथयः शकाः १४ । रा राश्पादयः वसुन वरसेषवः ८-९-५६ । अयं चक्रद्‌ विदुाद्ध एव । शेषाणां कुजाङानां वातवांशः छतयमेत्यादिनो च्यन्ते । कुजस्य द शगुणितानि छृतानि ४० । बुधस्प दशगृणा भमाः २० । गरोईशगणा वसवः ८ ० । शक्रस्य दशगुणा रसाः ६० । मन्दस्य दशगुणा दशका; १०० । अस्मिन्‌ क।ठेऽयनच नाशाः पद्श्यन्ते- * पयमिदं क. पस्तषे नास्ति । १९ क. दिःर । २ क. सयन्म । २ क. २०७ । क. २२ ।५ क. २-४ क अको [4 ६ ४.९ £ के. “यम खाः । ७ क, १५-३३२.२३।८ क. शध्यमर मोः । ९ क, २२.४८९ । १० कृ, गणान्तयारण्तः । = -- = भूध्पमाविकारः) एषभानसमू । ट भपरनशडनाः षडंशाः पश्चाराद्ितिकास्तथेकेकम्‌ । प्रत्यब्दं तत्सहितो रविरुत्तरविषुवदादिः स्यात्‌ ॥ अयनचररनांशाः ६-५० पुनः पत्यम्दुभेकेका विक्तोक्तस्मिन्‌ देयाः । एतदव चनं अहस्य दक्षिणोत्तरेस्फुटगत्यवगमने प्रहस्फुटे देम्‌ । एतदतो रविरुतर- वेषुवदादिसं चितो भवति । उद्ग्विषुवद्‌ायकं शत्यत्रायं प्राह इत्यथः । अस्य कबस्य तेरिवरे निबद्धत्वा ्दुपरितन।दकेव।रात्‌ वारस्तिदिर्भवति । ष्ट्वान्दादीनां हृल्ये सति दुगण एकद्विर्यादिक्षिपेणेष्टवारः साध्यः । अथाङ्न्ठाववाथमाच- 1दिषेरोिण्टंवन्थाे भ्ठ्वाणि निबध्य टिख्यन्ते- शशिसुरदिधमितशाके वेवादो सृथैवारमध्य।हृने । भानो राश्यंद्ककटा रुद्‌ नागिन्दबोऽन्धिवेदाश्च ॥ एकादश रसयमटा विषधरबाणाः कमाच्छ राङ्कस्य । शवराः खमभ्निपमराश्रन्दोचस्याथ सुयेमगणान्ते ॥ भोगस्य परङ्कयोऽङ्कान्यहिरामाश्वाथ चन्दप्स्य । रुद्राः फणियमलाः खं जीवस्य द्रौ छताशिनो देवाः ॥ दस्रा नृपाल्लिबाणा मृगषु्रस्याथ सृथेतनयस्य । अग्रे शराः क(बाणा राहोः खं बाणभृषयोऽद्खनशराः ॥ इति | अत्र लेकान्विविथय एक दशरविभष्येनेव तत्‌ सिध्यति । अस्य भर्वनिबन्ध= नस्य सूपवारेत्वा्तदुप्रितनचन्दरवारंद्‌ वारसिद्धिः स्यात्‌ । एवमिष्टवं प्ल्वाभि निबध्य तैरकाीन्‌ गणयेत्‌ ॥ २ ॥ ध्ट्वादब्दगणो दिग्घ्नः स्वकी याष्टांशस्ं यतः । संकान्तितिथियुक्ताऽधः स्वषष्टश्ंराविवर्जितः॥ ३ ॥ ्भिशच्छिजावरोषोनश्जादितिथिभिर्यतः। जिगरणाम्द्गतर्तृनो दगणो ष्रुववासरात्‌ ॥ ४ ॥ अथ दयुगणानयनमाह~भ्रुवा दिति । परस्मिन्‌ वर्षं र्वनिबन्धन छृतं वस्पाद्‌ एषाद्ीवानन्दान्‌ विन्यस्य तान्‌ दृशमिर्निहत्य पुनः पथगपो विन्यस्याधःस्थिता- नष्टमिर्विभग्य पृ्णान्येव फानि गृहीत्वा वान्धुपरिस्थितराशो प्रक्षिपेत्‌ । पुनस्त स्न्‌ राशो भरुषपरटिताः सेकरानितिथीः परक्षिप्य पुनः पथगधो विन्यस्य १ क. “पता अस्मि ॥२ कृ, ण) ३क. -इयेशक। ४क. स्रोनः।५क. ,, °प्रध्यमेनेव हि त° । & कृ. °रगतत्वा° । ७ क, रादिवा° । (1 वारमेन्वरग्याख्यासंवकितं- [मभ्यमाधिकारः पुनरपि तस्याधो विम्यस्य तेषां याणां रादीनामधंःस्थितं षष्ट्या विभज्य पणा न्येव फखानि गृहीत्वा तानि मध्यस्थराशेः संशोध्यं तं पथ्स्थरारि तिंशता विभज्य उम्धानि पृर्णान्येव फलानि गहीत्वा कुचचिद्‌ विन्यस्य हत शेषमुपरिस्थ- राशेः संशोध्य तस्मिन्‌ रादा वर्तमानाब्दे देषरपातपदादयाः सकलास्तिथीः परक्षिप्य पुनस्तस्माद्रारोखिगुणान्‌ भ्टवाब्दान्‌ वमानाम्दे गतानतृश्च संशोषयेत्‌ । स रा- शिद्यंगणो नाम भवति । तस्मिन्‌ सप्तमिहते शि्टाद्‌ ण्टववासरादिवारो मवति । दुगण एनत्पक्षिप्य वा संशोध्य वे्टवारः साध्यः । यदा पृनरब्दादौ त्रिगुणाब्दा न रोध्यास्तदा त्रिगृणान्देभ्यस्िशब्छिनावरेषोनं वेरादितिथियुतरारि विशोध- येत्‌ । तत्र शिषटमृणद्युगणसज्ञं भवति । तस्मात्सप्तम्थो विशोध्य शि्टदपिं वारः साध्यः | एकद्विसंख्ये भरुवाग्दे चेवमेव संभवति ॥ ३॥ ४॥ द्रगणोऽधो दशष्नाऽब्द्‌ युतः खागाप्तवर्जितः । अष्टघ्राब्दोनितोऽकाशाः प्रक्षप्योऽब्दाष्टमः काः ॥ ५ ॥ इदानीमादित्यस्य मध्यमानयनमाह~-टरगण इति । शष्टादेने दयुगणं विन्यस्य पनः प्रथगघो विन्पस्याधःस्थिते दृकाध्नान्‌ ष्रुवाब्दान परक्षिप्य पुनस्तं खगेः सप्तत्या विभज्य उन्धानंशानुपारिस्थितराशोर्विंशोध्य हतशेषं षष्ट्या निहत्य खा- गेरेव विभज्य र्धा लिम्ताश्वोपरिस्थमागेष्वेकं दिपीरत्य ततो विशोधयेत्‌ । पुन- रषटष्नान्‌ ध्रुवाब्दानुपारिस्थंराशोर्विरोध्य ध्रवाम्दानामष्टमांरोनः तृखिताः कडा छिप्तासु प्रक्षिपेत्‌ । तत्र दृष्टा अंशा भवन्ति । रेरुपरिस्थिता अशा अधःस्थिता लिप्ता इत्यर्थः । पुनः पनरूपरिस्थितानेशान्‌ निं शता समारोप्य ज्रं प्रक्षिपेत्‌ । सोऽकंस्य मध्यमो मवति । अष्टष्नाड्दानामशोध्यतवे ववषटव्नाब्दभ्पोऽकौरान्‌ स- ।ठेप्तान्‌ विशोध्य शिष्टं ध्रुवाच्छोधयेत्‌ । ततर शिषेऽन्दरा्टमेः कटाः प्रक्षिपेत्‌ स रषिमिष्यमो भवति । कणदयगणे तु दशवष्नान्धाद्‌ कणद्यगणं विशोष्य शित्‌ सैगापकणद्यगणे पक्षिप्या्टघ्नाब्दानपि तस्मिनेव परक्षिप्य पुनस्तद्ण्र्वौन्‌ संशो- ध्य शिष्टऽब्दा्टमकट।ः प्रक्षिपेत्‌ । स रावेभवाति ॥ ५॥ । -- -~ ~ “ ~~~ -~--- ~ -न्------- 1 ~ -~---*=~-~ 0 7 1 त ~ [> ~~ © १ क. ण्दायतीतास्ति । २ क. “ण एकं प्रः । ३ क. °ति। कणद्यणणं स । क रिष्टान्‌ पुत्रवद्‌ वारश्च भवति । एकदित्रिसं* । ५ क. “ङाष्नाब्द्‌ । ६ क. "्कौशोः । ७ [ क. -ला।८ क. स्थभागेभ्यो वि*। ९ क, न्ति । उपः । १० कृ. षुनरुप० । ११ कृ. "परः कः । १२ कृ. "वान्‌ सं । [पिभ्यापिकारः) छधुमानमप्‌ । र्षी विश्वध्नो यगणो दिष्ठसिष्राग्ददग्रगणोनितः । अष्टा्गाप्तजिनष्नोप्तयुतो भागादिषः शक्षी ॥ & ॥ ˆ खन्दुमध्यमानयनमाह-विश्वष्न इति । द्य गणं विम्यश्व विश्रेखपोदशनिविहेत्य ते पुनः पृथगधो विन्थस्याधःस्थिते विघ्नान्‌ ध्रुवाब्दान्‌ केवरं द्ग च विशोष्य शिष्टमष्टङ्खेर्टषष्टया विभञ्य ठब्धान्‌ भागान्‌ गृहीत्वा शिष्टात्‌ ¶िष्णरिरेवं विभज्य रुम्धा छिप्ताश्च गृहीत्वा तान्‌ मागान्‌ सदहिप्तामुपरिस्थिते विश्वष्नचुषणे' परक्षिप्य पुनेिनेश्तुिरात्या निहत्य ्रुवाब्दान्‌ तस्मिशनेव पिपेष । स भागां. त्मकः शी भवति । पुनः पूर्ववद्‌ मागासिदावा समारोप्य धट पक्षिषेत्‌ । करणेऽ दयुगणे तु विश्वध्नाद्‌ द्यगणाद्‌ दयगणं विशोभ्य पुनस्तस्मिन्‌ तिष्नाम्बान्‌ पक्तिभ्वा- हङ्खे्विमन्य ठन्धं सावयवं विश्वष्ने द्चगणे परक्षिप्य पूनस्ताम्‌ मायाति ` ४हवाद्‌ विशोध्य रिष्टे जिनघ्नान्दान्‌ परक्षिपेत्‌ । स चन्द्रो भबति ॥ ६॥ धगणादद्विगुणाम्दोनास्चन्द्रोष्चां शो नवोद्तेः । खवेदघ्रष्द्संयक्ताः सार्टशाग्दकलोनितः ॥ ७ ॥ दुगणादृद्विगुणिकन्ध्ट्वान्दान्‌ विरोध्य रिष्टं नवमिर्विभज्य ठम्बा भश नवन्त । दष्टात्वा्टप्नानवमिखब्धाः का भवान्त । तेष्वशेषु शवदेश्वारि- | 7वा गणितान्‌ भ्रवाष्दान्‌ परक्षिप्य तस्मातुनरन्दा्टमांशकठा अंग्दृतमानकड ,4 राधयेत्‌ । ततर जाताश्वन्दरोच्वभागा भवनि । पुनस्तान्‌ मागांिशत सभि रोप्य धरुवे पक्षिपेत्‌ । स चन्दरतुद्खो भवति । चुगणान्दिगुणिकगस्याधिकतके तु दिगुणन्ददृद्युगणं विशोध्य शि्टानवभिराषानंशान्सङिप्तान्ध्रुवारं सोभ्य खरेद्‌* घ्नान्दन्पक्षिपेत्‌ । ततः साष्टांशान्दकडा विशोषयेत्‌ । से तङ्कः । कणद्भनैणे तु द्विगणान्दयुतादृ द्गणानने द्तानंशान्सारप्ताद्ण्स्वाषहशोष्प वसन्‌ सवेदेध्कार दरान्‌ परक्षिप्य तार्घाशाब्दकखा विशोषयेत्‌ । स तुङ्कः । यद्‌ पुनरग्दाभाविस्क दाऽन्दोक्तकार्यं विना राविशशितद्खगनेनयेत्‌ ॥ ७ ॥ => ` , १ कृ. "दिग ।२ कृ. ण्ट्नान्दूयुः। २ क. णिकः शाः । ४ क. “स्थिता व्रि^। ५¶ कं, "छान्‌ षिध्नादषटाङ्कैरात्ता छि । ९६ क. 'गालकाद्‌ च्छ? । ७ कृ. "नश्कन्क्छै ।. ८ ` क. स्वांशान° । ९ कृ. "ताः.। १० क. "ताद्‌ ष्ट । ११ क. प्प्ताद्‌ ष्टण ।.१२.क.. "स चन्द्रोच्वः स्यात्‌ । स । १३ क. °खवेदान्धौ भ्र । १४ क, स चन्द्रोसुो भवति । य । १५ क. श्मनुक्तन्यायेनाऽऽ° । ह" पारमेश्वरग्याख्यासुकदितं- (्यमातिकारः ध्टवायकोर्कुजो हाभ्यां नपघ्राच्चेषुखेषुभिः । सप्तष्नाषटतुवेदेक्ञश्चतुष्नरविणा यतः ॥ ८ ॥ अध्ाकमष्यमेन कृजादीनां मध्यमानयनमाह~्रवाधकिति । इटदिनमध्या= हने दिष्वाभागराशिसहिवमके विन्यस्य रारिस्थानादुपरि ष्रुवान्दरंशर विन्यसेत्‌ । श '्ठदाधकं इत्युच्यते । किंतु चेत रङ्टपतिपदकवर्षान्तरयोरन्तराठे ष्ट्षाम्बा श्कहीना भवन्ति । भकंवषौदो कुजादीनां प्ट्वनियन्धनकरणात्‌ । एवंविधं धक्वा- धकं विन्यस्याब्दान्दम्यां विमन्य ठम्धानब्टानिकत् विन्यसेत्‌ । पुनदेवरिष्टमर् दादङृमिर्नहत्यापःस्थितेषु राशिषु परक्षिप्य वान्राशीन्दाम्यां विन्य ठन्धान्राशी- शूर विन्यस्तस्याब्दस्याधो विन्यसेत्‌ । पमस्वद्ारिशेषं भरंशता निहत्य भागेषु भौतिप्य तान्मागन्दाम्यां विभज्य रन्धानंश्पू्वानीतराशेरषो विन्यस्य पृनस्व . द्रागरोष षष्ट्या निहत्य चिप्तासु परक्षिप्य पुनस्ता टिप्ता दम्यां विमन्य न्धा ठिप्ताः पूर्वानीतमागस्यापो विन्यसेत्‌ । पनरपि ध्रवाद्यकं विन्यस्य चि~ प्वाभागराश्यन्दान्‌ पथक्पृथङ््‌ नुषैः षोडकराभिर्नैहत्य दिप्वाः षष्ट्या समारो- ध्वशिषु परक्षिप्यां शासिता समारोप्य रारिषु परक्षिप्य राशीन्‌ दाद्शः समा- रोप्यागेषु परिपेत्‌ । पनस्तानम्दानिषुखेषुभिः पथ्चो्तरपश्वरातैर्विभन्य उन्धान- भद्‌ न्प्वानीषेष्वग्देषु पकिपेत्‌ । पुनस्तच्छेषं ददशभिर्निहत्याधःस्थितराशिषु प- क्षिप्य तान्राशीनिष्खेषुभिर्विभज्य ठमन्धान्राशीन्परवानीवराशिषु परक्षिप्य पृनस्त- श्छेषं व्रिदाता निहत्य भागेषु परक्षिप्य तान्मागानिषुखेषुभिर्वेमन्य उन्धान्भागा- न्यृवानीतभागेषु परक्षिप्य पृनस्तच्छेषं षष्ट्या निहत्य दिप्तासु परक्षिप्य ता दिष्वा इषुष्वषुमिर्विमज्य उन्धा टिप्ताः पूर्वानीतटिप्तासु परक्षिपेत्‌ । एवं बुधादीनामपि गुणहरणसमारोपणाद्यो दष्टव्याः । पुनस्तान्डिप्वादीन्पटचादिना पूववत्तमारोप्प वसन्‌ भर्व प्रक्षिपेत्‌ । स इष्टदिनमभ्याहूने कुजमध्यमो भवति । सप्तष्नादिति । ध्स्वाद्यक विन्यस्य तस्य रिप्वांशान्रारयब्दान्‌ पृथक्पुथक्‌ शप्तनमिनिहत्य पृववत्तमारोप्य पृनस्तनम्दादीनुवे रेः षटूचत्वार्शता पू॑वादिमभ्य म्बानन्दराशिभागदटिपिकाख्पान्कमेणेकत्न विन्यस्य तसिश्वतुगणितं प्स्व पषिष्य ४रुदं च पदिपेत्‌ । स ज्ञो बुधः । वधस्य शीष्रो्चमिष्यर्थः ॥ ८ ॥ १ क. "कुमध्यमं वि । भ्यवाभिकारः) कधमानंसधू । ७ रूपध्नाद्धास्करेजीवो मृष्नाच्च रद्खेन्दुमिः। दिग्घ्रात्‌ षड्भिः सितो दिग्घात्‌ जिजिनांरोन वर्जितः ॥ ९॥ हषष्नादिति । श्टवाधकं हूपेणेकेन निहत्य मास्करेदरीद शमिर्विभज्य उन्भ- दादीनेकच विन्यस्य पुनरपि भ्रुवा मृवा-एकेन निहत्य रदचखेन्दुभिहशंस- दुत्तरचहसेण( १०३५ )विमन्य उन्यानब्दादीन्‌ पूवानिीविष्वब्दादिषु ` पर्षिष्य भरेवं परकिपेत्‌ । त गुरुपष्यमो मवति । अतर हपगुणनं भूगुणने च प्द्पूरवा- थमेव । मेदामावात्‌ । दिश्ध्नादिति । भ्सुवाद्यकं विन्यस्य तं द्‌शमिर्नहत्य षड्मिर्विभज्य ठञ्षान इदादीनेकञ्र विन्यस्य पुनरपि भ्टवाधकं दृशमिहत्य॒त्रंजिनैलिचत्व। शद्‌ < श्रातदूपेन ( २४३ ) विमन्य ठउव्वानस्द्‌दीन्‌ पृवानीतेभ्योऽब्दादिम्पो विशोष्य “ ४र्वं प्रक्िपित्‌ । स स्तितः दकस्य राष्ट च्चमित्यथंः ॥ ९॥ षडगुणाद्‌यतेनाऽऽकिं श्चन्द्र नाच्च खवहनिमिः नखेः पञ्ाङ्गनेनैश्च चन्द्रपातिो विलोभगः ॥ १० ॥ वड्गुणादिति । प्ट्वाद्यकं षड्मिर्निहत्यायुतेन (१००००) विमञ्य उभ्बा- नड्दादीनेकत विन्यस्य पुनरपि ध्ट्वाद्यकं चन्व्रेगेकेन विभग्य खवहूनिमिक्षिश्वा विभज्य ठब्वानब्दादीन्‌ पूवानीता रषु परक्षिप्य ध्ट्वं प्रक्षिपेत्‌ । स आमन्द्र मध्यमो भवति । नस्वेरेपि । भरुवाधकं नसे त॑रत्या विभज्य उन्पानग्दादीनिकत्र वि्बस्व पुनरपि भ्र्वा्यकं पञ्चाङ्गनेत्रेः पश्चषष्टचुत्तरशतंदुयेन ( २६५ ) विभभ्य व. ह्मानस्दादीन्‌ पूवानीतान्दादिषु परक्षिप्य पुनस्तान्‌ रश्पादीन्‌ भ्र्वाच्छोधयेत्‌ । त चन्व्रपातो राहुरित्पथः । विरखोमगया रसव।च्छोधनं क्रियते । सर्वेवामप्यम्डः प्रथोजनामाबान तैरक्ष्यन्ते । राश्यादय एव संरक्षणीयाः ॥ इति परमेश्वरे भानसगणितव्याख्याने "मम 1717 1 ~+ च्व १ क, निहत्य । २ क. °ताब्दादिपर । २ क. "गत्वाद्‌ ध) £ पारमेभ्वरग्यारूयासंकितं- (स्फ्टगरविकारः] अथ स्फटमत्यधिकारः । जरहः स्वोष्टयोनितः केन्द्रं तदृध्वाधोऽधंजो मजः । धनर्णं पदकः कोटी धनणंणंधनास्िका ॥ \ ॥ | जथ स्फुटकरणमाह-प्रह इति । म्रहमध्यमात्स्वमन्दोच्चं विरोध्य रिष्ट के तं मवति । तथा मन्द्मृजाफठनंस्छताद्‌ प्रहमध्यमात्स्ररीभ्रोच्चं विशोध्य रिष्टमपि केन्दरसंसे मवति । तदृष्वाधोऽ्धजो भुजो धनणम्‌ । तसिन्केन्द्र ऊर्वा- धजो मजो धनातको मवति । अोऽ्व॑जो मृज कणात्पको भवति । केन्र तुला्विषद्राशिगते धनात्मफो मृजः । मेषदिषद्रादिगत कणालसक्‌ इत्यथः पदशः कोटी धनर्णर्मधनासिका कोटी पदुक्माद्‌ धनणणधनालििका भवति ' केन्द्रे पथमपदगता कोटी धनालिका द्वितीयपदगता कणात्मिका) तृतीयपद्गता कणात्मिका चतु्थपदगता धनालिमिका इत्यर्थः । एवं सव्र भुजाकोटचो्नण- त्वकलपन्‌ा वेदिषष्य। ॥ १ ॥ ओजे पदे गतैभ्याभ्यां बाहुकोरी समेऽन्यथा । चतुरूयेकष्नरारयेकंयं बाहुकोय्योः कलांशकाः ॥ २ ॥ अथ तपोमुजाकोटथचोर्विमागं जीवांकल्मनां चाऽऽह-भोज इति । ओजे पदै गते रारथादिकं बाहरमवति । तस्मिनेव पद्‌ एष्य रार्यादिकं कोटिमंवति । सषेऽ- क" समपदे, गतं कोटि्मवति । एष्यं मृजा मवतीति । एवं मृजकोटिविभागः हमव बहभ्पः । कदु(रिवि । मृजाकोटयोरुक्त विधिना रार्यादिकिमानीयः प्रथगिन्यसेत्‌ । पन भुकवाः पयभरारि चतुभिर्विहत्य दृतापरा 4 विभानहत्य तृतीषर।शमकेन निष्प देषमेक्यं कुपौत्‌ । यद पुनमजाया द्र राशी कतिचिद्‌ मागा दिम्ताश्च हैमबन्वि भदा प्रथमपरि चतुरभिर्निहत्य द्वितीयं तिभिश्च निहृत्य भागां दिन्ताश्च कच्वी निहष्य ठिप्वा षष्टया समारोप्य भागस्थनि परक्षिप्य मागस्थानवि वष्टथेव मारोप्य राशिस्थनि प्रक्षिपेत्‌ । यद्‌ पुनरेक राशिः कतिविद्धाग। डिमप्वाश्र सभ- म्व तदा पथमरादि चतुरभिनिहतय मामा दिम्ताश्च षड्मिनिहत्य रिम्ताः टया हमारोप्य मागस्थनि परक्षिप्य भागस्यानपि वष्टथेव समारोप्य राशिस्थं =. ~~~ ~~ ----~----+~- ~ - ~~ ~------- ~----- --------~-- ~~~ 0 1 +~----~-~ = न १ क, “्रानयनं चाऽई° । २ क. तथा । ३ क, वाहि" । ४ क, "मिः । ` शाकस्य दनय: ( ३२० ) । रन लताः ( ९३) स्फटा मवेन्त । एतदुक्त मर्वापि-अक।।दमन्द्‌न्तानां प्रहाणां मध्यमे विन्यस्य स्व- [स्पीटगंत्यधिकरः] लधुमानसपू । ९ पक्षिषेत्‌ । यदा पनरेकोऽपरि रारिर्नास्ति कपिविद्धःगा विन्ता सेमवरन्ति तदा भागान्तदिप्तानष्टभिर्भेहत्य टिपाः षटवा समारोप्य मगस्थनि प्र्षिव्य मागा- नरि षष्ठयैव समारोप्य राओे। प्रक्षिपेत्‌ । तत्र सरिस्थानगता भागा मान्ति । भागस्थानगता लिप्ता भवन्ति दिमप्तारथानगता चिखिप्ता मवाप । एषं चतु- स्पेकष्नरार्येक्ये रते यावन्तो मागा विद्यन्ते तावती प्ता दिप्तासु प्रक्षिपेत यावत्यः पृनछिप्ताः पराकंमवन्ति तावती 4 ठिप्ता विषिप्तसु क्षिपेत्‌ । एवं छत भागादया मुजाया जीवा मवन्ति । कटचा अप्मवभव । चतृरूपेकष्नर्‌श्वैकं रुत्वा मागासमानलिप्त। दिप्तासमानविदिप्वाश्च परकिभेत्‌। ताः कोटिज्या भवन्ति कृठांशका इत्यस्यायमथः-चतुरूभकव्ना टिम्तीरुता र।रायो यवन्तस्तावन्तो भागास्तावत्पो किप्वाश्च जावाह््मेण भ्रा इत्यथः । अवपवल्पा भागाचा दि घ्न गुणकरण सदा गुततन्याः । र सत्वनमतनिा भरसकत्वात्‌ | एदं भ. जाकेटयो गां पथमा चक रक्षेत्‌ ॥ २॥ स्॒यांम्निनान्विन।ऽगाङ्काः इारषेद्‌।; खसेन्द्वः । द्च॑द्भाः खद्न्ताधरसार्छेाः काट्यषैसंस्छृताः ॥ ३ ॥ अथ मन्द्फलटानयनाय ह<कांस्तषां स्फृटौकर५ चाऽऽह~सुषौदिति | र्यस्य जनानिनः ‹ २२४ ) ४ हारा इत्यथः । चन्द्रस्य अगाद: ( ९७ ) । कजस्थ ररवा: ( ४५)। ववस्य खलन्द्षः (१००) गृरदुचंङ्काः ९२) । ° कृ।ट यधसस्छता$ मनद च्य विरोध्य [साद्‌ मृजज्ां कोटिज्पां च पू्कविपिनाऽनीपिकव पि- न्पस्य के।टिज्यां पूनः क्वथ विन्यल्यावार्लय सपे छदे जनान्‌ हत्या ढि संस्कृत्‌ । टचा धनतवे ध कमत ऋण कृषीत्‌ । स कफटण्छे्टी भवति । पनभागासिका मजन्पां विन्यह्। वषोछत्य स्करच्छे्न विभग्य च. व्यन्‌ भागान बृहुत्वा ।रष्टत्‌ प्टव्णत्‌ स्फृरच्छेदेनं विमज्य ठउन्ध। दिकषाश् ¶६।३। ११ भागान्‌ त। ल्त प्रहु८१५ स्त्कु१त्‌ । मृजाया कगे क्रणं धन्‌ धर्यं कयात्‌ । स मन्द्स्फटः ग्रहो मवति ॥ ३॥ ~~~ ----~ ---+~~^~--~~-- --------~+-------- -- ~~ | १ १ --- -- -- -~--- --~ = --= -- ~न १क. न्यङ्काः। २ क. नष । हैक, घ्नानस्कृ । ५ क. दुन । $ ° पारमेश्वरब्याख्यासंवलितं- [स्फुरगत्यभिक्छारः] क भजो छिमप्तीरृतरछेदभक्ता अहफलां रकाः । कोटिगगविघ्ा च्छेदाप्तं व्यस्तं गतिकलाः फलम्‌ ॥ 4 तदुकं~-““ भुजो टिप्तीरुतश्छेदभक्त) ग्रहफङां शकाः ” इति । अन्व म्‌- स्फृटनेबर स्फृटौ मवतः । कुजादीनामप्येवम्‌ । मन्दस्फृटं रत्वा तन्मन्दुस्कुटं स्कूट- च्छेदं चेकृत्र संरक्षेत्‌ । अथ मन्द्स्फटगत्यानयनमाह -कोटिरितिं । पवनवा कोटिज्यां स्वमध्यगव्या निहत्य रेफटच्छेदेन विभज्य ठन्धा टिप्ताः रवमध्यगप। ऋणघनन्यत्ययेन सं- स्करपात्‌ । के)टय। णत्वे धनं कृथात्‌ । कोटय धनत्वे कणं कुष।त्‌ । सा मन्व्‌- स्फरगतिमेवति । कन्देः सेप स्फटा गतिभवापि । मध्यमत्यवममनं तु द्विनदमे ग्रहस्य मध्पममानीौय तयोरन्तरं कृ१।त्‌ । तदन्तरं मध्यगतिमबति ॥ ४ ॥ कजजीवरशनेच्छेदा य॒गागन्यगहता हताः । तिथिरेलतमिव्यांना मरनेसा ज्ञराकयोः ॥ ५ ॥ अथ कृजादीनां स)व्लकरानमनाय तद्यासाधानयनमाह-कुजेति । कृजजीव- शनीनां मन्दुस्फरच्ठेदान्‌ पृानीतान्यग।द्भि। वहत्य तिथ्पा्िभितभन्ष ठन्धा व्यासा भवन्वि । तत्र कुजस्य मनर्फटच्छे युगेश्वतुर्भनहत्य तिथिभिः पद्‌ शभिर्पभज्य टन्धान्‌ मागान्‌ गृहात्वा सि्टात्पिष्नात्‌ पञ्चदृशभितरिभञ्य उन्ब। दिष्राश्च गृहण।भात्‌ । ते कृजध्य व्यासतः भवनि । जीवस्य तु स्वमन्दुस्फटच्छेर द्मभिमिस्तिमिनिहृत्य खः सप्१५।१३५ज्ब ठन्धं सावयवं जीवस्य ब्धास्त भति । मन्दस्य च स्वभन्द्स्फटच्छद्मगेः सप्तमिनहत्य करतमिः षडभिर्विमज्य ठञ्पं साबयवं मन्दस्य व्य.सो मवि । एत मध्पन्यसा न स्फटा । मुनेस शषराकरथः । जस्य बुधस्य म्ना एक।पश पि१४्यञ्१्‌। सः । शक्रस्य ईशा एकदश मध्यन्पासः । अनप: सद्‌ऽप्येवमव मध्पव्यास्‌ः । न मन्र्फृटच्छेदाद्‌ भेदः पभरव्रापि ॥ ५ ॥ ते दोस्त्पङयताः र२॥ष््च्छद्‌ाः स्यः कोटिक्षस्रताः। ताराश्रहाकयोः रीघ्रः सीप्रोचमितरो अ्रहः॥ &॥ एषां चथाक्ानां स्फटकरण तेः 21 ष्एच्छेद।नयन च(55हृ-ने दृरू्थ शता १ ति | ते व्यासाः इ) द्मजज्य।>4 रायुत।(ः स्फट। भवन्ति । ते स्फटव्यासाः री ष्क. ~-~------ = -~----- = ० १ क, "भ्यासोम्‌*। २क. य व्यास्ानः। २क. “ज्य र्पति विलि"। ४ कृ, “न्वुख्छे ~~ [कर्काविकारः] लघुमानस | $ रिश्यवा सेकठया स्ताः स्फुटाः शोधरच्छदा मवन्ति । एतदुक्तं भवति-क- जलादीनां पञ्चानां मन्दस्फुट प्रथग्विन्यस्य तस्मस्स्वरोव्रा्च विशोध्य भृज्यां कोटिज्यां च पुवंक्दानोयेकत्र विन्यस्य पनगंजस्यां प्रथािन्यस्य त्रिमिषिभग्यं छं पवामेति मध्यन्यासे सदा पक्षिपेत्स स्फृरभ्यासो भवति । पुनस्तं स्क्टब्यारस पथाग्विम्यस्य तस्मिञ्गीष्रकाटिन्यां सकखां सस्क्यात्‌ । कोाटचा करणत्वे कणं घनत्वे धनम्‌ । स स्फुटः शीषरच्छेदो भवति । पुनः शीष्रमुजन्यां दिप्तीरृत्य चीष्टच्छदेन विभज्य रउब्धान्भागान्गहीत्वा शिष्टाषषिष्नात्तनेव वच्छेदेन विभग्य खग्या टिप्वाश्च गहीत्वा छेदं सरक्ष्य ताञ्शोष्टमागानकत विन्यस्य पृनस्तान्पथ- गिन्पस्य भन्दस्फुटग्रहे कणे धनं वा कुयात्‌ । भुजाया करणत्वे कणं धनत्वे धनम्‌ । स श्फटग्रहो भवाति । कूजवुधगृरुसितमन्दानमेवं स्फटकरणं कुर्यादिति । अथ कृजादीनां शोष्राचचकत्पनपाह-तरेति । ताराग्रहाः कुजादयः पश्च प्रहाः । तेष्विष्टम्रहमध्यमां अकमध्यमयोया रशीष्गतिः सा तस्य शोध्रोच्चमितरो मध्यमः । अतः कजगुरुमन्दानामंकमध्यमः रीधीचंः स्वमष्यमो मध्यमः । वृध लाक्रयोः स्वमण्यमः शष्रोच्चः । अकेमध्यम स्वमध्यम इति सिद्धं मवति। घुधवाकरयोरकमध्यमं स्वमध्यमं परिकल्प्य मन्दस्फुटं शीष्रस्फुटं च कुर्याव्‌ ॥६॥ व्यासं होष्रफलाकामागानं अरहङ्ीघ्याः गत्यन्तरष्नं छदां त्यक्त्वा शोष्रगतगतिः ॥ ७ ॥ इदानों कृणादनां स्फटगत्यानयनमाह~व्यासमिति । ग्रहस्य शीष्टभुजाफटं दादशभिरशेर्विभज्य लब्धं स्फुटग्यासाद्विरोध्य रिष्टं स्वमन्दस्फृटभक्तशीष्रोच- भक्त्योरन्तरेण निहत्य रीष्रच्छेदेन विभज्य ॒ठब्यं रीष्रोच्वमृकतर्वहोधयेत्‌ | शिष्टं ग्रहस्य स्फुटमक्तिम॑वति । यडा यत्कठमराध्य स्यात्तदा तत्फलाच्छाष्र- भुक्ति विद्रोध्य शिष्ट ग्रहस्य वक्रमुक्तिभवति ॥ ७ ॥ इति परमेश्वरे मानसगणितमव्याख्याने स्फृटगत्यधिकारः ॥ अथ प्रकणकाधिकारः। इन्दृष्चोन।कं कोटिष्ना गत्यंरा विमवा विधोः । गणो व्यक न्दुदोःकोटयोरुपपञ्चाप्तयोः कमात्‌ ॥ १ ॥ १ कृ, "गान्सरिप्तिनेः । २ क. माक । ६ कृ, च्च स्वः । ५ कृ. च्च॑।५क्‌. न्दा तत्‌ः | 1 १९, प्रमेष्वरत्याख्यासवदित- (पकीर्णकाविकारःः अथ भ्रहणादानां दृर्गणतसमाकरणाथ चन्दुस्य तद्कतश्च द्वितीय कर्माऽऽह-~ न्दु ष्वेति । इन्दू च्चोनाकृस्य कोटिज्यया गुणिता विधोर्विभवा गत्यंशा गुणकारो मवति । व्यकन्द्रमुजाकोरिज्ययागृणकार इत्यथः । एतदुक्तं भवति-स्कृराकादि- नदुच्चं विशोध्य धनासिकामृणास्मिकां वा कोटिज्यामानीय तया मागासिकये ^; नोः स्फुटगरपंानेकादशत्रिरशेहीनि।त्सिप्तान्गुणयेत्‌ । तथा गुणितास्त इन्दू श्वहीनाकंकोटिवर।दनात्मक कणालको वा गुणकारो भवतीति । कस्यायं गुण- कार इत्यत्राऽऽह-व्यकेन्दुदोःकोटयोसुपपञ्चाप्तयोरिति । चन्द्रस्फुरारस्फुशकं वि- शोध्य धनालिकामृणासिकां वा मृजज्यां तथामृतां कोटिज्यां चाऽऽनीय गुण- करेण प्रथग्गुणित्वा मुजज्यामिकेन कोटिन्यां पश्चभिर्विमग्य रग्बदुयं विप्तादिकं गृहीत्वा चन्द तद्भक्तो च संस्कुर्यात्‌ । तत्कथमित्यत्राऽऽह- फटे शाशाङ्ग्तदगत्योर्टिप्तौये स्वणयोकेध । ऋणं चन्द्रे धनं मुक्तो स्वणसाम्ग्रवधेऽन्यथा॥ २॥ एतदुक्त भवति--व्यकेन्दुमुजञ्यागुणकारयोरेकस्य धनत्वेऽन्यस्य करणत्वे सति भ्यकेन्दुमृजज्यति शएकेनाऽऽपं टिप्तोदिकं फटे चन्दरस्फुट च्छोधयेत्‌ । गुणकार - भृजञ्यपोरुमयोयुंगपद्‌ घनत्वे वा कणतवे वा सति ततफरे चन्दरस्फुटे प्रक्षिपेत्‌ ॥ त स्फृटवचन्द्रो भवति । भृक्तिस्त॒ व्यकन्दुकोटिज्यागृणकारयोरेकस्य धनत्वेऽन्पस्प कणत्वे सति ग्यरकन्ुकोटिज्यातः प््चभिराप्तं छिप्तारिकं फे चन्दस्फुटभुकतौ भक्षपत्‌ ॥ कटिज्यागृणकारयायगपद्धनत्वे वा कणत्व वा सतिं तत्फड चन्द्रस्पु- क टभूक्त[वद्राषियत्‌ । सा रफटभक्तभमवताति॥ २ ॥ अवन्तिसिमथाम्योदगरेखा पृवापराध्वना । अरहगत्यराषश्टयं रो हतो चिप्तास्वणं धनम्‌ ॥ ३॥ अथ दश्ान्तरं कर्माऽऽह-अवन्तीति । अवन्तिरितिं मध्यरेखागतं किमपि ¶त. नम्‌ । तत्समदक्षिणोत्तरा ल्ुर्मपर्वावगाहिनी या रेखा, तद्रेखातः पृवतोऽपरतो वा यावद्‌ योजनान्तरे दृष्टाववतिष्टते तानि योजनानि देशान्तरयोजनानीति प- सिद्धानि । तेग्रहस्य गन्यंशाषषटयंरं देशान्तरयाजनेर्निहत्य षष्ट! विभज्य रब्धं टिप्तादि चन्द्रस्फुटरिप्तास कणे धनं वा कयौत्‌ । अन्येषां तु गत्यंशमवा- कन ~ ~~~ ~~ ~~ - ------~~ ~~ ~ -~ -- ---~-~~ -~---------------~-~ ---- -~ ------ -- ~~~ -------~ -------~~- ~ --*------~ ----- १ कृ, `केन्दोभ° । २ कर. 'नान्प-। ३ क. 'प्तायोः स्वः « क. °ङ्का मेववः । [मकीणंकाविकारः) हषुभानसम्‌ । ` १६ एस्वस्वफटभक्तिटि पिका देशान्तरयोजनेर्निहत्य ष्ट्या विभज्य रम्बा विषा प्रहस्फुटविदिष्रास्वणं धनं वा कृ्यादिति । समरखायाः पृवास्मन्‌ कण कृप्‌ ॥ अपरस्मिन्‌ धनं र्यात्‌ । वक्रिणां व्यत्ययः । अथवा इखान्तरयाजनेग्रहस्य मध्यभुक्ति निहश्य पटा विभज्य रब्धं ग्रहमध्यमे सेस्छत्य स्फुटी कुर्यात्‌ । राहोर्मण्डटशोधनात्पागेव देशान्तरे कमं कुर्यात्‌ । चन्दतुङ्गस्य च देशान्तरं कम कायम्‌ ॥ ३॥ इथकंन्दोस्तिथतिथ्यधं श्रहाद्‌ भान्यनुपाततः। योगेश्चन्द्राकंसंयागात्तदा्यन्तो स्वमुक्तितः॥४॥ तिथिकरणनक्ष्योगपरिज्ञानमाह-ग्यकन्दोरिति । अकहीने चन्द लिपी, त्य रान्याधिपतेर्विभज्य लब्धाः शुक्कपतिपदाद्याल्तिथयो [ गता ] भवन्ति | पुनस्तमेव टिष्तीकतं व्यकेन्दुं ठान्यरसायिमिर्विमज्य खन्धानि व्ेकानि रिहा. दीनि गतानि करणानि भवन्ति । एृनरिषीरूतं चन्द्रं व्योम टान्याष्टमिर्विमभ्प- टष्धान्पधिन्यादीनि नक्षत्राणि भवन्ति । पृनरकयुतं चन्द्रं किपीरृत्य न्यो दान्या्टभिर्विभज्य रम्धा विष्कम्भाद्या गता योगा मवन्ति । रिष्टानि व्तषा नतिथिकरणक्षयोगानामंशा भवन्ति । तदाध्न्तो स्वभुक्तितः । तेषामाद्यन्तकाठ- परिज्ञानं स्वभाक्ततखेराशिकेन ज्ञेयम्‌ । वर्तेमानतिथिकरणयोगता दिपाः ष्ट्या निहत्याकेन्दरोर्गत्यन्तरेण विभज्य ठउन्धा वतमानतिथिकरणयोर्गता षरि भवन्ति । तथेष्यदिप्रभ्य एष्यघःटका वेदवितभ्याः । वर्तमाननक्षत्रस्य गता बा एष्या वा दिप्राः षष्ट्या निहत्य चन्द्रस्फुभक्तया विभज्य टम्धा गता रष्वाश्च धटिका भवन्ति । वतेमानयोगस्य गता एष्य।श्च रखिप्नाः ष्ट्या निहृत्पा्ेन्दरो- भुक्तियोगेन विभज्य रञ्धा वतेम।नस्य योगस्य गता एष्याश्च घटिका भवन्ति । स्वव रिषात्मिकैव मुक्तिः । एवं भेरारिकाद्ा्न्तपरिज्ञनम्‌ । अनुपावव- लैराशिकेन । अन्येषां प्रहाणामपि चन्दरवनकषत्रावगतिः । वदुक्त--प्रहाद्धा- नीति ॥ ४ ॥ इति १।रमेश्वरे म।नसब्याख्याने पकीणंका्िकारः । इति १।रमेश्वरे मानसब्याख्याने प्रथमोऽध्यायः ॥ १ ॥ क न न न~ ------- "5 १क. हान भान्यन । २ कर, तयाश्च । १६ ` पारमेश्वरव्याख्यासंवटित- (िषभाविकारः अथ दिती योऽध्यायः। अथ त्िंपश्नाध्यायः प्रारभ्यते | नंखष्ना विषवच्छाया स्वाक्षाज्ञोना जिभाजिता । उद्ण्विषैवदायकमजारारिगणाश्चर ॥ १ ॥ अथं ङिपिशनाप्याय उच्यते-नखप्नेति । सायनार्को यदा मीनाम्तं मच्छर्ति शस्मिनहनि मध्याहने द्वादशाङ्गुर शङ्खनेश्छाया विषुवच्छ येत्यच्यते । स्वदेशा विषृष्छाय।ङ्गुखानि नद्ेविरत्या गुणितानि पथममृजारश्िगंणकारो भवति । पुनस्तानि नखव्नानि विषुवच्छायाङ्गुखानि स्वाक्षांेन स्वपश्चमभागनोनितानिं दिवीयमजाराशेगुणकारो भवति । पनस्तेभ्यो नखष्नपिषूच्छायाङ्गटेभ्याखभि- भ तृतीयमुजरारोगुणकारो भवति । उदग्विषुवदाचकंमजाराि गुणाः साय- नोऽकं उद्ग्विषुवदादिसं्ञिो मवति । त॑स्याकस्य मजाराशिगुणाः । एतदुक्तं भति-षटकाठे सायनार्कं विन्यस्य भजारा शीनानीय तदृमजारारषु प्रथमराि पभगुणेन दितीयं दितीयेन ततीयं त्तोयन प्रथग्गणित्वा तेषमिक्यं कुर्यात्‌ । कत्रः जतोश्रविमाडयो भवन्ति । एवमन्यषामपि चरविनाइश्यो याह्या: ॥ १॥ वसभान्यङ्गोदस्रास्विदन्ताश्च कमोत्करमात्‌ । तत्तख्चैरगणार्धाना मध्यषटृकेऽन्यथोदथा ॥ २ ॥ कसु भीनीति । लङ्गय मेषराशेरुदयप्रमाणविनाडचयो वरसभानि { २७८ ) । ककभश्या इ्कनोदलाः ( २९९ ) । मथनस्य सरदन्ताः ( ३२३ ) । कंमोत््र- भादेकं कमाल्पुकहतकरमातनः कमात्‌प्नरुत्करमात्‌ । एवं लङ्कायामृद्पमाणविना- इपकमःतिः ।. स्वदे तु ततचरमुणार्थोना मध्यषटृकेऽन्य थोदृया इति । एतदुक्तं मवकि-पथमचरगुभाषहीनानि वसुभानि मीनमेष योरुदयप्रमाण विनाइशो भकर्तिं । दितीयचरगुणाधहीना अङ्कगोदसता कृम्भवषयोरुदयविनाडथः । वतीयवरगुणा- धंहीनास्िदन्ता मृगमिथुनयोरुदयविनाइयः । पुनस्ततीयचरगुणा्ंयतासिदन्ता- भपकृकैटकयोरुदयविनाडचः । द्विती यचरगुणाधंयुता अङ्कगोदसा वुश्विकाति- सिंहयोरुद्यविनाडयः । परथमचरगृणार्धयतानि वसुमानि तुरकन्ययोरुद्यकष- नाहः । एवं स्वदेशोदयविनाइच आनेतष्या इति ॥ २ ॥ स्वोदयेः प्रश्रनाडीभिवंधिंतोऽकऽनपाततः लग्नं तद्रद्‌ विवृद्धेऽकं के्चतुल्ये तु नाडिकाः ॥ ३॥ क्न ~ --- ~~ -- ~ --------- ~~ ~~~ १ कृ. "ुपद्‌ान्यक” । २ क, "न्ति । अक्वद्न्ये" । - ------- --- ---~---~--~------- ~“ [तरिपश्राधिकारः] कधमानसभू । ५ अश्रोदयरद्ननयनं [ वेन ] तेन॒ नाईाकरणं चाऽऽह-स्वोदभरिवि । ब्रत्र- तीभ्रिनांडिकाभिवधवोऽकों ठञ्मसतमो मवति वावत्यो नाडिका इतर्थः । स्वोद्‌- यविनाडीभिः प्रञ्नविनादामिश्चानुपाततचंराशकाद्‌।पताऽक चमं भव्व्वि | तद्वद्विषद्धेऽके र धरतुर्पे सपि नाडिका मवति । एतदुक्तं भव।प१-पत्कारकरस्य नवखनं पक्षिप्यकिसिथतरशेरेष्यानंशन्‌ स्वाद्ययिनादीमिातहव्य निशत। विभज्य न्धा विनाडीरिष्टविनाइम्पा पख।ध्य स्तायनाके राशिं परक्षिप्य पृन्‌- रिटव्िनाडम्य रएष्यवपिनाडौम्यो यावतां रादनां पिनाइचौो विद्भ्यः, अदस्थितोपरिराशेरारभ्य तावतां रारदनामुद्यवनाहीः सशाप्पाकं ब्ब राशीन्‌ प्रक्षिप्य पनः (रष्टपिनाड।। चत यता निहृत्य वपमानदखसवृषकिनाह्न्निर ्विमज्म उन्धोनरान्‌ गृहात्वा [ स्परत्‌ पटिष्नतभरेव वनानि न्धा खिष्राश्च गृहीत्वा ] वान्‌ भागान्‌ सप्तान्‌ वस्मिनके पश्चिष्याययक्रं विश्षोधमेत्‌ । सोऽके उदरं भवति । नाड़ीकरणं तु तत्कारकं -उद्षडश्चे ख।यनचडनं परिप्याकंत्यष्यानंशान्‌ स्वोदयविना ड) तहत्य मि शवा मिभर््‌ ठम्बा मिनाडीरगृहौत्वा पनः सापनटस्रस्य गतानरान्‌ स्वोद्(नहृत्य सका विभज्य टउन्धा विन्‌; पूर्वानीतेविन।ईषु प्रक्षिप्य ठप्राकयोरन्तराउमवरा* सीनां विनाडीश्च प्रक्षिपेत्‌ । ता ।पनाडइय उद्याद्पविनाहय। भवन्तीति | रा तृ १इपशियुतं सपनम प्रकर्या लतमयाद्‌ मता विन।हारतीतवेनाडाश्व मकृल्प्य स॑ कृयात्‌ । यद्‌ पन्रि्टमिनाहम्थय पएष्यनिनताइधो न शे(ष्पा- स्वदेशविनडील्लि शता निहत्य स्वारयन निमज्य उन्धान्‌ मामान्‌ सचिष्वा- स्वत्काटसायनाक प्रक्षिप्य।यनचटखनं पिखषयेत्‌ । पदद्यखप्ं भ्रति । नाहिक।चपने उ्चाकेय)रकर।रेगतत्े स्वि तय िवरांसानभिव वि्ाहिका ्र।घ;॥ १॥ न्यस्तं चरविनाईडभिः खायः संस्कृता दिन्‌ । मध्याहनान्नतनाङ्यः स्यदेनाध॑द्यगतान्तरम्‌ ॥ ४ ॥ दिनपमाणानयनं मतानयनं चाऽऽ्ह-अ्यस्तमिति । सायनाकस्य मजासरशीः भरगणे हत्य चरविनादीरानीय ताः ष्या समारोप्य नाङीर्त्य साभ्निष तरि शजाडीषु व्यस्तं सश्कुर्यात्‌ । स्ायनाके मेषादिगि घनं कर्णात्‌ । साधनन्गे भि १ क. प्य पुनः शिष्टविनाङ्भ्यो याः । ९ क. "ढीरविं"। ६ क. चधा लिका दू" | १६ पारमश्वरव्याख्यासंवलितं- [निप्रभाविक।रः) षुडादिग कणं कात्‌ । तदिनपमाणं भवति । दिनपमाणं बष्टितो पिशोध्य शिष्टं रात्िपानं मवति । मध्याहूनानतनाइयः स्यु-मष्याहूनात्माक्‌ प्रश्वाद्रा जाता वटिका नतनाडयो भवन्ति । तदानयनमेवमित्याह-दिनिधंदयुगतान्तरामिति । दिनार्धपमाणद्धिनिगतनाडचोरन्तरं नतं भवतीत्यथंः ॥ ४ ॥ पञ्चधष्ने च रा्धंन पठमापेन संस्कृतात्‌ । आयाच्चरगणाददहना दिगूनेन दिनाधमा ॥ ५॥ अथेष्टच्छायाया आनयनसाधनमूताया मध्यच्छायाया आनयनमाह- पप्ने । इश्कृटं सयनरवश्वर्‌रवनाड रनाय पच्चानार्नहूत्यवि हृत्य परमया, स्वदेशबिषुदच्छायाङ्गठेन विभज्य उब्यमाद्यवरगुणे प्रथममृज।राशेश्वरगुणे स॑- सकर्यात्‌ । मेषादिगेऽके कणं क्यात्‌ । तख दिगेऽक धनं कुत्‌ । एवं सुस्छतमाचं चरं गुणं दिगुनेनाहना नाडिकद्‌ शकहानामेदनप्रमाणन।इैभिरपजजेत्‌ । तत्र रन्पं दिना मध्याहूने छपाङ्गृं मवति । रिष्टात्‌ पष्टिष्नाद्‌ दिगूनेनाहूना ठन्धानि व्यङ्गुखानि भर्वान्त । कण।त्मकस्य्‌ पटमाप्फरस्थ दचुचरगुणादृि- कृत्वे [ सति ] तस्मद्‌द्यवरं गृण विरोध्य शष्टद्‌ द्गुनेनाहूना दरिना्षमा पववि । वनमध्यच्छायाङ्गखं व्यङ्गरसाहंतम॑कत सरक्षेत्‌ ॥ ५॥ विदिग्दिनिनवाभ्यास्तान्नतशृत्यंराक यतः विदिग्द्नरातांरन गण।ऽसो व्येकको हरः ॥ ६॥ १९ स्छापानयनमाह--र्दा भति । न(डिक(दरकृह्‌।ना दिनपमाणन।इयों बिदिग्दिनिमित्यच्पे । पदिग्दिनिन।ईावमि। तहत्य तत्क।उन[डवग॑ण विभञ्ब छन्धं सयवं विदिग्दिनिनाडी शतांश्न ।जपेतू । स गुणा मवति । ॥िदि- गदिनिनतांशः स्वद्‌ ऽवयव एव मवति । अतस्तदवयम नतरृत्पं रकस्यावयये भरक्षिप्यते । स गुणकार इत्यर्थः । व्पकक) हरः-अप। गुणकार एकहीनों हारक शत्यः । एवं गृणकारहारक(वान)म॑कव ॒सरकषेत्‌ । कदचित्‌ पृनरूद्या- सने गुणस्य रूप१ादस्पत्वा द्वारे, न सभव । अतस्त स्फटतरो गण अने- तम्यः । तत्कारस्तु-उरयक।ले ववदगिरिनिनव।म्वासात्‌ › इत्यदिना गुणमानीष वद्‌ गणर्ूपसेख्ययो(िवरमिष्टगुगे स्व५ कष । गणाद्‌ रू१अयिके घनं कृषात्‌ । गणाद्‌ हम स्वल्प क्रणं कुर्थात्‌ । सर व्फटगणः स्यात्‌ । तथा च कबिद्‌ह-~ अ = १ क. तवद्या । रक. `टप्याऽज्यच । दक. वृत्या । ४ क. त्कङान तिता । कृ, नशताङिः [तिपश्नाधभिकारः) ठकधमार्नसर् | १७ रूपोदयोत्थगृणयोर्विवरेण युतो गुणः| इष्टस्फटः स्याद्धिके छ्पेऽत्पे तु विवाजितः ॥ इति ॥ ६ ॥ तदैक्थाच्छङ्कवगेष्नान्मध्यच्छायागरणाहतेः । छत्याय॒तात्पदं यस्स्य(तस्माच्छदाप्तमिष्टमा ॥ ७ ॥ तरैक्यादिति । तौ गृणक(रहर्क प्रयग विन्यस्येकमेकेन संयोज्य शङ्कूव- बण ददशानां वर्मण निहत्य पनस्तासमन्पधपच्छायाङ्गुरगुणितत्य गुणकारस्प छवि प्रक्षिप्य मी कृयौत्‌ । पनस्तन्मुं छेदेन हारकेण विभजेत्‌ । त्र उम्र दद शाङ्गर शङ्क।१छ याङ्गृखं भवति । रिष्टात्पष्टिष्नाच्छेदेन विभज्व॒रभ्पं स्पङ्गुे मवति । इ्टमा-ई्टक।८ ददर इगुरु शङ्क रछायेत्यथः । मध्यच्छाया- भवि तु गणहरेक्वाच्छङ्कृवर््नाद्‌ यलरं तस्माच्छेदापमिष्टमा स्यात्‌ । तत्र मध्याहूने कणे ददश एव । पुनस्तच्छ याङ्ग तेद्‌ रमिर्निहुत्य चतु1दशत्या विभजेत्‌ | वत्र छब्पं॑पुरूप्स्य च्छ(योपदुं भवाति । सि ष्टदृषटव्न च्चतु शत्। छड्वमङ्गुखं भवति ॥ ७ ॥ छायाकंवगंयोगोन्मृठं कणंस्ततोऽपि भा । इष्टः कणेः स्वमध्याह्वक णान्तरहतो गणः ॥ < ॥ भयेषटच्छयया षटेकनयनाय कणनयनमाह-छायरकेति । इष्टके ¶९. वस्य च्छाय।पद्‌नि चतुदशत्या निहत्य बयेदृरामि{4भजेत्‌ । तत्र ठग्धं हद्‌- शाङ्गुर शद्खनश्छायाङ्गृख भव।ति । एवंविधिना शङ्कत्थापनेन वा दुद्‌ शाङ्गु- ठे ्कोश्छाय। ईगृख सावयवमानथेत्‌ । तं वमीहत्य तस्मिन्‌ वर्मऽकानां दद्‌ शानां व परक्षिप्य मद। कृथत्‌ । तन्पखामे्टकृ 1 मवति मधष्च्छ। ,. '५'कृ- वर्गपोय।गस्य मूर पध्याहूनकण। मवति । एवमिष्टठकृण मध्प्‌हूनकर्णं उ म।वय्‌. धम नयेत्‌ । ततोऽपि भा [ पथमं कणमानीय तस्मात्‌ ] कणाद च्छाबाऽजे- व्या । कणवगंद्केवरमे विशोष्य गिष्टस्य मरे छपेत्यथः । कर्णस्तु मष्य।हनकण हाराः स्वयुतः कणं इष्टजः । कण।कषगेविवरपदं शङ्कूपमा भवेत्‌ ॥ ह्यनेन वेधः । निर्देशे तु नखन्यटिः सष च कमा्वरगुगं पकल्पयष्टवराधा. तश्चध्नद्‌ वित्य भध्याहनमामानप पुनश्चरं मिनेष्टमामानपेत्‌ । -*--------- अ ~ --~ -- “> १क्‌. यागम्‌ । १८ पारमेश्वरव्याखूयासंवलितं- = [पहणाधिकारः | इष्टः कर्णं इति । इष्टकणान्पध्य।हुनकणे विशोध्य ॒रिष्टनेष्टकर्णं विभजेत्‌ तत्र ठभ्ध गुणो नाम मवति । एवं प्तावयवं गुणमानयेत्‌ ॥ ८ ॥ विदिग्दिनिरातांङहोनगुणकेन विदिग्दिनात्‌ । न वाहतात्फले यत्स्यात्तन्मटे नतन।[डकाः ॥ ९ ॥ विद्ग्दिनिरशतां२ गुणाद्‌ पशोभ्य तेन गणेन नवाहृतं विदिाग्िनं विभजेत्‌ | तज षद्धभ्धं तस्य मृं नतन। डिका मवन्ति । नतनाडिका दिनाषपमाणाद्‌ वि. शोध्य शिष्टं दिनस्य गता वा एष्या वा घटका मवन्ति । अत्र भामे विषृव- च्छायादेशान्तरयेोजनानि १द२५न्ते- यमाद्‌ श्रत्थाषूणारस्माद्‌ धतिय।जने तु समरेखा | पाच्यामत तु फलमा स्पात्सधुतिष्यङ्गृखङ्गुलद्वितयम्‌ ॥ इति पारमश्वर म।नसन्याख्याने ननप्रभ्च।धिकारः॥ इति परमेश्वर मानस्तव्याख्यान द्िवीयोऽष्यायंः ॥ अथ तत(योऽध्यायः। अथं अहणाध्यायः प्रारभ्यते । भ्रहयोरन्तरे स्वस्पेऽनल्पभक्तेः पुरःपरः । यदाऽत्पगतिरेग्यः स्यात्तदा योगोऽन्यथा गतः ॥१॥ खथ अहंगक्तमागमाद्धिपरितानाथनाह--ग्रहयोरिपि । यद ययो॑हषोरन्तर शवस्पं मवति तद्‌ तय: समागमान्मेपणं कामम्‌ । तत्र यद्ाऽनल्पमृक्तेरमिकमुकतेः परस्तदृल्पगति ग्रहे मवति वदा तये: समागम एष्पः स्पात्‌ । पद्ाश्त्मगतेः पुर- त्तादधिकमुक्तिश्वेद्‌ यागे। गवीऽ्तीत इत्यथः । म्रहपोवक्रकाठे तवधःस्थितः पुर स्ताद्‌ गतो भवति ॥ 4॥ यक्त्था भिन्नदिरोर्गत्यो रन्तरेणेकदिकथोः गरहान्तराद्‌ दिनानि स्यस्तेः समावनुपाततः॥ २॥ @.~-~---------------- ------ -- --- -- - ~= = # अश्वत्थाद्यो ग्रमः ‹ मालन्नर › इति केरटेष प्रसिद्ध्‌ः । व्याख्याङृतः परमेश्बर्‌. वायम | £जनप्रदेरः । [भहणापिकारः) ठघुनानमप । ६ युक्त्येति । मिनदिशपोवक्रवक्रगतये रंह्यो ग॑तिषोगनैकदिक्योः स्वश्गत्योर्व- क़गत्थोश्च गत्यन्तरेण महयोरन्तराद्िप्तीछवा[ द्‌ [दिनानि भवन्ति । रिष्टात्‌ पष्टिष्नै(नाडइ्यश्च मवनिि । इष्टकाटसमागपकारयोरन्तराखदिनानीव्यर्थः । अचर गतिरिप्तालपका स्पात्‌ । तैः समावनुपाततच्चैराशिकाद्‌ ग्रहे समौ कृषौत्‌ | एतंदुक्तं भवति-पवौणि मध्याहूने चन्दरकंयीमध्यममानीय तस्मिन्‌ मध्यमे देशान्तरं मजाविषरं च छृत्वा रफुटी कृथोत्‌ । तो स्फृरो चन्दाकों मवतः , पुनस्तयेोैन्तरं रिम्तीरृत्य षष्टवा निहत्य स्फुटगत्यन्तरटिप्तामिर्विभजेत्‌ । तत्र ठब्पं धारिका, दिसिमागमकालो भवति । पध्याहुनात्प्वान्तकाल इत्यथः । पृनस्तनाडिकामिर- कनद्रोः स्कृटगती परथङ््‌ निहत्य षष्ट्या विभज्य ठन्धा दिप्त मध्पाहूनाकं त. 'दन्दरे चर्ण धनं वाकुौत्‌ । एष्यो योगश्वेद्‌ धनं कुर्यात्‌ । योगो गतषरेदणे कुयात्‌ । तदा ऽकन्दू समो मवतः । पनस्ताः समागमघटिका एकत्र सेरकषत्‌ । चन्दर हणे तु चन्दषटूभयुतकेयोरन्तरानादषः साध्याः । एवमन्येषामपि सागमका. छानयनं समीकरणं च कुर्थादिति । मृजाविवरं तु महस्य पध्यमुकिकृरा षडंशं रविमुज।फकृठरिप्तामिर्निहत्य दिक्षट्गुणेः ( ३६१० ) एमिर्विभज्य रन्धा दिप भानमजावशाद्‌ ग्रहमध्य करणे घने वा कर्णात्‌ । एतद्स्माभिः परदृश्यते- “ मृक्तिचिप्ता षडंशध्नरविदोःफटरिप्तिकाः । दिक्षह्गुणाप्ताः स्वणाः स्युर्टिप्ता मानुमजावशात्‌ » ॥ इति । एतद्‌ मेदवाहुस्यामावात्किखाऽ्वा्ेण नोपदिष्म्‌ ॥ २॥ भानोर्बिम्बा रविच्छेदहता खखरूताचलाः । रारिनः खखम्रामाश्चन्द्रभन्द्हरोद्धताः ॥ ३॥ अथारकदीनां िम्बटिप्तानयनमाह-मानोरिति । रखरूपाचरान्‌ (७४००) रिस्फुटच्छेदेन विभजेत्‌ । तत्र उन्यं छिप्तारि रवीर्विम्बं भवति । रविषिम्बव्या- तरप्तेत्यथः । खखमूरामान्‌ ( ३१०० ) चन्दस्य मन्द्रकुटच्छेदेन विभज्य उम्धं शशिनो विम्बं भवति । मन्दहर इति मन्दग्रहणे द्वितीयस्फुटे रूपह।रक - निरासाथम्‌.॥ ३॥ ~ ^~ ~ = धन 6 क भ १ क. °रन्तंरिः। २ क. 'मकालनाडिका। २ क. 'हरर्धृः , ९१ द्रमेश्वर्यास्यासंवषहितै- [भह गािकारः छायाग्रहः सषडभोऽकंस्तन्मण्डलकलामितिः । चन्द्रमाग ररिष्छेदहताः खखगणोरगाः ॥ ४ ॥ मूछायावस्थितिं तद्रयासानयनं चाऽऽह-छायेति । षडरादियुवस्वस्काकः छायाग्रहो भवति । अकस्य सप्तमराशो सदा मूष्ठाया वतत इत्यथैः । तम्मण्ड - खकटामितिस्तवेवपित्याह-राशिष्छेदेति । खखगुणोरगान्‌ ( ८३०० ) बषन्दरस्य सफुष्टच्छदन विभजेत्‌ । तथ ठब्यं खिप्तादि स्छायाविम्ं भवति । चन्द्रम चन्दकक्षायमिवं विम्बपमाणमित्यथः । मृष्ठायया हि वन्दछाधते । रणित तरन्वपक्ता छात ॥ ४ ॥ अङ्ानीङा नखाः स॒रथा द्वियमा दराताडिताः । स्वरीष्रच्छददिग्योगहृता बिभ्बाने भ्रसुतातू ॥ ५५ ॥ अङ्कनीति । कुजस्म दराताहितान्यङ्कमानि ( ६० ) । बुधस्य तथा हंशाः ( :१० )। गुरोस्तथा नखाः ( ८००) । शुकस्य तथा सर्योः (१२०) । मन्दस्य तथा द्विषमाः ( २२० ) । एते स्वशोश्च्छेददिग्योगहवा दचारसाहिविन ` त्व शीष्च्छदेन इता भृसुत।द्‌ बिम्बानि मवन्ति ॥ ५ ॥ रृतनेजभजङ्गगङ्दिरो दरोहताः कमात्‌ । पातभागाः कुजादीनां पातक्षेषां न भास्वतः ॥ छतनेत्रेति । छतादीनि दृशध्नानि कुजादीनां पतमागा भवन्ति । वानि-क- जस्य ४० । बुधस्य २० । गुरोः ८० । शाकस्य ६० । मन्दस्य १०० । परा. तिपो न भास्वतः-सूयेभ्य परतः कषपश्च न भवतः । क्षेपोऽयं श्लोक इति केवित्‌ ॥ भन्दुस्फुटात्स्वपातोनाद अहाच्छोष्राद्‌ ज्ञडाक्रयोः । भ्रजाः षटूरतिमर्याण्टिनवाष्ठयष्टिहताः कमात्‌ ॥ ६ ॥ चन्द्राद्‌ विक्षेषाेष्ताः स्यस्ताः कृजाद ग्यासताडेताः । रीघ्रच्छेदाहताः स्पष्टाः स्वणाख्या दक्षिणोत्तरा ॥ ७ ॥ मन्दस्फुटादिति । ररिकृजगुरुमन्दानां स्वमन्दस्कृटात्छपातमागान्‌ विशोध- येत्‌ । वुधदकयोस्त॒ स्वमन्दभुजाफरविपरीततस्छतास्त्व शीष्रोचात्स्वपातमागान्‌ विशेषयेत्‌ । अवर मन्दरफङगिपरीतसंस्कारः संपदायात्‌ सिद्धः । एवं स्वपातमा- गान्‌ विशोध्य शिष्टस्य भृजजञ्यमानीय षटृरत्यादिभिगुणयेत्‌ । ततर चन्दुस् ‹ चरतुसयेकष्न ” इत्यादिविधिनाऽऽनीवां मागासिकां भजन्पामानीप वां १ कृ. शगुणाः कः | २ क. श्प न° । [पहणाधिकारः] छधुमानस्समू । > वट्रतवा षटूर्िदाता गुणयेत्‌ । कुजस्य तथामूतां भुजज्यां सूर्येदीदशभिगुंणयेत्‌ ।; भुषस्यष्टया षोडराभिः, गुरोनंवाभिः, उक्रस्या्टया पोडरामिः, मन्दस्पप्य्टया वोहशमिः । एवं स्वेन स्वेन गुणकारेण गणिता भागात्मिका भुजन्या विकषिपरिष्रा भवन्ति । चन्द्रस्य ता एव स्फृटा भवन्ति । कुजददीनां तु ता विक्षिषछिप्ताः स्वेन श्वेन स्फुटभ्यासेन निहत्य स्व गीश्रच्छदेन विभजेत्‌ । वव खन्धाः सखष्टा विक्षेप. डिष्ता मबस्ति । स्फुटा मवन्तीप्यर्थः । स्वणख्या दक्षिणोत्तरः गतोनमुजाया धनत्वे दृक्षिणविक्षेपो भवति । प्रातोनभुजाया क्रणते उत्तरविक्षपो मवति । एवं षिक्षिपमानयेत्‌ ॥ ६ ॥ ७॥ विक्षपयोः समादेशोरन्तरं भिन्नयोयुतिः। बिमभ्बान्तरं लघन्यस्मिन्‌ मेदो मानार्धंयोगतः ॥ ८ ॥ भथ पहणस्य सदसद्धावपरिज्ञानाथमाह--विक्षेपयोरोपि । ययोभहयेभ्रहणं निहप्यते तयोंयोः समदिशा्िक्षिपयोरेकादिक्कतवे विक्षेपयोरन्तरं कयत्‌ । मिन - दिक्कत विक्षिपयोर्योग क्यात्‌ । तद्विम्बान्तरं बिम्बमध्पयोरन्तराटरिम्तत्यर्थः। अ~ स्मिन्‌ विम्बान्तरे मानार्धयोगाद्‌ विम्बेक्यार्थाद्‌ ठषुन्यत्पे सति मेदः स्याद्‌ महणं भवेत्‌ । मानार्धयोगादाषिके बिम्बान्तरे सति प्रहणं न स्यात्‌ । सृषग्रहणे चन्द्‌ अहणे च चन्द्रविक्षिप एव विम्बान्तरं भवति । अकंभृछाययोर्विक्ेपामाकत्‌ । ि- त्वकंमरहणे सति सैस्छतविक्षिणे विक्षिपः स्यात्‌ ॥ ८ ॥ | होन लममक्षषनं टम्षनद्यगतं य॒तो । [लम्बनद्युगतात्पश्चदराभिनेतसाधन 4 ' दिनार्धेन नतं मध्ये लम्बनस्पुटपर्वणः ] ॥ लम्बनं दृवक्षकर्णाप्तं नतोनाहत विहातेः ॥ ९ ॥ अथ सूर्यग्रहणे पर्वणि सैस्कारार्थं ठम्बनकालानयनमाह--गह्ोनमिति । मध्याहूनातागकन्द्राः समागमश्रेतुवानीताः समागमकारवरिक। दिनार्पप. भाणाद्‌ विशोधयेत्‌ । मध्याहूनतः परस्तात्समागमश्चत्समागमं षरिकादिना- धपमाणे प्रक्षिपेत्‌ । एषं छत उश्यस्प्ान्तटिका भवन्ति । एवं दिनि समा- गभशयेत्‌ । रत्रौ वेरतमागमवरिकाभ्पो दिनार्धं शोधयेत्‌ । ततर शिष्ट रातेरगता गेन्तम्या बा नाइचः स्युः । एवं पर्वन्तकारं विज्ञाय तत्पर्वान्त उभयटम्ममानीष वस्मादुदपचमरात्छुटाक विशोध्य शिष्टस्य राशीनक्षः पचभिगणयेत्‌ । मागान्‌ दशमिर्मिहत्य षष्ट्या समारोप्य र रिस्थाने प्रक्षिपेत्‌ । [ रारिस्थाननाहूषासक- १ क, ग्होनल° । _ ५ रहण। धिकारः" लधुमानस१ । २४ तदिष्टचरषडघातपलमापेन संस्छतोत्‌ । पलमोनाह (ह)तीत्ाक्षार्‌ दिष्नात्च्वेहंता नतिः ॥११॥ $द्‌नी +तदिप्तानयनमःह-तदिषटेति । तस्य खाकष्य सायनस्य चरबिना- [रानीय ता विनाडीः षडमिर्गहत्य पठमया विषृषच्छ(याङ्गुठेन विभज्य ठन कृषचिद्‌ विन्यस्य पुनः खाक्षात्‌ पश्ांरावः प१उ५।ङ्गं विशोध्य सिषं तेनैव पररभाङ्गखेन निहत्य तसन्‌ प्वपखभाप्तं फं संस्कुर्यात्‌ । सायन मेषा दिग करणं क्यात्‌ । [ सायनलाके तुर।दिगि धनं कृषात्‌ ] । एवं सर्वं पलमो- नाहूपं खाक्षं दम्या निहत्य वचेः पञ्चशत्या विभजेत्‌ । तत्र ठड्था नति- छिप्ता भवन्ति । यदा पनः परभापमृगालसकं फर प१ठमोनाहतखाक्षादुधिकं भेवति तदा तस्मात्‌ [ पलमापत ] फरातखमानाहवे क्षं विशोध्य रिषद्‌ दिभ्नाद्‌ तत्वोर्ख्ता भवन्ति । सक्ष नित्यदक्षिणो मवति । यदा परमाप मृणासकं कलं फकटमःनाहतखाक्ष (द्‌ पकं भव।ते तदा निरुत्तरा भवति । अन्यथ। सेदेव दक्षिणा नतिम॑वति । खकवशत्‌ | तदा ] खाक्षवशाच दिग्‌ विज्ञेये व्यर्थः । विश्धेषे सर्वत्र शिष्टस्य रिग्‌ ह्च! ॥ ११॥ तात्कालिकेन्दुविक्षेषो य॒क्तो नस्येकदिकया । हीनोऽन्यथा य॒ती स्पष्टच्छादकोऽघ; स्थितो अ्रहः ॥१२॥ प भथ नतिविक्षेपम।यागविन्धेमेण स्फटविक्षेपानयनमाहु~-तात्काठिकेति । येन ५ [ऽ गतेन खकः प्ायितस्तत्क।उजस्य चन्द्रस्य विक्षपमानाय वद्विषपनत्योरेकरि- ककयोये।गं कषात्‌ । भिनरिकधालु रिषं कषात्‌ । तदतो मरहणे स्फटमि- क्षेप भवति । वि्छेमे रष्टय दिग म्राहय। । एवं नतिविद्छेपयोयगविष्ठिषाम्पां सर्थग्रहणे स्फटविक्षेषः साध्पृः । चन्दरमरहणे तु पतोनचन्द्राद्‌नीत एव स्फटवि- क्षेपा भवति । छ द्कोऽधः स्थित ्रहुः-भषमस्थितो प्रह्मछदकः । ऊष्प॑स्थि- . तछा धः । चन्द्र्रहणे तु मृछाया छद्कश्वन्दछाचयः । उर््वाधोविमागस्तु भून्‌(मघः; रर्नश्वरसुरगृरममिकिडकववचन्द्र इत्पनन वद्यम्‌ ॥ १२॥ । पयं 45 ५५9 © क क १ क. ता।२क, ताखा- । ३ क. श्चा द्भिष्ना त ।४ क, नति, ५.क, परजारत पर । ६ क, "त्वेन॑ति्" । ७ क. "कयोः । ८ क, स्पष्टा छाः । ९४ पारमेग्वरव्याश्यासंवलितं- [महणाविकारः] बिम्बान्तररूतिं प्रोज्छ्य मानेक्यांरूतेः पदम्‌ । षष्टिघ्रं समदिग्गत्योरन्तरापं स्थितेदंलम ॥ १६॥ अथ स्थित्यधनाडिकनयनमाह-विम्बान्तरोति । मनिक्थाधर्तेर्बिम्बयोगार्ष- दगाद्‌ मिम्बान्तरस्य स्फुटविक्षेपस्य वर्गे विशोध्य रिष्टस्य मूं षष्ट्या निहत्य गत्५र्तरेण विभजेत्‌ । तेत ड; षटिकादेस्थित्यधंकाटो भवति । समदिगगत्पो- रिति । कृजादीनां समागम एकस्य वकरगतत्वेऽन्यस्य कमगतत्वे च सति भुक्ति योगेन हरणं कायम्‌ । विम्बान्तरं तु विक्षेपयोः समरिशोरित्या्षनोक्तमेव ॥१३॥ स्थित्यधं चन्द्रविक्षेपरतेन्द्राहायतोनिते । स्पष्टे स्पार्रिक मनं स्याद्‌ य॒ विक्षेपेऽन्यथा महत्‌ ॥१४॥ स्थत्पधं हति । पृवानीतां स्थित्यधेनाड कामुभयत्र विन्यस्येकस्माच्चन्वविक्षे- पस्थ छृतेन्दरांशं चतुश्वत्वारिशद्धिकरतःंशं विशोधयेत्‌ । अन्धरिमन्‌ छृवेन्ंशं पर्षिेत्‌ । एतदुक्तं भवति-विक्षेपठिां पलिपीरुत्य छतेन्द्रैः ( १४४ ) विभ्य रम्धं विनादिकासु सस्कुष।त्‌ । एवं रते स्थित्यध्‌ स्फटे भवतः । स्ाद्कमूनं स्याद्‌ दयवक्िपेऽन्यथा महत्‌-पातोनचन्दस्य युग्मपदगतत्वे तयोरूनं स्पशंस्थित्यं स्थात्‌ । महन्मोक्षस्थित्यधम्‌ । अन्यथोजपद्गतते महत्साकमूनं मोक्षस्थित्पं भवति । ग्रहुचन्दु्रहण एवं छपे स्थत्पध एव स्फर भवतः । सुभद्रे वु धक्ष्पमाणसंस्कारयुते ते स्फरे भवतः ॥ १४ ॥ तदूनय॒क्तमासान्तद्यगते कृत लम्बने । स्परांमोक्षो मवेद्धानानं कभादिन्दुपर्वाणे ॥ १५ ॥ पदूनेति । केवर तवान्तदयगपात्सशंस्थित्ययप पिद्धीष्य रिष्टं स्परपथ मवति । केवङपवान्तद्यगपे भाक्षस्थित्यथ पक्षिपेत्‌ । तन्मीक्षवं भवति । ते एष तवनय॒तम।सान्तद्यगते हत्युच्यते । पनः स्पदपपवणि मोक्षपवेणि चाऽऽकेमानीष ठभ चाऽऽनीय “ प्रहानं खम्मम्‌ › इत्य।देने.मयत्र।पि ठम्बनमानपेत्‌ । वत्र सशंठम्बनं स्मशपर्षणि सरखम्बरनद्यगतवशत्संस्कृमात्‌ । मेोक्षलठम्बनं मोक्षपूर्वणि मेोक्षटम्बनद्यगतवशत्तस्कथात्‌ । एवे ठम्बनसंस्ते स पोक्षपवेणी रफृटे मवतः । प्परमध्यपव।न्तरं मक्षमध्यपर्वान्तरं च स्फृटे स्थित्यध भवतः । एवे मनेः सुयग्रहणे । न ठप्ादङ्न्दुपबागि---न्दुमहभ « ्रहानं उम्‌ » इत्यादेनाक्तं उम्बनस्कारं नतितरकारं च न कृष्‌ दित्प्यः ॥ १५॥ य कजा ज न म ० म) ५५.७५५ छ नि णि 0 मी १ कृ, °न्तरङिप्ताभिधः । [पहणाभिकारः] कघमानसप्‌ ¦ ९५ यतिमष्थनताम्यस्ता पलमा भानृमानजिता । प्रागदग्दक्षिणं पश्चादलनं रद्मण्डले ॥ ~ ॥ अधथाक्षवखनानपनमाह~--यतिमध्येति । युतिमध्यनतेन तत्तदृरहस्य ग्रहण भण्यकाडजेन नतेन गुणितात्खमाङ्गुखद्‌ ददसभिरपि वरनङ्गुखं भवति अत्र नतनाइ्ः प्श्वद्वान।हिकाम्पोऽयिकाश्चत्ता नाईखिशता विशोध्य रिष्ट नतनाहशचो मवन्ति । प्र क्कपठे पद्रमडनं मवति । पश्वत्कपाठे इक्षिणवटनं भवति । रद्मण्डठे दात्रं शद्ङ्गठे ग्यासमण्डल एतदखनं मवतीत्यर्थः ॥१६॥ गहणायनयारल्पमन्तरं द्विष्नमायनप्‌ । वलनं स्यात्तयोयागवियोगात्पारमार्थेकम्‌ ॥ १७ ॥ अथाऽऽयनवङनानयनं वलनद्वययोगविष्छे१ण स्फुटवठनानयनं चाऽऽह -ग्रहु- णायनपारिति । स।पनस्य च्छा्यम्रहुस्य मेषाद्गतते वदृ्महस्य बयाणां राशीनां चान्तरमानयेत्‌ । सायनमहे तुखदिगे सति तद्ग्रहस्य नवानां रादीनां चान्तर- भानमत्‌ । एवमानीतं गरहायनान्तरं राश्यादिकं दिष्ने वरनाङ्गं भवति । राशि. रथानस्यमङ्गढं मवतात्यथः । अहे मृगादिग उत्तरमेतद्वरनम्‌ । यहे ककपिमि दक्षिणं वनम्‌ । ९१ सयनम्रहस्याऽऽपनवर्शाद्‌ दिग्‌ विज्ञेया । रतदायनवनं र्थठं स्पात्‌ । दक्कमायं तु सूष्षमतरमानपेत्‌ । तत्मकारस्तु सायनमहस्य कोटश्च- त्कमभ्या स्वपश्चमागर्हृ नस्फुटमायनवलनं मवति । एतद्स्माभिः पदृश्थते- हस्ये त्रमकोटिञ्य। स्वपश्चांयेन व्जिता। आयनं वडनं स्पष्टं भवेत्त रद्मण्डटठे ॥ इति । तयोर्थोगविषोगासारमाधिकमक्षवलनाथिनवङनयोरेकदिक्कपोर्थोगं कषात्‌ मि मदिककियोर्विेषं कु्णौत्‌ । तत्पारमार्थिक वलन मवति । स्फुटतरं ष्रखनमि. त्यथः ॥ १७॥ पडक्षाङ्गुठयष्टयमे दङ्मध्यादृशकोऽङ्गलप्‌ । दिग्वत्तपरिधो प्राची वलनाभे ततोऽपरा ॥ १८ ॥ अथ प्रहपोः समागमे यशियन््ेण तयो रन्तरां श विज्ञानं वनेव शादिविमार्ं चाऽऽह -पडकेति । पटूपज्वारद्ङ्गुरुपमाणामेकां यथ तवा तद्य एकेकाङ्गु छाम्वराह्कन्वां काचिद्‌ यटि तिङ्‌ निधाय तां पष्ट दशेम्ये विन्यस्य प्रहानी- २६ पारमेश्वरव्याख्यासवलितं- [पहणाविकारः] षेव । यथा वियगवस्थितयष्िपृठे अह्नो दृश्येते । तत्र ्रहुणोरन्तरे यवन्त्य- ङ्गानि भवन्ति तवन्तस्तयोरन्तरभागा। भवन्ति । दग्वुतेत्या दिना परिेखनेन रहण रृतिज्ञानमृच्यते । तःरथं षोडशाङ्गृखप- मणेन सूत्रेण वतमाञिचेत्‌ । त्‌ रदमण्डरमित्युच्यते । तद्‌ वृत्तपरिपी प्राची दग्‌ वखन्रे स्यात्‌ । तत।ऽपरा पश्चिमा दिग्‌ भवति । एतदुक्तं भदवि-वस्िन्‌ वृत्ते ¶३।१२सू१ दक्षिण ्तरसु+ च कृत्‌ । ते इष्टयनुसारिणी दिक्सूते मवतः । पनः पुवापरसूवस्य पूव॑ग्रपरिविरंपात।द्‌ यथादिशं वठनाङ्गुखं प्रिषौ नीला तत्र चिन्दुं छृतवा पदूबेन्दुं प।च। दिस परिकस्प्य पूर्वापरदक्षिणोत्तरे सूत्रे कुर्यात्‌ । ते म्रहगत्यनुस।२०) रकंसूञे मवत इति ॥ १८ ॥ तत्प्वापररेखातो विक्षेपान्तरिता परा । रेख। मन्दगतेमगिस्तद्रच्छी प्रगतेरपि ॥ १९॥ तत्पृवे।ति । वलनवशत्कल्पिता पा पू्वापररखा तद्रेखतो दक्षिणेनोत्तरेण षा छाधग्रहविक्षेपठिपतासम्‌ागन्तर। ङगखे वठनानसारिणीं पूर्वापरां रां कुर्थात्‌ । सा मन्दुगपेशछ। ग्रहस्य म।ग। मवति । तस्यां छाचग्रहे गच्छवीत्यथः । तद्ष्डी- घगतेश्छाद्क्रहु€्वागि स्वविक्षिपान्तर वलठनानुसारिणा [ पृवापरां ] रेखां कृ. यात्‌ । सा दीष्टगप्रछ(दकस्य मागां भवतिं । एषं सूर्यग्रहणे 1 चन्दु्रहुणे तु मन्दगतिरछ दक; री व्गतिशछ।धः । सूथग्रहणे तु रेि्षेपामावाद्‌ व॒त्तमभ्य गता वठनानुततारिण) रेखैव सूदस्य मगः स्यात्‌ । चन्द्ररहणेऽपि सेव रेखा छ ।याग्रहुस्य मागः । उमयत्।पि चन्दुस्य स्वविक्षेपान्तरछता रेखा मागं; स्यात्‌ ॥ १९ ॥ (५ र =. खे वत्तमध्याद वयापावद्वक्षपश्रहमध्ययः हयो यंतिमध्यं स्यात्ततोाऽन्थन्न अहान्तरात्‌ ॥ २० ॥ वृत्तमध्यादिति । वृत्तमध्यात्स्वविक्षेप्रमे मभ्यं ययोस्तभोडिखिवये।युतिमभ्य ध्यात्‌ । एतदुक्तं भवति~वरनव शास्रता १ दर्तण। चरा रेख। तदेख। चन्व्रभाग- संपातं मध्यं रत्वा चन्द्रयिम्बाधदटिपिसमरनाङ्गटपमणिन सूत्रेण वृत्तमाचिलेत्‌ | पुना रदमण्डटमध्यमेव मध्यं रत्वा सुयेविम्ब।धटिम्त(समानाङ्गुखसूेण सुथमिम्बं चाऽऽखिखेत्‌ । तवर सूभनिम्बस्य यव्दद्धगशचन्दबिम्बेन च्छाद्यते ववद्धाग- पि ------- ---- ~--~ --- । वी १ क. “नाङ्गल।न्तरे ब । २ क. क्षपा प्र । ३ क. न चन्द्ररनिम्बमा°। [इकेकमापिकारः] ठपुभानसम्‌ । २७ स्त्वहरथो भवति । चन्द्रग्रहे त॒॒सर्यविम्बवच्छाय।विम्बभाटिखेदिति । ततोऽ न्यत्र प्रहान्तरात्‌-मध्यकाटादन्यतरेष्टकाठे म्रहान्तराद्‌ अ्रहगरयन्तरटिप्ताङ्गे- स्तत्क[रवटनेन वत्काविक्षिपेण च युक्तित इष्टग्रासपरिठेखनं द्रष्टभ्यम्‌ । एतद्‌ गन्यविस्वरमयादस्मामिर्नाज्न पदर्ितम ॥२० ॥ इति पारमश्वरे मानसन्पार्याने प्रहणाध्यापस्तृतीयः समाप्तः ॥ अथ चतुथाऽध्यायः तिथि | अथ दकर्मापिकारः ] । तिथष्नाच्चरसस्कारात्स्वोद्येनांशकादिङ्प्‌ । स्वण ज्षपवजश्ञात्काय अहं षडभयतेऽन्यथा ॥ १॥ अथ चन्दरादीनामुद्यास्तमयकाटपारज्ञानार्थं प्रथमं टक्कमाऽऽह -तिथिष्नादि- ति । चरतानांरेत्थादिना वक्ष्पमाणेन विधिना चरसंस्कारमानीय तत्श्वदराभिर्नि- हत्य(भयत्र विन्पस्यकं प्रहस्थिवराश्यदयविनाडीभिर्विभजेत्‌ । अन्यत्त भ्रहस्थत~ राशेः सप्तमराश्युद्यविनाडिकामिर्विमजेत्‌ । वत्र रष्ं दयं भागादिकं करमेण महृस्फुटे वडराशियुते अरहस्फुटे च संस्कुर्यात्‌ । विक्षेपस्य कऋणतवे सति ग्रहस्थित- राश्युदयाप्तं मरह कणं कुयात्‌ । म्रहस्थितरारेः सप्तमराश्युयाप्तं षडूराशियुते प्रहे धनं कुत्‌ । विक्षेपस्य धनवते तु ग्रहे धनं कषात्‌ । षडरारियते रह कणे कयात्‌ ॥ १ ॥ ग्हस्योत्कमकोटिष्नासषेपाग्ध्यंशात्स्वलभ्रमांत्‌ क्षपकोख्योः समान्य(न)त्व स्वर्णे मागाथपि कमत ॥ २॥ अथ द्वितीय दक्कमाऽऽह~-पहस्पेति । सायनस्य ग्रहस्य कोरत्करमज्यापेक- ्रिचतुर्नराश्येक्यमित्यत्कमविधिनाऽऽनीय तां भागात्िकां स्वविक्षिपचतुभीगदिप्रा- मिरनिंहत्य स्वभन म्रहस्थितराश्युदयेन तत्सप्वमराश्यदयेन च प्रथग्विमन्य ऊनं भागाररिकं कमेण प्रथमहक्कर्मयुते म्रहस्फुटे प्रथम क्कर्मयुतषड्रारियुते रहे च तस्कुयात्‌ । क्षेपकोट्ोरुभयोयुंगपटृणत्वे वा धनतवे वा सति तते ग्रहे षड्रा- शियुते रहे च धनं कुत्‌ । क्ेपकोटयोरेकेस्य धनत्वेऽन्यस्य कणत्व सति तत्फड प्रहे षट्राशियुते महे चर्ण कुर्यात्‌ । एवं दक्कर्मदययतो ग्रहो ग्रहस्थोदयटग्ं भवि । इक्कमंदषयतः षद्राशियतो ग्रहो भहस्यास्तलमप्नं मवति । एवं दक्क- पद्यं महस्फुटे षडराशियुते महे षा यथासेमवं॑छृतवा मौदणारम्भादि विद्यात्‌ ॥ २॥ १९ क. “स्येकथ्रः । २ कृ. "भाक्‌ । ३ कृ, °तीयततीयं । ४ क. कोट्या उ । ५ क, “कृतर व° । २८ पारमेग्वरष्याण्यासंवदितं- [इवकमापिकार). सूर्याशिविश्वरुद्राष्टतिथ्यंशाष्नेः खखाभिभेः । प्रागमादयाप्तेयुक्तानः सर्याऽस्ताकंः शाराङ्तः ॥ १॥ इद नीमुदय स्तपयपरिज्ञानायास्ताक।नयनमाह--सर्येति । सुया ददश । अष्टिः षोडशा । विश्वे योदश । रदा एकादश । अष्ट प्रसिकाः । तिथयः पञ्चदवा । एते चन्द्रादीनां भागाः । एतैः खखाभ्रीडशतवयं निहत्य पराभोदपेन ग्रहस्थितरश्य॒दयविनाडीभि्वां तत्सप्तमरारिविनाडी्िवां पथापाप्वाभिर्विभग्य ब्धान शकादीस्तत्कारग्फुटाकं द्विधा न्यस्येकसिन्पक्षिपरेत्‌ । अन्यस्पाच्छोष- येत्‌ । तावकावस्ताकसैज्ञो भवतः । [ प्रमोदय इति वचनमुमयव।पि तत्तादल- प्रस्य हारकत्वस्तभवात्‌ ] । हारकविमागस्तु यद्‌ प्राक्कृपाठे इश्यमानो दुक्ष्पषाणो वा ग्रहो भवति तदा इक्कमद ययुतयहस्थितरारिविनाडिका हारः । यङा पुनः पश्वात्कपाखे दृश्यमानो द्क्ष्यमाणो वा रहो मवति तदा गहस्थितराशेः सप्तम- राश्युदयविनाडिका हार इति षड्राशियुते प्रह सत्यस्तार्कोऽपिं षडराशियुषः स्यात्‌ । एतदुक्तं भवति-पदा परक्कपाठे इर्यमानो अरहो मूढतां गच्छति पा क्कपाठे दरक्ष्यमाण उद्यं गच्छपि वा तदा महस्थितराशो दक्कमंद्यं त्वा तस्य ग्रहस्य भगेः सूर्यो्टीर्पादिपरितेरुदयविनाडीभिश्वास्ताकंद यमानयेत्‌ । यदा तथोरस्ताकयोरन्तराठे इक्कमंदरययतो अरहो विचरति तदाऽसो यरहोऽस्तं गतो भवति । एवं पाक्कपारे । यदा पनः पश्चाक्कपारे दृश्यमानाऽस्तं गच्छति १- श्ात्कपाठे दक्ष्यमाण उद्यं गच्छति वा तदा षदूरारियुते ग्रहे टक्कमष्यं ठ- त्वाऽस्ताकंदुयं चास्तमयदिनाहिकाभिः स्वमागेश्वाऽऽनीय तयोरस्ताकयो रिष ट्कं प्रक्षिपेत्‌ । यदा षड्राशियुतयोरस्ताकृयोरन्वराे षद्रारियुतो इक्कमदयसं- सती रहो ` भवति तदाऽतो ग्रहोऽस्तं गच्छति । द्रष्टुमशक्यो भववीत्पथः । भस्तार्कपो्बहि्गतिश्वेदुदयगतो भव॑ति । एवं ततकाटमहतदिकषेपदस्वाकेरदया- स्तमयकालो विज्ञेयः । एकेनेवास्ताकेणेव हि प्रयोजनं स्पात्‌ ॥ ३॥ विक्षेपो मिन्नतुल्याक्षावलनष्नः खख।ङ्न्कैः । हर्ता ऽशास्तेयुंतोनः सन्यहोऽस्ताकोन्तरेऽस्तगः॥ "न~~ ~~~ ~ ~~ ~~~ ~~ न मितानि, किननकि) १ क. हतरस्माः । २ क. रराशिविं । ३ क. °राशिर्वि । ४ क, भिश्चाकेः। ५ क. “हो विचराति । & क. शतचरतीति । [भैकी्णांधिकारः] दषुमानसम्‌ । ६९ भथ पकाराम्तरेण दष्छ्माऽऽह- विक्षेप इति । यरहस्योदयेऽस्तमये षा पार बर्थिकं वलनमानीय वद्खन।ङगृखं विक्षपटिषामिर्गिहत्य खख।ङ्कैः ( ९०० ) बिमभ्य उड्यानंश्ान्केवट एव यरहस्फृटे षडुरादायुते अरहस्फुटे वा संस्कुर्यात्‌ । विक्षिपवलनपोर्दिदिकत्वे धनं कुर्यान्‌ । एकर्विकत्व कणं कुयात्‌ । एवं छतो महो विरतदगंनसंस्कारो भवति । अस्तारकान्तिरेऽस्तग इति वखनसंस्छती अरहोऽ- स्ताक।न्तरगतश्रेदस्तं गतो मवतीत्य्थः । केविदिमं खोक विना पठन्ति । केवित्त दक्क्मदययुते वटनसेस्कारमिच्छन्ति । तदसत्‌ । यतो बटनकममणाऽपि रक्कर्म इयमेव सिध्यति । अतो वङनकं वा दक्कर्मदयं वेकमेव कुर्थात्‌ । पराक्कषाठ. मतो बरहवदुप्महस्योद्यकाल रएतत्कमं कृर्थात्‌ । पश्वात्कपाठगत्ेद्‌ अ्रहुस्पास्तम> कार एततकमं कृयात्‌ । [ अथ संकीणायिकारः ] । अगस्त्यास्तोदयाका्ाः सपतरोखाः स्वराङ्ककाः । अष्टषघ्नविषुवच्छायाहीनां य॒क्ताः स्वदेङाजाः ॥ ४॥ इदानीमगस्त्यमुनेरुद्यास्वमयकारपरिज्ञानाथंमाह--अगस्त्येति । अष्टष्नविष- वष्छायाङ्गुठेहीनिांः सप्तरोलाः सपतसपततिभागा यावन्तस्तावन्तो भागा मागी- छृतस्य स्कुटाकस्य यदा भवन्ति तदाऽगस्त्यस्यास्तमयकाटो भवति । पृनरष्टष्न- विषुवच्छाथाङ्गृरयुताः स्वराङ्ककाः सप्तनवतिभौगा यावन्तस्तावन्तो भागा भागीछृतस्य स्फुटाकस्य यदा भवन्ति तद।ऽगस्तयस्योदयकालो भवति । पुण्यत्वा- देष कालः प्रुर्धितः॥ ४॥ - चरतानांराषड्वगविन्टेषेणाक्षभाहतात्‌ । स्वाविक्षेपाद्वातेन स्वचरं संस्छतं स्फुटम्‌ ॥ ५ ॥ अथ चरसस्कारमाह--चरतानेति । सायनत्य चन्दस्पाकंवच्वर्िनाडी- रानीय परथग्विन्यस्य तांस्तनिरेकोनपश्चाशता विभज्य यदन्धं तच्चरतानांशो भवति । पटूवगंः पटर्वंङत्‌ । चरतानांशषड्वर्गयोरन्तरेण विषुदश्छ।य।ङ्गृख- गुणिवां स्वविक्षेपरिकतिकां विभजेत्‌ । तत्र छन्भरो विनाडिकालसकश्वरसंस्कारो भबदि । वेन संस्कृतं स्वचरं स्फुटं भवति । एतदुक्तं भवति--विक्षिपचरयोरुभ- योरपि धनत्वे वा करणत्वे व। सति चरसंस्कारविनाइचोर्योगः स्फुटचरं भवि. । | १ क. "यौर्भिन्नदिक्त्वे । २ क, 'हीनय॒* । ३क. “ना अष्टसप्रतिभार। ५ ङ. °तिनवातिभागाः । 9 पारमेश्वरष्याख्यासंवदितं- (तेकाणाधिषारः! दिक्षेपरयोरेकस्य धनतवेऽन्यस्य करणत्वे सति चरसंस्क(रचरविनाह्योरन्वरं स्फुट- घरं मदति । एवं बन्दना स्फुट वरभानयेत्‌ । अनेन ॒चरतंस्कारेण पृषो टक्के चु क्रियते ॥ ५॥ अन्तरेऽकंन्दुदिनयोनाडश्चः पलमास्पिकाः । याव्तावद्रयतीपातो वैधतस्त॒ दिवानिज्ञाः ॥ ६॥ अथ ष्यतीपातकाटपरिज्ञानार्थमाह--अन्तर इति । अर्कन्दरोर्टिनिपमाणयो- शन्तरबिनादथो यावत्कार पठमासिकाः पठभाङ्गटेम्योऽल्पतरा भवन्ति ताव- त्काडं व्यतीपातो नाम दोषः स्यात्‌ । वेधुतस्तु दिवानिदोः--अर्वेन्द्ोरेकस्य दिनिपमाणमितरस्य रात्रिपमाणं चाऽऽनीय तयोर्दिनिनिश्ापमाणयोरन्तरविनादयो धावत्काठं परमाङ्गुखासिपिकां भवन्ति तावत्कारं वेधृतो नाम दोषः स्पात्‌ । अष पठमादरन्देनाशां यहीनगिषुवच्छायाङ्गुखम्‌च्यते । अतस्तस्मादलिपकावं वे्यम्‌। किव कन्दुदिनपमाणयोरेकस्य कमाद्वुद्धिमच्वेऽन्यस्य कमाद्‌ हृ।सवस्वे च सत्येव ध्यवीपावः स्यात्‌ । अन्यथा न व्यतीपातो दोषः । तथा दिननिरापप्राणयोरम्येज कश्य क्रमाद्‌ वृद्धिभचेऽन्यस्य क्रमाद्‌ हासवस्वे च सत्येव वेधृपदोषः । अम्यथा शेधतामाब इति च वेदितम्यम्‌ । « भिनारयैने तुस्यगोरे रयो ग्यत्यासतोऽपरः १ । इत्यनेन साम्यं क्रमाद्‌ व॒दिष्ठासकृत्पनयेव भवति । ‹ इन्तादुने दोषस्तगो- धरविद्‌ › ह्यनेन साम्पं चा्टंशहीनपरभाकृलनयेवं मवति ] ॥ ६ ॥ विहितोभयदकममं तत्कालेन्दुविटश्रतः । शाक्षाङ्कयगतं तस्मासदिनादकंवत्परमा ॥ ७ ॥ इदानीं चन्दच्छायानयनमाह-षिहिवेति । टक्ताखवचन्दर जओदुपिकं दृङर्मदयं र्यात्‌ । स चन्द्रो विहितोभयदिक्मा तत्कचेन्दुः पनस्तत्काठे पागिरमरं ष।ऽऽन- येत्‌ । तद्‌ विग्रं वर्सिमश्न्द्रे [वि] ठे चायनं प्रक्षिप्य सायनयोस्तयोर्द" परन्दरोरन्तराखवटिकस्विपरभनाध्यायोक्तविधिनाऽऽनयेत्‌ । वा घटिकाः शशाङ्क- धुगतं भवति , वस्मात्द्िनदकवत्ममा तेन रशाङ्क्ुगतेन वस्य शशाङ्कस्य स्फृटदिनिपमाणेन च।कवत्पमा छया मवति । एतदुक्तं मवति-वरतानांशेत्यादिना बन्दरस्फुटचरमानीय तेन चरेण दिनदिनाधप्रमाणावानीय तथा शशाङ्कद्यगतं ` १क. ग्यनेकदिकित्वे छाः २क. ग्वायनचलनंप्रः। ` [सकीणीमिकारः) कपुमार्नक्ष५ । ६१ च उगनन्दुभ्यामानीय तेः सर्वरकंवत्‌ “ प्श्चष्े्टवरार्धेन ” इत्यादिविधिना चन्व- ष्ठायमानपेत्‌ । विप्रीवच्छायायां तु च्छाययाऽऽनीता [ नत ] वटिका दिनिा- षद्‌ विशोध्य शिष्टं शदाङ्कनगतं मवति'। तात्काठिकं छतदक्रमन्दुं सूपं प्रकल्प्य शशाङ्कन्धगतं दिनगतं परकस्प्य पूर्ववदुदयलस्नमानयेत्‌ । तत्काठखन्न मदति । पुनस्तत्कालद्मषड्राशियुताकयोरन्वराखवरिका आनयेत्‌ । ता रात्रौ गता षिका भदैन्तीति । अतर प्रथमविशेषव्रिधिना चन्द्रोदये तत्काडेन्दुमानीय तमिन्दुमूहति- वेन स्थूठेनेन्ुयुगतेन तद्धोगक।खयुतेन तत्काखीरृत्य तस्मिनौदपिकं टृक्मदयं तवा प्रथक्‌ संस्थाप्य तत्कारच्छायया नतवटिकामानीय स्फुटतरं शशाङ्गं घा[ऽऽनयेत्‌ । पुनः पू्वसिद्धस्थ॒खद्यगतततस्फुटदयुगतयोरन्तराखषटिका आनयेत्‌ । तथा निहतां चन्दमुक्ति प्रथक्‌स्थितचन्वे युक्तितः स्वमृणं वा कुर्यात्‌ । पनः स्फुटतरं तत्काटेन्दुभानीय वद्‌ णाह्प्रमानपेत्‌ ॥ ७ ॥ द्रूमाः पक्षादितिथ्यधांः सस्वाङ्खनं शाः सितासिते । विक्षेणद्‌ व्योमधत्यरासस्रुतं वलेन स्फुटम्‌ ॥ < ॥ इदानी शाङ्कोनति ज्ञानार्थं चन्दरजिम्बस्य सितरुष्णाङ्गलानयनं वटन्‌नियनं चाऽऽह-दयून। इति । इाङ्कपक्ष चन्द्राद्कं विशोध्य शिषशटदिषीरूवाद्‌ ग्योमर. ताभिमिरम्धानि पक्षादितिथ्ययानि भवन्ति । तानि दाम्पामूनानि वा तेषु स्वानांशं स्वसपमांशं पक्िपेत्‌ । तानि रदमण्डठे राङ्क ङ्गखानि भवन्वि । ष्ण पके तु बडूरारिहीनारगन्द्रदके विशोध्य शिष्टादुक्तवहृन्ध मासितं छष्णाङ्गुखमानं भवति । पवः शृङ्करुष्णाङ्गुटमानयेत्‌ । पृनः पूववलारमार्थकं वठनमानीयं तस्मिन्‌ विक्षेपाद्‌ व्थोमधत्यं शमरीत्यविकशरतांं संस्कुर्यात्‌ । तस्कारस्तु दङ्क- पक्षे विशेपवरनयोस्तुस्यदिक्से भ्योमधुतयंशवउनयोर्यागं कुर्यात्‌ । भिनदिक्ते 6्पोमधत्यं शषठनयोरन्वरं कृपात्‌ । कृष्णपक्षे तुल्परिकतेऽन्तरं कुर्यात्‌ । मिन. दिके योगे कुर्थात्‌ । छष्णपृक्षे क्षेपस्य व्यत्यासेन दिमित्यर्थः । एवं संस्छतं शीङ्कोलत्यां स्फृटवखनं मवति । फिल्वकन्द्रोमभ्यमागस्थराशिभागे अहं परि. कल्प्य तस्थ वठनानयनं कार्यम्‌ । दिसहितपक्षादितिथ्य्॑ः । गुणितैरेकादश- निर्विक्षपादापं व्पोमधत्यंशामिति पकर्म्यम्‌ । छष्णपक्षे . तिथ्यर्षमेभ्यं स्यादिति ॥ तथा च कथिद्‌।ह- अकेन्दोमेभ्यमागस्थं कखित्वा अहं तवः । वडनं साधयेत्सष्टं शङ्खोलत्यां यथाव्वेषि ॥ ` ९क. "ति। पश्चात्कपारे तु नयनवटिक। दिनार्धं परक्षिप्य दृष्ठं शशाहयगतं भवतिं । * ६२ पारमेभ्वरन्याश्यासवालितं- [संकौर्णांभिकारः] तस्मिन्‌ विय॒क्तपक्षादितिथ्यधगृणितेमवैः | ठभ्पं विक्षिपतः स्वर्ण कुथात्तद्खनं स्फटम्‌ ॥ वठनक्षेपयोस्तुल्यदिक्त्वे स्वमृणमन्यथा । रृष्णपक्षे तु तिथ्यधम॑ष्यं खर्णत्वमन्यथा ॥ इन्दरेवेह विक्षेप नाकेन्द्रोभध्यगस्य तु । विधीयते हि वखने प्राग्भा रदमण्डठे ॥ इति ॥ ८ ॥ बिम्बापरदिरो भागास्पराग्बाद्धिः शष्ृरूष्णयोः । डाष्कान्तादेम्बमध्यस्पृक्छदायच्छेदुनं छिदा ॥ ९॥ शदानीं¡ शङ्गोननतिपरिटेखकरणमाह-बिम्ब(प्रेति । बिम्बस्यापरमागत्यर शिममगात्पागवदिः राङ्करूष्णयोभवति । एतदुक्तं भवति-षोड शाङ्गुखमूत्रेण रदमण्डटमाटिख्य परवापरगां दक्षिणोत्तरगां च रेखां छुत्वा वृत्तपृ्ंभागाहखनं @\ ५ के नीत्वा वडनानुसारिण्य। पृूवापरदक्षिणात्तररेखं कुय।त्‌ । पृनवेखनसाषितपृवाष्र- सू्पश्चिमाम्रात्पूतः सितमानं छृष्णमानं वा तत्सूने नीत्वा तत्र निन्दुं रुा ॐ पुनवंनस्ताधितदृक्षिणोतच्तरसूताययोश्च बिन्दू छत्व तरिशकराविधानेन तदूबि- दुत्रयस्पृग्वुततेकदे शमाङ्खिन । तज सितरृष्णविन्द्तोऽपरभागे वृत्तद्थान्तरं सितरृष्णयोः संस्थानं भवति । तदुक्तम्‌-“ दाङ्कन्ताद्‌ भिम्बमध्यस्य च्छेद च्छेदनं छिदा ? इति । बिम्बध्पस्पय च्छेदं दक्षिणात्तरसूत्राधद्रयं शङ्कबिन्दु- शदभ्रणां छेदनं छिदा छेदयोग्येनं सूतरकाष्ट(दिना कुयादित्यथं; । दुङ्कग्रहणं छष्णस्याप्युषलक्षणम्‌ ॥ ९ ॥ | मानसाख्यं अरहज्ञान श्टोकषष्ट्या मया तपू । भवन्त्यतोऽयराोभागाः प्रतिकञ्चककारिणः ॥ १०॥ हद्‌ नीमुपसहरणार्थं खछोकम।ह-मानसाख्यमिति । मानसं नाम हज्ञानं अह गतिक्घानस्ताधनं शालं खोकषश्चा छोकानां षष्ट्या मया छृतं रचितम्‌ । अतोऽ. स्मिन्ानेसे ये प्रतिकञ्चककणरिणस्तेऽयशाभाग।;ः केवखमयरोभाजना एव भवन्ति । एतदुक्तं मवति-प्यपि भास्करादेभिः पददितान्मन्दोचदेर्रोकस्यं मम्दोच्चदेः किंविद्धेदः स्यात्तथाऽपि शाच्चान्तरानुसारित्वाद्‌ टिसाम्पाद्ैवन प्सर्थैः पषठिवन्पमित्यथः ॥ १० ॥ ॥ व्याख्यानं मानसस्येतत्स॒विरं पिष्ठतु क्षिता । हरिपाद्‌ाभ्जयुगले सततं मानसं चभ॥ इति परमेश्वरे मानसब्याख्याने संकीणांधिकार- 9तुथाऽध्यायश्च समाप्तः ॥ ह क स न = = जक = कषक = ~> = = - कमना ~ ~~ ~ छा = = ५ ~~ ~ -9 = ~ ज ~~~ नकन ह १ क. भाजः प्रः ।