~ [ऋ ^ आन दाश्रमसरस्ङ्तप्रथवाड, | न्वाद्धः १२३ पारमभ्वरव्याख्यासंबरितं

खघुम(नस्म्‌

तदेतत्‌ श्रीयत बलवत दृत्तजेय आपटे? इत्येतेः, आनन्दाश्रमस्थपण्डितानां साहाय्येन संरोपितम्‌ एतत्पुस्तकं रावबहादृदरूर इत्युपपद्धारिभिः गंगाधर बापुराव कारे जे. पी. इत्येतेः

श्रीमन्‌ ` महदिव चिमणाजी आपटे *

इत्यभिधेयमहाभागप्रतिशा पिते

1 अनन्दाश्रमस॒द्रणारः 4 आयसाक्षरे५द्रपित्वा भक[[सतन्‌ हाटिवाहनराकाश्दू(ः १८७४ खिस्ताब्डाः ( वि. १६-<८-१ ९५२ ) दितीयेयमङ््नावृत्तिः ( अस्थ सवंऽविकारा राजशासनानुसरिण श्वायत्तीकताः ) मूल्यं चतुद श्ञाऽऽणकाः ( -१४)}

भीरंकरः रारणम्‌

मृञ्जाररृषो ठपुभानसार्यः करणम्रन्थः ८५४ तमेऽन्दे टिखिवः तस्य काश्चितमातिवयः मदि दार, विवदम, कोचीन, तिरुपति, विजगापहन्‌, वाराणसी - त्यादि नगरेषु सन्तीति ज्ायतेऽस्मामिः कै ° प° सुषाकरद्विवेदिमहामगेः खर- विवगणकतरङ्किण्य(१८ १४ शके) मुञ्ज! ठस्य फिविद्‌ वृत्तमिलितम्‌ संपति तु सकखोऽपि मन्थः पारभेशवरदीकेपितः प्रायः श० १३५३ तमेऽ्दरे रवितः तोऽस्मापिः संपादिवः पृदितश्च तेन सकठे अन्थेऽस्मिन्‌ यत्‌ प्रतिपादितं तद्व. बोद्ध सुशकम्‌

अन्थस्यस्य विशेषः--

(अ) वतुंखस्य बतुषुं भागेषु रुतेषु ओजपदा ने भुजकोटयोः समानता मवति

(ब) शा० ८५४ तमेऽन्दे अवरनांशाः अंश ५० कडा संमानिवाः

(क) ९न्द्‌ चे(नाकेकोटिष्नाः फले रा शाङ्कनतद्गत्थोः इति श्लोकदरयस्य «कल्पना, वटेधरसिद्धान्त। गता ईते यह्यय्यायंः रवमानसर्टीकायों कलवल्स्था- मृिल्वति

छत्तता--सुविदिवमाण्डारकरप।च्यमन्द्रिस्थाः परचारं गोडे पहाशयाः दक्षिण विश्विधाउयस्थाः प्राचायं कवे महामागाः, तिरुपविस्थम्रन्थमणण्डा- गारऽ्यवस्थ पिक; इ। ₹० शकरन्‌ तथा निबेन्द्रस्थ पण्डित विद्याभूषण. महोपाध्याय विरुदभाजो वेंकट शर्मणः, एमिरहाम(र्मदर्थं पदसा अयासि. तस्दुथं तततेषामुपछेतिमर।न्विमयावनवेन मूर्ध्ना वहापस्तराम्‌ इति शम्‌

पण्यपतमप्‌-आनन्दाश्रषः आपटेकुलभूतो द्ताजेयात्मजो मि, श्ये, व, ६-१८६६ इन्दुवासर $ बलवन्तरमा

विषयस्य क्ष्टौकरणार्धं भ्रीपतिविरवित सिद्धान्तशेखरे प्रहयुदाभ्याये प्तीक १४ तथा मस्कराचा्ंङतबीजेपनये श्षो० अटव्याः

अधिकारः मध्यमाधिकारः स्फटगत्यधिकारः प्रकीणकाधिकारः विप्रभ्राध्यायः ग्रहणाध्यायः सकीणाधिकारः

ठकधुमान॑सम्‌

श्षोकसंख्या १० ५५

1

तत्सदृबह्यणे नभः ¦ मुञ्ाठकाचायंरृतं

टघुमानसम्‌

पारमेश्वरग्याख्यासंवकितप्‌ प्रथपोऽध्यायः | पमध्यमाधिकारः। प्रकारादित्यवत्ट्थातो भारद्राजो दिजोत्तमः। ठष्वपूरवस्फटोपायं वक्ष्येऽन्यद्टुघमानसप्र्‌ १॥ येन भ्या्तमिद्‌ं विश्वमरुणं तं किरीटिनम्‌ नत्वा मया मानसस्य व्याख्यानं क्रियते टघोः

परकाशाख्ये परतन आदित्यवत्स्यातो मारद्वाजगोत्रजो द्विजोच्तमोऽहं बहन्मा- मसाद्न्यल्पुमानतते वक्ष्य इति संबन्धः पूं स्फुटो विद्यते यत्र सोऽपरवस्फुटः। ठषुश्च सोऽपुवेस्फुटश्च रध्वपूरवस्फृटः उष्वपूर्वस्फुट उपायो यस्नन्वराचे तछ- ध्वपुवस्फुटोपायम्‌ १॥

चैजादो वारसंकानतितिभ्यकन्दृश्चसध्रवान्‌ ज्ञात्वा ऽन्यांश्चाकंवषादावाजन्म गणयेत्ततः

१्टवर्पे प्रुवनिबन्धनं रत्वाऽकदी नानये रित्याह-वैवाद्‌ (वति इष्ट चैन षरप्रतिपदि मभ्याहूने वारं संकरान्तितिथिमकंमध्यममिन्दुमध्यममिन्यचचं सर्वान्‌ शकम्द्‌[श्च ज्ञातवाऽन्यान्कृजगुरुमन्द्मध्यमन्वुधत्ितयीः रीधोचे राहुं चाकैवष[- दवक्कस्य पध्यमगणान्ते ज्ञात्वा यावज्जीवं गणयेत्‌ सण्रुवान्सतो ्क्वानिति योभ्यम्‌ ध्रुवाः शकाब्दाः कथमेषामवगमनमिति वेदुच्यते-अ) चार्येण निब- वेभ्यो भ्यकेम्यो वक्ष्यमाणविधिनेषाभवगमनमिति तानि धमकमानान्यतर श. पिष्याप--

--------

क, न्धं क" ।२क. "चे च२०।२क, इति। क. 'वङान्य" |

ननन ~ = ~~ ~ ~~ ~+ ~ ~~ ~ > °^ |

----*-----~-

पारमेश्वरव्याश्यासंवटित- [पभ्यमा तकारः)

« छत शारवर्सुमित शाके वादौ सरिवारमध्याहूने राश्पादिरजनपाका रविरिन्दुभवधतिदियमाः » छतशरवसुभिः ८५४ रएमिर्थिते शकान्दरे वैशहाकंटपतिपदि न्द्षाश्षरे भध्याहूने रर्य।दिरेविः अजनुषर्काः ११ राशयः १६ मागाः १२ कटाः इन्दुः भवघतिद्धियमाः ११-१८-२२ #सू्यान्मन्दोच्चांश। वसुतुरमाः पएवताश्च सत्येशः स्वररवयः खारतयो दिनवमुवोऽशीतिरदिजिनाः रवेभन्दोच्ांशा वसतुरगाः ७८ इन्दूच्चभागाः सत्यंशाः प्वताः िंशति-

दिषासहिताः सप्त भागा; ७-२० भोमस्प स्वररवयः १२५७ बुधस्य खारृतयः २२० जीवस्य द्विनगमुवः १७२ दाकस्याशीतिः ८० मन्दृस्ा्रि जिनाः २४७ दु चत्छतिखानि युगोत्छतेकराम्बयः खा्टनवदशबिसुराः गोषटाविंशाविवानाः कृजादयः सयभगगान्ते कुजो र्यादि द्चुक्कतिखानि २-२६-० बुधरदीधं युगोष्छतिकराग्बयः ४-२६ ४२। गुरुमध्यं ख्टनव ०-८-९ दकस्य शीषर दृशत्रिसुराः

१०-६३-३३ मन्द्मध्यं गोषटार्विद्यतितनाः ९-२८-४९ एवं सूषस्य षध्य- भगणन्ते कुजादृयः

सेक्रान्तितिथिध्रुवकाः शकर वसुमवरसेषयो राहोः !

छृतयमवसुरसद्‌ रका शाहताः शेषपरतांशाः

चेवराक्टपतिषदरकमध्यमभेणान्तरे पावत्यस्विथयः संभवन्ति ताः संकरन्ति-

तिथय हय च्यन्ते अत्र सेक्रान्वितिथयः शकाः १४ रा राश्पादयः वसुन वरसेषवः ८-९-५६ अयं चक्रद्‌ विदुाद्ध एव शेषाणां कुजाङानां वातवांशः छतयमेत्यादिनो च्यन्ते कुजस्य शगुणितानि छृतानि ४० बुधस्प दशगृणा भमाः २० गरोईशगणा वसवः शक्रस्य दशगुणा रसाः ६० मन्दस्य दशगुणा दशका; १०० अस्मिन्‌ क।ठेऽयनच नाशाः पद्श्यन्ते-

* पयमिदं क. पस्तषे नास्ति

१९ क. दिःर क. सयन्म क. २०७ क. २२ ।५ क. २-४

अको [4 ४.९ £ के. “यम खाः क, १५-३३२.२३।८ क. शध्यमर मोः क, २२.४८९ १० कृ, गणान्तयारण्तः

= -- =

भूध्पमाविकारः) एषभानसमू

भपरनशडनाः षडंशाः पश्चाराद्ितिकास्तथेकेकम्‌ प्रत्यब्दं तत्सहितो रविरुत्तरविषुवदादिः स्यात्‌ अयनचररनांशाः ६-५० पुनः पत्यम्दुभेकेका विक्तोक्तस्मिन्‌ देयाः एतदव चनं अहस्य दक्षिणोत्तरेस्फुटगत्यवगमने प्रहस्फुटे देम्‌ एतदतो रविरुतर- वेषुवदादिसं चितो भवति उद्ग्विषुवद्‌ायकं शत्यत्रायं प्राह इत्यथः अस्य कबस्य तेरिवरे निबद्धत्वा ्दुपरितन।दकेव।रात्‌ वारस्तिदिर्भवति ष्ट्वान्दादीनां हृल्ये सति दुगण एकद्विर्यादिक्षिपेणेष्टवारः साध्यः अथाङ्न्ठाववाथमाच- 1दिषेरोिण्टंवन्थाे भ्ठ्वाणि निबध्य टिख्यन्ते- शशिसुरदिधमितशाके वेवादो सृथैवारमध्य।हृने भानो राश्यंद्ककटा रुद्‌ नागिन्दबोऽन्धिवेदाश्च एकादश रसयमटा विषधरबाणाः कमाच्छ राङ्कस्य शवराः खमभ्निपमराश्रन्दोचस्याथ सुयेमगणान्ते भोगस्य परङ्कयोऽङ्कान्यहिरामाश्वाथ चन्दप्स्य रुद्राः फणियमलाः खं जीवस्य द्रौ छताशिनो देवाः दस्रा नृपाल्लिबाणा मृगषु्रस्याथ सृथेतनयस्य अग्रे शराः क(बाणा राहोः खं बाणभृषयोऽद्खनशराः इति | अत्र लेकान्विविथय एक दशरविभष्येनेव तत्‌ सिध्यति अस्य भर्वनिबन्ध= नस्य सूपवारेत्वा्तदुप्रितनचन्दरवारंद्‌ वारसिद्धिः स्यात्‌ एवमिष्टवं प्ल्वाभि निबध्य तैरकाीन्‌ गणयेत्‌ ध्ट्वादब्दगणो दिग्घ्नः स्वकी याष्टांशस्ं यतः संकान्तितिथियुक्ताऽधः स्वषष्टश्ंराविवर्जितः॥ ्भिशच्छिजावरोषोनश्जादितिथिभिर्यतः। जिगरणाम्द्गतर्तृनो दगणो ष्रुववासरात्‌ अथ दयुगणानयनमाह~भ्रुवा दिति परस्मिन्‌ वर्षं र्वनिबन्धन छृतं वस्पाद्‌ एषाद्ीवानन्दान्‌ विन्यस्य तान्‌ दृशमिर्निहत्य पुनः पथगपो विन्यस्याधःस्थिता- नष्टमिर्विभग्य पृ्णान्येव फानि गृहीत्वा वान्धुपरिस्थितराशो प्रक्षिपेत्‌ पुनस्त स्न्‌ राशो भरुषपरटिताः सेकरानितिथीः परक्षिप्य पुनः पथगधो विन्यस्य क. “पता अस्मि ॥२ कृ, ण) ३क. -इयेशक। ४क. स्रोनः।५क. ,, °प्रध्यमेनेव हि त° & कृ. °रगतत्वा° क, रादिवा°

(1 वारमेन्वरग्याख्यासंवकितं- [मभ्यमाधिकारः

पुनरपि तस्याधो विम्यस्य तेषां याणां रादीनामधंःस्थितं षष्ट्या विभज्य पणा न्येव फखानि गृहीत्वा तानि मध्यस्थराशेः संशोध्यं तं पथ्स्थरारि तिंशता विभज्य उम्धानि पृर्णान्येव फलानि गहीत्वा कुचचिद्‌ विन्यस्य हत शेषमुपरिस्थ- राशेः संशोध्य तस्मिन्‌ रादा वर्तमानाब्दे देषरपातपदादयाः सकलास्तिथीः परक्षिप्य पुनस्तस्माद्रारोखिगुणान्‌ भ्टवाब्दान्‌ वमानाम्दे गतानतृश्च संशोषयेत्‌ रा- शिद्यंगणो नाम भवति तस्मिन्‌ सप्तमिहते शि्टाद्‌ ण्टववासरादिवारो मवति दुगण एनत्पक्षिप्य वा संशोध्य वे्टवारः साध्यः यदा पृनरब्दादौ त्रिगुणाब्दा रोध्यास्तदा त्रिगृणान्देभ्यस्िशब्छिनावरेषोनं वेरादितिथियुतरारि विशोध- येत्‌ तत्र शिषटमृणद्युगणसज्ञं भवति तस्मात्सप्तम्थो विशोध्य शि्टदपिं वारः साध्यः | एकद्विसंख्ये भरुवाग्दे चेवमेव संभवति ३॥ ४॥ द्रगणोऽधो दशष्नाऽब्द्‌ युतः खागाप्तवर्जितः अष्टघ्राब्दोनितोऽकाशाः प्रक्षप्योऽब्दाष्टमः काः

इदानीमादित्यस्य मध्यमानयनमाह~-टरगण इति शष्टादेने दयुगणं विन्यस्य पनः प्रथगघो विन्पस्याधःस्थिते दृकाध्नान्‌ ष्रुवाब्दान परक्षिप्य पुनस्तं खगेः सप्तत्या विभज्य उन्धानंशानुपारिस्थितराशोर्विंशोध्य हतशेषं षष्ट्या निहत्य खा- गेरेव विभज्य र्धा लिम्ताश्वोपरिस्थमागेष्वेकं दिपीरत्य ततो विशोधयेत्‌ पुन- रषटष्नान्‌ ध्रुवाब्दानुपारिस्थंराशोर्विरोध्य ध्रवाम्दानामष्टमांरोनः तृखिताः कडा छिप्तासु प्रक्षिपेत्‌ तत्र दृष्टा अंशा भवन्ति रेरुपरिस्थिता अशा अधःस्थिता लिप्ता इत्यर्थः पुनः पनरूपरिस्थितानेशान्‌ निं शता समारोप्य ज्रं प्रक्षिपेत्‌ सोऽकंस्य मध्यमो मवति अष्टष्नाड्दानामशोध्यतवे ववषटव्नाब्दभ्पोऽकौरान्‌ स- ।ठेप्तान्‌ विशोध्य शिष्टं ध्रुवाच्छोधयेत्‌ ततर शिषेऽन्दरा्टमेः कटाः प्रक्षिपेत्‌ रषिमिष्यमो भवति कणदयगणे तु दशवष्नान्धाद्‌ कणद्यगणं विशोष्य शित्‌ सैगापकणद्यगणे पक्षिप्या्टघ्नाब्दानपि तस्मिनेव परक्षिप्य पुनस्तद्ण्र्वौन्‌ संशो- ध्य शिष्टऽब्दा्टमकट।ः प्रक्षिपेत्‌ रावेभवाति ५॥

-- -~ ~ ~~~ -~--- ~ -न्-------

1 ~ -~---*=~-~ 0 7 1

~ [> ~~ ©

क. ण्दायतीतास्ति क. “ण एकं प्रः क. °ति। कणद्यणणं रिष्टान्‌ पुत्रवद्‌ वारश्च भवति एकदित्रिसं* क. “ङाष्नाब्द्‌ क. "्कौशोः [ क. -ला।८ क. स्थभागेभ्यो वि*। क, न्ति उपः १० कृ. षुनरुप० ११ कृ.

"परः कः १२ कृ. "वान्‌ सं

[पिभ्यापिकारः) छधुमानमप्‌ र्षी

विश्वध्नो यगणो दिष्ठसिष्राग्ददग्रगणोनितः अष्टा्गाप्तजिनष्नोप्तयुतो भागादिषः शक्षी &

ˆ खन्दुमध्यमानयनमाह-विश्वष्न इति द्य गणं विम्यश्व विश्रेखपोदशनिविहेत्य ते पुनः पृथगधो विन्थस्याधःस्थिते विघ्नान्‌ ध्रुवाब्दान्‌ केवरं द्ग विशोष्य शिष्टमष्टङ्खेर्टषष्टया विभञ्य ठब्धान्‌ भागान्‌ गृहीत्वा शिष्टात्‌ ¶िष्णरिरेवं विभज्य रुम्धा छिप्ताश्च गृहीत्वा तान्‌ मागान्‌ सदहिप्तामुपरिस्थिते विश्वष्नचुषणे' परक्षिप्य पुनेिनेश्तुिरात्या निहत्य ्रुवाब्दान्‌ तस्मिशनेव पिपेष भागां. त्मकः शी भवति पुनः पूर्ववद्‌ मागासिदावा समारोप्य धट पक्षिषेत्‌ करणेऽ दयुगणे तु विश्वध्नाद्‌ द्यगणाद्‌ दयगणं विशोभ्य पुनस्तस्मिन्‌ तिष्नाम्बान्‌ पक्तिभ्वा- हङ्खे्विमन्य ठन्धं सावयवं विश्वष्ने द्चगणे परक्षिप्य पूनस्ताम्‌ मायाति ` ४हवाद्‌ विशोध्य रिष्टे जिनघ्नान्दान्‌ परक्षिपेत्‌ चन्द्रो भबति ६॥

धगणादद्विगुणाम्दोनास्चन्द्रोष्चां शो नवोद्तेः खवेदघ्रष्द्संयक्ताः सार्टशाग्दकलोनितः

दुगणादृद्विगुणिकन्ध्ट्वान्दान्‌ विरोध्य रिष्टं नवमिर्विभज्य ठम्बा भश नवन्त दष्टात्वा्टप्नानवमिखब्धाः का भवान्त तेष्वशेषु शवदेश्वारि- | 7वा गणितान्‌ भ्रवाष्दान्‌ परक्षिप्य तस्मातुनरन्दा्टमांशकठा अंग्दृतमानकड ,4 राधयेत्‌ ततर जाताश्वन्दरोच्वभागा भवनि पुनस्तान्‌ मागांिशत सभि रोप्य धरुवे पक्षिपेत्‌ चन्दरतुद्खो भवति चुगणान्दिगुणिकगस्याधिकतके तु दिगुणन्ददृद्युगणं विशोध्य शि्टानवभिराषानंशान्सङिप्तान्ध्रुवारं सोभ्य खरेद्‌* घ्नान्दन्पक्षिपेत्‌ ततः साष्टांशान्दकडा विशोषयेत्‌ से तङ्कः कणद्भनैणे तु द्विगणान्दयुतादृ द्गणानने द्तानंशान्सारप्ताद्ण्स्वाषहशोष्प वसन्‌ सवेदेध्कार दरान्‌ परक्षिप्य तार्घाशाब्दकखा विशोषयेत्‌ तुङ्कः यद्‌ पुनरग्दाभाविस्क दाऽन्दोक्तकार्यं विना राविशशितद्खगनेनयेत्‌

=> `

, कृ. "दिग ।२ कृ. ण्ट्नान्दूयुः। क. णिकः शाः क. “स्थिता व्रि^। ५¶ कं, "छान्‌ षिध्नादषटाङ्कैरात्ता छि ९६ क. 'गालकाद्‌ च्छ? कृ. "नश्कन्क्छै ।. ` क. स्वांशान° कृ. "ताः.। १० क. "ताद्‌ ष्ट ११ क. प्प्ताद्‌ ष्टण ।.१२.क.. "स चन्द्रोच्वः स्यात्‌ १३ क. °खवेदान्धौ भ्र १४ क, चन्द्रोसुो भवति १५ क. श्मनुक्तन्यायेनाऽऽ°

ह" पारमेश्वरग्याख्यासुकदितं- (्यमातिकारः

ध्टवायकोर्कुजो हाभ्यां नपघ्राच्चेषुखेषुभिः सप्तष्नाषटतुवेदेक्ञश्चतुष्नरविणा यतः

अध्ाकमष्यमेन कृजादीनां मध्यमानयनमाह~्रवाधकिति इटदिनमध्या= हने दिष्वाभागराशिसहिवमके विन्यस्य रारिस्थानादुपरि ष्रुवान्दरंशर विन्यसेत्‌ '्ठदाधकं इत्युच्यते किंतु चेत रङ्टपतिपदकवर्षान्तरयोरन्तराठे ष्ट्षाम्बा श्कहीना भवन्ति भकंवषौदो कुजादीनां प्ट्वनियन्धनकरणात्‌ एवंविधं धक्वा- धकं विन्यस्याब्दान्दम्यां विमन्य ठम्धानब्टानिकत् विन्यसेत्‌ पुनदेवरिष्टमर् दादङृमिर्नहत्यापःस्थितेषु राशिषु परक्षिप्य वान्राशीन्दाम्यां विन्य ठन्धान्राशी- शूर विन्यस्तस्याब्दस्याधो विन्यसेत्‌ पमस्वद्ारिशेषं भरंशता निहत्य भागेषु भौतिप्य तान्मागन्दाम्यां विभज्य रन्धानंश्पू्वानीतराशेरषो विन्यस्य पृनस्व . द्रागरोष षष्ट्या निहत्य चिप्तासु परक्षिप्य पुनस्ता टिप्ता दम्यां विमन्य न्धा ठिप्ताः पूर्वानीतमागस्यापो विन्यसेत्‌ पनरपि ध्रवाद्यकं विन्यस्य चि~ प्वाभागराश्यन्दान्‌ पथक्पृथङ््‌ नुषैः षोडकराभिर्नैहत्य दिप्वाः षष्ट्या समारो- ध्वशिषु परक्षिप्यां शासिता समारोप्य रारिषु परक्षिप्य राशीन्‌ दाद्शः समा- रोप्यागेषु परिपेत्‌ पनस्तानम्दानिषुखेषुभिः पथ्चो्तरपश्वरातैर्विभन्य उन्धान- भद्‌ न्प्वानीषेष्वग्देषु पकिपेत्‌ पुनस्तच्छेषं ददशभिर्निहत्याधःस्थितराशिषु प- क्षिप्य तान्राशीनिष्खेषुभिर्विभज्य ठमन्धान्राशीन्परवानीवराशिषु परक्षिप्य पृनस्त- श्छेषं व्रिदाता निहत्य भागेषु परक्षिप्य तान्मागानिषुखेषुभिर्वेमन्य उन्धान्भागा- न्यृवानीतभागेषु परक्षिप्य पृनस्तच्छेषं षष्ट्या निहत्य दिप्तासु परक्षिप्य ता दिष्वा इषुष्वषुमिर्विमज्य उन्धा टिप्ताः पूर्वानीतटिप्तासु परक्षिपेत्‌ एवं बुधादीनामपि गुणहरणसमारोपणाद्यो दष्टव्याः पुनस्तान्डिप्वादीन्पटचादिना पूववत्तमारोप्प वसन्‌ भर्व प्रक्षिपेत्‌ इष्टदिनमभ्याहूने कुजमध्यमो भवति

सप्तष्नादिति ध्स्वाद्यक विन्यस्य तस्य रिप्वांशान्रारयब्दान्‌ पृथक्पुथक्‌ शप्तनमिनिहत्य पृववत्तमारोप्य पृनस्तनम्दादीनुवे रेः षटूचत्वार्शता पू॑वादिमभ्य म्बानन्दराशिभागदटिपिकाख्पान्कमेणेकत्न विन्यस्य तसिश्वतुगणितं प्स्व पषिष्य ४रुदं पदिपेत्‌ ज्ञो बुधः वधस्य शीष्रो्चमिष्यर्थः

क. "कुमध्यमं वि

भ्यवाभिकारः) कधमानंसधू

रूपध्नाद्धास्करेजीवो मृष्नाच्च रद्खेन्दुमिः। दिग्घ्रात्‌ षड्भिः सितो दिग्घात्‌ जिजिनांरोन वर्जितः ९॥

हषष्नादिति श्टवाधकं हूपेणेकेन निहत्य मास्करेदरीद शमिर्विभज्य उन्भ-

दादीनेकच विन्यस्य पुनरपि भ्रुवा मृवा-एकेन निहत्य रदचखेन्दुभिहशंस- दुत्तरचहसेण( १०३५ )विमन्य उन्यानब्दादीन्‌ पूवानिीविष्वब्दादिषु ` पर्षिष्य भरेवं परकिपेत्‌ गुरुपष्यमो मवति अतर हपगुणनं भूगुणने प्द्पूरवा- थमेव मेदामावात्‌

दिश्ध्नादिति भ्सुवाद्यकं विन्यस्य तं द्‌शमिर्नहत्य षड्मिर्विभज्य ठञ्षान इदादीनेकञ्र विन्यस्य पुनरपि भ्टवाधकं दृशमिहत्य॒त्रंजिनैलिचत्व। शद्‌ < श्रातदूपेन ( २४३ ) विमन्य ठउव्वानस्द्‌दीन्‌ पृवानीतेभ्योऽब्दादिम्पो विशोष्य ४र्वं प्रक्िपित्‌ स्तितः दकस्य राष्ट च्चमित्यथंः ९॥

षडगुणाद्‌यतेनाऽऽकिं श्चन्द्र नाच्च खवहनिमिः नखेः पञ्ाङ्गनेनैश्च चन्द्रपातिो विलोभगः १०

वड्गुणादिति प्ट्वाद्यकं षड्मिर्निहत्यायुतेन (१००००) विमञ्य उभ्बा- नड्दादीनेकत विन्यस्य पुनरपि ध्ट्वाद्यकं चन्व्रेगेकेन विभग्य खवहूनिमिक्षिश्वा विभज्य ठब्वानब्दादीन्‌ पूवानीता रषु परक्षिप्य ध्ट्वं प्रक्षिपेत्‌ आमन्द्र मध्यमो भवति

नस्वेरेपि भरुवाधकं नसे त॑रत्या विभज्य उन्पानग्दादीनिकत्र वि्बस्व पुनरपि भ्र्वा्यकं पञ्चाङ्गनेत्रेः पश्चषष्टचुत्तरशतंदुयेन ( २६५ ) विभभ्य व. ह्मानस्दादीन्‌ पूवानीतान्दादिषु परक्षिप्य पुनस्तान्‌ रश्पादीन्‌ भ्र्वाच्छोधयेत्‌ चन्व्रपातो राहुरित्पथः विरखोमगया रसव।च्छोधनं क्रियते सर्वेवामप्यम्डः प्रथोजनामाबान तैरक्ष्यन्ते राश्यादय एव संरक्षणीयाः

इति परमेश्वरे भानसगणितव्याख्याने

"मम 1717 1 ~+ च्व

क, निहत्य क. °ताब्दादिपर क. "गत्वाद्‌ ध)

£ पारमेभ्वरग्यारूयासंकितं- (स्फ्टगरविकारः]

अथ स्फटमत्यधिकारः जरहः स्वोष्टयोनितः केन्द्रं तदृध्वाधोऽधंजो मजः धनर्णं पदकः कोटी धनणंणंधनास्िका \ | जथ स्फुटकरणमाह-प्रह इति म्रहमध्यमात्स्वमन्दोच्चं विरोध्य रिष्ट के तं मवति तथा मन्द्मृजाफठनंस्छताद्‌ प्रहमध्यमात्स्ररीभ्रोच्चं विशोध्य रिष्टमपि केन्दरसंसे मवति तदृष्वाधोऽ्धजो भुजो धनणम्‌ तसिन्केन्द्र ऊर्वा- धजो मजो धनातको मवति अोऽ्व॑जो मृज कणात्पको भवति केन्र तुला्विषद्राशिगते धनात्मफो मृजः मेषदिषद्रादिगत कणालसक्‌ इत्यथः पदशः कोटी धनर्णर्मधनासिका कोटी पदुक्माद्‌ धनणणधनालििका भवति ' केन्द्रे पथमपदगता कोटी धनालिका द्वितीयपदगता कणात्मिका) तृतीयपद्गता कणात्मिका चतु्थपदगता धनालिमिका इत्यर्थः एवं सव्र भुजाकोटचो्नण- त्वकलपन्‌ा वेदिषष्य। ओजे पदे गतैभ्याभ्यां बाहुकोरी समेऽन्यथा चतुरूयेकष्नरारयेकंयं बाहुकोय्योः कलांशकाः अथ तपोमुजाकोटथचोर्विमागं जीवांकल्मनां चाऽऽह-भोज इति ओजे पदै गते रारथादिकं बाहरमवति तस्मिनेव पद्‌ एष्य रार्यादिकं कोटिमंवति सषेऽ- क" समपदे, गतं कोटि्मवति एष्यं मृजा मवतीति एवं मृजकोटिविभागः हमव बहभ्पः कदु(रिवि मृजाकोटयोरुक्त विधिना रार्यादिकिमानीयः प्रथगिन्यसेत्‌ पन भुकवाः पयभरारि चतुभिर्विहत्य दृतापरा 4 विभानहत्य तृतीषर।शमकेन निष्प देषमेक्यं कुपौत्‌ यद पुनमजाया द्र राशी कतिचिद्‌ मागा दिम्ताश्च हैमबन्वि भदा प्रथमपरि चतुरभिर्निहत्य द्वितीयं तिभिश्च निहृत्य भागां दिन्ताश्च कच्वी निहष्य ठिप्वा षष्टया समारोप्य भागस्थनि परक्षिप्य मागस्थानवि वष्टथेव मारोप्य राशिस्थनि प्रक्षिपेत्‌ यद्‌ पुनरेक राशिः कतिविद्धाग। डिमप्वाश्र सभ- म्व तदा पथमरादि चतुरभिनिहतय मामा दिम्ताश्च षड्मिनिहत्य रिम्ताः टया हमारोप्य मागस्थनि परक्षिप्य भागस्यानपि वष्टथेव समारोप्य राशिस्थं

=. ~~~ ~~ ----~----+~- ~ - ~~ ~------- ~----- --------~-- ~~~ 0 1 +~----~-~ =

क, “्रानयनं चाऽई° क. तथा क, वाहि" क, "मिः

` शाकस्य दनय: ( ३२० ) रन लताः ( ९३) स्फटा मवेन्त एतदुक्त मर्वापि-अक।।दमन्द्‌न्तानां प्रहाणां मध्यमे विन्यस्य स्व-

[स्पीटगंत्यधिकरः] लधुमानसपू

पक्षिषेत्‌ यदा पनरेकोऽपरि रारिर्नास्ति कपिविद्धःगा विन्ता सेमवरन्ति तदा भागान्तदिप्तानष्टभिर्भेहत्य टिपाः षटवा समारोप्य मगस्थनि प्र्षिव्य मागा- नरि षष्ठयैव समारोप्य राओे। प्रक्षिपेत्‌ तत्र सरिस्थानगता भागा मान्ति भागस्थानगता लिप्ता भवन्ति दिमप्तारथानगता चिखिप्ता मवाप एषं चतु- स्पेकष्नरार्येक्ये रते यावन्तो मागा विद्यन्ते तावती प्ता दिप्तासु प्रक्षिपेत यावत्यः पृनछिप्ताः पराकंमवन्ति तावती 4 ठिप्ता विषिप्तसु क्षिपेत्‌ एवं छत भागादया मुजाया जीवा मवन्ति कटचा अप्मवभव चतृरूपेकष्नर्‌श्वैकं रुत्वा मागासमानलिप्त। दिप्तासमानविदिप्वाश्च परकिभेत्‌। ताः कोटिज्या भवन्ति कृठांशका इत्यस्यायमथः-चतुरूभकव्ना टिम्तीरुता र।रायो यवन्तस्तावन्तो भागास्तावत्पो किप्वाश्च जावाह््मेण भ्रा इत्यथः अवपवल्पा भागाचा दि घ्न गुणकरण सदा गुततन्याः सत्वनमतनिा भरसकत्वात्‌ | एदं भ. जाकेटयो गां पथमा चक रक्षेत्‌ २॥

स्॒यांम्निनान्विन।ऽगाङ्काः इारषेद्‌।; खसेन्द्वः द्च॑द्भाः खद्न्ताधरसार्छेाः काट्यषैसंस्छृताः अथ मन्द्फलटानयनाय ह<कांस्तषां स्फृटौकर५ चाऽऽह~सुषौदिति | र्यस्य जनानिनः २२४ ) हारा इत्यथः चन्द्रस्य अगाद: ( ९७ ) कजस्थ ररवा: ( ४५)। ववस्य खलन्द्षः (१००) गृरदुचंङ्काः ९२)

° कृ।ट यधसस्छता$

मनद च्य विरोध्य [साद्‌ मृजज्ां कोटिज्पां पू्कविपिनाऽनीपिकव पि- न्पस्य के।टिज्यां पूनः क्वथ विन्यल्यावार्लय सपे छदे जनान्‌ हत्या

ढि संस्कृत्‌ टचा धनतवे कमत ऋण कृषीत्‌ कफटण्छे्टी भवति पनभागासिका मजन्पां विन्यह्। वषोछत्य स्करच्छे्न विभग्य च.

व्यन्‌ भागान बृहुत्वा ।रष्टत्‌ प्टव्णत्‌ स्फृरच्छेदेनं विमज्य ठउन्ध। दिकषाश्

¶६।३। ११ भागान्‌ त। ल्त प्रहु८१५ स्त्कु१त्‌ मृजाया कगे क्रणं धन्‌ धर्यं कयात्‌ मन्द्स्फटः ग्रहो मवति ३॥

~~~ ----~ ---+~~^~--~~-- --------~+-------- -- ~~

|

--- -- -- -~--- --~ =

--= -- ~न

१क. न्यङ्काः। क. नष हैक, घ्नानस्कृ क. दुन

$ ° पारमेश्वरब्याख्यासंवलितं- [स्फुरगत्यभिक्छारः]

भजो छिमप्तीरृतरछेदभक्ता अहफलां रकाः

कोटिगगविघ्ा च्छेदाप्तं व्यस्तं गतिकलाः फलम्‌ 4

तदुकं~-““ भुजो टिप्तीरुतश्छेदभक्त) ग्रहफङां शकाः इति अन्व म्‌- स्फृटनेबर स्फृटौ मवतः कुजादीनामप्येवम्‌ मन्दस्फृटं रत्वा तन्मन्दुस्कुटं स्कूट- च्छेदं चेकृत्र संरक्षेत्‌ अथ मन्द्स्फटगत्यानयनमाह -कोटिरितिं पवनवा कोटिज्यां स्वमध्यगव्या निहत्य रेफटच्छेदेन विभज्य ठन्धा टिप्ताः रवमध्यगप। ऋणघनन्यत्ययेन सं- स्करपात्‌ के)टय। णत्वे धनं कृथात्‌ कोटय धनत्वे कणं कुष।त्‌ सा मन्व्‌- स्फरगतिमेवति कन्देः सेप स्फटा गतिभवापि मध्यमत्यवममनं तु द्विनदमे ग्रहस्य मध्पममानीौय तयोरन्तरं कृ१।त्‌ तदन्तरं मध्यगतिमबति कजजीवरशनेच्छेदा य॒गागन्यगहता हताः तिथिरेलतमिव्यांना मरनेसा ज्ञराकयोः अथ कृजादीनां स)व्लकरानमनाय तद्यासाधानयनमाह-कुजेति कृजजीव- शनीनां मन्दुस्फरच्ठेदान्‌ पृानीतान्यग।द्भि। वहत्य तिथ्पा्िभितभन्ष ठन्धा व्यासा भवन्वि तत्र कुजस्य मनर्फटच्छे युगेश्वतुर्भनहत्य तिथिभिः पद्‌ शभिर्पभज्य टन्धान्‌ मागान्‌ गृहात्वा सि्टात्पिष्नात्‌ पञ्चदृशभितरिभञ्य उन्ब। दिष्राश्च गृहण।भात्‌ ते कृजध्य व्यासतः भवनि जीवस्य तु स्वमन्दुस्फटच्छेर द्मभिमिस्तिमिनिहृत्य खः सप्१५।१३५ज्ब ठन्धं सावयवं जीवस्य ब्धास्त भति मन्दस्य स्वभन्द्स्फटच्छद्मगेः सप्तमिनहत्य करतमिः षडभिर्विमज्य ठञ्पं साबयवं मन्दस्य व्य.सो मवि एत मध्पन्यसा स्फटा मुनेस शषराकरथः जस्य बुधस्य म्ना एक।पश पि१४्यञ्१्‌। सः शक्रस्य ईशा एकदश मध्यन्पासः अनप: सद्‌ऽप्येवमव मध्पव्यास्‌ः मन्र्फृटच्छेदाद्‌ भेदः पभरव्रापि ते दोस्त्पङयताः र२॥ष््च्छद्‌ाः स्यः कोटिक्षस्रताः। ताराश्रहाकयोः रीघ्रः सीप्रोचमितरो अ्रहः॥ &॥ एषां चथाक्ानां स्फटकरण तेः 21 ष्एच्छेद।नयन च(55हृ-ने दृरू्थ शता ति | ते व्यासाः इ) द्मजज्य।>4 रायुत।(ः स्फट। भवन्ति ते स्फटव्यासाः री ष्क.

~-~------ = -~----- =

क, "भ्यासोम्‌*। २क. व्यास्ानः। २क. “ज्य र्पति विलि"। कृ, “न्वुख्छे

~~

[कर्काविकारः] लघुमानस | $

रिश्यवा सेकठया स्ताः स्फुटाः शोधरच्छदा मवन्ति एतदुक्तं भवति-क- जलादीनां पञ्चानां मन्दस्फुट प्रथग्विन्यस्य तस्मस्स्वरोव्रा्च विशोध्य भृज्यां कोटिज्यां पुवंक्दानोयेकत्र विन्यस्य पनगंजस्यां प्रथािन्यस्य त्रिमिषिभग्यं छं पवामेति मध्यन्यासे सदा पक्षिपेत्स स्फृरभ्यासो भवति पुनस्तं स्क्टब्यारस पथाग्विम्यस्य तस्मिञ्गीष्रकाटिन्यां सकखां सस्क्यात्‌ कोाटचा करणत्वे कणं घनत्वे धनम्‌ स्फुटः शीषरच्छेदो भवति पुनः शीष्रमुजन्यां दिप्तीरृत्य चीष्टच्छदेन विभज्य रउब्धान्भागान्गहीत्वा शिष्टाषषिष्नात्तनेव वच्छेदेन विभग्य खग्या टिप्वाश्च गहीत्वा छेदं सरक्ष्य ताञ्शोष्टमागानकत विन्यस्य पृनस्तान्पथ- गिन्पस्य भन्दस्फुटग्रहे कणे धनं वा कुयात्‌ भुजाया करणत्वे कणं धनत्वे धनम्‌ श्फटग्रहो भवाति कूजवुधगृरुसितमन्दानमेवं स्फटकरणं कुर्यादिति अथ कृजादीनां शोष्राचचकत्पनपाह-तरेति ताराग्रहाः कुजादयः पश्च

प्रहाः तेष्विष्टम्रहमध्यमां अकमध्यमयोया रशीष्गतिः सा तस्य शोध्रोच्चमितरो मध्यमः अतः कजगुरुमन्दानामंकमध्यमः रीधीचंः स्वमष्यमो मध्यमः वृध लाक्रयोः स्वमण्यमः शष्रोच्चः अकेमध्यम स्वमध्यम इति सिद्धं मवति। घुधवाकरयोरकमध्यमं स्वमध्यमं परिकल्प्य मन्दस्फुटं शीष्रस्फुटं कुर्याव्‌ ॥६॥

व्यासं होष्रफलाकामागानं अरहङ्ीघ्याः

गत्यन्तरष्नं छदां त्यक्त्वा शोष्रगतगतिः

इदानों कृणादनां स्फटगत्यानयनमाह~व्यासमिति ग्रहस्य शीष्टभुजाफटं दादशभिरशेर्विभज्य लब्धं स्फुटग्यासाद्विरोध्य रिष्टं स्वमन्दस्फृटभक्तशीष्रोच- भक्त्योरन्तरेण निहत्य रीष्रच्छेदेन विभज्य ॒ठब्यं रीष्रोच्वमृकतर्वहोधयेत्‌ | शिष्टं ग्रहस्य स्फुटमक्तिम॑वति यडा यत्कठमराध्य स्यात्तदा तत्फलाच्छाष्र- भुक्ति विद्रोध्य शिष्ट ग्रहस्य वक्रमुक्तिभवति इति परमेश्वरे मानसगणितमव्याख्याने स्फृटगत्यधिकारः अथ प्रकणकाधिकारः। इन्दृष्चोन।कं कोटिष्ना गत्यंरा विमवा विधोः गणो व्यक न्दुदोःकोटयोरुपपञ्चाप्तयोः कमात्‌

कृ, "गान्सरिप्तिनेः क. माक कृ, च्च स्वः कृ. च्च॑।५क्‌. न्दा तत्‌ः |

1

१९, प्रमेष्वरत्याख्यासवदित- (पकीर्णकाविकारःः

अथ भ्रहणादानां दृर्गणतसमाकरणाथ चन्दुस्य तद्कतश्च द्वितीय कर्माऽऽह-~ न्दु ष्वेति इन्दू च्चोनाकृस्य कोटिज्यया गुणिता विधोर्विभवा गत्यंशा गुणकारो मवति व्यकन्द्रमुजाकोरिज्ययागृणकार इत्यथः एतदुक्तं भवति-स्कृराकादि- नदुच्चं विशोध्य धनासिकामृणास्मिकां वा कोटिज्यामानीय तया मागासिकये ^; नोः स्फुटगरपंानेकादशत्रिरशेहीनि।त्सिप्तान्गुणयेत्‌ तथा गुणितास्त इन्दू श्वहीनाकंकोटिवर।दनात्मक कणालको वा गुणकारो भवतीति कस्यायं गुण- कार इत्यत्राऽऽह-व्यकेन्दुदोःकोटयोसुपपञ्चाप्तयोरिति चन्द्रस्फुरारस्फुशकं वि- शोध्य धनालिकामृणासिकां वा मृजज्यां तथामृतां कोटिज्यां चाऽऽनीय गुण- करेण प्रथग्गुणित्वा मुजज्यामिकेन कोटिन्यां पश्चभिर्विमग्य रग्बदुयं विप्तादिकं गृहीत्वा चन्द तद्भक्तो संस्कुर्यात्‌ तत्कथमित्यत्राऽऽह- फटे शाशाङ्ग्तदगत्योर्टिप्तौये स्वणयोकेध ऋणं चन्द्रे धनं मुक्तो स्वणसाम्ग्रवधेऽन्यथा॥ २॥ एतदुक्त भवति--व्यकेन्दुमुजञ्यागुणकारयोरेकस्य धनत्वेऽन्यस्य करणत्वे सति भ्यकेन्दुमृजज्यति शएकेनाऽऽपं टिप्तोदिकं फटे चन्दरस्फुट च्छोधयेत्‌ गुणकार - भृजञ्यपोरुमयोयुंगपद्‌ घनत्वे वा कणतवे वा सति ततफरे चन्दरस्फुटे प्रक्षिपेत्‌ स्फृटवचन्द्रो भवति भृक्तिस्त॒ व्यकन्दुकोटिज्यागृणकारयोरेकस्य धनत्वेऽन्पस्प कणत्वे सति ग्यरकन्ुकोटिज्यातः प््चभिराप्तं छिप्तारिकं फे चन्दस्फुटभुकतौ भक्षपत्‌ कटिज्यागृणकारयायगपद्धनत्वे वा कणत्व वा सतिं तत्फड चन्द्रस्पु-

टभूक्त[वद्राषियत्‌ सा रफटभक्तभमवताति॥

अवन्तिसिमथाम्योदगरेखा पृवापराध्वना अरहगत्यराषश्टयं रो हतो चिप्तास्वणं धनम्‌ ३॥ अथ दश्ान्तरं कर्माऽऽह-अवन्तीति अवन्तिरितिं मध्यरेखागतं किमपि ¶त. नम्‌ तत्समदक्षिणोत्तरा ल्ुर्मपर्वावगाहिनी या रेखा, तद्रेखातः पृवतोऽपरतो वा यावद्‌ योजनान्तरे दृष्टाववतिष्टते तानि योजनानि देशान्तरयोजनानीति प- सिद्धानि तेग्रहस्य गन्यंशाषषटयंरं देशान्तरयाजनेर्निहत्य षष्ट! विभज्य रब्धं टिप्तादि चन्द्रस्फुटरिप्तास कणे धनं वा कयौत्‌ अन्येषां तु गत्यंशमवा-

कन ~ ~~~ ~~ ~~ - ------~~ ~~ ~ -~ -- ---~-~~ -~---------------~-~ ---- -~ ------ -- ~~~ -------~ -------~~- ~ --*------~ -----

कृ, `केन्दोभ° कर. 'नान्प-। क. 'प्तायोः स्वः « क. °ङ्का मेववः

[मकीणंकाविकारः) हषुभानसम्‌ ` १६

एस्वस्वफटभक्तिटि पिका देशान्तरयोजनेर्निहत्य ष्ट्या विभज्य रम्बा विषा प्रहस्फुटविदिष्रास्वणं धनं वा कृ्यादिति समरखायाः पृवास्मन्‌ कण कृप्‌ अपरस्मिन्‌ धनं र्यात्‌ वक्रिणां व्यत्ययः अथवा इखान्तरयाजनेग्रहस्य मध्यभुक्ति निहश्य पटा विभज्य रब्धं ग्रहमध्यमे सेस्छत्य स्फुटी कुर्यात्‌ राहोर्मण्डटशोधनात्पागेव देशान्तरे कमं कुर्यात्‌ चन्दतुङ्गस्य देशान्तरं कम कायम्‌ ३॥

इथकंन्दोस्तिथतिथ्यधं श्रहाद्‌ भान्यनुपाततः।

योगेश्चन्द्राकंसंयागात्तदा्यन्तो स्वमुक्तितः॥४॥

तिथिकरणनक्ष्योगपरिज्ञानमाह-ग्यकन्दोरिति अकहीने चन्द लिपी,

त्य रान्याधिपतेर्विभज्य लब्धाः शुक्कपतिपदाद्याल्तिथयो [ गता ] भवन्ति | पुनस्तमेव टिष्तीकतं व्यकेन्दुं ठान्यरसायिमिर्विमज्य खन्धानि व्ेकानि रिहा. दीनि गतानि करणानि भवन्ति एृनरिषीरूतं चन्द्रं व्योम टान्याष्टमिर्विमभ्प- टष्धान्पधिन्यादीनि नक्षत्राणि भवन्ति पृनरकयुतं चन्द्रं किपीरृत्य न्यो दान्या्टभिर्विभज्य रम्धा विष्कम्भाद्या गता योगा मवन्ति रिष्टानि व्तषा नतिथिकरणक्षयोगानामंशा भवन्ति तदाध्न्तो स्वभुक्तितः तेषामाद्यन्तकाठ- परिज्ञानं स्वभाक्ततखेराशिकेन ज्ञेयम्‌ वर्तेमानतिथिकरणयोगता दिपाः ष्ट्या निहत्याकेन्दरोर्गत्यन्तरेण विभज्य ठउन्धा वतमानतिथिकरणयोर्गता षरि भवन्ति तथेष्यदिप्रभ्य एष्यघःटका वेदवितभ्याः वर्तमाननक्षत्रस्य गता बा एष्या वा दिप्राः षष्ट्या निहत्य चन्द्रस्फुभक्तया विभज्य टम्धा गता रष्वाश्च धटिका भवन्ति वतेमानयोगस्य गता एष्य।श्च रखिप्नाः ष्ट्या निहृत्पा्ेन्दरो- भुक्तियोगेन विभज्य रञ्धा वतेम।नस्य योगस्य गता एष्याश्च घटिका भवन्ति स्वव रिषात्मिकैव मुक्तिः एवं भेरारिकाद्ा्न्तपरिज्ञनम्‌ अनुपावव- लैराशिकेन अन्येषां प्रहाणामपि चन्दरवनकषत्रावगतिः वदुक्त--प्रहाद्धा- नीति

इति १।रमेश्वरे म।नसब्याख्याने पकीणंका्िकारः

इति १।रमेश्वरे मानसब्याख्याने प्रथमोऽध्यायः

न~ ------- "5

१क. हान भान्यन कर, तयाश्च

१६ ` पारमेश्वरव्याख्यासंवटित- (िषभाविकारः

अथ दिती योऽध्यायः। अथ त्िंपश्नाध्यायः प्रारभ्यते | नंखष्ना विषवच्छाया स्वाक्षाज्ञोना जिभाजिता उद्ण्विषैवदायकमजारारिगणाश्चर अथं ङिपिशनाप्याय उच्यते-नखप्नेति सायनार्को यदा मीनाम्तं मच्छर्ति शस्मिनहनि मध्याहने द्वादशाङ्गुर शङ्खनेश्छाया विषुवच्छ येत्यच्यते स्वदेशा विषृष्छाय।ङ्गुखानि नद्ेविरत्या गुणितानि पथममृजारश्िगंणकारो भवति पुनस्तानि नखव्नानि विषुवच्छायाङ्गुखानि स्वाक्षांेन स्वपश्चमभागनोनितानिं दिवीयमजाराशेगुणकारो भवति पनस्तेभ्यो नखष्नपिषूच्छायाङ्गटेभ्याखभि- तृतीयमुजरारोगुणकारो भवति उदग्विषुवदाचकंमजाराि गुणाः साय- नोऽकं उद्ग्विषुवदादिसं्ञिो मवति त॑स्याकस्य मजाराशिगुणाः एतदुक्तं भति-षटकाठे सायनार्कं विन्यस्य भजारा शीनानीय तदृमजारारषु प्रथमराि पभगुणेन दितीयं दितीयेन ततीयं त्तोयन प्रथग्गणित्वा तेषमिक्यं कुर्यात्‌ कत्रः जतोश्रविमाडयो भवन्ति एवमन्यषामपि चरविनाइश्यो याह्या: १॥ वसभान्यङ्गोदस्रास्विदन्ताश्च कमोत्करमात्‌ तत्तख्चैरगणार्धाना मध्यषटृकेऽन्यथोदथा कसु भीनीति लङ्गय मेषराशेरुदयप्रमाणविनाडचयो वरसभानि { २७८ ) ककभश्या इ्कनोदलाः ( २९९ ) मथनस्य सरदन्ताः ( ३२३ ) कंमोत््र- भादेकं कमाल्पुकहतकरमातनः कमात्‌प्नरुत्करमात्‌ एवं लङ्कायामृद्पमाणविना- इपकमःतिः ।. स्वदे तु ततचरमुणार्थोना मध्यषटृकेऽन्य थोदृया इति एतदुक्तं मवकि-पथमचरगुभाषहीनानि वसुभानि मीनमेष योरुदयप्रमाण विनाइशो भकर्तिं दितीयचरगुणाधहीना अङ्कगोदसता कृम्भवषयोरुदयविनाडथः वतीयवरगुणा- धंहीनास्िदन्ता मृगमिथुनयोरुदयविनाइयः पुनस्ततीयचरगुणा्ंयतासिदन्ता- भपकृकैटकयोरुदयविनाडचः द्विती यचरगुणाधंयुता अङ्कगोदसा वुश्विकाति- सिंहयोरुद्यविनाडयः परथमचरगृणार्धयतानि वसुमानि तुरकन्ययोरुद्यकष- नाहः एवं स्वदेशोदयविनाइच आनेतष्या इति स्वोदयेः प्रश्रनाडीभिवंधिंतोऽकऽनपाततः लग्नं तद्रद्‌ विवृद्धेऽकं के्चतुल्ये तु नाडिकाः ३॥

क्न ~ --- ~~ -- ~ --------- ~~ ~~~

कृ. "ुपद्‌ान्यक” क, "न्ति अक्वद्न्ये"

- ------- --- ---~---~--~------- ~“

[तरिपश्राधिकारः] कधमानसभू

अश्रोदयरद्ननयनं [ वेन ] तेन॒ नाईाकरणं चाऽऽह-स्वोदभरिवि ब्रत्र- तीभ्रिनांडिकाभिवधवोऽकों ठञ्मसतमो मवति वावत्यो नाडिका इतर्थः स्वोद्‌- यविनाडीभिः प्रञ्नविनादामिश्चानुपाततचंराशकाद्‌।पताऽक चमं भव्व्वि | तद्वद्विषद्धेऽके धरतुर्पे सपि नाडिका मवति एतदुक्तं भव।प१-पत्कारकरस्य नवखनं पक्षिप्यकिसिथतरशेरेष्यानंशन्‌ स्वाद्ययिनादीमिातहव्य निशत। विभज्य न्धा विनाडीरिष्टविनाइम्पा पख।ध्य स्तायनाके राशिं परक्षिप्य पृन्‌- रिटव्िनाडम्य रएष्यवपिनाडौम्यो यावतां रादनां पिनाइचौो विद्भ्यः, अदस्थितोपरिराशेरारभ्य तावतां रारदनामुद्यवनाहीः सशाप्पाकं ब्ब राशीन्‌ प्रक्षिप्य पनः (रष्टपिनाड।। चत यता निहृत्य वपमानदखसवृषकिनाह्न्निर ्विमज्म उन्धोनरान्‌ गृहात्वा [ स्परत्‌ पटिष्नतभरेव वनानि न्धा खिष्राश्च गृहीत्वा ] वान्‌ भागान्‌ सप्तान्‌ वस्मिनके पश्चिष्याययक्रं विश्षोधमेत्‌ सोऽके उदरं भवति नाड़ीकरणं तु तत्कारकं -उद्षडश्चे ख।यनचडनं परिप्याकंत्यष्यानंशान्‌ स्वोदयविना ड) तहत्य मि शवा मिभर््‌ ठम्बा मिनाडीरगृहौत्वा पनः सापनटस्रस्य गतानरान्‌ स्वोद्(नहृत्य सका विभज्य टउन्धा विन्‌; पूर्वानीतेविन।ईषु प्रक्षिप्य ठप्राकयोरन्तराउमवरा* सीनां विनाडीश्च प्रक्षिपेत्‌ ता ।पनाडइय उद्याद्पविनाहय। भवन्तीति | रा तृ १इपशियुतं सपनम प्रकर्या लतमयाद्‌ मता विन।हारतीतवेनाडाश्व मकृल्प्य स॑ कृयात्‌ यद्‌ पन्रि्टमिनाहम्थय पएष्यनिनताइधो शे(ष्पा- स्वदेशविनडील्लि शता निहत्य स्वारयन निमज्य उन्धान्‌ मामान्‌ सचिष्वा- स्वत्काटसायनाक प्रक्षिप्य।यनचटखनं पिखषयेत्‌ पदद्यखप्ं भ्रति नाहिक।चपने उ्चाकेय)रकर।रेगतत्े स्वि तय िवरांसानभिव वि्ाहिका ्र।घ;॥ १॥

न्यस्तं चरविनाईडभिः खायः संस्कृता दिन्‌ मध्याहनान्नतनाङ्यः स्यदेनाध॑द्यगतान्तरम्‌

दिनपमाणानयनं मतानयनं चाऽऽ्ह-अ्यस्तमिति सायनाकस्य मजासरशीः भरगणे हत्य चरविनादीरानीय ताः ष्या समारोप्य नाङीर्त्य साभ्निष तरि शजाडीषु व्यस्तं सश्कुर्यात्‌ स्ायनाके मेषादिगि घनं कर्णात्‌ साधनन्गे

भि

क. प्य पुनः शिष्टविनाङ्भ्यो याः क. "ढीरविं"। क. चधा लिका दू" |

१६ पारमश्वरव्याख्यासंवलितं- [निप्रभाविक।रः)

षुडादिग कणं कात्‌ तदिनपमाणं भवति दिनपमाणं बष्टितो पिशोध्य शिष्टं रात्िपानं मवति मध्याहूनानतनाइयः स्यु-मष्याहूनात्माक्‌ प्रश्वाद्रा जाता वटिका नतनाडयो भवन्ति तदानयनमेवमित्याह-दिनिधंदयुगतान्तरामिति दिनार्धपमाणद्धिनिगतनाडचोरन्तरं नतं भवतीत्यथंः पञ्चधष्ने रा्धंन पठमापेन संस्कृतात्‌ आयाच्चरगणाददहना दिगूनेन दिनाधमा ५॥ अथेष्टच्छायाया आनयनसाधनमूताया मध्यच्छायाया आनयनमाह- पप्ने इश्कृटं सयनरवश्वर्‌रवनाड रनाय पच्चानार्नहूत्यवि हृत्य परमया, स्वदेशबिषुदच्छायाङ्गठेन विभज्य उब्यमाद्यवरगुणे प्रथममृज।राशेश्वरगुणे स॑- सकर्यात्‌ मेषादिगेऽके कणं क्यात्‌ तख दिगेऽक धनं कुत्‌ एवं सुस्छतमाचं चरं गुणं दिगुनेनाहना नाडिकद्‌ शकहानामेदनप्रमाणन।इैभिरपजजेत्‌ तत्र रन्पं दिना मध्याहूने छपाङ्गृं मवति रिष्टात्‌ पष्टिष्नाद्‌ दिगूनेनाहूना ठन्धानि व्यङ्गुखानि भर्वान्त कण।त्मकस्य्‌ पटमाप्फरस्थ दचुचरगुणादृि- कृत्वे [ सति ] तस्मद्‌द्यवरं गृण विरोध्य शष्टद्‌ द्गुनेनाहूना दरिना्षमा पववि वनमध्यच्छायाङ्गखं व्यङ्गरसाहंतम॑कत सरक्षेत्‌ ५॥ विदिग्दिनिनवाभ्यास्तान्नतशृत्यंराक यतः विदिग्द्नरातांरन गण।ऽसो व्येकको हरः ६॥

१९ स्छापानयनमाह--र्दा भति न(डिक(दरकृह्‌।ना दिनपमाणन।इयों बिदिग्दिनिमित्यच्पे पदिग्दिनिन।ईावमि। तहत्य तत्क।उन[डवग॑ण विभञ्ब छन्धं सयवं विदिग्दिनिनाडी शतांश्न ।जपेतू गुणा मवति ॥िदि- गदिनिनतांशः स्वद्‌ ऽवयव एव मवति अतस्तदवयम नतरृत्पं रकस्यावयये भरक्षिप्यते गुणकार इत्यर्थः व्पकक) हरः-अप। गुणकार एकहीनों हारक शत्यः एवं गृणकारहारक(वान)म॑कव ॒सरकषेत्‌ कदचित्‌ पृनरूद्या- सने गुणस्य रूप१ादस्पत्वा द्वारे, सभव अतस्त स्फटतरो गण अने- तम्यः तत्कारस्तु-उरयक।ले ववदगिरिनिनव।म्वासात्‌ इत्यदिना गुणमानीष वद्‌ गणर्ूपसेख्ययो(िवरमिष्टगुगे स्व५ कष गणाद्‌ रू१अयिके घनं कृषात्‌ गणाद्‌ हम स्वल्प क्रणं कुर्थात्‌ सर व्फटगणः स्यात्‌ तथा कबिद्‌ह-~

=

क. तवद्या रक. `टप्याऽज्यच दक. वृत्या क. त्कङान तिता कृ, नशताङिः

[तिपश्नाधभिकारः) ठकधमार्नसर् | १७ रूपोदयोत्थगृणयोर्विवरेण युतो गुणः| इष्टस्फटः स्याद्धिके छ्पेऽत्पे तु विवाजितः इति तदैक्थाच्छङ्कवगेष्नान्मध्यच्छायागरणाहतेः छत्याय॒तात्पदं यस्स्य(तस्माच्छदाप्तमिष्टमा तरैक्यादिति तौ गृणक(रहर्क प्रयग विन्यस्येकमेकेन संयोज्य शङ्कूव- बण ददशानां वर्मण निहत्य पनस्तासमन्पधपच्छायाङ्गुरगुणितत्य गुणकारस्प छवि प्रक्षिप्य मी कृयौत्‌ पनस्तन्मुं छेदेन हारकेण विभजेत्‌ त्र उम्र दद शाङ्गर शङ्क।१छ याङ्गृखं भवति रिष्टात्पष्टिष्नाच्छेदेन विभज्व॒रभ्पं स्पङ्गुे मवति इ्टमा-ई्टक।८ ददर इगुरु शङ्क रछायेत्यथः मध्यच्छाया- भवि तु गणहरेक्वाच्छङ्कृवर््नाद्‌ यलरं तस्माच्छेदापमिष्टमा स्यात्‌ तत्र मध्याहूने कणे ददश एव पुनस्तच्छ याङ्ग तेद्‌ रमिर्निहुत्य चतु1दशत्या विभजेत्‌ | वत्र छब्पं॑पुरूप्स्य च्छ(योपदुं भवाति सि ष्टदृषटव्न च्चतु शत्। छड्वमङ्गुखं भवति छायाकंवगंयोगोन्मृठं कणंस्ततोऽपि भा इष्टः कणेः स्वमध्याह्वक णान्तरहतो गणः < भयेषटच्छयया षटेकनयनाय कणनयनमाह-छायरकेति इष्टके ¶९. वस्य च्छाय।पद्‌नि चतुदशत्या निहत्य बयेदृरामि{4भजेत्‌ तत्र ठग्धं हद्‌- शाङ्गुर शद्खनश्छायाङ्गृख भव।ति एवंविधिना शङ्कत्थापनेन वा दुद्‌ शाङ्गु- ठे ्कोश्छाय। ईगृख सावयवमानथेत्‌ तं वमीहत्य तस्मिन्‌ वर्मऽकानां दद्‌ शानां परक्षिप्य मद। कृथत्‌ तन्पखामे्टकृ 1 मवति मधष्च्छ। ,. '५'कृ- वर्गपोय।गस्य मूर पध्याहूनकण। मवति एवमिष्टठकृण मध्प्‌हूनकर्णं म।वय्‌. धम नयेत्‌ ततोऽपि भा [ पथमं कणमानीय तस्मात्‌ ] कणाद च्छाबाऽजे- व्या कणवगंद्केवरमे विशोष्य गिष्टस्य मरे छपेत्यथः कर्णस्तु मष्य।हनकण हाराः स्वयुतः कणं इष्टजः कण।कषगेविवरपदं शङ्कूपमा भवेत्‌ ह्यनेन वेधः निर्देशे तु नखन्यटिः सष कमा्वरगुगं पकल्पयष्टवराधा. तश्चध्नद्‌ वित्य भध्याहनमामानप पुनश्चरं मिनेष्टमामानपेत्‌

-*---------

~ --~ -- “>

१क्‌. यागम्‌

१८ पारमेश्वरव्याखूयासंवलितं- = [पहणाधिकारः | इष्टः कर्णं इति इष्टकणान्पध्य।हुनकणे विशोध्य ॒रिष्टनेष्टकर्णं विभजेत्‌ तत्र ठभ्ध गुणो नाम मवति एवं प्तावयवं गुणमानयेत्‌ विदिग्दिनिरातांङहोनगुणकेन विदिग्दिनात्‌

वाहतात्फले यत्स्यात्तन्मटे नतन।[डकाः विद्ग्दिनिरशतां२ गुणाद्‌ पशोभ्य तेन गणेन नवाहृतं विदिाग्िनं विभजेत्‌ | तज षद्धभ्धं तस्य मृं नतन। डिका मवन्ति नतनाडिका दिनाषपमाणाद्‌ वि. शोध्य शिष्टं दिनस्य गता वा एष्या वा घटका मवन्ति अत्र भामे विषृव- च्छायादेशान्तरयेोजनानि १द२५न्ते-

यमाद्‌ श्रत्थाषूणारस्माद्‌ धतिय।जने तु समरेखा |

पाच्यामत तु फलमा स्पात्सधुतिष्यङ्गृखङ्गुलद्वितयम्‌

इति पारमश्वर म।नसन्याख्याने ननप्रभ्च।धिकारः॥

इति परमेश्वर मानस्तव्याख्यान द्िवीयोऽष्यायंः

अथ तत(योऽध्यायः। अथं अहणाध्यायः प्रारभ्यते भ्रहयोरन्तरे स्वस्पेऽनल्पभक्तेः पुरःपरः यदाऽत्पगतिरेग्यः स्यात्तदा योगोऽन्यथा गतः ॥१॥ खथ अहंगक्तमागमाद्धिपरितानाथनाह--ग्रहयोरिपि यद ययो॑हषोरन्तर शवस्पं मवति तद्‌ तय: समागमान्मेपणं कामम्‌ तत्र यद्ाऽनल्पमृक्तेरमिकमुकतेः परस्तदृल्पगति ग्रहे मवति वदा तये: समागम एष्पः स्पात्‌ पद्ाश्त्मगतेः पुर- त्तादधिकमुक्तिश्वेद्‌ यागे। गवीऽ्तीत इत्यथः म्रहपोवक्रकाठे तवधःस्थितः पुर स्ताद्‌ गतो भवति 4॥ यक्त्था भिन्नदिरोर्गत्यो रन्तरेणेकदिकथोः गरहान्तराद्‌ दिनानि स्यस्तेः समावनुपाततः॥ २॥

@.~-~---------------- ------ -- --- -- - ~= =

# अश्वत्थाद्यो ग्रमः मालन्नर इति केरटेष प्रसिद्ध्‌ः व्याख्याङृतः परमेश्बर्‌. वायम | £जनप्रदेरः

[भहणापिकारः) ठघुनानमप

युक्त्येति मिनदिशपोवक्रवक्रगतये रंह्यो ग॑तिषोगनैकदिक्योः स्वश्गत्योर्व- क़गत्थोश्च गत्यन्तरेण महयोरन्तराद्िप्तीछवा[ द्‌ [दिनानि भवन्ति रिष्टात्‌ पष्टिष्नै(नाडइ्यश्च मवनिि इष्टकाटसमागपकारयोरन्तराखदिनानीव्यर्थः अचर गतिरिप्तालपका स्पात्‌ तैः समावनुपाततच्चैराशिकाद्‌ ग्रहे समौ कृषौत्‌ | एतंदुक्तं भवति-पवौणि मध्याहूने चन्दरकंयीमध्यममानीय तस्मिन्‌ मध्यमे देशान्तरं मजाविषरं छृत्वा रफुटी कृथोत्‌ तो स्फृरो चन्दाकों मवतः , पुनस्तयेोैन्तरं रिम्तीरृत्य षष्टवा निहत्य स्फुटगत्यन्तरटिप्तामिर्विभजेत्‌ तत्र ठब्पं धारिका, दिसिमागमकालो भवति पध्याहुनात्प्वान्तकाल इत्यथः पृनस्तनाडिकामिर- कनद्रोः स्कृटगती परथङ््‌ निहत्य षष्ट्या विभज्य ठन्धा दिप्त मध्पाहूनाकं त. 'दन्दरे चर्ण धनं वाकुौत्‌ एष्यो योगश्वेद्‌ धनं कुर्यात्‌ योगो गतषरेदणे कुयात्‌ तदा ऽकन्दू समो मवतः पनस्ताः समागमघटिका एकत्र सेरकषत्‌ चन्दर हणे तु चन्दषटूभयुतकेयोरन्तरानादषः साध्याः एवमन्येषामपि सागमका. छानयनं समीकरणं कुर्थादिति मृजाविवरं तु महस्य पध्यमुकिकृरा षडंशं रविमुज।फकृठरिप्तामिर्निहत्य दिक्षट्गुणेः ( ३६१० ) एमिर्विभज्य रन्धा दिप भानमजावशाद्‌ ग्रहमध्य करणे घने वा कर्णात्‌ एतद्स्माभिः परदृश्यते- मृक्तिचिप्ता षडंशध्नरविदोःफटरिप्तिकाः दिक्षह्गुणाप्ताः स्वणाः स्युर्टिप्ता मानुमजावशात्‌ » इति एतद्‌ मेदवाहुस्यामावात्किखाऽ्वा्ेण नोपदिष्म्‌ २॥ भानोर्बिम्बा रविच्छेदहता खखरूताचलाः रारिनः खखम्रामाश्चन्द्रभन्द्हरोद्धताः ३॥ अथारकदीनां िम्बटिप्तानयनमाह-मानोरिति रखरूपाचरान्‌ (७४००) रिस्फुटच्छेदेन विभजेत्‌ तत्र उन्यं छिप्तारि रवीर्विम्बं भवति रविषिम्बव्या- तरप्तेत्यथः खखमूरामान्‌ ( ३१०० ) चन्दस्य मन्द्रकुटच्छेदेन विभज्य उम्धं शशिनो विम्बं भवति मन्दहर इति मन्दग्रहणे द्वितीयस्फुटे रूपह।रक - निरासाथम्‌.॥ ३॥

~ ^~ ~ = धन 6

क. °रन्तंरिः। क. 'मकालनाडिका। क. 'हरर्धृः ,

९१ द्रमेश्वर्यास्यासंवषहितै- [भह गािकारः

छायाग्रहः सषडभोऽकंस्तन्मण्डलकलामितिः चन्द्रमाग ररिष्छेदहताः खखगणोरगाः मूछायावस्थितिं तद्रयासानयनं चाऽऽह-छायेति षडरादियुवस्वस्काकः छायाग्रहो भवति अकस्य सप्तमराशो सदा मूष्ठाया वतत इत्यथैः तम्मण्ड - खकटामितिस्तवेवपित्याह-राशिष्छेदेति खखगुणोरगान्‌ ( ८३०० ) बषन्दरस्य सफुष्टच्छदन विभजेत्‌ तथ ठब्यं खिप्तादि स्छायाविम्ं भवति चन्द्रम चन्दकक्षायमिवं विम्बपमाणमित्यथः मृष्ठायया हि वन्दछाधते रणित तरन्वपक्ता छात अङ्ानीङा नखाः स॒रथा द्वियमा दराताडिताः स्वरीष्रच्छददिग्योगहृता बिभ्बाने भ्रसुतातू ५५ अङ्कनीति कुजस्म दराताहितान्यङ्कमानि ( ६० ) बुधस्य तथा हंशाः ( :१० )। गुरोस्तथा नखाः ( ८००) शुकस्य तथा सर्योः (१२०) मन्दस्य तथा द्विषमाः ( २२० ) एते स्वशोश्च्छेददिग्योगहवा दचारसाहिविन ` त्व शीष्च्छदेन इता भृसुत।द्‌ बिम्बानि मवन्ति रृतनेजभजङ्गगङ्दिरो दरोहताः कमात्‌ पातभागाः कुजादीनां पातक्षेषां भास्वतः छतनेत्रेति छतादीनि दृशध्नानि कुजादीनां पतमागा भवन्ति वानि-क- जस्य ४० बुधस्य २० गुरोः ८० शाकस्य ६० मन्दस्य १०० परा. तिपो भास्वतः-सूयेभ्य परतः कषपश्च भवतः क्षेपोऽयं श्लोक इति केवित्‌ भन्दुस्फुटात्स्वपातोनाद अहाच्छोष्राद्‌ ज्ञडाक्रयोः भ्रजाः षटूरतिमर्याण्टिनवाष्ठयष्टिहताः कमात्‌ चन्द्राद्‌ विक्षेषाेष्ताः स्यस्ताः कृजाद ग्यासताडेताः रीघ्रच्छेदाहताः स्पष्टाः स्वणाख्या दक्षिणोत्तरा मन्दस्फुटादिति ररिकृजगुरुमन्दानां स्वमन्दस्कृटात्छपातमागान्‌ विशोध- येत्‌ वुधदकयोस्त॒ स्वमन्दभुजाफरविपरीततस्छतास्त्व शीष्रोचात्स्वपातमागान्‌ विशेषयेत्‌ अवर मन्दरफङगिपरीतसंस्कारः संपदायात्‌ सिद्धः एवं स्वपातमा- गान्‌ विशोध्य शिष्टस्य भृजजञ्यमानीय षटृरत्यादिभिगुणयेत्‌ ततर चन्दुस् चरतुसयेकष्न इत्यादिविधिनाऽऽनीवां मागासिकां भजन्पामानीप वां कृ. शगुणाः कः | क. श्प न°

[पहणाधिकारः] छधुमानस्समू >

वट्रतवा षटूर्िदाता गुणयेत्‌ कुजस्य तथामूतां भुजज्यां सूर्येदीदशभिगुंणयेत्‌ ।; भुषस्यष्टया षोडराभिः, गुरोनंवाभिः, उक्रस्या्टया पोडरामिः, मन्दस्पप्य्टया वोहशमिः एवं स्वेन स्वेन गुणकारेण गणिता भागात्मिका भुजन्या विकषिपरिष्रा भवन्ति चन्द्रस्य ता एव स्फृटा भवन्ति कुजददीनां तु ता विक्षिषछिप्ताः स्वेन श्वेन स्फुटभ्यासेन निहत्य स्व गीश्रच्छदेन विभजेत्‌ वव खन्धाः सखष्टा विक्षेप. डिष्ता मबस्ति स्फुटा मवन्तीप्यर्थः स्वणख्या दक्षिणोत्तरः गतोनमुजाया धनत्वे दृक्षिणविक्षेपो भवति प्रातोनभुजाया क्रणते उत्तरविक्षपो मवति एवं षिक्षिपमानयेत्‌ ७॥

विक्षपयोः समादेशोरन्तरं भिन्नयोयुतिः।

बिमभ्बान्तरं लघन्यस्मिन्‌ मेदो मानार्धंयोगतः

भथ पहणस्य सदसद्धावपरिज्ञानाथमाह--विक्षेपयोरोपि ययोभहयेभ्रहणं

निहप्यते तयोंयोः समदिशा्िक्षिपयोरेकादिक्कतवे विक्षेपयोरन्तरं कयत्‌ मिन - दिक्कत विक्षिपयोर्योग क्यात्‌ तद्विम्बान्तरं बिम्बमध्पयोरन्तराटरिम्तत्यर्थः। अ~ स्मिन्‌ विम्बान्तरे मानार्धयोगाद्‌ विम्बेक्यार्थाद्‌ ठषुन्यत्पे सति मेदः स्याद्‌ महणं भवेत्‌ मानार्धयोगादाषिके बिम्बान्तरे सति प्रहणं स्यात्‌ सृषग्रहणे चन्द्‌ अहणे चन्द्रविक्षिप एव विम्बान्तरं भवति अकंभृछाययोर्विक्ेपामाकत्‌ ि- त्वकंमरहणे सति सैस्छतविक्षिणे विक्षिपः स्यात्‌ |

होन लममक्षषनं टम्षनद्यगतं य॒तो

[लम्बनद्युगतात्पश्चदराभिनेतसाधन 4 '

दिनार्धेन नतं मध्ये लम्बनस्पुटपर्वणः ]

लम्बनं दृवक्षकर्णाप्तं नतोनाहत विहातेः

अथ सूर्यग्रहणे पर्वणि सैस्कारार्थं ठम्बनकालानयनमाह--गह्ोनमिति

मध्याहूनातागकन्द्राः समागमश्रेतुवानीताः समागमकारवरिक। दिनार्पप. भाणाद्‌ विशोधयेत्‌ मध्याहूनतः परस्तात्समागमश्चत्समागमं षरिकादिना- धपमाणे प्रक्षिपेत्‌ एषं छत उश्यस्प्ान्तटिका भवन्ति एवं दिनि समा- गभशयेत्‌ रत्रौ वेरतमागमवरिकाभ्पो दिनार्धं शोधयेत्‌ ततर शिष्ट रातेरगता गेन्तम्या बा नाइचः स्युः एवं पर्वन्तकारं विज्ञाय तत्पर्वान्त उभयटम्ममानीष वस्मादुदपचमरात्छुटाक विशोध्य शिष्टस्य राशीनक्षः पचभिगणयेत्‌ मागान्‌ दशमिर्मिहत्य षष्ट्या समारोप्य रिस्थाने प्रक्षिपेत्‌ [ रारिस्थाननाहूषासक-

क, ग्होनल° _

रहण। धिकारः" लधुमानस१ २४

तदिष्टचरषडघातपलमापेन संस्छतोत्‌ पलमोनाह (ह)तीत्ाक्षार्‌ दिष्नात्च्वेहंता नतिः ॥११॥ $द्‌नी +तदिप्तानयनमःह-तदिषटेति तस्य खाकष्य सायनस्य चरबिना- [रानीय ता विनाडीः षडमिर्गहत्य पठमया विषृषच्छ(याङ्गुठेन विभज्य ठन कृषचिद्‌ विन्यस्य पुनः खाक्षात्‌ पश्ांरावः प१उ५।ङ्गं विशोध्य सिषं तेनैव पररभाङ्गखेन निहत्य तसन्‌ प्वपखभाप्तं फं संस्कुर्यात्‌ सायन मेषा दिग करणं क्यात्‌ [ सायनलाके तुर।दिगि धनं कृषात्‌ ] एवं सर्वं पलमो- नाहूपं खाक्षं दम्या निहत्य वचेः पञ्चशत्या विभजेत्‌ तत्र ठड्था नति- छिप्ता भवन्ति यदा पनः परभापमृगालसकं फर प१ठमोनाहतखाक्षादुधिकं भेवति तदा तस्मात्‌ [ पलमापत ] फरातखमानाहवे क्षं विशोध्य रिषद्‌ दिभ्नाद्‌ तत्वोर्ख्ता भवन्ति सक्ष नित्यदक्षिणो मवति यदा परमाप मृणासकं कलं फकटमःनाहतखाक्ष (द्‌ पकं भव।ते तदा निरुत्तरा भवति अन्यथ। सेदेव दक्षिणा नतिम॑वति खकवशत्‌ | तदा ] खाक्षवशाच दिग्‌ विज्ञेये व्यर्थः विश्धेषे सर्वत्र शिष्टस्य रिग्‌ ह्च! ११॥ तात्कालिकेन्दुविक्षेषो य॒क्तो नस्येकदिकया हीनोऽन्यथा य॒ती स्पष्टच्छादकोऽघ; स्थितो अ्रहः ॥१२॥

भथ नतिविक्षेपम।यागविन्धेमेण स्फटविक्षेपानयनमाहु~-तात्काठिकेति येन

[ऽ

गतेन खकः प्ायितस्तत्क।उजस्य चन्द्रस्य विक्षपमानाय वद्विषपनत्योरेकरि- ककयोये।गं कषात्‌ भिनरिकधालु रिषं कषात्‌ तदतो मरहणे स्फटमि- क्षेप भवति वि्छेमे रष्टय दिग म्राहय। एवं नतिविद्छेपयोयगविष्ठिषाम्पां सर्थग्रहणे स्फटविक्षेषः साध्पृः चन्दरमरहणे तु पतोनचन्द्राद्‌नीत एव स्फटवि- क्षेपा भवति द्कोऽधः स्थित ्रहुः-भषमस्थितो प्रह्मछदकः ऊष्प॑स्थि- . तछा धः चन्द्र्रहणे तु मृछाया छद्कश्वन्दछाचयः उर््वाधोविमागस्तु

भून्‌(मघः; रर्नश्वरसुरगृरममिकिडकववचन्द्र इत्पनन वद्यम्‌ १२॥

पयं

45 ५५9

©

क. ता।२क, ताखा- क. श्चा द्भिष्ना ।४ क, नति, ५.क, परजारत पर क, "त्वेन॑ति्" क. "कयोः क, स्पष्टा छाः

९४ पारमेग्वरव्याश्यासंवलितं- [महणाविकारः]

बिम्बान्तररूतिं प्रोज्छ्य मानेक्यांरूतेः पदम्‌ षष्टिघ्रं समदिग्गत्योरन्तरापं स्थितेदंलम १६॥ अथ स्थित्यधनाडिकनयनमाह-विम्बान्तरोति मनिक्थाधर्तेर्बिम्बयोगार्ष- दगाद्‌ मिम्बान्तरस्य स्फुटविक्षेपस्य वर्गे विशोध्य रिष्टस्य मूं षष्ट्या निहत्य गत्५र्तरेण विभजेत्‌ तेत ड; षटिकादेस्थित्यधंकाटो भवति समदिगगत्पो- रिति कृजादीनां समागम एकस्य वकरगतत्वेऽन्यस्य कमगतत्वे सति भुक्ति योगेन हरणं कायम्‌ विम्बान्तरं तु विक्षेपयोः समरिशोरित्या्षनोक्तमेव ॥१३॥ स्थित्यधं चन्द्रविक्षेपरतेन्द्राहायतोनिते स्पष्टे स्पार्रिक मनं स्याद्‌ य॒ विक्षेपेऽन्यथा महत्‌ ॥१४॥ स्थत्पधं हति पृवानीतां स्थित्यधेनाड कामुभयत्र विन्यस्येकस्माच्चन्वविक्षे- पस्थ छृतेन्दरांशं चतुश्वत्वारिशद्धिकरतःंशं विशोधयेत्‌ अन्धरिमन्‌ छृवेन्ंशं पर्षिेत्‌ एतदुक्तं भवति-विक्षेपठिां पलिपीरुत्य छतेन्द्रैः ( १४४ ) विभ्य रम्धं विनादिकासु सस्कुष।त्‌ एवं रते स्थित्यध्‌ स्फटे भवतः स्ाद्कमूनं स्याद्‌ दयवक्िपेऽन्यथा महत्‌-पातोनचन्दस्य युग्मपदगतत्वे तयोरूनं स्पशंस्थित्यं स्थात्‌ महन्मोक्षस्थित्यधम्‌ अन्यथोजपद्गतते महत्साकमूनं मोक्षस्थित्पं भवति ग्रहुचन्दु्रहण एवं छपे स्थत्पध एव स्फर भवतः सुभद्रे वु धक्ष्पमाणसंस्कारयुते ते स्फरे भवतः १४ तदूनय॒क्तमासान्तद्यगते कृत लम्बने स्परांमोक्षो मवेद्धानानं कभादिन्दुपर्वाणे १५ पदूनेति केवर तवान्तदयगपात्सशंस्थित्ययप पिद्धीष्य रिष्टं स्परपथ मवति केवङपवान्तद्यगपे भाक्षस्थित्यथ पक्षिपेत्‌ तन्मीक्षवं भवति ते एष तवनय॒तम।सान्तद्यगते हत्युच्यते पनः स्पदपपवणि मोक्षपवेणि चाऽऽकेमानीष ठभ चाऽऽनीय प्रहानं खम्मम्‌ इत्य।देने.मयत्र।पि ठम्बनमानपेत्‌ वत्र

सशंठम्बनं स्मशपर्षणि सरखम्बरनद्यगतवशत्संस्कृमात्‌ मेोक्षलठम्बनं मोक्षपूर्वणि मेोक्षटम्बनद्यगतवशत्तस्कथात्‌ एवे ठम्बनसंस्ते

पोक्षपवेणी रफृटे मवतः प्परमध्यपव।न्तरं मक्षमध्यपर्वान्तरं स्फृटे स्थित्यध भवतः एवे मनेः सुयग्रहणे ठप्ादङ्न्दुपबागि---न्दुमहभ « ्रहानं उम्‌ » इत्यादेनाक्तं उम्बनस्कारं नतितरकारं कृष्‌ दित्प्यः १५॥

कजा म) ५५.७५५ नि णि 0 मी

कृ, °न्तरङिप्ताभिधः

[पहणाभिकारः] कघमानसप्‌ ¦ ९५

यतिमष्थनताम्यस्ता पलमा भानृमानजिता प्रागदग्दक्षिणं पश्चादलनं रद्मण्डले ~ अधथाक्षवखनानपनमाह~--यतिमध्येति युतिमध्यनतेन तत्तदृरहस्य ग्रहण भण्यकाडजेन नतेन गुणितात्खमाङ्गुखद्‌ ददसभिरपि वरनङ्गुखं भवति अत्र नतनाइ्ः प्श्वद्वान।हिकाम्पोऽयिकाश्चत्ता नाईखिशता विशोध्य रिष्ट नतनाहशचो मवन्ति प्र क्कपठे पद्रमडनं मवति पश्वत्कपाठे इक्षिणवटनं भवति रद्मण्डठे दात्रं शद्ङ्गठे ग्यासमण्डल एतदखनं मवतीत्यर्थः ॥१६॥ गहणायनयारल्पमन्तरं द्विष्नमायनप्‌ वलनं स्यात्तयोयागवियोगात्पारमार्थेकम्‌ १७ अथाऽऽयनवङनानयनं वलनद्वययोगविष्छे१ण स्फुटवठनानयनं चाऽऽह -ग्रहु- णायनपारिति स।पनस्य च्छा्यम्रहुस्य मेषाद्गतते वदृ्महस्य बयाणां राशीनां चान्तरमानयेत्‌ सायनमहे तुखदिगे सति तद्ग्रहस्य नवानां रादीनां चान्तर- भानमत्‌ एवमानीतं गरहायनान्तरं राश्यादिकं दिष्ने वरनाङ्गं भवति राशि. रथानस्यमङ्गढं मवतात्यथः अहे मृगादिग उत्तरमेतद्वरनम्‌ यहे ककपिमि दक्षिणं वनम्‌ ९१ सयनम्रहस्याऽऽपनवर्शाद्‌ दिग्‌ विज्ञेया रतदायनवनं र्थठं स्पात्‌ दक्कमायं तु सूष्षमतरमानपेत्‌ तत्मकारस्तु सायनमहस्य कोटश्च- त्कमभ्या स्वपश्चमागर्हृ नस्फुटमायनवलनं मवति एतद्स्माभिः पदृश्थते- हस्ये त्रमकोटिञ्य। स्वपश्चांयेन व्जिता। आयनं वडनं स्पष्टं भवेत्त रद्मण्डटठे इति तयोर्थोगविषोगासारमाधिकमक्षवलनाथिनवङनयोरेकदिक्कपोर्थोगं कषात्‌ मि मदिककियोर्विेषं कु्णौत्‌ तत्पारमार्थिक वलन मवति स्फुटतरं ष्रखनमि. त्यथः १७॥ पडक्षाङ्गुठयष्टयमे दङ्मध्यादृशकोऽङ्गलप्‌ दिग्वत्तपरिधो प्राची वलनाभे ततोऽपरा १८ अथ प्रहपोः समागमे यशियन््ेण तयो रन्तरां विज्ञानं वनेव शादिविमार्ं चाऽऽह -पडकेति पटूपज्वारद्ङ्गुरुपमाणामेकां यथ तवा तद्य एकेकाङ्गु छाम्वराह्कन्वां काचिद्‌ यटि तिङ्‌ निधाय तां पष्ट दशेम्ये विन्यस्य प्रहानी-

२६ पारमेश्वरव्याख्यासवलितं- [पहणाविकारः]

षेव यथा वियगवस्थितयष्िपृठे अह्नो दृश्येते तत्र ्रहुणोरन्तरे यवन्त्य- ङ्गानि भवन्ति तवन्तस्तयोरन्तरभागा। भवन्ति

दग्वुतेत्या दिना परिेखनेन रहण रृतिज्ञानमृच्यते तःरथं षोडशाङ्गृखप- मणेन सूत्रेण वतमाञिचेत्‌ त्‌ रदमण्डरमित्युच्यते तद्‌ वृत्तपरिपी प्राची दग्‌ वखन्रे स्यात्‌ तत।ऽपरा पश्चिमा दिग्‌ भवति एतदुक्तं भदवि-वस्िन्‌ वृत्ते ¶३।१२सू१ दक्षिण ्तरसु+ कृत्‌ ते इष्टयनुसारिणी दिक्सूते मवतः पनः पुवापरसूवस्य पूव॑ग्रपरिविरंपात।द्‌ यथादिशं वठनाङ्गुखं प्रिषौ नीला तत्र चिन्दुं छृतवा पदूबेन्दुं प।च। दिस परिकस्प्य पूर्वापरदक्षिणोत्तरे सूत्रे कुर्यात्‌ ते म्रहगत्यनुस।२०) रकंसूञे मवत इति १८

तत्प्वापररेखातो विक्षेपान्तरिता परा रेख। मन्दगतेमगिस्तद्रच्छी प्रगतेरपि १९॥

तत्पृवे।ति वलनवशत्कल्पिता पा पू्वापररखा तद्रेखतो दक्षिणेनोत्तरेण षा छाधग्रहविक्षेपठिपतासम्‌ागन्तर। ङगखे वठनानसारिणीं पूर्वापरां रां कुर्थात्‌ सा मन्दुगपेशछ। ग्रहस्य म।ग। मवति तस्यां छाचग्रहे गच्छवीत्यथः तद्ष्डी- घगतेश्छाद्क्रहु€्वागि स्वविक्षिपान्तर वलठनानुसारिणा [ पृवापरां ] रेखां कृ. यात्‌ सा दीष्टगप्रछ(दकस्य मागां भवतिं एषं सूर्यग्रहणे 1 चन्दु्रहुणे तु मन्दगतिरछ दक; री व्गतिशछ।धः सूथग्रहणे तु रेि्षेपामावाद्‌ व॒त्तमभ्य गता वठनानुततारिण) रेखैव सूदस्य मगः स्यात्‌ चन्द्ररहणेऽपि सेव रेखा ।याग्रहुस्य मागः उमयत्।पि चन्दुस्य स्वविक्षेपान्तरछता रेखा मागं; स्यात्‌ १९

(५ =. खे

वत्तमध्याद वयापावद्वक्षपश्रहमध्ययः हयो यंतिमध्यं स्यात्ततोाऽन्थन्न अहान्तरात्‌ २० वृत्तमध्यादिति वृत्तमध्यात्स्वविक्षेप्रमे मभ्यं ययोस्तभोडिखिवये।युतिमभ्य ध्यात्‌ एतदुक्तं भवति~वरनव शास्रता दर्तण। चरा रेख। तदेख। चन्व्रभाग- संपातं मध्यं रत्वा चन्द्रयिम्बाधदटिपिसमरनाङ्गटपमणिन सूत्रेण वृत्तमाचिलेत्‌ | पुना रदमण्डटमध्यमेव मध्यं रत्वा सुयेविम्ब।धटिम्त(समानाङ्गुखसूेण सुथमिम्बं चाऽऽखिखेत्‌ तवर सूभनिम्बस्य यव्दद्धगशचन्दबिम्बेन च्छाद्यते ववद्धाग-

पि

------- ---- ~--~ ---

वी

क. “नाङ्गल।न्तरे क. क्षपा प्र क. चन्द्ररनिम्बमा°।

[इकेकमापिकारः] ठपुभानसम्‌ २७

स्त्वहरथो भवति चन्द्रग्रहे त॒॒सर्यविम्बवच्छाय।विम्बभाटिखेदिति ततोऽ न्यत्र प्रहान्तरात्‌-मध्यकाटादन्यतरेष्टकाठे म्रहान्तराद्‌ अ्रहगरयन्तरटिप्ताङ्गे- स्तत्क[रवटनेन वत्काविक्षिपेण युक्तित इष्टग्रासपरिठेखनं द्रष्टभ्यम्‌ एतद्‌ गन्यविस्वरमयादस्मामिर्नाज्न पदर्ितम ॥२० इति पारमश्वरे मानसन्पार्याने प्रहणाध्यापस्तृतीयः समाप्तः अथ चतुथाऽध्यायः तिथि | अथ दकर्मापिकारः ] तिथष्नाच्चरसस्कारात्स्वोद्येनांशकादिङ्प्‌ स्वण ज्षपवजश्ञात्काय अहं षडभयतेऽन्यथा १॥ अथ चन्दरादीनामुद्यास्तमयकाटपारज्ञानार्थं प्रथमं टक्कमाऽऽह -तिथिष्नादि-

ति चरतानांरेत्थादिना वक्ष्पमाणेन विधिना चरसंस्कारमानीय तत्श्वदराभिर्नि- हत्य(भयत्र विन्पस्यकं प्रहस्थिवराश्यदयविनाडीभिर्विभजेत्‌ अन्यत्त भ्रहस्थत~ राशेः सप्तमराश्युद्यविनाडिकामिर्विमजेत्‌ वत्र रष्ं दयं भागादिकं करमेण महृस्फुटे वडराशियुते अरहस्फुटे संस्कुर्यात्‌ विक्षेपस्य कऋणतवे सति ग्रहस्थित- राश्युदयाप्तं मरह कणं कुयात्‌ म्रहस्थितरारेः सप्तमराश्युयाप्तं षडूराशियुते प्रहे धनं कुत्‌ विक्षेपस्य धनवते तु ग्रहे धनं कषात्‌ षडरारियते रह कणे कयात्‌

ग्हस्योत्कमकोटिष्नासषेपाग्ध्यंशात्स्वलभ्रमांत्‌

क्षपकोख्योः समान्य(न)त्व स्वर्णे मागाथपि कमत २॥

अथ द्वितीय दक्कमाऽऽह~-पहस्पेति सायनस्य ग्रहस्य कोरत्करमज्यापेक-

्रिचतुर्नराश्येक्यमित्यत्कमविधिनाऽऽनीय तां भागात्िकां स्वविक्षिपचतुभीगदिप्रा- मिरनिंहत्य स्वभन म्रहस्थितराश्युदयेन तत्सप्वमराश्यदयेन प्रथग्विमन्य ऊनं भागाररिकं कमेण प्रथमहक्कर्मयुते म्रहस्फुटे प्रथम क्कर्मयुतषड्रारियुते रहे तस्कुयात्‌ क्षेपकोट्ोरुभयोयुंगपटृणत्वे वा धनतवे वा सति तते ग्रहे षड्रा- शियुते रहे धनं कुत्‌ क्ेपकोटयोरेकेस्य धनत्वेऽन्यस्य कणत्व सति तत्फड प्रहे षट्राशियुते महे चर्ण कुर्यात्‌ एवं दक्कर्मदययतो ग्रहो ग्रहस्थोदयटग्ं भवि इक्कमंदषयतः षद्राशियतो ग्रहो भहस्यास्तलमप्नं मवति एवं दक्क- पद्यं महस्फुटे षडराशियुते महे षा यथासेमवं॑छृतवा मौदणारम्भादि विद्यात्‌ २॥

१९ क. “स्येकथ्रः कृ. "भाक्‌ कृ, °तीयततीयं क. कोट्या क, “कृतर व°

२८ पारमेग्वरष्याण्यासंवदितं- [इवकमापिकार).

सूर्याशिविश्वरुद्राष्टतिथ्यंशाष्नेः खखाभिभेः प्रागमादयाप्तेयुक्तानः सर्याऽस्ताकंः शाराङ्तः १॥

इद नीमुदय स्तपयपरिज्ञानायास्ताक।नयनमाह--सर्येति सुया ददश अष्टिः षोडशा विश्वे योदश रदा एकादश अष्ट प्रसिकाः तिथयः पञ्चदवा एते चन्द्रादीनां भागाः एतैः खखाभ्रीडशतवयं निहत्य पराभोदपेन ग्रहस्थितरश्य॒दयविनाडीभि्वां तत्सप्तमरारिविनाडी्िवां पथापाप्वाभिर्विभग्य ब्धान शकादीस्तत्कारग्फुटाकं द्विधा न्यस्येकसिन्पक्षिपरेत्‌ अन्यस्पाच्छोष- येत्‌ तावकावस्ताकसैज्ञो भवतः [ प्रमोदय इति वचनमुमयव।पि तत्तादल- प्रस्य हारकत्वस्तभवात्‌ ] हारकविमागस्तु यद्‌ प्राक्कृपाठे इश्यमानो दुक्ष्पषाणो वा ग्रहो भवति तदा इक्कमद ययुतयहस्थितरारिविनाडिका हारः यङा पुनः पश्वात्कपाखे दृश्यमानो द्क्ष्यमाणो वा रहो मवति तदा गहस्थितराशेः सप्तम- राश्युदयविनाडिका हार इति षड्राशियुते प्रह सत्यस्तार्कोऽपिं षडराशियुषः स्यात्‌ एतदुक्तं भवति-पदा परक्कपाठे इर्यमानो अरहो मूढतां गच्छति पा क्कपाठे दरक्ष्यमाण उद्यं गच्छपि वा तदा महस्थितराशो दक्कमंद्यं त्वा तस्य ग्रहस्य भगेः सूर्यो्टीर्पादिपरितेरुदयविनाडीभिश्वास्ताकंद यमानयेत्‌ यदा तथोरस्ताकयोरन्तराठे इक्कमंदरययतो अरहो विचरति तदाऽसो यरहोऽस्तं गतो भवति एवं पाक्कपारे यदा पनः पश्चाक्कपारे दृश्यमानाऽस्तं गच्छति १- श्ात्कपाठे दक्ष्यमाण उद्यं गच्छति वा तदा षदूरारियुते ग्रहे टक्कमष्यं ठ- त्वाऽस्ताकंदुयं चास्तमयदिनाहिकाभिः स्वमागेश्वाऽऽनीय तयोरस्ताकयो रिष ट्कं प्रक्षिपेत्‌ यदा षड्राशियुतयोरस्ताकृयोरन्वराे षद्रारियुतो इक्कमदयसं- सती रहो ` भवति तदाऽतो ग्रहोऽस्तं गच्छति द्रष्टुमशक्यो भववीत्पथः भस्तार्कपो्बहि्गतिश्वेदुदयगतो भव॑ति एवं ततकाटमहतदिकषेपदस्वाकेरदया- स्तमयकालो विज्ञेयः एकेनेवास्ताकेणेव हि प्रयोजनं स्पात्‌ ३॥

विक्षेपो मिन्नतुल्याक्षावलनष्नः खख।ङ्न्कैः हर्ता ऽशास्तेयुंतोनः सन्यहोऽस्ताकोन्तरेऽस्तगः॥

"न~~ ~~~ ~ ~~ ~~~ ~~ मितानि, किननकि)

क. हतरस्माः क. रराशिविं क. °राशिर्वि क, भिश्चाकेः। क. “हो विचराति & क. शतचरतीति

[भैकी्णांधिकारः] दषुमानसम्‌ ६९

भथ पकाराम्तरेण दष्छ्माऽऽह- विक्षेप इति यरहस्योदयेऽस्तमये षा पार बर्थिकं वलनमानीय वद्खन।ङगृखं विक्षपटिषामिर्गिहत्य खख।ङ्कैः ( ९०० ) बिमभ्य उड्यानंश्ान्केवट एव यरहस्फृटे षडुरादायुते अरहस्फुटे वा संस्कुर्यात्‌ विक्षिपवलनपोर्दिदिकत्वे धनं कुर्यान्‌ एकर्विकत्व कणं कुयात्‌ एवं छतो महो विरतदगंनसंस्कारो भवति अस्तारकान्तिरेऽस्तग इति वखनसंस्छती अरहोऽ- स्ताक।न्तरगतश्रेदस्तं गतो मवतीत्य्थः केविदिमं खोक विना पठन्ति केवित्त दक्क्मदययुते वटनसेस्कारमिच्छन्ति तदसत्‌ यतो बटनकममणाऽपि रक्कर्म इयमेव सिध्यति अतो वङनकं वा दक्कर्मदयं वेकमेव कुर्थात्‌ पराक्कषाठ. मतो बरहवदुप्महस्योद्यकाल रएतत्कमं कृर्थात्‌ पश्वात्कपाठगत्ेद्‌ अ्रहुस्पास्तम> कार एततकमं कृयात्‌ [ अथ संकीणायिकारः ] अगस्त्यास्तोदयाका्ाः सपतरोखाः स्वराङ्ककाः अष्टषघ्नविषुवच्छायाहीनां य॒क्ताः स्वदेङाजाः ४॥ इदानीमगस्त्यमुनेरुद्यास्वमयकारपरिज्ञानाथंमाह--अगस्त्येति अष्टष्नविष- वष्छायाङ्गुठेहीनिांः सप्तरोलाः सपतसपततिभागा यावन्तस्तावन्तो भागा मागी- छृतस्य स्कुटाकस्य यदा भवन्ति तदाऽगस्त्यस्यास्तमयकाटो भवति पृनरष्टष्न- विषुवच्छाथाङ्गृरयुताः स्वराङ्ककाः सप्तनवतिभौगा यावन्तस्तावन्तो भागा भागीछृतस्य स्फुटाकस्य यदा भवन्ति तद।ऽगस्तयस्योदयकालो भवति पुण्यत्वा- देष कालः प्रुर्धितः॥ ४॥ - चरतानांराषड्वगविन्टेषेणाक्षभाहतात्‌ स्वाविक्षेपाद्वातेन स्वचरं संस्छतं स्फुटम्‌ अथ चरसस्कारमाह--चरतानेति सायनत्य चन्दस्पाकंवच्वर्िनाडी- रानीय परथग्विन्यस्य तांस्तनिरेकोनपश्चाशता विभज्य यदन्धं तच्चरतानांशो भवति पटूवगंः पटर्वंङत्‌ चरतानांशषड्वर्गयोरन्तरेण विषुदश्छ।य।ङ्गृख- गुणिवां स्वविक्षेपरिकतिकां विभजेत्‌ तत्र छन्भरो विनाडिकालसकश्वरसंस्कारो भबदि वेन संस्कृतं स्वचरं स्फुटं भवति एतदुक्तं भवति--विक्षिपचरयोरुभ- योरपि धनत्वे वा करणत्वे व। सति चरसंस्कारविनाइचोर्योगः स्फुटचरं भवि.

|

क. "यौर्भिन्नदिक्त्वे क, 'हीनय॒* ३क. “ना अष्टसप्रतिभार। ङ. °तिनवातिभागाः

9 पारमेश्वरष्याख्यासंवदितं- (तेकाणाधिषारः!

दिक्षेपरयोरेकस्य धनतवेऽन्यस्य करणत्वे सति चरसंस्क(रचरविनाह्योरन्वरं स्फुट- घरं मदति एवं बन्दना स्फुट वरभानयेत्‌ अनेन ॒चरतंस्कारेण पृषो टक्के चु क्रियते ५॥ अन्तरेऽकंन्दुदिनयोनाडश्चः पलमास्पिकाः याव्तावद्रयतीपातो वैधतस्त॒ दिवानिज्ञाः ६॥ अथ ष्यतीपातकाटपरिज्ञानार्थमाह--अन्तर इति अर्कन्दरोर्टिनिपमाणयो- शन्तरबिनादथो यावत्कार पठमासिकाः पठभाङ्गटेम्योऽल्पतरा भवन्ति ताव- त्काडं व्यतीपातो नाम दोषः स्यात्‌ वेधुतस्तु दिवानिदोः--अर्वेन्द्ोरेकस्य दिनिपमाणमितरस्य रात्रिपमाणं चाऽऽनीय तयोर्दिनिनिश्ापमाणयोरन्तरविनादयो धावत्काठं परमाङ्गुखासिपिकां भवन्ति तावत्कारं वेधृतो नाम दोषः स्पात्‌ अष पठमादरन्देनाशां यहीनगिषुवच्छायाङ्गुखम्‌च्यते अतस्तस्मादलिपकावं वे्यम्‌। किव कन्दुदिनपमाणयोरेकस्य कमाद्वुद्धिमच्वेऽन्यस्य कमाद्‌ हृ।सवस्वे सत्येव ध्यवीपावः स्यात्‌ अन्यथा व्यतीपातो दोषः तथा दिननिरापप्राणयोरम्येज कश्य क्रमाद्‌ वृद्धिभचेऽन्यस्य क्रमाद्‌ हासवस्वे सत्येव वेधृपदोषः अम्यथा शेधतामाब इति वेदितम्यम्‌ « भिनारयैने तुस्यगोरे रयो ग्यत्यासतोऽपरः इत्यनेन साम्यं क्रमाद्‌ व॒दिष्ठासकृत्पनयेव भवति इन्तादुने दोषस्तगो- धरविद्‌ ह्यनेन साम्पं चा्टंशहीनपरभाकृलनयेवं मवति ]

विहितोभयदकममं तत्कालेन्दुविटश्रतः शाक्षाङ्कयगतं तस्मासदिनादकंवत्परमा

इदानीं चन्दच्छायानयनमाह-षिहिवेति टक्ताखवचन्दर जओदुपिकं दृङर्मदयं र्यात्‌ चन्द्रो विहितोभयदिक्मा तत्कचेन्दुः पनस्तत्काठे पागिरमरं ष।ऽऽन- येत्‌ तद्‌ विग्रं वर्सिमश्न्द्रे [वि] ठे चायनं प्रक्षिप्य सायनयोस्तयोर्द" परन्दरोरन्तराखवटिकस्विपरभनाध्यायोक्तविधिनाऽऽनयेत्‌ वा घटिकाः शशाङ्क- धुगतं भवति , वस्मात्द्िनदकवत्ममा तेन रशाङ्क्ुगतेन वस्य शशाङ्कस्य स्फृटदिनिपमाणेन च।कवत्पमा छया मवति एतदुक्तं मवति-वरतानांशेत्यादिना बन्दरस्फुटचरमानीय तेन चरेण दिनदिनाधप्रमाणावानीय तथा शशाङ्कद्यगतं ` १क. ग्यनेकदिकित्वे छाः २क. ग्वायनचलनंप्रः। `

[सकीणीमिकारः) कपुमार्नक्ष५ ६१

उगनन्दुभ्यामानीय तेः सर्वरकंवत्‌ प्श्चष्े्टवरार्धेन इत्यादिविधिना चन्व- ष्ठायमानपेत्‌ विप्रीवच्छायायां तु च्छाययाऽऽनीता [ नत ] वटिका दिनिा- षद्‌ विशोध्य शिष्टं शदाङ्कनगतं मवति'। तात्काठिकं छतदक्रमन्दुं सूपं प्रकल्प्य शशाङ्कन्धगतं दिनगतं परकस्प्य पूर्ववदुदयलस्नमानयेत्‌ तत्काठखन्न मदति पुनस्तत्कालद्मषड्राशियुताकयोरन्वराखवरिका आनयेत्‌ ता रात्रौ गता षिका भदैन्तीति अतर प्रथमविशेषव्रिधिना चन्द्रोदये तत्काडेन्दुमानीय तमिन्दुमूहति- वेन स्थूठेनेन्ुयुगतेन तद्धोगक।खयुतेन तत्काखीरृत्य तस्मिनौदपिकं टृक्मदयं तवा प्रथक्‌ संस्थाप्य तत्कारच्छायया नतवटिकामानीय स्फुटतरं शशाङ्गं घा[ऽऽनयेत्‌ पुनः पू्वसिद्धस्थ॒खद्यगतततस्फुटदयुगतयोरन्तराखषटिका आनयेत्‌ तथा निहतां चन्दमुक्ति प्रथक्‌स्थितचन्वे युक्तितः स्वमृणं वा कुर्यात्‌ पनः स्फुटतरं तत्काटेन्दुभानीय वद्‌ णाह्प्रमानपेत्‌

द्रूमाः पक्षादितिथ्यधांः सस्वाङ्खनं शाः सितासिते

विक्षेणद्‌ व्योमधत्यरासस्रुतं वलेन स्फुटम्‌ <

इदानी शाङ्कोनति ज्ञानार्थं चन्दरजिम्बस्य सितरुष्णाङ्गलानयनं वटन्‌नियनं

चाऽऽह-दयून। इति इाङ्कपक्ष चन्द्राद्कं विशोध्य शिषशटदिषीरूवाद्‌ ग्योमर. ताभिमिरम्धानि पक्षादितिथ्ययानि भवन्ति तानि दाम्पामूनानि वा तेषु स्वानांशं स्वसपमांशं पक्िपेत्‌ तानि रदमण्डठे राङ्क ङ्गखानि भवन्वि ष्ण पके तु बडूरारिहीनारगन्द्रदके विशोध्य शिष्टादुक्तवहृन्ध मासितं छष्णाङ्गुखमानं भवति पवः शृङ्करुष्णाङ्गुटमानयेत्‌ पृनः पूववलारमार्थकं वठनमानीयं तस्मिन्‌ विक्षेपाद्‌ व्थोमधत्यं शमरीत्यविकशरतांं संस्कुर्यात्‌ तस्कारस्तु दङ्क- पक्षे विशेपवरनयोस्तुस्यदिक्से भ्योमधुतयंशवउनयोर्यागं कुर्यात्‌ भिनदिक्ते 6्पोमधत्यं शषठनयोरन्वरं कृपात्‌ कृष्णपक्षे तुल्परिकतेऽन्तरं कुर्यात्‌ मिन. दिके योगे कुर्थात्‌ छष्णपृक्षे क्षेपस्य व्यत्यासेन दिमित्यर्थः एवं संस्छतं शीङ्कोलत्यां स्फृटवखनं मवति फिल्वकन्द्रोमभ्यमागस्थराशिभागे अहं परि. कल्प्य तस्थ वठनानयनं कार्यम्‌ दिसहितपक्षादितिथ्य्॑ः गुणितैरेकादश- निर्विक्षपादापं व्पोमधत्यंशामिति पकर्म्यम्‌ छष्णपक्षे . तिथ्यर्षमेभ्यं स्यादिति तथा कथिद्‌।ह-

अकेन्दोमेभ्यमागस्थं कखित्वा अहं तवः

वडनं साधयेत्सष्टं शङ्खोलत्यां यथाव्वेषि ` ९क. "ति। पश्चात्कपारे तु नयनवटिक। दिनार्धं परक्षिप्य दृष्ठं शशाहयगतं भवतिं *

६२ पारमेभ्वरन्याश्यासवालितं- [संकौर्णांभिकारः] तस्मिन्‌ विय॒क्तपक्षादितिथ्यधगृणितेमवैः | ठभ्पं विक्षिपतः स्वर्ण कुथात्तद्खनं स्फटम्‌ वठनक्षेपयोस्तुल्यदिक्त्वे स्वमृणमन्यथा रृष्णपक्षे तु तिथ्यधम॑ष्यं खर्णत्वमन्यथा इन्दरेवेह विक्षेप नाकेन्द्रोभध्यगस्य तु विधीयते हि वखने प्राग्भा रदमण्डठे इति बिम्बापरदिरो भागास्पराग्बाद्धिः शष्ृरूष्णयोः डाष्कान्तादेम्बमध्यस्पृक्छदायच्छेदुनं छिदा ९॥ शदानीं¡ शङ्गोननतिपरिटेखकरणमाह-बिम्ब(प्रेति बिम्बस्यापरमागत्यर शिममगात्पागवदिः राङ्करूष्णयोभवति एतदुक्तं भवति-षोड शाङ्गुखमूत्रेण रदमण्डटमाटिख्य परवापरगां दक्षिणोत्तरगां रेखां छुत्वा वृत्तपृ्ंभागाहखनं

@\ के

नीत्वा वडनानुसारिण्य। पृूवापरदक्षिणात्तररेखं कुय।त्‌ पृनवेखनसाषितपृवाष्र- सू्पश्चिमाम्रात्पूतः सितमानं छृष्णमानं वा तत्सूने नीत्वा तत्र निन्दुं रुा

पुनवंनस्ताधितदृक्षिणोतच्तरसूताययोश्च बिन्दू छत्व तरिशकराविधानेन तदूबि- दुत्रयस्पृग्वुततेकदे शमाङ्खिन तज सितरृष्णविन्द्तोऽपरभागे वृत्तद्थान्तरं सितरृष्णयोः संस्थानं भवति तदुक्तम्‌-“ दाङ्कन्ताद्‌ भिम्बमध्यस्य च्छेद च्छेदनं छिदा ? इति बिम्बध्पस्पय च्छेदं दक्षिणात्तरसूत्राधद्रयं शङ्कबिन्दु- शदभ्रणां छेदनं छिदा छेदयोग्येनं सूतरकाष्ट(दिना कुयादित्यथं; दुङ्कग्रहणं छष्णस्याप्युषलक्षणम्‌ | मानसाख्यं अरहज्ञान श्टोकषष्ट्या मया तपू भवन्त्यतोऽयराोभागाः प्रतिकञ्चककारिणः १०॥ हद्‌ नीमुपसहरणार्थं खछोकम।ह-मानसाख्यमिति मानसं नाम हज्ञानं अह गतिक्घानस्ताधनं शालं खोकषश्चा छोकानां षष्ट्या मया छृतं रचितम्‌ अतोऽ. स्मिन्ानेसे ये प्रतिकञ्चककणरिणस्तेऽयशाभाग।;ः केवखमयरोभाजना एव भवन्ति एतदुक्तं मवति-प्यपि भास्करादेभिः पददितान्मन्दोचदेर्रोकस्यं मम्दोच्चदेः किंविद्धेदः स्यात्तथाऽपि शाच्चान्तरानुसारित्वाद्‌ टिसाम्पाद्ैवन प्सर्थैः पषठिवन्पमित्यथः १० व्याख्यानं मानसस्येतत्स॒विरं पिष्ठतु क्षिता हरिपाद्‌ाभ्जयुगले सततं मानसं चभ॥ इति परमेश्वरे मानसब्याख्याने संकीणांधिकार- 9तुथाऽध्यायश्च समाप्तः

= = जक = कषक = ~> = = - कमना ~

~~ ~ छा = = ~~ ~ -9 = ~

~~~ नकन

क. भाजः प्रः