$ न्थ पावि क आनन्दाश्रमसस्छ्तयन्थावरिः | अन्थाङ्कः ३२४। भरीमजनगद्गुरुशकराचायान्वयसंजाताभिनव-पञखगङ्गतीराने- वास~-कमलखानिकेतन-करवीरपीटाधिषशितथीविय्ालंकरभा- रतीस्वामे(ष० मारुलकराोपाह्नरटारराखि प्रणीतो घामिकाषिमराससुच्चयः । ~~ ~ ~न को > प~ र मोऽमो बे° ठा० सं० ग० मारुलकरोपाह्रङ्नाथमद्त्मजशंकर- राशिभिः मंरसाोधितः | एतत्पस्तकः रावबहादुर इत्युपपदधारिभिः ५ ॥ गगाधर बापूराव काचे जे. पी. उत्यतैः पृण्याख्यपन्तनं श्रीपनच ' महादव चिमणाजी अ(परे ' इत्याभेधय- महाभागप्रतिष्ठापिते आनन्दाश्रमसुद्रणाख्ये आयसाक्षरेमद्रायत्वा प्रकाशितम्‌ | साटिवाहनरकाग्डाः १८६६ । ज्त्रिस्ताब्दाः १९४४ ( अस्य स्वेऽधिकारा राजकासनानसारेण स्वायत्तीरूताः ) । म॒ल्यं पञथ्ाणकाधथिकं रूपकद्रयम ( २.५ ) प्रथमावना पुस्तकानि ( २५० ) । ~~ ~ -- कज 9 ~न -न-9 भको ०9 [गै (ररि पिपी ५ विमर्होपोदघातः । पायादृपायाज्जगदुीश्वरो नः । अथास्मिन्‌ मासते वर्षे यो हि जनुष्मान्‌ स्री वा पुरुषो वा रिश्ुवा जरो वा रङ्कः श्रीमान्वा कस्कोऽपि भवतु स सर्वाऽपि स्वभावत एव सुख मे सदा भृयादृदुखं कदाऽपि मा मृदिति समभिवाञ्छति । तदिदं सवौनुमव- सिद्धम्‌ । नात्र कस्यापि कश्चिदपि कियानपि विसंवादः । सुखं च द्विविधं ठोकिकमटोकिकं चेति । ततर सक्चन्द्नवनित।दयपमोगजन्यं सुखं टोकिकम्‌- च्यते | तच क्षणभङ्करं दुःखपथवसायि वेति स्पष्टमव । अलौकिकं तु दुःखक- णिकयाऽ्प्यसेस्पषटं निरति शयनित्यानन्दाविमावरक्षणं मोक्षावस्थास्थं सुखम- मभिधीयते । यदातु दुःखबहटेऽपि क्षणिकेशपै च वेषाधिकसुखे पाणिनामहोरातं स्थेयान्‌ सरम्भो दरीदृश्यते तदा किमु वक्तव्यं दुःखासभिने निरतिश्यनित्ये च सुखे तेषां समृत्कटच्छा वतत इति । तस्मान्माक्षावस्थास्थं निरतिशयनित्यानन्द्‌- लक्षणं सुखमेव पेक्षते सवं इत्यवगम्यते । पणस्य फं सुखम्‌ । पापस्य च फट दुःखम्‌ । सति चैवं टोकभ्यवहारसरणौ ट्टो प्रहितायामेतदेपरीत्थापिव रक्ष्यते । पुण्यस्य फलं सुखं सर्वोऽपि जनः सवौत्मनाऽभिरषति । किंतु तत्साधनोपाये पुण्ये न कोऽप्यभिमृखः, प्रयुतं पराङ्मख एवाऽऽटक्ष्यते । तथा पापस्य फट दुःखं परिजिहीषति, तथाऽपि तत्साधने परपिऽभिरापृुकः सनित्यमास्थया प्रवतेत इति महत्सखदाशवर्यास्पदम्‌ | तदुक्तमभियुक्तैः „~ पण्यस्य फटमिच्छन्ति पुण्यं नेच्छन्ति मानवाः । फटे पापस्य नेच्छन्ति पाप कृवा नित्पश्चः ॥ इति । पापं च विहितसेध्यावन्द्नादेरननुष्टानजन्यमपेयादिनिन्दितिसेवनात्थमिन्दिप(- निथ्रहोद्धवे चेति बोध्यम्‌ | निरुक्तं निरतिदयनित्यानन्दाविभावटक्षणे स॒खं शरीरत्रितयादासोद्धारमन्तरां रन्धुमशाक्यम्‌ | ‹ न ह वै सशरीरस्य सतः प्रियाभिययोरपहतिरस्ति । अशरीरं घाव सन्तं न परियाप्रिये स्पृदातः› (छा० ८।१२।१) इति श्रतेः। यावच्छरीरं दैषयिकसृखदुःखये।रपहति सुच्छितिनेव भवतीति न ह वै, इत्यस्यार्थः ७१ रौरमित्यरय तु तरवते। विदेहं सन्तमासानं वेषि दुखदुःते नैव सृश्तः | (२ वैवेत्पपारणादित्यथः । रशरीरतरितयं च स्थठसूकष्मकारणसंश्कं १अके। राध. कम्‌ । तत्र पश्चीरूतपश्चमहामूतसंभवः प्रत्यक्षतो दृश्यमानः करवरणादिमान्‌ स्थरो देहः । सोऽयमनमयकोशः । ज्ञानेन्दियपश्चकं कर्मन्वियपश्चकं पाणपश्कं भनो बदधिशेत्येतेभि$तः सपदशावयवः सृक्ष्मो देहो टिङ्कदेषह शत्यप्युष्यते । सोऽसौ प्राणमयमनामयविन्ञानमयेतिके शत्रयघटितः । कारणदेहस्तु पठिनसत्व - प्रधानाऽविचेवोध्यते । अयमानन्द्मयकोश इति भण्यते । तादशशरीरितितया- द्‌त्मनः समद्धरणमेव नित्यानन्दाविभावलक्षणो मोक्ष इत्यभिधीयते । तदुक्तं १अद्‌रपां विधारण्याचर्थेः- यथा मृञ्ञारिषीकेवमालमा युक्त्या समुकतः । दारीरभनितयाद्धीरेः परं बह्व जायते ॥ इति । भसनः समुदख्रणं च तत्तच्छरीरेषु या मदीयताबुदधिस्तस्थागरूपम्‌ । त्र स्थठशरीरेषु य। तत्तज्जीवस्य मदीयता सा ताद्रशदेहपाप्कप्रारन्धकरमसमापौ त्यश्यते। तदेव मरणमित्य॒च्यते । तथा टिङ्खदेहपापकपरारन्धकर्म॑सतमापो यस्ताट- चादेहगतमदीयतात्यागः स ठय इति प्रसिद्धः । कारणदेहे च मदीयतात्याग- सवतीव द्ष॑टः । स चाऽऽपज्ञानेकसाध्यः । आमनज्ञानेन कारण शरीरगतदोषा- पगमे सति ततव मदीयतात्यागः स॒रमो जायते । दोषापगमार्थे च दोषन्ञानम- वश्यकम्‌ । अन्यथा तदुच्छेदो दुष्करः । प्रं॑तादृशदोषज्ञानवन्तो जनाः सुतरां विरखाः । वदुकम्‌- नीतिज्ञा नियतिन्ञा वेदज्ञा अपि भवन्ति शाकज्ञाः । बरह्मज्ञाश्च भवन्ति स्वाज्ञानज्ञानिनो जना विरलाः ॥ इति । अष एव च मदीयतात्यागो दुघट इत्युक्तम्‌ । करण शरीरगतदोषश्चानाधविध्ा* विषयकं स्वाज्ञानमेव । तादटशासज्ञानं च विङ्कन्शरीरगवदोषापगमे सति जायते । ८ कृषाये क्मभिः परे ततो ज्ञानं प्रवतेते › इति स्मृतेः । साधितश्ायम्थः ८ सर्वपिक्षा च यन्ञादिशरतेरश्चवत्‌ › (बण सृ० ३।४।२६ ) इति सुतर भाष्यकारः । लिङ्कश्रीरगतो दोषश्च मुख्यः कामसंत्तकः । स एव द्यामन्ना- नप्रतिबन्धकः । तदुक्तं गीताथाम्‌- काम एष क्रोध एष रजोगुणसमुद्धवः। महारानो महाप।प्मा विद्धयेनमिह वैरिणम्‌ ॥ (गी ° ।३७) इति । ( ६ , सत्येवं पाश्चमोतिकस्थ॒खशरीरगतवातपित्तकफावस्थानोेषम्यम्‌ठकज्वरारिदो - वनाराकं यथा वेद्यश।खं तथा टिङ्घशरीरगतदोषापहं वेधके कर्मकाण्ड शाखम्‌ । करणदारीरगतदोषापनायकं च ज्ञानकाण्डशाख्रम्‌ । वदुक्तम्‌- वेधकं टिङ्खदेहस्य वेद्‌ एवोच्यते बुधैः । तथा करणदेहस्य वेदान्तो वधकं स्मृतम्‌ ॥ इति । ताट्ृशवेदगतभुत्यथनिणंयाय भ्रीजेमिनिव्यासमुनिर््यां दे ममासि अवात रिषावाम्‌ । तत्र कर्मकाण्डगतशरुत्यथनिर्मटत्वाय प्रवत्तं पएर्वमीमासाशाखमभिषी- यते । ज्ञानकाण्डगतश्रत्यथनिमंखत्वाय च प्रवृत्तं वेदान्तशासमुत्तरमीमसाशाख- मिति च गीयते । प्रस्तुतो दो बद्रायणजेमिनिमुनी भरतिदाक्यानां समन्वयपूर्विकां पोजनां हृत्वा प्रस्पराविरोधपरिहारपर्वकं तत्तासर्याथाविष्करणेऽतिमातरं निपुणतरौ स्तः । अत एवाक्षपादादिप्रणीते शाखे यथा विरुद्धऽशः कियानपि रक्ष्यतेन तथा ्वोततरमीरमासाशालयोः कश्वनापि विरुद्धोऽशो विद्यते । तदुक्तममियुकैः- अक्षपद्प्रणीते च काणादे सांख्ययोगयोः । त्याज्यः श्रतिविरुद्धोऽशः श्रत्येकशरणेरनभिः ॥ जेमिनीये च वेयासे विरुद्ध॑ऽशो न कश्चन । भरत्या वेद्ाथविन्ञनि भ्रृतिपारंगतौ हि तो ॥ इति । निरुक्ते वेदान्तशाखे पुवेमीमांसाशखे च श्रीव्यासजेमिनिमुनिभ्यां जगदु- ाराथं मुख्यतः किं तत्वं प्रतिपादितं तस्य सुखेप्स॒नां दुःखपरिजिरीषृणां ब मानवानां कियतास्प्यंशेन बोधो भृयादित्यनुसंधाय भ्रीमज्जगद्गुरुकरवीरपीटस्थ- भ्रीमदाचाया; ( पण्डितमारुटकरोपाह्नरहरिशाल्िणः ) पएरवोत्तरमीमांसाशास तदृक्कमतन्यायादिशाख्र च रुतम्रिपरिभ्रमाः सन्तश्चरत्वा(ररत्संवत्सरान्यावदभ्य- यनाभ्यापनद्वारा दृढं व्यासङ्खः विधाय परिपणविचारान्ते शा्लीयदुर्वोषभाषा- नाटखजारिटत्वं विहाय सरलया सुगमा सरसया मार्मिकपाण्डित्यभरितया च स॒रभारत्याऽमुं धार्विकविमशंसमुचचयं पणिषुः ! यद्यपि पूर्वोत्तरमीमांसाशाखोपारे राबरस्वापिभिः भरीरोकराचर्थिरन्येस्त- त्तरः पण्डितधुरीणेः कुमारिखमदहानन्दमिरिप्रमतिरेश्च माष्यतद्ग्याख्पानद्‌- पो बहवो निबन्धा प्यराषिषत । अथापि तेषामतिविशाटत्वाच्छाख्षीयगहनभा- धान्यायजाटगुम्फितत्वादगभीरतरा३ चारसेदृम्धत्वाच्च प्राचीनरीत्या गुरप्रम्परया सागरतदध्ययनमन्तरा नेव ते सामान्यजनानां बोधायारे मवेयुः । | ४ | वेदानुयायिनां मुख्य कर्मव्यमिद्भेव यद्सििनिकराठे पाचीनसंस्छति-धमी- चरण-राखाध्ययनादीनां सेर्वथाहासकारके जीवनकटहैकप्रधाने कटिकाटे राकराचा्याणां ₹वरस्वामिनां च मतस्य परिरक्षणम्‌ । रक्षणं च नतदुम्रन्थानां पूट्यपनयनपुरःसरं गन्धपृष्पादभिः पूजनम्‌ । किंतु मन्थान्तगेतमरापस्तारणेन निमटीकरणं तत्‌ । यर््यपि ते माष्यादि्न्थाः स्वत एव निमखाः । निमरस्वा- नस्तेस्तेराचर्येः प्रणीततवान तदृन्तरणमत्रमपि मल आरक्ष्यते । तदपीतरेरि- तरमतानृयाधिमियंक्यामासप्माणामासाद्यवखम्बनेन स्थठे स्थे भाष्यादिग्रन्थे- षवाक्षेपान्‌ गहीत्वा तच मरोस्स्तीति उकानां यद्वभासितं तानक्षिषान्ग्यावहारे- कयुक्तिप्रयुक्त्यादिमिः सखण्डच स्वतः सद्धं भाष्यादिमन्थानां नमरं रो- कान्प्रति प्रत्याय्य माष्यकारविषय जनानां मनसि विद्यमानायाः श्रद्धायाः परिवरधनेन दृढीकरणमिदमेव तन्मतपरिरक्षणमहे मन्थे । अमुमेवाथं मनस्यनुस- धायेव श्रीनिरुक्तनामध्यपण्डितैः प्रायशः परछृतानीक्षपाननूद्य टोकिकटृ्ट- न्तयुक्तिमयुकः द्यनेकविधप्रमाणेः करभ॑ण सखण्डच च भाष्याथस्य युक्तियुक्तत्व सरराथेत्वं च प्रस्थापितमासमन्‌ । त एते विमशाः सवं मयाऽऽ्मृटाग्रं निरीक्षिताः । नात्र किंषिद्प्यमृटं लितं दश्यते । तथाऽ प्रतिपादितः पत्यकमथः व्यवहारप्रचदितमातृभाषवद्धितक।रिणी- मृश्वीं स॒गमावबे।धां च पद्वाक्यसेद्भयोजनां विधाय व्यावहारिकट्टन्तदा्ट- न्तिका्यनेकयुक्तीः पदश्यै च तथा स्पषटीरतो यथाऽनायासेनेव वाचकानां मन- स्युपारूढो भवेत्‌ । नदं कस्याविदुम्रन्थस्य केवर माषान्तरामेति मन्तव्यम्‌ । अपि तु स्वमिदं साधारं युक्तियक्तं च भूत्वा स्वानुभवेनोपवृंहितमस्ति । समृचयेऽ- स्थिनामतच-द्वेतद्वित-वेदापोरुषयत्व-धमविमशौद्यः पञ्चषाः सप्ताष्टा वा एव विम: प्राधान्येन समृज्जम्भन्ते । आतमोद्धाराद्यः सध्योपासनान्ताः पुनस्तद- इमतया पदुपोद्धरकत्वन विराजन्त इति बोध्यम्‌ । एव प्रकरेण विमशानारचभ्य टोकानां स्वीयज्ञानरमपमरदानन जगदुपरि महानुपकारः रतः । तेन मन्येऽहु- भरी सेवेय देशसेवाऽपि व्यधायि श्रीमद्‌ःचा।रेति । एतेषां पण्डितवर्याणां श्र- तिशाखप्रदीणः रिष्यवगंः कविर्टस्छःपाठ राछास्व ङग््षियारयेषु बहनन- समाजेषु च प्रवचनद्रारा जनानामात्मना ज्ञानस्य रामे ददान आस्ते | एभिरेव भ्रीपण्डितेः शक १८ ३८सवत्सरे ८ नारायणीयधम-गीतातातयनिणयः › नाम्‌ सार्धशतसेख्यपृष्ठात्मको मन्थोऽ्टखि । स च पण्डितमान्यो मुदिश्चास्ति। कि. भ्वक्षसटसाः पनरन्य पश्चचत्वारिशष्िमशा नेक विधविषयेपरि मीर्वाणवोप्यां ५ | भ्याख्यानमदानोपयक्ता वक्नत्वोतेजकाश्च दिदित्वा परिपूर्णाः सजाता वतन्ते । भगे च तदलेखनं प्रचदिनमस्त्येव | तेषु प्रत्येकं वमः पश्चषपृष्ठालकः । मि- टित्वा साध॑श्यतद्यीसख्यपृष्ठानि भवेयः । ते चपि यथावकाद्ं प्रकाश्पेरन्‌ | भथदयं तस्य प्रथमो मागो मविष्यति। तदेवे चिररात्रायाततिषेट तदासक्तिं विधाय तदेकतानेन मनसा सुविचापं च करवीरपीठस्थश्रीमदावर्थिहखितोऽयं विपरीसमृच्चयो जनानां स॒खेनाऽऽल- तत्वा दिगोधोद्यायारं स्यादिःयम्‌ं सम्राह् वारं वारं समभिवाच्य चाऽऽतमोत्कर्षः साधनीयः सृखामिटाषुकेजैनैः । नन्‌ सत्यमिदमामोत्कषैः साधनीय इति । कित्‌ स टांकरभाष्याध्षभ्यसनेनेव साधयितुं दाक्य इति त्वा किमथंमयं पृनरस्थान एवापृ्वः प्रयास इति चेदुभ्रान्तोऽसि । तथा हि- अक चेन्मधु किष्देत किमर्थं परवैते व्रजेत्‌ | इष्टस्याथंस्य ससिद्धौ को विद्न्पत्नमाचरेत्‌ ॥ हति न्यायेन सफराऽयं प्रीमदाचायाणां सम्योग इति मन्ये । किच~ रृतषत्या हि भाष्यधैरमों यत्ना न तत्ते । कितु य शिक्षिताः किंचिदवुद्धिमन्तोऽपि सस्रते ॥ प्रं श्रीन्यासजेमिन्योमतं कँ तदबमत्सवः। सन्ति, गीवाणमाषायां निरुक्तविषयोपरि ॥ विनाऽभ्यामेन व्याख्यानं दतुं चाभिखषनिि पे । सक्षिप्याये विमर्नषस्तददेठान निर्भितः ॥ इति । अथेदं न विस्मरणाहम्‌ । यच्चतुभणमृत्यप्रदनेनापि दुर्भिटटेखनाभारपत्र रताटृरासमषेऽपि काट यया विमकासमृच्चयम्‌द्रगायावकाशः पदत्तः, नन महा- भगिषाऽऽनन्द्ाभमसंस्था । शतशो धन्यवाद्ाहांश्च खलततत्संस्थाध्यक्षा न्यवस्था- पश्च । किं वहूना भ्रीमदाचायप्रारिप्तितेरदेरसेवायाः समहद्विस्मरणाहं च साहाय्यकमाचारतं श्रीमत्याऽऽनन्दाभरमरसस्थयेति च विमरशरूतमाचायाणामा- दायं विनिरेधेतद्विमर्शोघस्य ममभ्यसंनन प्रमवन्वाताद्धाराय स्परहयन्तु ब निरतिरायसखाय सकटा जना इत्यारास्त- गोडबठेदत्युपाहश्रीरामरालितन्‌जन्मा-गणेररख्ी | ( पुण्यपतनस्थसस्छतपाढशालामृख्पाभ्पाएकः ) । अथास्मिन्मद्वितानां विपक्ानामनुकपतः प्रारम्भ- पुष्ठाङ्नसहितो नामनिरदैडाः । नामानि १ गणेशोपास्ननविमह्ः 1 १ तिका 9 २ आत्मतच्वविमशः... क ॥ व ५५, ३ द्ैतद्वितविमशशः ... ,. ,. ,,. २६ ४ आत्मोद्धारविमरः... ५ ५ ... ३६ ५ भगद्भक्तिविमराः ... 7 शाक ++ च ६ सुखविमशः 7 ॥, } ,.. ४२ ७ प्रेयःपेयोविमदीः - ... ... ... ४६ ८ मृत्यविमश्ंः ... ध वः # "+ ऋ ९ पुनजेन्भविमशेः ... कि १ ००७५८ १० दाब्दुबह्लविमदः ... कि | ॥ | ६३ ११ वेद्महत्वविभशः ... ५ ५ ... ६६ १२. वेदाज्ञापरिपारखनविपरः [ ॥ ॥ 9० १३ वेद्‌ पीरुषेयत्वविमर्ाः ,. 7 ... ७२ १४ सभ्योपासनविमरः ॥ 1 शि ,,, १०८ १५५. धमविपशंः 1 ॥; ,.. ,.. १३२ १६ धमप्रमाणविमराः ... ॥. छ ... १७२ १७ धमावश्यकताविमशेः 8 ऋका ,., १७७ १८ साध।रणधमविमशः ६ ... १८६७ १९ वेदिकधरमीधाथविभागविपश्चंः ... ,. ,.. १९६ २० विप्राणां धार्षिकावस्थाविमशः | २०० समातिमगमदयं मद्वितविमशौनां भ्रारम्मपृषशाकङ्कसदरदितो नामनिदेडाः | ॐ तत्सदूबह्मणे नभः ¦ भरीमलगद्गुरुरं कराचार्यान्वयसेजाताभिनवकमलानिकतनकरवीरपीदारिष्ेव- @द क भीदिद्याशकरभारतीस्वामि(प, मारुखकरापाहनरहरिरल्ि पणीत - धार्मिकषिमदसम॒च्चयः । ( वत्राऽष्दौ गणेशोपसनविपशः ) सवा बालरूपाऽपि विघ्नादिरन्नी महादेन्तिवक््ाऽपि पश्वास्यमान्या । हरिबह्ममृग्या गणडासिधा मे विधत्तां भियं काऽपि कल्याणसमति; ॥१॥ ( हकराच्ायाः ) अथास्मिन्‌ भारतं कमटासनस्य मानसकन्यकाभ्यां तेनव परत्नवन ्रदत्ताभ्यामृद्धिबुद्धिभ्यां समपता निःरे.षविषघ्रनिरासपर्वकेष्टफटप्रदाती सच्चिदानन्द, हइ यन्रह्मणः सगुणमूतिसवरूपा त्रगनश्ञाभिप्राना सवेशरष्ठा दुवताऽनादिकालादारभय सुरासुरमरेः समस्तेव्यरतेश्च समरपास्यमाना समुञजः१त । तथा हि--अये स्वपड्‌- नतेभ्यः पुरुषाथचतुष्टयप्रदानक्ीरेश्वतुर्भिः = करसरुपेतः, भक्त छतानेकविधापराधानमरणस- भथविहालादुर विराजतः सुगन्ध्यारकत्चन्दरनानटिक्तसतरडधः, तथाध्रिधसुभनोमात्मावभाषत- कष्टवाहुदण्टः सावणेकिविःणीयुक्तनत्ररत्नखदचितमसलाललकतकटिः स्वणयज्ञापर्दीलः कृस्तूरीतिटकालङ्कतमभालस्थलः सिखन्माणमङ्खाराखितयचरणकमटः, तस्णारुणमास्वरदहः शपंकणंः शृाण्डादण्डविराजमानो मृषरकवाहनाछि भक्तकामकत्पद्वगः, गजमुख। देव- धवः, त्रिपुरासुर विजतुकामेन महदुननाऽध्धा ध्यातः, असुगराजस्य बलेर्दमयिन्रा विष्णाना समुपासितः, जगत्सजनेच्छना बह्मद्रवेन सादुरमर्चैतः, वधर रिनर, धतुंकामन पन्नगराजेन सप्रश्रयमसकरुनमस्ुतः, महिषासगप्रमथने भवान्या मनस संस्मृतः, सिद्धादिभैर्मुक्त्यथ शर्णीकरुतः, विभ्वविजत्यै पचव्राणेनापि यथािरि संपुजितः ! इत्थं जगदत्पत्तिस्थितिटयकव.णेभहामहिमक्षालिभिरपि वैः स्वखेष्चपि द्वये यथायथं समचितस्यास्य श्रीगणेशञदरवस्योपासनं ‹ कलौ चण्डीविनायक्ौ ‹ इति वश्वनतोऽस्मिन कलिकाले तुर्णमष्टफटसाधकं मानवानामिति निःसंदेहं सिध्यति । परमतदुपासनं श्रद्धापुरःसरं यथाशाचमपेक्षितम्‌ । “ उपासकानां कार्यं बरह्मणो रूपकल्पना ” इति वचनानृसारं परन्रह्मण एवय साकारा मूरतिर्मजाननो धः । साऽस्माकमुपासकानामेहिकामध्मिकयीरभ्यन्नत्याः प्रदाता, शति श्वस्य सात्थि- केन॒ मनसा तस्य समचनं यथाविभवं कतेग्यम्‌ । महविभ्यासविरचिते गणेङराणेऽ- प्य गेषटःपारनश्य नदाः प्रकारा वर्णिताः । तथ तेन तेषोपास्नेन्‌ २ गणेशोपासन- केन केन कि कि फटे ठन्धमित्यपि संकथितम्‌ । विष्णुपरभतिमिदेकीषिभिश्च कृतानि भक्त्या पठनदेवेष्टप्रदानि रमणीयानि गणेक्षदेवस्य स्तोचाण्यपि तन वियन्ते । मङ्गलमूरतदेवस्य मोलिकं स्वरूपं कीदृक्‌ । भक्तमनोरथसिद्धचर्थं तेन परमात्मना देवेन कानि कानि सगणस्वरूपाणे प्रकरीदकतानि । शिवपु्रत्वं कश्य- पादित्योनन्दनत्वं कृतोऽद्धाकृतम्‌ । देत्यानां विनाशः कथं कृतः । जगन्मङ्टका- र्किः क्रीडाः कुत्र कृताः । गजाननत्वं भाटचन्द्रत्वमेकदन्तत्वं बहदुवरत्वं मूष- कवाहनत्वं॑दुर्वाप्रियत्वं मोदकलरद्ूडुकायनत्तत्वं कस्मात्‌ स्वीकृतम्‌ । तस्य तातव्यं च किमित्यादिकं सवे व्यासमहषिभिर्दिव्यदृघ्या साक्षारत्य लोकोद्धाराय मनो- हरपद्धत्या गणङ्पुराणे सविस्तरं निरूपितम्‌ । विस्तरभयन्नेहोच्यते । जिज्ञासा चत्ततोऽधिगन्तन्यम॒ । जथापि [दडमात्रमनीच्यते । सथा हि पुराकाले करदुभो नाम राजन्योऽस्मिन्‌ भारतवव्धे सप्राडासीत्‌ । न नि एकदा तस्य समायां ते द्रष्ट मरगुकरषिः समागतः । आगतं तं प्रश्रयेण प्रणम्य स्वासने समुपवेश्य यथाविधि सत्कृत्य केन पुण्यविकेषेणेदं निःसपत्नं सार्वभौमत्वं मया टग्धमिति तेन रज्ञा पष्टः स भगकषिदिव्यद्छ्णा क्षणं विरर्य तमित्यम- वोषत्‌ । राजन्‌, त्वं पूृत्॑स्मिन्‌ जन्मनि क्ष्रकले जातजनिरपि द्‌।रिद्राक्रान्तः कटम्बपोषणेऽप्यसमथः सन्नकद्‌। भाग्यवरात्‌ संजातदरनं सोभरिम्रषिं दादिच- निरसनस्योपायं विनयेन पृष्टवानसि । स महात्मा गणेशोपासनमनुतिष्स्व › इति त्वामृक्तबान्‌ । तदा कोऽसां गणेशः किंशाटः किस्वरूपः सकर्मा क थमुत्पश्नस्तदे- तत्सर्वं सप्रपञ्चं मे कपया कथयति तेनोक्तः सौभरिरित्थं प्रतिपादयामास-- यद ब्रह्म नित्यं विरजं विशोकं ज्ञानस्वरूपं परमार्थमूतम्‌ । अनादिमध्यान्तमनन्तप,रं गणाधिपं तं प्रवदन्ति सन्तः ॥ १ ॥ यस्मादोंकारसभ्‌।तियतां वेदा यतो जगत्‌ | येन॒ सव॑मिदं व्याप्तं तं विद्धि गणनायकम्‌ ॥ २ ॥ इति | ततो यथाविधि तदुपासनजपृण्यन त्वमसिन्‌ जन्मनि सपाद जातोऽि ति भूगमहर्िस्तं कदेमं॑महाराजमुव्त्वा गजाननोपासनं चोपदिक्य यथेष्ठं स्थान- मगमत्‌ । अत्रेदं विचायते- “ युगे यो भिन्ननामा गणेशो भिन्नवाहनः । मिका भिन्न्णो भिष्दत्यापहारकः ॥ १ ॥ विभराः। ट सिं्ारूढो दश्शमुखः कते नाम्ना विनायकः । तेजोरूपी हतो येन देवान्तकनरान्तकों ॥ २ ॥ त्रेतायुगे बरहिरूढः षडभुजोऽप्यजनच्छविः । मसूरेभ्वरनाम्ना च सिन्धुदेत्यविनाशकः ॥ ३ ॥ द परे रक्तवर्णोऽसावासरूढश्चतुभुजः । 7जानन इति ख्यातः सिन्ध॒रास॒रघातकः ॥ ४ ॥ कलो तु धूप्रवर्णोऽसावश्वारूढो दिहस्तवान । धृम्रकेतुरिति ख्यातो म्टेच्छानीकविनाराकः ॥ ५ ॥ इति गणेरपराणे करीडाखण्डस्य प्रथमाध्याये छतादिथगमदेन दशभुजषडभु- जचतुर्भजदिमुजोपेतस्य सिंहारूढमभास्वरवणस्य बह्यारूटड्क्वणस्य मुषकारूढरक्तवर्णस्या- श्वारूदधूम्रव्णस्य भिन्नमभिन्नदेत्यविघातकःर्विनायकमयुरश्वरगजाननधरम्रकेतिति तत्त- नाम्नो गणेशस्योपास्यतयोपदिष्टत्वात्‌-अश्वारूढं द्विभृजं धूम्रकतुनामानं देव विहाय मूषकारूदश्चतु्हस्त एकदन्ता ब्रहदुद्रो रक्तवणः शृप॑कर्णो लसच्छुण्डादण्डो वक्रतुण्ड गजाननः कृतोऽस्मिनूकठावुपास्यत इति चत्‌ । अत्रोच्यते । कृतत्रेतयोरधिकृतौ विनायकमयुरश्वराववरतारावतीतो । तौ तयोरेव युगयोः कमेण पूज्यो । अश्वारूढो म्लेच्छविनारको धूम्नकेतुरवतारः कटेश्वरमसमय भविता । तदवधि मूषकारूढस्य रक्तवर्णस्य चतुर्भजयुतस्य दशण्डादण्डविराजितस्य गजमुखस्येव देवस्याधिकारः । अतः सांप्रतं गजाननमूर्तिः परमेश्वर एव भतिकामेः स्वथाऽभ्यर्चनीय इतिं रहस्यम्‌ । यथाङाखरमनष्ठितेनोपासनेन प्राप्यमाणोऽभ्य॒दयों निःश्रेयसानकृटो भवति । न जात्वपि तत्प्रातिकूल्यं धत्ते । उच्छाखरपोरुषेणाऽऽसादितमेश्वर्य त्वधर्ममनीतिं श वर्धयति । तनान्ततः स्वेन इतरेश्च दुःखमेव प्राप्यते । एष्वर्ये वा आस्तां सत्ता कर. वा भवत स्वयं सुखं दातुमसमर्थं त । साक्िकबुद्धया तयोः सद्विनियोगश्वेदेव तभ्यां सुखं भविष्यति । सुखप्रयाजिकेयं साच्विकौ बुद्धनिखिलसहृणनिधेः परमेश्वरस्य यथाविध्युपासनेनैव प्राप्या । अस्याः साच्विकबुद्धरप्रदानं न वचेदेश्वर्यादिना मत्तो जनः पृथग्जनगह्ततिमपि कुत्सितमकार्यं करत साहंकारं प्रवर्तते । ततोऽस्य मतिर्नितरां दष्टा भवति । युक्तो विचारस्तस्य चित्ते नैव स्फुरति । अन्ते बुद्धे नाङात्‌ प्रणाक्षमेवानुभवति स मदमत्तो जनः । सांप्रतमस्यानुभवः स्वन न्य॒ना- क | नौ धिकमभाव्रेन प्रतिपदमागच्छत्येव । प्रतिन्यक्तैः साम॒द्रायिकस्य वा मिथो व्यवहारस्य गणेरोपामन- ५५।यिह्‌न(भाव्राद्कस्योत्कपं सिद्धे (परो प्यन्तं संतप्यते । प्रमत्तं धनिनं विलोक्या- किना हिषन्ति । धनी साचिको दीनवन्धुश्वेम द्विषन्ति दरदाः । जाग. तिकश्यवहारस्य वदुधमौधि्ानं चेदेव।ऽऽधिकयेनानिष्टस्यासंभव ऊहितं राक्यः । सवतः कंसिनां जनान यदीयं भगवदुपासनाबद्धिजायेत ताव जनतायाः करालस्य सम- [ विक: संभवोऽस्ति । अकिचनानां रागिणां विपद्रग्रस्तानामेव च प्रायक्ष उपास- भ ॥द ०१९ नाबुद्धिजायते । ततस्ते भगवद्पासनं कर्वन्त्यपि । परं तेषां तत्तदृविपत्चौं भग- [ [ 4 बत्कप्या निग्प्तायां तया सह तेषां सा उपासनापि निरस्ता भवति । सवथा सुस्थित्तिरव धर्मश्रद्धायाः परीश्नानिकषोपला वर्तते । सुखिनो जनस्य स्वसुखे निर मिराषश्चेत्तच नियतममादार्यमाव्रना क्रृतपदेति ज्ञेयम्‌ । अव्यदारः पुमर््ीक- कल्याण सियते । नाऽ<त्मसुखाथम्‌ । तदुक्तं कविकुरचरडामणिन। कालिदासेन- ८ ध्वसस्वनिरभेराषः चियसे लाकहतोः पतिदिनमथवा ते व्र्तिरेवंविधैव । अनभवति हि मूर्ध्नां पाद्ुपस्तीवम्‌ष्णं शमयति पर्तिपं छायया संश्रितानाम्‌ । इति । श्वौयदः। देरभ्यदयेच्छा चेत साऽयद्यः समधिकोदारभावनामूलकशास्रोपदिष्टपमा- रणोनेव भवरितं शकयः । अनकल।याः परिस्थितविथमानत्वात प्रशस्तथनवद्धिः पुंभिरेव साद्ोपाट मपासनं कतै पार्यते न तथाऽन्यरिति बोध्यम्‌ । यद्‌ाऽस्मिन्‌ भारत वर्षे स्वधम- निरताः प्रजापालनदरक्षा गजानो राज्यकर्तार आसंस्तदा सनातनायसंस्करृतिससंस्ृतानां जनानाम॑हिकामुष्मिकश्चोत्कर्षः सेम्यवतया अभवत्‌ । इदानीं त॒ पारक्या; संस्कृतेढुष्ट- श्छायायां चिरायोपविष्टस्य भारतस्य स्वधमपरिपाटनं त॒ नास्त्येव । प्रत्य॒ताधमं- ५. स्पाभ्यत्थानं स्वगं प्रवृत्तमवलक्यत अमह्नलादमङ्कलोत्पनिरयग्िर्येति नियमात्परक्रीयसंस्छुतेर्दास्यान्नास्तिक्यस्य प्म विपर्यतस्य स्वेगचारस्य च वाहल्यं जातमस्ति । ' तीर्थानि गप्हूपाणि देष- तायतनानि च › इति गणङ्प्राणाक्तैः सांप्रतं प्रत्ययः समागच्छति । तीर्थक्े- ्देवतायतनारिषु सन्ताधीशकृतमाक्रमणं स्याच्चेत्ती्थानि दैवतानि चान्तहितानि मवयुरति भत्रिप्यपुराणीयवाण्याः सत्यत्वमनुभ्यत । अस्यानथंस्य परिहारो गजा- ननप्रमखदुवतानां तीवतरोपासनयेव भवदिति कटिवर्णन व्यासमहपिंणापदिष्त्वा- सदाचरणनेयमापात्तिनिरस्ता स्यादत्रेति विश्वासः । तात्पर्य--कटलिकालेऽस्िन स्वस्मि- नाहे देशे च परभश्वरस्यानुग्रहा भाग्यः । जनतया स्वधर्मेण नीत्या च वर्ति बष्यमिति इडा मनीषा चेन्मद्भटमूर्तेगजाननदेवस्य यथाश समर्चनमेव विमर्षः | ष कार्यं जनसमृहेन । भक्तवत्सलोऽयं॑मद्भलमूतिर्दवः सर्वषां भव्यं विधास्यति । यतः ` न मे भक्तः प्रणयति ` इति दुयानिपेस्तस्य प्रतिज्ञा वरीवर्तीप्यवियालं कुमः; । हति दाम्‌ । ( आत्मततस्वंविमनः ) अथ समज्जम्भत किलास्मिनभारते वर्षं श्रीमदरविन्द्रलोचनगोविन्दपाद्‌रवि- न्दाविभूतमन्दाकिनीव विदाटविषयाटवीवलयन{ददःखदावानलजटाटज्वालामीषणसंतापन्न- यसंतापितजीवजातमुद्धरन्ती चरचरप्रपज्विवर्ताधिष्ठानभतपगब्रह्मणः सकरान्निःश्वसि- तलाटयाऽऽिभूतरग्दव्रह्माभिधवदराक्निमूर्धन्या नितान्तानिमलस्वान्तस्वान्तेवा सिनः स्वस्व- रुपयाथत्म्यप्रकाद्वानन निरतिङ्ायानन्दरं गमयन्ती भगवत्यपरिषद््‌णाी । या किल निःङषान्थतातनिवहणपु्चकपरमकल्याणप्रदरात्री वाणीमवलम्म्य सकृ- तस्वपारंगतो भगवानबादगयणस्तदु्था विष्करणबद्धपग्किरं चतरध्यायं ब्रह्ममामांसाराश्ं ्ुत्रैरारचयां चकार । भत्रवत्पून्यपाद्श्रीमच्छकरगुगवश्च ततद्दम॑तामिमानप्रहगरहतितया विप- रीतार्थग्राहिमिमर्जितार्नीव तानि सू्र्बाजान्युपादाय गन्रन्यायसंहन्येन प्रसन्नेन भाष्य- वारिणा समासिच्य दशोपनिषदभाष्यं भगवद्रीताभाष्यं चति प्रस्थानव्रयमारचय्याद्वेत- बेदान्तराख्मडकृरतामापादयामासः । पदा हि खरतरनखरकाटिविदार्तिमनपतंगजगण्डाभित्तिः पञ्चस्य इव वादि. दिगजान्‌ कान्दिक्ीकान कृर्वन्न्वेथनामा श्रीशकरस्तत्रभवत्योपनिषद्व्या मन्द्रान्तः प्रविष्टः समारिङ्धितस्तद्‌। या ह्यस्या भावः समजनि तमानन्दुम्यं भागं रारीर- कभाष्यव्याख्याता बह्मवियामरणकारः रवीयनिबन्धारम्भे मटगटं विधास्य्नित्थमव- णयत-- होकराश्टेषविलसदानन्दरमतनिभराम्‌ । विश्व।त्ंसितपाद्‌ान्जां व्ह्मवियां नमामि ताम्‌ ॥ शति । संक्षेपशाररकप्रणतारः सर्वज्ञात्पमनयाऽपि भगवत्या उपनिषदेष्याः स्वार्थसमन्बि- ततामित्थमाहः- वक्तारमासाय यमेष नित्या सरस्वती स्वाथसमन्विताऽऽसीत । निरस्तदम्तकंकरङुःकपडर्का नमामि तं शकरपर्चितादूप्रिम ॥ इति । सेयमपक्रभापसंहारादिर्षद्िवध वावयतात्पयनिर्णायकलिद्‌ गः सुस्पष्टमात्मतस्वमृद्ि- 9 आत्मतत्व- रन्ती भगवती ब्राह्मी भारती सूकष्मतरार्थावलोकनयोग्यतावतामपीन्द्रियाणां ‹ प्राशि खानि स्यतुणत्स्वयंभूः › इत्यादिश्चतेः पराकत्वस्वाभाव्येन मनसश्च कामक्रोधादभि- दुरदन्तिः रात्ुभिः समाक्रान्ततया विविधविषयलोलुपस्यात एवाम्भोभ्रमादुम्भोभ्रमा- न्तरं परिपतितकीट हव दुःखार्णवमभ्रस्य जीवसार्थस्य दुरवगाहेति तत्सुखावबोधाय तत्रभवत्या उपनिषद्रण्याः स्वरूपं यथामति समासतः परिदरयामः । तत्राऽऽवाविद्‌ं विचारसरणिमारोहति । रक्तया योगेन वा कमर्थं ब्रूत उप- निषच्छब्दः । अर्थादुपनिषच्छब्द्‌स्य मुख्यमम॒ख्यं वाऽभिधेयं किं तस्याः प्रमेयं कि प्रमेयावगतेः प्रयोजनं किमित्यादि । तचोपनिषच्छब्दार्थनिवैचनमुपदेरसाहरञ्यामाचार्थैरित्थमृपदिष्टम्‌-- सदेरुपनिपृवस्य किंपि चोपनिषद्‌ भवेत्‌ । मन्द्रीकरणभावाच्च गदिः श्ातनात्तथा ॥ १ ॥ इति । ¢ ~ घटूक्‌ विङरणगत्यवसादनषु ” इति स्मरतेः शिथिलीकर्रप्रातिनाक्ञोति यार्थ (व कि कस्योपनिपूवकस्य षदकृधातोः किबन्तस्य रूपमिदमुपनिषद्‌, इति । तथा च नितरां सादयति रिथिलयति स्थृलसूक्षमप्रपथमिति वा नितरामप समीप साद्‌- च्य) | क. यति प्रापयति परमात्मन इमं जीवमित्यथवा वितरां सादयति षिनाक्षयति सि- लासज्ञानमिति ्युत्पत्त्या जन्मजरारोगमरणायनेकानर्थत्रातप्रयोजकमहामोहरिध्वंसपूरव- कस्वस्वरूपाविरभावसंपत्या परमानन्द्प्राफका या ˆ अथ परा यया तद्षरमाधिग- म्यते `” इति सुण्डकोपनिषदभिहिता परा विया सोपनिषच्छब्देनाभिधीयते । णवं- भूतविद्यायाः प्रतिपादकं मन्थं लक्षणया वरच्या ब्रत उपनिषच्छब्द्‌ः । ( अथनिवचने हि राब्दस्य द्वै वत्ती वर्तेते । एका शक्तेरपरा लक्षणा च। ततर शा्तवृत्या यमर्थं इब्दो वक्ति स राब्द्स्य मुख्योऽ्थं कति प्रसिद्धं सास्र रोके च । यं चार्थं सक्षणया बोधयति स लाक्षणिक हइत्यमुस्य इति च प्रसिद्धेः । यथा गङ्गायां घोषो वर्तत इति वाक्ये गङ्धारशब्दः शक्तिवृतत्या प्रवाह- मभिधत्ते । लक्षणया तु प्रवाहसंबन्धि तीरं तद्दिदं द्रष्टव्यम्‌ । अस्या उपनिषदोऽपरं नाम वेदान्त इति । वेदान्तो नाम वेदस्य चरमो भागः । पूरवभागो हि कम॑बोधकः कर्मकाण्डतया प्रसिद्धः । अयमुत्तरस्त्वातमन्ञाना- भिधायी ज्ञानकाण्ड इत्यवगतं लोके । अत एवायं वेदिर ह्यभिधीयते ताखिकैः । यतो नहि ज्ञानेन सदृशं पवित्रमिह व्यित इति भगवतोक्तम्‌ । सर्वेषु गात्रेषु शिरः प्रधानमिति प्रसिद्धमेव । ताश्चोपनिषदौो वबहृभ्यो वर्तन्ते । सांप्रतं मुद्धिता विभः । 9 अष्टत्तरश्चतोपनिषदुः प्रसिद्धा एव । तास्‌ चासंकधर्णतया वि्चद्धात्मस्वरूपचीधका दाकेनकटग्रश्रमण्डमाण्ड्क्यतेत्तिरीयेतरेयच्छान्दोग्यबहदारण्यकेति दशोपनिषदो वरीशवतति । ता एव श्रमच्छकरभगवत्पादाः स्वप्रणीतभाष्येभूषसंवभवः । क तासां प्रमेयमि- त्याकाद्रक्चायां सर्वासामेवोपनिषदामकमत्येन स्वरसतः प्रतिपायं वस्त॒ जीवब्रह्मणो- रेक्यमेव वा जीवाभिन्नः परमात्मेति । सेवेत्थमन्‌दितोपानिषहेव्या उक्तेरभिय॒क्तेः- यस्माद्रश्वम॒द्‌ति यत्र रमते यस्मिन्पुनर्छीयते भासा यस्य जगद्भाति सहजानन्दोज्ज्वलं यन्महुः ठान्त श्ाश्वतमक्रियं यमपनभावाय भतेश्वरं र प दैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तोपि तं पुरुषम्‌ ॥ १ ॥ इति । नन॒साभ्यनिर्देरात्िका प्रतिज्ञेयं केवला । नहि तसोपन्यस्तया कश्चिदर्थः सिध्यति वा बद्धं समारोहति । अतः प्रतिज्ञातोऽ्थो यथा संसिध्येदबद्धयारूदश्च स्यास्तथोापपादनीयः सप्रयत्नं धीमता पुरुषेण । तच देषा वस्तुप्रतिपादनपद्धतिः- ्रक्षावद्धिरमिप्रेता । एका विधिम॒खेनापरा निषेधद्वारेणेति । यद्धि वस्त॒ च्चुश्रोजा- दिभिबहिरिन्द्रियग्रहणयोग्यरूपरसगन्धस्पराश्चब्दायन्यतमगणवद्रतते तदयपिति इयापिति इदमिति इत्थमिति च निर्देषं राक्यते सा विधिमुखेन प्रतिपाद्नस्य रीतिः। यथाऽयं स्पदवान्‌ वायः । इये गन्धवती पथिवी । इदं मधरं जरृष्‌ । अयं शद्कुश्न्द्रः । अयं सशब्दो द॒न्दभिः । इत्यादिङङ्गराहं निर्दरः । यच्च न तथा केवलं स्वानु- भवेकगम्यमत एव ॒स्वसंवेधामिति प्रसिद्धं न॒ तत्पूव।क्तवस्तुवद्पदष्टं पायते । तावर शस्य वस्त॒न इतरव्यावृत््थव परिचय) दीयते । यथा द्राक्षायाः कीः माधर्यामिति पृष्टे किमुत्तरं दयादत्तराथेता । नहीत्थं माधयामिति वक्तं शक्यते । अपि तु न सितासदक्षं न पिण्डख्जरतुल्यं न गुडेन सममित्यन्यपधुरवस्तुमाधूर्यप्रातिषेधेनेव > तद्द्रक्षामाध परिचीयते । यतः स्वीयरासन।नुभववेयं तद्तते । इयं निषेधमसेन क बस्त॒प्रतिपादनपद्धतिः । यथा षा कुत्राचिज्जनाकाणे प्रदेहो स्वभतरमपश्यन्त्यत एव चकिता काचन दलवधः, तस्या अभिप्रासजञेन केनचित्‌ साधुपुरुषेण कमपि एकं नरं तस्याः परत आनीय किमयं ते भताति पृष्टा नेव्युत्तसयति । एषं पन. रन्यमानीय पष्ट निषेधयोतके शिरश्चाटनं करुते । इत्थं क्रमेण यदा पतिरेव त्याः क क क पुरतो निरदि्टो भवति तदाऽयमेव मत्पतिरिति नायमिति वा किमपि न ब्रूते कितु हज्जयाऽपोमुखीभूय ृष्णभावमवर्म्बते । तेन ह तस्यास्तूष्णीभावाब- ष ८ भात्मतस्वष- ढम्बनेनायमेवास्याः पतिरिति निश्चीयते विचारशीङैरित्ति। सिद्धायामपि द्विवि. धायं बस्तूपपाद्नसरण्यां प्रायशो द्वितीयां रीतिमाश्रित्य पाञ्चभोतिषा दह एवा- (8 ® अभात्मेति चश्चुरादीनि प्रत्यकमिन्द्रियाणीति महितानि तानीति मन इति प्राण (णः इति क्षणिकं विज्ञानमिति दहाद्रियातिरिक्ता देहपरिमाण इति कतां भोक्त जडा विभरितिं जदा बाधात्मक् इति भाक्तव केवेटब।धातमक इति य॒क्तिप्रमाणाभासप्रमा- णेकदेशा्ररम्बिचावाक दिवादविम॒सेनानातमन एवाऽऽत्मतयोषन्यस्याथ नेति नेतीत्या- डना तान्निषिध्य निषधावधितया तत्साक्षितया चाऽऽत्मतचछ निरूपयन्त्यपनिषदुः । तत्रा ऽ<दावविचार्तिरमर्णायं रोकायतमतसिद्धमात्मानं प्रदुशंयामः । यस्य किख सर था<ऽऽहारनि द्राभयदेथनाद्या स्यवहाराः सिध्यन्ति यो हीष्टानिष्टे जानाति तसा- प्रये परिहाराय च प्रयतते यस्मिश्च सातिरया प्रोतिर्प्टभ्यते या हि सवदा सर्वैः स्वतः संरक्ष्यते यस्यासि त्वमेव सुचिरं प्राथ्यत न नास्तित्वं यत्सखाय नानाविधान्य- कार्याण्यनुष्ठीयन्त, यस्य हि करत काषटरुयमवटम्न्यत, मात्सर्यं बहू मन्यते, सर्वा नर्थकरा श़्े]धः रघ क्रियत, लाभा धियत, मोहा न परित्यज्यते, मदो कियते, कृमर्गेणापि कमः परिपूर्यत, स एव निःदेषामिटाषस्पद्‌ आत्मेत्यवक्यमुर्क- ष्यम्‌ । त्थमतश्च दह एत्रापदमग्स्त प्रव्यक््ण न तरमाद्‌तिरक्तः कोपे । क्षशाह गोरः स्थन्दाऽहं गच्छामि मनज्मत्यवमाद्याप्प्रयगेष गारत्वादविधरमेस्पेतो गम- मादिक्कियायाः क च दह एवाहप्रत्य प्रथत इत स्वप्रसेद्धम्‌ | सत्येषं स्थ॒लोऽहं जानामीति प्रत्ययो्जप र्थोल्यध्मापएतं देहमेव ज्ञानाधकरणमहमित्यनेन विधयी कराति । न तदर्तिग्क्तिं कमपि । यद्वि नामायं प्रत्ययो देहावुन्यं षे जञानाश्रयमात्मानं बेोधयतद्रा विभिन्नधर्मिणोः स्थाल्यज्ञानयोनं स्यदेवं स्थु- लों जानामीति सामानाधिकरण्यप्रत्ययः । स च विदषामपि भवत्येव । न वास्य प्रत्ययस्य नाह मन॒ष्य इति बाधाल्य॒पटभ्यत । गच्छाम्यहं लद्भघयापि नाक्मणारह मनध्य इत्यनुभवः पण्टितानामप्यनवेत्त । न च प्रत्यक्षादन्यद्पमाणं स्यामो यन द्रीगद्तिरिक्तं आत्मा कत्प्येत । कल्पितेऽपि दृष्टस्य त्यागोऽदृष्टस्य न्वे स्वीकारदोषो दुरुद्धर एव । तस्मादहप्रत्ययगम्यश्चातुभोतिको देह एव आत्मां स॒ एब च ज्ञानाश्रय इति सिद्धम । मम देह इत्याद्य॒क्तिस्त॒ राहोः हिर श्त | बदोपएवारिकी विज्ञेया । यद्यपि दहोपादानेष पृथिव्यप्तेजावायुष्ठ॒ चेतन्यं नोपलभ्यते रे तथाऽपि शरीराक्ारतखा परिणतेषु तेष्व॒तवु्पद्यत एव । यथा मदिराक।रतया परिणतेष ॥ विपरा । ५ + किण्वादिष् मदराक्तरुत्पयते वा खदिरादिच्रणरर्वारतताम्नृलः रा. पररद्रस्यत तद्वत । अपि च यावदहं ज्ञानमुप्रटभ्यत । तता दहाधानापलम्भानयमानज्ज्ञानं उहधरमस्तदा- श्रयो दहश्चाऽ्स्त्मा । स च प्रत्यक्षाद्धप्रमार्णास्द्धाप्तः सवशर स एव लाटनायः। अहो अतिरमणीयपिदं दशनं यच प्रत्यक्षमेव प्रपाणस । प्रथित्यष्तजावायत्ररतन्वानि । अथकामो परुषां! । मतान्येव चतयन्त नात पराक्रमा वृव्युरवावतर्मो सग्रषट- चवरणमेव धर्मः । तदुक्तम्‌-- अचर चर्त्वि भूतानि भमिवायुजलानन्याः । चतरभ्यः खलः भ्रनेभ्यश्चतन्यमुधजायन ॥ १ ॥ किण्वाीदभ्यः समतेभ्यो द्रत्यभ्या मदुक्ा्तवत | अहं स्थटः कशाऽस्मीति सामानािकरण्यतः ॥ ५ ॥ वहस्थोल्यादियोगास्च स एवाऽत्मा न चाधरः । पम दहाज्यमित्यक्तिः संभवद्ोपचाग्कि ॥ ६ ॥ यावज्जीवं सुखं जवन्नारित मृल्यारगाचरः । भस्मीभतस्य दहस्य पृनरागमनं कृतः ॥ ^ ॥ अिरुष्णा जक सीत शीतरपरास्तशथराऽनिर्‌ । कनद चित्त तस्मत्स्विभावराचदव्यवरसिराति; ॥ 4 ॥ तथा-तल्यत्व त्रपुषा मुखायवयववणंक्रमः कटः । याष्रय वरस चापरस्य तदधम भद्‌ न विद्रपा यम हिसायापथत्रा यथषटगमने स्रीणां प्रय ग्रह । का्याकरायविचारणां दि यदमी निश्वारुषा. कुत्रत ॥ ~ ॥ इति | ६2 दहात्मतराद्ावाकमतमिन्द्रविराचेनाख्यायक्रामपण न्छारदाग्यापानषग्च५- ध्यस्तं॑ वतत । दहात्पवाद्विचाताकमयक्ष्यषत्सक्ष्मटरष्टय। स्म पवाक काणा ^ 8117214 प्ाभेरा जह्मश्रा- धिति काणत्व्रधिरत्वाद्िवमापतधु चक्षुरारदृनिद्रियष्वहव्यवहारद्‌रन।त व्चक्चदाच्चक्राम त है क्रीचमृचुस्त्वं न उष्टायेति ्रा्मनश्चक्नः श्रात्र त प्रकाह्यामिव्दरन्तीति तत्र तत्र श्रतिष्वि- न्त्रियाणां चतनत्वाडगमाच्च प्रत्यकं वा मितानि गा इन्द्रियाण्यव आत्पति वदन्ति । अपर त सत्यपि उह पतश्षररण्हेभ्यतव्रहाराभावान्नतन्यरादरनाज् निद्राविसिमय रीनष्विन्द्रियषु तद्व्ययस्याप्यभावास्च न उह इन्द्रियाणि प्र-यक्र पिदितानि ब [ष अत्मा, अपि त॒ ताभ्यामन्यणएव । करः स इत्याकाद्क्षाया यथा स्यां मद म 4 १० आत्तेत्व- घटस्यो्पीत्तरसत्यां च नेत्यन्यच्यतिरेकाभ्यां मृत्तिका ष्ठाद्‌; कारणमिति निवी यते तथा यस्य सत्तया जीषतीति म्यवहारो जायते नान्यथा स॒ एव जीवनादि. व्यवहारहतुरासित्यवर्यमास्थेयम्‌ । एवमात्मा त॒ प्राण एव । मृदि प्राणक्रिया संहाये जीवनस्यापि संदेहो जायते । अतः प्राण एव आत्मा। स एवाहमादिन्यव- हारभाग्ञानवांश्चेत्याहरिदं प्राणात्मवादिमतम्‌ । अहं श्रेयसे विवद्रुमानानामिन्द्रियाणामकेके त््रमणेन परीक्षायां मिथः पराजय मा मोहमापयथाहमेव पएश्वधा<<त्मानं प्रविभन्ये- तद्बाणमवष्टम्य षिधारयामीति कार्यकारणसंघातविधारकतया-- मातेव पुत्रानक्षस्व श्रश्चि प्रजाश्च विधेहि नइति तत्सेरक्षकतया प्राणश्रष्यप्रदकनेन मृण्डकोपनिषदि तूचितम्‌ । अन्ये त॒ विथमानेष्वपि देहन्दियप्राणिषु मनसः प्रणिधने सत्येव षान. सुखदेरुदयः प्रसिद्धोऽप्रणिधाने चप्रसिद्धः । विदुषामनुभवोऽप्येवं हश्यत । अन्य- रमना अभूवं नादृशेमन्यत्रमना अभूवं नाश्रोषमित्यादि । भच यः कता भोका पष आत्मेति तधाभिप्रतम्‌ । कता च स एव यः क्रियायां स्वतन्त्रः ताज तु मन एव न देहादयः । त तु मनोधीनाः । मनस इच्छायां प्रवतन्त क्रियाम ते नान्यथा । एवं सखदःखान्यतरसाक्षात्कारात्मको भोगोऽपि देहैन्द्रियद्रारा मनस एवे प्रसिद्धः । अतो यस्य प्राणिधाने ज्ञानस॒ुखदेस्दयो यः तां भोक्ता चे. व्विधं मन एव अत्मा । न देर्हिनद्रियप्राणा इति क्वन्ति । इदं मनमातषादि- भतं-- मनो ह घाव यजमानः स्न एष यजमानम्रह्ह्य गमयति । अरैषं देषः श्प्ने महिमानमनुभवतीत्यादिना प्रभ्रोपनिषयनूष्धतं वर्तते । अपरे बोद्धादयस्त॒॒सषततिकले मनसो विटयेऽपि जीवनं पा्ृश्यते । निर्भ- नस्कस्याप्याकस्मिकी क्रिया<न॒भयते । अनिच्छायामपि कचिदेहादयः प्रवर्तन्ते । [च विज्ञानरकन्धातना चित्तेन मनः प्रकाश्यते । अतश्चेत्ये तत्‌ । नहि शेव्यमात्मा भवति । तथा सति वेत्यस्य धटपटादठुरपि आत्मत्वं केन वार्येत । अस्त्विति चेद्वादमेतत्‌ । अता नाऽन्ता मनः किति ततोऽप्यन्य ए । तथा हि । धिज्ञानं तावद्रद्रिधा-आलयवि्ानं प्रवृत्तिविज्ञानं चेति । तनाहमिति यः प्रप्ययस्तदालथवि- ज्ञानम्‌ । तदन्यत्वे धटपटादिचित्यविषय ज्ञानं प्रवृत्तिविज्ञानम्‌ । सत्येवं यदृहमह- पित्याकारक्छमाटयातिन्ञानप्रवेहणं विज्ञानस्कन्धरूप स एवाऽ्मा । स क्षणिकः सत्वात्‌ । ` त्सतततक्षाणिकापरिति य्यराप्तेः। यथा सञ्जल्धरपटटं क्षणिकं दृष्टे वा क्ती विधु विमर्हः । ११ तषणिकाऽनुभूयते । वदत्सन्नात्माऽपि क्षणिक एव । अन्ोभयविधस्यापि विज्ञानस्य वैतथ्येन क्षणिकता चासस्वाच्चुन्यमेवाऽऽत्मा । क्षणिकं क्षणिकं ध्ून्यं शुन्यं सर्वं शन्य- मिति भावनया चाऽऽत्मनिर्वाणात्मा मोक्षः सिध्यतीति बोद्धमतनिष्कर्षः। हदं बोद्ध मतम्‌--असदेेद्मग्र असीत्‌ , ततो वै सदजायतेत्यादिपूर्वपक्षोपन्यस्तश्रतिमृलं विज्ञेयम्‌ । ~ अन्ये स्वानः क्षणिकत्वङ्कीकारे स एवायं पुमान्‌ यः पूर्वं कायां ट ॥त्येवमा दि यत्त्यभिज्ञानं सवेप्रिद्धं॑तस्येदानीम॒च्छेदुप्रसद्धो नद्यन्येनाभूतोऽर्था<न्येनं प्रत्यभिज्ञायते । येनाऽऽत्मना पुर्व ष्टः स पुमान्स आत्मा क्षणिकत्वादिनष्ट एव । सांप्रतं हषटस्त्वन्य एव क्षणिक अत्मा । एवं तयोर्भेद सति नोक्तं प्रत्यभिज्ञानमुपपयते । एवं प्रत्यभिन्ञानविराधात्पूविक्ञानाहितसंस्कारवदुत्तरविज्ञ।नसंततेदुनिरूपत्वाचच न क्षणि- छाटयविन्ञानभवाह अत्मा । अपि तु मनसोऽप्यान्तरं कतत्वादिधर्मोपेतं विज्ञा नमय इत्यभिटमप्यं स्थिरं विज्ञानमात्मा । तदेवाहुप्रत्ययगम्यापिति प्रतिपादयन्ति । हवं स्थिरविज्ञानात्मवादिमतम्‌ । विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे ब्रह्म ज्येषठमुपासत इत्यादिनोपनिषत्स श्रयते । र्ठ आहतास्तु देहन्द्रियातिरिक्तो देहसमानपरिमाण आतमेत्यमिद्घति । परि. माणमेदेऽपि द्रव्यनाङस्याननुभवान्महान्तं देहं त्यक्त्वा न्युनदेहग्रहण आत्मनो हसिऽपि न नाश्चः । संततोर्ध्वगतिरवमावोऽप्यात्मा कर्मपाङबद्धतया संसारकारमृर्वं न गच्छति कमणामत्यन्तोच्छेदे त्वात्मोरध्वगतिं लभते । स एव तस्य मोक्षोऽलोहिकाकाङगमनं वेति खच । अवसितो नास्तिकैः परिल्पितात्मोपन्यासः । अतः परमास्तिकानामात्मकल्पना समासतः परिव्यते यथामति । तज वेशेषिकतार्िकप्राभाकराश्रैवमाहः । दंहनिद्रियप्राणादीनामात्मत्वाङ्गीकारे तेषा- मनित्यतया कुतहान्यकुताभ्यागमादिदाषप्रसद्ः । अतो विर्पष्टमेव तेषामनित्यत्डम्‌ । मनसो नित्यत्वेऽपि तस्य परमाणसवरूपत्वेन दहय्यापिसुखायनुपटन्धेः प्रसङ्का्नाऽ<त्म- त्वम्‌ । तदर्थं देहसषमपरिमाणववेऽद्गीकरियमाणऽनित्यतया पर्वोक्तदोषापत्तिः । ज्ञान- मात्रस्य तु गुणत्वेन गृण्याश्रिततवनियमादहं जानामीत्यनुभवाघ्च नाऽऽतमत्वम्‌ । अतो नाऽऽत्मा पूर्वोक्तः कोऽपि । द्वितु तेभ्यो भिन्न एव ॥ स च श्ञानाश्रयः रवतो जटः सुखदुःखादिमच्वेन तेद्धेतुविहितनिषिद्धाक्रियाकर्तुत्वस्यापारहा यत्वाव्कतां च । तर धाकताभ्यागमादिदोषापत्तनित्यः । स च प्रतिरीरं भिन्नः । स॒ एवाहपरत्यय. १५४ भासत चर ज्ञानच्छाप्रयत्नादूयरत तस्य गणा इति । एवमनिदृरूपं कर्तारं भौक्तारभा, त्मानं ते कल्पयन्ति । तस्य पदाश्र॑तत्चन्नाननेकविशातिदुःखध्व॑सो मोक्षस्तदभावाश्च ममर् इति च | मर्यारतावद द्विविधा निरीश्वगः मेश्वगश्चति । निरीश्वराः कापरिमः सेश्वराः पतिञ्नल्ाः । ताव्रभावप्यवेमयतः । यदि सुसदःखाचय आत्मनो धमाः स्थयस्तवा तर मवि्वाग्त्वनानिल्यत्वं रेमाते । अनिन्यले चानिमाक्षिपरमद्धः । आत्मनो मोक्ष णाथ किट दासं प्रव्रनम्‌ । सम आत्वं ययनित्यः प्रागव विनष्टस्तदा क उपः तुष्य्यः शआाम्रण त्रन्धमवल्य । एवमपदरव्यामावादरपद्र्कं शाखमेव व्यथं स्यात्‌ । अतः सखदृःखाद्‌^ नन आत्मना गणाः किंतु ये गुणाः सक्छरजस्तमांसि तत्प ग्णामा इम अन्तःकग्णधमाः । आत्मा त्सङ्घाद्‌ासीनचिन्मावस्वरूपः । तस्य प्रकुति- ग्रणाविवेकेन कतेत्वादिरन्धः । शासरीयविवकन्ञानान्न मोक्ष इति श्षाघं सफलम्‌ । तथा च निःसुखाऽनानन्दुरूपाहकागाद्विप्रकाक्चानूमेया याचित सा आत्मेति । भाद्रस्त कतुत्वादरीनां प्रकृतिधरमत्वस्वाकार कत्त्वभक्तत्वयाः सामनाधिकरण्येनान॒मवादू यः कर्ता म॒ त्व भक्ता इत्यवद्यै व्राच्यम । अन्यथाजन्यक्रुतेनान्यरय भाग उच्यमानेऽन॒भ- वान्छदेप्रसज्ञोऽव्यवस्था च रयात । तथा्कृताभ्यागमाद्िदाषोऽपि दवारोऽतो नास- टोदासीनचिन्माचरूपर अत्मा । कितु तद्िरक्षणः । तथा ह्यह मामन्यं च नं जानामीव्यायनभवादात्मां बद्मोपतः । तत्रेकश्िदशो द्विती या<चिरदै्षः । चिदं. धन तस्य द्रत साम्मितिप्रत्यभिन्ञाविषयत्वं च । अचिरे स्ञानसुखादिरूप- ग्णिभिलं पानद नानमीति ज्ञेगलं चन चिर्दाचद्रपमात्मानं वदन्ति । तदुक्त पराभियक्तैः-- | दं कपि वदन्ति खानि त पर प्राणान्मनश्चापगे सद्धं ल शरणिं द्थिगमथ पर कंचिस्वितं निःसुखाम्‌ । नो नानं -र्विःस्वभावमपर चिद्रज्जदं चतर २।८्‌नसस्वालवि तदपे तत्रास्य का निश्चयः ॥ १९ ॥ इति । सर्वद्ग्रत मद्ृषएटयः स्वरव्मत्यनुसारमनत्मानमाद्मतया तर्कयन्ति । परंतु नह नानाऽरिति किं न । नेति नेतीति निषधं कवत्या श्रत्या--अन्यथा सन्तमलत्मान- न्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणाऽन्मापहारिणेति िर्भत्स्यन्त एव । भत्रत्थं श्रतेग्मिप्रायां यदाह चावीकश्वातुभतिकों देह एव अत्ति । तत्र. विमर्हः | १९ पतानेऽपि मनुष्यदेहे कश्चन जनिमारभ्य यावदेहपातै दारिद्रत्नवियोगादिनानविधबुः-- सेराक्रान्तौ ऽपरस्त्वारोग्यसेपच्थादिप्रयक्तसखयत इति वेषम्यं कतः समनुभूयते । नद्य- न्तरेण कारण्वेषम्यं विचित्रे कार्यं भवितमर्हति । यतो नीलपितादिविविधरूपेभ्य एव॒ तन्तुभ्यधिच्वर्णः पट उत्पयते नैप्वणेभ्यस्तन्तभ्य इति प्रसिद्धम्‌ । न चोपा तसमानसामप्रीकेणेकेनेव कूलेन निर्मितेषु ष्टेषु त्रिनाऽपि करणवेचिव्यं कचिद्‌ दुग्धादियोगः वप्रचिद्र॒गर्हितवस्तुसबन्ध इति वषम्यं हृष्यते । तद्रुज्जगत्यपि स्वभा. वत एवेवुं वैषम्य स्यादिति वाच्यम । यतस्तेटवत्यादिहेतुसाम्मे दपादीपान्तरे बीजादङ्‌- कृरादिद्वारां बीजान्तेः च जायमाने यत्समन्य॒नानतिरिक्तं च दहनप्रश्ाशनं संस्थानसामर््यं च षं स॒ तस्य स्वभाव इति प्रसिद्धं टाक न वेषम्यं स इति) तस्यापि वस्तुस्वभावत्व उच्यमाने स्वस्तृनां यहच्छयेवात्यन्तेलक्षण्येनाग्यतस्था शां व्यवह।रविलोपः प्रसज्येत । तत्रपि भोजकादृष्टमेव वेषम्हेतुरिति न स्वाभाविकत्वम्‌ । तस्मादनुभ्रथमनि वैषम्ये प॑प- पुण्यातिरिक्तिस्य कस्यापि द्रष्टस्य कारणस्यासंभवाद्ृष्टमेव तद्धतुरित्यात्या स्वीका- यम्‌ । तथा च तदाधारतया देहातिरिकतिः पूवेजन्मसेबन्ध्यात्माऽऽवरयक हत्यायाति । अपि च प्रवत्निमात्र इषटसाधनताज्ञानं कारणमिति टोकराखयोः प्रसिद्धिः । सत्येव जातमात्रस्य शि्ोः स्तनपनि याऽऽया प्रवृत्तिस्तस्याः कारणनदनीं त- दिष्टसाधनताज्ञानं तस्यास्ति किंतु प्राग्भर्वीयमेव तद्च्यम्‌ । ततोऽपि तादहशज्ञान- द।ञजन्मान्तरसंबन्धी देहव्यतिरिक्त आत्मा स्वीकार्य हइृत्याग्राति । अपि चचे- तनानां वस्तूनां रथप्रासादादिसंघातरूपेण या प्रवृत्तिदरष्टा खोक सा तदुपभोक्तपव- सिद्धचेतनाधीनेवोपलभ्यते नान्यथा । तद्रत्पथिव्यादिभूतानां क्गीराकारेण परिणतेरपि तदुपभोक्तपर्वसिद्धनेतनाधीनत्वं वाच्यम्‌ । ततोऽपि दरेहमिन्ः पूर्वसिद्ध एवराऽस्ते- त्यायाति । अपि च स्वप्नकाले जाग्देहाभिमानाभविऽपि जागरे स्वप्नदेहापगमेऽपि सो हमिति प्रत्यभिज्ञानस्य दरनाज्यातिस्मराणां तच्छन्ञानां च प्रत्यक्षेणाऽऽत्मनि देहभि- जनत्वानुभवात्‌ । ग्रहविकेनाभिभूतस्य व्यवहरतोऽपि प्रत्यभिन्ञानादशनादा विग्रहस्य परशरीर णापि म्यवहारभोगादिदर्शनाच देहन्यातिरेक्त एव आत्मेति निर्वंचिकित्सं सिध्यति । यस्च हारीराकारतया परिणतानां मतानां गुणश्चेतन्ये तत्रोच्यते । रूपरसादीनां भतविरेषगुणानां सर्वान््रति प्रहणयोग्यतानुभवानद्वचतन्यस्यापि तद़गुणत्वाङ्गीकारे १४ आमतत्व~ परेहणं स्यात्‌ । त्नास्तीत्यतो न भूतशुणश्चेतन्यम्‌ । अपि च मदिराषयवेष हिण्वादिषु मवृराक्तेभेदवदृदेहावयवेष्वपि चेतन्यवेविध्यप्रसक्तेनानाचेतनानां नियमेनेक- मत्यासंभवाद्‌ युगपदनेक सिंधुराकृष्टस्य कदृलीकाण्डस्येव देहस्योन्माथः स्यात्‌ । अतो न देहधरमश्वेतन्यम्‌ । अपि च मरणोत्तरमपि भूतपरिणामस्य देहस्य सत्वा. तद्‌] तच ज्ञानानुपरन्धेर्न ज्ञानं देहस्य धमः । यत्त॒ देहार्धीनोपलम्भनियमाञ्ज्ञानं देहम इति । तन्न । आलोकाधीनोपलम्भनियमेऽपि रूपादे"न्यधर्मत्वस्य स्पष्टत्वात्‌ । स्थूलोऽहं जानामीति प्रत्ययस्त्वयो दहति रक्तः स्फटिक इत्यन्योन्याध्यासमूलको भरम एवेति न तेन देहस्याऽ<त्मता सिध्यति । घटप्रदीपयोरिव प्रकाश्यप्रकाशकयो- भरमवतिभावानुपपाक्तलक्षणो बाधोऽप्यत्र वर्तते । केच प्रत्यक्षमेकं प्रमाणमिति वदतस्तव न प्रत्यक्षातिरिक्तं प्रमाणमिति वचने कथंकारं प्रामाण्यमास्थेयम्‌ । तदपि प्रमाणं चेत्सवेथा निदोषं वेद्राशिः कि परामाण्यमुज्ज्चति तवासंबद्धप्रहपेन । किंखहे गोरः स्थूल ° इत्यादिप्रत्ययेः शरीरा त्मबुद्धः सर्वेषां जनानां जन्भप्रभ॒ति स्वभावत एव संपरव॒त्ता । सत्येवं सवंज- नीनमिवं देहातत्वं बोधयत्तव॒ राचमपूवौ्थाप्रतिपादनेन प्रयोजन्ञन्यं निष्फल- मेव स्यात्‌ । ननु श्तिस्मृतिपुराणेतिहासादिभिधीनिकवश्चनाय रिप्सुपाकिल्पितगाथाभिश्च विप्र रन्धान्खपुष्पायमानपरटोकसुखादिप्रत्याराया नानाविधवतोपवासतपःसंयमादिषु खर्वेतर- विन्चराशिव्ययसाध्ययज्ञदानपरःसहस्रविप्रभोजनादिषु च द्रेशेषु निमग्मान्महाजनानुप- ठभ्य तेर्षां तल्छहर्परिहाराय विल वेदादिप्रामाण्यनिरासपरःसरमिदं वार्वाकशाच्ं प्रवृत्तम्‌ । अनेन हि सुनिश्चितनस्ितिक्याः सरवे जनाः परलोकादिभ्यो निर्भयाः सन्तः स्वच्छन्दं रमन्तामिति । तथा सति कथं निष्फटमिदं दुशनमिति चेद्धन्त तहिं वेदवेषत्प्व्तं तदेव देन न केवलं नेष्फल्यादुप्रमाणमित्यपि तु प्रहेषमूल- परच्छन्न्‌त्रवचनवत्सवदा प्रमाणबहि्भतमुपेक्षयमेवेत्यायाति । अपि चायं परलोकाय- भावस्त्वया केन प्रमाणेन निश्चितः । नहि प्रत्यक्षेणेति वक्त शक्यते । विद्य मानपदार्थग्राहिणस्तस्य भाविनि वस्तुन्यप्रवृत्तेरनुमानादीनां तु प्रामाण्यं नास्तीति तव सिद्धान्तः । अतो यद्धिचिदेतन्नास्ति परलाकादिरिति कथनम्‌ । तस्मात्‌ पित्रोर्वीर्यदोणितारभ्यां करर्बुद॒वुद्‌ विक्रमणे त्पन्नस्य कष्ठलो्टवदचेतनस्य भक्तेनान्नादिनोपचयं गतस्योत्प- स्यस्तितावृद्धिविपरिणामापक्षयविनाक्षेति षडविकारस्य स्नाय्वस्थित्वद्धमांसान्त्रमन्जा- विर्ञः । ११ रुधिरकेशमकठमूत्ररलभ्मलालायज्ुचिभूयिष्ठस्य देशकालवस्तुभिः परिच्छिन्नस्य ननाधिष्याधि- भोगस्थानस्य प्रणापाये ईमक्षानस्थितघटवद्पविनस्य श्वभिभ॑क्षिते विष्ठावक्षेषस्य कृमि- भिराक्रान्ते कीटावश्िष्टस्य दाहे च भस्मनाऽवशिष्टस्य शरीरस्याऽ<त्मत्वं वदतस्तव मनुष्यपरोः केवलं मोगलाम्पदृयप्रयुक्तवेदप्रदेषमूलकमिदं दुमतमनाद्रणीयमेव समीक्ष्य- कारिभिः श्रेयोर्थिभिरित्यपरम्यते । इति देहात्मवादखण्डनसंग्रहः । अथ यद्रुक्तमपरेण तदेकदेहिनेन्द्रियाण्यात्मेति । तन्न छ प्रत्येकमिन्द्ियमा- त्मा उत तेषां समुदायः । आयेऽधिषठत्ुणां नानात्वात्समप्रधानानामनेकेषां निय तैकमत्यासंभवेन स्वस्वविषयोपभोगाय युगपद्विरुद्धदेशाकर्षणे देहस्योन्माथप्रसद्धः । न चोपभोगलक्षणकप्रयाजनवशाद्गुणप्राधानभावेन सांख्यमतसिद्धसच्वरजस्तमसां गुणानाभिवे- क सार्थान्तीतपुरुषाणामिवेकमत्यं स्यादिति वाच्यम्‌ । गुणप्रधानभावे विनिगमकाभा- धात्‌ । उपभोक्त॒रन्यस्यानभ्युपगमेन सांख्यमतवेरक्षण्या्च । एकसा्थान्त्गतपुरुषाणा - मपि न यावज्जीवमैकमत्यनियमोऽस्ति । प्रयोजनमेदे तेषां वेमत्यादिदर्षनात्‌ । द्वितीये चक्षुराषेषिन्ियेषु मध्य एकेकस्योपघाते तव्धटितसमुद्ायभङ्धनाऽ<त्मनो नार्‌ विन्धमकादये नेव जीवेयुः । किंच निद्रास्वप्नयोरिन्द्रियाणां मनसि ठीनत्वादात्मनोऽ- भवेन तदवस्थादयं निःसाक्षिकमेव प्रसज्यत । अपि च निद्रायामिव भरणेऽपी- च्दियाणां म्भसि विद्याद्‌ द्येर्विेाभावेन मरणादिव निष्ठायाः सर्वेषामपि भयं स्यत्‌ । नैनु मरणे प्राणीत्कमदिसमदुःखानां प्रतिरससधानाद्धयं जायते नाऽ<लनाशसं- भवनयेति चेन्न । ताहशदुःखानभिञ्ञानामपि पश्वादीनां मरणाद्धयं रश्यते । नं हश्यते च तदभिन्ञानामप्यविनाश्यात्मदहिनां तच्वज्ञानां तत्‌ । देहविनाशप्रातिसंधानाद्धय- मित्यपि न । परदेहनाशप्रतिसंधाने तस्यादुशेनात्‌ । तस्मदिहाद्‌वात्मत्वामिमानप्रय॒- कमेव तद्िनाशप्रतिसंधानजं भयं वाच्यम्‌ । एवमिन्द्रियात्मवदेऽपि तेष्वालसत्वाभि- माननिवन्धनमेव तद्विनाशषप्रतिसंधानोत्थं भयं वक्तव्यं नन्यथा । तथा च भरणा- दिवि निद्राथा अपि भये दुवारमित्यायाति । अतो न तत्समुदायोऽप्यात्मा । कणो ऽहमद्राक्षमित्यादिरिन्दरियधमसामानाधिकरण्येनाषताप्रत्ययस्त॒परस्पराध्यासानिवन्धन एव । अतो नन्द्रियाणि प्रत्येकं समदायो बाऽस्तमेति सिध्यतीरतीद्धियात्भ- धाद्प्रत्याख्यानम्‌ । भथ युक्तं प्राणात्मवाविना प्राणापानन्थानादानसमानेति पशचदृत्तिकः शीाम्तः* १९६ आत्मतत्वं- संचारी वायुरेव प्राण इति । तत्रोच्यते । नोक्तः प्राण आत्मा भवितुमहति । जडत्वात्‌ । यदं घटादिवस्तुदज्जडोऽयं प्राण आत्मा मवेत्तहिं तद्वदव जडन शरीरान्तर्वतिंना स्नाय्वादिनाऽपि वस्तुना किमपराद्धम्‌ । येन तषामास्मत्वं नोच्यते भवता । यदि तेषां पृथिवी- विकारतया देहादिवत्पार्थिव्ान्नाऽऽत्मत्वं तदा प्राण्स्यापि-आपामयः प्राण इत ्रुत्या<तरविकारताश्रवणादनित्यतया नाऽस्त्मत्वम्‌ । अपि च रज्जस्थानीयेनान्नेन ह्ययं बद्धस्तस्मादुन्नाधीनतया परतन्त्रत्वान्न प्राण आत्मा भवितुमर्हति । अपि च सुषपतो जीवात्मनः परमात्रन्यप्ययः श्रूयते स्वमपीतो भवतीति । प्राणस्तु तदानीं नाप्येति । कितु सध्वाननिःश्वासवेगोपटब्धेविंशेषता वत्ति रभते । अतो न प्राण आत्मा) किंचाहनिशञभविश्रान्तं संचटत्यप्यसिन्प्राणे नाहं चहस्वभाव इति सर्वैषामनभवादुपि न प्राणस्याऽऽतमत्वम्‌ । अता यत्कायक्ारणसघातविधारकतया तत्सरक्चकतय। च पराणन्नष्ठ्प्राततिपादकं भा माहमाप्यथति प्र्नापनिषद्वाक्यमुपम्यस्तं तत्प्राणोपास्िप्रकरणान॒रोधाद्‌चिष्ठात्रधिषठ- ययारभेदुमिप्रायेण प्राणाधिष्ठात्देवताविषयं सज्यम्‌ । यो त॒ प्राणासच्वसक्वाभ्यां मता जीवतीति व्यवहारो दुहितां तां न प्राणिन नापानन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नतावुपाश्रितो । इति कटश्रुतेः प्राणधारणानुकृटन्यापा राश्रयप्राणातिरक्तजावनेकहत्वात्मस्वासत्वप्रय॒कतप्रणसत्तवासरत्वानमित्तकावित्यन्यथासिद्धौ वक्तव्यो । प्राणे परप्रेमस्पदत्वानुभम कस्तु दहन्दरियादाविवि तावृत्म्याध्यासमूलक हति न॒ तन प्राणस्याऽत्मतं सिध्यति षाध्यम्‌ । इति प्राणात्मवादनभिरासः । अथ यदुक्तं मनआत्मवादिना दहन्द्रियप्राणभ्य आन्तरं सर्देन्द्ियाध्यक्ष मन एवाऽत्मा अस्त्विति तदिदानीं निरस्यते । करतहान्यक्कृताभ्यागमादिदोषापनस्षये ह्नादिल्वमात्मनो नियतमङ्काकायम । मनसस्तु तन्मनोऽकुरुत । अन्नात्‌ प्राणो मनः पत्यपिति श्रुतिषृत्पत्तिश्रवणन सादित्वान्नाऽऽ्तत्वमित्यायाति । ()\ अपि च ज्ञानकारणानां चक्चरदीन्द्रियाणां थथा नाज्न्म्तवं तथा मनक्तः ल्यत्रमना अभूवं नाश्राषमिप्यायनुभवान्मनसा दयेव पश्यति मनसा ह्यव णोतीति रतो कतुः पार्थक्येन करणवाचिन्या वृतीयया निरवह्ञास्च सरूपादिज्ताने साभान्थ- तस्तस्य करणत्वात्‌ स॒खाग्नुभवे विधतः साधनत्वास्य माऽ<तमष्वपरिति प्राध्नोति । अपि च~ अनमात तधा विधीयतति प्रस्तुत्य तस्य यो्णि्ठी मागस्तन्मनः। मयं हि साम्य मन हत्यादिना दार्दराग्यापनिषदि तरयान्नकरायत्वश्रदणात्‌ , अन्न. विमश्चः । १७ गतशणदोषाभ्यां मनोमारिन्यमनःप्रस।दाद्रीनामनुभवसिद्धत्वाच्च दहाद्विवन्मनोऽपि नाऽऽ- त्मेति । अपि च--मनो हि दिविधं प्रोक्तं शुद्धं चाश्ुद्धमव चेव्यनन मनसः शद्धाशदाभ्यवहारप्रय॒क्तञुद्धत्वाश्चद्धत्वधर्मोपितत्वश्नवणान्नित्यज्ुदधस्वरूपादरात्मनो ऽत्यन्तवेल- क्षण्येन तस्यानात्मत्वं सिध्यति । किच--मन एव मनुष्याणां कारणं बन्धमो- क्षयोः । बन्धाय विषयासक्तं मुक्तये निविषयं स्मृतमिति श्रुत्या मनसा बन्धमाक्षहे- तुतायाः श्रवणात्तस्य तदोषेबध्यमानत्मभिन्नत्वेनानात्मलं निश्चीयते । अपि च ज्र त्स्वाप्रतोगप्रदकर्मण उपरमे जाग्रत्स्वप्नावस्थयोः प्रशान्त ततः सुषष्त्यवस्थायां स्व- स्वविषयेः साकं चक्चुराद्वीन्द्रियगणे मनसि ख्यं गते मनसोऽपि--सषुपिकाट सकले वि्छीने तमोभिभृतः स॒ुखरूपमेति । मनश्च मन्तव्यं चल्यादिश्चत्या विटयश्रवणात्तस्याऽऽ- तत्व उच्यमाने सुषरप्तावात्मनाशप्रसङ्काद्‌त्मनित्यत्वप्रतिपाद्कश्चतिवियेध)ऽभ्युद्‌यनिःश्रय- साथपदेशवेयर्थ्यं च स्यात्‌ । नन्वस्त॒॒ नाम सुषुक्तवात्मगाश्ो जागरे पुनरुद्धवश्च का हानिरिति चेन्न | सुषष्त्यवस्थायामात्मनाशस्वीकरि सुषुपेस्तत्परय॒क्तसघस्य चानुभवितुरभावाद्ुत्यतस्य पुंसः सृखमहमस्वाप्मिति स्वापसखयोरनुसंधानं न स्यात्‌ । तन्न॒ सर्वप्रसिद्धमत। ने तदानीमात्मनाश्लो वक्तुं युज्यते । मनसो विलयः, तन्तिरोधानं वा तत्समये सिद्धमेव । तस्मान्न मन आत्मा । किंच मम मनश्चरपलं दु्निग्रहमिति मनस्या- त्मभेद्‌ः - सर्वेषां प्रसिद्ध॒ एवेति '“ मनआत्मवादिमतनिराससग्रहः । अथ यद्यपि मनस आत्मत्वनिर।सेन मनोवुत्तिविरोषस्य क्षणिकविज्ञानस्या- प्याध्मत्वं प्रत्याख्यातं भवति तथाऽपि प्रत्यादख्ययात्मप्रवाहपातितया क्रमप्रा्त्वा चक किंचिदुच्यते । यदीयं त्वदभिमता आटयविज्ञानपदवास्या क्षणिकविज्ञानव्यक्तिरासमां भवेत्तर्हि लोकिकं फटसाधनं स्वै निष्फलमेव स्यात्‌ । नह्यन्यः करोति अन्य भुक्तं इति सूपपद्यते । अपि तु योऽहं कमाकरं सोऽहमिदानीं तत्फलं भञ्ज इत्थ- नुभवेन पूर्वापरकालानुवतिनः स्थिरस्याऽऽत्मनः सुस्पष्ट सिद्धतया न क्षणिक. ज्ञानस्याऽऽत्मत्वं संभवति । नन्वेकस्य क्षणिकविज्ञानस्य नाऽ्त्मत्वमुच्यते मया कित्व - हमहमिति विज्ञानधारेवाऽऽत्मा । तच समानसंताभवतिनां मध्ये प्राचीनः प्रत्ययः कमं करोव्यत्तरश्च तत्फटं भृङ्कः इति चेत्‌ फिमियं विज्ञानधारा क्षणिकविज्ञानध्य- क्तिभ्योऽनतिरिक्ता वाऽतिरिक्ता । तस्यास्ताभ्योऽनतिरिक्तत्वे क्षणिकविज्ञानानां पूरवो पतरकालास्परित्वेन परस्परवात।नभिज्ञतयेकमत्यस्य दुःसंपादत्वाद्‌ मोगच्छया तत्सा घननिमातुत्वस्यानुषपत्तिः । किंच यस्य॒ हि भोगार्थः प्रयत्नोऽनुष्ठीयते नास्तयेतादरश; $ 9८ आत्मतच्वच- कोऽपि स्थिरो भोक्ता त्वन्मते । तथा च भोगे भागा्थुमेव स्यदिवं पक्षोऽपि मोक्षाथमेव । तथा च रादवेफल्यमापतेत्‌ । न च मधुररसभावितानामाम्रबीजानां भृमावृक्तानामङकुरकण्डस्कन्धदाखापष्टवादि- क्रमेण यथा फटे माधर्यं दृष्टं तथा कार्यकारणभावसंवलितिविज्ञानधारान्तगतकारणभूतस्य ूरवपरषविज्ञानस्य क्त्वं कार्यभूतस्योत्तरस्य तु परम्परया फलभोक्तृत्वं॑ स्यादिति बाच्यम्‌ । व्यभिचारोपलन्धे्नेवं संभवति । नद्यपाध्यायबदरभ्यमुभृतं शिष्यबुद्धिः स्मरति तवुपचितं क्फलमनभवति वा । व्यतिरिक्तय विज्ञःनधारा क्षणिकविज्ञानव्याक्तभ्य शति ेत्तह्यात्मा क्षणिक इति तव॒ सिद्धान्ता भज्येत । स्थास्यात्मन एव त्वया नामान्तरेणाङ्गी्रतत्वात्‌ । अपि च दष्टाते जट्धरादौ यत्‌ क्षणिकत्वं प्रमितं तत कि यत्‌ सत्तक्षणिकापित्यननेवानभानप्रमाणेनात प्रमाणान्तरेण । नाऽऽयस्तवदुक्तरय क्षणिकत्वस्य कृवाप्यदष्टचरत्वेन दृष्टान्तरयासिद्धातस्यानुमानस्यानत्थानात्‌ । न द्िती- यरतनैव प्रमाणान्तरेण स्मत क्षणिकत्वतिद्धो सच्वहतकानुमानं व्रिफलमेव स्यात्‌ । किंच सतत्वमप्यथक्रियाकारिवरूपमिति वक्तमयक्तम । तथा सति मिभ्यासर्पदशा- देरपि भयगात्रकम्पादिरूपाथक्रियाक।रित्यन सत्वं सिध्यत । इत्यवमायनकदषणगणग्रासान्नःसारमिद्‌ क्षणक्रविरानात्मवादिमतमादिति एव छन्यात्मकत्वादूगगनकृसुमायमानत्युपरम्यत । यच्च विज्ञानपद्वास्याया बद्धेरात्मस्माभिहिक स्थिरात्मवादिना तच्पि न | तस्याश्चित्प्रतिविम्वग्रादिज्ञानक्रयारर््तिप्रधानान्तःकरणधमत्वनापच्यादिमचात्पाणादिवद्‌- नात्मत्वं विस्पष्टमेव । न च वुद्धरुपरन्धिज्ञानमित्यन्थन्तिरपिति वैशेषिकमूतराव बद्धिगनीषा पिषणल्यादिकोशाच्य कानमव सेद्धिस्तदेव चेतन्यं चेत्यवगम्यते । तथा च। मतरयाऽऽःमत्वमविरुद्धभिति वाच्यम्‌ । त्वदुभिमतविज्ञानस्य परिच्छिन्नतयां नापरिच्छिन्नात्मरूपता तस्य संभवति । अपि च-आत्मानं रथन काद्ध शरीरं रथमव तु । बद्धं त॒ सारथिं विद्धि मनः प्रग्रहमेव चेति कठ।पनिषयात्मनो रथं खद्धस्त॒ सारथित्वं प्रव चितम्‌ । तेनापि विस्पष्टमेवानात्मत्वं तस्याघगम्यते । किच तस्माद्वा एतस्माद्विज्ञानमयाद्‌न्याऽन्तर आत्माऽ<नन्दुमय शति तेत्तिरी- योपनिषदि विज्ञानमयादुन्यस्याऽघ्नन्दुमयस्याऽरूमन उपदिष्टत्वान्न विज्ञानं बुद्धिरात्मेति सिध्यति । विज्ञानं यन्न तुत दव्याद्िः शरातिस्तु यज्ञफटो पभोग्यविज्ञानपयकोषति- धयत्वेन व्याख्येया । उपरसंह।रे स्वान्तस्याऽलनन्दुमयस्याऽऽत्मन उपद्विष्टत्वात । इति (्थरविक्ञानात्मवादुनिरासः । ॥ विमर्षः । १९ एवं चार्वाकादिभिमस्तिकैः परिकल्पितानात्मनः प्रत्याख्याय वैशेषिकाय- स्तकैः परिकल्पितात्मरवरूपाणि समासतः प्रत्याख्यायन्ते । तत्र॒ यदाहुरवैहोषिक- ताकिंकप्राभाकराः--दहेन्द्रियमनःप्राणादिभ्यो भिन्नो ज्ञानाश्रयः स्वतो जड आका- शादिवद्विभेः सुखदुःखादितरेचिञ्यात्‌ प्रतिशरीरं भिन्नः कर्ता भाक्ता चाऽ<त्मा तस्य पारिमाण्डल्यपरिमाणवन्मनःसंयोग वद्धच्ादयो गणा उत्पद्यन्ते । गणाश्रयत्वाज्चासो द्रभ्यमित्यादि । तयोच्यते । अनकेषां जीवानां सवमृतंद्रव्यस॑योगानुकूटपरममहत्प- रिमाणाश्रयत्वरूपं विभत्वमद्धीक्रतं चंदकेकरिमन दृह सर्वजीवानुप्वेशषाचेत्रत्मन एवेदं ससन रेचात्मन एवमादिरूपाया व्यवरथाया अभावात्‌ सवेषां भोगरसाकयप्रसद्ध- स्तथा चक्षरादाल्धियाणि हरीर प्रयत्ना धर्गाधरमो चत्यतेषां भोगसाधनानां सव- साधारण्यनास्यवदं साधनं नाश्यस्यत्यवं नियमोऽपि नितरं दृघटः । नन॒तत्तदात्ममनसायगस्तनतदरात्मविदषगरण हतुस्तथा च स्याद्धागव्यवस्थेति चेश्न । सर्वेषामेव मूर्तद्रव्यसंयोगार्हणामात्मनां तत्र संनिधानान्पर्ते मनोऽपि क्रिया- वादेक स्मिन देहे यगपत्स्वैरात्मभिः संयोग गच्छति । ततोऽस्यघेदं मनो नान्य- प्येति विनिगमकं तच नानभृयत । न च जन्पान्तरीयतसदद्रृषटविरषापगहीतं तत्तन्मन इति विनिगमक मस्तीति वाच्यम्‌ । जन्मान्तरेऽप्यदशात्यत्तेमनःसपेक्षतया स्वस्य स्वापेकष्यदृष्टसावश्षत्वनाऽऽत्माश्रयदोषापततस्तत्र मनोन्तरस्वीक्छरि चानवरथापत्तिरिति द्रषटव्यप्र । न चाहमिदं कर्म कुत्वाऽस्य फल प्राप्स्यामीत्यमिसंपिरेवादृष्ठनिपामकः स्यादिति वाच्यम्‌ । यतः सोऽ्यत्ममनोयोग- भ्यवस्थामन्तरेण व्यत्रस्थां न रभतेति । नन्वकस्मिन देहऽनेकात्मनामनप्रवे्नो पि तत्तदात्मसमतवेतस॒खादां तत्तद्‌ात्मजन्यतः- वच्ठेद्कं वेजात्यमद्धीकत्य ताद्रक्वजात्यावच्छिन्नसखायपभोगे तत्तदेहव्यक्तरहतुत्वं कत्प्यते । तथा चाऽऽत्मान्तरजन्यतावच्छेदकयेजात्यावाच्छन्नसखोपभोगे तहहव्यक्तेरहेतुत्वात्‌ । देहा- न्तरस्येव तव हेत्वा सांकर्यप्रसङ्गः सखायपभोगस्यति चेत्तद्यात्मेकत्वे सर्वः पुसिभिरेव भाव्यं वा दुःखिभिरेव वा । सव्यं क्श्चन सुखी कश्चन दुःखीति कृतः समनुभयते । ततः समन॒भूयमानसुखादिवेचिच्यान्यथानुपप्याऽऽत्मनानात्वमका- मेनाप्यवर्यं वाच्यापित्यात्मनानात्वसाघकेन तवाभिमतस्य सुखादिवचिच्यस्य देहलक्षणे- रेवोपाधिि््यवस्थायां सिद्धायां निश्चितं तदेचिञ्यै नाऽन््मनानात्वं साधयितुं प्रभ- बति । तथा च निष्प्रताणणवाऽ<त्मनानात्वं त्वयोक्तमिति नरशङ्गादिवद्वाङ्माजमेव तन्न॒ तत्वतः सत्तां ठभते । किच भक्षितेऽपि लृक्ुने न शान्तो व्याधिरिति न्यायेन रवीक्रुतेऽप्यात्मनीनात्वे यथा नोपपयते तदचिञ्यं तथोक्तमेव । यच्चोक्तमा- 9 आत्पतत्व- तमनःसंयोगादब्द्धश्यादुयो गृणा उत्पयन्त इति । तव्पि ने । यतः तावयध- योरेव संयोगो दष्टस्तथा च निरवयवत्वेन त्वदाभिमत आन्मन्यएापसिमाणस्य मनसः संयोग एव न जायते । कुतस्तं ज्ञानादीनामुत्पत्तिः । आत्मनो द्रव्यत्वे यदृदर््य तत॒ सावयघित्यवर्जनीयेन सावयवत्रेन तस्यानिव्यत्वमनिष्टं प्रसज्येत । यन्न॒ चेत- स्यमात्नो गुणः स्वयमचेतन एवाऽऽतेत्युक्तं तदपि मनोरथमात्नम्‌ । नहि चेत- नाचेतनत्वेन विरुदद्धस्वभावयास्तया्मधरिभावः संभवति । अन्यथा भास्वरत्वं तमस ओष्ण्यं वा जलर्य धर्मः स्यात्‌ । नेवमनुभयते । अतो नाऽऽत्मधर्मश्चेतन्यम्‌ । किव ज्ञानस्याऽ<त्पधर्मतं जदषर्माणां जडत्वद्रीनाद्रूपादिवज्ज्ञानमपि जडमेव स्यात्‌ । यता जदधर्मतत । तथा च जगदान्ध्यप्रसङनान्धस्येवान्धलग्रस्य विनिपातः पदे पद्‌ इति महदनिष्टापातः । अतो न जटात्मगुणश्चेतन्यम्‌ । यास्वाऽ<त्मा जड इत्युक्तं तत्रोच्यते । आत्मनो जडत्वे सप्तोत्थितस्य पसः सखमहमस्वाप्सं न किंचिदवदिषमिति साुप्ताज्ञानसुखस्वाषयोरनुसंधानं स्वानुभवं तदिदानी न स्यात्‌ । यतः स्मरणं तत । स्मरणं च संस्कारद्वाराऽनुभवपुवंकम्‌ । अनुभवरतु सषप्तावेव वान्यस्तथा च केनानुभृतं तदज्ञानं स्खं च तद्‌। । नद्या तग्णन ज्ञानेनति रक्तं दावयते । आत्मनो जन्मज्ञानसमवायित्वाभ्युपगमेऽपि त्वया स॒षा्िसमय जन्यज्ञानस्तामान्याभावाभ्यपगमात्‌ । स्वयमात्मनेति चेज्जडः सः । नहि जडोऽन॒भवितमहति तत्सखादि । अन्यथा घटादेरपि जडस्यानुभ वित्त्वं दुष्परिहारं भवेत । तस्मद्रात्मा जड हत्यक्तिरपि निःसारेवेति वरेषिकायु- कात्मस्वरूपनिरासः । अथ यदुक्तं सांख्यपातञ्जलाभ्याम्‌-निःसखानन्दोऽहंकारादिप्रकाङानमेयोऽसः दोदामसीनचिन्मान्रस्वरूप आत्मा । स च भोक्तेव वैवलटं न कर्तां । कृतत्व ्रकुतःेव । सखदःखादयश्चान्तःकरणघर्मा नाऽस्त्मनः । एवंभूतस्य तस्य प्रकरुति गुण।।ववेकनिमित्तो बन्धः । हाच्रीयविवकविज्ञानान्ु मोक्ष इत्यादि । तत्रोच्यते । आत्मनो निरानन्दस्वरूपेऽभिहिते तस्य लोष्टादिवत्‌ स्वतः प्रपरपदत्वाभावन ससं दुःखाभाव वा किमपि न स्पहयेत्सः । यो हि स्वरसतः प्रमी स एवान्यप्रयक्तं सुखादिकं कामयते नान्यः । त्था च प्रकृतिगुणाविवेकः प्रय्तो बअन्धरस्तद्वविकविज्ञानप्रयुक्तश्च निविधदुःखात्यन्तनिवृत्तिरूपो मोक्षः कस्य स्यान्न कस्यापि । एवमचेनस्य प्रधानस्य तदर्थं ॒प्रवु्िरपि व्यर्थवेति नाऽऽत्म। निःसुखनन्दस्वरूप इति वक्तं युक्तम्‌ । पिपर १. अथाऽऽत्मनो नित्यत्वानुमेयत्वस्वीकरि यथा परेहदरषर्यं हिताहितिप्रापिप- रिहारानुकूरुक्रियारूपया वेष्टय <नुमेयस्तथा स्वदेहेऽप्यहंकारादिपरकाशेनानुमेयः । एव- मनुमेयत्वा विेषात्परात्मसमवेतं दुःखमनुभवितु यथाऽसमर्थोऽय तथा स्वसमवेतं वु.ख- नप्यनुभवितु न शक्यतेऽनेन । तथा सति प्रतियोगिनो दुःखस्य ज्ञनाभवेन तद्‌- त्यन्ताभावात्कं मोक्षं न स्पृहयेदेवायम्‌ । सत्येवमात्मनो विमोक्षणाय प्रवृत्तं रान इयथमेव स्यात्‌ । अतो नाऽऽत्मा नित्यानुमेय इत्यायाति । एवं तस्यासङ्गोदासीनचिन्मान्नस्वरूपतायास्तवयाङ्ीक्तत्वात्‌ तच्चतो गृणस- बन्धङ्नन्ये निविंकरि गुणसंबन्पप्रयुक्तातिहायानाधारे चाऽ<त्मनि तापलक्षणो भोगोऽपि न संभवति । न च रजसा सत्व तप्यमाने सति सत्वानुसरी पुरुषोऽपि तप्यत इवेति भे क्तत्वमरुपचर्यते तस्मिन्निति वाच्यम्‌ । न द्पचारमात्रेण भोक्तृत्वं सिभ्यति । अन्यथाग्निर्माणवक इति माणवके्नित्वोपचारात्‌ सोऽपि दहेत्पका- दायेहा । किचि यथा भरत्यादीनां स्वार्थपुरःसरमेव राजाद्यपभोगाय प्रव॒त्तिरप- भ्यते तदत्पुरुषभोगार्थं प्रवर्तमानस्य प्रधानस्यापि कमपि स्वार्थमुदिश्य प्रवृत्तिवा- च्या । नच भोक्तृशक्तेर्हीनस्याचतनस्य तस्य कश्चित्प्वा्थः संभवति येनेवमपि तत्प्र्तेत । तत्र यवरेवमुच्येत चेतनस्य प्रवृत्तिरेव स्वार्थनिबन्धना नाचेतनस्येति तर्हिं प्रयोजनोहैशेन प्रवत्तिरपि चेतनस्यैव संभवति । न कद्‌चिदुप्यचेतनस्येति पुरुषस्य भोगां प्रधानस्य प्रवृ्पिरित्यसंगतमेवाक्तं भवतेत्यापयेत । किंच यदि स्वथ मकृतव पुरुषः कर्मफलानां भोक्तेत्यभ्यपगम्येत प्रकृतिश्च दूर्वाणाऽभोक्तरीतिं स्वीक्रि- येत तद्‌ कृतस्य कर्मणो नैष्फल्यपकृतस्य ख फृठाभ्यागम हत्यापयेत । तथा सति धमधिमप्रतिपाद्कं शास्रे व्यर्थं स्यात्‌ । एवं -देषदत्तस्यापराधे यज्ञदत्तस्य दण्डप्रसद्धोऽन्यस्मिनभुञ्जाने<न्यस्य तुपिप्रसङ्कश्च वुष्परिहियो वेदितव्यः । ननु न कतुत्वप्रयुक्तं भोक्तत्वमुच्यतेऽस्माभिः स्तु हकृराक्तिमत्वात्‌ पुरुषो भोक्तेति चेद्‌- सङ्भोदासीनस्य तस्य तन्न संभवतीत्युक्तमेव प्राक्‌ । ननु पुरषस्यासङ्कोदसीनचिदेकस्वभवाल्पकरुतेश्चाचेतनत्वात्पङ्ग्वन्धयोरिव प्रत्येकस्या- सम्थत्वेऽपि परस्पराविवेकलक्षणसैबन्धेन प्रकृतिपुरुषयोः प्रवृतिभोगो ध्यत इति चेत्कोऽयं परस्परयोरषिवेकः । कि विवेक विज्ञानस्याभाव उतेक्यज्ञानम्‌ । नाऽऽयस्त्व- न्मते पृथगभावपदाथास्पीकरिणाधिकरणात्मकस्य तस्य षिवेकविज्ञामोत्तरमपि स्ाद्धोग- प्रयोजकविवेकस्यानिवृतेरमोक्षाभावप्रसङ्गः । न द्वितीयः । क्स्त॒तों भिन्नयोस्तयोरेक्य- जञानं सद्विषयकामिति वक्तुमक्क्यमेव । अतो ऽनिवं चनीयेक्मविषयपिति वाच्यम्‌ । तरथा सत्यद्रेतपतप्रवेक्ञापत्तिरपरिहार्या स्यात्‌ । ९३. आत्मतस्च ~= किशायपविवेकः कि प्र्तर्मः पुरुषस्य वा । तत्र प्रकृतेरिति वक्तुम युक्तमेव । यतोऽचेतनायास्तस्याश्चेतनधर्मश्रयत्वं गगनकुसुमायमानम्‌ । नेव पुरुषस्य धमे इत्यपि संभवति । यतो निरविंकारासङ्कचिन्माचस्वरूपस्य तस्याकिविकाख्यधर्म- कथनं वाचवालतां नातिक्रामति । एवं स्वरूपत आश्रयतश्चानिर्वास्योऽयमविषेकः पुरुषस्य भोगहेतुनं संभवतीति विज्ञेयम्‌ । तथा विवेकस्याप्यविवेकरेन समं तल्ययोग- ्षमत्वान्न तेन मोक्षः सिध्यतीति सांस्यमतपिद्धात्मस्वरूपनिरासः । अथ यदुक्तमात्नो जडाजडस्वरूपत्वं भादः । तत्रोच्यते । एकस्येव वस्तनों मिथो विरुद्धतेजस्तिमिरोभय।त्मकत्वमिवाऽऽत्मनोऽपि जडाजडस्वरूपत्वं श्रतिस्पत्यनभवविरुदं वक्तुमयुक्तम्‌ । नन्वहेप्रत्ययकषियो यः स आत्मेति सकलसंमतम्‌ । तथा चायं घट पट शक्््यादिज्ञानविषयस्य घटदेयथोक्तन्ञानरूपातीन्द्रियव्यापारजन्यज्ञातताश्रयत्वरूपं ( भ्ानविषयत्वं ) ज्ञाती घट हत्यायनुभावास्सिद्धं तथेवाऽऽना<प्यहप्रत्ययालकाती- न्वरियथ्यापारजन्यज्ञातताश्रयत्वरूपमहप्रत्ययविषयत्वमहमित्यनुभवाद्ाच्यम्‌ । ततश्चा ऽऽ त्मनश्िद्‌करूपत्वेऽद्धीक्रि यमाणे तदनुपपन्नम्‌ । नहि चिदेकस्वरूपः स ॒ज्ञातताश्रय्व जञानकमत्व भजति । ज्ञाततारूपसंवित्कर्वृत्वात्तस्य कर्तृत्वकर्मत्वयोरेकत्र विरोधात्‌ । तस्मादहेप्रत्ययावेषयत्वनिवाह।य जडंशोऽप्यात्मनि स्वीकार्यं एव । स्वीकृते च तस्ि- त्तक्निष्ठाहेप्रत्ययजन्यज्ञातताश्रयत्वरूपमहैप्रत्ययविषयत्वमुभयात्मनस्तस्य संभवतीति चिद्‌- चिद्रूपत्वमात्मनः संभवतीति चेन्न । कं (्पितेऽप्येवमवचिद्‌ शे ऽहप्रत्ययजन्यज्ञातताश्रयत्वरूपमहंपरत्ययविषयत्वमात्मन आ. शामोद्कायमानमव । यतो जाद्रयांशस्य तदिषयत्वयोग्यत्वेऽपि विरद॑ङ्षस्य तद्विषय- त्वायोग्यत्वात्तवुभयात्मकस्याऽऽत्मनो <हंप्रत्ययविषयत्वं दृरपितम । नहि पुरुषमगोचरयत्‌ कैवं दण्डं गेष्ैरयज्ज्ञानं दण्टसंवटितपरुषविषयमिति प्रसिद्धम्‌ । येन चिदंशा- विषयक प्यहृपरत्यये जादटरयांङमात्राविषयत्वेन चिद्‌चिद्रप आत्मा विषयः स्यात्‌ । यदि त्वात्मन) <हंप्रत्ययविपयत्वनिरवाहिय चिद्‌ंशो.पिं विषयत्वं स्वी क्रियत तहिं तेनैवो पपत्तावात्मनो जडांशकल्पनं स्यथमेव । तथेक्न कर्ीकमत्वदोषतादृवरथ्यमप- सिद्धान्तश्च स्यात्‌ । किचाऽ<त्मनिं कतप्यमानोऽयं जडांशः किं नित्यसिद्ध आगन्तुको वा । तत्र नित्यसिद्ध इति वक्तुमशक्यमेव । यतः श्रुत्यादिप्रमाणेरात्मनभ्निदेकस्वरूपत्व नित्यसिद्धमुपदिश्यते नाचिद्‌त्मत्वम्‌ । अतो निष्प्रमाणकमिदमात्मनोऽरधजरतीयमंश्च- तोऽचिद्रूपत्वकल्पमप्‌ । विमा: । २९ किच प्रयोजनमप्यस्याचिदशस्वीकारस्य नोपलभ्यते । यच्चाहप्रत्ययव्रिषयत्व- निवोहायेवं कल्प्यत इत्यक्तं॑तद्रप्यध्यस्ताहंकारताद्‌त्म्येनोपपयते । द्वितीये कत धितकारणादात्मनि जडांशस्योत्यत्तिवाच्या । सा च चेतनस्याऽऽत्मनोऽपरिणामित्वा- वृसङ्धतया निमित्तसंबन्धायाोगाचच न संभवति । नन्विच्छां विना द्वेषमन्तरा चष्टानि्प्रा्तिपरिहारसाधनेध लोकरिकेषु शाघ्लीयेष च कर्मसु प्रवृर्यसिद्धेरविकारिणधिदंशस्य विच्छायनाश्रयत्वात्तदाश्रयधया जडा हो<प्यात्मन्यङ्घीकाय इति चेत्कीढशं प्रवृत्तिकत्त्वमात्मनोऽभिपरेते तद्धेविच्छादिमचं ध । न तावद्रास्तवं श्रतिस्मतिसहस्रैरात्मनोऽसङ्काकरतत्वस्वभावत्वस्य प्रतिपादनात्‌ । ग्यावहारिकं चेत्कत्तवमुच्यत तहिं तदध्यासनाप्युपपयत इति न तन जडाशस्तत्र सिध्यति । अतः सर्वथाऽनुपपन्नेयमात्मनि जडांडाकल्पनति प्रमादिनो बहिश्चित्ताः पिडुनाः कटहात्स॒काः । संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताङायाः ॥ $्ति संन्यासिनो<प्येवमपलमभ्यन्त चत्‌ स्मि वक्तव्ये कर्मिणो बहिमृलाः सन्ती- त्यथकाद्वातिकाद्रबहिमखानां कर्मिणामयं विचित्र आत्मस्वरूपप्रतिपादनप्रकार उपेक्ष्य एवेत्यायाति | इत्थं निरस्तेष समासतश्वावांक्रादिनास्तिकेवादिपरिकल्पितेषु वेरेषिकायास्तिकाभि- हितेषु चाऽस्त्मरवरूपेष्वथाक्तनिराससाक्षितयोपटक्षितं देक्षकाटादिसमस्तोपाध्यनवच्छि- अरमनायनन्तानन्दचिन्पातरं सकटदोषास्पष्टमापनिषदमात्मतच्वं प्रदरोनीयं मङ्गलप्रयोजन- पिति प्रुतविमरशविरोषभृतं दैतादतविमक्ेमवतारयतं संक्षिप्योपनिषत्तात्प्यं प्रद्‌ ते । तत्न बह्मतश्वं विस्पष्ठमपदेष्ठमादो तत्त्वं संग्रहण सूत्रयति श्रनिः-भस्मा गां हवुमेक एवाग्र आसीक्नान्यकिः चन पिषत , इति । आत्मब्दस्यार्थो महर्षिभिरेवं स्मर्यत- यश्चाऽ<प्रोति यद्ादत्त यच्चाति विषयानिह । यच्चास्य संततो भावस्तस्माद्रासेति गीयते ॥ ( लिङ्क अ० ७० श्छो० ९६ ) इति । अस्यायमर्थः-- द्विविधो द्यात्मा स्यवहा.विरिष्टः केवङ्श्चेति ) व्यकहारोऽपि त्रिषिधः- जागरणं स्वप्नः सुपपतिश्वेति । तत्र सुषुप्ताक्धं जीवः स्वोपाधिविलये पति परमानन्दरूपं ब्रह्म प्रप्नोति । तथा च केषल्योपनिषदि श्रूयते-सुषु्तिकालि शकटे विटीने तमोभिभृतः सृखरूपमेति ८ केव० १३ ) इति । तस्मादाप्नोती- श्याप्षेति स्मर्यमाणं प्रथमं निक्चनं द्रष्टव्यम्‌ । २४ आत्मतक्व- स्वप्नावस्थायाभयं जीवो जागरणस्थपद्‌ाथवासनाः स्वा आत्त । तथा चै वाजसनेयिनः पठन्ति- स यत्र प्रस्वपित्यस्य सवौवतो मात्रामपादाय स्वयं विहत्य स्वयं निमाय स्वेन भासा स्वेन ज्योतिषा र्वपिति ( बव ४।३।९) इति । अस्यायमर्थः- यद्वाऽयं जीवो वाक्चक्चुरादिदराविधवाक्यकरणोपरतिरूपं स्वापमा- प्नोति तदानीं सर्वावतो गिरिनदीसपनद्रमनुष्यपभ्वादिसर्वपदाथोपितस्य लोकस्येन्दरये- रवलेव्यमानस्य जगता मात्रं हशरूपां वासनामपादाय तत्तत्पदार्थभ्योऽपच्छिय स्वयं स्वीक्रुत्य ततो जागरणाभिमाने स्वयमेव विनार्य स्वप्ने जगद्रूपं च स्वयमेव निर्माय जगदाकारेण परिणतपदाथावभासकन युक्तः सन्‌ प्रस्वपितीति । तस्माद्रा सनानां स्वाकारदादत्त इत्यात्मति द्वितीयं निषंचनं द्रष्टम्यम्‌ । जागरणावस्थायां चक्षुरादिबद्यन्द्रिये्बाह्यरूपादि विषयानत्ति भदक्ते । तथा चाऽऽथर्ब- गिकेराम्नायत--स्सयन्नपानादिविचित्रभोगेः स एव जाग्रत्परितृप्तिमेति ( कै ०१२) श्ति। ततो बाह्यविषयभोगानत्तीत्यात्पेति वतीयं निवचनं द्रष्टव्यम्‌ । उपाधिविशिष्टस्यावस्था- र यमुपजीम्य निक्चननत्रयमुक्तम्‌ । अथ केवलस्य निक्चनमुच्यते-- ययस्मात्कारणादस्याऽऽत्मनो भावः स्वभावविशेषः सततः परिच्छेद्रहितिः । तथा च सत्यं ज्ञानमनन्ते बह्म ?८(८ ते० आ० प्र ८ अ० २ ) इत्यत्र भ्रत्यन्तरे देशपरिच्छेद्‌कालपरिच्छेदराहित्यलक्षणमनन्त्यमभिहितम्‌ । एवं सत्यात्मत- स्वनिर्दर॒स्य प्रस्त॒तत्वादखण्डेकरसत्वेन संततत्वमात्मशेब्दस्य प्रव॒त्तिनिमित्तम्‌ । यदि धातुप्रत्ययजन्यमवयवाथमुपेकष्य रूढिमाश्रित्य स्वरूपवाचित्वमरच्यते तदाऽध्य- स्तस्य निखिलस्य जगतोऽपिष्ठानत्वेन सवस्वरूपत्वमस्ति । न दह्यारोपितानां स्प. धारादण्डमालाबर्टीवदुमुन्रितत्वादीनामा्िष्ठानभूतां रज्जमन्तरेण किंचिदन्यद्वास्तवं स्वक पमस्ति । किं बहूना यय्ययमात्मक्ञब्दो योगिकों यदि वा रूढः सर्वथाऽपि संत- तोऽखण्डेकरसः सर्वजगद्‌पिष्ठानतेन तदीयवास्तवस्वरूपभूतः पदार्थं आत्मराब्दैन विवक्षितः । वेशब्दोऽवधारणाथः । इदमिदानीं सर्वजनीनप्रत्यक्षादिप्रमाणेः सर्यैरपि प्रतीयमानं जगदे सृष्टेः पृवमात्मेवाऽऽसीन्न तु कार्यभूतं नामरूपात्मकं जगद्‌सीत्‌ । नाप्यालगोश्वरो सब्दप्रत्ययावास्ताम्‌ । छोके प्रत्कायभूतषटश्चरावादुत्पत्तेः पूर्वं॒प्रष- धास्ति न तु धटादिकम्‌ । तथाऽपि मरदगोचरों शब्दुप्रत्ययो वियते एव । तद्र त्रापि प्रसक्तो सत्यां राब्दुप्रत्ययावपि वैरब्देन व्यात्तं । देहन्द्रियार्दनामभोवन जिहवानिष्पाथस्य शाब्दस्य मनानिष्पा्यस्य प्रत्ययस्य चाभावः सुतरामुपपद्यते । गन्विदमालाऽऽसीदिति सामानाधिकरण्यन जगदर्िष्ट्यमात्मनः प्रतीयते । नीटमुत्पष्ट- मिति परामानाषिकशण्यश्रवणे सल्युत्पलद्रभ्यस्य मीरुत्वगुणवेशिष्ट्यस्य प्रतिभासात्‌ | विमरीः २५. मवम । वैशिष्ट्ये सत्यरब्दस्य वेयर्यव्रसद्धात्‌ । इदार्मं जर्गद्िदाष्ट आत्मा प्रतिभासत इत्यनुपपत्या स्थितिकालं परित्यज्य केवलमातमानं वक्तुमप्रशब्देन सष प्राचीनकार उपादीयते । तदेवमनेन वाक्यनाखण्डकरसमात्मतच्ं सूत्रित भवति । एकादिश्ब्देरखण्डेकरसत्वमेव स्पष्ठी क्रियते । काके वश्नाद्धपदयर्थघ स्वगतः सजातीयो विजा तीयश्नेति जिविधो भदोऽस्ति । यथा शाखस्कन्धपत्रादीनां परस्परप्रतियोगिको यक्षस्य स्वगतो भेदुः । वृक्षान्तरप्रतियोणिक्रः सजातीयः । पषाणप्रातियो- गिको विजातीयः । तद्रद्‌त्मनोऽपि प्रसक्तवेकशब्देन स्वगतभेदो व्यावत्यते । वक्षवश्नानात्मको न भवति किंतवकात्मक इत्यर्थः । एवशब्देनाऽऽत्मान्तरव्यावृत्तिः । योऽयमरेकः स एव न त्वन्यः कश्चित्तादश इत्यथः । नान्यदरव्यादिना विजा- तीयभेदो निषिध्यत । अन्यत्प्रकृताद्‌त्मना विहक्षण किचन सरिचिद्रपि वस्त॒ नं परिषत्‌ । धातुनामनेकार्थत्वान्नाऽऽसीदिःत्यक्तं भवति । न च जगदत्पादुनाय माया- ख्यायाः शक्तेरद्खीकार्यत्वादन्यसद्धावः शङ्कनीयः । आलत्मराक्तेतनावस्तुत्वेन च मायाया; पृथग्गणनानर्हत्वात्‌ । नहि भत्येभ्यो जीवितं प्रयच्छन्तः स्वामिनस्तवेतद्धनं त्वदी- यदाक्तेश्वेतावदिति विभञ्य गणयन्ति । नाप्यवस्त॒भूृतं चन्दरप्रतिजिम्बादिकमभिलक्ष्य हो चन्द्रमसौ वस्तुभ्रतावित्येवं बद्धिमन्तो व्यवहरन्ति । तस्मादद्धीकृतायामपि माया यामात्मनोऽखण्डेकरसात्मतायां न कोऽपि विघ्रोऽस्ति । दशः स यदि तत्रापि जगद्‌नुवर्तेत तदानीं व्यर्थोऽयमयरब्द्प्रयासः स्यात्‌ । सामानाधिकरण्यं तु बाधा. यामप्युपपयते । यस्त्वदीयश्चोरः स स्थाएरित्येवं बाधदुशनात्‌ । तद्वद््ापि यज्ज- गच्वेनेदानीं प्रतिभासते तज्जगन्न भवति किंत्वात्मेवेति योजनीयम्‌ । नन्विव्‌।- नीमपि तस्वदृष्ट्या नेदं जग्कित्वात्मेव । बाढम । तथाऽपि बुभत्सोर्मूदस्य जम- श्वप्रत्ययद्‌ादयादनभवविरोधभ्रमो मा भूदिति सष्टः प्राचीनकाल उपन्यस्यते । काल. स्यापि सृष्टयन्तभोवात्कारवाचकोऽग्राब्दो ऽनुपपन्न इति चन्न । परप्रसिद्धयनुसरणार्थ- ध्वात्‌ । परप्रसिद्धया परो बोधनीय इति न्यायः । परस्य त॒ बुभत्सोः पूसुष्ठि- दर्तमानसृष्टयोमध्ये प्रख्यकालप्रसि द्धिरस्त्यतस्तदीयमाषया बोधयितमग्र इत्यच्यते । अनेनैव न्यायेनाऽऽव्माऽऽसीदिति शब्दद्वयं परप्रसिद्धया योजनीयम्‌ । + पनरुक्त्पिरि्ाराय शब्ददयस्याथभद्‌ऽदगीङ्त्‌ सति सत्ताविशिष्ट अ. त्मत्येवं प्रतिभा- पादसण्डार्थत्वं हीयेत । श्रतेस्त्वात्मशब्दसच्छब्दौ पर्यायतवेनाभिमतौ । अत एवं अत्मा षा इदमेक एवाग्र आसीत्‌ › इत्यस्य स्थने ` सदेव सोम्येदमय मासीत्‌ › इति न्छन्दोगाः पठन्ति । सवेथा स्वभेदुरन्य आत्मा< विवतो ह ९६ तद्वित ~~ _ "म ®= न तु हिरण्यगभादिर्लोकिक अत्मा । ईत्यवमर्थः सायणाचा्थैरेतरेयारण्यकमाध्ये वर्णितः स प्रसङ्गतो ठोकोपकाराथ निदष्ठ इत्यास्तां तावत्‌ । यच्चाऽप्रोतीत्यायात्मराब्दव्युत्पतेः ‹ अयमात्मा व्रह्म › इति श्रतेः स्वतश्चित्सदनन्वा दितीयनह्यस्वरूपो<प्ययमात्मा स्वाश्रयया स्वविषयया स्वानभवगम्यया साभासयाऽवियया सचिदानन्दादितीयन्रह्मस्वरूपात्‌ प्रच्य॒त इव भूत्वाऽस्मिजिविच्छिन्नजन्मजरामरणरोकायने- कनर्थंसकुटे प्रतिक्षणमन्यथास्वभवे मायामरुमरीच्युदकगन्धर्वनगरवदृदृष्टनष्टस्वरूपे कदली- स्तम्भवाननेःसारे नकविधपाषण्डबद्धिविकल्पास्पदेऽवियाकामकमंग्यक्तबीजप्रभवे तत्त- घ्णतोयासेकोद्धूतदर्पे, बद्धीन्द्रियविषयप्रवालाङूःकुर सुखदुःखसंवेदनानेकरसे भूभुवःस्वम- हजनस्तपः सत्येति क्रमक ऊष्व॑टोकेऽतटवेतटस॒तटंतलातटररसातरूमहातट्पाताल- स्याधः सप्तलोके तत्तत्पराण्यनुष्ठितङ्ाभा राभविविधकमत्पिन्नर्‌ खदःखो द्धूतहष शो कन॒त्यगीतवा- दिक्ष्वेङितास्फोरितहसिताकोशितहाहामुच मुचचैत्यायनेकश्ञब्दक्रततुमृलीभूतमहारवे वेद्‌न्त- विितब्रह्मात्मानभवासङ्गसूटदगकसाध्यसमलोच्छेदे भशं विशङ्कटे छुपितफकणिफणामण्डर- च्छायासक्षवेषयिकसखलवाभास संसारारण्ये कामक्रोधलोभमोहमदमत्सरेरितस्तत आङ्- ध्यमाणः सश्ननवरतं सुरासुरनरभतप्रश्मपिाचतथिगादि प्रभेद्मिन्नास्वनन्तयोनिष परितमानों मोम॒ष्यमानः कदावित्कथच्छ्पिण्यपुञ्जपरिपाकवकादवदादितेन भगवतप्रीत्यथनिष्कामसत्कमःा- मृष्ठानेन निर्ग॑तरागदे षादिचित्तमलोऽनित्यत्वादिदोषदशनेनोत्पन्नह।मत्रफलभोगविरामो वेदा. न्तेभ्यः पीयमानं बह्मात्मभावं वभत्सवेदोदितशमदुमोपरतितितिक्षाश्रद्धासमाधानेत्यादि साधनसंपक्नो ब्ह्मविदुमाचायमरमेत्याऽस्चार्योपदर्ञान॒सारेण श्रवणमनननिदिष्यासनं च विधाय ‹ अष्टं बह्मास्मि › इति ब्रह्मात्मभावमधिगच्छति । तदानीमेव नितान्त निवृत्ताविद्मातत्कय्यः सन्‌ | नित्यः इद्धो बद्धम॒क्तस्वभावः सत्यः सक्ष्पः सन्‌ विभृश्चादितीयः । आनन्दान्धियः परः सोऽहमस्मि प्रत्यगृधातरनात्नि संशीतिरस्ति ह्यक्तरीत्या सच्धिदानन्दादितीयनह्मरूपो ऽवतिष्ठत इत्योपनिषदौ राद्धान्तो वरीवतिं । (द्ेतादवेतविमर्शः ) ननु वेचिञ्योपेतस्य चराचरदरेतस्यादेतविरुद्धस्य सरवैटोकप्रसिद्धत्वात्कथं ब्रह्मा. मन! स्वगतसजातीयविजातीयतिभेदत्रयश्ुन्यत्वमद्वितीयत्वमच्यत इति चेत्किमिदं भषदभिमतं दतं प्रामाणिकमुत न । अये किं तत्र प्रमाणम्‌ । यदि ‹ प्रत्य क्षामुमानोपमानज्ञब्द्‌।; प्रमाणानि › इति प्रमाणानकत्वबोधिन्या निरपेक्षरूपया श्रुत्या ्ापितं देतमिति तहिं प्तयक्षानुमानादिकमेव देते प्रमाणम्‌ । तथा हि-अथ दतस्य विमरहाः । ७ साधकं दतम्‌ । आहोसविशैतम्‌ । आय आत्माश्रयो दोषः, साध्यसराधकयोरेक्यात्‌ । दितीये त्वसंभवः । साध्यविरुद्धत्वात्‌ । नहि ग्रीष्ममध्याहनाकेमण्डलमन्धकारस्य साधद्धं वृष्टम्‌ । यस्य सत्त्वे यस्माभावो नियतः स तस्य विरोधी । यथा भास्करोदये तमसोऽभावो नियतः । अतो मातण्डस्तस्य विरोधी । दरददेतोदये द्वेतस्थाभावो नियतमन॒भवसिद्ध्‌ः । अतोद्दैतं दतस्य विरोधीति कुतस्तस्य तत्‌ साधकं भवेत्‌ । प्रत्यक्षादि प्रभाणं दतस्य साधकपमिति चेत । तस्य प्रत्यक्षादेः प्रामाण्यं केन सिद्धम्‌ । यदि प्रत्यक्षादेः प्राम।ण्यसाधक्.मन्यदुस्ति तहिं प्रत्यक्षादिप्रामाण्यसाघकस्य तस्य प्रीपाण्यसाधकमप्यन्यदपेक्षितं तस्याप्यन्यत्तरयान्यादत्यनवस्था प्रसज्यत । अथ प्रमाणं स्षप्रामाण्ये निरपेक्चमेवेति चेत्‌ 1 निरपक्षे तर्मिनुप्रामाण्यग्रहस्य भमत्वापात्ति- दर्वीरा । तथा सति अन्तेन तेन यत्‌ साध्यते तदपि भमान बहिभूतं भवि. तुमर्हति । यदि प्रमाणासिद्धमपि तत्सत्यमित्याग्रहस्तदा वन्ध्यासुतदिरपि सत्यत्वं प्ाप्मयात । अथ सर्वानुभवः स्वयं प्रमाणम्‌ । न तच्र प्रमाणावेक्षा वर्तते । कृर- स्थितकङडकणं प्रति किमर्थमादरद्य इति सवेप्रसिद्धुप्रवादस्यापीदमेव तात्पर्य ज्ञेयम्‌ । स्वर्येसिद्धेन तेनानुभवेन प्रमाणं संसिध्यति । सिद्धेन च तेन प्रमाणेन निष्प्र तिषन्धं दतं सिध्यत्येवेति चेन्न । यतोऽनुभवानुसरेण कस्यचित्‌ प्रामाण्यमङ्गीक्तं चेत्‌ प्रमेयधपि प्रमाणं भवत्‌ । तदपि हि तवाभिमतानभवसिद्धमस्ति । यदथयेनाऽऽत्मना उत्पद्यते तत्तनैवाऽऽत्मना निश्वेतव्यं भवतीत्येतदपि न समञ्जसम्‌ । कदाचिद रज्ञरपि सर्पौत्मना परिणता भवतीत्येतावता न केनापि अन्तेन पुंसा सर्प. रूपेण सा निश्चीयते । किचि प्रमा्धीनं प्रमाणम्‌ । प्रमाणपिक्षा च प्रमा । इत्थ न्योन्याश्रयदोघोऽपि दुर्वारः । भमप्रमासाधारणोऽन॒भवरत साध्यसिद्धावम्यभिचरिण साफल्यं नेव लभते । अतो याव्रननिदु्टं किमपि प्रमाणान्तरं न प्रदश्यते ताव- तममाणमेव न प्रसिध्यति । स्वयमलन्धात्मकं सत्कृतस्तददेतस्य साधकं स्यात्‌ । इत्येवं हैतवादिनो मते दतमेव प्रमाणतः सिद्धं न भवति वचेददैते किं प्रमा- णमिति नस्य प्रश्रो वन्ध्यापु्रप्रश्रवन्नच्छतर इत्यत्र नास्ति संदेहः ! तत्पर्य-मान- मेयातीतस्याद्रेततत््वस्य मानविमदकरन्मत्तवदुपेक्ष्य एवेत्यन्ततः प्राप्नोतीति ज्ञेयम्‌ । मानाभावेड्ैतमपि न सिध्यतीत्यच्यते तर्हिं सति पत्रात्यन्ताभावे वन्ध्याया अपि सिद्धिम त्यात्‌ । पुत्रात्यन्ताभाव ए वन्ध्यायाः प्रकुतं स्वरूपमिति चेन्मानमेयायावि- लद्ैतस्यात्यन्ताभाव एवाद्रेततच्चस्य मुख्यं स्वरूपमिति गृहाण । तथा सति शून्यवा- प दवेतदित- ैपररद्धः इति चेद्दरैतस्य शन्यत्वमस्माकमिष्टमेव । प्रमाणामवेन हि द्वैतं शयन्यतामिष गच्छति । अद्वेतं तु प्रमाणस्यासत्वे जात्वपि किंचिदपि हन्यतां न स्पृष्ठति । प्रत्युत प्रमाणसक््व एवद्देतस्य शान्यत।याः संभावनापात्तिः । यो हयन्यस्यास्तित्वाषद्धौ परमाणान्तरवेक्षां न करुते स स्वस्यास्तित्वे कथं प्रमाणमाकाड्क्षेत्‌ । प्रतपति हि तिग्मरहमावन्यत्राप्यन्धकारः सम्यक्पदं न कमते । तदा तस्मिक्षेव भगर्वीति मातण्टमण्डलेऽत्यन्तभास्वरे( ति ) तमः कृतः स्थास्यति । अतः सवौतना तु्णीभाव एवाद्रेतं जेयम्‌ । ननु विना प्रणाणमज्ञानं न निवत्ते । यत्र हि प्रमाणस्य संपर्कस्तत्रैव हयज्ञानस्य निवारा । सति हि दीपायालोकसंसरभे रज्ज्वन्ञाने तवुत्थसर्पप्रतिभास- वास्तं गच्छति । असति च तास्ति चत्‌ । किमसिद्धं सिद्धं वा प्रामाण्यमुहि- स्यत्थमापायते । आये वन्ध्यासूनुकततक मगजलस्नानस्य प्रसद्धः । द्वितीये त॒ दुरुद्धराऽ- नवेस्थेव । यदा मरुमरीचिकातोयन चण्डर््मिमण्डलं शीतलं भवेत्तदेव जगदेकमुलं ब्रह्मत्वं ॑ प्रमाणेन प्रकारितं स्यात्कदाचित । प्रमाणप्रमेयायभावे सष्पिरेवेति चेत्‌ । सूक्तम्‌ । प्रमाणादीनामभवे हि जाग्रदायवस्था नैव सिध्येयुः । परं तत्साक्षी स्वयप्रकाशका वा स्वर्यसिद्धा बोधात्मा भगवान्स॒षुतिशब्देनाभि- हितोऽप्यनात्मभ्य। विव्क्तिन तेनाखिल्द्तादधो परितः प्राति मोक्षास्यश्िन्ता- पाणिः सलीलं पाणिगतो भवतीति तच््वदिनामबाध्योऽनुभवः समष्ठसतीति बोध्यम्‌ । नन॒ प्रमाणारनङ्खीकारे श्षास्रीयः लोकिकश्च सर्वोऽपि तदुपजीवी व्यवहारे लुप्येतेति चेत । आस्तां नाम व्यवहारस्य लोपः । निरुद्धः प्रवृत्तो वा मधतु व्यवहारः । स्वथाअबुद्धमुर्श्येव सः । यस्य त्वात्मतच्वबोधेन विज्पप्रायो म्यव- हारः स जीवन्मुक्त एव ज्ञेयः । अत एव श्रतिरपि--“ यत्र त्वस्य सर्वमस्मेवाभू- तत्केन कं पश्चयत्केन कं विजानीयात । यत्रे नान्यत्‌ पश्यति नान्यर्दरदिजानाति स॒ भमा ” हत्युपदिषशति । स्मृतिरपि-- “ यस्त्वात्मरतिरेव स्यादात्मतुप्तश्च म।नवः । आत्मन्येव च संतष्टस्तस्य काय न त्रियते । ति तदथमनुसरति । व्यवहारो्परि भहमनुकम्पा चेत्तदुर्थं॒प्रमाणमदह्धी कुरु । तेन जन्तूनां जीवनयात्रा सिध्येत्‌ । अथापि सर्वतः प्रदीप्त आत्मयाथात्म्यबोधाप्रौ शलभवत्तठुभयस्य विलेपेन निःशेष द्वैतं भस्मसाद्धवत्येव । हर्यं॑तापत्रयं सच्चेसस्यापशान्तिः कदाऽपि न स्यात्‌ । तदुपञचान्त्यभाष तदबोद्धरि जीवे केवत्यस्य वार्ताऽपि दुष्करा । दृश्यमार्जने सत्येव तद्क्ञातरि विभर्हाः म९ भादागतं बोदृध्त्वादिकं चिराय विलीनं जायते । सबीजस्य तस्यात्यन्तविलय एव क्षमावोऽवगन्तव्यः । नन्वास्तां नामं अमसिद्धमपि प्रमाणम्‌ । का क्षतिः । यद्रदहैतकषादिनस्त्व ते ओमाकषिद्धाऽपि श्रतिः प्रमाणं तद्वदेव द्वैतपक्षे अ्रमसिद्धमपि प्रत्यक्षादिकं माणमेवेति चेन्न । न दह्यद्रेतसिद्धान्ते वेदोऽपि प्रमाणभ्रिति भगवती श्रतिरव वय॑ कथयति । तथा हि--^“ नेह नानाऽस्ति किंचम । विज्ञातारमरे केन विजा- यात्‌ । यत्र त्वस्य सर्वभात्मेवाभृत्‌ तत्केन कं पश्येत्‌, केभ कं विजानीयात्‌ । व॒ वाचा न मनसा प्रप्तुं ह्क्यो न चक्षुषा । मत्याः स म्रत्युमाप्रोति य श्ह नेव ॒ पष्यति । एकमेवाद्ितीय. बह्म । यत्र वेदा अवेदा भवन्ति । यद्‌(चाऽन- युदितं येन वागभ्युद्यते । यन्मनसा न मनुते येनाऽऽहमनो मतम्‌ । तदेव बह्म व॒ विद्धि नेद्‌ यविदुमुपासते । यदि मन्यसे सुवेदेति दअमेषपि नूनम्‌ ॥ यत्न ान्यत्पशयति, नान्यद्‌ विजानाति स भूमा । भूमेव सुखम्र्‌ । नाल्पे सुखमस्ति ति । अतो निरेषदवेतभ्यावृत्तावेव श्रतेः परमं तात्पर्यम्‌ । नाद्रैत्रह्मबोधने । त्र त॒ शाखाचन्द्रन्यायेन दारभूता सा नेव प्रमाणम्‌ । “असद्भो न हि सज्जते” ति श्रतेः परमार्थतो योऽसद्गस्तस्य प्रमाणादिदेतेन सह संसर्गः कथं स्यात्‌ । भत एव निर्वि्ञेषमद्रेतं वस्तु सर्वथाऽग्यवहाययामिति वेदः कथयति । तस्माद्‌ ते व्यवहारः कथं सिध्येदित्याक्षेपः प्रश्रो बा द्वैतिन प्रत्यव कायैः । ननु देतम्यावृत्तो श्रुतेः प्रामाण्यमित्युक्तो प्रमाणप्रमेयग्यवहारस्तव गले बला- पतितः । सत्येवमद्रेते प्रमाणादिव्यवहारः सव॑था<संभवीति तव कथनं निःसारमिति न्न । यो द्यक्तव्यवहारः सत्य इति मनुते तस्य बोधाय ^“ पररीत्या परो नीयः ¬ इति नियमं क्षणमवलम्न्य तथोक्तम्‌ । तेनाद्रेतवादिनी मम न ऽपि क्षितिः । ननु वेद्‌ दैतमपि प्रतिपादितमुपटमभ्यते । अतस्तदेवास्माकममिमतम्‌ । प्रत्यक्ष- सेद्धत्वात्तस्येति चत्‌ । ढं बरह्मणो भिन्नं जगदिति वेदेनोपदिष्टम्‌ । उत अवा- पृथगित्युक्तम्‌ । नोभयमपि । यतो ५ एतदात्म्यमिदं सर्वम । सर्व सत्वं बह्म । नेह नानाऽस्ति किंचन । नात्र काचिद्धिद्‌ाऽस्ति । प्रत्योः सर प्रत्यु च्छति । य इह नानेव पश्यति 2 इत्यादिना काक्यनिखयेन निखिलोऽपि भेदः एण्ठतो निराङृतो वेदेन । सुष्टिवाक्येभ्यो मेद्‌: प्रतीयत इति चेत्तदपि न । नहि बरह्मणो भिन्ना ृषट्भवितुं शक्या । यो हि यस्माद्धिनस्तस्थ तस्मादुत्पत्तिन दृश्यते लोके । |, दवेतदैत- पट द्धि्ो धटः काऽपि पटाक्न जायते । मनुष्याद्धक्नः पङ्ारश्वादिर्धनुष्यान्नौत्पथते । महिष द्धि्नो गौर्न महिषाज्जनिं लभते । “ जनिकर्तुः प्रकृतिः ” (पा० सू० १।४।३०.) ईति -चासनस्मह्कत्यर्थे पञमी षिभक्तिर्भवति । ^“ यतो धा इमानि भूतानि जायन्ते । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आत्मम एष प्राणो जायते । तत्सस्यम्‌ । स आत्मा । यद्भूतयोनिं परिपिहयन्ति धीराः ” एवमादिभिः सशिश्रुतिभिः करमीष्मा चराश्वरेस्य अगतो योनिः प्रङुतिः । उपादानकारणमिव्यक्तम्‌ । उपा- द म्रणत्तित्कार्यरय भेदो नास्तीति परदपटजटतरद्धसुव्णकरटककृण्डलादिषु प्रत्य- क्षसिद्धम्‌ । अत एव “ श्वुवा परथिवी धवा यौः ” इत्यादिषेदवाक्येषु पृथि-, व्यादीनां श्चवत्वैमुषवर्णितमुपपयते । अन्यथा सावयवत्वात्कायमूतपथिन्यादीनां नाशः प्रष्यक्षसिन्वः । नेव तेषां स्वतो धत्वं कदाऽपि । अत उपादानमृतधरवबरह्मणोऽभि- ल्त्वाद्ेव तेषां धुघत्धकथनं -सम्गुपपयते । “ महतः परं धवम्‌ ” इति श्रुतौ महमेव शषपदेभोक्तम्‌ । ननु ययस्मादामिन्नं तत्तस्य कार्थ न भवति । यथा मदभिन्ना मस्स्ना न श्रद्‌; कार्यम्‌ । घटो वा घटस्य, तन्तवो वा तन्तूनाम्‌ । तथा बह्मणोऽभिन्न चेज्जगक्नव तस्य कार्य भवेदिति चष्राटम्‌ । अथापि “ एतदात्म्यमिदं सवम्‌ । सर्वं खल्विदं बह्म ” इत्यादिश्रत्या कार्यं कारणाद्भिन्नमुपदिष्टम्‌ । तद्‌- वश्यमभ्यपेयं श्रतिश्चरणेः । यथयभिन्नताकार्यतयोरविरोधाच्छत्यपदिष्टकार्यत्वाङ्खीकरि संकोचः स्यात्तदा श्रतिः कार्यत्व्रममनुवदतीत्येव वक्तव्यम्‌ । तस्या मुख्यं तात्प- ्यमभेद्‌ एव ज्ञेयम्‌ । ययपि म्रदघटयोः सुवर्णकटकयोर्वा अभेदात्तयोर्वास्तवः क।यकारणभावो न संभवति तथाऽपि भ्रमसिद्धः सोऽस्त्येव । स॒श्िप्रतिपादिका श्रतिस्तं लोकप्रसिद्धं भमादनति्किं क।य्कारणभावमनृय वास्तवमभेदं विद्धातीत्येव सिष्यति । अत ए- मृोहविस्णुश्ङ्ियेः सृर्टिर्या चोदिताऽन्यथा । उपायः सोऽवताराय नास्ति भेदः कथंचन ॥ इति माण्दूक्यकारिकायां भगवत्पाद्परमगुरूणां गोडपादाचार्याणां श्रुत्यनुसरी उपदेशः संगच्छते । सोऽपि का्यकारणयोरभेदः प्रत्यक्षप्रसिद्ध हति ब्रूते तेनापि भेदज्ञापिका श्रति- लकिप्रसिद्धं तं भेदमनुवदतीत्येव वक्तव्यम्‌ । कंच यदि महिषाश्ववद्भेदस्त्व मन्भृत्सावदभदसतत्वे च कार्यकारणभावो न संभवति तहिं स अपान्नातिरि स्यत इत्येव वाच्यम्‌ । मोहादध्यारोपितो हि पदार्थोऽधि्ठानाद्भिन्न उपरम्यते । विम; । ४१ यैथा रज्ज्वामारोपितः सर्प्ो, रज्जोरभिन्नः । रद्भारोप्रितं रजत पथगकतत्‌ । मरः मरीचिक्ास्वध्यारोपिततस्य पानीयस्य ताभ्यः पथक्सत्वाभाववद्रा । अधिष्ठानं कहि याऽ<रेप्यस्य प्रसिद्धिरेव न सिध्यतीत्ययिष्ठानाद्धिननमध्यस्तं वस्तु कालेऽपि तन नास्ति । अत एव कर्षण्येनार्पिष््ठिते बरह्मणि प्रतिभातं दतं जमद्‌ बरह्मणे, भिन्न नेबस्तीति श्रुतेदिण्डिमः श्रवण्पथमागच्छति । अत एव च प्रकतं ॒व्रिजत्ती- यभेदमपि सुतरां तत्र निरस्य “ नह नानाऽस्ति किचन, नत्र काचिद्धिङ्क- स्तीति, एकमेवाद्वितीयं बह्म ” इति चवमा्दनिां ` वाक्यानां निचयेन स्वगतक्नजाती. यक्षिजतीयेतिर्रिविधमेददन्यं ब्रह्मतक््वमित्यफोरुषेयो के स्पष्ट पाठयत्ति, । तस्मान्न ब्रह्मणो भिन्नः कश्चन जीवो नाम तत्छतोऽस्ति । नेव च तक्रभिष्ल- ज्ज्जीवाज्जगदपि भिन्न वतत इति सिद्धम्‌ । नन- ८ ऋतं पिबन्तौ सुकृतस्य लोके गहां प्रविष्टौ परमे परर्धे । छायातपो ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च नरिणाचिकेताः ॥ दरा सुपणा सयुजा सखाया समानं वृक्षं परिष्वजति । तयोरन्यः पिप्पलं स्वाद्रच्यनश्रन्नन्यो अभिचाकशीति ॥ भ ० एवमादिवेद्रमन्त्ेभ्यो जीवश्वरयोर्भेद्‌ः स॒स्पष्टं प्रतीयत इति चेत्‌ । बाढम्‌ । कितु प्रातिभासिकः सः । तभोपापिकं प्रसिद्धं मेदाभासं श्रतिरनुवद्तीत्येव ज्ञेयम्‌ । यथा कोऽपि विज्ञः पमानज्ञवद्धिसिद्धस्य रजतस्यानुवद्‌ कस्ते ५“ यां त्वं रजतं जानाति न सा रजतम्‌ । ढि तु शुक्तिरेव ” इत्थस्मिन्विज्ञवावये रजतश्ब्दस्य प्रयोगो भभ्तवुष्दुयनुसारतस्तद्भ्मानेरासा्थ र्यते । तदद्‌ भगवती श्रतिरपि मूढ- बुध्वृयुतक्षिते अविश्वरयाभेदमनुवदति तन्मोहनिरासाय । नोपविति । आपामर- प्रसिद्धत्वात्तस्य । अनधिगताबाधिताथबोधकत्वेन हि प्रमाणसामान्यस्य प्रमाण्यं श।ललोकप्रसिद्धम्‌ । अत एव “ दवा सुपणा ” इति श्रतेरपि देते भेदे वा नेव तात्पथम्‌ । मगवद्याथासम्यजिन्ञासुः साधको श्यापामरप्राकद्धदरेतानुभवतो भगदत्त- त्वदिषयिणीं दुगमतां ज्ञात्वा तत्तादात्म्यं काममसंम्वीति आपाततो मनुते । तेन प्रयत्ने तस्य शेधिल्यं जायते । तथा सति तादात्म्यस्य वार्ताऽपि न श्रयेत । अतो भगवत्तादाप्म्यस्य सव्रथे।पपन्नत्व तद्धिषयिणी ओत्कण्डा चपेक्चिता । ताभ्यां यत्ने तैक्ष्ण्यं साफल्यं च सिध्येत्‌ । अतो मातुरप्यधिकमेमार््रा श्रतिजबनी ¢ सुपर्णपदेन जीविभ्वपयोवैजात्यं भान्तप्रसञ्जितं सुतरां दूरी करोति । “ सन्लाम्ना ” एति बिरेषणेन तयोः समानक्षीरुत्वं स्यापयति । “ समानहीलयोः सख्यम्‌ “ इति ६२ दतदित- तु प्रसिद्धमेव । तच्च सख्यघ्ठुभयोरपि सचिद्रूपत्वेन ज्ञेयप्‌ । तेन च विशेषणेन ताद्रातम्यविषयकदोर्हम्यस्याप्यविवेक्प्रा्तस्य निवारणं जायते । सृष्ठ॒ शोभनो पर्णो पक्षो ययोस्तो सुपर्णो ८ पक्षिणो ) इत्यर्थकेन पदेन तयोः संमीटनं नाम तादात्म्यं कटिनमित्यपि व्यज्यते । सख्यः सख्या सह संमेटनं सा्टजिकमिति प्रसिद्धं सर्वत्र । ननु जले स्थितमपि जलजे यथा तेनासंस्पष्टं तथा जीवसतनिध्येऽपीश्वरस्य तेन सह ॒संमीलन भवितुमङ्ञक्यम्‌ । वस्तुतोऽसद्धत्वादभ्विरस्येति चेत्‌ । अस्याः कह- ङ्काया अपनोदाथेमेव श्रतिः सयजाविति कथयति । युज्यतेऽनेनेति युष संब न्धस्तादत्म्यलक्षणः समाम एकः शाश्वतिकश्च ययोस्तो सयजाविति तस्यार्थो ज्ञेयः । कैयधिकरण्यष्यावुत्त्य्थमर्थात्तामानापिकरण्यवबोघनाय “ समानं वृक्षं परिषस्व- लाति 2 इति ब्रते श्रतिः । सत्यपि सामानाधिकरण्ये विजातीययेस्तादस्म्यं न समवति । जीवेश्वरयोस्त॒॒ साजात्यं सादृश्यं च वतते । सच्िदानन्दात्मना सजा- त्यप्रस्ति । एकत्र स्थित्या च सद्यं विद्यते । एवं साधर्म्ये विराजमाने तत्वतो भेदकस्य वेधम्येस्याभावाञ्च तयोभ॑द्‌ः प्रदत्तजराञ्जरिरिति पर्यवस्यति । निरवयवस्य वस्तुनः स्वरूपमेदमन्तरेण निरुपाथिको भेदः कथं ववतं राकंयः , न द्यकस्वरूपमाकारं, कारो दिग्वा ओपाधिकभेदं विना भिन्ना भवन्ति । स च भेद्रतत्वत उपाधेरेव । नोपधेयस्य । स्वच्छतरे स्फटेके सानिध्यात्‌ स्वीय- ` छोहित्यापञ्चकजयपाकुसुमवदरन्यस्मिज्नात्मधमांसञ्जकस्योपाधेरागन्तुकमेदप्रयोजकत्वेऽपि तस्थै- कदेशस्थत्वं॑नेवोपभेये मेदापादकम्‌ । यथा मउनन्तर्व्तिघटाकाो न माक शाद्धिन्नः । तथा जीवस्य परिच्छिश्नत्वेऽपि परमात्मनो व्यापकत्वायत्र जीव- सतत्रबान्तर्यामितया ईश्वरो वत॑त इति तयोरेकवेशस्थत्वान्न तयोर्भेद्‌ः । कुत्रचित्‌ पाजात्यसादेश्ययोः सत्वेऽपि वुरदष्टवराच्छश्नत्वं दष्टमपि प्रहृते परमं सस्यम- स्तीति नैव अविश्वरयोरभेदः । मानात्वेमथाद्‌ भेदं सवथा निषिधन्ती श्रुतिरपि ५ किंचन) काचन, एक- परध, सधमात्मेष, शत्यादिङ््दप्रयोगं कुर्वाणा सवगतः, सजातीयो विजातीयो वा कोऽपि भेदौ ब्रह्मणि नेवास्तीत्यसंदिग्धं बोधयति । ननु “ नेह ननाऽस्ति 2 इति श्रतित्ह्यणि सजातीयं मेदमेव निव।र- धति न विजातीयम्‌ । सजातीयमेदुप्रत्याछ्यानं त्वस्माकमिषटमेषव । यतो व॑य- भपि दितीयं परमेश्वरं नाङ्गं कमं इति चेन्न । “ क्रिचनेति श्रतेः ” शृं अथा बहमणि ^“ च्विन ” किमपि ' नानां › हतं भेदो वा मास्तीति पा सवविधं द्ेतमथोद्धदं निषेधति । न कैवलं सजातीयम्‌ । स्येदं सुस्पष्ट शु्थ् विमर्शः | ३३ जीवग्रह्मभदस्य, जीवमिथोमेदस्य, जीवजगद्धवस्य जणदृबह्ममेदस्यान्यस्य वा कस्य चित्स्वकपोलकल्पितमे्दपिक्ाचस्य नास्त्यत्र ग्रीप्मीयमध्याह्नमातण्डवत्‌ प्रदीप्यमाने श्रौतसिद्धान्ते कियानप्यवसर इत्यवगन्तव्यम्‌ । एवमेव “ नात्र काचन भिद्‌ नान्यत्किचन मिषत्‌ । आकेवेदं सर्वम्‌ । एकमवाद्वितीयं बह्म ” इत्यादिः श्रुति समूहः सवैप्रकारं भेदं सुतरां निषिध्य परब्रह्मणाऽदितीयत्वं दतस्य च निखिलस्य शक्तिरूप्यवत्‌, मरुमरीचिकातोयवत्‌ रज्जस्प॑वद्वा प्रतिपन्नोपाधां तरेकालिकनिषेघप्रति- मोगिलात्मकं मिथ्यात्वं सुव्यक्तमवेदयतीति बोध्यम्‌ । यस्त॒ जीवं ब्रह्मणस्तच्वती भिन्नं कथयति स मदुवादरात्थं प्रष्टव्यः । तवं कोऽसि । किं जीवः, उत ब्रह्म, आहास्विदीश्वरः । यद्यायोऽसि तहीहवरा- द्विक्नः किंवा ह्मणः पृथक । दैरवराच्चत्तत्र कि भेदकम्‌ । ईश्वरे विय- मानं मयि चावर्त॑मानं सृवैज्ञत्वमेव तथति चद्वादम्‌ । यत ईश्वरः सवेज्ञो नाहः मिति कथयसि ततो “ अथ वद्ध्वा वाक्यरचना ” इति न्यायात्‌ ( निय- प्रात ) सवेशब्दस्या्थ जानास्यव त्वम । स्त्यवं त्वमपि सवे एव। कथं तहिं नाहमिति बरवीषि । ययपि सामान्यतः सवै जानाम्यहमश्रापि विशेषतो न जाना- मीति नाहं सर्वज्ञ इति चेत्‌ । एवमप्यन्ततः शब्दस्या जानास्येव । यतो विशे- धत इतिशब्दस्य प्रयोगं करोषि । यदि शब्दस्या न जानासि तदेश्वर क धर्म सधयसि । येन तस्मात्तव भेदः सिध्येत्‌ । अथ जवाऽपि सर्वज्ञ इति चवेत्कथय मन्मनसि कि वतते । युष्मदुच्च।रितस्य केराब्दस्य योऽथः च एव युध्मन्मनस्यस्ततीति चत्‌ । अनया रीत्या शक्यं सर्वकर्तत्वमपि जवि समाप- तति । अराक्यं त॒ तत्‌ । नेश्वरे जवे च वतते । ईर्वरः सत्यसकल्थो न ५ [9 ओषस्तथेति चेत्‌ । किं सत्यङब्दः संकल्पस्य विरशेषणमुत सेकल्पविषय- ध्य । अद्य तव॒ संकल्पां येन हतुना न सत्यस्तेनेव हेत॒नेश्वरसकल्पौऽपि मैव सत्यः । कट्पितत्वदृश्यत्वरूपो हेत॒रुभयत्र समानः । ईश्वरसंकल्पस्य विरमे परटयाषवकश्चतेः, तस्योदये च सृष्श्रुतेः समन्वयो भविष्यति । सूष्िप्ररयगोचशः संकल्प एक॒ एवेश्वरस्य नित्यः । एवं चेदपि तन्नित्यत्वं न मिभ्यात्वविरोर्धाति ज्ञयम्‌ । जीवसकतल्पः कल्पित इति यथयुच्यत तदा सा कल्पना कत्पिता वा नं धी । यदि कष्पिता तदाऽनवस्थाप्रसद्धः । न वचेत्कल्िता तदेशकत्यना- वत्साऽपि नित्या स्यात्‌ । तन यादृ ईैरासंकल्पर्ताटृश् एव जीवस्यापि संकस्प्‌ हति समयाति । ।\\ तद्वित † नासदासीन्नो सदूसीदति श्रतेः प्रलयकले सर्वस्यैवाभ्वः प्रतीयते । इती- श्वरसंकत्पस्यपि तदानीमसितित्वं ववतुमशक्यम्‌ । प्रलयसमये प्रलयगोचरः संकल्पो <- श्यं स्थास्यतीति चेत्तहिं सर्वप्रलयः कथं सिध्येत्‌ । स तु श्रव्या उपदिष्टः ! अतः परमेश्वरस्य संकत्पाऽपि कत्पित इति सिध्यति । संकल्पस्याभविऽपि न काऽपि क्षतिः । यतस्तदानीं भेदमात्रं॑ निवर्तयितु वये प्रवृत्ता मैव त्वद्भिम- तश्वरसिद्धो । स्वपरतल्यपदर्थषु॒सत्यत्वस्य वार्ताऽपि दुष्करा । सर्वज्ञत्वं सर्वकतरत्वं चाक्तरत्या जीवसाधारणम्‌ । तस्माज्जीवश्वरयोरभेदचर्चाऽपि स्व॑थाऽस- गतेति ज्ञेयम्‌ । जीवन्रह्मणोरपि मेदो नास्त्येव । यतः सवत्मिके तस्मिन बरह्मणि स्ज्ञत्वं, व्यापकत्वमत्पज्ञत्वमित्यादि सर्व संभवति । अतस्तत्र विरोधराङ्काया अध्यनवसरो ज्ञेयः । अनाध्यत्वन सत्यत्वं स्वप्रकरत्वन चि द्ूपत्वं॑निरतिशयप्रेमास्पदतवेनाऽऽनन्द्‌- हपत्वे च जीवेऽपि वतते । अतः ¢“ सत्यं ज्ञानमनन्तं ब्रह्म ” इति ्रत्य- पदिष्ट ब्रह्मणः स्वरूपलक्षणं जीवे निष्प्रतिबन्धे समन्वेतीव्यटन्धावकाश्लो जविबश्म- शोस्त्वदुभिमतो भेवुभृतः कापि विर्टान एवेत्यसंदिग्धं सिध्यति । नन्वेवमपि जीवां नान्तयामी किंत्वीश्वर एव तथेति- “८ इश्वरः सवभूतानां हदैशेऽर्जन तिष्ठति । भामयन्‌ सवेभूतानि यन्त्रारूढानि पायया ” ॥ हति भगवलपतेनिश्वीयते । तस्माज्जविन्रह्मणारभेदो नाम एक्यं वु्टमिति चश्न । तथा हि--भ्यवहारनियन्तत्वं किंवा स्वीयसत्ताप्रदातुत्वमिदुमेवान्तर्यमित्वम्‌ । सत्ताप्रदातृत्व व्वाषष्ठानस्यव धमः । जगद्‌धिष्ठानमूतव्रह्मसत्तयैव नियम्यं निया- मकं च स्वै सत्तावद्तते । स्वीयदेहन्द्रियादीनां जीवोऽपि नियन्ताऽस्ति । याद्ध रकृतं ॑तदेव सवशब्दस्याथः । एवमात्मनः शरीरेन्द्ियादनां नियन्तरत्वाज्जीवोऽपि सर्वनियन्ता वाऽन्तयांमी भवितं शक्यः । मेदवाद्‌ ईश्वरः सवकतां कथं स्यात । ययञ्जीवङ्तं वस्तु तद्‌ श्वरक्रृत कुतो भवेत्‌ । इत्ययं मेदवादिमत इश्वरस्य सवकतरत्वे महानन्तरायोऽस्ति । यदि जीवकरतमपि गस्त्वी.- शकृतं मन्यसे तर्हिं जीवङ्कतं किमपि नास्त्यिवेति स्यात्‌ । तत्वसमञ्जसम्‌ । तस्मात्सरवकतुः कस्याप्यसत्वाद्‌।श्वर एव नास्तीति प्रसङ्गो मेदवादिमते प्राप्नुयात्‌ । दिवा सर्वेऽपीश्वरा एव भवेयुः । तथा सति क्षित्यङ्कुरादिकर्तृत्वेन केवलं विज्ञातृत्वं सिध्येन्नेव सवज्ञत्वम्‌ । अत्पकर्तृत्वेनाल्पक्ञत्वम्‌ । पतस्वाभिमत ईश्वरोऽपि ज्ीबकोरिप्रविष्ट हत्यगतिकतय। वक्तव्यं भवेत्‌ । तिमर: ४५ अधिकक्षता(ऽयवा<पिककर्व्रताऽपि नेश्वरत्वस्य प्रयोजिका । यतस्तत्र हतो <ज्ञत्वस्याकर्वृत्वस्य च प्रवेष्ो वर्तते । ईश्वर एव सव॑कतां बचज्जीवेऽकरवरतवं इरद्धरमेव । तन्त स्वैप्रसिद्धकतत्वविरुद्धम्‌ । विरोधपरिहाराय जीवे प्रसिद्धं कत्वं संरक्षितं॑चेत्तेनैव कायथभवे जीवभिन्न ईश्वगे<न्यथासिद्धः स्यात्‌ । नहि वियते बदानीं तस्यपक्षा । घटप्टादिस्त॒ कृटालं तन्तुवायादिं च लम्ध्वा निरपेक्षो भव. त्येव क्षित्यडकुगदिः परमीभ्वरमपेक्षेत स्वीयजनो । एवमपि सव॑कर्तेति तव सिद्धा न्तहानिः । अदेतसिद्धान्ते त॒ परमेश्वरः सर्वात्मा वियते । अतः सवकतत्वं सर्वज्ञत्व च॒ तदिमिक्निराबाधं वतत इति बोध्यम । प्रखरप्रकाशभारकरमण्टले चक रोपितान्धकारवज्जीवेनेव हि वस्ततः स्वाभिन्ने परमात्मन्यवियावकषतो जगद्रो- पितम्‌ । तस्याश्चाविदय्या आत्मय्याथातम्यवियया बाधे जति तत्कार्यं जगदपि चिराय बाधितं जायते । अत एव प्रज्ञात्मा एव चिवोश्धैतस्तरीयः परमात्मा इति ` माण्टरक्यकारिकायां साक्षात्कृतव्रह्मतत्ते्जगद्वन्यगो पाद मुनिभिरुपदिष्टम्‌ । ननु भवदुक्तरीत्या ° विमर्शे कृते ययर्पीश्वरत्वं सुसंगतं प्रतिभाति तथास्प्ये- तन्मतेनेश्वरेऽनन्तत्वै प्रसज्येतेति चेत । किं संख्यया<नन्तत्वप्रसक्तिरिति ब्रष आहोखित्परिमाणतः । यदि परिमाणतस्तर्हिं तदिष्टमेवास्माकम । संख्यया चत सा नियमेनोपािग्रहणम्राह्या । तदभावान्नेव सा ताच्िकी । अतो नास्माकं काऽपि क्षतिः । यथा सत्यपि दशावताराणां परस्परं मेदे विष्णोर्दक्षविधत्वं नास्ति तेषु सर्वेष्वपि विष्णुत्वं ॒विष्णीरेकत्वं चाबाधितमेव विराजते तथेवेदं सांख्यमन- स्तत्वं ज्ञेयम्‌ । तत्तदुपाधो सव्यक्तचित्स्वरूपेण भोगोऽपि ससंगत एव बोध्यः । अत एव भोगक्ञानयोर्न; सकिर्यम्‌ । सर्वोपाधिष्वेक एव भोक्ता । तस्येव स्वो- पाधिनियामकत्वात्पर्वेश्वरत्वम्‌ । असङ्घाऽनायनन्ता जन्यादिषटढविकारशरन्या्धता संविदेव पारमार्थिकं तत्वम्‌ । तमैव निःरषं दृश्यं कल्पितम्‌ । तदेव प्रत्यगभिन्नं बह्म । तत्रैव ब्रह्मणि भोगो मोक्ता, भोग्यम्‌, नियन्ता, नियम्य, नियमनं, ञाता, सेयं, ज्ञानं, इत्यादित्रिकं कल्पितम्‌ । एतत्सर्व दवेतं प्रातिभाक्तिकम्‌ । तदधिष्ठानभूतमेदेतवस्तु सत्यम्‌ । लोकिकः राचीयश्च सर्वोऽपि भ्यवहारो दइतोपजीवी पृवैपक्षीभूतः । पार- मार्थिकः सिद्धान्तस्त॒ सदाशिवमद्वेतमेव । अत एव चोक्तं वृद्धेः- ८ न निरोधो न चोत्पत्तिनं बद्धो न च साधः । न पपरन वे मक्त शत्येषा परमाथता” ॥ शति । " तदेवाहमिति सतै मङ्गलम्‌ । इति देताद्रेतविमकशषः । संपूर्णं चाऽऽततच्वीकिमर्शेप्रररणम्‌ ॥ नकी दिति से पकः ६५ भत्मोदार- अथाऽऽतोद्धारविभशैः । उद्धरदात्मनाऽभ्मानं नाऽऽत्मानमवसादयेत्‌ । आत्मेव श्यात्मनो बन्धुरात्मेव रिपुरात्मनः ॥ न्धुरात्मा ऽऽतानस्तस्य येनाऽऽतेवाऽऽत्मना जितः । अनात्मनस्तु शत्रत्वे वर्तताऽऽ्त्मेव शात्चवत्‌ ॥ [भ०गी०६।५-६| अथ सल्यामेवेच्छायां प्रयत्यतेऽसत्यां च नेति सर्वत्ानुभवसिद्धान्वयभ्यतिरे- काभ्यां कुतिहेतुत्वमिच्छायाः सिध्यति । अत एव “ जानाति इच्छति यतते ” इति श्नेन्छाकुतीनां कार्यकारणभादसूचकः पोवापर्यक्रमः शाघ्ने निर्दिष्टः । स्थिते चैवं प्रकुतात्मोद्धारानकृटकुतिहेतभूता स्पहा कस्य पुंसो जायत इति क्िचारणायां यहृदभिजातः पुरुषो हठात्कारायां निबद्धश्वेत्तरमाद्‌ाकष्िःकाद्रन्धनाननिगन्तुमि- च्छति तदनुसार न्याय्यं प्रयत्नं च कुरुत तद्रयस्यान्तःकरणमवनत्युद्धूतनाऽ< धिना नितरां विद्धं तस्येव पुंसः प्रनलाऽऽतोद्धारेच्छा समत्पयते । वियमानाया- पवनत्यवस्थायामेव प्रणिधाने मन्यमानस्य कापुरुषस्य सा भवित स॒तरामषक्या । “ अरसताषः श्रिया मठम्‌ ”? अयं नियमो यद्वदाधिभातिक्याः संपत्तेः साधक- स्तद्रद्‌ाध्यात्मिकसंपत्तेरपि प्रयोजकोऽस्ति। महत्वाकाङ्क्षा हदप्रयत्नस्य मलम्‌ । साऽ<- काट्क्षाऽऽत्मविश्वासेन योग्यप्रयत्नेन सम्यगृज्ञानन च समुपंहिता चेत्न परुषं प्रति समुक्तेः डद प्रापयति । येनाऽऽत्मनो दिव्यं स्वरूपं सत्सगतेरभावाच्छाश्- श्रवणादेरभावाच्च नाधिगतं तन पंसा कथं परमाथसंसापकन भाव्यम्‌ । अयया- बये महान्तः परुषा अभर्वस्तेषां मनस्यवनतेः परं तीरं गन्तुमत्यन्तं चिन्ता समजायत । तत एव तेभ्यः करुणाष्टकानां भगवत्पराथनायाश्च प्रादुभावः समभृत॒ । आत्मनो वास्तवं रवरूपं त॒“ ज्ञानमयमानन्दमयमद्रयमन्ययं परमप- विच्रम्‌ ” च सदपि वथमन्ञानतो नुःखगर्ते पतित्वा पचाम इत्यस्या वुरवस्थायाः प्रताना पुरुषाणां मनसि साधकावस्थायामत्यन्तं धघणाऽऽसीत्‌ । आत्मनो दिव्य- स्वरूपस्यानुभवं स्वीयेवाशुद्धा मनोवृत्तिः स्वेराणि चेन्द्रियाणि प्रतिबध्नन्तीति विज्ञा याव्यन्तं खिन्नाः सम्तस्ते मगवता साकमपि महान्तं कलहमकर्वत । तीबतरया चिन्तया तेषां नेत्रेभ्यः संततमश्चुप्रवाहो वहति स्म । अहर्निशं मनोऽस्स्थमा- सीत्‌ । आत्मनो दिव्यस्वरूपं साक्षात्कत दिव्यं सामथ्यमावर्यकमिति निभ्रित्य महता प्रयत्नेन तत्संपादयां चक्रुः । इन्दरियमनसोर्निग्रहार्थमनशिति प्रयत्ने नैराश्य प्रसद्धे सति भगवल्करृपेवाऽऽ्शायाः किरणः संहृष्टः । आत्मोद्धारसाधनानां ज्ञान- विभक्षः। | ६५ प्रपि भगवस्सनिषकिव करणया तैः प्रार्थितम्‌ । उच्चैः कृता प्राना भगवतेः कणैयोः प्रविष्टा । ततो भगवत्कृपया तषां मनोनिग्रहसामर्यैमुपवितमन । चित्ते सप्तं साम्य जागरतमासीत्‌ । ततः प्रफुं जातम्‌ । तेषां यत्नः सफलो नमेव । हेत्यपि संसिद्धः । आत्नः परमपरहत्पद्‌ान॒भवसमकाटढ़मेव तहात्मभिः संसाराख्ये प्रतप्रवाककामगरप्रदेहो संतप्यमानानां जीवानां समाधानाय सदुपद्ङाप्रत- स्यानवरतं व्टिः कृता । संसाराणवमम्मानां जीवानामद्धग्णार्थं स्वीय कर्तव्ये ते कृतमेव । परं तेषाम॒पदेशामतस्य सम्यगुपयोमं वयमिदं न कुमः । तवुपदेरे शरणुमो वाचयामश्च ईिंतु तद्नस।रं नैव वतेयामः । उच्चतभानि तत्वानि केवलं श्रुत्वा जनानामप्र उक्त्वा वा दिं प्रयोजनम्‌ । तानि प्रश्षस्याचरणेन इवानुभवारूढानि कर्तव्यानि । सांप्रतं भूदेववन्दस्य किमप्यावक््यकं चेदिदमेव । अधुनातना दिजः पुरातनानमिव ब्राह्मणानां वंशजाः । अतस्तेषां ब्राह्मणानां य॒ विकासोन्मुखा आनुव- शिका गुणास्ते संप्रति ऊषुचिद्द्विजेष्ठ वर्तन्त एव । पारम्परिकाः केचन संस्कारविोषा अपि वन्ति । परं तेषां सर्वात्मना विकसाथ दीर्घः प्रयत्नोऽ- पेषयते । तस्येव कारवण्यमधुनातनेषु द्विजषु दरयेत । ब्राह्मणानामोत्पत्तिक्ा गृणस्तु-- रामो दमस्तपः शौचं क्षान्तिराजंव्रमेव च । ज्ञानं विज्ञानमान्तिक्यं ब्ह्मकमं स्वभावजम्‌ ॥ ह्येते सन्तीति भगवानेव कशयति । एतेष्वेव गुणेष चातुवण्यीन्तगैतं स्वभावजे प्रभुत्वमाविरति । एतेषां विकासेनेव येन साकमितरेः कद्‌<पि स्पधा क्तं न हाक्यते यत्कस्याप्यपकारकं कदाऽपि न जायते यत्सर्वेभ्यः सुखं दातं समर्थ ॒तस्याऽऽध्यासिकसामथ्यस्योदयः संभवति । तस्यभावादेव साप्रतिकानां भसुराणां दुरवस्था दरीदृश्यते । तस्याः समुन्मूलनस्योपायस्त॒ भगवदुक्ताना गणानां स्वस्मिन्‌ विकासीकरणमेव । परं सप्रति कद्विजरिक्षणे तस्य गन्धोऽपि नोपलभ्यते । तादशं शिक्षणमत्यन्तमनभिमतमेवेदार्मीतनानां द्विजानाम्‌ । अत एव भूदेववन्दमितरोदिभ्यते तुच्छी क्रियते वा । उक्तगुणेः संपन्नः पुमान्‌ कस्याप्यादरणीय एव भवति । परं त्वाद्‌ तस्संपिपादयिषुणा भाग्यम्‌ । वर्य बाह्मणवंडजास्तषां गणानां कर्मणां चास्मासं परिपोष आवरयक तीच्छा भगवत्कृपया द्विजाणामुत्पना चेत्तेनापि महत्कारयमुत्तरत्र भविष्यतीति विश्वास इति राम्‌ ॥ (मि - भगेवद्धक्ते~ अथ भगवद्भक्तिविमरशंः। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽज्ञन । ज्ञातुं द्रष्टं च तत्वेन प्रवेष्टं च परंतप ॥ ( गी० ११।१५४ ) प्र का दलंभा नगणाबर्‌ ! उ० हरिभक्तिः । प्र करयैन्वर्य सकलम्‌ ! उ० यः ।करमाराधयेद्भक्त्या ८ प्रश्नोत्तर मा० )। अथ भगवाद्वुराचतेऽस्मिन्नवनिमण्डले मायापरनामिकया भगवच्छक्त्या प्रव- तित एन्रजालवद्‌नारतप्रवातितजननमरणप्रवाहास्यससार्वक्रे नंभम्यमाणं सवदा ताप- त्रयेण दह्यमानं न्त्या तस्मादेव संसारम्वक्रान्निरतिक्यं सुख स्यादित्याकादूक्षया प्रत्यहं प्रयतमानमपि विफलप्रयत्नं प्राणिजातं भगवेन्प्रखारविन्द्विनिःसृता मातरु तोऽप्यधिकवत्सला गताजननी समधिकवात्सल्येनेत्थम्रपदिशति- अयि वत्साः, यद्‌थपिदरं भवद्धिः प्राणं पर्णीकरुत्य यत्नापिक्यमनवरतमनु्टा- यते न तज्जात्वपि सुखमापादयितुं समथम्‌ । यर्हि भवन्तः सुखीभवितुमिच्छथ तहिं विहायेमं वन्ध्यमभिनिवेश्ं करुणापारावारं भगवन्तं परमेश्वरं सवात्मना शरणं व्रजत । यतः कदर्छाकाण्डवान्नःसारे संसारेऽस्मिन्नद्ितीयो भगवानेव शाश्वतिका- नन्दकन्दो विराजते । तदन्यत्स भर्गरं दःखप्रायमेव । अतस्त।टसनान्मिथ्याभि- निवेशात्स॒खं न प्रप्स्यभेव्येव केवलं न किंत्वनन्तरं नितान्तमनुतप्स्यथ । यस्माद्धि वित्तादिवस्तसमृहात्सुखं प्रथ्यते भर्वद्धिः, महता प्रयत्नेन प्राप्तादपि तस्मादाभासमानं सृखं न सुचिरं स्थातुमर्हति । यतः क्षणिकसुखसाधनत्वेनाभिमतं तद्वि ्तादिवस्त्वक- हमागनषटं॒चेत्ततो दुःखमेव पयवस्यति । तस्मादित्तादिवस्तसमद्‌ायाधीनं सुखमिति जरान्तिरेव भवताम्‌ । उच्चवचेऽस्मिन्प्रपश्चे निःरोषमप्यात्मभिन्नं वस्तु मरुमरीचितोयवद्‌ापातरमणीय- मित्यत्र न कोऽपि संदेहः । एवं समस्तो जन्तुश्चिराय जीवितुमिच्छतीत्यपि प्रसि- धमेव । परं क्षणमात्रमपि जीवनं न तदधीनं चिराय तु दूरापेतमेव । तथा संततं सुखं मे भयादित्यभिवाञ्छति प्रयतते च । क्तु प्रतिकूले विध छवमा- वरमपि तत्तेन नैव लभ्यते । यतः प्राकूसुखमाभासयतः पश्चास्च निरवधिकं दुःखं ददतो विषयाननुधाबन्तो वयं शाश्वतिकसुखस्योदयः क्र वर्तते तज्नैवा<ऽलोचयामः । तत॒ एव प्रतिपदं स्वटन्ता जन्मान्धानुगामिनो<न्धसार्थस्येव मार्गनरष्ठाः सन्तः सुचिरं मैराक्यमनभवामः । प्रारितेऽपि प्रदत्तामरृतनामनि विषकन्द्रसे नैव तेनामृतत्वं सिध्यति । प्रत्युत वैपरीत्यमेव जायते । यथा वा रत्नबुद्धया वसनाञ्रले धृताः प्रज्वटित- विभराः । ३९ लद्राद्धाशः प्राणघातकास्तथा सुखविषयकभरान्तकल्पनाभूटकप्रयत्नः सुखसंपादनेच्छा खपुष्पगन्धजिध॒क्षासदक्षेति न संदेहः । सुतरां नित्यानित्यवस्तुविवेकपराङःम॒खा वयम्‌ । अत एव स्वारज्यापरनाम्नो निःश्रयसात्पभ्रष्ठाः सन्तश्चिराय परदास्यशङ्खलां षपाद्‌- बद्धां समवलोक्यापि दीौर्बल्येन तज्जन्यदुःखततिमन॒भवामः । मत्यलोकोऽयं खलु, यत्र॒ वयमक्तविवेकदयुन्याः कथचित्प्राणधारणं कृमंः । यत्र च करालकालोद्रे हठत्प्विष्टानां जन्तूनां नामापि न श्रयते । अन्तकस्तु प्रसरतरदंष्रादुदरी विकटतण्ड प्रसायं सवनिव स्वोद्र भस्मसात्कत प्रवृत्तः । सम्रा- इसम्राहूवा । श्रीमान्दरिद्रो षा । प्रबलो दुर्बहो वा । वीरो भीर्वां । देवो पछ क श राक्षसो वा । त्यागी रगी वा । एते सर्वऽपि सवभक्षकस्यान्तकस्य समाना एव। सत्यलोकाषिपरस्य ब्रह्मणोऽप्याय॒यत्र परिमितं तत्रेतरेषां जीवकीटानां कथेव का । एवमात्मकेन कृ तान्तेनाऽऽत्मसाच्करृतेऽस्मिहाके ममदं ममद्‌मित्यभिनिवशं धत्वा प्राण- ष्ययन संरक्षिता अपि पदाथाः क्षणाद्रनष्टा भवन्ति । अतस्तभ्यः सुख भषि- ध्यतीति कल्पना व्यथव । यतः कपितफणिफणापण्डटच्छायासदृकञं तत्सुखमित्यनु- भवसिद्धं सवषाम्‌ । दरिद्रः पुरषो नास्माकं सवुखावहं हम्यमिति कृष्टी भवति। [त्‌ ष परं मानुषानन्द्भोगार्होऽपि जनः प्रासद्वि नवनीतवन्मदुधवलतल्प निषण्णो दुधर- ५ धिष्याधिग्रहुगरहीतो विनीतनिद्रः संन्नितस्तत आलोडढनं कवन कथं कथमपि यामिर्नी यापयतीति दरीदृश्यते । पिकं सुखमत्यल्पे उःखपरस्णामि ध्वंसप्रतियोगि चेति विभाष्य पारविकसुखाकादक्षिभिस्तद्‌र्थ प्रयतमानेश्वच नरैः ' द्वीणे पण्ये मत्यलोकं विशन्ति ” इति भगवहुक्तिरनैव स्मयत इति प्रतिभाति । अतः पाथ पुरद्छृत्य भगवान्‌ सवानेव मानवानित्थमपदिशति--अनित्यमस्ख लोकमम प्राप्य भजस् माम्‌! हति । अशाश्वतेऽस्मिन्दुःखवह्ुटे संसार एको भगवानव निरतिंशयानन्द्‌कन्द्‌ः करू- लापारावारश्च समुज्जम्भते । तमनन्यचेतसा सेवितुं पुण्यकम॑चित पएहिके पारात्रके च विषयोपभोग वेरस्यन भाव्यम्‌ । नहि रामकामावेका्मिन्प्वान्ते युगपत्स्थातुं प्रभ- धतः । भगवच्चरणारविन्द्योः परानुरक्तिमिच्छतः पुंसश्चिसे सांसारिकं वित्तक्षत्रादि- विषयेषु षदा विरक्तिरवरयमपक्षिता । यावद्धि नेकविधभोगटिप्सया मानस्तमाक्रान्तं तवत्पावनतमं भगवत्तत्तवज्ञानं नैव तत्राङकुसितं भवेत्‌ । प्रपचलालरापरमाचस्पृह जल्वपि नैकत्र तिष्टतः । तत एव श्रीभगवानञने निमिच्चीक्रुत्य पुण्यानपुण्यान्धा समस्ता मेव मानवानुदिष्य ` भजस् माम्‌ › हइत्यनुकम्पयोपदि्टति । नात्र कस्यापि प्रतिबन्धोऽस्ति । बरुरा्चारमपि मर्त्यै ˆ नमे भक्तः प्रणश्यति › इत्याश्वास्य, पिब । हरिति पापानि बुष्टचिरेरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येष १ भगवद्धक्ति- हि पावकः ॥ इति न्यायेन सर्वतः प्रज्वङ्िति आत्मज्ञानप्रौ चण्डतरा अपि पेष- पवेता निःशेष भस्मसाद्धवन्तीति किमत्र चित्रम्‌ । तच्वाऽ<त्मज्ञानमेकान्तिकया भग- बद्धबत्येत्र र्यम्‌ । तदुक्तं भगवेतेव गीतायाम्‌--“ भक्त्या मामभिजानाति यावा- न्यश्चास्मि त्वतः ` इति । भगवति परानुरक्तिरूपया भक्त्या सुप्रस्नो भगर्वास्तं भक्तं बुद्धियोगेन सेयुनाक्ते । तदप्युक्तं भगवतेव-- ददामि बद्धियोगं तं यन मामुपयान्ति [ शिषे ते 2 इति । तेन च बेद्धियोगेन तस्य चित्ते भगवतो वास्तवस्वरूपाधिगमः स्वयमेवा ऽऽविभवति । आविर्भेते च तस्मिन्‌ स नरः स्वयं सभ्राद्‌ भगवानेव जायते । " यदि सत्कृति कयात्ता्ि नरो नारायणः स्यात्‌ › इत्यस्याः साधृक्तर्याथार्थ्यम- मुभवैति च । क्वि नूनं परमरगणीयापिदमुपन्यस्तम्‌ । अथापि ^ प्रागयश्चणका भक्षिताश्वेदेव पश्चा. ब्रह्मपदे नतितुं शक्यय 2 इत्यभियक्ताक्तराद्‌ावनन्येन मनसा भगवतो भक्तेरेव कर्योति निविवाद्‌ं निर्श्वीयते | सा चे भक्तिः किंस्वरूपा कतिविधा कथं च कार्येत्याकाङ्क्षायामित्थ- मपदिष्ट भगवत्पूज्यपादैः श्रीमदायशेकराचार्यः प्रषोधसधाकरे--अथातो भक्ति भ्याख्यास्यामः । सा परानुरक्तिरश्वरे । ड़ध्यति हि नान्तरात्मा रिषपदाम्भोजभक्तिमते । बसनमिव क्षारद्रेभक्त्या प्रक्षाल्यते चेतः ॥ स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुदि्ठा । प्रारम्भे स्थला स्यात्सूक्ष्मा तस्याः सकारास्च ॥ ह्वान्नमधमाचरणै भगवत्प्रतिमार्चनोत्सक्षा नित्यम्‌ विषिधोप्रचारकरणेहशिासेः संगमो नित्यम्‌ ॥ भगवत्कथाश्रवणे महोत्सवः सत्यवादश्च । परयुवत द्रविणे वा परापवद्रि पराद्मुखता ॥ भ्राम्यकथासूद्रेगः स्॒वीर्थगमनेप् तात्पर्यम्‌ । भगवत्कथावियोगे व्यथ गतमायरिति चिन्ता ॥ पथा--श्रवणं कातनं विष्णोः स्मरणं पादसेवनम्‌ । अचंनं वन्दनं दुस्य सख्यपात्मनिवेदनम्‌ ॥ भगवता ऽपि-पत्कमङ्गन्मत्परमो निःसङ्कः काम( मद्धक्तःसङ्ग वर्जितः । निर्वैरः सर्बभूतेषु यः स प्रापेति पाण्डव ॥ विभक्ः | ४१ त्कैरोषि यदश्नासि यज्ज॒हाषि ददसि यत । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदुपणम्‌ ॥ पत्र पध्यं फट तायं यो मे भक्त्या प्रयच्छति । तदहं मक्त्युपहृतमश्रामि प्रयतात्मनः ॥ तस्माच्छाल्चं प्रमाणं ते कायाकायन्यवास्थता । जञात्वा राच्रावधानाक्तं कम कर्तुमिहाहंसि ॥ इत्युक्तम्‌ । तात्पर्य--शासख्रेण यद्यत्पावनं कर्मं कतुमपदिष्टं तत्तच्छरद्धापू्वकं यथासामर्थ्यं विधाय भगवति समपयत्‌ । भगवत्सुष्ठस्वस्ववणानसारं करतन कमणा भमवतः सपय विधेया । यथा स्वस्वान्ते ज्ञानकस्योद्रयः स्यारथा विषयेभ्यः शनेः शनैः करणान्य॒पसहत्य वेराण्यं समभ्यस्येत्‌ । वाण्या भगवदगुणाः कौतिनीयाः । कणभ्ियिां भगवत्कथाः श्रोतव्याः ¦! नेवाभ्यां भगवतः सगणे स्वरूपं द्रष्ठव्यम्‌ । रसनय। भगवत्परेमरसं आस्वादनीयः ^ चरणाभ्यां भगवत्समीपे गन्तव्यम्‌ । हस्तभ्याम- श्नादिका भगवतः सेवा कर्तव्या । सस्चिदानन्दुकन्दे भगवति यथा चित्तं विलीनं भवेचथा सर्वात्मना प्रयतितव्यम्‌ । इदं जनिमतो मानवस्याऽव्यं कतन्यम्‌ । जनुषः साफल्यं चदमेव । एताटराऽयं गतामातुः कल्याणोदकः सवान्प्रत्यपवैशो वरीवतिं । अनुितेनानन सर्वघामव समरद्धारो भविता । बुद्धिस्थेनानेन स्वै रष सुखि संपन्नं च स्यात्‌ । सोभ्यमपदेशः समस्तं विश्वं नीतिमत्ताया उन्नतेश्च परां कां प्रापयिष्यति । एतद्वेपरीत्येन कदाऽपि कस्यापि मद्भलं न स्यात्‌ । हा. द्निकेभ्यो धनमयपहृत्य दीनेभ्यः प्रदत्तपपि निःसारं स्वसाम्यं वाडमातरेण जगति प्रसारितमपि नेव तेन जनताय।; समाधानं भविष्यति । इमं गीतामातुरुषदेशं पश्चा. त्कृत्योत्पत्तिक्या अस्पृ्यताया ओत्पत्तिक्रानां च जातानां निमूडनायान्यापारेषु व्याप- शमिति न्यायेन कृतेऽपि प्रयत्न पादुपतिनाऽभयादितेऽपि स्वतन्त्ये तेन राष्ट सुसं पञ्नं सुपथवतिं चिराय सखि च स्यादुत्याशा खपष्पेहावन्न कदाऽपि सका भवेत्त । भयङ्कद्धयनाशनो भगवानव सुस्थिरस्येश्वर्यस्य शाश्वतिकानन्दुस्य परमपविः धक्षानाकंस्य चाऽयं स्थानं वत्तं । तत्स्थानं विसरुज्य कृतः कोऽपि प्रयत्नः कलायालं न स्यदिव । स्वाना मगवत्करृपासंपाद्नमेव मत्योनामस्माकं म्य कर्तध्यम्‌ । तस्थाः संप्राप्ता य अनन्दुः समुज्जम्भते सोऽस्माकं ध्वान्ते समृदेत्वितिं निषमारिदनीङनीलं भगवन्तं नामं नामं सप्रश्रयं प्रा्थयाप इति शम्‌ । ४२. सख- ( अथ सुखविमशः ) | सुखार्था; सवभूतानां मताः सर्वा; प्रवृत्तयः । सस त॒ दूरमत्यन्तं विनाऽधिगममात्मनः ॥ अथेतसमिन्नातिविचित्रे वेरिश्चे प्रपन्चेऽनादिकाटमारभ्या<ऽनह्यस्तम्बं सर्वेऽपि प्राण- भृतः सुखमन्वेषयन्तीत्येतन्निरविवादम्‌ । यतः प्रत्यकमपि जन्तुः सुखमाकाटक्षत्येव । तदेव तस्य यावज्जीवं ध्येयमस्ति । तत्सिद्धचश्ं च स्वीयं बद्धिसवस्वं शाक्ते सर्वस्वं च व्ययीक्रत्याहानिशं प्रयतत । अथापि यरुपरायेः ससं स्यादिति तस्यहा वर्तते संपादिता अपि त उपायाः स्खं दुरतरं धावति । इमे सुखप्रापकोपाया इत्यमिमन्य यथा यथा तेऽन॒ष्ठीयन्ते प्राणिभिस्तथा तथा तः सुखस्याऽश्ज्ञा परं वर्धते । कित्वाङान॒सारं सुखं नापटभ्यते ! इति जीवितस्यापृणता नापगच्छति । न जात्वपि क्तद्रत्यता न प्राप्रोति । उत्कण्ठा विनक््यति । सवोऽपि प्राणि- निकायः रवर्वपरिस्थितावसत॒ष्टः सान्नतरस्य स्थिति शोभनां मनुते । दरिद्राणां धनवन्तः सुदिनो भासन्त । किंतु ते घनस्वामिन आ्धिव्याधिभिजंजरिताः सन्त भरो इ्धिश्यन्त इति दरीहरयन्ते । अपुत्रः पुत्रवता जीवितं सुखकरं गणयति । १ { पुतर्वास्त॒॒ व्याधिग्रस्तस्य स्वल्पाय॒षो दुवत्तस्य वा पर्रस्य जननापक्षयाऽनुप्पत्तिं मृति | क वा प्रार्थयते । अशिक्षितः स॒शशिष्कितं प्रशंसति । क्ति सुशिष्चितस्य दुःखानि सशिक्षित एव जानाति । तस्य पुरतः प्रतिपदं नूतना एव दु.खपवताः प्रादर्भ- वन्ति । परतन्त्रं गाष्ं स्वातन्ञ्यप्राप्त। सुखी भवेयमिति भावयति । परं तु स्वतन्त्रं रषं परत्यप्यदभरान्तं कुवेन्तः प्रश्ना गहनतराः किमल्पाः सन्ति । यान्विकशक्तावानिष्णातं देशौ प्रति यान्तिकशाक्तिसंपन्नो देशो नितसं पिनष्टि । परं सा दुःसहा यन्त्र दक्ति्मी कदा विधातयिष्यतीति न जान इति चिन्तानटस्तं प्रत्यपि सततं प्रद्‌ हत्येव । सवथा राजायत्तर।ज्यतन्त्रतो लोकायतं राज्यतन्वरं वरमिति केषुचिद्रष्टष यावदुच्चेर्जोधुष्यते तावदितरेषु तेष तन्नं हितावहं किंतु भदामनर्थकरमिति निश्रित्य विक्षकटितं सदधः पततीत्येषं तकंयन्ति । इत्यं समषटिदृष्टया व्यष्टिदष्रुया वैतस्मिम्‌ बाह्ये जगति थः सुखान्वेषणप्रयत्नः ततं प्रचेतः समवलोक्यते तद्विषय कश्चिद्धिचारः क्रियते । यदेतस्मिन्बह्ये जगति धक्किमपि भोतिकं वस्तु सुखसाधनमिति मनुजोऽभिमन्यते तत्तथामूतं सदपि क्षण- भष्गुरं दुःखपर्यवसायि श्वेति नियमो इश्यते । नैकमपि भोतिकं वस्त॒ ताश्च षुपलभ्यते यन्नियमेन सुखमेव संपादयेत्‌ । अतो बाह्ये जागतिके बस्ट्नि प्राणिनः विभर्शः । ४ १ सृखा्थत्वात्पवर्तयेयरथवा दुःखार्थत्वान्निवर्तयेयरिति चेदनोच्यते । ससारिकिणां सुखा धिनां तत्र प्रव्रात्तिनिवृत्त्योः क्रम इत्थमारकष्यते । यत्र सुखपिक्षया दुःख साम्येन न्युनत्वेन प्रतीयेत तन्न सृखसंपाद्कत्वबुद्ध दुःखसंपादकत्वशचुद्धं नियमेन निवर्तयति । ततस्तत्र प्राणिनः प्रवर्तन्त एव न ततो निवर्तन्ते । नन यस्मिन्‌ वस्तुनि दुःखं न्य॒नं सुखं चाभ्यधिकं तत्र दुःखसंपादुकत्वबरुद्धेः प्रबलया सुखसंपादकत्वबुदधन्या बाधा- यक्तं तत्न सुखार्थत्वास्राणिनः प्रवतयेयुरिति । किंतु यर सुखदुःख साम्येन तिष्ठ- तस्त्र प्रबलदुर्बटमावाभावेनाग्यतरणान्यतरस्य बाधाभावात्परवर्तयेयुरनिवर्तयेयुतैत्यस्या- निश्चयेन कथमिव प्रवतन्त एवेत्युक्तमिति चेत्सत्यम्‌ । संशय सति युक्तायक्तविवेकेन निश्वयकरणं हि बुद्धः कतय्यम्‌ । निश्वयासिका हि बुद्धिरित्यक्तत्वात्‌ । सांसा- रिकाणां बद्धिस्त॒ सखलाल्पत्वान्मलिना कामपरतन्त्रा चेत्यसंदिग्धम्‌ । कामश्च स्वप्र तिकूलतया तत्र वस्तुता वियमानां वुःखसंपादुकतामाच्छाय सुखसंपादुकतामेव स्फोर- यति । तथा च तत्र तादृशकामसंय॒क्तः पुरुषो प्राह्यतेनेव निश्चयमातन्वानों दुःख ` संपादकत्वबद्धर्बाधमाकटयति । किच यत्रापि वस्तुनि सखपेक्षया वस्ततः समभ्य- धिकं दुःखं वतते तत्रापि कामोऽकुण्ठितप्रसर एवेति दुःखनिष्टमधिकत्वं सम्यगाच्छाय सुखेन समतां न्यूनतां वा स्फोरयन्‌ दुःखसंपादकत्वनुद्धर्बाधमेव स॒खलोटुपेन पंसा कारयति । अपिच यत्र सुखदुःखयोमहदृन्तरं सखमतीवाल्पं दुःखं त॒ परमं मह- न्मत्यसमं तत्र कामः कचिदृदुःखाच्छादनऽसमथः संस्तृष्णीकामास्ते । यथा श्चवा- तोऽपि हि पुमान विषेण संमिश्रमन्नं न जिघत्सर्तीति । कचित्तु ता््ञेऽपि विषये दैवदुविलासन दत्तहस्तावलम्बः कामि यथेच्छं नरीत॒त्यमानः प्राणिनमन्धीकर्त प्रभव- त्येव । यथा- कामान्धः किं न कुवीत यत्पाण्डुः काममोहितः । जानन्नपि स्वकं मत्यं मादृव्या साकमरीरमत्‌ ॥ इति । । स्पष्टं चदं महाभारते । अन्तता गत्वा विचरे क्रियमाणे भोतिके वस्तुनि सर्वत्र सुखमल्यल्पं यवपरिमितं दुःखं तु पवतप्रायमिति स्थितिः । तदुक्त-- यवमात्रं सुखं टष्ट॒संसरिऽस्मिन्नवेस्थितम्‌ । दुभ्खं॑त॒॒पर्वतेस्तुल्यमित्येवं साधुभाषितम्‌ ॥ इतिं । सत्येवं निरुक्तरत्या यः सुखान्वेषणप्रयत्नो दश्यते स नायापि लेरतोऽपि सफलः; संवृत्तः । अन्ततः शरदरधनवेन्नेष्फल्यं नातिक्रामति सः । यतः सुख. स्माऽऽयमृद्मस्थानं क वतत इत्यस्य विचार एव यावन्न प्रवृत्तः । प्रवृत्तोऽपि ४ एषं- ` प्रामादिकः स ताधत्सुखावापीर्यशश्च भश बुर्ठमे । अखण्डनन्दावतिः साक्ष्यं केन चिहीयेत चेतश्वतो ब्रहज्ञेनेव पुरुषेण तद्यातु ₹हाक्यम्‌ । यतः स एवासीमसुखसा- गरे पर्प प्रविषटोऽस्ति । न केवढे प्रविष्टोऽपि तु परमगभीशनन्दत्मनेव परिणतः भ । सः । अतस्तेनोपाश्ष्टपथेन गच्छतो जनस्य सोपानारोहणकलेि प्रतिपदमभ्यधिका- नन्बानुभबः समायायादेव । भस्याऽऽनन्दस्येको विशेषश्चमत्कारोऽप्ति । यद्यं सर्वथा स्वाधनिः स्वतन्त्रश्च वियते । लेशतोऽपि न परतन्त्रः सन्स्वयौकिद्धोऽस्ति । न ध्वैसप्रतियोगी नापि वा प्रागभावप्रतियोगी । अत एवाल्वण्ड इत्यवधेयम्‌ । दुःखपर्वताना प्रपतनेऽपि नास्याऽऽनन्दस्य विच्छित्तिजायते । इन्द्रियायगोचरत्वात्तेष विकलेष्वपि तस्मिन्नाणमात्रमपि वेगुण्यं समायाति । तन्प्ापत्य्थं नेतरस्य क्यापि किमप्याहर्तव्यं भवति । न कोप्यदरेजयितन्यः । स्वस्थानं विहाय बा नान्यत्र कत्रचिद्रन्तव्यं भवति । इत्थं महाभागः स आनन्दो विराजते । सर्वोत्तिमोऽयमानन्दः स्वेन ठम्धव्य इति करय समीक्ष्यका- गणि मनस्याक्ृटक्षा न जायेत । अस्याऽ<नन्दस्य रवरूपं सर्वेषां परिचितभेवेति साधवः कथयन्ति । किमधिकेनायमानन्द्‌ आकीटपतङ्कम। च देवेन्द्रं सर्वैः प्राण- भृद्धः समास्वादनीयोऽस्ति । नास्य संप्रापरिमन्तरा मानवजीवितस्य कृताथता संप यते । अ्धितीयसच्विन्मृलदिवायमङ्ण्डं प्रवहतीति तमन॒भवाद्धिमहत्मा्िरष्बेर्जो घुष्यते । यद्वि मोतिकाद्रस्तुनो ऽस्याऽ५नन्दस्योद्रमः स्याच्चत्तद्धौतिकं वस्तु यावत्क- स्यचिश्निकंटे वर्तत ॒तावदसति प्रातिबन्पे तस्यान॒भवः सातत्येन भाग्यः । परं न तश्चा<नुभूयते । अथ यस्मा्स्त॒न आनन्दः संवृत्तः श्वस्तदेव॒ वस्त्वानन्वुपरदं न जायते । नेताक्दुवापि त॒ तस्िन्वरस्यमत्पयते । चित्तमन्यत्रैवाऽऽनन्दभन्वेष्टं रबेरमटतीति प्रसिद्धं लोके । एतावता भातिके कस्मिन्नपि वस्तनि नाऽऽन- न्दोद्रमस्थानं वर्तत इति निश्चितं भवति । एतस्याऽऽनन्दोद्रमस्य मूलभूते सि. स्वरूप सङकुद्‌ापगत मनसि हदं घत च सुचिग्मयमानन्दोऽनुभवितुं शक्यः । अत एवाऽ4्वौ तमानन्दकन्द्‌ं यत्नातिदायेन सम्यगन्विध्य हदं चित्त धारयत तेनैव ययं स॒ल्लिनी भविष्यथेति सवन्द्रत्यपदशो वियते प्रत्नानां महात्मनाम । परमयमानन्दकन्द्‌ः क वतत इति मृटत एव प्रश्ष्वस्येदमत्तरं वरीवतिं । यद्‌ सावानन्दकृन्दः स्वसंनिधविवास्तीति । येव सम्रुह्टसंति सः । बाह्यविषयेभ्यो भहा विनिवृत्तन तत एव सुश्षान्तेन मनसा साक्षात्कर्ती शाक्यः । नेकविधासद्धिषयवास- नाक्रान्ततयाऽस्मिन्मनःसरसि विचित्रा वृत्तितर्गाः प्रतिक्षणं प्रादुर्भवन्ति । तेना- पया ऽऽनन्दकन्डस्य याधार्थ्येनाभरिमो न जायते । संतताभ्यासेन मनसो निषे विषर्षः | ` ४५ सत्येव तस्य दष्नं भवितं शक्यम्‌ । अभीम्सितबाह्यविषयप्राप्तावस्माकं यत्सुखं जायते तदपि तत्तदिष्टविषयप्राप्त्या मनसः क्षणं वृत्तिश्न्यावस्थायां सत्यामेत्रोत्ययते । तदिदं पुखं॒वत्यन्तरतरद्घोत्पत्तिं यावत्तिष्ठति । पत्यन्तरोत्पत्तौ सत्यां तत्सुखमस्तगतपिव भवति । स्षस्य काऽपि महस्वाकाडक्षा संसिद्धा । स्ञयरादिविषयसखं छन्धम्‌ । पुत्रः संजातः । अकस्माद्विषुटं धनं संप्राप्तप्र । अभीस्सितः ` कर्यविशेषो विना प्रयत्नं सिद्ध॒इत्येवमादरेरिष्टस्य सिद्धौ सत्यां तद्विषयिक्ा मनोवचयः शाम्यन्ति । ततो निस्तरङ्गजलराश्िवानिश्चलं मनः सवयसिद्धानन्द्‌ास्वादनायान्मखं भवति । ततः स -एव सहजानन्दकन्दुस्तस्मिन्नाविर्भवति । सा मनसो निवृत्तिकावस्था चिरकाटं स्थिता चच्छाश्वतिकानन्दछाभोऽर्थात्सिध्यत्येव । स्वी एेन्दरियवत्तयः पाञमोतिकविषयेभ्यः परावत्ताः सत्यः परमात्मप्रवणाः संपन्नाश्वत्स्यस्तदाऽस्मिन्नानन्दे कदाऽपि विच्छित्तिनं स्यादेव । अस्मिन्निरुप।धिकानन्द्ान॒भव्रे प्रत्यवायो नोत्पद्यते । तत्र देवभक्तयोरेक्यं जायते । सुखस्यन्वेषणं परिसिमाप्तं भवति । पूर्णस्य पृणमाद्ाय पूर्णमेवावरहिष्यते । अस्य पूर्वां त-पृण"दः पूर्णमिदं पूर्णाप्पर्णमुदरच्यते, इति । बहद्‌ारण्यके पञ- माध्याये प्रथमव्राह्मणे सोऽयं मन्तः परितः । अस्याथः-पर्णमदः । अद्‌ ईति परोक्षाभिधायि मवनाम । तथा चादरःशचब्दवाच्यं परोक्षं॑ब्ह्नेव्यर्थः। पुवत्र बरह्मणः प्रकृतत्वात्‌ । तत्परं बह्म पर्ण, न कृतश्चिव्यावुचम्‌ । आकाश्लवदृव्यापि निग्न्तरं निरुपाधिकं चेति यावत्‌ , पृणभिद्रुम । इदं सोपानिकं नामरूपस्थं व्यवहार।प बह्म पर्ण व्यापकमिव्यथः । नन्‌ कथं सोपाधिकस्य कायविस्थस्य प्रत्यक्षस्य बह्मणः पृणत्वमच्यत । न॑दह्यपाधिपमिन्छन्नस्य पूर्णत्वं संभवतीति चेन्न । यतो यत्पूर्ण ब्रह्म तद्वेद नामरूपस्थं व्यवहारापन्नम्‌ । अतस्तत्स्वेन सूयेण परमात्मना पूर्णमेव न ॒विरोषात्मना । न व्रयमपहितेन विजिष्टन रूपेण पूर्णतां वणयामः, किंतु कैवटेन स्वरूपेणेत्यर्थः । पृणत्पू्णमदय्यते । तदिदं विशेषापन्नं कार्यात्मकं बह्म पणात्कप्णात्मन उद्रच्यत उद्गच्छतीत्यथंः । यपि कायांत्मनोद्रच्छति तथाऽपि यत्स्वरूपं पृणत्वं तन्न जहाति । अव्िययोद्रच्छतीत्यत एव परमार्थस्वरूपादन्यदिव परत्यवभासत इति यवत्‌ । पणस्य पृणमादाय । पणस्य कार्यात्मनो बह्मणः ुर्णत्वमाद्‌।याहमेवादः पृण ब्रह्मास्मीत्येवं पृणत्वं गहीत्वा ब्रह्मवियया तिर स्करत्यापुणस्रूपत।मवियाक्रतां नामरूपोपाधिसंपक्जां पुणमेव केवलप्वशिष्यत इति । इत्येवं वेदापदिष्टं प्रणिव सतीं स्वर्कीथां भूमावस्थां प्राप्यायं जीवः सर्वथा कृतङ्कत्पो भवति । नस्थि कुत्रापि किमपि स्वर्कयं परकीयं वा कृ्वव्यमवज्िष्यत इत्याकेयालं कमं इति शम्‌ ॥ ४६ भेय.ेयो- ( अथ भ्रेयःपेयोविमशः )। भ्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विषिनाक्रे धीरः । श्रयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो यागक्षेमादरवृणीते ॥ (का०अ० १०२) । अथानादिकालमारभ्येव ` श्रेयःप्रयोविषये मनुष्याणां विवादः समुपलभ्यते । ययप्यद्रयाततत््वाद्ाविभूतन जीवेन पुनस्तत्रैव गन्तव्यापित्येव तस्यान्तिमं ध्येय. मथप्यतदवस्थाद यान्तरारेकः प्रवासो दैतपथेनेव कन्थो भवति । अस्मिन्‌ प्रवासे चलवत्पमाणोपजीविन्या एव सदसद्धिवकराटिन्या मत्या इाभाष्भाशेसिमागदङिव- त्समुपकारः कियत । तदा तेजस्तिषिरेवन्मिथो विरुद्धसुखदुःखपापपुण्यसोहील्यवोः- कील्यादयत्वाकिंचनलप्रावात्यदोबल्यज्ञत्वा्त्वप्रभत्तिसंसारिकदवदसंबन्धिश्रयःप्रेयःकलहेन समाक्रान्तः पुमान्भवति । तदा तस्य निदुषटप्रमाणोपजीविन्याः सदसाद्वैवेकविधायि- न्याः प्रज्ञायाः साहाय्य न स्याच्चेनज्जीवितना्का तीक्ष्णिपाषाणखण्डोपरि पतित्वा व्रिदीणा भविष्यत्यवेत्यन न॑ संक्षयः । | भगवद्रीतायामन्येषु चा<ऽ्याणां धािक्रग्रन्थेष श्रेयःप्रयोविम्चः प्रलनस्तत्वाशेद्धिः साकल्येन विस्तराः कृतोऽस्ति । भारतीयायधर्मे यथाधिकारं मानवानां ययत्कर्मं मोक्षाख्यपरमपुरुषाथसिदध्यनुकूले भवेचच्छरेयस्करमप्रनादेन कतभ्यमेवेत्यपदिष्टम्‌ । कतव्यशान्दस्यार्थोऽपि यत्कलत्रये<प्यधिकारानसारं करतुमहै स एव । अर्थाद्नादि- काटमारभ्याविच्छिन्नस्वरूपेण प्रव॒त्तजननमरणप्रवाहरूपससारबन्धनान्निमुंक्त्ये यत्कर्म जीवानामपकारकं भविष्यतीति वदादिराचरं कथयति तत्कतेव्यशब्दस्या्थं इति पारमार्थिक्या सिध्यति । लोकिकव्यवहारपारमार्थिकये ययपि षटर्िंशदङ्को नस्ति तथाऽपि तयोरहष्डुयारविंशिष्ठं पार्थक्यं वर्तत एव । किच पारमार्थिकश्रयसस्तदुपका- रिणः कतैव्यस्य च निर्विचिकिंत्सं निर्णेतारः कृतकेतरम्न्थप्रमुखाः प्रत्नः कृता- स्तद्नुसारिणो म्रन्थमणयः सन्त्येव । तथा भगवत्पृज्यपाद्प्रभतयो छोकोत्तरवुद्धि- विदयवेभवश्षालिनो महापुरुषा ई्वरकल्पा अपि सन्ति । अतः पारमार्थिकश्रयोवि- मश्त्क्षिणं विरम्य व्यावहार्किश्रेयसस्तदनुकृरकतव्यस्य च विमदी प्रसङ्क- गतः कमः । भरेयो नाम चिरकालं कल्याणम्‌ । तज्जैनकं यत्तर्क्रेयस्करपमिति बोध्यम्‌ । प्रयो नाम तात्का्िकं सखम्‌ । प्रियं तत्कछाटसौख्यदमि्यक्तत्वात्‌ । तत्प्दं य्न स्रेयस्करमित्यवगन्तव्यम्‌ । यच्छेयस्करं तदेव प्रियमिव्यपि नेकवारं व्यवहारि परि. हश्यते । तथा हि--कस्य।चेच्छिरोदुंगधं स्वादु जम्बीरं च ( मोसेब )भृशं विमरहः ¦ ४७ | प्रियम्‌ । अगर्दूकरिणापि तशय शरीरप्रकृतिं सम्यक्परीकष्य क्षीरं तज्जम्बीरं च तस्मे यथाशक्यमपिकं देयमिल्युक्तम्‌ । तत्र श्रेयः प्रयश्चेकमेव संवरत्तम्‌ । एतदैपरत्येन कस्यचित्सदवृत्तस्य कृमारस्य वियाभ्यासोऽत्यन्तं प्रियः, प्रयत्नोऽप्यहर्निं्ञ॒ तस्य तद्नुकूटः । िष्यव्तिरपि तेन संपादिता । किंत्वधिकं शिक्षणं कृत्वा समधिकमा- सिकवेतनद्‌।उयास्तदीयो चशिक्चणाभिन्ञराज्ञः सेवाया; संभवो नैवास्ति । प्रापथिकदृष्टया च विम करते यथासंभवमविरम्बन सेवाव्रच्यवलम्बनमेव सम्यक्‌, इत्यस्यां परि. स्थितो सेवाकरणमेव ब्रेयस्करं न किम्‌ । समधिकवियाभ्यासः समीचीनः प्रियोऽ प्यस्ति । अथापि व्यवहारदृष्टया केर्भाचत्सवाव्॒त्तिस्वीकार एव श्रयस्करः । विवेकी पुमानस्यापवस्थायां प्रियमपि वियाभ्यासं गत्यन्तराभावादुपेक्ष्य सेवावच्यवलम्बनमेव कुर्यात्‌ । यतस्तददिना जीवितयातरवाङ्ञक्या स्यात्तदीयपरिवारस्य । अस्पिन्चदाहरणे भरेयःप्रयसोः पाथक्यं वतत । कस्मिन्नपि प्रसद्धुं श्रयेद्र्ठिं विहायाविवेकरेन कर्ये कुतं चेद॒न्ततस्तस्य कायस्य घोरा परिणतिरिच्छायामसत्यामपि भोक्तव्या भवेत्‌ । अकीतिंभलिनं जीवनं च याप्यं स्यात्‌ | भगवत्कृपया भिषगुपदिष्टाषधपथ्याद्‌ः सेवनेन च तूर्णमव ज्वरदिगेदाननि्मक्तनां मनुष्याणां युगपदूबह्राशनस्य तत्रापि कटूनां तेटपाचितानां च पदार्थानां भक्षणे (4 बरुवती स्परहा जायते । तदश्चनं तस्य प्रियमपि श्रेयस्करं भवति वा । कदाऽपि नेव श्रयस्करम्‌ । रागपीडोत्थितबालानां । वषय उक्ता रीतिविेषतो हश्यते । तत्न पाटकेरेव = जागरूकेमाव्यम्‌ । तस्मात्कस्यामप्यवस्थायां अ्रयोविमर्ष त्वेव किमपि कार्य करतत्यामति सिध्यति । ज्रेद्रसि ष्टि संस्थाय तस्सिद्धय्ं यत्कार्यं क्रियते स एव कतन्यकन्द्स्य परस्याः । अर्थाच्विरकारिकं केव्याणं श्रेय । तत्साधको व्यापारः कतव्य कर्मं । इत्येवमतयोः प्रक्ये सति लोकव्यवहर ° इदानीं त्वं प्रेयः कर्विति यः प्रयोगो हश्यते स तत्पाघकतया कर्तव्य ओपचा- स्कि ज्ञेयः । यतर प्रेयश्रेयसेः संसाधकं वरत्वेकमेव तत्र किं कर्तव्यमिति प्रश्रं नैवोद्धवति। यत्र तयोः पार्थक्यं प्रियतं ततरैवोक्तप्र्रस्यावसरः । अस्य सृ््प्रसिद्ध- मदाहरण त॒ भारतीयनुद्धप्रसद्धे नर्वारस्याञनस्य पुरतः प्राहुप्तः किंकपतभ्यविषयकः संदेह एव । अत एव तेन वीरण ^ यन्य; स्यान्निश्चितं ब्रूहि तन्मे रिष्य- स्तेड्हं दाधिमांत्वं प्रपन्नम्‌ ” दव्येवं भगवान श्रीकष्णः सप्रश्रयम प्रार्थेतः। जननानन्तरं ष्ठे सप्तम वा मासमारभ्येव श्रयःप्रयसोः कलहप्तस्य बालकस्य पुरतः प्रादुर्भृतो भवति । तथा हि--स्तनेधयो बालको रात्र प्रज्वकितिं दीपज्योतिः स्थिरदृष्दया समबलोाकयति । रमणीये तदीपज्योतिस्तस्य भृशे प्रियं प्रतिभाति | क. ४८ भ्रयत्रेयो- कराभ्यां तद्ध प्रयतते । परं तेन तद्धृतं चेत्तस्य कोमलः करो भजितः स्यादेति मात्राद्यस्तं प्रतिचरध्नन्ति । तेन स शिष्करुच्वे रोदिति । हस्तेन दीष- ज्योतिषो, ग्रहणं बालृहष्टयाऽत्यन्तं प्रियमपि नेव श्रयस्करमित्यकतन्यं तत्‌ । न जात्वपि कृरतेष्यं सिध्यति । स॒ एव बालको वयसाऽधिकायां पञ्चषवत्सरावस्थायां तस्य जल्लायां मधुरा दिषपदाथानां समधिकाने लोपो यद्‌ कदा वा यत्र कुत्र वा यस्यां कस्या- मप्यवस्थायां कामं क्रीडासक्तः शिक्षणमन्दिरं गन्तुं पराङ्मुख इत्यपि प्रायरोऽनुभ- यते । तन्निदानं तस्य सारास्तारविचारशक्तिस्तस्यामवस्थायां प्रसुप्ताऽस्ति । तन स बालः प्रयोवलम्बनमेव पूर्ण करोति । न श्रेयः समीक्ष्यते । असामथ्यात्‌ । तस्मिन्‌ समये तत्कुश्षेच्छवः पित्रादय एव सदसा करत्वा निभरं प्रेयअसिक्तं तस्य चित्तं प्रमप्र्वरोपदेशादिना प्रेयसः परावर्त्य शनैः श्रेयो ऽभिमसखं विदधति । तवनुसा- रेण तस्य वत॑नं जातं चेद्रैव क्भणोत्तरत्र सप्तशक्तैविकसिन सोऽपि सदसादिमही धिधाय श्रेयस्करसाधनावटम्बनतश्चिराय श्रयाभाजनं भवतीति ठोके सुप्रसिद्धम्‌ । “ बद्धिमत्सु नराः श्रेष्ठाः ? इति मानववचनात्सवश्रष्ठमनुष्यदेहस्य तत्रा- प्यनुत्तमनरदेहस्य प्राप्रावपीन्दरियाणां क्षद्रसखलोलपता न निवतंत इत्येव न, अपिं तु नेकविधानां संशोधनानां तज्जन्यवेषयिकसुखसाधनानां च वैपुल्यात्समधिकेन्धनप्र- दीपाश्रया शवल्सा र पता प्रत्यहं वर्धत एव । परं देहोत्पत्तिसिमकालमवब तेन सहो. त्प्नं चक्चुरादिकरणनियन्तरवित्तमपि नरेण लग्धमस्ति । अतः सर्वेन्व्रियदुमनसमर्थस्य तेजस्विनः कतैव्यदीटस्योदात्तमनसाऽस्तित्वमतदेव मनुष्यत्वस्य यथार्थ ॒लक्षणम्‌ । यस्य नरस्योक्तरक्षणलक्षितं चित्तं यावत्समधिकदुमनसमर्थं स्यात्तावत्स नरां शत्प- धप्रव्तो भवतीति ज्ञेयम्‌ 1 तादररास्य मनसः संप्रा्िरादो गृरहरिक्षणं, ततौ विधामन्दिरीयं शिक्षणमन्तबाद्यपरिस्थितिश्चेत्यादिसाधनायच्ा वर्तते । किंच तदर्थे. धाऽ बद्धेविकासो भाव्यः । बद्धिम्यापरेषरं च प्रमाणािरोधितकंहुदताऽप्यपेक्षिती । ्रेयःप्रयस; कटहकालो तद्विषयाथसंदृह समृत्पन्ने सति शाघ्ाविरोधितकरनुगहीतंप्र- माणेोपजजीविनी बुद्धिरेव ते निरस्य भ्यं श्रयस्करकर्तष्यस्य निश्वयमादुधाति। ततो मनस्तत्कार्यमिन्द्ियेः कारयति । अतः कतभ्याकरतव्ययोः सम्यदूनिणंयप्रदाभ्री निर्विषठा बद्धः श्रेयःकाङुक्षिणः प्रत्येकस्य सविधे<व्यं भाविनीति सिध्यति । अक्दश्चायामर्थादरबाल्यकाट यस्मिन्‌ कस्मिन्नपि श्रेयस्कर कर्मणि श्च नादिना प्रव॒ततेः प्राक तत्काय कस्माच्छेयस्करमित्यस्य ज्ञानं तेषां यथा स्यत्तथां निजैः पित्रादिभिः प्रथतित्यम्‌ । विमर्दः | ५९ तात्काटिकसखजनकवरत्वपेक्षया चिरकालिककल्याणप्रदेषु वर्तृषुं बालानां मना यथा सर्गं स्याचथा प्रयत्नः शनेः शनेः कर्तव्यः 1 श्रयः कुतः श्रयस्तवुर् च किं कार्य तदेव कर्तव्यं कस्मात्तदितरत्कस्मान्न तयेत्यादिप्रशनस्तुचरेशच बालबुद्धिसंवादिमिः क्रमेण तषां विव्रकशक्तिरुढवृद्धा कतव्या । अनया सत्या तषां वर्धिष्णाना वयसा सह श्रयःप्रयसाः कर्तव्याकरतेन्ययोश्च निणयस्य भारः शानः शन- स्ते निक्षिप्श्चत्तेषां मतिरपि तन्निश्चतुं समथ स्यात्‌ । तथा सत्यङ्कचि- पप्रमनिर्घरसिक्तायां पित्रः शसीतलच्छायाया यथासुखं स्थिता सुरिक्षितस्य तस्य मनसि गहराज्याद्वहिविशङटजगत्यदंशे पटाधणकाल करदिशीकता किकतव्यमृदढता च प्रायो नेवाऽत्विर्‌ादित्यवगन्तन्यम्‌ । किं नाम त्रेय; प्रेया वा करि कतव्य च क तत्सवं प्रपञ्चितम्‌ । इदानी प्रयसः कृतः प्रेयः श्रेष्ठं तद्विचारयामः । सत्र त्रयः प्रयश्ेकमव तत्रायं प्रश्रः समुद्धवति । यत्र तयोर्मध्य पार्थक्यतः कलहा दस्यते तत्रेवायं ब्रष्ठत्वकानिष्ठत्वयो; प्रश्चः प्रादुभेवति । तस्य्रोतच्तरप्रदानाय नाधिकः; प्रयत्ना<परकष्यते । यतस्तयोाः रशान्ब्‌- योरर्थं एव तस्योत्तरं बर्तते । चिरकाटान कल्याणं तात्काटिकिसुखापेक्षया ज्रष्ठ- म्ेवेत्यच नास्ति कस्यापि विवाक्ना विप्रतिपत्तिः । श्रयसि द्यभ्यहितं मान- सिकं ससं भाविकृल्याणं चान्तभतमनुभृयत । प्रेयसि त्न्द्रियकं क्षणिकं सुखं समाविष्ठं द्रष्ट्यते । अतः प्रयसः श्रष्ठ श्रेय इत्यवगन्तव्यम्‌ । + [न योग्यश्चिक्षणन बद्धः सुसंस्कृता भवति । सव॒ यावजजवमात्मनः समुपक।- रिणी त्रित । यथयि साकल्यन विश्ुद्धायाः परिपक्रायश्च बदरः संप्रातिस्तपः- साध्या भाग्यायत्त च व्यतदथापि बालानां रिविकराक्तयाग्यस्वातन्त्यदानेन्‌ सम्यविहाक्षणन च परिपक्छतापादुनं पालकानां रिक्षकाणां चाऽञ्यं कतेव्यम्‌ । बद्धः सारासारशक्तियथा यथा चाधिष्यति तथा तथा सा बाद्धः श्रेयप्रेयसोः कहं दरीकर्ते समर्था भविष्यति । पश्चषवत्सरवयसं रिं प्रति वयं शालायां प्रेषयामः । गहसंच्ान्धि प्रमप्रच्ररं वातावरणं विहय शालायाः संकुचिते नियमित किंचित्परतन्तरे प्रायज्ञः स्नहशुन्यं वातावरणे प्रथममव्र पदपंणं कर्त तस्य कष्ठतरं भाति । परं शनः शनेः रिःक्षणन सशिक्षितत्वसपाद्नमेव श्रेयस्कर भ्रेयश्रति मतिः क्रमरस्तस्य समत्प्यते । ततः स्वेरवतन आसक्तिं विहाय नियमेन सोत्साहं शालायां गत्वा रक्षणं गहणाति । कित्वस्मिन्समय पाटकः शिक्षकैश्च तस्थ धद्धय। य्॒तिविष्ये दृष्टिन दत्ता चत्तद्बाल्यावस्थीय मनः कामं स्वभावत एवं व्रेयस्यासक्तं स्यात । तथा न माव्यमिति संयमरय रिक्षणमप्यावङ्यकमास्त ` भन ५५ भ्रयःप्रेयो- 1 $ क ॥ ५ च्‌ म $ क $ ॥ श्रेयःकतयथ्यसयमाः परस्परमविभागन वर्तन्ते । संयमा मानाक्िकं यमत्यावरय- कम्‌ । तदभवे संयमोऽदाक्यः । तद्रसच्वे कर्तव्यं दूरमेव । कतेव्याकरणे श्रेयसः कुतः संभावना । च भ्रा व्‌ब्ेन्द्रियप्रवृतेर्मनोमङकत्वेन साफल्यस्य दरानान्मनसः शरत्वं निर्वि- बावुम्‌ | उद्रात्तमनाः पमाक्नेनिद्रयकसखपेक्षया मानसिकं सखं श्रेष्ठं मनुते । तदर्थ [ कि यत्नमणप्याधकं करत । कचित्परसङ्घ प्रेयसोऽपि मानसिकं सुखं टठभ्येत । अथापि प्रयस्तात्कछारिकसखगप्रदुमिति हेतोभश्िरकालिककल्याणदातः श्रेयसः अष्ठत्वं न तेन हीयते । अनभवसिद्धायापपि श्रेयसः श्रेष्ठतां मनुष्यः प्रेयोनसरणमव कृतः कुरुत शति चेत्तत सुखलोलपत्वमिन्द्रियविङ्कुत्यधीनत्वे मनसो भरं दौर्बल्यं च कारणं ज्ञेयम्‌ । प्रेयोनधावेतो मन्यस्य रर्वायस्वरवत॑नस्योत्तरत्र पश्चात्तापो भवत्येष । बावताऽपि त तदवुःखप्रदं तेनं तेन त्यक्तं चत्सम्यगव । न चेत्तस्य भीषणगर्त- धातो न वुरेऽस्तीति ज्ञयम्‌ । जानाम्यहमथापि हातुगसमर्थोर्स्मीति समयविशेषे मन्यो श्रते । तदानी तस्य कंत्व्यज्ञानं कथचिज्जातमपि मनसो दोर्बल्यात्तत्स्वायत्त कत्वा निसर्गतः स्वैरधावनीलानीन्द्रियाणि प्रेयउदैशेन हराद्धावन्ति । तस्मि म्समये श्वीयापराधन्रष्टराज्याधिकारनामधारिरिजवन्मनसोऽवस्था जायते । तेनोपरयक्तो- वृगारश्च मरखान्निःसरति । इन्द्रियाणां भक्षं निग्रह इति मनसो जीवदवस्थाकाटानानेककायान्तगतं प्रमुखं क्त्यम्‌ । तक्त्वा मन एवेन्द्रियाधीनं संवृत्तं चच्छरीरादेरभृशं दुरवस्था ध्या । तथा हि--रसनन्द्रियस्याथाज्जिहवायाः सधानथकारिणो मद्ादि्ष्टपेय- चाकचनस्याऽऽपणस्थम्धराम्ठतिक्तादिपदाथभक्षणस्य च वुरभिरुचिः संलप्रा चेत्‌, नेत्रयोः संकरेकनिदानचित्रपटायवलोकने दुमनीषा संवक्चा चेत्‌, कर्णयोः परनिन्दा श्टीरभाष्रणादिश्रवणं समधिकं प्रियं प्रतिभात चत्तद्रधिष्ठात्रणा मनसा तषां निग्रहमङ्कतखा यथेरछमितस्ततो धाविटुमवसरः प्रद्रश्चत्की दूती दुरवस्था भवेत्त कथनमेव वरम्‌ । ` चश्चुराद्ौ न्द्रियाणि सुविशृद्धमनसोऽर्थानानि चेत्तदिशुद्धं मभरतेषामृच्छरडख- गतेः प्रतिबन्धं करयादेव । रदारीरायद़ जातं दुव्यसनग्रसतं रोगाक्रान्तं च न भाभ्थ- पिति जिहवायां नियन्त्रणं स्थापयत । चिव्रपटायवलाकनदुरासक्त्या वित्तस्य वेष. धाश्चापष्ययो भवतीति चक्षपोर्नियन््रण कतव्यम्‌ । परनिन्द्रदिश्रवणं त्वत्यर्थं । हण एवेष्या्ोच्य कर्णयोस्तच्छरवणव्रसरः कदाऽपि न वेयः । इन्वरियाण्या. विपक्षः | ५५१ ह्मवशामि कर्तु मनो<त्यर्थं निर्मलं दं चयपिक्षितम्‌ । दुर्बलेन मनसा तनिग्रहः स्था दुष्करः । रन््रियनिग्रहं विधाय प्रयेपेक्षपुरःसरश्रेयउदेशेन तदनुकूलं कतेष्यं कृतं चेच्छेयसः प्रप्तिवप्राप्ती वा सत्यां यः साचिकानन्दविजलेषस्य लभो निश्र- यनामुभूयते कर्तव्यक़ता पंसा स॒ तदितगनन्दृन॒भवपिक्षयोचकोटिक शति वक्त न॒ कोऽपि प्रत्यत्रायः । कतन्यानन्द्‌ इत्थमनुपमो वियते । यसदर्थमयावपि परःसहेवररिः स्वीयप्रा. णार्पणेऽपि पराटम॒ख्यं कदाऽपि नाद्भीकूतम्‌ । स्वभावमेदतो रचिवेचिञ्यतश्च प्रथ करपएृथग्जनोन्नाभिन्नरीत्या रवस्वकर्तव्यं निश्चित्य कुच्छरजातं सोदवाऽपि महता प्रय सेन तत्सिद्धं कृतमितीतिहास।दितोऽवगम्यते । तदास्तां नाम । वर्तमानकृलेिऽपि समन्तादृदृर्टि्दत्ता चेदित्थमेव दृदयं द्रग्गोचरं भवेत । यद्‌ गरहसोख्यादिकं सर्व विहाय कष्टान्येवानभावेतं बन्धनागारपाथकाः पुरुषाः किमकुवन्‌ । शिवच्छन्नपतेः सेनाध्यक्षो देशपाण्डे इत्यपाहवो बाजीप्रभुः स्वल्पेनापि स्वीयसैन्येन सह ॒विपुलतै- न्यपरिवष्ितेन यवनसेनापतिना सकं किमर्थं भीषणतरं संप्राममकरोत्‌ । कर्तव्य निष्पत्यथेमेव न क्विम्‌ । तथैव दुदढभावनया विहितकतव्यपरिपाटनात्सम॒दरभवः सात्तिकानन्दो बन्धनागारस्य दरण्देरो पदुनिक्षेपकतणां सत्या्रहिणां वदुनेष्वप्या- विभततेजःस, वीरशरष्ठवाजीप्रभोः ^ मम कतव्य मया सम्यगनुष्ठितम्‌ । अतोऽह- मिदानीं सुखेन मरिष्यामि ` इत्यालसज्योतिरुत्करान्तकाठीनानन्दोद्वारे अ न प्रती- यते किप्‌ । कर्तव्यपरिपारनात्पन्नानन्दस्य महत्वं कियवुपि वर्णितं चेत्तदृ्पमेष भवेत्‌ । बालानामप्यज्ञानतीऽस्याऽभनन्दस्य परिबयी भवति । तथा हि-- प्रत्यहं तेषां तेषमेवाकारायक्षराणां पुनः पुनर्तखनस्य जामितायामागतायामपि तषेखनमत्यक्त्वा तथे- वापर प्रवतितं बेदल्पेरवाहाभि्मक्तासव्क्षाणि रवीयाक्षराणि संवृ्यानि इष्टवा तस्व कुमारस्य महानानन्दो जायमाने <नुभूयते । तथेव शालाङ्गणे संवृत्तायाः संमोह- कारिण्याः सुरुचिर( मेव क्रीडायाः संदर।नमोहं यत्नेन दृरमुत्सार्यज्वरषी- डितस्य सहोदरस्य शश्रृषां कतु ीघं स्वगृहमागत्य भगवत्करुपोपजीविन्या स्वीय- शश्रषया सोद्रस्य ज्वरानम्रक्ती सत्यां जायमनानन्दस्य, कीडा( मेख दर नोत्थाष्ाविनश्वरानन्दस्य च तुल्यत्वममूद्धेन केनापि वक्तुं नैव पार्यते । ्रेयोमिधः कतैव्यानन्दो हि प्रथमः । प्रेयआनन्दस्त॒ द्वितीयोऽवगन्तव्यः । इत्थं तयोः पा्थकूयमस्ति । “ सरवपेक्षया जीवः प्रियतमः ” ( सर्बसे प्यारा क जीब ) इति हि लोके सुप्रसिद्धः प्रबदो वर्तते । अथापि करतेग्यसिद्धयर्थं जीव- ५.६ भरयश्रेयो- स्योपरि तिलाञ्जलिं दातुमपि मनष्यः प्रवतो भवति । एमितरेरपि ^ वेषयिक- प्रमभद्गो दरुद्धरग्यापितापः, असह्यसंकटापातः, भीषणदारिद्रप्रासः, अविच्छेदेन दुःख- परम्परायाः प्रपातः ” इत्यादिभिः कारण्यं चरस्ता मनष्यः रवात्मबलिं दातु भद्धपग्किरो जायते । एताद्ृ् प्राणघति कस्तस्याऽभनन्दरौ मवति । केवलं कत- स्य्रपरिपालनमव । असद्यदुःखार्भिंर्मोचनं वा । इदमेव तच बीजं भाति । कत॑व्यपर्पिाटनमिदमकं वस्त्वित्थं वियते । यस्यानृष्टाने संकटपरम्परार्या प्राता यामपि प्राणदानप्रसङ्क सत्यपि कर्तव्यानृष्ठानजन्यं सात्विकं समाधानं जायते । तद्पीत्थं महद्रतत । यत्तस्याग्र सर्वाणि दःखानि नितगं विलीनानि भूत्वा चित्त मत्यन्तं समाहितं जायते । कतैच्यस्य सम्यक पर्पिटन एव महतो महत्वं तिष्ठति । कर्तव्यार्थं कुतस्त्यागो यावानयिको छोकंप्रियताऽपि तावत्यधिका तं प्रेम्णा समरालिङ्धिति । तस्य त्यागध्याग्रे जनता स्वािगंसि नमयति । नियमेन कतव्याचरण- क्रीटस्य कण्ट एव यश्नाःश्रीविजयमाटां समपि । कतव्यपरिपालनानन्दस्य परतः पराभवप्रयक्तं दःखं निस्तेजस्कं भवेति । अत. एव कोरप्यात्मप्रसद्धश्वत्तं विचालयितं न प्रभवति एकदा कतव्यदक्षं॑बद्धिमन्तिटकं तिलकं प्रति केनाप्याधुनिकेन सुिक्षितेनेत्थं प्रश्रः कृतः-“ ययं त्रिशादत्सरमारभ्यायावाधे इद्ग्रजसमाख्ये राजभिः साकं वाग्‌ बद्धियद्धं कर्वन्तः समवलाक्यन्त । अथापि तन यद्धेन युष्माभिः कि संपादि तम्‌ । किमिङ्ग्रजः सम्राट किंचिदपि पश्चादुपसतों वा। वा सूच्यग्रपरिपिताऽपि भृरतेन प्रदत्ता वरा । प्रजाभिः कररूपेण देयद्र्यस्य प्रत्यहं हनेर्द्धिः प्रचलितेब । जनतया साढमद्ावयानि राजश्ासनानि ( पिनलकोड कलम ) नित्यं वर्धन्त एव । प्रजारञ्जननिपित्तप्रव॒त्तिकं राजराव्दमयशाथं कृत्राणस्य तस्य स्वेरचेष्टितानि निष््रति- तिबन्धं ताण्ड्वमनुतिष्टन्त्येव ” हति । तदा तेन महापुरुषेणदं तस्पायुत्तरं दन्तप्र । « सत्यमिदं तदक्तं सत्रम । अथापि येन फलभिसंयिरहिता कर्तव्यकरणस्य मद्ापथं प्रतिज्ञा कृता तन यावर्जावं कस्यापप्यवस्थायां प्रतिज्ञातं वतं परिपाल. नीयभेव । तस्य फट किमपि वाडप्स्तामर । न तवर द्र्टदिया? हइति। किमि. यप्राजसििनी कतव्यनिष्ठान क्रिम्‌ | तद्क्त-लककल्याणकरच्छ्ठः सदसद्रव्यञ्जकः पुमान्‌ । केतेव्यनिष्ठां मनत जीविताद्ध गरीयसीम्‌ ॥ इति । कोमारमारभ्य कर्तव्याचरणश्ीस्य नरस्य कतव्यपरिपाटने वियमानस्याऽऽ नन्दस्य तज्जन्यसमाधानस्य च निधिः करस्थो भवति । तद्टष्ट्या कतव्यपरि- पाटनपेवाऽजनन्दा ज्ञेयः । एतद्विपरीतस्थ दुर्बटमनसः कर्तभ्यनिर्णेत्री मतिः प्रखर विमक्ञः। ` ५५६ शिक्चकव तीक्ष्णता भासते । सवस्य स्वेतरस्य वा जीवनक्रमः सूषक्ष्पटृष््या सपवलमोकेतश्वेदिं एग चरं भवेत्‌ । यत्कद्‌।चिदपि कतव्यमुपेकष्य प्रेयोनुधावने त उत्तस्त्रातिमात्र- भनुतापस्य प्रसङ्गो दुर्निव।र इति । कि, ५ भिक्षरुविर्हिं लोकः 2 इति नियमात्तनन्मनष्याणां भिज्नमिन्नविषयेभ्य एवं संच््यलाभः स्यादिति प्रतिभाति । तथा त यत्नमन॒तिष्ठन्ति । किंलन्ते पश्च तेपप्रसङद्ग एव तेष्वायातीति प्रायो श्यत । कतय्यक्नीटस्य नेकमप्युद्‌।हरणं तथाङनुभूयते । कतेत्याचरणे कष्स्यानुमव्रेऽपि तथा प्राणापणक्षमये प्रापिऽपि तत्क- रस्यानिष्यत्तावपि यः कतव्यपर्तिजन्यस्या नन्दस्य लामस्तस्य जायते स भष. मनुपपः । तदु्थमवर महान्त यत्नं विदधर्तीतिं सुप्रसिद्धं जगति सवत्र | कतव्य माम कि तदव कस्मादुभ्य्हितपनष्टेयं च तनज्जन्यानन्दश्च कीटश इत्येतत्समालोचितम । इदानीं तस्य प्रकाराः कतीति विम्रश्षामः। मनुष्यो यस्मिन्कुले समाने देक च स्वीयकमानसारं जनिषाप्नोति तत्सबन्थीनि तष्य कानिचित्कर्त- व्यानि सन्त्य । तथा<<त्पोन्नव्य्थ तस्य स्वीयं किरप्पेकममय्हितं कर्तव्यमस्ति । तन्मध्ये कि श्रेष्ठमित्यत्र पारमार्थेकटष्टया व्यावहाग्किरष्या च पार्थक्यं स्यादेव । पार- मायेकटष्टया मनु््यजन्मनोऽन्तिम ध्येयं परमपुरुषार्थो मोक्षः । स च बन्धस्याऽ<- त्यन्तिकनिवृत्तिस्वषटपः । बन्धस्त सेततजननमरणप्रवाहाख्यः संसारः । तान्निवतैकश्च स्वात्मतस्वान॒भवर एव । तदर्थ यत्ने विधाय तत्संपाद्वमेव श्रेष्ठं कतव्यमित्यत्र न कोऽपि संदहः । तत्सिद्ध्यर्थं सर््रस्य त्यागोऽपि सह्य एव । तदृषयः समाज- देशोन्नत्यादयः सवा: संकचिता एव कल्पनाः । तत्पुरतस्ताः कल्पनाः प्रेयःकथा- ्चाकिवित्करा एव । अतस्तदर्थं यद्धिधयमास्ति तदेव सवेश्रष्ठं कर्तव्यम्‌ । तच्च सवेनेवानुष्ठेयम्‌ । सद्रगुरुमन्तरेणान्यस्य तन्न साहायमं नेवपिक्ष्यते । | (क अथ व्यावहाण्किट्या विमर्ञे कृते कलसमाजदेशादिविषयकदं कर्तव्यमवश््यं प्राप्नोति । तत्र तरतमभावनिश्चयः किंचित्कडिनि ए । अथाप्यापातत इत्थं वक्तं शक्यम्‌ । नित्यव्यवहरि मानवस्याऽत्य कतव्यं यत्स्वस्य स्वीयकतठम्बरस्य च भरणपोषणादि यथा स्यात्तथा न्यायन प्रयतनमर । परं स्वदेशोपर्यापत्तो सत्यां तदितरस्य कस्यापि विचारमक्रुत्वा देराहिताथ स्था प्रयतनमेव निश्चितं कर्तव्यं बोध्यम्‌ । समाजकर्तव्यं तु तदङ्गभूतं ज्ञेयमिति । कसव्याचरणप्रसङ्कऽनिष्टाचरणप्रसद्धोऽप्यनेकद्‌ा प्राप्नोति । यतः स्वार्थकर्त- व्ययोः कलहोऽनादिरख । रएहिकर्कर्तिः कतव्यस्य च मध्येऽपि प्राबल्येनपिश्थितस्य स्वा्स्योदाहरणं रोके न स्यूनमस्ति । तादशप्रसङ्गे किं विधेयमित्यकाङक्षायमे. ५४ भरयप्रेयौ- ` तदेष कृर्तभ्यमित्यसंदिग्धतया कथनमराकषयप्रायमेव । तहेशकाष्ादिषरिष्थिष्यमुसरेणं स्वयमेव ॒निश्वेतव्यम्‌ । पषायेकप्रम्णः कर्तव्यस्य वाऽनुसरणं कार्यमित्ययं विषयः स्वीयभाग्येना- स्माकं बुरहृष्टतश्च कस्पितकादम्बरीणां, नाटकानां चित्रपटानां लंघुकथादीनां च मुख्यत्वेन लेखनविषयः संवृत्तः स्व पर्टिश्यते । तापि कामिनीकान्तयोः संब- न्धिन्याः प्रीव्याः कतव्येण सह विवादं विधाय. राज्याधिकारपरिवर्तनस्यासाधारण- कारणत्वमपि संपाद्विदामिति श्रयते । मतिवेचिच्यादेकस्य यत्कत॑व्यमिति भासते<. न्यस्य तत्तथा न प्रतिभातीत्यतज्र नास्त्यपायः । अथापि सदसदिवेकसमर्थ- बद्धिग्रा्यं॒यत्स्यात्तदेवानुषहितं चेदुत्तरत्रानतापस्य प्रसङ्गो नाऽऽच्छेदित्यवगन्तव्यम्‌ । हृदतरकर्तव्यनिष्ठायापेव महतां महक्छमस्तीति प्रागभिहितम्‌ । सामान्यजनः कदाचिदात्मकल्याण, कृटरम्बल्याणे, समाजकल्याणे, दहफल्याणं च युगपत्साधयि- तुमिच्छति । कितु तन्मध्य एकमपि कय परिपृरयितं स न शक्रोति । तस्येष्टं तत्कायजातं तनोपक्रान्तमप्यपक्रान्तावस्थायामेव कर्थग्वत्स्थित्टा पर्यवसाने नितान्तं नैराश्यानभवप्रसङ्धस्तदपर्यागच्छति । य॒क्तमेवेतत्‌ । लक्ष्यद्य टष्टि दत्वा तदन्यत- लक्ष्यवे्ः केनापि कर्तं न हाक्यः । चण्डतरवेगेन प्रवतो जलाल्कचद्रा जटप्रवाहा निष्कसिताश्चत्तेषु प्रवहिषु सा प्रचण्डा शाक्तिः कृत आगच्छेत॒ । प्रतिबद्धः स महाञ्जलीषः पूर्ववद्धिवि- भकर्यापकर्वो विदयुच्छकतिं निमातुं समर्थो भवतिं । महतां जनानामपि तद्दात्य- न्तिककतेव्यनिष्ठायामेव महच्वं संतिष्ठत इत्यवगन्तव्यम्‌ । सच्छीरस्योत्कषर्थं सद्ू- णान।मावहयकता वियते । तेषां मध्ये कतव्यनिष्टायाः प्रामख्येण समावेशो भाव्यः । अस्या अभावे मानवः ज्ीघ्रमेव विकाराधीनो भूत्वा दुर्गति चिरं पतति । दीलान्तर्गतगणान्‌ प्रति धर्यस्याऽऽधार आवश्यकः । यदुवच्छरीरं प्रति पृष्व शारज्जोराधारस्तद्षत्‌ । शीरं तत्समाविष्टगुणजातं प्रति च धर्याधारों बोध्यः । एकान्तेन स्वस्मिन्‌ कतग्यनिष्ठासंसिदध्यं संयमोऽपि भकशमपेक्षितः । कतैव्यनिष्ठायाः पत्थ स््रथास्क्षितयोः संयमधेर्ययोरभावे जतिऽपि कतेबव्यज्ञने किं सिध्येत । तयो- रसत्वे कतव्यप्रवणमपि चित्तं नूनं पद्गुवदेव भविष्यति । “ ज्ञायते परं नानुभ- वारूढदं जायते > इतिवत्तदानी मनसोऽनुकम्पाहाऽवस्था भवेदिति धे्य॑संयमावव्यम- भयसनीयो मानवमात्रेणत्य॒पदिरश्योपसंहार “ ययपि भ्रेयःप्रेयसी उभे अपि कर्त स्वायत्ते पुरुषेण तश्राऽपि साधनतः फलतश्च मन्दबुद्धीनां इविवकरूपे सती ग्यामिश्रीभूते इव श्रेयश्च प्रेयश्च मनुष्यम्‌-आ इतः प्राप्नुतः । अतो हंस इवाम्भसः पयस्तौ विमज्ञः। ५५ भ्रयशप्रयःपदार्थौ संपरीत्य सम्यक्‌ परिगम्य मनसाऽऽलोच्य धीरो धीमान्‌ गुरुरचवं विविनक्ति पथकवरोति । विविच्य च धीरः श्रयो हि श्रयोमोक्षणेभवाभिवुणीते । ्रेयसोऽभ्यहितत्वात्‌ । यस्त॒ मन्यो ऽत्पबद्धिः सदसदविवेकासामथ्यायोगक्षेमायोगक्षेमनि- मित्तं शरीरायप्ययसेरक्षणमिसं प्रेयः पशुएत्रादिरक्षणं वृणीति › इति रीषरस्थश्र- व्यथ श्वयित्वा चारं कम इति रप्र । | , की 0 0 ( अथ मृल्युविमशेः ) | विद्धस्य हि म मत्यः पत्रजन्पसमः किल । पर कस्मादयमिह उ० प्रत्याः । प्र० का्हि्यः उ० प्रत्य: [शे० चार्याः]। अथास्यां जगत्यां वास्व्जटस्थावरादरभ्यः सहम्याघ्रतरक्चसक्षगण्टकमहिष- गोमायुबिडाटश्वमूषकसयवश्िकपरूपक्षिकी टरपपद्धादिजङ्कमेभ्यो रजतस्करज्ञातिदास्द्ि- धिश्याधिभूतप्रेतपिशाचयक्षराक्षसगन्धवंशाकिनीडाकिन्यादिभ्यो देवादि्यश्चोत्पत्स्यमानानां भयानां मध्ये परत्योभ॑यमत्यन्तं प्रबले वतते । “` भियः सीमा स्रत्युः ` इति हि प्रसिद्ध एव प्रवादः । तदितरा भीतयः द्युद्रा एव । यतस्ता भीतयो लोक्िकनालोकेकेन वापायेन निराकतु शक्यन्त । म्रृत्योभात्स्ति न तथा । तस्या अपरिहा्यत्वात्‌ । मत्यनिरसनीय इति सर्वे<पीच्छन्ति । तदर्थं यथासामर्थ्यं क प्रयतन्त च । ^ प्रत्यबरद्धिमता<पोद्यो यावदबद्धिवटीदयम्‌ इति साख्रवचनमप्यस्ति । अथापि सा तेषा्िच्छा साक्त्यन सफला न मवतीत्येतद्पि प्रसिद्धमेव । अयं जावात्मा तावदमरो जात्वपि न विनस्यत्ताति श्रातो भगवदपदेरातश्च प्रायः सर्व जानन्त्ये्ठ । अनेन देहेन साकमात्माऽपि विनष्टो भवर्तीति षदुन्तः पामरा जगति विरला एव । सत्येवं कृते बिभेत्ययं जन इत्याकाडक्षायां दहात्मनोविंयोगाद्धिम- तीत्यषषोत्तरं त्त्र । शदानीमनेन रिराय संपाषितन दहन साकं मम वियोगो भति. तिति शक्नो मर्वाति ओवात्मा । स्वाभाविकमेतत्‌ । द पश्च वा वत्सरा- न्यस्य चतनस्याचेतनस्य वा वस्तुनः सम्यक्‌ परिचयः सेवृत्तोऽस्ति तस्याकस्माव्‌ बियोगे जति दुःखं भवतीति कके प्रसिद्धम्‌ । ततुक्तं कविकृलगरुणा काखिसेन- यास्यत्यद्य शकन्तरेति इदयं सोत्कण्टमुत्कण्ठया घा ध्पस्तम्मितचिसर्बात्तिकट्षं चिन्ताजडं दरान्‌ । वक्ष्ये मम॒ ताकवीहश्मतः ज्ञहाद्रण्याकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्ेषवुःखनवैः ॥ इति | ॥ | ५४ परत्थ- एवं॑चेद्‌ मभीवस्थामारमभ्य यत्य संगतिरासीद्‌ यध्याग्यभिचारेण साहचर्येण सुखादिकमनन जीवात्मनालनुभ्तं तस्य शरीरस्य वियोगप्रसङ्कं प्राप्ते दुःखेन भाग्य- मिति साहजिकमेव । अस्य देहवियोगप्रय॒क्तदुःखस्य कारणान्तरमप्यरिति । अस्य देहस्य वियोगानन्तरं मम का वाऽवरथा भवेत्तत्किमप्ययं जीवात्मा न जानाति । मत्येरनन्तरमत्यत्करष्टा<वस्था मम भविष्यति । प्रतिक्षणं वर्धिष्छा स॒खमेव मया लभ्येत । इत्थमस्य निश्चयः स्याच्चदृदेहवियोगस्याथान्म॒त्योर्भोतिनं स्यादेव । समधिकां भतिं प्राप्तवतस्तत एवाल्पभतिकां . सेवां त्यजतः सेवकस्य न किमपि दुःखं जायते प्रत्यत तोषः संजायत । तद्वयस्य स्वस्याः सद्रगतेनिश्वयो वतते । धमश्रद्धानुसारतो येन यावज्जीवं सत्कर्मेवानुष्ठितं तेन सत्कर्माचरणेनेतदेहवियोगतः परं स्वस्यत्कृष्टा गति्भविध्यतीति दृढ विभ्वासा वर्तत । तस्य म्रत्य॒ुभयं नेव सभवति । मत्युमानन्दसंवधकं जानाति सः । सत्कर्मप्राप्ये स्वगादिसखे विश्वासं स्थापयतः पंस श्यं रीतिश्चचत्स्गादिस॒ुखं यस्यापरि नीराजयितव्यमार्ति स | आत्मानन्द यनाऽ<तसत्छृतस्स्य मत्यभयं कदाऽपि न भासत इति किमु वक्तव्यम्‌ । तस्य स आनन्दाऽखण्डितरितष्ठति । यरिमन्नानन्दे चित्तमकवारं विलीनं चदुब्रह्माण्डमपि बिष्म्रतं भवति । तमात्मानन्दुं समासादयतो जीवश्रेष्ठस्य देह- वियोगभीतिः कृतो जायत । यस्य दृहभानमेव नास्ति ? मनोऽप्यमर्नाभावमापन्नम्‌, तस्य म्रत्य॒भयं कादशं स्यात । काटरयापि काटः संत्रृत्तः सः । तनेव मत्यु- जितः । स एव मरत्युविजयाति बाध्यम्‌ । म्रत्युविजयी नापर न दहस्याज- शामरीकरणम्‌ । यतरतदरावयमनिष्टं चास्ति । तथा हि-रामङ्रुष्णादयो ये सक्षावृं भगवताऽतारा अभूवन्‌ तम्याऽ्पि स्वैभक्षकेन कटनेदानीमुपसंहतस्या इमऽवतारा इति सुचना प्रदत्ता । यागाभ्यासाद्यपायनेदरुं रादारं चिराय जीवयितुं जशक्यामित्यु- क्ताषपि स्थीयष्ठादिजमघ दितं गतपु सत्सु स्वस्येक्रस्यव जीवने कस्याऽऽनन्द्‌ः स्यात । एदशदीधौयपो मानुषस्येतरषां मप्योरब्लोकनमेव संततं भवेत्‌ । तथोत्तरसंततेः स्वैर ्रषृत्ता नूतनाः स्वस्यानभिमता आचारविचारा अगतिकतया तृष्णीं सोढभ्या एव । तथा ‹ बृद्धास्ते न विचारणीयचरितास्तिष्ठन्त॒ नाम ` इत्यनाद्रपुरःसरं नव्ये कृतोपहासन दीनदीना भून्वार्प्यां दुरबस्थायां स्थित्यपेक्षया नेश्रयोश्चिराय समी. लमनपरेव सम्यगिति कापण्योदगारान्‌ प्रकट्यत्‌ । “ वद्धाऽयं व्यथ जीवति प्रटश्चदेव हाभम्‌ ” इति भव्यानां भसिनातं गेव मूतो स्पृहणीरश्वमत्करारोऽस्ति । * जीवक्नरो मद्रुशेतानि पश्येत्‌ " इत्युक्ते" १ विषशः। ५.७ श्चिरकाठे जीव्रितव्यमवति या मतिः सा नूनं भ्रम एव । प्रापश्िकदुष्या पार मार्थिकदृष्टया वा विम द्रुत सदुघ्जीवितापिक्षया यथाप्राप्तजीवितस्य भगवदृगुणसं- कीर्तना नन्दमुपमेोक्तु व्ययीकरण प्रकस्ततमं ज्ञेयम्‌ । दृहास्ततवगप्रयुक्तः, दैहेनोपभुज्य- मानविषयेभ्यश्च जायमान आनन्दो नने क्षणभडगरः । सत्यवमकस्मिन्‌ विष- येऽपगते विषयान्तरे यदासक्तिवधनं तत्समिद्धात्पावकान्निगेत्योत्तपताङ्गरेषु पतनतु- सर्यमित्यवगन्तम्यम्‌ । विषयान्‌ प्राप्यापि तत्सेवनसामभ्याभावेऽभिरुचरविनष्टत्वाञ्चित्त- मत्यन्त संतप्यते । ससमर्थे देहेऽभीप्सिता विषया न रन्धाश्वे्दृदुःखं निर सितमशक्यम्‌ । दहः समर्थो भोज्या विषया अपि यथाक्रम सन्ति । अथाप्यु- पमेोगदाक्तेः परिच्छिन्नतया तस्याः संयमप्रयक्तं दु.खमपरिहायम्‌ । अन्यथा मोग ५ १ ॥ तिरेकेण सक्तौ शक्चीणायामुत्तरोत्तरं भीषणं दु.खं भव्रिप्यति । तस्मादस्थिरान्‌ सर्वया वुःखप्रसत्रान विषयानाभ्रित्य मन्सि दुव।सनाजाटयोत्पाद्रूनापक्षया तरय मनसोऽ. नीभाद्षो यथा स्यात्तथा “प्रयत्नेनाऽ<लानन्द्‌ तस्य विटयनमेव शाग्वतस॒खस्य सवोकुषटः पन्थाः । यस्मिन्नानन्दे टन्य तदिितरश्षुद्रानन्दानां रप्रतिनव जयत । यत्राऽ<नन्य निमद्मानां पृरुषोपमानापरपयकरमाव उरस्य प्रनताः प्रतता अपि तषां चित्त विचरितं नेव भवति । यस्य क्रदा<यस्ती न जायत्‌) यतः प्रत्यावृ्तिनास्ि, भ, ठत द्रशं यस्याऽ<नन्दरयण्यय विदतं स आनन्दः सततयतेन सस॑पाद्यितग्यौ लनिमाप्तवता मानन । तादृशानन्दस्य संप्रापक सख्यं सावनं सतां समागम एव। । ® शद्धा पापं श तापे दन्य कत्पतरस्तथा । पापं तापे च दुन्यं च नश्यद्र सत्समाणमात्‌ ॥ गदा कवले पापमव दरति पापहत्‌ं पापन्रृद्धि न विनाशयति । वचन्वर हीतलठयति शरीरं परं मनस्तापं न शमयति । तथा कल्पतरुः संकल्पितं फलं ददात्यथापि मनसि सत्सकह। नत्पदुयति । सत्समागमस्तु यथा पापं हरति तथा पापन्रुद्धिमपि निमंलर्यति । चन्द्रवत्करवटे रातलतामेव न दुदरात्यपि तु तां दक्वा मनस।ऽमनीभावं कराति । कल्पवृक्षावक्षया<प्याधिकैौदार्यैेण डाभोदुर्क काभसंकल्पमेवात्पाद्यति । तस्मादताहशं त्रेयस्केर सत्समागमं विधाय यथा प्रपञभानं न॒ स्यात्तथाऽ<त्मानन्द्‌ः संपादयितव्या मानवमात्रणति सिध्यति । इदमेवा<4यं र्तध्यं लन्मिनो मत्यमात्रस्य । भतपूचमहात्मभिरिषुमेव छतम्‌ । शारीरं दुःखं निरसित- ५। कस्या ऽऽराधनपिक्षया विशुद्धेन मनसा भगववपासनाजन्यमानन्दमन्नभव्रतं परमेश्वर. स्थाऽ<राधनकररणमेव प्रहस्त बोध्यम्‌ । यविदृहं शरुभमङ्ाभ वा प्रारब्धं भोक्त, ९९८ पन जनभ्‌- ध्यमेव । भोगमन्तरा तस्य हानं कदाऽपि कस्याप्यरावयमेव । दुःखविस्मतेरयमुपाय इतिं वृष्ठिवेतायनुष्ठाने कार्या । मगवदुपासनाजन्यानन्द्‌नैव दुःखं विस्मर्तु शक्यम्‌ । विस्मरते तस्मिन्‌ सदपि तद॑सदेव भवतीति जेयम्‌ । अतो नित्यं सदङाचरणेन सत्समागमेन च भगववरुपासनायाः संवधंनमेव निःरषदुःखनिव॒त्तेः परमं साधनं वुःखपङ्कनिमग्नानां जीवानां भाग्यवशार्दुस्मिन जगति समज्जम्भृत इति प्रत्यभीतेभ्यौ जनेभ्यो विनिवेयालं कुर्म इति राम्‌ ॥ ( अथ पून्जन्पविपशंः ) | थां यां यानिं त॒ जीवोऽयं यन येनह कमणा । कमशो याति लोके ररिमस्ततत्सवे नि्राधत ॥ (प° १२ । ५३) । अथास्यां जग्त्यामनके जावा जायन्त क्रमण व्य॒त्करमण वा भरियन्त इति यथा प्रसिद्धं तथा त एव जीवाः पुनजनिमापयन्त इति प्रत्यक्षतो नावगम्यते | यद्यपि तत्वविदस्त एव जायन्त इति बरुवन्ति तथाऽपि प्रागनुभतविषयस्मरणदि- रभावात्सामिङृतस्य पुरणद्ररद शनात्त्वविद्‌मपि केषांचिद्‌ विप्रतिपसेदंशनास्च संदेह त्रात्त आह भगवान्‌ योगेश्वरः त्रीकुष्णः- धासांसि जीर्णानि यथा विहय नवानि शहणाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ ( भ० २।२२) ति । इत्थं जीवानां पुनर्जन्मनः केवलं निर्दैशोऽस्त्यायंधर्मग्न्थेष्वित्येव न । अपि हं तेषां तत कदा कथं कत्र च भवति । केन कर्मणा कक्षं जन्म प्राप्यते । उक्तमजन्मप्राप्त्य्थमिह कि कतव्यमित्यादेः सप्रमाणं सोपपसिकं सानुभवं ्व॒विवेचनं यथा वेदिकधर्मग्रन्थेष प्रलेरविस्तरशः कुतमुपठम्यते न तथेतरत्र ष्ुत्रापि हश्यते । कृतहान्यक्रताभ्यागभादिदोषप्रसक्तेरराग्वतदेहा दिभ्यो विभिश्नतया निश्चित ह्याऽ<त्मनोऽमरत्वं सर्वेषां धर्माणां मोटिको भूमिबन्धोऽस्तीति ज्ञेयम्‌ । अथापि तस्य पनर्जन्मनि केचन धर्मा नास्तिकाः केचन साङङ्काश्च वर्तन्ते । यवु निका: कतिपये सधारकब्रवा मानुषा अस्पहयतोन्ूलनधम॑परिवतनविधवोद्वाहविजा- तीयोदहाहप्रभतीनुच्छाञ्चान्‌ संकरपर्यवसायिनो विषयानवरम्न्य तत्िद्धयर्थ महता सरभेणाष्यापरेष्वितिवयत्नमनुतिष्ठन्ति तेन ते वेदोपदिष्टे पृनजन्मसिद्कान्ते नित- शमविश्वःसं स्वीयं कापुरुषत्वं चाऽऽविष्ठरवन्ति । तदुन्तग॑ताः केचन यथपि पुन जनम स्तित्वं कथंचन मन्वते तथाऽपि रमणीयचरणा रमणीयां योद्रिमापयन्ते । विभ ५] ‡ | ५ ९ केपुयचरणाः कपूयां योनिभापयन्ते । पुण्यकर्मणो ्मजन्मप्राततिः पापकर्मणाऽपमजन्म- वापिरित्यस्मिन्‌ सवंथाऽबाभ्ये श्चतिसिद्धान्ते केनापि हेतुना नैव विश्वसन्ति । येषां बैविके धर्मे हदं बिन्वासो वते यावच्छक्यं च ये तदाज्ञां परिपालयन्ति तेषा- भिदमर्षेजरतयिं न कदाऽपि संमतं भवेत्‌ । अस्पर्यतायाः परिपाटनमिवं केवलं रूढिः । न प्रामाणिकम्‌ । जेतरृणां जितिषु बलात्कारोऽयम्‌ । अनर्यष्वायाणामन्याय्यं ब्तनमिदम्‌ । इत्येवमादयः, पाश्वाव्येस्तदीयकश्िक्षादृषितस्वान्तेरेतदेशीयेश्च जनतार्या प्रसारिताः स्वेरप्रापा एव । यत इद्मस्पशयस्पर्शपरिहरणं पनर्जन्मकर्मवादयोस्त- स्वेकप्रभवमस्ति । सन।तनधमाभिमानिनां जनानां यः सवथाऽशक्ये केशन्याये- नाऽ<रन्धेऽस्मिज्नस्परयतोन्मृलनवादे विराधो द्रीहश्यते स ताच्िकः । न प्रदे मूलकः । न वा दुराग्रहनिबन्धनः । यच्चिद ˆ अस्पुरयत्वं › वेदिकपर्मस्य लाज्छ- नपिति प्रलपनं तदाबाल्यादभ्यस्तावेदिकवियस्य चिरायाऽऽसंस्ुतिशन्यप्रदेशे सापि- ताय॒ष्कस्य लेदातोऽप्यनाग्रतायधर्मतक्तस्याव्यवस्थितचित्तस्येत्युपेक्ष्यमेव । अत्रेदं विभर्यम्‌- यदस्यां क्षितो सहस्रशः पश्चनना जनित्वा कनकक- न्ताप्रभतिक्षणभड्गुरविषयावाप्तिरिप्सया प्रत्यहं प्रयतन्ते ! परमतुप्तारा एवाकस्मान्मु" त्य॒ना ग्रयन्ते । उक्तविषयाक्र्टमनसां तेषामन्तःकरण उदिविचारः कदाऽपि नोदेति । सत्येवं तेषां जनुषः साफल्यायाव्रसरः कदा कुत्र च पिरलिष्यति । ये रोशाषा- बस्थायामेव करलकालतुण्डे निपतन्ति तेषां जनेः क। गतिः । एकां जन्मन आरभ्य मृखंश्वेदपरः कृराभमतिसुपलभ्यते । एकः सात्तिकोऽन्यस्तामसः । कश्ि- ष्छमदमायपेतः, कमकरोधायाक्रान्तः परः । कश्चन सुखी कश्चन दुःखी । केश्बन निसर्गतो जडाः केवन चतनाः । क्षणभद्गराः केवित्फेचिच्धिरावस्थायिनः । नित्या अपि केचित । एवं धनी दग्द्री व्यद्गाऽव्यद्धः सुन्दगोऽसन्दरो रुग्णोऽरु्णो धन्योऽधन्य इत्येवमायनन्तविधं वैचिञ्यं ट्यत इत्यविवादम्‌ । चरमोच्छासरनिर्मा. कवसरेऽपि तेषां पथकृपथगवस्थोपलभ्यते । सत्येवं म्रव्योरनन्तरे त सर्वे समाना एवेत्यक्तिः कथमिव श्रद्धेया स्यात्‌ । यावज्जीवमनुष्टिनशुभाशुभकर्मणां फं वैर. बरयं भोक्तव्यमेव । तैः कृतानां कर्मणां परिणतिः समाज भवति । अतः समा जकल्याणार्थं काममेव कम काय नाश्ुभमिति शाश्चतो व्यवहारतश्च सिद्धेऽप्यनेके तमसा जना इत्थमपत्रपाः सन्ति यत्स्वीयमह्ाभं कमं समाजे केन हेतुना कथं च परि ए्रमतीत्यस्य स्वप्रेऽपि विमर्ष न कर्वन्ति | स्वीयानेतिकाचरणेन समाजहानिर्भवती- ६१ पुनजेन्प- ्येषोऽर्थस्तेषां मनासीषदूपि न स्पुशतीत्याश्चर्थम्‌ । किचेकेन कर्म कर्तव्यं तत्कल श्रान्येन भोक्तष्यमित्यन्याय्यम्‌ । यत्र तथेवोहेश्षस्तच तथा स्यादित्यन्यत्‌ । तस्मादव्यक्तम॒पटभ्यमानमिदरं वेनिञ्यं॑यतः कार्यं नामोत्पन्रं ततः सहेतुकं तदित्यवश्यं वाच्यम्‌ । नह्यन्तरण कारणं कार्योत्पत्तिय॑क्ता दष्टा वा दुत्रचित्‌ । निपुणतरमन्विष्यापि यत्र कारणं नोपरभ्यते तच यया कयाऽपि बिधयाज््ञाते कारण एव विश्राम्यति सर्वां लोक इति प्रसिद्धम्र । स्थिते चवै तत्कारणमपि विित्रमेवाटगीकतग्यम्‌ । न चद्िचित्रं काय न स्यात्‌ । नहि शद्कभ्यस्तन्तुभ्यो विचित्रवर्णः पट उत्पयते । किंत चिचरूपेभ्य एव तेभ्यः । तदुक्तमू-वैचिञयं अच समस्य न › इति । किं तद्िचिच्रकारणं दृष्टम वेति विचारणायां दष प्याऽहयुतरविनाित्वात्काटान्तरभाविसखदुःखायहेतुतया ‹ पण्यो वै पुण्येन कर्मणा भवति पापः पपिन › इति श्रतेः पृण्यपापास्यमहष्टमेव कार्यगतवैज्िञयस्य करणमकामिनापि स्वीकार्य भर्वति । अत्रेदुमनुमःनम्‌-- विचित्रं जगद बिजित्रकारणकं, विदित्रकायत्रात । विचित्रव्णपटवदिति । नन॒वस्तनः स्वमावनेव वेचिञयोपपत्तावलं पुण्यपापाख्येनादृष्टकारणेनेति चेत्‌ । नैवे ववतं शव्यं विकत्पासहत्वात्‌ । तथा हि--किमयं स्वभाव रएकाकारोऽनेका करो वा ! । आय्य वैचिध्यानपपत्तिस्तद्‌स्थेव । अनकाकारश्चेत्कस्मादनेकाकारत्व तस्येति वक्तव्यम्‌ । यन तत्तस्य दृष्टत्वे प्रागुक्तदोषादमुद्धारः । अहृष्टं॒चेतक्षालः नाद्धीति न्यायेनाऽइ्दावव तदद्धीकारो न्याय्यः । सर्वेष्वपि हि हस्यमानपदार्थ कायैकारणमावनियमदशीनाद्‌ाकस्मिकवानेऽनभवाविरुद्धस्तच्छ एव॒ । अतो हश्यमान कयवेचिञ्यान्यथानुपपच्या गम्यमानमटृष्टाख्यं विचित्र कारणं गले पाक्ायत एव क्कच क्ष्वडायद्षाने स्वाभाविकप्रवत्तरनुपटम्भाददग्धायशने तस्यास्तथापलम्भाचे्टसाधन ताक्ानप्रवृत्योः कार्यक्रारणभावः सवसेमतः । ततोऽचिरप्रसृतस्य शिशोः स्तनपाः याऽ्या प्रवत्तिस्तन्निदानस्यष्टसाधनताज्ञानस्य तदानीमसच्चात्तदीयजविनाटृषटेनदवृद्धं प्र गमर्धोयानुभवोत्थसंस्कारजन्यं स्मरणमगत्याइद्धाकायम्‌ । एवमायविरोधितकोनुगहीते * पुण्य बै पुण्येन कर्मणा भवति पापः पापेन । रमणीयचरणा रमणीयां योनिमापयनं ब्राह्मणयोनिं क्षत्तिययोनिं वैश्ययोनिं वा । कपयचरणाः कपूयां योनिमापयन श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा । नाबीजाज्जायते किचिन्नाङरतव मुखमेधते । सुङृतविन्यते सौख्यं प्राप्य देहक्षयं नरः । चश्चुषा मनसा वाचा देहे विमर्शः । ४। शच ॒चेतुविधम्‌ । करोति याक्षं कं ताश प्रतिपयते ' इति श्रतिस्यत्यादिपर- माण: सिद्धं इ़ाभाङ्चमकमनुसारि शभाङभजन्मान्तरं ( पुनर्जन्म ) सुरगुरुणाऽप्य- पलपितुमशक्यम्‌ । महाभारते व्यासमहर्षिणा सह ती ऽववोधायाऽऽख्यायिक्रामिषेण प्रकृतो ऽथः सुस्प- हमुपदिष्टः । तथा दि-गोतमीनाम्नी काचन ब्राह्मणी सपद्रष्टं गतासुं प॒ज्रमवलोक्य भशं शाचन्ती, केनचित्लुम्धकेन बदृध्ना र्वसमीपमानीते तं सपं जहीति महर स्यमानाऽपि तद्ध नाकरोत्‌ । स्प्पि नाहं वधकता, कृठार इव च्छिदिक्रि- यायामन्र प्ररतन्योऽहं प्रत्येवात्र कारणमित्यवाचत्‌ । अथ मृत्युः प्राढुर््य काल- परतन्त्रोऽहमित्यवाच । ततः कालो प्यागत्म नाहं स्वातन्त्येण हेतुः कितवस्य कर्मवित५ह-- प्रागनेन कृतं कर्मं तेनासौ निधनं गतः । विनाशहेतुः कमस्य सर्वे कमवशा वयम्‌ ॥ इति । नन्‌ प्राककरृतकर्मानसारण सम्यगसम्यग्जन्म सुखदुःखादिकं च प्राप्यते मान- पेनेति पौरुषं निर्थकमेत्रेति चेन्न । यतः प्रागब्धमपि तत्तदबुद्धचयार्दानां व्यापरिरव फलं निष्पाद्यतीति प्रसिद्धम्‌ । नहीश्वरः सर्वेषां कारणमिति विना भानृदयं सप्र भातं तनोति । लोचनमन्तमण वा नीलपीतादरूपाणि द्ुक्शयति । तदरदेतरदं ्रषटव्यम्‌ । प्राक्तनमहिकं चति दिविधं पौरुषम्‌ । तव प्राक्तनं प्रारम्धं दैवमिति चोच्यते । एहिकं पुरुषकार इति प्रसिद्धम्‌ । उक्तमास्कगेद्यादिहष्टान्तानुसारेण प्राक्तनस्येहिका- पेक्षत्वादहिकेन च तदन्यथाभावस्य बाहत्येन तत्र तचोपलम्भनात्पुरुषकारः श्रेष्ठ इति निश्वीयते । यच त॒ कृतेऽपि पुरुषकार इष्टं फलं न हश्यते तत्र पुरुषकरे किमपि वेगण्यमेवर संजातमिति बोध्यम्‌ । तदेतत्सवेमक्तं योगवासिषठि-- कि क प्राक्तनं चेहिकं चति द्विविधं विद्धि परुषम्‌ । 9 "र, (न | (१ प्राक्तनं चेहिकेनाऽ्छा पोरुषार्थन जीयते ॥ साधूपदिष्टमर्गेण यन्मनीङ्कविचेष्ितम्‌ । तत्पोरुषं तत्सफटमन्यदुन्मत्तचेष्ठितम्‌ ॥ भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः । वक्ता वक्ति न चावक्ता परुषं सफलं नृणाम ॥ प्राक्तनं पोरषं तद्रहेवब्देन कथ्गते । ६१ पनजंन्पै- देवमश्वासनामातर॑बुःखपेटवुद्धिषु ॥ इत्यादिरन्धेसदर्भण । अत एव नीतिशतके-- उयोगिनं पुरुषसिंहमुपेति रक्षमी-- देवं प्रधानमिति कापुरुषा बदन्ति । देवं निहत्य कृरु परेषमात्मदाक्त्या यत्ने ङृते यदि न सिष्यरति कोऽज दोषः ॥ इति पोरुषबिषयिणी सकारा भतृहर्यक्तिः संगच्छते । तथा- उयोगः खल कर्त॑ष्यः फलं मार्जारवद्धवेत । अन्मप्रभति गोनास्ति पयः पिबति नित्य्ञः ॥ इति श्राभिग्रक्तोक्तिरपि समन्वेति ।उपसंहरि- विधं दद्राणं समने बहूनां य॒वानं सन्तं पलितो जगार । देवस्य पष्य क्ष्यं महित्वाऽय ममार स शः समान ॥ [ ऋ० अ० ८ अध्या १ व० १६ कक्‌ ५ | अस्यार्थः सायणाचायन कत इत्थम्‌- अनया कालात्पक इन्द्रः रत॒यते । विधं विधाता सवस्य यद्धादेः कर्तारम । विपरवों दधाति; करोत्यर्थः । तथा समने । अननमनः प्राणनम्‌ । सम्यगननोपते संप्रामे बहनां ्न्रृणां दद्राणं द्रावकर्माहकसामथ्येपितं यवानं सन्तं पुरुषं परितो जरा जगार । निभिरतन्द्राज्ञया । एवमुक्त लक्षणं वक्ष्यमाणलक्षणं च देवस्य कालात्मकस्येन्द्रस्य महित्वा महरवनापित काय्यं सामभ्य पद्य । पयत हे जनाः । तथा जरसा प्राप्त्य ममार म्यति । स ह्यः परेद्यः समान सम्यकचेष्टते । प॒नजन्मान्तरे प्रादुर्भवतीत्यथं इति । अतर जरसा व्याप्तो यो भ्रियते स॒ एव पुनजन्मान्तरे प्रादुभवतीति स्पष्टमेव जन्मान्तर सुचितम्‌ । इृणामेव वेदपरुषाक्तिमनसरन्ती गातास्था * जातस्य हि धवो प्रत्यध्रवं जन्म म्रतस्य च॒ इत्येकस्येव जन्ममरणयाः सामानापिकरण्यनियमोकतिः साक्षाद्धगवतः समज्जम्भते । एवमेव भगवद्रीतायाः सकाडात॒ पुनजन्मप्रदरोकाणि वहनि व्वास्यु- दद॑ शावयानि । तानि यथा--' बहूनां जन्मनामन्ते 2 भ० गी० ७।१९ | नष्येवाहं जात॒ नाऽऽ्सं न त्वे नामी जनाधिपाः । न चेव न भविष्यामः सर्वे वयमितः परम्‌ । बहूनि मे व्यतीतानि जन्मानि तव चाञ्जनं । [ भ० गी० ५। १५ | तथा राजानकरामककरङ्कतायां स्तोभद्राख्यभगवद्रीताक्रिकायां ‹ कस्यैष विमर्षः । ६। जन्ममरणविकारलंक्षणयोग इति तच्वमविचारयतोऽपि लोकस्यायं प्रवादः स्थित एव । जातो त्रियते मतो जायत इत्येवं विधः ` इत्यक्तम्‌ । एवं पुनजन्मवेदुकश्चति- स्म॒तीरुव्‌ाहत्याटं कृम इति शम्‌ । 6 य स्रः ( अथ शब्दृब्रह्मतिमशंः ) | सब्बे नर्णि निष्णातः परं ब्रह्माधिगच्छति । इति वात्सल्यतो बिजततद्रूपं पातु नः शिवः ॥ अथास्मिश्नवनिमरण्डट ययदुच्ावचं चेतनमरचेतनं वा वस्तु वतत तत्सव जर्तं ज्ञेयं वारस्तीत्यविवादम । कदाऽपि कस्यापि चतनस्य ज्ञानगोचरेण तेन तेन वस्तुना भाग्यमेवेत्यथ; । यच्च ज्ञये तस्य व्यञ्जकन शब्देनापि भाव्यमेव । नद्यन्तर। शब्द्‌ तस्य सम्यग्व्यञ्जनं भवितमहति । तस्य व्यञ्जने चाभिधालक्षणाभ्यज्जनायन्यत- मया वचया तेन तनः रोद्धेन यथासमवं क्रियत इत्यन्यदेतत्‌ । अत एव सव- स्यापि वस्तुजातस्य पदस्य ( शब्दस्य ) अथ। वास्थमभिधेयं वति श्युत्पत्या पदाथ इत्यन्वथ नामान्तरं वियते । तस्मायो यः पदार्थो नाम वस्त्वस्ति तस्य तस्य व्यञ्जकानि तेन तेन समव्याष्ठानि तादात्म्यापन्नानि पदानि भाव्यान्येव । यस्यार्थस्य व्यञ्चकं पदं नारित स पदाथ एव न भवति । तथा च परब्रह्म सटी राब्दब्रह्मणोऽस्य स्या्तिवेतेते । तदुक्त-- म्यरस्तजम्नगेलन्तेरेभिर्दश्चभिरक्षरेः । समस्तं वाडमयं भ्यां वरेटोक्यपिव विष्णाना ॥ हति । परं ब्रह्म यद्यस्ति तहिं तञज्ञायते केनापीत्यवक्यं वाच्यम्‌ । यहि ज्ञयते तहिं तस्य राब्दमन्तरा स्ञातमहाक्यत्वादादौ शब्देनेव तज्ज्ञात्यं भवति । सोऽयं परनब्रह्मबोधकः शब्द्‌; परापर्यन्तीमध्यमवेखरीति चतर्धाऽभिव्यक्तो भवति । त्थाऽभि. ध्यक्तः सञश्रोतुश्चित्ते स्वज्ञाप्याथविषयकवृत्तिज्ञानाख्यान्‌ संर्काराजजनयति । शयं सर्वेषां शाब्दानामभिष्यक्तिहिरण्यगभाद्धवति । हिरण्यगभंः परमेण्वररय ज्ञानकक्तिविंधते । सूत्रात्मा ज तस्य ज्रियाशक्तिः । व्यष्िरीर यथा जीवात्मा प्राणवाय॒जोढरोऽधि- रित्येते परस्परमविनाभूताः सन्ति तथा समषटौ हिरण्यगभः सूत्रात्मा आदित्य इत्येते त्रयस्तथा तिष्ठन्ति । तत्र सूजात्मा समः प्राणवायस्थानीय; परमेश्वरस्य किया- हाक्तिषिंयते । हिरण्यगर्भरतस्य जानराक्तिर्ैया । मन्जब्राह्मणात्मनः दत्स्नस्य वेकस्य भोलिकम॒गमस्थामं तदेव । ज्ञानक्रियाशवत्योः संयोजयिताऽऽदित्यः परमेश्वरस्य जाढ- शधरिस्थानीयः । अतो हिरण्यगभस्येतज्जगदुन्तगतानां चतुर्दश्चभुवनानां प्रत्यक्षं ज्ञानं धर्तेते । तच्च ज्ञानं तेन वेदात्मना प्रकटीङृतमस्ति। भूर्छोकवासिनामस्माकं शुष्चुरा- दिभिरिन्द्रियेरचत्यानाम्ब रूपादिवस्तनां प्रत्यक्षक्ञानं कदाचिज्जायत । भवरादिलो- ६४ राब्दबह्य- करना तच्रत्यानां चतनाचेतनानां ख पदार्थानां प्रत्यक्षं नास्त्येव । हिरण्यगभंस्थ त॒ सकटठगाचरमपरोक्चन्नानं वर्तते । अस्मदीयं ज्ञानं हैरण्यगर्भेण ज्ञनेन तादात्म्या- पन्ने चेदेव तत्पक्रतं ज्ञाने स्यात्‌ । तथा तयथार्थमयथार्थं वैत्यादनणायकं साधनं हिरण्यगभांदाविभतो वद्‌ एव । सोऽसा वदः परमेश्वरस्य परा वाक्वर्तते । इदा- नीमप्यविच्छिन्नगुरुपरम्परया पटूधमाना वेद्राच्िकालाबाध्यं पारमेश्वरं पविच्रतमं ज्ञानं प्रकारायन्ता दुपेणा अवगन्तव्याः । यथा रूपग्राहकापराद्रयं नयनद््‌रा जुङ्कादिभे- दभिक्नं रूपं तद्वन्तं च पदार्थं विषयी करोति । श्रोत्रेन्द्रियं च कणद्रारा शब्दान्‌ गरहणति । तद्वत्पारमेण्वरं ज्ञानसाम् वेदा एव ज्ञप्यन्ति । अतो बेडिका; राब्दा अनायनन्तेश्वरज्ञानस्य प्रकाशका उपाधयो भवन्ति । एतद्रुपाध्यवटम्बनं विना तत्तादात्म्यापन्नदेवताज्ञानस्य वत्तिविेषा नेव जागताः स्यः । यद्वदचिरमेवा- स्मिन भारते वषं हतप पश्चात्यभाषाभिकतं तदृश्ायं नरं प्रति स्वामिप्रायमावेद्‌- यितं भारतवर्षायः पाश्चात्यभाषामिज्ञः पमारतत्परिचितान्पाश्नात्यङन्दानवटम्म्यव तद्‌- विनाभूतास्तन्मनस्यवस्थितान वरिज्ञानविर.षानुद्रमोधयति तद्वयज्ञादिकमसु तत्तदेवतायं हविरायपणसमये यन शुष्दसकंतन द्वताव्र्तिरुदुबाधिता स्यापस एव साकतिकः र व्दुस्ततरोच्वारणीयाो नान्य इति यक्ञदानतपःप्रभतिष् शास्रीयकम्स॒ तासां तासां देवतान मदबाधनं कतु वदमन्वा एव यथाशाल्लमुच्पारणीयाः । यतोमुकस्य मन्त्र स्यानया रीत्या समुच्चारणं क्रत चद्वामरसख द्रवता समृदुत्राधिता भवतीष्टफटदात्रा न्न जायत इति वदादुवावगम्यते । अततत्र मानुषबद्धरनवकाशः । वेदिकमन्त्रप- घानां वपिरिटदेवतात्मकरवीयाथन साकं तादातम्यायथाविध्यच्चारितेन्‌ तन तेन मन्त्रेण सा सा देवता समुद्रनाधिता भवदव । तत्र मन्त्राधज्ञानाभवेऽपि न कापि क्षतिः । परमरदात्तानदात्तादिरिवरवणोच्यारणयपद्धतावल्पोपि विपर्यासश्चदवेपरीत्येनानि- हमवश््यभावि । तदु्त-- मन्तो हीनः स्वरतो वणतो वा पिथ्याप्रयक्तो न तमथमाह । स॒वाग्वन्नेो यजमानं हिनस्ति यथन्द्रशब्चः स्वरताऽपराधात्‌ ॥ इति । जपायनुष्ठानसमय उदृत्तानुष्त्ताविस्विराणां वणानां च तरिपयौसेनाश्रद्धया चोस्यरिती मस्त्रो ऽभीष्टपथमनभिषाय विपरीताथामिधानन वचज्तुल्या भष्वाजनुष्ठातारं हन्ति । यथा देषेन्द्रस्य हननाथमनष्ठानं कृवेन्वुत्रासुरः, इन्र शश्ररित्यस्य मन्नपदृस्य बिपर्सतोच्चा- रणात्तत्पुरुषस्थाने बहटूनीहिर्भूत्वा वेगादागत्य इन्द्रेणेव हतः । तस्माददमम्नाणां साकै- तिकाः शष्दा यथाश्ञाच्चमुच्चारिताश्चेदेव तेः शृब्र्दैवताया जागरतिः स्थात । तच्च वैदिके करमष्टफटवरानसमर्थ भवत्‌ । एतेषां वेदुमन्त्राणाम्धमक्ञात्वा कैवं पारणं विमर्शः, ६५ कतभपि तेन इुरितनिषृत्तिः पुण्यावात्िश्च संसिध्यति । वेदार्थं याथातथ्येनावगत्य वेदिकं कर्म कृतं चेत्तेन स्वगं नाम दुःखासंर्भिन्नं सख रभ्येत । अर्थमज्ञात्वा श्रद्धया यथाविध्यनुषठितेन तेन पित्तलाकः प्राप्येत । अथाप्यभयत्रावरयंभाविनी पुण्य संपत्तिरस्स्येव । मन्ाथमधिगस्य तपश्चरणपूर्विकया हदोपासनयेतेषां वेदमन्त्राणां तत्तादात्म्यापन्नदेवताविशेषाणां च स॑क्षत्कारो येषां महात्मनां जायते ते मन्त्रब्र- टार इत्यच्यन्ते । द्रष्टार नामापासनया साकल्येन देवता्मकमन्त्राणां निरन्तर ध्यानेन साक्षात्कारसंपादकाः । नतु ते मन्त्रान्कवन्ति । त पमेव सिद्धाः सन्ति । तेषामुपासनं केवटमिभिः क्रियते । यमनियमरससेवनपूविकया तीवतर- मन्चोपासनया मन्त्राभिन्नदेवतासक्षत्कारं समाधा संपादयन्त्यषयः । दवतातादात्म्यं चानुभवन्ति । एवं मन्त्रानपास्य तद्भिन्नदेवतासाक्ात्कारो येः संसाधितस्ते तत्तन्म- न्त्रस्य द्रष्टारः ॥ इत्थमकस्यव मन्चस्यानेके व्र्टारो भर्बान्ति । द्रष्रूनेकत्वेऽपि तद्‌- न्यतमः कौऽपि गहात्मा विहेषता देवतां प्रसाय सप्रसश्नायास्तस्याः सकाशात्वमस्य मन्रस्य द्रष्टा, इति प्रथां प्राप्स्यसीति वरं संपादयति । ततः स तस्य मन्त्रस्य ऋषिरिति प्रसिद्धिजायते । अत एव कषयो न मन्वाणां कतारोऽपि त मन्तव्रषटर प एव ते । तद्रुक्त- मह्यदिक्रषिपयन्ता; स्मत।रोऽस्य न॑ करकाः । इति । यगान्तेऽन्तहितान्वेदान्‌ सेतिहासान्पहषयः ॥ रेभिरे तपसा पूर्मनज्ञाताः स्व्यभवा ॥ इति च । परमेश्वराऽपि हिरण्यगभस्वरूपण = स्वस्मिन्नव्यक्ततयाऽवस्थितान्वेद्‌।न्यथापूर्व प्रकटयति ! ' धाता यथापुव॑मकल्पयत्‌ ` इति श्रतेः । समष्टं हिरण्यगर्भे सर्वा देवतास्तादात्म्येन सन्त्यव । तासामृद्रूनधकान्‌ स्वतःसिद्धान्वेदान्‌ स प्रकटयति । तदुक्त यो बरह्माणं विदधाति पृ यों वे वेदश्च प्रहिणोति तस्मै › इति | अत एवायं वेद्‌ाख्यः शब्दराशिः परमेश्वरस्य परा वागित्य॒च्यते । अयं तस्येश्वरस्य स्वयंसिद्धोऽनुभवोऽस्ति । एतत्सूचनाथं वद्‌ तदेष श्टोका भवति ` शत्यसकृव्‌- गच्छति । तथा ‹ एवमत्राऽऽ्चायाः › इति यत्र निर्दिश्यते स गुरूणामनुभवः । ए्बरस्य ग्रोश्वानुभवेन साकं स्वस्यानुभवः संगतोऽस्तीति ज्ञापकानि तानि वच. नानि । तदिद्मेकात्मकं प्रत्ययत्रितयं चेदेव तज्ज्ञानस्य निरपवाद प्रामाण्यं सिध्य. तीति शाख्प्रतीतिर्गरुप्रतीतिरात्मप्रतीतिरिति प्रतीतित्रितयस्योष्ठेः शब्दप्रह्नोपसकानां ब्रद्धाबधना्थं तत्र पतच दरीवति | इत्थं तीव्रतरोपास्रनया वरीढृतशष्दबह्मा नरो ९ ददे बद्महच्व्‌- बिनाऽऽयाकतं परं ब्रह्माधिगन्तुं प्रभवेदिति निरधिककरणापारावारः श्रीपरमेश्वरो जग- बुद्धारार्थं॒वेदातमना प्रावुषभूवेति / वेदो नारायणः साक्षत्स्वयभूरिति श्ुश्चमः इत्यार्षोक्तितोऽवगम्यत इत्यवेयाटं कुम हति रम्‌ । ( अथ वेदमहच्वविमरशंः ) । देवपितरमनुष्याणां वेदुश्वक्षः सनातनम्‌ । अशक्यं चाप्रमयं च वदुरामिति स्थितिः ॥ (मृ स्म० १२।९४)। अथारिमन्‌ वेरिशे प्रपन्वे मानुषमानस्य याऽहं दैहिकी वाचिकी मानसी वा ्रषृत्तिदरीढृष्यते सा सवाऽपि सृखाप्तये दुःखपरिहाराय चेत्यत्र नास्ति कस्यापि विप्र- तिषत्तिः । धार्मिको वा भवत्वधामिको वाऽ<स्तिको बाऽऽस्तां नास्तिको बा। सर्वाऽपि छनः पाथमोतिकभ्यो विषयभ्य एव निरतिशयं ससं भविष्यत्य आन्तमतिः परिश्यते । वरं तेन जुखसाधनत्वनाभिमत। विषयास्त द्रभ्यं विना दुष्प्राप्या; । ततो वित्त हपिपादुयिषया तस्य या प्रवात्तिः सा रवाभाविक्छत्य्थांत्सिध्यति । विषयेभ्यो भवित्री सुखप्राधिहुःखनिवृरिश्च व्रव्यायत्तति यथा प्रसिद्धं तथदुमपि प्रसिद्धं यत्‌ समगरश्वयसंपन्नं महाराजो दीनदीनो वा कोऽपि मानुषः सवंथा वुःखसबन्धरहितः शली च नेवोपलभ्यत इति । कत्र हतः स्यादिति विप्र्यमाणे द्रभ्यस्खयोद्ग- प्यदुःखनिवुत्तेवा नाव्यभिचरी कार्यकारणभाव इत्यव सिध्यति । महाराजः पङ्किरथः हर्वभोमोऽपि सन्‌ सतेतरभावादृदु.सेनाऽ<क्रान्तः स्वीयं साम्राज्यमपि तुच्छममन्यत । ¢ चुत्रहीनस्य भे राज्यं सर्व दुःखाय कल्पते” इति । श्रीमदिथारण्यपावेरवि पश्वदकी्रन्थे-- अलभ्यमानस्तनयः पितरा ्ेरयेशिरम्‌ । छम्धोऽपि गर्भपातेन प्रसवेन च षाधते ॥ ज्ञातस्य प्रहरोगादिः कुमारस्य श मूर्ता । इथनीते<ध्यविद्‌स्वममुद्राहश्च पण्डिते ॥ गनश्च परदारादि दारभ्य च कुटुम्बिनः । पिब्रतरःखस्य नास्त्यन्तो धनी च त्रियते तव ॥ हत्येदं सांसारिक सखस्य चित्रं जगत््सिद्धमेवानुदितम्‌ । महाराजो दैशश्थी टोकोत्तरगुणशाषिना भरीरामश्वन्त्रसवृक्षेण पुत्रेण पुत्रवानपि तदवियेगिनान्तं जगाम । विमर्षः । ६५ । । अन्येषामपि सांसार्किविषयाणां परिस्थितिः प्रायज्ञ एतादृष्येवास्ति । एकान्तेन(- नित्या विषयाः कथं चिराय सुखं दातुं दुःखं ख परिहर्तु शकनुयः । बुः त्वाध्याकिकमापिभोतिकमापिदैविकामिति तिविधं वियते । तल्निविधमपि वुःखं भब कदाऽपि मास्तु सवेदा सुखमेवास्त्वितीच्छति मानवः । तदर्थं प्रयतते अ । परं ने तस्य प्रयत्नस्य फटमनुभवतीति प्रसिद्धं रोके । प्रत्यक्षादिषु शौक्षेकप्रमाणेषु नितरां विश्वस्य नृनं सन्नेवायं लोका लोकव्यवहारश्चेति येषां मतिस्तेषामात्यन्तिको इुःसनाश्लोपायः सूदरमप्राप्य एव । नन्वेवं चेज्जीवसार्थस्य सुखदुःखगप्रापिपरिहा- रेच्छा कथं सफला स्यादिति प्रभ्रोऽ्न समद्धवति । तस्योत्तरं यस्यान्तःकरणे सा स्पृहा नियतं बढा समृद्धवेतेने पंसा वेदैकश्चरणेन भाव्यम्‌ । तमन्तरा नान्यः को<प्य॒पायः सप्रपलमभ्यते आल्यन्तिकदुःखनिवृत्तये । तदुक्तम्‌-- वेद्‌ एव मनुष्याणां निःश्रेयसकरः स्मतः । वेदो नारायणः साक्षात्स्वयभूरिति श्ुश्चमः ॥ इति । भगवत्पूज्यपादश्रीमच्छ्कराचर्थरपि-वेदो नित्यमधीयतां तदुदितं कर्म॑स्वनु- हीयतां तेनेशस्य विधीयतामपचितिः, इत्यपदिष्टम्‌ । भगवाजजज्ञनिश्वरोऽपि भगव- दगीताव्याख्यायां भावार्थदीपिकास्यायां ्ञानेश्वयी षोटशाभ्याये चतुर्विंशश्छोषे ‹ ओषी नामकपयेषु श्रतिमातुः परं श्रष्ठत्वमित्थं वणेयति । तानि च पयानि गोलाथैतः संस्कृ तभाषायां परिणामितानि । यथा-- यो ऽरोषपरुषार्थानां स्वापी भवितुमिच्छति । तेन मूस श्रतीनां वे स्थितिः कार्याऽतिसादुरम्‌ ॥ नैव कार्या परित्यक्तिः श्रत्याद्रीनां कदाचन । यतो हि श्रतयः सर्वाः कयः सदुपदेशतः ॥ निरस्याशेषमहितं जीवानां परिवर्धनम्‌ । अतश्च जगति श्रष्ठा माताञन्या न श्रतेः परा ॥ षति माघ्रुसहन्नेभ्यः श्रतिमाता गरीयसी । ब्रह्मणा सह जीवस्य सा श्ेवेक्षयं करोत्यतः ॥ श्रतिस्मतिपरित्यागो विधेयो नैव केनचित्‌ । नार्हस्येवं पाथ कर्त श्रतिमातुरनाव्रम्‌ ॥ किल्नाद्रेण सततं तामेव भज भारत । इत्याह भगवान्‌ साक्षान्महच्वं वेदश्च ज्ञयोः ॥ शति । ६८ वेदपहस्व - अपौरुषेयेणात एव निई्ेन भगवत्कल्येन वेदेन प्रवृत्तिनितर्तिरक्षणौ दौ धर्मौ सम॒पदिष्टी । तज प्रवृत्तिरक्षणो धर्मो जगतः सुस्थितरभ्युदयस्य च संसाधकः । निव॒त्तिरक्षणस्त॒ मोक्षाख्यपरमपुरुषार्थंस्य साक्षात्‌ प्रदाता वतत । तदुक्तम्‌-्रवत्तिः पुनरावत्तिनिवत्तिः परमा गतिः ॥ इति । म० स्मर । सर्वोऽपि वेदः प्रत्यक्षा दिलौकिकप्रमाणेरगम्ये धर्मब्रह्मणी मख्यतः प्रतिपादयति । तदन्यवस्त॒कथनं तु तयोः साक्षात्परम्परया वा साधनापिति क्रतं वियते । निखिलस्यापि वेदस्य निवृत्तविब तात्पर्यम्‌ । अथापि जीवसमूहस्य विषयषु या स्वाभाविकी प्रवृ्तिस्तां परावतयितुं ५ अक्षय्यं ह वै चातुर्मास्ययाजिनः सुखं भवति । अपाम सोमममृता अभूम ” एवमादमिरवषियिः स्वर्गसखे वर्णयति न तत्र वदस्य परमं तात्पर्यम्‌ । कितु स्वभा- बापनतविषयपाराद्धमुख्येन(ण) मेक्षपथानुसारी भवत्वयं जीवात इत्येव तस्य गृढोऽभि. प्रायः । तदुक्तं शछकयागन्द्रिः श्रीमदरभागवते-- लोके व्यवायापिषमयसवा नित्याऽस्ति जन्तोनहि तत सोदना । घ्यवस्थितिस्तष॒॒विवाहयज्ञसुराग्रहरास निध्रतिरिषठा ॥ इति । भगवान्‌ मनुरपि-न मांसभक्षणे दषो न म्ये न च मंन । ्रवत्तिरषा मृतानां निवृत्तिस्तु महाफला ॥ इति तमेवाभिप्राये प्रकटयति । अन्राये दृष्टान्तः--कस्यचिदरगृहस्थस्य जातो- हाः पत्र आस । तस्य पत्नी लावण्यवती पतिशचश्रषणे रता गृहकर्माणि दक्षा शया<<सीत । पत्रः सीलवानपि योवनमदेन मत्तः सन्नीचजनपंसगंतः पासुलावसक्तो अभूद । सवदा बहिरेव तिष्टति । केवलं वारद्वयमाशितुं सद्मन्यागच्छति । पित्राऽ- मका बायिताऽपि पितरं वन्ध्यप्रयत्नमकगेत । ततः कालान्तर तस्य पिता ममूष्पवस्थायां {थितः पूत्रमाहय वात्सल्यनवगवादीत---“ वत्स, ममक चरमामिच्छ रवं पुरयिष्यसि किम्‌ ? ” पुत्रेण नियते परूरयिष्याम॑त्यक्तं पिताऽत्रवीत॒-^ त्व ्रत्यहमहनिश्षं बहिर्गच्छसि । पर्ममत उध्नमष्ठद्विनाभयन्तरे दिनत्रयं बरहिंगच्छ यवहिष्ठष्वहःसु स्वसदुमन्येवावतिष्ठ ?” । ततं पितुरुपदज्ञं पुत्रः सानन्द्रमङ्ग चकार , रिमन्हषटन्ते प्रेण कदाऽपि वहिर्नव गन्तव्यमित्यव पितुग्च्छिा वर्तते । तां साधयितुं बहिर्गमने दिनत्रयमनुमादितमित्यत्र । तदुनमे[दनःपि निवत्तितात्पय॑कभिति व्यक्तं शातं शक्यत धीमता पुरुषण । तेद्न्मनुष्यमाच्रेण स्वाभाविकीं विषयप्र वणतां विहाय भग्वद्धरमेप्रणेन भाव्यमित्थनेव वदस्य तात्पर्यम्‌ । वेदो हि नित्यः तत॒ एव स्वतः प्रमाणपिति ५“ अत एवे च नित्यत्वम्‌ ” १-६-२९। अस्मिन्मू> व्यासमहर्षिभिः, तद्धाष्ये च~ विंभरीः। ६९ ८ यज्ञेन वाचः पदषीयमायन्तामन्वविन्दनषिषु प्रविशाम “ युगान्ते<न्तर्हितान्वेदान्सेतिहासान्महषयः । लेभिरे तपसा पूर्वमनज्ञाताः स्वयेभवा ” ॥ “ वेदो नारायणः साक्षात्स्वयंभ्रिति शुश्रमः इति श्रतिस्मत्यनुसारेण भाष्यकारेरमिहितम्‌ । तथा “ समाननामरूपत्वाज्च ‹ आअव्त्तावप्यविरोधो दशनात्‌ ` ' स्मरतेश्च ` एतत्सृच्रभाष्ये “ यो ब्रह्माणं विदधाति पर्वे यो वै वेदांश्च प्रहिणोति त ” (श्वे० उ० ) “ अनेन जीविनाऽत्मना<नुप्रविश्य नामरूपे व्याकरवाणि ” (छा )५तदहृह व्यघ्ोवा सिंहोवा वृकोवा वराहोवा कीटो वा पतद्को वा दृशो वा मरको व्रा यथ्द्धवन्ति तत्तदा भवन्ति ” तेषां ये यानि कमाणि प्राकृसृष्यां प्रतिपेदिरे । तान्येवेते प्रपयन्ते सज्यमानाः पनः पुनः ॥ हिख्हिनि मदरकूरे धर्माधमांनतानतानम्‌ । तद्धाविताः प्रपयन्ते तस्मात्तत्तस्य रोचते ॥ इत्यादिश्तिस्परतिप्रमाणाभ्यां भगवत्पूज्यपद्रेः सोपपत्तिकं सप्रपञ्चं च वेदस्य नित्यत्् स्वतः प्रामाण्ये तथा जगतोऽनादित्वं निर्विंचिकित्सं वर्णितम्‌ । सवेदमिद्‌ं विश्वं परब्रह्मणा विवर्तो मायायाश्च परिणामः । ततस्तस्य परि णापिनित्यत्वेऽपिं ब्रह्मणो विवरतत्वान्मरमरीचितोंयवद्थिष्ठानयाथथ्याधीनं बाध्यत्वम- स्तीति न कदाऽपि विस्मत॑व्यं ममक्षणा जीवेन । बधो नाम मिथ्यात्वनिश्चयः । नत॒ध्व॑सः । अत एवास्य जगत उपसंहारकाले मायाश्वले ब्रह्मात्मन्यन्ताहपा वेदाः कल्पारम्भे यथापृवमुदात्तानुदात्तादिस्वरवणपदवाक्यानुक्रमवन्तो हिरण्यगभेन- द्वावाविभ्वन्ति । अयमथः “ यो ब्रह्माणं विदधाति पुवै यो हि वेदांश्च प्रहि. णोति तस्मे ” ^“ सूर्याचन्द्रमसौ धाता यथाप्वमकल्पयत । दिवं च पृथिवीं चान्तरिक्षमथो सवः 2 इति वेदमन्तराभ्यां सूचितः । तस्मात “ ओत्पाच्चिकः शब्द्‌ स्याधन संबन्धस्तःय ज्ञानमुपदेशाऽव्यतिरेकश्चार्थेऽनुपलन्धे तत्प्रमाणं बादुरायणघ्यान- पक्षत्बात॒ 2 अत एव च नित्यत्वम्‌ । “ शब्द इति चेन्नातः प्रभवात प्रत्यक्षा नुमानाभ्याम्‌ ” इति बादुरायणजेमिनिभ्यां महर्षिभ्यामपदिष्टत्वात्‌ ८ प्रवाहाविच्छेदे सत्य- स्मर्यमाणकत्रकत्वादपौरुषेयत्वम्‌ ” इत्य।यनमानस्य च जागरूकत्वान्नारायणस्थानीये- नापौरुषेयेण वेदेन समुपदिषटो धर्मो जात्वप्यपरिवतनीय शति प्रेक्षावान्‌ कोऽपि पुमान्‌ दराङायं विहाय नङ्खी कुर्यादिति न । अपि त्वद्धी कुयादव । ५७ वेदात्ापरिपाटन- यथयं वैदिकः सनातनो धर्मः परिवर्तनीयोऽभकिष्यत्द्यस्य जगतो धारणमेवं नाभविष्यत्‌ । सत्येवमुच्छाञ्चसंस्कारसंस्ृताः के चनाऽऽधुनिकास्ताननुसरन्तो ज्ञानटव- इ्विदग्धाः शाच्रविन्मन्याश्च “ नृनं पचिवर्तनार्होऽयं वेदिको धर्मः” इति साटट- हासमुक्त्वा तत्साधयितुं यतन्ते । परं तेषां सा रतिस्ते च तर्काः सर्वोऽपि संरम्भः सामान्यजनताया नेत्रयोधटिग्रक्षेप एव न कृशलोदकंः स दुरभिनिवेक्षस्तेष।म्‌ । अतस्तदनुसरणं न कदाऽपि विधेयमास्तिके्जनरिति क्ञपयामः । अन्रेदमाषार्याणां बयनं स्पतिपथरूढम्‌ । तयथा-- श्रतिशतनिगमन्तश्नोधकानयप्यहह धनादिदर्रीनेन । कलयति चतष्पद्‌द्भिन्ननवरितघटनापरीयसी माया ॥ पृवापरपरारविकलास्तत्र केचन । वाक्याभासान स्वेस्वपक्षे योजयन्त्यप्यलज्जया ॥ इति । आस्तां नामेदम्‌ । उपसंहार इह परत्र च कृश्टेच्छना पुरुषेण हाश्तिको बदिकपर्मः श्रद्धया यथासंभवमनष्टेयः । “५ तस्माच्छास्रं प्रमाणं ते कार्याकार्यम्य- बर्थितों ` इति भगवदाज्ञा सर्वैरमप्यस्माभेः शिरसा परिपाल्नीयेत्यक्त्वाऽलं कियत इति हाम्‌ ॥ ( अथ वेदाज्ञापरिपाठनविमशंः) | विभर्ति स्वैभृतानि वेदशा सनातनम्‌ । तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्‌ ॥ (म १२।९९ )। अथ भगवन्तः शकयोगीन्द्रा धर्मराजनप्तुर्भारतेश्वरस्य परिक्षितेरुपयनुप्हं कर्म यद्‌ा समागता आसंस्तदा तस्य राज्ञोऽव्यन्ते कारुण्यास्पदा स्थितिरभूत्‌ । सप्तभिरेव दविनिः स्वस्य मत्युरभविता । एतस्िन्नत्यल्पकाट न किमपि श्रेयः साधः यितुं शावयमिति नेराश्यमटकसेद्रेन संव्याप्तं आसीत्स रजा । तद्हध्ट्वा तस्मे भेर्यं दति ते इकयोगन्द्रा अब्रुवन । राजन्कुत एवं लिन्नोऽसिं । सप्त दिनानि नायं लषः कालः । पृ स्ट्वाद्गनाम्ना राज्ञा, एकस्मिन्नेव मुहूर्ते जन्मनः साफल्बं संपादितम्‌ । तस्मिश्नत्यत्पेऽपि समये तेन भगवान्वक्ीकृतः । त्वया तु सप्त दिना- न्यवपिः संपादितः । एवं चेन्वं कस्मात्वि्नो भवसि । मानुषायुषो महत्वमेता- हरां वतते । यदत्यत्पमायुरवशिष्टं॒वेद्रपि पूरवोपार्जितपुण्यपुञ्जन तदुत्युत्कटं यथा स्यात्तथा मनस्यत्पन्नया प्राकृङृतदुर्तिगो चरषृणापुरःसरभगवत्कृपासंपादनेष्छयाऽऽयुषः विमहः। ९९ चाल्य भविष्यत्येब । अस्यां भगवल्कृपासंपिपाद्यिषायां मनस्येकवारमप्याविभूतायां सत्यां महद्धथोऽपि पापपर्वतेभ्यः किमपि भयं नास्ति । यतो भगवत्प्सावृकभ्यः प्रज्वलितो ज्ञानाग्निः क्षणमात्रेण नेकजन्पार्जितानि दुरितानि निःशेषं भस्मसात्करोति । अयमभ्निरायुषश्चरमक्षणे प्रज्वरितश्चदपि निर्दट कायं निश्चयेन करोत्येव । भक्तव- त्सलस्य भगवतः ङपैतावत्यदाराऽस्ति यदसेस्याः पापपर्वता नित्यं विनि- निता अपि तथा चिरकाटमवियान्धःकरि स्थित्वा इदुयस्थपरमात्मनोऽत्यन्तमवमानः कृतशयेदपि भगवांस्तन्नैव गणयति । नैकजन्मार्जितानपराधान््वस्योद्रे निक्िप्तुं सवदा ह्वरो बर्तते । स्वस्मादरद्रं गता जीवः कदा पुनः स्वस्मिन्मिरटिता भवेदित्यव- मातुरतया प्रतीक्षां करोति । जीवोपरि कषां कतु भगवतो वरदः पाणिः सदो- प्स्तिठति । मानुषेणासिमञ्जन्मनि प्राकृरकरुतनि ज्ञाताज्ञातानि रितानि स्मरत्वा<त्य- स्तमनुततान्तःकरणेन ‹( भगवन्करुणानिध क्षमस्व ' इव्यसक्ृत्सं्राथ्य विरागतो विष. 8 1) येभ्यः परादमुखापिवरद्भभरपेतं॑ चित्तं भगवश्चरणारविन्दयार्टानं कत्वा नेचयोः प्रेमा. भ्ूणयाविरभाग्य भगवता निःसमक्रपायां विश्वस्य ` भगवन्न तवेवास्मि त्वामन्तरेण त्रम नान्यः कोस्प्याश्रयोऽस्ति । अहं त्वां शरणं प्रपन्नः । मम सरक्षणं मारणं बा सथदानां व्वदुधीनम्‌ 2 इत्यमिधायानन्यभावेन सषटाद्धं प्रणतिः करता चेत्स मक्षवःसलो भगवास्तच्छुतानप्राधान्िस्मृव्य पुत्रेणा तमाटङ्गितुमद्धत च भवसाग. शत्सबा सिद्ध एवास्ति । ` अहं ला स्वपपेभ्थी मोक्षयिष्यामि मा शचः इति सवेभ्यः पाप्मभ्योऽभमयदार्री भगवतः प्रतिज्ञा विराजत एव । परमुक्तबिशा नानवान्तःकरणे भावनाया जाग्रतिभाव्या । दुरहंकारवरतोऽहमेव महानहभेव चतुर इ्यभिमन्य श्रतिपातुः प्रेमपरिष्ठुतमुपदेशं धिककृवतः स्देराचारस्य मत्यस्य चिर- यामावतेशकपाद्वारमदेक्ममुलक््य गन्तुमिच्छा नोत्पयतेऽयमेवान्तरायो वतते । अह- करप्रमञ्जनोऽयं भगवद्भक्त्या न विषह्यते । यथाभिरुच्यहमीशस्याऽऽराधनं कथ तदथं वेदामुसरणस्य किं प्रये।जनं वेदवाङ्न रोचते मह्यं तस्यां मम विश्वासो नैवास्ति, त्यमिमानतः कोऽपि ब्रूयायदि नृनं भगवतोऽत्यन्तमनभिग्रेत तत्‌ । यतो वेदः परमेश्वरस्य निःश्नसितम्‌ । स तस्थ प्राणः स तस्याऽऽसा वतते । वेदुवाक्तस्य स्वयभू्वाणी । तामवरमत्य भगवतः छपा कथमिव संपादिता भवेत्‌ । होकध्यषहरेऽपि साधारणोऽपि मनुजो विरहोषतः श्रेष्ठः स्वीयशध्वं प्रति स॑म- यिकं महत्वं ददति । मुखािर्गतेः राष्दो व्यर्थो मा भूदिति सवैस्वमपि हतु ्रबरति । धवेन कृतां प्रतिज्ञां प्राणभ्यमेनापि परिपाङ्यति । तस्याः पुरतः शरीरं ७४ वेदापोरुषेयत्व- सुखं ॑नेव॒ गणयति । रज्ञा हस्िन्द्रेण स्वीयः स्वप्रोऽपि शब्दो वितथो मा भूदिति कियान्‌ क्रुशः सोढः । वनवास।<ऽवमानो दारषिक्रय आत्मविक्रयोऽनुचितं कर्मत्यादि वुःस तेन सोढम्‌ । अन्ततो निरपराधायाः स्वपटन्याः हिरश्छेदसदक्षं नृशंसं कम कतमप्युयुक्तोऽभत्‌ । परं स्वशब्दः सत्यः करतः । प्रतिन्ञा परिपाङितिा । िविराजेन स्वहस्तेन स्वशरीरं चित्वा मांसमद्धत्य स्वं संरक्षितम्‌ । श्रियार्च- गणाभ्यां दूपतिभ्यां प्रियतमस्यकस्येव पुत्रस्य शिरः स्वल्पमपि होकमकरृत्वा कण्डि- तम्‌ । परं प्रतिज्ञाया भङ्गो न क्रुतः । तथा दुध्यङ्ङाथर्वणो नाम ब्राह्मणो यदीमां मधविद्यामन्यस्मायनव्रयां तर्हान्द्रा म क्िरश्छिन्यादिति जानन्नपि देवभिषमभ्या- मन्विभ्यां प्रार्थितः संस्ताभ्यां तामवाचत " इति । ' इद्‌ वे मधु दध्यङ्डाथवं- णोऽभन्विभ्यामुवाच ” [ नर २ । ५ । १७ | इत्यत्र स्पष्टम्‌ । तच द्िमर्थ- मय॑ ब्राह्मणो जीवितसंदेहमारद्य प्रावोचदित्यत आह-कतायन्‌ । यत्पुरं प्रतिज्ञातं सत्ये तत्परिपाटयितमिच्छन्‌, इत्यक्तम्‌ । जीवितादपि हि सत्यधमपरिपाटना गरु- तरव्येतस्य टिद्भमेतदित्यायक्तं तद्धाष्ये । कः समाक्ष्यक्रारी पमान्स्वज्ञब्द्स्यावमा- ननां सहेत । आत्मर्ब्दुमवमान्य केवटे रा(ररसुखाथ जवति यापयन्कापुरुषः सतां पायाः पात्रे नेव जायते । जगदुग्रयायी श्रषठः परुषस्त॒ सखायपेक्षयाऽपि निजं शब्दं प्रति समाधेकं महच्वं ददातीति लोके हश्यते । व्यावहाकिस्य पुरु- धश्रेष्ठस्येयं कथा चेदस्य हि संस्थापनाय भगवानिहावतरति यस्य च महत्व संरक्षित तदिरोधकानसुरारद्‌न्समूटक।षे कषति तस्य महाभागस्य वदुरशेस्तदुक्त- धरमेस्य चावहेलनां करत्वा मत्सरादिदोषदृषितायाः स्वीयक्षुद्रबुद्धम्हत्वं॒॑प्रदश्च॑यन्‌ स्वयं नष्टः परान्नादायति इति न्याम्न किंमप्यकाय कुर्वाणो मत्यः परमे- ग्वरस्य कथमिव प्रियां भवत्‌ । यत्र स्वये भगवानेव । तस्माच्छाखघ्र प्रमाणे ते कार्याकार्यघ्यवस्थितो : इति वेदस्य निरपेक्चं श्रष्ठत्वं प्रतिपादयति तत्र तद्विरोध. तणा समम्बयः ,कृथमपि नेव संभविता । वेद्विरेधो हि भगवत्करुपासंपादनमार्गा- न्मनुष्यं व्यावर्तयति । तस्मादभ्युद्याकाद्कक्षिणा पुरुषेण सर्वथा वेदाज्ञपप्विटनम- ब्य कायम्‌ । यतस्तद्‌व भगवतः प्रियतमं वियत इत्यविथाल कुमे इति राम्‌ ॥ ध व अरव ( अथ वेद्राशेरपोरुषेयत्वविमरशः ) | अनादिनिधना नित्या वागुत्सष्टा स्वयभवा | अदी वेदमयी दिव्या यतः सरघाः प्रवृत्तयः ॥ विपः ७१२ तध्येवे । इत्थं क्रमरेणानवस्थादाषः प्रप्नोति । अर्थास्पत्यक्षादिप्रामण्यसाधकष्रमाणा न्तरस्य प्रामाण्यं प्रमाणेनासिद्धपित्यतः प्रामाण्यदन्यप्रमाणोपजिविनी सर्वेषामेव प्रमा- णानां परम्परा सर्वथाञप्रमाणं सिध्येत । अत एव वेदमीमांसकजेमिन्यादिमह्षिभिः प्रमाणानां प्रामाण्यं स्वत एवेति सिद्धान्तितम्‌ । अतो वेदादिकं वामयं प्रमाण- मित्यद्रगीकृतं चेत्तस्य स्वतः प्रामाण्यं नास्तीति कथनमस्मञ्जसमेव । अथ सर्वेषामेव प्रमाणानां परतः प्रामाण्यमित्यक्तं चेदपि शाघ्रं न स्वेतः प्रमाणपित्यक्तेर्यर्थेव । यतः प्रत्यक्षादिकं सर्वमेव प्रमाणजातं यदिन स्वतः प्रमाणं तर्हिं तदन्तर्गतं शन्न मपि तथेवेति तन्न स्वतःप्रमाणमिति पथक्तथनस्य नेवाऽऽवकयकता । जथ वेदाद्विशाञ्च मलतः प्रमाणमेव नेतीयं द्वितीया कोटिः स्वीकरुता चेच. देदादिशाघ्चं न स्वतः प्रमाणामित्यापादनं भङ्ामनथकम्‌ । यतो यस्य प्रामाण्यमेव न॒ विद्यते तस्य स्वतःपरतःप्रामाण्ययोविचारो वन्ध्यापुत्रक्गिवारवदभुश्चं मौदया- बेदक इत्यत्र नैव संशीतिः कस्यापि । शास्रं मिथो विरोध्यस्तीति कथनमपि नितरां व्यर्थमेव । यतः श्ास्रशम्देन मन्त्रब्राह्मणात्मको वेदराशशिरविक्षितो यदि तहिं तस्मिन्विरोधस्य प्रतीतिः पूर्वोत्तर्मीमांसानभिज्ञमान्‌षं विना न कस्यापि भवेत्‌ । पर्वोत्तर्मीमां साद्या विमर्शे कते सर्व समन्वय एव वर्तते । विरोधस्य गन्धोऽपि तत्र नस्ति । अथ शशाच्चक्ञब्देनेतरत्किमपि विवक्षितं स्यास्चत्तत्र विगेधोप्रामाण्यं ख कम. मास्तां नाम । न तेनसिकि काऽपि क्षतिः । राखशब्दस्य प्रकृतार्थं कचद्दृ्टदित्ता चत “ रिष्यते हितमपदिश्यते येन तथ्छास्रम्‌ ` इति पदृग्यत्पत््यनसारेण तत्वतः श्रयस्करोपदेशस्य यत्साधनं तच्छा- क्ममिति प्रसिध्यति । पथकप॒शरग्देराकालपारोस्थत्यनुसारतस्तात्कारिकं शाश्वतिकं च हितं किं तस्यास्राधारणं कारणं च किपित्यस्य यथाथ ज्ञानं डिचिज्जस्य जीवस्य भवितमक्ञक्यम्‌ । अत एव सृवरज्ञस्य वचनसमुहः शाघ्श्ब्देन चिराय ग्यवहृतो विज्ञाना संसदि । स्व॑ज्ञध्य वचनसमूहात्मके रारे विरिधस्य कल्पना देवानांप्रिय मर््यमन्तरा<न्यः कः कुर्यात । यो हि परिमितसर्वस्य नियन्ता सोऽपि स्वीय- नियम्यानां मह्लाय हितोपदेशं विदधाति । तथा कोऽपि शास्ता स्वीयनियम्यानां नियमनार्थं निग्रहानग्रहयो्निंयमान (कायदे) करोति । इत्येवं रोकप्रतिद्धव्यष. हरातृसारतो विचारे कृते यतः समस्तस्यैव चराचरस्य शासकः सर्वशः सर्बे्बरो ५७६९८ वेद्पोशुषेयतव- विराजते तस्मात्तन्नियम्यनियमनार्थमाविर्भूतो यो वचनराशिस्तदेव प्रकृतं शाखम्‌ । अतं एव तस्पिजशास्र विधिनिषिययोविषतः प्राधान्यं वियत । स्वस्वजातिधर्मयोरनसारमीश्वराराधनम्‌ । पञ्चमहायज्ञानुष्ठानम्‌ । सूयचन्द्रागन्या दिदेवतार्बनम्‌ । एवमादिविहितकर्मणि यथासामर्थ्यं श्रद्धया कृतेऽनग्रहः । रेच्छिकौ हिसा मययपेयपाममर , अभक्ष्यभक्षणम्‌ , असत्याचरणम्‌ , अस्पुश्यस्पशः, इत्या- दिनिषिद्धकर्माचरणे च निग्रहः करता भवाति । इत्येवंशीत्या शासितुवचनसमृहात्मक शाखे सव्यवस्थायां सत्यां तन्न मिथोविरोधापादनमत्यन्तं तुच्छमेव । यद्वि स्वेषामेव प्रमाणानां प्रामाण्यं निरयेक्षमस्ति तहिं सर्वान्तगतस्य रास्र- स्यापि प्रामाण्यं निरपक्ष नाम स्वतः सिद्धमस्तीत्यथदिवाऽभ्यातम्‌ । तथापरा प्राण्यं यदि परता नामान्यसापक्षं तहिं वदादिवाङ्मयस्याप्यप्रामाण्यं तथेति तत्सा- धकसामग्प्या महान्‌ भारस्तत्साधक एश चिरं तिष्ठतीति नव विस्मतव्यं कनापि विद्रन्मन्येन कदाऽपि । तस्माद्रदादि्नास्रस्य ्रामाण्यमन्धपरम्यर प्राप्तमिति भशं प्रकपनेन तत्कदाऽपि तथा नेव सिध्येत । तदथ बलवत्प्रमाणमवहयमपेक्षितम्‌ । यावत्ण्त्यर्थेना तन्नोपन्यस्यते तावद्ेदाद््षासघ्रस्य स्वतःप्रामाण्यं विकालानाध्यं वरी- वर्तति ज्ञयं निश्चयेन । वरेतरपोरुषेयमन्थादो अरमप्रमादादिपरुषद्‌पिदरषितत्वस्याऽऽशङ्का स्यात्‌ । वेद्‌ तदभावाद्रनादिकालमारभ्याविन्छिनगुरुश्ष्यपरम्परात्मकवदसप्रदायस्यायावधि वतमान्वात्केनापि प्रमाणेन वेदकतः कस्यापि निःसंदिग्धापटन्धरभावाद़ वदश्ाख्रस्यानादि- त्वमपौरुषेयत्य मध्याह्वाकमरीचिजाटवन्स्तःप्रामाण्यं च नित्यमव समुज्ज्जम्भते । इत्थं म॒तप्रामाण्यादेकं ययन्धरपरम्पराप्राप्तापिति तुण्डस्य निरङ़कुशत्वादुच्यते तद्या ब्रह्मस्तस्व वधि सवैमव चगचः जगदुन्धपरम्पराप्रा्तभित्यपि क ववत शवयेत । नथा सति सर्व॑मवानादवि वस्जातं यीजारकरन्यायनानादिः कार्यकारणभावश्च तदु क्तादन्धपरम्पगपाशचान्मृक्तो भवितमश्चकयः स्यानस्व भहदनिष्ठं तवव । तस्मात्ममाणशन्यत्वसाद्ित्वदेरङ्ीकार द्यप्व यथार्थाङन्धपरम्परा ज्ञातव्या । बीजाङ्कृरन्यायेनाविच्छिन्नतयाऽयावयि प्रवृत्ताया वदिकपरम्पराया अन्धपरम्प- पराकल्पनं त॒ विकरृतमतिरसाधारणं चिह्नं ज्ञेयम्‌ । तस्मा दुच्छाचखतककस्य विरोधः प्राप्तोऽपि तेनोच्छरदःखलतकेण निरदिष्टप्रामाण्याद्रः किंविदुपि न्यूनत्वं नाऽऽयाति । प्रत्युत दाच व्रिर्धस्य तस्य तकाभासत्वात्तकान्तरवाधितत्वेनानवह्थितत्वास्च ष्वस्तप्रायस्य सिह सृकरन्यायेन सत्कार एवोचित इत्यरधिगन्तव्यम्‌ । | विररा: | ०६ अथ समुज्जम्भते खल्वस्मिन्नवनिमण्डट वेदो नामातिप्राचीनतम ऋग्यजःसा- माथवभेदेश्चतुरिधोऽपि वेदेकशन्दमोचये मन्न्राह्मणातमको विश्वेवन्यो महन्यरथराशिः यस्योत्पत्तिसमयो बलवत्ममाणस्य.सच्तान्ना्यावधि केनापि निणेतं पार्यते । तस्त ने प्रमाणे तकन्तरग्रतश्चति प्रसिद्धम्‌ । रुचिवेचिव्याह्टोकस्य । तस्माददिमेवास्या- नादित्वे गमक मानम्‌ । यद्निश्चितोत्पत्तिकाटत्व सति वतमानत्वम्‌ । ईन्वरवत्‌ । यथा ह्वराऽनिधितोत्पत्तिश्मटः शास्रलोश्प्रासद्धिभ्यां च वर्वमानस्तथाऽ्यं वेदोऽप्यनि- णतित्पत्तिसमयः प्रत्यक्षता वतमानश्च । अत शश्वरकल्पः सः । तदुक्तं ‹ क्वो नारायणः सक्षत्स्वयंभूर्सिति शयुश्रमः 2 इति । ततो नारायणव्रदेवापौरुषेयो वेद्‌ इति भारतीयायक्षाघ्चारद्धान्तः । अत एव च नायं वद्र प8्त्पत्यनन्तरमृत्पन्ञ वादमयासाऽपि सन । अपि त॒ स्टकतुब्रह्मदेवस्यापि संष्टिनिर्भितिप्रकारं शिक्षयिता स्वयभुविराजते अस्य वदुरा्ः प्राधान्यतः प्रतिपायोऽथाऽपि लोक्रप्रसिद्धप्रमाणागम्योऽलोक्रिक एव । अत एव " धर्मब्रह्मणी वेदकवेय ` इति प्रत्नानां महात्मनां वेदप्रमेयवि- रादकतरैवचनं तत्र तत्र दरीदरह्यते । प्राभाण्यमायस्य भास्करवत्ततः सिद्धम्‌ । वेदेकश्रमाणगम्यस्य परव्ह्मणाऽवरितघटनापरटीयस्या मायास्यायाः शक्तेश्चराचरप्रपश्चा- त्मना विलासो यदृपक्रान्तस्तदूरम्यव तत्कुतवन्वाञ्जीवान्‌ मोर्चयतुं परमाघ्मकरृपया वेदाविमावः संजातः 1 कमटसनस्या<्छननम्या वदो न्ति इत्यस्य न तेन कृत त्यथः । अपितु सतर्त्थता वेदिकः पुमान्‌ प्रागर्धं उद्‌ स्मत्वां यथा पठति तथा ब्रह्माऽपि प्ररमेश्ापदिष्ठं कदं विप्काम्यपुरःसर्‌ं स्मृत्वा यथपूर्वमुच्वारयती, त्य्थोऽधिगन्तस्यः । "यो ब्रह्माणं विदधाति पर्या वं वदश्च प्रहिणोति तस्स ‹ न कश्चिद्दुकता स्याद वेदृस्मत। चतर्मखः ` ‹ ब्रह्यादिकिषिपर्यन्ताः स्म्तीरोऽस्थ न॒ कारकाः ` इति अरतिस्मतिभ्याम्‌ । बद्कानं महात्मनामियं वेदविषयिणी साचि- कश्रद्धोपृहिता भावना प्रमाणपूता तकंड्ुद्धा च सत्यपि मात्स्ौदिदोषाकरान्त्द्ध- शम्येव सा । अत एवान्यदेशीयानां विद्वन्मन्यानां पुंसां चत्त सा कदाऽपि नोदति । असक्ृदरक्ताऽपि तत्र नाऽऽरोहति । तद्त्तषां पदेषु स्वीयपदानि कथंवि- क्षिप्येव गच्छतां भारतीयानामपि मानुषाणां बद्धौ सा स्थानं नेव लभत इति देदस्थापोरषेयत्वमनाभिमतं तेषां तपस्विनाम्‌ । नेतावदूवर । अपि त॒-यस्य कष्य वेक- स्यनेकेषां वा कृतिमन्तरा वद्स्यास्तित्वमध्याश्चयौस्पदं मन्यते तैः सरमे; । सूय कैनोत्पादितः । यं पृथिवी केन निर्मिता । प्रहासागरः कस्य इतिः । स्व्‌ १ 9 ७४ वेदुषौरुषेयत्व- गतेवायुदेषस्य क; पिता । शहत्यवं पष्टास्ते कारणमन्तरा स्वयमेवोद्धूता इम सूरया- य इत्य॒सरं ददति । एते वाय्वादयो नसगिकाश्चे्हिं वेदृस्यापि तद्देव नैस- गिंकत्वं स्वयंभृत्वं वाऽशक्यं कृतो मन्यत इति पयनयोगे करते तस्य तकंडद्धमुचरम- बस्वा किमपि प्रपन्ति ते । वदुः केनापि कृतेः स्यदेव । अर्थात्पोरुषेयः स इति तेषां पाश्चत्यप्रमतीनां ददढमाग्रहः । सम्यगसम्यगवा स इत्यरयेदानीं विमर्ष कुमः । अथानादिफरम्पर्या भारतवासिनामस्माकं धर्मः संस्कृतिशचेत्येतदुभयं मुख्यतो वेदुमृरकं तदुपजीविकरपिप्र्ण।तस्म॒त्यादिमूटकं चेत्यविवादरम्‌ । " वेदोऽखिला धममूलं शमतिशीरे च तद्विदाम्‌ › इत्यापत्तेः । अत एवं वेदतदुपजीकिप्रमाणातिरि- क्तप्रमाणागम्यत्वे सति प्रमितिविषया धमं इति भाटरचिन्तामणावपदिषटं ध्मंटक्ष. णमपि संगच्छते । स च वबद्रोऽपोरषयः प्रङरष्टप्रकाराभिन्नरविमण्डटवत्स्वतःप्रमाणं चेति समासतः पूर्वमक्तमेव । अथापि पाश्चात्यास्तदरगामिनश्रास्मदरीयाः केचन विद्न्मन्या वेदुस्यापोरुषेयत्रे विप्रतिपन्ना; सन्तो वेवराशेभनुयाज्ञवल्क्यादिपरमर्षिपर शीतथररालस्य च प्रामाण्यं साधयतं ^“ येन केनति ” न्यायावलम्बनेनाऽऽत्मघातं विधातं च प्रवृत्ता इव दरयन्त । (८४ तेषा पराक्चेपस्तित्थम्‌-- प्रशक्यमेव । यतस्तत्सव पिधा वियोध्यस्ति । एकस्येव प्रन्थस्य पृथक्‌ पथग्ब्या- | वेदादिकं वाड्मयं स्तः प्रमाणमिति जातपि वकत ख्याने कृतम्‌पलभ्यते । प्रति्रन्थमन्योन्यस्मिन्यथाऽविश्वास्तः स्यात्तथा प्रयत्नः कृतोऽस्ति । यदि वेदादिकं वाद्धमयं स्वतः प्रमाणमेषेत्यभिमानः स्यात्तहिं तदीयप्रामाण्यस्य संसि- चिग्त्थिं विधेया । मिथो विरुद्रयोद्रिनिकधमशाल्रयोमभ्य एकमेव शालं सर्वया रममाणम्‌ । तच्च नान्धपरम्पराप्राप्तं सांप्रदायिकं चेति। किंच तदेकं शाश्च तर्कवि- शद्धस्यार्थस्याप्रतिपादकं स्द्रेकोपपत्ति तकौपजीवकं वाऽवर्यमपेक्षितम्‌ । तरव अष्मदिष्टसिद्धिः स्यादित्यादिः ” । अयं तषामाक्षपः सामान्यतो विग्रष्टश्ेच्छा- ्ीयरीत्या॒वेददिरध्ययनस्याभ्यासस्य च ्वपएनेऽप्यभावाततदीयरहस्यार्थानधिगमैकमू- हक ऽयतित्यत्न नेव संदेहोऽस्ति । यतो वेदादिशाच्च प्रमाणमेवेति कोटिरड्गीहृता केयथा तदितरप्रस्यक्षादेः प्रमाणस्य प्रामाण्यं स्वतोऽप्रामण्यं च परतोऽ्ति हैहृष्छाञ्चमपि प्रमाणमिति तस्य प्रामाण्यं स्वतः सिद्धमेषेति निर्विवादम्‌ । यद्वि रत्यक्षदिः प्रमाणस्य प्रामाण्यं निश्चेतु प्रमाणान्तस्यपेक्षा स्यात्तहिं परव्यक्षदरैः प्रामा- यसाघकस्य प्रभाणान्तरस्य प्रामाण्यं साधयितुमन्यप्रभाणस्यपक्षा 1त्यन्तभवात्- 9 विम्‌: । ५७९ नाप । सवंप्रसिद्धवश्चुरद्भ्यः प्रमाणेभ्योऽपि भिन्नभिन्नमनध्याणां भिन्नविधं ज्ञानं भवतीति प्रसिद्धमेव । मन्दालोके पतितां रज्जं कश्चन सर्पं जानाति । तदि- तरो जलधारां कोऽप्यन्यो मालां कश्चन भृच्छिद्रे रज्ज॒रित्यपि वैत्येको मानुषः । एवमपि तदानीं चक्षुरादिकं प्रमाणमप्राणमिति कोऽपि न मनते । यतो दोष- त्त्र विपरीतं ्ञानवेविध्यं वियते । तद्भवे यथाथ ज्ञानं भवतीति प्रासिद्धगेष तत्न । यस्य चक्षुः काचकामलादोषग्रस्तं तस्येव धवलतरोऽपि शङ्खः पीतो भाति । कतरस्य त॒ पाण्डुर एवे यकास्त । ज्वरितो मधुरमपि गाक्चीरं तिक्त मनुभवति । तेमिरिकदषदुष्टचकश्चः पमान्द्राचिन्दर परयति नेतरः । तद्वदेव वेवुश्ाञ्जवब- अनान।पप्यनेकेषां यदुनकविधं ज्ञानं जायते तत्त्तक्ष्याक्तगतदीधप्रयुक्त मित्यवधेयम्‌ । न॒ तत्र शाश्चस्य कोऽपि दोषः । तत्स्वभावतः स्वतः प्रमाणं निःसदिग्धमस्त्येव । ङाचवेविञ्यादुज्ञानादिदोषाच्च ज्ञनि वेपरीत्यं भवति । तवुक्तम्‌-- रुचीनां वेचिञ्याहजकुटिलनानापथज्ञषराम्‌ । पुरुषापराधमटिना पिषणा निरवयचक्चरुदयाऽपि यथा । न फलाय मरच्छरविषया भवति श्रतिसंभवाऽपि तु तथाऽ<त्मनि धीः ॥ ईति । अत एव निर्दषिव्यक्तेरयथाथमकविधपेव ज्ञान्‌ भवत।त्यतदपि सप्रसिद्धमेवास्ति। हौ किकव्यवहरेष्वऽपि न्यायमान्दिरादिष विप्रतिपन्नविषयस्य यथार्थनिर्णयसमये प्रत्यक्षा पेक्षया डिखितेषु साक्षिषु च विशेषतो निर्भरो दीयते। टिखितपत्राणां (दस्तटेवज) प्रमाणप - त्राणां (मृत्यपत्न-करारनामे वभेरे)सा्भिवाक्रयादेश्च प्रथवपथगथ): क्रियन्ते । प्रादूविवाकस्याव्रतः प्राकप्रणीता महान्तो निर्णयाः ( फैसले ) प्रदृश्यन्ते । तेषामर्थेऽपि मतभेबा भवन्ति तथाऽपि पर्वसाने योग्य एव निर्णयः क्रियते । तत्सवेमप्रमाणमित्यु- क्तवा नोपेकष्यते विेन प्राहूविवाकन । रसिखितस्याथनिणया्थं योग्ययुक्त्यादेरुपयोगो भति नेति न । अथाप्युच्छरङ्खलतकादिकं प्रति कद्राऽप्यवसरो नेव दीयते । इत्थं हौकिकव्यवहरेऽपि बिवादितिषयस्य लेखादिभ्य एवं निर्णयः करियते चेत्तर्हि । य एव लोकरिकास्त एव वैदिकाः › इति न्ययेनालोकेकम्यवहरेऽपि तथैव निर्णयो भाष्य इति स्वेरतक दिकं विना शाखवचनं ष्यथमिति कथनं साहसमेव । विजातीयक्षेतरे सजाती यस्वसा( घ्या )दिक्षेत्र च संतत्यनुत्पादस्य या श्ुभेदर््ा समीशवीन्तरा प्रथाऽययावत्व्रत्र जगति प्रषत्ताऽस्ति साऽपि तत्तच्छाल्लीयापएत- ध्चनमृरिकेव । उच्छाञ्नत्कादिना भ्यक्तीङतस्य शाखेण निर्णीतस्य च वाक्यार्थस्य ष्ये महदन्तरं अतेवे । ८० वेदापौरुषेयत्वं- अल्य॒त्तमस्यापि हीरकादिरत्नस्य परीक्षा यदपि सरपरीक्षकतुल्येन प्रत्येकेन कतुमश्षक्या तथाऽपि विशिष्टस्तज्ज्ञः पुमांस्तस्य यथार्थं मूल्यं जानात्येव । सोऽत्या- द्रेण तद्रत्नं स्वशिरसि धारयति ¦ तद्वदवेदादिराखस्य महच्वमनधिकारिण्या जन- ताया अज्ञातर्मपि त्रिरिष्टाऽधिकारी परुषोत्तमस्तद्रहस्य सम्यगजानाति । स तं प्रति स्वेथा वन्वपमवगच्छतीत्येव नापि तु यथाशक्यं तदुपदशानुस्तारं वत॑नं स्वयं विधायेतररपि तथा कारयति । इत्थंभृतं परमांसं प्रत्येव विज्ञा महात्मानं कथयन्ति नोच्छाच्रवतनशषीटम्‌ । पदपदाथव्युत्पच्यपक्रमोपसंहारशासीयन्यायदज्ञानं योग्यविधया यस्य नास्ति तेन मानुषेण यथाथः सा्रस्यार्थां न ज्ञायत इत्यटंकार एव तस्य । दुमताभिमानग्राहम्रासतः शाल्नवाक्यस्य विपरीताथप्रतिभानं स्वाभाविकम्‌ । ०, (न लोकि कव्यवहारेऽपि कंतश्चित्कारणान्मनसो व्यग्रावस्थायामन्ञायमाना गणितादुयो विषयाः शान्तसमये सशान्तेन मनया योग्यरीत्या यत्ना विहितश्रेत्सहजत एव म्रायन्ते । कामक्रोधादिदोषदूषितेस्यात एव चश्वेरस्यासत्पक्षाभिनिविष्टस्य मनसः परमगभीरविषयकग्रन्थस्य यथाथज्ञानाधिगमः सर्वथाऽत्यन्तं दूटभः । अत एव पृज्यपादश्रीरंकरभगवाद्भः परमगहनात्मतत्वस्य धर्मतस्वस्य चाधि- गमाय साधनचतुष्टयादितसामग्न्या मृरमावश्यकतोपवणिता । केनापि प्रमाणेन सुसू कमस्य विषयस्य निश्चयः करतेव्यः स्यात्तत्र चित्तस्येकाग्रता तदुपयीगिनी सामग्री वापेक्षिता । परं तेन तस्य प्रमाणस्ये वैयर्थ्य नैव सिध्यति । यथेदानीं सृक्षपवीक्षणं दृरवीक्षणमित्यादिसाघनेन सूक्ष्मं वस्तु वरस्थं वस्तु च प्रदशर्य ति तत्र चक्षरिन्दियं व्यर्थम । न तस्योपयोगस्ताद्रिनेव यन्वादिना सर्वमुपरभ्यत इति धवतुमहाक्यम्‌ । विज्ञश्च न तथा ब्रुवन्ति । तेन तेन प्रमाणेन जायमानज्ञानं प्रति मनस एकग्रतायामपेक्षितायामपि विक्षु द्वप्रभाणोद्धतं वज्जञानं सत्यम्‌ । न मनोविलासः। तदवन्नेतिकधािकनियमानामावर्य- कृतायां सत्यामपि स्था दोषगन्धद्यन्येन परिपृतवेदप्रमाणेन जायमानं तदर्थज्ञानं पथाथज्ञानमेव । तन्मनसो भावनेति केनापि वक्तमक्क्यम्‌ । येषां जन्तूनां वेदक्षाश्चस्य प्रामाण्यं साहसतोऽनमिमतं स्यात्तेषौमपि प्राणिनां तकादिकेमप्रतिष्ठितत्वाद्निश्वायकमिति नितरां स्यथमव । ततोऽस्मात्संकटनिर्भ- क्तिररक्यप्रायेवं । | यद्धि वैस्तु मृङत एव सत्यमस्ति तस्तपप्वतन्त्रप्रमाणेन तकेण वा ज्ञीयतं एव । तस्य सिद्ध्यर्थं धा्मिकश्रद्धाया नेतिकधार्भिकरिक्षणस्य वा नेवाऽऽवकट्यक- तैश्यापावनं नितराभसंगतम्‌ । यस्य हिं वस्तुन बास्तवाधिगमाथ यावती सरन विभशः । ७७ अथ युष्माकं व्रेदः ‹ स्वगकामो यनेत ` इत्यादिना वाक्यनिचयेन स्वगा यलोकिकमेवा् प्रतिपादयति । अतस्तस्य प्रामाण्याप्रामाण्ययोधिंचागो ऽवश्यं विधेय हृत्यापादनमप्यसंगतमेव । नहि वेदतत्वविदां प्रत्नानां महात्मनामित्थं मतमस्ति । येन॒“ स्वर्गकामश्चैत्यवन्द्नं कुयात्‌ › ° वा तत्सदक्षमन्यकिमपि कुर्यात्‌ ` एवमा- दिकाल्पनिकवाक्येऽपि प्रामाण्यं प्रसज्येत । एतावन्मात्रेण प्रामाण्यस्य सिद्धिरस्यन्तं दुघटेव । तदर्थ तव्ोच्यमानृष्टान्ततल्या परिस्थितिरपेक्षिता । तथा हि- लोक प्रासे- दप्रत्यक्षादिप्रमाणेनान्ञायमाना व्रतत्योषध्यादयस्तासां गुणदोषाश्चाऽऽ्दो वैयशाखतो ज्ञायन्ते । पश्चात्तासां सवनेन फटसंवादतस्तत्सत्यत्वं सनिश्चितं भवति । तद्वदेव तेनेवासमर्थेन प्रत्यक्षादिप्रमाणन कदु<प्यज्ञायमानस्य साध्यसधनादिकस्य सानं प्रथमता वेदादिश्ाच्चाज्जायत । अनन्तरमुक्तरीत्या श्रद्धापुरःसरं साधनेऽनुष्ठिते तस्य याथाथ्यमनभतं भवति । अत एव ! ्रीर्या वृष्टिकामो यजेत । उद्धिदा यजेत प्ुकामः । पुत्रकामः , पत्रकामेष्टिं कुर्यात । प्रतिष्ठाकामो रात्रिसत्रं कूर्यात्‌ ' एवमादिना वचनजतिन टष्टफटककममाणि वेदेनोपदिष्टानि । तेभ्यो ऽदष्टफलककर्मणामपि सत्यता कलसंत्रादश्च सनिश्चितः स्यादिति । कर्जादिक्छारस्य क्रियायाः साधनस्य वा स्यूनतया वरस्या च फलटप्र्िविह- म्वस्तदभवो व्रा भवदेव । णवेषिधो विसंवादो यन्चादिसाधनं तस्य च संचाटनं क = ककर, हि किम नाम॒ यन्वनिर्मितिस्तस्य प्रवतनमित्यादिष॒ प्रव्यहमपलभ्यत एव । तथा-हि यन्ता- देर्निमता तस्यां कलायामभिन्ञश्वेदथवा तत्कलानिष्णातेनोपदिष्ठपन्दत्या प्रयत्न विवद्‌ ध्याच्चेत्सम्यग॒यन्चर्निर्मिति्भवति । तेनोपदिष्टं पद्धति विहाय स्वीयतकृण यत्नं कुयाेत्तत्र निष्फलः प्रयत्न णव कम्यते । तेन नेष्टसिद्धिः । तत्र विज्ञस्य शब्द एव प्रमाणं न निराधारस्त्कः । तद्देव प्रत्यक्षादिलोकिकप्रमाणागम्या. लोकिकवस्तनोऽमिगमार्थ प्रत्यक्षादिभिननं प्रथक्शव्दुप्रमाणं विशिष्टमगत्या स्वीकार्यम्‌ । यथा चक्षुषा घाणेन रसनया वा काबदस्य ज्ञानं न जायत इत्यतस्तद््थं श्रोत्रे न्दियं पथकृप्रमाणं सिद्धमस्ति । तद्रत्स्वगनरकपुनजन्मघमाधर्मेश्वरादीनां प्रत्यक्ष यगम्यालोकिकतत्वानां ज्ञानार्थं प्रत्यक्षारिभिन्नस्य वेदाख्यशाबदप्रमाणत्य नितरामाव- कयकता वतते । तदागमप्रमाणं ककल्पनया प्रत्यक्षमृलकं परुषककतपित्यक्तं चेद्‌ पटटकुटीप्रभातन्यायन्निव मक्तेभैविष्यतीत्यतो वेदुशास्रं सववज्ञस्य वाक्‌ , अथादपौरुषेयं स्वतःप्रमाणं तद्विति प्रसिध्यति । तेन अमप्रमाद्रादिपुरुषदोषवुष्टत्वशङ्कायाः सवंथा< भावात्तदुपदिषटार्थस्य याथाथ्यं सनिधितं भवतीति सुधीभिरवगन्तव्यम्‌ । ५८ वैदाषौरुरेयतव ~ $ ¢ स्वर्गकामश्वत्यं वन्देत ` इत्यादिकत्पितवाक्येषु शि्टचारबहिर्भूतेषु ॒प्रतयक्षानुषित. शरत्यादिमृलश्न्येषु गुरुशिभ्यपरम्परात्मकसंगप्रदायस्याविच्छेदेनास्ित्वस्याभावावृ्मप्रमादवि- प्रटिपएसादिपुरुषदोषदुष्टत्वास्च सवथा प्रमाणान्येवावगन्तन्यानि ताद्रक्ञवाक्यानि । अपोरषेयवेदवाक्यानि त॒ न तादशानीति दइयोवाक्यत्वसाधारण्ये<प्यलोकिकार्थप्रति- पादनसाम्येऽपि च महदेषम्यं बर्तते । तस्व प्रागभिहितमेषव । एतावता निखिलजगश्जिदानस्य सव्रथाऽविकारिणः स्वगतादिद्रेतरहितस्य मद्ध- ङमयनित्यवस्तनः प्रामुख्येण प्रतिपादनं करोति वेदररािरिति स्वतःप्रमाणमपौ- इवेयश्च स॒ इति सुनिश्चितं ज्ञेयम्‌ । नास्पमिभर्थे डइाष्कराडकातकक्षपदेः कथंचिदप्यवसरोऽस्ति । वदैकगृपत्वात्तस्येति । वेदेनोक्तमत एवेदमेकं वस्त॒ नित्यमविकारि चेति कथनं वेदविदां महात्मनां नैवा- भिमतम्‌ । यतो वेदेन काम्यतत्तत्फरुहेतम्‌ता नैकविधा उत्यन्नप्रध्व॑सिन्यः क्रिया- स्तादक्षं वान्यद्पि पदाथजातं प्रतिपादितम्‌ । सत्येवं राश्वातिकवस्तुन एव कथनं करोति स इति कथं वक्तुं शक्येत । अत एव वेदप्रतिायं वस्तमात्रं नित्यम विकरि चेति सप्रमाणमित्यापादनमपि शक्यकोटो नाऽभ्याति । तथाऽपीत्थमभि- भातं सशकं यत्प्रत्यक्षादिलोकिकप्रमाणेरगम्यं तरिकालाबाध्यं परमं त्वं वेरः समपदिरशत्यतः स सवेप्रमाणमूर्धन्यं प्रमाणमिति । परं तत्रापि मतिमान्यादिना बायितत्वादिशङकायां सत्यां तस्या येग्यविधया निरसनमावक्यकम्‌ । तदेवाबा- भितत्वनिश्चयो निष्प्रतिचन्धः सन्स्थिरपदो भविष्यति । वस्तुतो विचार्यमाणे स्वधा निर्दोषे स्वयप्रका्ञेऽपारुषेयेऽनायन्ते वेदरश्ा सर्वथा दोषस्यासमव एवास्ति । अतो वेदवचनाज्जायमानं निर्मलं ज्ञानं कृनापि निदुष्टमतिना मानवेनाप्रमाणापिति स्वप्नेऽप्यभिधातं सुतरामशक्यम्‌ । एवमप्येक आक्षेपः कैश्िदेदराशषौ करियते । यद्वेदस्येकं वचनं प्रत्येकं प्रति एकविधं शानं क्तुमसमर्थम्‌ । ययेकस्पद्विदवाक्यार्थक्पथटमानवानामेकविधं जान- मभविष्यत्तदा तासिन्वदवचने सवेषां विश्वासः सुस्थिरोऽभकष्यत्‌ । प्रामाण्यं शासेत्स्यत । कित प्रामाणिकतयाऽभिमता नैके व्याख्यातो वेदादिशाञ्चवचनानां स्वस्रे प्रमिश्नमर्थं ब्रवन्ति । तत्र कस्याः सम्यगित्यस्य विचारावसरे बद्धिक- तर्दिरावक््यकता वर्तेत एव । तदानीं तच्छाल्नं प्रमाणमिति माशन भ्यर्थ- मेवेति । अयमाक्षेपो निःसारोऽत एवाधिवेककृतः । तथा हि-वेदादिशान्नं क्षणं कित विमर्हाः। ८१ सामग््यपक्षिता। । तावतीं सामर््ामन्तरया तस्य वस्तुनः साकल्येन ज्ञानं न जये तेति स्वाभाविकं सुप्रासद्धं च । यथा शरीरान्तर्गतपदवार्थानां सम्यग्ज्ञानाय यन्तरा साधनस्याऽभवश्यकेता वतते । यथा वा षट्रूजादसप्तस्वराणां निःसदिग्धज्ञानायथ गानकलायाः सुहृदः सस्का- रो्पेक्षितस्तदद्‌ात्मतचस्य धर्मतक्छस्य वा ययाथाधिगमाथमन्तःकरणेन्दरियारदीनां पाषियमर्पेक्षितम्‌ । तद्रय जाख्रोपदिष्टानां नैकविधसंस्कारकभणामत्यन्तमावशयकतास्ति । साीरेन्द्रियमनःसु चिराय निष्तिवन्धं करतवस्तीनां कामक्रधलममोहमदुमत्सरप्रभतीना- मन्तर्दीषाणां तन्मूरकबहिदषाणां च सवंथा निरसनं स्यच्चद्रेव प्ररमपवित्रतच्श्याधिगमः सुलभः । नो चेद्रदुरेभ एव । तदुक्तम्‌-- अतिद्रूरतरं निजस्वरूपं गृरुराख्न्न विंचारयदययदि । दोषाणामपगपे सटभामित्यपि प्रदर्शित तत्र । निकटे गरुराखवेदनात्पकरे स्यात्घतनो ध्वय हि ततं। इति । तवुर्थ॒विहितकमणपरिपासनस्य च भरङमाव्रह््यकता वत्ते । तवृक्तम्‌-- वेदिकैः कर्मभिः पण्येर्निषेकादिद्विंजन्मनाम्‌ । कयः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ गभ॑होमेरजातकममचोडमांञ्जी निबन्धने; । बेदिकं गार्भिकं चेनो द्विजानामपम्नज्यते ॥ इति । चश्चुषः सूयेण साकं संनिकर्षऽपि तस्य वास्तवं स्वरूपं न कायते । धर्मतस्वावैषये ऽप्ययं न्यायो ज्ञेयः । अथं वेदुरा्रीश्वरस्य वाके । अथात्तस्य कतश्वरः । अत एव बैदः पर्वया निदोषः । इदमपिन सम्यक्‌ । यतो जगदुषीन्वरेणेव कृतम्‌ । अथापि तकनेकदोषैः सकुठमपूर्ण न वियत हत्यवमेकं आक्षेपो वेदस्योपरि क्रियते । ष नितरां तुच्छः । यत ईश्वरो जगतः कर्ता । अत एव सर्वज्ञः सवेशाक्ते- सित्यष्याभिमतः । तेन च जगत्कल्याणाथ वदृशासखराल्मिक।ा स्वीयवाक्‌ प्रकर्टङरता । तर्हिं तस्यां वाचि दाषकत्पनां विवेको पुरुषः क्रथं कयात्‌ । जमप्रमादविप्रलिः पूसेत्यादिदोषदुष्टन मानुषण रिरचत वाङ्मय एव सदोषत्वमप्रामाण्यं चासत्यामपी- 'छायामागच्छति । न कदातप्याप्तकामस्य सवष्क्तः सवज्ञस्य सावधानस्थ स्म + रस्य व्राण्याम्‌ । तत्र दृषस्य कत्पना त॒ कृत्सितकल्पनेव।वगन्तम्या । जगतः सदेषःवमनकविधित््रमपुतत्वं च नेश्वरप्रयक्तम्‌ । यो हि सर्वज्ञः सर्व- शाक्तिम॑गरप्रदः परमश्वरो ोकातगन्मनुष्यान पक्षिणः पन सूरादश्वं निर्मिमी ९१ टर बेदापोरुषेयतध- स॒ एव कुत्सितमुष्यादीनज्ञानत उत्पाद्यतीति कथं वक्तं शक्यम्‌ । अर्थाव्‌ भोकतूर्णा जीवानां इुभक्ुभकमानुसारमीण्वरो भिन्नभिन्नान पदाथानित्पादयतत्येव वाच्यम्‌ । यथा पजन्य बीहियवगाधूमादत्पत्तौ साधारणं कारणम्न । तेषां वेषम्ये तु तत्तदी- जगतान्यवासाधारणानि कारणानि वियन्ते । ईश्वरोऽपि तथैव ज्ञेयः। तधुक्तम्‌- ‹ वेषम्यनेर्घेण्ये न सपेक्षत्वात्त ` इति । अत एव शुभं कर्म॒ चेत्सुशीलयाः पतिपर।यणायाः चछियः प्राप्तिः । अङभं चेद्रबुःशीलायाः कज्जलपुञ्जवदणीया बिदडालनेत्रायाः कपित॒ण्डाया बाटेयवन्मधरस्वरायाः कोपनायाः प्रमदया यावज्जीवं संगतिः । तेत्र जगन्मद्धलाय सत्पथापदशकञ्या; परमेश्वरवाण्या ( वेद्‌दिवाडपयस्य ) न कोऽपि दोषः । अत एवोक्तं कविना--“ शश्च रशच्चजयाय नैजगुरुणा उत्तेऽथ तनैव चेत्पुत्रो हन्ति निजं वपुः कथय रे तव्रापराधी तु कः ? इति । स्व्ञत्वादिदिव्यगुणविशिष्ठः परमनण्वरः स्वनियम्यजगतो नियमनाय स्वीयां हासनपद्धति वेदशाख्द्वारण प्रकटय्य निग्रहानुग्रहयोः सुव्यवस्थां कुरुते । यद्वि लोकिकः कोऽपि हास्ता स्वीयश्ासनपद्धतिप्रणयने प्रमादो मा भूदिति तत्र यथा मतिसाम्य जागरूकस्तिषठति तहिं सवेक्ञः पूर्णकामः पक्षपातरहितो भगवान्‌ स्छीयशासने<ऽण्वपि दोषं कथं स्थापयत्‌ । अर्थाद्धगवतः रासनं सर्वथा निदोषं स्वतःप्रमाणमित्ययिगमनं `प्रक्षावन्मानवबुद्धेः सोदहील्यमस्ति । अथ बेदुरा्िरीण्वरङकत इत्यत्र न किमपि प्रमाणमुपलभ्यते । अतो ममुध्य- कृतेनैव तेन वद्राशिन। गाव्यमित्यप्यक आक्षेपः केषांविद्ेदोप्यागच्छति सोऽपि तच्छ एव । यतो येषामन्यतरे प्रामाण्यं सक्षादनुभवसिद्धं वियते तेषां पश्मा- तानां सर्वज्ञकत्पानां महर्षीणां वचनानि वेदस्यश्वरोक्तत्वे प्रमाणं ष्यते ज्योतिः शाच्रं, आयुर्वेदः, गान्धर्ववेदः, मन्तरसाख्रमित्यादिशाच्रेधु येषां पूज्यं बुद्धिवेभवं प्रत्य क्षमनुभयते तेषां महर्षीणां वचनेभ्यो वेद्‌ ईश्वरवागिति निश्रितं भवति । क्वि यि सदेः रातस्य स्वीयादिमतां नियम्यानां नियमनाथ सादि) पद्धतिः प्रत्यक्षसिद्धाऽस्ति तर्धनदिः शाद्वस्य स्वीयानादिनियभ्यानां नियमनार्थ- मनादिः शासनप्द्धतिर्न स्यादिति कदाऽपि वक्तं न रक्रयते । यदा( था )वेद्‌ वेक्षया प्राचीना वाूमयी शासनपद्धतिः कुत्रापि नोपलभ्यते तथा बेदरस्य कष्टः कर्त ख नेव निर्धारितो भवति । अथानायविच्छिन्नपरम्परया तस्याध्ययनमध्यापनं श्व प्रवृत्तमस्ति तहिं सा, रै्वरीयभ्यवस्थासस्तीति निःसंदिग्धाङ्गीकारेऽधिगमे च क ्षितिरस्ति । विमर्षः । .. ८१ कवाविदत्रेतथमाशाका क्रियेत । यद्रेद {शवरवगिरयसिमिन्विषये यस्तकं उप- पत्ति्वा प्रदर्शिता सां यस्योत्पत्तेः समय उत्पादको वा न श्जायते तस्मिन्नपीतर- वस्तुनि सम्यगायति । तथा हि- यस्य कोऽपि पत्वियो नास्तीत्येतावृशो मानुषः । अथवा यस्य जननीजनको न ज्ञयते एतादृशः परित्यक्तः रिष्टश्च समीपमाग- तचित्स मानुषः शिष्चुवां नेवोत्पन्नोऽपि तु सृष्टः प्रागरभ्य वतत एति वकुं ज्ञातुं च हादयेत वा । यस्य कस्याप्येकस्य ग्रन्थस्य कर्ि्धित्समाजे बहोः कारादा- इभ्य पठनपाठनपुजनादिकं प्रचशितिमस्ति तस्य च कताज्ञतः । अतस्त- तस्तं सष्टेः प्राक्षाछीनमीशकृतमित्यनुमानं निदुं्टं स्याद्रा । यदि न स्यातर्हि वेदो मनुष्यक्रृत इति स्परत्यभवेऽपि स रईश्वरोक्त इत्यप्यमिधातुं न पार्यते ! असिञ्चजगति नैके पदार्था इत्थं वियन्ते यत्तेषां करतां मूलत एवज्ञातः । अविच्छेदेन च ठोकेषु तषां प्रसिद्धिः । यथा संप्रति प्राचीनं रूपावीसमासच- करदिकमिति । एतावता ते पदार्था शशकरुता इति नेव सिध्यर्तति । सवंमेतद्वागजारमापतिरम्यं विमष्टे सत्यन्तः सारश्ुन्यं विद्यते । यद्यपि स मानुषः सर्वंथाऽपरिचितः रिशुश्वाक्ञातपितृमातृकः प्ररित्यक्तस्तथाऽपि स मानुषः स च शि्युः सृष्टः प्रगीश्वरङत इति काऽ्पिं न मनुते । मनुष्योत्पन्न ह्येव विदन्ति सर्वे । यस्य त॒ वस्त॒नो<संख्यवत्सराद्रारभ्य परःसहघ्प्रन्थानामसं- ख्यमानुषाणां मध्ये ऽ्ाधितरीत्या व्यवहारः प्रवृत्तोऽध्ति निमाणकर्तरुत्पन्तिकालस्य श्व बलवत्प्रमाणेनापि ज्ञान न जायते तद्रस्त्वनायनन्तमीश्वगनिभित्त मित्यत्र पिवि- किमानवमनसि संदेहस्य गन्धोऽपि स्थातुं न रक्नोति । यस्य सेंप्रदायपरम्पर- नियमानुसारं पठनपाठनं प्रवर्तं वतते कता कालश्वज्ञते नपि तन्मनुष्य- कृतमेताटदो वेद्राकशिभिन्नं क्िमिपि पुस्तकं वचनं वाऽन्विष्यापि टब्धुपरशक्यम्‌ । साप्रतिका इतिहासवरेत्तारोऽपि वेदृसदक्षः प्रत्नतरः कोऽपि मन्थः पस्तकं वां नैवास्तीति ब्रबन्ति । त्रिविधसत्याचरणोपदेषटस्ताटराब्मचयव्रतादेकस्य । दरेववित्रकार्येष्वप्रमादो- पदेशकर्तः धर्मबह्मप्रचणस्याऽऽचार्यादिङश्रूषवेद्रकस्य लाक्षिकलोकिकव्यवहारव्य- ह्जकस्य विशिष्टस्वरो्ारणोष्टसितस्य म्रन्थर्या<हष्टवया = चात्यन्तमहतः । समस्तार्थसंवटवधस्य मङ्खलाचरप्रख्यापकस्य सच्चिवरानन्दादिती यन्रह्मकहपस्य शिक्षाध्याकरणच्छन्दौज्येतिषकल्पनिषर्ण्टातषडङ्मण्डितस्य पराणाद॒पब्हितस्य भग- , वतो वेदुराशेः कण्ठस्थकरणपद्धतिर्नितरामद्धूता समादग्णीया च वियते । षयाऽ ८४ वैद पौरुषे यतव- पोरुषयत्वभावना दढा भत्ति । तथा यकिदिद्पि पार्थक्यं विना सर्वतरैकरूपा स्वरोञ्चारणपद्धतिरन्यत्र कव्ापि न हर्यते । तत एव संप्रदायाविच्छेदे सत्यस्मर्य- माणकतकलं वेदरराक्चिं वरिहायान्यत्र कृतापि नस्ति । य्य हि संप्रदायतः पढ. नपाठनं प्रचरितं विद्ते तस्य क्रतरपि स्मरणं वर्तते । यस्य त॒ कर्तुररमरणे सति संप्रदायतः पठनपाठनप्रचारो.स्त्येताहशषः कोऽपि ग्रन्थो वन्नं वा वेद्‌. भिन्नं नास्ति । अतो यो ह्यविच्छिक्नसंप्रदायपरम्परातः प्राप्तः सन्यस्य कता काश्च प्रमाणेन न निर्धारित एतादृशः पदार्थोऽपोरुषेय इत्यकामेनाप्यङ्ीकार्थमेव । येषां विङषतश्चवववा पुराणादिषठ तत्र तत्रोपलभ्यते तेषां सनत्कुमारादिमनीनां भाग्यवशात्साक्षात्स॑मलन जात सृष्टः प्राक्तषां निर्माणं ब्रह्मदवाज्जातमित्यप्यमिमन्येत । अथापि पित्रभ्यां त्यक्तस्यापरिचितस्य बालकदर्दशभ्यः पथ्यो वा वस्सरेभ्यः प्राक्तदीयास्तितस्य प्रपाणनासिद्धत्वात्तदना्तं कस्य प्रक्षावतीऽभितं भवेत्‌ । ताटश्बालकादेवयसोऽनमानं भवितं शक्यम्‌ । किंतु वचनस्य कस्यचिदयसोऽ नमनं न सरटभम्‌ । यतस्तद्चनं द्वित्रदिनाभ्यन्तर विराचेतं स्यादथवा शतवत्सरे- भ्यः प्राक्ाङछीनमपि भवेत । महाराष्त्र बंगार्ली-हिदी-द्राविडा-इत्यादिभाषाविष- यिण्याः परिपमितकारकल्पनायाः कर्थाचत्संभवऽपि गीवाणवाणीविषाथण्यस्तादश्च- कल्पनाया असंभव एव । यतः साप्रातिकः सेकरतश्छाक; प्रत्नतमवाक्यसदहक्षोऽपि भवितं हाक्यः । इदानी वदसद्रक्षा अपि मन्त्राः कतु रक्याः । तथा कृता अपि क्वचिदु पलमभ्यन्ते । यस्मात्‌ “ रवद्‌ इति चन्नातः प्रव्यक्षानुमानभ्याम्‌ ? इत्युत्तर मीमसोपदिष्टन्यायानसारं वेदिकरब्देभ्य एव सृष्टरुत्पत्तिः सिद्धाऽस्ति । तस्माद वदान्तर्गतव्यक्तीन।माधारमवलम्न्य तस्य कालनिर्णयप्रयत्नो विफलः । यदि वेदापक्षया्पि प्राचीनाया भाषायाः कुत्रापि सत्वं नास्ति तहिं सर्वासामपि भाषाणां प्रलाधारो वद्‌ इत्यमत्वा तामं निमृहत।याः कत्पनमनुचितं तच्छमव । धरटपटार्दीञ्जन्यान पदाथान्‌ कृरूलतन्तवायदय उत्पादुयन्तीति सर्व मेव जन्यवस्त॒जातं “ मनुष्यक्रृतम्‌ ` इति कंदाऽ्पि बक्तं न शक्यते । अङ््कुग- दयः पदार्थाः सावयवा उत्पाया अथापि त मनुष्येर्नैव कृतास्तद्वदेदो वाक्य- समृहत्मकाऽपि सन्मनुध्यर्न कत सत्यत्र किषाश्चर्यम्‌ । यथाऽङ्कूराविकं वस्तु मनुष्यकरृतमिति प्रमाणेन न सिध्यति तदवदवेदोऽपि मनुष्यत इति प्रमा- णेन जात्वपि त सिभ्यति । विमर्शः | ८५५ कस्याप्यथस्याभिधायक्ानां पदानां केशल्येन रचनाकरणसमये रचयितुस्त- दथस्य ज्ञनमत्यावश्यकं चेद्रनन्तन्रह्माण्डक्ुभंगवतोऽपि तेषां ज्ञानमपेक्षितमेव । सत्येव परमेश्वरोऽनन्तब्रह्माण्ड त्पच्यनुकूलन्ञानवानिति केनाप्यङुर्गीकार्यम्‌ । तेन साकमिदमवश्यं स्वीकायं यसिञशषदस्यानुवृत्तिनस्तीत्थं किमपि ज्ञानं नास्तीति ्रत्येक- स्मिञ्ज्ञाने सूक्ष्मरूपेण राबदस्यानुवृनिरस्त्येव । तदुक्तं वाकंयपदीये ब्रह्मकाण्ड हरिणा-- न सोऽचि प्रत्ययो छोके यः शब्दानुगमाहते । अन॒विद्धमिव ज्ञानं सवै शब्देन भासते ॥ इति । अथादीश्वगज्ञानेऽपिं सूक्षमात्मना शबदस्यानुवत्तिभाव्या । वेदपेक्षया च प्राचीनः ठानृद्रुसमृहः कूत्रापि नोपलभ्यत । वदस्य कालः कतां च प्रमाणेनानिर्धारिति इति प्रपश्चितमेव प्राक । अतो वेद्‌ एव इन्वरीयस्निऽनवतच्त इतिं निश्चये कृते कः प्रत्यवायः । इत्येवं गीत्या, ईश्वगेक्तो वदरारिस्तदीयज्ञानव्च्च।नदिरिति सष्ठु सिध्यति । अस्मिञ्जगति व्ियमानाः सर्वे शाब्दा वाक्यानि च नैकरूपाणि । येन हेतुना कांश्चिच्छकदान वाक्यानि च क्रानिचित्पोरुषेयाणि वृष्ट्वा तदितरङाबदा वाक्यान्यपि च पारषेयाणीत्यनुमानं निदं सिध्यत । लोकन्यवहरि ˆ गावी गोणी ` इत्यादयो ऽयञ्रष्ठाः न्लवदा अन्य च केचन कस्ििश्चिदुर्थं संकतिता नूतनाः शब्दाः संव्रत्ताः सन्ति भर्वन्ति च । अनादयोऽपि केचन सन्त्येव । तद्ध द्धाषा अपि काश्चन पशतं सहच दिसहस्न वा वत्सरमारभ्य प्रवृत्ता दृश्यन्त इतिहासादिभ्यः । अनादिन्यश्च सन्त्येव कश्चन । यस्याः सहस्रशः संवत्सरात्‌ प्रागस्तिलं प्रमाणेन नैव सिध्यति सा भाषा नानादिः परं यस्या अभावो नैव प्रमाणसिद्धस्तस्या भाषाया अनादित्वे नेवास्ति संदेहस्यावस्तरः । को.ऽप्रेको मनुष्यः किमप्येकं यन्वाद्विकं वस्त॒ निमाय तस्िन्नाम्नः संकेतं कुरुत एवंविधस्य संकेतस्य सातं वियत इति सुप्रसिद्धम्‌ । किंतु येषां राब्दानामविच्छिनग्यवहारपरम्परयाऽनादित्वं प्रमाणेन निश्चितं तेषां शब्दानां तद ध्यार्थन सह यः राजन्धा वियत सोपप्यनादिः । अत एव मीमांसकः शब्दार्थयोः संबन्ध ओत्पक्तिका नाम नित्य इत्यक्तम्‌--“ ओत्पत्तिकस्त॒ शब्दस्यार्थेन संबन्ध. स्तस्य ज्ञानमपरेशः ” इत्यादिना सत्रेण । कविकुलचडामणिना काटिदासेनापि- «< वागर्थाविव सेपृक्तो 2 इत्यसििन्मङ्गपये तदैव व्यक्तीकृतम्‌ । यदि जागतिको ग्यवह।रोऽनादिरस्ति तहिं तद्धे तः श्ब्द्ाभयोः संब- ६६ वैदाषौरभेयत- न्भोऽप्यनाविसि्यगत्या स्वीकार्यमेव । यथा प्रत्येकस्यां सष्टौ कार्यकारणभावौ जानज्ञेयभावः प्रमातुप्रमेयभावोऽनादिर्वषते तथां वास्यवाचकभावोऽप्यनादिरविंयते । यहि प्राणिनां प्रत्येकसमिन्ग्यवहरे स्थटसूक्ष्मान्यतरस्वरूपेण विचारस्य संक- न्पस्य बां मवनमनिवार्य तहिं तस्मिन्संकल्पावों केनापि रूपेण शब्दरस्यानुव- नेरस्तित्वमत्यावर्यकमेव । अत एव निखिटप्राणिषु शब्दास्तेषां सकितिका अर्थाश्च सन्त्यवेतीदे शाब्दाथरहस्यं भगवतः पतञ्जलिमहर्षेः “ सरवभूतरुतज्ञानम्‌ ” इत्य- ष्मत्सुत्रात्सम्यकृसिद्ध॒भव्रति । तस्माच्छब्द ऽस्तयोज्ञानं चेति जयाणामत्यन्तं स॑मे- लनमस्तीत्यथादायाति । उत्पत्तिप्रलययोः परम्परा जागरतिसुषप्त्योः परम्परावदनादिरिस्ति । अत एषं पप्रतिबुद्धन्यायेन र्वसष्िस्थरब्दाथंसंकेतस्य स्मरणमुत्तरसृष्टौो जायते । केचन शब्दराथसंकेता भाषाश्चानादिमन्तः सन्तीति प्रादधानिर्णीतमेव । तस्मात्सष्टरादिमारम्भ- समये शब्दे्यवहारो नाऽऽसीदेव । केवलं हस्तायवयवसंकेतेनैव व्यवहारो भर्वति स्मेति येषां भरन्तं मतं वियते ते जन्तवः “ चेतनपूर्वका अचेतनसष्टिः ” हत्येतत्परमगभीरं सष्टिरहस्यं कदाऽपि न जानन्तीति वेदनस्य प्रसङ्गः संप्राप्नोति । ये त्वचेतनानां परमाणनां वा तथाविधानं विदयत्कणानां संघर्षणत एव सर्वा सिर्जायत रश्वरं धमाधमांदिकं च किमपि नवाङ्गी कर्वन्ति तेषां मते सष्िवेव्विऽ्यस्यानुभवसिद्धस्य छि कारणम्‌ । सप्रतमपि किमप्येकं विजिष्ट कार्य कतव्यमापतितं चेत्तस्य सधकसामग््याः समन्वेषणं संग्रहं च कृतः कर्वन्ति । [ गेल तार रेडिओ विमानं | इत्यादिकं दृष्ट्वा विरिष्टवुद्धिमत्पुरुषक्ुक- मिदमिति सर्वे जनाः किमर्थं कल्पयन्ति । परमाएनां विद्यत्कणानां वा संब. वणमात्रेणाकस्मायन्त्रादीनामुत्पत्तिः करमान मन्यन्ते । कृतो वा तथा न जायते । यथा मनुष्येषु यथाधिकारं सस्ृतादिवाणीनां विकासो हश्यते तथा पश्वादिषु कुतो नोपलभ्यते । पर्णपुष्पफिसरगरवीरुत्तणगुल्माद्रीनां पृथक्प्थक्‌ सोन्दर्य वर्णाश्च हंसश्चकमयुरादीनां पतत्रिणा मनोज्ञे वर्णवेचिञ्यं कटरवाश्च कथमकस्मादेव विकसिता भवेयुः । पनरपि ताहरं विचि काय सहजतः कृतो न भवति । तदथ मनुष्याः प्रयत्नं किमर्थं विदधति । एवमादीर्ना प्रश्नानां समञ्जसमुत्तरं सर्वैथाऽशक्यमेव । «“ चेतनपुिका सष्टिः ” इत्यसिमन्वैदिकसिद्धान्ते त॒स्वजञे सर्वक्तिमतीश्वरे वेदविक्ञानमासीत्‌ । तत्तेन बह्मदेवायोपदिष्टम्‌ । ततो वसिष्ठविभ्वामिज्ादिमहर्षिपरम्परया व्यवहारः प्रवृत्तः । नैयायिका अपि पुनः सध्ययु- त्पत्तिसमय ष्वरेणैव शब्दार्थयोः संकेतः प्राग्वत्प्रवर्तित इति मन्वते । मीमा व्िमह्ः | ८७ सकास्त॒ तदपि मतं निरस्तं कुवन्ति । तथा हि- सष्टरारम्भसमये निलिरुष्यवहार- प्रवत््यथमनन्तानां राब्दानां तेषां तेषामथ॑; सह वाच्यवाचकादिः सेचन्धः केन प्रका रेण क्रियते । संकेतकरणायापि हिं कस्यचिच्छब्दस्यपिक्षा वर्तत एव । ' अस्पा- श्छन्दादयमर्था बोद्धव्यः ` इत्यादिना राब्देनेव राब्दरार्थयोः संगतिग्रहो जायते । भ्यवह।र॒ उपदेशे चोभयत्रापि शब्दस्यावरयकतारस्त्येव । अनन्तश्चन्दाथंयोः संकेतः केवलमवयवादिचेष्टया भवितुपकशषक्यः । तथाऽनेन संकेतनायमर्थो ज्ञेय इत्यस्व ज्ञानं विना संकेतितार्थनोधोऽप्यराक्यः । किंच निरवयवः परमश्वरोऽवयवचष्टात्मक्ानि तत्तद्थन्ञापकानि चिह्लान्यपि कथं कतुं शक्नाति । तस्मादीह्वरो येन शब्देन शब्दार्थयोः संकेतं करते स संकेतः सष लोकानां प्रगेव ज्ञातोशङ्गीकार्यः । इत्येवे रीत्या शब्दादेस्तदर्भस्य च संबन्ध ओत्पतिको नाम स्वाभाविक इत्य वरय स्वीकार्यम्‌ । इत्थं केचन शन्का भषिश्च नृतना( कृत्रिमा ) अपि कश्चन वाभ्य: शब्दश्चकरुतिमा अनाद्य इति संप्राप्तपव । यस्य हि शब्दादेरुत्पत्तिसमयं उत्पसिकतां सक्रेतकता च प्रमाणतोऽनिश्चितस्तस्य शब्दसमूहस्य भाषायश्रा नादित्वस्वीकारः समुचित एव । अनया हश््या विचारे कृते संतशब्दा भावी ानादिरस्तीति निःसंदिग्धं सिध्यति । अत एव प्रत्येकभाषायाः शाब्दस्य च तादिष्वं यदि न प्रामाणिकं तहिं वद॑स्याऽऽ्दिपचवं कथं प्रामाणिकं स्वात्‌ । अत एव चेत्थमपि वक्तं न पार्थते यन्नेकविधाः शब्दा भाषाश्चोत्पय विनष्टाः घन्ति तहि तन्पध्ये काथप्येका भाषाऽनाद्किलमारभ्याबाितभाषेन प्रचिता बर्तत इति भाषणं कथमुपपन्नं भवेद्रिति । यतो घटपटादयः पदार्था ध्वस्ता अपि पृथ्वीप्रभतीनि भृतानि सथापवे सन्त्येव तद्रत्कृतका तिनष्टा भाषा अप्यङ- तका भाषा बेद्राशिश्च।ययावल्पराण्षदेवास्ति । अगरेऽ्यनन्तकालपयन्तं तथेव तिहि. त्थ न कीऽपि संदेहः । यतो “ धमसंस्थापनाथाय संभवामि युगे यो ” हत्येवं भगवत्ता वेद्वकषत्रा प्रतिज्ञैव एताऽस्ति। सांप्रतिका ठेतिहासिकरहस्यवेत्तारौऽपि बेवि्ी संस्कृतिगीर्वाणवाणी च भशे प्रतनेतरा सती तस्याः परतो नैकविधाः रस्रृतयो भाषश्चोत्पना शिध्वस्ता अपायं वैदिकी संस्कृतिर्गीर्वाणगीश्च प्राग्वत्तथैव विराजत हति सादरं बवन्ति । यथेतरे शोक्षिकन्याया नियमाश्रोच्छिन्ना अपि एेवेरा न्याया नियमाश्रमेयाः सन्स्येव तद्धवीश्वरीयं ध्मधर्मनिर्णायकं वेदशाश् भिराबापवस्त्यबेति बोध्यम्‌ । 4 ८ वेदा षोरुषेयत- ययन।यनन्तः स्वः सर्वशक्तिरीश्वरा विग्रमानोऽस्ति तहि तस्मादावि्ूतस्य वेब्‌ राहेः सर्वथा लोपः कथं स्यात्‌ । नहि सक्षा्तदुत्पन्नस्याऽभकाशदिप्रथिव्यन्ता दस्तथा छोपः कदाऽपि कुवाप्यपलभ्यत । तेषां प्रचारादा परं न्युनाधिक- भाषः स्यात्तथा वेवरश्यापि प्रवुस्यादो सन्युनाधिकभवो वैषम्यं वाऽपरि हार्यम्‌ । अत एव वेदो यदीश्वरीयगन्थोऽभिमतो यष्माकं तर्हिं तस्य सर्वत्र साम्येन प्रचारोऽवह्यमपक्षितः । सर्वेषां च तोत्येन मान्यापेक्षितः । किंतु नेव | (५ तथाऽस्ति । केवलं भारते वषं तत्रापि विशिष्टजातीयमनुष्येष्वेव तस्य विशेषतः प्रचारः कर्थचिन्मान्यश्च टस्यत । सत्येवं स ईश्वरीयग्रन्थ इति कथं वक्तु शक्यम्‌ । एवमादयः कुराकास्तुच्छतरा एव । यथा सत्यम्‌ । अहिसा । बह्म. अथम्‌ । भूतदया । संयमः । गुुजनादो विनय शत्यादयो धर्माः सर्वेषां मान्या अपि तथावर्तमानानां संस्या अत्यल्प एव । तद्वदेव वेदस्य प्रचाराद द्रष्टव्यम्‌ । युगमाह- त्म्याद्वोकेष्वीश्वरभ।वना इव धमभावना इव च वेदुभावना अपि न्यनतराः संवत्ताः । कंवर बेदराशिमिदिय स्वैरं जल्पः परं प्रचर्येणोपरभ्यते । नैव तदनुसारिणी कृतिः । सा त॒ तद्विपरीतेव । तयेव चाऽस्त्मोद्धारः स्थादिति तकं इदानीं प्रायश्च; सर्वत्र । [ (भप ~> क प्रारमधकमविरसितमिदं भारतीयानामस्माकं किमन्यत्‌ । अस्तां नमेद्‌ करुणाणवपरमेश्वरकुताहत।पदेशराखस्य तदीयसुष्टाववक्यरमीर्तित्वं ब्रःज्यमपेक्षितं च तत्‌ । तच्छास्रं किंमित्याक्षङ्कायां सत्यां यत्सवपिक्षया प्रत्नतमं यस्य च कत कारुश्च प्रमाणेन नेव सुनिश्चितस्तदेषेश्वरीयं॑शाच्नमिति निश्चितमु- तरं यतकट्युपपश्नमवधेयम्‌ । इतरेषां सर्वेषामेव पुस्तकानामुत्पत्तेः प्रचारस्य कर्तुश्च कालः प्रसिद्धोऽस्ति, न तथा वेदुराशेः। यस्योत्पते; प्रचारस्य वा तणि चत्वारि पञ्च षड्वा सहश्नवत्सराण्यतीतान्ये- धइर वाद्मयमीश्वराय साच मत चेल्श्ुद्रभनुभ्यवदीश्वरे वेषम्यनेघण्यदोषयोः ्रषकतिरापतिष्यति । यतश्चतुष्पश्वसहस्चसंवत्रेभ्यः प्रागुत्पन्नानां मानवानां कल्य णार्थं तेन दुयानेश्वरेण स्वीयं रार नैव दत्त, तदृन्तजतिभ्य एव कृपया दत्तम्‌ । इत्थं वेषम्यं नेर्धण्यं भूक्षमनिवार्यमेव । | ऋ अनादिवेदश्चाखं त्वमादिकारमारभ्येवास्मिञ्जगत्यविच्छिन्नतया प्रवत्तमस्तीत्यत एर तो दोषौ न प्रापूनुतः । तस्य च. शाच्रस्य मनःपू्वकं श्रद्धया अ्रहणमु- पेक्षणे वा मानवानां कमानुसारिषदभ्यवलम्बीति नेभ्वरस्य तत्र कोऽपि दौषः । तेन तवेहिकपारलोकिकमागपदरकं सर्वथा मद्धलप्रद्‌ं बेदाख् प्रदत्तमेव । तेन कश्चन प्वीये्टं साधयति कश्चन नेत्यत्र जीवानामवर दोषः । भगवतस्तव्र न कोऽपि संबन्ः | विभर्घः। ८९, कु शात्यागङ्रुतऽपितन करणव्यहन देहेन अच स्वानर्थं नत जन्तुराजयति चेन्मन्तुनियन्तुः कतः । शस शश्नजयाय नैजगुरुणा दत्तेऽथ तेनैव चेत्‌ पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः ॥ अथ लोढिकवेदिष्ङब्दयोर्मध्ये न कोऽपि मेदः । उभावपि समानवेवेति सिद्धशधर्थं केभ्चितक्षद्रो यत्नः क्रियते सोऽपि व्यर्थः । यतो येन लोक्िक- वैदिकशब्दानां संसिद्धिजायते तदरग्याकरणक्ाचणेव नके वेदिकशब्दा ठोकिकशब्देभ्यः पथक्‌ सन्तीति कथयति । यदि ऋषिप्रणीतमनादि व्याकरणङाच्ं न मन्यत इति साहसेनोच्यत तवा शब्तानां रद्धचहद्धितिषय प्रमाणप्यासत्वात काऽपि सुम्यवस्था न स्यात्‌ । ४ भिन्नर्चिहिं रोकः ` इति नियमानुसारं विचित्रुचर्गिचित्रमानवसमाजस्य स्वेरे- ष्तैकावलम्बनायाः संस्कृतसुरस्वत्या अपीतरभाषावदत्यन्तमन्यवस्थितं स्वरूपपस्थास्यष्‌- यदि त्त्यन्तपुरातनग्रन्थानां सम्यगर्थाधिगमः संप्रति कठिन एवाभविष्यत्‌ । अतः शब्दानां शुद्धयश्षद्धयोः सुब्यवस्थाये व्याकरणज्ाञ्चस्य समाद्रः कायं एव । तथा सति ठोकिकवेदिकराब्दानां पार्थक्यं स्पष्टे ज्ञायेत । उच्च।रणं स्वबाच्याथक्ञापनं चेत्यवमादिषु छोकिकरवीदकशब्दानां प्रायक्षः साहश्येऽपि पोरुषेयापोरुषेयत्वेन तेषां भेव; स्पष्ट एवास्ति । यदि ब्ाद्धिनदीत्यादिंसंज्ञकानां पारिभाषिकशब्द्रानां गोरभ्ब इत्यादि - शाम्दानां च सादितानादिते प्राक्छरुतोपपादनानुणरेण निश्चिते स्तस्तहिं वेदिकशग्डानां लो क्षिकशब्दिभ्यः पार्थक्यं ससिद्धमेवेत्यवधयम्‌ । ई ® स्वीये मनसि वतदनिमभिप्राध प्रकटयतु भाषाऽअवक्यक्ीति सत्यम्‌ । अथापि सर्वे शब्दा भाषाश्च तका इति न, अपि तु प्रक्छरतोपपादुनातुसारेण क श्वनाङतका अपि सन्ति । नेथ वक्तुं कदाऽपि पार्यते यत्‌ कृष्णः पीतो हरितश्च वर्णो नेकरवर्णानां संमिश्रणतः पुरुषः कुरुत इति । यतः पर्णपष्यप- हववादीनां वर्णा अपि मतुष्यणवोनिकवणरस्तीमश्रणन कृता इति न प्रसिद्धम्‌ । ज्युकहंसमयुरन- ककोकिलप्रभतीनां पतत्तिणां वर्णां मनुष्येणेव कृताः कष्‌ ? । जगति सांकेतिकभाषाथाः प्रत्यनन्तरं केनचित्कलेन संरोगितस्वरूपतः सश्छतमाधा सिद्धा । सा स्ष्टेः प्रक्टलाना भाषति कथनं नोपपयत शति येषां मतमस्ति तेषां, महाभाष्पक्ारो भगवान्पतञ्जलिवाक्यपरदीयकारपरमुखश्च राभ्च्‌- ब्रह्मनिप्णाक्लो दयाकरणकेररज््रसमूह शइत्येतयोः सपमाणस्व सोपपततिकस्य द्द १२ ¢ १ वेदापौरुषेथत- सिद्धान्तस्य किचिदपि परिवियो नास्तीति निर्विवादुमेव । थत ईश्व रस्यानायनन्तज्ञानोव्धौ समनषृत्ता अनादयः दाब्दाः सन्तीति प्रागेव संसाधितम- स्माभिः । संस्कृताया; संशोधितेति स्वकपोलकृस्पितं विशेषणं द्वा तादृशस्य तस्याथतस्य करणं शब्दसाधुत्वपद्धंतरज्ञानस्य प्रदशनं ज्ञेयम्‌ । यतोऽनादिसिद्धर- व्दाञ्ङ्ष्यनुद्धिवेशयायासिद्धवन्मत्वा ऽदृष्टर्थलक्षणेन राब्दसिद्धिः क्रियते । अथवा त्याज्यवस्तुम्यः पृथक्करणाय चालनीन्याये स्वीकृत्यापभष्टरब्देभ्यः पाथक्यसिद्धयथ सिद्धानामेव शब्दानां व्याकरणशाघ्रेण संस्कारः क्रियते । अवश्रष्टशषब्देभ्यः सिद्ध- शब्दानां पृथक्ररणमयमव स संस्कारः । संस्कररहिताः शब्दाः प्रङ्कता इत्युच्यन्ते । सांप्रतमप्यपभ्रष्शब्दानन॒टकष्य प्राकता इमे इति शब्दप्रयोगो भवति । अत एव~“ स्लंद्‌, ग्रीक, लाटिन, इत्यादिभाषान्तभताना केषां विच्छब्दानां गीर्वा- णवाण्यन्त्॑तेः शब्दैः सह॒ कथचित्सादुश्यं कल्पयित्वा ताः सर्वो अपि भाषाः परस्परं भगिन्यो ऽवगन्तव्याः । 'िचेत्थमपि तचावश्यं कल्पयितम्यम्‌ , यदेताभि- भाषाभिन्येवहतृणां पूवैजाः करमिश्चिदेकस्मिन्नेव प्रदेशे चिराय उसतिं कुवन्तः सन्तः सर्वे.पि त॒ एकयेव भाषया वद्नादिव्यवहारं कृवेन्त आसन्‌ । सा च तेषां भाषाऽ नया संस्करुतभाषया सह॒ सवासामेव भषाणामुत्पाद्‌यित्री, अथाज्जननी भाव्या इत्येवं भाषातत््ववत्तत्वस्य वरथव ` उष्कमिमानधारिणां कषाचिन्मनुध्याणां भाषित- भस्ति । तथेव बृकानुसरणकतरजान्यायेन वतेनकटणां भारतीयानां विद्वन्मन्यान- मपि यदुक्तभाषितं प्रत्यनुमोदनं वियते तत्सव नितरां निमूलं त॒च्छमेव । थतो यस्याः द्त्रापि कदा<प्यस्तित्वं सवथाऽपसिद्धम्‌ , या च स्वयं वन्ध्यासूनु- सशी सखपष्यत॒त्या वा तरया जननीत्वरस्व।कारयपिक्षयाऽनादिसिद्धगर्विणि- वाण्या एव तदितरवाणानां जननीत्वाद्धाीारः प्रमाणपृता यकतियक्तश्च विद्यते । गीबोणभाषन्तर्मेतमतिविराटं राब्दवेषुल्यम्‌ , कूलंकषं ध्याकरणम्‌, परिपूर्णं सहित्यप्‌ , परभपृतगभीराथपाटवं च यथा<नादकाटमारभ्यपाचतं सतपरवत्तमस्ति तथे. तरत कुनापि नोपलभ्यते । अत एवेतराः सवां अपि मषा अस्या एव कन्या इति निश्चित क्षेयम्‌ । श्यं रंस्छुतभाषा देवी नाम हश्वरीयभाषा वतैते । अत एव सुभारती वा गीर्वाणवाणीत्यस्या अन्वर्थक नाम सुप्रसिद्धमस्ति। अध्या अन विष्वं तु प्रसिद्धमेव । तस्मा दरवैज्ञानिकदुष्टया रेतिहास्िकदृष्टया तथा वेदायन्तर्गतविषयदक्ष्था च पूर्ण सक्नि्रे ते निराकारेणे श्वरेण र्टः प्रण्देदुस्य प्रवचनं कृतमिति न सिध्य, विमर्षः । ९१ तीति ” यत्मलपनं केषाचित्तदृरभरां तुच्छमेव जेयम्‌ । निरकारतेऽपि सर्वज्ञत्वा. दचिन्त्यानन्तशक्तेमस्वात्सर्वश्वरत्वास्च तस्येति । “ अथेदानीमुनतावस्थां गतेन वेज्ञानिकानां संहोधनेनेत्थं सिद्धमस्ति यद्त्यन्त- प्राचीनावस्थासमयेऽस्यां पथिध्यां मनुष्याणां सुखेन निवस्तुं भमिः, जलम्‌ , वायुः, इत्यादिकं किमपि नाऽऽसीत्‌ । अनन्तरमादौ सनिजपदार्थाः, तव्नन्त- रमद्धिज्जाः, तत्पश्चादितेरे प्राणिनः, सर्वेषामेतेषां पश्वास्च मनुभ्यप्राणिन आवि- भूताः । एकस्यानन्तरं द्ितीयस्याऽऽविभावाय मध्ये भयान्‌ कलो भ्यतीतः । वेदराक्ञावपलम्यमानानां नदीनां नामानि य्रामादर्विवरणं तथेतरेभ्योंऽपि कैभ्यश्रिदे. तभ्य इत्थमनुमीयते, यदायलोका यस्मिन्‌ काल उत्तरस्यां दिशि निवसन्ति स्म॒ तस्मिन्‌ समये वेदानां विरचना संव॒त्ता । इतिहासविदोऽपि वेद्रचनायाः कालं निदिश्ञन्ति । वेद्‌ प्रमाणसिद्धं किमपि वस्त॒ नास्ति । यन्मन॒ष्यण कथ. यितुमशक्यम्‌ । यस्य च निरूपणा्थं सष्टरादिमसमयस्य कवा मुखायवयवद्यु्यववतुर्ल- खकस्य वाऽत्यावशट्यकता' स्यात्‌ । अत एव वदोहृश्यकं परमेश्वरोक्तत्वानुमनं परमाणपूतापिति वक्तं न पारयामः ” वेदुस्योपर्येवविध आक्षेपः कश्चित्क्रियते, परं स अआक्षिपाऽत्यन्तासमञ्जसताया शत्यपक्ष्योऽस्ति । तथा हि-यदि वेक्ञानिकमन्यानां जनानां चराचर स्यास्य जगतो मूलकारणं किभित्यस्य अदयापि निःसंदिग्धतया परिचयस्याभावस्तहिं तेषां कात्पनिकस्वेरनिर्णयस्य श्ष्का- धारोपरि निब ‹ सषटेरादिमकाले वद्राश्ि प्रकटयिता सवज्ञः सवंशक्तेः सर्वे श्वरः कोऽपि नाऽऽसीत्‌ › इतीदं हर्म्यं कथमिवाभप्रं तिष्ेत । वेज्ञानिकाः स्वयं भआन्ताः सन्ति । अत एव तेभ्यः प्रत्यहं नूतननूतनाः प्रामादिकनिणया ब्िनिःसरन्ति विनक््यान्त च। समद्रण़रथव्यादानां तच्चार्नां परमायनिश्चतु सहस्रशो वत्सरभ्य उपक्रम्यासं . स्यकारप्यन्त तेषां धावनसंभ्रमः प्रवृत्तः संवृत्तः । जेभ्यः परमाणभ्यः उत ॒ताहृङ्ञभ्यो धियुत्कणेभ्यस्तत्संघषंदारा जगदिदं जातम्‌ । अथव। सवज्ञानन्तशाक्तेमतः परमे- श्वस्य विरिष्टविज्ञानमनुसत्योत्प्नमित्यस्य निणया नायापि तषां संजातः । सत्येव- मीश्वरविज्ञानात्मकवेदमदहिश्य किं मानपूतं वक्तुं त शक्ताः । अताऽस्मिन्‌ जगति किमपि विरिष्टे काथं ॒विशिष्टवुद्धिश्चालिवितनप्रयत्नतो निष्पन्नं दष्ट्वा सर्वथा विि- त्रमिदं जगदपि सर्षज्ञानन्तरक्तेश्चतनादराषिभृतपित्येव वदनं यक्तिय॒क्तं भाति । एं तस्येव नित्यिज्ञने प्रानिर्दि्टवद्वदराश्षेरास्तत्वमपि ससिद्धमस्ति । तच्च दिष्य जञानकरियासेपन्नेभ्यो देवताभ्य कषिभ्यश्च क्रमरो मनुष्यषुपदिष्टं भृत्वा स्प्रासेदधं संव॒त्तमित्येतत्कथनमव न्याय्यम्‌ । ९९ वैशापौरुषेयत्व- सषटेरत्पत्तिक्रमो षद्‌ दिशाछ्र एलदुपेक्षयाऽपि सुसूक्ष्मतयोपवर्नितः । महत्त तेवमहकारः पच तन्मात्रा इत्याद्या<त्यन्तसूृक्ष्माः पदाथा मनुष्यादीनां स्थातुमनहां इति प्रसिद्धमेव । एतेषामत्परो समधिकः कारोऽपि व्यतीतः स्यात्‌ । एवं स्श्ूटपुथिष्युत्पत््यनन्त करमर: सर्वा स॒ष्टिवा्धताऽपि स्यात्‌ । अथापि से$्षर- बादात्मके रोद्धन्तिकेऽघ्वरनि दिस्यज्ञानाक्रयासेपननेषु देवेषु ऋषिषु च भगवत्कुपया बेष्ुरादोराविभीवो जात इत्य न काऽप्यनुपपत्तिरिति विवेकिभिरवधेयम्‌ । वै्ञानिकानां मनोरा५ बहव्यस्तारकास्तासां रहमयश्च वर्षहस्रेणैकसिन्क्षणे निरवाधिक्राशं यावदृदृरं गच्छन्ति । परमयापि पृथिवीपयन्तं न प्राप्ता इत्येव मत्यबभता कल्पना स्वी क्रियते । वदेनापदिष्टानि तत्वानि परमुपक्ष्यन्ते । एतन्म - इद्‌ श्चर्यम्र॒ । अथवा स्वेरवेज्ञानिकतवस्य सामान्यजनतायां तेन विना प्रातिद्धिरपि कथं भवेत्‌ । वेदे कथितानां नदीनां प्रामाणां च वणेनमवलम्न्य वेदकारस्यानुमानकरणं त॒ महरषिवेदग्यासकृतोत्तरमीमांसाराच्रीयप्रमाणपूतसिद्धान्तस्य गाढाज्ञानसूचकं वियते । यतस्तत्र “ ब्द इति चेन्नातः प्रभवत्परत्यक्षानुमानाभ्याम्‌ ?” वेव॒श्च्दभ्य एवाऽऽ्दौ निर्ममे स महेश्वरः । इत्यादिश्रतिस्मतिभिः प्रमणरित्थं सिद्धान्तितम्‌ । यद्वेदशब्देभ्य एव निमित्तहेतुभ्यः सवां सटिरत्पन्नेति । य॒क्त्याऽ्पादुमेव निश्रितं भवति, । यथा कृलाटतन्तुवायाद्यो घटपटादिशब्देभ्यस्तं तमर्थं मनस्यनुसधाय पश्चात्कारकव्यापृत्या ते तं पदार्थमुत्पाद्यन्ति । तददीश्वगेऽपि शब्द्‌ानुवृत्तज्ञानेन लतद्रस्वनसंधायानन्तरं बाह्यस्थूलस्वरूपेण जगत्प्रकटयति । अनेन सवेप्रिद्धेन हष्टा- न्तेन यवत्यपवंहितवेदिकप्रमाणेन च विमर्ञे कते वेदवर्णितनद्वीनां मामार्णां नोत्प- स्यनन्तरं वेदस्योत्पात्तिः संवृत्तेति जात्वपि प्रक्षावत्पुरुषेणाभिधातुमशक्यम्‌ । प्रत्यत बेदमूट्न्धैव जगवुत्यत्तिरिति तस्य निश्चयो भविष्यति । तात्पर्यम्‌ । अस्यानायविच्छिन्नसेप्रदायप्रवत्तव्ेद्रारोश्चण्डराकिमिवत्स्वतःप्रमाणतया स्वोपदिषटवस्तमात्रसिद्धयर्थ नेवेतरचुद्रप्रमाणपिक्षा कदाऽपि । अत एव वेदोपदिष्टा धम!धमेतत्फलमतभोगस्थ ।नवेविष्यब्रह्महृश्वरप्रकृतितन्माचजन्मग्रृत्यगतिरागतिपरलोका इत्या- इयः पदार्था वेदतदुपजीविप्रमाणमन्तरा केनापि याथाथ्यनापिगन्तुं नितरामदक्या एवेति । अत एव च क्षित्यङ्कुरादेः कता हिरःपाण्याद्रुमतः सामान्यमानवात्पु- धच स्तीति सुष्टु कल्पना क्रियते । तया च वेदोपदेष्टा परमेश्वरोऽस्तीति निश्ची. यते । वेदुवचनेभ्योऽ्ीदमेव संसिध्यति । तथा हि-“ अस्य महतो भूतस्य बिम: ९६ निःश्वसितमेतथदरक्वेदो यजुरवेदः सामवेदोऽथर्ववेदः । तस्पाश्ज्ञात्घवहुताद्र(त) ऋचः सामानि जक्ञिरे । छन्दासि जज्ञिरे तस्मायज्ञस्तस्मादजायत । या ब्रह्मणं विर धाति पुर्व यो वै वेदश्च प्रहिणोति तस्मै) तं ह देवमात्मशुद्धिप्रकाकं शरणमहं प्रपथे । यज्ञेन वाश: पदुदीयमायन्तामन्वविन्दुन्‌ किषु प्रविष्टाम्‌ । न कश्चिद बेदकर्ताऽस्ि वेदवक्ता महेश्वरः । बह्मादिज्नाषिपर्यन्ताः स्मतीरोऽस्य न कारकाः । ५ तस्मै नूनमभियवे वाचा विरूपनित्यया । वष्णे चोद्रव सृष्टिम्‌ । हन्त्र प्रत्नेन मन्मना मरुत्वन्तं हवामह । अस्य सोमस्य पीतये । कऋण० ? इति । “ अत्र केर्षाविदित्थमाङडका वतेते । यदस्य महतो भृतस्येति वाक्ये मनुष्यङृतं रशिक्षाकत्पपुराणेतिहासादिकम्पीश्वरस्य निःश्वसितमित्यक्तम्‌ । तथा सति कथमिदं वेदवाक्यं प्रमाणमित्यपिगन्तं डक्यम । यतः पुराणेतिहामादीनां रचना तेषु ॒वर्णितानां रज्ञामनन्तरं जतेति सुस्पष्टमस्ति । अत एवास्मिन्‌ श्रतिवाक्ये. रूपकेण वर्णनं कुतसमित्यवष्यं वाच्यम्‌ । किंच “ इति शुश्रम धीराणां ये नस्तरि- श चक्षिरे ” इत्यस्माद्रेदवचनादप्ययमथंः सिध्यति । एतन्मन्रकरता हि स्वप्राक्ला- शोत्पश्नषेस्तत्वज्ञानं श्रत्वा ततोऽस्य मन्त्रस्य रचना कृतेति व्यक्तमेव । तस्मा- ददो मनुष्यकरेतः । अयमेव श्रतिसिद्धोऽथं इति । इदं शाङ्कतस्य भातं शरोतु रमणीयमपि विमर् कृते निःसारतां नैव जहाति । यतोऽस्य महतो भृत- स्येति श्रतिवाक्यानुसारतो षिचारे कृत इतिहासपुराणसूत्राण वेदस्येवावान्तरभगा वियन्ते । तनेतिद्यपुराकल्पौ प्राणमिति इतिहसि इति च प्रसिद्धो । सृत्रव्या. ख्यानश्छोका अपि वेदस्येवावान्तरभागा ज्ञेयाः । ' आत्मेत्येवोपासीत ` “ ब्रह्म विदाप्नोति परम्‌ 2 इत्यादिबहवथस्‌ चकश्रतिवाक्यान्येव सूत्राणि । ‹ तदप्येष शोको भवति । मरुतः परिषेष्ठारो मरुत्तस्यावसन्‌ गहे › इत्यादिस्थङीयमन्ता एव श्लोकाः । सूतरव्याख्यानछ्कतश्च मन्त्रब्राह्मणभागा ग्याख्यानान्युच्यन्ते । एते सर्वेऽनायपोरूषेयवेद्राहेरेव भागाः सन्ति । लोकप्रसिद्धमल्स्यमार्कण्डेयादिपुराणानि रामायणभारतादय इतिहासाश्चानाद्य एव वियन्ते । तषां तस्मिन्‌ तस्मिन्‌ समये महषिभ्यासप्रभतिभिरधिक्रतमहापुरुषैः संकलनमघ्रं क्रियत । तेषु वर्णपदादीनां विरिष्टान॒पूव्यां उदात्तादिस्विराणां च मियमस्यासत्वात्ते पौरुषेया हत्यच्यन्ते । उपर्ुक्त्त्या वेवशब्दोद्धवा सषटिरिति इया ऽवलोकिति राजर्षीणां प्रागपि पुराणायन्तग॑तं तेषां वर्णनं सुसंगतमेवात्ति । अत एव रामायणादिष्वपि पुराणानां चर्चां उपटभ्यते । पुराणेष्वपि पुगणानि ब्रह्मविनिर्मितानीत्यक्तमस्ति । तरमात्तान्यपि भगवक्नेःश्वासात्मकानीति वष्बनं समञ्जसम्‌ । ९४ वैदाषौरषेयत्व- अथ वेदुराशिर्भगवतः परमेश्वरस्य ! निःश्वासः ' इत्यस्यायमर्थः । यथा श्वासो. च्छवासावुरत्यत्यथ सर्वेषां प्राणिनां स्वस्वबुद्धिप्रयत्नयोविशोषतो नाऽ4वकष्यकता सा क्रिया सहजत एव प्रचलति तद्देव वेद्राशेराविर्भाविः परमेश्वराद्धवति । अत एव वेवुरष्ेरकृतिमता निराबाधा विराजत इत्यस्य विद्द्धाशयस्याज्ञानात्‌ कवा ज्ञात्वाऽपि बुद्धिपरःसरं तमुपेक्ष्य जडेभ्यः पाञचभोतिकेभ्यः श्च॒तिसागरस्योत्पत्तेः कथनं तद ष्कतकंवितकंकरणं च मतिमान्यस्य लक्षणे ज्ञेयम्‌ । दिवा सामान्यजन- शश्चुषि धूलिप्र्षेपोऽवगन्तव्यः । “ इति इश्रम धीराणां ये नस्तद्विखचक्षिरे ” अनया श्रत्या ˆ ब्दो मनुष्यक्रुतः › अर्थात्पौरुषेय इति भवद्ि्टे जात्वपि न सिध्यति । प्रत्यत वेद्स्यानादित्वमव सुनिश्चितं भवति । यथाऽस्माभिः पवंजभ्यः श्रतं तथाऽस्म- त्पृवजेरपि स्वीयपवजभ्य एव श्रतम्‌ । तेः स्वतन्त्रं विरचय्य श्रावितमित्यत्र न किमपि प्रमाणं वर्तते । अमुकनकेनेदं दत्तं मह्यं श्रावितमित्यस्य न तेन नवीनं बिरष्वय्य श्रावितमित्यर्थो भवति । अत एव या केवलं -श्रयत एव न कैनापि क्रियते सेव श्रतिरिति निश्चितं ज्ञेयम्‌ । ननु वेद्‌ उपवर्गितानामृषीणां नाम्नां क्रियाणां चेतिहासिकवणनेन साक सम्यक्सगतरसमवाद्रेद शश्वरोक्त इति मतं न समीवीनपिति यत्कर्षा. चिष्ट पितं तदप्यविवेक विलसितं ज्ञेयम्‌ । यत॒ एतादटशकुशङ्काया अप्य॒त्तरं पृवमी- मरसायां प्रदत्तमव । तयथा--कमप्येकमतिगहनं गणितविषयं बोधयित तज्जः कृत्पितस्य न।म्नस्ताहक्षपुरावत्तस्य चव साहाय्यं गह्णाति । तथा गहनतरं तच ज्ञापयितुं कल्पितस्य नाम्नस्तथाविधास्यायेकायाश्चावलम्बनं राक्यमेवेति वेद्राशा- वुपलभ्यमानानां वि्ठविश्वामित्रत्यादिनामर्च्दानां मुख्यो ऽ्थस्तु प्रातिकत्पं भविष्यन्तीषु वसिषठादिव्यक्तिषु समवेता वसिषटत्वादिजातिरेव । अथवा प्राविवाकदिः ( जज्ज केरे ) स्थानमिव वसिष्ठदश्वामित्रेत्यादिकं तस्य तस्य स्थानस्यदं नाम वियते । सा जातिस्तत्स्थान च नित्यमिति शाचरहस्यम्‌ । तस्िस्थाने या योग्या व्यक्तिर्नि- युज्यते “ तत्स्थानापन्नस्तद्धम लभते ” इति नियमात्तस्या व्यक्तेस्तन तेन स्थानेन सह संबन्धस्य वियमानत्वाच्च साऽपि व्यक्तिलक्षणया तेन तेन नाम्नो घ्यते । अनया रीत्या वेदादौ तानि तानि नामानि निदिषटान्यपि नकि तक्षतिः । ढिच भूतं भविष्यदूतमाने वेत्यादिकं सर्व॑ वेदुदिवाऽऽविभतं यदि तर्हि सर्वकालेषत्पक्लानां भ्यक्तीनां नामान्यागतान्यपि कवे न कोऽपि प्रत्यक्षायः । नैव च तस्यानादित्वस्यापोरुषेयत्वस्य च प्रतिबन्ध इत्यवधेयमिति च । विभः । ९५ अथ प्रत्यक्षप्रमाणोपजीम्येन “ क्षित्यद्कुादकं सकवरैकं कायत्वादबट- वत्‌ । सं्गोयकाटीननव्यणकप्रयोजकं क्र॒॑प्रयत्नजन्यम्‌ । कृमत्वात्‌ । गुरुत्ववतां पतनाभावः पतनप्रतिबन्धकप्रयत्नप्रय॒क्तः । धतित्वात्‌ । पक्षिपतनाभाष्वत्‌ । बह्मा- ण्डनाशः प्रयतनजन्यः । नादात्वादधटनाश्वत्‌ । षटादिव्यवहारः स्वतन्त्र परुषप्रयोज्यः । व्यवहारत्वात्‌ । आधुनिककल्पितदप्यादिवत्‌ । वेदुजन्यप्रमा वक्तयथाथवाक्याधज्ञानजन्या । शान्दप्रमात्वात्‌ । चेत्रवाक्यजन्यप्रमावत्‌ । वेदोऽसंस( रिपुरुषप्रणातः । वेदत्वात्‌ । व्यतिरेके कान्यादिवत्‌ । व्यएकपरिमाणजनिका सेख्या<पेक्षाबु- द्धिजम्या । एकत्वान्यरंख्यात्वात्‌ ” इत्यायनुमान( तकं॑]प्रमणेनेवाऽध्दावी- श्वरस्य सिद्धिजायते । पश्राचदक्तवदेन तस्ये।पत्रंहणं परं भवर्तीत्यव वेदाख्यशब्ब्‌- प्रमाणस्ये।पयोग इति यत्तटस्थश्वर( केवलनिमित्तकारण वादिना ताद्धिकिणो- च्यते तस्योत्तरमीभांसायां । पस्युरसामञ्जस्यात्‌ › इत्याधेकरणेन निरासं कृत्वा, ईश्वरो वेदकप्रमाणगम्यं एवेति सिद्धान्तितम्‌ 1 नन्वीश्वरः श्रत्येकप्रमाणतिद्‌- त्वान्मान्यः । वेदृश्वश्वरविरचित इति प्रमाणमित्यन्योन्यश्रयवुषप्रसक्तिरासषि- न्सिद्धान्त ईति यस्तार्किकादीकानामापेक्षः सोऽप्याकेचित्करः । यत उत्तरमीमां- सकाः--वेदुराशिरपीरुषेयः । अत एव तस्य निरपेक्षं प्रामाण्यं चण्डरर्िमिमण्डल- वदिति बवन्ति । पोरुषेयत्वपक्षे श्रमप्रमादादिपुरुषदोषप्रसक्तिरपरिहा्यां स्यादिति । अत एव पुवमीमांसक्ानां ‹ वेदुर्िरपौरुपेयः ` इत्ययं सिद्धान्तस्तेषामपि सर्व॑या मान्य एवै । सटः प्राकृपरमेश्वराद वेदुस्याऽऽविभाीवो जात इति ययपि ते सप्र माणे वदन्ति तथासप्यानुप्रष्या तस्य स्वातन्त्यं नस्ति । “ यः कल्पः स कस्पपूर्वः ” इति नियमानुसरिण सषक्ञ ईण्वरो गतकल्पीयां वदानुपू| स्मता उतरकष्पे तथेवोपदेशं रुत हत्येवं प्रमाणपुतो य॒क्तिगादस्त्वज्ञानुभवस्थिर्च तेषां - सिद्धान्तो वरीवतिं । कस्यापि वावयथ॑स्यं अरन्थस्थं बोत्पावनं नापाऽऽयोचवारणं यः कृते तस्य विरिष्टबद्धेः प्रयत्नस्य चपिक्षाऽस्ति । तदिना तवुत्पादनं नेव सम्यक्‌ सिध्येत्‌ । वेदस्योस्चारणं ययनादिकारषारभ्य संप्रदायागतमेेति सिद्धं तहिं तस्याऽऽयोस्चार- णात्मकमत्पादनमेव न संभवति । रपुवंशादिम्न्थस्याऽ‹योच्ारणकतां काशिदासादिरेवं निर्माताऽस्तीति प्रसिद्धपेव । अस्मदुच्यारणन यद्यप्यानुपूर्व्या उत्पादनं संदृतं तथाऽपि ततूरवोचचारणसपिक्षमुष्चारेणमस्ति । सजातीयोश्वारणनिरपेक्षं॑तडुच्चारणं नेव वियते । अस्यत्तस्य नेव निर्माणम्‌ । तद्रत्सृ्शयत्पततः प्रारेदुरिपयणं यत्परेश्वरस्यो, ९६ वेदापोरुषेय्व- चरणं तदपि पर्वल्पीयतदुच्चारणानुसारीति तदर्थं विशिष्टबुदधेः प्रयत्नस्य नाऽऽशट्यकतेति वेदराशिः परमेश्वरादाविभतोऽपि न पोरषेयः । किंत्वनदिरिपः- रषयः स्वतः प्रमाणं चस्तीत्यसंदिगधम्‌ । क क । बाया विरूपनित्यया । अनादिनिधनोस्सृष्टा वाङ्‌ नित्या तु स्वयभुषा › ‹ अत एव च नित्यत्वम्‌ ? । ५ नित्यतु स्यादृशेनस्य परार्थत्वात्‌ । सर्वत्र योगपयात्‌ । हंख्या भावात । अनपेक्षत्वात । प्रस्याभावाच्च यागस्य । रिद्भवरोनास्च । अस्य श्रतिसूत्रनिचयस्य समासतोऽर्था यथाक्रम प्रदृश्यत--^ हते इति वे प्रजाप- तिरदेवानस्ञजत । असूर्ममिति मनुष्यान्‌ । इन्दव हति पितन्‌ । तिरःपवित्रामिति ग्रहान । आव इति स्तोयम्‌ । विभ्वानीति शाच्चम्‌ । अभिसोभगेत्यन्याः प्रजाः `` । ५ एते अस॒ग्रभिन्दुवस्तिरःपवित्रमाशेवः । विश्वान्यमिसोभगा = इति । एवमादिश्वतः समस्तस्याश्य जगतो वेदर्द्‌प्रभवत्दश्रवणाच्छन्धर नित्यत्वं प्रत्यतन्यम्‌ । शब्दौ नित्य एव स्यात । कतः। दर नर्य तद्रथ्यञ्जकोाच्च)रणस्य पराथत्वात्‌ । परप्रत्या- यनार्थत्वात । शाब्दस्यानित्यत्वे त्वभरप्रतिपतिं यावद्नवस्थानात्‌ । परस्याथ॑प्रतिपत्तिन स्यादिति भावः । गोशब्द उस्चास्ति सक्र सकलासु गोग्यत्तिषु योगपयात्‌ । युगपतपरत्ययोत्पत्तः । तस्य॒ नित्याङ तिकेचनत्वम । तस्च गोशब्दस्य नित्यत्व एव तते नानित्यत्व । न श्यानित्यस्य नित्यः रबन्धः संभवति । संबन्धनित्यतव हारकमिद्‌ं शब्द्‌ नत्यत्वसंसाधन ज्ञेयम्‌ । दवि।र॑गोरग्द उच्चारितो न तु द्वौ गोडन्दाुच्चारिताविति व्यवहारः । स च स एवाय गकार इति प्रत्यभिज्ञया तस्थेकसख णएवोपपयते । ततः र्द द्ित्वादिसंख्याया अभावात्तस्य निव्यता<वगन्तव्या । यथा घटादेरिद्‌ नाशकित्यनुभ्यते तथा शाध्वुस्य नार किदामिति किंचिदपि कनापि नानुभ्रयते । ततोऽनपेक्षत्वादविनिङहेतोरनुपलम्भतोऽ- सत्वादपि नित्यः शब्दः । यौगस्यपादानतया वाय्यवयवयोगस्य प्रख्याभावा- ताक्षत्कारस्याभावात्‌ । न वायुक्कारणक्रः शब्दः । अतो नित्यः । ध्वसप्रागभ- प्रतियोगित्वं नित्यत्वम्‌ । तथा च दाब्दरसामर्ध्यापरपयांयरक्त्यत्मकनित्ययेति िद्धदशनादपि शब्दस्य नित्यत्वं शेयामति । इत्थं श्रतिस्मतिसूजादिभिः प्रमार्णविदराशेरनायनन्तत्वे सुनिश्चिते तादृशषेम स्वतः प्रमाणेमापोरषेयेण वेदेनैव यस्मात्परमेश्वरस्यास्तिष्वं सिध्यति तस्पात्तत्रान्योन्यश्रय. दोकष^्थ म॒ किंशिदप्यवसरोऽस्तीति ज्ञेयम्‌ । ईश्वरप्रणीतत्वदिष वेदः प्रमाणमित्युक्तं चेदेव तस्य दोषस्याऽऽशङ्का समुत्पद्यते । जात्वपि नाप्माकं तथोक्तिरित्यव प्रर । विमहाः । ९७ अथ षेद्राशिरकाराद्ववर्णसेम्रहात्मकः । वर्णास्तु कण्ठताटुदन्तोष्ठा्दीनां शेशे हप्रयल्ेनोत्पद्न्ते । देहष्न्यस्य प्रयत्नः कूत्रपि न वृष्टः । सत्येवं देहष्॒न्यार्दी- श्वरादेद्‌ आवि्भूत इति कथमिवाभिधातुं हक्यम्‌ । इयमप्याशङ्काऽत्र न यक्ता । यतः प्रतिज्ञानं इब्दानामनुवत्तिवैतेत इति प्रगेव संसाधितप्र । अश्च रीरस्येश्वरस्य स्वात्मकं ज्ञानं भवत्येवेत्यपि प्रसाधितम्‌ । अतस्तस्य नित्ये ज्ञाने क क हद्‌ तमक्रवेदस्य निश्वयेनानुवत्िरस्तीति ववत न किमपि बाधकम्‌ । वैखर्या वाण्या एव कण्ठताल्वादिस्थानानामपेक्षा न परापक्यन्त्योः । चिना कारीरमस्मदादिव्यक्तीनां प्रयत्नो यथपि न जायते तथाऽपि शरीरिथत्नानुत्पाय- सर्वधरसिद्धाङ्कुरादिकार्यस्योत्यच्यर्थं देहशन्यचेतनविशेषस्य प्रयत्नो गत्यन्तरस्याभा- वत्स्वीकार्यः प्राप्नोति । अत पएवेश्वरस्य युष्मदुस्मदादिवच्वक्षुरादीन्द्रियासश्चेऽपि स दरश श्रोता मन्ता कर्ता वगवानित्यादिकं तस्र यथार्थं वण्नं वेदेन कतम्‌--“ अपाणिपादो जवनो प्रहता परयत्यचक्चुः स श्रणोत्यकणः । स वेत्ति वेयं न च तस्यास्ति वेत्ता तमाहृरग्प्यं पुरुषं महान्तम्‌ ” इति । किंच जडेषु च्चुरादीन्दियेषु दश्रनादित्ता- मर्य तदन्तःस्थितचेतनादेव प्रापनोतीत्यपि वेदः कथयति । तच्च कथनमन्व- यव्यतिरेकाभ्यामुपबंहितमस्ति । यद्रदयोगेरकस्यािसंपकहाहकत्वं प्रत्यक्षसिद्धम्‌ । टदचतनचक्चुःश्रोत्रादिष्वपि चेतनात्मनः सांनिध्येन दश्चनादिसामर््यमागय्छति । अत एव चेतन आत्मा श्रोत्रस्य श्रोत्रं मनसो भनों यद्वाचो ह षाचं स 3 प्राणस्य प्राणश्चक्चुषश्चक्चरित्यादिकं तस्य वेशिष््यं वेदेन प्रदशिंतम्‌ । परमेश्वरः रवीयाचिन्त्येन दिव्येन च सामथ्यन शरीरं निमाय कण्ठताल्वाद्िम्यापरेण स्थूलो- श्वारणतः ({ वेसा वाण्या ) अथवा<न्तयामिस्वरूपेण बह्मरेवादिप्रजापतिचिततषु वेदस्योपदेरं क इकूनःति । तस्मिन हि दिव्यक्शक्तेः सदा सत्वाद्रेहादिकं विनाऽपि सनिच्छ> पीनां सभवे न कोऽपि प्रतिबन्धः । अत एव देहाधीनेच्छा। हच्छाधीनश्य देह ३ धन्योन्याश्रयदोषस्यात्र नैव प्रस्क्तिरस्ति । अथेश्वरस्य शरीरमस्मदादीनां शरीप्वदेवोत्पयते किंवोत्यननेनेव तेन भव्यम्‌- शत्याप्रहश्चेत्तस्येभ्वग्रात.स्य क उत्पादकः । विनैवोत्पादकमीहशतरं जायत इत्युक्तं चेदिदं जपि कतारमन्तरेण जातमिति वदनं प्रसज्येत । तच्च नुभवरषिरुद्म्‌ । य्याप जगत्काय) तथाऽपि तस्य प्रातिस्विकषटपटादिकार्यपि- क्षसा विलक्षणत्वात्‌ । यथा क्षित्यज्क्रादिकं कर्यमकर्तुकं मन्यतेऽस्माभिस्तथा जगकार्थमप्यकवृकमित्युक्तौ क। क्षतिरि्यादिः केषांरिव्रहपो शमकय एव । १२ ९८ | वेदाषोरुषेयत्व- [॥ किंदेश्वरो देहवान्मतश्चेत्स तस्य देषो नित्यमेवानादिः सादिर्षा । यथस्मदा- दिदेहसदक्॒ष्वेश्वरस्य देहः स्यात्तर्हि तस्य सावयवत्वाक्नित्यमेवानादिरिति वक्तु न शक्यते । यतो यत्सावयवे वस्तु तदनित्यमादिमच्चेति निरपवादो नियमः सर्वत्र प्रसिद्धोऽस्ति । स सादिरद्गीङृतश्ेत्तस्येत्पत्तः प्रागी- श्वरो ऽशरीर एवाऽऽसीदित्यगत्या वाच्यम्‌ । देष्यन्तरस्य सांनिध्येनेश्वरो देहीत्युक्तं चेत्‌ । स देद्यन्तरस्य देहो नित्यो वाऽनित्यः । सवयवो निरवयवो वा । सोऽपि तदितरदेहिनः सानिध्येन देवान्यदि तद्यप्रामाणिकानन्तवस्तकत्पनात्मकाद्‌न- वस्थादोषाक्नेवोद्धारो भविष्यतीति ज्ञेयम्‌ । तस्पात्स्थावरजद्धमात्मकस्यारेषजगतः ष्टा परमेश्वरः स्वीयाचिन्त्यानन्तकत्याऽऽत्मनः शरीरं निर्मातुं जक्नोतीस्येव क > क वक्तव्यम्‌ । सा च तस्य दिव्या हाक्तिरनादिरिति तत्प्रयक्तं तस्य रारीरमपि नित्य मेवानादि तथा सादीति च द्विविधं भवितुमर्हति । कादाचित्कस्य शरीरस्य सादि. त्वेऽपि वृषाकप्यादीनामम्बिकारक्षम्यादानां च श्रीराण्यनादौनि सन्ति । यथा मनु- ष्यङतिसाध्यघटपटादिपद्‌ाथानां सादित्वेपि काथभता आकाञ्चाद्‌यः स्थिराः सन्त्येव तष्च्छरीरत्वेन साधर्म्येऽपि जीवदरीरपेक्षयेकशकषरीरमत्यन्तं पृथगव वियते । यत्र प्राङकतत्वमस्ति तत्र सावयत्वानिव्यत्वे स्तः । भगवच्छरीरं न प्राकरुतमत- स्तस्य स॑वयवत्वादेर्नैव संपकंः । तस्यःप्राकरतत्वनिर्णयस्त॒ --“ जन्म॒ कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ” इत्यादिभिगवद्चसेव सिध्यति । वृक्षादिषु पदार्थेषु ्रकुतत्वं विद्यते । अतोऽनित्यत्वादिकमपि तेष्वस्ति । अथ सादिशरीरपक्चे शीरोत्पत्तेः प्राक्‌ परमेश्व<शरीर एव स्थास्यतीत्याप- त्तर्नाऽऽगच्छति । यतः हरीरोत्पत््यनन्तरम्पि परमेश्वरः द्वरीररहित एवास्ति । ८ अकायमव्रणपस्नाविरम्‌ । अङगरं वाव सन्तं प्रियाप्रिये न स्पृरतः इत्यादिश्चतिभिः परमेश्वरः सवदा शरीर एताति तस्य वास्तवं स्वरूपमपदिष्टम्‌ । सहारीरस्य तस्यद्‌ षेदोपदिष्टपरीरत्वं यथयप्यापाततो विरुद्धं प्रतिभासते तथाऽपि सस्वभेवुतो नवाज विरोधस्य गन्धोऽपि । यथा प्रातिभासिकसप॑यक्ताथां रज्ज्वां भस्यसर्षस्य राहित्यं सवैदेव विधते तथा व्यावहार्किस्वरिशिष्टवेहवतीश्बरे पार. भार्विंकदेरस्य नेकाटिकसंसगरविच्छिन्प्रत्योगिताकमिवो वर्दत ए । यथा का भूरकारणस्थामूरत्वं, अन्तिमाधारस्य चानाधारत्वं मन्यते तद्रव्समस्तक्षरीरकर्तुरश- रौरत्वाङ्गीकारे न काऽपि क्षतिः । भिर । ९९ किच तच्छरीरमनायचिन्त्यशाक्तेमृलकमस्तीत्यनाथुत्पन्नं भेत्थुक्तवपि नैव प्रत्यवायः । आविर्भावतिरोभाव्रदृष््या तत्सा सान्तं चध्यभिहितमपि न नौ हानिः। एतावता महविजेमिन्युपदिष्टवदिकसिद्धान्तोपरि यथत्कुचो् कतमासी- तत्सरव॑तुच्छतरं वागाडम्बरम्‌ । निष्ट^त्या सम्यद्धनिराकरतं भत्वा व्णपदवाद्याना नित्यत्यमुक्तविधया संसिद्धापिति बाध्यप्‌ । यस्य॒ वाक्यस्य तत्समूहस्य वाऽभयोच्चारणकतां कोऽप्यन॒पटम्धस्तस्या- नादित्वमपि फुथितमेव । पोर्वापर्यातिक्राया आनुपुव्यां अप्यनादित्वादरद्राश्चे- रनायनन्तत्वं सनिधितं ज्ञेयम्‌ । अत्त एवाऽननुपुर्यां अनादित्वाभाबादण- तदूषटितप {नां नित्यऽत्रेऽपि वेदेतरवाक्यसमृहध्यानादित्वं नित्यत्वं वा नैव सिष्यति। ५ अच्चिः पुचमिक्रषमिरीद्श्यो नृतनरुत 2 श््यादिवाक्यस्यानाित्वे न कोऽप्यन्त- रायः । यथा “ एक एवाऽऽसीत्‌ " फरियायाः समाधानं विधेयम्‌ । “ सूर्या चन्द्रमसौ धाता यथा पूर्व॑कल्पय्त्‌ ” अस्य वेद्वचनस्य समन्वयो बा यैन प्रकारण कतेव्यरतनव भ्रकारणोपरिनिषिष्टवचनस्य ठापनिका ज्ञेया । ननु यमप्जीव्य महताऽेक्ञेन वेद्रारेरपोरुषेयत्वमापायते भवद्भिः स एष युष्माकं वेदतत्वतरेता कषिर्जमिनिः शब्दानित्यत्वप्रतिपादनद्वारा तत्समृहात्मकस्य देवुस्या- नित्यत्वमथत्पिरुषयत्वं व्यक्तं कथयति । तथा हि-“ कर्मके तन्न दर्शनात्‌ । अस्थानत्‌ । करो तिर्‌बदातु । स्वान्तरे च यागपयात्‌ । प्रकुतिविकत्योश्च । वृद्धिश्च कत- भूम्नाऽस्य 2 इति । अस्याः षटसृच्याः क्रमरोऽथः । अकारादिः स्वरत्मिकः । ककारादिव्यञ्जनात्मकश्च राबदः । कम- क्रियते इति कम कार्यम्‌ । अनित्य इत्यर्थ; । कृतः । तत्र शबद । कण्ठतात्वादिव्यापरे सत्येव दुीनात्‌ । उपलम्भात्‌ । तज्जन्यत्वं ज्ञयेम्‌ । यस्य हि यदनन्तरं नियमेनोपलन्धिस्तस्य तज्जन्यत्वामिति नियमादिति भावः । ननूज्चारणेनाभिन्यज्यते रावृद्‌ः । नोत्पयत हति चेन्न । नद्यभिव्यञ्जनात्पाक्‌ तस्यास्तित्वे किमपि प्रमाणमस्ति । स्यास्वेद्‌- भिव्यञ्ज्यात्‌ । नासन्नप्यभिव्यज्यत इति ववतु युक्तम्‌ । अतः प्रागभावप्रति- यो गित्वादनित्यः राबद्‌ः । उच्यरितस्य इवदरय क्षणान्तरे स्थित्यद््शनात्कुतकः हबु इति । नन्वस्थानादिति हेतुर्विनाशाख्यानित्यत्वस्य यथपि. साधकोऽथाऽपि सूत्र द्।रोक्तकमपदार्भिहितकरतकत्षस्य साधकः कथ भवितु महति । नष्यनित्यत्वं कृतकः त्वरूपम्‌ । ध्वंसभ्रातियोगित्वक्रुतिजन्यत्वयोः पा्थक्यादिति चेन्न । पार्थक्येऽषि ११४ वेदापौरषेयत्य- तथोः समनियततयेकसाधकोऽपि हेतुरपरसाधको भवत्येव । समनियतत्वं तु ‹ जातस्य हि श्वो मत्थध्रबं जन्म म्रतस्य च इति भगवद्ववनदेव सिद्धम्‌ । यथा ब्ष्यत्वसताधकेन गुणक्रियावत्वेन द्र्यत्वेसमनियतं गुणकमौन्यत्वविशिष्टसत्ताव्छमपि सिध्यति सिषाधयिषितं तदरादेति शाब्द कुङ्‌ । अकर्षत्‌ । क दिव्यदहारविषयत्वाद्‌.प कृतकः शब्दः । मानास्थानस्थितैवैकतभिरुच्वरितानां दब्दानां य॒गपन्नानदेदेषुपलन्धिः प्रतयक्षारिद्धा । शा त्वेकरय नित्यरय इब्द्र्य नोपपद्यते । अतोऽप्यनित्यः कुतकः शाब्दः । अत्रत्यं प्रयोगः । य॒गपदेनकववतरभिरुच्चातो गकारः परस्परं भिन्नः | अबि- भत्व सति नानदिङ्ेऽवगमात्‌ । घटवदिति दृष्टान्तः । ग्पेत्व आकाश वा हेतोः सापारणनेकन्तित्ववारणायाविभत्वे सतीति विरेषणं जेयम्‌ । यचटादिवच्छब्दस्ये. केकत्र क तस्यनावगमाद्विभत्वे बोध्यमिति । दष्यत्रत्यन्न इकारः प्रतिः । यकारो विकृतिरिति स्प्रतिसाटश्याभ्यां गम्यते । शको यणव्वीति स्पतिः । साषश्यं च ता्स्थानकत्वेनोभयो्बोध्यम्‌ । इत्थं सपति- क्राहह्याभ्यां विकारित्वदकनाटिकारिणश्चानित्यत्वनियमाद्रकारादिदर्णोऽनित्यो नाम कुतकः । वध्यादिवादिति भावः । कत॒भम्ना । उच्चारयितबाहत्येन । अस्य इाब्दस्य वुद्धर्महत्वं श्यते । भतो ठेतुवद्धनसार्त्विच्छब्दः कृतकः । मरतिपण्डादिकारणमहच्वानसारिषटा- दिषदिति । अत्रोच्यते नृनं भ्रान्तोऽति त्वम्‌ । यतः हाब्दानित्यत्ववादिनप्ताेकदः शरतिविरुद्धाप्रमाणमतानेरासार्थ॒तन्मतमुपन्यरतं महषिणा प्रसक्तं प्रतिषिध्यत इति न्यायमनुसरता । अत एव ॒त्वदनूदितषट॒सृच्याः प्रथमसृत्र ताङकेकाद्य इत्थं वद्‌- म्तीप्येतदथसु्कमेके इति पद्‌ भगवता तेन तजर प्रय॒क्तम्‌॒ । तदज्ञानतो मति- पवक वोपेश्यास्थाने तवेयं रुदती वागुपटभ्यते । आस्तां नामेदम्‌ , अथ महधस्तत्तांकमतप्रत्याख्यानपराणि सुत्राण्येवानूय तद्‌थकथनसदितानि त्वत्यु- शतः संस्थाप्यन्ते । इणु सावधानेन मनसा तानि- “समं त॒ तत्र दृकनम्‌ । सतः परमदकशनं विषयानागमात्‌ । प्रयोगस्य परम्‌ । आदित्यवयागपयम्र्‌ । वणीन्तरमविकारः । नादुबवाद्धिपरा ” इति ऋमकोऽथः । तत्र पूवपक्ष्याभिमतहेतारनकान्तिकत्वप्रदर्हानपरापिदं सूजम्‌ । तुशब्दन पूर्वपक्षव्यावृ्तिः । त्र ददानम्‌ । प्रयलनोत्तरसमये दनपिति पूर्ववा- परभिमतो हेतुः । समम्‌ । नित्यत्वानित्यत्वपक्षयोः साधारणः । अप्रयोजकोऽनै- विमर्ः | ११९१ के न्तिकश्चेत्यर्थः । प्रयत्नानन्तरकाठे दक्षेने नैकान्तेन कृतकत्वस्य साधकं भवति । प्रयत्नानन्तरकले दर्शनं हि तत्र सत्तां गमयति । न कालान्तरे तां निषेधति । अतः सप्रत्यभिज्ञानेन प्रत्यक्षेण टश्यमानस्य तस्य कलान्तरेऽप्यस्तित्वं शक्यते बवतुमिति कालान्तरेऽपि संभवितसखे विपक्ष शब्दे हेत॒रनकान्तिक इति रहस्यम्‌ । पवेपक्ष्यभितस्यास्थानादिति हेतोरनेकान्तिकत्वासिदिपरदरना्थामिदं सृत्रमू--सतः परमित्यादि । तस्यार्थः । अस्थानादित्यनेन यद्यच्चारणपूवापरकारयर सर्वं विवक्षितं तदा स हेतुरसिद्धः । पर्वापरकालयोः सतोऽपि शब्यस्याव्दीनं भव्ति शक्यम्‌ । कस्मात्‌ । विषयनागमाव्‌ । विषयं शाब्दं प्रत्यनागमावुच्चा- रयित्रुमृखोदूमतवायवीयसंयोगविभागानां स्तिमितस्मरिणापस्तारणन राब्दाभिग्यञ्जकानामभा- धात्‌ । अतोऽसिद्धमसनत्वम्‌ । यदि चास्थानादत्यनेनेोच्चारणपूर्वापरकारयोरनुपलम्भो- विवक्षितस्तदाऽऽकाश्षायन्तमविन व्यभिचारः । अकक्लो हिप कदाचित्केन- चित्कूपपूरणयत्ने कृते न प्रत्यक्षो भवति न तु नक्ष्यति । अतो नित्ये प्याकाडो कदाचिद्रनुपलम्भसत््वादनेकान्तिको हेतुरिति । यत्त॒ शब्दस्य कृतकत्वसिद्धये करोतिकवदादिति साधनं दत्तं पुववादिना तदृदुष्यते- प्रयोगस्य परभित्यनेन सूत्रेण । अच्रायममभिप्रायः । करोतिशबदादित्यनेन करोति- कर्मत्वरूपोऽर्थो विवक्षित उत॒ करोतिकमस्वेन व्यवह्ियमाणत्वं वा । आयेऽस्मान्य्- व्यसिद्धिः । उत्तरत्र नित्यत्स्य साधयिष्यमाणत्वात॒ । द्वितीये तक्ि- याजन्यत्वाभाववति गोमयादौ गोमयान्‌ क्विति तद्ग्यवहारद्‌शनादृव्यभिचारः । अतो यथा तत्र समाहाराभिप्रायेण तादशव्यवहारत्तद्त्पकरुतऽपि राव्यं कर्वित्यादि- ष्यवहारः शब्दप्रयोगविषयो भविष्यतीति । यच्चोक्तं युगपन्नानादेशापलम्भादनेकत्वं नित्यत्वं चाङ्गाकरणीय॑ शब्द्‌ स्येति । तत्र हतोरनेकान्तिकत्वप्रद्हनायेदं सूत्रमादित्यवयोगपयपिति । अनेकत्वा- भाववत्यप्यादित्ये नानादेश्ोपलम्भनहतोः सत्पाव्यभिचरः । कथमेकस्याऽऽदित्यस्या- नेकदेरास्थितत्वावभास शति चेदित्थम्--ये तावदिन्ध्यनिवासिनो मनुष्याः; ये च॒ कामरूपादौ स्थितास्तैः स्वपि स्वस्वात्मनः प्राग्भागे एवोधन्भाष्करो निरक्षियते । अस्तं गच्छन्प्रत्यग्भागे निरीक्ष्यते । मध्याह्वे च स्वस्वोपरिस्थितोऽ- धलोक्यते । तेषां च प्राग्भागादयो व्यक्तं भिन्ना एव सन्ति । अतस्तेषु टह्य- मानस्यास्याऽऽ्दित्यस्य भिन्नदेशत्वं सुस्पष्टम्‌ । तथा यस्िन्यावददूरे कैशत्सुर्यो- क्यो हश्यते तदेशवरतिंनो ऽन्येऽपि ततः परस्तात्ताव्रति दुरे पश्यन्ति । अतोऽ- प्यस्ि देक्षभेद्‌ इति । १९ब वदापौरुषेयत्व- नन्वेकं एषाऽऽदित्य इति कुतोऽवगम्यते । य॒गपदनेकदेशोपटम्भादभिन्न। एवं स्युरिति चेन । यदि भिन्नाः सूर्यां भवेय॒स्तदा पुत्रहणे प्रङ्मृखतया पुरस्ताद्‌ दित्यं बहुषु ममुष्यषु पश्यत्सु बहव आदित्या उपलभ्येरन्‌ । उपलब्धिसाधनानाम- केतत्वात्‌ । नतु तथा केप्य॒पलषन्ते । इति योग्यानुपलबुधिवाधितत्वान्न सूर्यना- नातव स्वीकर्तुम॒चितम्‌ । कि तर््ैकदेशस्थस्येवाऽऽ्दित्यस्य नानदेशोपटम्भान्तितवै प्रमाणमिति वचेदित्थं तत्‌ । अतिदृरवातिनोऽस्याऽऽदित्यस्य यथावदहेरमजानन्तः प्राणिनः स्वस्वसंनिधिमध्यस्यन्तो देशभेदं मन्यन्ते । अतो दृरत्वद्‌षेण जायमानत्वादृस्याः प्रती- तेर््रान्तित्वं ज्ञेयमिति । एवं शब्देऽपि नानदरोपलम्भो दोषविशेषण जायमानो ज्रम एवेति । तथा हि-य्दि श्रोतं भिन्रभिनान्ववततप्रदेक्षानागत्य शब्‌दं गरहर्णीया- ततोऽनेकदेशत्वं गम्येत । न त॒ तत्तहशमागच्छति । किंतु स्वदेरास्थितमेव स- च्छोत्रं यदा राद गहणाति तदा तस्य देशस्येकत्वादकास्मिन्नेव दरो सस्तत: शव्दः श्रूयते । तं ददौ त्वनटधार्यन्तो दोषविशेष्रेण वक्त॒प्रदेश एव शब्द मन्वानास्तेषां देशानां मेदाच्टवदस्यापि भिन्नदेरात्वं भान्त्या मन्यन्ते । नन॒॒वक्तृप्रदेश्ं प्रति श्रोजानागमने रत्कारणमुक्तं प्रत्यक्षा हि कणषष्कुटी तदेरास्था गष्यत इति । त्दयक्तम्‌ । नहि श्रोत्रं तत्वरूपं येन॒ गमनाभाषो निश्चीयेत । किंतु तदवच्छिन्ना नभोमागः श्रावम्‌ । तस्य चाप्रत्यक्षत्वादूगमनाभावः कथं निश्चीयत इति चेन्न । यतः कर्णराष्कुल्यवच्छन्ननभसः श्रोरत्वेऽपि ताद्रञ- भ्रोतेन्द्रियस्याधिष्ठानभूतकर्णङष्कलीवहिभगि यत्र प्रदेशे शाब्दो गह्यते श्रवेन्द्रियेण गमनं कृत्वा तत्र तद्धिष्ठानभृतकणराष्कल्याऽपि गह्यरन्‌ । नतु तथा गह्यन्त इति । नन्वभिव्यञ्जकानां संयोगविभागानां श्रोचदेक्ञेऽभावात्कथं तच शवदरग्रहणामिति चेत्‌ । न॒ तावत्संयोगविभागास्ताल्वादिदेशस्था एव । किंतु वायवीयाः सन्तः केणेशष्कृलीदेशपयन्तं प्रादुर्भवन्ति । तेषां चाप्रल्यक्षवायवीयत्वादुपलबधिः परं न जायते । वतन्त एव श्रोत्रदेश्च॒ इति नानुपपत्तिः शाबदग्रहणस्येति तत्वम्‌ । तस्मा- दुक्तरीत्या श्रोत्रददा एवकस्मिजशब्दो गह्यते न त्वनेकेषु वकत प्रदेशेष्वित्यर्थः । नमु यत्र श्रोत्रेकत्वं वक्त॒बहुत्वे घ तत्र (पूर्वोक्तरीत्या नानादेशषृपलबुधिर्भवतु जान्तिः । यत्र तु श्रोत्नवरहुत्वं तत्न वस्त॒त एव देशभेद्‌च्छबदस्वरूपमपि भियेत । राबदस्याऽऽकाश्देशतवेऽपि चाऽऽकाङ्प्रदक्षानां भेदान्नानुपपन्ना नानदेश्ञता । अतश्च युगपन्नानादेङोपटम्भाच्छब्रदस्य मेदः । भेदाच्च कृतकत्वं सिध्यतीति चेक्न । स एवायमित्यबाधितप्रत्यक्षप्रत्यभिज्ञयेकरूप्यावगमान्न देशभेदेन रिद्गन शब्दभेदानुमानं संभवति । प्रत्यक्षविरोधादिति भावः । साजात्योक्तेस्तु केषां चिततुच्छैवेत्यवधार्यताम्‌ । विमर्दः । १०६ यन्न॒ स्मतिसादृह्याभ्यामिकारयकारयोः प्रकृतिविङकृतिभाषस्य सिद्धत्वादनित्यत्वादि- कमक्तं शब्दस्य तत्परिहारा्थामिदं सूनर ‹ वर्णान्तरमविकारः › इति । अस्यार्थः-- नहि दुध्यत्रेव्यादादि्कारयकारयोः प्रकुतिविङतिभावः । कित्‌ इकारादणान्तरं यकारः । नहि “ इको यणचि 2 इति सूत्रेण तयोः । प्रकृतिविकरतित्व सिध्यति । यतः ‹ सिद्धे शब्द्‌ाथसंबन्धे नियमार्थं व्याकरणम्‌ ` इति शाच्रादावुक्तम्‌ । प्रङृति- विकृ तिभावकथने तु असिद्धस्येव साघनप्रसक्तिः । अतोऽचि परतो न इकप्रयोगः साधुः । कितु यणप्रयोग एवेति तस्य सूत्रस्याथः । लोकप्रसिद्धव्यवहारटष््याऽपी- कारयकारयोाः प्रकुतिवकरितिभावो न सिध्यति । यथा कटे चिकीषन्तो बीरणा- ख्यं॑तृणविरोषमपादनाना हदयन्त । तृणविङधक्टयोः प्रकृ तिविङ्कतिभावस्य प्रसि. द्धत्वात्‌ । न तथा यकारप्रयोगं कृवाणा इकारं स्वीकुपते । तस्मान्न तयोः प्रफतिषितिखमित्ययः । साहश्यमात्रेण स्याटकरुतिविकरतिभाव इति चेन्न । सर्यि दथिपिटककृन्दापटकयाघावल्यादिना सःय न तयोः प्रुतिविकृतित्वं हष्टमिति तत्र व्यभिचारादिति भावः ५ यच्च वृद्धिश्च कतुभृम्नाऽस्येति सूत्रेणाच्चारयेत्तवहव्वाल्पत्वाभ्यां शब्दे मह. स्वाक्पत्वप्रतीत्या सावयवत्वेन करतक्त्वं तस्यति तन्नियस्ताय हेतोः स्वरूपाक्षद्धत्वप्र- वुश्चनपरमिदं सूत्रं वादवापरेति । अस्याथः- बहुषूस्चारयत्सृत्पयमाना वायवीय- संयोगदिभागा नाव्राब्द्वाच्याः पृथकपृथक्डन्दुमभिव्यञ्जयन्तः स्वगतमुपचयं हाब्दे समारोपयन्ते भहच्वादिबद्धि जनयन्ति । न स्वतः रब्दे बद्धिरपपद्यते । तस्य वक्ष्यमाणरीत्या नित्यत्वेन निरवयवत्वादिति भावः। अथान्नादस्येवेयं वद्धिः । न शब्दस्येति । इत्थं कर्मेके तत्र दरोनादित्यारभ्य बद्धश्च कतौभम्नाऽस्येत्येतदन्तेन सूत्र. समृहेन रष्टरस्य कृतकत्ववेदकं परपक्षं “ समं तु तत्र वुशनम्‌ ” इत्यादिभिः ‹ नादुवरद्धिपरा › इत्यन्ते; षद्भिः सूत्रैः सुदूरं निरस्य “ नित्यस्तु स्याद्शनस्य परार्थतवादित्यादिना लिङ्कदषीनाच्चत्यन्तेन सूत्रषट्‌केन शब्दुनित्यत्वसिद्धान्तं प्रतिपद्‌. यामासापिगततेदरतात्पया्थो भगवान्‌ जैमिनिमंनिः । तस्याः षटसूञ्याः समासतोऽ्थः सूत्रभाव्यकाराभिमतः प्रागुक्त एवेति नेहोच्यते । भ, कि 1) मन्वे सिद्धेऽपि राग्दनित्यत्वे पिशिशटाथबेधकानुपूविरेषविरेषितस्य शब्दरसभू- @५ हात्मकवावयस्य तन्निचयात्मकवेदुस्य चीानित्यत्वं दुवारम्‌ । तथा हि--“ उत्पत वाऽचनाः स्युर्थरस्यातश्जिमित्तत्वात्‌ ” ( सू० २४) अस्यार्थः--पदपदर्थसंबन्धस्य शव नित्यत्वेऽपि वाक्यापरनाम्न्यश्वोदना अवचखनां प्रमाणं स्युः । अर्थस्य वाक्ष्याथज्ञानस्यातेन्निमित्ततवात्‌ । पद्पदूर्थसेबन्धा, १०४ वेदापौरुषेयतव- तिरिक्तवाक्यवाकषयाथसंबन्धनिमित्तकत्वात्‌ । तादुशासंबन्धस्य शाक्तिरूपत्वे तात्पर्यरूपत्वे वा पुरुषसंबन्धपेक्षाया वारयितुमशक्यत्वादिति वचेद्जोच्यते । कोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति संभवे यान्येव सूत्रादिषध्विति भाष्यात्‌ एव॒ लोकिकास्त एव वैदिकाः › इति नियमाच्च लोकसिद्धेषु पदार्थेषु वर्तमाना. नामिव पदुनां विशि्टक्रियारूपवाक्ष्याथक्ञानोप।यत्वान्न प्रथग्वाक्यस्य वाचकत्वम्‌ । अत्त एव न वाक्यार्थो निमूरः । तदुक्तं महेणा--तज्ूतानां क्रियार्थन समा- म्नायोऽथस्य तन्निमित्तत्वात्‌ ॥ २५ ॥ टके सन्नियमात्‌प्रयोगस्निकरषः स्यात्‌ ॥ २६ ॥ इति । अर्थः-त्द्धूतानां तेषु पदार्थेषु भूतानां वतमानानां पदानां क्रियाथन क्रिय- वाचकेन पदेन सष समाम्नायः सम्यकपरस्परान्वितस्वाथबोधकत्वेनोच्चारणं भवति । अर्थत्य वक्यार्थव्रतिपत्तेः । तन्निमित्तत्वात्पद्ाथपातिप।तानोरि्तकत्वात्‌ । शोके सन्नियमात्‌ । सतो वतमानात्‌ ' प्रसिद्धाथकपद्समवधानमप्रसिद्धपदाथमपूवमपि बोध- यति > इति नियमद्धिदेऽपि प्रयोगसंनिकर्षः । अप्रासेद्धस्वगायथवाचिपदच- दीष रितस्य वाक्यस्याऽऽधनिकानामप्यर्थावबोधसंबन्धः सकरः स्यात्‌ । भविष्यतीति याबःदेति । अथ यः केवरं न पृ्वैमीमांसादषनस्यापि तु भारतवर्षीयसनातनधमेस्यापि जीव- षधभूता वेद्ररिरप।रुषयत्ववाद्‌ः स्वतःप्रामाण्यवादश्च स स्थूणानिखननन्यायमनुस्त- (न येदान यथामति विग्रृश्यते । तत्र॒ पूर्वपक्षः-“ वदाश्वेके संनिकर्ष परुषास्याः । अनित्यदश्च॑नास्च इति । अत्रेके ताकिकादयीो दाक्निका इत्थमाहः-“ उत्पन्नः को विनष्ट क इति बद्धेरनित्यता ‡ । उत्पन्नो गकारादिविन्टश्वेत्यापामरप्रतीतेव॑णानामनित्यत्वं सिद्ध- मेव । अथ कथवित्तेषां नित्यत्वाद्न।कारऽपि तदानुपर्वविरोषात्मकवेदुरारोर्नित्यत्वं नैव संभवति । काठक-कालपक--काण्व-बाष्कटलायश्च समास्या वेदस्य सक्ठकत्वमेव द्रढयन्ति । सति चेवं पुरुषसंबन्धप्रयक्तद्‌षसंभावनया प्रामाण्यमेव तस्य संदिग्धम्‌ । अत्रायं प्रयोगः-वेद्‌ः प्रागभावप्रतियोगितावच्छेकधमवान्‌ ! वाक्य. कदम्बकत्वात्‌ । भारतादिवत्‌ । इत्यनुमानेन तस्य पारुषेयत्वम्‌ । ननु सामान्यधरमस्य प्रतियोगितानवच्छेदुकत्वानियमेन वेदत्वस्य तादृभ्रतियो- गितानवच्ठेदृत्वात्साध्याप्रसिद्धिस्ति चन्न । वेदत्वस्य तथात्वे<पीदार्बतनवेदत्वदि- स्तत्प्रागभावीयप्रतियोगितावच्छेदकतया नासिद्धिः । अन्यथा घटदिरप्यपेरुषयत्वप्रसद्भः । किंच वेदत्वं प्रागभावप्रतियोगितावच्छेदकम्‌ । कार्यघ्त्तिधमत्वात्तद्षटत्ववत्‌ं । ईत्यनुमनेन वेदस्वस्यापि तेथात्वात्‌ । अतो वद्र पोरषेयत्वम्‌ । पुरुषध्व कठादुयः | विरः । १०५५ ९३ ख काठकायाः समाख्याः, बवरः प्रावाहणिरकामयतेत्यायनित्यसंयोगो ऽप्युपपथते । कटाद्रीनां सर्वज्ञत्वसंदह रव्वश्वर एव कता स्यत्‌ । श्रतिरपि-त्रयो वेदा अजायन्त । अग्ररग्ेदो वयोर्यञर्बेद्‌ आदित्यात्सापवेद्‌ इति तनरत्पत्तिं स्पष्टमाचष्टे । इति समासतः पृतवेपक्षः । अथ सिद्धान्तसूज्ाणि-उक्त तु शबदपूवत्वम्‌ । आख्या प्रवचनात्‌ । परं तु श्रुतिसामान्यम्‌ । छते वा विनियोग; स्यत्कर्मणः संबन्धात्‌ । इति । भाप्यम्‌-उक्तमस्माभिः शबृदपूवेत्वमध्यत्रणाम्‌ । केवलमक्षेपपरिहरो बक्तम्यः सोऽभिधीयत इति । अवराय भावः । पूवैकार्टनं वेदाध्ययनं गवध्ययनपूर्बकम्‌ । अध्ययनत्वात॒ । इद्‌ान)तनबदाध्ययनवत । इत्यादिना ओत्पत्तिकसुत्रं सवषां वेद्‌- धयेतुणामध्ययनं रुवेध्ययनपृवेकमिति वद्स्यापारूषयतमुक्तमेव । अआक्षिपपरिहारः प्र - मिदानीं क्रियत इति । अत्रायमभिसंविः । अलोकिकोऽपुवत्मऽभयुद्रयनिःश्रेयसकरश्च वदार्थां नेव कथ- चिदपि पुरुषैः स्वातन्त्येण बद्धावारोपायेतुं पाते । सत्येवं कथं वाक्यानि विक्ि- हार्थानि ते रचयेयुः । अर्थं बुद्ध्वा वाक्यं रचयतीति नियमस्य जागरूकत्बात्‌ \ क [उकक।रुपक।दिसमाख्यास्त॒प्रवचनातिकयनाप्मुपपदयन्त । स्मयते हि-पेक्षपायनः सर्वेशास्याभ्यायी । कठस्तु केवरमिमां राखामभ्यापयांनभूवत्यादि । नन्वनेकपुरुषस।- धारणं प्रवचनं कथं कृाठकत्वादिनेव समास्थातं स्यात । कर्त्व तु कर्तुरक- ध्वात्समपपयते सा सा समास्यति चेन्न । अतिश्चययोगेनासाभ।रण्यं कट देरेबोपपद्ते । या हि परम्परयाऽविच्छदेनाध्यापनतत्परा बभूवेति । यतु वेदस्य पोरुषयत्वसाधकानुमाने साध्यसिदृध्यथ वेदत्वं प्रागभावप्रातियोगि- ताबण्ठेदकं कायबुत्तिभरमत्वातदूचटत्ववदित्यनुमानं प्रदर्शितं पूर्वपक्षिणा । तदनुमानं बेबत्वं न प्रागभाबप्रतियोगितावच्छेदकं सामान्यघन॑त्वादरित्यनुमानेन सत्मतिपक्षितम्‌ । सामान्यधर्मस्य प्रागभावप्रतियोगितावच्छेदुकत्वस्वीकार तु प्रतियोगितावश्ठेदकभे- वाभवेन ङाषषाञ्ज सकरघटप्रागभवेक्य सिद्धे तस्तियाग्युत्पत्तिनाशात्वासभवेन तस्व निव्यत्वप्रसङ्कः । श्पत्ता तृत्पन्नस्य पुनः पुनरत्पतिप्रसङ्ः । प्रागभावनाक्षस्वीकरि घटानत्पततिप्रसद्धः । कारणकलापप्रवि्टप्य तस्याभावात्‌ । अवयवशस्तन्नाशस्वीक।रो निर- वयवत्वदिषायक्तः । प्रतियोगिभेदनामावनानात्वकल्पने संसगामाबान्योन्याभावयोरेकष्य- ्रसङ्कः । अता न सामान्यघमस्य प्रागभव्प्रतियोगितावच्छेद्रकत्वमिति ध्येयम्‌ । अतव एष न्याबसिद्धान्तपक्तावलर्टकादिनिकरान्याख्यारं रमस्य ~ धवंसपागभा* १५ १०६ वेदापोरुषयत्वं- न बयोश्च ” सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वाभावादिति रामरद्रभह्धाक्तिः संगच्छते । तथेव-तादात्म्यसंबन्धावच्छिननप्रतियोगित।कंखकीट कसे सगीर्वाच्छन्नप्रतियोगिताक इत्यन्यो- न्यात्यन्ताभावयोलक्षणमुक्त्वा विनाश्यभावत्वं प्रागभावत्वं, जन्याभावत्वं ध्वंसत्वमिति धमण संसर्गेण वाऽनवाच्छन्नप्रतियोग्तिकयोः प्रागभावध्व॑सयोः केवटं लक्षणं मूटकारविश्वनाथपज्चाननभट्टाचाय।पदिष्टमपपययत इत्यलं प्रसङ्ागतेनेति । तस्मद्िदः प्रागभावप्रतियागितावच्छेदधमांभाववान्‌ । अस्म्य॑माणकतक' त्वात्‌ । आत्मवत्‌ । इत्यन्वयिनाऽस्मयमाणकत्रक वाक्यत्वादिति व्यतिरेकिणा चानुमानेन सत्प्रतिपक्षाद्वावकंन पुवपक्ष्य॒क्तं तेद्‌; प्रागभावप्रतियोगितावच्छद्‌कधमवान ब।क्यनिजयत्वाद्धारतदिवदित्यनुमानं दुष्टमिति न तेन दुरेनानमानेन पौरुषयत्वं बेबस्य सिध्यति । १ किंच भूतकालो न वेदुद्यून्यः ईटंत्वद्रतमानकाल्वत । २ प्राक्रारिकर बेद्‌भ्ययनं गवध्ययनपुवेकम्‌ । अध्ययनत्वात । अयतन।घ्ययनव्तं । ३ वेदो न पोरुषयः संप्रदायाविच्छेदे सत्यस्मयमाणकतुकत्वादित्यादिभिरनुमानेः पोरषयत्वं समृल- भुन्मूरितं जायते । ननु जीण॑तरक्‌पाद्‌वस्मयमाणकतकत्वं व्यभिचरतीति चन्न । तत्रापि सामान्यतः कतेस्मरणात्‌ । आद्राभावाच्च विरषताऽरमरणम्‌ । वेद्‌ तु स्वंजनसमाद्रियमाणत्वेऽपि कृतरस्मरणं पोरुषेयत्वाभावमेव सुव्यक्तं चोतयत । यदि हि वेदराशेः कर्तां कोऽ्व- भिष्यत्तद्यष्येतपरम्परया श्यासादिवदृवदयमस्मरिष्यत्‌ । नहि तस्य कदाऽपि विस्मरणं श॒क्यकाटावागच्छति । यागदेहिं फटसाधनत्वस्य प्रमाणान्तयागाचरत्वात्‌ कतरि विन्वासादेव सर्वे वेदा्थानुष्ठाने प्रत्ता भवेयुः । तत्कथं नाम कतां विरम्येत । अषश्यमेव स्मर्तव्यः । न च स्मर्यते । तेन रमत्व्यत्वे स्त्यस्मर्यमाणः कतां शक्धविषाणाबदात्मनो ऽभावमव सुनिश्चितं ज्ञापयेत्‌ । येऽपि साटापं पारषेयत्वं समर्थयितं बद्धपरिकरास्तेऽपि नेष परभ्यरथ। कृत वि होषस्मरणमभिधातुं शवनुवन्ति । केवलं सामान्यतो टेन कतारं परिकल्प्य रधाभिमतं यं कचन तत्र निक्षिपन्ति त्यथा-केचिदीश्वरम्‌ । अन्ये हिरण्यगर्भम्‌ । अपरे प्रजापतिम्‌ । इतर त्वनकान्‌ । न स्यमनेकविधा घिप्रतिपत्तिः परभ्परय। धेदकतैरि मनुयासषवत्क्यादिवतमर्यमाणे क थंचिद्धकत्पते । नहि मानवयाश्ञवल्कीयादो क्षारते शाक्यानियन्थे वा कविरे.षं प्रति काऽपि विवदते । तस्मातमतंब्यत्वे सत्यस्मरण- (कटुरभाव एवाप्यवसात्ं प्मुचित इहि | विभक्तः । ५०७) यस्चोक्तं~त्रयो वेद्‌! अजायन्त । अग्नेकरवद्‌ इत्यादि । तन्न मनोहारि । वाचा ि- कूपनित्यया । य्य निःश्वसितमित्यादविश्रतिविरेधेन " अग्रेक्रगेद्‌ः ? हइत्यादिश्चतीनामप्रिना कञ।पित ऋग्वेद इत्यर्थपरत्ववगतेः । स्मृतिरप्यत्रोदह्धियते - अनादिनिधना नित्या वागुत्सष्टा स्वयभुवा । आदं वेदमयी डिष्या यतः सर्वाः प्रवृत्तयः ॥ स्वय॑भूरेष भगवान्‌ वेदो गीतः स्वयंभृवा । शिवाया कषिपयन्ताः स्मतीरोऽस्य न काग्काः॥ इत्यादि । द्धिच।त्र पोरषेयत्ववादत्य प्रष्टव्योऽस्ति । किमिदं पोरुषयतं नाम विषकष्यते भवता क पृरुषाधीनेत्पन्िकत्वं कवा मानान्तरेणाथमुपटभ्य रचितत्वम्‌ । नाऽऽयः । मदिष्ठत्वात्‌ । आकाशावद्धि नित्यानां सर्वैगतानां कालतो देश्चतश्च क्रमदनान्यानां वणानामनित्योज्ञारणक्र- विशिष्टानां पवेपु्वक्रमानुस्मरणनिप्त्तिकतत्सहरोत्तगत्तरकरमवतां वदृरब्दरवास्यानां पुर- धाधानोत्प्िकत्वस्य ममापि संप्रतिपत्तः। न द्वितीयः । काटिद्रासादिङकुतरघशाष्ष्न्थ साधारण्यप्रसग्रत्या छोकोत्तरत्वाभावेन सवैजनसमाद्रणीयत्वाभावप्रसङ्धः । किन्ब को वात्यं परुषाऽभिप्रतां भवतः । कि कश्चिन्मनुष्य उत योगी | आहोस्विदरीश्वरः । नाऽभ्यः कठ्वो विपरसहः। मनघ्य धर्मादिज्ञानस्य वेदैकजन्य- त्वाशस्य तत्कतत्वानुपपतैः । न द्वितीयः । तत्रापि योगिनो धमापर्मादिप्रमापकं किं मह्ममिन्दियमताऽ<न्तरम्‌ । नाऽऽ्यः । धम।देबदयिन्द्रियाग्राह्यत्वात्‌ । न दि तीयः । आत्मयाग्यतदगुणातिरित्त ज्ञानजनने मनसो :सामथ्यात । धमाधमयोश्चाऽतत्म- गुणवेऽप्ययोग्यत्वात । एननिककत्रकत्वपक्षीऽपि प्रत्यास्यातो ज्ञेयः । नापि ततीयः । वेदादरीश्वरसिद्धिः । ईश्वरश्च वदानां प्रणेता । इत्यन्योन्याश्रयदोषप्रसक्तेः । स्वप्रणीतप्रन्थे स्वस्येव ध्यानादिकथनानपपत्तेश्च । तस्मात्क्जस्मरणान्निराबाधम- पौरुषेयत्वं वेदराकषेः । अपोरुषयतादेव च स्वेतःप्रामाण्यमपि चण्डरङिमवत्समह्- रुदीत्यथिगन्तव्यम्‌ । स्वतःप्रामाण्यं च सशाब्द्रनिष्ठं ज्ञपतिनिषठं चेति द्विविधम्‌ । तत्र राबद्निहं स्वतःप्रामाण्यं--अनपिगताबायिताथबोधकत्वम्‌ । जरपतिनिष्ठं तवनधिगतावाधिताथंबिष- यकन्चानत्वम्‌ । अपोरुषेयत्वं नाम पवैक।टत्वव्यापकसमानानपर्विंकाध्ययन दिषयत्े सति सर्वजनसमाद्रणीयत्षे सत्यस्मयपाणकतकत्वम्‌ । नियत्वं प्रागभाकाप्रतियोगित््े सति ध्वंसाप्रातयोगित्वबर । 1१ पं ध्यापासन- इतदर्णत्वाबच्ठिश्नस्या ऽ(नपूर्वविराषविशिष्टतत्समृहात्पकवेद्राकसत॒ नित्यत्वमपौरुष- यत्वेनेब गतार्थमिति नह पनरविभृश्यते । सोऽयमपौरुषयो वद्गरिर्विधिमन््रनामधयनिषेधा्थगदमेदात्पश्चविधः । अस्यैव धश्चविधस्य भगवतो बेदतन्याथनिर्णोयकं पूृषमीमांसाक्षाश्चमिति सर्वै शिवम्‌ ॥ ( अथ संभ्योपासनविमशः ) | संभ्यामरपासात् ये त॒ सततं संशितव्रताः । विधूतपापास्ते यान्ति बह्मरोकमनामयम्‌ ॥ अथेदानीं केबजिढ़न्हमवृन्देष ' कतो<स्माभिः संभ्योपासने विधेयम्‌ ` इति ्रोत्थितं प्रश्रमाकण्य साश्चर्यं सिधत नश्चतः । शाञ्चण द्विरुत्पक्नास्त्ीन्‌ वणन्‌- हिय प्रत्यहं सायंप्रातरनष्टेयतया संध्योपसनं विहितम । परं तत्र इभ्यं णाभ्यां र्ायवेदिकाः संस्कारा आश्ाराश्च ज्िरकालाद्‌रभ्येत्थं विस हदह्यन्त । अटत्रात्यताप्रायश्चितनापि तषां पृनरुज्जीवनमङव्यप्रायं संव॒त्तम । आत्मानं क्षल मन्यः कश्चित्‌ सत्तादिना बेन वेदाधथिकारः साधिताऽपि यथासंभवं वेदाध्ययनं स्वी यनित्यनेमित्तिकानि धर्मकार्याणि यथान्नाख् नवान॒ष्ठीयन्ते । ! कलात्राधन्तयोः स्थितिः ` उत्यार्षं वचन श्रत्वा मात्स्यतः केनापि कर्मणा वाचा वा त्रकामं संतापः प्रदक्षिताऽपि तेन संतापेन यश्रिराय वेदिकसंस्कारस्थाऽऽारस्य च॒ विलोपः संषत्तस्तस्य परिवर्तनं जायमानं नवोपलभ्यत । वेदानाभिकुते तुरीयबर्णे संस्काग्हष्टया यत्पाथक्यमास्ति तत्तयान दृश्यत । दयर्वणयोर्योऽयं धार्पिको विप- यासो जातः स प्रथमवर्णीऽपि नास्तिक्यवादुस्य तीवतरया वात्या बाहुल्येनाऽऽगतप्राय एब । अत एव संध्या किमर्थं कतन्येति प्रश्रं सांप्रतिक स्वात्मानं धीमन्तं वियिकि- त्सकं च मन्वराना पाश्रात्यारेक्षण्िक्षिता जनता निश्पं कुरुत । वस्ततः संध्यो- एासनस्य धम दघ्या सामाजकटष्टया च कीदृ महत्वपस्तीव्यस्य किशदन्या- कलनं तस्या जनताया न भाव्यमतन्नास्तिक्यमृलकबद्धिदोर्बल्यस्य नूनं गमकमस्ति । गतानुभतिकोणायवेद्वनति गतमनुरक्ष्य॒धावतामेषां स्वेरं प्रधावनं प्रतिबध्य यः पुमान्‌ योग्य पथि तान प्रवतयत्स न केवल ब्रह्मवन्दस्यापि त॒ भारतीयार्यसस्कृ- तेः सम्रद्धता स्यादित्यत्र न कोऽपि संदेहः । संध्यावन्दनं कृतः कामिति यतः प्रश्नः क्रियते ततस्तमत्पदयित्री संध्यावन्दनविष।यणी जिज्ञासा शित्त कथंचिज्जा- क गतीत्यनुमीयते । तस्या अपि लोपयिता स्वीयाचारलोपो यत्र॒ कुठे संवृत्तस्तस्य कुरस्यावस्था तु वेदिकसंस्कारावथिक्ृृतवणपिक्षयाऽपि निङ्ृष्टा जातेति नक्तं न ५ क)}ऽपि प्रत्यवायः । अस्तां नमेद्‌ । विभर्तः | १०९, ८ संध्यावन्दनं कतः कार्यम्‌ ” इति प्रश्रस्य सामाजेकर्हश्या प्रथमं समान्व- मृत्तरमिदे बोध्यम्‌ । वाडवानामितरभ्यो वेशिषयप्रदक्शेकं प्रमुखं साधनं संध्योपास- नमेवेति तत्कर्तव्यं तेः । तदितर विशिष्ट सध्यानष्ठानं न कृवैन्ति । दहिजा एष षरं तत्करतुमथिकाण्णि इत्यस्यायमर्था यदहिप्राणां संस्कारा अखारश्च पृथाविदयन्ते । उख्य: सन्ति । संश्ञोधिता वर्तन्ते। इतरग्पराप्यपिद्‌ विरिष्टं धनं पृषसुकरतेनार्माभि- ठंन्धमिति भावना संध्यापासनेनाम्रत। स्यादिति सध्या कर्तस्या । [ (आ) प्रकृतस्यास्य प्रश्नस्य इ्वितीयमत्तरं श्णुत समासतः । श्रीपरमश्वरस्य परावा- गूपा योऽपोरषेयो वदस्तेन “ अहरहः संध्यामुपासीत `” हइत्य॒पनयनदीक्षादीक्षितं प्रत्याज्ञा कता । सा वेदपुरुषस्याऽज्ञाऽस्माकं वंशप्रवतकर्वतिष्ठविश्वपित्रकइय- पभरहूाजातरेप्रभतिमिर्महरषिभिः साद्रमक्कीकृता । श्रीरामश्रीकृष्णश्नीमच्छंकरा चार्यसहकषेरी- भ्यरावतारभुते्हात्मभिः पग्पिार्ता । सत्परषैः श्ग्सा वन्दिता । तथा<ऽभि- कृतेरितेरपि श्रयार्थिभिः सा वेब्स्याऽ<्ञा सम्यक परिपालनीयेत्खपद्शश्च कृतः । तस्पादथिकृतेः संभ्योपासनमवश््यं कार्यम्‌ । चावावाग्ये प्रमाणमित्येव केनापि कियदप्यव्रहलनं कृतमप्यज्ञर्बाकेरतज्ज्ञस्य पितुर्वचनं प्रमःणत्वनाङ्कीकतैग्यप्रव । यतस्तस्यां रोद्ावावस्थायां तद्व तेषां हित- करमस्ति । कालान्तरेणाज्ञत्वनिवृच्या तज्ज्ञत्वासद्धा सत्यां तादरापित्रवाक्यस्य हित- करं रहस्ये तः सीटें बोद्ध शक्यम्‌ । सवंथा-ज्ञाते विषयं तज्जस्यापद्‌- शोऽङ्गीकृतश्चद्बौद्धिकष्ट्ट्या न काथ्पि क्षतिः । प्रत्यत बुद्धिवादस्य गौरवमेब तत॒ । स्वेन किमपि न जायत “ तनयकृश्ल्योगे तातपादा यतन्ते › इत्य क्त्यन॒सारेणाऽ<त्मना हिताथं यतमानस्य च तज्ज्ञस्य वचनं नाऽऽद्वियते ब । किमिदं तर्कानस्युतं बुद्धिवादुरहस्यम । स्वस्य मोद्रदर्शंको दुरग्रहोऽयम्‌ । ? उश्गस्याधिकारिणां मतस्वीकरतिरव प्रकृता चक्चष्पक्ना । एतदनुसारेणेव जागतिकाः सर्वे सम्यग्व्यवहाराः प्रच्टान्ति । यथा वय रुग्णावस्थायामगदकामस्य वचः प्रमाणं म्यामह तदनुसारं च वतामहे यथा वा व्यवहारपदे तज्ज्ञस्य राजकीय. नियमाभिज्ञस्य पुंसो ( वकील ) मतमनुसरमः, हर्म्यनिर्भितो तत्कराभिज्ञ विश्रारयामः, भोतिकडासखर भोतिकरशाञ्ज्ञमन्तरेषयामस्तथ्रा धर्पाधर्मजि- जासायां सत्यां यमहत्मभिधमाधमरहस्यं दिग्यष्ट्याऽनभतं तेषां मतं वचश्च प्रमाणतया स्वीक्त॑स्यम । तेः कृता निर्णयः पारमार्भेकः कुरालोदकश्चेति विभा वनं बुद्धिमतो मानवस्याऽभ्यं कतंष्यम्‌ । “ सवस्य लोचनं रान्न यस्य नास्त्यन्ध ११२९ मंध्योषामन- एवं सः ” । तस्माद्धगवता वदेनाधिकारिभ्यो मानवेभ्यः सभ्योपासनस्य यसमा दज्ञिा दत्ता, या च वेद्राज्ञा महात्मभिः सादरं परिपारिता यस्यश्चाधिकास्ि्यः प्रतिपालनस्य तेर्नियतम्रपदेशः कृतः सा वदपुरुषस्याऽञ््ञा श्रेयोर्थिभिः पंभिरबश््म परिपालनीयेति यक्ततरम्‌ । संध्या कुतः कार्येति प्रश्रस्य तार्तीयीकमुत्तं णत । निष्कामकम- योगस्य प्रथमः पाठः ( पहिला धडा ) इति संध्या कर्तव्या । निष्कामकम- साग इति रान्दः सांप्रतमेतावान्सुलभः संवत्तो दश्यते । नूनं तस्य तत्छतोऽथ ज्ञात्वेव तवुद्दानास्मिन्भारते वर्ष सर्वच कालाहलः संप्वत्त उपरम्यते । परमत्रेदं विग्र रयम्--कमयागक्षब्दोदितं यत्कमम तत्स्वच्छन्दतः क्रियमाणं किमपीति न तस्यार्थः कितु श्रतिसमरतिबिहितं यत्कर्म तद्थकः स शब्द इति ज्ञेयम्‌ । तदेव निष्कामतयाननृष्ठेयष्‌ । तदुक्तं भगवता- यज्ञी दानं तप्श्चेव न त्याज्ये कार्यमेव तत्‌ । यज्ञो दानं तवश्चेव पावनानि मनीषिणाम्‌ ॥ एतान्यपि त॒ कर्माणि सङ्क त्यक्त्वा फलान्यपि | कतम्यानीति मे पार्थं निश्चितं मतमुत्तपम्‌ ॥ इति । प्रत्यहे यथयद्वयं लोकिकं व्यावहारिकं वा कर्म कर्मरतत्सर्वे सकाममेव । सत्येवं निष्कामकमयोगस्य पाठः कथमभ्य्यते । तुण्डेन निष्कमकर्मयोग इत्युस्बेर- द्वाषः कृताऽपि तेन चिराय चित्त बद्धमूटः फलाभिनिवेश्ो नदूरं गच्छति । यस्य कर्मणः फठं न श्रयत शास्रविहितमपि तन्नवानक्ठयते । निष्कामकर्मयोग- स्याये प्रकाममुपहास एव । तस्मात्परमेन्वरानुम्रहमाजसेपिपाद्‌धषया चित्तङाद्धवयर्थ विहितं निष्कामक माचरणमावशयकम्‌ । तस्य प्राथमिकः पाठ इति सभ्योपासनं कर्तब्यमेव । सेध्यावन्दनं कृतः कतव्यमित्यस्य चतुथमत्तरं श्रयताम्‌ । विना सेभ्योपासनं कस्यापि राखीयकमाचरणस्याधिकार एव न प्राप्नोतीति संध्योपासनमादो कर्तव्य मेव । तवुक्तम्‌- नानुतिष्ठति यः पर्वा नोपास्ते यस्तु पश्चिमाम्‌ । स॒शद्रवद्बहिष्कार्यः सर्वेषु दिजकमसु ॥ इति । साप्रतमयमप्येकश्चमत्कारः परिदश्यते । यत्केचन महाशयाः सेध्यावन्दनसपे- येव व्रतोयापनश्राद्धाद्रीनि सान्नीयकर्माणि कृर्वन्ति । विवाहोपनयनावींश्च संस्कारा विमहीः | १११ ननुतिष्ठान्त । त्वादौ सेध्यावन्दनमन्तरेण कस्यापि राच्ीयकर्मणोऽधिकारो नाऽऽ गच्छतीति क्रियमाणे तत्कमं॑विगुणम्‌ । तत॒ एव च भस्मनि हतवन्निष्फटं तद्भवतीति तेर्न श्ञायते । राजके। यव्यवहारसभायां प्राड्विवाकादप्याधकज्ञन राजक्ीयानयमराचरपारातेन ( कायदपंडित ) विदुषा स्वीयं निःहषे वैद्यं व्ययीकरत्य कोऽपि निर्णयः प्रकटी- कृतेऽपि तक्निणयं नाङ्की कर्वन्ति केऽपि यतस्तस्याधिक।रस्य पाठकः बल नात्ति, राजानेय॒क्तः प्रादविवाकस्तदुपेक्षया ऽविद्वानपि तन दत्तं निर्णयं शिरसा रवी कुकन्ती- त्यधिकारस्य महत्वं सवजनप्रसिद्धम्‌ । प्रकरुतये संध्यानुष्ठितिरपि ठेदुविहि- तस्य कस्यापि कमणोऽधिकगत्पादिकेत्यवश्यं कतव्या । तुल्याचारः सामा।जक- कयस्य प्रमुखे साधनामिति सवप्रारुद्धम्‌ । तनाऽ<रेतुहिमाचटे तरतमानानां वाड- बाना प्रत्यहं स।यप्रातःसमय क्रियमाणस्यक्स्य सदाचारस्य वन्धनमावहयकमित्यस्य तेः सर्वेरनुदिनं दिनरजन्योः संधिकारे शुचिर्भूत्वा गायन्रीयन्त्रणाऽपद्ित्यमण्डटा- न्तगते देवं नारायणं ध्यात्वा तन्निकटे सदबद्धि देहीति प्राथनायाश्च किय- न्मह्वमस्तीत्यस्याऽऽकटनं सप्रतिकानां विद्न्मन्यानां न भाग्यमतदपक्षयाङन्यत्‌ कि ससेदाश्वयास्पदं तन्न जानीमः | भारतीयानापस्माकमयं॒वेदिकः सनातना धमः सवातं धनमाश्त । अविनश्वर तद्धनं स्वयमपभुज्य स्व्रध्य चेोत्तरसतत्य तत्प्रदानमध॒नातनानां मारतीयपंसां प्रमुखं कतन्यमरित । अस्य धनस्य बुद्धरास्तां नाम । अथापि स्वहस्ते यथा तस्समागतं तथेत्तरसतत्याः करे तत्समपणस्य भारः कृतज्ञतया तकंघः कर्तभ्य एवे । अत उद्यररततेभभ्याय साप्रतिकेः इीटख्वद्धिः पारम्परिकाः सदाचारा नियतं सरक्षिवभ्याः । सर्वैध्वाचारेष्वयं सध्यावन्दनातक आखारोऽव्यन्तं शरष्ठोऽस्तीव६य परिपालनीयो विवेकिभिः प्रथमवणाभिमानिभमिः । संभ्यावन्दुनं किमश्च कार्यमित्यस्यापरामिदं गमकं वियते तत्सावधानेन श्रुय- ताम्‌ । इवं संध्यावन्दनं वेदुिहिते प्रधानं पण्यकमं बोध्यम्‌ । पण्ये कर्मणि बेत्थमेको विशेषो वियते यत्समाकर्षणकत्री भव्या शक्तिस्तस्मिन्विराजते । तस्या; फैटतः परिणतिर्त्थं जायते ) य पुण्यवन्तो जीषः; स्वीयोत्षसिद्धय्थं विशदे कुरे जनिं ग्रहीतु प्रतीक्षन्ते तान्पुण्यबतो जीषान्‌ सा शाकैः संध्यावन्दनादिपु- एषरधकषूणा कुरे सगाकर्घलि । संध्याकनुनाधिः प्राथमिकायारोऽपि यसिन्शले ११२. संध्यापासर्न- बिलप्तरतस्मन्भषटकट पण्यवन्ता महात्मानः कृता जन्म गृहणीयुः । भक्तशिरोमण- रतुकोवागयसटक्षस्य साधेरुद्धवा यस्मिन्कटेऽ्टवेधिपुरषेः श्रीपाण्डरङ्गमक्त्या पुण्यं सगरहतिं तस्मिन्नेव कृल जातः । समथरमदासस्वामिनां जन्म द्वादरावधिकपु- रुषेरनुषहठितायाः श्रीरामशबन्द्रापासनायाः परपक्षं कटं वर्तत । तस्मात्स्वीयकुट दुण्यवत।मृत्पातमाग्या समुत्पन्न तः कटस्य रशारच्यन्द्रचः द्रकावद्धवटं यहो वधयतभ्यं तथा तैषां सुकृतं च जायमानोत्कषंष्योपका- रकं भाव्यमिति दढा मनीषा स्याञचद्र घामिकाः प्ररास्याः स्योपासनप्रमृखा अश्रा स्वकृलप्रमाद्रेन परिपालनीयाः । तषां मध्य सं्यापासनमग्रगण्य आचारोऽस्तीति न विरमटग्यं कदाऽपि । यद्यप्यकृरण प्रत्यवायात्पाद्रकमित्यवं नित्यस्य कमणो रक्षणं कुत्र्वदुहर्यत<्थापि सेध्येपासनप्रमखेणाभाषटरसिद्धहतुना मद्धलादरागण दुरितानि बहणापुतकेष्ठसिद्धिजायत इति धममशाच्सिद्धान्तः । तबक्तम-- आच्रारषह्ठभत द्यायराचार दीप्पिताः प्रजाः । आचाराद्धनमक्षय्यमाखारा हन्त्यरक्षणम्‌ ॥ इति । जत्रद्‌ बाध्यमु--सदाचारण बतनं मानवमनस्यद्कृरिताया देन्या; सेपत्त परिणामः । महात्मनात्थं स्वभावारस्ति यत्करुतान्यपि तः प्रशस्तानि कम।णि तबुत्पम्मपुण्यस्याहंकारस्तारेव सश्चति । निनाऽहंकारं सत्कमाचरणमुद्‌्न्रित्तस्य यरोतकमित्यनुष्टितिऽपि प्रशस्ते कमाण टदात।ऽप्यहकारस्यामावा महापरुषत्वे प्रख्या- पयति । वयं सत्यवदनेन कमप्युपक्रुते कमः किंवा महत्पुण्यं कर्मकर्म. थवा ध्वाथं त्यजाम इति न प्रकारः) अपि त॒ मनुष्यमात्रस्य यथा केत- व्यपरिपाहनं तत्सत्यवद्‌नं॒॑धूतसमाज पुण्यर्पर्णामि भर्वति । तथा सेभ्यावन्शुमेन सदाचरणन पुण्यसंपत्तिजायत इति शास्रस्य निष्करष्टोऽथः । + कच संध्यावन्दनरयेहिकमपि फल शाच्रण व्यक्तं प्रतिपादितम । तथथा- ऋषया द्‌।चसंध्यात्वादर्दौचमायुरवाप्नयः । प्रशं यश्च कीति च ब्रषह्यवचसमव च ॥ इति तस्मान्नदिष्टन्यायस्यास्य दुचाय॒षट्वादुलाभो भाव्य इतीह! च.सभ्योपासनमवयं विधयपम्रेति सिध्यति । इत्यवमय सध्यापासनरय बहिरद्{वभदाः समसत: कृतः । इतः परं तस्या. न्तरद्रषिमक्चः कतव्योऽस्ति । स तु नितान्त रमणीया विविक्रिनं पर्मासं प्रमो. दस्पापवन प्रपयता च वेदत । तथा हि-संध्योवासमस्य विध, तदन्त्गता प्रथा जपः) आसनव्राणायामाद्याजना) माजनं, अघमर्षण, अर्व्यपरदाने, उपस्थान) विमर्शः । १११ दिगेदेवत धन्वने, गोत्रनामोच्वारः, गुरुवन्दनमित्येवमायनुष्ेयाषषयाणां सुयोजना; इयती शाश्दद्धा मद्गलदातरी च वियते यदेकप्रेण मनसा विचायमाणे वेद्वि- हितमिद संप्योपासनं भारतीयसंस्कृतेः सौभाग्यं समरज्जम्भत इति वक्तु न कोऽपि प्रत्यवायः । एता परमपाक्त्राऽत्यदत्ता च योजनाऽन्यस्यां कस्यामपि प्राथनायां न स्यदेवेति निश्चयः । यथप्यस्य संध्योपासनस्य श्रेष्ठतमा गणाः साकल्येन वक्तुमशक्ष्यास्तथाऽपि तेषां दिङ्कमात्रे निदर्शनं श्रीभगवन्ते नमस्कृत्य यथामति विदध्मः- अथ संध्योपासनस्यान्तरद्भमेश्वर्य स्तवतां श्रतिपुराणानामानन्दोद्राधरनुक्षणं सम्र्ठसति । यतः संभ्योपासनं तेषां दये वतत । समस्तस्यास्य जगतः सस्रुः तेरत्यत्तमं परिपक्रं फलं ब्राह्मण्यमेव । तस्य ब्राह्मण्यस्य मोरिकिः सदाचारः संधष्यापासनम्‌ । इदं संध्योपासन भारतीयसंस्रुतेः स्वेतजसा देग्रीप्यमानः सर्वोत्तमा रल्नमयः करटो विराजते । अस्मिन संध्यापासने त्रयाणामपि वेदानां सारः संग्रहीतोऽस्ति । इदे संध्यापासनं भूदेवेभ्यो विश्वस्य स्थितिगती तश्वत। बाधयिता तेषामन्तःकरणे प्रहास्यां कपतव्यभावनावादुधाति । केवलं संभ्योपासनस्य गृढतम रहस्यमविगतं चेद्‌ वाडवो मोक्ष्रियाऽन्कृतो भवेत्‌ । बयं यथासंमवं नैकदवता- नामपासनं कर्मः किंत तान्न दवताप्रु सभ्यापासनस्य सारो विराजत शति म विश्नः तथा हि- बह्मणोपासिता सध्या विष्णाना इकरण च । कस्तां नोपासयेहेवीं सिद्धिकामो हििजोत्तमः ॥ यो नोपासयेत्स हिजाधम इत्यथः । तथा- बरह्मणो इदयं विष्णार्विष्णोरपि शिवः स्थतैः । शिकस्य इवय संध्या तेनोपास्या द्ििजोत्तमेः ॥ इति । अत॒ एवोपनयनसंस्कारेण श्िजत्वसिद्धचनन्तरं यावज्जीवं सायं प्रातः संभ्यो- पासनं धिधेथं विभररिति सिध्यति । इदं नियतं भर्मकर्म॒नपूर्वकं यथाविषि मिर्बर्तितं चेज्जननमरणपरम्पराया मोचकं भृत्वा निश्चयेनामरत्वप्रापकं भवति । ये वेदविदो वाहाः शान्तस्वान्तन यथाविधि संध्योपासनमनुतिष्ठन्ति ते कायिकादिवसितं विधूय पताः सन्तः परमं पदं यान्ति । ये त॒ संभ्यायास्तत्वमज्ञात्वा तां नानु- तिष्टन्ति ते ओषदवस्थायामेव ब्राह्मण्याद्‌ न्ट जायन्त इति शान्नसिद्धान्तः । तबुक्तम्‌- ९4 1 ११४ सथ्यापासन- मो ञ्जीषन्धनभारभ्य सायं प्रातश्च नित्यशः । संष्योपास्तिरनृष्टेया यावत्प्राणविमोन्वनम्‌ ॥ संध्यामूपासते ये त॒ सततं संशितवताः । विधूतपापास्त यान्ति ब्रह्मलोकमनामयम्‌ ॥ तथा-- सध्याह्ानाऽङाचिनित्यमनहंः सर्वकर्मसु । यदृन्यत्करुते कमं न तस्य फरुभाग्भवेत॒ ॥ संध्या यन न विज्ञाता संध्या येनानुपासिता । जीव भवेश्छुद्रो मतः श्वा चाभिजायते ॥ इति | अत एवदं संध्यापासनमा उप्नीतबटोरा च वद्धं सर्वेषामेव यावज्जीषं कतेध्यं कैर्म॑विद्यत प्रत्यहं साये प्रातश्च । इदं सध्यापासनं तदुपासकारनां मनसि विह्ुद्धसंस्फाराधानन तदीयं चित्त मदात्तं ज्ञानग्रहणसमथं च कुरुत । चित्तान्नत्या च संव्याया निगदं त्वं नः साक्षादनभूयत । उपासकाश्च क्रुतङ्त्या जायन्ते । परमिदं समन्ततः सवानुभवष- गम्यमेव । मृकेन सण्डहकंरायां जग्धायां यद्यपि तस्या मराघुर्यं तेन वर्णयितुं न श्वयते तथाऽपि तद्वास्वाद्रजमानन्दं साऽनुभवत्येव । तद्त्संध्यावन्दनजं समा- धानं तदन्॒तेव प्राप्नुया्नान्यः । तेस्मादिच्छा चयथाविधि संध्यावन्दनं ष्वेव तत्समाधानमनुभवतेत्यवात्तरं संध्या कृतः कायति पृच्छकं प्रति । संध्या कृतः करयति पच्छद्धिः संध्यापासनरय संकल्पो क्तश्चेत्तस्य तृच्छतमरश्रस्य यथाथंमुत्तरं तेभ्येत । संकत्पे “ ममोपात्तदुस्तिक्षयद्वारा श्रीपरमेश्वर- प्रत्यर्थं ” संध्यावन्दनं कार्यमिति स्पष्टमेवोपदिष्टम्‌ । अयं संकल्पय एव आशरनि कानां स्वेराचाराणां मनांसि प्रकामं व्याकृटी कुयात्‌ । अस्मिन संकल्पे हि भार- तीयार्यसंस्करते रहस्यं समासतः समनुरयृतं दश्यते । तयथा-- जीवजतिनेदं मानुषं जन्म पण्यपापयोर्व्यतिकराहभ्यते । नेकजन्मार्जितपापचयमादायैव जीवो मानुषयो- नावागच्छति । तञ्निकटे यदि केवलः कम्यकमोत्पन्नः पुण्यचयोऽभविष्यत्त् स॒ स्वर्ममगप्िष्यत । तथा यदि केवलः पापचयाऽवतिष्यत तहिं नारकीयं दुःख. मेवाभेक्ष्यत । ५ उभाभ्यां पापपुण्याभ्यां मानुष्यं लभतेऽवश्ः 2 इति राचरसि- द्ान्ताव्पुण्यमिवोपात्तं दुरितमादायेवायं जीवो मानुषशोनां जनिं गृह्णातीति निश्चीयते । वेदायपदिष्टे पन्थानं विहाय कुपथेन यद्रतेनं तत्स्रवमधःपातयतो इरि. मरय नाम पापस्योत्पादुकम्‌ । तस्य पप्रस्य निष्छुतिनाम श्रद्धया शस्रविहित- पिमः । ५१५ धमीश्वरणिन निषिद्धाचरणोत्थितान कुसंस्कारान्‌ निःशेषं निरस्य चिरस्य निर्मली. करणम । चित्तं च पापपुण्याभ्यामाविद्धमेष पारमेश्वरानुग्रहसंपादनसमर्थं भवति नान्यथा । चि्षमन्द्रि स॒ एशानुग्रहाख्यः प्रकारोऽस्त्येव । किंतूपासवुरितान्ध- तमसेन भश्चमाच्छादितः सः । अतस्तस्यान्धतमसस्यीच्छेदं प्रतीक्षते स प्रकाशः । चिराय शाच्ितेन पौरुषेण समूटमन्मूलितेऽन्धतमसे सचिष्ठानन्दस्य भगवतोऽनु. प्रहास्यः स प्रकारो जीवोपरि निष्प्रतिबन्धं प्रवतते । एतावता जीवस्य मानुष- योनौ जननं पुण्यपापयोः फलम्‌ । तत्रोपात्तदुरितस्य निःजषं निरसनं यथा स्यात्तथा वर्तनं तस्याऽथयं कतभ्यम्‌ । उपात्तवुसिक्षयः श्रीभगवदनुग्रहस्य मरख्यं साधनम्‌ । स च क्षयः संध्यापासनप्रमृखेण यथाविधिधर्माचरणनेव भव- तीति भगवदनुग्रहसंपादनमेव मनुष्यजन्मन उतिकत॑ग्यम्‌ । इत्येवमथ॑जातं संध्यो- पासनसंक्र्पः सूचयति । परकीयसंर्कृत्यपष्तमतयः के चन।ऽ<धनिका मत्याः पुनर्जन्म नाङ्गीकुर्वन्ति । पित्रोः कामवासनां विहौयान्यत्‌ किमप्येतज्जन्मनो बलवत्तरं कारणमस्तीति भावना स्वप्रेऽपि तषां मनसि नदेति । आब्वण्डाठं सर्वेऽपि मनुष्या जन्मतस्त॒ल्या एव । तेषामवान्तरप्रशटारा बाह्यपरिस्थित्या संवृत्ताः । तस्यां सं्लोधतायां मनुभ्यमात्र सुखि सहणि च स्यात्‌ । सुखस्य परा काष्ठा तवतज्जन्माव्धिका, एतज्जगद्वभिका च॒ वर्तत । परमेण्वेर इति न को<प्यस्मिन जगति वियते । यतः प्रयोगकशादी- यनहिकायन्त्रे मोतिषराखनष्णातान नायापि स उपलभ्यते । तस्माङ्कगनकृसमा- यमानस्य तस्य कीवृश्लोधनुग्रहः संपादनीय इत्येवमन्धा तेषां विचारसरणिरुह्सपति । तेषं महादायानां दिनचयां त-सूर्यादयानन्तरं कथंचिज्जागरितव्यम्‌ । तस्ये स्थित्वैव प्रथमं किन्वित्पयःककंराविमिश्रे पत्रकषायपानं कतग्यम्‌ । ततः काषठासने ( आराम ) उपाकिहेय दैनिकादिष॒त्पत्रेष॒ मुद्रिता जागतिका वादविवादाः, अपता, अपमत्यषः, इत्येवमाद्यश्ि्क्षोभकतीरो बत्तान्ताः पठित्याः । ततः विपासायां पनरप्येकवारं कषायंपयपानं कायम्‌ । किंवा विक्रेतुः सकाज्ञात्‌ ऋतानि वैटपाविताः कंवर्षयक्तास्तिक्तप्रषानाः पदाथाः हाकां उच्छल्यो भिश्रणानि चेत्येवमादीन्यनायभक्ष्याणि निःशङ्क भक्षितस्यानि । आपणे वा तवाल्ये गत्वा तत्र॒ खादितव्यानि। ततः श्चुरं गीत्वा स्वयमेव इमश्चः कत॑व्या । एवं यथेष्छ- मोष्ठोव्यितानां सम्णां समयपर्धं वा कतनं विधेयम्‌ । अवसरश्बेत्स्नानं कार्यम्‌ । न॒च्तण्डमान्रे प्रक्षाव्य शिरः संमाज्यं च किमपि जग्ध्वा तूर्णं कार्यालये ( ओफिस ) गन्तभ्यम्‌ । सायंसमये गृहमागत्य गृहं निर्मितं सिवा खाया ११६ संध्यापासन- लयान्मूल्येनाऽऽनीवमम्नादिक जग्ध्वा पीत्वा ख ऋकीडाल्ये गन्तभ्यम्‌ । अथर नीरुजि वातावरण आरोग्याथं हिण्डनं कार्यम्‌ । किंवा करूर््राज्िप्रमुखया कदधया कालो यापनीयः । तदभावे सायंकारिकानि वृत्तपत्रादीनि धभू्रपानीयम- व्रिहाश्रमित्याडि नित्यं कम बतत एव । तत्राप्यन्तरा<न्वरा चित्रपटनाटरकायव- ढोकनं कंतध्यम्‌ । ततो यथाकालं रवप्तव्यापित्येवमात्मानं सुशिक्षितं सूषारक क मन्यमानानामाधनिकानां पुंसां देनंदिनो वतनक्रमः प्रायो दरीब्ृटयते । तत एवायं संभ्योपासनसंकत्पस्तेषां मनस कृठारायितारसस्ते । यावदयं सांप्रतिक उक्तविधः पुंपुञ्चस्तारुण्या्दीनां मदन विपयस्तबुद्धिमततया ज प्रकामं प्रस्तस्ताब- त्सभ्योपासनस्य प्रकृतं रहस्यं तेनाधिगन्तुमश्क्यम्‌ । यदा तु प्रतिूरपरिध्ितेः प्रहारोपरि प्रहरास्तषामुपरि पतेयस्तदानीं तेषां स उन्मादः किंविदृपगच्छेत्‌ । तथा सति तैरनद्भीकुतमपि प्राग्भवीयं तषां सकूतं तेषृपकर्त केनापि भर्म्षीटेन षह तेषां संगति साधयेत्तदव तषामन्‌तप्तं चित्तं सनातनधमस्य भध्ये स्वरूपं ञातुं शनेः समर्थं भवत । तावत्सिहसूकरसंवादन्यायावलम्बनमेव सम्यक्‌ । अस्य मान॒षजीषनस्य प्राधान्यन नि्व्तनीयं ध्येयं किमिति निर्णयात्माक्‌ तस्य स्वरूपागम आअव्यकः । अह कः । यत्र जगति मया जनिर्गोहीता तस्य जगतोऽन्तःस्बरूपं कीदक्‌ । तस्य मम च कोऽपि संबन्धोऽस्ति न वा । अस्ति त्स कीठहाः । इत्यादीनामथिगमेन स्वीयजीवनस्य प्रागुक्तं भ्ययं किमित्यस्य शान्ता्रोन विरह कर्ते भमा मृमिका यदा तरिमिश्चत्पयेत तदानीमेव संष्योप- सनस्य संकल्पः स्वीयज्ञानाकंस्य सप्रकाशस्तस्मिन पातयेत्‌ । यस्य पृण्यवतः पसा जगदथिष्ठाता सर्वज्ञः परमेश्वरो जीवानां पृनजन्म प्रागुपात्तदुरिताश्कमि- मानि जञान्न)पदिष्टानि परमगभाराणि तत्वानि सदृगुरूपदंश्ता बुद्धावारूढानि भवितुं दाकष्यानि तं भाग्यवन्तं नगं परति प्रकृतः संध्यावन्द्नसंकृत्पस्तस्याऽऽयषो यदि- तिक्तस्य तश्च केन पथा निवर्तनीयमित्यस्य प्रत्यहं प्रतिबोधं ददाति । निय- तसमये प्रत्यहं धभ्ययस्योच्चारणं ध्ययस्मगणदष्या कियदुपकारकमित्येतदिषेकिना पंसा प्रयासं विनाऽपि ज्ञातुं शक्यम्‌ । चित्ते चिरायाऽअबद्धमृलाः पापसंस्काराः कथमु श्छेया इत्यस्य विमश्ास्वहयं कतंस्यः । पापसंस्क।राक्निमृलाथतुं संध्योपासकनान्त- मुखेण भूत्वाऽतत्मनिरयक्षणं कायमित्य॒पदिष्टम्‌ । रात्रावहनि वा मनसा वाश्रा हस्ताभ्यां पद्धयाम्रदरण रिश्रा यद्यत्पापं दृतं स्यात्तत्सर्व रात्रिदेषताया अह- दवतायाश्च कृपया विश्यं यातु । तेभ्यः पाप्मभ्यः सूयादिभिदवतामिमम संरक्षणं कार्यमित्यथको मन्यो मन्त्राचमने विनियुक्तोऽस्ति । कायादिना यथ्यत्पापं प्रमा दनः क्रियते तद्थमनुतापः परमेश्जरस्य प्रथना चेत्ययमेव तदुष्छेदस्य पुनरनुत्पतेश्च विभीः । ११५ प्रधानोपायः । श्रद्धया संध्योपासनं कर्बतामास्तिकानां दष्थेदुमालानिरक्षिण सहजत एष॒ सेभवति । तन ते समुन्नतिपथस्य पथिका भवन्त्यवं मङ्लप्रदेयं सरणि. विंथते । श्यं पापनिवत्तौ सत्यां “ इव्महमूतयोनो सूर्ये ज्योतिषि शुष्टोभि राहा ' इतिमन्त्रेण स संध्योपासकः पावने सरे ज्योतिभि स्थस्य हनं विदधति । वास्तवं हौता( त्रा )त्म्यमात्माहृतिवंयमेव । इत्थमात्मनो हवने कृते स॒ हवनकतां सवित्रमण्डटवर्तिना नारयणस्य तादात्म्यं न प्राप्तुयाक्किम्‌ । एव- मात्मनो हवन नन्तरं तस्य पृथगस्तित्वं कथमि संभवेत्‌ । तस्य जीवनं सर्वथा धममर्यं नाभूक्किम्‌ । स्वीयापूर्णजीषनस्य तस्मिन्‌ पूर्णे परमात्मनि यदाहतिप्र बन तत्पुणत्वसपादनस्य प्रशस्तः पन्था न विद्ते किम्‌ । अपि त्वेलल्सरब वियत एषेति निश्चप्रश्म्‌ । संभ्योपासनप्रयोगस्य कोप्यक्षो षिमष्टश्चत्सोऽत्युदात्ततश्वेः परिपूर्णः शाख्च- पूतश्वास्तीति श्ायेत । आयाचमनमारभ्य गुरुषन्द्नं यावत्सष्वपि विधिषु ॒समु- दात्तभावनानामावापः प्राच्र्येणोपलभ्यते । मनुष्यमात्र सह्ुणानां संबधंनं नात्पप्रय- त्नङभ्यम्‌ । भनसि निसर्गतो वबद्धमृर दुर्गणैरापातरमणीयेन ब कामादिना साक- मनकरतं संयभ्य ताञ्जित्वेव सहरुणानां संवधनं कर्तव्यम्‌ । नयं प्रक्रिया तूर्ण भवित्री । किख सम्यग्धस्त्ववबोधे सत्यपि सदतेनं भवत्येवेति नियमो ठोक- ष्यवहारे नोपलभ्यते । ' पक्तुं सुकरं करत परं दुष्करम्‌ ` इत्येताहशी परि- स्थितिरिवानीं प्रायशः स्व॑त्राषलोक्षयत । अथापि स्वात्मानं स्वकुरु स्वदे वा सम॒मेत॒मिच्छद्धिः पुरुषधररीणेः पुंमनसो दोबल्यं वुगुणानां च रंहोऽलोक्य गलि- त्र्यैन माष्यम्‌ । प्रबलमपि तथयतनतो घातयितुं हक्षयम्‌ । तद्धिषातकोपायः परमप्रमादेन सदा विधेयः । वुगुणान्‌ फलतो ज्ञत्वा धीरतया तेषां निरसनय- त्नाभ्यासः सृद्रर्णाश्च रमत्वा तत्संवर्भनाभ्यासश्रेत्येतत्कायद्रयं जागरूकतया नियमतः क्त्यम्‌ । जात्वपि नोपेक्ष्यम्‌ । अत एवाऽऽत्मनिरीक्षणात्मसमर्पणयोः समभरं संमिश्रणं मन्त्राचमनविधो कृतं हश्यते । मत्रेवुं बोभ्यम्‌-संध्योपासनेन सर्वेषा समभिवोश्नतिर्भवेडिति न नियमः । यतः सर्वेषां प्रागपात्तं सङकतं वुरितिं वा तुल्यमिति वक्तमदहाक्यमेव । यस्य बुरितमेवाधिकं तस्योन्नतिरविहम्बेन स्यात्‌ । यस्य बल्य पुण्ये च प्रष्वरे तस्य॒ दहीपघ्रे भवेत्‌ । यथा गुरुः सर्वानेव शिष्याम्प्रति समानमेध शिक्षणे ददाति । किंतु तस्य रक्षणस्य परिपाको ग्राहकमत्यनुसारं पथोकोपलभ्यते । न्यूना समधिका वा शीत्रं विलम्बेन वा भवतु परं शिक्षणे. ११८ स॑ध्योपासन- नोक्षतिर्भविष्यत्येवेति निःसंदिग्धम्‌ । तथा संध्योपासनानृष्ठातुरप्यन्नतिः स्यादेव । किति यथाधिकारं तूर्ण विलम्बेन दा स्वल्पाऽथिषठा वा प्रतिबद्धा वा भवेदेति न विस्मर्तव्यम्‌ । तथा फलेऽपि तारतम्यमपरिहारयम्‌ । वस्ततः श्रोपविष्टे पुण्ये कमण्यविश्वासस्तत्र ' प्रवतकश्रद्धास्तिम्यवद्धश्चादरमाव एव च मरहत्पापम्‌ । तदेव चोक्तेः प्राधान्येन प्रतिबन्धकम्‌ । तदुक्तम्‌-- अश्रद्धा परम्म पापं श्रद्धा पापप्रमोचनी । अहाति पापं शरद्धावान सर्पो जीणामिव त्वचम्‌ ॥ इति । अत एष सवाचारे सच्छाञ्च च श्रद्धा<त्यावेश्यकी । यत्किंचिदपि विष्ारमकुशा मोढथेन गतानुगतिकत्वमाभ्रित्य निरथकमिदं सध्यापासनं काटापव्ययकारकपिति निरगैलं प्रलपन्तोऽपि केचनानमवर्णीया दृश्यन्ते । ते तथैव प्रावुटूकारी- नददुरवदाक्रोकषं कर्बन्त नाम । किंतु सविचारितेऽस्िन्संध्योपासनविधो तद्‌- न्तर्गतः कोऽपि विधिर्निरथक इति कथने केनापि विवोकेना प्रेन कुमशक्यमेव । आसनम, आचमानं, प्राणायामः, संकल्पः, मार्जनम्‌, अध- मर्षणं, मन्व्राचमनमर, अषघ्यदानं, जपः, उपस्थाने, दिग्वन्दनं, मोत्रनामोच्चारणं, गुरुप्रणाम इत्येवमादिषु विधि कोऽपि विधिर्निरथैक्‌ इति वक्तुं न केनापि पर्येत । प्रत्येकमपि विधिः सुविष्वारपृवकं संध्योपासनप्रयागे समवेक्लितः प्रत्नेरा- चर्यः । अस्मिन संध्यावन्द्नयक्ञ योगश्ासनमरित । मन्त्रसारं वियते । भग- वतो भक्तिविराजते । पूर्वेषां स्मरणमह्सति । अन्तर्बष्या शुद्धिः समुज्जम्भते । वाङमनःकायान्‌ संशोधयितं बहव उपाया अस्मिन संभ्योपासनविधो संयोजिताः सन्ति । एतदुन्तगताननकविघश्चाच्वीजमभृतान विधीनादिर्य गभीरविचारसंबद्धा महान्तो ग्रन्थाः पर्वायै; प्रणीता; । कि बहुना प्रणवसदश्च एकाक्षरमन्त्रे श्रतिस्मतिषु- रणतिहासादीनां स्वंस्वं परमाथतः सम॒ष्टसति । अस्मिन्‌ प्रणवे पिण्डब्ह्माण्डयो- विमशषः समाकिषटाऽस्ति । तथा मानुषकं कुतायन्त्यमता विदुच्छक्तिरज्र प्रणवे परस्फरति । परं समस्तस्यास्य संध्योपासनरहस्यस्याऽऽकलनं मन्दमतेः कथं स्यादि. त्यालोच्येच्चारणमात्रण मनओद्ववेहद्धयं यथा स्यात्तथा सयोजना संध्योपसन प्रयोगे प्रत्नैराचार्थैः कृताऽस्ति । तथा हि-इदं संध्यावन्दनं सुस्नातेनैव कर्तव्यमिति नियमः। तेन तत्कर्तुः प्रत्यहं स्नानं क्विति पथगुपदेश्ा नाऽभवश्यकः । आचमनेनान्तःद्द्धिजायते । तदुक्त म-“ इदगाभिः पयते विप्रः ” इति । तच्चाऽऽचमनं भगवक्नामोच्चारणपुरःसर- विमश्षेः | ११९ विधेयम्‌ । भगवश्नाममाहात्म्यममिधातं सष्टसमुखः फणिरादप्यसमथः । तत्रेतरेषां का कृथा । अथापि प्रलेर्महात्माभिः स्वानुभवेन दिद्कमात्रे तदित्थं प्रदाक्षेतम-- कृष्णेति मङ्कटं नाम यस्य वाचि प्रवर्तते । भस्मी भवन्ति तस्याऽ्डा महापातककोटयः ॥ नारायणति मन््ोऽस्ति वागस्ति वरवर्तिनीं । तथाऽपि नरके घोरे पतन्तीत्येतदद्धतम ॥ इति । करावादि चतुर्विहातिनाम्नां परमाधप्रकाचकानि भाध्याणि प्रत्नेराचार्यैः प्रणी तानि । तत्र नमःशब्डरय विवेचनं सुतसंहितायामित्थं प्रद्रितम्‌-- नमःशब्दौो नमस्कारवाचकः परिकातितः । ्रहुवतारक्षणः प्रोक्तो नमस्कारः पुरातनः ॥ प्रहता नाम जीवस्य रिवात्सत्यादिल्क्षणत । भेव्रन भासमानस्य मायया न स्वरूपतः ॥ संत्रन्ध* एव॒ तेनैव सोऽपि तादात्म्यलक्षणः ॥ इति । इत्थं संध्याप्रयोगान्तर्मतस्य प्रत्येकं दन्दस्याथटृष्ट्या विमं क्रते तेभ्यः शब्देभ्यः सामान्यबृद्धुरगम्यस्य परमोद्रात्क्ञानस्य भव्या निद्यराः कथं प्रवहन्तीव्ये- तच्छाखकक द्धिविषिच्य संप्रदरोतम्‌ । तेष।(मनभवपर्यवसायित्वं चोपदिष्टम्‌ । अतः श्रद्धया ज्ञानपुरःसरां संध्योपासति कवैतां तस्मिन गृढानि रहस्यानि सुभ्यक्तानि फटप्रदानि च भवेयुरिति निःशङ्क वक्तं शक्यम्‌ । संध्यानष्ठाने प्राणायामः कार्योऽस्ति ॥ ययप्याधुनिकाः कचन शारीरबल्रृष्टया प्राणायामस्य महसे वणयन्त्यथापि तस्य चित्तशुद्ध्या सह साक्षात्सबन्धः कथं वियत इत्येतज्जानन्ति न वेति संशेते नश्चतः । अतस्तं शाघ्रानुसार विरद कर्मः । प्राणायामस्य परमाथत उपयोगस्तु चिरुद्धिरेव । चि्प्राणयोरन्तरङ्कः संबन्धो वर्तत । तदृक्तम-~ प्राणेश्चित्तं सवभोतं प्रजानां तस्मिन विष्धद्धे विभवत्येष आत्मा। प्राणायामाद्‌ भवति मनसो निश्व्त्व प्रसाद्‌: *। तथा महामोहमये. (नि नन्द्रजलिन प्रकाशं सत्मावत्य तद्वैवाकार्य नियुज्यते । तदस्य प्रकाङ्ावरण ॥ कि ) कर्मसंसारनिबन्धासप्राणायामादृदुर्बलछं भवति । तपो न परं प्राणायामात्‌ । ततो धि्द्धिर्मलानां दीपश्च ज्ञानस्येति प्राणायामस्य महत्वं पातञ्जलयोगास्चे समु पवा्णिंतम्‌ । अत एवाष्टमवर्षमारभ्येव दिजबटभ्यः प्राणायामस्य दीक्षा दीयते । पषा निष्प्रयोजनेत्यमूदेन केनापि वक्तुं पायैत किम्‌ । यदि द्विजैः स्वीय- धर्णाभिम नपुरःसरमुपनयनसेध्यावन्द्‌नादिवैधक मानुष्ानपरम्परा सम्यगरक्षिष्यत तहिं विप्र सपाजस्येदानीमिवावनतिः कदाऽपि नाभविष्यत्‌ । ५९९ संध्याषासन- सोऽ प्राणायामः कथं कार्यस्तत्तद्धिञ्ञभ्य एव जेयम्‌ । अस्मिन्‌ प्राण यामे प्रणवस्य विनियोगो वर्तते । तस्य प्रणवस्य परं बह्म ऋषिरस्ति । पर- मात्मा देवता विराजते । वैवी गायत्री छन्दः समुष्ठसति । तथा सप्तव्याहर्तीनां गायर्रीमन्नस्य गायत्रीशिरसश्चापि प्राणयाम विनियोगोऽध्ति । सप्तष्याहतयो नाप सप्त लोका वियन्त । अयं भूर्टोकस्तवृन्तगत आशयो लकः । ते चोत्तरोत्तर उक्नता वतन्त । तत्र न्रिषु भूर्भृवःस्वलोकेष्वभ्यदयस्य परा काष्ठा मानुषैः संपादयितु शक्या । शार्खवहितकर्मानृष्ठातारः सखीयकमानुसारं तेष त्रिषु लोके सेचरन्ति । यथाधिकारं भोगं भञ्जते च । अथापि पण्यकमणा प्राप्य माणस्तत्रत्यो भोगः संखमयोऽपि विनश्वरं एव । भोगन कमणः क्षये सति पुन. रव्यस्मिन्मर्त्यलाक जननमपरिहार्यम्‌ । तस्मायेन शाश्वत संखमपेक्ष्यते तेनं त्रिलोकी सुखं पश्वात्कृत्योपरितनेषु महजनस्तपःसत्यषु चतुषु कोकेष दृष्िक्षपः कार्यः । एते करममक्तेलोकाः सन्ति । शाद्नविहितनिष्कामकर्मानुष्ठानेनेव तेषां इारा- ण्य॒गधास्यन्ते । यस्त्वात्मरति; साधनतुष्टयसंपन्नः पुमान॒ स इमानपि रोकाक्ेष गणयति । किंतु तानुपेक्ष्य निरतिङय शाश्वते पौरुषे विधाय ^“ न तस्य प्राणा उत्क्रामन्ति । इहैव सर्वे समवलीयन्ते । अत्र नह्य समश्रते ” इति श्रत्य॒पदिष् परहफलमाप्नेति । इत्यवे मानवोन्नतराद्‌र्‌ भृता दिश्वविस्तारो ऽभ्य॒दयस्यान्तिमं फुले चोपनयनसस्कारसेस्छृतस्य बराः परतः सभ्योपासनं संस्थापयति । एत- शश्वन्तनेन तदनुकृलचरणेन च यन काटो याप्यते तस्यान्तदष्टिः छियती निमहा स्यादिति विचाय॑ताम्‌ । अय पविच्रतमो ज्ञानस्येश्लाना यया भविष्यति तां प्रलै- राहूतां भव्यां सरणिं पश्यत । तथेदानीतेनं स्वेराचारस्योपबरहकं पापमयमुवर- भराणां शचद्रं षाग्जालं चावलोकयत । तथा भूसुरैः प्रहान्तः प्रातःसमयः संभ्यो- पास्तौ याप्य उत रथ्यासंमाजैयित्रा साकं स्पधायां याप्य इत्यस्य किमर्ञं च करत । आस्तां नमेद्‌ । प्रकृतं ब्रूमः । प्रस्तृतस्यास्य प्राणायामानुष्टानस्य फठ- प्रपि महहर्तते । तथा हि- द्यन्ते ध्मायमानानां धातूना हि यथा पराः | तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निरहतं ॥ मानसं वाचिक पापं कायेनेव त॒ यक्कृतम्‌ । तत्प विहय याति प्राणायामनत्रये कृते ॥ शति । अथ पराजैनाचघमर्षणगायत्रीजपानां विमर्ष कृ्मः । अत्युदात्ततत्वानामसकक- ब्नरणं तानि तन्धानि स्वीयक्षिचारस्य यथा रक्ष्याणि भवेयुस्तथा प्रयतनं तषां विमराः। १२१ निदिष्यासश्चत्येवमयं रवीयान्तःकरणे तेषां प्रतिफटनस्य मुख्यापायः; । तेनोपायेन मनसि हढमृलानि तानि क्रमः कृतादवतरन्ति । सदाचारो मनासि बद्धमूलानां शुभसंस्काराणां परिपाकोऽस्ति । आचारो विचाराणाम्‌ दूतं स्वरूपं वियते । तस्मा- दाचारबीजभूतस्य विचारस्याऽ<्दौ संशोधनं विधेयम्‌ । तदं मनि द्भ; क संकल्पा निमतिन्याः । “^ तन्मे मनः हिवसंकल्पमस्त॒ ” इत्यस्या वेदिकप्राथंनाया इदमेव रहस्यं ज्ञयम्‌ । एकतो मोहादिवङात्पापाचारमुिश्य प्रधावतार्मिन्दरियाणां महता प्रयत्नेन दमनं कर्तव्यम्‌ । अन्यतश्च शुभान संकल्पानुदिश्य स्वकोयवि- चाराणामोघः प्रवर्तिंतव्य इत्ययं मानवाभ्युद्रयस्य प्ररास्तः पन्थाः । ^ भननात्‌ जयते ” इति मन्वरशब्दस्यार्थः सप्रसिद्धः। मनस्यनवरत श्चुभसंकल्पैः समागन्तग्यं कुसंकत्पानां किंचिदपि स्पशं न भाग्यः । इयमव मनस उन्नतात्रस्था ज्ञेया! तस्सिदध्यर्भं प्रत्यहं स्वल्पोऽपि समया न यापनीयः कि मनष्याभिमानिना । सांसा- सिं सर्वै व्यवहारजतं क्षणे विस्मत्य शाग्तचित्तनेकान्ते प्रातः सायं श्रद्धा- पुरःसरं यथाविधि संध्योपास्तिः कृता चेत्समुननतिनं॑स्यादिति कः स्मक्ष्य- कारी पमान्‌ वक्त शाकनुयात्‌ । दिनरजन्याः -संधिरव संध्यां कतुं यग्यः स्मयः । तस्मिन्‌ कि चित्त तर्णमेकागे भवितमहंति । एकाग्रावरथायौ क्रतं ध्यनमेवेष्टफलदं भवितुमहंति । ध्यानकरणमेव संध्योपासनश्ब्दस्यार्थः । तस्मादिमं सर्वथामद्धटप्रदं विधिं ये नानु- तिष्ठान्ति ते स्वात्मानं घातयन्तीत्यभिधातं न काऽपि प्रत्यवायः । उक्तं हि-- नोपतिष्ठन्ति ये संध्यां स्वस्थावस्यसि वै द्विजाः । हिसन्ति ते सदा पापा भगवन्तं दिवाकरम्‌ ॥ ये हिंसन्ति दिजाः सुय माक्षद्वारमनुत्तमम्‌ | कथं मोक्षस्य संप्राप्निभवेत्तषां द्विजन्मनाम्‌ ॥ इति । ५ असावादित्यो ब्रह्म ˆ इति ध्याता स्वये तत्तादात्म्यं प्राप्तुं प्रभवतीति ्रतेस्तात्पर्यर्थः । इत्थपिदं संध्योपासनस्य माह्म्यं विद्यते । अत एव स्यो. पस्त्या जीवितसाफल्यं जायत इति सिध्यति । एतावता श॒भसंकल्पमत्पादयतां मन्नाणां महत्वमप्यधिगतं भविष्यत्येव । दुवासनानां तन्मूलकदुराचाराणां च निर- सनपुवंकाभयुन्नतेः संध्योपास्तिराथापायः । अतस्तव मन्वाणामरस्चारण जपो ध्यान- मेवमादयः प्रकाराः कदाऽपि न पक्ष्याः । उ्ारणमननाम्यां ष] मनसे संशोध्य मन्तरस्तारयति । ^“ तज्जपस्तदुथभावनं च `” इति पातञ्घहसूत्रान्मन्त्प्रति- १६ | १२ संध्योपासन- पायदवतयास्तादप्म्ये जपस्योपयोगो बोद्धव्यः । विजातीयं प्रत्ययं निरस्य सजौ- तीयप्रत्ययसातत्यं ध्यानात्सिध्यति । तेनोपास्चक उपास्यसारूप्यं ध्याता वा ध्येय- सारूप्यमाप्रोति । इदं न केवलं परोक्षं िंत्वपरोक्षमित्यपि बोध्यम्‌ । यद्यदि सुखकरमपेक्ष्यते मानवेन तत्सिद्धयथमादौ देवतासंकीर्तनमावकयकमेव । अन्नं, आरोग्यं, धनं, प्रज्ञा, तेजः, ज्ञानमित्यादि यथासंभवं मानवः प्राथयति । मार्जनमन्त्रे सर्वमिदं संप्रा यतं दश्यते । तथा हि-हे आपः, यतो यूयं सुखं प्रापयिञ्यः स्थ ठतोऽस्मान्‌ प्रत्यन्नावि- दाञ्यो भवत । अस्मिन्‌ जगति यत्पूज्यं रमणीयं च षत॑ते तदरनेऽस्मान्‌ समर्थान्‌ करत । युष्मासु यः कल्याणप्रदो रसो विद्यते तमस्मभ्यं समपयत । वयं पापक्षयार्थं युष्म ज्डिरसि सिश्वामः । अस्मान्‌ पुच्रपौतजादिमतः कुरत । तथा सर्वा ओषध्यो जगन्मङ्ग- लकरोऽग्रिश्च यारवप्सु तिष्ठति ताभिरद्धिरस्मच्छरीर उत्पन्नानत्पत्स्यमानांश्च रोगान्‌ प्र्वसयत । तेन वयं नीरोगाः सन्ताश्विराय भगवन्तं सूर्य॑ द्रक्ष्यामः । हे आपः, यद्दिनच मयि दुरितं स्यात्तददृरं नयत । तथा येन केनापि साकं मया द्रोहो मिथ्या धर्तन॑वा द्रुतं स्यत्तदप्यपनयत । भो जलस्थवहने त्वं मां तेजस्विनं करु । इत्यायर्थकानां मन्चाणां सम॒च्चारणेनात्यत्छृष्टाः कियन्तः संस्काराः संण्योपासके स्युरिति सत्यां बुद्धौ विचायताम्‌ । ततो ¢“ भद्रं नो अपि वातय मनः ? अनेन मन्त्रेणास्मिन्मनसि इमां प्रेरणां कृविंति प्राथना करियते । मा्सनानन्तरमघमषर्ण कर्तव्यमस्ति । अमर्षणं नाम स्वस्मिन्‌ वतमान पाध. पुरुषं बपमनासापुटेन बाहानिभ्काइ्य वामभागे शिखायां भिक्षिष्य तस्य हननम्‌ । स॒ कथं हन्त्यस्तदथ॑मेबासिन्सूक्तं विश्वस्योत्पत्तेविचारः प्रस्तुतोऽस्ति । परमेश्वरादिवं जगत्कथमूत्पयते । तस्याऽऽविभीवतिरोभावो कथं भवतः । ऋतं सत्यं तद्धिजं व॒ जगत्परमेभ्रस्य ज्ञानस्वरूपात्तपसः कथं जातमित्यस्यातिगभीरो विमर्शोऽस्मिन्सृक्ते र्ते । जगतः साकत्येन विचारमन्तरा पपपुरुषस्य स्वरूपं कीरा कथा विधया स॒ नायितम्य इति नेव स्ञायेत । जीवकिवयोरवास्तषस्वरूपस्याऽ<च्छावुथित्री नामरूपालकजगत्स्वरूपेणाऽ4विर्भूता भगवतोऽवटितघटनापर्टीयसी या माया तस्थाः ह्वरूपमेवारिमन्सूक्ते विादीक्रृतमित्यपि वक्तुं शक्यम्‌ । अत एष॒ तत्पूक्तं पाप. दिधातकमिति बोध्यम्‌ । अघमणानन्तरं श्रीसूयेनारायणायाच्यप्रदानं कतभ्यं वर्तते । तच्चा ऽऽदित्याभिमखो भूत्वाऽञ्जरिस्थमध्यादिकमूध्वं॒॑प्रक्षिपेदिति । गायत्रीमन्त्ेणा- भिपन्निरतत्वारज्ज्ठं दृश्ञा्मना परिणतं भूत्वा सदस्थोपर्याक्रमणं कुर्वतां विभीः । १२६ त्रयधिहात्कोरिसंख्याकानां मन्दहनाम्नां रक्षसां विध्वंसं कुरुत इति सामवेदीय. ष्छान्दोग्योपनिषदि श्रूयते । योगीश्वरो याज्ञवल्क्यो महर्षिरपीत्थं स्मरति-अर्ध्य- प्रदाने निर्वृत्ते ‹ असाबादित्यो बह्येति मन्त्रमुच्चार्याऽऽतमानममितः प्रदक्षिणा कर्येति । अनन्तरमासनोधेरागच्छति । तसिश्नासनविधो हे जगद्धारिणि विष्ण- धते धरित्रि त्वं मां धृत्वा मदीयमासनं पितरं कुर्विति प्राथना क्रियते । तस्यां प्राथनायां सेध्याविधिं प्रतिबध्नन्तोऽहश्यराक्तिसपश्ना भूतप्रेतपिक्ाचादय इतो दरं गच्छन्तु । सर्वेषामविरोधनेदं धर्म्य कम समारभ हत्युक्तमस्ति । तेन सत्करमवि- घ्नकर्तारः केचनाहश्याः प्राणिनः सन्ति तेषां निराकरणमन्तरेण समारन्धं कमा न्युनं भवितुमङक्यमित्यपि संध्योपासकेन श्चातुं पायते । जगति दृर्यमानाः स्वं भावा हृषश्या एषेति न नियमः । भृतप्रेतपिदाचादुयोंऽदृश्यस्वरूपेण जगति सं्बरन्तीति श्ाश्रतोऽवगम्यते। तदुक्तम्‌- यक्षरक्षःपिङाग्वाश्च गन्धर्वाप्सरसोऽसुरान्‌ । भूतप्रेतानहशयांश्च पित्णां च पृथग्गणान्‌ ॥ इति । छोके तथा प्रसिद्धिरप्यस्ति । यदयपीयं भावना भारतीयेतराणां मनस्य- धुना ईंचिदङ्कूरिता वर्तत इति श्रूयते तथाऽपि तेषां पिराचादिस्वरूपं दीषहक्ते स्वस्वकायसमथाः कदा भवन्ति, तेषां सम्यगसम्यग्वा परिणामो मनु- प्यादिष्ठ कथं भवति, तत्कृतदुष्परिणामः केनोपायेन निरसितव्य इत्यादिविरै- धस्तैरयापि न क्ायते । अस्मच्छास्चे तस्य सप्रपञ्चं निरूपणे कतं दिव्यरष्टिभिः पूर्वाचार्यैः । तामसा जना वाममर्गेण पिशाचादीनां प्रसादं संपाय तेभ्यः कामपि द्रं सिद्धिं लभन्ते । तथा तेषां प्रसादं चिराय स्थिरीकर्तुं नियमितं किम. प्यनाचारमपि कर्वन्ति । किंत्वनाचरिण प्राप्यमाणां श्द्रां सिद्धिभिच्छतां तेषां तामसानां तस्मिञ्नियमपारने किचित्त्रटिः संवृत्ता चत्तरुपासितास्ते पि्ाचाद्य- स्ताननर्थग्ते पातयन्तीति प्रसिद्धम्‌ । ययप्येतस्मिन्‌ विषये वाचा्रद्धां प्रद्‌- कौयन्तो बह्व उपटरभ्यन्तेऽथापि तदन्तर्गताः केचन पिदाचादिना [ कृतं ] रोकविरश्चणं चमत्कारं श्रत्वा कद्‌ चि्स्वयमनुभूत्वा च तदन्वेषणे तन्निरसनोपाये च व्यप्र चित्ता अपि जायमाना वृश्यन्त इत्यपि नाप्रसिद्धम्‌ । अदरश्यशक्तिमत्तंसर्गवद्हश्यमनुभ्यादिसंसर्गोऽपि पाषिञ्यविधातकः । अत एव धरम्यकर्मविध्नकर इति शच्रसिद्धान्तः । तदुक्तम्‌- संलापस्परंनिःश्वाससहयानासनाशनात्‌ । याजनाध्यापनायौनात्पापं संक्रमते नृणाम्‌ ॥ शति । १६४ संध्यापासन- अत एव पतिताद्रिधास्पहयवर्णजातिबाह्यमनुष्यादिभिः सह॒ धममनुष्ठानसमये भाषणमपि न कायमित्यपदिष्ठ धममज्ञाच्रे । संभाषणस्परासह्ासनाकशनादिभिरुत्पत्स्य. मानेयं पावित्यविधातिका हाक्तिरहश्येति तस्यां नास्तिकादयो न विश्वस्तान्ति । तत॒ एवास्पृष््यो द्धारदेवताभन्दिरप्रवेशसहाक्नार्दानां शाचर्निषिद्धानां नरफप्रदसंकरहत्‌रनां विषयाणां ते नास्तिकादयो मर्त्या दुराग्रहतया परस्कारं विदधति । इदं तर्षा प्रयतने ““ स्वयं नष्टः परा्नाक्यति ” इति नियमान्न बहिभतापिति शेयं विषे. किभिः । तथा ययदृहश्यं तन्नास्व्येवेति सृषिनियमस्याभावाद्ृश्यां शक्तिमुपेक्षयर्ता तेषामविवक्नां तच्छक्तिकरुतद्रष्परिणामस्योपभोगं विना नान्या गारिरस्तीति ज्ञेयं क्षज्ञेः । एतावताऽस्मादासनविधेः पण्यकम॑प्रातिबन्धकारिण्यो ऽदटङ्याः शक्तयः किंस्वरूपा- स्तासां निरासः केनोपायेन कुतश्चाऽत्व्यकः स इत्यधिगतं भविष्यति । आसनबिधेरनन्तरं न्यासः कतेव्योऽस्ति । न्यासो नामाऽ<त्मनोऽद्प्रतयद्धषु मन्त्रदचतासंस्थापनेनापास्यद्रवता ऽहमेवति भावनापादनम्‌ । “ शिवा भृत्वा शिवं यजेत॒ अकिष्णः पजयन्विष्णं न पूजाफलभाग्भवेत्‌ । विष्णभूत्वा यजेदिष्णमयं विष्णारहं स्थितः ॥ इति । उपास्योपासकयोरमेदभावनाया इदमायै सोपानमाद्‌वारुह्य द्वताचनं विषै यम्‌ । तरव तदुर्चने देवता स्वी क्यात्‌ । “५ योऽन्यां देवतामुपास्ते अन्योऽसा. वन्योऽहमस्मीति न स वद्‌ यथा पष्ठः ” अज्ञेन नामादूतभावनाश्ुन्येन कामादिदोषदूषितचित्तन च पंसा यथाविधि दुवताराधनं विधातुमरक्यमेव । तदर्थ चित्तमदाचं निर्दोषं चपेक्षितम्‌ । तत्सिद्धये देहादिष्वहेममाभिमानं क्षणं विस्मृत्य देबतातादात्म्यं परं चिन्तनीयम्‌ । मानसराक्त्या समुत्पायमानेयं तेजपी सषि । तस्मादयं न्यासवि्धि्हदभावनया विधतव्यः। स्पापप्रणाङकोऽयं वर्तते । आपादमस्तकं स्वक्षगरं देवतामयमस्तीति भावना भशमुदात्तासस्तीति किमु पथग्वक्तव्यं सुधीभ्यः । अथ कमप्राप्ं गायत्रीजपं विम््ञामः । जपो नाम मन्त्ार्थबिन्तनपूत्रकं मनसा वाण्या वा तदावर्तनम्‌ । मनसि हदं प्रतिनिभ्नितेन सद्दिचारेण कृतिरूप- तया पर्णितेन भाव्यमिति मनीषा चेत्तदुर्थं स्वीयवाद्मनःकायानां शक्तिरन्तरा विच्छेदं विना दी्धकाटं यावत्तदनकृलयत्नपू्व्य॑विनियोक्तव्या । तर्ह्येव सा भूमिका सुस्थिरा सिध्यत । तदुक्तं योगरास्र--“ दीभकाटनैरन्तर्यसत्कारासिवितो हढभूमिः " इति । मननात््रायत इति मन्त्रशब्दस्याथः प्रसिद्धः । तथा-गायन्तं तरायसे यस्माद्‌ बिमरराः | १२५ गायत्री त्वं स्मरता बुधः ” इति गायत्रीशब्दस्यार्थोऽपि सुप्रसिद्धः । “ तज्ज- पस्तदर्थभावनं च ” गायत्रीमन्त्रस्याऽभवर्तनं तदर्थचिन्तनं चेत्येतदृद्रयमप्रमादतः कर्त- व्यम्‌ । उक्तं हि विष्णुपुरणे- स्वाध्यायायोगमासीपत योगात्प्वाध्यायमावसेत्‌ । स्वाध्याययोगसंपच्या परमात्मा प्रकाशते ॥ [ इति | अस्याथस्तत्रैव ठीकायां- जपाच्छन्तः पुनर्ध्यायेदृध्याना््रान्तः पुनर्जपेत्‌ । जपध्यानादियोगेन पञ्येदात्मानमात्मनि ॥ इति । नेदं सहजसाध्यमनष्टानम्‌ । यस्य हि प्ररास्ततमं फलं वियते तदादर- ताध्विराय निरन्तराभ्यासं विना कृतः साधयितुं श्षक्यम्‌ । स्वभावतो बहिर्मुखं चित्तं प्रयत्नेनान्तमुखं, ध्ययवस्तन्येकामरं च॒ विधेयम्‌ । एेकाग््यान्तरायाणां दृूरमप- सारणं करतैव्यम्‌ । एतत्सर्व तदुर्थविभावनपूर्वकजपेनेव सिध्यति । परस जपः श्रद्धयाप्रमदिन चनृष्ठेयः । मनो हि निस्तगेतश्चश्रलेम्‌ । जपसमयेऽन्यत्र कजचियायात । आलस्येनाऽऽक्रान्तं वा भवेत्‌ । किंवा--हदं सवै निरर्थकमेव, कालस्य शक्तेश्वापव्ययकारक मित्यपि भावयेत्‌ । सत्कम॑णः प्रतिबन्धकर्त्री, अश्रद्धा वा स्वयाशर उन्नमयत्‌ । एवमादिकं. सवै विघ्नजाटं महता प्रयासेन निरस्य वृढभावनया सम्यगनुष्ठिते गायज्रीजपो निःसंङायं मङ्गटप्रदो भविष्यतीति प्रामाणिक विण्वासः । भगवन्नाम्नो जपं कर्वतामन॒भवोऽप्यत्र प्रमाणं बोध्यः । तदानीं साध्या पेक्षया साधने सवथा भरदानपेत्र श्रेयस्करपित्यवधेयम । अयं गायत्रीजपो वाचि- कोपांशुमानसेति भदाच्िविधो ज्ञेयः । वैखर्या वणानु्चार्थं यो जपः क्रियते स वाचिकः । अन्येन य्था न श्रयेत तथा मन्दं यः क्रियते स उ्पिजपः। मनस्यन्तः फरियमाणाो मानसः । तदुक्तम्‌-- यः राब्दो बाधजननः परेषां डाण्वतां स्फुटम्‌ । स॒ जपो वाचिकः प्रोक्त उपांशोरथ लक्षणम्‌ ॥ ओष्ठयोः स्पन्दभात्रेण परस्याङब्दरबोधकः । उपांश्ुरेष निदिष्टः साहस्रो वाचिक।ज्जपात्‌ ॥ यत्पादयाक्षरसगत्या परिस्पन्द्‌नवर्जिंतप्‌ । चिन्तनं सववशब्डानां मानसं ते जपं विदुः ॥ इति । १२६ संध्योपासन- तत्र वाचिकपिक्षयोपाङ्ाजपः श्रेष्ठः । तवपेक्षया मानसिक उत्तमः । तथा सष्टस्र गायत्रीजपोऽयम॒त्तमः पक्षः । अष्टोत्तरशतं मध्यमः । अष्टा्ितिः कनिष्ठः । दशवारं अपः कनिष्ठतरः पश्चः । अकरणान्मन्दकरणं श्रेय इति न्यायेन सोऽप्यनुमतः । अस्य गायत्रीजपस्यातीव महत्फलं वियते । गायञ्या महत्व- र्यापनविषये श्चतिस्परृत्यादीनामुत्तरोत्तरमानन्दस्योच्चेस्तरङ्गाः प्रादुभवन्ति । अस्याः ्रत्यक्षरं तत्त्वानि तेषां शक्त्यो देवता उध्चारणकलेि तासां ज्ञानानि तत्फलं चेत्यादीनां विषयाणामतिसृक्ष्मतया विचारः शन्न कृतः । संध्योपासनस्येयं गायत्री परमं सर्वस्वं वियते । वेदत्रयस्यायं सारः । ब्ह्माधिगमस्येदमायं प्रवेरादारम्‌ । ब्राह्मण्यस्य मृलमथि्ानम्‌ । आर्यसंस्कृतेहेभं शिखरम्‌ । वेदानां हृद्यम्‌ । दिव्य- क्तेरियं प्सः । जीवनं सनिमलं विधाय तस्मिश्नखण्डानन्दस्याऽ्वापक्ी दयानि- धिर्माता विराजत इयं गायत्री । अस्या अवहेलनेनैव वर्णोत्तिमस्येयं सांप्रतिकी दुरवस्था इरीहश्यते । तवुपेक्षयेव क्षचरविशोधमतो हासः संव॒त्तः । संस्ृतेरीपा- त्ावसंस्छुतौ जातो । तेन वर्णाश्रमाणां तद्धर्माणां च विपर्यासः संवृत्तः । इतः परमप्येवमेषव सामान्यजनताया व्य.माहोत्पादकेः--“ सुधारणा, प्रगतिः, देन्लोद्धारः, राष्टञ्नतिः, स्वदेशसेवा, तत्तज्जातीयोन्नतिसंस्थाः, लोकहितसव्धंकमण्डरं, जीवद्या- संषः, लोकाप्रणीः, बेराभक्तः, धर्मभास्करः, महात्मा, महर्षिः, अचा्यः, स्वयंसे- बक हत्यादिकर्णमध॒रनामभिर्विं्दखटं प्रसुमरः कलेयः स्वैराचारः प्रामुख्येण आह्मणाभिमानिष्व वर्धिभ्यति चेत्कद्‌ाऽप्यपरावर्तनीया ब्राह्मण्यस्य हानिभ॑विष्यतीति भीत्या कम्पते चेतः । तथा स्वस्येतरेषां चोद्धारक्वी तेषु गृढतया वतमाना सष्छक्तिः परिलप्ता स्यात्‌ । चतुर्थवणापेक्षयाऽपि ते इ्विजा जघन्या भवेयः । तस्मादवसर एव तेमृदेवेश्चक्षष्यन्मील्य सावधानतया स्वकीयधममीख्य- धनस्य संरक्षणं विधेयम्‌ । अन्ततः संध्याया उपनयनसंस्कारस्य च त्यागस्तेः कदाऽपि न कतव्यः । विना संभ्यावन्दनं कृतमपि विहितं किंचन कमै साधः सफ अ नेव भवति । यैः संध्या विस्रता वा नधीता तैः पनः साध्ये तम्या । तह्लोपप्रयुक्तं च प्रायश्चित्तं गृहीत्वा नियमेन प्रत्यहं सा<न॒ष्ठेया । सीय. पत्रादिभिश्च कारयितव्या । यतः संध्यालोपसष्टशं नान्यत्किमपि पापं वियते । तद्वोपतुल्यं सामाजिकं वा राष्टियं वा पथ्दुरितं नास्ति । यतोऽस्य भारत- (राषटस्य राष्टियत्वं सर्वथा परिङ्द्धायां वेदिकसंस्करृतौो भरमवलम्न्यैव तिष्ठति ! विमर्षः । १९७ संध्यावन्दनं तु तस्थाः सेस्छृतेः प्राणो व्यते । अतः सेध्याविलोपं द्व॑द्धि्बा- हणेन ॒केवलमात्मघातोऽपि तु राष्रघातोऽपि क्रियते । तथेव स्थावरजङ्गमस॒ष्य- न्तगेताः स्वीयोद्धारमाकाक्षन्तः श्रोतकमाधिकारसेपन्नषु शुचिषु ब्राह्मणकुटेषु जनिमा. दातुमव्यत्सुकाः संख्यातीता जीवाः प्रभग्नाश्ञाः करियन्ते । नेदं महददुरतं संपाद्‌- नीयं ज्ाह्मणाभिमानिभि; । अतोऽपि सध्योपासनं कुरुत । संध्यादेवतां गायत्रीं जपत । तस्याः परममद्रटप्रवा्याः स्वमातुरसङृज्जयजयकारं कुरुतेति साग्रहमुप- विक्षामः । गायत्रीजपानन्तरं भगवतः सुथनारा्यणंस्योपस्थान कतव्यमस्ति । अयं भास्करो देव इत्थ॑प्रभावो वर्तते । यदस्य यथाविध्युपास्ननोपासको नियतं तेजःसपन्नो भवेत्‌ । समस्तवियाधीक्ञस्याष्टमू्तेमहश्वरस्य ज्ञानप्रदात्री प्रत्यक्षा मूर्ति- रयं॑सृथदेवः । निखिरविश्वस्य जाठरोऽभिरयम्‌ । इद्रोगादिव्याधीनां निमूंटयित्री दिष्योषधिरयम्‌ । द्िण्मयेन पत्रेणापावृतस्याऽत्त्मनः पारमार्थिंकसरूपप्रकाश- नार्थ भगवतः सूर्यनारायणस्य प्राथनाऽवकषयं विधेया भवति । तस्य कपया सफलायां तस्यां ग्यामोहकरं तदावरण दूर ॒निरस्तं जायते । तदिदं सूर्यमण्डलं येन॒ प्रकाश्यते तन्मड़लप्रदं परमपवित्रं पारमेश्वरं तेजस्तदुपासकस्य सक्षास्सि. ध्यति । ततो विदुत्समुन्मेषवदयश्चमत्कारो जायते स आनन्दघनश्चमत्कारः स्वानु- भवगम्यत्वात्केन वक्तं पार्यते । तेनोपास्योपासकभावः कापि बिीनो भवति । जीवस्य जीवत्वमेवास्तं गच्छति । जगदूाभासः सवथा विलुम्पति । निःशेषं विभ्वं शिवस्वरूपेणेव समुष्ठुसति । “ योऽसावसौ पुरुषः सोऽहमस्मि ”? इत्यस्यानुभवः समागच्छति । अर्थान्नरो नारायणो विजायते । “ धीमह्यहं स एवेति तेनैव भेदसिद्धये ” इति वश्वनानुसारं धीमहीति जपस्य सफठतां प्राप्नोति ध्याता | वैिकसस्कृतेः पवित्रतरमन्तिमं ध्येयमिदमेव यदीरेनात्यन्ततादात्म्यानुभवाततिजी. वस्य । एषु सूर्योपस्थानमन्त्रषु ५“ ह नो अस्तु द्विपदे शं बतुष्यदे । स्वस्तिमानु- वेभ्यः ” इत्यपि प्राथना विद्यते । स्वयेच्छाराक्तेजगत्कल्याणाय विनियोक्तग्येति पूचयत्ययमपस्थानमन्त्रः । हत्येवं वेदोपदिषटेषु तेष॒॒तेषु धर्भेकर्मस्वियं विभ्वक- ल्याणभावना प्रामुख्यण वरीवेति । वेदविहिते धमकमानुष्ठातुमावश्यकं यच्छरीरावेः शुचित्वं ॒तरद्विरक्षयाऽट्चिभिः साकं सवथा संसर्गं परिहिरन्नपि बाह्मणः खान्ते पर्वेषां कृत्याणमेव चिन्तयति । नाकल्याणमिति स्याश्येत्सद्सद्विवेकक्षमा मति. छया ऽब्गन्तन्यं तद्द्धिः । १२८ संध्योापासन- उपस्थानानन्तरं क्रमन्ञो गरुवन्दनं समागच्छति । गरोनिरवाधिकं माहात्म्यं वणेयितु कः समर्थः । ययपि दां पस्मगभीरं तत्परतिपादितानि तत्वान्यतीवो- दात्तानि तथाऽपि तेषां त्छानां स्वयमनुभविता शिष्यभ्यश्चानुभावयिता यो महापुरुषः स एव नने सर्वोत्तमो गृरुस्तत्साहाय्यमन्तरेण साधकत्य मतिदोबेल्ये नप- गच्छति । तत्वसाक्षात्कारो ज्ञानस्य पयवस्तानम्‌ । स एव कृकल्पनानां समृलम्‌- च्छेद्‌करं रसायनम्‌ । राच्रोपदिष्टमुदात्तं वस्त॒ सवसामान्यव्यवहारातीततया सहसाऽ नुभवपथं नाऽभ्याति । अत एवास्मिन्‌ वैदिके धर्मे ग॒रुभक्त्या अचलं दितीयं स्थानं प्रदत्तम्‌ । | यस्य देवे परा भक्तियथा देवे तथा गरं । तस्येते कथिता ह्यथ; प्रकाशन्ते महात्मनः ॥ इति सब्रोः समागमः प्रागुपात्तपुण्यस्य फर बोध्यम्‌ । सद्रुरुरश्वरस्य रश्यं रव- रूपं वतते । तस्मे श्रद्धया प्रणामकरणं वेदिकसंस्छरुतेः प्रथमो नियमः । गरवे प्रणामे कृवेता संध्योपास्तकेन स्वीयगोत्रप्रवरान्परम्परागतं वेद्‌ तच्छासां तथा नाक्षत्र स्वनाम समच्चार्यं प्रणामः कार्यः । तेन यस्य मन्वद्रष्टमहर्षः कुले स्वस्योत्पत्ति- जाता तस्य संस्मरणेनाऽऽत्मनः कृट्परम्परा कियती दघ परिपूता च वतते तस्य महूर्षेविशद्धश।णितानवृत्तिः परम्परया स्वीयररीराद्‌ कथं प्रस्फुरति ताम- प्रमादतस्तथव परिपाल्योत्तरसततेः स्वाधीनीकरणं स्वस्यावश्यं कतव्यामित्यादे; राकी. यविषयजातस्य भावना तन्मनासे कुतास्पद्‌ा स्यात्‌ । इत्थमियं मन्नदरदरूणामूरषीणां पावनतमा स्मरणपद्धातवणोत्तमान्विहायान्यस्मिन्‌ कस्मिन्नपि समाजे देशे वा नोप- रुभ्यते । अनादिसिद्धेय पद्धतिः । वासष्ठविन्वामित्रभरद्राजप्रभतयोऽस्माकं पत्ना कषयो यथा वेदुमन्ानस्मरननदात्तानुदात्तादिस्वरोपेतास्तानुस्चरुपांङञ वा यथा चा- न्तेवार्भयो<पाटयस्तथवानन्छिन्नतया<नुवत्ताऽध्ययनाध्यापनपद्धतिरासिञ्जगत्यपुव। समुज्ज- मभते । हत्थमयमद्धत्‌ः परमरमण्तयो मद्‌टप्रदुश्च संध्योपासनविधि्ठिराजते । अस्य विधेः साकल्येन यथाथ महत्व वर्णयितं मादृशः कथं शक्नयात । ये केचन भ्रद्धावन्त आरतकाः सन्ति तेषां कुत इदं यथामत्यत्पं विवेचनं कृतम्‌ । श्रति. मातुक्वासि येषां नैव विग्वासस्तेषामस्य विवेचनस्य क इवोपयोगः स्यात्‌ । तवुर्थ नैवायं प्रयत्नः । कित्वात्तिकानां मनसि केनापि हेतुना राद्रकाजाठमुत्तिष्ठेच्चेत्तस्य निरसनायायमत्पः प्रयत्नः कृतः । अन्ततः संध्योपासनमनुति्न्तु मा वा परं प्रागेक- वारं तस्य विमरण विधातव्यरतमुदिश्य राघ्रे कि विवेचनं कृतं तदवलोकनीय- मितीच्छेशष्पया इतेषु दित्राणां मनस्युद्धूता चेदपि सफोऽयं प्रयत्न. इति मंस्यामहे \ विभराः । १२९ उपसंहारे संध्योपास्तेः पारमाथिकफलप्रतिपादिकां श्रेति व्यावहारिकिफट- निदरिकां च स्मृतिमदाहत्याटं कुमः । “ उद्यन्तमस्तं यन्तं चा<ऽदित्यमभि- ध्यायन्‌ ब्राह्मणो विद्वान्‌ सक्ठं भद्रमश्रते । असावादित्या ब्रह्मति बऋह्यव सन्‌ ब्रह्माप्येति य एवं वेद्‌ । कषयो दीधसध्यात्वाद्‌घमायुरवाप्नुयः । प्रज्ञां यशश्च कीक्ति च ब्रह्मवर्चसमेव च? । इति । दयं संध्यापार्तिः पापिनां पापं क्षाट- यति पुण्यवतां च पुण्यं वधयति । तद्प्युक्तम्‌-- ^~ | यावन्तारस्यां प्रिथिव्यां त॒ विकमस्था द्विजातयः । तेषां हि पापनाद्रा्थं संध्या सष्टा स्वयमृवा ॥ पवावस्थोऽपि या विप्रः संध्यापासनतत्परः । ब्राह्मण्याच न हीयेत अन्यजन्मगताऽपि सः ॥ इति । एतावता श्रतिस्प्त्यादिभियत्फटमुपवाछतं संघ्योपासनस्य तदुपेक्षयाऽन्यतिः फलं प्रार्थ्यते ` संध्या किमथ कत॑व्यति पृच्छद्धिद्वैनोत्तमव्रवेस्तन्न जानीमः । इदं संध्यावन्दनं ज्ञानपूर्वकं कृतं चद येरत्यत्तम नतिकमाध्यासिके च सामर्थ्य समूत्पयत ते सद्गुणा ब्राह्मणस्माज प्रतिष्ठिता भवयः । तषु व्यक्तेः समाजस्य कि बहना प्राणिमात्रस्यापि. कल्याणक >। दिव्या ज्याक्तरस्ति। तादृशक्षक्तिसंपन्नस्य परुपोत्तमस्य चरणारविन्दयोर्निंखिलं जगन्मिटिन्दायमानं भवताति सुप्रसिद्धम्‌ । यः सवंथा बलवास्तदायत्तं सवमिति निविवादम्‌ । “ ।घगबट्‌ क्षत्ियबटं बह्तेजाबटं बष्टम्‌ : इति ब्रह्मनेजोहतशक्तिना विन्वामित्रण वरसिष्ठस्याग्रे स्वानुभवस्याद्रारः प्रकरदीकुतः । ` इति चिवारमरपदिर्य विरमाम क्न अतो ब्ह्मकृलात्पन्नान प्रति “` संध्योपासनं कुरत इति रम्‌ । (1 । इ. # र क $ ® ( अथ सभ्यपिस्तिपारारषटम्‌ )| ध्यायन्ते यजन्यज्ञेस्रतायां दापरऽ्चयनं । यदाप्नोति तदाप्नोति कलो संकौत्यं केशवम्‌ ॥ क्क ~~ मन्त ८ . ¢ (क के तस्य बहुभिमन्त्रभक्तियस्य जनादन । नमो नारायणायेति मन्तः स्वाथसाधकः ॥ यगप्युपनयनकालादारभ्य यावञ्जीवमहरहः कतव्यं संध्योधासनं द्विजानां वैद रहितं धम्यं कम तथाऽपि सांप्रतिक समये तदू यथाज्ञाच्चे भवितुमशक्यप्रायम्‌ । अतस्तत्स्थाने-- १५५ १६३० सध्यापासन- हरिरति पापानि इष्टचित्तेरपि स्प्रतः । अनिच्छयाऽपि संस्पष्टो दहत्येव हिं पावक; ॥ इत्यादिवचन प्रामाण्याद्रामकुष्णादिभगवन्नामोच्चारणस्यातिदेशो योग्योः न स्याक्कि- मित्यपि कचनाऽऽस्तिकाः पृच्छन्ति । तचोच्यते- सेध्यावन्दनं ब्राह्मणस्याहर्हः कर्तभ्यं नित्यं कम । तदुकरणे ब्राह्मण्यात्‌ प्रच्युतो भर्वति सः । तदुक्तं मनना- नोपतिष्ठति यः प्रा नेपास्ते यस्त॒ पश्चिमाम्‌ । स॒द्ुद्रवद्रहिष्कायः सवस्माद्‌ द्विजकर्मणः ॥ इति। नृनं भगवन्नामस्मरण सम्यगव । परं सघ्यावन्दनादि नित्यं कम कत्वा तत्कतेव्यम । न तत्सम्यमिति नित्यकमणत्याग उचितः । अथवा या नाम- र्मरणस्येवाधिकारीं तत्परं तद्रचनम्‌ । “ रमर्ण।यचरणा रमणीयां योनिमापद्यन्ते बाह्मणयानिं वा क्षत्तिययोनि वा ” इत्यादिश्चेतः प्रागपाक्तपुण्यकर्मणा ब्राह्मणकुले समुत्पतत जातायामपि यां वद्‌ ६ त॒ संध्यापासन नित्यं कम नानतिष्ठततेन भगवद्‌क्ञाया भद्कः कत हति न भवक्किम । संध्यावन्दननामस्मरणयोरुभयोरप्यु- पदेराः शाख्रेणव करतस्तत्र संध्यावन्द्‌नमङ्कत्वा केवलं नामस्मरणानुषठानं तु प्रथमं भगवदर्ञाम॒ष्ठडघ्य पश्चात्तत्करुपासेपद्रना्थं यतस्यतनं तत्पूवं पदप्रहारं विधायानन्तरं नमस्करणतुल्यमित्यवगन्त्यम्‌ । ~ ४ संध्याबन्दनान्नामस्मरणं वरमिति बदद्धिरिदं मनक्षि कतन्यम्र । यत्सध्याया मपि नामस्परणमस्त्येव । “ ऋचा अक्षरे परमे व्योमन्यर्िमिन्देषा अधिविश्वे निषहुः ” इति श्रुतेयावन्ति वेदृक्षिराणि तावन्ति ,भगवन्नामानीति संध्यां विहाय केवटनामस्परणे न कोऽपि छभः स्यात्‌ । प्रत्युत संध्याया रुपेन नामस्परण. लापो विहितकर्मत्यागश्चति द्वितं पपं सिध्येत्‌ । किचेदं संध्याषन्दने दविजा- नुदिश्य विहितो धरम॑वि्षोऽस्ति । नामोच्वारणं तु सर्वेषां सामान्यधमेः । तन धर्मविरेषाननुष्ठानप्रयक्तः प्रत्यवायः कथमपगच्छेत्‌ । तस्माद्रहिजवणमुदिर्य विहितं तध्योपासनमादौ कृत्वेव नामध्मरणे कृतं चेत्‌ “ अधिकस्याधिकं फलम्‌ ` इति समधिका मगवल्करुपा सिध्येन्नान्यथेति ज्ञेयम्‌ । असिपन्विषये भगवतो ज्ञने- श्वररय सन्तक्घिरोमणेरेकनाथस्वामिनश्च, ओवरीनामकपद्यात्मकाम्यर्थतः संस्छरृतभाषायां परिणापितानिं वखनानि प्रमाणत्वेनोपन्यस्यामः । तानि यथा- ॥ आश्रयः को न इत्येवं प्रजाभिः प्राथितत्तदा । अवादरीत्कमलोद्भूतो देवः श्रेयस्करं वचः ॥ विमर्षः ५१ विप्रत्ववणविशेष्यात्स्वधर्मं इति निश्चितः । संध्योपासनमस्माभिरनुष्टयं दिजः सदा ॥ स्वधर्मा मखरूपोऽयं कामानां परसिपूरकः । स॒ एवैको द्विजैः सेव्य इत्याह कमलासनः ॥ समग्रभागभरिते स्वधर्मे निरताः सदा । वत्वं यद्वि विप्रन्द्रा नो द्रक््यध्वममडगलटम ॥ आधारः स्वीयधर्मोऽयं मरोहास्यक्तो दविजर्यदा । लुम्पय॒ः सर्वं आनन्दा दीपैः सहं यथा प्रभा ॥ ष्वधमव्यागिनं कालो दण्डयेदनिश्शं मकम्‌ । पोरोऽयमिति सर्वस्वं हरेदपि च तस्य वे ॥ तस्मात्पाण्डव केनापि स्वधर्मो नैव हीयताम्‌ । कित स्वत्पिना सेव्योऽयमेका शैव तारकः ॥ विशेषेण कृठे वप्रे जन्मोत्तममिद्‌ं बुधाः । आहस्तत्सहजं निव्यक्रमं बह्म परं स्मृतम्‌ ॥ तत्र स्थितस्य विप्रस्य संध्योपासनमिष्यते । त्रिकारं तेन तस्य स्यादुपात्तदुरितक्षयः ॥ वेदुत्रयीसारभूता गायत्री यस्य वक्त्रणा । देवानां देवतं स स्यान्महत्तामियतीं रमेत ॥ ब्राह्मणस्य हि हृदरपद्रे नूनं नारायणः स्वयम्‌ । वदृरूपी स्थितस्तस्मात्विलोक्यां धन्य एव सः ॥ यद्ेहे नाण्वपि ह्यहः संध्योपासनतः किट । तदब्राह्मणः पण्यम॒तिंरित्याह भगवान्स्वयम्‌ ॥ वेदोदितानि कमणि साधूनां पुरतों ह्यहम्‌ । बरवीमि व्मभूतानिं संङाणुध्वं समाहिताः ॥ एकस्माद्‌ ब्रह्मणो दहाज्जाताः सवै इमे जनाः । भागिनः पृण्यपापानां चतुधा हि विभाजिताः ॥ तकारामो ऽ्रवीयावदुन्भनस्त्वं स्थिरं भवेत्‌ । ताबत्सर्वेऽपि विधयः पालनीयाः प्रयत्नतः ॥ १६९ धम- ह्येवं द्विजोत्तमः प्रत्यहमनषटेयस्य संध्यावन्दनधर्मस्य जयजयकारः श्रीज्ञानवप्रमुखं- भगवद्धक्तोत्तमेरपि कृत इति संध्यामङृत्वा कतेन नामस्परणेनेष्ठसिद्धः कृतो न स्यादित्य्याः शडू(यारतेषां महात्मनां वचनरनिवरत्तिः स्यादिति दढं विश्वासः । इति रामर । ध © ®> © ८ ( अथ धरमविपदः ) | विकाद्धज्ञनदेहाय विवदीदिव्यचक्षुषे । भरेयःप्रा्तिनिमित्चाय नमः सौमाधधारिणे ॥ गीष्पद्रकुतसंसारागाधपाथोधिपादुकम्‌ । वन्दे श्रीककराचाथ सच्चिदानन्द्‌विग्रहम ॥ कक _ न, वियागुरुून्नमस्करत्य पितरं कुटुदृत्रताः । ५ भ. दररोयाम्यहमार्येभ्यो योग्यं धमंप्रदीपकम्‌ ॥ ॐ ० ॐ नमो भगवते धर्माय । ॐ चत्वारि शङ्का यो अस्य पादा द्वै रीषं सप्त हस्तासो अस्य | त्रिधा बद्धा वृषभो रोरवीति महो देवो मत्य आविवेश ॥ ( कण सं अष्ट ३ अ० ८ व० १०) । अस्य---; वषो हि भगवान्धमः ख्यातो लोकेष भारत › इति भगवद्व्यास- वचनोपबंहितस्येतन्मन्याभिधयस्य वृषभात्मनो यज्ञदरानतपोरूपस्य धर्मस्य चत्वारि शाङ्गाः-धमी्थकाममोक्षाः ˆ कुविन्मां गोपां करसे (ऋ० सं अ० अ० व°) इति श्रतिसिद्धाः । अस्यां श्रता-माम्रषिं करु मां घनादयं मां राजान, मामम्रतं च कुविंति देवेन्द्रः प्राथ्येत । तज क्षिं कतित्यनन धमास्यः पुरुषाः सूचितः । एवं धनादयराजाप्रतदाब्देः कमेणाथकाममोक्षाः सृचिता इति बोध्यम्‌ । त एते धर्मा दयश्चत्वारः पुरुषार्था मानवमात्रेण श्रयणा्दैत्वाच्छरद्धणीत्युपचर्यन्ते । अयः--श्रुति- स्म्रपत्तिशेष्टाचाराः । पादाः-गमनसाधनपादस्थानीयाः । धर्मन्ञानाथत्वात्तेषा मित्यर्थः । दे-प्वत्तिनिवुत्ती अभ्युदयनिःश्रेयसपये । इीषि-सकलगाव्रप्रधानशिरःस्थानीये । इत- र पेक्षयोत्तमत्वात्तयोः । उत्तमां रिग शीषंमित्युक्तः । सप्त हस्तासो अस्य- विमर्षः । १६६ ध्याकराणाद्वीनि षडङ्ानि न्यायादिद्रनषटरक्र च मिलिता सत हस्ता इव हस्ताः। त्निंविचकित्सतया ग्राह्यत्वाद्धर्मस्येव्यर्थः । विधा-पिभिः प्रकारः कर्मापासनाज्ञानैः | बरद्धः-मयादितः । अमर्यादितोऽप्यधिक्रारितारतम्येन कूपलमिः प्रत्नैराचार्यैमय- दित इवेति यावत । वघभः-सतां मनोरथान्‌ वरिता । रारवीति सत्यं वद्‌, धर्म चर, इत्यापो कृरुते । एवंरूपो महो-महान , श्रेष्ठतमो देवो घ्मार्यः । मत्यान्‌-मानषान्प्रति । आविवेश प्रविष्टो बभृव । उत्पत्तिसमय एव । ˆ तत्सृष्ट्वा तदेवानुप्राविशत्‌ । स धर्मे स्यस॒जत ` । सहयज्ञाः प्रजाः सृष्टा प्रोवाच प्रजा- पतिः । अनन प्रसविष्यध्वमेष वोरस्ित्वष्टकामधक्‌ ॥ इति श्रतिस्प्रतिभ्याम्‌ । अनन मन्तण धर्मस्य परुषाथचतष्टयान्तगतत्वेऽपि स्वतरत्रितयेकनिद्ानत्वं षडड्- दिभिरेवानाहायाप्रामाण्यज्ञानानास्कान्दतानिश्वयगम्यत्वं श्रत्यादविप्रमाणकतै सकलकाभदु- घत्वं मानुषाधिकारित्वं सहजत्वेनानाद्त्वं च सूचितं भवति । अथह निखिलाऽपि जीवनिवहः स॒खं तत्साधनं चानुकृटतया गरहस्छद प्तय, दुःख तत्साधनं च प्रतिकृटतया जानंस्तनिवत्तय चाहानि प्रयतमानः समुपषभ्यते । तदुक्तं संक्षेपशारीरके-- दृह जगति ह सवं एव जन्त॒निरतिशयं सखम॒त्तमं ममास्त । क्‌ कय उपरमत॒ तथापघातरूपं विषयजदुःखमिति स्पहां करोति ॥ इति । तच्च तच्च नर्ते धर्मादाप्यते निवर्तेत चेति श्रतिस्परत्यायलोकिकप्रमाणोप- दिष्टतपञायनष्ठानोद्धतदिव्यमातिवेभवानां सांप्रतिकानां च सुसृक्ष्माथांवधारणपद्रूनां निर्म © १ # त्सराणां विदुषां घण्टाघोषः । तथा हि-हविभिंरके स्वरितः सचन्त सुन्वन्त एके सवनेष सामान । शा चीर्मदन्त उत दक्चिणाभिर्नजिह्यायन्त्यो नरकं पताम ॥ इति। सस्य मन्त्रस्यायं संक््पोऽधः- एके सत्परुषा हविर्भिः करुणापारावार पर पश्वरमचन्तः, अपर विद्वांसः प्रातरादिसवनेषु सोमरससाध्येन्द्रादिदेवताकयागं निर्वर्त- ` क यन्तः, अन्ये पनद्रक्षिणाभिगवाद्िभिः कतृन्‌ दषण कृवन्तोऽस्मााकादुन्नततमं स्वगं 9 [अ न सुखे च प्राप्नुवन्ति । उन्नतिभाजी भवन्तीति यावत्‌ । जिह्यायन्त्यः पापमाचर- [शे रन्त्यः प्रजा नरव नीचगति नारस्मिन्रमणमत्पमप्यस्ति केचिदिति निरुक्राभिहितं ~ दुःखबहुटप्वनतिस्थानं गच्छन्तीति । अनेन मन्त्रेण विस्पष्टमेव धमानुष्ठानस्य सुख- [ ऋ हेतत्वमघमचरणस्य च दुःखेकनिदानत्वमभिहितम्‌ । रातपथन्राह्मणे--पचैव महाय- ्ञास्तान्येव महास्त्राणि । भ्रतयज्ञो मनुष्ययज्ञः पित्रयज्ञो देवयज्ञो ब्रह्मयज्ञ इति । १२४ धम- ते वा एते अहरहरनृष्टेया नेनसाऽऽग्हिष्यत इति । यजरवदेऽपि--धरमो विश्वस्य जगतः प्रति । लोके धमिष्ठं प्रजा उपसर्पन्ति । धर्पेण पापमपनुदति । र्ध्मे सर्व प्रतिष्ठितम्‌ । तस्माद्ध परमं वदन्ति । इति । » ^ मनुरशरती- एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । हारीरेण समं ना सबमम्याद्धे गच्छति ॥ ्ुतिस्मत्यादेतं धममनुतिष्न्हि मानवः । दृह कोतिमवाप्नोति प्रेत्य चानुत्तमं सखम्‌ ॥ धमस्थानापियं धात्री कृतमचापभुज्यते । वेदिकः कर्मयोगश्च पावनः प्राणिनापिह ॥ इति । विष्णापराणे- उत्तरं यत्समद्स्य हिमाद्रश्वेव दक्षिणम । वर्ं॑तद्धारतं नाम भारती यञ संततिः ॥ कमभूमिरियं स्वगमपवर्गे च गच्छताम्‌ । तियक्त्वं नरकं चापि यान्तातिः पुरुषा मुने ॥ इति । भतरिवसिषव्यासस्मतिषु- ये व्यपेताः स्वधर्मेभ्यः परधर्मे व्यवस्थिताः । तषां शास्तिकरो राजा स्वलोकं महीयते । आलोख्य स्वशाख्राणि विचार्येवं पनः पनः । इदमेकं सुनिष्पन्नं नान्यद्धर्मात्सुमङ्कलम्‌ ॥ ऊर्ध्ववाहृषिरोम्येष न च काश्वच्छरुणाति म । धमादथश्च कामश्च स किमर्थं न सेव्यते । कुमयः किं न जीवन्ति भक्षयन्ति परस्परम । परलोकाविरोधन धर्मे कवन स जीवति ॥ इति । तथा महाभारते शान्तिपवणि त्र शके प्रति पितुम्यासमहर्षरुपदेशस्य संक्षे- पतोऽनुबादः- महापदानि कृत्थत्ने न चाप्यवेक्षसं परम्‌ । चिरस्य मत्युकारिकामनागतां न बध्यसे ॥ पुरा जरा कलेवरं विक्री करोति ते । जलाद्रूपहारिणी निधत्स्व केवलं निधिम्‌ ॥ विम: । १६५ पुरा शारीरमन्तको भिन्त रोगसायकेः । प्रसद्य जीवितक्षये तपो महत्समारभ ॥ पुरा कुसंगतानि ते सुहन्मखाश्च शत्रवः । विचालयान्त दृरोनादघटस्व पुत्र यत्परम्‌ ॥ धनस्य यस्य रंजतो भयं न चास्ति चोरः । मृते च यन्न मुश्रति समाजयस्व तद्धनम्‌ ॥ न पत्रमातबान्धवा न संस्तुतः प्रियां जनः । अनु्रजान्त॒ संकटे ` बजन्तमेकपातिनम्‌ ॥ यदैव कम केवरं पररा कृतं इभाङ्भम्‌ । तद्र पुत्र यौतकं भवत्यमुत्र गच्छतः ॥ हिरण्यरत्नसेचयाः श्ाभाङ्चुमन संचिताः । न तस्य देहसंक्षय भवन्ति कायसाधकाः ॥ म॒ पुत्र शान्तिरस्ति ते इभाङमस्य कर्मणः । न॒साक्षिको~+ऽत्मना समा नणामिहास्ति कश्चन ॥ गता अिरष्टषषता भ्रवाऽसि पश्चविराकः । कुरष् धम्मसेचयं वयो हि तेऽतिवतते ॥ इदं निदृशेनं मया तवेह पुत्र संमतम्‌ | स्वदशनानुमानतः प्रवर्णित्ं कुरुष्व तत ॥ धर्म पुत्र निषेवस्व सह तीक्ष्णो हिमातवौ । क्षत्पिपासे च वायुं च जय निध्य जितेन्द्रियः ॥ धर्माय येऽभ्यसूयन्ति ब्रद्धिमोहान्विता नराः । अपथा गच्छतस्तषाम्रनुयाताऽपि षीद्रयते ॥ धे त॒ तुष्टाः श्रतिपरा महात्मानो महाबक्ाः । धम्य पन्थानमार्ढस्तामूुपासस्व पच्छ च ॥ रेपतन्देहजालानि कदाचिदिह भूमिषु । मानुष्यं मते जंन्तुस्तत्पुत्र पिरय ॥ संचिन्तितश्वाप्युपसेवितश्च दष्टः श्रुतः कथितः स्ततो वा । स्थणि पापान्यपहन्ति धर्मो निशातमांसीव सहश्चरर्मिः ॥ ^ मनयो + अत्राऽऽत्षादाकारस्य हृस्व इति भाषि । धम- तस्मात्सर्वात्मना धर्मं नित्यं तात समाचर । मा धर्मविम॒खः प्रेत्य तमस्यन्धे पतिष्यक्षि ॥ इति । व।त्मीकिरामायणे श्रीरामस्याक्तिधमविषये-- तेनैवमाक्ञाय यथावदु्थमेकादयं संप्रतिपय विप्राः । धर्मे रता; सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ॥ धर्म चरन्तः सकठं यथावत्कादक्षन्ति लोकागममप्रमत्ताः । अहिंसका वीतमलाश्च लाके भवन्ति पृज्या मुनयः प्रधानाः ॥ सत्यं च धमं च पराक्रमं च भृतानुकम्पां प्रियवादिता च ] द्विजातिदेवातिथिपृजनं च प्रन्थानमाहुशखिदिवस्य सन्तः ॥ अकुहः श्रदधानः सन कार्याकार्यविचक्षणः । कमभूमिमिमां प्राप्य कतव्य कमं यच्छभम्‌ ॥ इति । भगवद्वीतास्वपि- क्षिप्रं हि मानुष लोके सिद्धिभवति कर्मजा । स्वे स्वे कंभण्यभिरतः ससिद्धि लमत नरः ॥ यज्ञो दानं तपश्चैव न त्याज्यं कार्यमेव तत । ० + ५, क यज्ञो दानं तपश्चेव पावनानि सर्नीषिणाम्‌ ॥ इति । तथया- ५ र्थ ८, न~ ध यद्रृरूप्यमनथतां विकलता नाचे कटं जन्मता द्‌रिदुव्यं॑ स्वजना यत्पसिभिवो मख्य परप्रेष्यता ॥ वृष्णाटाल्यमनिवतिः कृरयनं कृखी कृभोजं रुजः । व्यक्तं फं हश्यत ॥ कि र सवाः पापमहीरुहस्य महतं तद्रपसीत्ये त--यन्नागा मद्गण्डभिन्नकरटार्तष्ठन्ति निद्राटसा दारे हमविभूषिताश्च तुरगा हेषन्ति यद्‌पिताः । वीणविणमुदङ्गक्च ङ्खपटहेः सुपश्च यदबोध्यते । तत्सवै सुररोकराज्यसटहशं धम्य विस्फुर्जतप्‌ । धर्माज्जन्म करे रारीरपटृता सांभाग्यमायुर्धनं धर्मेणेव भवन्ति निमलयसावियामहौ<्पव्‌ः । आरण्येषु महाभयेषु सततं धर्मः परायते धमः सम्यगुपाश्रितो हि भवति स्वगापवगप्रदुः ॥ इति । विमर्शः | १६७ शक्रनीतावपि-- धर्मतत्वं हि गहनमतः सत्सवितं नगः । श्रतिस्पतिपराणानां कम कुयाद्विचक्षणः ॥ द्रशधर्मा जातिधर्माः कलधम; सनातनाः । मनिधर्माश्च य धर्माः प्रायोना नृननाश्च ५ ॥ प्रत्यहं द्रादष्टश्च शाखरटषेश्च हेतिः , जातिजानपद्रान्धमञ्छिणिधमांस्तथव च ॥ समीक्ष्य कृटधमेश्च स्वधम प्रतिपाटयत्‌ । एवमनः शभ याति पज्या भवति मानवः ॥ वाताजविज्रममिद्‌ं वसु्धाधपत्यमापातमात्रमघदा व्रिषयापभागः | प्राणास्त्णाग्रजलनिन्दुसमा नगणां धम; सखा परमहा पर्ल(कयान ) इति । इत्थमिष्टानिष्प्रप्िपरिहरोपायतया यतः श्रत्याद्धिष तत्र तच ससंस्तवा धर्मा पदेशा दरीदश्यत ततां दैश्कालायविराथन स्वस््रापिक्रागयनुसारत। मनष्यमा> यथोक्तः धर्म समाचरदित स्वधां द्रुत्याद्रवचसां समुद्रतार्था बाध्यः । अन्रदुमदघेयम्‌--एतावता प्रमाणानचयन यस्य हि संस्तवे उपदर्शितः ५६ वता परतस्तस्यव भृगधतः सनातनतदिकथमस्य [सनाय मधच्छन्दःप्रभतया वैदरि- ककषयः ' अग्निना ` हइत्यादानि गमाराथसहन्धानि स्तातञघ्चाण जगुः | मरात्स्थानीया ‹ सत्यै उद्‌ । ध चर ` इत्यादिश्रपरपि त५य।पदिदश । वेद दितमहिमा भगवरान्मनुरपि तमव प्रामनुभ्रतं सस्मार । पराशरयाज्ञवत्कभतसिष्ठस्यास- मुख्या अन्व्रह्मषयस्तमेवास्मरन्स्मतिवाक्यः । मूनिप्रवरा वदेन्धास्त व.पाटुतया तस्यैव याथातम्यावगतये महाभारतसदृक्ष(मतिहासं प्रणिनाय । परणगसस्येव महस्त सक्थापवार्गितं तत्र तच । सद्ाचार।ऽप्यनपमव महाभागं धम गाचग्यति श्रहधानर- शाम । अज्ञाननाऽऽत्मसात्करतानां जन्तूनां च क्षरु> टायतुं नर्वावाद्धः कपिटप्रनि ्मुसैरमहात्मामिः स्वीयसाख्याद्विदक्नषु यदूटोकिकं तत््माविष्छरत लोकरा्तरेण मति. वैभवेन तदप्यस्येवान्ततः स्वरूपावब्राधायत्यवन्तव्यम्‌ । यद्‌] त्वनीश्वरवादिनां चावकप्रमृतानां नास्तिकराना केणमधरमनानुसारणेदं धमे. प्राणे भारते वर्ष नास्तिक्यनाधमाखरणं नातिक्रामति स्म, विल्तप्रायचिन्मीमा- सय निव।णमप्यरमवदचतनावस्थं रान्याक्रार लाकर चत, तद्रा लरतरनखर- £ क्न क [:टविदारितमत्तमतेगजगण्डर्मिदिः केसरीतव्राऽऽाटसेन्यासं भगवाज्चश्रीङकर्‌; 4८ धर्म- ध स्वायदिन्यसरस्वतीप्रभावण प्रमाणादिपरिपृतलोकात्तरट्खपारवेन च वादिदिग्गजान्क- दिरधीकान्विधास्यन्निममासतुहिमाचह भारतप्रदेशमान्दाटयामास तद्वप्यास्मन्वोद्के धमे पञ्चजनपुञ्जं प्रवतयितुमव । यच्चाविच्छिक्नपारम्पर्काणि चतुदरिष्चु चत्वारि धमपी- ठानि संस्थापयामास; समस्तसुरवन्दपृजितपाद्‌ाराविन्दाः श्रीमच्छकरमस्करीन्द्रास्तदप्यस्यव धर्मस्य क्चमायत्येतन्न मातिपथापेतं विधेयं धमपीटान्यनवकाशानि कुर्वद्धिरिदानीतनेराचथः । सांप्रतमपि यत्समथरामदासप्रमुखं चिर स्मर्तव्य साघवन्दरं भगवद्धजनमेवोत्तम ईरा- त॒ष्ट्यपाय इति दास्रोधादिभिग्रन्थरत्नः प्रतिपाद्रयामास तद्रप्यस्यैवाऽऽधधर्मस्य परि- त्राणायेति विज्ञेय उञ पतिपदमटंक्वद्धिभृपारेरिति । इत्थं चिराय सवः सर्वथा संसवितस्यरवरूपान्नार्तिरिच्यमानस्य महाभा- गस्यहिकाम॒ष्मिकाथसंदोहदोग्धयवमस्य दिडमात्रस्वरूपावगमार्थं प्रयतामहे-- प्रमरासष्टऽस्मिन्सुरासुरषिमानवपञुपाक्षिस्थावगदिमद्राभिन्न चेतनाचतन जमति कश्चन सुखी कश्चन दुःखा कोर्प्युभयवान्नभयवानपरः । कश्चन रागी कश्चिरच विरागी कंश्चिदुदरासानः । शाश्वतः कारप्यह्ोश्वतः कश्चित्‌ । स्थिरः कार<प्यर्थिरः कश्चित्‌ । कश्रिद्रपष्ठचचतन्यः काऽपीषत्स्पष्टचतन्यः सुसपष्टचतन्योऽपरः । श्रीमान्‌ ४9 र्का ध।मान्मृखे। व्यद्धाऽव्यङ्क इत्याद्‌याऽसेस्याता विचित्राः प्रकाराः परिहश्यन्ते । प्रतिपदमनभूयमानमिद्‌ वैविध्यं यस्मात्कायं तस्मात्सहेतुके तदित्यवकष्यं वाच्यम्‌ । नहि विना कारणं का^।त्पत्तियुक्ताऽनभता वा कर््राचत्‌ । अन्ततः कोऽप्यवि- ज्ञात कारण पयवस्यतीति नाविज्ञातं विपश्चिताम्‌ । तच्च कारणं विचित्रमेवाद्धी- कृतव्यम्‌ । इतरथा कायवचिञ्यानपपत्तः । नहि शद्भुभ्यस्तन्तभ्यो विचित्रवर्ण; पटः स्वभावत उत्पन्ना टृष्ट्वरः । तद्क्त-- वच्य च समस्य न ; इति । स्थितं चैवे किं तदच कारणं टृष्टमहष्टं वति विमर। हृष्टस्याऽ््ु विनाकि- त्वात्काटान्तरोत्पयमानसुखदुःखहेतुत्वासंभवेनादृएमव धमाधमौस्यं पण्यपापाख्यं वा ्रत्यादिप्रमाणारद्धं वेचिच्यस्य निदानामिति वाच्यम्‌ । ‹ रमणीयचरणा रमणीयां यानिमापयन्ते । कपूयचरणाः कपूयां यानिम्‌ । पुण्यो वे पण्येन कर्मणा भवति पीप: पपन ° इति श्रतः । ' दृष्टश्चायं जन्मनव प्रतिप्राण्युच्चाक्व उपभोगः प्रविमज्यमान जाक्रस्मिकत्वासभवादनुश्शयसद्धाव सूचयति यथा पजन्यात्साधारण. कारणादत्पन्नानां तीहियवादीनां वैषम्य तततरद्ीजगतान्यवासाधारणानि सामर्थ्यानि करणानि भवान्त । पएवमन्वरसहना देव तयद्भमनभ्यादिप्राणिनां तेषघम्य तत्तज्जाव गतान्यवासाधारणानि कमणि कारणानि भवन्ति । अतः सज्यमनप्राणिधमपेक्षा षमा सृष्टिः " इति रारीरकभाष्याच्च । विपर्शः | १६९ नन॒॒वस्तुस्वभवेनेवोपपत्त सुखदुःखादिवेचिश्यस्यारं धर्माधरमास्यिन कर्मणति चेभ्न । विकत्पासहत्वात्‌ । तथा हि-यं हि कार्यवेलक्षण्यहेतं स्वभावं नरूषे स किम काकारोऽनेककारो वा । आगे कार्यवेचित्यानृपपत्तिः प्रागुक्ताऽनुसंधेया । द्ितीये त॒ कस्मादनेकाकारत्वं तस्येति वक्तव्यम्‌ । सर्वेषु हि हश्यमानपदाथष॒ कायका- रणभावनियमदशनादाकस्मिकवादोऽनुभवविरु स्तच्छ एव । अतः सर्वानुभवसिद्धका- वेचिच्यण कारणवैचिञ्यमकमेनाप्यङ्ीकतव्यम्‌ । यरा स्षित्यङ्ककुरादिभिगस्मत्करत्य- $ साध्येस्तत्कारणमीश्वरः सिध्यति तथाऽस्माभिरनभयमानेः सखदुःखाद्विभिर्धर्माधर्मादपि सिध्यतः । अत एवोक्तं भारते- सावरणं राजतं वाऽपि यथा भाण्डं निषिच्यते । तथा निषिच्यते जन्तुः पृवकमवकानगः । नार्बौजाज्जायते किचिन्नाकरत्ा स॒खमेधने ॥ सक्रृतेविन्द्‌ते सौख्यं प्राप्य द्वहक्षयं नरः । चक्षुषा मनसा वाचा कमणा च चतुविधम्‌ ॥ कृराति याहं कम ताटश्षं प्रतिपद्यते । इत्यादिना पर्वक्रुतकर्मानसारमनमाधमजन्मप्राप्तिवेर्णिता । नाबीजादित्यनेन च कार्णं वरहाय कायत्पित्तिजल्पः सतरां विध्वंसितः । अयमेवार्था गोतमीदृष्टन्तेन निःसंद्विग्धमुपदिष्टस्तत्रव । तथा-गीतमीनाम्नी काचन बाह्मणी सरपद्रष्टं स्वपत्रे वीक्ष्य तत्रते भृशं विलपन्ती केनचिल्टुन्धकरेन बदृध्वाऽऽनीतं ते सर्पं जहीति महुरुस्यमानाऽपि तस्य वधं नाङ्धमे चकार । सरपाऽपि नाहं वधकर्ता कुठार इव च्छिदिक्रियायामस्वतन्त्रो ऽहं म॒त्युरेवात्र कारणमित्यत्रवीत्‌ । अथ मत्यः प्रादुभूय कारपरतन्त्राऽहमित्युवाच । ततः कलोऽप्यागत्य नाहं स्वात- व्येण हेतुः कित्वस्य कमवित्याह- - यद्रनेन कृतं क्म तेनासौ निधनं गतः | विनाश्हतः कमस्य सर्वं कमवजा वथम्‌ ॥ यथा छायातपौ नित्यं ससंबद्धा निरन्तरम्‌ । तथा कर्म च कर्तां च संबद्धावात्मकमभिः॥ इत्यादिना । नन॒सथेवं प्राकक्रतकर्मणेव हभमडभं वा प्राप्यते मानुषेणाटं तहिं पुरुष- प्रयत्नेनेति चेन्न । यतः प्रारम्धस्यापि तत्तदबुद्धयादिचेष्टादिभिरव फलनिष्पाद्‌कल्बं नेतरथत्यनुभवः । नहीश्वरः सर्वेषां कारणमिति भास्करोदुयमन्तरा सुप्रभातं तनोति । १४० धम- अनमन्तरेण वा म्प द्यति तद्वदेवेदं द्रष्व्यम्‌ । परुषे हि द्विविधं प्राक्तनमेहिकं चेति । तच प्राक्तनं प्रारम्पमैहिकं ख ॒पुरधकार हत्यच्यते । उक्तभास्करोदयादिदृष्टान्तन प्राक्तनस्येहिकपिक्षत्वदरहिकेन ज प्रात्तनान्यथाभावस्य तत्र तत्र बाहूल्येनोपल्म्भात्पम्षकारः श्रेष्ठ इति निश्ची. यते । तदुक्तं वामिष्ठे रमायण-- प्राक्तनं चेहिकं चति द्विविधं विद्धि पौरषम्‌ | प्राक्तनं चरिकिनापडश् परषार्थून जीयते । यत्नवाद्धरहदाभ्यासः प्रज्ञोत्साहसमन्विततः । पिगवाप्पि नियन्त केव प्राकृपरिषे कथा । स।धुपटिष्टमाण यन्मनाद्धविर्च्टतम । तत्पारुषं तत्सफर्मन्यदुन्पत्तच्ेष्ठितम्‌ । राभन पारपरणा<शह्ु अभमासाद्यते फ़लम्‌ । अडाभेनान्नभं नित्य दैवं नाम न किंचन । मृदः प्रकल्पितं दैवं तत्पगस्त क्षय गताः ॥ प्रज्ञप्त पोरुषाथन पदमृत्तमतां गताः ॥ इत्यादिना । ततः सिद्धमिदं धमोधर्मास्य क्र्मेव टस्यमानवच्व्यस्य कारणम्‌ । न स्वभावरादिकं किमपीति । अत्रदं ब।ध्यम-- सकटजगन्नर्माता हि भगवानीश्वग लल्य्या सवै निर्माय सहेव धर्मण मत्म मसर्जति श्रयत । तन मानप्टविक्ञेषसिद्धन्रथमव धर्मोऽवतीर्ण इति गम्यत । ' महा दपा मर्य आश्व इत्यस्य हि मनृष्यान्प्रविष्टा बभू- वेत्यर्थ निरस््तकारः प्रद्वर्नेतः । ग्क्तम्वेतत । सर्वष्वपि हि भगवत्सष्टेषु चत- ननाचेतनमावेष मनष्यः शआष्ठतम इत्यविवाद्रम । यता लोहपथे सुखमपविष्ठः शुद्र कीटको ऽपि चघनगम्भीर वनिं कुर्वश्वण्डतरग्हसा सविधमापतन्तं धृमकटं विज्ञाय सरिति ततापसत्य प्राणाररक्षति । स कटः श्ुदधादपि क्षद्रतग<त्यल्पतगोऽ्याघा- तस्तस्य विनाज्ञायरालम्‌ । तद्धमयानं त्वद्विकल्पवपुमहत्तग्या च शकन्या समनिि- तम॒ । अथापि तव कीटकृण्ट एव॒ विज्ञयश्रिया माल्या समप्यत । तत्कृत इति ेत-- महदपि तयानमचतनं लचुतराऽ्पि कीटकश्चेतन इत्येवात्तरम्‌ । लषुरप्ययम- नन्तस्य सवगस्य चतन्यरयव विस्फालद्धः । तदेव चतन्यं कारटदेहंऽशत आवि- भूतमिति यावत्‌ । ययपि तदय्यानमितस्ततः स्पन्दतेऽथापि तन्निमाता तत्रया नि- जीवा शक्तेनियन्त्रिता तदनृसारमेव तद्गतागतं कुरुते न स्वातन्व्येण । नैव विमशः । १४१ तत्तदतिक्रभे किंचिदपि शक्तम । चेतनो जन्तस्त॒ तद्विरक्षणः । सख स्वामिः त्नीशानिहितां ज्ञानन्चक्तिमुपयोक्तं समर्थः । अतः स्थं किंयन्मात्रा च चेष्टा विभ. येति निश्चत तथा यतितं च स्वतन्त्रः सः । न त्वचेतनं भूमयानं तथेति परतन्त्रं तत्‌ । तत्‌ः स्वप्राणत्रिधातिन्या राक्षस्या शक्त्या समन्वितमपि धृमयान- पेक्ष्य कीटकोऽपि ्रेष्ठतरश्ेत्तहिं समस्तज्ञानकरणोपेतः सुविस्यष्टचेतन्यो मानुषस्त- तोऽपि श्रेष्ठतम इति किमु वक्तव्यम्‌ । तदस्य मानुषस्य तरितरभ्यः सर्वेभ्यः श्रेष्ठत्वं केनारेनत्यस्य मीमांसा सनातनधर्मगन्थेष यथा कूटंकष। पर्टिश्यते नैवेतरत्र तथो- पटभ्यत । तखतस्तद्रधिगम एव धर्ममहातरोर्मख्यं बाजम्र । अस्य विमर्शो यसि- न्ध्म सप्रपञ्चमनहितस्तच्रविद्धिमहात्पभिः स एव धमंप्रासादा मृतः पृतश्चिराय भ्रयसे जागर्तीत्यव्धयं विज्ञैः । ˆ सहयज्ञाः प्रजाः सृष्ट्वा 2 इति मगवद्रचनात्पश्चजनोतपत्तिसमकाटमेवं धर्मां जनिमापेत्यतरितथं यथा, तथा मानुषष्टविकेषसिद्धश्यथमेव साऽवतीण इतीदमपि सत्य॑विहाय न वरं याति । प्रजेोत्पत्तिकाल एव तासु प्रजासु धमप्रवतिः सूक्ष्मतया ५ऽविभेतेति भगवद्चनार्थः । यत्र हि मनुष्यास्तित्वं तत्र केनपि रूपेण थम॑सत्ता वतत एव । गभेस्थः रिङ्ुनवमे मासि सवाङ्गपरिपणः सन्पर्वजातिं तत्कारकं भाम कर्मच स्मृत्वोा- नानायोनिसहस्नाणि ट्वा चैव ततो म्या । आहारा विविधा भक्ताः पीता नानविधाः स्तनाः । मातरो विविधा दृष्टाः पितरः सुहृदस्तथा । मरतश्चाहं पुनजातों जातश्वाहं पुनम॑तः ¦ यन्मे परिजिनस्यार्थे कृतं कम हाभाञ्युभम्‌ । एककी तेन दद्ये<्हं गतास्ते करभोगिनः ॥ यदि योन्याः प्रमुच्येऽहं तत्प्पये महेश्वरम्‌ । अद्ाभक्वयकतारं फलमक्तिप्रदायकम्‌ ॥ यदि योन्याः प्रमृच्येऽहं तत्सांख्यं योगमभ्यसे । अङाभक्षयकतारं कृलमक्तिप्रदायकम्‌ । यदि योन्याः प्रमुथ्येऽह ध्याये बह्म सनातनम्‌ । इत्यायालचयतीति श्रुयते । अतोऽपि धर्मवृत्तिरुत्पत्तिसमकारमेव सिद्धति भ्यक्तं विज्ञायते । सष्टिसमगे देवेयन्ञा अनुष्ठिताः । " तानि धर्माणि प्रथमान्यासन्‌ ` इति १४२ धर्म- पोरुषे सूक्तेऽपि श्रयते । अतः साकं -मानुषोत्पत्याऽवतीर्णस्तसिमन्प्विषटश्च धर्मः कस्म प्रयोजनविशेषायावतीर्णं इति सय्प्यादावालोचनीयं तथाऽपि तघ्प्व केनरिने- तरेभ्यः प्राणिभ्यो मनुष्येषु वेरक्षण्यं तदेव विमरश्यम्‌ । यतस्तस्य वेरक्षण्यस्य धमवृततश्च हढतरः संबन्धो ऽस्तीत्यदधृतप्रमाणिभ्योऽवगम्यत इति । यो हि प्श्वापरप्राणिष मनष्येष च स्पष्टं भेदा हश्यते स तत्तदवयवसं. स्थानप्रयक्ताकारवेचिञ्यमाचनिमित्तको नान्यहतुक इत्यापाततो ज्ञायते । यतः पश्वा- दयः स्वेः स्वैरवयवर्याः क्रियाः कर्वन्ति ता एव मनुष्यस्तेरवयवेकिदिधाति । आहा रनिद्रभियमथनादयो विकाराः समाना एवाभयषाम । सत्येवमीक्सृष्ट॒प्राणिनिचये मन॒ध्य एव स्वत्तिमि इति प्रत्नेराधुनिकंश्च विज्ञेयदेकवाक्यतया जोघष्यत तत्क- स्मात॒ । उच्यत-वाल्यादीन।मवस्थानामाप सवप्तमत्वे ‹ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बद्धिमत्स नराः श्रष्ठाः ` इति भग्वता मनुना संकथितस्य काऽथं॑हइत्याटाचिते विशिष्टबद्धश्ञारित्वमेवेतरेभ्या वशिष्त्रं मनष्येष्विति जायत । पश्वादविष तन्नापलभ्यत । मनुध्यष्येव तद्रीहश्यत इत्ययमेव तषां महिमा विराजतेतराम्‌ । क नन॒मनुजतरष्वपि जन्त॒ष॒बद्ध्या भाव्यमिति प्राणितच्वविदं वचसाजरग- म्यते । तथा “ प्राणिनां ब्रद्धिजीविनः ` ` बद्धिमल्स नराः श्रेष्ठाः ` हत्यवं मनुभाषितमपीममेवार्थं द्रदयतीति चत । बाढम्‌ । अथापीष्टकार्यानिष्पत्यथ सहेतुके साधने विनियोजकङक्तिहिं मानवबद्ध्विराषः । इतरत्र प्रायः प्रयोजनानुसंधानरहिताया बद्धरुपलम्भः । मानषाणां तु काऽपि क्रिया प्रयोजनञ्चून्या नोपलभ्यते । ‹ प्रयो- जनमनदिश्य न मन्दाऽपि प्रवते ` इत्यतद्रचोऽप्येतमथमुपोद्रलयति । तस्मास्- योजनविशेषमुदिर्य कार्यकरणप्रवत्तिसामर्थ्य॑मानवमतेर्वेजात्यम्‌ । तथा हि--इन्दरियेरिषठ कय॑ साधयितुं प्रयत्नवदालसंयक्तं मनासि प्रणा जायते । या ह्यध्यवसायात्प्रा- द्मनस्यग्यक्ता चेष्टाऽनभयते तस्या एव प्रेरणेति वा संकल्प इति मनोग्यापार इति वाऽभिधानम्‌ । अस्याश्चे्टायास्तिस्रोऽवध्थाः सन्ति । अद्‌ा- वनुकूटप्रतिकूटविचारसर्पेण सा मनस्याविभ॑वति । ततोऽन्‌कूरुत्ववद्नायुता चत्सा कायौध्यबसायमुत्पादुयति । ततः का्ेदिश्यकप्रवत्तिजनिकामिच्छां द्रढयति । तदुक्तम्‌- संकत्पमूलः कामो वे यज्ञाः संकल्पसंभवाः । वतानि नियमायाश्च स्वे संकल्पजाः स्मरताः ॥ इति । अत्र मेधातिथिभाष्यम--*“ अथ कोऽयं संकल्पो नाम यः सर्वक्रियामूटम्‌ । उच्यते । यच्रेतःसंदशनं नाम यद्नन्तरमध्यवरसः्यप्राथने कमेण भवतः । एते विमरौः, 1४६ भ 1. हि मानसभ्यापाराः स्वक्रियाप्वृत्तिषु मृटतां प्रतिपयन्ते । नहि मोत्तिकभ्यापारास्त- पन्तरेण संभवन्ति । तथा हि--प्रथम्र पदूथ॑स्वरूपनिरूपणम्‌ । अये पदार्थं इमा- मथंक्रियां साधयतीति यज्ज्ञाने स इह संकत्पोऽभिप्रेतः । अनन्तरं प्रार्थना भवति । सेव काम इच्छा वा । तस्यां सत्यामभ्यवस्यति । करोमीति निश्चिनोति सोऽ. ध्यवसायः । ततः साघनोपाद्राने बाह्यव्यापारविघये प्रवतेते । यथा बुभृक्षितः प्रथमे भजिक्रियां पश्यति । तत इच्छति भृञ्जयति । ततो<ध्यवस्यति । व्यापा. रान्तरेभ्यो निवृत्य भोजने करोमीति । इमाः संकल्पाध्यवसायच्छा एव ‹ न्चारः संवेद्नच्छेति, संजाभिमनसस्ति- सरोऽवस्था इति केचन बर्वन्ति । विहा्येभा(स्तस्नोऽवस्थाः का<पि मानुषाणां कृतिर्न घटते । इतरेषां आवनोर्पायकव्यवहारापक्षया मनुष्याणां तादृश्चव्यवहार ऽयमेव महा. न्विशेषाऽस्ति । स्थिते चैवे सहैव धर्मण मत्य॑स्योत्पर्तिरिति वैदिकसिद्धान्तात्सना- तनधम॑स्य प्रधानोश्यन समे घनिष्टः संबन्धाऽस्तीत्यव कवलं न । अपि तृक्त मनोव्यापारञ्ून्यां कामपि क्रियां सनातनधमे। नापेक्ष्यत इत्यक्ता न काऽपि क्षतिः । ‹ मन एव मनुष्याणां कारणं बन्धमोक्षयोः † ˆ मनः कुत कृत राम न शरीरक्ररत व्रतम्‌ 2 इति भग्वदृव्यासवसिषठवरचसारपीदुमव तात्पय॑म्‌ । मनस दमास्तिस्राजरस्थाः सम्रन्नतं मानुोत्पत्तिसमकाटमेव घममुत्पादयामास्‌ जगन्नियन्तश्वरः । पयाल॥वेतायामस्यां धमस्याऽभयक्षणसबद्धसत्तायां सुव्यक्तमिद्‌- पमवगम्यत यन्मानवशवव्यवपेक्षया समाधका कार्प दिव्या रशाक्तश्चकास्ति यदुधीनं सर्वथा मानधक्रृतकर्मणां फटद्‌ातत्वमिति । कित्वस्याः स्वरूपनिर्वचनं न सर्वत्र समं॑परिटश्यते । एतरिमन्वमं निरवधिकानन्दुमृतिरीश्वेर उपदिश्यत यदि तह्यन्य- धमे श्वरो नाम प्रत्यहं संकृठसग्रामण श्तचरनुन्मृत्य तेषामाकण्ठं रहोणितपानकतां चण्डतरविक्रमो योद्धेत्यपटमभ्यत । केचनाऽखटसमय सनीरनीरदनिर्घोषवद्गम्भीरग- जनेन सच्चान्वित्रासयत्स सिहङादृटप्रभतष॒ दिस्प्राणष्ववशप्रातिमां प्रत्यक्षययु्यवि तक्चन्ये शान्तस्वभावाः क्रषीवलाः कृषि स्फटयन्तो वारिवाहा एवेशस्य मूतं॑स्वकू- मित्यालोचययः । केषां चिन्नीतिपारावार इश्वर इति भारंच्वदन्ये विज्ञाः समस्तवि- द्ययिपतिरीश्वर इति समपिगम्य तं स्तुयः । हत्थं स्वरवोच्रानुचबुद्धयनस।रमीश्वर प्रकल्प्य स्वस्मादुर्टतमसामथ्य॑स्य तस्योपासनायां यथाधर्मे व्याप्तो भवति मर्त्य ति स्व्रोपलभ्यते । यदा खल्वय वेदिकः सनातनो ध्मः प्रत्नधर्मत्छविद्धिः प्रतिपदमपदेशतोऽनष्ठानतश्च परिपृणतां गमितस्तदा तदेकररणतया समुन्नतेः [ परां कोटिमारुटा भारतीयविपश्चित्रमूहश्चतुरकीतियोन्यन्तगेततसप्राणिभ्यो मानुष द्री, । ४४ धम- हङ्यमानैटक्षण्यमीमासोपदधितसर्वािषा तरीश्वरशक्तर्याथात्म्यं सम्यवेप्रतिपादयामासत्यः केवरं न, अपि तु महता पौरुषेयेणेशतादात्म्यं संपाय प्रतीयमानः काल्पनिक भेदः ्रज्ञनेन प्रविंलापितशरदरेव कृतङ्कृत्यो मवति मत्यं इतीद्रुमव सनातनधमस्य परभं प्रयोजनमिति अिकाटाबाध्यं श्रुतिसिद्धान्तं सम्यगनुभय स्वीयपृताचरणन शोकोद्धा- राय ख्यापयामास । @ । कोऽपि ध्मः स्वमनुसरतां मानवानमीशप्राप्त्यथच तदनुग्रहयाग्यतािद्धय्थं केनापि स्वरूपेण तवच तत्र सत्तां छमत शत्यविवादम्‌ । वहपातादनन्तरं भगवान्न. कटे वयं स्थास्वामस्तत्कृपाकटक्षमनभवत्स॒ तत्सवकेष्वन्तभृता वा भविष्याम इतिं भावना वेदिकेतरधपरष प्रायण हश्यत । सनातनधर्भिणां तु सतां विज्ञानां जीव. न्मुक्तिदरा स्बास्मिन्प्रतीयमानमाविद्यकं वितथं भद्‌ प्रविलाप्य साच्चदानन्दात्मना बह्मस्धरूपण जिरायावस्थास्याम इत्याकाटक्षा भरामनमेयत । इयमद्रतस्थित्याक।इ- कषाजेदिकेष धर्मेषु कापि नोपरभ्यत । इमां स्वीयसत्कमपबहितज्ञनिन संपाद जीवन्मक्तः सन्विदेहावस्थयार्थप सेसारयात्रां जलन्तेगतपद्मपत्रमिव कतं क्षमत मानवः । ~ ९ इयं मनादबहिभता प्रत्नतमानुभवपुनसरुक्ता च कत्पनाऽन्यषां केषामपि बिरम- यतिशशयमत्पादयेत्‌ । परं॑वेदिकधर्माथ्मामांसितमाल्मनी याथात्म्य सम्यगाटेोनित चमार किमप्यसामज्जस्यं नान्या कार्प्यतत्तल्या याक्तगाद। तस्सर्प॒क्र कल्पन1 8 व्यक्तं विक्ञायेत । तस्बबिद्धिः प्रत्नेमहात्ममिः संचिदानन्दस्वकूप इष्वर इत्युक्तम्‌ । अथात्सत्‌, चित, आनन्द्‌ ईति तरिभिः शन्देयत्सवंथाऽविनारि, अजडं दुःखास्पष्टं च निलि- हरिश्च जमद्वितीय व्रतु स एव परमेश्वरः, सेवानायनन्ता रक्तः, तदेव च परं ब्रह्म, तदेव च जीवमात्रस्य मौखिक परिङद्ध स्वरूपं, तदरर्व हि सनातन. वैदिकधर्मस्य मरस्यमदेश्यमित्यमिहितमित्यवगन्तम्यम्‌ । एताभिः सच्धिदानन्द्‌ख्याभिस्तिसाभिरवस्थामिः साके प्रागृक्तानां विशाराभ्य- धसायप्राथनानं तिसृणां मनवृत्तीनां यः संबन्धः साऽपि विचारणीयः । त्राऽभया विचारावसथा विभ्र९यत-२।१्तताश्ाश्वतयानिण्यो हि सविचारशक्तेः कार्यम्‌ । संदर गधय वरतुनः सुविचारनिकषोपटन संघषं; स्यान्वेषणमुदिर्यान॒ष्ठीयते । सेयं विच।र्‌- ६।ति.य॑थ[ विक सिध्यति तथाद्य सत्यान्देषणशक्तविंव ्राक्ुतीश्मत्छरुतारवटोक्य किमासां कारणमिति जि प्तऽ यथाप्ररिण्तं वीश्य प्रागनभताञ्स्य स्थित्तिरनित्यत्यनमाय कालन क्ियता.^वि धत । अनया च नैकविधाः; सञासत मनुष्यः । अय दृष्टं वस्तु नबिमरीः। १४५ विनष्टं तदरदाग्बतमबति निन्चिनात्यनया स्त्या । इत्र चिराज निरीक्षण चराखरानदुम- खिटं विनन्वरमवति निश्चित दृश्यानुभवसह्रतन निजात चटिङ्धन सगद््बी जमत शाश्वतिक तदन्यत्सर्वे तस्थेवाशाश्वतं रूपान्तरमिति निधारयति । अनयव दिडमात्राद्राहतया विचारसरण्या बहव्थगर्भितन ‹ जन्माजुस्य यतः ` इतिं सुत्रेण बरह्मणा रक्षण वन्ध ग्यासमुनान्द्रः । यन्नित्यं तत्सत्यम्‌ । यदूनित्यं तदसत्यम्‌ । अद्र [नरज्रानित्वशन्द्‌ा सत्य सत्यवचनो । अखिलबन्याण्डस्य कदा<प्यङ्ाष्यद्‌ दक) त्रस्तत्सत्यम्‌ । ततः प्रमाता त्स्ररूप इति श्रतिसिद्धान्तस्तकानुगृहातः समुर जम्भत । मां विचाग्डाक्तिमपजीव्य सृखवत्भनि अश्चम्यापाग्ति चद्रीप्राः धरःसहस्रास्ताग,. स्वीयतजोभिररटिमज्ज्वखयन्तीरवकाकयानन्तक्रार्द्याण्डयी जमयनाज्रनन्त चिद्रृपमवति संवित्स्कार हर्षण प्रतिविम्बरत । ' स॒त्य ज्ञानमनन्त क्य ` इति श्रतिसिद्धान्तः फरति । इत्थं सृव्रिचारदिश्चा सस्स्वरूपमाकडायत्‌ प्रात दत्िकरिना भानव्रनति ध्यम्‌ । सवदुनाश्चक्तिः सखदुःखायनुभवमत्याद्रूयति । जगत्यास्म्यस्ततदषवस्तन आनन संजायते तस्य महान्तमश्चमहमनभतेयमत्यमिनित्ररोनाव्ररत प्रयतत मत्यसार्थ. । अनुदर पेवेदनाया उत्पाद्वायित्ताण ब्रस्तनि चित्तं कठ्पं मत्रा । पर श्षणवात्रमनभरते भानन्दस्तत्रास्त चातीत्यनभवः | यदकस्माद्रस्तनः स्थश्थानन्दरा न प्राष्य तद्भा<<ऽन- न्दू नुभवऽरंमावो भवतीति न । अपिन्‌ तत्प्रकरि मग्रं आचरत इत्यव । ङस पामोच्‌न आनन्श्ुः क्षणं तिष्ठति चद्‌। तदा तरज्रन्थावडकनलजन्ब आनन्दौ दिनि मेकमवतिष्ेत । एव्मचरानन्दस्य करमेलान्तरेषणे कृते ग्रसिन्‌ साक्नाव्करते कदरा<प्या- नन्दस्य विच्छित्तिनं जायते तादहरामेक भुमास्य तत्छमनमयत । पारमश्यरं तस्व मानन्यूमयपत्रेति च श्रायतेति । आब्रह्मस्तम्बे सवेषां प्राणिनामविश्रान्ता त्रनृत्तिः, सूयचन्द्रादितजागाल्कानाम- तरिक्षे नैरन्तर्यण परिभमणं) चक्रनाभकमेण त्राणिसमृह प्रभविव्यः सृखदःखाय वस्थाः, जगति न्युनायिकरमात्श्चत्येवपादानां दरनन जिजासामनमि संततप्रवाहण् पवहतश्चेतन्यस्य कृव्रोद्रपरथान स्यादत विचारः रसमुद्रति । निखिलण्डकटाहम- व्याहतं लीलया परिजमयन्ती शक्तिश्चितनर्वेति षढा बत्तिराविभतेति श्र । अत एय सा जगरद्रजकक्तिश्चिन्मयेति निध।रयति सुविचारवान्पुरुषः । 4 कारणगुणाः कायगुणानारभन्त › इति न्यायव्िद्रां सिद्धानतात्परिह्‌श्यम।- नस्य समस्तस्यापि अगतः त्रासत्वात्तःकतेः परमणश्वरस्य कारणलाञ कर्य अराति १९ १४६ धम- तत्र तन्न यथायथं सच्धिद्‌नन्दान्गुणानुपलम्य कारणेऽपि तेरगुणेरवश्यं भाष्यमेवेति तते हढविश्व्ति वा देवानांप्रियं विहाय कोऽन्यः पुमानयुक्तं तदिति ब्रूयात्‌ । श्रुतिष्वपि सच्चिदानन्दं ब्रह्मत्युपदिष्टं तत्र तत्र विस्तरभयान्नेह ता उदाह्वियन्ते । तेन तेनेन्दियण यथयदृगरहणात्ययं मानवस्तत्सर्वम॒क्तास॒ तिसष्ववस्यास्वेकय। द्वाभ्यां तिसरभिर्वा ग्रह्णाति । यत्सत्यं सुरुचिरमुपयोमि च तदन भवति भ्यव. हरे । वस्तुन उत्करष्टत्वनिकरष्टत्वे तदनुस्यूतसचिदानन्दांशानां न्यूनाधिकभावापिक्षे विचारिते ऽप्यनेकश्ञो नान्यनिमित्तके इत्यनुभ्रयते विज्ञैः । जडानुगत एवायं नियम इति न किंतु निःेषमपि चेतनाचेतनं जगत्करोढी करोत्यसौ नियमः । या हि कत्पना सत्यं न जहाति मनोज्ञा संवादिनी च सा विनैव यत्नं मानवमनः स्वाधीने करुते । पुरुषर्षभाणां श्रष्ठत्वमप्यवेविधकल्पनाधिनाथत्वेनेव । यैरेताह- ्षकृल्पनाना निधिर्मानवाहितायात्र निहितो म्रन्थरूपण तेषामानुण्याथमुपायवेविध्यम- नष्ठीयते कृतज्ञेन नेरेण । श्रद्धया तान्स्तोति पूजयति तबुक्तमभ्यस्यतीत्यादि । इत्थं विचारस्वेदनेछास्तिखः शक्तयः श्रष्ठयपरीक्षानिकषोपलाः सन्ति मानवसंनिधो । अतस्तासां सीन यदखण्डमनन्तं चापिष्ठानं चेतन्यं स एव परमेश्वर इति दैविकधर्मयिस्तच्वर्विद्धयत्परबरह्मणः स्वरूपनिरूपणं कृतं तयाथार्थ्यनेव समुज्छम्भत इति क्षेयम्‌ । यासौ हि तिसृणां शक्तीनां श्रेष्ठतमं निधानमीन्वरस्ताः सुसूषक्ष्मतया मनुष्य- घा जन्मसिद्धा अपि प्रयत्नेनोच्चेः कतु पायन्त इति कत्पना मनसि सम्य गारूढा येश्नरः स्वीयपोरुषेण नारायणो भवितुमहंदिति कल्पनाऽप्याविभवेततस्चेत्ि क्रमेण । अद्वैतस्थत्युत्त्तावुक्तमनःस्थितिः परं दा पिक्षिता । सनातनधर्मेण हि मान - धूमनोवस्थाः संविविच्य तासां मरं चान्विष्येह सुप्रकाशितम्‌ । अतस्तदथिषठानकः पारमेश्वरी यमीमामरात्मकः प्रशस्तत्तमः प्रासादोऽस्मिन्भारते वं विजयतेतराम्‌ । सरू- पतां सलोकतां समीपतां च संप्राप्यानन्तर यत्सायुज्यता संपायते समर्थेन पु- चहेनेतीवमेव मानवजन्मनः परमं ध्येये कर्तव्ये चेति निःसंदेहमुचेरुपा्ेशति द्विकः सनातनो धमं इति न विस्मतव्यं केनापि । र । देेतद्रहस्यं सनातनधर्मोपदिषट पुनजन्मनसतक्वं सम्यगालोितं अदेव क्तं शक्यम्‌ । यद्यपि शैदिकेतस्थरमनामसु पथिषु पनजेन्मवादोऽयं प्रायशो नोपभ्यते तथाऽपि ्चामाधुनिकानां च प्रेक्षावतां त्छकिवुमिकमत्येन संमतं तत्तवं तु सनातनधर्ो. नन॒बरह्मसायुञ्यमेब मनुष्यजन्मनः परमं ध्येयमिति कुतो निश्चीयत इति विभोः । १४७ पदिष्टः पुनन्पवाद्‌ एव । अयं पुनजन्मवाद्‌ एव॒ वैदिकध्मस्येतेभ्यो वैशिष्ट्यं ज्ञापयति तसमिश्वाऽऽद्रभावमत्पादयति । यदेकस्यापेव परिस्थितावृत्पन्नानां व्यक्तीनां जीवनक्रमे हश्थमानं वैचिञ्यं तथा कमार एवैकस्िन्ननुभयमाना कुशाग्र बद्धिरन्यस्िश्वासकरदबोधेनाप्यनिवर्तमानं मरतिमान्यमित्यादिवेषम्याणौं मनसः समाधानकर सुव्यक्तं किमुत्तरमिति वचेत्कर्मवाद्‌ः पनर्जन्मवादश्चत्येवमेव नान्यत्‌ । योनिमन्ये प्रपयन्ते शरीरत्वाय देहिनः । स्थाणभन्येऽनुसंयान्ति यथाकम यथाश्चतम्‌ । | इत्यादिश्चतिरपि प्रतिपदमनुभयमानवेषम्याक्षङ्कोत्तरत्वेनेदमेव तच्छं ग्यक्तमुपदिरति । स्वकामनानुरूषाणि दुःखानि नरके पनः । अनुभयाथ योनीषु जायन्ते भृतलेऽचिरात्‌ । दारीरजेः कमदोषिर्याति स्थावरतां नरः । इत्यादिस्मरतिरपि तदव श्रते तच्वमनुस्मरति च । यत्त॒ कंश्चिदस्य वेषम्यस्योत्तरमित्थं ददाति । प्रत्येकं जन्तोः प्रगत्यैवोश्न- तिजयते । एकस्यां जातो निरुपयोग्यंशः कलिनास्तं गच्छति । मानुषस्याऽऽयः पूर्वजो मर्कंटोऽभूतु । अग्रेप्यये मत्यः क्रमेणोन्ननिं गच्छन्देषाङृतिं प्राप्तुयात्‌ । इत्यद्धतं स्वैरं मतं प्रतिपादयंस्तेन तेन मानुषेण याऽकृतिर्यानि वश्चरा्दानीन्दि- याणि गुणदोषाश्च अन्मत एव प्राप्यन्ते तस्य कारणं मतापितरौ पूर्वजाश्च भवन्तीति । अन्ततो गत्वा विचार्यमाणे विदं तदुत्तरमुत्तराभासान्न बहिर्भूतम्‌ । तथा हि- यस्मिन्नेव जन्मनि मानुषाकृतिं प्राप्तोऽयं मर्व्यस्त्हिं तस्य चिपिटनासाया अबय- वानां न्युनाधिकभावस्य नेकविधरागक्रान्तताया वारिद्रयादिप्रयक्तदुःखस्य च क्कि कारणमिति पएषटेऽङ्गल्या तत्पूवजानिदिशेत्सः । अस्मपपूर्वजेर्यच्छुभाङाभं कर्मकृतं तस्य फरमहमनुभवामीत्यत्तरयेच्च । तत्रान्यकृतकमणः फकभोक्ता<न्य इत्यायाति । तथा सति सर्वप्रसिद्धस्य कतंत्वभोक्तूत्वयोः सामनाधिकरण्येन कायंकारणमावस्य भङ्गप्रसङ्धोऽकृताभ्यागमकरतविप्रणाश्दोषो च प्राप्नुवन्ति । किचास्योच्छरङखलमतस्य जगति विपर्यतः परिणामो हश्यते । तथा हि- नीतिर्बाहल्येनास्तं याता । तस्याः स्थानमनीत्या समाक्रन्तम्‌ । लोको भोतिकै- श्वर्याय नितरां स्वृहयन्सवृत्तः । सत्यं पराड़मुखे जातम्‌ । अनृतं प्रबुद्धम्‌ । १४८ भम्‌- भार्जेवं लुपप्रासमनार्जेबं च काममन्नतरिरस्कं द्रीहस्यते । सद(्बागेऽस्तं गतः । अनाचरेण ताण्डवमारन्म्‌ । एवमवेहोच्छाच्रपोरुपेणाभ्य॒दयटिन्सा सवत्रोपलभपत इत्यादिः । तथा मप्पर्वजगाचरितस्म कर्मणः फलं यदि मया भुज्यते तहिं भद्‌- नित्यापि सम्मगसम्यककर्मणः कटं मदरंशज उत्तरस्मिन्समन्वीयान्न तस्योपभोगो भत्समवेत इति बथा मत्सखमनयक्ष्येव पूर्वजाः स्वेरं॑विहारमकुवन्‌ । येनाहं दुःखेन भृशं तप्य । नाहं तदानी तै्जात्वपि स्मृतः । मयाऽपि तहिं भविञ्याः संततेः सखढ्ःखयोर्विचारः किमर्थं विधयः । यत्स्वसुखायां तदेवानृष्ठास्यामि । तस्य विषतस्यः परिणामश्रत्स उपमृज्येतोत्तरसंतत्या । तदथं मया सुखपराङ्मुखेण किमिति भाव्यम्‌ । पर्याप्ता हि निधि्तत मत्सनिभौ घनस्य । ततो यथष्टे स्वैरं विहत्य निःरोषयामि ते निधिम्‌ । भेश्ष्येणान्यन केनापि बा<प्युपायनापजीबयेय॒स्ते मद्वशे भविष्यन्तो ओवा । एवमादिर्निरगलः प्रसापः कृतिरूपेण परिणतः समाजे । इत्थं वैषम्यहतागशटकायां यदुत्तसितं क्रमान्नतिवादुमाविष्कवता केनचित्तत्‌ ‹ बिनायक प्रकुर्वाणो रचयामास वनिग्म्‌ ` इतिवदेवावगन्तव्यम्‌ । सनातनभषर्मोपिदि्टायां त॒ संचितप्रारब्धक्रियमाणतिकमविभजनायां तदनुसा- न्णां आ जन्मपरम्पगमां प्रामाणिक्यामर्करतायां कापि विलीयते वेषम्यहेत्वाश्च- कया मनसा च निर्मलीभमत इति समीक्यकारिणामनुभवः । मानवबुद्धः सहसाऽ. गम्यमतत्पनर्जन्मतक््वं अगविष्करतं लगति त साक्षात्कुतजगन्मृलतच्वा महर्षया निगस्तसमस्ततमःप्रसाग आधिकाग्किा। महात्मान आसन्नित्यवधेयम्‌ । प्ोदावस्थां गापितस्य भोिकशाच्नस्यदमेकं मुरु्यं त्वमस्ति सद्वस्तनः शक्तजीत्वपि विनाक्ञं न मराति । सा केनापि रूपण स्वीयास्तत्वमाविष्करत्ये- वरेति मन तस्याः क्चमः कद्राऽपि भायत इति । संत्यवं जनिमापन्नोऽयं मनुष्यो छन्मप्रभत्यादेहपाते मा याः काश्चन क्रियाः करोति तभ्यः सर्वाभ्यः समुत्प ननेका अक्तिः पञ्चभृतोत्पन्नेतदेहविटयसमकालमेबस्तं यातीति कल्पना तेषां भृत- त्छाषिदां परं विस्ममातिशयमूत्पादयति स्म | उपरिनिदिषटमोतिकशाच्लनियमानसा, र्ण तथक्तमेव । किति तस्या शक्तेः कथं काशं च रूपान्तरं लायत इत्यस्य सोपपत्तिकमुत्तरं नाऽपसादितं तैः! मदा तु परतो जन्तुः स्वकमीनुसारं जगति पुन- जीयत इति बदादिदाञ्जतः समरपलन्धं तस्तदा समृन्मीटितनेत्राणां तेषां विनि. िन्ध्रिरायाऽऽर्दः स संशयग्रन्यिः । बद्धाद्राश्चामूवेस्ते भोतिका अस्मिन्‌ बोम धर्मं । (वमह । 1८9 नन्ववं चेत्कमायत्तापिद्‌ पनजम्म महता यत्नेन परिहार्यं पुंसति कस्मादुप- दिशति वेदिक धर्म इति चत्‌ । सच्चिद्ानन्दात्मनः परमेश्वस्य यत्समासली विवरणमधस्तात्परदर्चितं तदनस्म्रतं वचेदुनायतसिन ज्ञातं शक्यमिदं पनजन्पपरि- हायत्वरहस्यम्‌ । तथा हि-- अस्मिन्मानुषदेहे स्थित्वा प्रकाममेहिक्यभ्य॒न्नतिः संप दविताऽपि जीवन तथाऽप्यात्मनः सच्विद्रानन्दादयो गुणाः शरीरादुपाध्यनुव॒त्ति यावत्परिच्छिन्नमिमं भूभाग विहायान्यत्र परुषं प्रकटयितुमक्षमा णव । अस्माद्‌ भृगोलात्पगतो त्रियमाने प्रत्यहं चक्ुरादिविषयथ खगालादावपि यत्तेषां निराबाधं स्वाराज्यं स एव तषां परितः पूर्णा विकासः । तदव चश्वरण समं स्वस्पे- व्यापादनम्‌ । उपाधिक्रतमेदनिरासोऽपि स एव निसर्गसिद्धः । शगीराद्वपाधिस्त तस्य विकासस्य बलवत्तरः प्रव्युहः । शारीरपातादृध्वमपि निरुपाधिकायां स्थिता- वास्थातिश्चदेव नैजयपुरुषकारसमासादितापरिच्छिचक्षवत्यात्मना व्यक्तीभावः सपद्यत शति दारीरायपाधिना समं तस्याः श्क्तेस्ताद्‌।स्म्यं पनर्यथा न संभवेत्तथाऽवस्थितिरश्चस्या संपादनीया । तदेतत्स्वमपाधिनिगसेकसाध्यम्‌ । सत्यवं विपृटं संग्रहीतेऽपि शभ- कमणा पण्यसंचये समासादितेऽपि च मरत्योरू्यं दवादियोनिषु जन्मनि शरीगयुपाधैः सद्धावायव्रदूपायि च सदादिशक्तीनां प्रसरस्य परिच्छिन्नाधार एवावस्थानेनेव ताः शक्तयः पूर्णतया विकसयेयर्नापि परिच्छिन्नाधारं त्यजयुर्नैव वाऽपरिच्छिननशकत्यात्मना व्यक्तीभावं भजयरित्यालोच्य कास्वपि योनिष्विदरं कमायत्त जीवस्य पनजन्म मास्ति न्यपदिक्घाति वेदुराश्षिः । अत एवोर्ध्ववाहुः सन्नयं सनातनो धमः सर्वानेव मानवानुदि- रयास्माज्जननमरणचकरान्मुक्ता भवत महता प्रयत्नेनेति निरन्तरमुषदिशति । निखिटं क विश्वमभिव्याप्यावतिष्ठमानः सखिदानन्दंस्ताद्रप्यापादनमेवेतरेभ्यः प्राणिभ्यो मानवनि- (ध ~~ 8व्रिरिष्टवबद्धिश्चारित्वरूपवे जात्यस्य पर्णा विकास इति यस्य परमं प्रतिपायं सोऽयं सक लजनजीवात्निःश्वसितवदुभगवन्मुखारविन्दविनिःसुतदशाश्वेतसरस्वतीसंस्ततो विभ्वपुज्यो महाभागः सनातनो धर्मा ब्रह्मसायञ्यप्व परमः परुषाथं इति समस्तं विश्वं ज्ञाप- यतीत्यतव्र न किमपि विस्मयास्पदम्‌ । समन्ततश्चक्च्व्यापाग्तिं चेदिद्रमेव वस्तुत्वं तत्र तत्र भ्यक्तं हग्गोचरी भवैत्‌। यदृबी जादुत्पन्ना वृक्षः पूुनर्बीजावस्थां प्राप्रोति सा तस्य बीजात्मनाऽबस्थितिर्यदि तदनीजमद्करोत्पतिक्षमायां भूम न पतेत्तद्यव चिरं तिष्ठत्यन्यथा पुनर्वक्षा- {५ ~ त्मना परिणमतीति । तददय जीवो ब्रह्मसायुज्यमन्तया टस्यारश्यजगदनुस्य॒तख ५ ^ 9 धमं~ ४ । स्विदानन्दरैस्तादात्म्यं तैव प्राप्रोति । तथा सहारीरावस्थार्यां रतैः प्रयत्नैः समा. सादिताऽपि क्षमता स्वस्मिन्वियमानस्य तत्तदुपाधिसंश्लेषस्य प्रविङापनं विना व्यक्ती- भावं नाऽऽयाति च । अत एवेदं पनर्जन्म यत्नतः; परिहार्यं मानवेनेत्यसङ्कत्सू- धयति वेदिकं धर्मशास्रम्‌ । पुनर्जन्मनिवतिग्वाऽऽत्मनो मोक्षः । तदेव च ब्रह्मसायुज्यम्‌ । सेवेशप्रा्िः । स॒ एवाऽ<त्यन्तिको दःखध्वंसः । तदेव चास्य वैदिकधर्भस्योच्चतमं ध्येयम्‌ । धर्म एव हि तस्याऽभ्यं साधनमिति वेदिकप्रमाणङ्रणानां मन्वादिस्भृतिकाराणां ध्यास. जमिनिभ्निप्रभतीनां दानकानां भगवत्पृज्यपादश्रीमच्छेकरमस्करीन्द्रप्रभृतीनां माष्यका- राणापमरन्येषां च धर्मन्रह्मगोचरप्रबन्धान्प्रथ्नतां विद्रच्छिरोरत्नानामभिमतम्‌ । यथेदं सिध्येत्तथाऽस्य धर्मस्य प्रक्रिया<स्तीति वेदादिग्रन्थतः सदगरूपदेशातः स्वीयानभवतश्च ज्ञायत । तथा हि-प्रागुक्तानां तिस्णां वृत्तीनां सवात्मना विकास एव मनुष्यजननः फलमिति सिद्धान्तात्तत्साधनभूतस्यास्य धर्मस्यापि कर्मोपसना- ज्ञानेति मागेत्रविध्यं ज्ञेयम्‌ । अत एव च तस्य क्मदिः प्रतिपादको वेदभागः कर्मकाण्डो- पासनाकाण्डज्ञानकाण्डेतिरब्दैव्यर्वह्नियते । त एत मार्गास्तिस्णां शक्तीनां परि- पोषकाः । तत्र ज्ञानेन विचारशक्तेरुपासनया संकेदनारशंकतेः कर्मणा चेच्छाशक्तेविक्ासो जायते । तत्र॒ प्रकुतत्वादशोषभव्यजनकत्वाच्च कतत्वराक्त्यपरनामिकाया इच्छारक्तेविंकासहेतभरतस्य महषिप्रतिष्ठापितिकर्ममार्मस्य स्वरूपं किंचिदिवोपन्यस्यामः। तन्न कश्चिदेवं सावेगमाह धर्मो ज्ञेय एव नान्य इति । कृश्चि्छयं कर्ममर्गो ये लसा मन्दा निष्पोरुषाश्च तेषामुपजीधिकासाधनम्‌ । अनेनेवास्य भारतवर्षस्य महती शानिजातेति परमगम्भीरं विचारं देशहितभस्तिस्वान्तः समाजे निरर्गटं प्रकटयति । कैश्विद्विद्न्मन्येः सनातनधर्मावहेटनबद्धादरैः स्ाभयुहितं न॒तनं धरम प्रवर्तयितुं कीलोत्पा- टना वानरेणवे प्रयत्यत इति नाविज्ञातं विपश्चिताम्‌ । सद्‌।चारमुष्डिय ये सृक्षमा नियमाः ` प्रदर्शिता धमग्रन्थेष्ु तानवलोक्यादूमुतमतिमन्तः केचनाऽऽधनिकाः सर्वंथा- हासकारिसाप्रतिकशिक्षणक्ञालापस॒पाट्यमानद्वीलादिपस्तकैः सह साम्यं कल्पयन्ति ताहराधमेग्रन्थानाम्‌ । दिगियं प्रदुर्शिताऽधनिकानां प्रागतिकतच्व।वलम्बनव्याजेन राषटोद्धारमिषेण वा चकक्रीवदध्वेनिन्यायमनुसृत्य प्राद्धिभिच्छतां िश्रोदरपरायणानां वाचाटानाम्‌ । एतेषां मनसि कृतश्चित्कारणादित्थमेका कल्पना हदं प्रिषटत्यनु- पीयते । ˆ यद्धर्मां नाम जगत्संबन्धिगरढरहस्यानामा विष्कारकं गणितरसायनादि- षिमश्षः | १९५१ वदेकं राम्‌ । तच्ज्ञानमेवाध्य प्रमेयम्‌ । दतरेषु धर्मम्रन्थेषु सङ्कदूटषटेषु भव- त्येवास्य स्थाछीपुलाक्रन्यायेन ज्ञानम्‌ । किमधिकेनामूल्यवेरापहारिणा प्रयलननेति । अतः परमाधिकोऽस्य मर्त्यस्य धर्मण सक्र संबन्धो नास्तीति मन्यत तेरतवि- वेकशारिभिः । इत्थमेतद्धर्मात्पननेरपि तेः कटाक्ष्यतेऽयं कममागः प्रमत्ततया । केखन तु कतिपयान्यो पनिषदुवचांस्यवलम्म्य कर्ममागमुपेक्षर्यन्ति । किंतवेतेर्यघां व्चास्यु- दात्य किमपि ज्ञानं प्रशस्यते ते सर्वेऽप्यिप्रमुखास्ताचकाः सन्त उनुष्ेयधममागौ- नुसारिण इति वेदादिभ्यः सिध्यतीति न विस्मतन्यं तैः । घर्म चर, क्षन्नेवेह कमाणि जिजीविषच्छत५ समाः, इज यज्ञेभिः शशमे शमीभिरधद्रारायाग्रये ददाशः, हविभिंरेके स्वस्तिः सचन्ते सुन्वन्त एकं सवनेषु सोमान्‌, अपाम सोमममृता अभूम । न कर्मणामनारम्भाज्नेष्कम्यं पुरुषोऽश्वते । कमणेव हि संसिद्धिमास्थिता जनकादयः। यज्ञदानतपःकमं न त्याज्यं कार्यमेव तत॒ । यज्ञो दाने तपश्चैव पावनानि मनीषिणाम्‌ । आचारप्रभवो धर्मो धर्मस्य परभरच्यतः । -ऊध्ववार्हुषिरोम्येष न च कश्निच्छरणोति मे । धमादुरथश्च कामश्च ® ` @ स॒ किमर्थं न सेव्यते । विहितस्याननुष्टाना्निषिद्धस्य च सवनात । अनिग्रह भ क चन्द्रियाणां नरः पतनमृच्छति । भव्यश्च धमों जिज्ञास्यः । स॒ चानष्ठाना- पेक्षः । नहि यद्येन कर्तु शक्यत स धमा र्वाः, अपि तु यं प्रति यः शान्रेण कर्तव्यतया विहितः स एव तस्य धमः । चोदुनालक्षणत्वाद्धरमस्य । इत्यादि शाञ्लकारवचनानिचये पय।रोचिते कृतिविषय धमां मनुध्यमात्रण यथाधिका- रमन्॒ठेयो भव्याय, न केवरं जिज्ञास्य इति निश्चीयत । धर्मा नष्ानेन चित्तराद्धिजायत इति वेष्ादविकाश्ठस्य मुख्यः सिद्धान्तः । इुष्कर्मणः पराद्मरसता सत्कर्मणि चोन्मख्यमित्येताहशमनोषस्थायाश्चित्तशुद्धिरिति संज्ञा । सा च धर्मनुष्टानतो येन प्रकारण भवति तथाऽत्र विमृश्यत्‌-- ॥ ~ ॐ । | बिहितं (षिद्ध चेति दिविधं कम बतते । तत्र येष्वाचरितें मन॑ष्यस्य हाभ्न- तिकाभ्य॒न्नतेः प्रतिबन्धो जायते तानि निषिद्धकमाणि तात्काहिकमधुरफलान्यपि मागुष्ठेयामीति प्रतिपदपृपदिशति शां स्वैर सीन्मानवान्‌ । * न सूरं पिबेत्‌ । ममृतं ब्रुयात्‌ । न जिह्ममाचेरेत्‌ । ने साहसं प्रतिपन्रेत । न स्तेन्यमाचेरेत्‌ । म॒ पूज्यमतिक्रामेत्‌ । न ब्रह्मचयमधः छयात्‌ । न कर्त्ये छदूघयेत्‌ । नाऽऽलकस्यं गच्छेत्‌ । न प्रमादं क्यात्‌ । नेच्छा हिंसां कुर्यात्‌ । इत्यादिनिषधा मान. न धहितयेव निर्वा वेदुदिशष्ञेषु । यो हि निषिद्धक्मनिरतः स चिराय धमा १५२ धपम- दिच्यतो भवति । नीर्तिश्ान्नमपि निष्द्धिकमणां निषधे परिपुष्णाति । प्रत्यक नीतिवाक्यं स्वेरं विहरतः पंसो यथेष्टाचरणं कयाऽपि विभाषिकया नियमयदन्ततो निषेध पयवस्यति । धमराख्टष्टया नीतिधमयोः संबन्ो हम्य॑तन्मरपादबन्धवज्ज्ञयः । ययपि नीतिमन्तरा धानिका भवितुं नाहति तथाऽपि नीतिमान धापिक एवेतिन नियमः । घामिकत्वं नीतिमच्ापक्षया परमच । उच्चेर्नातिमत्य' यधार्मिकत्वमूट नास्तिवयं नानुभवागोचरम्‌ । धमष्न्या नीतिरनथावहेत्याध्रनिके जगति निरीक्षिते व्यक्त विज्ञायेत विवेकिभिः । अतो धममस्य मृटबन्ध इति वुद्ध्वा सवाणि नीतिष्रचनानि धरम ्रन्थेषु संगृह्य तेषामध्ययनाध्यापनाद्रौ यद्रवृरदरशित्वमाविष्करृतं शाख्कद्धिस्तत्सत्र॑थाऽऽश- सनौीयेव । अत एव धमे चत्य॒पदेश्ासपाग्व सत्यं वदेत्यपरदिक्षापिं श्रतिः । यतो धर्मस्य प्रयोजनं मोक्षः । ततस्तत्प्रतिकूटानाचारान विचारांश्च निषधति घमः । त॑ निषैधमपरिपाटयता मानवेन प॒नरावत्तिचकरं दुर्कत॑मदक्यमित्युष्व॑बाहुः सन कथयति च । तस्मात्‌ बुर समरत्ाय निषिद्धानि कम।णि तव्यातारक्तान्यनकानि कर्माणि यथाधिकारमनुष्टेयानि मानवनेत्य॒पदेशो धमस्येति सिध्यति । विना कम नेव किमपि फलं प्राप्यते मानवन । कत्रत्वदाक्तमतः पसः किमप्यस्ताध्यं नास्त्येव । परमियं कतृत्वशक्तिमक्षानकला चेदव क्रमशः प्रविक।सन चिच्छक्त्या तादात्म्यं भजते नान्यथा । अत एवायं कममागंः सम्यङ्मयादुतो ध्मतत्विद्धिः प्रत्न मेनिभिः इश्वरो ह्यनन्तरूपणद्‌ जगद्‌मिन्याप्य यया स्व।याचिन्त्यानन्तङ्शाक्रत्या तत्स- प्यक्षप्रचारयति तया मत्समकतया भाव्य नाम माये तस्याः संचार भव।तराति हेतोरदिग्यक्शक्तियतानां तेजामयीनां द्वतानां यन्ञादिना सत्क्मणाऽऽराधनं कार्यम्‌ । सवक््यमिवार्षोणि दवेन्दरे स्वयम्रतसमरसेन।षधा्ज। वयन्त।घ शिवतमास्वप्स, स्वीयशि4 कृरतेजसा अगद्रद्रोधयतरि सवितरि चवमादिष्वनभयमाना शाक्तः पारमेश्वर्यव । यज्ञदान- तपःप्रभतिषु सत्कर्मस यथायथामन॒ष्टितष सा चिच्छक्तिमन्येष्वपि क्रमशो विव. धत हति प्राचां त्विदं रास्रानसारी दटोऽनभवः । भामं देदप्यमानमथितन्ं सर्वेषां देवानां मुखम्‌ । अत।ऊन्युपासनमवाऽज्यं धाक कर्तव्यम्‌ ।. तद्द्र तरेषां देवानां मन्व्रह्वान कते तदीयं तज उपासक संचरति नान्येति | ततो वयमिवतरऽपि द्विजाः प्रकरृ्टचतन्यय॒ता भवेयुरिति संप्रधायं॑यज्ञादिसंस्था आ. विकृताः प्रत्नैराचार्थरिह मारत वर्षे । अभिमुखन देवानां यजनमेव सनातनधस्य नेदानुसायायाणां संस्कृतेश्च वेरिष्टयं जयम्‌ । विम हं ‡ । ९९६ अधिशारायामाहवनीयकुण्डे प्रज्वटता हतवहस्याभिम॒तं स्थित्वा तां तां देव- तामुरिश्य श्रद्धया तत्स्वरूपध्यानपूर्षकं मन्चोचाग्पु्वकं च स्वीय।ज्यादिद्रव्याी प्रददानो यजमानः “ स म दातु मेधां प्रजां दृष्टि पान ` इत्यादिफरे प्रिथयमाने नूनं तदासाद्‌पितुं समर्थो भेत्रतीतिं विज्ञायते । जायम(नः पुमान्दे बिंपित॒संबन्धिनां चयाणघ्रणानां भारं मृध्न्योदाय जायत । तच दवतानामृणम।- यम्‌ । दारीरान्तगता; शक्तयस्तु तचद्ववतानामशनेवा<दानविसगाद्विकार्यक्षमाः संब्तताः । उत्तरत्र ख तासामवानुग्रहेण ताभिः शाक्तिः समाधेकान्नतामेभन्यिपिति यज्ञायनुानेन तासां देवतानामाद्ण्यं संपादितं चद्व ताः शक्तयः समाधेकोश्नेताः सत्यः कपण परम- श्वरचेतन्यन ताद्रूप्य गच्छय॒नान्यथेत्यसंद्ग्धिम्‌ ! रषयं कत॒त्वशक्तसंपनश्चदुवा्ितं मनष्यजन्मनः कतन्यामात न अमितव्यभ्‌ । किंतु पृवजेयाः सत्किया उपक्रान्तास्ताः स्वथं यथापूर्व यथरास्तामस्य॑ च श्रद्धथाऽ- न॒ष्ठायानन्तरमपि तास्तामग्याहतप्रचाराय सत्यत्र उत्पादूयितम्यः 1} तपमन्तग द्वि नान्यः पन्थाः पितरृंकणापाकरणायति श्रयत श्रतिष । पृवेपरम्परं चिराय स्थिर यितु दक्षा आसन्नार्या इति स॒चयतीयं पित्रकण।पाकरणक्रल्पना । तामभच्छन्न- तया प्रवर्तयितं सरिक्षणाद्ना पत्र क्षमततापद्नं विना चव गच्छयुः सवगा स्नपितर इत्येवं भावना तद्वानीतने भागते प्रामख्येण समत्रतत । अत्त एव तद्‌।- नीगिच्छायामसत्यामषीदानीमिव का<प्याग्रहातिक्ञयन ` दयम कृपारकमरौभ्थः सम शिक्षणम्‌ 2 इति समव्यवसायिभिः स्थानविश्ष संघीभूय ,काष्टपोडाद्‌ा कराद्याघात- पुरःसरमचेर्धोषस्यावसर एव नाऽप्सीत ॥ जनिमारभ्य यन कनाप्युपायन स्वोद्र- पुरणं न तदतिरिक्तः कोऽपि व्यापारो यघ।मुपलभ्यते तषामनुकरणयं मपि हास्यं कृत्यमस्ति यस्याग्रेऽपि स प्रचाराय समुत्कण्ठा स्यतः, स्वेनार्जतं द्र्य नान्यस्य कस्याप्यपयागाय भवत्विति स्वेरमन्यायन तन्निःकेषयन्तः, कंवा काम- प्यनाथां बारां विवा्टपाक्निगडितां कृवन्ता विधवां वा क्षणिकदुःखपटकावु्ुरन्तश्च नरमूरखस्तित्र तत्र बाहटल्यनोपरभ्यन्त । परेतु षममाद्नपतं क्ृत्यमनृतिष्न्तस्तद्रथ धम्यं पुत्रमुत्प।द्‌यन्तश्च विरला एव पुरुषरे्ठाः । यथेवुमणद्यं संशोधनीयं तथा तृतौयमप्यकमपाकरणीयभुषिक्रणं वतत । करुणा. 0ंवर्ऋषिमिरविश्रान्तपरिश्रमेटोकोत्तरवद्धिमत्तया च यः संग्रहो कृताऽस्ति वेदादिरन्थेषु ल्ानरत्नानां तस्य वेददिर्यथारासरमर्थावगमाचसानाभ्ययनन तदनु दूरनह्मचर्यण चेतस्मा हषिक्रणादविमुक्तिरिति । ९४ &, ९ १५४ ध १ ० पयालोचित ऽस्मिन्दवादि कणचयस्वसरूपे वद्‌ादिमन्थेष् निबद्धा {नानि सषम- भयस्य प्रलनेकषिभिर्याः र॒क्त्यः समाज प्रकटिताः कृश्लोदयाय तास्तच्चतोऽधिग- न्तव्या इयमाययाऽऽयषोऽवस्था । द्वितीया तु यन्ञायनष्ठानन तैः प्रकटितानां तासां शक्तीनां परिवधने यत्नमास्थाय तत्कासस्यात्तरत्रापि संप्रचारः केतम्य इति । एवं शिक्षणादिना निखिटक्रा यनिवाहक्षमतामुन्पाय सत्पुत्रे तद्धारं विनिक्षिप्य स्वेन माक्ष मारगोन्मिखेन भवितन्यमिति त्त।याऽवस्था पयवस्यति । एतास्तिस्च आयुषोऽवस्था यन सम्यव्पारपाटिताः;ः स एव फटाभसयिरहितं कम।न॒ष्ठातुं प्रभवति । ब्रह्मच. यगहस्थाश्रमावरखर्तं सम्यवपरिपाल्ति चदव त॒तोयावस्थामुक्तणां भवति मानुषः । नृतीयाश्रमे पृथ देवाकणत्रयेऽपाकरतऽपि शास्विहितं कम त्यवतुमर्‌क्यम्‌ । तुर याश्रमेऽपि तदाश्रमवि्हितं कम न त्याज्यित्युपदिङति शाखम्‌ । स्वानस्य॒ताचे- {वकस हि कमणः साध्यमित्यविवादम्‌ । स च विकासाऽनुष्ठितेन सत्कर्मणा भवाति । स्थिरेण मनसा श्रद्धापरःसर्‌ च यत्सत्कम।नुष्ट।यते तस्य संस्काराश्च समृत्पयते । ज्ञानमयश्च स भवति । यतस्तरयाश्र५+ ज्ञानाभ्यासः प्रधानम्‌ । ज्ञानाभ्यास नाम वदीन्तत्रेयतक्तवानां स्वक्प्य आचरि विचार अक (स्यापादनपेव । जनच्र करममार्गापदिषटप्राद्धसस्कारा द्टन्तत्वनापन्यस्यते । यदपि ८ अव) मृतस्य चरति स्वधाभिरमत्य। मत्यनासयोनेः 2 इति मन्ब्रलिङ्ग- प्रामाण्यात्परेतान्पित्नाद्श्य यच्दृद्धया क्रियते तर्छ्वद्धामति भ्यत्यत्या पितृणां सद्रातासेद्धय तन त प्तञ्यर्‌तमभ्यः स्वस्य सत्पुनारन्वयारदछ्धय्ध चार्य 1पतयज्ञाऽन्ध- यते तथास््येतयज्ञानन॒षठानेन दशञारण्यरिथतान्सप्त व्याधानारभय कुरकषेत्रनिवािवेद- पारगब्राह्मणजन्मपयन्तं विप्रप॒त्राणां कपृययोनिप्ाप्त्यानेदकं यत्पुरावृत्तम॒पवर्गितं तत्‌ ८ तद्न्तरघरतिपर) रंहति स्पर््वक्तः प्रश्रनिरूपणाभ्यामर ? इत्यादिसूत्रसमृहेन लारीरकमीमांसाभिदितेदहपातोध्वेभाविर्जवगत्यागत्यो; संवाद शाघ्चीयसस्काराभावे च जीवस्यावनतिदयोतकं च भवति । एवं केऽभनिष्वात्तादयः [ष्तः केन का गति; इत्यार लोचनं यदि श्राद्धकतां यजमानः कयीत्तद्‌ा पित्रनिधनस्म्या सस॑स्काराधानेन जननमरणचक्रात्तं मोचयित॒मपकारको भवेत्स प्राप्यत कृरुणामयङन्तःकरणे संस्कारो ज्ञानद्ररिति व्यक्तं विज्ञायते । एवमेवतरषां संस्काराणां तत्परं श्ास्रतो यथायथमृह्यं विवोकेभिः । संप्राप्तयमी्थकामस्य पुंसः कमानुष्ठानं चित्शद्धया जञानप्राप्तये भवतीत्यत {तततत्कमौवसानि “ 3 तससद्रह्मापणमस्तु ' इति मन्त्ीच्चरणेन बह्मस्मपं प्रापयितुं विपैः । ११५५ परक्षमत इति विज्ञायते । एवमिदं ज्ञानकर्मणोद्दं ततीयाश्रमिणं प्रति तुर- याश्रमसीमां संप्रापयतीति ज्ञेयम्‌ । तुररीयाश्रमः प्राय अयुषश्वरमसमये स्वी- कर्यो भवति । असिन्नाश्रमे प्रागभ्यरतज्ञानकमभ्यां समुन्नतं चिच्छक्तिं परब्रह्म शाक्तो विनियोवतुमभ्यस्यति मानुषः । तथेतच्छरीरोपाधिकस्याऽस्तमनः परब्रह्मणा साकं तादात्म्यं साधयतं च प्रयतते । अयं तुरीयाश्रममार्गो ज्ञानकमसमासादि. तविचारचिच्छवत्योब्द्यतादातम्यापादनाभ्यासस्य मख्यं स्थानम्‌ । बुद्धो सत्यासत्य- विवेकनेपण्यं न स्याच्चेद्र मगवतोऽचिन्त्यानन्तशक्तेः संवित्तिश्चेने नाऽऽरूढा चेत्के- वलमाश्रमोचितकमनिष्ठानिन जीवेकयोरक्यं संपादयतु नाहत्यये तुरयिश्रममागेः । अपि व्वभ्याससा्ध्यां काचन भृपिकाम॒पातिष्ठत । कऋज़्मतीनां प्रलोभने वाऽऽ यर्य्यं॑तिदध्यादित्येव एतावता ऽपाकरणीयम्रणजयं ब्ह्मचयायाश्रमचतुष्टयं च मानुषचतन्यश्क्तेः कथं परिपोषमादधाति तत्समासतः प्रदारतम्‌ । एतेन मानववृनिषश्वादिवेलक्षण्यस्याऽऽत्य- न्तिकिविकासो यथा भवेत्तथोपायानामाविष्करणपिति यद्धमस्याऽऽ्यं कतव्य तदयं सनातनो वेदिकधर्मो यथाधिकारं मानवकर्तव्यानि म्यादीकरुव्य समपदिशतीति विज्ञाते स्यात्सदसदविवेकवतां नरःण.मिति । तदेतत्सर्वं मनसिकृत्य समरस्तसरासरनर्यकिंनरादिवन्दसमवचितचरणारषिन्दः स्वि दानन्दात्मा मगवांस्तसीयाश्रमी श्र्णिकरो गातामाष्योपक्रम “^ ज्ञानश्वर्यबलर्वा्यतेजोभिः सदा संपन्नः परश्वः सष्टरवेद्‌ं जगच्स्य स्थितिं चिकीषुरीच्यादीनप्रे स॒ष्ट्रषा प्रजापतीन प्रवृत्तिलक्षणं धमं ग्राहयामास वदोक्तम्‌ । सोऽयं जगतः स्थितिकारणं प्राणिनां साक्षादभ्यदयनिःश्रसहर्यः स धमां ब्ाह्मणादुभिः प्रयोर्थिभिर्यथावर्णं यथा- श्रमं चानष्ठीयमान एहिकामष्मिकाथसदोहदोग्धा भवति । ईइश्वरापणवुद्धचानुष्ठीयमानः सत्वदाद्धये भवति । फलाभिसंधिवजितः शृुद्धसच्वस्य ज्ञाननिशयोग्यताप्रापिदारा ज्ानोत्पतिहेतत्वेन च निःश्रयसहेतुत्वमपि प्रतिपद्यत ” इति स॒त्रात्मना भष्येण प्रतिपादयास धर्मतच्वं वेदत्तमतम्‌ । भगवती श्रतिरपि धर्मं चर, धमन्न प्रमद्धित- भ्यम्‌ , " कुर्वन्नेवेह कर्माणि ` इत्यादिना<नुष्ेयधरमोपदेश्ञं यथाधिकारं यथासंभवं च करोति मानवमात्रं प्रति भव्यायेत्यवगम्यते । अनेनेवाभिसंथिना श्रीमन्महाभारते धर्मे संदिहानां धर्मपत्नीं द्रोपदीं प्रखृत्य-- “ नाहं क्मफलान्वेषि राजपुत्रि चराम्युत । ददामि देयप्त्येव यजे यष्टव्यमेषध च ॥ १ 48 पम- अस्त चश्च फले मा वा कतव्यं परुषेण यत । ग्रह वा वसता कष्णे यथाशक्ति करोमि तत ॥ धर्म चरामि सुश्रोणि न धर्मफलकारणात्‌ । आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ॥ धर्मं एव मनः कृष्णे स्वभावाच्चैव मे धतम्‌ । धर्मत्राणिज्यको हीनो जघन्यो धर्मवादिनाम्‌ ॥ न धतफटमापनोति यो धतं दोग्धुमिच्छति । मश्वेनं शङ्कते करत्वा नास्तिक्यात्पापचेतनः ॥ अतिनादरादरदम्येष मा धममभिश्छटिकथाः धर्माभिश्चङ्की पसपरस्तियग्गतिपरायणः ॥ प्रत्यक्षं हि त्वया वृष्टमाषिगन्छन्महातपाः । माक्रण्डयो<प्रमयातस। धर्मेण चिरजीविताम्‌ ॥ व्यासो वसिष्ठा मत्रयो न्द्र लोमशः शकः अन्य च कषयः स्र धर्मेणैव सुचेतसः ॥ प्रत्यक्ष प्रश््यसि द्येतान दिग्ययोगस्मन्वितान । दापानु्रहण जक्तान्दरेवभ्याऽपि गरीयसः ॥ एते हि धम॑मेवाऽ्दा वणेयन्ति सदाऽनधे । क तव्यममगप्रख्याः प्रत्यक्षागमब॒द्धयः ॥ शिष्ठराचरितं धर्म कृष्णे मा स्माभिरडधिकशथाः । प्राणम्रषिभिः प्रोक्तं स्व॑ज्ञः सर्व॑दर्षिभिः ॥ धमं एव पूवा नान्यः स्वी द्रोपदि गच्छताम्‌ । सेव नौः सागरस्यव वणिजः पारपिन्छतः ॥ निवाण नाथिगच्छेय॒र्जवियः पडजीविकाम्‌ । वियया नेत्र गनच्छेयुर्नं चार्थं केचिदापनुयः ॥ तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च | दानमा्जत्रमेतानि यदि स्युरफलानि वै ॥ ना<५चरि्यन्‌ पर धर्म परे परतरे च ये । विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥ षिभः । अफलो यदि धमः स्याच्चरितो धर्मचारिभिः । अप्रति तमस्येतज्जगन्मज्जेदनिन्दिते ॥ ऋषयश्चैव देवाश्च गन्धर्वापसररक्षसाः ईश्वराः कस्य हेतोस्ते चरेयुधर्ममादृताः ॥ फलदं त्विह विज्ञाय धातारं श्रयसि ध्रवम्‌ ! धप त व्यचरन्‌ कृष्णे तद्धि दार्भं सनातनम्‌ ॥ स॒नायमकफलों धर्मो नाधर्मोऽकल्रानपि । द्ररयन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥ त्वमात्मनो विजानीहि जन्म कृष्णे यथाश्रुतम्‌ । वत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान्‌ ॥ एतावदेव पर्याप्तमपमानं श्युचिस्मिते । कमरणां फलमाप्नोति धीरोऽल्पेनापि तुष्यति ॥ कर्मणां श्रतपुण्यानां पापानां च फलोदयः । प्रभवश्वात्ययश्चैव देवगृह्यानि भामिनि ॥ नेतानि वद यः कच्चिन्मृष्यन्तेऽ प्रजा इमाः । अपि कल्पसहस्रेण न स श्रेयोऽधिगच्छति ॥ रक्ष्याण्येतानि देवानां गृढमाया हि देवताः । कृताराश्च व्रताङाश्च तपसा दुग्धकिव्मिषाः ॥ प्स दैर्मानसर्यक्ताः पर्यन्त्येतानि वै द्विजाः । न फरादरशंनाद्धर्मो शङ्कितव्यो न देवताः ॥ यष्टम च प्रयत्नेन दातव्यं चनसयया । कर्मणां फषटमस्तीह तथेतद्ध्मशशाश्वतम्‌ ॥ बह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः । तस्मात्ते संशयः कृष्णे नीहारे इव नङ्यतु ॥ व्यवस्य सवंमस्तीति नास्तिक्यं भावमृत्सज । पश्वरं चपि भूतानां धातारं मा चवे क्षिप ॥ शिक्षस्बेनं नमस्वेनं मा तेऽभूदबुद्धिरीद़शी । यस्य प्रसाद्रात्द्क्तो मर्त्यो गच्छत्यमत्यताम्‌ । उत्तमां देवतां ङृष्णे माऽवमंस्थाः कथंचन ॥ १९५७ १५८ ध्म- इ्यादिनोपदेरापरवावयनिचयेन धर्मस्यानतिशङ्क्यत्वं निष्कामतयाऽनुष्टेयत्वं भगवत्पदप्राप्येष्व्याधायकत्वं, ऋषिभिः साद्रमुपवाणितत्वं रिष्ेसतर्वाकयमनःपूवक- माचरितत्वं चिराय सवज्ञप्रवत्ततवेन सनातनत्वं समस्तभन्यजनकत्वं जगदाधारत्वं पतितोद्धारकत्वं व्यतिरेकेण महद्निषटेत॒त्वं जगन्नियामकत्वं सवैः सवथा स्दोपास्यत्वं मर्त्यस्यामरत्यभावदात्त्वं देवगृह्यत्वेन = संरक्षणीयत्वं च महापुरुषदृष्टा- न्तावलम्बनेन सप्रपश्चं प्रतिपादयामास धमराजः । इत्थं समस्तविश्वसमचितोऽयं सना तनो वदिकधर्मः श्रेयोभिकादटिक्षणा मर्त्येन चिराय ारणीकरर्णायो विजयतेतराम्‌ । प्रतिपादितमेव सनातनवेदिकधममहच्ं यथामति । प्रतिपादितं च स एवं प्रयसः प्रेयसश्च प्रदाता यथाधिकारमनुष्ठितो मानवमात्रेणति । अथापि तत्स्वरूपे विप्रतिपत्तयः परिद्रश्यन्ते । तथा हि-सांख्यास्तावदयागदानायनुष्ठानो द्धताऽन्तःकरणत्र्ति- विशेषो धम्म इत्याहः । वेशेषिकास्तु-स एवादृष्टाख्य आत्मनो गुणविहेषो धम इति समाचख्यः । बीद्धास्त-ज्ञानस्य ज्ञानान्तरजन्यां वासनां धर्मे प्रवदन्ति । आर्हता देहारम्भकान्‌ पूद्रहाख्यान परमाणूनिव धर्म प्रतिपादयन्ति । केचन जगराजिनादि- धारणपेव धर्ममभिलपन्ति । अन्ये देगम्बर्थं धर्मतया प्रशंसन्ति । अपरे मोण्डयं धमत्वेनाऽश्रयन्ति । परे नेष्ठिकं ब्रह्मचय धम इत्यनतिष्ठन्ति ¦ इतरे गार्हस्थ्य धमत्वेनाद्धी कृबन्ति । केचन यथेष्टमरान धर्मे विदधति । अन्येऽनश्ने धर्म हत्यनुतिष्ठन्ति । एके यावज्जीवं कमानृष्ठानं धम इत्युपदिशन्ति । अन्ये तदुपरमं धर्म॑वर्णयन्ति । विरक्ता मोक्ष धर्मं ॒प्रेसन्ति । रागिणो नेकविधान्भोगान धमत्वेन भुञ्जते । केवन यया कयाऽपि विधया वित्तार्जनं धर्म इति साग्रहं बरुवन्ति । परेऽकिंचनत्वं धमं इति स्तुवन्ति ) केचन श्रवणादिकं धर्ममन॒सरन्ति । अन्य नेकविधदेवतोपास्ति धर्मेतया<न॒तिष्ठन्ति । एकेऽहिसाधर्मनिरता हर्यन्ते । ` अपरे हिसाधर्मेणाऽऽत्मानं कृतक्त्य मन्वते । केचन पण्यं धर्मे निदिन्ति । अन्ये स्वेथाऽऽत्मसंरक्षण धमर प्रतिपाटयन्ति । कचनाऽऽस्तिक्यं धर्म इत्युपदिरान्ति । परे नास्तिक्यं धमत्वनाऽश्रयन्ति । यज्ञाद्रेव धर्म इति याज्ञिकाः । प्रदानं स इति दानशोण्डाः । तप इति तापसाः । स्वाध्याय इति पाठकाः । ज्ञानमिति ताखिकाः | सन्यास इति त्यागिनः । स्वभाव इति स्वाभाविकाः। सत्यधर्म इति तत्पराः । अनुतमिति तत्पग्पिन्थिनः । शमदमादिरेव धर्म इत्यक उपदिशन्ति । अन्ये दुःस- हपौरुषा विष्करणं ध्म इत्याचरन्ति । पर॒ ओदासन्यं धर्ममाश्रयन्ति । समाजहि- ताय कथमपि प्रयतने धमं इतिं केषांचिन्मतम्‌ । व्यक्तिहितस्याऽऽलोचनं धर्म विमर्शः । ५५९ इत्यन्येधामभिमतम्‌ । रष्टूसेवाधर्मकरिणो वयमिति केऽपि प्रुपन्ति । अन्ये सवार्थेकरेतुधनवृद्धपरिच्यादिकमेव धर्म बह मन्यन्ते । वाचा क्रियया च जनतायै सत्पथप्रदरोने धम इत्येके वदन्ति । अपरे महाक्षयास्तेनेव तस्याः प्रतारणं धर्म तया प्रतिपदं प्रकृ्न्त उपटभ्यन्ते । यथोक्तं सवेमेव यथासंभवं धमं इति केषा- चिन्मतम्‌ । न तथत्यपि केषांविदभिमतम्‌ । इत्थं यत्र यत्र विषये यो निसर्गत एव निरतस्तमेव स परमं धम मन्यमानः सदा पूजयति । इत्थं धर्मस्षरूपवि- धये विप्रतिपस्ीनां दरोनाहलक्षणप्रमाणभ्यां वस्त॒नः सिद्धिरिति न्यायविदां समयास्च यावदस्य सनातनधमस्य निविचिरित्सं रक्षणं नोपदिश्यते तावदयमेव धर्मो नान्य इति संदेहायनास्छन्दितं ज्ञानं भवितुमकषक्यमेव । अनुष्ठानं तु नितरां दृरापेतम्‌ । अत एवोक्तमभियुक्तः-- ^ ऋषयाऽपि पदाथानां नान्तं यान्ति पक्वः । क्षणेन तु सिद्धनामन्तं यन्ति विपश्चितः ” इति । अतः सामान्यतोऽधिगतस्य धमस्य विरेषतो विज्ञानाय लक्षणादौ निरूप- णीयम्‌ । तत्त नेव सभवतिं । तथा हि--“ सजातीयविजातीयन्यावर्तको लक्ष्यगतः कश्चन लोकप्रसिद्ध आकारः ” ^ किवाऽ्साधारणधर्मो हि लक्षणम्‌ 7 धर्नेऽसाधार- णत्वं॑तु रक्ष्यतावच्छेद्‌कसमनियतत्वेम्‌ । समनेयत्यं च भ्याप्यत्वे सति व्यापक- त्वम । तच रक्ष्यतावच्छेदुकाभाववदुर्ुत्तत्वि सति रकष्यतावच्छेदुकापिकरणवत्यत्य- स्ताभाव्रतियेगितानवच्छेद्कधर्मवत्वरूपम्‌ । तच्च रक्षणं द्वििषम्‌--व्याव्तकं व्यावहारिकं चेति । तत्र भ्यावर्तकन लक्षणेन लक्षितस्य वस्तुन इतरेभ्यो व्यावृत्तिः करियते | व्यावहारिकेण च व्यवहारः साध्यते । तदुक्तम्‌-५ व्यावृत्िर््यवहारो वा लक्षणस्य [भ प्रयोजनम्‌ ˆ इति । यथा-ग्‌: सास्नावकत्वम्‌ । धटस्य च मुन्मयत्वं कम्बुगरीवादिमस्वं वा । सास. वैं हि गोरक्षणं तद्क्तिभ्योऽध्वादिभ्यो गां भिनत्ति । म्न्मयत्वादिकं च धटस्य सक्षणं मृन्मयो घटं इति व्यवह्‌रप्रयोजक जायते । धर्मस्य त्वनुष्ठानान्तरम- त्पत्स्यमानतया तत्पूतेमवियमानत्वदुत्पन्नस्यापि तस्य रूपादिराहित्येनानेकाकारत्वेन चं न॒वियमानवस्तृपरम्भकेन रूपादिमत्यदार्थग्राहकेण प्रवयक्षप्रमाणेनानुगतः कश्चिदाकारे विषयी क्रियत इति वक्तं शक्यम्‌ । ननु सांख्यमते वत्तिविशेषरूपत्वातताछिकनय चाऽऽत्मगुणत्वदिकदेशिभिरपुव्य धर्मत्वेनाद्धकिराच्च माऽस्तु तेषां मतेन धर्मस्य चाश्युषत्वम्‌ । अत एव तैर , ६५ धर्म- भिति शब्देन स ग्यवष्टियते । धमोध्मीबतीन्द्ियाषित्यभिधीयते च। परं सिद्धा. न्ते दुध्यादिहैविद्वभ्यस्याऽऽरण्यादेगणस्य प्रोक्षणादिक्रियायाश्च धमम॑त्वादृद्रभ्यादीनां तेषां चैक्षरादीन्द्रियगम्यलत्कुतो न धर्मस्य प्रत्यक्षत्वमिति चेत्‌ । तेषां द्रग्यादी- नां धर्मत्वेऽपि न॒ स्वरूपतस्तत्तवम्‌, कित्वरोकिकश्रयःसाधनत्वेनेव । तच्च रूपं न चक्षुरदीन्व्रियेर्गोचरयितुं शक्यम्‌ । अतः सिद्धान्तेऽपि धर्मस्य प्रत्यक्ष।यविषयत्व- मेव । अत एव “ प्रत्यक्षमनिमित्तं वियमानोपलम्भनत्वात्‌ ” इतिसृत्रांश्ेन धर्म स्याप्रत्यक्षत्वं सिद्धान्तितवान्महर्षिंजमिनिः । | नन्वास्तां नाम प्रत्यक्षविषयो धर्मः ¦ अथाप्यनुमरनिन तस्य ज्ञानं सल भम्‌ । यथा-भूता व्यवहिता विपकरृष्टा वा वृष्टिः सरितपुरेणानुमीयते । भविष्य. वृश्च मेधोत्पत्यादिना । सुसूक्ष्मं च द्रव्यं गन्धेन । धूमादिना च वहन्यादिः तथा ससेन रिद्गेन पर्मोऽप्यनुमातुं योग्य इति चेन्नानुमानपि धर्मे विषयीकतुं प्रभवति । अनमानस्य हि हेतुसाध्ययेोव्याप्तिशब्दाभिरप्यसाहचयसंबन्धज्ञानपुैकत्व(- द्वमैसामान्यस्य विषस्य वा न केनचित्सुखादिना सकं संबन्धः साक्षत्कर्त शक्यः । संबन्धसाक्षात्कायो हि संबन्धिसाक्षात्कारसापक्षः । तत्र संबन्धिनो घर्म स्यनैन्द्रियकत्वेनाप्रतयक्षत्वं॑प्रागमिहितमेव । अतो नानुमानस्यापि गोचरो धर्मः । हत्थे प्रत्यक्षानमानयोरविषयत्वात्तदुपजीविनामन्येषामपि लोकेकानां प्रमाणानां धमे भृष्ामप्रसरो बोध्यः! अत एव धर्मस्य वुर्घेयत्वमारडकेतं युधिशििण- अणीयान्क्षुरधाराया गरीयानपि पव॑तात्‌ । गन्धर्वनगराकारः प्रथमं संप्र्र्यते ॥ अन्वीक्ष्यमाणः कविभिः पनर्मच्छत्यदशेनम्‌ । रई्यादिना । इत्थं वस्तुप्रमापकतया रोके प्रसिद्धानि यानि प्रत्यक्षादीनि प्रमाणानि तेषां धर्मे वस्तुनि कथप्यप्रबषानन तेर्टोकप्रसिद्धः को<प्याकारस्तत्र क्षयी करियते येन तष्टक्षणं सिध्येत्‌ । एश्षणासिद्ध्यां शच न सिध्यति तस्य निर्िंचिकित्समस्तित्वमित्यासङ्कायामाह धर्मस्य क्षणं साक्षात्करुतधर्मेतत्वो भगवान्‌ करुणापारावार ऋषिप्रवरो जेपिनिमुनिः- चादन।लक्षणोऽर्थो धमं इति । अत्र धमे इति रक्ष्यनिर्दशः । अवरिष्ट रक्षणम्‌ । ' बोदनेति कियाय! वर्तकं वचनमाह: । आनचाय॑चोदितः करोमीति हि हक्ष्यते › इति भधष्यात्‌- क्िभायपेक्षितेः पणः समर्थः प्रत्ययो विधो । तेन॒ प्रवर्तकं वाक्यं ज्ञाश्चेऽध्मिर्चोद्नोच्यते ॥ विम्‌ दां ४ । १६१ कि साथयेत्‌ । केन साधयत्‌ । कथं साधयत । इत्यपक्षितेः साध्यस्ा- धनेतिकर्वव्यतांशेः पूर्णः प्रत्ययो विधो पुरुषप्रवरतने समर्थां भवति । तत्पूरणं बाक्येन । अतो वाक्यमेव प्रवर्तकं चोदनेत्यच्यत इति वातिकाज्र प्रेरणाप्रवतनेत्यप- रपर्यायभावनाप्रतिपादकं वाक्यं चोदनापद्रस्याथः । तया रक्ष्यते प्रतिपाथतेऽसो चोदुनारक्षणः । य एव श्रयस्करोऽथः स एष धमशब्देनोच्यते | धमं | इत्युपसंहाय _ यच्छरयस्करभाषणम्‌ | तद्धर्मपदवाच्यथनिरूपणविवक्षया ॥ इति भाष्यवातिकाभ्याम्‌-इष्टसाधनवस्त्वथकर मरथपदं द्रषव्यम्‌ । इष्ट ज बलवदनिश- नुनन्धि ज्ञेयम्‌ । तथा च~-साध्यसाधनेतिकर्त्यतेत्यशतयविशिषटपररणापरपयायभावना- चोधकटिङ्खोर्‌तस्यायन्यतमप्रत्ययान्तपदघाटतवाक्यप्रत्तपायतवे सति बल्वद्निष्टाननुब- न्धीष्ठसाधनमनुष्योऽ्थो धर्म इति वेदिकं तष्ठक्षणं पथवस्यत्युक्तसू त्रान॒सारतः । अचरेदं बोध्यम्‌-यययपि प्रत्यक्षानमानादिटोकिकप्रमाणाक्रषियत्वेन न धर्मस्य लक्षणं गवादिरक्षणवत्सृकरम्‌, तथाऽपि न सवथा तष्ठक्षणस्यासंभवः । यतः ५ धर्मे खर । धर्मान्न प्रमदितव्यम्‌ । धमं विश्वस्य जगतः प्रतिक्ा । धर्मेण पापप्रपन॒दति । धर्मे स्वं प्रतिष्ठितम्‌ । तस्माद्ध परमं वदन्ति ” इत्यादिना निरस्तसमस्तपंदूषणेनापोरुषेयेण वेदनेव साक्षाद्धमस्योपदिर्यमानत्वादस्त्यरोकिकस्य निलि- उप्रमाणमूर्धन्यस्य तत्रभवतो वदस्य धर्म प्रसरः । ननु ‹ सुखदःसे वधमाधमयाटिद्भम्‌ ` इति तार्किकाणां सिद्धान्तादस्त्यनु- भानस्यापि सुखदुःखादिटिद्धकरय तत्राबकाडा इतिं चेन्न । यतोऽयं शिङ्कशिङ्के- भावोऽपि “ तच्छरैयोरूपमत्थसजत धमम्‌ › “५ पर्ण पापमपनुदति 2५ नं देवानामतिनतं इातात्मा न ध्व जीवति । तथायुजाविवावते ” इत्यादिना बेदेनै. वावगम्यते । वेदादनु चेदास्तां नाम । न तन तस्य वेदैकप्रमाणगम्यत्वं हीयते । अत एव ^“ धर्मब्रह्मणी ेदैक्वये ” इति पुरुषाथानुश्लासनमसूत्रं “ धर्मत्रह्मप्रति- पादकमपोरुषेयं वाक्यं वेद्‌ इति प्राचां महात्मनां वेदटक्षणं च संगच्छते । अत एव॒ च ' वेद्रतदुपजाविप्रमाणातिरिक्तप्रमाणागम्यत्व सति प्रमितिविषयो धमं इति विपश्चिद्रराणां धमलक्षणं संगच्छत । किंच ^“ नवेदुविन्मनुते त ॒बरहन्तम्‌ * इति वदज्ञानमन्तरा नानमानादे- प्तत्रातकाष इति वेद्‌ एव संकथयति । “ रूपादिलिङ्कराहित्याश्नास्य मान्तरयो. ग्यता ” इति पूवाचायाणां सोपपत्तिकाक्तिरपि च धर्मस्य प्रत्यक्षायविषयत्वेन वेदैक- वैषत्वं सूचयति । अतः सूक्तमिदे-“ चोदनालक्षणोऽर्थो धर्मः ” इति धर्मरक्षणं पूत्रकारेण भगवता महर्षिणेति । २१ १६२ धम- तच-प्रवतेंऽहमिति ज्ञानं येन शब्देन अन्यते । सा चोदनोच्यते यद्रा प्रवतनफरा मतिः ॥ प्रवन्त वा निवत्त वा या शाबुदश्रवणेन धीः। सा चोदनेति सामान्यं लक्षणं हदये स्थितम्‌ ॥ इति वातिकात्‌-कतन्याथप्रतिपादकवचोभिः पुरुषस्य या प्रवत्तिफला धीर्जायते सा चोदनाश्वदस्य मृख्योऽथः । तादरकधीजनकानां वचसां वेदाद्‌ विदययमानत्वात्चानि वेदार्दीनां वचांसि चोदनाशकदेनाभिधीयन्ते शाश्चकरद्धिः । पूर्वस्पिन्प्रकरणेऽभिहिताभिः संकत्पाध्यवसायेच्छेति तिसभिमनोवत्तिभिस्चिविधा सा चोदनाख्या धीरेकेन भाब- नाराब्रदेनाभिधीयते । अतः सा धौः करं केन कथमित्यंहात्रयविरिष्टेत्यक्तिः संग च्छते । तथा वचेवंविधभावनासंबान्वि ययत्फटभिन्नं कत॑ग्यं तत्सर्वे धर्मरशबद्यार्थ इति घर्मलक्षणसूत्राभिप्रायः सिध्यति । अथ र्चर्वेचच्यानुसारेणोक्तसूत्राथ।नसारीणि तत्तन्मीमांसाग्रन्थोक्तनि धर्म क्षणान्यनृयन्ते प्रकरताथदादर्याय । तत्र--यो ध्मः स चोद्नालक्षणः । चोदनैब तस्य लक्षणम्‌ । अर्थाच्चोद्नागम्य एवाच्निहोतादिर्ध॑मः । नातष्टक्षणश्चेत्यवन्दमादि- र्तिीति शष्लदीपरिका ( ९ ) । वदैकनज्ञाप्येष्ठसाधनताकत्वे सति बहरत्रद्‌- [ ऋ [ &, [क निष्टाननुचन्धी घम इति भद्रदीपिका (२) । वेद्रुतद्ुपजीविप्रमाणातिरिकप्रमाणा- क, (क हि क (क भ गम्यत्वे सति प्रमिर्तिवषयश्रयःसाधनतया विहितोऽथों धम शति भाद्चिन्तामाणिः ( ३ )। क क क ४ वेदबोधिते्टसाधनताकों धम इति भादूटरहश्यमीमांसापसिमिषि ( ४ ) । वेदैन प्रयोजनमदिश्य विधाीयमानोऽर्थाो धम इति न्यायप्रकारः ( अपोदेवी ) ( ५) । षेव्‌- प्रतिपायः प्रयाजनवदुर्थां धर्म इति लोगाक्षिः ( & ) । फठतोऽपि च यत्कर्म न. ४ १ नानर्थनान॒चध्यते । केवलग्रातिहेतुत्वात्स धमं इति कथ्यते । इति भाटूटभाषा (७ ) 1 अर्थत्वे सति चोदूनागम्यो धर्म ॒इति जेमिनीयन्यायमाा ( ८ ) । अथ तर्कडाचोक्तानि धमटक्षणानि । तत्र वेरेषिकसूत्रम्‌-“ यतोऽभयुद्य- निःश्रयसासिद्धः स धर्मः । अत्राभ्युदयद्‌ब्देन तत्तदिष्टविषयसंभोगजमेहिकमामुन्मिकं च सुखमच्यते । निःश्रयसकब्देन च मोक्षः । तयोः सिद्धिरुत्पततिर्यस्माज्जायते सं कायिकवाचिकमानसिकायन्यतमवेद्‌।दिविहितक्रिमाजन्य आफलोवयमात्मसमवेतः डोऽ. प्यतिञ्चयो धर्म ॒इति सत्रं धमलक्षणम्‌ ( १ ) । विहितक्रियासाध्यः पुंगुणो धर्म इत्युदुयनाचा्या; ( २ ) । विहितकमजन्यो धर्म इत्यन्नभटरटाः ( ३ )। कर्गदिकसुसानां तजञाधनङरीरारदुनां च साधनं यो यागदिजिम्यत्यापारतया कषयः [म विमर्षः । १६६ मनो ऽषष्टजञब्दवास्यो गणविशेष आत्मसमवेतः स धर्मः। ८ विरध्वस्तं फटायालं नं क्मातिशयं विना ? इत्याचार्येक्तेरिति विण्वनाथपञ्चननमटटाचार्याः ( ४ ) । यजत्यादिधात्वथसाध्यः स्वर्गादिसाधनो नियोगाख्य अआअत्पगुणो धरम इति प्राभाकगः (५)। “५ न धरीपठापः प्रकृतिकार्यवेचिञ्यात । श्रतिलिङ्गादिभिस्तस्िद्धिः। अन्तःकरणधमत्वं धमदीनाम्‌ 2 इति सख्याः ( & ) । अत्र विहितयगादि- क्रियाणामाश्चातरीवनशित्वात्कालान्तरभावि्ठगदिजनकत्वानुपपत्तेयागादिजन्य अफलो- दयस्थायी नियोगाृष्टापरनामको वाऽत्त्मगुणो भर्म हतिप्राभाकरता्छिकयोमतम । आत्मनः कूरस्थनित्यतया धर्मस्य तद्गुणत्व आत्मनः परिणामित्वापनेनाऽऽतगुणो धमः । कित्बन्तःकरणवत्तिविरोषो ऽन्तःकरणधर्मो घम इति सांख्याभिप्रायः । अथ धर्मशाखक्रश्रिदिष्टानि घर्मटक्षणानीस्थमपलभ्यन्ते । तत्र भगवान्मनः-- विद्रद्धिः सेवितः सद्धिनित्यपदेषरागेभिः । हृदयेनाभ्यनुक्ञातो यी धर्मस्तं निभमोधत ॥ ईति । अव्र मेषातिथिभाष्यम्र-विद्रद्धिरिति ! विद्वांसः राखसंस्करृतमतयः प्रमाणप्र- मेथस्वरूपविज्ञानकृशलाः । ते अ वेदाथविदो नान्य । यतो वेदादुन्यत्र भरम प्रति ये ग्रहीतप्रामाण्यास्ते विपरीतप्रमाणप्रमेयग्रहणादविद्रासि एव । एतच्च मीर्मासातस्तत्वतो बिज्ञायते । सद्धिरिति । सन्तः साधवः प्रमाणपरिच्छिश्नार्थान॒ष्ठायिनो हिताहितप्र- त्तिपरिहाराय यत्नवन्तः । हितमहितं च दृष्टप्रसिद्धमेव । अदृष्टं त॒विधिप्रतिषे- धलक्षणम्‌ । तदनुष्टाननाह्या असन्त उच्यन्ते । अत उभयमव्रोपात्तं ज्ञानमनुष्ठानं च । सेवित इति भूतप्रत्ययेनानादिकाटयप्रवत्ततामाह । नायं धर्मोयते केनचित्प्- बरतिंतः । तदव नित्यक्षबदेन स्पष्टयति । यवत्संसरमेषो धर्मः । बाह्यधर्मस्तु सद मूर्खद.सीटपुरुषप्रवाततिताः कियन्तं काठ गबरध।वसरा अपि पुनग्न्तर्धीयन्ते । नहि व्यामोहो यगसहस्नानुवर्ती भवति । सम्यगज्ञानमतिद्यया संछन्नमपि तस्याः क्षये नेर्मल्यमेति । नहि तस्योच्छेदसंभवो नै्मल्यादवेति । अद्रैषरागिभिरिति । राग- देषो तत्वादधारणे प्रतिबन्धको । यतः सत्यामपि कस्याचिच्छाख्वेदनमात्रायां इबृेऽपि विद्भदुपदेश्ञे रागद्ेषवत्तया विपरीतानृष्ठानं हश्यते जानानानामपि यथाव- स्छाञ्जम्‌ । कस्यचिद्वेष्यस्योपघाताय प्रियस्य कस्यचिदुपकाराय कोटसाक्ष्यायधर्म सेवन्ते । तषां वेदमूलं तदनुष्ठानमित्याराङ्गक्य तत्र राग्द्रेषलक्षणस्य कारणान्तरस्य सत्वान्न तथा । अतस्तत्प्रतिषधस्तच्छरन्येरिति । हृदयं वेदः । स द्यधीतो भवना- रूपेण इदि स्थितो हृद्यम्‌ । तेनाभ्यनृज्ञातः कतन्यतया निहित इति याबत । ५६४ ॥ धम- एवमत्मिको यः स धर्म इत्यर्थात्सुच्यत इति ( १९ )। ५ श्रुतिसफतिविहितो भं इति बसिष्ठः ( २ ) । उपदिष्टो धर्मः प्रतिवेदमिति बोधायनः ( ३ ) । श्रतिप्रमाणको भर्मं इति हारीतः ( ४ ) । कशषाच्रप्रमेयो निःश्रयसकरो धमं इति याज्ञवल्क्यः ( ५ ) । अभय॒द्यनिःश्रयस्े साधनत्वेन भारयति स धर्म इति पराशरमाधवः ( ६ ) । श्रतिस्परतिविहिताचारजन्यं सुकृतमपूर्वाख्यं धमं इति मदनपारिजातः ( ७ ) । व्रद्विद्धिगन्टितः संकश्षयरहितश्च धर्म इति गोषिन्द्राजः ( ८ ) । बद्प्रमाणकः श्रयःसाषनं धमं इति कनर्ल्कभटः( ९ || “ यम्रायाः क्रियमाण त॒ शंसन्व्यागमवेदिनः । स धर्मों यं विगहन्ते तमधम्‌ प्रचक्षते । इति विश्नापित्रः ( १०) अतः सख परमा धर्मां यो बदादधिगम्यत । अवरः स त॒ विज्ञया यः पृगणादविष संस्मतः ॥ बदवाथवित्तमः कर्म॑ यत्स्मतं प्रनिभिः पुरा । तमत्नेन समातिष्ठत्ान्नरद्धं त॒ बजयत्‌ ॥ ते हि वेदार्थतच्ज्ञा लकानां हितकाम्यया । प्रदिष्ठवन्तो य ध्म त धम न विचालयेत्‌ ॥ बेदार्थां यः स्वयं ज्ञाता तत्राज्ञानं मवयि । क षिभिनिंश्चित तसििन्का राट्का स्यान्मनीषिणाम्‌ ॥ इत्मपराकः(११)। अत्र बेदोपदिष्टधर्मस्य परमत्वोक्त्योत्तमानामव तस्मिक्नधिकारः । प्राणायुप- दिष्टस्य त्ववरोक्त्या तदन्यषामपि तत्राधिकार इति सूचितम । तथा स्मार्तो भम- स्तदाथिकारिभिर विङकतयाऽनष्टेयः सव॑ज्ञकत्पेकंषिभिः प्रवतिंतत्वात्तस्येति अ । बासिष्ठरामायणे प्रवृत्तिधमस्य स्वरूपलक्षणप्रयाजनार्नत्थं वर्णितानि- “ यावज्जीवमभ्निहत्रं नित्यं संध्यामुपासयेत्‌ । प्रव्तरूपा धर्माभ्यं श्रव्या स्मत्या च श्ोदितः ॥ इहाम॒त्र च वा काम्यं प्रवृत्तं कर्म॒ कीर्यते । प्रवत्तं धर्ममासेव्य दवानामेति साम्यताम्‌ ॥ इति । अथ महाभारते तत्र तच्रोपदिष्टानि धम॑तत्वानि घमनिवचनानि बेत्थमुपलमभ्यन्ते- ^ इमे वे मानवाः स्वै धर्म प्रति विरङ्किताः । कोऽयं धर्मः कृतो धरस्तन्मे ब्रूहि पितामह ॥ विमरहः | १ ६५ धर्मस्त्वयमिहार्थः किममचार्थोऽपि वा भवेत । उभयार्थोऽपि वा धम॑स्तन्मे ब्रूहि पितामह ॥ एति स्वरूपतः प्रमाणतः फरतश्च विप्रातिपत्तावुपन्यस्तायामाह पितामहो भीभ्सः पोत्रं यथिषठिरं प्रति- सदाचारः स्परतिर्वेदाञ्िविधं तस्य रक्षणम्‌ । चतुर्थमर्थमित्याहः कवयो भर्मरक्षणम्‌ ॥ लोकयात्राथमवेह धर्मस्य नियमः कुलः । उभयत्र सुखोदक इह चेव परत च ॥ धर्मस्य निष्ठा त्वाचारस्तमेवाऽऽभ्नित्य भोत्स्यसे । सथा ऽधमसमाविषटो धनं गहणाति तस्करः ॥ रभते निर्हरस्तेनः परवित्तमराजके । यदाऽस्य तद्धरन्त्यन्ये तदा गजानमृच्छति । न हतम्यं पण्यनमिति घर्मः सनातनः ॥ मन्यन्ते बवलबन्तस्ते दुर्बलेः संप्रवर्तितम्‌ । गरदा नियतिदोर्बल्यमथेषामेव रोचते ॥ सत्यस्य वचनं सधु न सत्याद्वियत परम्‌ । दातव्यमित्ययं धर्म उक्ता भूतहिते रतेः ॥ त॑ मन्यन्ते धनय॒ताः करपणेः संप्रवतितम्‌ । यदा नियतिकार्पण्यमथेषामेव रोचते ॥ यद्न्येविंहितं नेच्छेदात्मनः कर्म ॒पूरुषः । न तत्परेषु कूर्बीत जानन्नप्रियमात्मनः ॥ लोकसंग्रहसंयक्तं॑विधात्रा विहितं पुरा । सृकष्मधर्माथसहितं सतां चरितमुत्तमम्‌ ॥ धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम । इत्थं धर्मस्वरूपे उपपत्तौ फठे चं समासतो निरूपिते । तत्र संदिहानेन धमं- राजेन पुनरपि तस्य दुर्ञेयत्वे निष्कृषटस्वरूपाधिगमाय-- ¢ न धमः परिपाठेन शक्यो भारत वेदितुम्‌ ¦ अन्यो धमः समस्थस्य विषमस्थस्य श।परः ॥ दश्यते. धमरूपेण ह्यधर्म प्राकृतश्चरन्‌ । धरम खाधरमरूपेण कथिद्‌ प्राकुतश्चरन ॥ १६६ ध्र बेदवादाश्चानुयगं हसन्तीति हि नः श्चृतप्‌ । आम्नायवचनं सत्यमित्ययं लोकसंग्रहः ॥ आचाराणामनैकाग्स्यं सर्वेषामेव ब्रह्यते । नहि सवेहितः कश्चिदाचारः संप्रदर्यते ॥ इ्यादिनाऽऽशडिकते तत्र निणंयमाह पितामहः- चिराभिपन्नः कविभिः पूर्वं धर्मं उदाहतः । तेनाऽभ्चारेण पूर्वेण संस्था भवति शाश्वती ॥ इति । अत्र यः सतामन्रटितपरम्परया संपरापरस्वरूपः स एव भर्मपदस्य मुख्योऽं इत्यभिमतं पितामहस्य । यक्तमेवेतत्‌- “ येनास्य पितरो याता येन याताः पितामहाः | तेन यायात्सतां मार्गी तेन गच्छन्न दुष्यति ॥ इति स्तः । क, = कि | अथ जालं विप्रं प्रति तलाधरेणोक्तं धमस्बरूपं यथा- “ ब्रवीमि ते सत्यमिदं श्रद्धत्स्व मम जाजले । भतभम्यामेवेह धर्मप्रवचनं कृतम्‌ ॥ अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जान्टे । सक््मत्वान्न स विज्ञातं शक्यते प्राकृतजनः ॥ बेदाहं जाजले धर्म सरहस्यं सनातनम्‌ । सर्वभूतहितं मेव्रं पुराणं यं जना विदुः ॥ अद्रोहेणैव भृतानामल्पद्रोहेण व। पन; । या वृत्तिः स परो धस्तेन जीवामि जाजले ॥ यथावदतंमानानां बद्धानां पुत्रपौत्रिणाम्‌ । अनुवर्तामह वृत्तमहि्नाणां महात्मनाम ॥ इति । अत्र धम॑स्य श्रेयःसाषनत्वेऽपि सामान्यजनेन यथावदज्ञातुमदाकयत्वाितृपि- तामहादिपरम्परासंप्रपं यत्प्राण्यद्रोहेण बत॑नादिकं सर्वात्मना तदनुसरणं प्रमो भर्म इति तात्पर्यम्‌ । अथापरं य धिठिराय भीष्मेणोक्तं भम॑टक्षणं सथा-- देवत तिथिभृत्येभ्यः पितुभ्यश्चाऽऽत्मनस्तथा । ऋणवाजायते मत्यस्तस्मादमणतां बजेत ॥ | विमहोः । १६७ स्वाध्यायेन पहाषिभ्यो देवेभ्यो यज्ञकमणा । पितुभ्यः श्राद्दानेन नृणामभ्यचनेन च ॥ पाकशोषावहार्येण पाटनेनाऽस्तनोऽपि श्च । , यथावद्धत्यव्गस्य चिकीर्षत्कमं आदितः ॥ इमं वे शाश्वतं धमं न जद्याद्धे(गरिप्सय। ॥ इति । हदं जायमानाधिकारिणा पुंसाजनु््यं देवर्षिपित्तक्रणापाकरणात्मकं धर्म॑स्वरूपं “ जायमानो वे ब्राह्मण० ” इत्यादिश्रतिमलं द्रष्टव्यम्‌ । तत्र ब्राह्मणपदं सर्वेषामु- परक्षणम्‌ । यथाधिकारं यथासंभवं च स्वरेवेदं कर्तव्यम्‌ । नित्योऽयं धर्मः । ऋणानि रीण्यपङ्कत्य मनो मोक्षे निवेशयेत्‌ । अनयपाङकृत्य मोक्षं त॒ सेवमानो व्रजत्यधः ? ॥ इति प्रत्यब्रायस्मरणात्‌ । अन्यच्च तेनेव ॒तस्मायुपदष्टमानुक्षासनिके पर्वणि- यञ्चोपदिर्यते रिष्टः श्रतिस्मतिविधानतः । तथाऽस्थेयमशक्तेन स धमं इति निश्चयः ॥ अतोऽन्यथा त॒ कुर्वाणः श्रेयो नाऽऽप्नोति मानवः । १६ धर्मतच्वपरिच्छेदाक्षमं श्रद्धावन्तमुदियोक्तं॒विज्ञेयब्र्‌ । अथ वनपर्वणि पतितया ब्राह्मण्या क्लिकाय विप्राय कथितं धर्मरूपं यथा-कौरिकनामा कोऽप्यग्रजञन्मा वेदानम्यस्वन्‌ फस्िश्चिदरवक्षमूके स्थित आसीत्‌ । तदरवृक्षागरोपविष्टया बरुकया विसष्टममेध्यं पुरीषादिकं तच्छपीरेऽपतत्‌ । तवृवरोक्ष्य क्रः स॒ रोषद्ग्धेन चक्षषा यावत्तां परयति तावहैवहता सा बलाका प्राणानि- ससर्ज । अथ तामचेतनां पतितामवलोक्य संजातकारुण्यः स॒ वाडवो रोषेणा- कार्यमहं फतवानस्मीति मृशं शुशोच । तत एवं संतप्तोऽ विप्रो भिक्षाथ द्विजो- तमकुलानि पर्यटन कमप्येकं पूततमं पतिनरतागरहं प्रविष्टः । तत्र भिक्षां देहीति याचमानमेनं दष्ट्वा श्षुतक्षामकण्ठं पतिं चावलाक्य विप्रमेनं क्षणं वित्युक्तवा सा साध्वी पत्यः परिथरणतत्परा बभूव । अथ तसमिन्पत्यो पतते भेक्ष्यकाङ्क्षिणं द्विजमालोच्य भिक्षामादूायोपजगाम । कोरिकस्तु रुष्टः सन्मां ति्ै्युक्त्वा किमु- परोधं तवत्यसीत्यपच्छत्‌ । सा तं रुष्टे विज्ञाय सुनन्नया बाण्या प्ररस्य पति. छुश्रषणप्ृरत्तमकथयत्‌ । तदाकर्ण्य द्विगुणितरोधः स ब्राह्मणं मामवगणय्य पतिस्त्वया सेवितो न जानीपिऽभनिकत्पानां ब्राह्मणानां प्रभावमित्युक्त्वा कोपारुणेन चचष| धर्म- तामपर्यत्‌ । सा त्वीषदिहस्य नाहं बलाका रुष्टोऽपि कि मे करिष्यसि पति. देवतायाः त्युक्त्वा-- त्वं विद्वानपि न जानासि तत्वतो धर्मम्‌ । तथाऽप्यपराधं क्षमस्ते. सत्याजबे धर्ममाहुः परं धमविदो जनाः । ुर्ञेयः शाश्वतो धर्मः स च सत्ये प्रतिहितः ॥ भगवानपि धम॑न्ञः स्वाध्यायनिरतः शुचिः । न त॒ तच्वेन भगवन्धर्मं वेत्सीति मे मतिः ॥ यदि विप्र न जानीषे धरम परमकं द्विज । धमन्याधं ततः पच्छ गत्वा तु मिथिलां परीम्‌ ॥ ५ॐ इत्यापातत उक्तवा धर्मस्वरूपं, तं विससजं । ततो धर्मतच्वपाश्च्छिदाय मिथिलां विगाह्य स्वारयागतं त ब्राह्मणं सत्कृत्य यथावदुपदिदेश धर्मतचखं धर्मव्याधः-- वेदोक्तः प्रथमो धर्मो धमशास्रेष चापरः । शिष्टाचीर्ण॑स्तृर्तीयश्च तरिविधं धर्मरक्षणम्‌ ॥ यज्ञो दानं तपश्चैव वेदाः सत्यं शविजीत्तम । पञ्चैतानि पवित्राणि शिष्टाचारंष सवेदा ॥ न तेषां भियते बृत्तं यज्ञस्वाध्यायज्ञाहिनाम्‌ । आचारपाढनं चेव एतच्छिष्टस्य रक्षणम्‌ ॥ इति । अन्राभ्यहितं पुरम ति नियनन बदोक्तस्व धमस्य प्राथम्येतरयो दर यार्वेदमूलं ५ कत्वेन तनापि िष्टाचीणंस्व श्रुतिस्पृत्वुभयमूलकत्वेन प्रामाण्यं बोध्यम्‌ । पुनरप्याह-- आचारश्च सतां धमः सन्तो द्याचारलक्षणाः । यो यथाप्रकृतिजन्तुः स स्रं प्रकूतिमहलते ॥ न्यायय॒क्तो य आरम्भः सहि धर्म इति स्परतः । अतन्द्रितः कृरु क्षिप्रं मातापित्रोहिं पूजनम्‌ ॥ अतः परमहं धभ नान्यं पश्यामि किचन । स्वधर्म प्रतिपद्यस्व तेन कीतिमवाप्स्यक्ति ॥ स्वधम।द्धि मनुष्याणां चटनं न प्र्स्यते । तस्मादिषर्ितो जन्तुलकि हास्यं गमिष्यति ॥ स्वयेभूर्विहितो धमां यो यस्येह दिजोत्तम । सतेन क्षपयेत्पापं सम्यगाचरितेनं च ॥ गिमर्हाः । १६९ सहज अद्धवेत्कपं न तत्याज्ज हि केनचित्‌ । स॒ एव तस्य धर्मो हि तेन सिद्धं स गच्छति ॥ भगबतपूज्यपादुश्रीमच्ंकराचायेचरणा अपि शारीरकभाध्ये तृतीयाभ्वाचत्व चतुथ षद तद्धूताधिकरणे चत्वारिरात्सूत्रमाप्ये- ^“ यो हि यं प्रति कत॑म्बतच।पदङधेरयते श्ान्नेण स तस्य धर्मो भवति नतु येन यत्स्वनुष्ठातं शक्यते । अगरनाङक्षणत्ना दमस इति निशिष्य धर्मरक्षणं प्रातिपदेयामासुः । अत्रेदं बोध्यम्‌--यस्य हि सं्राप्तये मानुषेष्वीह। सर्वदा दरीदृश्यते तस्मे सखाय नित्य प्रयतते जन्तुथथासामर्थ्यं कदुचिदतिक्रम्यापि तत्‌-याबस्ति तस्माव्‌- ण्वयिके मङ्गं कथं भविष्यतीति चिन्तया स्वस्वरमतिप्रदुर्शितमाग्णोपक्रान्ताः प्रयता अपि निर्दि्टसाध्यसिद्धथथमेवेति ज्ञेयम्‌ । ये अच सांप्रतं यज्ञदानतपःपूजनार्दनां ्रकारा आष्बाराश्च तत्र॒ तत्रोपरम्यन्ते नेकविधास्तेषां सर्वेषामपीयमेवेकाऽ<त्मनः कल्य णेश्छ मूरुमित्यसंदिग्धमम । तदात्मनः कल्याणं कभणा प्राप्यमिति चर्मह सिद्धान्तः । तथा हि--नित्यनमित्तिककाम्यनिषिद्धेति चतुविधानि कमाणि बिबन्त बेदाुयदष्टानि । तत्र नित्यकर्माकरणे प्रतयचेत्याधिकारी पुमान्‌ । निमिन्तस्योपस्थितो [ - ५ छ + स नियतं कर्तम्यानि नैमित्तिकानि । ततो नित्यानि नमित्तिकानि च कर्माणि तेन तनाधिकारिणिाऽवुषयान्येब । निषिदद्धाचरणे दुरितं जायत इति निषिद्धानि सवा त्याज्यान्येब । काम्करणामनुषठाने तु तज्जन्यफह्ोपभोगाथं पुनजन्म ग्रा्यं, भव- तीति काम्यान्यपि कर्माणि नानृष्ियान्येव । एवं कमणां परिकमालोष्व तारत- नवेन कनिविद्धहाय कानिचिदनशितानि वेदपभोगेन प्रार्धकमणः समाप्तो नित्व- नैमित्तिकाजुष्टानेन निविद्धकर्मवर्जनेन श्च नरकेगत्यभावे अर्थास्सिद्धे काम्यकर्माननु. ४्धानिन स्वर्गदिसुखोपभोगाय भव्या स्वतो प्रतिबद्धायां स्छगनरकेहरोकरूपाणां तिप्षणो गतीनां काममभावे सिद्धेऽथन्नरीवा माक्षास्या शाश्बतसुखापिरूपा गतिर |< <त्मनः सिध्यतीत्यवशष्ये प्राप्रोति । इदमात्मनः परम मद्भटं कश्चन लानातिनं क्नाति षा । अथापि प्रत्येकं प्रयत्नाः परं तद्थमेबेत्यवट्यं बक्तम्यम्‌ । यथचपी्टसा- धनताज्ञानमन्तरा प्रषृ्तिरनुपपन्नेति प्रसिद्धम्‌ । तथा हि--प्रथममिष्टविरोषविज्ञानम्‌ । तितस्तद्ुपादानेच्छा । ततः प्रदृत्तिरिति । एवमपि सवत्र न तथा) यत इष्टविरेषविज्ञाना- भावेऽपि सेनाध्यक्षायाज्ञया यद्धादो सेनिकादेः प्रबृचिवरानात्‌ । निनेयस्व गुरुषा- क्षयतः कार्यविरेषे प्रवृत्यपटन्परेश्च । “ आचायशच्लोदितः करोमि ” इति भाष्य. करोक्तिरपीममेवार्थं द्रडयति । ततः शुतनिदिष्ठाधिगमपूविक्ा बूत्रनिज्ाग्रिकायुंपवरातः ््ृशिरिति संप्राष्मोति । स्थिति चेवम्‌- ९२ \ 8 १.७० धम. सावर्ण राजतं वाऽपि यथा भाण्डं निषिच्यते । तथा निषिच्यते जन्तुः पर्वकर्मवशानुगः ॥ इत्यादिस्मरतेमानुषादीनामिदं जन्म पूर्वकुतकमणः फलभूतम्‌ । तथा रतो भविष्येश्चाऽऽयुःक्रमो तत्तत्ागनुहठितञ्चभाष्ामकमणः फलमूत इत्यविवादुं सिध्यति । अतः पवकरमंहितसंस्कारानुसरिण योग्यानि कर्माणि कृत्वा स्वेष्टं साधयितुं यपि समथः पमांस्तथाऽपि- काम एषं क्रोध एष रजोगुणसमद्धवः । | महाशनो महापाप्मा विध्येनमिह वैरिणम्‌ ॥ ति भगवदुक्तेः कामादिग्रोषोपहतचित्तेन क्िचिज्ज्ेन मर्त्यैन स्वरमारोच्यम।- नमपीद्‌ डभामिदुमष्भं कर्माति सम्यद्निश्चेतुम्षक्यमेव । अतो योग्यतमः शिक्षकोतेक्ष्यत एवाल्पज्ञेन तेन जन्तुना । स चान्ततो निरस्तसमस्तपुदृषणों भगवन्निःश्वासतुव्योऽनादिर्बदराशिरवेति । तेन चोपद्िष्टानि थक्ञादिकर्माण्येव धर्म॑ इति महषिजमिनिप्रमूर्तानां घममलक्षणग्र्नतां प्रत्मानां महात्मनामैकमत्येनामिप्रायः ) अत एवाक्तं गतासु यागेश्वरेण भगवता श्रीङृष्णन-- - तस्माच्छाघ्चं प्रमाणं ते कार्याकायंग्यवस्थितो । मात्वा शाश्रविधानोक्तं कमं कतुपिहाहसि ॥ इति । ननु नियागाहष्ान्तःकरणवृत्तीनां धमत्वमभिधीयते प्राभाकरताकिकरसास्यैस्तत्क- थपरच्यत वदोदितकमाण्यिव धम इति । उच्यते । लीकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायन लके यस्मिन्नर्थे गृहीतङ्क्तिको यः शब्दो वेदेऽपि स॒ एव हस्यार्थां वाच्यः । अन्यथा वेदस्याचोधकत्वाधापत्तेः। अत ९व--“ शोके येष्वथ प्रसिद्धानि यानि पदानि तानि सति संभवे तद्थान्येन वेदादिष्वित्यष- गन्तभ्यम्‌ । नाध्याहारादिभिरेषां परिकत्पनीयोऽथः परिभाषितव्यो वा । एषं वेष्‌. वाकयान्यवैभिर्व्यास्यायन्ते । अन्यथा वेदबाक्यानि व्याख्येयानि खपवार्थाश्च ध्याख्येया इति प्रयत्नगौरवं प्रसज्येत ” हइप्युक्तं वाक्यतात्पर्यविद्धिभाध्य- कारेः शा्रस्वामिभिः । रेषे तु यन्ञद्‌ानतपःप्रभतिधु कर्मसु प्रसिद्धलाकेकोऽयै धर्महब्द॒ अतो वेदेऽपि स एव तस्याः । तदुक्तं भष्ये--यो हि यागम. मुतििति ते धारक हति समचक्षतं । य. एव श्रेयस्करः स एव धर्मश्ब्वनो. श्यते । यो हि यस्य कता स तेन शञब्धनोच्यते । य्था~लावकः पाक इति । प्रियस्करतं यज्ञादेः कर्मण एषाऽजवेयते वेवेन न नियोगकः । ^“ तानि धर्माणि विपः । १७१ प्रथमान्यासन्‌ ” इति श्रतौ भ्यक्तमेव यज्ञादिकमी। धमत्वं श्रतप्र्‌ । किच नियोगादेर्धरमत्वं ब्रुवताऽप्रसिद्धो नियोगादिः कल्पनीयः । तस्य च धर्मत्वं वाच्य मिति गौरवम्‌ । सिद्धान्ते तु यज्ञादिक्मणां शाच्रलोकप्रसिद्धानां धर्मत्वं केषल- भिति लाषवम्‌ । ननु कर्मणः स्वरूपत अआश्युतरविनारित्वानुभवात्कालान्तरभाविकरजनकत्वानु- पपत्तिः प्रागभिहितेति वेदस्तु नाम । आन्तराटिकं व्यापाराख्ये कमणः सम स्वरूपं धदपृवंमिति शाश्े्यवह्ियत तज नहि व्यापारेण व्यापारिणो<न्यथाीद्धरिति न काऽपि क्षतिः । धर्मराष्दप्रयोगोऽप्यमुख्य इष्यत एव तत्रे । अत एव- “८ क्मनाक्ञाजलस्पशत्करतोयापिरृटुधनात्‌ । 7ण्डकबाहुतरणाद्म; क्षरति कीर्तनात्‌ ॥ हत्यादिशाश्चमुपपयत इति जेयम्‌ । स्थिते चेवं शाघ्नियपितानां यक्ञदानतपःपूजाप्रभतीनां कमणां वाडमनःका- यकुतानां धर्मत्वे, यथा वदेन ते धमां उपदिश्यन्ते तथा वेदविदां मनुयाज्ञवल्कय- परभ॒तीनाप्रृषिवयांणां स्परतिष्चनेरपि समाजनियमनार्थं विशेषतः प्रातिस्विकरूपेण त एव धर्माः सप्रपञ्चं प्रतिपाद्यन्ते । तदुक्तं शारीरकभाष्ये--रारीरं वाचिकं मानसं च कम धर्माख्यं श्रतिस्परति- धिहितम्‌ । यद्विषया जिज्ञासा अथातो धमजिज्ञतिति सूत्रेण सूत्रिता इति । एं सदाचारतोऽपि धर्मा अवगम्यन्ते । अत एव प्राडनिरिटषु धर्मस्वरूपलक्षणष कानि- चिच्छरत्युपदिष्टस्या्रिहोतरदिध्मस्य कर्निचतमतस्य चातुवेण्यचातुराश्रम्यनि- यतधर्मस्य कानिचित्यारम्परिकिशेषशाचारप्राप्तस्य धर्मस्य, कानिचिज्च सकटानषठेय- सत्यादेः सामान्यधर्मस्य सप्राहकाणीति न तेषां मिथो विरोधः। रेषे ब- ५ धारणाद्धर्म इत्यष्टुषर्मो धारयते प्रजाः । यः स्यद्धारणसयुक्तः स धर्मं इति निश्चयः ॥ इति शान्तनवोक्त्यनुसारं तत्तदधिकाण्णिमुदिश्य देक्लकाटवयोवस्थायनुसारेण वेदेन तदुपजीविस्परत्यादििभि्वटवेत्प्रमाणाविरोधेनानुष्ेयतयोपदिश्यमाना बलवदनिष्टाननुबन्धी- हसाधनं यः स तत्तद्धिकारिणो ध्म इति पर्यवस्यति वेदिकसंप्रदायदिश्ञा धर्म॑ हृक्षणमिति सर्वं शिवम्‌ । इति धमविमर्ो धर्मलक्षणप्रस्तावः ॥ कुनयसद्दप॑परययकाज्तीषः शकय १५२ भपप्रमाण- भथ धगपमाणरिमशैः। जं लक्षणप्रमाणाभ्यां बस्त॒नः सिद्धिरिति परीक्षकाणां नियमाश्निरूपितेऽपि यथायथं भमलक्षणसार्थे यावत्न प्रमाणं न प्रदश्यते तावन्न निर्विचिङकित्सं सिध्यति धमोल्य बस्तु । यतः प्रमाणागोचरस्य नरष्ाद्कादेः स्वं न पयामः । किंच मानषमतेरं विशेषो यत्प्रमाणेन बर्त्वधिगमो नाम । नहि तेषां कोऽपि भ्यवहारः प्रमाणमन्तरो- पषभ्पते । बिना प्रपणं प्रवत्तिः पड्ाधर्मोऽयम्‌ । नन्वस्माकं सदसदिवेकशाटिनाऽन्तः- करणेन युक्ततमा यरतरक्येत स एव भर्म: सिध्येत्‌ । कुतस्तत्र प्रमाणन्वेषणेति बेत्‌ । ब- हि से प्रति कतेन्यतयोपदिरयते प्रमाणेन शाश्चेण स एव तस्य भर्मो भवति, नतु यैन अस्तङितुमनुष्ठातुं बा रक्यते । बोदनालक्षणत्वाद्धमस्येति ज्ञानबुद्धानां बनं ्राक्रप्रदाशितं निस्मतवानसि किम्‌ । क्रिल ठोकिकमपि कर्तम्यमकर्तभ्यं बा किमपि न जिना प्रमाणं स्थिर रियत । येन ज्ञानटवेदुविदग्धेन तन सवंथाऽस्वतन्त्रेण स्बेरबर्तिना जन्तुना निर्ण- ठतकमबरभ्य्य मदमाव्सयादिदोषकलटिकितया स्वमत्या भर्मं नाम निर्णेतम्म इत्य ए हस्वित्रमेतत्‌ । किच अमबलम्म्य क्रैम स्थिरीकतुमयताो भवान्‌ स तकः प्रति परुषं भिजते । त्वं यजा तक॑मसि न तथाऽन्यस्तकयति । स तु त्तं धर्म सहेन त्बत्तकेण प्रनाध्यान्यमेव कमपि ते तकयति । एवमपरोऽपि तार्डि- करतथेति न क्वापि तर्क; प्रतितिषटतीत्यप्रतिष्ठादोषदूषितस्तर्को नेब श्रद्धेयो भबति । जत एब अथाथज्ञानं प्रमाणायत्तं न तर्काणौनम्‌ । तकस्त्वनुभ्राहकः प्रमाणानां न स्बयं प्रमाणमिति प्रमाणतकत्वमिदा बदन्ति । अत एव मानाधीना मेर्जसिद्धि्णो- बृ्वत तेः । अत एब ब-- ¢ ताङिकान बेकवुर्तीश्च बाड्मात्तेणापि नाशयेत्‌ । तथा-आं धर्मोपदेशं ज बेदशाञ्ञाविरोषिना ॥ यस्तकणान॒संधने स ध्म वेद्‌ नेतरः ॥ इति श्ाऽऽ्ुः । तत्र भै्मर्याताीन्द्रयत्वान्न प्रत्यक्षादिलोकिकप्रमाणगोचरः स हति प्रागभिहि- तमेब । अतोऽलोकिकान्येवै तस्मिन्प्रमाणानि बक्तव्यानि । तदाह भगबान्मनु- बेदोऽखिलो बमं स्पतिक्षठे ब तदिदम्‌ | आचारश्चैव साधुनामात्मनस्तुश्सि च ॥ [अ० २ श्छो° ६] इति। अत्र बेदस्ज धममृलत्वं नाज्ञातज्ञापको बिधिः । यतो नहि तस्व तन्मू- इत्थं भन्वाञुपदेरागम्बम्‌ । अपि त्वनाधितार्थप्रतीतिजनकत्वाद्पौरबेजत्वेने निरश्ल- विमर्षः । १७६ तमस्तपुदृषणतमा अ मिथ्यात्वराद्काया अनुत्थानाच्छन्दरस्य स्वतोऽषठत्वाज्च सखतः- सिद्धं॒प्रभाकरवत्मामाण्यमनुथते स्मृत्यादीनां वेदुमूरत्वेन प्रामाण्यनिवष्टायेति बोध्यम्‌ । मथवा स्वतःसिद्धमपि वेदप्रामाण्यं प्रति ये संदिग्था मन्दमतयस्तान्प्रति सुदड- पदडेशव्िदमुपदिरंयते वेदोऽखिलो धर्ममूलमिति । अर्थाद्धर्ममूलत्वेनैव वेदो विचार्यो नान्यमूरत्वेन प्राङृतवस्तुवदित्यर्थः । दृश्यन्ते वान्यथासिद्धस्याप्यभस्योपदष्टारो लोके । बधा न त्वमर्जर्णिं जेमनं कुरु । अजीर्णप्रभवा हि रोगा इति । अखिल कग्यजुःसामाथवलक्षणो मन्तरबराह्मणातकस्तत्तच्छाखाभिः सहितोऽनाधिः शब्दराशिः प्रत्येकं विधिमन्त्रनामधेयनिषेधार्थवादमेदात्पुनः पश्रविधोऽपि सर्वो धर्म मूलमेव । तत्र विधिः साक्षाद्धर्म प्रमाणम्‌ । ८ यथा--अहरहः संध्याप्ुपासीत । सत्ये ब्रूयत्‌ । न जैहम्यमाचरेत्‌ । यजेत दयात । धर्मं खर । धर्मान्न प्रम- दितभ्यम्‌ । द्रर्वपितकायेभ्यां न प्रमदितव्यम्‌ । यान्यनवयानि कर्माणि । तानि सेवि. त्यानि । ना इतराणि ” इत्यादिः । अवादानां विधिविहितार्थप्रास्त्यबोधनद्वारा, मन्त्राणां विहिताथानुष्ठानकाटीनपदार्थसपरणद्वार, नामधेयानां विहितपदार्थस्तामान्यस्ये. केन युगपदनु्ठातुमङाक्यतया तद्विशेषमोधनेन › निषधानां निषिद्धवस्तुभ्यो निवृत्ति ज्ञापनेन घ विधिवाव्येकदाक्यतया धर्मे प्रामाण्यं बोध्यम्‌ । तदुक्तम--.“ दिधिना त्क वकयत्वात्स्तत्यर्थेन विभीनां स्यः इत्यादि । स्रतिज्ञीटे च तद्िदाम्‌ । अनुभूतार्थविषयकं ज्ञानं स्प्रतिः । तदविद्कबवा- क्यमपि स्मतिस्प्यिच्यते । तच्छन्दार्थो वेदः । तथा च वेदाथीनुभव्तां मन्वादीर्ना वदिद्‌ं कतव्य न कर्तम्यापिद्मित्यादि स्मरणं तदपि धर्मे प्रमाणे प्रत्यक्षवेदविशुद्ध न चेत्‌ । विरुद्धं त॒ न प्रमाणम्‌ । तदुक्तम्‌-- विरुद्धे त्वनपेक्षं स्यादसति नुमानम्‌ ` इति । तथा तद्विदां शीलमपि धर्मे प्रमाणम्‌ । कीटं तु--्रह्म- श्यता देबपितुभक्तता सौम्यताऽपरोपतापिताऽनसूयता मृदुताऽपारुष्यं मेता प्रिय- नादिता कृतक्षता शरण्यता कारुण्यं प्रहान्तिश्वेति तरयोदृहाविधम । किंवा राग- देषप्रहाणं शीढम्‌ । अथवा समाधिः शरीरम्‌ । शीट समाधाविति धातुपाठत्‌ । समाधानं च मानसो धर्मः । तेन समाधानवती या स्मरतिः रैव धमे प्रषा- णम्‌ । न स्मतिमात्रमिति यावत्‌ । वस्तुत आत्मगुणसंपच्छीटम्‌ । तदुक्तं भारते- तत्त॒ कम तथा कृययिन श्छाघ्येत संसदि । रीं समासेनेतत्ते कथितं कुरुनन्दन ॥ इति । आश्वारश्चेव साधुनाम्‌ । सधवो धार्मिकाः । यथा चित्तं तथा वाचो खशा बचस्तथा करिबाः । चित्ते बाचि क्रियायां च साधुनामेकरूपता ॥ १.१४ धर्मप्रमाण~ हत्यक्तरक्षणा ज्ञेयाः । चकारो वेदविद्राचकः । तथा च वेदिदं साधूनां वं आचारो व्यवहारोऽन॒ष्ठानं वत्तेन, यत्न श्रतिस्ती नोपलभ्येते तत्र प्रमाणम्‌ ॥ यथा विवाहादो कडकणबन्धनम्‌ । गुर्वानुवात्तिः । प्रियवचनम्‌ । अभिवादनम्‌ । अभ्यु- त्थानम्‌ । कायपाननोपक्रमे मङ्धलानुष्ठनमित्यादिरूपः । तवुक्तमू--“ अथ यदि ते कमविर्वकित्सा वृत्तविचिकित्सा वा स्यात्‌ । ये तन्न ब्रह्मणाः संमर्शिनो युक्ता अयुक्ता अलूक्षा धर्मकामाः स्यः । यथा ते तेषु वर्तैरस्तथा तेषु वर्तेथाः इति । अत एव च- सन्तः सदाऽभिगन्तव्या ययप्युपदिरन्ति न । या हि रवेरकथास्तेषामुपदेश्शा भवन्ति ते ॥ इत्यक्त सभाषिति । आत्मानस्तुष्टिरव च । अर्थद्विदविदां साधूनां मानसः प्रसादो बेकल्पिके विषये धममृलम । नेतरेषापित्यथः । तदुक्तम्र- वैकल्पिके विषय आलतुष्टिः प्रमा णमिति गर्गाचायं इति । पुराणन्यायमीमांसाधमरासराङ्गमिभ्चिताः । वेदाः स्थानानि वियानां धर्मस्य च चतुश्च ॥ इति याज्ञवल्क्यः । पुराणानि यथा-ब्राह्यं पदं वैष्णवं च हेवं भागवतं तथा । तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम्‌ ॥ अभ्रेयमष्टमं प्राक्तं भविष्ये नवमं तथा । द्म ब्रह्मववर्तं रिङ्ञमेकादृरं तथा ॥ वाराहं व्रादश्च प्राक्त स्कान्दं चात्र अयोदराम्‌ । चतुदश वामनं च कौर्म पञद्रां तथा ॥ मात्स्यं च गारुडं चैव ब्ह्याण्डाष्ठादश्ं तथा । अन्यत्र तु-मद्यं भद्वयं चव त्रत्रयं वचतष्टयम्‌ ॥ नालिम्पथिपराणानि कुर्क गारुडमेव च ॥ इत्युक्तम्‌ । न्यायः--कणादगतिमषिभ्यां प्रणीतं पदार्थोदिश रक्षणपरीक्षात्मकं त्कापरनामकं साखद्रयम्‌ । मीमांसा--जेमिनिबादरायणाभ्यां महषिभ्यां प्रणीतं वेदस्य पर- मतात्पर्याभितधर्मनह्मविचारात्मकं पवौत्तरमीमांसाभिधं राचद्रयम्‌। धमशान्रं तु-- मन्वरजिविष्णहारीतयाज्ञवल्क्योक्नोऽङ्धिराः । यमापस्तम्बसेवत।ः कात्यायनब्रहस्पती ॥ विभः । + ७५ परारारव्यासराङ्खङ्खिता दक्षगौतमौ । शातातपो वसि्श्च धर्मशाखप्रयोजकाः ॥ इत्येवमादिक्रषिप्रणीताः स्प्रृतयः । अङ्कानि त॒ पाणिनीयरिक्षोक्तानि यथा- छन्द; पादौ तु वेदस्य हस्तौ कल्पोऽथ पदयते । ज्यतिषामयनं चक्षनिरुक्तं श्रोत्रमच्यते । शिक्षा घ्राणं तु वेदस्य मखं व्याकरणं स्मतम्‌ ॥ इति षट्‌ । वैदा-कग्यज़ःसमाथर्वाणो मन्त्रबाह्मणात्मकश्वत्वारस्तत्तच्छाखायता अपौरुषेया धविरेषाः । तदुक्तं पराशरस्पतो-न कश्चिद्रेदकतत स्यादृवेदस्मर्ता चतुर्मसलः । वेदो नारायणः साक्षात्स्वयंमूरिति श्रमः ॥ इति । मनुरपि-अनादिनिधना नित्या वागुत्सष्टा स्वयेभत्रा । आदो वेदुमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥ इति । श्रतिः स्प्रतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यकसंकत्पजः कामा धममूरमिदं स्मतम्‌ ॥ वेदं ग्रहीत्वा यः कोऽपि शारं चेधावमन्यत । स॒ सद्यः पषातां याति संभवानकविंरतिम्‌ ॥ उक्तं च प्रतिषिद्धं च पुनः संभावितं तथा सापेक्षं निरपेक्षं च ऋषिवाचयमनेकधा ॥ दाः प्रमाणं स्मृतयः प्रमाणं धममा्थयक्तं वचने प्रमाणम्‌ । एतत्त्रयं यत्र भवेत्प्रपाण तद्वाक्ययुक्तं कुरु तलमाणप्‌ ॥ इत्यत्रिस्सतिः । महाभारत-धर्म जिज्ञासमानानां प्रमाणं प्रमं श्रतिः । दितीयं धमहाञ्चाणि तृतीयं लोकसंप्रहः ॥ शरुतिस्मतिसमं पण्यं पापनाङनमुत्तमम्‌ । चिन्तयद्बाह्मणो मरव्त्या घर्मरसंस्थापनाय च ॥ इति | ममां साभाष्यवातिंके-वेदिकेः स्मर्थमाणत्वात्तत्परिगरहदादर्यतः ॥ से भाष्य वेद्‌मूरत्वात्स्मृतानां स्यातममाणता ॥ इति । मनमस्प्रतो श्रुतिं परयान्ति मुनयः स्मरन्ति शच तथा स्परतिम्‌ ॥ तस्मालमाणमुमयं प्रमाणेः प्रापितं भुवि । थोऽवभन्येत तभे ते हेतुशाल्रश्रयादरिजः । स॒ साधुभिबंहिष्कार्या नास्तिको वेश्निन्यरकः ॥ ७६ धमप्रमाण- इतिहासपुराणाभ्यां नेद्‌ समुपवुंहयेत्‌ । निभेत्यल्पश्चताद्धेदो मामयं प्रहरेदिति ५ अनाम्नातेषु धमषु कथं स्यादिति शेद्धवेत्‌ । यं शिष्टा ब्रह्मणा ब्रूयुः स धमः स्यादशङ्कितः ॥ आर्धं धर्मपदं च बेदुश्चाल्ञाषिरोधिना । स्तर्केणानुसंधत्ते स ॒धर्म॑वेव्‌ नेतरः ॥ अनुष्ठितं त॒॒यदेवेर्मनिभिर्यदनुषितम्‌ । नानुष्ठेयं मनुष्यस्तत्तदक्तं धर्ममाचरेत्‌ ॥ इति । भ्रुतिस्मतिप्रमाणो धमस्तदलामे शिष्टाचारः प्रमाणम्‌ ` इति बसिहस्मरतिः । अरलपा दम्भरोभमोहकोपविषार्जताः । धर्मेणाधिगतो यश्च बेदुः सपग्वृहिणः ॥ शिष्टास्तद्‌नमानज्ञाः श्रुतिप्रत्यक्षहेतवः । इति बोबायनरमतिः । ¢ क धमोप्रमाणनिर्णेतारः पराशस्म्रतावर्भिहितास्ते च यथा- कल्पे कल्पे क्षयोत्पत्त ब्रह्मविष्णमहेश्नराः । श्रतिस््तिसदाचारनिर्णीतारश्च सवदा ॥ इति । भगवद्रीतायामपि-परितराणाय साधूनां विनाशाय श्व दुष्कृताद्‌ । धभसेस्थापनार्थाय संभवामि युगे ये ॥ इति । भारतेऽनुशासनपवीणि-प्रत्यक्षं॑ लोकतः सिद्धिखकश्चा<ऽगमपृूकः । शिष्टाचारो बहुदिधस्तन्मे ब्रहि पितामह ॥ उ ०--धर्मस्य ह्वियमाणस्य बलवद्धिडुरात्मभिः । संस्था यत्नैरपि कृता कटेन प्रतिभियते ॥ अधर्मो धर्मरूपेण वृणे; षप इवाऽउरृतः । ततस्तेभिंयते वत्तं इण चेव युधिष्ठिरं ॥ अघृत्या ये तु निम्दरन्ति श्तित्यागपरायणाः । धर्मविद्वेषिणो मन्वा इत्यक्तस्तेषु संदाय; ॥ अतुप्यन्तस्तु साधूनां यावदगमबुद्धयः । परमित्येव संतुष्टास्तान॒पासस्व पच्छ श ॥ ने तेषां भिद्यते वत्तं यज्ञाः स्वाध्यायकर्म च । आचारः करणं चेव वर्मशवेकञ्मयं पुनः ॥ विमहः। १.७५ वेदुः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि । पुथक्त्वं रुभ्यते चेषां धमेश्चेतत्त्रयै कथम्‌ ॥ येवे मन्यसे राजेचिधा धमविचारणा । एक एवेति जानीहि तिधा घमस्य दशनम्‌ ॥ प्रमाणमप्रमाणं वे यः कृर्यांदबघो जनः । नसं प्रमाणतामर्हो विषादुजननो हि सः *॥ जिज्ञासा न तु कतेव्या धर्मस्य परितकणात््‌ । सदेव भरतश्रेष्ठ माते मृद्त्र संरायः ॥ अन्धो जड इवाऽऽशङ्खी यदृबवीमि तदाचर । यथारशरीरं न ग्टायेननेयान्परत्य॒वरं यथा ॥ तथा कर्मस वर्तत समथा धममाचरेत्‌ । अनुगन्त॒ सतां वत्मं कृत्स्नं यदि न राक्यते । स्वस्पमप्यन॒गन्तव्ये मार्गस्थो नावसीदति ॥ भविष्यपुराणे श्रूयते यथा--अष्टादङ पुराणानि रामस्य चरितं तथा । विष्एाधमदिशाल्ाणि किवधमश्च भारत । काष्णश्च पथमो वेदा यन्महाभारतं स्मतम्‌ । सोराश्च धमा राजेन्द्र वामनाक्तास्तयेव च ॥ धमप्रमाणमित्याहुर्जयनाम्ना मनीषिणः ॥ इति । एवमन्येष्वपि स्प॒तिपुराणतिहासादिन्थषु धमप्रमाणवचनानि बहूनि व्रियन्ते । तानि विस्तरभिया नेहोदृधृतानि । जिज्ञासा चतेभ्य एव ग्रन्थेभ्योऽगन्तथ्यानीति धमप्रमाणविचारः । | 0 8 | भथ धममावश्यकताविचारः | अथ कर्यचिन्मत्यस्याहृषटानुसारतश्नकमत्यत्तमं रत्ने हृष्िप्थातिथिरभवत्‌ । किंतु संपरीक्ष्य तद्‌नघत्वावगमसामथ्यस्य तरि५न्रसक्ादरुचिरमिदमित्यवाऽऽपाततो तानं तस्य॒ जतिम्‌ । अथे तेदेव रत्नं केनापि हेतुना तेन यदा रत्नपरक्षानिः ष्णातस्य पुंसः पुरतः सस्थापित तदा किंजातीयमिदं रत्नं महत्वभस्य कति मूर्यं किय पयोगोऽस्य रत्र कथं च कार्यं हत्यादिकं सर्व सेप्रधा्य सानन्दं साद्रं च शिरसि धृतं २२ ९.७८ ` धमविदेवकता- तद्रत्नं तेन सुपरीक्षकेण । तदेव च यदा पामरस्यागरे कृतं तवाऽवकरनिकरविकरणा सक्त- ककवाकुवत्तस्यं किमपि महत्वं नाधिगतं तेन पामरेण । प्रत्यतेकयावनालकणसाम्य- मपि नाधितगं तरस्षिस्तेन । मा नाम जानातु स वराकः । नहि तदधीनं तस्य रत्नश्य महाह॑त्वम्‌ । तन स्वतःसिद्धं प्रहष्टप्रकाशषतिग्मरर्िमिसििति । अयं रत्नो- दुन्तोपन्यासो दृष्टान्तो बोध्यः । प्रसिद्धरत्नवदेषेक प्रकाममनर्धं॒रत्नं॑करुणापाराव।- रेणेश्वरेण नः प्रदत्तमस्ति । तच्च रत्नं धर्म एव । अस्य धर्ममहामणेर्योग्यतां ज्ञातुं समर्था ये पुरुषश्रेष्ास्त एव तं परमपुज्यमधिगम्याऽश्रयन्ति । स्वीयामेहिकीं चाभ्युक्नतिं साधयन्ति । ये त॒ ताम्प्वडवदसमथांः समर्थां अपि वाङन्यथाशशिक्षणेन कृसेगत्या च दुविंद्ग्धास्त एव तस्य धभरत्नस्य तुच्छतां प्रकटयन्ति । ताबरु- शानां मानुषाणां पडाष्वेव गणना भाव्या । यतः सदसद्विवेकमतिमक्वमेव पश्वा विभ्यो मानवेषु वेशिष््य्‌ । तद्भवे त्वहननिद्राभयमेथ॒नादीनाम्ुभयसाधारण्यात्‌ ^ काकः क, (५, ष्णः पिकः कृष्णः › इतिवद्वरिध्ये ज्ञातुं नान्यो मार्गोऽस्ति । प्रसिद्धं रत्नं मृटत एषोत्तमं सदपि काञ्चनेन संसष्टं चेत्समधिकमेव रमणीयं व्यते तद्ववुस्य धमभरत्नस्याप्येकमृलकृष्टं॑निसगसिद्धमुपलबधेरनियतं स्थानं वर्तेते । तसिमिरस्थाने कशटेन शिल्पिवरेण सावधानतया निहितं तद्धमरत्नं विशेषतो विरा- जते ॥ तत्स्थानं नामात्यन्तं प्रत्नतमी वेद्रा्चिः । अस्य वेद्राशेयोग्यतां वर्ण वितं जगति को वा समर्थः । मानवशक्तेनितान्तं बहिभूतं तल्कृत्यम्‌ । यतोऽ याब्परःसहसैस्तत्वाजन्मन्ये्महता यतन स्वीयतककुराटमतेस्तकपाटवं प्रकटय्य जगदिदं विस्मयरितमितं विधातुं प्रयत्नः कृतः । अथाप्यस्य वेद्राहेरुत्पत्तेः समय उत्पादयिता चानिश्चयावस्थायाम्ब चिराय स्थितः ॥ यस्य प्राच।नत्वं पवित्रतमत्व च॒ निःरेषेणापि जगता निःसंदेहं सरिरशश्टाषं चाद्धोकार्यम्‌ । यस्य हि प्राधान्येन प्रतिपायोऽ्थ; स्बैथाऽबाच्यः सन्‌ प्राणिनां कल्याणप्रद वियते । यस्य शानदाथय।- गम्भीरयमवदोक्य सरितां पतिरपि स्वीयजलगाम्भीयं श्चद्रं मनुते । यश्राचरस्य विश्वस्य सर्वात्मना वन्यो विराजते । येन द्यधिकरानुसरिण मानवेभ्यो दितकरोपाया; दह्यन्ते । यस्य।ऽऽज्ञा मानवमात्रेण राजनिदेडवद्योग्यतामनतिक्रम्य परिता चेक्षरं नारायणात्मना परिणामयितुं यो बद्धपरिकर।<स्ति । पूज्यतमा बरसि्ठवामद्रवप्रमूतयः रसना महर्षयो हर्न्द्ररामचन््रयुधिष्ठिरादयः सूर्यसोमवक्षीया राजानः ` समाधिप्रभुसा हैया विदुराद्यभ्र भगवस्चरणारदिदृवप्रसूता विदृद्धास्तुरीयवणां इतरे च सर्वे विभा । १७९ प्राणेभ्योऽपि गरीयांसं मत्वा तदाज्ञान॒सारं वतित्वा चहिकैमामष्मिकं अष्टं संसाभि- तवम्तस्तवेकशरणतया -च “ विनष्टेऽपि देहे सुकीर्याऽवस्थेयम्‌ ” इत्युपदशम॒त्त- रसंतत्य स्वीयङतिभिः कृतवन्तः । यः सर्वेषां धर्माणां नीतश्च निंधिर्वियते । यः क ठपवुक्षवत्कामधनुवद्वा सन्मनोरथानां प्रदाता । यः शिक्षम्याकरणच्छन्दोज्योतिष- निरुक्तकल्पास्येः षडटङ्कैरटकृतः सांख्यद्रयन्यायदयमीमसिदयः समुद्धासितो मत्स्यमा- कण्डेयायष्ट द शपुराणैरुपवंहितो मनुयाज्ञवल्क्यपराशरव्यसबोधायनप्रभतिभिः स्मरतिभिः समारिद्धितः सन्सावभोममहाराजादप्यधिकां सत्तां जगन्मण्डले प्रसारयति । यश्च तु्दषषियानां चतुःषष्टिकलानां च मरातृनिकेतनभूत इति प्रेम्णा स्वीयसर्व्ञतां ष्यक्त प्रकाङायति । तस्यात्यन्तवि्द्धस्य पृज्यतमस्य वदरात्मनोऽदितीधर्मनिवासस्थानस्प महस्ववर्णनं त~ तितीषुदुस्तरं मोहादुडुपेनास्मि सागरमितिवदेवं । अथाप्या- कााविहंगमन्यायेनात्रावकाशो ज्ञेयः । तस्मादेताद्शशाभ्यहिततमप्रसादसराक्षितस्य च्म. महामणेः प्राक्स्त्यं कियन्महत्तन्निमत्सरा आर्बा एव जानीयः । न॒ सत्यामप्यंव धर्मस्यातिमहत्यां याग्यता्यां तस्याऽ<वर्यकताऽस्मां न स्यद्िक्ठिं तेन योग्येनापि प्रयोजनम्‌ । बाढम्‌ । आपततस्तथा भानं स्वाभाविकमेव । छिंतु सुस॒क्ष्मया द्या िंचिद्विमर्शो फते अमोऽयं विलीनः स्यादेष विवेकिनां प॑साम्‌ । तथा हि-अस्मिन्नवनिमण्डल आनह्मस्तम्बं सर्वेषां प्राण. भूतां जनिमारभ्य चरमश्वासनिर्मोकं यावत्स्वस्वसामर््यानुसारमहनिशं नेकविषाश्चेष्टाः समुपलभ्यन्ते । ताश्वेत्थम्‌-केऽपि मानवा रजकीयगहनविषयेषु चित्तं ॒ निक्षिप्य महता यत्नन राष्टियप्र्नानां विमराञ्जनतायाः पुरतो टेखनादिनोपस्थापयन्ति । अपरे केऽपि जनाः सांप्रतमनुपयक्तास्ते विमर्शं हत्युपेक्ष्य तान्‌, समाजसुधार- णाहकर्मण्यत्यन्तासक्ताः परिहश्यन्ते । केचन सवत्र नीतिमत्तायाः संवर्धनं भाग्य- मिति नीतितत्वानामुपदेशं समाजस्या महता संरम्भेण प्रकुर्वन्ति । अन्ये त्वनी- तिमत्ताया अपि पराङमखा नोपरुभ्यन्ते । सर्वेषु दानेषु वियादानं श्र्ठमपि तदू योग्यतामनुसृत्य देयमिति विचारं जनताहिताय केचन विवेकिनः प्रकटयन्ति चेवुन्ये महाशयाः सर्वान्सममेव सर्ववियालंकृतान्विधातु स्पुहायामसत्यामपि प्रसभं कथ- मपि वियामृतं पाययितुं केनापि हेतुना प्रवृत्ताः संदुश्यन्ते । केखन देक्षीयवा- | णिज्यवुद्धयर्थं मनपूर्वकं नानाविधान्‌ यत्नान्‌॒दूर्वन्ति चेदपरे राजसेवावृच्थेवोन्नतिं साधमितुममिरषन्ति । केचनातिगभीरे धर्मविचार बद्धादराः सन्तः स्वीयनुद्धिसा- प्थ्यानुसरेण धर्माधर्मयोः कूटानि सम्यगिविदुयन्ति चेदन्ये भरमाषर्मबन्धनेषु मिता- १८ धतविरयकता- न्तशोथित्यमन्तरण राषटस्थं सपर्नतिर्न ॒स्यादित्युदरचुष्य यथेष्टाचरणं कृत्याऽपि पर. ्टु्व॑न्ति । जातिनिबेन्धानामसन्वे भशममभ्यवस्थितिर्भवेदिति केचन ज्रबन्ति वचेद्परे प्रजापतिनाऽपि विधातुमरक्यामेकजातीयतां प्रशस्य निसर्गतश्वश्वलस्य मनसस्तु संपादयितं वाञ्छन्ति । कचन सत्याचरणब्रह्मचर्ये सर्वथोत्कर्षस्य मृलभित्ती इति जनताय महूरगृहुः सादृग्मरपदिश्ञन्ति चेत्के<प्यन्ये जेहम्यायाचरणं स्वप्रेऽपि त्यक्तं नेच्छन्ति । केचन कल्याणप्रदमात्मनः स्वरूपमधिगन्तुं यथामति ` प्रयतन्त चेद्‌न्य निर्गटेन्द्रियाद्धितुष्िगव जीवितस्यतिकतंव्यतेति भावयन्ति । कचनं रवीयवेणीश्रमानुसारेण वतनं मानुषाणामयं कर्तव्यमिति विश्ाय तथा स्वये वरतित्वान्येभ्यस्तथा वरतितप्रपदिश्षन्ति चत्स्वमिदमेतेषां वितथ- मवा ऽदम्बरमित्यपि केचनोच्वः प्रतिपादयन्ति । कचना<ऽध्यात्मिकोन्नतेरन्तिमं तत्त्वं जगतोसग्रत उपन्यस्य यथाबुद्धिवेभवं तद्विशद्रयित कतोत्साहाश्वेदपरेऽसुतर्पिण आधिमेोतिकोन्नतेबाटधोटकमग्रतः कुत्रा तनेव कुतद्कत्यमात्माने मन्वते । केचवनेदं जगदाथिदेविकदाकत्या परिपर्णपित्यनभवतः प्रमाणतश्च कश्रयन्ति चेदपरे पश्षाविक्यो विचिन्राश्चमत्करृतयः कपोलकल्पितास्त्यक्त सहसा नच्छन्ति । ठग्धसुशिक्षणा अनेके कमाराः पित्रोराज्ञापरिपाटने विद्याभ्यासे च तत्पराश्चेदुपरे माणवकाः स्वेरवर्तने- नाऽऽत्मनः कृटपमधः कंर्तमपि प्रवत्ताः श्रयन्ते । युवानः केचन मर्यादितविषयसे- वनस्य स्वादुफलपमनभवन्ति वचेद्रपरे केनापि प्रमत्तास्तरणाः कुमागीवरम्बनेन स्वीय- मायः कपर्दिकामृल्यं प्रकुर्वन्ति । स्थविराः केचन भगवत्सेवायां स्तोकमपि कालं यापयन्ति चदन्येषां वर्षायसां दुरारा इद्‌।न्तघोटकवदर्रत एव प्रधावन्ति । इत्थं स्वेषामपि प्राणिनां सम्यगसम्यग्वा क्रियाः सातत्यन प्रचहिताः सन्ति ताः किमर्थं किं तासां मुस्यमृद्यमिति प्रश्रे सुसं दुःखनिदृरतर्त्यवोत्तरौकम- व्येन यगपदागमिष्यतीत्यकिवादम्‌ । यतस्तद्ुथणेव सर्वा अपि चेष्ट वर्तन्ते । कोऽ. पीष्थे न ब्रयायद्रहं यते तद्दुःखात्तथ इति । “^ सुखार्थाः सरषैभूतानां मताः सर्वाः प्रवृत्तयः ? इति राच्रवचनमप्यस्ति ! सुखाथ सर्वेषां सर्वाः प्रवृत्तयश्चे्त- त्प्तयुपायेरपि नियमितेरवे भाव्यम्‌ । _अनिमितोपायेन हि कस्यापि चिराय सुखं जातमिति न दृषटचरम्‌ । तथा हि-अभ्यवहारोत्थं सुखमाकाङ्क्षितं चेत्खीयदेश्चकुल- रारीरायवस्था-सारेण य उपकारकोपायाः स्यस्तेषामेवावटम्बनमावक्यकम्‌ । तेन केरयाप्यनिष्टस्यानत्पच्या स्वेषठं स॒खं सटीटं सिध्येत्‌ । अन्यथाचरणे तन्न सिध्ये. ॥# 8 बिमर््ः। १८५ दिव्येव न प्रत्युत शारीरमानसिकलौकिकङ्कःखभोगप्रसङ्खोऽपरिहार्यः स्यात्‌ । एव सोघुपतं॑सुखं विषयसेवनजं च स॒खं विज्ञेयम्‌ । यत॒ आहारनिद्रादयो ग्यवहाराः सर्व पराणिस्ताधारणाः सन्तधित्तेन्द्ियदेहादीनां समाधानकारका वियन्ते । ढ्ंतु योग्य दिरोव तेषां पर्बरणं भाभ्यम्‌ । तथा चेदेव ते सखप्रदा भवेयुः । अन्यथा त॒ एव व्यवहारा भीषणस्वरूपेण जीवान्प्रति वुगतिनरके पच्यमनग्हणीयश्चुद्र- जन्तुव्चिराय दुःखं दातु कदाऽपि पराइमुखा नेव स्युः । संप्रति तेषामन्यथाषर- णादुत्पन्नं फं न्युनाधिकतया सवेन दरीष्टश्यते । एतेषामाहारनि द्रादिन्यवहाराणां नियमबद्धता पश्वादिष्वपि संटश्यते चेत्पर्षर रष्ठमनुष्यप्राणिषु सासत्यन्तमावर्य्कोति पथहुनेव वक्तन्यम्‌ । अथतिषां भ्यवहा- राणां हितकरोपायाविष्करणं तेषां नियमने तदनुसारेण वर्तनमनभिज्ञेभ्यश्च तथा वतितु महुमहरुपदेरादिप्रदानमित्यादिकं विज्ञानं मानवानामायं कर्तव्यं वियते । तदथमव तेष्वसाघारणन्ञानशक्तिरीश्वरेण संनिधापिता । तस्याः शक्तेः सदिनियोग एव मनुष्याणां मनुष्यत्वम्‌ । तत्सम्यग्विधया स्वेन न प्रकटीकृतं चेदहं मनुष्य इति प्रख्यापनं प्रमाद्‌ एव । एतावता यदा यदा यद्यत्सुखं स्वस्याभीप्सितं भवे. तस्य ॒प्रापका अविरोधिनश्च ठघुपायाः क इति सदसद्विवेकशालिन्या मत्या विनि श्चित्य तदुनुसरेण वतंनादिकं स्वस्मिन्‌ वियमानविशिष्टज्ञानशक्तेः फलं बोध्यम्‌ ` अत एव सम्यड्नियमितसखायुपायानां निबन्धः पञ्चजनानेव प्राधान्येन विष्य कुरुत इति न मतिपथापेतं कार्थ केनापि । अय सुखोपायनियमानिबेन्धः सर्वेषां सवैत्र सवैकालं च समान एवे इति केनापि वक्तमकक्यम्‌ । यतोऽसिश्चगति नैतादृशः कोऽपि पदार्थो यं संवै<पि सर्वकालं सम्यगसम्यग्वा वदेयुः । यंहि पदार्थं केचन स्वीयेष्टसयधक इत्युत्तः बरुवन्ति तमेवान्ये केनापि हैतुना<नुत्तमोऽयमिति निन्दन्ति । जवसार्थः स्वीयसज बुःखे यस्मात्सिध्यतस्तमव पदार्थं तस्य गुणादीन्वा सम्यगसम्येति वेत्ति तथा षद च । अत एवास्मदुक्कृष्टानुत्कृष्टफरप्राप्त्यनुसारतः पदाथा उत्तमा अनुत्तमा व भवन्ति । न स्वयं त उच्चमा अनुत्तमा वेति बोध्यम्‌ | स्वीयक्षरीरमनआदीनां सम्य गसम्यगवस्थानुस्रारतोऽपि पदार्थं प्रति सम्यगसम्यगिति वदन्ति । एवं वेराभेदेन कालभेदे. परिस्थितिपाथक्येन च मतभेदः रेभति । अत एव सम्यगसम्यक्, पापपुण्ये धम्मो, सखदधःसे, रानुमित्रे इत्यादीनि मिथोविरोधीनि ददानि जगति- सुप्रि द्धातनि सन्ति । १८६ धमविश्यकता- नितान्तगहनं जीषिश्वरयोिमर्ष क्षणे दृरीफुत्य शहरीरस्येवास्य केषं विचारः कत्चेययपीवं पा्चभोतिकमथापीतराभिः शोणितमांसमेबमज्जास्थिनाटीचर्मकेशकोमक- फवातपित्तश्लेष्पपृयङक मूजराङ्त्कु मिस्वद्‌ाख्याभिस्तेषां विङुतिभिः सेध्याप्तमिति तासां न्युनाधिकभावेन परमाणएपञ्जानां प्रकारमेदेनावयवसंस्थायाः प्रकरपार्थक्येन च तस्याऽऽकृतो नेकविधाः प्रकाराः संवृत्ता उपलभ्यन्ते । तथा शक्तावपि भवः प्रत्य- क्षसिद्धः । मानुषाणां दे्ाङृत्योभेदः शारीरं मानसिकं च सामर्थ्यं भिन्नम्‌ । अशनभेद्‌ः, तत्तहदीयजठ्वाय्वार्दीनां भेदः, प्रतिवनं रुचिवैचिञ्यानुसारतो दन. दिनकतनपद्धतभदः, ग्याहारभेव्‌ः, आसमन्ताद्ियमानवस्तुनां मेदः, तच्द्वस्थागतनिक- विधा मेद्श्चत्यवमादया भेदाः स्वीयपुथकषथक््तेव्यस्य भिन्नामिन्न्वृत्तीनां च पोषका भवन्ति । इत्थ चिराय ययदुभ्यस्यते तदात्मनो धमः स्वभावः स्वीयाचारो वेष्यच्यते । एवं चिरभ्यस्तकर्मपवुतनं केनापि सहसा हातुं शक्या । तत्प्रतिषूला- वरणे पराटमखतेत्येव केवरं न, अपि त॒ तदिरुद्धवसनक्षीटं दृष्ट्वाऽपि तिर- स्कार उत्पयते । सर्वोऽपि जन्तुरात्मनः प्रकुत्यनुषारं चेष्टते, न तदिरुद्धम्‌ । अत एव “ स्वभावो दुरतिक्रमः । प्रकृतिं यान्ति भृतानि सटशं वेष्टते स्वस्याः ्रकरते्लानदानपि "ईति विज्ञभाषितं श्रयते । अत्र दृष्टान्त इति तत्तद्धोज्यपदाथविचारमीषदुपन्यस्यामः । अस्मिन्महारा- पदेशो युगंधरपिष्ठनिर्िंतभास्कयाः राल्यिदनस्य च प्रायरो प्रत्यहिकभोजने प्राधान्यमनुभूयते । कौक्णे तु केवटमोदनस्यैव मख्यत्वम्‌ । उत्तरभारते गोधूम- विषटनिर्भितापपानां प्राधान्यम्‌ । बद्भदेक्ष ओदनः प्रचराश्च शाकाः प्रधानस्थाने नियतं स्थिताः । दक्षिणभारत आन्धद्राविडादयस्तण्डलौदनस्य तिन्तिणीरसस्य ( सार ) च जेमने प्राधान्यमनुभषन्ति। अन्यदेश्षीयस्तु मांसाहारो मुख्य इति बरुवन्ति । परिमिताभ्यवहरि स्वेषमिकमत्येऽपि तत्परिमिणे पर्थक्यमपरिहार्यम्‌ । एको निरमयः शक्तेमाञ्रमसहिष्णः प्रजञस्तकायण्चेत्तस्य यद्धोज्दपदार्थेषु परिमाणं हिताबहं॑तद्ुग्णस्य दुर्बलस्य हस्वकायस्य च मानुषस्य न सुखकरम्‌ । हिमर्तौ यदावयकं तदग्ीष्मतीवनावश्षयकमेष । शीतोष्णप्रधानदेशीयानां जनानामनस्येतर- स्यवहारस्य वेबमेब पाथक्यं वर्तते । उण्णदेरो भूमावथवा काष्टफलकादावुपविर्य जेमनं कत पायते । रीतप्रदश्े त भक्षयभोज्यवस्तूना करेण संमिश्रणादकं विधाय जमनम्‌ । पहूर्महुः शीतजलेन हस्तपावादिप्रक्षाटनादिकं च खेदावहमिति संदंरकङ्टकश्छरिकाचमसचषकेत्या्दीनां यथासे कर्यं भोजनादौ विनियोगः क्रियते । विमहीः । १८६ स्नानपानवसख्लपरिव नादावप्येवमेत्र वैलक्षण्यं दृग्गोचरं भवति । अतः शरीरर्णा मूलोपादानं समानमपि देशकारूमानावस्येत्यादिना नानाविधा मेद; संवृत्ताः केऽपि परस्परं सर्वारेन नैव समानाः । दुःखितानां वुःलमोचनं त सर्वेष्वपि कतेव्येषु श्रेष्ठतमं कर्तम्यमित्यत्र न कस्यापि विप्रतिपत्तिः । कितु वुःखमोचनस्योपायाः स्वेषां न समानतया मान्याः) बुःखमोचकानां दुःखितानां योग्यतानुसारेण साहास्थप्रदनस्यापि विचित्रा; प्रकाराः संभवन्ति । अवान्तरविषये मतभेद सत्यपि मृरुत उदिषटसचवे सर्वषामेकमत्यम्‌ । मुख्यविषये सत्यप्येकमत्ये भिन्नरुचिर्हि रोक इति न्यायेनतरेषु विषयेषु मतवेचिष्यं साहजिकेमव । तदेव च विवादृस्याऽरस्पदं जायते । एवमपि निरथंकतकवितकंकरणेन कालस्यापभ्ययस्तवज्ञताया असाधारणं लक्षणं केयम्‌ । तत्वतो यन्मृलत एव शस्तं तत्सर्बरपि सम्यगित्यस्यत एव । न तत्न विबाद्‌ः कस्यापि विवेकिनः । तग्यतिरिक्ता एषावान्तरप्रकारास्तत्तज्जातेग्यक्तर्वा सम्य- गसम्यग्बा प्रतिभासन्ते । अनुभवोऽप्येवमेव । यतः कतिपये विषयाः केषांचिविषटः केषाचिर्दानिष्टाश्च सन्ति । पदाथंसामान्यस्य येऽनुकूरसंवेदनीया धर्मास्ते गुणाः । ये जं प्रतिकूल्वेद्नीयाः केनापि कारणेन तें दोषा हत्यमिर्धीयन्त इति प्रसिद्धं लोके । यतयं ॒तस्पुण्यम्‌ । यदप्रियै॑तत्यापापित्यविषादम्‌ । एकस्येष भस्तुन एक एवं धर्मः कदाचिद्रगुणः कदाचिस्च दोषोऽपि भवितमहति । तदन्भनुष्यकुतमेकमेव कर्म पुण्यं पापं बा भवितुं शक्यमिति विभावनीयम्‌ । अग्निना समभ्यकृपाकनिष्यत्तो सत्यां तस्य॒ दाहकत्वं गुणस्तेनेवाकस्माद्गृहा हिकं दुग्धं चेत्तदेव तस्म दाहकत्वं दाष इत्युच्यते । विषाद्रागनिर्वत्तं सत्यां तस्य मारकत्वधर्मो गणः प्राणघातकश्चदोष इति व्यवहियते । तद्देव मनुष्यङृत- कर्मणेष्टावाप्िः स्याज्ञेत्स धर्मः । अनिष्ठापत्तिषवेत्साऽधमं ईति सिध्यति । अत एव प्रत्यक्षतो प्रत्यक्षता वा यानिं कमाणि प्राणिनापिष्टोत्यदकानाति प्रमाणादि- तोऽवगम्यन्त तानि धर्मं इति पुण्यमिति वबा शब्देन प्रशस्यन्ते । यान्यनिष्टाव. हानि तान्यघर्मं इति पापमिति वा पद्वेन निन्यन्त इति शाचखरोकयोः प्र्िद्धम्‌ । एतावता--इष्ठसाधकानामपि सम्यद्धमर्यादितानामेव कमणां भरमावह्यकता बतंते मानवान्मति । तामि च कमाणि दैराकाङाबस्थादिभेदेन भिन्नानि सन्तीति प्रदु रिताहारादिद्ान्तनिरूपणेन ब्यक्तं॑विक्ायेल विवेकिभिः । ) १८४ पमाबश्यकता- हत्थं बरवल्परभाणनिर्यामिता नि तान्येव कर्माणि धरम इत्यसंदिग्धं प्रसि मस्ति चेन्मनुष्यमात्रस्य धर्मोऽत्यन्तमावकश्यक इति पथक्कथन्य न किमपि प्रयो- जननम्‌ । अत एव “ वममूलमिदं जगत्‌ । धर्मे सवै प्रतिष्ठितम्‌ । धर्मो मूर मनु- ध्याणाम्‌ ” इत्यादि प्रमाणतमवचनजातं श्रयते । यथेष्टाचरणं तु पश्वाचारः । तदद्वीकरे पुच्छविषाणहीनः पडारहमिति प्रख्यापनमेव तदिति ज्ञेयम्‌ । िब-- । नहि स्ञानन सट पवित्रमिह विधते ` इति ज्ञानस्य परमं पाक्यं भगव- तैव गीयते । यद्यपि मर्त्यैः कृतान्समस्तदोषान्नेःशेषं प्रक्षाल्य तेभ्योऽपत्यैभषप्ररानि एहिकेष्टदार्यनि च गङ्कगोदावशेङृष्णविणीसदक्षाणि महचराणि तीर्थानि भूमण्डले प्राचर्येण वियन्ते । ययपि च संदृशनमात्रेण सकरपोघविष्वंसिन्यः स्वान्तेष्वी- श्वरास्तित्वभावनां समुत्पादयन्त्यः श्रद्धालूनां भक्तानां समस्तमनोरथान्पूरयन्त्यः पतां समस्तापद्‌ः प्रध्वेसयन्त्यश्च सीट विधताः सच्चिदरानन्दातमनः पर- मेश्वरस्य रिवविष्णामहालकष्मीमवानैत्यदिनामभिः सुप्रसिद्धा नानाविधाः सगुणमूतयो जगति जागरूका; सन्ति । तथा स्वीयसरसोपदेशामरतवषणेन संगत्या च दुब ततान्मानुषरान्‌ सदरवृत्ताच्‌ प्रकुनन्तः साघतोऽस्मिन्कर्किलिऽपि स्वीयास्तित्वेन सम- यविरषे अगद्धिभूषयन्ति । प्राणिमाजाय प्रबाधप्रवतरूणि चण्डमर्चिमलितुस्यनि तेजामयानि देवतानि सदा सप्रकारान्ते । संतप्तानां संतापं शीततरकिरणेरन्मूट- यन्तः सुधाडाकत्पाः पृज्यपदाथाः पश्चजनचक्षंषि भश प्रमोदुयन्ति । उदारचरिता धनिनो घनदृनिनेह कृतपद्‌ दारितं समच्छदयितु प्रयतन्ते । विपश्चिदर्षश्चिमाः केन धन्या भुवनेऽस्मिन्वेवुष्यं प्रसारयितुं कमपि स्वाभिप्रेतं प्रयत्नं विदधति । हत्यवमादयः स्वै प्रकारा हढतमविज्ञानमृषबन्धेपर्येव विरचिता विराजन्ते । अत- प्तस्थाध्याकिनेमटस्य ज्ञानमणेः साम्यमापादुयितु ते सर्वेऽसमर्था एव । ज्ञानरत्नमिदं पवित्राणामपि पावयित्रु वनते । जीवानानन्द्मयवस्थायां जिगाय संस्थापयति चित्तं भरसदैयति । मानुषणामेहिकी पारतरिकीं चाभ्यनतिं कुरुते । मनसि चिराय कुतास्पदा वुवौसनाः प्रघ्सयति । सकरठदोषजातं समच्छिन्नसि तेजसिनामपि बस्तूनां तेजस्विता ज्ञानेकनिदाना । ज्ञानं स्सृखस्य खनिः कत्पद्रुमवत्सर्े- प्वितपूरकम्‌ । आश्रनिद्रादिष॒॒प्रकरिष॒ पष्ातुल्यानां मानुषाणां ज्ञनिनेव वेशि सिध्यति । नरजन्मन इतिकतेश्यतायाः स॑पृरतिक्ञनिनैव भवित्री । परमेश्वरस्य देदी- ध्यमाने प्रत्यक्षं सवथमेव श्ञानम्‌ । अतोऽस्मिन्वैरिे प्रपञ्चे सर्षेततमं पूततमं & = ८ विमराः १८५ तजो मयमानन्दमयं स्वगतादिभेदङ्न्यं किमपि बस्तु स्यादेति तज्ज्ञानमेवाचेगन्त- म्यम्‌ । अत एवर--५ ज्ञानी त्वात्मैव मे मतम्‌ ” इति मुक्तकण्ठा भगवदाक्तर्बि दयते । तथाऽसिसैलोक्ये दष्टान्तस्यासच्राज्ज्ञानदाता सदूगरूनेश्पम इति भाभ्यङ रदरीरेकरगुरोवचनमपि वरीर्वति । ननु महता संरम्मण यस्य महत्वमपवर्णितं तज्ज्ञाने किं काशं चत्त्र- वय॑ वाच्यम्‌ । यतस्तत्तद्विषयभदेन्‌ ज्ञ(नान्यनकानि सन्ति । इति चेत्तव्रोच्यते । यस्य ज्ञानस्योपदराः पित्रा हिरण्यकशिपुना पुत्राय प्रह्णदुय कृतः । येन ज्ञानबलेन दैत्याधिपतिव्टिश्चराय पाताटलकाधिपः स्वृत्तः । यज्ज्तन ॥्जयरुषम्याः परररामण सहोदहने चिगणसप्तवारं सहाय्यमभृत्‌ । येन॒ ज्ञानेन कङ्काधिपतिदशाननन्लो कव मानुषं विहाय सर्वेषामप्यजिङ्क्या जातः । येन ज्ञानतिग्मरर्मिना वर्म राजस्योपरि दुःसहवनवासप्रसद्धश्वतूर्दश समाः समानीतः ।., यो जनवरि; करक्षित्र<्टादरादिनपयन्त प्रसरतरतजसा सवतः प्रज्वरितः सन्भीषलं ताण्डवमकरोत्‌ । यनाऽरत्मभारणा ज्ञानेन प्रक्रुतिकानि चरूनवलनानि प्रतिपद्‌. मभिनवादभुत्वेषधारणता नटीव ददमधराणि भासन्ते । यनाऽध्ातरमणीयन ज्ञने- नेद्‌।नीतनं जगत्परिणतिविर6 भौतिक सख<त्यासक्तं सत्समादवयस्यप्राणि्ूतवत्य- रस्परात्मचातकर्मणि प्रवत्तमपलग्यते । यज्ज्ञानं सत्दप्रदायागतां घामिकीं मेतिकी समा. जिक्र च मर्यादामृष्ठङघ्य स्मराचरि प्रवतकष्‌ । यज्ज्ञानं परस्पदयेमध्ये भशमशातितत्रौ लावाचकम्‌ । येन ज्ञानन चश्लस्य ग्रनसतः स्यय न विध्यति । खच्च अनं सर्वथा जघन्यम्‌ । नेव तदशेषम-य्तंस्तते भगतरद्धयां प्रशंसितं मनुष्या. णाऽस्व्यं च जानम्‌ । अपि त~न ज्ञानसामभ्यन वसिष्ठवामकैप्रभृतयो महषयः स्वयं कृतार्थाः सन्तः सदुपदेशादिना जनतायाः कल्याणप्रद मागे जगति प्रारायेतं प्रतिपदं प्रयत्नं कृतवन्त इति सनषां पूज्याः प्रियाश्चाभवन्‌ । यया ज्ञानशक्त्या ्रीरामचन्द्रहरिश्रन्द्रनलराजयुव्ठरजनकमुस्या राजानः सुक त्यात्मनाऽजरमराः संबृत्ताः। येन ज्ञानमाहास्म्येन श्रीरामदासन्तानदुवरघकारमाद्रयः सत्पुरुषाः समस्तस्यापि जगतः हैमाननीया अभूवन्‌ । यज्ज्ञानं मनस उदात्तवस्थायः प्रवानतां निदानष्‌ । येन ज्ञाननिधिना सीतारन्धर्तसाविन्यनुसूयाप्रमुखाः पुरन्धयः प्रतिः स्मरणीयाः संजाताः । यस्य ज्ञानस्य पाविन्ये सर्वेषां विवेकिनां निविवादुभकमल्यं बतत । यज्ज्ञानं सम स्ताभ्यदयेहततया प्राणिमात्रेण बन्यं संपाद्नीयं प्रे विराजते । यस्य ज्ञानरलस्थ विम मानवानां र्भावचशक्ठं मन; संयमेन क्षणमात्रं सुस्थिरं चरेन मानवेन ९५ १८६ धर्मावश्यकता- मनसा जाद्वव्यादितीर्थजलेषुं सुस्नातम्‌ । सागराम्बरायाः प्रदानं कतम्‌ । अथोति- ोमादियज्ञसमुदायोऽनठितिः । अशेषाणां वैवतानां समर्चनं विहितम । संसाराबषे- मातपिघोरुद्धारः कुत इति निश्रयेनाथिगन्तव्यम्‌ । इत्थं यस्य ज्ञानघ्य माहात्म्वं प्रतेमहात्ममिः स्वानुभवेन सप्रमाणम्ुपवर्गिंतम्‌ । यख्च ‹ तमसि † ( अहं बज्ञा- स्मि शत्यादिश्चतिशिर गीतम्‌ । यद्धि- अध्तभद्मनपास्तलक्षणं निस्तरङ्कजलराश्ेनिश्चटम्‌ । नित्यमुक्तमविभक्तमूतिं यद्‌बह्म तचखमसि भावयाऽऽत्मनि ॥ (वि० च २६१) इति भगवत्पूज्यपादुचार्यैः शिष्यायोपदिष्टं ख तदेवाऽऽदावुपवर्णितं ्रहठतमं ज्ञानरत्नं बोध्यम्‌ । कल्याणप्दरस्यास्येव निर्मलन्ञानमणेः संपादनाय बा्काब. मनोभिः प्रयतनं मनुष्यप्राणिन आं कतेव्वम्‌ । अनैव जीवितसाफल्यम्‌ । करु. गोदधिनेश्वरेण मानृषेषु विनिहितविरिष्टबुद्धयास्यनिक्षेपस्य तज्जञानप्राप्ट्ये विनियोग एब तस्य निक्षेपस्य तस्म प्रत्यर्षणपवगन्तव्यम्‌ । यथा--तरेहेयश्चालेयाणम्यमोद्रीनादिषं क्षत्रे तानि तानि रबाजानि म्ञुण्व तभ्योऽप्यत्कुष्टधान्यसपादरनेश्छा चेदादावभिज्ञकृषीवलतो द्वित्रवारं तानि क्षेत्राणि इन सम्यक्कषयित्वा बीजावापक्षमाणि कार्याणि । अद्कृरोत्पनिप्रतिबन्धकाः श्चुद्रपाषाणक- ङ्ठंकाद्रुयो बहिर्निःसार्णीयाः । अङ्ृकरायुत्पत्युपकारकं दोहवं गोमयादिकं( खत } निक्षिष्य वञधारणसमथानि तानि विधेयानि । ततो योग्यक्षमये पर्जन्यब्न- श््रं॑बजाबापः कतभ्चेदेनाङ्क्ररोद्धवानन्तरं ब हवादकरा हरितषणेसुरिषिग्धपणङ्खाङ् कस॒मेश्वालंकरताः सन्तः ऋणा उक्कृष्टाति धान्यानि स्वावापकर्जे प्रवु्चरन्यथा नैति प्रसिद्धम्‌ । तद्रज्ज्ञानास्यं बीजमप्वन्तःकरणभूम।वाविवस्सितं वत्सा चित्तभूरण्बह्क परमाणपूतमङ्कलकर्मसमूहात्मकेन हलेन यथाधिकारे कषयित्वा निर्मला कर्त्या । ततो योग्यसमये योग्यषियया तस्यां निष्कल्मषायां जित्तभुव्युप्तं ज्ञानषीजं सभ्य- गङ्ककरितं भूत्वा क्रमेणात्यन्तमधुरमावेनाशे च फर स्वावापकत्रं प्रयच्छेत्‌ । प्रमा- दादिनाऽविद्द्धायां भूमो करथचिदुत्त॒चेत्‌--फरं नेव दयादित्येब केवलं नापि तु त्वत्यन्ताशक्तिमति प्रयक्तं हेमगर्भादिसदक्षं वीर्यवत्तरं रसायनमिब महदनर्थाय तत्स्यादिति जञेयम । तस्मान्निरपमसुखेकनिदानज्ञानप्रापत्यथ तवुपकारकप्रमाणनियमितकर्मवन्डस्य कपमावर्यकता मानवमातरस्यास्तीति निर्विजिङ्किर्धं §िध्यति । जीवनमनुसूत्य विमर्शो समुपक्रान्ते तदपि तदन्तरा नातीव सुङमम्‌ । न्त प्रत्येकमपि जन्तुरस्मन्बरह्माण्डे स्वीयाटृष्टानुसारतः कूतरथिज्जनिमरोतिं । ततश्व बिभः | | १८५ हत्योद्धवासनिमोकं यावज्जीवति अच । सत्येवं कटश तत्रासोलभ्यमिति नेवुच्यते । भवने नाम न शरीरे कर्थचित्राणदिर्भारणं कत्वाऽवस्थितिमातं नापि येन केन प्रकरिणोदरंभरणं तत॒ । यतस्ताष्टशजीवनाय न तदावश्ष्यकता । हश्यते हि कक वीनां ताह जवनम्‌ । ' काकोऽपि जीर्वति चिराय बलि च भुरकते ` इति । अपि तु मानवजातीयजीवनस्य प्रामाणिकीमत्य॒दात्तं चेतिकतन्यतां शाखतो बिनिश्रित्य तदुनसरिण यावज्जीव वर्वनमेव यथार्थ जीवनम । नद्‌नीतिनस्वरस- मानपररिष्थितिसापेक्च तज्जीवनं जात्वपीत्यवगन्तब्यम्‌ । िच-शाश्लापदिष्ठरातवत्सरपर्यन्तं या जिजीविषा मानवस्य सा मननि- अतकर्माजरणेनेव विचेया । तेन किना नान्य इह परत्र चेष्टठसाधको मगः । एवमसिञ्जगति क्षणमप्यकर्मकरत्कोऽपि जन्तरन॑वियते । असत्यामपीच्छायां निसर्ग- बरातः किमपि कमं कृरव्येव स्वं इति स्थितं चेत्-ज्नत्वा शाच्रविधागोकतं कमं कर्तमिहाहंसीति श्रतिस्मृतिम्यामपि जीवनरहस्यं॑संस॒चितम्‌ । तेनापि जन्तूनां तत्रापि बिहोषतो मनिषाणां जीविते भर्ममृलमेवास्तीति सुव्यक्तं सिध्यति । स्थिते चेवं येन॒ कर्मवृन्देन निखिरायाः सष्टः सस्थितिः सिध्यति तस्म नाम दृहघर्मः । येन च कमसमृहेन मानवोऽस्मिञ्जगति सुखेन जीविते यापयितुं शक्नोति तस्व कर्मणो मानवधम इत्यभिधानम्‌ । सर्वे<पीमे भमा मद्भटप्रदा इति मानुषमातरेण यथायथं वाद्धमनसकायेरमभ्यसनीया अनष्टेयाश्च सन्ति । एते एव सामा- जिकघर्मा इति वक्तुं शक्याः । नेतिकधर्माणामप्यन्त्माव एतेष्व जेयः । अतो देशकारपरिस्थितिं शाज्नाविरुद्धामनुसत्य करालोदर्कस्ति धर्मा योग्यतानुसरिण सरवर धानुष्ेया इति तानेव साधारणधर्मानमे प्रदशंयिष्यामः । इति धमवरयकताविजारः ॥ अथ साभारणधमविचारः। तजाऽ<दौ साषारणषरम्िरणायापि नियतमपेक्षयं त्याज्यं च किं तदुक्तं भारते शान्तिपर्बणि- नियच्छ परया बुद्ध्या चित्तमुत्पथगामि बे । मनो हि सर्वभूतानां संतनोति इाभा्भम्‌ ॥ अष्ाभेभ्यस्तदाक्षिप्य इभेऽयं अवधारय ॥ कमं कोषं भयं लोभं दम्भं मोहं मदं तथा । निद्रां मत्रमाठस्यं नास्तिक्यं अ परस्यिजि ॥ इति । १८८ साभारणधर्मविचार- ( १ ) इदमित्थमेवेति निश्वयात्मकव॒च्युपेतमन्तःकरणं बुद्धिः । ( २ अनसंघानात्मकवत्तियतमन्तःकरणं चित्तम्‌ । ८ ३ ) संकत्पविकल्पात्मकवृत्ति- बरिष्ठ तदेव मनः । (८ ४ ) अपश्ीक्रताकाशादिपञभूतसम्टस्वरोत्थं बुद्धि मनसोरुपादानं मूरकष्मदारीरान्तगतातीन्दरियवस्त॒विशेषा<न्तःकरणम्‌ । ( ५ ) श्चत्या- दिप्रमाणापदिष्ट ज्ञानच्छाक्रतितत्सस्कारान्यतरसिद्धाः इाभास्तन्निषिद्धास्तत्सिद्धा अ्चुभाः। ( & ) ब्ीपेग्यतिकर इष्टविषयाभिलषो वा कामः । ( ७ ) कामिताथवि- बातजन्यस॒द्धिक्षोभः कथो द्रषो वा । ( ८ ) विषयविरोषदरानश्रवणनिनन्धनं मनसोऽनकस्थानं परतोऽनिष्टसंभावनं वा भयम । ( ९ ) स्वीयवस्त्वपरित्यागपुरः- सरं परवस्तजिघक्षा लभः ! ( १० ) वेषभाषाक्रियाचातुयादिभिः स्वीयमह- श्बाविषकरणं परविस्नम्भाथं घमादाचरणं वा दम्भः । (११ ) हितेष्वहितवद्धिर- हितेषु हितबुद्धिश्च मोहः । ( १२९ ) धनादिराजप्राप्ताधिकारादिप्रयक्ता स्वस्मि न्नाधिक्यविरषबद्धिमदः । ( १३ ) इन्द्रियमनञदीनां स्वापादाने विलीनावस्था निद्रा । ( १८ ) परात्कषांसहनपूर्वकस्वोत्कर्षच्छा परोत्कषासहनं वा मत्सरः । ( १५ ) प्रयत्नन कर्तव्ये कायं श्रद्धादिराहिव्येनोत्साहस्याभाव आलस्यम ( १६ ) परटोकायमावकथनं व्रदादिनिन्दरनं वा न।स्तिक्यप्र । एत-कामदिनास्तिक्यान्ताः सर्बऽप्यहितप्रदत्वात््याज्याः प्रेयहच्छमि्मानपरित्यथः । अथापदयाः साघारणधमाः- ए अहिंसा सत्यमस्तेयं शो चमिन्द्रियानिग्रहः । दाने दमो दया श्षान्तिः सर्वेषां पमसाधनम्‌-॥ (या० स्मरृ०) । दया क्षमाऽनस्या च दोचानायासमङ्कलम्‌ ! अकार्पण्यास्प॒हतवं च सर्वसाध्रागणो विधिः ॥ (० स्म०) । क्षमा सत्यं दमः सोचं दानमिन्द्रियनिग्रहः । जहिसा गुरुशुश्रषा तीथानसगणं दया ॥ आलत्मव्रतमला्ेत्वं दवतानां च पूजनम्‌ । अनभ्यसूया च तथा धमः सामान्य उच्यते ॥ (वि० स्म०) । सत्ये च घर्म च पराक्रमं च भतानकम्पां प्रियवादितां च । [ भिः द्विजतिदेबातिधिपूजनं च पन्थानमाहुचिदिवस्य सन्तः ॥ (वा०रा०)। धतिः क्षमा दमा.स्तेयं रोचमिन्द्रियनिग्रहः । धीविया सत्यमक्रोधो दकं धर्मटश्चणम ॥ आहसा सत्यमस्तयं शो चमिन्रियनिग्रहः । एतं सामािकं धरम शातवर्ण्येऽ्रवीन्मनुः ॥ (मम स्म० ) । विमद्यः । १८। ( १ ) वादमनःकायैः सर्प्रणिनामनाभिद्रोहोऽहिंसा । ( २ ) अनर्था ननुबन्धियथाभूताथवचनादिकं सत्यम्‌ । ( ३ ) अदात्तादानरूपपरस्वहरणराहित्यम- स्तेयम्‌ । ( ४ ) हरीरमनओआद्रीनां ज्ञुद्धिः शौचम्‌ । ८ ५ ) ज्ञानकर्भन्ति- यणां हा्रनियतविषयवुत्तित्वमिन्द्रियनिग्रहः । ( ६ ) स्वस्वत्वत्यागपूर्कपरस्व- त्वापादने दानम । ( ७ ) अन्तःकरणादिसंयमो दभः । ( ८ ) आपन्न सरक्षणं दुःखिते प्रत्यनुजिवृक्षा वा दया । ( ९ ) अपकरिऽपि चित्तस्यावि- कृतिः क्षन्तिः । ( १० ) जन्देतरोद्धतविेषगणानश्रयं सज्जानकारणमनःसेयो- गाश्रयमिन्दरियम । ( ११ ) परगणे दोषारोपगहित्यं दोषाविष्करणाभावो वाऽ. नसूुया । ( १२ ) प्रमाणसिद्धाऽभीष्टा्थसाधकः श्रमविशेषं विनाऽभ्चारोऽनायास- मङ्गलम्‌ । ( १३ ) उचितव्ययाकरणेन धमादिरक्षेणेच्छाद्युन्यमका्पण्यम । ( १४ ) विषयेष्वनियतच्छाराहिव्यमस्पहत्वमर । (८ १५ ) महागुरूणां विया- गरूणां चाऽज्ञापालनं गरुडुश्रषा । (१६) भागीरथ्यादितीर्थसेवनं तीर्थानसरणम्‌ । (१७) आत्मान्नतिकारकं नियमिताचरणमात्मबतम्‌ । ( १८ ) विनिमयमन्तरेण परवस्त्‌- जिधक्षाराहित्यमलामित्वम्‌ । ( १९ ) रिवविष्ण्व।दिप्रातिमानां यथाधिकारं यथा- संभवं चाचनमतिधेसत्कारः प्रियवादितं भूतदयां दविजोनमसमाननं योग्यसमये परा- क्रमाविष्करणमित्यादिकः सदाचार एहिकामुभ्मिकेषटप्रद्‌ इति सवैः परिपाटनीयः । तदक्तं भतहरिणा-- प्राणच।ताननिवत्तिः परधनहरणे संयमः सत्यवाक्यं कटि इाकत्या प्रदानं यवतिजनकशथामुकृभावः परेषाम्‌ । तपष्णास्नोताविभङ्खा गुरुष च विनयः सतव्रभूतानुकम्पा सामान्यः सव॑शञाचरेष्वनुपहतवििः श्रेयसामेष पन्थाः (८ नी० शाम ५५ ) इति । पहा भारते हान्तिपवणि यथा- अद्रोहः सत्यवचनं संविभागो दया दमः । प्रजनः स्वेष द्रेषु॒ मार्दवं हस्चापलम्‌ ॥ अक्रोपः सत्यव्चनमदत्ताग्रहणं धतिः । आर्जवं भ॒त्यभरणपित्येतत्स विवर्णिंकम्‌ ॥ धर्मान्‌ साधारणांस्तात विप्तरेण शछ्णुष्व मे । आनृक्ञास्यमाहेता चाप्रमादः संविभागिता ॥ ५९० साधारणधमबिचार- श्रद्धकमाऽऽतिथेयं च सत्यमक्रो् एव च । स्वेषु दारेषु संतोषः शौचं नित्यानसुयता ॥ अतभज्ञानं तितिक्षा च भमोः सारणा नप ॥ हति । अथं सत्यार्दानां निर्ववनानि- सत्यं भूतहितं प्रोक्तं मनसो उमनं बमः तपः स्वधर्मवर्तित्वं शाखं संकरवजनम्‌ ॥ संतोषो विषयत्यागो हीरकायनिवर्तनम्‌ । क्षमा इदसहिष्णत्वं मार्दवं समबित्तता ॥ ज्ञानं तच्वार्थसंबोधः शमश्ित्प्रशान्तता । डया भतहितेषित्वमेष धमः सनातनः ॥ परेषां बन्धुवर्गे वा मित्रे इष्ठरि सवदा | + आपन्ने रक्षितव्यं त॒ दयेषा परिकीर्तिता ॥ बद्र चा<ऽ६यासिके चेव दुःखे बोत्पादिते कचित्‌ । न कृप्यति न वा हन्ति सा क्षमा परिकीर्तिता ॥ न गुणान गुणिनो हन्ति स्तीति मन्द्गुणानपि । नान्यदोषेषु रमते सानसूया प्रकारिता । अभक्ष्यपर्दिरश्च संसर्गश्वाप्यनिन्दितेः । स्वधर्मे च व्यवस्थानं रोचमेतत्प्रकीतितम्‌ ॥ शारीरं पीड्यते येन सज्ुभेनापि कमणा । अत्यन्तं॑तन्न कतव्यमन।यासः स उच्यते ॥ प्रशस्ताचरणं नित्यं नाप्रशस्तप्रव्तनम्‌ । एतद्धि मङ्गलं प्रोक्तमषिभिस्तत्वदर्रिभिः ॥ स्तोकादपि प्रदातन्यमईनिनान्तरात्मना । अहन्यहनि यक्किचिद्का्पण्यं तदुच्यते ॥ यथोत्पक्नेन संतोषः कतव्यो धन्नवस्तुना । परस्याचिन्तयित्वाऽथ साऽस्पहा परिकिीतिता ॥ इति । जश्च समनियममेदेन दिविधाः साधारणधमाी यथा-- अहिंसासत्यास्तेयब्रह्मचयपरिग्रहा यमाः । रौ चसंतोषतपःस्वाध्ययेश्नरप्रणिधानानि निचमाः ॥ (पा०स्‌०३०।६१) भिमः । १ ६.१ यमान्सबेत सततं न नित्यं नियमान्बुधः । यमान्पतत्यकु्वाणो नियमान्केवरान्भजन्‌ ॥ ( मनुः ) । भथ सवसाधारण कतव्य यथा भारते<नुल्ञासनपर्वगि-- दिवसेनैव तत्कयंयन रत्रौ सुखं स्वपेत्‌ ।` अष्टमासेन तत्क यथिन वषाः सुखं वसेत ॥ पर्वे वयसि तत्कुययिन वृद्धः सुखं भसत्‌ । यावज्जीवेन तत्कुययनामुत्र सुखं वसेत्‌ ॥ अकुहः श्रहधानः सन्कायाकायविचक्षणः ) कममूमिमिमां प्राप्य कतेव्यं कम यच्ज्रुभम्‌ ॥ इति । अथ साचारणाखारषमास्तत्राऽऽचारप्ररोसनम्‌-- अवचारः परमो ध्मः सर्वेषामिति निश्रयः । हीनाचारः परीतात्मा प्रेत्य चेह विनश्यति ॥ शतिस्मत्युदित सम्यङ्निबद्ध स्वेषु कमसु । घर्मम॒टं निषेवेत सदाचारमतन्द्रितः । ` दुराचारो हि पुरुषो कोके भवति निचितः । दुःखभागी ल सततं ग्याचितोऽत्पायुरेव च ॥ ( बन सत* ) भाप्तेऽनुकासनपवंणि- अत्र तड प्रबक्ष्थाति यन्मां खननुश्ख्छधै। आन्वाराहमते खाऽऽयराखाराह्कमते न्रियब्‌ ॥ आचाराष्ठभते कीतिं पुरुषः प्रेत्य चेह च | ठराश्वारो हि पुरुषो नेहाऽभ्यविन्द्ते महत्‌ ॥ तस्मात्कुयादिहाऽऽ्चारं यदीच्छेद्भूतिमात्मनः । आश्वारखृक्षणो ध्मः सन्तश्चास्िरक्षणाः ॥ साधूनां चे यथावुत्तमेतद्चारलक्षणम्‌ । ब्रह्मे मृहर्ते बुध्येत धमांर्थो चानुचिन्तयेत्‌ ॥ उत्थायाऽऽचभ्य तिष्ठति पूवा संध्यां कुताञ्जहिः | प्रसाधने शं केशानामञ्जनं दन्तधावनम्‌ ॥ पूर्वाह्न एव कायाणिं देवतानां . च पूजनम्‌ । प्ाश्तानिे, यद गशटेन नेको न अधमैः सह ॥ १९२ साधारणधमविचाश- उपानहं च वच्चे च धतमन्येनं धारयेत्‌ । पन्था देयो बाह्यणाय मोभ्यो राजम्य एव च ॥ वृद्धाय भारतप्ताय गर्भिण्यै दु्बंङाय च । बरह्मचारी च नित्यं स्यात्पादं पदेन नाऽऽक्रमेत्‌ ॥ आक्रोरो परिवादं च पेान्यं च षिवर्जयत्‌ । परदारा न गन्तव्याः सवंवर्णेषु कहिचित ॥ न॒हीढुकषमनायुष्यं रोके किंचन वियत । छ हीनाङ्ाज्नातिर्क्तिाङ्कान वियाहीनान विगहितान्‌ ॥ रूपद्रविणही नां श्च सच्छहीनांश्च नाऽ क्षिपत । नस्तिक्ये वदुनिन्दां च दृवतानां च कत्सनम्‌ ॥ दवेषस्तम्भाभिमानं च तेक्ष्ण्यं च परिवजयत्‌ । कत्वा मूत्पुरीष त रथ्यामाक्रम्य वा पुनः ॥ पादुप्रक्षाछनं कर्मादियामभ्यासे च भोजने । मातापितरमत्थाय पुवेमेव्राभिवादृयेत । आचायमथवाऽप्यन्यं तेनाऽभ्य॒रविन्दते महत ॥ उदकशिरा न स््रपत तथा प्रत्यकरिरा न च | प्राविकरास्त शयेद्िदवानथवा दक्षिणाशिराः ॥ न॒ श्वेवाऽदद्राणि वासांसि नित्यं सेवत मानवः । उनवरुक्यया य सभाषां न कदत कदाचन ॥ नोत्सजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके । उभे मन्रपुटैष त॒ नाप्सु कृयात्कद्ाचन ॥ नाधितिषठेत्तषं जातु केमस्मकपािकाः । अन्यस्य चोदकं स्नातं दरतः परिर्जयेत्‌ ॥ निषण्णश्चापि खादेत न तु गच्छन्‌ कदाचन मूत्रं नोचिष्ठता कायं न भस्मनि न गो्रजे ॥ आद्वपादस्तु भ॒ञ्जीत नद्रपादस्त॒ संविशेत्‌ । आद्रपाद्स्त॒ भञ्जनो वीणां जीवते हतम्‌ ॥ ऊर्णवै प्राणस्त क्रामन्ति यनः स्थविर आगते । प्रत्यत्थानाभिवादाभ्यां पुनस्तान्परतिपय्यते । न॒ ्वा<<ीताऽऽसने भिन्ने भिक्न कर्थं च बलयेत ॥ 4 ४! नेकवच्रेण भोक्तव्यं न नयः स्नातमर्हति ॥ स्वप्तव्यं नेव नयेन न चोच्छिष्ठाऽपि सत्रिह्त्‌ । उच्छिष्टो न स्पशेच्छीष सर्वे प्राण।स्तद्वाश्रय,: ॥ केशग्रहं प्रह।रश्च रिरस्यता(नि वजयत । न॒ संहताभ्यां पाणिभ्यां कण्डयताऽ<्त्मनः शिरः न चाभीक्ष्णं रिरः स्नायात्तथाञस्यःऽऽयुन रिष्यते । नाघ्यापयत्तथोच्छष्ठा। नार्ध।यात कद्‌[चन ॥ प्रत्यादित्यं प्रत्यनटं प्रातगां च प्रतिदद्धजान । य॒ मेहन्ति व॒ पन्थानं त भवन्ति गताय॒षः ॥ प्रदक्षिणं च कृर्बात परज्ञातान्वनस्पर्तन । चतष्पथान्मङ्गलाश्च मान्यान्वुदद्धान्हजानपि ॥ मध्यंदिने निक्शकाट अध्रात्र च सवदा । चतुष्पथं न सेवेत उमे संघ्ये तशव च ॥ उदङ्मुखश्च सततं राच कुर्यादतन्द्रितः । अवलोक्यो न चाऽब्दर्ञां मिना बद्धिमत्तरः । न॒ चाज्ञातां स्रिय गच्छेद्भिणां वा कदाचन ॥ द्‌ारसंग्रहणाप्पर्वै नाऽऽचरेन्मेथनं बुधः । नादीक्षित्परदारंश्च रहस्येक।सन। भवेत्‌ ॥ हन्द्रियाणे सदा, यच्छेत्स्वप्न दछद्धमन। भवत्‌ ) न॒ चापि गच्छेत्का्यण समयाद्वाऽपि नास्तिकः ॥ प्राङ्मुखो नित्यमरनयाद््‌।ग्यतो.ऽन्नमकुत्सयनन । त्रीणि तजांसि नोच्छिष्ट अःटभत कड़ान्वन ॥ अभनिं गां ब्राह्मणे चव तथा ह्याय॒र्नं रिष्यति ) तिणि ज्यातीषि नाच्छ्ष्टि उदीक्षत कदाचन ॥ सूर्याचन्द्रमस। चव नक्षवाणि च सर्बहः । तन्द्र साश्नावजाने यादी धमायुर्जिजी विषः ॥ मह्यम क्षत्त्रियं सव स्वं द्याद्ीविषाञ्चयः । दहव्याक्ञीविषः कद्ध यावत्पश्यति चक्षषा ॥! क्ष ल्तरियऽपि दहेत्कद्धा यावत्स्पश्ति तेजा । मा्नणस्तु कट हन्याद्धयनिनवरक्षितन च ॥ १९ १९४ साधारणधमकिचार- तस्मादेतत्नरयं विद्वामुप्सेवेत पण्डितः । रक्तमाल्यं न धार्य स्याच्छक्छं धा्यम्रतेऽन्जकम्‌ ॥ विपर्यय न कुर्चात वाससो मतिमान्नरः । तथा नान्यघत धायं न चातिविक्रुतं तथा ॥ अन्यद्‌ब भवेद्ासः शयनीये नरोत्तम । अन्यद्रथ्यास॒ देवानाम्चने त्वन्यदेव हि ॥ समानमेकपति तु भञ्जेलान्ने जनेश्वर । नावङादढमवक्ञातमाघ्रातं भक्षयेदपि ॥ न पाणो खणे विद्रान्द्राहनीयान च रात्रि । दचिसक्त॒न्न दोघायां पिवेन्भघ च नित्यक्षः ॥ सायै प्रातश्च भुरजत नान्तरटे समाहितः । पर्वकलेषु सर्वेषु बह्यचारी सदा भवेत्‌ ॥ तोयपूर्वं ॒प्रदायान्नमतिथिभ्यो विद्ञांपतत । पश्चाद्धञ्जीत मेधावी न चप्यन्यमना नरः ॥ विषं हारुहटं भुङ्क्तं योऽप्रदाय सुहज्जने ! भञ्जानो मनुजव्याघ्र नेव शङ्कं समाचरेत्‌ । परापकषदं न न्रूयवुत्रियं च कदाचन ॥ न मन्यः कश्चिवुत्पायः वैरुषेण मवार्थेना । पतितेस्त॒ कथां नेच्छेदरनं च विवजंयेत्‌ ॥ संसर्ग नैव कर्याच्च तथाऽयुर्विन्दत महत्‌ । न॒ दिवा मेथनं गच्छे्नान्यां चेव न बन्धकीम्‌ ॥ म॒ खास्नातां चयं गच्छेचयाऽऽय॒ततिन्दते महत्‌ । बद्धो ज्लतिस्तथा मित्रमनाथा च स्वसा गुरुः ॥ कुठीनः पण्डित इति रक्ष्या निःस्वाः स्वराक्तितः । गृहे पारावता धायः श्यकश्च सहशारिकाः ॥ देवताप्रतिमाऽऽदरश्चन्दनाः पुष्पवदिकाः । यद्ध॑ जरं सुवण च रजतं गरहमङ्कलम्‌ ॥ अमङ्कखः सतां शापस्तथाऽ<कोक्लो महात्मनाम्‌ । मरहार्ननो ऽतिगुह्यःनि न वरन्तभ्यानि कर्हिंचत्‌ ॥ विभर्हाः | ११ अगम्याश्च न गच्छेत राज्ञः पत्नीं ससीस्तथा । वैयानां बालवृद्धानां भत्यानां च युधिष्ठिर ॥ बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च) संबन्धिनां च राजन्द्र तथाऽऽयुविन्दते महत "॥ संध्यायां न स्वपेद्राजत विद्यां नच समाचरेत । न भुञीत च मेधावी तथाऽऽयुविन्द्‌ते महत्‌ ॥ महाकृठे प्रसूतां च प्रशस्तां गक्षेस्तथा । वयोवरां सुनक्षत्रां कन्यां वों नरोऽहति ॥ अपत्यपरत्पाय ततः प्रतिष्ठाप्य कुरुं तथा पुत्राः प्रदेया जतषु कृटधमषु भारत ॥ कन्यां चात्पाय दातभ्या कृटपुत्राय धीमते पुत्रा निवेश्याश्च कृले भरत्या लभ्याश्च भारत ॥ शिरःस्नाताऽथ कूर्वीति दवं पिच्यमथापि च । प्रङ्मखः रमश्रकर्माणे कारयेत्सुसमाहितः ॥ उदङःमखो वा राजेन्द्र॒ तथाऽथ्यर्विन्दते मष्टत्‌ । सामुद्रेणाम्भसा स्नानं क्षारं श्रद्धेषु भोजनम्‌ ॥ अन्तवत्नीपतिः कुर्वन्न पृजफटमशनुत ॥ स्तां गुरूणां वद्धार्नां कृलखघ्णां विरेषतः । परीवादं न च ब्रयात्परषामत्मनसतथा ॥ वज्यदव्याङ्कनीं नारीं तथा कन्यां नरोत्तम समार्षां ग्यद्धिक्नं चव मातुः सष्टुलजां तथा ॥ बद्धां प्रनजितां चेव तथेव च पतिवताम्‌ । तथा निङ्रृष्टवर्णा च व्णेत्कष्टं च वज्यत्‌ ॥ अयोनिं च वियोनिं च न गच्छेत विचक्षणः , पिद्धखछं कृष्ठिनीं नारीं न त्वमुदधोदुमहसि ॥ अपस्मारकठे जातां क्षयिणां मनुजेश्वर । लक्षणैरन्विता या च प्रहस्ताया चं लक्षणेः॥ मनोन्ञां इरोनीयां च तां भवान्वोदुमहति । महाकुल निवेष्टव्यं सरक वा युधिष्ठिर ॥ वेदिक्छधर्मीगाथाबेभाग- अवरा पतिता चे न ग्राह्या मृतिमिच्छता । न॒चष्या खीषु कर्तव्या शक्ष्या दाराश्च स्वः ॥ अनायुष्या भवेदीर्ष्या तस्मादा्यी विवजयेत्‌ । अनायुष्य दिवा सवप्रं तथाऽभ्युदितक्ञायता प्रातर्निशायां च तथा य चोच्छिष्टा भवन्ति च तराह्मणान्पजयच्चापि तथा स्नात्वा नराधिप ॥ देर्वाश्च प्रणमत्स्नाता गरुश्चाप्यामिवादयत्‌ । पुराणमितिहासाश्च तथाऽऽख्यानानि यानि च ५ परहातमनां च चरितं श्रोतव्य नित्यमेव च । पान्थानां माननं कृयान्निन्यानां निन्दनं तथा ॥ ज्ञा तसर्बन्धिमित्राणि पजनीयानि सवक्षः । एष ते लक्षणो आयष्याणां प्र्कर्तितः ॥ शेषर्ख्रीवयवद्धेभ्यः प्रत्याहार्यो युधिष्ठिर । आचारो भतिजनन आचारः कीरिवधनः ॥ आचारादधत चा<ऽयराचारो हन्त्यलक्षणम्‌ । आगमानां हि सनषामाचारः भ्रष्ठ उच्यते आचारप्रभवो धर्मों धमाद्ाय॒विवर्धते । एतयश्स्यमायष्यं स्वग्य स्वस्त्ययनं महत्‌ ॥ अनकम्प्य समस्तान्त्रे ब्रह्मणा समुदाहृतम्‌ । य इदं इणुयानिव्यं यश्चापि परिकीतंयेत्‌ ॥ स॒ हाभान्प्राप्लयाह्ोकान्सद्ाचारपरो नृप । इति साधारणाचाग्धर्मविचारः ॥ टनि धमविमर्ः मंपृ्णः | ॥ + प्रो कि क किष ( अथ वेदिकर्मीयथविभागविमशः ) | मथा वायं समाश्रित्य वर्नन्ते संजन्तत्रः । तग्रा गृहस्थमाश्रित्य वन॑न्ते विश्वजन्मिनः ॥ ऋषयः पतग देवा भूतान्यतिथयस्तथा । आशक्षासत कटृम्निभ्यप्तम्यः क्राथ विजानता ॥ विमशः । १९५) अथासिञ्जगति कस्यापि चरमचरं व्रा रथं टृष्टाहृऽकारणमन्तरा ( धिना मूल्यं ) केनापि नेव लभ्यते । प्रत्तानुरूपमादानं, कृतानुणामि भोक्तत्वमिति भिसर्ग- नियमः । ˆ उत्पल्येवार्थं ठभ्येत › इति धर्मशञाच्चवचनात । जनितः प्राप्तं रिकं धिना यत्नं टश्धमित्यापाततः प्रतिभातमपि सनातनार्यशाघ्रं न तथा ब्रूते । जन्मना<न्येन केनचिद्धतुना वा भवत्‌, इतरेणेतरस्य र्कं टब्धं चेत्तेन साकमत्यन्तमनिष्टात्पादकान्यकम्ण सति कर्तव्यान्यप्यागच्छन्ति । अथर्वा स्वनार्जितस्य सुकृतस्य क्षया न्धिातभ्य आपपति । विना विनिमयं ग्रही- तारो वातुः पापमादाय नज स्यच्चत्पुण्यं ददति । अन्यथा गृहीतेन तेन दुष्कर- तेनाधः पतन्ति । एतादृशा कपुरुषस्तजस्वित्वायुदात्तगुणिभ्यश्च्यता भृत्वा पडाव- हाज्रधीना भवन्तीति सुप्रासृद्धम्‌ । पित्रादिपरम्परया प्राप्यमाणया संपदा सह यथा तत्कृतणप्रतिङोधनस्य भारः स्वासमन्नागच्छति तद्त्तानदिक्य धापिकृमपि सवेगमा- गत्य शरास दृढं सतिष्ठत । जनिसमकालमेव शिरसि प्रदत्तपदनिक्षिपस्य देवर्षि पित॒कणस्य प्रतिशाधनमवक्यमगरे जिन मानुषेण विधातव्यम्‌ । भारतीयार्थसंस्कुत्य. न्तगतेयमणत्रयभावना भशमुदात्ता गभरार्थवती च वर्तते । यथाधिकारं यथास मर्य॑ च यावज्जीवं विहितानि धा्मिकाणि वेव्रक्ाणि च कमाण्यननुष्ठाता मर्त्यो महानपराधी जायत । तस्करभावं गच्छति । सूर्याप्रन्द्रादिभ्यो देवताभ्यस्तदयिष्- विभागो न दततश्चेत्‌, पित्रादनिष्िश्य श्राद्धतर्पणादिकं यथ कालमननुषठितं चेत्‌, दाखतः प्राप्तानि नित्यनेमित्तिकानि धर्मकर्माणि प्रमत्ततया त्यक्तानि चेत्‌, सोप. जीव्यानां जीवानां यागक्षमावुपक्षिता चेत्‌ , समपध्थितेभ्योऽतिथ्यादिभयः खल्पमप्यन्नादि- कमदत्तं चेत, स आत्मभग्मिनुषः शवान्नतिरिच्यत इति शाघरं प्रतिपादयति । “केवलाघो भवति वेवलादी । स्यं बरवीमि वध इत्स तस्य । नार्यमणं पष्यति नो सखायम्‌ 2 "^ तोर्दुचानप्रदयेम्यो यो भटक्त स्तेन एव सः इति । आत्मनः कुते पाकः कताऽपि नस केवलमात्ीय एवेत्यधिगन्तव्यं केनापि। यतं इदं पाथ- भौतिकं रारीरं रित विष्णप्रजापतिसूर्यचन्द्रन्द्रयमरुणकूवेरेशाना्िनिर्तिवायुगणनाथ- प्रमुखाभिरदेवताभिर्पिष्ठिनम्‌ । मातापितरभ्यामागतम्‌ । विरिष्टे कृले जातौ चीत्प- ननम्‌ । अतस्तदुत्पत्तिसमकालमेव टद्रयाहश्यजीवेष॒स्ताकं प्रचरं वा स्वष्वेषठं प्रती- क्षमाणषु तदनुलक्ष्य नियतगीहाः सम॒त्पयन्ते । तासां परिपर्तिप्तेन यथासामर्थ्यं क्रमशः केरणीयेत्यगतिकम्‌ । विशिष्टकुके स्वीया जनिनतिति तस्मात्कलात्पाप्य- माणा काऽपि रंपत्सर्वथाऽस्त्मीया यथेष्टविनियोगार्हा चेति भ्रान्ता मतिजलिपि न ॥९८ वेदिक पर्मीणार्थविभाग- विधेया केनापि मानुषेण । किं बहुना, स्वेनार्जितस्यापि चराचररिक्थश्य स्वैरं ्ययोऽनथीवहः । ततः पि्राविपरम्परयथा लन्धस्य तस्य तथा विनियोगो लोक- राश्चनिन्या हान्युत्पादङ्‌ इति कि एथग्वक्तव्यप्‌ । यतः-~ ‹ ये जाता येऽप्यजाताश्च ये व गर्भे व्यवस्थिताः । वत्ति च तेऽभिकाडक्षन्ति न दानि न च विक्रयः ॥ अतिगभीरार्थमरितेयमार्यधर्मीयाऽर्थविनियोगष्टिरन्यच्र कुत्रापि प्रायशो द्रष्टुम दाक्ष्य । परिच्छन्नात्ममातिकत्वात । यस्यां हि संस्कृतावदृष्टवक्षतः स्वोत्पाशेः संजाता तस्या अपि ्षस्ृटंकंणं स्वनाषष्यं प्रतिशोध्ये भवति । अन्यथा हष्ट- ्ष्प्रत्यवायापततिर्र्वारा । आप्तजनोपदिष्शः शाश्वतिकः सदाचारा न परिपारिताश्च द्रवन्ति तहिं ऋष्यादीनाम्रणान्नेव भक्तिः सिध्यति । यथयक्किमपि प्रशस्यं॑वस्तु प्राप्यते तदुप्यकं पयंदञ्चनमेव ! तस्य प्रतिज्ञोधः सम्यग्विनियोगेन सिध्यति । तपरकुर्षाणो मानुषो दण्ड्यो भवतीति प्रसिद्धम्‌ । अधनातनानां भारतीयानां पा धम्येनेतिङाचारस्य पत्वियः प्रायदो नास्तीति प्रतिभाति । अथवा स्यादपि, केनाप्यष्भोदैण मदेन ग्रस्ता इत्यपि वक्तुं पार्यते । यता विपयंस्ताचाराः सर्बत्रेवोपटभ्यन्ते । तथा हि-संपक्नरीक्ष णकतेणामा धनिकानां दष्टिरन्याहश्येव दश्यते । ययेश्छं॒स्वैरविहारिष॒ तस्या उपयोगं विधातुमस्वकितिं प्रवृत्तेदानीतनी जनता । अह्ञखोदर्छीया नेकरिधगर्विषयोपभोगस्पुहायाः स्वभावतो निरवधिकायाः परिपत्य परःसहस्मकार्यविधायार्था्जनेच्छा तदनुसार च॒ कुपथप्वृततिर्बाहुल्येनोपटभ्यते सर्वत्र । वणीश्रमधर्मा्िषयिण्याः श्रद्धाया हासेन साकं निर्दिष्टा शास्रीयणंत्रयभा- नाऽपि ठप्प्राया संवृत्ता । तेन निष्प्रतिजन्धं धर्मेतरस्य स्वेरं ताण्डवं सर्वत्र प्सतम्‌ । भरद वधिष्णना तामससखास्वदिनोच्छाखविषयोपभोगमन्तरा नान्यः कोऽपि संपद्‌ उपयोग इति मतिः समाजे प्रतिपदं तरुणायते । यस्याः संपदः सच्छीलानां विदुषां धर्म्रद्धाटृनां सद्ाचारसंपननानां जनानां योगक्षमार्थ यथधिकारं विनियोगो भाग्यः । यया वित्रावरीनामाक्ञीः सेपाया । देवतानां परितुष्ट्विधेया । प्राणिवगांश्च यथायथं संतर्प्याः 1 तताऽवरि्टाया `एव संपदो यथाकिध्युपभोगा ग्रहीतव्य इत्येवं शाल्ञमुपदिशति । तदेवोक्तयज्ञशिष्टनम्रतमिति चोपदिश्यते । तथेव स्वीयाहनु- सारमीशानुगरही तयोपधर्णितयज्ञकर्म॒नास्तिक्येनोपेक्ष्य केवलं स्वोद्रणतपरति विदधति ते भशं पाटद्धरा एव । कालरूपी भगवान्हतदेवानां तेषां स्तेनानां वेवपित्रा- विमक्षंः । १९९ दिभिः शापितां तां संपदुमविराद्धिनाक्षयेदेवेति न संदेहः । क्रुद्धस्य तस्य भग बतः कारस्य संपद्विनारकःः पन्थानः केनाधिगन्तुं राक्याः । स्वयम स्वीयबुदध मूढतया दोषं निमाय संपदं दिषातयेयुप्ते । रजक्रीयापत्याऽपि सा विनष्ट स्यत्‌ । सांधिकोत्पतिन प्रजाप!लोद्धावितप्रजापीडकनियभेवा नामहोषतां गच्छेत्सा संपत्‌ । विपयस्ता मतिरेव विकरालस्य कारस्य रक्तिः । उक्तं हि भारते--' कारस्य बलमेतावद्विपरी ताथदशनम्‌ ° इति । स्वस्वधमानुसारं वतैनेन तु सुप्रसन्नभगवत्कुपया- ब॒द्धेनभल्यं जायते । विमह्मयां तस्यामत्यच्छादरशे इव भव्याः संस्काराः प्रतिफटन्ति । तदुनुसारकायिकादियत्नेन च सरस्य परस्य च कशं प्रसिध्यति । एतादश बु दधिवेभवे भगवदनुग्रहेणेव क्भ्यम्‌ । नेतादक्षमथविभागगहस्यै बणौश्रषधमंप्रतिपादकक्ञाञ्चं विहायान्यत्र कुत्रापि दृष्टचरम्‌ । तदिह परत्र च मङ्गख्दायि शाघ्रे मृत्येनातिरिच्यता प्रमविन निरभ्स्यं ऊसंस्कृत्य्ूतमदरेन मत्ताः सन्ता देवे पतक च विहिते कभ ये नानु. तिष्न्ति षर कृलाचारं च न परिपाटयन्ति दीनानां प्राणिनां यावच्छक्यं पोषणादिकं न विदधति सेपदादया अपिते तां संपदं निराबाधमुपभोक्तु न प्रभवन्ति । यतो येषां जीवानां वास्नाप्तस्यां संपदि योग्यविधया ददं स्मास्तेषा तत्तदृशस्यप्राप्त्या ते जीवा अतुप्तात्तिष्ठन्ति । केवनाहेरावं भक्षं सत्ताः सन्तस्तेषां सपदादयानां डिवेतरचिन्तयन्ति । अतृ्तानां जीवानामयं सतापोऽ्यक्तश्वरूपण कमरा स्वीयं कार्थ करोत्येव । यां हि संपदमनुरक्ष्येताटशः संतापः प्रत्यहं प्रसरति सा सपत्कस्यप्यधीना भवतु भशं तं रोदयदेव । स नरः स्वरुकृताव्यचमतंगजाकूढः पन्य्रत्यह राजवीथ्या सपरिवारः संचरणश्ीट आस्तमय्रवा प्रज्ञप्ततपमहहिपयंङ्को. पर्यास्ततनवनीतवन्मदरतरतूरुगमं शरचन्द्रचन्व्िकवद्धवरुतस्पे प्वपरिवतेनङ्ृद्ा भवतु त्रापि तं येदयेदेव सा सेपत्‌ । तथा सत्स्वपि तस्याऽऽसमन्तात्दृसान्वितभक्ष्यमोज्य- लद्यचोष्यपयवदार्येषु तेभ्यः स्वत्पतरेकग्रासोऽपि तस्योद्रगतं सलं न प्रविशेत्‌ । केवलं श्चुलक्षामकण्डः रनिर्विष्टपदाथब्रद्धहिः पिश्ञाचवव्वर्थितिं कुर्यात्स मानुषः । तस्य चि्महनिश्मसीमचिन्ताभराकरान्तमस्स्थमेव तिष्ठेत्‌ । सेोऽयमुपवर्गितः सतोपिः समष्टिः स्याद्धेरेन जनतायश्चित्ते शितरितरपरिणाभिन्यः कुङल्पनाः स्वेरं प्रावुभवेय॒ः । तक्चनसारेणोच्छाच्वर्तनानि बाहुल्येन सर्वत्र स्युः । तेश्वान्ते सर्वथाऽधःपातमन्तरेणा- प्यक्कि स्यात्तदरक्तव्यं सद्सदिवेकाङ्िना धीमता नरेण । धर्मस्य नाम्ना सर्व. नाधर्मस्ताण्डवं निरङ्कुशं विदभ्याच्येत्तद्ुत्पन्ना तामप्ती संस्छृतिरेव जगद्धितकरीति विपर्य्ा मतिदिति । तश्य्षो विवार्यमाणे तामससं्कुतेर्नियमाः सर्वग्रसिष्युना ९०० विप्राणां धार्मिकावस्था- काटपुरुषेण प्रसभं प्रक्षिप्तश्चण्डो दण्ड एव । स्वीयधममाचारपरित्यागस्यायं कटुरः परिणामः । निरङ्कुराधिकारसत्तोद्धतमदवशतोऽद्धुतानियम।न्ूत्नान्स्वेरं प्रकटीङ्त्य प्रजानां परिषीडनं, चरीसमृहस्य समृन्नतिमिषेण धर्मबाह्यानां रुचिवेचि्येकमूलानां प्रमाणद्युन्यानामवनत्य॒द्रकाणां वतननियमानां समाजे स्वैत्र येन केनापि कुप्रयत्नेन प्रसारणं विधाय तासां परिवि्नं, सीणां परिक्षणघ्य भारः श्चच्रेण बाल्ये पितरि तारुण्ये भतरि वार्धक्यं पुत्र च निक्षिप्तः । तदभावे ज्ञातावपदिष्टः । परं पितेव स्वीयपत्या न्याय्यं धनायपहत्य स्वेरवतनमनुमतं ्यौचेत्प्मत्तः पुत्रः स्वां मातरं दास्ये कर्मणि नियुञज्यचचेत , दुरृष्टतः पतिरहितानां सतीनां तत्तव्कृलोत्यननैः पुभि- (क [ यथासामर्थ्यं परिपाटनं नानु्ितं चेत्तत्तव्कलादिष बियमानाया; स्थिर चरसंपदो विध्वं- सकान्नियमान्‌ ( कायदे ) विधातुं तामसी प्रवृत्तिजायतेऽधिकरतेषु राजपुरुषेषु । तादशषैरधापिकेनेथमेस्तासां सीणां शीटपरिक्षणं स्वस्वधमप्ररणता च सिध्येदिति न॒ अमितन्यम्‌ । अपित तयोहसि एव भवितेति सेयं निश्चयन । अस्यानथेस्य शानावुपायस्तु स्वस्वधमानुसारं वतनं स्वीयसदाचारानुहङघने चायमेव नान्यः कोऽपि । यानि कृङदीनि नित्यनेमित्तिकेषु घमेकर्मसु कृठधमकुलचरेष च पारम्परिकिषु यथासंभवं संपाद्वोनियागं श्रद्धया विदधति, दीनानाथप्राणिनां यावच्छक्यं पोषणादिकं कू्ैन्ति, ` सतां पात्रभूतानां योगक्षमाभ्यां विमुखानि न भवन्ति तेषां कृलादीनां धगुक्ता संपत्सवेषां परिवृपतानां जीवानां मङ्गलाश्लीभंः परिपुष्टा भत्वा चिरं स्थास्यति । एतद्विपरीता त्वकस्पात्कनापि निमित्तेन भूतपुवेतां नातिक्रामतीत्यत्र किमाश्चयंम्‌ । यां हि भृूरादिटाकवर्तिना विभूतिमुपभोक्तुं वयमिच्छामः स स टोकों पूज्येन देवेन निर्मितः ॥ ततः स्वस्वर्षिहितधमाचरणेन ठोकनिर्मातुभम्नो दकस्य परितोषोऽवश्यं विधेयः । तर्वाऽऽ्त्मनो योगक्षेमो निराबाधौ सेत्स्यतः । तस्मात्सर्वा सर्वेश्वरः सुः सर्वात्मना समर्चनीय इत्यावेयालं कुर्म इति शम्‌ ॥ | 0 व ससि ( अथ विप्राणां घामिकवस्थाविमश्ंः )| प्रहैपत्रानि कत्थसे न चाध्यधेश्चस्रे परम्‌ । कु प्रयास्यतां किमास्यते समुत्थितं महद्धयम्‌ ॥ भथाचिन्त्थानन्तन्ञानशाक्तिमता विश्वसजा चराचरमिदं जगद्धिरचय्य तसिञ्ज- |) भ गत्यन्योन्यविरोधिगुणधमाणो येये पद्वा्थां बिनिर्मितास्तदन्तभ्रूत एवायं बाह्मण इति म्ना व्यषषियमाणः पदाथः । ग्रयपि पर -ष्येभ्यस्तस्य पाथक्याभावात्पथङ्‌- विमर्षः । २०1 निदेशमङ्कत्वा मनध्य इतिशब्देतेव निर्वेशः कर्तुमबितस्तथाऽपि ब्ह्मणपरि्र।जक- न्यायेनायं निर्देशो गोध्यः । ब्राह्मणो मनुष्यः सन्नपि न सामान्यं मनुष्यः । यत॒ एकजातीयानामपि पदार्थानां तत्तदसाधारणगुणधमभ्यामवान्तरभेदोऽनृभवसिद्धः सर्वत्र । गजाण्वगोमहिष्यादीनां प्डुत्वाविक्ेषेऽपि तत्तदुगणध्मांणां प्रथक्त्वेन तेषां भिक्ननिन्ना जातयः प्रत्यक्षाक्षद्धाः । रम्भाचविन्योरण्वत्थनन्दितर्बा्बिंडालव्याघ्रयोक्रन्ति- वराहयोः केसरिामसिंहयोर्हसबकयोः पिककाकयोबर्हिक्ककुटयाः साम्यबाहुल्येऽपि गुणा धमौश्च तेषां प्रथगेव सन्त्यसाधारणा; । तद्वन्मनुध्यव)डवयोः िरःपाण्यायवयवाका- रसामग्येऽपि तयारसाधारणानां गुणानां धर्म॑णा च मेदाप्पार्थकयमपरिहार्यम्‌ । नन्वि तरेभ्यो मनुध्यभ्यो ब्राह्मणेष्वेव प्रथगगुणधमाः कुतः सन्ति। कथं च ते भिन्नाः संजाताः । किं वरतुतस्ते भिन्नाः सन्ति किंवा तथा<मिमानः परम्‌ । उच्यते | तन्नाऽऽदाविदमेक राघ्ीयं तत्त्वं मनसि दृढं धायम्‌ । यन्मनुष्यजात्यन्तर्भूता बाह्म- णक्षस्तियवेध्यञचुद्रा वणां एवमवान्तरभेदाश्चामन्भाग्त वधं एव कर्मभृमो विशेषतो मन्यन्ते नेतरत्र । यद्यपीतरदेरेघु सामाम्यतस्तथा प्रसिद्धिः स्यात्कदाचिदथापि सा प्रसिद्धिस्तत्र योनाारादिन्यवहारं प्रमाणता न प्रतिबध्नाति । यतस्तत्र नात्र. त्यवदर्णजातिषिवेक ओत्पत्तिकः श्रत्यािप्रमाणसिद्धः । तत्र हि जात्येेक्षया गैद्धि- कार्थिकोत्कर्षवेव समधिकतया सत्काराहां श्रयते । भारते त्नदिकाठादारभ्य निर्दिष्टः सर्वोऽपि व्यवहारो वणैजातिनिनन्धनः प्रचरतः । प्रमाण तोऽधिगतत्वास्वं स॒ भारतीयानामेवासाधारणो धमं इति । अथ ब्राह्मणेषु तदितरमानवेषु च गुणानां धर्माणां च व्रेलक्षण्थं कथं जातमिति विभुक््यते । शन्वरेण यदेयं सषटिनिर्मिताऽथवा जगन्नियामकशक्तेः स्वभावानुसारेण तन्नियच्येदं जगदाविभूते तदा मानवेतरञवकरीरवन्मानवराररीरमप्ययोनि भकमेव संजा. तमि्यत्र न संदेहः । यगप्येकेकस्यां योनावनेकजीवोत्प्यनन्तरिदं जगत्‌ ‹ अप्‌. रस्परसंभते किमन्यत्कामहैतुकम्‌ ` सखपुरुधससरगाज्जातं काममुलकमय नान्यक्रारण- कामिति ववतं राक्यम्‌ । तथाऽपि तत्प्राङ्न कामहैतुकमित्यवक्यं वाच्यम्‌ । अत एव यावच्छरीराणां जननी भगवतीं विष्वेभरा जनकश्च पर्जन्य इति प्रत्यक्षा बस्तुत्छं॑हातुमङधक्यं केनापि । पजन्यभरतधाच्योः सेयेगि निर्वृत्त श्यं सर्वसहा गर्भिणी भूत्वा तस्या उदररात्सवंसत्वानां क्षरीराणि सपृत्पयन्ते । तेषु कानिनिद- विलम्बेनेवात्पयन्ते कानिचिच्च विरम्बेन जायन्त इत्यन्यदतत्‌ । ब्ीतृणाविक धर्मुजातं गभाङये चिरं न तिष्ठति पञ्चषरेवाहभिस्तस्योदमो भवति 1! तद्वपेक्षया २६ २०२ विप्राणां धा्मिकवस्था- वीरुदगुस्मादीनां भहता तरूणां च समूत्यत्तावुत्तरो त्तरं प्रभूतः कालोऽपेक्ष्यत इति सप्रिद्धम्‌ । स्थावरशरी रारम्बनोऽयं विमर्षः । जगमशसीरमनुरक्ष्य विचारे क्रियमाणे तवुत्पततेण्ययमेव प्रकारः परिदिश्यते । अचरशशैरवच्वरशषरराण्यपि पृथिव्या एो- त्ययन्ते । अचरकरीरे रत्नगभीयां सर्वतो व्याप्तायां तेषां मूरिकिस्वेव चरदेहाना- मुत्पत्तेरुपकरमो भवति । मनुष्यादीनां देहेषदगतानां केशलोमनखावीनां भभावुत्प- आनं चोषधिवनस्पतीनां यथा साम्यं वियते तथाऽस्माकं करादिषु जायमानानां य॒कालिक्षादीनां वनस्पत्योषध्यार्दानां मूटेषु प्रभवतां कृषमिकीटद्दुंरादीनां साम्यं ज्ञेयम्‌ । अनय॑व रीत्योत्तरोत्तरं शारीराणाम॒न्नतिर्भूत्वा पथिव्याः सकारादिव अरा- युजस्वेदजाण्डजोद्धिज्जेति चतुविधं शरीरजातं समुत्पयते । तच्च यथोत्तरो्तरं समधिकज्ञानहाक्त्युपतं सञ्जायते तथा तस्यायोनिजीत्पतिरप्य॒चरोत्तरं चिरेण काठेन भवति । एवं येोनिजरष्टः प्राक्काले समृत्पयमानानां शेरीराणामप्युत्पाततिदरघेणेव कालेन जायते । न योनिजश्शरादिवि व्रतं संभवति । एतावता निखिलजीवशरीणां जनयित्री भूमिः, जनयिता च पर्जन्य इति स्थितम्‌ । अत एव ‹ मम योनि- महद्‌ नह्य तस्मिन ग्म दधाम्यहम्‌ । संभवः सवभूतानां ततो भवति मरत ॥ सर्वयेनिष्ठ॒कन्तेय मूर्तयः संभवन्ति याः । तासां ह्म महयोनिरह बीजप्रदः पिता । ( १४।३४) इति यद्धगवतोक्तं॑तद्रुवितथम्‌ । अनया मोङिकरश््याऽ वलोकरिति न केवलं मनुष्या अपि त॒ वृक्षादयः स्थषरा अपि सहोदरा एव । यत॒ एकस्या एव मातः पितुश्च स्वपि शिशवः सन्ति । अथापि बििष्ठी ध्यवट.रप्तेषां न समानः । ज्ञानं गुणाः कर्माणि च नैकरूपाणि । च तेषु परस्परं +वरोधोऽपि व्यः. ' स वि. धश्वेतन्यांश्े = कितु जडांश् ५ -डरः प्रभिन्े, भर्वति न चेतनया: । स ए सवत॑ सम एव । जतिवंगः णं वा प्रबुतः कार्याणां धर्मः । यथेकस्मदेव पितुरत्पन्नानां सनां सय अपं विभिन्नभकत्या तेषां भे्ः स," 'विरकस्तथा प्रकरा जन्यश्रीरषु यो मेद. च भकु तिप्रयणो न पुषप्रयुक्तः । परुषराब्दार्थोऽन चतन्यं बोध्यम्‌ । < ^त्सर्ेषां भिश्नभिश्कनर्याणां मूलकारणं प्रबरृनिस्तस्मात्छ्वरूपेऽप देनावश्यं भाव्यमेव । कर्ये हि हश्यमाना गुणध्माः “ कारणगुणाः; कस्गणम,; न्ते? ` द प्रत्यक्षप्रमा- णसिद्धनियमत्कारणेऽप्यञइयं सन्तति वाच्यम्‌ ` अर= सष्टावुपलभ्यमानमेवस्य ार्ण्ुरायां परद्तारवलत्व^(र८.८म्‌ । तताः. \ःिकृरजन्रतमिनेहि विमर्शः) ०६९ त्रेथः प्रकरः कथिताः । सिह निविध। हश्यते । तथा हि- केषुचिदस्तुषु शन. सुख्रयोराभिक्यमुषलम्यते । केषुविदृदुःखपरवृत्योः केषुचिच्चाज्ञानमोहयोः प्रार्य प्न - ष्यति । अत एव गीतास॒ गुणजयविभएयेोगास्य वचतुरदश्चाध्ययि षष्ठसप्तमाष्ट- मश्छोकैः सत्वरजस्तमसां स्वरूपं कार्थ चोक्त्वा नवमश्ेके ' स्व ससे सञ्ज. यति रजः कर्मणि भारत । ज्ञानमावृत्य त॒ तमः प्रमद्रि सञ्जयत्युत ` इत्युक्त भगवता । नन्वय भेदौ यदि प्रृतिमृलको नान्दहतंकस्त्हिं परुषेण स्ट तस्य संबन्धाभावादयं सात्विकोऽयं राजसोऽयं तामसः परुष इति प्रसिद्धो व्यवहारः कथमरपपयते । तत््वतरतस्य तेषां च संसर्गो नास्त्येव । अत एव संख्या ओप- निषद्‌ाश्च ' पुरुषस्तु ( चेतन्यं ) पुष्करपरारावनिर्छपः › इत्यकङ्कत्वं तस्य प्रति- पादयन्तीति चेत्‌ । अस्योत्तरं भगवेतव “ र्यं रजस्तम इति गुणाः प्रकृति- संभवाः । निबध्नन्ति महाबाहो देहे देटिनमन्ययम्‌ ¦ अहैकारविमृढात्मा कतीऽह- मिति मन्यते - इति प्रदत्तमस्ति । अर्थाल्पममादु्रयक्तगुणसंसगतोऽयं पुरुषः साच्िको राजसस्तामसो वति व्यवहारः । एवं प्रकुव्यपाद्रानकानि चगाचरप्राणिनां रारीराणि । तैश्च सहाविवेकतस्तादात्म्याभिमानधारिणश्चतना जीवा इत्य॒भावपि यथा सभं सल्तिकराजसतामसकशब्बैरभिरप्येते । इत्थमेकस्मदेव पितुरृत्पन्नेष्वपि भिन्नप्रकरतिष्वपत्येषिवादिवीयपरमेभ्वराधिष्ठातकायां सृष्टौ उेविध्यस्योपलन्धिनानुपपन्ना । एवं जिविधायास्तस्याः कादेश्षपरिस्थित्यादिभि- | रनकेऽवान्तरपरकाराः सरवप्रसद्धा भाककि। एव । उक्तगण्रयानुसरिण पाणिभिः फूतानि वैहिकवाचिकमानसिकानि कमीण्यपि त्रिविधानि भवन्ति । सात्िकजी- वेभ्यो निष्पन्नानि कर्माण्यपि साचिकान्येत्यथीज्ज्ञनप्रानानि सुखदोतुणि च स्यरन्ततः । स्वस्यान्येषां वोपद्रवकार्यणि तनि न भवयः । राजसजीङुतानि कर्माणि राजसानि प्रवृ्तिप्रथानानिं ज्ञेयानि । तानि कर्तुरन्येषां च प्रायो दुःख- द्‌।यीनि भवन्ति । साच्तिककर्मभिर्यथा तत्करुरन्येषां च सवा सुसं जायते नं तथा राजसकर्मभिः सुखं सिध्यति । अज्ञुभोदर्काणि तानि भवन्ति । तामसज- नेभ्यो निष्पन्नानि कर्माणि तामम्ान्यज्ञानप्रचराणि ज्ञेयानि । तामर्कर्माणि तत्कः तारमन्यं च जनं तत्संबन्धिनं मोहमदिरापानप्रमन्तं विध्वंसोन्मुखं च कुर्वन्ति अत एव “ सात्विकः पुण्यनिष्पत्तिः पापोत्पततिश्च राजसैः । तामसेनोभियं॑कितु वृथाऽऽयक्षपणं भवेत्‌ ‡ त्युक्तं पश्चदरयां श्रीमद्वियारण्यस्वमिवर्ये; । ९०४ ` विप्राणां धार्भिकविस्था- गतासु च भगवता- पृजाजपयज्ञतपोज्ञानकर्मकतबद्धिसुखघत्याहारारदानां साच्ति- कैराजसतामसप्रकारानकटत्वात॒ ८“ न> तस्ति पृथिव्यां वा दिवि देवेषु वा पनः । सवे प्रकरतिजर्भक्तं यदेभिः स्यालिभिर्गणैः › इत्यनेन वचनेन जडायाः सषटरतत्ससगेण च तन्मयभृतस्य जीवसंघस्य सात्विकराजसतामसमभदेखरगुण्यस्योपसं- हारः इतः । तनेकस्मादपि कारणावत्पन्नं कार्यजाते प्राकुतिकगुणभदेन चिवि तद्रनुसग्णि ख कर्माण्यपि त्रिविधानि भवन्तीति सिद्धम्‌ । इत्थं सृष््यन्तभूतानां देतनानां जीवानां जडानां च शरीरादीनां पदाथानां कृतेऽपि वर्गीकिरणे तदृष- टके प्रत्येकरस्मिन्नपि वस्तनीतगै डो गृणो स्त एव । देवदत्तः सात्तिक इत्युक्तो तस्मिन्जस्तमसारंशौ न स्त इति न । अपि तु सत्वमाकरमित्येव तस्याथैः । यतः साक्तिरेऽपि देवदत्ते कदाचिद्राजसी प्रवृत्तिस्तामसश्च मोह उपलभ्यते । तथा राजसेऽपि जीव ज्ञानसुखमेोहाः प्रसङ्कविशेषे दृश्यन्ते । एवं तामसेऽपि चेतन ज्ञानसुखप्रवत्तदुःखानि रच्रजसोः कायाणि कद्वाचित्प्यायेण हम्गो चराणि भर्वान्त । अतः ' प्राधान्यन व्यपद्ेष्ा भर्वान्त ` इति न्यायोऽत्र सवत्र बोध्यः । तद्क्तम--“ वेष्यात्द्ाद्‌ः › इति । अत्रदं बाध्यम्‌ । चतनाचतनषु वस्त॒ वियमानानां केषामपि सामा. कनां गुणानामुप्चयापचयो तद्रनृकृलप्रतिकूटेगहारविहारादिभिर्विधातं शक्यौ । तथा हि-कंचन प्रकृतितः सात्विकं जनं समधिकं सात्विकं विधातमीहा चेत्तदुर्थं तस्मे प्रत्यहं साल्वक एवाऽ<हारो देयः । साल्िकान्येव कमाण तेन कारयितन्यानि । सास्विकन्ञानादिना यथा तस्य सम्यकृपरिचयः स्यत्तथा यत्नो श्धियः । एवं करुते सति तसिन स्वतःसिद्धः सात्विको गुणः क्रमश उपचितो भत्रैत । विष्य येण तमेव सच्िकं नरं राजसं तामसं वा विधातं स्पहा चेद्राजसतापस।हारा दियोजनया स्वाभाविकात्साल्विकात्तं प्रच्याव्य गजसं तामसं वा कर्त नेवाशक्यम्‌ । संप्रतीदं नैवाप्रसिद्धम्‌ । कश्चन प्रवक्ता सा्िकश्चेत्स्वीयसाचिकेन मधुरभाषितेन भ्रातणां मनस क्षणमात्रं वा भवतु शान्तिमृत्पादृयति । रारीरादिषु पृलकोद्ग मप्रसादस्मिता्दीनि साच्विकानन्दचिह्कान्याक्भषियति । तदानीं राजसतामप्तस्वभावा. नामपि श्रोतृणां स्वाभाविक्यो राजसतामसबरत्तयः स्वल्पकाटं यावदपि शान्ता भवन्ति । स॒ एव वक्ता गजसश्च्ैपरीत्येन साख्िकानपि तान्स्वीयवीररसप्रधानेनात्युत्कटेन भादणेन क्षणं श्चन्धानपि कर्त शक्नोति । तेषां शोणितमतितप्ततैखवत्तदानीमन्तश्च- अदतां धते । बाहू प्रकर्षेण रफुरतः । तुण्डान्यारक्तानि विकटानि च हृष्यन्ते । विमा: ९० चभंषि विस्फारितानि भवन्ति । सर्वेऽपि श्रोतारः क्षणमात्रं तदानीं प्रव्यन्पुखा जायन्ते । तामसविषयेऽप्यवमेवादगन्तव्यम्‌ । मयादिपादकपदार्थपानन्यसनःसक्तश्य विवेकिनोऽपि पुंसो बद्धिभरंशः सवैनारश्च कथं भवतीत्येतदचचकलीनस्यापि सरप- नासक्तस्य नरपशोर्दुरस्थावरलेोकननेदानमीं ज्ञातं शक्यम्‌ । तसमाय्रयपि त्रिगुणमयी सवाऽपि सष्टिर्ययपि च तदरन्तरगेतायां प्रत्येकस्यां व्यक्त स्ादन्यतमो गणः प्राधा म्येन तिष्ठति तथाप्यन॒कटप्रतिकृलाङ्ग्नविहारादिभिस्तस्योपचयापचया कर्व इक्या. बिति स्थितम्‌ । स्थिते चैवमिदानीः मानुषजतिसेबद्धो विमर््ः प्रस्तूयते । जागतिकाः सर्वेऽपि चेतनाचेतनपदार्था उक्तरीत्या त्रिगुणाश्चत्तहिं मनुष्योऽपि त्रिविध इत्यथ दरायातम्‌ । स च तथास्तीति प्रत्यक्षतः सिद्धमेव । नहि सर्वेऽपि मानुषाः समानस्वभावा। उपटभ्यन्ते । केचन सात्विका दृश्यन्ते । पुनरन्ये राजक्षा अपरे तामसाः । तेष्वपि पुनः स्वमाक्रवैविज्यं दरीदृश्यते । न सर्वेऽपि साचिक्ा र- जसा तामसा वा जनाः सदैकस्वभव्रा अपि तु रुचीनां वेचित्या्टजजकुटि- लनानापथज्ञषस्ते सन्ति । इदं स्वभाववेचिडथं सवन्नोपरभ्यते । तद्धारत एवास्ति नेतर- रेति नेव, अपित बनचर य्न मानुषा सन्ति त्रत तन्नियतं वर्तत एव । ययपीदं तत्स्वभाववोवेच्यं दशकालपरस्थित्यनुसरण तत्तहेक्षयभूतकालिकवरतमानकाटिकजना- नामाचारषिचारतश्च जातपित्यापाततो ज्ञात तथासप्यन्येनापि केनचिन्मु- स्येन हेतुना भाव्यम्र । यतो नानाहेतुकं कायमिनि नियमः प्रसिद्धोऽस्ति । तत्कारणं च स्वभात्रसिद्धस्य तत्तत्साल्विकादि गणस्याऽभनकृल्यं प्रातिकूल्यं षेति ज्ेयम्‌। अत एव विवकवन्ता नरा अआनवेक्िकान्यस्कारान्विकेषतः संमानयन्तीति प्रकषिदं सर्वत्र । तेन हि पारम्परिकाहकारान्नातिरिक्त जातिः परिक्षिता भवति। तस्याः संरश्चणं स्वकर्भकमात्रप्राप्याय।; संसिद्धेरायोपायः । सा संसिद्धिरवे भगववुपदिशऽपि येषामनभिमता तन्मते सा प्रपिद्धिदत्तनलाञ्जलिः स्यादिति । असिन्भारते वर्ष. थवा भूलोके प्रत्नतर नेहि सशिनियतानुपारतः रातपर्वामारभ्य पडापयन्तमुत्तरोचरं क्रमक उच्श्षरीरनिर्माणानन्तरं दीर्घेण कठिनेतर जीवमनष्यदेहोऽपि पितरभ्यामन्तरेणोत्पन्ः । केषाचित्कीटदेहेष तथा पक्षिणां पशनां देहे च यद्वत्परकरदयमुपलमभ्यते तदन्म- नुष्यदेहेष्वपि च्रीसमेदेन दौ प्रकारौ जातो । तत्र ज्ीदेहे पदेहायथा पाथ्क्य- पर्ति तथा तयेदरमेघ्वपि भेदो वर्तते । पुरुषो हीश्वरवलृर्बीजप्रदाता पिता । ह्ली तु मू्रकुतिवदगर्म धारयित्री माता । गमं सम्यक्वेोषधिनी परिपृणोवस्था- १०६ बरिप्राणां धार्मिरकर्वस्था- या॒ प्रसवित्री पराधीनदक्षायां नेसगिकषप्रेम्णा सवीयद्गजरसेन संवरधीयित्री सर्वतः सर्वथा सरक्षिन्री स्वभवसिद्धमधुररिक्षितेन तं सुसंस्कृते कुर्वती च वर्तते । हत्येवं कष्टातिक्ञयं विषष्यापि शिशोः सुखदाज्या = जनन्या अनन्तोपङृतीरस्मृत्वा ुतघ्नतया ये नराधमास्तस्यै दुःखं ददति प्वपेक्षयाऽ्यधामानां तेषां कान्तभीवः कायं इति न जानीमः । अस्तां नामेदं प्रस्तुतं वदामः । प्रागक्तरत्थिाः सषटेनियत्यनुसारमयोनिसंभव- ख्ीपृसशीरनिर्भितेरनन्तरमीश्वरीयसकेतानुसरेण तेषां संयोगतो योनिजा संततिभेवति सभम । सा त्वयोनिजसंतत्यपेक्षया शीघ्रमेवामवत्‌ । प्रारम्भे निष्फलसमगेच्छेगानी- मिव नाऽऽसीत्‌ । धा्मिकाणि सामाजिक्रानि स्वभावसिद्धर्वडाया बन्धनानि चोत्स्ज्य प्राचर्यणेदानीतनकशिक्षणश्िक्षितकामुकचिय इवाभिसरिकन्यायेन।नक्षणं पुरुषस्पहाया नरिभत्वा स्वीयं गर्भधारणसामर्थ्यं कुटीनत्वं च विध्वस्तं कर्तुमय॒क्ता नाऽऽसंस्ता- दावििकष्यः च्िय इति पड्पत्नीरवलेक्यानुमीयते । अर्थाहतुमती योषिदैष गर्भस्य धत्य पंससगपिच्छन्ती केवलं तदर्थमेव पंसा सहोचितरीत्या संगता भवति स्मेति भाति । एवै संसर्गस्य वेफल्याभावादूभाव्यमाना संततिरपि सुदृढा समथा निरामया वीर्वाय॒श्चाऽऽसीत्‌ । नेदानीमिव ˆ जायस्व म्रियस्व इति क्रियाद्रयष्ैत- कुप्रयत्नवतीति ज्ञेयम्‌ । हयं मानुषी योनिनं केवटे पश्वादरीतरयोनिवद्धोगयोनिः । अपि त॒ क्मयो- निरपि विशेषतः । यतो मनुष्येष्वीश्वरकरृतनियमनेवेतरेषु केष्वपि भररीकोत्पन्नध्राणि ध्वव्यक्तया विशिष्टबद्धेः संप्राप्तिः सिद्धाऽस्ति । तन कोऽहं कथं किमर्थं च- ाऽऽगतोऽस्मि किमिद मया क्रियते किमवश्यं कायमित्यदिः सम्यग्विमरः करत दाक्यते मानवेन । तक्मिन्कामपि क्रियां बद्धिपूर्िकां विधातुं सामथ्यै वर्तते । अत एव पश्वादिवत्केवलमाहारविहारादिकं देहधमजातमनुसत्येतरा अप्यावश्यका अना वरयकाश्च क्रियाः करोति मनुष्यः । तासां कतत्वस्य चभिमान धाग्यति । मत्कृतस्य कर्मणः फटं ममेव रयादितीच्छति च । पएव॑प्रकरिण स कर्षभिर्बद्धो भवति । अ्थीत्पश्ुपक्ष्यादितिर्यग्योनिगतजीवानमिषायं मानुषो जीवो न केवलं दैव धीनः किंतु स्वीयप्रयत्नेन देवमनुकृरं प्रतिकं वा विधातुं समर्थः । तमिन्सा योग्यत।ऽ- स्तीत्यत्र न कोऽपि संदरेहः। अत एव स सृष्टेरारम्भात्पश्वादिवन्नेकस्यामिवावस्थायां तिष्ठति, अपि त॒ स्वस्योन्नत्ये यथाबुद्धचदिसामर्थ्यं प्रयतते । पिमर्ञः । | ०.५ अत्रेदमवधायम्‌ । सष्ट्यारम्भे येऽयोनिसंभवा जीवाः संजातास्त एव॒ परमे- हिनो मानसपुत्राः । चतुरनिनार्थादिश्वस्नजा मरुष्यादीनामत्पच्थे तेभ्यः सत्पथप्रदो नार्थे च ते मानसपुत्रा विनिर्मिताः । तद्यथा---अहं प्रजाः सिसक्षुस्त॒ तपस्तप्ता सुदुश्चरम्‌ । पतीन्प्रजानामसजं महषनादितां दक्षे ॥ मरीचिमञ्याद्धिरसो पुलस्त्यं पुलहं क्रतुम्‌ । प्रचेतसं वसिष्ठं च भगे नारदमेव च ॥ एते मनृस्त॒सप्तान्यानस्नजन्भूरितेजसः । दरेवान्देवनिकायांश्च महष पित.जसः ॥ तथा तेरव मरीच्याद्िभिर्मम मानसपुतरेममाऽ्ततामनसरद्धिर्दषतरकालानुषहिततपः- समद्भृतसर्वसामथ्यसेपन्नैः ˆ यक्षराक्षसपिश्ाचगन्धर्वराप्सरोसुरनागसपसपणपितृविदुदुक्ञनि- मेषरोहितिन्द्रधनुरुत्कानिवातक तुज्यातिस्तागानन्षत्रकिनरभानरमत्स्यपड्कापक्िमगमनुष्यन्याल- करमिकीटपतद् युकारिक्षामक्षिकामत्कणदशामश्चकस्थावरतणदृवदिर्भगुल्मटतावरक्षोषपिवनस्प- तिकृल्यास्ित्सरःपवतप्रभति स्थावरं जङ्धमं च त्रिविधं जगयथापूर्वै संसष्टम्‌ । तेषां तपसाऽर्जतं सामर्थ्ये ब्रद्धिश्वास्मश्पक्षयासत्यन्तं समाधका श्यद्धा सम्यक्‌ चाऽऽसीत्‌ । यद्यपि वयमिव मानवदेहोपेतास्ते तथास्प्यक्तहेतेस्तघां मनांस्यतिगभीराणे प्रसन्नानि समुदरात्तानि चाऽऽसन्‌ । नास्माकम्िवि महिनाभिवसिनाभिस्तेषां सदस्द्विवेकसामर््यं क्षीणतां गतमासीत्‌ । न चान्तःकरणं कटुषङ्कतमभूत्‌ । अपितु पवित्राभिः इभा. भिर्वासिनाभस्तेषां तत्सामर्थ्यं परिपष्टमासात्‌ । मनश्वातीव निर्मलं सुविचारशीछं [क चाभूत्‌ । २त त एव तेषां . नसा विचाराः रारराः कूतयश्च नास्माकभिव बाह्य नित्याक्चु: 'एयवलम्बना ब्रभूवुः । अपि त्वध्यात्माटम्बना विश्वनिरमातारं चादिती- यमात्मा एन, &५ प्रवृत्ता भवन्ति स्म । नास्माकमिव तेषां चित्तमनेकेराशापशै- सिस्तत आ्ट्टं सददुश्टं सर्वदा क्षुब्धं च।ऽऽपीत्‌ । न चास्माकृमिव तेवां वित्त ममावरयकक्च ्रपदाथुन्मुखं स्वप्र<प्यभवत्‌ । राप्यस्माकभिव तेषां प्रतिक्षणं वाद्य ब्त्वपक्षऽऽसीत्‌ । तेष।नाहारकिहारो च नास्माकमिव कष्टसाध्यावासतुः । तेनास्माकमिव तेषां शाक्तिस्तदथेमव क्षीणा नाभूत्‌ । नैवास्माकमिव तषां निरामयाद्रीनां जीवनविघातकानां केष(म- पि सर्वथा त्याञ्यपदार्थानामहरिशमपेक्षाऽऽसीत्‌ । नासमाकमिव तेषां प्रतिपद्मतिभीषणाका- रभारिज्ीदनकरहेन वृर्वस्था कद ऽपि संपृत्तेति तेषां सस्वगुणप्रथानमन्तःकरणं इकोश्रत[- 9८: विप्राणां धार्मिकावस्थ- वस्थं प्रसन्नमेषाऽ<सीत्‌ । इत्थं स्वयं स्वास्थ्यमनुभवन्तस्ते महर्षय इतरेषां जीवा- नां स्वारथ्यमुदिश््य विमदी इत्वा तदुपायं विधातुं समर्थी इति परमेश्वरपरेरणया सुष्िछतुर्नियत्येव वा धर्म एव॒ तदुपाय इति तेषां चित्ते प्रस्फुरणं बभूव । तत- स्तवुपायस्य तैः साङ्खोपाङ्कं वणनं विष्वसुटाङृपया कृतम्‌ । क्रमेण वैखर्या वाण्या तेषां मुखेभ्यः सुनिग॑तो दिन्यानां शब्दानामनायनन्तः पवित्रतमो राङिरेव वेदः । तस्पादेवास्माकं कतेव्यस्याकर्तव्यस्य चाधिगमो भवति । ते एव कर्तव्याकर्तव्ये ध्माधर्महाग्दाभ्यामभिरप्यते । स च धर्मोत्यन्तं प्राचीनतमः । न निसर्मसिढ- न्युनाधिकदोषवन्मनुष्यप्रवाततेतरधमादिवदवांचीनः । विश्वसटसवेज्ञचेत नो द्धावितत्वात ३ तवुपदिष्टानि तच्वान्यवावितान्येव । अत एवासौ सनातनो वेद्रिको धमं हइत्य- च्यतेऽस्माभिः । तदुक्तं भगवःपूज्यपाद्जगद्गुरश्रीमदायक्ंकराचार्यैः--' जगतः स्थिति- कारणं प्राणिनां साक्षादभ्यदुयनिःश्रयसहेतुर्यः स धर्मो बाह्मणायेवीर्णेभिराश्रमिभिश्च ्रयोर्थिभिरनुष्ठीयमानः › “यं प्रति यः श्ाच्ेण विधीयते स॒ तस्य धर्मों भवति म तु येन यः स्वनृष्ठातुं इक्यते । चोदुनारक्षणत्वाद्धमस्य ` इति धमलक्षणं प्रयो- जनं तद्धिकारी चोपदिष्टः । भगवताऽपि गीताम“ तस्माच्छास्ं प्रमाणं ते कार्याकार्य. व्यवस्थितो । ज्ञात्वा रास्रविधनोक्तं कम कर्तुमिहाहीसि ` इत्युक्तम्‌ । 3१ तस्यास्य सनातनवेदिकधमम॑स्य प्रवृत्तिनिवृत्ती इति दवौ पन्थानौ वर्तेते। तत्र प्रवु्तिमागप्रवर्तछाः प्राड्निदिष्टा मरीचिप्रमुखा महषयः । सनकसनन्दनसनातनस- नत्कुमारादयो मुनयो निवृत्तिमागपिदेशका; । मरीच्यादिभिकषिभियोनिसंभवाः प्रजा उत्पाय ताभ्यो यथाधिकारं प्रवत्तिमागस्योपदश्चः कृतः । सनत्कुमारादिभिभुनिभि स्तदन्तर्गतेभ्य एव केभ्यश्िदरकतेभ्य उत्तमाधिकारिभ्यो निवुत्तिमागे उपविष्टः । इत्थ जगन्नियन्तरिच्छानसारेण सनातनवेदिकधम॑प्रवतेकायोनिसंभवमनसमर्च्यादिमहारषय एवा ऽऽरयरंस्कतमानवसमाजनियमस्य च प्रारम्भो जात इति स्थितम्‌ । “^ अत एव सष्टयागम्भसमये मनुष्यप्राणिनो भशं पड्त्रल्या आसन्‌ । ततः कमक एव ते स्ता बभृबुः। आदो तषामवस्या पश्वपेक्षया सम्यङ्कनाऽऽसीत्‌ । परमग्रे स्वीय बुद्धिसाम्यनेव दोषज्ञः सन्तः पडभ्यः पृथग्विधाः संवत्ताः ' इत्यादिकं यत्केषा विज्जल्पनं तिर्भूलत्वादुपेकष्यमिति ज्ञेयम्‌ । ननु नेभित्तिकग्रटयसमयेऽध्यापकप्रभतीनां सवेषामेव विने्ैत्वात्तदुनन्तरं प्रवत मौ सृष्टवुत्पयमानानमां जनानां वेदाथज्ञानोपदेशसाधनस्थाभावात्क्थं ते वेदिकं कः कुथुः । तेन विना च कथमिन त उक्तप्रषृत्तिमागर्पथिका भनेुरिति च्षुश्यते-- विमां: । २०१ तं बष्टाशीतिसाहस्रा मनयो गृहमेधिनः । पुनरावर्तिनो बीजभूता धमप्रवतकाः ॥ सत्षिनागवीथ्यन्तर्दवलाकसमाश्रिताः । तावन्त एव मनयः स्वांरम्भविवर्जिताः ॥ तपसा ब्ह्मचर्यण सङद्धत्यागेन मेधया । तत्र॒ गत्वाऽवतिष्ठन्ते यावद्रामूनसभवम्‌ ॥ यतो वेदाः प्राणानि विद्यापनिषदस्तथा | रकोकाः सत्राणि भाष्याणि ग्रस्च किंचन बङ्मयम्‌ ) वदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ॥ श्रद्धोपवासः स्वातन्ञ्यभात्मनो ज्ञानहतवः । इतिं च्छान्दग्यापानषदरः पञ्चमाध्यायान्तगतपश्चःपिवियाप्रकरणस्यश्रतिप्रनागक- या्ञवल्बयस्मतेस्ततीयाध्यायगतस्मतिवचनजातप्रमाणकामिदं प्रागरक्तं वक्ष्यमाणं चार्थ जातमतो न शङ्कास्पद्मित्यवधयम्‌ । प्रङ्कतिकाया अस्याः सष्ट्स्तिविकं रहस्मं यत एताश श्रतिस्परत्यादरप्रमाणसिद्धमुपपच्युपपन्नं चातो वेद्रारिसहक्षः परमगभीरार्थ्जतो मनसा<प्यचिन्त्यरचनो ऽतिमहान्पन्थः पुराक्राटे कथमाविभरत इत्यत्र नाऽश्वर्यावस्रः । यवि कैश्चिद्विषयासक्तः कापटोभादिसमाक्रान्तेबहिर्मृखेरप्यात्मानं सर्वजञंमन्येः पृर्षेिः. चितोऽभवि्यत्तह्येव महदाश्चर्यप्रददनमुचतमभाविष्यत्‌ । किंतु जगदीश्वरानुग्रहेणान- धृतेः पुण्यैः पर्थसरकरिः सुसंस्छरतभ्यश्िकारनज्ञभ्य कपिभ्योऽविच्छिन्नपरम्परयाऽस्मानिः संप्रा्तः स ग्न्थराजः । अतस्तेनपदिष्टालोकिकम्रेयस्करधापिकताचेकज्ञानमुरिश्य ससंदेहाश्चयंस्यापनमतीवायक्तम्‌ । किंतु श्रद्धापूर्वकं दशकाठायन॒सारतस्तद्रपदिष्टकर्त- भ्याच्चरणमेव भारतीयानामस्माकं यथासंभवमावर्यकम्‌ । केषां चिदुच्छास्रस्वैरत्रिचाररशाडानां पष्वग्राहिपाण्डित्यन पण्डितेमन्यानां वा सृष्टेः परिवतंनं पूर्वोत्तरजन्मपरम्परा बास. मतेति कतिपयम्ष्टयन्तग॑तवस्तुविषय यथोक्तमाश्चर्य॑प्रतिमाति । तथाऽऽ्भर्यं सहै. रनादित्वं जीवस्य पूर्वोत्तिरजन्मास्तित्वं च प्रमाणता मन्वानानां बेदिकानामस्माढं मेष भासते । तदरत्तर्यानि गुढतराणि वेदोपवर्नितानि तक्खानि यथावन्नायिणम्यन्तें तान्यस्माभिः सलीलं ज्ञायन्त । आस्तां नामदरम्‌ । प्रकृतं व्रूमः । वेदादावयमासो षणं इत्यभिलप्यमानो ब्राह्मणस्तेषामायर्षीणां संततिः । तैक्रषिमिः सह ऋषिप- तन्योऽपि ति्यकृप्राणिनां श्िय इव प्रथममयानिसेमवा एवात्पश्नाःः । ताभ्य॑श्चापरस्प- एसभूता सुष्टिभवत्‌ । तदारभ्य दपत्यसंब्रन्धतः सष्टिः प्रवृत्ता । इषटयारम्मे पुत्रे" ४.४ ९१० विप्राणां धार्मिकावस्या- स्थितोर्जधातारेव स्ीगर्भासिय वसतिमन्तरण काश्चित्प्रजाः संजाता इति पुराणावि- प्रमाणग्रन्येभ्योऽवगम्यत इति तदा्नीतन्याः प्रजाया एकेनैव प्रकरेणोत्पत्तिभाव्येति नियमस्यासंभवात्रथमं स्वत्पकाटं यावदुयोनिजा । ततः केवलं पुरुषवी्यजा । पश्चादुयोनिजानां पंसामयोनिजच्रीभि;ः सह संसगजा । अनन्तरं योनिजख्ीपुरुषार्णा संभोगजा प्रजा प्रचरित्यक्तेन।संभवः स्थेति भाति । एतावता भृटोकोत्पन्नपार्थिंवकरीरयतानां चराचरजीवानां मातियं परथिवी पिता च पजन्यः । आग्रा सृष्िरत्वयानिसंभवा । तदनन्तरभाविनी सशिश्च योनिजा । सा च सात्विकराजसतामसमेदेचिविधेति सिद्धम्‌ । स््यारम्भे समुत्पसकषिभिः स्थीयवरिविधपरजानां मध्ये याः साचिकाः प्रजास्ता ज्ञानसंपादनतद्धनग्रन्थसंरक्षणे. त्यादिकर्मसु विनियुक्ताः । सच्वय॒तराजसानां तासां साधूनां संरक्षणमसाधूनां विनाश इत्येतदेश्वरं कमाऽ<ज्ञापितम्‌ । तमोगणोपेतराजसाः प्रजाः सर्वोपयोगिधनधान्यायर्जने तद्धने स्वभावतो निरुपद्रत्राणां नितान्तोपयोगिनां गवादिपद्नां पाटनपोषणादिकमणि च॒ विनियक्ताः । रजोय॒ततामसप्रजाभ्यस्तृत्तरोतच्तरोकत्कुष्टकमंकत्रीणां तिघ्णां प्रजानामधीना भृत्वा तदुक्तं कर्म॑करुतेत्यपदरेशः करतः । इयमेव वर्णानां सुग्यवस्थेति ्ेयमर । अत एव- स्वे स्वे कमण्य्रभिरतः संसिद्धिं छभते नरः । १्वकर्मणा तमभ्यस्य सिद्धिं विन्दति मानवः ॥ स्वभावनियतं कर्भ सदोषमपि न त्यजत्‌ । प्रक्रतिं यान्ति भृतानि निग्रहः किं करिष्यति ॥ प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या । अक्वेन विहितं कमं निषिद्धं च समाचरन्‌ । प्रसजंश्चन्द्रियार्थषु नरः पतनमरच्छति ॥ येनास्य पितरा याता येन याताः पितामहाः । तैन यायात्सतां माग तेन गच्छन्न दुष्यति ॥ इत्यविभगवद्रव्वनजांतं संगच्छते । अस्याः सृष्टेः प्च भमत्पननेरयोनिमवेरत एवं योनिसंभवमानपिश्चया समथि. कर्ति नसंपन्नरीश्वरकल्येरधिकारिमिर्मरीचिप्रमुखेमुनिमिस्तपःसामथ्यत्तिषां हइदीश्वरानु- प्रहातपस्फुरितेन वदिकञ्चनेनेवेयं निर्दिष्टा वणादिश्यधस्था तव्मदिरयवस्था च विमर्दः । र, १ कता । पुर्वानभवसंस्काराः प्रलयसमये बीजरूपेण स्थिताः पुनरत्पत्तिसमये स्फुर- न्तीत्यस्यानुभवः प्रत्यहं सुप्तोत्थितस्य मनुष्यमात्रस्य जग्रहशाग्रां वतन एव । तेन कथं तेकषिभिरत्यन्तप्राक्रलेि कृतेऽपि यत्नाधिक्यसस्माभिस्याप्यनधिगतानि सष्े- गूढतमनि तच्वानि ठीर्येव साक्षात्छरुतानि । - तदानीतनानां च जनानां वेद्वि. धघपवर्णिता संस्छृतिश्च कथं संजातेत्येवमाद्यः प्रश्ना एव नोत्पयन्ते । इदानींतना अपि ब्राह्मणास्तेषामेवाऽऽयर्षीणां संतत्यन्तमताः स्वभावतः सालिका जीवा; । तेषां नेसर्गिक्ं स्वगुणं यथोत्तरोत्तरं परिपिष्टं कृ्युस्ताटश।न्येव्राध्ययना- ध्यापनादिकर्माणि तेभ्य आज्ञापितानि तप्पूजः । आनुवंिकसंस्काराद्तमिष्ठं फट- मत्तरोत्तरं जायमानया प्रजयाऽऽ्म्यमिति जन्मना सहैव बाह्मणादिवर्णानां प्रामा- णिकी व्यवस्था तेरेव स्थिरीकृता । तेन च प्रत्येकं वर्णः स्वस्वकर्तव्यत्रिषये जाग्रदेसीत्‌ । वेदिकधर्मीययं भारतीया प्रजा च चिरयेहिकसुखस्य सम्पगनु- भवमग्रहत । किंत्वीकनियत्येयं स्टिरित्थं निबद्धा<नभुयते यत्भावविरुद्धे यलनेऽननु्ठितं एव सा स्वभावं न जहाति । तनैव स॒स्थिरा भवति । तदविरोधिनि प्रयत्ने सति सा परिपुष्ठस्वभावा जायते । अर्थायावत्स॒ष्टपदार्थस्वभावस्योपचयोऽपचयो वाऽनकृलप्रतिकूरयत्नग्यामेव कर्तुम इति निश्चीयते । यत्नरोथिल्ये तु स स्वीयं कार्य करोत्येव । अत एव “ प्रक्रुतिं यान्ति मृतानि निग्रहः किं करिभ्यति ` इति यययपि भगवतोक्तं, यथपि च “ मरणं प्रकृतिः शरीरिणां विङृतिर्जीवितम॒च्यते सुधेः › इति महाकवरुक्तिः, तथा श्रतावपि “ प्रव्युनवेदमावृतमासीत्‌ ` शइत्युपव- रणितं तथाऽपि सदसद्विवेकवता पुरुषेण यत्नातिशायोऽवक्यं विधेय इत्यत्रैव तस्य व्चनसमृषटप्य तात्पय॑म्‌ । यतः-- कि क आबाल्यावदममभ्यस्तैः शाख्सत्संगमादिभेः | गुणेः पुरुषयत्नेन स्वार्थः संपयते हितः ॥ पौरुषेण जिता देत्याः स्थापिता भवनक्रिया: । रव्वितानि जगन्तीह विष्णना नच दैवतः ॥ जगति परुषकारकारणेऽस्मिन्‌ कृरु रघनाथ चिरं तथा प्रयत्नम्‌ । व्रजसि तरुसरीसपाभिधानां सुभग यथा न दुश्ामशङ्क एव ॥ इति श्रीरामं प्रति तत्कुलगरोवसिष्ठमहषेरुपदेशो हश्यते । अत एव ' प्रत्यु वैर बद्धिमताऽपोष्यो यावद्वबद्धिबलोदयम्‌ › * जीवन्नरो भद्रशशतानि पयेत्‌ › २१२ धिप्राणां धार्भिकाबस्था- ˆ उयोगिनं पुरुषसिंहमुपेति र््पर्देवन देयमिति कापुरुषा वद्रन्ति । देवं निहत्य कुरु पोरुषमत्मशक्त्या यले कृते यदि न सिध्यति कोऽ दोषः ” इत्यादिवच्नजातमप्तोपदिष्टं संगच्छते । तत्र॒ क्ाचितं पोरुषमपेक्षितं नष्छा- जरमित्यबधयम्‌ । अन्यथा ‹ विनायकं प्रकुर्वाणो रचयामास वानरम्‌ ` इतिवद्‌ निष्पत्तिः प्रसज्येत । एतावता मत्योर्विनाशस्य बा सृष्िपरकृतित्वेन तदन्तर्गतं वस्त॒ प्रयत्नेनैव खंरक्षितम्यं भीमतेति संसिध्यति । सत्यप्येवै तचाप्येका वचमत्कृतिकर्तते । जनि. मापक्नं॑तत्तद्रस्त॒ यद्यपि विनाश्ान्मुखं सवरव धावति तथाऽप्यनुक्षणं कृतप्रयत्नेनं सा तस्य गतिः प्रतिरद्धा सती मरत्यकरुताक्रमणापाक्ततद्रस्त॒ स्वेष्ठानुकटं कतै शक्यम्‌ । य च ˆ जायत, अस्ति, वधते, विपग्णिमते, अपक्षीयते, विनश्यति, इति बद्ध भाववस्तना विकाराः प्रत्यक्षासिद्धाः शाघरेऽनदितास्तऽपि यगपनश्न जायन्ते । कमेणेड भर्वन्ति । “ शनेः परिणामिनो हि भावा ऋते चितशक्तेः ` इति पातज्जटसूत्रादवधायत । तेन वस्त॒ना वृद्धिरपि तस्य विगशशोपक्रम इति षाध्य- मब । यता विना: पदार्थमात्रस्य प्रकृतिरिति सिद्धान्तोऽस्ति । तस्योहद्‌षनं कनापि कदाऽ्पि कर्तमशक्यमव्र । ब्राह्मणादीनां रारीराण्यपीमं निर्दिष्टन्यायं नाति. क्रामन्ति । यथा कश्चन मान॒षः पूर्णयोवनावस्थायां स्वेष्टं सवमाहिकं स॒खमनुभव- क्नपि पर्यवसाने क्षयं गच्छति । अर्थात्तस्य सा स॒ुख।वस्था भाविनः क्षयस्येवाऽऽरम्भ इत्यपि बक्तं पार्यत । तद्रदेदिकध्भीयेभारतीयेः स्वस्वधर्मानुसारं उतनं विधाय यत्मुखमु- पभक्तं तद्धाविनो ह्वासस्यैव मूलबन्थ इति भणनमन्तरा नन्या गतिः । विप्राः स्वभावतः साकिका इति ययपि सत्यं तथाऽपि तषां तादशगृणोपरि परिश्थितेः परिणतिर्भृत्वा निसर्गसिद्धः स गुणः डने रजस्तमोभ्यां कालुष्यमृपगत इत्यपि नानतम्‌ । क्षत्तियाद्योऽपि वणौ नैतस्मान्न्यायाद्वहिभताः । सनातनार्यधर्मी- मजनमनःसख यावत्तद्धमाच्छादनं ददं तिष्ठति तवद्राह्मणाद्दीनां तत्तद्रुणस्य परिपोष एवोत्तरोत्तरं भवति । यदा त॒ कनापि हत॒ना तदाच्छादनमपगच्छति शिलं ब¡ जायते तदा तेषां सात््विकादिगणानामपि स्वरूपपरिवितनं भृत्वा चिराय रहोच्य- तग <वस्था तान्प्राप्नोति । ईशनियत्यनुसारण तथामवनमपर्हि्य किल । सनात- नार्यधर्पीयजनानां साच्िकादिगुणिष्वययावदनक्ानि रूपान्तराणे संवृत्तानि । अनेके राजसतामसजीवेः स्वीयप्रयत्नातिक्षयन सुपरिस्थतिर्वारं वारं विपयासं नीतेति विप्रादीनां सात्तविकादिगरणेष्वपि प्रतिक्षणं जायमानदुःसहसंकरणेदानीं तेषामीटशी दुरवस्था द्री- हृयते । यमनुपदमेव वयं प्रदर्शयिष्यामः । प्रतिबन्धेऽसत्यम्रेऽपि सेवमेव विपर्यासे जजादिति तकयामः । विमर्षः । ९१६ धरं चेतनाचेतनवरतुवद्राजसत।मसवृत्तयोऽषीशनियत्याक्रमणाज्नैव निर्मुक्ताः । साच्विकध॒नतिधििव राजसादिवत्तिष्वपि परगिस्थत्यनुसरेण परिवितनं भवत्येव । तन चं तेषां राजसादीनां नेसर्गिक्रस्वरूपेऽपि सहसा न्युनाधिकभवेन परिवात्तजायते । न्यनाधिकभावः समुद्रजर एव वतत इति नापि तु तत्तत्रण्यन्तःकरणेऽपि स भवति । तथेव जगद्रन्तर्मतं वस्तुमात्रं तन नियन्त्ितमिति बाध्यम्‌ । तदुक्तं मह।कविना। कालिद्‌सन-“ नीचणच्छघ्युपरि च दका चक्रनमिक्रभेण › इति । अनेन न्यायेन राजसार्दीनां प्राणिनां बलस्य द्वासाततेषां प्रयलनश्षथेव्ये साच्िकानां इतिहासस्य पुनराबुनिजायते " इत्युक्त व्यमेव व्रास्तकरिकोऽर्था वतते । भगवदृव्यासप्रमुखा आधि. & च बलवधनस्यतिहासोऽपि भारताद्रिप्रमाणग्नन्थेभ्य उपरभ्यते । कारिकाः पुरुषश्रेष्ठा अपीमं भगवन्नियतेरनियममनतिक्रम्यैव पुरा कलियुगीयव्रभनं कृतं समर्थां अभवन्‌ । भागताद्रीतिहसिषु प्राणादिषु च यक्कृतत्रेताद्वापरकलि. युगीयं वणनं समासतः सप्रपश्वं वापठम्यते तद्ीहनियतरेव सट्टान्तं निरूपणं ज्ञेयम्‌ । भगवतः कृतापि कंद्‌!ऽप्यकृण्डितगतीनां नियतीनां सम्यगधिगम एव सवज्ञत्वम । तञ्च सव्रज्ञतवं प्वीयधर्माचर्णेन विषद्धस्वान्तस्य निरुपाधिके स्थाने स्थित्वा दुर्ध विमर्ञ क्तः पुंसः चियो वाऽऽत्मसाकर्त नेवाश्ञक्यम । बदिषठेर्ञानसाधनेजी- त्वप्यज्ञायमानानि यानि व्रिकालाबाध्यानि तसानि तान्यस्पत्पूजेराधेगतानि तानि यथाविधिधरमाचरणेन सृङ्गीर्घतपसा च तेन्ञीतानीत्यवधार्यम्‌ । वर्तमानकलेि ब्राह्मणार्दनां या परिस्थितिर्टगध्वनीना जायते सा तपर्युक्तने- क विधस्थित्यन्तरतः संवृनाऽस्ति । यथपि सा स्वाभाविकीत्यपरिहाथां तथाऽपि तस्याः स्वाभाविकत्वं प्रयत्नेरपनेतं प्रतिरोद्धं वा शक्यमस्त्यव । तस्योपायस्तु यथाशक्ति बेदिकाचारत्िच।रनुष्ठानमयमव । धर्मस्तं स्वभावं प्रतिबध्नातीत्यत एव स स्बभाव- बादिनापप्रियः संवृत्तः । अथापि सांप्रतिक्यां निङ्क्टावस्थायां वियमानेरपि ब्राह्मणैः स्वीयप्रयलनर्नांशत- स्तत्स्वाभाविकत्वं निरोद्धुं पार्यत इति ज्ञपनाथमेवायं स्वल्पः प्रयत्नो बोद्धन्यः। अथ विप्राणां सबःपरिस्थितेर्विणदर्षनं कत्वा प्रतिज्ञातवस्त॒प्रणं कमः । यदि मरीचिप्रमु्ठाणां महर्षीणां नियोगानुसरिणाययावत्तत्संतत्यन्तगता मेभ्य- तमाङ्कोद्धवा ब्रह्मणाः केवलं रजउपस्जनसचगुणप्राधान्येन स्प्रातुं समथा अभवि- ध्यस्तर्ययं मृलोको देवलोको ऽभमविष्यत्त । किंतु मनुष्याणां देवतात्मना परिणति- ६१४ विप्राणां धार्मिकावस्था- - भवनं॑परोत्कर्षासहिष्णानामिन्द्रादिदेवानां नेष्टमिति त एव पुनः पनर्मानवोतर्षमन्तरयेः प्रतिबध्नन्तीति पुराणादिग्रन्थेभ्योऽवगम्यत । " अप्सरसः प्रेष्य ताभिस्तपस्विनः प्रति विषयेष्वासक्तान्‌ कारयन्ति देवाः › इति यद्वणनं पुराणादिषुपलभ्यते तस्याप्यन्यो- ध्कषप्रीतबन्धे तात्पर्यं ज्ञेयम्‌ । तत्रिस्सिरसां निर्दश्च उपलक्षणार्थः । अर्थात्तदितर- स्थापि प्रतिबन्धकस्य संग्रहस्तेन सिध्यति । इतरापेक्षया कामिनी प्रधानं मोही- त्पत्तौ साधनमतः प्राधान्येन निर्दा भवन्तीति न्यायेनाप्सरसामृषेखस्तव बोध्यः । अत एव ‹ काभिनीजिज्ञासायाः कायमात्रं प्रति प्रतिबन्धकत्वम्‌ ` इति तार्किकाणां चण्टाघाषः । अभ्युदयार्थं यतनं कुवेतां पुंसां यथा पोहोत्पादकं किमपि वस्तु प्रतिबन्धकं भवति तथा प्रतिकूः कालोऽपि प्रतिबन्धको बाध्यः । यथपि काटः सर्वसाधारण एव न स्वतोऽनुकूलः प्रतिकूलो वा तथाऽपि सपिक्षतया तथा भवतिं सः । तथा हि- यदा साच्विकानामनुकृलो भवति तदा राजस्तानां तामसानां वा प्राणिनां प्रतिकूलो भाति । यदा त॒ तेषामनुकूलस्तद्‌ा सात्विकानां जनानां प्रतिक्ृलो भ'ति । सत्यप्येवं वषम्ये तन्निरसनपरःसरं कालनुकृल्यापादनं सर्वथा स्वीयप्रयत्नाधीनमित्य- गन्तव्यम्‌ । यतः काटस्वरूपे न किमपि पाक्यं, तन्न॒ मन॒ष्यकृतविवास्ति । अतः कालस्याऽऽनुकूल्यं प्रातिकल्यं वोपाधिक मानवकरतिसपिक्षं न निरपक्षमिति ज्ञेयम्‌ । इत्येवमस्मिन प्रपञ्चे तदधीशस्य नियतिरहनिशं नत्यतीति योजकानां महर्षी णामाया श्रेयस्करी योजना तथव नातिष्ठत । अत एवायं भूरोकः सुरलोको ऽभत्वा मत्य॑लोक एवावस्थितः । नेतक्देव । अपित॒ यथा यथा तस्य वयो वर्धते तथा तथा स विनाशोन्मरख एव भवति । यद्वदवृक्षाद्यः पद्वर्थां यथा यथा वर्धन्ते तथा तथा तेषामादिमं सुकोमलं रम्यमानन्द्‌करं च स्वरूपं विलप्य खरतरं कर्क. रामरमणीयं च रूपं संहश्यत तद्वद्‌ बाह्मणादीनां वर्णानां यथा यथा वृद्धिः संवृत्ता तथा तथा तेषां मिक परिशुद्धं स्वरूपं तिरोहितं भूत्वा कृतिम तच्छं रूप- मिदानीमागतं परिहश्यते । वर्णव्यवस्था च मृकतो रमणीयाऽपि केषांचित्स्थूरह- हाममनोहरा प्रतिभासते । तस्य कारणमिदमप्येकमस्ति । ब्राह्मणा मूलतः सच्िका इति सत्यमेव । तेरुत्तरोत्तरं समापिकसत्वसंपननै- भौभ्यम्‌ । एतदथमेव प्रत्नरमहषिंभिस्ते शमदमतपःशञौ चब्रह्मचयहिंसाध्ययनाध्यापनादि- मिधर्मीविशेषतो नियमिताः । कितु तत्प्रतिकूखवृत्तिभी राजसतामसप्राणिभिस्तेषां स विमशः। २१५ सात्विको गुणः स्वीयोच्छ्डसटप्रयल्नेः कान्दिक्ञीकः करतः । किविश्वरनियत्थेव स प्रागवद्विकरुतो नातिष्त्‌ । अपि तु मुहर्महुः स रजस्तमोभ्यां भृषं कटुषितो भृत्वा किमपि विचित्रे स्वरूपे प्राप्तः । अद्य “ वये बाह्मणाः ` इति त्रवन्तो ये मानवा दरश्यन्ते प्रायस्तु शमस्य स्थाने विक्षेपः । दमस्य स्थान इन्दि याणां स्वेरं वर्तनम्‌ । तपःप्रदेशे दाम्भिकत्वम्‌ । अन्तर्बह्यशे।चस्थानेऽञचित्वम्‌ । बह्मचयस्थान उच्छाच्चाचरणभ्‌ । अध्ययनस्थने पाण्डित्याभिमानः । अध्यापनस्थाने क्ञानविक्रयः । अमेध्याक्ञनमपयपानभिव्यवमादिकं भक शोच्यं परिवतनं संवृत्त यदृटर्यते तन्नाकरम।यगपज्जातम्‌ । कित्वनकपरिवतनेः क्रमशः संवत्तम्‌ । कस्यापि राष्स्यतिहासोऽन्ततच्िचतुरसहस्रसंवत्सरपयन्तमेवोपलमभ्यते । तत्प्राकलिकं पुरावृत्तं तु काल्पनिकमेव । अस्माक्रमस्य भारतवषस्यतिहासस्त॒ ( सप्रतिका विद्न्मन्या यमितिहासक्षब्देनोह्धिखन्ति ) सातीव स्वल्पकालीनः । तस्मादपि बाह्मणादीनां मोलिकपरिस्थितो नैकदा नानाविधं परिवतेनं संव॒त्तमित्य॒पटभ्यते । तत्तद्धुमक्रान्ते- स्तत्तद्राज्यक्रान्तश्च समयस््त्यानां चातुवण्यान्तग्तजनानां स्वीयपरिस्थितो प्रथकपथ- नविध परिवितनकरणमगत्या भक्चमादेरयकममत । ज्ञाततह।सात्पाक्रारे ब्राह्मणादयः कया प्रतिकूटपरिस्थितिस्वरूपया सरण्धा कृच्छेण गमनमकृवस्तदीश एव वेत्ति । परं त्वस्य देरस्यदानीं प्रामागिकत्वेनाभिमता य इतिहास उपलभ्यते तस्मादपि बह्मणादविषि हटठात्परिपतितानां दःसहापदां बाधो जायते । इच्छायाम- सत्यामप्य।तिकतया प्रतिकरूलपरिस्थित्या सह कंहग्वधस्तेषां महुमहः संप्र ` वय ब्रह्मणाः स्मः ` ह्येवं केवरं कथयित॒मपि कथमपि जवद्धिरतेस्वारेथतमिद्रुमेव महदाश्चयम्‌ । ताह- यां इसस्थायामपि महता धयेण बहिनिष्क्रम्य सत्वमत्यजन्त इदानीतनीं निकर हावस्थामनुभवितुं ते ब्ह्मणादया विथयमानाः सन्तीत्यस्यासाधारणे निदानं त॒ मरोऽमवत्तदपि ज्ञायते । ताष्टशभ्यीऽतिमाषणप्रसङ्कभ्याऽपि पुरातनमहरिङृतमसुन्यवस्था तदन्तगतः सत्यारशश्चति बोध्यम्‌ । तरायमहर्षिमिर्यथ- धिष्ठारमस्मान्प्रत्यनुषठातुमपदिष्टे धर्मऽनभवसिद्धः स्थिरः सत्यांदो यदि नाभाकष्य्त- हीदानीं केवह गाजधावनं कथ. चत्संभ्यापास्तः प्रदरेनं तथा वेषो वदशास्रायभ्यासोऽ. ध्ययनाध्यापनद्चीटत्वं दृटभतरा शमद्रमतपअदुनां संपत्‌ । एवमादिश्वरूपः स्वल्पतरो यो धर्मः सप्रति दृश्यत, यन च ८ वयं सनातनवेदिकधमिणः > इत्यभिमान धरतु तथा कथयतु चावसरोऽरिति किंचित्सोऽपि नाभविष्यत्‌ । अर्थात्‌ “ यतस्य मपि तदह इति न्यायनुसारणेतदप्यधिकमिति संतेष्टव्यम्‌ । | ४१६ विप्राणां धार्मिंकावस्या- १९ श उत्पत्तिरेव विप्रस्य मृतिधमस्य राश्वती । स॒ हि धमाथम॒त्पन्नः... ब्राह्मणस्य त देहोऽयं श्चुद्रकामाय नष्यते । शत्यायाप्तव्राक्योपवर्णितप्रकारविसदशी सयःकालीनब्राह्मणानां प्रायशो धार्म क स्थेति सत्यमव । तेषमोत्पत्तिकं साच्विकत्वे प्रायशा विलप्य तत्स्थानं रज. स्तमोभ्यां समाक्रान्तमित्यत्र नारिति विप्रतिपत्तिः । एवमपि तेरात्मनः सभोदुकायां प्रागवस्थायां गतुं स्थातं च प्रयत्नाधिक्रयं न कार्यमिति नेव । किंतु येयमि- वनी तच्छावस्था तेषामाग्ता तत्र त एव कारणामिति न, अपि त्वीरस्य नियतिः । तामनुसत्य च तेषां विराधं कृवाणा राजसास्तामसाश्च जनां इद्‌- मप्येकं प्रधाने कारणम्‌ । अतस्तषां सांप्रतिकं दुरवस्यां निमित्तीकुत्य तेभ्यो दोषदानापेक्षया ताटगवस्थाप्राप्तो यानि कारणानि संवृत्तानि तेषां विमश एव धर्पष्टष्टया श्रयस्कयो ज्ञयः । अयतना बाह्मणाः केवले जात्यैव बराह्मणाः सन्तीति न वितथम्‌ । अथापि जत्या वा भवतु ते ब्रह्मणा ए स्थिताः । न बोद्धा जना यवनाः खिष्ता वा संवृत्ताः । इदं कि स्वल्पमस्ति । तेषां भनसि स्वधम- सत्यतायाः काऽपि परिणामो नाभविष्ययदि तद्य त ददश्यामप्यवस्थायां नाद्र कन्त । तेषां कृपयेवा्य वदु; शाघ्राणि च दृश्यन्तसस्माभिः । इदं शिं रहस्यं ब्राह्मणानां तयःस्थितिं विरुक्य तद्रोचरप्रतिकृलग्रहवाद्धिजनेः कदाऽपि स्मतिपथपेतं न न्धियं न स्यच्द्रबुद्धभंशः । परस्परविरुद् नां नेकविधपरिस्थिती- नामनभवतस्तिषां मृटस्वभवे प्रच परिवतनं जातमास्ति । तेन तषां सा्तिको गुणः किंविदेवावरिष्ट इति सत्यमेव । क्ति यत्र समृटं च विनश्यतीति कप्रसङ्कः प्राप्त आरीत्तत्र ' सर्वनाशे समत्पन्ने ह्यर्धं त्यजति पण्डितः । अर्धेन करुते काय सर्वनाशो हि दुःसहः ` इति न्यायेन ब्राह्मण्यस्य वेदादीनां चक्षत संरक्षणं तेभ्य एव संवृत्तमित्यत्र विवेकिभिरवश्यं चित्तं दातव्यम्‌ । अत एव च येन केनापि निमित्तनाऽ<पतितायां स्वीययत्नातिङयनिवत्यायां शोच्यावस्थायां स्थिता स्तानवलोक्य तषां विषये तिरस्कारग्रदशनं समाजस्य राटस्य वाऽभ्युदय्छोः करयापि सदरर्सदरवेकशाटिनः पुंसः कद्‌ ऽप्यचितं न भविष्यति । यतः सांप्रति- कयां विपन्नावस्थायामपातरवर्णायपेक्षया बह्यणानां बोद्धिकं नैतिक च वर्च॑ केनाप्यक्कीकत्यमित्यविवादम्‌ । कस्यायं परिणाम इत्यस्य विमशस्तषां धार्मिक मत्कधमसहमानेजनेः शान्तेन मनसाऽवर्यं क्तव्यः । अस्माकं त्वेवे भाति-भयं परिणामस्तेषां स्वघमेविषयकस्तुत्यतराभिमानस्य, यथाशक्ति बेद्शाल्ायभ्ययनस्य, यथामति थावकाकं च धमीचचरणस्य चेति | वमह: । २१9 मरीभ्यत्रिवसिषठवामदेवकश्यपमरद्रा जविश्वामित्रयाज्ञवस्वयपराशषरम्यासहारीतगोतमप्र- मखा दिव्यज्ञानसंपन्ना महर्षयो जगत्कल्याणक्रारिसनातनवेदिक्ं धर्म॑ नीणम॒दिीषवः श्रीमज्जगदरगर्वाय्षंकराचा्यसटक्षा विश्वोत्तरवद्धिवेभमवसमलसिताः पः महसीत्तमाः, श्रीर्‌ मचन्द्श्रीकृष्णधर्मराजप्रभतया धर्मसस्थापकाः श्त्वियग्रष्ठाः, हनमद्धीष्मभीभार्जनतुल्या बीरपुरुषाः, रामदासज्ञनेश्वरतुलसीदासतकागमकल्पा विरागिणि भक्तवयास्तथा<न्येऽपि च्छत्रपतिरिवरायसटशा। विभृतिमन्तो विरष्टपरषा अस्मिन्भारत वर्षं प्राचर्यण तन्न ततराऽऽविर्भृताः सन्तो निःरोषसत्कामदुघं यथापिक्रारमनष्ठान्न साक्षात्परम्परया वा साञ्चदानन्दस्वरूपपरमेश्वरेण सह भदासहिष्णतादातम्यसपत्तिप्रदू(तार भगवन्तमनायनन्त्‌ बेदिकं धर्थ॑वाङमनसकायजे; प्रयत्न ज्जीवमनष्ठितः सवथा मवभरयामासः | तत्क- स्मादित्यये प्रश्नः कामं निचाराहः । अस्थानं यथामनिदकृतविभङ रमभ्यतेति ज्ञय- मिति भाति । तात्पथ शद्धसाच्िक। ब्रह्मणा हदाना विरला एव । ब्राह्मणनामर्घाग्णि। जातिब्ाह्मणा शव॒ प्रचराः । स्नानसध्यापासनादिब्राह्मणजात्यचतव,मिकवधप्रदर्- नकतारोऽपि न्यूना एव । दक्षिणभारते विश्षताऽस्मिन्नदागषटपरदर गध्या भिक्षु कश्चेति दतिध्यं ब्राह्मणेषु मरहद्रीयराज्यद्रार्य समधिकं दरध्य+ । तत्र गृहस्था एद्ग्रजराज्याप्पर्व सांग्रामिकं कर्म रखक्त्वे चेत्यादीनि कर्माणि कर्मन्ति स्म ¦ पाश्चाव्यराजशासनमारभ्य चतुर्णौमपि वणानां विङषतसवरणिकानां कर्मणि तैः स्वीकृतानि । हृदा तु क्िमप्यकाय क्रम तपं नवरशि्ठाभ्िति स॒प्रसिद्धम । ह्येवं विपन्ञावस्थाग्रस्तत्वात्तष॒ गहस्थनाह्यणेषु स्वभमाभिमाना गगनकुसपमायमानं एवतिं भिक्षकब्राह्मणा अपि निभकाः सन्तः स्वायपुथदृरपूरणःयाऽ(वर्यचछं धन।- दिवस्तूजातं याजन प्रतिग्रहादिना दुष्टादृष्टाविचार पृष्ठतः क्रुत्वा संपादयतु बद्धर्परिकराः सेघ॒त्ताः । हइत्यवं वेदिकस्यास्य धममस्य मृख्याधारभृता य ब्रह्मणास्तषां सांप्रतिक धामिक्यवस्था भशं निक्रष्टा धरम॑त्रिघातिका चेत्यविवादम । सा तथैव स्थिता चदुत्तरोत्तरं हीनतश सत्यस्य धम॑स्य जीवनसंदहमुत्पादुयदिति प्रतिभाति । एवमध्ययं सनातना वेद्विकधर्भो तमत्र ॒नामषः स्यादिति नेव मन्तव्यम्‌ । यतघिकारन्ञेशश्वरकल्पेभगवद्रव्यासप्रमुखेमहर्षि ५; = सनातनस्यास्य धर्मरय टयसमयः सुवररमस्तीति भविष्यं कृतम्‌ । तन वतमानदरवस्थाया अपि पञिर्तने भूता पुनरपि वेदिकधभस्य सुस्थितिः स्यादित्याह्यां वतुमवसरो वर्तत । कितु केवल- या<<शया किमर्पष्ठ कयै न सिः्यति । तदश प्रयल्नाऽ्यकषितः । प्रार्यनमिति- पुसं सम्थशाष्ठोतय धमेविषय स्वस्य एर्ल्य कीषटमरस्सन्यस्य पचिम्वारः करर्थः | ९६ २१८ विप्राणां धार्मिकावस्था- स्वस्मिन्वस्त॒तो ये दोषाः स्युस्तान्पारत्येनाद्ाङ्कत्य तदुच्छस्ये सर्वथा यत्नः कर्त- व्यः । इतरे दषं कृवन्तीति स्वनापि तैः सह दषः कार्यं इतीदं ब्राह्मणस्याननुरूप मिति विमृश्य स्वीयधामकास्थतेस्त्कषाथ नैकदिग्मिः प्रयाततस्यम्‌ । पूज्याः, परिपतितोऽयं विचित्रः समयः । यत्स्व।य्ा एव मनुष्याः स्वीयधमस्यावहेटनां कवे न्तीति । तां च यथा न क्रयुरतथ। सग्यवस्था परिङ्ुद्धाचरणेन पविनत्रविचारे. ण॒ सवाधिकधाप्रकन्तानाजनेन च संपादनीया । प्रयत्नेन कस्या अप्य. वस्थाया विपरिव्तिमवतातीयं जगद्‌।गश्वरस्य नियातिरास्ति । अतस्तस्यः भरे निक्षिप्य “ अहं ब्राह्मणो्जस्म 2 इति पारम्परिकाभिनिवरधत्रां मानवैः रवीयधर्मस्यादद्धरणाथमथौत्स्स्य स्वरस्य चोन्नत्यधातिकाचरणेनैव प्रयतनातिदाये विधातव्यः । तथा सति स्वधमविरुद्धं क्रियदुपि जञ्जाटं समत्थितमपि निष्फले सद्रिछीयेत । न तेनास्य सनातनस्य वेदोपदिष्टधमराजस्य काऽपि क्षति स्यात्‌ । स भ॒धरव्द्वेम्प्य एवावाष्टत । सनातने वैद्विकधम एव भारतीयाना स्माकं सारभृतमेश्वयम्‌ । जीव।त्रप्ययमवति तत्परिरक्षणं पवित्रतममायं कतेब्य. मस्माकमिति । म ह्मण्यंबहुभिरवाप्यतं तपाभि- स्तदटन्ध्वरा न रतिपरेण हहितव्यम्‌ । स्वाध्याये तपति दुभ च नित्ययक्तो मन्नाथा कृङटपरः सद्‌। यतस्व ॥ इति श्र श्कं पुत्र प्रति भगवेद्रव्यासकूतापदेरवाक्यं भारतीयमनूयाल कुम इति ञम्‌ ॥ इति विप्राणां धा्मिंकावस्थाविमश्रः ॥ व ह इति श्रीमज्जगद्गरुकरवीरप।ठाधष्टित्चावि शंक रभारतीस्वामि( पण मा* शाखि प्रणीता धा्मिकतिमरकषसम्रचयः समाप्रिमगात्‌ ॥