$ न्थ पावि आनन्दाश्रमसस्छ्तयन्थावरिः | अन्थाङ्कः ३२४। भरीमजनगद्गुरुशकराचायान्वयसंजाताभिनव-पञखगङ्गतीराने- वास~-कमलखानिकेतन-करवीरपीटाधिषशितथीविय्ालंकरभा- रतीस्वामे(ष० मारुलकराोपाह्नरटारराखि प्रणीतो

घामिकाषिमराससुच्चयः

~~ ~ ~न को > प~

मोऽमो बे° ठा० सं० ग० मारुलकरोपाह्रङ्नाथमद्त्मजशंकर- राशिभिः मंरसाोधितः | एतत्पस्तकः रावबहादुर इत्युपपदधारिभिः

गगाधर बापूराव काचे जे. पी. उत्यतैः पृण्याख्यपन्तनं श्रीपनच ' महादव चिमणाजी अ(परे ' इत्याभेधय- महाभागप्रतिष्ठापिते

आनन्दाश्रमसुद्रणाख्ये

आयसाक्षरेमद्रायत्वा प्रकाशितम्‌ | साटिवाहनरकाग्डाः १८६६ ज्त्रिस्ताब्दाः १९४४ ( अस्य स्वेऽधिकारा राजकासनानसारेण स्वायत्तीरूताः ) म॒ल्यं पञथ्ाणकाधथिकं रूपकद्रयम ( २.५ )

प्रथमावना पुस्तकानि ( २५० )

~~ ~ -- कज 9 ~न -न-9 भको ०9 [गै (ररि पिपी

विमर्होपोदघातः

पायादृपायाज्जगदुीश्वरो नः

अथास्मिन्‌ मासते वर्षे यो हि जनुष्मान्‌ स्री वा पुरुषो वा रिश्ुवा जरो वा रङ्कः श्रीमान्वा कस्कोऽपि भवतु सर्वाऽपि स्वभावत एव सुख मे सदा भृयादृदुखं कदाऽपि मा मृदिति समभिवाञ्छति तदिदं सवौनुमव- सिद्धम्‌ नात्र कस्यापि कश्चिदपि कियानपि विसंवादः सुखं द्विविधं ठोकिकमटोकिकं चेति ततर सक्चन्द्नवनित।दयपमोगजन्यं सुखं टोकिकम्‌- च्यते | तच क्षणभङ्करं दुःखपथवसायि वेति स्पष्टमव अलौकिकं तु दुःखक- णिकयाऽ्प्यसेस्पषटं निरति शयनित्यानन्दाविमावरक्षणं मोक्षावस्थास्थं सुखम- मभिधीयते यदातु दुःखबहटेऽपि क्षणिकेशपै वेषाधिकसुखे पाणिनामहोरातं स्थेयान्‌ सरम्भो दरीदृश्यते तदा किमु वक्तव्यं दुःखासभिने निरतिश्यनित्ये सुखे तेषां समृत्कटच्छा वतत इति तस्मान्माक्षावस्थास्थं निरतिशयनित्यानन्द्‌- लक्षणं सुखमेव पेक्षते सवं इत्यवगम्यते पणस्य फं सुखम्‌ पापस्य फट दुःखम्‌ सति चैवं टोकभ्यवहारसरणौ ट्टो प्रहितायामेतदेपरीत्थापिव रक्ष्यते पुण्यस्य फलं सुखं सर्वोऽपि जनः सवौत्मनाऽभिरषति किंतु तत्साधनोपाये पुण्ये कोऽप्यभिमृखः, प्रयुतं पराङ्मख एवाऽऽटक्ष्यते तथा पापस्य फट दुःखं परिजिहीषति, तथाऽपि तत्साधने परपिऽभिरापृुकः सनित्यमास्थया प्रवतेत इति महत्सखदाशवर्यास्पदम्‌ | तदुक्तमभियुक्तैः „~

पण्यस्य फटमिच्छन्ति पुण्यं नेच्छन्ति मानवाः फटे पापस्य नेच्छन्ति पाप कृवा नित्पश्चः इति

पापं विहितसेध्यावन्द्नादेरननुष्टानजन्यमपेयादिनिन्दितिसेवनात्थमिन्दिप(- निथ्रहोद्धवे चेति बोध्यम्‌ |

निरुक्तं निरतिदयनित्यानन्दाविभावटक्षणे स॒खं शरीरत्रितयादासोद्धारमन्तरां रन्धुमशाक्यम्‌ | वै सशरीरस्य सतः प्रियाभिययोरपहतिरस्ति अशरीरं घाव सन्तं परियाप्रिये स्पृदातः› (छा० ८।१२।१) इति श्रतेः। यावच्छरीरं दैषयिकसृखदुःखये।रपहति सुच्छितिनेव भवतीति वै, इत्यस्यार्थः ७१ रौरमित्यरय तु तरवते। विदेहं सन्तमासानं वेषि दुखदुःते नैव सृश्तः |

(२

वैवेत्पपारणादित्यथः रशरीरतरितयं स्थठसूकष्मकारणसंश्कं १अके। राध. कम्‌ तत्र पश्चीरूतपश्चमहामूतसंभवः प्रत्यक्षतो दृश्यमानः करवरणादिमान्‌ स्थरो देहः सोऽयमनमयकोशः ज्ञानेन्दियपश्चकं कर्मन्वियपश्चकं पाणपश्कं भनो बदधिशेत्येतेभि$तः सपदशावयवः सृक्ष्मो देहो टिङ्कदेषह शत्यप्युष्यते सोऽसौ प्राणमयमनामयविन्ञानमयेतिके शत्रयघटितः कारणदेहस्तु पठिनसत्व - प्रधानाऽविचेवोध्यते अयमानन्द्मयकोश इति भण्यते तादशशरीरितितया- द्‌त्मनः समद्धरणमेव नित्यानन्दाविभावलक्षणो मोक्ष इत्यभिधीयते तदुक्तं १अद्‌रपां विधारण्याचर्थेः-

यथा मृञ्ञारिषीकेवमालमा युक्त्या समुकतः दारीरभनितयाद्धीरेः परं बह्व जायते इति

भसनः समुदख्रणं तत्तच्छरीरेषु या मदीयताबुदधिस्तस्थागरूपम्‌ त्र

स्थठशरीरेषु य। तत्तज्जीवस्य मदीयता सा ताद्रशदेहपाप्कप्रारन्धकरमसमापौ त्यश्यते। तदेव मरणमित्य॒च्यते तथा टिङ्खदेहपापकपरारन्धकर्म॑सतमापो यस्ताट- चादेहगतमदीयतात्यागः ठय इति प्रसिद्धः कारणदेहे मदीयतात्याग- सवतीव द्ष॑टः चाऽऽपज्ञानेकसाध्यः आमनज्ञानेन कारण शरीरगतदोषा- पगमे सति ततव मदीयतात्यागः स॒रमो जायते दोषापगमार्थे दोषन्ञानम- वश्यकम्‌ अन्यथा तदुच्छेदो दुष्करः प्रं॑तादृशदोषज्ञानवन्तो जनाः सुतरां विरखाः वदुकम्‌-

नीतिज्ञा नियतिन्ञा वेदज्ञा अपि भवन्ति शाकज्ञाः

बरह्मज्ञाश्च भवन्ति स्वाज्ञानज्ञानिनो जना विरलाः इति

अष एव मदीयतात्यागो दुघट इत्युक्तम्‌ करण शरीरगतदोषश्चानाधविध्ा*

विषयकं स्वाज्ञानमेव तादटशासज्ञानं विङ्कन्शरीरगवदोषापगमे सति जायते कृषाये क्मभिः परे ततो ज्ञानं प्रवतेते इति स्मृतेः साधितश्ायम्थः सर्वपिक्षा यन्ञादिशरतेरश्चवत्‌ (बण सृ० ३।४।२६ ) इति सुतर भाष्यकारः लिङ्कश्रीरगतो दोषश्च मुख्यः कामसंत्तकः एव द्यामन्ना- नप्रतिबन्धकः तदुक्तं गीताथाम्‌-

काम एष क्रोध एष रजोगुणसमुद्धवः।

महारानो महाप।प्मा विद्धयेनमिह वैरिणम्‌ (गी ° ।३७) इति

( ,

सत्येवं पाश्चमोतिकस्थ॒खशरीरगतवातपित्तकफावस्थानोेषम्यम्‌ठकज्वरारिदो - वनाराकं यथा वेद्यश।खं तथा टिङ्घशरीरगतदोषापहं वेधके कर्मकाण्ड शाखम्‌ करणदारीरगतदोषापनायकं ज्ञानकाण्डशाख्रम्‌ वदुक्तम्‌- वेधकं टिङ्खदेहस्य वेद्‌ एवोच्यते बुधैः तथा करणदेहस्य वेदान्तो वधकं स्मृतम्‌ इति ताट्ृशवेदगतभुत्यथनिणंयाय भ्रीजेमिनिव्यासमुनिर््यां दे ममासि अवात रिषावाम्‌ तत्र कर्मकाण्डगतशरुत्यथनिर्मटत्वाय प्रवत्तं पएर्वमीमासाशाखमभिषी- यते ज्ञानकाण्डगतश्रत्यथनिमंखत्वाय प्रवृत्तं वेदान्तशासमुत्तरमीमसाशाख- मिति गीयते प्रस्तुतो दो बद्रायणजेमिनिमुनी भरतिदाक्यानां समन्वयपूर्विकां पोजनां हृत्वा प्रस्पराविरोधपरिहारपर्वकं तत्तासर्याथाविष्करणेऽतिमातरं निपुणतरौ स्तः अत एवाक्षपादादिप्रणीते शाखे यथा विरुद्धऽशः कियानपि रक्ष्यतेन तथा ्वोततरमीरमासाशालयोः कश्वनापि विरुद्धोऽशो विद्यते तदुक्तममियुकैः- अक्षपद्प्रणीते काणादे सांख्ययोगयोः त्याज्यः श्रतिविरुद्धोऽशः श्रत्येकशरणेरनभिः जेमिनीये वेयासे विरुद्ध॑ऽशो कश्चन भरत्या वेद्ाथविन्ञनि भ्रृतिपारंगतौ हि तो इति निरुक्ते वेदान्तशाखे पुवेमीमांसाशखे श्रीव्यासजेमिनिमुनिभ्यां जगदु- ाराथं मुख्यतः किं तत्वं प्रतिपादितं तस्य सुखेप्स॒नां दुःखपरिजिरीषृणां मानवानां कियतास्प्यंशेन बोधो भृयादित्यनुसंधाय भ्रीमज्जगद्गुरुकरवीरपीटस्थ- भ्रीमदाचाया; ( पण्डितमारुटकरोपाह्नरहरिशाल्िणः ) पएरवोत्तरमीमांसाशास तदृक्कमतन्यायादिशाख्र रुतम्रिपरिभ्रमाः सन्तश्चरत्वा(ररत्संवत्सरान्यावदभ्य- यनाभ्यापनद्वारा दृढं व्यासङ्खः विधाय परिपणविचारान्ते शा्लीयदुर्वोषभाषा- नाटखजारिटत्वं विहाय सरलया सुगमा सरसया मार्मिकपाण्डित्यभरितया स॒रभारत्याऽमुं धार्विकविमशंसमुचचयं पणिषुः ! यद्यपि पूर्वोत्तरमीमांसाशाखोपारे राबरस्वापिभिः भरीरोकराचर्थिरन्येस्त- त्तरः पण्डितधुरीणेः कुमारिखमदहानन्दमिरिप्रमतिरेश्च माष्यतद्ग्याख्पानद्‌- पो बहवो निबन्धा प्यराषिषत अथापि तेषामतिविशाटत्वाच्छाख्षीयगहनभा- धान्यायजाटगुम्फितत्वादगभीरतरा३ चारसेदृम्धत्वाच्च प्राचीनरीत्या गुरप्रम्परया सागरतदध्ययनमन्तरा नेव ते सामान्यजनानां बोधायारे मवेयुः

| |

वेदानुयायिनां मुख्य कर्मव्यमिद्भेव यद्सििनिकराठे पाचीनसंस्छति-धमी- चरण-राखाध्ययनादीनां सेर्वथाहासकारके जीवनकटहैकप्रधाने कटिकाटे राकराचा्याणां ₹वरस्वामिनां मतस्य परिरक्षणम्‌ रक्षणं नतदुम्रन्थानां पूट्यपनयनपुरःसरं गन्धपृष्पादभिः पूजनम्‌ किंतु मन्थान्तगेतमरापस्तारणेन निमटीकरणं तत्‌ यर््यपि ते माष्यादि्न्थाः स्वत एव निमखाः निमरस्वा- नस्तेस्तेराचर्येः प्रणीततवान तदृन्तरणमत्रमपि मल आरक्ष्यते तदपीतरेरि- तरमतानृयाधिमियंक्यामासप्माणामासाद्यवखम्बनेन स्थठे स्थे भाष्यादिग्रन्थे- षवाक्षेपान्‌ गहीत्वा तच मरोस्स्तीति उकानां यद्वभासितं तानक्षिषान्ग्यावहारे- कयुक्तिप्रयुक्त्यादिमिः सखण्डच स्वतः सद्धं भाष्यादिमन्थानां नमरं रो- कान्प्रति प्रत्याय्य माष्यकारविषय जनानां मनसि विद्यमानायाः श्रद्धायाः परिवरधनेन दृढीकरणमिदमेव तन्मतपरिरक्षणमहे मन्थे अमुमेवाथं मनस्यनुस- धायेव श्रीनिरुक्तनामध्यपण्डितैः प्रायशः परछृतानीक्षपाननूद्य टोकिकटृ्ट- न्तयुक्तिमयुकः द्यनेकविधप्रमाणेः करभ॑ण सखण्डच भाष्याथस्य युक्तियुक्तत्व सरराथेत्वं प्रस्थापितमासमन्‌

एते विमशाः सवं मयाऽऽ्मृटाग्रं निरीक्षिताः नात्र किंषिद्प्यमृटं लितं दश्यते तथाऽ प्रतिपादितः पत्यकमथः व्यवहारप्रचदितमातृभाषवद्धितक।रिणी- मृश्वीं स॒गमावबे।धां पद्वाक्यसेद्भयोजनां विधाय व्यावहारिकट्टन्तदा्ट- न्तिका्यनेकयुक्तीः पदश्यै तथा स्पषटीरतो यथाऽनायासेनेव वाचकानां मन- स्युपारूढो भवेत्‌ नदं कस्याविदुम्रन्थस्य केवर माषान्तरामेति मन्तव्यम्‌ अपि तु स्वमिदं साधारं युक्तियक्तं भूत्वा स्वानुभवेनोपवृंहितमस्ति समृचयेऽ- स्थिनामतच-द्वेतद्वित-वेदापोरुषयत्व-धमविमशौद्यः पञ्चषाः सप्ताष्टा वा एव विम: प्राधान्येन समृज्जम्भन्ते आतमोद्धाराद्यः सध्योपासनान्ताः पुनस्तद- इमतया पदुपोद्धरकत्वन विराजन्त इति बोध्यम्‌ एव प्रकरेण विमशानारचभ्य टोकानां स्वीयज्ञानरमपमरदानन जगदुपरि महानुपकारः रतः तेन मन्येऽहु- भरी सेवेय देशसेवाऽपि व्यधायि श्रीमद्‌ःचा।रेति एतेषां पण्डितवर्याणां श्र- तिशाखप्रदीणः रिष्यवगंः कविर्टस्छःपाठ राछास्व ङग््षियारयेषु बहनन- समाजेषु प्रवचनद्रारा जनानामात्मना ज्ञानस्य रामे ददान आस्ते | एभिरेव भ्रीपण्डितेः शक १८ ३८सवत्सरे नारायणीयधम-गीतातातयनिणयः नाम्‌ सार्धशतसेख्यपृष्ठात्मको मन्थोऽ्टखि पण्डितमान्यो मुदिश्चास्ति। कि. भ्वक्षसटसाः पनरन्य पश्चचत्वारिशष्िमशा नेक विधविषयेपरि मीर्वाणवोप्यां

|

भ्याख्यानमदानोपयक्ता वक्नत्वोतेजकाश्च दिदित्वा परिपूर्णाः सजाता वतन्ते भगे तदलेखनं प्रचदिनमस्त्येव | तेषु प्रत्येकं वमः पश्चषपृष्ठालकः मि- टित्वा साध॑श्यतद्यीसख्यपृष्ठानि भवेयः ते चपि यथावकाद्ं प्रकाश्पेरन्‌ | भथदयं तस्य प्रथमो मागो मविष्यति। तदेवे चिररात्रायाततिषेट तदासक्तिं विधाय तदेकतानेन मनसा सुविचापं करवीरपीठस्थश्रीमदावर्थिहखितोऽयं विपरीसमृच्चयो जनानां स॒खेनाऽऽल- तत्वा दिगोधोद्यायारं स्यादिःयम्‌ं सम्राह् वारं वारं समभिवाच्य चाऽऽतमोत्कर्षः साधनीयः सृखामिटाषुकेजैनैः नन्‌ सत्यमिदमामोत्कषैः साधनीय इति कित्‌ टांकरभाष्याध्षभ्यसनेनेव साधयितुं दाक्य इति त्वा किमथंमयं पृनरस्थान एवापृ्वः प्रयास इति चेदुभ्रान्तोऽसि तथा हि- अक चेन्मधु किष्देत किमर्थं परवैते व्रजेत्‌ | इष्टस्याथंस्य ससिद्धौ को विद्न्पत्नमाचरेत्‌ हति न्यायेन सफराऽयं प्रीमदाचायाणां सम्योग इति मन्ये किच~ रृतषत्या हि भाष्यधैरमों यत्ना तत्ते कितु शिक्षिताः किंचिदवुद्धिमन्तोऽपि सस्रते प्रं श्रीन्यासजेमिन्योमतं कँ तदबमत्सवः। सन्ति, गीवाणमाषायां निरुक्तविषयोपरि विनाऽभ्यामेन व्याख्यानं दतुं चाभिखषनिि पे सक्षिप्याये विमर्नषस्तददेठान निर्भितः इति अथेदं विस्मरणाहम्‌ यच्चतुभणमृत्यप्रदनेनापि दुर्भिटटेखनाभारपत्र रताटृरासमषेऽपि काट यया विमकासमृच्चयम्‌द्रगायावकाशः पदत्तः, नन महा- भगिषाऽऽनन्द्ाभमसंस्था शतशो धन्यवाद्ाहांश्च खलततत्संस्थाध्यक्षा न्यवस्था- पश्च किं वहूना भ्रीमदाचायप्रारिप्तितेरदेरसेवायाः समहद्विस्मरणाहं साहाय्यकमाचारतं श्रीमत्याऽऽनन्दाभरमरसस्थयेति विमरशरूतमाचायाणामा- दायं विनिरेधेतद्विमर्शोघस्य ममभ्यसंनन प्रमवन्वाताद्धाराय स्परहयन्तु निरतिरायसखाय सकटा जना इत्यारास्त- गोडबठेदत्युपाहश्रीरामरालितन्‌जन्मा-गणेररख्ी | ( पुण्यपतनस्थसस्छतपाढशालामृख्पाभ्पाएकः )

अथास्मिन्मद्वितानां विपक्ानामनुकपतः प्रारम्भ- पुष्ठाङ्नसहितो नामनिरदैडाः

नामानि गणेशोपास्ननविमह्ः 1 तिका 9 आत्मतच्वविमशः... ५५, द्ैतद्वितविमशशः ... ,. ,. ,,. २६ आत्मोद्धारविमरः... ... ३६ भगद्भक्तिविमराः ... 7 शाक ++ सुखविमशः 7 ॥, } ,.. ४२ प्रेयःपेयोविमदीः - ... ... ... ४६ मृत्यविमश्ंः ... वः # "+ पुनजेन्भविमशेः ... कि ००७५८ १० दाब्दुबह्लविमदः ... कि | | ६३ ११ वेद्महत्वविभशः ... ... ६६ १२. वेदाज्ञापरिपारखनविपरः [ 9० १३ वेद्‌ पीरुषेयत्वविमर्ाः ,. 7 ... ७२ १४ सभ्योपासनविमरः 1 शि ,,, १०८ १५५. धमविपशंः 1 ॥; ,.. ,.. १३२ १६ धमप्रमाणविमराः ... ॥. ... १७२ १७ धमावश्यकताविमशेः 8 ऋका ,., १७७ १८ साध।रणधमविमशः ... १८६७ १९ वेदिकधरमीधाथविभागविपश्चंः ... ,. ,.. १९६ २० विप्राणां धार्षिकावस्थाविमशः | २००

समातिमगमदयं मद्वितविमशौनां भ्रारम्मपृषशाकङ्कसदरदितो नामनिदेडाः

|

तत्सदूबह्मणे नभः ¦ भरीमलगद्गुरुरं कराचार्यान्वयसेजाताभिनवकमलानिकतनकरवीरपीदारिष्ेव-

@द

भीदिद्याशकरभारतीस्वामि(प, मारुखकरापाहनरहरिरल्ि पणीत -

धार्मिकषिमदसम॒च्चयः

( वत्राऽष्दौ गणेशोपसनविपशः ) सवा बालरूपाऽपि विघ्नादिरन्नी महादेन्तिवक््ाऽपि पश्वास्यमान्या हरिबह्ममृग्या गणडासिधा मे विधत्तां भियं काऽपि कल्याणसमति; ॥१॥ ( हकराच्ायाः )

अथास्मिन्‌ भारतं कमटासनस्य मानसकन्यकाभ्यां तेनव परत्नवन ्रदत्ताभ्यामृद्धिबुद्धिभ्यां समपता निःरे.षविषघ्रनिरासपर्वकेष्टफटप्रदाती सच्चिदानन्द, हइ यन्रह्मणः सगुणमूतिसवरूपा त्रगनश्ञाभिप्राना सवेशरष्ठा दुवताऽनादिकालादारभय सुरासुरमरेः समस्तेव्यरतेश्च समरपास्यमाना समुञजः१त तथा हि--अये स्वपड्‌- नतेभ्यः पुरुषाथचतुष्टयप्रदानक्ीरेश्वतुर्भिः = करसरुपेतः, भक्त छतानेकविधापराधानमरणस- भथविहालादुर विराजतः सुगन्ध्यारकत्चन्दरनानटिक्तसतरडधः, तथाध्रिधसुभनोमात्मावभाषत- कष्टवाहुदण्टः सावणेकिविःणीयुक्तनत्ररत्नखदचितमसलाललकतकटिः स्वणयज्ञापर्दीलः कृस्तूरीतिटकालङ्कतमभालस्थलः सिखन्माणमङ्खाराखितयचरणकमटः, तस्णारुणमास्वरदहः शपंकणंः शृाण्डादण्डविराजमानो मृषरकवाहनाछि भक्तकामकत्पद्वगः, गजमुख। देव- धवः, त्रिपुरासुर विजतुकामेन महदुननाऽध्धा ध्यातः, असुगराजस्य बलेर्दमयिन्रा विष्णाना समुपासितः, जगत्सजनेच्छना बह्मद्रवेन सादुरमर्चैतः, वधर रिनर, धतुंकामन पन्नगराजेन सप्रश्रयमसकरुनमस्ुतः, महिषासगप्रमथने भवान्या मनस संस्मृतः, सिद्धादिभैर्मुक्त्यथ शर्णीकरुतः, विभ्वविजत्यै पचव्राणेनापि यथािरि संपुजितः ! इत्थं जगदत्पत्तिस्थितिटयकव.णेभहामहिमक्षालिभिरपि वैः स्वखेष्चपि द्वये यथायथं समचितस्यास्य श्रीगणेशञदरवस्योपासनं कलौ चण्डीविनायक्ौ इति वश्वनतोऽस्मिन कलिकाले तुर्णमष्टफटसाधकं मानवानामिति निःसंदेहं सिध्यति

परमतदुपासनं श्रद्धापुरःसरं यथाशाचमपेक्षितम्‌ उपासकानां कार्यं बरह्मणो रूपकल्पना इति वचनानृसारं परन्रह्मण एवय साकारा मूरतिर्मजाननो धः साऽस्माकमुपासकानामेहिकामध्मिकयीरभ्यन्नत्याः प्रदाता, शति श्वस्य सात्थि- केन॒ मनसा तस्य समचनं यथाविभवं कतेग्यम्‌ महविभ्यासविरचिते गणेङराणेऽ- प्य गेषटःपारनश्य नदाः प्रकारा वर्णिताः तथ तेन तेषोपास्नेन्‌

गणेशोपासन-

केन केन कि कि फटे ठन्धमित्यपि संकथितम्‌ विष्णुपरभतिमिदेकीषिभिश्च कृतानि भक्त्या पठनदेवेष्टप्रदानि रमणीयानि गणेक्षदेवस्य स्तोचाण्यपि तन वियन्ते मङ्गलमूरतदेवस्य मोलिकं स्वरूपं कीदृक्‌ भक्तमनोरथसिद्धचर्थं तेन परमात्मना देवेन कानि कानि सगणस्वरूपाणे प्रकरीदकतानि शिवपु्रत्वं कश्य- पादित्योनन्दनत्वं कृतोऽद्धाकृतम्‌ देत्यानां विनाशः कथं कृतः जगन्मङ्टका- र्किः क्रीडाः कुत्र कृताः गजाननत्वं भाटचन्द्रत्वमेकदन्तत्वं बहदुवरत्वं मूष- कवाहनत्वं॑दुर्वाप्रियत्वं मोदकलरद्ूडुकायनत्तत्वं कस्मात्‌ स्वीकृतम्‌ तस्य तातव्यं किमित्यादिकं सवे व्यासमहषिभिर्दिव्यदृघ्या साक्षारत्य लोकोद्धाराय मनो- हरपद्धत्या गणङ्पुराणे सविस्तरं निरूपितम्‌ विस्तरभयन्नेहोच्यते जिज्ञासा

चत्ततोऽधिगन्तन्यम॒ जथापि [दडमात्रमनीच्यते सथा हि पुराकाले करदुभो नाम राजन्योऽस्मिन्‌ भारतवव्धे सप्राडासीत्‌

नि

एकदा तस्य समायां ते द्रष्ट मरगुकरषिः समागतः आगतं तं प्रश्रयेण प्रणम्य स्वासने समुपवेश्य यथाविधि सत्कृत्य केन पुण्यविकेषेणेदं निःसपत्नं सार्वभौमत्वं मया टग्धमिति तेन रज्ञा पष्टः भगकषिदिव्यद्छ्णा क्षणं विरर्य तमित्यम- वोषत्‌ राजन्‌, त्वं पूृत्॑स्मिन्‌ जन्मनि क्ष्रकले जातजनिरपि द्‌।रिद्राक्रान्तः कटम्बपोषणेऽप्यसमथः सन्नकद्‌। भाग्यवरात्‌ संजातदरनं सोभरिम्रषिं दादिच- निरसनस्योपायं विनयेन पृष्टवानसि महात्मा गणेशोपासनमनुतिष्स्व इति त्वामृक्तबान्‌ तदा कोऽसां गणेशः किंशाटः किस्वरूपः सकर्मा थमुत्पश्नस्तदे- तत्सर्वं सप्रपञ्चं मे कपया कथयति तेनोक्तः सौभरिरित्थं प्रतिपादयामास-- यद ब्रह्म नित्यं विरजं विशोकं ज्ञानस्वरूपं परमार्थमूतम्‌ अनादिमध्यान्तमनन्तप,रं गणाधिपं तं प्रवदन्ति सन्तः यस्मादोंकारसभ्‌।तियतां वेदा यतो जगत्‌ | येन॒ सव॑मिदं व्याप्तं तं विद्धि गणनायकम्‌ इति |

ततो यथाविधि तदुपासनजपृण्यन त्वमसिन्‌ जन्मनि सपाद जातोऽि ति भूगमहर्िस्तं कदेमं॑महाराजमुव्त्वा गजाननोपासनं चोपदिक्य यथेष्ठं स्थान- मगमत्‌ अत्रेदं विचायते- युगे यो भिन्ननामा गणेशो भिन्नवाहनः मिका भिन्न्णो भिष्दत्यापहारकः

विभराः।

सिं्ारूढो दश्शमुखः कते नाम्ना विनायकः

तेजोरूपी हतो येन देवान्तकनरान्तकों

त्रेतायुगे बरहिरूढः षडभुजोऽप्यजनच्छविः

मसूरेभ्वरनाम्ना सिन्धुदेत्यविनाशकः

परे रक्तवर्णोऽसावासरूढश्चतुभुजः

7जानन इति ख्यातः सिन्ध॒रास॒रघातकः

कलो तु धूप्रवर्णोऽसावश्वारूढो दिहस्तवान

धृम्रकेतुरिति ख्यातो म्टेच्छानीकविनाराकः

इति गणेरपराणे करीडाखण्डस्य प्रथमाध्याये छतादिथगमदेन दशभुजषडभु- जचतुर्भजदिमुजोपेतस्य सिंहारूढमभास्वरवणस्य बह्यारूटड्क्वणस्य मुषकारूढरक्तवर्णस्या- श्वारूदधूम्रव्णस्य भिन्नमभिन्नदेत्यविघातकःर्विनायकमयुरश्वरगजाननधरम्रकेतिति तत्त- नाम्नो गणेशस्योपास्यतयोपदिष्टत्वात्‌-अश्वारूढं द्विभृजं धूम्रकतुनामानं देव विहाय मूषकारूदश्चतु्हस्त एकदन्ता ब्रहदुद्रो रक्तवणः शृप॑कर्णो लसच्छुण्डादण्डो वक्रतुण्ड गजाननः कृतोऽस्मिनूकठावुपास्यत इति चत्‌ अत्रोच्यते कृतत्रेतयोरधिकृतौ विनायकमयुरश्वराववरतारावतीतो तौ तयोरेव युगयोः कमेण पूज्यो अश्वारूढो म्लेच्छविनारको धूम्नकेतुरवतारः कटेश्वरमसमय भविता तदवधि मूषकारूढस्य रक्तवर्णस्य चतुर्भजयुतस्य दशण्डादण्डविराजितस्य गजमुखस्येव देवस्याधिकारः अतः सांप्रतं गजाननमूर्तिः परमेश्वर एव भतिकामेः स्वथाऽभ्यर्चनीय इतिं रहस्यम्‌ यथाङाखरमनष्ठितेनोपासनेन प्राप्यमाणोऽभ्य॒दयों निःश्रेयसानकृटो भवति

जात्वपि तत्प्रातिकूल्यं धत्ते उच्छाखरपोरुषेणाऽऽसादितमेश्वर्य त्वधर्ममनीतिं वर्धयति तनान्ततः स्वेन इतरेश्च दुःखमेव प्राप्यते एष्वर्ये वा आस्तां सत्ता

कर.

वा भवत स्वयं सुखं दातुमसमर्थं साक्िकबुद्धया तयोः सद्विनियोगश्वेदेव तभ्यां सुखं भविष्यति सुखप्रयाजिकेयं साच्विकौ बुद्धनिखिलसहृणनिधेः परमेश्वरस्य यथाविध्युपासनेनैव प्राप्या अस्याः साच्विकबुद्धरप्रदानं वचेदेश्वर्यादिना मत्तो जनः पृथग्जनगह्ततिमपि कुत्सितमकार्यं करत साहंकारं प्रवर्तते ततोऽस्य मतिर्नितरां दष्टा भवति युक्तो विचारस्तस्य चित्ते नैव स्फुरति अन्ते बुद्धे नाङात्‌ प्रणाक्षमेवानुभवति मदमत्तो जनः सांप्रतमस्यानुभवः स्वन न्य॒ना-

| नौ

धिकमभाव्रेन प्रतिपदमागच्छत्येव प्रतिन्यक्तैः साम॒द्रायिकस्य वा मिथो व्यवहारस्य

गणेरोपामन-

५५।यिह्‌न(भाव्राद्कस्योत्कपं सिद्धे (परो प्यन्तं संतप्यते प्रमत्तं धनिनं विलोक्या- किना हिषन्ति धनी साचिको दीनवन्धुश्वेम द्विषन्ति दरदाः जाग. तिकश्यवहारस्य वदुधमौधि्ानं चेदेव।ऽऽधिकयेनानिष्टस्यासंभव ऊहितं राक्यः सवतः कंसिनां जनान यदीयं भगवदुपासनाबद्धिजायेत ताव जनतायाः करालस्य सम-

[

विक: संभवोऽस्ति अकिचनानां रागिणां विपद्रग्रस्तानामेव प्रायक्ष उपास- ॥द ०१९

नाबुद्धिजायते ततस्ते भगवद्पासनं कर्वन्त्यपि परं तेषां तत्तदृविपत्चौं भग-

[ [ 4

बत्कप्या निग्प्तायां तया सह तेषां सा उपासनापि निरस्ता भवति सवथा सुस्थित्तिरव धर्मश्रद्धायाः परीश्नानिकषोपला वर्तते सुखिनो जनस्य स्वसुखे निर मिराषश्चेत्तच नियतममादार्यमाव्रना क्रृतपदेति ज्ञेयम्‌ अव्यदारः पुमर््ीक- कल्याण सियते नाऽ<त्मसुखाथम्‌ तदुक्तं कविकुरचरडामणिन। कालिदासेन-

ध्वसस्वनिरभेराषः चियसे लाकहतोः

पतिदिनमथवा ते व्र्तिरेवंविधैव

अनभवति हि मूर्ध्नां पाद्ुपस्तीवम्‌ष्णं

शमयति पर्तिपं छायया संश्रितानाम्‌ इति श्वौयदः। देरभ्यदयेच्छा चेत साऽयद्यः समधिकोदारभावनामूलकशास्रोपदिष्टपमा- रणोनेव भवरितं शकयः अनकल।याः परिस्थितविथमानत्वात प्रशस्तथनवद्धिः पुंभिरेव साद्ोपाट मपासनं कतै पार्यते तथाऽन्यरिति बोध्यम्‌ यद्‌ाऽस्मिन्‌ भारत वर्षे स्वधम- निरताः प्रजापालनदरक्षा गजानो राज्यकर्तार आसंस्तदा सनातनायसंस्करृतिससंस्ृतानां जनानाम॑हिकामुष्मिकश्चोत्कर्षः सेम्यवतया अभवत्‌ इदानीं त॒ पारक्या; संस्कृतेढुष्ट- श्छायायां चिरायोपविष्टस्य भारतस्य स्वधमपरिपाटनं त॒ नास्त्येव प्रत्य॒ताधमं-

५.

स्पाभ्यत्थानं स्वगं प्रवृत्तमवलक्यत

अमह्नलादमङ्कलोत्पनिरयग्िर्येति नियमात्परक्रीयसंस्छुतेर्दास्यान्नास्तिक्यस्य प्म विपर्यतस्य स्वेगचारस्य वाहल्यं जातमस्ति ' तीर्थानि गप्हूपाणि देष- तायतनानि इति गणङ्प्राणाक्तैः सांप्रतं प्रत्ययः समागच्छति तीर्थक्े- ्देवतायतनारिषु सन्ताधीशकृतमाक्रमणं स्याच्चेत्ती्थानि दैवतानि चान्तहितानि मवयुरति भत्रिप्यपुराणीयवाण्याः सत्यत्वमनुभ्यत अस्यानथंस्य परिहारो गजा- ननप्रमखदुवतानां तीवतरोपासनयेव भवदिति कटिवर्णन व्यासमहपिंणापदिष्त्वा- सदाचरणनेयमापात्तिनिरस्ता स्यादत्रेति विश्वासः तात्पर्य--कटलिकालेऽस्िन स्वस्मि- नाहे देशे परभश्वरस्यानुग्रहा भाग्यः जनतया स्वधर्मेण नीत्या वर्ति बष्यमिति इडा मनीषा चेन्मद्भटमूर्तेगजाननदेवस्य यथाश समर्चनमेव

विमर्षः |

कार्यं जनसमृहेन भक्तवत्सलोऽयं॑मद्भलमूतिर्दवः सर्वषां भव्यं विधास्यति यतः ` मे भक्तः प्रणयति ` इति दुयानिपेस्तस्य प्रतिज्ञा वरीवर्तीप्यवियालं कुमः; हति दाम्‌ ( आत्मततस्वंविमनः ) अथ समज्जम्भत किलास्मिनभारते वर्षं श्रीमदरविन्द्रलोचनगोविन्दपाद्‌रवि- न्दाविभूतमन्दाकिनीव विदाटविषयाटवीवलयन{ददःखदावानलजटाटज्वालामीषणसंतापन्न- यसंतापितजीवजातमुद्धरन्ती चरचरप्रपज्विवर्ताधिष्ठानभतपगब्रह्मणः सकरान्निःश्वसि- तलाटयाऽऽिभूतरग्दव्रह्माभिधवदराक्निमूर्धन्या नितान्तानिमलस्वान्तस्वान्तेवा सिनः स्वस्व- रुपयाथत्म्यप्रकाद्वानन निरतिङ्ायानन्दरं गमयन्ती भगवत्यपरिषद््‌णाी या किल निःङषान्थतातनिवहणपु्चकपरमकल्याणप्रदरात्री वाणीमवलम्म्य सकृ- तस्वपारंगतो भगवानबादगयणस्तदु्था विष्करणबद्धपग्किरं चतरध्यायं ब्रह्ममामांसाराश्ं ्ुत्रैरारचयां चकार भत्रवत्पून्यपाद्श्रीमच्छकरगुगवश्च ततद्दम॑तामिमानप्रहगरहतितया विप- रीतार्थग्राहिमिमर्जितार्नीव तानि सू्र्बाजान्युपादाय गन्रन्यायसंहन्येन प्रसन्नेन भाष्य- वारिणा समासिच्य दशोपनिषदभाष्यं भगवद्रीताभाष्यं चति प्रस्थानव्रयमारचय्याद्वेत- बेदान्तराख्मडकृरतामापादयामासः पदा हि खरतरनखरकाटिविदार्तिमनपतंगजगण्डाभित्तिः पञ्चस्य इव वादि. दिगजान्‌ कान्दिक्ीकान कृर्वन्न्वेथनामा श्रीशकरस्तत्रभवत्योपनिषद्व्या मन्द्रान्तः प्रविष्टः समारिङ्धितस्तद्‌। या ह्यस्या भावः समजनि तमानन्दुम्यं भागं रारीर- कभाष्यव्याख्याता बह्मवियामरणकारः रवीयनिबन्धारम्भे मटगटं विधास्य्नित्थमव- णयत-- होकराश्टेषविलसदानन्दरमतनिभराम्‌ विश्व।त्ंसितपाद्‌ान्जां व्ह्मवियां नमामि ताम्‌ शति संक्षेपशाररकप्रणतारः सर्वज्ञात्पमनयाऽपि भगवत्या उपनिषदेष्याः स्वार्थसमन्बि- ततामित्थमाहः- वक्तारमासाय यमेष नित्या सरस्वती स्वाथसमन्विताऽऽसीत निरस्तदम्तकंकरङुःकपडर्का नमामि तं शकरपर्चितादूप्रिम इति सेयमपक्रभापसंहारादिर्षद्िवध वावयतात्पयनिर्णायकलिद्‌ गः सुस्पष्टमात्मतस्वमृद्ि-

9 आत्मतत्व-

रन्ती भगवती ब्राह्मी भारती सूकष्मतरार्थावलोकनयोग्यतावतामपीन्द्रियाणां प्राशि खानि स्यतुणत्स्वयंभूः इत्यादिश्चतेः पराकत्वस्वाभाव्येन मनसश्च कामक्रोधादभि- दुरदन्तिः रात्ुभिः समाक्रान्ततया विविधविषयलोलुपस्यात एवाम्भोभ्रमादुम्भोभ्रमा- न्तरं परिपतितकीट हव दुःखार्णवमभ्रस्य जीवसार्थस्य दुरवगाहेति तत्सुखावबोधाय तत्रभवत्या उपनिषद्रण्याः स्वरूपं यथामति समासतः परिदरयामः तत्राऽऽवाविद्‌ं विचारसरणिमारोहति रक्तया योगेन वा कमर्थं ब्रूत उप- निषच्छब्दः अर्थादुपनिषच्छब्द्‌स्य मुख्यमम॒ख्यं वाऽभिधेयं किं तस्याः प्रमेयं कि प्रमेयावगतेः प्रयोजनं किमित्यादि तचोपनिषच्छब्दार्थनिवैचनमुपदेरसाहरञ्यामाचार्थैरित्थमृपदिष्टम्‌-- सदेरुपनिपृवस्य किंपि चोपनिषद्‌ भवेत्‌ मन्द्रीकरणभावाच्च गदिः श्ातनात्तथा इति

¢ ~

घटूक्‌ विङरणगत्यवसादनषु इति स्मरतेः शिथिलीकर्रप्रातिनाक्ञोति यार्थ

(व कि

कस्योपनिपूवकस्य षदकृधातोः किबन्तस्य रूपमिदमुपनिषद्‌, इति तथा नितरां सादयति रिथिलयति स्थृलसूक्षमप्रपथमिति वा नितरामप समीप साद्‌-

च्य)

| क.

यति प्रापयति परमात्मन इमं जीवमित्यथवा वितरां सादयति षिनाक्षयति सि-

लासज्ञानमिति ्युत्पत्त्या जन्मजरारोगमरणायनेकानर्थत्रातप्रयोजकमहामोहरिध्वंसपूरव- कस्वस्वरूपाविरभावसंपत्या परमानन्द्प्राफका या ˆ अथ परा यया तद्षरमाधिग- म्यते `” इति सुण्डकोपनिषदभिहिता परा विया सोपनिषच्छब्देनाभिधीयते णवं- भूतविद्यायाः प्रतिपादकं मन्थं लक्षणया वरच्या ब्रत उपनिषच्छब्द्‌ः

(

अथनिवचने हि राब्दस्य द्वै वत्ती वर्तेते एका शक्तेरपरा लक्षणा च। ततर शा्तवृत्या यमर्थं इब्दो वक्ति राब्द्स्य मुख्योऽ्थं कति प्रसिद्धं सास्र रोके यं चार्थं सक्षणया बोधयति लाक्षणिक हइत्यमुस्य इति प्रसिद्धेः यथा गङ्गायां घोषो वर्तत इति वाक्ये गङ्धारशब्दः शक्तिवृतत्या प्रवाह- मभिधत्ते लक्षणया तु प्रवाहसंबन्धि तीरं तद्दिदं द्रष्टव्यम्‌

अस्या उपनिषदोऽपरं नाम वेदान्त इति वेदान्तो नाम वेदस्य चरमो भागः पूरवभागो हि कम॑बोधकः कर्मकाण्डतया प्रसिद्धः अयमुत्तरस्त्वातमन्ञाना- भिधायी ज्ञानकाण्ड इत्यवगतं लोके अत एवायं वेदिर ह्यभिधीयते ताखिकैः यतो नहि ज्ञानेन सदृशं पवित्रमिह व्यित इति भगवतोक्तम्‌ सर्वेषु गात्रेषु शिरः प्रधानमिति प्रसिद्धमेव ताश्चोपनिषदौो वबहृभ्यो वर्तन्ते सांप्रतं मुद्धिता

विभः 9

अष्टत्तरश्चतोपनिषदुः प्रसिद्धा एव तास्‌ चासंकधर्णतया वि्चद्धात्मस्वरूपचीधका दाकेनकटग्रश्रमण्डमाण्ड्क्यतेत्तिरीयेतरेयच्छान्दोग्यबहदारण्यकेति दशोपनिषदो वरीशवतति ता एव श्रमच्छकरभगवत्पादाः स्वप्रणीतभाष्येभूषसंवभवः तासां प्रमेयमि- त्याकाद्रक्चायां सर्वासामेवोपनिषदामकमत्येन स्वरसतः प्रतिपायं वस्त॒ जीवब्रह्मणो- रेक्यमेव वा जीवाभिन्नः परमात्मेति सेवेत्थमन्‌दितोपानिषहेव्या उक्तेरभिय॒क्तेः-

यस्माद्रश्वम॒द्‌ति यत्र रमते यस्मिन्पुनर्छीयते

भासा यस्य जगद्भाति सहजानन्दोज्ज्वलं यन्महुः ठान्त श्ाश्वतमक्रियं यमपनभावाय भतेश्वरं

दैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तोपि तं पुरुषम्‌ इति

नन॒साभ्यनिर्देरात्िका प्रतिज्ञेयं केवला नहि तसोपन्यस्तया कश्चिदर्थः सिध्यति वा बद्धं समारोहति अतः प्रतिज्ञातोऽ्थो यथा संसिध्येदबद्धयारूदश्च स्यास्तथोापपादनीयः सप्रयत्नं धीमता पुरुषेण तच देषा वस्तुप्रतिपादनपद्धतिः- ्रक्षावद्धिरमिप्रेता एका विधिम॒खेनापरा निषेधद्वारेणेति यद्धि वस्त॒ च्चुश्रोजा- दिभिबहिरिन्द्रियग्रहणयोग्यरूपरसगन्धस्पराश्चब्दायन्यतमगणवद्रतते तदयपिति इयापिति इदमिति इत्थमिति निर्देषं राक्यते सा विधिमुखेन प्रतिपाद्नस्य रीतिः। यथाऽयं स्पदवान्‌ वायः इये गन्धवती पथिवी इदं मधरं जरृष्‌ अयं शद्कुश्न्द्रः अयं सशब्दो द॒न्दभिः इत्यादिङङ्गराहं निर्दरः यच्च तथा केवलं स्वानु- भवेकगम्यमत एव ॒स्वसंवेधामिति प्रसिद्धं न॒ तत्पूव।क्तवस्तुवद्पदष्टं पायते तावर शस्य वस्त॒न इतरव्यावृत््थव परिचय) दीयते यथा द्राक्षायाः कीः माधर्यामिति पृष्टे किमुत्तरं दयादत्तराथेता नहीत्थं माधयामिति वक्तं शक्यते अपि तु सितासदक्षं पिण्डख्जरतुल्यं गुडेन सममित्यन्यपधुरवस्तुमाधूर्यप्रातिषेधेनेव

>

तद्द्रक्षामाध परिचीयते यतः स्वीयरासन।नुभववेयं तद्तते इयं निषेधमसेन

बस्त॒प्रतिपादनपद्धतिः यथा षा कुत्राचिज्जनाकाणे प्रदेहो स्वभतरमपश्यन्त्यत एव चकिता काचन दलवधः, तस्या अभिप्रासजञेन केनचित्‌ साधुपुरुषेण कमपि एकं नरं तस्याः परत आनीय किमयं ते भताति पृष्टा नेव्युत्तसयति एषं पन. रन्यमानीय पष्ट निषेधयोतके शिरश्चाटनं करुते इत्थं क्रमेण यदा पतिरेव त्याः

पुरतो निरदि्टो भवति तदाऽयमेव मत्पतिरिति नायमिति वा किमपि ब्रूते कितु हज्जयाऽपोमुखीभूय ृष्णभावमवर्म्बते तेन तस्यास्तूष्णीभावाब-

भात्मतस्वष-

ढम्बनेनायमेवास्याः पतिरिति निश्चीयते विचारशीङैरित्ति। सिद्धायामपि द्विवि. धायं बस्तूपपाद्नसरण्यां प्रायशो द्वितीयां रीतिमाश्रित्य पाञ्चभोतिषा दह एवा-

(8 ®

अभात्मेति चश्चुरादीनि प्रत्यकमिन्द्रियाणीति महितानि तानीति मन इति प्राण

(णः

इति क्षणिकं विज्ञानमिति दहाद्रियातिरिक्ता देहपरिमाण इति कतां भोक्त जडा विभरितिं जदा बाधात्मक् इति भाक्तव केवेटब।धातमक इति य॒क्तिप्रमाणाभासप्रमा- णेकदेशा्ररम्बिचावाक दिवादविम॒सेनानातमन एवाऽऽत्मतयोषन्यस्याथ नेति नेतीत्या- डना तान्निषिध्य निषधावधितया तत्साक्षितया चाऽऽत्मतचछ निरूपयन्त्यपनिषदुः

तत्रा ऽ<दावविचार्तिरमर्णायं रोकायतमतसिद्धमात्मानं प्रदुशंयामः यस्य किख सर था<ऽऽहारनि द्राभयदेथनाद्या स्यवहाराः सिध्यन्ति यो हीष्टानिष्टे जानाति तसा- प्रये परिहाराय प्रयतते यस्मिश्च सातिरया प्रोतिर्प्टभ्यते या हि सवदा सर्वैः स्वतः संरक्ष्यते यस्यासि त्वमेव सुचिरं प्राथ्यत नास्तित्वं यत्सखाय नानाविधान्य- कार्याण्यनुष्ठीयन्त, यस्य हि करत काषटरुयमवटम्न्यत, मात्सर्यं बहू मन्यते, सर्वा

नर्थकरा श़्े]धः रघ क्रियत, लाभा धियत, मोहा परित्यज्यते, मदो कियते,

कृमर्गेणापि कमः परिपूर्यत, एव निःदेषामिटाषस्पद्‌ आत्मेत्यवक्यमुर्क-

ष्यम्‌ त्थमतश्च दह एत्रापदमग्स्त प्रव्यक््ण तरमाद्‌तिरक्तः कोपे क्षशाह गोरः स्थन्दाऽहं गच्छामि मनज्मत्यवमाद्याप्प्रयगेष गारत्वादविधरमेस्पेतो गम-

मादिक्कियायाः दह एवाहप्रत्य प्रथत इत स्वप्रसेद्धम्‌ | सत्येषं स्थ॒लोऽहं जानामीति प्रत्ययो्जप र्थोल्यध्मापएतं देहमेव ज्ञानाधकरणमहमित्यनेन

विधयी कराति तदर्तिग्क्तिं कमपि यद्वि नामायं प्रत्ययो देहावुन्यं

षे

जञानाश्रयमात्मानं बेोधयतद्रा विभिन्नधर्मिणोः स्थाल्यज्ञानयोनं स्यदेवं स्थु- लों जानामीति सामानाधिकरण्यप्रत्ययः विदषामपि भवत्येव वास्य प्रत्ययस्य नाह मन॒ष्य इति बाधाल्य॒पटभ्यत गच्छाम्यहं लद्भघयापि नाक्मणारह मनध्य इत्यनुभवः पण्टितानामप्यनवेत्त प्रत्यक्षादन्यद्पमाणं स्यामो यन द्रीगद्तिरिक्तं आत्मा कत्प्येत कल्पितेऽपि दृष्टस्य त्यागोऽदृष्टस्य न्वे स्वीकारदोषो दुरुद्धर एव तस्मादहप्रत्ययगम्यश्चातुभोतिको देह एव आत्मां स॒ एब ज्ञानाश्रय इति सिद्धम मम देह इत्याद्य॒क्तिस्त॒ राहोः हिर श्त

|

बदोपएवारिकी विज्ञेया यद्यपि दहोपादानेष पृथिव्यप्तेजावायुष्ठ॒ चेतन्यं नोपलभ्यते

रे

तथाऽपि शरीराक्ारतखा परिणतेषु तेष्व॒तवु्पद्यत एव यथा मदिराक।रतया परिणतेष

विपरा

+

किण्वादिष् मदराक्तरुत्पयते वा खदिरादिच्रणरर्वारतताम्नृलः रा. पररद्रस्यत तद्वत अपि यावदहं ज्ञानमुप्रटभ्यत तता दहाधानापलम्भानयमानज्ज्ञानं उहधरमस्तदा- श्रयो दहश्चाऽ्स्त्मा प्रत्यक्षाद्धप्रमार्णास्द्धाप्तः सवशर एव लाटनायः। अहो अतिरमणीयपिदं दशनं यच प्रत्यक्षमेव प्रपाणस प्रथित्यष्तजावायत्ररतन्वानि अथकामो परुषां! मतान्येव चतयन्त नात पराक्रमा वृव्युरवावतर्मो सग्रषट- चवरणमेव धर्मः तदुक्तम्‌-- अचर चर्त्वि भूतानि भमिवायुजलानन्याः चतरभ्यः खलः भ्रनेभ्यश्चतन्यमुधजायन किण्वाीदभ्यः समतेभ्यो द्रत्यभ्या मदुक्ा्तवत | अहं स्थटः कशाऽस्मीति सामानािकरण्यतः वहस्थोल्यादियोगास्च एवाऽत्मा चाधरः पम दहाज्यमित्यक्तिः संभवद्ोपचाग्कि यावज्जीवं सुखं जवन्नारित मृल्यारगाचरः भस्मीभतस्य दहस्य पृनरागमनं कृतः ^ अिरुष्णा जक सीत शीतरपरास्तशथराऽनिर्‌ कनद चित्त तस्मत्स्विभावराचदव्यवरसिराति; 4 तथा-तल्यत्व त्रपुषा मुखायवयववणंक्रमः कटः याष्रय वरस चापरस्य तदधम भद्‌ विद्रपा यम हिसायापथत्रा यथषटगमने स्रीणां प्रय ग्रह का्याकरायविचारणां दि यदमी निश्वारुषा. कुत्रत ~ इति | ६2 दहात्मतराद्ावाकमतमिन्द्रविराचेनाख्यायक्रामपण न्छारदाग्यापानषग्च५- ध्यस्तं॑ वतत दहात्पवाद्विचाताकमयक्ष्यषत्सक्ष्मटरष्टय। स्म पवाक काणा ^ 8117214 प्ाभेरा जह्मश्रा- धिति काणत्व्रधिरत्वाद्िवमापतधु चक्षुरारदृनिद्रियष्वहव्यवहारद्‌रन।त व्चक्चदाच्चक्राम है क्रीचमृचुस्त्वं उष्टायेति ्रा्मनश्चक्नः श्रात्र प्रकाह्यामिव्दरन्तीति तत्र तत्र श्रतिष्वि- न्त्रियाणां चतनत्वाडगमाच्च प्रत्यकं वा मितानि गा इन्द्रियाण्यव आत्पति वदन्ति अपर सत्यपि उह पतश्षररण्हेभ्यतव्रहाराभावान्नतन्यरादरनाज् निद्राविसिमय रीनष्विन्द्रियषु तद्व्ययस्याप्यभावास्च उह इन्द्रियाणि प्र-यक्र पिदितानि

[ष

अत्मा, अपि त॒ ताभ्यामन्यणएव करः इत्याकाद्क्षाया यथा स्यां मद

4

१० आत्तेत्व-

घटस्यो्पीत्तरसत्यां नेत्यन्यच्यतिरेकाभ्यां मृत्तिका ष्ठाद्‌; कारणमिति निवी यते तथा यस्य सत्तया जीषतीति म्यवहारो जायते नान्यथा स॒ एव जीवनादि. व्यवहारहतुरासित्यवर्यमास्थेयम्‌ एवमात्मा त॒ प्राण एव मृदि प्राणक्रिया संहाये जीवनस्यापि संदेहो जायते अतः प्राण एव आत्मा। एवाहमादिन्यव- हारभाग्ञानवांश्चेत्याहरिदं प्राणात्मवादिमतम्‌ अहं श्रेयसे विवद्रुमानानामिन्द्रियाणामकेके त््रमणेन परीक्षायां मिथः पराजय मा मोहमापयथाहमेव पएश्वधा<<त्मानं प्रविभन्ये- तद्बाणमवष्टम्य षिधारयामीति कार्यकारणसंघातविधारकतया-- मातेव पुत्रानक्षस्व श्रश्चि प्रजाश्च विधेहि नइति तत्सेरक्षकतया प्राणश्रष्यप्रदकनेन मृण्डकोपनिषदि

तूचितम्‌

अन्ये त॒ विथमानेष्वपि देहन्दियप्राणिषु मनसः प्रणिधने सत्येव षान. सुखदेरुदयः प्रसिद्धोऽप्रणिधाने चप्रसिद्धः विदुषामनुभवोऽप्येवं हश्यत अन्य- रमना अभूवं नादृशेमन्यत्रमना अभूवं नाश्रोषमित्यादि भच यः कता भोका पष आत्मेति तधाभिप्रतम्‌ कता एव यः क्रियायां स्वतन्त्रः ताज तु मन एव देहादयः तु मनोधीनाः मनस इच्छायां प्रवतन्त क्रियाम ते नान्यथा एवं सखदःखान्यतरसाक्षात्कारात्मको भोगोऽपि देहैन्द्रियद्रारा मनस एवे प्रसिद्धः अतो यस्य प्राणिधाने ज्ञानस॒ुखदेस्दयो यः तां भोक्ता चे. व्विधं मन एव अत्मा देर्हिनद्रियप्राणा इति क्वन्ति इदं मनमातषादि- भतं-- मनो घाव यजमानः स्न एष यजमानम्रह्ह्य गमयति अरैषं देषः श्प्ने महिमानमनुभवतीत्यादिना प्रभ्रोपनिषयनूष्धतं वर्तते

अपरे बोद्धादयस्त॒॒सषततिकले मनसो विटयेऽपि जीवनं पा्ृश्यते निर्भ- नस्कस्याप्याकस्मिकी क्रिया<न॒भयते अनिच्छायामपि कचिदेहादयः प्रवर्तन्ते [च विज्ञानरकन्धातना चित्तेन मनः प्रकाश्यते अतश्चेत्ये तत्‌ नहि शेव्यमात्मा भवति तथा सति वेत्यस्य धटपटादठुरपि आत्मत्वं केन वार्येत अस्त्विति चेद्वादमेतत्‌ अता नाऽन्ता मनः किति ततोऽप्यन्य तथा हि धिज्ञानं तावद्रद्रिधा-आलयवि्ानं प्रवृत्तिविज्ञानं चेति तनाहमिति यः प्रप्ययस्तदालथवि- ज्ञानम्‌ तदन्यत्वे धटपटादिचित्यविषय ज्ञानं प्रवृत्तिविज्ञानम्‌ सत्येवं यदृहमह- पित्याकारक्छमाटयातिन्ञानप्रवेहणं विज्ञानस्कन्धरूप एवाऽ्मा क्षणिकः सत्वात्‌ ` त्सतततक्षाणिकापरिति य्यराप्तेः। यथा सञ्जल्धरपटटं क्षणिकं दृष्टे वा क्ती विधु

विमर्हः ११

तषणिकाऽनुभूयते वदत्सन्नात्माऽपि क्षणिक एव अन्ोभयविधस्यापि विज्ञानस्य वैतथ्येन क्षणिकता चासस्वाच्चुन्यमेवाऽऽत्मा क्षणिकं क्षणिकं ध्ून्यं शुन्यं सर्वं शन्य- मिति भावनया चाऽऽत्मनिर्वाणात्मा मोक्षः सिध्यतीति बोद्धमतनिष्कर्षः। हदं बोद्ध मतम्‌--असदेेद्मग्र असीत्‌ , ततो वै सदजायतेत्यादिपूर्वपक्षोपन्यस्तश्रतिमृलं विज्ञेयम्‌ ~

अन्ये स्वानः क्षणिकत्वङ्कीकारे एवायं पुमान्‌ यः पूर्वं कायां ॥त्येवमा दि यत्त्यभिज्ञानं सवेप्रिद्धं॑तस्येदानीम॒च्छेदुप्रसद्धो नद्यन्येनाभूतोऽर्था<न्येनं प्रत्यभिज्ञायते येनाऽऽत्मना पुर्व ष्टः पुमान्स आत्मा क्षणिकत्वादिनष्ट एव सांप्रतं हषटस्त्वन्य एव क्षणिक अत्मा एवं तयोर्भेद सति नोक्तं प्रत्यभिज्ञानमुपपयते एवं प्रत्यभिन्ञानविराधात्पूविक्ञानाहितसंस्कारवदुत्तरविज्ञ।नसंततेदुनिरूपत्वाचच क्षणि- छाटयविन्ञानभवाह अत्मा अपि तु मनसोऽप्यान्तरं कतत्वादिधर्मोपेतं विज्ञा नमय इत्यभिटमप्यं स्थिरं विज्ञानमात्मा तदेवाहुप्रत्ययगम्यापिति प्रतिपादयन्ति हवं स्थिरविज्ञानात्मवादिमतम्‌ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि विज्ञानं देवाः सर्वे ब्रह्म ज्येषठमुपासत इत्यादिनोपनिषत्स श्रयते

र्ठ

आहतास्तु देहन्द्रियातिरिक्तो देहसमानपरिमाण आतमेत्यमिद्घति परि. माणमेदेऽपि द्रव्यनाङस्याननुभवान्महान्तं देहं त्यक्त्वा न्युनदेहग्रहण आत्मनो हसिऽपि नाश्चः संततोर्ध्वगतिरवमावोऽप्यात्मा कर्मपाङबद्धतया संसारकारमृर्वं गच्छति कमणामत्यन्तोच्छेदे त्वात्मोरध्वगतिं लभते एव तस्य मोक्षोऽलोहिकाकाङगमनं वेति खच अवसितो नास्तिकैः परिल्पितात्मोपन्यासः अतः परमास्तिकानामात्मकल्पना समासतः परिव्यते यथामति

तज वेशेषिकतार्िकप्राभाकराश्रैवमाहः दंहनिद्रियप्राणादीनामात्मत्वाङ्गीकारे तेषा- मनित्यतया कुतहान्यकुताभ्यागमादिदाषप्रसद्ः अतो विर्पष्टमेव तेषामनित्यत्डम्‌ मनसो नित्यत्वेऽपि तस्य परमाणसवरूपत्वेन दहय्यापिसुखायनुपटन्धेः प्रसङ्का्नाऽ<त्म- त्वम्‌ तदर्थं देहसषमपरिमाणववेऽद्गीकरियमाणऽनित्यतया पर्वोक्तदोषापत्तिः ज्ञान- मात्रस्य तु गुणत्वेन गृण्याश्रिततवनियमादहं जानामीत्यनुभवाघ्च नाऽऽतमत्वम्‌ अतो नाऽऽत्मा पूर्वोक्तः कोऽपि द्वितु तेभ्यो भिन्न एव श्ञानाश्रयः रवतो जटः सुखदुःखादिमच्वेन तेद्धेतुविहितनिषिद्धाक्रियाकर्तुत्वस्यापारहा यत्वाव्कतां तर धाकताभ्यागमादिदोषापत्तनित्यः प्रतिरीरं भिन्नः स॒ एवाहपरत्यय.

१५४ भासत

चर ज्ञानच्छाप्रयत्नादूयरत तस्य गणा इति एवमनिदृरूपं कर्तारं भौक्तारभा, त्मानं ते कल्पयन्ति तस्य पदाश्र॑तत्चन्नाननेकविशातिदुःखध्व॑सो मोक्षस्तदभावाश्च ममर् इति |

मर्यारतावद द्विविधा निरीश्वगः मेश्वगश्चति निरीश्वराः कापरिमः सेश्वराः पतिञ्नल्ाः ताव्रभावप्यवेमयतः यदि सुसदःखाचय आत्मनो धमाः स्थयस्तवा तर मवि्वाग्त्वनानिल्यत्वं रेमाते अनिन्यले चानिमाक्षिपरमद्धः आत्मनो मोक्ष णाथ किट दासं प्रव्रनम्‌ सम आत्वं ययनित्यः प्रागव विनष्टस्तदा उपः तुष्य्यः शआाम्रण त्रन्धमवल्य एवमपदरव्यामावादरपद्र्कं शाखमेव व्यथं स्यात्‌ अतः सखदृःखाद्‌^ नन आत्मना गणाः किंतु ये गुणाः सक्छरजस्तमांसि तत्प ग्णामा इम अन्तःकग्णधमाः आत्मा त्सङ्घाद्‌ासीनचिन्मावस्वरूपः तस्य प्रकुति- ग्रणाविवेकेन कतेत्वादिरन्धः शासरीयविवकन्ञानान्न मोक्ष इति श्षाघं सफलम्‌ तथा निःसुखाऽनानन्दुरूपाहकागाद्विप्रकाक्चानूमेया याचित सा आत्मेति भाद्रस्त कतुत्वादरीनां प्रकृतिधरमत्वस्वाकार कत्त्वभक्तत्वयाः सामनाधिकरण्येनान॒मवादू यः कर्ता म॒ त्व भक्ता इत्यवद्यै व्राच्यम अन्यथाजन्यक्रुतेनान्यरय भाग उच्यमानेऽन॒भ- वान्छदेप्रसज्ञोऽव्यवस्था रयात तथा्कृताभ्यागमाद्िदाषोऽपि दवारोऽतो नास- टोदासीनचिन्माचरूपर अत्मा कितु तद्िरक्षणः तथा ह्यह मामन्यं नं जानामीव्यायनभवादात्मां बद्मोपतः तत्रेकश्िदशो द्विती या<चिरदै्षः चिदं. धन तस्य द्रत साम्मितिप्रत्यभिन्ञाविषयत्वं अचिरे स्ञानसुखादिरूप- ग्णिभिलं पानद नानमीति ज्ञेगलं चन चिर्दाचद्रपमात्मानं वदन्ति तदुक्त पराभियक्तैः-- |

दं कपि वदन्ति खानि पर प्राणान्मनश्चापगे सद्धं शरणिं द्थिगमथ पर कंचिस्वितं निःसुखाम्‌ नो नानं -र्विःस्वभावमपर चिद्रज्जदं चतर २।८्‌नसस्वालवि तदपे तत्रास्य का निश्चयः १९ इति

सर्वद्ग्रत मद्ृषएटयः स्वरव्मत्यनुसारमनत्मानमाद्मतया तर्कयन्ति परंतु नह नानाऽरिति किं नेति नेतीति निषधं कवत्या श्रत्या--अन्यथा सन्तमलत्मान- न्यथा प्रतिपद्यते किं तेन कृतं पापं चौरेणाऽन्मापहारिणेति िर्भत्स्यन्त एव

भत्रत्थं श्रतेग्मिप्रायां यदाह चावीकश्वातुभतिकों देह एव अत्ति तत्र.

विमर्हः | १९

पतानेऽपि मनुष्यदेहे कश्चन जनिमारभ्य यावदेहपातै दारिद्रत्नवियोगादिनानविधबुः-- सेराक्रान्तौ ऽपरस्त्वारोग्यसेपच्थादिप्रयक्तसखयत इति वेषम्यं कतः समनुभूयते नद्य- न्तरेण कारण्वेषम्यं विचित्रे कार्यं भवितमर्हति यतो नीलपितादिविविधरूपेभ्य एव॒ तन्तुभ्यधिच्वर्णः पट उत्पयते नैप्वणेभ्यस्तन्तभ्य इति प्रसिद्धम्‌ चोपा तसमानसामप्रीकेणेकेनेव कूलेन निर्मितेषु ष्टेषु त्रिनाऽपि करणवेचिव्यं कचिद्‌ दुग्धादियोगः वप्रचिद्र॒गर्हितवस्तुसबन्ध इति वषम्यं हृष्यते तद्रुज्जगत्यपि स्वभा. वत एवेवुं वैषम्य स्यादिति वाच्यम यतस्तेटवत्यादिहेतुसाम्मे दपादीपान्तरे बीजादङ्‌- कृरादिद्वारां बीजान्तेः जायमाने यत्समन्य॒नानतिरिक्तं दहनप्रश्ाशनं संस्थानसामर््यं षं स॒ तस्य स्वभाव इति प्रसिद्धं टाक वेषम्यं इति) तस्यापि वस्तुस्वभावत्व उच्यमाने स्वस्तृनां यहच्छयेवात्यन्तेलक्षण्येनाग्यतस्था शां व्यवह।रविलोपः प्रसज्येत तत्रपि भोजकादृष्टमेव वेषम्हेतुरिति स्वाभाविकत्वम्‌ तस्मादनुभ्रथमनि वैषम्ये प॑प- पुण्यातिरिक्तिस्य कस्यापि द्रष्टस्य कारणस्यासंभवाद्ृष्टमेव तद्धतुरित्यात्या स्वीका- यम्‌ तथा तदाधारतया देहातिरिकतिः पूवेजन्मसेबन्ध्यात्माऽऽवरयक हत्यायाति

अपि प्रवत्निमात्र इषटसाधनताज्ञानं कारणमिति टोकराखयोः प्रसिद्धिः सत्येव जातमात्रस्य शि्ोः स्तनपनि याऽऽया प्रवृत्तिस्तस्याः कारणनदनीं त- दिष्टसाधनताज्ञानं तस्यास्ति किंतु प्राग्भर्वीयमेव तद्च्यम्‌ ततोऽपि तादहशज्ञान- द।ञजन्मान्तरसंबन्धी देहव्यतिरिक्त आत्मा स्वीकार्य हइृत्याग्राति अपि चचे- तनानां वस्तूनां रथप्रासादादिसंघातरूपेण या प्रवृत्तिदरष्टा खोक सा तदुपभोक्तपव- सिद्धचेतनाधीनेवोपलभ्यते नान्यथा तद्रत्पथिव्यादिभूतानां क्गीराकारेण परिणतेरपि तदुपभोक्तपर्वसिद्धनेतनाधीनत्वं वाच्यम्‌ ततोऽपि दरेहमिन्ः पूर्वसिद्ध एवराऽस्ते- त्यायाति अपि स्वप्नकाले जाग्देहाभिमानाभविऽपि जागरे स्वप्नदेहापगमेऽपि सो हमिति प्रत्यभिज्ञानस्य दरनाज्यातिस्मराणां तच्छन्ञानां प्रत्यक्षेणाऽऽत्मनि देहभि- जनत्वानुभवात्‌ ग्रहविकेनाभिभूतस्य व्यवहरतोऽपि प्रत्यभिन्ञानादशनादा विग्रहस्य परशरीर णापि म्यवहारभोगादिदर्शनाच देहन्यातिरेक्त एव आत्मेति निर्वंचिकित्सं सिध्यति

यस्च हारीराकारतया परिणतानां मतानां गुणश्चेतन्ये तत्रोच्यते रूपरसादीनां

भतविरेषगुणानां सर्वान््रति प्रहणयोग्यतानुभवानद्वचतन्यस्यापि तद़गुणत्वाङ्गीकारे

१४ आमतत्व~

परेहणं स्यात्‌ त्नास्तीत्यतो भूतशुणश्चेतन्यम्‌ अपि मदिराषयवेष हिण्वादिषु मवृराक्तेभेदवदृदेहावयवेष्वपि चेतन्यवेविध्यप्रसक्तेनानाचेतनानां नियमेनेक- मत्यासंभवाद्‌ युगपदनेक सिंधुराकृष्टस्य कदृलीकाण्डस्येव देहस्योन्माथः स्यात्‌ अतो देहधरमश्वेतन्यम्‌ अपि मरणोत्तरमपि भूतपरिणामस्य देहस्य सत्वा. तद्‌] तच ज्ञानानुपरन्धेर्न ज्ञानं देहस्य धमः यत्त॒ देहार्धीनोपलम्भनियमाञ्ज्ञानं देहम इति तन्न आलोकाधीनोपलम्भनियमेऽपि रूपादे"न्यधर्मत्वस्य स्पष्टत्वात्‌ स्थूलोऽहं जानामीति प्रत्ययस्त्वयो दहति रक्तः स्फटिक इत्यन्योन्याध्यासमूलको भरम एवेति तेन देहस्याऽ<त्मता सिध्यति घटप्रदीपयोरिव प्रकाश्यप्रकाशकयो- भरमवतिभावानुपपाक्तलक्षणो बाधोऽप्यत्र वर्तते

केच प्रत्यक्षमेकं प्रमाणमिति वदतस्तव प्रत्यक्षातिरिक्तं प्रमाणमिति वचने कथंकारं प्रामाण्यमास्थेयम्‌ तदपि प्रमाणं चेत्सवेथा निदोषं वेद्राशिः कि परामाण्यमुज्ज्चति तवासंबद्धप्रहपेन किंखहे गोरः स्थूल ° इत्यादिप्रत्ययेः शरीरा त्मबुद्धः सर्वेषां जनानां जन्भप्रभ॒ति स्वभावत एव संपरव॒त्ता सत्येवं सवंज- नीनमिवं देहातत्वं बोधयत्तव॒ राचमपूवौ्थाप्रतिपादनेन प्रयोजन्ञन्यं निष्फल- मेव स्यात्‌

ननु श्तिस्मृतिपुराणेतिहासादिभिधीनिकवश्चनाय रिप्सुपाकिल्पितगाथाभिश्च विप्र रन्धान्खपुष्पायमानपरटोकसुखादिप्रत्याराया नानाविधवतोपवासतपःसंयमादिषु खर्वेतर- विन्चराशिव्ययसाध्ययज्ञदानपरःसहस्रविप्रभोजनादिषु द्रेशेषु निमग्मान्महाजनानुप- ठभ्य तेर्षां तल्छहर्परिहाराय विल वेदादिप्रामाण्यनिरासपरःसरमिदं वार्वाकशाच्ं प्रवृत्तम्‌ अनेन हि सुनिश्चितनस्ितिक्याः सरवे जनाः परलोकादिभ्यो निर्भयाः सन्तः स्वच्छन्दं रमन्तामिति तथा सति कथं निष्फटमिदं दुशनमिति चेद्धन्त तहिं वेदवेषत्प्व्तं तदेव देन केवलं नेष्फल्यादुप्रमाणमित्यपि तु प्रहेषमूल- परच्छन्न्‌त्रवचनवत्सवदा प्रमाणबहि्भतमुपेक्षयमेवेत्यायाति अपि चायं परलोकाय- भावस्त्वया केन प्रमाणेन निश्चितः नहि प्रत्यक्षेणेति वक्त शक्यते विद्य मानपदार्थग्राहिणस्तस्य भाविनि वस्तुन्यप्रवृत्तेरनुमानादीनां तु प्रामाण्यं नास्तीति तव सिद्धान्तः अतो यद्धिचिदेतन्नास्ति परलाकादिरिति कथनम्‌ तस्मात्‌ पित्रोर्वीर्यदोणितारभ्यां करर्बुद॒वुद्‌ विक्रमणे त्पन्नस्य कष्ठलो्टवदचेतनस्य भक्तेनान्नादिनोपचयं गतस्योत्प-

स्यस्तितावृद्धिविपरिणामापक्षयविनाक्षेति षडविकारस्य स्नाय्वस्थित्वद्धमांसान्त्रमन्जा-

विर्ञः ११

रुधिरकेशमकठमूत्ररलभ्मलालायज्ुचिभूयिष्ठस्य देशकालवस्तुभिः परिच्छिन्नस्य ननाधिष्याधि- भोगस्थानस्य प्रणापाये ईमक्षानस्थितघटवद्पविनस्य श्वभिभ॑क्षिते विष्ठावक्षेषस्य कृमि- भिराक्रान्ते कीटावश्िष्टस्य दाहे भस्मनाऽवशिष्टस्य शरीरस्याऽ<त्मत्वं वदतस्तव मनुष्यपरोः केवलं मोगलाम्पदृयप्रयुक्तवेदप्रदेषमूलकमिदं दुमतमनाद्रणीयमेव समीक्ष्य- कारिभिः श्रेयोर्थिभिरित्यपरम्यते इति देहात्मवादखण्डनसंग्रहः

अथ यद्रुक्तमपरेण तदेकदेहिनेन्द्रियाण्यात्मेति तन्न प्रत्येकमिन्द्ियमा- त्मा उत तेषां समुदायः आयेऽधिषठत्ुणां नानात्वात्समप्रधानानामनेकेषां निय तैकमत्यासंभवेन स्वस्वविषयोपभोगाय युगपद्विरुद्धदेशाकर्षणे देहस्योन्माथप्रसद्धः चोपभोगलक्षणकप्रयाजनवशाद्गुणप्राधानभावेन सांख्यमतसिद्धसच्वरजस्तमसां गुणानाभिवे- सार्थान्तीतपुरुषाणामिवेकमत्यं स्यादिति वाच्यम्‌ गुणप्रधानभावे विनिगमकाभा- धात्‌ उपभोक्त॒रन्यस्यानभ्युपगमेन सांख्यमतवेरक्षण्या्च एकसा्थान्त्गतपुरुषाणा - मपि यावज्जीवमैकमत्यनियमोऽस्ति प्रयोजनमेदे तेषां वेमत्यादिदर्षनात्‌ द्वितीये चक्षुराषेषिन्ियेषु मध्य एकेकस्योपघाते तव्धटितसमुद्ायभङ्धनाऽ<त्मनो नार्‌ विन्धमकादये नेव जीवेयुः किंच निद्रास्वप्नयोरिन्द्रियाणां मनसि ठीनत्वादात्मनोऽ- भवेन तदवस्थादयं निःसाक्षिकमेव प्रसज्यत अपि निद्रायामिव भरणेऽपी- च्दियाणां म्भसि विद्याद्‌ द्येर्विेाभावेन मरणादिव निष्ठायाः सर्वेषामपि

भयं स्यत्‌

नैनु मरणे प्राणीत्कमदिसमदुःखानां प्रतिरससधानाद्धयं जायते नाऽ<लनाशसं- भवनयेति चेन्न ताहशदुःखानभिञ्ञानामपि पश्वादीनां मरणाद्धयं रश्यते नं हश्यते तदभिन्ञानामप्यविनाश्यात्मदहिनां तच्वज्ञानां तत्‌ देहविनाशप्रातिसंधानाद्धय- मित्यपि परदेहनाशप्रतिसंधाने तस्यादुशेनात्‌ तस्मदिहाद्‌वात्मत्वामिमानप्रय॒- कमेव तद्िनाशप्रतिसंधानजं भयं वाच्यम्‌ एवमिन्द्रियात्मवदेऽपि तेष्वालसत्वाभि- माननिवन्धनमेव तद्विनाशषप्रतिसंधानोत्थं भयं वक्तव्यं नन्यथा तथा भरणा- दिवि निद्राथा अपि भये दुवारमित्यायाति अतो तत्समुदायोऽप्यात्मा कणो ऽहमद्राक्षमित्यादिरिन्दरियधमसामानाधिकरण्येनाषताप्रत्ययस्त॒परस्पराध्यासानिवन्धन एव अतो नन्द्रियाणि प्रत्येकं समदायो बाऽस्तमेति सिध्यतीरतीद्धियात्भ- धाद्प्रत्याख्यानम्‌

भथ युक्तं प्राणात्मवाविना प्राणापानन्थानादानसमानेति पशचदृत्तिकः शीाम्तः*

१९६ आत्मतत्वं-

संचारी वायुरेव प्राण इति तत्रोच्यते नोक्तः प्राण आत्मा भवितुमहति जडत्वात्‌ यदं घटादिवस्तुदज्जडोऽयं प्राण आत्मा मवेत्तहिं तद्वदव जडन शरीरान्तर्वतिंना स्नाय्वादिनाऽपि वस्तुना किमपराद्धम्‌ येन तषामास्मत्वं नोच्यते भवता यदि तेषां पृथिवी- विकारतया देहादिवत्पार्थिव्ान्नाऽऽत्मत्वं तदा प्राण्स्यापि-आपामयः प्राण इत ्रुत्या<तरविकारताश्रवणादनित्यतया नाऽस्त्मत्वम्‌ अपि रज्जस्थानीयेनान्नेन ह्ययं बद्धस्तस्मादुन्नाधीनतया परतन्त्रत्वान्न प्राण आत्मा भवितुमर्हति अपि सुषपतो जीवात्मनः परमात्रन्यप्ययः श्रूयते स्वमपीतो भवतीति प्राणस्तु तदानीं नाप्येति कितु सध्वाननिःश्वासवेगोपटब्धेविंशेषता वत्ति रभते अतो प्राण आत्मा) किंचाहनिशञभविश्रान्तं संचटत्यप्यसिन्प्राणे नाहं चहस्वभाव इति सर्वैषामनभवादुपि प्राणस्याऽऽतमत्वम्‌

अता यत्कायक्ारणसघातविधारकतया तत्सरक्चकतय। पराणन्नष्ठ्प्राततिपादकं भा माहमाप्यथति प्र्नापनिषद्वाक्यमुपम्यस्तं तत्प्राणोपास्िप्रकरणान॒रोधाद्‌चिष्ठात्रधिषठ- ययारभेदुमिप्रायेण प्राणाधिष्ठात्देवताविषयं सज्यम्‌ यो त॒ प्राणासच्वसक्वाभ्यां मता जीवतीति व्यवहारो दुहितां तां प्राणिन नापानन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नतावुपाश्रितो इति कटश्रुतेः प्राणधारणानुकृटन्यापा राश्रयप्राणातिरक्तजावनेकहत्वात्मस्वासत्वप्रय॒कतप्रणसत्तवासरत्वानमित्तकावित्यन्यथासिद्धौ वक्तव्यो प्राणे परप्रेमस्पदत्वानुभम कस्तु दहन्दरियादाविवि तावृत्म्याध्यासमूलक हति न॒ तन प्राणस्याऽत्मतं सिध्यति षाध्यम्‌ इति प्राणात्मवादनभिरासः

अथ यदुक्तं मनआत्मवादिना दहन्द्रियप्राणभ्य आन्तरं सर्देन्द्ियाध्यक्ष मन एवाऽत्मा अस्त्विति तदिदानीं निरस्यते करतहान्यक्कृताभ्यागमादिदोषापनस्षये ह्नादिल्वमात्मनो नियतमङ्काकायम मनसस्तु तन्मनोऽकुरुत अन्नात्‌ प्राणो मनः पत्यपिति श्रुतिषृत्पत्तिश्रवणन सादित्वान्नाऽऽ्तत्वमित्यायाति

()\

अपि ज्ञानकारणानां चक्चरदीन्द्रियाणां थथा नाज्न्म्तवं तथा मनक्तः ल्यत्रमना अभूवं नाश्राषमिप्यायनुभवान्मनसा दयेव पश्यति मनसा ह्यव णोतीति रतो कतुः पार्थक्येन करणवाचिन्या वृतीयया निरवह्ञास्च सरूपादिज्ताने साभान्थ- तस्तस्य करणत्वात्‌ स॒खाग्नुभवे विधतः साधनत्वास्य माऽ<तमष्वपरिति प्राध्नोति अपि च~ अनमात तधा विधीयतति प्रस्तुत्य तस्य यो्णि्ठी मागस्तन्मनः। मयं हि साम्य मन हत्यादिना दार्दराग्यापनिषदि तरयान्नकरायत्वश्रदणात्‌ , अन्न.

विमश्चः १७

गतशणदोषाभ्यां मनोमारिन्यमनःप्रस।दाद्रीनामनुभवसिद्धत्वाच्च दहाद्विवन्मनोऽपि नाऽऽ- त्मेति अपि च--मनो हि दिविधं प्रोक्तं शुद्धं चाश्ुद्धमव चेव्यनन मनसः शद्धाशदाभ्यवहारप्रय॒क्तञुद्धत्वाश्चद्धत्वधर्मोपितत्वश्नवणान्नित्यज्ुदधस्वरूपादरात्मनो ऽत्यन्तवेल- क्षण्येन तस्यानात्मत्वं सिध्यति किच--मन एव मनुष्याणां कारणं बन्धमो- क्षयोः बन्धाय विषयासक्तं मुक्तये निविषयं स्मृतमिति श्रुत्या मनसा बन्धमाक्षहे- तुतायाः श्रवणात्तस्य तदोषेबध्यमानत्मभिन्नत्वेनानात्मलं निश्चीयते अपि ज्र त्स्वाप्रतोगप्रदकर्मण उपरमे जाग्रत्स्वप्नावस्थयोः प्रशान्त ततः सुषष्त्यवस्थायां स्व- स्वविषयेः साकं चक्चुराद्वीन्द्रियगणे मनसि ख्यं गते मनसोऽपि--सषुपिकाट सकले वि्छीने तमोभिभृतः स॒ुखरूपमेति मनश्च मन्तव्यं चल्यादिश्चत्या विटयश्रवणात्तस्याऽऽ- तत्व उच्यमाने सुषरप्तावात्मनाशप्रसङ्काद्‌त्मनित्यत्वप्रतिपाद्कश्चतिवियेध)ऽभ्युद्‌यनिःश्रय- साथपदेशवेयर्थ्यं स्यात्‌

नन्वस्त॒॒ नाम सुषुक्तवात्मगाश्ो जागरे पुनरुद्धवश्च का हानिरिति चेन्न | सुषष्त्यवस्थायामात्मनाशस्वीकरि सुषुपेस्तत्परय॒क्तसघस्य चानुभवितुरभावाद्ुत्यतस्य पुंसः सृखमहमस्वाप्मिति स्वापसखयोरनुसंधानं स्यात्‌ तन्न॒ सर्वप्रसिद्धमत। ने तदानीमात्मनाश्लो वक्तुं युज्यते मनसो विलयः, तन्तिरोधानं वा तत्समये सिद्धमेव तस्मान्न मन आत्मा किंच मम मनश्चरपलं दु्निग्रहमिति मनस्या- त्मभेद्‌ः - सर्वेषां प्रसिद्ध॒ एवेति '“ मनआत्मवादिमतनिराससग्रहः

अथ यद्यपि मनस आत्मत्वनिर।सेन मनोवुत्तिविरोषस्य क्षणिकविज्ञानस्या- प्याध्मत्वं प्रत्याख्यातं भवति तथाऽपि प्रत्यादख्ययात्मप्रवाहपातितया क्रमप्रा्त्वा चक किंचिदुच्यते यदीयं त्वदभिमता आटयविज्ञानपदवास्या क्षणिकविज्ञानव्यक्तिरासमां भवेत्तर्हि लोकिकं फटसाधनं स्वै निष्फलमेव स्यात्‌ नह्यन्यः करोति अन्य भुक्तं इति सूपपद्यते अपि तु योऽहं कमाकरं सोऽहमिदानीं तत्फलं भञ्ज इत्थ- नुभवेन पूर्वापरकालानुवतिनः स्थिरस्याऽऽत्मनः सुस्पष्ट सिद्धतया क्षणिक. ज्ञानस्याऽऽत्मत्वं संभवति नन्वेकस्य क्षणिकविज्ञानस्य नाऽ्त्मत्वमुच्यते मया कित्व - हमहमिति विज्ञानधारेवाऽऽत्मा तच समानसंताभवतिनां मध्ये प्राचीनः प्रत्ययः कमं करोव्यत्तरश्च तत्फटं भृङ्कः इति चेत्‌ फिमियं विज्ञानधारा क्षणिकविज्ञानध्य- क्तिभ्योऽनतिरिक्ता वाऽतिरिक्ता तस्यास्ताभ्योऽनतिरिक्तत्वे क्षणिकविज्ञानानां पूरवो पतरकालास्परित्वेन परस्परवात।नभिज्ञतयेकमत्यस्य दुःसंपादत्वाद्‌ मोगच्छया तत्सा घननिमातुत्वस्यानुषपत्तिः किंच यस्य॒ हि भोगार्थः प्रयत्नोऽनुष्ठीयते नास्तयेतादरश;

$

9८ आत्मतच्वच-

कोऽपि स्थिरो भोक्ता त्वन्मते तथा भोगे भागा्थुमेव स्यदिवं पक्षोऽपि मोक्षाथमेव तथा रादवेफल्यमापतेत्‌

मधुररसभावितानामाम्रबीजानां भृमावृक्तानामङकुरकण्डस्कन्धदाखापष्टवादि- क्रमेण यथा फटे माधर्यं दृष्टं तथा कार्यकारणभावसंवलितिविज्ञानधारान्तगतकारणभूतस्य ूरवपरषविज्ञानस्य क्त्वं कार्यभूतस्योत्तरस्य तु परम्परया फलभोक्तृत्वं॑ स्यादिति बाच्यम्‌ व्यभिचारोपलन्धे्नेवं संभवति नद्यपाध्यायबदरभ्यमुभृतं शिष्यबुद्धिः स्मरति तवुपचितं क्फलमनभवति वा व्यतिरिक्तय विज्ञःनधारा क्षणिकविज्ञानव्याक्तभ्य शति ेत्तह्यात्मा क्षणिक इति तव॒ सिद्धान्ता भज्येत स्थास्यात्मन एव त्वया नामान्तरेणाङ्गी्रतत्वात्‌ अपि दष्टाते जट्धरादौ यत्‌ क्षणिकत्वं प्रमितं तत कि यत्‌ सत्तक्षणिकापित्यननेवानभानप्रमाणेनात प्रमाणान्तरेण नाऽऽयस्तवदुक्तरय क्षणिकत्वस्य कृवाप्यदष्टचरत्वेन दृष्टान्तरयासिद्धातस्यानुमानस्यानत्थानात्‌ द्िती- यरतनैव प्रमाणान्तरेण स्मत क्षणिकत्वतिद्धो सच्वहतकानुमानं व्रिफलमेव स्यात्‌ किंच सतत्वमप्यथक्रियाकारिवरूपमिति वक्तमयक्तम तथा सति मिभ्यासर्पदशा- देरपि भयगात्रकम्पादिरूपाथक्रियाक।रित्यन सत्वं सिध्यत

इत्यवमायनकदषणगणग्रासान्नःसारमिद्‌ क्षणक्रविरानात्मवादिमतमादिति एव छन्यात्मकत्वादूगगनकृसुमायमानत्युपरम्यत

यच्च विज्ञानपद्वास्याया बद्धेरात्मस्माभिहिक स्थिरात्मवादिना तच्पि | तस्याश्चित्प्रतिविम्वग्रादिज्ञानक्रयारर््तिप्रधानान्तःकरणधमत्वनापच्यादिमचात्पाणादिवद्‌- नात्मत्वं विस्पष्टमेव वुद्धरुपरन्धिज्ञानमित्यन्थन्तिरपिति वैशेषिकमूतराव बद्धिगनीषा पिषणल्यादिकोशाच्य कानमव सेद्धिस्तदेव चेतन्यं चेत्यवगम्यते तथा च। मतरयाऽऽःमत्वमविरुद्धभिति वाच्यम्‌ त्वदुभिमतविज्ञानस्य परिच्छिन्नतयां नापरिच्छिन्नात्मरूपता तस्य संभवति

अपि च-आत्मानं रथन काद्ध शरीरं रथमव तु बद्धं त॒ सारथिं विद्धि मनः प्रग्रहमेव चेति कठ।पनिषयात्मनो रथं खद्धस्त॒ सारथित्वं प्रव चितम्‌ तेनापि विस्पष्टमेवानात्मत्वं तस्याघगम्यते

किच तस्माद्वा एतस्माद्विज्ञानमयाद्‌न्याऽन्तर आत्माऽ<नन्दुमय शति तेत्तिरी- योपनिषदि विज्ञानमयादुन्यस्याऽघ्नन्दुमयस्याऽरूमन उपदिष्टत्वान्न विज्ञानं बुद्धिरात्मेति सिध्यति विज्ञानं यन्न तुत दव्याद्िः शरातिस्तु यज्ञफटो पभोग्यविज्ञानपयकोषति- धयत्वेन व्याख्येया उपरसंह।रे स्वान्तस्याऽलनन्दुमयस्याऽऽत्मन उपद्विष्टत्वात इति (्थरविक्ञानात्मवादुनिरासः

विमर्षः १९

एवं चार्वाकादिभिमस्तिकैः परिकल्पितानात्मनः प्रत्याख्याय वैशेषिकाय- स्तकैः परिकल्पितात्मरवरूपाणि समासतः प्रत्याख्यायन्ते तत्र॒ यदाहुरवैहोषिक- ताकिंकप्राभाकराः--दहेन्द्रियमनःप्राणादिभ्यो भिन्नो ज्ञानाश्रयः स्वतो जड आका- शादिवद्विभेः सुखदुःखादितरेचिञ्यात्‌ प्रतिशरीरं भिन्नः कर्ता भाक्ता चाऽ<त्मा तस्य पारिमाण्डल्यपरिमाणवन्मनःसंयोग वद्धच्ादयो गणा उत्पद्यन्ते गणाश्रयत्वाज्चासो द्रभ्यमित्यादि तयोच्यते अनकेषां जीवानां सवमृतंद्रव्यस॑योगानुकूटपरममहत्प- रिमाणाश्रयत्वरूपं विभत्वमद्धीक्रतं चंदकेकरिमन दृह सर्वजीवानुप्वेशषाचेत्रत्मन एवेदं ससन रेचात्मन एवमादिरूपाया व्यवरथाया अभावात्‌ सवेषां भोगरसाकयप्रसद्ध- स्तथा चक्षरादाल्धियाणि हरीर प्रयत्ना धर्गाधरमो चत्यतेषां भोगसाधनानां सव- साधारण्यनास्यवदं साधनं नाश्यस्यत्यवं नियमोऽपि नितरं दृघटः

नन॒तत्तदात्ममनसायगस्तनतदरात्मविदषगरण हतुस्तथा स्याद्धागव्यवस्थेति चेश्न सर्वेषामेव मूर्तद्रव्यसंयोगार्हणामात्मनां तत्र संनिधानान्पर्ते मनोऽपि क्रिया- वादेक स्मिन देहे यगपत्स्वैरात्मभिः संयोग गच्छति ततोऽस्यघेदं मनो नान्य- प्येति विनिगमकं तच नानभृयत

जन्पान्तरीयतसदद्रृषटविरषापगहीतं तत्तन्मन इति विनिगमक मस्तीति वाच्यम्‌ जन्मान्तरेऽप्यदशात्यत्तेमनःसपेक्षतया स्वस्य स्वापेकष्यदृष्टसावश्षत्वनाऽऽत्माश्रयदोषापततस्तत्र मनोन्तरस्वीक्छरि चानवरथापत्तिरिति द्रषटव्यप्र चाहमिदं कर्म कुत्वाऽस्य फल प्राप्स्यामीत्यमिसंपिरेवादृष्ठनिपामकः स्यादिति वाच्यम्‌ यतः सोऽ्यत्ममनोयोग-

भ्यवस्थामन्तरेण व्यत्रस्थां रभतेति नन्वकस्मिन देहऽनेकात्मनामनप्रवे्नो पि तत्तदात्मसमतवेतस॒खादां तत्तद्‌ात्मजन्यतः-

वच्ठेद्कं वेजात्यमद्धीकत्य ताद्रक्वजात्यावच्छिन्नसखायपभोगे तत्तदेहव्यक्तरहतुत्वं कत्प्यते तथा चाऽऽत्मान्तरजन्यतावच्छेदकयेजात्यावाच्छन्नसखोपभोगे तहहव्यक्तेरहेतुत्वात्‌ देहा- न्तरस्येव तव हेत्वा सांकर्यप्रसङ्गः सखायपभोगस्यति चेत्तद्यात्मेकत्वे सर्वः पुसिभिरेव भाव्यं वा दुःखिभिरेव वा सव्यं क्श्चन सुखी कश्चन दुःखीति कृतः समनुभयते ततः समन॒भूयमानसुखादिवेचिच्यान्यथानुपप्याऽऽत्मनानात्वमका- मेनाप्यवर्यं वाच्यापित्यात्मनानात्वसाघकेन तवाभिमतस्य सुखादिवचिच्यस्य देहलक्षणे- रेवोपाधिि््यवस्थायां सिद्धायां निश्चितं तदेचिञ्यै नाऽन््मनानात्वं साधयितुं प्रभ- बति तथा निष्प्रताणणवाऽ<त्मनानात्वं त्वयोक्तमिति नरशङ्गादिवद्वाङ्माजमेव तन्न॒ तत्वतः सत्तां ठभते किच भक्षितेऽपि लृक्ुने शान्तो व्याधिरिति न्यायेन रवीक्रुतेऽप्यात्मनीनात्वे यथा नोपपयते तदचिञ्यं तथोक्तमेव यच्चोक्तमा-

9 आत्पतत्व-

तमनःसंयोगादब्द्धश्यादुयो गृणा उत्पयन्त इति तव्पि ने यतः तावयध- योरेव संयोगो दष्टस्तथा निरवयवत्वेन त्वदाभिमत आन्मन्यएापसिमाणस्य मनसः संयोग एव जायते कुतस्तं ज्ञानादीनामुत्पत्तिः आत्मनो द्रव्यत्वे यदृदर््य तत॒ सावयघित्यवर्जनीयेन सावयवत्रेन तस्यानिव्यत्वमनिष्टं प्रसज्येत यन्न॒ चेत- स्यमात्नो गुणः स्वयमचेतन एवाऽऽतेत्युक्तं तदपि मनोरथमात्नम्‌ नहि चेत- नाचेतनत्वेन विरुदद्धस्वभावयास्तया्मधरिभावः संभवति अन्यथा भास्वरत्वं तमस ओष्ण्यं वा जलर्य धर्मः स्यात्‌ नेवमनुभयते अतो नाऽऽत्मधर्मश्चेतन्यम्‌ किव ज्ञानस्याऽ<त्पधर्मतं जदषर्माणां जडत्वद्रीनाद्रूपादिवज्ज्ञानमपि जडमेव स्यात्‌ यता जदधर्मतत तथा जगदान्ध्यप्रसङनान्धस्येवान्धलग्रस्य विनिपातः पदे पद्‌ इति महदनिष्टापातः अतो जटात्मगुणश्चेतन्यम्‌

यास्वाऽ<त्मा जड इत्युक्तं तत्रोच्यते आत्मनो जडत्वे सप्तोत्थितस्य पसः सखमहमस्वाप्सं किंचिदवदिषमिति साुप्ताज्ञानसुखस्वाषयोरनुसंधानं स्वानुभवं तदिदानी स्यात्‌ यतः स्मरणं तत स्मरणं संस्कारद्वाराऽनुभवपुवंकम्‌ अनुभवरतु सषप्तावेव वान्यस्तथा केनानुभृतं तदज्ञानं स्खं तद्‌। नद्या तग्णन ज्ञानेनति रक्तं दावयते आत्मनो जन्मज्ञानसमवायित्वाभ्युपगमेऽपि त्वया स॒षा्िसमय जन्यज्ञानस्तामान्याभावाभ्यपगमात्‌ स्वयमात्मनेति चेज्जडः सः नहि जडोऽन॒भवितमहति तत्सखादि अन्यथा घटादेरपि जडस्यानुभ वित्त्वं दुष्परिहारं भवेत तस्मद्रात्मा जड हत्यक्तिरपि निःसारेवेति वरेषिकायु- कात्मस्वरूपनिरासः

अथ यदुक्तं सांख्यपातञ्जलाभ्याम्‌-निःसखानन्दोऽहंकारादिप्रकाङानमेयोऽसः दोदामसीनचिन्मान्रस्वरूप आत्मा भोक्तेव वैवलटं कर्तां कृतत्व ्रकुतःेव सखदःखादयश्चान्तःकरणघर्मा नाऽस्त्मनः एवंभूतस्य तस्य प्रकरुति गुण।।ववेकनिमित्तो बन्धः हाच्रीयविवकविज्ञानान्ु मोक्ष इत्यादि

तत्रोच्यते आत्मनो निरानन्दस्वरूपेऽभिहिते तस्य लोष्टादिवत्‌ स्वतः प्रपरपदत्वाभावन ससं दुःखाभाव वा किमपि स्पहयेत्सः यो हि स्वरसतः प्रमी एवान्यप्रयक्तं सुखादिकं कामयते नान्यः त्था प्रकृतिगुणाविवेकः प्रय्तो बअन्धरस्तद्वविकविज्ञानप्रयुक्तश्च निविधदुःखात्यन्तनिवृत्तिरूपो मोक्षः कस्य स्यान्न कस्यापि एवमचेनस्य प्रधानस्य तदर्थं ॒प्रवु्िरपि व्यर्थवेति नाऽऽत्म। निःसुखनन्दस्वरूप इति वक्तं युक्तम्‌

पिपर १.

अथाऽऽत्मनो नित्यत्वानुमेयत्वस्वीकरि यथा परेहदरषर्यं हिताहितिप्रापिप- रिहारानुकूरुक्रियारूपया वेष्टय <नुमेयस्तथा स्वदेहेऽप्यहंकारादिपरकाशेनानुमेयः एव- मनुमेयत्वा विेषात्परात्मसमवेतं दुःखमनुभवितु यथाऽसमर्थोऽय तथा स्वसमवेतं वु.ख- नप्यनुभवितु शक्यतेऽनेन तथा सति प्रतियोगिनो दुःखस्य ज्ञनाभवेन तद्‌- त्यन्ताभावात्कं मोक्षं स्पृहयेदेवायम्‌ सत्येवमात्मनो विमोक्षणाय प्रवृत्तं रान इयथमेव स्यात्‌ अतो नाऽऽत्मा नित्यानुमेय इत्यायाति

एवं तस्यासङ्गोदासीनचिन्मान्नस्वरूपतायास्तवयाङ्ीक्तत्वात्‌ तच्चतो गृणस- बन्धङ्नन्ये निविंकरि गुणसंबन्पप्रयुक्तातिहायानाधारे चाऽ<त्मनि तापलक्षणो भोगोऽपि संभवति रजसा सत्व तप्यमाने सति सत्वानुसरी पुरुषोऽपि तप्यत इवेति भे क्तत्वमरुपचर्यते तस्मिन्निति वाच्यम्‌ द्पचारमात्रेण भोक्तृत्वं सिभ्यति अन्यथाग्निर्माणवक इति माणवके्नित्वोपचारात्‌ सोऽपि दहेत्पका- दायेहा किचि यथा भरत्यादीनां स्वार्थपुरःसरमेव राजाद्यपभोगाय प्रव॒त्तिरप- भ्यते तदत्पुरुषभोगार्थं प्रवर्तमानस्य प्रधानस्यापि कमपि स्वार्थमुदिश्य प्रवृत्तिवा- च्या नच भोक्तृशक्तेर्हीनस्याचतनस्य तस्य कश्चित्प्वा्थः संभवति येनेवमपि तत्प्र्तेत तत्र यवरेवमुच्येत चेतनस्य प्रवृत्तिरेव स्वार्थनिबन्धना नाचेतनस्येति तर्हिं प्रयोजनोहैशेन प्रवत्तिरपि चेतनस्यैव संभवति कद्‌चिदुप्यचेतनस्येति पुरुषस्य भोगां प्रधानस्य प्रवृ्पिरित्यसंगतमेवाक्तं भवतेत्यापयेत किंच यदि स्वथ मकृतव पुरुषः कर्मफलानां भोक्तेत्यभ्यपगम्येत प्रकृतिश्च दूर्वाणाऽभोक्तरीतिं स्वीक्रि- येत तद्‌ कृतस्य कर्मणो नैष्फल्यपकृतस्य फृठाभ्यागम हत्यापयेत तथा सति धमधिमप्रतिपाद्कं शास्रे व्यर्थं स्यात्‌ एवं -देषदत्तस्यापराधे यज्ञदत्तस्य दण्डप्रसद्धोऽन्यस्मिनभुञ्जाने<न्यस्य तुपिप्रसङ्कश्च वुष्परिहियो वेदितव्यः ननु कतुत्वप्रयुक्तं भोक्तत्वमुच्यतेऽस्माभिः स्तु हकृराक्तिमत्वात्‌ पुरुषो भोक्तेति चेद्‌- सङ्भोदासीनस्य तस्य तन्न संभवतीत्युक्तमेव प्राक्‌

ननु पुरषस्यासङ्कोदसीनचिदेकस्वभवाल्पकरुतेश्चाचेतनत्वात्पङ्ग्वन्धयोरिव प्रत्येकस्या- सम्थत्वेऽपि परस्पराविवेकलक्षणसैबन्धेन प्रकृतिपुरुषयोः प्रवृतिभोगो ध्यत इति चेत्कोऽयं परस्परयोरषिवेकः कि विवेक विज्ञानस्याभाव उतेक्यज्ञानम्‌ नाऽऽयस्त्व- न्मते पृथगभावपदाथास्पीकरिणाधिकरणात्मकस्य तस्य षिवेकविज्ञामोत्तरमपि स्ाद्धोग- प्रयोजकविवेकस्यानिवृतेरमोक्षाभावप्रसङ्गः द्वितीयः क्स्त॒तों भिन्नयोस्तयोरेक्य- जञानं सद्विषयकामिति वक्तुमक्क्यमेव अतो ऽनिवं चनीयेक्मविषयपिति वाच्यम्‌ तरथा सत्यद्रेतपतप्रवेक्ञापत्तिरपरिहार्या स्यात्‌

९३. आत्मतस्च ~=

किशायपविवेकः कि प्र्तर्मः पुरुषस्य वा तत्र प्रकृतेरिति वक्तुम युक्तमेव यतोऽचेतनायास्तस्याश्चेतनधर्मश्रयत्वं गगनकुसुमायमानम्‌ नेव पुरुषस्य धमे इत्यपि संभवति यतो निरविंकारासङ्कचिन्माचस्वरूपस्य तस्याकिविकाख्यधर्म- कथनं वाचवालतां नातिक्रामति एवं स्वरूपत आश्रयतश्चानिर्वास्योऽयमविषेकः

पुरुषस्य भोगहेतुनं संभवतीति विज्ञेयम्‌ तथा विवेकस्याप्यविवेकरेन समं तल्ययोग- ्षमत्वान्न तेन मोक्षः सिध्यतीति सांस्यमतपिद्धात्मस्वरूपनिरासः

अथ यदुक्तमात्नो जडाजडस्वरूपत्वं भादः तत्रोच्यते एकस्येव वस्तनों मिथो विरुद्धतेजस्तिमिरोभय।त्मकत्वमिवाऽऽत्मनोऽपि जडाजडस्वरूपत्वं श्रतिस्पत्यनभवविरुदं वक्तुमयुक्तम्‌ नन्वहेप्रत्ययकषियो यः आत्मेति सकलसंमतम्‌ तथा चायं घट पट शक्््यादिज्ञानविषयस्य घटदेयथोक्तन्ञानरूपातीन्द्रियव्यापारजन्यज्ञातताश्रयत्वरूपं ( भ्ानविषयत्वं ) ज्ञाती घट हत्यायनुभावास्सिद्धं तथेवाऽऽना<प्यहप्रत्ययालकाती- न्वरियथ्यापारजन्यज्ञातताश्रयत्वरूपमहप्रत्ययविषयत्वमहमित्यनुभवाद्ाच्यम्‌ ततश्चा ऽऽ त्मनश्िद्‌करूपत्वेऽद्धीक्रि यमाणे तदनुपपन्नम्‌ नहि चिदेकस्वरूपः ॒ज्ञातताश्रय्व जञानकमत्व भजति ज्ञाततारूपसंवित्कर्वृत्वात्तस्य कर्तृत्वकर्मत्वयोरेकत्र विरोधात्‌ तस्मादहेप्रत्ययावेषयत्वनिवाह।य जडंशोऽप्यात्मनि स्वीकार्यं एव स्वीकृते तस्ि- त्तक्निष्ठाहेप्रत्ययजन्यज्ञातताश्रयत्वरूपमहैप्रत्ययविषयत्वमुभयात्मनस्तस्य संभवतीति चिद्‌- चिद्रूपत्वमात्मनः संभवतीति चेन्न

कं (्पितेऽप्येवमवचिद्‌ शे ऽहप्रत्ययजन्यज्ञातताश्रयत्वरूपमहंपरत्ययविषयत्वमात्मन आ. शामोद्कायमानमव यतो जाद्रयांशस्य तदिषयत्वयोग्यत्वेऽपि विरद॑ङ्षस्य तद्विषय- त्वायोग्यत्वात्तवुभयात्मकस्याऽऽत्मनो <हंप्रत्ययविषयत्वं दृरपितम नहि पुरुषमगोचरयत्‌ कैवं दण्डं गेष्ैरयज्ज्ञानं दण्टसंवटितपरुषविषयमिति प्रसिद्धम्‌ येन चिदंशा- विषयक प्यहृपरत्यये जादटरयांङमात्राविषयत्वेन चिद्‌चिद्रप आत्मा विषयः स्यात्‌

यदि त्वात्मन) <हंप्रत्ययविपयत्वनिरवाहिय चिद्‌ंशो.पिं विषयत्वं स्वी क्रियत तहिं तेनैवो पपत्तावात्मनो जडांशकल्पनं स्यथमेव तथेक्न कर्ीकमत्वदोषतादृवरथ्यमप- सिद्धान्तश्च स्यात्‌

किचाऽ<त्मनिं कतप्यमानोऽयं जडांशः किं नित्यसिद्ध आगन्तुको वा तत्र नित्यसिद्ध इति वक्तुमशक्यमेव यतः श्रुत्यादिप्रमाणेरात्मनभ्निदेकस्वरूपत्व

नित्यसिद्धमुपदिश्यते नाचिद्‌त्मत्वम्‌ अतो निष्प्रमाणकमिदमात्मनोऽरधजरतीयमंश्च- तोऽचिद्रूपत्वकल्पमप्‌

विमा: २९

किच प्रयोजनमप्यस्याचिदशस्वीकारस्य नोपलभ्यते यच्चाहप्रत्ययव्रिषयत्व- निवोहायेवं कल्प्यत इत्यक्तं॑तद्रप्यध्यस्ताहंकारताद्‌त्म्येनोपपयते द्वितीये कत धितकारणादात्मनि जडांशस्योत्यत्तिवाच्या सा चेतनस्याऽऽत्मनोऽपरिणामित्वा- वृसङ्धतया निमित्तसंबन्धायाोगाचच संभवति नन्विच्छां विना द्वेषमन्तरा चष्टानि्प्रा्तिपरिहारसाधनेध लोकरिकेषु शाघ्लीयेष कर्मसु प्रवृर्यसिद्धेरविकारिणधिदंशस्य विच्छायनाश्रयत्वात्तदाश्रयधया जडा हो<प्यात्मन्यङ्घीकाय इति चेत्कीढशं प्रवृत्तिकत्त्वमात्मनोऽभिपरेते तद्धेविच्छादिमचं तावद्रास्तवं श्रतिस्मतिसहस्रैरात्मनोऽसङ्काकरतत्वस्वभावत्वस्य प्रतिपादनात्‌ ग्यावहारिकं चेत्कत्तवमुच्यत तहिं तदध्यासनाप्युपपयत इति तन जडाशस्तत्र सिध्यति अतः सर्वथाऽनुपपन्नेयमात्मनि जडांडाकल्पनति प्रमादिनो बहिश्चित्ताः पिडुनाः कटहात्स॒काः संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताङायाः $्ति संन्यासिनो<प्येवमपलमभ्यन्त चत्‌ स्मि वक्तव्ये कर्मिणो बहिमृलाः सन्ती- त्यथकाद्वातिकाद्रबहिमखानां कर्मिणामयं विचित्र आत्मस्वरूपप्रतिपादनप्रकार उपेक्ष्य एवेत्यायाति |

इत्थं निरस्तेष समासतश्वावांक्रादिनास्तिकेवादिपरिकल्पितेषु वेरेषिकायास्तिकाभि- हितेषु चाऽस्त्मरवरूपेष्वथाक्तनिराससाक्षितयोपटक्षितं देक्षकाटादिसमस्तोपाध्यनवच्छि- अरमनायनन्तानन्दचिन्पातरं सकटदोषास्पष्टमापनिषदमात्मतच्वं प्रदरोनीयं मङ्गलप्रयोजन- पिति प्रुतविमरशविरोषभृतं दैतादतविमक्ेमवतारयतं संक्षिप्योपनिषत्तात्प्यं प्रद्‌ ते तत्न बह्मतश्वं विस्पष्ठमपदेष्ठमादो तत्त्वं संग्रहण सूत्रयति श्रनिः-भस्मा गां हवुमेक एवाग्र आसीक्नान्यकिः चन पिषत , इति आत्मब्दस्यार्थो महर्षिभिरेवं स्मर्यत- यश्चाऽ<प्रोति यद्ादत्त यच्चाति विषयानिह यच्चास्य संततो भावस्तस्माद्रासेति गीयते ( लिङ्क अ० ७० श्छो० ९६ ) इति अस्यायमर्थः-- द्विविधो द्यात्मा स्यवहा.विरिष्टः केवङ्श्चेति ) व्यकहारोऽपि त्रिषिधः- जागरणं स्वप्नः सुपपतिश्वेति तत्र सुषुप्ताक्धं जीवः स्वोपाधिविलये पति परमानन्दरूपं ब्रह्म प्रप्नोति तथा केषल्योपनिषदि श्रूयते-सुषु्तिकालि शकटे विटीने तमोभिभृतः सृखरूपमेति केव० १३ ) इति तस्मादाप्नोती- श्याप्षेति स्मर्यमाणं प्रथमं निक्चनं द्रष्टव्यम्‌

२४ आत्मतक्व-

स्वप्नावस्थायाभयं जीवो जागरणस्थपद्‌ाथवासनाः स्वा आत्त तथा चै वाजसनेयिनः पठन्ति- यत्र प्रस्वपित्यस्य सवौवतो मात्रामपादाय स्वयं विहत्य स्वयं निमाय स्वेन भासा स्वेन ज्योतिषा र्वपिति ( बव ४।३।९) इति अस्यायमर्थः- यद्वाऽयं जीवो वाक्चक्चुरादिदराविधवाक्यकरणोपरतिरूपं स्वापमा- प्नोति तदानीं सर्वावतो गिरिनदीसपनद्रमनुष्यपभ्वादिसर्वपदाथोपितस्य लोकस्येन्दरये- रवलेव्यमानस्य जगता मात्रं हशरूपां वासनामपादाय तत्तत्पदार्थभ्योऽपच्छिय स्वयं स्वीक्रुत्य ततो जागरणाभिमाने स्वयमेव विनार्य स्वप्ने जगद्रूपं स्वयमेव निर्माय जगदाकारेण परिणतपदाथावभासकन युक्तः सन्‌ प्रस्वपितीति तस्माद्रा सनानां स्वाकारदादत्त इत्यात्मति द्वितीयं निषंचनं द्रष्टम्यम्‌

जागरणावस्थायां चक्षुरादिबद्यन्द्रिये्बाह्यरूपादि विषयानत्ति भदक्ते तथा चाऽऽथर्ब- गिकेराम्नायत--स्सयन्नपानादिविचित्रभोगेः एव जाग्रत्परितृप्तिमेति ( कै ०१२) श्ति। ततो बाह्यविषयभोगानत्तीत्यात्पेति वतीयं निवचनं द्रष्टव्यम्‌ उपाधिविशिष्टस्यावस्था- यमुपजीम्य निक्चननत्रयमुक्तम्‌ अथ केवलस्य निक्चनमुच्यते--

ययस्मात्कारणादस्याऽऽत्मनो भावः स्वभावविशेषः सततः परिच्छेद्रहितिः तथा सत्यं ज्ञानमनन्ते बह्म ?८(८ ते० आ० प्र अ० ) इत्यत्र भ्रत्यन्तरे देशपरिच्छेद्‌कालपरिच्छेदराहित्यलक्षणमनन्त्यमभिहितम्‌ एवं सत्यात्मत- स्वनिर्दर॒स्य प्रस्त॒तत्वादखण्डेकरसत्वेन संततत्वमात्मशेब्दस्य प्रव॒त्तिनिमित्तम्‌ यदि धातुप्रत्ययजन्यमवयवाथमुपेकष्य रूढिमाश्रित्य स्वरूपवाचित्वमरच्यते तदाऽध्य- स्तस्य निखिलस्य जगतोऽपिष्ठानत्वेन सवस्वरूपत्वमस्ति दह्यारोपितानां स्प. धारादण्डमालाबर्टीवदुमुन्रितत्वादीनामा्िष्ठानभूतां रज्जमन्तरेण किंचिदन्यद्वास्तवं स्वक पमस्ति किं बहूना यय्ययमात्मक्ञब्दो योगिकों यदि वा रूढः सर्वथाऽपि संत- तोऽखण्डेकरसः सर्वजगद्‌पिष्ठानतेन तदीयवास्तवस्वरूपभूतः पदार्थं आत्मराब्दैन विवक्षितः वेशब्दोऽवधारणाथः इदमिदानीं सर्वजनीनप्रत्यक्षादिप्रमाणेः सर्यैरपि प्रतीयमानं जगदे सृष्टेः पृवमात्मेवाऽऽसीन्न तु कार्यभूतं नामरूपात्मकं जगद्‌सीत्‌ नाप्यालगोश्वरो सब्दप्रत्ययावास्ताम्‌ छोके प्रत्कायभूतषटश्चरावादुत्पत्तेः पूर्वं॒प्रष- धास्ति तु धटादिकम्‌ तथाऽपि मरदगोचरों शब्दुप्रत्ययो वियते एव तद्र त्रापि प्रसक्तो सत्यां राब्दुप्रत्ययावपि वैरब्देन व्यात्तं देहन्द्रियार्दनामभोवन जिहवानिष्पाथस्य शाब्दस्य मनानिष्पा्यस्य प्रत्ययस्य चाभावः सुतरामुपपद्यते गन्विदमालाऽऽसीदिति सामानाधिकरण्यन जगदर्िष्ट्यमात्मनः प्रतीयते नीटमुत्पष्ट- मिति परामानाषिकशण्यश्रवणे सल्युत्पलद्रभ्यस्य मीरुत्वगुणवेशिष्ट्यस्य प्रतिभासात्‌ |

विमरीः २५.

मवम वैशिष्ट्ये सत्यरब्दस्य वेयर्यव्रसद्धात्‌ इदार्मं जर्गद्िदाष्ट आत्मा प्रतिभासत इत्यनुपपत्या स्थितिकालं परित्यज्य केवलमातमानं वक्तुमप्रशब्देन सष प्राचीनकार उपादीयते तदेवमनेन वाक्यनाखण्डकरसमात्मतच्ं सूत्रित भवति एकादिश्ब्देरखण्डेकरसत्वमेव स्पष्ठी क्रियते काके वश्नाद्धपदयर्थघ स्वगतः सजातीयो विजा

तीयश्नेति जिविधो भदोऽस्ति यथा शाखस्कन्धपत्रादीनां परस्परप्रतियोगिको यक्षस्य स्वगतो भेदुः वृक्षान्तरप्रतियोणिक्रः सजातीयः पषाणप्रातियो-

गिको विजातीयः तद्रद्‌त्मनोऽपि प्रसक्तवेकशब्देन स्वगतभेदो व्यावत्यते वक्षवश्नानात्मको भवति किंतवकात्मक इत्यर्थः एवशब्देनाऽऽत्मान्तरव्यावृत्तिः योऽयमरेकः एव त्वन्यः कश्चित्तादश इत्यथः नान्यदरव्यादिना विजा- तीयभेदो निषिध्यत अन्यत्प्रकृताद्‌त्मना विहक्षण किचन सरिचिद्रपि वस्त॒ नं परिषत्‌ धातुनामनेकार्थत्वान्नाऽऽसीदिःत्यक्तं भवति जगदत्पादुनाय माया- ख्यायाः शक्तेरद्खीकार्यत्वादन्यसद्धावः शङ्कनीयः आलत्मराक्तेतनावस्तुत्वेन मायाया; पृथग्गणनानर्हत्वात्‌ नहि भत्येभ्यो जीवितं प्रयच्छन्तः स्वामिनस्तवेतद्धनं त्वदी- यदाक्तेश्वेतावदिति विभञ्य गणयन्ति नाप्यवस्त॒भूृतं चन्दरप्रतिजिम्बादिकमभिलक्ष्य हो चन्द्रमसौ वस्तुभ्रतावित्येवं बद्धिमन्तो व्यवहरन्ति तस्मादद्धीकृतायामपि माया यामात्मनोऽखण्डेकरसात्मतायां कोऽपि विघ्रोऽस्ति दशः यदि तत्रापि जगद्‌नुवर्तेत तदानीं व्यर्थोऽयमयरब्द्प्रयासः स्यात्‌ सामानाधिकरण्यं तु बाधा. यामप्युपपयते यस्त्वदीयश्चोरः स्थाएरित्येवं बाधदुशनात्‌ तद्वद््ापि यज्ज- गच्वेनेदानीं प्रतिभासते तज्जगन्न भवति किंत्वात्मेवेति योजनीयम्‌ नन्विव्‌।- नीमपि तस्वदृष्ट्या नेदं जग्कित्वात्मेव बाढम तथाऽपि बुभत्सोर्मूदस्य जम- श्वप्रत्ययद्‌ादयादनभवविरोधभ्रमो मा भूदिति सष्टः प्राचीनकाल उपन्यस्यते काल. स्यापि सृष्टयन्तभोवात्कारवाचकोऽग्राब्दो ऽनुपपन्न इति चन्न परप्रसिद्धयनुसरणार्थ- ध्वात्‌ परप्रसिद्धया परो बोधनीय इति न्यायः परस्य त॒ बुभत्सोः पूसुष्ठि- दर्तमानसृष्टयोमध्ये प्रख्यकालप्रसि द्धिरस्त्यतस्तदीयमाषया बोधयितमग्र इत्यच्यते अनेनैव न्यायेनाऽऽव्माऽऽसीदिति शब्दद्वयं परप्रसिद्धया योजनीयम्‌ + पनरुक्त्पिरि्ाराय शब्ददयस्याथभद्‌ऽदगीङ्त्‌ सति सत्ताविशिष्ट अ. त्मत्येवं प्रतिभा- पादसण्डार्थत्वं हीयेत श्रतेस्त्वात्मशब्दसच्छब्दौ पर्यायतवेनाभिमतौ अत एवं अत्मा षा इदमेक एवाग्र आसीत्‌ इत्यस्य स्थने ` सदेव सोम्येदमय मासीत्‌ इति न्छन्दोगाः पठन्ति सवेथा स्वभेदुरन्य आत्मा< विवतो

९६ तद्वित

~~ _ "म ®=

तु हिरण्यगभादिर्लोकिक अत्मा ईत्यवमर्थः सायणाचा्थैरेतरेयारण्यकमाध्ये वर्णितः प्रसङ्गतो ठोकोपकाराथ निदष्ठ इत्यास्तां तावत्‌ यच्चाऽप्रोतीत्यायात्मराब्दव्युत्पतेः अयमात्मा व्रह्म इति श्रतेः स्वतश्चित्सदनन्वा दितीयनह्यस्वरूपो<प्ययमात्मा स्वाश्रयया स्वविषयया स्वानभवगम्यया साभासयाऽवियया सचिदानन्दादितीयन्रह्मस्वरूपात्‌ प्रच्य॒त इव भूत्वाऽस्मिजिविच्छिन्नजन्मजरामरणरोकायने- कनर्थंसकुटे प्रतिक्षणमन्यथास्वभवे मायामरुमरीच्युदकगन्धर्वनगरवदृदृष्टनष्टस्वरूपे कदली- स्तम्भवाननेःसारे नकविधपाषण्डबद्धिविकल्पास्पदेऽवियाकामकमंग्यक्तबीजप्रभवे तत्त- घ्णतोयासेकोद्धूतदर्पे, बद्धीन्द्रियविषयप्रवालाङूःकुर सुखदुःखसंवेदनानेकरसे भूभुवःस्वम- हजनस्तपः सत्येति क्रमक ऊष्व॑टोकेऽतटवेतटस॒तटंतलातटररसातरूमहातट्पाताल- स्याधः सप्तलोके तत्तत्पराण्यनुष्ठितङ्ाभा राभविविधकमत्पिन्नर्‌ खदःखो द्धूतहष शो कन॒त्यगीतवा- दिक्ष्वेङितास्फोरितहसिताकोशितहाहामुच मुचचैत्यायनेकश्ञब्दक्रततुमृलीभूतमहारवे वेद्‌न्त- विितब्रह्मात्मानभवासङ्गसूटदगकसाध्यसमलोच्छेदे भशं विशङ्कटे छुपितफकणिफणामण्डर- च्छायासक्षवेषयिकसखलवाभास संसारारण्ये कामक्रोधलोभमोहमदमत्सरेरितस्तत आङ्- ध्यमाणः सश्ननवरतं सुरासुरनरभतप्रश्मपिाचतथिगादि प्रभेद्मिन्नास्वनन्तयोनिष परितमानों मोम॒ष्यमानः कदावित्कथच्छ्पिण्यपुञ्जपरिपाकवकादवदादितेन भगवतप्रीत्यथनिष्कामसत्कमःा- मृष्ठानेन निर्ग॑तरागदे षादिचित्तमलोऽनित्यत्वादिदोषदशनेनोत्पन्नह।मत्रफलभोगविरामो वेदा. न्तेभ्यः पीयमानं बह्मात्मभावं वभत्सवेदोदितशमदुमोपरतितितिक्षाश्रद्धासमाधानेत्यादि साधनसंपक्नो ब्ह्मविदुमाचायमरमेत्याऽस्चार्योपदर्ञान॒सारेण श्रवणमनननिदिष्यासनं विधाय अष्टं बह्मास्मि इति ब्रह्मात्मभावमधिगच्छति तदानीमेव नितान्त निवृत्ताविद्मातत्कय्यः सन्‌ | नित्यः इद्धो बद्धम॒क्तस्वभावः सत्यः सक्ष्पः सन्‌ विभृश्चादितीयः आनन्दान्धियः परः सोऽहमस्मि प्रत्यगृधातरनात्नि संशीतिरस्ति ह्यक्तरीत्या सच्धिदानन्दादितीयनह्मरूपो ऽवतिष्ठत इत्योपनिषदौ राद्धान्तो वरीवतिं (द्ेतादवेतविमर्शः ) ननु वेचिञ्योपेतस्य चराचरदरेतस्यादेतविरुद्धस्य सरवैटोकप्रसिद्धत्वात्कथं ब्रह्मा. मन! स्वगतसजातीयविजातीयतिभेदत्रयश्ुन्यत्वमद्वितीयत्वमच्यत इति चेत्किमिदं भषदभिमतं दतं प्रामाणिकमुत अये किं तत्र प्रमाणम्‌ यदि प्रत्य क्षामुमानोपमानज्ञब्द्‌।; प्रमाणानि इति प्रमाणानकत्वबोधिन्या निरपेक्षरूपया श्रुत्या ्ापितं देतमिति तहिं प्तयक्षानुमानादिकमेव देते प्रमाणम्‌ तथा हि-अथ दतस्य

विमरहाः

साधकं दतम्‌ आहोसविशैतम्‌ आय आत्माश्रयो दोषः, साध्यसराधकयोरेक्यात्‌ दितीये त्वसंभवः साध्यविरुद्धत्वात्‌ नहि ग्रीष्ममध्याहनाकेमण्डलमन्धकारस्य साधद्धं वृष्टम्‌ यस्य सत्त्वे यस्माभावो नियतः तस्य विरोधी यथा भास्करोदये तमसोऽभावो नियतः अतो मातण्डस्तस्य विरोधी दरददेतोदये द्वेतस्थाभावो नियतमन॒भवसिद्ध्‌ः अतोद्दैतं दतस्य विरोधीति कुतस्तस्य तत्‌ साधकं भवेत्‌

प्रत्यक्षादि प्रभाणं दतस्य साधकपमिति चेत तस्य प्रत्यक्षादेः प्रामाण्यं केन सिद्धम्‌ यदि प्रत्यक्षादेः प्राम।ण्यसाधक्.मन्यदुस्ति तहिं प्रत्यक्षादिप्रामाण्यसाघकस्य तस्य प्रीपाण्यसाधकमप्यन्यदपेक्षितं तस्याप्यन्यत्तरयान्यादत्यनवस्था प्रसज्यत अथ प्रमाणं स्षप्रामाण्ये निरपेक्चमेवेति चेत्‌ 1 निरपक्षे तर्मिनुप्रामाण्यग्रहस्य भमत्वापात्ति- दर्वीरा तथा सति अन्तेन तेन यत्‌ साध्यते तदपि भमान बहिभूतं भवि. तुमर्हति यदि प्रमाणासिद्धमपि तत्सत्यमित्याग्रहस्तदा वन्ध्यासुतदिरपि सत्यत्वं प्ाप्मयात अथ सर्वानुभवः स्वयं प्रमाणम्‌ तच्र प्रमाणावेक्षा वर्तते कृर- स्थितकङडकणं प्रति किमर्थमादरद्य इति सवेप्रसिद्धुप्रवादस्यापीदमेव तात्पर्य ज्ञेयम्‌ स्वर्येसिद्धेन तेनानुभवेन प्रमाणं संसिध्यति सिद्धेन तेन प्रमाणेन निष्प्र तिषन्धं दतं सिध्यत्येवेति चेन्न यतोऽनुभवानुसरेण कस्यचित्‌ प्रामाण्यमङ्गीक्तं चेत्‌ प्रमेयधपि प्रमाणं भवत्‌ तदपि हि तवाभिमतानभवसिद्धमस्ति यदथयेनाऽऽत्मना उत्पद्यते तत्तनैवाऽऽत्मना निश्वेतव्यं भवतीत्येतदपि समञ्जसम्‌ कदाचिद रज्ञरपि सर्पौत्मना परिणता भवतीत्येतावता केनापि अन्तेन पुंसा सर्प. रूपेण सा निश्चीयते किचि प्रमा्धीनं प्रमाणम्‌ प्रमाणपिक्षा प्रमा इत्थ न्योन्याश्रयदोघोऽपि दुर्वारः भमप्रमासाधारणोऽन॒भवरत साध्यसिद्धावम्यभिचरिण साफल्यं नेव लभते अतो याव्रननिदु्टं किमपि प्रमाणान्तरं प्रदश्यते ताव- तममाणमेव प्रसिध्यति स्वयमलन्धात्मकं सत्कृतस्तददेतस्य साधकं स्यात्‌ इत्येवं हैतवादिनो मते दतमेव प्रमाणतः सिद्धं भवति वचेददैते किं प्रमा- णमिति नस्य प्रश्रो वन्ध्यापु्रप्रश्रवन्नच्छतर इत्यत्र नास्ति संदेहः ! तत्पर्य-मान- मेयातीतस्याद्रेततत््वस्य मानविमदकरन्मत्तवदुपेक्ष्य एवेत्यन्ततः प्राप्नोतीति ज्ञेयम्‌ मानाभावेड्ैतमपि सिध्यतीत्यच्यते तर्हिं सति पत्रात्यन्ताभावे वन्ध्याया अपि सिद्धिम त्यात्‌ पुत्रात्यन्ताभाव वन्ध्यायाः प्रकुतं स्वरूपमिति चेन्मानमेयायावि- लद्ैतस्यात्यन्ताभाव एवाद्रेततच्चस्य मुख्यं स्वरूपमिति गृहाण तथा सति शून्यवा-

दवेतदित-

ैपररद्धः इति चेद्दरैतस्य शन्यत्वमस्माकमिष्टमेव प्रमाणामवेन हि द्वैतं शयन्यतामिष गच्छति अद्वेतं तु प्रमाणस्यासत्वे जात्वपि किंचिदपि हन्यतां स्पृष्ठति प्रत्युत प्रमाणसक््व एवद्देतस्य शान्यत।याः संभावनापात्तिः यो हयन्यस्यास्तित्वाषद्धौ परमाणान्तरवेक्षां करुते स्वस्यास्तित्वे कथं प्रमाणमाकाड्क्षेत्‌ प्रतपति हि तिग्मरहमावन्यत्राप्यन्धकारः सम्यक्पदं कमते तदा तस्मिक्षेव भगर्वीति मातण्टमण्डलेऽत्यन्तभास्वरे( ति ) तमः कृतः स्थास्यति अतः सवौतना तु्णीभाव एवाद्रेतं जेयम्‌

ननु विना प्रणाणमज्ञानं निवत्ते यत्र हि प्रमाणस्य संपर्कस्तत्रैव हयज्ञानस्य निवारा सति हि दीपायालोकसंसरभे रज्ज्वन्ञाने तवुत्थसर्पप्रतिभास- वास्तं गच्छति असति तास्ति चत्‌ किमसिद्धं सिद्धं वा प्रामाण्यमुहि- स्यत्थमापायते आये वन्ध्यासूनुकततक मगजलस्नानस्य प्रसद्धः द्वितीये त॒ दुरुद्धराऽ-

नवेस्थेव यदा मरुमरीचिकातोयन चण्डर््मिमण्डलं शीतलं भवेत्तदेव जगदेकमुलं ब्रह्मत्वं प्रमाणेन प्रकारितं स्यात्कदाचित प्रमाणप्रमेयायभावे

सष्पिरेवेति चेत्‌ सूक्तम्‌ प्रमाणादीनामभवे हि जाग्रदायवस्था नैव सिध्येयुः परं तत्साक्षी स्वयप्रकाशका वा स्वर्यसिद्धा बोधात्मा भगवान्स॒षुतिशब्देनाभि- हितोऽप्यनात्मभ्य। विव्क्तिन तेनाखिल्द्तादधो परितः प्राति मोक्षास्यश्िन्ता- पाणिः सलीलं पाणिगतो भवतीति तच््वदिनामबाध्योऽनुभवः समष्ठसतीति बोध्यम्‌ नन॒ प्रमाणारनङ्खीकारे श्षास्रीयः लोकिकश्च सर्वोऽपि तदुपजीवी व्यवहारे लुप्येतेति चेत आस्तां नाम व्यवहारस्य लोपः निरुद्धः प्रवृत्तो वा मधतु व्यवहारः स्वथाअबुद्धमुर्श्येव सः यस्य त्वात्मतच्वबोधेन विज्पप्रायो म्यव- हारः जीवन्मुक्त एव ज्ञेयः अत एव श्रतिरपि--“ यत्र त्वस्य सर्वमस्मेवाभू- तत्केन कं पश्चयत्केन कं विजानीयात यत्रे नान्यत्‌ पश्यति नान्यर्दरदिजानाति स॒ भमा हत्युपदिषशति स्मृतिरपि-- यस्त्वात्मरतिरेव स्यादात्मतुप्तश्च म।नवः आत्मन्येव संतष्टस्तस्य काय त्रियते ति तदथमनुसरति व्यवहारो्परि भहमनुकम्पा चेत्तदुर्थं॒प्रमाणमदह्धी कुरु तेन जन्तूनां जीवनयात्रा सिध्येत्‌ अथापि सर्वतः प्रदीप्त आत्मयाथात्म्यबोधाप्रौ शलभवत्तठुभयस्य विलेपेन निःशेष द्वैतं भस्मसाद्धवत्येव हर्यं॑तापत्रयं सच्चेसस्यापशान्तिः कदाऽपि स्यात्‌ तदुपञचान्त्यभाष तदबोद्धरि जीवे केवत्यस्य वार्ताऽपि दुष्करा दृश्यमार्जने सत्येव तद्क्ञातरि

विभर्हाः म९

भादागतं बोदृध्त्वादिकं चिराय विलीनं जायते सबीजस्य तस्यात्यन्तविलय एव क्षमावोऽवगन्तव्यः

नन्वास्तां नामं अमसिद्धमपि प्रमाणम्‌ का क्षतिः यद्रदहैतकषादिनस्त्व ते ओमाकषिद्धाऽपि श्रतिः प्रमाणं तद्वदेव द्वैतपक्षे अ्रमसिद्धमपि प्रत्यक्षादिकं माणमेवेति चेन्न दह्यद्रेतसिद्धान्ते वेदोऽपि प्रमाणभ्रिति भगवती श्रतिरव वय॑ कथयति तथा हि--^“ नेह नानाऽस्ति किंचम विज्ञातारमरे केन विजा- यात्‌ यत्र त्वस्य सर्वभात्मेवाभृत्‌ तत्केन कं पश्येत्‌, केभ कं विजानीयात्‌ व॒ वाचा मनसा प्रप्तुं ह्क्यो चक्षुषा मत्याः म्रत्युमाप्रोति श्ह नेव पष्यति एकमेवाद्ितीय. बह्म यत्र वेदा अवेदा भवन्ति यद्‌(चाऽन- युदितं येन वागभ्युद्यते यन्मनसा मनुते येनाऽऽहमनो मतम्‌ तदेव बह्म व॒ विद्धि नेद्‌ यविदुमुपासते यदि मन्यसे सुवेदेति दअमेषपि नूनम्‌ यत्न ान्यत्पशयति, नान्यद्‌ विजानाति भूमा भूमेव सुखम्र्‌ नाल्पे सुखमस्ति ति अतो निरेषदवेतभ्यावृत्तावेव श्रतेः परमं तात्पर्यम्‌ नाद्रैत्रह्मबोधने त्र त॒ शाखाचन्द्रन्यायेन दारभूता सा नेव प्रमाणम्‌ “असद्भो हि सज्जते” ति श्रतेः परमार्थतो योऽसद्गस्तस्य प्रमाणादिदेतेन सह संसर्गः कथं स्यात्‌ भत एव निर्वि्ञेषमद्रेतं वस्तु सर्वथाऽग्यवहाययामिति वेदः कथयति तस्माद्‌ ते व्यवहारः कथं सिध्येदित्याक्षेपः प्रश्रो बा द्वैतिन प्रत्यव कायैः

ननु देतम्यावृत्तो श्रुतेः प्रामाण्यमित्युक्तो प्रमाणप्रमेयग्यवहारस्तव गले बला- पतितः सत्येवमद्रेते प्रमाणादिव्यवहारः सव॑था<संभवीति तव कथनं निःसारमिति न्न यो द्यक्तव्यवहारः सत्य इति मनुते तस्य बोधाय ^“ पररीत्या परो

नीयः ¬ इति नियमं क्षणमवलम्न्य तथोक्तम्‌ तेनाद्रेतवादिनी मम ऽपि क्षितिः

ननु वेद्‌ दैतमपि प्रतिपादितमुपटमभ्यते अतस्तदेवास्माकममिमतम्‌ प्रत्यक्ष- सेद्धत्वात्तस्येति चत्‌ ढं बरह्मणो भिन्नं जगदिति वेदेनोपदिष्टम्‌ उत अवा- पृथगित्युक्तम्‌ नोभयमपि यतो एतदात्म्यमिदं सर्वम सर्व सत्वं बह्म नेह नानाऽस्ति किंचन नात्र काचिद्धिद्‌ाऽस्ति प्रत्योः सर प्रत्यु च्छति इह नानेव पश्यति 2 इत्यादिना काक्यनिखयेन निखिलोऽपि भेदः एण्ठतो निराङृतो वेदेन

सुष्टिवाक्येभ्यो मेद्‌: प्रतीयत इति चेत्तदपि नहि बरह्मणो भिन्ना ृषट्भवितुं शक्या यो हि यस्माद्धिनस्तस्थ तस्मादुत्पत्तिन दृश्यते लोके

|, दवेतदैत-

पट द्धि्ो धटः काऽपि पटाक्न जायते मनुष्याद्धक्नः पङ्ारश्वादिर्धनुष्यान्नौत्पथते महिष द्धि्नो गौर्न महिषाज्जनिं लभते जनिकर्तुः प्रकृतिः (पा० सू० १।४।३०.) ईति -चासनस्मह्कत्यर्थे पञमी षिभक्तिर्भवति ^“ यतो धा इमानि भूतानि जायन्ते तस्माद्वा एतस्मादात्मन आकाशः संभूतः आत्मम एष प्राणो जायते तत्सस्यम्‌ आत्मा यद्भूतयोनिं परिपिहयन्ति धीराः एवमादिभिः सशिश्रुतिभिः करमीष्मा चराश्वरेस्य अगतो योनिः प्रङुतिः उपादानकारणमिव्यक्तम्‌ उपा- म्रणत्तित्कार्यरय भेदो नास्तीति परदपटजटतरद्धसुव्णकरटककृण्डलादिषु प्रत्य- क्षसिद्धम्‌ अत एव श्वुवा परथिवी धवा यौः इत्यादिषेदवाक्येषु पृथि-, व्यादीनां श्चवत्वैमुषवर्णितमुपपयते अन्यथा सावयवत्वात्कायमूतपथिन्यादीनां नाशः प्रष्यक्षसिन्वः नेव तेषां स्वतो धत्वं कदाऽपि अत उपादानमृतधरवबरह्मणोऽभि- ल्त्वाद्ेव तेषां धुघत्धकथनं -सम्गुपपयते महतः परं धवम्‌ इति श्रुतौ महमेव शषपदेभोक्तम्‌ ननु ययस्मादामिन्नं तत्तस्य कार्थ भवति यथा मदभिन्ना मस्स्ना श्रद्‌; कार्यम्‌ घटो वा घटस्य, तन्तवो वा तन्तूनाम्‌ तथा बह्मणोऽभिन्न चेज्जगक्नव तस्य कार्य भवेदिति चष्राटम्‌ अथापि एतदात्म्यमिदं सवम्‌ सर्वं खल्विदं बह्म इत्यादिश्रत्या कार्यं कारणाद्भिन्नमुपदिष्टम्‌ तद्‌- वश्यमभ्यपेयं श्रतिश्चरणेः यथयभिन्नताकार्यतयोरविरोधाच्छत्यपदिष्टकार्यत्वाङ्खीकरि संकोचः स्यात्तदा श्रतिः कार्यत्व्रममनुवदतीत्येव वक्तव्यम्‌ तस्या मुख्यं तात्प- ्यमभेद्‌ एव ज्ञेयम्‌ ययपि म्रदघटयोः सुवर्णकटकयोर्वा अभेदात्तयोर्वास्तवः क।यकारणभावो संभवति तथाऽपि भ्रमसिद्धः सोऽस्त्येव स॒श्िप्रतिपादिका श्रतिस्तं लोकप्रसिद्धं भमादनति्किं क।य्कारणभावमनृय वास्तवमभेदं विद्धातीत्येव सिष्यति अत ए-

मृोहविस्णुश्ङ्ियेः सृर्टिर्या चोदिताऽन्यथा उपायः सोऽवताराय नास्ति भेदः कथंचन

इति माण्दूक्यकारिकायां भगवत्पाद्परमगुरूणां गोडपादाचार्याणां श्रुत्यनुसरी उपदेशः संगच्छते

सोऽपि का्यकारणयोरभेदः प्रत्यक्षप्रसिद्ध हति ब्रूते तेनापि भेदज्ञापिका श्रति- लकिप्रसिद्धं तं भेदमनुवदतीत्येव वक्तव्यम्‌ कंच यदि महिषाश्ववद्भेदस्त्व मन्भृत्सावदभदसतत्वे कार्यकारणभावो संभवति तहिं अपान्नातिरि स्यत इत्येव वाच्यम्‌ मोहादध्यारोपितो हि पदार्थोऽधि्ठानाद्भिन्न उपरम्यते

विम; ४१ यैथा रज्ज्वामारोपितः सर्प्ो, रज्जोरभिन्नः रद्भारोप्रितं रजत पथगकतत्‌ मरः मरीचिक्ास्वध्यारोपिततस्य पानीयस्य ताभ्यः पथक्सत्वाभाववद्रा अधिष्ठानं कहि याऽ<रेप्यस्य प्रसिद्धिरेव सिध्यतीत्ययिष्ठानाद्धिननमध्यस्तं वस्तु कालेऽपि तन नास्ति अत एव कर्षण्येनार्पिष््ठिते बरह्मणि प्रतिभातं दतं जमद्‌ बरह्मणे, भिन्न नेबस्तीति श्रुतेदिण्डिमः श्रवण्पथमागच्छति अत एव प्रकतं ॒व्रिजत्ती- यभेदमपि सुतरां तत्र निरस्य नह नानाऽस्ति किचन, नत्र काचिद्धिङ्क- स्तीति, एकमेवाद्वितीयं बह्म इति चवमा्दनिां ` वाक्यानां निचयेन स्वगतक्नजाती. यक्षिजतीयेतिर्रिविधमेददन्यं ब्रह्मतक््वमित्यफोरुषेयो के स्पष्ट पाठयत्ति, तस्मान्न ब्रह्मणो भिन्नः कश्चन जीवो नाम तत्छतोऽस्ति नेव तक्रभिष्ल- ज्ज्जीवाज्जगदपि भिन्न वतत इति सिद्धम्‌ नन-

ऋतं पिबन्तौ सुकृतस्य लोके गहां प्रविष्टौ परमे परर्धे छायातपो ब्रह्मविदो वदन्ति पञ्चाग्नयो ये नरिणाचिकेताः दरा सुपणा सयुजा सखाया समानं वृक्षं परिष्वजति तयोरन्यः पिप्पलं स्वाद्रच्यनश्रन्नन्यो अभिचाकशीति

एवमादिवेद्रमन्त्ेभ्यो जीवश्वरयोर्भेद्‌ः स॒स्पष्टं प्रतीयत इति चेत्‌ बाढम्‌ कितु प्रातिभासिकः सः तभोपापिकं प्रसिद्धं मेदाभासं श्रतिरनुवद्तीत्येव ज्ञेयम्‌ यथा कोऽपि विज्ञः पमानज्ञवद्धिसिद्धस्य रजतस्यानुवद्‌ कस्ते ५“ यां त्वं रजतं जानाति सा रजतम्‌ ढि तु शुक्तिरेव इत्थस्मिन्विज्ञवावये रजतश्ब्दस्य प्रयोगो भभ्तवुष्दुयनुसारतस्तद्भ्मानेरासा्थ र्यते तदद्‌ भगवती श्रतिरपि मूढ- बुध्वृयुतक्षिते अविश्वरयाभेदमनुवदति तन्मोहनिरासाय नोपविति आपामर- प्रसिद्धत्वात्तस्य अनधिगताबाधिताथबोधकत्वेन हि प्रमाणसामान्यस्य प्रमाण्यं श।ललोकप्रसिद्धम्‌ अत एव दवा सुपणा इति श्रतेरपि देते भेदे वा नेव तात्पथम्‌ मगवद्याथासम्यजिन्ञासुः साधको श्यापामरप्राकद्धदरेतानुभवतो भगदत्त- त्वदिषयिणीं दुगमतां ज्ञात्वा तत्तादात्म्यं काममसंम्वीति आपाततो मनुते तेन प्रयत्ने तस्य शेधिल्यं जायते तथा सति तादात्म्यस्य वार्ताऽपि श्रयेत अतो भगवत्तादाप्म्यस्य सव्रथे।पपन्नत्व तद्धिषयिणी ओत्कण्डा चपेक्चिता ताभ्यां यत्ने तैक्ष्ण्यं साफल्यं सिध्येत्‌ अतो मातुरप्यधिकमेमार््रा श्रतिजबनी ¢ सुपर्णपदेन जीविभ्वपयोवैजात्यं भान्तप्रसञ्जितं सुतरां दूरी करोति सन्लाम्ना एति बिरेषणेन तयोः समानक्षीरुत्वं स्यापयति समानहीलयोः सख्यम्‌ इति

६२ दतदित- तु प्रसिद्धमेव तच्च सख्यघ्ठुभयोरपि सचिद्रूपत्वेन ज्ञेयप्‌ तेन विशेषणेन ताद्रातम्यविषयकदोर्हम्यस्याप्यविवेक्प्रा्तस्य निवारणं जायते सृष्ठ॒ शोभनो पर्णो पक्षो ययोस्तो सुपर्णो पक्षिणो ) इत्यर्थकेन पदेन तयोः संमीटनं नाम तादात्म्यं कटिनमित्यपि व्यज्यते सख्यः सख्या सह संमेटनं सा्टजिकमिति प्रसिद्धं सर्वत्र ननु जले स्थितमपि जलजे यथा तेनासंस्पष्टं तथा जीवसतनिध्येऽपीश्वरस्य तेन सह ॒संमीलन भवितुमङ्ञक्यम्‌ वस्तुतोऽसद्धत्वादभ्विरस्येति चेत्‌ अस्याः कह- ङ्काया अपनोदाथेमेव श्रतिः सयजाविति कथयति युज्यतेऽनेनेति युष संब न्धस्तादत्म्यलक्षणः समाम एकः शाश्वतिकश्च ययोस्तो सयजाविति तस्यार्थो ज्ञेयः कैयधिकरण्यष्यावुत्त्य्थमर्थात्तामानापिकरण्यवबोघनाय समानं वृक्षं परिषस्व- लाति 2 इति ब्रते श्रतिः सत्यपि सामानाधिकरण्ये विजातीययेस्तादस्म्यं समवति जीवेश्वरयोस्त॒॒ साजात्यं सादृश्यं वतते सच्िदानन्दात्मना सजा- त्यप्रस्ति एकत्र स्थित्या सद्यं विद्यते एवं साधर्म्ये विराजमाने तत्वतो भेदकस्य वेधम्येस्याभावाञ्च तयोभ॑द्‌ः प्रदत्तजराञ्जरिरिति पर्यवस्यति

निरवयवस्य वस्तुनः स्वरूपमेदमन्तरेण निरुपाथिको भेदः कथं ववतं राकंयः , द्यकस्वरूपमाकारं, कारो दिग्वा ओपाधिकभेदं विना भिन्ना भवन्ति भेद्रतत्वत उपाधेरेव नोपधेयस्य स्वच्छतरे स्फटेके सानिध्यात्‌ स्वीय- ` छोहित्यापञ्चकजयपाकुसुमवदरन्यस्मिज्नात्मधमांसञ्जकस्योपाधेरागन्तुकमेदप्रयोजकत्वेऽपि तस्थै- कदेशस्थत्वं॑नेवोपभेये मेदापादकम्‌ यथा मउनन्तर्व्तिघटाकाो माक शाद्धिन्नः तथा जीवस्य परिच्छिश्नत्वेऽपि परमात्मनो व्यापकत्वायत्र जीव- सतत्रबान्तर्यामितया ईश्वरो वत॑त इति तयोरेकवेशस्थत्वान्न तयोर्भेद्‌ः कुत्रचित्‌ पाजात्यसादेश्ययोः सत्वेऽपि वुरदष्टवराच्छश्नत्वं दष्टमपि प्रहृते परमं सस्यम- स्तीति नैव अविश्वरयोरभेदः

मानात्वेमथाद्‌ भेदं सवथा निषिधन्ती श्रुतिरपि किंचन) काचन, एक- परध, सधमात्मेष, शत्यादिङ््दप्रयोगं कुर्वाणा सवगतः, सजातीयो विजातीयो वा कोऽपि भेदौ ब्रह्मणि नेवास्तीत्यसंदिग्धं बोधयति

ननु नेह ननाऽस्ति 2 इति श्रतित्ह्यणि सजातीयं मेदमेव निव।र- धति विजातीयम्‌ सजातीयमेदुप्रत्याछ्यानं त्वस्माकमिषटमेषव यतो व॑य- भपि दितीयं परमेश्वरं नाङ्गं कमं इति चेन्न क्रिचनेति श्रतेः शृं अथा बहमणि ^“ च्विन किमपि ' नानां हतं भेदो वा मास्तीति पा सवविधं द्ेतमथोद्धदं निषेधति कैवलं सजातीयम्‌ स्येदं सुस्पष्ट शु्थ्

विमर्शः | ३३

जीवग्रह्मभदस्य, जीवमिथोमेदस्य, जीवजगद्धवस्य जणदृबह्ममेदस्यान्यस्य वा कस्य चित्स्वकपोलकल्पितमे्दपिक्ाचस्य नास्त्यत्र ग्रीप्मीयमध्याह्नमातण्डवत्‌ प्रदीप्यमाने श्रौतसिद्धान्ते कियानप्यवसर इत्यवगन्तव्यम्‌ एवमेव नात्र काचन भिद्‌ नान्यत्किचन मिषत्‌ आकेवेदं सर्वम्‌ एकमवाद्वितीयं बह्म इत्यादिः श्रुति समूहः सवैप्रकारं भेदं सुतरां निषिध्य परब्रह्मणाऽदितीयत्वं दतस्य निखिलस्य शक्तिरूप्यवत्‌, मरुमरीचिकातोयवत्‌ रज्जस्प॑वद्वा प्रतिपन्नोपाधां तरेकालिकनिषेघप्रति- मोगिलात्मकं मिथ्यात्वं सुव्यक्तमवेदयतीति बोध्यम्‌

यस्त॒ जीवं ब्रह्मणस्तच्वती भिन्नं कथयति मदुवादरात्थं प्रष्टव्यः तवं कोऽसि किं जीवः, उत ब्रह्म, आहास्विदीश्वरः यद्यायोऽसि तहीहवरा- द्विक्नः किंवा ह्मणः पृथक दैरवराच्चत्तत्र कि भेदकम्‌ ईश्वरे विय- मानं मयि चावर्त॑मानं सृवैज्ञत्वमेव तथति चद्वादम्‌ यत ईश्वरः सवेज्ञो नाहः मिति कथयसि ततो अथ वद्ध्वा वाक्यरचना इति न्यायात्‌ ( निय- प्रात ) सवेशब्दस्या्थ जानास्यव त्वम स्त्यवं त्वमपि सवे एव। कथं तहिं नाहमिति बरवीषि ययपि सामान्यतः सवै जानाम्यहमश्रापि विशेषतो जाना- मीति नाहं सर्वज्ञ इति चेत्‌ एवमप्यन्ततः शब्दस्या जानास्येव यतो विशे- धत इतिशब्दस्य प्रयोगं करोषि यदि शब्दस्या जानासि तदेश्वर धर्म सधयसि येन तस्मात्तव भेदः सिध्येत्‌ अथ जवाऽपि सर्वज्ञ इति चवेत्कथय मन्मनसि कि वतते युष्मदुच्च।रितस्य केराब्दस्य योऽथः एव युध्मन्मनस्यस्ततीति चत्‌ अनया रीत्या शक्यं सर्वकर्तत्वमपि जवि समाप- तति अराक्यं त॒ तत्‌ नेश्वरे जवे वतते ईर्वरः सत्यसकल्थो

[9

ओषस्तथेति चेत्‌ किं सत्यङब्दः संकल्पस्य विरशेषणमुत सेकल्पविषय- ध्य अद्य तव॒ संकल्पां येन हतुना सत्यस्तेनेव हेत॒नेश्वरसकल्पौऽपि मैव सत्यः कट्पितत्वदृश्यत्वरूपो हेत॒रुभयत्र समानः ईश्वरसंकल्पस्य विरमे परटयाषवकश्चतेः, तस्योदये सृष्श्रुतेः समन्वयो भविष्यति सूष्िप्ररयगोचशः संकल्प एक॒ एवेश्वरस्य नित्यः एवं चेदपि तन्नित्यत्वं मिभ्यात्वविरोर्धाति ज्ञयम्‌

जीवसकतल्पः कल्पित इति यथयुच्यत तदा सा कल्पना कत्पिता वा नं धी यदि कष्पिता तदाऽनवस्थाप्रसद्धः वचेत्कल्िता तदेशकत्यना-

वत्साऽपि नित्या स्यात्‌ तन यादृ ईैरासंकल्पर्ताटृश् एव जीवस्यापि संकस्प्‌ हति समयाति

।\\ तद्वित

नासदासीन्नो सदूसीदति श्रतेः प्रलयकले सर्वस्यैवाभ्वः प्रतीयते इती- श्वरसंकत्पस्यपि तदानीमसितित्वं ववतुमशक्यम्‌ प्रलयसमये प्रलयगोचरः संकल्पो <- श्यं स्थास्यतीति चेत्तहिं सर्वप्रलयः कथं सिध्येत्‌ तु श्रव्या उपदिष्टः ! अतः परमेश्वरस्य संकत्पाऽपि कत्पित इति सिध्यति संकल्पस्याभविऽपि काऽपि क्षतिः यतस्तदानीं भेदमात्रं॑ निवर्तयितु वये प्रवृत्ता मैव त्वद्भिम- तश्वरसिद्धो स्वपरतल्यपदर्थषु॒सत्यत्वस्य वार्ताऽपि दुष्करा सर्वज्ञत्वं सर्वकतरत्वं चाक्तरत्या जीवसाधारणम्‌ तस्माज्जीवश्वरयोरभेदचर्चाऽपि स्व॑थाऽस- गतेति ज्ञेयम्‌ जीवन्रह्मणोरपि मेदो नास्त्येव यतः सवत्मिके तस्मिन बरह्मणि स्ज्ञत्वं, व्यापकत्वमत्पज्ञत्वमित्यादि सर्व संभवति अतस्तत्र विरोधराङ्काया अध्यनवसरो ज्ञेयः

अनाध्यत्वन सत्यत्वं स्वप्रकरत्वन चि द्ूपत्वं॑निरतिशयप्रेमास्पदतवेनाऽऽनन्द्‌- हपत्वे जीवेऽपि वतते अतः ¢“ सत्यं ज्ञानमनन्तं ब्रह्म इति ्रत्य- पदिष्ट ब्रह्मणः स्वरूपलक्षणं जीवे निष्प्रतिबन्धे समन्वेतीव्यटन्धावकाश्लो जविबश्म- शोस्त्वदुभिमतो भेवुभृतः कापि विर्टान एवेत्यसंदिग्धं सिध्यति नन्वेवमपि जीवां नान्तयामी किंत्वीश्वर एव तथेति-

“८ इश्वरः सवभूतानां हदैशेऽर्जन तिष्ठति

भामयन्‌ सवेभूतानि यन्त्रारूढानि पायया हति भगवलपतेनिश्वीयते तस्माज्जविन्रह्मणारभेदो नाम एक्यं वु्टमिति चश्न तथा हि--भ्यवहारनियन्तत्वं किंवा स्वीयसत्ताप्रदातुत्वमिदुमेवान्तर्यमित्वम्‌ सत्ताप्रदातृत्व व्वाषष्ठानस्यव धमः जगद्‌धिष्ठानमूतव्रह्मसत्तयैव नियम्यं निया- मकं स्वै सत्तावद्तते स्वीयदेहन्द्रियादीनां जीवोऽपि नियन्ताऽस्ति याद्ध रकृतं ॑तदेव सवशब्दस्याथः एवमात्मनः शरीरेन्द्ियादनां नियन्तरत्वाज्जीवोऽपि सर्वनियन्ता वाऽन्तयांमी भवितं शक्यः

मेदवाद्‌ ईश्वरः सवकतां कथं स्यात ययञ्जीवङ्तं वस्तु तद्‌ श्वरक्रृत कुतो भवेत्‌ इत्ययं मेदवादिमत इश्वरस्य सवकतरत्वे महानन्तरायोऽस्ति यदि जीवकरतमपि गस्त्वी.- शकृतं मन्यसे तर्हिं जीवङ्कतं किमपि नास्त्यिवेति स्यात्‌ तत्वसमञ्जसम्‌ तस्मात्सरवकतुः कस्याप्यसत्वाद्‌।श्वर एव नास्तीति प्रसङ्गो मेदवादिमते प्राप्नुयात्‌ दिवा सर्वेऽपीश्वरा एव भवेयुः तथा सति क्षित्यङ्कुरादिकर्तृत्वेन केवलं विज्ञातृत्वं सिध्येन्नेव सवज्ञत्वम्‌ अत्पकर्तृत्वेनाल्पक्ञत्वम्‌ पतस्वाभिमत ईश्वरोऽपि ज्ीबकोरिप्रविष्ट हत्यगतिकतय। वक्तव्यं भवेत्‌

तिमर: ४५

अधिकक्षता(ऽयवा<पिककर्व्रताऽपि नेश्वरत्वस्य प्रयोजिका यतस्तत्र हतो <ज्ञत्वस्याकर्वृत्वस्य प्रवेष्ो वर्तते ईश्वर एव सव॑कतां बचज्जीवेऽकरवरतवं इरद्धरमेव तन्त स्वैप्रसिद्धकतत्वविरुद्धम्‌ विरोधपरिहाराय जीवे प्रसिद्धं कत्वं संरक्षितं॑चेत्तेनैव कायथभवे जीवभिन्न ईश्वगे<न्यथासिद्धः स्यात्‌ नहि वियते बदानीं तस्यपक्षा घटप्टादिस्त॒ कृटालं तन्तुवायादिं लम्ध्वा निरपेक्षो भव. त्येव क्षित्यडकुगदिः परमीभ्वरमपेक्षेत स्वीयजनो एवमपि सव॑कर्तेति तव सिद्धा न्तहानिः

अदेतसिद्धान्ते त॒ परमेश्वरः सर्वात्मा वियते अतः सवकतत्वं सर्वज्ञत्व च॒ तदिमिक्निराबाधं वतत इति बोध्यम प्रखरप्रकाशभारकरमण्टले चक रोपितान्धकारवज्जीवेनेव हि वस्ततः स्वाभिन्ने परमात्मन्यवियावकषतो जगद्रो- पितम्‌ तस्याश्चाविदय्या आत्मय्याथातम्यवियया बाधे जति तत्कार्यं जगदपि चिराय बाधितं जायते अत एव प्रज्ञात्मा एव चिवोश्धैतस्तरीयः परमात्मा इति ` माण्टरक्यकारिकायां साक्षात्कृतव्रह्मतत्ते्जगद्वन्यगो पाद मुनिभिरुपदिष्टम्‌

ननु भवदुक्तरीत्या ° विमर्शे कृते ययर्पीश्वरत्वं सुसंगतं प्रतिभाति तथास्प्ये- तन्मतेनेश्वरेऽनन्तत्वै प्रसज्येतेति चेत किं संख्यया<नन्तत्वप्रसक्तिरिति ब्रष आहोखित्परिमाणतः यदि परिमाणतस्तर्हिं तदिष्टमेवास्माकम संख्यया चत सा नियमेनोपािग्रहणम्राह्या तदभावान्नेव सा ताच्िकी अतो नास्माकं काऽपि क्षतिः यथा सत्यपि दशावताराणां परस्परं मेदे विष्णोर्दक्षविधत्वं नास्ति तेषु सर्वेष्वपि विष्णुत्वं ॒विष्णीरेकत्वं चाबाधितमेव विराजते तथेवेदं सांख्यमन- स्तत्वं ज्ञेयम्‌ तत्तदुपाधो सव्यक्तचित्स्वरूपेण भोगोऽपि ससंगत एव बोध्यः अत एव भोगक्ञानयोर्न; सकिर्यम्‌ सर्वोपाधिष्वेक एव भोक्ता तस्येव स्वो- पाधिनियामकत्वात्पर्वेश्वरत्वम्‌

असङ्घाऽनायनन्ता जन्यादिषटढविकारशरन्या्धता संविदेव पारमार्थिकं तत्वम्‌ तमैव निःरषं दृश्यं कल्पितम्‌ तदेव प्रत्यगभिन्नं बह्म तत्रैव ब्रह्मणि भोगो मोक्ता, भोग्यम्‌, नियन्ता, नियम्य, नियमनं, ञाता, सेयं, ज्ञानं, इत्यादित्रिकं कल्पितम्‌ एतत्सर्व दवेतं प्रातिभाक्तिकम्‌ तदधिष्ठानभूतमेदेतवस्तु सत्यम्‌ लोकिकः राचीयश्च सर्वोऽपि भ्यवहारो दइतोपजीवी पृवैपक्षीभूतः पार- मार्थिकः सिद्धान्तस्त॒ सदाशिवमद्वेतमेव अत एव चोक्तं वृद्धेः-

निरोधो चोत्पत्तिनं बद्धो साधः पपरन वे मक्त शत्येषा परमाथता” शति " तदेवाहमिति सतै मङ्गलम्‌

इति देताद्रेतविमकशषः संपूर्णं चाऽऽततच्वीकिमर्शेप्रररणम्‌

नकी दिति से पकः

६५ भत्मोदार-

अथाऽऽतोद्धारविभशैः

उद्धरदात्मनाऽभ्मानं नाऽऽत्मानमवसादयेत्‌

आत्मेव श्यात्मनो बन्धुरात्मेव रिपुरात्मनः

न्धुरात्मा ऽऽतानस्तस्य येनाऽऽतेवाऽऽत्मना जितः

अनात्मनस्तु शत्रत्वे वर्तताऽऽ्त्मेव शात्चवत्‌ [भ०गी०६।५-६|

अथ सल्यामेवेच्छायां प्रयत्यतेऽसत्यां नेति सर्वत्ानुभवसिद्धान्वयभ्यतिरे-

काभ्यां कुतिहेतुत्वमिच्छायाः सिध्यति अत एव जानाति इच्छति यतते इति श्नेन्छाकुतीनां कार्यकारणभादसूचकः पोवापर्यक्रमः शाघ्ने निर्दिष्टः स्थिते चैवं प्रकुतात्मोद्धारानकृटकुतिहेतभूता स्पहा कस्य पुंसो जायत इति क्िचारणायां यहृदभिजातः पुरुषो हठात्कारायां निबद्धश्वेत्तरमाद्‌ाकष्िःकाद्रन्धनाननिगन्तुमि- च्छति तदनुसार न्याय्यं प्रयत्नं कुरुत तद्रयस्यान्तःकरणमवनत्युद्धूतनाऽ< धिना नितरां विद्धं तस्येव पुंसः प्रनलाऽऽतोद्धारेच्छा समत्पयते वियमानाया- पवनत्यवस्थायामेव प्रणिधाने मन्यमानस्य कापुरुषस्य सा भवित स॒तरामषक्या अरसताषः श्रिया मठम्‌ ”? अयं नियमो यद्वदाधिभातिक्याः संपत्तेः साधक- स्तद्रद्‌ाध्यात्मिकसंपत्तेरपि प्रयोजकोऽस्ति। महत्वाकाङ्क्षा हदप्रयत्नस्य मलम्‌ साऽ<- काट्क्षाऽऽत्मविश्वासेन योग्यप्रयत्नेन सम्यगृज्ञानन समुपंहिता चेत्न परुषं प्रति समुक्तेः डद प्रापयति येनाऽऽत्मनो दिव्यं स्वरूपं सत्सगतेरभावाच्छाश्- श्रवणादेरभावाच्च नाधिगतं तन पंसा कथं परमाथसंसापकन भाव्यम्‌ अयया- बये महान्तः परुषा अभर्वस्तेषां मनस्यवनतेः परं तीरं गन्तुमत्यन्तं चिन्ता समजायत तत एव तेभ्यः करुणाष्टकानां भगवत्पराथनायाश्च प्रादुभावः समभृत॒ आत्मनो वास्तवं रवरूपं त॒“ ज्ञानमयमानन्दमयमद्रयमन्ययं परमप- विच्रम्‌ सदपि वथमन्ञानतो नुःखगर्ते पतित्वा पचाम इत्यस्या वुरवस्थायाः प्रताना पुरुषाणां मनसि साधकावस्थायामत्यन्तं धघणाऽऽसीत्‌ आत्मनो दिव्य- स्वरूपस्यानुभवं स्वीयेवाशुद्धा मनोवृत्तिः स्वेराणि चेन्द्रियाणि प्रतिबध्नन्तीति विज्ञा याव्यन्तं खिन्नाः सम्तस्ते मगवता साकमपि महान्तं कलहमकर्वत तीबतरया चिन्तया तेषां नेत्रेभ्यः संततमश्चुप्रवाहो वहति स्म अहर्निशं मनोऽस्स्थमा- सीत्‌ आत्मनो दिव्यस्वरूपं साक्षात्कत दिव्यं सामथ्यमावर्यकमिति निभ्रित्य महता प्रयत्नेन तत्संपादयां चक्रुः इन्दरियमनसोर्निग्रहार्थमनशिति प्रयत्ने नैराश्य प्रसद्धे सति भगवल्करृपेवाऽऽ्शायाः किरणः संहृष्टः आत्मोद्धारसाधनानां ज्ञान-

विभक्षः। | ६५

प्रपि भगवस्सनिषकिव करणया तैः प्रार्थितम्‌ उच्चैः कृता प्राना भगवतेः कणैयोः प्रविष्टा ततो भगवत्कृपया तषां मनोनिग्रहसामर्यैमुपवितमन चित्ते सप्तं साम्य जागरतमासीत्‌ ततः प्रफुं जातम्‌ तेषां यत्नः सफलो नमेव हेत्यपि संसिद्धः आत्नः परमपरहत्पद्‌ान॒भवसमकाटढ़मेव तहात्मभिः संसाराख्ये प्रतप्रवाककामगरप्रदेहो संतप्यमानानां जीवानां समाधानाय सदुपद्ङाप्रत- स्यानवरतं व्टिः कृता संसाराणवमम्मानां जीवानामद्धग्णार्थं स्वीय कर्तव्ये ते कृतमेव परं तेषाम॒पदेशामतस्य सम्यगुपयोमं वयमिदं कुमः तवुपदेरे शरणुमो वाचयामश्च ईिंतु तद्नस।रं नैव वतेयामः उच्चतभानि तत्वानि केवलं श्रुत्वा जनानामप्र उक्त्वा वा दिं प्रयोजनम्‌ तानि प्रश्षस्याचरणेन इवानुभवारूढानि कर्तव्यानि सांप्रतं भूदेववन्दस्य किमप्यावक््यकं चेदिदमेव अधुनातना दिजः पुरातनानमिव ब्राह्मणानां वंशजाः अतस्तेषां ब्राह्मणानां य॒ विकासोन्मुखा आनुव- शिका गुणास्ते संप्रति ऊषुचिद्द्विजेष्ठ वर्तन्त एव पारम्परिकाः केचन संस्कारविोषा अपि वन्ति परं तेषां सर्वात्मना विकसाथ दीर्घः प्रयत्नोऽ- पेषयते तस्येव कारवण्यमधुनातनेषु द्विजषु दरयेत ब्राह्मणानामोत्पत्तिक्ा गृणस्तु-- रामो दमस्तपः शौचं क्षान्तिराजंव्रमेव ज्ञानं विज्ञानमान्तिक्यं ब्ह्मकमं स्वभावजम्‌

ह्येते सन्तीति भगवानेव कशयति एतेष्वेव गुणेष चातुवण्यीन्तगैतं स्वभावजे प्रभुत्वमाविरति एतेषां विकासेनेव येन साकमितरेः कद्‌<पि स्पधा क्तं हाक्यते यत्कस्याप्यपकारकं कदाऽपि जायते यत्सर्वेभ्यः सुखं दातं समर्थ ॒तस्याऽऽध्यासिकसामथ्यस्योदयः संभवति तस्यभावादेव साप्रतिकानां भसुराणां दुरवस्था दरीदृश्यते तस्याः समुन्मूलनस्योपायस्त॒ भगवदुक्ताना गणानां स्वस्मिन्‌ विकासीकरणमेव परं सप्रति कद्विजरिक्षणे तस्य गन्धोऽपि नोपलभ्यते तादशं शिक्षणमत्यन्तमनभिमतमेवेदार्मीतनानां द्विजानाम्‌ अत एव भूदेववन्दमितरोदिभ्यते तुच्छी क्रियते वा उक्तगुणेः संपन्नः पुमान्‌ कस्याप्यादरणीय एव भवति परं त्वाद्‌ तस्संपिपादयिषुणा भाग्यम्‌ वर्य बाह्मणवंडजास्तषां गणानां कर्मणां चास्मासं परिपोष आवरयक तीच्छा भगवत्कृपया द्विजाणामुत्पना चेत्तेनापि महत्कारयमुत्तरत्र भविष्यतीति विश्वास इति राम्‌

(मि

- भगेवद्धक्ते~

अथ भगवद्भक्तिविमरशंः।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽज्ञन ज्ञातुं द्रष्टं तत्वेन प्रवेष्टं परंतप ( गी० ११।१५४ ) प्र का दलंभा नगणाबर्‌ ! उ० हरिभक्तिः प्र करयैन्वर्य सकलम्‌ ! उ० यः ।करमाराधयेद्भक्त्या प्रश्नोत्तर मा० )। अथ भगवाद्वुराचतेऽस्मिन्नवनिमण्डले मायापरनामिकया भगवच्छक्त्या प्रव- तित एन्रजालवद्‌नारतप्रवातितजननमरणप्रवाहास्यससार्वक्रे नंभम्यमाणं सवदा ताप- त्रयेण दह्यमानं न्त्या तस्मादेव संसारम्वक्रान्निरतिक्यं सुख स्यादित्याकादूक्षया प्रत्यहं प्रयतमानमपि विफलप्रयत्नं प्राणिजातं भगवेन्प्रखारविन्द्विनिःसृता मातरु तोऽप्यधिकवत्सला गताजननी समधिकवात्सल्येनेत्थम्रपदिशति- अयि वत्साः, यद्‌थपिदरं भवद्धिः प्राणं पर्णीकरुत्य यत्नापिक्यमनवरतमनु्टा- यते तज्जात्वपि सुखमापादयितुं समथम्‌ यर्हि भवन्तः सुखीभवितुमिच्छथ तहिं विहायेमं वन्ध्यमभिनिवेश्ं करुणापारावारं भगवन्तं परमेश्वरं सवात्मना शरणं व्रजत यतः कदर्छाकाण्डवान्नःसारे संसारेऽस्मिन्नद्ितीयो भगवानेव शाश्वतिका- नन्दकन्दो विराजते तदन्यत्स भर्गरं दःखप्रायमेव अतस्त।टसनान्मिथ्याभि- निवेशात्स॒खं प्रप्स्यभेव्येव केवलं किंत्वनन्तरं नितान्तमनुतप्स्यथ यस्माद्धि वित्तादिवस्तसमृहात्सुखं प्रथ्यते भर्वद्धिः, महता प्रयत्नेन प्राप्तादपि तस्मादाभासमानं सृखं सुचिरं स्थातुमर्हति यतः क्षणिकसुखसाधनत्वेनाभिमतं तद्वि ्तादिवस्त्वक- हमागनषटं॒चेत्ततो दुःखमेव पयवस्यति तस्मादित्तादिवस्तसमद्‌ायाधीनं सुखमिति जरान्तिरेव भवताम्‌ उच्चवचेऽस्मिन्प्रपश्चे निःरोषमप्यात्मभिन्नं वस्तु मरुमरीचितोयवद्‌ापातरमणीय- मित्यत्र कोऽपि संदेहः एवं समस्तो जन्तुश्चिराय जीवितुमिच्छतीत्यपि प्रसि- धमेव परं क्षणमात्रमपि जीवनं तदधीनं चिराय तु दूरापेतमेव तथा संततं सुखं मे भयादित्यभिवाञ्छति प्रयतते क्तु प्रतिकूले विध छवमा- वरमपि तत्तेन नैव लभ्यते यतः प्राकूसुखमाभासयतः पश्चास्च निरवधिकं दुःखं ददतो विषयाननुधाबन्तो वयं शाश्वतिकसुखस्योदयः क्र वर्तते तज्नैवा<ऽलोचयामः तत॒ एव प्रतिपदं स्वटन्ता जन्मान्धानुगामिनो<न्धसार्थस्येव मार्गनरष्ठाः सन्तः सुचिरं मैराक्यमनभवामः प्रारितेऽपि प्रदत्तामरृतनामनि विषकन्द्रसे नैव तेनामृतत्वं सिध्यति प्रत्युत वैपरीत्यमेव जायते यथा वा रत्नबुद्धया वसनाञ्रले धृताः प्रज्वटित-

विभराः ३९

लद्राद्धाशः प्राणघातकास्तथा सुखविषयकभरान्तकल्पनाभूटकप्रयत्नः सुखसंपादनेच्छा खपुष्पगन्धजिध॒क्षासदक्षेति संदेहः सुतरां नित्यानित्यवस्तुविवेकपराङःम॒खा वयम्‌ अत एव स्वारज्यापरनाम्नो निःश्रयसात्पभ्रष्ठाः सन्तश्चिराय परदास्यशङ्खलां षपाद्‌- बद्धां समवलोक्यापि दीौर्बल्येन तज्जन्यदुःखततिमन॒भवामः

मत्यलोकोऽयं खलु, यत्र॒ वयमक्तविवेकदयुन्याः कथचित्प्राणधारणं कृमंः यत्र करालकालोद्रे हठत्प्विष्टानां जन्तूनां नामापि श्रयते अन्तकस्तु

प्रसरतरदंष्रादुदरी विकटतण्ड प्रसायं सवनिव स्वोद्र भस्मसात्कत प्रवृत्तः सम्रा- इसम्राहूवा श्रीमान्दरिद्रो षा प्रबलो दुर्बहो वा वीरो भीर्वां देवो

पछ

राक्षसो वा त्यागी रगी वा एते सर्वऽपि सवभक्षकस्यान्तकस्य समाना एव। सत्यलोकाषिपरस्य ब्रह्मणोऽप्याय॒यत्र परिमितं तत्रेतरेषां जीवकीटानां कथेव का एवमात्मकेन कृ तान्तेनाऽऽत्मसाच्करृतेऽस्मिहाके ममदं ममद्‌मित्यभिनिवशं धत्वा प्राण- ष्ययन संरक्षिता अपि पदाथाः क्षणाद्रनष्टा भवन्ति अतस्तभ्यः सुख भषि- ध्यतीति कल्पना व्यथव यतः कपितफणिफणापण्डटच्छायासदृकञं तत्सुखमित्यनु- भवसिद्धं सवषाम्‌ दरिद्रः पुरषो नास्माकं सवुखावहं हम्यमिति कृष्टी भवति।

[त्‌

परं मानुषानन्द्भोगार्होऽपि जनः प्रासद्वि नवनीतवन्मदुधवलतल्प निषण्णो दुधर-

धिष्याधिग्रहुगरहीतो विनीतनिद्रः संन्नितस्तत आलोडढनं कवन कथं कथमपि यामिर्नी यापयतीति दरीदृश्यते पिकं सुखमत्यल्पे उःखपरस्णामि ध्वंसप्रतियोगि चेति विभाष्य पारविकसुखाकादक्षिभिस्तद्‌र्थ प्रयतमानेश्वच नरैः ' द्वीणे पण्ये मत्यलोकं विशन्ति इति भगवहुक्तिरनैव स्मयत इति प्रतिभाति अतः पाथ पुरद्छृत्य भगवान्‌ सवानेव मानवानित्थमपदिशति--अनित्यमस्ख लोकमम प्राप्य भजस् माम्‌!

हति अशाश्वतेऽस्मिन्दुःखवह्ुटे संसार एको भगवानव निरतिंशयानन्द्‌कन्द्‌ः करू- लापारावारश्च समुज्जम्भते तमनन्यचेतसा सेवितुं पुण्यकम॑चित पएहिके पारात्रके विषयोपभोग वेरस्यन भाव्यम्‌ नहि रामकामावेका्मिन्प्वान्ते युगपत्स्थातुं प्रभ- धतः भगवच्चरणारविन्द्योः परानुरक्तिमिच्छतः पुंसश्चिसे सांसारिकं वित्तक्षत्रादि- विषयेषु षदा विरक्तिरवरयमपक्षिता यावद्धि नेकविधभोगटिप्सया मानस्तमाक्रान्तं तवत्पावनतमं भगवत्तत्तवज्ञानं नैव तत्राङकुसितं भवेत्‌ प्रपचलालरापरमाचस्पृह जल्वपि नैकत्र तिष्टतः तत एव श्रीभगवानञने निमिच्चीक्रुत्य पुण्यानपुण्यान्धा समस्ता मेव मानवानुदिष्य ` भजस् माम्‌ हइत्यनुकम्पयोपदि्टति नात्र कस्यापि प्रतिबन्धोऽस्ति बरुरा्चारमपि मर्त्यै ˆ नमे भक्तः प्रणश्यति इत्याश्वास्य,

पिब हरिति पापानि बुष्टचिरेरपि स्मृतः अनिच्छयाऽपि संस्पृष्टो दहत्येष

भगवद्धक्ति-

हि पावकः इति न्यायेन सर्वतः प्रज्वङ्िति आत्मज्ञानप्रौ चण्डतरा अपि पेष- पवेता निःशेष भस्मसाद्धवन्तीति किमत्र चित्रम्‌ तच्वाऽ<त्मज्ञानमेकान्तिकया भग- बद्धबत्येत्र र्यम्‌ तदुक्तं भगवेतेव गीतायाम्‌--“ भक्त्या मामभिजानाति यावा- न्यश्चास्मि त्वतः ` इति भगवति परानुरक्तिरूपया भक्त्या सुप्रस्नो भगर्वास्तं भक्तं बुद्धियोगेन सेयुनाक्ते तदप्युक्तं भगवतेव-- ददामि बद्धियोगं तं यन मामुपयान्ति

[ शिषे

ते 2 इति तेन बेद्धियोगेन तस्य चित्ते भगवतो वास्तवस्वरूपाधिगमः स्वयमेवा ऽऽविभवति आविर्भेते तस्मिन्‌ नरः स्वयं सभ्राद्‌ भगवानेव जायते " यदि सत्कृति कयात्ता्ि नरो नारायणः स्यात्‌ इत्यस्याः साधृक्तर्याथार्थ्यम-

मुभवैति

क्वि

नूनं परमरगणीयापिदमुपन्यस्तम्‌ अथापि ^ प्रागयश्चणका भक्षिताश्वेदेव पश्चा. ब्रह्मपदे नतितुं शक्यय 2 इत्यभियक्ताक्तराद्‌ावनन्येन मनसा भगवतो भक्तेरेव कर्योति निविवाद्‌ं निर्श्वीयते | सा चे भक्तिः किंस्वरूपा कतिविधा कथं कार्येत्याकाङ्क्षायामित्थ- मपदिष्ट भगवत्पूज्यपादैः श्रीमदायशेकराचार्यः प्रषोधसधाकरे--अथातो भक्ति भ्याख्यास्यामः सा परानुरक्तिरश्वरे

ड़ध्यति हि नान्तरात्मा रिषपदाम्भोजभक्तिमते

बसनमिव क्षारद्रेभक्त्या प्रक्षाल्यते चेतः

स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुदि्ठा

प्रारम्भे स्थला स्यात्सूक्ष्मा तस्याः सकारास्च

ह्वान्नमधमाचरणै भगवत्प्रतिमार्चनोत्सक्षा नित्यम्‌ विषिधोप्रचारकरणेहशिासेः संगमो नित्यम्‌ भगवत्कथाश्रवणे महोत्सवः सत्यवादश्च परयुवत द्रविणे वा परापवद्रि पराद्मुखता भ्राम्यकथासूद्रेगः स्॒वीर्थगमनेप् तात्पर्यम्‌ भगवत्कथावियोगे व्यथ गतमायरिति चिन्ता पथा--श्रवणं कातनं विष्णोः स्मरणं पादसेवनम्‌

अचंनं वन्दनं दुस्य सख्यपात्मनिवेदनम्‌

भगवता ऽपि-पत्कमङ्गन्मत्परमो निःसङ्कः काम( मद्धक्तःसङ्ग वर्जितः निर्वैरः सर्बभूतेषु यः प्रापेति पाण्डव

विभक्ः | ४१

त्कैरोषि यदश्नासि यज्ज॒हाषि ददसि यत

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदुपणम्‌

पत्र पध्यं फट तायं यो मे भक्त्या प्रयच्छति

तदहं मक्त्युपहृतमश्रामि प्रयतात्मनः

तस्माच्छाल्चं प्रमाणं ते कायाकायन्यवास्थता

जञात्वा राच्रावधानाक्तं कम कर्तुमिहाहंसि इत्युक्तम्‌

तात्पर्य--शासख्रेण यद्यत्पावनं कर्मं कतुमपदिष्टं तत्तच्छरद्धापू्वकं यथासामर्थ्यं विधाय

भगवति समपयत्‌ भगवत्सुष्ठस्वस्ववणानसारं करतन कमणा भमवतः सपय विधेया यथा स्वस्वान्ते ज्ञानकस्योद्रयः स्यारथा विषयेभ्यः शनेः शनैः करणान्य॒पसहत्य वेराण्यं समभ्यस्येत्‌ वाण्या भगवदगुणाः कौतिनीयाः कणभ्ियिां भगवत्कथाः श्रोतव्याः ¦! नेवाभ्यां भगवतः सगणे स्वरूपं द्रष्ठव्यम्‌ रसनय। भगवत्परेमरसं आस्वादनीयः ^ चरणाभ्यां भगवत्समीपे गन्तव्यम्‌ हस्तभ्याम- श्नादिका भगवतः सेवा कर्तव्या सस्चिदानन्दुकन्दे भगवति यथा चित्तं विलीनं भवेचथा सर्वात्मना प्रयतितव्यम्‌ इदं जनिमतो मानवस्याऽव्यं कतन्यम्‌ जनुषः साफल्यं चदमेव एताटराऽयं गतामातुः कल्याणोदकः सवान्प्रत्यपवैशो वरीवतिं अनुितेनानन सर्वघामव समरद्धारो भविता बुद्धिस्थेनानेन स्वै रष सुखि संपन्नं स्यात्‌ सोभ्यमपदेशः समस्तं विश्वं नीतिमत्ताया उन्नतेश्च परां कां प्रापयिष्यति एतद्वेपरीत्येन कदाऽपि कस्यापि मद्भलं स्यात्‌ हा. द्निकेभ्यो धनमयपहृत्य दीनेभ्यः प्रदत्तपपि निःसारं स्वसाम्यं वाडमातरेण जगति प्रसारितमपि नेव तेन जनताय।; समाधानं भविष्यति इमं गीतामातुरुषदेशं पश्चा. त्कृत्योत्पत्तिक्या अस्पृ्यताया ओत्पत्तिक्रानां जातानां निमूडनायान्यापारेषु व्याप- शमिति न्यायेन कृतेऽपि प्रयत्न पादुपतिनाऽभयादितेऽपि स्वतन्त्ये तेन राष्ट सुसं पञ्नं सुपथवतिं चिराय सखि स्यादुत्याशा खपष्पेहावन्न कदाऽपि सका भवेत्त भयङ्कद्धयनाशनो भगवानव सुस्थिरस्येश्वर्यस्य शाश्वतिकानन्दुस्य परमपविः धक्षानाकंस्य चाऽयं स्थानं वत्तं तत्स्थानं विसरुज्य कृतः कोऽपि प्रयत्नः कलायालं स्यदिव स्वाना मगवत्करृपासंपाद्नमेव मत्योनामस्माकं म्य कर्तध्यम्‌ तस्थाः संप्राप्ता अनन्दुः समुज्जम्भते सोऽस्माकं ध्वान्ते समृदेत्वितिं निषमारिदनीङनीलं भगवन्तं नामं नामं सप्रश्रयं प्रा्थयाप इति शम्‌

४२. सख-

( अथ सुखविमशः ) | सुखार्था; सवभूतानां मताः सर्वा; प्रवृत्तयः सस त॒ दूरमत्यन्तं विनाऽधिगममात्मनः अथेतसमिन्नातिविचित्रे वेरिश्चे प्रपन्चेऽनादिकाटमारभ्या<ऽनह्यस्तम्बं सर्वेऽपि प्राण- भृतः सुखमन्वेषयन्तीत्येतन्निरविवादम्‌ यतः प्रत्यकमपि जन्तुः सुखमाकाटक्षत्येव तदेव तस्य यावज्जीवं ध्येयमस्ति तत्सिद्धचश्ं स्वीयं बद्धिसवस्वं शाक्ते सर्वस्वं व्ययीक्रत्याहानिशं प्रयतत अथापि यरुपरायेः ससं स्यादिति तस्यहा वर्तते संपादिता अपि उपायाः स्खं दुरतरं धावति इमे सुखप्रापकोपाया इत्यमिमन्य यथा यथा तेऽन॒ष्ठीयन्ते प्राणिभिस्तथा तथा तः सुखस्याऽश्ज्ञा परं वर्धते कित्वाङान॒सारं सुखं नापटभ्यते ! इति जीवितस्यापृणता नापगच्छति

जात्वपि क्तद्रत्यता प्राप्रोति उत्कण्ठा विनक््यति सवोऽपि प्राणि-

निकायः रवर्वपरिस्थितावसत॒ष्टः सान्नतरस्य स्थिति शोभनां मनुते दरिद्राणां

धनवन्तः सुदिनो भासन्त किंतु ते घनस्वामिन आ्धिव्याधिभिजंजरिताः सन्त

भरो इ्धिश्यन्त इति दरीहरयन्ते अपुत्रः पुत्रवता जीवितं सुखकरं गणयति {

पुतर्वास्त॒॒ व्याधिग्रस्तस्य स्वल्पाय॒षो दुवत्तस्य वा पर्रस्य जननापक्षयाऽनुप्पत्तिं मृति

|

वा प्रार्थयते अशिक्षितः स॒शशिष्कितं प्रशंसति क्ति सुशिष्चितस्य दुःखानि

सशिक्षित एव जानाति तस्य पुरतः प्रतिपदं नूतना एव दु.खपवताः प्रादर्भ- वन्ति परतन्त्रं गाष्ं स्वातन्ञ्यप्राप्त। सुखी भवेयमिति भावयति परं तु स्वतन्त्रं रषं परत्यप्यदभरान्तं कुवेन्तः प्रश्ना गहनतराः किमल्पाः सन्ति यान्विकशक्तावानिष्णातं देशौ प्रति यान्तिकशाक्तिसंपन्नो देशो नितसं पिनष्टि परं सा दुःसहा यन्त्र दक्ति्मी कदा विधातयिष्यतीति जान इति चिन्तानटस्तं प्रत्यपि सततं प्रद्‌ हत्येव सवथा राजायत्तर।ज्यतन्त्रतो लोकायतं राज्यतन्वरं वरमिति केषुचिद्रष्टष यावदुच्चेर्जोधुष्यते तावदितरेषु तेष तन्नं हितावहं किंतु भदामनर्थकरमिति निश्रित्य विक्षकटितं सदधः पततीत्येषं तकंयन्ति

इत्यं समषटिदृष्टया व्यष्टिदष्रुया वैतस्मिम्‌ बाह्ये जगति थः सुखान्वेषणप्रयत्नः ततं प्रचेतः समवलोक्यते तद्विषय कश्चिद्धिचारः क्रियते यदेतस्मिन्बह्ये जगति धक्किमपि भोतिकं वस्तु सुखसाधनमिति मनुजोऽभिमन्यते तत्तथामूतं सदपि क्षण-

भष्गुरं दुःखपर्यवसायि श्वेति नियमो इश्यते नैकमपि भोतिकं वस्त॒ ताश्च षुपलभ्यते यन्नियमेन सुखमेव संपादयेत्‌ अतो बाह्ये जागतिके बस्ट्नि प्राणिनः

विभर्शः

सृखा्थत्वात्पवर्तयेयरथवा दुःखार्थत्वान्निवर्तयेयरिति चेदनोच्यते ससारिकिणां सुखा धिनां तत्र प्रव्रात्तिनिवृत्त्योः क्रम इत्थमारकष्यते यत्र सुखपिक्षया दुःख साम्येन न्युनत्वेन प्रतीयेत तन्न सृखसंपाद्कत्वबुद्ध दुःखसंपादकत्वशचुद्धं नियमेन निवर्तयति ततस्तत्र प्राणिनः प्रवर्तन्त एव ततो निवर्तन्ते नन यस्मिन्‌ वस्तुनि दुःखं न्य॒नं सुखं चाभ्यधिकं तत्र दुःखसंपादुकत्वबरुद्धेः प्रबलया सुखसंपादकत्वबुदधन्या बाधा- यक्तं तत्न सुखार्थत्वास्राणिनः प्रवतयेयुरिति किंतु यर सुखदुःख साम्येन तिष्ठ- तस्त्र प्रबलदुर्बटमावाभावेनाग्यतरणान्यतरस्य बाधाभावात्परवर्तयेयुरनिवर्तयेयुतैत्यस्या- निश्चयेन कथमिव प्रवतन्त एवेत्युक्तमिति चेत्सत्यम्‌ संशय सति युक्तायक्तविवेकेन निश्वयकरणं हि बुद्धः कतय्यम्‌ निश्वयासिका हि बुद्धिरित्यक्तत्वात्‌ सांसा- रिकाणां बद्धिस्त॒ सखलाल्पत्वान्मलिना कामपरतन्त्रा चेत्यसंदिग्धम्‌ कामश्च स्वप्र तिकूलतया तत्र वस्तुता वियमानां वुःखसंपादुकतामाच्छाय सुखसंपादुकतामेव स्फोर- यति तथा तत्र तादृशकामसंय॒क्तः पुरुषो प्राह्यतेनेव निश्चयमातन्वानों दुःख ` संपादकत्वबद्धर्बाधमाकटयति किच यत्रापि वस्तुनि सखपेक्षया वस्ततः समभ्य- धिकं दुःखं वतते तत्रापि कामोऽकुण्ठितप्रसर एवेति दुःखनिष्टमधिकत्वं सम्यगाच्छाय सुखेन समतां न्यूनतां वा स्फोरयन्‌ दुःखसंपादकत्वनुद्धर्बाधमेव स॒खलोटुपेन पंसा कारयति अपिच यत्र सुखदुःखयोमहदृन्तरं सखमतीवाल्पं दुःखं त॒ परमं मह- न्मत्यसमं तत्र कामः कचिदृदुःखाच्छादनऽसमथः संस्तृष्णीकामास्ते यथा श्चवा- तोऽपि हि पुमान विषेण संमिश्रमन्नं जिघत्सर्तीति कचित्तु ता््ञेऽपि विषये दैवदुविलासन दत्तहस्तावलम्बः कामि यथेच्छं नरीत॒त्यमानः प्राणिनमन्धीकर्त प्रभव- त्येव यथा-

कामान्धः किं कुवीत यत्पाण्डुः काममोहितः

जानन्नपि स्वकं मत्यं मादृव्या साकमरीरमत्‌ इति

स्पष्टं चदं महाभारते अन्तता गत्वा विचरे क्रियमाणे भोतिके वस्तुनि

सर्वत्र सुखमल्यल्पं यवपरिमितं दुःखं तु पवतप्रायमिति स्थितिः तदुक्त--

यवमात्रं सुखं टष्ट॒संसरिऽस्मिन्नवेस्थितम्‌

दुभ्खं॑त॒॒पर्वतेस्तुल्यमित्येवं साधुभाषितम्‌ इतिं

सत्येवं निरुक्तरत्या यः सुखान्वेषणप्रयत्नो दश्यते नायापि लेरतोऽपि

सफलः; संवृत्तः अन्ततः शरदरधनवेन्नेष्फल्यं नातिक्रामति सः यतः सुख. स्माऽऽयमृद्मस्थानं वतत इत्यस्य विचार एव यावन्न प्रवृत्तः प्रवृत्तोऽपि

एषं- `

प्रामादिकः ताधत्सुखावापीर्यशश्च भश बुर्ठमे अखण्डनन्दावतिः साक्ष्यं केन चिहीयेत चेतश्वतो ब्रहज्ञेनेव पुरुषेण तद्यातु ₹हाक्यम्‌ यतः एवासीमसुखसा- गरे पर्प प्रविषटोऽस्ति केवढे प्रविष्टोऽपि तु परमगभीशनन्दत्मनेव परिणतः

सः अतस्तेनोपाश्ष्टपथेन गच्छतो जनस्य सोपानारोहणकलेि प्रतिपदमभ्यधिका- नन्बानुभबः समायायादेव भस्याऽऽनन्दस्येको विशेषश्चमत्कारोऽप्ति यद्यं सर्वथा स्वाधनिः स्वतन्त्रश्च वियते लेशतोऽपि परतन्त्रः सन्स्वयौकिद्धोऽस्ति ध्वैसप्रतियोगी नापि वा प्रागभावप्रतियोगी अत एवाल्वण्ड इत्यवधेयम्‌ दुःखपर्वताना प्रपतनेऽपि नास्याऽऽनन्दस्य विच्छित्तिजायते इन्द्रियायगोचरत्वात्तेष विकलेष्वपि तस्मिन्नाणमात्रमपि वेगुण्यं समायाति तन्प्ापत्य्थं नेतरस्य क्यापि किमप्याहर्तव्यं भवति कोप्यदरेजयितन्यः स्वस्थानं विहाय बा नान्यत्र कत्रचिद्रन्तव्यं भवति इत्थं महाभागः आनन्दो विराजते सर्वोत्तिमोऽयमानन्दः स्वेन ठम्धव्य इति करय समीक्ष्यका- गणि मनस्याक्ृटक्षा जायेत अस्याऽ<नन्दस्य रवरूपं सर्वेषां परिचितभेवेति साधवः कथयन्ति किमधिकेनायमानन्द्‌ आकीटपतङ्कम। देवेन्द्रं सर्वैः प्राण- भृद्धः समास्वादनीयोऽस्ति नास्य संप्रापरिमन्तरा मानवजीवितस्य कृताथता संप यते अ्धितीयसच्विन्मृलदिवायमङ्ण्डं प्रवहतीति तमन॒भवाद्धिमहत्मा्िरष्बेर्जो घुष्यते यद्वि मोतिकाद्रस्तुनो ऽस्याऽ५नन्दस्योद्रमः स्याच्चत्तद्धौतिकं वस्तु यावत्क- स्यचिश्निकंटे वर्तत ॒तावदसति प्रातिबन्पे तस्यान॒भवः सातत्येन भाग्यः परं तश्चा<नुभूयते अथ यस्मा्स्त॒न आनन्दः संवृत्तः श्वस्तदेव॒ वस्त्वानन्वुपरदं जायते नेताक्दुवापि त॒ तस्िन्वरस्यमत्पयते चित्तमन्यत्रैवाऽऽनन्दभन्वेष्टं रबेरमटतीति प्रसिद्धं लोके एतावता भातिके कस्मिन्नपि वस्तनि नाऽऽन- न्दोद्रमस्थानं वर्तत इति निश्चितं भवति एतस्याऽऽनन्दोद्रमस्य मूलभूते सि. स्वरूप सङकुद्‌ापगत मनसि हदं घत सुचिग्मयमानन्दोऽनुभवितुं शक्यः अत एवाऽ4्वौ तमानन्दकन्द्‌ं यत्नातिदायेन सम्यगन्विध्य हदं चित्त धारयत तेनैव ययं स॒ल्लिनी भविष्यथेति सवन्द्रत्यपदशो वियते प्रत्नानां महात्मनाम परमयमानन्दकन्द्‌ः वतत इति मृटत एव प्रश्ष्वस्येदमत्तरं वरीवतिं यद्‌ सावानन्दकृन्दः स्वसंनिधविवास्तीति येव सम्रुह्टसंति सः बाह्यविषयेभ्यो भहा विनिवृत्तन तत एव सुश्षान्तेन मनसा साक्षात्कर्ती शाक्यः नेकविधासद्धिषयवास- नाक्रान्ततयाऽस्मिन्मनःसरसि विचित्रा वृत्तितर्गाः प्रतिक्षणं प्रादुर्भवन्ति तेना- पया ऽऽनन्दकन्डस्य याधार्थ्येनाभरिमो जायते संतताभ्यासेन मनसो निषे

विषर्षः | ` ४५

सत्येव तस्य दष्नं भवितं शक्यम्‌ अभीम्सितबाह्यविषयप्राप्तावस्माकं यत्सुखं जायते तदपि तत्तदिष्टविषयप्राप्त्या मनसः क्षणं वृत्तिश्न्यावस्थायां सत्यामेत्रोत्ययते तदिदं पुखं॒वत्यन्तरतरद्घोत्पत्तिं यावत्तिष्ठति पत्यन्तरोत्पत्तौ सत्यां तत्सुखमस्तगतपिव भवति स्षस्य काऽपि महस्वाकाडक्षा संसिद्धा स्ञयरादिविषयसखं छन्धम्‌ पुत्रः संजातः अकस्माद्विषुटं धनं संप्राप्तप्र अभीस्सितः ` कर्यविशेषो विना प्रयत्नं सिद्ध॒इत्येवमादरेरिष्टस्य सिद्धौ सत्यां तद्विषयिक्ा मनोवचयः शाम्यन्ति ततो निस्तरङ्गजलराश्िवानिश्चलं मनः सवयसिद्धानन्द्‌ास्वादनायान्मखं भवति ततः -एव सहजानन्दकन्दुस्तस्मिन्नाविर्भवति सा मनसो निवृत्तिकावस्था चिरकाटं स्थिता चच्छाश्वतिकानन्दछाभोऽर्थात्सिध्यत्येव स्वी एेन्दरियवत्तयः पाञमोतिकविषयेभ्यः परावत्ताः सत्यः परमात्मप्रवणाः संपन्नाश्वत्स्यस्तदाऽस्मिन्नानन्दे कदाऽपि विच्छित्तिनं स्यादेव अस्मिन्निरुप।धिकानन्द्ान॒भव्रे प्रत्यवायो नोत्पद्यते तत्र देवभक्तयोरेक्यं जायते सुखस्यन्वेषणं परिसिमाप्तं भवति पूर्णस्य पृणमाद्ाय पूर्णमेवावरहिष्यते अस्य पूर्वां त-पृण"दः पूर्णमिदं पूर्णाप्पर्णमुदरच्यते, इति बहद्‌ारण्यके पञ- माध्याये प्रथमव्राह्मणे सोऽयं मन्तः परितः अस्याथः-पर्णमदः अद्‌ ईति परोक्षाभिधायि मवनाम तथा चादरःशचब्दवाच्यं परोक्षं॑ब्ह्नेव्यर्थः। पुवत्र बरह्मणः प्रकृतत्वात्‌ तत्परं बह्म पर्ण, कृतश्चिव्यावुचम्‌ आकाश्लवदृव्यापि निग्न्तरं निरुपाधिकं चेति यावत्‌ , पृणभिद्रुम इदं सोपानिकं नामरूपस्थं व्यवहार।प बह्म पर्ण व्यापकमिव्यथः नन्‌ कथं सोपाधिकस्य कायविस्थस्य प्रत्यक्षस्य बह्मणः पृणत्वमच्यत न॑दह्यपाधिपमिन्छन्नस्य पूर्णत्वं संभवतीति चेन्न यतो यत्पूर्ण ब्रह्म तद्वेद नामरूपस्थं व्यवहारापन्नम्‌ अतस्तत्स्वेन सूयेण परमात्मना पूर्णमेव ॒विरोषात्मना व्रयमपहितेन विजिष्टन रूपेण पूर्णतां वणयामः, किंतु कैवटेन स्वरूपेणेत्यर्थः पृणत्पू्णमदय्यते तदिदं विशेषापन्नं कार्यात्मकं बह्म पणात्कप्णात्मन उद्रच्यत उद्गच्छतीत्यथंः यपि कायांत्मनोद्रच्छति तथाऽपि यत्स्वरूपं पृणत्वं तन्न जहाति अव्िययोद्रच्छतीत्यत एव परमार्थस्वरूपादन्यदिव परत्यवभासत इति यवत्‌ पणस्य पृणमादाय पणस्य कार्यात्मनो बह्मणः ुर्णत्वमाद्‌।याहमेवादः पृण ब्रह्मास्मीत्येवं पृणत्वं गहीत्वा ब्रह्मवियया तिर स्करत्यापुणस्रूपत।मवियाक्रतां नामरूपोपाधिसंपक्जां पुणमेव केवलप्वशिष्यत इति इत्येवं वेदापदिष्टं प्रणिव सतीं स्वर्कीथां भूमावस्थां प्राप्यायं जीवः सर्वथा कृतङ्कत्पो भवति नस्थि कुत्रापि किमपि स्वर्कयं परकीयं वा कृ्वव्यमवज्िष्यत इत्याकेयालं कमं इति शम्‌

४६ भेय.ेयो-

( अथ भ्रेयःपेयोविमशः )।

भ्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विषिनाक्रे धीरः

श्रयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो यागक्षेमादरवृणीते (का०अ० १०२)

अथानादिकालमारभ्येव ` श्रेयःप्रयोविषये मनुष्याणां विवादः समुपलभ्यते ययप्यद्रयाततत््वाद्ाविभूतन जीवेन पुनस्तत्रैव गन्तव्यापित्येव तस्यान्तिमं ध्येय. मथप्यतदवस्थाद यान्तरारेकः प्रवासो दैतपथेनेव कन्थो भवति अस्मिन्‌ प्रवासे चलवत्पमाणोपजीविन्या एव सदसद्धिवकराटिन्या मत्या इाभाष्भाशेसिमागदङिव- त्समुपकारः कियत तदा तेजस्तिषिरेवन्मिथो विरुद्धसुखदुःखपापपुण्यसोहील्यवोः- कील्यादयत्वाकिंचनलप्रावात्यदोबल्यज्ञत्वा्त्वप्रभत्तिसंसारिकदवदसंबन्धिश्रयःप्रेयःकलहेन समाक्रान्तः पुमान्भवति तदा तस्य निदुषटप्रमाणोपजीविन्याः सदसाद्वैवेकविधायि- न्याः प्रज्ञायाः साहाय्य स्याच्चेनज्जीवितना्का तीक्ष्णिपाषाणखण्डोपरि पतित्वा व्रिदीणा भविष्यत्यवेत्यन न॑ संक्षयः |

भगवद्रीतायामन्येषु चा<ऽ्याणां धािक्रग्रन्थेष श्रेयःप्रयोविम्चः प्रलनस्तत्वाशेद्धिः साकल्येन विस्तराः कृतोऽस्ति भारतीयायधर्मे यथाधिकारं मानवानां ययत्कर्मं मोक्षाख्यपरमपुरुषाथसिदध्यनुकूले भवेचच्छरेयस्करमप्रनादेन कतभ्यमेवेत्यपदिष्टम्‌ कतव्यशान्दस्यार्थोऽपि यत्कलत्रये<प्यधिकारानसारं करतुमहै एव अर्थाद्नादि- काटमारभ्याविच्छिन्नस्वरूपेण प्रव॒त्तजननमरणप्रवाहरूपससारबन्धनान्निमुंक्त्ये यत्कर्म जीवानामपकारकं भविष्यतीति वदादिराचरं कथयति तत्कतेव्यशब्दस्या्थं इति पारमार्थिक्या सिध्यति लोकिकव्यवहारपारमार्थिकये ययपि षटर्िंशदङ्को नस्ति तथाऽपि तयोरहष्डुयारविंशिष्ठं पार्थक्यं वर्तत एव किच पारमार्थिकश्रयसस्तदुपका- रिणः कतैव्यस्य निर्विचिकिंत्सं निर्णेतारः कृतकेतरम्न्थप्रमुखाः प्रत्नः कृता- स्तद्नुसारिणो म्रन्थमणयः सन्त्येव तथा भगवत्पृज्यपाद्प्रभतयो छोकोत्तरवुद्धि- विदयवेभवश्षालिनो महापुरुषा ई्वरकल्पा अपि सन्ति अतः पारमार्थिकश्रयोवि- मश्त्क्षिणं विरम्य व्यावहार्किश्रेयसस्तदनुकृरकतव्यस्य विमदी प्रसङ्क- गतः कमः

भरेयो नाम चिरकालं कल्याणम्‌ तज्जैनकं यत्तर्क्रेयस्करपमिति बोध्यम्‌ प्रयो नाम तात्का्िकं सखम्‌ प्रियं तत्कछाटसौख्यदमि्यक्तत्वात्‌ तत्प्दं य्न स्रेयस्करमित्यवगन्तव्यम्‌ यच्छेयस्करं तदेव प्रियमिव्यपि नेकवारं व्यवहारि परि.

हश्यते तथा हि--कस्य।चेच्छिरोदुंगधं स्वादु जम्बीरं ( मोसेब )भृशं

विमरहः ¦ ४७ |

प्रियम्‌ अगर्दूकरिणापि तशय शरीरप्रकृतिं सम्यक्परीकष्य क्षीरं तज्जम्बीरं तस्मे यथाशक्यमपिकं देयमिल्युक्तम्‌ तत्र श्रेयः प्रयश्चेकमेव संवरत्तम्‌ एतदैपरत्येन कस्यचित्सदवृत्तस्य कृमारस्य वियाभ्यासोऽत्यन्तं प्रियः, प्रयत्नोऽप्यहर्निं्ञ॒ तस्य तद्नुकूटः िष्यव्तिरपि तेन संपादिता किंत्वधिकं शिक्षणं कृत्वा समधिकमा- सिकवेतनद्‌।उयास्तदीयो चशिक्चणाभिन्ञराज्ञः सेवाया; संभवो नैवास्ति प्रापथिकदृष्टया विम करते यथासंभवमविरम्बन सेवाव्रच्यवलम्बनमेव सम्यक्‌, इत्यस्यां परि. स्थितो सेवाकरणमेव ब्रेयस्करं किम्‌ समधिकवियाभ्यासः समीचीनः प्रियोऽ प्यस्ति अथापि व्यवहारदृष्टया केर्भाचत्सवाव्॒त्तिस्वीकार एव श्रयस्करः विवेकी पुमानस्यापवस्थायां प्रियमपि वियाभ्यासं गत्यन्तराभावादुपेक्ष्य सेवावच्यवलम्बनमेव कुर्यात्‌ यतस्तददिना जीवितयातरवाङ्ञक्या स्यात्तदीयपरिवारस्य अस्पिन्चदाहरणे भरेयःप्रयसोः पाथक्यं वतत कस्मिन्नपि प्रसद्धुं श्रयेद्र्ठिं विहायाविवेकरेन कर्ये कुतं चेद॒न्ततस्तस्य कायस्य घोरा परिणतिरिच्छायामसत्यामपि भोक्तव्या भवेत्‌ अकीतिंभलिनं जीवनं याप्यं स्यात्‌ |

भगवत्कृपया भिषगुपदिष्टाषधपथ्याद्‌ः सेवनेन तूर्णमव ज्वरदिगेदाननि्मक्तनां मनुष्याणां युगपदूबह्राशनस्य तत्रापि कटूनां तेटपाचितानां पदार्थानां भक्षणे

(4

बरुवती स्परहा जायते तदश्चनं तस्य प्रियमपि श्रेयस्करं भवति वा कदाऽपि नेव श्रयस्करम्‌ रागपीडोत्थितबालानां वषय उक्ता रीतिविेषतो हश्यते तत्न पाटकेरेव = जागरूकेमाव्यम्‌ तस्मात्कस्यामप्यवस्थायां अ्रयोविमर्ष त्वेव किमपि कार्य करतत्यामति सिध्यति ज्रेद्रसि ष्टि संस्थाय तस्सिद्धय्ं यत्कार्यं क्रियते एव कतन्यकन्द्स्य परस्याः अर्थाच्विरकारिकं केव्याणं श्रेय तत्साधको व्यापारः कतव्य कर्मं इत्येवमतयोः प्रक्ये सति लोकव्यवहर ° इदानीं त्वं प्रेयः कर्विति यः प्रयोगो हश्यते तत्पाघकतया कर्तव्य ओपचा- स्कि ज्ञेयः यतर प्रेयश्रेयसेः संसाधकं वरत्वेकमेव तत्र किं कर्तव्यमिति प्रश्रं नैवोद्धवति। यत्र तयोः पार्थक्यं प्रियतं ततरैवोक्तप्र्रस्यावसरः अस्य सृ््प्रसिद्ध- मदाहरण त॒ भारतीयनुद्धप्रसद्धे नर्वारस्याञनस्य पुरतः प्राहुप्तः किंकपतभ्यविषयकः संदेह एव अत एव तेन वीरण ^ यन्य; स्यान्निश्चितं ब्रूहि तन्मे रिष्य- स्तेड्हं दाधिमांत्वं प्रपन्नम्‌ दव्येवं भगवान श्रीकष्णः सप्रश्रयम प्रार्थेतः। जननानन्तरं ष्ठे सप्तम वा मासमारभ्येव श्रयःप्रयसोः कलहप्तस्य बालकस्य

पुरतः प्रादुर्भृतो भवति तथा हि--स्तनेधयो बालको रात्र प्रज्वकितिं दीपज्योतिः स्थिरदृष्दया समबलोाकयति रमणीये तदीपज्योतिस्तस्य भृशे प्रियं प्रतिभाति |

क.

४८ भ्रयत्रेयो-

कराभ्यां तद्ध प्रयतते परं तेन तद्धृतं चेत्तस्य कोमलः करो भजितः स्यादेति मात्राद्यस्तं प्रतिचरध्नन्ति तेन शिष्करुच्वे रोदिति हस्तेन दीष- ज्योतिषो, ग्रहणं बालृहष्टयाऽत्यन्तं प्रियमपि नेव श्रयस्करमित्यकतन्यं तत्‌ जात्वपि कृरतेष्यं सिध्यति

स॒ एव बालको वयसाऽधिकायां पञ्चषवत्सरावस्थायां तस्य जल्लायां मधुरा दिषपदाथानां समधिकाने लोपो यद्‌ कदा वा यत्र कुत्र वा यस्यां कस्या- मप्यवस्थायां कामं क्रीडासक्तः शिक्षणमन्दिरं गन्तुं पराङ्मुख इत्यपि प्रायरोऽनुभ- यते तन्निदानं तस्य सारास्तारविचारशक्तिस्तस्यामवस्थायां प्रसुप्ताऽस्ति तन बालः प्रयोवलम्बनमेव पूर्ण करोति श्रेयः समीक्ष्यते असामथ्यात्‌ तस्मिन्‌ समये तत्कुश्षेच्छवः पित्रादय एव सदसा करत्वा निभरं प्रेयअसिक्तं तस्य चित्तं प्रमप्र्वरोपदेशादिना प्रेयसः परावर्त्य शनैः श्रेयो ऽभिमसखं विदधति तवनुसा- रेण तस्य वत॑नं जातं चेद्रैव क्भणोत्तरत्र सप्तशक्तैविकसिन सोऽपि सदसादिमही धिधाय श्रेयस्करसाधनावटम्बनतश्चिराय श्रयाभाजनं भवतीति ठोके सुप्रसिद्धम्‌

बद्धिमत्सु नराः श्रेष्ठाः ? इति मानववचनात्सवश्रष्ठमनुष्यदेहस्य तत्रा- प्यनुत्तमनरदेहस्य प्राप्रावपीन्दरियाणां क्षद्रसखलोलपता निवतंत इत्येव न, अपिं तु नेकविधानां संशोधनानां तज्जन्यवेषयिकसुखसाधनानां वैपुल्यात्समधिकेन्धनप्र- दीपाश्रया शवल्सा पता प्रत्यहं वर्धत एव परं देहोत्पत्तिसिमकालमवब तेन सहो. त्प्नं चक्चुरादिकरणनियन्तरवित्तमपि नरेण लग्धमस्ति अतः सर्वेन्व्रियदुमनसमर्थस्य तेजस्विनः कतैव्यदीटस्योदात्तमनसाऽस्तित्वमतदेव मनुष्यत्वस्य यथार्थ ॒लक्षणम्‌ यस्य नरस्योक्तरक्षणलक्षितं चित्तं यावत्समधिकदुमनसमर्थं स्यात्तावत्स नरां शत्प- धप्रव्तो भवतीति ज्ञेयम्‌ 1 तादररास्य मनसः संप्रा्िरादो गृरहरिक्षणं, ततौ विधामन्दिरीयं शिक्षणमन्तबाद्यपरिस्थितिश्चेत्यादिसाधनायच्ा वर्तते किंच तदर्थे. धाऽ बद्धेविकासो भाव्यः बद्धिम्यापरेषरं प्रमाणािरोधितकंहुदताऽप्यपेक्षिती ्रेयःप्रयस; कटहकालो तद्विषयाथसंदृह समृत्पन्ने सति शाघ्ाविरोधितकरनुगहीतंप्र- माणेोपजजीविनी बुद्धिरेव ते निरस्य भ्यं श्रयस्करकर्तष्यस्य निश्वयमादुधाति। ततो मनस्तत्कार्यमिन्द्ियेः कारयति अतः कतभ्याकरतव्ययोः सम्यदूनिणंयप्रदाभ्री निर्विषठा बद्धः श्रेयःकाङुक्षिणः प्रत्येकस्य सविधे<व्यं भाविनीति सिध्यति

अक्दश्चायामर्थादरबाल्यकाट यस्मिन्‌ कस्मिन्नपि श्रेयस्कर कर्मणि श्च नादिना प्रव॒ततेः प्राक तत्काय कस्माच्छेयस्करमित्यस्य ज्ञानं तेषां यथा स्यत्तथां निजैः पित्रादिभिः प्रथतित्यम्‌

विमर्दः | ५९

तात्काटिकसखजनकवरत्वपेक्षया चिरकालिककल्याणप्रदेषु वर्तृषुं बालानां मना यथा सर्गं स्याचथा प्रयत्नः शनेः शनेः कर्तव्यः 1 श्रयः कुतः श्रयस्तवुर् किं कार्य तदेव कर्तव्यं कस्मात्तदितरत्कस्मान्न तयेत्यादिप्रशनस्तुचरेशच बालबुद्धिसंवादिमिः क्रमेण तषां विव्रकशक्तिरुढवृद्धा कतव्या अनया सत्या तषां वर्धिष्णाना वयसा सह श्रयःप्रयसाः कर्तव्याकरतेन्ययोश्च निणयस्य भारः शानः शन- स्ते निक्षिप्श्चत्तेषां मतिरपि तन्निश्चतुं समथ स्यात्‌ तथा सत्यङ्कचि- पप्रमनिर्घरसिक्तायां पित्रः शसीतलच्छायाया यथासुखं स्थिता सुरिक्षितस्य तस्य मनसि गहराज्याद्वहिविशङटजगत्यदंशे पटाधणकाल करदिशीकता किकतव्यमृदढता प्रायो नेवाऽत्विर्‌ादित्यवगन्तन्यम्‌

किं नाम त्रेय; प्रेया वा करि कतव्य तत्सवं प्रपञ्चितम्‌ इदानी प्रयसः कृतः प्रेयः श्रेष्ठं तद्विचारयामः सत्र त्रयः प्रयश्ेकमव तत्रायं प्रश्रः समुद्धवति यत्र तयोर्मध्य पार्थक्यतः कलहा दस्यते तत्रेवायं ब्रष्ठत्वकानिष्ठत्वयो; प्रश्चः प्रादुभेवति तस्य्रोतच्तरप्रदानाय नाधिकः; प्रयत्ना<परकष्यते यतस्तयोाः रशान्ब्‌- योरर्थं एव तस्योत्तरं बर्तते चिरकाटान कल्याणं तात्काटिकिसुखापेक्षया ज्रष्ठ- म्ेवेत्यच नास्ति कस्यापि विवाक्ना विप्रतिपत्तिः श्रयसि द्यभ्यहितं मान- सिकं ससं भाविकृल्याणं चान्तभतमनुभृयत प्रेयसि त्न्द्रियकं क्षणिकं सुखं समाविष्ठं द्रष्ट्यते अतः प्रयसः श्रष्ठ श्रेय इत्यवगन्तव्यम्‌

+

[न

योग्यश्चिक्षणन बद्धः सुसंस्कृता भवति सव॒ यावजजवमात्मनः समुपक।- रिणी त्रित यथयि साकल्यन विश्ुद्धायाः परिपक्रायश्च बदरः संप्रातिस्तपः- साध्या भाग्यायत्त व्यतदथापि बालानां रिविकराक्तयाग्यस्वातन्त्यदानेन्‌ सम्यविहाक्षणन परिपक्छतापादुनं पालकानां रिक्षकाणां चाऽञ्यं कतेव्यम्‌ बद्धः सारासारशक्तियथा यथा चाधिष्यति तथा तथा सा बाद्धः श्रेयप्रेयसोः कहं दरीकर्ते समर्था भविष्यति पश्चषवत्सरवयसं रिं प्रति वयं शालायां प्रेषयामः गहसंच्ान्धि प्रमप्रच्ररं वातावरणं विहय शालायाः संकुचिते नियमित किंचित्परतन्तरे प्रायज्ञः स्नहशुन्यं वातावरणे प्रथममव्र पदपंणं कर्त तस्य कष्ठतरं भाति परं शनः शनेः रिःक्षणन सशिक्षितत्वसपाद्नमेव श्रेयस्कर भ्रेयश्रति मतिः क्रमरस्तस्य समत्प्यते ततः स्वेरवतन आसक्तिं विहाय नियमेन सोत्साहं शालायां गत्वा रक्षणं गहणाति कित्वस्मिन्समय पाटकः शिक्षकैश्च तस्थ धद्धय। य्॒तिविष्ये दृष्टिन दत्ता चत्तद्बाल्यावस्थीय मनः कामं स्वभावत एवं व्रेयस्यासक्तं स्यात तथा माव्यमिति संयमरय रिक्षणमप्यावङ्यकमास्त

`

भन

५५ भ्रयःप्रेयो-

1 $ च्‌ $ $ श्रेयःकतयथ्यसयमाः परस्परमविभागन वर्तन्ते संयमा मानाक्िकं यमत्यावरय-

कम्‌ तदभवे संयमोऽदाक्यः तद्रसच्वे कर्तव्यं दूरमेव कतेव्याकरणे श्रेयसः कुतः संभावना

भ्रा व्‌ब्ेन्द्रियप्रवृतेर्मनोमङकत्वेन साफल्यस्य दरानान्मनसः शरत्वं निर्वि- बावुम्‌ | उद्रात्तमनाः पमाक्नेनिद्रयकसखपेक्षया मानसिकं सखं श्रेष्ठं मनुते तदर्थ

[ कि

यत्नमणप्याधकं करत कचित्परसङ्घ प्रेयसोऽपि मानसिकं सुखं टठभ्येत अथापि प्रयस्तात्कछारिकसखगप्रदुमिति हेतोभश्िरकालिककल्याणदातः श्रेयसः अष्ठत्वं तेन हीयते अनभवसिद्धायापपि श्रेयसः श्रेष्ठतां मनुष्यः प्रेयोनसरणमव कृतः कुरुत शति चेत्तत सुखलोलपत्वमिन्द्रियविङ्कुत्यधीनत्वे मनसो भरं दौर्बल्यं कारणं ज्ञेयम्‌ प्रेयोनधावेतो मन्यस्य रर्वायस्वरवत॑नस्योत्तरत्र पश्चात्तापो भवत्येष बावताऽपि तदवुःखप्रदं तेनं तेन त्यक्तं चत्सम्यगव चेत्तस्य भीषणगर्त- धातो वुरेऽस्तीति ज्ञयम्‌ जानाम्यहमथापि हातुगसमर्थोर्स्मीति समयविशेषे मन्यो श्रते तदानी तस्य कंत्व्यज्ञानं कथचिज्जातमपि मनसो दोर्बल्यात्तत्स्वायत्त कत्वा निसर्गतः स्वैरधावनीलानीन्द्रियाणि प्रेयउदैशेन हराद्धावन्ति तस्मि म्समये श्वीयापराधन्रष्टराज्याधिकारनामधारिरिजवन्मनसोऽवस्था जायते तेनोपरयक्तो- वृगारश्च मरखान्निःसरति इन्द्रियाणां भक्षं निग्रह इति मनसो जीवदवस्थाकाटानानेककायान्तगतं प्रमुखं क्त्यम्‌ तक्त्वा मन एवेन्द्रियाधीनं संवृत्तं चच्छरीरादेरभृशं दुरवस्था ध्या तथा हि--रसनन्द्रियस्याथाज्जिहवायाः सधानथकारिणो मद्ादि्ष्टपेय- चाकचनस्याऽऽपणस्थम्धराम्ठतिक्तादिपदाथभक्षणस्य वुरभिरुचिः संलप्रा चेत्‌, नेत्रयोः संकरेकनिदानचित्रपटायवलोकने दुमनीषा संवक्चा चेत्‌, कर्णयोः परनिन्दा श्टीरभाष्रणादिश्रवणं समधिकं प्रियं प्रतिभात चत्तद्रधिष्ठात्रणा मनसा तषां निग्रहमङ्कतखा यथेरछमितस्ततो धाविटुमवसरः प्रद्रश्चत्की दूती दुरवस्था भवेत्त कथनमेव वरम्‌ ` चश्चुराद्ौ न्द्रियाणि सुविशृद्धमनसोऽर्थानानि चेत्तदिशुद्धं मभरतेषामृच्छरडख- गतेः प्रतिबन्धं करयादेव रदारीरायद़ जातं दुव्यसनग्रसतं रोगाक्रान्तं भाभ्थ- पिति जिहवायां नियन्त्रणं स्थापयत चिव्रपटायवलाकनदुरासक्त्या वित्तस्य वेष. धाश्चापष्ययो भवतीति चक्षपोर्नियन््रण कतव्यम्‌ परनिन्द्रदिश्रवणं त्वत्यर्थं हण एवेष्या्ोच्य कर्णयोस्तच्छरवणव्रसरः कदाऽपि वेयः इन्वरियाण्या.

विपक्षः | ५५१

ह्मवशामि कर्तु मनो<त्यर्थं निर्मलं दं चयपिक्षितम्‌ दुर्बलेन मनसा तनिग्रहः स्था दुष्करः रन््रियनिग्रहं विधाय प्रयेपेक्षपुरःसरश्रेयउदेशेन तदनुकूलं कतेष्यं कृतं चेच्छेयसः प्रप्तिवप्राप्ती वा सत्यां यः साचिकानन्दविजलेषस्य लभो निश्र- यनामुभूयते कर्तव्यक़ता पंसा स॒ तदितगनन्दृन॒भवपिक्षयोचकोटिक शति वक्त न॒ कोऽपि प्रत्यत्रायः

कतन्यानन्द्‌ इत्थमनुपमो वियते यसदर्थमयावपि परःसहेवररिः स्वीयप्रा. णार्पणेऽपि पराटम॒ख्यं कदाऽपि नाद्भीकूतम्‌ स्वभावमेदतो रचिवेचिञ्यतश्च प्रथ करपएृथग्जनोन्नाभिन्नरीत्या रवस्वकर्तव्यं निश्चित्य कुच्छरजातं सोदवाऽपि महता प्रय सेन तत्सिद्धं कृतमितीतिहास।दितोऽवगम्यते तदास्तां नाम वर्तमानकृलेिऽपि समन्तादृदृर्टि्दत्ता चेदित्थमेव दृदयं द्रग्गोचरं भवेत यद्‌ गरहसोख्यादिकं सर्व विहाय कष्टान्येवानभावेतं बन्धनागारपाथकाः पुरुषाः किमकुवन्‌ शिवच्छन्नपतेः सेनाध्यक्षो देशपाण्डे इत्यपाहवो बाजीप्रभुः स्वल्पेनापि स्वीयसैन्येन सह ॒विपुलतै- न्यपरिवष्ितेन यवनसेनापतिना सकं किमर्थं भीषणतरं संप्राममकरोत्‌ कर्तव्य निष्पत्यथेमेव क्विम्‌ तथैव दुदढभावनया विहितकतव्यपरिपाटनात्सम॒दरभवः सात्तिकानन्दो बन्धनागारस्य दरण्देरो पदुनिक्षेपकतणां सत्या्रहिणां वदुनेष्वप्या- विभततेजःस, वीरशरष्ठवाजीप्रभोः ^ मम कतव्य मया सम्यगनुष्ठितम्‌ अतोऽह- मिदानीं सुखेन मरिष्यामि ` इत्यालसज्योतिरुत्करान्तकाठीनानन्दोद्वारे प्रती- यते किप्‌ कर्तव्यपरिपारनात्पन्नानन्दस्य महत्वं कियवुपि वर्णितं चेत्तदृ्पमेष भवेत्‌ बालानामप्यज्ञानतीऽस्याऽभनन्दस्य परिबयी भवति तथा हि-- प्रत्यहं तेषां तेषमेवाकारायक्षराणां पुनः पुनर्तखनस्य जामितायामागतायामपि तषेखनमत्यक्त्वा तथे- वापर प्रवतितं बेदल्पेरवाहाभि्मक्तासव्क्षाणि रवीयाक्षराणि संवृ्यानि इष्टवा तस्व कुमारस्य महानानन्दो जायमाने <नुभूयते तथेव शालाङ्गणे संवृत्तायाः संमोह- कारिण्याः सुरुचिर( मेव क्रीडायाः संदर।नमोहं यत्नेन दृरमुत्सार्यज्वरषी- डितस्य सहोदरस्य शश्रृषां कतु ीघं स्वगृहमागत्य भगवत्करुपोपजीविन्या स्वीय- शश्रषया सोद्रस्य ज्वरानम्रक्ती सत्यां जायमनानन्दस्य, कीडा( मेख दर नोत्थाष्ाविनश्वरानन्दस्य तुल्यत्वममूद्धेन केनापि वक्तुं नैव पार्यते

्रेयोमिधः कतैव्यानन्दो हि प्रथमः प्रेयआनन्दस्त॒ द्वितीयोऽवगन्तव्यः इत्थं तयोः पा्थकूयमस्ति सरवपेक्षया जीवः प्रियतमः ( सर्बसे प्यारा

जीब ) इति हि लोके सुप्रसिद्धः प्रबदो वर्तते अथापि करतेग्यसिद्धयर्थं जीव-

५.६ भरयश्रेयो-

स्योपरि तिलाञ्जलिं दातुमपि मनष्यः प्रवतो भवति एमितरेरपि ^ वेषयिक- प्रमभद्गो दरुद्धरग्यापितापः, असह्यसंकटापातः, भीषणदारिद्रप्रासः, अविच्छेदेन दुःख- परम्परायाः प्रपातः इत्यादिभिः कारण्यं चरस्ता मनष्यः रवात्मबलिं दातु भद्धपग्किरो जायते एताद्ृ् प्राणघति कस्तस्याऽभनन्दरौ मवति केवलं कत- स्य्रपरिपालनमव असद्यदुःखार्भिंर्मोचनं वा इदमेव तच बीजं भाति

कत॑व्यपर्पिाटनमिदमकं वस्त्वित्थं वियते यस्यानृष्टाने संकटपरम्परार्या प्राता यामपि प्राणदानप्रसङ्क सत्यपि कर्तव्यानृष्ठानजन्यं सात्विकं समाधानं जायते तद्पीत्थं महद्रतत यत्तस्याग्र सर्वाणि दःखानि नितगं विलीनानि भूत्वा चित्त मत्यन्तं समाहितं जायते कतैच्यस्य सम्यक पर्पिटन एव महतो महत्वं तिष्ठति कर्तव्यार्थं कुतस्त्यागो यावानयिको छोकंप्रियताऽपि तावत्यधिका तं प्रेम्णा समरालिङ्धिति तस्य त्यागध्याग्रे जनता स्वािगंसि नमयति नियमेन कतव्याचरण- क्रीटस्य कण्ट एव यश्नाःश्रीविजयमाटां समपि कतव्यपरिपालनानन्दस्य परतः पराभवप्रयक्तं दःखं निस्तेजस्कं भवेति अत. एव कोरप्यात्मप्रसद्धश्वत्तं विचालयितं प्रभवति

एकदा कतव्यदक्षं॑बद्धिमन्तिटकं तिलकं प्रति केनाप्याधुनिकेन सुिक्षितेनेत्थं प्रश्रः कृतः-“ ययं त्रिशादत्सरमारभ्यायावाधे इद्ग्रजसमाख्ये राजभिः साकं वाग्‌ बद्धियद्धं कर्वन्तः समवलाक्यन्त अथापि तन यद्धेन युष्माभिः कि संपादि तम्‌ किमिङ्ग्रजः सम्राट किंचिदपि पश्चादुपसतों वा। वा सूच्यग्रपरिपिताऽपि भृरतेन प्रदत्ता वरा प्रजाभिः कररूपेण देयद्र्यस्य प्रत्यहं हनेर्द्धिः प्रचलितेब जनतया साढमद्ावयानि राजश्ासनानि ( पिनलकोड कलम ) नित्यं वर्धन्त एव प्रजारञ्जननिपित्तप्रव॒त्तिकं राजराव्दमयशाथं कृत्राणस्य तस्य स्वेरचेष्टितानि निष््रति- तिबन्धं ताण्ड्वमनुतिष्टन्त्येव हति तदा तेन महापुरुषेणदं तस्पायुत्तरं दन्तप्र « सत्यमिदं तदक्तं सत्रम अथापि येन फलभिसंयिरहिता कर्तव्यकरणस्य मद्ापथं प्रतिज्ञा कृता तन यावर्जावं कस्यापप्यवस्थायां प्रतिज्ञातं वतं परिपाल. नीयभेव तस्य फट किमपि वाडप्स्तामर तवर द्र्टदिया? हइति। किमि. यप्राजसििनी कतव्यनिष्ठान क्रिम्‌ |

तद्क्त-लककल्याणकरच्छ्ठः सदसद्रव्यञ्जकः पुमान्‌ केतेव्यनिष्ठां मनत जीविताद्ध गरीयसीम्‌ इति

कोमारमारभ्य कर्तव्याचरणश्ीस्य नरस्य कतव्यपरिपाटने वियमानस्याऽऽ नन्दस्य तज्जन्यसमाधानस्य निधिः करस्थो भवति तद्टष्ट्या कतव्यपरि- पाटनपेवाऽजनन्दा ज्ञेयः एतद्विपरीतस्थ दुर्बटमनसः कर्तभ्यनिर्णेत्री मतिः प्रखर

विमक्ञः। ` ५५६

शिक्चकव तीक्ष्णता भासते सवस्य स्वेतरस्य वा जीवनक्रमः सूषक्ष्पटृष््या सपवलमोकेतश्वेदिं एग चरं भवेत्‌ यत्कद्‌।चिदपि कतव्यमुपेकष्य प्रेयोनुधावने उत्तस्त्रातिमात्र- भनुतापस्य प्रसङ्गो दुर्निव।र इति

कि,

भिक्षरुविर्हिं लोकः 2 इति नियमात्तनन्मनष्याणां भिज्नमिन्नविषयेभ्य एवं संच््यलाभः स्यादिति प्रतिभाति तथा यत्नमन॒तिष्ठन्ति किंलन्ते पश्च तेपप्रसङद्ग एव तेष्वायातीति प्रायो श्यत कतय्यक्नीटस्य नेकमप्युद्‌।हरणं तथाङनुभूयते कतेत्याचरणे कष्स्यानुमव्रेऽपि तथा प्राणापणक्षमये प्रापिऽपि तत्क- रस्यानिष्यत्तावपि यः कतव्यपर्तिजन्यस्या नन्दस्य लामस्तस्य जायते भष. मनुपपः तदु्थमवर महान्त यत्नं विदधर्तीतिं सुप्रसिद्धं जगति सवत्र |

कतव्य माम कि तदव कस्मादुभ्य्हितपनष्टेयं तनज्जन्यानन्दश्च कीटश इत्येतत्समालोचितम इदानीं तस्य प्रकाराः कतीति विम्रश्षामः। मनुष्यो यस्मिन्कुले समाने देक स्वीयकमानसारं जनिषाप्नोति तत्सबन्थीनि तष्य कानिचित्कर्त- व्यानि सन्त्य तथा<<त्पोन्नव्य्थ तस्य स्वीयं किरप्पेकममय्हितं कर्तव्यमस्ति तन्मध्ये कि श्रेष्ठमित्यत्र पारमार्थेकटष्टया व्यावहाग्किरष्या पार्थक्यं स्यादेव पार- मायेकटष्टया मनु््यजन्मनोऽन्तिम ध्येयं परमपुरुषार्थो मोक्षः बन्धस्याऽ<- त्यन्तिकनिवृत्तिस्वषटपः बन्धस्त सेततजननमरणप्रवाहाख्यः संसारः तान्निवतैकश्च स्वात्मतस्वान॒भवर एव तदर्थ यत्ने विधाय तत्संपाद्वमेव श्रेष्ठं कतव्यमित्यत्र कोऽपि संदहः तत्सिद्ध्यर्थं सर््रस्य त्यागोऽपि सह्य एव तदृषयः समाज- देशोन्नत्यादयः सवा: संकचिता एव कल्पनाः तत्पुरतस्ताः कल्पनाः प्रेयःकथा- ्चाकिवित्करा एव अतस्तदर्थं यद्धिधयमास्ति तदेव सवेश्रष्ठं कर्तव्यम्‌ तच्च सवेनेवानुष्ठेयम्‌ सद्रगुरुमन्तरेणान्यस्य तन्न साहायमं नेवपिक्ष्यते

| (क

अथ व्यावहाण्किट्या विमर्ञे कृते कलसमाजदेशादिविषयकदं कर्तव्यमवश््यं प्राप्नोति तत्र तरतमभावनिश्चयः किंचित्कडिनि अथाप्यापातत इत्थं वक्तं शक्यम्‌ नित्यव्यवहरि मानवस्याऽत्य कतव्यं यत्स्वस्य स्वीयकतठम्बरस्य भरणपोषणादि यथा स्यात्तथा न्यायन प्रयतनमर परं स्वदेशोपर्यापत्तो सत्यां तदितरस्य कस्यापि विचारमक्रुत्वा देराहिताथ स्था प्रयतनमेव निश्चितं कर्तव्यं बोध्यम्‌ समाजकर्तव्यं तु तदङ्गभूतं ज्ञेयमिति

कसव्याचरणप्रसङ्कऽनिष्टाचरणप्रसद्धोऽप्यनेकद्‌ा प्राप्नोति यतः स्वार्थकर्त- व्ययोः कलहोऽनादिरख रएहिकर्कर्तिः कतव्यस्य मध्येऽपि प्राबल्येनपिश्थितस्य स्वा्स्योदाहरणं रोके स्यूनमस्ति तादशप्रसङ्गे किं विधेयमित्यकाङक्षायमे.

५४ भरयप्रेयौ- `

तदेष कृर्तभ्यमित्यसंदिग्धतया कथनमराकषयप्रायमेव तहेशकाष्ादिषरिष्थिष्यमुसरेणं स्वयमेव ॒निश्वेतव्यम्‌

पषायेकप्रम्णः कर्तव्यस्य वाऽनुसरणं कार्यमित्ययं विषयः स्वीयभाग्येना- स्माकं बुरहृष्टतश्च कस्पितकादम्बरीणां, नाटकानां चित्रपटानां लंघुकथादीनां मुख्यत्वेन लेखनविषयः संवृत्तः स्व पर्टिश्यते तापि कामिनीकान्तयोः संब- न्धिन्याः प्रीव्याः कतव्येण सह विवादं विधाय. राज्याधिकारपरिवर्तनस्यासाधारण- कारणत्वमपि संपाद्विदामिति श्रयते मतिवेचिच्यादेकस्य यत्कत॑व्यमिति भासते<. न्यस्य तत्तथा प्रतिभातीत्यतज्र नास्त्यपायः अथापि सदसदिवेकसमर्थ- बद्धिग्रा्यं॒यत्स्यात्तदेवानुषहितं चेदुत्तरत्रानतापस्य प्रसङ्गो नाऽऽच्छेदित्यवगन्तव्यम्‌

हृदतरकर्तव्यनिष्ठायापेव महतां महक्छमस्तीति प्रागभिहितम्‌ सामान्यजनः कदाचिदात्मकल्याण, कृटरम्बल्याणे, समाजकल्याणे, दहफल्याणं युगपत्साधयि- तुमिच्छति कितु तन्मध्य एकमपि कय परिपृरयितं शक्रोति तस्येष्टं तत्कायजातं तनोपक्रान्तमप्यपक्रान्तावस्थायामेव कर्थग्वत्स्थित्टा पर्यवसाने नितान्तं नैराश्यानभवप्रसङ्धस्तदपर्यागच्छति य॒क्तमेवेतत्‌ लक्ष्यद्य टष्टि दत्वा तदन्यत- लक्ष्यवे्ः केनापि कर्तं हाक्यः

चण्डतरवेगेन प्रवतो जलाल्कचद्रा जटप्रवाहा निष्कसिताश्चत्तेषु प्रवहिषु सा प्रचण्डा शाक्तिः कृत आगच्छेत॒ प्रतिबद्धः महाञ्जलीषः पूर्ववद्धिवि- भकर्यापकर्वो विदयुच्छकतिं निमातुं समर्थो भवतिं महतां जनानामपि तद्दात्य- न्तिककतेव्यनिष्ठायामेव महच्वं संतिष्ठत इत्यवगन्तव्यम्‌ सच्छीरस्योत्कषर्थं सद्ू- णान।मावहयकता वियते तेषां मध्ये कतव्यनिष्टायाः प्रामख्येण समावेशो भाव्यः अस्या अभावे मानवः ज्ीघ्रमेव विकाराधीनो भूत्वा दुर्गति चिरं पतति दीलान्तर्गतगणान्‌ प्रति धर्यस्याऽऽधार आवश्यकः यदुवच्छरीरं प्रति पृष्व शारज्जोराधारस्तद्षत्‌ शीरं तत्समाविष्टगुणजातं प्रति धर्याधारों बोध्यः एकान्तेन स्वस्मिन्‌ कतग्यनिष्ठासंसिदध्यं संयमोऽपि भकशमपेक्षितः कतैव्यनिष्ठायाः पत्थ स््रथास्क्षितयोः संयमधेर्ययोरभावे जतिऽपि कतेबव्यज्ञने किं सिध्येत तयो- रसत्वे कतव्यप्रवणमपि चित्तं नूनं पद्गुवदेव भविष्यति ज्ञायते परं नानुभ- वारूढदं जायते > इतिवत्तदानी मनसोऽनुकम्पाहाऽवस्था भवेदिति धे्य॑संयमावव्यम- भयसनीयो मानवमात्रेणत्य॒पदिरश्योपसंहार ययपि भ्रेयःप्रेयसी उभे अपि कर्त स्वायत्ते पुरुषेण तश्राऽपि साधनतः फलतश्च मन्दबुद्धीनां इविवकरूपे सती ग्यामिश्रीभूते इव श्रेयश्च प्रेयश्च मनुष्यम्‌-आ इतः प्राप्नुतः अतो हंस इवाम्भसः पयस्तौ

विमज्ञः। ५५

भ्रयशप्रयःपदार्थौ संपरीत्य सम्यक्‌ परिगम्य मनसाऽऽलोच्य धीरो धीमान्‌ गुरुरचवं विविनक्ति पथकवरोति विविच्य धीरः श्रयो हि श्रयोमोक्षणेभवाभिवुणीते ्रेयसोऽभ्यहितत्वात्‌ यस्त॒ मन्यो ऽत्पबद्धिः सदसदविवेकासामथ्यायोगक्षेमायोगक्षेमनि- मित्तं शरीरायप्ययसेरक्षणमिसं प्रेयः पशुएत्रादिरक्षणं वृणीति इति रीषरस्थश्र- व्यथ श्वयित्वा चारं कम इति रप्र

| , की 0 0

( अथ मृल्युविमशेः ) | विद्धस्य हि मत्यः पत्रजन्पसमः किल

पर कस्मादयमिह उ० प्रत्याः प्र० का्हि्यः उ० प्रत्य: [शे० चार्याः]।

अथास्यां जगत्यां वास्व्जटस्थावरादरभ्यः सहम्याघ्रतरक्चसक्षगण्टकमहिष- गोमायुबिडाटश्वमूषकसयवश्िकपरूपक्षिकी टरपपद्धादिजङ्कमेभ्यो रजतस्करज्ञातिदास्द्ि- धिश्याधिभूतप्रेतपिशाचयक्षराक्षसगन्धवंशाकिनीडाकिन्यादिभ्यो देवादि्यश्चोत्पत्स्यमानानां भयानां मध्ये परत्योभ॑यमत्यन्तं प्रबले वतते “` भियः सीमा स्रत्युः ` इति हि प्रसिद्ध एव प्रवादः तदितरा भीतयः द्युद्रा एव यतस्ता भीतयो लोक्िकनालोकेकेन वापायेन निराकतु शक्यन्त म्रृत्योभात्स्ति तथा तस्या अपरिहा्यत्वात्‌ मत्यनिरसनीय इति सर्वे<पीच्छन्ति तदर्थं यथासामर्थ्यं

प्रयतन्त ^ प्रत्यबरद्धिमता<पोद्यो यावदबद्धिवटीदयम्‌ इति साख्रवचनमप्यस्ति अथापि सा तेषा्िच्छा साक्त्यन सफला मवतीत्येतद्पि प्रसिद्धमेव अयं जावात्मा तावदमरो जात्वपि विनस्यत्ताति श्रातो भगवदपदेरातश्च प्रायः सर्व जानन्त्ये्ठ अनेन देहेन साकमात्माऽपि विनष्टो भवर्तीति षदुन्तः पामरा जगति विरला एव सत्येवं कृते बिभेत्ययं जन इत्याकाडक्षायां दहात्मनोविंयोगाद्धिम- तीत्यषषोत्तरं त्त्र शदानीमनेन रिराय संपाषितन दहन साकं मम वियोगो भति. तिति शक्नो मर्वाति ओवात्मा स्वाभाविकमेतत्‌ पश्च वा वत्सरा- न्यस्य चतनस्याचेतनस्य वा वस्तुनः सम्यक्‌ परिचयः सेवृत्तोऽस्ति तस्याकस्माव्‌ बियोगे जति दुःखं भवतीति कके प्रसिद्धम्‌ ततुक्तं कविकृलगरुणा काखिसेन- यास्यत्यद्य शकन्तरेति इदयं सोत्कण्टमुत्कण्ठया घा ध्पस्तम्मितचिसर्बात्तिकट्षं चिन्ताजडं दरान्‌ वक्ष्ये मम॒ ताकवीहश्मतः ज्ञहाद्रण्याकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्ेषवुःखनवैः इति |

|

५४ परत्थ- एवं॑चेद्‌ मभीवस्थामारमभ्य यत्य संगतिरासीद्‌ यध्याग्यभिचारेण साहचर्येण सुखादिकमनन जीवात्मनालनुभ्तं तस्य शरीरस्य वियोगप्रसङ्कं प्राप्ते दुःखेन भाग्य- मिति साहजिकमेव अस्य देहवियोगप्रय॒क्तदुःखस्य कारणान्तरमप्यरिति अस्य देहस्य वियोगानन्तरं मम का वाऽवरथा भवेत्तत्किमप्ययं जीवात्मा जानाति मत्येरनन्तरमत्यत्करष्टा<वस्था मम भविष्यति प्रतिक्षणं वर्धिष्छा स॒खमेव मया लभ्येत इत्थमस्य निश्चयः स्याच्चदृदेहवियोगस्याथान्म॒त्योर्भोतिनं स्यादेव समधिकां भतिं प्राप्तवतस्तत एवाल्पभतिकां . सेवां त्यजतः सेवकस्य किमपि दुःखं जायते प्रत्यत तोषः संजायत तद्वयस्य स्वस्याः सद्रगतेनिश्वयो वतते धमश्रद्धानुसारतो येन यावज्जीवं सत्कर्मेवानुष्ठितं तेन सत्कर्माचरणेनेतदेहवियोगतः परं स्वस्यत्कृष्टा गति्भविध्यतीति दृढ विभ्वासा वर्तत तस्य म्रत्य॒ुभयं नेव सभवति मत्युमानन्दसंवधकं जानाति सः सत्कर्मप्राप्ये स्वगादिसखे विश्वासं स्थापयतः पंस श्यं रीतिश्चचत्स्गादिस॒ुखं यस्यापरि नीराजयितव्यमार्ति

|

आत्मानन्द यनाऽ<तसत्छृतस्स्य मत्यभयं कदाऽपि भासत इति किमु वक्तव्यम्‌ तस्य आनन्दाऽखण्डितरितष्ठति यरिमन्नानन्दे चित्तमकवारं विलीनं चदुब्रह्माण्डमपि बिष्म्रतं भवति तमात्मानन्दुं समासादयतो जीवश्रेष्ठस्य देह- वियोगभीतिः कृतो जायत यस्य दृहभानमेव नास्ति ? मनोऽप्यमर्नाभावमापन्नम्‌, तस्य म्रत्य॒भयं कादशं स्यात काटरयापि काटः संत्रृत्तः सः तनेव मत्यु- जितः एव मरत्युविजयाति बाध्यम्‌ म्रत्युविजयी नापर दहस्याज- शामरीकरणम्‌ यतरतदरावयमनिष्टं चास्ति तथा हि-रामङ्रुष्णादयो ये सक्षावृं भगवताऽतारा अभूवन्‌ तम्याऽ्पि स्वैभक्षकेन कटनेदानीमुपसंहतस्या इमऽवतारा इति सुचना प्रदत्ता यागाभ्यासाद्यपायनेदरुं रादारं चिराय जीवयितुं जशक्यामित्यु- क्ताषपि स्थीयष्ठादिजमघ दितं गतपु सत्सु स्वस्येक्रस्यव जीवने कस्याऽऽनन्द्‌ः स्यात एदशदीधौयपो मानुषस्येतरषां मप्योरब्लोकनमेव संततं भवेत्‌ तथोत्तरसंततेः स्वैर ्रषृत्ता नूतनाः स्वस्यानभिमता आचारविचारा अगतिकतया तृष्णीं सोढभ्या एव तथा बृद्धास्ते विचारणीयचरितास्तिष्ठन्त॒ नाम ` इत्यनाद्रपुरःसरं नव्ये कृतोपहासन दीनदीना भून्वार्प्यां दुरबस्थायां स्थित्यपेक्षया नेश्रयोश्चिराय समी. लमनपरेव सम्यगिति कापण्योदगारान्‌ प्रकट्यत्‌

वद्धाऽयं व्यथ जीवति प्रटश्चदेव हाभम्‌ इति भव्यानां भसिनातं गेव मूतो स्पृहणीरश्वमत्करारोऽस्ति * जीवक्नरो मद्रुशेतानि पश्येत्‌ " इत्युक्ते"

विषशः। ५.७

श्चिरकाठे जीव्रितव्यमवति या मतिः सा नूनं भ्रम एव प्रापश्िकदुष्या पार मार्थिकदृष्टया वा विम द्रुत सदुघ्जीवितापिक्षया यथाप्राप्तजीवितस्य भगवदृगुणसं- कीर्तना नन्दमुपमेोक्तु व्ययीकरण प्रकस्ततमं ज्ञेयम्‌ दृहास्ततवगप्रयुक्तः, दैहेनोपभुज्य- मानविषयेभ्यश्च जायमान आनन्दो नने क्षणभडगरः सत्यवमकस्मिन्‌ विष- येऽपगते विषयान्तरे यदासक्तिवधनं तत्समिद्धात्पावकान्निगेत्योत्तपताङ्गरेषु पतनतु- सर्यमित्यवगन्तम्यम्‌ विषयान्‌ प्राप्यापि तत्सेवनसामभ्याभावेऽभिरुचरविनष्टत्वाञ्चित्त- मत्यन्त संतप्यते ससमर्थे देहेऽभीप्सिता विषया रन्धाश्वे्दृदुःखं निर सितमशक्यम्‌ दहः समर्थो भोज्या विषया अपि यथाक्रम सन्ति अथाप्यु- पमेोगदाक्तेः परिच्छिन्नतया तस्याः संयमप्रयक्तं दु.खमपरिहायम्‌ अन्यथा मोग

तिरेकेण सक्तौ शक्चीणायामुत्तरोत्तरं भीषणं दु.खं भव्रिप्यति तस्मादस्थिरान्‌ सर्वया वुःखप्रसत्रान विषयानाभ्रित्य मन्सि दुव।सनाजाटयोत्पाद्रूनापक्षया तरय मनसोऽ. नीभाद्षो यथा स्यात्तथा “प्रयत्नेनाऽ<लानन्द्‌ तस्य विटयनमेव शाग्वतस॒खस्य सवोकुषटः पन्थाः यस्मिन्नानन्दे टन्य तदिितरश्षुद्रानन्दानां रप्रतिनव जयत यत्राऽ<नन्य निमद्मानां पृरुषोपमानापरपयकरमाव उरस्य प्रनताः प्रतता अपि तषां चित्त

विचरितं नेव भवति यस्य क्रदा<यस्ती जायत्‌) यतः प्रत्यावृ्तिनास्ि,

भ,

ठत द्रशं यस्याऽ<नन्दरयण्यय विदतं आनन्दः सततयतेन सस॑पाद्यितग्यौ लनिमाप्तवता मानन तादृशानन्दस्य संप्रापक सख्यं सावनं सतां समागम एव।

®

शद्धा पापं तापे दन्य कत्पतरस्तथा पापं तापे दुन्यं नश्यद्र सत्समाणमात्‌ गदा कवले पापमव दरति पापहत्‌ं पापन्रृद्धि विनाशयति वचन्वर हीतलठयति शरीरं परं मनस्तापं शमयति तथा कल्पतरुः संकल्पितं फलं ददात्यथापि मनसि सत्सकह। नत्पदुयति सत्समागमस्तु यथा पापं हरति तथा पापन्रुद्धिमपि निमंलर्यति चन्द्रवत्करवटे रातलतामेव दुदरात्यपि तु तां दक्वा मनस।ऽमनीभावं कराति कल्पवृक्षावक्षया<प्याधिकैौदार्यैेण डाभोदुर्क काभसंकल्पमेवात्पाद्यति तस्मादताहशं त्रेयस्केर सत्समागमं विधाय यथा प्रपञभानं न॒ स्यात्तथाऽ<त्मानन्द्‌ः संपादयितव्या मानवमात्रणति सिध्यति इदमेवा<4यं र्तध्यं लन्मिनो मत्यमात्रस्य भतपूचमहात्मभिरिषुमेव छतम्‌ शारीरं दुःखं निरसित- ५। कस्या ऽऽराधनपिक्षया विशुद्धेन मनसा भगववपासनाजन्यमानन्दमन्नभव्रतं परमेश्वर. स्थाऽ<राधनकररणमेव प्रहस्त बोध्यम्‌ यविदृहं शरुभमङ्ाभ वा प्रारब्धं भोक्त,

९९८ पन जनभ्‌-

ध्यमेव भोगमन्तरा तस्य हानं कदाऽपि कस्याप्यरावयमेव दुःखविस्मतेरयमुपाय इतिं वृष्ठिवेतायनुष्ठाने कार्या मगवदुपासनाजन्यानन्द्‌नैव दुःखं विस्मर्तु शक्यम्‌ विस्मरते तस्मिन्‌ सदपि तद॑सदेव भवतीति जेयम्‌ अतो नित्यं सदङाचरणेन सत्समागमेन भगववरुपासनायाः संवधंनमेव निःरषदुःखनिव॒त्तेः परमं साधनं वुःखपङ्कनिमग्नानां जीवानां भाग्यवशार्दुस्मिन जगति समज्जम्भृत इति प्रत्यभीतेभ्यौ जनेभ्यो विनिवेयालं कुर्म इति राम्‌

( अथ पून्जन्पविपशंः ) |

थां यां यानिं त॒ जीवोऽयं यन येनह कमणा कमशो याति लोके ररिमस्ततत्सवे नि्राधत (प° १२ ५३) अथास्यां जग्त्यामनके जावा जायन्त क्रमण व्य॒त्करमण वा भरियन्त इति

यथा प्रसिद्धं तथा एव जीवाः पुनजनिमापयन्त इति प्रत्यक्षतो नावगम्यते | यद्यपि तत्वविदस्त एव जायन्त इति बरुवन्ति तथाऽपि प्रागनुभतविषयस्मरणदि- रभावात्सामिङृतस्य पुरणद्ररद शनात्त्वविद्‌मपि केषांचिद्‌ विप्रतिपसेदंशनास्च संदेह त्रात्त आह भगवान्‌ योगेश्वरः त्रीकुष्णः-

धासांसि जीर्णानि यथा विहय नवानि शहणाति नरोऽपराणि

तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ( भ० २।२२)

ति इत्थं जीवानां पुनर्जन्मनः केवलं निर्दैशोऽस्त्यायंधर्मग्न्थेष्वित्येव अपि हं तेषां तत कदा कथं कत्र भवति केन कर्मणा कक्षं जन्म प्राप्यते उक्तमजन्मप्राप्त्य्थमिह कि कतव्यमित्यादेः सप्रमाणं सोपपसिकं सानुभवं ्व॒विवेचनं यथा वेदिकधर्मग्रन्थेष प्रलेरविस्तरशः कुतमुपठम्यते तथेतरत्र ष्ुत्रापि हश्यते कृतहान्यक्रताभ्यागभादिदोषप्रसक्तेरराग्वतदेहा दिभ्यो विभिश्नतया निश्चित ह्याऽ<त्मनोऽमरत्वं सर्वेषां धर्माणां मोटिको भूमिबन्धोऽस्तीति ज्ञेयम्‌ अथापि तस्य पनर्जन्मनि केचन धर्मा नास्तिकाः केचन साङङ्काश्च वर्तन्ते यवु निका: कतिपये सधारकब्रवा मानुषा अस्पहयतोन्ूलनधम॑परिवतनविधवोद्वाहविजा- तीयोदहाहप्रभतीनुच्छाञ्चान्‌ संकरपर्यवसायिनो विषयानवरम्न्य तत्िद्धयर्थ महता सरभेणाष्यापरेष्वितिवयत्नमनुतिष्ठन्ति तेन ते वेदोपदिष्टे पृनजन्मसिद्कान्ते नित- शमविश्वःसं स्वीयं कापुरुषत्वं चाऽऽविष्ठरवन्ति तदुन्तग॑ताः केचन यथपि पुन

जनम स्तित्वं कथंचन मन्वते तथाऽपि रमणीयचरणा रमणीयां योद्रिमापयन्ते

विभ ५] |

केपुयचरणाः कपूयां योनिभापयन्ते पुण्यकर्मणो ्मजन्मप्राततिः पापकर्मणाऽपमजन्म- वापिरित्यस्मिन्‌ सवंथाऽबाभ्ये श्चतिसिद्धान्ते केनापि हेतुना नैव विश्वसन्ति येषां बैविके धर्मे हदं बिन्वासो वते यावच्छक्यं ये तदाज्ञां परिपालयन्ति तेषा- भिदमर्षेजरतयिं कदाऽपि संमतं भवेत्‌ अस्पर्यतायाः परिपाटनमिवं केवलं रूढिः प्रामाणिकम्‌ जेतरृणां जितिषु बलात्कारोऽयम्‌ अनर्यष्वायाणामन्याय्यं ब्तनमिदम्‌ इत्येवमादयः, पाश्वाव्येस्तदीयकश्िक्षादृषितस्वान्तेरेतदेशीयेश्च जनतार्या प्रसारिताः स्वेरप्रापा एव यत इद्मस्पशयस्पर्शपरिहरणं पनर्जन्मकर्मवादयोस्त- स्वेकप्रभवमस्ति सन।तनधमाभिमानिनां जनानां यः सवथाऽशक्ये केशन्याये- नाऽ<रन्धेऽस्मिज्नस्परयतोन्मृलनवादे विराधो द्रीहश्यते ताच्िकः प्रदे मूलकः वा दुराग्रहनिबन्धनः यच्चिद ˆ अस्पुरयत्वं वेदिकपर्मस्य लाज्छ- नपिति प्रलपनं तदाबाल्यादभ्यस्तावेदिकवियस्य चिरायाऽऽसंस्ुतिशन्यप्रदेशे सापि- ताय॒ष्कस्य लेदातोऽप्यनाग्रतायधर्मतक्तस्याव्यवस्थितचित्तस्येत्युपेक्ष्यमेव

अत्रेदं विभर्यम्‌- यदस्यां क्षितो सहस्रशः पश्चनना जनित्वा कनकक- न्ताप्रभतिक्षणभड्गुरविषयावाप्तिरिप्सया प्रत्यहं प्रयतन्ते ! परमतुप्तारा एवाकस्मान्मु" त्य॒ना ग्रयन्ते उक्तविषयाक्र्टमनसां तेषामन्तःकरण उदिविचारः कदाऽपि नोदेति सत्येवं तेषां जनुषः साफल्यायाव्रसरः कदा कुत्र पिरलिष्यति ये रोशाषा- बस्थायामेव करलकालतुण्डे निपतन्ति तेषां जनेः क। गतिः एकां जन्मन आरभ्य मृखंश्वेदपरः कृराभमतिसुपलभ्यते एकः सात्तिकोऽन्यस्तामसः कश्ि- ष्छमदमायपेतः, कमकरोधायाक्रान्तः परः कश्चन सुखी कश्चन दुःखी केश्बन निसर्गतो जडाः केवन चतनाः क्षणभद्गराः केवित्फेचिच्धिरावस्थायिनः नित्या अपि केचित एवं धनी दग्द्री व्यद्गाऽव्यद्धः सुन्दगोऽसन्दरो रुग्णोऽरु्णो धन्योऽधन्य इत्येवमायनन्तविधं वैचिञ्यं ट्यत इत्यविवादम्‌ चरमोच्छासरनिर्मा. कवसरेऽपि तेषां पथकृपथगवस्थोपलभ्यते सत्येवं म्रव्योरनन्तरे सर्वे समाना एवेत्यक्तिः कथमिव श्रद्धेया स्यात्‌ यावज्जीवमनुष्टिनशुभाशुभकर्मणां फं वैर. बरयं भोक्तव्यमेव तैः कृतानां कर्मणां परिणतिः समाज भवति अतः समा जकल्याणार्थं काममेव कम काय नाश्ुभमिति शाश्चतो व्यवहारतश्च सिद्धेऽप्यनेके तमसा जना इत्थमपत्रपाः सन्ति यत्स्वीयमह्ाभं कमं समाजे केन हेतुना कथं परि ए्रमतीत्यस्य स्वप्रेऽपि विमर्ष कर्वन्ति | स्वीयानेतिकाचरणेन समाजहानिर्भवती-

६१ पुनजेन्प-

्येषोऽर्थस्तेषां मनासीषदूपि स्पुशतीत्याश्चर्थम्‌ किचेकेन कर्म कर्तव्यं तत्कल श्रान्येन भोक्तष्यमित्यन्याय्यम्‌ यत्र तथेवोहेश्षस्तच तथा स्यादित्यन्यत्‌

तस्मादव्यक्तम॒पटभ्यमानमिदरं वेनिञ्यं॑यतः कार्यं नामोत्पन्रं ततः सहेतुकं तदित्यवश्यं वाच्यम्‌ नह्यन्तरण कारणं कार्योत्पत्तिय॑क्ता दष्टा वा दुत्रचित्‌ निपुणतरमन्विष्यापि यत्र कारणं नोपरभ्यते तच यया कयाऽपि बिधयाज््ञाते कारण एव विश्राम्यति सर्वां लोक इति प्रसिद्धम्र स्थिते चवै तत्कारणमपि विित्रमेवाटगीकतग्यम्‌ चद्िचित्रं काय स्यात्‌ नहि शद्कभ्यस्तन्तुभ्यो विचित्रवर्णः पट उत्पयते किंत चिचरूपेभ्य एव तेभ्यः तदुक्तमू-वैचिञयं अच समस्य इति किं तद्िचिच्रकारणं दृष्टम वेति विचारणायां दष प्याऽहयुतरविनाित्वात्काटान्तरभाविसखदुःखायहेतुतया पण्यो वै पुण्येन कर्मणा भवति पापः पपिन इति श्रतेः पृण्यपापास्यमहष्टमेव कार्यगतवैज्िञयस्य करणमकामिनापि स्वीकार्य भर्वति अत्रेदुमनुमःनम्‌-- विचित्रं जगद बिजित्रकारणकं, विदित्रकायत्रात विचित्रव्णपटवदिति

नन॒वस्तनः स्वमावनेव वेचिञयोपपत्तावलं पुण्यपापाख्येनादृष्टकारणेनेति चेत्‌ नैवे ववतं शव्यं विकत्पासहत्वात्‌ तथा हि--किमयं स्वभाव रएकाकारोऽनेका करो वा ! आय्य वैचिध्यानपपत्तिस्तद्‌स्थेव अनकाकारश्चेत्कस्मादनेकाकारत्व तस्येति वक्तव्यम्‌ यन तत्तस्य दृष्टत्वे प्रागुक्तदोषादमुद्धारः अहृष्टं॒चेतक्षालः नाद्धीति न्यायेनाऽइ्दावव तदद्धीकारो न्याय्यः सर्वेष्वपि हि हस्यमानपदार्थ कायैकारणमावनियमदशीनाद्‌ाकस्मिकवानेऽनभवाविरुद्धस्तच्छ एव॒ अतो हश्यमान कयवेचिञ्यान्यथानुपपच्या गम्यमानमटृष्टाख्यं विचित्र कारणं गले पाक्ायत एव क्कच क्ष्वडायद्षाने स्वाभाविकप्रवत्तरनुपटम्भाददग्धायशने तस्यास्तथापलम्भाचे्टसाधन ताक्ानप्रवृत्योः कार्यक्रारणभावः सवसेमतः ततोऽचिरप्रसृतस्य शिशोः स्तनपाः याऽ्या प्रवत्तिस्तन्निदानस्यष्टसाधनताज्ञानस्य तदानीमसच्चात्तदीयजविनाटृषटेनदवृद्धं प्र गमर्धोयानुभवोत्थसंस्कारजन्यं स्मरणमगत्याइद्धाकायम्‌ एवमायविरोधितकोनुगहीते * पुण्य बै पुण्येन कर्मणा भवति पापः पापेन रमणीयचरणा रमणीयां योनिमापयनं ब्राह्मणयोनिं क्षत्तिययोनिं वैश्ययोनिं वा कपयचरणाः कपूयां योनिमापयन श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा नाबीजाज्जायते किचिन्नाङरतव मुखमेधते सुङृतविन्यते सौख्यं प्राप्य देहक्षयं नरः चश्चुषा मनसा वाचा देहे

विमर्शः ४।

शच ॒चेतुविधम्‌ करोति याक्षं कं ताश प्रतिपयते ' इति श्रतिस्यत्यादिपर- माण: सिद्धं इ़ाभाङ्चमकमनुसारि शभाङभजन्मान्तरं ( पुनर्जन्म ) सुरगुरुणाऽप्य- पलपितुमशक्यम्‌

महाभारते व्यासमहर्षिणा सह ती ऽववोधायाऽऽख्यायिक्रामिषेण प्रकृतो ऽथः सुस्प- हमुपदिष्टः तथा दि-गोतमीनाम्नी काचन ब्राह्मणी सपद्रष्टं गतासुं प॒ज्रमवलोक्य भशं शाचन्ती, केनचित्लुम्धकेन बदृध्ना र्वसमीपमानीते तं सपं जहीति महर

स्यमानाऽपि तद्ध नाकरोत्‌ स्प्पि नाहं वधकता, कृठार इव च्छिदिक्रि- यायामन्र प्ररतन्योऽहं प्रत्येवात्र कारणमित्यवाचत्‌ अथ मृत्युः प्राढुर््य काल- परतन्त्रोऽहमित्यवाच ततः कालो प्यागत्म नाहं स्वातन्त्येण हेतुः कितवस्य कर्मवित५ह-- प्रागनेन कृतं कर्मं तेनासौ निधनं गतः विनाशहेतुः कमस्य सर्वे कमवशा वयम्‌ इति नन्‌ प्राककरृतकर्मानसारण सम्यगसम्यग्जन्म सुखदुःखादिकं प्राप्यते मान- पेनेति पौरुषं निर्थकमेत्रेति चेन्न यतः प्रागब्धमपि तत्तदबुद्धचयार्दानां व्यापरिरव फलं निष्पाद्यतीति प्रसिद्धम्‌ नहीश्वरः सर्वेषां कारणमिति विना भानृदयं सप्र भातं तनोति लोचनमन्तमण वा नीलपीतादरूपाणि द्ुक्शयति तदरदेतरदं ्रषटव्यम्‌ प्राक्तनमहिकं चति दिविधं पौरुषम्‌ तव प्राक्तनं प्रारम्धं दैवमिति चोच्यते एहिकं पुरुषकार इति प्रसिद्धम्‌ उक्तमास्कगेद्यादिहष्टान्तानुसारेण प्राक्तनस्येहिका- पेक्षत्वादहिकेन तदन्यथाभावस्य बाहत्येन तत्र तचोपलम्भनात्पुरुषकारः श्रेष्ठ इति निश्वीयते यच त॒ कृतेऽपि पुरुषकार इष्टं फलं हश्यते तत्र पुरुषकरे किमपि वेगण्यमेवर संजातमिति बोध्यम्‌ तदेतत्सवेमक्तं योगवासिषठि--

कि

प्राक्तनं चेहिकं चति द्विविधं विद्धि परुषम्‌ 9 "र, (न | (१ प्राक्तनं चेहिकेनाऽ्छा पोरुषार्थन जीयते साधूपदिष्टमर्गेण यन्मनीङ्कविचेष्ितम्‌ तत्पोरुषं तत्सफटमन्यदुन्मत्तचेष्ठितम्‌ भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः

वक्ता वक्ति चावक्ता परुषं सफलं नृणाम प्राक्तनं पोरषं तद्रहेवब्देन कथ्गते

६१ पनजंन्पै-

देवमश्वासनामातर॑बुःखपेटवुद्धिषु इत्यादिरन्धेसदर्भण अत एव नीतिशतके-- उयोगिनं पुरुषसिंहमुपेति रक्षमी--

देवं प्रधानमिति कापुरुषा बदन्ति देवं निहत्य कृरु परेषमात्मदाक्त्या यत्ने ङृते यदि सिष्यरति कोऽज दोषः इति पोरुषबिषयिणी सकारा भतृहर्यक्तिः संगच्छते तथा-

उयोगः खल कर्त॑ष्यः फलं मार्जारवद्धवेत अन्मप्रभति गोनास्ति पयः पिबति नित्य्ञः इति श्राभिग्रक्तोक्तिरपि समन्वेति ।उपसंहरि-

विधं दद्राणं समने बहूनां य॒वानं सन्तं पलितो जगार देवस्य पष्य क्ष्यं महित्वाऽय ममार शः समान

[ ऋ० अ० अध्या व० १६ कक्‌ | अस्यार्थः सायणाचायन कत इत्थम्‌- अनया कालात्पक इन्द्रः रत॒यते विधं विधाता सवस्य यद्धादेः कर्तारम विपरवों दधाति; करोत्यर्थः तथा समने अननमनः प्राणनम्‌ सम्यगननोपते संप्रामे बहनां ्न्रृणां दद्राणं द्रावकर्माहकसामथ्येपितं यवानं सन्तं पुरुषं परितो जरा जगार निभिरतन्द्राज्ञया एवमुक्त लक्षणं वक्ष्यमाणलक्षणं देवस्य कालात्मकस्येन्द्रस्य महित्वा महरवनापित काय्यं सामभ्य पद्य पयत हे जनाः तथा जरसा प्राप्त्य ममार म्यति ह्यः परेद्यः समान सम्यकचेष्टते प॒नजन्मान्तरे प्रादुर्भवतीत्यथं इति अतर जरसा व्याप्तो यो भ्रियते स॒ एव पुनजन्मान्तरे प्रादुभवतीति स्पष्टमेव जन्मान्तर सुचितम्‌ इृणामेव वेदपरुषाक्तिमनसरन्ती गातास्था * जातस्य हि धवो प्रत्यध्रवं जन्म म्रतस्य च॒ इत्येकस्येव जन्ममरणयाः सामानापिकरण्यनियमोकतिः साक्षाद्धगवतः समज्जम्भते एवमेव भगवद्रीतायाः सकाडात॒ पुनजन्मप्रदरोकाणि वहनि व्वास्यु- दद॑ शावयानि तानि यथा--' बहूनां जन्मनामन्ते 2 भ० गी० ७।१९ |

नष्येवाहं जात॒ नाऽऽ्सं त्वे नामी जनाधिपाः

चेव भविष्यामः सर्वे वयमितः परम्‌ बहूनि मे व्यतीतानि जन्मानि तव चाञ्जनं [ भ० गी० ५। १५ | तथा राजानकरामककरङ्कतायां स्तोभद्राख्यभगवद्रीताक्रिकायां कस्यैष

विमर्षः ६।

जन्ममरणविकारलंक्षणयोग इति तच्वमविचारयतोऽपि लोकस्यायं प्रवादः स्थित एव जातो त्रियते मतो जायत इत्येवं विधः ` इत्यक्तम्‌ एवं पुनजन्मवेदुकश्चति- स्म॒तीरुव्‌ाहत्याटं कृम इति शम्‌

6 स्रः

( अथ शब्दृब्रह्मतिमशंः ) | सब्बे नर्णि निष्णातः परं ब्रह्माधिगच्छति इति वात्सल्यतो बिजततद्रूपं पातु नः शिवः अथास्मिश्नवनिमरण्डट ययदुच्ावचं चेतनमरचेतनं वा वस्तु वतत तत्सव जर्तं

ज्ञेयं वारस्तीत्यविवादम कदाऽपि कस्यापि चतनस्य ज्ञानगोचरेण तेन तेन वस्तुना भाग्यमेवेत्यथ; यच्च ज्ञये तस्य व्यञ्जकन शब्देनापि भाव्यमेव नद्यन्तर। शब्द्‌ तस्य सम्यग्व्यञ्जनं भवितमहति तस्य व्यञ्जने चाभिधालक्षणाभ्यज्जनायन्यत- मया वचया तेन तनः रोद्धेन यथासमवं क्रियत इत्यन्यदेतत्‌ अत एव सव- स्यापि वस्तुजातस्य पदस्य ( शब्दस्य ) अथ। वास्थमभिधेयं वति श्युत्पत्या पदाथ इत्यन्वथ नामान्तरं वियते तस्मायो यः पदार्थो नाम वस्त्वस्ति तस्य तस्य व्यञ्जकानि तेन तेन समव्याष्ठानि तादात्म्यापन्नानि पदानि भाव्यान्येव यस्यार्थस्य व्यञ्चकं पदं नारित पदाथ एव भवति तथा परब्रह्म सटी राब्दब्रह्मणोऽस्य स्या्तिवेतेते तदुक्त--

म्यरस्तजम्नगेलन्तेरेभिर्दश्चभिरक्षरेः

समस्तं वाडमयं भ्यां वरेटोक्यपिव विष्णाना हति

परं ब्रह्म यद्यस्ति तहिं तञज्ञायते केनापीत्यवक्यं वाच्यम्‌ यहि ज्ञयते

तहिं तस्य राब्दमन्तरा स्ञातमहाक्यत्वादादौ शब्देनेव तज्ज्ञात्यं भवति सोऽयं परनब्रह्मबोधकः शब्द्‌; परापर्यन्तीमध्यमवेखरीति चतर्धाऽभिव्यक्तो भवति त्थाऽभि. ध्यक्तः सञश्रोतुश्चित्ते स्वज्ञाप्याथविषयकवृत्तिज्ञानाख्यान्‌ संर्काराजजनयति शयं सर्वेषां शाब्दानामभिष्यक्तिहिरण्यगभाद्धवति हिरण्यगभंः परमेण्वररय ज्ञानकक्तिविंधते सूत्रात्मा तस्य ज्रियाशक्तिः व्यष्िरीर यथा जीवात्मा प्राणवाय॒जोढरोऽधि- रित्येते परस्परमविनाभूताः सन्ति तथा समषटौ हिरण्यगभः सूत्रात्मा आदित्य इत्येते त्रयस्तथा तिष्ठन्ति तत्र सूजात्मा समः प्राणवायस्थानीय; परमेश्वरस्य किया- हाक्तिषिंयते हिरण्यगर्भरतस्य जानराक्तिर्ैया मन्जब्राह्मणात्मनः दत्स्नस्य वेकस्य भोलिकम॒गमस्थामं तदेव ज्ञानक्रियाशवत्योः संयोजयिताऽऽदित्यः परमेश्वरस्य जाढ- शधरिस्थानीयः अतो हिरण्यगभस्येतज्जगदुन्तगतानां चतुर्दश्चभुवनानां प्रत्यक्षं ज्ञानं धर्तेते तच्च ज्ञानं तेन वेदात्मना प्रकटीङृतमस्ति। भूर्छोकवासिनामस्माकं शुष्चुरा- दिभिरिन्द्रियेरचत्यानाम्ब रूपादिवस्तनां प्रत्यक्षक्ञानं कदाचिज्जायत भवरादिलो-

६४ राब्दबह्य-

करना तच्रत्यानां चतनाचेतनानां पदार्थानां प्रत्यक्षं नास्त्येव हिरण्यगभंस्थ त॒ सकटठगाचरमपरोक्चन्नानं वर्तते अस्मदीयं ज्ञानं हैरण्यगर्भेण ज्ञनेन तादात्म्या- पन्ने चेदेव तत्पक्रतं ज्ञाने स्यात्‌ तथा तयथार्थमयथार्थं वैत्यादनणायकं साधनं हिरण्यगभांदाविभतो वद्‌ एव सोऽसा वदः परमेश्वरस्य परा वाक्वर्तते इदा- नीमप्यविच्छिन्नगुरुपरम्परया पटूधमाना वेद्राच्िकालाबाध्यं पारमेश्वरं पविच्रतमं ज्ञानं प्रकारायन्ता दुपेणा अवगन्तव्याः यथा रूपग्राहकापराद्रयं नयनद््‌रा जुङ्कादिभे- दभिक्नं रूपं तद्वन्तं पदार्थं विषयी करोति श्रोत्रेन्द्रियं कणद्रारा शब्दान्‌ गरहणति तद्वत्पारमेण्वरं ज्ञानसाम् वेदा एव ज्ञप्यन्ति अतो बेडिका; राब्दा अनायनन्तेश्वरज्ञानस्य प्रकाशका उपाधयो भवन्ति एतद्रुपाध्यवटम्बनं विना तत्तादात्म्यापन्नदेवताज्ञानस्य वत्तिविेषा नेव जागताः स्यः यद्वदचिरमेवा- स्मिन भारते वषं हतप पश्चात्यभाषाभिकतं तदृश्ायं नरं प्रति स्वामिप्रायमावेद्‌- यितं भारतवर्षायः पाश्चात्यभाषामिज्ञः पमारतत्परिचितान्पाश्नात्यङन्दानवटम्म्यव तद्‌- विनाभूतास्तन्मनस्यवस्थितान वरिज्ञानविर.षानुद्रमोधयति तद्वयज्ञादिकमसु तत्तदेवतायं हविरायपणसमये यन शुष्दसकंतन द्वताव्र्तिरुदुबाधिता स्यापस एव साकतिकः व्दुस्ततरोच्वारणीयाो नान्य इति यक्ञदानतपःप्रभतिष् शास्रीयकम्स॒ तासां तासां देवतान मदबाधनं कतु वदमन्वा एव यथाशाल्लमुच्पारणीयाः यतोमुकस्य मन्त्र स्यानया रीत्या समुच्चारणं क्रत चद्वामरसख द्रवता समृदुत्राधिता भवतीष्टफटदात्रा न्न जायत इति वदादुवावगम्यते अततत्र मानुषबद्धरनवकाशः वेदिकमन्त्रप- घानां वपिरिटदेवतात्मकरवीयाथन साकं तादातम्यायथाविध्यच्चारितेन्‌ तन तेन मन्त्रेण सा सा देवता समुद्रनाधिता भवदव तत्र मन्त्राधज्ञानाभवेऽपि कापि क्षतिः परमरदात्तानदात्तादिरिवरवणोच्यारणयपद्धतावल्पोपि विपर्यासश्चदवेपरीत्येनानि- हमवश््यभावि तदु्त-- मन्तो हीनः स्वरतो वणतो वा पिथ्याप्रयक्तो तमथमाह स॒वाग्वन्नेो यजमानं हिनस्ति यथन्द्रशब्चः स्वरताऽपराधात्‌ इति

जपायनुष्ठानसमय उदृत्तानुष्त्ताविस्विराणां वणानां तरिपयौसेनाश्रद्धया चोस्यरिती मस्त्रो ऽभीष्टपथमनभिषाय विपरीताथामिधानन वचज्तुल्या भष्वाजनुष्ठातारं हन्ति यथा देषेन्द्रस्य हननाथमनष्ठानं कृवेन्वुत्रासुरः, इन्र शश्ररित्यस्य मन्नपदृस्य बिपर्सतोच्चा- रणात्तत्पुरुषस्थाने बहटूनीहिर्भूत्वा वेगादागत्य इन्द्रेणेव हतः तस्माददमम्नाणां साकै- तिकाः शष्दा यथाश्ञाच्चमुच्चारिताश्चेदेव तेः शृब्र्दैवताया जागरतिः स्थात तच्च वैदिके करमष्टफटवरानसमर्थ भवत्‌ एतेषां वेदुमन्त्राणाम्धमक्ञात्वा कैवं पारणं

विमर्शः, ६५ कतभपि तेन इुरितनिषृत्तिः पुण्यावात्िश्च संसिध्यति वेदार्थं याथातथ्येनावगत्य वेदिकं कर्म कृतं चेत्तेन स्वगं नाम दुःखासंर्भिन्नं सख रभ्येत अर्थमज्ञात्वा श्रद्धया यथाविध्यनुषठितेन तेन पित्तलाकः प्राप्येत अथाप्यभयत्रावरयंभाविनी पुण्य संपत्तिरस्स्येव मन्ाथमधिगस्य तपश्चरणपूर्विकया हदोपासनयेतेषां वेदमन्त्राणां तत्तादात्म्यापन्नदेवताविशेषाणां स॑क्षत्कारो येषां महात्मनां जायते ते मन्त्रब्र- टार इत्यच्यन्ते द्रष्टार नामापासनया साकल्येन देवता्मकमन्त्राणां निरन्तर ध्यानेन साक्षात्कारसंपादकाः नतु ते मन्त्रान्कवन्ति पमेव सिद्धाः सन्ति तेषामुपासनं केवटमिभिः क्रियते यमनियमरससेवनपूविकया तीवतर- मन्चोपासनया मन्त्राभिन्नदेवतासक्षत्कारं समाधा संपादयन्त्यषयः दवतातादात्म्यं चानुभवन्ति एवं मन्त्रानपास्य तद्भिन्नदेवतासाक्ात्कारो येः संसाधितस्ते तत्तन्म- न्त्रस्य द्रष्टारः इत्थमकस्यव मन्चस्यानेके व्र्टारो भर्बान्ति द्रष्रूनेकत्वेऽपि तद्‌- न्यतमः कौऽपि गहात्मा विहेषता देवतां प्रसाय सप्रसश्नायास्तस्याः सकाशात्वमस्य मन्रस्य द्रष्टा, इति प्रथां प्राप्स्यसीति वरं संपादयति ततः तस्य मन्त्रस्य ऋषिरिति प्रसिद्धिजायते अत एव कषयो मन्वाणां कतारोऽपि मन्तव्रषटर

एव ते तद्रुक्त- मह्यदिक्रषिपयन्ता; स्मत।रोऽस्य न॑ करकाः इति यगान्तेऽन्तहितान्वेदान्‌ सेतिहासान्पहषयः रेभिरे तपसा पूर्मनज्ञाताः स्व्यभवा इति परमेश्वराऽपि हिरण्यगभस्वरूपण = स्वस्मिन्नव्यक्ततयाऽवस्थितान्वेद्‌।न्यथापूर्व प्रकटयति ! ' धाता यथापुव॑मकल्पयत्‌ ` इति श्रतेः समष्टं हिरण्यगर्भे सर्वा देवतास्तादात्म्येन सन्त्यव तासामृद्रूनधकान्‌ स्वतःसिद्धान्वेदान्‌ प्रकटयति तदुक्त यो बरह्माणं विदधाति पृ यों वे वेदश्च प्रहिणोति तस्मै इति | अत एवायं वेद्‌ाख्यः शब्दराशिः परमेश्वरस्य परा वागित्य॒च्यते अयं तस्येश्वरस्य स्वयंसिद्धोऽनुभवोऽस्ति एतत्सूचनाथं वद्‌ तदेष श्टोका भवति ` शत्यसकृव्‌- गच्छति तथा एवमत्राऽऽ्चायाः इति यत्र निर्दिश्यते गुरूणामनुभवः ए्बरस्य ग्रोश्वानुभवेन साकं स्वस्यानुभवः संगतोऽस्तीति ज्ञापकानि तानि वच. नानि तदिद्मेकात्मकं प्रत्ययत्रितयं चेदेव तज्ज्ञानस्य निरपवाद प्रामाण्यं सिध्य. तीति शाख्प्रतीतिर्गरुप्रतीतिरात्मप्रतीतिरिति प्रतीतित्रितयस्योष्ठेः शब्दप्रह्नोपसकानां ब्रद्धाबधना्थं तत्र पतच दरीवति | इत्थं तीव्रतरोपास्रनया वरीढृतशष्दबह्मा नरो

ददे

बद्महच्व्‌-

बिनाऽऽयाकतं परं ब्रह्माधिगन्तुं प्रभवेदिति निरधिककरणापारावारः श्रीपरमेश्वरो जग- बुद्धारार्थं॒वेदातमना प्रावुषभूवेति / वेदो नारायणः साक्षत्स्वयभूरिति श्ुश्चमः इत्यार्षोक्तितोऽवगम्यत इत्यवेयाटं कुम हति रम्‌

( अथ वेदमहच्वविमरशंः ) देवपितरमनुष्याणां वेदुश्वक्षः सनातनम्‌ अशक्यं चाप्रमयं वदुरामिति स्थितिः (मृ स्म० १२।९४)। अथारिमन्‌ वेरिशे प्रपन्वे मानुषमानस्य याऽहं दैहिकी वाचिकी मानसी वा ्रषृत्तिदरीढृष्यते सा सवाऽपि सृखाप्तये दुःखपरिहाराय चेत्यत्र नास्ति कस्यापि विप्र- तिषत्तिः धार्मिको वा भवत्वधामिको वाऽ<स्तिको बाऽऽस्तां नास्तिको बा। सर्वाऽपि छनः पाथमोतिकभ्यो विषयभ्य एव निरतिशयं ससं भविष्यत्य आन्तमतिः परिश्यते वरं तेन जुखसाधनत्वनाभिमत। विषयास्त द्रभ्यं विना दुष्प्राप्या; ततो वित्त हपिपादुयिषया तस्य या प्रवात्तिः सा रवाभाविक्छत्य्थांत्सिध्यति विषयेभ्यो भवित्री सुखप्राधिहुःखनिवृरिश्च व्रव्यायत्तति यथा प्रसिद्धं तथदुमपि प्रसिद्धं यत्‌ समगरश्वयसंपन्नं महाराजो दीनदीनो वा कोऽपि मानुषः सवंथा वुःखसबन्धरहितः शली नेवोपलभ्यत इति कत्र हतः स्यादिति विप्र्यमाणे द्रभ्यस्खयोद्ग- प्यदुःखनिवुत्तेवा नाव्यभिचरी कार्यकारणभाव इत्यव सिध्यति महाराजः पङ्किरथः हर्वभोमोऽपि सन्‌ सतेतरभावादृदु.सेनाऽ<क्रान्तः स्वीयं साम्राज्यमपि तुच्छममन्यत ¢ चुत्रहीनस्य भे राज्यं सर्व दुःखाय कल्पते” इति

श्रीमदिथारण्यपावेरवि पश्वदकी्रन्थे-- अलभ्यमानस्तनयः पितरा ्ेरयेशिरम्‌ छम्धोऽपि गर्भपातेन प्रसवेन षाधते ज्ञातस्य प्रहरोगादिः कुमारस्य मूर्ता इथनीते<ध्यविद्‌स्वममुद्राहश्च पण्डिते गनश्च परदारादि दारभ्य कुटुम्बिनः पिब्रतरःखस्य नास्त्यन्तो धनी त्रियते तव हत्येदं सांसारिक सखस्य चित्रं जगत््सिद्धमेवानुदितम्‌ महाराजो दैशश्थी टोकोत्तरगुणशाषिना भरीरामश्वन्त्रसवृक्षेण पुत्रेण पुत्रवानपि तदवियेगिनान्तं जगाम

विमर्षः ६५

अन्येषामपि सांसार्किविषयाणां परिस्थितिः प्रायज्ञ एतादृष्येवास्ति एकान्तेन(- नित्या विषयाः कथं चिराय सुखं दातुं दुःखं परिहर्तु शकनुयः बुः त्वाध्याकिकमापिभोतिकमापिदैविकामिति तिविधं वियते तल्निविधमपि वुःखं भब कदाऽपि मास्तु सवेदा सुखमेवास्त्वितीच्छति मानवः तदर्थं प्रयतते परं ने तस्य प्रयत्नस्य फटमनुभवतीति प्रसिद्धं रोके प्रत्यक्षादिषु शौक्षेकप्रमाणेषु नितरां विश्वस्य नृनं सन्नेवायं लोका लोकव्यवहारश्चेति येषां मतिस्तेषामात्यन्तिको इुःसनाश्लोपायः सूदरमप्राप्य एव नन्वेवं चेज्जीवसार्थस्य सुखदुःखगप्रापिपरिहा- रेच्छा कथं सफला स्यादिति प्रभ्रोऽ्न समद्धवति तस्योत्तरं यस्यान्तःकरणे सा स्पृहा नियतं बढा समृद्धवेतेने पंसा वेदैकश्चरणेन भाव्यम्‌ तमन्तरा नान्यः को<प्य॒पायः सप्रपलमभ्यते आल्यन्तिकदुःखनिवृत्तये तदुक्तम्‌--

वेद्‌ एव मनुष्याणां निःश्रेयसकरः स्मतः वेदो नारायणः साक्षात्स्वयभूरिति श्ुश्चमः इति भगवत्पूज्यपादश्रीमच्छ्कराचर्थरपि-वेदो नित्यमधीयतां तदुदितं कर्म॑स्वनु- हीयतां तेनेशस्य विधीयतामपचितिः, इत्यपदिष्टम्‌ भगवाजजज्ञनिश्वरोऽपि भगव- दगीताव्याख्यायां भावार्थदीपिकास्यायां ्ञानेश्वयी षोटशाभ्याये चतुर्विंशश्छोषे ओषी नामकपयेषु श्रतिमातुः परं श्रष्ठत्वमित्थं वणेयति तानि पयानि गोलाथैतः संस्कृ तभाषायां परिणामितानि यथा--

यो ऽरोषपरुषार्थानां स्वापी भवितुमिच्छति

तेन मूस श्रतीनां वे स्थितिः कार्याऽतिसादुरम्‌ नैव कार्या परित्यक्तिः श्रत्याद्रीनां कदाचन यतो हि श्रतयः सर्वाः कयः सदुपदेशतः निरस्याशेषमहितं जीवानां परिवर्धनम्‌

अतश्च जगति श्रष्ठा माताञन्या श्रतेः परा षति माघ्रुसहन्नेभ्यः श्रतिमाता गरीयसी ब्रह्मणा सह जीवस्य सा श्ेवेक्षयं करोत्यतः श्रतिस्मतिपरित्यागो विधेयो नैव केनचित्‌ नार्हस्येवं पाथ कर्त श्रतिमातुरनाव्रम्‌ किल्नाद्रेण सततं तामेव भज भारत

इत्याह भगवान्‌ साक्षान्महच्वं वेदश्च ज्ञयोः शति

६८ वेदपहस्व - अपौरुषेयेणात एव निई्ेन भगवत्कल्येन वेदेन प्रवृत्तिनितर्तिरक्षणौ दौ धर्मौ

सम॒पदिष्टी तज प्रवृत्तिरक्षणो धर्मो जगतः सुस्थितरभ्युदयस्य संसाधकः निव॒त्तिरक्षणस्त॒ मोक्षाख्यपरमपुरुषार्थंस्य साक्षात्‌ प्रदाता वतत तदुक्तम्‌-्रवत्तिः पुनरावत्तिनिवत्तिः परमा गतिः इति म० स्मर सर्वोऽपि वेदः प्रत्यक्षा दिलौकिकप्रमाणेरगम्ये धर्मब्रह्मणी मख्यतः प्रतिपादयति तदन्यवस्त॒कथनं तु तयोः साक्षात्परम्परया वा साधनापिति क्रतं वियते निखिलस्यापि वेदस्य निवृत्तविब तात्पर्यम्‌ अथापि जीवसमूहस्य विषयषु या स्वाभाविकी प्रवृ्तिस्तां परावतयितुं अक्षय्यं वै चातुर्मास्ययाजिनः सुखं भवति अपाम सोमममृता अभूम एवमादमिरवषियिः स्वर्गसखे वर्णयति तत्र वदस्य परमं तात्पर्यम्‌ कितु स्वभा- बापनतविषयपाराद्धमुख्येन(ण) मेक्षपथानुसारी भवत्वयं जीवात इत्येव तस्य गृढोऽभि. प्रायः तदुक्तं शछकयागन्द्रिः श्रीमदरभागवते--

लोके व्यवायापिषमयसवा नित्याऽस्ति जन्तोनहि तत सोदना

घ्यवस्थितिस्तष॒॒विवाहयज्ञसुराग्रहरास निध्रतिरिषठा इति

भगवान्‌ मनुरपि-न मांसभक्षणे दषो म्ये मंन

्रवत्तिरषा मृतानां निवृत्तिस्तु महाफला इति तमेवाभिप्राये प्रकटयति अन्राये दृष्टान्तः--कस्यचिदरगृहस्थस्य जातो- हाः पत्र आस तस्य पत्नी लावण्यवती पतिशचश्रषणे रता गृहकर्माणि दक्षा शया<<सीत पत्रः सीलवानपि योवनमदेन मत्तः सन्नीचजनपंसगंतः पासुलावसक्तो अभूद सवदा बहिरेव तिष्टति केवलं वारद्वयमाशितुं सद्मन्यागच्छति पित्राऽ- मका बायिताऽपि पितरं वन्ध्यप्रयत्नमकगेत ततः कालान्तर तस्य पिता ममूष्पवस्थायां {थितः पूत्रमाहय वात्सल्यनवगवादीत---“ वत्स, ममक चरमामिच्छ रवं पुरयिष्यसि किम्‌ ? पुत्रेण नियते परूरयिष्याम॑त्यक्तं पिताऽत्रवीत॒-^ त्व ्रत्यहमहनिश्षं बहिर्गच्छसि पर्ममत उध्नमष्ठद्विनाभयन्तरे दिनत्रयं बरहिंगच्छ यवहिष्ठष्वहःसु स्वसदुमन्येवावतिष्ठ ?” ततं पितुरुपदज्ञं पुत्रः सानन्द्रमङ्ग चकार , रिमन्हषटन्ते प्रेण कदाऽपि वहिर्नव गन्तव्यमित्यव पितुग्च्छिा वर्तते तां साधयितुं बहिर्गमने दिनत्रयमनुमादितमित्यत्र तदुनमे[दनःपि निवत्तितात्पय॑कभिति व्यक्तं शातं शक्यत धीमता पुरुषण तेद्न्मनुष्यमाच्रेण स्वाभाविकीं विषयप्र वणतां विहाय भग्वद्धरमेप्रणेन भाव्यमित्थनेव वदस्य तात्पर्यम्‌ वेदो हि नित्यः तत॒ एव स्वतः प्रमाणपिति ५“ अत एवे नित्यत्वम्‌ १-६-२९। अस्मिन्मू> व्यासमहर्षिभिः, तद्धाष्ये च~

विंभरीः। ६९

यज्ञेन वाचः पदषीयमायन्तामन्वविन्दनषिषु प्रविशाम

युगान्ते<न्तर्हितान्वेदान्सेतिहासान्महषयः

लेभिरे तपसा पूर्वमनज्ञाताः स्वयेभवा

वेदो नारायणः साक्षात्स्वयंभ्रिति शुश्रमः इति श्रतिस्मत्यनुसारेण भाष्यकारेरमिहितम्‌ तथा समाननामरूपत्वाज्च आअव्त्तावप्यविरोधो दशनात्‌ ` ' स्मरतेश्च ` एतत्सृच्रभाष्ये यो ब्रह्माणं विदधाति पर्वे यो वै वेदांश्च प्रहिणोति (श्वे० उ० ) अनेन जीविनाऽत्मना<नुप्रविश्य नामरूपे व्याकरवाणि (छा )५तदहृह व्यघ्ोवा सिंहोवा वृकोवा वराहोवा कीटो वा पतद्को वा दृशो वा मरको व्रा यथ्द्धवन्ति तत्तदा भवन्ति

तेषां ये यानि कमाणि प्राकृसृष्यां प्रतिपेदिरे

तान्येवेते प्रपयन्ते सज्यमानाः पनः पुनः

हिख्हिनि मदरकूरे धर्माधमांनतानतानम्‌

तद्धाविताः प्रपयन्ते तस्मात्तत्तस्य रोचते इत्यादिश्तिस्परतिप्रमाणाभ्यां भगवत्पूज्यपद्रेः सोपपत्तिकं सप्रपञ्चं वेदस्य नित्यत्् स्वतः प्रामाण्ये तथा जगतोऽनादित्वं निर्विंचिकित्सं वर्णितम्‌

सवेदमिद्‌ं विश्वं परब्रह्मणा विवर्तो मायायाश्च परिणामः ततस्तस्य परि

णापिनित्यत्वेऽपिं ब्रह्मणो विवरतत्वान्मरमरीचितोंयवद्थिष्ठानयाथथ्याधीनं बाध्यत्वम- स्तीति कदाऽपि विस्मत॑व्यं ममक्षणा जीवेन बधो नाम मिथ्यात्वनिश्चयः नत॒ध्व॑सः अत एवास्य जगत उपसंहारकाले मायाश्वले ब्रह्मात्मन्यन्ताहपा वेदाः कल्पारम्भे यथापृवमुदात्तानुदात्तादिस्वरवणपदवाक्यानुक्रमवन्तो हिरण्यगभेन- द्वावाविभ्वन्ति अयमथः यो ब्रह्माणं विदधाति पुवै यो हि वेदांश्च प्रहि. णोति तस्मे ^“ सूर्याचन्द्रमसौ धाता यथाप्वमकल्पयत दिवं पृथिवीं चान्तरिक्षमथो सवः 2 इति वेदमन्तराभ्यां सूचितः तस्मात ओत्पाच्चिकः शब्द्‌ स्याधन संबन्धस्तःय ज्ञानमुपदेशाऽव्यतिरेकश्चार्थेऽनुपलन्धे तत्प्रमाणं बादुरायणघ्यान- पक्षत्बात॒ 2 अत एव नित्यत्वम्‌ शब्द इति चेन्नातः प्रभवात प्रत्यक्षा नुमानाभ्याम्‌ इति बादुरायणजेमिनिभ्यां महर्षिभ्यामपदिष्टत्वात्‌ प्रवाहाविच्छेदे सत्य- स्मर्यमाणकत्रकत्वादपौरुषेयत्वम्‌ इत्य।यनमानस्य जागरूकत्वान्नारायणस्थानीये- नापौरुषेयेण वेदेन समुपदिषटो धर्मो जात्वप्यपरिवतनीय शति प्रेक्षावान्‌ कोऽपि पुमान्‌ दराङायं विहाय नङ्खी कुर्यादिति अपि त्वद्धी कुयादव

५७ वेदात्ापरिपाटन-

यथयं वैदिकः सनातनो धर्मः परिवर्तनीयोऽभकिष्यत्द्यस्य जगतो धारणमेवं नाभविष्यत्‌ सत्येवमुच्छाञ्चसंस्कारसंस्ृताः के चनाऽऽधुनिकास्ताननुसरन्तो ज्ञानटव- इ्विदग्धाः शाच्रविन्मन्याश्च नृनं पचिवर्तनार्होऽयं वेदिको धर्मः” इति साटट- हासमुक्त्वा तत्साधयितुं यतन्ते परं तेषां सा रतिस्ते तर्काः सर्वोऽपि संरम्भः सामान्यजनताया नेत्रयोधटिग्रक्षेप एव कृशलोदकंः दुरभिनिवेक्षस्तेष।म्‌ अतस्तदनुसरणं कदाऽपि विधेयमास्तिके्जनरिति क्ञपयामः अन्रेदमाषार्याणां बयनं स्पतिपथरूढम्‌ तयथा-- श्रतिशतनिगमन्तश्नोधकानयप्यहह धनादिदर्रीनेन कलयति चतष्पद्‌द्भिन्ननवरितघटनापरीयसी माया पृवापरपरारविकलास्तत्र केचन वाक्याभासान स्वेस्वपक्षे योजयन्त्यप्यलज्जया इति आस्तां नामेदम्‌ उपसंहार इह परत्र कृश्टेच्छना पुरुषेण हाश्तिको बदिकपर्मः श्रद्धया यथासंभवमनष्टेयः “५ तस्माच्छास्रं प्रमाणं ते कार्याकार्यम्य- बर्थितों ` इति भगवदाज्ञा सर्वैरमप्यस्माभेः शिरसा परिपाल्नीयेत्यक्त्वाऽलं कियत इति हाम्‌

( अथ वेदाज्ञापरिपाठनविमशंः) |

विभर्ति स्वैभृतानि वेदशा सनातनम्‌ तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्‌ (म १२।९९ )। अथ भगवन्तः शकयोगीन्द्रा धर्मराजनप्तुर्भारतेश्वरस्य परिक्षितेरुपयनुप्हं कर्म यद्‌ा समागता आसंस्तदा तस्य राज्ञोऽव्यन्ते कारुण्यास्पदा स्थितिरभूत्‌ सप्तभिरेव दविनिः स्वस्य मत्युरभविता एतस्िन्नत्यल्पकाट किमपि श्रेयः साधः यितुं शावयमिति नेराश्यमटकसेद्रेन संव्याप्तं आसीत्स रजा तद्हध्ट्वा तस्मे भेर्यं दति ते इकयोगन्द्रा अब्रुवन राजन्कुत एवं लिन्नोऽसिं सप्त दिनानि नायं लषः कालः पृ स्ट्वाद्गनाम्ना राज्ञा, एकस्मिन्नेव मुहूर्ते जन्मनः साफल्बं संपादितम्‌ तस्मिश्नत्यत्पेऽपि समये तेन भगवान्वक्ीकृतः त्वया तु सप्त दिना- न्यवपिः संपादितः एवं चेन्वं कस्मात्वि्नो भवसि मानुषायुषो महत्वमेता- हरां वतते यदत्यत्पमायुरवशिष्टं॒वेद्रपि पूरवोपार्जितपुण्यपुञ्जन तदुत्युत्कटं यथा स्यात्तथा मनस्यत्पन्नया प्राकृङृतदुर्तिगो चरषृणापुरःसरभगवत्कृपासंपादनेष्छयाऽऽयुषः

विमहः। ९९

चाल्य भविष्यत्येब अस्यां भगवल्कृपासंपिपाद्यिषायां मनस्येकवारमप्याविभूतायां सत्यां महद्धथोऽपि पापपर्वतेभ्यः किमपि भयं नास्ति यतो भगवत्प्सावृकभ्यः प्रज्वलितो ज्ञानाग्निः क्षणमात्रेण नेकजन्पार्जितानि दुरितानि निःशेषं भस्मसात्करोति अयमभ्निरायुषश्चरमक्षणे प्रज्वरितश्चदपि निर्दट कायं निश्चयेन करोत्येव भक्तव- त्सलस्य भगवतः ङपैतावत्यदाराऽस्ति यदसेस्याः पापपर्वता नित्यं विनि- निता अपि तथा चिरकाटमवियान्धःकरि स्थित्वा इदुयस्थपरमात्मनोऽत्यन्तमवमानः कृतशयेदपि भगवांस्तन्नैव गणयति नैकजन्मार्जितानपराधान््वस्योद्रे निक्िप्तुं सवदा ह्वरो बर्तते स्वस्मादरद्रं गता जीवः कदा पुनः स्वस्मिन्मिरटिता भवेदित्यव- मातुरतया प्रतीक्षां करोति जीवोपरि कषां कतु भगवतो वरदः पाणिः सदो- प्स्तिठति मानुषेणासिमञ्जन्मनि प्राकृरकरुतनि ज्ञाताज्ञातानि रितानि स्मरत्वा<त्य- स्तमनुततान्तःकरणेन ‹( भगवन्करुणानिध क्षमस्व ' इव्यसक्ृत्सं्राथ्य विरागतो विष.

8 1)

येभ्यः परादमुखापिवरद्भभरपेतं॑ चित्तं भगवश्चरणारविन्दयार्टानं कत्वा नेचयोः प्रेमा. भ्ूणयाविरभाग्य भगवता निःसमक्रपायां विश्वस्य ` भगवन्न तवेवास्मि त्वामन्तरेण त्रम नान्यः कोस्प्याश्रयोऽस्ति अहं त्वां शरणं प्रपन्नः मम सरक्षणं मारणं बा सथदानां व्वदुधीनम्‌ 2 इत्यमिधायानन्यभावेन सषटाद्धं प्रणतिः करता चेत्स मक्षवःसलो भगवास्तच्छुतानप्राधान्िस्मृव्य पुत्रेणा तमाटङ्गितुमद्धत भवसाग. शत्सबा सिद्ध एवास्ति ` अहं ला स्वपपेभ्थी मोक्षयिष्यामि मा शचः इति सवेभ्यः पाप्मभ्योऽभमयदार्री भगवतः प्रतिज्ञा विराजत एव परमुक्तबिशा नानवान्तःकरणे भावनाया जाग्रतिभाव्या दुरहंकारवरतोऽहमेव महानहभेव चतुर इ्यभिमन्य श्रतिपातुः प्रेमपरिष्ठुतमुपदेशं धिककृवतः स्देराचारस्य मत्यस्य चिर- यामावतेशकपाद्वारमदेक्ममुलक््य गन्तुमिच्छा नोत्पयतेऽयमेवान्तरायो वतते अह- करप्रमञ्जनोऽयं भगवद्भक्त्या विषह्यते यथाभिरुच्यहमीशस्याऽऽराधनं कथ तदथं वेदामुसरणस्य किं प्रये।जनं वेदवाङ्न रोचते मह्यं तस्यां मम विश्वासो नैवास्ति, त्यमिमानतः कोऽपि ब्रूयायदि नृनं भगवतोऽत्यन्तमनभिग्रेत तत्‌ यतो वेदः परमेश्वरस्य निःश्नसितम्‌ तस्थ प्राणः तस्याऽऽसा वतते वेदुवाक्तस्य स्वयभू्वाणी तामवरमत्य भगवतः छपा कथमिव संपादिता भवेत्‌

होकध्यषहरेऽपि साधारणोऽपि मनुजो विरहोषतः श्रेष्ठः स्वीयशध्वं प्रति स॑म- यिकं महत्वं ददति मुखािर्गतेः राष्दो व्यर्थो मा भूदिति सवैस्वमपि हतु ्रबरति धवेन कृतां प्रतिज्ञां प्राणभ्यमेनापि परिपाङ्यति तस्याः पुरतः शरीरं

७४ वेदापोरुषेयत्व-

सुखं ॑नेव॒ गणयति रज्ञा हस्िन्द्रेण स्वीयः स्वप्रोऽपि शब्दो वितथो मा भूदिति कियान्‌ क्रुशः सोढः वनवास।<ऽवमानो दारषिक्रय आत्मविक्रयोऽनुचितं कर्मत्यादि वुःस तेन सोढम्‌ अन्ततो निरपराधायाः स्वपटन्याः हिरश्छेदसदक्षं नृशंसं कम कतमप्युयुक्तोऽभत्‌ परं स्वशब्दः सत्यः करतः प्रतिन्ञा परिपाङितिा िविराजेन स्वहस्तेन स्वशरीरं चित्वा मांसमद्धत्य स्वं संरक्षितम्‌ श्रियार्च- गणाभ्यां दूपतिभ्यां प्रियतमस्यकस्येव पुत्रस्य शिरः स्वल्पमपि होकमकरृत्वा कण्डि- तम्‌ परं प्रतिज्ञाया भङ्गो क्रुतः तथा दुध्यङ्ङाथर्वणो नाम ब्राह्मणो यदीमां मधविद्यामन्यस्मायनव्रयां तर्हान्द्रा क्िरश्छिन्यादिति जानन्नपि देवभिषमभ्या- मन्विभ्यां प्रार्थितः संस्ताभ्यां तामवाचत " इति ' इद्‌ वे मधु दध्यङ्डाथवं- णोऽभन्विभ्यामुवाच [ नर १७ | इत्यत्र स्पष्टम्‌ तच द्िमर्थ- मय॑ ब्राह्मणो जीवितसंदेहमारद्य प्रावोचदित्यत आह-कतायन्‌ यत्पुरं प्रतिज्ञातं सत्ये तत्परिपाटयितमिच्छन्‌, इत्यक्तम्‌ जीवितादपि हि सत्यधमपरिपाटना गरु- तरव्येतस्य टिद्भमेतदित्यायक्तं तद्धाष्ये कः समाक्ष्यक्रारी पमान्स्वज्ञब्द्स्यावमा- ननां सहेत आत्मर्ब्दुमवमान्य केवटे रा(ररसुखाथ जवति यापयन्कापुरुषः सतां पायाः पात्रे नेव जायते जगदुग्रयायी श्रषठः परुषस्त॒ सखायपेक्षयाऽपि निजं शब्दं प्रति समाधेकं महच्वं ददातीति लोके हश्यते व्यावहाकिस्य पुरु- धश्रेष्ठस्येयं कथा चेदस्य हि संस्थापनाय भगवानिहावतरति यस्य महत्व संरक्षित तदिरोधकानसुरारद्‌न्समूटक।षे कषति तस्य महाभागस्य वदुरशेस्तदुक्त- धरमेस्य चावहेलनां करत्वा मत्सरादिदोषदृषितायाः स्वीयक्षुद्रबुद्धम्हत्वं॒॑प्रदश्च॑यन्‌ स्वयं नष्टः परान्नादायति इति न्याम्न किंमप्यकाय कुर्वाणो मत्यः परमे- ग्वरस्य कथमिव प्रियां भवत्‌ यत्र स्वये भगवानेव तस्माच्छाखघ्र प्रमाणे ते कार्याकार्यघ्यवस्थितो : इति वेदस्य निरपेक्चं श्रष्ठत्वं प्रतिपादयति तत्र तद्विरोध. तणा समम्बयः ,कृथमपि नेव संभविता वेद्विरेधो हि भगवत्करुपासंपादनमार्गा- न्मनुष्यं व्यावर्तयति तस्मादभ्युद्याकाद्कक्षिणा पुरुषेण सर्वथा वेदाज्ञपप्विटनम- ब्य कायम्‌ यतस्तद्‌व भगवतः प्रियतमं वियत इत्यविथाल कुमे इति राम्‌

अरव

( अथ वेद्राशेरपोरुषेयत्वविमरशः ) |

अनादिनिधना नित्या वागुत्सष्टा स्वयभवा | अदी वेदमयी दिव्या यतः सरघाः प्रवृत्तयः

विपः ७१२

तध्येवे इत्थं क्रमरेणानवस्थादाषः प्रप्नोति अर्थास्पत्यक्षादिप्रामण्यसाधकष्रमाणा न्तरस्य प्रामाण्यं प्रमाणेनासिद्धपित्यतः प्रामाण्यदन्यप्रमाणोपजिविनी सर्वेषामेव प्रमा- णानां परम्परा सर्वथाञप्रमाणं सिध्येत अत एव वेदमीमांसकजेमिन्यादिमह्षिभिः प्रमाणानां प्रामाण्यं स्वत एवेति सिद्धान्तितम्‌ अतो वेदादिकं वामयं प्रमाण- मित्यद्रगीकृतं चेत्तस्य स्वतः प्रामाण्यं नास्तीति कथनमस्मञ्जसमेव अथ सर्वेषामेव प्रमाणानां परतः प्रामाण्यमित्यक्तं चेदपि शाघ्रं स्वेतः प्रमाणपित्यक्तेर्यर्थेव यतः प्रत्यक्षादिकं सर्वमेव प्रमाणजातं यदिन स्वतः प्रमाणं तर्हिं तदन्तर्गतं शन्न मपि तथेवेति तन्न स्वतःप्रमाणमिति पथक्तथनस्य नेवाऽऽवकयकता

जथ वेदाद्विशाञ्च मलतः प्रमाणमेव नेतीयं द्वितीया कोटिः स्वीकरुता चेच. देदादिशाघ्चं स्वतः प्रमाणामित्यापादनं भङ्ामनथकम्‌ यतो यस्य प्रामाण्यमेव न॒ विद्यते तस्य स्वतःपरतःप्रामाण्ययोविचारो वन्ध्यापुत्रक्गिवारवदभुश्चं मौदया- बेदक इत्यत्र नैव संशीतिः कस्यापि शास्रं मिथो विरोध्यस्तीति कथनमपि नितरां व्यर्थमेव यतः श्ास्रशम्देन मन्त्रब्राह्मणात्मको वेदराशशिरविक्षितो यदि तहिं तस्मिन्विरोधस्य प्रतीतिः पूर्वोत्तर्मीमांसानभिज्ञमान्‌षं विना कस्यापि भवेत्‌ पर्वोत्तर्मीमां साद्या विमर्शे कते सर्व समन्वय एव वर्तते विरोधस्य गन्धोऽपि तत्र नस्ति

अथ शशाच्चक्ञब्देनेतरत्किमपि विवक्षितं स्यास्चत्तत्र विगेधोप्रामाण्यं कम. मास्तां नाम तेनसिकि काऽपि क्षतिः

राखशब्दस्य प्रकृतार्थं कचद्दृ्टदित्ता चत रिष्यते हितमपदिश्यते येन तथ्छास्रम्‌ ` इति पदृग्यत्पत््यनसारेण तत्वतः श्रयस्करोपदेशस्य यत्साधनं तच्छा- क्ममिति प्रसिध्यति पथकप॒शरग्देराकालपारोस्थत्यनुसारतस्तात्कारिकं शाश्वतिकं हितं किं तस्यास्राधारणं कारणं किपित्यस्य यथाथ ज्ञानं डिचिज्जस्य जीवस्य भवितमक्ञक्यम्‌ अत एव सृवरज्ञस्य वचनसमुहः शाघ्श्ब्देन चिराय ग्यवहृतो विज्ञाना संसदि स्व॑ज्ञध्य वचनसमूहात्मके रारे विरिधस्य कल्पना देवानांप्रिय मर््यमन्तरा<न्यः कः कुर्यात यो हि परिमितसर्वस्य नियन्ता सोऽपि स्वीय- नियम्यानां मह्लाय हितोपदेशं विदधाति तथा कोऽपि शास्ता स्वीयनियम्यानां नियमनार्थं निग्रहानग्रहयो्निंयमान (कायदे) करोति इत्येवं रोकप्रतिद्धव्यष. हरातृसारतो विचारे कृते यतः समस्तस्यैव चराचरस्य शासकः सर्वशः सर्बे्बरो

५७६९८ वेद्पोशुषेयतव-

विराजते तस्मात्तन्नियम्यनियमनार्थमाविर्भूतो यो वचनराशिस्तदेव प्रकृतं शाखम्‌ अतं एव तस्पिजशास्र विधिनिषिययोविषतः प्राधान्यं वियत

स्वस्वजातिधर्मयोरनसारमीश्वराराधनम्‌ पञ्चमहायज्ञानुष्ठानम्‌ सूयचन्द्रागन्या दिदेवतार्बनम्‌ एवमादिविहितकर्मणि यथासामर्थ्यं श्रद्धया कृतेऽनग्रहः रेच्छिकौ हिसा मययपेयपाममर , अभक्ष्यभक्षणम्‌ , असत्याचरणम्‌ , अस्पुश्यस्पशः, इत्या- दिनिषिद्धकर्माचरणे निग्रहः करता भवाति इत्येवंशीत्या शासितुवचनसमृहात्मक शाखे सव्यवस्थायां सत्यां तन्न मिथोविरोधापादनमत्यन्तं तुच्छमेव

यद्वि स्वेषामेव प्रमाणानां प्रामाण्यं निरयेक्षमस्ति तहिं सर्वान्तगतस्य रास्र- स्यापि प्रामाण्यं निरपक्ष नाम स्वतः सिद्धमस्तीत्यथदिवाऽभ्यातम्‌ तथापरा प्राण्यं यदि परता नामान्यसापक्षं तहिं वदादिवाङ्मयस्याप्यप्रामाण्यं तथेति तत्सा- धकसामग्प्या महान्‌ भारस्तत्साधक एश चिरं तिष्ठतीति नव विस्मतव्यं कनापि विद्रन्मन्येन कदाऽपि तस्माद्रदादि्नास्रस्य ्रामाण्यमन्धपरम्यर प्राप्तमिति भशं प्रकपनेन तत्कदाऽपि तथा नेव सिध्येत तदथ बलवत्प्रमाणमवहयमपेक्षितम्‌ यावत्ण्त्यर्थेना तन्नोपन्यस्यते तावद्ेदाद््षासघ्रस्य स्वतःप्रामाण्यं विकालानाध्यं वरी- वर्तति ज्ञयं निश्चयेन वरेतरपोरुषेयमन्थादो अरमप्रमादादिपरुषद्‌पिदरषितत्वस्याऽऽशङ्का स्यात्‌ वेद्‌ तदभावाद्रनादिकालमारभ्याविन्छिनगुरुश्ष्यपरम्परात्मकवदसप्रदायस्यायावधि वतमान्वात्केनापि प्रमाणेन वेदकतः कस्यापि निःसंदिग्धापटन्धरभावाद़ वदश्ाख्रस्यानादि- त्वमपौरुषेयत्य मध्याह्वाकमरीचिजाटवन्स्तःप्रामाण्यं नित्यमव समुज्ज्जम्भते इत्थं म॒तप्रामाण्यादेकं ययन्धरपरम्पराप्राप्तापिति तुण्डस्य निरङ़कुशत्वादुच्यते तद्या ब्रह्मस्तस्व वधि सवैमव चगचः जगदुन्धपरम्पराप्रा्तभित्यपि ववत शवयेत नथा सति सर्व॑मवानादवि वस्जातं यीजारकरन्यायनानादिः कार्यकारणभावश्च तदु क्तादन्धपरम्पगपाशचान्मृक्तो भवितमश्चकयः स्यानस्व भहदनिष्ठं तवव

तस्मात्ममाणशन्यत्वसाद्ित्वदेरङ्ीकार द्यप्व यथार्थाङन्धपरम्परा ज्ञातव्या बीजाङ्कृरन्यायेनाविच्छिन्नतयाऽयावयि प्रवृत्ताया वदिकपरम्पराया अन्धपरम्प- पराकल्पनं त॒ विकरृतमतिरसाधारणं चिह्नं ज्ञेयम्‌ तस्मा दुच्छाचखतककस्य विरोधः प्राप्तोऽपि तेनोच्छरदःखलतकेण निरदिष्टप्रामाण्याद्रः किंविदुपि न्यूनत्वं नाऽऽयाति प्रत्युत दाच व्रिर्धस्य तस्य तकाभासत्वात्तकान्तरवाधितत्वेनानवह्थितत्वास्च ष्वस्तप्रायस्य सिह सृकरन्यायेन सत्कार एवोचित इत्यरधिगन्तव्यम्‌ |

विररा: | ०६

अथ समुज्जम्भते खल्वस्मिन्नवनिमण्डट वेदो नामातिप्राचीनतम ऋग्यजःसा- माथवभेदेश्चतुरिधोऽपि वेदेकशन्दमोचये मन्न्राह्मणातमको विश्वेवन्यो महन्यरथराशिः यस्योत्पत्तिसमयो बलवत्ममाणस्य.सच्तान्ना्यावधि केनापि निणेतं पार्यते तस्त ने प्रमाणे तकन्तरग्रतश्चति प्रसिद्धम्‌ रुचिवेचिव्याह्टोकस्य तस्माददिमेवास्या- नादित्वे गमक मानम्‌ यद्निश्चितोत्पत्तिकाटत्व सति वतमानत्वम्‌ ईन्वरवत्‌ यथा ह्वराऽनिधितोत्पत्तिश्मटः शास्रलोश्प्रासद्धिभ्यां वर्वमानस्तथाऽ्यं वेदोऽप्यनि- णतित्पत्तिसमयः प्रत्यक्षता वतमानश्च अत शश्वरकल्पः सः तदुक्तं क्वो नारायणः सक्षत्स्वयंभूर्सिति शयुश्रमः 2 इति ततो नारायणव्रदेवापौरुषेयो वेद्‌ इति भारतीयायक्षाघ्चारद्धान्तः अत एव नायं वद्र प8्त्पत्यनन्तरमृत्पन्ञ वादमयासाऽपि सन अपि त॒ स्टकतुब्रह्मदेवस्यापि संष्टिनिर्भितिप्रकारं शिक्षयिता स्वयभुविराजते

अस्य वदुरा्ः प्राधान्यतः प्रतिपायोऽथाऽपि लोक्रप्रसिद्धप्रमाणागम्योऽलोक्रिक एव अत एव " धर्मब्रह्मणी वेदकवेय ` इति प्रत्नानां महात्मनां वेदप्रमेयवि- रादकतरैवचनं तत्र तत्र दरीदरह्यते प्राभाण्यमायस्य भास्करवत्ततः सिद्धम्‌ वेदेकश्रमाणगम्यस्य परव्ह्मणाऽवरितघटनापरटीयस्या मायास्यायाः शक्तेश्चराचरप्रपश्चा- त्मना विलासो यदृपक्रान्तस्तदूरम्यव तत्कुतवन्वाञ्जीवान्‌ मोर्चयतुं परमाघ्मकरृपया वेदाविमावः संजातः 1 कमटसनस्या<्छननम्या वदो न्ति इत्यस्य तेन कृत त्यथः अपितु सतर्त्थता वेदिकः पुमान्‌ प्रागर्धं उद्‌ स्मत्वां यथा पठति तथा ब्रह्माऽपि प्ररमेश्ापदिष्ठं कदं विप्काम्यपुरःसर्‌ं स्मृत्वा यथपूर्वमुच्वारयती, त्य्थोऽधिगन्तस्यः "यो ब्रह्माणं विदधाति पर्या वं वदश्च प्रहिणोति तस्स कश्चिद्दुकता स्याद वेदृस्मत। चतर्मखः ` ब्रह्यादिकिषिपर्यन्ताः स्म्तीरोऽस्थ न॒ कारकाः ` इति अरतिस्मतिभ्याम्‌ बद्कानं महात्मनामियं वेदविषयिणी साचि- कश्रद्धोपृहिता भावना प्रमाणपूता तकंड्ुद्धा सत्यपि मात्स्ौदिदोषाकरान्त्द्ध- शम्येव सा अत एवान्यदेशीयानां विद्वन्मन्यानां पुंसां चत्त सा कदाऽपि नोदति असक्ृदरक्ताऽपि तत्र नाऽऽरोहति तद्त्तषां पदेषु स्वीयपदानि कथंवि- क्षिप्येव गच्छतां भारतीयानामपि मानुषाणां बद्धौ सा स्थानं नेव लभत इति देदस्थापोरषेयत्वमनाभिमतं तेषां तपस्विनाम्‌ नेतावदूवर अपि त॒-यस्य कष्य वेक- स्यनेकेषां वा कृतिमन्तरा वद्स्यास्तित्वमध्याश्चयौस्पदं मन्यते तैः सरमे; सूय कैनोत्पादितः यं पृथिवी केन निर्मिता प्रहासागरः कस्य इतिः स्व्‌

9

७४ वेदुषौरुषेयत्व-

गतेवायुदेषस्य क; पिता शहत्यवं पष्टास्ते कारणमन्तरा स्वयमेवोद्धूता इम सूरया- इत्य॒सरं ददति एते वाय्वादयो नसगिकाश्चे्हिं वेदृस्यापि तद्देव नैस- गिंकत्वं स्वयंभृत्वं वाऽशक्यं कृतो मन्यत इति पयनयोगे करते तस्य तकंडद्धमुचरम- बस्वा किमपि प्रपन्ति ते वदुः केनापि कृतेः स्यदेव अर्थात्पोरुषेयः इति तेषां पाश्चत्यप्रमतीनां ददढमाग्रहः सम्यगसम्यगवा इत्यरयेदानीं विमर्ष कुमः

अथानादिफरम्पर्या भारतवासिनामस्माकं धर्मः संस्कृतिशचेत्येतदुभयं मुख्यतो वेदुमृरकं तदुपजीविकरपिप्र्ण।तस्म॒त्यादिमूटकं चेत्यविवादरम्‌ " वेदोऽखिला धममूलं शमतिशीरे तद्विदाम्‌ इत्यापत्तेः अत एवं वेदतदुपजीकिप्रमाणातिरि- क्तप्रमाणागम्यत्वे सति प्रमितिविषया धमं इति भाटरचिन्तामणावपदिषटं ध्मंटक्ष. णमपि संगच्छते वबद्रोऽपोरषयः प्रङरष्टप्रकाराभिन्नरविमण्डटवत्स्वतःप्रमाणं चेति समासतः पूर्वमक्तमेव अथापि पाश्चात्यास्तदरगामिनश्रास्मदरीयाः केचन विद्न्मन्या वेदुस्यापोरुषेयत्रे विप्रतिपन्ना; सन्तो वेवराशेभनुयाज्ञवल्क्यादिपरमर्षिपर शीतथररालस्य प्रामाण्यं साधयतं ^“ येन केनति न्यायावलम्बनेनाऽऽत्मघातं विधातं प्रवृत्ता इव दरयन्त

(८४

तेषा पराक्चेपस्तित्थम्‌--

प्रशक्यमेव यतस्तत्सव पिधा वियोध्यस्ति एकस्येव प्रन्थस्य पृथक्‌ पथग्ब्या- |

वेदादिकं वाड्मयं स्तः प्रमाणमिति जातपि वकत

ख्याने कृतम्‌पलभ्यते प्रति्रन्थमन्योन्यस्मिन्यथाऽविश्वास्तः स्यात्तथा प्रयत्नः कृतोऽस्ति यदि वेदादिकं वाद्धमयं स्वतः प्रमाणमेषेत्यभिमानः स्यात्तहिं तदीयप्रामाण्यस्य संसि- चिग्त्थिं विधेया मिथो विरुद्रयोद्रिनिकधमशाल्रयोमभ्य एकमेव शालं सर्वया रममाणम्‌ तच्च नान्धपरम्पराप्राप्तं सांप्रदायिकं चेति। किंच तदेकं शाश्च तर्कवि- शद्धस्यार्थस्याप्रतिपादकं स्द्रेकोपपत्ति तकौपजीवकं वाऽवर्यमपेक्षितम्‌ तरव अष्मदिष्टसिद्धिः स्यादित्यादिः अयं तषामाक्षपः सामान्यतो विग्रष्टश्ेच्छा- ्ीयरीत्या॒वेददिरध्ययनस्याभ्यासस्य ्वपएनेऽप्यभावाततदीयरहस्यार्थानधिगमैकमू- हक ऽयतित्यत्न नेव संदेहोऽस्ति यतो वेदादिशाच्च प्रमाणमेवेति कोटिरड्गीहृता केयथा तदितरप्रस्यक्षादेः प्रमाणस्य प्रामाण्यं स्वतोऽप्रामण्यं परतोऽ्ति हैहृष्छाञ्चमपि प्रमाणमिति तस्य प्रामाण्यं स्वतः सिद्धमेषेति निर्विवादम्‌ यद्वि रत्यक्षदिः प्रमाणस्य प्रामाण्यं निश्चेतु प्रमाणान्तस्यपेक्षा स्यात्तहिं परव्यक्षदरैः प्रामा- यसाघकस्य प्रभाणान्तरस्य प्रामाण्यं साधयितुमन्यप्रभाणस्यपक्षा 1त्यन्तभवात्-

9

विम्‌: ५७९

नाप सवंप्रसिद्धवश्चुरद्भ्यः प्रमाणेभ्योऽपि भिन्नभिन्नमनध्याणां भिन्नविधं ज्ञानं भवतीति प्रसिद्धमेव मन्दालोके पतितां रज्जं कश्चन सर्पं जानाति तदि- तरो जलधारां कोऽप्यन्यो मालां कश्चन भृच्छिद्रे रज्ज॒रित्यपि वैत्येको मानुषः एवमपि तदानीं चक्षुरादिकं प्रमाणमप्राणमिति कोऽपि मनते यतो दोष- त्त्र विपरीतं ्ञानवेविध्यं वियते तद्भवे यथाथ ज्ञानं भवतीति प्रासिद्धगेष तत्न यस्य चक्षुः काचकामलादोषग्रस्तं तस्येव धवलतरोऽपि शङ्खः पीतो भाति कतरस्य त॒ पाण्डुर एवे यकास्त ज्वरितो मधुरमपि गाक्चीरं तिक्त मनुभवति तेमिरिकदषदुष्टचकश्चः पमान्द्राचिन्दर परयति नेतरः तद्वदेव वेवुश्ाञ्जवब- अनान।पप्यनेकेषां यदुनकविधं ज्ञानं जायते तत्त्तक्ष्याक्तगतदीधप्रयुक्त मित्यवधेयम्‌ न॒ तत्र शाश्चस्य कोऽपि दोषः तत्स्वभावतः स्वतः प्रमाणं निःसदिग्धमस्त्येव ङाचवेविञ्यादुज्ञानादिदोषाच्च ज्ञनि वेपरीत्यं भवति तवुक्तम्‌--

रुचीनां वेचिञ्याहजकुटिलनानापथज्ञषराम्‌

पुरुषापराधमटिना पिषणा निरवयचक्चरुदयाऽपि यथा

फलाय मरच्छरविषया भवति श्रतिसंभवाऽपि तु तथाऽ<त्मनि धीः ईति

अत एव निर्दषिव्यक्तेरयथाथमकविधपेव ज्ञान्‌ भवत।त्यतदपि सप्रसिद्धमेवास्ति। हौ किकव्यवहरेष्वऽपि न्यायमान्दिरादिष विप्रतिपन्नविषयस्य यथार्थनिर्णयसमये प्रत्यक्षा पेक्षया डिखितेषु साक्षिषु विशेषतो निर्भरो दीयते। टिखितपत्राणां (दस्तटेवज) प्रमाणप - त्राणां (मृत्यपत्न-करारनामे वभेरे)सा्भिवाक्रयादेश्च प्रथवपथगथ): क्रियन्ते प्रादूविवाकस्याव्रतः प्राकप्रणीता महान्तो निर्णयाः ( फैसले ) प्रदृश्यन्ते तेषामर्थेऽपि मतभेबा भवन्ति तथाऽपि पर्वसाने योग्य एव निर्णयः क्रियते तत्सवेमप्रमाणमित्यु- क्तवा नोपेकष्यते विेन प्राहूविवाकन रसिखितस्याथनिणया्थं योग्ययुक्त्यादेरुपयोगो भति नेति अथाप्युच्छरङ्खलतकादिकं प्रति कद्राऽप्यवसरो नेव दीयते इत्थं हौकिकव्यवहरेऽपि बिवादितिषयस्य लेखादिभ्य एवं निर्णयः करियते चेत्तर्हि एव लोकरिकास्त एव वैदिकाः इति न्ययेनालोकेकम्यवहरेऽपि तथैव निर्णयो भाष्य इति स्वेरतक दिकं विना शाखवचनं ष्यथमिति कथनं साहसमेव विजातीयक्षेतरे सजाती यस्वसा( घ्या )दिक्षेत्र संतत्यनुत्पादस्य या श्ुभेदर््ा

समीशवीन्तरा प्रथाऽययावत्व्रत्र जगति प्रषत्ताऽस्ति साऽपि तत्तच्छाल्लीयापएत- ध्चनमृरिकेव उच्छाञ्नत्कादिना भ्यक्तीङतस्य शाखेण निर्णीतस्य वाक्यार्थस्य ष्ये महदन्तरं अतेवे

८० वेदापौरुषेयत्वं-

अल्य॒त्तमस्यापि हीरकादिरत्नस्य परीक्षा यदपि सरपरीक्षकतुल्येन प्रत्येकेन कतुमश्षक्या तथाऽपि विशिष्टस्तज्ज्ञः पुमांस्तस्य यथार्थं मूल्यं जानात्येव सोऽत्या- द्रेण तद्रत्नं स्वशिरसि धारयति ¦ तद्वदवेदादिराखस्य महच्वमनधिकारिण्या जन- ताया अज्ञातर्मपि त्रिरिष्टाऽधिकारी परुषोत्तमस्तद्रहस्य सम्यगजानाति तं प्रति स्वेथा वन्वपमवगच्छतीत्येव नापि तु यथाशक्यं तदुपदशानुस्तारं वत॑नं स्वयं विधायेतररपि तथा कारयति इत्थंभृतं परमांसं प्रत्येव विज्ञा महात्मानं कथयन्ति नोच्छाच्रवतनशषीटम्‌ पदपदाथव्युत्पच्यपक्रमोपसंहारशासीयन्यायदज्ञानं योग्यविधया यस्य नास्ति तेन मानुषेण यथाथः सा्रस्यार्थां ज्ञायत इत्यटंकार एव तस्य दुमताभिमानग्राहम्रासतः शाल्नवाक्यस्य विपरीताथप्रतिभानं स्वाभाविकम्‌

०, (न

लोकि कव्यवहारेऽपि कंतश्चित्कारणान्मनसो व्यग्रावस्थायामन्ञायमाना गणितादुयो विषयाः शान्तसमये सशान्तेन मनया योग्यरीत्या यत्ना विहितश्रेत्सहजत एव म्रायन्ते कामक्रोधादिदोषदूषितेस्यात एव चश्वेरस्यासत्पक्षाभिनिविष्टस्य मनसः

परमगभीरविषयकग्रन्थस्य यथाथज्ञानाधिगमः सर्वथाऽत्यन्तं दूटभः

अत एव पृज्यपादश्रीरंकरभगवाद्भः परमगहनात्मतत्वस्य धर्मतस्वस्य चाधि- गमाय साधनचतुष्टयादितसामग्न्या मृरमावश्यकतोपवणिता केनापि प्रमाणेन सुसू कमस्य विषयस्य निश्चयः करतेव्यः स्यात्तत्र चित्तस्येकाग्रता तदुपयीगिनी सामग्री वापेक्षिता परं तेन तस्य प्रमाणस्ये वैयर्थ्य नैव सिध्यति यथेदानीं सृक्षपवीक्षणं दृरवीक्षणमित्यादिसाघनेन सूक्ष्मं वस्तु वरस्थं वस्तु प्रदशर्य ति तत्र चक्षरिन्दियं व्यर्थम तस्योपयोगस्ताद्रिनेव यन्वादिना सर्वमुपरभ्यत इति धवतुमहाक्यम्‌ विज्ञश्च तथा ब्रुवन्ति

तेन तेन प्रमाणेन जायमानज्ञानं प्रति मनस एकग्रतायामपेक्षितायामपि विक्षु द्वप्रभाणोद्धतं वज्जञानं सत्यम्‌ मनोविलासः। तदवन्नेतिकधािकनियमानामावर्य- कृतायां सत्यामपि स्था दोषगन्धद्यन्येन परिपृतवेदप्रमाणेन जायमानं तदर्थज्ञानं पथाथज्ञानमेव तन्मनसो भावनेति केनापि वक्तमक्क्यम्‌

येषां जन्तूनां वेदक्षाश्चस्य प्रामाण्यं साहसतोऽनमिमतं स्यात्तेषौमपि प्राणिनां तकादिकेमप्रतिष्ठितत्वाद्निश्वायकमिति नितरां स्यथमव ततोऽस्मात्संकटनिर्भ- क्तिररक्यप्रायेवं |

यद्धि वैस्तु मृङत एव सत्यमस्ति तस्तपप्वतन्त्रप्रमाणेन तकेण वा ज्ञीयतं एव तस्य सिद्ध्यर्थं धा्मिकश्रद्धाया नेतिकधार्भिकरिक्षणस्य वा नेवाऽऽवकट्यक- तैश्यापावनं नितराभसंगतम्‌ यस्य हिं वस्तुन बास्तवाधिगमाथ यावती सरन

विभशः ७७

अथ युष्माकं व्रेदः स्वगकामो यनेत ` इत्यादिना वाक्यनिचयेन स्वगा यलोकिकमेवा् प्रतिपादयति अतस्तस्य प्रामाण्याप्रामाण्ययोधिंचागो ऽवश्यं विधेय हृत्यापादनमप्यसंगतमेव नहि वेदतत्वविदां प्रत्नानां महात्मनामित्थं मतमस्ति येन॒“ स्वर्गकामश्चैत्यवन्द्नं कुयात्‌ ° वा तत्सदक्षमन्यकिमपि कुर्यात्‌ ` एवमा- दिकाल्पनिकवाक्येऽपि प्रामाण्यं प्रसज्येत एतावन्मात्रेण प्रामाण्यस्य सिद्धिरस्यन्तं दुघटेव तदर्थ तव्ोच्यमानृष्टान्ततल्या परिस्थितिरपेक्षिता तथा हि- लोक प्रासे- दप्रत्यक्षादिप्रमाणेनान्ञायमाना व्रतत्योषध्यादयस्तासां गुणदोषाश्चाऽऽ्दो वैयशाखतो ज्ञायन्ते पश्चात्तासां सवनेन फटसंवादतस्तत्सत्यत्वं सनिश्चितं भवति तद्वदेव तेनेवासमर्थेन प्रत्यक्षादिप्रमाणन कदु<प्यज्ञायमानस्य साध्यसधनादिकस्य सानं प्रथमता वेदादिश्ाच्चाज्जायत अनन्तरमुक्तरीत्या श्रद्धापुरःसरं साधनेऽनुष्ठिते तस्य याथाथ्यमनभतं भवति अत एव ! ्रीर्या वृष्टिकामो यजेत उद्धिदा यजेत प्ुकामः पुत्रकामः , पत्रकामेष्टिं कुर्यात प्रतिष्ठाकामो रात्रिसत्रं कूर्यात्‌ ' एवमादिना वचनजतिन टष्टफटककममाणि वेदेनोपदिष्टानि तेभ्यो ऽदष्टफलककर्मणामपि सत्यता कलसंत्रादश्च सनिश्चितः स्यादिति

कर्जादिक्छारस्य क्रियायाः साधनस्य वा स्यूनतया वरस्या फलटप्र्िविह- म्वस्तदभवो व्रा भवदेव णवेषिधो विसंवादो यन्चादिसाधनं तस्य संचाटनं

= ककर, हि किम

नाम॒ यन्वनिर्मितिस्तस्य प्रवतनमित्यादिष॒ प्रव्यहमपलभ्यत एव तथा-हि यन्ता- देर्निमता तस्यां कलायामभिन्ञश्वेदथवा तत्कलानिष्णातेनोपदिष्ठपन्दत्या प्रयत्न विवद्‌ ध्याच्चेत्सम्यग॒यन्चर्निर्मिति्भवति तेनोपदिष्टं पद्धति विहाय स्वीयतकृण यत्नं कुयाेत्तत्र निष्फलः प्रयत्न णव कम्यते तेन नेष्टसिद्धिः तत्र विज्ञस्य शब्द एव प्रमाणं निराधारस्त्कः तद्देव प्रत्यक्षादिलोकिकप्रमाणागम्या. लोकिकवस्तनोऽमिगमार्थ प्रत्यक्षादिभिननं प्रथक्शव्दुप्रमाणं विशिष्टमगत्या स्वीकार्यम्‌ यथा चक्षुषा घाणेन रसनया वा काबदस्य ज्ञानं जायत इत्यतस्तद््थं श्रोत्रे न्दियं पथकृप्रमाणं सिद्धमस्ति तद्रत्स्वगनरकपुनजन्मघमाधर्मेश्वरादीनां प्रत्यक्ष यगम्यालोकिकतत्वानां ज्ञानार्थं प्रत्यक्षारिभिन्नस्य वेदाख्यशाबदप्रमाणत्य नितरामाव- कयकता वतते तदागमप्रमाणं ककल्पनया प्रत्यक्षमृलकं परुषककतपित्यक्तं चेद्‌ पटटकुटीप्रभातन्यायन्निव मक्तेभैविष्यतीत्यतो वेदुशास्रं सववज्ञस्य वाक्‌ , अथादपौरुषेयं स्वतःप्रमाणं तद्विति प्रसिध्यति तेन अमप्रमाद्रादिपुरुषदोषवुष्टत्वशङ्कायाः सवंथा< भावात्तदुपदिषटार्थस्य याथाथ्यं सनिधितं भवतीति सुधीभिरवगन्तव्यम्‌

५८ वैदाषौरुरेयतव ~ $

¢ स्वर्गकामश्वत्यं वन्देत ` इत्यादिकत्पितवाक्येषु शि्टचारबहिर्भूतेषु ॒प्रतयक्षानुषित. शरत्यादिमृलश्न्येषु गुरुशिभ्यपरम्परात्मकसंगप्रदायस्याविच्छेदेनास्ित्वस्याभावावृ्मप्रमादवि- प्रटिपएसादिपुरुषदोषदुष्टत्वास्च सवथा प्रमाणान्येवावगन्तन्यानि ताद्रक्ञवाक्यानि अपोरषेयवेदवाक्यानि त॒ तादशानीति दइयोवाक्यत्वसाधारण्ये<प्यलोकिकार्थप्रति- पादनसाम्येऽपि महदेषम्यं बर्तते तस्व प्रागभिहितमेषव

एतावता निखिलजगश्जिदानस्य सव्रथाऽविकारिणः स्वगतादिद्रेतरहितस्य मद्ध- ङमयनित्यवस्तनः प्रामुख्येण प्रतिपादनं करोति वेदररािरिति स्वतःप्रमाणमपौ- इवेयश्च स॒ इति सुनिश्चितं ज्ञेयम्‌

नास्पमिभर्थे डइाष्कराडकातकक्षपदेः कथंचिदप्यवसरोऽस्ति वदैकगृपत्वात्तस्येति वेदेनोक्तमत एवेदमेकं वस्त॒ नित्यमविकारि चेति कथनं वेदविदां महात्मनां नैवा- भिमतम्‌ यतो वेदेन काम्यतत्तत्फरुहेतम्‌ता नैकविधा उत्यन्नप्रध्व॑सिन्यः क्रिया- स्तादक्षं वान्यद्पि पदाथजातं प्रतिपादितम्‌ सत्येवं राश्वातिकवस्तुन एव कथनं

करोति इति कथं वक्तुं शक्येत अत एव वेदप्रतिायं वस्तमात्रं नित्यम विकरि चेति सप्रमाणमित्यापादनमपि शक्यकोटो नाऽभ्याति तथाऽपीत्थमभि- भातं सशकं यत्प्रत्यक्षादिलोकिकप्रमाणेरगम्यं तरिकालाबाध्यं परमं त्वं वेरः समपदिरशत्यतः सवेप्रमाणमूर्धन्यं प्रमाणमिति परं तत्रापि मतिमान्यादिना बायितत्वादिशङकायां सत्यां तस्या येग्यविधया निरसनमावक्यकम्‌ तदेवाबा- भितत्वनिश्चयो निष्प्रतिचन्धः सन्स्थिरपदो भविष्यति वस्तुतो विचार्यमाणे स्वधा निर्दोषे स्वयप्रका्ञेऽपारुषेयेऽनायन्ते वेदरश्ा सर्वथा दोषस्यासमव एवास्ति अतो वेदवचनाज्जायमानं निर्मलं ज्ञानं कृनापि निदुष्टमतिना मानवेनाप्रमाणापिति स्वप्नेऽप्यभिधातं सुतरामशक्यम्‌

एवमप्येक आक्षेपः कैश्िदेदराशषौ करियते यद्वेदस्येकं वचनं प्रत्येकं प्रति एकविधं शानं क्तुमसमर्थम्‌ ययेकस्पद्विदवाक्यार्थक्पथटमानवानामेकविधं जान- मभविष्यत्तदा तासिन्वदवचने सवेषां विश्वासः सुस्थिरोऽभकष्यत्‌ प्रामाण्यं शासेत्स्यत कित प्रामाणिकतयाऽभिमता नैके व्याख्यातो वेदादिशाञ्चवचनानां स्वस्रे प्रमिश्नमर्थं ब्रवन्ति तत्र कस्याः सम्यगित्यस्य विचारावसरे बद्धिक- तर्दिरावक््यकता वर्तेत एव तदानीं तच्छाल्नं प्रमाणमिति माशन भ्यर्थ- मेवेति

अयमाक्षेपो निःसारोऽत एवाधिवेककृतः तथा हि-वेदादिशान्नं क्षणं कित

विमर्हाः। ८१

सामग््यपक्षिता। तावतीं सामर््ामन्तरया तस्य वस्तुनः साकल्येन ज्ञानं जये तेति स्वाभाविकं सुप्रासद्धं यथा शरीरान्तर्गतपदवार्थानां सम्यग्ज्ञानाय यन्तरा साधनस्याऽभवश्यकेता वतते यथा वा षट्रूजादसप्तस्वराणां निःसदिग्धज्ञानायथ गानकलायाः सुहृदः सस्का- रो्पेक्षितस्तदद्‌ात्मतचस्य धर्मतक्छस्य वा ययाथाधिगमाथमन्तःकरणेन्दरियारदीनां पाषियमर्पेक्षितम्‌ तद्रय जाख्रोपदिष्टानां नैकविधसंस्कारकभणामत्यन्तमावशयकतास्ति साीरेन्द्रियमनःसु चिराय निष्तिवन्धं करतवस्तीनां कामक्रधलममोहमदुमत्सरप्रभतीना- मन्तर्दीषाणां तन्मूरकबहिदषाणां सवंथा निरसनं स्यच्चद्रेव प्ररमपवित्रतच्श्याधिगमः सुलभः नो चेद्रदुरेभ एव तदुक्तम्‌-- अतिद्रूरतरं निजस्वरूपं गृरुराख्न्न विंचारयदययदि दोषाणामपगपे सटभामित्यपि प्रदर्शित तत्र निकटे गरुराखवेदनात्पकरे स्यात्घतनो ध्वय हि ततं। इति तवुर्थ॒विहितकमणपरिपासनस्य भरङमाव्रह््यकता वत्ते तवृक्तम्‌-- वेदिकैः कर्मभिः पण्येर्निषेकादिद्विंजन्मनाम्‌ कयः शरीरसंस्कारः पावनः प्रेत्य चेह गभ॑होमेरजातकममचोडमांञ्जी निबन्धने; बेदिकं गार्भिकं चेनो द्विजानामपम्नज्यते इति चश्चुषः सूयेण साकं संनिकर्षऽपि तस्य वास्तवं स्वरूपं कायते धर्मतस्वावैषये ऽप्ययं न्यायो ज्ञेयः अथं वेदुरा्रीश्वरस्य वाके अथात्तस्य कतश्वरः अत एव बैदः पर्वया निदोषः इदमपिन सम्यक्‌ यतो जगदुषीन्वरेणेव कृतम्‌ अथापि तकनेकदोषैः सकुठमपूर्ण वियत हत्यवमेकं आक्षेपो वेदस्योपरि क्रियते नितरां तुच्छः यत ईश्वरो जगतः कर्ता अत एव सर्वज्ञः सवेशाक्ते- सित्यष्याभिमतः तेन जगत्कल्याणाथ वदृशासखराल्मिक।ा स्वीयवाक्‌ प्रकर्टङरता तर्हिं तस्यां वाचि दाषकत्पनां विवेको पुरुषः क्रथं कयात्‌ जमप्रमादविप्रलिः पूसेत्यादिदोषदुष्टन मानुषण रिरचत वाङ्मय एव सदोषत्वमप्रामाण्यं चासत्यामपी- 'छायामागच्छति कदातप्याप्तकामस्य सवष्क्तः सवज्ञस्य सावधानस्थ स्म + रस्य व्राण्याम्‌ तत्र दृषस्य कत्पना त॒ कृत्सितकल्पनेव।वगन्तम्या जगतः सदेषःवमनकविधित््रमपुतत्वं नेश्वरप्रयक्तम्‌ यो हि सर्वज्ञः सर्व- शाक्तिम॑गरप्रदः परमश्वरो ोकातगन्मनुष्यान पक्षिणः पन सूरादश्वं निर्मिमी

९१

टर बेदापोरुषेयतध-

स॒ एव कुत्सितमुष्यादीनज्ञानत उत्पाद्यतीति कथं वक्तं शक्यम्‌ अर्थाव्‌ भोकतूर्णा जीवानां इुभक्ुभकमानुसारमीण्वरो भिन्नभिन्नान पदाथानित्पादयतत्येव वाच्यम्‌ यथा पजन्य बीहियवगाधूमादत्पत्तौ साधारणं कारणम्न तेषां वेषम्ये तु तत्तदी- जगतान्यवासाधारणानि कारणानि वियन्ते ईश्वरोऽपि तथैव ज्ञेयः। तधुक्तम्‌- वेषम्यनेर्घेण्ये सपेक्षत्वात्त ` इति अत एव शुभं कर्म॒ चेत्सुशीलयाः पतिपर।यणायाः चछियः प्राप्तिः अङभं चेद्रबुःशीलायाः कज्जलपुञ्जवदणीया बिदडालनेत्रायाः कपित॒ण्डाया बाटेयवन्मधरस्वरायाः कोपनायाः प्रमदया यावज्जीवं संगतिः तेत्र जगन्मद्धलाय सत्पथापदशकञ्या; परमेश्वरवाण्या ( वेद्‌दिवाडपयस्य ) कोऽपि दोषः अत एवोक्तं कविना--“ शश्च रशच्चजयाय नैजगुरुणा उत्तेऽथ तनैव चेत्पुत्रो हन्ति निजं वपुः कथय रे तव्रापराधी तु कः ? इति

स्व्ञत्वादिदिव्यगुणविशिष्ठः परमनण्वरः स्वनियम्यजगतो नियमनाय स्वीयां हासनपद्धति वेदशाख्द्वारण प्रकटय्य निग्रहानुग्रहयोः सुव्यवस्थां कुरुते यद्वि लोकिकः कोऽपि हास्ता स्वीयश्ासनपद्धतिप्रणयने प्रमादो मा भूदिति तत्र यथा मतिसाम्य जागरूकस्तिषठति तहिं सवेक्ञः पूर्णकामः पक्षपातरहितो भगवान्‌ स्छीयशासने<ऽण्वपि दोषं कथं स्थापयत्‌ अर्थाद्धगवतः रासनं सर्वथा निदोषं स्वतःप्रमाणमित्ययिगमनं `प्रक्षावन्मानवबुद्धेः सोदहील्यमस्ति

अथ बेदुरा्िरीण्वरङकत इत्यत्र किमपि प्रमाणमुपलभ्यते अतो ममुध्य- कृतेनैव तेन वद्राशिन। गाव्यमित्यप्यक आक्षेपः केषांविद्ेदोप्यागच्छति सोऽपि तच्छ एव यतो येषामन्यतरे प्रामाण्यं सक्षादनुभवसिद्धं वियते तेषां पश्मा- तानां सर्वज्ञकत्पानां महर्षीणां वचनानि वेदस्यश्वरोक्तत्वे प्रमाणं ष्यते ज्योतिः शाच्रं, आयुर्वेदः, गान्धर्ववेदः, मन्तरसाख्रमित्यादिशाच्रेधु येषां पूज्यं बुद्धिवेभवं प्रत्य क्षमनुभयते तेषां महर्षीणां वचनेभ्यो वेद्‌ ईश्वरवागिति निश्रितं भवति

क्वि यि सदेः रातस्य स्वीयादिमतां नियम्यानां नियमनाथ सादि) पद्धतिः प्रत्यक्षसिद्धाऽस्ति तर्धनदिः शाद्वस्य स्वीयानादिनियभ्यानां नियमनार्थ- मनादिः शासनप्द्धतिर्न स्यादिति कदाऽपि वक्तं रक्रयते यदा( था )वेद्‌ वेक्षया प्राचीना वाूमयी शासनपद्धतिः कुत्रापि नोपलभ्यते तथा बेदरस्य कष्टः कर्त नेव निर्धारितो भवति अथानायविच्छिन्नपरम्परया तस्याध्ययनमध्यापनं श्व प्रवृत्तमस्ति तहिं सा, रै्वरीयभ्यवस्थासस्तीति निःसंदिग्धाङ्गीकारेऽधिगमे ्षितिरस्ति

विमर्षः .. ८१

कवाविदत्रेतथमाशाका क्रियेत यद्रेद {शवरवगिरयसिमिन्विषये यस्तकं उप- पत्ति्वा प्रदर्शिता सां यस्योत्पत्तेः समय उत्पादको वा श्जायते तस्मिन्नपीतर- वस्तुनि सम्यगायति तथा हि- यस्य कोऽपि पत्वियो नास्तीत्येतावृशो मानुषः अथवा यस्य जननीजनको ज्ञयते एतादृशः परित्यक्तः रिष्टश्च समीपमाग- तचित्स मानुषः शिष्चुवां नेवोत्पन्नोऽपि तु सृष्टः प्रागरभ्य वतत एति वकुं ज्ञातुं हादयेत वा यस्य कस्याप्येकस्य ग्रन्थस्य कर्ि्धित्समाजे बहोः कारादा- इभ्य पठनपाठनपुजनादिकं प्रचशितिमस्ति तस्य कताज्ञतः अतस्त- तस्तं सष्टेः प्राक्षाछीनमीशकृतमित्यनुमानं निदुं्टं स्याद्रा यदि स्यातर्हि वेदो मनुष्यक्रृत इति स्परत्यभवेऽपि रईश्वरोक्त इत्यप्यमिधातुं पार्यते ! असिञ्चजगति नैके पदार्था इत्थं वियन्ते यत्तेषां करतां मूलत एवज्ञातः अविच्छेदेन ठोकेषु तषां प्रसिद्धिः यथा संप्रति प्राचीनं रूपावीसमासच- करदिकमिति एतावता ते पदार्था शशकरुता इति नेव सिध्यर्तति

सवंमेतद्वागजारमापतिरम्यं विमष्टे सत्यन्तः सारश्ुन्यं विद्यते यद्यपि मानुषः सर्वंथाऽपरिचितः रिशुश्वाक्ञातपितृमातृकः प्ररित्यक्तस्तथाऽपि मानुषः शि्युः सृष्टः प्रगीश्वरङत इति काऽ्पिं मनुते मनुष्योत्पन्न ह्येव विदन्ति सर्वे यस्य त॒ वस्त॒नो<संख्यवत्सराद्रारभ्य परःसहघ्प्रन्थानामसं- ख्यमानुषाणां मध्ये ऽ्ाधितरीत्या व्यवहारः प्रवृत्तोऽध्ति निमाणकर्तरुत्पन्तिकालस्य श्व बलवत्प्रमाणेनापि ज्ञान जायते तद्रस्त्वनायनन्तमीश्वगनिभित्त मित्यत्र पिवि- किमानवमनसि संदेहस्य गन्धोऽपि स्थातुं रक्नोति यस्य सेंप्रदायपरम्पर- नियमानुसारं पठनपाठनं प्रवर्तं वतते कता कालश्वज्ञते नपि तन्मनुष्य- कृतमेताटदो वेद्राकशिभिन्नं क्िमिपि पुस्तकं वचनं वाऽन्विष्यापि टब्धुपरशक्यम्‌ साप्रतिका इतिहासवरेत्तारोऽपि वेदृसदक्षः प्रत्नतरः कोऽपि मन्थः पस्तकं वां नैवास्तीति ब्रबन्ति

त्रिविधसत्याचरणोपदेषटस्ताटराब्मचयव्रतादेकस्य दरेववित्रकार्येष्वप्रमादो- पदेशकर्तः धर्मबह्मप्रचणस्याऽऽचार्यादिङश्रूषवेद्रकस्य लाक्षिकलोकिकव्यवहारव्य- ह्जकस्य विशिष्टस्वरो्ारणोष्टसितस्य म्रन्थर्या<हष्टवया = चात्यन्तमहतः समस्तार्थसंवटवधस्य मङ्खलाचरप्रख्यापकस्य सच्चिवरानन्दादिती यन्रह्मकहपस्य शिक्षाध्याकरणच्छन्दौज्येतिषकल्पनिषर्ण्टातषडङ्मण्डितस्य पराणाद॒पब्हितस्य भग- , वतो वेदुराशेः कण्ठस्थकरणपद्धतिर्नितरामद्धूता समादग्णीया वियते षयाऽ

८४ वैद पौरुषे यतव-

पोरुषयत्वभावना दढा भत्ति तथा यकिदिद्पि पार्थक्यं विना सर्वतरैकरूपा स्वरोञ्चारणपद्धतिरन्यत्र कव्ापि हर्यते तत एव संप्रदायाविच्छेदे सत्यस्मर्य- माणकतकलं वेदरराक्चिं वरिहायान्यत्र कृतापि नस्ति य्य हि संप्रदायतः पढ. नपाठनं प्रचरितं विद्ते तस्य क्रतरपि स्मरणं वर्तते यस्य त॒ कर्तुररमरणे सति संप्रदायतः पठनपाठनप्रचारो.स्त्येताहशषः कोऽपि ग्रन्थो वन्नं वा वेद्‌. भिन्नं नास्ति अतो यो ह्यविच्छिक्नसंप्रदायपरम्परातः प्राप्तः सन्यस्य कता काश्च प्रमाणेन निर्धारित एतादृशः पदार्थोऽपोरुषेय इत्यकामेनाप्यङ्ीकार्थमेव

येषां विङषतश्चवववा पुराणादिषठ तत्र तत्रोपलभ्यते तेषां सनत्कुमारादिमनीनां भाग्यवशात्साक्षात्स॑मलन जात सृष्टः प्राक्तषां निर्माणं ब्रह्मदवाज्जातमित्यप्यमिमन्येत अथापि पित्रभ्यां त्यक्तस्यापरिचितस्य बालकदर्दशभ्यः पथ्यो वा वस्सरेभ्यः प्राक्तदीयास्तितस्य प्रपाणनासिद्धत्वात्तदना्तं कस्य प्रक्षावतीऽभितं भवेत्‌ ताटश्बालकादेवयसोऽनमानं भवितं शक्यम्‌ किंतु वचनस्य कस्यचिदयसोऽ नमनं सरटभम्‌ यतस्तद्चनं द्वित्रदिनाभ्यन्तर विराचेतं स्यादथवा शतवत्सरे- भ्यः प्राक्ाङछीनमपि भवेत महाराष्त्र बंगार्ली-हिदी-द्राविडा-इत्यादिभाषाविष- यिण्याः परिपमितकारकल्पनायाः कर्थाचत्संभवऽपि गीवाणवाणीविषाथण्यस्तादश्च- कल्पनाया असंभव एव यतः साप्रातिकः सेकरतश्छाक; प्रत्नतमवाक्यसदहक्षोऽपि भवितं हाक्यः इदानी वदसद्रक्षा अपि मन्त्राः कतु रक्याः तथा कृता अपि क्वचिदु पलमभ्यन्ते यस्मात्‌ रवद्‌ इति चन्नातः प्रव्यक्षानुमानभ्याम्‌ ? इत्युत्तर मीमसोपदिष्टन्यायानसारं वेदिकरब्देभ्य एव सृष्टरुत्पत्तिः सिद्धाऽस्ति तस्माद वदान्तर्गतव्यक्तीन।माधारमवलम्न्य तस्य कालनिर्णयप्रयत्नो विफलः

यदि वेदापक्षया्पि प्राचीनाया भाषायाः कुत्रापि सत्वं नास्ति तहिं सर्वासामपि भाषाणां प्रलाधारो वद्‌ इत्यमत्वा तामं निमृहत।याः कत्पनमनुचितं तच्छमव

धरटपटार्दीञ्जन्यान पदाथान्‌ कृरूलतन्तवायदय उत्पादुयन्तीति सर्व मेव जन्यवस्त॒जातं मनुष्यक्रृतम्‌ ` इति कंदाऽ्पि बक्तं शक्यते अङ््कुग- दयः पदार्थाः सावयवा उत्पाया अथापि मनुष्येर्नैव कृतास्तद्वदेदो वाक्य- समृहत्मकाऽपि सन्मनुध्यर्न कत सत्यत्र किषाश्चर्यम्‌ यथाऽङ्कूराविकं वस्तु मनुष्यकरृतमिति प्रमाणेन सिध्यति तदवदवेदोऽपि मनुष्यत इति प्रमा- णेन जात्वपि सिभ्यति

विमर्शः | ८५५

कस्याप्यथस्याभिधायक्ानां पदानां केशल्येन रचनाकरणसमये रचयितुस्त- दथस्य ज्ञनमत्यावश्यकं चेद्रनन्तन्रह्माण्डक्ुभंगवतोऽपि तेषां ज्ञानमपेक्षितमेव सत्येव परमेश्वरोऽनन्तब्रह्माण्ड त्पच्यनुकूलन्ञानवानिति केनाप्यङुर्गीकार्यम्‌ तेन साकमिदमवश्यं स्वीकायं यसिञशषदस्यानुवृत्तिनस्तीत्थं किमपि ज्ञानं नास्तीति ्रत्येक- स्मिञ्ज्ञाने सूक्ष्मरूपेण राबदस्यानुवृनिरस्त्येव तदुक्तं वाकंयपदीये ब्रह्मकाण्ड हरिणा--

सोऽचि प्रत्ययो छोके यः शब्दानुगमाहते अन॒विद्धमिव ज्ञानं सवै शब्देन भासते इति

अथादीश्वगज्ञानेऽपिं सूक्षमात्मना शबदस्यानुवत्तिभाव्या वेदपेक्षया प्राचीनः ठानृद्रुसमृहः कूत्रापि नोपलभ्यत वदस्य कालः कतां प्रमाणेनानिर्धारिति इति प्रपश्चितमेव प्राक अतो वेद्‌ एव इन्वरीयस्निऽनवतच्त इतिं निश्चये कृते कः प्रत्यवायः इत्येवं गीत्या, ईश्वगेक्तो वदरारिस्तदीयज्ञानव्च्च।नदिरिति सष्ठु सिध्यति

अस्मिञ्जगति व्ियमानाः सर्वे शाब्दा वाक्यानि नैकरूपाणि येन हेतुना कांश्चिच्छकदान वाक्यानि क्रानिचित्पोरुषेयाणि वृष्ट्वा तदितरङाबदा वाक्यान्यपि पारषेयाणीत्यनुमानं निदं सिध्यत लोकन्यवहरि ˆ गावी गोणी ` इत्यादयो ऽयञ्रष्ठाः न्लवदा अन्य केचन कस्ििश्चिदुर्थं संकतिता नूतनाः शब्दाः संव्रत्ताः सन्ति भर्वन्ति अनादयोऽपि केचन सन्त्येव तद्ध द्धाषा अपि काश्चन पशतं सहच दिसहस्न वा वत्सरमारभ्य प्रवृत्ता दृश्यन्त इतिहासादिभ्यः अनादिन्यश्च सन्त्येव कश्चन यस्याः सहस्रशः संवत्सरात्‌ प्रागस्तिलं प्रमाणेन नैव सिध्यति सा भाषा नानादिः परं यस्या अभावो नैव प्रमाणसिद्धस्तस्या भाषाया अनादित्वे नेवास्ति संदेहस्यावस्तरः

को.ऽप्रेको मनुष्यः किमप्येकं यन्वाद्विकं वस्त॒ निमाय तस्िन्नाम्नः संकेतं कुरुत एवंविधस्य संकेतस्य सातं वियत इति सुप्रसिद्धम्‌ किंतु येषां राब्दानामविच्छिनग्यवहारपरम्परयाऽनादित्वं प्रमाणेन निश्चितं तेषां शब्दानां तद ध्यार्थन सह यः राजन्धा वियत सोपप्यनादिः अत एव मीमांसकः शब्दार्थयोः संबन्ध ओत्पक्तिका नाम नित्य इत्यक्तम्‌--“ ओत्पत्तिकस्त॒ शब्दस्यार्थेन संबन्ध. स्तस्य ज्ञानमपरेशः इत्यादिना सत्रेण कविकुलचडामणिना काटिदासेनापि- «< वागर्थाविव सेपृक्तो 2 इत्यसििन्मङ्गपये तदैव व्यक्तीकृतम्‌

यदि जागतिको ग्यवह।रोऽनादिरस्ति तहिं तद्धे तः श्ब्द्ाभयोः संब-

६६ वैदाषौरभेयत-

न्भोऽप्यनाविसि्यगत्या स्वीकार्यमेव यथा प्रत्येकस्यां सष्टौ कार्यकारणभावौ जानज्ञेयभावः प्रमातुप्रमेयभावोऽनादिर्वषते तथां वास्यवाचकभावोऽप्यनादिरविंयते यहि प्राणिनां प्रत्येकसमिन्ग्यवहरे स्थटसूक्ष्मान्यतरस्वरूपेण विचारस्य संक- न्पस्य बां मवनमनिवार्य तहिं तस्मिन्संकल्पावों केनापि रूपेण शब्दरस्यानुव- नेरस्तित्वमत्यावर्यकमेव अत एव निखिटप्राणिषु शब्दास्तेषां सकितिका अर्थाश्च सन्त्यवेतीदे शाब्दाथरहस्यं भगवतः पतञ्जलिमहर्षेः सरवभूतरुतज्ञानम्‌ इत्य-

ष्मत्सुत्रात्सम्यकृसिद्ध॒भव्रति तस्माच्छब्द ऽस्तयोज्ञानं चेति जयाणामत्यन्तं स॑मे-

लनमस्तीत्यथादायाति

उत्पत्तिप्रलययोः परम्परा जागरतिसुषप्त्योः परम्परावदनादिरिस्ति अत एषं पप्रतिबुद्धन्यायेन र्वसष्िस्थरब्दाथंसंकेतस्य स्मरणमुत्तरसृष्टौो जायते केचन शब्दराथसंकेता भाषाश्चानादिमन्तः सन्तीति प्रादधानिर्णीतमेव तस्मात्सष्टरादिमारम्भ- समये शब्दे्यवहारो नाऽऽसीदेव केवलं हस्तायवयवसंकेतेनैव व्यवहारो भर्वति स्मेति येषां भरन्तं मतं वियते ते जन्तवः चेतनपूर्वका अचेतनसष्टिः हत्येतत्परमगभीरं सष्टिरहस्यं कदाऽपि जानन्तीति वेदनस्य प्रसङ्गः संप्राप्नोति

ये त्वचेतनानां परमाणनां वा तथाविधानं विदयत्कणानां संघर्षणत एव सर्वा सिर्जायत रश्वरं धमाधमांदिकं किमपि नवाङ्गी कर्वन्ति तेषां मते सष्िवेव्विऽ्यस्यानुभवसिद्धस्य छि कारणम्‌ सप्रतमपि किमप्येकं विजिष्ट कार्य कतव्यमापतितं चेत्तस्य सधकसामग््याः समन्वेषणं संग्रहं कृतः कर्वन्ति [ गेल तार रेडिओ विमानं | इत्यादिकं दृष्ट्वा विरिष्टवुद्धिमत्पुरुषक्ुक- मिदमिति सर्वे जनाः किमर्थं कल्पयन्ति परमाएनां विद्यत्कणानां वा संब. वणमात्रेणाकस्मायन्त्रादीनामुत्पत्तिः करमान मन्यन्ते कृतो वा तथा जायते यथा

मनुष्येषु यथाधिकारं सस्ृतादिवाणीनां विकासो हश्यते तथा पश्वादिषु कुतो नोपलभ्यते पर्णपुष्पफिसरगरवीरुत्तणगुल्माद्रीनां पृथक्प्थक्‌ सोन्दर्य वर्णाश्च हंसश्चकमयुरादीनां पतत्रिणा मनोज्ञे वर्णवेचिञ्यं कटरवाश्च कथमकस्मादेव विकसिता भवेयुः पनरपि ताहरं विचि काय सहजतः कृतो भवति तदथ मनुष्याः प्रयत्नं किमर्थं विदधति एवमादीर्ना प्रश्नानां समञ्जसमुत्तरं सर्वैथाऽशक्यमेव «“ चेतनपुिका सष्टिः इत्यसिमन्वैदिकसिद्धान्ते त॒स्वजञे सर्वक्तिमतीश्वरे वेदविक्ञानमासीत्‌ तत्तेन बह्मदेवायोपदिष्टम्‌ ततो वसिष्ठविभ्वामिज्ादिमहर्षिपरम्परया व्यवहारः प्रवृत्तः नैयायिका अपि पुनः सध्ययु- त्पत्तिसमय ष्वरेणैव शब्दार्थयोः संकेतः प्राग्वत्प्रवर्तित इति मन्वते मीमा

व्िमह्ः | ८७

सकास्त॒ तदपि मतं निरस्तं कुवन्ति तथा हि- सष्टरारम्भसमये निलिरुष्यवहार- प्रवत््यथमनन्तानां राब्दानां तेषां तेषामथ॑; सह वाच्यवाचकादिः सेचन्धः केन प्रका रेण क्रियते संकेतकरणायापि हिं कस्यचिच्छब्दस्यपिक्षा वर्तत एव ' अस्पा- श्छन्दादयमर्था बोद्धव्यः ` इत्यादिना राब्देनेव राब्दरार्थयोः संगतिग्रहो जायते भ्यवह।र॒ उपदेशे चोभयत्रापि शब्दस्यावरयकतारस्त्येव अनन्तश्चन्दाथंयोः संकेतः केवलमवयवादिचेष्टया भवितुपकशषक्यः तथाऽनेन संकेतनायमर्थो ज्ञेय इत्यस्व ज्ञानं विना संकेतितार्थनोधोऽप्यराक्यः किंच निरवयवः परमश्वरोऽवयवचष्टात्मक्ानि तत्तद्थन्ञापकानि चिह्लान्यपि कथं कतुं शक्नाति तस्मादीह्वरो येन शब्देन शब्दार्थयोः संकेतं करते संकेतः सष लोकानां प्रगेव ज्ञातोशङ्गीकार्यः इत्येवे रीत्या शब्दादेस्तदर्भस्य संबन्ध ओत्पतिको नाम स्वाभाविक इत्य वरय स्वीकार्यम्‌

इत्थं केचन शन्का भषिश्च नृतना( कृत्रिमा ) अपि कश्चन वाभ्य: शब्दश्चकरुतिमा अनाद्य इति संप्राप्तपव यस्य हि शब्दादेरुत्पत्तिसमयं उत्पसिकतां सक्रेतकता प्रमाणतोऽनिश्चितस्तस्य शब्दसमूहस्य भाषायश्रा नादित्वस्वीकारः समुचित एव अनया हश््या विचारे कृते संतशब्दा भावी ानादिरस्तीति निःसंदिग्धं सिध्यति अत एव प्रत्येकभाषायाः शाब्दस्य तादिष्वं यदि प्रामाणिकं तहिं वद॑स्याऽऽ्दिपचवं कथं प्रामाणिकं स्वात्‌ अत एव चेत्थमपि वक्तं पार्थते यन्नेकविधाः शब्दा भाषाश्चोत्पय विनष्टाः घन्ति तहि तन्पध्ये काथप्येका भाषाऽनाद्किलमारभ्याबाितभाषेन प्रचिता बर्तत इति भाषणं कथमुपपन्नं भवेद्रिति यतो घटपटादयः पदार्था ध्वस्ता अपि पृथ्वीप्रभतीनि भृतानि सथापवे सन्त्येव तद्रत्कृतका तिनष्टा भाषा अप्यङ- तका भाषा बेद्राशिश्च।ययावल्पराण्षदेवास्ति अगरेऽ्यनन्तकालपयन्तं तथेव तिहि. त्थ कीऽपि संदेहः यतो धमसंस्थापनाथाय संभवामि युगे यो हत्येवं भगवत्ता वेद्वकषत्रा प्रतिज्ञैव एताऽस्ति। सांप्रतिका ठेतिहासिकरहस्यवेत्तारौऽपि बेवि्ी संस्कृतिगीर्वाणवाणी भशे प्रतनेतरा सती तस्याः परतो नैकविधाः रस्रृतयो भाषश्चोत्पना शिध्वस्ता अपायं वैदिकी संस्कृतिर्गीर्वाणगीश्च प्राग्वत्तथैव विराजत हति सादरं बवन्ति यथेतरे शोक्षिकन्याया नियमाश्रोच्छिन्ना अपि एेवेरा न्याया नियमाश्रमेयाः सन्स्येव तद्धवीश्वरीयं ध्मधर्मनिर्णायकं वेदशाश् भिराबापवस्त्यबेति बोध्यम्‌

4

वेदा षोरुषेयत-

ययन।यनन्तः स्वः सर्वशक्तिरीश्वरा विग्रमानोऽस्ति तहि तस्मादावि्ूतस्य वेब्‌ राहेः सर्वथा लोपः कथं स्यात्‌ नहि सक्षा्तदुत्पन्नस्याऽभकाशदिप्रथिव्यन्ता दस्तथा छोपः कदाऽपि कुवाप्यपलभ्यत तेषां प्रचारादा परं न्युनाधिक- भाषः स्यात्तथा वेवरश्यापि प्रवुस्यादो सन्युनाधिकभवो वैषम्यं वाऽपरि

हार्यम्‌ अत एव वेदो यदीश्वरीयगन्थोऽभिमतो यष्माकं तर्हिं तस्य सर्वत्र साम्येन प्रचारोऽवह्यमपक्षितः सर्वेषां तोत्येन मान्यापेक्षितः किंतु नेव

| (५

तथाऽस्ति केवलं भारते वषं तत्रापि विशिष्टजातीयमनुष्येष्वेव तस्य विशेषतः प्रचारः कर्थचिन्मान्यश्च टस्यत सत्येवं ईश्वरीयग्रन्थ इति कथं वक्तु शक्यम्‌ एवमादयः कुराकास्तुच्छतरा एव यथा सत्यम्‌ अहिसा बह्म. अथम्‌ भूतदया संयमः गुुजनादो विनय शत्यादयो धर्माः सर्वेषां मान्या अपि तथावर्तमानानां संस्या अत्यल्प एव तद्वदेव वेदस्य प्रचाराद द्रष्टव्यम्‌ युगमाह- त्म्याद्वोकेष्वीश्वरभ।वना इव धमभावना इव वेदुभावना अपि न्यनतराः संवत्ताः कंवर बेदराशिमिदिय स्वैरं जल्पः परं प्रचर्येणोपरभ्यते नैव तदनुसारिणी कृतिः सा त॒ तद्विपरीतेव तयेव चाऽस्त्मोद्धारः स्थादिति तकं इदानीं प्रायश्च; सर्वत्र

[ (भप ~>

प्रारमधकमविरसितमिदं भारतीयानामस्माकं किमन्यत्‌

अस्तां नमेद्‌ करुणाणवपरमेश्वरकुताहत।पदेशराखस्य तदीयसुष्टाववक्यरमीर्तित्वं ब्रःज्यमपेक्षितं तत्‌ तच्छास्रं किंमित्याक्षङ्कायां सत्यां यत्सवपिक्षया प्रत्नतमं यस्य कत कारुश्च प्रमाणेन नेव सुनिश्चितस्तदेषेश्वरीयं॑शाच्नमिति निश्चितमु- तरं यतकट्युपपश्नमवधेयम्‌ इतरेषां सर्वेषामेव पुस्तकानामुत्पत्तेः प्रचारस्य कर्तुश्च कालः प्रसिद्धोऽस्ति, तथा वेदुराशेः।

यस्योत्पते; प्रचारस्य वा तणि चत्वारि पञ्च षड्वा सहश्नवत्सराण्यतीतान्ये- धइर वाद्मयमीश्वराय साच मत चेल्श्ुद्रभनुभ्यवदीश्वरे वेषम्यनेघण्यदोषयोः ्रषकतिरापतिष्यति यतश्चतुष्पश्वसहस्चसंवत्रेभ्यः प्रागुत्पन्नानां मानवानां कल्य णार्थं तेन दुयानेश्वरेण स्वीयं रार नैव दत्त, तदृन्तजतिभ्य एव कृपया दत्तम्‌ इत्थं वेषम्यं नेर्धण्यं भूक्षमनिवार्यमेव

|

अनादिवेदश्चाखं त्वमादिकारमारभ्येवास्मिञ्जगत्यविच्छिन्नतया प्रवत्तमस्तीत्यत एर तो दोषौ प्रापूनुतः तस्य च. शाच्रस्य मनःपू्वकं श्रद्धया अ्रहणमु- पेक्षणे वा मानवानां कमानुसारिषदभ्यवलम्बीति नेभ्वरस्य तत्र कोऽपि दौषः तेन तवेहिकपारलोकिकमागपदरकं सर्वथा मद्धलप्रद्‌ं बेदाख् प्रदत्तमेव तेन कश्चन प्वीये्टं साधयति कश्चन नेत्यत्र जीवानामवर दोषः भगवतस्तव्र कोऽपि संबन्ः |

विभर्घः। ८९,

कु शात्यागङ्रुतऽपितन करणव्यहन देहेन अच स्वानर्थं नत जन्तुराजयति चेन्मन्तुनियन्तुः कतः शस शश्नजयाय नैजगुरुणा दत्तेऽथ तेनैव चेत्‌ पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः अथ लोढिकवेदिष्ङब्दयोर्मध्ये कोऽपि मेदः उभावपि समानवेवेति सिद्धशधर्थं केभ्चितक्षद्रो यत्नः क्रियते सोऽपि व्यर्थः यतो येन लोक्िक- वैदिकशब्दानां संसिद्धिजायते तदरग्याकरणक्ाचणेव नके वेदिकशब्दा ठोकिकशब्देभ्यः पथक्‌ सन्तीति कथयति यदि ऋषिप्रणीतमनादि व्याकरणङाच्ं मन्यत इति साहसेनोच्यत तवा शब्तानां रद्धचहद्धितिषय प्रमाणप्यासत्वात काऽपि सुम्यवस्था स्यात्‌ भिन्नर्चिहिं रोकः ` इति नियमानुसारं विचित्रुचर्गिचित्रमानवसमाजस्य स्वेरे- ष्तैकावलम्बनायाः संस्कृतसुरस्वत्या अपीतरभाषावदत्यन्तमन्यवस्थितं स्वरूपपस्थास्यष्‌- यदि त्त्यन्तपुरातनग्रन्थानां सम्यगर्थाधिगमः संप्रति कठिन एवाभविष्यत्‌ अतः शब्दानां शुद्धयश्षद्धयोः सुब्यवस्थाये व्याकरणज्ाञ्चस्य समाद्रः कायं एव तथा सति ठोकिकवेदिकराब्दानां पार्थक्यं स्पष्टे ज्ञायेत उच्च।रणं स्वबाच्याथक्ञापनं चेत्यवमादिषु छोकिकरवीदकशब्दानां प्रायक्षः साहश्येऽपि पोरुषेयापोरुषेयत्वेन तेषां भेव; स्पष्ट एवास्ति यदि ब्ाद्धिनदीत्यादिंसंज्ञकानां पारिभाषिकशब्द्रानां गोरभ्ब इत्यादि - शाम्दानां सादितानादिते प्राक्छरुतोपपादनानुणरेण निश्चिते स्तस्तहिं वेदिकशग्डानां लो क्षिकशब्दिभ्यः पार्थक्यं ससिद्धमेवेत्यवधयम्‌

®

स्वीये मनसि वतदनिमभिप्राध प्रकटयतु भाषाऽअवक्यक्ीति सत्यम्‌ अथापि सर्वे शब्दा भाषाश्च तका इति न, अपि तु प्रक्छरतोपपादुनातुसारेण श्वनाङतका अपि सन्ति नेथ वक्तुं कदाऽपि पार्यते यत्‌ कृष्णः पीतो हरितश्च वर्णो नेकरवर्णानां संमिश्रणतः पुरुषः कुरुत इति यतः पर्णपष्यप- हववादीनां वर्णा अपि मतुष्यणवोनिकवणरस्तीमश्रणन कृता इति प्रसिद्धम्‌ ज्युकहंसमयुरन- ककोकिलप्रभतीनां पतत्तिणां वर्णां मनुष्येणेव कृताः कष्‌ ?

जगति सांकेतिकभाषाथाः प्रत्यनन्तरं केनचित्कलेन संरोगितस्वरूपतः सश्छतमाधा सिद्धा सा स्ष्टेः प्रक्टलाना भाषति कथनं नोपपयत शति येषां मतमस्ति तेषां, महाभाष्पक्ारो भगवान्पतञ्जलिवाक्यपरदीयकारपरमुखश्च राभ्च्‌-

ब्रह्मनिप्णाक्लो दयाकरणकेररज््रसमूह शइत्येतयोः सपमाणस्व सोपपततिकस्य द्द १२

¢

वेदापौरुषेथत-

सिद्धान्तस्य किचिदपि परिवियो नास्तीति निर्विवादुमेव थत ईश्व रस्यानायनन्तज्ञानोव्धौ समनषृत्ता अनादयः दाब्दाः सन्तीति प्रागेव संसाधितम- स्माभिः संस्कृताया; संशोधितेति स्वकपोलकृस्पितं विशेषणं द्वा तादृशस्य तस्याथतस्य करणं शब्दसाधुत्वपद्धंतरज्ञानस्य प्रदशनं ज्ञेयम्‌ यतोऽनादिसिद्धर- व्दाञ्ङ्ष्यनुद्धिवेशयायासिद्धवन्मत्वा ऽदृष्टर्थलक्षणेन राब्दसिद्धिः क्रियते अथवा त्याज्यवस्तुम्यः पृथक्करणाय चालनीन्याये स्वीकृत्यापभष्टरब्देभ्यः पाथक्यसिद्धयथ सिद्धानामेव शब्दानां व्याकरणशाघ्रेण संस्कारः क्रियते अवश्रष्टशषब्देभ्यः सिद्ध- शब्दानां पृथक्ररणमयमव संस्कारः संस्कररहिताः शब्दाः प्रङ्कता इत्युच्यन्ते सांप्रतमप्यपभ्रष्शब्दानन॒टकष्य प्राकता इमे इति शब्दप्रयोगो भवति

अत एव~“ स्लंद्‌, ग्रीक, लाटिन, इत्यादिभाषान्तभताना केषां विच्छब्दानां गीर्वा- णवाण्यन्त्॑तेः शब्दैः सह॒ कथचित्सादुश्यं कल्पयित्वा ताः सर्वो अपि भाषाः परस्परं भगिन्यो ऽवगन्तव्याः 'िचेत्थमपि तचावश्यं कल्पयितम्यम्‌ , यदेताभि- भाषाभिन्येवहतृणां पूवैजाः करमिश्चिदेकस्मिन्नेव प्रदेशे चिराय उसतिं कुवन्तः सन्तः सर्वे.पि त॒ एकयेव भाषया वद्नादिव्यवहारं कृवेन्त आसन्‌ सा तेषां भाषाऽ नया संस्करुतभाषया सह॒ सवासामेव भषाणामुत्पाद्‌यित्री, अथाज्जननी भाव्या इत्येवं भाषातत््ववत्तत्वस्य वरथव ` उष्कमिमानधारिणां कषाचिन्मनुध्याणां भाषित- भस्ति तथेव बृकानुसरणकतरजान्यायेन वतेनकटणां भारतीयानां विद्वन्मन्यान- मपि यदुक्तभाषितं प्रत्यनुमोदनं वियते तत्सव नितरां निमूलं त॒च्छमेव थतो यस्याः द्त्रापि कदा<प्यस्तित्वं सवथाऽपसिद्धम्‌ , या स्वयं वन्ध्यासूनु- सशी सखपष्यत॒त्या वा तरया जननीत्वरस्व।कारयपिक्षयाऽनादिसिद्धगर्विणि- वाण्या एव तदितरवाणानां जननीत्वाद्धाीारः प्रमाणपृता यकतियक्तश्च विद्यते गीबोणभाषन्तर्मेतमतिविराटं राब्दवेषुल्यम्‌ , कूलंकषं ध्याकरणम्‌, परिपूर्णं सहित्यप्‌ , परभपृतगभीराथपाटवं यथा<नादकाटमारभ्यपाचतं सतपरवत्तमस्ति तथे. तरत कुनापि नोपलभ्यते अत एवेतराः सवां अपि मषा अस्या एव कन्या इति निश्चित क्षेयम्‌ श्यं रंस्छुतभाषा देवी नाम हश्वरीयभाषा वतैते अत एव सुभारती वा गीर्वाणवाणीत्यस्या अन्वर्थक नाम सुप्रसिद्धमस्ति। अध्या अन विष्वं तु प्रसिद्धमेव

तस्मा दरवैज्ञानिकदुष्टया रेतिहास्िकदृष्टया तथा वेदायन्तर्गतविषयदक्ष्था पूर्ण सक्नि्रे ते निराकारेणे श्वरेण र्टः प्रण्देदुस्य प्रवचनं कृतमिति सिध्य,

विमर्षः ९१

तीति यत्मलपनं केषाचित्तदृरभरां तुच्छमेव जेयम्‌ निरकारतेऽपि सर्वज्ञत्वा. दचिन्त्यानन्तशक्तेमस्वात्सर्वश्वरत्वास्च तस्येति

अथेदानीमुनतावस्थां गतेन वेज्ञानिकानां संहोधनेनेत्थं सिद्धमस्ति यद्त्यन्त- प्राचीनावस्थासमयेऽस्यां पथिध्यां मनुष्याणां सुखेन निवस्तुं भमिः, जलम्‌ ,

वायुः, इत्यादिकं किमपि नाऽऽसीत्‌ अनन्तरमादौ सनिजपदार्थाः, तव्नन्त- रमद्धिज्जाः, तत्पश्चादितेरे प्राणिनः, सर्वेषामेतेषां पश्वास्च मनुभ्यप्राणिन आवि- भूताः एकस्यानन्तरं द्ितीयस्याऽऽविभावाय मध्ये भयान्‌ कलो भ्यतीतः वेदराक्ञावपलम्यमानानां नदीनां नामानि य्रामादर्विवरणं तथेतरेभ्योंऽपि कैभ्यश्रिदे. तभ्य इत्थमनुमीयते, यदायलोका यस्मिन्‌ काल उत्तरस्यां दिशि निवसन्ति स्म॒ तस्मिन्‌ समये वेदानां विरचना संव॒त्ता इतिहासविदोऽपि वेद्रचनायाः कालं निदिश्ञन्ति वेद्‌ प्रमाणसिद्धं किमपि वस्त॒ नास्ति यन्मन॒ष्यण कथ. यितुमशक्यम्‌ यस्य निरूपणा्थं सष्टरादिमसमयस्य कवा मुखायवयवद्यु्यववतुर्ल- खकस्य वाऽत्यावशट्यकता' स्यात्‌ अत एव वदोहृश्यकं परमेश्वरोक्तत्वानुमनं

परमाणपूतापिति वक्तं पारयामः वेदुस्योपर्येवविध आक्षेपः कश्चित्क्रियते, परं अआक्षिपाऽत्यन्तासमञ्जसताया शत्यपक्ष्योऽस्ति तथा हि-यदि वेक्ञानिकमन्यानां जनानां चराचर स्यास्य जगतो मूलकारणं किभित्यस्य

अदयापि निःसंदिग्धतया परिचयस्याभावस्तहिं तेषां कात्पनिकस्वेरनिर्णयस्य श्ष्का- धारोपरि निब सषटेरादिमकाले वद्राश्ि प्रकटयिता सवज्ञः सवंशक्तेः सर्वे श्वरः कोऽपि नाऽऽसीत्‌ इतीदं हर्म्यं कथमिवाभप्रं तिष्ेत वेज्ञानिकाः स्वयं भआन्ताः सन्ति अत एव तेभ्यः प्रत्यहं नूतननूतनाः प्रामादिकनिणया ब्िनिःसरन्ति विनक््यान्त च। समद्रण़रथव्यादानां तच्चार्नां परमायनिश्चतु सहस्रशो वत्सरभ्य उपक्रम्यासं . स्यकारप्यन्त तेषां धावनसंभ्रमः प्रवृत्तः संवृत्तः जेभ्यः परमाणभ्यः उत ॒ताहृङ्ञभ्यो धियुत्कणेभ्यस्तत्संघषंदारा जगदिदं जातम्‌ अथव। सवज्ञानन्तशाक्तेमतः परमे- श्वस्य विरिष्टविज्ञानमनुसत्योत्प्नमित्यस्य निणया नायापि तषां संजातः सत्येव- मीश्वरविज्ञानात्मकवेदमदहिश्य किं मानपूतं वक्तुं शक्ताः अताऽस्मिन्‌ जगति किमपि विरिष्टे काथं ॒विशिष्टवुद्धिश्चालिवितनप्रयत्नतो निष्पन्नं दष्ट्वा सर्वथा विि- त्रमिदं जगदपि सर्षज्ञानन्तरक्तेश्चतनादराषिभृतपित्येव वदनं यक्तिय॒क्तं भाति एं तस्येव नित्यिज्ञने प्रानिर्दि्टवद्वदराश्षेरास्तत्वमपि ससिद्धमस्ति तच्च दिष्य जञानकरियासेपन्नेभ्यो देवताभ्य कषिभ्यश्च क्रमरो मनुष्यषुपदिष्टं भृत्वा स्प्रासेदधं संव॒त्तमित्येतत्कथनमव न्याय्यम्‌

९९ वैशापौरुषेयत्व-

सषटेरत्पत्तिक्रमो षद्‌ दिशाछ्र एलदुपेक्षयाऽपि सुसूक्ष्मतयोपवर्नितः महत्त तेवमहकारः पच तन्मात्रा इत्याद्या<त्यन्तसूृक्ष्माः पदाथा मनुष्यादीनां स्थातुमनहां इति प्रसिद्धमेव एतेषामत्परो समधिकः कारोऽपि व्यतीतः स्यात्‌ एवं स्श्ूटपुथिष्युत्पत््यनन्त करमर: सर्वा स॒ष्टिवा्धताऽपि स्यात्‌ अथापि से$्षर- बादात्मके रोद्धन्तिकेऽघ्वरनि दिस्यज्ञानाक्रयासेपननेषु देवेषु ऋषिषु भगवत्कुपया बेष्ुरादोराविभीवो जात इत्य काऽप्यनुपपत्तिरिति विवेकिभिरवधेयम्‌

वै्ञानिकानां मनोरा५ बहव्यस्तारकास्तासां रहमयश्च वर्षहस्रेणैकसिन्क्षणे निरवाधिक्राशं यावदृदृरं गच्छन्ति परमयापि पृथिवीपयन्तं प्राप्ता इत्येव मत्यबभता कल्पना स्वी क्रियते वदेनापदिष्टानि तत्वानि परमुपक्ष्यन्ते एतन्म - इद्‌ श्चर्यम्र॒ अथवा स्वेरवेज्ञानिकतवस्य सामान्यजनतायां तेन विना प्रातिद्धिरपि कथं भवेत्‌

वेदे कथितानां नदीनां प्रामाणां वणेनमवलम्न्य वेदकारस्यानुमानकरणं त॒ महरषिवेदग्यासकृतोत्तरमीमांसाराच्रीयप्रमाणपूतसिद्धान्तस्य गाढाज्ञानसूचकं वियते यतस्तत्र ब्द इति चेन्नातः प्रभवत्परत्यक्षानुमानाभ्याम्‌ ?” वेव॒श्च्दभ्य एवाऽऽ्दौ निर्ममे महेश्वरः इत्यादिश्रतिस्मतिभिः प्रमणरित्थं सिद्धान्तितम्‌ यद्वेदशब्देभ्य एव निमित्तहेतुभ्यः सवां सटिरत्पन्नेति य॒क्त्याऽ्पादुमेव निश्रितं भवति, यथा कृलाटतन्तुवायाद्यो घटपटादिशब्देभ्यस्तं तमर्थं मनस्यनुसधाय पश्चात्कारकव्यापृत्या ते तं पदार्थमुत्पाद्यन्ति तददीश्वगेऽपि शब्द्‌ानुवृत्तज्ञानेन लतद्रस्वनसंधायानन्तरं बाह्यस्थूलस्वरूपेण जगत्प्रकटयति अनेन सवेप्रिद्धेन हष्टा- न्तेन यवत्यपवंहितवेदिकप्रमाणेन विमर्ञे कते वेदवर्णितनद्वीनां मामार्णां नोत्प- स्यनन्तरं वेदस्योत्पात्तिः संवृत्तेति जात्वपि प्रक्षावत्पुरुषेणाभिधातुमशक्यम्‌ प्रत्यत बेदमूट्न्धैव जगवुत्यत्तिरिति तस्य निश्चयो भविष्यति

तात्पर्यम्‌ अस्यानायविच्छिन्नसेप्रदायप्रवत्तव्ेद्रारोश्चण्डराकिमिवत्स्वतःप्रमाणतया स्वोपदिषटवस्तमात्रसिद्धयर्थ नेवेतरचुद्रप्रमाणपिक्षा कदाऽपि अत एव वेदोपदिष्टा धम!धमेतत्फलमतभोगस्थ ।नवेविष्यब्रह्महृश्वरप्रकृतितन्माचजन्मग्रृत्यगतिरागतिपरलोका इत्या- इयः पदार्था वेदतदुपजीविप्रमाणमन्तरा केनापि याथाथ्यनापिगन्तुं नितरामदक्या एवेति अत एव क्षित्यङ्कुरादेः कता हिरःपाण्याद्रुमतः सामान्यमानवात्पु- धच स्तीति सुष्टु कल्पना क्रियते तया वेदोपदेष्टा परमेश्वरोऽस्तीति निश्ची. यते वेदुवचनेभ्योऽ्ीदमेव संसिध्यति तथा हि-“ अस्य महतो भूतस्य

बिम: ९६

निःश्वसितमेतथदरक्वेदो यजुरवेदः सामवेदोऽथर्ववेदः तस्पाश्ज्ञात्घवहुताद्र(त) ऋचः सामानि जक्ञिरे छन्दासि जज्ञिरे तस्मायज्ञस्तस्मादजायत या ब्रह्मणं विर धाति पुर्व यो वै वेदश्च प्रहिणोति तस्मै) तं देवमात्मशुद्धिप्रकाकं शरणमहं प्रपथे यज्ञेन वाश: पदुदीयमायन्तामन्वविन्दुन्‌ किषु प्रविष्टाम्‌ कश्चिद बेदकर्ताऽस्ि वेदवक्ता महेश्वरः बह्मादिज्नाषिपर्यन्ताः स्मतीरोऽस्य कारकाः तस्मै नूनमभियवे वाचा विरूपनित्यया वष्णे चोद्रव सृष्टिम्‌ हन्त्र प्रत्नेन मन्मना मरुत्वन्तं हवामह अस्य सोमस्य पीतये कऋण० ? इति

अत्र केर्षाविदित्थमाङडका वतेते यदस्य महतो भृतस्येति वाक्ये मनुष्यङृतं रशिक्षाकत्पपुराणेतिहासादिकम्पीश्वरस्य निःश्वसितमित्यक्तम्‌ तथा सति कथमिदं वेदवाक्यं प्रमाणमित्यपिगन्तं डक्यम यतः पुराणेतिहामादीनां रचना तेषु ॒वर्णितानां रज्ञामनन्तरं जतेति सुस्पष्टमस्ति अत एवास्मिन्‌ श्रतिवाक्ये. रूपकेण वर्णनं कुतसमित्यवष्यं वाच्यम्‌ किंच इति शुश्रम धीराणां ये नस्तरि- चक्षिरे इत्यस्माद्रेदवचनादप्ययमथंः सिध्यति एतन्मन्रकरता हि स्वप्राक्ला- शोत्पश्नषेस्तत्वज्ञानं श्रत्वा ततोऽस्य मन्त्रस्य रचना कृतेति व्यक्तमेव तस्मा- ददो मनुष्यकरेतः अयमेव श्रतिसिद्धोऽथं इति इदं शाङ्कतस्य भातं शरोतु रमणीयमपि विमर् कृते निःसारतां नैव जहाति यतोऽस्य महतो भृत- स्येति श्रतिवाक्यानुसारतो षिचारे कृत इतिहासपुराणसूत्राण वेदस्येवावान्तरभगा वियन्ते तनेतिद्यपुराकल्पौ प्राणमिति इतिहसि इति प्रसिद्धो सृत्रव्या. ख्यानश्छोका अपि वेदस्येवावान्तरभागा ज्ञेयाः ' आत्मेत्येवोपासीत ` ब्रह्म विदाप्नोति परम्‌ 2 इत्यादिबहवथस्‌ चकश्रतिवाक्यान्येव सूत्राणि तदप्येष शोको भवति मरुतः परिषेष्ठारो मरुत्तस्यावसन्‌ गहे इत्यादिस्थङीयमन्ता एव श्लोकाः सूतरव्याख्यानछ्कतश्च मन्त्रब्राह्मणभागा ग्याख्यानान्युच्यन्ते एते सर्वेऽनायपोरूषेयवेद्राहेरेव भागाः सन्ति

लोकप्रसिद्धमल्स्यमार्कण्डेयादिपुराणानि रामायणभारतादय इतिहासाश्चानाद्य एव वियन्ते तषां तस्मिन्‌ तस्मिन्‌ समये महषिभ्यासप्रभतिभिरधिक्रतमहापुरुषैः संकलनमघ्रं क्रियत तेषु वर्णपदादीनां विरिष्टान॒पूव्यां उदात्तादिस्विराणां मियमस्यासत्वात्ते पौरुषेया हत्यच्यन्ते उपर्ुक्त्त्या वेवशब्दोद्धवा सषटिरिति इया ऽवलोकिति राजर्षीणां प्रागपि पुराणायन्तग॑तं तेषां वर्णनं सुसंगतमेवात्ति अत एव रामायणादिष्वपि पुराणानां चर्चां उपटभ्यते पुराणेष्वपि पुगणानि ब्रह्मविनिर्मितानीत्यक्तमस्ति तरमात्तान्यपि भगवक्नेःश्वासात्मकानीति वष्बनं समञ्जसम्‌

९४ वैदाषौरषेयत्व-

अथ वेदुराशिर्भगवतः परमेश्वरस्य ! निःश्वासः ' इत्यस्यायमर्थः यथा श्वासो. च्छवासावुरत्यत्यथ सर्वेषां प्राणिनां स्वस्वबुद्धिप्रयत्नयोविशोषतो नाऽ4वकष्यकता सा क्रिया सहजत एव प्रचलति तद्देव वेद्राशेराविर्भाविः परमेश्वराद्धवति अत एव वेवुरष्ेरकृतिमता निराबाधा विराजत इत्यस्य विद्द्धाशयस्याज्ञानात्‌ कवा ज्ञात्वाऽपि बुद्धिपरःसरं तमुपेक्ष्य जडेभ्यः पाञचभोतिकेभ्यः श्च॒तिसागरस्योत्पत्तेः कथनं तद ष्कतकंवितकंकरणं मतिमान्यस्य लक्षणे ज्ञेयम्‌ दिवा सामान्यजन- शश्चुषि धूलिप्र्षेपोऽवगन्तव्यः

इति इश्रम धीराणां ये नस्तद्विखचक्षिरे अनया श्रत्या ˆ ब्दो मनुष्यक्रुतः अर्थात्पौरुषेय इति भवद्ि्टे जात्वपि सिध्यति प्रत्यत वेद्स्यानादित्वमव सुनिश्चितं भवति यथाऽस्माभिः पवंजभ्यः श्रतं तथाऽस्म- त्पृवजेरपि स्वीयपवजभ्य एव श्रतम्‌ तेः स्वतन्त्रं विरचय्य श्रावितमित्यत्र किमपि प्रमाणं वर्तते अमुकनकेनेदं दत्तं मह्यं श्रावितमित्यस्य तेन नवीनं बिरष्वय्य श्रावितमित्यर्थो भवति अत एव या केवलं -श्रयत एव कैनापि क्रियते सेव श्रतिरिति निश्चितं ज्ञेयम्‌

ननु वेद्‌ उपवर्गितानामृषीणां नाम्नां क्रियाणां चेतिहासिकवणनेन साक सम्यक्सगतरसमवाद्रेद शश्वरोक्त इति मतं समीवीनपिति यत्कर्षा. चिष्ट पितं तदप्यविवेक विलसितं ज्ञेयम्‌ यत॒ एतादटशकुशङ्काया अप्य॒त्तरं पृवमी- मरसायां प्रदत्तमव तयथा--कमप्येकमतिगहनं गणितविषयं बोधयित तज्जः कृत्पितस्य न।म्नस्ताहक्षपुरावत्तस्य चव साहाय्यं गह्णाति तथा गहनतरं तच ज्ञापयितुं कल्पितस्य नाम्नस्तथाविधास्यायेकायाश्चावलम्बनं राक्यमेवेति वेद्राशा- वुपलभ्यमानानां वि्ठविश्वामित्रत्यादिनामर्च्दानां मुख्यो ऽ्थस्तु प्रातिकत्पं भविष्यन्तीषु वसिषठादिव्यक्तिषु समवेता वसिषटत्वादिजातिरेव अथवा प्राविवाकदिः ( जज्ज केरे ) स्थानमिव वसिष्ठदश्वामित्रेत्यादिकं तस्य तस्य स्थानस्यदं नाम वियते सा जातिस्तत्स्थान नित्यमिति शाचरहस्यम्‌ तस्िस्थाने या योग्या व्यक्तिर्नि- युज्यते तत्स्थानापन्नस्तद्धम लभते इति नियमात्तस्या व्यक्तेस्तन तेन स्थानेन सह संबन्धस्य वियमानत्वाच्च साऽपि व्यक्तिलक्षणया तेन तेन नाम्नो घ्यते अनया रीत्या वेदादौ तानि तानि नामानि निदिषटान्यपि नकि तक्षतिः ढिच भूतं भविष्यदूतमाने वेत्यादिकं सर्व॑ वेदुदिवाऽऽविभतं यदि तर्हि सर्वकालेषत्पक्लानां भ्यक्तीनां नामान्यागतान्यपि कवे कोऽपि प्रत्यक्षायः नैव तस्यानादित्वस्यापोरुषेयत्वस्य प्रतिबन्ध इत्यवधेयमिति

विभः ९५ अथ प्रत्यक्षप्रमाणोपजीम्येन क्षित्यद्कुादकं सकवरैकं कायत्वादबट- वत्‌ सं्गोयकाटीननव्यणकप्रयोजकं क्र॒॑प्रयत्नजन्यम्‌ कृमत्वात्‌ गुरुत्ववतां पतनाभावः पतनप्रतिबन्धकप्रयत्नप्रय॒क्तः धतित्वात्‌ पक्षिपतनाभाष्वत्‌ बह्मा- ण्डनाशः प्रयतनजन्यः नादात्वादधटनाश्वत्‌ षटादिव्यवहारः स्वतन्त्र परुषप्रयोज्यः व्यवहारत्वात्‌ आधुनिककल्पितदप्यादिवत्‌ वेदुजन्यप्रमा वक्तयथाथवाक्याधज्ञानजन्या शान्दप्रमात्वात्‌ चेत्रवाक्यजन्यप्रमावत्‌ वेदोऽसंस( रिपुरुषप्रणातः वेदत्वात्‌ व्यतिरेके कान्यादिवत्‌ व्यएकपरिमाणजनिका सेख्या<पेक्षाबु- द्धिजम्या एकत्वान्यरंख्यात्वात्‌ इत्यायनुमान( तकं॑]प्रमणेनेवाऽध्दावी- श्वरस्य सिद्धिजायते पश्राचदक्तवदेन तस्ये।पत्रंहणं परं भवर्तीत्यव वेदाख्यशब्ब्‌- प्रमाणस्ये।पयोग इति यत्तटस्थश्वर( केवलनिमित्तकारण वादिना ताद्धिकिणो- च्यते तस्योत्तरमीभांसायां पस्युरसामञ्जस्यात्‌ इत्याधेकरणेन निरासं कृत्वा, ईश्वरो वेदकप्रमाणगम्यं एवेति सिद्धान्तितम्‌ 1 नन्वीश्वरः श्रत्येकप्रमाणतिद्‌- त्वान्मान्यः वेदृश्वश्वरविरचित इति प्रमाणमित्यन्योन्यश्रयवुषप्रसक्तिरासषि- न्सिद्धान्त ईति यस्तार्किकादीकानामापेक्षः सोऽप्याकेचित्करः यत उत्तरमीमां- सकाः--वेदुराशिरपीरुषेयः अत एव तस्य निरपेक्षं प्रामाण्यं चण्डरर्िमिमण्डल- वदिति बवन्ति पोरुषेयत्वपक्षे श्रमप्रमादादिपुरुषदोषप्रसक्तिरपरिहा्यां स्यादिति अत एव पुवमीमांसक्ानां वेदुर्िरपौरुपेयः ` इत्ययं सिद्धान्तस्तेषामपि सर्व॑या मान्य एवै सटः प्राकृपरमेश्वराद वेदुस्याऽऽविभाीवो जात इति ययपि ते सप्र माणे वदन्ति तथासप्यानुप्रष्या तस्य स्वातन्त्यं नस्ति यः कल्पः कस्पपूर्वः इति नियमानुसरिण सषक्ञ ईण्वरो गतकल्पीयां वदानुपू| स्मता उतरकष्पे तथेवोपदेशं रुत हत्येवं प्रमाणपुतो य॒क्तिगादस्त्वज्ञानुभवस्थिर्च तेषां - सिद्धान्तो वरीवतिं

कस्यापि वावयथ॑स्यं अरन्थस्थं बोत्पावनं नापाऽऽयोचवारणं यः कृते तस्य विरिष्टबद्धेः प्रयत्नस्य चपिक्षाऽस्ति तदिना तवुत्पादनं नेव सम्यक्‌ सिध्येत्‌ वेदस्योस्चारणं ययनादिकारषारभ्य संप्रदायागतमेेति सिद्धं तहिं तस्याऽऽयोस्चार- णात्मकमत्पादनमेव संभवति रपुवंशादिम्न्थस्याऽ‹योच्ारणकतां काशिदासादिरेवं निर्माताऽस्तीति प्रसिद्धपेव अस्मदुच्यारणन यद्यप्यानुपूर्व्या उत्पादनं संदृतं तथाऽपि ततूरवोचचारणसपिक्षमुष्चारेणमस्ति सजातीयोश्वारणनिरपेक्षं॑तडुच्चारणं नेव वियते

अस्यत्तस्य नेव निर्माणम्‌ तद्रत्सृ्शयत्पततः प्रारेदुरिपयणं यत्परेश्वरस्यो,

९६ वेदापोरुषेय्व-

चरणं तदपि पर्वल्पीयतदुच्चारणानुसारीति तदर्थं विशिष्टबुदधेः प्रयत्नस्य नाऽऽशट्यकतेति वेदराशिः परमेश्वरादाविभतोऽपि पोरषेयः किंत्वनदिरिपः- रषयः स्वतः प्रमाणं चस्तीत्यसंदिगधम्‌

बाया विरूपनित्यया अनादिनिधनोस्सृष्टा वाङ्‌ नित्या तु स्वयभुषा अत एव नित्यत्वम्‌ ? नित्यतु स्यादृशेनस्य परार्थत्वात्‌ सर्वत्र योगपयात्‌ हंख्या भावात अनपेक्षत्वात प्रस्याभावाच्च यागस्य रिद्भवरोनास्च अस्य श्रतिसूत्रनिचयस्य समासतोऽर्था यथाक्रम प्रदृश्यत--^ हते इति वे प्रजाप- तिरदेवानस्ञजत असूर्ममिति मनुष्यान्‌ इन्दव हति पितन्‌ तिरःपवित्रामिति ग्रहान आव इति स्तोयम्‌ विभ्वानीति शाच्चम्‌ अभिसोभगेत्यन्याः प्रजाः `` एते अस॒ग्रभिन्दुवस्तिरःपवित्रमाशेवः विश्वान्यमिसोभगा = इति एवमादिश्वतः समस्तस्याश्य जगतो वेदर्द्‌प्रभवत्दश्रवणाच्छन्धर नित्यत्वं प्रत्यतन्यम्‌ शब्दौ नित्य एव स्यात कतः। दर नर्य तद्रथ्यञ्जकोाच्च)रणस्य पराथत्वात्‌ परप्रत्या- यनार्थत्वात शाब्दस्यानित्यत्वे त्वभरप्रतिपतिं यावद्नवस्थानात्‌ परस्याथ॑प्रतिपत्तिन स्यादिति भावः गोशब्द उस्चास्ति सक्र सकलासु गोग्यत्तिषु योगपयात्‌ युगपतपरत्ययोत्पत्तः तस्य॒ नित्याङ तिकेचनत्वम तस्च गोशब्दस्य नित्यत्व एव तते नानित्यत्व श्यानित्यस्य नित्यः रबन्धः संभवति संबन्धनित्यतव हारकमिद्‌ं शब्द्‌ नत्यत्वसंसाधन ज्ञेयम्‌ दवि।र॑गोरग्द उच्चारितो तु द्वौ गोडन्दाुच्चारिताविति व्यवहारः एवाय गकार इति प्रत्यभिज्ञया तस्थेकसख णएवोपपयते ततः र्द द्ित्वादिसंख्याया अभावात्तस्य निव्यता<वगन्तव्या यथा घटादेरिद्‌ नाशकित्यनुभ्यते तथा शाध्वुस्य नार किदामिति किंचिदपि कनापि नानुभ्रयते ततोऽनपेक्षत्वादविनिङहेतोरनुपलम्भतोऽ- सत्वादपि नित्यः शब्दः यौगस्यपादानतया वाय्यवयवयोगस्य प्रख्याभावा- ताक्षत्कारस्याभावात्‌ वायुक्कारणक्रः शब्दः अतो नित्यः ध्वसप्रागभ- प्रतियोगित्वं नित्यत्वम्‌ तथा दाब्दरसामर्ध्यापरपयांयरक्त्यत्मकनित्ययेति िद्धदशनादपि शब्दस्य नित्यत्वं शेयामति

इत्थं श्रतिस्मतिसूजादिभिः प्रमार्णविदराशेरनायनन्तत्वे सुनिश्चिते तादृशषेम स्वतः प्रमाणेमापोरषेयेण वेदेनैव यस्मात्परमेश्वरस्यास्तिष्वं सिध्यति तस्पात्तत्रान्योन्यश्रय. दोकष^्थ म॒ किंशिदप्यवसरोऽस्तीति ज्ञेयम्‌ ईश्वरप्रणीतत्वदिष वेदः प्रमाणमित्युक्तं चेदेव तस्य दोषस्याऽऽशङ्का समुत्पद्यते जात्वपि नाप्माकं तथोक्तिरित्यव

प्रर

विमहाः ९७

अथ षेद्राशिरकाराद्ववर्णसेम्रहात्मकः वर्णास्तु कण्ठताटुदन्तोष्ठा्दीनां शेशे हप्रयल्ेनोत्पद्न्ते देहष्न्यस्य प्रयत्नः कूत्रपि वृष्टः सत्येवं देहष्॒न्यार्दी- श्वरादेद्‌ आवि्भूत इति कथमिवाभिधातुं हक्यम्‌ इयमप्याशङ्काऽत्र यक्ता यतः प्रतिज्ञानं इब्दानामनुवत्तिवैतेत इति प्रगेव संसाधितप्र अश्च रीरस्येश्वरस्य स्वात्मकं ज्ञानं भवत्येवेत्यपि प्रसाधितम्‌ अतस्तस्य नित्ये ज्ञाने

हद्‌ तमक्रवेदस्य निश्वयेनानुवत्िरस्तीति ववत किमपि बाधकम्‌

वैखर्या वाण्या एव कण्ठताल्वादिस्थानानामपेक्षा परापक्यन्त्योः चिना कारीरमस्मदादिव्यक्तीनां प्रयत्नो यथपि जायते तथाऽपि शरीरिथत्नानुत्पाय- सर्वधरसिद्धाङ्कुरादिकार्यस्योत्यच्यर्थं देहशन्यचेतनविशेषस्य प्रयत्नो गत्यन्तरस्याभा- वत्स्वीकार्यः प्राप्नोति

अत पएवेश्वरस्य युष्मदुस्मदादिवच्वक्षुरादीन्द्रियासश्चेऽपि दरश श्रोता मन्ता कर्ता वगवानित्यादिकं तस्र यथार्थं वण्नं वेदेन कतम्‌--“ अपाणिपादो जवनो प्रहता परयत्यचक्चुः श्रणोत्यकणः वेत्ति वेयं तस्यास्ति वेत्ता तमाहृरग्प्यं पुरुषं महान्तम्‌ इति किंच जडेषु च्चुरादीन्दियेषु दश्रनादित्ता- मर्य तदन्तःस्थितचेतनादेव प्रापनोतीत्यपि वेदः कथयति तच्च कथनमन्व- यव्यतिरेकाभ्यामुपबंहितमस्ति यद्रदयोगेरकस्यािसंपकहाहकत्वं प्रत्यक्षसिद्धम्‌ टदचतनचक्चुःश्रोत्रादिष्वपि चेतनात्मनः सांनिध्येन दश्चनादिसामर््यमागय्छति अत एव चेतन आत्मा श्रोत्रस्य श्रोत्रं मनसो भनों यद्वाचो षाचं 3 प्राणस्य प्राणश्चक्चुषश्चक्चरित्यादिकं तस्य वेशिष््यं वेदेन प्रदशिंतम्‌ परमेश्वरः रवीयाचिन्त्येन दिव्येन सामथ्यन शरीरं निमाय कण्ठताल्वाद्िम्यापरेण स्थूलो- श्वारणतः ({ वेसा वाण्या ) अथवा<न्तयामिस्वरूपेण बह्मरेवादिप्रजापतिचिततषु वेदस्योपदेरं इकूनःति तस्मिन हि दिव्यक्शक्तेः सदा सत्वाद्रेहादिकं विनाऽपि सनिच्छ> पीनां सभवे कोऽपि प्रतिबन्धः अत एव देहाधीनेच्छा। हच्छाधीनश्य देह धन्योन्याश्रयदोषस्यात्र नैव प्रस्क्तिरस्ति

अथेश्वरस्य शरीरमस्मदादीनां शरीप्वदेवोत्पयते किंवोत्यननेनेव तेन भव्यम्‌- शत्याप्रहश्चेत्तस्येभ्वग्रात.स्य उत्पादकः विनैवोत्पादकमीहशतरं जायत इत्युक्तं चेदिदं जपि कतारमन्तरेण जातमिति वदनं प्रसज्येत तच्च नुभवरषिरुद्म्‌ य्याप जगत्काय) तथाऽपि तस्य प्रातिस्विकषटपटादिकार्यपि- क्षसा विलक्षणत्वात्‌ यथा क्षित्यज्क्रादिकं कर्यमकर्तुकं मन्यतेऽस्माभिस्तथा जगकार्थमप्यकवृकमित्युक्तौ क। क्षतिरि्यादिः केषांरिव्रहपो शमकय एव

१२

९८ | वेदाषोरुषेयत्व-

[॥

किंदेश्वरो देहवान्मतश्चेत्स तस्य देषो नित्यमेवानादिः सादिर्षा यथस्मदा- दिदेहसदक्॒ष्वेश्वरस्य देहः स्यात्तर्हि तस्य सावयवत्वाक्नित्यमेवानादिरिति वक्तु शक्यते यतो यत्सावयवे वस्तु तदनित्यमादिमच्चेति निरपवादो नियमः सर्वत्र प्रसिद्धोऽस्ति सादिरद्गीङृतश्ेत्तस्येत्पत्तः प्रागी- श्वरो ऽशरीर एवाऽऽसीदित्यगत्या वाच्यम्‌ देष्यन्तरस्य सांनिध्येनेश्वरो देहीत्युक्तं चेत्‌ देद्यन्तरस्य देहो नित्यो वाऽनित्यः सवयवो निरवयवो वा सोऽपि तदितरदेहिनः सानिध्येन देवान्यदि तद्यप्रामाणिकानन्तवस्तकत्पनात्मकाद्‌न- वस्थादोषाक्नेवोद्धारो भविष्यतीति ज्ञेयम्‌ तस्पात्स्थावरजद्धमात्मकस्यारेषजगतः ष्टा परमेश्वरः स्वीयाचिन्त्यानन्तकत्याऽऽत्मनः शरीरं निर्मातुं जक्नोतीस्येव

>

वक्तव्यम्‌ सा तस्य दिव्या हाक्तिरनादिरिति तत्प्रयक्तं तस्य रारीरमपि नित्य मेवानादि तथा सादीति द्विविधं भवितुमर्हति कादाचित्कस्य शरीरस्य सादि. त्वेऽपि वृषाकप्यादीनामम्बिकारक्षम्यादानां श्रीराण्यनादौनि सन्ति यथा मनु- ष्यङतिसाध्यघटपटादिपद्‌ाथानां सादित्वेपि काथभता आकाञ्चाद्‌यः स्थिराः सन्त्येव तष्च्छरीरत्वेन साधर्म्येऽपि जीवदरीरपेक्षयेकशकषरीरमत्यन्तं पृथगव वियते यत्र प्राङकतत्वमस्ति तत्र सावयत्वानिव्यत्वे स्तः भगवच्छरीरं प्राकरुतमत- स्तस्य स॑वयवत्वादेर्नैव संपकंः तस्यःप्राकरतत्वनिर्णयस्त॒ --“ जन्म॒ कर्म मे दिव्यमेवं यो वेत्ति तत्त्वतः इत्यादिभिगवद्चसेव सिध्यति वृक्षादिषु पदार्थेषु ्रकुतत्वं विद्यते अतोऽनित्यत्वादिकमपि तेष्वस्ति

अथ सादिशरीरपक्चे शीरोत्पत्तेः प्राक्‌ परमेश्व<शरीर एव स्थास्यतीत्याप- त्तर्नाऽऽगच्छति यतः हरीरोत्पत््यनन्तरम्पि परमेश्वरः द्वरीररहित एवास्ति अकायमव्रणपस्नाविरम्‌ अङगरं वाव सन्तं प्रियाप्रिये स्पृरतः इत्यादिश्चतिभिः परमेश्वरः सवदा शरीर एताति तस्य वास्तवं स्वरूपमपदिष्टम्‌ सहारीरस्य तस्यद्‌ षेदोपदिष्टपरीरत्वं यथयप्यापाततो विरुद्धं प्रतिभासते तथाऽपि सस्वभेवुतो नवाज विरोधस्य गन्धोऽपि यथा प्रातिभासिकसप॑यक्ताथां रज्ज्वां भस्यसर्षस्य राहित्यं सवैदेव विधते तथा व्यावहार्किस्वरिशिष्टवेहवतीश्बरे पार. भार्विंकदेरस्य नेकाटिकसंसगरविच्छिन्प्रत्योगिताकमिवो वर्दत यथा का भूरकारणस्थामूरत्वं, अन्तिमाधारस्य चानाधारत्वं मन्यते तद्रव्समस्तक्षरीरकर्तुरश-

रौरत्वाङ्गीकारे काऽपि क्षतिः

भिर ९९

किच तच्छरीरमनायचिन्त्यशाक्तेमृलकमस्तीत्यनाथुत्पन्नं भेत्थुक्तवपि नैव प्रत्यवायः आविर्भावतिरोभाव्रदृष््या तत्सा सान्तं चध्यभिहितमपि नौ हानिः।

एतावता महविजेमिन्युपदिष्टवदिकसिद्धान्तोपरि यथत्कुचो् कतमासी- तत्सरव॑तुच्छतरं वागाडम्बरम्‌ निष्ट^त्या सम्यद्धनिराकरतं भत्वा व्णपदवाद्याना नित्यत्यमुक्तविधया संसिद्धापिति बाध्यप्‌

यस्य॒ वाक्यस्य तत्समूहस्य वाऽभयोच्चारणकतां कोऽप्यन॒पटम्धस्तस्या- नादित्वमपि फुथितमेव पोर्वापर्यातिक्राया आनुपुव्यां अप्यनादित्वादरद्राश्चे- रनायनन्तत्वं सनिधितं ज्ञेयम्‌ अत्त एवाऽननुपुर्यां अनादित्वाभाबादण- तदूषटितप {नां नित्यऽत्रेऽपि वेदेतरवाक्यसमृहध्यानादित्वं नित्यत्वं वा नैव सिष्यति। अच्चिः पुचमिक्रषमिरीद्श्यो नृतनरुत 2 श््यादिवाक्यस्यानाित्वे कोऽप्यन्त- रायः यथा एक एवाऽऽसीत्‌ " फरियायाः समाधानं विधेयम्‌ सूर्या चन्द्रमसौ धाता यथा पूर्व॑कल्पय्त्‌ अस्य वेद्वचनस्य समन्वयो बा यैन प्रकारण कतेव्यरतनव भ्रकारणोपरिनिषिष्टवचनस्य ठापनिका ज्ञेया

ननु यमप्जीव्य महताऽेक्ञेन वेद्रारेरपोरुषेयत्वमापायते भवद्भिः एष युष्माकं वेदतत्वतरेता कषिर्जमिनिः शब्दानित्यत्वप्रतिपादनद्वारा तत्समृहात्मकस्य देवुस्या- नित्यत्वमथत्पिरुषयत्वं व्यक्तं कथयति तथा हि-“ कर्मके तन्न दर्शनात्‌ अस्थानत्‌ करो तिर्‌बदातु स्वान्तरे यागपयात्‌ प्रकुतिविकत्योश्च वृद्धिश्च कत- भूम्नाऽस्य 2 इति अस्याः षटसृच्याः क्रमरोऽथः अकारादिः स्वरत्मिकः ककारादिव्यञ्जनात्मकश्च राबदः कम- क्रियते इति कम कार्यम्‌ अनित्य इत्यर्थ; कृतः तत्र शबद कण्ठतात्वादिव्यापरे सत्येव दुीनात्‌ उपलम्भात्‌ तज्जन्यत्वं ज्ञयेम्‌ यस्य हि यदनन्तरं नियमेनोपलन्धिस्तस्य तज्जन्यत्वामिति नियमादिति भावः ननूज्चारणेनाभिन्यज्यते रावृद्‌ः नोत्पयत हति चेन्न नद्यभिव्यञ्जनात्पाक्‌ तस्यास्तित्वे किमपि प्रमाणमस्ति स्यास्वेद्‌- भिव्यञ्ज्यात्‌ नासन्नप्यभिव्यज्यत इति ववतु युक्तम्‌ अतः प्रागभावप्रति- यो गित्वादनित्यः राबद्‌ः उच्यरितस्य इवदरय क्षणान्तरे स्थित्यद््शनात्कुतकः हबु इति

नन्वस्थानादिति हेतुर्विनाशाख्यानित्यत्वस्य यथपि. साधकोऽथाऽपि सूत्र द्।रोक्तकमपदार्भिहितकरतकत्षस्य साधकः कथ भवितु महति नष्यनित्यत्वं कृतकः त्वरूपम्‌ ध्वंसभ्रातियोगित्वक्रुतिजन्यत्वयोः पा्थक्यादिति चेन्न पार्थक्येऽषि

११४ वेदापौरषेयत्य-

तथोः समनियततयेकसाधकोऽपि हेतुरपरसाधको भवत्येव समनियतत्वं तु जातस्य हि श्वो मत्थध्रबं जन्म म्रतस्य इति भगवद्ववनदेव सिद्धम्‌ यथा ब्ष्यत्वसताधकेन गुणक्रियावत्वेन द्र्यत्वेसमनियतं गुणकमौन्यत्वविशिष्टसत्ताव्छमपि सिध्यति सिषाधयिषितं तदरादेति

शाब्द कुङ्‌ अकर्षत्‌ दिव्यदहारविषयत्वाद्‌.प कृतकः शब्दः मानास्थानस्थितैवैकतभिरुच्वरितानां दब्दानां य॒गपन्नानदेदेषुपलन्धिः प्रतयक्षारिद्धा शा त्वेकरय नित्यरय इब्द्र्य नोपपद्यते अतोऽप्यनित्यः कुतकः शाब्दः अत्रत्यं प्रयोगः य॒गपदेनकववतरभिरुच्चातो गकारः परस्परं भिन्नः | अबि- भत्व सति नानदिङ्ेऽवगमात्‌ घटवदिति दृष्टान्तः ग्पेत्व आकाश वा हेतोः सापारणनेकन्तित्ववारणायाविभत्वे सतीति विरेषणं जेयम्‌ यचटादिवच्छब्दस्ये. केकत्र तस्यनावगमाद्विभत्वे बोध्यमिति

दष्यत्रत्यन्न इकारः प्रतिः यकारो विकृतिरिति स्प्रतिसाटश्याभ्यां गम्यते शको यणव्वीति स्पतिः साषश्यं ता्स्थानकत्वेनोभयो्बोध्यम्‌ इत्थं सपति- क्राहह्याभ्यां विकारित्वदकनाटिकारिणश्चानित्यत्वनियमाद्रकारादिदर्णोऽनित्यो नाम कुतकः वध्यादिवादिति भावः

कत॒भम्ना उच्चारयितबाहत्येन अस्य इाब्दस्य वुद्धर्महत्वं श्यते भतो ठेतुवद्धनसार्त्विच्छब्दः कृतकः मरतिपण्डादिकारणमहच्वानसारिषटा- दिषदिति अत्रोच्यते नृनं भ्रान्तोऽति त्वम्‌ यतः हाब्दानित्यत्ववादिनप्ताेकदः शरतिविरुद्धाप्रमाणमतानेरासार्थ॒तन्मतमुपन्यरतं महषिणा प्रसक्तं प्रतिषिध्यत इति न्यायमनुसरता अत एव ॒त्वदनूदितषट॒सृच्याः प्रथमसृत्र ताङकेकाद्य इत्थं वद्‌- म्तीप्येतदथसु्कमेके इति पद्‌ भगवता तेन तजर प्रय॒क्तम्‌॒ तदज्ञानतो मति- पवक वोपेश्यास्थाने तवेयं रुदती वागुपटभ्यते आस्तां नामेदम्‌ ,

अथ महधस्तत्तांकमतप्रत्याख्यानपराणि सुत्राण्येवानूय तद्‌थकथनसदितानि त्वत्यु- शतः संस्थाप्यन्ते इणु सावधानेन मनसा तानि-

“समं त॒ तत्र दृकनम्‌ सतः परमदकशनं विषयानागमात्‌ प्रयोगस्य परम्‌ आदित्यवयागपयम्र्‌ वणीन्तरमविकारः नादुबवाद्धिपरा इति

ऋमकोऽथः तत्र पूवपक्ष्याभिमतहेतारनकान्तिकत्वप्रदर्हानपरापिदं सूजम्‌ तुशब्दन पूर्वपक्षव्यावृ्तिः त्र ददानम्‌ प्रयलनोत्तरसमये दनपिति पूर्ववा- परभिमतो हेतुः समम्‌ नित्यत्वानित्यत्वपक्षयोः साधारणः अप्रयोजकोऽनै-

विमर्ः | ११९१

के न्तिकश्चेत्यर्थः प्रयत्नानन्तरकाठे दक्षेने नैकान्तेन कृतकत्वस्य साधकं भवति प्रयत्नानन्तरकले दर्शनं हि तत्र सत्तां गमयति कालान्तरे तां निषेधति अतः सप्रत्यभिज्ञानेन प्रत्यक्षेण टश्यमानस्य तस्य कलान्तरेऽप्यस्तित्वं शक्यते बवतुमिति कालान्तरेऽपि संभवितसखे विपक्ष शब्दे हेत॒रनकान्तिक इति रहस्यम्‌

पवेपक्ष्यभितस्यास्थानादिति हेतोरनेकान्तिकत्वासिदिपरदरना्थामिदं सृत्रमू--सतः परमित्यादि तस्यार्थः अस्थानादित्यनेन यद्यच्चारणपूवापरकारयर सर्वं विवक्षितं तदा हेतुरसिद्धः पर्वापरकालयोः सतोऽपि शब्यस्याव्दीनं भव्ति शक्यम्‌ कस्मात्‌ विषयनागमाव्‌ विषयं शाब्दं प्रत्यनागमावुच्चा- रयित्रुमृखोदूमतवायवीयसंयोगविभागानां स्तिमितस्मरिणापस्तारणन राब्दाभिग्यञ्जकानामभा- धात्‌ अतोऽसिद्धमसनत्वम्‌ यदि चास्थानादत्यनेनेोच्चारणपूर्वापरकारयोरनुपलम्भो- विवक्षितस्तदाऽऽकाश्षायन्तमविन व्यभिचारः अकक्लो हिप कदाचित्केन- चित्कूपपूरणयत्ने कृते प्रत्यक्षो भवति तु नक्ष्यति अतो नित्ये प्याकाडो कदाचिद्रनुपलम्भसत््वादनेकान्तिको हेतुरिति

यत्त॒ शब्दस्य कृतकत्वसिद्धये करोतिकवदादिति साधनं दत्तं पुववादिना तदृदुष्यते- प्रयोगस्य परभित्यनेन सूत्रेण अच्रायममभिप्रायः करोतिशबदादित्यनेन करोति- कर्मत्वरूपोऽर्थो विवक्षित उत॒ करोतिकमस्वेन व्यवह्ियमाणत्वं वा आयेऽस्मान्य्- व्यसिद्धिः उत्तरत्र नित्यत्स्य साधयिष्यमाणत्वात॒ द्वितीये तक्ि- याजन्यत्वाभाववति गोमयादौ गोमयान्‌ क्विति तद्ग्यवहारद्‌शनादृव्यभिचारः अतो यथा तत्र समाहाराभिप्रायेण तादशव्यवहारत्तद्त्पकरुतऽपि राव्यं कर्वित्यादि- ष्यवहारः शब्दप्रयोगविषयो भविष्यतीति

यच्चोक्तं युगपन्नानादेशापलम्भादनेकत्वं नित्यत्वं चाङ्गाकरणीय॑ शब्द्‌ स्येति तत्र हतोरनेकान्तिकत्वप्रद्हनायेदं सूत्रमादित्यवयोगपयपिति अनेकत्वा- भाववत्यप्यादित्ये नानादेश्ोपलम्भनहतोः सत्पाव्यभिचरः कथमेकस्याऽऽदित्यस्या- नेकदेरास्थितत्वावभास शति चेदित्थम्--ये तावदिन्ध्यनिवासिनो मनुष्याः; ये च॒ कामरूपादौ स्थितास्तैः स्वपि स्वस्वात्मनः प्राग्भागे एवोधन्भाष्करो निरक्षियते अस्तं गच्छन्प्रत्यग्भागे निरीक्ष्यते मध्याह्वे स्वस्वोपरिस्थितोऽ-

धलोक्यते तेषां प्राग्भागादयो व्यक्तं भिन्ना एव सन्ति अतस्तेषु टह्य- मानस्यास्याऽऽ्दित्यस्य भिन्नदेशत्वं सुस्पष्टम्‌ तथा यस्िन्यावददूरे कैशत्सुर्यो- क्यो हश्यते तदेशवरतिंनो ऽन्येऽपि ततः परस्तात्ताव्रति दुरे पश्यन्ति अतोऽ- प्यस्ि देक्षभेद्‌ इति

१९ब

वदापौरुषेयत्व-

नन्वेकं एषाऽऽदित्य इति कुतोऽवगम्यते य॒गपदनेकदेशोपटम्भादभिन्न। एवं स्युरिति चेन यदि भिन्नाः सूर्यां भवेय॒स्तदा पुत्रहणे प्रङ्मृखतया पुरस्ताद्‌ दित्यं बहुषु ममुष्यषु पश्यत्सु बहव आदित्या उपलभ्येरन्‌ उपलब्धिसाधनानाम- केतत्वात्‌ नतु तथा केप्य॒पलषन्ते इति योग्यानुपलबुधिवाधितत्वान्न सूर्यना- नातव स्वीकर्तुम॒चितम्‌ कि तर््ैकदेशस्थस्येवाऽऽ्दित्यस्य नानदेशोपटम्भान्तितवै प्रमाणमिति वचेदित्थं तत्‌ अतिदृरवातिनोऽस्याऽऽदित्यस्य यथावदहेरमजानन्तः प्राणिनः स्वस्वसंनिधिमध्यस्यन्तो देशभेदं मन्यन्ते अतो दृरत्वद्‌षेण जायमानत्वादृस्याः प्रती- तेर््रान्तित्वं ज्ञेयमिति एवं शब्देऽपि नानदरोपलम्भो दोषविशेषण जायमानो ज्रम एवेति तथा हि-य्दि श्रोतं भिन्रभिनान्ववततप्रदेक्षानागत्य शब्‌दं गरहर्णीया- ततोऽनेकदेशत्वं गम्येत त॒ तत्तहशमागच्छति किंतु स्वदेरास्थितमेव स- च्छोत्रं यदा राद गहणाति तदा तस्य देशस्येकत्वादकास्मिन्नेव दरो सस्तत: शव्दः श्रूयते तं ददौ त्वनटधार्यन्तो दोषविशेष्रेण वक्त॒प्रदेश एव शब्द मन्वानास्तेषां देशानां मेदाच्टवदस्यापि भिन्नदेरात्वं भान्त्या मन्यन्ते

नन॒॒वक्तृप्रदेश्ं प्रति श्रोजानागमने रत्कारणमुक्तं प्रत्यक्षा हि कणषष्कुटी तदेरास्था गष्यत इति त्दयक्तम्‌ नहि श्रोत्रं तत्वरूपं येन॒ गमनाभाषो निश्चीयेत किंतु तदवच्छिन्ना नभोमागः श्रावम्‌ तस्य चाप्रत्यक्षत्वादूगमनाभावः कथं निश्चीयत इति चेन्न यतः कर्णराष्कुल्यवच्छन्ननभसः श्रोरत्वेऽपि ताद्रञ- भ्रोतेन्द्रियस्याधिष्ठानभूतकर्णङष्कलीवहिभगि यत्र प्रदेशे शाब्दो गह्यते श्रवेन्द्रियेण गमनं कृत्वा तत्र तद्धिष्ठानभृतकणराष्कल्याऽपि गह्यरन्‌ नतु तथा गह्यन्त इति

नन्वभिव्यञ्जकानां संयोगविभागानां श्रोचदेक्ञेऽभावात्कथं तच शवदरग्रहणामिति चेत्‌ न॒ तावत्संयोगविभागास्ताल्वादिदेशस्था एव किंतु वायवीयाः सन्तः केणेशष्कृलीदेशपयन्तं प्रादुर्भवन्ति तेषां चाप्रल्यक्षवायवीयत्वादुपलबधिः परं जायते वतन्त एव श्रोत्रदेश्च॒ इति नानुपपत्तिः शाबदग्रहणस्येति तत्वम्‌ तस्मा- दुक्तरीत्या श्रोत्रददा एवकस्मिजशब्दो गह्यते त्वनेकेषु वकत प्रदेशेष्वित्यर्थः

नमु यत्र श्रोत्रेकत्वं वक्त॒बहुत्वे तत्र (पूर्वोक्तरीत्या नानादेशषृपलबुधिर्भवतु जान्तिः यत्र तु श्रोत्नवरहुत्वं तत्न वस्त॒त एव देशभेद्‌च्छबदस्वरूपमपि भियेत राबदस्याऽऽकाश्देशतवेऽपि चाऽऽकाङ्प्रदक्षानां भेदान्नानुपपन्ना नानदेश्ञता अतश्च युगपन्नानादेङोपटम्भाच्छब्रदस्य मेदः भेदाच्च कृतकत्वं सिध्यतीति चेक्न एवायमित्यबाधितप्रत्यक्षप्रत्यभिज्ञयेकरूप्यावगमान्न देशभेदेन रिद्गन शब्दभेदानुमानं संभवति प्रत्यक्षविरोधादिति भावः साजात्योक्तेस्तु केषां चिततुच्छैवेत्यवधार्यताम्‌

विमर्दः १०६

यन्न॒ स्मतिसादृह्याभ्यामिकारयकारयोः प्रकृतिविङकृतिभाषस्य सिद्धत्वादनित्यत्वादि- कमक्तं शब्दस्य तत्परिहारा्थामिदं सूनर वर्णान्तरमविकारः इति अस्यार्थः-- नहि दुध्यत्रेव्यादादि्कारयकारयोः प्रकुतिविङतिभावः कित्‌ इकारादणान्तरं यकारः नहि इको यणचि 2 इति सूत्रेण तयोः प्रकृतिविकरतित्व सिध्यति यतः सिद्धे शब्द्‌ाथसंबन्धे नियमार्थं व्याकरणम्‌ ` इति शाच्रादावुक्तम्‌ प्रङृति- विकृ तिभावकथने तु असिद्धस्येव साघनप्रसक्तिः अतोऽचि परतो इकप्रयोगः साधुः कितु यणप्रयोग एवेति तस्य सूत्रस्याथः लोकप्रसिद्धव्यवहारटष््याऽपी- कारयकारयोाः प्रकुतिवकरितिभावो सिध्यति यथा कटे चिकीषन्तो बीरणा- ख्यं॑तृणविरोषमपादनाना हदयन्त तृणविङधक्टयोः प्रकृ तिविङ्कतिभावस्य प्रसि. द्धत्वात्‌ तथा यकारप्रयोगं कृवाणा इकारं स्वीकुपते तस्मान्न तयोः प्रफतिषितिखमित्ययः साहश्यमात्रेण स्याटकरुतिविकरतिभाव इति चेन्न सर्यि दथिपिटककृन्दापटकयाघावल्यादिना सःय तयोः प्रुतिविकृतित्वं हष्टमिति तत्र व्यभिचारादिति भावः

यच्च वृद्धिश्च कतुभृम्नाऽस्येति सूत्रेणाच्चारयेत्तवहव्वाल्पत्वाभ्यां शब्दे मह. स्वाक्पत्वप्रतीत्या सावयवत्वेन करतक्त्वं तस्यति तन्नियस्ताय हेतोः स्वरूपाक्षद्धत्वप्र- वुश्चनपरमिदं सूत्रं वादवापरेति अस्याथः- बहुषूस्चारयत्सृत्पयमाना वायवीय- संयोगदिभागा नाव्राब्द्वाच्याः पृथकपृथक्डन्दुमभिव्यञ्जयन्तः स्वगतमुपचयं हाब्दे समारोपयन्ते भहच्वादिबद्धि जनयन्ति स्वतः रब्दे बद्धिरपपद्यते तस्य वक्ष्यमाणरीत्या नित्यत्वेन निरवयवत्वादिति भावः। अथान्नादस्येवेयं वद्धिः शब्दस्येति

इत्थं कर्मेके तत्र दरोनादित्यारभ्य बद्धश्च कतौभम्नाऽस्येत्येतदन्तेन सूत्र. समृहेन रष्टरस्य कृतकत्ववेदकं परपक्षं समं तु तत्र वुशनम्‌ इत्यादिभिः नादुवरद्धिपरा इत्यन्ते; षद्भिः सूत्रैः सुदूरं निरस्य नित्यस्तु स्याद्शनस्य परार्थतवादित्यादिना लिङ्कदषीनाच्चत्यन्तेन सूत्रषट्‌केन शब्दुनित्यत्वसिद्धान्तं प्रतिपद्‌. यामासापिगततेदरतात्पया्थो भगवान्‌ जैमिनिमंनिः तस्याः षटसूञ्याः समासतोऽ्थः

सूत्रभाव्यकाराभिमतः प्रागुक्त एवेति नेहोच्यते भ, कि 1)

मन्वे सिद्धेऽपि राग्दनित्यत्वे पिशिशटाथबेधकानुपूविरेषविरेषितस्य शब्दरसभू-

@५

हात्मकवावयस्य तन्निचयात्मकवेदुस्य चीानित्यत्वं दुवारम्‌ तथा हि--“ उत्पत वाऽचनाः स्युर्थरस्यातश्जिमित्तत्वात्‌ ( सू० २४) अस्यार्थः--पदपदर्थसंबन्धस्य शव नित्यत्वेऽपि वाक्यापरनाम्न्यश्वोदना अवचखनां

प्रमाणं स्युः अर्थस्य वाक्ष्याथज्ञानस्यातेन्निमित्ततवात्‌ पद्पदूर्थसेबन्धा,

१०४ वेदापौरुषेयतव-

तिरिक्तवाक्यवाकषयाथसंबन्धनिमित्तकत्वात्‌ तादुशासंबन्धस्य शाक्तिरूपत्वे तात्पर्यरूपत्वे वा पुरुषसंबन्धपेक्षाया वारयितुमशक्यत्वादिति वचेद्जोच्यते कोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति संभवे यान्येव सूत्रादिषध्विति भाष्यात्‌

एव॒ लोकिकास्त एव वैदिकाः इति नियमाच्च लोकसिद्धेषु पदार्थेषु वर्तमाना. नामिव पदुनां विशि्टक्रियारूपवाक्ष्याथक्ञानोप।यत्वान्न प्रथग्वाक्यस्य वाचकत्वम्‌ अत्त एव वाक्यार्थो निमूरः तदुक्तं महेणा--तज्ूतानां क्रियार्थन समा- म्नायोऽथस्य तन्निमित्तत्वात्‌ २५ टके सन्नियमात्‌प्रयोगस्निकरषः स्यात्‌ २६ इति अर्थः-त्द्धूतानां तेषु पदार्थेषु भूतानां वतमानानां पदानां क्रियाथन क्रिय- वाचकेन पदेन सष समाम्नायः सम्यकपरस्परान्वितस्वाथबोधकत्वेनोच्चारणं भवति

अर्थत्य वक्यार्थव्रतिपत्तेः तन्निमित्तत्वात्पद्ाथपातिप।तानोरि्तकत्वात्‌ शोके सन्नियमात्‌ सतो वतमानात्‌ ' प्रसिद्धाथकपद्समवधानमप्रसिद्धपदाथमपूवमपि बोध- यति > इति नियमद्धिदेऽपि प्रयोगसंनिकर्षः अप्रासेद्धस्वगायथवाचिपदच-

दीष

रितस्य वाक्यस्याऽऽधनिकानामप्यर्थावबोधसंबन्धः सकरः स्यात्‌ भविष्यतीति याबःदेति

अथ यः केवरं पृ्वैमीमांसादषनस्यापि तु भारतवर्षीयसनातनधमेस्यापि जीव- षधभूता वेद्ररिरप।रुषयत्ववाद्‌ः स्वतःप्रामाण्यवादश्च स्थूणानिखननन्यायमनुस्त-

(न

येदान यथामति विग्रृश्यते

तत्र॒ पूर्वपक्षः-“ वदाश्वेके संनिकर्ष परुषास्याः अनित्यदश्च॑नास्च इति अत्रेके ताकिकादयीो दाक्निका इत्थमाहः-“ उत्पन्नः को विनष्ट इति बद्धेरनित्यता उत्पन्नो गकारादिविन्टश्वेत्यापामरप्रतीतेव॑णानामनित्यत्वं सिद्ध- मेव अथ कथवित्तेषां नित्यत्वाद्न।कारऽपि तदानुपर्वविरोषात्मकवेदुरारोर्नित्यत्वं नैव संभवति काठक-कालपक--काण्व-बाष्कटलायश्च समास्या वेदस्य सक्ठकत्वमेव द्रढयन्ति सति चेवं पुरुषसंबन्धप्रयक्तद्‌षसंभावनया प्रामाण्यमेव तस्य संदिग्धम्‌ अत्रायं प्रयोगः-वेद्‌ः प्रागभावप्रतियोगितावच्छेकधमवान्‌ ! वाक्य. कदम्बकत्वात्‌ भारतादिवत्‌ इत्यनुमानेन तस्य पारुषेयत्वम्‌

ननु सामान्यधरमस्य प्रतियोगितानवच्छेदुकत्वानियमेन वेदत्वस्य तादृभ्रतियो- गितानवच्ठेदृत्वात्साध्याप्रसिद्धिस्ति चन्न वेदत्वस्य तथात्वे<पीदार्बतनवेदत्वदि- स्तत्प्रागभावीयप्रतियोगितावच्छेदकतया नासिद्धिः अन्यथा घटदिरप्यपेरुषयत्वप्रसद्भः किंच वेदत्वं प्रागभावप्रतियोगितावच्छेदकम्‌ कार्यघ्त्तिधमत्वात्तद्षटत्ववत्‌ं

ईत्यनुमनेन वेदस्वस्यापि तेथात्वात्‌ अतो वद्र पोरषेयत्वम्‌ पुरुषध्व कठादुयः |

विरः १०५५

९३ काठकायाः समाख्याः, बवरः प्रावाहणिरकामयतेत्यायनित्यसंयोगो ऽप्युपपथते कटाद्रीनां सर्वज्ञत्वसंदह रव्वश्वर एव कता स्यत्‌ श्रतिरपि-त्रयो वेदा अजायन्त अग्ररग्ेदो वयोर्यञर्बेद्‌ आदित्यात्सापवेद्‌ इति तनरत्पत्तिं स्पष्टमाचष्टे इति समासतः पृतवेपक्षः

अथ सिद्धान्तसूज्ाणि-उक्त तु शबदपूवत्वम्‌ आख्या प्रवचनात्‌ परं तु श्रुतिसामान्यम्‌ छते वा विनियोग; स्यत्कर्मणः संबन्धात्‌ इति

भाप्यम्‌-उक्तमस्माभिः शबृदपूवेत्वमध्यत्रणाम्‌ केवलमक्षेपपरिहरो बक्तम्यः सोऽभिधीयत इति अवराय भावः पूवैकार्टनं वेदाध्ययनं गवध्ययनपूर्बकम्‌ अध्ययनत्वात॒ इद्‌ान)तनबदाध्ययनवत इत्यादिना ओत्पत्तिकसुत्रं सवषां वेद्‌- धयेतुणामध्ययनं रुवेध्ययनपृवेकमिति वद्स्यापारूषयतमुक्तमेव अआक्षिपपरिहारः प्र - मिदानीं क्रियत इति

अत्रायमभिसंविः अलोकिकोऽपुवत्मऽभयुद्रयनिःश्रेयसकरश्च वदार्थां नेव कथ- चिदपि पुरुषैः स्वातन्त्येण बद्धावारोपायेतुं पाते सत्येवं कथं वाक्यानि विक्ि- हार्थानि ते रचयेयुः अर्थं बुद्ध्वा वाक्यं रचयतीति नियमस्य जागरूकत्बात्‌ \ [उकक।रुपक।दिसमाख्यास्त॒प्रवचनातिकयनाप्मुपपदयन्त स्मयते हि-पेक्षपायनः सर्वेशास्याभ्यायी कठस्तु केवरमिमां राखामभ्यापयांनभूवत्यादि नन्वनेकपुरुषस।- धारणं प्रवचनं कथं कृाठकत्वादिनेव समास्थातं स्यात कर्त्व तु कर्तुरक- ध्वात्समपपयते सा सा समास्यति चेन्न अतिश्चययोगेनासाभ।रण्यं कट देरेबोपपद्ते या हि परम्परयाऽविच्छदेनाध्यापनतत्परा बभूवेति

यतु वेदस्य पोरुषयत्वसाधकानुमाने साध्यसिदृध्यथ वेदत्वं प्रागभावप्रातियोगि- ताबण्ठेदकं कायबुत्तिभरमत्वातदूचटत्ववदित्यनुमानं प्रदर्शितं पूर्वपक्षिणा तदनुमानं बेबत्वं प्रागभाबप्रतियोगितावच्छेदकं सामान्यघन॑त्वादरित्यनुमानेन सत्मतिपक्षितम्‌ सामान्यधर्मस्य प्रागभावप्रतियोगितावच्छेदुकत्वस्वीकार तु प्रतियोगितावश्ठेदकभे- वाभवेन ङाषषाञ्ज सकरघटप्रागभवेक्य सिद्धे तस्तियाग्युत्पत्तिनाशात्वासभवेन तस्व निव्यत्वप्रसङ्कः श्पत्ता तृत्पन्नस्य पुनः पुनरत्पतिप्रसङ्ः प्रागभावनाक्षस्वीकरि घटानत्पततिप्रसद्धः कारणकलापप्रवि्टप्य तस्याभावात्‌ अवयवशस्तन्नाशस्वीक।रो निर- वयवत्वदिषायक्तः प्रतियोगिभेदनामावनानात्वकल्पने संसगामाबान्योन्याभावयोरेकष्य- ्रसङ्कः अता सामान्यघमस्य प्रागभव्प्रतियोगितावच्छेद्रकत्वमिति ध्येयम्‌

अतव एष न्याबसिद्धान्तपक्तावलर्टकादिनिकरान्याख्यारं रमस्य ~ धवंसपागभा* १५

१०६ वेदापोरुषयत्वं-

बयोश्च सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वाभावादिति रामरद्रभह्धाक्तिः संगच्छते तथेव-तादात्म्यसंबन्धावच्छिननप्रतियोगित।कंखकीट कसे सगीर्वाच्छन्नप्रतियोगिताक इत्यन्यो- न्यात्यन्ताभावयोलक्षणमुक्त्वा विनाश्यभावत्वं प्रागभावत्वं, जन्याभावत्वं ध्वंसत्वमिति धमण संसर्गेण वाऽनवाच्छन्नप्रतियोग्तिकयोः प्रागभावध्व॑सयोः केवटं लक्षणं मूटकारविश्वनाथपज्चाननभट्टाचाय।पदिष्टमपपययत इत्यलं प्रसङ्ागतेनेति

तस्मद्िदः प्रागभावप्रतियागितावच्छेदधमांभाववान्‌ अस्म्य॑माणकतक' त्वात्‌ आत्मवत्‌ इत्यन्वयिनाऽस्मयमाणकत्रक वाक्यत्वादिति व्यतिरेकिणा

चानुमानेन सत्प्रतिपक्षाद्वावकंन पुवपक्ष्य॒क्तं तेद्‌; प्रागभावप्रतियोगितावच्छद्‌कधमवान

ब।क्यनिजयत्वाद्धारतदिवदित्यनुमानं दुष्टमिति तेन दुरेनानमानेन पौरुषयत्वं बेबस्य सिध्यति

किंच भूतकालो वेदुद्यून्यः ईटंत्वद्रतमानकाल्वत प्राक्रारिकर बेद्‌भ्ययनं गवध्ययनपुवेकम्‌ अध्ययनत्वात अयतन।घ्ययनव्तं वेदो पोरुषयः संप्रदायाविच्छेदे सत्यस्मयमाणकतुकत्वादित्यादिभिरनुमानेः पोरषयत्वं समृल- भुन्मूरितं जायते

ननु जीण॑तरक्‌पाद्‌वस्मयमाणकतकत्वं व्यभिचरतीति चन्न तत्रापि सामान्यतः कतेस्मरणात्‌ आद्राभावाच्च विरषताऽरमरणम्‌ वेद्‌ तु स्वंजनसमाद्रियमाणत्वेऽपि कृतरस्मरणं पोरुषेयत्वाभावमेव सुव्यक्तं चोतयत यदि हि वेदराशेः कर्तां कोऽ्व- भिष्यत्तद्यष्येतपरम्परया श्यासादिवदृवदयमस्मरिष्यत्‌ नहि तस्य कदाऽपि विस्मरणं श॒क्यकाटावागच्छति यागदेहिं फटसाधनत्वस्य प्रमाणान्तयागाचरत्वात्‌ कतरि विन्वासादेव सर्वे वेदा्थानुष्ठाने प्रत्ता भवेयुः तत्कथं नाम कतां विरम्येत अषश्यमेव स्मर्तव्यः स्मर्यते तेन रमत्व्यत्वे स्त्यस्मर्यमाणः कतां शक्धविषाणाबदात्मनो ऽभावमव सुनिश्चितं ज्ञापयेत्‌

येऽपि साटापं पारषेयत्वं समर्थयितं बद्धपरिकरास्तेऽपि नेष परभ्यरथ। कृत वि होषस्मरणमभिधातुं शवनुवन्ति केवलं सामान्यतो टेन कतारं परिकल्प्य रधाभिमतं यं कचन तत्र निक्षिपन्ति त्यथा-केचिदीश्वरम्‌ अन्ये हिरण्यगर्भम्‌ अपरे प्रजापतिम्‌ इतर त्वनकान्‌ स्यमनेकविधा घिप्रतिपत्तिः परभ्परय। धेदकतैरि मनुयासषवत्क्यादिवतमर्यमाणे थंचिद्धकत्पते नहि मानवयाश्ञवल्कीयादो

क्षारते शाक्यानियन्थे वा कविरे.षं प्रति काऽपि विवदते तस्मातमतंब्यत्वे सत्यस्मरण- (कटुरभाव एवाप्यवसात्ं प्मुचित इहि |

विभक्तः ५०७)

यस्चोक्तं~त्रयो वेद्‌! अजायन्त अग्नेकरवद्‌ इत्यादि तन्न मनोहारि वाचा ि- कूपनित्यया य्य निःश्वसितमित्यादविश्रतिविरेधेन " अग्रेक्रगेद्‌ः ? हइत्यादिश्चतीनामप्रिना कञ।पित ऋग्वेद इत्यर्थपरत्ववगतेः स्मृतिरप्यत्रोदह्धियते - अनादिनिधना नित्या वागुत्सष्टा स्वयभुवा आदं वेदमयी डिष्या यतः सर्वाः प्रवृत्तयः स्वय॑भूरेष भगवान्‌ वेदो गीतः स्वयंभृवा शिवाया कषिपयन्ताः स्मतीरोऽस्य काग्काः॥ इत्यादि द्धिच।त्र पोरषेयत्ववादत्य प्रष्टव्योऽस्ति किमिदं पोरुषयतं नाम विषकष्यते भवता पृरुषाधीनेत्पन्िकत्वं कवा मानान्तरेणाथमुपटभ्य रचितत्वम्‌ नाऽऽयः मदिष्ठत्वात्‌ आकाशावद्धि नित्यानां सर्वैगतानां कालतो देश्चतश्च क्रमदनान्यानां वणानामनित्योज्ञारणक्र- विशिष्टानां पवेपु्वक्रमानुस्मरणनिप्त्तिकतत्सहरोत्तगत्तरकरमवतां वदृरब्दरवास्यानां पुर- धाधानोत्प्िकत्वस्य ममापि संप्रतिपत्तः। द्वितीयः काटिद्रासादिङकुतरघशाष्ष्न्थ साधारण्यप्रसग्रत्या छोकोत्तरत्वाभावेन सवैजनसमाद्रणीयत्वाभावप्रसङ्धः किन्ब को वात्यं परुषाऽभिप्रतां भवतः कि कश्चिन्मनुष्य उत योगी | आहोस्विदरीश्वरः नाऽभ्यः कठ्वो विपरसहः। मनघ्य धर्मादिज्ञानस्य वेदैकजन्य- त्वाशस्य तत्कतत्वानुपपतैः द्वितीयः तत्रापि योगिनो धमापर्मादिप्रमापकं किं

मह्ममिन्दियमताऽ<न्तरम्‌ नाऽऽ्यः धम।देबदयिन्द्रियाग्राह्यत्वात्‌ दि तीयः आत्मयाग्यतदगुणातिरित्त ज्ञानजनने मनसो :सामथ्यात धमाधमयोश्चाऽतत्म- गुणवेऽप्ययोग्यत्वात एननिककत्रकत्वपक्षीऽपि प्रत्यास्यातो ज्ञेयः नापि ततीयः वेदादरीश्वरसिद्धिः ईश्वरश्च वदानां प्रणेता इत्यन्योन्याश्रयदोषप्रसक्तेः स्वप्रणीतप्रन्थे स्वस्येव ध्यानादिकथनानपपत्तेश्च तस्मात्क्जस्मरणान्निराबाधम- पौरुषेयत्वं वेदराकषेः अपोरुषयतादेव स्वेतःप्रामाण्यमपि चण्डरङिमवत्समह्- रुदीत्यथिगन्तव्यम्‌

स्वतःप्रामाण्यं सशाब्द्रनिष्ठं ज्ञपतिनिषठं चेति द्विविधम्‌ तत्र राबद्निहं स्वतःप्रामाण्यं--अनपिगताबायिताथबोधकत्वम्‌ जरपतिनिष्ठं तवनधिगतावाधिताथंबिष- यकन्चानत्वम्‌ अपोरुषेयत्वं नाम पवैक।टत्वव्यापकसमानानपर्विंकाध्ययन दिषयत्े सति सर्वजनसमाद्रणीयत्षे सत्यस्मयपाणकतकत्वम्‌ नियत्वं प्रागभाकाप्रतियोगित््े सति ध्वंसाप्रातयोगित्वबर

1१ पं ध्यापासन-

इतदर्णत्वाबच्ठिश्नस्या ऽ(नपूर्वविराषविशिष्टतत्समृहात्पकवेद्राकसत॒ नित्यत्वमपौरुष- यत्वेनेब गतार्थमिति नह पनरविभृश्यते

सोऽयमपौरुषयो वद्गरिर्विधिमन््रनामधयनिषेधा्थगदमेदात्पश्चविधः अस्यैव धश्चविधस्य भगवतो बेदतन्याथनिर्णोयकं पूृषमीमांसाक्षाश्चमिति सर्वै शिवम्‌

( अथ संभ्योपासनविमशः ) |

संभ्यामरपासात् ये त॒ सततं संशितव्रताः

विधूतपापास्ते यान्ति बह्मरोकमनामयम्‌ अथेदानीं केबजिढ़न्हमवृन्देष ' कतो<स्माभिः संभ्योपासने विधेयम्‌ ` इति ्रोत्थितं प्रश्रमाकण्य साश्चर्यं सिधत नश्चतः शाञ्चण द्विरुत्पक्नास्त्ीन्‌ वणन्‌- हिय प्रत्यहं सायंप्रातरनष्टेयतया संध्योपसनं विहितम परं तत्र इभ्यं णाभ्यां र्ायवेदिकाः संस्कारा आश्ाराश्च ज्िरकालाद्‌रभ्येत्थं विस हदह्यन्त अटत्रात्यताप्रायश्चितनापि तषां पृनरुज्जीवनमङव्यप्रायं संव॒त्तम आत्मानं क्षल मन्यः कश्चित्‌ सत्तादिना बेन वेदाधथिकारः साधिताऽपि यथासंभवं वेदाध्ययनं स्वी यनित्यनेमित्तिकानि धर्मकार्याणि यथान्नाख् नवान॒ष्ठीयन्ते ! कलात्राधन्तयोः स्थितिः ` उत्यार्षं वचन श्रत्वा मात्स्यतः केनापि कर्मणा वाचा वा त्रकामं संतापः प्रदक्षिताऽपि तेन संतापेन यश्रिराय वेदिकसंस्कारस्थाऽऽारस्य च॒ विलोपः संषत्तस्तस्य परिवर्तनं जायमानं नवोपलभ्यत वेदानाभिकुते तुरीयबर्णे संस्काग्हष्टया यत्पाथक्यमास्ति तत्तयान दृश्यत दयर्वणयोर्योऽयं धार्पिको विप- यासो जातः प्रथमवर्णीऽपि नास्तिक्यवादुस्य तीवतरया वात्या बाहुल्येनाऽऽगतप्राय एब अत एव संध्या किमर्थं कतन्येति प्रश्रं सांप्रतिक स्वात्मानं धीमन्तं वियिकि- त्सकं मन्वराना पाश्रात्यारेक्षण्िक्षिता जनता निश्पं कुरुत वस्ततः संध्यो- एासनस्य धम दघ्या सामाजकटष्टया कीदृ महत्वपस्तीव्यस्य किशदन्या- कलनं तस्या जनताया भाव्यमतन्नास्तिक्यमृलकबद्धिदोर्बल्यस्य नूनं गमकमस्ति

गतानुभतिकोणायवेद्वनति गतमनुरक्ष्य॒धावतामेषां स्वेरं प्रधावनं प्रतिबध्य यः पुमान्‌ योग्य पथि तान प्रवतयत्स केवल ब्रह्मवन्दस्यापि त॒ भारतीयार्यसस्कृ-

तेः सम्रद्धता स्यादित्यत्र कोऽपि संदेहः संध्यावन्दनं कृतः कामिति यतः प्रश्नः क्रियते ततस्तमत्पदयित्री संध्यावन्दनविष।यणी जिज्ञासा शित्त कथंचिज्जा-

गतीत्यनुमीयते तस्या अपि लोपयिता स्वीयाचारलोपो यत्र॒ कुठे संवृत्तस्तस्य कुरस्यावस्था तु वेदिकसंस्कारावथिक्ृृतवणपिक्षयाऽपि निङ्ृष्टा जातेति नक्तं

क)}ऽपि प्रत्यवायः अस्तां नमेद्‌

विभर्तः | १०९,

संध्यावन्दनं कतः कार्यम्‌ इति प्रश्रस्य सामाजेकर्हश्या प्रथमं समान्व- मृत्तरमिदे बोध्यम्‌ वाडवानामितरभ्यो वेशिषयप्रदक्शेकं प्रमुखं साधनं संध्योपास- नमेवेति तत्कर्तव्यं तेः तदितर विशिष्ट सध्यानष्ठानं कृवैन्ति दहिजा एष षरं तत्करतुमथिकाण्णि इत्यस्यायमर्था यदहिप्राणां संस्कारा अखारश्च पृथाविदयन्ते उख्य: सन्ति संश्ञोधिता वर्तन्ते। इतरग्पराप्यपिद्‌ विरिष्टं धनं पृषसुकरतेनार्माभि- ठंन्धमिति भावना संध्यापासनेनाम्रत। स्यादिति सध्या कर्तस्या

[ (आ)

प्रकृतस्यास्य प्रश्नस्य इ्वितीयमत्तरं श्णुत समासतः श्रीपरमश्वरस्य परावा- गूपा योऽपोरषेयो वदस्तेन अहरहः संध्यामुपासीत `” हइत्य॒पनयनदीक्षादीक्षितं प्रत्याज्ञा कता सा वेदपुरुषस्याऽज्ञाऽस्माकं वंशप्रवतकर्वतिष्ठविश्वपित्रकइय- पभरहूाजातरेप्रभतिमिर्महरषिभिः साद्रमक्कीकृता श्रीरामश्रीकृष्णश्नीमच्छंकरा चार्यसहकषेरी- भ्यरावतारभुते्हात्मभिः पग्पिार्ता सत्परषैः श्ग्सा वन्दिता तथा<ऽभि-

कृतेरितेरपि श्रयार्थिभिः सा वेब्स्याऽ<्ञा सम्यक परिपालनीयेत्खपद्शश्च कृतः तस्पादथिकृतेः संभ्योपासनमवश््यं कार्यम्‌

चावावाग्ये प्रमाणमित्येव केनापि कियदप्यव्रहलनं कृतमप्यज्ञर्बाकेरतज्ज्ञस्य पितुर्वचनं प्रमःणत्वनाङ्कीकतैग्यप्रव यतस्तस्यां रोद्ावावस्थायां तद्व तेषां हित- करमस्ति कालान्तरेणाज्ञत्वनिवृच्या तज्ज्ञत्वासद्धा सत्यां तादरापित्रवाक्यस्य हित- करं रहस्ये तः सीटें बोद्ध शक्यम्‌ सवंथा-ज्ञाते विषयं तज्जस्यापद्‌- शोऽङ्गीकृतश्चद्बौद्धिकष्ट्ट्या काथ्पि क्षतिः प्रत्यत बुद्धिवादस्य गौरवमेब तत॒ स्वेन किमपि जायत तनयकृश्ल्योगे तातपादा यतन्ते इत्य क्त्यन॒सारेणाऽ<त्मना हिताथं यतमानस्य तज्ज्ञस्य वचनं नाऽऽद्वियते किमिदं तर्कानस्युतं बुद्धिवादुरहस्यम स्वस्य मोद्रदर्शंको दुरग्रहोऽयम्‌ ? उश्गस्याधिकारिणां मतस्वीकरतिरव प्रकृता चक्चष्पक्ना एतदनुसारेणेव जागतिकाः सर्वे सम्यग्व्यवहाराः प्रच्टान्ति यथा वय रुग्णावस्थायामगदकामस्य वचः प्रमाणं म्यामह तदनुसारं वतामहे यथा वा व्यवहारपदे तज्ज्ञस्य राजकीय. नियमाभिज्ञस्य पुंसो ( वकील ) मतमनुसरमः, हर्म्यनिर्भितो तत्कराभिज्ञ विश्रारयामः, भोतिकडासखर भोतिकरशाञ्ज्ञमन्तरेषयामस्तथ्रा धर्पाधर्मजि- जासायां सत्यां यमहत्मभिधमाधमरहस्यं दिग्यष्ट्याऽनभतं तेषां मतं वचश्च प्रमाणतया स्वीक्त॑स्यम तेः कृता निर्णयः पारमार्भेकः कुरालोदकश्चेति विभा वनं बुद्धिमतो मानवस्याऽभ्यं कतंष्यम्‌ सवस्य लोचनं रान्न यस्य नास्त्यन्ध

११२९ मंध्योषामन-

एवं सः तस्माद्धगवता वदेनाधिकारिभ्यो मानवेभ्यः सभ्योपासनस्य यसमा दज्ञिा दत्ता, या वेद्राज्ञा महात्मभिः सादरं परिपारिता यस्यश्चाधिकास्ि्यः प्रतिपालनस्य तेर्नियतम्रपदेशः कृतः सा वदपुरुषस्याऽञ््ञा श्रेयोर्थिभिः पंभिरबश््म परिपालनीयेति यक्ततरम्‌

संध्या कुतः कार्येति प्रश्रस्य तार्तीयीकमुत्तं णत निष्कामकम- योगस्य प्रथमः पाठः ( पहिला धडा ) इति संध्या कर्तव्या निष्कामकम- साग इति रान्दः सांप्रतमेतावान्सुलभः संवत्तो दश्यते नूनं तस्य तत्छतोऽथ ज्ञात्वेव तवुद्दानास्मिन्भारते वर्ष सर्वच कालाहलः संप्वत्त उपरम्यते परमत्रेदं विग्र रयम्--कमयागक्षब्दोदितं यत्कमम तत्स्वच्छन्दतः क्रियमाणं किमपीति तस्यार्थः कितु श्रतिसमरतिबिहितं यत्कर्म तद्थकः शब्द इति ज्ञेयम्‌ तदेव निष्कामतयाननृष्ठेयष्‌ तदुक्तं भगवता-

यज्ञी दानं तप्श्चेव त्याज्ये कार्यमेव तत्‌ यज्ञो दानं तवश्चेव पावनानि मनीषिणाम्‌ एतान्यपि त॒ कर्माणि सङ्क त्यक्त्वा फलान्यपि |

कतम्यानीति मे पार्थं निश्चितं मतमुत्तपम्‌ इति

प्रत्यहे यथयद्वयं लोकिकं व्यावहारिकं वा कर्म कर्मरतत्सर्वे सकाममेव सत्येवं निष्कामकमयोगस्य पाठः कथमभ्य्यते तुण्डेन निष्कमकर्मयोग इत्युस्बेर- द्वाषः कृताऽपि तेन चिराय चित्त बद्धमूटः फलाभिनिवेश्ो नदूरं गच्छति यस्य कर्मणः फठं श्रयत शास्रविहितमपि तन्नवानक्ठयते निष्कामकर्मयोग- स्याये प्रकाममुपहास एव तस्मात्परमेन्वरानुम्रहमाजसेपिपाद्‌धषया चित्तङाद्धवयर्थ विहितं निष्कामक माचरणमावशयकम्‌ तस्य प्राथमिकः पाठ इति सभ्योपासनं कर्तब्यमेव सेध्यावन्दनं कृतः कतव्यमित्यस्य चतुथमत्तरं श्रयताम्‌ विना सेभ्योपासनं कस्यापि राखीयकमाचरणस्याधिकार एव प्राप्नोतीति संध्योपासनमादो कर्तव्य मेव तवुक्तम्‌- नानुतिष्ठति यः पर्वा नोपास्ते यस्तु पश्चिमाम्‌ स॒शद्रवद्बहिष्कार्यः सर्वेषु दिजकमसु इति साप्रतमयमप्येकश्चमत्कारः परिदश्यते यत्केचन महाशयाः सेध्यावन्दनसपे- येव व्रतोयापनश्राद्धाद्रीनि सान्नीयकर्माणि कृर्वन्ति विवाहोपनयनावींश्च संस्कारा

विमहीः | १११

ननुतिष्ठान्त त्वादौ सेध्यावन्दनमन्तरेण कस्यापि राच्ीयकर्मणोऽधिकारो नाऽऽ गच्छतीति क्रियमाणे तत्कमं॑विगुणम्‌ तत॒ एव भस्मनि हतवन्निष्फटं तद्भवतीति तेर्न श्ञायते

राजके। यव्यवहारसभायां प्राड्विवाकादप्याधकज्ञन राजक्ीयानयमराचरपारातेन ( कायदपंडित ) विदुषा स्वीयं निःहषे वैद्यं व्ययीकरत्य कोऽपि निर्णयः प्रकटी- कृतेऽपि तक्निणयं नाङ्की कर्वन्ति केऽपि यतस्तस्याधिक।रस्य पाठकः बल नात्ति, राजानेय॒क्तः प्रादविवाकस्तदुपेक्षया ऽविद्वानपि तन दत्तं निर्णयं शिरसा रवी कुकन्ती- त्यधिकारस्य महत्वं सवजनप्रसिद्धम्‌ प्रकरुतये संध्यानुष्ठितिरपि ठेदुविहि- तस्य कस्यापि कमणोऽधिकगत्पादिकेत्यवश्यं कतव्या तुल्याचारः सामा।जक- कयस्य प्रमुखे साधनामिति सवप्रारुद्धम्‌ तनाऽ<रेतुहिमाचटे तरतमानानां वाड- बाना प्रत्यहं स।यप्रातःसमय क्रियमाणस्यक्स्य सदाचारस्य वन्धनमावहयकमित्यस्य तेः सर्वेरनुदिनं दिनरजन्योः संधिकारे शुचिर्भूत्वा गायन्रीयन्त्रणाऽपद्ित्यमण्डटा- न्तगते देवं नारायणं ध्यात्वा तन्निकटे सदबद्धि देहीति प्राथनायाश्च किय- न्मह्वमस्तीत्यस्याऽऽकटनं सप्रतिकानां विद्न्मन्यानां भाग्यमतदपक्षयाङन्यत्‌ कि ससेदाश्वयास्पदं तन्न जानीमः |

भारतीयानापस्माकमयं॒वेदिकः सनातना धमः सवातं धनमाश्त अविनश्वर तद्धनं स्वयमपभुज्य स्व्रध्य चेोत्तरसतत्य तत्प्रदानमध॒नातनानां मारतीयपंसां प्रमुखं कतन्यमरित अस्य धनस्य बुद्धरास्तां नाम अथापि स्वहस्ते यथा तस्समागतं तथेत्तरसतत्याः करे तत्समपणस्य भारः कृतज्ञतया तकंघः कर्तभ्य एवे अत उद्यररततेभभ्याय साप्रतिकेः इीटख्वद्धिः पारम्परिकाः सदाचारा नियतं सरक्षिवभ्याः सर्वैध्वाचारेष्वयं सध्यावन्दनातक आखारोऽव्यन्तं शरष्ठोऽस्तीव६य परिपालनीयो विवेकिभिः प्रथमवणाभिमानिभमिः

संभ्यावन्दुनं किमश्च कार्यमित्यस्यापरामिदं गमकं वियते तत्सावधानेन श्रुय- ताम्‌ इवं संध्यावन्दनं वेदुिहिते प्रधानं पण्यकमं बोध्यम्‌ पण्ये कर्मणि बेत्थमेको विशेषो वियते यत्समाकर्षणकत्री भव्या शक्तिस्तस्मिन्विराजते तस्या; फैटतः परिणतिर्त्थं जायते ) पुण्यवन्तो जीषः; स्वीयोत्षसिद्धय्थं विशदे कुरे जनिं ग्रहीतु प्रतीक्षन्ते तान्पुण्यबतो जीषान्‌ सा शाकैः संध्यावन्दनादिपु-

एषरधकषूणा कुरे सगाकर्घलि संध्याकनुनाधिः प्राथमिकायारोऽपि यसिन्शले

११२. संध्यापासर्न-

बिलप्तरतस्मन्भषटकट पण्यवन्ता महात्मानः कृता जन्म गृहणीयुः भक्तशिरोमण- रतुकोवागयसटक्षस्य साधेरुद्धवा यस्मिन्कटेऽ्टवेधिपुरषेः श्रीपाण्डरङ्गमक्त्या पुण्यं सगरहतिं तस्मिन्नेव कृल जातः समथरमदासस्वामिनां जन्म द्वादरावधिकपु- रुषेरनुषहठितायाः श्रीरामशबन्द्रापासनायाः परपक्षं कटं वर्तत तस्मात्स्वीयकुट दुण्यवत।मृत्पातमाग्या समुत्पन्न तः कटस्य रशारच्यन्द्रचः द्रकावद्धवटं यहो वधयतभ्यं तथा तैषां सुकृतं जायमानोत्कषंष्योपका- रकं भाव्यमिति दढा मनीषा स्याञचद्र घामिकाः प्ररास्याः स्योपासनप्रमृखा अश्रा स्वकृलप्रमाद्रेन परिपालनीयाः तषां मध्य सं्यापासनमग्रगण्य आचारोऽस्तीति विरमटग्यं कदाऽपि यद्यप्यकृरण प्रत्यवायात्पाद्रकमित्यवं नित्यस्य कमणो रक्षणं कुत्र्वदुहर्यत<्थापि सेध्येपासनप्रमखेणाभाषटरसिद्धहतुना मद्धलादरागण दुरितानि बहणापुतकेष्ठसिद्धिजायत इति धममशाच्सिद्धान्तः तबक्तम-- आच्रारषह्ठभत द्यायराचार दीप्पिताः प्रजाः आचाराद्धनमक्षय्यमाखारा हन्त्यरक्षणम्‌ इति जत्रद्‌ बाध्यमु--सदाचारण बतनं मानवमनस्यद्कृरिताया देन्या; सेपत्त परिणामः महात्मनात्थं स्वभावारस्ति यत्करुतान्यपि तः प्रशस्तानि कम।णि तबुत्पम्मपुण्यस्याहंकारस्तारेव सश्चति निनाऽहंकारं सत्कमाचरणमुद्‌्न्रित्तस्य यरोतकमित्यनुष्टितिऽपि प्रशस्ते कमाण टदात।ऽप्यहकारस्यामावा महापरुषत्वे प्रख्या- पयति वयं सत्यवदनेन कमप्युपक्रुते कमः किंवा महत्पुण्यं कर्मकर्म. थवा ध्वाथं त्यजाम इति प्रकारः) अपि त॒ मनुष्यमात्रस्य यथा केत- व्यपरिपाहनं तत्सत्यवद्‌नं॒॑धूतसमाज पुण्यर्पर्णामि भर्वति तथा सेभ्यावन्शुमेन सदाचरणन पुण्यसंपत्तिजायत इति शास्रस्य निष्करष्टोऽथः

+

कच संध्यावन्दनरयेहिकमपि फल शाच्रण व्यक्तं प्रतिपादितम तथथा- ऋषया द्‌।चसंध्यात्वादर्दौचमायुरवाप्नयः प्रशं यश्च कीति ब्रषह्यवचसमव इति तस्मान्नदिष्टन्यायस्यास्य दुचाय॒षट्वादुलाभो भाव्य इतीह! च.सभ्योपासनमवयं विधयपम्रेति सिध्यति इत्यवमय सध्यापासनरय बहिरद्{वभदाः समसत: कृतः इतः परं तस्या. न्तरद्रषिमक्चः कतव्योऽस्ति तु नितान्त रमणीया विविक्रिनं पर्मासं प्रमो. दस्पापवन प्रपयता वेदत तथा हि-संध्योवासमस्य विध, तदन्त्गता

प्रथा जपः) आसनव्राणायामाद्याजना) माजनं, अघमर्षण, अर्व्यपरदाने, उपस्थान)

विमर्शः १११

दिगेदेवत धन्वने, गोत्रनामोच्वारः, गुरुवन्दनमित्येवमायनुष्ेयाषषयाणां सुयोजना; इयती शाश्दद्धा मद्गलदातरी वियते यदेकप्रेण मनसा विचायमाणे वेद्वि- हितमिद संप्योपासनं भारतीयसंस्कृतेः सौभाग्यं समरज्जम्भत इति वक्तु कोऽपि प्रत्यवायः एता परमपाक्त्राऽत्यदत्ता योजनाऽन्यस्यां कस्यामपि प्राथनायां स्यदेवेति निश्चयः

यथप्यस्य संध्योपासनस्य श्रेष्ठतमा गणाः साकल्येन वक्तुमशक्ष्यास्तथाऽपि तेषां दिङ्कमात्रे निदर्शनं श्रीभगवन्ते नमस्कृत्य यथामति विदध्मः-

अथ संध्योपासनस्यान्तरद्भमेश्वर्य स्तवतां श्रतिपुराणानामानन्दोद्राधरनुक्षणं सम्र्ठसति यतः संभ्योपासनं तेषां दये वतत समस्तस्यास्य जगतः सस्रुः तेरत्यत्तमं परिपक्रं फलं ब्राह्मण्यमेव तस्य ब्राह्मण्यस्य मोरिकिः सदाचारः संधष्यापासनम्‌ इदं संध्योपासन भारतीयसंस्रुतेः स्वेतजसा देग्रीप्यमानः सर्वोत्तमा रल्नमयः करटो विराजते अस्मिन संध्यापासने त्रयाणामपि वेदानां सारः

संग्रहीतोऽस्ति इदे संध्यापासनं भूदेवेभ्यो विश्वस्य स्थितिगती तश्वत। बाधयिता तेषामन्तःकरणे प्रहास्यां कपतव्यभावनावादुधाति केवलं संभ्योपासनस्य गृढतम रहस्यमविगतं चेद्‌ वाडवो मोक्ष्रियाऽन्कृतो भवेत्‌ बयं यथासंमवं नैकदवता- नामपासनं कर्मः किंत तान्न दवताप्रु सभ्यापासनस्य सारो विराजत शति विश्नः तथा हि- बह्मणोपासिता सध्या विष्णाना इकरण कस्तां नोपासयेहेवीं सिद्धिकामो हििजोत्तमः यो नोपासयेत्स हिजाधम इत्यथः तथा- बरह्मणो इदयं विष्णार्विष्णोरपि शिवः स्थतैः शिकस्य इवय संध्या तेनोपास्या द्ििजोत्तमेः इति अत॒ एवोपनयनसंस्कारेण श्िजत्वसिद्धचनन्तरं यावज्जीवं सायं प्रातः संभ्यो- पासनं धिधेथं विभररिति सिध्यति इदं नियतं भर्मकर्म॒नपूर्वकं यथाविषि मिर्बर्तितं चेज्जननमरणपरम्पराया मोचकं भृत्वा निश्चयेनामरत्वप्रापकं भवति ये

वेदविदो वाहाः शान्तस्वान्तन यथाविधि संध्योपासनमनुतिष्ठन्ति ते कायिकादिवसितं विधूय पताः सन्तः परमं पदं यान्ति ये त॒ संभ्यायास्तत्वमज्ञात्वा तां नानु-

तिष्टन्ति ते ओषदवस्थायामेव ब्राह्मण्याद्‌ न्ट जायन्त इति शान्नसिद्धान्तः तबुक्तम्‌-

९4

1

११४ सथ्यापासन-

मो ञ्जीषन्धनभारभ्य सायं प्रातश्च नित्यशः संष्योपास्तिरनृष्टेया यावत्प्राणविमोन्वनम्‌ संध्यामूपासते ये त॒ सततं संशितवताः विधूतपापास्त यान्ति ब्रह्मलोकमनामयम्‌ तथा-- सध्याह्ानाऽङाचिनित्यमनहंः सर्वकर्मसु यदृन्यत्करुते कमं तस्य फरुभाग्भवेत॒ संध्या यन विज्ञाता संध्या येनानुपासिता जीव भवेश्छुद्रो मतः श्वा चाभिजायते इति | अत एवदं संध्यापासनमा उप्नीतबटोरा वद्धं सर्वेषामेव यावज्जीषं कतेध्यं कैर्म॑विद्यत प्रत्यहं साये प्रातश्च इदं सध्यापासनं तदुपासकारनां मनसि विह्ुद्धसंस्फाराधानन तदीयं चित्त मदात्तं ज्ञानग्रहणसमथं कुरुत चित्तान्नत्या संव्याया निगदं त्वं नः साक्षादनभूयत उपासकाश्च क्रुतङ्त्या जायन्ते परमिदं समन्ततः सवानुभवष- गम्यमेव मृकेन सण्डहकंरायां जग्धायां यद्यपि तस्या मराघुर्यं तेन वर्णयितुं श्वयते तथाऽपि तद्वास्वाद्रजमानन्दं साऽनुभवत्येव तद्त्संध्यावन्दनजं समा- धानं तदन्॒तेव प्राप्नुया्नान्यः तेस्मादिच्छा चयथाविधि संध्यावन्दनं ष्वेव तत्समाधानमनुभवतेत्यवात्तरं संध्या कृतः कायति पृच्छकं प्रति संध्या कृतः करयति पच्छद्धिः संध्यापासनरय संकल्पो क्तश्चेत्तस्य तृच्छतमरश्रस्य यथाथंमुत्तरं तेभ्येत संकत्पे ममोपात्तदुस्तिक्षयद्वारा श्रीपरमेश्वर- प्रत्यर्थं संध्यावन्दनं कार्यमिति स्पष्टमेवोपदिष्टम्‌ अयं संकल्पय एव आशरनि कानां स्वेराचाराणां मनांसि प्रकामं व्याकृटी कुयात्‌ अस्मिन संकल्पे हि भार- तीयार्यसंस्करते रहस्यं समासतः समनुरयृतं दश्यते तयथा-- जीवजतिनेदं मानुषं जन्म पण्यपापयोर्व्यतिकराहभ्यते नेकजन्मार्जितपापचयमादायैव जीवो मानुषयो- नावागच्छति तञ्निकटे यदि केवलः कम्यकमोत्पन्नः पुण्यचयोऽभविष्यत्त् स॒ स्वर्ममगप्िष्यत तथा यदि केवलः पापचयाऽवतिष्यत तहिं नारकीयं दुःख. मेवाभेक्ष्यत उभाभ्यां पापपुण्याभ्यां मानुष्यं लभतेऽवश्ः 2 इति राचरसि- द्ान्ताव्पुण्यमिवोपात्तं दुरितमादायेवायं जीवो मानुषशोनां जनिं गृह्णातीति निश्चीयते वेदायपदिष्टे पन्थानं विहाय कुपथेन यद्रतेनं तत्स्रवमधःपातयतो इरि. मरय नाम पापस्योत्पादुकम्‌ तस्य पप्रस्य निष्छुतिनाम श्रद्धया शस्रविहित-

पिमः ५१५

धमीश्वरणिन निषिद्धाचरणोत्थितान कुसंस्कारान्‌ निःशेषं निरस्य चिरस्य निर्मली. करणम चित्तं पापपुण्याभ्यामाविद्धमेष पारमेश्वरानुग्रहसंपादनसमर्थं भवति नान्यथा चि्षमन्द्रि स॒ एशानुग्रहाख्यः प्रकारोऽस्त्येव किंतूपासवुरितान्ध- तमसेन भश्चमाच्छादितः सः अतस्तस्यान्धतमसस्यीच्छेदं प्रतीक्षते प्रकाशः चिराय शाच्ितेन पौरुषेण समूटमन्मूलितेऽन्धतमसे सचिष्ठानन्दस्य भगवतोऽनु. प्रहास्यः प्रकारो जीवोपरि निष्प्रतिबन्धं प्रवतते एतावता जीवस्य मानुष- योनौ जननं पुण्यपापयोः फलम्‌ तत्रोपात्तदुरितस्य निःजषं निरसनं यथा स्यात्तथा वर्तनं तस्याऽथयं कतभ्यम्‌ उपात्तवुसिक्षयः श्रीभगवदनुग्रहस्य मरख्यं साधनम्‌ क्षयः संध्यापासनप्रमृखेण यथाविधिधर्माचरणनेव भव- तीति भगवदनुग्रहसंपादनमेव मनुष्यजन्मन उतिकत॑ग्यम्‌ इत्येवमथ॑जातं संध्यो- पासनसंक्र्पः सूचयति

परकीयसंर्कृत्यपष्तमतयः के चन।ऽ<धनिका मत्याः पुनर्जन्म नाङ्गीकुर्वन्ति पित्रोः कामवासनां विहौयान्यत्‌ किमप्येतज्जन्मनो बलवत्तरं कारणमस्तीति भावना स्वप्रेऽपि तषां मनसि नदेति आब्वण्डाठं सर्वेऽपि मनुष्या जन्मतस्त॒ल्या एव तेषामवान्तरप्रशटारा बाह्यपरिस्थित्या संवृत्ताः तस्यां सं्लोधतायां मनुभ्यमात्र सुखि सहणि स्यात्‌ सुखस्य परा काष्ठा तवतज्जन्माव्धिका, एतज्जगद्वभिका च॒ वर्तत परमेण्वेर इति को<प्यस्मिन जगति वियते यतः प्रयोगकशादी- यनहिकायन्त्रे मोतिषराखनष्णातान नायापि उपलभ्यते तस्माङ्कगनकृसमा- यमानस्य तस्य कीवृश्लोधनुग्रहः संपादनीय इत्येवमन्धा तेषां विचारसरणिरुह्सपति तेषं महादायानां दिनचयां त-सूर्यादयानन्तरं कथंचिज्जागरितव्यम्‌ तस्ये स्थित्वैव प्रथमं किन्वित्पयःककंराविमिश्रे पत्रकषायपानं कतग्यम्‌ ततः काषठासने ( आराम ) उपाकिहेय दैनिकादिष॒त्पत्रेष॒ मुद्रिता जागतिका वादविवादाः, अपता, अपमत्यषः, इत्येवमाद्यश्ि्क्षोभकतीरो बत्तान्ताः पठित्याः ततः विपासायां पनरप्येकवारं कषायंपयपानं कायम्‌ किंवा विक्रेतुः सकाज्ञात्‌ ऋतानि वैटपाविताः कंवर्षयक्तास्तिक्तप्रषानाः पदाथाः हाकां उच्छल्यो भिश्रणानि चेत्येवमादीन्यनायभक्ष्याणि निःशङ्क भक्षितस्यानि आपणे वा तवाल्ये गत्वा तत्र॒ खादितव्यानि। ततः श्चुरं गीत्वा स्वयमेव इमश्चः कत॑व्या एवं यथेष्छ- मोष्ठोव्यितानां सम्णां समयपर्धं वा कतनं विधेयम्‌ अवसरश्बेत्स्नानं कार्यम्‌ न॒च्तण्डमान्रे प्रक्षाव्य शिरः संमाज्यं किमपि जग्ध्वा तूर्णं कार्यालये ( ओफिस ) गन्तभ्यम्‌ सायंसमये गृहमागत्य गृहं निर्मितं सिवा खाया

११६ संध्यापासन-

लयान्मूल्येनाऽऽनीवमम्नादिक जग्ध्वा पीत्वा ऋकीडाल्ये गन्तभ्यम्‌ अथर नीरुजि वातावरण आरोग्याथं हिण्डनं कार्यम्‌ किंवा करूर््राज्िप्रमुखया कदधया कालो यापनीयः तदभावे सायंकारिकानि वृत्तपत्रादीनि धभू्रपानीयम- व्रिहाश्रमित्याडि नित्यं कम बतत एव तत्राप्यन्तरा<न्वरा चित्रपटनाटरकायव- ढोकनं कंतध्यम्‌ ततो यथाकालं रवप्तव्यापित्येवमात्मानं सुशिक्षितं सूषारक मन्यमानानामाधनिकानां पुंसां देनंदिनो वतनक्रमः प्रायो दरीब्ृटयते तत एवायं संभ्योपासनसंकत्पस्तेषां मनस कृठारायितारसस्ते यावदयं सांप्रतिक उक्तविधः पुंपुञ्चस्तारुण्या्दीनां मदन विपयस्तबुद्धिमततया प्रकामं प्रस्तस्ताब- त्सभ्योपासनस्य प्रकृतं रहस्यं तेनाधिगन्तुमश्क्यम्‌ यदा तु प्रतिूरपरिध्ितेः प्रहारोपरि प्रहरास्तषामुपरि पतेयस्तदानीं तेषां उन्मादः किंविदृपगच्छेत्‌ तथा सति तैरनद्भीकुतमपि प्राग्भवीयं तषां सकूतं तेषृपकर्त केनापि भर्म्षीटेन षह तेषां संगति साधयेत्तदव तषामन्‌तप्तं चित्तं सनातनधमस्य भध्ये स्वरूपं ञातुं शनेः समर्थं भवत तावत्सिहसूकरसंवादन्यायावलम्बनमेव सम्यक्‌

अस्य मान॒षजीषनस्य प्राधान्यन नि्व्तनीयं ध्येयं किमिति निर्णयात्माक्‌ तस्य स्वरूपागम आअव्यकः अह कः यत्र जगति मया जनिर्गोहीता तस्य जगतोऽन्तःस्बरूपं कीदक्‌ तस्य मम कोऽपि संबन्धोऽस्ति वा अस्ति त्स कीठहाः इत्यादीनामथिगमेन स्वीयजीवनस्य प्रागुक्तं भ्ययं किमित्यस्य शान्ता्रोन विरह कर्ते भमा मृमिका यदा तरिमिश्चत्पयेत तदानीमेव संष्योप- सनस्य संकल्पः स्वीयज्ञानाकंस्य सप्रकाशस्तस्मिन पातयेत्‌ यस्य पृण्यवतः पसा जगदथिष्ठाता सर्वज्ञः परमेश्वरो जीवानां पृनजन्म प्रागुपात्तदुरिताश्कमि- मानि जञान्न)पदिष्टानि परमगभाराणि तत्वानि सदृगुरूपदंश्ता बुद्धावारूढानि भवितुं दाकष्यानि तं भाग्यवन्तं नगं परति प्रकृतः संध्यावन्द्नसंकृत्पस्तस्याऽऽयषो यदि- तिक्तस्य तश्च केन पथा निवर्तनीयमित्यस्य प्रत्यहं प्रतिबोधं ददाति निय-

तसमये प्रत्यहं धभ्ययस्योच्चारणं ध्ययस्मगणदष्या कियदुपकारकमित्येतदिषेकिना पंसा प्रयासं विनाऽपि ज्ञातुं शक्यम्‌ चित्ते चिरायाऽअबद्धमृलाः पापसंस्काराः कथमु श्छेया इत्यस्य विमश्ास्वहयं कतंस्यः पापसंस्क।राक्निमृलाथतुं संध्योपासकनान्त- मुखेण भूत्वाऽतत्मनिरयक्षणं कायमित्य॒पदिष्टम्‌ रात्रावहनि वा मनसा वाश्रा हस्ताभ्यां पद्धयाम्रदरण रिश्रा यद्यत्पापं दृतं स्यात्तत्सर्व रात्रिदेषताया अह- दवतायाश्च कृपया विश्यं यातु तेभ्यः पाप्मभ्यः सूयादिभिदवतामिमम संरक्षणं कार्यमित्यथको मन्यो मन्त्राचमने विनियुक्तोऽस्ति कायादिना यथ्यत्पापं प्रमा दनः क्रियते तद्थमनुतापः परमेश्जरस्य प्रथना चेत्ययमेव तदुष्छेदस्य पुनरनुत्पतेश्च

विभीः ११५

प्रधानोपायः श्रद्धया संध्योपासनं कर्बतामास्तिकानां दष्थेदुमालानिरक्षिण सहजत एष॒ सेभवति तन ते समुन्नतिपथस्य पथिका भवन्त्यवं मङ्लप्रदेयं सरणि. विंथते श्यं पापनिवत्तौ सत्यां इव्महमूतयोनो सूर्ये ज्योतिषि शुष्टोभि

राहा ' इतिमन्त्रेण संध्योपासकः पावने सरे ज्योतिभि स्थस्य हनं विदधति वास्तवं हौता( त्रा )त्म्यमात्माहृतिवंयमेव इत्थमात्मनो हवने कृते स॒ हवनकतां सवित्रमण्डटवर्तिना नारयणस्य तादात्म्यं प्राप्तुयाक्किम्‌ एव- मात्मनो हवन नन्तरं तस्य पृथगस्तित्वं कथमि संभवेत्‌ तस्य जीवनं सर्वथा

धममर्यं नाभूक्किम्‌ स्वीयापूर्णजीषनस्य तस्मिन्‌ पूर्णे परमात्मनि यदाहतिप्र बन तत्पुणत्वसपादनस्य प्रशस्तः पन्था विद्ते किम्‌ अपि त्वेलल्सरब

वियत एषेति निश्चप्रश्म्‌

संभ्योपासनप्रयोगस्य कोप्यक्षो षिमष्टश्चत्सोऽत्युदात्ततश्वेः परिपूर्णः शाख्च- पूतश्वास्तीति श्ायेत आयाचमनमारभ्य गुरुषन्द्नं यावत्सष्वपि विधिषु ॒समु- दात्तभावनानामावापः प्राच्र्येणोपलभ्यते मनुष्यमात्र सह्ुणानां संबधंनं नात्पप्रय- त्नङभ्यम्‌ भनसि निसर्गतो वबद्धमृर दुर्गणैरापातरमणीयेन कामादिना साक- मनकरतं संयभ्य ताञ्जित्वेव सहरुणानां संवधनं कर्तव्यम्‌ नयं प्रक्रिया तूर्ण भवित्री किख सम्यग्धस्त्ववबोधे सत्यपि सदतेनं भवत्येवेति नियमो ठोक- ष्यवहारे नोपलभ्यते ' पक्तुं सुकरं करत परं दुष्करम्‌ ` इत्येताहशी परि- स्थितिरिवानीं प्रायशः स्व॑त्राषलोक्षयत अथापि स्वात्मानं स्वकुरु स्वदे वा सम॒मेत॒मिच्छद्धिः पुरुषधररीणेः पुंमनसो दोबल्यं वुगुणानां रंहोऽलोक्य गलि- त्र्यैन माष्यम्‌ प्रबलमपि तथयतनतो घातयितुं हक्षयम्‌ तद्धिषातकोपायः परमप्रमादेन सदा विधेयः वुगुणान्‌ फलतो ज्ञत्वा धीरतया तेषां निरसनय- त्नाभ्यासः सृद्रर्णाश्च रमत्वा तत्संवर्भनाभ्यासश्रेत्येतत्कायद्रयं जागरूकतया नियमतः क्त्यम्‌ जात्वपि नोपेक्ष्यम्‌ अत एवाऽऽत्मनिरीक्षणात्मसमर्पणयोः समभरं संमिश्रणं मन्त्राचमनविधो कृतं हश्यते मत्रेवुं बोभ्यम्‌-संध्योपासनेन सर्वेषा समभिवोश्नतिर्भवेडिति नियमः यतः सर्वेषां प्रागपात्तं सङकतं वुरितिं वा तुल्यमिति वक्तमदहाक्यमेव यस्य बुरितमेवाधिकं तस्योन्नतिरविहम्बेन स्यात्‌ यस्य बल्य पुण्ये प्रष्वरे तस्य॒ दहीपघ्रे भवेत्‌ यथा गुरुः सर्वानेव शिष्याम्प्रति समानमेध शिक्षणे ददाति किंतु तस्य रक्षणस्य परिपाको ग्राहकमत्यनुसारं पथोकोपलभ्यते न्यूना समधिका वा शीत्रं विलम्बेन वा भवतु परं शिक्षणे.

११८ स॑ध्योपासन-

नोक्षतिर्भविष्यत्येवेति निःसंदिग्धम्‌ तथा संध्योपासनानृष्ठातुरप्यन्नतिः स्यादेव किति यथाधिकारं तूर्ण विलम्बेन दा स्वल्पाऽथिषठा वा प्रतिबद्धा वा भवेदेति विस्मर्तव्यम्‌ तथा फलेऽपि तारतम्यमपरिहारयम्‌ वस्ततः श्रोपविष्टे पुण्ये कमण्यविश्वासस्तत्र ' प्रवतकश्रद्धास्तिम्यवद्धश्चादरमाव एव मरहत्पापम्‌ तदेव चोक्तेः प्राधान्येन प्रतिबन्धकम्‌ तदुक्तम्‌--

अश्रद्धा परम्म पापं श्रद्धा पापप्रमोचनी

अहाति पापं शरद्धावान सर्पो जीणामिव त्वचम्‌ इति

अत एष सवाचारे सच्छाञ्च श्रद्धा<त्यावेश्यकी यत्किंचिदपि विष्ारमकुशा मोढथेन गतानुगतिकत्वमाभ्रित्य निरथकमिदं सध्यापासनं काटापव्ययकारकपिति

निरगैलं प्रलपन्तोऽपि केचनानमवर्णीया दृश्यन्ते ते तथैव प्रावुटूकारी- नददुरवदाक्रोकषं कर्बन्त नाम किंतु सविचारितेऽस्िन्संध्योपासनविधो तद्‌-

न्तर्गतः कोऽपि विधिर्निरथक इति कथने केनापि विवोकेना प्रेन कुमशक्यमेव आसनम, आचमानं, प्राणायामः, संकल्पः, मार्जनम्‌, अध- मर्षणं, मन्व्राचमनमर, अषघ्यदानं, जपः, उपस्थाने, दिग्वन्दनं, मोत्रनामोच्चारणं, गुरुप्रणाम इत्येवमादिषु विधि कोऽपि विधिर्निरथैक्‌ इति वक्तुं केनापि पर्येत प्रत्येकमपि विधिः सुविष्वारपृवकं संध्योपासनप्रयागे समवेक्लितः प्रत्नेरा- चर्यः अस्मिन संध्यावन्द्नयक्ञ योगश्ासनमरित मन्त्रसारं वियते भग- वतो भक्तिविराजते पूर्वेषां स्मरणमह्सति अन्तर्बष्या शुद्धिः समुज्जम्भते वाङमनःकायान्‌ संशोधयितं बहव उपाया अस्मिन संभ्योपासनविधो संयोजिताः सन्ति एतदुन्तगताननकविघश्चाच्वीजमभृतान विधीनादिर्य गभीरविचारसंबद्धा महान्तो ग्रन्थाः पर्वायै; प्रणीता; कि बहुना प्रणवसदश्च एकाक्षरमन्त्रे श्रतिस्मतिषु- रणतिहासादीनां स्वंस्वं परमाथतः सम॒ष्टसति अस्मिन्‌ प्रणवे पिण्डब्ह्माण्डयो- विमशषः समाकिषटाऽस्ति तथा मानुषकं कुतायन्त्यमता विदुच्छक्तिरज्र प्रणवे परस्फरति परं समस्तस्यास्य संध्योपासनरहस्यस्याऽऽकलनं मन्दमतेः कथं स्यादि. त्यालोच्येच्चारणमात्रण मनओद्ववेहद्धयं यथा स्यात्तथा सयोजना संध्योपसन प्रयोगे प्रत्नैराचार्थैः कृताऽस्ति

तथा हि-इदं संध्यावन्दनं सुस्नातेनैव कर्तव्यमिति नियमः। तेन तत्कर्तुः प्रत्यहं स्नानं क्विति पथगुपदेश्ा नाऽभवश्यकः आचमनेनान्तःद्द्धिजायते तदुक्त म-“ इदगाभिः पयते विप्रः इति तच्चाऽऽचमनं भगवक्नामोच्चारणपुरःसर-

विमश्षेः | ११९

विधेयम्‌ भगवश्नाममाहात्म्यममिधातं सष्टसमुखः फणिरादप्यसमथः तत्रेतरेषां का कृथा अथापि प्रलेर्महात्माभिः स्वानुभवेन दिद्कमात्रे तदित्थं प्रदाक्षेतम-- कृष्णेति मङ्कटं नाम यस्य वाचि प्रवर्तते भस्मी भवन्ति तस्याऽ्डा महापातककोटयः नारायणति मन््ोऽस्ति वागस्ति वरवर्तिनीं तथाऽपि नरके घोरे पतन्तीत्येतदद्धतम इति करावादि चतुर्विहातिनाम्नां परमाधप्रकाचकानि भाध्याणि प्रत्नेराचार्यैः प्रणी तानि तत्र नमःशब्डरय विवेचनं सुतसंहितायामित्थं प्रद्रितम्‌-- नमःशब्दौो नमस्कारवाचकः परिकातितः ्रहुवतारक्षणः प्रोक्तो नमस्कारः पुरातनः प्रहता नाम जीवस्य रिवात्सत्यादिल्क्षणत भेव्रन भासमानस्य मायया स्वरूपतः संत्रन्ध* एव॒ तेनैव सोऽपि तादात्म्यलक्षणः इति इत्थं संध्याप्रयोगान्तर्मतस्य प्रत्येकं दन्दस्याथटृष्ट्या विमं क्रते तेभ्यः शब्देभ्यः सामान्यबृद्धुरगम्यस्य परमोद्रात्क्ञानस्य भव्या निद्यराः कथं प्रवहन्तीव्ये- तच्छाखकक द्धिविषिच्य संप्रदरोतम्‌ तेष।(मनभवपर्यवसायित्वं चोपदिष्टम्‌ अतः श्रद्धया ज्ञानपुरःसरां संध्योपासति कवैतां तस्मिन गृढानि रहस्यानि सुभ्यक्तानि फटप्रदानि भवेयुरिति निःशङ्क वक्तं शक्यम्‌ संध्यानष्ठाने प्राणायामः कार्योऽस्ति ययप्याधुनिकाः कचन शारीरबल्रृष्टया प्राणायामस्य महसे वणयन्त्यथापि तस्य चित्तशुद्ध्या सह साक्षात्सबन्धः कथं वियत इत्येतज्जानन्ति वेति संशेते नश्चतः अतस्तं शाघ्रानुसार विरद कर्मः प्राणायामस्य परमाथत उपयोगस्तु चिरुद्धिरेव चि्प्राणयोरन्तरङ्कः संबन्धो वर्तत तदृक्तम-~ प्राणेश्चित्तं सवभोतं प्रजानां तस्मिन विष्धद्धे विभवत्येष आत्मा। प्राणायामाद्‌ भवति मनसो निश्व्त्व प्रसाद्‌: *। तथा महामोहमये.

(नि

नन्द्रजलिन प्रकाशं सत्मावत्य तद्वैवाकार्य नियुज्यते तदस्य प्रकाङ्ावरण

कि )

कर्मसंसारनिबन्धासप्राणायामादृदुर्बलछं भवति तपो परं प्राणायामात्‌ ततो धि्द्धिर्मलानां दीपश्च ज्ञानस्येति प्राणायामस्य महत्वं पातञ्जलयोगास्चे समु पवा्णिंतम्‌ अत एवाष्टमवर्षमारभ्येव दिजबटभ्यः प्राणायामस्य दीक्षा दीयते पषा निष्प्रयोजनेत्यमूदेन केनापि वक्तुं पायैत किम्‌ यदि द्विजैः स्वीय- धर्णाभिम नपुरःसरमुपनयनसेध्यावन्द्‌नादिवैधक मानुष्ानपरम्परा सम्यगरक्षिष्यत तहिं विप्र सपाजस्येदानीमिवावनतिः कदाऽपि नाभविष्यत्‌

५९९ संध्याषासन-

सोऽ प्राणायामः कथं कार्यस्तत्तद्धिञ्ञभ्य एव जेयम्‌ अस्मिन्‌ प्राण यामे प्रणवस्य विनियोगो वर्तते तस्य प्रणवस्य परं बह्म ऋषिरस्ति पर- मात्मा देवता विराजते वैवी गायत्री छन्दः समुष्ठसति तथा सप्तव्याहर्तीनां गायर्रीमन्नस्य गायत्रीशिरसश्चापि प्राणयाम विनियोगोऽध्ति सप्तष्याहतयो नाप

सप्त लोका वियन्त अयं भूर्टोकस्तवृन्तगत आशयो लकः ते चोत्तरोत्तर

उक्नता वतन्त तत्र न्रिषु भूर्भृवःस्वलोकेष्वभ्यदयस्य परा काष्ठा मानुषैः संपादयितु शक्या शार्खवहितकर्मानृष्ठातारः सखीयकमानुसारं तेष त्रिषु

लोके सेचरन्ति यथाधिकारं भोगं भञ्जते अथापि पण्यकमणा प्राप्य माणस्तत्रत्यो भोगः संखमयोऽपि विनश्वरं एव भोगन कमणः क्षये सति पुन. रव्यस्मिन्मर्त्यलाक जननमपरिहार्यम्‌ तस्मायेन शाश्वत संखमपेक्ष्यते तेनं त्रिलोकी सुखं पश्वात्कृत्योपरितनेषु महजनस्तपःसत्यषु चतुषु कोकेष दृष्िक्षपः कार्यः एते करममक्तेलोकाः सन्ति शाद्नविहितनिष्कामकर्मानुष्ठानेनेव तेषां इारा- ण्य॒गधास्यन्ते यस्त्वात्मरति; साधनतुष्टयसंपन्नः पुमान॒ इमानपि रोकाक्ेष

गणयति किंतु तानुपेक्ष्य निरतिङय शाश्वते पौरुषे विधाय ^“ तस्य प्राणा उत्क्रामन्ति इहैव सर्वे समवलीयन्ते अत्र नह्य समश्रते इति श्रत्य॒पदिष् परहफलमाप्नेति इत्यवे मानवोन्नतराद्‌र्‌ भृता दिश्वविस्तारो ऽभ्य॒दयस्यान्तिमं

फुले चोपनयनसस्कारसेस्छृतस्य बराः परतः सभ्योपासनं संस्थापयति एत- शश्वन्तनेन तदनुकृलचरणेन यन काटो याप्यते तस्यान्तदष्टिः छियती निमहा स्यादिति विचाय॑ताम्‌ अय पविच्रतमो ज्ञानस्येश्लाना यया भविष्यति तां प्रलै- राहूतां भव्यां सरणिं पश्यत तथेदानीतेनं स्वेराचारस्योपबरहकं पापमयमुवर- भराणां शचद्रं षाग्जालं चावलोकयत तथा भूसुरैः प्रहान्तः प्रातःसमयः संभ्यो- पास्तौ याप्य उत रथ्यासंमाजैयित्रा साकं स्पधायां याप्य इत्यस्य किमर्ञं करत आस्तां नमेद्‌ प्रकृतं ब्रूमः प्रस्तृतस्यास्य प्राणायामानुष्टानस्य फठ- प्रपि महहर्तते तथा हि-

द्यन्ते ध्मायमानानां धातूना हि यथा पराः | तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निरहतं मानसं वाचिक पापं कायेनेव त॒ यक्कृतम्‌ तत्प विहय याति प्राणायामनत्रये कृते शति

अथ पराजैनाचघमर्षणगायत्रीजपानां विमर्ष कृ्मः अत्युदात्ततत्वानामसकक- ब्नरणं तानि तन्धानि स्वीयक्षिचारस्य यथा रक्ष्याणि भवेयुस्तथा प्रयतनं तषां

विमराः। १२१

निदिष्यासश्चत्येवमयं रवीयान्तःकरणे तेषां प्रतिफटनस्य मुख्यापायः; तेनोपायेन मनसि हढमृलानि तानि क्रमः कृतादवतरन्ति सदाचारो मनासि बद्धमूलानां शुभसंस्काराणां परिपाकोऽस्ति आचारो विचाराणाम्‌ दूतं स्वरूपं वियते तस्मा- दाचारबीजभूतस्य विचारस्याऽ<्दौ संशोधनं विधेयम्‌ तदं मनि द्भ;

संकल्पा निमतिन्याः “^ तन्मे मनः हिवसंकल्पमस्त॒ इत्यस्या वेदिकप्राथंनाया इदमेव रहस्यं ज्ञयम्‌ एकतो मोहादिवङात्पापाचारमुिश्य प्रधावतार्मिन्दरियाणां महता प्रयत्नेन दमनं कर्तव्यम्‌ अन्यतश्च शुभान संकल्पानुदिश्य स्वकोयवि- चाराणामोघः प्रवर्तिंतव्य इत्ययं मानवाभ्युद्रयस्य प्ररास्तः पन्थाः ^ भननात्‌ जयते इति मन्वरशब्दस्यार्थः सप्रसिद्धः। मनस्यनवरत श्चुभसंकल्पैः समागन्तग्यं कुसंकत्पानां किंचिदपि स्पशं भाग्यः इयमव मनस उन्नतात्रस्था ज्ञेया! तस्सिदध्यर्भं प्रत्यहं स्वल्पोऽपि समया यापनीयः कि मनष्याभिमानिना सांसा- सिं सर्वै व्यवहारजतं क्षणे विस्मत्य शाग्तचित्तनेकान्ते प्रातः सायं श्रद्धा- पुरःसरं यथाविधि संध्योपास्तिः कृता चेत्समुननतिनं॑स्यादिति कः स्मक्ष्य- कारी पमान्‌ वक्त शाकनुयात्‌

दिनरजन्याः -संधिरव संध्यां कतुं यग्यः स्मयः तस्मिन्‌ कि चित्त तर्णमेकागे भवितमहंति एकाग्रावरथायौ क्रतं ध्यनमेवेष्टफलदं भवितुमहंति ध्यानकरणमेव संध्योपासनश्ब्दस्यार्थः तस्मादिमं सर्वथामद्धटप्रदं विधिं ये नानु- तिष्ठान्ति ते स्वात्मानं घातयन्तीत्यभिधातं काऽपि प्रत्यवायः उक्तं हि--

नोपतिष्ठन्ति ये संध्यां स्वस्थावस्यसि वै द्विजाः हिसन्ति ते सदा पापा भगवन्तं दिवाकरम्‌ ये हिंसन्ति दिजाः सुय माक्षद्वारमनुत्तमम्‌ | कथं मोक्षस्य संप्राप्निभवेत्तषां द्विजन्मनाम्‌ इति

असावादित्यो ब्रह्म ˆ इति ध्याता स्वये तत्तादात्म्यं प्राप्तुं प्रभवतीति ्रतेस्तात्पर्यर्थः इत्थपिदं संध्योपासनस्य माह्म्यं विद्यते अत एव स्यो. पस्त्या जीवितसाफल्यं जायत इति सिध्यति एतावता श॒भसंकल्पमत्पादयतां मन्नाणां महत्वमप्यधिगतं भविष्यत्येव दुवासनानां तन्मूलकदुराचाराणां निर- सनपुवंकाभयुन्नतेः संध्योपास्तिराथापायः अतस्तव मन्वाणामरस्चारण जपो ध्यान- मेवमादयः प्रकाराः कदाऽपि पक्ष्याः उ्ारणमननाम्यां ष] मनसे संशोध्य मन्तरस्तारयति ^“ तज्जपस्तदुथभावनं `” इति पातञ्घहसूत्रान्मन्त्प्रति-

१६

|

१२ संध्योपासन-

पायदवतयास्तादप्म्ये जपस्योपयोगो बोद्धव्यः विजातीयं प्रत्ययं निरस्य सजौ- तीयप्रत्ययसातत्यं ध्यानात्सिध्यति तेनोपास्चक उपास्यसारूप्यं ध्याता वा ध्येय- सारूप्यमाप्रोति इदं केवलं परोक्षं िंत्वपरोक्षमित्यपि बोध्यम्‌ यद्यदि सुखकरमपेक्ष्यते मानवेन तत्सिद्धयथमादौ देवतासंकीर्तनमावकयकमेव अन्नं, आरोग्यं, धनं, प्रज्ञा, तेजः, ज्ञानमित्यादि यथासंभवं मानवः प्राथयति मार्जनमन्त्रे सर्वमिदं संप्रा यतं दश्यते तथा हि-हे आपः, यतो यूयं सुखं प्रापयिञ्यः स्थ ठतोऽस्मान्‌ प्रत्यन्नावि- दाञ्यो भवत अस्मिन्‌ जगति यत्पूज्यं रमणीयं षत॑ते तदरनेऽस्मान्‌ समर्थान्‌ करत युष्मासु यः कल्याणप्रदो रसो विद्यते तमस्मभ्यं समपयत वयं पापक्षयार्थं युष्म ज्डिरसि सिश्वामः अस्मान्‌ पुच्रपौतजादिमतः कुरत तथा सर्वा ओषध्यो जगन्मङ्ग- लकरोऽग्रिश्च यारवप्सु तिष्ठति ताभिरद्धिरस्मच्छरीर उत्पन्नानत्पत्स्यमानांश्च रोगान्‌ प्र्वसयत तेन वयं नीरोगाः सन्ताश्विराय भगवन्तं सूर्य॑ द्रक्ष्यामः हे आपः, यद्दिनच मयि दुरितं स्यात्तददृरं नयत तथा येन केनापि साकं मया द्रोहो मिथ्या धर्तन॑वा द्रुतं स्यत्तदप्यपनयत भो जलस्थवहने त्वं मां तेजस्विनं करु इत्यायर्थकानां मन्चाणां सम॒च्चारणेनात्यत्छृष्टाः कियन्तः संस्काराः संण्योपासके स्युरिति सत्यां बुद्धौ विचायताम्‌ ततो ¢“ भद्रं नो अपि वातय मनः ? अनेन मन्त्रेणास्मिन्मनसि इमां प्रेरणां कृविंति प्राथना करियते

मा्सनानन्तरमघमषर्ण कर्तव्यमस्ति अमर्षणं नाम स्वस्मिन्‌ वतमान पाध. पुरुषं बपमनासापुटेन बाहानिभ्काइ्य वामभागे शिखायां भिक्षिष्य तस्य हननम्‌ स॒ कथं हन्त्यस्तदथ॑मेबासिन्सूक्तं विश्वस्योत्पत्तेविचारः प्रस्तुतोऽस्ति परमेश्वरादिवं जगत्कथमूत्पयते तस्याऽऽविभीवतिरोभावो कथं भवतः ऋतं सत्यं तद्धिजं व॒ जगत्परमेभ्रस्य ज्ञानस्वरूपात्तपसः कथं जातमित्यस्यातिगभीरो विमर्शोऽस्मिन्सृक्ते र्ते जगतः साकत्येन विचारमन्तरा पपपुरुषस्य स्वरूपं कीरा कथा विधया स॒ नायितम्य इति नेव स्ञायेत जीवकिवयोरवास्तषस्वरूपस्याऽ<च्छावुथित्री नामरूपालकजगत्स्वरूपेणाऽ4विर्भूता भगवतोऽवटितघटनापर्टीयसी या माया तस्थाः ह्वरूपमेवारिमन्सूक्ते विादीक्रृतमित्यपि वक्तुं शक्यम्‌ अत एष॒ तत्पूक्तं पाप. दिधातकमिति बोध्यम्‌ अघमणानन्तरं श्रीसूयेनारायणायाच्यप्रदानं कतभ्यं वर्तते तच्चा ऽऽदित्याभिमखो भूत्वाऽञ्जरिस्थमध्यादिकमूध्वं॒॑प्रक्षिपेदिति गायत्रीमन्त्ेणा- भिपन्निरतत्वारज्ज्ठं दृश्ञा्मना परिणतं भूत्वा सदस्थोपर्याक्रमणं कुर्वतां

विभीः १२६

त्रयधिहात्कोरिसंख्याकानां मन्दहनाम्नां रक्षसां विध्वंसं कुरुत इति सामवेदीय. ष्छान्दोग्योपनिषदि श्रूयते योगीश्वरो याज्ञवल्क्यो महर्षिरपीत्थं स्मरति-अर्ध्य- प्रदाने निर्वृत्ते असाबादित्यो बह्येति मन्त्रमुच्चार्याऽऽतमानममितः प्रदक्षिणा कर्येति अनन्तरमासनोधेरागच्छति तसिश्नासनविधो हे जगद्धारिणि विष्ण- धते धरित्रि त्वं मां धृत्वा मदीयमासनं पितरं कुर्विति प्राथना क्रियते तस्यां प्राथनायां सेध्याविधिं प्रतिबध्नन्तोऽहश्यराक्तिसपश्ना भूतप्रेतपिक्ाचादय इतो दरं गच्छन्तु सर्वेषामविरोधनेदं धर्म्य कम समारभ हत्युक्तमस्ति तेन सत्करमवि- घ्नकर्तारः केचनाहश्याः प्राणिनः सन्ति तेषां निराकरणमन्तरेण समारन्धं कमा न्युनं भवितुमङक्यमित्यपि संध्योपासकेन श्चातुं पायते जगति दृर्यमानाः स्वं भावा हृषश्या एषेति नियमः भृतप्रेतपिदाचादुयोंऽदृश्यस्वरूपेण जगति सं्बरन्तीति श्ाश्रतोऽवगम्यते। तदुक्तम्‌-

यक्षरक्षःपिङाग्वाश्च गन्धर्वाप्सरसोऽसुरान्‌

भूतप्रेतानहशयांश्च पित्णां पृथग्गणान्‌ इति

छोके तथा प्रसिद्धिरप्यस्ति यदयपीयं भावना भारतीयेतराणां मनस्य- धुना ईंचिदङ्कूरिता वर्तत इति श्रूयते तथाऽपि तेषां पिराचादिस्वरूपं दीषहक्ते स्वस्वकायसमथाः कदा भवन्ति, तेषां सम्यगसम्यग्वा परिणामो मनु- प्यादिष्ठ कथं भवति, तत्कृतदुष्परिणामः केनोपायेन निरसितव्य इत्यादिविरै- धस्तैरयापि क्ायते अस्मच्छास्चे तस्य सप्रपञ्चं निरूपणे कतं दिव्यरष्टिभिः पूर्वाचार्यैः तामसा जना वाममर्गेण पिशाचादीनां प्रसादं संपाय तेभ्यः कामपि द्रं सिद्धिं लभन्ते तथा तेषां प्रसादं चिराय स्थिरीकर्तुं नियमितं किम. प्यनाचारमपि कर्वन्ति किंत्वनाचरिण प्राप्यमाणां श्द्रां सिद्धिभिच्छतां तेषां तामसानां तस्मिञ्नियमपारने किचित्त्रटिः संवृत्ता चत्तरुपासितास्ते पि्ाचाद्य- स्ताननर्थग्ते पातयन्तीति प्रसिद्धम्‌ ययप्येतस्मिन्‌ विषये वाचा्रद्धां प्रद्‌- कौयन्तो बह्व उपटरभ्यन्तेऽथापि तदन्तर्गताः केचन पिदाचादिना [ कृतं ] रोकविरश्चणं चमत्कारं श्रत्वा कद्‌ चि्स्वयमनुभूत्वा तदन्वेषणे तन्निरसनोपाये व्यप्र चित्ता अपि जायमाना वृश्यन्त इत्यपि नाप्रसिद्धम्‌

अदरश्यशक्तिमत्तंसर्गवद्हश्यमनुभ्यादिसंसर्गोऽपि पाषिञ्यविधातकः अत एव धरम्यकर्मविध्नकर इति शच्रसिद्धान्तः तदुक्तम्‌-

संलापस्परंनिःश्वाससहयानासनाशनात्‌ याजनाध्यापनायौनात्पापं संक्रमते नृणाम्‌ शति

१६४ संध्यापासन-

अत एव पतिताद्रिधास्पहयवर्णजातिबाह्यमनुष्यादिभिः सह॒ धममनुष्ठानसमये भाषणमपि कायमित्यपदिष्ठ धममज्ञाच्रे संभाषणस्परासह्ासनाकशनादिभिरुत्पत्स्य. मानेयं पावित्यविधातिका हाक्तिरहश्येति तस्यां नास्तिकादयो विश्वस्तान्ति तत॒ एवास्पृष््यो द्धारदेवताभन्दिरप्रवेशसहाक्नार्दानां शाचर्निषिद्धानां नरफप्रदसंकरहत्‌रनां विषयाणां ते नास्तिकादयो मर्त्या दुराग्रहतया परस्कारं विदधति इदं तर्षा प्रयतने ““ स्वयं नष्टः परा्नाक्यति इति नियमान्न बहिभतापिति शेयं विषे. किभिः तथा ययदृहश्यं तन्नास्व्येवेति सृषिनियमस्याभावाद्ृश्यां शक्तिमुपेक्षयर्ता तेषामविवक्नां तच्छक्तिकरुतद्रष्परिणामस्योपभोगं विना नान्या गारिरस्तीति ज्ञेयं क्षज्ञेः एतावताऽस्मादासनविधेः पण्यकम॑प्रातिबन्धकारिण्यो ऽदटङ्याः शक्तयः किंस्वरूपा- स्तासां निरासः केनोपायेन कुतश्चाऽत्व्यकः इत्यधिगतं भविष्यति

आसनबिधेरनन्तरं न्यासः कतेव्योऽस्ति न्यासो नामाऽ<त्मनोऽद्प्रतयद्धषु मन्त्रदचतासंस्थापनेनापास्यद्रवता ऽहमेवति भावनापादनम्‌ शिवा भृत्वा शिवं यजेत॒

अकिष्णः पजयन्विष्णं पूजाफलभाग्भवेत्‌ विष्णभूत्वा यजेदिष्णमयं विष्णारहं स्थितः इति उपास्योपासकयोरमेदभावनाया इदमायै सोपानमाद्‌वारुह्य द्वताचनं विषै यम्‌ तरव तदुर्चने देवता स्वी क्यात्‌ “५ योऽन्यां देवतामुपास्ते अन्योऽसा. वन्योऽहमस्मीति वद्‌ यथा पष्ठः अज्ञेन नामादूतभावनाश्ुन्येन कामादिदोषदूषितचित्तन पंसा यथाविधि दुवताराधनं विधातुमरक्यमेव तदर्थ चित्तमदाचं निर्दोषं चपेक्षितम्‌ तत्सिद्धये देहादिष्वहेममाभिमानं क्षणं विस्मृत्य देबतातादात्म्यं परं चिन्तनीयम्‌ मानसराक्त्या समुत्पायमानेयं तेजपी सषि तस्मादयं न्यासवि्धि्हदभावनया विधतव्यः। स्पापप्रणाङकोऽयं वर्तते आपादमस्तकं स्वक्षगरं देवतामयमस्तीति भावना भशमुदात्तासस्तीति किमु पथग्वक्तव्यं सुधीभ्यः अथ कमप्राप्ं गायत्रीजपं विम््ञामः जपो नाम मन्त्ार्थबिन्तनपूत्रकं मनसा वाण्या वा तदावर्तनम्‌ मनसि हदं प्रतिनिभ्नितेन सद्दिचारेण कृतिरूप- तया पर्णितेन भाव्यमिति मनीषा चेत्तदुर्थं स्वीयवाद्मनःकायानां शक्तिरन्तरा विच्छेदं विना दी्धकाटं यावत्तदनकृलयत्नपू्व्य॑विनियोक्तव्या तर्ह्येव सा भूमिका सुस्थिरा सिध्यत तदुक्तं योगरास्र--“ दीभकाटनैरन्तर्यसत्कारासिवितो हढभूमिः " इति मननात््रायत इति मन्त्रशब्दस्याथः प्रसिद्धः तथा-गायन्तं तरायसे यस्माद्‌

बिमरराः | १२५

गायत्री त्वं स्मरता बुधः इति गायत्रीशब्दस्यार्थोऽपि सुप्रसिद्धः तज्ज- पस्तदर्थभावनं गायत्रीमन्त्रस्याऽभवर्तनं तदर्थचिन्तनं चेत्येतदृद्रयमप्रमादतः कर्त- व्यम्‌ उक्तं हि विष्णुपुरणे-

स्वाध्यायायोगमासीपत योगात्प्वाध्यायमावसेत्‌ स्वाध्याययोगसंपच्या परमात्मा प्रकाशते [ इति |

अस्याथस्तत्रैव ठीकायां- जपाच्छन्तः पुनर्ध्यायेदृध्याना््रान्तः पुनर्जपेत्‌ जपध्यानादियोगेन पञ्येदात्मानमात्मनि इति नेदं सहजसाध्यमनष्टानम्‌ यस्य हि प्ररास्ततमं फलं वियते तदादर- ताध्विराय निरन्तराभ्यासं विना कृतः साधयितुं श्षक्यम्‌ स्वभावतो बहिर्मुखं चित्तं प्रयत्नेनान्तमुखं, ध्ययवस्तन्येकामरं च॒ विधेयम्‌ एेकाग््यान्तरायाणां दृूरमप- सारणं करतैव्यम्‌ एतत्सर्व तदुर्थविभावनपूर्वकजपेनेव सिध्यति परस जपः श्रद्धयाप्रमदिन चनृष्ठेयः मनो हि निस्तगेतश्चश्रलेम्‌ जपसमयेऽन्यत्र कजचियायात आलस्येनाऽऽक्रान्तं वा भवेत्‌ किंवा--हदं सवै निरर्थकमेव, कालस्य शक्तेश्वापव्ययकारक मित्यपि भावयेत्‌ सत्कम॑णः प्रतिबन्धकर्त्री, अश्रद्धा वा स्वयाशर उन्नमयत्‌ एवमादिकं. सवै विघ्नजाटं महता प्रयासेन निरस्य वृढभावनया सम्यगनुष्ठिते गायज्रीजपो निःसंङायं मङ्गटप्रदो भविष्यतीति प्रामाणिक विण्वासः भगवन्नाम्नो जपं कर्वतामन॒भवोऽप्यत्र प्रमाणं बोध्यः तदानीं साध्या

पेक्षया साधने सवथा भरदानपेत्र श्रेयस्करपित्यवधेयम अयं गायत्रीजपो वाचि- कोपांशुमानसेति भदाच्िविधो ज्ञेयः वैखर्या वणानु्चार्थं यो जपः क्रियते वाचिकः अन्येन य्था श्रयेत तथा मन्दं यः क्रियते उ्पिजपः। मनस्यन्तः फरियमाणाो मानसः तदुक्तम्‌--

यः राब्दो बाधजननः परेषां डाण्वतां स्फुटम्‌

स॒ जपो वाचिकः प्रोक्त उपांशोरथ लक्षणम्‌

ओष्ठयोः स्पन्दभात्रेण परस्याङब्दरबोधकः

उपांश्ुरेष निदिष्टः साहस्रो वाचिक।ज्जपात्‌

यत्पादयाक्षरसगत्या परिस्पन्द्‌नवर्जिंतप्‌

चिन्तनं सववशब्डानां मानसं ते जपं विदुः इति

१२६ संध्योपासन-

तत्र वाचिकपिक्षयोपाङ्ाजपः श्रेष्ठः तवपेक्षया मानसिक उत्तमः तथा सष्टस्र गायत्रीजपोऽयम॒त्तमः पक्षः अष्टोत्तरशतं मध्यमः अष्टा्ितिः कनिष्ठः दशवारं अपः कनिष्ठतरः पश्चः अकरणान्मन्दकरणं श्रेय इति न्यायेन सोऽप्यनुमतः अस्य गायत्रीजपस्यातीव महत्फलं वियते गायञ्या महत्व- र्यापनविषये श्चतिस्परृत्यादीनामुत्तरोत्तरमानन्दस्योच्चेस्तरङ्गाः प्रादुभवन्ति अस्याः ्रत्यक्षरं तत्त्वानि तेषां शक्त्यो देवता उध्चारणकलेि तासां ज्ञानानि तत्फलं चेत्यादीनां विषयाणामतिसृक्ष्मतया विचारः शन्न कृतः संध्योपासनस्येयं गायत्री परमं सर्वस्वं वियते वेदत्रयस्यायं सारः ब्ह्माधिगमस्येदमायं प्रवेरादारम्‌ ब्राह्मण्यस्य मृलमथि्ानम्‌ आर्यसंस्कृतेहेभं शिखरम्‌ वेदानां हृद्यम्‌ दिव्य- क्तेरियं प्सः जीवनं सनिमलं विधाय तस्मिश्नखण्डानन्दस्याऽ्वापक्ी दयानि- धिर्माता विराजत इयं गायत्री अस्या अवहेलनेनैव वर्णोत्तिमस्येयं सांप्रतिकी दुरवस्था इरीहश्यते तवुपेक्षयेव क्षचरविशोधमतो हासः संव॒त्तः संस्ृतेरीपा- त्ावसंस्छुतौ जातो तेन वर्णाश्रमाणां तद्धर्माणां विपर्यासः संवृत्तः इतः परमप्येवमेषव सामान्यजनताया व्य.माहोत्पादकेः--“ सुधारणा, प्रगतिः, देन्लोद्धारः, राष्टञ्नतिः, स्वदेशसेवा, तत्तज्जातीयोन्नतिसंस्थाः, लोकहितसव्धंकमण्डरं, जीवद्या- संषः, लोकाप्रणीः, बेराभक्तः, धर्मभास्करः, महात्मा, महर्षिः, अचा्यः, स्वयंसे- बक हत्यादिकर्णमध॒रनामभिर्विं्दखटं प्रसुमरः कलेयः स्वैराचारः प्रामुख्येण आह्मणाभिमानिष्व वर्धिभ्यति चेत्कद्‌ाऽप्यपरावर्तनीया ब्राह्मण्यस्य हानिभ॑विष्यतीति भीत्या कम्पते चेतः तथा स्वस्येतरेषां चोद्धारक्वी तेषु गृढतया वतमाना सष्छक्तिः परिलप्ता स्यात्‌ चतुर्थवणापेक्षयाऽपि ते इ्विजा जघन्या भवेयः तस्मादवसर एव तेमृदेवेश्चक्षष्यन्मील्य सावधानतया स्वकीयधममीख्य-

धनस्य संरक्षणं विधेयम्‌ अन्ततः संध्याया उपनयनसंस्कारस्य त्यागस्तेः कदाऽपि कतव्यः विना संभ्यावन्दनं कृतमपि विहितं किंचन कमै साधः सफ नेव भवति यैः संध्या विस्रता वा नधीता तैः पनः साध्ये तम्या तह्लोपप्रयुक्तं प्रायश्चित्तं गृहीत्वा नियमेन प्रत्यहं सा<न॒ष्ठेया सीय. पत्रादिभिश्च कारयितव्या यतः संध्यालोपसष्टशं नान्यत्किमपि पापं वियते तद्वोपतुल्यं सामाजिकं वा राष्टियं वा पथ्दुरितं नास्ति यतोऽस्य भारत- (राषटस्य राष्टियत्वं सर्वथा परिङ्द्धायां वेदिकसंस्करृतौो भरमवलम्न्यैव तिष्ठति !

विमर्षः १९७

संध्यावन्दनं तु तस्थाः सेस्छृतेः प्राणो व्यते अतः सेध्याविलोपं द्व॑द्धि्बा- हणेन ॒केवलमात्मघातोऽपि तु राष्रघातोऽपि क्रियते तथेव स्थावरजङ्गमस॒ष्य- न्तगेताः स्वीयोद्धारमाकाक्षन्तः श्रोतकमाधिकारसेपन्नषु शुचिषु ब्राह्मणकुटेषु जनिमा. दातुमव्यत्सुकाः संख्यातीता जीवाः प्रभग्नाश्ञाः करियन्ते नेदं महददुरतं संपाद्‌- नीयं ज्ाह्मणाभिमानिभि; अतोऽपि सध्योपासनं कुरुत संध्यादेवतां गायत्रीं जपत तस्याः परममद्रटप्रवा्याः स्वमातुरसङृज्जयजयकारं कुरुतेति साग्रहमुप-

विक्षामः

गायत्रीजपानन्तरं भगवतः सुथनारा्यणंस्योपस्थान कतव्यमस्ति अयं भास्करो देव इत्थ॑प्रभावो वर्तते यदस्य यथाविध्युपास्ननोपासको नियतं तेजःसपन्नो भवेत्‌ समस्तवियाधीक्ञस्याष्टमू्तेमहश्वरस्य ज्ञानप्रदात्री प्रत्यक्षा मूर्ति- रयं॑सृथदेवः निखिरविश्वस्य जाठरोऽभिरयम्‌ इद्रोगादिव्याधीनां निमूंटयित्री दिष्योषधिरयम्‌ द्िण्मयेन पत्रेणापावृतस्याऽत्त्मनः पारमार्थिंकसरूपप्रकाश- नार्थ भगवतः सूर्यनारायणस्य प्राथनाऽवकषयं विधेया भवति तस्य कपया सफलायां तस्यां ग्यामोहकरं तदावरण दूर ॒निरस्तं जायते तदिदं सूर्यमण्डलं येन॒ प्रकाश्यते तन्मड़लप्रदं परमपवित्रं पारमेश्वरं तेजस्तदुपासकस्य सक्षास्सि. ध्यति ततो विदुत्समुन्मेषवदयश्चमत्कारो जायते आनन्दघनश्चमत्कारः स्वानु- भवगम्यत्वात्केन वक्तं पार्यते तेनोपास्योपासकभावः कापि बिीनो भवति जीवस्य जीवत्वमेवास्तं गच्छति जगदूाभासः सवथा विलुम्पति निःशेषं विभ्वं शिवस्वरूपेणेव समुष्ठुसति योऽसावसौ पुरुषः सोऽहमस्मि ”? इत्यस्यानुभवः समागच्छति अर्थान्नरो नारायणो विजायते धीमह्यहं एवेति तेनैव भेदसिद्धये इति वश्वनानुसारं धीमहीति जपस्य सफठतां प्राप्नोति ध्याता | वैिकसस्कृतेः पवित्रतरमन्तिमं ध्येयमिदमेव यदीरेनात्यन्ततादात्म्यानुभवाततिजी. वस्य एषु सूर्योपस्थानमन्त्रषु ५“ नो अस्तु द्विपदे शं बतुष्यदे स्वस्तिमानु- वेभ्यः इत्यपि प्राथना विद्यते स्वयेच्छाराक्तेजगत्कल्याणाय विनियोक्तग्येति पूचयत्ययमपस्थानमन्त्रः हत्येवं वेदोपदिषटेषु तेष॒॒तेषु धर्भेकर्मस्वियं विभ्वक- ल्याणभावना प्रामुख्यण वरीवेति वेदविहिते धमकमानुष्ठातुमावश्यकं यच्छरीरावेः शुचित्वं ॒तरद्विरक्षयाऽट्चिभिः साकं सवथा संसर्गं परिहिरन्नपि बाह्मणः खान्ते पर्वेषां कृत्याणमेव चिन्तयति नाकल्याणमिति स्याश्येत्सद्सद्विवेकक्षमा मति. छया ऽब्गन्तन्यं तद्द्धिः

१२८ संध्योापासन-

उपस्थानानन्तरं क्रमन्ञो गरुवन्दनं समागच्छति गरोनिरवाधिकं माहात्म्यं वणेयितु कः समर्थः ययपि दां पस्मगभीरं तत्परतिपादितानि तत्वान्यतीवो- दात्तानि तथाऽपि तेषां त्छानां स्वयमनुभविता शिष्यभ्यश्चानुभावयिता यो महापुरुषः एव नने सर्वोत्तमो गृरुस्तत्साहाय्यमन्तरेण साधकत्य मतिदोबेल्ये नप- गच्छति तत्वसाक्षात्कारो ज्ञानस्य पयवस्तानम्‌ एव कृकल्पनानां समृलम्‌- च्छेद्‌करं रसायनम्‌ राच्रोपदिष्टमुदात्तं वस्त॒ सवसामान्यव्यवहारातीततया सहसाऽ नुभवपथं नाऽभ्याति अत एवास्मिन्‌ वैदिके धर्मे ग॒रुभक्त्या अचलं दितीयं स्थानं प्रदत्तम्‌

|

यस्य देवे परा भक्तियथा देवे तथा गरं तस्येते कथिता ह्यथ; प्रकाशन्ते महात्मनः इति

सब्रोः समागमः प्रागुपात्तपुण्यस्य फर बोध्यम्‌ सद्रुरुरश्वरस्य रश्यं रव- रूपं वतते तस्मे श्रद्धया प्रणामकरणं वेदिकसंस्छरुतेः प्रथमो नियमः गरवे प्रणामे कृवेता संध्योपास्तकेन स्वीयगोत्रप्रवरान्परम्परागतं वेद्‌ तच्छासां तथा नाक्षत्र स्वनाम समच्चार्यं प्रणामः कार्यः तेन यस्य मन्वद्रष्टमहर्षः कुले स्वस्योत्पत्ति- जाता तस्य संस्मरणेनाऽऽत्मनः कृट्परम्परा कियती दघ परिपूता वतते तस्य महूर्षेविशद्धश।णितानवृत्तिः परम्परया स्वीयररीराद्‌ कथं प्रस्फुरति ताम- प्रमादतस्तथव परिपाल्योत्तरसततेः स्वाधीनीकरणं स्वस्यावश्यं कतव्यामित्यादे; राकी. यविषयजातस्य भावना तन्मनासे कुतास्पद्‌ा स्यात्‌ इत्थमियं मन्नदरदरूणामूरषीणां पावनतमा स्मरणपद्धातवणोत्तमान्विहायान्यस्मिन्‌ कस्मिन्नपि समाजे देशे वा नोप- रुभ्यते अनादिसिद्धेय पद्धतिः वासष्ठविन्वामित्रभरद्राजप्रभतयोऽस्माकं पत्ना कषयो यथा वेदुमन्ानस्मरननदात्तानुदात्तादिस्वरोपेतास्तानुस्चरुपांङञ वा यथा चा- न्तेवार्भयो<पाटयस्तथवानन्छिन्नतया<नुवत्ताऽध्ययनाध्यापनपद्धतिरासिञ्जगत्यपुव। समुज्ज- मभते हत्थमयमद्धत्‌ः परमरमण्तयो मद्‌टप्रदुश्च संध्योपासनविधि्ठिराजते अस्य विधेः साकल्येन यथाथ महत्व वर्णयितं मादृशः कथं शक्नयात ये केचन भ्रद्धावन्त आरतकाः सन्ति तेषां कुत इदं यथामत्यत्पं विवेचनं कृतम्‌ श्रति. मातुक्वासि येषां नैव विग्वासस्तेषामस्य विवेचनस्य इवोपयोगः स्यात्‌ तवुर्थ नैवायं प्रयत्नः कित्वात्तिकानां मनसि केनापि हेतुना राद्रकाजाठमुत्तिष्ठेच्चेत्तस्य निरसनायायमत्पः प्रयत्नः कृतः अन्ततः संध्योपासनमनुति्न्तु मा वा परं प्रागेक- वारं तस्य विमरण विधातव्यरतमुदिश्य राघ्रे कि विवेचनं कृतं तदवलोकनीय- मितीच्छेशष्पया इतेषु दित्राणां मनस्युद्धूता चेदपि सफोऽयं प्रयत्न. इति मंस्यामहे \

विभराः १२९

उपसंहारे संध्योपास्तेः पारमाथिकफलप्रतिपादिकां श्रेति व्यावहारिकिफट- निदरिकां स्मृतिमदाहत्याटं कुमः उद्यन्तमस्तं यन्तं चा<ऽदित्यमभि- ध्यायन्‌ ब्राह्मणो विद्वान्‌ सक्ठं भद्रमश्रते असावादित्या ब्रह्मति बऋह्यव सन्‌ ब्रह्माप्येति एवं वेद्‌ कषयो दीधसध्यात्वाद्‌घमायुरवाप्नुयः प्रज्ञां यशश्च कीक्ति ब्रह्मवर्चसमेव च? इति दयं संध्यापार्तिः पापिनां पापं क्षाट- यति पुण्यवतां पुण्यं वधयति तद्प्युक्तम्‌--

^~ |

यावन्तारस्यां प्रिथिव्यां त॒ विकमस्था द्विजातयः तेषां हि पापनाद्रा्थं संध्या सष्टा स्वयमृवा पवावस्थोऽपि या विप्रः संध्यापासनतत्परः ब्राह्मण्याच हीयेत अन्यजन्मगताऽपि सः इति एतावता श्रतिस्प्त्यादिभियत्फटमुपवाछतं संघ्योपासनस्य तदुपेक्षयाऽन्यतिः फलं प्रार्थ्यते ` संध्या किमथ कत॑व्यति पृच्छद्धिद्वैनोत्तमव्रवेस्तन्न जानीमः इदं संध्यावन्दनं ज्ञानपूर्वकं कृतं चद येरत्यत्तम नतिकमाध्यासिके सामर्थ्य समूत्पयत ते सद्गुणा ब्राह्मणस्माज प्रतिष्ठिता भवयः तषु व्यक्तेः समाजस्य कि बहना प्राणिमात्रस्यापि. कल्याणक >। दिव्या ज्याक्तरस्ति। तादृशक्षक्तिसंपन्नस्य परुपोत्तमस्य चरणारविन्दयोर्निंखिलं जगन्मिटिन्दायमानं भवताति सुप्रसिद्धम्‌ यः सवंथा बलवास्तदायत्तं सवमिति निविवादम्‌ ।घगबट्‌ क्षत्ियबटं बह्तेजाबटं बष्टम्‌ : इति ब्रह्मनेजोहतशक्तिना विन्वामित्रण वरसिष्ठस्याग्रे स्वानुभवस्याद्रारः प्रकरदीकुतः ` इति चिवारमरपदिर्य विरमाम

क्न

अतो ब्ह्मकृलात्पन्नान प्रति “` संध्योपासनं कुरत इति रम्‌

(1 इ.

# $ ® ( अथ सभ्यपिस्तिपारारषटम्‌ )| ध्यायन्ते यजन्यज्ञेस्रतायां दापरऽ्चयनं यदाप्नोति तदाप्नोति कलो संकौत्यं केशवम्‌ क्क ~~ मन्त . ¢ (क के तस्य बहुभिमन्त्रभक्तियस्य जनादन नमो नारायणायेति मन्तः स्वाथसाधकः यगप्युपनयनकालादारभ्य यावञ्जीवमहरहः कतव्यं संध्योधासनं द्विजानां वैद रहितं धम्यं कम तथाऽपि सांप्रतिक समये तदू यथाज्ञाच्चे भवितुमशक्यप्रायम्‌ अतस्तत्स्थाने-- १५५

१६३० सध्यापासन-

हरिरति पापानि इष्टचित्तेरपि स्प्रतः अनिच्छयाऽपि संस्पष्टो दहत्येव हिं पावक; इत्यादिवचन प्रामाण्याद्रामकुष्णादिभगवन्नामोच्चारणस्यातिदेशो योग्योः स्याक्कि- मित्यपि कचनाऽऽस्तिकाः पृच्छन्ति तचोच्यते- सेध्यावन्दनं ब्राह्मणस्याहर्हः कर्तभ्यं नित्यं कम तदुकरणे ब्राह्मण्यात्‌ प्रच्युतो भर्वति सः तदुक्तं मनना- नोपतिष्ठति यः प्रा नेपास्ते यस्त॒ पश्चिमाम्‌ स॒द्ुद्रवद्रहिष्कायः सवस्माद्‌ द्विजकर्मणः इति। नृनं भगवन्नामस्मरण सम्यगव परं सघ्यावन्दनादि नित्यं कम कत्वा तत्कतेव्यम तत्सम्यमिति नित्यकमणत्याग उचितः अथवा या नाम- र्मरणस्येवाधिकारीं तत्परं तद्रचनम्‌ रमर्ण।यचरणा रमणीयां योनिमापद्यन्ते

बाह्मणयानिं वा क्षत्तिययोनि वा इत्यादिश्चेतः प्रागपाक्तपुण्यकर्मणा ब्राह्मणकुले समुत्पतत जातायामपि यां वद्‌ त॒ संध्यापासन नित्यं कम नानतिष्ठततेन भगवद्‌क्ञाया भद्कः कत हति भवक्किम संध्यावन्दननामस्मरणयोरुभयोरप्यु- पदेराः शाख्रेणव करतस्तत्र संध्यावन्द्‌नमङ्कत्वा केवलं नामस्मरणानुषठानं तु प्रथमं भगवदर्ञाम॒ष्ठडघ्य पश्चात्तत्करुपासेपद्रना्थं यतस्यतनं तत्पूवं पदप्रहारं विधायानन्तरं नमस्करणतुल्यमित्यवगन्त्यम्‌

~

संध्याबन्दनान्नामस्मरणं वरमिति बदद्धिरिदं मनक्षि कतन्यम्र यत्सध्याया मपि नामस्परणमस्त्येव ऋचा अक्षरे परमे व्योमन्यर्िमिन्देषा अधिविश्वे निषहुः इति श्रुतेयावन्ति वेदृक्षिराणि तावन्ति ,भगवन्नामानीति संध्यां विहाय केवटनामस्परणे कोऽपि छभः स्यात्‌ प्रत्युत संध्याया रुपेन नामस्परण. लापो विहितकर्मत्यागश्चति द्वितं पपं सिध्येत्‌ किचेदं संध्याषन्दने दविजा- नुदिश्य विहितो धरम॑वि्षोऽस्ति नामोच्वारणं तु सर्वेषां सामान्यधमेः तन धर्मविरेषाननुष्ठानप्रयक्तः प्रत्यवायः कथमपगच्छेत्‌ तस्माद्रहिजवणमुदिर्य विहितं तध्योपासनमादौ कृत्वेव नामध्मरणे कृतं चेत्‌ अधिकस्याधिकं फलम्‌ ` इति समधिका मगवल्करुपा सिध्येन्नान्यथेति ज्ञेयम्‌ असिपन्विषये भगवतो ज्ञने- श्वररय सन्तक्घिरोमणेरेकनाथस्वामिनश्च, ओवरीनामकपद्यात्मकाम्यर्थतः संस्छरृतभाषायां परिणापितानिं वखनानि प्रमाणत्वेनोपन्यस्यामः तानि यथा-

आश्रयः को इत्येवं प्रजाभिः प्राथितत्तदा अवादरीत्कमलोद्भूतो देवः श्रेयस्करं वचः

विमर्षः ५१

विप्रत्ववणविशेष्यात्स्वधर्मं इति निश्चितः संध्योपासनमस्माभिरनुष्टयं दिजः सदा स्वधर्मा मखरूपोऽयं कामानां परसिपूरकः

स॒ एवैको द्विजैः सेव्य इत्याह कमलासनः समग्रभागभरिते स्वधर्मे निरताः सदा

वत्वं यद्वि विप्रन्द्रा नो द्रक््यध्वममडगलटम आधारः स्वीयधर्मोऽयं मरोहास्यक्तो दविजर्यदा लुम्पय॒ः सर्वं आनन्दा दीपैः सहं यथा प्रभा ष्वधमव्यागिनं कालो दण्डयेदनिश्शं मकम्‌ पोरोऽयमिति सर्वस्वं हरेदपि तस्य वे तस्मात्पाण्डव केनापि स्वधर्मो नैव हीयताम्‌ कित स्वत्पिना सेव्योऽयमेका शैव तारकः विशेषेण कृठे वप्रे जन्मोत्तममिद्‌ं बुधाः आहस्तत्सहजं निव्यक्रमं बह्म परं स्मृतम्‌

तत्र स्थितस्य विप्रस्य संध्योपासनमिष्यते त्रिकारं तेन तस्य स्यादुपात्तदुरितक्षयः

वेदुत्रयीसारभूता गायत्री यस्य वक्त्रणा देवानां देवतं स्यान्महत्तामियतीं रमेत ब्राह्मणस्य हि हृदरपद्रे नूनं नारायणः स्वयम्‌ वदृरूपी स्थितस्तस्मात्विलोक्यां धन्य एव सः यद्ेहे नाण्वपि ह्यहः संध्योपासनतः किट तदब्राह्मणः पण्यम॒तिंरित्याह भगवान्स्वयम्‌ वेदोदितानि कमणि साधूनां पुरतों ह्यहम्‌ बरवीमि व्मभूतानिं संङाणुध्वं समाहिताः एकस्माद्‌ ब्रह्मणो दहाज्जाताः सवै इमे जनाः भागिनः पृण्यपापानां चतुधा हि विभाजिताः तकारामो ऽ्रवीयावदुन्भनस्त्वं स्थिरं भवेत्‌ ताबत्सर्वेऽपि विधयः पालनीयाः प्रयत्नतः

१६९ धम-

ह्येवं द्विजोत्तमः प्रत्यहमनषटेयस्य संध्यावन्दनधर्मस्य जयजयकारः श्रीज्ञानवप्रमुखं- भगवद्धक्तोत्तमेरपि कृत इति संध्यामङृत्वा कतेन नामस्परणेनेष्ठसिद्धः कृतो स्यादित्य्याः शडू(यारतेषां महात्मनां वचनरनिवरत्तिः स्यादिति दढं विश्वासः इति रामर

© ®> © ( अथ धरमविपदः ) | विकाद्धज्ञनदेहाय विवदीदिव्यचक्षुषे भरेयःप्रा्तिनिमित्चाय नमः सौमाधधारिणे गीष्पद्रकुतसंसारागाधपाथोधिपादुकम्‌ वन्दे श्रीककराचाथ सच्चिदानन्द्‌विग्रहम

कक _ न,

वियागुरुून्नमस्करत्य पितरं कुटुदृत्रताः

भ.

दररोयाम्यहमार्येभ्यो योग्यं धमंप्रदीपकम्‌

नमो भगवते धर्माय

चत्वारि शङ्का यो अस्य पादा द्वै रीषं सप्त हस्तासो अस्य | त्रिधा बद्धा वृषभो रोरवीति महो देवो मत्य आविवेश ( कण सं अष्ट अ० व० १०) अस्य---; वषो हि भगवान्धमः ख्यातो लोकेष भारत इति भगवद्व्यास- वचनोपबंहितस्येतन्मन्याभिधयस्य वृषभात्मनो यज्ञदरानतपोरूपस्य धर्मस्य चत्वारि शाङ्गाः-धमी्थकाममोक्षाः ˆ कुविन्मां गोपां करसे (ऋ० सं अ० अ० व°) इति श्रतिसिद्धाः अस्यां श्रता-माम्रषिं करु मां घनादयं मां राजान, मामम्रतं कुविंति देवेन्द्रः प्राथ्येत तज क्षिं कतित्यनन धमास्यः पुरुषाः सूचितः एवं धनादयराजाप्रतदाब्देः कमेणाथकाममोक्षाः सृचिता इति बोध्यम्‌ एते धर्मा दयश्चत्वारः पुरुषार्था मानवमात्रेण श्रयणा्दैत्वाच्छरद्धणीत्युपचर्यन्ते अयः--श्रुति- स्म्रपत्तिशेष्टाचाराः पादाः-गमनसाधनपादस्थानीयाः धर्मन्ञानाथत्वात्तेषा मित्यर्थः दे-प्वत्तिनिवुत्ती अभ्युदयनिःश्रेयसपये इीषि-सकलगाव्रप्रधानशिरःस्थानीये इत- पेक्षयोत्तमत्वात्तयोः उत्तमां रिग शीषंमित्युक्तः सप्त हस्तासो अस्य-

विमर्षः १६६

ध्याकराणाद्वीनि षडङ्ानि न्यायादिद्रनषटरक्र मिलिता सत हस्ता इव हस्ताः। त्निंविचकित्सतया ग्राह्यत्वाद्धर्मस्येव्यर्थः विधा-पिभिः प्रकारः कर्मापासनाज्ञानैः | बरद्धः-मयादितः अमर्यादितोऽप्यधिक्रारितारतम्येन कूपलमिः प्रत्नैराचार्यैमय- दित इवेति यावत वघभः-सतां मनोरथान्‌ वरिता रारवीति सत्यं वद्‌, धर्म चर, इत्यापो कृरुते एवंरूपो महो-महान , श्रेष्ठतमो देवो घ्मार्यः मत्यान्‌-मानषान्प्रति आविवेश प्रविष्टो बभृव उत्पत्तिसमय एव ˆ तत्सृष्ट्वा तदेवानुप्राविशत्‌ धर्मे स्यस॒जत ` सहयज्ञाः प्रजाः सृष्टा प्रोवाच प्रजा- पतिः अनन प्रसविष्यध्वमेष वोरस्ित्वष्टकामधक्‌ इति श्रतिस्प्रतिभ्याम्‌ अनन मन्तण धर्मस्य परुषाथचतष्टयान्तगतत्वेऽपि स्वतरत्रितयेकनिद्ानत्वं षडड्- दिभिरेवानाहायाप्रामाण्यज्ञानानास्कान्दतानिश्वयगम्यत्वं श्रत्यादविप्रमाणकतै सकलकाभदु- घत्वं मानुषाधिकारित्वं सहजत्वेनानाद्त्वं सूचितं भवति

अथह निखिलाऽपि जीवनिवहः स॒खं तत्साधनं चानुकृटतया गरहस्छद प्तय, दुःख तत्साधनं प्रतिकृटतया जानंस्तनिवत्तय चाहानि प्रयतमानः समुपषभ्यते तदुक्तं संक्षेपशारीरके--

दृह जगति सवं एव जन्त॒निरतिशयं सखम॒त्तमं ममास्त

क्‌ कय

उपरमत॒ तथापघातरूपं विषयजदुःखमिति स्पहां करोति इति

तच्च तच्च नर्ते धर्मादाप्यते निवर्तेत चेति श्रतिस्परत्यायलोकिकप्रमाणोप- दिष्टतपञायनष्ठानोद्धतदिव्यमातिवेभवानां सांप्रतिकानां सुसृक्ष्माथांवधारणपद्रूनां निर्म

© #

त्सराणां विदुषां घण्टाघोषः तथा हि-हविभिंरके स्वरितः सचन्त सुन्वन्त एके सवनेष सामान शा चीर्मदन्त उत दक्चिणाभिर्नजिह्यायन्त्यो नरकं पताम इति।

सस्य मन्त्रस्यायं संक््पोऽधः- एके सत्परुषा हविर्भिः करुणापारावार पर पश्वरमचन्तः, अपर विद्वांसः प्रातरादिसवनेषु सोमरससाध्येन्द्रादिदेवताकयागं निर्वर्त-

`

यन्तः, अन्ये पनद्रक्षिणाभिगवाद्िभिः कतृन्‌ दषण कृवन्तोऽस्मााकादुन्नततमं स्वगं

9 [अ

सुखे प्राप्नुवन्ति उन्नतिभाजी भवन्तीति यावत्‌ जिह्यायन्त्यः पापमाचर-

[शे

रन्त्यः प्रजा नरव नीचगति नारस्मिन्रमणमत्पमप्यस्ति केचिदिति निरुक्राभिहितं

~

दुःखबहुटप्वनतिस्थानं गच्छन्तीति अनेन मन्त्रेण विस्पष्टमेव धमानुष्ठानस्य सुख-

[

हेतत्वमघमचरणस्य दुःखेकनिदानत्वमभिहितम्‌ रातपथन्राह्मणे--पचैव महाय-

्ञास्तान्येव महास्त्राणि भ्रतयज्ञो मनुष्ययज्ञः पित्रयज्ञो देवयज्ञो ब्रह्मयज्ञ इति

१२४ धम-

ते वा एते अहरहरनृष्टेया नेनसाऽऽग्हिष्यत इति यजरवदेऽपि--धरमो विश्वस्य जगतः प्रति लोके धमिष्ठं प्रजा उपसर्पन्ति धर्पेण पापमपनुदति र्ध्मे

सर्व प्रतिष्ठितम्‌ तस्माद्ध परमं वदन्ति इति » ^

मनुरशरती- एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः

हारीरेण समं ना सबमम्याद्धे गच्छति ्ुतिस्मत्यादेतं धममनुतिष्न्हि मानवः

दृह कोतिमवाप्नोति प्रेत्य चानुत्तमं सखम्‌ धमस्थानापियं धात्री कृतमचापभुज्यते

वेदिकः कर्मयोगश्च पावनः प्राणिनापिह इति

विष्णापराणे- उत्तरं यत्समद्स्य हिमाद्रश्वेव दक्षिणम वर्ं॑तद्धारतं नाम भारती यञ संततिः कमभूमिरियं स्वगमपवर्गे गच्छताम्‌ तियक्त्वं नरकं चापि यान्तातिः पुरुषा मुने इति भतरिवसिषव्यासस्मतिषु-

ये व्यपेताः स्वधर्मेभ्यः परधर्मे व्यवस्थिताः तषां शास्तिकरो राजा स्वलोकं महीयते आलोख्य स्वशाख्राणि विचार्येवं पनः पनः इदमेकं सुनिष्पन्नं नान्यद्धर्मात्सुमङ्कलम्‌ ऊर्ध्ववाहृषिरोम्येष काश्वच्छरुणाति धमादथश्च कामश्च किमर्थं सेव्यते कुमयः किं जीवन्ति भक्षयन्ति परस्परम परलोकाविरोधन धर्मे कवन जीवति इति तथा महाभारते शान्तिपवणि त्र शके प्रति पितुम्यासमहर्षरुपदेशस्य संक्षे- पतोऽनुबादः- महापदानि कृत्थत्ने चाप्यवेक्षसं परम्‌ चिरस्य मत्युकारिकामनागतां बध्यसे

पुरा जरा कलेवरं विक्री करोति ते जलाद्रूपहारिणी निधत्स्व केवलं निधिम्‌

विम: १६५

पुरा शारीरमन्तको भिन्त रोगसायकेः

प्रसद्य जीवितक्षये तपो महत्समारभ

पुरा कुसंगतानि ते सुहन्मखाश्च शत्रवः विचालयान्त दृरोनादघटस्व पुत्र यत्परम्‌ धनस्य यस्य रंजतो भयं चास्ति चोरः मृते यन्न मुश्रति समाजयस्व तद्धनम्‌

पत्रमातबान्धवा संस्तुतः प्रियां जनः अनु्रजान्त॒ संकटे ` बजन्तमेकपातिनम्‌

यदैव कम केवरं पररा कृतं इभाङ्भम्‌

तद्र पुत्र यौतकं भवत्यमुत्र गच्छतः हिरण्यरत्नसेचयाः श्ाभाङ्चुमन संचिताः

तस्य देहसंक्षय भवन्ति कायसाधकाः

म॒ पुत्र शान्तिरस्ति ते इभाङमस्य कर्मणः न॒साक्षिको~+ऽत्मना समा नणामिहास्ति कश्चन गता अिरष्टषषता भ्रवाऽसि पश्चविराकः

कुरष् धम्मसेचयं वयो हि तेऽतिवतते

इदं निदृशेनं मया तवेह पुत्र संमतम्‌ | स्वदशनानुमानतः प्रवर्णित्ं कुरुष्व तत

धर्म पुत्र निषेवस्व सह तीक्ष्णो हिमातवौ क्षत्पिपासे वायुं जय निध्य जितेन्द्रियः धर्माय येऽभ्यसूयन्ति ब्रद्धिमोहान्विता नराः अपथा गच्छतस्तषाम्रनुयाताऽपि षीद्रयते

धे त॒ तुष्टाः श्रतिपरा महात्मानो महाबक्ाः

धम्य पन्थानमार्ढस्तामूुपासस्व पच्छ रेपतन्देहजालानि कदाचिदिह भूमिषु

मानुष्यं मते जंन्तुस्तत्पुत्र पिरय संचिन्तितश्वाप्युपसेवितश्च दष्टः श्रुतः कथितः स्ततो वा स्थणि पापान्यपहन्ति धर्मो निशातमांसीव सहश्चरर्मिः

^ मनयो

+ अत्राऽऽत्षादाकारस्य हृस्व इति भाषि

धम-

तस्मात्सर्वात्मना धर्मं नित्यं तात समाचर मा धर्मविम॒खः प्रेत्य तमस्यन्धे पतिष्यक्षि इति व।त्मीकिरामायणे श्रीरामस्याक्तिधमविषये-- तेनैवमाक्ञाय यथावदु्थमेकादयं संप्रतिपय विप्राः धर्मे रता; सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः धर्म चरन्तः सकठं यथावत्कादक्षन्ति लोकागममप्रमत्ताः अहिंसका वीतमलाश्च लाके भवन्ति पृज्या मुनयः प्रधानाः सत्यं धमं पराक्रमं भृतानुकम्पां प्रियवादिता ] द्विजातिदेवातिथिपृजनं प्रन्थानमाहुशखिदिवस्य सन्तः अकुहः श्रदधानः सन कार्याकार्यविचक्षणः कमभूमिमिमां प्राप्य कतव्य कमं यच्छभम्‌ इति भगवद्वीतास्वपि- क्षिप्रं हि मानुष लोके सिद्धिभवति कर्मजा स्वे स्वे कंभण्यभिरतः ससिद्धि लमत नरः यज्ञो दानं तपश्चैव त्याज्यं कार्यमेव तत + ५, यज्ञो दानं तपश्चेव पावनानि सर्नीषिणाम्‌ इति तथया-

र्थ ८, न~ यद्रृरूप्यमनथतां विकलता नाचे कटं जन्मता द्‌रिदुव्यं॑ स्वजना यत्पसिभिवो मख्य परप्रेष्यता

वृष्णाटाल्यमनिवतिः कृरयनं कृखी कृभोजं रुजः व्यक्तं फं हश्यत

कि

सवाः पापमहीरुहस्य महतं तद्रपसीत्ये त--यन्नागा मद्गण्डभिन्नकरटार्तष्ठन्ति निद्राटसा

दारे हमविभूषिताश्च तुरगा हेषन्ति यद्‌पिताः वीणविणमुदङ्गक्च ङ्खपटहेः सुपश्च यदबोध्यते

तत्सवै सुररोकराज्यसटहशं धम्य विस्फुर्जतप्‌ धर्माज्जन्म करे रारीरपटृता सांभाग्यमायुर्धनं

धर्मेणेव भवन्ति निमलयसावियामहौ<्पव्‌ः आरण्येषु महाभयेषु सततं धर्मः परायते

धमः सम्यगुपाश्रितो हि भवति स्वगापवगप्रदुः इति

विमर्शः | १६७ शक्रनीतावपि-- धर्मतत्वं हि गहनमतः सत्सवितं नगः श्रतिस्पतिपराणानां कम कुयाद्विचक्षणः द्रशधर्मा जातिधर्माः कलधम; सनातनाः मनिधर्माश्च धर्माः प्रायोना नृननाश्च प्रत्यहं द्रादष्टश्च शाखरटषेश्च हेतिः , जातिजानपद्रान्धमञ्छिणिधमांस्तथव समीक्ष्य कृटधमेश्च स्वधम प्रतिपाटयत्‌ एवमनः शभ याति पज्या भवति मानवः वाताजविज्रममिद्‌ं वसु्धाधपत्यमापातमात्रमघदा व्रिषयापभागः | प्राणास्त्णाग्रजलनिन्दुसमा नगणां धम; सखा परमहा पर्ल(कयान ) इति इत्थमिष्टानिष्प्रप्िपरिहरोपायतया यतः श्रत्याद्धिष तत्र तच ससंस्तवा धर्मा पदेशा दरीदश्यत ततां दैश्कालायविराथन स्वस््रापिक्रागयनुसारत। मनष्यमा> यथोक्तः धर्म समाचरदित स्वधां द्रुत्याद्रवचसां समुद्रतार्था बाध्यः अन्रदुमदघेयम्‌--एतावता प्रमाणानचयन यस्य हि संस्तवे उपदर्शितः ५६ वता परतस्तस्यव भृगधतः सनातनतदिकथमस्य [सनाय मधच्छन्दःप्रभतया वैदरि- ककषयः ' अग्निना ` हइत्यादानि गमाराथसहन्धानि स्तातञघ्चाण जगुः | मरात्स्थानीया सत्यै उद्‌ चर ` इत्यादिश्रपरपि त५य।पदिदश वेद दितमहिमा भगवरान्मनुरपि तमव प्रामनुभ्रतं सस्मार पराशरयाज्ञवत्कभतसिष्ठस्यास- मुख्या अन्व्रह्मषयस्तमेवास्मरन्स्मतिवाक्यः मूनिप्रवरा वदेन्धास्त व.पाटुतया तस्यैव याथातम्यावगतये महाभारतसदृक्ष(मतिहासं प्रणिनाय परणगसस्येव महस्त सक्थापवार्गितं तत्र तच सद्ाचार।ऽप्यनपमव महाभागं धम गाचग्यति श्रहधानर- शाम अज्ञाननाऽऽत्मसात्करतानां जन्तूनां क्षरु> टायतुं नर्वावाद्धः कपिटप्रनि ्मुसैरमहात्मामिः स्वीयसाख्याद्विदक्नषु यदूटोकिकं तत््माविष्छरत लोकरा्तरेण मति. वैभवेन तदप्यस्येवान्ततः स्वरूपावब्राधायत्यवन्तव्यम्‌

यद्‌] त्वनीश्वरवादिनां चावकप्रमृतानां नास्तिकराना केणमधरमनानुसारणेदं धमे. प्राणे भारते वर्ष नास्तिक्यनाधमाखरणं नातिक्रामति स्म, विल्तप्रायचिन्मीमा- सय निव।णमप्यरमवदचतनावस्थं रान्याक्रार लाकर चत, तद्रा लरतरनखर-

£ क्न

[:टविदारितमत्तमतेगजगण्डर्मिदिः केसरीतव्राऽऽाटसेन्यासं भगवाज्चश्रीङकर्‌;

4८ धर्म-

स्वायदिन्यसरस्वतीप्रभावण प्रमाणादिपरिपृतलोकात्तरट्खपारवेन वादिदिग्गजान्क- दिरधीकान्विधास्यन्निममासतुहिमाचह भारतप्रदेशमान्दाटयामास तद्वप्यास्मन्वोद्के धमे पञ्चजनपुञ्जं प्रवतयितुमव यच्चाविच्छिक्नपारम्पर्काणि चतुदरिष्चु चत्वारि धमपी- ठानि संस्थापयामास; समस्तसुरवन्दपृजितपाद्‌ाराविन्दाः श्रीमच्छकरमस्करीन्द्रास्तदप्यस्यव धर्मस्य क्चमायत्येतन्न मातिपथापेतं विधेयं धमपीटान्यनवकाशानि कुर्वद्धिरिदानीतनेराचथः सांप्रतमपि यत्समथरामदासप्रमुखं चिर स्मर्तव्य साघवन्दरं भगवद्धजनमेवोत्तम ईरा- त॒ष्ट्यपाय इति दास्रोधादिभिग्रन्थरत्नः प्रतिपाद्रयामास तद्रप्यस्यैवाऽऽधधर्मस्य परि- त्राणायेति विज्ञेय उञ पतिपदमटंक्वद्धिभृपारेरिति

इत्थं चिराय सवः सर्वथा संसवितस्यरवरूपान्नार्तिरिच्यमानस्य महाभा- गस्यहिकाम॒ष्मिकाथसंदोहदोग्धयवमस्य दिडमात्रस्वरूपावगमार्थं प्रयतामहे--

प्रमरासष्टऽस्मिन्सुरासुरषिमानवपञुपाक्षिस्थावगदिमद्राभिन्न चेतनाचतन जमति कश्चन सुखी कश्चन दुःखा कोर्प्युभयवान्नभयवानपरः कश्चन रागी कश्चिरच विरागी कंश्चिदुदरासानः शाश्वतः कारप्यह्ोश्वतः कश्चित्‌ स्थिरः कार<प्यर्थिरः कश्चित्‌ कश्रिद्रपष्ठचचतन्यः काऽपीषत्स्पष्टचतन्यः सुसपष्टचतन्योऽपरः श्रीमान्‌

४9

र्का ध।मान्मृखे। व्यद्धाऽव्यङ्क इत्याद्‌याऽसेस्याता विचित्राः प्रकाराः परिहश्यन्ते प्रतिपदमनभूयमानमिद्‌ वैविध्यं यस्मात्कायं तस्मात्सहेतुके तदित्यवकष्यं वाच्यम्‌ नहि विना कारणं का^।त्पत्तियुक्ताऽनभता वा कर््राचत्‌ अन्ततः कोऽप्यवि- ज्ञात कारण पयवस्यतीति नाविज्ञातं विपश्चिताम्‌ तच्च कारणं विचित्रमेवाद्धी- कृतव्यम्‌ इतरथा कायवचिञ्यानपपत्तः नहि शद्भुभ्यस्तन्तभ्यो विचित्रवर्ण; पटः स्वभावत उत्पन्ना टृष्ट्वरः तद्क्त-- वच्य समस्य ; इति स्थितं चैवे किं तदच कारणं टृष्टमहष्टं वति विमर। हृष्टस्याऽ््ु विनाकि- त्वात्काटान्तरोत्पयमानसुखदुःखहेतुत्वासंभवेनादृएमव धमाधमौस्यं पण्यपापाख्यं वा ्रत्यादिप्रमाणारद्धं वेचिच्यस्य निदानामिति वाच्यम्‌ रमणीयचरणा रमणीयां यानिमापयन्ते कपूयचरणाः कपूयां यानिम्‌ पुण्यो वे पण्येन कर्मणा भवति पीप: पपन ° इति श्रतः ' दृष्टश्चायं जन्मनव प्रतिप्राण्युच्चाक्व उपभोगः प्रविमज्यमान जाक्रस्मिकत्वासभवादनुश्शयसद्धाव सूचयति यथा पजन्यात्साधारण. कारणादत्पन्नानां तीहियवादीनां वैषम्य तततरद्ीजगतान्यवासाधारणानि सामर्थ्यानि करणानि भवान्त पएवमन्वरसहना देव तयद्भमनभ्यादिप्राणिनां तेषघम्य तत्तज्जाव गतान्यवासाधारणानि कमणि कारणानि भवन्ति अतः सज्यमनप्राणिधमपेक्षा षमा सृष्टिः " इति रारीरकभाष्याच्च

विपर्शः | १६९

नन॒॒वस्तुस्वभवेनेवोपपत्त सुखदुःखादिवेचिश्यस्यारं धर्माधरमास्यिन कर्मणति चेभ्न विकत्पासहत्वात्‌ तथा हि-यं हि कार्यवेलक्षण्यहेतं स्वभावं नरूषे किम काकारोऽनेककारो वा आगे कार्यवेचित्यानृपपत्तिः प्रागुक्ताऽनुसंधेया द्ितीये त॒ कस्मादनेकाकारत्वं तस्येति वक्तव्यम्‌ सर्वेषु हि हश्यमानपदाथष॒ कायका- रणभावनियमदशनादाकस्मिकवादोऽनुभवविरु स्तच्छ एव अतः सर्वानुभवसिद्धका- वेचिच्यण कारणवैचिञ्यमकमेनाप्यङ्ीकतव्यम्‌ यरा स्षित्यङ्ककुरादिभिगस्मत्करत्य-

$

साध्येस्तत्कारणमीश्वरः सिध्यति तथाऽस्माभिरनभयमानेः सखदुःखाद्विभिर्धर्माधर्मादपि सिध्यतः अत एवोक्तं भारते-

सावरणं राजतं वाऽपि यथा भाण्डं निषिच्यते

तथा निषिच्यते जन्तुः पृवकमवकानगः

नार्बौजाज्जायते किचिन्नाकरत्ा स॒खमेधने

सक्रृतेविन्द्‌ते सौख्यं प्राप्य द्वहक्षयं नरः

चक्षुषा मनसा वाचा कमणा चतुविधम्‌

कृराति याहं कम ताटश्षं प्रतिपद्यते

इत्यादिना पर्वक्रुतकर्मानसारमनमाधमजन्मप्राप्तिवेर्णिता नाबीजादित्यनेन कार्णं वरहाय कायत्पित्तिजल्पः सतरां विध्वंसितः अयमेवार्था गोतमीदृष्टन्तेन निःसंद्विग्धमुपदिष्टस्तत्रव तथा-गीतमीनाम्नी काचन बाह्मणी सरपद्रष्टं स्वपत्रे वीक्ष्य तत्रते भृशं विलपन्ती केनचिल्टुन्धकरेन बदृध्वाऽऽनीतं ते सर्पं जहीति महुरुस्यमानाऽपि तस्य वधं नाङ्धमे चकार सरपाऽपि नाहं वधकर्ता कुठार इव च्छिदिक्रियायामस्वतन्त्रो ऽहं म॒त्युरेवात्र कारणमित्यत्रवीत्‌ अथ मत्यः प्रादुभूय कारपरतन्त्राऽहमित्युवाच ततः कलोऽप्यागत्य नाहं स्वात- व्येण हेतुः कित्वस्य कमवित्याह- - यद्रनेन कृतं क्म तेनासौ निधनं गतः | विनाश्हतः कमस्य सर्वं कमवजा वथम्‌ यथा छायातपौ नित्यं ससंबद्धा निरन्तरम्‌ तथा कर्म कर्तां संबद्धावात्मकमभिः॥ इत्यादिना नन॒सथेवं प्राकक्रतकर्मणेव हभमडभं वा प्राप्यते मानुषेणाटं तहिं पुरुष-

प्रयत्नेनेति चेन्न यतः प्रारम्धस्यापि तत्तदबुद्धयादिचेष्टादिभिरव फलनिष्पाद्‌कल्बं नेतरथत्यनुभवः नहीश्वरः सर्वेषां कारणमिति भास्करोदुयमन्तरा सुप्रभातं तनोति

१४० धम-

अनमन्तरेण वा म्प द्यति तद्वदेवेदं द्रष्व्यम्‌

परुषे हि द्विविधं प्राक्तनमेहिकं चेति तच प्राक्तनं प्रारम्पमैहिकं ॒पुरधकार हत्यच्यते उक्तभास्करोदयादिदृष्टान्तन प्राक्तनस्येहिकपिक्षत्वदरहिकेन प्रात्तनान्यथाभावस्य तत्र तत्र बाहूल्येनोपल्म्भात्पम्षकारः श्रेष्ठ इति निश्ची. यते तदुक्तं वामिष्ठे रमायण--

प्राक्तनं चेहिकं चति द्विविधं विद्धि पौरषम्‌ | प्राक्तनं चरिकिनापडश् परषार्थून जीयते यत्नवाद्धरहदाभ्यासः प्रज्ञोत्साहसमन्विततः

पिगवाप्पि नियन्त केव प्राकृपरिषे कथा स।धुपटिष्टमाण यन्मनाद्धविर्च्टतम

तत्पारुषं तत्सफर्मन्यदुन्पत्तच्ेष्ठितम्‌

राभन पारपरणा<शह्ु अभमासाद्यते फ़लम्‌ अडाभेनान्नभं नित्य दैवं नाम किंचन

मृदः प्रकल्पितं दैवं तत्पगस्त क्षय गताः प्रज्ञप्त पोरुषाथन पदमृत्तमतां गताः इत्यादिना

ततः सिद्धमिदं धमोधर्मास्य क्र्मेव टस्यमानवच्व्यस्य कारणम्‌ स्वभावरादिकं किमपीति

अत्रदं ब।ध्यम-- सकटजगन्नर्माता हि भगवानीश्वग लल्य्या सवै निर्माय सहेव धर्मण मत्म मसर्जति श्रयत तन मानप्टविक्ञेषसिद्धन्रथमव धर्मोऽवतीर्ण इति गम्यत ' महा दपा मर्य आश्व इत्यस्य हि मनृष्यान्प्रविष्टा बभू- वेत्यर्थ निरस््तकारः प्रद्वर्नेतः ग्क्तम्वेतत सर्वष्वपि हि भगवत्सष्टेषु चत- ननाचेतनमावेष मनष्यः शआष्ठतम इत्यविवाद्रम यता लोहपथे सुखमपविष्ठः शुद्र कीटको ऽपि चघनगम्भीर वनिं कुर्वश्वण्डतरग्हसा सविधमापतन्तं धृमकटं विज्ञाय सरिति ततापसत्य प्राणाररक्षति कटः श्ुदधादपि क्षद्रतग<त्यल्पतगोऽ्याघा- तस्तस्य विनाज्ञायरालम्‌ तद्धमयानं त्वद्विकल्पवपुमहत्तग्या शकन्या समनिि- तम॒ अथापि तव कीटकृण्ट एव॒ विज्ञयश्रिया माल्या समप्यत तत्कृत इति ेत-- महदपि तयानमचतनं लचुतराऽ्पि कीटकश्चेतन इत्येवात्तरम्‌ लषुरप्ययम- नन्तस्य सवगस्य चतन्यरयव विस्फालद्धः तदेव चतन्यं कारटदेहंऽशत आवि- भूतमिति यावत्‌ ययपि तदय्यानमितस्ततः स्पन्दतेऽथापि तन्निमाता तत्रया नि- जीवा शक्तेनियन्त्रिता तदनृसारमेव तद्गतागतं कुरुते स्वातन्व्येण नैव

विमशः १४१

तत्तदतिक्रभे किंचिदपि शक्तम चेतनो जन्तस्त॒ तद्विरक्षणः सख स्वामिः त्नीशानिहितां ज्ञानन्चक्तिमुपयोक्तं समर्थः अतः स्थं किंयन्मात्रा चेष्टा विभ. येति निश्चत तथा यतितं स्वतन्त्रः सः त्वचेतनं भूमयानं तथेति परतन्त्रं तत्‌ तत्‌ः स्वप्राणत्रिधातिन्या राक्षस्या शक्त्या समन्वितमपि धृमयान- पेक्ष्य कीटकोऽपि ्रेष्ठतरश्ेत्तहिं समस्तज्ञानकरणोपेतः सुविस्यष्टचेतन्यो मानुषस्त- तोऽपि श्रेष्ठतम इति किमु वक्तव्यम्‌ तदस्य मानुषस्य तरितरभ्यः सर्वेभ्यः श्रेष्ठत्वं केनारेनत्यस्य मीमांसा सनातनधर्मगन्थेष यथा कूटंकष। पर्टिश्यते नैवेतरत्र तथो- पटभ्यत तखतस्तद्रधिगम एव धर्ममहातरोर्मख्यं बाजम्र अस्य विमर्शो यसि- न्ध्म सप्रपञ्चमनहितस्तच्रविद्धिमहात्पभिः एव धमंप्रासादा मृतः पृतश्चिराय भ्रयसे जागर्तीत्यव्धयं विज्ञैः

ˆ सहयज्ञाः प्रजाः सृष्ट्वा 2 इति मगवद्रचनात्पश्चजनोतपत्तिसमकाटमेवं धर्मां जनिमापेत्यतरितथं यथा, तथा मानुषष्टविकेषसिद्धश्यथमेव साऽवतीण इतीदमपि सत्य॑विहाय वरं याति प्रजेोत्पत्तिकाल एव तासु प्रजासु धमप्रवतिः सूक्ष्मतया ५ऽविभेतेति भगवद्चनार्थः यत्र हि मनुष्यास्तित्वं तत्र केनपि रूपेण थम॑सत्ता वतत एव गभेस्थः रिङ्ुनवमे मासि सवाङ्गपरिपणः सन्पर्वजातिं तत्कारकं भाम कर्मच स्मृत्वोा-

नानायोनिसहस्नाणि ट्वा चैव ततो म्या आहारा विविधा भक्ताः पीता नानविधाः स्तनाः

मातरो विविधा दृष्टाः पितरः सुहृदस्तथा

मरतश्चाहं पुनजातों जातश्वाहं पुनम॑तः ¦

यन्मे परिजिनस्यार्थे कृतं कम हाभाञ्युभम्‌

एककी तेन दद्ये<्हं गतास्ते करभोगिनः

यदि योन्याः प्रमुच्येऽहं तत्प्पये महेश्वरम्‌

अद्ाभक्वयकतारं फलमक्तिप्रदायकम्‌

यदि योन्याः प्रमृच्येऽहं तत्सांख्यं योगमभ्यसे

अङाभक्षयकतारं कृलमक्तिप्रदायकम्‌

यदि योन्याः प्रमुथ्येऽह ध्याये बह्म सनातनम्‌ इत्यायालचयतीति श्रुयते अतोऽपि धर्मवृत्तिरुत्पत्तिसमकारमेव सिद्धति भ्यक्तं विज्ञायते

सष्टिसमगे देवेयन्ञा अनुष्ठिताः " तानि धर्माणि प्रथमान्यासन्‌ ` इति

१४२ धर्म-

पोरुषे सूक्तेऽपि श्रयते अतः साकं -मानुषोत्पत्याऽवतीर्णस्तसिमन्प्विषटश्च धर्मः कस्म प्रयोजनविशेषायावतीर्णं इति सय्प्यादावालोचनीयं तथाऽपि तघ्प्व केनरिने- तरेभ्यः प्राणिभ्यो मनुष्येषु वेरक्षण्यं तदेव विमरश्यम्‌ यतस्तस्य वेरक्षण्यस्य धमवृततश्च हढतरः संबन्धो ऽस्तीत्यदधृतप्रमाणिभ्योऽवगम्यत इति

यो हि प्श्वापरप्राणिष मनष्येष स्पष्टं भेदा हश्यते तत्तदवयवसं. स्थानप्रयक्ताकारवेचिञ्यमाचनिमित्तको नान्यहतुक इत्यापाततो ज्ञायते यतः पश्वा- दयः स्वेः स्वैरवयवर्याः क्रियाः कर्वन्ति ता एव मनुष्यस्तेरवयवेकिदिधाति आहा रनिद्रभियमथनादयो विकाराः समाना एवाभयषाम सत्येवमीक्सृष्ट॒प्राणिनिचये मन॒ध्य एव स्वत्तिमि इति प्रत्नेराधुनिकंश्च विज्ञेयदेकवाक्यतया जोघष्यत तत्क-

स्मात॒ उच्यत-वाल्यादीन।मवस्थानामाप सवप्तमत्वे भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः बद्धिमत्स नराः श्रष्ठाः ` इति भग्वता मनुना

संकथितस्य काऽथं॑हइत्याटाचिते विशिष्टबद्धश्ञारित्वमेवेतरेभ्या वशिष्त्रं मनष्येष्विति जायत पश्वादविष तन्नापलभ्यत मनुध्यष्येव तद्रीहश्यत इत्ययमेव तषां महिमा विराजतेतराम्‌

नन॒मनुजतरष्वपि जन्त॒ष॒बद्ध्या भाव्यमिति प्राणितच्वविदं वचसाजरग- म्यते तथा प्राणिनां ब्रद्धिजीविनः ` ` बद्धिमल्स नराः श्रेष्ठाः ` हत्यवं मनुभाषितमपीममेवार्थं द्रदयतीति चत बाढम्‌ अथापीष्टकार्यानिष्पत्यथ सहेतुके साधने विनियोजकङक्तिहिं मानवबद्ध्विराषः इतरत्र प्रायः प्रयोजनानुसंधानरहिताया बद्धरुपलम्भः मानषाणां तु काऽपि क्रिया प्रयोजनञ्चून्या नोपलभ्यते प्रयो- जनमनदिश्य मन्दाऽपि प्रवते ` इत्यतद्रचोऽप्येतमथमुपोद्रलयति तस्मास्- योजनविशेषमुदिर्य कार्यकरणप्रवत्तिसामर्थ्य॑मानवमतेर्वेजात्यम्‌ तथा हि--इन्दरियेरिषठ कय॑ साधयितुं प्रयत्नवदालसंयक्तं मनासि प्रणा जायते या ह्यध्यवसायात्प्रा- द्मनस्यग्यक्ता चेष्टाऽनभयते तस्या एव प्रेरणेति वा संकल्प इति मनोग्यापार इति वाऽभिधानम्‌ अस्याश्चे्टायास्तिस्रोऽवध्थाः सन्ति अद्‌ा- वनुकूटप्रतिकूटविचारसर्पेण सा मनस्याविभ॑वति ततोऽन्‌कूरुत्ववद्नायुता चत्सा कायौध्यबसायमुत्पादुयति ततः का्ेदिश्यकप्रवत्तिजनिकामिच्छां द्रढयति तदुक्तम्‌-

संकत्पमूलः कामो वे यज्ञाः संकल्पसंभवाः वतानि नियमायाश्च स्वे संकल्पजाः स्मरताः इति

अत्र मेधातिथिभाष्यम--*“ अथ कोऽयं संकल्पो नाम यः सर्वक्रियामूटम्‌ उच्यते यच्रेतःसंदशनं नाम यद्नन्तरमध्यवरसः्यप्राथने कमेण भवतः एते

विमरौः, 1४६

1.

हि मानसभ्यापाराः स्वक्रियाप्वृत्तिषु मृटतां प्रतिपयन्ते नहि मोत्तिकभ्यापारास्त- पन्तरेण संभवन्ति तथा हि--प्रथम्र पदूथ॑स्वरूपनिरूपणम्‌ अये पदार्थं इमा- मथंक्रियां साधयतीति यज्ज्ञाने इह संकत्पोऽभिप्रेतः अनन्तरं प्रार्थना भवति सेव काम इच्छा वा तस्यां सत्यामभ्यवस्यति करोमीति निश्चिनोति सोऽ. ध्यवसायः ततः साघनोपाद्राने बाह्यव्यापारविघये प्रवतेते यथा बुभृक्षितः प्रथमे भजिक्रियां पश्यति तत इच्छति भृञ्जयति ततो<ध्यवस्यति व्यापा. रान्तरेभ्यो निवृत्य भोजने करोमीति

इमाः संकल्पाध्यवसायच्छा एव न्चारः संवेद्नच्छेति, संजाभिमनसस्ति- सरोऽवस्था इति केचन बर्वन्ति विहा्येभा(स्तस्नोऽवस्थाः का<पि मानुषाणां कृतिर्न घटते इतरेषां आवनोर्पायकव्यवहारापक्षया मनुष्याणां तादृश्चव्यवहार ऽयमेव महा. न्विशेषाऽस्ति स्थिते चैवे सहैव धर्मण मत्य॑स्योत्पर्तिरिति वैदिकसिद्धान्तात्सना- तनधम॑स्य प्रधानोश्यन समे घनिष्टः संबन्धाऽस्तीत्यव कवलं अपि तृक्त मनोव्यापारञ्ून्यां कामपि क्रियां सनातनधमे। नापेक्ष्यत इत्यक्ता काऽपि क्षतिः मन एव मनुष्याणां कारणं बन्धमोक्षयोः ˆ मनः कुत कृत राम शरीरक्ररत व्रतम्‌ 2 इति भग्वदृव्यासवसिषठवरचसारपीदुमव तात्पय॑म्‌

मनस दमास्तिस्राजरस्थाः सम्रन्नतं मानुोत्पत्तिसमकाटमेव घममुत्पादयामास्‌ जगन्नियन्तश्वरः पयाल॥वेतायामस्यां धमस्याऽभयक्षणसबद्धसत्तायां सुव्यक्तमिद्‌- पमवगम्यत यन्मानवशवव्यवपेक्षया समाधका कार्प दिव्या रशाक्तश्चकास्ति यदुधीनं सर्वथा मानधक्रृतकर्मणां फटद्‌ातत्वमिति कित्वस्याः स्वरूपनिर्वचनं सर्वत्र समं॑परिटश्यते एतरिमन्वमं निरवधिकानन्दुमृतिरीश्वेर उपदिश्यत यदि तह्यन्य- धमे श्वरो नाम प्रत्यहं संकृठसग्रामण श्तचरनुन्मृत्य तेषामाकण्ठं रहोणितपानकतां चण्डतरविक्रमो योद्धेत्यपटमभ्यत केचनाऽखटसमय सनीरनीरदनिर्घोषवद्गम्भीरग- जनेन सच्चान्वित्रासयत्स सिहङादृटप्रभतष॒ दिस्प्राणष्ववशप्रातिमां प्रत्यक्षययु्यवि तक्चन्ये शान्तस्वभावाः क्रषीवलाः कृषि स्फटयन्तो वारिवाहा एवेशस्य मूतं॑स्वकू- मित्यालोचययः केषां चिन्नीतिपारावार इश्वर इति भारंच्वदन्ये विज्ञाः समस्तवि- द्ययिपतिरीश्वर इति समपिगम्य तं स्तुयः हत्थं स्वरवोच्रानुचबुद्धयनस।रमीश्वर प्रकल्प्य स्वस्मादुर्टतमसामथ्य॑स्य तस्योपासनायां यथाधर्मे व्याप्तो भवति मर्त्य ति स्व्रोपलभ्यते यदा खल्वय वेदिकः सनातनो ध्मः प्रत्नधर्मत्छविद्धिः प्रतिपदमपदेशतोऽनष्ठानतश्च परिपृणतां गमितस्तदा तदेकररणतया समुन्नतेः

[

परां कोटिमारुटा भारतीयविपश्चित्रमूहश्चतुरकीतियोन्यन्तगेततसप्राणिभ्यो मानुष द्री,

४४ धम-

हङ्यमानैटक्षण्यमीमासोपदधितसर्वािषा तरीश्वरशक्तर्याथात्म्यं सम्यवेप्रतिपादयामासत्यः केवरं न, अपि तु महता पौरुषेयेणेशतादात्म्यं संपाय प्रतीयमानः काल्पनिक भेदः ्रज्ञनेन प्रविंलापितशरदरेव कृतङ्कृत्यो मवति मत्यं इतीद्रुमव सनातनधमस्य परभं

प्रयोजनमिति अिकाटाबाध्यं श्रुतिसिद्धान्तं सम्यगनुभय स्वीयपृताचरणन शोकोद्धा- राय ख्यापयामास

@

कोऽपि ध्मः स्वमनुसरतां मानवानमीशप्राप्त्यथच तदनुग्रहयाग्यतािद्धय्थं केनापि स्वरूपेण तवच तत्र सत्तां छमत शत्यविवादम्‌ वहपातादनन्तरं भगवान्न. कटे वयं स्थास्वामस्तत्कृपाकटक्षमनभवत्स॒ तत्सवकेष्वन्तभृता वा भविष्याम इतिं भावना वेदिकेतरधपरष प्रायण हश्यत सनातनधर्भिणां तु सतां विज्ञानां जीव. न्मुक्तिदरा स्बास्मिन्प्रतीयमानमाविद्यकं वितथं भद्‌ प्रविलाप्य साच्चदानन्दात्मना बह्मस्धरूपण जिरायावस्थास्याम इत्याकाटक्षा भरामनमेयत इयमद्रतस्थित्याक।इ- कषाजेदिकेष धर्मेषु कापि नोपरभ्यत इमां स्वीयसत्कमपबहितज्ञनिन संपाद जीवन्मक्तः सन्विदेहावस्थयार्थप सेसारयात्रां जलन्तेगतपद्मपत्रमिव कतं क्षमत मानवः

~

इयं मनादबहिभता प्रत्नतमानुभवपुनसरुक्ता कत्पनाऽन्यषां केषामपि बिरम- यतिशशयमत्पादयेत्‌ परं॑वेदिकधर्माथ्मामांसितमाल्मनी याथात्म्य सम्यगाटेोनित चमार किमप्यसामज्जस्यं नान्या कार्प्यतत्तल्या याक्तगाद। तस्सर्प॒क्र कल्पन1 8 व्यक्तं विक्ञायेत

तस्बबिद्धिः प्रत्नेमहात्ममिः संचिदानन्दस्वकूप इष्वर इत्युक्तम्‌ अथात्सत्‌, चित, आनन्द्‌ ईति तरिभिः शन्देयत्सवंथाऽविनारि, अजडं दुःखास्पष्टं निलि- हरिश्च जमद्वितीय व्रतु एव परमेश्वरः, सेवानायनन्ता रक्तः, तदेव परं ब्रह्म, तदेव जीवमात्रस्य मौखिक परिङद्ध स्वरूपं, तदरर्व हि सनातन. वैदिकधर्मस्य मरस्यमदेश्यमित्यमिहितमित्यवगन्तम्यम्‌

एताभिः सच्धिदानन्द्‌ख्याभिस्तिसाभिरवस्थामिः साके प्रागृक्तानां विशाराभ्य- धसायप्राथनानं तिसृणां मनवृत्तीनां यः संबन्धः साऽपि विचारणीयः त्राऽभया विचारावसथा विभ्र९यत-२।१्तताश्ाश्वतयानिण्यो हि सविचारशक्तेः कार्यम्‌ संदर गधय वरतुनः सुविचारनिकषोपटन संघषं; स्यान्वेषणमुदिर्यान॒ष्ठीयते सेयं विच।र्‌- ६।ति.य॑थ[ विक सिध्यति तथाद्य सत्यान्देषणशक्तविंव ्राक्ुतीश्मत्छरुतारवटोक्य किमासां कारणमिति जि

प्तऽ यथाप्ररिण्तं वीश्य प्रागनभताञ्स्य स्थित्तिरनित्यत्यनमाय कालन क्ियता.^वि

धत अनया नैकविधाः; सञासत मनुष्यः अय दृष्टं वस्तु

नबिमरीः। १४५

विनष्टं तदरदाग्बतमबति निन्चिनात्यनया स्त्या इत्र चिराज निरीक्षण चराखरानदुम- खिटं विनन्वरमवति निश्चित दृश्यानुभवसह्रतन निजात चटिङ्धन सगद््बी जमत शाश्वतिक तदन्यत्सर्वे तस्थेवाशाश्वतं रूपान्तरमिति निधारयति अनयव दिडमात्राद्राहतया

विचारसरण्या बहव्थगर्भितन जन्माजुस्य यतः ` इतिं सुत्रेण बरह्मणा रक्षण वन्ध ग्यासमुनान्द्रः

यन्नित्यं तत्सत्यम्‌ यदूनित्यं तदसत्यम्‌ अद्र [नरज्रानित्वशन्द्‌ा सत्य सत्यवचनो अखिलबन्याण्डस्य कदा<प्यङ्ाष्यद्‌ दक) त्रस्तत्सत्यम्‌ ततः प्रमाता त्स्ररूप इति श्रतिसिद्धान्तस्तकानुगृहातः समुर जम्भत

मां विचाग्डाक्तिमपजीव्य सृखवत्भनि अश्चम्यापाग्ति चद्रीप्राः धरःसहस्रास्ताग,. स्वीयतजोभिररटिमज्ज्वखयन्तीरवकाकयानन्तक्रार्द्याण्डयी जमयनाज्रनन्त चिद्रृपमवति संवित्स्कार हर्षण प्रतिविम्बरत ' स॒त्य ज्ञानमनन्त क्य ` इति श्रतिसिद्धान्तः फरति इत्थं सृव्रिचारदिश्चा सस्स्वरूपमाकडायत्‌ प्रात दत्िकरिना भानव्रनति ध्यम्‌

सवदुनाश्चक्तिः सखदुःखायनुभवमत्याद्रूयति जगत्यास्म्यस्ततदषवस्तन आनन संजायते तस्य महान्तमश्चमहमनभतेयमत्यमिनित्ररोनाव्ररत प्रयतत मत्यसार्थ. अनुदर पेवेदनाया उत्पाद्वायित्ताण ब्रस्तनि चित्तं कठ्पं मत्रा पर श्षणवात्रमनभरते भानन्दस्तत्रास्त चातीत्यनभवः | यदकस्माद्रस्तनः स्थश्थानन्दरा प्राष्य तद्भा<<ऽन- न्दू नुभवऽरंमावो भवतीति अपिन्‌ तत्प्रकरि मग्रं आचरत इत्यव ङस पामोच्‌न आनन्श्ुः क्षणं तिष्ठति चद्‌। तदा तरज्रन्थावडकनलजन्ब आनन्दौ दिनि मेकमवतिष्ेत एव्मचरानन्दस्य करमेलान्तरेषणे कृते ग्रसिन्‌ साक्नाव्करते कदरा<प्या- नन्दस्य विच्छित्तिनं जायते तादहरामेक भुमास्य तत्छमनमयत पारमश्यरं तस्व मानन्यूमयपत्रेति श्रायतेति

आब्रह्मस्तम्बे सवेषां प्राणिनामविश्रान्ता त्रनृत्तिः, सूयचन्द्रादितजागाल्कानाम- तरिक्षे नैरन्तर्यण परिभमणं) चक्रनाभकमेण त्राणिसमृह प्रभविव्यः सृखदःखाय वस्थाः, जगति न्युनायिकरमात्श्चत्येवपादानां दरनन जिजासामनमि संततप्रवाहण् पवहतश्चेतन्यस्य कृव्रोद्रपरथान स्यादत विचारः रसमुद्रति निखिलण्डकटाहम- व्याहतं लीलया परिजमयन्ती शक्तिश्चितनर्वेति षढा बत्तिराविभतेति श्र अत एय सा जगरद्रजकक्तिश्चिन्मयेति निध।रयति सुविचारवान्पुरुषः

4 कारणगुणाः कायगुणानारभन्त इति न्यायव्िद्रां सिद्धानतात्परिह्‌श्यम।- नस्य समस्तस्यापि अगतः त्रासत्वात्तःकतेः परमणश्वरस्य कारणलाञ कर्य अराति

१९

१४६ धम-

तत्र तन्न यथायथं सच्धिद्‌नन्दान्गुणानुपलम्य कारणेऽपि तेरगुणेरवश्यं भाष्यमेवेति तते हढविश्व्ति वा देवानांप्रियं विहाय कोऽन्यः पुमानयुक्तं तदिति ब्रूयात्‌ श्रुतिष्वपि सच्चिदानन्दं ब्रह्मत्युपदिष्टं तत्र तत्र विस्तरभयान्नेह ता उदाह्वियन्ते

तेन तेनेन्दियण यथयदृगरहणात्ययं मानवस्तत्सर्वम॒क्तास॒ तिसष्ववस्यास्वेकय। द्वाभ्यां तिसरभिर्वा ग्रह्णाति यत्सत्यं सुरुचिरमुपयोमि तदन भवति भ्यव. हरे वस्तुन उत्करष्टत्वनिकरष्टत्वे तदनुस्यूतसचिदानन्दांशानां न्यूनाधिकभावापिक्षे विचारिते ऽप्यनेकश्ञो नान्यनिमित्तके इत्यनुभ्रयते विज्ञैः जडानुगत एवायं नियम इति किंतु निःेषमपि चेतनाचेतनं जगत्करोढी करोत्यसौ नियमः या हि कत्पना सत्यं जहाति मनोज्ञा संवादिनी सा विनैव यत्नं मानवमनः स्वाधीने करुते पुरुषर्षभाणां श्रष्ठत्वमप्यवेविधकल्पनाधिनाथत्वेनेव यैरेताह- ्षकृल्पनाना निधिर्मानवाहितायात्र निहितो म्रन्थरूपण तेषामानुण्याथमुपायवेविध्यम- नष्ठीयते कृतज्ञेन नेरेण श्रद्धया तान्स्तोति पूजयति तबुक्तमभ्यस्यतीत्यादि इत्थं विचारस्वेदनेछास्तिखः शक्तयः श्रष्ठयपरीक्षानिकषोपलाः सन्ति मानवसंनिधो अतस्तासां सीन यदखण्डमनन्तं चापिष्ठानं चेतन्यं एव परमेश्वर इति दैविकधर्मयिस्तच्वर्विद्धयत्परबरह्मणः स्वरूपनिरूपणं कृतं तयाथार्थ्यनेव समुज्छम्भत इति क्षेयम्‌

यासौ हि तिसृणां शक्तीनां श्रेष्ठतमं निधानमीन्वरस्ताः सुसूषक्ष्मतया मनुष्य- घा जन्मसिद्धा अपि प्रयत्नेनोच्चेः कतु पायन्त इति कत्पना मनसि सम्य गारूढा येश्नरः स्वीयपोरुषेण नारायणो भवितुमहंदिति कल्पनाऽप्याविभवेततस्चेत्ि क्रमेण अद्वैतस्थत्युत्त्तावुक्तमनःस्थितिः परं दा पिक्षिता सनातनधर्मेण हि मान - धूमनोवस्थाः संविविच्य तासां मरं चान्विष्येह सुप्रकाशितम्‌ अतस्तदथिषठानकः पारमेश्वरी यमीमामरात्मकः प्रशस्तत्तमः प्रासादोऽस्मिन्भारते वं विजयतेतराम्‌ सरू- पतां सलोकतां समीपतां संप्राप्यानन्तर यत्सायुज्यता संपायते समर्थेन पु- चहेनेतीवमेव मानवजन्मनः परमं ध्येये कर्तव्ये चेति निःसंदेहमुचेरुपा्ेशति द्विकः सनातनो धमं इति विस्मतव्यं केनापि

देेतद्रहस्यं सनातनधर्मोपदिषट पुनजन्मनसतक्वं सम्यगालोितं अदेव क्तं शक्यम्‌ यद्यपि शैदिकेतस्थरमनामसु पथिषु पनजेन्मवादोऽयं प्रायशो नोपभ्यते तथाऽपि ्चामाधुनिकानां प्रेक्षावतां त्छकिवुमिकमत्येन संमतं तत्तवं तु सनातनधर्ो.

नन॒बरह्मसायुञ्यमेब मनुष्यजन्मनः परमं ध्येयमिति कुतो निश्चीयत इति

विभोः १४७

पदिष्टः पुनन्पवाद्‌ एव अयं पुनजन्मवाद्‌ एव॒ वैदिकध्मस्येतेभ्यो वैशिष्ट्यं ज्ञापयति तसमिश्वाऽऽद्रभावमत्पादयति यदेकस्यापेव परिस्थितावृत्पन्नानां व्यक्तीनां जीवनक्रमे हश्थमानं वैचिञ्यं

तथा कमार एवैकस्िन्ननुभयमाना कुशाग्र बद्धिरन्यस्िश्वासकरदबोधेनाप्यनिवर्तमानं मरतिमान्यमित्यादिवेषम्याणौं मनसः समाधानकर सुव्यक्तं किमुत्तरमिति वचेत्कर्मवाद्‌ः पनर्जन्मवादश्चत्येवमेव नान्यत्‌

योनिमन्ये प्रपयन्ते शरीरत्वाय देहिनः

स्थाणभन्येऽनुसंयान्ति यथाकम यथाश्चतम्‌

|

इत्यादिश्चतिरपि प्रतिपदमनुभयमानवेषम्याक्षङ्कोत्तरत्वेनेदमेव तच्छं ग्यक्तमुपदिरति स्वकामनानुरूषाणि दुःखानि नरके पनः अनुभयाथ योनीषु जायन्ते भृतलेऽचिरात्‌ दारीरजेः कमदोषिर्याति स्थावरतां नरः इत्यादिस्मरतिरपि तदव श्रते तच्वमनुस्मरति यत्त॒ कंश्चिदस्य वेषम्यस्योत्तरमित्थं ददाति प्रत्येकं जन्तोः प्रगत्यैवोश्न- तिजयते एकस्यां जातो निरुपयोग्यंशः कलिनास्तं गच्छति मानुषस्याऽऽयः पूर्वजो मर्कंटोऽभूतु अग्रेप्यये मत्यः क्रमेणोन्ननिं गच्छन्देषाङृतिं प्राप्तुयात्‌ इत्यद्धतं स्वैरं मतं प्रतिपादयंस्तेन तेन मानुषेण याऽकृतिर्यानि वश्चरा्दानीन्दि- याणि गुणदोषाश्च अन्मत एव प्राप्यन्ते तस्य कारणं मतापितरौ पूर्वजाश्च भवन्तीति अन्ततो गत्वा विचार्यमाणे विदं तदुत्तरमुत्तराभासान्न बहिर्भूतम्‌ तथा हि- यस्मिन्नेव जन्मनि मानुषाकृतिं प्राप्तोऽयं मर्व्यस्त्हिं तस्य चिपिटनासाया अबय- वानां न्युनाधिकभावस्य नेकविधरागक्रान्तताया वारिद्रयादिप्रयक्तदुःखस्य क्कि कारणमिति पएषटेऽङ्गल्या तत्पूवजानिदिशेत्सः अस्मपपूर्वजेर्यच्छुभाङाभं कर्मकृतं तस्य फरमहमनुभवामीत्यत्तरयेच्च तत्रान्यकृतकमणः फकभोक्ता<न्य इत्यायाति तथा सति सर्वप्रसिद्धस्य कतंत्वभोक्तूत्वयोः सामनाधिकरण्येन कायंकारणमावस्य भङ्गप्रसङ्धोऽकृताभ्यागमकरतविप्रणाश्दोषो प्राप्नुवन्ति किचास्योच्छरङखलमतस्य जगति विपर्यतः परिणामो हश्यते तथा हि- नीतिर्बाहल्येनास्तं याता तस्याः स्थानमनीत्या समाक्रन्तम्‌ लोको भोतिकै- श्वर्याय नितरां स्वृहयन्सवृत्तः सत्यं पराड़मुखे जातम्‌ अनृतं प्रबुद्धम्‌

१४८ भम्‌-

भार्जेवं लुपप्रासमनार्जेबं काममन्नतरिरस्कं द्रीहस्यते सद(्बागेऽस्तं गतः अनाचरेण ताण्डवमारन्म्‌ एवमवेहोच्छाच्रपोरुपेणाभ्य॒दयटिन्सा सवत्रोपलभपत इत्यादिः तथा मप्पर्वजगाचरितस्म कर्मणः फलं यदि मया भुज्यते तहिं भद्‌- नित्यापि सम्मगसम्यककर्मणः कटं मदरंशज उत्तरस्मिन्समन्वीयान्न तस्योपभोगो भत्समवेत इति बथा मत्सखमनयक्ष्येव पूर्वजाः स्वेरं॑विहारमकुवन्‌ येनाहं दुःखेन भृशं तप्य नाहं तदानी तै्जात्वपि स्मृतः मयाऽपि तहिं भविञ्याः संततेः सखढ्ःखयोर्विचारः किमर्थं विधयः यत्स्वसुखायां तदेवानृष्ठास्यामि तस्य विषतस्यः परिणामश्रत्स उपमृज्येतोत्तरसंतत्या तदथं मया सुखपराङ्मुखेण किमिति भाव्यम्‌ पर्याप्ता हि निधि्तत मत्सनिभौ घनस्य ततो यथष्टे स्वैरं विहत्य निःरोषयामि ते निधिम्‌ भेश्ष्येणान्यन केनापि बा<प्युपायनापजीबयेय॒स्ते मद्वशे भविष्यन्तो ओवा एवमादिर्निरगलः प्रसापः कृतिरूपेण परिणतः समाजे इत्थं वैषम्यहतागशटकायां यदुत्तसितं क्रमान्नतिवादुमाविष्कवता केनचित्तत्‌ बिनायक प्रकुर्वाणो रचयामास वनिग्म्‌ ` इतिवदेवावगन्तव्यम्‌

सनातनभषर्मोपिदि्टायां त॒ संचितप्रारब्धक्रियमाणतिकमविभजनायां तदनुसा- न्णां जन्मपरम्पगमां प्रामाणिक्यामर्करतायां कापि विलीयते वेषम्यहेत्वाश्च- कया मनसा निर्मलीभमत इति समीक्यकारिणामनुभवः मानवबुद्धः सहसाऽ. गम्यमतत्पनर्जन्मतक््वं अगविष्करतं लगति साक्षात्कुतजगन्मृलतच्वा महर्षया निगस्तसमस्ततमःप्रसाग आधिकाग्किा। महात्मान आसन्नित्यवधेयम्‌

प्ोदावस्थां गापितस्य भोिकशाच्नस्यदमेकं मुरु्यं त्वमस्ति सद्वस्तनः शक्तजीत्वपि विनाक्ञं मराति सा केनापि रूपण स्वीयास्तत्वमाविष्करत्ये- वरेति मन तस्याः क्चमः कद्राऽपि भायत इति संत्यवं जनिमापन्नोऽयं मनुष्यो छन्मप्रभत्यादेहपाते मा याः काश्चन क्रियाः करोति तभ्यः सर्वाभ्यः समुत्प ननेका अक्तिः पञ्चभृतोत्पन्नेतदेहविटयसमकालमेबस्तं यातीति कल्पना तेषां भृत- त्छाषिदां परं विस्ममातिशयमूत्पादयति स्म | उपरिनिदिषटमोतिकशाच्लनियमानसा, र्ण तथक्तमेव किति तस्या शक्तेः कथं काशं रूपान्तरं लायत इत्यस्य सोपपत्तिकमुत्तरं नाऽपसादितं तैः! मदा तु परतो जन्तुः स्वकमीनुसारं जगति पुन- जीयत इति बदादिदाञ्जतः समरपलन्धं तस्तदा समृन्मीटितनेत्राणां तेषां विनि. िन्ध्रिरायाऽऽर्दः संशयग्रन्यिः बद्धाद्राश्चामूवेस्ते भोतिका अस्मिन्‌ बोम धर्मं

(वमह 1८9

नन्ववं चेत्कमायत्तापिद्‌ पनजम्म महता यत्नेन परिहार्यं पुंसति कस्मादुप- दिशति वेदिक धर्म इति चत्‌ सच्चिद्ानन्दात्मनः परमेश्वस्य यत्समासली विवरणमधस्तात्परदर्चितं तदनस्म्रतं वचेदुनायतसिन ज्ञातं शक्यमिदं पनजन्पपरि- हायत्वरहस्यम्‌ तथा हि-- अस्मिन्मानुषदेहे स्थित्वा प्रकाममेहिक्यभ्य॒न्नतिः संप दविताऽपि जीवन तथाऽप्यात्मनः सच्विद्रानन्दादयो गुणाः शरीरादुपाध्यनुव॒त्ति यावत्परिच्छिन्नमिमं भूभाग विहायान्यत्र परुषं प्रकटयितुमक्षमा णव अस्माद्‌ भृगोलात्पगतो त्रियमाने प्रत्यहं चक्ुरादिविषयथ खगालादावपि यत्तेषां निराबाधं स्वाराज्यं एव तषां परितः पूर्णा विकासः तदव चश्वरण समं स्वस्पे- व्यापादनम्‌ उपाधिक्रतमेदनिरासोऽपि एव निसर्गसिद्धः शगीराद्वपाधिस्त तस्य विकासस्य बलवत्तरः प्रव्युहः शारीरपातादृध्वमपि निरुपाधिकायां स्थिता- वास्थातिश्चदेव नैजयपुरुषकारसमासादितापरिच्छिचक्षवत्यात्मना व्यक्तीभावः सपद्यत शति दारीरायपाधिना समं तस्याः श्क्तेस्ताद्‌।स्म्यं पनर्यथा संभवेत्तथाऽवस्थितिरश्चस्या संपादनीया तदेतत्स्वमपाधिनिगसेकसाध्यम्‌ सत्यवं विपृटं संग्रहीतेऽपि शभ- कमणा पण्यसंचये समासादितेऽपि मरत्योरू्यं दवादियोनिषु जन्मनि शरीगयुपाधैः सद्धावायव्रदूपायि सदादिशक्तीनां प्रसरस्य परिच्छिन्नाधार एवावस्थानेनेव ताः शक्तयः पूर्णतया विकसयेयर्नापि परिच्छिन्नाधारं त्यजयुर्नैव वाऽपरिच्छिननशकत्यात्मना व्यक्तीभावं भजयरित्यालोच्य कास्वपि योनिष्विदरं कमायत्त जीवस्य पनजन्म मास्ति न्यपदिक्घाति वेदुराश्षिः अत एवोर्ध्ववाहुः सन्नयं सनातनो धमः सर्वानेव मानवानुदि- रयास्माज्जननमरणचकरान्मुक्ता भवत महता प्रयत्नेनेति निरन्तरमुषदिशति निखिटं

विश्वमभिव्याप्यावतिष्ठमानः सखिदानन्दंस्ताद्रप्यापादनमेवेतरेभ्यः प्राणिभ्यो मानवनि-

(ध ~~

8व्रिरिष्टवबद्धिश्चारित्वरूपवे जात्यस्य पर्णा विकास इति यस्य परमं प्रतिपायं सोऽयं सक लजनजीवात्निःश्वसितवदुभगवन्मुखारविन्दविनिःसुतदशाश्वेतसरस्वतीसंस्ततो विभ्वपुज्यो महाभागः सनातनो धर्मा ब्रह्मसायञ्यप्व परमः परुषाथं इति समस्तं विश्वं ज्ञाप- यतीत्यतव्र किमपि विस्मयास्पदम्‌

समन्ततश्चक्च्व्यापाग्तिं चेदिद्रमेव वस्तुत्वं तत्र तत्र भ्यक्तं हग्गोचरी भवैत्‌। यदृबी जादुत्पन्ना वृक्षः पूुनर्बीजावस्थां प्राप्रोति सा तस्य बीजात्मनाऽबस्थितिर्यदि तदनीजमद्करोत्पतिक्षमायां भूम पतेत्तद्यव चिरं तिष्ठत्यन्यथा पुनर्वक्षा-

{५ ~

त्मना परिणमतीति तददय जीवो ब्रह्मसायुज्यमन्तया टस्यारश्यजगदनुस्य॒तख

^ 9 धमं~

स्विदानन्दरैस्तादात्म्यं तैव प्राप्रोति तथा सहारीरावस्थार्यां रतैः प्रयत्नैः समा. सादिताऽपि क्षमता स्वस्मिन्वियमानस्य तत्तदुपाधिसंश्लेषस्य प्रविङापनं विना व्यक्ती- भावं नाऽऽयाति अत एवेदं पनर्जन्म यत्नतः; परिहार्यं मानवेनेत्यसङ्कत्सू- धयति वेदिकं धर्मशास्रम्‌

पुनर्जन्मनिवतिग्वाऽऽत्मनो मोक्षः तदेव ब्रह्मसायुज्यम्‌ सेवेशप्रा्िः स॒ एवाऽ<त्यन्तिको दःखध्वंसः तदेव चास्य वैदिकधर्भस्योच्चतमं ध्येयम्‌ धर्म एव हि तस्याऽभ्यं साधनमिति वेदिकप्रमाणङ्रणानां मन्वादिस्भृतिकाराणां ध्यास. जमिनिभ्निप्रभतीनां दानकानां भगवत्पृज्यपादश्रीमच्छेकरमस्करीन्द्रप्रभृतीनां माष्यका- राणापमरन्येषां धर्मन्रह्मगोचरप्रबन्धान्प्रथ्नतां विद्रच्छिरोरत्नानामभिमतम्‌

यथेदं सिध्येत्तथाऽस्य धर्मस्य प्रक्रिया<स्तीति वेदादिग्रन्थतः सदगरूपदेशातः स्वीयानभवतश्च ज्ञायत तथा हि-प्रागुक्तानां तिस्णां वृत्तीनां सवात्मना विकास एव मनुष्यजननः फलमिति सिद्धान्तात्तत्साधनभूतस्यास्य धर्मस्यापि कर्मोपसना- ज्ञानेति मागेत्रविध्यं ज्ञेयम्‌ अत एव तस्य क्मदिः प्रतिपादको वेदभागः कर्मकाण्डो- पासनाकाण्डज्ञानकाण्डेतिरब्दैव्यर्वह्नियते एत मार्गास्तिस्णां शक्तीनां परि- पोषकाः तत्र ज्ञानेन विचारशक्तेरुपासनया संकेदनारशंकतेः कर्मणा चेच्छाशक्तेविक्ासो जायते तत्र॒ प्रकुतत्वादशोषभव्यजनकत्वाच्च कतत्वराक्त्यपरनामिकाया इच्छारक्तेविंकासहेतभरतस्य महषिप्रतिष्ठापितिकर्ममार्मस्य स्वरूपं किंचिदिवोपन्यस्यामः। तन्न कश्चिदेवं सावेगमाह धर्मो ज्ञेय एव नान्य इति कृश्चि्छयं कर्ममर्गो ये लसा मन्दा निष्पोरुषाश्च तेषामुपजीधिकासाधनम्‌ अनेनेवास्य भारतवर्षस्य महती शानिजातेति परमगम्भीरं विचारं देशहितभस्तिस्वान्तः समाजे निरर्गटं प्रकटयति कैश्विद्विद्न्मन्येः सनातनधर्मावहेटनबद्धादरैः स्ाभयुहितं न॒तनं धरम प्रवर्तयितुं कीलोत्पा- टना वानरेणवे प्रयत्यत इति नाविज्ञातं विपश्चिताम्‌ सद्‌।चारमुष्डिय ये सृक्षमा नियमाः ` प्रदर्शिता धमग्रन्थेष्ु तानवलोक्यादूमुतमतिमन्तः केचनाऽऽधनिकाः सर्वंथा- हासकारिसाप्रतिकशिक्षणक्ञालापस॒पाट्यमानद्वीलादिपस्तकैः सह साम्यं कल्पयन्ति ताहराधमेग्रन्थानाम्‌ दिगियं प्रदुर्शिताऽधनिकानां प्रागतिकतच्व।वलम्बनव्याजेन राषटोद्धारमिषेण वा चकक्रीवदध्वेनिन्यायमनुसृत्य प्राद्धिभिच्छतां िश्रोदरपरायणानां वाचाटानाम्‌ एतेषां मनसि कृतश्चित्कारणादित्थमेका कल्पना हदं प्रिषटत्यनु- पीयते ˆ यद्धर्मां नाम जगत्संबन्धिगरढरहस्यानामा विष्कारकं गणितरसायनादि-

षिमश्षः | १९५१

वदेकं राम्‌ तच्ज्ञानमेवाध्य प्रमेयम्‌ दतरेषु धर्मम्रन्थेषु सङ्कदूटषटेषु भव- त्येवास्य स्थाछीपुलाक्रन्यायेन ज्ञानम्‌ किमधिकेनामूल्यवेरापहारिणा प्रयलननेति अतः परमाधिकोऽस्य मर्त्यस्य धर्मण सक्र संबन्धो नास्तीति मन्यत तेरतवि- वेकशारिभिः इत्थमेतद्धर्मात्पननेरपि तेः कटाक्ष्यतेऽयं कममागः प्रमत्ततया केखन तु कतिपयान्यो पनिषदुवचांस्यवलम्म्य कर्ममागमुपेक्षर्यन्ति किंतवेतेर्यघां व्चास्यु- दात्य किमपि ज्ञानं प्रशस्यते ते सर्वेऽप्यिप्रमुखास्ताचकाः सन्त उनुष्ेयधममागौ- नुसारिण इति वेदादिभ्यः सिध्यतीति विस्मतन्यं तैः

घर्म चर, क्षन्नेवेह कमाणि जिजीविषच्छत५ समाः, इज यज्ञेभिः शशमे शमीभिरधद्रारायाग्रये ददाशः, हविभिंरेके स्वस्तिः सचन्ते सुन्वन्त एकं सवनेषु सोमान्‌, अपाम सोमममृता अभूम कर्मणामनारम्भाज्नेष्कम्यं पुरुषोऽश्वते कमणेव हि संसिद्धिमास्थिता जनकादयः। यज्ञदानतपःकमं त्याज्यं कार्यमेव तत॒ यज्ञो दाने तपश्चैव पावनानि मनीषिणाम्‌ आचारप्रभवो धर्मो धर्मस्य परभरच्यतः -ऊध्ववार्हुषिरोम्येष कश्निच्छरणोति मे धमादुरथश्च कामश्च

® ` @

स॒ किमर्थं सेव्यते विहितस्याननुष्टाना्निषिद्धस्य सवनात अनिग्रह

चन्द्रियाणां नरः पतनमृच्छति भव्यश्च धमों जिज्ञास्यः स॒ चानष्ठाना- पेक्षः नहि यद्येन कर्तु शक्यत धमा र्वाः, अपि तु यं प्रति यः शान्रेण कर्तव्यतया विहितः एव तस्य धमः चोदुनालक्षणत्वाद्धरमस्य इत्यादि शाञ्लकारवचनानिचये पय।रोचिते कृतिविषय धमां मनुध्यमात्रण यथाधिका- रमन्॒ठेयो भव्याय, केवरं जिज्ञास्य इति निश्चीयत

धर्मा नष्ानेन चित्तराद्धिजायत इति वेष्ादविकाश्ठस्य मुख्यः सिद्धान्तः इुष्कर्मणः पराद्मरसता सत्कर्मणि चोन्मख्यमित्येताहशमनोषस्थायाश्चित्तशुद्धिरिति संज्ञा सा धर्मनुष्टानतो येन प्रकारण भवति तथाऽत्र विमृश्यत्‌--

~ |

बिहितं (षिद्ध चेति दिविधं कम बतते तत्र येष्वाचरितें मन॑ष्यस्य हाभ्न- तिकाभ्य॒न्नतेः प्रतिबन्धो जायते तानि निषिद्धकमाणि तात्काहिकमधुरफलान्यपि मागुष्ठेयामीति प्रतिपदपृपदिशति शां स्वैर सीन्मानवान्‌ * सूरं पिबेत्‌ ममृतं ब्रुयात्‌ जिह्ममाचेरेत्‌ ने साहसं प्रतिपन्रेत स्तेन्यमाचेरेत्‌ म॒ पूज्यमतिक्रामेत्‌ ब्रह्मचयमधः छयात्‌ कर्त्ये छदूघयेत्‌ नाऽऽलकस्यं गच्छेत्‌ प्रमादं क्यात्‌ नेच्छा हिंसां कुर्यात्‌ इत्यादिनिषधा मान.

धहितयेव निर्वा वेदुदिशष्ञेषु यो हि निषिद्धक्मनिरतः चिराय धमा

१५२ धपम-

दिच्यतो भवति नीर्तिश्ान्नमपि निष्द्धिकमणां निषधे परिपुष्णाति प्रत्यक नीतिवाक्यं स्वेरं विहरतः पंसो यथेष्टाचरणं कयाऽपि विभाषिकया नियमयदन्ततो निषेध पयवस्यति धमराख्टष्टया नीतिधमयोः संबन्ो हम्य॑तन्मरपादबन्धवज्ज्ञयः ययपि नीतिमन्तरा धानिका भवितुं नाहति तथाऽपि नीतिमान धापिक एवेतिन नियमः घामिकत्वं नीतिमच्ापक्षया परमच उच्चेर्नातिमत्य' यधार्मिकत्वमूट नास्तिवयं नानुभवागोचरम्‌ धमष्न्या नीतिरनथावहेत्याध्रनिके जगति निरीक्षिते व्यक्त विज्ञायेत विवेकिभिः अतो धममस्य मृटबन्ध इति वुद्ध्वा सवाणि नीतिष्रचनानि धरम ्रन्थेषु संगृह्य तेषामध्ययनाध्यापनाद्रौ यद्रवृरदरशित्वमाविष्करृतं शाख्कद्धिस्तत्सत्र॑थाऽऽश- सनौीयेव अत एव धमे चत्य॒पदेश्ासपाग्व सत्यं वदेत्यपरदिक्षापिं श्रतिः यतो धर्मस्य प्रयोजनं मोक्षः ततस्तत्प्रतिकूटानाचारान विचारांश्च निषधति घमः त॑ निषैधमपरिपाटयता मानवेन प॒नरावत्तिचकरं दुर्कत॑मदक्यमित्युष्व॑बाहुः सन कथयति

तस्मात्‌ बुर समरत्ाय निषिद्धानि कम।णि तव्यातारक्तान्यनकानि कर्माणि यथाधिकारमनुष्टेयानि मानवनेत्य॒पदेशो धमस्येति सिध्यति विना कम नेव किमपि फलं प्राप्यते मानवन कत्रत्वदाक्तमतः पसः किमप्यस्ताध्यं नास्त्येव परमियं कतृत्वशक्तिमक्षानकला चेदव क्रमशः प्रविक।सन चिच्छक्त्या तादात्म्यं भजते नान्यथा अत एवायं कममागंः सम्यङ्मयादुतो ध्मतत्विद्धिः प्रत्न मेनिभिः

इश्वरो ह्यनन्तरूपणद्‌ जगद्‌मिन्याप्य यया स्व।याचिन्त्यानन्तङ्शाक्रत्या तत्स- प्यक्षप्रचारयति तया मत्समकतया भाव्य नाम माये तस्याः संचार भव।तराति

हेतोरदिग्यक्शक्तियतानां तेजामयीनां द्वतानां यन्ञादिना सत्क्मणाऽऽराधनं कार्यम्‌ सवक््यमिवार्षोणि दवेन्दरे स्वयम्रतसमरसेन।षधा्ज। वयन्त।घ शिवतमास्वप्स, स्वीयशि4 कृरतेजसा अगद्रद्रोधयतरि सवितरि चवमादिष्वनभयमाना शाक्तः पारमेश्वर्यव यज्ञदान- तपःप्रभतिषु सत्कर्मस यथायथामन॒ष्टितष सा चिच्छक्तिमन्येष्वपि क्रमशो विव. धत हति प्राचां त्विदं रास्रानसारी दटोऽनभवः भामं देदप्यमानमथितन्ं सर्वेषां देवानां मुखम्‌ अत।ऊन्युपासनमवाऽज्यं धाक कर्तव्यम्‌ ।. तद्द्र तरेषां देवानां मन्व्रह्वान कते तदीयं तज उपासक संचरति नान्येति | ततो वयमिवतरऽपि द्विजाः प्रकरृ्टचतन्यय॒ता भवेयुरिति संप्रधायं॑यज्ञादिसंस्था आ. विकृताः प्रत्नैराचार्थरिह मारत वर्षे अभिमुखन देवानां यजनमेव सनातनधस्य नेदानुसायायाणां संस्कृतेश्च वेरिष्टयं जयम्‌

विम हं ९९६

अधिशारायामाहवनीयकुण्डे प्रज्वटता हतवहस्याभिम॒तं स्थित्वा तां तां देव- तामुरिश्य श्रद्धया तत्स्वरूपध्यानपूर्षकं मन्चोचाग्पु्वकं स्वीय।ज्यादिद्रव्याी प्रददानो यजमानः दातु मेधां प्रजां दृष्टि पान ` इत्यादिफरे प्रिथयमाने नूनं तदासाद्‌पितुं समर्थो भेत्रतीतिं विज्ञायते जायम(नः पुमान्दे बिंपित॒संबन्धिनां चयाणघ्रणानां भारं मृध्न्योदाय जायत तच दवतानामृणम।- यम्‌ दारीरान्तगता; शक्तयस्तु तचद्ववतानामशनेवा<दानविसगाद्विकार्यक्षमाः संब्तताः उत्तरत्र तासामवानुग्रहेण ताभिः शाक्तिः समाधेकान्नतामेभन्यिपिति यज्ञायनुानेन तासां देवतानामाद्ण्यं संपादितं चद्व ताः शक्तयः समाधेकोश्नेताः सत्यः कपण परम- श्वरचेतन्यन ताद्रूप्य गच्छय॒नान्यथेत्यसंद्ग्धिम्‌ !

रषयं कत॒त्वशक्तसंपनश्चदुवा्ितं मनष्यजन्मनः कतन्यामात अमितव्यभ्‌ किंतु पृवजेयाः सत्किया उपक्रान्तास्ताः स्वथं यथापूर्व यथरास्तामस्य॑ श्रद्धथाऽ-

न॒ष्ठायानन्तरमपि तास्तामग्याहतप्रचाराय सत्यत्र उत्पादूयितम्यः 1} तपमन्तग द्वि नान्यः पन्थाः पितरृंकणापाकरणायति श्रयत श्रतिष पृवेपरम्परं चिराय स्थिर यितु दक्षा आसन्नार्या इति स॒चयतीयं पित्रकण।पाकरणक्रल्पना तामभच्छन्न-

तया प्रवर्तयितं सरिक्षणाद्ना पत्र क्षमततापद्नं विना चव गच्छयुः सवगा स्नपितर इत्येवं भावना तद्वानीतने भागते प्रामख्येण समत्रतत अत्त एव तद्‌।- नीगिच्छायामसत्यामषीदानीमिव का<प्याग्रहातिक्ञयन ` दयम कृपारकमरौभ्थः सम शिक्षणम्‌ 2 इति समव्यवसायिभिः स्थानविश्ष संघीभूय ,काष्टपोडाद्‌ा कराद्याघात- पुरःसरमचेर्धोषस्यावसर एव नाऽप्सीत जनिमारभ्य यन कनाप्युपायन स्वोद्र- पुरणं तदतिरिक्तः कोऽपि व्यापारो यघ।मुपलभ्यते तषामनुकरणयं मपि हास्यं कृत्यमस्ति यस्याग्रेऽपि प्रचाराय समुत्कण्ठा स्यतः, स्वेनार्जतं द्र्य नान्यस्य कस्याप्यपयागाय भवत्विति स्वेरमन्यायन तन्निःकेषयन्तः, कंवा काम- प्यनाथां बारां विवा्टपाक्निगडितां कृवन्ता विधवां वा क्षणिकदुःखपटकावु्ुरन्तश्च नरमूरखस्तित्र तत्र बाहटल्यनोपरभ्यन्त परेतु षममाद्नपतं क्ृत्यमनृतिष्न्तस्तद्रथ धम्यं पुत्रमुत्प।द्‌यन्तश्च विरला एव पुरुषरे्ठाः

यथेवुमणद्यं संशोधनीयं तथा तृतौयमप्यकमपाकरणीयभुषिक्रणं वतत करुणा. 0ंवर्ऋषिमिरविश्रान्तपरिश्रमेटोकोत्तरवद्धिमत्तया यः संग्रहो कृताऽस्ति वेदादिरन्थेषु ल्ानरत्नानां तस्य वेददिर्यथारासरमर्थावगमाचसानाभ्ययनन तदनु दूरनह्मचर्यण चेतस्मा हषिक्रणादविमुक्तिरिति

९४

&,

१५४

पयालोचित ऽस्मिन्दवादि कणचयस्वसरूपे वद्‌ादिमन्थेष् निबद्धा {नानि सषम- भयस्य प्रलनेकषिभिर्याः र॒क्त्यः समाज प्रकटिताः कृश्लोदयाय तास्तच्चतोऽधिग- न्तव्या इयमाययाऽऽयषोऽवस्था द्वितीया तु यन्ञायनष्ठानन तैः प्रकटितानां तासां शक्तीनां परिवधने यत्नमास्थाय तत्कासस्यात्तरत्रापि संप्रचारः केतम्य इति एवं शिक्षणादिना निखिटक्रा यनिवाहक्षमतामुन्पाय सत्पुत्रे तद्धारं विनिक्षिप्य स्वेन माक्ष मारगोन्मिखेन भवितन्यमिति त्त।याऽवस्था पयवस्यति एतास्तिस्च आयुषोऽवस्था यन सम्यव्पारपाटिताः;ः एव फटाभसयिरहितं कम।न॒ष्ठातुं प्रभवति ब्रह्मच. यगहस्थाश्रमावरखर्तं सम्यवपरिपाल्ति चदव त॒तोयावस्थामुक्तणां भवति मानुषः नृतीयाश्रमे पृथ देवाकणत्रयेऽपाकरतऽपि शास्विहितं कम त्यवतुमर्‌क्यम्‌ तुर याश्रमेऽपि तदाश्रमवि्हितं कम त्याज्यित्युपदिङति शाखम्‌ स्वानस्य॒ताचे- {वकस हि कमणः साध्यमित्यविवादम्‌ विकासाऽनुष्ठितेन सत्कर्मणा भवाति स्थिरेण मनसा श्रद्धापरःसर्‌ यत्सत्कम।नुष्ट।यते तस्य संस्काराश्च समृत्पयते ज्ञानमयश्च भवति यतस्तरयाश्र५+ ज्ञानाभ्यासः प्रधानम्‌ ज्ञानाभ्यास नाम वदीन्तत्रेयतक्तवानां स्वक्प्य आचरि विचार अक (स्यापादनपेव जनच्र करममार्गापदिषटप्राद्धसस्कारा द्टन्तत्वनापन्यस्यते यदपि

अव) मृतस्य चरति स्वधाभिरमत्य। मत्यनासयोनेः 2 इति मन्ब्रलिङ्ग- प्रामाण्यात्परेतान्पित्नाद्श्य यच्दृद्धया क्रियते तर्छ्वद्धामति भ्यत्यत्या पितृणां सद्रातासेद्धय तन प्तञ्यर्‌तमभ्यः स्वस्य सत्पुनारन्वयारदछ्धय्ध चार्य 1पतयज्ञाऽन्ध- यते तथास््येतयज्ञानन॒षठानेन दशञारण्यरिथतान्सप्त व्याधानारभय कुरकषेत्रनिवािवेद- पारगब्राह्मणजन्मपयन्तं विप्रप॒त्राणां कपृययोनिप्ाप्त्यानेदकं यत्पुरावृत्तम॒पवर्गितं तत्‌ तद्न्तरघरतिपर) रंहति स्पर््वक्तः प्रश्रनिरूपणाभ्यामर ? इत्यादिसूत्रसमृहेन लारीरकमीमांसाभिदितेदहपातोध्वेभाविर्जवगत्यागत्यो; संवाद शाघ्चीयसस्काराभावे जीवस्यावनतिदयोतकं भवति एवं केऽभनिष्वात्तादयः [ष्तः केन का गति; इत्यार लोचनं यदि श्राद्धकतां यजमानः कयीत्तद्‌ा पित्रनिधनस्म्या सस॑स्काराधानेन जननमरणचक्रात्तं मोचयित॒मपकारको भवेत्स

प्राप्यत कृरुणामयङन्तःकरणे संस्कारो ज्ञानद्ररिति व्यक्तं विज्ञायते एवमेवतरषां संस्काराणां तत्परं श्ास्रतो यथायथमृह्यं विवोकेभिः

संप्राप्तयमी्थकामस्य पुंसः कमानुष्ठानं चित्शद्धया जञानप्राप्तये भवतीत्यत {तततत्कमौवसानि 3 तससद्रह्मापणमस्तु ' इति मन्त्ीच्चरणेन बह्मस्मपं प्रापयितुं

विपैः ११५५

परक्षमत इति विज्ञायते एवमिदं ज्ञानकर्मणोद्दं ततीयाश्रमिणं प्रति तुर- याश्रमसीमां संप्रापयतीति ज्ञेयम्‌ तुररीयाश्रमः प्राय अयुषश्वरमसमये स्वी- कर्यो भवति असिन्नाश्रमे प्रागभ्यरतज्ञानकमभ्यां समुन्नतं चिच्छक्तिं परब्रह्म शाक्तो विनियोवतुमभ्यस्यति मानुषः तथेतच्छरीरोपाधिकस्याऽस्तमनः परब्रह्मणा साकं तादात्म्यं साधयतं प्रयतते अयं तुरीयाश्रममार्गो ज्ञानकमसमासादि. तविचारचिच्छवत्योब्द्यतादातम्यापादनाभ्यासस्य मख्यं स्थानम्‌ बुद्धो सत्यासत्य- विवेकनेपण्यं स्याच्चेद्र मगवतोऽचिन्त्यानन्तशक्तेः संवित्तिश्चेने नाऽऽरूढा चेत्के- वलमाश्रमोचितकमनिष्ठानिन जीवेकयोरक्यं संपादयतु नाहत्यये तुरयिश्रममागेः अपि व्वभ्याससा्ध्यां काचन भृपिकाम॒पातिष्ठत कऋज़्मतीनां प्रलोभने वाऽऽ यर्य्यं॑तिदध्यादित्येव

एतावता ऽपाकरणीयम्रणजयं ब्ह्मचयायाश्रमचतुष्टयं मानुषचतन्यश्क्तेः कथं परिपोषमादधाति तत्समासतः प्रदारतम्‌ एतेन मानववृनिषश्वादिवेलक्षण्यस्याऽऽत्य- न्तिकिविकासो यथा भवेत्तथोपायानामाविष्करणपिति यद्धमस्याऽऽ्यं कतव्य तदयं सनातनो वेदिकधर्मो यथाधिकारं मानवकर्तव्यानि म्यादीकरुव्य समपदिशतीति विज्ञाते स्यात्सदसदविवेकवतां नरःण.मिति

तदेतत्सर्वं मनसिकृत्य समरस्तसरासरनर्यकिंनरादिवन्दसमवचितचरणारषिन्दः स्वि दानन्दात्मा मगवांस्तसीयाश्रमी श्र्णिकरो गातामाष्योपक्रम “^ ज्ञानश्वर्यबलर्वा्यतेजोभिः सदा संपन्नः परश्वः सष्टरवेद्‌ं जगच्स्य स्थितिं चिकीषुरीच्यादीनप्रे स॒ष्ट्रषा प्रजापतीन प्रवृत्तिलक्षणं धमं ग्राहयामास वदोक्तम्‌ सोऽयं जगतः स्थितिकारणं प्राणिनां साक्षादभ्यदयनिःश्रसहर्यः धमां ब्ाह्मणादुभिः प्रयोर्थिभिर्यथावर्णं यथा- श्रमं चानष्ठीयमान एहिकामष्मिकाथसदोहदोग्धा भवति ईइश्वरापणवुद्धचानुष्ठीयमानः सत्वदाद्धये भवति फलाभिसंधिवजितः शृुद्धसच्वस्य ज्ञाननिशयोग्यताप्रापिदारा ज्ानोत्पतिहेतत्वेन निःश्रयसहेतुत्वमपि प्रतिपद्यत इति स॒त्रात्मना भष्येण प्रतिपादयास धर्मतच्वं वेदत्तमतम्‌ भगवती श्रतिरपि धर्मं चर, धमन्न प्रमद्धित- भ्यम्‌ , " कुर्वन्नेवेह कर्माणि ` इत्यादिना<नुष्ेयधरमोपदेश्ञं यथाधिकारं यथासंभवं करोति मानवमात्रं प्रति भव्यायेत्यवगम्यते अनेनेवाभिसंथिना श्रीमन्महाभारते धर्मे संदिहानां धर्मपत्नीं द्रोपदीं प्रखृत्य--

नाहं क्मफलान्वेषि राजपुत्रि चराम्युत ददामि देयप्त्येव यजे यष्टव्यमेषध

48 पम- अस्त चश्च फले मा वा कतव्यं परुषेण यत ग्रह वा वसता कष्णे यथाशक्ति करोमि तत धर्म चरामि सुश्रोणि धर्मफलकारणात्‌ आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य धर्मं एव मनः कृष्णे स्वभावाच्चैव मे धतम्‌ धर्मत्राणिज्यको हीनो जघन्यो धर्मवादिनाम्‌ धतफटमापनोति यो धतं दोग्धुमिच्छति मश्वेनं शङ्कते करत्वा नास्तिक्यात्पापचेतनः अतिनादरादरदम्येष मा धममभिश्छटिकथाः धर्माभिश्चङ्की पसपरस्तियग्गतिपरायणः प्रत्यक्षं हि त्वया वृष्टमाषिगन्छन्महातपाः माक्रण्डयो<प्रमयातस। धर्मेण चिरजीविताम्‌ व्यासो वसिष्ठा मत्रयो न्द्र लोमशः शकः अन्य कषयः स्र धर्मेणैव सुचेतसः प्रत्यक्ष प्रश््यसि द्येतान दिग्ययोगस्मन्वितान दापानु्रहण जक्तान्दरेवभ्याऽपि गरीयसः एते हि धम॑मेवाऽ्दा वणेयन्ति सदाऽनधे तव्यममगप्रख्याः प्रत्यक्षागमब॒द्धयः शिष्ठराचरितं धर्म कृष्णे मा स्माभिरडधिकशथाः प्राणम्रषिभिः प्रोक्तं स्व॑ज्ञः सर्व॑दर्षिभिः धमं एव पूवा नान्यः स्वी द्रोपदि गच्छताम्‌ सेव नौः सागरस्यव वणिजः पारपिन्छतः निवाण नाथिगच्छेय॒र्जवियः पडजीविकाम्‌ वियया नेत्र गनच्छेयुर्नं चार्थं केचिदापनुयः तपश्च ब्रह्मचर्यं यज्ञः स्वाध्याय एव | दानमा्जत्रमेतानि यदि स्युरफलानि वै

ना<५चरि्यन्‌ पर धर्म परे परतरे ये विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः

षिभः अफलो यदि धमः स्याच्चरितो धर्मचारिभिः अप्रति तमस्येतज्जगन्मज्जेदनिन्दिते ऋषयश्चैव देवाश्च गन्धर्वापसररक्षसाः ईश्वराः कस्य हेतोस्ते चरेयुधर्ममादृताः फलदं त्विह विज्ञाय धातारं श्रयसि ध्रवम्‌ ! धप व्यचरन्‌ कृष्णे तद्धि दार्भं सनातनम्‌

स॒नायमकफलों धर्मो नाधर्मोऽकल्रानपि द्ररयन्तेऽपि हि विद्यानां फलानि तपसां तथा

त्वमात्मनो विजानीहि जन्म कृष्णे यथाश्रुतम्‌ वत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान्‌ एतावदेव पर्याप्तमपमानं श्युचिस्मिते

कमरणां फलमाप्नोति धीरोऽल्पेनापि तुष्यति कर्मणां श्रतपुण्यानां पापानां फलोदयः प्रभवश्वात्ययश्चैव देवगृह्यानि भामिनि

नेतानि वद यः कच्चिन्मृष्यन्तेऽ प्रजा इमाः अपि कल्पसहस्रेण श्रेयोऽधिगच्छति रक्ष्याण्येतानि देवानां गृढमाया हि देवताः कृताराश्च व्रताङाश्च तपसा दुग्धकिव्मिषाः प्स दैर्मानसर्यक्ताः पर्यन्त्येतानि वै द्विजाः

फरादरशंनाद्धर्मो शङ्कितव्यो देवताः यष्टम प्रयत्नेन दातव्यं चनसयया कर्मणां फषटमस्तीह तथेतद्ध्मशशाश्वतम्‌

बह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः तस्मात्ते संशयः कृष्णे नीहारे इव नङ्यतु व्यवस्य सवंमस्तीति नास्तिक्यं भावमृत्सज पश्वरं चपि भूतानां धातारं मा चवे क्षिप शिक्षस्बेनं नमस्वेनं मा तेऽभूदबुद्धिरीद़शी यस्य प्रसाद्रात्द्क्तो मर्त्यो गच्छत्यमत्यताम्‌ उत्तमां देवतां ङृष्णे माऽवमंस्थाः कथंचन

१९५७

१५८ ध्म-

इ्यादिनोपदेरापरवावयनिचयेन धर्मस्यानतिशङ्क्यत्वं निष्कामतयाऽनुष्टेयत्वं भगवत्पदप्राप्येष्व्याधायकत्वं, ऋषिभिः साद्रमुपवाणितत्वं रिष्ेसतर्वाकयमनःपूवक- माचरितत्वं चिराय सवज्ञप्रवत्ततवेन सनातनत्वं समस्तभन्यजनकत्वं जगदाधारत्वं पतितोद्धारकत्वं व्यतिरेकेण महद्निषटेत॒त्वं जगन्नियामकत्वं सवैः सवथा स्दोपास्यत्वं मर्त्यस्यामरत्यभावदात्त्वं देवगृह्यत्वेन = संरक्षणीयत्वं महापुरुषदृष्टा- न्तावलम्बनेन सप्रपश्चं प्रतिपादयामास धमराजः इत्थं समस्तविश्वसमचितोऽयं सना तनो वदिकधर्मः श्रेयोभिकादटिक्षणा मर्त्येन चिराय ारणीकरर्णायो विजयतेतराम्‌

प्रतिपादितमेव सनातनवेदिकधममहच्ं यथामति प्रतिपादितं एवं प्रयसः प्रेयसश्च प्रदाता यथाधिकारमनुष्ठितो मानवमात्रेणति अथापि तत्स्वरूपे विप्रतिपत्तयः परिद्रश्यन्ते तथा हि-सांख्यास्तावदयागदानायनुष्ठानो द्धताऽन्तःकरणत्र्ति- विशेषो धम्म इत्याहः वेशेषिकास्तु-स एवादृष्टाख्य आत्मनो गुणविहेषो धम इति समाचख्यः बीद्धास्त-ज्ञानस्य ज्ञानान्तरजन्यां वासनां धर्मे प्रवदन्ति आर्हता देहारम्भकान्‌ पूद्रहाख्यान परमाणूनिव धर्म प्रतिपादयन्ति केचन जगराजिनादि- धारणपेव धर्ममभिलपन्ति अन्ये देगम्बर्थं धर्मतया प्रशंसन्ति अपरे मोण्डयं धमत्वेनाऽश्रयन्ति परे नेष्ठिकं ब्रह्मचय धम इत्यनतिष्ठन्ति ¦ इतरे गार्हस्थ्य धमत्वेनाद्धी कृबन्ति केचन यथेष्टमरान धर्मे विदधति अन्येऽनश्ने धर्म हत्यनुतिष्ठन्ति एके यावज्जीवं कमानृष्ठानं धम इत्युपदिशन्ति अन्ये तदुपरमं धर्म॑वर्णयन्ति विरक्ता मोक्ष धर्मं ॒प्रेसन्ति रागिणो नेकविधान्भोगान धमत्वेन भुञ्जते केवन यया कयाऽपि विधया वित्तार्जनं धर्म इति साग्रहं बरुवन्ति परेऽकिंचनत्वं धमं इति स्तुवन्ति ) केचन श्रवणादिकं धर्ममन॒सरन्ति अन्य नेकविधदेवतोपास्ति धर्मेतया<न॒तिष्ठन्ति एकेऽहिसाधर्मनिरता हर्यन्ते ` अपरे हिसाधर्मेणाऽऽत्मानं कृतक्त्य मन्वते केचन पण्यं धर्मे निदिन्ति अन्ये स्वेथाऽऽत्मसंरक्षण धमर प्रतिपाटयन्ति कचनाऽऽस्तिक्यं धर्म इत्युपदिरान्ति परे नास्तिक्यं धमत्वनाऽश्रयन्ति यज्ञाद्रेव धर्म इति याज्ञिकाः प्रदानं इति दानशोण्डाः तप इति तापसाः स्वाध्याय इति पाठकाः ज्ञानमिति ताखिकाः | सन्यास इति त्यागिनः स्वभाव इति स्वाभाविकाः। सत्यधर्म इति तत्पराः अनुतमिति तत्पग्पिन्थिनः शमदमादिरेव धर्म इत्यक उपदिशन्ति अन्ये दुःस- हपौरुषा विष्करणं ध्म इत्याचरन्ति पर॒ ओदासन्यं धर्ममाश्रयन्ति समाजहि- ताय कथमपि प्रयतने धमं इतिं केषांचिन्मतम्‌ व्यक्तिहितस्याऽऽलोचनं धर्म

विमर्शः ५५९

इत्यन्येधामभिमतम्‌ रष्टूसेवाधर्मकरिणो वयमिति केऽपि प्रुपन्ति अन्ये सवार्थेकरेतुधनवृद्धपरिच्यादिकमेव धर्म बह मन्यन्ते वाचा क्रियया जनतायै सत्पथप्रदरोने धम इत्येके वदन्ति अपरे महाक्षयास्तेनेव तस्याः प्रतारणं धर्म तया प्रतिपदं प्रकृ्न्त उपटभ्यन्ते यथोक्तं सवेमेव यथासंभवं धमं इति केषा- चिन्मतम्‌ तथत्यपि केषांविदभिमतम्‌ इत्थं यत्र यत्र विषये यो निसर्गत एव निरतस्तमेव परमं धम मन्यमानः सदा पूजयति इत्थं धर्मस्षरूपवि- धये विप्रतिपस्ीनां दरोनाहलक्षणप्रमाणभ्यां वस्त॒नः सिद्धिरिति न्यायविदां समयास्च यावदस्य सनातनधमस्य निविचिरित्सं रक्षणं नोपदिश्यते तावदयमेव धर्मो नान्य इति संदेहायनास्छन्दितं ज्ञानं भवितुमकषक्यमेव अनुष्ठानं तु नितरां दृरापेतम्‌ अत एवोक्तमभियुक्तः-- ^ ऋषयाऽपि पदाथानां नान्तं यान्ति पक्वः क्षणेन तु सिद्धनामन्तं यन्ति विपश्चितः इति

अतः सामान्यतोऽधिगतस्य धमस्य विरेषतो विज्ञानाय लक्षणादौ निरूप- णीयम्‌ तत्त नेव सभवतिं तथा हि--“ सजातीयविजातीयन्यावर्तको लक्ष्यगतः कश्चन लोकप्रसिद्ध आकारः ^ किवाऽ्साधारणधर्मो हि लक्षणम्‌ 7 धर्नेऽसाधार- णत्वं॑तु रक्ष्यतावच्छेद्‌कसमनियतत्वेम्‌ समनेयत्यं भ्याप्यत्वे सति व्यापक- त्वम तच रक्ष्यतावच्छेदुकाभाववदुर्ुत्तत्वि सति रकष्यतावच्छेदुकापिकरणवत्यत्य- स्ताभाव्रतियेगितानवच्छेद्कधर्मवत्वरूपम्‌ तच्च रक्षणं द्वििषम्‌--व्याव्तकं व्यावहारिकं चेति तत्र भ्यावर्तकन लक्षणेन लक्षितस्य वस्तुन इतरेभ्यो व्यावृत्तिः करियते | व्यावहारिकेण व्यवहारः साध्यते तदुक्तम्‌-५ व्यावृत्िर््यवहारो वा लक्षणस्य

[भ

प्रयोजनम्‌ ˆ इति

यथा-ग्‌: सास्नावकत्वम्‌ धटस्य मुन्मयत्वं कम्बुगरीवादिमस्वं वा सास. वैं हि गोरक्षणं तद्क्तिभ्योऽध्वादिभ्यो गां भिनत्ति म्न्मयत्वादिकं धटस्य सक्षणं मृन्मयो घटं इति व्यवह्‌रप्रयोजक जायते धर्मस्य त्वनुष्ठानान्तरम- त्पत्स्यमानतया तत्पूतेमवियमानत्वदुत्पन्नस्यापि तस्य रूपादिराहित्येनानेकाकारत्वेन चं न॒वियमानवस्तृपरम्भकेन रूपादिमत्यदार्थग्राहकेण प्रवयक्षप्रमाणेनानुगतः कश्चिदाकारे विषयी क्रियत इति वक्तं शक्यम्‌

ननु सांख्यमते वत्तिविशेषरूपत्वातताछिकनय चाऽऽत्मगुणत्वदिकदेशिभिरपुव्य धर्मत्वेनाद्धकिराच्च माऽस्तु तेषां मतेन धर्मस्य चाश्युषत्वम्‌ अत एव तैर

, ६५ धर्म-

भिति शब्देन ग्यवष्टियते धमोध्मीबतीन्द्ियाषित्यभिधीयते च। परं सिद्धा. न्ते दुध्यादिहैविद्वभ्यस्याऽऽरण्यादेगणस्य प्रोक्षणादिक्रियायाश्च धमम॑त्वादृद्रभ्यादीनां तेषां चैक्षरादीन्द्रियगम्यलत्कुतो धर्मस्य प्रत्यक्षत्वमिति चेत्‌ तेषां द्रग्यादी- नां धर्मत्वेऽपि न॒ स्वरूपतस्तत्तवम्‌, कित्वरोकिकश्रयःसाधनत्वेनेव तच्च रूपं चक्षुरदीन्व्रियेर्गोचरयितुं शक्यम्‌ अतः सिद्धान्तेऽपि धर्मस्य प्रत्यक्ष।यविषयत्व- मेव अत एव प्रत्यक्षमनिमित्तं वियमानोपलम्भनत्वात्‌ इतिसृत्रांश्ेन धर्म स्याप्रत्यक्षत्वं सिद्धान्तितवान्महर्षिंजमिनिः | नन्वास्तां नाम प्रत्यक्षविषयो धर्मः ¦ अथाप्यनुमरनिन तस्य ज्ञानं सल भम्‌ यथा-भूता व्यवहिता विपकरृष्टा वा वृष्टिः सरितपुरेणानुमीयते भविष्य. वृश्च मेधोत्पत्यादिना सुसूक्ष्मं द्रव्यं गन्धेन धूमादिना वहन्यादिः तथा ससेन रिद्गेन पर्मोऽप्यनुमातुं योग्य इति चेन्नानुमानपि धर्मे विषयीकतुं प्रभवति अनमानस्य हि हेतुसाध्ययेोव्याप्तिशब्दाभिरप्यसाहचयसंबन्धज्ञानपुैकत्व(- द्वमैसामान्यस्य विषस्य वा केनचित्सुखादिना सकं संबन्धः साक्षत्कर्त शक्यः संबन्धसाक्षात्कायो हि संबन्धिसाक्षात्कारसापक्षः तत्र संबन्धिनो घर्म स्यनैन्द्रियकत्वेनाप्रतयक्षत्वं॑प्रागमिहितमेव अतो नानुमानस्यापि गोचरो धर्मः हत्थे प्रत्यक्षानमानयोरविषयत्वात्तदुपजीविनामन्येषामपि लोकेकानां प्रमाणानां धमे भृष्ामप्रसरो बोध्यः! अत एव धर्मस्य वुर्घेयत्वमारडकेतं युधिशििण- अणीयान्क्षुरधाराया गरीयानपि पव॑तात्‌ गन्धर्वनगराकारः प्रथमं संप्र्र्यते अन्वीक्ष्यमाणः कविभिः पनर्मच्छत्यदशेनम्‌ रई्यादिना इत्थं वस्तुप्रमापकतया रोके प्रसिद्धानि यानि प्रत्यक्षादीनि प्रमाणानि तेषां धर्मे वस्तुनि कथप्यप्रबषानन तेर्टोकप्रसिद्धः को<प्याकारस्तत्र क्षयी करियते येन तष्टक्षणं सिध्येत्‌ एश्षणासिद्ध्यां शच सिध्यति तस्य निर्िंचिकित्समस्तित्वमित्यासङ्कायामाह धर्मस्य क्षणं साक्षात्करुतधर्मेतत्वो भगवान्‌ करुणापारावार ऋषिप्रवरो जेपिनिमुनिः- चादन।लक्षणोऽर्थो धमं इति अत्र धमे इति रक्ष्यनिर्दशः अवरिष्ट रक्षणम्‌ ' बोदनेति कियाय! वर्तकं वचनमाह: आनचाय॑चोदितः करोमीति हि हक्ष्यते इति भधष्यात्‌- क्िभायपेक्षितेः पणः समर्थः प्रत्ययो विधो तेन॒ प्रवर्तकं वाक्यं ज्ञाश्चेऽध्मिर्चोद्नोच्यते

विम्‌ दां १६१

कि साथयेत्‌ केन साधयत्‌ कथं साधयत इत्यपक्षितेः साध्यस्ा- धनेतिकर्वव्यतांशेः पूर्णः प्रत्ययो विधो पुरुषप्रवरतने समर्थां भवति तत्पूरणं बाक्येन अतो वाक्यमेव प्रवर्तकं चोदनेत्यच्यत इति वातिकाज्र प्रेरणाप्रवतनेत्यप- रपर्यायभावनाप्रतिपादकं वाक्यं चोदनापद्रस्याथः तया रक्ष्यते प्रतिपाथतेऽसो चोदुनारक्षणः एव श्रयस्करोऽथः एष धमशब्देनोच्यते |

धमं | इत्युपसंहाय _ यच्छरयस्करभाषणम्‌ | तद्धर्मपदवाच्यथनिरूपणविवक्षया

इति भाष्यवातिकाभ्याम्‌-इष्टसाधनवस्त्वथकर मरथपदं द्रषव्यम्‌ इष्ट बलवदनिश- नुनन्धि ज्ञेयम्‌ तथा च~-साध्यसाधनेतिकर्त्यतेत्यशतयविशिषटपररणापरपयायभावना- चोधकटिङ्खोर्‌तस्यायन्यतमप्रत्ययान्तपदघाटतवाक्यप्रत्तपायतवे सति बल्वद्निष्टाननुब- न्धीष्ठसाधनमनुष्योऽ्थो धर्म इति वेदिकं तष्ठक्षणं पथवस्यत्युक्तसू त्रान॒सारतः

अचरेदं बोध्यम्‌-यययपि प्रत्यक्षानमानादिटोकिकप्रमाणाक्रषियत्वेन धर्मस्य लक्षणं गवादिरक्षणवत्सृकरम्‌, तथाऽपि सवथा तष्ठक्षणस्यासंभवः यतः धर्मे खर धर्मान्न प्रमदितव्यम्‌ धमं विश्वस्य जगतः प्रतिक्ा धर्मेण पापप्रपन॒दति धर्मे स्वं प्रतिष्ठितम्‌ तस्माद्ध परमं वदन्ति इत्यादिना निरस्तसमस्तपंदूषणेनापोरुषेयेण वेदनेव साक्षाद्धमस्योपदिर्यमानत्वादस्त्यरोकिकस्य निलि- उप्रमाणमूर्धन्यस्य तत्रभवतो वदस्य धर्म प्रसरः

ननु सुखदःसे वधमाधमयाटिद्भम्‌ ` इति तार्किकाणां सिद्धान्तादस्त्यनु- भानस्यापि सुखदुःखादिटिद्धकरय तत्राबकाडा इतिं चेन्न यतोऽयं शिङ्कशिङ्के- भावोऽपि तच्छरैयोरूपमत्थसजत धमम्‌ “५ पर्ण पापमपनुदति 2५ नं देवानामतिनतं इातात्मा ध्व जीवति तथायुजाविवावते इत्यादिना बेदेनै. वावगम्यते वेदादनु चेदास्तां नाम तन तस्य वेदैकप्रमाणगम्यत्वं हीयते अत एव ^“ धर्मब्रह्मणी ेदैक्वये इति पुरुषाथानुश्लासनमसूत्रं धर्मत्रह्मप्रति- पादकमपोरुषेयं वाक्यं वेद्‌ इति प्राचां महात्मनां वेदटक्षणं संगच्छते अत एव॒ ' वेद्रतदुपजाविप्रमाणातिरिक्तप्रमाणागम्यत्व सति प्रमितिविषयो धमं इति विपश्चिद्रराणां धमलक्षणं संगच्छत

किंच ^“ नवेदुविन्मनुते ॒बरहन्तम्‌ * इति वदज्ञानमन्तरा नानमानादे- प्तत्रातकाष इति वेद्‌ एव संकथयति रूपादिलिङ्कराहित्याश्नास्य मान्तरयो. ग्यता इति पूवाचायाणां सोपपत्तिकाक्तिरपि धर्मस्य प्रत्यक्षायविषयत्वेन वेदैक- वैषत्वं सूचयति अतः सूक्तमिदे-“ चोदनालक्षणोऽर्थो धर्मः इति धर्मरक्षणं पूत्रकारेण भगवता महर्षिणेति

२१

१६२ धम-

तच-प्रवतेंऽहमिति ज्ञानं येन शब्देन अन्यते

सा चोदनोच्यते यद्रा प्रवतनफरा मतिः

प्रवन्त वा निवत्त वा या शाबुदश्रवणेन धीः।

सा चोदनेति सामान्यं लक्षणं हदये स्थितम्‌ इति वातिकात्‌-कतन्याथप्रतिपादकवचोभिः पुरुषस्य या प्रवत्तिफला धीर्जायते सा चोदनाश्वदस्य मृख्योऽथः तादरकधीजनकानां वचसां वेदाद्‌ विदययमानत्वात्चानि वेदार्दीनां वचांसि चोदनाशकदेनाभिधीयन्ते शाश्चकरद्धिः पूर्वस्पिन्प्रकरणेऽभिहिताभिः संकत्पाध्यवसायेच्छेति तिसभिमनोवत्तिभिस्चिविधा सा चोदनाख्या धीरेकेन भाब- नाराब्रदेनाभिधीयते अतः सा धौः करं केन कथमित्यंहात्रयविरिष्टेत्यक्तिः संग च्छते तथा वचेवंविधभावनासंबान्वि ययत्फटभिन्नं कत॑ग्यं तत्सर्वे धर्मरशबद्यार्थ इति घर्मलक्षणसूत्राभिप्रायः सिध्यति

अथ र्चर्वेचच्यानुसारेणोक्तसूत्राथ।नसारीणि तत्तन्मीमांसाग्रन्थोक्तनि धर्म

क्षणान्यनृयन्ते प्रकरताथदादर्याय तत्र--यो ध्मः चोद्नालक्षणः चोदनैब तस्य लक्षणम्‌ अर्थाच्चोद्नागम्य एवाच्निहोतादिर्ध॑मः नातष्टक्षणश्चेत्यवन्दमादि- र्तिीति शष्लदीपरिका ( ) वदैकनज्ञाप्येष्ठसाधनताकत्वे सति बहरत्रद्‌-

[ [ &, [क

निष्टाननुचन्धी घम इति भद्रदीपिका (२) वेद्रुतद्ुपजीविप्रमाणातिरिकप्रमाणा-

क, (क हि (क

गम्यत्वे सति प्रमिर्तिवषयश्रयःसाधनतया विहितोऽथों धम शति भाद्चिन्तामाणिः ( )।

वेदबोधिते्टसाधनताकों धम इति भादूटरहश्यमीमांसापसिमिषि ( ) वेदैन प्रयोजनमदिश्य विधाीयमानोऽर्थाो धम इति न्यायप्रकारः ( अपोदेवी ) ( ५) षेव्‌-

प्रतिपायः प्रयाजनवदुर्थां धर्म इति लोगाक्षिः ( & ) फठतोऽपि यत्कर्म

न.

नानर्थनान॒चध्यते केवलग्रातिहेतुत्वात्स धमं इति कथ्यते इति भाटूटभाषा (७ ) 1 अर्थत्वे सति चोदूनागम्यो धर्म ॒इति जेमिनीयन्यायमाा ( ) अथ तर्कडाचोक्तानि धमटक्षणानि तत्र वेरेषिकसूत्रम्‌-“ यतोऽभयुद्य- निःश्रयसासिद्धः धर्मः अत्राभ्युदयद्‌ब्देन तत्तदिष्टविषयसंभोगजमेहिकमामुन्मिकं सुखमच्यते निःश्रयसकब्देन मोक्षः तयोः सिद्धिरुत्पततिर्यस्माज्जायते सं कायिकवाचिकमानसिकायन्यतमवेद्‌।दिविहितक्रिमाजन्य आफलोवयमात्मसमवेतः डोऽ. प्यतिञ्चयो धर्म ॒इति सत्रं धमलक्षणम्‌ ( ) विहितक्रियासाध्यः पुंगुणो धर्म इत्युदुयनाचा्या; ( ) विहितकमजन्यो धर्म इत्यन्नभटरटाः ( )।

कर्गदिकसुसानां तजञाधनङरीरारदुनां साधनं यो यागदिजिम्यत्यापारतया कषयः

[म

विमर्षः १६६

मनो ऽषष्टजञब्दवास्यो गणविशेष आत्मसमवेतः धर्मः। विरध्वस्तं फटायालं नं क्मातिशयं विना ? इत्याचार्येक्तेरिति विण्वनाथपञ्चननमटटाचार्याः ( ) यजत्यादिधात्वथसाध्यः स्वर्गादिसाधनो नियोगाख्य अआअत्पगुणो धरम इति प्राभाकगः (५)। “५ धरीपठापः प्रकृतिकार्यवेचिञ्यात श्रतिलिङ्गादिभिस्तस्िद्धिः। अन्तःकरणधमत्वं धमदीनाम्‌ 2 इति सख्याः ( & ) अत्र विहितयगादि- क्रियाणामाश्चातरीवनशित्वात्कालान्तरभावि्ठगदिजनकत्वानुपपत्तेयागादिजन्य अफलो-

दयस्थायी नियोगाृष्टापरनामको वाऽत्त्मगुणो भर्म हतिप्राभाकरता्छिकयोमतम आत्मनः कूरस्थनित्यतया धर्मस्य तद्गुणत्व आत्मनः परिणामित्वापनेनाऽऽतगुणो धमः

कित्बन्तःकरणवत्तिविरोषो ऽन्तःकरणधर्मो घम इति सांख्याभिप्रायः

अथ धर्मशाखक्रश्रिदिष्टानि घर्मटक्षणानीस्थमपलभ्यन्ते तत्र भगवान्मनः--

विद्रद्धिः सेवितः सद्धिनित्यपदेषरागेभिः हृदयेनाभ्यनुक्ञातो यी धर्मस्तं निभमोधत ईति अव्र मेषातिथिभाष्यम्र-विद्रद्धिरिति ! विद्वांसः राखसंस्करृतमतयः प्रमाणप्र-

मेथस्वरूपविज्ञानकृशलाः ते वेदाथविदो नान्य यतो वेदादुन्यत्र भरम प्रति ये ग्रहीतप्रामाण्यास्ते विपरीतप्रमाणप्रमेयग्रहणादविद्रासि एव एतच्च मीर्मासातस्तत्वतो बिज्ञायते सद्धिरिति सन्तः साधवः प्रमाणपरिच्छिश्नार्थान॒ष्ठायिनो हिताहितप्र- त्तिपरिहाराय यत्नवन्तः हितमहितं दृष्टप्रसिद्धमेव अदृष्टं त॒विधिप्रतिषे- धलक्षणम्‌ तदनुष्टाननाह्या असन्त उच्यन्ते अत उभयमव्रोपात्तं ज्ञानमनुष्ठानं सेवित इति भूतप्रत्ययेनानादिकाटयप्रवत्ततामाह नायं धर्मोयते केनचित्प्- बरतिंतः तदव नित्यक्षबदेन स्पष्टयति यवत्संसरमेषो धर्मः बाह्यधर्मस्तु सद मूर्खद.सीटपुरुषप्रवाततिताः कियन्तं काठ गबरध।वसरा अपि पुनग्न्तर्धीयन्ते नहि व्यामोहो यगसहस्नानुवर्ती भवति सम्यगज्ञानमतिद्यया संछन्नमपि तस्याः क्षये नेर्मल्यमेति नहि तस्योच्छेदसंभवो नै्मल्यादवेति अद्रैषरागिभिरिति राग- देषो तत्वादधारणे प्रतिबन्धको यतः सत्यामपि कस्याचिच्छाख्वेदनमात्रायां इबृेऽपि विद्भदुपदेश्ञे रागद्ेषवत्तया विपरीतानृष्ठानं हश्यते जानानानामपि यथाव- स्छाञ्जम्‌ कस्यचिद्वेष्यस्योपघाताय प्रियस्य कस्यचिदुपकाराय कोटसाक्ष्यायधर्म सेवन्ते तषां वेदमूलं तदनुष्ठानमित्याराङ्गक्य तत्र राग्द्रेषलक्षणस्य कारणान्तरस्य सत्वान्न तथा अतस्तत्प्रतिषधस्तच्छरन्येरिति हृदयं वेदः द्यधीतो भवना- रूपेण इदि स्थितो हृद्यम्‌ तेनाभ्यनृज्ञातः कतन्यतया निहित इति याबत

५६४ धम-

एवमत्मिको यः धर्म इत्यर्थात्सुच्यत इति ( १९ )। श्रुतिसफतिविहितो भं इति बसिष्ठः ( ) उपदिष्टो धर्मः प्रतिवेदमिति बोधायनः ( ) श्रतिप्रमाणको भर्मं इति हारीतः ( ) कशषाच्रप्रमेयो निःश्रयसकरो धमं इति याज्ञवल्क्यः ( ) अभय॒द्यनिःश्रयस्े साधनत्वेन भारयति धर्म इति पराशरमाधवः ( ) श्रतिस्परतिविहिताचारजन्यं सुकृतमपूर्वाख्यं धमं इति मदनपारिजातः ( ) व्रद्विद्धिगन्टितः संकश्षयरहितश्च धर्म इति गोषिन्द्राजः ( ) बद्प्रमाणकः श्रयःसाषनं धमं इति कनर्ल्कभटः( || यम्रायाः क्रियमाण त॒ शंसन्व्यागमवेदिनः धर्मों यं विगहन्ते तमधम्‌ प्रचक्षते इति विश्नापित्रः ( १०) अतः सख परमा धर्मां यो बदादधिगम्यत अवरः त॒ विज्ञया यः पृगणादविष संस्मतः बदवाथवित्तमः कर्म॑ यत्स्मतं प्रनिभिः पुरा तमत्नेन समातिष्ठत्ान्नरद्धं त॒ बजयत्‌ ते हि वेदार्थतच्ज्ञा लकानां हितकाम्यया प्रदिष्ठवन्तो ध्म धम विचालयेत्‌ बेदार्थां यः स्वयं ज्ञाता तत्राज्ञानं मवयि षिभिनिंश्चित तसििन्का राट्का स्यान्मनीषिणाम्‌ इत्मपराकः(११)। अत्र बेदोपदिष्टधर्मस्य परमत्वोक्त्योत्तमानामव तस्मिक्नधिकारः प्राणायुप- दिष्टस्य त्ववरोक्त्या तदन्यषामपि तत्राधिकार इति सूचितम तथा स्मार्तो भम- स्तदाथिकारिभिर विङकतयाऽनष्टेयः सव॑ज्ञकत्पेकंषिभिः प्रवतिंतत्वात्तस्येति बासिष्ठरामायणे प्रवृत्तिधमस्य स्वरूपलक्षणप्रयाजनार्नत्थं वर्णितानि- यावज्जीवमभ्निहत्रं नित्यं संध्यामुपासयेत्‌ प्रव्तरूपा धर्माभ्यं श्रव्या स्मत्या श्ोदितः इहाम॒त्र वा काम्यं प्रवृत्तं कर्म॒ कीर्यते प्रवत्तं धर्ममासेव्य दवानामेति साम्यताम्‌ इति अथ महाभारते तत्र तच्रोपदिष्टानि धम॑तत्वानि घमनिवचनानि बेत्थमुपलमभ्यन्ते- ^ इमे वे मानवाः स्वै धर्म प्रति विरङ्किताः कोऽयं धर्मः कृतो धरस्तन्मे ब्रूहि पितामह

विमरहः | ६५

धर्मस्त्वयमिहार्थः किममचार्थोऽपि वा भवेत उभयार्थोऽपि वा धम॑स्तन्मे ब्रूहि पितामह एति स्वरूपतः प्रमाणतः फरतश्च विप्रातिपत्तावुपन्यस्तायामाह पितामहो भीभ्सः

पोत्रं यथिषठिरं प्रति- सदाचारः स्परतिर्वेदाञ्िविधं तस्य रक्षणम्‌ चतुर्थमर्थमित्याहः कवयो भर्मरक्षणम्‌ लोकयात्राथमवेह धर्मस्य नियमः कुलः उभयत्र सुखोदक इह चेव परत धर्मस्य निष्ठा त्वाचारस्तमेवाऽऽभ्नित्य भोत्स्यसे सथा ऽधमसमाविषटो धनं गहणाति तस्करः रभते निर्हरस्तेनः परवित्तमराजके यदाऽस्य तद्धरन्त्यन्ये तदा गजानमृच्छति हतम्यं पण्यनमिति घर्मः सनातनः मन्यन्ते बवलबन्तस्ते दुर्बलेः संप्रवर्तितम्‌ गरदा नियतिदोर्बल्यमथेषामेव रोचते सत्यस्य वचनं सधु सत्याद्वियत परम्‌ दातव्यमित्ययं धर्म उक्ता भूतहिते रतेः त॑ मन्यन्ते धनय॒ताः करपणेः संप्रवतितम्‌ यदा नियतिकार्पण्यमथेषामेव रोचते यद्न्येविंहितं नेच्छेदात्मनः कर्म ॒पूरुषः तत्परेषु कूर्बीत जानन्नप्रियमात्मनः लोकसंग्रहसंयक्तं॑विधात्रा विहितं पुरा सृकष्मधर्माथसहितं सतां चरितमुत्तमम्‌ धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम

इत्थं धर्मस्वरूपे उपपत्तौ फठे चं समासतो निरूपिते तत्र संदिहानेन धमं-

राजेन पुनरपि तस्य दुर्ञेयत्वे निष्कृषटस्वरूपाधिगमाय-- ¢ धमः परिपाठेन शक्यो भारत वेदितुम्‌ ¦ अन्यो धमः समस्थस्य विषमस्थस्य श।परः दश्यते. धमरूपेण ह्यधर्म प्राकृतश्चरन्‌ धरम खाधरमरूपेण कथिद्‌ प्राकुतश्चरन

१६६ ध्र

बेदवादाश्चानुयगं हसन्तीति हि नः श्चृतप्‌

आम्नायवचनं सत्यमित्ययं लोकसंग्रहः

आचाराणामनैकाग्स्यं सर्वेषामेव ब्रह्यते

नहि सवेहितः कश्चिदाचारः संप्रदर्यते इ्यादिनाऽऽशडिकते तत्र निणंयमाह पितामहः-

चिराभिपन्नः कविभिः पूर्वं धर्मं उदाहतः

तेनाऽभ्चारेण पूर्वेण संस्था भवति शाश्वती इति

अत्र यः सतामन्रटितपरम्परया संपरापरस्वरूपः एव भर्मपदस्य मुख्योऽं इत्यभिमतं पितामहस्य यक्तमेवेतत्‌-

येनास्य पितरो याता येन याताः पितामहाः | तेन यायात्सतां मार्गी तेन गच्छन्न दुष्यति इति स्तः

क, = कि |

अथ जालं विप्रं प्रति तलाधरेणोक्तं धमस्बरूपं यथा-

ब्रवीमि ते सत्यमिदं श्रद्धत्स्व मम जाजले भतभम्यामेवेह धर्मप्रवचनं कृतम्‌

अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जान्टे सक््मत्वान्न विज्ञातं शक्यते प्राकृतजनः बेदाहं जाजले धर्म सरहस्यं सनातनम्‌ सर्वभूतहितं मेव्रं पुराणं यं जना विदुः अद्रोहेणैव भृतानामल्पद्रोहेण व। पन;

या वृत्तिः परो धस्तेन जीवामि जाजले यथावदतंमानानां बद्धानां पुत्रपौत्रिणाम्‌ अनुवर्तामह वृत्तमहि्नाणां महात्मनाम इति

अत्र धम॑स्य श्रेयःसाषनत्वेऽपि सामान्यजनेन यथावदज्ञातुमदाकयत्वाितृपि- तामहादिपरम्परासंप्रपं यत्प्राण्यद्रोहेण बत॑नादिकं सर्वात्मना तदनुसरणं प्रमो भर्म इति तात्पर्यम्‌ अथापरं धिठिराय भीष्मेणोक्तं भम॑टक्षणं सथा-- देवत तिथिभृत्येभ्यः पितुभ्यश्चाऽऽत्मनस्तथा ऋणवाजायते मत्यस्तस्मादमणतां बजेत |

विमहोः १६७

स्वाध्यायेन पहाषिभ्यो देवेभ्यो यज्ञकमणा पितुभ्यः श्राद्दानेन नृणामभ्यचनेन पाकशोषावहार्येण पाटनेनाऽस्तनोऽपि श्च , यथावद्धत्यव्गस्य चिकीर्षत्कमं आदितः इमं वे शाश्वतं धमं जद्याद्धे(गरिप्सय। इति हदं जायमानाधिकारिणा पुंसाजनु््यं देवर्षिपित्तक्रणापाकरणात्मकं धर्म॑स्वरूपं जायमानो वे ब्राह्मण० इत्यादिश्रतिमलं द्रष्टव्यम्‌ तत्र ब्राह्मणपदं सर्वेषामु- परक्षणम्‌ यथाधिकारं यथासंभवं स्वरेवेदं कर्तव्यम्‌ नित्योऽयं धर्मः ऋणानि रीण्यपङ्कत्य मनो मोक्षे निवेशयेत्‌ अनयपाङकृत्य मोक्षं त॒ सेवमानो व्रजत्यधः ? इति प्रत्यब्रायस्मरणात्‌ अन्यच्च तेनेव ॒तस्मायुपदष्टमानुक्षासनिके पर्वणि- यञ्चोपदिर्यते रिष्टः श्रतिस्मतिविधानतः तथाऽस्थेयमशक्तेन धमं इति निश्चयः अतोऽन्यथा त॒ कुर्वाणः श्रेयो नाऽऽप्नोति मानवः १६ धर्मतच्वपरिच्छेदाक्षमं श्रद्धावन्तमुदियोक्तं॒विज्ञेयब्र्‌ अथ वनपर्वणि पतितया ब्राह्मण्या क्लिकाय विप्राय कथितं धर्मरूपं यथा-कौरिकनामा कोऽप्यग्रजञन्मा वेदानम्यस्वन्‌ फस्िश्चिदरवक्षमूके स्थित आसीत्‌ तदरवृक्षागरोपविष्टया बरुकया विसष्टममेध्यं पुरीषादिकं तच्छपीरेऽपतत्‌ तवृवरोक्ष्य क्रः स॒ रोषद्ग्धेन चक्षषा यावत्तां परयति तावहैवहता सा बलाका प्राणानि- ससर्ज अथ तामचेतनां पतितामवलोक्य संजातकारुण्यः स॒ वाडवो रोषेणा- कार्यमहं फतवानस्मीति मृशं शुशोच तत एवं संतप्तोऽ विप्रो भिक्षाथ द्विजो- तमकुलानि पर्यटन कमप्येकं पूततमं पतिनरतागरहं प्रविष्टः तत्र भिक्षां देहीति याचमानमेनं दष्ट्वा श्षुतक्षामकण्ठं पतिं चावलाक्य विप्रमेनं क्षणं वित्युक्तवा सा साध्वी पत्यः परिथरणतत्परा बभूव अथ तसमिन्पत्यो पतते भेक्ष्यकाङ्क्षिणं द्विजमालोच्य भिक्षामादूायोपजगाम कोरिकस्तु रुष्टः सन्मां ति्ै्युक्त्वा किमु- परोधं तवत्यसीत्यपच्छत्‌ सा तं रुष्टे विज्ञाय सुनन्नया बाण्या प्ररस्य पति. छुश्रषणप्ृरत्तमकथयत्‌ तदाकर्ण्य द्विगुणितरोधः ब्राह्मणं मामवगणय्य पतिस्त्वया सेवितो जानीपिऽभनिकत्पानां ब्राह्मणानां प्रभावमित्युक्त्वा कोपारुणेन चचष|

धर्म-

तामपर्यत्‌ सा त्वीषदिहस्य नाहं बलाका रुष्टोऽपि कि मे करिष्यसि पति.

देवतायाः त्युक्त्वा--

त्वं विद्वानपि जानासि तत्वतो धर्मम्‌ तथाऽप्यपराधं क्षमस्ते.

सत्याजबे धर्ममाहुः परं धमविदो जनाः

ुर्ञेयः शाश्वतो धर्मः सत्ये प्रतिहितः भगवानपि धम॑न्ञः स्वाध्यायनिरतः शुचिः

त॒ तच्वेन भगवन्धर्मं वेत्सीति मे मतिः यदि विप्र जानीषे धरम परमकं द्विज धमन्याधं ततः पच्छ गत्वा तु मिथिलां परीम्‌

५ॐ

इत्यापातत उक्तवा धर्मस्वरूपं, तं विससजं ततो धर्मतच्वपाश्च्छिदाय मिथिलां विगाह्य स्वारयागतं ब्राह्मणं सत्कृत्य यथावदुपदिदेश धर्मतचखं धर्मव्याधः--

वेदोक्तः प्रथमो धर्मो धमशास्रेष चापरः शिष्टाचीर्ण॑स्तृर्तीयश्च तरिविधं धर्मरक्षणम्‌

यज्ञो दानं तपश्चैव वेदाः सत्यं शविजीत्तम पञ्चैतानि पवित्राणि शिष्टाचारंष सवेदा

तेषां भियते बृत्तं यज्ञस्वाध्यायज्ञाहिनाम्‌ आचारपाढनं चेव एतच्छिष्टस्य रक्षणम्‌ इति

अन्राभ्यहितं पुरम ति नियनन बदोक्तस्व धमस्य प्राथम्येतरयो दर यार्वेदमूलं कत्वेन तनापि िष्टाचीणंस्व श्रुतिस्पृत्वुभयमूलकत्वेन प्रामाण्यं बोध्यम्‌ पुनरप्याह--

आचारश्च सतां धमः सन्तो द्याचारलक्षणाः

यो यथाप्रकृतिजन्तुः स्रं प्रकूतिमहलते न्यायय॒क्तो आरम्भः सहि धर्म इति स्परतः अतन्द्रितः कृरु क्षिप्रं मातापित्रोहिं पूजनम्‌ अतः परमहं धभ नान्यं पश्यामि किचन स्वधर्म प्रतिपद्यस्व तेन कीतिमवाप्स्यक्ति स्वधम।द्धि मनुष्याणां चटनं प्र्स्यते तस्मादिषर्ितो जन्तुलकि हास्यं गमिष्यति स्वयेभूर्विहितो धमां यो यस्येह दिजोत्तम सतेन क्षपयेत्पापं सम्यगाचरितेनं

गिमर्हाः १६९

सहज अद्धवेत्कपं तत्याज्ज हि केनचित्‌ स॒ एव तस्य धर्मो हि तेन सिद्धं गच्छति भगबतपूज्यपादुश्रीमच्ंकराचायेचरणा अपि शारीरकभाध्ये तृतीयाभ्वाचत्व चतुथ षद तद्धूताधिकरणे चत्वारिरात्सूत्रमाप्ये- ^“ यो हि यं प्रति कत॑म्बतच।पदङधेरयते श्ान्नेण तस्य धर्मो भवति नतु येन यत्स्वनुष्ठातं शक्यते अगरनाङक्षणत्ना दमस इति निशिष्य धर्मरक्षणं प्रातिपदेयामासुः अत्रेदं बोध्यम्‌--यस्य हि सं्राप्तये मानुषेष्वीह। सर्वदा दरीदृश्यते तस्मे सखाय नित्य प्रयतते जन्तुथथासामर्थ्यं कदुचिदतिक्रम्यापि तत्‌-याबस्ति तस्माव्‌- ण्वयिके मङ्गं कथं भविष्यतीति चिन्तया स्वस्वरमतिप्रदुर्शितमाग्णोपक्रान्ताः प्रयता अपि निर्दि्टसाध्यसिद्धथथमेवेति ज्ञेयम्‌ ये अच सांप्रतं यज्ञदानतपःपूजनार्दनां ्रकारा आष्बाराश्च तत्र॒ तत्रोपरम्यन्ते नेकविधास्तेषां सर्वेषामपीयमेवेकाऽ<त्मनः कल्य णेश्छ मूरुमित्यसंदिग्धमम तदात्मनः कल्याणं कभणा प्राप्यमिति चर्मह सिद्धान्तः तथा हि--नित्यनमित्तिककाम्यनिषिद्धेति चतुविधानि कमाणि बिबन्त बेदाुयदष्टानि तत्र नित्यकर्माकरणे प्रतयचेत्याधिकारी पुमान्‌ निमिन्तस्योपस्थितो

[ - +

नियतं कर्तम्यानि नैमित्तिकानि ततो नित्यानि नमित्तिकानि कर्माणि तेन तनाधिकारिणिाऽवुषयान्येब निषिदद्धाचरणे दुरितं जायत इति निषिद्धानि सवा त्याज्यान्येब काम्करणामनुषठाने तु तज्जन्यफह्ोपभोगाथं पुनजन्म ग्रा्यं, भव- तीति काम्यान्यपि कर्माणि नानृष्ियान्येव एवं कमणां परिकमालोष्व तारत- नवेन कनिविद्धहाय कानिचिदनशितानि वेदपभोगेन प्रार्धकमणः समाप्तो नित्व- नैमित्तिकाजुष्टानेन निविद्धकर्मवर्जनेन श्च नरकेगत्यभावे अर्थास्सिद्धे काम्यकर्माननु. ४्धानिन स्वर्गदिसुखोपभोगाय भव्या स्वतो प्रतिबद्धायां स्छगनरकेहरोकरूपाणां तिप्षणो गतीनां काममभावे सिद्धेऽथन्नरीवा माक्षास्या शाश्बतसुखापिरूपा गतिर |< <त्मनः सिध्यतीत्यवशष्ये प्राप्रोति इदमात्मनः परम मद्भटं कश्चन लानातिनं क्नाति षा अथापि प्रत्येकं प्रयत्नाः परं तद्थमेबेत्यवट्यं बक्तम्यम्‌ यथचपी्टसा- धनताज्ञानमन्तरा प्रषृ्तिरनुपपन्नेति प्रसिद्धम्‌ तथा हि--प्रथममिष्टविरोषविज्ञानम्‌ तितस्तद्ुपादानेच्छा ततः प्रदृत्तिरिति एवमपि सवत्र तथा) यत इष्टविरेषविज्ञाना- भावेऽपि सेनाध्यक्षायाज्ञया यद्धादो सेनिकादेः प्रबृचिवरानात्‌ निनेयस्व गुरुषा- क्षयतः कार्यविरेषे प्रवृत्यपटन्परेश्च आचायशच्लोदितः करोमि इति भाष्य. करोक्तिरपीममेवार्थं द्रडयति ततः शुतनिदिष्ठाधिगमपूविक्ा बूत्रनिज्ाग्रिकायुंपवरातः ््ृशिरिति संप्राष्मोति स्थिति चेवम्‌- ९२

\ 8

१.७० धम.

सावर्ण राजतं वाऽपि यथा भाण्डं निषिच्यते

तथा निषिच्यते जन्तुः पर्वकर्मवशानुगः इत्यादिस्मरतेमानुषादीनामिदं जन्म पूर्वकुतकमणः फलभूतम्‌ तथा रतो भविष्येश्चाऽऽयुःक्रमो तत्तत्ागनुहठितञ्चभाष्ामकमणः फलमूत इत्यविवादुं सिध्यति अतः पवकरमंहितसंस्कारानुसरिण योग्यानि कर्माणि कृत्वा स्वेष्टं साधयितुं यपि समथः पमांस्तथाऽपि-

काम एषं क्रोध एष रजोगुणसमद्धवः | महाशनो महापाप्मा विध्येनमिह वैरिणम्‌ ति भगवदुक्तेः कामादिग्रोषोपहतचित्तेन क्िचिज्ज्ेन मर्त्यैन स्वरमारोच्यम।- नमपीद्‌ डभामिदुमष्भं कर्माति सम्यद्निश्चेतुम्षक्यमेव अतो योग्यतमः शिक्षकोतेक्ष्यत एवाल्पज्ञेन तेन जन्तुना चान्ततो निरस्तसमस्तपुदृषणों भगवन्निःश्वासतुव्योऽनादिर्बदराशिरवेति तेन चोपद्िष्टानि थक्ञादिकर्माण्येव धर्म॑ इति महषिजमिनिप्रमूर्तानां घममलक्षणग्र्नतां प्रत्मानां महात्मनामैकमत्येनामिप्रायः ) अत एवाक्तं गतासु यागेश्वरेण भगवता श्रीङृष्णन-- -

तस्माच्छाघ्चं प्रमाणं ते कार्याकायंग्यवस्थितो

मात्वा शाश्रविधानोक्तं कमं कतुपिहाहसि इति

ननु नियागाहष्ान्तःकरणवृत्तीनां धमत्वमभिधीयते प्राभाकरताकिकरसास्यैस्तत्क-

थपरच्यत वदोदितकमाण्यिव धम इति उच्यते लीकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायन लके यस्मिन्नर्थे गृहीतङ्क्तिको यः शब्दो वेदेऽपि स॒ एव हस्यार्थां वाच्यः अन्यथा वेदस्याचोधकत्वाधापत्तेः। अत ९व--“ शोके येष्वथ प्रसिद्धानि यानि पदानि तानि सति संभवे तद्थान्येन वेदादिष्वित्यष- गन्तभ्यम्‌ नाध्याहारादिभिरेषां परिकत्पनीयोऽथः परिभाषितव्यो वा एषं वेष्‌. वाकयान्यवैभिर्व्यास्यायन्ते अन्यथा वेदबाक्यानि व्याख्येयानि खपवार्थाश्च ध्याख्येया इति प्रयत्नगौरवं प्रसज्येत हइप्युक्तं वाक्यतात्पर्यविद्धिभाध्य- कारेः शा्रस्वामिभिः रेषे तु यन्ञद्‌ानतपःप्रभतिधु कर्मसु प्रसिद्धलाकेकोऽयै धर्महब्द॒ अतो वेदेऽपि एव तस्याः तदुक्तं भष्ये--यो हि यागम. मुतििति ते धारक हति समचक्षतं य. एव श्रेयस्करः एव धर्मश्ब्वनो. श्यते यो हि यस्य कता तेन शञब्धनोच्यते य्था~लावकः पाक इति प्रियस्करतं यज्ञादेः कर्मण एषाऽजवेयते वेवेन नियोगकः ^“ तानि धर्माणि

विपः १७१

प्रथमान्यासन्‌ इति श्रतौ भ्यक्तमेव यज्ञादिकमी। धमत्वं श्रतप्र्‌ किच नियोगादेर्धरमत्वं ब्रुवताऽप्रसिद्धो नियोगादिः कल्पनीयः तस्य धर्मत्वं वाच्य मिति गौरवम्‌ सिद्धान्ते तु यज्ञादिक्मणां शाच्रलोकप्रसिद्धानां धर्मत्वं केषल- भिति लाषवम्‌

ननु कर्मणः स्वरूपत अआश्युतरविनारित्वानुभवात्कालान्तरभाविकरजनकत्वानु- पपत्तिः प्रागभिहितेति वेदस्तु नाम आन्तराटिकं व्यापाराख्ये कमणः सम स्वरूपं धदपृवंमिति शाश्े्यवह्ियत तज नहि व्यापारेण व्यापारिणो<न्यथाीद्धरिति काऽपि क्षतिः धर्मराष्दप्रयोगोऽप्यमुख्य इष्यत एव तत्रे अत एव- “८ क्मनाक्ञाजलस्पशत्करतोयापिरृटुधनात्‌ 7ण्डकबाहुतरणाद्म; क्षरति कीर्तनात्‌ हत्यादिशाश्चमुपपयत इति जेयम्‌

स्थिते चेवं शाघ्नियपितानां यक्ञदानतपःपूजाप्रभतीनां कमणां वाडमनःका- यकुतानां धर्मत्वे, यथा वदेन ते धमां उपदिश्यन्ते तथा वेदविदां मनुयाज्ञवल्कय- परभ॒तीनाप्रृषिवयांणां स्परतिष्चनेरपि समाजनियमनार्थं विशेषतः प्रातिस्विकरूपेण

एव धर्माः सप्रपञ्चं प्रतिपाद्यन्ते

तदुक्तं शारीरकभाष्ये--रारीरं वाचिकं मानसं कम धर्माख्यं श्रतिस्परति-

धिहितम्‌ यद्विषया जिज्ञासा अथातो धमजिज्ञतिति सूत्रेण सूत्रिता इति एं सदाचारतोऽपि धर्मा अवगम्यन्ते अत एव प्राडनिरिटषु धर्मस्वरूपलक्षणष कानि- चिच्छरत्युपदिष्टस्या्रिहोतरदिध्मस्य कर्निचतमतस्य चातुवेण्यचातुराश्रम्यनि- यतधर्मस्य कानिचित्यारम्परिकिशेषशाचारप्राप्तस्य धर्मस्य, कानिचिज्च सकटानषठेय- सत्यादेः सामान्यधर्मस्य सप्राहकाणीति तेषां मिथो विरोधः। रेषे ब-

धारणाद्धर्म इत्यष्टुषर्मो धारयते प्रजाः

यः स्यद्धारणसयुक्तः धर्मं इति निश्चयः इति शान्तनवोक्त्यनुसारं तत्तदधिकाण्णिमुदिश्य देक्लकाटवयोवस्थायनुसारेण वेदेन तदुपजीविस्परत्यादििभि्वटवेत्प्रमाणाविरोधेनानुष्ेयतयोपदिश्यमाना बलवदनिष्टाननुबन्धी- हसाधनं यः तत्तद्धिकारिणो ध्म इति पर्यवस्यति वेदिकसंप्रदायदिश्ञा धर्म॑ हृक्षणमिति सर्वं शिवम्‌ इति धमविमर्ो धर्मलक्षणप्रस्तावः

कुनयसद्दप॑परययकाज्तीषः शकय

१५२ भपप्रमाण-

भथ धगपमाणरिमशैः। जं लक्षणप्रमाणाभ्यां बस्त॒नः सिद्धिरिति परीक्षकाणां नियमाश्निरूपितेऽपि यथायथं भमलक्षणसार्थे यावत्न प्रमाणं प्रदश्यते तावन्न निर्विचिङकित्सं सिध्यति धमोल्य बस्तु यतः प्रमाणागोचरस्य नरष्ाद्कादेः स्वं पयामः किंच मानषमतेरं विशेषो यत्प्रमाणेन बर्त्वधिगमो नाम नहि तेषां कोऽपि भ्यवहारः प्रमाणमन्तरो- पषभ्पते बिना प्रपणं प्रवत्तिः पड्ाधर्मोऽयम्‌ नन्वस्माकं सदसदिवेकशाटिनाऽन्तः- करणेन युक्ततमा यरतरक्येत एव भर्म: सिध्येत्‌ कुतस्तत्र प्रमाणन्वेषणेति बेत्‌ ब- हि से प्रति कतेन्यतयोपदिरयते प्रमाणेन शाश्चेण एव तस्य भर्मो भवति, नतु यैन अस्तङितुमनुष्ठातुं बा रक्यते बोदनालक्षणत्वाद्धमस्येति ज्ञानबुद्धानां बनं ्राक्रप्रदाशितं निस्मतवानसि किम्‌ क्रिल ठोकिकमपि कर्तम्यमकर्तभ्यं बा किमपि जिना प्रमाणं स्थिर रियत येन ज्ञानटवेदुविदग्धेन तन सवंथाऽस्वतन्त्रेण स्बेरबर्तिना जन्तुना निर्ण- ठतकमबरभ्य्य मदमाव्सयादिदोषकलटिकितया स्वमत्या भर्मं नाम निर्णेतम्म इत्य हस्वित्रमेतत्‌ किच अमबलम्म्य क्रैम स्थिरीकतुमयताो भवान्‌ तकः प्रति परुषं भिजते त्वं यजा तक॑मसि तथाऽन्यस्तकयति तु त्तं धर्म सहेन त्बत्तकेण प्रनाध्यान्यमेव कमपि ते तकयति एवमपरोऽपि तार्डि- करतथेति क्वापि तर्क; प्रतितिषटतीत्यप्रतिष्ठादोषदूषितस्तर्को नेब श्रद्धेयो भबति जत एब अथाथज्ञानं प्रमाणायत्तं तर्काणौनम्‌ तकस्त्वनुभ्राहकः प्रमाणानां स्बयं प्रमाणमिति प्रमाणतकत्वमिदा बदन्ति अत एव मानाधीना मेर्जसिद्धि्णो- बृ्वत तेः अत एब ब-- ¢ ताङिकान बेकवुर्तीश्च बाड्मात्तेणापि नाशयेत्‌ तथा-आं धर्मोपदेशं बेदशाञ्ञाविरोषिना यस्तकणान॒संधने ध्म वेद्‌ नेतरः इति श्ाऽऽ्ुः तत्र भै्मर्याताीन्द्रयत्वान्न प्रत्यक्षादिलोकिकप्रमाणगोचरः हति प्रागभिहि- तमेब अतोऽलोकिकान्येवै तस्मिन्प्रमाणानि बक्तव्यानि तदाह भगबान्मनु- बेदोऽखिलो बमं स्पतिक्षठे तदिदम्‌ | आचारश्चैव साधुनामात्मनस्तुश्सि [अ० श्छो° ६] इति। अत्र बेदस्ज धममृलत्वं नाज्ञातज्ञापको बिधिः यतो नहि तस्व तन्मू- इत्थं भन्वाञुपदेरागम्बम्‌ अपि त्वनाधितार्थप्रतीतिजनकत्वाद्पौरबेजत्वेने निरश्ल-

विमर्षः १७६

तमस्तपुदृषणतमा मिथ्यात्वराद्काया अनुत्थानाच्छन्दरस्य स्वतोऽषठत्वाज्च सखतः- सिद्धं॒प्रभाकरवत्मामाण्यमनुथते स्मृत्यादीनां वेदुमूरत्वेन प्रामाण्यनिवष्टायेति बोध्यम्‌ मथवा स्वतःसिद्धमपि वेदप्रामाण्यं प्रति ये संदिग्था मन्दमतयस्तान्प्रति सुदड- पदडेशव्िदमुपदिरंयते वेदोऽखिलो धर्ममूलमिति अर्थाद्धर्ममूलत्वेनैव वेदो विचार्यो नान्यमूरत्वेन प्राङृतवस्तुवदित्यर्थः दृश्यन्ते वान्यथासिद्धस्याप्यभस्योपदष्टारो लोके बधा त्वमर्जर्णिं जेमनं कुरु अजीर्णप्रभवा हि रोगा इति अखिल कग्यजुःसामाथवलक्षणो मन्तरबराह्मणातकस्तत्तच्छाखाभिः सहितोऽनाधिः शब्दराशिः प्रत्येकं विधिमन्त्रनामधेयनिषेधार्थवादमेदात्पुनः पश्रविधोऽपि सर्वो धर्म मूलमेव तत्र विधिः साक्षाद्धर्म प्रमाणम्‌ यथा--अहरहः संध्याप्ुपासीत सत्ये ब्रूयत्‌ जैहम्यमाचरेत्‌ यजेत दयात धर्मं खर धर्मान्न प्रम- दितभ्यम्‌ द्रर्वपितकायेभ्यां प्रमदितव्यम्‌ यान्यनवयानि कर्माणि तानि सेवि. त्यानि ना इतराणि इत्यादिः अवादानां विधिविहितार्थप्रास्त्यबोधनद्वारा, मन्त्राणां विहिताथानुष्ठानकाटीनपदार्थसपरणद्वार, नामधेयानां विहितपदार्थस्तामान्यस्ये. केन युगपदनु्ठातुमङाक्यतया तद्विशेषमोधनेन निषधानां निषिद्धवस्तुभ्यो निवृत्ति ज्ञापनेन विधिवाव्येकदाक्यतया धर्मे प्रामाण्यं बोध्यम्‌ तदुक्तम--.“ दिधिना त्क वकयत्वात्स्तत्यर्थेन विभीनां स्यः इत्यादि स्रतिज्ञीटे तद्िदाम्‌ अनुभूतार्थविषयकं ज्ञानं स्प्रतिः तदविद्कबवा- क्यमपि स्मतिस्प्यिच्यते तच्छन्दार्थो वेदः तथा वेदाथीनुभव्तां मन्वादीर्ना वदिद्‌ं कतव्य कर्तम्यापिद्मित्यादि स्मरणं तदपि धर्मे प्रमाणे प्रत्यक्षवेदविशुद्ध चेत्‌ विरुद्धं त॒ प्रमाणम्‌ तदुक्तम्‌-- विरुद्धे त्वनपेक्षं स्यादसति नुमानम्‌ ` इति तथा तद्विदां शीलमपि धर्मे प्रमाणम्‌ कीटं तु--्रह्म- श्यता देबपितुभक्तता सौम्यताऽपरोपतापिताऽनसूयता मृदुताऽपारुष्यं मेता प्रिय- नादिता कृतक्षता शरण्यता कारुण्यं प्रहान्तिश्वेति तरयोदृहाविधम किंवा राग- देषप्रहाणं शीढम्‌ अथवा समाधिः शरीरम्‌ शीट समाधाविति धातुपाठत्‌ समाधानं मानसो धर्मः तेन समाधानवती या स्मरतिः रैव धमे प्रषा- णम्‌ स्मतिमात्रमिति यावत्‌ वस्तुत आत्मगुणसंपच्छीटम्‌ तदुक्तं भारते- तत्त॒ कम तथा कृययिन श्छाघ्येत संसदि रीं समासेनेतत्ते कथितं कुरुनन्दन इति आश्वारश्चेव साधुनाम्‌ सधवो धार्मिकाः यथा चित्तं तथा वाचो खशा बचस्तथा करिबाः चित्ते बाचि क्रियायां साधुनामेकरूपता

१.१४ धर्मप्रमाण~

हत्यक्तरक्षणा ज्ञेयाः चकारो वेदविद्राचकः तथा वेदिदं साधूनां वं आचारो व्यवहारोऽन॒ष्ठानं वत्तेन, यत्न श्रतिस्ती नोपलभ्येते तत्र प्रमाणम्‌ यथा विवाहादो कडकणबन्धनम्‌ गुर्वानुवात्तिः प्रियवचनम्‌ अभिवादनम्‌ अभ्यु- त्थानम्‌ कायपाननोपक्रमे मङ्धलानुष्ठनमित्यादिरूपः तवुक्तमू--“ अथ यदि ते कमविर्वकित्सा वृत्तविचिकित्सा वा स्यात्‌ ये तन्न ब्रह्मणाः संमर्शिनो युक्ता अयुक्ता अलूक्षा धर्मकामाः स्यः यथा ते तेषु वर्तैरस्तथा तेषु वर्तेथाः इति अत एव च- सन्तः सदाऽभिगन्तव्या ययप्युपदिरन्ति या हि रवेरकथास्तेषामुपदेश्शा भवन्ति ते इत्यक्त सभाषिति आत्मानस्तुष्टिरव अर्थद्विदविदां साधूनां मानसः प्रसादो बेकल्पिके विषये धममृलम नेतरेषापित्यथः तदुक्तम्र- वैकल्पिके विषय आलतुष्टिः प्रमा णमिति गर्गाचायं इति पुराणन्यायमीमांसाधमरासराङ्गमिभ्चिताः वेदाः स्थानानि वियानां धर्मस्य चतुश्च इति याज्ञवल्क्यः पुराणानि यथा-ब्राह्यं पदं वैष्णवं हेवं भागवतं तथा तथान्यन्नारदीयं मार्कण्डेयं सप्तमम्‌ अभ्रेयमष्टमं प्राक्तं भविष्ये नवमं तथा द्म ब्रह्मववर्तं रिङ्ञमेकादृरं तथा वाराहं व्रादश्च प्राक्त स्कान्दं चात्र अयोदराम्‌ चतुदश वामनं कौर्म पञद्रां तथा मात्स्यं गारुडं चैव ब्ह्याण्डाष्ठादश्ं तथा अन्यत्र तु-मद्यं भद्वयं चव त्रत्रयं वचतष्टयम्‌ नालिम्पथिपराणानि कुर्क गारुडमेव इत्युक्तम्‌ न्यायः--कणादगतिमषिभ्यां प्रणीतं पदार्थोदिश रक्षणपरीक्षात्मकं त्कापरनामकं साखद्रयम्‌ मीमांसा--जेमिनिबादरायणाभ्यां महषिभ्यां प्रणीतं वेदस्य पर- मतात्पर्याभितधर्मनह्मविचारात्मकं पवौत्तरमीमांसाभिधं राचद्रयम्‌। धमशान्रं तु-- मन्वरजिविष्णहारीतयाज्ञवल्क्योक्नोऽङ्धिराः यमापस्तम्बसेवत।ः कात्यायनब्रहस्पती

विभः + ७५

परारारव्यासराङ्खङ्खिता दक्षगौतमौ

शातातपो वसि्श्च धर्मशाखप्रयोजकाः इत्येवमादिक्रषिप्रणीताः स्प्रृतयः अङ्कानि त॒ पाणिनीयरिक्षोक्तानि यथा-

छन्द; पादौ तु वेदस्य हस्तौ कल्पोऽथ पदयते

ज्यतिषामयनं चक्षनिरुक्तं श्रोत्रमच्यते

शिक्षा घ्राणं तु वेदस्य मखं व्याकरणं स्मतम्‌ इति षट्‌ वैदा-कग्यज़ःसमाथर्वाणो मन्त्रबाह्मणात्मकश्वत्वारस्तत्तच्छाखायता अपौरुषेया

धविरेषाः तदुक्तं पराशरस्पतो-न कश्चिद्रेदकतत स्यादृवेदस्मर्ता चतुर्मसलः

वेदो नारायणः साक्षात्स्वयंमूरिति श्रमः इति मनुरपि-अनादिनिधना नित्या वागुत्सष्टा स्वयेभत्रा

आदो वेदुमयी दिव्या यतः सर्वाः प्रवृत्तयः इति

श्रतिः स्प्रतिः सदाचारः स्वस्य प्रियमात्मनः

सम्यकसंकत्पजः कामा धममूरमिदं स्मतम्‌

वेदं ग्रहीत्वा यः कोऽपि शारं चेधावमन्यत

स॒ सद्यः पषातां याति संभवानकविंरतिम्‌

उक्तं प्रतिषिद्धं पुनः संभावितं तथा

सापेक्षं निरपेक्षं ऋषिवाचयमनेकधा

दाः प्रमाणं स्मृतयः प्रमाणं धममा्थयक्तं वचने प्रमाणम्‌

एतत्त्रयं यत्र भवेत्प्रपाण तद्वाक्ययुक्तं कुरु तलमाणप्‌ इत्यत्रिस्सतिः महाभारत-धर्म जिज्ञासमानानां प्रमाणं प्रमं श्रतिः

दितीयं धमहाञ्चाणि तृतीयं लोकसंप्रहः

शरुतिस्मतिसमं पण्यं पापनाङनमुत्तमम्‌

चिन्तयद्बाह्मणो मरव्त्या घर्मरसंस्थापनाय इति | ममां साभाष्यवातिंके-वेदिकेः स्मर्थमाणत्वात्तत्परिगरहदादर्यतः

से भाष्य वेद्‌मूरत्वात्स्मृतानां स्यातममाणता इति मनमस्प्रतो श्रुतिं परयान्ति मुनयः स्मरन्ति शच तथा स्परतिम्‌

तस्मालमाणमुमयं प्रमाणेः प्रापितं भुवि

थोऽवभन्येत तभे ते हेतुशाल्रश्रयादरिजः

स॒ साधुभिबंहिष्कार्या नास्तिको वेश्निन्यरकः

७६

धमप्रमाण-

इतिहासपुराणाभ्यां नेद्‌ समुपवुंहयेत्‌

निभेत्यल्पश्चताद्धेदो मामयं प्रहरेदिति

अनाम्नातेषु धमषु कथं स्यादिति शेद्धवेत्‌

यं शिष्टा ब्रह्मणा ब्रूयुः धमः स्यादशङ्कितः

आर्धं धर्मपदं बेदुश्चाल्ञाषिरोधिना

स्तर्केणानुसंधत्ते ॒धर्म॑वेव्‌ नेतरः

अनुष्ठितं त॒॒यदेवेर्मनिभिर्यदनुषितम्‌

नानुष्ठेयं मनुष्यस्तत्तदक्तं धर्ममाचरेत्‌ इति भ्रुतिस्मतिप्रमाणो धमस्तदलामे शिष्टाचारः प्रमाणम्‌ ` इति बसिहस्मरतिः

अरलपा दम्भरोभमोहकोपविषार्जताः

धर्मेणाधिगतो यश्च बेदुः सपग्वृहिणः

शिष्टास्तद्‌नमानज्ञाः श्रुतिप्रत्यक्षहेतवः इति बोबायनरमतिः

¢

धमोप्रमाणनिर्णेतारः पराशस्म्रतावर्भिहितास्ते यथा- कल्पे कल्पे क्षयोत्पत्त ब्रह्मविष्णमहेश्नराः श्रतिस््तिसदाचारनिर्णीतारश्च सवदा इति भगवद्रीतायामपि-परितराणाय साधूनां विनाशाय श्व दुष्कृताद्‌ धभसेस्थापनार्थाय संभवामि युगे ये इति भारतेऽनुशासनपवीणि-प्रत्यक्षं॑ लोकतः सिद्धिखकश्चा<ऽगमपृूकः शिष्टाचारो बहुदिधस्तन्मे ब्रहि पितामह ०--धर्मस्य ह्वियमाणस्य बलवद्धिडुरात्मभिः संस्था यत्नैरपि कृता कटेन प्रतिभियते अधर्मो धर्मरूपेण वृणे; षप इवाऽउरृतः ततस्तेभिंयते वत्तं इण चेव युधिष्ठिरं अघृत्या ये तु निम्दरन्ति श्तित्यागपरायणाः धर्मविद्वेषिणो मन्वा इत्यक्तस्तेषु संदाय; अतुप्यन्तस्तु साधूनां यावदगमबुद्धयः परमित्येव संतुष्टास्तान॒पासस्व पच्छ ने तेषां भिद्यते वत्तं यज्ञाः स्वाध्यायकर्म आचारः करणं चेव वर्मशवेकञ्मयं पुनः

विमहः। १.७५

वेदुः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि

पुथक्त्वं रुभ्यते चेषां धमेश्चेतत्त्रयै कथम्‌

येवे मन्यसे राजेचिधा धमविचारणा

एक एवेति जानीहि तिधा घमस्य दशनम्‌

प्रमाणमप्रमाणं वे यः कृर्यांदबघो जनः

नसं प्रमाणतामर्हो विषादुजननो हि सः *॥

जिज्ञासा तु कतेव्या धर्मस्य परितकणात््‌

सदेव भरतश्रेष्ठ माते मृद्त्र संरायः

अन्धो जड इवाऽऽशङ्खी यदृबवीमि तदाचर

यथारशरीरं ग्टायेननेयान्परत्य॒वरं यथा

तथा कर्मस वर्तत समथा धममाचरेत्‌

अनुगन्त॒ सतां वत्मं कृत्स्नं यदि राक्यते

स्वस्पमप्यन॒गन्तव्ये मार्गस्थो नावसीदति भविष्यपुराणे श्रूयते यथा--अष्टादङ पुराणानि रामस्य चरितं तथा

विष्एाधमदिशाल्ाणि किवधमश्च भारत

काष्णश्च पथमो वेदा यन्महाभारतं स्मतम्‌

सोराश्च धमा राजेन्द्र वामनाक्तास्तयेव

धमप्रमाणमित्याहुर्जयनाम्ना मनीषिणः इति

एवमन्येष्वपि स्प॒तिपुराणतिहासादिन्थषु धमप्रमाणवचनानि बहूनि व्रियन्ते

तानि विस्तरभिया नेहोदृधृतानि जिज्ञासा चतेभ्य एव ग्रन्थेभ्योऽगन्तथ्यानीति धमप्रमाणविचारः

| 0 8 |

भथ धममावश्यकताविचारः | अथ कर्यचिन्मत्यस्याहृषटानुसारतश्नकमत्यत्तमं रत्ने हृष्िप्थातिथिरभवत्‌ किंतु संपरीक्ष्य तद्‌नघत्वावगमसामथ्यस्य तरि५न्रसक्ादरुचिरमिदमित्यवाऽऽपाततो तानं तस्य॒ जतिम्‌ अथे तेदेव रत्नं केनापि हेतुना तेन यदा रत्नपरक्षानिः ष्णातस्य पुंसः पुरतः सस्थापित तदा किंजातीयमिदं रत्नं महत्वभस्य कति मूर्यं किय

पयोगोऽस्य रत्र कथं कार्यं हत्यादिकं सर्व सेप्रधा्य सानन्दं साद्रं शिरसि धृतं २२

९.७८ ` धमविदेवकता-

तद्रत्नं तेन सुपरीक्षकेण तदेव यदा पामरस्यागरे कृतं तवाऽवकरनिकरविकरणा सक्त- ककवाकुवत्तस्यं किमपि महत्वं नाधिगतं तेन पामरेण प्रत्यतेकयावनालकणसाम्य- मपि नाधितगं तरस्षिस्तेन मा नाम जानातु वराकः नहि तदधीनं तस्य रत्नश्य महाह॑त्वम्‌ तन स्वतःसिद्धं प्रहष्टप्रकाशषतिग्मरर्िमिसििति अयं रत्नो- दुन्तोपन्यासो दृष्टान्तो बोध्यः प्रसिद्धरत्नवदेषेक प्रकाममनर्धं॒रत्नं॑करुणापाराव।- रेणेश्वरेण नः प्रदत्तमस्ति तच्च रत्नं धर्म एव अस्य धर्ममहामणेर्योग्यतां ज्ञातुं समर्था ये पुरुषश्रेष्ास्त एव तं परमपुज्यमधिगम्याऽश्रयन्ति स्वीयामेहिकीं चाभ्युक्नतिं साधयन्ति ये त॒ ताम्प्वडवदसमथांः समर्थां अपि वाङन्यथाशशिक्षणेन कृसेगत्या दुविंद्ग्धास्त एव तस्य धभरत्नस्य तुच्छतां प्रकटयन्ति ताबरु- शानां मानुषाणां पडाष्वेव गणना भाव्या यतः सदसद्विवेकमतिमक्वमेव पश्वा विभ्यो मानवेषु वेशिष््य्‌ तद्भवे त्वहननिद्राभयमेथ॒नादीनाम्ुभयसाधारण्यात्‌ ^ काकः

क, (५,

ष्णः पिकः कृष्णः इतिवद्वरिध्ये ज्ञातुं नान्यो मार्गोऽस्ति

प्रसिद्धं रत्नं मृटत एषोत्तमं सदपि काञ्चनेन संसष्टं चेत्समधिकमेव रमणीयं व्यते तद्ववुस्य धमभरत्नस्याप्येकमृलकृष्टं॑निसगसिद्धमुपलबधेरनियतं स्थानं वर्तेते तसिमिरस्थाने कशटेन शिल्पिवरेण सावधानतया निहितं तद्धमरत्नं विशेषतो विरा- जते तत्स्थानं नामात्यन्तं प्रत्नतमी वेद्रा्चिः अस्य वेद्राशेयोग्यतां वर्ण वितं जगति को वा समर्थः मानवशक्तेनितान्तं बहिभूतं तल्कृत्यम्‌ यतोऽ याब्परःसहसैस्तत्वाजन्मन्ये्महता यतन स्वीयतककुराटमतेस्तकपाटवं प्रकटय्य जगदिदं विस्मयरितमितं विधातुं प्रयत्नः कृतः अथाप्यस्य वेद्राहेरुत्पत्तेः समय उत्पादयिता चानिश्चयावस्थायाम्ब चिराय स्थितः यस्य प्राच।नत्वं पवित्रतमत्व च॒ निःरेषेणापि जगता निःसंदेहं सरिरशश्टाषं चाद्धोकार्यम्‌ यस्य हि प्राधान्येन प्रतिपायोऽ्थ; स्बैथाऽबाच्यः सन्‌ प्राणिनां कल्याणप्रद वियते यस्य शानदाथय।- गम्भीरयमवदोक्य सरितां पतिरपि स्वीयजलगाम्भीयं श्चद्रं मनुते यश्राचरस्य विश्वस्य सर्वात्मना वन्यो विराजते येन द्यधिकरानुसरिण मानवेभ्यो दितकरोपाया; दह्यन्ते यस्य।ऽऽज्ञा मानवमात्रेण राजनिदेडवद्योग्यतामनतिक्रम्य परिता चेक्षरं नारायणात्मना परिणामयितुं यो बद्धपरिकर।<स्ति पूज्यतमा बरसि्ठवामद्रवप्रमूतयः रसना महर्षयो हर्न्द्ररामचन््रयुधिष्ठिरादयः सूर्यसोमवक्षीया राजानः ` समाधिप्रभुसा हैया विदुराद्यभ्र भगवस्चरणारदिदृवप्रसूता विदृद्धास्तुरीयवणां इतरे सर्वे

विभा १७९

प्राणेभ्योऽपि गरीयांसं मत्वा तदाज्ञान॒सारं वतित्वा चहिकैमामष्मिकं अष्टं संसाभि- तवम्तस्तवेकशरणतया -च विनष्टेऽपि देहे सुकीर्याऽवस्थेयम्‌ इत्युपदशम॒त्त- रसंतत्य स्वीयङतिभिः कृतवन्तः यः सर्वेषां धर्माणां नीतश्च निंधिर्वियते यः ठपवुक्षवत्कामधनुवद्वा सन्मनोरथानां प्रदाता यः शिक्षम्याकरणच्छन्दोज्योतिष- निरुक्तकल्पास्येः षडटङ्कैरटकृतः सांख्यद्रयन्यायदयमीमसिदयः समुद्धासितो मत्स्यमा- कण्डेयायष्ट शपुराणैरुपवंहितो मनुयाज्ञवल्क्यपराशरव्यसबोधायनप्रभतिभिः स्मरतिभिः समारिद्धितः सन्सावभोममहाराजादप्यधिकां सत्तां जगन्मण्डले प्रसारयति यश्च तु्दषषियानां चतुःषष्टिकलानां मरातृनिकेतनभूत इति प्रेम्णा स्वीयसर्व्ञतां ष्यक्त प्रकाङायति तस्यात्यन्तवि्द्धस्य पृज्यतमस्य वदरात्मनोऽदितीधर्मनिवासस्थानस्प महस्ववर्णनं त~ तितीषुदुस्तरं मोहादुडुपेनास्मि सागरमितिवदेवं अथाप्या- कााविहंगमन्यायेनात्रावकाशो ज्ञेयः तस्मादेताद्शशाभ्यहिततमप्रसादसराक्षितस्य च्म. महामणेः प्राक्स्त्यं कियन्महत्तन्निमत्सरा आर्बा एव जानीयः

न॒ सत्यामप्यंव धर्मस्यातिमहत्यां याग्यता्यां तस्याऽ<वर्यकताऽस्मां स्यद्िक्ठिं तेन योग्येनापि प्रयोजनम्‌ बाढम्‌ आपततस्तथा भानं स्वाभाविकमेव छिंतु सुस॒क्ष्मया द्या िंचिद्विमर्शो फते अमोऽयं विलीनः स्यादेष विवेकिनां प॑साम्‌ तथा हि-अस्मिन्नवनिमण्डल आनह्मस्तम्बं सर्वेषां प्राण. भूतां जनिमारभ्य चरमश्वासनिर्मोकं यावत्स्वस्वसामर््यानुसारमहनिशं नेकविषाश्चेष्टाः समुपलभ्यन्ते ताश्वेत्थम्‌-केऽपि मानवा रजकीयगहनविषयेषु चित्तं निक्षिप्य महता यत्नन राष्टियप्र्नानां विमराञ्जनतायाः पुरतो टेखनादिनोपस्थापयन्ति अपरे केऽपि जनाः सांप्रतमनुपयक्तास्ते विमर्शं हत्युपेक्ष्य तान्‌, समाजसुधार- णाहकर्मण्यत्यन्तासक्ताः परिहश्यन्ते केचन सवत्र नीतिमत्तायाः संवर्धनं भाग्य- मिति नीतितत्वानामुपदेशं समाजस्या महता संरम्भेण प्रकुर्वन्ति अन्ये त्वनी- तिमत्ताया अपि पराङमखा नोपरुभ्यन्ते सर्वेषु दानेषु वियादानं श्र्ठमपि तदू योग्यतामनुसृत्य देयमिति विचारं जनताहिताय केचन विवेकिनः प्रकटयन्ति चेवुन्ये महाशयाः सर्वान्सममेव सर्ववियालंकृतान्विधातु स्पुहायामसत्यामपि प्रसभं कथ- मपि वियामृतं पाययितुं केनापि हेतुना प्रवृत्ताः संदुश्यन्ते केखन देक्षीयवा- | णिज्यवुद्धयर्थं मनपूर्वकं नानाविधान्‌ यत्नान्‌॒दूर्वन्ति चेदपरे राजसेवावृच्थेवोन्नतिं साधमितुममिरषन्ति केचनातिगभीरे धर्मविचार बद्धादराः सन्तः स्वीयनुद्धिसा- प्थ्यानुसरेण धर्माधर्मयोः कूटानि सम्यगिविदुयन्ति चेदन्ये भरमाषर्मबन्धनेषु मिता-

१८ धतविरयकता-

न्तशोथित्यमन्तरण राषटस्थं सपर्नतिर्न ॒स्यादित्युदरचुष्य यथेष्टाचरणं कृत्याऽपि पर. ्टु्व॑न्ति जातिनिबेन्धानामसन्वे भशममभ्यवस्थितिर्भवेदिति केचन ज्रबन्ति वचेद्परे प्रजापतिनाऽपि विधातुमरक्यामेकजातीयतां प्रशस्य निसर्गतश्वश्वलस्य मनसस्तु संपादयितं वाञ्छन्ति कचन सत्याचरणब्रह्मचर्ये सर्वथोत्कर्षस्य मृलभित्ती इति जनताय महूरगृहुः सादृग्मरपदिश्ञन्ति चेत्के<प्यन्ये जेहम्यायाचरणं स्वप्रेऽपि

त्यक्तं नेच्छन्ति केचन कल्याणप्रदमात्मनः स्वरूपमधिगन्तुं यथामति `

प्रयतन्त चेद्‌न्य निर्गटेन्द्रियाद्धितुष्िगव जीवितस्यतिकतंव्यतेति भावयन्ति कचनं रवीयवेणीश्रमानुसारेण वतनं मानुषाणामयं कर्तव्यमिति विश्ाय तथा स्वये वरतित्वान्येभ्यस्तथा वरतितप्रपदिश्षन्ति चत्स्वमिदमेतेषां वितथ- मवा ऽदम्बरमित्यपि केचनोच्वः प्रतिपादयन्ति कचना<ऽध्यात्मिकोन्नतेरन्तिमं तत्त्वं जगतोसग्रत उपन्यस्य यथाबुद्धिवेभवं तद्विशद्रयित कतोत्साहाश्वेदपरेऽसुतर्पिण आधिमेोतिकोन्नतेबाटधोटकमग्रतः कुत्रा तनेव कुतद्कत्यमात्माने मन्वते केचवनेदं जगदाथिदेविकदाकत्या परिपर्णपित्यनभवतः प्रमाणतश्च कश्रयन्ति चेदपरे पश्षाविक्यो

विचिन्राश्चमत्करृतयः कपोलकल्पितास्त्यक्त सहसा नच्छन्ति ठग्धसुशिक्षणा अनेके

कमाराः पित्रोराज्ञापरिपाटने विद्याभ्यासे तत्पराश्चेदुपरे माणवकाः स्वेरवर्तने- नाऽऽत्मनः कृटपमधः कंर्तमपि प्रवत्ताः श्रयन्ते युवानः केचन मर्यादितविषयसे- वनस्य स्वादुफलपमनभवन्ति वचेद्रपरे केनापि प्रमत्तास्तरणाः कुमागीवरम्बनेन स्वीय- मायः कपर्दिकामृल्यं प्रकुर्वन्ति स्थविराः केचन भगवत्सेवायां स्तोकमपि कालं

यापयन्ति चदन्येषां वर्षायसां दुरारा इद्‌।न्तघोटकवदर्रत एव प्रधावन्ति

इत्थं स्वेषामपि प्राणिनां सम्यगसम्यग्वा क्रियाः सातत्यन प्रचहिताः सन्ति ताः किमर्थं किं तासां मुस्यमृद्यमिति प्रश्रे सुसं दुःखनिदृरतर्त्यवोत्तरौकम- व्येन यगपदागमिष्यतीत्यकिवादम्‌ यतस्तद्ुथणेव सर्वा अपि चेष्ट वर्तन्ते कोऽ. पीष्थे ब्रयायद्रहं यते तद्दुःखात्तथ इति “^ सुखार्थाः सरषैभूतानां मताः सर्वाः प्रवृत्तयः ? इति राच्रवचनमप्यस्ति ! सुखाथ सर्वेषां सर्वाः प्रवृत्तयश्चे्त- त्प्तयुपायेरपि नियमितेरवे भाव्यम्‌ _अनिमितोपायेन हि कस्यापि चिराय सुखं जातमिति दृषटचरम्‌ तथा हि-अभ्यवहारोत्थं सुखमाकाङ्क्षितं चेत्खीयदेश्चकुल- रारीरायवस्था-सारेण उपकारकोपायाः स्यस्तेषामेवावटम्बनमावक्यकम्‌ तेन केरयाप्यनिष्टस्यानत्पच्या स्वेषठं स॒खं सटीटं सिध्येत्‌ अन्यथाचरणे तन्न सिध्ये.

॥# 8

बिमर््ः। १८५

दिव्येव प्रत्युत शारीरमानसिकलौकिकङ्कःखभोगप्रसङ्खोऽपरिहार्यः स्यात्‌ एव सोघुपतं॑सुखं विषयसेवनजं स॒खं विज्ञेयम्‌ यत॒ आहारनिद्रादयो ग्यवहाराः सर्व पराणिस्ताधारणाः सन्तधित्तेन्द्ियदेहादीनां समाधानकारका वियन्ते ढ्ंतु योग्य दिरोव तेषां पर्बरणं भाभ्यम्‌ तथा चेदेव ते सखप्रदा भवेयुः अन्यथा त॒ एव व्यवहारा भीषणस्वरूपेण जीवान्प्रति वुगतिनरके पच्यमनग्हणीयश्चुद्र- जन्तुव्चिराय दुःखं दातु कदाऽपि पराइमुखा नेव स्युः संप्रति तेषामन्यथाषर- णादुत्पन्नं फं न्युनाधिकतया सवेन दरीष्टश्यते

एतेषामाहारनि द्रादिन्यवहाराणां नियमबद्धता पश्वादिष्वपि संटश्यते चेत्पर्षर

रष्ठमनुष्यप्राणिषु सासत्यन्तमावर्य्कोति पथहुनेव वक्तन्यम्‌ अथतिषां भ्यवहा- राणां हितकरोपायाविष्करणं तेषां नियमने तदनुसारेण वर्तनमनभिज्ञेभ्यश्च तथा

वतितु महुमहरुपदेरादिप्रदानमित्यादिकं विज्ञानं मानवानामायं कर्तव्यं वियते तदथमव तेष्वसाघारणन्ञानशक्तिरीश्वरेण संनिधापिता तस्याः शक्तेः सदिनियोग एव मनुष्याणां मनुष्यत्वम्‌ तत्सम्यग्विधया स्वेन प्रकटीकृतं चेदहं मनुष्य इति प्रख्यापनं प्रमाद्‌ एव एतावता यदा यदा यद्यत्सुखं स्वस्याभीप्सितं भवे. तस्य ॒प्रापका अविरोधिनश्च ठघुपायाः इति सदसद्विवेकशालिन्या मत्या विनि श्चित्य तदुनुसरेण वतंनादिकं स्वस्मिन्‌ वियमानविशिष्टज्ञानशक्तेः फलं बोध्यम्‌ ` अत एव सम्यड्नियमितसखायुपायानां निबन्धः पञ्चजनानेव प्राधान्येन विष्य कुरुत इति मतिपथापेतं कार्थ केनापि

अय सुखोपायनियमानिबेन्धः सर्वेषां सवैत्र सवैकालं समान एवे इति केनापि वक्तमकक्यम्‌ यतोऽसिश्चगति नैतादृशः कोऽपि पदार्थो यं संवै<पि सर्वकालं सम्यगसम्यग्वा वदेयुः यंहि पदार्थं केचन स्वीयेष्टसयधक इत्युत्तः बरुवन्ति तमेवान्ये केनापि हैतुना<नुत्तमोऽयमिति निन्दन्ति जवसार्थः स्वीयसज बुःखे यस्मात्सिध्यतस्तमव पदार्थं तस्य गुणादीन्वा सम्यगसम्येति वेत्ति तथा षद अत एवास्मदुक्कृष्टानुत्कृष्टफरप्राप्त्यनुसारतः पदाथा उत्तमा अनुत्तमा भवन्ति स्वयं उच्चमा अनुत्तमा वेति बोध्यम्‌ | स्वीयक्षरीरमनआदीनां सम्य गसम्यगवस्थानुस्रारतोऽपि पदार्थं प्रति सम्यगसम्यगिति वदन्ति एवं वेराभेदेन कालभेदे. परिस्थितिपाथक्येन मतभेदः रेभति अत एव सम्यगसम्यक्, पापपुण्ये धम्मो, सखदधःसे, रानुमित्रे इत्यादीनि मिथोविरोधीनि ददानि जगति- सुप्रि द्धातनि सन्ति

१८६ धमविश्यकता-

नितान्तगहनं जीषिश्वरयोिमर्ष क्षणे दृरीफुत्य शहरीरस्येवास्य केषं विचारः कत्चेययपीवं पा्चभोतिकमथापीतराभिः शोणितमांसमेबमज्जास्थिनाटीचर्मकेशकोमक- फवातपित्तश्लेष्पपृयङक मूजराङ्त्कु मिस्वद्‌ाख्याभिस्तेषां विङुतिभिः सेध्याप्तमिति तासां न्युनाधिकभावेन परमाणएपञ्जानां प्रकारमेदेनावयवसंस्थायाः प्रकरपार्थक्येन तस्याऽऽकृतो नेकविधाः प्रकाराः संवृत्ता उपलभ्यन्ते तथा शक्तावपि भवः प्रत्य- क्षसिद्धः मानुषाणां दे्ाङृत्योभेदः शारीरं मानसिकं सामर्थ्यं भिन्नम्‌ अशनभेद्‌ः, तत्तहदीयजठ्वाय्वार्दीनां भेदः, प्रतिवनं रुचिवैचिञ्यानुसारतो दन. दिनकतनपद्धतभदः, ग्याहारभेव्‌ः, आसमन्ताद्ियमानवस्तुनां मेदः, तच्द्वस्थागतनिक- विधा मेद्श्चत्यवमादया भेदाः स्वीयपुथकषथक््तेव्यस्य भिन्नामिन्न्वृत्तीनां पोषका भवन्ति इत्थ चिराय ययदुभ्यस्यते तदात्मनो धमः स्वभावः स्वीयाचारो वेष्यच्यते एवं चिरभ्यस्तकर्मपवुतनं केनापि सहसा हातुं शक्या तत्प्रतिषूला- वरणे पराटमखतेत्येव केवरं न, अपि त॒ तदिरुद्धवसनक्षीटं दृष्ट्वाऽपि तिर- स्कार उत्पयते सर्वोऽपि जन्तुरात्मनः प्रकुत्यनुषारं चेष्टते, तदिरुद्धम्‌ अत एव स्वभावो दुरतिक्रमः प्रकृतिं यान्ति भृतानि सटशं वेष्टते स्वस्याः ्रकरते्लानदानपि "ईति विज्ञभाषितं श्रयते

अत्र दृष्टान्त इति तत्तद्धोज्यपदाथविचारमीषदुपन्यस्यामः अस्मिन्महारा- पदेशो युगंधरपिष्ठनिर्िंतभास्कयाः राल्यिदनस्य प्रायरो प्रत्यहिकभोजने प्राधान्यमनुभूयते कौक्णे तु केवटमोदनस्यैव मख्यत्वम्‌ उत्तरभारते गोधूम- विषटनिर्भितापपानां प्राधान्यम्‌ बद्भदेक्ष ओदनः प्रचराश्च शाकाः प्रधानस्थाने नियतं स्थिताः दक्षिणभारत आन्धद्राविडादयस्तण्डलौदनस्य तिन्तिणीरसस्य ( सार ) जेमने प्राधान्यमनुभषन्ति। अन्यदेश्षीयस्तु मांसाहारो मुख्य इति बरुवन्ति परिमिताभ्यवहरि स्वेषमिकमत्येऽपि तत्परिमिणे पर्थक्यमपरिहार्यम्‌ एको निरमयः शक्तेमाञ्रमसहिष्णः प्रजञस्तकायण्चेत्तस्य यद्धोज्दपदार्थेषु परिमाणं हिताबहं॑तद्ुग्णस्य दुर्बलस्य हस्वकायस्य मानुषस्य सुखकरम्‌ हिमर्तौ यदावयकं तदग्ीष्मतीवनावश्षयकमेष शीतोष्णप्रधानदेशीयानां जनानामनस्येतर- स्यवहारस्य वेबमेब पाथक्यं वर्तते उण्णदेरो भूमावथवा काष्टफलकादावुपविर्य जेमनं कत पायते रीतप्रदश्े भक्षयभोज्यवस्तूना करेण संमिश्रणादकं विधाय जमनम्‌ पहूर्महुः शीतजलेन हस्तपावादिप्रक्षाटनादिकं खेदावहमिति संदंरकङ्टकश्छरिकाचमसचषकेत्या्दीनां यथासे कर्यं भोजनादौ विनियोगः क्रियते

विमहीः १८६

स्नानपानवसख्लपरिव नादावप्येवमेत्र वैलक्षण्यं दृग्गोचरं भवति अतः शरीरर्णा मूलोपादानं समानमपि देशकारूमानावस्येत्यादिना नानाविधा मेद; संवृत्ताः केऽपि परस्परं सर्वारेन नैव समानाः दुःखितानां वुःलमोचनं सर्वेष्वपि कतेव्येषु श्रेष्ठतमं कर्तम्यमित्यत्र कस्यापि विप्रतिपत्तिः कितु वुःखमोचनस्योपायाः स्वेषां समानतया मान्याः) बुःखमोचकानां दुःखितानां योग्यतानुसारेण साहास्थप्रदनस्यापि विचित्रा; प्रकाराः संभवन्ति अवान्तरविषये मतभेद सत्यपि मृरुत उदिषटसचवे सर्वषामेकमत्यम्‌ मुख्यविषये सत्यप्येकमत्ये भिन्नरुचिर्हि रोक इति न्यायेनतरेषु विषयेषु मतवेचिष्यं साहजिकेमव तदेव विवादृस्याऽरस्पदं जायते

एवमपि निरथंकतकवितकंकरणेन कालस्यापभ्ययस्तवज्ञताया असाधारणं लक्षणं केयम्‌ तत्वतो यन्मृलत एव शस्तं तत्सर्बरपि सम्यगित्यस्यत एव तत्न विबाद्‌ः कस्यापि विवेकिनः तग्यतिरिक्ता एषावान्तरप्रकारास्तत्तज्जातेग्यक्तर्वा सम्य-

गसम्यग्बा प्रतिभासन्ते अनुभवोऽप्येवमेव यतः कतिपये विषयाः केषांचिविषटः केषाचिर्दानिष्टाश्च सन्ति पदाथंसामान्यस्य येऽनुकूरसंवेदनीया धर्मास्ते गुणाः ये जं

प्रतिकूल्वेद्नीयाः केनापि कारणेन तें दोषा हत्यमिर्धीयन्त इति प्रसिद्धं लोके यतयं ॒तस्पुण्यम्‌ यदप्रियै॑तत्यापापित्यविषादम्‌ एकस्येष भस्तुन एक एवं धर्मः कदाचिद्रगुणः कदाचिस्च दोषोऽपि भवितमहति तदन्भनुष्यकुतमेकमेव कर्म पुण्यं पापं बा भवितुं शक्यमिति विभावनीयम्‌

अग्निना समभ्यकृपाकनिष्यत्तो सत्यां तस्य॒ दाहकत्वं गुणस्तेनेवाकस्माद्गृहा हिकं दुग्धं चेत्तदेव तस्म दाहकत्वं दाष इत्युच्यते विषाद्रागनिर्वत्तं सत्यां तस्य मारकत्वधर्मो गणः प्राणघातकश्चदोष इति व्यवहियते तद्देव मनुष्यङृत- कर्मणेष्टावाप्िः स्याज्ञेत्स धर्मः अनिष्ठापत्तिषवेत्साऽधमं ईति सिध्यति अत एव प्रत्यक्षतो प्रत्यक्षता वा यानिं कमाणि प्राणिनापिष्टोत्यदकानाति प्रमाणादि- तोऽवगम्यन्त तानि धर्मं इति पुण्यमिति वबा शब्देन प्रशस्यन्ते यान्यनिष्टाव. हानि तान्यघर्मं इति पापमिति वा पद्वेन निन्यन्त इति शाचखरोकयोः प्र्िद्धम्‌ एतावता--इष्ठसाधकानामपि सम्यद्धमर्यादितानामेव कमणां भरमावह्यकता बतंते

मानवान्मति तामि कमाणि दैराकाङाबस्थादिभेदेन भिन्नानि सन्तीति प्रदु रिताहारादिद्ान्तनिरूपणेन ब्यक्तं॑विक्ायेल विवेकिभिः

)

१८४ पमाबश्यकता- हत्थं बरवल्परभाणनिर्यामिता नि तान्येव कर्माणि धरम इत्यसंदिग्धं प्रसि मस्ति चेन्मनुष्यमात्रस्य धर्मोऽत्यन्तमावकश्यक इति पथक्कथन्य किमपि प्रयो- जननम्‌ अत एव वममूलमिदं जगत्‌ धर्मे सवै प्रतिष्ठितम्‌ धर्मो मूर मनु- ध्याणाम्‌ इत्यादि प्रमाणतमवचनजातं श्रयते यथेष्टाचरणं तु पश्वाचारः तदद्वीकरे पुच्छविषाणहीनः पडारहमिति प्रख्यापनमेव तदिति ज्ञेयम्‌ िब-- नहि स्ञानन सट पवित्रमिह विधते ` इति ज्ञानस्य परमं पाक्यं भगव- तैव गीयते यद्यपि मर्त्यैः कृतान्समस्तदोषान्नेःशेषं प्रक्षाल्य तेभ्योऽपत्यैभषप्ररानि एहिकेष्टदार्यनि गङ्कगोदावशेङृष्णविणीसदक्षाणि महचराणि तीर्थानि भूमण्डले प्राचर्येण वियन्ते ययपि संदृशनमात्रेण सकरपोघविष्वंसिन्यः स्वान्तेष्वी- श्वरास्तित्वभावनां समुत्पादयन्त्यः श्रद्धालूनां भक्तानां समस्तमनोरथान्पूरयन्त्यः पतां समस्तापद्‌ः प्रध्वेसयन्त्यश्च सीट विधताः सच्चिदरानन्दातमनः पर- मेश्वरस्य रिवविष्णामहालकष्मीमवानैत्यदिनामभिः सुप्रसिद्धा नानाविधाः सगुणमूतयो जगति जागरूका; सन्ति तथा स्वीयसरसोपदेशामरतवषणेन संगत्या दुब ततान्मानुषरान्‌ सदरवृत्ताच्‌ प्रकुनन्तः साघतोऽस्मिन्कर्किलिऽपि स्वीयास्तित्वेन सम- यविरषे अगद्धिभूषयन्ति प्राणिमाजाय प्रबाधप्रवतरूणि चण्डमर्चिमलितुस्यनि तेजामयानि देवतानि सदा सप्रकारान्ते संतप्तानां संतापं शीततरकिरणेरन्मूट- यन्तः सुधाडाकत्पाः पृज्यपदाथाः पश्चजनचक्षंषि भश प्रमोदुयन्ति उदारचरिता धनिनो घनदृनिनेह कृतपद्‌ दारितं समच्छदयितु प्रयतन्ते विपश्चिदर्षश्चिमाः केन धन्या भुवनेऽस्मिन्वेवुष्यं प्रसारयितुं कमपि स्वाभिप्रेतं प्रयत्नं विदधति हत्यवमादयः स्वै प्रकारा हढतमविज्ञानमृषबन्धेपर्येव विरचिता विराजन्ते अत- प्तस्थाध्याकिनेमटस्य ज्ञानमणेः साम्यमापादुयितु ते सर्वेऽसमर्था एव ज्ञानरत्नमिदं पवित्राणामपि पावयित्रु वनते जीवानानन्द्मयवस्थायां जिगाय संस्थापयति चित्तं भरसदैयति मानुषणामेहिकी पारतरिकीं चाभ्यनतिं कुरुते मनसि चिराय कुतास्पदा वुवौसनाः प्रघ्सयति सकरठदोषजातं समच्छिन्नसि तेजसिनामपि बस्तूनां तेजस्विता ज्ञानेकनिदाना ज्ञानं स्सृखस्य खनिः कत्पद्रुमवत्सर्े- प्वितपूरकम्‌ आश्रनिद्रादिष॒॒प्रकरिष॒ पष्ातुल्यानां मानुषाणां ज्ञनिनेव वेशि सिध्यति नरजन्मन इतिकतेश्यतायाः स॑पृरतिक्ञनिनैव भवित्री परमेश्वरस्य देदी- ध्यमाने प्रत्यक्षं सवथमेव श्ञानम्‌ अतोऽस्मिन्वैरिे प्रपञ्चे सर्षेततमं पूततमं

& = विमराः १८५

तजो मयमानन्दमयं स्वगतादिभेदङ्न्यं किमपि बस्तु स्यादेति तज्ज्ञानमेवाचेगन्त- म्यम्‌ अत एवर--५ ज्ञानी त्वात्मैव मे मतम्‌ इति मुक्तकण्ठा भगवदाक्तर्बि

दयते तथाऽसिसैलोक्ये दष्टान्तस्यासच्राज्ज्ञानदाता सदूगरूनेश्पम इति भाभ्यङ रदरीरेकरगुरोवचनमपि वरीर्वति

ननु महता संरम्मण यस्य महत्वमपवर्णितं तज्ज्ञाने किं काशं चत्त्र- वय॑ वाच्यम्‌ यतस्तत्तद्विषयभदेन्‌ ज्ञ(नान्यनकानि सन्ति इति चेत्तव्रोच्यते यस्य ज्ञानस्योपदराः पित्रा हिरण्यकशिपुना पुत्राय प्रह्णदुय कृतः येन ज्ञानबलेन दैत्याधिपतिव्टिश्चराय पाताटलकाधिपः स्वृत्तः यज्ज्तन ॥्जयरुषम्याः परररामण सहोदहने चिगणसप्तवारं सहाय्यमभृत्‌ येन॒ ज्ञानेन कङ्काधिपतिदशाननन्लो कव मानुषं विहाय सर्वेषामप्यजिङ्क्या जातः येन ज्ञानतिग्मरर्मिना वर्म राजस्योपरि दुःसहवनवासप्रसद्धश्वतूर्दश समाः समानीतः ।., यो जनवरि; करक्षित्र<्टादरादिनपयन्त प्रसरतरतजसा सवतः प्रज्वरितः सन्भीषलं ताण्डवमकरोत्‌ यनाऽरत्मभारणा ज्ञानेन प्रक्रुतिकानि चरूनवलनानि प्रतिपद्‌. मभिनवादभुत्वेषधारणता नटीव ददमधराणि भासन्ते यनाऽध्ातरमणीयन ज्ञने- नेद्‌।नीतनं जगत्परिणतिविर6 भौतिक सख<त्यासक्तं सत्समादवयस्यप्राणि्ूतवत्य- रस्परात्मचातकर्मणि प्रवत्तमपलग्यते यज्ज्ञानं सत्दप्रदायागतां घामिकीं मेतिकी समा. जिक्र मर्यादामृष्ठङघ्य स्मराचरि प्रवतकष्‌ यज्ज्ञानं परस्पदयेमध्ये भशमशातितत्रौ लावाचकम्‌ येन ज्ञानन चश्लस्य ग्रनसतः स्यय विध्यति खच्च अनं सर्वथा जघन्यम्‌ नेव तदशेषम-य्तंस्तते भगतरद्धयां प्रशंसितं मनुष्या. णाऽस्व्यं जानम्‌ अपि त~न ज्ञानसामभ्यन वसिष्ठवामकैप्रभृतयो महषयः स्वयं कृतार्थाः सन्तः सदुपदेशादिना जनतायाः कल्याणप्रद मागे जगति प्रारायेतं प्रतिपदं प्रयत्नं कृतवन्त इति सनषां पूज्याः प्रियाश्चाभवन्‌ यया ज्ञानशक्त्या ्रीरामचन्द्रहरिश्रन्द्रनलराजयुव्ठरजनकमुस्या राजानः सुक त्यात्मनाऽजरमराः संबृत्ताः। येन ज्ञानमाहास्म्येन श्रीरामदासन्तानदुवरघकारमाद्रयः सत्पुरुषाः समस्तस्यापि जगतः हैमाननीया अभूवन्‌ यज्ज्ञानं मनस उदात्तवस्थायः प्रवानतां निदानष्‌ येन ज्ञाननिधिना सीतारन्धर्तसाविन्यनुसूयाप्रमुखाः पुरन्धयः प्रतिः स्मरणीयाः संजाताः

यस्य ज्ञानस्य पाविन्ये सर्वेषां विवेकिनां निविवादुभकमल्यं बतत यज्ज्ञानं सम

स्ताभ्यदयेहततया प्राणिमात्रेण बन्यं संपाद्नीयं प्रे विराजते यस्य ज्ञानरलस्थ

विम मानवानां र्भावचशक्ठं मन; संयमेन क्षणमात्रं सुस्थिरं चरेन मानवेन ९५

१८६ धर्मावश्यकता-

मनसा जाद्वव्यादितीर्थजलेषुं सुस्नातम्‌ सागराम्बरायाः प्रदानं कतम्‌ अथोति- ोमादियज्ञसमुदायोऽनठितिः अशेषाणां वैवतानां समर्चनं विहितम संसाराबषे- मातपिघोरुद्धारः कुत इति निश्रयेनाथिगन्तव्यम्‌ इत्थं यस्य ज्ञानघ्य माहात्म्वं प्रतेमहात्ममिः स्वानुभवेन सप्रमाणम्ुपवर्गिंतम्‌ यख्च तमसि ( अहं बज्ञा- स्मि शत्यादिश्चतिशिर गीतम्‌ यद्धि-

अध्तभद्मनपास्तलक्षणं निस्तरङ्कजलराश्ेनिश्चटम्‌ नित्यमुक्तमविभक्तमूतिं यद्‌बह्म तचखमसि भावयाऽऽत्मनि (वि० २६१) इति भगवत्पूज्यपादुचार्यैः शिष्यायोपदिष्टं तदेवाऽऽदावुपवर्णितं ्रहठतमं ज्ञानरत्नं बोध्यम्‌ कल्याणप्दरस्यास्येव निर्मलन्ञानमणेः संपादनाय बा्काब. मनोभिः प्रयतनं मनुष्यप्राणिन आं कतेव्वम्‌ अनैव जीवितसाफल्यम्‌ करु.

गोदधिनेश्वरेण मानृषेषु विनिहितविरिष्टबुद्धयास्यनिक्षेपस्य तज्जञानप्राप्ट्ये विनियोग एब तस्य निक्षेपस्य तस्म प्रत्यर्षणपवगन्तव्यम्‌

यथा--तरेहेयश्चालेयाणम्यमोद्रीनादिषं क्षत्रे तानि तानि रबाजानि म्ञुण्व तभ्योऽप्यत्कुष्टधान्यसपादरनेश्छा चेदादावभिज्ञकृषीवलतो द्वित्रवारं तानि क्षेत्राणि इन सम्यक्कषयित्वा बीजावापक्षमाणि कार्याणि अद्कृरोत्पनिप्रतिबन्धकाः श्चुद्रपाषाणक- ङ्ठंकाद्रुयो बहिर्निःसार्णीयाः अङ्ृकरायुत्पत्युपकारकं दोहवं गोमयादिकं( खत } निक्षिष्य वञधारणसमथानि तानि विधेयानि ततो योग्यक्षमये पर्जन्यब्न- श््रं॑बजाबापः कतभ्चेदेनाङ्क्ररोद्धवानन्तरं हवादकरा हरितषणेसुरिषिग्धपणङ्खाङ् कस॒मेश्वालंकरताः सन्तः ऋणा उक्कृष्टाति धान्यानि स्वावापकर्जे प्रवु्चरन्यथा नैति प्रसिद्धम्‌ तद्रज्ज्ञानास्यं बीजमप्वन्तःकरणभूम।वाविवस्सितं वत्सा चित्तभूरण्बह्क परमाणपूतमङ्कलकर्मसमूहात्मकेन हलेन यथाधिकारे कषयित्वा निर्मला कर्त्या ततो योग्यसमये योग्यषियया तस्यां निष्कल्मषायां जित्तभुव्युप्तं ज्ञानषीजं सभ्य- गङ्ककरितं भूत्वा क्रमेणात्यन्तमधुरमावेनाशे फर स्वावापकत्रं प्रयच्छेत्‌ प्रमा- दादिनाऽविद्द्धायां भूमो करथचिदुत्त॒चेत्‌--फरं नेव दयादित्येब केवलं नापि तु त्वत्यन्ताशक्तिमति प्रयक्तं हेमगर्भादिसदक्षं वीर्यवत्तरं रसायनमिब महदनर्थाय तत्स्यादिति जञेयम तस्मान्निरपमसुखेकनिदानज्ञानप्रापत्यथ तवुपकारकप्रमाणनियमितकर्मवन्डस्य कपमावर्यकता मानवमातरस्यास्तीति निर्विजिङ्किर्धं §िध्यति

जीवनमनुसूत्य विमर्शो समुपक्रान्ते तदपि तदन्तरा नातीव सुङमम्‌ न्त प्रत्येकमपि जन्तुरस्मन्बरह्माण्डे स्वीयाटृष्टानुसारतः कूतरथिज्जनिमरोतिं ततश्व

बिभः | | १८५

हत्योद्धवासनिमोकं यावज्जीवति अच सत्येवं कटश तत्रासोलभ्यमिति नेवुच्यते भवने नाम शरीरे कर्थचित्राणदिर्भारणं कत्वाऽवस्थितिमातं नापि येन केन प्रकरिणोदरंभरणं तत॒ यतस्ताष्टशजीवनाय तदावश्ष्यकता हश्यते हि कक वीनां ताह जवनम्‌ ' काकोऽपि जीर्वति चिराय बलि भुरकते ` इति अपि तु मानवजातीयजीवनस्य प्रामाणिकीमत्य॒दात्तं चेतिकतन्यतां शाखतो बिनिश्रित्य तदुनसरिण यावज्जीव वर्वनमेव यथार्थ जीवनम नद्‌नीतिनस्वरस- मानपररिष्थितिसापेक्च तज्जीवनं जात्वपीत्यवगन्तब्यम्‌

िच-शाश्लापदिष्ठरातवत्सरपर्यन्तं या जिजीविषा मानवस्य सा मननि- अतकर्माजरणेनेव विचेया तेन किना नान्य इह परत्र चेष्टठसाधको मगः एवमसिञ्जगति क्षणमप्यकर्मकरत्कोऽपि जन्तरन॑वियते असत्यामपीच्छायां निसर्ग- बरातः किमपि कमं कृरव्येव स्वं इति स्थितं चेत्-ज्नत्वा शाच्रविधागोकतं कमं कर्तमिहाहंसीति श्रतिस्मृतिम्यामपि जीवनरहस्यं॑संस॒चितम्‌ तेनापि जन्तूनां तत्रापि बिहोषतो मनिषाणां जीविते भर्ममृलमेवास्तीति सुव्यक्तं सिध्यति

स्थिते चेवं येन॒ कर्मवृन्देन निखिरायाः सष्टः सस्थितिः सिध्यति तस्म नाम दृहघर्मः येन कमसमृहेन मानवोऽस्मिञ्जगति सुखेन जीविते यापयितुं शक्नोति तस्व कर्मणो मानवधम इत्यभिधानम्‌ सर्वे<पीमे भमा मद्भटप्रदा इति मानुषमातरेण यथायथं वाद्धमनसकायेरमभ्यसनीया अनष्टेयाश्च सन्ति एते एव सामा- जिकघर्मा इति वक्तुं शक्याः नेतिकधर्माणामप्यन्त्माव एतेष्व जेयः अतो देशकारपरिस्थितिं शाज्नाविरुद्धामनुसत्य करालोदर्कस्ति धर्मा योग्यतानुसरिण सरवर धानुष्ेया इति तानेव साधारणधर्मानमे प्रदशंयिष्यामः इति धमवरयकताविजारः

अथ साभारणधमविचारः।

तजाऽ<दौ साषारणषरम्िरणायापि नियतमपेक्षयं त्याज्यं किं तदुक्तं भारते शान्तिपर्बणि-

नियच्छ परया बुद्ध्या चित्तमुत्पथगामि बे

मनो हि सर्वभूतानां संतनोति इाभा्भम्‌ अष्ाभेभ्यस्तदाक्षिप्य इभेऽयं अवधारय

कमं कोषं भयं लोभं दम्भं मोहं मदं तथा निद्रां मत्रमाठस्यं नास्तिक्यं परस्यिजि इति

१८८ साभारणधर्मविचार-

( ) इदमित्थमेवेति निश्वयात्मकव॒च्युपेतमन्तःकरणं बुद्धिः ( अनसंघानात्मकवत्तियतमन्तःकरणं चित्तम्‌ ) संकत्पविकल्पात्मकवृत्ति- बरिष्ठ तदेव मनः (८ ) अपश्ीक्रताकाशादिपञभूतसम्टस्वरोत्थं बुद्धि मनसोरुपादानं मूरकष्मदारीरान्तगतातीन्दरियवस्त॒विशेषा<न्तःकरणम्‌ ( ) श्चत्या- दिप्रमाणापदिष्ट ज्ञानच्छाक्रतितत्सस्कारान्यतरसिद्धाः इाभास्तन्निषिद्धास्तत्सिद्धा अ्चुभाः। ( & ) ब्ीपेग्यतिकर इष्टविषयाभिलषो वा कामः ( ) कामिताथवि- बातजन्यस॒द्धिक्षोभः कथो द्रषो वा ( ) विषयविरोषदरानश्रवणनिनन्धनं मनसोऽनकस्थानं परतोऽनिष्टसंभावनं वा भयम ( ) स्वीयवस्त्वपरित्यागपुरः- सरं परवस्तजिघक्षा लभः ! ( १० ) वेषभाषाक्रियाचातुयादिभिः स्वीयमह- श्बाविषकरणं परविस्नम्भाथं घमादाचरणं वा दम्भः (११ ) हितेष्वहितवद्धिर- हितेषु हितबुद्धिश्च मोहः ( १२९ ) धनादिराजप्राप्ताधिकारादिप्रयक्ता स्वस्मि न्नाधिक्यविरषबद्धिमदः ( १३ ) इन्द्रियमनञदीनां स्वापादाने विलीनावस्था निद्रा ( १८ ) परात्कषांसहनपूर्वकस्वोत्कर्षच्छा परोत्कषासहनं वा मत्सरः ( १५ ) प्रयत्नन कर्तव्ये कायं श्रद्धादिराहिव्येनोत्साहस्याभाव आलस्यम ( १६ ) परटोकायमावकथनं व्रदादिनिन्दरनं वा न।स्तिक्यप्र एत-कामदिनास्तिक्यान्ताः

सर्बऽप्यहितप्रदत्वात््याज्याः प्रेयहच्छमि्मानपरित्यथः अथापदयाः साघारणधमाः-

अहिंसा सत्यमस्तेयं शो चमिन्द्रियानिग्रहः

दाने दमो दया श्षान्तिः सर्वेषां पमसाधनम्‌-॥ (या० स्मरृ०) दया क्षमाऽनस्या दोचानायासमङ्कलम्‌ !

अकार्पण्यास्प॒हतवं सर्वसाध्रागणो विधिः (० स्म०) क्षमा सत्यं दमः सोचं दानमिन्द्रियनिग्रहः

जहिसा गुरुशुश्रषा तीथानसगणं दया

आलत्मव्रतमला्ेत्वं दवतानां पूजनम्‌

अनभ्यसूया तथा धमः सामान्य उच्यते (वि० स्म०) सत्ये घर्म पराक्रमं भतानकम्पां प्रियवादितां

[ भिः

द्विजतिदेबातिधिपूजनं पन्थानमाहुचिदिवस्य सन्तः (वा०रा०)। धतिः क्षमा दमा.स्तेयं रोचमिन्द्रियनिग्रहः

धीविया सत्यमक्रोधो दकं धर्मटश्चणम आहसा सत्यमस्तयं शो चमिन्रियनिग्रहः

एतं सामािकं धरम शातवर्ण्येऽ्रवीन्मनुः (मम स्म० )

विमद्यः १८।

( ) वादमनःकायैः सर्प्रणिनामनाभिद्रोहोऽहिंसा ( ) अनर्था ननुबन्धियथाभूताथवचनादिकं सत्यम्‌ ( ) अदात्तादानरूपपरस्वहरणराहित्यम- स्तेयम्‌ ( ) हरीरमनओआद्रीनां ज्ञुद्धिः शौचम्‌ ) ज्ञानकर्भन्ति- यणां हा्रनियतविषयवुत्तित्वमिन्द्रियनिग्रहः ( ) स्वस्वत्वत्यागपूर्कपरस्व- त्वापादने दानम ( ) अन्तःकरणादिसंयमो दभः ( ) आपन्न सरक्षणं दुःखिते प्रत्यनुजिवृक्षा वा दया ( ) अपकरिऽपि चित्तस्यावि- कृतिः क्षन्तिः ( १० ) जन्देतरोद्धतविेषगणानश्रयं सज्जानकारणमनःसेयो- गाश्रयमिन्दरियम ( ११ ) परगणे दोषारोपगहित्यं दोषाविष्करणाभावो वाऽ. नसूुया ( १२ ) प्रमाणसिद्धाऽभीष्टा्थसाधकः श्रमविशेषं विनाऽभ्चारोऽनायास- मङ्गलम्‌ ( १३ ) उचितव्ययाकरणेन धमादिरक्षेणेच्छाद्युन्यमका्पण्यम ( १४ ) विषयेष्वनियतच्छाराहिव्यमस्पहत्वमर (८ १५ ) महागुरूणां विया- गरूणां चाऽज्ञापालनं गरुडुश्रषा (१६) भागीरथ्यादितीर्थसेवनं तीर्थानसरणम्‌ (१७) आत्मान्नतिकारकं नियमिताचरणमात्मबतम्‌ ( १८ ) विनिमयमन्तरेण परवस्त्‌- जिधक्षाराहित्यमलामित्वम्‌ ( १९ ) रिवविष्ण्व।दिप्रातिमानां यथाधिकारं यथा- संभवं चाचनमतिधेसत्कारः प्रियवादितं भूतदयां दविजोनमसमाननं योग्यसमये परा- क्रमाविष्करणमित्यादिकः सदाचार एहिकामुभ्मिकेषटप्रद्‌ इति सवैः परिपाटनीयः तदक्तं भतहरिणा--

प्राणच।ताननिवत्तिः परधनहरणे संयमः सत्यवाक्यं

कटि इाकत्या प्रदानं यवतिजनकशथामुकृभावः परेषाम्‌ तपष्णास्नोताविभङ्खा गुरुष विनयः सतव्रभूतानुकम्पा

सामान्यः सव॑शञाचरेष्वनुपहतवििः श्रेयसामेष पन्थाः (८ नी० शाम

५५ ) इति पहा भारते हान्तिपवणि यथा-

अद्रोहः सत्यवचनं संविभागो दया दमः

प्रजनः स्वेष द्रेषु॒ मार्दवं हस्चापलम्‌

अक्रोपः सत्यव्चनमदत्ताग्रहणं धतिः

आर्जवं भ॒त्यभरणपित्येतत्स विवर्णिंकम्‌

धर्मान्‌ साधारणांस्तात विप्तरेण शछ्णुष्व मे आनृक्ञास्यमाहेता चाप्रमादः संविभागिता

५९० साधारणधमबिचार-

श्रद्धकमाऽऽतिथेयं सत्यमक्रो् एव स्वेषु दारेषु संतोषः शौचं नित्यानसुयता अतभज्ञानं तितिक्षा भमोः सारणा नप हति

अथं सत्यार्दानां निर्ववनानि-

सत्यं भूतहितं प्रोक्तं मनसो उमनं बमः तपः स्वधर्मवर्तित्वं शाखं संकरवजनम्‌ संतोषो विषयत्यागो हीरकायनिवर्तनम्‌ क्षमा इदसहिष्णत्वं मार्दवं समबित्तता ज्ञानं तच्वार्थसंबोधः शमश्ित्प्रशान्तता डया भतहितेषित्वमेष धमः सनातनः परेषां बन्धुवर्गे वा मित्रे इष्ठरि सवदा |

+

आपन्ने रक्षितव्यं त॒ दयेषा परिकीर्तिता बद्र चा<ऽ६यासिके चेव दुःखे बोत्पादिते कचित्‌ कृप्यति वा हन्ति सा क्षमा परिकीर्तिता गुणान गुणिनो हन्ति स्तीति मन्द्गुणानपि नान्यदोषेषु रमते सानसूया प्रकारिता अभक्ष्यपर्दिरश्च संसर्गश्वाप्यनिन्दितेः स्वधर्मे व्यवस्थानं रोचमेतत्प्रकीतितम्‌ शारीरं पीड्यते येन सज्ुभेनापि कमणा अत्यन्तं॑तन्न कतव्यमन।यासः उच्यते प्रशस्ताचरणं नित्यं नाप्रशस्तप्रव्तनम्‌ एतद्धि मङ्गलं प्रोक्तमषिभिस्तत्वदर्रिभिः स्तोकादपि प्रदातन्यमईनिनान्तरात्मना अहन्यहनि यक्किचिद्का्पण्यं तदुच्यते यथोत्पक्नेन संतोषः कतव्यो धन्नवस्तुना परस्याचिन्तयित्वाऽथ साऽस्पहा परिकिीतिता इति जश्च समनियममेदेन दिविधाः साधारणधमाी यथा--

अहिंसासत्यास्तेयब्रह्मचयपरिग्रहा यमाः रौ चसंतोषतपःस्वाध्ययेश्नरप्रणिधानानि निचमाः (पा०स्‌०३०।६१)

भिमः ६.१ यमान्सबेत सततं नित्यं नियमान्बुधः यमान्पतत्यकु्वाणो नियमान्केवरान्भजन्‌ ( मनुः )

भथ सवसाधारण कतव्य यथा भारते<नुल्ञासनपर्वगि-- दिवसेनैव तत्कयंयन रत्रौ सुखं स्वपेत्‌ ।` अष्टमासेन तत्क यथिन वषाः सुखं वसेत पर्वे वयसि तत्कुययिन वृद्धः सुखं भसत्‌ यावज्जीवेन तत्कुययनामुत्र सुखं वसेत्‌ अकुहः श्रहधानः सन्कायाकायविचक्षणः ) कममूमिमिमां प्राप्य कतेव्यं कम यच्ज्रुभम्‌ इति अथ साचारणाखारषमास्तत्राऽऽचारप्ररोसनम्‌-- अवचारः परमो ध्मः सर्वेषामिति निश्रयः हीनाचारः परीतात्मा प्रेत्य चेह विनश्यति शतिस्मत्युदित सम्यङ्निबद्ध स्वेषु कमसु घर्मम॒टं निषेवेत सदाचारमतन्द्रितः ` दुराचारो हि पुरुषो कोके भवति निचितः दुःखभागी सततं ग्याचितोऽत्पायुरेव ( बन सत* )

भाप्तेऽनुकासनपवंणि-

अत्र तड प्रबक्ष्थाति यन्मां खननुश्ख्छधै। आन्वाराहमते खाऽऽयराखाराह्कमते न्रियब्‌ आचाराष्ठभते कीतिं पुरुषः प्रेत्य चेह | ठराश्वारो हि पुरुषो नेहाऽभ्यविन्द्ते महत्‌ तस्मात्कुयादिहाऽऽ्चारं यदीच्छेद्भूतिमात्मनः आश्वारखृक्षणो ध्मः सन्तश्चास्िरक्षणाः साधूनां चे यथावुत्तमेतद्चारलक्षणम्‌

ब्रह्मे मृहर्ते बुध्येत धमांर्थो चानुचिन्तयेत्‌ उत्थायाऽऽचभ्य तिष्ठति पूवा संध्यां कुताञ्जहिः | प्रसाधने शं केशानामञ्जनं दन्तधावनम्‌ पूर्वाह्न एव कायाणिं देवतानां . पूजनम्‌ प्ाश्तानिे, यद गशटेन नेको अधमैः सह

१९२ साधारणधमविचाश-

उपानहं वच्चे धतमन्येनं धारयेत्‌ पन्था देयो बाह्यणाय मोभ्यो राजम्य एव

वृद्धाय भारतप्ताय गर्भिण्यै दु्बंङाय बरह्मचारी नित्यं स्यात्पादं पदेन नाऽऽक्रमेत्‌

आक्रोरो परिवादं पेान्यं षिवर्जयत्‌ परदारा गन्तव्याः सवंवर्णेषु कहिचित न॒हीढुकषमनायुष्यं रोके किंचन वियत

हीनाङ्ाज्नातिर्क्तिाङ्कान वियाहीनान विगहितान्‌

रूपद्रविणही नां श्च सच्छहीनांश्च नाऽ क्षिपत नस्तिक्ये वदुनिन्दां दृवतानां कत्सनम्‌ दवेषस्तम्भाभिमानं तेक्ष्ण्यं परिवजयत्‌ कत्वा मूत्पुरीष रथ्यामाक्रम्य वा पुनः पादुप्रक्षाछनं कर्मादियामभ्यासे भोजने मातापितरमत्थाय पुवेमेव्राभिवादृयेत आचायमथवाऽप्यन्यं तेनाऽभ्य॒रविन्दते महत उदकशिरा स््रपत तथा प्रत्यकरिरा | प्राविकरास्त शयेद्िदवानथवा दक्षिणाशिराः

न॒ श्वेवाऽदद्राणि वासांसि नित्यं सेवत मानवः उनवरुक्यया सभाषां कदत कदाचन नोत्सजेत पुरीषं क्षेत्रे ग्रामस्य चान्तिके उभे मन्रपुटैष त॒ नाप्सु कृयात्कद्ाचन नाधितिषठेत्तषं जातु केमस्मकपािकाः

अन्यस्य चोदकं स्नातं दरतः परिर्जयेत्‌ निषण्णश्चापि खादेत तु गच्छन्‌ कदाचन मूत्रं नोचिष्ठता कायं भस्मनि गो्रजे आद्वपादस्तु भ॒ञ्जीत नद्रपादस्त॒ संविशेत्‌ आद्रपाद्स्त॒ भञ्जनो वीणां जीवते हतम्‌ ऊर्णवै प्राणस्त क्रामन्ति यनः स्थविर आगते प्रत्यत्थानाभिवादाभ्यां पुनस्तान्परतिपय्यते

न॒ ्वा<<ीताऽऽसने भिन्ने भिक्न कर्थं बलयेत

4

४!

नेकवच्रेण भोक्तव्यं नयः स्नातमर्हति स्वप्तव्यं नेव नयेन चोच्छिष्ठाऽपि सत्रिह्त्‌ उच्छिष्टो स्पशेच्छीष सर्वे प्राण।स्तद्वाश्रय,: केशग्रहं प्रह।रश्च रिरस्यता(नि वजयत

न॒ संहताभ्यां पाणिभ्यां कण्डयताऽ<्त्मनः शिरः चाभीक्ष्णं रिरः स्नायात्तथाञस्यःऽऽयुन रिष्यते नाघ्यापयत्तथोच्छष्ठा। नार्ध।यात कद्‌[चन प्रत्यादित्यं प्रत्यनटं प्रातगां प्रतिदद्धजान य॒ मेहन्ति व॒ पन्थानं भवन्ति गताय॒षः प्रदक्षिणं कृर्बात परज्ञातान्वनस्पर्तन चतष्पथान्मङ्गलाश्च मान्यान्वुदद्धान्हजानपि मध्यंदिने निक्शकाट अध्रात्र सवदा चतुष्पथं सेवेत उमे संघ्ये तशव उदङ्मुखश्च सततं राच कुर्यादतन्द्रितः अवलोक्यो चाऽब्दर्ञां मिना बद्धिमत्तरः न॒ चाज्ञातां स्रिय गच्छेद्भिणां वा कदाचन द्‌ारसंग्रहणाप्पर्वै नाऽऽचरेन्मेथनं बुधः नादीक्षित्परदारंश्च रहस्येक।सन। भवेत्‌ हन्द्रियाणे सदा, यच्छेत्स्वप्न दछद्धमन। भवत्‌ ) न॒ चापि गच्छेत्का्यण समयाद्वाऽपि नास्तिकः प्राङ्मुखो नित्यमरनयाद््‌।ग्यतो.ऽन्नमकुत्सयनन त्रीणि तजांसि नोच्छिष्ट अःटभत कड़ान्वन अभनिं गां ब्राह्मणे चव तथा ह्याय॒र्नं रिष्यति ) तिणि ज्यातीषि नाच्छ्ष्टि उदीक्षत कदाचन सूर्याचन्द्रमस। चव नक्षवाणि सर्बहः तन्द्र साश्नावजाने यादी धमायुर्जिजी विषः

मह्यम क्षत्त्रियं सव स्वं द्याद्ीविषाञ्चयः दहव्याक्ञीविषः कद्ध यावत्पश्यति चक्षषा ॥! क्ष ल्तरियऽपि दहेत्कद्धा यावत्स्पश्ति तेजा मा्नणस्तु कट हन्याद्धयनिनवरक्षितन

१९

१९४ साधारणधमकिचार-

तस्मादेतत्नरयं विद्वामुप्सेवेत पण्डितः

रक्तमाल्यं धार्य स्याच्छक्छं धा्यम्रतेऽन्जकम्‌ विपर्यय कुर्चात वाससो मतिमान्नरः

तथा नान्यघत धायं चातिविक्रुतं तथा अन्यद्‌ब भवेद्ासः शयनीये नरोत्तम अन्यद्रथ्यास॒ देवानाम्चने त्वन्यदेव हि समानमेकपति तु भञ्जेलान्ने जनेश्वर नावङादढमवक्ञातमाघ्रातं भक्षयेदपि

पाणो खणे विद्रान्द्राहनीयान रात्रि दचिसक्त॒न्न दोघायां पिवेन्भघ नित्यक्षः सायै प्रातश्च भुरजत नान्तरटे समाहितः पर्वकलेषु सर्वेषु बह्यचारी सदा भवेत्‌ तोयपूर्वं ॒प्रदायान्नमतिथिभ्यो विद्ञांपतत पश्चाद्धञ्जीत मेधावी चप्यन्यमना नरः

विषं हारुहटं भुङ्क्तं योऽप्रदाय सुहज्जने ! भञ्जानो मनुजव्याघ्र नेव शङ्कं समाचरेत्‌ परापकषदं न्रूयवुत्रियं कदाचन

मन्यः कश्चिवुत्पायः वैरुषेण मवार्थेना पतितेस्त॒ कथां नेच्छेदरनं विवजंयेत्‌ संसर्ग नैव कर्याच्च तथाऽयुर्विन्दत महत्‌

न॒ दिवा मेथनं गच्छे्नान्यां चेव बन्धकीम्‌ म॒ खास्नातां चयं गच्छेचयाऽऽय॒ततिन्दते महत्‌ बद्धो ज्लतिस्तथा मित्रमनाथा स्वसा गुरुः कुठीनः पण्डित इति रक्ष्या निःस्वाः स्वराक्तितः गृहे पारावता धायः श्यकश्च सहशारिकाः देवताप्रतिमाऽऽदरश्चन्दनाः पुष्पवदिकाः

यद्ध॑ जरं सुवण रजतं गरहमङ्कलम्‌ अमङ्कखः सतां शापस्तथाऽ<कोक्लो महात्मनाम्‌ मरहार्ननो ऽतिगुह्यःनि वरन्तभ्यानि कर्हिंचत्‌

विभर्हाः | ११

अगम्याश्च गच्छेत राज्ञः पत्नीं ससीस्तथा वैयानां बालवृद्धानां भत्यानां युधिष्ठिर बन्धूनां ब्राह्मणानां तथा शारणिकस्य च) संबन्धिनां राजन्द्र तथाऽऽयुविन्दते महत "॥ संध्यायां स्वपेद्राजत विद्यां नच समाचरेत भुञीत मेधावी तथाऽऽयुविन्द्‌ते महत्‌ महाकृठे प्रसूतां प्रशस्तां गक्षेस्तथा वयोवरां सुनक्षत्रां कन्यां वों नरोऽहति अपत्यपरत्पाय ततः प्रतिष्ठाप्य कुरुं तथा

पुत्राः प्रदेया जतषु कृटधमषु भारत

कन्यां चात्पाय दातभ्या कृटपुत्राय धीमते पुत्रा निवेश्याश्च कृले भरत्या लभ्याश्च भारत शिरःस्नाताऽथ कूर्वीति दवं पिच्यमथापि प्रङ्मखः रमश्रकर्माणे कारयेत्सुसमाहितः उदङःमखो वा राजेन्द्र॒ तथाऽथ्यर्विन्दते मष्टत्‌ सामुद्रेणाम्भसा स्नानं क्षारं श्रद्धेषु भोजनम्‌ अन्तवत्नीपतिः कुर्वन्न पृजफटमशनुत

स्तां गुरूणां वद्धार्नां कृलखघ्णां विरेषतः परीवादं ब्रयात्परषामत्मनसतथा वज्यदव्याङ्कनीं नारीं तथा कन्यां नरोत्तम समार्षां ग्यद्धिक्नं चव मातुः सष्टुलजां तथा बद्धां प्रनजितां चेव तथेव पतिवताम्‌ तथा निङ्रृष्टवर्णा व्णेत्कष्टं वज्यत्‌ अयोनिं वियोनिं गच्छेत विचक्षणः , पिद्धखछं कृष्ठिनीं नारीं त्वमुदधोदुमहसि अपस्मारकठे जातां क्षयिणां मनुजेश्वर लक्षणैरन्विता या प्रहस्ताया चं लक्षणेः॥ मनोन्ञां इरोनीयां तां भवान्वोदुमहति महाकुल निवेष्टव्यं सरक वा युधिष्ठिर

वेदिक्छधर्मीगाथाबेभाग-

अवरा पतिता चे ग्राह्या मृतिमिच्छता न॒चष्या खीषु कर्तव्या शक्ष्या दाराश्च स्वः अनायुष्या भवेदीर्ष्या तस्मादा्यी विवजयेत्‌ अनायुष्य दिवा सवप्रं तथाऽभ्युदितक्ञायता प्रातर्निशायां तथा चोच्छिष्टा भवन्ति तराह्मणान्पजयच्चापि तथा स्नात्वा नराधिप देर्वाश्च प्रणमत्स्नाता गरुश्चाप्यामिवादयत्‌ पुराणमितिहासाश्च तथाऽऽख्यानानि यानि परहातमनां चरितं श्रोतव्य नित्यमेव पान्थानां माननं कृयान्निन्यानां निन्दनं तथा ज्ञा तसर्बन्धिमित्राणि पजनीयानि सवक्षः एष ते लक्षणो आयष्याणां प्र्कर्तितः शेषर्ख्रीवयवद्धेभ्यः प्रत्याहार्यो युधिष्ठिर आचारो भतिजनन आचारः कीरिवधनः आचारादधत चा<ऽयराचारो हन्त्यलक्षणम्‌ आगमानां हि सनषामाचारः भ्रष्ठ उच्यते आचारप्रभवो धर्मों धमाद्ाय॒विवर्धते एतयश्स्यमायष्यं स्वग्य स्वस्त्ययनं महत्‌ अनकम्प्य समस्तान्त्रे ब्रह्मणा समुदाहृतम्‌ इदं इणुयानिव्यं यश्चापि परिकीतंयेत्‌ स॒ हाभान्प्राप्लयाह्ोकान्सद्ाचारपरो नृप

इति साधारणाचाग्धर्मविचारः

टनि धमविमर्ः मंपृ्णः |

+

प्रो कि किष

( अथ वेदिकर्मीयथविभागविमशः ) | मथा वायं समाश्रित्य वर्नन्ते संजन्तत्रः तग्रा गृहस्थमाश्रित्य वन॑न्ते विश्वजन्मिनः ऋषयः पतग देवा भूतान्यतिथयस्तथा

आशक्षासत कटृम्निभ्यप्तम्यः क्राथ विजानता

विमशः १९५)

अथासिञ्जगति कस्यापि चरमचरं व्रा रथं टृष्टाहृऽकारणमन्तरा ( धिना मूल्यं ) केनापि नेव लभ्यते प्रत्तानुरूपमादानं, कृतानुणामि भोक्तत्वमिति भिसर्ग- नियमः ˆ उत्पल्येवार्थं ठभ्येत इति धर्मशञाच्चवचनात जनितः प्राप्तं रिकं धिना यत्नं टश्धमित्यापाततः प्रतिभातमपि सनातनार्यशाघ्रं तथा ब्रूते जन्मना<न्येन केनचिद्धतुना वा भवत्‌, इतरेणेतरस्य र्कं टब्धं चेत्तेन साकमत्यन्तमनिष्टात्पादकान्यकम्ण सति कर्तव्यान्यप्यागच्छन्ति अथर्वा स्वनार्जितस्य सुकृतस्य क्षया न्धिातभ्य आपपति विना विनिमयं ग्रही- तारो वातुः पापमादाय नज स्यच्चत्पुण्यं ददति अन्यथा गृहीतेन तेन दुष्कर- तेनाधः पतन्ति एतादृशा कपुरुषस्तजस्वित्वायुदात्तगुणिभ्यश्च्यता भृत्वा पडाव- हाज्रधीना भवन्तीति सुप्रासृद्धम्‌ पित्रादिपरम्परया प्राप्यमाणया संपदा सह यथा तत्कृतणप्रतिङोधनस्य भारः स्वासमन्नागच्छति तद्त्तानदिक्य धापिकृमपि सवेगमा- गत्य शरास दृढं सतिष्ठत जनिसमकालमेव शिरसि प्रदत्तपदनिक्षिपस्य देवर्षि पित॒कणस्य प्रतिशाधनमवक्यमगरे जिन मानुषेण विधातव्यम्‌ भारतीयार्थसंस्कुत्य. न्तगतेयमणत्रयभावना भशमुदात्ता गभरार्थवती वर्तते यथाधिकारं यथास मर्य॑ यावज्जीवं विहितानि धा्मिकाणि वेव्रक्ाणि कमाण्यननुष्ठाता मर्त्यो महानपराधी जायत तस्करभावं गच्छति सूर्याप्रन्द्रादिभ्यो देवताभ्यस्तदयिष्- विभागो दततश्चेत्‌, पित्रादनिष्िश्य श्राद्धतर्पणादिकं यथ कालमननुषठितं चेत्‌, दाखतः प्राप्तानि नित्यनेमित्तिकानि धर्मकर्माणि प्रमत्ततया त्यक्तानि चेत्‌, सोप. जीव्यानां जीवानां यागक्षमावुपक्षिता चेत्‌ , समपध्थितेभ्योऽतिथ्यादिभयः खल्पमप्यन्नादि- कमदत्तं चेत, आत्मभग्मिनुषः शवान्नतिरिच्यत इति शाघरं प्रतिपादयति “केवलाघो भवति वेवलादी स्यं बरवीमि वध इत्स तस्य नार्यमणं पष्यति नो सखायम्‌ 2 "^ तोर्दुचानप्रदयेम्यो यो भटक्त स्तेन एव सः इति आत्मनः कुते पाकः कताऽपि नस केवलमात्ीय एवेत्यधिगन्तव्यं केनापि। यतं इदं पाथ- भौतिकं रारीरं रित विष्णप्रजापतिसूर्यचन्द्रन्द्रयमरुणकूवेरेशाना्िनिर्तिवायुगणनाथ- प्रमुखाभिरदेवताभिर्पिष्ठिनम्‌ मातापितरभ्यामागतम्‌ विरिष्टे कृले जातौ चीत्प- ननम्‌ अतस्तदुत्पत्तिसमकालमेव टद्रयाहश्यजीवेष॒स्ताकं प्रचरं वा स्वष्वेषठं प्रती- क्षमाणषु तदनुलक्ष्य नियतगीहाः सम॒त्पयन्ते तासां परिपर्तिप्तेन यथासामर्थ्यं क्रमशः केरणीयेत्यगतिकम्‌ विशिष्टकुके स्वीया जनिनतिति तस्मात्कलात्पाप्य- माणा काऽपि रंपत्सर्वथाऽस्त्मीया यथेष्टविनियोगार्हा चेति भ्रान्ता मतिजलिपि

॥९८ वेदिक पर्मीणार्थविभाग-

विधेया केनापि मानुषेण किं बहुना, स्वेनार्जितस्यापि चराचररिक्थश्य स्वैरं ्ययोऽनथीवहः ततः पि्राविपरम्परयथा लन्धस्य तस्य तथा विनियोगो लोक- राश्चनिन्या हान्युत्पादङ्‌ इति कि एथग्वक्तव्यप्‌ यतः-~

ये जाता येऽप्यजाताश्च ये गर्भे व्यवस्थिताः वत्ति तेऽभिकाडक्षन्ति दानि विक्रयः

अतिगभीरार्थमरितेयमार्यधर्मीयाऽर्थविनियोगष्टिरन्यच्र कुत्रापि प्रायशो द्रष्टुम दाक्ष्य परिच्छन्नात्ममातिकत्वात यस्यां हि संस्कृतावदृष्टवक्षतः स्वोत्पाशेः संजाता तस्या अपि ्षस्ृटंकंणं स्वनाषष्यं प्रतिशोध्ये भवति अन्यथा हष्ट- ्ष्प्रत्यवायापततिर्र्वारा आप्तजनोपदिष्शः शाश्वतिकः सदाचारा परिपारिताश्च

द्रवन्ति तहिं ऋष्यादीनाम्रणान्नेव भक्तिः सिध्यति यथयक्किमपि प्रशस्यं॑वस्तु प्राप्यते तदुप्यकं पयंदञ्चनमेव ! तस्य प्रतिज्ञोधः सम्यग्विनियोगेन सिध्यति तपरकुर्षाणो मानुषो दण्ड्यो भवतीति प्रसिद्धम्‌ अधनातनानां भारतीयानां पा धम्येनेतिङाचारस्य पत्वियः प्रायदो नास्तीति प्रतिभाति अथवा स्यादपि, केनाप्यष्भोदैण मदेन ग्रस्ता इत्यपि वक्तुं पार्यते यता विपयंस्ताचाराः सर्बत्रेवोपटभ्यन्ते तथा हि-संपक्नरीक्ष णकतेणामा धनिकानां दष्टिरन्याहश्येव दश्यते ययेश्छं॒स्वैरविहारिष॒ तस्या उपयोगं विधातुमस्वकितिं प्रवृत्तेदानीतनी जनता अह्ञखोदर्छीया नेकरिधगर्विषयोपभोगस्पुहायाः स्वभावतो निरवधिकायाः परिपत्य परःसहस्मकार्यविधायार्था्जनेच्छा तदनुसार च॒ कुपथप्वृततिर्बाहुल्येनोपटभ्यते सर्वत्र वणीश्रमधर्मा्िषयिण्याः श्रद्धाया हासेन साकं निर्दिष्टा शास्रीयणंत्रयभा- नाऽपि ठप्प्राया संवृत्ता तेन निष्प्रतिजन्धं धर्मेतरस्य स्वेरं ताण्डवं सर्वत्र प्सतम्‌ भरद वधिष्णना तामससखास्वदिनोच्छाखविषयोपभोगमन्तरा नान्यः कोऽपि संपद्‌ उपयोग इति मतिः समाजे प्रतिपदं तरुणायते यस्याः संपदः सच्छीलानां विदुषां धर्म्रद्धाटृनां सद्ाचारसंपननानां जनानां योगक्षमार्थ यथधिकारं विनियोगो भाग्यः यया वित्रावरीनामाक्ञीः सेपाया देवतानां परितुष्ट्विधेया प्राणिवगांश्च यथायथं संतर्प्याः 1 तताऽवरि्टाया `एव संपदो यथाकिध्युपभोगा ग्रहीतव्य इत्येवं शाल्ञमुपदिशति तदेवोक्तयज्ञशिष्टनम्रतमिति चोपदिश्यते तथेव स्वीयाहनु- सारमीशानुगरही तयोपधर्णितयज्ञकर्म॒नास्तिक्येनोपेक्ष्य केवलं स्वोद्रणतपरति विदधति ते भशं पाटद्धरा एव कालरूपी भगवान्हतदेवानां तेषां स्तेनानां वेवपित्रा-

विमक्षंः १९९

दिभिः शापितां तां संपदुमविराद्धिनाक्षयेदेवेति संदेहः क्रुद्धस्य तस्य भग बतः कारस्य संपद्विनारकःः पन्थानः केनाधिगन्तुं राक्याः स्वयम स्वीयबुदध मूढतया दोषं निमाय संपदं दिषातयेयुप्ते रजक्रीयापत्याऽपि सा विनष्ट स्यत्‌ सांधिकोत्पतिन प्रजाप!लोद्धावितप्रजापीडकनियभेवा नामहोषतां गच्छेत्सा संपत्‌ विपयस्ता मतिरेव विकरालस्य कारस्य रक्तिः उक्तं हि भारते--' कारस्य

बलमेतावद्विपरी ताथदशनम्‌ ° इति स्वस्वधमानुसारं वतैनेन तु सुप्रसन्नभगवत्कुपया- ब॒द्धेनभल्यं जायते विमह्मयां तस्यामत्यच्छादरशे इव भव्याः संस्काराः प्रतिफटन्ति तदुनुसारकायिकादियत्नेन सरस्य परस्य कशं प्रसिध्यति एतादश बु दधिवेभवे भगवदनुग्रहेणेव क्भ्यम्‌ नेतादक्षमथविभागगहस्यै बणौश्रषधमंप्रतिपादकक्ञाञ्चं विहायान्यत्र कुत्रापि दृष्टचरम्‌ तदिह परत्र मङ्गख्दायि शाघ्रे मृत्येनातिरिच्यता प्रमविन निरभ्स्यं ऊसंस्कृत्य्ूतमदरेन मत्ताः सन्ता देवे पतक विहिते कभ ये नानु. तिष्न्ति षर कृलाचारं परिपाटयन्ति दीनानां प्राणिनां यावच्छक्यं पोषणादिकं विदधति सेपदादया अपिते तां संपदं निराबाधमुपभोक्तु प्रभवन्ति यतो येषां जीवानां वास्नाप्तस्यां संपदि योग्यविधया ददं स्मास्तेषा तत्तदृशस्यप्राप्त्या ते जीवा अतुप्तात्तिष्ठन्ति केवनाहेरावं भक्षं सत्ताः सन्तस्तेषां सपदादयानां डिवेतरचिन्तयन्ति अतृ्तानां जीवानामयं सतापोऽ्यक्तश्वरूपण कमरा स्वीयं कार्थ करोत्येव यां हि संपदमनुरक्ष्येताटशः संतापः प्रत्यहं प्रसरति सा सपत्कस्यप्यधीना भवतु भशं तं रोदयदेव नरः स्वरुकृताव्यचमतंगजाकूढः पन्य्रत्यह राजवीथ्या सपरिवारः संचरणश्ीट आस्तमय्रवा प्रज्ञप्ततपमहहिपयंङ्को. पर्यास्ततनवनीतवन्मदरतरतूरुगमं शरचन्द्रचन्व्िकवद्धवरुतस्पे प्वपरिवतेनङ्ृद्ा भवतु त्रापि तं येदयेदेव सा सेपत्‌ तथा सत्स्वपि तस्याऽऽसमन्तात्दृसान्वितभक्ष्यमोज्य- लद्यचोष्यपयवदार्येषु तेभ्यः स्वत्पतरेकग्रासोऽपि तस्योद्रगतं सलं प्रविशेत्‌ केवलं श्चुलक्षामकण्डः रनिर्विष्टपदाथब्रद्धहिः पिश्ञाचवव्वर्थितिं कुर्यात्स मानुषः तस्य चि्महनिश्मसीमचिन्ताभराकरान्तमस्स्थमेव तिष्ठेत्‌ सेोऽयमुपवर्गितः सतोपिः समष्टिः स्याद्धेरेन जनतायश्चित्ते शितरितरपरिणाभिन्यः कुङल्पनाः स्वेरं प्रावुभवेय॒ः तक्चनसारेणोच्छाच्वर्तनानि बाहुल्येन सर्वत्र स्युः तेश्वान्ते सर्वथाऽधःपातमन्तरेणा- प्यक्कि स्यात्तदरक्तव्यं सद्सदिवेकाङ्िना धीमता नरेण धर्मस्य नाम्ना सर्व. नाधर्मस्ताण्डवं निरङ्कुशं विदभ्याच्येत्तद्ुत्पन्ना तामप्ती संस्छृतिरेव जगद्धितकरीति विपर्य्ा मतिदिति तश्य्षो विवार्यमाणे तामससं्कुतेर्नियमाः सर्वग्रसिष्युना

९०० विप्राणां धार्मिकावस्था-

काटपुरुषेण प्रसभं प्रक्षिप्तश्चण्डो दण्ड एव स्वीयधममाचारपरित्यागस्यायं कटुरः परिणामः निरङ्कुराधिकारसत्तोद्धतमदवशतोऽद्धुतानियम।न्ूत्नान्स्वेरं प्रकटीङ्त्य प्रजानां परिषीडनं, चरीसमृहस्य समृन्नतिमिषेण धर्मबाह्यानां रुचिवेचि्येकमूलानां प्रमाणद्युन्यानामवनत्य॒द्रकाणां वतननियमानां समाजे स्वैत्र येन केनापि कुप्रयत्नेन प्रसारणं विधाय तासां परिवि्नं, सीणां परिक्षणघ्य भारः श्चच्रेण बाल्ये पितरि तारुण्ये भतरि वार्धक्यं पुत्र निक्षिप्तः तदभावे ज्ञातावपदिष्टः परं पितेव स्वीयपत्या न्याय्यं धनायपहत्य स्वेरवतनमनुमतं ्यौचेत्प्मत्तः पुत्रः स्वां मातरं दास्ये कर्मणि नियुञज्यचचेत , दुरृष्टतः पतिरहितानां सतीनां तत्तव्कृलोत्यननैः पुभि-

(क [

यथासामर्थ्यं परिपाटनं नानु्ितं चेत्तत्तव्कलादिष बियमानाया; स्थिर चरसंपदो विध्वं-

सकान्नियमान्‌ ( कायदे ) विधातुं तामसी प्रवृत्तिजायतेऽधिकरतेषु राजपुरुषेषु तादशषैरधापिकेनेथमेस्तासां सीणां शीटपरिक्षणं स्वस्वधमप्ररणता सिध्येदिति न॒ अमितन्यम्‌ अपित तयोहसि एव भवितेति सेयं निश्चयन अस्यानथेस्य शानावुपायस्तु स्वस्वधमानुसारं वतनं स्वीयसदाचारानुहङघने चायमेव नान्यः कोऽपि यानि कृङदीनि नित्यनेमित्तिकेषु घमेकर्मसु कृठधमकुलचरेष पारम्परिकिषु यथासंभवं संपाद्वोनियागं श्रद्धया विदधति, दीनानाथप्राणिनां यावच्छक्यं पोषणादिकं कू्ैन्ति, ` सतां पात्रभूतानां योगक्षमाभ्यां विमुखानि भवन्ति तेषां कृलादीनां धगुक्ता संपत्सवेषां परिवृपतानां जीवानां मङ्गलाश्लीभंः परिपुष्टा भत्वा चिरं स्थास्यति एतद्विपरीता त्वकस्पात्कनापि निमित्तेन भूतपुवेतां नातिक्रामतीत्यत्र किमाश्चयंम्‌ यां हि भृूरादिटाकवर्तिना विभूतिमुपभोक्तुं वयमिच्छामः टोकों पूज्येन देवेन निर्मितः ततः स्वस्वर्षिहितधमाचरणेन ठोकनिर्मातुभम्नो दकस्य परितोषोऽवश्यं विधेयः तर्वाऽऽ्त्मनो योगक्षेमो निराबाधौ सेत्स्यतः तस्मात्सर्वा सर्वेश्वरः

सुः सर्वात्मना समर्चनीय इत्यावेयालं कुर्म इति शम्‌

| 0 ससि

( अथ विप्राणां घामिकवस्थाविमश्ंः )| प्रहैपत्रानि कत्थसे चाध्यधेश्चस्रे परम्‌

कु

प्रयास्यतां किमास्यते समुत्थितं महद्धयम्‌

भथाचिन्त्थानन्तन्ञानशाक्तिमता विश्वसजा चराचरमिदं जगद्धिरचय्य तसिञ्ज-

|)

गत्यन्योन्यविरोधिगुणधमाणो येये पद्वा्थां बिनिर्मितास्तदन्तभ्रूत एवायं बाह्मण इति म्ना व्यषषियमाणः पदाथः ग्रयपि पर -ष्येभ्यस्तस्य पाथक्याभावात्पथङ्‌-

विमर्षः २०1

निदेशमङ्कत्वा मनध्य इतिशब्देतेव निर्वेशः कर्तुमबितस्तथाऽपि ब्ह्मणपरि्र।जक- न्यायेनायं निर्देशो गोध्यः ब्राह्मणो मनुष्यः सन्नपि सामान्यं मनुष्यः यत॒ एकजातीयानामपि पदार्थानां तत्तदसाधारणगुणधमभ्यामवान्तरभेदोऽनृभवसिद्धः सर्वत्र गजाण्वगोमहिष्यादीनां प्डुत्वाविक्ेषेऽपि तत्तदुगणध्मांणां प्रथक्त्वेन तेषां भिक्ननिन्ना जातयः प्रत्यक्षाक्षद्धाः रम्भाचविन्योरण्वत्थनन्दितर्बा्बिंडालव्याघ्रयोक्रन्ति- वराहयोः केसरिामसिंहयोर्हसबकयोः पिककाकयोबर्हिक्ककुटयाः साम्यबाहुल्येऽपि गुणा धमौश्च तेषां प्रथगेव सन्त्यसाधारणा; तद्वन्मनुध्यव)डवयोः िरःपाण्यायवयवाका- रसामग्येऽपि तयारसाधारणानां गुणानां धर्म॑णा मेदाप्पार्थकयमपरिहार्यम्‌ नन्वि तरेभ्यो मनुध्यभ्यो ब्राह्मणेष्वेव प्रथगगुणधमाः कुतः सन्ति। कथं ते भिन्नाः संजाताः किं वरतुतस्ते भिन्नाः सन्ति किंवा तथा<मिमानः परम्‌ उच्यते | तन्नाऽऽदाविदमेक राघ्ीयं तत्त्वं मनसि दृढं धायम्‌ यन्मनुष्यजात्यन्तर्भूता बाह्म- णक्षस्तियवेध्यञचुद्रा वणां एवमवान्तरभेदाश्चामन्भाग्त वधं एव कर्मभृमो विशेषतो मन्यन्ते नेतरत्र यद्यपीतरदेरेघु सामाम्यतस्तथा प्रसिद्धिः स्यात्कदाचिदथापि सा प्रसिद्धिस्तत्र योनाारादिन्यवहारं प्रमाणता प्रतिबध्नाति यतस्तत्र नात्र. त्यवदर्णजातिषिवेक ओत्पत्तिकः श्रत्यािप्रमाणसिद्धः तत्र हि जात्येेक्षया गैद्धि- कार्थिकोत्कर्षवेव समधिकतया सत्काराहां श्रयते भारते त्नदिकाठादारभ्य निर्दिष्टः सर्वोऽपि व्यवहारो वणैजातिनिनन्धनः प्रचरतः प्रमाण तोऽधिगतत्वास्वं स॒ भारतीयानामेवासाधारणो धमं इति

अथ ब्राह्मणेषु तदितरमानवेषु गुणानां धर्माणां व्रेलक्षण्थं कथं जातमिति विभुक््यते शन्वरेण यदेयं सषटिनिर्मिताऽथवा जगन्नियामकशक्तेः स्वभावानुसारेण तन्नियच्येदं जगदाविभूते तदा मानवेतरञवकरीरवन्मानवराररीरमप्ययोनि भकमेव संजा. तमि्यत्र संदेहः यगप्येकेकस्यां योनावनेकजीवोत्प्यनन्तरिदं जगत्‌ अप्‌. रस्परसंभते किमन्यत्कामहैतुकम्‌ ` सखपुरुधससरगाज्जातं काममुलकमय नान्यक्रारण- कामिति ववतं राक्यम्‌ तथाऽपि तत्प्राङ्न कामहैतुकमित्यवक्यं वाच्यम्‌ अत एव यावच्छरीराणां जननी भगवतीं विष्वेभरा जनकश्च पर्जन्य इति प्रत्यक्षा

बस्तुत्छं॑हातुमङधक्यं केनापि पजन्यभरतधाच्योः सेयेगि निर्वृत्त श्यं सर्वसहा गर्भिणी भूत्वा तस्या उदररात्सवंसत्वानां क्षरीराणि सपृत्पयन्ते तेषु कानिनिद- विलम्बेनेवात्पयन्ते कानिचिच्च विरम्बेन जायन्त इत्यन्यदतत्‌ ब्ीतृणाविक

धर्मुजातं गभाङये चिरं तिष्ठति पञ्चषरेवाहभिस्तस्योदमो भवति 1! तद्वपेक्षया २६

२०२ विप्राणां धा्मिकवस्था-

वीरुदगुस्मादीनां भहता तरूणां समूत्यत्तावुत्तरो त्तरं प्रभूतः कालोऽपेक्ष्यत इति सप्रिद्धम्‌ स्थावरशरी रारम्बनोऽयं विमर्षः जगमशसीरमनुरक्ष्य विचारे क्रियमाणे तवुत्पततेण्ययमेव प्रकारः परिदिश्यते अचरशशैरवच्वरशषरराण्यपि पृथिव्या एो- त्ययन्ते अचरकरीरे रत्नगभीयां सर्वतो व्याप्तायां तेषां मूरिकिस्वेव चरदेहाना- मुत्पत्तेरुपकरमो भवति मनुष्यादीनां देहेषदगतानां केशलोमनखावीनां भभावुत्प- आनं चोषधिवनस्पतीनां यथा साम्यं वियते तथाऽस्माकं करादिषु जायमानानां य॒कालिक्षादीनां वनस्पत्योषध्यार्दानां मूटेषु प्रभवतां कृषमिकीटद्दुंरादीनां साम्यं ज्ञेयम्‌ अनय॑व रीत्योत्तरोत्तरं शारीराणाम॒न्नतिर्भूत्वा पथिव्याः सकारादिव अरा- युजस्वेदजाण्डजोद्धिज्जेति चतुविधं शरीरजातं समुत्पयते तच्च यथोत्तरो्तरं समधिकज्ञानहाक्त्युपतं सञ्जायते तथा तस्यायोनिजीत्पतिरप्य॒चरोत्तरं चिरेण काठेन भवति एवं येोनिजरष्टः प्राक्काले समृत्पयमानानां शेरीराणामप्युत्पाततिदरघेणेव कालेन जायते योनिजश्शरादिवि व्रतं संभवति एतावता निखिलजीवशरीणां जनयित्री भूमिः, जनयिता पर्जन्य इति स्थितम्‌ अत एव मम योनि- महद्‌ नह्य तस्मिन ग्म दधाम्यहम्‌ संभवः सवभूतानां ततो भवति मरत सर्वयेनिष्ठ॒कन्तेय मूर्तयः संभवन्ति याः तासां ह्म महयोनिरह बीजप्रदः पिता ( १४।३४) इति यद्धगवतोक्तं॑तद्रुवितथम्‌ अनया मोङिकरश््याऽ वलोकरिति केवलं मनुष्या अपि त॒ वृक्षादयः स्थषरा अपि सहोदरा एव यत॒ एकस्या एव मातः पितुश्च स्वपि शिशवः सन्ति अथापि बििष्ठी ध्यवट.रप्तेषां समानः ज्ञानं गुणाः कर्माणि नैकरूपाणि तेषु परस्परं +वरोधोऽपि व्यः. ' वि. धश्वेतन्यांश्े = कितु जडांश् -डरः प्रभिन्े, भर्वति चेतनया: सवत॑ सम एव जतिवंगः णं वा प्रबुतः कार्याणां धर्मः यथेकस्मदेव पितुरत्पन्नानां सनां सय अपं विभिन्नभकत्या तेषां भे्ः स," 'विरकस्तथा प्रकरा जन्यश्रीरषु यो मेद. भकु तिप्रयणो पुषप्रयुक्तः परुषराब्दार्थोऽन चतन्यं बोध्यम्‌ < ^त्सर्ेषां भिश्नभिश्कनर्याणां मूलकारणं प्रबरृनिस्तस्मात्छ्वरूपेऽप देनावश्यं भाव्यमेव कर्ये हि हश्यमाना गुणध्माः कारणगुणाः; कस्गणम,; न्ते? ` प्रत्यक्षप्रमा- णसिद्धनियमत्कारणेऽप्यञइयं सन्तति वाच्यम्‌ ` अर= सष्टावुपलभ्यमानमेवस्य ार्ण्ुरायां परद्तारवलत्व^(र८.८म्‌ तताः. \ःिकृरजन्रतमिनेहि

विमर्शः) ०६९

त्रेथः प्रकरः कथिताः सिह निविध। हश्यते तथा हि- केषुचिदस्तुषु शन. सुख्रयोराभिक्यमुषलम्यते केषुविदृदुःखपरवृत्योः केषुचिच्चाज्ञानमोहयोः प्रार्य प्न - ष्यति अत एव गीतास॒ गुणजयविभएयेोगास्य वचतुरदश्चाध्ययि षष्ठसप्तमाष्ट- मश्छोकैः सत्वरजस्तमसां स्वरूपं कार्थ चोक्त्वा नवमश्ेके ' स्व ससे सञ्ज. यति रजः कर्मणि भारत ज्ञानमावृत्य त॒ तमः प्रमद्रि सञ्जयत्युत ` इत्युक्त भगवता

नन्वय भेदौ यदि प्रृतिमृलको नान्दहतंकस्त्हिं परुषेण स्ट तस्य संबन्धाभावादयं सात्विकोऽयं राजसोऽयं तामसः परुष इति प्रसिद्धो व्यवहारः कथमरपपयते तत््वतरतस्य तेषां संसर्गो नास्त्येव अत एव संख्या ओप- निषद्‌ाश्च ' पुरुषस्तु ( चेतन्यं ) पुष्करपरारावनिर्छपः इत्यकङ्कत्वं तस्य प्रति- पादयन्तीति चेत्‌ अस्योत्तरं भगवेतव र्यं रजस्तम इति गुणाः प्रकृति- संभवाः निबध्नन्ति महाबाहो देहे देटिनमन्ययम्‌ ¦ अहैकारविमृढात्मा कतीऽह- मिति मन्यते - इति प्रदत्तमस्ति अर्थाल्पममादु्रयक्तगुणसंसगतोऽयं पुरुषः साच्िको राजसस्तामसो वति व्यवहारः एवं प्रकुव्यपाद्रानकानि चगाचरप्राणिनां रारीराणि तैश्च सहाविवेकतस्तादात्म्याभिमानधारिणश्चतना जीवा इत्य॒भावपि यथा सभं सल्तिकराजसतामसकशब्बैरभिरप्येते

इत्थमेकस्मदेव पितुरृत्पन्नेष्वपि भिन्नप्रकरतिष्वपत्येषिवादिवीयपरमेभ्वराधिष्ठातकायां सृष्टौ उेविध्यस्योपलन्धिनानुपपन्ना एवं जिविधायास्तस्याः कादेश्षपरिस्थित्यादिभि- | रनकेऽवान्तरपरकाराः सरवप्रसद्धा भाककि। एव उक्तगण्रयानुसरिण पाणिभिः फूतानि वैहिकवाचिकमानसिकानि कमीण्यपि त्रिविधानि भवन्ति सात्िकजी- वेभ्यो निष्पन्नानि कर्माण्यपि साचिकान्येत्यथीज्ज्ञनप्रानानि सुखदोतुणि स्यरन्ततः स्वस्यान्येषां वोपद्रवकार्यणि तनि भवयः राजसजीङुतानि कर्माणि राजसानि प्रवृ्तिप्रथानानिं ज्ञेयानि तानि कर्तुरन्येषां प्रायो दुःख- द्‌।यीनि भवन्ति साच्तिककर्मभिर्यथा तत्करुरन्येषां सवा सुसं जायते नं तथा राजसकर्मभिः सुखं सिध्यति अज्ञुभोदर्काणि तानि भवन्ति तामसज- नेभ्यो निष्पन्नानि कर्माणि तामम्ान्यज्ञानप्रचराणि ज्ञेयानि तामर्कर्माणि तत्कः तारमन्यं जनं तत्संबन्धिनं मोहमदिरापानप्रमन्तं विध्वंसोन्मुखं कुर्वन्ति अत एव सात्विकः पुण्यनिष्पत्तिः पापोत्पततिश्च राजसैः तामसेनोभियं॑कितु वृथाऽऽयक्षपणं भवेत्‌ त्युक्तं पश्चदरयां श्रीमद्वियारण्यस्वमिवर्ये;

९०४ ` विप्राणां धार्भिकविस्था-

गतासु भगवता- पृजाजपयज्ञतपोज्ञानकर्मकतबद्धिसुखघत्याहारारदानां साच्ति- कैराजसतामसप्रकारानकटत्वात॒ ८“ न> तस्ति पृथिव्यां वा दिवि देवेषु वा पनः सवे प्रकरतिजर्भक्तं यदेभिः स्यालिभिर्गणैः इत्यनेन वचनेन जडायाः सषटरतत्ससगेण तन्मयभृतस्य जीवसंघस्य सात्विकराजसतामसमभदेखरगुण्यस्योपसं- हारः इतः तनेकस्मादपि कारणावत्पन्नं कार्यजाते प्राकुतिकगुणभदेन चिवि तद्रनुसग्णि कर्माण्यपि त्रिविधानि भवन्तीति सिद्धम्‌ इत्थं सृष््यन्तभूतानां देतनानां जीवानां जडानां शरीरादीनां पदाथानां कृतेऽपि वर्गीकिरणे तदृष- टके प्रत्येकरस्मिन्नपि वस्तनीतगै डो गृणो स्त एव देवदत्तः सात्तिक इत्युक्तो तस्मिन्जस्तमसारंशौ स्त इति अपि तु सत्वमाकरमित्येव तस्याथैः यतः साक्तिरेऽपि देवदत्ते कदाचिद्राजसी प्रवृत्तिस्तामसश्च मोह उपलभ्यते तथा राजसेऽपि जीव ज्ञानसुखमेोहाः प्रसङ्कविशेषे दृश्यन्ते एवं तामसेऽपि चेतन ज्ञानसुखप्रवत्तदुःखानि रच्रजसोः कायाणि कद्वाचित्प्यायेण हम्गो चराणि भर्वान्त अतः ' प्राधान्यन व्यपद्ेष्ा भर्वान्त ` इति न्यायोऽत्र सवत्र बोध्यः तद्क्तम--“ वेष्यात्द्ाद्‌ः इति

अत्रदं बाध्यम्‌ चतनाचतनषु वस्त॒ वियमानानां केषामपि सामा. कनां गुणानामुप्चयापचयो तद्रनृकृलप्रतिकूटेगहारविहारादिभिर्विधातं शक्यौ तथा हि-कंचन प्रकृतितः सात्विकं जनं समधिकं सात्विकं विधातमीहा चेत्तदुर्थं तस्मे प्रत्यहं साल्वक एवाऽ<हारो देयः साल्िकान्येव कमाण तेन कारयितन्यानि सास्विकन्ञानादिना यथा तस्य सम्यकृपरिचयः स्यत्तथा यत्नो श्धियः एवं करुते सति तसिन स्वतःसिद्धः सात्विको गुणः क्रमश उपचितो भत्रैत विष्य येण तमेव सच्िकं नरं राजसं तामसं वा विधातं स्पहा चेद्राजसतापस।हारा दियोजनया स्वाभाविकात्साल्विकात्तं प्रच्याव्य गजसं तामसं वा कर्त नेवाशक्यम्‌ संप्रतीदं नैवाप्रसिद्धम्‌ कश्चन प्रवक्ता सा्िकश्चेत्स्वीयसाचिकेन मधुरभाषितेन भ्रातणां मनस क्षणमात्रं वा भवतु शान्तिमृत्पादृयति रारीरादिषु पृलकोद्ग मप्रसादस्मिता्दीनि साच्विकानन्दचिह्कान्याक्भषियति तदानीं राजसतामप्तस्वभावा. नामपि श्रोतृणां स्वाभाविक्यो राजसतामसबरत्तयः स्वल्पकाटं यावदपि शान्ता भवन्ति स॒ एव वक्ता गजसश्च्ैपरीत्येन साख्िकानपि तान्स्वीयवीररसप्रधानेनात्युत्कटेन भादणेन क्षणं श्चन्धानपि कर्त शक्नोति तेषां शोणितमतितप्ततैखवत्तदानीमन्तश्च- अदतां धते बाहू प्रकर्षेण रफुरतः तुण्डान्यारक्तानि विकटानि हृष्यन्ते

विमा: ९०

चभंषि विस्फारितानि भवन्ति सर्वेऽपि श्रोतारः क्षणमात्रं तदानीं प्रव्यन्पुखा जायन्ते तामसविषयेऽप्यवमेवादगन्तव्यम्‌ मयादिपादकपदार्थपानन्यसनःसक्तश्य विवेकिनोऽपि पुंसो बद्धिभरंशः सवैनारश्च कथं भवतीत्येतदचचकलीनस्यापि सरप- नासक्तस्य नरपशोर्दुरस्थावरलेोकननेदानमीं ज्ञातं शक्यम्‌ तसमाय्रयपि त्रिगुणमयी सवाऽपि सष्टिर्ययपि तदरन्तरगेतायां प्रत्येकस्यां व्यक्त स्ादन्यतमो गणः प्राधा म्येन तिष्ठति तथाप्यन॒कटप्रतिकृलाङ्ग्नविहारादिभिस्तस्योपचयापचया कर्व इक्या. बिति स्थितम्‌

स्थिते चैवमिदानीः मानुषजतिसेबद्धो विमर््ः प्रस्तूयते जागतिकाः सर्वेऽपि चेतनाचेतनपदार्था उक्तरीत्या त्रिगुणाश्चत्तहिं मनुष्योऽपि त्रिविध इत्यथ दरायातम्‌ तथास्तीति प्रत्यक्षतः सिद्धमेव नहि सर्वेऽपि मानुषाः समानस्वभावा। उपटभ्यन्ते केचन सात्विका दृश्यन्ते पुनरन्ये राजक्षा अपरे तामसाः तेष्वपि पुनः स्वमाक्रवैविज्यं दरीदृश्यते सर्वेऽपि साचिक्ा र- जसा तामसा वा जनाः सदैकस्वभव्रा अपि तु रुचीनां वेचित्या्टजजकुटि- लनानापथज्ञषस्ते सन्ति इदं स्वभाववेचिडथं सवन्नोपरभ्यते तद्धारत एवास्ति नेतर- रेति नेव, अपित बनचर य्न मानुषा सन्ति त्रत तन्नियतं वर्तत एव ययपीदं तत्स्वभाववोवेच्यं दशकालपरस्थित्यनुसरण तत्तहेक्षयभूतकालिकवरतमानकाटिकजना- नामाचारषिचारतश्च जातपित्यापाततो ज्ञात तथासप्यन्येनापि केनचिन्मु- स्येन हेतुना भाव्यम्र यतो नानाहेतुकं कायमिनि नियमः प्रसिद्धोऽस्ति तत्कारणं स्वभात्रसिद्धस्य तत्तत्साल्विकादि गणस्याऽभनकृल्यं प्रातिकूल्यं षेति ज्ेयम्‌। अत एव विवकवन्ता नरा अआनवेक्िकान्यस्कारान्विकेषतः संमानयन्तीति प्रकषिदं सर्वत्र तेन हि पारम्परिकाहकारान्नातिरिक्त जातिः परिक्षिता भवति। तस्याः संरश्चणं स्वकर्भकमात्रप्राप्याय।; संसिद्धेरायोपायः सा संसिद्धिरवे भगववुपदिशऽपि येषामनभिमता तन्मते सा प्रपिद्धिदत्तनलाञ्जलिः स्यादिति असिन्भारते वर्ष. थवा भूलोके प्रत्नतर नेहि सशिनियतानुपारतः रातपर्वामारभ्य पडापयन्तमुत्तरोचरं क्रमक उच्श्षरीरनिर्माणानन्तरं दीर्घेण कठिनेतर जीवमनष्यदेहोऽपि पितरभ्यामन्तरेणोत्पन्ः केषाचित्कीटदेहेष तथा पक्षिणां पशनां देहे यद्वत्परकरदयमुपलमभ्यते तदन्म- नुष्यदेहेष्वपि च्रीसमेदेन दौ प्रकारौ जातो तत्र ज्ीदेहे पदेहायथा पाथ्क्य- पर्ति तथा तयेदरमेघ्वपि भेदो वर्तते पुरुषो हीश्वरवलृर्बीजप्रदाता पिता ह्ली तु मू्रकुतिवदगर्म धारयित्री माता गमं सम्यक्वेोषधिनी परिपृणोवस्था-

१०६ बरिप्राणां धार्मिरकर्वस्था-

या॒ प्रसवित्री पराधीनदक्षायां नेसगिकषप्रेम्णा सवीयद्गजरसेन संवरधीयित्री सर्वतः सर्वथा सरक्षिन्री स्वभवसिद्धमधुररिक्षितेन तं सुसंस्कृते कुर्वती वर्तते हत्येवं कष्टातिक्ञयं विषष्यापि शिशोः सुखदाज्या = जनन्या अनन्तोपङृतीरस्मृत्वा

ुतघ्नतया ये नराधमास्तस्यै दुःखं ददति प्वपेक्षयाऽ्यधामानां तेषां कान्तभीवः कायं इति जानीमः

अस्तां नामेदं प्रस्तुतं वदामः प्रागक्तरत्थिाः सषटेनियत्यनुसारमयोनिसंभव- ख्ीपृसशीरनिर्भितेरनन्तरमीश्वरीयसकेतानुसरेण तेषां संयोगतो योनिजा संततिभेवति सभम सा त्वयोनिजसंतत्यपेक्षया शीघ्रमेवामवत्‌ प्रारम्भे निष्फलसमगेच्छेगानी- मिव नाऽऽसीत्‌ धा्मिकाणि सामाजिक्रानि स्वभावसिद्धर्वडाया बन्धनानि चोत्स्ज्य प्राचर्यणेदानीतनकशिक्षणश्िक्षितकामुकचिय इवाभिसरिकन्यायेन।नक्षणं पुरुषस्पहाया नरिभत्वा स्वीयं गर्भधारणसामर्थ्यं कुटीनत्वं विध्वस्तं कर्तुमय॒क्ता नाऽऽसंस्ता- दावििकष्यः च्िय इति पड्पत्नीरवलेक्यानुमीयते अर्थाहतुमती योषिदैष गर्भस्य धत्य पंससगपिच्छन्ती केवलं तदर्थमेव पंसा सहोचितरीत्या संगता भवति स्मेति भाति एवै संसर्गस्य वेफल्याभावादूभाव्यमाना संततिरपि सुदृढा समथा निरामया वीर्वाय॒श्चाऽऽसीत्‌ नेदानीमिव ˆ जायस्व म्रियस्व इति क्रियाद्रयष्ैत-

कुप्रयत्नवतीति ज्ञेयम्‌

हयं मानुषी योनिनं केवटे पश्वादरीतरयोनिवद्धोगयोनिः अपि त॒ क्मयो- निरपि विशेषतः यतो मनुष्येष्वीश्वरकरृतनियमनेवेतरेषु केष्वपि भररीकोत्पन्नध्राणि ध्वव्यक्तया विशिष्टबद्धेः संप्राप्तिः सिद्धाऽस्ति तन कोऽहं कथं किमर्थं च- ाऽऽगतोऽस्मि किमिद मया क्रियते किमवश्यं कायमित्यदिः सम्यग्विमरः करत दाक्यते मानवेन तक्मिन्कामपि क्रियां बद्धिपूर्िकां विधातुं सामथ्यै वर्तते अत एव पश्वादिवत्केवलमाहारविहारादिकं देहधमजातमनुसत्येतरा अप्यावश्यका अना वरयकाश्च क्रियाः करोति मनुष्यः तासां कतत्वस्य चभिमान धाग्यति मत्कृतस्य कर्मणः फटं ममेव रयादितीच्छति पएव॑प्रकरिण कर्षभिर्बद्धो भवति अ्थीत्पश्ुपक्ष्यादितिर्यग्योनिगतजीवानमिषायं मानुषो जीवो केवलं दैव धीनः किंतु स्वीयप्रयत्नेन देवमनुकृरं प्रतिकं वा विधातुं समर्थः तमिन्सा योग्यत।ऽ- स्तीत्यत्र कोऽपि संदरेहः। अत एव सृष्टेरारम्भात्पश्वादिवन्नेकस्यामिवावस्थायां तिष्ठति, अपि त॒ स्वस्योन्नत्ये यथाबुद्धचदिसामर्थ्यं प्रयतते

पिमर्ञः | ०.५

अत्रेदमवधायम्‌ सष्ट्यारम्भे येऽयोनिसंभवा जीवाः संजातास्त एव॒ परमे- हिनो मानसपुत्राः चतुरनिनार्थादिश्वस्नजा मरुष्यादीनामत्पच्थे तेभ्यः सत्पथप्रदो नार्थे ते मानसपुत्रा विनिर्मिताः

तद्यथा---अहं प्रजाः सिसक्षुस्त॒ तपस्तप्ता सुदुश्चरम्‌ पतीन्प्रजानामसजं महषनादितां दक्षे मरीचिमञ्याद्धिरसो पुलस्त्यं पुलहं क्रतुम्‌ प्रचेतसं वसिष्ठं भगे नारदमेव एते मनृस्त॒सप्तान्यानस्नजन्भूरितेजसः दरेवान्देवनिकायांश्च महष पित.जसः

तथा तेरव मरीच्याद्िभिर्मम मानसपुतरेममाऽ्ततामनसरद्धिर्दषतरकालानुषहिततपः- समद्भृतसर्वसामथ्यसेपन्नैः ˆ यक्षराक्षसपिश्ाचगन्धर्वराप्सरोसुरनागसपसपणपितृविदुदुक्ञनि- मेषरोहितिन्द्रधनुरुत्कानिवातक तुज्यातिस्तागानन्षत्रकिनरभानरमत्स्यपड्कापक्िमगमनुष्यन्याल- करमिकीटपतद् युकारिक्षामक्षिकामत्कणदशामश्चकस्थावरतणदृवदिर्भगुल्मटतावरक्षोषपिवनस्प- तिकृल्यास्ित्सरःपवतप्रभति स्थावरं जङ्धमं त्रिविधं जगयथापूर्वै संसष्टम्‌ तेषां तपसाऽर्जतं सामर्थ्ये ब्रद्धिश्वास्मश्पक्षयासत्यन्तं समाधका श्यद्धा सम्यक्‌ चाऽऽसीत्‌ यद्यपि वयमिव मानवदेहोपेतास्ते तथास्प्यक्तहेतेस्तघां मनांस्यतिगभीराणे प्रसन्नानि समुदरात्तानि चाऽऽसन्‌ नास्माकम्िवि महिनाभिवसिनाभिस्तेषां सदस्द्विवेकसामर््यं क्षीणतां गतमासीत्‌ चान्तःकरणं कटुषङ्कतमभूत्‌ अपितु पवित्राभिः इभा. भिर्वासिनाभस्तेषां तत्सामर्थ्यं परिपष्टमासात्‌ मनश्वातीव निर्मलं सुविचारशीछं

[क

चाभूत्‌ २त एव तेषां . नसा विचाराः रारराः कूतयश्च नास्माकभिव बाह्य नित्याक्चु: 'एयवलम्बना ब्रभूवुः अपि त्वध्यात्माटम्बना विश्वनिरमातारं चादिती- यमात्मा एन, &५ प्रवृत्ता भवन्ति स्म नास्माकमिव तेषां चित्तमनेकेराशापशै- सिस्तत आ्ट्टं सददुश्टं सर्वदा क्षुब्धं च।ऽऽपीत्‌ चास्माकृमिव तेवां वित्त ममावरयकक्च ्रपदाथुन्मुखं स्वप्र<प्यभवत्‌ राप्यस्माकभिव तेषां प्रतिक्षणं वाद्य ब्त्वपक्षऽऽसीत्‌ तेष।नाहारकिहारो नास्माकमिव कष्टसाध्यावासतुः तेनास्माकमिव तेषां शाक्तिस्तदथेमव क्षीणा नाभूत्‌ नैवास्माकमिव तषां निरामयाद्रीनां जीवनविघातकानां केष(म- पि सर्वथा त्याञ्यपदार्थानामहरिशमपेक्षाऽऽसीत्‌ नासमाकमिव तेषां प्रतिपद्मतिभीषणाका-

रभारिज्ीदनकरहेन वृर्वस्था कद ऽपि संपृत्तेति तेषां सस्वगुणप्रथानमन्तःकरणं इकोश्रत[-

9८: विप्राणां धार्मिकावस्थ-

वस्थं प्रसन्नमेषाऽ<सीत्‌ इत्थं स्वयं स्वास्थ्यमनुभवन्तस्ते महर्षय इतरेषां जीवा- नां स्वारथ्यमुदिश््य विमदी इत्वा तदुपायं विधातुं समर्थी इति परमेश्वरपरेरणया सुष्िछतुर्नियत्येव वा धर्म एव॒ तदुपाय इति तेषां चित्ते प्रस्फुरणं बभूव तत- स्तवुपायस्य तैः साङ्खोपाङ्कं वणनं विष्वसुटाङृपया कृतम्‌ क्रमेण वैखर्या वाण्या तेषां मुखेभ्यः सुनिग॑तो दिन्यानां शब्दानामनायनन्तः पवित्रतमो राङिरेव वेदः तस्पादेवास्माकं कतेव्यस्याकर्तव्यस्य चाधिगमो भवति ते एव कर्तव्याकर्तव्ये ध्माधर्महाग्दाभ्यामभिरप्यते धर्मोत्यन्तं प्राचीनतमः निसर्मसिढ- न्युनाधिकदोषवन्मनुष्यप्रवाततेतरधमादिवदवांचीनः विश्वसटसवेज्ञचेत नो द्धावितत्वात तवुपदिष्टानि तच्वान्यवावितान्येव अत एवासौ सनातनो वेद्रिको धमं हइत्य- च्यतेऽस्माभिः तदुक्तं भगवःपूज्यपाद्जगद्गुरश्रीमदायक्ंकराचार्यैः--' जगतः स्थिति- कारणं प्राणिनां साक्षादभ्यदुयनिःश्रयसहेतुर्यः धर्मो बाह्मणायेवीर्णेभिराश्रमिभिश्च ्रयोर्थिभिरनुष्ठीयमानः “यं प्रति यः श्ाच्ेण विधीयते स॒ तस्य धर्मों भवति तु येन यः स्वनृष्ठातुं इक्यते चोदुनारक्षणत्वाद्धमस्य ` इति धमलक्षणं प्रयो- जनं तद्धिकारी चोपदिष्टः भगवताऽपि गीताम“ तस्माच्छास्ं प्रमाणं ते कार्याकार्य. व्यवस्थितो ज्ञात्वा रास्रविधनोक्तं कम कर्तुमिहाहीसि ` इत्युक्तम्‌

3१

तस्यास्य सनातनवेदिकधमम॑स्य प्रवृत्तिनिवृत्ती इति दवौ पन्थानौ वर्तेते। तत्र प्रवु्तिमागप्रवर्तछाः प्राड्निदिष्टा मरीचिप्रमुखा महषयः सनकसनन्दनसनातनस- नत्कुमारादयो मुनयो निवृत्तिमागपिदेशका; मरीच्यादिभिकषिभियोनिसंभवाः प्रजा उत्पाय ताभ्यो यथाधिकारं प्रवत्तिमागस्योपदश्चः कृतः सनत्कुमारादिभिभुनिभि स्तदन्तर्गतेभ्य एव केभ्यश्िदरकतेभ्य उत्तमाधिकारिभ्यो निवुत्तिमागे उपविष्टः इत्थ जगन्नियन्तरिच्छानसारेण सनातनवेदिकधम॑प्रवतेकायोनिसंभवमनसमर्च्यादिमहारषय एवा ऽऽरयरंस्कतमानवसमाजनियमस्य प्रारम्भो जात इति स्थितम्‌ “^ अत एव सष्टयागम्भसमये मनुष्यप्राणिनो भशं पड्त्रल्या आसन्‌ ततः कमक एव ते स्ता बभृबुः। आदो तषामवस्या पश्वपेक्षया सम्यङ्कनाऽऽसीत्‌ परमग्रे स्वीय बुद्धिसाम्यनेव दोषज्ञः सन्तः पडभ्यः पृथग्विधाः संवत्ताः ' इत्यादिकं यत्केषा विज्जल्पनं तिर्भूलत्वादुपेकष्यमिति ज्ञेयम्‌

ननु नेभित्तिकग्रटयसमयेऽध्यापकप्रभतीनां सवेषामेव विने्ैत्वात्तदुनन्तरं प्रवत

मौ सृष्टवुत्पयमानानमां जनानां वेदाथज्ञानोपदेशसाधनस्थाभावात्क्थं ते वेदिकं कः कुथुः तेन विना कथमिन उक्तप्रषृत्तिमागर्पथिका भनेुरिति च्षुश्यते--

विमां: २०१

तं बष्टाशीतिसाहस्रा मनयो गृहमेधिनः

पुनरावर्तिनो बीजभूता धमप्रवतकाः

सत्षिनागवीथ्यन्तर्दवलाकसमाश्रिताः

तावन्त एव मनयः स्वांरम्भविवर्जिताः

तपसा ब्ह्मचर्यण सङद्धत्यागेन मेधया

तत्र॒ गत्वाऽवतिष्ठन्ते यावद्रामूनसभवम्‌

यतो वेदाः प्राणानि विद्यापनिषदस्तथा |

रकोकाः सत्राणि भाष्याणि ग्रस्च किंचन बङ्मयम्‌ )

वदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः

श्रद्धोपवासः स्वातन्ञ्यभात्मनो ज्ञानहतवः इतिं च्छान्दग्यापानषदरः पञ्चमाध्यायान्तगतपश्चःपिवियाप्रकरणस्यश्रतिप्रनागक- या्ञवल्बयस्मतेस्ततीयाध्यायगतस्मतिवचनजातप्रमाणकामिदं प्रागरक्तं वक्ष्यमाणं चार्थ जातमतो शङ्कास्पद्मित्यवधयम्‌ प्रङ्कतिकाया अस्याः सष्ट्स्तिविकं रहस्मं यत एताश श्रतिस्परत्यादरप्रमाणसिद्धमुपपच्युपपन्नं चातो वेद्रारिसहक्षः परमगभीरार्थ्जतो मनसा<प्यचिन्त्यरचनो ऽतिमहान्पन्थः पुराक्राटे कथमाविभरत इत्यत्र नाऽश्वर्यावस्रः यवि कैश्चिद्विषयासक्तः कापटोभादिसमाक्रान्तेबहिर्मृखेरप्यात्मानं सर्वजञंमन्येः पृर्षेिः. चितोऽभवि्यत्तह्येव महदाश्चर्यप्रददनमुचतमभाविष्यत्‌ किंतु जगदीश्वरानुग्रहेणान- धृतेः पुण्यैः पर्थसरकरिः सुसंस्छरतभ्यश्िकारनज्ञभ्य कपिभ्योऽविच्छिन्नपरम्परयाऽस्मानिः संप्रा्तः ग्न्थराजः अतस्तेनपदिष्टालोकिकम्रेयस्करधापिकताचेकज्ञानमुरिश्य ससंदेहाश्चयंस्यापनमतीवायक्तम्‌ किंतु श्रद्धापूर्वकं दशकाठायन॒सारतस्तद्रपदिष्टकर्त- भ्याच्चरणमेव भारतीयानामस्माकं यथासंभवमावर्यकम्‌ केषां चिदुच्छास्रस्वैरत्रिचाररशाडानां पष्वग्राहिपाण्डित्यन पण्डितेमन्यानां वा सृष्टेः परिवतंनं पूर्वोत्तरजन्मपरम्परा बास. मतेति कतिपयम्ष्टयन्तग॑तवस्तुविषय यथोक्तमाश्चर्य॑प्रतिमाति तथाऽऽ्भर्यं सहै. रनादित्वं जीवस्य पूर्वोत्तिरजन्मास्तित्वं प्रमाणता मन्वानानां बेदिकानामस्माढं मेष भासते तदरत्तर्यानि गुढतराणि वेदोपवर्नितानि तक्खानि यथावन्नायिणम्यन्तें तान्यस्माभिः सलीलं ज्ञायन्त आस्तां नामदरम्‌ प्रकृतं व्रूमः वेदादावयमासो षणं इत्यभिलप्यमानो ब्राह्मणस्तेषामायर्षीणां संततिः तैक्रषिमिः सह ऋषिप- तन्योऽपि ति्यकृप्राणिनां श्िय इव प्रथममयानिसेमवा एवात्पश्नाःः ताभ्य॑श्चापरस्प- एसभूता सुष्टिभवत्‌ तदारभ्य दपत्यसंब्रन्धतः सष्टिः प्रवृत्ता इषटयारम्मे पुत्रे"

४.४

९१० विप्राणां धार्मिकावस्या- स्थितोर्जधातारेव स्ीगर्भासिय वसतिमन्तरण काश्चित्प्रजाः संजाता इति पुराणावि- प्रमाणग्रन्येभ्योऽवगम्यत इति तदा्नीतन्याः प्रजाया एकेनैव प्रकरेणोत्पत्तिभाव्येति नियमस्यासंभवात्रथमं स्वत्पकाटं यावदुयोनिजा ततः केवलं पुरुषवी्यजा पश्चादुयोनिजानां पंसामयोनिजच्रीभि;ः सह संसगजा अनन्तरं योनिजख्ीपुरुषार्णा संभोगजा प्रजा प्रचरित्यक्तेन।संभवः स्थेति भाति एतावता भृटोकोत्पन्नपार्थिंवकरीरयतानां चराचरजीवानां मातियं परथिवी पिता पजन्यः आग्रा सृष्िरत्वयानिसंभवा तदनन्तरभाविनी सशिश्च योनिजा सा सात्विकराजसतामसमेदेचिविधेति सिद्धम्‌ स््यारम्भे समुत्पसकषिभिः स्थीयवरिविधपरजानां मध्ये याः साचिकाः प्रजास्ता ज्ञानसंपादनतद्धनग्रन्थसंरक्षणे. त्यादिकर्मसु विनियुक्ताः सच्वय॒तराजसानां तासां साधूनां संरक्षणमसाधूनां विनाश इत्येतदेश्वरं कमाऽ<ज्ञापितम्‌ तमोगणोपेतराजसाः प्रजाः सर्वोपयोगिधनधान्यायर्जने तद्धने स्वभावतो निरुपद्रत्राणां नितान्तोपयोगिनां गवादिपद्नां पाटनपोषणादिकमणि च॒ विनियक्ताः रजोय॒ततामसप्रजाभ्यस्तृत्तरोतच्तरोकत्कुष्टकमंकत्रीणां तिघ्णां प्रजानामधीना भृत्वा तदुक्तं कर्म॑करुतेत्यपदरेशः करतः इयमेव वर्णानां सुग्यवस्थेति ्ेयमर अत एव- स्वे स्वे कमण्य्रभिरतः संसिद्धिं छभते नरः १्वकर्मणा तमभ्यस्य सिद्धिं विन्दति मानवः स्वभावनियतं कर्भ सदोषमपि त्यजत्‌ प्रक्रतिं यान्ति भृतानि निग्रहः किं करिष्यति प्रकृतेरन्यथाभावो कथंचिद्भविष्यति प्रकृतिः सेति विज्ञेया स्वभावं जहाति या अक्वेन विहितं कमं निषिद्धं समाचरन्‌ प्रसजंश्चन्द्रियार्थषु नरः पतनमरच्छति येनास्य पितरा याता येन याताः पितामहाः तैन यायात्सतां माग तेन गच्छन्न दुष्यति इत्यविभगवद्रव्वनजांतं संगच्छते अस्याः सृष्टेः प्च भमत्पननेरयोनिमवेरत एवं योनिसंभवमानपिश्चया समथि. कर्ति नसंपन्नरीश्वरकल्येरधिकारिमिर्मरीचिप्रमुखेमुनिमिस्तपःसामथ्यत्तिषां हइदीश्वरानु- प्रहातपस्फुरितेन वदिकञ्चनेनेवेयं निर्दिष्टा वणादिश्यधस्था तव्मदिरयवस्था

विमर्दः र,

कता पुर्वानभवसंस्काराः प्रलयसमये बीजरूपेण स्थिताः पुनरत्पत्तिसमये स्फुर- न्तीत्यस्यानुभवः प्रत्यहं सुप्तोत्थितस्य मनुष्यमात्रस्य जग्रहशाग्रां वतन एव तेन कथं तेकषिभिरत्यन्तप्राक्रलेि कृतेऽपि यत्नाधिक्यसस्माभिस्याप्यनधिगतानि सष्े- गूढतमनि तच्वानि ठीर्येव साक्षात्छरुतानि - तदानीतनानां जनानां वेद्वि. धघपवर्णिता संस्छृतिश्च कथं संजातेत्येवमाद्यः प्रश्ना एव नोत्पयन्ते

इदानींतना अपि ब्राह्मणास्तेषामेवाऽऽयर्षीणां संतत्यन्तमताः स्वभावतः सालिका जीवा; तेषां नेसर्गिक्ं स्वगुणं यथोत्तरोत्तरं परिपिष्टं कृ्युस्ताटश।न्येव्राध्ययना- ध्यापनादिकर्माणि तेभ्य आज्ञापितानि तप्पूजः आनुवंिकसंस्काराद्तमिष्ठं फट- मत्तरोत्तरं जायमानया प्रजयाऽऽ्म्यमिति जन्मना सहैव बाह्मणादिवर्णानां प्रामा- णिकी व्यवस्था तेरेव स्थिरीकृता तेन प्रत्येकं वर्णः स्वस्वकर्तव्यत्रिषये जाग्रदेसीत्‌ वेदिकधर्मीययं भारतीया प्रजा चिरयेहिकसुखस्य सम्पगनु- भवमग्रहत

किंत्वीकनियत्येयं स्टिरित्थं निबद्धा<नभुयते यत्भावविरुद्धे यलनेऽननु्ठितं एव सा स्वभावं जहाति तनैव स॒स्थिरा भवति तदविरोधिनि प्रयत्ने सति सा परिपुष्ठस्वभावा जायते अर्थायावत्स॒ष्टपदार्थस्वभावस्योपचयोऽपचयो वाऽनकृलप्रतिकूरयत्नग्यामेव कर्तुम इति निश्चीयते यत्नरोथिल्ये तु स्वीयं कार्य करोत्येव अत एव प्रक्रुतिं यान्ति मृतानि निग्रहः किं करिभ्यति ` इति यययपि भगवतोक्तं, यथपि मरणं प्रकृतिः शरीरिणां विङृतिर्जीवितम॒च्यते सुधेः इति महाकवरुक्तिः, तथा श्रतावपि प्रव्युनवेदमावृतमासीत्‌ ` शइत्युपव-

रणितं तथाऽपि सदसद्विवेकवता पुरुषेण यत्नातिशायोऽवक्यं विधेय इत्यत्रैव तस्य व्चनसमृषटप्य तात्पय॑म्‌ यतः--

कि

आबाल्यावदममभ्यस्तैः शाख्सत्संगमादिभेः | गुणेः पुरुषयत्नेन स्वार्थः संपयते हितः

पौरुषेण जिता देत्याः स्थापिता भवनक्रिया: रव्वितानि जगन्तीह विष्णना नच दैवतः

जगति परुषकारकारणेऽस्मिन्‌ कृरु रघनाथ चिरं तथा प्रयत्नम्‌ व्रजसि तरुसरीसपाभिधानां सुभग यथा दुश्ामशङ्क एव

इति श्रीरामं प्रति तत्कुलगरोवसिष्ठमहषेरुपदेशो हश्यते अत एव ' प्रत्यु

वैर

बद्धिमताऽपोष्यो यावद्वबद्धिबलोदयम्‌ * जीवन्नरो भद्रशशतानि पयेत्‌

२१२ धिप्राणां धार्भिकाबस्था-

ˆ उयोगिनं पुरुषसिंहमुपेति र््पर्देवन देयमिति कापुरुषा वद्रन्ति

देवं निहत्य कुरु पोरुषमत्मशक्त्या यले कृते यदि सिध्यति कोऽ दोषः इत्यादिवच्नजातमप्तोपदिष्टं संगच्छते तत्र॒ क्ाचितं पोरुषमपेक्षितं नष्छा- जरमित्यबधयम्‌ अन्यथा विनायकं प्रकुर्वाणो रचयामास वानरम्‌ ` इतिवद्‌ निष्पत्तिः प्रसज्येत

एतावता मत्योर्विनाशस्य बा सृष्िपरकृतित्वेन तदन्तर्गतं वस्त॒ प्रयत्नेनैव खंरक्षितम्यं भीमतेति संसिध्यति सत्यप्येवै तचाप्येका वचमत्कृतिकर्तते जनि. मापक्नं॑तत्तद्रस्त॒ यद्यपि विनाश्ान्मुखं सवरव धावति तथाऽप्यनुक्षणं कृतप्रयत्नेनं सा तस्य गतिः प्रतिरद्धा सती मरत्यकरुताक्रमणापाक्ततद्रस्त॒ स्वेष्ठानुकटं कतै शक्यम्‌ ˆ जायत, अस्ति, वधते, विपग्णिमते, अपक्षीयते, विनश्यति, इति बद्ध भाववस्तना विकाराः प्रत्यक्षासिद्धाः शाघरेऽनदितास्तऽपि यगपनश्न जायन्ते कमेणेड भर्वन्ति शनेः परिणामिनो हि भावा ऋते चितशक्तेः ` इति पातज्जटसूत्रादवधायत तेन वस्त॒ना वृद्धिरपि तस्य विगशशोपक्रम इति षाध्य- मब यता विना: पदार्थमात्रस्य प्रकृतिरिति सिद्धान्तोऽस्ति तस्योहद्‌षनं कनापि कदाऽ्पि कर्तमशक्यमव्र ब्राह्मणादीनां रारीराण्यपीमं निर्दिष्टन्यायं नाति. क्रामन्ति यथा कश्चन मान॒षः पूर्णयोवनावस्थायां स्वेष्टं सवमाहिकं स॒खमनुभव- क्नपि पर्यवसाने क्षयं गच्छति अर्थात्तस्य सा स॒ुख।वस्था भाविनः क्षयस्येवाऽऽरम्भ इत्यपि बक्तं पार्यत तद्रदेदिकध्भीयेभारतीयेः स्वस्वधर्मानुसारं उतनं विधाय यत्मुखमु- पभक्तं तद्धाविनो ह्वासस्यैव मूलबन्थ इति भणनमन्तरा नन्या गतिः विप्राः स्वभावतः साकिका इति ययपि सत्यं तथाऽपि तषां तादशगृणोपरि परिश्थितेः परिणतिर्भृत्वा निसर्गसिद्धः गुणः डने रजस्तमोभ्यां कालुष्यमृपगत इत्यपि नानतम्‌ क्षत्तियाद्योऽपि वणौ नैतस्मान्न्यायाद्वहिभताः सनातनार्यधर्मी- मजनमनःसख यावत्तद्धमाच्छादनं ददं तिष्ठति तवद्राह्मणाद्दीनां तत्तद्रुणस्य परिपोष एवोत्तरोत्तरं भवति यदा त॒ कनापि हत॒ना तदाच्छादनमपगच्छति शिलं ब¡ जायते तदा तेषां सात््विकादिगणानामपि स्वरूपपरिवितनं भृत्वा चिराय रहोच्य- तग <वस्था तान्प्राप्नोति ईशनियत्यनुसारण तथामवनमपर्हि्य किल सनात- नार्यधर्पीयजनानां साच्िकादिगुणिष्वययावदनक्ानि रूपान्तराणे संवृत्तानि अनेके राजसतामसजीवेः स्वीयप्रयत्नातिक्षयन सुपरिस्थतिर्वारं वारं विपयासं नीतेति विप्रादीनां सात्तविकादिगरणेष्वपि प्रतिक्षणं जायमानदुःसहसंकरणेदानीं तेषामीटशी दुरवस्था द्री- हृयते यमनुपदमेव वयं प्रदर्शयिष्यामः प्रतिबन्धेऽसत्यम्रेऽपि सेवमेव विपर्यासे जजादिति तकयामः

विमर्षः ९१६

धरं चेतनाचेतनवरतुवद्राजसत।मसवृत्तयोऽषीशनियत्याक्रमणाज्नैव निर्मुक्ताः साच्विकध॒नतिधििव राजसादिवत्तिष्वपि परगिस्थत्यनुसरेण परिवितनं भवत्येव तन चं तेषां राजसादीनां नेसर्गिक्रस्वरूपेऽपि सहसा न्युनाधिकभवेन परिवात्तजायते न्यनाधिकभावः समुद्रजर एव वतत इति नापि तु तत्तत्रण्यन्तःकरणेऽपि भवति तथेव जगद्रन्तर्मतं वस्तुमात्रं तन नियन्त्ितमिति बाध्यम्‌ तदुक्तं मह।कविना। कालिद्‌सन-“ नीचणच्छघ्युपरि दका चक्रनमिक्रभेण इति अनेन न्यायेन राजसार्दीनां प्राणिनां बलस्य द्वासाततेषां प्रयलनश्षथेव्ये साच्िकानां इतिहासस्य पुनराबुनिजायते " इत्युक्त व्यमेव व्रास्तकरिकोऽर्था वतते भगवदृव्यासप्रमुखा आधि.

&

बलवधनस्यतिहासोऽपि भारताद्रिप्रमाणग्नन्थेभ्य उपरभ्यते

कारिकाः पुरुषश्रेष्ठा अपीमं भगवन्नियतेरनियममनतिक्रम्यैव पुरा कलियुगीयव्रभनं कृतं समर्थां अभवन्‌ भागताद्रीतिहसिषु प्राणादिषु यक्कृतत्रेताद्वापरकलि. युगीयं वणनं समासतः सप्रपश्वं वापठम्यते तद्ीहनियतरेव सट्टान्तं निरूपणं ज्ञेयम्‌ भगवतः कृतापि कंद्‌!ऽप्यकृण्डितगतीनां नियतीनां सम्यगधिगम एव सवज्ञत्वम तञ्च सव्रज्ञतवं प्वीयधर्माचर्णेन विषद्धस्वान्तस्य निरुपाधिके स्थाने स्थित्वा दुर्ध विमर्ञ क्तः पुंसः चियो वाऽऽत्मसाकर्त नेवाश्ञक्यम बदिषठेर्ञानसाधनेजी- त्वप्यज्ञायमानानि यानि व्रिकालाबाध्यानि तसानि तान्यस्पत्पूजेराधेगतानि तानि यथाविधिधरमाचरणेन सृङ्गीर्घतपसा तेन्ञीतानीत्यवधार्यम्‌

वर्तमानकलेि ब्राह्मणार्दनां या परिस्थितिर्टगध्वनीना जायते सा तपर्युक्तने- विधस्थित्यन्तरतः संवृनाऽस्ति यथपि सा स्वाभाविकीत्यपरिहाथां तथाऽपि तस्याः स्वाभाविकत्वं प्रयत्नेरपनेतं प्रतिरोद्धं वा शक्यमस्त्यव तस्योपायस्तु यथाशक्ति बेदिकाचारत्िच।रनुष्ठानमयमव धर्मस्तं स्वभावं प्रतिबध्नातीत्यत एव स्बभाव- बादिनापप्रियः संवृत्तः

अथापि सांप्रतिक्यां निङ्क्टावस्थायां वियमानेरपि ब्राह्मणैः स्वीयप्रयलनर्नांशत- स्तत्स्वाभाविकत्वं निरोद्धुं पार्यत इति ज्ञपनाथमेवायं स्वल्पः प्रयत्नो बोद्धन्यः। अथ विप्राणां सबःपरिस्थितेर्विणदर्षनं कत्वा प्रतिज्ञातवस्त॒प्रणं कमः

यदि मरीचिप्रमु्ठाणां महर्षीणां नियोगानुसरिणाययावत्तत्संतत्यन्तगता मेभ्य- तमाङ्कोद्धवा ब्रह्मणाः केवलं रजउपस्जनसचगुणप्राधान्येन स्प्रातुं समथा अभवि- ध्यस्तर्ययं मृलोको देवलोको ऽभमविष्यत्त किंतु मनुष्याणां देवतात्मना परिणति-

६१४ विप्राणां धार्मिकावस्था- - भवनं॑परोत्कर्षासहिष्णानामिन्द्रादिदेवानां नेष्टमिति एव पुनः पनर्मानवोतर्षमन्तरयेः प्रतिबध्नन्तीति पुराणादिग्रन्थेभ्योऽवगम्यत " अप्सरसः प्रेष्य ताभिस्तपस्विनः प्रति विषयेष्वासक्तान्‌ कारयन्ति देवाः इति यद्वणनं पुराणादिषुपलभ्यते तस्याप्यन्यो- ध्कषप्रीतबन्धे तात्पर्यं ज्ञेयम्‌ तत्रिस्सिरसां निर्दश्च उपलक्षणार्थः अर्थात्तदितर- स्थापि प्रतिबन्धकस्य संग्रहस्तेन सिध्यति इतरापेक्षया कामिनी प्रधानं मोही- त्पत्तौ साधनमतः प्राधान्येन निर्दा भवन्तीति न्यायेनाप्सरसामृषेखस्तव बोध्यः अत एव काभिनीजिज्ञासायाः कायमात्रं प्रति प्रतिबन्धकत्वम्‌ ` इति तार्किकाणां चण्टाघाषः

अभ्युदयार्थं यतनं कुवेतां पुंसां यथा पोहोत्पादकं किमपि वस्तु प्रतिबन्धकं भवति तथा प्रतिकूः कालोऽपि प्रतिबन्धको बाध्यः यथपि काटः सर्वसाधारण एव स्वतोऽनुकूलः प्रतिकूलो वा तथाऽपि सपिक्षतया तथा भवतिं सः तथा हि- यदा साच्विकानामनुकृलो भवति तदा राजस्तानां तामसानां वा प्राणिनां प्रतिकूलो भाति यदा त॒ तेषामनुकूलस्तद्‌ा सात्विकानां जनानां प्रतिक्ृलो भ'ति सत्यप्येवं वषम्ये तन्निरसनपरःसरं कालनुकृल्यापादनं सर्वथा स्वीयप्रयत्नाधीनमित्य- गन्तव्यम्‌ यतः काटस्वरूपे किमपि पाक्यं, तन्न॒ मन॒ष्यकृतविवास्ति अतः कालस्याऽऽनुकूल्यं प्रातिकल्यं वोपाधिक मानवकरतिसपिक्षं निरपक्षमिति ज्ञेयम्‌

इत्येवमस्मिन प्रपञ्चे तदधीशस्य नियतिरहनिशं नत्यतीति योजकानां महर्षी णामाया श्रेयस्करी योजना तथव नातिष्ठत अत एवायं भूरोकः सुरलोको ऽभत्वा मत्य॑लोक एवावस्थितः नेतक्देव अपित॒ यथा यथा तस्य वयो वर्धते तथा तथा विनाशोन्मरख एव भवति यद्वदवृक्षाद्यः पद्वर्थां यथा यथा वर्धन्ते तथा तथा तेषामादिमं सुकोमलं रम्यमानन्द्‌करं स्वरूपं विलप्य खरतरं कर्क. रामरमणीयं रूपं संहश्यत तद्वद्‌ बाह्मणादीनां वर्णानां यथा यथा वृद्धिः संवृत्ता तथा तथा तेषां मिक परिशुद्धं स्वरूपं तिरोहितं भूत्वा कृतिम तच्छं रूप- मिदानीमागतं परिहश्यते वर्णव्यवस्था मृकतो रमणीयाऽपि केषांचित्स्थूरह- हाममनोहरा प्रतिभासते तस्य कारणमिदमप्येकमस्ति

ब्राह्मणा मूलतः सच्िका इति सत्यमेव तेरुत्तरोत्तरं समापिकसत्वसंपननै- भौभ्यम्‌ एतदथमेव प्रत्नरमहषिंभिस्ते शमदमतपःशञौ चब्रह्मचयहिंसाध्ययनाध्यापनादि- मिधर्मीविशेषतो नियमिताः कितु तत्प्रतिकूखवृत्तिभी राजसतामसप्राणिभिस्तेषां

विमशः। २१५

सात्विको गुणः स्वीयोच्छ्डसटप्रयल्नेः कान्दिक्ञीकः करतः किविश्वरनियत्थेव प्रागवद्विकरुतो नातिष्त्‌ अपि तु मुहर्महुः रजस्तमोभ्यां भृषं कटुषितो भृत्वा किमपि विचित्रे स्वरूपे प्राप्तः अद्य वये बाह्मणाः ` इति त्रवन्तो ये मानवा दरश्यन्ते प्रायस्तु शमस्य स्थाने विक्षेपः दमस्य स्थान इन्दि याणां स्वेरं वर्तनम्‌ तपःप्रदेशे दाम्भिकत्वम्‌ अन्तर्बह्यशे।चस्थानेऽञचित्वम्‌ बह्मचयस्थान उच्छाच्चाचरणभ्‌ अध्ययनस्थने पाण्डित्याभिमानः अध्यापनस्थाने क्ञानविक्रयः अमेध्याक्ञनमपयपानभिव्यवमादिकं भक शोच्यं परिवतनं संवृत्त यदृटर्यते तन्नाकरम।यगपज्जातम्‌ कित्वनकपरिवतनेः क्रमशः संवत्तम्‌ कस्यापि राष्स्यतिहासोऽन्ततच्िचतुरसहस्रसंवत्सरपयन्तमेवोपलमभ्यते तत्प्राकलिकं पुरावृत्तं तु काल्पनिकमेव अस्माक्रमस्य भारतवषस्यतिहासस्त॒ ( सप्रतिका विद्न्मन्या यमितिहासक्षब्देनोह्धिखन्ति ) सातीव स्वल्पकालीनः तस्मादपि बाह्मणादीनां मोलिकपरिस्थितो नैकदा नानाविधं परिवतेनं संव॒त्तमित्य॒पटभ्यते तत्तद्धुमक्रान्ते- स्तत्तद्राज्यक्रान्तश्च समयस््त्यानां चातुवण्यान्तग्तजनानां स्वीयपरिस्थितो प्रथकपथ- नविध परिवितनकरणमगत्या भक्चमादेरयकममत ज्ञाततह।सात्पाक्रारे ब्राह्मणादयः कया प्रतिकूटपरिस्थितिस्वरूपया सरण्धा कृच्छेण गमनमकृवस्तदीश एव वेत्ति परं त्वस्य देरस्यदानीं प्रामागिकत्वेनाभिमता इतिहास उपलभ्यते तस्मादपि बह्मणादविषि हटठात्परिपतितानां दःसहापदां बाधो जायते इच्छायाम- सत्यामप्य।तिकतया प्रतिकरूलपरिस्थित्या सह कंहग्वधस्तेषां महुमहः संप्र ` वय ब्रह्मणाः स्मः ` ह्येवं केवरं कथयित॒मपि कथमपि जवद्धिरतेस्वारेथतमिद्रुमेव महदाश्चयम्‌ ताह- यां इसस्थायामपि महता धयेण बहिनिष्क्रम्य सत्वमत्यजन्त इदानीतनीं निकर हावस्थामनुभवितुं ते ब्ह्मणादया विथयमानाः सन्तीत्यस्यासाधारणे निदानं त॒

मरोऽमवत्तदपि ज्ञायते ताष्टशभ्यीऽतिमाषणप्रसङ्कभ्याऽपि

पुरातनमहरिङृतमसुन्यवस्था तदन्तगतः सत्यारशश्चति बोध्यम्‌ तरायमहर्षिमिर्यथ- धिष्ठारमस्मान्प्रत्यनुषठातुमपदिष्टे धर्मऽनभवसिद्धः स्थिरः सत्यांदो यदि नाभाकष्य्त- हीदानीं केवह गाजधावनं कथ. चत्संभ्यापास्तः प्रदरेनं तथा वेषो वदशास्रायभ्यासोऽ. ध्ययनाध्यापनद्चीटत्वं दृटभतरा शमद्रमतपअदुनां संपत्‌ एवमादिश्वरूपः स्वल्पतरो यो धर्मः सप्रति दृश्यत, यन वयं सनातनवेदिकधमिणः > इत्यभिमान धरतु तथा कथयतु चावसरोऽरिति किंचित्सोऽपि नाभविष्यत्‌ अर्थात्‌ यतस्य मपि तदह इति न्यायनुसारणेतदप्यधिकमिति संतेष्टव्यम्‌ |

४१६ विप्राणां धार्मिंकावस्या-

१९

उत्पत्तिरेव विप्रस्य मृतिधमस्य राश्वती स॒ हि धमाथम॒त्पन्नः... ब्राह्मणस्य देहोऽयं श्चुद्रकामाय नष्यते

शत्यायाप्तव्राक्योपवर्णितप्रकारविसदशी सयःकालीनब्राह्मणानां प्रायशो धार्म स्थेति सत्यमव तेषमोत्पत्तिकं साच्विकत्वे प्रायशा विलप्य तत्स्थानं रज. स्तमोभ्यां समाक्रान्तमित्यत्र नारिति विप्रतिपत्तिः एवमपि तेरात्मनः सभोदुकायां प्रागवस्थायां गतुं स्थातं प्रयत्नाधिक्रयं कार्यमिति नेव किंतु येयमि- वनी तच्छावस्था तेषामाग्ता तत्र एव कारणामिति न, अपि त्वीरस्य नियतिः तामनुसत्य तेषां विराधं कृवाणा राजसास्तामसाश्च जनां इद्‌- मप्येकं प्रधाने कारणम्‌ अतस्तषां सांप्रतिकं दुरवस्यां निमित्तीकुत्य तेभ्यो दोषदानापेक्षया ताटगवस्थाप्राप्तो यानि कारणानि संवृत्तानि तेषां विमश एव धर्पष्टष्टया श्रयस्कयो ज्ञयः अयतना बाह्मणाः केवले जात्यैव बराह्मणाः सन्तीति वितथम्‌ अथापि जत्या वा भवतु ते ब्रह्मणा स्थिताः बोद्धा जना यवनाः खिष्ता वा संवृत्ताः इदं कि स्वल्पमस्ति तेषां भनसि स्वधम- सत्यतायाः काऽपि परिणामो नाभविष्ययदि तद्य ददश्यामप्यवस्थायां नाद्र कन्त तेषां कृपयेवा्य वदु; शाघ्राणि दृश्यन्तसस्माभिः इदं शिं रहस्यं ब्राह्मणानां तयःस्थितिं विरुक्य तद्रोचरप्रतिकृलग्रहवाद्धिजनेः कदाऽपि स्मतिपथपेतं न्धियं स्यच्द्रबुद्धभंशः परस्परविरुद् नां नेकविधपरिस्थिती- नामनभवतस्तिषां मृटस्वभवे प्रच परिवतनं जातमास्ति तेन तषां सा्तिको गुणः किंविदेवावरिष्ट इति सत्यमेव क्ति यत्र समृटं विनश्यतीति कप्रसङ्कः प्राप्त आरीत्तत्र ' सर्वनाशे समत्पन्ने ह्यर्धं त्यजति पण्डितः अर्धेन करुते काय सर्वनाशो हि दुःसहः ` इति न्यायेन ब्राह्मण्यस्य वेदादीनां चक्षत संरक्षणं तेभ्य एव संवृत्तमित्यत्र विवेकिभिरवश्यं चित्तं दातव्यम्‌ अत एव येन केनापि निमित्तनाऽ<पतितायां स्वीययत्नातिङयनिवत्यायां शोच्यावस्थायां स्थिता स्तानवलोक्य तषां विषये तिरस्कारग्रदशनं समाजस्य राटस्य वाऽभ्युदय्छोः करयापि सदरर्सदरवेकशाटिनः पुंसः कद्‌ ऽप्यचितं भविष्यति यतः सांप्रति- कयां विपन्नावस्थायामपातरवर्णायपेक्षया बह्यणानां बोद्धिकं नैतिक वर्च॑ केनाप्यक्कीकत्यमित्यविवादम्‌ कस्यायं परिणाम इत्यस्य विमशस्तषां धार्मिक मत्कधमसहमानेजनेः शान्तेन मनसाऽवर्यं क्तव्यः अस्माकं त्वेवे भाति-भयं परिणामस्तेषां स्वघमेविषयकस्तुत्यतराभिमानस्य, यथाशक्ति बेद्शाल्ायभ्ययनस्य, यथामति थावकाकं धमीचचरणस्य चेति |

वमह: २१9

मरीभ्यत्रिवसिषठवामदेवकश्यपमरद्रा जविश्वामित्रयाज्ञवस्वयपराशषरम्यासहारीतगोतमप्र- मखा दिव्यज्ञानसंपन्ना महर्षयो जगत्कल्याणक्रारिसनातनवेदिक्ं धर्म॑ नीणम॒दिीषवः श्रीमज्जगदरगर्वाय्षंकराचा्यसटक्षा विश्वोत्तरवद्धिवेभमवसमलसिताः पः महसीत्तमाः, श्रीर्‌ मचन्द्श्रीकृष्णधर्मराजप्रभतया धर्मसस्थापकाः श्त्वियग्रष्ठाः, हनमद्धीष्मभीभार्जनतुल्या बीरपुरुषाः, रामदासज्ञनेश्वरतुलसीदासतकागमकल्पा विरागिणि भक्तवयास्तथा<न्येऽपि च्छत्रपतिरिवरायसटशा। विभृतिमन्तो विरष्टपरषा अस्मिन्भारत वर्षं प्राचर्यण तन्न ततराऽऽविर्भृताः सन्तो निःरोषसत्कामदुघं यथापिक्रारमनष्ठान्न साक्षात्परम्परया वा साञ्चदानन्दस्वरूपपरमेश्वरेण सह भदासहिष्णतादातम्यसपत्तिप्रदू(तार भगवन्तमनायनन्त्‌ बेदिकं धर्थ॑वाङमनसकायजे; प्रयत्न ज्जीवमनष्ठितः सवथा मवभरयामासः | तत्क- स्मादित्यये प्रश्नः कामं निचाराहः अस्थानं यथामनिदकृतविभङ रमभ्यतेति ज्ञय- मिति भाति

तात्पथ शद्धसाच्िक। ब्रह्मणा हदाना विरला एव ब्राह्मणनामर्घाग्णि। जातिब्ाह्मणा शव॒ प्रचराः स्नानसध्यापासनादिब्राह्मणजात्यचतव,मिकवधप्रदर्- नकतारोऽपि न्यूना एव दक्षिणभारते विश्षताऽस्मिन्नदागषटपरदर गध्या भिक्षु कश्चेति दतिध्यं ब्राह्मणेषु मरहद्रीयराज्यद्रार्य समधिकं दरध्य+ तत्र गृहस्था एद्ग्रजराज्याप्पर्व सांग्रामिकं कर्म रखक्त्वे चेत्यादीनि कर्माणि कर्मन्ति स्म ¦ पाश्चाव्यराजशासनमारभ्य चतुर्णौमपि वणानां विङषतसवरणिकानां कर्मणि तैः स्वीकृतानि हृदा तु क्िमप्यकाय क्रम तपं नवरशि्ठाभ्िति स॒प्रसिद्धम ह्येवं विपन्ञावस्थाग्रस्तत्वात्तष॒ गहस्थनाह्यणेषु स्वभमाभिमाना गगनकुसपमायमानं एवतिं भिक्षकब्राह्मणा अपि निभकाः सन्तः स्वायपुथदृरपूरणःयाऽ(वर्यचछं धन।- दिवस्तूजातं याजन प्रतिग्रहादिना दुष्टादृष्टाविचार पृष्ठतः क्रुत्वा संपादयतु बद्धर्परिकराः सेघ॒त्ताः हइत्यवं वेदिकस्यास्य धममस्य मृख्याधारभृता ब्रह्मणास्तषां सांप्रतिक धामिक्यवस्था भशं निक्रष्टा धरम॑त्रिघातिका चेत्यविवादम सा तथैव स्थिता चदुत्तरोत्तरं हीनतश सत्यस्य धम॑स्य जीवनसंदहमुत्पादुयदिति प्रतिभाति

एवमध्ययं सनातना वेद्विकधर्भो तमत्र ॒नामषः स्यादिति नेव मन्तव्यम्‌ यतघिकारन्ञेशश्वरकल्पेभगवद्रव्यासप्रमुखेमहर्षि ५; = सनातनस्यास्य धर्मरय टयसमयः सुवररमस्तीति भविष्यं कृतम्‌ तन वतमानदरवस्थाया अपि पञिर्तने भूता पुनरपि वेदिकधभस्य सुस्थितिः स्यादित्याह्यां वतुमवसरो वर्तत कितु केवल- या<<शया किमर्पष्ठ कयै सिः्यति तदश प्रयल्नाऽ्यकषितः प्रार्यनमिति- पुसं सम्थशाष्ठोतय धमेविषय स्वस्य एर्ल्य कीषटमरस्सन्यस्य पचिम्वारः करर्थः |

९६

२१८ विप्राणां धार्मिकावस्था-

स्वस्मिन्वस्त॒तो ये दोषाः स्युस्तान्पारत्येनाद्ाङ्कत्य तदुच्छस्ये सर्वथा यत्नः कर्त- व्यः इतरे दषं कृवन्तीति स्वनापि तैः सह दषः कार्यं इतीदं ब्राह्मणस्याननुरूप मिति विमृश्य स्वीयधामकास्थतेस्त्कषाथ नैकदिग्मिः प्रयाततस्यम्‌ पूज्याः, परिपतितोऽयं विचित्रः समयः यत्स्व।य्ा एव मनुष्याः स्वीयधमस्यावहेटनां कवे न्तीति तां यथा क्रयुरतथ। सग्यवस्था परिङ्ुद्धाचरणेन पविनत्रविचारे. ण॒ सवाधिकधाप्रकन्तानाजनेन संपादनीया प्रयत्नेन कस्या अप्य. वस्थाया विपरिव्तिमवतातीयं जगद्‌।गश्वरस्य नियातिरास्ति अतस्तस्यः भरे निक्षिप्य अहं ब्राह्मणो्जस्म 2 इति पारम्परिकाभिनिवरधत्रां मानवैः रवीयधर्मस्यादद्धरणाथमथौत्स्स्य स्वरस्य चोन्नत्यधातिकाचरणेनैव प्रयतनातिदाये विधातव्यः तथा सति स्वधमविरुद्धं क्रियदुपि जञ्जाटं समत्थितमपि निष्फले सद्रिछीयेत तेनास्य सनातनस्य वेदोपदिष्टधमराजस्य काऽपि क्षति स्यात्‌ भ॒धरव्द्वेम्प्य एवावाष्टत सनातने वैद्विकधम एव भारतीयाना स्माकं सारभृतमेश्वयम्‌ जीव।त्रप्ययमवति तत्परिरक्षणं पवित्रतममायं कतेब्य. मस्माकमिति

ह्मण्यंबहुभिरवाप्यतं तपाभि- स्तदटन्ध्वरा रतिपरेण हहितव्यम्‌ स्वाध्याये तपति दुभ नित्ययक्तो मन्नाथा कृङटपरः सद्‌। यतस्व इति श्र श्कं पुत्र प्रति भगवेद्रव्यासकूतापदेरवाक्यं भारतीयमनूयाल कुम इति ञम्‌ इति विप्राणां धा्मिंकावस्थाविमश्रः

इति श्रीमज्जगद्गरुकरवीरप।ठाधष्टित्चावि शंक रभारतीस्वामि( पण मा* शाखि प्रणीता धा्मिकतिमरकषसम्रचयः समाप्रिमगात्‌