आनन्दाश्रमरसस्छृतग्रन्थावणिः । ग्रन्थाहकः १२५। स्वोपक्ञया महाटक्ष्मीमुक्तावल्याख्यव्याख्यया संबलितः श्रीदेवराजाषिरिचितः द्रा $ 4 अ, ( ॥ कृट्ाकारशिरोमाणिः । सोऽयम | आपटेकुलोत्पन्नेन दन्ता्रयस॒नुना बलवन्तरायेण आनन्दाश्रमस्थपण्डितानां साहाध्येन संहाधितः | सच रावबहादुर शत्यपपद्पारिभिः ॥ , गगाधर बापूराव के जे. पी, दस्यतेः पुण्याख्यपत्तने श्रीमन्‌ ‹ महादव चिपरणाजी आपे ' इत्याभिधेय- महाभाग प्रतिष्ठापिते ध क अआनग्दध्रमसुद्रणाल्य आयसाक्षरेुदरपित्ा प्रकाशतः ताटिवाहनशक्ाग्दाः १८६६ । चस्ताग्ाः १९४४। ( अस्य सर्वे ऽधिकारा राजशासनान॒सारेण खायत्तीकृवाः ) | यृल्यमाणकनधकष्‌ ( ०९) । कदटाकरजिरोमणः पर्चिषः । भो भभिक्ञमणय आनन्दभमप्रकादितेश्याल्लीयभन्थकृसुमामोदभाणपरण- यिमो स्पोति्विदुरा गाणिक्िकषौरेाश्च किंविषिहावथ्त । महालक्ष्मीमृक्तावडी- सेवितं कुट्टाकारिरोमाणिनामानमपुवमन्थं पण्डितरिरोमणीनां भीमतां हस्ते समपंयितुं नितान्तं पमोदते नः स्वान्तम्‌ । उत्सहते च गणकाथ्णीरना पृतविषये जिज्ञासोतस्य्थ म्रन्थरिरोमणं कुट्टाकारं प्रिवायपितुम्‌ । अतस्ततस्वरूपं संक्षेपतः प्रकार्यते- छेटनाथीत्करट्टधातोर्निष्पनः कृटूटरब्दो रीरावत्यादौ प्रसिद्धं कृद्ट- करान्द्‌वबोभ्यं भाज्पभाजकादिगणनं यत्र तादशं गणतविरोषं ब्रत। ° भाभ्पो हारः क्षेपकश्वापवर्त्यः केनाप्यादो समवे कुटटका्थम्‌ › इत्युक्तत्वात्‌ । भकार- शाब्दः स्वरूपवचनः । तथाच कुरस्य गणिताविशेषस्य भकारः स्वहूपप्रदशको गन्थः कुटटाकारः । स च रिरोमणिरवित्युपापेतसमसिन कृटटाकाररिरोमणिरिति प्ररुतमन्थस्य नामधेयं सेपनम्‌ । तदुक्तमेवद्म्रन्था- म्यासफं परदशयता देवराजेने मटे-कृटटाकारङिरोमाणिमिममभ्यतसतति दढन थो मनसा ' वरणः प्रसादतः भ्य सहमा तान्तरिकाश्षरोमणिभंवति ॥ हति । तस्येतस्प कृटशब्दवाच्यस्थ गणितविशेषस्य साय्रकृटाकारो निरमरङृद्राकारः शश्िष्टकट कारो मिभ्रभेदीमिश्नकृट्राकारशवेतयेवं स्थरतोऽतर चत्वारो मेदा दगो- चरी भवन्ति । वारकृट।काखेटाकृद्राकारो त॒ निरथकृदाकारस्येववान्तरमेदौ ¦ संशिष्टकृटाकारख्िपरकारक इति मठ एव स्पष्टम्‌ | प्ररूतमन्थनिरमाता देषराज- नात्र परिच्छेद््यं पकल्प्य यस्मिन्‌ परिच्छेदे यस्य यस्पकटकारस्य रक्षणोदा- हरणोपपात्ति सहितं विवेचनं छृतमस्ति तस्य तस्य परिच्छेदस्य तत्तक्कट।करनम- धटितर्माभिधेयं पदत्तमित्यारक्ष्यते । यथा प्रथमपरिच्छेदे साग्रकृदाकारस्य विव्‌- तत्वात्‌ ‹ साग्रपरिच्छेदः प्रथमः › हापि । अस्मिन्‌ परिच्छेदे दार्विदातिरार्णाः सपटश्यन्ते । एवं निरय्रपरेच्छेदो दितीयः । अतर निरमकृटाकारादेः संश्लिष्ट- कृष्टकारस्य च त्रिप्रकारस्य वणेनादायणा कोना नवतिः संरक्षते । तुये मिश्रभेदीमिश्कृटाकारपर्च्छेदे चेकोनर्विशतिसंख्याक। आयाः पणी- ताः सन्ति । एवं ग्रन्थरचना संपादिताऽसि । अरन्थान्तरे तु वहिकाकुटटा- कारः स्थिरकुट्टाकारशरेत्यपरो द्रौ मेदौ टक्येते । तयोमैष्ये वद्धिकाकुद्ाकारस्य [ २ 1 विचारो बद्ध प॑मटस्य साक्षाच्छिष्यण भास्करेण वेदान्धियुगमिते(४४४)रक- समये निपिते महाभास्कररीयादिभ्रन्थे विस्तरशो वैते । सोऽसौ महस्कर्रीय- ग्रन्थोऽपि सरीकोऽचिरेणेव कटेन प्रकाश्पेताऽऽनन्द्‌्नमतस्थय। | भरतखण्डेऽस्मिन्‌ ब्रह्न आर्यः सौर इत्येवं तरयः प्रामृख्येण ज्योतिष- मिद्धन्तम्रन्थाः सन्ति | नषा मध्ये कृसिमिन्दरो कः सिद्धान्त अ{द्रणीय इत्पे- तत्प रीतमपिमश्चोक- गोदावरीविन्भ्यनगान्तरारे श्री्नपक्षाद्रणितं वियम्‌ । गोदावरीदक्षिण आर्थपक्षो विन्ध्याचखादुतरतो हि सोरः ॥ इति । तश्राऽऽयमटाचार्यण मृनेत्राभ्पि(४२१)मिते शकसमये टि्ित अय. भरदीयप्नन्थ गणितपदे(३२-३३)छ{कयोः कृटटकनामा विषयोऽयं बौटकेन कथितः । परं त्वनन देवराजनान निरुककृटराकारभेदा निपमपरिबद्धपा गणिवशाक्तीयपद्धत्या सविस्तरं वर्णिताः । अथचतेते प्रश्नाः कृथमुपपाद्‌- नीयास्तद्पि मृटप्रमाणे धत्वा निषमनबद्धां रौतिमनुसत्य प्रदुर्दितम्‌ । तचत्कु- ट्टाकारविक्यकगणिवेपक्रियाया मघ्यमाद्यपिकारिणमपि यथाबदथबोधो भूप दित्थनुसंषाय स्वनेव स्वग्रन्थेपरि महाटक्षमीमक्त।वटी नाम व्याख्या व्यरचि । अतो नवानवनेकाङूकूरातवादनन बुद्धिमृह्ासेपन्ते प्रकतं ्रन्थाशरम्णीं कृट्टा- कारं बारं वारं सममिवाच्य प्राचीनानां गणितशाश्तत्वविदामाचार्याणां तैदा- न्तिकीं सरखां सरसां सृखावबाधां च सृव्यवस्थितनियमनियन्षितां गणितप- क्रियाप्रस्थापनचातुरीमास्वादयन्तवधृनातना अवाचीनगणितरीव्यभिज्ञा अपि गणकर्तसा विद्वांस इत्यम्पथय | स एषं निरुक्तः कृट्टाकाराश्रोमागर्नैव स्वतन्त्रा म्रन्थः, अपि वार्थ भटाचरयप्रणीते कृटटाकारविषयकं द्वारतिगजयिरष्छाकालके यत्सूत्रयुगदं तस्य म्ाूयानविगेष एवेत्यवगन्तव्यम्‌ । तदुक्तं स्वेनेव स्वयन्थे मृ एव- आचार्याथमरोदितकृटटाक!राथसृनयुगटस्य । कटटाकाररिरोमणिनामा ग्याख्यारेष एवेषः ॥ इति । अथेव प्ररूतमन्थप्रणेता देवराजोऽत्रिकृटामरणस्य स्कन्धजयवेदिनः सिद्धान्तबहभ हति प्रसिद्धापरनान्नः श्रीवरद्राजाचयस्य तनय इति अ्रन्थ- समाप्तौ दलेखाद्वसीयते । षरं त्नेनायं कुटटाकारमन्थः कदा निरमायीवि विरवत ज्ञतुं यद्यपिन शक्यं तथाऽपि द्वितीयपरिच्छेदे रेषे टीटडावती- | ३ ] हितिनां निरभ्रकुटटररविषयाणां कतीनांचन छोकानामुद्धर्तवात्सिद्ध(नतर्िरो- मणिकाराद्‌ भस्कराचायादनन्तरं नाम शा०(१०७२)समये प्ररतमन्थः पदु रासीदिति निश्चेयनानुमातुं न कियानपि कृष्विदूपि प्रतिबन्ध इत्यवषेयम्‌ । तस्यास्य सदीककृटटकारग्रिरोमेणः सेचोधन्‌ पृस्तकद्रयं सहायमूतमम्‌त्‌ । तत्रकमाद्‌ वन्ते च भूयसांऽदेन बुटितम्‌ । द्वितीयं समयमप्यतीव स्थूखतः दद्धियुतम्‌ । तदततुस्तकद्रयं माण्डारकरपाच्यविद्यामद्दिराधिरूतैः “ गेरे इत्युपाह्पराध्यपकेमहीकरनगरात्तञ्जावरनगर। च पहता प्रयाते नागर्या टिप्ां प्रतिच्छार्याृतं सेपाद्य मुद्रणाय प्रदृ्तमिति तेषामविस्मरणारहः वहूपरतीः हिरस्ता बहामि। र तदेवमतिपरोढविषयस्यान्यव क्राप्यमुद्धितस्य ॒कृटटाकाराश्रोमणिपरन्थस्य तेदरोषने प्रथमत एव पव॒त्तस्य कै० पित्वरणप्रसादरन्धप्राचीनगणितराल- रीतिदृष्टरपि मम तादराबद्धिपरागरम्याभावाद्यावदपेक्षितसाधनसामभ्यभावास्च पदे पदे स्युतयः संभवेयुः । तासमावेदनेन मामनुगहन्तु परोपकारनिरता पाहकमहादाया इति प्राथयते- पण्यपत्तनम्‌ | रा० १८६६ आपरटेइत्युपाह््तानेयसनुटवन्तरायः । काण्ठा०९ बृधव्‌।सरः। ( आनन्द्नमन्यवस्थापकः ) | प्रथमावृत्तो पुस्तकानि ( २५० )। ॐ तत्सद्रह्यणे नमः । श्रीदवराजविराचतः ( स्वोपन्ञय। महारक्ष्पीमुक्तावतल्याख्यव्याख्यया सेवदितः ) कृटाकाराशेरोमाणेः। ~ ~=" -<--- -~ - नत्वा श्रीरमणं गुरूनपि मया परोक्ता मृद्‌ धीपता- माचायोयभरोक्तकटरयुगखीभ्यख्याविशेषोऽम्‌(सु)कः । कुटाकाराशेरोमणिः स्फुटपदैरङ्म् संकेतिकै- वाक्येरप्यनुयोगवत्तसाहिग्यारूपायते विस्तरात्‌ ॥ अथां देवराजः परारिम्तितस्य मन्थस्य निविप्रेन परिसमाप्रथ प्रचयगमनाय चाऽऽ््यया गीत्या स्वामिमतदृवतप्रणिपतं छता मरन्थारम्भं प्रतिजानीत नत्वा रमाधरण्यो वरदा यसुतेन देवराजेन । आयमटाचायङृतः कद्राकारः प्रकारयत स्पष्टम्‌ ॥ १॥ रमाधरण्यो रक्ष्मौभूमिदेव्ये। । नत्वा प्रणिपन्य । वग्दायेसृतेन देवराजेना- रिकुठतिखकस्य सिद्धान्तपषम इ परसिद्धापरनाम्नः भ।वरदार्थस्य तनयेन देवराजेन । दवराज इपि प्रन्थकतुंरभिवानम्‌ । अनेनाऽऽथमटाचारय॑रुत अमर- विरचितः कृद्टकारः साग्रनिरग्रह्पण दिवः खण्डनात्मके[ गणितक्िशेषः । कटू ॒च्छेद्नभत्सनय।; (पा. धा. च. उभ. पट) । कृटूषन छिद्यते खण्ड्यत ऽननति करण 1 । रपनत्ययः । अत्राऽऽकरश्चब्द्‌ स्वरूपवचनः । अतः कृट्रस्वरूपः कटकार इति । स्पष्टं व्यक्तं परकर्यते -पज्यन । अस्य अन्धस्य कुटाकरशिरोमाणिरिति नाम विज्ञ यते । एतद वन्वोपरसहारमात्यां ` कुटकारदिरोमाणिभिममम्यस्यति › इति वच. नदृद्ना, , अब्र च तनामकरणाभति ज्ञातत्वाद्वदृयन्थार्थीवबेपेनाऽऽचार्याय- भटप्रणीतर्ष्ट क रसुजय॒गरस्याप्यथः सम्यग्न्यक्ती भविष्यतीति तस्यायं ब्या- ख्याविरेषो म ऽपीत्युपपन्नम्‌ ॥ १॥ अथ कुटूटाके'रस्य विध्य तदुक्तम्‌ च।ऽभयया55 कुड्ाकः।र) भवतः माग्रानिरभ्राविहाऽऽदितः साश्म | सीक्षप्य < दायित्वा ततो निरयः प्रदुरयत वयक्तम ॥ २॥ कुटटाकारो सायनिरभरो भवतः । इह साम्रकट्टाकानिरग्रकटटाकारयोमध्य 1 ता) [1 | + कक १ ००, = ५ [क *करणावेकरणधाश्च( प, मू. ६।६। ११५० ) । ९ महाटक्ष्मीमुक्तावटीसहितः- आदितः प्रथमतः सागरं साप्रकुट्टाकारं संकिप्य समस्य ददयित्वा । उक्ते त्यथः । वतः साय्रकथनानन्तरं मिरमो निरमरकुरूटाकारो व्यक्तं स्फुर पदृश्यते । उख्यत हति यादत्‌ ॥२॥ अथात्र कं सिदान्तमवदखम्न्य भागहारभाग्योकरिति न ज्ञायत इति तर्जानाथेमार्ययाऽऽह- अत्र हरभान्यराी भास्करसिद्धान्तमागमबलम्भ्य । उच्येते देवततैरा्यभटीये च तौ समारोप्यौ ॥ ३॥ अतह मन्थं हरभाज्यराशी हररारिश्चतुयगसर्बन्धिरविमासचन्वरदिनसा धनदिवसादिः । माज्यरारिश्चतुर्यगसंबन्ध्ययिमासावमदिनग्रहमगणादिः | तो भास्करसिद्धान्तमार्गे श्रीसृथसिद्धान्तस्य पन्थानमवटम्न्पोच्येते तौ पूर्वक्तौ हर भाज्यराशी देवहे्यौतिषिकेराथम्दीये बाऽऽयमटसिद्धान्तेऽपि समारोप्यौ । भथ भ्रीसञयासिद्धान्ताश्रयणेन यदुच्यते तत्र चाऽध्यमरातिद्धान्ताश्रयणे चोभनेयमित्यथंः ॥ ३ ॥ अथाऽऽ्येया सामग्रविषयं प्रश्रं स्पष्टति- उदिष्टहारकट्यसमक्तविभान्यरारिरोषाभ्याम । यः सपदि मान्यराशिं कथयति ममो स सा्रविद्धवति ॥ ४॥ उष्िहारकदयसंभक्तविभान्यरारिरषाभ्यामिति । विभक्तम्यो रा- शिर्बिमाज्यराशः। हारकयोदैयं हारकद्यम्‌ । उष्टं च तद्धारकदयं चोषि्ट- हारफद्यम्‌ । तेषु सभक्त उदिष्टहारकद्रयसमकः । उद्िष्टहारकदयसं- भक्तश्वायं विभान्यरारिश्वोदिषटहारकदयसंभक्तविभाज्यराशिः । तस्य वी तथोक्तौ । तामभ्पामृदष्टाभ्यां भाज्यरारि यः सपदि कथयति स ममो सग्रविद्धदति । अत्रेदं पशभखरूपं-यसिमन्कररिधिद्ध।न्य- राशावुदिष्टाभ्यां भिनसेख्या्यां याम्यां काम्यां भागहारार्भ्यां पएथकृप्रथमगि- भक्ते ये रिष्यते ताम्यामतुल्यसंख्याम्थां कथिताभ्यां माज्यराशिः सद्योञ्वे- धृणीय इति । एतदुपटक्षणम्‌ । एकस्मिनेव माज्पराशो पृथक्पथग्बहुमिरुहि- @िविमैभौगहरिविमकते शेषाभ्यां विरक्षणाम्यामृक्तम्यां भाग्यरारिरनबेष्ट्य इत्येवमादौ पने( श्रौ ) । अत्र मागहाराणां मक्तशेषसाम्येषम्पवदाद्रैषि- ' ध्यम्‌ | एतच्चोत्तरत्र व्यक्ती मदिष्यति ॥ ४॥ कुटूकारारीरोमाभेः। : भधोक्पभमङ्कायमायमाह-- अधिकाथायाययगमचाय्यमटविरचितं सपे । आरोप्य तन्न जातैः कमकद्म्बेः प्रसाधयेद्धाज्यम्‌ ॥ ५॥ आवार्थायंमटविरवितमधिक(याद्यायोयुगं सायर भरोप्य तत्र जवैः करम कट््बेभोश्यं प्रसाधयेत्‌ ॥ ५ ॥ उपतदाय॑मटावार्यपणीते कृटटाकारयुग्पदिषयमधिकाग्रादवसुबदयम्‌-- अधिकाय्ममागहारं छ्िन्ादूनाग्रमागहरिण । रोषेपरस्परभक्तं मतिगृणमग्रान्तरे क्षिप्रम्‌ ॥ ६ ॥ अध उपरि गणितमनःधयगनाग्रच्छेदभाजिते शेषम्‌ । अधिकामच्छेदगुणं दिच्छेशमरमधिकाययुतम्‌ ॥ ७ ॥ इति | एतत्सत्यं परभ्नमङ्कर्थं साय्रपपिहृत्य व्याख्यायते । अधिकामरभागह- रमिति । अवग्रशम्द्‌ः दोषवचनः। साग्रफोटिरितिवत्‌ । अयिकमम्रं पस्य सोऽधिाप्रः। मागहरो भाजकः । अधिकाय्रश्वासो मागहाए्ाधिका- ग्रभागहारः । येन माज्यराशो भक्त राषमन्यस्माच्छेषादधिकसंख्यं भवति सोऽबिकाप्रभागहार शत्यथः । अनाभ्रभागहरिणोनमितरस्मष्ठेषायीन्‌- मं शेषं यस्यस ऊनाः । ऊनायश्वासो भागहारश्च स तथोक्तः । तेन च्छिन््ादिमजेत्‌ । एतच्च सति सभवे केत्यम्‌ । अधपिकग्रभागहारमुना- प्रभागहरेण च्छिन्धादिति प्रथगाक्यकरणाद्भ रन्धन प्रथोजनें नास्तीति शध्यते । अथ शेषपरसरमक्तम्‌ । मक्तं भजनम्‌ | भवि निष्ठा । अत्र कारयैमिति पद्मध्याष्ा्यम्‌ | दोषयोः परसरमजनं कायम्‌ । एतदुक्तं भवति । उनप्रभा- गहरिणापिकाम्रभागहारे हते यच्छिष्यत तेनोनाग्रभागहारं विभजेत्‌ । तत # ( आर्यभ्ीय ( चा. ४२१ ) गणितपदे श्छों० ३२-२२)। तथा-~बा्ठफुटतिद्धन्त ( शा० ५५० ) कुट्टकाध्याय श्छो ° २-५ ए०२९४ । महष्रीराचार्य कृतेगणितसारसंग्रहे ( श्चा० ७७५ ) वदिकाकुटूीके श्ठे° ११५ ॥ पु० ८० ) । ठघुआयभ्टीये ( शा० ८७५ ) कटटकाध्याये इठो०३ प०२२४ । सिद्धान्तरिरोमणिकार( १०७२ )भास्कराखायकृते ुटटकविवरणे इलो ° ५१ पु० ५९। महालक्ष्मीमयृक्तावटीमहितः- न्धं फृटतवेन कृत्रवित्स्थापरयेत । ततस्तच्छेषेणाधिकाग्रभागहारं दोषं विभ- जेत्‌ । ब्धे पूर्वं स्थापितस्य फरस्थाधः स्थापयेत्‌ । ततस्तच्छेपेणोनाग्रभाग- हारशेषे विभजेत्‌ । ब्धे पषैनिहितयाः फखयोरधो निदध्यात्‌ । एवं तावत्क - याधादतकटपङ्क्तिः समा मवति। रेष्ावप्यल्पाविति । अथ मतिगुणं मत्या गुणितं कायम्‌ | एतदुक्तं भवनि | प्रस्परभक्तकषयायंदयलपमुपरि स्थितं तच्थासख्यमभ्रा- न्तरेण क्षिपं चाधः ' स्थितनान्येन भक्तं राध्यति । सा मतिः। तथाञ्त्पमुपरि स्थितं परस्मरमक्तरोषे गुणितं कायमिति । अैतदनुरेधेयम्‌ । पृवमुपयधोमावेन निहतानां समप्ड्ीनां फरानामधा मतिरसंज्ञं गुणमपि स्थापयेदिति । एतच मविगृणमित्यस्या्थान्तराङ्कीकरणेन सिध्यति । तद्यथा-मतिगुणं गुणो गुणकारः । ¢ गुणकारस्तु गणको गुणो वर्धक इत्यपि › इति सिद्धान्तद्पणकारो गोविन्द्‌- भटूटयम्वा । मतिरेव गणो मतिगुणः । मत्याख्यो गृण इत्यथः । तं स्थाप- येति । नन्वत्र स्थापयेदिति नोक्तं तत्कथम्‌ । एवमत्रोच्यते । मतिगुणमिति केग्णः भ्रवणादज सकमके रकिचिक्कियापदामिति विज्ञाप्यते । तत्र स्थापये- दित्यनवद्यम्‌ । अग्रान्तरे । अग्रयोरन्तरमग्रान्तरम्‌ । उदिष्टाम्यां मागहारा- भ्यां भाज्यराशो पृथक्प्रथग्विभकते ये शिष्येते तयोर्विवरमिति यावत्‌ । तस्मि- निकषिपरं निहितं कायम्‌ । अत्र मतिगुणितं प्रकतम्‌ । तस्मान्मतिगुणितमवा- ग्रान्तरे निषेयभिति । अनैतदनुसेधेयम्‌ । यद्र मतिगुणितममरान्तरे किप्ं च ततस्वाधःस्थितेन।न्येन विभज्य रन्धं फटं मतेरधस्तालिदध्यादिति । एतन्न मतिगृणमित्यादिना चिते सु्तत्यवगन्तभ्यम्‌ । अध उपरि गुणितम्‌ । अवे अधःशब्दनोपय॑धोमावेन विन्यस्तषु समतिषु फटपदेषु मत्यादिकमुपान्त्यमृच्यते । उपरिश्रब्देनोषान्त्यस्योध्वैपङ्किस्थम्‌ । गुणकान्दुन गुणत्वम्‌ । तस्मादुषान्त्यस्य तदुपरि फटस्य चान्थोन्यगृणनं कायम्‌ । एतदुक्तं मवति । मलयादिकेनोषा- न्येन तदुपरि फं गुणयेदिति । ननु चात मृख्यवृत्या स्वाधःस्थितस्यान्त्यस्य फटस्य वाचकोऽधःराब्दः कथमुपानतयमाह । अतर च्यते | अन्तययुमित्यस्य विषयाभावात्‌ । अन्त्ययुगुषान्त्येन गुणितं तदुपरिफटमत्र पतम्‌ । तदृनतयेन यक्तं कायेम्‌ । एषं तावक्कार्ये यावदृदूविव रानी भवतः । रादिष्ुयमातर तवधउपरिगुणितमित्यतन प्रवतैने । तस्मादवाधोरािना प्रयोजनं नास्तीति स त्पान्थः । इनागरच्छदभानेते | छेदो मग्हारः। ^ मागहारो हयो हारो हारकश्छेदभाजको " दति मेोविन्दुमदृरटसोमसुत्‌ । अत्रोपरिराशिः प्रतः । $ड़ाकाररिरोमाणिः । ५्‌ पसििन्सति सभवे पृकतेनोनाग्रभागहारिण भक्ते सति रषं यच्छिष्टं तत्‌| अवेतद्‌नुसंधेयम्‌ । यप्रोनायरच्छेद्भाजिते रेषमित्यत्र दषं नासि तत्ोनापच्छे- दृमात्रं निपेयमिति । अपिकम्रच्छेदगुणम्‌ । पर्वाकतनाधिका्रमाग्हारण गुणितम्‌ । अधिकाग्रयतम्‌ । अवराप्यम्रशब्दः रेषवचनः । अविकं चैतद चाधिकाम्रम्‌ । तन युक्तं दिच्छेदाम्रम्‌ | इहाप्यग्रशब्दुः रेषवचनः । दरौ छेदी दिच्छेदो । अत्राशादरपुराणान।पितिवचन इव सख्य वाविना द्विशब्देन ब्ठेदी विशेष्येते इति विकाषणसमासः । तथोरमे द्विच्छेदो यस्थ स्त इति मवर्थी- पोऽच्पत्ययः । द्िच्छेदाय्रवदद्धज्यरार्यन्तरं मवर्वात्थथः। अयं मान्यराशिः प्रथमः | अत उत्तरेषामपरिमितानां माज्यराशीनामानयनप्रकारः प्रद्श्यते । त- यथा-अधिकाय्ममागहारपमव्येतदारिनिनायच्छेदभाजिते रोषमित्यन्तेन गाभि- तेन यनिष्पदयते तदधरवम्‌ । ततरेकगुणितमृनाग्रभागहारं निक्षिप्याधिकम्रभागहा- रेण गणयित्वा तत्राधिकार युञ्ज्यात्‌ । ततस्ताः कषिद्धाज्पराश- भवति | ध्वे द्विगणितमूना्रमागहारं इचा तदधिकाग्रभागहारेण [ हता ] तक्राधिकमग्रे निदध्यात्‌ । ततस्तदपरः कषित्ताटशे भाज्यराशमवति । शवं त्याद्षु गुणितमूनाम्र्‌ माग !हारं ष्टवे निक्षिप्यक्तप्रक्रियया भाग्यराशि- सहसमानयेत्‌ । अथात्र केषुविद्यश्चविराषेषु मत्यन्तराण्यङ्कीरृत्योकभ्स्वागि रत्वा तद्रोनाप्युक्तपक्रियया ऽपरिपितान्‌. ाज्यरा शीनानयेत्‌ । अप्रेदमनृचं- पेयम्‌ । अ(यवोनाय्रमागहारेणाधिकायमागहारः शुध्यति तताधिकाप्रयुकोऽ- पिकामभागहारः प्रथमो माज्थरारिभवति । ततरेकादीष्टसंख्यागृणितोऽप्रभा- गहारः स्वाग्युक्तस्तदनन्तरादिस्तदुनरो मान्यरारिम॑वतीति । इहैतदप्यनुसंषे- यम्‌ । गओेषप्रस्परमक्तभित्यत्र यत्र फटपङ्किरिका भवाति तदा कषयोरप्येकः दध्यति । यत्र च फठपड्क दरे भवतस्तदा गेषयो्रेकः दध्यति । तत्रोभयत्र प्रथमत एव प्रत्यासन्ना मतिं केस्पाधित्वा तयाऽधिकाग्मभागहार हता तत्रा धिकमश्नमपंयेत्‌ । एवं स्ते प्रथो भानज्यराशमेवति । अत्र प्रथमत एव कृसिपतां प्रत्यासनां मतिमेकादी्टसेख्यागु(णितोनाग्रमागहरयुक्तां रुवाऽ- धिकाय्ममागहरिण हत्वा तथायिकमय् च दवा तद्परान्‌ भाज्यश्ीननयेत्‌। अत्रा५ केषुचिपश्चवि देषषु प्रथमत एव मत्यन्तराण्युररीरृत्य तदशादनन्तरो- कतप्रक्रिययाऽन्यानेपि भान्यरादयीनानयेदिति । एतानि सवौणि प्रे विरेषाश्र कमभेणेदाहिरणम्‌खेन सष्टी क्रियन्ते ॥ ६ ॥ ७ ॥ |. 9 त 1 त 11 ~~~ & महालक्ष्मी मुक्त(बली सहितः- उदेशकः-अश्ादराभिरेकाभो यो भवेद्रारिरूद्तः। एकोन्भिहता चाऽऽपः सप्ताभ्रस्तं सधीर्वह्‌ ॥१॥(८)॥ अतराधिका प्रभागहार एकोनर्धिशत्‌(२९)। अस्मिनूनाग्मागहारेणाशटारशकेन (१८)स्छिने रि्टरा्यो सपर रिरफादरसेख्यः(११) अधोराशिरशदशसं- एयः(१८) । एता वुपयेधोभविन स्थापित ११ । अथेपरिराक्िनैकादृहकेन १८ । (११) स्वाधोराशावष्टादशके(१८) विभक्ते टन्धमेकम्‌ (१) | ततस्सष्छेषेण तपकेन(७) स्वोपरिरादावेकादृशके(१ १) भक्ते रम्धमेक(१) । इदं पृवेफट- स्थाघो निहितम्‌ । तच्छेषेण चतुषकेण(४) स्वापोराक्ञो सप्के(७) विभ- से ठन्धोकम्‌(१) । इदं पृवफटयोरधो दत्तम्‌ १, १, १, । ततस्तब्ठेषेण तिक्रेण(३) स्वोपरिराश्षो चतुष्के (४) विभक्तं न्धमेकम्‌ (१) । एतपपूर्वेफरा- नामो विन्यस्तम्‌ १,१, १, १,। इत्थं चतसः फटपङ्कयः । रोषयोरुपयकं (१)अधस्लीणि १, ३) अथ्रान्तरं षटकम्‌ (६) । अवर युग्माः फरषङ्कयः । दोषादपि रघृषताषिति मतिः कल्प्यत । अयं रूपात्मक उपरिराशिः कपा रैरूथया गृणितः षट्कापितेनाग्रान्तरेण यक्तश्च स्वाधोर।हिना तरिकेण राध्य- तीति र्धा प्रत्यासना मतिसिसख्याका(३)। एषा चतुर्णा पृर्वषां कृटानामषो निहिता १, १,१,१, ३ । अथेपरिरशो मतिगुणितेऽग्रान्तरेण च युक्ते नव$(९) जातम्‌ | असमिस्वापोरारिना त्रकेण(३) हते खन्ध भरयम्‌(३)। एतन्मतेरधस्ताहृतम्‌ १, १, १, १, ३, ३। एषा फटवहीष्युभ्पते । अथे- तेष समतिषुपान्तयन मतिसंज्ञकेन तरिकेण गुणेन गुणिते हपालके तदुपरफिटेऽ- ्त्येन शिकेण च युक्ते षट्कं (६) जातम्‌ । ततः दिषटेषु प्सु पदषुपान्तयेन षट्केन गुणिते हप्ातमके तदुपरिफलेऽन्त्येन मतिरक्केन विकेण च युक्ते नवकं (९) जातम्‌ । ततः शिष्टेषु चतुषपान्त्येन नवकेन गुणिते रूषत्मके तदुषरिफ- ठेऽन्तयेन षट्केन च युक्ते पञ्चदराकं(१५) जतम्‌ । ततः दिष्टे जिरकेषुपा- न्येन पश्चदशकेन गुणिते हूपात्मके तदुपरिफलेऽन्त्येन नवकेन युक्ते चतुधिश- वि;(२४) जाता । एव वल्स्युपसहारः छतः । अथात पद्वथाभावादवडपरिगु- गितमन्तययुगित्येतन परवत इत्यत्रापोराशिः पमृष्टः । अथ वतुरविंरति- ~ ~~ 01 [1 श षा । 1 1 01 १ क, रिरप्रकुतः । कुटडाकाररिरोमाणेः । १। (९४) सेख्याकोपरिराशावृनामष्छेदेनाष्टादशकेन(१८) भक्ते षट्कं(६) शि- ध्येते । असिनेषिकामरच्छेदेनेकोनतंशता(२९) गुणितऽधिकामेण रषकेन(७) च युक्त एकार्चीत्युत्तरं रतम्‌(१८१) | अयं द्िच्ेदायः प्रथमो भज्यरारिः। अयमष्टादृशमि(१८रर्बिभक्त एकाय एकोनति रता र ९स॑प्रायःञ । अथान्येऽपि भाग्राक्ञय उद्हियन्ते | अ्रोनाग्रमक्तशेषै षट्कम्‌ ६ । अस्मिनेकगुणितोनाभ्र- मागहरिणा्टादृशकेन १८य॒क्ते चतुराति २४जाता। अस्यापभिकाच्छेदेनेको - त्रिंशता २ ९गुणितायामधिकत्रेण सप्तकेन५ च युक्तायां उयधिकं शतसुप्कं ७०३ जातम्‌ ¡ अये चातान्योा भाज्यरारिः । अथोनाग्रच्छेद्भक्तदेवे६ दिगुणेनोनाग्रच्छेदन ३ ६यक्ते ४ २अधिकाम्रच्छेद्‌ २९मुणापेत्वा तत्राधिकं स- एक ्य॒कतं पथरविंशव्युत्तरशवद्रयाधिकसहस्१२२५जातम्‌ । अयं चाप्ये मा- ज्थराशिः। एतौ चानन्ता माग्यरारी अष्टादशः १८ एकायो । एकोनभि- दता २९सप्ामरो । एवप्रकारेण भाज्यरारिसहसममनितव्यम्‌ ॥ ८ ॥ अथ प्रभ्नविदेष्‌ उदाहियते । उहशकः- आरृत्थे(२र)कादराग्रा(११) य सप्ताप्रा(७) मनुभि(१४)र्हताः । आसन्ना राङायोऽष्टो तानाचक्षव मतिमद्रर ॥२॥९॥ अत्र पूर्वोक्तप्रक्रियया हूपामिकायाः प्रथमाया मतेरा्रयणेनाऽऽनीताः धयमतृतीयप्श्चमा विषमा माज्यरारयः क्रमेण टिख्यन्ते । त्र प्रथमः सप सुप्तति( ७७ )रख्यः । तृतीयः पश्चाशीय्युत्तररतत्रय( ३८५ ररख्यः । प्व१ः सपोनशतस्(६९३)२ेख्यः। सपतमः सकसहस(१०० १) सख्यः । अत्रं द्वितीयादिसमभाग्यराहयः प्रथममत्यवलम्बनेन सेत्स्यन्तीति वदनन्तरां पतुष्टयालिकां मतिमवरम्ब्य पूवाकरपरक्रिययाऽऽनीतो दितीयो भाज्यराशिरिेक- परिरद्तरशतदय( २३१ ख्यः । चतुर्थं एकोनचप्वारिशदिकपश्चशत- ( ५३९ रख्यः । षष्ठः सप्तचत्वारिंरदुचतरशवषाष्ट८ ८४७ ष्पः । अष्टमः १अपअ्वादादुतेरकाद्दशत( ११५५ )रख्यः । एवमेतेऽ्टापि राश्यो द्वाविंशत्या (२२) पिभक्ता एकादश ( ११) रेषा मवन्ति। घलुर्ददाभिः सप दषाः । एवमेवविधप्रश्नप१ये भाज्यराशय आनितम्याः ॥९॥ अथ यत्नोनाम्रभागहरेणाधिकामरमागहारः दध्यति तजोद्‌ाहियते। उहिशक;-~ यस्भ्यथः सप्तमिभक्तः सपत्या दशका्रकः । जानासि यदितं राहि श्रहि सवत्सराग्रणीः॥ ६॥ १५॥ , + ८ परहालक्ष्मीमक्तावठीसहितः- अत्रोनाग्रभागहारेण सप्तकेनाधिकाग्रभागहारः समप्ततिसंख्थः काध्याति । तस्माद्र सप्ततिसंख्यकेऽधिकाम्रमागहरिऽधिकामेण द्शकेन युक्तेऽशीति- ( ८० जता । अयमन प्रथमो भाज्यराशिः। अयं सप्तमिभंक्तकूथपरो भवति । सप्तत्या दृशकाम्मः। अथ द्िगुणेऽपिका्भागहरि ( १४० ) | अधिकारेण (१०) युक्ते पश्चादादुत्तरदातं ( १५० ) जातम्‌ । अयमन दवीयो भाज्यरारिः । एवे भाज्यरािसहसमानेतव्यम्‌ ॥ १० ॥ अथ हेषपरस्परभक्तमित्यत्र फरपङ्कतिरेका मवति । तदा रेषयोरप्पेकः शुध्यति । तत्रोदाहियते । उदेशकः- यो दिग्मि( १ °र्विंहतस्त्यभो रूपामस्िभिरुद्धृतः । त रारि ईीधमाचक्षव वेत्सि चेद्रणकोत्तम ॥ ४॥ ११ ॥ अतरोनाय्मभागहरेण केणाधिकाग्रभागहारे दशके हत उपरिराशिर- करंख्यः । अधोरादिश्चिः ३ )सख्यः। अकोपरि्रारनाऽ्धाराशिः इाध्यति। फृलप इक्तिरप्येका भवति । अतेऽाऽधद विव मिः कल्प्येते । अयं हष।सक उप्रिराशिः केन गुणितोऽग्रान्तरेण द्विके( २ न च युक्तः स्वाधोराशिना ्रिकेण दरष्यतीति न्धा पत्यारुला मती रूपालिका ( १ )। अनया गुण तेऽधिकाथमागहरि दशकसंख्ये ( १०) अधिकारेण तरिकेण (३) युक्तं चरयोद्शके ( १३ ) जातम्‌ । अयमत्र प्रथमो माज्यराशिः। अयं दष भिरू्थमः तिभिरकाम्रः । अथात हपासिकायां मतविकगुणोना्रभागहारे त्रिके दत्ते चतुष्कः ( ४ ) जातम्‌ । अ्मिनविकाममागहुरिण दृशकेन गुणि- तेऽधिके्ेण क्रकेण च युक्तं तिषवारिश(- ४३ )ज्जाता । अयमत्र द्वितीयो भाज्यराशिः | एष च दृरभिसत्यग्मः । निमिरेकापमरः । एवं भाग्यस्‌- हसमानेयन्‌ ॥ ११॥ - अथात प्रश्नविशेष उद्‌।हिपते । उहिश्कः- ये रारायोऽष्टमक्ताश्वेच्चतुरथा भवम्त्यपि । अष्टाभ्रा दवादक्ञाप्ताश्वत्तष्वायांश्चतुरो बद्‌ ॥ ५॥ १२॥ अतराऽऽदावेव कृिपितायां छगालिकायां मत्पामधिकेग्रमागहारेण दाद- शकेन गुणितायापविकमरेणा्टकेन युतायां विंशति( २० जाता । अयं पथमो भाज्यः । अथ द्वितीयया हपत्यातििकया मत्या पूथैवदानीतो द्वि्वीयो १ स, वरिकेणकग्रः । 1 कुदटरकारारीरोमाणिः | भाज्यश्वतुश्चतारिंर( ४४ )त्तेख्पः। अथ तृतीयया हपपश्चकरूपया पत्या पववदानीतस्तृतीयो भाज्यराशिरष्टपषटि( ६८ )पख्यः । अथ चतुध्यां हूप- सुप्तकृरूपयथा मत्या पृवेवदानीतश्चतुथ। भाज्यराशिर्दिनवति( ९२ सख्यः । एवमेते रत्वागे माज्यराशयोऽ्टाभिश्वतुरमरा ददृशामिरश्टप्राः ॥ १२ ॥ अथ यत्र “ शेषप्रस्परभक्तम्‌ ” ईयत फदपङ्कं दर भवतस्तदा शेष- योरप्येकः राध्यति । तत्रोदाहिपते- उदहेशकः-अष्टाभिश्वतुरभो `यो दृग्यथोऽष्टादराभिर्हतः। किप्रमाख्याहि तं राक्षे साभ्रे थयस्ति संस्तवः ॥ १३॥ अतरोनाग्रच्छेदेनाष्ट द्‌ रकेनाधिकाम्रच्छेद ऽ्टसेखूपश्छेत्तं न शक्यते । तस्माद यथास्थितयेरिवानयोः परसपरभजनं कायमित्यपरिराशिनाश्ष्टकेनाषा- राशाव्टाद्शके विहते द्यं रिष्यन । तेनाष्टसंह्पः स्वोपरिराशिः; श॒- ध्यति । फटपङ्खी च द्र मवतः | तद्‌्ाऽध्दविव प्रत्थासनां मतिं कल्पयिता पंवदानीतः पथमो माज्यराशशति( २० )तख्पः । अवमषटमिशवतुरमरः । अष्टादृशपिदष्यम्रः । एवमेवंविधा मान्याः साध्याः ॥ १३ ॥ अथ द्विविधबहुमागहखद्धाज्यरारिपश्नविषय उदाहियते- उदेशकः-प्ररृतेस्ति्नामि( ६ )भक्ता यो रारिः स्याद्विरोषतः। चतुदशाभ्रः सरस्छृत्या(२४)तिसमिस्तं वदाऽऽश मे ॥५७॥१५॥ एषां द्विविधानां षण्णां हराणां सकारद्पकव्त्यहरो दी द्री । वद- धमप्वतंरेन सेगुणयदित्युकतप्रक्रियया पुवमूनाग्रच्छदोऽधिकाग्रछेदृश्राऽऽनी.- यते) पथः कृर्विरातद्राविरतेथपिवतंकामाव।दनधोराहतिः पक्षरसा्णव- ( ४६२ सख्या । अथास्याखयार्वि रतेरप्यपवत॑कामावाद्नयोः सधर्मः षड क्ितक॑दिक्‌( १०५२६ मख्य । अनव्यमू्नी्रच्छेदः । अथ चतुरः प्विंरातेश्वापवतंका. :वारनयार्‌हतिः परणखनके( ६०० पपषष । अथास्याः षदूर्विरतेश्चपवतैको ` हि > संख्यः । अनिनापवर्वितयेरितयो- वधः ला्राङ्कमराम( ३९०० सख्यः । अयमपवर्तफेन द्विकेन गुणितः पणं प्रवसूमनि( ७८०० सख्यः । अनरायमधिकाम्च्छेदृः । अथैवमाग- १ क. स्थाप्याः! २ स, षकः! रक. द्या । ४ क, संसर्ग; । ५ स्र, णक्चिस, | ९ ४ #) 1 ३१ पहालक्ष्मीपुक्तावटीसहितः~ ताभ्यापाभ्यामुनामच्छेदाधिकामच्छेदाम्यां द।द्शरसेख्यकेनाय्रान्तरेण च प्ै- वद्धिकाग्मभागहारापित्येदमादिनाऽऽनीतः प्श्चमो भाज्यराश्चिमनुबेदमृनिरृतराम- रवि( १२३४७४१४ सख्यः । अथमेकरविंशत्था दाविंशत्या तरथो्वंशत्या च विभक्तो द्रः । चतुरव॑रात्या पश्चर्विशत्या टुवि्ातया च चतुदशथः। अव्राप्येदेविधा माज्यराशथः पुववद्नियाः ॥१४॥ अथ प्रभनान्तरमुदाहियते- उदेशकेः-नवत्या सेकयेकायो यो विंरात्या निरञ्रकः । दरूतमा चक्ष्व देवज्ञ तं रार मम पृच्छतः ॥ < ॥ १५॥ अत्रैकनवतिरेख्येनाधिकायच्छेदेन बिंशातिसेख्येनोनायण्छेदेन कूपाभम- केमाभान्तरेण च प्राखदानीत आद्यो माज्यरारिनंछ्ा्ट( ८२० ) सख्यः । अवमेकनवतःथा रूपाः, विंरात्या ठान्याग्रः। अतोञ्येपप्येवेविधा भान्परा- शयः पुव॑वदनियाः ' १५॥ अथ भिननहुभागहारमिनबहभसाभ्मकृटाकारविषयमायादयम।ह- # भिनबहुमागहार कृटटाकरि विभिनबह्रे । हरयोद्येद्रयोयौ भाज्यः सोऽपरं मवेदरस्तस्थ ॥ हरयोः सेवगैः स्यादेव कर्यं पुनः पुनस्ताबत्‌ । यावद्धिमाजकौ द्र भवतो भाज्योऽ पुषैवत्ताध्यः ॥ अस्यार्थं उदाहरणेन ग्यक्ती मदिष्पति- उदेशकः-सप्तादिभिख्िमिभक्ते यस्मिन्रूपराराभ्धयः। दोषाः कया द्रवेयस्त रारेभाचक्ष्व तान्निक ।९।३ २॥ ८ ५ नक सि 1 1 #॥टीङावतीग्रन्थे फ चिदेते श्लोका हृष्यन्ते । ते च प्रकृतोपयुक्तत्वादःद्भियन्ते- हरि विभिन्ने गुणके च भिन्ने स्यादायराक्ेगणकस्त॒ साध्यः । द्वितीयभाज्यप्रतद्रायजो गुणः क्षेपो भवेत्कषेपयतो दवितीय ॥ दितीयभाज्यघ्रतदायहारो भाज्या भवेत्तव हरो हरः स्यात्‌ । एवं प्रत्प्यापि च कुटकेऽथ जातो गुणश्राऽथ्यहरेण निध्नः ॥ गुणो भवेदायगुणिेन युक्तो हरघ्नहारोऽत्र हरः प्रदिष्टः । अथ त्तीयेऽपि तथेव कुर्यादेवं बहूनामपि साधयेत्न ॥ कक न्त कुण ~ = ण ~” ~ -- ~ ----~ ~~~ १ ख, अत्रा । कुटाकाररिरोमणिः। ॥ अत्र कपादिि हारो ७, ८, ९ । अद्ाणीमानि १,५,४, ष्वा हैराभ्यापप्राम्तरेण चोकवदानीतो माज्यराशिरेकोनभि शत्तख्यः (२९) । अयं तमितो पायः (१)। अष्टमिः एआग्रः (५) । अथायमेव माज्यस्तृतीयेन सह कर्पंणि कतैम्ये ‹ हरयेद्रंयोदयोर्यो मान्यः सोाऽग्रं भवेत्‌ › इत्यपरं भवति । भस्यम्रस्य च्छेद्योर्वधः ‹ तस्य हरयोः सेवा हरः स्पात्‌ ' हति च्छेदो भवति । स चार षटृपश्चाशतसंख्यः( ५६ ) । अस्यामप्रमेकोनर्विशत्सख्यम्‌ ( २९ ) । भाज्यराशेस्तृतीयच्छेदोनदश( ९ `पंल्यः। अस्यापरं वेद्- ( ४ ख्यम्‌ । अग्रान्तरं पशचर्विंशति( २५ )सख्यम्‌ । अथाऽश्चा- म्यां छेदाम्पापनेनाभरान्तरेण चोकवदानीतििच्छेदामो भाज्यरारिः पजाशीति- ( ८५ ख्यः । अयं सप्रभिभक्त एकमः (१ )। अष्टिः पज्ापः ( ५ )। नवभिश्वषुरयः ( ४) । एवमेवकथिपरश्चविषये माज्यगजय अनि- तम्याः ॥- १६ ॥ अथत्रिव प्श्नविशष उदाहिय- उषेशकः-को राशिः केररोभनेर्मकतो भिन्नावरेषकः । स एवाभेक्ययुक्तश्चेतेहरेरेव राध्यति ॥ १०॥ १७॥ अव्राऽऽदो सखवेच्छयंऽप्राणि कलयित्वा तदश दरकष्यमाणपेकारेण तेषा तेषां छेदानुतपा्यानन्तरपदक्शितमिनबहुभागहारमिनबहूवग्ममान्यराग्यानयन- पकारेण भाञ्यरारिमानयेत्‌ । अपे्टाप्रवशात्तच्छेदानपनार्थमिद्मभियुक्तपणीतं तुरम्‌. अाणीष्टानि स्युस्तधोगोऽपानितः पृथका । अपक्ययुते भाग्ये वियुते खयरेक्यमग्रीनम्‌ ॥ अस्पर्थः-अप्राणि रेषाणीष्टानि स्युः । अभिप्रेतानि कल्प्यानि भवेपुः | व्ोगोऽप्मयोगः प्रथगमान्बितिः प्रथक्प्रथक्तदययुतः सन्‌ छेदासत्तदपरष- नशेद्‌ाः स्युः । अगरक्ययुते भाज्य भाज्यराशो तत्च्छेदानां निरपदानाध- म्रयोगेन युक्ते स्येतद्ैदितम्यम्‌ । वियुते तु माज्यराशो तत्तच्छदानां निर- प्रदानारथ॑म्मयोगेन हीने सति पुनः ‹ अगक्यममोनम्‌ ' अग्मयोगः प्रथस्पथक्‌ ततद्मवियुतः सस्ततदग्रवन्तछेदाः स्युः । उद।हरणम्‌- अत्र कलितान्यम्रा्णीमानि णि (३) । चतवारि (४) प ९२ महालक्ष्मी पुक्तावीसहितः- (५) एषां यागो रवि( १२ )तैख्यः | एष बेधा निहितः १२, १२, १२ । एषु पववत्कत्पतष्वगरेषु १-४-५ क्िपतेषु जताछदाः पचदवा ( १५) । बोडण ( १६ ) सदृश ( १७)। एषां क्रमेणाग्राणि पृ्व- छिखितान्येव ३-४-५ । एमिरठेदृरतेरपरश्वानन्तरपदवाकषतमिनबहमागहाराभिन- बह माज्यरार्यानयनप्रकरिण। ऽऽनीतो माज्परादरिर्वसुरसपूर्णान्धिः (४ ०६८)। एष्‌ पञ्चद्‌ रामिभक्तस्त्यग्रः ( ३) । पोडशमिश्वतुरथ्रः ( ४) सपद्शामेः पञ्चाद्मः ( ५) | अथायमव भाज्यरारिरभरेक्येन ददशकेन( १२) युक्त श्वदोमिेदै्मिरय्श्च भवति । एवमेवंविधा माज्यराशयः साध्पाः ॥१७॥ अथापरेक्यहीने भाज्यानयनमुदाहियते- उदहेशकः-को राशिः कैहरेभि्ेमक्तो भिन्नवहोषकः । स एवाेक्यरीनश्चेत्तहरेरेव उाध्यति ॥ ११ ॥ १८ ॥ अन्न पुरववत्पथमं खेच्छय।ऽणि परिकल्प्य तदशात्‌ ‹ वियते त्वयेक्य- भभ्रोनम्‌ › इत्य॒क्तप्रकारेण तेषां ठेदानुताद्य मिनबहुहारमिनबहवम्रभाज्यान- यनप्रकारेण भाज्यमानयेत्‌ । अत्र पुववत्कलिपतान्यम्राणीमानि प ( ५) सप (७) नव (९) एषां योगश्वन्दरकर( २१ सख्यः । अयं तिषा निहितः २१-२१-२१ । एभ्य एष्वग्रेषु ५-५७-९ त्यक्तेषु जताश्छेदाः टदा ( १६) चतुर्दश ( १४) द्वादशा ( १२)। एषां कमेणाभाण्य- . नन्तरपदशितान्येव ५-७-९। एभिरमरतेच्छेदेश्च भिनबहमागहारमिनबह- ग्रभ।ज्यराश्यानयनपकरिणाऽऽनीते। भाज्यराशिः शररसरमेन्दु( १३६५ )- सख्यः । अये षोडशभिः पशचाय्रः । चतुर्दशभिः सपाः । दाद्राभिनवाप्मः ५-<-९ । अयमेव भाज्यरातरिरय्योगेन कृपक्ष( २१ )रख्येन हीनश्वे- देभिश्ठेदैनिरयो भवति । एवमेवप्रकारा भाज्यराराय आनेतभ्याः । नन्वन्त- रथोः प्रनयोः “ स एवभनिक्ययक्तर्चतेहरेरेव राध्यति › ८ स एवागरैक्यहीन- तेरे गध्यति › इति च निरता प्रतीयते । तदनृपपनलमनयोः सग्राधि- करि कथनम्‌ । सत्यम्‌ । ‹ को राशिः केररर्भिनेमंक्तो भिनजावरेषकः › इति , साय्रताऽपि दृश्यत इति य॒क्तमृक्तम्‌ । अथ कक्ष्यकृटटाकारः पद्र॑ते | तत्राऽऽदौ कक्ष्यागहानयनं ज्ञातव्यम्‌ । अतस्तदुच्यते- व 1 1 त 1 ~~~ च = ~ न नन ० कमम १ ख. ्रक्यादीनां भाः । क्राकाररिरोमाेः । १६ #^तव्योमलत्रपखसागरषट्कनागव्यो माष्टशन्ययमहपनग्टचन्दाः ( १८- ७१२०८ ०८६४०००००० ) इति मगवता सूर्यणोपदिष्टयाऽऽकशकक्ष्षया गुणिते स्वेष्टदिनगणे सहसाहनेन ग्रहकक्ष्ामूदिनसंवर्ेण विभक्ते टमं मगणाईि प्रह भवेत्‌ ! रोषं कक्ष्याम । इष्टदिनानां स्वकक्ष्यागृणाकारः सहसगुणो प्रहक- ह्यामूदिनसेव्गो भागहारः। एतावपवर्विताविषटदिनानां गुणहरो भवतः। एवस - नपक्ेऽपवर्तित याऽऽ शाक्ष्यया निहते स्वामिमतरदििनिगगे ऽपवर्पितेन सहसनिहतम- हकक्ष्यामूदिनाभ्य।सेन विहने दब्धं मगणादिप्रहः । रें ककष्याय्म्‌ । भथबा खक्यामूदिनयोरपवतिंतयोयतछकक््पातो टन तदिष्टदिनानां गुणः । यत्त मूदिनतो टम्धं तेन सहस्लगृणितेन गुणिता ग्रहकक्ष्या तेषां भागहारः । अल्मि- नक्षि पृनरिष्टदिनगणेऽपवर्पितथा खकक्ष्यया गुणिते सहस्गुणितेनापयर्वितभदि- मेन गुणितया प्रहककष्यया विभक्ते रन्धं मगणादिमेप्यग्रहः । रोषं कक्ष्यामरम्‌। एवं तिभिः परकरिः कक्ष्य ग्रहानयनं कक्ष्याम चोक्तम्‌ । एष्वन्तिमपरकारे यत्र ््याप्रं तदवोदिश्यते । अस्य भागहारः सहस्पेनापवर्तितमदिनेन गुणिता मरह- कक्ष्या । उदेराकः कक्ष्यात्रं सवितुः खखाक्षिरिखारकषमाकष्यद्भिचन्दाकृति द्व्यथाब्ध्यन्धिरसाभ्रतकंकरमूरभर्यं १२६०. ६&४४५२२२१५२ १७२०० प्रृगाङ्स्य तु । लक्षघ्राभ्रकराथबाणनवकद्व्यष्ेङनागत्वंगा ७६८ ११८२९५५२०००००० दूष्यं . मान्यमहर्मणं च भगणान्याताम्यवीन्द्रीवद्‌ ॥ १८ ॥ न्यासः-खेः कक्ष्याममिद्म्‌ (१२६०६४४५२२२१७२१७२ ००) दमव्राधिकामरम्‌ । अथ स्व( ख )कक्ष्ामृदिनिणोः ' विभजेद्ध।रबिभाज्यौ ' इति पर्रभक्तयोः रोषं वेद्‌( ४ )रैख्यम्‌ । एष्‌ स्व( ख )कषष्पामूदिनयो- रएवतेकेः । अनेनापवर्गिता खकक्ष्या प्रयुतघनपद्श्य प्रद्िखाशटादरिरसाभ्वि- ( ४६५७८ ०२०२१६०००००० सेय । अपवर्विते भूदिनमचखाथ॑रृता- ूमद्िवेदाभ्धिनवपवक( २९४४४९१४५७ ) ख्यम्‌ । रतत्सहससगुणितम्‌ ( ३९४४७९४५७००० ) । अथानपवर्वितायां सकक्ष्यायां सहलपरषं- कड ( सृथसिद्‌न्ते मृगालाध्याये छे ९० ) १४ महालक्ष्पीगुक्तवठीसहितः- गद्महमगणेर्विभकायां योजनातिका यहककष्या भवतीति उम्भ रदिकक्ष्या १२ ९ 9 एषा पृवंटिखितसहसाहताऽपवाितमूदिनाम्यस्ता व्योमाभशकनदविश्चनवाश्तकं- वेदा्टोटगजषइवसखाद्रिचन्द( १७०८६८७८४६८९ १३९१४०० )से- छया । अयमक्राधिकाममागहारः । चन्दुस्य कक्ष्याभमिदम्‌ ( ७६८११८२- ९५५२०००००० ) । एतदिहोनाग्रं पागुक्तक्रमखन्धमेव । चन्वकक्ष्या उवयाभ्धिद्िद्हन( ३२४०००० ) सेख्या । एषा सहसप्राऽपवर्तितमूदिन- गुणिता प्रयुतध्नाष्टषटृखाश्धिवेदाध्रीशष्टाप( गा )$( १२७८ ११३४- ४०६८ ०००००० `सेख्या । अयमवोना्भागहारः । अग्रान्तरं वलक्ष त्यषटदरीषुरसषट्दभ्यङ्नतुदधिरामाष्टत्रिगजेर( ११८३८ १२६९२ ६६५२१५७. २०० संख्यम्‌ । अमेतेऽधिका्मागहरिनाय्रभागहराम्रान्तरराशयोऽपवतैनं पयब्छन्त्त्यपवत्यं प्रदश्यन्ते । अभ्रापवतेकः पर्णाभरतङरूतिखाभितकम्योमा- भवन्दुर्गिरि( ७१००६३०२२६०० )संख्यः । अनेनापवर्तितोऽधिकाम- भागहारो नकाष्टविषटूखसिद्ध( २४०६३८९ संख्यः । अपवर्तितोनाम- भागहरोऽप्पयुतगुणधति( १८०००० संख्यः । अपवर्तिताग्रान्तरं दचारृतिमनिरसनप( १६६७२२२ `सेख्यम्‌। एमिरधिकाम्रच्छेदगुणमित्पे- तदन्तेन कम॑कदृम्बेन जातो रारिवसुमनिगिरिरविगजाभ्धि( ४८१२७७८ ) सख्यः ' अयम केनापवतेकेन गुणितोऽधिकागरयुक्तश्वाबुद्‌ाहताषटिदविनखखाश- द्िरससिन्ध (४६७८ ०२०२१६००००००० ०)संख्यः। अयं दिष्छेदमो भाज्यरािः । अस्मिनमपवर्ितखकक्ष्या गुणेन षिभक्ते टम्पो राशिः सहस- ( १००० )संख्पः । एष स्वे्टदिनगणः। अथ दिच्छेदृपरे मान्यराशावन- पवर्तितेनारकाथभागहारेण दिच्छेदेन ह( देते खन्धो गतौ रविममणो दौ (२) । रशिष्टमुदिष्टरविकक््याय्तल्यम्‌ । अथ दिष्छेदामे भाज्यराशवानपवर्वितोनाग्रभागहारेण उन्द्रच्छेदेन विहवे उन्धा गताथन्द्रभगणाः षटूिंदात्‌ ( ३६) रेषमुदिष्टरविकक्ष्याग्रसमम्‌ । एं दयोः कक्ष्याग्रपोरुदिष्टयोः सतोरानयप्रकारः । बहूनां कक्ष्यामेषृिषटेषु भिनबहुभागहरपिनबहग्रयोः कुट्टाकारानयनपकरेण भज्यराश्यहर्गणगत- ददशयोजनषषटय शसहितखखतिथिर मापिषेद्‌८ ४३३१५०० -- सख्य! । कुदा काराकषेरोमाणेः । १५ भगणाः साध्याः । एवं सुय॑सिद्धान्तमागंमवरम्म्य कक्ष्य ्ृटैटाङारानयनं प्दर्दितिम्‌। आयंभटीयानुसरिण कक्ष्याकुटटाकारानयने तु विशेषः । अत्र सर्यसिद्ध न्ति नयनममणेतदानयने यत्र यत सदृसगुणनमुक्तं तत्तदिह न कर॑- ग्यम्‌ । अन्था सवाऽपि प्रक्रिया समाना ॥ १८ ॥ अथ खिदविद्रषनुपपनप्रश्र उश्हियते-उदेगकः- योऽहछाभिनेवभिः ष्डमिदृशभिश्चतुरथ्रकः । दरचायेश्चतुर्भिरेकास्तं रारि व्याहराजसा ॥२६।१९॥ अन्न षड़भिरष्टामिवां यो राशिश्वतरमो भवति स कथं चतुर्मिद्भ्यां बा हपाभ्मो मवत्तीत्यारोच्य प्रभोऽयमनुपपन इति ब्रयान्‌ । एवमन्येऽप्यनुपपनाः परभ्रा गोधव्पाः ॥ १९॥ अथ खिटविषय उदाहियते-उदरकः- द्विचत्वारिंञता दग्यञ्नः षड्िंहस्येकशेषकः । यो रािस्तं दतं ब्रहि सागरं वेद्‌ भवान्यदि ॥२४॥२०॥ अश्र पूर्ववद्‌ गतानि प्स्येकं हूपात्मकान्युपयंधोभावेन निहितानि फडानि १,१,१,१ । देषवोरुप्रिराशिर्योचन( २ `तैख्यः । अधोराशिव॑द- ( ४ ) ख्यः । अतर मतिः कत्पयितुं न राक्यते । तस्मादिह माज्यराशिः खिल इति वक्तव्यम्‌ । यत्र च्छेद्योरपवतैकोऽस्ति सोऽग्रान्तरस्य तु नसि त माज्यराशेः खिटतवं द्ष्टस्यम्‌ । यतरेषां चयाणा्ृपि सदकशोऽपकवकोऽक्ति तद्भावो वाञ्छितं द्रष्टव्यम्‌ । एवं साम्मविषयेऽविकाभ्रादिसृ्युगं परति- परत्तणां बुद्िव्यामोहो भा मदित्येकयेव च रीत्या व्याख्यतम्‌। अथैतेवाज किंबिद्विकलम्य भपाक्रियते-' पृथ रेषपरस्परभक्तं मतिगृणममरान्तरे क्षिप्तम्‌ » त्य फटपङ्क्त्थां समायां सत्यामभान्तरं समं छृतवा मतिं कलयित्वा तथाऽसपमुपरिरारि गणयित्वा तच्चम्रान्तरे क्षिप्ता तद्थोरारिना हता दम्प समपड्क्तीनां फलानामधा निहिताया मतेरधस्तानिदध्यदित्युक्म्‌ । इदानीं तत्र विषमायां फटपङ्न्यामय।न्वरमूणं तवा मतिं परिकल्प्य तयाऽ स्पमधोराशि सगुण्य तस्मद्मान्तरं विशोध्य तदुषरिराशिना विभज्य उब्धं विषमपङ्ीनां कठानां मध्ये दत्ताया मतरः स्थपयेदित्युष्यंते । अन्यत्सर्वं वषत्‌ । एवं हृतेऽपि पूवप्दाशरतमदिलमुदाहरणजातं प्रायश; सत्सयत्येव | १६ पहाटक्ष्मीम॒क्तावंलटीसहितः- अस्मिन्पक्षे “ अप्रान्तरे › इत्यन्तं विभक्तिविपरिणामो दष्टन्यः । अभ्रान्तर- णेति । छन्दोवत्सू्ाणि भवन्तीव्यकताच्छन्द्सि हि विमक्तिबिररिणामः प्रसिद्धः । क्षिप्रपित्येतद्वहीनमित्यस्थोपरक्षणम्‌। तस्मादप्रान्तरेणोनापिति सिद भेवति । तथेव वाऽस्तु पाठः । “ ऊनाग्रभागहारं छिन्धादधिकाम्रभागहरिण । रेष्परस्परभक्तं मतिगृणमग्रान्तरे क्षिप्तम्‌ ॥ अधडउपरिगुणितमत्ययुगाप्रकाप्रष्छेदभाजिते शेषम्‌ । उनाग्रच्छेदगुणं द्विच्छेदाभं विहीन शेषयुतम्‌ ॥ इति । असिन्यषटि यदा समायां फरपङ्कचां पतिकल्पनेष्टा तदाऽ्पान्रमूर्णं रत्वा मतिं कत्पयेत्‌ । यदा विषमायां तस्यां मतिकत्पनाऽभिमता वदाऽरान्तरं धनं त्वा मिं कलयेत्‌ । एवमयिकाम्रािसूषयुगटं साग्रमभिङत्य विस्तरेण ग्याखूयावम्‌ ॥ २० ॥ भथेतत्सूत्रयुगरखस्य विषयमार्यय। दृदयति- अवरोषविषमभावे हेषस्येकस्य श्न्यतायां च । अवतरति सृज्रयुगलकमिदमन्यन्न तु निगयते कमं ॥९॥२१॥ इदं सूतरयगरकमवरेषविषममाध्रकस्य शेषस्य शृन्यतायथां चाबतरति । अन्य तु कमं ॒निगद्यते । यवाग्रयोरुभयोबेहूनां वाऽमावः समतवं बा तत्र कर्मोष्यत इत्यर्थः । सृत्युगरकमित्यत स्वार्थं कपत्ययः ॥ २१ ॥ तदिदं कमाऽऽययाऽऽह- रेषाभावे हारावपवरत्याम परस्परं हत्वा । अपवतेकेन ग्रणयेच्छेषसमत्वे तु शेषमपि य॒भ्न्यात्‌ ॥१०।२२॥ अस्यास्तुदाहरणमेव व्याख्यानम्‌ ॥ २२ ॥ इषि श्रीदेवराजविरदिते कृटटाकारशिरोमणौ साभ्रप- रिच्छेरः परथमः॥ १॥ अथ दीः परिच्छेदः । उदेशकः-ध् येदराकपयन्तय रारिः गुन्यषकः। त रा्िभभिपेहि द्राक्‌ तान्तिकमामणी्मम ॥ २५।२६॥ 3 त [1 [ 1" 1 क 7 नक्यकन्वन्केषष्यिन्डकीन्केन्यकिनूि भग्यथु्वैनार ' । | 0 पि कुदटराकरारारारम्राणः। १७ अभ्र द्न्पादिषु नवसु च्छदषु द्विरख्याकस्यास्य त्रिसंख्यस्य द्वितीयस्य चापवतकाभादद्नयोः संवगः षट्‌(द्‌)सेख्यः । अगमादितो दषेण्डेद्‌- यार्नरग्रो भाज्यराशिः । अथास्य च चतुरसंख्याकस्य तृतीयस्य चापवतंको द्वि २ संख: । अनेनापवतितयोः कमात्‌ विद्विषूपकमे( ३, २) रेतणोवधोऽपि षरट्‌(६) संख्यः । अयमपवतेकेन द्विकेन गुणितः सुथं(१२) संख्यः । अयमादितिस्वयाणां निरग्रा भान्यः । अथास्य च पश्चसख्यस्य चतुर्थस्य च।पवतंकामावादृनयोर्वातः पष्टि(द नपेख्यः । अपं चतुर्णा निरो भाज्यः । अथास्य च पटृतख्पस्य पञमस्य चापवर्तकः षट्‌(६) संख्यः । अननापवर्वितयाः क्रमाहक(१०--१ )संख्ययेरितये।रभ्यास्‌। दशक ( १० )संख्यः । अयमपवतंकन पटूफ्न गुणितः षृष्टि( ६० ) संख्यः । अयमादितः पञ्चानां छेदानां निरप्रा भाज्यरादि;ः। अथस्य च संपरसख्यस्थय पृष्ठस्य चापवतकभावादनवा वेधा नखवद्‌(४२ ०) संख्यः । अयं षण्णां निरमा भाग्यः | अथास्य चाष्टसंख्यस्य सप्तमस्य चापव्तक- श्तुः( ४ ) ख्यः । अननापवतिनयेरेतयोरम्यासा दिडुने्र( २१० )- संख्यः । अयमपवतंकन चतुष्केण गुणितः खान्धिगज(८ ४ ० )सख्यः | अयं सप्तानां मदानां निरयो भाग्यः | अथास्य च नवसख्यकस्य चा्टमस्य चापवर्वकास्च (३) स्यः । अनेनापवर्षितयेरेनयोः संव्श्च खाभ्थिगजसंख्यः (८४० ) । अयमपवतकेन तरिकेण गुणिता नखतच्व(२५२०)संख्य; । अयमष्टानां हाराणां निरयो भाज्यरा रिः । अथास्य च दशासख्यस्य नवमस्य भागहारस्य वचापवर्तकेा दशक( १० ) ख्यः । अननापवर्तितयारेतयोर- भ्यासः पक्षतत्व (२५५ २)संख्यः । अयमपवतकेन इराकेन निहतः पुषैव- नखतचख(२५२०)संख्यः । अपं द्विपुवाणां दृदापरयन्तानां नवानां माग- हाराणां निरमः परत्यासना भाज्यरारिः ॥ २३॥ अथ दोषसाम्यत्रिषय उहेशकः- द्व्यादरदराकपयंन्तेनंवाभिभाजकैर्हेतः । यो भवेद्र डिरेकाग्रस्तमाचक्ष्वाविलम्बितम्‌ ॥ २४ ॥ अय पववदानीतो नखतच( २५२० ) स्यो माज्यराश्िरेनामरेण युक्तः (२५२१)पत्यासनो माज्यराशिः । एवमनेन न्पयेन सूर्थन्दुजीव- भोमरने्वरणां बृधमृगुरोबोचयेधन्द्रोज्चपतयोश् द्वियुगाद्यानयनं कृत, न) १८ महालक्ष्मी क्रावलीमहितः- व्यम्‌ । उाहरणं तु न्थविस्तरभयान परदृश्यते । अत्र च~पृवंण एर्वैण गतेन युक्तं स्थानं विनान्त्यं प्रवदन्ति संख्याः । इच्छाविकसेः कमरदोऽभिनीय नीचे निवृत्तिः एृनरन्यनीतिः( २३ ) ॥ बृहत्संहितायामध्ययि( ७६ ) श्लोकः ( २२ ) वराहमिहिरः । इत्याचार्थोक्तपकारणेवामेकयुगविषयाः पना नेव( ९)) द्वियुगविषयाः पटूित्‌( ३६) । मियुगिषियश्चतुरशीतिः (८४) । चतुयुगविषया रसनेवचन्द॒( १२६ )संख्याः । १अयुगिषय श्च तावन्तः ( १२६ ) । पड्युगदिषय श्वतुरशंतिः ( ८४ ) । सपयुगविषयाः वटू्धेरात्‌ ( ३६ ) ! अष्टयुगविषया नव ( ९ ) | नवयुगविषयः प्रश्न एकः ( १ )1 एवं संभूष हद्रबाण( ५११ )संख्याः प्रश्नाः संभवति । अत्र रविचन्दरभोभजीवरनेश्वराणां वुधकाव्यरीधोचयेश्वन्दोचपतियोश्च युगेः दन्यामो रारिवसुदरवषशादिरूपाड्न्तपाद्रिविथि( १५७५९ १७८२८ )- संख्याः । आथमरीये तु व्योपदन्यश्चराद्रीन्ुरन्धाद्रचादि शरेन्दु (१५७७९ १ ७५० ८)सँख्पः । एवं साग्रकृदृटाकारो दशितः ॥ २४ ॥ इत्यनिकृलाभरणस्य स्कन्धत्रथवेदिनः सिदधान्तष हभ इति परतिद्धापर- नान्नः श्रीवरद्राजाचायस्य तनयेन देवराजेन विरदितारयां कुटूटाकारिरोमणिटीकाषां महारक्ष्मीमृक्तवत्यां साग्रपरच्छेद्‌ः प्रथमः॥ १॥ अथ निरेथपरच्छेदो द्वितीयो व्याख्यायते । तत्रादौ निरयविषयं प्भ्नमार्यया प्रकटयति- हारकभान्यक्षेपेरुदिषगंणफले य आश्याति । स निरथ्रविदां श्रष्ठो देवज्ञानां महीतले मवति ॥ १ ॥ य उदिेमौगहारकमाज्यक्िपर्गृणफठे आख्याति स महीतले निरयिदां देवज्ञानां पध्ये प्रेष्ठो भवति । तत्रेदं परभश्रीरम--उदिशोऽयं भज्यराशिः ढेन गणकारिण गणितः, उदिषटनानेन संख्यान्तरेण वियुक्तः संयुक्तो बा उदिष्टेनानेन भागहरेण विभक्तः शुष्येत्तादृशः को वाञ्च गुणकारः ई षा फ़षमिति । एतच्चोत्तरत्रोदाहुरणेन व्यक्ती भविष्यति ॥ १॥ अथ तत्श्नमङ्ायाऽऽयामाह- कुटूटकमूञद्ितयं संयोज्य निरथकृटृटपद्धत्याम्‌ । तत्रत्यैः कमं चयेविद्रान विदधीत गणक फले ॥ २ ॥ र १ च. रुणक्ा"। ९स्‌, रुणाराः | ट कारारीरोमणेः। १९ भत्र विदृष्छभ्येन तानिकं उच्यते | कृटूटकमुवद्िवयं एरितिरत कृट्टाकारयुग्मविषयमायंमद पस्थमरिकापाधापंसू्रयणरं निरम्रटूटपदत्ां निर्रकृट्टाकारमागं संयोज्य सम्पग्योजपितवा तनिरमकुटशकारग- नितसंबन्धिभिः कमैचयेः कर्म॑समृहेगृुणकफते गृणकश्च फटं च गृगकफरे ते अप्र विदधीत कयात्‌ । अत्र यथपि स्व सूबरदृयं नोपयुज्यते तथापि पादुर्था- तदनादृत्य कृटूटकसू्द्वितयमित्युक्तमित्पवगन्तव्यम्‌ ॥ २ ॥ अथाधिकग्रार्दसूतं पर्तुतपश्नमङ्का्थं निरपरमधिरत्य व्पाक्रियते । अ- धिकाप्रभागहारम्‌ । अ्रामररयेन सख्याऽभि्षीयते । मागहारश्मेन चत्र भागहारमान्यराश्योः परसरं माजकतात्तौ द वपि गृेते । अत्र प्रहेकलतवष- देकत्वमविवक्षितम्‌ । अतोऽपमथः सेषः । अधिकरसंखूपाकौ हरमान्पराशी इति । उनाम्रभागहरिण च्डिन्धात्‌ । अवाप्यय्ररम्दः संख्यावचनः । उनस- ष्पेन भागहारेण विभनेत्‌ । अपवतैकेन सभवे सन्यपवतेयेद्ित्य्थः । अथा कथमपवतंको ज्ञायते तदानयनमन्पष्रोक्तम्‌- विममे हरविभाग्यो प्रसरं यदेति सैश्यिम्‌ । एकस्थयोस्तदपरणढेदो हरभाज्ययेोमैदति ॥ इति । अत्र च्छेद्‌शब्दोऽपवतकप्यांयः । इह येनाप्वतेकेन हरमाज्पषप्षत्पते तेन कणालकस्य वा पनास्पमकस्य बा क्षेपस्यापदतेनमप्यर्थसिद्धमिति न कण्डो- क्तम्‌ । यत्र हरभाज्यय)रपवतेनमप्यलि केपस्य तु वनाति तदुदाहरणे खिलं बिधात्‌ । उक्तं च- “भ ज्यहरपक्षेपान्‌ सदशच्छेदेन सभवे छिन्धत्‌ । स वेद्रिमाज्यहरथोश्छेदो न क्षेपकस्य च चिं तत्‌ ॥ हवि । एवमुदाहरणस्पाऽड्ौ सम्थक्‌िरत्व विज्ञायापव्ैनस्य सभये सति हर- भाव्पक्षपानपवतेयेत्‌ । अत्रेदमनसंपेयम्‌ । अपवषनेऽप्यनपवर्तनेऽपि भाज्पे भाजकादुनेऽधिकेऽप्यविरेषवेण सव॑दा माष्यराशेरभो भाजकराशि निन्य. सेदिति.। रेष्परस्परभक्तं मतिगणमित्येतदूदयमापि मान्ये भागरहारादूने सति एषवत्‌ । आधिके तु विषमायां कटपङ्क सत्यापस्य पतिः कल्प्या । अत्रापि मतिकत्पनायामिवमारापः । अयमुपार्रारीः केन गृणित उदि्िन सैस्याविशे- षेण युक्तो वियुक्तो वाऽनेन स्वपिरारिना शृध्यतीति । अप्रान्तरे क्षिष्‌ । व्राप्यव्रशष्दः सख्य वचनः । अन्तराम्दो विगेषवचनः ! [न्‌] विवरश्चनः; । ९ परहालक्ष्मीमुक्तावर्लीसहितः- भत्र मतिगृणितं प्रकरणं तदुहिटे धनालमके पाके सख्पाविरेषे क्षिपे क~ यम्‌ । एतदुपरक्षणम्‌ । तद्रणक्षवेण शोध्यमित्यस्य (थः) । अषउपरिगुणितम- नत्ययुगिति वत्त्युपसहारः पुव॑वत्‌ । ऊनाम्रच्छेदभाजिते रेषम्‌ । अत्रप्पय्गश- मदेन सैख्योच्यते । छदृकब्देन पर्ववद्‌ हरभाज्यावभिधीयते । रोषस्य चेकत- मविवक्षितम्‌ । समवे सत्य॒नसंख्याम्यामपवार्िताम्यां हरभाज्याम्ां कपादुप- यधेराश्योर्िभक्तयोः रेषे कृटूटाकारफटे मवतः । अविष्यमाणः प्रत्याव- नो गुणकारस्तत्र फट च रग्ध मवतीत्यथः । अप्र भाग्ये भागहाराद्भिके सति सपवार्िताम्णं हरभाज्याम्यां कमादधरपरिराश्योर्विभक्तयोः शेषे गृगफदे भवतः । अपिकाम्रच्छेदगुणमित्याच्यमर नोपयुज्यते ॥ २॥ अत्रायं सग्रहश्धोकः- कुटृटाकृरि निरे समधिकवपुषि च्छेदतो भान्यरागों न्धे य॒मे मिः स्यादृपरि फलमधो वर्धकः स्थाद्विहीने । यग्म रभ्य मतिः स्यादुपरिं तु गृणकोऽधः फल स्यादृृटेन ष्छदनाऽऽप्त गणेऽस्मिन्गणक इह फटे भाज्यमक्ते फल स्यात्‌ ॥३॥ अस्याथः-निरथकटटाकरि भाग्यरास्ञौ मागहारादभिके सति तत्र शेष- परस्परमक्तमिति टन्धानां फरानां पङ्को विषमायां सत्यां मतिः कल्प्या । तदा तत्र वस्स्णृपसंहार कऊतेऽधोरागिगणः । उपरिराशिः फम्‌ । अथ भास्पे छेद।द्न सति ततर फएरपङ्कन्यां समायां मतिः कत्प्या । तदरौपरिरारिगृणः | अधोरारिः फटम्‌ । अत्रोभयने सति समे गुणऽपवर्षिनेन हरिण विभक्ते रेषो गुणः फटे च पवर्पितेन माज्यन विभक्ते भष फटं मवी । इदं सवै- मुदाहरणेन व्यक्ती मवरिप्यनि । अतरदमनुसंधेयम्‌ । ज्ये भागहारादूनेऽधिके च यत्र॒ त्राषपरस्परमक्तमित्यत्र फटषड्क्तिरेका मवति पदा रोषयोश्वेकः दध्यति । भाग्ये भागहारादूने सत्यव गेषपरस्परमक्तमित्यत् फटपज्की दर भवतः । तदा दषयोरप्येकः इाध्यनि । तत्रोभयत्राऽढ्दावेव प्रत्यामनां रतिं कत्पाधित्वा तया भाग्यं गृणाधित्वा स्वाधःस्थन च्छदेन विभजेत्‌ । ख्य फं भवतिः। सतिरव गुणः ॥ ३॥ १ च, बद्धकरः | कुटराकाररिरोमाणेः । 4 अथ सिंर विषय उदाहियते- उदेशकः-खाष्ध्य्यो हताः केन युताः पथ्चमिराहताः | पर्णाथमागणेः इद्धाः शीघ्रं गुणफले वंद ॥ ४ ॥ अथे भाज्यः खवेद्राम्‌( ३४० सख्यः । छेदोऽ छमूतशर- ( ५५० सख्यः । पनक्षेपः रर( ५ )सख्यः । एषु माज्यमाजकयोः परस्रमक्तयोः देषो दिक्‌(१ ०सख्यः। अयमनयोहरभाग्ययोरपवर्तंकः । क्षेष- स्वनेन भक्तो न दाध्यति । तस्मादददिशेद्ाहरणे खिलमिति वक्तष्यम्‌ ॥४॥ अवर भाग्ये भागहारादुने ततरैवानपवर्ननविषय उद्ाहियते-रटेशकः- खन्दरेहाः (१११) केन गुणिता रूप(१)यक्ता दिखाभिभिः(३०२) भक्ताः इद्धा गणफले ब्रहि तूर्ण निरम्रवित्‌ ॥ ५ ॥ अत्रापवतने नास्ति । भाज्योऽपि भाजकाद्धीनः । अतक्तत्रोक्तथकरिय- याऽऽनीः प्र्यासनो गुणः दन्धति( १८५ ) सख्यः । तत्रा ऽऽगतं करं गजतकं( ६८ )सेख्यम्‌ । अथेवमागहपरनयेगणफरोः कमदिकदवित्या- ्विसंख्यागुणित। हरभाज्यो क्षिप्वा गुणफटसहस्रमानयेत्‌ । तचधा-पृमागेते दारधुति( १८५ सख्य गुणके स्पगुणे द्विखाभि( ३०२ )तैख्ये भाजके क्षिपे मृनिवसुरुत( ४८४ )तषूणाक। गुणो भवति । एवै पुवंमागते गजतकं( ६८ मख्य फटे हृपगुणे चन्दरुद्र( १११ सख्ये माभ्पे दत्ते नवात्यष्टे( १७९ )सख्यमन्यत्फटे मवति । एवमन्यान्यपि गुणकला- न्यानवत्‌ ॥ ५ ॥ अथात्रैव क्षेपमृणं परिकल्प्योदाहिणते- उदेकः-चन्द्रेशाः केन गणिता रूपहीना दिखाग्निभिः। भक्ताः इद्धा गृणफट व्रि तूर्णे निरयवितू ॥ & ॥ अवोक्तवरनीतो मृणा मृनिषुद्र( ११७ तेष: । फटे रमिवेद्‌- ( ४३ तस्यम्‌ । अथानयोगुंणफटपोाः कमदकद्विन्यादीष्टसंख्यागुभिती हरभाग्यो क्षिप्वा गुणफटसहसमानयेन्‌ ॥ ६ ॥ अथात्रापवतंनविषय उदाहियते-उहे श्कः- वान्ध्यग्नयो ( २४० ) हताः केन यता दरभि(१ ०)राहताः। पुणाथमागंणेः( ५५० ) इद्धाः सीध गुणफके बद्‌॥७॥ भत्र भाज्यभाजकयोः परस्सरभक्तयो; रेषो दिक्‌( १० )सख्पः । ६४ पहालक्ष्पीपक्तावटदीसदहितः- अवमनपवतंकः । अनेन हरभाग्यकषपानपवत्यो कवदानीतो गुणः पररु१ि(२१)- सेरूपः (1 फलं परयोदरतेख्यम्‌ । अथानयोः कमपादिष्टसंख्पागुणितावपशितौ इरभग्यौ क्षिप्वा गृणफटहयतमानयेत्‌ ॥ ७ ॥ अथान क्षेपमृणं कल्पपितवोदाषहियते- उदैशकः-खाग्ण्यभ्नयो हताः केन हीना दङ्ञभिराहताः। पुणांथंमागणेः इद्धाः शीध्रं गणफलटे वद्‌ ॥ ८ ॥ अत्रोक्तवदानीतो गृणो वेदाधरि( ३४ तेख्यः । फट प्रतिसंख्यम्‌ (२१) अथानयोः क्रमादिष्ट गुणावपवपितो हरभाग्यो चवा गुणफट- रातमानेयत्‌ ॥ € ॥ अथ भाग्ये भाजकाद्थिके वत्नाप्यनपवर्तनविषय उदाहियत- उदेशकः-द्विखाभ्रयो ३० रहताः केन रूपयक्ता हरेन्दाभिः (१११)। भक्ताः इद्धा गुणफले ब्रहि तूर्ण निरमवित्‌ ॥ ९ ॥ अत्रोक्तप्रक्रियय।ऽऽनीतो गुणो रामवेदसख्यः( ४३ )। फट मुनिरुव्र- ( ११७ संख्यम्‌ । अथेषयोः क्रमादिषटगुणो हरभाज्यो क्षिप्ला गृणकद- दरातमनियेत्‌ ॥ ९ ॥ अथान क्षेपमृणं परिकर्प्योशाहियते- उदेश्कः-द्विखाभयो हताः केन रूपहीना हरेन्दुभिः। मक्ताः इद्धा गणफठे बरहि तरण निरप्रवित्‌ ॥ १० ॥ भ्राऽऽगतो गुणो गजतकं( ६८ )रख्यः । फं शरपृति८ १८५ ). सख्यम्‌ । अथानयोः कषादिष्टगुणौ हरमाग्यो क्षिप्वा गुणफटसहलभान- येत्‌ ॥ १०॥ अथातरापवरतनविषय उदाह्िषते- उदेश्कः-खार्थषवो( ५५०)हताः केन युता दक्षभि(१ °)राहताः । खवेदपुष्करेः(२४०) इद्धाः रीघ्रं गणफटे वद्‌ ॥ ११ ॥ अत्राऽऽतो गुणः प्ररुति( २१ `चैख्यः । फलं रताति ३४ मसं र्यम्‌ । अथानयोः कमार्दटगुणावपवर्वितो हरमाग्यो क्षिण्वा गृणफरसहस- मानयेत्‌ ॥ १०॥ अथात्र क्षेपमृणं कसपित्वोद्‌।हिथते- कुष्ाकारश्षिरोमाणेः । ५६ उदेशकः-खार्थषवो हताः केन हीना दकमिराहताः, खवदपुष्करेः इद्धाः शीघ्रं गणफले वद ॥ १२ ॥ अत्राऽऽगतो मणो रामम्‌( १३ संख्यः । फरं प्रुति( २१ )~ सख्यम्‌ । अथानयोः कमादिष्टगुणापर्वतितै। हरभाग्यो इता गुणफरसहसमा- नयेत्‌ ॥ १२ ॥ अथात च्ैरादिकमागेः प्रद्श्यते- उदैशकः- खार्थषवो हताः केन हीना दहाभिराहताः। खवेदपष्करेः इद्धाः रीघ्रं गणफले वदं ॥ १३॥ अवाप्वतंको द्शक( १० सख्यः । अनिनापवतितो माग्यराशिः पञ्चपञ्चारा( ५५ )। त्संख्यः । माजकशचतुखिर( ३४ ।स्तर्यः । कणकषेपः पच( ५ )सख्यः । एभिरधिकाग्रभागहारपिन्येवमाईनाऽऽनीतो गृण एक- नरिश(३ १त्ख्यः । फं पञ्चार (५ ०)तसंख्यम्‌ ¡ एते गुणफठे त्रैराशिक नापि सिष्यतः । तद्यथा-खाथषवो हताः केन हीना दरमिराहताः । खे- पुष्करः दाद्धा इत्यत्रो दाहरणेऽनन्तरो कोदाहरणे चापवत्यं दीतौ हर- भाग्यो समानौ कणरूपावपवत्यं ददीरूतो क्षेपौ तु कमाद्नयो हप मृत सख्यो । अत्रोदाहरणद्रयेऽपि दृढयोरैरमाज्ययोवेषम्यामावत्रिराशिकम- व्रति । यदि रूप( १ )रेख्येन दढन क्षयक्षपेण मद्‌ दिख(कु)१२- प्रति २१२ंस्ये गुणफट रन्ध प्श्वसख्येन ५ दृढननिन क्षयक्षपेण क्रियतीवयेवं भैरारिकेन रब्धो गुणः प्श्चषष्टि( ६५ सख्यः । फं पञ्ो्तररत( १०५ ) सख्यम्‌ । एतयोः कषादट।भ्यां दतु शत्‌ (३४)- पश्चपश्चाश( ५५ )तख्याम्यां विभक्तयोः रिष्टे गुणफटे एकतर शत्‌(३१ ) पञ्चपञ्चारा( ५० ) तस्ये । एवमव तेराशिकेनाऽधनीतगोगुणफरयोरषिका- मादिसूत्रानीतयोश्च वेपम्यं नास्ति । एवं धनक्षपविषयेऽनपवतनविषये च त्रैराशषिकसरणिरनेया । अनेद्मनुसेधयम्‌ । अयं त्रेराशिकमागा भाग्ये माग- हृरादुनेऽचिके वाऽपवतनविषयेऽनपवतनविषये वा सर्वदा समान इति । एवं निरद्मविषये तावदििदमधिकाड्ादिसूत्रयुगे प्रतिपत्तणां बृदिक्षोमो भा भरि लेक्यैष रीत्या प्याषृतम्‌ । अयेतदेवाज किंवि्िकरप्य व्याष्टयाधते । पूय १ घ, मष्क (१३) प। ` २४ मटाटकपीमक्तावटीसहितः- यषरोदाहरणे माण्यो भागहारादुनसंख्यस्तत्र (देषपरसरभक्तं मतिगृणमग्रान्तर- . क्षम्‌? इत्यत्र फरुपडकम्यां समायां सत्यां मतिः कल्प्या । मतिगृणितोपरिराश- रृदिष्टक्षपण च यथाससैस्कतः स्वाधोराक्गना विभजर्नीय इत्यक्तम्‌ । इदानीं तत्कछपङ्क्यां विषमायां मतिः कल्पनीया । मतिगृणिवोऽसोऽधोराशिरुदिष्टेन तेपेणापि वामं स्वरस्छ्तस्वोपारेरादिना विभजर्नाय इत्युच्यते । यत्र चोदाहु- . रणे भाग्यो भागहाराद्षिकस्तत्र फरपङ्कन्यां रिषमाथां मतिः कलसपपितष्या । मत्तिनिहताऽल्य उप्रिरारिरदिषेन क्षेपेण च यथास्वरसेस्छतः स्वाधोराशिना विभाज्य इति पूमक्तम्‌ | इदानीं वत्र फरपङ् समायां मतिः कल्प्या | पतिगुणितोऽत्पोऽयोराक्षरटषटेन क्षेपेण च वामं संस्छतः सोध्वरादिना हरण।य इत्युच्यते । अन्यत्वं पूववत्‌ । एवं रतऽपि पूरवंपदृ्ातमा्खम्‌दा- हरणजातं प्रायशः सिध्यत्येव । एवमधिकायमादिसूज््यं निरममधिषृत्य समा- सता व्यष्यावम्‌ ॥ १३ ॥ अथ संशिष्टकुटटाकाराखयः । तषु यनैका मागहारस्तदभाणि ष भिनहपाणि भिन्पा मःज्याश्चाद्िश्यनत स प्रथमः- अत्रेदरकः-शुद्रा ११ विभ्वे १ इसायकाः५रोल्वेदाः४७ कृन।म्यस्तावर्जितास्ते कमण । रूप १ रहः ११ सप्तभिः हीतभास्ा ध॒त्या १८भक्ताः इ़ाद्धिमापा वदेस्तप्‌ ॥ १४॥ अत्र पु्ैवदानीतो गुणः पञ्वरसंख्यः ॥ १४ ॥ भथ यत्रैको माज्यो भिनरूपा मागहारास्तदभाणि च तादशान्युष्ियन्ते @ क स॒ द्वितीयः भतरोहेरकः-केनाभ्यस्ता रमबाणाश्चतुधां ५२-५३-५२-५१ वेदे ४ रक १२ वासिपै १४ रक्षि १०२ दिम्भिः। हीना भृपेः १६ खार्णवः ४ ०षटूकतर्केः ६६ शेरे ११०५क्ताः लाद्धिमाप्ा गुणः कः ॥ १५ ॥ अत्र पएृवबदानीतो गुणो वेद( ४ सख्यः ॥ १५॥ अथ यत्र भाञ्या मागहाराश्र मिनालकास्तादशानि तदमाणि चोटः प त॒ तृहीयः-अत्र्िरकः- कटा काराकेरमाणेः। २५ चन्द्रापराः ३३६ १३रभिवा१ १५मनिरामसमयाः३ २३५ के नाऽऽहताः शिसिसरे ३३ दनव रभिष्िवेदः ४३। हीना रसाभिमन॒मी १४६६्२रविमि१ रगंजजञः१ १८ राद्धाः कमेण वद तं गणमास विद्रव ॥ १६॥ अत्रत्यो गृणस्तृत्तर परदृराभिष्येत ॥ १६ ॥ एष्‌ प्रथमद्रितीययाः सेखखिष्टकुट्राकारयारकस्य योऽधिकाग्रादिसबर- रभ्धो गुणः स सर्वषां समान इति न तयाः किचिदपि वक्तव्यमस्ति । अत्त विहाय ततीयविषय आ आह- मिन्नहरमान्यकुटूरे सवेषां पूववदगुणाः माघ्याः | भान्याऽल्पगणहरः स्थाद्धागऽन्यहरा गरणान्तरभणाग्रपु ॥१४॥ तजगुणभान्यपघ्रातः सास्पगणः स्फट्गुणाऽस्य हरघातः । हर इह ताभ्यां परगणहाराभ्यां गणक उक्तवत्साध्यः॥ १८॥ अनयोरथस्तुदाहरणमुखन व्रता मविष्यति । अवत्यः प्रभ्रश्छोकः पू- वे१व खितः । एतच्छृटाके था माञ्याः | तषां क्रमाद्‌ भागहाराश्च अयः। करणह्पाण्य्रम्माणि च करमेण बाणि। एषु प्रथमा माय्यश्चन्द्रामर(३३१)१ख्यः अस्य च्छेदो रसायिमनु(१४३६)पैख्यः । अते कणाग्रं {िखिसर(३३३.स- ख्यम्‌ । एभिः पृवेवदानीनः प्रथमा गुणस्यष्टक्षि(र८६)स्यः। अथ द्वि तीयो भाज्यः रररिव(१३५) सख्यः । अस्य च्छद रवि(१२)सेख्यः । अत्र कणा नव( ९ ख्यम्‌ । एभिः पूर्ववद्‌ चता गुणाक्च(३ सख्यः । अथ ततीयो भाञ्यो मृनिरामसूय(१२६७)स्यः। अस्य हू।र्‌। गने र(११८)तख्पः। हह कणाग्र भिवेद्(४३)सख्यम्‌ । एभिः पववद नता गृणः सपरस(६.)ेख्यः। अथ प्रथमद्ितीययेमज्यरप्थोः साधारणे गृण आनीयते । परथमगू- णस्पष्टाक्षि(२८ ३)सेख्यः । द्वित।यगुणच्ि( ३.ख्यः । अत द्ितीयगणस्पास- त्ाद्माग्येऽल्यगुणहरतं स्यादित्य्पगृण उत्पादयमानं यशछद्‌ः सोऽत्र भास्यो भवेदिति । द्विपीयगुण उत्माद्यमाने यश्छेदः सोभ्व माज्यो भेत्‌ । सच र(१ २१ । ‹ हाराऽन्यहुरः › इत्यधिकगुण उताद्यमान यन्छेदृः स भाजकेो मवेदियत्राधिके प्रथमगुण उताद्यमने यष्छेद्‌ः स भाजको भवेत्‌ | सुच र्ताप्रपनु(१५३६)महट्पः । दृणार्मर्बरृणाप्रापति पएयष्कनौीधयो- ध पहालक्ष्मी पृ क्तावटीसहितः- गुणयोर्धिवरमृणक्षेपो मवेत्‌ । स च खाष्टाक्षि(२८ ० )सख्यः । एवमागतैमन्यि- भाजकक्षपेर्मिरयकृटटाकारपेयया पो गुण उत्पादितो मवति स तज्जगुणः | स चात्र तरिमनु(१४३)सख्यः। तस्य पूरवैपद्शितमाज्यस्य च रवि(१२)सस्यस्य सेवरगो नपात्यषटि(१७१६)सख्यः । एषोऽ तम्जगुणमाज्यघातः । असो सस स्पगृणः› इत्यवत्येन अिसंख्येनाल्येन गुणेन युक्तश द्ररूषमनीन्द्‌(१७१ ९ सख्यः एष प्रथमद्वितीययोभाज्यरायोः सापारणो गुणः अयमेवाज स्फुटगृण उच्यते । अथ तृतीयभाज्यस्य पृवमाञ्ययोश्चानन्तरोक्तपकारेण स्ाधारणगुणे साध्ये स्- टगृण एव गुणः । अस्य हर इति स्फु टगुणस्य पथमच्छेदयोः सेवच्छेदो म- वेदित्त्र प्रथमच्छेदस्थ रवि(१२)सख्यस्य रसाभ्रमनु(१४३६)सख्यस्य द्िती- यच्छेदस्य च घ।तो रददू्यत्य्ट(१७२३ २)सेख्यः । असौ छेदः । अथाभ्यां गुणच्छेद्‌म्थां वेह तामभ्थां परगुणहाराभ्यां गुणक उक्तवत्साध्य इति तयाणां माज्यानां साधारणो गुणः साध्यते । अवर स्फृटगृणात्तवायो गुणोऽ: । अतोऽत्र मनेद्रा(११८)सख्पः। ततीयच्छेदो मान्यः स्फृटगुणस्य रद्द्ग्यत्यशि- (१,७२३२)सेख्यशछेदो भाजकः । स्फुटगृणस्य च्छिद्ररूपमुनीन्दु(१७१९) सख्यस्य सप्तरस(६७) पर्यस्य तुपीपगुणस्य च॒ विरोषा द्व्यर्थन॒प्‌(१६५२) सख्यः । एष क्षयक्षषः । एमिमाज्यमाजकक्षयक्षपैर्भरथकपरकरेणाऽऽनीतस्तज- गणः शक(१४)रेख्पः । अस्य च गजेश(११८.तेख्यस्य माजकस्य च वधो ष्या (१६५२)ख्यः । अयमत्रासेन सप्रस(६.अ)पतख्येन तृतीयगृणेन युतः पुवैवच्छिद्ररूपमुनान्दु(१७१ ९.सेख्यः । अयमत्र स्फुटगृणः । अयमेवात्र घ्रपाणां भाज्यराशीनां साधारणो गृणः । एवमेवविधपश्नष्‌ मृणाः साध्याः ॥ १७॥ १८ ॥ | अथ पुवोक्तनिररन्यायन चतुयुगसतबन्धिनोऽधिमास्तावमदिवसथ्रहमगणा- दीन्माञ्यराश्चीन्कस्पयित्वा चतुयुगसेबन्िनः सुयमासचन्दरवासरममिसावनदि- वसादीन्भागहारांश्च परिकरप्याधिकावपमागादिरेषानपि क्षयक्िपान्परिकरप्य त॒कृटटाकारफरमन्यान्कोंश्चन विंदषानपि दशपिष्यनादावधिमासशे- ध्‌वछम्बनेन प्रश्न्रयमायया प्रकटयति- अधपिकाथ्रानधिमासान्रविमासाग्दिनिगर्णांश्च यो श्त | क (0 सलिलनिधिमेखकलायां स भवति सांवत्सराभणीभमा ॥१९॥ [कष्े ५। १ शख. "प्रादुः कृषटाकाररिरोमाणिः । ७ सषटार्थयमा्णा ॥ १९ ॥ भथेतत्यसतुतपरनवयभङ्कार्थमार्यात्यमाह- सिद्धहतमधपिकरषं द्धा विन्यस्य खाद्विषटूकनचैः नवसेषद्ष्यद्रिरसेहवा नन्दाष्टवह्धितकरसेः ॥ २० ॥ खचतुष्काङ्गकुपक्षेः कमेण विभजेत्फले पृथग्भवतः । रोषे गताधिमासा रविपासाश्च क्रमादिह भवन्ति ॥ २१ ॥ तद्योगं यरगदिवसर्हत्वा विभजत शीतकरमासैः । ग्धं फलं सरूपं क्षे सति तद्धवेदिवसवृन्दम्‌ ॥ २२॥ चतुर्विशति २४ ममक्तमदिष्टमयिकमासरेषमृपर्यधोभविन द्विषा स्थापयित्वा तदुपयंधोराशी खाद्िषट्‌कनखेः ( २०६७० ) नवखेषुदव्पदरि- रसैश्च ( ६९७२५०९ ) क्रमाद्त्वा नन्दा्टवद्वितकरसैः ( ६६३८९ } खचतुष्क ङ्गकुपकषश्च ( २१६०००० ) सति समवे करमेण विभजेत्‌ । अपर टन्धामभ्धां प्रयोजनं नास्ति । इह रेषो कमादरताधिमासा गतरविमासाश्च भवन्ति । अत्र गताधिमासवन्दं फले सत्ति रविमासचयः कृट्टाकारख्ो गुणः । भथ गताधिमासगतरविमासयागे वसुदव्यष्टदररूपाङ्न्तपराद्रितिथि- ( १५७७९१७८२८ ेख्येशवतुयुंगदिनेहैखा रसतिगुणरामाधिवेदपृष्करसा- पकेः ( ५३४३३३३६ ) चतुयुंगचम्दरमासैवंभजेत्‌ । अवर फलं रन्धं कदं चान्द्रमासदेषे विद्यमाने तस्य भागहाराधदुनाभिकमनपक्ष्य सवदा हप १ )- युक्ते कायैम्‌ । तहशन्तावधिकानां गतानां चान्द्राणां मासानामनुपातसिद्धः सावनदिनसमहः स्यत्‌ ॥ २०॥ २१॥ २२॥ उदेरकः-स॒याद्विनन्द्विधुराममहीष्यसंख्यो हृष्टो मयाऽत्र मतिमर्नधिमासरेषः। अस्मादिमानधिकमासचयथान्विवस्व- न्मासांश्च तदुतिभवानि वद्रहानि ॥ २६॥ अव्राधिमामरोषोऽयं ( ७३१९७१२ ) । अयं सिद्ध( २४ )हतः सप।- तानवेदाभराभे( ३०४९८८ सख्यः । अयमुपयंधोभावेन ( ३०४९- ८८ । ३०४९८८ ) द्विषा विन्यस्तः । अगरोपरिराशिः घादरिषट्कनतेः (२०६७०) गुणितः खरसातिधतिदिकरुनखाभिषट्‌(६३०४१०१९६०) ~~~ ~~ ~~~ 0.8. ----~---- ~~ १ १. "भ्यां फलाभ्यां प्र | २८ महालक्ष्मीमुक्तवीसहितः- प्यः । अस्मिनन्दा्टवहितकरसेः ( ६६३८९ ) विमके रोषः सप।शा- ८ १६८७ सख्यः । अयं गताषिमास्तदयः । अथपोरारिनववेषृदभ्य- गिरतेः ( ६७२५०९ ) गुणितः पक्षाङ्क्टान्धिमृनिमगिरिरिगिषुनस(२०५- १०७१७४८९२ `सेष्यः । अस्मिःखचतुष्काङ्क( ङ्गः )कृपकषैः ( २१६- ००००) विभक्तं रेषो दव्यड्गष्टाग्धीषु( ५४८९२ ` त्यः । अयं गत- रविभासनिवहः । अथ गताधिमास्तगनरविमासयोगो नवार्दुषुरसेषु(५६५५७९)- सैरूयः । अयं गृतचान्दरमाससमृहः । एष चतुयुंगमूमिसावनदिनैगृणतः सूर्या- भ्धिख।डगद्िरविखादिवारादुनष्ट( ८९२५७७०१२७९०१४१२ त्ख्य: । अस्मिन्वनु्यगचान्दमासोक्षभमक्तं दन्धं॑सद्रा्ट्र्रु्ष्टे १६७०८ १ ¶२ैख्यम्‌ । भवर दोषोऽष्टितानवेदाधिदष्यदि५२ ३४९१६ सख्यः अत्र रेषोऽप्तीति ठग्धं रपयुक्तं सूथोष्टखाद्रयण्टि १६८०८ १ २सख्यम्‌। एतद्रतानां दृश॑न्तादथिकानां चान्द्राणां मासानां तरराशिकसिद्धे भसावनदिनवन्दं भवति ॥ २३ ॥ भथाऽयया क्षयदिनदाषावटम्बनन कांधितपश्चान्‌ स्फृटयति- अवमाग्रदिष्टदिने विनेष्टदिवसेगप्रहास्तदभ्राणि । अधिभामानपि यातान्यो बद्िति म एव देवन्ञः ॥ २४ ॥ अत्र चत्वारः पश्चाः। एतेष्यवमाग्रादिष्टदिनं यो वक्ति सएव देषज्ञ इति प्रथमः उत्रेष्टदिनमिति जास्येकवचनम्‌ । अवम दिनदाषादार्मीतिरिष्टदिषेतेभहासतण्छषग- तापिकमासाश्र विज्ञेयाः । अतोऽमाप्रा्ज्तिंरिष्टदििवसेर्विनाऽवमाग्रादिव प्रहन्‌ यो वदति स एव दैवज्ञं इति दवितीयः । अत्र ग्रहग्न्देन मगणाद्या बवान्छिता- नताः सचन्द्र च्वपाता बधटाकगीधाचसहिना पध्यग्रहा उच्यन्ते । अथावमा- प्रादगतैरिष्टदिवसेर्विनाऽवमाम्रदिव प्रहरषान्‌ यो वक्ति स एष दैवज्ञ इति तृतीयः । अथावमाग्रवगतेरिष्टदिवसैविनाऽवमाम्रादेव यातानधिमासान्‌ यो वक्ति म एव दैवज्ञे इति चतुथः । अव्र परक्षवतुष्टयेऽपि दैवक्ञरमेन कृ - कारज्ञ उच्यत । एवमतरापि द्रष्टव्यम्‌ ॥ २४॥ अयेषां प्रश्नानां मङ्कार्थमायपश्चकमाह- अवमाग्रं वदहनं चन्द्राभिगरणे षनन्दनागघ्नम । रामरसेषुखपवंतनेजाङ्गहतं गतावमं शोषम्‌ ॥ २५ ॥ कषटाकारशिरोभाणेः । ६९ वेदहतं क्षयरेषं मनिषङ्णरुतिषिलो चनाद्विररः । निहतं नखाभ्रवे षस्वराम्बराका रावेदसंमक्तप्‌ ॥ २६ ॥ रोषे गतावमोने तद्वियादिष्टदिवसमंघातम्‌ । गतमवमं कृदिनहते क्षयाध्रथुक्तं भचकरसंगुणितम्‌ ॥ २७ ॥ कुदिनहतावमभक्तं फले भचक्रादिको भवाति खेटः । रेषं यगावमहतं तच्छेषे मभवेत्फलं लब्धम्‌ ॥ २८ ॥ वर्णसरेभाङ्गुणेर्थातान्यवमानि ताडयित्वाऽथ । गणषट्पथखहोलाद्रिरमेटन्धा गताधिमासाः स्यः ॥ २९॥ उद्िष्टमवमरोषं वेद्‌( ४ )हतं ततशचनद्राभिगुणिषुनन्दनागेः (८९५३३६१) हतै रामरसेषुखपव॑तेतङ्िः ( ६२७०९५६३ ) हते कायम्‌ । अत्र रेष गतावमदिनं भवति । एताफटं भवति । अथोदष्टमवमाग्रं देद्‌( ४ )हतं ततो मनिषदगुणर्तिविटाचनाद्विशरेः ( ५७२२०३६७ ) निहतं नखाभसष सवराम्बराकाशवेदैः ( ४००७५००२० ) संभकतं कथम्‌ । अत्र रषं गत- चान्द्रदिने भवति । कृटटटाकाराख्यो गुणोऽप्येतदेव । एतद्रतावमदिनोन कम्‌ । अत्र यच्छेषे तदिष्टदिवससंचयं जानीयात्‌ । अथातीतमवमानं युगमूमिसावने- गुणितं तत उदिष्टोनावमदिनगपषेण युक्तं जिज्ञासितस्य रहस्य युगमगणे सगणितं यगभसावनगाणितेर्यगावमदिनिभक्तं कायम्‌ । अत्र रन्धं कटं भगणा- दिशिज्ञासितो मध्यम्रहो भवति । अत्र यच्छेषे तदयगावमदिनहतं कायम्‌ । अत्र दग्धं कटं तच्छेषं भवति । एतदक्तं भवति । मध्यग्रहो मगणरूपश्व- तदा टन्धं भगणङेष भवति । सरार्यन्तश्चतद्राशशषम्‌ । समागान्तश्रेत्‌ तद्धगरोषम्‌ । सरिप्तान्तश्वेकटादोषम्‌ । सविकटान्तशवेचादरकटाशषं भवतीति । अथ गतावमदिनानि व्ण॑सुरेभाङ्कगुणेः ( ३९८३६३४ ) हत्वा गुणषट्पश्चखरे टद्िरसेः ( ६२७०५६३ ) हरेत्‌ । अत्र रन्ध गताधिमासा भवन्ति । अत्र रेषे भागहाराधदिधिकेऽप्यर्थोततरतेन हपक्षेपे न कायः । नन्वत्रावमायेगोव गताधिमास।नयन कर्तव्य गतावपदिनिस्तदानयने प्रदर्शितम्‌ । कथमेतदनोच्यते-अवमाग्र श्वा ऽऽनीतेगतेरवेगेताधिमसिष्वार्गतिष्वपि पारम्प्ं- णावमामरदेव गताधिमासानयनमित्यदोषः ॥२५।॥२६॥२७॥२८॥२९॥ > महालशक्ष्मीम॒क्तवलासहितः- उहेशकः-पुणाभ्रतकैनयनेषुनवार्थन ग- रामेन्दुसंख्यमवमाग्रमतो दिनानि । एतेर्विनाऽम्बरचरन्भगणादिरोषान याताधिमासनिव्ह त॒ वदाऽऽशु विद्रन ॥ ३० ॥ अत्रायमवमदिनशेषः ( १३८५९५२६०० ) । अस्मादुक्तवदानी- तान्यभीष्टदिनानि सषी्टखाद्रचया( १६४७०८१२ ख्याने । एमिरिषटदि- नेर्िनोदिष्टेनवे क्षयागरेणोक्तवदानीतो मगणात्को रषिमध्यो वर्णाद्रीषरूत (४५७४ ) सरूपः । भगणरेषो वसुद्व्यङ्गाग्ष्यङषदीशाथ( ५११६९४६ २८ )सख्पः । एवं राश्यन्तादयो रविमध्यास्तत्तच्छेषश्रन्द्रादृयस्तत्तष्छेषा अप्यनेयाः। अथावोक्तवदानीता गताधिमासाः सप्ताष्टण्टि ( १६८४ ).- संख्य।; । | अत्रोदितो गणनकर्मखपुवहेतोमूवासराहतयगक्षयवासरोधः । पट्पश्चतकंवसुनागकुशेटनन्द्तखाग्न्यगाद्विगिरिाणनवाभि (३९५५७५७५. ६ २५९७१८८६५६ )सख्यः ॥ ३० ॥ अथाऽऽयंया कोवित्पश्नौ ददायति- ग्रहमध्येक्याद्धदिर्वितत्परान्ताहिनानि यो वदति । तन्मध्यानि च तस्मात्पृथक्पृथग्दिनिचयं विना स सुधीः ॥३१॥ भादेराश्यदिर्वितत्मरान्तात्तपराणां षष्टयज्ञो षिनषरा । तदन्ताद्‌ यहमभ्यस्यादुदिटप्रहमध्यमसंयोगािनानीष्टभृवासरा णि यो वदति स सृषी- रिव्येकः प्रश्रः । दिनवयं विना प्रहमध्येक्पादानीतपिष्टिनसमृहं विना । तस्माद्‌ म्रहमभ्यैक्यादेव । तन्मध्यानि च । अतर द्वित्वमविवक्षितम्‌। तेन संयुक्तयोः म्रहयोपष्यमो सेयुक्तानां ग्रहाणां मध्यमानपि प्रथकृप्रथग्यो वदति स सुषीरि- त्यपरः प्रभः । अव प्रहमध्येक्थानयनं परदश्यते । इषट्रहयोरिष्टम्रहाणां वा युगभगणान्पोजयित्वा तैरिष्टदिनानि हता य॒गभूदिनेरेव विभजेत्‌ । अतर रब्धा भगणास्तानपास्य शेषं दादशादिमिहवा युगमूदिनेरेव विभजेत्‌ । अत्र ठन्धा रार्यादृयो मवन्ति। एवं विततरान्तं कुत्‌ । अवर दिततराशेषे युगम्‌- दिनार्धादधिके सत्यर्धोततरतेन वितत्मरास्वेकां विततपरां निक्षिपेत्‌ 1 एवे कृते गरहमध्येक्यं भवति । एवमागतग्रहम्येक्यावम्बरनेनेवात्र प्रश्रदरयमिति मन्तम्पम्‌॥ ३१॥ कष्राकाराररोमाणेः। ६१ अथेततश्नद्रयभङ्काथमायतियमाह- ग्रहमध्यमसंयोगं वितत्परत्य दढ दिनेरहत्वा । नियुतहतषाडषुरसरसवेदैर्विभजेत्फलं क्षयक्षेपः ॥ ३२ ॥ तदृदृहमगणेक्यदिनेर्निरथमार्भण गणफले क्यात्‌ । तल्िगुणो दिनिनेकरः फटं ग्रहाणां गतानि चक्राणि ॥३६॥ मध्येक्यं चक्रयुतं तत्तद्धगणेः पथक्‌ परथग्हतवा । तद्धगणेक्येन भजेत्तत्तन्मध्यं फलं सप्यायमर्‌ ॥ ३४ ॥ अ्राऽध्दो दुढदिनदृढमगणेक्ययोः स्वरूपं दृश्यति । उदिष्टमहयोरुह- प्रहाणं वा युगम्गणान्‌ संयोज्य तेषां युगमूदिनानामप्यपवतंकोऽस्ति चैतेन संयुक्तानुदिषट्रहमगणान्युगम्‌ हनानि चापवतयेत्‌ । एवमपवर्तितानि युगदिनान्यत् हृढदिनानि । एवमपवर्पिताणिषटरहयोरिष्टग्रहाणां वा युगभगणेक्यं टढमगणे- क्यम्‌ । अपवतंको नास्ति वेधुगदिनान्येव दृढदिनानि । उरिषटम्रहयुगमगणयोग एव दृढभगणेक्यमिति । अथोदिष्ट्रहमगणेकयं वितत्मरीरुत्य तान्‌ दढदि- नेहत्वा चक्रवितत्मराभिः ( ४६५६५६००००० ) विभजेत्‌ । अत्र शे चक्रविततरारधादधिके सत्यधोत्तरयिन पं फले क्षिपेत्‌ । एवमानीतं फठ- मत्र कणक्षेपः । दढमगणयोगो माज्यराशिः । दृढदिनचयो भाजकः । एमभि- रुक्तवद्गुणफठे आनयेत्‌ । अत्र गुण इष्टदिनसमूहः । फटं तु संयुकग्रहगत- भगणाः। अथ गतभगणयुक्तं प्रहमध्येक्यं संयुक्तेषु प्रहेषवेकस्य युगमगणेः पृथङ्‌ प्रथग्गृणयित्वा संयुक्तग्रहयुगभगणेक्येन विभजेत्‌ । उन्धं सपर्यायं तन्मध्यं भवति । सयुक्तग्रहेषु यस्य यस्य युगभगणे गणितं तस्य तस्य मगणादि- मध्यं भवतीत्यर्थः । अत्र पकरिया सम्यक्‌ प्रदूर्रितेति नोदिश्यते । एवमुत्तरवापि पञ्च यत्र प्रक्रिया सम्यक्पदृशोयिष्यते तथे ततर नोदिश्यत इति मन्तभ्यम्‌ ॥ १२॥३३॥ १४॥ ` अथाऽऽर्यया भ्रहविकटरारोषावरम्बनेन कशचिनानुयोगानाह~ विकलाेषास्विसान मध्यं दिवसेर्विनाऽन्यतच्छेषातु । अषमदिनेस्तच्छेषावधिमासांश्च जवीति यः स ती ॥३५॥ भत्र सप्त प्रभाः । एषु विकटारोषादिवसान्यो ब्रवीति स तीति प्रथमः। विकता रोषदिव विकृडारेषवन्मध्यं यो वक्तीति दवितीयः । विकट भादानीतै- ६२ पहालक्ष्मीमृक्तावटीसहितः- रिष्टदिवसेरषिना विकेटाग्रदिवान्यग्रहमध्यान्यो वदतीति तृतीयः । विकटाभ्र- रीर [१ 6 णाऽऽनीतोरष्टदनेवना विकटामरेणेवान्यग्रहविकरारेषान्यां इदताति चतुथः | # विकखाय्रदागतेरभीष्टदिनेर्विना विकला्रदिव गतावमादेनानि यः कथयतीपि पचमः | विरि्तारेषादवगतानि दिनानि विना विह्पतारोषादवावमाकिनिशेषं यो वदतीति षष्ठः । विदिप्रा्।नतिभ्योऽभीष्टदिनिम्यो बिना विहिशिकाभ्रदिव गताधिमासान्‌ यो त्ते स रतीति सप्तमः ॥ ३५ ॥ अथेतेष्वाद्ययोः प्रभयोभङ्का्थं गुणफटे प्रदरयिष्यन्नादो तदुक- कपमाययाऽऽह- अथ गणफल करमेण प्रतिसटमिहेक या ऽऽयथोच्येते । दिनिकरवधकाग्यानां साधारणमेव त निगयेते ॥६६॥ एतदुक्तं भवति । चन्द्राद्ःरद्वुधवबहस्पतिरानेश्वराणां बुधकाव्यद।घ)- चये(शवन्द्रोञ्चपातयोश्च प्रतयेकमेकाय॑या गृणफठे करमेण उच्येते । रविबधमागं- वाणां तु साधारणपरवेकयाऽऽयैय। गुणफठे कमेणोच्येते इति ॥ ३६ ॥ रविभगुविदां नवाम्बररालाक्ष्यत्य्टिनियनशरचन्द्राः । गिरपुणवेदवह्मयगरारछृतरामाङ्नन्दरामशराः ॥ ३७ ॥ सुयंकाव्यवबुधानां गणः ( १५२१५७२७०९ )। एषां फटे ( ५३- ९९३४५७३४०७ ) ॥ ३७ ॥ चन्द्रस्य दन्तिसिन्धरनन्दाकाशाङ्गवहनिभरमिरसाः | भूयुगनषकङृतानलख ररत वियच्छ राङ्नन्दकराः ॥ ६८ ॥ चन्द्रस्य गणः ( ६१३६०९८८ ) । अस्य फं ( २९१०६५० ३४९४१ ) ॥ ३८ ॥ धरणीषुतस्य नखपतिचन्द्राथररदयक्षपानाथाः । स्वरवियद्दधिगणायथदिशतादिक्ष्माधराङ्गवह्वियमाः ॥३९॥ मोस्य गृणः ( १ २५५११८२० ) फठं ( २३६७७४२५३४०७ ) ॥ ६९ ॥ | बिच्छीघ्नस्य वियद्रसगरणनन्दकृताभ्रचन्द्रररपक्षाः । ऋषिखान्िगणहयाचलमृतान्ध्यर्थाष्टरन्धतकंगरणाः ॥४०। पृधरीभोच्चस्य गुणः ( २५१०४९३६० ) 1 अस्य एदं ( ३६- ९८५४५७७३१५ ०5 } ॥ ४० ॥ कुट काराशेरोमाणः। ६३ सुरपूजितस्य गणरसबाणाक्षिनवाभिबाहुरजनीशाः । तुरगवियद्म्धिपुष्कररन्धाकाराष्टगगनमुनिरामाः । ५१ गुरोगंणः ८ १२३९२५६३ ) । फठं (३७०८०९३४ ०५७) ॥४१। सितरीघ्स्य युगाष्टकम॒निवसरसनयनकृञ्चरेरानाः। हय शन्यमनदाराभ्रद्रयभिन्धम्रगाड्दस्रगजतकांः ॥ ४२ ॥ वक्रीधाच्चस्य गुणः ( ११८२६८७८ ४) । अस्य फर ( ६८२- १४२०५१४०७ ) ॥ ४२॥ सोरस्य रन्धमपरकवर्णाष्टकवदहिखाभ्रवायुमखाः । रोलाभ्रमिन्धभूधरमृनिखरमन्दुरसरूप्णवःमनः ॥ ४३ ॥ रानेश्वरस्य गुणः ( ३००३८४४९ ) । कटं ( ३६१६०५७७४०७) ॥ ४३ ॥ चन्द्राचस्य रसय्रहरसवसशररिषिमहीधराट्कभुवः | गिरिगगनसागरग्रहगजमा्मणतकंल करन्धनगाः ॥ ४४ ॥ चन्दरोचस्याप्निग्न्यार्धाति ( सृथसि०अ० १ छक ३३) पमनु- सारेण गुणः (१९७३५८६९६ )। अस्य फटं (४९१४६५८९ १७ ) ॥ ४४॥ राहोनवतिथिमृमृद्राणाकाङादिविष्णपदरामाः। अचलाम्बराणवस्वररूपाद्विनवतभृतमपा्थाः ॥ ४५॥ वामं पस्य वखप्रीति । (सू५सि० अ०१ सोक ३३) प्रढनुरोषेन राहे- गुणः (१०७.५७१५९) | अस्प फटे ( ५८५६९ ११७४०४७) ॥४५॥ अथैवं दृररितेगुणफडोरटद्ठिनविकयाग्रहानयनमायःम्यापाह- गणनिहतं विकलां कुदिनर्विभजयदृ् पारीरेष्टषू । पारावारिर्विंभनेत्तत्फलमिषटं मवेदिवसवृन्द्म॒ ॥ ४६ ॥ विकलाशोषं स्वफलेहत्वा विककीरतेहरेच्चकेः । अषरोषमपि सम॒द्रे्िभजट्टब्धं विलिपिकाखेटः ॥ ४७ ॥ गुणानिहते विकटारष मरनेर्धिमजत्‌ । अत्र उन्परन नासि प्रयोभेनम्‌ | अत्र परिशिष्टं यत्तपाराकरिषिमजत्‌ । अथ विकटाशेषमेव स्वफठेहतवा विकटीरतै्िकटाग्रवद्ग्रहमगणेिमजेत्‌ । अत्रापि. रन्धन पयोजनं क. व्हा ` | नी 1, 0 ३४ पहालक्ष्मीमुक्तावलीसहितः- नास्ति । अकरावशोषमपि समुव्रैषिमजत्‌ । अत्र उन्धं विलिप्ाहो मध्यग्महो भवेत्‌ ॥ ४६ ॥ ४७॥ अथेवमागताभिर्रहविकलामिस्तद्विकलारेषेण वान्य प्रहमध्यतच्छेवक्षयदि- नतच्छेषाधिमासानामानयनप्रकारमायोचतुष्टयेनाऽऽह- जहविकला [ युग [दिनहता विक लाभ्रयुता धशवं भवेत्तत्ञ । जिज्ञासितस्य भगणेः संताड्च ज्ञातमण्डलेहत्वा ॥ ४८ ॥ लग्धं कुदिनर्विमनजेत्फलमिह जिज्ञासितो अहो मवति । हष तदिकलायं मवत्यथ प्राकप्रद्ररितष्र्वकम ॥ ४९ ॥ हत्वा युगावमदिनेर्विंभजदहिकलीरुतेः खचरचकैः | लभ्े मृदिवसापरे फएलरोषो स्तः क्षयाहतच्छेषो ॥ ५० ॥ धरुषमधिमासेहत्वा विमजेत्खचरस्य भगणाषेकलाभिः । छष्थं फलं कदिवसेषिंभजेद्टुष्ं भवेयुराधेभासाः ॥ ५१ ॥ ग्रहविकडा युगद्नाहता उद्िष्टविकटारोषयुकाश्च कार्याः । एवं रते तदृभ्ट्वं भवति । ततत ज्ञावुमिष्टस्य ग्रहस्य युगभमगणेः सगृण्योदिष्टविकराग्र- वटूप्रहुयुगभगणे( है त्वा तत्र रन्धं च भूदिनिर्विमजेत्‌ । अग्राऽऽतं फलं जिज्ञासितो मध्यग्रहो मवति । रेषं वद्विकरारेषे भवति । अथ पूर्वोक्तभ्टवं य॒गावमदिनेहत्वा विटिपीरुतेरूदिष्टरेषवदपमहयुगमगणेक्षिभजेत्‌ । अत्र म्पे मृदिवसाप्ते सति फटरेषो कमाद्रतावमदिनतच्छषे। मवतः । अथ ध्ट्वं युगाधिमासैरैत्वोटिष्टविकरामरतो ग्रहस्य युगमगणविकाभिंहेरत्‌ । अत्रं र्ध फृटं च युगभूदिनिहेरत्‌ । अतराऽऽगतं फं गताधिमासाः स्युः ॥४८ ॥ ४९ ॥ ५० ॥ ५१ ॥ उटेशकः-विलिप्ामादपुष्णः षडिषुनवखाष्टीमगगन- क्षमासंखूयादस्मात्वरितमभिधरत्स्वे्टदिवसान्‌ । विनैभिभौस्वन्तं विधुमपि तदमं क्षयदिनं ततश्चेतच्छेषं वद्‌ तद्धिमासानपि गतान्‌ ॥ ५२ ॥ उषेरविकरादषामिद्‌ं ( १०८१६०९५६ ) । अस्मादुक्तवद नीता दिवसाः पूयं घलाद्रच्टि( १६७०८१२ )सखूयाः । एमिर्विना रविविकृर मरे - कोक्तपरकारेणाऽश्नीतो विकलारविखिमाध्धिदविष्यण््व्यहृकेषु( ५९२८३२४ कुद्धा काराशेरोमाणः ६५ ९७३ `सख्यः। विकल चन्द्रः सपतेन्दुद्धिरसाग्ध्पगाभिित चाड काद्वि(५७९ २५. ४७४६२१७ )सैष्यः । चन्दरविकटा रषः संरृत्यभिप्िथितष इषेद्‌ दि(५४- ६४१५ २४ख्यः | क्षयद्िविसा गजा्थषुषडक्ष(२६५५८) सख्याः । अष. मग्रं चाभाङ्गाग्वीषुनन्दाथाषटटोक(१४८५९५४ ६० ०) सख्यम्‌ । अषिमासाः सपाट (१६८७)संख्याः । एतत्सव रविविकटाय्रदिषो कवदनीम्‌ ॥५२॥ अथ मगण।दिरेषेरि्टदिनग्रहोपायमावयाऽऽह- भगणय्हमागटिप्ताङ्ञष मगणाय्रमेव रचयिता । तेन दिनथहाक्षेकलाः कुयद्धिगणादिख चरांश्चाऽऽमिः॥५६॥ उहि्टमगणारिशेषं विकटाशेषं छता तनोकपगिणेष्टदिनानि परहषिकरा- श्वाऽऽनयेत्‌ । अथाऽऽमिग्रंहविकराभियंक्त्या भगणप्रहदश्च कुषात्‌ ॥ ५३ ॥ अथ सखखविकरामराद्प्रहाणां साधारणं विकटमध्यानयनं साप. याऽऽयंयाऽऽह- भिन्पहते विकटाय्रे ख्रयरसरन्धमास्करेभक्ते । यच्छेषं तद्धत्वा रोाकाराम्बधिस्वराभिकरेः ॥ ५४॥ खखखर्तुनन्दस्र्विमजेच्छेषं ग्रहो विटिप्तात्मा । सिन्ध १ }हते विकटाग्रे सत्रथरसरन्धमास्कर( १२९६००० )* भके सति तच्छेषं रोटाकाराम्बुपिस्वराभिफो( २३५७४०७ हत्वा तख- ततनन्दसृथं( १२९६००० विभजेत्‌ । ठन्न प्रयोजनं नासि । रेष विकटालको मध्यग्रहयो भवति । अवेद्मनुसंपेषम्‌ । यस्य ॒विकृठाप्राद्यदेवमा- नीतं मध्यं तत्तस्पेवति ॥ ५४ ॥ अथाऽऽयंया षनक्षेपविषयप्रश्नमाह- थो बेददिवसखेटो विकृलाहेषोनय॒गदिनौषेन । भारतवषं सोऽस्मिन्भजति धनक्षेपमा्गवेदित्वम्‌ ॥ ५५ ॥ विकलाशेषोनयगानोषेन दिवसखेरो पो वेद सोऽसिन्भारतवरषे धन- षपबतं भजति ॥ ५५ ॥ अथेतत्पश्नमङ्खाथमायदियं सा्षमाह- निजनिजगुणफलरा्ी निज निजहदढदिविसभाज्यराशिभ्याम्‌ ॥५६॥ 1 भहालक्ष्मीमक्तावटी सहितः- नद्यादिहावरोषो खचराणां गणफले कमाद्रवतः। ताभ्यां जलनिषेभक्ती विमोधिका्चोन यग दिनस्तोमो॥५७)) हत्वा मिभजेदृदृटदिनभाग्याभ्याभ्त्र ये च प्रिरिष्टे । तत्राऽऽदिमं दिनं स्यादपरं खेटो विमोकिकारूपः ॥ ५८ ॥ अभर युगदरिनचतुर्थाराः सर्वषां दृढदिवसः । स्वस्वविकटीरृतयुगभग- शचतुर्थाराः स्वस्वमाज्यरारिः। एवैविधाम्यां निजनिजदृढ दिवस्तमाज्यराशेभ्पां कमातूरबाक्तो निजनिजगुणफरराशी जह्यात्‌ । इहावरेषौ कमात्ववराणां निंजनिजगुणफठे मवतः । ताभ्यां कमाज्जटनिधि( ४ `मको दरवृदिष्टौ बिमोर्बिकाम्रोनयगदिनस्तोभौ हतवा निजनिजदृढभाज्याभ्ां क्रमाद्विभजेत्‌ । अने ठम्ध)भ्थां प्रयोजनं नासि | अत्र ये च परिदिष्ट स्तस्तत्ाऽश्द्विमं द्विनं स्थात्‌ । अपरं विपोर्विकाहूपः खटः स्यात्‌ । विमौर्गिका विकटा ॥ ५६ ॥ ५९.७३ || ५८ ॥ अथ स्वस्वविकलाशेषोनयगदिनैः सर्वषां साधारणं विकटाग्रहानयनप- कारं सयाऽऽययाऽऽह- अयना बारिधि(४)भक्तान्स्वस्वविकिप्ताय्रटोनयगदिवसान्‌। रामाङ्कमभूतवसरारादिग्मिः( १०५८५९६ संताड्य चक्रविक- ला{मिः( १२९६०० ) ॥ ५९ ॥ बिभजेत तत्र हेषा मवन्ति खचरा विलिपिकात्मानः। सष्टोऽथैः । अतानन्तरोक्त प्रकारद्रयेऽपि धनक्षेपत्वादकलायह एका बिकडाऽपिका भवेत्‌ ॥ ५९ ॥ अथाऽऽथया विकरा्रहाश्रयणे दिनविकलारेषव्िषयो प्रभव।ह- गिकला्रहाहिनोधे षिकलट्याङषं च यो मणति रीघ्पू ॥६०॥ चतुरुदाधिमेखलायां चतुरमनीषो भवत्यसो भ्रमो । स्वष्टथयमाप ॥ ६० ॥ अयितत्मश्ननङ्काथमध्यधामार्यमाह- भरहषिकलाः कुदिनिहता भगणविलिपाहता दिनं लम्धम्‌ ॥६१॥ न कुद्ाकारशिरोमाणेः । &.५ हेषेऽज सति तु लब्धं सेकं कां ततो दिषसषृन्दभू | रेषोनभागहारो विकल्ारोषा मवेद्रहेऽण्यस्य ॥ ६२॥ मूदिनहता ग्रहषेकटा विकरीरृतग्रहयुगमगणहताः कार्याः । अत शेषाभावे छब्धमेवेषटं दिनं मदति । रेषे सतित र्यं सेकं केयम्‌ । ततः वेष्टा सवन्दं भवति । अत्र देषामाबे विकृटारेषा नास्ति । शेषै सतितु शेषन विकरीरतग्महयुगपयायवुन्दं॑विकटागरं मेत्‌ । अत्र देवमिव: का- द्विर्कः ॥ ६१ ` ६२॥ अथाऽऽययेकस्येव म्रहस्येकदिनजतमगणरारिमागकटाविकटाशेषया- गादिष्टदिनानि यो वेत्ति स एव कुटटा।कार वदेत्याह- चकसदनां शटिमप्ताविलिन्तिकायेक्यतोऽमिमतदिवसान्‌ । यो जानाति स भूम्यां कुटृटाकारं म एवं जानीते ॥ &६ ॥ अवतारिकया गतर्थैयम्‌ ॥ ६३ ॥ अथेततश्चभङ्काय सार्धामार्पामाह- अच्रापरेक्ये कृदिनेर्विंहते शेषं भवेतक्षयक्षेपः । ऽयद्रयङ्काट्धिकु विश्वेगणितं अहचक्रमस्य भाज्य स्यात्‌॥६४॥ कुदिनच्छेदस्त्वेतेगुणकं कुथादुसावभीषदिनम्‌ । अत्रटिष्टे भागादिरेषयोगे सति समवे क्षितिदिनि्िभक्ते सति पश्छ- प्यते तदुत्र कणक्षेपः स्यात्‌ । ना चद्धगणादिगेषयाग एवात्र कणक्षेषः स्यात्‌ । त्यदचद्कगद्विकृवि्चे( १३१५९७३ गुं णतानि प्रहयुगचक्राण्यत्र भाज्यरारिरभवेत्‌ । क्षितिदिनानीह माजकः स्थात्‌ । एपस्तु पृवोक्तमर्भेण गुण- मानयेत्‌ । एवमागताञ्यं गुण एवेष्टदिनानि स्युः । अत्र॒ वारकृटटाकारो द्वि- विधः । अतरोदिष्टमगणादिरेषावटम्बननैकः । उदिष्ट्रहावम्बनेनपिरः । एवं वेटाकृट्टाकारो ४पि वेदितव्यः। अतर यावृदिष्टग्रहश्रयणेन वारवेरकुटूटा- कारो ताब॒त्तरत्र प्रदृशंपिष्यते । अत्र तुदिष्टमागाचग्राश्रयेणाऽऽनीयमानो यौ वारखेखाकृटूटाकरौ तो कमेण प्रैते । वारकृदटूटाकरगवभगणगेषावरम्बे- नेदेरकः-देवेन्द्रार्चितवारपर्तिसमये राजीवबन्धोारभ्‌- च्चक्रे नियताहताष्टककरकष्माभन्मही(१७२८ ०००० ० )संमितप्‌ । भयो ऽप्येतद मस्सितन्दुकज विद्वारावसाने समं तत्कालान्वद्‌ वारकृटृटक पिधो ययस्ति ते संस्तवः ॥ ६४ ॥ 0 क 8. 7) [ सि ति 7 0 १७. द्रप्रहन्द्रष्य। &८ गिहालक्षमीमृक्तावलीमदितः+ अयेतदादिमभमङ्गायाऽयासपिकमाह- ब्राणां युगमगणा मान्यो राशिभवेत्तदानीं तु ॥ ६५ ॥ भगणाये ह्यिष्टे तद्धगणा्रं मवेदहणक्षेपः। भवनीभता भगणा भान्यो र्षिभवेचदार्मी त॒ ॥ ६६ ॥ भवनाभ तृषिष्टे तद्धवनाभ्रं मवेहणक्षपः। भागाग्रे तृष्िष्ट तद्धागां मवेहणक्षेपः ॥ ६७ ॥ भागीमभरृता भगणा भान्यो रारिभवेत्तदार्नी तु! लिप्ता तदिष्टे तद्धिप्ताग्रं मवेदणक्षपः ॥ ६८ ॥ छिप्तीभूता भगणा भाज्यो राकिभवेत्तदानीं तु । बिकलामे तृददिष्ट तद्विकटां भवेदणक्षेपः ॥ ६९ ॥ विकलीभूता भगणा मान्यो रारिभवे्तदानीं तु । यगभ॒सावनदिवसान्यवं स्याद्धाजकोऽज सवत्र ॥ ७० ॥ एथिमौजकभाज्यक्षरपर्यो मवति वर्धकः सोऽत्र । आदिमकालस्तास्मन्हहदिवसान्बुद्धिस गणान्युक्त्वा ॥ ७१ ॥ अभिहितवारांस्तास्तान्कालानन्यांश्च साधयेत्ाज्ञः। भगणशेष उद्िष्ट सति तदु मगणकेषं क्षयक्षिपः स्यात्‌ । तदा ¶न- ग्रहाणां चुयुंगमगाणा माज्यराशिः स्यात्‌ । अत्र हिशब्दो हेतौ । यस्मदुद्ि- एमगणरेषमृणक्ेपो मवति तस्मादृग्रहयगमगणा माज्यराशिः स्याति । राशिशेष उदे सति तदृदिष्टं रारिश्षमृणक्षेपः स्यात्‌ । तदशन तु ददृश ( १२ `गुणितयुगमगणा माज्वः स्यात्‌ । मागरेष उदष्टे तु वदृषषं भागरोषमृणक्षेपः स्यात्‌ । तदानीं तु षष्टवुत्तरशतत्रया( ३६० )हता युग- भगणा मान्यः स्यात्‌ । कटादेष उदे तु तदुदिटं ऊटशिषमृणक्ेषः स्थात्‌ । तशा्नी तु खखषदूधन( २१६०० `निहना युगमगणा माज्यः स्यात्‌| विकलारष उदिष्टे सति तदुदष्टं विकलाशेषमृणक्षेपः स्थात्‌ । तदानीं व खत्रयतवेडमका( १२९६००० भ्यस्ता म्रहुवतुयुंगभगणा माज्यराशिः स्यात्‌ । अत्र सवव चतुयुगमूदिनान्येव भागहारो भवेत्‌ । एवं प्दरश्तिरतेभा- ज्यमाजकक्षपेः पूर्क्परकरेण यो गुणो मवति स इहोटेशकश्ोकपरथपक- थितवारान्तान्तः प्रथमकालः स्यात्‌ । अथ तस्मिनाद्यकदि मतिगुमितान्दद- कुष्काररिरोमाणिः। ६९ दिवसान्‌ निक्षिप्योदशकरटोकान्तरो कदरान्तान्तानन्यान्‌ करानि कृटूटकग- णितज्ञः साधयेत्‌ । एतदुक्तं भवति । दृढदिनिषु सप्रहपेष याशच्छष्यते तद्वल- म्बनेन टृढदिवसानां कियतीभिरावृत्तिमिरुदिष्टवाराः समायान्तीध्याडोष्य तावतीमिरावत्तिमिगुणितान्हढदिविसान्‌ गणपितवोटे शको कान्तरो केवाराव- सानानन्यान्काङानपि साधयेत्‌ । अव फं तदुदिष्टमगमदविरेषवशाधथा- क्रमं ग्रहभक्तमगणा्िमिमवति । न्यासः-अबोहै शक शेकस्थो रविभगणक्षेषोऽ- यम्‌ १७२८ ००००० ) । अयमन कणक्षेपः । रवियुगभगणाः खचतुष्कर- दाणैवाः ( ४३२०००० ) माज्यरारिः । युगमूदिवस।ः ‹ वसुद धष्टा- हपङ्न्तपतादितिथयः ( १५७७९१७८ २८ ) मास्परारिः । एमिरभाग- भाजकः पू्ववदानीतो गणः खान्धि( ४० संख्यः । अयमेवोहेशकन्धोक- परथमोक्तगृसुषारान्तान्तः सृषटचादिर्दिनिगणः । एष॒ प्रथमकाडः । असिनेक- गुणे सतष्वन्ध्यद्कगद्रि्तान््यडुनभ्र( ९४४५९४५७ )सेख्ये दृढदिने दते सप्ताद्गन्ध्यदुनद्विवेदाश्धिग्रहमाधि( ९४४७९४९७ ) सरूपः । दाफवासरावसानः सृष्टचादिर्दिनमणः । एष्‌ द्वितीयकाठः । अथ पू्वमागते गुणे ४० चतुगृणद्ढदिन क्षिप्त वरसुरसाष्टाद्रीन्द्रडद्रिमानितिथै( १५७७९. १७८६८ ) सख्यश्चन्द्रवारान्तान्तः सुष्टयादिद्िनिगणः । अयं तृत्तीयकाटः । अथ गुणे ४० प्शचगुणद्ददिनि क्षिप्ते तचत्यश्रड्भिद्न्यद्यतिध॒ति( १९- ७२३९७६२५ `सख्यः कुजवारान्तान्तः सुश्च दि्दिनत्रजः । एष चतु- थकारः । अथ गुणे षदृगृणट्ढद्नि क्षत ।दवसृशेटरसादेवसुरसत्रिहि ( २३६६८ ७६७८२ )संख्यः ) । बुधवारान्तान्तः सृष्टयादिदिनिविजः | एष पश्चमकाटः । एवमेतेषु पञ्चकाटेषु यथास्वभगणेति ( सुपंसि° अ० १ शो ° ५३ ) सूर्थसिद्धान्तोक्तप्रकारेणाऽऽनीतं रविमगण शेषं नियुताहता्टकर- मामन्मही( १७२८ ००००० `ीमतं भवति । एवं सूरस्य रपा. वैरन्यषां मगणादिदषेवारकुरूराकारः कतन्यः। अथ वारकृटुटकासेराकृटश. करयोः को वा विषः । उच्यते | वारान्तकाठजानेतं ग्रहं वा ग्रहमगण- शेषं बाऽवटम्भ्य वारकुटरट।कारः प्रवतत । वारान्तकाटादन्यकारजनितं रहं मगणादि्ेषं वाजवदम््य वटाकुदृटाकारः प्रवतत इति । अथ वेखाकटृट ~ रः प्रधृश्यते । तत्राऽड्द्‌ा वेखायां प्रहमगणादरोषाणि ज्ञातव्यानीति तई नयनपुच्यते । भागानुबन्धजातो हपगुणच्छे गुणवां शयुतेष्टदिगकदुं त्यन्‌ ४) भहालक्ष्मीमृ क्तावलीसहितः- च्छेदन गुणयित्वा तदंशयुक्तं छता तस्व प्रहयुगभगणेः संगुण्य तवन्यच्छेद- निहतेयैगम्‌दिनेर्विमजेत्‌ । रन्धं भगणा भवन्ति । तस्मन्दादश्ादिगुणिते एव- वद्विभक्ते च न्धं राश्याद्यः । शेषं राश्यादिेषम्‌ । उदाहरणम्‌ । अत्र कलिपितस्वच्छेदांशसहितोऽमीष्टो दिनगणः १३५२।१।२ । अत्रोपरिपङ्क- स्थो रूपगृणः स चात्र दद्रीषूविश्च( १३५२ सख्यः । मध्यमपङ्क- स्थाऽशः । स पुनरिह ₹१८ १ )मितः । अधःपङ्क्तेस्थरछेदः । स पुनर द्विकरमितः । अथ हषगुणे ( १३५२ ) तत्रत्येन च्छेदन (२) गणिते ( २७०४ ) तत्रत्यनांशेन च (१) युक्त जतिो राशिः प्रथाग्रभम( २७. ०५ ) संमितः । असिन्वुधयुगमगणेः सखचतुष्करदाणेवे ( ४३२०००० ) गुणिते ११६८५६०० ००० ) तत्रत्यच्छेदेन द्विकेन (>) गृभितेयुंगमूदिनेः पट्बाणरसार्थाग्न्यष्टषृतिथ्यभि( २३१५५८३ ५६५६ )सख्येर्विभक्त ठभ्ा भगणास्रयः । रशेषं इन्तसाग्यङ्कखाष्टन्ुदविद्रि( २२१८ ०९३६०३२ )- सख्यम्‌ । तद्व वधस्य मगगग्रम्‌ । एतसिमन्द्रार शादि गुणिते पृववाहिमक्तं च ठन्धं राश्यादयो भवन्ति । रेषे राश्यादिशषे भवति ॥ ६५॥ ६६ ॥ ६७ ॥ ६८ ॥ ६९ ॥ ७० ॥ ७१ ॥ अत्र यद्धगणरषं तद्धृनोदिर्यते- लङ्नपध्याहनकाटे हिमकिरणतन्‌जन्पना मण्डलाग्रं द्न्ताभ्राग्न्यङ्खाष्टक्षितिनयनमजसंख्यमासीदमुष्पात्‌ । पर्यायानस्य यातानमिमतदिविसय्यहमरन यक्त बेलाकुटटोपदेश्षो बलवद्वगतश्चत्वया ब्रहि सीप्रम्‌ ॥७२॥ अथितद्यश्चभङ्काय सा्ध॑माादयमाह- वेकाकुटरटाकार छेदाभ्यस्तः कृवासरर्छंदः। ्रक्षपमाज्यराङी पुनरस्मिन्वारकटृषटवद्धवतः ॥ ७३ ॥ एभिः सपाथेते यो फलगणकौ तथोः फट तत्र । उद्िष्टक्ञेषवरतो गतभगणादिभवेदिह गणस्तु ॥ ७४ ॥ छेदहतो दिबसगणः शिष्टं तच्छेदयागिनाऽशाः स्युः| अस्मिन्‌ वेटाकृटदाकारे मण्डङादिशषानयने भागानुबन्धजातौ हप्गुण्छेद्संगृणः सां श १. कुट कारारोगोमाणेः। ४१ इत्यव यश्छेदस्तेन गणिता युगभूदिवसा भजक भवति । बरकृट्‌- टकारे भगणादिशेषेषु क्िपेषु सत्स तत्र यो कषेपमाञ्यवृक्तौ तावपि समा नौ । सते्माजकेक्षपमाग्येयौ फटगुणवृत्प्ेते तथ); फरं लिह भगण रेष उदि सति म्रहमृक्तमगणा मवन्ति । राशिंष तदिष्ट त्फ प्रहमृक्तरा शयः भागरेषे प्नरुदिटे तपुनग्रैहमृक्तमागाः । टिप्तम्रे पुनरदिष्ट तत्न प्रहमक्त (क्ति)- प्ताः । वििप्तामरे तदे सति तफ म्रहमक्त(कै)विदिपरा भवन्ति । अरयो गणस्तर्सिमिस्व मगणाद्यग्रानयने भागानबन्धजाताविव्यत्र यश्छदस्नेन विहते सति ठन्धपिषटदिनानि मवन्ति । दिष्टं तच्छेद्‌ संबान्धिन्‌।ऽदा मवेयुः । उदाह्रणम्‌-बृध- स्थोटष्ट मगणरोषमिदृम्‌(२२१८ ०५६३०३२) अवम मक्षपः। अव भगगकषा- दष्टत्वदृवुधस्य युगमगणा इम(४३२००० ० )भाज्यरारैः । इह चक्रशेषा- नयेन भागानबन्धजाताविव्यच च्छेद द्वि(र)संभितः। अता द्विगुणिता भूरि- वसा एते ( ३१५५८ ३५६५६ ) भाजक्राशिः । एवमतः क्षेपमाज्यमाजके पू्ववदानीतिं फटं त( ३ संमितम । एतद्वुवभूक्तमगणाः। गृणः वञ्च भ्रभ( २७०५ )संमितः । एतार्मरितवह चक्रशपानयन भगानुबन्धजात(- वित्य द्वि(र)संमिनेन च्छदेन विभक्तं ख्व्थं द्रीपूविश्( १३५२ , रूवं जातम्‌ । एतद्भीष्टदिनगणः । रिष्टं तच्छ (२)तवन्प्येशा हप(१)मितो जातः । एवं च्छदांशसर्हिना दिनगणाऽयं ५३५२।१।२। इत्थं वारये कुटटाकारः प्रद्ीतः । एवमनेन न्याभन वारव्यगवारचनुरंवारपञांशषार्‌- पट्टादिषु कटटाकार। याज्यः ॥ ७६॥ ५४॥ अथ वारषष्टयंरा दिप्रारेषाश्रयणनाह्‌रकः- छित्तायामर्धराजास्प्रभति विषटिक्रा मप्तराद्यां गनागरां सेकायां खाभ्रतकनेगणरूतरारा्टाश्ररोटेकनागाः । छिप्तामं मय॑सनाः मममवदमना वामरानराय॒क्तान टित्तान्त सयसन्‌ कथय विघारेक्ा कृद्रवादन्मभाऽऽचु ।७.*॥ अदं शनेश्वरस्य कट।दाषम्‌ ( ८१७०८५४ ३३६०० )। अय- भृणक्षपः । तस्य युगभगणा मुजङ्कषटूपञ्चरसवद्‌निकाकराः ( १४६५६८ ) (सूर्यसि० अ०१न्छो०६२) मान्यराशः। वारस्य खछखषद्रामांशे (६६०१) विनाईीतिखखषडरामगुणिता युगदिविा इभ ( ५६८ ०५०४१८०८ ००) भाजकरारिः। एभिः क्षिपभाज्यमाजरैः पृदवदानीतो गुणो मूषाद्धुगद्विष ॥ ४२ पहालक्षपीमक्तावटीसहितः- ष्वाति (२२५०७९० १)सख्यः। असिन्सषद्रमिर्षिभक्ते रभ्धमभीष्टदि- नगणो दरीषद्विषट्‌(६२५२)ेखूयः | शिष्ट विनाडिका: सेकसपदात ७०१। ३६०० सेख्यः। एव सच्छेदांशसदहितोऽभीष्टदिनिगुणः ६२५२ । ७०१ । ३६० ० । फं कृतयेदार्था२(१२५४४) ख्यम्‌ । एततकारात्मकं सोरमध्यम्‌। अथानुकटासु कमाद्नुपातादारोपितासु षडाशयः(६)। एकोनत्रंशद्धाग((२९)- अतस्लः ( ४) कटाश्च । एवमिदं राश्यादिकटान्तं सौरमध्यम्‌ ॥ ७५ ॥ अथ ्रहाभरयणेन वारवेलाकृटूटाकारानयने प्रथमतो ग्रहस्य भगणादि शेषं शातम्यम्‌ । अतस्तददिष्टय्रहानुगृण्येन धीमतासप्यद्वमित्याय॑याऽऽह- ख चरावटम्बकृटटे परिवतायग्रमादितो ज्ञेयम्‌ । तत्परिवतांयप्रं सरधियाोद्यं कथितसेचरेन्द्रवञ्ात्‌ ॥ ७६ ॥ अत्र प्रिवतायग्मृद्धपिव्येनत्ररिवनोदग्रणानन्तरं तद्रशद्विखावारकुट्रा- कारप्य्ाव्िल्यस्यपरक्षणम्‌ । अवायमृहन सिद्धाऽ्थः । बारकृटूटकारि भगणासमके प्रह उदहिष्ट सति ग्रहस्यादिष्टान्‌ मगणांशवतुयुगदिने्गुणयितवा तस्य चतुयुंगमगणैर्विमग्य रन्धं कृतविनिधाय गोष तस्य चतुयुगमगणिभ्प्त्यजेत्‌ । ततस्तच्छेषं भवति । अनेवम।गतं भगणञपं क्षयक्षेपः । ग्रहस्य चतुयंगमगणा भाज्यरारिः चतुयुगदिनानि भाजक्गरिः। एमिः पुववदगुणफठ कृर्थात्‌ । तयो- गणोऽमीष्टदिनिगणे। भवति । फं म्रहमुक्तमगणा मवन्ति । अथ प्रिविनादौ रा- शयन्ते रह उदिष्टे त प्रं रागीरुत्य मृदिनैः संगुण्य राशा छौस्तस्य युगपरिवरप- श्ठिचवा फृटं कवित्स५पयित्या व्व राद सभागहराज्जघ्वात्‌। तच्छेषं तु रा रेषम्‌। अत्र रारिशेषमृप्षेपः | राशीता युगपरिवतां भाज्यः । मृदिनानि भाजकः । एतेः प्रागृक्तवद्गुणफठे कयात्‌ । ततर गृणाऽभीष्टदिनगणः । फटे तु गतरारि- गणः । अथ चकरदौ भागान्े ग्रह उदि तं भागीकृत्य क्षितिवा रेरेस्ताइयिता भारगीकृतैस्तस्य युगचकरव्पवच्छिदयाऽऽं कृमविद्विन्यस्य रिट खहारका- च्छोधयेत्‌ । तच्छेषं तु मागराषम्‌ । अत्र भागरेषमूणक्षषः । भर्म रतम्रहस्य युगमगणा माञ्यः । क्षिगिवासरा भाजकः । एमिरुक्वद्‌गृणफठे कूर्यात्‌ । तयोगुणोऽमीटदिवसययः । इह फलं तु गनमागगणः । अथ पर्यायादौ कराने प्रह उषिष्टे तं कटीरत्य मृदिवतैः संताडय कटीकतैसतस्य युगपयौयेभेक्षा „ म (= १ नक्रः ह &॥ कृद्राकारशिरोमाभेः । ४ ठम्धं कविदृवाऽवरिष्टं सन्ठेदच्छोधयेत्‌ । तच्छेषं तु कृटाशोषम्‌ । अत्र कठाशेषमृणक्षेपः । कटीषृतस्तस्य युगपर्याया मान्यः । मृदिविसा भाजकः । एतैः प्रागुक्तवद्गुणफरे विदध्यात्‌ । तयोगृंणोऽभीष्टदिवससमृहः । अत्र फलं तु गतकलासमृहः । अथ पर्यायादी विदिष्ान्ते मरह उद्िष्टतं विि्ीरत्य मृसावनैर्व्यिता वििरतेस्तस्य युगपर्यायः प्रविभञ्य रम्ब फठमन्यत्र कृबविताटयित्वा शिष्टं समाजकात्संशोधयेत्‌ । तच्छेषं तु विक- ाशेषम्‌ । इह गिकटादोषमणक्षेपः । विदिपीरृतम्रहस्य युगपर्याया माभ्यः । मृसावनदिनानि माजकः । एभिः पृवाक्तमागण गुणकटे कुयात्‌ । दः गुणोऽमिमतवासरनिवहः । फं तु ग्रहमृक्तविकटावृन्दुम्‌ । अने सव्र यद त्फलं तत्तत्तभ तत शेषामविऽभीष्टदिनानि भवन्ति । तत्र तत्र शेषे सतित सकं तत्ततकृरुमभीष्टदेनामि भवन्ति । अथ ग्रहस्य रारिस्थानमान्र उष्टष्टे पृनरुदिष्संस्तस्य राशीन्‌ दृढदविनिः संव््यं द्वादृशामि( १२.र्विभजेत्‌ | अभ्र ठब्धं मगणरोषम्‌ । अथ राश्यदौ मागान्ते ग्रह उदष्टे वै भागी दृढदिनहतवा खाद्धमाभ्रपिः( ३६० तिभजेत्‌ । टन्धं मागशेषम्‌ । अथ रा- प्यादौ करान्ते रह उदिष्टे तै करीरुत्य दृढदिनहवा सखनुपनेतः (२१६०० ) हरेत्‌ । टम्धं मगणरोषम्‌ । अथ राश्यादौ विङ्परान्ते ब्रह उदि तै विटि्तीरत्य दृटदिनिहवा खाप्राङ्खा्कमरैः ( १२९६०० ) विमजेत्‌ । इहापि रन्धं मगणरेषम्‌ । अत्र सवव भगणरोषमृणक्षेपः । रहस्य दृढमगणा भाज्यः । दृढदिवसा भाजकः । एभिगुणफले कुयौत्‌ । तयोगुणोऽभिपेतदिनव्रजः । फं गतभगण।; । अत्र स्वजः दिवसाश्वतुयुंगभग- णाश्वापवर्विताः क्रमाद्‌ दृढदिवत्ता दृढभगणाश्च भवन्ति । अथ अहस्य भाग- स्थानमात्र उदिष्ट तान॒दिष्टान्‌ भागान्‌ दढ दिनेहत्वा त्रिता विभजेत्‌ । ठम्षं रारिरेषम्‌ । अथ भागौ दिप्तास्थागान भ्रः उदि तं चित्य दढ- दिने्ह्वा खा प्राटमूभि( १८०० )0 भजेत्‌ । टब्धं राशिशेषम्‌ । अथ भागादौ विरिप्ताने प्रह उदि तं विदिप्वीरन्य दढवासरेह्वा तलाभरा्ट- दिममि( १०८००० विभजेत्‌ । रव्यं राशिरेषम्‌ । अत्र सर्वत्र ® १०५. रारिशेषमृणक्षेपः । रारिरोषटटमण्डला माज्यः । टृढवासरा भाजकः | नत शिति = न अ 9 ष [1 0१ त थ १ख. हिभृतारह"। ४४ भहालक्ष्मीम॒क्तावटीसहितिः- तेगुंणफले कृयोत्‌ । तयोगुणो वाज्छितदिनोवः। फठं गतराशिगणः । तते सवेष चतुयुगदिवक्ता राजञीरृताश्वतुयगभगणाश्वापवर्विताः क्रमाद्‌ दृढदिषसां राद्याहता दृढपण्डरश्च भवन्ति ॥ ७६ ॥ अथ रश्यादिरिप्तन्तय्रहाश्नयवारकृट्टाकारावलम्बनेनाेयकः- जपे भागा विंहातिर्टििक द्र भमीत्फर्मध्यमे मोम्यवारे। भूषोऽप्येतन्जीववार कदा स्यादब्रयाः कारो तो गतान्‌ पथैयांश्च॥७७ अत्रेदं राश्यादिकटान्तं गुरोमध्यं (८ २०।२)। एततकटीरूतं दृभ्यभरषद्‌- कतिथि( १५६०२ `भख्यं जातम्‌ । एतदबन्येः सप्तष्वन्ध्यद्खमद्विरूता- ग्ध्पक्कुगायराभि( ३९४४५७९ ४५४ ृढदिनेर्मिहतं चक्रकराभि(२१६००)- भक्तं चाधात्तरयोगन सह षडर्थाग्यष्टग्यङ्गन्ध्यष्टद्वि(२८४९३८ ५६). संख्यं जातम्‌ । अयमिह कणक्षपः । गरोश्वतु्गमगण चतुर्थोशमिता अन्रत्या हते ९१ ०५०५द६मगणा भाज्यराराः। इह पुवाक्तान्येतानि (३९४४७९४५) टृढरिनानि भाजकरागिः । एनः पूर्ववदानीतो ग गसिद्िखाष्ट नुन (२५ १४३८ ०२६ सेख्यः । अये मष्टयादिरिष्टदनिगणः । अयमव बुधबारान्तान्तः- ब्रथमकाटः अव फटं सप्तत्रिाष्टाथ(५८ ०७) संख्यम्‌ । एनदेवाच गृरुभक्तमग- भाः। अथेकदिनदृढ युक्तः प्रथमकार एष गुरूषारान्तावसानः सष्टचादिर्दितीयः काटः) स च वाष्टान्ध्यदीन््रुद्यथान्पिषद्‌(६४५९ १७४८ ०)सख्यः। असि- न्कल गुरोगंतमगणाटग्यङ्कतराङ्कन्दराः( १४९५०९२) । एवं ग्रहभ्रषवारकृट्‌- रकरः प्रद्रितः । अनया [रीत्या] प्रह॑भियवराकुटराकारोऽप्युनेयः । अत्र बो प्रहाश्रयेण वाखटाकृटृूटाकारा ता कदाबेद्धवतः। कदाविदृष्यभिचरतः । तस्मात्तावसमीरचीनो ॥ ५४ ॥ अथ सयाब्दावस्तानचन्दरादिष्टग्रहगश्षादिमध्याद्रताकवत्सरांश्रन्दादीष्द- अरहगतभगणादींश्च यो वदति स निरग्रकृटटाकारे प्रवीण इत्येके प्रश्नमा्थया सध्टपति- म्याग्दपूर्तिकाटे चन्द्रादीष्ट्रहं ममालोक्षय । अकैष्टयातभगणानाचष्ट यः म दक्षिणः कुट्ट ॥ ५८ ॥ अवतारिकया गतार्थम्‌ ॥७८॥ अथैतत्पश्चमञ्जनाय साधमायामाह- दिनिकरभगणारछदश्न्द्रादीष्टग्रहस्य चक्राणि । कृड्ाकरारारिरोमाणिः । ४५ भान्यक्षेपस्तद्यो अ्रहमध्यमसिद्धिवाक्षनां दष्ट्वा ॥७९॥ तेजेनिते गणकाप्तीये चाका्दा गतेष्टमगणाश्च । अत्र केपासादुनं विनाऽ्योऽ्थः सुबोवः । अतस्तदेव परदशयेते । प्रहस्य रारिस्थानमात्र उदे सत्यदिषटान्‌ राशीन्‌ युगरषिभगणे; खचतष्करदाणेः ( ४६२०००० ) सेगुण्य द्दभि्विमज्य ट्य मगणगेषास्कः क्षयक्षिपः ( १२५६००० ) । अथ राश्यादा भागान्त प्रह उदि तं भागीषूत्य पृव॑व- ्संगृण्य चक्रमाग( ६६० )विमज्य ठन्यमृणक्षषः । अथ राश्यादौ विक- टान्ति मरह उद तं विकटीरुय चक्रं[ षि ]कटाभि(१२९६०००)- विभज्य रन्धमृणक्षेपः ॥ ४५ ॥ अवर रातिस्थानमचचन्द्रमध्यावटम्बनेनाहेराकः- मर्याब्दपतो मरगल्ाञ्छनस्य मपशथक दृष्टमतोऽरुणाब्दान्‌ । यातानयन्दमंगणांश्च तृणमाख्यात्‌ कुटूटे कुडचलो भरवांश्चेत्‌ ॥८०॥ अत्र मज्यश्चनुयेगभगणाः । माजका रविभगणाः | अ्ोक्तपर करेयानीते नियुताहतधति( १८०००००) ऽयमृणक्षेपः एमिरानीवाः सुषान्दाः खनयतिथि( १५००० ) संख्याः । चन्द्रगतभगणा रदष्वभ्रनख ( २००- ५३२ )सख्याः ॥ ८० ॥ अथ फटज्ञातगुणानयनपार्यया ऽऽह- ब्धे भाजकगणिन वारक्षेपण संस्कृते भक्ते । भाज्यन टमभ्यत यनदगृणक्ारा मवादिति ज्ञेयम्‌ ॥ ८१ ॥ अस्यास्वथं उदाहरणेन व्यज्यते । निरद्मविषय पृवटिदितो्शकश्नो- काऽयम्‌- चन्द्रणाः (१११) केन गुणिता र₹१(१)यक्ता द्विाधिमिः(३०२) | भक्ताः द्धा गुणफटे ब्रूहि तुरण निरम्रवित्‌ ॥ भत्र ॒कुटटाकारगणितसिद्ध गुणफटे जरधृति(१८५)गतकृ (६८) सख्ये । एवमागताहन्धाद्गुणानयनाथमियमायां । रन्धरपिद्‌( ६८ )पेतदनेन भाजकेन ( ३०२ ) गृणितं ( २०५३६ ) इदमनेन धनकषेपेण १ धनणं- वेपरीत्येन सर्तम्‌ (२०५६५ ) । एतदनेन ( १११ ) भाजकेन विभज्य टन्धम्‌ ( १८५ ) । इदं कृट्टाकारगाणितासेद्धगुणकरतुल्यमेव ॥ ८१ ॥ न रि 0) १ क. "ककलाभि (२१६००) वि । ४५ महाटक्षमीय॒क्तावठीसहितः~ भधाऽऽयया विकठरेषादिकटाद्यानयनयृध्यत इति प्रतिजानीते- विकलाहषाद्िकलाः कलाः कलां ल्वाभ्रं च । - भानि तदं भगणाग्रमपि यथा स्युस्तदुच्यते कमं ॥८२॥ अथ परतिज्ञातमथमायाचतुष्टयेन सार्धेनाऽऽ्ह- विश्वप्रादिकलामाव्वसिद्धभक्तावरोषवेदांरो । षष्टेस्त्यक्ते विकलास्तयुगाेवसाह(ह)तिः सविकलाया ॥८३॥ वद्गहतात्कलायं तद्रदारानिचन्द्रसंगाणितात्‌ । खरसविहतावरोषे खरेभ्यः शोधिते कटारोषम्‌ ॥ ८४॥ तद्गदिवसाभ्यामः सकलायथः षषटिभाजिर्ताऽराभम । विश्वहततदगांरात्वगुणाप्ताच्छेषरहीनहारोऽराः ॥ ८५ ॥ तद्दिनसंवगः सांलाग्रः खाभिभिर्हतो भागम्‌ । तनुर्या्ञऽकप्ति उषे हारोचरोधिते भानि ॥ ८६ ॥ तद्भमिसावनवधः सह रषोऽरकै्ृतो भगणजेषः । षयोद्रा(१ ३)गृणि्ताह्िकटारेषाचत्वाररशद धक रतदुपेन (२४० ) भक्ताधोऽहषस्तस्य यश्चतुथी रास्तसिमिन्ष्ट(६ ०)स्यक्ते यच्छिष्यते तद्वि कडा भवन्ति । अथ तसां गतमृदिनानां च योऽम्पासः स विकरश्चे- वयक्तः षषटया( ६० )मक्तश्च कयः । अनरे यद्ठम्ते तद्विकृङारेषे भवति । अथ तस्य चनुथाजात्रयोद्‌रखगृणितात्वषटया भक्तादयदृबरिष्यते तस्मिन्‌ षृष्टय)स्तयक्तं याऽवरोषः स ठिष्ता मवनिि। अथ तासां युगद्रनाना- भियो वधः स टिषारेषयक्तषष्टया भक्तश्च कायंः। टन्धं मागर्ेषं भवति । अथ तस्य चतुरथारात्रयेददगुणात्रिश्ा( ३० द्धक्ताद्यच्छिष्टे तर्सिप- सिजिशतस्त्यक्तं रोषो भागा मवन्ति । अथ रेषाणां युगभृदिनानां चाभ्यासः समागरशेषञ्चिशद्धक्तश्च कायः । म्प रारिगेषं भवति । अथ रारिदेषच- तुथशि दादश्चभक्तं यः रोषस्तस्मिन्‌ द्वाद्शभ्यस्थकते यच्छिष्पते तद्वाश्चयो भवन्ति । अथावरेषाणां भूदिनानां चयः संवगः स रारिशेषयुक्तो दाद्‌ शमिर्विभक्तश्च कार्यः| छम्य मगणङ्ञेषं मवति । ननु विकटाशेषाहिवसानि- त्यादिना पूर्वोक्तेन सर्वमेतासिद्धे तत्किमनेन सिदधसाधनेन । सत्यम्‌ । तत्र कृटदाकारगणितमन्न विपरीतगणितमित्यदोषः ॥ ८२ ॥ ८३ ॥ ८४ ॥ ८५ ॥ ८६ ॥ कुटाकाररिरामाणिः । ४५ पूर्व विकटारोषाद्िवसानि्येवमादिना ज्ञापप्रहविकरा प्राज्जिन्न।सितवभ- हमगणादिशेषानयनमुकतम्‌ । इदानीं प्रकारान्तरेण तदेव विवक्षुस्तदिषयमनुपो- गमा्यया स्पष्टयति- र्वे बिक काहषायथादन्यस्येष्टभगणञेषादीन्‌ । अविलम्बितं भणति यः कुटटकषिदां सिन्धुरः स भवेत्‌ ॥८७॥ स्पष्टोऽ्थः ॥ ८७ ॥ अथेततश्नमञ्जनायाऽऽयाद्रषमाह- कथितविकचावरेषस्थिरगणगणितष्वभीष्टच केषु । मक्तेष मूमिदिवसेयंः ञषस्तदगरणोक्तविकठमे ॥ ८८ ॥ क्षितिदिनभक्ते रोषे वेदहतेऽभष््टिख चरभगणाथ्रम्‌ । रारयादिरेषगणने चेवं रब्यांदि ( १२६६०२१६००- [द्‌ | १२९६००० )गणितपरिवैरतः ॥ ८९ ॥ इति श्रीदुवराजविरकिति कृटटाकाररिरेपणो (क निरमरपरिच्छेडो द्वितीयः ॥ २॥ उषिष्टस्य ग्रहविकटारोषस्य यः स्थिरगुणः पूर्वं रविमगविद्‌ं नव।भ्बरे- तयेवमादिना परितस्तेन गृणितेष्वभीष्टग्रहयुगभगणषु यः रेषस्तदृगुणितोदिष्ट- विकखावशेषस्थिरगुण गुणितेषु जिज्ञासितस्य द दरागुणितयुगचकरेषु मूदिनमक्तेष थ; रिष्यते तेन गुणिते तुदिष्टविकटाशेपे मुदिनभक्ते यच्छिष्टं वृदेदबिहतं जिज्ञासितस्य रारिदोषं मवति । अनया दिशा मागाद्शेषाधाऽेयाः ॥ ८८ ॥ ८९ ॥ अथ संपदाधाविच्छेदार्थं मास्करचायरुतङी खावतीगतानि सेोदाहरणानि निरग्रकुद्टकसू्राणि कतिषिद्धिख्यन्ते- भाग्यो हारः कषेपकश्वापवत्यः केनाप्याङ संभवे कूद्टकाथम्‌ | पेन च्छिनौ माज्यहारो न तेन क्षेपश्वतदृदष्टमृदिष्टमेव ॥ परस्परं माजितयोय॑योयंः शेषस्तयोः स्पादूपवतनं सः | स्वेनापवरतेन विमाजेतौ यो तौ मान्यहारो दृढसंकौ स्तः ॥ ` १९.९ त, व्य म रिन्युरधनाधाद्‌ । २ स, नहर, ˆ (व (४। १८, एवग्य त्रिस्तिश्रादु । ९ स, ४८ भहालशक्ष्माम॒क्तावटीसहितः- मिथो भजेत्तो दृढमाज्यहरो यावद्िमाज्ये भवतीह स्मैम्‌ : फर न्यधोऽधस्तद्धो निवेश्यः कषेपस्तदन्ते खमुपान्तिमेन ॥ स्वोर््वे हतेऽन्त्येन युते तदन्तं त्यजन्मृहुः स्यारिति राशियुग्मम्‌ | ऊध्वं विभाग्येन दढन तष्ट; फटं गृणः स्यादृधरो हरेण ॥ एवं तदेवात्र यदा समास्ताः स्युरखन्धयश्चेद्विषमास्तद्‌नीम्‌ | & च, द यदागतो रब्धिगृणो विश्यो सवतक्षणच्छेषापितो त्‌ वौ स भ्रीमास्करीयटीलावत्यां कृटटकाध्याये श्छो ° १-५॥ इति करणमुत्राणे पञ्च ॥ एषामर्थः- सभवे सति कृटटका्थमादौ केनाप्यपवर्वितेन मान्या माजकः ्षपकश्वापवर्तनीयः । येनापववैकेन भाज्यमाजको विभक्तौ तन विभक्तः क्षेपा न दाध्यच्चेत्तद्दषटमुदिष्टमव । सिखमित्यर्थः । ययाः प्रस्रमक्तयोभच्छेषं तत्तयोरपव्तकं स्थात्‌ । यो मान्यमाजके सनापवतंकेन भक्तो तौ दृढसेनो भवेताम्‌ । रएत्दुपरक्षणम्‌ । भाज्यभाजकयायाभवतकस्ताद्रमक्तः क्षेणोऽपि टृढसज्ञ इति । तो टृढमाज्यमाजके प्रसमं तावद्विभजेचयावद्विभाग्य रूपं भवति । अत्र विमान्यशन्देन भाज्यमाजकयोः परस्परभजनाचावुभा- वप्यभिर्धीयेते । परस्परमनने क्रियमाणे यानि फटानि टभ्यन्ते वान्य- प।ऽपो निधेयानि । तेषामपो दृदक्षिपस्तथा निपेयः । अन्ते खं निधेयम्‌ । क्षेप- स्थाधः दन्यं निधयमित्यथः । उपान्तिमेन स्वोध्वं हतेऽन्त्येन युते तद्धयं त्यजेन्मृहुः स्यादिति राजियुग्ममिति › वल्त्युपसंहर उच्यते । प्राकृस्प्टथ- ममिहितः । उष्व॑रारिषढेन मान्येन तनृरृतः फर भवेत्‌ । अपोरािंढ- भाजकेन गुणः स्थात्‌ । एवं पङ्क्तौ समायां वदितव्यम्‌ । विषमायां तु तस्या- -मवमागतो ठन्धिगृणै। कमादृद्ढमाज्यभाजकाभ्यां विशोध्य सिद्धो रन्धिगृणौ भवत इति ज्ञेयम्‌ । अत्र कुट्टाकार निग्र समधिकेवपुषीत्यादिनियमो नासि ॥१॥२॥३॥४॥५॥ उदेशकः-एकावेरा तिय॒तं इतद्रयं यदगणं गणक्र पश्चषष्टियकं । पथ्चवर्जितरतद्रयोदधतं इद्धिमेति गणक वदाऽऽङ तप्‌ ॥९०॥ भ्रीभास्करीयलीरकावत्णं कटटकाध्याये- वग कीजो क 11 ५५ 1 2 १ क, श्य शिष्टौ ठः | कुटाकाराररोमाणेः। ४६ न्यासः-माज्यः २२१ । हारः १९५ । कषिपः ६५ । मन्यभाजकयोः प्रसरभक्तयोः रेष १३। अनेनापवर्तिता दृढसंज्ञा माज्यमाजकक्षेपाः कमे- गेमे १७-१५-५ । परस्परमजनार्थ॑मुपर्थथोमावेन विन्स्तो भाज्यभाजकौ १७। १५ । अनयाः परस्परमक्तयोरम्पे केमेणोपय॑पोमविन निहिते १ । ७। अनयोरधः क्षेपो रचः १।७।५ एषामधः रून्यं निक्षिप्तम्‌ १।५७।५।०। अथ वस्स्युपसहारे स्ते जतो राशी ४०।३५ इमो दृढमज्यमाजकाभ्पां १७१५ तष्टौ जातो टब्विगृुणौ ६।५ ¡ अजापि बेरारिकमार्गः पूर्वव्यो- ज्यः । नन्वव मतिकल्पनायासमन्तरेण कृट्रकगणित विद्यमाने किमर्था मटाचार्यादिभिमोतिकलयनाऽङ्कीरूना । अवोच्यते । सायर तावद्वयं मतिकलय- नया मवितग्यम्‌ | अतः साग्रनिरम्याधयारपि साभस्तित्यद्गीरुतेत्यद १; ॥९०॥ इत्यत्र कृटाभरणस्य स्कन्यत्रेयवेरिनः सिद्धान्तवहम इति प्रसिद्धापरनाज्नः भ्रीवरद्राजाचार्थस्य तनयन दवराजेन पिरवितायां कट्टाकाराश्षरापाणि- टीकायां महादक्ष्मीमृक्तवल्यां निद्योरच्छदा द्वितीयः ॥ अथ पिभध्र्दीपिध्रकृट्‌२।करपरिच्छदृसतृतीयः । अथ मिभघ्र्दीमिश्नकृटटाक।रपारच्छेद्‌ व्याख्यायत । असिमिनरिच्छेदु प्रभनतद्धद्कषु यथाममवमुपकरणानां वगधगमृखधनघनमृरसकाठेतावीर्िनव- चितिवनघनवितिवनमरर्दीफ टानामानयनपिधिरायमर्टीये गणितसार्‌ द्रष्टम्यः । दृह तु यन्थविस्तरभयान प्रदश्यने । अजाऽऽ्दावायया पश्चत्रयं व्यञ्चयति- अथ संकटितघनेक्यादघनपदयोगाच वर्गघनयोगाव्‌ । विकटावराषजाताददिनिमभ्यद्य विवेकिना पुसा ॥ १॥ अत्र पदशब्देन विकट दोषा (रोपरूप) गच्छ उच्यते । विकटाबशेषै- जाताद्ुमवनयोगासच्च विवेश्ना पुस्त दिनमप्यद्यम्‌ । अत्र यद्यपि सकटिता- दियोगो मृख्यवृच्या विकङावरषजाते। न मवति तथाऽपि येगिनां तज्जात्‌- त्मवदटम्न्य तथोक्तम्‌ ॥ १॥ एषां मङ्काथमार्यामाह- क थितामिह ययदकयं तस्मिस्तस्मिश्च विहितघनमूले । पृण॑तया धघनमृठं ययचतरदिलिपिकारेषम्‌ ॥ २॥ ५१ पहालक्ष्मीमुक्तावटीसहितः- हह यद्यदैक्यं कथितं तसिमस्तसमश्च विहितघनमृठे सति पूर्णतया यद्- दूषनमृरं तत्तद विखिग्निकाशेषं भवेत्‌ | विरिप्तिकारोषाञ्जातादिष्टदिनानयनं प्रागेवोक्तम्‌ । अतस्तद््र न वक्तव्यम्‌ ॥ २॥ अथ प्रभ्रान्तरमाय॑याऽ्ह- घनचितिघनवर्गेङ्याद्विपूर्वलिप्तागसंभवा्विसान्‌ । सथः समीक्षते यः स वेद्‌(एव)गणितानि वेद वसुमत्या ॥३॥ यो विपृव॑रिप्तगरसेभवाद्षनदितिघनवयेरिक्याहिषसान्‌ सः समी- षते स एव वसुमत्यां गणितानि वेद । विपूर्व रिप्ता विरिप्ताः॥ ३॥ एततपश्नमङ्खा्थमायामाह- घनवचितिघनवगेक्षये छृतवगपदेऽज यो मवेच्छेषः। एतस्य वगमूटे यत्दिकलावरोषः स्यात्‌ ॥ ४॥ सपषशोऽथः ॥ ४॥ अथाऽऽपया प्रभ्नान्तरमाह~ छिप्ताषष्चंगाग्े जातात्सकलितघनवितिघनेक्यात्‌ । यो मवति चितिघनोऽस्मा्या दिननिवहं वदत्यसौ धीमान्‌॥५॥ ॥ ५ ॥ अथेततश्चमद्ाथमार्यामाह- ष्डगुणितादुददिष्टापपूर्णं षनमूलमिह च यत्तस्मात्‌ । बगंभवं यलं यत्तस्परादुद्विष्नात्दं वििप्ताम्रम्‌ ॥ ६ ॥ इह षड्गृणितादुदष्टाद्‌ यतूर्णं वनमृटं तस्पद्र्मवं मृटं विदिप्तामरं भवति ॥ ६। | ॥ अथाऽऽ्पंया प्रभनान्तरं व्यनक्ति पदरूिसंक लितक्याद्धिप्ताषष्टचं राञेषमंजातात्‌ । इष्टदिनानां निवहः रक्ये सुधिया सखेन विज्ञातुमन ॥ ७॥ अज पदशब्दो गच्छवचनः। टिप्ताषष्टयशदरषजातातदछृतिसंकटि- तानां समासादिष्टदिननिवहः मुधिया सुखेन विज्ञातुं शक्यम्‌ । शक्यमित्य- ग्ययम्‌ । राक्यमरविन्दुसुरभिरिति काटिद्ासः ॥ ७॥ अथेतसश्नमङ्गार्थमायमि।ह- छृतिपदसंककितिक्ये संकलितं स्यात्छ्ानमिमक्ते । संकृलिते नयनह ते विहितपदे रोषमा्विकलटामम्‌.॥ ८ ॥ कुडाकाररिरोषणिः । ५ छनि; । पदं गच्छः । संकटितं प्रसिद्धम्‌ । रेक्यं योगः । विकरा- शेषभवानां छतिपदुसेकल्तिानिक्ये छशनुभि( ३ भक्ते सति रन्धं संकलितं स्थात्‌ । अगरैवमागते संकटिते नयनहते विहितवगंमूखे च सत्यत्र दोषं विकटाग्रं भवति ॥ ८ ॥ अथाऽर्यया प्रश्नन्तरमाह- योऽम्बरचरेन्द्र टिपषापूर्णरर्मारावशेषजातेन । वर्गचितिघनेन दिनं विद्याहियाविरोषवानेषः ॥ ९॥ दिप्रपुर्णरसांशा विदिप्राः । रिष्टं स्पष्टम्‌ ॥ ९ ॥ अथेतत्मश्नमङ्काथमायौमाह- भिगुणाद्रर्गचि तिघनायपपूर्णत्वेन घनपदं भवाति । तदृयरहविकलाजेषं भवतीति विपश्चिता बिनिर्दैदयम्‌ ॥१०॥ त्रिगणाद्विकटा्रभावाद्वगंवितिघनाद्त्‌ पृणेतवेन षनमृचं मवति तदूप्रह- विकटागेषं मवतीति विपश्चिता विनिदृरयम्‌ ॥ १० ॥ अथाऽऽयंया प्रश्नान्तरमाह- घनवर्गवर्गचितिधनमंकलितममासतः समुदिष्टात्‌ । खचरविटिप्ताथरभवात्कथमपि गदितं दिनं बुधैः राकयम्‌॥११॥ समासा यागः । खचरविरिप्ताय्रवकात्‌ समृदिष्टाद्‌ षनव्गवगेवि तिषन- संकटितसमासतो वधेन कथमपि कथयितुं शक्यम्‌ ॥ ११ ॥ अथेतत्पश्नमङ्का्थमार्यामाह- अतच्रादिष्ट राहौ सागरभक्तं फट भवति यत्तत्‌ । वर्मचितिघनस्त्वमना विकलाग्रं साधयेदूवुधः प्राग्वत्‌॥१२॥ अरोदि राहो सागेेशवतुरभिरमक्तं यत्रं भवति तद्विकलाम्रजातो वगं- चितिषनः। अमुना बुधः प्रागद्िकला् साधयेत्‌ ॥ १२॥ अथाऽऽयया प्रश्नान्तरमह- छतिघनसंकलितेक्थात्व चरवििप्तावभषसंभरतात्‌ । वासरचयं वदेया वामीराो भवति भते स पुमान्‌ ॥ १६॥ सपषोऽथः ॥ १३ ॥ अथेतत्श्नमङ्मथपायमाह- र्‌ तिघनसंकलितेक्ये वहिनहते भवाति व्गसंकलितम्‌ । तस्मादमगन चराणां प्राग्वद्धिकलावजञषमानेयम्‌ ॥ १४॥ ५२ महालक्ष्मीम॒क्तवेटीसहितः- वगसंकटितं वगवितिघनम्‌ । शिष्ट स्पष्टम्‌ ॥ १४ ॥ अथाऽऽ्यंया प्रश्रान्तरपाह- विकलाञेषेष्टां ञभेढयां पिक लावशेषभक्तायाम । यत्तेनांशमखाभ्याम॒त्तरतश्चेष्टाद्नचयो वाच्यः ॥ १५॥ ‹ *+इष्टं व्येकं दितं सपुवमत्तरगुणं समृखमध्यम्‌ । इष्टगुणितमिष्टधनम्‌ ? हत्यायभदीयसूवानीतमिष्ट नमत भेदीरन्देनोच्यते । विकटाशेषस्य हपांश- दव्यशत्य॑शादीश्ंशजाता भ्रदी विकरारेषेष्टंशभेढी । तस्यां विकङावशे- षमक्तायां दाद्धायां सत्यां यत्फटं मवति तेनांशादिमोत्तरेश्र कथितैरिष्टदिन- निचयो वाच्यः ॥ १५ ॥ अथेतसश्नमञ्ननायाऽऽ्यामाह- अंहते फलराणो विमृख चोत्तरहते हत द्वाभ्याम्‌ । रूपय॒तऽरक गणित यत्स्याद्िककायमव तद्धवति ॥१६॥ उषे फटराशवृद्ष्टेनांशेन गुणितेन तदुदष्टन मुखेन हीने तदुदिष्टनो- तरेण भक्ते ततो दराभ्यां( २) गुणित ततो रप (१) सहिते पुनश्वांश( रे )गृणित यत्स्यातचाद्रिकटागरं भवति । व्यक्यथमेतदुद्‌ाहिरणन प्रदृश्यते । अत्र य्रहस्य कल्पितो विकटारेषः शत( १०० `सेख्यः । अस्य चतुर्थागः प्थचर्विंदाति- ( २५ )सख्यः । दृदामिषटम्‌ । अत्र प्रथम्‌ र्दी फृटमानीयेते । इष्टम्‌ (२५) । @९^ ® एतदभ्येकम्‌ । चतुव दाति( २४ )सच्यम्‌ । एतदहटितं द्वादृर( १२ त्यम्‌ । दमन कलिपतेनोत्तरेण सिकेण गुणितं षटि श( ३६ )त्संख्यम्‌ । एतत्क- ल्पितेन मुखेन चतुषटयेन( ४ )युक्तं चत्वारश( ४० )त्तेख्यम्‌ । इद्‌ मध्यध- नम्‌ | एतदुदि्ेन पर््चा4रति( २५ ) सैख्यनांगेन गुणितं सहस्च( १००० ) सख्यं जातम्‌ । इदमत्र विकरङ्ेषष्टंशभ्रदी । इयं पकराशेषेण शत्‌- ( १०० )सख्येन भक्ता दध्यति । अत्र फटं दर( १० ) सख्यम्‌ । अर्सि- श्वांशे मुखे चोत्तरे च कथिते सति विकलाग्रमानेतुं शक्यम्‌ । तस्मात्कथितैरे- मिश्वतुभिविकलामरमांनीयते । इह फटर।रिदंर( १० ) सख्यः । अयमेरेन चतुष्टयेन( ४ ) गृणित्श्चत्वारिंर(४ ०)त्संस्यः । अयं मुखेन चतुष्टयेन( ४ ) हीनः षटूर्वरा( ३६ फत्सेख्यः । अयमुत्तरण त्रिकेण( ३ ) भक्ती दादर- ( १२ `सख्यः। एष दम्या गुणितश्चतुपिशति( २४ )संख्यः। अयं रपण ( १ )सहितः पञ्चविशति( २५ सख्यः । अय पुनरप्येशन चतुष्टयेन ४ ) गणितः शत( १०० )रख्य; । एष प्रहस्य विकटारेषः ॥ १६ ॥ ( +अयभैयि गणितपदं न्फ १९, |) ॥ कुट्काररिरांपाणेः। ५६ अथाऽऽयंयोषरंहरति- दिङ्मात्रेण मयाऽस्मिन्कृटृटाकारः प्रदर्हिता भ्रन्थे । ठषोऽखिला विरहोषा भाष्यादों हर्यतं विपश्िद्धिः ॥१ 5॥ भाष्यमार्यभर्टीयविषयं भास्कराचायविरवितम्‌ । आदिकब्देन मट्‌टब्रहन- गविरवितव्रह्सिद्धान्तादिरमिधीयते । रष्टं सुबोधम्‌ ॥ १४ ॥ अयेष प्रन्थो न स्वतन्त्रः, किंलायैमटाचायेपरणीतकृटटाकारविषयसृत्यु- मस्य कृटटाकारद्िरोमणिनामधेये व्याख्यानविरष एवत्याययाऽऽह- आचायांयभटोदितकृटटाकाराथमृ्रयुगलस्य । कटटटाकाररिरोमणिनामा ग्याख्याविरोष एवषः ॥१८॥ यमवतारिकया विवृता ॥ १८ ॥ अथमं अरन्थमम्यस्यतां फटे दृरापितुमायाम।ह~ कृटरटाकाररिरामणिमिमममभ्यश्ाति इृढन या मनसा । तरणः प्रसादनाऽयं महमा तान्तिकरिरामणि्भवाति ॥१९॥ ति श्रीदेवराजाकषरविते कुटटाकारणिरोपण) मिभभर्दीमिश्रकटूर- कारप्रिच्छेदस्तृधीयः॥ ॥ इमं कुटकाररिरोमाण दृढनाध्याप्रतेन मनसा यौऽभ्यस्यति संशीखयति सं तरणे रादित्यस्य प्रसादतः सहसा तान्तिकशिरोरमाणभेवति । तान्ककि ज्ञात सिद्धानः ॥ १९॥ सष्टणं सृ्रकाठिता समव्ताऽ्तुख। नव। । स॒मर्पिता महाटक्षमथं ठीक मृक्तवद्धी मया ॥ दतयजिकुाभरणस्य स्कन्धवयवदिनः सिद्धान्तवहम इति प्रसिद्धापरना्नः भविरदराजाचायंस्य तनयन दवगाजन विरचितायां कृदटूटाकारशिरोमणि टीकायां महारक्ष्पीमृक्तावल्यां मश्रमरदे।भिभकुट्‌टकारप्रिच्छदृस्ततीयः ॥३॥ सपाघ्रा चयं महाटक्ष्मीमुक्तवरटी नाम कृटटाकारतिरामणिर्दीका । । ^ किक किति ति