आनन्दाश्रमरसस्छृतग्रन्थावणिः

ग्रन्थाहकः १२५।

स्वोपक्ञया महाटक्ष्मीमुक्तावल्याख्यव्याख्यया संबलितः श्रीदेवराजाषिरिचितः द्रा $ 4 अ, ( कृट्ाकारशिरोमाणिः सोऽयम | आपटेकुलोत्पन्नेन दन्ता्रयस॒नुना बलवन्तरायेण आनन्दाश्रमस्थपण्डितानां साहाध्येन संहाधितः | सच रावबहादुर शत्यपपद्पारिभिः

, गगाधर बापूराव के जे. पी, दस्यतेः पुण्याख्यपत्तने श्रीमन्‌ महादव चिपरणाजी आपे ' इत्याभिधेय- महाभाग प्रतिष्ठापिते

अआनग्दध्रमसुद्रणाल्य आयसाक्षरेुदरपित्ा प्रकाशतः ताटिवाहनशक्ाग्दाः १८६६ चस्ताग्ाः १९४४। ( अस्य सर्वे ऽधिकारा राजशासनान॒सारेण खायत्तीकृवाः ) | यृल्यमाणकनधकष्‌ ( ०९)

कदटाकरजिरोमणः पर्चिषः

भो भभिक्ञमणय आनन्दभमप्रकादितेश्याल्लीयभन्थकृसुमामोदभाणपरण- यिमो स्पोति्विदुरा गाणिक्िकषौरेाश्च किंविषिहावथ्त महालक्ष्मीमृक्तावडी- सेवितं कुट्टाकारिरोमाणिनामानमपुवमन्थं पण्डितरिरोमणीनां भीमतां हस्ते समपंयितुं नितान्तं पमोदते नः स्वान्तम्‌ उत्सहते गणकाथ्णीरना पृतविषये जिज्ञासोतस्य्थ म्रन्थरिरोमणं कुट्टाकारं प्रिवायपितुम्‌ अतस्ततस्वरूपं संक्षेपतः प्रकार्यते- छेटनाथीत्करट्टधातोर्निष्पनः कृटूटरब्दो रीरावत्यादौ प्रसिद्धं कृद्ट- करान्द्‌वबोभ्यं भाज्पभाजकादिगणनं यत्र तादशं गणतविरोषं ब्रत। ° भाभ्पो हारः क्षेपकश्वापवर्त्यः केनाप्यादो समवे कुटटका्थम्‌ इत्युक्तत्वात्‌ भकार- शाब्दः स्वरूपवचनः तथाच कुरस्य गणिताविशेषस्य भकारः स्वहूपप्रदशको गन्थः कुटटाकारः रिरोमणिरवित्युपापेतसमसिन कृटटाकाररिरोमणिरिति प्ररुतमन्थस्य नामधेयं सेपनम्‌ तदुक्तमेवद्म्रन्था- म्यासफं परदशयता देवराजेने मटे-कृटटाकारङिरोमाणिमिममभ्यतसतति दढन थो मनसा ' वरणः प्रसादतः भ्य सहमा तान्तरिकाश्षरोमणिभंवति हति

तस्येतस्प कृटशब्दवाच्यस्थ गणितविशेषस्य साय्रकृटाकारो निरमरङृद्राकारः शश्िष्टकट कारो मिभ्रभेदीमिश्नकृट्राकारशवेतयेवं स्थरतोऽतर चत्वारो मेदा दगो- चरी भवन्ति वारकृट।काखेटाकृद्राकारो त॒ निरथकृदाकारस्येववान्तरमेदौ ¦ संशिष्टकृटाकारख्िपरकारक इति मठ एव स्पष्टम्‌ | प्ररूतमन्थनिरमाता देषराज- नात्र परिच्छेद््यं पकल्प्य यस्मिन्‌ परिच्छेदे यस्य यस्पकटकारस्य रक्षणोदा- हरणोपपात्ति सहितं विवेचनं छृतमस्ति तस्य तस्य परिच्छेदस्य तत्तक्कट।करनम- धटितर्माभिधेयं पदत्तमित्यारक्ष्यते यथा प्रथमपरिच्छेदे साग्रकृदाकारस्य विव्‌- तत्वात्‌ साग्रपरिच्छेदः प्रथमः हापि अस्मिन्‌ परिच्छेदे दार्विदातिरार्णाः सपटश्यन्ते एवं निरय्रपरेच्छेदो दितीयः अतर निरमकृटाकारादेः संश्लिष्ट- कृष्टकारस्य त्रिप्रकारस्य वणेनादायणा कोना नवतिः संरक्षते तुये मिश्रभेदीमिश्कृटाकारपर्च्छेदे चेकोनर्विशतिसंख्याक। आयाः पणी- ताः सन्ति एवं ग्रन्थरचना संपादिताऽसि अरन्थान्तरे तु वहिकाकुटटा- कारः स्थिरकुट्टाकारशरेत्यपरो द्रौ मेदौ टक्येते तयोमैष्ये वद्धिकाकुद्ाकारस्य

[ 1

विचारो बद्ध प॑मटस्य साक्षाच्छिष्यण भास्करेण वेदान्धियुगमिते(४४४)रक- समये निपिते महाभास्कररीयादिभ्रन्थे विस्तरशो वैते सोऽसौ महस्कर्रीय- ग्रन्थोऽपि सरीकोऽचिरेणेव कटेन प्रकाश्पेताऽऽनन्द्‌्नमतस्थय। | भरतखण्डेऽस्मिन्‌ ब्रह्न आर्यः सौर इत्येवं तरयः प्रामृख्येण ज्योतिष- मिद्धन्तम्रन्थाः सन्ति | नषा मध्ये कृसिमिन्दरो कः सिद्धान्त अ{द्रणीय इत्पे- तत्प रीतमपिमश्चोक- गोदावरीविन्भ्यनगान्तरारे श्री्नपक्षाद्रणितं वियम्‌ गोदावरीदक्षिण आर्थपक्षो विन्ध्याचखादुतरतो हि सोरः इति तश्राऽऽयमटाचार्यण मृनेत्राभ्पि(४२१)मिते शकसमये टि्ित अय. भरदीयप्नन्थ गणितपदे(३२-३३)छ{कयोः कृटटकनामा विषयोऽयं बौटकेन कथितः परं त्वनन देवराजनान निरुककृटराकारभेदा निपमपरिबद्धपा गणिवशाक्तीयपद्धत्या सविस्तरं वर्णिताः अथचतेते प्रश्नाः कृथमुपपाद्‌- नीयास्तद्पि मृटप्रमाणे धत्वा निषमनबद्धां रौतिमनुसत्य प्रदुर्दितम्‌ तचत्कु- ट्टाकारविक्यकगणिवेपक्रियाया मघ्यमाद्यपिकारिणमपि यथाबदथबोधो भूप दित्थनुसंषाय स्वनेव स्वग्रन्थेपरि महाटक्षमीमक्त।वटी नाम व्याख्या व्यरचि अतो नवानवनेकाङूकूरातवादनन बुद्धिमृह्ासेपन्ते प्रकतं ्रन्थाशरम्णीं कृट्टा- कारं बारं वारं सममिवाच्य प्राचीनानां गणितशाश्तत्वविदामाचार्याणां तैदा- न्तिकीं सरखां सरसां सृखावबाधां सृव्यवस्थितनियमनियन्षितां गणितप- क्रियाप्रस्थापनचातुरीमास्वादयन्तवधृनातना अवाचीनगणितरीव्यभिज्ञा अपि गणकर्तसा विद्वांस इत्यम्पथय | एषं निरुक्तः कृट्टाकाराश्रोमागर्नैव स्वतन्त्रा म्रन्थः, अपि वार्थ भटाचरयप्रणीते कृटटाकारविषयकं द्वारतिगजयिरष्छाकालके यत्सूत्रयुगदं तस्य म्ाूयानविगेष एवेत्यवगन्तव्यम्‌ तदुक्तं स्वेनेव स्वयन्थे मृ एव- आचार्याथमरोदितकृटटाक!राथसृनयुगटस्य कटटाकाररिरोमणिनामा ग्याख्यारेष एवेषः इति अथेव प्ररूतमन्थप्रणेता देवराजोऽत्रिकृटामरणस्य स्कन्धजयवेदिनः सिद्धान्तबहभ हति प्रसिद्धापरनान्नः श्रीवरद्राजाचयस्य तनय इति अ्रन्थ- समाप्तौ दलेखाद्वसीयते षरं त्नेनायं कुटटाकारमन्थः कदा निरमायीवि विरवत ज्ञतुं यद्यपिन शक्यं तथाऽपि द्वितीयपरिच्छेदे रेषे टीटडावती-

| ]

हितिनां निरभ्रकुटटररविषयाणां कतीनांचन छोकानामुद्धर्तवात्सिद्ध(नतर्िरो- मणिकाराद्‌ भस्कराचायादनन्तरं नाम शा०(१०७२)समये प्ररतमन्थः पदु रासीदिति निश्चेयनानुमातुं कियानपि कृष्विदूपि प्रतिबन्ध इत्यवषेयम्‌

तस्यास्य सदीककृटटकारग्रिरोमेणः सेचोधन्‌ पृस्तकद्रयं सहायमूतमम्‌त्‌ तत्रकमाद्‌ वन्ते भूयसांऽदेन बुटितम्‌ द्वितीयं समयमप्यतीव स्थूखतः दद्धियुतम्‌ तदततुस्तकद्रयं माण्डारकरपाच्यविद्यामद्दिराधिरूतैः गेरे इत्युपाह्पराध्यपकेमहीकरनगरात्तञ्जावरनगर। पहता प्रयाते नागर्या टिप्ां प्रतिच्छार्याृतं सेपाद्य मुद्रणाय प्रदृ्तमिति तेषामविस्मरणारहः वहूपरतीः हिरस्ता बहामि।

तदेवमतिपरोढविषयस्यान्यव क्राप्यमुद्धितस्य ॒कृटटाकाराश्रोमणिपरन्थस्य तेदरोषने प्रथमत एव पव॒त्तस्य कै० पित्वरणप्रसादरन्धप्राचीनगणितराल- रीतिदृष्टरपि मम तादराबद्धिपरागरम्याभावाद्यावदपेक्षितसाधनसामभ्यभावास्च पदे पदे स्युतयः संभवेयुः तासमावेदनेन मामनुगहन्तु परोपकारनिरता पाहकमहादाया इति प्राथयते-

पण्यपत्तनम्‌ | रा० १८६६ आपरटेइत्युपाह््तानेयसनुटवन्तरायः काण्ठा०९ बृधव्‌।सरः। ( आनन्द्नमन्यवस्थापकः ) |

प्रथमावृत्तो पुस्तकानि ( २५० )।

तत्सद्रह्यणे नमः श्रीदवराजविराचतः ( स्वोपन्ञय। महारक्ष्पीमुक्तावतल्याख्यव्याख्यया सेवदितः )

कृटाकाराशेरोमाणेः। ~ ~=" -<--- -~ - नत्वा श्रीरमणं गुरूनपि मया परोक्ता मृद्‌ धीपता- माचायोयभरोक्तकटरयुगखीभ्यख्याविशेषोऽम्‌(सु)कः कुटाकाराशेरोमणिः स्फुटपदैरङ्म् संकेतिकै- वाक्येरप्यनुयोगवत्तसाहिग्यारूपायते विस्तरात्‌ अथां देवराजः परारिम्तितस्य मन्थस्य निविप्रेन परिसमाप्रथ प्रचयगमनाय चाऽऽ््यया गीत्या स्वामिमतदृवतप्रणिपतं छता मरन्थारम्भं प्रतिजानीत नत्वा रमाधरण्यो वरदा यसुतेन देवराजेन आयमटाचायङृतः कद्राकारः प्रकारयत स्पष्टम्‌ १॥ रमाधरण्यो रक्ष्मौभूमिदेव्ये। नत्वा प्रणिपन्य वग्दायेसृतेन देवराजेना- रिकुठतिखकस्य सिद्धान्तपषम परसिद्धापरनाम्नः भ।वरदार्थस्य तनयेन देवराजेन दवराज इपि प्रन्थकतुंरभिवानम्‌ अनेनाऽऽथमटाचारय॑रुत अमर- विरचितः कृद्टकारः साग्रनिरग्रह्पण दिवः खण्डनात्मके[ गणितक्िशेषः कटू ॒च्छेद्नभत्सनय।; (पा. धा. च. उभ. पट) कृटूषन छिद्यते खण्ड्यत ऽननति करण 1 रपनत्ययः अत्राऽऽकरश्चब्द्‌ स्वरूपवचनः अतः कृट्रस्वरूपः कटकार इति स्पष्टं व्यक्तं परकर्यते -पज्यन अस्य अन्धस्य कुटाकरशिरोमाणिरिति नाम विज्ञ यते एतद वन्वोपरसहारमात्यां ` कुटकारदिरोमाणिभिममम्यस्यति इति वच. नदृद्ना, , अब्र तनामकरणाभति ज्ञातत्वाद्वदृयन्थार्थीवबेपेनाऽऽचार्याय- भटप्रणीतर्ष्ट रसुजय॒गरस्याप्यथः सम्यग्न्यक्ती भविष्यतीति तस्यायं ब्या- ख्याविरेषो ऽपीत्युपपन्नम्‌ १॥ अथ कुटूटाके'रस्य विध्य तदुक्तम्‌ च।ऽभयया55 कुड्ाकः।र) भवतः माग्रानिरभ्राविहाऽऽदितः साश्म | सीक्षप्य < दायित्वा ततो निरयः प्रदुरयत वयक्तम २॥ कुटटाकारो सायनिरभरो भवतः इह साम्रकट्टाकानिरग्रकटटाकारयोमध्य

1 ता) [1

| + कक ००, = [क

*करणावेकरणधाश्च( प, मू. ६।६। ११५० )

महाटक्ष्मीमुक्तावटीसहितः-

आदितः प्रथमतः सागरं साप्रकुट्टाकारं संकिप्य समस्य ददयित्वा उक्ते त्यथः वतः साय्रकथनानन्तरं मिरमो निरमरकुरूटाकारो व्यक्तं स्फुर पदृश्यते उख्यत हति यादत्‌ ॥२॥ अथात्र कं सिदान्तमवदखम्न्य भागहारभाग्योकरिति ज्ञायत इति तर्जानाथेमार्ययाऽऽह- अत्र हरभान्यराी भास्करसिद्धान्तमागमबलम्भ्य उच्येते देवततैरा्यभटीये तौ समारोप्यौ ३॥ अतह मन्थं हरभाज्यराशी हररारिश्चतुयगसर्बन्धिरविमासचन्वरदिनसा धनदिवसादिः माज्यरारिश्चतुर्यगसंबन्ध्ययिमासावमदिनग्रहमगणादिः | तो भास्करसिद्धान्तमार्गे श्रीसृथसिद्धान्तस्य पन्थानमवटम्न्पोच्येते तौ पूर्वक्तौ हर भाज्यराशी देवहे्यौतिषिकेराथम्दीये बाऽऽयमटसिद्धान्तेऽपि समारोप्यौ भथ भ्रीसञयासिद्धान्ताश्रयणेन यदुच्यते तत्र चाऽध्यमरातिद्धान्ताश्रयणे चोभनेयमित्यथंः अथाऽऽ्येया सामग्रविषयं प्रश्रं स्पष्टति- उदिष्टहारकट्यसमक्तविभान्यरारिरोषाभ्याम यः सपदि मान्यराशिं कथयति ममो सा्रविद्धवति ४॥ उष्िहारकदयसंभक्तविभान्यरारिरषाभ्यामिति विभक्तम्यो रा- शिर्बिमाज्यराशः। हारकयोदैयं हारकद्यम्‌ उष्टं तद्धारकदयं चोषि्ट- हारफद्यम्‌ तेषु सभक्त उदिष्टहारकद्रयसमकः उद्िष्टहारकदयसं- भक्तश्वायं विभान्यरारिश्वोदिषटहारकदयसंभक्तविभाज्यराशिः तस्य वी तथोक्तौ तामभ्पामृदष्टाभ्यां भाज्यरारि यः सपदि कथयति ममो सग्रविद्धदति अत्रेदं पशभखरूपं-यसिमन्कररिधिद्ध।न्य- राशावुदिष्टाभ्यां भिनसेख्या्यां याम्यां काम्यां भागहारार्भ्यां पएथकृप्रथमगि- भक्ते ये रिष्यते ताम्यामतुल्यसंख्याम्थां कथिताभ्यां माज्यराशिः सद्योञ्वे- धृणीय इति एतदुपटक्षणम्‌ एकस्मिनेव माज्पराशो पृथक्पथग्बहुमिरुहि- @िविमैभौगहरिविमकते शेषाभ्यां विरक्षणाम्यामृक्तम्यां भाग्यरारिरनबेष्ट्य इत्येवमादौ पने( श्रौ ) अत्र मागहाराणां मक्तशेषसाम्येषम्पवदाद्रैषि- ' ध्यम्‌ | एतच्चोत्तरत्र व्यक्ती मदिष्यति ४॥

कुटूकारारीरोमाभेः। :

भधोक्पभमङ्कायमायमाह-- अधिकाथायाययगमचाय्यमटविरचितं सपे आरोप्य तन्न जातैः कमकद्म्बेः प्रसाधयेद्धाज्यम्‌ ५॥ आवार्थायंमटविरवितमधिक(याद्यायोयुगं सायर भरोप्य तत्र जवैः करम कट््बेभोश्यं प्रसाधयेत्‌ उपतदाय॑मटावार्यपणीते कृटटाकारयुग्पदिषयमधिकाग्रादवसुबदयम्‌-- अधिकाय्ममागहारं छ्िन्ादूनाग्रमागहरिण रोषेपरस्परभक्तं मतिगृणमग्रान्तरे क्षिप्रम्‌ अध उपरि गणितमनःधयगनाग्रच्छेदभाजिते शेषम्‌ अधिकामच्छेदगुणं दिच्छेशमरमधिकाययुतम्‌ इति | एतत्सत्यं परभ्नमङ्कर्थं साय्रपपिहृत्य व्याख्यायते अधिकामरभागह- रमिति अवग्रशम्द्‌ः दोषवचनः। साग्रफोटिरितिवत्‌ अयिकमम्रं पस्य सोऽधिाप्रः। मागहरो भाजकः अधिकाय्रश्वासो मागहाए्ाधिका- ग्रभागहारः येन माज्यराशो भक्त राषमन्यस्माच्छेषादधिकसंख्यं भवति सोऽबिकाप्रभागहार शत्यथः अनाभ्रभागहरिणोनमितरस्मष्ठेषायीन्‌- मं शेषं यस्यस ऊनाः ऊनायश्वासो भागहारश्च तथोक्तः तेन च्छिन््ादिमजेत्‌ एतच्च सति सभवे केत्यम्‌ अधपिकग्रभागहारमुना- प्रभागहरेण च्छिन्धादिति प्रथगाक्यकरणाद्भ रन्धन प्रथोजनें नास्तीति शध्यते अथ शेषपरसरमक्तम्‌ मक्तं भजनम्‌ | भवि निष्ठा अत्र कारयैमिति पद्मध्याष्ा्यम्‌ | दोषयोः परसरमजनं कायम्‌ एतदुक्तं भवति उनप्रभा- गहरिणापिकाम्रभागहारे हते यच्छिष्यत तेनोनाग्रभागहारं विभजेत्‌ तत

# ( आर्यभ्ीय ( चा. ४२१ ) गणितपदे श्छों० ३२-२२)। तथा-~बा्ठफुटतिद्धन्त ( शा० ५५० ) कुट्टकाध्याय श्छो ° २-५ ए०२९४ महष्रीराचार्य कृतेगणितसारसंग्रहे ( श्चा० ७७५ ) वदिकाकुटूीके श्ठे° ११५ पु० ८० ) ठघुआयभ्टीये ( शा० ८७५ ) कटटकाध्याये इठो०३ प०२२४ सिद्धान्तरिरोमणिकार( १०७२ )भास्कराखायकृते ुटटकविवरणे इलो ° ५१ पु० ५९।

महालक्ष्मीमयृक्तावटीमहितः-

न्धं फृटतवेन कृत्रवित्स्थापरयेत ततस्तच्छेषेणाधिकाग्रभागहारं दोषं विभ- जेत्‌ ब्धे पूर्वं स्थापितस्य फरस्थाधः स्थापयेत्‌ ततस्तच्छेपेणोनाग्रभाग- हारशेषे विभजेत्‌ ब्धे पषैनिहितयाः फखयोरधो निदध्यात्‌ एवं तावत्क - याधादतकटपङ्क्तिः समा मवति। रेष्ावप्यल्पाविति अथ मतिगुणं मत्या गुणितं कायम्‌ | एतदुक्तं भवनि | प्रस्परभक्तकषयायंदयलपमुपरि स्थितं तच्थासख्यमभ्रा- न्तरेण क्षिपं चाधः ' स्थितनान्येन भक्तं राध्यति सा मतिः। तथाञ्त्पमुपरि स्थितं परस्मरमक्तरोषे गुणितं कायमिति अैतदनुरेधेयम्‌ पृवमुपयधोमावेन निहतानां समप्ड्ीनां फरानामधा मतिरसंज्ञं गुणमपि स्थापयेदिति एतच मविगृणमित्यस्या्थान्तराङ्कीकरणेन सिध्यति तद्यथा-मतिगुणं गुणो गुणकारः ¢ गुणकारस्तु गणको गुणो वर्धक इत्यपि इति सिद्धान्तद्पणकारो गोविन्द्‌- भटूटयम्वा मतिरेव गणो मतिगुणः मत्याख्यो गृण इत्यथः तं स्थाप- येति नन्वत्र स्थापयेदिति नोक्तं तत्कथम्‌ एवमत्रोच्यते मतिगुणमिति केग्णः भ्रवणादज सकमके रकिचिक्कियापदामिति विज्ञाप्यते तत्र स्थापये- दित्यनवद्यम्‌ अग्रान्तरे अग्रयोरन्तरमग्रान्तरम्‌ उदिष्टाम्यां मागहारा- भ्यां भाज्यराशो पृथक्प्रथग्विभकते ये शिष्येते तयोर्विवरमिति यावत्‌ तस्मि- निकषिपरं निहितं कायम्‌ अत्र मतिगुणितं प्रकतम्‌ तस्मान्मतिगुणितमवा- ग्रान्तरे निषेयभिति अनैतदनुसेधेयम्‌ यद्र मतिगुणितममरान्तरे किप्ं ततस्वाधःस्थितेन।न्येन विभज्य रन्धं फटं मतेरधस्तालिदध्यादिति एतन्न मतिगृणमित्यादिना चिते सु्तत्यवगन्तभ्यम्‌ अध उपरि गुणितम्‌ अवे अधःशब्दनोपय॑धोमावेन विन्यस्तषु समतिषु फटपदेषु मत्यादिकमुपान्त्यमृच्यते उपरिश्रब्देनोषान्त्यस्योध्वैपङ्किस्थम्‌ गुणकान्दुन गुणत्वम्‌ तस्मादुषान्त्यस्य तदुपरि फटस्य चान्थोन्यगृणनं कायम्‌ एतदुक्तं मवति मलयादिकेनोषा- न्येन तदुपरि फं गुणयेदिति ननु चात मृख्यवृत्या स्वाधःस्थितस्यान्त्यस्य फटस्य वाचकोऽधःराब्दः कथमुपानतयमाह अतर च्यते | अन्तययुमित्यस्य विषयाभावात्‌ अन्त्ययुगुषान्त्येन गुणितं तदुपरिफटमत्र पतम्‌ तदृनतयेन यक्तं कायेम्‌ एषं तावक्कार्ये यावदृदूविव रानी भवतः रादिष्ुयमातर तवधउपरिगुणितमित्यतन प्रवतैने तस्मादवाधोरािना प्रयोजनं नास्तीति त्पान्थः इनागरच्छदभानेते | छेदो मग्हारः। ^ मागहारो हयो हारो हारकश्छेदभाजको " दति मेोविन्दुमदृरटसोमसुत्‌ अत्रोपरिराशिः प्रतः

$ड़ाकाररिरोमाणिः ५्‌

पसििन्सति सभवे पृकतेनोनाग्रभागहारिण भक्ते सति रषं यच्छिष्टं तत्‌| अवेतद्‌नुसंधेयम्‌ यप्रोनायरच्छेद्भाजिते रेषमित्यत्र दषं नासि तत्ोनापच्छे- दृमात्रं निपेयमिति अपिकम्रच्छेदगुणम्‌ पर्वाकतनाधिका्रमाग्हारण गुणितम्‌ अधिकाग्रयतम्‌ अवराप्यम्रशब्दः रेषवचनः अविकं चैतद चाधिकाम्रम्‌ तन युक्तं दिच्छेदाम्रम्‌ | इहाप्यग्रशब्दुः रेषवचनः दरौ छेदी दिच्छेदो अत्राशादरपुराणान।पितिवचन इव सख्य वाविना द्विशब्देन ब्ठेदी विशेष्येते इति विकाषणसमासः तथोरमे द्विच्छेदो यस्थ स्त इति मवर्थी- पोऽच्पत्ययः द्िच्छेदाय्रवदद्धज्यरार्यन्तरं मवर्वात्थथः। अयं मान्यराशिः प्रथमः | अत उत्तरेषामपरिमितानां माज्यराशीनामानयनप्रकारः प्रद्श्यते त- यथा-अधिकाय्ममागहारपमव्येतदारिनिनायच्छेदभाजिते रोषमित्यन्तेन गाभि- तेन यनिष्पदयते तदधरवम्‌ ततरेकगुणितमृनाग्रभागहारं निक्षिप्याधिकम्रभागहा- रेण गणयित्वा तत्राधिकार युञ्ज्यात्‌ ततस्ताः कषिद्धाज्पराश- भवति | ध्वे द्विगणितमूना्रमागहारं इचा तदधिकाग्रभागहारेण [ हता ] तक्राधिकमग्रे निदध्यात्‌ ततस्तदपरः कषित्ताटशे भाज्यराशमवति शवं त्याद्षु गुणितमूनाम्र्‌ माग !हारं ष्टवे निक्षिप्यक्तप्रक्रियया भाग्यराशि- सहसमानयेत्‌ अथात्र केषुविद्यश्चविराषेषु मत्यन्तराण्यङ्कीरृत्योकभ्स्वागि रत्वा तद्रोनाप्युक्तपक्रियया ऽपरिपितान्‌. ाज्यरा शीनानयेत्‌ अप्रेदमनृचं- पेयम्‌ अ(यवोनाय्रमागहारेणाधिकायमागहारः शुध्यति तताधिकाप्रयुकोऽ- पिकामभागहारः प्रथमो माज्थरारिभवति ततरेकादीष्टसंख्यागृणितोऽप्रभा- गहारः स्वाग्युक्तस्तदनन्तरादिस्तदुनरो मान्यरारिम॑वतीति इहैतदप्यनुसंषे- यम्‌ गओेषप्रस्परमक्तभित्यत्र यत्र फटपङ्किरिका भवाति तदा कषयोरप्येकः दध्यति यत्र फठपड्क दरे भवतस्तदा गेषयो्रेकः दध्यति तत्रोभयत्र प्रथमत एव प्रत्यासन्ना मतिं केस्पाधित्वा तयाऽधिकाग्मभागहार हता तत्रा धिकमश्नमपंयेत्‌ एवं स्ते प्रथो भानज्यराशमेवति अत्र प्रथमत एव कृसिपतां प्रत्यासनां मतिमेकादी्टसेख्यागु(णितोनाग्रमागहरयुक्तां रुवाऽ- धिकाय्ममागहरिण हत्वा तथायिकमय् दवा तद्परान्‌ भाज्यश्ीननयेत्‌। अत्रा५ केषुचिपश्चवि देषषु प्रथमत एव मत्यन्तराण्युररीरृत्य तदशादनन्तरो- कतप्रक्रिययाऽन्यानेपि भान्यरादयीनानयेदिति एतानि सवौणि प्रे विरेषाश्र कमभेणेदाहिरणम्‌खेन सष्टी क्रियन्ते

|. 9 1 11 ~~~

& महालक्ष्मी मुक्त(बली सहितः-

उदेशकः-अश्ादराभिरेकाभो यो भवेद्रारिरूद्तः।

एकोन्भिहता चाऽऽपः सप्ताभ्रस्तं सधीर्वह्‌ ॥१॥(८)॥

अतराधिका प्रभागहार एकोनर्धिशत्‌(२९)। अस्मिनूनाग्मागहारेणाशटारशकेन (१८)स्छिने रि्टरा्यो सपर रिरफादरसेख्यः(११) अधोराशिरशदशसं- एयः(१८) एता वुपयेधोभविन स्थापित ११ अथेपरिराक्िनैकादृहकेन

१८

(११) स्वाधोराशावष्टादशके(१८) विभक्ते टन्धमेकम्‌ (१) | ततस्सष्छेषेण तपकेन(७) स्वोपरिरादावेकादृशके(१ १) भक्ते रम्धमेक(१) इदं पृवेफट- स्थाघो निहितम्‌ तच्छेषेण चतुषकेण(४) स्वापोराक्ञो सप्के(७) विभ- से ठन्धोकम्‌(१) इदं पृवफटयोरधो दत्तम्‌ १, १, १, ततस्तब्ठेषेण तिक्रेण(३) स्वोपरिराश्षो चतुष्के (४) विभक्तं न्धमेकम्‌ (१) एतपपूर्वेफरा- नामो विन्यस्तम्‌ १,१, १, १,। इत्थं चतसः फटपङ्कयः रोषयोरुपयकं (१)अधस्लीणि १, ३) अथ्रान्तरं षटकम्‌ (६) अवर युग्माः फरषङ्कयः दोषादपि रघृषताषिति मतिः कल्प्यत अयं रूपात्मक उपरिराशिः कपा रैरूथया गृणितः षट्कापितेनाग्रान्तरेण यक्तश्च स्वाधोर।हिना तरिकेण राध्य- तीति र्धा प्रत्यासना मतिसिसख्याका(३)। एषा चतुर्णा पृर्वषां कृटानामषो निहिता १, १,१,१, अथेपरिरशो मतिगुणितेऽग्रान्तरेण युक्ते नव$(९) जातम्‌ | असमिस्वापोरारिना त्रकेण(३) हते खन्ध भरयम्‌(३)। एतन्मतेरधस्ताहृतम्‌ १, १, १, १, ३, ३। एषा फटवहीष्युभ्पते अथे- तेष समतिषुपान्तयन मतिसंज्ञकेन तरिकेण गुणेन गुणिते हपालके तदुपरफिटेऽ- ्त्येन शिकेण युक्ते षट्कं (६) जातम्‌ ततः दिषटेषु प्सु पदषुपान्तयेन षट्केन गुणिते हप्ातमके तदुपरिफलेऽन्त्येन मतिरक्केन विकेण युक्ते नवकं (९) जातम्‌ ततः शिष्टेषु चतुषपान्त्येन नवकेन गुणिते रूषत्मके तदुषरिफ- ठेऽन्तयेन षट्केन युक्ते पञ्चदराकं(१५) जतम्‌ ततः दिष्टे जिरकेषुपा- न्येन पश्चदशकेन गुणिते हूपात्मके तदुपरिफलेऽन्त्येन नवकेन युक्ते चतुधिश- वि;(२४) जाता एव वल्स्युपसहारः छतः अथात पद्वथाभावादवडपरिगु- गितमन्तययुगित्येतन परवत इत्यत्रापोराशिः पमृष्टः अथ वतुरविंरति-

~ ~~ 01 [1 षा 1 1 01

क, रिरप्रकुतः

कुटडाकाररिरोमाणेः १।

(९४) सेख्याकोपरिराशावृनामष्छेदेनाष्टादशकेन(१८) भक्ते षट्कं(६) शि- ध्येते असिनेषिकामरच्छेदेनेकोनतंशता(२९) गुणितऽधिकामेण रषकेन(७) युक्त एकार्चीत्युत्तरं रतम्‌(१८१) | अयं द्िच्ेदायः प्रथमो भज्यरारिः। अयमष्टादृशमि(१८रर्बिभक्त एकाय एकोनति रता ९स॑प्रायःञ अथान्येऽपि भाग्राक्ञय उद्हियन्ते | अ्रोनाग्रमक्तशेषै षट्कम्‌ अस्मिनेकगुणितोनाभ्र- मागहरिणा्टादृशकेन १८य॒क्ते चतुराति २४जाता। अस्यापभिकाच्छेदेनेको - त्रिंशता ९गुणितायामधिकत्रेण सप्तकेन५ युक्तायां उयधिकं शतसुप्कं ७०३ जातम्‌ ¡ अये चातान्योा भाज्यरारिः अथोनाग्रच्छेद्भक्तदेवे६ दिगुणेनोनाग्रच्छेदन ६यक्ते २अधिकाम्रच्छेद्‌ २९मुणापेत्वा तत्राधिकं स- एक ्य॒कतं पथरविंशव्युत्तरशवद्रयाधिकसहस्१२२५जातम्‌ अयं चाप्ये मा- ज्थराशिः। एतौ चानन्ता माग्यरारी अष्टादशः १८ एकायो एकोनभि- दता २९सप्ामरो एवप्रकारेण भाज्यरारिसहसममनितव्यम्‌

अथ प्रभ्नविदेष्‌ उदाहियते उहशकः- आरृत्थे(२र)कादराग्रा(११) सप्ताप्रा(७) मनुभि(१४)र्हताः आसन्ना राङायोऽष्टो तानाचक्षव मतिमद्रर ॥२॥९॥ अत्र पूर्वोक्तप्रक्रियया हूपामिकायाः प्रथमाया मतेरा्रयणेनाऽऽनीताः धयमतृतीयप्श्चमा विषमा माज्यरारयः क्रमेण टिख्यन्ते त्र प्रथमः सप सुप्तति( ७७ )रख्यः तृतीयः पश्चाशीय्युत्तररतत्रय( ३८५ ररख्यः प्व१ः सपोनशतस्(६९३)२ेख्यः। सपतमः सकसहस(१०० १) सख्यः अत्रं द्वितीयादिसमभाग्यराहयः प्रथममत्यवलम्बनेन सेत्स्यन्तीति वदनन्तरां पतुष्टयालिकां मतिमवरम्ब्य पूवाकरपरक्रिययाऽऽनीतो दितीयो भाज्यराशिरिेक- परिरद्तरशतदय( २३१ ख्यः चतुर्थं एकोनचप्वारिशदिकपश्चशत- ( ५३९ रख्यः षष्ठः सप्तचत्वारिंरदुचतरशवषाष्ट८ ८४७ ष्पः अष्टमः १अपअ्वादादुतेरकाद्दशत( ११५५ )रख्यः एवमेतेऽ्टापि राश्यो द्वाविंशत्या (२२) पिभक्ता एकादश ( ११) रेषा मवन्ति। घलुर्ददाभिः सप दषाः एवमेवविधप्रश्नप१ये भाज्यराशय आनितम्याः ॥९॥ अथ यत्नोनाम्रभागहरेणाधिकामरमागहारः दध्यति तजोद्‌ाहियते। उहिशक;-~ यस्भ्यथः सप्तमिभक्तः सपत्या दशका्रकः जानासि यदितं राहि श्रहि सवत्सराग्रणीः॥ ६॥ १५॥

, +

परहालक्ष्मीमक्तावठीसहितः-

अत्रोनाग्रभागहारेण सप्तकेनाधिकाग्रभागहारः समप्ततिसंख्थः काध्याति तस्माद्र सप्ततिसंख्यकेऽधिकाम्रमागहरिऽधिकामेण द्शकेन युक्तेऽशीति- ( ८० जता अयमन प्रथमो भाज्यराशिः। अयं सप्तमिभंक्तकूथपरो भवति सप्तत्या दृशकाम्मः। अथ द्िगुणेऽपिका्भागहरि ( १४० ) | अधिकारेण (१०) युक्ते पश्चादादुत्तरदातं ( १५० ) जातम्‌ अयमन दवीयो भाज्यरारिः एवे भाज्यरािसहसमानेतव्यम्‌ १०

अथ हेषपरस्परभक्तमित्यत्र फरपङ्कतिरेका मवति तदा रेषयोरप्पेकः शुध्यति तत्रोदाहियते उदेशकः-

यो दिग्मि( °र्विंहतस्त्यभो रूपामस्िभिरुद्धृतः रारि ईीधमाचक्षव वेत्सि चेद्रणकोत्तम ४॥ ११

अतरोनाय्मभागहरेण केणाधिकाग्रभागहारे दशके हत उपरिराशिर- करंख्यः अधोरादिश्चिः )सख्यः। अकोपरि्रारनाऽ्धाराशिः इाध्यति। फृलप इक्तिरप्येका भवति अतेऽाऽधद विव मिः कल्प्येते अयं हष।सक उप्रिराशिः केन गुणितोऽग्रान्तरेण द्विके( युक्तः स्वाधोराशिना ्रिकेण दरष्यतीति न्धा पत्यारुला मती रूपालिका ( )। अनया गुण तेऽधिकाथमागहरि दशकसंख्ये ( १०) अधिकारेण तरिकेण (३) युक्तं चरयोद्शके ( १३ ) जातम्‌ अयमत्र प्रथमो माज्यराशिः। अयं दष भिरू्थमः तिभिरकाम्रः अथात हपासिकायां मतविकगुणोना्रभागहारे त्रिके दत्ते चतुष्कः ( ) जातम्‌ अ्मिनविकाममागहुरिण दृशकेन गुणि- तेऽधिके्ेण क्रकेण युक्तं तिषवारिश(- ४३ )ज्जाता अयमत्र द्वितीयो भाज्यराशिः | एष दृरभिसत्यग्मः निमिरेकापमरः एवं भाग्यस्‌- हसमानेयन्‌ ११॥ -

अथात प्रश्नविशेष उद्‌।हिपते उहिश्कः-

ये रारायोऽष्टमक्ताश्वेच्चतुरथा भवम्त्यपि अष्टाभ्रा दवादक्ञाप्ताश्वत्तष्वायांश्चतुरो बद्‌ ५॥ १२॥

अतराऽऽदावेव कृिपितायां छगालिकायां मत्पामधिकेग्रमागहारेण दाद- शकेन गुणितायापविकमरेणा्टकेन युतायां विंशति( २० जाता अयं पथमो भाज्यः अथ द्वितीयया हपत्यातििकया मत्या पूथैवदानीतो द्वि्वीयो स, वरिकेणकग्रः 1

कुदटरकारारीरोमाणिः |

भाज्यश्वतुश्चतारिंर( ४४ )त्तेख्पः। अथ तृतीयया हपपश्चकरूपया पत्या पववदानीतस्तृतीयो भाज्यराशिरष्टपषटि( ६८ )पख्यः अथ चतुध्यां हूप- सुप्तकृरूपयथा मत्या पृवेवदानीतश्चतुथ। भाज्यराशिर्दिनवति( ९२ सख्यः एवमेते रत्वागे माज्यराशयोऽ्टाभिश्वतुरमरा ददृशामिरश्टप्राः १२

अथ यत्र शेषप्रस्परभक्तम्‌ ईयत फदपङ्कं दर भवतस्तदा शेष- योरप्येकः राध्यति तत्रोदाहिपते- उदहेशकः-अष्टाभिश्वतुरभो `यो दृग्यथोऽष्टादराभिर्हतः।

किप्रमाख्याहि तं राक्षे साभ्रे थयस्ति संस्तवः १३॥

अतरोनाग्रच्छेदेनाष्ट द्‌ रकेनाधिकाम्रच्छेद ऽ्टसेखूपश्छेत्तं शक्यते तस्माद यथास्थितयेरिवानयोः परसपरभजनं कायमित्यपरिराशिनाश्ष्टकेनाषा- राशाव्टाद्शके विहते द्यं रिष्यन तेनाष्टसंह्पः स्वोपरिराशिः; श॒- ध्यति फटपङ्खी द्र मवतः | तद्‌्ाऽध्दविव प्रत्थासनां मतिं कल्पयिता पंवदानीतः पथमो माज्यराशशति( २० )तख्पः अवमषटमिशवतुरमरः अष्टादृशपिदष्यम्रः एवमेवंविधा मान्याः साध्याः १३

अथ द्विविधबहुमागहखद्धाज्यरारिपश्नविषय उदाहियते- उदेशकः-प्ररृतेस्ति्नामि( )भक्ता यो रारिः स्याद्विरोषतः।

चतुदशाभ्रः सरस्छृत्या(२४)तिसमिस्तं वदाऽऽश मे ॥५७॥१५॥

एषां द्विविधानां षण्णां हराणां सकारद्पकव्त्यहरो दी द्री वद- धमप्वतंरेन सेगुणयदित्युकतप्रक्रियया पुवमूनाग्रच्छदोऽधिकाग्रछेदृश्राऽऽनी.- यते) पथः कृर्विरातद्राविरतेथपिवतंकामाव।दनधोराहतिः पक्षरसा्णव- ( ४६२ सख्या अथास्याखयार्वि रतेरप्यपवत॑कामावाद्नयोः सधर्मः षड क्ितक॑दिक्‌( १०५२६ मख्य अनव्यमू्नी्रच्छेदः अथ चतुरः प्विंरातेश्वापवतंका. :वारनयार्‌हतिः परणखनके( ६०० पपषष अथास्याः षदूर्विरतेश्चपवतैको ` हि > संख्यः अनिनापवर्वितयेरितयो- वधः ला्राङ्कमराम( ३९०० सख्यः अयमपवर्तफेन द्विकेन गुणितः पणं प्रवसूमनि( ७८०० सख्यः अनरायमधिकाम्च्छेदृः अथैवमाग- क. स्थाप्याः! स, षकः! रक. द्या क, संसर्ग; स्र, णक्चिस, |

#) 1

३१ पहालक्ष्मीपुक्तावटीसहितः~

ताभ्यापाभ्यामुनामच्छेदाधिकामच्छेदाम्यां द।द्शरसेख्यकेनाय्रान्तरेण प्ै- वद्धिकाग्मभागहारापित्येदमादिनाऽऽनीतः प्श्चमो भाज्यराश्चिमनुबेदमृनिरृतराम- रवि( १२३४७४१४ सख्यः अथमेकरविंशत्था दाविंशत्या तरथो्वंशत्या विभक्तो द्रः चतुरव॑रात्या पश्चर्विशत्या टुवि्ातया चतुदशथः। अव्राप्येदेविधा माज्यराशथः पुववद्नियाः ॥१४॥ अथ प्रभनान्तरमुदाहियते- उदेशकेः-नवत्या सेकयेकायो यो विंरात्या निरञ्रकः दरूतमा चक्ष्व देवज्ञ तं रार मम पृच्छतः < १५॥ अत्रैकनवतिरेख्येनाधिकायच्छेदेन बिंशातिसेख्येनोनायण्छेदेन कूपाभम- केमाभान्तरेण प्राखदानीत आद्यो माज्यरारिनंछ्ा्ट( ८२० ) सख्यः अवमेकनवतःथा रूपाः, विंरात्या ठान्याग्रः। अतोञ्येपप्येवेविधा भान्परा- शयः पुव॑वदनियाः ' १५॥ अथ भिननहुभागहारमिनबहभसाभ्मकृटाकारविषयमायादयम।ह- # भिनबहुमागहार कृटटाकरि विभिनबह्रे हरयोद्येद्रयोयौ भाज्यः सोऽपरं मवेदरस्तस्थ हरयोः सेवगैः स्यादेव कर्यं पुनः पुनस्ताबत्‌ यावद्धिमाजकौ द्र भवतो भाज्योऽ पुषैवत्ताध्यः अस्यार्थं उदाहरणेन ग्यक्ती मदिष्पति- उदेशकः-सप्तादिभिख्िमिभक्ते यस्मिन्रूपराराभ्धयः। दोषाः कया द्रवेयस्त रारेभाचक्ष्व तान्निक ।९।३ २॥

नक सि 1 1

#॥टीङावतीग्रन्थे चिदेते श्लोका हृष्यन्ते ते प्रकृतोपयुक्तत्वादःद्भियन्ते- हरि विभिन्ने गुणके भिन्ने स्यादायराक्ेगणकस्त॒ साध्यः द्वितीयभाज्यप्रतद्रायजो गुणः क्षेपो भवेत्कषेपयतो दवितीय दितीयभाज्यघ्रतदायहारो भाज्या भवेत्तव हरो हरः स्यात्‌ एवं प्रत्प्यापि कुटकेऽथ जातो गुणश्राऽथ्यहरेण निध्नः गुणो भवेदायगुणिेन युक्तो हरघ्नहारोऽत्र हरः प्रदिष्टः अथ त्तीयेऽपि तथेव कुर्यादेवं बहूनामपि साधयेत्न

कक न्त कुण ~ = ~” ~ -- ~ ----~ ~~~ ख, अत्रा

कुटाकाररिरोमणिः।

अत्र कपादिि हारो ७, ८, अद्ाणीमानि १,५,४, ष्वा हैराभ्यापप्राम्तरेण चोकवदानीतो माज्यराशिरेकोनभि शत्तख्यः (२९) अयं तमितो पायः (१)। अष्टमिः एआग्रः (५) अथायमेव माज्यस्तृतीयेन सह कर्पंणि कतैम्ये हरयेद्रंयोदयोर्यो मान्यः सोाऽग्रं भवेत्‌ इत्यपरं भवति भस्यम्रस्य च्छेद्योर्वधः तस्य हरयोः सेवा हरः स्पात्‌ ' हति च्छेदो भवति चार षटृपश्चाशतसंख्यः( ५६ ) अस्यामप्रमेकोनर्विशत्सख्यम्‌ ( २९ ) भाज्यराशेस्तृतीयच्छेदोनदश( `पंल्यः। अस्यापरं वेद्- ( ख्यम्‌ अग्रान्तरं पशचर्विंशति( २५ )सख्यम्‌ अथाऽश्चा- म्यां छेदाम्पापनेनाभरान्तरेण चोकवदानीतििच्छेदामो भाज्यरारिः पजाशीति- ( ८५ ख्यः अयं सप्रभिभक्त एकमः (१ )। अष्टिः पज्ापः ( )। नवभिश्वषुरयः ( ४) एवमेवकथिपरश्चविषये माज्यगजय अनि- तम्याः ॥- १६

अथत्रिव प्श्नविशष उदाहिय- उषेशकः-को राशिः केररोभनेर्मकतो भिन्नावरेषकः

एवाभेक्ययुक्तश्चेतेहरेरेव राध्यति १०॥ १७॥

अव्राऽऽदो सखवेच्छयंऽप्राणि कलयित्वा तदश दरकष्यमाणपेकारेण तेषा तेषां छेदानुतपा्यानन्तरपदक्शितमिनबहुभागहारमिनबहूवग्ममान्यराग्यानयन- पकारेण भाञ्यरारिमानयेत्‌ अपे्टाप्रवशात्तच्छेदानपनार्थमिद्मभियुक्तपणीतं तुरम्‌.

अाणीष्टानि स्युस्तधोगोऽपानितः पृथका अपक्ययुते भाग्ये वियुते खयरेक्यमग्रीनम्‌ अस्पर्थः-अप्राणि रेषाणीष्टानि स्युः अभिप्रेतानि कल्प्यानि भवेपुः |

व्ोगोऽप्मयोगः प्रथगमान्बितिः प्रथक्प्रथक्तदययुतः सन्‌ छेदासत्तदपरष- नशेद्‌ाः स्युः अगरक्ययुते भाज्य भाज्यराशो तत्च्छेदानां निरपदानाध- म्रयोगेन युक्ते स्येतद्ैदितम्यम्‌ वियुते तु माज्यराशो तत्तच्छदानां निर- प्रदानारथ॑म्मयोगेन हीने सति पुनः अगक्यममोनम्‌ ' अग्मयोगः प्रथस्पथक्‌ ततद्मवियुतः सस्ततदग्रवन्तछेदाः स्युः उद।हरणम्‌-

अत्र कलितान्यम्रा्णीमानि णि (३) चतवारि (४)

९२ महालक्ष्मी पुक्तावीसहितः-

(५) एषां यागो रवि( १२ )तैख्यः | एष बेधा निहितः १२, १२, १२ एषु पववत्कत्पतष्वगरेषु १-४-५ क्िपतेषु जताछदाः पचदवा ( १५) बोडण ( १६ ) सदृश ( १७)। एषां क्रमेणाग्राणि पृ्व- छिखितान्येव ३-४-५ एमिरठेदृरतेरपरश्वानन्तरपदवाकषतमिनबहमागहाराभिन- बह माज्यरार्यानयनप्रकरिण। ऽऽनीतो माज्परादरिर्वसुरसपूर्णान्धिः (४ ०६८)। एष्‌ पञ्चद्‌ रामिभक्तस्त्यग्रः ( ३) पोडशमिश्वतुरथ्रः ( ४) सपद्शामेः पञ्चाद्मः ( ५) | अथायमव भाज्यरारिरभरेक्येन ददशकेन( १२) युक्त श्वदोमिेदै्मिरय्श्च भवति एवमेवंविधा माज्यराशयः साध्पाः ॥१७॥ अथापरेक्यहीने भाज्यानयनमुदाहियते- उदहेशकः-को राशिः कैहरेभि्ेमक्तो भिन्नवहोषकः एवाेक्यरीनश्चेत्तहरेरेव उाध्यति ११ १८ अन्न पुरववत्पथमं खेच्छय।ऽणि परिकल्प्य तदशात्‌ वियते त्वयेक्य- भभ्रोनम्‌ इत्य॒क्तप्रकारेण तेषां ठेदानुताद्य मिनबहुहारमिनबहवम्रभाज्यान- यनप्रकारेण भाज्यमानयेत्‌ अत्र पुववत्कलिपतान्यम्राणीमानि ( ५) सप (७) नव (९) एषां योगश्वन्दरकर( २१ सख्यः अयं तिषा निहितः २१-२१-२१ एभ्य एष्वग्रेषु ५-५७-९ त्यक्तेषु जताश्छेदाः टदा ( १६) चतुर्दश ( १४) द्वादशा ( १२)। एषां कमेणाभाण्य- . नन्तरपदशितान्येव ५-७-९। एभिरमरतेच्छेदेश्च भिनबहमागहारमिनबह- ग्रभ।ज्यराश्यानयनपकरिणाऽऽनीते। भाज्यराशिः शररसरमेन्दु( १३६५ )- सख्यः अये षोडशभिः पशचाय्रः चतुर्दशभिः सपाः दाद्राभिनवाप्मः ५-<-९ अयमेव भाज्यरातरिरय्योगेन कृपक्ष( २१ )रख्येन हीनश्वे- देभिश्ठेदैनिरयो भवति एवमेवप्रकारा भाज्यराराय आनेतभ्याः नन्वन्त- रथोः प्रनयोः एवभनिक्ययक्तर्चतेहरेरेव राध्यति एवागरैक्यहीन- तेरे गध्यति इति निरता प्रतीयते तदनृपपनलमनयोः सग्राधि- करि कथनम्‌ सत्यम्‌ को राशिः केररर्भिनेमंक्तो भिनजावरेषकः इति , साय्रताऽपि दृश्यत इति य॒क्तमृक्तम्‌ अथ कक्ष्यकृटटाकारः पद्र॑ते | तत्राऽऽदौ कक्ष्यागहानयनं ज्ञातव्यम्‌ अतस्तदुच्यते-

1 1 1 ~~~ = ~ नन कमम

ख. ्रक्यादीनां भाः

क्राकाररिरोमाेः १६

#^तव्योमलत्रपखसागरषट्कनागव्यो माष्टशन्ययमहपनग्टचन्दाः ( १८- ७१२०८ ०८६४०००००० ) इति मगवता सूर्यणोपदिष्टयाऽऽकशकक्ष्षया गुणिते स्वेष्टदिनगणे सहसाहनेन ग्रहकक्ष्ामूदिनसंवर्ेण विभक्ते टमं मगणाईि प्रह भवेत्‌ ! रोषं कक्ष्याम इष्टदिनानां स्वकक्ष्यागृणाकारः सहसगुणो प्रहक- ह्यामूदिनसेव्गो भागहारः। एतावपवर्विताविषटदिनानां गुणहरो भवतः। एवस - नपक्ेऽपवर्तित याऽऽ शाक्ष्यया निहते स्वामिमतरदििनिगगे ऽपवर्पितेन सहसनिहतम- हकक्ष्यामूदिनाभ्य।सेन विहने दब्धं मगणादिप्रहः रें ककष्याय्म्‌ भथबा खक्यामूदिनयोरपवतिंतयोयतछकक््पातो टन तदिष्टदिनानां गुणः यत्त मूदिनतो टम्धं तेन सहस्लगृणितेन गुणिता ग्रहकक्ष्या तेषां भागहारः अल्मि- नक्षि पृनरिष्टदिनगणेऽपवर्पितथा खकक्ष्यया गुणिते सहस्गुणितेनापयर्वितभदि- मेन गुणितया प्रहककष्यया विभक्ते रन्धं मगणादिमेप्यग्रहः रोषं कक्ष्यामरम्‌। एवं तिभिः परकरिः कक्ष्य ग्रहानयनं कक्ष्याम चोक्तम्‌ एष्वन्तिमपरकारे यत्र ््याप्रं तदवोदिश्यते अस्य भागहारः सहस्पेनापवर्तितमदिनेन गुणिता मरह- कक्ष्या उदेराकः

कक्ष्यात्रं सवितुः खखाक्षिरिखारकषमाकष्यद्भिचन्दाकृति द्व्यथाब्ध्यन्धिरसाभ्रतकंकरमूरभर्यं १२६०. ६&४४५२२२१५२ १७२०० प्रृगाङ्स्य तु लक्षघ्राभ्रकराथबाणनवकद्व्यष्ेङनागत्वंगा ७६८ ११८२९५५२०००००० दूष्यं . मान्यमहर्मणं भगणान्याताम्यवीन्द्रीवद्‌ १८ न्यासः-खेः कक्ष्याममिद्म्‌ (१२६०६४४५२२२१७२१७२ ००) दमव्राधिकामरम्‌ अथ स्व( )कक्ष्ामृदिनिणोः ' विभजेद्ध।रबिभाज्यौ ' इति पर्रभक्तयोः रोषं वेद्‌( )रैख्यम्‌ एष्‌ स्व( )कषष्पामूदिनयो- रएवतेकेः अनेनापवर्गिता खकक्ष्या प्रयुतघनपद्श्य प्रद्िखाशटादरिरसाभ्वि- ( ४६५७८ ०२०२१६०००००० सेय अपवर्विते भूदिनमचखाथ॑रृता- ूमद्िवेदाभ्धिनवपवक( २९४४४९१४५७ ) ख्यम्‌ रतत्सहससगुणितम्‌ ( ३९४४७९४५७००० ) अथानपवर्वितायां सकक्ष्यायां सहलपरषं-

कड

( सृथसिद्‌न्ते मृगालाध्याये छे ९० )

१४ महालक्ष्पीगुक्तवठीसहितः-

गद्महमगणेर्विभकायां योजनातिका यहककष्या भवतीति उम्भ रदिकक्ष्या १२ 9 एषा पृवंटिखितसहसाहताऽपवाितमूदिनाम्यस्ता व्योमाभशकनदविश्चनवाश्तकं- वेदा्टोटगजषइवसखाद्रिचन्द( १७०८६८७८४६८९ १३९१४०० )से- छया अयमक्राधिकाममागहारः चन्दुस्य कक्ष्याभमिदम्‌ ( ७६८११८२- ९५५२०००००० ) एतदिहोनाग्रं पागुक्तक्रमखन्धमेव चन्वकक्ष्या उवयाभ्धिद्िद्हन( ३२४०००० ) सेख्या एषा सहसप्राऽपवर्तितमूदिन- गुणिता प्रयुतध्नाष्टषटृखाश्धिवेदाध्रीशष्टाप( गा )$( १२७८ ११३४- ४०६८ ०००००० `सेख्या अयमवोना्भागहारः अग्रान्तरं वलक्ष त्यषटदरीषुरसषट्दभ्यङ्नतुदधिरामाष्टत्रिगजेर( ११८३८ १२६९२ ६६५२१५७. २०० संख्यम्‌ अमेतेऽधिका्मागहरिनाय्रभागहराम्रान्तरराशयोऽपवतैनं पयब्छन्त्त्यपवत्यं प्रदश्यन्ते अभ्रापवतेकः पर्णाभरतङरूतिखाभितकम्योमा- भवन्दुर्गिरि( ७१००६३०२२६०० )संख्यः अनेनापवर्तितोऽधिकाम- भागहारो नकाष्टविषटूखसिद्ध( २४०६३८९ संख्यः अपवर्तितोनाम- भागहरोऽप्पयुतगुणधति( १८०००० संख्यः अपवर्तिताग्रान्तरं दचारृतिमनिरसनप( १६६७२२२ `सेख्यम्‌। एमिरधिकाम्रच्छेदगुणमित्पे- तदन्तेन कम॑कदृम्बेन जातो रारिवसुमनिगिरिरविगजाभ्धि( ४८१२७७८ ) सख्यः ' अयम केनापवतेकेन गुणितोऽधिकागरयुक्तश्वाबुद्‌ाहताषटिदविनखखाश- द्िरससिन्ध (४६७८ ०२०२१६००००००० ०)संख्यः। अयं दिष्छेदमो भाज्यरािः अस्मिनमपवर्ितखकक्ष्या गुणेन षिभक्ते टम्पो राशिः सहस- ( १००० )संख्पः एष स्वे्टदिनगणः। अथ दिच्छेदृपरे मान्यराशावन- पवर्तितेनारकाथभागहारेण दिच्छेदेन ह( देते खन्धो गतौ रविममणो दौ (२) रशिष्टमुदिष्टरविकक््याय्तल्यम्‌ अथ दिष्छेदामे भाज्यराशवानपवर्वितोनाग्रभागहारेण उन्द्रच्छेदेन विहवे उन्धा गताथन्द्रभगणाः षटूिंदात्‌ ( ३६) रेषमुदिष्टरविकक्ष्याग्रसमम्‌ एं दयोः कक्ष्याग्रपोरुदिष्टयोः सतोरानयप्रकारः बहूनां कक्ष्यामेषृिषटेषु भिनबहुभागहरपिनबहग्रयोः कुट्टाकारानयनपकरेण भज्यराश्यहर्गणगत-

ददशयोजनषषटय शसहितखखतिथिर मापिषेद्‌८ ४३३१५०० -- सख्य!

कुदा काराकषेरोमाणेः १५

भगणाः साध्याः एवं सुय॑सिद्धान्तमागंमवरम्म्य कक्ष्य ्ृटैटाङारानयनं प्दर्दितिम्‌। आयंभटीयानुसरिण कक्ष्याकुटटाकारानयने तु विशेषः अत्र सर्यसिद्ध न्ति नयनममणेतदानयने यत्र यत सदृसगुणनमुक्तं तत्तदिह कर॑- ग्यम्‌ अन्था सवाऽपि प्रक्रिया समाना १८ अथ खिदविद्रषनुपपनप्रश्र उश्हियते-उदेगकः- योऽहछाभिनेवभिः ष्डमिदृशभिश्चतुरथ्रकः दरचायेश्चतुर्भिरेकास्तं रारि व्याहराजसा ॥२६।१९॥ अन्न षड़भिरष्टामिवां यो राशिश्वतरमो भवति कथं चतुर्मिद्भ्यां बा हपाभ्मो मवत्तीत्यारोच्य प्रभोऽयमनुपपन इति ब्रयान्‌ एवमन्येऽप्यनुपपनाः परभ्रा गोधव्पाः १९॥ अथ खिटविषय उदाहियते-उदरकः- द्विचत्वारिंञता दग्यञ्नः षड्िंहस्येकशेषकः यो रािस्तं दतं ब्रहि सागरं वेद्‌ भवान्यदि ॥२४॥२०॥ अश्र पूर्ववद्‌ गतानि प्स्येकं हूपात्मकान्युपयंधोभावेन निहितानि फडानि १,१,१,१ देषवोरुप्रिराशिर्योचन( `तैख्यः अधोराशिव॑द- ( ) ख्यः अतर मतिः कत्पयितुं राक्यते तस्मादिह माज्यराशिः खिल इति वक्तव्यम्‌ यत्र च्छेद्योरपवतैकोऽस्ति सोऽग्रान्तरस्य तु नसि माज्यराशेः खिटतवं द्ष्टस्यम्‌ यतरेषां चयाणा्ृपि सदकशोऽपकवकोऽक्ति तद्भावो वाञ्छितं द्रष्टव्यम्‌ एवं साम्मविषयेऽविकाभ्रादिसृ्युगं परति- परत्तणां बुद्िव्यामोहो भा मदित्येकयेव रीत्या व्याख्यतम्‌। अथैतेवाज किंबिद्विकलम्य भपाक्रियते-' पृथ रेषपरस्परभक्तं मतिगृणममरान्तरे क्षिप्तम्‌ » त्य फटपङ्क्त्थां समायां सत्यामभान्तरं समं छृतवा मतिं कलयित्वा तथाऽसपमुपरिरारि गणयित्वा तच्चम्रान्तरे क्षिप्ता तद्थोरारिना हता दम्प समपड्क्तीनां फलानामधा निहिताया मतेरधस्तानिदध्यदित्युक्म्‌ इदानीं तत्र विषमायां फटपङ्न्यामय।न्वरमूणं तवा मतिं परिकल्प्य तयाऽ स्पमधोराशि सगुण्य तस्मद्मान्तरं विशोध्य तदुषरिराशिना विभज्य उब्धं विषमपङ्ीनां कठानां मध्ये दत्ताया मतरः स्थपयेदित्युष्यंते अन्यत्सर्वं वषत्‌ एवं हृतेऽपि पूवप्दाशरतमदिलमुदाहरणजातं प्रायश; सत्सयत्येव |

१६ पहाटक्ष्मीम॒क्तावंलटीसहितः-

अस्मिन्पक्षे अप्रान्तरे इत्यन्तं विभक्तिविपरिणामो दष्टन्यः अभ्रान्तर- णेति छन्दोवत्सू्ाणि भवन्तीव्यकताच्छन्द्सि हि विमक्तिबिररिणामः प्रसिद्धः क्षिप्रपित्येतद्वहीनमित्यस्थोपरक्षणम्‌। तस्मादप्रान्तरेणोनापिति सिद भेवति तथेव वाऽस्तु पाठः ऊनाग्रभागहारं छिन्धादधिकाम्रभागहरिण रेष्परस्परभक्तं मतिगृणमग्रान्तरे क्षिप्तम्‌ अधडउपरिगुणितमत्ययुगाप्रकाप्रष्छेदभाजिते शेषम्‌ उनाग्रच्छेदगुणं द्विच्छेदाभं विहीन शेषयुतम्‌ इति असिन्यषटि यदा समायां फरपङ्कचां पतिकल्पनेष्टा तदाऽ्पान्रमूर्णं रत्वा मतिं कत्पयेत्‌ यदा विषमायां तस्यां मतिकत्पनाऽभिमता वदाऽरान्तरं धनं त्वा मिं कलयेत्‌ एवमयिकाम्रािसूषयुगटं साग्रमभिङत्य विस्तरेण ग्याखूयावम्‌ २० भथेतत्सूत्रयुगरखस्य विषयमार्यय। दृदयति- अवरोषविषमभावे हेषस्येकस्य श्न्यतायां अवतरति सृज्रयुगलकमिदमन्यन्न तु निगयते कमं ॥९॥२१॥ इदं सूतरयगरकमवरेषविषममाध्रकस्य शेषस्य शृन्यतायथां चाबतरति अन्य तु कमं ॒निगद्यते यवाग्रयोरुभयोबेहूनां वाऽमावः समतवं बा तत्र कर्मोष्यत इत्यर्थः सृत्युगरकमित्यत स्वार्थं कपत्ययः २१ तदिदं कमाऽऽययाऽऽह- रेषाभावे हारावपवरत्याम परस्परं हत्वा अपवतेकेन ग्रणयेच्छेषसमत्वे तु शेषमपि य॒भ्न्यात्‌ ॥१०।२२॥ अस्यास्तुदाहरणमेव व्याख्यानम्‌ २२ इषि श्रीदेवराजविरदिते कृटटाकारशिरोमणौ साभ्रप- रिच्छेरः परथमः॥ १॥

अथ दीः परिच्छेदः

उदेशकः-ध् येदराकपयन्तय रारिः गुन्यषकः। रा्िभभिपेहि द्राक्‌ तान्तिकमामणी्मम २५।२६॥

3 [1 [ 1" 1 7 नक्यकन्वन्केषष्यिन्डकीन्केन्यकिनूि

भग्यथु्वैनार '

| 0 पि

कुदटराकरारारारम्राणः। १७

अभ्र द्न्पादिषु नवसु च्छदषु द्विरख्याकस्यास्य त्रिसंख्यस्य द्वितीयस्य चापवतकाभादद्नयोः संवगः षट्‌(द्‌)सेख्यः अगमादितो दषेण्डेद्‌- यार्नरग्रो भाज्यराशिः अथास्य चतुरसंख्याकस्य तृतीयस्य चापवतंको द्वि संख: अनेनापवतितयोः कमात्‌ विद्विषूपकमे( ३, २) रेतणोवधोऽपि षरट्‌(६) संख्यः अयमपवतेकेन द्विकेन गुणितः सुथं(१२) संख्यः अयमादितिस्वयाणां निरग्रा भान्यः अथास्य पश्चसख्यस्य चतुर्थस्य च।पवतंकामावादृनयोर्वातः पष्टि(द नपेख्यः अपं चतुर्णा निरो भाज्यः अथास्य पटृतख्पस्य पञमस्य चापवर्तकः षट्‌(६) संख्यः अननापवर्वितयाः क्रमाहक(१०--१ )संख्ययेरितये।रभ्यास्‌। दशक ( १० )संख्यः अयमपवतंकन पटूफ्न गुणितः षृष्टि( ६० ) संख्यः अयमादितः पञ्चानां छेदानां निरप्रा भाज्यरादि;ः। अथस्य संपरसख्यस्थय पृष्ठस्य चापवतकभावादनवा वेधा नखवद्‌(४२ ०) संख्यः अयं षण्णां निरमा भाग्यः | अथास्य चाष्टसंख्यस्य सप्तमस्य चापव्तक- श्तुः( ) ख्यः अननापवतिनयेरेतयोरम्यासा दिडुने्र( २१० )- संख्यः अयमपवतंकन चतुष्केण गुणितः खान्धिगज(८ )सख्यः | अयं सप्तानां मदानां निरयो भाग्यः | अथास्य नवसख्यकस्य चा्टमस्य चापवर्वकास्च (३) स्यः अनेनापवर्षितयेरेनयोः संव्श्च खाभ्थिगजसंख्यः (८४० ) अयमपवतकेन तरिकेण गुणिता नखतच्व(२५२०)संख्य; अयमष्टानां हाराणां निरयो भाज्यरा रिः अथास्य दशासख्यस्य नवमस्य भागहारस्य वचापवर्तकेा दशक( १० ) ख्यः अननापवर्तितयारेतयोर- भ्यासः पक्षतत्व (२५५ २)संख्यः अयमपवतकेन इराकेन निहतः पुषैव- नखतचख(२५२०)संख्यः अपं द्विपुवाणां दृदापरयन्तानां नवानां माग- हाराणां निरमः परत्यासना भाज्यरारिः २३॥

अथ दोषसाम्यत्रिषय उहेशकः-

द्व्यादरदराकपयंन्तेनंवाभिभाजकैर्हेतः यो भवेद्र डिरेकाग्रस्तमाचक्ष्वाविलम्बितम्‌ २४

अय पववदानीतो नखतच( २५२० ) स्यो माज्यराश्िरेनामरेण युक्तः (२५२१)पत्यासनो माज्यराशिः एवमनेन न्पयेन सूर्थन्दुजीव- भोमरने्वरणां बृधमृगुरोबोचयेधन्द्रोज्चपतयोश् द्वियुगाद्यानयनं कृत,

न)

१८ महालक्ष्मी क्रावलीमहितः-

व्यम्‌ उाहरणं तु न्थविस्तरभयान परदृश्यते अत्र च~पृवंण एर्वैण गतेन युक्तं स्थानं विनान्त्यं प्रवदन्ति संख्याः इच्छाविकसेः कमरदोऽभिनीय नीचे निवृत्तिः एृनरन्यनीतिः( २३ ) बृहत्संहितायामध्ययि( ७६ ) श्लोकः ( २२ ) वराहमिहिरः इत्याचार्थोक्तपकारणेवामेकयुगविषयाः पना नेव( ९)) द्वियुगविषयाः पटूित्‌( ३६) मियुगिषियश्चतुरशीतिः (८४) चतुयुगविषया रसनेवचन्द॒( १२६ )संख्याः १अयुगिषय श्च तावन्तः ( १२६ ) पड्युगदिषय श्वतुरशंतिः ( ८४ ) सपयुगविषयाः वटू्धेरात्‌ ( ३६ ) ! अष्टयुगविषया नव ( ) | नवयुगविषयः प्रश्न एकः ( )1 एवं संभूष हद्रबाण( ५११ )संख्याः प्रश्नाः संभवति अत्र रविचन्दरभोभजीवरनेश्वराणां वुधकाव्यरीधोचयेश्वन्दोचपतियोश्च युगेः दन्यामो रारिवसुदरवषशादिरूपाड्न्तपाद्रिविथि( १५७५९ १७८२८ )- संख्याः आथमरीये तु व्योपदन्यश्चराद्रीन्ुरन्धाद्रचादि शरेन्दु (१५७७९ ७५० ८)सँख्पः एवं साग्रकृदृटाकारो दशितः २४ इत्यनिकृलाभरणस्य स्कन्धत्रथवेदिनः सिदधान्तष हभ इति परतिद्धापर- नान्नः श्रीवरद्राजाचायस्य तनयेन देवराजेन विरदितारयां कुटूटाकारिरोमणिटीकाषां महारक्ष्मीमृक्तवत्यां साग्रपरच्छेद्‌ः प्रथमः॥ १॥

अथ निरेथपरच्छेदो द्वितीयो व्याख्यायते तत्रादौ निरयविषयं

प्भ्नमार्यया प्रकटयति- हारकभान्यक्षेपेरुदिषगंणफले आश्याति निरथ्रविदां श्रष्ठो देवज्ञानां महीतले मवति

उदिेमौगहारकमाज्यक्िपर्गृणफठे आख्याति महीतले निरयिदां देवज्ञानां पध्ये प्रेष्ठो भवति तत्रेदं परभश्रीरम--उदिशोऽयं भज्यराशिः ढेन गणकारिण गणितः, उदिषटनानेन संख्यान्तरेण वियुक्तः संयुक्तो बा उदिष्टेनानेन भागहरेण विभक्तः शुष्येत्तादृशः को वाञ्च गुणकारः षा फ़षमिति एतच्चोत्तरत्रोदाहुरणेन व्यक्ती भविष्यति १॥

अथ तत्श्नमङ्ायाऽऽयामाह-

कुटूटकमूञद्ितयं संयोज्य निरथकृटृटपद्धत्याम्‌ तत्रत्यैः कमं चयेविद्रान विदधीत गणक फले च. रुणक्ा"। ९स्‌, रुणाराः |

कारारीरोमणेः। १९

भत्र विदृष्छभ्येन तानिकं उच्यते | कृटूटकमुवद्िवयं एरितिरत कृट्टाकारयुग्मविषयमायंमद पस्थमरिकापाधापंसू्रयणरं निरम्रटूटपदत्ां निर्रकृट्टाकारमागं संयोज्य सम्पग्योजपितवा तनिरमकुटशकारग- नितसंबन्धिभिः कमैचयेः कर्म॑समृहेगृुणकफते गृणकश्च फटं गृगकफरे ते अप्र विदधीत कयात्‌ अत्र यथपि स्व सूबरदृयं नोपयुज्यते तथापि पादुर्था- तदनादृत्य कृटूटकसू्द्वितयमित्युक्तमित्पवगन्तव्यम्‌

अथाधिकग्रार्दसूतं पर्तुतपश्नमङ्का्थं निरपरमधिरत्य व्पाक्रियते अ- धिकाप्रभागहारम्‌ अ्रामररयेन सख्याऽभि्षीयते मागहारश्मेन चत्र भागहारमान्यराश्योः परसरं माजकतात्तौ वपि गृेते अत्र प्रहेकलतवष- देकत्वमविवक्षितम्‌ अतोऽपमथः सेषः अधिकरसंखूपाकौ हरमान्पराशी इति उनाम्रभागहरिण च्डिन्धात्‌ अवाप्यय्ररम्दः संख्यावचनः उनस- ष्पेन भागहारेण विभनेत्‌ अपवतैकेन सभवे सन्यपवतेयेद्ित्य्थः अथा कथमपवतंको ज्ञायते तदानयनमन्पष्रोक्तम्‌-

विममे हरविभाग्यो प्रसरं यदेति सैश्यिम्‌ एकस्थयोस्तदपरणढेदो हरभाज्ययेोमैदति इति

अत्र च्छेद्‌शब्दोऽपवतकप्यांयः इह येनाप्वतेकेन हरमाज्पषप्षत्पते तेन कणालकस्य वा पनास्पमकस्य बा क्षेपस्यापदतेनमप्यर्थसिद्धमिति कण्डो- क्तम्‌ यत्र हरभाज्यय)रपवतेनमप्यलि केपस्य तु वनाति तदुदाहरणे खिलं बिधात्‌ उक्तं च-

“भ ज्यहरपक्षेपान्‌ सदशच्छेदेन सभवे छिन्धत्‌ वेद्रिमाज्यहरथोश्छेदो क्षेपकस्य चिं तत्‌ हवि

एवमुदाहरणस्पाऽड्ौ सम्थक्‌िरत्व विज्ञायापव्ैनस्य सभये सति हर- भाव्पक्षपानपवतेयेत्‌ अत्रेदमनसंपेयम्‌ अपवषनेऽप्यनपवर्तनेऽपि भाज्पे भाजकादुनेऽधिकेऽप्यविरेषवेण सव॑दा माष्यराशेरभो भाजकराशि निन्य. सेदिति.। रेष्परस्परभक्तं मतिगणमित्येतदूदयमापि मान्ये भागरहारादूने सति एषवत्‌ आधिके तु विषमायां कटपङ्क सत्यापस्य पतिः कल्प्या अत्रापि मतिकत्पनायामिवमारापः अयमुपार्रारीः केन गृणित उदि्िन सैस्याविशे- षेण युक्तो वियुक्तो वाऽनेन स्वपिरारिना शृध्यतीति अप्रान्तरे क्षिष्‌ व्राप्यव्रशष्दः सख्य वचनः अन्तराम्दो विगेषवचनः ! [न्‌] विवरश्चनः;

परहालक्ष्मीमुक्तावर्लीसहितः-

भत्र मतिगृणितं प्रकरणं तदुहिटे धनालमके पाके सख्पाविरेषे क्षिपे क~ यम्‌ एतदुपरक्षणम्‌ तद्रणक्षवेण शोध्यमित्यस्य (थः) अषउपरिगुणितम- नत्ययुगिति वत्त्युपसहारः पुव॑वत्‌ ऊनाम्रच्छेदभाजिते रेषम्‌ अत्रप्पय्गश- मदेन सैख्योच्यते छदृकब्देन पर्ववद्‌ हरभाज्यावभिधीयते रोषस्य चेकत- मविवक्षितम्‌ समवे सत्य॒नसंख्याम्यामपवार्िताम्यां हरभाज्याम्ां कपादुप- यधेराश्योर्िभक्तयोः रेषे कृटूटाकारफटे मवतः अविष्यमाणः प्रत्याव- नो गुणकारस्तत्र फट रग्ध मवतीत्यथः अप्र भाग्ये भागहाराद्भिके सति सपवार्िताम्णं हरभाज्याम्यां कमादधरपरिराश्योर्विभक्तयोः शेषे गृगफदे भवतः अपिकाम्रच्छेदगुणमित्याच्यमर नोपयुज्यते २॥ अत्रायं सग्रहश्धोकः- कुटृटाकृरि निरे समधिकवपुषि च्छेदतो भान्यरागों न्धे य॒मे मिः स्यादृपरि फलमधो वर्धकः स्थाद्विहीने यग्म रभ्य मतिः स्यादुपरिं तु गृणकोऽधः फल स्यादृृटेन ष्छदनाऽऽप्त गणेऽस्मिन्गणक इह फटे भाज्यमक्ते फल स्यात्‌ ॥३॥ अस्याथः-निरथकटटाकरि भाग्यरास्ञौ मागहारादभिके सति तत्र शेष- परस्परमक्तमिति टन्धानां फरानां पङ्को विषमायां सत्यां मतिः कल्प्या तदा तत्र वस्स्णृपसंहार कऊतेऽधोरागिगणः उपरिराशिः फम्‌ अथ भास्पे छेद।द्न सति ततर फएरपङ्कन्यां समायां मतिः कत्प्या तदरौपरिरारिगृणः | अधोरारिः फटम्‌ अत्रोभयने सति समे गुणऽपवर्षिनेन हरिण विभक्ते रेषो गुणः फटे पवर्पितेन माज्यन विभक्ते भष फटं मवी इदं सवै- मुदाहरणेन व्यक्ती मवरिप्यनि अतरदमनुसंधेयम्‌ ज्ये भागहारादूनेऽधिके यत्र॒ त्राषपरस्परमक्तमित्यत्र फटषड्क्तिरेका मवति पदा रोषयोश्वेकः दध्यति भाग्ये भागहारादूने सत्यव गेषपरस्परमक्तमित्यत् फटपज्की दर भवतः तदा दषयोरप्येकः इाध्यनि तत्रोभयत्राऽढ्दावेव प्रत्यामनां रतिं कत्पाधित्वा तया भाग्यं गृणाधित्वा स्वाधःस्थन च्छदेन विभजेत्‌ ख्य फं भवतिः। सतिरव गुणः ३॥

च, बद्धकरः |

कुटराकाररिरोमाणेः 4

अथ सिंर विषय उदाहियते- उदेशकः-खाष्ध्य्यो हताः केन युताः पथ्चमिराहताः | पर्णाथमागणेः इद्धाः शीघ्रं गुणफले वंद अथे भाज्यः खवेद्राम्‌( ३४० सख्यः छेदोऽ छमूतशर- ( ५५० सख्यः पनक्षेपः रर( )सख्यः एषु माज्यमाजकयोः परस्रमक्तयोः देषो दिक्‌(१ ०सख्यः। अयमनयोहरभाग्ययोरपवर्तंकः क्षेष- स्वनेन भक्तो दाध्यति तस्मादददिशेद्ाहरणे खिलमिति वक्तष्यम्‌ ॥४॥ अवर भाग्ये भागहारादुने ततरैवानपवर्ननविषय उद्ाहियते-रटेशकः- खन्दरेहाः (१११) केन गुणिता रूप(१)यक्ता दिखाभिभिः(३०२) भक्ताः इद्धा गणफले ब्रहि तूर्ण निरम्रवित्‌ अत्रापवतने नास्ति भाज्योऽपि भाजकाद्धीनः अतक्तत्रोक्तथकरिय- याऽऽनीः प्र्यासनो गुणः दन्धति( १८५ ) सख्यः तत्रा ऽऽगतं करं गजतकं( ६८ )सेख्यम्‌ अथेवमागहपरनयेगणफरोः कमदिकदवित्या- ्विसंख्यागुणित। हरभाज्यो क्षिप्वा गुणफटसहस्रमानयेत्‌ तचधा-पृमागेते दारधुति( १८५ सख्य गुणके स्पगुणे द्विखाभि( ३०२ )तैख्ये भाजके क्षिपे मृनिवसुरुत( ४८४ )तषूणाक। गुणो भवति एवै पुवंमागते गजतकं( ६८ मख्य फटे हृपगुणे चन्दरुद्र( १११ सख्ये माभ्पे दत्ते नवात्यष्टे( १७९ )सख्यमन्यत्फटे मवति एवमन्यान्यपि गुणकला- न्यानवत्‌ अथात्रैव क्षेपमृणं परिकल्प्योदाहिणते- उदेकः-चन्द्रेशाः केन गणिता रूपहीना दिखाग्निभिः। भक्ताः इद्धा गृणफट व्रि तूर्णे निरयवितू & अवोक्तवरनीतो मृणा मृनिषुद्र( ११७ तेष: फटे रमिवेद्‌- ( ४३ तस्यम्‌ अथानयोगुंणफटपोाः कमदकद्विन्यादीष्टसंख्यागुभिती हरभाग्यो क्षिप्वा गुणफटसहसमानयेन्‌ अथात्रापवतंनविषय उदाहियते-उहे श्कः- वान्ध्यग्नयो ( २४० ) हताः केन यता दरभि(१ ०)राहताः। पुणाथमागंणेः( ५५० ) इद्धाः सीध गुणफके बद्‌॥७॥ भत्र भाज्यभाजकयोः परस्सरभक्तयो; रेषो दिक्‌( १० )सख्पः

६४ पहालक्ष्पीपक्तावटदीसदहितः-

अवमनपवतंकः अनेन हरभाग्यकषपानपवत्यो कवदानीतो गुणः पररु१ि(२१)- सेरूपः (1 फलं परयोदरतेख्यम्‌ अथानयोः कमपादिष्टसंख्पागुणितावपशितौ इरभग्यौ क्षिप्वा गृणफटहयतमानयेत्‌ अथान क्षेपमृणं कल्पपितवोदाषहियते- उदैशकः-खाग्ण्यभ्नयो हताः केन हीना दङ्ञभिराहताः। पुणांथंमागणेः इद्धाः शीध्रं गणफलटे वद्‌ अत्रोक्तवदानीतो गृणो वेदाधरि( ३४ तेख्यः फट प्रतिसंख्यम्‌ (२१) अथानयोः क्रमादिष्ट गुणावपवपितो हरभाग्यो चवा गुणफट- रातमानेयत्‌ अथ भाग्ये भाजकाद्थिके वत्नाप्यनपवर्तनविषय उदाहियत- उदेशकः-द्विखाभ्रयो ३० रहताः केन रूपयक्ता हरेन्दाभिः (१११)। भक्ताः इद्धा गुणफले ब्रहि तूर्ण निरमवित्‌ अत्रोक्तप्रक्रियय।ऽऽनीतो गुणो रामवेदसख्यः( ४३ )। फट मुनिरुव्र- ( ११७ संख्यम्‌ अथेषयोः क्रमादिषटगुणो हरभाज्यो क्षिप्ला गृणकद- दरातमनियेत्‌ अथान क्षेपमृणं परिकर्प्योशाहियते- उदेश्कः-द्विखाभयो हताः केन रूपहीना हरेन्दुभिः। मक्ताः इद्धा गणफठे बरहि तरण निरप्रवित्‌ १० भ्राऽऽगतो गुणो गजतकं( ६८ )रख्यः फं शरपृति८ १८५ ). सख्यम्‌ अथानयोः कषादिष्टगुणौ हरमाग्यो क्षिप्वा गुणफटसहलभान- येत्‌ १०॥ अथातरापवरतनविषय उदाह्िषते- उदेश्कः-खार्थषवो( ५५०)हताः केन युता दक्षभि(१ °)राहताः खवेदपुष्करेः(२४०) इद्धाः रीघ्रं गणफटे वद्‌ ११ अत्राऽऽतो गुणः प्ररुति( २१ `चैख्यः फलं रताति ३४ मसं र्यम्‌ अथानयोः कमार्दटगुणावपवर्वितो हरमाग्यो क्षिण्वा गृणफरसहस- मानयेत्‌ १०॥ अथात्र क्षेपमृणं कसपित्वोद्‌।हिथते-

कुष्ाकारश्षिरोमाणेः ५६

उदेशकः-खार्थषवो हताः केन हीना दकमिराहताः, खवदपुष्करेः इद्धाः शीघ्रं गणफले वद १२

अत्राऽऽगतो मणो रामम्‌( १३ संख्यः फरं प्रुति( २१ )~ सख्यम्‌ अथानयोः कमादिष्टगुणापर्वतितै। हरभाग्यो इता गुणफरसहसमा- नयेत्‌ १२

अथात च्ैरादिकमागेः प्रद्श्यते- उदैशकः-

खार्थषवो हताः केन हीना दहाभिराहताः। खवेदपष्करेः इद्धाः रीघ्रं गणफले वदं १३॥

अवाप्वतंको द्शक( १० सख्यः अनिनापवतितो माग्यराशिः पञ्चपञ्चारा( ५५ )। त्संख्यः माजकशचतुखिर( ३४ ।स्तर्यः कणकषेपः पच( )सख्यः एभिरधिकाग्रभागहारपिन्येवमाईनाऽऽनीतो गृण एक- नरिश(३ १त्ख्यः फं पञ्चार (५ ०)तसंख्यम्‌ ¡ एते गुणफठे त्रैराशिक नापि सिष्यतः तद्यथा-खाथषवो हताः केन हीना दरमिराहताः खे- पुष्करः दाद्धा इत्यत्रो दाहरणेऽनन्तरो कोदाहरणे चापवत्यं दीतौ हर- भाग्यो समानौ कणरूपावपवत्यं ददीरूतो क्षेपौ तु कमाद्नयो हप मृत सख्यो अत्रोदाहरणद्रयेऽपि दृढयोरैरमाज्ययोवेषम्यामावत्रिराशिकम- व्रति यदि रूप( )रेख्येन दढन क्षयक्षपेण मद्‌ दिख(कु)१२- प्रति २१२ंस्ये गुणफट रन्ध प्श्वसख्येन दृढननिन क्षयक्षपेण क्रियतीवयेवं भैरारिकेन रब्धो गुणः प्श्चषष्टि( ६५ सख्यः फं पञ्ो्तररत( १०५ ) सख्यम्‌ एतयोः कषादट।भ्यां दतु शत्‌ (३४)- पश्चपश्चाश( ५५ )तख्याम्यां विभक्तयोः रिष्टे गुणफटे एकतर शत्‌(३१ ) पञ्चपञ्चारा( ५० ) तस्ये एवमव तेराशिकेनाऽधनीतगोगुणफरयोरषिका- मादिसूत्रानीतयोश्च वेपम्यं नास्ति एवं धनक्षपविषयेऽनपवतनविषये त्रैराशषिकसरणिरनेया अनेद्मनुसेधयम्‌ अयं त्रेराशिकमागा भाग्ये माग- हृरादुनेऽचिके वाऽपवतनविषयेऽनपवतनविषये वा सर्वदा समान इति एवं निरद्मविषये तावदििदमधिकाड्ादिसूत्रयुगे प्रतिपत्तणां बृदिक्षोमो भा भरि लेक्यैष रीत्या प्याषृतम्‌ अयेतदेवाज किंवि्िकरप्य व्याष्टयाधते पूय

घ, मष्क (१३) प। `

२४ मटाटकपीमक्तावटीसहितः-

यषरोदाहरणे माण्यो भागहारादुनसंख्यस्तत्र (देषपरसरभक्तं मतिगृणमग्रान्तर- . क्षम्‌? इत्यत्र फरुपडकम्यां समायां सत्यां मतिः कल्प्या मतिगृणितोपरिराश- रृदिष्टक्षपण यथाससैस्कतः स्वाधोराक्गना विभजर्नीय इत्यक्तम्‌ इदानीं तत्कछपङ्क्यां विषमायां मतिः कल्पनीया मतिगृणिवोऽसोऽधोराशिरुदिष्टेन तेपेणापि वामं स्वरस्छ्तस्वोपारेरादिना विभजर्नाय इत्युच्यते यत्र चोदाहु- . रणे भाग्यो भागहाराद्षिकस्तत्र फरपङ्कन्यां रिषमाथां मतिः कलसपपितष्या मत्तिनिहताऽल्य उप्रिरारिरदिषेन क्षेपेण यथास्वरसेस्छतः स्वाधोराशिना विभाज्य इति पूमक्तम्‌ | इदानीं वत्र फरपङ् समायां मतिः कल्प्या | पतिगुणितोऽत्पोऽयोराक्षरटषटेन क्षेपेण वामं संस्छतः सोध्वरादिना हरण।य इत्युच्यते अन्यत्वं पूववत्‌ एवं रतऽपि पूरवंपदृ्ातमा्खम्‌दा- हरणजातं प्रायशः सिध्यत्येव एवमधिकायमादिसूज््यं निरममधिषृत्य समा- सता व्यष्यावम्‌ १३

अथ संशिष्टकुटटाकाराखयः तषु यनैका मागहारस्तदभाणि भिनहपाणि भिन्पा मःज्याश्चाद्िश्यनत प्रथमः- अत्रेदरकः-शुद्रा ११ विभ्वे इसायकाः५रोल्वेदाः४७

कृन।म्यस्तावर्जितास्ते कमण रूप रहः ११ सप्तभिः हीतभास्ा ध॒त्या १८भक्ताः इ़ाद्धिमापा वदेस्तप्‌ १४॥ अत्र पु्ैवदानीतो गुणः पञ्वरसंख्यः १४ भथ यत्रैको माज्यो भिनरूपा मागहारास्तदभाणि तादशान्युष्ियन्ते

@

स॒ द्वितीयः

भतरोहेरकः-केनाभ्यस्ता रमबाणाश्चतुधां ५२-५३-५२-५१ वेदे रक १२ वासिपै १४ रक्षि १०२ दिम्भिः। हीना भृपेः १६ खार्णवः ०षटूकतर्केः ६६ शेरे ११०५क्ताः लाद्धिमाप्ा गुणः कः १५ अत्र पएृवबदानीतो गुणो वेद( सख्यः १५॥ अथ यत्र भाञ्या मागहाराश्र मिनालकास्तादशानि तदमाणि चोटः

त॒ तृहीयः-अत्र्िरकः-

कटा काराकेरमाणेः। २५

चन्द्रापराः ३३६ १३रभिवा१ १५मनिरामसमयाः३ २३५ के नाऽऽहताः शिसिसरे ३३ दनव रभिष्िवेदः ४३। हीना रसाभिमन॒मी १४६६्२रविमि१ रगंजजञः१ १८

राद्धाः कमेण वद तं गणमास विद्रव १६॥

अत्रत्यो गृणस्तृत्तर परदृराभिष्येत १६

एष्‌ प्रथमद्रितीययाः सेखखिष्टकुट्राकारयारकस्य योऽधिकाग्रादिसबर- रभ्धो गुणः सर्वषां समान इति तयाः किचिदपि वक्तव्यमस्ति अत्त विहाय ततीयविषय आह-

मिन्नहरमान्यकुटूरे सवेषां पूववदगुणाः माघ्याः |

भान्याऽल्पगणहरः स्थाद्धागऽन्यहरा गरणान्तरभणाग्रपु ॥१४॥

तजगुणभान्यपघ्रातः सास्पगणः स्फट्गुणाऽस्य हरघातः

हर इह ताभ्यां परगणहाराभ्यां गणक उक्तवत्साध्यः॥ १८॥

अनयोरथस्तुदाहरणमुखन व्रता मविष्यति अवत्यः प्रभ्रश्छोकः पू- वे१व खितः एतच्छृटाके था माञ्याः | तषां क्रमाद्‌ भागहाराश्च अयः। करणह्पाण्य्रम्माणि करमेण बाणि। एषु प्रथमा माय्यश्चन्द्रामर(३३१)१ख्यः अस्य च्छेदो रसायिमनु(१४३६)पैख्यः अते कणाग्रं {िखिसर(३३३.स- ख्यम्‌ एभिः पृवेवदानीनः प्रथमा गुणस्यष्टक्षि(र८६)स्यः। अथ द्वि तीयो भाज्यः रररिव(१३५) सख्यः अस्य च्छद रवि(१२)सेख्यः अत्र कणा नव( ख्यम्‌ एभिः पूर्ववद्‌ चता गुणाक्च(३ सख्यः अथ ततीयो भाञ्यो मृनिरामसूय(१२६७)स्यः। अस्य हू।र्‌। गने र(११८)तख्पः। हह कणाग्र भिवेद्(४३)सख्यम्‌ एभिः पववद नता गृणः सपरस(६.)ेख्यः। अथ प्रथमद्ितीययेमज्यरप्थोः साधारणे गृण आनीयते परथमगू- णस्पष्टाक्षि(२८ ३)सेख्यः द्वित।यगुणच्ि( ३.ख्यः अत द्ितीयगणस्पास- त्ाद्माग्येऽल्यगुणहरतं स्यादित्य्पगृण उत्पादयमानं यशछद्‌ः सोऽत्र भास्यो भवेदिति द्विपीयगुण उत्माद्यमाने यश्छेदः सोभ्व माज्यो भेत्‌ सच र(१ २१ हाराऽन्यहुरः इत्यधिकगुण उताद्यमान यन्छेदृः भाजकेो मवेदियत्राधिके प्रथमगुण उताद्यमने यष्छेद्‌ः भाजको भवेत्‌ | सुच र्ताप्रपनु(१५३६)महट्पः दृणार्मर्बरृणाप्रापति पएयष्कनौीधयो-

पहालक्ष्मी पृ क्तावटीसहितः-

गुणयोर्धिवरमृणक्षेपो मवेत्‌ खाष्टाक्षि(२८ )सख्यः एवमागतैमन्यि- भाजकक्षपेर्मिरयकृटटाकारपेयया पो गुण उत्पादितो मवति तज्जगुणः | चात्र तरिमनु(१४३)सख्यः। तस्य पूरवैपद्शितमाज्यस्य रवि(१२)सस्यस्य सेवरगो नपात्यषटि(१७१६)सख्यः एषोऽ तम्जगुणमाज्यघातः असो सस स्पगृणः› इत्यवत्येन अिसंख्येनाल्येन गुणेन युक्तश द्ररूषमनीन्द्‌(१७१ सख्यः एष प्रथमद्वितीययोभाज्यरायोः सापारणो गुणः अयमेवाज स्फुटगृण उच्यते अथ तृतीयभाज्यस्य पृवमाञ्ययोश्चानन्तरोक्तपकारेण स्ाधारणगुणे साध्ये स्- टगृण एव गुणः अस्य हर इति स्फु टगुणस्य पथमच्छेदयोः सेवच्छेदो म- वेदित्त्र प्रथमच्छेदस्थ रवि(१२)सख्यस्य रसाभ्रमनु(१४३६)सख्यस्य द्िती- यच्छेदस्य घ।तो रददू्यत्य्ट(१७२३ २)सेख्यः असौ छेदः अथाभ्यां गुणच्छेद्‌म्थां वेह तामभ्थां परगुणहाराभ्यां गुणक उक्तवत्साध्य इति तयाणां माज्यानां साधारणो गुणः साध्यते अवर स्फृटगृणात्तवायो गुणोऽ: अतोऽत्र मनेद्रा(११८)सख्पः। ततीयच्छेदो मान्यः स्फृटगुणस्य रद्द्ग्यत्यशि- (१,७२३२)सेख्यशछेदो भाजकः स्फुटगृणस्य च्छिद्ररूपमुनीन्दु(१७१९) सख्यस्य सप्तरस(६७) पर्यस्य तुपीपगुणस्य च॒ विरोषा द्व्यर्थन॒प्‌(१६५२) सख्यः एष क्षयक्षषः एमिमाज्यमाजकक्षयक्षपैर्भरथकपरकरेणाऽऽनीतस्तज- गणः शक(१४)रेख्पः अस्य गजेश(११८.तेख्यस्य माजकस्य वधो ष्या (१६५२)ख्यः अयमत्रासेन सप्रस(६.अ)पतख्येन तृतीयगृणेन युतः पुवैवच्छिद्ररूपमुनान्दु(१७१ ९.सेख्यः अयमत्र स्फुटगृणः अयमेवात्र घ्रपाणां भाज्यराशीनां साधारणो गृणः एवमेवविधपश्नष्‌ मृणाः साध्याः १७॥ १८ |

अथ पुवोक्तनिररन्यायन चतुयुगसतबन्धिनोऽधिमास्तावमदिवसथ्रहमगणा- दीन्माञ्यराश्चीन्कस्पयित्वा चतुयुगसेबन्िनः सुयमासचन्दरवासरममिसावनदि- वसादीन्भागहारांश्च परिकरप्याधिकावपमागादिरेषानपि क्षयक्िपान्परिकरप्य त॒कृटटाकारफरमन्यान्कोंश्चन विंदषानपि दशपिष्यनादावधिमासशे- ध्‌वछम्बनेन प्रश्न्रयमायया प्रकटयति-

अधपिकाथ्रानधिमासान्रविमासाग्दिनिगर्णांश्च यो श्त |

(0

सलिलनिधिमेखकलायां भवति सांवत्सराभणीभमा ॥१९॥

[कष्े ५।

शख. "प्रादुः

कृषटाकाररिरोमाणिः

सषटार्थयमा्णा १९ भथेतत्यसतुतपरनवयभङ्कार्थमार्यात्यमाह- सिद्धहतमधपिकरषं द्धा विन्यस्य खाद्विषटूकनचैः नवसेषद्ष्यद्रिरसेहवा नन्दाष्टवह्धितकरसेः २० खचतुष्काङ्गकुपक्षेः कमेण विभजेत्फले पृथग्भवतः रोषे गताधिमासा रविपासाश्च क्रमादिह भवन्ति २१ तद्योगं यरगदिवसर्हत्वा विभजत शीतकरमासैः ग्धं फलं सरूपं क्षे सति तद्धवेदिवसवृन्दम्‌ २२॥ चतुर्विशति २४ ममक्तमदिष्टमयिकमासरेषमृपर्यधोभविन द्विषा स्थापयित्वा तदुपयंधोराशी खाद्िषट्‌कनखेः ( २०६७० ) नवखेषुदव्पदरि- रसैश्च ( ६९७२५०९ ) क्रमाद्त्वा नन्दा्टवद्वितकरसैः ( ६६३८९ } खचतुष्क ङ्गकुपकषश्च ( २१६०००० ) सति समवे करमेण विभजेत्‌ अपर टन्धामभ्धां प्रयोजनं नास्ति इह रेषो कमादरताधिमासा गतरविमासाश्च भवन्ति अत्र गताधिमासवन्दं फले सत्ति रविमासचयः कृट्टाकारख्ो गुणः भथ गताधिमासगतरविमासयागे वसुदव्यष्टदररूपाङ्न्तपराद्रितिथि- ( १५७७९१७८२८ ेख्येशवतुयुंगदिनेहैखा रसतिगुणरामाधिवेदपृष्करसा- पकेः ( ५३४३३३३६ ) चतुयुंगचम्दरमासैवंभजेत्‌ अवर फलं रन्धं कदं चान्द्रमासदेषे विद्यमाने तस्य भागहाराधदुनाभिकमनपक्ष्य सवदा हप )- युक्ते कायैम्‌ तहशन्तावधिकानां गतानां चान्द्राणां मासानामनुपातसिद्धः सावनदिनसमहः स्यत्‌ २०॥ २१॥ २२॥ उदेरकः-स॒याद्विनन्द्विधुराममहीष्यसंख्यो हृष्टो मयाऽत्र मतिमर्नधिमासरेषः। अस्मादिमानधिकमासचयथान्विवस्व- न्मासांश्च तदुतिभवानि वद्रहानि २६॥ अव्राधिमामरोषोऽयं ( ७३१९७१२ ) अयं सिद्ध( २४ )हतः सप।- तानवेदाभराभे( ३०४९८८ सख्यः अयमुपयंधोभावेन ( ३०४९- ८८ ३०४९८८ ) द्विषा विन्यस्तः अगरोपरिराशिः घादरिषट्कनतेः (२०६७०) गुणितः खरसातिधतिदिकरुनखाभिषट्‌(६३०४१०१९६०)

~~~ ~~ ~~~ 0.8. ----~---- ~~

१. "भ्यां फलाभ्यां प्र |

२८ महालक्ष्मीमुक्तवीसहितः-

प्यः अस्मिनन्दा्टवहितकरसेः ( ६६३८९ ) विमके रोषः सप।शा- १६८७ सख्यः अयं गताषिमास्तदयः अथपोरारिनववेषृदभ्य- गिरतेः ( ६७२५०९ ) गुणितः पक्षाङ्क्टान्धिमृनिमगिरिरिगिषुनस(२०५- १०७१७४८९२ `सेष्यः अस्मिःखचतुष्काङ्क( ङ्गः )कृपकषैः ( २१६- ००००) विभक्तं रेषो दव्यड्गष्टाग्धीषु( ५४८९२ ` त्यः अयं गत- रविभासनिवहः अथ गताधिमास्तगनरविमासयोगो नवार्दुषुरसेषु(५६५५७९)- सैरूयः अयं गृतचान्दरमाससमृहः एष चतुयुंगमूमिसावनदिनैगृणतः सूर्या- भ्धिख।डगद्िरविखादिवारादुनष्ट( ८९२५७७०१२७९०१४१२ त्ख्य: अस्मिन्वनु्यगचान्दमासोक्षभमक्तं दन्धं॑सद्रा्ट्र्रु्ष्टे १६७०८ ¶२ैख्यम्‌ भवर दोषोऽष्टितानवेदाधिदष्यदि५२ ३४९१६ सख्यः अत्र रेषोऽप्तीति ठग्धं रपयुक्तं सूथोष्टखाद्रयण्टि १६८०८ २सख्यम्‌। एतद्रतानां दृश॑न्तादथिकानां चान्द्राणां मासानां तरराशिकसिद्धे भसावनदिनवन्दं भवति २३ भथाऽयया क्षयदिनदाषावटम्बनन कांधितपश्चान्‌ स्फृटयति-

अवमाग्रदिष्टदिने विनेष्टदिवसेगप्रहास्तदभ्राणि अधिभामानपि यातान्यो बद्िति एव देवन्ञः २४ अत्र चत्वारः पश्चाः। एतेष्यवमाग्रादिष्टदिनं यो वक्ति सएव देषज्ञ इति प्रथमः उत्रेष्टदिनमिति जास्येकवचनम्‌ अवम दिनदाषादार्मीतिरिष्टदिषेतेभहासतण्छषग- तापिकमासाश्र विज्ञेयाः अतोऽमाप्रा्ज्तिंरिष्टदििवसेर्विनाऽवमाग्रादिव प्रहन्‌ यो वदति एव दैवज्ञं इति दवितीयः अत्र ग्रहग्न्देन मगणाद्या बवान्छिता- नताः सचन्द्र च्वपाता बधटाकगीधाचसहिना पध्यग्रहा उच्यन्ते अथावमा- प्रादगतैरिष्टदिवसेर्विनाऽवमाम्रदिव प्रहरषान्‌ यो वक्ति एष दैवज्ञ इति तृतीयः अथावमाग्रवगतेरिष्टदिवसैविनाऽवमाम्रादेव यातानधिमासान्‌ यो वक्ति एव दैवज्ञे इति चतुथः अव्र परक्षवतुष्टयेऽपि दैवक्ञरमेन कृ - कारज्ञ उच्यत एवमतरापि द्रष्टव्यम्‌ २४॥ अयेषां प्रश्नानां मङ्कार्थमायपश्चकमाह- अवमाग्रं वदहनं चन्द्राभिगरणे षनन्दनागघ्नम रामरसेषुखपवंतनेजाङ्गहतं गतावमं शोषम्‌ २५

कषटाकारशिरोभाणेः ६९

वेदहतं क्षयरेषं मनिषङ्णरुतिषिलो चनाद्विररः

निहतं नखाभ्रवे षस्वराम्बराका रावेदसंमक्तप्‌ २६

रोषे गतावमोने तद्वियादिष्टदिवसमंघातम्‌

गतमवमं कृदिनहते क्षयाध्रथुक्तं भचकरसंगुणितम्‌ २७ कुदिनहतावमभक्तं फले भचक्रादिको भवाति खेटः

रेषं यगावमहतं तच्छेषे मभवेत्फलं लब्धम्‌ २८ वर्णसरेभाङ्गुणेर्थातान्यवमानि ताडयित्वाऽथ गणषट्पथखहोलाद्रिरमेटन्धा गताधिमासाः स्यः २९॥

उद्िष्टमवमरोषं वेद्‌( )हतं ततशचनद्राभिगुणिषुनन्दनागेः (८९५३३६१) हतै रामरसेषुखपव॑तेतङ्िः ( ६२७०९५६३ ) हते कायम्‌ अत्र रेष गतावमदिनं भवति एताफटं भवति अथोदष्टमवमाग्रं देद्‌( )हतं ततो मनिषदगुणर्तिविटाचनाद्विशरेः ( ५७२२०३६७ ) निहतं नखाभसष सवराम्बराकाशवेदैः ( ४००७५००२० ) संभकतं कथम्‌ अत्र रषं गत- चान्द्रदिने भवति कृटटटाकाराख्यो गुणोऽप्येतदेव एतद्रतावमदिनोन कम्‌ अत्र यच्छेषे तदिष्टदिवससंचयं जानीयात्‌ अथातीतमवमानं युगमूमिसावने- गुणितं तत उदिष्टोनावमदिनगपषेण युक्तं जिज्ञासितस्य रहस्य युगमगणे सगणितं यगभसावनगाणितेर्यगावमदिनिभक्तं कायम्‌ अत्र रन्धं कटं भगणा- दिशिज्ञासितो मध्यम्रहो भवति अत्र यच्छेषे तदयगावमदिनहतं कायम्‌ अत्र दग्धं कटं तच्छेषं भवति एतदक्तं भवति मध्यग्रहो मगणरूपश्व- तदा टन्धं भगणङेष भवति सरार्यन्तश्चतद्राशशषम्‌ समागान्तश्रेत्‌ तद्धगरोषम्‌ सरिप्तान्तश्वेकटादोषम्‌ सविकटान्तशवेचादरकटाशषं भवतीति अथ गतावमदिनानि व्ण॑सुरेभाङ्कगुणेः ( ३९८३६३४ ) हत्वा गुणषट्पश्चखरे टद्िरसेः ( ६२७०५६३ ) हरेत्‌ अत्र रन्ध गताधिमासा भवन्ति अत्र रेषे भागहाराधदिधिकेऽप्यर्थोततरतेन हपक्षेपे कायः नन्वत्रावमायेगोव गताधिमास।नयन कर्तव्य गतावपदिनिस्तदानयने प्रदर्शितम्‌ कथमेतदनोच्यते-अवमाग्र श्वा ऽऽनीतेगतेरवेगेताधिमसिष्वार्गतिष्वपि पारम्प्ं- णावमामरदेव गताधिमासानयनमित्यदोषः ॥२५।॥२६॥२७॥२८॥२९॥

> महालशक्ष्मीम॒क्तवलासहितः-

उहेशकः-पुणाभ्रतकैनयनेषुनवार्थन ग- रामेन्दुसंख्यमवमाग्रमतो दिनानि एतेर्विनाऽम्बरचरन्भगणादिरोषान याताधिमासनिव्ह त॒ वदाऽऽशु विद्रन ३०

अत्रायमवमदिनशेषः ( १३८५९५२६०० ) अस्मादुक्तवदानी- तान्यभीष्टदिनानि सषी्टखाद्रचया( १६४७०८१२ ख्याने एमिरिषटदि- नेर्िनोदिष्टेनवे क्षयागरेणोक्तवदानीतो मगणात्को रषिमध्यो वर्णाद्रीषरूत (४५७४ ) सरूपः भगणरेषो वसुद्व्यङ्गाग्ष्यङषदीशाथ( ५११६९४६ २८ )सख्पः एवं राश्यन्तादयो रविमध्यास्तत्तच्छेषश्रन्द्रादृयस्तत्तष्छेषा अप्यनेयाः। अथावोक्तवदानीता गताधिमासाः सप्ताष्टण्टि ( १६८४ ).- संख्य।; |

अत्रोदितो गणनकर्मखपुवहेतोमूवासराहतयगक्षयवासरोधः

पट्पश्चतकंवसुनागकुशेटनन्द्तखाग्न्यगाद्विगिरिाणनवाभि (३९५५७५७५. २५९७१८८६५६ )सख्यः ३०

अथाऽऽयंया कोवित्पश्नौ ददायति-

ग्रहमध्येक्याद्धदिर्वितत्परान्ताहिनानि यो वदति

तन्मध्यानि तस्मात्पृथक्पृथग्दिनिचयं विना सुधीः ॥३१॥

भादेराश्यदिर्वितत्मरान्तात्तपराणां षष्टयज्ञो षिनषरा तदन्ताद्‌ यहमभ्यस्यादुदिटप्रहमध्यमसंयोगािनानीष्टभृवासरा णि यो वदति सृषी- रिव्येकः प्रश्रः दिनवयं विना प्रहमध्येक्पादानीतपिष्टिनसमृहं विना तस्माद्‌ म्रहमभ्यैक्यादेव तन्मध्यानि अतर द्वित्वमविवक्षितम्‌। तेन संयुक्तयोः म्रहयोपष्यमो सेयुक्तानां ग्रहाणां मध्यमानपि प्रथकृप्रथग्यो वदति सुषीरि- त्यपरः प्रभः अव प्रहमध्येक्थानयनं परदश्यते इषट्रहयोरिष्टम्रहाणां वा युगभगणान्पोजयित्वा तैरिष्टदिनानि हता य॒गभूदिनेरेव विभजेत्‌ अतर रब्धा भगणास्तानपास्य शेषं दादशादिमिहवा युगमूदिनेरेव विभजेत्‌ अत्र ठन्धा रार्यादृयो मवन्ति। एवं विततरान्तं कुत्‌ अवर दिततराशेषे युगम्‌- दिनार्धादधिके सत्यर्धोततरतेन वितत्मरास्वेकां विततपरां निक्षिपेत्‌ 1 एवे कृते गरहमध्येक्यं भवति एवमागतग्रहम्येक्यावम्बरनेनेवात्र प्रश्रदरयमिति मन्तम्पम्‌॥ ३१॥

कष्राकाराररोमाणेः। ६१

अथेततश्नद्रयभङ्काथमायतियमाह- ग्रहमध्यमसंयोगं वितत्परत्य दढ दिनेरहत्वा नियुतहतषाडषुरसरसवेदैर्विभजेत्फलं क्षयक्षेपः ३२ तदृदृहमगणेक्यदिनेर्निरथमार्भण गणफले क्यात्‌ तल्िगुणो दिनिनेकरः फटं ग्रहाणां गतानि चक्राणि ॥३६॥ मध्येक्यं चक्रयुतं तत्तद्धगणेः पथक्‌ परथग्हतवा तद्धगणेक्येन भजेत्तत्तन्मध्यं फलं सप्यायमर्‌ ३४ अ्राऽध्दो दुढदिनदृढमगणेक्ययोः स्वरूपं दृश्यति उदिष्टमहयोरुह- प्रहाणं वा युगम्गणान्‌ संयोज्य तेषां युगमूदिनानामप्यपवतंकोऽस्ति चैतेन संयुक्तानुदिषट्रहमगणान्युगम्‌ हनानि चापवतयेत्‌ एवमपवर्तितानि युगदिनान्यत् हृढदिनानि एवमपवर्पिताणिषटरहयोरिष्टग्रहाणां वा युगभगणेक्यं टढमगणे- क्यम्‌ अपवतंको नास्ति वेधुगदिनान्येव दृढदिनानि उरिषटम्रहयुगमगणयोग एव दृढभगणेक्यमिति अथोदिष्ट्रहमगणेकयं वितत्मरीरुत्य तान्‌ दढदि- नेहत्वा चक्रवितत्मराभिः ( ४६५६५६००००० ) विभजेत्‌ अत्र शे चक्रविततरारधादधिके सत्यधोत्तरयिन पं फले क्षिपेत्‌ एवमानीतं फठ- मत्र कणक्षेपः दढमगणयोगो माज्यराशिः दृढदिनचयो भाजकः एमभि- रुक्तवद्गुणफठे आनयेत्‌ अत्र गुण इष्टदिनसमूहः फटं तु संयुकग्रहगत- भगणाः। अथ गतभगणयुक्तं प्रहमध्येक्यं संयुक्तेषु प्रहेषवेकस्य युगमगणेः पृथङ्‌ प्रथग्गृणयित्वा संयुक्तग्रहयुगभगणेक्येन विभजेत्‌ उन्धं सपर्यायं तन्मध्यं भवति सयुक्तग्रहेषु यस्य यस्य युगभगणे गणितं तस्य तस्य मगणादि- मध्यं भवतीत्यर्थः अत्र पकरिया सम्यक्‌ प्रदूर्रितेति नोदिश्यते एवमुत्तरवापि पञ्च यत्र प्रक्रिया सम्यक्पदृशोयिष्यते तथे ततर नोदिश्यत इति मन्तभ्यम्‌ १२॥३३॥ १४॥ ` अथाऽऽर्यया भ्रहविकटरारोषावरम्बनेन कशचिनानुयोगानाह~ विकलाेषास्विसान मध्यं दिवसेर्विनाऽन्यतच्छेषातु अषमदिनेस्तच्छेषावधिमासांश्च जवीति यः ती ॥३५॥ भत्र सप्त प्रभाः एषु विकटारोषादिवसान्यो ब्रवीति तीति प्रथमः। विकता रोषदिव विकृडारेषवन्मध्यं यो वक्तीति दवितीयः विकट भादानीतै-

६२ पहालक्ष्मीमृक्तावटीसहितः-

रिष्टदिवसेरषिना विकेटाग्रदिवान्यग्रहमध्यान्यो वदतीति तृतीयः विकटाभ्र- रीर [१ 6

णाऽऽनीतोरष्टदनेवना विकटामरेणेवान्यग्रहविकरारेषान्यां इदताति चतुथः |

#

विकखाय्रदागतेरभीष्टदिनेर्विना विकला्रदिव गतावमादेनानि यः कथयतीपि पचमः | विरि्तारेषादवगतानि दिनानि विना विह्पतारोषादवावमाकिनिशेषं यो वदतीति षष्ठः विदिप्रा्।नतिभ्योऽभीष्टदिनिम्यो बिना विहिशिकाभ्रदिव गताधिमासान्‌ यो त्ते रतीति सप्तमः ३५ अथेतेष्वाद्ययोः प्रभयोभङ्का्थं गुणफटे प्रदरयिष्यन्नादो तदुक- कपमाययाऽऽह- अथ गणफल करमेण प्रतिसटमिहेक या ऽऽयथोच्येते दिनिकरवधकाग्यानां साधारणमेव निगयेते ॥६६॥ एतदुक्तं भवति चन्द्राद्ःरद्वुधवबहस्पतिरानेश्वराणां बुधकाव्यद।घ)- चये(शवन्द्रोञ्चपातयोश्च प्रतयेकमेकाय॑या गृणफठे करमेण उच्येते रविबधमागं- वाणां तु साधारणपरवेकयाऽऽयैय। गुणफठे कमेणोच्येते इति ३६ रविभगुविदां नवाम्बररालाक्ष्यत्य्टिनियनशरचन्द्राः गिरपुणवेदवह्मयगरारछृतरामाङ्नन्दरामशराः ३७ सुयंकाव्यवबुधानां गणः ( १५२१५७२७०९ )। एषां फटे ( ५३- ९९३४५७३४०७ ) ३७ चन्द्रस्य दन्तिसिन्धरनन्दाकाशाङ्गवहनिभरमिरसाः | भूयुगनषकङृतानलख ररत वियच्छ राङ्नन्दकराः ६८ चन्द्रस्य गणः ( ६१३६०९८८ ) अस्य फं ( २९१०६५० ३४९४१ ) ३८ धरणीषुतस्य नखपतिचन्द्राथररदयक्षपानाथाः स्वरवियद्दधिगणायथदिशतादिक्ष्माधराङ्गवह्वियमाः ॥३९॥ मोस्य गृणः ( २५५११८२० ) फठं ( २३६७७४२५३४०७ ) ६९ | बिच्छीघ्नस्य वियद्रसगरणनन्दकृताभ्रचन्द्रररपक्षाः ऋषिखान्िगणहयाचलमृतान्ध्यर्थाष्टरन्धतकंगरणाः ॥४०। पृधरीभोच्चस्य गुणः ( २५१०४९३६० ) 1 अस्य एदं ( ३६- ९८५४५७७३१५ ०5 } ४०

कुट काराशेरोमाणः। ६३

सुरपूजितस्य गणरसबाणाक्षिनवाभिबाहुरजनीशाः तुरगवियद्म्धिपुष्कररन्धाकाराष्टगगनमुनिरामाः ५१ गुरोगंणः १२३९२५६३ ) फठं (३७०८०९३४ ०५७) ॥४१। सितरीघ्स्य युगाष्टकम॒निवसरसनयनकृञ्चरेरानाः। हय शन्यमनदाराभ्रद्रयभिन्धम्रगाड्दस्रगजतकांः ४२ वक्रीधाच्चस्य गुणः ( ११८२६८७८ ४) अस्य फर ( ६८२- १४२०५१४०७ ) ४२॥ सोरस्य रन्धमपरकवर्णाष्टकवदहिखाभ्रवायुमखाः रोलाभ्रमिन्धभूधरमृनिखरमन्दुरसरूप्णवःमनः ४३ रानेश्वरस्य गुणः ( ३००३८४४९ ) कटं ( ३६१६०५७७४०७) ४३ चन्द्राचस्य रसय्रहरसवसशररिषिमहीधराट्कभुवः | गिरिगगनसागरग्रहगजमा्मणतकंल करन्धनगाः ४४ चन्दरोचस्याप्निग्न्यार्धाति ( सृथसि०अ० छक ३३) पमनु- सारेण गुणः (१९७३५८६९६ )। अस्य फटं (४९१४६५८९ १७ ) ४४॥ राहोनवतिथिमृमृद्राणाकाङादिविष्णपदरामाः। अचलाम्बराणवस्वररूपाद्विनवतभृतमपा्थाः ४५॥ वामं पस्य वखप्रीति (सू५सि० अ०१ सोक ३३) प्रढनुरोषेन राहे- गुणः (१०७.५७१५९) | अस्प फटे ( ५८५६९ ११७४०४७) ॥४५॥ अथैवं दृररितेगुणफडोरटद्ठिनविकयाग्रहानयनमायःम्यापाह- गणनिहतं विकलां कुदिनर्विभजयदृ् पारीरेष्टषू पारावारिर्विंभनेत्तत्फलमिषटं मवेदिवसवृन्द्म॒ ४६ विकलाशोषं स्वफलेहत्वा विककीरतेहरेच्चकेः अषरोषमपि सम॒द्रे्िभजट्टब्धं विलिपिकाखेटः ४७ गुणानिहते विकटारष मरनेर्धिमजत्‌ अत्र उन्परन नासि प्रयोभेनम्‌ | अत्र परिशिष्टं यत्तपाराकरिषिमजत्‌ अथ विकटाशेषमेव स्वफठेहतवा विकटीरतै्िकटाग्रवद्ग्रहमगणेिमजेत्‌ अत्रापि. रन्धन पयोजनं क. व्हा `

| नी 1, 0

३४ पहालक्ष्मीमुक्तावलीसहितः-

नास्ति अकरावशोषमपि समुव्रैषिमजत्‌ अत्र उन्धं विलिप्ाहो मध्यग्महो भवेत्‌ ४६ ४७॥ अथेवमागताभिर्रहविकलामिस्तद्विकलारेषेण वान्य प्रहमध्यतच्छेवक्षयदि-

नतच्छेषाधिमासानामानयनप्रकारमायोचतुष्टयेनाऽऽह-

जहविकला [ युग [दिनहता विक लाभ्रयुता धशवं भवेत्तत्ञ

जिज्ञासितस्य भगणेः संताड्च ज्ञातमण्डलेहत्वा ४८

लग्धं कुदिनर्विमनजेत्फलमिह जिज्ञासितो अहो मवति

हष तदिकलायं मवत्यथ प्राकप्रद्ररितष्र्वकम ४९

हत्वा युगावमदिनेर्विंभजदहिकलीरुतेः खचरचकैः |

लभ्े मृदिवसापरे फएलरोषो स्तः क्षयाहतच्छेषो ५०

धरुषमधिमासेहत्वा विमजेत्खचरस्य भगणाषेकलाभिः

छष्थं फलं कदिवसेषिंभजेद्टुष्ं भवेयुराधेभासाः ५१

ग्रहविकडा युगद्नाहता उद्िष्टविकटारोषयुकाश्च कार्याः एवं रते तदृभ्ट्वं भवति ततत ज्ञावुमिष्टस्य ग्रहस्य युगभमगणेः सगृण्योदिष्टविकराग्र- वटूप्रहुयुगभगणे( है त्वा तत्र रन्धं भूदिनिर्विमजेत्‌ अग्राऽऽतं फलं जिज्ञासितो मध्यग्रहो मवति रेषं वद्विकरारेषे भवति अथ पूर्वोक्तभ्टवं य॒गावमदिनेहत्वा विटिपीरुतेरूदिष्टरेषवदपमहयुगमगणेक्षिभजेत्‌ अत्र म्पे मृदिवसाप्ते सति फटरेषो कमाद्रतावमदिनतच्छषे। मवतः अथ ध्ट्वं युगाधिमासैरैत्वोटिष्टविकरामरतो ग्रहस्य युगमगणविकाभिंहेरत्‌ अत्रं र्ध फृटं युगभूदिनिहेरत्‌ अतराऽऽगतं फं गताधिमासाः स्युः ॥४८ ४९ ५० ५१ उटेशकः-विलिप्ामादपुष्णः षडिषुनवखाष्टीमगगन-

क्षमासंखूयादस्मात्वरितमभिधरत्स्वे्टदिवसान्‌ विनैभिभौस्वन्तं विधुमपि तदमं क्षयदिनं ततश्चेतच्छेषं वद्‌ तद्धिमासानपि गतान्‌ ५२ उषेरविकरादषामिद्‌ं ( १०८१६०९५६ ) अस्मादुक्तवद नीता दिवसाः

पूयं घलाद्रच्टि( १६७०८१२ )सखूयाः एमिर्विना रविविकृर मरे - कोक्तपरकारेणाऽश्नीतो विकलारविखिमाध्धिदविष्यण््व्यहृकेषु( ५९२८३२४

कुद्धा काराशेरोमाणः ६५ ९७३ `सख्यः। विकल चन्द्रः सपतेन्दुद्धिरसाग्ध्पगाभिित चाड काद्वि(५७९ २५. ४७४६२१७ )सैष्यः चन्दरविकटा रषः संरृत्यभिप्िथितष इषेद्‌ दि(५४- ६४१५ २४ख्यः | क्षयद्िविसा गजा्थषुषडक्ष(२६५५८) सख्याः अष. मग्रं चाभाङ्गाग्वीषुनन्दाथाषटटोक(१४८५९५४ ६० ०) सख्यम्‌ अषिमासाः सपाट (१६८७)संख्याः एतत्सव रविविकटाय्रदिषो कवदनीम्‌ ॥५२॥ अथ मगण।दिरेषेरि्टदिनग्रहोपायमावयाऽऽह- भगणय्हमागटिप्ताङ्ञष मगणाय्रमेव रचयिता तेन दिनथहाक्षेकलाः कुयद्धिगणादिख चरांश्चाऽऽमिः॥५६॥ उहि्टमगणारिशेषं विकटाशेषं छता तनोकपगिणेष्टदिनानि परहषिकरा- श्वाऽऽनयेत्‌ अथाऽऽमिग्रंहविकराभियंक्त्या भगणप्रहदश्च कुषात्‌ ५३ अथ सखखविकरामराद्प्रहाणां साधारणं विकटमध्यानयनं साप. याऽऽयंयाऽऽह- भिन्पहते विकटाय्रे ख्रयरसरन्धमास्करेभक्ते यच्छेषं तद्धत्वा रोाकाराम्बधिस्वराभिकरेः ५४॥ खखखर्तुनन्दस्र्विमजेच्छेषं ग्रहो विटिप्तात्मा सिन्ध }हते विकटाग्रे सत्रथरसरन्धमास्कर( १२९६००० )* भके सति तच्छेषं रोटाकाराम्बुपिस्वराभिफो( २३५७४०७ हत्वा तख- ततनन्दसृथं( १२९६००० विभजेत्‌ ठन्न प्रयोजनं नासि रेष विकटालको मध्यग्रहयो भवति अवेद्मनुसंपेषम्‌ यस्य ॒विकृठाप्राद्यदेवमा- नीतं मध्यं तत्तस्पेवति ५४ अथाऽऽयंया षनक्षेपविषयप्रश्नमाह- थो बेददिवसखेटो विकृलाहेषोनय॒गदिनौषेन भारतवषं सोऽस्मिन्भजति धनक्षेपमा्गवेदित्वम्‌ ५५ विकलाशेषोनयगानोषेन दिवसखेरो पो वेद सोऽसिन्भारतवरषे धन- षपबतं भजति ५५ अथेतत्पश्नमङ्खाथमायदियं सा्षमाह- निजनिजगुणफलरा्ी निज निजहदढदिविसभाज्यराशिभ्याम्‌ ॥५६॥

1 भहालक्ष्मीमक्तावटी सहितः-

नद्यादिहावरोषो खचराणां गणफले कमाद्रवतः। ताभ्यां जलनिषेभक्ती विमोधिका्चोन यग दिनस्तोमो॥५७)) हत्वा मिभजेदृदृटदिनभाग्याभ्याभ्त्र ये प्रिरिष्टे तत्राऽऽदिमं दिनं स्यादपरं खेटो विमोकिकारूपः ५८ अभर युगदरिनचतुर्थाराः सर्वषां दृढदिवसः स्वस्वविकटीरृतयुगभग- शचतुर्थाराः स्वस्वमाज्यरारिः। एवैविधाम्यां निजनिजदृढ दिवस्तमाज्यराशेभ्पां कमातूरबाक्तो निजनिजगुणफरराशी जह्यात्‌ इहावरेषौ कमात्ववराणां निंजनिजगुणफठे मवतः ताभ्यां कमाज्जटनिधि( `मको दरवृदिष्टौ बिमोर्बिकाम्रोनयगदिनस्तोभौ हतवा निजनिजदृढभाज्याभ्ां क्रमाद्विभजेत्‌ अने ठम्ध)भ्थां प्रयोजनं नासि | अत्र ये परिदिष्ट स्तस्तत्ाऽश्द्विमं द्विनं स्थात्‌ अपरं विपोर्विकाहूपः खटः स्यात्‌ विमौर्गिका विकटा ५६ ५९.७३ || ५८ अथ स्वस्वविकलाशेषोनयगदिनैः सर्वषां साधारणं विकटाग्रहानयनप- कारं सयाऽऽययाऽऽह- अयना बारिधि(४)भक्तान्स्वस्वविकिप्ताय्रटोनयगदिवसान्‌। रामाङ्कमभूतवसरारादिग्मिः( १०५८५९६ संताड्य चक्रविक- ला{मिः( १२९६०० ) ५९ बिभजेत तत्र हेषा मवन्ति खचरा विलिपिकात्मानः। सष्टोऽथैः अतानन्तरोक्त प्रकारद्रयेऽपि धनक्षेपत्वादकलायह एका बिकडाऽपिका भवेत्‌ ५९ अथाऽऽथया विकरा्रहाश्रयणे दिनविकलारेषव्िषयो प्रभव।ह- गिकला्रहाहिनोधे षिकलट्याङषं यो मणति रीघ्पू ॥६०॥ चतुरुदाधिमेखलायां चतुरमनीषो भवत्यसो भ्रमो स्वष्टथयमाप ६० अयितत्मश्ननङ्काथमध्यधामार्यमाह- भरहषिकलाः कुदिनिहता भगणविलिपाहता दिनं लम्धम्‌ ॥६१॥

कुद्ाकारशिरोमाणेः &.५

हेषेऽज सति तु लब्धं सेकं कां ततो दिषसषृन्दभू | रेषोनभागहारो विकल्ारोषा मवेद्रहेऽण्यस्य ६२॥ मूदिनहता ग्रहषेकटा विकरीरृतग्रहयुगमगणहताः कार्याः अत शेषाभावे छब्धमेवेषटं दिनं मदति रेषे सतित र्यं सेकं केयम्‌ ततः वेष्टा सवन्दं भवति अत्र देषामाबे विकृटारेषा नास्ति शेषै सतितु शेषन विकरीरतग्महयुगपयायवुन्दं॑विकटागरं मेत्‌ अत्र देवमिव: का- द्विर्कः ६१ ` ६२॥ अथाऽऽययेकस्येव म्रहस्येकदिनजतमगणरारिमागकटाविकटाशेषया- गादिष्टदिनानि यो वेत्ति एव कुटटा।कार वदेत्याह- चकसदनां शटिमप्ताविलिन्तिकायेक्यतोऽमिमतदिवसान्‌ यो जानाति भूम्यां कुटृटाकारं एवं जानीते &६ अवतारिकया गतर्थैयम्‌ ६३ अथेततश्चभङ्काय सार्धामार्पामाह- अच्रापरेक्ये कृदिनेर्विंहते शेषं भवेतक्षयक्षेपः ऽयद्रयङ्काट्धिकु विश्वेगणितं अहचक्रमस्य भाज्य स्यात्‌॥६४॥ कुदिनच्छेदस्त्वेतेगुणकं कुथादुसावभीषदिनम्‌ अत्रटिष्टे भागादिरेषयोगे सति समवे क्षितिदिनि्िभक्ते सति पश्छ- प्यते तदुत्र कणक्षेपः स्यात्‌ ना चद्धगणादिगेषयाग एवात्र कणक्षेषः स्यात्‌ त्यदचद्कगद्विकृवि्चे( १३१५९७३ गुं णतानि प्रहयुगचक्राण्यत्र भाज्यरारिरभवेत्‌ क्षितिदिनानीह माजकः स्थात्‌ एपस्तु पृवोक्तमर्भेण गुण- मानयेत्‌ एवमागताञ्यं गुण एवेष्टदिनानि स्युः अत्र॒ वारकृटटाकारो द्वि- विधः अतरोदिष्टमगणादिरेषावटम्बननैकः उदिष्ट्रहावम्बनेनपिरः एवं वेटाकृट्टाकारो ४पि वेदितव्यः। अतर यावृदिष्टग्रहश्रयणेन वारवेरकुटूटा- कारो ताब॒त्तरत्र प्रदृशंपिष्यते अत्र तुदिष्टमागाचग्राश्रयेणाऽऽनीयमानो यौ वारखेखाकृटूटाकरौ तो कमेण प्रैते वारकृदटूटाकरगवभगणगेषावरम्बे- नेदेरकः-देवेन्द्रार्चितवारपर्तिसमये राजीवबन्धोारभ्‌- च्चक्रे नियताहताष्टककरकष्माभन्मही(१७२८ ०००० )संमितप्‌ भयो ऽप्येतद मस्सितन्दुकज विद्वारावसाने समं तत्कालान्वद्‌ वारकृटृटक पिधो ययस्ति ते संस्तवः ६४

0 8. 7) [ सि ति 7 0

१७. द्रप्रहन्द्रष्य।

&८ गिहालक्षमीमृक्तावलीमदितः+

अयेतदादिमभमङ्गायाऽयासपिकमाह-

ब्राणां युगमगणा मान्यो राशिभवेत्तदानीं तु ६५

भगणाये ह्यिष्टे तद्धगणा्रं मवेदहणक्षेपः।

भवनीभता भगणा भान्यो र्षिभवेचदार्मी त॒ ६६

भवनाभ तृषिष्टे तद्धवनाभ्रं मवेहणक्षपः।

भागाग्रे तृष्िष्ट तद्धागां मवेहणक्षेपः ६७

भागीमभरृता भगणा भान्यो रारिभवेत्तदार्नी तु!

लिप्ता तदिष्टे तद्धिप्ताग्रं मवेदणक्षपः ६८

छिप्तीभूता भगणा भाज्यो राकिभवेत्तदानीं तु

बिकलामे तृददिष्ट तद्विकटां भवेदणक्षेपः ६९

विकलीभूता भगणा मान्यो रारिभवे्तदानीं तु

यगभ॒सावनदिवसान्यवं स्याद्धाजकोऽज सवत्र ७०

एथिमौजकभाज्यक्षरपर्यो मवति वर्धकः सोऽत्र

आदिमकालस्तास्मन्हहदिवसान्बुद्धिस गणान्युक्त्वा ७१

अभिहितवारांस्तास्तान्कालानन्यांश्च साधयेत्ाज्ञः।

भगणशेष उद्िष्ट सति तदु मगणकेषं क्षयक्षिपः स्यात्‌ तदा ¶न- ग्रहाणां चुयुंगमगाणा माज्यराशिः स्यात्‌ अत्र हिशब्दो हेतौ यस्मदुद्ि- एमगणरेषमृणक्ेपो मवति तस्मादृग्रहयगमगणा माज्यराशिः स्याति राशिशेष उदे सति तदृदिष्टं रारिश्षमृणक्षेपः स्यात्‌ तदशन तु ददृश ( १२ `गुणितयुगमगणा माज्वः स्यात्‌ मागरेष उदष्टे तु वदृषषं भागरोषमृणक्षेपः स्यात्‌ तदानीं तु षष्टवुत्तरशतत्रया( ३६० )हता युग- भगणा मान्यः स्यात्‌ कटादेष उदे तु तदुदिटं ऊटशिषमृणक्ेषः स्थात्‌ तशा्नी तु खखषदूधन( २१६०० `निहना युगमगणा माज्यः स्यात्‌| विकलारष उदिष्टे सति तदुदष्टं विकलाशेषमृणक्षेपः स्थात्‌ तदानीं खत्रयतवेडमका( १२९६००० भ्यस्ता म्रहुवतुयुंगभगणा माज्यराशिः स्यात्‌ अत्र सवव चतुयुगमूदिनान्येव भागहारो भवेत्‌ एवं प्दरश्तिरतेभा- ज्यमाजकक्षपेः पूर्क्परकरेण यो गुणो मवति इहोटेशकश्ोकपरथपक- थितवारान्तान्तः प्रथमकालः स्यात्‌ अथ तस्मिनाद्यकदि मतिगुमितान्दद-

कुष्काररिरोमाणिः। ६९

दिवसान्‌ निक्षिप्योदशकरटोकान्तरो कदरान्तान्तानन्यान्‌ करानि कृटूटकग- णितज्ञः साधयेत्‌ एतदुक्तं भवति दृढदिनिषु सप्रहपेष याशच्छष्यते तद्वल- म्बनेन टृढदिवसानां कियतीभिरावृत्तिमिरुदिष्टवाराः समायान्तीध्याडोष्य तावतीमिरावत्तिमिगुणितान्हढदिविसान्‌ गणपितवोटे शको कान्तरो केवाराव- सानानन्यान्काङानपि साधयेत्‌ अव फं तदुदिष्टमगमदविरेषवशाधथा- क्रमं ग्रहभक्तमगणा्िमिमवति न्यासः-अबोहै शक शेकस्थो रविभगणक्षेषोऽ- यम्‌ १७२८ ००००० ) अयमन कणक्षेपः रवियुगभगणाः खचतुष्कर- दाणैवाः ( ४३२०००० ) माज्यरारिः युगमूदिवस।ः वसुद धष्टा- हपङ्न्तपतादितिथयः ( १५७७९१७८ २८ ) मास्परारिः एमिरभाग- भाजकः पू्ववदानीतो गणः खान्धि( ४० संख्यः अयमेवोहेशकन्धोक- परथमोक्तगृसुषारान्तान्तः सृषटचादिर्दिनिगणः एष॒ प्रथमकाडः असिनेक- गुणे सतष्वन्ध्यद्कगद्रि्तान््यडुनभ्र( ९४४५९४५७ )सेख्ये दृढदिने दते सप्ताद्गन्ध्यदुनद्विवेदाश्धिग्रहमाधि( ९४४७९४९७ ) सरूपः दाफवासरावसानः सृष्टचादिर्दिनमणः एष्‌ द्वितीयकाठः अथ पू्वमागते गुणे ४० चतुगृणद्ढदिन क्षिप्त वरसुरसाष्टाद्रीन्द्रडद्रिमानितिथै( १५७७९. १७८६८ ) सख्यश्चन्द्रवारान्तान्तः सुष्टयादिद्िनिगणः अयं तृत्तीयकाटः अथ गुणे ४० प्शचगुणद्ददिनि क्षिप्ते तचत्यश्रड्भिद्न्यद्यतिध॒ति( १९- ७२३९७६२५ `सख्यः कुजवारान्तान्तः सुश्च दि्दिनत्रजः एष चतु- थकारः अथ गुणे षदृगृणट्ढद्नि क्षत ।दवसृशेटरसादेवसुरसत्रिहि ( २३६६८ ७६७८२ )संख्यः ) बुधवारान्तान्तः सृष्टयादिदिनिविजः | एष पश्चमकाटः एवमेतेषु पञ्चकाटेषु यथास्वभगणेति ( सुपंसि° अ० शो ° ५३ ) सूर्थसिद्धान्तोक्तप्रकारेणाऽऽनीतं रविमगण शेषं नियुताहता्टकर- मामन्मही( १७२८ ००००० `ीमतं भवति एवं सूरस्य रपा. वैरन्यषां मगणादिदषेवारकुरूराकारः कतन्यः। अथ वारकृटुटकासेराकृटश. करयोः को वा विषः उच्यते | वारान्तकाठजानेतं ग्रहं वा ग्रहमगण- शेषं बाऽवटम्भ्य वारकुटरट।कारः प्रवतत वारान्तकाटादन्यकारजनितं रहं

मगणादि्ेषं वाजवदम््य वटाकुदृटाकारः प्रवतत इति अथ वेखाकटृट ~ रः प्रधृश्यते तत्राऽड्द्‌ा वेखायां प्रहमगणादरोषाणि ज्ञातव्यानीति तई नयनपुच्यते भागानुबन्धजातो हपगुणच्छे गुणवां शयुतेष्टदिगकदुं त्यन्‌

४) भहालक्ष्मीमृ क्तावलीसहितः-

च्छेदन गुणयित्वा तदंशयुक्तं छता तस्व प्रहयुगभगणेः संगुण्य तवन्यच्छेद- निहतेयैगम्‌दिनेर्विमजेत्‌ रन्धं भगणा भवन्ति तस्मन्दादश्ादिगुणिते एव- वद्विभक्ते न्धं राश्याद्यः शेषं राश्यादिेषम्‌ उदाहरणम्‌ अत्र कलिपितस्वच्छेदांशसहितोऽमीष्टो दिनगणः १३५२।१।२ अत्रोपरिपङ्क- स्थो रूपगृणः चात्र दद्रीषूविश्च( १३५२ सख्यः मध्यमपङ्क- स्थाऽशः पुनरिह ₹१८ )मितः अधःपङ्क्तेस्थरछेदः पुनर द्विकरमितः अथ हषगुणे ( १३५२ ) तत्रत्येन च्छेदन (२) गणिते ( २७०४ ) तत्रत्यनांशेन (१) युक्त जतिो राशिः प्रथाग्रभम( २७. ०५ ) संमितः असिन्वुधयुगमगणेः सखचतुष्करदाणेवे ( ४३२०००० ) गुणिते ११६८५६०० ००० ) तत्रत्यच्छेदेन द्विकेन (>) गृभितेयुंगमूदिनेः पट्बाणरसार्थाग्न्यष्टषृतिथ्यभि( २३१५५८३ ५६५६ )सख्येर्विभक्त ठभ्ा भगणास्रयः रशेषं इन्तसाग्यङ्कखाष्टन्ुदविद्रि( २२१८ ०९३६०३२ )- सख्यम्‌ तद्व वधस्य मगगग्रम्‌ एतसिमन्द्रार शादि गुणिते पृववाहिमक्तं ठन्धं राश्यादयो भवन्ति रेषे राश्यादिशषे भवति ६५॥ ६६ ६७ ६८ ६९ ७० ७१ अत्र यद्धगणरषं तद्धृनोदिर्यते- लङ्नपध्याहनकाटे हिमकिरणतन्‌जन्पना मण्डलाग्रं द्न्ताभ्राग्न्यङ्खाष्टक्षितिनयनमजसंख्यमासीदमुष्पात्‌ पर्यायानस्य यातानमिमतदिविसय्यहमरन यक्त बेलाकुटटोपदेश्षो बलवद्वगतश्चत्वया ब्रहि सीप्रम्‌ ॥७२॥ अथितद्यश्चभङ्काय सा्ध॑माादयमाह- वेकाकुटरटाकार छेदाभ्यस्तः कृवासरर्छंदः। ्रक्षपमाज्यराङी पुनरस्मिन्वारकटृषटवद्धवतः ७३ एभिः सपाथेते यो फलगणकौ तथोः फट तत्र उद्िष्टक्ञेषवरतो गतभगणादिभवेदिह गणस्तु ७४ छेदहतो दिबसगणः शिष्टं तच्छेदयागिनाऽशाः स्युः| अस्मिन्‌ वेटाकृटदाकारे मण्डङादिशषानयने भागानुबन्धजातौ हप्गुण्छेद्संगृणः सां १.

कुट कारारोगोमाणेः। ४१

इत्यव यश्छेदस्तेन गणिता युगभूदिवसा भजक भवति बरकृट्‌- टकारे भगणादिशेषेषु क्िपेषु सत्स तत्र यो कषेपमाञ्यवृक्तौ तावपि समा नौ सते्माजकेक्षपमाग्येयौ फटगुणवृत्प्ेते तथ); फरं लिह भगण रेष उदि सति म्रहमृक्तमगणा मवन्ति राशिंष तदिष्ट त्फ प्रहमृक्तरा शयः भागरेषे प्नरुदिटे तपुनग्रैहमृक्तमागाः टिप्तम्रे पुनरदिष्ट तत्न प्रहमक्त (क्ति)- प्ताः वििप्तामरे तदे सति तफ म्रहमक्त(कै)विदिपरा भवन्ति अरयो गणस्तर्सिमिस्व मगणाद्यग्रानयने भागानबन्धजाताविव्यत्र यश्छदस्नेन विहते सति ठन्धपिषटदिनानि मवन्ति दिष्टं तच्छेद्‌ संबान्धिन्‌।ऽदा मवेयुः उदाह्रणम्‌-बृध- स्थोटष्ट मगणरोषमिदृम्‌(२२१८ ०५६३०३२) अवम मक्षपः। अव भगगकषा- दष्टत्वदृवुधस्य युगमगणा इम(४३२००० )भाज्यरारैः इह चक्रशेषा- नयेन भागानबन्धजाताविव्यच च्छेद द्वि(र)संभितः। अता द्विगुणिता भूरि- वसा एते ( ३१५५८ ३५६५६ ) भाजक्राशिः एवमतः क्षेपमाज्यमाजके पू्ववदानीतिं फटं त( संमितम एतद्वुवभूक्तमगणाः। गृणः वञ्च भ्रभ( २७०५ )संमितः एतार्मरितवह चक्रशपानयन भगानुबन्धजात(- वित्य द्वि(र)संमिनेन च्छदेन विभक्तं ख्व्थं द्रीपूविश्( १३५२ , रूवं जातम्‌ एतद्भीष्टदिनगणः रिष्टं तच्छ (२)तवन्प्येशा हप(१)मितो जातः एवं च्छदांशसर्हिना दिनगणाऽयं ५३५२।१।२। इत्थं वारये कुटटाकारः प्रद्ीतः एवमनेन न्याभन वारव्यगवारचनुरंवारपञांशषार्‌- पट्टादिषु कटटाकार। याज्यः ७६॥ ५४॥

अथ वारषष्टयंरा दिप्रारेषाश्रयणनाह्‌रकः-

छित्तायामर्धराजास्प्रभति विषटिक्रा मप्तराद्यां गनागरां सेकायां खाभ्रतकनेगणरूतरारा्टाश्ररोटेकनागाः छिप्तामं मय॑सनाः मममवदमना वामरानराय॒क्तान

टित्तान्त सयसन्‌ कथय विघारेक्ा कृद्रवादन्मभाऽऽचु ।७.*॥

अदं शनेश्वरस्य कट।दाषम्‌ ( ८१७०८५४ ३३६०० )। अय- भृणक्षपः तस्य युगभगणा मुजङ्कषटूपञ्चरसवद्‌निकाकराः ( १४६५६८ ) (सूर्यसि० अ०१न्छो०६२) मान्यराशः। वारस्य खछखषद्रामांशे (६६०१) विनाईीतिखखषडरामगुणिता युगदिविा इभ ( ५६८ ०५०४१८०८ ००) भाजकरारिः। एभिः क्षिपभाज्यमाजरैः पृदवदानीतो गुणो मूषाद्धुगद्विष

४२ पहालक्षपीमक्तावटीसहितः-

ष्वाति (२२५०७९० १)सख्यः। असिन्सषद्रमिर्षिभक्ते रभ्धमभीष्टदि- नगणो दरीषद्विषट्‌(६२५२)ेखूयः | शिष्ट विनाडिका: सेकसपदात ७०१। ३६०० सेख्यः। एव सच्छेदांशसदहितोऽभीष्टदिनिगुणः ६२५२ ७०१ ३६० फं कृतयेदार्था२(१२५४४) ख्यम्‌ एततकारात्मकं सोरमध्यम्‌। अथानुकटासु कमाद्नुपातादारोपितासु षडाशयः(६)। एकोनत्रंशद्धाग((२९)- अतस्लः ( ४) कटाश्च एवमिदं राश्यादिकटान्तं सौरमध्यम्‌ ७५ अथ ्रहाभरयणेन वारवेलाकृटूटाकारानयने प्रथमतो ग्रहस्य भगणादि शेषं शातम्यम्‌ अतस्तददिष्टय्रहानुगृण्येन धीमतासप्यद्वमित्याय॑याऽऽह- चरावटम्बकृटटे परिवतायग्रमादितो ज्ञेयम्‌ तत्परिवतांयप्रं सरधियाोद्यं कथितसेचरेन्द्रवञ्ात्‌ ७६ अत्र प्रिवतायग्मृद्धपिव्येनत्ररिवनोदग्रणानन्तरं तद्रशद्विखावारकुट्रा- कारप्य्ाव्िल्यस्यपरक्षणम्‌ अवायमृहन सिद्धाऽ्थः बारकृटूटकारि भगणासमके प्रह उदहिष्ट सति ग्रहस्यादिष्टान्‌ मगणांशवतुयुगदिने्गुणयितवा तस्य चतुयुंगमगणैर्विमग्य रन्धं कृतविनिधाय गोष तस्य चतुयुगमगणिभ्प्त्यजेत्‌ ततस्तच्छेषं भवति अनेवम।गतं भगणञपं क्षयक्षेपः ग्रहस्य चतुयंगमगणा भाज्यरारिः चतुयुगदिनानि भाजक्गरिः। एमिः पुववदगुणफठ कृर्थात्‌ तयो- गणोऽमीष्टदिनिगणे। भवति फं म्रहमुक्तमगणा मवन्ति अथ प्रिविनादौ रा- शयन्ते रह उदिष्टे प्रं रागीरुत्य मृदिनैः संगुण्य राशा छौस्तस्य युगपरिवरप- श्ठिचवा फृटं कवित्स५पयित्या व्व राद सभागहराज्जघ्वात्‌। तच्छेषं तु रा रेषम्‌। अत्र रारिशेषमृप्षेपः | राशीता युगपरिवतां भाज्यः मृदिनानि भाजकः एतेः प्रागृक्तवद्गुणफठे कयात्‌ ततर गृणाऽभीष्टदिनगणः फटे तु गतरारि- गणः अथ चकरदौ भागान्े ग्रह उदि तं भागीकृत्य क्षितिवा रेरेस्ताइयिता भारगीकृतैस्तस्य युगचकरव्पवच्छिदयाऽऽं कृमविद्विन्यस्य रिट खहारका- च्छोधयेत्‌ तच्छेषं तु मागराषम्‌ अत्र भागरेषमूणक्षषः भर्म रतम्रहस्य युगमगणा माञ्यः क्षिगिवासरा भाजकः एमिरुक्वद्‌गृणफठे कूर्यात्‌ तयोगुणोऽमीटदिवसययः इह फलं तु गनमागगणः अथ पर्यायादौ कराने प्रह उषिष्टे तं कटीरत्य मृदिवतैः संताडय कटीकतैसतस्य युगपयौयेभेक्षा

(=

नक्रः

&॥

कृद्राकारशिरोमाभेः

ठम्धं कविदृवाऽवरिष्टं सन्ठेदच्छोधयेत्‌ तच्छेषं तु कृटाशोषम्‌ अत्र कठाशेषमृणक्षेपः कटीषृतस्तस्य युगपर्याया मान्यः मृदिविसा भाजकः एतैः प्रागुक्तवद्गुणफरे विदध्यात्‌ तयोगृंणोऽभीष्टदिवससमृहः अत्र फलं तु गतकलासमृहः अथ पर्यायादी विदिष्ान्ते मरह उद्िष्टतं विि्ीरत्य मृसावनैर्व्यिता वििरतेस्तस्य युगपर्यायः प्रविभञ्य रम्ब फठमन्यत्र कृबविताटयित्वा शिष्टं समाजकात्संशोधयेत्‌ तच्छेषं तु विक- ाशेषम्‌ इह गिकटादोषमणक्षेपः विदिपीरृतम्रहस्य युगपर्याया माभ्यः मृसावनदिनानि माजकः एभिः पृवाक्तमागण गुणकटे कुयात्‌ दः गुणोऽमिमतवासरनिवहः फं तु ग्रहमृक्तविकटावृन्दुम्‌ अने सव्र यद त्फलं तत्तत्तभ तत शेषामविऽभीष्टदिनानि भवन्ति तत्र तत्र शेषे सतित सकं तत्ततकृरुमभीष्टदेनामि भवन्ति अथ ग्रहस्य रारिस्थानमान्र उष्टष्टे पृनरुदिष्संस्तस्य राशीन्‌ दृढदविनिः संव््यं द्वादृशामि( १२.र्विभजेत्‌ | अभ्र ठब्धं मगणरोषम्‌ अथ राश्यदौ मागान्ते ग्रह उदष्टे वै भागी दृढदिनहतवा खाद्धमाभ्रपिः( ३६० तिभजेत्‌ टन्धं मागशेषम्‌ अथ रा- प्यादौ करान्ते रह उदिष्टे तै करीरुत्य दृढदिनहवा सखनुपनेतः (२१६०० ) हरेत्‌ टम्धं मगणरोषम्‌ अथ राश्यादौ विङ्परान्ते ब्रह उदि तै विटि्तीरत्य दृटदिनिहवा खाप्राङ्खा्कमरैः ( १२९६०० ) विमजेत्‌ इहापि रन्धं मगणरेषम्‌ अत्र सवव भगणरोषमृणक्षेपः रहस्य दृढमगणा भाज्यः दृढदिवसा भाजकः एभिगुणफले कुयौत्‌ तयोगुणोऽभिपेतदिनव्रजः फं गतभगण।; अत्र स्वजः दिवसाश्वतुयुंगभग- णाश्वापवर्विताः क्रमाद्‌ दृढदिवत्ता दृढभगणाश्च भवन्ति अथ अहस्य भाग- स्थानमात्र उदिष्ट तान॒दिष्टान्‌ भागान्‌ दढ दिनेहत्वा त्रिता विभजेत्‌ ठम्षं रारिरेषम्‌ अथ भागौ दिप्तास्थागान भ्रः उदि तं चित्य दढ- दिने्ह्वा खा प्राटमूभि( १८०० )0 भजेत्‌ टब्धं राशिशेषम्‌ अथ भागादौ विरिप्ताने प्रह उदि तं विदिप्वीरन्य दढवासरेह्वा तलाभरा्ट- दिममि( १०८००० विभजेत्‌ रव्यं राशिरेषम्‌ अत्र सर्वत्र

® १०५.

रारिशेषमृणक्षेपः रारिरोषटटमण्डला माज्यः टृढवासरा भाजकः |

नत शिति = 9 [1 0१

१ख. हिभृतारह"।

४४ भहालक्ष्मीम॒क्तावटीसहितिः-

तेगुंणफले कृयोत्‌ तयोगुणो वाज्छितदिनोवः। फठं गतराशिगणः तते सवेष चतुयुगदिवक्ता राजञीरृताश्वतुयगभगणाश्वापवर्विताः क्रमाद्‌ दृढदिषसां राद्याहता दृढपण्डरश्च भवन्ति ७६

अथ रश्यादिरिप्तन्तय्रहाश्नयवारकृट्टाकारावलम्बनेनाेयकः- जपे भागा विंहातिर्टििक द्र भमीत्फर्मध्यमे मोम्यवारे। भूषोऽप्येतन्जीववार कदा स्यादब्रयाः कारो तो गतान्‌ पथैयांश्च॥७७

अत्रेदं राश्यादिकटान्तं गुरोमध्यं (८ २०।२)। एततकटीरूतं दृभ्यभरषद्‌- कतिथि( १५६०२ `भख्यं जातम्‌ एतदबन्येः सप्तष्वन्ध्यद्खमद्विरूता- ग्ध्पक्कुगायराभि( ३९४४५७९ ४५४ ृढदिनेर्मिहतं चक्रकराभि(२१६००)- भक्तं चाधात्तरयोगन सह षडर्थाग्यष्टग्यङ्गन्ध्यष्टद्वि(२८४९३८ ५६). संख्यं जातम्‌ अयमिह कणक्षपः गरोश्वतु्गमगण चतुर्थोशमिता अन्रत्या हते ९१ ०५०५द६मगणा भाज्यराराः। इह पुवाक्तान्येतानि (३९४४७९४५) टृढरिनानि भाजकरागिः एनः पूर्ववदानीतो गसिद्िखाष्ट नुन (२५ १४३८ ०२६ सेख्यः अये मष्टयादिरिष्टदनिगणः अयमव बुधबारान्तान्तः- ब्रथमकाटः अव फटं सप्तत्रिाष्टाथ(५८ ०७) संख्यम्‌ एनदेवाच गृरुभक्तमग- भाः। अथेकदिनदृढ युक्तः प्रथमकार एष गुरूषारान्तावसानः सष्टचादिर्दितीयः काटः) वाष्टान्ध्यदीन््रुद्यथान्पिषद्‌(६४५९ १७४८ ०)सख्यः। असि- न्कल गुरोगंतमगणाटग्यङ्कतराङ्कन्दराः( १४९५०९२) एवं ग्रहभ्रषवारकृट्‌- रकरः प्रद्रितः अनया [रीत्या] प्रह॑भियवराकुटराकारोऽप्युनेयः अत्र बो प्रहाश्रयेण वाखटाकृटृूटाकारा ता कदाबेद्धवतः। कदाविदृष्यभिचरतः तस्मात्तावसमीरचीनो ५४

अथ सयाब्दावस्तानचन्दरादिष्टग्रहगश्षादिमध्याद्रताकवत्सरांश्रन्दादीष्द- अरहगतभगणादींश्च यो वदति निरग्रकृटटाकारे प्रवीण इत्येके प्रश्नमा्थया सध्टपति-

म्याग्दपूर्तिकाटे चन्द्रादीष्ट्रहं ममालोक्षय

अकैष्टयातभगणानाचष्ट यः दक्षिणः कुट्ट ५८

अवतारिकया गतार्थम्‌ ॥७८॥

अथैतत्पश्चमञ्जनाय साधमायामाह-

दिनिकरभगणारछदश्न्द्रादीष्टग्रहस्य चक्राणि

कृड्ाकरारारिरोमाणिः ४५

भान्यक्षेपस्तद्यो अ्रहमध्यमसिद्धिवाक्षनां दष्ट्वा ॥७९॥ तेजेनिते गणकाप्तीये चाका्दा गतेष्टमगणाश्च

अत्र केपासादुनं विनाऽ्योऽ्थः सुबोवः अतस्तदेव परदशयेते प्रहस्य रारिस्थानमात्र उदे सत्यदिषटान्‌ राशीन्‌ युगरषिभगणे; खचतष्करदाणेः ( ४६२०००० ) सेगुण्य द्दभि्विमज्य ट्य मगणगेषास्कः क्षयक्षिपः ( १२५६००० ) अथ राश्यादा भागान्त प्रह उदि तं भागीषूत्य पृव॑व- ्संगृण्य चक्रमाग( ६६० )विमज्य ठन्यमृणक्षषः अथ राश्यादौ विक- टान्ति मरह उद तं विकटीरुय चक्रं[ षि ]कटाभि(१२९६०००)- विभज्य रन्धमृणक्षेपः ४५

अवर रातिस्थानमचचन्द्रमध्यावटम्बनेनाहेराकः-

मर्याब्दपतो मरगल्ाञ्छनस्य मपशथक दृष्टमतोऽरुणाब्दान्‌ यातानयन्दमंगणांश्च तृणमाख्यात्‌ कुटूटे कुडचलो भरवांश्चेत्‌ ॥८०॥

अत्र मज्यश्चनुयेगभगणाः माजका रविभगणाः | अ्ोक्तपर करेयानीते नियुताहतधति( १८०००००) ऽयमृणक्षेपः एमिरानीवाः सुषान्दाः खनयतिथि( १५००० ) संख्याः चन्द्रगतभगणा रदष्वभ्रनख ( २००- ५३२ )सख्याः ८०

अथ फटज्ञातगुणानयनपार्यया ऽऽह-

ब्धे भाजकगणिन वारक्षेपण संस्कृते भक्ते भाज्यन टमभ्यत यनदगृणक्ारा मवादिति ज्ञेयम्‌ ८१

अस्यास्वथं उदाहरणेन व्यज्यते निरद्मविषय पृवटिदितो्शकश्नो- काऽयम्‌-

चन्द्रणाः (१११) केन गुणिता र₹१(१)यक्ता द्विाधिमिः(३०२) |

भक्ताः द्धा गुणफटे ब्रूहि तुरण निरम्रवित्‌

भत्र ॒कुटटाकारगणितसिद्ध गुणफटे जरधृति(१८५)गतकृ (६८) सख्ये एवमागताहन्धाद्गुणानयनाथमियमायां रन्धरपिद्‌( ६८ )पेतदनेन भाजकेन ( ३०२ ) गृणितं ( २०५३६ ) इदमनेन धनकषेपेण धनणं- वेपरीत्येन सर्तम्‌ (२०५६५ ) एतदनेन ( १११ ) भाजकेन विभज्य टन्धम्‌ ( १८५ ) इदं कृट्टाकारगाणितासेद्धगुणकरतुल्यमेव ८१

रि 0)

क. "ककलाभि (२१६००) वि

४५ महाटक्षमीय॒क्तावठीसहितः~

भधाऽऽयया विकठरेषादिकटाद्यानयनयृध्यत इति प्रतिजानीते- विकलाहषाद्िकलाः कलाः कलां ल्वाभ्रं - भानि तदं भगणाग्रमपि यथा स्युस्तदुच्यते कमं ॥८२॥ अथ परतिज्ञातमथमायाचतुष्टयेन सार्धेनाऽऽ्ह- विश्वप्रादिकलामाव्वसिद्धभक्तावरोषवेदांरो षष्टेस्त्यक्ते विकलास्तयुगाेवसाह(ह)तिः सविकलाया ॥८३॥ वद्गहतात्कलायं तद्रदारानिचन्द्रसंगाणितात्‌ खरसविहतावरोषे खरेभ्यः शोधिते कटारोषम्‌ ८४॥ तद्गदिवसाभ्यामः सकलायथः षषटिभाजिर्ताऽराभम विश्वहततदगांरात्वगुणाप्ताच्छेषरहीनहारोऽराः ८५ तद्दिनसंवगः सांलाग्रः खाभिभिर्हतो भागम्‌ तनुर्या्ञऽकप्ति उषे हारोचरोधिते भानि ८६ तद्भमिसावनवधः सह रषोऽरकै्ृतो भगणजेषः षयोद्रा(१ ३)गृणि्ताह्िकटारेषाचत्वाररशद धक रतदुपेन (२४० ) भक्ताधोऽहषस्तस्य यश्चतुथी रास्तसिमिन्ष्ट(६ ०)स्यक्ते यच्छिष्यते तद्वि कडा भवन्ति अथ तसां गतमृदिनानां योऽम्पासः विकरश्चे- वयक्तः षषटया( ६० )मक्तश्च कयः अनरे यद्ठम्ते तद्विकृङारेषे भवति अथ तस्य चनुथाजात्रयोद्‌रखगृणितात्वषटया भक्तादयदृबरिष्यते तस्मिन्‌ षृष्टय)स्तयक्तं याऽवरोषः ठिष्ता मवनिि। अथ तासां युगद्रनाना- भियो वधः टिषारेषयक्तषष्टया भक्तश्च कायंः। टन्धं मागर्ेषं भवति अथ तस्य चतुरथारात्रयेददगुणात्रिश्ा( ३० द्धक्ताद्यच्छिष्टे तर्सिप- सिजिशतस्त्यक्तं रोषो भागा मवन्ति अथ रेषाणां युगभृदिनानां चाभ्यासः समागरशेषञ्चिशद्धक्तश्च कायः म्प रारिगेषं भवति अथ रारिदेषच- तुथशि दादश्चभक्तं यः रोषस्तस्मिन्‌ द्वाद्शभ्यस्थकते यच्छिष्पते तद्वाश्चयो भवन्ति अथावरेषाणां भूदिनानां चयः संवगः रारिशेषयुक्तो दाद्‌ शमिर्विभक्तश्च कार्यः| छम्य मगणङ्ञेषं मवति ननु विकटाशेषाहिवसानि- त्यादिना पूर्वोक्तेन सर्वमेतासिद्धे तत्किमनेन सिदधसाधनेन सत्यम्‌ तत्र कृटदाकारगणितमन्न विपरीतगणितमित्यदोषः ८२ ८३ ८४ ८५ ८६

कुटाकाररिरामाणिः ४५

पूर्व विकटारोषाद्िवसानि्येवमादिना ज्ञापप्रहविकरा प्राज्जिन्न।सितवभ- हमगणादिशेषानयनमुकतम्‌ इदानीं प्रकारान्तरेण तदेव विवक्षुस्तदिषयमनुपो- गमा्यया स्पष्टयति- र्वे बिक काहषायथादन्यस्येष्टभगणञेषादीन्‌ अविलम्बितं भणति यः कुटटकषिदां सिन्धुरः भवेत्‌ ॥८७॥ स्पष्टोऽ्थः ८७ अथेततश्नमञ्जनायाऽऽयाद्रषमाह- कथितविकचावरेषस्थिरगणगणितष्वभीष्टच केषु मक्तेष मूमिदिवसेयंः ञषस्तदगरणोक्तविकठमे ८८ क्षितिदिनभक्ते रोषे वेदहतेऽभष््टिख चरभगणाथ्रम्‌ रारयादिरेषगणने चेवं रब्यांदि ( १२६६०२१६००-

[द्‌ |

१२९६००० )गणितपरिवैरतः ८९ इति श्रीदुवराजविरकिति कृटटाकाररिरेपणो

(क

निरमरपरिच्छेडो द्वितीयः २॥

उषिष्टस्य ग्रहविकटारोषस्य यः स्थिरगुणः पूर्वं रविमगविद्‌ं नव।भ्बरे- तयेवमादिना परितस्तेन गृणितेष्वभीष्टग्रहयुगभगणषु यः रेषस्तदृगुणितोदिष्ट- विकखावशेषस्थिरगुण गुणितेषु जिज्ञासितस्य दरागुणितयुगचकरेषु मूदिनमक्तेष थ; रिष्यते तेन गुणिते तुदिष्टविकटाशेपे मुदिनभक्ते यच्छिष्टं वृदेदबिहतं जिज्ञासितस्य रारिदोषं मवति अनया दिशा मागाद्शेषाधाऽेयाः ८८ ८९ अथ संपदाधाविच्छेदार्थं मास्करचायरुतङी खावतीगतानि सेोदाहरणानि निरग्रकुद्टकसू्राणि कतिषिद्धिख्यन्ते- भाग्यो हारः कषेपकश्वापवत्यः केनाप्याङ संभवे कूद्टकाथम्‌ | पेन च्छिनौ माज्यहारो तेन क्षेपश्वतदृदष्टमृदिष्टमेव परस्परं माजितयोय॑योयंः शेषस्तयोः स्पादूपवतनं सः | स्वेनापवरतेन विमाजेतौ यो तौ मान्यहारो दृढसंकौ स्तः ` १९.९ त, व्य रिन्युरधनाधाद्‌ स, नहर, ˆ

(व (४।

१८, एवग्य त्रिस्तिश्रादु स,

४८ भहालशक्ष्माम॒क्तावटीसहितः-

मिथो भजेत्तो दृढमाज्यहरो यावद्िमाज्ये भवतीह स्मैम्‌ :

फर न्यधोऽधस्तद्धो निवेश्यः कषेपस्तदन्ते खमुपान्तिमेन स्वोर््वे हतेऽन्त्येन युते तदन्तं त्यजन्मृहुः स्यारिति राशियुग्मम्‌ | ऊध्वं विभाग्येन दढन तष्ट; फटं गृणः स्यादृधरो हरेण एवं तदेवात्र यदा समास्ताः स्युरखन्धयश्चेद्विषमास्तद्‌नीम्‌ |

& च,

यदागतो रब्धिगृणो विश्यो सवतक्षणच्छेषापितो त्‌ वौ

भ्रीमास्करीयटीलावत्यां कृटटकाध्याये श्छो ° १-५॥ इति करणमुत्राणे पञ्च

एषामर्थः- सभवे सति कृटटका्थमादौ केनाप्यपवर्वितेन मान्या माजकः ्षपकश्वापवर्तनीयः येनापववैकेन भाज्यमाजको विभक्तौ तन विभक्तः क्षेपा दाध्यच्चेत्तद्दषटमुदिष्टमव सिखमित्यर्थः ययाः प्रस्रमक्तयोभच्छेषं तत्तयोरपव्तकं स्थात्‌ यो मान्यमाजके सनापवतंकेन भक्तो तौ दृढसेनो भवेताम्‌ रएत्दुपरक्षणम्‌ भाज्यभाजकयायाभवतकस्ताद्रमक्तः क्षेणोऽपि टृढसज्ञ इति तो टृढमाज्यमाजके प्रसमं तावद्विभजेचयावद्विभाग्य रूपं भवति अत्र विमान्यशन्देन भाज्यमाजकयोः परस्परभजनाचावुभा- वप्यभिर्धीयेते परस्परमनने क्रियमाणे यानि फटानि टभ्यन्ते वान्य- प।ऽपो निधेयानि तेषामपो दृदक्षिपस्तथा निपेयः अन्ते खं निधेयम्‌ क्षेप- स्थाधः दन्यं निधयमित्यथः उपान्तिमेन स्वोध्वं हतेऽन्त्येन युते तद्धयं त्यजेन्मृहुः स्यादिति राजियुग्ममिति वल्त्युपसंहर उच्यते प्राकृस्प्टथ- ममिहितः उष्व॑रारिषढेन मान्येन तनृरृतः फर भवेत्‌ अपोरािंढ- भाजकेन गुणः स्थात्‌ एवं पङ्क्तौ समायां वदितव्यम्‌ विषमायां तु तस्या- -मवमागतो ठन्धिगृणै। कमादृद्ढमाज्यभाजकाभ्यां विशोध्य सिद्धो रन्धिगृणौ भवत इति ज्ञेयम्‌ अत्र कुट्टाकार निग्र समधिकेवपुषीत्यादिनियमो नासि ॥१॥२॥३॥४॥५॥

उदेशकः-एकावेरा तिय॒तं इतद्रयं यदगणं गणक्र पश्चषष्टियकं पथ्चवर्जितरतद्रयोदधतं इद्धिमेति गणक वदाऽऽङ तप्‌ ॥९०॥ भ्रीभास्करीयलीरकावत्णं कटटकाध्याये-

वग कीजो 11 ५५ 1 2

क, श्य शिष्टौ ठः |

कुटाकाराररोमाणेः। ४६

न्यासः-माज्यः २२१ हारः १९५ कषिपः ६५ मन्यभाजकयोः प्रसरभक्तयोः रेष १३। अनेनापवर्तिता दृढसंज्ञा माज्यमाजकक्षेपाः कमे- गेमे १७-१५-५ परस्परमजनार्थ॑मुपर्थथोमावेन विन्स्तो भाज्यभाजकौ १७। १५ अनयाः परस्परमक्तयोरम्पे केमेणोपय॑पोमविन निहिते ७। अनयोरधः क्षेपो रचः १।७।५ एषामधः रून्यं निक्षिप्तम्‌ १।५७।५।०। अथ वस्स्युपसहारे स्ते जतो राशी ४०।३५ इमो दृढमज्यमाजकाभ्पां १७१५ तष्टौ जातो टब्विगृुणौ ६।५ ¡ अजापि बेरारिकमार्गः पूर्वव्यो- ज्यः नन्वव मतिकल्पनायासमन्तरेण कृट्रकगणित विद्यमाने किमर्था मटाचार्यादिभिमोतिकलयनाऽङ्कीरूना अवोच्यते सायर तावद्वयं मतिकलय- नया मवितग्यम्‌ | अतः साग्रनिरम्याधयारपि साभस्तित्यद्गीरुतेत्यद १; ॥९०॥

इत्यत्र कृटाभरणस्य स्कन्यत्रेयवेरिनः सिद्धान्तवहम इति प्रसिद्धापरनाज्नः भ्रीवरद्राजाचार्थस्य तनयन दवराजेन पिरवितायां कट्टाकाराश्षरापाणि- टीकायां महादक्ष्मीमृक्तवल्यां निद्योरच्छदा द्वितीयः अथ पिभध्र्दीपिध्रकृट्‌२।करपरिच्छदृसतृतीयः

अथ मिभघ्र्दीमिश्नकृटटाक।रपारच्छेद्‌ व्याख्यायत असिमिनरिच्छेदु प्रभनतद्धद्कषु यथाममवमुपकरणानां वगधगमृखधनघनमृरसकाठेतावीर्िनव- चितिवनघनवितिवनमरर्दीफ टानामानयनपिधिरायमर्टीये गणितसार्‌ द्रष्टम्यः दृह तु यन्थविस्तरभयान प्रदश्यने

अजाऽऽ्दावायया पश्चत्रयं व्यञ्चयति-

अथ संकटितघनेक्यादघनपदयोगाच वर्गघनयोगाव्‌

विकटावराषजाताददिनिमभ्यद्य विवेकिना पुसा १॥

अत्र पदशब्देन विकट दोषा (रोपरूप) गच्छ उच्यते विकटाबशेषै- जाताद्ुमवनयोगासच्च विवेश्ना पुस्त दिनमप्यद्यम्‌ अत्र यद्यपि सकटिता- दियोगो मृख्यवृच्या विकङावरषजाते। मवति तथाऽपि येगिनां तज्जात्‌- त्मवदटम्न्य तथोक्तम्‌ १॥

एषां मङ्काथमार्यामाह-

थितामिह ययदकयं तस्मिस्तस्मिश्च विहितघनमूले

पृण॑तया धघनमृठं ययचतरदिलिपिकारेषम्‌ २॥

५१ पहालक्ष्मीमुक्तावटीसहितः-

हह यद्यदैक्यं कथितं तसिमस्तसमश्च विहितघनमृठे सति पूर्णतया यद्- दूषनमृरं तत्तद विखिग्निकाशेषं भवेत्‌ | विरिप्तिकारोषाञ्जातादिष्टदिनानयनं प्रागेवोक्तम्‌ अतस्तद््र वक्तव्यम्‌ २॥

अथ प्रभ्रान्तरमाय॑याऽ्ह-

घनचितिघनवर्गेङ्याद्विपूर्वलिप्तागसंभवा्विसान्‌

सथः समीक्षते यः वेद्‌(एव)गणितानि वेद वसुमत्या ॥३॥

यो विपृव॑रिप्तगरसेभवाद्षनदितिघनवयेरिक्याहिषसान्‌ सः समी- षते एव वसुमत्यां गणितानि वेद विपूर्व रिप्ता विरिप्ताः॥ ३॥

एततपश्नमङ्खा्थमायामाह-

घनवचितिघनवगेक्षये छृतवगपदेऽज यो मवेच्छेषः।

एतस्य वगमूटे यत्दिकलावरोषः स्यात्‌ ४॥

सपषशोऽथः ४॥

अथाऽऽपया प्रभ्नान्तरमाह~

छिप्ताषष्चंगाग्े जातात्सकलितघनवितिघनेक्यात्‌

यो मवति चितिघनोऽस्मा्या दिननिवहं वदत्यसौ धीमान्‌॥५॥

अथेततश्चमद्ाथमार्यामाह-

ष्डगुणितादुददिष्टापपूर्णं षनमूलमिह यत्तस्मात्‌

बगंभवं यलं यत्तस्परादुद्विष्नात्दं वििप्ताम्रम्‌

इह षड्गृणितादुदष्टाद्‌ यतूर्णं वनमृटं तस्पद्र्मवं मृटं विदिप्तामरं भवति ६। |

अथाऽऽ्पंया प्रभनान्तरं व्यनक्ति

पदरूिसंक लितक्याद्धिप्ताषष्टचं राञेषमंजातात्‌

इष्टदिनानां निवहः रक्ये सुधिया सखेन विज्ञातुमन ७॥

अज पदशब्दो गच्छवचनः। टिप्ताषष्टयशदरषजातातदछृतिसंकटि- तानां समासादिष्टदिननिवहः मुधिया सुखेन विज्ञातुं शक्यम्‌ शक्यमित्य- ग्ययम्‌ राक्यमरविन्दुसुरभिरिति काटिद्ासः ७॥

अथेतसश्नमङ्गार्थमायमि।ह-

छृतिपदसंककितिक्ये संकलितं स्यात्छ्ानमिमक्ते

संकृलिते नयनह ते विहितपदे रोषमा्विकलटामम्‌.॥

कुडाकाररिरोषणिः

छनि; पदं गच्छः संकटितं प्रसिद्धम्‌ रेक्यं योगः विकरा- शेषभवानां छतिपदुसेकल्तिानिक्ये छशनुभि( भक्ते सति रन्धं संकलितं स्थात्‌ अगरैवमागते संकटिते नयनहते विहितवगंमूखे सत्यत्र दोषं विकटाग्रं भवति अथाऽर्यया प्रश्नन्तरमाह- योऽम्बरचरेन्द्र टिपषापूर्णरर्मारावशेषजातेन वर्गचितिघनेन दिनं विद्याहियाविरोषवानेषः ९॥ दिप्रपुर्णरसांशा विदिप्राः रिष्टं स्पष्टम्‌ अथेतत्मश्नमङ्काथमायौमाह- भिगुणाद्रर्गचि तिघनायपपूर्णत्वेन घनपदं भवाति तदृयरहविकलाजेषं भवतीति विपश्चिता बिनिर्दैदयम्‌ ॥१०॥ त्रिगणाद्विकटा्रभावाद्वगंवितिघनाद्त्‌ पृणेतवेन षनमृचं मवति तदूप्रह- विकटागेषं मवतीति विपश्चिता विनिदृरयम्‌ १० अथाऽऽयंया प्रश्नान्तरमाह- घनवर्गवर्गचितिधनमंकलितममासतः समुदिष्टात्‌ खचरविटिप्ताथरभवात्कथमपि गदितं दिनं बुधैः राकयम्‌॥११॥ समासा यागः खचरविरिप्ताय्रवकात्‌ समृदिष्टाद्‌ षनव्गवगेवि तिषन- संकटितसमासतो वधेन कथमपि कथयितुं शक्यम्‌ ११ अथेतत्पश्नमङ्का्थमार्यामाह- अतच्रादिष्ट राहौ सागरभक्तं फट भवति यत्तत्‌ वर्मचितिघनस्त्वमना विकलाग्रं साधयेदूवुधः प्राग्वत्‌॥१२॥ अरोदि राहो सागेेशवतुरभिरमक्तं यत्रं भवति तद्विकलाम्रजातो वगं- चितिषनः। अमुना बुधः प्रागद्िकला् साधयेत्‌ १२॥ अथाऽऽयया प्रश्नान्तरमह- छतिघनसंकलितेक्थात्व चरवििप्तावभषसंभरतात्‌ वासरचयं वदेया वामीराो भवति भते पुमान्‌ १६॥ सपषोऽथः १३ अथेतत्श्नमङ्मथपायमाह- र्‌ तिघनसंकलितेक्ये वहिनहते भवाति व्गसंकलितम्‌ तस्मादमगन चराणां प्राग्वद्धिकलावजञषमानेयम्‌ १४॥

५२ महालक्ष्मीम॒क्तवेटीसहितः-

वगसंकटितं वगवितिघनम्‌ शिष्ट स्पष्टम्‌ १४

अथाऽऽ्यंया प्रश्रान्तरपाह- विकलाञेषेष्टां ञभेढयां पिक लावशेषभक्तायाम यत्तेनांशमखाभ्याम॒त्तरतश्चेष्टाद्नचयो वाच्यः १५॥

*+इष्टं व्येकं दितं सपुवमत्तरगुणं समृखमध्यम्‌ इष्टगुणितमिष्टधनम्‌ ? हत्यायभदीयसूवानीतमिष्ट नमत भेदीरन्देनोच्यते विकटाशेषस्य हपांश- दव्यशत्य॑शादीश्ंशजाता भ्रदी विकरारेषेष्टंशभेढी तस्यां विकङावशे- षमक्तायां दाद्धायां सत्यां यत्फटं मवति तेनांशादिमोत्तरेश्र कथितैरिष्टदिन- निचयो वाच्यः १५

अथेतसश्नमञ्ननायाऽऽ्यामाह-

अंहते फलराणो विमृख चोत्तरहते हत द्वाभ्याम्‌ रूपय॒तऽरक गणित यत्स्याद्िककायमव तद्धवति ॥१६॥ उषे फटराशवृद्ष्टेनांशेन गुणितेन तदुदष्टन मुखेन हीने तदुदिष्टनो- तरेण भक्ते ततो दराभ्यां( २) गुणित ततो रप (१) सहिते पुनश्वांश( रे )गृणित यत्स्यातचाद्रिकटागरं भवति व्यक्यथमेतदुद्‌ाहिरणन प्रदृश्यते अत्र य्रहस्य कल्पितो विकटारेषः शत( १०० `सेख्यः अस्य चतुर्थागः प्थचर्विंदाति- ( २५ )सख्यः दृदामिषटम्‌ अत्र प्रथम्‌ र्दी फृटमानीयेते इष्टम्‌ (२५)

@९^ ®

एतदभ्येकम्‌ चतुव दाति( २४ )सच्यम्‌ एतदहटितं द्वादृर( १२ त्यम्‌ दमन कलिपतेनोत्तरेण सिकेण गुणितं षटि श( ३६ )त्संख्यम्‌ एतत्क- ल्पितेन मुखेन चतुषटयेन( )युक्तं चत्वारश( ४० )त्तेख्यम्‌ इद्‌ मध्यध- नम्‌ | एतदुदि्ेन पर््चा4रति( २५ ) सैख्यनांगेन गुणितं सहस्च( १००० ) सख्यं जातम्‌ इदमत्र विकरङ्ेषष्टंशभ्रदी इयं पकराशेषेण शत्‌- ( १०० )सख्येन भक्ता दध्यति अत्र फटं दर( १० ) सख्यम्‌ अर्सि- श्वांशे मुखे चोत्तरे कथिते सति विकलाग्रमानेतुं शक्यम्‌ तस्मात्कथितैरे- मिश्वतुभिविकलामरमांनीयते इह फटर।रिदंर( १० ) सख्यः अयमेरेन चतुष्टयेन( ) गृणित्श्चत्वारिंर(४ ०)त्संस्यः अयं मुखेन चतुष्टयेन( ) हीनः षटूर्वरा( ३६ फत्सेख्यः अयमुत्तरण त्रिकेण( ) भक्ती दादर- ( १२ `सख्यः। एष दम्या गुणितश्चतुपिशति( २४ )संख्यः। अयं रपण ( )सहितः पञ्चविशति( २५ सख्यः अय पुनरप्येशन चतुष्टयेन ) गणितः शत( १०० )रख्य; एष प्रहस्य विकटारेषः १६

( +अयभैयि गणितपदं न्फ १९,

|)

कुट्काररिरांपाणेः। ५६

अथाऽऽयंयोषरंहरति- दिङ्मात्रेण मयाऽस्मिन्कृटृटाकारः प्रदर्हिता भ्रन्थे ठषोऽखिला विरहोषा भाष्यादों हर्यतं विपश्िद्धिः ॥१ 5॥ भाष्यमार्यभर्टीयविषयं भास्कराचायविरवितम्‌ आदिकब्देन मट्‌टब्रहन- गविरवितव्रह्सिद्धान्तादिरमिधीयते रष्टं सुबोधम्‌ १४ अयेष प्रन्थो स्वतन्त्रः, किंलायैमटाचायेपरणीतकृटटाकारविषयसृत्यु- मस्य कृटटाकारद्िरोमणिनामधेये व्याख्यानविरष एवत्याययाऽऽह- आचायांयभटोदितकृटटाकाराथमृ्रयुगलस्य कटटटाकाररिरोमणिनामा ग्याख्याविरोष एवषः ॥१८॥ यमवतारिकया विवृता १८ अथमं अरन्थमम्यस्यतां फटे दृरापितुमायाम।ह~ कृटरटाकाररिरामणिमिमममभ्यश्ाति इृढन या मनसा तरणः प्रसादनाऽयं महमा तान्तिकरिरामणि्भवाति ॥१९॥ ति श्रीदेवराजाकषरविते कुटटाकारणिरोपण) मिभभर्दीमिश्रकटूर- कारप्रिच्छेदस्तृधीयः॥

इमं कुटकाररिरोमाण दृढनाध्याप्रतेन मनसा यौऽभ्यस्यति संशीखयति सं तरणे रादित्यस्य प्रसादतः सहसा तान्तिकशिरोरमाणभेवति तान्ककि ज्ञात सिद्धानः १९॥ सष्टणं सृ्रकाठिता समव्ताऽ्तुख। नव। स॒मर्पिता महाटक्षमथं ठीक मृक्तवद्धी मया दतयजिकुाभरणस्य स्कन्धवयवदिनः सिद्धान्तवहम इति प्रसिद्धापरना्नः भविरदराजाचायंस्य तनयन दवगाजन विरचितायां कृदटूटाकारशिरोमणि टीकायां महारक्ष्पीमृक्तावल्यां मश्रमरदे।भिभकुट्‌टकारप्रिच्छदृस्ततीयः ॥३॥ सपाघ्रा चयं महाटक्ष्मीमुक्तवरटी नाम कृटटाकारतिरामणिर्दीका

^ किक किति ति