आनन्दात्रससस्ड्तम्रन्धाला' , ग्रन्थाङन्कः १२६ । प्रमेश्वरङरूतकमदापिकाख्यग्याख्यामवाशितं भ्रीभास्करादचार्यप्रणीतं तादेदम आपटेकुलोत्पननेन दत्तारेजश्नन्‌ना बलषन्तरायेण आनन्दाश्रम॒स्थपाण्डतानां साहाय्येन संकशोधितम ¦ एत राववहादुर इत्यपपद्टधारिभिः | । गगाधर ापूराव कष्ट जे. पी. इत्येतैः पुण्याख्यपत्तने श्रीमन्‌ “ महादेव चिमणाजी आपटे इत्यभिधय- महाभागप्रतिष्ठापिते आनग्दाशनञ्चद्रणारख्य आयसाक्षरेमे दरायेत्वा पराहितम्‌ । हाटिवाहनङकाब्दाः १८६६ । सखिस्तान्बाः १ ९४५९ । ( अस्य स्वेऽधिकारा राजशासनानुसरेण स्वायत्तीरुताः ) । मृल्यं सपादो रूपकः ( १.४) । म म ०-००-० जा ध ० ् ~ = प्रथमावृत्तो पुद्सकानि ( २५० ) । ~~ ~--~ ` ~~ ---=-- -------~- ~~~ महाभास्करीयम्‌ । ( परमेश्वररूतकमदीिकाव्याख्पासहितम्‌ ) । अध्यायाः, अधष्यायनामाने । शकाः । पृष्ठाङ्काः | प्रथमः मध्यमाधिकारः ५५ १ प द्वितीयः स्पष्टाधिकारः १० १८ ततीः विप्रश्राध्यायः ,७४ २ चतुथः स्फटावेषिः ६४ ध पञ्चमः ग्रहणाध्यायः ,७४ ५६३ षष्टः द्‌ शनर्स्कारादिः ६० ६८ सप्तमः युगमगक्दिः ३५ ८१ अष्टमः ` दिभ्य्नियनारिः २७ ६ धाहकरः हरणम्‌ । अयि पण्डितोत्तसा भानन्दाश्रमप्रणयिनः, महदेहल्परमोदस्थानं बल्वरमेश्वर- व्यक्त ‹ कमदीपिका ` मापषम्पाख्यासितिं महामाष्कर्यीयप्न्प्रत्मं भ्रमता पाणिपष्टवं समलंकरत इतः प्रेष्यत इति | अस्विन्प्रन्यरत्ने प्राधान्येन सल्योतिगणितविषयः प्रतिपादितः । भारकरमाम. सादृश्यात्‌ केन एवं संबहीरन यत्‌ सिद्धान्तशरामणिकता भार्करण्वार्जं एव्र अन्थस्यास्य प्रणेतेति । परं महाभस्करीयप्रणता भास्कराशारथस्तु प्रागकभास्करा- चा्याननिमान्तं भिन्नः । हिरोमणिकर्ता मास्कराकायः "^ १०७२ तमे शाटिवाहनबं भारतवबं निञसद्धाबन अडमकार्बीत्‌ । भयं महमास्कर्णजकारस्त भास्कराबार्यः + ५४४५ तमेऽन्द्‌ भारतर्वेषं मण्डमामास । तत्राऽऽदो ज्योतिःशाञ्चोयग्रन्यप्रणेतृर्णां याटद्बुद्धिबेकोदयं कालानुक्रमेण से. पत रेतिष्यं बक्तुममिरुषामः । तत्र श्पोतिःशाङ्ञीषद्रन्यषु दविष्यं दरीदृहयते पौरुषया अपोारुषेयाश्नति । सूृयसिद्धाम्तादयो वम्था अपोरूषयाः । बराह मिहिराबि- भाष्कराषार्यान्तम्रन्थङृद्धिषिराचताः पजसिद्धान्तिकासिद्धान्तिरोमणिप्रभतषो ब्रश्वाः पोरुषयाः । तत्र ॒तत्तवृपन्धकृतोऽचिङ्रत्येव बिवक्षामः । तजन ॒सषसिद्धान्तष्याख्यागिषय प्रस्तृयते । तत्र भास्कराबापा्गां ( ४४४ ), काहृविपश्चतां गणकोपकारिणी श्रोषराश्रायततुजनुषां यह्याचार्याणां ‹ कल्पक्हणी › बङटाम्बा--मह्ठयश्व--समुचूतानां तिम्मवज्वनां “ कामदोग्ठी ` त्रान्तेवासिन! श्रोकण्ठनाम्नां ‹ विबरणम्‌ › बहलालाटशरङ्गनाथङृत--' गूढायंप्रकाशिनी 2 ( क्ञार १५२५ ), कष्णदवजञत्मलनर्षिहदैवशङकृतं सोरभाध्यं ( शाम १५१३ ), बिश्वनाथकुतं सोदाहरणा “ महनावप्रकाशिका ` ८ शा० १५५० ) माषदत्मलब्‌दाभाई वडकरबिराच्चता “ किरणावको › ( शा० १५४१ ), दवदसात्मजभूषरकृतं ‹ विषरण " ( शा० १५७१ ) भरबङ्तस वसिद्धान्धश्यागणितम । साम्यद- सृथंसिखान्तस्थाः काध्वम कठ्पना आकन्रह्मगु्तलद्टादीनां कलनाः शेवदन्तितमार । अस्तु वा पदादिकिषये मिश्मत्वं परं त्रकिजास्त॒ तत्रत्पा भत्र त्याश्च नितान्समकवाक्यतापक्नाः सन्ति । न तत्र इषशतोऽबि मिश्रत्प । श्ना सृयसिद्धान्त--भ० ५ श्छो० १० अग्न रगम्बननतिसानमुक्तम्‌ । तदब लढु बराह्मस्फुरसिद्धान्ते भ० ५ श्टो० २५४, अ० ११ शा० २३-४, अत्र संह. ~~~ ---*~~-- ~~ -----~~-~--~*~--~---~ -~----~~ --~~--~--~--~- ---- -~- -- -*--~~=~---- ~ -- ~~~ ~~ ~न + स्‌ः ~~ ~ गोढाष्याये-रसगुणपणमही १५३६ समश्शकन॒पसमयऽभबन्ममोत्पत्तिः । रसश्धगुणवर्षण मथा सिद्धान्तशशिरामणी रश्वितः-प्रश्राष्याये ॥ ५८ ॥ -+इवमाश्क- रीये मभ्यमाबिकरे १७ “ बाभावोनाष्डकाम्दाब्र्नङकलयहान्मन्द्चडस्वराौीः 7 ` वाभाव › इत्यनेन कटपयादिसंश्या ४४४ इको भटाग्द्‌ इति परमेश्वरेणागादि । 2 कयत । अपि च केोणशटृ्दगज्यानयनार्थं सृयेसिद्धान्ते अ० ‰ छो २८- ६२. अत्र यक्नयनपथमारोहति तद्व खल जा्म्फुटसिद्धान्त भ० दे श्लो” +४-४ .अत्र हग्गाश्वरी भवति । अन्यश्च ग्रहाणां तात्काङिकिगत्यानयनार्थं यत्‌ पृयसिद्धान्ते अ० २ क्ो० ३९--४३ अत्र रकुर्टीकृतं तदेव किल र्ाग- ्यप्रणीतश्िष्यधीयु द्धि अ० १५ श्छो० १५; अ० ३ श्टो° ५ ३, भास्कराश्ा- धकूतमहाभास्करीये ष्यमा ३१, पश्वसिद्धान्तिका० अ० ९ श्टो० १३ बिश दीङ्कतभ्‌ । अथापि बा मन्दस्पष्टात स्फुटगतिमानेतुं सूर्य० अ० २९. श्छो° ०१, बाह्म० अन > भ्टा० ४५४१-४ साम अण० २ श्टो २९, भभ ४ ईल५ ५४८९-६. ग्रहणित° स्पष्टा० ३९ अत्र स्बत्रापि एकनाक्यतेब &्दृष्यत । अथापि श्र टृग्ज्यानयनाथ सूर्य अ० ५ शलो ५-६५, आर्य० शीह* ३३, बह्म ११ श्टा० २७, बराहकुतपक्चसि० अ० ९-२४-५ हत्यत्र निर्णक्ष्यत । डद्रमात्रमतदुक्तम्‌ । विस्तरभयात्‌ साकल्येनन भक्त पावते । इतः परं पोरुषगरन्थान्‌ अगिकृत्य मनागिव विवरीतुं कामयामहे । बृद्धाब- "दकल आयम्टाय(शा० ५२१), सयदेवकृता अयभटसुत्राथप्रकाशेका श्रीभरात्मज- यदटयाकूतटाका परमष्वराचायदता भररदापिका ( शाण १३५२ ) भास्कराशार्युत ( शा ५५५ ) ठीक्रा | प्रन्थप्य वि्राषस्तु शत्थप्र-यगपादाः समाना इति प्रतिपादनम्‌ । अर्षज्योपयोगः । परियैव्य।मयोयद्गुणाक्गरं ५८८६२ । २००० तत्स्थलमाननेति प्रकटीकरणम्‌ । सरन्याश्चीनभाक्याथ कटपयादिपद्कतेः ' अङ्कानां वामतो गतिः ' इति सीतिमङ्गी- कृत्यव प्रस्थापरनम । वृत्तप्रतिब्चकल्पना, पाथव्या दोर्नादिनगतिसद्धावकल्पना, कट्ट- कस्य निर्ह, अधरात्रेक--जौदयिकयेष्योर्भिनयोः पधर्त्धभिलाक निवासिनां गण- कनां प्रमोदाय समद्धावनम्‌ । वराहमिहिरस्य पञ्चसिद्धान्तिका त्रहज्जातकं च । तत्र पश्चिद्धान्तिषयाः पौटिक्षरोमकर्वासिष्ठसंरेतामहनामकाः प्च सिद्धान्ताः । तेष्वपि स्पष्टतरः साषित्रः। अन्ये भिथिलाः । बहज्जातकमभिकुत्य भटोत्परुस्ष टीका ( रा० ८८८ ) वतते । बद्धायभटरस्य साक्षादम्तेवासी मस्कराचायंः ( शाके ४४४ ), तेन छएषभ।स्कगयमहामास्करीये इति अन्थद्रयं व्यरचि । तत्र ठघुभास्करीयटीका परमे- भ्बरकुता व्याख्या ( शा० १३५३ ) सुन्दरी, प्रभाकरस्य तन्त्प्रवपः, नारामणाटमजङंकरस्य भास्करीयविवरणम्‌ , महाभास्कर्रीये तु परमेश्वरङृता कमर्दपिका, ( ६ | ५ # ८ भ ५ ५ } ५. 1 3 + , भास्कम्स्य ठका, गोनिन्द्र्द्ामभाष्य, प्रयागरछन। सिद्धान्तदी पिका, ( १३५६ भङ्किभटटछतो गणितविरसः ( शा० १२९९ ), सद्रानष्यश्रःक्ष्टस्य दाश, चतर्वेदपथुदकस्वामिना ( शा० ५८६ ) ब्रहस्फुटा इद्धा प्रक्त्यमा य दीका प्रणीता तस्यामस्य भास्करस्य ( ब्राह्म० तन्वा० २९) निर्धुत दृशयते ¦ च्च शृ्तनापि बहुच न्युनाधिकप्गाणना<<यमररायमदहिश्य टकः विहिता : जेतवे रवग्रन्थ स्वातन्व्यण टन्व्रध्यायारऽपि विरचितः । तथारप ब्रह्मगवा चतव्राष्मगपःः सिद्धान्ते टीकाङरच्चतुर्वदपथदकस्वामी । अनन आयमट्स्य क्चिरन्गणिः इखि. यथाथा ब्रह्मगुप्तस्य व्चखारसराणस्त न ताषहत्ीति स्पष्टमन््न \ कषुमाम्म्रः मरन्थस्योह्वखः सिद्धान्तशिरामणिक्रता भाष्कराचार्येण नीजगणने कुनः विशेषः--महाभास्करीयनामकाभ्यं प्रन्थ आयभटन रद्डितप्य ग्रन्श्र्यः आयभरीयस्य पुरणिक। इति वक्तुं यक्तम्‌ । अयभटेन यषां दिषयाणां विरु) न॒ कृतस्तषामनेन भास्करेण कृतः । नैतावत्‌ केषांचिद्रषयाणां विज्खिष्य प्पर्टकरणमपि कृतम्‌ । यथा--यन्द्रग्रहणसूयग्रहणयोर्विंशिष्टो विश्वारः सविस्तर विहितः । लनशद्धोश्नतिष्छेयकानां विवरणमापिक्यन वर्तते । भा्यंभटीयग्रन्ये न तथा हेयक्विचारोः यथा सुस्पष्टतया महाभास्करीये । ग्रन्थस्यास्य अश बध्यायाः । मिक्षभिश्नव तानि ३९५ पयानि सन्ति । लचुभास्करीयम्रन्थो<प्येतद्ूल्य एव | भार्यमटः स्वपरन्थे कृटृटकविचारं सूत्ररूपण कृतवान । परमयं मास्करजायस्त शृहैकस्य महत्व जात्वा स्वग्रन्थे विङषतः -कढ़कस्य स्पष्टता वद्िकटूटाकारः, वारकृटटाकारः, वेलाक्ृटटाकार इति विभागत्रयण विहितवान्‌ । ब्रह्मगुन बाह्मस्फुटसिद्धान्तः ( शा० ५५० ) खुण्टखायकः ति डौ मन्थो व्यरच्िषालाम्‌ । पूर्वे ब्रह्मगा आर्यभटं तीत्रं दुषयति स्म । परं स्वमतानुयायिनामभावात्‌ खण्डखायकयरन्थस्य जिर्भि कन ~ ~~ ~ ------ ~ ~ ~ = तिन॑प्रात्ता । तत्िन ग्रन्थेः आर्यभरासद्धान्तंः संह स्वसिद्धन्सान) समन्वबयमकार्षीतं ""आसीन्महेश्वर इति प्रथितः पथिव्यामाचायवयपतुर्बः विदुष प्रपन्नः | शय्य वबोधकलिकरं तत एव चक्रं तज्जेन बजगाणतं टृभास्कग्ण । एतत्प्यप्य्‌ ल्श भास्करण इति पदे लघु इति भास्करस्य विङ्षणम॒त कष भत्र पतच्जेढ ष पक्ष यम॒द्धवितम्‌ । अनेन टीकाकरुत्सु मनमेदो दश्यते । | ४ | भनन अश्षिन्खण्डसायके ~+गन्ये ‹ अर्भरार्रेका ' पद्धुतिरङ्कग्यकारि । असङु- तकमणा तिथिम्त्योः साधनं ब्रह्मगुततन आगमप्रामाण्येन प््वकितम्‌ । तदेष खु सि्जस्तशिरामणिकुता ( शा० १०७२ ) भास्करायायेणावहम्बितम्‌ ( ग्रहणणिते स्पष्टा ६ वासना ) खण्डखायकस्य खण्डखायकमत्तरखण्डसायक येति भागयं बतते । तत्र खण्डखायं, अमराजटीकासहितं कटिकातायां मुद्धितमेव ( ्ा० १८५६५ ) उत्तरखण्डखाये तु नायापि मु्रितम्‌ । खण्डङ्ञायकं लट ( शा० ६७० ), भटोत्पल ( न्ना ८८८ ), चतुर्वे- बुप्रथदकस्वामि ( शा० ७८६ ), सोमेश्वर, महदेवात्मज आमराज, बरुणा( रा०९६२), ्ीमां ष्याख्याः सन्ति । लह्ठस्य रिष्यधीब्द्धदः ( शा० ६.७० ) एति मन्थः प्रथते । स ख जआयमभटनुयायी । तस्मिन्‌ महिकाज्ञनसुरेव्याख्याऽस्ति । महावीराश्वायस्य गणितसारसंग्रह ८ शा० ७५५ ) इति प्रन्धो विदित एव विदुषाम्‌ । अत्र कूषकविष्वारः सविक्षो हश्यते । श्रीषराचायंस्य जिशतिका ( शा० ७७५ ) विद्धां विदितव्वरेष । भास्कराय ( शा० १०७२ ) इमं ग्रन्थमदहिखत्‌ । विततश्वरस्य करणसारः । (शा० ८२१) । मुचालाचा यस्य लघरमानसं (शा० ८५४) बृहन्मानसं चति ग्रन्थ्यम्‌ । मानसस्य टीकाकृत पएते-सुयदेवयज्जा रुद्रशिष्यः श्रीकण्ठः प्रीधरसूनुयष्टयार्यः, चतुरवेदषएथदकस्वामि ( शञा० ८८९ ) प्रशस्तिथरः ( शा० ८८०) परमेश्वगचारयश्च. ( शा० १३३१ ) रछघमानसग्रन्थस्थ विशोषः--अन्यत्राहृष्टाऽयनगत्युह्ेख एतस्मिन्‌ हश्यते । बतुटस्य खतषं भाग कृतेषु ओजपदन्ते भृजकोट्योः समानता भवति। भटोत्परः (शा० ८८७ )., विजयनन्दिकृतः फरणतिटकः ( श्ा० ८८८ ) । भायभटस्य ठघुअयभरीयो [ शा० ८५४-- १०७२ | ग्रन्थः । कल्पारम्भो रविवासरे इत्यनेन मतः । अयनांञान्‌ आनतं या खल्वनेन रीतिः स्वीकृता सरा न्रनाधिकप्रमाणेन भासत । संख्यां दशशयितु या च परिपाटी अनेनाक्र्गीकता सापि अङ्कानां वामतो गतिः इति पद्धतिं कचिदुघ्ठदृषते । न~ - -- ~ ~~ - .-~-----~-~-- ~ ~ =~ ~ ~~ ~ ~-~ - - - --- ~ ~ -----~--- ~ ---- ----~~- ~~~ --~ ~~~ -----“*~~--~-~ ~ णाम 7 ~+ ~~~ ४ ~ + अत्र केन खण्डखाद्यकमिति ग्रन्थनाम ग्रन्थक किमिति विहितमिति दार्केरन्‌ । तत्‌ कारणं चतर्वदपथुदकरवामिना ' खण्डेन मिश्रं खाक सखण्ड- सायकम्‌ । भक्ष्यविषेषं मृक्नानस्य सुखं भवति । तयेव्रुमपि करणं गणयिबुः । भवति इत्यादिना ग्रन्थन स्फुर्टीकरूतम्‌। ५ ] श्रीपतिनाऽचार्येण सिद्धान्तजेखरः ८ श्ा० ९५० ), गगततिरकं श्रीपतिरत्नमाडां श्रीपतिपद्धतिः, वा जातकपद्धतिः, प्रवमानसम्‌ | शा० ५७८ | भीकोरि- वकरणम्‌ ८ शा० ९६१ ) व्यते ग्रन्थाः प्रणीताः । सिद्धान्तशेखरोपरि मक्षिभटटविराचेता गणितभुषणाख्या व्याख्या वियत । परं न साकल्येन । सिद्धान्तरोखरीयो विहोषः--उद्रयान्तरसंस्कारः [| ग्रहय॒द्धा० ६ | अश्रान्तर- संस्कारः ( तिप्रश्र० ३ ), भजांशचानयनम्‌ [ विप्रश्न ७०-१ | अजनचड्नेम्‌ [ ध्रवमानसम्‌ ] दिषसाधनम्र ( त्रिग्र्र २ ); ज्यखण्डर्विना गणितस्य प्रकारः ( स्फुटा० १७ ) कालान्तरसंस्कारः । क्षयमासा्विषयकस्य उष्टखः, भानुभटटन [प्राक्‌ शा० ९६२] रसायनतन्परं ` करणषर- तिलकः, आदित्यप्रतापसिद्धान्तः (शा०९६४), भाजराजस्य राजमरगाङ्कः |शा० ९५५} दशबलस्य करणकमलमातण्डः ८ ध्ा० ९८० ) महेश्वर [ प्रायः श्ञा० १००* | बष्मदवङ तकरणप्रकाशः | शा० १०१४ | शतःनन्दकृतभास्वतौकरणम्‌ ( शा० १०२१ ), कष्णोत्तम { हा० १०३८ | अभिलषिताथाचन्तामणिः [ शा०१०५१] भास्कराचार्येण सिद्धान्ताकरामणिनाम यन्थः प्रणातः । तस्य डोरावती ( पाटगणितम्‌ ) बीजगणितम्‌ । ग्रहगाणताध्यायः, गाकाध्यायश्चतिः लवर विभागाः । तथा च बीजोपनयः ( शा० १०८४ ), करणकृतषहल( ज्ञा ११०५ )श्वति भन्थहयं तनव प्रणीतम्‌ । तत्र लीलावत्याष्टोका उच्बन्त- हृक्ष्मणात्मजरामकृष्णविरचितगाणिताम॒तलरी लोकावतीवत्तिः ८ शा० १५०९ ) लक्ष्मादासस्य, गावधनस्य, , रुद्रशिष्यश्रीकण्ठटस्य टाका, भामदवात्मजमासदवकृत- धत्तः ।. वरमश्वरस्य सव्याख्या 1 रङ्नाथकरतन्याख्यषिलासः । महापान्रश्रीषरङ्- तस्वबोयिनी व्याख्या । नारायणस्य कर्मप्रदापिका । केदाबसतगणेशादवशस् मुद्धिविलासिनी ( शा० १४६७ ) दुदिराजात्मजगणेङस्य गणितमञ्जरी ( शा १४८० ) । धमश्वरकृतलालावताभरषणम्‌ ( श्ा० १४६३ ) । रङ्कनाथसुत- मुनभ्वरस्य निसुष्टाथवृतिः ( लालावताविवतिः शा० १५५७ ) । ज्ञानराजसत- सुयदासक्रता गणतामृतकूपिका ८ श्चा० १४६९ ) । गोवघनस॒तगङ्गाधरङृतगाणि- तामृतसागरी ( शा० १३४२ ) । सदाशिवसुतरामकृष्णकरतममोरश्चनम्‌ । धम- इयामसुतरामकरष्णमनोरञ्जनटीका प्रा ( श्ा० १६८२ ) ।- महीवासर्थ छीटावतीटाका ( श्ा० १५०९ ) । महाधरस्य कराषतीविबरणप्‌ ( शा १५५७) । न॒सिहसुतरद्ननाथमितभाषिणी (ज्ञा० १५५२) । >‹ गिरिषश्छृतध्रकृतरोका, सोभसाधु, उढयराम, लाभवधन प्रमजा, मेक्षदव, एतषां संस्कृततरटाकाः सन्ति । > भाण्डारकरसंग्रहः । [ 4 | बीजगणितरीक :---अमरावतीसस्थितश्रीमश्नसिंहदेवज्ञात्मजलक्ष्मणवैवक्तस॒त ति. दान्तेषशरामङष्णविरचितबीजप्रवोधः ८ शा० १६०९ ) । ज्ञानराजसतसर्वदासस्यं भीमभाम्यम्‌ [ शा० १४६२ ] । ङष्णदैव्कृता बीजनवाङछरा [ बीज ह्वः वा कल्पलतावतारः १५२४ | जनार्दनदेवन्ञकतं बीजोदाहरणीम । रिव्सस्य वासनाभाध्यम्‌ अहमद्‌ावादस्थकरुपाराममिश्रस्य बीजेादोहरण- अालबोभिनी [ रा० १५९१४ ] | साम्यम्‌--अनेकवर्णप्त° १ ३८-- महावीरा चायस्य गणितसारसद्ग्रह अ० ६-१५२ प° ८१ ॥ प्रहगणितठीकाः- भेरखात्मजमोषीनाय- कृतसिद्धान्तसूरयोद्य [ शा!० १४५० ] रङ्गनाथसतमुनीश्वरस्य ( विभ्वरूप ) मरी. चिटीक। [ शा० १५५७ | । रक्षमीदासस्य गाणिततच्वचिन्तामणिः [ शा० १४२२ | । ङष्णसतन॒सिहस्य वासनाभाष्यम्‌ [ हा० १५४३ | । नर्सिहालमज रङ्गनाथस्य मितभा्षिणी [ हा० १५८० | । विशेषः-मध्यमा कक्षाध्यायः <-९, प्रत्यब्दशाद्धिः १४, अधिपमासादिनिर्णयः २,५ त्िप्रश्र २२ ४५-८,. ६३-५ ५८, पर्वसंमब० र, पूर्य १८-२०) महच्छाया १४-१, उद्या ५, ११--२, भप्रह १५--२१, पाता, ३-६&) १८--२० । गोडाध्या- अस्थ टीकाः मुनीश्वरस्य , [ शा० १५६० ] । लक्ष्मीदासस्य [ शा १४२२ | । नरसिंहस्य वासनवातिक [ शा० १५०८ |] । गेःछाध्यान्तगतविरोषस्थानानिः-- भुवन २७४०, ४६-७, मध्यमगति १९१३-4, गालबन्धा ३, ७, २५-६ विप्रन ६-७, ८1 मरीचिठीका° प १६० । गोला ० भुवनक्रोष० ५२ । करणकुतहलस्य [ श्चा० - ११०५ ] । विश्वनाथकरृतटीका, करणकुत॒हरमाष्य [ शा० १३९६३ |] ।. होकर. [श्चा० १५४१ ]। नार्मद्‌त्मजपदमनाम [ प्रायः १९६६१ ] । सोढटलठ [ ला० १३८५] |` एकन।थ । समतिहषं [ शा ० १५४१ | तदनन्तरम्‌-र्ब'जेपनय वामनात्मज चक्रधरकु- तमन्त्ाकिन्तामाणिरीका कुपाराम | शा० १४२० | राम [रा ० १५४ 9 | । दिनकर | [श्‌[० १५६.७]। तृरसिंहसत नारायणक्रतगाणेतकोमुदी [ा० १२७८] । महेन्द्रसूरिकृतयन्त्रसज : [ शार १२९२्‌' | । ठीकं। यज्ञेश्वरः [ शा० १७६४ |] । मलयेन्ुभ्रि [ प्राः १३०० | । अनन्तदेव, | शा० १११४ | । श्रीधराचारयहृत- [ ७ केधसेचरसिद्धिः [ शा० ९१५९ ] केशवकृतविवाहवृन्दावनम्‌ [ श ० ११६५५ ॥ उह्ठ-मडयनक्तकरणम्‌ [ शा० ११६५ `], वाविलालको चना [ क्षा १२२० |] महदेवकृतग्रहसिद्धिः [ शा० १२३८ | नकिहस॒तनारायणकृतगाभेतकोमुदी [ शा० १२७८ `], अनन्त [ श्ा० १२७९ | महादवकृतकामघेनुकरणम्‌ [ शा० १२८९ ], नार्मद [ शा० १३०० |] पदमनाम [ ज्ा० १३२० बमो- दर [ शा० १३३९ ], परमेश्बरकृतगोलदीपिका [ शा० १३५३ | गद्धा- धर [ हा० १३५६. ] मर्जोउलुक्वेग [ श० १३५९ | विहणक्रतवा- . षिंकतन्त्रम्‌ [ श्ा० १४०० ] केशवकृतमकर [ श्ा० १४०० | "परम- श्वर [ शा० १३५२ -| नीलकण्ठ [ शा० १३७२-१४७२ | वाक्यः करणम्‌ [ शा० १४१३ ] गणक्ञ [ हा० १४१८ | कपाराम ( शा १५२० ), लक्षनीदस [ शा० १४२२ | ज्ञनएज ( शा० १४२५ ), के रावत्मजगणेराक्रतग्रहकषव ( शा० १५४२ ) इढिराजं ( ज्ञा० १४४७ ] सूर्यदासकृतबजिप्रकाशः [ शा० १४६० ] सूयदसकरृतगाणितम्रतकूपिका [ शा० १४६९३ | नृसिंहस्य जन्म ( हा० १४७० ), कल्पद्रुभकरणम्‌ [ शा० १४४२ | रघनाथः [ शा० १४८४ }, दिनकरः [ श्ा० ९५०० | गङ्गाधरः [ शा° १५०८ | नरसिंहः [ जन्म शा १५०८ ] शिवः [ शा० १५१० ] श्रनाथः [शा० १५१२ ] महारी क्ा० १५२४ ] रङ्गनाथकरतगूढारथप्रकाकशिका ( १५२५ ), दिषाकरस्य जन्म ( रा० १५२८ );, रामचन्द्रस॒तहंकरङृत [ शा० १५२९ |] विष्णा [ हा० १५३० ]; जगाधरकृतर्कचशाहप्रकाङः ( शा० १५३९ ), नागेरकतग्रहुपरबोध, ( शा० १५४१ ), विश्वनाथः [ शा० १५५१ |] नित्यानन्द्कृतसिद्धान्तराजः ( शा० १५६१ ), रङ्गनाथक्रतसिद्धान्तचूडमणिः [ शा० १५६५ ], कृष्ण- देवज्ञविरचितकरणकोस्तुभः ८ क्ञा० १५७५ ), रत्नकण्ठक्ृतपज्ाङ्गकौत॒कम [ शा० १५८० ) प्रहतरङ्गिणी (८ शा० १६१८ ), सिद्धान्नमञ्जरी ( रा० १६१९ ], जगन्नाथक्ृतं रेागणितम्‌ ( ज्ञा० १६५९ ), * परमेश्वरकृग्न्थाः--रगणणितम्‌ ( शा० १३५३ ), गोलदीपिका, ठीर- [र वतीन्याख्या, ठघुभास्कर्यगतराकाकमद पिका) अयंभर्दीयगतभटर्द्‌पिका कषुभान- सस्य टीका! | < नीरकण्ठकृतगन्थाः--तस्त्रसंग्रहः, गोलमसारः, सिद्धान्तदर्पणं, आर्यभटीय भाष्यम्‌ । | [ < ] जगन्नाथक्रतसिद्धान्तसन्राट ( श्ा० १६५३ ), प्चागिरोमाणि ( शा० १६५६ ) रचितामणिदीक्षित । ( शा० १९५८ ) नयनस॒खोपाभ्यायकुत- कदरयत्र । ( शा० १६६२ ) । शोकरवेष्णवकरण । ( शा० १६८८ ) पणिरामक्तग्रहगणितचेन्तामाणि ( १६९६ ) । ब्रह्मसिद्धान्तसार । ( श्चा० १७०३ ) यन्नराजघटना मथुरानाथक्रत ( शा० १७०४ ) राघव [ शा० १५७३२ | शिबकृततिथिपारिजात [ -ङा० १७३५ || आमारपदर्दानस्‌-तिरुपतिनमरस्थ ढों० ए. होकरत्‌ एभिः मूरुतटटीकयोः देवनागर्या- षररयन्सरं कृत्वा प्रोषितं तद्धिषये, तथा भाण्डारकरप्राच्यविदाफ न्विरिस्थ प्रा° गोहे, देकनकोठेजस्थ प्र कत्रि, फम्युंसनकोठिजस्थ प्रा डी° डी० कोसांवी, परभतिभिः काश्चन च्ुचमाः प्रदाय साहाय्यमकारि तेषां सरवेषामहमुपकाररान्‌ शरसा बहमि । पुण्यपत्तनं श, १८६६ आपटेशत्युपाहवद्त्तात्रेयतनुंजन्मा भा.श, २ मोमवासरः । बलवन्तरायः । ० ॐ 9 ॐ तत्सद्रह्मणे नमः| प१रमेश्वररूतकमदौपिकाग्याख्यासाहतं महाभास्करीयम्‌ । ~~न कामात [र नि कलां बिभति क्षणदाकरस्य प्रकारिताशां शिरसा गभस्तिभिः नमोऽस्तु तस्मे सुरवन्दिताङ्ध्रये समस्तवियाप्रमवाय सभवे ॥ 3 ॥ जयन्ति णनः; कमलावबोधिनः करा हिमांडोवंनिता[हि]तव्विषः , ससूरितारास्फुटदीधररमयो धरासुतज्ञार्तिंसितलिषं पुनः ॥ २॥ तपोभिरापतं स्कुटतन्नमारमकं चिरं समभ्येत॒ जगत्स सद्गुणः । किरं च जीयासरपेतकल्पषा भटस्य शिष्या जितरागशश्ञजजवः ॥ ३ ॥ किरीटहारम॑करकृण्डराधैरठंङतम्‌ । नमामि ते हरिं चकरशङ्खश्द्मगदाधरम्‌ ॥ १॥ व्याख्याने मास्करीयस्य भाष्यस्य पाक्‌ प्रद्रिता । ्हकर्मोपपतिस्त॒ सगोटा विस्तरान्मया ॥ २ ॥ क्रियामावप्रसिदध्यथमधुना मन्दचेतसम्‌ | व्पाख्याऽत्पा तस्थ मूरस्य क्रियते कभदीपिका ॥ ३ ॥ कां बिभर्तीति रमृस्तुपिः । जयन्तीति म्रहस्तृतिः । वपोभिरिष्पा्थ- भटतन््रस्य तच्छिष्याणां चाऽऽशीवेचनम्‌ ॥ १॥२॥ ३॥ नवाभि(द्वि)रूपाभियतं महीभजां दाकेन्द्रनाम्नां गतवषस्हम्‌ । दिषटूक निधनं गतमाससंयुतं यरगाधिमासेगंणयेद द्विराितम ॥ ४ ॥ नवाद्रीवि । नवाद्विरूपार्भिभि ३१५ ९युतं रकाम्द्समुह द्यदश(दादरशनि- हिकं वतेमामवरेेनादिभिरतीपेभासेयुतं एथवन्प्रस्य युगाधिमानिर्गुणयेक्न ! ते २ कर्मदीपिकासहित- च क्घपुष्कृररामाभ्चिरन्धेष्विन्दुमिता १५९३३३६ इति ॥ ४ ॥ युगाकमासाप्तगताधिमासके- युतास्तियिष्नं गतवासराभ्वितम्‌ । यगावमेस्तदगणयेद द्विरारितो निकश्ाकराहैर्विभजेत नित्यराः ॥ ५॥ तिथिप्रणाङ्ञािरतो विशोध्यते भवत्यथाह्वां निचयः कटर्मतः । भवन्ति वारं तिथिसनपूाजेता- तप्रवृा्तिमप्यराहुरुद्‌्चतो रषे: ॥ ६ ॥ पुनयुगाकेमापेविभजेत्‌ । ते चायुतहता अग्धिवस्वेक शरा५१८४००० ०। तर ठम्धेः पूर्णरधिपसि(१५९३३३६)यृतं पू परतीराशितं ्रिंशता निहत्य वतेमानमासे परतिपदादिभिरतीततिथिमियुक्त्या परथगिन्यस्य युगावभेगृणयेत्‌ । ~, { प्योमवस्वक्षिद्व्यष्टसेष्वश्चिन(२५०८ २२८ ०)इति } पुननिदाकराहै्विभनेत्‌ । ते च-खाष्टग्योममृम्यभ।भिखा्ट्य< ०३०- १०८० इति । ठर उन्धे पूणमेव फलं प्रतिरारिताद्विशोधयेत्‌ । शिष्टं कठे- द्यगणो भवति । अ यद्ाऽ्धिमास्षादुत्तरमासो वतेमानमासस्तद्‌ाअधिमासोऽपि मासत्वेन थ्राद्ः । अस्िनहगणे दक्रवारादिवरो भवति । आरम्भश्च काद्यात्‌ ॥ ५॥ ६॥ प्रकान्तरेणापि द्गणानयनमाह- हाशाङ्मासेरभिताडिताद्धरे- द्तीतमासानथवाऽकसंमवेः। दिनीकृताद्भाभेदिनाहतान्दिने- विंभन्य ठब्धः रारेजेरहर्मणः ॥ ७ ॥ शाशा ङ्कमिरिति । कठेरतीतात्‌ सौरमासाधुगशरिमसेर्निहत्य युगसौ- रमासैर्विमज्य रभ्ध तिंशाता निहत्य वतैमानचान्दरमससि गततिथिभियुंका युगभूदिनैर्गेहत्य युगशाशदुनिषिमनेत्‌ । त रन्ध दुगणो भवति । अस्मिन्द्गणे कद्ाचिद्रूपमक्षेप्यमिति वक्ष्यति ॥ ७ ॥ मृच्यमानयनमाह- व उदीरितान्याद्धगणात्षमादिनै- ठभामहे तान्कलियातबासरेः । महामास्करीयप्‌ | इति प्रलब्धा भगणास्ततः कमाद्‌ ग्हाँशािप्ता विकलाः सतत्पराः ॥ ८ ॥ उदीरितान्यादिति । सप्तमाध्याये पठितान्‌ भगणान्‌ क्षमादिनेठमामषे । तेष॒कान्‌ कटियातपसनेरभामह इति तरैराशेकेन भगणा ठमभ्यन्ते । स्वस्वैभगेण थ गणानिहत्य भूदिनेहत्वा भगणा ठम्यन्ते । रेषा दादशादिगु - णाद्‌ मृदिन राश्यादयश भवन्ति ॥ ८ ॥ कीरतं वा(भा)ससमं दिवाकरं मजेत पक्षयंगसंख्ययोदितेः । स्वगीतिकोक्तेभगणेः समाहता विहंगमानां प्रवदन्ति छिपिकाः॥ ९॥ कडीरूतमिति । अतीदवर्षाख्येः स्वमगणेः सहितर्पशटाद्नाऽऽनिं दिशकरे कटीरृत्य स्वैः स्वेमेगणेनिहत्य युगव्र्मजेत्‌ । तत्र उन्धा इ्ट्रह- स्य कटा भवन्ति ॥ ९ ॥ | निशाकरं बा गहमच्चमेव वा कृट्ीरूतं तत्सहयातमण्डकेः । यथेष्टनक्षजगणेर्हतं हरे- त्तदीयनक्ष्रगणेस्ततः कलाः ॥ १० ॥ निशाकरापिति । चन्द्रं वा इष्टय्रहं वा चन्द्रोचं वाऽतीतमण्डठेः सह कृडीरृत्य इष्ट्रहस्य भगणेविभजेत्‌ । तव छन्ध इष्ट्रहकडा भवन्ति ॥१०॥ अथ बन्द्रादित्ययोरेव कमान्तरमाह- युगाधिमासेद्रंगणं हतं हरे- तक्षमादिनैर्वा भगणादि भ्यते । जअयोदशघ्रे सवितयताक्षिपे- निङ्ीथिनीनां पाथेचारसिद्धये ॥ ११॥ युगाधिमासेरित्यादिश्छोक दयेन । युगा मसिं गणं निहत्य म॒दिैर्विभजेत्‌ । वक्र उम्धं भगणादिफटे मवति । तत्फं तयो$शगणिते सू॑क्षिपेत्‌ ` तश्चन्द्रौ भवति ¦ अथवा तत्फडं वचन्द्रदः)ध्य चिष्टस्य त्रयोदशो रषि- भवति ॥ १३॥ अथ गणे विना चन्द्राकयोरानयनाय खोकसप्कमाह- बिना दिरारोरपि चन्द्रमास्करो प्रकृवंतो वा विधिरेष कथ्यते । कम॑दीपिकासहितै- समास भासीरुताकेगरहाद्च ये ह्यतीतपासा विनियोज्य तान्पनः \॥ १२ ॥ खरामनिष्नान्दिवसेषु योजये- दृगतेष मासस्य ततोऽधिमासकैः । निहत्य सर्वं षिभजेत सर्वदा | यगारकंमासे्दिवसत्वमागतेः ॥ १३ ॥ भवन्ति लब्धास्त्वाधिमासकाः प्न- स्ततोऽपनीयाऽऽङ्खा च भागहारकम्‌ । भवेदरोषाः रारिमासरसख्यया तर्ताहाटिप्ताविकलाः सतत्पराः ॥ १४ ॥ ततोऽधिमासं प्रणिहत्य खाभिभिः सुयोज्य राभ्यग्गतवासरेः कमात्‌ । युगावमष्नाच्छरिवासरेररे- तमत्र रोषं प्रवदन्ति चाऽऽहिकम्‌ ॥ १५ ॥ हत्वाऽधेमामेरप(व)[ म [स्य रोषं छित्वा धराया दिविसेः प्रलन्धम्‌ | मयोनज्य नित्यं त्वाधिमासरोषे कार्ये पुनस्तत्करणेर्यथोक्तम्‌ ॥ १६ ॥ यगप्रसिद्धर्धरणीदिनेर्हरे- निहत्य षषटयाऽ[व]मरोभमा्धकम्‌ । कला विंिप्ताः कमराः सतत्परा- स्त्वतीतमासा दिवसा गहांशकाः ।॥ १७ ॥ जयोदशाध्नाद्पि रूपताडिता- द्विशोधयेयत्वधिमासरेषजम्‌ । निलाकरार्को गणकः प्रकीतितौ भटप्रणीताविति बुद्धिमत्तमेः ॥ १८ ॥ विना द्यराद्रोरिति । अतीतवर्षाणि द्वादशमिर्निहत्य वतंमानवषे गतांश्वन्दभासानपि तेषु प्रक्षिप्य त्वंशता निहत्य वतेमानमासे गताः सेपृणान्ताथेः(थीः) प्रक्षिप्य क@> अरे, युगाविमासेर्निहत्य यगकंमासैचिरुद्गुणितेर्विभजेत्‌ । तत्र ठन्धा अधिमासा महाभास्करीयमं, भ = भवन्ति । तानधिमासानधिमासरोपं चेक संस्थाप्य पृनरतीतवरषाि मासीह- त्थातीतमासेः संयोज्य मिदता निहत्य वतमानमासे गधास्तिथीश्च संयोज्य तेषु टन्धानधिमासांसि दता निहतान्पक्षिप्य य॒ुगाकर्निहत्य युगचन्द्र दिवसेर्विमजेत्‌ । तत्र शिष्टमवमदेष भवति । वदान्ति(ह्धि)करसंज्ञं च भवति । तदेकत्र सस्थाप्य पुनः पर्थग्वन्थस्य युगाधिमासेनिहत्य युगमूदिनेर्विमन्य रन्धं पुवार्नताधि- मासरेषे परक्षिप्य युगचान्द्रमासेरविमजेत्‌ । ततर रुन्ध अंशा भवन्ति । पूनः शेषातषटिष्नाद्यगचान्द्रमरसे्िप्ठाद्यश्च प्राद्याः । अव यथा प्रथमानीताधिमास- शेषो युगाधिकदिनिम्थो हीनो भवति तदा युगसोरदिवसयुतोऽधिमासक्ेषो म्राहमः। अधिमासाश्च तदा ह्येका भवन्तीति ज्ञेयम्‌ । पुनः पूरवानीतमवरेषं विन्थस्य षष्ट्या निहत्य यगम्‌रिनोर्षभजेत्‌ । तन्न रब्धाः कला भवन्ति । रेषत्व्टिघ्रा- तेनेव हरेण विकटादयश्च अ्ाह्याः । पृनरस्थापि टिप्राया उपरिभागस्थनि वतमानमासे गतास्तिथीः सस्थाप्य तस्योपरिरारिस्थाने वतमानवषे गतान्मा- सांश्च संस्थापयेत्‌ । एवं राश्यंशकलाद्य त्मकं ग्रह शरीरं भवति । पुनस्तं मह- दारीरं तरयोद्राभिर्निहत्य तस्मात्व॑मधिम।सदेषा छन्धमंशा।धिकं विशोषयेत्‌ । तत्र शिष्टं चन्द्रो भवति । पुनरेकनिहताद्ग्रह शररादाधेमा सरोषजमशाविकं विदहौधयेत्‌ । तत्र रिष्टं रविभ॑वति ॥१२॥१३॥१४।१५॥१६॥ १७॥१८॥ अथ. मध्यमानयम उपायान्तरमाह-- अम्बरोरुपारेधि विभाजितो भूदिनेदिवसयाजनानिं तेः । सगुणय्य दिवसानथाऽऽहरे- त्कक्ष्यया भगणरारायः स्वया ॥ १९॥ अभ्बरोति। अम्बरोरुपरेधिराकाशकक्ष्या तद्‌नयनं वक्ष्यति-शन्दोगेणाः यय- (म)वियद्रसवृन्द्निघ्रा व्योम्ना मवेयुरिह वृत्तसमान संख्याः? इति । अनूना तत्समा नारी साध्वी सवप्रिया इत्याकारकक्ष्या । तां भदिनेर्विमज्य टम्धानि दिवसयो- जनान भवन्ति । तेदिवसयोजनेः कटि दिवसान्निहत्य गहस्य कक्ष्यया विम- जेत्‌ । तव ठन्धा भगणा भवन्ति। देषा द्रादशादिगृणिताद्राश्यादयश्च भवन्ति | द््टग्रहस्य भगणेगगनस्य वृत्तं भङ्क्त्वाऽथ तस्य परिधं ठभते समन्तात्‌ › इति कक्ष्यासिद्धिः । अवर दिवसयोजनानयने ₹तरोषस्तदुंगा हरकस्तच्छेदस्ताव- पवत्यं स्थाप्यो कक्ष्यायाजनानयने द हतरोषस्तदुदो हारकस्तच्छेदस्ता- ६ कर्मदीपिकासाहित-. दपवत्यं संस्थाप्यो दिवस्तयोजनान्यंसीरुतय कक्ष्याछेदेन च निहत्य तैरिह गणना कर्यां। कक्ष्यायोजनानि दांीषटत्य दिवसयोजनश्छेदेन च निहत्य तैरिह हरणं च कार्यम्‌ ॥ १९॥ भथ मध्यमानयनायोपा[ या ]न्तरमुपादिदृक्षः पथमं तत्छकपं दृशंयति- अदृष्टमन्येरििमास्मकीयेः कमं यहाणां लघुतन्बसिद्धमू । संचिन्त्य राखाणवमास्मकीय- मुत्पाठटच(य)ते तन््रहस्यभृतप््‌ ॥ २० ॥ अद्ृष्टमिति । आश्मकीया अयभटरिष्याः । ठषुतन्तं गणित- विशेषं प्रहाणां कमं मभ्यमानयनमाहुः ॥ २० ॥ अधिमसानयनमाह- रुद्रः सहस्रहतषट्‌ च (शा)ककेश्च हत्वा वषाणि रन्ध्रवश्वहनिसमानसंख्येः अक्त्वा सदा प्रवणस्य खरामनमक्छा मासा भवन्ति दिवसाश्च हतेऽवरिष्टाः ॥ २१ ॥ रद्ैरिति । अतीतव्षांणि गणयित्वा सेस्थाप्य स््ेहैन्यात्‌ । ते अधिकाहा भवन्ति । पनरपि वाणि रन्धवसवर्विमि( १८९ )हैत्वा सहसा(सा7हतैः वटूमिहेरेत्‌ । तत्राप्यथिकाहा भवन्ति । दृदयं सेयोज्य शता ३० विमजेत्‌ । तत्र न्धा अधिमासा भवन्ति । हतशेषा अधिकदिनानि भवन्ति ॥ २१ ॥ अवमानयनमाह- संहत्य रन्ध्ययमके रसराममक्तै- भयोऽभ्िवेदगुणितषु हरे भागम । खब्योभवहिमनिभेः प्रलयस्थितीनां सं योज्य भूतयमर्द्रहते दिनानि ॥ २२ ॥ संहत्येति । वर्षाणि रन्ध्ययमले २९रनिंहत्य ` रसरामे ३ ६र्विभजेत्‌ । तन्रावमा मबन्ति । तत्र रेषमेकत्च सैरक्ष्य पनव्षाण्यशरवेदेगुंणापित्वा तेषु पूरवस्थापिते हतरेषं सहसरद्वितयेन २००० हतं परक्षिप्य खन्योमखदिम्‌- निमि ७२०० ० हरेत्‌ । तत्र छन्धा अप्थवमा भवन्ति । एतत्फटदययोग इहारप्र इत्युच्यते । पृनरत्र हतरषं भूतयमरद्‌ ११२.५६रत्‌ । तत्र खन्धा हाभास्करीयम्‌ | अ्वंमथेतादतीवा दिवसा भवन्ति ॥ २२॥ एषां सका( सका }रमाह- तेभ्यो ऽधिकाहान्प्राविशोध्य रोषं वातारदातो ह्वमस्य कालम्‌ । यदा न शध्येदपम प्रगद्य दत्वा चतुष्षषितमो विशोध्यः ॥ २३ ॥ तेभ्योऽधिकाहानिति । तेभ्योय(ऽव)पपवनोचरदिनेम्ो मूतयमरवसिद्धेभ्या २४११२५ऽबकाहान्पदि सूघयेत्‌ । यदा ते न ॒शृभ्येयुस्तद्‌ाऽवमदिनिभ्य एकमवमं गहीत्वा तं चतुःषष्ट्या ६४ निहत्य मूतयमरुद्रसिद्धेषु २४११२५ तेषु दिनेषु क्षिषा( प्वाऽ }पिकाहान्‌ विशोधयेत्‌ । तत्र यः शेषः सडह कर्म॑योग्यः स्फृटोपमस्य पातादतीतः कालो भवति ॥ २३ ॥ अब्दाधिपावगमनायाऽऽह- मासाधिमासकगणा गिरिभागरोषा- ज्जिंरादगुणादपचयोऽयमदी्थतेऽतः । रौलावरिष्टकल्ियातमिपुप्रणिन्न संयोज्य हीनदिवसेषु नगावशोषम्‌ ॥ २४ ॥ एकयुक्तदिवसेषं व्षपः कीर्तितः स्थितखगादितायदा । दहीनरानेगतयुक्तवास्रा- देदबुन्द विहेतास्तदाऽप( व )माः ॥ २५॥ भासाधिमासकेति । अवीतसोरमासानधिमासयक्तान्‌ सपमि ऽर्विभज्य रिष्टं विंशत्या २० निहत्येकत् सेस्थाप्य पुनरततिवषांणि सप्तमिऽर्विभन्य शिष्ट प्चमि५र्निहत्य पु्वानीतावमदिनेषु परक्षिप्य सपमिऽर्विभज्य शिष्टं पृर्व॑स्थापिता- लि शद्‌ ३ ° गुणितदिवस्षगणाद्िशोध्य शिष्टे सप्तमि हैत एकयुक्ते शुक्वारादि- वैरषाधिपो भवति । वतैमानवषेऽवमपशज्ञानायाऽऽह-हीनरत्रेति । वतमाने चैवारतिथिसमृहं तेम्योऽधिकाहानित्यादिना साधितेष्ववमपातो्तरदिनेषु परषिप्य वेदनां घनेन च चतुःषष्ट्या विभज्य ट्न्धा वतमानाब्द्‌ अतीता अवमा भषन्ति ॥ २४ ॥ २५ ॥ अथ वक्ष्यमाणमध्यमानयनसाधनभूतस्य इोध्यराङेरानयनमाह-=~ < कमदीपिकासाहतं- वर्षषु रन्धरूतचन्द्रसमाहतेषु षटूसप्तपथविहतेषु दिनादिकाभः । ते योजिता दशहताश् समाससंज्ञां संप्राप्नुवन्ति रविजा इति निश्चलो(यो) म ॥ २६ ॥ रविजदिवस्योज्याश्चाप(व)मा येऽज छग्धाः सततमधिकमासाज्रोधयेत्छाभिनिघ्रात्‌ । भवि यदवरिष्टं सोधनीय समयां यदि तद्धिकडद्धं कषेप्यमेवोपदिं्टम्‌ ॥ २७ ॥ र्वैष्विति ‹ अतीतव्षांणि रन्धछृतचन्दरे १ ४ ९र्मिहत्य पट्‌ सप्तपञ्चमि ५७६- विभजेत्‌ । तेष रन्धं दिनं भवति । रेषातषिष्नात्तनैव हरिण नाइयाद्‌- यश्च साध्याः ते दिवसा दशाहतैरतीतवर्षेयोज्यास्तदा रविजदिवस्ता -भव- न्ति । तेषु पुवानीतानवमदिवसन्पक्षिप्य तेभ्यः पृवानाताना्िमासांक्िशद्गुणि- तान्विश्लोधयेत्‌ । तञ शिष्टं शोधनीयं नाम्‌ र।शिमवति । वक्ष्यमागावमहीन- मधृसितदिवसादिकदिनगणनच्छो(घ्य)मित्यथः । यदि तदधिकडदधं कषेप्यमेवो- परिष्टमिति । यद्यवमरहितवरविजदिविसेभ्यचि शद्गुणिताधिमासानामापिक्याद्‌- शोध्यत्वं मवति । तत्राधिकाद्स्पं विशोध्य शिष्टं क्षेप्यराशिहिभ( रिभ ) वति । पवाक्तदिनिगणे क्षेप्यं मवतत्यिथः ॥ २६ ॥ २७ ॥ अथ मध्यमानयनसाधनमूतं म्रहतनुस्वरूपमाह- ष्िङ्तज्रयनिघ्नो वषगणो अहतनः सदा काथेतः | तेन समेता विहगा ध्रवका इति कीतिंतः-सद्धिः ॥२८॥ व्टीति | षष्टि शतत्रय ३६ ° निष्नोऽतीतवषगणो यहतनुभवति । यहतनोरेकरदैशं कृत्यः । तेन समेता विहगा इति । पेन ग्रहतनुराशिनां समेता रविबृध- भृम्करख्या अं शीरूता ध्ट्वका भवन्ति भ्र्वकसंस्थिताश्च भवन्तीत्यथः । षष्टि- दाय ३६० निष्नवर्षघ्रगणयुतो भागीरवस्तत्काररविश्वन्दादीनामनेथने अ्रहतनुभेवति । इत्यु(कतं) भवति । राविमध्यमानयने तु. मधुस(सि)तदिषता- दिको दिनगणोऽयमहीनः शोधनयि विशुद्धो प्महुतनुमंवति ॥ २८ ॥ दिनािपत्यवगमनायाऽऽह- मधृसितदिवसायो हीनहीनो गणोऽां = दिविचरहतशिष्टो वारमासाब्द्वा(षादिः | महभास्करीयम्‌ | तत इदमपि राध्यं रोधनीयं समायां पतितरमतिरिक्तो ग्यते नापरोऽच्र ॥ २९ ॥ पधुसितेति । चेवरदुङ्कपतिपदद्यतीततिथिगणेऽवमहीने सप्तभिंहते शेषाद्- वौवधिपादिवारो भवति । तत्‌ इदुमिति। इष्टवारगतादिवसगणाद्वमहीनादिद्‌ शो- धनीयाख्यं दिनादिकं शोधयेत्‌ । अत्र शोधनीय शोधनेऽवमहीन एव दिनिमणो गृह्यते नत सप्तहतावांश-टः ॥ २.९ ॥ --रविमध्यमानयनमाह- सप्तत्या दिवसायाः रारभागा द्विगणिता बिधटकाश्च । तद्रहितो अहदेह्ये रबिवुधभृगवश्च निरदिष्ठाः ॥ ३० ॥ सम्तत्येति । शोधर्नयितिदाद्धादहगगणाद्‌ गहदेह।ख्यात्सप्तत्या दिब- सगदिफलं भमववि । पनरपि तंस्मादह्गणादृद्धिगुणितातश्चमि ५र्बिनाहूयो भवन्ति । पदद्वयं -अहदेहाषूवाद्ह गण! शोधयेत्‌ .। तत्र॒ शिष्टं रािमध्यमो भवति । अकाय नातिसश्मः । एतस्िन्वषं नतीतन्तं भवतीति मावः 1 अव- मेव वुधमृध्यमो भमम॑ध्यमश्च भवति ॥ ३० ॥ चन्दरमध्यमानयनमाह~ कुमुद्वनस्बन्धों रन्ध्र्वंगां द्विशक्त हतनृगुणक्छारो भागहारः प्रदिष्टः शरयमयमलाश्यो भागपुषाऽत् त्प्रभो द्युण( यरय मविरिखनिघो देन्दरियापता विलिघ्ाः ॥६१॥ कुम॒द्वनेहिः। अतीतमगणः सह॒ भागीं तत्काठमभ्यमरां भहदे- ह्यख्यं [ ज्य ]रीत्या निहत्य शरयमथमटे२२५बिभजेत्‌ । ततर मागादिकष्ं ्रत्रात । पृनरा१ गहदहमकादशामानहत्य प्ञ्चाङिता ५० विभज्य ठन्धा पविरप्ताः पवफलार्दशोष्य त्रयोदश १३तं मरहतनुं पक्षिेत्‌ । स चन्दो भेवति ।- चयोद्‌शहूततनुपरक्षफण वक्ष्यति ॥ ३१ ॥ चन्दरपतानयनमाह- भागाः खनिधनाश्ाख्चरुद्रगणिति विलिमिका ज्ञेयाः । षटभिः इातेर्विभक्ते विंशत्यंशो रवेश्च तमः ॥ ३२ ॥ गा इति। महदेहाच्छन्यादियमरेमागा भवन्ति । पुनग्रहदहाश्रशाशै- +बाह्य, मध्यमा ४४ , ग्रहमनिता ० मध्यमा १५, = > १.० कर्मदीपिकासरत- क, (0 ®= ह्पहतालडाभः उते।ष।दट८प्ता भवन्त ।. पुनम्महदहाद्‌ विश्यत्यरश्च भ्यः | एतेषां :उयाणां योगो राहुभवति ॥ ३२.॥ -+चन्दुतद्कमानयनमाह- . अचलहतनवा्ा लिका सुद्रानेष्ने गगनरसविभक्तरटििकास्तापि पृर्वाः। यहतनखयमांञ्ञास्तत्पराः जोधनीया द राटबसमुपेतश्चनद्रतुङ्गः स भानोः ॥ ३३ ॥ अचठेति । सप्तप्र,दुग्रह्दे हाल वभिषिप्ताः मवन्ति । पुनः कीट( एकाद्‌)- रहता द्देहातषष्ट्या विदिप्ता भवन्ति । तदुद्रयमेकीरत्यं तस्मादुभरहवनं विरात्या विभज्य टन्धास्तत्राः संशोध्य ग्रहदमुदशाशं प्रक्षिपेत्‌ । सं चन्द्र तुङ्घा भवति ' ३६॥ द्कर्रा।घचानयनमाह- भूभृद्रामहतां हरेच्छरगणे रन्धे्हाणां तनं भागादयस्थिजितोऽपि भोरिकगणा भामे इतेनोदशधते । रामांञेन यतं रवेश्च सकट दििष्नाद्रवेः गोधये- तक्षपः सोमजसोपयोः कृतगरणः सर्योऽथ विभ्काहतः ॥३४ भूभृदिति । सपतत्रिरदगुणितादूम्महुदेहालवभिः रतेभागाद्या भवन्ति । पनभागात्मके महदह रातेनांद्धव वादप्ता भवान्तं । महदृहन्यस्च च ` गृहात्वा तत्सकलं दित्राद्रवः( वेः ) शोधयेत्‌ । शेषं शुकस्य शीवीश्वं भवति । केष इति वक्ष्यमाणवुधरीभोच्चे चतुगणः सूर्यः परक्षध्यः । पृवाक्ते चन्द्रे चयेदश- हतः सुथेः परक्षप्यः ॥ ३५ ॥ बधदायोच्चानयनमाह- , व्योमदान्यनेजभाजेते फल राङायोऽछभानजितेऽथ छिषिकां विदुः । बेन्दुषडढते विकिपिकाद्रिद सर्वमेव योज्यते गण्यत बुध्‌-. ॥ ३५ ॥ व्योमदन्येति हदे होच्जदेददये वः शदथ भवन्ति । अहदेहादट- (छप्ताश्वं भवन्ति । अहदेहातट्या परिष्व ल :-अन्ति । एतेषां योने चु- श्न नबाह्न, मभ्यमा ६ भहामास्करीयप | ११ विन्दुन्यं -मन्द्मध्यमानयनमाह- अष्टाहते शरयमाश्विहते कठाः स्यु- दहे तथा चिटक्ञभकूविटिपिकाश्च । युक्त्वेतदेब्रममयं शानिरत्र गण्या- स्थिरा 'रविमवो धनमत्र कायम्‌ ॥ ३६॥ अष्टाहत इति । अष्टाहृताद्‌ यरहदेहाच्च(च्छ)रयमाश्िभिः२२ का मवस्ति । पृनरभरहदेहाच्च (च्छः)तत्रथेण विर्पराश्च भवन्ति । एतत्फखद्रुययोगे निष्न इति „ द्विघ्नो अहहो टिप्ता भवन्ति । पनर्दिष्नाद््महदेहा सा ो दिपाभ्यः रोध्याः । पुनग्रहदेहालश्चादवाऽपि ग्रहदहस्याधं क्षेप्यं स भोमो भवति ॥ ३७॥ द्वियम मनने देहः शरनुरामोद्शृते तु लिायाः । रनाथगुरोभोगो रविभोगद्रादशांरायुतः ॥ ३८ ॥ न ईपि । दिशम र२स्कादु रहदेहा च्छरनगराभेदिप्ता भवन्ति । कमिन्‌ ग्रहृदेहादद्रादशांशं १२ पक्षिपित्‌ । स गुरुभवति ॥ ३८ ॥ * चन्द्रो च्चपातथोध्रुवमहगणे एपक्षेप१ चाऽऽह- रांशिज्रयं क्षिप निशाकरतुङमध्ये वा ताज्पात्य ममब्ाल््षषप रासषट्कृम । ब्रराशिकागंतदिनिषु च रूपमेक व्यावणंयन्तिं गणका मटणाखदरत्ताः ॥ ३९ ॥ गहिजयमिति । तङ्कः राज्यं क्षेप्यं राहुं भगणाद्विशोध्य रारिषट्‌कं परक्षेष्वम्‌ 1 एतदनयोः सर्वदा कार्यम्‌ । चैरािकानीतेऽहगंणे कद्‌ विद्षं क्षे- भयम । । राहुं भगणाद्विग्रोध्य रादिषटूकं परकषप्यम्‌ । एतद्नयोः सर्वदा कविम्‌। तरैससिकानीतेऽहगंमे कदाचिद्रपं पक्षिप्ये्टवारः साध्यः॥ ३९ ॥ भठघमानसम्‌. मध्यमा. < -वाह्म, मध्यमा, ४८ १२ कं मदी पिकासहितं- । अथ कृट्टाकारधिः । तत्र हारभान्ययोरपवततनमाह- भूदिनेष्टगणान्योन्यभक्तरोषेण भाजेतो क, किति हारभन्या दृहा स्यतिा कुड़ाकार तयावेदुः ॥४०॥ &्मा(म)दिनेति । युगमृदिनं विन्यस्य तस्योषरीष्टम्रहर्य युगभगणं च बन्थस्य प्ररपरं विभजेत्‌ । प्रथमे भगणेन भृदिनं हरेत्‌ । पुनहतशेषेण भगं पृनस्तच्छषण भ्‌ दनरषम्‌ । एवं मयोऽपि परस्परं हरेत्‌ । तान्ते यो राशि- रवद्िष्यते तेन दषेण मृदिन भगणं च हरेत्‌ । तत्र छन्धौ दृढहारो दढ ज्यश्च भवतः । एवमुपपत्तीन्त( पित )पोहारभाज्ययोः सतोः कृ(ट्टा)क्रकमेः क्रिंथते ॥ ४० ॥ अथं तत्कर्मक्रममाह- भाज्य न्यसेदुपरि हारमधश्च तस्य खण्डयात्परस्परमपो विनिधाय वल्ल्यः । के नाऽऽहतोऽधमपनीय यथाऽस्य शष भागं ददाति परिचुद्धभिति प्रचिन्त्य ॥ ४१॥ आपं मतिं तां विनिधाय वल्ल्या नित्यं दयपोऽधः कमरश्व ठर्धप्‌ । मत्याहतं स्यादुषरि स्थितः य- ह्भ्धेन युक्तं परतश्च तद्रत्‌ ॥*४२ ॥ हारेण मान्यो विधिनोषरिस्थो भान्यन {नित्य तद्‌ षःस्थतश्चः। अहगणेोऽस्मिन्ममणादयश्च तष्ट्वा भवेदस्य समीहितं च .॥ ४३ ॥ भाज्यं न्यसेदिति । उपरि स्थने टढभाज्बं न्यस्य तस्याधो इङ विन्यस्य पूव॑वतरस्परं विभजेत्‌ । तव खन्ध फूं चाधोऽधः कमणः. बी रूपेण स्थापयेत्‌ । यावद्धिमक्ते रोषयोरल्व॑तवं मतिकल्पना च सुकरं मवि तावदेवं षरस्परं विभज्य तत्तः्फरे चाधोऽथः करमेण विन्यसेत्‌ । तत्र माज्दचषे हारशेषादल्पे सति यत्संख्यया गुणिते, ..भवति तया संख्यया भाज्य शेषंः। भगणादिशेषं तस्माद्विशोध्य हारशेषेण हरेत्‌ । तत टन्धं निःशेषं फट .मदवि | परिभरति रूपया स्वो गतं स्थानं निहत्य तसिनन्त्यगतं न्धं विनिक्षिपेत्‌ । क ~ ८: ; भहाभास्करीयम्‌। ५३ पनरपि शिष्टपदानामुषान्तये स्ोरध्वं निहत्य तस्मिनन्त्यं पक्षिपेत्‌ । एवं पुनः पुनः कयात्‌ । यावद्द्विव रारी भवतः । तत्र तयार्प्‌।रस्थ रास द्ढहरिण सहाधःस्थितं -दृढभाज्येन हरेत । उभयत्र रिष्टं ग्राह्यम्‌ । तक्रापारर्था दयगणो भवति । अवरस्थितं तस्मादृवुगणादन्धं मगनादि मवति । भगणगप पूर्व दाद्धश्ेद्‌ मगणो राश्यादिः शेषः दुद्धशचेद्‌ रार्षाद्रित्यथः । तदुक्त ^: भवेधस्य समीहितं यदिति । तथाऽहू्गणश्च वटिकारूपः कद चिदुदेशकट च - नवशाद्‌ भवति ॥ ४१ ॥४२॥ ४३॥ षे शेषं पकृरप्य च कुटाकारकमं कायामित्याह-- रूपमेकयमणस्यापि कृढ़ाकारः प्रसाध्यते । गुणकारोऽय लब्धे च राज्ञी स्यातामृपयधः ॥ ४४॥ ` हपमेकमिति । मगणादिरोषमेकामिति प्रकरप्थेतद्रशाद्‌ मतिं च प्रकल्प्य पवैवद्हर्गणं भगणा चाऽऽनयेत्‌ । पुनस्तेनाहगेणेनाभीषट शेषं॑निहत्य टृढ- हरेण हरेत्‌ । तत्र दिष्टमिष्टाहगणो भवति । तथा तन ठन्व भगणा | #। क्षितं चामीषटशेषेण निहत्य दृढभाज्येन हरेत्‌ । ततर ठन्धम्ाष्टमगणादिम- | नि > इष्टेन रोष मंमिहत्यभजेदृदढाम्या ध रोषं दिनादि भगणादि च कीरत्यतेऽ्र । राश्यादयो निरपवार्ज( ति `तवासरघा . रारयादिमानमजितां प्रवदन्ति रोषम्‌ ॥ ४५ ॥ स्यादय इति । रारिरुदिष्टश्येत्तं रारि टृढवासरण निहत्य दुदश- -भिर्विमजेत्‌ । तत्र म्यं मगणरेषो भवति । रारिमागश्ोदिष्टश्रेकाशं भागी- कृत्य दृढहारेण निहत्य चकराँरोर्विभजत्‌ । ततर टब्धं भगणशेषो भवति । रादायो भामा दिप्ताश्ोदिष्टयत्सर्वं टिप्पीरृत्य दृढहारेण निहत्य चक्राले- प्रामितरिमजेत्‌ । त छन्धं भगणङेषो भवति । एवमन्यत्राप्यूह्यम्‌ । अतरा- हेशकः-- | मध्यं रवेमंगपतो धनुरंशकाधं दृष्टे भया दिनिकरोदषकाटजातम्‌ । अ{गण्यतां दिनिगणो भटतन्बसिद्धो याताश्च तस्य भमगणाः कंलियातसिद्धाः ॥ त्वात्‌ । टृढभगणमपरि न्यस्य परस्परहरणेन वदह्ीमत्ाद्य भगणशेषवद्यान्पतिं च परकत्प्योक्तर्विधिना द्युगणं भगणाख्यं च न्धं चाऽऽनयेत्‌ । प्श्चेेद्ति- पश्चा भरराशाद्कः¶ ०५३४ ५तुल्यो चयुगणः. । तन्नाऽऽनीतभगणानिव सकय मटतुत्थानि । अत्र रूपापचयेऽहगणदस्खाङ्गाभ्धिरन्ध् ९४६० रतुल्यः । त्च ठम्धृं रन्धेषुनेज २५९तुल्यः ॥ ४५ ॥ यत्र राश्यादिमानाभ्यस्तो मान्यो टृढवासर। दिको भवति तत्र विशे-. ८ , भाज्यो ऽधिको यदि भवेत्वट्‌ हाररार- स्तज्ाधिकं समपनीय तथैव कमं । तेनाधिकेन गणितो गणकारराभे- यक्तोऽधरेण स भवेत्पथगज च्ब्धम्‌ ॥ ४६ ॥ भाज्योऽधिक इति । दढवासरख्यादारकाष्िषा्यात्मके भाग्येऽधिके सति प्रथमं हारेण रिप्ताद्यास्कं भाग्यं हत्वा जातं फरमेकत संलक्ष्य पुन मान्य शेषमुप।रे न्यस्य तदधो हारं च विन्यस्य प्ववतरस्परहरणे छता वहीं संस्थाप्य भतिंच रन्धं च तद्रधो विन्यसेत्‌ । पृनरुफन्त्यहननादि छता राशिद्यमानीय तयोरुपरि पवेभन्यत्र स्थापितं प्रथमफलं वि्तेत्‌ । तेषु तरिषु राशिषृषान्त्येन स्वोध(रध्वं) -निहत्य तस्मिनन्त्ये प्रक्षिपेत्‌ । ` तत्रो ध्व॑गतं लिप्राद्यासकेन मान्येन हरेत्‌ । तत्र रेष टिप्ता्यास्र्क कटं मव- ति । अधःस्थित दृदहारेण हरेत्‌ । तत शिष्टमहगणो भवति । एवं भा-. ज्याधिके विशेषः | उटेराकः । - ` नीता रवेबठवता मरुता समस्त- राश्याद्योऽच गणिताः सह तत्राभि । शेषो मया परिगतः खु त्राणां छ ` ॥ सेकं शतं कथय मानुमहरगणं च ॥ _ ` ॥ अक्र तत्पराः शेषस्य उद्िष्टत्वात्ततरीर्तटढेभग बास॒रो हरः; । तत माञ्यस्याधिकसंख्यत्वात्‌ । प्रथमं म्‌ , द (५ र क महाभपस्करायम्‌ । १५ कमस्य तत्र टठन्धं फटमेकत्र निघाय पुनभाज्यदषं दृदहारयोः परस्पर- हरणेन वंीमुत्पाद्य मतिं ट्य च संपाद्य पुनस्पान्त्यगृणमा(ना)दि छता राशिद्वयमत्पा्य तयोरुपरि प्रथमहरणेन उन्धं कटं व्योपाद्रयष्टयभे- कमेः २१२८७ .०सषृत्वा( स्छत्य ) राशीनामुपन्त्येन स्वोध्व निहत्य तस्मिन्रथे पक्षिपेत्‌ । तञ"रिस्थिते वत्परीरुतमाज्याख्यं विन्यस्य तेषां तयाणां रा......... न हरेत्‌ । रेषस्ततरारूतः सयः स्यात्‌ । अधि(धः)- स्थितं दृढहरेण हरेत्‌ । तत्र रेषो भगणः । तत्रैकाभ्ष्येकरसन्यो- -मचन्द्र १०६१४ १तुत्यो दगणः। एकरन्ष्रेषुखाष्ट(निषनवषुयमाद्रक ९२.२.९५. ८०१९ १तुल्थो रविः। एकावये तु(१)काङ्कदृव्यष्टगाग्ध्पन्धिचन्द्रतुल्यो द्गणः। एकनवाग्ष्येकागाङ्खद्ग्य्टखाभ ३०८ २६७१४९१तुत्यं फसम्‌ ॥ ४६ ॥ अथ वारकृट्राकरि विकतिषर्माहि- रतकुदून ठंब्धराशिमेषां गरणकारं सं्लन्तिं वारहेतोः॥ ४७ ॥ अपरवरपितेति । टृढवासिरं स्थ(-स )पभिरवभज्य तत्र रिष्टभाञ्यं प्रकल्प्य -हारसप्तसप्रसख्यं प्रकेत्प्य टटवारसंख्याहीनापिष्टवारसंख्यां रोध्ये प्रकेर्प्य पूवव॑त्कृहनकमीणि छते थो राश्िरहगेणत्वेन सिद्धो भवति वेन गुणितं दढवासरं मताहगणे प्रक्षिपेत्‌ । स इष्टवारेऽहगणो भवति । अत्र वल्ल्या अभावं मतिरेव द्॒गणराश्षिभंवति । उद्देशकः धन्वन्येशाः शरङापिसमाः षटरूतिर्मोरिकाणां भानोमध्यं दका च विकटासेय॒तं वभयन्ति । रातः पातुस्तनुजदिवसे केन कटेन तुल्यो भावी सूयः कथय विशदं जीव दाकक्ञवारे ॥ अन्न भानों राश्यादिकं टिप्ठीकत्य टृढवासरेण सावयवं निहत्य बक्रक- छौभिर्वभिज्य मेगणदेषमानीय तेन टृढवासरमा्यां च कुटाकारकमं कुर्यात्‌ । "कुड़ाकारशिरोमाणिः निरमपचिच्छिदः श्छा० ६५-७१ १६. त "०.०. ` + , ८ कि 4" १ गी क: ; . - „ ५.८4 ८ अ 7 अ ध त स [यि "~ , , ~~ न न „ क न पि (थ भ तव उन्धोऽहगगः सहससंख्यः । असिमिनहृगेणे बुधवारः । अतो जीव दि- वासराथमेकं रोध्यम्‌ । टृढवासरे सप्रभिर्भक्ते चत्वारो उम्धाः। अतश्चत्‌ःसंरब्यो. माञ्यः । सपसंख्यो हारः । एतैः कृटनकमेणि कृते, दिसंजञो राश्चटम्यते । तेन ८ ५ 6 1 1 द्िसंख्येन गुणितं दढवासरं पएर्वानकि (त)बुधवासरदयुगणे पक्षिपेत्‌ । तदा जीका रेऽहगैणो मवति । दाकवारविङाध्यं तु द्िसंख्यः शोध्यराशिः । ऊ्वबुधवार्‌- सिद्धय सप्तस्ख्यः रोध्यराशिः । अन्यत्पवत्‌ ॥ ४४७ ॥ अथ वेटाकट्टाकरि विरेषपाह- छेद भाज्यापवर्तेन यच्छेद्स्यातिरिच्यते। तेन हारं समभ्यस्य वेलाकुट्म्त पवत्‌ ॥ ४८ ॥ ` प्रक्षिप्य मागहारं कटाकारे पुनः पुनः प्राज्ञैः । योज्यं च भागलन्पं मान्ये प्रस्तारयक्तेयेवं ॥ ४९॥ छेदेति । उद्यद्न्यकाटजो ग्रहो यदोदिष्टो मवति, तत्र वेटाकृटटाकार्यः । त दिनांशस्य यच्छेद्‌ एतावत्यां नाईयामेवं रह इत्यक्ते नाडिकांशस्य च्छेद्‌$ ष्टि संख्यः । एतावति यामे ग्रत एवमित्यक्ते यामस्य रदिनाशंशत्वादशसख्य~ छेदः । एवमन्यत्र(पि कर्ण्यम्‌ । अत्र नाडिकायमुदिष्टत्वालष्टासेज्ञो शिसंख्यो) [३नाश्च्छद्‌ः | त ष१९(ट)सनज्ञ.ख्य) दनारच्छद्‌ टदभाज्य च परस्पर दत्वा तत्र दिष्टेन द्रादशसंख्यो तो दिनांशच्छेदभाज्यो हतव्यो । ततरा्टाचत्वरि- रात्सख्यो भाज्यः । पश्चसंख्यो भाज्यः । ` पञ्चसंख्यो दिनांशच्छेद्‌ः। सोअं च्छेद्‌ातिरिक्तं इत्युच्यते । तेन दृढहारं गणयेत्‌ । सोऽ हारः स्यात्‌ ।: कथा तेन दिप्ररिषोऽपि हन्तष्यः । सोऽ शेषः । अष्टाचत्वारिसत्सख्यो माभ्यः अत्र रखिप्ताशषस्योदिष्टत्वात्‌ । मान्योऽपि दिरप्ारूतो अर्वः । तत्र माज्यहारयोः पुनरप्यपवतंनसेभवात्‌ । तो पश्चभिर्तं(क्त)ष्यो । तव भाग्ये १ ५हतः- रान्यरसाभिसप्तयम ९२७३६ ० संख्यः । हारो नवाष्टा्िरान्पेकयम्‌- ९२१०३८९ संखूयदषः । पुवंगृणेन गुणित उत्तरहारेण इतश्च पराभ्वदकसं ति७¶ सख्य एव । एतैः पृकंवदहगैणरवी साध्यौ । -न तंत्र षटीमूतोऽहगैणी --कटकारक्िरामाणिः निरथपरिच्छेषुः छो ° ९६५-७१ पहाभास्करीयम्‌ । १५ रामखक्ष्यथिसागर ४ ६२० तर्य: । टिप्तीरूतो रविरकाष्टीष्वक्षिसागर ४२- ५१६११ र तुल्यः । अत्र उम्धेऽह्ेणे भगणाध्यालके फ च स्वस्वह।रं पथे- ष्टगुणे प्रक्षिप्योदेशकोक्ताहगणमगणाद्याः स्याः । यविद्व्षप्त मथा दृष्टोऽयमित्युदेराकेो बरवीति तावत्सस्वहारं परकषियिदित्पथः । प्रस्तारयु- क्त्या यत्संख्यार्गुणितो हारोऽहगेणे प्रक्षिप्यते तत्सख्यागुणित एव हारः फ च प्रक्ष्य इत्यथः ॥ ४८ ॥ ४९॥ गन्तभ्य उदिष्टे तज विरषमाह- गन्तव्यपिष्टे यदि कस्यचित्स्या- ,. इगन्तव्ययोगादिदमेव कमं । ~ रूपेण वा योऽन्यविधिर्बिचिन्त्य स्व्‌ सभान खल्‌ लक्षणन ॥ “५०॥ गन्तभ्यापिति । गन्तव्य उद्दिष्टे सति मगणदेगेत्यं शेषं प्रकर्प्य पूर्वबह- हीमृत्पाद्य तत्र भाज्यशेषे यत्सख्यया गुणिते गन्तव्यशेषं तसिमन्पक्षिप्य हार- रवेण भक्ते विषं फर भवति तत्संख्यां मतिं पकटप्य तत्राऽऽत्तं न्वं च प्रकरप्य पूववत्कुटूटाकारक+ रृत्वाऽहगणं फं च।ऽऽनयेत्‌ । तच्र फटमेकहीनं स्फृटं मवति । अन्यत्सवं पृषेवदेव । उदशकः गन्तव्यं रवेणाऽष्टमस्य मवनस्याऽऽट; का(क)टानां शतं संचिन्तय ऽऽदा पद्‌त्मकस्य गणितं ज्ञातं त्वया चेदिह । यावन्त्यत्र करेगतानि मतिमन्स्वाणि वर्षाणि मे तवहा (त्वह) यश्च गणः स चेव विशदं वाच्यः कठर्यो गतः ॥ भर पूर्ववदुानीते मण्डटं गन्तव्यं वेदृव्योमशराङ्केकाद्रि७१ १०४- तुल्यम्‌ । अत्र टन्धोऽहगेणो नवाष्टवसुरसाष्टैकसंख्यो भगणो द्विकेक- धु ५१२२ख्यः । तत्रेकहीनो भगणा गतमगणः स्यात्‌ । अत्रापि पुववदरष- सख्यं क्षेप्यं प्रकल्प्य रादिाद्रयमान।य पुनरिष्टगन्तप्यरेषेण निहत्य स्वस्वहरिष्य विभज्यः रेषो वाऽहगेणमगणो भवतः । तदक्तं स्पेण वेति ॥ ५० ॥ ग्रहयोगे पडन्परं वादिष्टविचोभमाह- योगष तेषां भगणादियोगें ॐ क अ [वृराक्तकाअप्‌ तया रष १. १८ क मदीपिकासाहतं- अन्योऽन्यरोषादपि चिन्तनीय- मिष्टब्रहस्पष्टगणेर्षिधानम्‌ ॥ ५१ ॥ हाते महाभास्करीये कमानेबन्घे प्रथमोऽध्यायः ॥ १ ॥ योगेषु तषा । यत्र ग्रहयो धरहाणां वा योग उदिष्टस्तन्र तयोभ्रहयोस्षां वा भगणयागो म।ज्यः । भरदिवस एव हारः। भगणादिशेषयोगः शेषय्महान(न्त)र उद्िष्ट भग[णा]न्तरं भाज (व्यं) मूदिवसो हारः कतेव्यः । योग उदेशंकः- पञ्चरुप्तनवभोमर शाखे रारिपूर्वगाणितो समवेतौ । उच्यतां दिनिगमाकारिमोमो कीदरो च मटतन्तरविद्‌। श ॥ अज्र रारियोगः पश्चसख्यः । मागयोमः सप्वसंख्यः । खिप्तायागोऽतर भाञ्यः । मृदिवसा हारः । ताम्पामपवार्तिताभ्ागिह कमं करियते । तत्र॒ जातो द्विगुणदून्यरन्ध्रद्ताद्रीषुचन्द्रव्यौमन्दु १०१.५.७४९५० ३ र्सख्यकः । अथ विष उहेराकः- मेमश(य)कगुरुमध्य वै रोषः पञ्चरारिगणितः परिपूर्णः । उच्यते उिनगणः कटियामा दैवमन्तिरुधिरो च कि(कि)यतौ (नतो ॥ कुजजीवमगणो व (णवि)दाषे ऽर भाग्यः । भूदिविसो हारकः । ताभ्या- मपव्िताम्यामच कृषं कथम्‌ । अत्र जातोऽहर्मणः षध्यो(पञ्चर्पो)मषट्‌भेरा- मेन्दुचन्दर(११३३६९०.५ुस्यः । अनयोन्यरेषादित्यादिना सग्रकुटूटाकार साचतः। अन्पर्या(थौ)दृस्माच्छेषादिष्टग्रहमणां स्पष्टमगणेश्च कृटटाकार- विधानं चिन्तनीयमिति इह सूचितम्‌ । स कुट्टाकारिधिर्गाविन्द्स्वामिरूते भाष्ये द्रष्टव्यः | तद्धष्पस्य्‌ व्या्धाया तत्पयाग। मया व्याख्यतिश्च ॥५१॥ दति परमभश्व्ररूताय केमदाप्कख प्रथमोऽध्यायः ॥ १॥ किनयनदोपो द) (ससाने क अथ दे्ान्तरनिविः । तत्र टद्कममेवैन्तराठगतमध्यरेदालि (स्थितानि क तिचितपत्तनान्याह- लङ्गतः खरनगरं सितोरुगेहं वागाटो भिसितपुरी तथातपण्णि । त महाभास्करीय॑पु | “९ उत्तङ्कः सितवरनामधेयशेलो लक्ष्मीषत्परणपि खात्यग॒तल्मसज्ञम ॥ १॥ विख्याता वननगरी तथा दयवन्तिः स्थानेसो मदितजनस्तथा च मेः | निन्दया (विन्ध्या)ख्य[:] करणबिधिस्तु पव्यमाना- मेतेषु प्रतिवसतां न विदयते सः॥२॥ टद्कमत इति । एतेषु वसतां जनानां देशन्तराख्य कम न भवति ॥१॥२॥ „.. अथ कैश्चिदुदितं देश्ठान्तरपोजनारगमनोपायमक्षां शानित्यादिना प्श ध्वानमित्यादिना तनिरकरोति- स्वाक्षांसा णि( नि )गदितवित्तनारहीना- त्संहन्यान्नवनवपक्षपुष्कराख्ये अष्टाभिः उरशृतिहीनभागरसख्ये ्वन्द्रडोरपहतयोजनानि कोटिः ॥ ३ ॥ कणाख्यः स्वर्विीहतपत्तनान्तरद्ध। तियक्स्थो जनव( प )दभाषिता जगत्याम्‌ । तत्छृत्योविवरपद्‌ वदन्ति केच- द्वानं गणितस्य वेदितारम्‌ ॥ ४ ॥ अक्षारानिति । कस्मिन्समरेखागतपत्तनऽक्षां शान्‌ विदित्वा तदक्षां शस्व- देश्ाक्षांखयोधिवरभागानानीय तेभूपरिधियोजन।नि नवनवक्षपुष्कराख्यतुल्या- नि निहप्य चक्रांशेः षष्टयत्तरदातत्रयेविभज्य रन्ध कोटिमवति । कोटिया- जनानीत्यथः। स्वदेदासमरेख।गतपत्तनयोरन्तराटे तिथग्गतानि जनपद्भावितानि जनपद्भाषणासेद्धानि योजनाने कणा मवति । एतयोः कोरिकर्णयोरवर्गानतर- पदं देशान्तरयोजनानि भवन्ति । अकाक्तानि ~>मृपरिधियाजनानि योजनतः पशचर्विशव्युत्तरशतद्रय रेरष्टमिर्हीनानीत्याह-अष्ट।भिरिः्यारिना ॥३॥४॥ अस्य पक्षस्य दूषणमाह- अध्वान गणितविदो भटस्य शिष्याः स्थ॒लत्वाच्छरवणविधेनं सम्यगाहुः । अक्षादेरपि च विधेरथोपपात्ते- वकत्वास्क्ितिपरिपेव्न्ति सन्तः ॥ ५॥ ग्रहगाणत. मध्यमा. . <, ञायमटायस्‌. मातका ५ त्राहुफुट्‌, तन्व. १५, गे ध्यायः भुवन. 1२; शाध्यवा. मध्यमा. 14; ।सद्धान्तराखर. मध्यमा. {९ १, १० ~ ~----- -- ~~ ----* ९ कृमदी पिक्ासहितं ~ भध्वानामित्यादिना । दृषणहेतुमाह-स्थूटत्वादित्थादिना । स्थूलं जनप्द्भाषणमात्रसिद्धवात्‌ ॥ ५ ॥ भथ मतान्तरं प्रद्श्यं तदपि निराकरोति- छायाथस्फुटदिवस तिग्मररम्यो- रध्वान विवरककाय्माहुरेके । नेतत्स्यात्समपरपूर्वदिकृस्थितानां _ त॒ल्यत्वात्फलगणितस्य वणयन्ति ॥ & ॥ छायाप्ते( थ) यादिना । मध्यच्छायया वक्ष्यमाणविधिना म्याहूनेऽकंमानीय पनगेणितविधिना च मध्याहने देशान्तरं विनाऽकंमानयेत्‌ । तयोद्विवरतला्थं ` बेवरकटामाने तत्तद शान्तररामवयेक आहुः । वदशान्तरस्ाधनमित्यथंः । तनि राकरोति-नेतदित्यादिना । दषणहत॒पाह-समपरेत्यादिना ॥ ६ ॥ अथ स्वमतमाह- सयन्द्राररूतमसमाध्वनोर्विधानात्‌ संप्राप्तः सति दलकालद्श्योश्च । विष्टेषः स्फटतर उच्यतऽ कालो गोटोक्तेर्विदितमरप्रणीतने्ः ५ ७ ॥ नित्यं वा रारिनपदेराकालमंण््ये मय॑श्च स्फटमद गरास्तथङ्व( तद्ष )दीभिः। ङृत्वेव ज्वलबिधिना षरटीश्च बदध्वा तचस्य( स्थ द्िपरमरान्त देाक्राटम्‌ ॥ ८ ॥ सर्यन्द्रारिति। अरूतदे शान्तरसस्कारयोः सर्यन्दोरन्तरकाठेन तदु द्वैरपक्रमविक्ष- पाद्रिसाधनेश्च ्रहणारम्भकाटमानीय पृनर्ध<कया छायया वा प्रत्यक्षारम्भक्रां च[ऽऽनयेत्‌ । तयोर्विवरं +देरान्तरकालो भवति । अथवा नित्यं सवसिमिन- प्यरूते शान्तरसंस्काराभ्यां सुेश्शिम्यां सुयास्तमयचन्द्र सुयास्तमय चन्दर सूथा - स्तमयचन्दरास्नमययोवाऽन्तरकाटं वक्ष्यमाणविव्रिनाऽऽनीय प्नषरिकास्थरपनेन . च तदन्तरकाडठमानयेत्‌। त्र तयोर्विवरं तन्नज्ञा देशान्तरकाटमिच्छन्ति। देशा- न्तरकाटस्य साधनमित्यथः ॥ ७॥ < ॥ रेखायाः पृवंपश्चिमविराषन्ञानायाऽऽह- +-खण्डखायक. तथ्याव. १२६, तह्य. मध्यमा | २९८९-८ | टचमानसे प्राणा. ३ म्रहगणिता. मध्यमा. ३, गोटा. मध्यगाति. २४-५, सय. मध्यगति, ९द-५. «~~~ ~ ---*~ -- पहमास्करीयम्‌ । २) अहोदयो यदा प्च स्परोश्रेवोपटशक्ष्यते | पदंण समरेखाया भ्रष्टा स्यास्षश्चिपेऽन्यथा ॥ ९॥ ग्रहादय यदेति | अस्मिन्शोकेष्पपाटश्च दृश्यते । अन एवा(द) पटि- तभ्यम्‌- ग्रहद्यो यदा पूर्वे स्पद्रा(रः) पश्चाच्च ट्त | पवेण समरंखःया दष्टा स्यात्पश्चिमभ्न्यथा ॥ इति | यदा -गणितसिद्धचन्द्ोदईयकाटाप्पमगिव पत्यक्षीरुतचन्द्रीदयो भवति तथा गणितसिद्धस्पराकाटपतीत्य प्रत्पक्षीरूतस्पनश्च मवति तदा समर- खायाः पुवसिन्देगे स्थितो दष्टा भवति । अन्यथा पश्चिमे स्थितः स्पात्‌॥९॥ इदानीं देशान्तरकाठेन गमहणसिदधेन यहणान्तरमंस्कारमाह- कृटिनाऽऽहत्य भुक्ति यहरवितमसां देराजातन नित्य षष्ट्या हृत्राऽथ दग्ध्वा जलवसुरवयोदिंगगतानां धनर्णे । लम्बेनाभ्यस्य भुमेः सकलटगुणहतो वुत्तसंख्याघटीभि- हेत्वा देशान्तराभिगंगनरसहतो योजनाग्रं बदन्ति॥१ ०॥ इति महाभास्करीये द्वितीयोऽध्यायः । २॥ क € क | (९ * काटेनाऽऽहृव्येति । देशान्तरनाका (डी)मिगरहमुक्ति निहत्य षष्ट्या विम्य ॐ > म्पे तत्तदृग्महमध्यमे रेखायाः पिम धनं कृ्यात्‌ । पृवसमिन्दशा कणं कूर्यात्‌ । रम्बेनाऽऽह्येव्पुत्तराधेन सदे श मृवृत्तानयनं तद्रतदेशान्तरथोजमा- नयनं चाऽऽह । रम्येन भवृत्तं निहत्य त्रिराशिज्यया विभजेत्‌ । वष र्ध स्वदेशमवततयोजनमानं भवति । तां वृत्तसंखूथां ३ गान्तरषरिकामिर्बिह्प वष्ट्या विभजेत्‌ | तत्र खम्धं देदान्तरयोजनसख्या भवति ॥ १० ॥ इति परमेश्वरङूतायां कर्मदीपिकाणां द्वितीयोऽध्यायः ॥ २ ॥ 1 , गीरिषा ९२ क मदी पिकासहित- अथ चपन्नाध्याप उच्यते | तवर स्थटस्य समीकरणं शङ्कृस्थापन्‌- प्रकर चऽऽह- आद्धेः समत्वमधिगभ्य रसरातटस्य वृत्तं टिखेत्स्फुटतरं खलु कर्कटेन । सजेरचतुर्मिरवलम्बनतनिषद्धे- ज्ञताजवोरु[समवत्त!]गरु्नरः स्यात्‌ ॥ १ ॥ अद्धारिति । स्थरमभ्ये पतितै जटं सवेदिक्ष समं गच्छति वेत्तत्स्थदं सम भवति। एवमद्धिः समत्वावगतिः । समे स्थल `इष्टग्यासार्ध॑पमाणेन कृकं- टेन यन्वभेदेनेष्टवचमारेखेत्‌ । तन्भध्ये यथोक्तं शङ्कुं स्थापयेत । शङ्क - सक्षणमाह-सूतरैरित्यादिना 1 सभ्दा गृरुमृंखादगरान्तं चतुरक्ष सम्यक्पसारि- तैश्चा सृभिरेखाभिरङ्कितो रेखास्थानबद्धेशवतुर्भिरव [र ]म्बकसूैज्ञौताज॑वस्थितिः राङ्कुभेवति । रदिग्विमागाधं(थ) तु तन्मस्तकमध्ये सृष्ष्माग्रा काविच्छटाका सस्थाप्या । तद्यसेमूतच्छ याग्रवशाद्दिगभवति ॥ १ ॥ दिगिभागमाह- छायाप्रवेडानिगमबिन्दुभ्यामिनमाेखेदव्यक्तम । तद्रर(न्पत्स्य)पृच्छनिःचुतं सनं याम्योत्तरं दाङ्कोः ॥२॥ छायाप्रवेदोति। पकप व॒त्तमध्यस्थापितशङ्कोमेस्तकमध्यस्थशराकासं- मृतच्छायाग्मस्य व॒त्तपरिषेश्च योगो यत्र दशते तत्र बिन्दुं रत्वा पुनरपराहे च तच्छायाग्वचयोयौगि बिन्दुं कूर्यात्‌ । पनस्तद्‌बिन्दुदय मध्यं छविकेनेव भ<कंकंरटेन वत्तद्वथमारिखेत्‌ । यथा वृत्तत्ययोभेन मत्स्यं भवति ।- तन्मत्स्यमुख- पष्छभिगंतं सूं वत्तपरिवदय (ध्याते दूर्यात्‌ । वत्सूत्रस्यामरे ` र्धयौम्योततरे दिशौ भवतः ॥ २ ॥ । अथ प्रकारान्तरेणाप्याह- बिन्दुभिखिभिरतुल्यकालजेः संटिखेच्छफरिको विधानतः । सुजयाभखसमप्रयान्तयो- योगतः कुजवुधाङायोर्विधिः॥ ३ ॥ ` ऋ ग्रहग. विप्रश्न. ८-९, सिद्धान्तशेखर. विप्र. २, २, ठष्वार्य. त्िप्ररन. १, २ श्िष्यथी. व्रिप्रहन. १-३. -"आयभरीये. गणितपाद्‌. १२, शिष्यधी. यन्ञा. २ भहाभास्करीयम्‌ । २१ चिन्दुभिरिति । इष्काठे शङ्कोश्छायागे बिन्दुं रत्वा पुनः किंवित्का- मतीत्य तत्काचच्छायामेऽपि बिन्दुं कुयात्‌ । तद्धिन्दु्रयमध्ये रत्वा व॒त्तज्रय- माचिषखय ->े<मस्स्यद्रयमुत्पाद्य तन्मस्स्यद यमुखपुच्छनिगेतसूतयोगो यत्र भवति, ततः राङ्कुमस्तकपर।पि दक्षिणोत्तर सूते वृत्तपरिध्यन्तं कुर्यात्‌ । तद्श्र रङ्कोदक्षिणोत्तरदिशो भवतः । अ्रोभयत्र राद्धमवुद्धृत एव हि दक्षि- णोत्तरसूजस्य संचारो मवति ॥ ३॥ अथ च्छायाकणाख्यस्य स्ववत्तविष्कम्भाधस्याऽऽनयनमाह- नृच्छ(यारूतिम गस्य मूलमाहूमनीषिणः। विऽ्कम्भार्धा( ध )स्वव॒त्तस्य च्छाथाक्मंणि स्व॑ंदा ॥ ४॥ नृच्छायेति । शङ्कुच्छायावर्गयोर्योगस्य मुरं छायाकर्णो मवति । स एव स्ववृत्तविष्कम्भाधमित्युच्यते । छायाकणेस्ताधितवृत्तस्य विष्कम्भा- धापित्यथः । सवत्तभरिकत्पनायाः प्रयोजनं गोटविद्धिर्वैयम्‌ ॥ ४॥ अक्षावरम्बयोरानयनमाह- . . छायाहतं जिभवनस्य गशणप्रतानं हत्वा नरेण च पृथग्विभजेत्पदेनं । अक्षावलम्बकगणौ विषवत्प्रसिद्धौ ऊायानरो च विपुलावपरञ दृष्टौ ॥५॥ छायाहतामिति .1. दादश ङ्गुखशङ्कोर्विषुवहिनमध्याहनाद्म्यत्र यथे -एटकाठे छायाशङ्कुतत्कण्डैरें . साधितौ राशी तत्काठे महाच्छायामहा- चाङ्कू्‌ मवतः ॥ ५॥ अपक्रमाद्यानयनमाह- ईष्टज्यां मुनिरन्ध्रपृष्कररदारिक्चण्णां सदा संहरेद्‌- व्यासार्धेन भवेद्पक्रमगरणस्तात्काटिक स्तत्छतिम ! विष्कम्भाधरूतेर्विंोध्य च पदाद्यव्यासखण्डं विद्‌ स्वेष्टकान्तहत फल प्रविभजह्टुम्भेन जीवा क्षितेः ॥ ६ ॥ व्यास्खण्डगुणिता क्षितगुण सहरदयद्टजीवया पनः काकं च यद्वाप्तमन्र तु प्रोच्यते चरदलं सतां वरैः ॥७] शिप्यघा, विप्रन ३.सिद्धान्तश्चोसर, विप्रर्न, ५ ० ९४ कमदीपिकासत- श्टज्यौ पिति । स।यनस्य स्फटतेभनञ्यां मृनिरन्धपुष्करशशी (दि)भिरैहत्य तिर्चिज्यया विभज्य उन्धमपकरमज्या भवति | अपक्रम्य ग्यासाधवगाद्रिशाच्य दिष्टस्य मुखं *स्वाहोराव्राधंज्या भवति |. श्टका- न्तिग्याहतां पटज्यां उम्बकेन विभज्य रन्धं क्षित्िज्या भवति, क्षितिरयां अ्यसाधहतां स्वाहेरताधैज्यया विभजेत्‌ । त्र उन्धं चर. दृखञ्या भवति । सा वापिता चरदङं प्रणीते भवति ॥ ६ ॥ ५७॥ चरानयने करमान्तरम।ह- जिना दङय्ना कृतरन्धभमयो नवाद्‌ यस्ते गणिता वलाङ्गलेः | हताश्चतुभः कगगानर।न्तजा भवन्ति निःश्वासलवा वलोद्धवाः ॥ ८ ॥ जिना इशर्घा ध्यति । अव व्राद्धीङद्धनैका सख्योश्यते । अथवा रन्धभुमय इति प्राठः ¦ जिनदुयस्सरसयः)सख्यमिडाः पचाङ्कठहताश्रतार्भ- भक्ता म्षवृषममिथ॒नानां च[र]दरासवो भवन्ति । एवमानीतचरश्खासूनां स्थोत्यं ` स्यादति गोखिद्‌ आहृ; ॥ < खद्मेद्यप्रमाणानयनमाह- रारिरूतशरिरमिराहता रारिजीवाः स्वाधेदिवसगरणा्पेभांजिताः काष्ठिताश्च ¦ पतितसमतिरि्ताः पुवचपिरजाया | विषुवदुद्‌यरारिप्रार्णपिण्डा भवन्ति ॥ ९॥ दादिरूतेति । एतददविविरादीनां जीवाः शशिरूतश्चदिरौभः पृथङ्निहत्य तततद्राङिज्यासिद्धस्वाहोरात्ाधन्यया विभज्य खन्यं चापी कयात्‌ । पनः प्रथमचापं द्वितीयचापाद्िश्योध्य द्वितीयचपं तृतीयचपाद्विशोधयेत्‌ । शवं र्ते मेषवषमपिथनानां खद्खमद्यप्राणा भवन्ति ॥ ९ ॥ एवं सिद्धातढ्ति- नगरससश्ञाद्मं पथरन्धास्मिरूपा विषयरिखिनवेकास्ते च दष्टा विधिज्ञैः । चरदलपरिदहीना योजिता अ्य॒त्करमेण प्रतिविषयसमत्थास्तुदया मेषपृवाः ॥१०॥ ` म्गोला. तिप्ररन. १५६, अ्रह्गणिते, स्प. ४८ूर्य. स्फुट. ६१. सिश्रान्तरेखर. स्फुटा ६.५, लकणं. स्पष्टा, १९; क्षयी, स्पष्ठाः {५७ बाह्य, स्पक्ठ, 4.5 चण्डषयादा क्रक, ए. पराीभास्करीयप्‌ । २५ खनगरेति 1 एतैः स्वदे राराश्युदयप्रागानयनजा(मा)ह ~प (च)रईठेति । मेष- वृषमिथ॒नानां ~ख्खोदयासवः प्रथमद्वितीयततीयराजीनां चरदखसुभिहीनाः स्वदेशासवो भवन्ति । पुनव्यत्कमेण चरदख्युता मिथनवुषमेषाणां र- द्ोदयास्ततीयद्वितीयप्रथम्राशीनां चरदटेन युताः ककंटकरसिंहकन्यारा- दीनां स्वदेरोदया भवन्ति । व्युत्करभणेव्येतत्पदुमत्तरज् च सेबध्यते | अथवोत्तरेडास्य सबन्धः ` प्ेषाद्निां षण्णामिवमक्ता उदयासवो माना- दानिं षण्णां ज्यत्करमेण भवन्ति ॥ १० ॥ मध्याहुनच्छायानयनमाह- अप(व)गम(त)व(क)लमागा मेषज्ञकादिगोले रहितसहितसंख्या मध्यसूर्यावनाभम्‌ । अवनतिलवहीनः प्रोन्नातिश्चकरपाद्‌- स्त्ववनतिकवजीवा सा प्रभा नेतरा स्यात्‌ ॥ ११॥ अवगतफठेति । मेषादिगे सूर्यऽपक्रमच पाक्षचापानामन्तरं भभ्याहने सर्थस्यावनातिं तुखादौ तयोर्योगः सू्यावनतिभेष्याहनच्छाया मध्याहनशङ्क्‌- -श्चेत्यथः ॥ ११ ॥ प्रकारान्तरेण मध्याहनरङ्कमाह- क्ितिजा(न्या)ददलस्रमासो विश्लेषो बोत्तरेतरे गोले । लम्बध्नखिन्याप्तः दाङ्कूर्दी(दि)नमध्यगे सै ॥ १२॥ क्षिपिजे(ज्ये)ति । उच्तरगोठे कितिज्यास्वाहोरात्रार्धन्ययोर्पोगः कार्यः । दक्षिणगोठे विद्छेषः काः । एवमानीतः स योगो विश्वेषो $ उम्बगुणित- सि्याभक्तो मध्याह्वराङ्कुमंवति ॥ १२ ॥ . पध्याह्वच्छाय क्ष,» पारेत्वानयनपाह-- छायया सममिनीतप्तगतेः काष्ठतोऽरिकतरं यदा टवम्‌ ) तद्धिदः स्फटरवरपकप- । स्तरमरारमराप चत्तरे तदा ॥ १ छाये । | ५८४८-2; ङगृद्धसाव ट्गज्यःकषुाद्यदाशक्षकाष्हप्‌- 1 (क ८२१६६ ट =. "(कमः | तहा २।वेरथ्युत्तरगाडङे भवति 9; ५ । [| -^4° ११ < | 6 ॥ = ~ न्ट घ. क९।५ ।चःन्न॥ बद, प्राय ६९-र२ स्द्धर राखर चिभ्रश्र १७ एण्डला रन. ~ वाना. ! र्ष्यः. प्रश्न. ९ एय. चप्श्र. ५४ ग्रहग, स्पष्टा, ५4 के मदी पिकासाहतं- „60 - ॐ यने सवद्‌ाऽिकःरक्षस्तच देदोाऽ( दाऽ )यं विधिरिति परद्ग्र(ग)हणिनं परोदितम्‌ | उत्तरगाटेऽपि सममण्डदादृक्षिण एव यत्र मध्याह्धे रविभवति तक्रायं विधिरित्यर्थः ॥ १३॥ समपण्डलादुत्तरर्स्थेऽकं विधिमाह-- छायायां याम्यकाष्ठायापक्षयुक्ता नतिः स्फटा । जायन्तऽपकरमा भागो भास्वतो दक्षिणापथ ॥ १४॥ छायायां याम्यकाष्टायामिति॥ १५॥ यदू मरथ्यच्छायादक्षिणमटदेऽरे विधमाह-- *“अक्षतोऽधिकतरा यडा नतिः ` पृ(्टदयत वलठमतस्तदा मता | शिष्यतेदपमधनुः स्फटं तत) भास्करोऽपि खट यान्पमोलगः १ १५ ॥ अक्षताऽयिकतंयति । यद्‌ाःक्षकाषदुवयिकतरं नतिकष्ठं तद्‌।ऽक्षक) हीनं नतिकाष्ठमपकमधमृभदति । रविरप(पि) इक्षिणगोटे भवति । सवेदा नतेर्‌- {विकृतं दक्षिणगोह एद भवतिं ॥ 3५॥ अपक्येण ऽ; दित्यानयनपाह-- तदृगुणन्‌ गणिता जरा शेना ज्यापमपकम गणेन संहरेत्‌ । लब्ध चापगुणिते स्फटं ततो . मारकर त्रिकृमष्ण्णदाःधेकृः \ ३६ ॥ . तद्गुगेनति । अ °]कपथनुषो = † {ज्येव निहन् परनाप्युतं रा तूनी यपदे; द्ज'चापं र्ट्‌ त्यतं २८.(ी) च्तुपद्‌ ठद्धुजाव।प राशित्रयाद्र च) च्य दिष्ट रनयः गं रपि गदततत सवनं सपपद्‌ गतस्य-काट- लान्न्पायतः स्द्धं ५२प॥ १६) उपकरमनतिम्पामन्नयनमाट-- उत्तरे सयात. सव वद्वा इक्ञिणस्मतः। अपि(ष)क7ःनतांर नां छायायां च पल भवेत्‌ 11७, ~~~ [० । ॥ क “शहतत (व्रप्रन्न 40 गरम्‌ | 2 उत्तर इति । उदुग्गोदे मध्याह्नच्छायाङ्गुटसावितनतिवपिस्या- पक्रमदापस्य च योगो दपय्यं पध्यच्छाया उच्तरगा वेदरेवं दृक्षिणगा चेन तिचापहीनमपक्रमचापमक्षचापं दक्षिणगोटे । अपक्रमचापहीनं नतिचापमक्षचापं छायायां देति दक्षिणस्थायां छायायां व विद्धिषः कायं इत्यथः ॥ १७॥ ~ गतगन्तव्यषटिकामिः शङ्कानयनमाह-- ` ` दक्षिणोत्तरगते विवस्वाति र प्राणराहिनिचया धनक्षयो ! साक्षजं चरदटे सदा सता जीवयाऽज गुणितं दिवागुणपर्‌ ॥ १८ ॥ संहरोत्भवनस्थय जीवयथा तत्न कब्धानिचये क्षितेगुणम्‌ । व्यत्ययं चरदलस्य तत्कुर्‌ स्वावटलम्बकहतं हरेत्पुनः ॥ १९ ॥ उथासखण्डानचयेन लभ्यते राङ्कृरिषटवटिकासमद्धवा | व्यासतत्कतिविरषजापदं कथ्यते स्फुटतरा प्रभाहिसा॥२०॥ दक्षिणोत्तरोति । दक्षिणमोले गतगन्तव्यप्रणिषु चरदरख्पाणाः क्षेष्याः । उत्तरगोे तेभ्यः शोध्याः । एवं छते गतगन्तव्यप्राणानां जीवामानी- य॒तां स्वाहोरात्राधन्यया निहत्य त्रिरारिञ्यया विभज्य खन्धे फटे ८क्षितिज्यां दक्षिणगोटे विशोधयेत्‌ । उत्तरगेटे प्रक्षिपेतृ । एवं छृतं तत्फटं स्म्वके निहव्य व्यास्ाधैन हरत्‌ । ततर रन्धं शढृन्कुभवति । तद्ठगेऽ्पासदृत्योरविरेषमृरं छाया भवति ॥ १८ ॥ १९॥२०॥ वाङ्क्वानयन उपायान्तरमाह- आदेत्यलञ्च विवरांक्ञगणेन हत्वा तत्कालमध्यर्प्रिनिष्ठितलम्बकाख्यम्‌ । विष्कतम्भमेद्रदितः स्फटङङ्कुरुक्त- श्तदाल्मेदुरूतिरद्धप्टदं एणा स्यात ॥२३। ---- ~ ~ -- ---- ` --- ----~- ~~“ ~ ~~~ - -. पप्र स्फुटगति ६१ कृ मदी पिकासाहितं- भ।दित्यलप्नति । इष्टका उद्यट्मानीयाऽऽदित्यतह्यो्िवरस्य जीवमानयेत्‌ । तद्विवरं बिराश्यधिकं वेलतिरारिम्ो विशोध्य शिष्टस्य जीवामानयेत्‌ । तया जीवया ततकाटमध्यपरिनिष्टित ठम्बकं वक्ष्यमाणे निहृत्य श्रिराशेन्यया विभजत । तः रन्धमिष्टशङ्कृर्मवति । तदु गव्यासा्धरूत्योरविंरोषमूरं प्रभा छाया भवति । वाशब्दः प्रकारान्तर- सूचनाथः । एष रङ्कुः स्थुखो भवति । अतो गोविन्द्स्वामिनाऽस्य तरिःप्रकारं योजना व्याख्याता । पव्र संतोषाभावाद्धि तथा संभवति । दक्ष्यमाणटम्बकदोषादस्य स्थोल्यमिति गोखविद आहुः ॥ २१ ॥ तत्कारमध्यटम्बकःनयननाह- इनरविकक्ष्यामध्यज्याजिन्यारृत्योषरोष्यरोषपदम्‌ । तत्काठमध्यजातो गोलङ्ञटम्बकः कथितः ॥ २२॥ [इन]रविकक्ष्येति ) रविकक्ष्यायां मध्यज्यानयनं पञ्चमाध्याये वक्ष्यति । तन्मथ्य ज्यावगेव्यासाधंरृत्योर्दिरोषपदं तत्काले मध्यज्यातो टम्बको भवति । मध्यट स्मावमचापाक्षचापयोय।गस्य त्िष्छेषस्य वा जीवा. मध्यज्येत्युच्यते । अत्र॒ सक््मरम्बकावगतिस्तु भाष्यन्याख्यया सिध्येत्‌ ॥ २२ ॥ पनरपि प्रकारान्तरेण शङ्क्वानयनम।ह- प्राणिश्रेयंतविहीनघदीगुणेन तज्ज्याविपययकृतन हतस्य वाऽस्य । दयव्यासलम्बकपरस्परताडतस्य च्छेदो ऽर्धविस्तरछूतिः फलमस्य राङ्क्ुः ॥ २३॥ तज्ज्याविपययरूतायज्यामभ्यस्तेन शङ्कुना हत्वा । विषवत्कणाभ्यस्ताजिन्याणदः फलं हाङ्कृः ॥ >४ ॥ प्रान श्वरेरिति । *क्षिणोत्तरगोखयोः कपाचरदटपाणेृतानां हीना- नां च गतगन्तव्यासनां जीवामानीय तथा चरदृखज्याहीनय॒तया स्वा- होवार्थं निहत्य पृनछम्बकेन च निहत्य व्यास्ाधवगेण विभजेत्‌ । त्च॒ठन्धे शङ्कृभवति ॥ २३ ॥ २४ ॥ यद्रा गतगन्तव्यासुभ्यश्चरदलासवो न रोध्याः। तद्वा विशेषमाह *रघुभास्करयि पिप्रश्र ८-९ परहाभास्करीयम्‌ । २९ इष्टासुभ्यश्चराशुद्धेन व्यत्ययः रोषजीवया प्राग्वत्‌ । लश्धं क्षिते्मोर्व्या हित्वा राङ्क स्वकर्मणा ॥ २५॥ इष्टासुभ्य इति । चरासुभ्यो गन्तव्पासून्विशोध्य शिष्टस्य जीरा स्वाहारा्ार्भेन निहत्य भरिज्यया विभज्य खन्धे क्षितिज्यातो विशो" शिष्टे रम्बकेन निहत्य त्रिज्या विमनत्‌ । त्र छन्पं शङ्कुमेवति ॥ २५ स॒थग्रहणे कदायिद्रात्रावपि शङ्कृञ्ञयः । ततस्तदानयनमाह- रावर्या शङ््ुरकस्य कायां व्यस्तेन कमणा | दिनस्य क्षयन्द्धिभ्यां रारो व्यस्ते नते यतः॥ २६॥ रावंयामिति । रा्रगन्तव्यासष चरदटठ दिनव्यत्ययेन कय स्षितिज्ा च॒ दिनष्यत्ययेन कायां । रिष्ट दिनवदेव ॥ २६॥ इष्ट च्टायाया गतगन्तव्यकाटरटानयनमाह- इष्टच्छायापराङः सकलगणहतां संहरेष्धम्बकेन प्रापे मेषाद्णिऽक क्षितिजगणकट्ाः रोधयेदक्षिगस्ये । योज्यन्ते ताः ऋपेण अिंग( य )हगुणहतं संहरेच्छेषरारशिं ८८४ हि ) क अह्नः शेषो गतो वा रसखरसहतो नाहिकायाः प्रदिष्ट- ˆ जिज्यावर्गाहत वा समभिमतनरा भाजयेदधातजेन । युष्यासार्धाभकोटया स्वचरदलगृणे पूव॑वत्कस्पितस्य “चा, प्राणैश्चराख्येः पुनरपि विधिना व्यत्ययेनासुरारीः॥२८॥ अक्षकणेहतः शाङ्न्कूर्भयोग्यासाधताडितः राङ्कष्नद॒दलापो वा पूर्ववन्नाडिकाविधेः ॥ २९ ॥ इ्टच्छायाप्तेति । इष्टके दादशाङ्गुट रङ्कश्छायया महारङ्कु- भानीय तं तिज्यया निहत्य ठम्बकेन विभज्य ठन्धे क्षितिज्यामृत्तर- गोठे विशाध्य दक्षिणगे तु प्रक्षिप्य व्यासार्धेन निहत्य स्वाहोर- तार्थन विमज्य टन्धं चापीरृत्य तस्मिनुत्तरगोे चरद्टं प्रक्षिपत । ६५ कर्मदीपिकासदितं- दक्षिणे विक्षोधवेत्‌ । ते गतगन्तव्यासवो भवन्ति पुनः १३१ ¦ ष ध्या च भक्ते नाडिका भवन्ति । चिज्यावरगाहतं वेति परकारान्तर- महं (माह) । शङ्कु तिज्यावर्गेण निहृत्य स्वाहोरा्ररम्बज्ययोः संव्गेण वि भज्य टन्ये दक्षिणोत्तरगोदयोश्वरदटनज्यां परक्षिप्य सेयोज्य च . चापीर- त्य॒तच्चापे चरटटं विशोधयेत्पक्षिपेज्च । ते गतगन्तव्याप्तवो भवन्ति । अक्षकणेति प्रकारान्तरम्‌ । अक्षकर्णेन शङ्खः निहत्य पनर्पसार्धन च निहत्य द्वाद्रघ्रन स्वाहोरात्रा्धेन विभज्य टन्पे पृवैवच्चरदखज्यां प्रक्षिप्य साध्य वा वचा्पीरुत्य तच्चापे चरदटं ।पयोधयेलकषिपेच्च । ते गतगन्तव्यासवः स्युः ॥ २७ ॥ २८ ॥ २९ ॥ ^उद्यलय्यानयनमाह- मयांगतसमभ्यस्ता तद्रासि( शी )ष्टासवो हताः । राशिभागेः कलाभि लब्धारग्यगतासवः ॥ ३० ॥ इष्टासुभ्यो विरोध्येता रवो चान्यगतः क्षिपेत्‌ । रारिप्राणास्ततोऽपास्य देया भानो च राङ्ञयः॥३६१॥ रोषं जिंरात्समम्यस्तमिष्टराइ्यशुभिहतम्‌ । लन्पभागादेसंयक्तमिष्टकालोद्यं विदुः ॥ ३२ ॥ सू्यागतेति । सुयस्यागतं गन्तव्ये भागीषतं दिप्तीरुतै बा स्वोद्‌यास॒मितनिहत्य राशमागे राशिकलाभेवां विभज्य टन्धा अगतासतवो भवन्ति । तानिष्टासुभ्यो विशोध्य रवौ रारिशेषं क्षिप्त्वा रेषासुभ्यश्च यथारन्धमुद्यास॒न्‌ विदोध्य का्धराशीन्‌ रवो क्षिप्त्वा शिष्टा त्रिंशदा दिगृणिता व्मानोदयासुभिर्टन्धान्‌ भागान्‌ साटिपतान्पक्षिषराशो सूर्ये प्रक्षिपेत्‌ । स उद्यलभ्मं भवाति ॥३०॥ ३१॥३२॥ * अस्तटस्नमाह- पर्वलञ्ं सचक्राधमस्तलरं बिधीयते । उदयस्य वदादृस्तमयन्ते राशयो यतः ॥.३३.॥ उद्यस्य गता भागाः सोदयेन हता. हताः । जनिङता प्राणलान्धः स्या्टुभरार्थसषवः पुनः ॥३४॥ ____~--~-~ ~~~ ~~~ ~ कि रघुभस्करीये त्िप्रश्न १७-९ सूयं त्रिप्रश्न ४९-८, नाहम ॒चिप्रश्न १८-२० रि- ष्यधी जिप्रश्न -११-२ सिद्धान्तशलेखर निप्रश्न १८-२० महगणिते निप्र. ईइ प्रहाभास्करीयम्‌ | ६: आदहाययावद्कंस्य रारिभिस्तूदयासवः। जायन्ते पुनरकस्य गन्तव्यांङ्ञास्रमियुताः ॥ ६५ ॥ प्राणा दिवसरव्याविज्ञेयाः षडविभाजेताः। षष्ट्या भूयोऽपि ये लन्ध्वा घटीविघटिकासवः॥६६॥ पूरवटप्नमिति । षड््‌ारियुतर्वुदपटस्नमस्तलप्मं भवति । त्र हनु भाह-उदयस्येति । ख्यरविभ्यां द्युगतकाखानयनपाह~-उद्यस्य गता इति। उदयस्यागतभागेखेराशेकादसूनानीय तथा सूर्यस्य गन्तव्यमागेश्वासूना - नीय तदन्वरालगतराशीनामुदयासुश्च प्रक्षिपत्‌ । ते दय॒गतापबों भबन्ति ॥ ३३॥ ३४॥ ३५॥ ३६॥ रा तु षड़ारियुतोऽक( तेऽक) याह्यभकोग्रानयनं सममण्डल श ङ्कषानयनं चाऽऽह . ` | -:. ~": ` स्फुठररिभजनिध्नां यां परां कान्तिजीवां = 2. . ` हरतु समंवरृम्बन्याकलापेन भूयः । स्फुटदिवसकराभ्रा सा यदाशक्षाङहीना रविरपि यदि गोटे चोत्तरे ठम्बकष्नाः ॥ ३७॥ अक्षज्यया हरेद्रयः इाङ््कुज्या सममण्डल । तद्रगब्यासछृत्यौ यंद्िश्टेषे यत्पदं प्रमा ॥ ३८ ॥ स्फैटरवाति । सायनीकभ्जज्यया घ्ना परमकरान्तेन्यां ठम्बक- ज्ययो विभजेत्‌ । तत्र उन्धमकं^ भवति । सां यद्‌ऽ्षांशहीनेति। अन्नं वेत्यनेनाकायराराधनभूतापमज्यो, (च्य)) । अक्षांशशब्देन चक्षज्या, उररगेले यदा क्ान्तिञ्याऽक्षञया०ऽस्पस्ख्पा स्यात्तदा तरद्धृतामका- भां सम्बक्न निहृत्यक्षज्यय पिमजेत्‌ ; त्र लब्धं सममण्डुटदा- ङ्कृभवति | भूपं इति वचते परथमतेरादिफसृचनाथम्‌ । तस्य॒ समम- प्टस्दङ्कव्यारध्र्य च देगङ्द्छषपदुं छया भदत ॥३७।३८॥ स्मष्टदटप्देदाक)ट मध्याट्नकाटमारन्तराल्काटानयनमाह- भानोभजाम विहतां परमारमेन- दयव्यारूमेद्भाजताप्हताक्षकोेः । गमद्धन्तेे चच ६२ कर्मदीपिकसिहित- अक्षन्ययाऽऽप्तरृतिङ्द्धरतेखिमोर्ग्यां मलस्य काष्टमस्वो गगनावधेर्वा ॥ ३९ ॥ भानोमृजामिति । स्फटाकंमजज्यां प्रमापमभणितां स्वाहोराजारधनं विभजेत्‌. । तन्न॒ उन्धेनः उम्बङृज्यां निहत्याक्षज्यया विभजेत्‌ । तज छन्धस्य वश॒तरिज्यावगद्विशोध्य शिष्टस्य मृं चापीरतं सममण्ड- खाद्‌गगनावधेः कटस्यासवे भवन्ति ॥ ३९॥ व्यास्ाधताडितवपुः सममण्डलस्य टरया(ग्स्या)भव दिवसविस्तरभेदभक्ता । लब्धस्य कष्टक विधेरसुनाडिका८३। भास्वत्छमध्यविवरप्रभवा मवान्ति ॥ ४०॥ व्यास्ताधताहितवप्‌।रेति । सममण्डटस्य टग्न्या ग्यासाधेहता खा- होरा व॑रध॑ज्याभक्ता चापिता मास्वत्वमध्यविवरकारः. . त्को भवति ॥४०॥ सममण्डरच्छाययाऽऽदित्यानयनमाह- छाथाभिनीतसममण्डलर्ञङ्क्‌ निष्न- मन्षस्य [सं]गुणमुपाहर नित्यमेव । सवापिमेन समवाप्ततनर्विवस्वान्‌ यज्या (क्त्या) जिराजिसाहितश्च भटप्रणीतपर्‌ ॥ ४१ ॥ छायाभिनीतेति । इदराङ्गखशङ्कोः समच्छाथया सापितसपश- टृकृनाश्षज्यां निहृत्य प्रमप्क्रपेण विभज्य टभ्य वचापीरृतमर्का मदति । युक्त्या त्रिराशरहित इति । उत्तरायणे तच्चापमेवाकः। दक्षिणायने तु र्वं रादितयाद्वि्दाप्य स्ष्ि राशित्रये क्षिव्‌ । सोऽकं$ स्थात्‌ ॥४१॥ ८ अथ च्छाशाभ्रर्णरेखां कर्तु दिद्वितदिगदभागे वृत्ते बिन्दु्रपयहण- पायौ बत्य नाऽऽट- „ अकक्ाधराहङ्क्वम्रे छायां च यथेष्टकालेकाप्‌ । छत्वा अह यस्य योगतुरत्यार। नान्यथा विवर्‌; ॥ ४२३ ॥ पटामास्कछरीयम्‌ | तेन क्षुण्णा छायां भङ्क्त्वा त[द्‌ गणन यष्टुब्धष्‌ । छृतदिग्विभागकेन्द्राहिग्विपरीतं निघातव्यप्‌ ॥ ॥ ४३॥ तन्मध्यभेदिस॒न्र प्रागपरदिशोः प्रसायट दूरम्‌ । छायाप्रमाण्सत् तेयज्कन्द्रााददं ज्ञेयम्‌ । ४४ ॥ अकाग्रारङ्क्वग्रे इति । इषटकाले भका शङ्क्वग्र महाच्छायां चाऽऽ थाकौग्राशङ्क्य्रयोस्तल्पादेशोयागं कयात्‌ । भिनदिशोरन्तरं कषात्‌ ; एव मानीतेनाकय्राशङ्क्वग्रयोय।गेनान्तरेण वा द्रादृशाङ्खरशष्टुनस्तत्काटच्छाय। निहत्य तत्काखमहाच्छायया विभज्य टन्ध छृतद्ग्विभागे पथष्टवृत्तं केन्द्ाद्‌ ग्रदिश्य (षि व्य)त्ययेन दक्षिणोत्तरे नीत्वा ततः पृवपरं सूत्र ततस्थानपध्य- मच्सानुसरिण-कुर्थात्‌ ` । , फथा- छाया सतं तत्तम पतति तथा कुयात्‌ । पृनृस्तत्क।(ख -दादृशाङ्खनछ रङ्काश्छायापत्राण सुवे वरत्तकेन्दा तपृव॑तो प्रतेश्च ति्ृतसूतान्तं नीत्वा तत्सुतस्य च्छायासुताग्स्य च यागदये बन्द्द्य कयात्‌ । पनः कन्दरात्ताहून मध्यच्छयङ्गखपमाण सू तच्छाफाडय दृक्षणत्तरसूत्र नल्व तद्‌ तृतीयनिन्दुं कुयात्‌ । एवं विन्दुजयं मवति ॥ ४२॥ ४३॥ ४४॥ . , यस्तु दिगििभागमन्ञात्वा छायाभ्रमणरेखां कतुंमिच्छति तस्य विं वक्ष्य इत्याह ~ | यो वा स्याद्भि(विदि)तदिग्विभागकेन्द्रौ दिकछायाभ्रपणविप्रकतकामः तस्याज्ञास्फुटटिखितोरूवत्तनोभे- ` यच्छाया त्यजति यथा तथा प्रवक्ष्ये ॥ ४५ ॥ यो वा स्थाईेति॥ ४५॥ तद्विधिमाह-इष धतेरित्यादिनाऽऽयपिश्चकेन । दष्टद्धिके[ यते [स्तु छत्वा दग्न्याराङ्कं तथा ाङ्क्व्रम | विश्टेषा वाऽथ्रायुतं प्राहुः कणा हग्जीवा ॥ ४६॥ .. -हविन्दुद्रयं विरच्य पुवापरयोर्दिशोयंथायोगम्‌ । मध्यच्छायाशिरसि ज्ञेयो बिन्दुस्त॒तियावत्‌ ॥ ४५ ॥ तक्छतिविश्छेषपदं दग्ज्याकणस्य कथ्यते कारिः । छायाघ्ने कोटिमुजे दग्न्याभक्ते तयोमानि ॥‰<॥ ५ क मदी पिक्ासाहनं- राड्ोस्तत्समवपुषश्चिजषो भजकोरटिसंघटिताः , वंराडाकाकास्ताभिः कोणे रृतराङ्कुसंचारम्‌ ॥ ४९ ॥ चतुरश्रं द्वितीयकर्णनिमुज वा दरयेत्स्फटं यन्बम्‌ । विन्यस्येतदभ्रमयेच्छायाकर्णान॒गा यावत्‌ ॥ ५० ॥ को कि, आराभृजकाटन्यां छायाकणाभयारुमो बिन्दू । मध्यच्छायारीरास ज्ञेया वेन्दुस्रतियान्यः ॥५१॥ इष्टके द्राद्शङ्कःल्शङन्कुच्छायय। महच्छायां महाशङ्कु राङ्कवं चाऽऽनीय पूवंवदमरदयस्य येगं वियोगं वा कूर्यात्‌ . स बहुभवति । महाच्छाषाऽ कणः । तथोवेगविंश्चेषपद्‌ कटिः । पनस्तत्काठे दद शाङ्ग शङ्कश्छायथा ते कोटिभृजे निहत्य महाच्छ(थया विभजेत्‌ । तत्र न्प इष्टमुजकोदी भवतः । द्दंशङ्गुखच्छाया तयोः कृणैः स्थात्‌ । पुनः शङ्कृव्यासतुस्यन्पासास्तिसश्वतस वा वशशककाः संपद्याः | तास मध्ये कञ्वी दवौ, एका रेखा च कायां । पृनस्ताभिरतोदितभजाकोरि- दतिकर्भौरेषन (्ैकोणसदशं त्रिकोणं परस्रषरिताभिः कृर्थात्‌ । यंथा प्र- स्परधटितस्य राङकाजयस्य मध्यगतेरेखात्रथयोगेन मज(कोटिद्यतिकमेर्निषपच जिकोणसमं तिकोणं मवति तथा कुयात्‌ । केणि छतराङग्कसंचारमिति कर्ण -- बसक्ते कोणे प्रतिष्ठितददशाङ्गखश्चङ्कंयन्तरं कृ्यादित्यथंः । ` चतुरश्रं यन्तरं . व कुर्यात्‌ । तत्र कोटिसमे दवे शलाके मृजासमे दै रके ताभिः परसरं घटितामिश्च॑तरश्न यन्तं भवति । तन्ाप्येककोणे रङ्कुः स्थाप्यः। तय कोणः सत्र कर्णो भवति । एवं संपादितं यन्तं समतले विन्यसेत्‌ । यथा यन्वस्थ- शङ्के रछाया -यन्वकणे ऽवतिष्ठते तथा ` विन्बपतित्‌ पुनर्छपयात्रपण~ समथन्तरमसेषयन्त्रमपि भ्रमयेत्‌ । तन यदा यन्स्थशङ्कृच्छाया यन्वकभं- समपमाणा मवति तदा यन्त्रमृजा दृक्षिणोत्तरायता मवति । यन्नकोटिः पूर्वा परायता भवतति । एवं कतयन्रस्थमृज कोटिव शाद्‌ दिशो विज्ञाय रङ्कृभूखा- हक्षिणो्तरसूजच्छाया्मादूर्वापरायतं सूत्रं च संपाद्य पूवच्छाया्योषिन्दुद्यं मध्यच्छरायामे तृततीयनिन्दुं च कुत्‌ ॥ ४६॥ ४७॥ ४८ ॥४९॥ ५० || ५१ ॥' , ।५। छि ० भहामास्करीयम्‌ । छायाभरमणदेखनमाह- बिन्दजयस्य सकलस्य रशिरोवगाहि संटिख्यते शफरिकादहेतयेन वृत्तम्‌ । तन्भण्डटागाबेनिवेरितमस्तके य- च्छाया प्रयाति फणिजीवहिमन्बरुद्धा ॥ ५२ ॥ बिन्द्ज्रयस्योति । बिन्दजयं मध्यं रत्वा वृत्तत्रयमाङख्ख्य तज निवमःस्य- दरयमुखपुच्छनिर्गतसूजयोर्योगमध्यं कृत्वा निन्दुबयस्पृगवत्तेकदेशं धनुराकारमा- टिखेत्‌ । तच्छायावत्म भवति ॥ ५२ ॥ अपक्रभाक्षे[ति)ज्यः-वामक्षानयनमाह- इष्टकान्तिक्षितिजावगंसमासस्य मूलपक्राां । क्ितिजाग्यासा्धहता मयांग्रहतावलस्य गणः ॥ ६ ॥ द्टकान्तीति । इष्टापमक्षितिज्ययोवगयेगपदमक। म्रा मवति । कितिज्यां व्यासार्धेन निहत्याकाग्मया विभजेत्‌ । तत्र ठन्धमक्षञ्या भवि ॥ ५३ ॥ ; राङ्क्वग्रानयनमाह- ८ इष्टजीवाहत राङ्कारश्काटसमद्धवः । भाजित लम्बकेनाथ राङ्कवं नित्यदक्षिणम्‌ ॥५४॥ ` अक्ष्ष्टजीवेति । सष्टा्थः ॥ ५४ ॥ „ विषुवचष्छायाङ्घलानयनमाह- | शङ्क्य द्वाद शाभ्यस्ते स्वेष्टशाङ्कूहते फलम्‌ । छाया वेष्टधातिज्ञेया विस्तरश्चात्र कथ्यते ॥५५॥ दाङ्क्वग्र इति । इष्टराङ्क्वग्रं दद्‌ राभिनिहत्ये्टराङ्ृकुना बिमजेत्‌ । तते टग्ध विषृवच्छायाङ्गखं मवति ॥ ५५ ॥ विस्तरणाच्यते । तदाह- दिवो( भ्रीवा समां मगणभागविभक्छवत्तां कुयात्स्यलां समतलं रतदिग्विभागाम्‌ । तस्या जलेङ्ादिशि मण्डलमध्यदश्ि- विदया( ध्ये )द्रविं परिधिलग्नमनाकृलात्मा ॥ ५६ ॥ पूव॑रेखाभ्रवेधस्य रविवेधस्य चान्तरम्‌ । अका्राचापनिर्माणे परिती( धौ भागलक्षिते ॥ ५५ ॥ १ [प (क ५ कर्मदीपिकासाहित- अकाथाज्यां भवेत्तस्य तज्नतिज्याविशेषजा । टिप्ताराङ्कग्जीवाया दक्षिणे चोत्तरेऽन्यथा ॥ ५८ ॥ दक्षिणाभिम॒खी च्छाया यदा भवति भास्वतः । नतिन्या रहिताकाया रङ्क्वभ्ं कथ्यते तदा ॥ ५९ ॥ ग्ीव। समाप्ति । युक्तितोऽकोद्यानयनप्रकारमावो(म्‌)च्यते । उन्नत्य। प्रीवासमां स्थटीं समतलां वृत्तामेकेकभागान्तरे ऽर द्धि्तपरिधं कतदिग्विभागां परवापरस्दक्षिणोत्तरस॒त्रय॒तां संपाद्य तस्याः प्चिमदिरि थत्वा भण्डटमंध्य- रिषण्डलगे (केन्र वगाहिन्या दृष्टया तस्यां परिधिदश्चपर्धोदितं सथं विध्येत्‌ | "ण्ट दमधष्यगतया दृष्टचाऽ्पदितसूर्यनिम्बस्य मध्यमागः परिधौ यत्र पततीति निरी ्षयेदित्यर्थः | तत्र भागटक्षिते परिधौ यत्र पूवापरसूताभ्रं प्रति यत रदिपिम्बस्य त्यं च पतति तदोरन्तराटमकांयरायाश्चपिप्रमाणं भवति ' भागल- सित प्रिधाविति । परियो छृतमाविभामवाद्‌ भामाश्च कर्प्या इत्यथः । तस्य चापभागस्य जीवा अकारा भवति । तनि ज्याविशेषजा । ठिप्राशङ्क्र- वर्जवाया दक्षिणे इति । तदिनमध्याहद्रदृशाङ्गुखरशङ्कृच्छायां विज्ञाय तया पूर्ववन्मध्यच्छायामानयेत्‌ । सा नतिज्या मवाति । दृक्षिणगोरे नतिज्या- काग्रोर्विश्ेषः ङ्क्वगरं भवति । उत्तरगोटे तु तयोर्योगः शङ्क्वभ्ं भवति । तत्रापि दक्षिणाभिमश्यां छायायां नतिन्याहीनाकौग्रा राङ्क्रथं मवति । तेन पदवत्देग संभवा विष्वच्छ(या म्‌।ध्या । द्वाद गाहताच्छ ङ्कय्राच्छ ङकुना विषुव- जाया मवतीत्यर्थः। पनर्विषवच्छायातच्छङ्ककर्ेः पूैवदृक्षावलम्बको साध्यो। पनः प्वदक्षनतमगेरकश्च साध्यः! अक्षनतंमागयोयेगविश्छेषवशाद्पमसिद्धेः। तद्र गादकसिद्धिरिति कमः ! ५६ ॥ ५.७ ॥ ५८ ॥ ५९ ॥ विदितग्रहयेदितव्यग्रहयोरन्तरकालेन तद्विवरभागानयनमाह-- विदध तेन विषुवत्प्रभां सती पुववच चललम्बको पुनः । वेदितग्यविदितयहान्तरं नाडिकामिरवगम्य तत्परः ॥ &° ॥ तद्गुणास्तु वटिकालवास्तु कैः ॥ पृ्व॑पश्िमदीरि स्थिते क्षयः । परहामास्करीयप्‌ , ६. उच्यते धनमता कमेण त- जज्ञातचारनिचयेः सदा बधः ॥ ६१ ॥ वेदितव्येति । रविरन्यो वायो विदितो ग्रहः, यश्च वेदितव्यस्तयेःरन्तर- कालमृद्येऽस्तमये मध्याहूने वा नाडिकाभिरवगम्य तदृन्तरनाडिकाः प्राद्धिगुभित विवरभागा भवन्ति । ते भागा विदितग्रह पवा स्थिते तरिमिञय। पश्चिमदिशि स्थिते त।र्मनक्षेप्याः । एवे मागेहानयक्तो विद्तियरहो वेदितव्य स्फटो भवति । अगरोक्ता भागाः स्थाः स्युः । अतस्ते भागा रारि निहता रह स्थतराश्यदयासभिभंक्ता ग्राच्चाः। मध्याहूने त ग्रहस्थिनरागेदटङ्कं दयासुमिहंतष्याः ॥ ६० ॥ ६१ ॥ अश्विन्यादिताराणां स्वावर्थितरारिभागोऽप्येवं वेद्य इत्याह-- एवं नक्ष्रताराणां अहेस्ताराभिरेव च । भ्‌ साधत क्षज्रानमण युक्त्या सवन सवदा ॥ &२॥ एव नक्षनताराणामत । साधतामात । तच्च पूवः सावितामत्यथः ॥६२॥ तथा साधितस्त(त त्किं प्रररायति-- अष्टा भान क्रिये षट्‌ स्यरकोना विशातिवृषं । दौ दिशां मिथन दहो च तिथयस्त्व(स्त्य)ष्टकं परे ॥ ६३॥ © क द, क क अष्टो साधांजिसतेनेवेदाः रोलोनिताः परे । पञ्ादय्यकं त॒लारासो द्वो विनाऽष्टादस्ाः परे ॥ &४ ॥ एकाऽग्धीन्दुश्चिरन्धाणि चपि भतेकषष्टद्च(ङ्य)माः । मृगेऽद्विर्भूनिंताः कृम्मे पञ्चन्द्रन्तेऽम्विभादितः ॥ ६५ ॥ अष्टो भानीत्यादि । नक्षत्राधिष्ठितरागो तद्धक्तमोगांश्च कमणा द्ग- यति । मेषेऽ्टो मागा अश्िनीनक्षत्रेण मुक्ताः | मरण्या मानि सप्तविरातिः। एवे परेषु च ज्ञेयम्‌ | शेटोनकन्यका । कन्यायन्योर्विरातिभागा इत्यर्थः | व्यष्टकं चतुर्विदातिः । अद्वयकं सपद । अन्धीन्द्श्चतुदरा । तैरन्धाणि सप विंशतिः । भतैकाः पञ्चदश । षट्चमाः अहिरशतिः । द्ूनकृम्भे कृम्मेऽश्टा- विरातिरित्यथः । पञ्चन्दुः पञ्वद्दा। अन्त्ये मीनान्त्ये योगभागा म्रहयोगे भानां दृष्टा भागा इहोक्ता इत्यथः ॥ ६३ ॥ ६९१ ॥ ६५ ॥ ९८ ` केर्मदी पेकासहितं- भथ नक्षत्राणां विक्षेपभागानाह-- योगभागकरमेणेते बोद्धव्याश्वाश्विभादिष । उदगाराकभतानि दक्षिणे बोधानयनं च दिग्भिवाः ॥६&॥ उदभ्रसास्तथाकाशदृक्षिणे पवतां वरम्‌ । उद्गथाश्चतस्रेका दक्षिणे समर चाभ्विनो ॥ &७ ॥ सप्तजजिंहादुदग्मावा यम्य साध्िकाखयः। अद्त्यणष्धयोऽद्विभागाश्च स्वरास्ते. सत्निमागकाः॥ ६८ ॥ उद्कृ्चिराव्कतिः षण्णां याम्ये टिप्ाहाषट्‌ककाः। उद्ग्जिनाश्विलितते च विहायः कीत्यते बरा ॥ ६९॥ विक्षपांराः कमेणोक्ता बोद्धव्यास्तेऽभ्विभाद्धषु | योगभागसपाः सर्वे दर्यन्ते योगजा गरश्टाः ॥ ७० ॥ उद्गाशेति । सप्ात्रेशदद्ग्भागे याम्ये सार्धाकास्रय इति पहः। केषुचित्साधांशंकासृयः इति पे स्वरा इत्याप्पस्थते । स्निभःगदा इति विश्व- भस्य इति योज्यम्‌ । दिविश्च षिव शातिरित्यर्थः। रेवत्याः शुन्यं सर्वं यहा नक्षत्र- योगमानसमास्त्त्ेयुक्ता उपदुश्यन्ते । यदि तयोर्विक्षेपो भवति तदा विक्षेपवशा- तयोरन्तरं ज्ञेयमित्याह~योगविभागसमा इति ॥ ६६ ॥ ६७ ॥ ६८ ॥ ६९ | ७० ॥| कृतर चितृकवितूक्रविदिन्दोरवेषम्यद्‌ शंनात्तदैषम्यम।ह-- विश्वपा रोस्तयोः साध्यमन्तरं म्रहतारयोः । उच्यते क्षितिलिप्ताभिहन्तीन्दुदक्षिणागःः ॥ ७१ ॥ रोहिणीराकटे षष्ट्यास्त्वष्टवगण तारकाः । नवत्या साधया चितां विंहात्या राकतारकम ॥ ७२॥ दातेन साधंयुक्तेन मेत डतभिषा जिनैः। नवत्या द्रचनयेन्द्राभरं पौष्णं विक्षिप्तवर्जितः॥ ७३ ॥ उत्तरेण रातेनाष्टो बहलं भेद उच्यते । उत्तरां परमां थ८ ह )त्वा मध्यं विभ्वस्य कारका ॥७५४॥ रष्टियुक्त क लास्त्वेता यहेनक्षत्रभेदने । इति महाभास्करीये ततीयोऽध्यायः॥ ६॥ [त पहापरास्कैरीयम्‌ | ६५ उच्यते क्षितिलिक्मभिरिति † अत्रोच्यत इति योज्यम्‌ | नवत्या साैया पञ्चोनशतेन शते षष्टो षष्ट्धिंकशेतेनेत्य्थः । दृियुक्ता विक्षिपकला पतां उक्ताः ॥ ७१ ॥ ७२ ॥ ७३ ॥ ७४ ॥ इति पसश्वरसंबेताणां कमदीपिकायां तृतीयोऽध्यायः ॥ ३ ॥ ्फुटाविधिरुध्यते- त्वा देशान्तरं कम रवेरुच्च दिङहोधयेत्‌ । रोष सुयस्य यत्केन्द्रं तस्मन्रारोत्रयं पदम्‌ ॥ १॥ त्वा देशान्तरापिति । मन्दोच्चाद्ौनां सख्यां सपमेऽध्याये वक्ष्यति ॥१॥ जीवाः कमोत्कमाम्यां तु ्राद्याः केन्द्रपदक्रमात्‌ । जीवानां अहणोपायः कथ्यते विस्तरेण सः ॥ २॥ जीवा इति । अत्र स्फुटविधो कन्द ओजपदे भजायां कमन्य ग्राह्या । युग्मपदे कोाटचा उत्करमज्या भ्राह्या । तत्कथाभत्यज्राऽऽह-कथ्यते विस्तरे- णेति ॥ २॥ तत्कमाऽऽह~ टिप्तीङृत्य हरेन्मख्या जीवा ठकष्धास्ततः पुनः| वर्तमानाहतं शेषं मख्या चेव विभाजयेत्‌ ॥ ३ ॥ टिषीरूत्येति । स््टथंः॥ ३॥ तत्फखानयनमाह- पर्वसंककिति युक्तं न्याः कमेणोत्कमण वा| स्वपरिध्याहतेऽरीत्या टभ्ये क्षयधनं फलप ॥ ४ ॥ रव१२य्येति । करमज्या उलक्रमस्या वा याऽ साधिता तां स्वपारीं छ्यया निहृत्य शत्या विमजत्‌ । तत्र ठन्धं जीवाफट भवति । ततक्षयात्पव्‌ भनात्मकं च पद्वरशाद्धयतिं॥ £) तत्कममाह- केन्द्रात्पश्विभागेन क्षयो धनधनक्षयाः ¦ दृ शान्तरीरृते सरे ढुर्यान्तन्मध्यमे सदा ॥ ५ ॥ ४ दी पिकासाहितं- केन्दरािति । प्रथमपदे तत्कतमफंः देशान्तरसंस्कारयुते मध्यमे कणं कुर्यात्‌ । द्वितीयपदे तु पथमपदसिद्ध पणफरं विशोध्य तस्मिन्ितीयपदसिद्द- मत्कमफरं पक्षिषेत्‌ । चतुर्थप्दे तृतीयपदर्िदं पृण॑फलं परक्षिप्य चतुथपद्सिद्ध- मुतकरमफलं वि दोधयेत्‌ । एवं जीवाफरसंस्छतो मध्यमस्कुटो भवति । चन्द्रमसोऽ- प्येवं {रिधिः ॥ ५॥ अथवा सवेषु पदेषु बाहुफलमेव कायंमित्याह- केन्द्रे कियाद्के चाथ फलं बाटोंशोधयेत्‌ । तुलाटिके तु तन्नित्यं देयं स्फटदिहक्षुणा ॥ &॥ कन्दे कियाद्कि वा(चा)भ्थेति । केन्द्रे क्रिथादिकि सतिं । तत्पदसिदधं वाहुफटे विशोध्यं भवति | तुखादिके तत्वदाद्धं बाहुफटं क्षेप्यं पवति । एवं बाहुफटसंस्छतो मध्यमस्कूटो मवति । अत्र पक्षदयेऽपि ज्याफटे चापितमेव ग्रहे कार्यम्‌ । कणविधां तु बहुफलं कोरिफरं च । अत्रा(चा)पितमेव ग्राह्वम्‌ ॥ ६ ॥ भजाविवरस्फृटमाह- कमोःकमफटाभ्यस्तां मध्यां बाहुफलटेन वा । भक्तेश्वक्रक्‌ कावाप्ता पूरवंवत्तसप्रकल्पयेत्‌ ॥ ७ ॥ कमोत्कभति । कमफ समुत्कमफलट वा बाहुफर वा यद्यदूग्रहे क्रियते, तत्स पध्यमृक्त्या निहत्य चक्रत(क)ाभिर्विभज्य रन्धं जीवाफरं ग्रहे कार्यम्‌ यद्युत्करमफरं कमफटं च गहि छतं प(तोदा ताम्पां द्वाभ्यां प्र(पुोथङ्मध्यभारक्ते निहत्य चक्रकलाभीरषभन्य छन्धं फलद्ुयमपि ग्रहज्याफटवत्कारयेम्‌ । मध्यभ्‌- त गुणकारत्वादिमं संस्कारं मध्यमे रत्वा पुनस्तं स्फुटी कुयात्‌ ॥ ७ ॥ बाहुकोटिविभागमाह- बाहुकोटि.टी)कमत्केन्द्रे कोटिबाहू गतागते । तयोगुंगफले प्राग्बत्कर्णाथं परिकीत्यते ॥ < ॥ बाहकोटी इति । बाहुफरं कोटिफलं च कणार्धं पराकत्साध्येम्‌ ॥ ८ । कणानयममाह~ पहाभास्करायप्‌ । ४ +आये पदे चतुर्थे च व्यासार्थे कोटिस्ाधनम्‌ । क्षिप्यते गोध्यते चेव षयोः कोटिका भवेत्‌ ॥.९॥ आधे पद इति । कोटित्ताधनशब्देन कोरिफलरमुच्यते । केन्र आद्ये चतुथ॑पदे च कोरिफडं व्यासापं प्रक्षिपेत्‌ । द्वितीयतरतीयपादयोः कोटिफलं ग्यासार्धाद्िरोधयेत्‌ । एवं कता सा तिज्या कोटिका भवति । कोरटिसंज्ञा भर्व ति ते । तस्थाः कोरिका्था बाहुकस्य च वगयोगपद्‌ं कण। भवति । रषं पृनरस्य रं कणैस्याविशेषकेरणमाह- तद्भाहुवगसंयोममले कणः प्रकीर्तितः । बाहुकोटिफलाभ्यस्ते कण व्यासाधंमाजिति ॥ १० ॥ भजाकोिफटे स्थातीं ताभ्यां कणश्च पुववत्‌ । भूयः पूर्वफलाभ्यस्ते कणं तिन्याविभाजिते ॥ १३१ ॥ एवं पुनः पुनः कुथात्कर्ण पृवोक्तकमंणा । यावन्तल्यो भवेत्कणः पुवोक्तवेधिनाऽमरन! ॥ १२ ॥ षिष्कम्भाधहता भुक्तिः सृयाचनद्रमसोः सदा । स्वाविशेषेण कर्णेन स्कुटभक्तिरवाप्यते ।. १३ ॥ बाहुकोटिफलाम्यस्त इति । तत्र सिद्धं करण परथमानीतवबाहुकोटिफखाभ्यां निहत्य जिज्यया विभजेत्‌ । तत्र॒ ठमन्धे बाहुकोटिफठे कणंसाधने भवतः । पुनस्ताभ्यां च कृणंमानयेत्‌ । तमपि कणं प्रथमानीतमृजाकोटिफङाभ्यां निहत्य त्रिज्या विभज्य रन्धाभ्यां ताभ्यामपि कणः साध्यः । एवं पुनः पुनः हृत्वा केणंमविंशेषयेत्‌ ॥ १०॥ ११॥ १२॥ १३॥ स्फुटभुक्त्यानयनं प्रकारान्तरेणाऽऽह-- अन्त्यजीवाऽथवा भुक्त्या गणिता धनुषां हता । स्वपरिष्याहतेऽलीत्या ठन्धे हीनाऽ्िके स्फुट ॥ १४ ॥ अन्त्यजीवाऽथवेति । वतमानखण्डज्याऽ(न्त्यजीवेत्युच्यते । भजाया वतमानखण्डज्या मध्यभजा[भ्‌]क्त्या [नहृत्य मख्या विभज्यः दशयं स्वपर [ धना ] निहत्याख्त्या (८० › वमज्य ठन्व मृगादौ मध्यमक्तेः शोध- त्‌ । कक्याद्‌। मध्यभुक्त। ५।क्षपत्‌ | सा च स्कृटभाक्तभवाते | १९५ ।) १" रिण णगि ^ ठधुमानसे.. स्फुटगत्या, २ ग्रहगणिते. स्पष्टा. १९-२१ आयमट्‌(य. काल 1 | ९२-२ `सेद्धातशेखरे स्फटा. १५-४ > ४२ कमदीपिकासाहति- एवमकस्य वि ४ धि ) [ युक्त्वा | चन्द्रस्य विधिमाह-~ अन्त्यजीवाधनुष्ठण्डं केन्द्रभा(भो)गाद्िशोधयेत्‌ । तदिरशद्धमधः भेष पात्यते विषमे ततः ॥१५॥ उच्चभाक्तविहीनाया भक्ते गीर्ताश्चुमा लिनः ह उत्कमन्याऽकमे याह्या कमज्या चत््रमे स्थिते॥ १६॥ आयन्तयोः फलं युक्त्वा गुणयोश्चानुपाततः । वि तत्फलेन विहीनाप्ता मुद्छिः स्फुटतरा हि सा ॥ १: ॥ ॥ ; भन्त्यजीवाधनुरेति । ओजपे भंनाया -कषेमानपनृष्वणडे केन्वशेगा दचगतिहीनचन्दभोगाद्विंगोधपेत्‌ । युग्पष्दे तु वतमानधनृष्वण्डं मखेविंशोभ्य रोषमस्चवमुक्तिहीनाया मध्यमुक्तेविशाधयेत्‌ । उभयत्र शोपितदिक्ताम्यो वतेमान- खण्डज्य।निहताम्यो मख्या विभज्य उम्धं जीव्‌।फटमेकच स्थापयेत्‌ । अतर कम्‌ इत्य) तपद्पद्‌ शकः । उत्कम इति युगपद्पद२कः । ओजपदे वतमानजीवात उत्कमेण केन्द्रमक्तिकरानां जीवा अ्राह्लाः । युग्पदे तु वतमानजीवातः कमण केन्द्रभ{क्कटानां जीवा अद्या इत्युक्तं भवति । अतो धनुष्खण्डही- -केन्द्रभक्तिरषाधवदःरं मखः रोध्या तवद्वारं मास विशोध्य वतेमान- १वण्दभ्य।त्‌ पद ५1) तज (१।५। १२ वकास्तवत्य; खण्डस्य; पूवस्थाप्व- ज वाया परञेप्याः । पनरन्तरखण्डञ्यया कैन््मुक्तिकडाशेषं निहत्य मख्य विभज्य रम्यजीवकलाः पूर्वगृहतिजविासु प्रकषेष्याः । इति वा अहणक्रमः पनस्ता ज।व ९व१।९। पृहूतामरलत्पा विभज्य ठन्व पृववन्म्रमाद्‌।- मध्यभृक्त- वसोधयेत्‌ । कक्यादो पक्षिेत्‌ । स्फूटमु।क्तमवि ॥१.५॥१६॥१.०॥ पदिनिभागस्ये तरदिनिभोगस्य च स्वरूपमाह-- ह्यस्तनाद्यतनयो पि( र्वे )रषाऽतीतभागतः श्वस्तनायतनयोश्च भाविभोगः प्रकोतितः ॥ १८ ॥ द्यस्तनेति ॥ १८ ।: कोट्याः पद्वरााद्धित्वा युक्त्वा वाऽन्त्यफकं पृनः । तद्वगंबा हुवगंस्य योगात्कणपद्‌ भवत ॥ १९॥ ह महामास्करीयम्‌ | ५६ फोर; पदवशादिति । अत्र मुजामशीत्या ( ८० ) विमभ्य यष्ठ- भ्यते तद्न्त्यफटमिच्यष्यते । भधषदे चतुथतः स्वपरिधिहता द्ितीयतृतीयप- क्योरन्त्यकं कोटिन्यात्‌ः शोधयेत्‌ । एव सिद्धाया; काटिन्याया बाहुञ्यायाश्र गयोगपदं कणो भवति ॥ १९ ॥ कणेनान्त्यकलं भ ` हत्वा विष्कभ्मा्धेन लभ्यते । ुर्वकौटचां ध॑नर्ण स्वीयावान्कर्णः सभो भवेत्‌ ॥२०॥ ` ~ -कर्णेनान्त्थफंडमिति । प्रथमानीतमन्त्यफलं कर्णेन निहत्य ॒त्िश्यया विभजेत्‌ । वक्र -उन्धमन्त्य़्टं भवति । पुनस्तेनान्त्यफठेन पथमंसिवमुजां कोटिभ्यां च. प्राग्वत्कण॑मानयेत्‌ । . पुनस्तेन कणेन प्रथमसिद्धमन्त्यफरं निहत्य विश्या दिभभ्य उन्धेनारतयफठेनं कंण मानयेत्‌ । एवं पुनः पुनः कृत्वा कर्णं- अष्विदषयत्‌ ॥ २०॥ मुजन्याभिहता जिज्या कणंनाऽऽपधनुः कमात्‌ ¦ केन्द्रात्पदविभागन धनं स्वोच्चे प्रकल्पयेत्‌ ॥ २१॥ भजेज्याभिहतेति । भृजज्यया जिज्यां निहत्यावि दोषकणंन विभज्य रन्धं चापीरूत्य वक्ष्यमाणविधिना स्वमन्दोज्े धनं कयात्‌ । स स्फृटरवि- मवति ॥ २१ ॥ तत्पकारमाह-- तदेव केवलं पूर्वं चक्रा्धं तेन वर्जितम्‌ । चक्रा तच्च संशुद्धं चकोचः स स्फुटो रविः॥२२॥ तदेव केवटमिति । प्रथमपदे वच्चापमेव स्वोच्चे क्षेप्यम्‌ । द्वितीयपंदे तश्वापं चक्राधाद्विशोध्य रिष्टे स्वोच्चे कषेप्यम्‌ | तृहीयपदे चक्राधेयुतं तच्चपि क्षेण्यम्‌ | चतुथपदे तच्चापं चक्राद्विशोध्य शिष्टं कषेप्यम्‌ । एवं मिदं मन्दोच्चं स्फर विभयति । शह चापीकरणदोषात्कृवावैद्‌स्य स्थौल्यं सेमवति । स्फुटचपि गृही सदा सूक्ष्ममेव भवति ॥२२॥ कक्यदि यदा कोटिन्पाऽन्त्यफलठतृल्या भवति तदा परथमपद्‌ावसार्त कल्प्यम्‌ । त्था चतुथपादारम्भश्च । एवं परतिमण्डटसदधिः कीर्तितव्य न -्----- = > ग्रह।णित. स्थष्ठा. २६ ४ कर्मदीपिकासहित॑- प्रातमण्डलस्ासाद्धरेषा सम्यक्‌ प्रकीर्तिता स्वान्त्य फक च सवेषामुच्यते प्रतिमण्डलम्‌ ॥ २६ ॥ पतिमण्डटेति । अन्त्यफट च सरवेषापित्यस्यार्थो गोरविवेक एव निरूप्यः॥ २३॥ ~ प्रतिमण्डठे मुजाविवरसंस्कारमाह- स्फुटस्वदेशमध्याकंविश्छेषान्तरसंगणा । भक्तिश्वचक्रकलाप्राप्ता पृव॑वत्तद्दजान्तरप्र्‌ ॥ २४॥ स्फुटस्वदेराति । स्वदेरासाधितस्फुटाकंमध्यमाकंयोरन्तरटिष्ः स्फटभक्ते- इताशक्रकराभक्ताः स्फुटरवा पुववन्मषतुखादावृणधने कयत्‌ । पएतद्धजा- विवराख्यं कप भवति ॥ २४ ॥ चरदठपाणानयनमाह- भ्रयोदशाहता जीवा जिस्फुटस्य विषस्वतः द्वा्िंहाता हता कान्तिः परिरहषस्तु पर्ववत्‌ ॥२५॥ .. व योद शहतेति । तिस्फुटस्य विवस्वतो देशान्तेरभजाप{ विव `रसस्कारा- ` भ्यां युतस्य स्फुरीरतस्य रवेभूंजज्या योद्‌ श(१ ३)हता दंरता(३२) वि~ ` भक्ता कान्तिभैवति । अत्राप्यायनचरुनयताऽक गते । परिरेषस्वारोरा्रा- ` या[ मा ]नयनविधिः परववदेधः॥.२५॥ २८चरसंस्कारमाह- चरप्राणहता भुक्तिरहाराजाश्भाजिता । उदयास्तगयोः इाद्धिः क्षिपश्चोत्तरगे रवो ॥ २६॥ चरप्राणिति। रेश्वरदरुपाणेः स्फटमाक्तर्निहत्णरेरा.सुभिर्वेमज्य उन्ध- : गोरे सभैस्योदे रवो शोध्यम्‌ । अस्तमये क्षेप्यम्‌ । दक्षिण उद्ये {-पमस्तमये रोध्यम्‌ ॥ २६ ॥ व्यत्ययो दृकषिणे भानामन्येषामनपाततः | फले भास्वद्रराद्विद क्षेपः शोधनमेव वा ॥२७॥ अन्येषामनपातत इति । अन्येषां प्रहाणामित एवं चरदङातरैराशिकेन चर गृटभोगावापिः। स्वस्वभक्तिहताद्कचरद लादहोराजासभिरन्धं चरदृरभोगस्य ८.८ भवति । तस्याऽऽदित्यस्य काटवरा(द्गो टव शाच्च धनशोधने वेद्ये ॥२५७॥ =महगणिते. स्पष्टा. ६१९ खंडल्िके. तिथ्या. १९ गोला. स्पष्टा. ४३ सूर्य. स्फुट- ति ४६ सूर्य. स्फुटणति ४९ लष्वाय. स्पष्टा. १६ | "ग्रहगणिते. स्पष्टा. ५३ सिद्धातशेखरे. स्फटा, &९-७० सूर्य. स्पष्टा. ६३ बह्म, स्पष्ठा. "~< सख्धभस्क् राय ठकष्वाय. स्पष्टा. २० > ` - # ्हाभास्छरीयम्‌ | ४५ र : “~ उदक्परार्षेति ॥ २८ ॥ चन्द्रस्फटकमाऽऽह- `. ~ सूयेबाहुहता मुक्तिर्मध्यचन्द्रकलाहता । ` भास्करस्य वरात्क्षपः डाद्धिवांऽपि निक्ञारतः ॥ २९॥ दोषं विवस्वता कुल्यं कभ चन्द्रस्य कीर्तितम्‌ । भास्वद्धजाफटेनेव हाषाणां तु प्रकल्पयेत्‌ ॥ ३० ॥ सुयबाहूहतेति । एष मजाविवरस्स्कारो धनशोधनें तस्य भास्करस्य का- गोव शादेशान्तरसंस्कारयते मध्यम एष काथः । रोषं कमं मास्वता तुस्पं मन्दोच्चशोधनमजाफटानयनकणानयनादि सूयेवद्रेधम्‌ । रषाणां अ्रहणामापि मुजाविवरमकवदित्याह-मास्वदिति ॥ २९ ॥ ३० ॥ विथ्यानयनमाह- स्फुटाथोनः(कंण)ररी छेयो लिप्ताभिः खदिभधरेः । तिथयस्तन्न लभ्यन्ते हष षष्ट्या समभ्यसेत्‌ ॥ ३१ ॥ छिन्याद्मुक्ति विशेषेण षटीविधटिकासवः। तिथिः हषो गतो वाऽपि निर्दिष्टो भास्करोदयात्‌ ॥ ३२ ॥ रफुटाकेणोति ॥ ३१ ॥ ३२ ॥ करणान्याह- तिथ्यधहारलन्धानि करणाने *बवादितः | विरूपाणि सिते पक्षे सरूपाण्याकेते विदुः ॥ ३२ ॥ लिप्तीरतो अरहश्छेयः रारेरष्टाभिराप्यते । ज्योतिषां निचयो यातो भक्त्या रोषादघटी विदुः ।६४॥ तिथ्यधहारोरि । आसते पक्षे राशिषट्कमपास्य गेषास्सिद्धकरणाि सरूपाणि स्युः ॥ ३३॥ ३४ ॥ भश्रीपतिभद्रविरचित द्यो तिष.त्नमाल-करणप्रकरणे अबाह्यं बाट्वकोटलवाख्ये ततो भवेपेतिटनामधेयम्‌ । क्विनि (क क गराभिधानं वणिजं च विष्टिरित्याहरायाः करणानि सप्त ॥ ग्यतीपावमाह- सरयेन्दुयोगे चकारे व्यतीपातोऽथ वैधवः चक्रं मने च पयन्ते विज्ञेयः सार्पमस्तकः ॥ ३५ ॥ सयन्दुयोग इति । चक्रां सृ्यन्दयोगे वैपतश्चकाराद्चतीपातथ । मेत्रस्योत्तरार्थे सापमस्तकाख्यो व्यतीपातः ॥ ३५ ॥ अत्र चक्राधग्यतीपातस्य टक्षणविदेषमाडइ- नानायने म्यतीपातस्तुल्यापकमयोस्तयोः । उदरास्तस्य चक्रार्थं विक्षेपाद्ाभेको नतम्‌ ॥ ६६ ॥ नानायन इति । तयोः सूर्थन्ोस्तुल्यापक्रयोः सतोर्नामायने तयोरयने भिने च सत्येव व्यतीपातः स्थात्‌ । तस्य, उदेरप्रदेशश्चकार्थं सूर्यन्दुयोगे चक्रां स॒ भवतीत्यथः । अत्र तुल्यताऽपकरमस्य गोरः संख्यया च । एकगोरतयो- स्तल्यापक्रमयोः सूर्थन्दरोः सतोरित्यथः ॥ ३६ ॥ कुजादीनां स्फुरटविधिमाह- तिग्मांडाकेन्द्रवन्जीवा कमराश्चोत्कमादापि। भृजाकोटयादेसिद्धेश्च विरोषोऽतोऽमिधास्यते ॥ ३७ ॥ तिग्मांदाकेन्दरवादेति । कृजादीनां केन्देऽपि तिगमांदकेन्दुवद्‌ भृजायाः करमभ्याग्रहणं कोटा उक्कमन्याग्रहजं चेदम्‌ । मुजाकोटचोविभागधनशोषने च तथा यत्पुनस्तेषां सयाद्विशेषः स इहामिधास्यते ॥ ३७ ॥ तद्विरोषमाह- स्ववत्ता स्वोत्तरगणा पदयोरोजयुग्मयोः । कमाकमाल्िमोवां (यापं परिधो परिकल्पयेत्‌ ॥ ३८ ॥ क्षयोऽधिकड्यतीहीने परिधिः स्यात्फुटा मता । तेनाऽऽहत अ्हेन्द्रन्या छत्वाऽरत्या कल वदुः ।॥ ३९॥ स्ववत्तेति । आओजपदे मूज्ायाः कमनच्यामानीषः). ओजयुम्मपद्पडि- तयोर्व॑त्तयोरन्तरेण निहत्य व्यासार्धेन विभज्य ठग्धमोजपद्वत्ते धनमणमपा- (णं वा `कूर्यात्‌ । य॒ग्मव॒त्तादून ओजवृत्ते तस्मिन्‌ धनं कुर्यात्‌ । आभिक कणं कुर्यात्‌ । तदोजपदे स्फृटवत्तं भवति । युग्मपदे तु कोट्या उत्कमभ्यामानीयं पटमास्करीयम्‌ | ४२ बत्तान्तरेण निहत्य व्यासार्धेन विभज्य उन्धं युग्मपद्वृनं धनमृणं वा कूर्यात्‌ युगमवत्ते हीने तस्मिन्‌ नं कूथात्‌ । अधिक कणं क्यात्‌ । तद्युग्मपदे स्फुट वृत्तं भवति । तेनाऽऽहतेति । तेन स्फूवृत्तेनाऽऽहतामिष्टकेन्दजातां क्रमभ्या- मृत्करमज्यां वाऽरीत्या विभजेत्‌ । तवर रन्धं ज्याफटं भवति ॥३८॥३ ॥ स्फुटक्रममाह- *स्वमन्दकेन्द्रस्थ(स)प्रापं फलं चापार्धमिष्यते । पर्दकभायथाः भानोः स्वमध्ये तद्विधीयते ॥ ४० ॥ | (पी विवि मध्यम कणं धनंवा कूर्यात्‌ । रदिवम्मेषा- ` दावृणं तुखादौ धनमित्रं ‡ । उत्कममकेमरहणे तदर्ध पुववत्का्थंम्‌ ॥ ४० ॥ रीर -केन्द्रफलाभ्यस्तं विष्कम्भाधं विभाजयेत्‌ । स्वक्रणनाऽऽपत्कापाथ -कार्ये तस्मिन्विपर्ययात्‌ ॥४१॥ तस्मिन्मन्द्फल त्स्नं कायमिष्ट स्वमध्यमे । एवं 'नौमाकंजीवांनां विक्तेयाः स्फटभध्यमाः ॥ ४२ । रीभरमिति । मन्दफङषेसंस्तं मध्यमं एयक रीधोभ्वाद्ोभ्य बाहः -कुपैश्याफरं कोटया उत्कमन्याफखं च स्फुटवततगृणनादि ` रुलाऽऽनीय 'शीष्यकर्ण च . मन्दकणैवत्सकृदानीय पृनमजाफलं व्यासेन निहृत्य दीधकर्णेन विभज्य ठन्धश्चापौरत्य तद्थं॑मन्दफरारषसस्छते मध्यमे केन्द्र मेषादिके धनं कयात्‌ । तुखादिक कणं कूर्यात्‌ । पुनस्तस्मान्मन्द्ष्चं विरोध्य फडमानीय चाषारृत्य॒तत्स[कख] केवखमध्यमे कूर्यात्‌ । स्फुटमध्यमसेङ्गं भवति । एवं मोमाकजीवानां स्कृटमभ्यमाः साध्याः ॥ ४१॥ ४२॥ सफुटमध्यमस्य स्फुटकरणमाह- तदिहीनफ लोत्पन्नफलं चापेन संस्कृतः । स्फुटमध्यस्फुटो ज्ञेयः हेषयोरुच्यते विधिः ॥ ४३ ॥ तैदिहौ।नच(क)रोसनेति । स्फुटपध्यमं शीपोचाद्धैोध्य गीध्रफठचापम। - मापि तत्तटे स्फुटमभ्यमे रापिन्यायेन कुयात्‌ । स स्फुटो भवति ॥ ४३ ॥ = ~~~ ~> ~ ~~ ~~ ~ ---~~~_--~~------- --=- मती --------~---, सुय. स्प. ६५ ८ कृ मदी पिकासाहतं~ अथ दोषयोबेध राकयोत्रिविरुच्यते- ~+रीघ्रस्यावापततचापार्धं युक्तहटीनो विपर्ययात्‌ । मन्दाोचस्फुटमध्यस्य कतां शीघस्फुटं पुनः ॥ ४४॥ शीधन्याये(स्येति । प्रथमं मध्यमं रीधोचाद्विशोध्य रीधफटचापमानीयं तदर्धं स्वकयमन्दोच्च कणधनव्यत्ययेन कृयातु । वन्मन्दोच्ं मध्यमाह्शोध्य तस्मान्मन्द= फटचापमानीय तत्सकलं केवलमध्यमे कुर्यात्‌ । स स्फुटमध्यमो भवतीषय्थ॑ः । तं शीक्रोच्ाद्विशोध्य शात्रचापमानीय तत्त्रकरं स्फुटमध्यमे कृत्‌ । स स्फृटो भवति । तदुक्त-रीषोचासस्फृटं विदुरिति ॥ ४४॥ ` ` ~ परतिमण्डटस्फृटकरणमपि विपश्चिता तारा्रहाणिपि कर्वव्यमित्याह- प्रतिमण्डलकमांपि योज्यमज्र विपश्िता। मन्दाोच्चे पववत्कृयाच्छीध्रोच्चं तद्धिरोधयेत्‌ ॥ ४५ ॥ प्रतिमण्डछेति । तत्पकारमाह-~मन्दोच्च इत्यादिना । मध्यमा- पन्दच्चं विरोध्य भुजन्यां कोरिन्यां च।ऽऽ्नीय वृत्तस्फृटें च कुत्वा स्फटवृत्तर्निहता,. .-ज्यामरीत्या विभज्य ठन्धमत्यन्त( न्त्य )फखं तप्य धनमृणं वा पृववव्छ्तवा तद्ममृजनज्यावगेयोर्योगा- द्मासयेत्‌ । प ५तिमण्डलकणः। ते पूर्वबद्विरेषयेत्‌ । पुनभूजन्छां तिज्यया निहत्याविरिष्टेन मन्दुकर्णेन्‌ विभज्य ॒खन्धं चापीरुत्य मन्दोच्चे पू्ववत्तमेव -उरित्यादिना घनं कुर्यात्‌ । स मन्दसिद्धः स्पात्‌ \ शीधस्फुटे तु शौव्रो- च्चाधथोदितं मध्यमं विशोध्य मुजाम्यां कोटिन्यां चाऽऽनीय ( तेन कोटि- रयाभुजन्याम्यं च पूरववत्पतिमण्डलकर्णं ) वृत्तं च स्फृटीरुत्य तेन निहता(द्‌) म्पास्ाधदिन्त्यफठमानीय तेन कोटिज्याभुजज्याम्यां च पवेवत्पतिमण्डरकर्णं सछृदानाय पुन्भजज्यां त्िज्यय। निहत्य सषटूनीतरीषकणेन विभज्य खब्धं चापीरुत्य तच्चापं तदेव केवङमित्य(दिना विधिना शीप्रोच्च कणं कुर्यात्‌ । सष रीध्रसिद्धो भवति ॥ ४५ ॥ रोधनप्रकारमाह-~ _ तदेव केवलं योज्यं पदयोः पृवेवच्चठावर । चकराधंसंयुतश्चापं चक्राच्छोध्यश्च रोषयोः॥ ४६ ॥ या ण टकः नानि वु ` पहाभास्करीयम्‌ । ५ तदेवेति । अस्यायमर्थः प्रथमपदे तदेव केवखपिति पर्वाक्तविधिना वण्न- पमेव रीष्रोच्चाच्छोध्यते । द्वितीयपदे तु चक्रं तेन वजितपति पू्ववत्तच्चा- पहीनं चक्रार्घं विशोध्यते । एवे पुर्वेपदयोः पृववत्कूयात्‌ । उत्तरपद्योश्च तद्वदाह ॥ ४६ ॥ <; -स्फुटवृत्तगुणां जन्यां हवाऽरीत्या स्वकोटितः ~ त्यक्त्वा पदेषु युक्त्वा बा कर्णः प्रागवत्रसाध्यते ॥ ४७॥ स्फुटवृत्तगुणामिति ॥ ४.७ ॥ अथ स्फुटकमपकारमाह- मन्दोच्चसिद्धतन्मध्यविश्टेषाधसमन्वितः । मन्दि अधिके हीने रहितो मध्यमो महः ॥ ४८ ॥ स सीघोच्चात्पुनः साध्यः सिद्धयोरन्तरा मजम्‌ । अर्धीषटत्य सरृत्सिद्धे पुवंवत्पारकल्पयेत्‌ ॥ ४९ ॥ एवं कृतस्य भरयोऽपि मन्दाकिद्धिं समाचरेत्‌ । मन्दासिद्धस्य तस्थायं विन्छेषोऽतो विधास्यते ॥ ५० ॥ ततो दिसिद्धमन्दस्य द्विसिद्धस्य यदन्तरम्‌ । प्रागवत्तन्मध्यमे त्वा सीष्रसिद्धः स्फुटो अहः ॥ ५१ ॥ एवमाराकिंजीवानामाख्यातं प्रतिमण्डलम्‌ । ~ शेषयोरण्य[यं] सम्यगुच्यते यो विधिकमः॥ ५२॥ मन्दोस्चसिद्धेति । प्रथमं मन्दोच्चं पध्यमाद्विशोध्य परतिमण्डलविधिनां मन्दस्फुटमानयेत्‌ । पुनस्तन्मन्द्स्फुटमध्यमयोरविश्छेषमन्धी (परत्य मध्यमे घन- मृणं वा कुयात्‌ । मन्द्सिद्धेऽधिके धनं कुर्यात्‌ । मन्दसिद्ध ऊन क्रणं कुर्यात्‌ । स सरृत्सद्ध इत्युच्यते । पुनस्तमनष्ट रत्वा रा घोच्चाद्विरोध्य रीघन्यायेन शीष्रस्फृटमानयेत्‌ । शीधसिद्धऽधिके धनमन्यथा कणम्‌ । एवं छतो द्िसिखो भवति । पृनर्दिसिद्धान्मन्दोच्चं विशोध्य मन्द्न्यायेन मन्दुस्फुटभानयेत्‌ । सिद्धि- सिद्धस्य च यदन्तरं तत्सकटं केवरमध्यमे यथाविधि रत्वा तं शीघोष्चाद्‌ विशोध्य शीघन्यायेन शीघस्फुटमानयेत्‌ । स स्फटग्रहो मवाप । एवमारा- जीवानां पततिमण्डटस्फुटविधिरुक्तः ॥४८॥४९॥५.०।५१।५२॥ ^° कृमदी पिकासाहितं- अथ रेषयोवृधराक्रयो्विधिक्रम उच्यते-- राघ्ोचसिद्धतन्मध्यविन्छेषाधस्रमन्वितम्‌ । मध्यादूनऽधके हान मन्दोचं सस्ते विदः ॥ ५३ ॥ बुधभ्रग्वोः पनः साध्यं मन्दमेवं त॒ कर्मणा । तेन सिद्धा चलाद्यः स्फुटावेतो प्रकीर्तितौ ॥ ५४॥ . . दीघो च्च।रेद्धेति। प्रथमं दीोच्चान्मध्यमं विशोध्य इीषस्फुटमानीय ` तत्स्कुरमध्यमयारन्तराध मन्दाच्चे धनमृणं वा कृथात्‌ । मध्यान्न्य॒ने स्कटे धनमधिक कणम्‌ । एवं संस्छृतं मन्दोच्चं मध्यमाद्विशोध्य मन्द्र्फूटमानीय ते शाधाच्चाद्विरोध्य ३।।घ्रसफुटमानयेत्‌ । स्फुटो भवति ॥५३।५४॥. अथ कणानयने विरेषमाह-- कोटेरन्त्यफलं रोध्यं न गध्येद्रयत्ययात्तदा ¦ साध्यः कणाऽसरून्मन्दः सरूत्कर्णः स्वीष्यजः ॥५५॥ काटेरिति । कोट्यां शोध्यं यदृन्त्यफटं तन्महच्वाद्‌ रोध्यं यदा भवति तद्ाऽन्त्यफलात्कोटिं विरोध्य रिष्टं को! परकस्प्य पर्ववतकर्णंः साध्यः । मन्दृकर्णोऽविदेषान्तं कायः । २ कर्मः सषृदव साध्यः ॥ ५५ ॥ अथ वक्राटवगमनाय राष्रोच्चमाह्‌ स्स्कारमार-- स्फपटम्.-पम्रान्तरदट मन्याय चम चल छता य कातिवक्गमने विज्ञेये त्लेात्तेश्च ॥ ५६ ॥ # -टमध्यमा न्तरे । मध्यमस्य स्फटय्रहस्य वान्तरमन्धी( धी )रुत्य शीधोच्चे स्््धममृणं वा कर्व । मध्यमदवनकेत्पनफुर।न्पध्येऽधिके धनं हीने कण- मित्यर्थः । तद्रशादरकादिवकरेगमने वेर ॥ ५६ ॥ तत्पक।(रमह-- द्ीष्रोचात्स्फटखेचरो निपतिताच्छेषं यदा राङथ- श्चत्वारो यदि वक्रगत्यभेमुखः षद्धस्तु वक्रे स्थितः ॥ अष्टो चक्छट्टिं जहाति विहगः पन्थानमाश्वेव स त्वेष्यातीतविचारिणोर्विंवरक भक्तिभवेदाह्वक ॥ ५७ ॥ दभो चाति । उक्तन्यायेन सैर्छताच्छधीच्चारस्फुटखेचरे विशोधिते सति चत्वारो र।रयो यद्‌ मतन्ति तदा स॒ हो वक्रगतवभिमुखं भवति| अ्हाभास्करीयप्‌। ९११ ७, (५ कधि ९ थदा षद्वाशायस्तदाऽतिवकरे तिष्ठति । यद्‌।ऽ्टो रागयस्तद्‌ा वक्रं अहावि । एष्यातीतविचारिणो; प्रदिनपर्वदिनसाधितयो्रहृयोरन्तरं दिनमूक्तिभवति ॥ ५७॥ जथ प्रकारन्तरेण स्कुटमुक्त्यानयन्माह- मन्दान्त्यजीवागणितां स्वभक्त भूयः स्वव॒त्तेन हतां विभन्य । रारोः कलाभिदंरताडितामि- भक्तो धनर्णे वद्‌ युक्तितोऽर्धम ॥ ५८ ॥ मन्द्ान्त्येति । प्रथमस्फरे वतमानखण्डन्यां बाहुभवां मध्यमुक्त्या निहत्य पुनमन्दस्फुटवत्तेन च निहत्य दशगुणिंतैकरारिटिप्ताभिर्वेभञ्य टन्धमन्धी (षी) त्य मध्यभक्तो धनर्णं कुर्यात्‌ । पद्क्रमेण क्षयधनधनक्षयान्‌ कृयादित्यथः | एवं छता सरृत्सिद्धा म॒क्तिभ॑वति । तां पुनः रीघोच्चभूक्तर्विंशोभ्य शेषं द्वितीयस्फटसिद्धभजावतंमानखण्डज्यया निहत्य शीधस्फटवत्तेन च निहृत्य दुराताडितराशिकटाभिविभन्य रन्धं व्यासार्धेन निहत्य रीघकर्णेन विभष्य ठन्धस्य चापार्धं सरृतसिदमक्तो रीघन्यायेन धनमृणं वा कूर्यात्‌ । केन्दुपद्‌- क्रमेण धनक्षयक्षयधनानि कू्ादित्यथः । पुनस्तां भृक्तिं ततीयस्फुटे वतैमान- कंण्डज्यया निहत्य स्फुटवृत्तेन च निहत्य दृरशगुणितरादिटिष्ाभिर्विभज्य खम्ं चापीरूतं सकर ` पध्यमक्तो मन्दन्धायेन धनमृणं वा क्यात्‌ । पनस्तामविनशं संस्थाप्य शीधोच्चमुक्तविशोध्य रषं चतुथस्फृटे वतमानखण्डञ्यया निहृत्य र्फुटवत्तेन च निहत्य दशताहितराशिटिष्राभिर्विभज्य उन्धं व्याचर्धन निहत्य शीघकणेन विभज्य उब्धं चापीरूत्य तत्सकटं पूर्वस्थापितसंस्छतमक्तो शीघ- न्यायेन धनमृणं वा कुर्यात्‌ । सा स्फृटमक्तिभ॑दति । यदा रोध्यं फटं महचखा- द्रोध्यं भवति तदा महतोऽल्पं विरोधयेत्‌ । रिष्टं वक्रगतिर्भवति । एवं स्रेज्यमन्द्‌ कुजानां गतिविधि: ॥ ५८ ॥ रक्रबधयोर्वि षिरुच्यते-- रीघ्रोच्भक्तस्तदपास्य रोषात्‌ केन्द्रान्त्यजीवादिधिना यदात्थ । जिज्याहतं कर्णविभक्तभेदं न्यायेन हीप्रस्ट -नर्णपिष्टम्‌ ॥ ५९ ९4 र कमदीपिकासहितं- तन्मन्दमोर्वीफलचापभुक्ता सवेस्वभक्तो धनक्षोधने तु । तस्याविनष्टस्य चलोचभक्ते- जीवाफले सर्वंमनिष्टरारो ॥ ६० ॥ एवं अ्रहाणां स्फुटमुक्तिरिष्टा तस्मान इध्येयदि हीप्रठब्धम्‌। तयोर्विशोषः स्फटमाक्तेसंख्या वक्रभ्रहोऽसाविति सद्धिरुक्तः. ॥ ६१ ॥ एवं सुरेध्वा(ज्या)कंधर्घतानां भुक्तिः स्फुटाऽतो भ्रगुसोमर्न्वोः । मन्दोच्चकेन्द्रादपि संस्छतादि रीधायजविाविधिना च लश्धम्‌ ॥ &२.॥ तेनैव सर्वेण युते विहीनो | भोगः स्फुटो यः कथितो विषः । इयं गहाणां ग्यवहारिकी स्या- द्‌भुक्तिः स्फटाऽऽसन्नतरा च नित्या ॥ ६३ ॥ मन्दो चङेन्द्रादावि(द्पी)ति । शीघान्त्यन्यया गृणिताद्विधिनाऽवाषदठेन. संस्छतान्मभ्यमोगान्मन्द्केन्दरान््यज्यया गुणिताद्विधिनाऽनापं सकं मन्द्फलठ- सस्ते भोगे यथा्रिधि कयात्‌ । स स्फुटमोगो मदति । इयं भक्तिरासनतरा- ए्टभक्तिसमा पाय इत्यथः । व्यषहारिता नित्यं कमंक्षमेत्यथः । आसनत- रेत्यनेन किदित्स्थोस्यमपि सूचितम्‌ । तस्याः स्थौत्यहेतुस्तत्पक्रिया च भाष्ये द्रष्टव्या ॥ ५९ ॥ ६० ॥ ६१ ॥ ६२॥ ६३॥ अकृन्द्रोः समदटिष्ठीकरणमाह-- गन्तव्ययाततिधिङषहते रवीन्द्र भंक्तिकमण डदिनरोाम्विरोषभक्तं । लन्धन यक्तरहितो उरितिग्मरङमी ज्ञेयो समो सकललोकविधानहेतुः ॥ ६४ ॥ इति महामास्करीये चतु्थांऽध्यायः ॥ ४॥ पहामास्करीयम्‌ | ५५९ गन्तष्येति । पर्वणो गन्तभ्यकलठामिः प्रतिपदो गतकृङाभि्वा रवीन्दोः चृटमु- क्ति निहत्य गत्यन्तरेण विभज्य उग्ा डिषा गन्तम्यकठाभेत्तर्यन्धो; क्षष्याः गतकठाभेच्छोभ्याः | तद्रा को (तौ ) समठिप भवतः ॥ ६४ ॥ इति परमेश्वरषवायां कमदीपिकायां चतुर्थोऽध्यायः ॥ ४ ॥ अथ प्रहणाध्याय उश्यते | भास्वतो हणं वाच्यमाचार्यायंमटोदितम्‌ । तस्य चाऽऽदो विजानीयादुपायानां दिनिश्चयम्‌ ॥ १ ॥ तशरदादृपायानां निम्बन्वासकणादीनां बिनिभ्ं ( श्तं ) स्वह्पं भानी- पादित्याह~मास्वत इति ॥ १॥ तत्र रवीन्दरोम॑ष्ययोजनकर्णंमाह- पथ्ाष्टरन्धमतेषवेदाः कणा विवस्वतः । सप्तपवतरामान्पिगुणसख्या निशारूतः ॥ २ ॥ पश्वेति । पश्चादिवेदान्ता विवस्वतो योजनकणंः । स॒पपवताम्यां निश- कृतः कर्णः ॥ २ ॥ अनयोः स्फटीकरणमाह- कलाकणंहतवितौ विष्कम्भाधंविभानजेतो । स्फुटयोजनकर्णो तौ सूर्यांचन्द्रमसोर्विंदुः ॥ ३॥ कृटाकर्णेति । कटाकर्णो विशेषकणं; । विष्कम्भा भिज्या॥ ३॥ अकेन्दुभुवां बिम्बस्य व्यासयाजनान्याह-- दिग्वेदसागरा भानोरिन्दोस्तिथिहुतारानाः। योजनेरुच्यते सद्धिर्भवा(भुव्या)सः खेषुपङ्कभिः ॥ ४ ॥ दिग्वेदेति । योजनैरिति । योजनमनेनात्र बिम्ब्यासा उका हत्यर्थः ॥ : सर्यन्दोर्िम्बकरानयनपाह-- विष्कम्भारधहतो व्यासो स्फुटयोजनमभाजितो । मवतस्तो कलाव्यासावृष्णरीतगतेजसोः ॥ ५ ॥ बिष्कम्मापहताविति । एतो योजनन्यासो त्रिज्याहतो स्फरयोजनकणं- भक्षो( क्तौ ) दिषषव्यासौ भवेतामिति ॥ ५ ॥ ५४ के म॑दीपिकासाहितं- अथ सूर्यन्दोः स्फृटमुक्तिम्यां तयोविम्बकृलानयनं चन्द्रभुक्त्या वमो" म्बकृलानयनमाह-- नवांराः पञ्च भोगस्य मृतवर्गोङि एव च । स्वतुरीयविलिप्ताभियुक्तहीने तनुस्फटे ॥ ६ ॥ मया चन्द्रमसोर्विद्धि राहुषिम्बं च फथ्यते । । पडकत्यांरश्चन्द्र॑भोगस्य षोडरांरोमटिप्तिकाः ॥ ७ ॥ नवांशाः परश्चेति । सूय॑स्य स्फुटमक्तिकटाः पश्चगुणिता नवभिर्भक्ता- स्तस्थ बिम्बकटा भवन्ति | चन्दरस्फुटमृक्तिकलाः पश्चर्वि श्तिभक्तास्तस्य विम्ब- कडा भवन्ति । तत्र॒ रविबिम्बकला चतुथा शतुल्यवििप स्तस्मिन्निम्बे देमाः । चन्द्रविम्बकखातश्चतुर्थारतुस्यविदिपास्वसिमज्शोध्याः । भृक्तिकटाभ्यां दशभि- विभज्य उन्धास्तमोबिन्धकटठा भवन्ति । तद्विम्बकराभ्यः षोडशांशतुल्या विदिप्रास्तद्धिम्बे देयाः स्युः ॥ ६॥ ७॥ अथ मध्यरुप्मानयनमाह-- अथातो मध्यलभ्नस्य विधानं संप्रवक्ष्यते। निरक्षासभिरुत्पत्तिर्बोद्धग्या शाखकोषिदेः ॥ ८ ॥ अथातो मध्यरम्मस्येति । तस्योतत्ति निरक्षासृभिमवति । रङ्कोदयासुपिः साध्या. , व्यथः ॥ ८ ॥ तत्पकारमाह-- पृवह्धि स॒य॑युक्तस्य गतमभागासवो हि ये । गन्तव्यानां चापराहणे भागानापसवः स्प्रताः॥९॥ मध्यं तिथ्यन्तरा.. म्यः सोध्या षागश् भास्करे । लोध्या देगराश्च भूयोऽपि निरक्षाखुवराद्रवो ॥ १० ॥ राहायः काटतत्वन्ञेरनपाताप्तमेव च । मध्यल्ा.. -भीमद्धध्मुखोदेतम्‌ ॥ ५३॥ कृ कयामेदास्चची(?)भावो जीवाभेदः प्रकीर्तितः । ज्ञापनं च स्वहकक्षेपो.. .त्यादिवचनं प्रभोाः\ १२ ॥ पर्वा इति } पूर्वाह्णे सूर्यस्य गतमागान्‌ ठद्नेदयासुमिर्मिहत्य तशता पि ( [विभज्य ब्धानसून्‌ दयगतदिनाधयोर्विवरासुभ्यः सुरा\घ्थ्‌ रवगंतभागान्‌ विशा- मेहाभस्किरीयप्‌ । ५५ धयेत्‌। शिष्टास॒म्यश्च रविरिथितराशेरुतक्रमेण रद्येद्यास्तवो यथासंभवं सं शोध्या रवा च तावन्तो राशयः चोध्थाः । पुनः शेषाससिशता निहत्य वतेमानरा- श्यसुभिर्विमज्य रन्धान्‌ भागाञ्योधितराश सूर्भं विशोधयेत्‌ । तनमभ्यटभर भवति । अपराह्णे तु सस्य गन्तच्यमामरुन्धान स॒न्‌ दगतदिनाधयोन्तराखग- तेभ्यो नतास॒म्यो विशोध्य सर्य गन्तव्यं परक्षिप्य शेषात्रमेण खद्भूनेदयासून्‌ विशोध्य सूं च तावतो रारीन्पक्षिप्य शेषा रद्गुणिताद्रुतमानर्ङ्कनेदया- सुभिर्विभज्य उन्धान्‌ भागान्‌ सखिपतान्पक्षिप्य राशौ स्थं प्रक्षिपेत्‌ । तन्मध्य- ट्म मवति । सायनसूर्येणेवं टरष्यल्यमानीय पृनरयनचलनं विरोधयेत्‌ । एवं मध्यटप्मुक्ा स्॒यन्द्रोर्विक्षेपरुत उक्तः, स्वदक्क्षेष इत्येतदायथमरस्य वचनं जञापकमेवं जीवामेदेऽस्ति ॥ ९॥१०॥ ११॥ १२॥ रवेरुद्यज्यानयनमाह-- बाहुन्योदयलभ्स्य परक्रातिहता हता । लम्बकेनोद्यन्याऽऽप्ता कक्ष्यायां भास्वते स्फटः ॥ १३ ॥ बाहुज्पेति । सायनटस्य बाहूज्यां परमकान्तया निहत्य उम्बकज्यया विभजेत्‌ । तत्र रन्धं सूयस्य कक्ष्यायामुदयनज्या मवति । सु॑स्पेद्यन्य- त्यथः ॥ १६ ॥ चन्द्रस्योद्यन्यामाः-- साकं यावहानस्य जादा लस्य ताडिता | तियथाग््वन्द्ररन्ध्रकविक्षपन्या विछञ्चजा ॥ १४ विटखकान्तपक्षे दा पनु्ास्तस्यदिद्योः। यक्तवयुक्तरन्यत्वं रोषक्ाष्टशयणा गता ॥ १५ संहिकेयेति । राहृहाीनस्योदयटय्स्य भजन्यां तिथिमिर्निहुत्य न्र्‌ केर्विभज्य रन्धं टसविक्षेषज्या मवति। पुनर, . . दचो।जन्तर रत्वा तःय जव मानीय व्यासाथन निहृत्य म्बङ्ेन हरत्‌ । तच ठन्धं चन्द्रकक्ष्षायामदय्य। भवति ! चन्द्रस्योदयज्येव्यथः ॥ १४ ॥ १५॥ चन्द्रस्य मध्यज्यानयनाव( थ ) मध्म्रटप्नच्च विक्षेपज्या साध्या तदाह उद यज्यन्दुकक्ष्यायां ब्यासार्थं टम्बकोद्धृतम्‌ । रादुनभध्य्रटभाच् विक्ेपन्या प्रसाध्यते ॥ १६ ॥. ५६ कमदीपिकासहित॑- राहूनेति । उ्मविक्षेपयन्मभ्यटप्मविक्षिपः साध्यः ॥ १६ ॥ मध्यज्यानयनमाह-- मध्यक्रान्तिविषवज्ज्यातष्टयोरेकादिक्ृयोः । गोगो वियोगो वाऽन्यत्वे मध्यन्यारोषदि[ग्ब]शात्‌ ॥१॥ मध्यकान्तीति । मध्यटभ्रस्य कान्तिञ्यामनीय चापीषत्याक्षम्यश्च चापीरूत्य तयोस्तुल्यदिशोयागं रत्वा भिनदिशोरन्तरं छुतवा पेञ्जीवामानयेव्‌ । ता रवेर्मध्यज्या भवति । अक्षज्या नित्यदक्षिणा । तत उत्कानििरषशिष्ट रटत्रपष्यज्या । अन्यथा दक्षिणा । इन्दोमभ्यञ्यामाह-इन्दोः पठकान्तीति । व्यख्स्य कान्तिचापविक्षेपचापयोरक्षचापस्य च तुत्यदिकृतवे मोगः । भिन- तरेध्रं कुत्वा तज्जीवामानयेत्‌ । सा चन्द्रस्य पभ्यज्या भवति । शि दत वस्छा अपि दिग्भवति ॥ १७॥ य पञ्यानयनमहइ-- स्वमध्यो(ध्यन्यो)दयाम्वासाद्िष्कम्भाधांप्तवर्गितात्‌ । पध्म॒ल्णावगंतोऽपास्य स्वहकोक्षेप पदु विदुः ॥ १८ ॥ गरतगन्तव्यनाडीभिमन्याप्पूर्वाक्तकमणा । साध्या मवेनछराङ्कन्स्य विधानमिद्‌थच्यते ॥ १९॥ रूमध्यज्येति । स्वमध्यज्यां स्वोदृयज्यया निहृत्य ॒व्यासार्धन विभभ्य ठभ्यं व्गीङत्य स्वमध्यज्यावर्गतः संशोष्य शिष्टं मखी कुर्यात्‌ । सत्छ्वद्ण््षे- पज्या मवति । गतगन्तव्यनाडीभिः पुववच्छङ्कृमानीय दृर्या( गम्या )गत- द्येत्‌ ॥ १८ ॥ १९ ॥ तज चन्द्रस्य विशेषमाह-- समकिप्तेन्दुविक्षेपक्रान्तिन्याचापसंयतिः वियक्तिर्विंदिरोर्जीवारोषस्येन्दोरपक्रमः॥ २०॥ तेनाहोराजविष्कम्भक्षितिजीवाचरासवः प्रसाध्यास्तेश्च दग्जीवा गतगन्तव्यकाठैतः ॥ २१ ॥ सेमाटिपेति । समरिरतेन्दोरफकरमचपं विक्षेषपचापे चाऽऽनीय तुत्यदिशशो- स्तयोर्योगं छृत्वा भिनदिरोरन्तरं छृत्वा जातस्य जीवामानयेत्‌ । सा चन्द्रस्य कान्तिभ्या भवति । तथा स्वाहोराजक्षितिभ्याचरदटातूनानीय तेर्मतगन्तभ्या- सुभिश्च रङ्नकुमानीय दृग्ञ्धां चाऽऽनयेत्‌ ॥ २० ॥ २१ ॥ दृरगविन्यानयनमाह--- स्ददग्दग्क्षपगणयोवंगं विश्छेषजे पदे हग्गतिन्ये भवेतां ते भास्करागततजसांः ॥ २२ ॥ स्वदग्षेपेति । दृगिति "दृग्ज्यादृरक्षपज्यावगयो््वेषमूखं दूग्गतिञ्ा मवति । एवमकंन्दोदुग्गातिज्या एथक्‌ साध्या ॥ २२ ॥ . - परथग्योजनकरणाप्तं लिप्तायलम्बनं विदुः ॥ २३ ॥ _ _ स्दग्गतिक्षाव्यासतेति । दृग्गतिज्यां मन्पासार्धन निहत्य खस्वस्कृटयो जनक्णंन विमजेत्‌ । त टन्धा ठम्बनकिक्ता भवति ॥ २३ ॥ ~. ठम्बपटिकानयनं तत्सस्कारपकारं चाऽऽह- तदिश्ट(श)षो-हतः षष्ट्या स्फ्टभकत्यन्तराहतः घाटकाडतयः ब्रह शाश्लः लपाज्पर मतः ॥ २४॥ - तद्विशेषो हत इति । तासां रविबिम्बटिप्तानां चन्द्ररम्बनकिपरानां ब यो विशेषो विग्छेषोऽकंटम्बनटिषाहीनश्नन्दरम्बनारेप्तागण इत्यर्थं; । तं वष्ट्या निहत्य मृक्त्यन्तरकटाभिविभजेत्‌ । तत्र खन्धा खम्बनवटिका भवनि | प्राह्ण रम्बनस्य इद्धिस्थितिः पवेणः काया । अपराहूणे पर्वणि क्षेपः कारय; | पाह टभ्बनवटिकाः पवान्तना़ीषु ऋणं क्यात्‌ । अर्ध धनं कृर्या- वदित्यथः।॥ २४॥ पध्याहकालनिष्पनटठम्बनस्य +पनणविगागमाह-- दिनाधकारुनिष्पनमिति । मध्यद्विऽपि रम्बनं संभवति । इन्दरु ग्मत उद्यज्यायां चोद्ग(गण)तायं तह्ठम्बन- गध्यं भवति | इन्द्रन्दोऽ मध्यज्याप्रदृशकः । अतो मध्यमज्यायामुद्यज्यायां च तुत्यदिगगतायां शौध्पं भवति । मिनदिग्गतायां क्षेप्यं मवतीलयत्रोक्तं भवति । ममते तत्र क्षितं इत्यनेन । एकस्यामृत्तरस्थायामन्यस्यां दक्षिणस्थाभां च क्षेप्यमित्युक्तं मवा । ठम्बनावि दोषकरणमाह-- एवं पुनः पुनः कमावि । छम्बनसेस्छृतपू(प)वीनकाट चन्धराकविामीय उदयटयं मध्यलभ्यं च तत्काटे आनीय दग्न्यां च तकराटे आनीयते = लिषास्तद्दटिकाश्च पृववद्ानीय ता वटिकाः प्रथमानीतपर्वघरिकास धतत # १आर्यभर्टये [ट,२४., सय, सद्ग्रहूद टह स्‌ ५५, 1-प्रहग[णत्‌, सुसर, टघतानत, ५६11; ६ ४. कमदीपिकासाहेतं- वा कुयात्‌ । पुनस्तत्काटे रविचन्दादीनागीय तत्सिद्धा ठम्बनवटिक। अपि पथमनतिास्वव प्ववाटकासु धनमृणं वा कृयात्‌ । यावक्छते मध्यज्यादिकं सषमविाशष्टं तावदेवं कूर्यात्‌ । अकन्द्रोरवनतिरिप्रानयनमाह-- तिथिवचन्द्रतीक्ष्णांङ्ख संचायावेवं पण्डितैः । र गक्षेपनज्येऽल्पविश्तिषटे भरव्यासार्धंहते हते ॥ २५५ ॥ द ग्ेपज्ये इति । रुथन्दरोरविरिष्टे ये द्केपच्ये ते ग्यासार्षहते तयो स्फुटयोजनकणाभ्यां भक्ते कायं । तत्र ठम्बस्थयोरवनतिटपता भवन्ति । खस्व- मध्यज्याधास्तु या दिग्भवति अननतेश्च सा दिरभवति ॥ २५ ॥ तयोर्यो गविष्छेषाम्यां स्फुटावनत्यानयनमाह-- ८; ५ स्फटयोजनकणाँभ्यामवाप्ता छिम्तिकदयः 1. ; “` अभिन्नायोर्विश्टेषस्तासां सूर्थनिराछृतोः ॥ २६ ॥ अभिनाशयोरिति । सूर्येनिरारतोमध्यज्ययारभिकाशयोः सतोस्तासां सुय।वनर्तिरप्तानां चन्द्रावनतिदिप्तानां च वि्येषस्फुटावनतिभंवति । भिन- दिर[स्तय्‌,स्लु तासा योगस्कूटावनतिमवति ॥ २६॥ मध्यल्ययारथगन्यत्व सागपनतालप्तकाः। दिक्‌ तत्र सारोना राह्या पातहीनान्निज्ञारतः ॥ २७ ॥ | स्यां खसम्ताभ्वमभिः क्षण्णा कटखाकणेन संहरेत्‌ । ह विक्षेपः शारिमः स्पष्टस्तन यक्ता नतिः स्फुटा ॥ २८ ॥ दिक तत्र शशिनो माद्यति । तत्र भिनदिशोयोगकरणे शाश्नों मभ्य व्यया या दिग्मवति, सेव स्फुटावनतेश्च दिग्भवाति । विष्छेषकरणे दयेस्तु- त्यत्वात्संदेहो न भवति । पतहीनाति शोकशेषेण शरिनो विक्षेपानयन- माड़-टम्बनसस्छतपवौन्तद्यगतकाटे चन्दरमानीय तस्मात्स्वपातं विशोध्य मुज- ञ्यामामीय तां खसप्ताश्वभिनहत्य अविशेषकर्णन विभजेत्‌ । तत्र ठब्धं काशिनः श्फुटविक्षेपो भवति । मेषादौ स उत्तरः स्यात्‌ । तुखदौ दक्षिणः तुल्यदिक्तवे विकषिपनत्यर्योगः कायः । मिनदिशोस्तु तयोविं शेषः कयः विश्टेषे शिष्टस्य दिभ्य्ाद्या । एवमानीता चन्द्रस्यावनतिः सृय्रहणे स्फुटा वति ॥ २७ ॥ २८ ॥ भथ नत्यन्तरानयनमाह- भत्िद्धातक्षेखरे सूयं ९ । पहामास्करीयम्‌ । ५५. तातातथोस्तु विन्छेषरेषाः सा गतिरुच्यते । ध लम्बनान्तरसं यक्तं यहमध्याप्तजन्मनाोः ॥ २९ ॥ \ इम्बनान्तरेति । मध्यटम्बनामिहोकतं वक्ष्यति च स्परंर्बनम्‌ । तष प्र्यखम्बनसशंरम्बनयेरन्तेसेणं सय कादमासमध्यात्‌ । ठम्बनसस्छृतपष न्ति गतासिदयोरै्षपकषेपयोः सिद्धावनतिः स्फुटा मवति । अत्र दण््ेपश्देनावनात - हृष्यते । अवनतिक्षिपयोर्योगविर्ठेषात्‌ स(सा)ध्येत्यथः । पूर्वोकावनाकव्या- बहारिकी कर्मक्षमा मवति । एषा तु न कमक्षमा । परमार्धिकी वेषैव इत्येके वदन्ति । अवरं मध्यादित्यनेन बिम्बमभ्यादुतनेत्युक्तं भवति । अन्ये त्वेवं -योजयन्ति |: स्पददीपध्यदम्बनथोरन्तरेण सेयुक्ताद्ासात्सशेकाटाचथा माक्ष- मध्यटम्बनयोरन्तरेण सयक्ता मध्यान्मध्यकाटाच्वाऽऽन्तयोदकक्षपक्षपय।; सिद्धाऽवनति; कमात्सक्षभोक्षे च स्फृट।ऽवनति्ैवतीति । अन मध्यादित्यनेन अच्यकारादन्यनोत्यक्तं भवति ॥ २९॥ हणस्यं सद्सद्धादाषगमनयाऽऽह- दग््षेपक्षेपयोः सिद्धा मध्या चावनतिः स्फटा । सूर्येन्दु बिम्बसंपकःदलेन सदृरी नतिः ॥ ६० ॥ सूरथनदुिम्बेति । सूर्यन्दोबिम्बयोग तुल्या नतिरवनतिशद्धास्वतो प्रण नस्यात्‌ । तदूनायामवनलत्यां प्रहणे मवति ॥ ३५ ॥ #स्थित्यधंकालानयनमाह- अहणं भास्वतो न स्याद्धीनायामस्ति मसभवः) विष्कम्भाधनतीवगं विश्छेषपदमागतप्‌ ॥ ३१ ॥ संपक[(विष्कस्भाधनतीति । सेपकौधंदगोदृवनातिवे विशोध्य दिष्टस्य मृं षष्ट्या निहत्य गत्यन्तरेण हरेत्‌ । तत्र रन्ध्रः स्थित्यषटिप भवत्ि ॥ ३१॥ +अथ स्पदमेक्षकाटयोरेम्बनानयनमाह- पष्ठयाऽऽहत्यास्तरे(न्त)रेणाऽऽप्ता स्थित्यधषटिका स्फुटा । अविरेषतियिस्ताभिर्विहीना सहितां तदा ॥ ३२ ॥ (अविशेषतिथिरिति । ताभेः स्थित्यधनाटिकाभिर्हीना अविशेषतिशः- म्बनसुर्रृतपवान्तकदटि मेोक्षकाटः स्परोतिथः सपरकाटा भवति । त स्थत्यधनाइक।भयताऽदेरवतिथटम्बनसस्छतपवन्तकाटा भवति | वाम्णं कष्वाय. सूय. १ ३-*. बाह्य. चद्र <८-१० श्रीपति चद्र. १२ | ग्रहग, चंद्र. १२ श्रीपति, सूय. ११-२, प्रहग. सूय. १५, 5 कंदी पिकासाहितं- स्पदामाक्षकाटम्यां पुववन्मध्यलग्नादनानीय स्पदठम्बनमोक्षखम्बनं चातर वन्तमानरयंत्‌ । तादह स्परादम्बन माक्षटम्बनं वेत्युच्यते ॥ ३२ ॥ | रफुटाश्थत्यघानयनमाह- " मासादिमोक्षकालो स्तस्ताभ्यां जीवाविधिस्तदा । ग्रासमध्यविनिष्पन्नलम्बनान्तरनाडिकाः ॥ ३३ ॥ ` स्थित्यधें प्रक्षिपेननित्यं अहणे तिग्मदीधितेः | मध्यान्तटम्बनस्थित्या वधते मोक्षसंमवः ॥ ३४ ॥ भासंमध्येति । स्पदीक।ठनिष्पनरम्बनस्य मध्यकाउनिष्पनं टम्बनस्य :चं यदन्तरं तत्स्थे सदा प्रक्षिपेत्‌ । तत्स्फुरं स्पर्दीसिथित्य्धं भवति । तथा ˆ मोक्षकार्टनष्पनलम्बनमध्यकाटनिष्पनटन्नयोश्वान्तेः. स्थित्यर्धे क्षिपेत्‌ 4 ततस्कृटमोक्षसिध्य(स्थितयर्ध, भवति । उक्किप्य मृजमच्यते इति । एवमानीतं ` स्थित्यधमेब स्फुटं मवति । अत्र [न] देह इत्यथः ॥ ३३ ॥ ३४ ॥ यदा मध्यकाटात्सशकाटो मोक्षकाले वा<न्यर्कपाडे भवति. तत्र विशे~ :: वमाह~ ` | ˆ - 1 स्थित्यधमित्यतिस्पष्टमृत्क्षिप्य म॒जमृच्यते । स्परौमोक्षो यदाऽन्यास्मन्‌ कपाटे अहमध्यतः ॥ ३५ ॥ स्परषुनं लम्बनं देयं सर्व॑स्थित्यधंनाडिषु । ` मोक्षेऽप्येवं सदाऽऽयातं स्थित्यर्थं दीयते सदा ॥ ६६ ॥ स्पदीमोक्षावेति । यदा मध्यकाटात्सपरईदकाटोऽन्यकपाठे मवति । पृबाह्न एकः प्राहण अन्य इत्यथः । तद्‌; सपदोठम्बनं सवै स्थितमथ परक्ेप्यं भवति । ; 4 अन्पकृपाटादन्यकषाटे मोक्षकषाटो यदा मवति तदा मौक्षटम्बनं सर्व निथत्पधं प्रक्षप्यम्‌ ॥ ३५ ॥ ६६ ॥ यद्‌] पुनरमध्याहून मध्यकाट मवति ददा स्पद्यरम्बनं माक्षदम्बनं च समस्तं रिपित्य्ै पक्षप्यमितयाह- दिनार्धं अहमध्ये च कल्ण्यतेऽयं विधिः कमात्‌ । ग्राह्यग्रारक विम्बाधविष्टेषक्षेपवगयोः ॥ ३४ ॥ दिनार्पं॒प्रास(ग्रह)पध्ये चेति । विमद्‌।धानयनमाह~प्रा्ग्रघ्चकति । ग्रासभ।हकािम्बार्धं प्राहयविम्बार्धं विशोध्य रेषवगद्कषेपव विशोष्य शिष्टस्य महामास्करीयम्‌। &१ रेड. वि न्तिः। ताः षष्ट्या निहृत्य गतयन्तरेण क्िभज्यं ठम्पं “ विमद्धंवटिका भवन्ति ॥ ३७ ॥ ` ए सर्यविम्बेऽष्टममागच्डादनस्यादश्यताच्द्धा गच्छ दूनकाटस्पशं गते क्षेप्यं “ ` विक्षेपस्य पदादेयं विमदर्धिंस्य नाडिकाः। तीक्ष्णांइाबिम्बवस्वशटिम्तिकाकालसं य॒तः ॥ ३८ ॥ कीणं[( तीक्ष्णां )दानिम्बेति । मोक्षधयगतेः स कालः शोध्यः॥ ३८ ॥ अथाक्षवलनमाह- स्पराकाला भवत्तस्य भार्रत्वादवस्वतः। मध्यतिभ्यन्तरासनाम्‌त्कमन्याक्षसगरणा ॥ ३९ ॥ विष्कम्भाधेन हत्या ठन्धकाष्ठस्य दिग्विधि व्यासाधददाधकासना कमन्याज्न्यया युताप्‌ ॥४०॥ मध्यतिथीति । अत्र मध्यमिति दिनाधमुच्यते । तिधेस्परद्यगतं मध्यदय- गतं ॒मृक्षद्यगतं च दिनाधस्पश्चद्यगतयोरन्तराटासूनामुत्कमन्यामानीयाक्षन्यया निहत्य व्यासार्धेन विभज्य रन्ध स्पाधेन्याः साधनमृतत्रिराशिरिप्ताम्योऽधि- काशयेत्तचाधेकासुनां क्रमज्यामानीय बिज्यया योजयेत्‌ । तद्ररनसाधनग्या भवति । एषं वटनकाला आनीय तास्ता दिशं च कल्पयेत्‌ । त्र मध्यवरनस्य स्पदावद्विधिः सञ्चभागेक्तलक्षणन याम्यसोम्यदिरो कल्पयेदित्यभः॥२९।४ 2॥ त॒व द्ग्विधिमाह- रत्वेवमेव दिक्स्प्या मध्ये प्रागासवाद्िसोः । उदृग्दक्षिणतः प्राह्णे विम्बप्राक्पश्चिमाधंयोः॥ ४१॥ उदग्दक्षिणत इति । मध्याहूनालाग्विम्बस्य पृवौधं उद्ग्वलनं भवति । विम्बस्य पश्चमे दक्षिणवलटनं भवति । मध्याहूनाप्राग्विम्बस्य पुव दक्षिणवलनं पश्चिमां उद्ग्वटनापित्य्थः । समर्थस्य स्परीवलनं मध्यवटनं > पश्चिमाधेविरहेतं मवति । पोक्षवटनं पवाधरविहितं मदति । चन्द्रस्य स प्र) येन भवति ॥ ४१॥ +अयनवदठनमाह- [सद्तरखर. चद्र. १८, छचुमास्कराय. चद्र. १६. ठघ्यायमटयि. चद्रग्रहण. १६, पूव. चद्र. २४, बाह्य. चद्र.१६. +प्रहगणिते. चद्र. २९१. ठटघय्रानसे. ग्रहण. १५७, सिद्धां तराखर. चद्र. २०, सूय. चद्र. २४-५., लद. चद्र ्रहणा. ६२-५. बाह्म. चेद्र., १.५ ठघ्यायमटाये चद्र. १५-८, टघभास्करीये, चद्र. १७ ---- ---- ~ -- ~~~ - ६२ क्मदीपिकासहित- नभसः पथिमे व्यस्तमक्षस्य वलन सदा । रिरारिसहितेन्द्रकविपरीतगुण्रांपमः ॥ ४२ ॥ जिराशिसंस्थितस्ये(सहितेन्दर्क)ति । तरिराशिसदितस्याकस्ये न्दोवां मृजाया उत्करमज्या १२रमापमन निहत्य तिन्यया विभजत्‌ । वत्र छन्धमयनवटन भवति! अजाऽऽनयनच(व)रनय॒तावकन्द्‌ म्राद्यो । तस्य दिग्िभागमाह-अयनादिषि॥४२॥ ताभ्यां सपकाधमण्डठे *स्फुटवलनानयनमाह- लभ्रा्या दिक्‌ त॒ पूर्वार्धं बिम्बस्येवापरेऽन्यथा । नानारयोस्तयोर्विद्धि विश्छेषधनुषोस्तयोः ॥ ४६ ॥ नानारायोरति । तयोरक्षापमवटनयोश्वा्पीरृतयेर्भिनदिशोरन्तर छुतवा रल्यदिक्ते योगं रत्वा जीवामानयेत्‌। तां जीवां सपकौेन निहत्य व्यासीर्धेन ¦; *जेत्‌ । तत्र रन्धं सेपकादृ्मण्डठे वलनं भवति । तद्वरनस्य नतेश्च तुल्य- ¦ {क्त्वे यागं कृयात्‌ | भिनदिक्त्वरऽन्तरं कयात्‌ । स्फृटवलनं भवति । वटन- वष. . .चन्दुग्रहणे विक्षेपस्य दिग्भ्यत्ययेन कल्प्यः । तद्वक्ष्यति च मभ्यवटनस्य ५ [तिसंस्कारो न क्रियते ॥ ४३॥ अथ टेखनप्रकारमाह~- सं योगोऽन्यञ् तज्जीवा(वाऽऽ)सन्व(न्ना)कधिंहत। हता । अन्िकाङ्गुलतद्धागसमल्निग्धोरुम्‌ तिना ॥ ४४ ॥ ग्राह्याऽङ्गरलाधमानेन ककटेनाऽऽलिखेस्क्षितो । ग्राद्यग्राहक बिम्बाधंसमवक्ेण चापरम्‌ ॥ ४५॥ प्वाव(प)रे ततः कु यान्मीनेनोत्तरदृक्षिणे । दक्षिणोत्तरतः केन्द्रान्नीत्वा वलनमण्यतः ॥ ४६॥ उत्पाट्य तच्च मत्स्या(ध्या)न्तं युक्त्या सत्र नयेब्द्धः। बाद्यमण्डलतत्मूत्रसेपाते बिन्दुनिश्चयः ॥ ४७ ५. बिन्दुतः केन्द्रस्‌ प्रापि सतं तस्मात्मसाभ्यते। तस्य ग्रा(बा)द्यपरिधेश्च सपातो यन्न टक्ष्यते ॥ ४८ ॥ तच तीक्ष्णां ड़ामिम्बस्य प्रदराः स्परमोक्षयोः। मौर्वीकाऽधाङ्गला ज्ञेया यथा वा लक्ष्यते दिवि ॥ ४९॥ मख न्यस्तेति । ककेटटक्षणं याहकविम्बाधेमानन ककंटेन अाह्यषिम्बमा- लिख्य तन्मध्यमव मध्य छत्व अाद्यय्याहकाभिम्बथोगाधसमवक्त्रेण कर्कटेनाषरं त्ज्ह्न. चंद्र. १८ ठष॒मास्करीये, चंद, १८-९, कृष्वा चद्र, १७, भदभास्करीयम्‌ । ५ संपरकरूयं वत्तं चाऽऽख्ख्य पवौपररेखां छृतवा तद्‌ शादुत्पन मह्स्यानुसारदक्ष- णोत्तररेखां च कृयौत्‌ । पनः केन्दरात्सश्वरने मोक्षवखनं च दक्षणात्तर- सत्रे यथादिशं नीत्वा तत्र चिन्दुं कत्वा तद्धिम्बमध्पे पवर्‌ मह्स्यमुत्ाद्य तद्व शाद्बाह्यवृ्तान्तं सूं युक्त्या नयेत्‌ । सरवखनार्बन्दुतः सशादाशे मा- कषवखनबिन्दुतो मोक्षदरिशी्यथंः । त्र स्पशरूजबाह्यपाराधेसपति सशबन्दु कोलाक्षं च कमात्‌ । पुनः ' सीधुः केन्दरपरापि सूतं कृयौत्‌ र तत्सूस्य म्याबिम्बषरिषेश्च योगो यत्र दृश्यते तीक्ष्णांद्राविम्बस्य वत्पदेश स्पा मवति । तथा माक्षाबेन्दुतः कन्दर प्रापि सूत्रे नयेत्‌ । तत्सूतरम्रपारेधयोगे मोक्षो मवति । ` तत्र निम्बवरनादिदिप्रानामदङ्कन्दमानमाह- , . मोरि(्)केति- ` ` मौरि(्षीका खषा सा अधौङ्कखपमाणा मवति । यथावा रक्ष्यते दिवी ति ~ अनेन हरिजरसंस्थे यहे छिष्ता, एकाङ्कटपमाणा भवतत्यकत भवति । -नव्ययुक्तविशिष्टमित्यनेन मध्यरुप्रस्य, . .नतिसंस्कारो न भवतीत्युक्तं भवति ॥ ४४ ॥ ४५॥ ४६॥ ५७॥ ४८ ॥ ४९॥ अथ मध्यग्नहणपरिरखेखनाय वद्रटनादधानयनप्रकारमाह- नत्या संयुक्तविश्लिषठं +वलनं ग्रहपध्यजप्‌ । तन्नत्योस्त॒ल्यकाष्ठत्वे वलनं पवेतो नयेत्‌ ॥ ५० ॥ भिन्नाक्ञयोस्तयोः केन्द्रात्पश्चिमेन प्रसार्यते । तन्नत्यनुदिर सुज ततो मत्स्येन नीते ॥ ५१ ॥ षाद्यमण्डलतः केन्द्रमानी(न)येतदिचक्षणः । केन्द्रा्तद्नुसारेण नतिसूतर प्रसायते ॥ ५२॥ मध्यबिन्दुस्तदयरे स्याद्विन्दुतत्स्परचमोक्षयोः ¦ दक्षिणस्यां नतो भागे याम्ये सौम्ये विपर्ययाव्‌ ॥ ५६। तननत्योरित्यादिना । तन्मध्यपाटनमध्यनत्यास्तुत्यद्क्तं मष्यवल्नं $न्दरातपु्व॑तो ` नयेत्‌ । भिनदिक्तवे केन्दात्यश्विभि नयेत्‌ । व. नग्ने म्स्यमुतपाद्च तद्नुसारेण मध्यनतिदिशै बा. .सू्रं नयेत्‌ ¦ ततसूजबाह्यपरिधिस्तपातक्केन्दरप्रापि सूत्रे नीत्वा तत्स केन्द्रान्मध्प्‌- नतितुस्य , . .वृत्तान्ते तदे विन्दु कुयात्‌ । स मध्यविन्दुभवति ` अ ०५2. ०. 9.2. १ ५9 [4 तो क ~~ +~ = ~~ ~~~ ~~ ~~~, "सिद्धा तरोखर. चद्र. ३५, ग्रहगणिते. चद्व, २६-२९ १ ¢ (> ¢> कं पद्‌्पकारस्ाहत- ध स्परोभोक्षयोर्बिन्द्‌ तौ पूर्वोक्तावित्यथः । एतत्स्शमध्यमोक्षाख्यं निन्द्यं विशेष।ञ्ज्ेयमित्यर्थः । दक्षिणस्यां नतो यम्य नतिसुनेयमावपयये उ- रस्या. नतो केन्द्रातूसेम्ये भमि नतिसत्र नेयम्‌ । अत्रं न्यायतः प्राषस्य वचनं चन्दर्रहणि वेपरीत्यसभवात्‌ ॥ ५० ॥ ५१ ॥ ५२॥।५३॥ तद्वैपरीत्यं प्रदश्षंयति- श विधि्हणमध्यस्य भनोरिन्दोविपययात्‌ । | आदटखेत्तद्रहं व्यक्तं मआासमध्यान्तस्रभवप्‌ ॥ ५४ ॥ विधिग्रेहणमप्यस्य भानोरिन्दाविपययाक्षेति । अतरोक्ती अरहणपध्यस्थ विधिमानोभवति । इन्द्‌।स्तु तद्विपययाज्ज्ञेयः । मध्यवलनस्य . नथनप्रकारं विक्षिपस्व नयनपकारं च व्रस्य योकुविपर्भपराद्‌ मवङगीत्र्थः । तद्म चन्द्रम: गेऽपि भासमध्यान्तसंमवेर्विन्दुभिर्बिन्दुवशादं । म्रासपमाणमाङ्दिदित्यंथः॥५४॥ ग्रहणमध्यमेवमार्खेरित्याह- ४ ` | मध्ये बिन्दुरिरान्यस्तय्ाहकापवपुधृता । ण्डयेत्ककटेनाऽऽडइा निदिष्टस्फुटमानतः ॥ ५५५ ॥ [द्यस्य खण्डितायाव.. .च्छेयतेऽथ -यत्‌ । ग्रहमध्ये तथा स्वा विस्पष्टमपलक्ष्यते ॥ ५& ॥ पथ्यविन्युिरोन्यस्तेतति । आश्िति रेखायाः स्पण्नापिद्धचथम्‌ । निदि २५३.८द्‌नत हृति । छे्यते नििषटेन स्पष्टमानेन परिटेखनविधो दृ्ेन आह- कृव्विम्नप्रमाणेन मआह्वविम्बस्य यावत्ममाण खण्डिते भवति । अथ यावद्धि म्बटिः छितं मवति म्रहणमध्यकाटे तथा व्योज्नि अराह्याबेम्बं द्यते । लिल्व- तवा्देन समस्तच्छाद्नमुच्यते । अथवा विक्षिपाभावे ग्राह्यस्य महच्वादखयाकृरं याल्नन्नं दृश्यते तद्धिता पत्य॒च्यते ॥ ५५ ॥ ५६ ॥ | ग्राहकमागेपरिटेखनपकारमाह- न्यस्तविन्दु्यप्रा्षि(पि) मीनाभ्यां वृत्तमाटिखेत्‌ । ग्राहकस्य भवेत्पन्थास्तचेष्टयासकल्पना ॥ ५७ ॥ न्यस्तिन्द्धवि । स्पशबिन्दपध्यनिन्दमोक्षजिन्दुजयप्रापि वंत्तखण्ड "मत्स्य दयवरादाटिखत्‌ । सपकवृत्तन्तगत वत्तमागमाटेखेदित्यथः । स अहक पन्था मार्गो मवति । तस्मिन्वत्मनि म्ाहकमष्यं प्रकल्प्य इष्ट प्रासपरिडेखनं कतंष्यम्‌ ॥ ५५ ॥ तल्कारमाह- १, नव "ल्कः =-= ~-~---~--~-~----~न्नमनमनकणनकि्पि -------- ननन न्क श्रीपति. विप्रश्न. ५, टह, तिप्रश्र. द, ॥०। महाभास्करीयम्‌ । ६.५ इश्हीने नः युक्तेन स्थित्यथन हता हरत्‌ । इ्टयासशाखाका स्याच्छे(यः हषो भास इष्टजः ॥ ५९ ॥ इष्टका विहि(ही)नेनेति । मध्यकाखात्पागतीतत्कार इष्टकाटः । वेतरत एष्कक्मलटः दशकाः. । इकर (स्थत्यधाद्भरन्पि टना इक गत्यन्तरक- समिन भिरनिहत्य षृष्टया विभजत । तत उन्य वगारूत्य इश्काटविन्‌तिवगं परक्षिप्य ओ तूः+- तन्न न्धं रविसोमयीग्रहण इष्टम्मासरटाका मवति ! इष्टग्राषष- सटाकाया डिषा. भवन्तीत्यर्थः । ता खिताः सपकाद्विशोध्य शिष्टमिष्ट- ो-मकंतिः-॥ ५८ ॥ ५९ ॥ *इृष्टमासपरिठेखनमाह- सुश्टक्ष्णा वेणविंरातकाक्केन्द्रात्तियंक्‌ प्रसायते | तस्याभ्रेण तथा पन्थाः प्रोच्यते अहकस्य च ॥ ६० ॥ यजन अ[इकमानेन खण्डयेदयाद्यविम्बक्म । तावदेष तथाथ्स्तं ह्यते ्राह्यमण्डलटे ॥ &3 ॥ सुश्वक्ष्णा वेणेति । ईष्टग्रास रर कतुल्यामंकां वेण शराकां केन्द्र व्स- रदिश माक्षदारो व्रा तियङ्नद्ध्यात्‌ । तद्यमवलमरखा सएव योगे निन्द त्वा तत्र मध्यं छता म्राहृकबिम्बमारि खेत्‌ । ता तदृवत्तान्तमंवो ये) भ्राह्स्य भगः स मागरंछनो मवति ततर रेषमागध्य रपं यथ। द्यते तथा रविरपि दश्यते । भागस्य वक्रत्वसेमवाधथावकमित्युक्तिः ॥ ६० ॥ ६१ ॥ निमाखनोन्मठनकाटयेरिष्टयरसपरिचेखनमाह- विमद्धंकलाहीनं यदस्स्थि्यप कटखाभितः। तत्कालच्छे्यक तेन मास्वत्वण्डादि खण्डयत्‌ ॥ ६२ ; प्रदृरासूनज्र बिम्बस्य ककटेनादगाद्यते ¦ पश्चा गद्यते व्यक्त पव चासो प्र॑सच्यतं | ६६ ॥ ।वमदाधकङाहानामातं। विमदेधवटिका गत्यन्तरदिप्त्मिरहत्य पृष्टयः; रि [न्नं न~ ~~ ~~ ~~ ~= भाषत" चद ९4९४ टयु स्किरसाये. चदुप, २५४. स्थ, छेयका न टे. चद्र भ्र. <०-४ गला. चद्‌. २६-२० && क मदौीभकासहतं- विभजेत्‌ । ठ रब्धा विमदाधकटा इत्युच्यन्ते । स्थित्यधंशब्देन तेन्मूरभूत।ः; सेपका्थकटडा उच्यन्ते । ताभ्यः संपकारधकलटाम्यो मृटीकरणटन्धा विमर्दार्षैक- ठाः शोधयेत्‌ । ततर शिष्टं तत्कारच्छेश्च साधनं मवति । तत्समान[श]राकां ख~ शबिन्दुतो मोक्षनिन्दुतश्च प्राहकवत्मप्रापि प्रथह्निधाय :: तदमेकंतद्धन्ंयामि दद्य रत्वा तद्विन्दुदुयं मध्यं रत्वा भाहकमानेन कलामात्र भासक खष॑डयेत्‌ । तदेन्भीटने- निमीखने च भद्श्यते { तत्-खयमार्गपसि्िवमासकेष यो भागो गा्चबिम्बस्य खण्डितस्तत्र सराविसानम्‌ । तेदुक्तम्‌- पथाश्च गृह्यते ”› इति । मक्षिमागडिखितम्माहकेण यो भागः खण्डितस्वत्र मोक्चारम्पः । तदुक्तं“ पव॑ चासो प्रमुच्यते इति। स्पशांवसानं निमीटनं माक्षारम्म उन्मी- खनम्‌ । अथवा पश्वादृगृहयते, पश्चाद्धगे स्पशरम्भः । पूवे परमुच्यते पूरवभां मोक्षावसानमित्युक्तं भवति । एवं चद्रमहणेऽपि मध्य्जवारम्बलादिकः ` कर्वम्‌ ॥ ६२ ॥ ६३॥ तत्र यो विशेषः स्त उच्यत इत्याह- एवमारामुखादरोसकलोरक लाभतः । का न्तावदनसंवृत्तो वपुषः शशलक्ष्मणः ॥ ६४ ॥ एवमारायखेत्यादिना ॥ ६४ ॥ तज विहषमाह~ अविक्रार्या विधिज्यानां विशेषो थः स कथ्यते! भूच्छायाया गणाः कल्प्या रेः कल्यासम॒द्धवाः ॥ ६५५ ॥ भागहारः शाङ्न्ध्य कणं एव प्रकीर्तितः । ङा रिष्ट म्बनाह्ुग्धं व्यत्ययात्क्षपशोधने ॥ ६६ ॥ च्छ [था इति | तच मच्छायाया मध्यज्यादिकं रविकक्ष्यासम्‌द्धवं म'म । विक्षेपं दिना मध्यज्या कार्या । तथोदुयज्या वेत्यथंः। दिष्ठानयने भागहारस्तु चन्द्रकणं एव । टम्बनस्य क्षपरधनं व्यत्ययात्कयि । एव चनच्रममहणमप्‌ ठम्बनविधिरिदोक्त एपद्युकतमवेति गोटविद्‌ आहुः ॥ ६५ ॥ ६६ ॥ दख।न्तरष्‌ न दृष्ट च भच्छाथाया # देष्वानयनमाह- ताडितो योजनः कणो धाटलि(जी)व्यासेन भास्वतः तथोव्यसिविरोषेण भच्छायदेर्यमाप्यते ॥ &७ ॥ त्र्य नोट. ४० ब्राह्म, माना. ९ कवभास्करीये- चद्र. ७, ल, चेद. +अआयं. गोट. ४०, बाह्य, माना, >» रवभास्करय. चद. ५, ठह. चंद्र. ६9 सूय. चेव्र, ४-4) प्रह. चद्र. ६५ - ग्रहामास्करीयम्‌। ६.७ क्षितिः-पतुःकति 1. रैः स्फुर जनकर्णो मुग्यासेन गुणितो परक सरदिष्यासयोरन्तरेण भक्तो मद्धायाया दैष्यमानं योजनातमरकं भवति ॥६७॥ प्रकारान्तरेण च तदाह- पञ्चाऽऽहतो सेः क्ण; षोडर्ापहतः फलप्‌ । भच्छायादेष्यंमाख्यातमिन्दकर्णस्ततः क्षयः ॥ ६८ ॥ भृव्यासगशणिते शेषे छायदेष्यहते फलम्‌ । विष्कम्भाधंहतं भक्तं चन्द्रकणन तत्ततः ॥ &९॥ पश्चाऽऽहत इति । रेः स्फुटयोजनकर्णे पअअ( ५ `गुणिते बाह शमि- ( १६ भक्ते मृछायाया दैर्ध्ये मवति । “ इन्दृकणेस्ततः क्षयः › इति । मृखायाया देष्याञ्नन्द्रस्य स्फटयोजनकर्णं विशोध्य रेषव्यासेन निहत्य छय।- दर्ये विभन्य छम्धं तिज्यया निहत्य चन्द्रस्य स्फुटयोजनकर्णेन बिभजेव्‌ । तत्र छन्धं दिप्तात्मकं तमसो बिम्बं भवति ॥ ६८ ।॥ ६९ ॥ अन्ये टम्बनं विना शदिनो रहण वदन्तीत्याह- अन्ये भवन्ति हाशिनो ्रहणोपदेशं हीनं गुणेदं राभिरन्यफलान्तरत्वात्‌ । स्थित्य्धकालमचलै विदधीत तस्मि- न्नायन्तयो्ंहणमध्यसम॒त्थितं यतु ॥७०॥ अन्य इति । तत्र स्थित्यधंकाटमविरिष्टं म्रद्यपियाह-स्थित्यध- काटमचपिति । मध्यत. . .विक्षिपस्थित्यधेकाठेन सिद्ध स्थित्धंमाद्यन्वयोः . स्परामोक्षयोरचखमव( वि रिष्टं कुयोत्‌ ॥ ७० ॥ तत्कणंऽऽह- क्षुण्णा स्थित्यधकाटेन भक्तिः षष्ट्या समाहता । समटिम्ते क्षयस्पर मोक्षे क्षेपो निगयते ॥ ७१ ॥ विक्षेपस्तस्य तस्माच स्थित्यर्थं च प्रसाध्यते, एवं कमावरोषोऽ यि नदाधेस्य वा पुनः ॥ ७२ ॥ क्षुण्णा स्थित्यधति । स्थित्पधंकाटेन नाडिकालसकेन चन्द्रस्य स्फृटभक्ति लह. चद्र. & गोला. चंद्र. १३, र्ट. चंद्र. १५-६. ब्राह्य. खद्र. ९ ग्रह, च १४, सूय, च॑द्र. १४-५, रघभास्करीय. चद्र. ११, श्रीपति, चद्र. १३ व कमदीपिकासहितं- ` , नित्य षष्टचा विभज्य ठन्धं सबटिनेन्दोवृणं क्यात्‌ । सं सन्द पुनस्तमवं रम्यं समठप्तेन्दों धनं कुयात्‌ । स मोक्षेन्ुः । ताभ्यां पृरनरविकष वि्ेषमा- नीय वर्गषितय सुपरकाधिवगाद्विशोध्य शिष्टस्य मखाखष्टिन्नद्रत्यन्तरेम स्प द दिथत्यध चाऽऽनयेत्‌ | पुनस्ताभ्यां प्ववद्रतिफटमानीय सप्त ` ७ छिम्तेन्दा-~; वण¡ धनं च रत्वा विक्षदुयमानीय ताभ्यां स्थित्यधंद्रयमानयेत्‌ ! एवं पनः पुनः कृत्वा ऽविरषयेत्‌ । अव( वि )शिष्टास्थत्यपद्रयं स्फुटं भवति । विमदाधेऽप्ये- वमविदेषकर्मं कार्यम्‌ | परिरेखनकमौणि चन्टसः म्रहणे विक्षेपस्य -दिग्भ्यत्थयेन , करप्या, इति ॥ ७१ ॥ ७२ ॥ पवांक्तमपि स्पष्टीकर्तुं पनश्राऽऽहृ विक्षेपः शारिनः कत्प्यश्छेयकाले सतां वरै _ उत्तरौ दक्षिणे नित्यं दक्षिणश्चीत्तरे तथा ॥ ७६.॥ विक्षिपः शिन इति ॥ ७३॥ प्रोक्तमेतदवधूय मत्सर . मयंचन्द्रतमसां कमागतम । कमं येन विदुषा समापित देवविद्धवति सर्वतन्त्र वित्‌ ॥ ७४ ॥ ` इति महाभास्करीये पश्चमोऽध्यायः.॥ ५॥ ककन उक्तं म्रहणकमं स्तयते प्ोक्तमेतदित्यादिना ॥ ७४ ॥ 7, इति परमेश्वरछतायां क्प॑दीपिकायां पञ्चमोऽध्यायः ।। ५॥ - 4 अथ स्वस्वविक्षपषेण ग्रहाणां दृश्नसंस्कारद्रयमाह~ ` *स्वेषटदे दापठजीवया हतां क्षिपिमिष्टशशिजां हरेत्पुनः लम्बकेन यद्वाप्य॒त्तरे ` दोधयेद्दयगे निंहाकरे ॥ १. | अस्तगे धनभुशन्ति तारवे- क ~ दक्षिणे विधिरयं वि ( वेप , ¢ 4 र द गोटा. हक्कर्म. ५, ठघुभास्करीये, अ. ६ श्टो. १, लचमानसे हक्कम : १२} ल स महामास्करीयम्‌ । # व्यासवगनिचयेन रोधये- खन्द्रतोऽयनविपण्डकारायोः। तुल्ययोधनम्रशान्ति तद्विदो व्यत्ययेन रारिनि तत्फलं सदा ॥ ३ स्वष्टेशेति । इष्टकाठानीतचन्दस्थ॒विक्षिपकठां स्वदेशपरभ्यय निहत्य छम्बकेन हरेत्‌ । तत्रावाप्तं छिप्तादिकं फलमुत्तररिक्षेपे चः उद्यग उदयविषयं गते शोधयेत्‌ । अस्तगेऽस्तविषयं गते क्षिपेत्‌ । दक्षिणाविकषेपेऽपं विषिव्थ॑त्ययेन क यैः । दृक्षिणविक्षेषप उद्ये धनमस्तमय करणामित्यथंः । एत- दाक्षेः कर्म । +अथाऽऽयने कर्मा $ऽह-वर्जितै जरिभवनस्येति । चन्द्रस्फृटे र।रित्रय -पि्पेध्य. विदि ्टमुजु भुजावाः उकत््रमज्यामानीय तस्या विक्षपस्य . . -प¶रमापक्रमस्य चः संहातं वेषां याणा परस्परवधे व्यासवर्गनिचयेन तिज्यावर्गेणं विभजेत्‌ । तत्र रन्धं छिप्तादिके विक्षिपायनयोस्तुल्यदिशोः परवेफरसंस्छते चन्द्रे शोध- येत्‌ । विक्षेपायनदि शोर्भिलयोः क्षिपेत्‌ । एवं सदा । अस्योदयास्तमयवशाश्न मेद्‌ कत्यथः.।: अश्न मष्डट शब्देन विक्षिपदिगुच्यते । चन्द्रोऽब सानो मराह्मः -अयनदिगिह सायनस्य याह्या ॥ नं रारित्रथहीनस्य॥ १॥२॥ ३॥ रेवमाशिखितचारसंचयः । भास्करेन्दुविवरांसकोद्धवः प्राणराशिधरिकाद्रयेः शरी ॥ ४ रयतेऽमलनिरभ्रतारके भास्करेऽस्तगिरिमूधंगेऽम्बरे । चन्द्रभानविवरात्कपलज्यया चन्द्र बिम्बमाभेहत्य भाजयेत्‌ ॥ ‹, ॥ षण्णवाष्टरससख्यया सितं नित्यमेव गणकः प्रजायते । चन्द्रभानव्िवरं वदाधिकं स्यात्तदा कमगुणेन युक्तया ॥ & ॥ *लधुभास्करीये, अ. ९ श्लो. ४, सूर्य. ग्रहाद्‌. १०, र्ट. ग्रहोद. २, बाह्म. ग्रहोद्‌. ३. लघमानमे. हक्कमं. १-२, गोला. टक्कर्म. ५, श्रीपति. ग्रहोद्‌. ७, ५ 9 त(जि)न्यया सितविधिर्िंधीयते ` ` पुर्मानवर(श)तोऽसितं तथा । सयचन्द्रावेवरांशजीवया ` ˆ“ ~ चोत्कमक्रमवरशास्सितं विदुः ॥ ७;4 | हृण्य चन्द्रं इति । एवं दकमदुययुतश्वन्द्ो ‹ दृक्समो ¦ मवति । स्वोद्पकाडे स्वास्तरैयकाखेः. च ` तहतं परसमो त्यथः । ईन्दस्य मोढ्निवृत्तिकाटमाह-भाकरे्दुवि विंवरेति । सुयास्तमयंकाठे तत्कालसुैदृक््मद्रययुततत्का ट चन्द्रयोरन्तराखगताः प्राणा घटिकाद्ुयतुत्याभर- तदानीं चन्द्रौ दृश्यो भवति । सूयाद्येऽप्येवं घटिकादयान्तरितश्वद्‌ दृश्यः अस्तमये षटाशियुतयोः सूथग्दरोरन्तराटघरिकाः स्वोदयेर्या्याः। *चन्द्रस्य सितमानाद्यनयनमाह-चन्दरभानुविवरेति । चन्द्राद्कं विरोध्य शिष्ट रादित्रया- दध्वं न चेत्तद्धजाया उत्करमञ्यामानयेत्‌ । द्वितीयपदगतं तत्र शेवं केत्कोटचा, उत्कमज्यामानीय तां त्रिज्यया योजयेत्‌ । एवमुक्तजीवातः सिततमानयेत्‌ । यदि दोषे षटाश्ययिकं भवति तद्‌ षहाशीनपास्य शेषदुक्तवनीवामानयेत्‌ । तज्जीवातो सितमानं साध्यम्‌ । यथोक्तया चन्द्रमामिहत्य षण्नगा्टरसेर्धेभ- जेत्‌ । तत्र ठन्धं सितमाने भवति । षद्श्याधिकं वेत्तथाऽऽनीतं छष्णमानं भवति । उत्केमक्रमव रा त्सितं विदुरिति । सूथचन्दरविवरांशजीवयोत्कमक्रमव रा- त्सिद्धया यथा सितपक्षि सितं विदुस्तथाऽसितपक्षेऽसितं विदुरिति योज्यम्‌ ॥४॥ ५॥ ६॥ ॥ ७॥ । ध चन्द्रस्यापमाद्यानयनमाह- चन्द्रमा वद्‌(मोपम)विकाष्ठयोयुंति- स्तल्यगोकभवयोरतोऽन्यथा ; काष्टयोर्बिप(व)रजापरो गण- स्तेन चन्द्र चरनाडकाबोधेः ॥ ८ ॥ चन्द्रभोपमविकाष्ठयोयुतिरिति.। चन्द्रस्यापमचापिं विकाष्ठाख्यं विक्षेपचापं चाऽऽनीय तयंस्तस्यादेशयागं छत्व भिनदिशोरन्तरं रत्वा जातस्य जीवा- मानयेत्‌ । सा चन्द्रत्यापमजीवा मवति । तेनापमेन चन्द्रस्य स्वाहीरात्रक्षिति- ज्याचरज्याः पुव॑वत्साध्याः । पूर्वाक्तस्य वचनं विस्पष्टमिति कल्प्यम्‌ ॥ ८ ॥ „ भल. श्गो, १२, ब्राह्म. डाग. १२-३, ठघुभास्कर्याये, अ, ६ श्छो. &-७) नूटभिस्किरीयप्‌ं । ^ -शुङ्गोनतिपरिरेखनाय शङ्क्राद्यानयनमाह-- मानुचन्द्राषवरासुभिः सदा राङ्न्कुरुक्ताविधिना विधीयते । अक्षचापगणसंगरणं हेरे | प |. ष्िमन्फ्रवयोसतयोमदः ॥ ११ ॥ `... "~ भास्करायरगणंकेन तस्य यत्ययेन युतिरोधने कृते । ~ बाहुकः रारोग्रतः स्फुटो मतः कोटिरज हारिराङ्करिष्यते ॥ १२॥ - भानुचन्द्रविवरासुामिरिति . । दाङ्केषक्षऽ्ष्टम्याः प्राकसूर्यास्तमये चन्दार्को --कुटीरत्य चन्द्रस्य राङ्कुाधनान्यानीय पनश्वन््रस्य दृकर्मदयं छुतवा सूर्य . श्द्रोरन्तरासुन्गन्तव्यासुन्पकस्प्य वचन्द्रराङ्कुमानयेत्‌ । पुनश्वन्द्रशङ्कृपक्षज्यय। ने क्षणं च तद्स्तोद्यस्॒रतः पुनश्वन्दरस्य स्फुटापमं व्याक्षाधन निहत्य रम्ब केन हरेत्‌ । तत्र *टग्धामिन्दुगरं भवति । गङ्कमरेनदरमयेस्तुल्थदि शोर्योगं कुयात्‌ । भिनदिशोरन्तरं कुर्यात्‌ । तच्छायामुजो भवति । पुनः सू्यस्याक- य्यामानीय सूर्मा्रच्छायाभृजयोस्तुस्यदिशोरन्तरं कुर्यात्‌ । भिनदिक्ोस्तयो- योगं कुर्यात्‌ । तत्र ग्धं चन्द्रस्य बाहुका मवाति । तत्रान्तरितसुया्ाया आ ॥ (षि | "लघुभास्करीय, ज. ६ श्छो. ९-१० सूर्य. स्पष्टा, २८ लहु. उद्या, २; श्रीपति, द्र, 9 ब्राह्म, चद्रश्. ५ ग्रहुग. प्रहच्छा. ७ कमंदीपिकासाहतं- विक्ये तद्विपरीता चन्दबाहुकायां दिग्मवति + सूर्याभाय न्ने सूर्मा्वच्च- न्बाहुद्ग्फीवति । यागे तु सूषामराव्यत्यमेनु -चन्दुकहर्दि + स वतिः।. कोटिरिह चन्द्रहङ्कूम॑वति ॥ ९ ॥ १०॥॥ ११॥;१२.॥ क सूांयाम्योत्तरे बादुः को टिक र रः अतः । ६. च 'बाहूुकोटिरशिरःप्रापि स. 4. ॥ की नि कणंकोट्‌यथसंपाते सरिबिन्ब ॥ ष्ठ्खित्‌.+- ` |कणंसजरानुसारेण बिम्बा (सिति मिह मु, । 9 1 तदविनदुजयीषसपगवृ्तमा लिहते ८० सदा। ` `: तञ इतां बिम्बस्य विवरः रोद्खयंमच्यते ॥ १५ ॥ ञाङ्गाज्नातिनतीं साम्ये मानाददंश यथातथा तत्सवं व्योम्नि रीतांराो विस्पष्टमुपलभ्यते ॥ १६ ॥ सृ्थाधाम्पोत्तर इति । समायामवनो कुनविदुदकं बिन्दुं प्रकरप्य ततो दक्षिणत उत्तरत वा बाहृदिशि बाहुरूवं दक्षिणोत्तरायतं परसाथ तद्रतश्रन्द्‌- दा ङ्कृमितं कोटिसूं पवेदिशि प्रायं पुनः सूृथरिःदुतः कोटिशिरःपाषि कणे सूत्रं पस्ारयेत्‌ । एवं बाहुकोट्योरम्मपापि कण॑सूररं मवति । पुनः कणं- कोट्पग्मसंपातं केन रत्वा चन्द्रा्म्बमारिदेत्‌ । तद्न्तगतं कर्णे तु चन्द्रस्य ब।द्यपरिध्यन्तं नयेत्‌ । तत्कणंसूतरं चन्दरविम्बस्य पुवापरसूवं मवति । तदश- ्ृक्षिणोत्तरसूचं च कुर्यात्‌ । दक्षिणोत्रसूताय्दये जिन्दुद्रथं कुर्यात्‌ । पुनः कणं सच बिम्बापरपरेषेयोगाः सितमानं कणेस्ानुस्तारेण बिम्बान्तः कर्णस. नीत्वा तत्र सितबिन्दं कयत्‌ । तत्र दक्षिणोत्तरस्‌नागगं यद्विन्ुदयं सितवबिन्दुश थस्तत्ितयस्पृग्वत्तमतस्यद् निगेतसूचयोय।गत आरिखेत्‌ । तदवृत्तस्य बहिगतो यश्चन्द्रविम्बभागः स चन्द्रस्य सितभागो भवहि। तत्र द्राङ्कस्योननतिनती साम्यं वा यथा मानादिष्टच्छे्यकेऽङ्कनलादिमानेन सिद्धं भवति तथा तदुनत्यादि सवं ध्योज्जि चन्द्रूबिम्बस्य दृश्यते । एवमादित्यस्यास्तमयकारे विधिज्ञेयः ॥१ ३५१४ || १५॥ १६॥ ` इष्टकाठे' स्तरः शङ्कदितत्कारेन्द्रोः साध्यमित्याह-- कन ---~------~---~----~-~ नलधरभास्करीये, अ. &- १६, लध॒मानसे, संकीर्णा, ९ गोठ. रगो. ८-९., सूर्य तेत्र. १२-४, रह. चद्ररग।. १६७, श्रपति, चंद्रा. २४-५) बह, शुगो.२,३,६ ` अहाभास्करीयप्‌ | ॥ अस्तारूदे रवावेतदिश्काटेऽस्तलम्मतः। । तत्कछालेन्दोस्त दण्न्यादिकमं सर्वे प्रकीर्तितम्‌ ॥ १७॥ <: अस्तार रवाकेति ) इष्टकाटे त॒ तत्क न्दु तत्क ोद्यखम्रं चाऽऽनीय बन -::मदूसीनपदिप्योवैमरभ्रश्नदो रन्राडासन्मन्त्ासु्पकल्मू तेभ केवडचन्द्स्य स्वाहोरा्रादिभिश्च शङ्क साभ्यः .। इन्द्रं च केवरुचन्वा- [च्यम्‌ । अयनचलनं सब्र क्षेप्यम्‌ । टभ्ामं तु उद्यलम्नत्वदू(शिगुतस्ता- 1 षद्ूाशचियुवम्‌ दयट न $ परकरूप्य पराषत्सरवं कार्यमित्यथः ॥ १७ ॥ | ¢ वं विधिः । अष्टम्याः प्रतशचेदुदयरभरमकं प्रकल्प्य सर्व अडम्याः परतं | कल्प्य 4 7 टग्न्मेव दिवाकरः ` रादूकादिको बिधिस्तेन धनमानविवर्जितः ॥ १८ ॥ अष्टेम्थाः परत इति । पृरवपक्षे शक्पाखगते चन्द उद्यटम्ममकं प्रकत्प्य चन्द्रीदयखश्नयोरन्तराखासुभिश्वन्द॒स्य स्वाहोरतादिमिश्च चन्द्रशङ्कृः साध्यः । उद्यटप्नादकौमा साध्या । रप्नाग्रमत्ाकौमा इत्यथः । सितमानं त्‌ साक्षा दकौदेव साध्यम्‌ । तत्र सितमानहीनचन्दभिम्बे छृष्णमाने भवति । अर भ॒जाम्रत्कोरिरपसभिम्‌ख नीयते । कणसूत्रबिम्बपरिधियोगाक्कष्णमानन्तं नीयते । अन्यत्त्वं पूववत्‌ । कदाचिदेतनं षरे ॥ १८ ॥ “ चन्द्रराङ्क्ानयने गतगन्तव्यप्राणा एव साध्या इत्याह- अकेन्दुषिवरप्राणेरूद यस्थे रवेः परैः । राङ्द्जतिवशात्कायां नावरिष्टे यथेटजम्‌ ॥ १९ ॥ अककन्दुविवरप्राणेरिति उद्यास्तमयकारयोरकन्द्ोरविवरमाणे नश क्‌ साध्यः । अन्यतरे्टकाठे चन्द्रीदयटप्रयारस्तटप्रचन्दरयोर्वा यथासभवमन्तराठा- सुभः साध्यः | तनान्तराखासवः सद्‌ा नीता एव ग्रह्माः । न तविशिष्टाः ] तञ पराङ्कऽस्तखप्न चन्दे च १द्ारीन्पाक्षिप्य विवरासवः साध्याः | वथा च।रतटप्नरशम्देन तत्का सस्तमितो रारिरुच्यते । तस्यो दय पमाणतस्यत्वा? ह [= दयः प्र्ञिप्यन्त्‌ इति ज्ञषम्‌ ॥१९॥ प१।णमास्यन्तमेवं चन्द्रस्य कमं भवतीत्याह ~९^/ ७४ कमदी पिकासहित- एवभास्तम पिके स्तेभास्किरेन्द्‌ तमोमयः यावत्पञअचदरी तावत्कर्भदुं गिनः स्थ॒तमस ॥२०॥ एवमास्तमयिकेरिति । प्वपक्ष आस्तमयिकैरि्टकाठजैवां भास्करे- इत 1 भरुक चन्द्रमसः कम भवतीत्युक्तं मवति ।. बिकषेपा्थमव राह्म , प्राकृ१बादूहइयते सोः र 4. वतीभिंरिनेऽस्तगे | ॥ २4॥ । पक्षाततन्तर्शिन्तातपर]तः सीमो हरिजादुपरि स्थितः। ` इष्टकालविलमोऽल्प प्मू्रणेः परिकिरूयते ॥:२२ ॥ । कोटिः पूरवेगता कायां ना याश्योत्तरायतां। = -.-: अभे कोटिरशिरःस्पृकं कणेसून्नं प्रसार्यते ॥२६९॥ ` | पर्वतः कणमसत्रेण सितमानं प्रवेशयेत्‌ । | अन्वितं वा पराद्धागं शीतांशोः परिठेखने ॥ २४॥ रविचन्दरान्तरा नाहचच इति । अस्तमये ततकाठसूयतत्काखचन्द्रयोरन्त- राछासबो दिनपमणेम्यो हीना यद्र.. .विशिष्टा भवन्ति द्‌ तत्पमाणं दिनि पमाणयोरन्तरुल्यकाठे सुथास्षमयात्मागेव चन्दरस्योदयः स्यात्‌ । दिनिपमा- णाद््िके सून्दुविवरकाठे तदन्तरतुस्थकाठेन - टयौस्तमयालश्वा्न्दस्योदय- काटः स्यात्‌ । अपरपक्षे चन्द्रपरिरेखनमेवं कायंमित्याह-एक्षान्तातरत इति । अपरपक्षे हरिजादुपरि स्थिते तत्काटरम्ममकं प्रकल्प्य चन्द्ररभ्रान्तरारसुभि- श्न््ु शङ्क: साध्यः टप्नाम्मभेवाकायां प्रकल्पयेत्‌ । तत्र कोटिः पूतो नीयते ! भजा तु पूवद्याभ्योत्तरायता । कणंरूवं च पूरववद्धजाग्रत्कोटचरपापि नेयम्‌ । निम्बस्य पुरव॑भागात्सितमानमन्तः कणौनुत्ारेण नेयम्‌ । निम्बप्रभागादसिवं बा नेयम्‌ । अन्यत्सर्वं पुवेवत्‌ ॥ २१॥ २२॥२३॥ २४ : । कोदयकाठे वा एतत्कायंमित्याह- अथवाऽकांद्ये कार्ये तत्कालेन्द्रकं संभवः सितासितस्य पु्बोक्तं रररयकालोऽभिधार्याधीय]ते ॥ २५॥ अथदाऽकाद्य इति ॥ २+\॥ ~~~ ०. --------~--- की नभद्. उद्या. ९. उह, उदया. १. सूयं, उद्या. द. श्रीपति, गहोद्‌, ९ अहं उदया. ४ मरहामास्करीयम्‌ । ५५ ~ ` अथ दृश्यकालोऽभिषास्यते । तत्पकारमाह- ८... बहाियंकेति ` । पूर्वषृकष 11 मै षटाशियुतयोः सयन्दोरकांस्तमयलिदमोरन्त- सावः. ताष्याः पनस्तरदूभिः सिद्वा सवां सवां गतिं सूया स्तमयकाङ्णयो- वीः सर्येनदोः प्िप्यान्तरंा सवः साध्याः । पृनस्तत्तिदधां, गतिमपिं तयो- ` रस्तमयकारजयोरि( रे )व परक्षिप्यान्तरालासवः साध्याः । एवमविरि्टासु- -भिर्भिशषि बन्द्रोऽस्तं मच्छति । छृष्णे पक्षे तु षड़ारि युत स॒यकेवठचन्द्रयो- रन्तराठासवः साभ्याः । तैरविदिष्ैमिंशि चन्द्र उदयं गच्छति ॥२६।२७॥ अत्र प्रकारान्तरमाह~ अस्तकाटलविटग्नेन््ोरन्तराप्राणजन्मना । कालेन टलञ्ररतां कृत्वा भयोऽन्तरासवः ॥ २८ ॥ पूवैकाठे न ते योन्याश्चन्द्रे लभ्ाधिके रवो । विश्टेषो वाऽन्यथा यावत्तल्यकालोद्ये नवः ॥ २९ ॥ इत्थं कमक्रमावाप्तकाटेनामततेजसः । ररिमभिः पूरयन्नाका निरीथे दश्यते दाक्षी ॥ ६० ॥ अस्तकारविटगरेनद्रोरिति । सयास्तमयकाले उदयघ्नं चन्रं चाऽऽनीय बयोर- न्तरपाणानेकतर स्थापयेत्‌ । पृनस्तेरन्तरप्मा(पाणिस्तत्काठचन्द्स्तत्कालटग्नं बाऽऽ- नीय तयोरप्यन्तराासवः साध्याः । ते पूर्वासुष प्क्षेप्याः । अन चन्द्रदुद्षलघ्र- मधिकं चेत्पृवानतिसृष शोध्या इति वचेहोक्तं तन संभवति । पनरपि खम्र- चन्द्रयोरन्तरपाणाः साध्याः । ते च पूर्वासुषु प्कषेप्याः। एवमविशिष्टेरस॒मि- निशे चन्द्र उद्यं यति ॥ २८॥२९॥ ३० ॥ अविदषे प्रकारान्तरमाह-- अस्ताद्रिमस्तकारूढतिग्मां ङगतभागतः । दृरामेदाद्यप्राणा भ्राह्या यावन्निरारूतः ॥ ३१ ॥ ५. ङ) तेष्वहमनिङ्द्धेष रातौ व्युषटेषु चन्द्रमाः । इइयते परिङ्द्धेषु तस्मानानविशोषयेत्‌ ॥ ६२ ॥ अस्ताद्रमस्तकतति । सूयास्तमयकाटे सूयं चन्द्रं च।ऽऽनीय तयोः सूयं - नद्रीरन्तराल। एवः साध्याः । पुनस्तेभ्यो दिनिप्रमाणं विशोध्य शेषकारोत्थग्तिं सन्दा; प्रक्षिप्यान्तराटासूनानीय दिनमानं विशोध्य शेषगतिं चस्तमय- कट... ...जसूर्येन्धोः पक्षिप्यान्तरारासवः साभ्याः। ण्व विशीष्रैसभिर् नपरमाणदिनेर्निशि चन्द्र उद्यं यति । तेष्वसुष व्युष्टे गतेष्वित्यर्थः ॥३१॥ ॥ ६२. ॥ तज्राविरेषे प्रकारमाह-- तद्धटीमागसंगुक्तः सरय॑न्द्रन्तघंटीकमात्‌ । ततोऽहम नसं हाद्धिः रोषभोगादिकममंणा ॥ ३३ ॥ अकन्दुमध्यनाडीभ्यो दिनमानं विवर्धते । तदिराषघर्टी हाषदिवा चन्द्रीद्यः स्यतः ॥.३४ ॥ तज्नाडिकानुपाताप्तमोगदहीनाकंचन्द्रयोः। | अन्तरालोद्यप्राणेः कल्प्यं तज्राविरोषणम्‌ ॥ ६५ ॥ तदबटीभागेति ॥ ३३॥ ३४॥ ४५॥ रृष्णपक्षे विदषमाह-- चन्द्रादोदयिकात्राणाययावानोदयिको रविः मराह्यास्ततोऽपि विश्टेषात्कल्प्यते निश्वलक्रिया ॥ ३६॥ छतावरोषनाडीमिंगावनोदेति भास्करः । तावदाशामखादशः प्राणेराक्रमते शासी ॥ ६७ ॥ चन्द्रादोदयिकात्पाणा इति । उदयकाटजा्चन्दरादुथकाटसूर्यान्तमसषो ग्राह्याः । पृनस्तासिद्धांशस्य गतिं तयोर्विंशोध्यान्तरौ सवः साध्याः ।. एवभ- टेर भ) उदयं यावि । आक्रमते रशी उद्ये ' याती त्वथ: | | ध २ ; | । ३ \9 | | | 1 । | ॥ 1 श ॥ | = 4 अश्र चन्द्रस्य मध्यर्ने साम्यानयनमीह # ~: 1 ह + ६ । आसन्नो स्वधिया ह्र मध्यैमनिरीकरो ।: : | कालेन्द्‌ भध्यलग्नानामविरीकं संमीर्चरे 19. त्‌ ` | 3 -,- ट पहामास्करीयप्‌ । ५८५७ „ आसनौ स्वाभियेति । मभ्यलप्रचन्दरयोः साम्यकारं स्वधिया कल्पयेत्‌ । एतदुक्तं भवति । त्रिरादि सहितचनद्रेण समं रप्र यदा मवति तदा दमत नाडीरानयेदिति । . पृनस्तेन दयूगतेन तत्कारकेण च मध्यलप्रमानयेत्‌ । तत्काठे चन्द्र॑ चाऽऽनयेत्‌ । पुनद्गतकाखचन्दुमध्यलप्नानामविशेषं कर्षात्‌ ॥ ३८ ॥ ` वत्पकारमाह-- ` नाडयोऽन्तरालजैः(जाः) साध्या लङ्कगराइयुदयेस्तयोः ऊनविन्ठेष्यनाड़ीभ्यः इदिक्षिपोऽधिके स्प्रृतः ॥ ३९ ॥ नाइथोऽन्तराखजाः साभ्या इति । अहतिद्धध॒ गतसापितमभ्यटभ्मचन्रयो- रन्तराखासवो लङ्कोदयासु॒भिः साध्याः । मध्परग्रादूने चन्द्रे तेऽन्तराला- हवो दुगताच्छेधा भूषिके पर्षेप्याः । पुनस्तेन चछगतेन [्म- दश्राभिनदुं चाऽऽपीय तयोरन्तरं सृस्तैसिमि त मन्दुगत कणं धनं वा छत्वातेन ब = पेरश्नमिन्ुं चाऽऽनयेत्‌ याक्न्मष्यद््मशन्दरस्तावदैवं कुर्यात्‌ ॥ ३९ ॥ क्क माङ्गेङ र । र ग हग्रछाया प्रसाध्यते ॥-४ ५ जीवा मध्यच्छाया मवकीत्यथः ॥ ४० ॥ चन्द्रस्योद्ये च दाङ्नतिकलपनामाह-- अर्धोदितस्य चन्द्रस्य तथाऽधौस्तमितस्य च। इन्द्द्यास्तलग्नाय डाङ्कस्योश्नतिकल्पना ॥ ४१ ॥ अधोंदितस्येति । इन्दोरुदयरभ्मा्रवकादस्तरप्राग्मवशाञ्च दाङ्खोनतिरि- ्दुस्था्यस्मिन्‌ भागे वत्काखरविस्तद्भागे शृङ्खोनतिभैदतीत्यथः । तत्पारेज्ञानं तु सूयस्य रारि कङ्कूमानीय तच्छङ्क्वग्रमुत्तराभिमखमानीयाकौग्मायां सस्छत्प तद शादन्द्रग्रवशाच्च भवति। उक्तमिद्‌ कशिनो विदषकमं। तस्य सूर्यस्योक्तं समशङ्कवाहिकमं शाशेनश्च कयात्‌ ॥ ११ ॥ ।कर्मेदं दारिनस्तस्य कुय दगरुतदीषितेः। मपि सर्वेषामिदं कमं । विधीयते ॥ ४२॥ ` न ॥ ४२॥ र तत्र (महाणां विरषमाह- +-अहोरन्तारेतः सर्याज्नवभिहश्यते भृगुः । दचधिके दयं धिकेटर्या न्योज्ञसोरि (जीवज्ञाईधरासताः॥४६॥ अशेरन्तरित इति । भगुः सू्यानवमिः कारमगिरन्तरितो इभ्यः स्यात्‌ । तेद्र्चधिकेरेकादशमिरीन्यो गुरुः । जयोदशमिवंधः । पश्वदृशमिमन्दः । सष दशभिः कृज इति ॥ ४३ ॥ दाक्रे विशेषमाह- ` प्रपन्नवक्रः.सद्त्मां सितो दश्यौऽधपश्मेः। चतुर्भिर्वाऽङामाटित्वादशरंहामतोऽन्तरेः ॥ ४४ ॥ पपवक्रेति । वक्रं प्रषः दक्र: साधंश्वतुर्भिरेव वा दृश्यो भवति । सदतां बखान्तरथ( यु उत इत्यथः ॥ ४४॥ - उक्तेः काठभागेः कालानयनपकारमाह- मेणेते ॐ क काटलभागाः कमेणेते दिष्नापि(दविनिष्ना)घटिकाः स्मृताः । एन्द्रं तद्राशेजा ज्ञेया वारुण्यां सपतमं स्मृत ॥ ४५ ॥ कारमागाः क्रमेणेति । महाणामुक्ताः कारमागा दृशगृणिता विनाडिका भवन्ति । अ्रहस॒यंयोरन्तराले तावत्यो विनाडिकाः सन्ति चेद्‌ अरहो दृश्यो भवति । ऊनश्विदट्श्यः । रहः पृवदिशि दृश्यते चेद्‌ भ्रहस्य सृयस्थितराशिपमाणेन बिनुदहिकाः साध्याः । पश्चिमदिरि ग्रहो दृश्यते चेद्‌ ग्रहस्य स॒यस्य च सराशिपरमाणेन विनाडिकाः सान्याः ॥ ४५॥ तदानयनप्रकारमाह- गहस्यान्तरांशाध्नं जिंराता स्वोदयं हरेत्‌ । _ लब्धकालो निरक्तेन यदा तल्यस्तयो(दो)दयः ॥ ४६ ॥ ` मह सयान्तरांगध्नमिति ॥४६॥ + लघभास्करीय. ७-१ आयं. मोट. ४ ल. उदया. ५ बाह्म. उद्या, € सूर्य उद्या, &-£ मरह. उदु. ९६ | भहामास्करीयम्‌ं | न ऊजादीनां विक्षिपानयने महमृभ्यन्तराठगतकणेस्थ हारकत्वा्तदानयनमाह- मन्दोचकणंगाणितं शीधकण विभाजयेत्‌ । ` विष्कम्भाधंन संलम्धो +भागहारः प्रकीतितः ॥४७॥ ग्रहयोरन्तरं भान्यं प्रतिोमानृलोमयोः । मुक्तियोगेन रोषाणां भक्त विश्टेषसख्यया ॥ ४८ ॥ दिनादिलैभ्यते कालो योभिनां योगकारकः । मुक्तेरनेकरूपत्वात्स्थुलः कालोऽज गम्यते ॥ ४९ ॥ समलि्तौ तती यक्ता ` कूर्याचन्तरस्य वेदिता । । ˆ स्वोपदेशाद्गरोर्नित्यमभ्यासेनापि गम्यते ॥ ५० ॥ :मन्दोच्चकृणं इति । मन्दू चक्रणेन मन्द्स्फुटसिद्धकणन गुणितं शीकरं :जिन्यया विभजेत्‌ । कत्र न्धो इ | च क्षपानयने हारो मवाते। ८१४००८५ रेकस्मिन्वकगते च तय मुः कियोगेनं तयोरन्तरकाखो विभजेत्‌ । दंयोकैकगतयो- डवोः कमगवयोवां वयोरत्तरकाय्यै. भुक्त्यन्तरेण हरेत्‌ । तत्र उम्धुं दिनादि- -योगकाटो भवति । अन्तरस्य बाहुल्ये प्रतिदिनं मुक्ते मिनरूपत्वात्‌ { अरोक काटः स्थरो भवति । अतो युक्तया अरहो समाटिपतो कयौत्‌ । सा युक्तस्तूपदे- शयुताद्गुरोः प्रतिदिनाम्यासाद्रा ज्ञेया । योगकाङसमृतां गतिं परक्षिप्य संशोध्य बा समटिषो म्रहो कयात्‌ ॥४७।॥४८॥४९॥५०॥ २९ विक्षिपानयनमाह- पातभागाविहीनस्य समटिप्तस्य निश्चयात्‌ । ह॒त्वा सभास्वविक्षेप( पावर)भागहारेण भाजयेत्‌ ॥५१॥ जीवमोमाकंपुजाणामेवं विक्षेपकल्पना । रीघ्ाचाच्छेषयाश्चापि विक्षेपो दक्षणोत्तरः ॥ ५२ ॥ पतभागविहीनदयेति । समटिम्तग्रहात्स्वपातमागान्विशोभ्य तत्रोषनभूज- भ्यया स्षपरमावक्षेपं निहत्य हारकेण हरेत्‌ । तत्र छन्धं विक्षेपो भवति। गीवभोमाकंपुजाणमिवं विक्षिपः साध्यः । रेषयोरबुधशकरयोः स्वशीभोचार्ख- पातं विशोध्योक्तवद््षपः साध्यः । तुलादौ दक्षिणो विक्षेपः । अजादाव- तरः ॥ ५१ ॥ ५२ ॥ ------------------------------, 1 रवुनू्किराच ७~ <) गाला" माहबन्धा. १५) "जाह्न. स्फुटणव्यु. ३७) र. महार्पता, ६, भप।त्‌, चन्द्र, १०, ग्रह, चन्द्र, १० ^ कर्मदीपिकासहितं- अहयोक्षिणोतरगतान्वरानयनमाह-- » = +: `: - “4 >ऽमिनदिह्को वु विक्षेपो -युावन्ते | पादाङ्गुलकलार्धाधौयथा वै हरथते रविः ` तदन्तरं तयोर्वाच्यं योगिनां योगंकीविदेः ॥५४॥ पदाङ्कःटकठेति । हरिजासन्नेऽषाङ्कटमन्यत्न पाद्ङ्घछरितयर्थः । अत्र कुजगुरमन्दानां मन्दस्कुटात्स्वपातशोधनमिच्छन्ति केचित्‌ । तदेव. युक्तं स्यात्‌ ॥ ५४ ॥ = दाकरारदानां व्यासरिप्तानयनमाह- दवाजिंशत्पथभिहेत्वा भूयो भृयस्तदुत्तरैः । शकन्योक (केज्य)ज्ञाकिंमोमानां ग्यासलिप्ताकमं विदुः ॥५५॥ द्रातिंशदिति । दाचि रत्संख्यां विन्धस्य तां पञ्चभिदंशभिः पञदशभे-; विरत्था १अबोत्तरविंशत्या च कमाद्विभजेत्‌ । तत्र उन्धा; दुक्रगुरुबुषमन्द्‌- मौमानां व्यासङिप्ता भवन्ति ॥ ५५ ॥ ॥ दाक्रादीनां ठम्बनाद्षु हारमाह-- एतैरपंहतः कर्णश्चन्द्रयोजनतः कमात्‌ । लम्बनादेषु हारः स्यान्मानयोजनमाभितः ॥ ५९ ॥ एतैरेव ह(रपह तं इति । एतेर्ृग्वादीनां हारयोजनात्का इ(कैरित्यथः | यहि स्वस्वयोजनकणवशाद्‌ मग्वादीनां बिम्बखिप्ा अनीयन्ते तदा चन्द्रस्य योजनमग्यास एव सर्वेषां योजनव्यासा भवन्ति ॥ ५६ ॥ योजनकणौख्यहारा्णां बिम्बचिप्रानां च स्फुटीकरणमाह-- विष्कम्भा्धंन हतंव्या भागहारहताः स्फटाः । रोष रीतांवत्कायां दरा जीवा विनिश्रयः॥ ५७॥ ` षुमानते. ग्रहणा. २, ठ. महापाता. १-२, श्रीपति. पाता. <-१०, मह. पाता. १२-४) बाहव. ्कट्गत्य, ३२-४) ठघुभास्कर्रायं ०२-२\७) लष्वार्य, पाता,-१० (रा ^ पटाभास्करीर्यम्‌ | ८ 4 . ` - चन्द्रोदयोपदेरौ त॒ शङ्कुः स्वात्स्वचरादिभिः स्वहारेमंहयोगेषु बन्ध्रनावनतिविदुः ॥ ५८ ॥ . ओहोपरागवच्छेषं स्थित्यधादिवेधिकमः । ““ -< इति प्रतिदिनाभ्यासविमलीकृतचेतसः ॥ ५९ ॥ ह ५: =. क `. । >&=, :: न = 117 न > ष " कदि: = --- -. कीः. ; ~ १ १ ' ` ऋ ष [ ५ | 2 ् || नि र. छी - “ क. [+| : "4 ५4 ५ श ्ै ", करै ` ~ # ^ क \ ॥ ५८ = ५4 ध 1 त ५ ५ ^ ५ ५ 4 [१ [| क न ४१ ¢ ५ च ५ ् क क ए 2 ॐ ॐ १ ^ श प्रनियनंसाह-पतिमागेः ध्योदयद्व्रयोः स्वपातं विशोभ्य भभ स्वपरमविक्षिपेण निहत्य स्वमागहारेण विभण्य ठम्पा मध्यो- दैयटग्रयोर्विक्षेपटिष्ता भवन्ति । मध्यज्यादिकं चन्द्रवत्कृजादीनां ष क्यपि पाह-शेषं रीता दावदिति । पध्यज्या दरकक्षे१ज्या दृग्गतिज्या दृग्ज्या उदयग्या घेति +जीवापश्चकं तत्पश्चकं मराद्यग्राहकयोः पृथग्भवति । अतो दशश्ये- त्युश्यते । चन्द्रवःखचरादिभिः शङ्कृश्च कायः | म्रहयोगे स्वहरेण छम्बना- बनी च कार्ये । स्थित्य्थांदि च सूर्येन्दयरहयोरुपरागवत्‌ कायम्‌ हति परतिदि- माम्यासेत्यादिश्छोकद्येन अहक स्तयते ॥ ५७ ॥ ५८ ॥ ५९॥ ६० ॥ ॥ इति परमेश्वरछतायां कमेदीपिकायां र प१ष्ठऽध्यायः॥ ६॥ -अथ यंगभगणानाह- रातमषोत्तरं मानोश्वतुभिंरथुतेहतम' ४६३२५००० । इन्दोः पट्ऽयभिरामेषुभरभृनगलिखा(शिली)मखाः५७७५६६६ ॥१। सागर षाडषुषटवेदरीतररिमिसमाः इानेः १४६५५६४ । : वैदाश्वद्धिचत्ष्पट्करामसृरेरसृक्तनोः ३९६४२२४ ॥२॥ ३९६४२२४ ॥ २ ॥ + रहण. स्पष्टा. ४७) ब्रह्म. स्पष्टा. ५4८) ठष्वारय. स्पष्टा. १७-२३, ब्राह्म सर्य. १ श्रीपति. सूर्य. १८ | ' 0 कमंदी पिका सहितं- एतद्वचष्टतुरन्ष्रद्वियमला २२९६८२४ भास्करस्य ये। बृधभ्रग्वोस्तु रोषाणां सीघधोच्चभगणाः स्मृताः ॥ ३॥ नवेकाभ्विवस्वकत ४4८२ 1९ संज्ञिताः ।.. . :. ~ र्गस्य +दिवाः प्रोक्ता विक्षपांशास्ततः परम्‌ ॥८॥ ` बृध(धा)स्फुजिभ्रवि(द्रवी)णां च दावेको वचसां पतेः । सार्धाहाः क्षितिपुत्रस्य पातभागाः कमेण च ॥९॥ विंशतिः खरसाश्चापि रातं खाष्टौ खसागराः उदगाश्ाद्विषिक्षेपे पातहनिाद्िनेदिरोत्‌ ॥ १० ॥ ति आराभ्विनः, खनवती, रसिष्णकमाभ्विनः ~ वषिन्दवोऽरद्राश्च मन्दोचांरा यथाकम ॥ ११॥ `` भास्करस्य विजानीयादष्टसप्ततिरङहकाः ७८ । स्वमन्दाच्च अहाच्छाध्य राघ्ाच्छाध्ग(घ्या) महास १२॥ सप्त चत्वारि रन्ध्राणि पर्व॑ता मनवः कमात्‌ । | एकनिंशनवरहार। नव चाष्टिनिकेषवः ॥ १३ ॥ मन्दी घ्रोचवृत्तानि विद्छविषमयोरपि । सभयोः पदयोश्वापि कथ्यन्ते मन्दर्ञीघियोः ॥ ‰ ॥ रिटीमृुखाभ्विनोऽगन्येकवस्वोऽषदंशेव च । नवाश्विनो नगरारा वसवास्तथयः कमात्‌ ॥ १५॥. एकपश्वाराकं चेव स्यं चन्द्रमसोरतः. विष्णक्रमः क्षितिधरा जीवा मख्यादुयो मताः ॥ १६॥ ~~ ` {-जा्दमटीय. दश्ागीति. १, २ १, सण्डसाय्, तिथ्या. २-% ठ. मध्य.<) गोषा, परभाः १३६३-४, नाष्य, अ. १०1 बुषादीनां कणः दथो्न्दे ॥ तत्न रीपरिषयः रीमृखाश्िन इति । वुधशकयोः कमत समपदपरिषयः । अश्नयेक हति । मन्दस्य नवाशिन इत्यादयः । तेषां युगमपद्योर्विष्णुक्म इति सूयस्य विषमे युग्मे च परिधिः क्षितिधरा इति । तद्चन्द्रस्याऽऽचार्यण गीतिकारसृका मन्दादयो जीवा प्रह्माः ॥१॥२॥३॥४॥५॥६॥ ७91८ ॥९॥१०॥ ११॥ १२॥ १३॥ १४॥ १५॥ १६॥ >पमण्यादिजीवारहिते क्माऽऽ्ट- मख्यादिरिहितं कमं वक्ष्यते तत्सम,सतः। चक्राधांराकसयरहाद्रेराोध्या ये भजांशकाः ॥ १५७ ॥ तच्छेषगरणितादिष्टाशोष्यखाननेषखाग्पितः : चतथहिन षस्य वीषुमन्त्यफलटं हतम्‌ ॥ १८ ॥ बाहुकोषटयोः फले रुत्स्नं कमोत्क्रमगणम्यवा । | लभ्यते चन्द्रतीक्ष्णास्वोस्ताराणां वाऽपि तत्वतः ॥१९॥ मरूयादिकमरहितामिति । इष्टमजाचापभाक्‌ षटारशिभगेभ्यो बिशोभ्य शिष्टेन भृजाचपिभागान्‌ निहत्य प्रथक्तेस्थाप्य तयोरेक खभ्रेषु छाभ्धिभ्पो विशोष्य रिष्टाभ्वतुर्भभ॑क्तं हारको भवाति । प्रथक्‌ स्थितिगुण्यो भवति । तें गुप्यराि ग्रहस्यान्त्फटेन निहत्य हारकेण हरेत्‌ । तत्र रम्ं प्रहस्य भना- श्रीपति. स्फुटा. १७, ब्राह्म. स्फृटगत्यु. २२४, महापव. उपसंहर ५. स श्रीपति. स्फुट. १७, ब्रह्म. स्फटगत्यु. २३-४, ग्रहलाघवे, उपसंहारे. ४, रीटा- नया. क्षतव्यव, २१०, करणदुःतृहङ. तप्रश्न. १२ मेके <४ कर्मदीपिकामहितं- ) छं भवेति । अथवा गृण्यरारि ज्यया विहृत्य हारेण हरत्‌ । तत्न ठम्धं भुनस्या भवशि | तथा पराधरफर रत्वा ऽन्त्पफृदट संयम्‌ । उत्क्रम उत्करम्‌. भागान्‌... विमानेभ्यो विद्ध्य रोषेण जीवाफलमानीयान्त्यफलादिशोष- येत्‌ । वदुत्करमफकटं मवति । उत्करमज्या च तद्रत्साध्या ॥ १७॥ शद ॥. १९ ॥ ह । भभाक् यकक्ष्यमिाह- ` # | #॥2 प. 4 षा ८६ 2 # 4 क[ र कक्पा भवान्त । आकाशकुक्ष्यामृष्मरहुस्य भगगेहरेत्‌ |. तजर रण्यं. तिश्हस्य कक्ष्या मवति ॥ २०५ | 1 ए्वमोदयिकं विषिमुक्तवाऽधरा तकं, तत्वान्तरमथोष्यत इत्याह-- ` निबन्धः कर्मणां प्रोक्तो योऽसावौदयिको विभिः। ` ` अधरात्रेस्त्वयं सर्वोयो विहाषः स कथ्यते ॥२१॥..-. निबन्ब इति ॥ २१॥ श प्रौ दयिकविधेर्यौ विरेषस्तदाह-- अिशती भदिने क्षेप्याऽप्यवमेम्यो विध्यते । लगवाभगणभ्योऽपि विहातश्च तदोऽग्धयः॥२२॥ त्रिशती म्‌दरिन इत्यादिश्छोकेः । मृदिन शतत्रयं केप्यम्‌ । अवमेभ्पर दात्यं दिशोभ्यम्‌ । ज्ञगृवमिगणेम्यो विशतिश्वत्वारश्च विशोभ्याः ॥२२॥ +-भष्टिङातगणो व्यासो योजनानां भवो रवेः। खाष्टाश्ध्यङ्कानि &४८ ° सीतां शोः इान्यवस्वन्ध यस्तथा ४८ ०।॥२३॥ ब स्विन्द्रियगणच्छिद्रवस्वङ्गानि विभावसोः। अङ्गगङ्गप्वेक मृतानि ' ५५६६ चन्द्रकणः प्रकोतितः ॥ २४ ॥ । अष्टिरष्ट जिना सुद्राबिरहातिंद्धय धिकाः क्रमात्‌ । द्राघ्रा गुरुडाक्राकेभामज्ञाधिस्वमन्दजाः ॥ २५ ॥ । "श्रीपति मध्यमा. ६०, अय. दक्चणी. ४, ठह. मध्य. १३, बाह्य, गांडा. १९१, वृ. पष्य. ६०. श्रापात. मध्य. १०१, टह, चन्द्र, ई-५४, महाभास्करीयप्‌ । ८५ , -खाद्रयां कसुदस्चाः स्यः सीघ्रवत्तान्यथाकरभात्‌ ॥२६४॥ दद्यः खाङ्नेज्ाणि खान्धयाऽस्ध्याभिदस्काः। दवय द्रीन्दवो रवेर्भन्दङ़ाकरवद्वत्तमेव च ॥ २५७ ॥ एकञ्चिरातक्षपामतरधंराते विधीयत । तेषां भागाश्च विज्ञेयाः पण्डिते: परिकल्पिताः । मन्दङ्ीघ्रोचयोः क्षप्ये चक्राघ बुधशुक्रणोः। रारिच्रयं त हाषाणां पात्यते पातामेद्धये ॥ २९ ॥ कुजाकिंदेवपुञ्यानां भागौ विव कीर्तितौ । मन्दपाताच्च रीघाचात्माधारिस्तु भशृन्नयोः॥ विबधानां च सवर्षां हीघ्रपाताः प्रकीर्तिताः| राोधयित्वा करमात्पातात्‌ विक्षपांशात्मसाधयेत्‌ ॥ ;; | -. योग विश्छषनिष्पात्तेरेकानकस्वदिग्वरात्‌ । ˆ विक्षेपः स स्फटो ज्ञेयो अ्रहस्येकस्य कीर्तितः ॥ ३२ ॥ अन्यंस्याप्येवमेव स्याच्छेषाः प्रागक्तकल्पनाः। एतत्सर्व समासेन तन्त्रान्तरमदाहतम्‌ ॥ ३२ ॥ जिशान्भनवः षष्टः । खाद्रयो वसुदा हति । अथ शीषवत्तानि दच- दयः खाङ्कनेाणि खानम्धयः अन्यानि( योऽन )दस्लकाः । इयम्नी( री `न्दष इति । रषेरकेन्द्रो [रु]च्चं । वत्तं च दाक्रवत्‌ । चन्द्रस्य वृत्तमेकर्दात्‌ । बुध- दाकयोः पराताधं चक्राथ( ध ) मन्दोच्चरीधोच्चयोः क्षेप्यम्‌ | तत्र बुधस्य मन्दोच्चे एव रोषाणां चक्रपाद्‌(त); राध्यः । दाकरार्किदेवपुज्यानां मन्द्पातश्च ~+ लह. स्पष्ट. २८) आर्य. गीति. ८, म्‌. स्पष्टा. २४-५, बाह्म, स्पष्टा. ३४-९, श्रापति. स्पष्ट, २३२५-८, ग्रह. स्पष्टा. २२ नज ि कर्मदीपिकासहितं- भागद्ुयसयुतः स्यात्‌ । कृजन्ञयेमन्दपावः साधदायुक्तः । बुधस्य हीष- [ नास्ब | एवं पातद्यमुक्तं तत्र परथक्पृथक्पातं षिशोष्य विक्षेपे साभ- | । पनस्तपोयागे वियेगि वा दिग्वशाल्ट्ते स्फुटविक्षेपो भवति । वदुकते वयित्वा क्रमातातानिीत ॥२६॥ २७॥ २८ ॥२९ ॥ ३०॥ ६५.॥ ३२॥३३॥ स्फृटे विदाषमाह-- इीध्रमन्दोचचचापार्धं संस्शछतात्स्वीयमन्दतः फटमध्यद्हाः र्वं वश्ये भ सष: #6 रिकीर्तित गुभाकाशकक्षयमाह- _ ५ ` च , बेदाभ्विरामगरणितान्ययुतराहतानि . ` १ चन्द्रस्य शन्यरहितंन्यिथ भण्डलानि । स्वैः स्वेहतानि मगणः करमो बहाणां | कक्ष्या भवन्ति खल योजनमानरष्या ॥ ३५ ॥ हात महामास्करीये सप्तमोऽध्यायः ॥७॥ ५ ~ वेदाश्चिरामगृणितानिति । ग्रहकक्ष्यामाह~स्वैः सेहंतानीवि । हन्यरबि- (हि)ता देक. . .न्यस्थानवार्जतानि ॥ ३५ ॥ © ® क हति परमेश्वररूतवायां कमदीपिकायां सप्णोऽऽयायः ॥*७॥ अथ चन्द्रार्क विना तिथ्यानयनमाह-- रांरिवत्सरताडिते गणेश्व यगभवासरभाजिते तथा । अधिकान्धगणे तथेव विया- दुभयोरन्तरभकंवषपूर्वम॒ ॥ १॥ "श्रीपति, मध्यमा. ६०, आर्य. दक. ४, लट. मध्य. १३. बाह्म. गोला. १९ , सुय. म. १२, श्टछो, ८०-र, गीला. भुवन. द७-&, प्रह. कक्षाध्या, !{-) ---~--* (द @& प + 7 . 9 . : > च्करीयष्‌ ८ |. ‹ ` हाभास्करीयम । ५८९ ^ ॥ ध कुः (१ कः ॥ ५ त <. ; ४1 । विपरीतं तु पनणंमिन्द्रहषु । हारिकेन््रजमप्यथाऽऽगु चेवं ङारिवत्तनिहि वासरेषु कायम्‌ ॥ ३॥ परिनिष्ठितनाडिकाऽप्यतीता रारहिनो यादिवसविहीनस्त्यषष्टिनिग्नाः | स्फुटभागविरोषसूयभागेः भजितास्ताः स्फुटनाङिकास्तदाप्ताः ॥ ४ ॥ दा शिवत्सरोति । शरिवत्संरेण द्युगणं निहत्य युगमूदिवसोर्देभजेत्‌ । ष* वर्भादिफरं मवति । तस्चान््रं च भवति । पुन(रधिकाब्दगुणितादृद्गणाईभ- दिनैश्च वर्षादिफटं भवति । अधिकवषादिकं चन्द्रवकौदिकादिशोभ्य शिष्टं सोरव्षादिकं भवति । तत्र वर्षनविशोध्य शिष्टान्पासदयमष्टादग दिनानि च विशधयेत्‌ । राशिद्वयमष्टादशा भागाश्रेत्पथंः । रेष भजायाः सुयभजाफटमानीय वद्िप्ताभ्यो द्वादशा रासमानवटिकां चान्द्रादुषादि- कात्त~+दूभजफटस्य धनत्वे विदोधयेत्‌ । तस्थ कणत प्रक्षिपेत्‌ । पुनरूपायविशे- वेण चन्द्रकेन्रं॑विदित्वाऽस्मादाद्धबाहुफर ददद शांमपि वद्भुजावभ्वान्- घटिकायाः कुयात्‌ । तदा तस्मिन्दिवसाः शक क्र)पतिपदाद्याक्तथयो. .. . .. तथ वर्तमानाई्वसस्य या अतीता..-कास्तष्ष,.. निहत्य सु्यन्दरोगत्यन्तरक- छाभ्यो द्रादशशिन विभज्य उन्धा स्फुटा नाडिका भवति । चान्वदिनाग्ड- रिकेन्रं स्वराङ्ककुहरेः खखान्धिनिहतान्‌(त्‌)स्पात्‌ ‹ शोध्या गक्षी(कषि)त्यङकू- . क्माभिमांगयुते तकाः; ) इत्यनन शङिकन्द्र ज्ञेयम्‌ ॥१॥२।।३॥ ४॥ स्फटाकान्मध्यमाकानयनमाह-- # [1 निवा रि न न ० 9 न ० ` अजन ~~~ +र. स्पष्टा. ३८, श्रीपति. स्फटा. ९८-४१, बाह्म. स्पष्टा. ४१-२, आर्य, काठ, द२-५, प्रह. स्पष्टा. ३५७, सूय. स्पष्टा. ४७-४, ष्वाय, स्पष्टः, १५ कर प॑दुपिकासाष्टत- न मध्यच्छायाकादुच्चविङाद्धभजाफलं यत्स्यात्‌ । ततक्षयधनापेपराताद्‌पि हईषविधेरवेमध्यप्‌ ॥ ५॥ छयति । पथ्यदिनच्छायासिद्धो हि स्फटः स्यात्‌ । तस्मात्‌ स्फृटाक[- -णभ्य भृजाफम।नीय तदृभुजाफलमूणघनस्य स्फुटाके कृ्थात्‌ । 1; भुय।फटमानय पथमस्फरकि तद्ूत्कृयात्‌ ¦ एवं विदेवना खौऽक। मध्यमाकां मवति ॥५॥ ८ चापीकरगमाह-- ञ्यासंकलितात्कमरशः होधितजीवामालिर्मखेः हषभ्‌ । मध्याहतमन्त्याप्तं पूर्वयतं भवति तञ्च वाप , ५०५ व प ` साधाराकोऽक्ष्टकलाविहीत्र- | शछायाद्नाधं समभूमिम मभा गि ` । पञ्चाङ्ल द्वादशकस्य इङ्कखी- ' राप्ता तस्मिद्दिनमध्ययातः॥ ७ ॥ अष्टो लवाः षोडङटिम्तिकोना वल (ठव)प्रवा( मा )ण प्रवदन्ति यस्मिन्‌ । छायादिना्धर्घचतर्थसख्या तज्राऽऽश्ु वाच्यः सविता नभस्थः॥ < ॥ पञथाधिका विंशातिरक्षमागा जिहाच यस्मिन्विहिता फलस्र छाया तयोः शङ्न्समा दिनाधं क्षिप्रे समाचक्ष्व तयोः स्फुटाकन्‌ ॥ ९ ॥ अक्षाहकाः पञ्चदशैव यस्मिन्‌ छाया रवेः पथ्चममागसक्ता "श्रीपति. स्फुटा. १६१ बाह्म, स्पष्टा. १९१; सूर्य. स्पष्टा. ३३; कछ. स्पष्ट. १ गोटा. स्पष्टा. १ १-२, लघुभाक्कर, २-२६) 2 = ॥॥ छ ` ३. + ^ ~ ¢ कीहक “. 2 2 + । वषव्यो + "च्च. 8 -्ः व :" न ४ ¢ 44 ल 94. , .\: ¶ भु । सच्तननिराच्छाया व ङ द ^ ज "= "नर. ४० 4 न +" ० > ण "९ 9 भ # ॥ पि 0 । | च ड स न .. जगत्पवीपः सममण्डलसंस्थितः सविता ॥ 4१ ॥ छाया षोड प्रागपरसमायता समदेशो । सार्धाः सप्त पलटांश्ास्तज विषस्वान्कियान्धाच्यः॥ १२॥ नीता रबेबेटवता मरुता समस्ता [ह्याद्योऽज गणिताः सहतत्पराभिः । शेषो मया परिगत ¦ खल्ट तत्पराणां सेकं ₹हातं कथय भानुमहर्गणं च ॥ १३ ॥ राशिभागसहिताः शरिलिप्ता वाटहस्तपरिय्टविनषशः । पथवगविकलाः खट दष - स्ताभिराथदिनरािश राङ्क ॥ १४ ॥ राऽ्यंशका हता वात्या मागशेषतिसप्तमिः । , षाच्यो भोमः कियांस्तत्न कीरो वाऽप्यहर्गणः ॥ १५ ॥ रारित्रय पश्चदशांशायक्तं किप्ता निश्ञानाथश्तस्य पथ । एतत्समीक्ष्याक्गत्-रहानि यातानि तस्येव च मण्डलानि ॥ १६ ॥ मघवद्गरूराशिभागकिप्ताः रिष्ाना चपलेन नाहितास्ताम्‌ । मव तन्न लिप्तिकास्तु दृष्टा . दिनरारि गुरुमध्यमाक्षतािः ॥ १७ ॥ , कर्मदीपिकासदहितं- मण्डलादि भगुजस्थ -सलिप्तौ नष्ठमत्र विकला द दृष्टाः । मयजस्य दक सप्तरमेता दहि ते दिनिमणावय शीघ्रम ॥ १८ ॥ पव प्रहविषयं गणितक. बहूधा पद्र्यायना पूरवपदृदीतकदा(कुष्टा)कारा,.. द हरभान्सुद्रत्रार्फस्य ५शदास्ण कहवा प्दृदयात । तत्र साधारशकोक्ष ॥ परभाः । पध्यदिनिच्छायाक्षाम्यामकानयने्षाच( क्षाणः) वाद्यः | सममण्डरच्छायाक्षाभ्य।मकानयन नीता रवैरित्य।दयः ॥ ७ ॥ < ' ९॥१०॥११।१२॥१३॥ १४॥१५।१६॥१४७॥१८॥ कृह(कारेणाऽऽह- | देवमन्निरुधिरौ च हि क्ियन्मौ सूर्याचन्द्रमसौ तुलाधारगतौ दृष्टौ मया तत्वतो ^ मागेद्धादशमिद्ेयेन च यतो स्य॑स्य वारोदये । छिप्ताभिः शादिङ्ान्यसागर य॒तो जीवस्य वारे पुनः हाकस्याथ रानैश्चरस्य दिवसे तुल्यो दिन किय) द्धिर्दिनेः॥२१ विकिप्ताभिरधिकोऽ्को बिज्ञेयो श्धरेन्दाभे रोधयेच्च निरानाथाद्विलिप्ता ` घतिसंमताः.॥ २२ ॥ नाडीभिरम्युफगतादहनां ` गणा -भागतस्तीक्ष्णां . शभगणादेकेऽज् निचेते नीतेऽधूना बात्यथा। ` पविः ॥ [| स्षष्टा अकाङ्ारकवासरेरपहतः कथिदिनानां गणो लङ र ~ | व, ८ । व्धो तत्र न वेदनेव च तयोः हेषो मया लक्षितौ | यो तो मण्डलताडितावथ पुनर्भक्ते स्वर्हटो पथकः त्ाऽऽप्तं मधनाऽपनीतमधुना चाप्र तयास्तिष्ठतः ॥२६५॥। भास्करे मिथनपयवसाने रावरी अिगणसप्तघटी स्यात्‌ । अक्षचापगरण(णि)त वद्‌ तस्मिन्‌ लम्बकेन सहितं विगणय्य ॥ २५ ॥ । , 7 4. | १ | न 2 मैः“ ९ १ [ क ५ ^ : 4 ऋः ~" >~ ~ ~ र ८ 1 3: ॥ श्च ये(या)नाडिक॥२३॥ .. .णाद्यानयने प्ञ् सप्तेत्ययं मोमरशाङ्न्योयोगविषयः । मैमवाक- गर्वित्ययं भोमजीवयो्षिरेषविषमः । सूर्या चन्द्रमसा वित्ययं वारकुदकारिषपः । भास्करे भिथुनेत्यक्षविषयः ॥ १९॥ २०॥ २१॥ २२॥ २३।२४।२५॥ भास्करेण परिधिन्त्य तोऽयं मन्दबुद्धिपरिबोधसम्थः । सम्पगायभरटकरमंनिबद्धः स्पष्टवाक्यकरणेः समवेतः ॥ २६ ॥ भास्करेण परिविन्त्य कृतोऽयमित्यनेनास्य तन्वस्य प्रयोजनमागमरू्वकता ख प्रदुशर्यते ॥ २६.॥ स्पष्टा(स्वा)थंनेककरणेरछेयकेन्द्रगणे रवेः । यदिहास्ति तदन्य यन्नेहास्ति. . . तत्‌ ॥२५७॥ इति महाभास्करीयेऽष्टमोऽध्यायः ॥ ८॥ इति 'महाभास्करीयं समाप्तम्‌ ॥ बकवभ {1 श र ९६ कर्मदीपिकासदितं- सवरयोति । स्वांथानामहमंणमध्यमण्ठायाकृमादीनामनेकषा [क]रणं यासि- चलन्त असिस्तन्त्े यदपराहकमसि तदेवान्यतन्त्रेषु विधीयते । रेभ- इणे छेद्ये चत्र यरिस्थत्यधोदेः स्वरूप शिवं तदेष तन्न्रान्वरेषु पद्‌- कोकेन तरनव स्तूयते ॥ २७ ॥ द । अविकारो न येषां स्यादस्य मौ्ष्यनिरीकणे । = ¦ करममकपरनोषारथं तेषा व््ाख्येरषमीरिता ॥ महताष्टकाकेान्तवाकंयभान्याककमणाम्‌ १ दीपिकां गोटमटयेश्वाकरोत्रमेश्वरः ॥ इति परेश्वररूतायां करमदीपिकायामष्टमोऽध्यायः ॥ ८ ॥ महामास्कशयगतर्लोकायचरणानामकारादिवणां नक्रमेणानुक (> श्ल ° अ. भक्षकणेहतः ° सभक्षज्ययपा हरेत्‌ ° शष्षतोऽधेकतरा ° क्षारकः १० अङ्गपुष्कर्‌ भवचटहतनवाशा ० भथव[ऽकोंद्ये ° भथ(तो मध्यलप्न शटृष्टमन्येः ०० अद्भिः समत्वमाथे° अध्वानं गणितविण अन्पस्याप्येव ° भन्त्यजवाऽथवा ° न्त्यजीवाधन्‌ ° अनपे भवमन्ति०... अपवर्तितपासरा० भअम्वरोरुपरि की ककर उय्‌] भवेत्‌ * अकोङ्गमरक ° शकोग्राश््स्कमरे भकन्ुमध्य* ,.. भरकेन्दुविधर ९,,, ए 9 मणिका । वो ० अवमाख्यो ° ... २९ । अविकार्यो भि ° ३१ | अष्टम्याः प्रत; ° ९५. € ग्‌ १९ € ~+ ४१ ४२ ६७ | अष्टाहते शरय ० अ्टिर्टगुणा ०... अष्टिरातग्‌ 6.33 अष्टो मानि ज्रियिण अष्टो साधांत्नि° | अशे खवाः षाह ० © अस्तगे धनम्‌ ° अस्ताद्िमस्त ° अस्तारूृढे रवा ° | अहनः रोषो गतो अशेरन्तारेतः १... ८,18.8 १५ | आदित्यलभ्रबि ° ` आद्यन्तयोः फक ° ३६ [आदये षे चतुर्थे ९१ | आरा मां त° ३.२ भाशामृजकोटि ् भ ११ आसनो स्वाभि 9 अ।हार्ययावदफं 0 इ्शुष्खस्य न्‌ ब इन्दोगृण ख + हरक न्तिक्षिति* इदण्छायप्तरा° इएणीबाहतः 9 हृएण्यां मुनिरन्ध ० इष दयषेस्वु ° इष्टहीनेन युके° इष्टा सुम्यश्ररा ष सभ्यो बिहो ° इन रेषमाभे 9 सज 9 डश्वभकतिविहीनाण उत्तरेण शते 9 शर सयुतिः 9 इत्पाद्य तश्र ॥ि उदकार्जेशाष्‌ * शवदकृपराध ° घद्ग्रसास्तथा ० ० | इद्यस्य गा " इद रिषान्पाद्धग ° प @ . हकथिरास्षपा 9 ९कुपश्च दाक ९कयुक्त दिबसे * एको ऽगम्भीन्दुसि * र दव र्पटर्वः° . एदभारा किवी ® | ` ९.४६ ~ एवमाशाम्‌खा० एवमास्वमपि एव प्रहाणं स्फ ११ नृक्षीत्रतररा ° एव पुनः पुनः एव सुरेभ्पाकंण क्‌ ` | कक्पामिद्‌[ स्च ° । कणैकोटचग्रसेपा ० कृण । ॥॥ ₹ ् ण [ख्यः स्ववि कृणनान्त्पफड ° कर्मद शशिन्‌;० कर कणंहतवा ० कुरां बिभर्ति° कृटीषूतं मास ° काटमागः कण काटेनाऽऽहत्य ° । किर्‌।ठहाएमकर 9 कीठकाम्रगुण ^ कृनादेषप्‌° -कूम्‌द्‌दनसुबन्ध ° एव [वदोष्‌ ° त्वा देशान्तर > क _ = हृत्वंबमेव [दक्‌ ° कृतदुभ्यष्टतु ° केन्र त्पद्विभागे° श्लो. कोटेरन्त्यफरं ° कोट्योः पद्वत्‌ ० कमोक्रमफटः० कियामात्र प्रसि ° शपोऽभिकद्यषी ° कषितिभ्य युद ° कण्णा स्थित्यर् * ख सवनगरसक्ा 9 न्मरामानिघ्रान्‌° ' 168, गसगम्तभ्यना ° गन्तव्य मिष्ट ° गन्तम्ययातं + गम्तभ्पं रविणा ० गरुपरसादसं ° प्रहण भास्वतो 9 ग्रहयो रन्वर ° ग्रहस॒यान्त ° प्रहोदयो यदा प्रहोपरागवत्‌ ° ग्रततादिमीक्षकाण प्राक्षस्य शषण्डिता> प्ाघ्यङ्गुखा° ग्रवासमां भग | ६ | चन्क्रोदयोप० यग्म पमाकाष्ट्‌ षन्दरादोद पिका ® दरपराणहता ° 1.81 छायया मभि ° छएायाप्रवेश ° छ पाथस्फुट ° छायायां याम्य छयाभनींत * | छायाहतं त्रिभ ° छायषोहरा० छिन्प्राद्मुक्ति ° छदभास्यापव * ल ९ लपन्ति भानोः० जिना दशघ्रा° जीव भोमाकं 9 जीवाः कमोत्करमा न्यां खसप्ताश्चि ® म्पासकटितात्‌० \ त्‌ @ ततो भषेमाचं° ततो दिखिद्‌* तत्छापीरग्धेष * मक ४९ ६१ देष फेवद्ं ° -वद्गुणास्तु षटि तदृगुणेन गृ° हद्षटमिग * हद्ाहूवगस्ते ° श्धिन्दु्रप ण” धैद्विश्धेषो हतः ह द्विहीनफलो ° हन्पन्द्भोर्वी * पन्मध्यकेदि° तृस्न {हिकानु तैपोभिरापि * पस्मिन्मन्दफर ताहितो-याजन्‌ः° तातातयास्तु° ... तिर्मा दाकेन्तरु ० ,.. तिथिप्रणाश्ापि ° तिथिवञ्चन्द्रती * तिध्यधंहार्‌ ° तैन क्षण्णां छा्यां० तेनाह ° तेनेव सवेण ,.. हैम्याऽधिकाहान्‌ तेष्वहमौन ° चैयोद्‌राध्नात्‌ ° षयोद्‌राहता० ,,. तरिश्यया सित ` ¢ \9 ०१ ¦ । नन्वा भूदृनर ८ दु 9 १६ दकषिणामिमृखरी ° ७६ दक्षिणोत्तरदि ° दिग्वेदसागरा०... ७२. | दिनादिरभ्य० ,,. ५७ | दिनार्धं प्रहु ५१. | दिनिमभ्यनच्छाया ११ | टृर्यचन्व्र इति° ७६ हेयतेऽमलनि° ४ | दियुक्तकला ° ४७ | दाशत ... ६६ | दिकनिष्ने शर ° ५९ | द्वियमघरे म्रहु०,.. ४६ | दथव्रयः खाङ्गः० ब्‌ | ध ५८ | धन्वन्याः श ० १३ ` नत्या सयुक्त *.. १६ नमसः पश्चिमे° ३२ , नबाद्रूपाभि ° ७ | नवांशाः प्च ७६ ¦ नडीभिरमभ्युप ° ४ नाइयोऽन्तरा° ४४ नानायने ग्यती° ७० नित्यं वा श्चन दशके पक्षेपयो ० ,,, ८ ठ ष्टो निबन्धः कमं ° निशाकरे वा° नीता रेट ०" नीता रवेर ०... नष्छायरृति ° म्यस्ताषन्दुत्रप9 प पृक्षान्तात्रत*9 पशसप्नव 9 धृ श्वैस्‌प्तनव्‌ण पथ्चाधेका० पश्चटिरन्धमण पश्चहतेा रवे५,.. ९२निष्ठित ° दातभाग० एद्‌ाङ्गरखक ° पवंकाटेनते ... पूवं तः कणं सू° पृष्रखावेध ° पलपन सचक्रा पृंसकत्ि ० , .. पूवापर ततत° ,. पृवाह्ि सूर्य प्रक्षिप्यावनते ° प्रतिपण्डटक०.,. । के |, | + 8, आ १ ए. ¢ ए. | ८४ प्राणा द्विख० ३ परिश्रय १४ | प्राक्तमेतदव ० ८९ ब° २३ | बाहुकोदी क्र ६ बाहुकाटयोः क बाहुज्याद्य० ... ७ | बाह्यमण्डरण० १८ भिन्दुतः केन््र* ९० विन्दु्रयस्य० ... ८८ | बिन्दुभिशिभि° ०० ९ ५३ बृधमगवो; पुर... ६७ | ुधास्क्‌ जेब ° ८७ . भण ,७५ (भागाः खाय * ¢ | भान॒चन्द्रविष्‌ ० | भवन्ति ठब्धा१ ° बा०,,., ३२ |भानोमृजाम ० ... ९९ भाज्योऽधिको ° १२ भाज्य न्यसेत्‌ 0 ६२ | भस्करस्य षिण ५४ मस्कराप्रगु° ६५ [भास्करेण १ ४८ | भास्करे मिथुन° १५५४ फे ° ्‌दनष्टगणा° भूसृघ्रामहूवा ° ष णिते* नेम वैस्थिष्ट | मग 9 ॥ +++ ४४४५ ४ भरह्याद्रहिवं मधुरीतारि० | प्रण्डरादि म्यकान्विवि° भष्यभ्ययोर © मध्यापध्यन्त ° मध्यविनदुसव ° क निन्दुशि ~ भभ्यं रवेभू ° पथ्यदटग्रस ० भ 9 (न कर्ण 0 ्दीभ्विय्‌" मन्दवृत्तानि 9 मन्द्‌ शीषोच्च + म प्रर 4 दरीधोच्चयो मासाभि माजन ब्र ग्राहक ° यश युगाधिमासे 6 ४ यागमागक ० योगेषु तेष ° प्‌ वा स्य दूबि 9 र्‌9 । | र 9 र क्यप ०४५४६ | ४9 पेगणे * रव सहत१्‌ ० | रह्ययः क * | राशितरयं पअ ॥ र्‌[ष्पशक्ट9 ` रः सुह 9 हपमेकम° [रोहिणी शकट ° ट र दिक्‌ ^ 7 इर © पीरतो भ स्बनईपवुमम 2, वु9 श्टो० विक्षेपः शरिनः° विक्षिपांश्ला कमे ° & ० विक्षिपाशेस्तयोः° (रि विक्षेपस्य पदात्‌ विधि रहण म० विना द्विराश्चेः° विबधानां च विमदाधकटा ° विट्क्रान्ति ° विटिप्ताभि° ® | व दा ति : उर 9 विष्काम्भाधहता ® विष्कम्भा्हतो ° बेदाध्षिराम° व्वत्ययो दक्षिणे © व्याख्याने भास्क ० प्यास्षखण्डगुणि व्यासृखण्डनिच ° ध्यास्चवगनिच ° हक्राा जता ९९१ णि कक "गरीयां श्लो ` पृ दाङ्कय दूदा ° रद्खस्तत्वम ° शतमष्टोत्तर * रतेन सार्धं ° रावर्था राङ्क ° रा शाष्टभाते * राशिरृतश शि 9 रारिवत्सर 9 शिखामृखाश्र ० शीघमम्दोश्च्‌ 9 रीघ्रस्थावाप्त ° र घोष्वभक्तेः * री धो ष्च [दध्‌ 9 दीघो च्च त्स्कृर9 शीषे केन्धुकङा ° दाङ्को ज तिमती ° रोष भ दात्छम्‌ 9 शोष विवस्व 9 षृ पट्‌ राियुक्त ° . | षण्मबा्टरस॒ ° पृषिशषषव * प१्याऽऽहृत्यान्ब ० स्‌ 9 ® ॐ र. स॒परत्या दिवस° सप्ततरिशच्छ। ० सप्रति रदुदक्‌ ° समटिपेन्दु ° समटिषो त्‌ © समास मासीर० स रीधोच्चात्‌ ० सागर षटिषु° साधादाकोऽक्षा० सुष्धकष्णवेण ° सूर्थागतसम ° सूया चन्दमसोः० ९ < ९. ३८ . ७२ सृयाद्याम्धोत्तरे ° सय चन्द्रमसो ° सूथबाहृहता° सूयदुयगे ` ` सर्यन्दोररूत ° ४ [सेहिकेयविही० ४९, ८१ । स्पष्टथानिक ० ह्‌ © ८ - हत्वाऽधेमासैः ° ६५ |. . .हनिन्दुद्रयं वि° ३० | हरिण भाज्यो ° ५४ |द्यस्तनाद्यतन ० समापय ोकाद्यचरणानामनृक्रमणिका । कः पविः रसवदेव द-प को ए ® ® @ । + भहामास्करीयतदध्याश्यागतपारिमापिकविषयशाब्दानामङरी- दिवर्णानु्मेण पृष्ठाङ्कसाहिता शची. राष्द्‌ाः अक्षानयनम्‌ अभिमासाः अन्त्यफलम्‌ कक अपकरमक्षितिञ्याम्यामक्षामयनम्‌ अयनवटनम्‌ अकाथा अकाभ्रानयनं सममण्डटशङ्क। - मथन च अरकन्द्रोरबनाषिटिप्रानयनम्‌ ,. अर्फेन्दरोः समाईक्ीकरणम्‌ ,. अधराभिकम्‌ अवमशेषम्‌ अवमाः सवः अस्तटग्नम्‌ आक (दक्षा भक्षकमं आक्षवरनम्‌ भायनं कमं | 8 - १8्प्रहकाटः _ # 8 ९9९९1 8। » ¢ „ # 1 #~ ~ ++ ॥ ® @ ¢ हब्दाः ` र| हृष्दाः + द्‌. ३४. ४१ ३५ ककटकम्‌ शष्वाः रह, उवुग्दलनम्‌ उद्यटम्नम्‌ पन एष्यकालः ओ (1 ओजपद्म्‌ ओदयिकबिधिः अंशाः क कणानयनम्‌ कमान्तरं चन्र दित्यषोः कृटाः कारपध्यरुम्बकानयनम्‌ कृट्टाकारकमं कुजमध्यमानयनम्‌ कुणादीनां स्फरिषिः कोणसुषम्‌ किविण्पा 18, राष्दाः ग्रहणस्य सदसद्धावः धरहाणां विशषः करारधन्यतीपातस्य रक्षणम्‌... शरद्टज्या कित व्रदखपाणानयनम्‌ शरद्रभोगस्य फलम्‌ ,.. चरसस्कारः चरानयने कर्मान्तरम्‌ चन्द्रतुङ्गगानयनम्‌ अ शन्द्रपातानयनम्‌ अन्त्रुमध्यमानयनम्‌ सन्दर रङ्कानयने गतगन्तग्यप्रा- णा एव्‌ साध्याः 8 अन्द्रस्यापमाद्यानयनम्‌ अन्द्रुस्य मध्यमज्यानयनम्‌ चन्दस्य मध्यमप्र साम्यानयनम्‌ चन्द्रस्य. विधिः चन्द्रस्य विशेषः चन्द्रस्य सितमानाद्यानयनम्‌ .. चन्द्रस्य स्फटकृमं कित चन्द्रस्य स्फटयोजनकणः ,,. शन््रस्योद्यकार ६ श अन्द्रस्योदयज्या ॥ धन्द्र स्चपातयेप्रवोऽहगणे हष- बपश्च 1 ध 9, छथ . छयाप्रपणरेखनप्‌ ९१, ०,,५६१७० \9 9 प०| शाब्दाः ५९ | त ७८ | तिथ्यवगमनम्‌ कि ४४ । ठु9 „ | इक्षिणवछनम्‌ ; | दृशनसंस्कारदयम्‌ २४ | दिनापिपत्यवगमनम्‌ १९ दिगिभागः ९. | दिग्विषिः )) | दिनम्‌ दृकृक्षेपश्ब्देनावनतिः ७३ | दकृकषेपज्या दक्दयय॒तश्वन्दो दृश्यः ५५५ | ट्ग्ज्या ५७६ टृरयकाटः ४२ |देशान्तरकाटः ५६ [देशान्तरम्‌ देशान्तरविधिः ४^ | दय॒गणानयनम्‌ ६५७ ` ध ५ |भ४र्वका +^ | न्‌ ° | नक्षत्राणां विकषेपमागाः ११ | न॒तिन्या नत्यन्त्रानयनम्‌ ३) िमीनोीनकारः २५ | प दाब्दः पारमाधिकी परतिमण्डटस्फृटम्‌ ब्‌ बाहुफडं कोटिफलम्‌ बाह्यवृत्तान्तम्‌ मिम्बकलानयनम्‌ निम्बष्यासकणादनां वनि त स्वरूपम्‌ बिम्बर्प्तानां स्फुरीकरणम्‌... बुध दा घोच्चानयनम्‌ भ भगणरोषः भगणादिफसम्‌ भृजफम्‌ भुज विवर॑संस्क।रः वि भृछायेया देष्यानयनम्‌ ,.. भूृपरिधियोजनानिं भर भ्या ति मर्या दकम परस्य 4 मध्यज्य।. 0 मध्यमानयमम्‌ प ध्यत निम्बवटनादिटिप्तानामङ्कुरमानम्‌ ४० ६३ ज ६१ ९५ ८० १० १३. ३ ८३ ४५ ६६ १९ ४१ # मध्यवरनम्‌ मन्द्कणंः ५, पध्याहछायाक्षाभ्यामादित्यानयनम्‌ ` मव्याहनसयङ्कूः अहच्छाया मक्षिटम्बनम्‌ मोक्षवखनम्‌ य° य॒न्ब शङ्कुः ४0 युगभगणाः युगमपदम्‌ ₹०. रषिजदिवसः `| र्विमध्यमः र्वीन्द्रो्मध्ययोजनकर्णंः = ,,. रवेरुदयज्यानथनम्‌ राशिः । क ट्मरविभ्पां दयगतकाडनयनम्‌ | खद्कोदयपमाणानयनम्‌ ` म्बकः | छम्बनटिप्ठानयनम्‌ ` टेखनप्रकारः ब्‌9 राब्द्ाः ` 8 चै = समापेयं पारिमागिकबिषयशब्दसची. ए युवशा सकन्ये १ ६१ ~ बिष्दच्छाया ५ | सपकाख्यं वृत्तम्‌ ... ६३ विष्कम्भाधेस्याऽऽनयनम्‌ २६ | सममण्डलशङ्कुः ,., ३१ बेराकृटटाकारः .,. ` ` १६ सूर्न्दोर्िम्बकडानयनम्‌ . ... ५३ वैशरलाका ,.. ३४ सदोमोक्षकाठयोटेम्बनानयनम्‌ ५९ व्यतीपातः 0 | स्पदाउम्बनम्‌ ,,, ६० शा | स्परास्थित्यधंम्‌ ६८ धङ्कुटक्षणम्‌ ॥4 | स्थित्पधकाङानयनम्‌ ,„ ५९ दाह्कुस्थापनप्रकारः ... | सममण्डटपवेशकारमध्याहूनका- शङ्क्ृग्रानयनम्‌ .« ३५ | खयोरम्तराठकारानयनम्‌ ३१ शा ङ्क्वानयनम्‌ स्प राषखनम्‌ ६१ शाठाक २२ |स्फुटकर्मपरकारः ४९ शशिनो विकषपानयनम्‌ ५८ स्ृट्मुक्त्यानयनम्‌ ,..४१,५१ रीषिः , -- ४९ टमः ` ५३ 1 '"" ^" |स्कृटमभ्यमर्ञम्‌ ४७ [नखम्‌ ००९ ११ ^~ शङ्गोनतिकल्पना क "क ( १9१ ४ शृक्गोजतिपरिटेखनाय शङ्क्वा- = | षवपखतातपनम्‌ ९१ ध्ानयनम्‌ ,, ७१ = ,., ८७ परिखेखनपरकारश्च =... ७२ |स्फृटाषनत्यानषनम्‌ ५ शकर भोचानयनम्‌ “ ... १० |स्वेशमूवृत्तोजनानै ९१ स ° | स्ववेशोद्याः २५ स्कारः ७ (स्वाहोरात्रा्ज्वा २६४