ग्रन्थाः 1२८ परमेश्वरशृतध्याख्यामवरितं श्रीभास्कराचार्यप्रणीतं एधुभास्करीयम्‌ । तदिदम्‌ भापटकुलोतपन्नेम दन्तान यस॒नुना बल्वन्तरायेण आनन्दाभ्रमस्थपण्डितामां साहाय्येन संरोधितम । एतच्च राषबहादुर इत्युपपद्धारिभिः गंगाधर बापृजी काठे जे. षी. इत्येतैः पुण्य[ख्यपत्तने श्रीमन्‌ महदेव चिमणाजी आपः इत्यभिधयमहाभाग प्रतिष्ठापिते आनन्दाश्रमसद्रणाट्ये भायसाक्षरेभृदरयित्वा प्रकाशितम्‌ | रालिवाहनरकाब्दाः १८६७ । सिसान्दाः १९४६ । ( भस्य सरवेऽधिकारा राजशासनानुततरिण स्वाप्त; ) मूहवं सपादो रूपकः ( १९४ , मयो पो य = ५ +~ ७ ॥ 0 कि ता + प्रथमावृत्तौ पुस्तकामि ( २५० )। जानेवारी } ९४६ ति, णि का 0 1 ए श ॥ प्य ०४ रि | रं र भष्ययाः प्रथमः दवितीयः तृतीयः चतुथः पञ्चमः वहः तप्तम: भष्टमः लधमास्करीयम्‌ । ( प्रमेश्वरग्पाषूपायुष्म्‌ ) । भभ्यायनामानि मभ्यमापिकारः स्व्ट धिकारः विपर्राभ्यायः चदु रहणाध्यापः तरयप्रहणाध्यायः दीगालत्या्कारः उद्य स्ताभिकारः नकषत्राथिकारः शोकाः ३७ ६१ ३५ ३२ १५ २५ १द्‌ १९ परमेभ्वरोद्धतान्यदौयवशेभथन्थानां इषेः । पष्टादट्काः आर्थबदीये ४७ उत्तरशण्डसायके ९८ पअमिद्धान्तिका ७५ भषणे ७9. परहामास्करीये ६५ कषुमानसे ८५ लीटावर्या शालान्तरे ६१ सर्यसिद्धान्ते ५ ८५, ८७ कमन्य वत वि न्योतिषसि दधान्तश्रन्थस्यावलोकनम्‌ । अयि षण्डितात्तसा आनन्दाध्रमप्रणायनः, महदेतसमोदस्थानं यत्परमेश्वराचायदतपारमेश्वरनामकव्याल्यासाहन ठकघभास्कसयथ- न्यरलन श्रोमतां पाणिपेषं समठलकतामतः प्रेष्यत इति । तजाऽऽदां न्योतिषराच्ची ययन्थप्रणेतृणां यावद्बद्धिवलोदयं काला- नक्रमेण संपेश्षत एेतिद्यं वक्तममिलषामः । ततर न्योतिःराल्लीयथ- न्येषु ह विध्यं द्रीहरयते । पौरुषेया अपोरुषेयाश्चति । स॒थतिद्धान्ता- द्यो ग्रन्था अपोरूपेयाः । वराहमिहिरादिमास्कराचार्यान्त्न्यष्- दधिर्िरचिताः पथ्ाक्षद्धानिकारिरमणिप्रमतयो यन्धाः पौरुषेयाः तन्न तत्चदमरन्थरूतो ऽधिरूत्येव विवक्षामः। सयसिद्धान्तः । तञ सर्य॑सिद्धान्तम्याख्याविषये प्रस्तूयते । तज मास्कराचार्थाणां (शा० ४८४), चोष्टुविपाश्चतां मणकापकारिणी, भरीधराचार्यत- नुजन॒षां यष्टुय्या चायाणां कल्प, बड्कटाम्बामह्ुयन्व -समुद्भूतानां तिम्भयन्वनां कामदोग्ध्री, रुद्रान्तेवासिनां भीकण्डनाम्नां बिबरणं, बटालात्मजरङ्नाथकरतगृढायप्रकारिनी (शा १५२५), छृष्णदेव- ज्ञात्पमजमृधिंहदेवज्ञकृतं सोरयाप्यं (शा ० ; ५३३), विश्वनाथषता सोदाहरणा गहनाथप्रकारका ( रा० १५५० ), द्वद्तातमजभरध- श्छतं विवरणं ( शा ° १५७१ ), मापवातमजदादाभाहईेदांडकरवितां किस्णावली ( शा० १६८४१), भेरवरृतसयसेद्धान्तन्यागणितम्‌ । "~~ ~ १ सूयप्र्ञपति, चन्दरपरस्ञ्नि; ज्योतिषकरण्डक जँबूद्ोपप्र्ञति, कालछोकप्रकाश, इ्येष॑- समःख्या जनग्रन्थाः सिद्धान्तप्रन्थरहष्यावगमायात्यवन्तम।वश्यका; सन्ति । ९ मद्रासक्याटरोण ५४२०६, द नित्यानन्देन सृयसिद्धान्तरचनाकालः कछियुगे ९६०० अथात्‌ शा. ४२१ हत्येवं 8. तिपादितः । मुनीश्वरस्त्‌ सूर्यसिद्धान्त नामा प्रन्थ आर्यग्टरनाऽऽराचित इति प्रतिपादयति । ¢ मद्रासक्याटलाण २१५१, १४०६ ५ मह्रासवयाटडोग ९१७०८ & मद्रासक्याटलग ९०६ [> | विषः । ष्पा, ४,८,१३, अिप्रश्र. ५-७, सुयग्रह. १४५४-९ गहयुत्या. १२, वाता. १९, मृगोला, २१,५४,६८-९, माना. ७-< साम्यस्थटठानि । सूर्थसिद्धान्तस्थाः काश्चन कस्पना आर्थबह्वगुप्तल्ादीनां कल्प- भाः संबदन्तितमाम्‌ । अस्तु वा पदादिविषये भिन्नत्वं परं प्रकियास्तु तज्नत्या अनत्याश्च नितान्तमेकवाक्यतापन्नाः सन्ति । न तर लेश तोऽपि भिन्नत्वम्‌ । यथा धर्यसिद्धान्ते सूयं १० अन्न ठम्बननतिसाधनमुक्तम्‌ । तदेष खल्‌ ब्राह्म सयं, २४ तन्जप २६२-४ अरर संलक्ष्यते । भवि च कोणराङ्कुदग्ज्यानयनार्थं सूय. निगप्रश्र २८-३२ अत्रं थन्नयनपथमाराहाति तदेव खल्‌ बाह्य. रििप्रश्र ५४-& अर इश्गो- खरी भवति । अन्यतर गरहाणां तात्कालिकगत्यानयनार्थं यत्‌ सर्य. स्पशा.३९- ४३ अन्न । स्फु्टीछृतं तदेव किल लष्टाचाययप्रणीत रिष्यधीवाद्धिदे गोलबन्धा १५. जिग्रभ्रा. ४२, महामास्करीये. मध्य. ६१, पचसि, भर्य० १६३ विदादीरृतप्‌ ।. अथापि वा मन्दस्पषटात्‌ स्फुटगतिमानेतु सथं. स्पष्टा. ५०-१, ब्राह्च स्पष्टा ४१-४, सोमसि. स्पष्टा. श्छो° २९, रिष्यधी, स्पष्ट ४४-६, गरह. स्प ३९, अन्न सर्वत्रापि एकवाकयतेव दरीदृश्यते । अथापि च हग्न्यानयनार्थ सूर्यं. सुय. ५-&, आयं गोल ३३, ह्य तन्ाप २९७, पश्चि. सूयं ° २४-५, इत्यन्न निरीक्ष्यते । दिब्धाजमेतदुक्तप्‌ । विस्तरभयात्‌ साकल्येन न वक्तुं पारयते | ( द ५ आयभटः ( ज्ञा ४२१ ) । इतः परं पौरुषग्रन्थानधिरूत्य मनागिव विवरीतं कामगम । बृद्धार्यमटरूत आयमर्टीये-श्मास्कराचायरृतरीका ( शा० ४३४ ), मूथदेवछृता आ्यंमटसजाथप्रकारिका, परपेश्वराचार्यछता भट- दीपिकां (शा० १६३६०) श्रीधरात्मजयद्टुय्यारततत्पर्यव्याख्क्ानपू । पिषः । हकक्षेपमण्डलः( विभ्रेभलभ्नः ) । यगषादाः समाना इति प्रतिपादनम्‌ । स्वयंवहयन्नस्योह्टेखः। अर्भ- ल्योपयोगः । वपरोधिव्यासयोर्थद्गुणोत्तरं ६८८३२ । २०५० तत्स्थूलमानेनेति प्रकटीकरणम्‌ । सख्याज्ञानसोक यार्थे कटपयादिपद्धतः “ अङ्गनां षामतो गतिः ! इति रतिमङ्गोरृत्येव प्रस्थापनम्‌ । वृत्तप्रतिवरत्तकल्पना । पृथिग्या देनदिनसद्धावकल्पना । कुडूकस्य निद॑शः।. कालक्षेजविभागो समानो मन्यते ` भाधेराभिक ओदेयिकयो्योर्भिज्नयोः पद्धत्योर्भलोकानिवासिनां गणकानां प्रमोदाय समुद्धावनप्‌ । * पी. जी. छडिंग छायनरी, कलकत्ता य॒निन्हसिंटी. ० "न ~ ~~ -----~ ~~~ ~+» ~^ १ मद्रासक्या० १३३८९ ¦ २ मद्रास क्या० डी १३३९५ ३ मद्रासक्याट०१३३९३ ४ अर्य गोल ३४ बा तत्रा २६ प्रह सूर्य २,५, €, सूर्यस्‌ ६ शिष्यधी सु ६ ५ आर्यं गोल २२ शिष्यधी यत्रा १८-९ गोला यंत्रा ५०-१ सूर्य ज्योतिषो १६.-७। ६ आर्य, गणित १०) रशिष्यधी, भूगो ११, ब्राह्म, वृत्तक्ष ४० तिति ४५, हष्वार्य, पाट, ८८, गोला, भुवन, ५२ गणितसारसंग्रह, प° ११७ ७ महाभास्करीय प° ४३-४, ठघुभा स्य० ८, ठह स्प, ४५ ८ आर्य, गोल, ९-१०, ग्रहण,(मरीचिठीका प ११८ )अपरंच भिन्नः । ठष्वा्य॑भुषन ° ४ सु, भृगो. ३२-४, बा, तंत्रापरी शिष्यधी मिथ्यान्ञा, ४२-३, गेला, मध्य सिद्धान्त शेखर, साधन, ३९, गाोलवासन।, १५-७, ९ आर्य, गणित, २२. बरा, ग्रहयु ५-६) ग्रह ्रहयु २-४ बासन।, देवराअङुतकु- हाकाररिरोमणि प° १६५ १० आर्थं काल २, ग्रहग काठ मध्य १९६-८लष्वायं मध्यद्सिद्धान्तसेखर साप १२,१५ रा पथ्य ५-६ सू मध्य ११-२८) छष्वा्य मध्य & ११ पञ्चमि अ० १५ शरो? २० आय काल १ महाभा ४-२२ त्रा तंत्र ५-१३ [-४ ] वराहपिरहिरा्ावंः ( शा०४१२७ ) । वराहमिहिरस्य पचसि दान्िका बहन्जातकं च । त्च पथकिदडा- न्तिक्रायाः पौटलिहरोमकवाभिष्ठसौरपेतामहनामकाः पञ सिद्धाम्ताः। तेष्वपि स्पष्टतरः साविन्नः । अन्ये शिथिलाः , बहन्नातकमाधेङृत्प भटोलठस्य ठीका (शा ० <८<) व्तैत । भास्कराचायः (शा० ४३४) लघभास्करीय्न्थम्योट्धेखः सिद्धान्ताशषेरोमणेरता मास्करा- ष्ार्येण बीजगणिते छतः । अस्मिन्ग्दन्थरले प्राधान्येन ज्योतिंगणिताविषयः प्रतिपादितः। भास्करनामसादृशात्‌ केचन एवे संदिहीरन यत्‌ सिद्धान्ताशिरोभणि- कृतां मास्कराचार्य एव ररन्थस्यास्य प्रणतेति । परं टघुमास्करी- यप्रणता मास्कचार्यस्तु प्रागक्तभास्कराचार्यानितान्तं भिन्नः । अयं लष॒भास्करीयकारस्तु मास्कराचार्यः ४२४ तन्मेदग्दे भारतवः बण्डयापास । सिद्धान्तहिरोमणिकता भास्कराचायंः १०७२ तमे रालिवाहनर्धष भारतवर्प निजमद्धावेनालमकार्षीत्‌ । वैद्धायमटस्य साक्षादन्तवाधी स्पटवाक्यकरणकता भास्कराचार्यः) तेन लघुभास्करीयमहाभास्करीय इति अन्थरलने व्यरचि तज ठघु- भास्करीयटीका परमश्वरङृता व्याख्या (शा०१६.६०), न्द्री, प्र भाकरस्य तन्तप्रदीप, नारायणात्मजरंकरस्य भास्करायषिषरणम्‌ । लघभास्करीयग्रन्थस्य विरोषः। - मध्य दपा २२-४ सुयं १.१०. ५. नक्षत्रा. ४-६-९.१०-१, ----~ =+ ~. ~ न + ~ "~~~ १ श्ञा० ५०९ मध्य दिवंगतः (सखडखायक आ. राजटीका पु, १०९) २ आसीनमहश्वर इति प्रथितः पथिव्यामाचायवथपदवीं विदुषां प्रपन्नः । ठन्धावबोध- कलिकां तत एव चक्रे तस्यन चीजगणितं रंघभास्करेण । एतत्पयस्थ रघुभास्करण इति पदे कष इति भास्कराय विरोषणमुत रघु अनन पदृच्छेद्‌ इति 1 पक्चद्रयमद्धावितम्‌ । अनेन ठीकाक्रत्स मतभेदो हदयते । ३ रघभास्करीय मध्यमा १५७ ४ गोला प्रश्ना ५८ । २ लक्षभस्किर मध्यमा १७ । ५ महाभास्करीय प ९१ & आर्यभटीय, गाणत १७ ए १०.-१२ (नीलकटीदीका ) ७ टों० अ, ना, सिंहेन लखना किन्ववि्याठस्थगणिनशछप्रधानप्राध्यापकेन संपा दितिम्‌ (इ० १९४५)। ८ म्ये; भयु, ६९, रिष्यधी, भ; यु, ४-०) सिद्धान्तङे भ -यु ६-६ प्रह्ण भ यु ४-५. ब्रह्मभ यु 1{-९ [ 41 महामास्करीयम्‌ । (रा ° ४६४) भहामास्करीये तु भास्करस्य टीका, मक्िमटटषटतो गत्नेतावै- हलः (रा ० १८९९), गोविन्दस्वामिमाष्य, प्रयोकरष्गो, परमेश्व छतः कमदीपिकां, सिखान्तदापिका । विक्षेषस्थानपने- मध्य. ४७-५१, स्फुट. १ ०-२,२ ०, द, द -३+ ५५५५, गरहणा, २०-१,२४, :५-९,६४-६, द्रान, ३६-०, ४६-४ ५.७-& ०, तिथ्या, २१-३५. प्तु्वैदपृथदक स्वामिना (रा० ७८९) आह्यस्फटसिद्धाम्तं प्रत्य या खल्‌ सका प्रणीता तस्यामस्य भास्करस्य निदेशो दश्यते। ब्य शपेनापि बहु न्यनाधिकप्रमाणेनायभमदीयमादेदय टका विहितः । नेत्तावदर्थं स्वग्रन्थ स्वातन्ध्येण तन््राध्यायोऽपि दिराधितः। क्था ब्राह्मस्कुटसिद्धान्ते टकारुचपुवदपृथदक स्वामिना आय्मटस्य किर चारसरश्णिः क चियथाथां बह्मगुपस्य बिचारसरणिस्तु न कद तु स्पष्टमुक्तं , महामास्करीयनामकोऽयं ग्रन्थ आ्यंभटेन रचितस्य ग्रन्थस्य आर्यमटी र्स्य पुरणिका हति वक्त युक्तष्‌ । आर्यमटेन येषां बिष* याणां निदेशो न छतस्तषामनेन भास्करेण छतः । नेतावत्‌ कर्षा चिदिषयाणां विशिष्य स्पष्टकरणमपि छतम्‌ । यथा चन्द्रररहणसयग्रहणयोर्विशिष्टो विचारः सबिस्तरश्डः वि- हिवः । वलनदाङ्गोन्नातच्छेयकानां विवरणमाधिक्येन वरतति। भ- यभटीयग्रन्थ न तथा छेयकषि चारो य्था सुस्पष्टतया गह्पास्क रीये । आयेमटः स्वग्रन्थे कुटकविचारं सृञरूपेण छतवान्‌ +, प्शमयं भास्कराचायंस्तु कुटकस्य भहक्ं ज्ञात्वा स्वगरन्थे विशेषतः कटूट- कस्ष. स्पष्टता ब्टेकडाकारः, वेह्टाकटड़ाकार वारकटाखार शति विभागजयेण विहितवान्‌ । १ सिद्धान्तशिखरे प° १९, ७८, २१४, २१९६, । ५ मव्रासक्याट० ५१३८ । २ मद्रास केयाटङ्ाग आर ५१३२८ । ३ आर ३०३४ । ४ गेोढर्दपिका, पु० ६९ । ५ बाह्म, तन्क, २६ । ६ आर्य गणित २२! ६ | ब्रह्मगुपः ( हा० ५९५० ) । ब्वगरुतेन ब्राह्मस्फुटसिद्धान्तः खण्डखायकं चेति द्रौ अन्थो ष्यर- विषाताप्र्‌ । पूर्वे ब्रह्मगपत आर्यभटं तीवं दूषयति स्म । परं स्वमता- नुयायिनाममावात्‌ खण्डरवायकररन्थस्य निर्मितिना प्राप्ता । वस्वि ग्न्य धायंमटसिद्धान्तेः सह स्वासेद्धान्तानां समन्वयमकार्षीत्‌ । | बाह्यस्फटसिदधान्तः „ विहेषः-मध्य. ९,११, सा. २४, जि. ८,३३, सूयं. १८-९,२५, वन्द्रहागो १०,१२,१६१२ ४-,३८) तन्त्र. ४५,४७, छाया, ५५.५७ ५८-६१, मध्यगत्यु, > ६,२८.४६, स्फटगल्यु. ३२,३५४५. ररहणो १०,६४, इागान्नत्यु. ९, कुट्टका. &,८,१३,२०, वर्गप्र. ६६,७१,४, न्वाप्रक.-२२, स्फुटग, ३०, यन््ा. १४-९,४३,४९-५२, ५५- ६, माना. ६,४, संज्ञा, १२, ध्यानग्रह.१२.४४-५., खण्डखादयकम्‌ । अनेन अस्मिन्वण्डखाथके गरन्थे अर्घरा्ेका पद्धतिरङ़न्यकारि धरसरृत्कर्मणेतिथेनत्योः साधनं बह्मगुप्तेन मागमप्रामाण्येन स्वी- छतम्‌ । तदेव खल भास्कराचयणावलभ्बितम्‌ । ` - कण्डखवाथके लद (रा० ६७०), चतुवदपृथूदकस्वामि (शार ७८& ), भटोत्पल ( शा ० ८८८), सोमेश्वर महादेवात्मजं भआमराज, घङ्शादीनां [शा० ९६२] व्याख्या सन्ति । विहोषः । उदया, १६ तिथिनक्ष्ाषकारः ८ १ ग्रहण, स्प, &८-९, सिद्धान्तरोखर, रफकुटा, १९-२१) ३३ सूय, स्प, ३४-५ बाह्म, स्प, २०-१, प०२४५ गोला स्प, २२, शिष्यौ, स्प, ९) १४ अग्यमदीय-गितिका, ७ घुभास्करीये मध्यमा, २२, २ ग्रहग स्प. £ वास्नना ३ खण्डखायस्य खण्डखायकमुत्तरखण्डखायकं चेति भागदयं वतते तत्र॒ खण्डल्ञायमाम- दाजटीकासहितं कृलिकतायां मुद्रितमेव ( रा० १८५६ ) । ७ | लह्टाचोायः ( शचा° ६७० )। लष्टुस्य शिष्यधीवृद्धिदः इति ररन्थः प्रथते । वोास्कराखार्थं हेमः अन्थनिरदिरात्‌ । सच आयभटानुयायी । तस्मिन्‌ मद्धिकार्जनस्‌- रेष्याख्याऽस्ति ( रा० ११०१), विरोषः--स्प ३६-७, पिथ्य( ४२, भगोला 33 महावीराचायः (ला० ७५५)। भहावीराचायस्य गणितसारसग्रह इति गरन्थो विदित एब विदु- षाम्‌ । अज कृटटकविचारः सविरोषो द्यते । श्रीधराचार्यः (शा ०७५५५) ) श्रीधराचा्यस्य चिरातिका विदुषां विदितचरेव । भोस्कराशार्यं इमं ररम्थम॒दाणिखत्‌ । वटेश्वरस्प करणसारः (शा० ८२१) । मञ्नालाचायः ( जा ° ८५४ ) | भरज्ञाछाचायस्य लघमानसं वहन्मानसं चेति गरन्थहयम्‌ । छेष“ मानसस्य टीकारूत रते- न सोमसतसर्यदेवरुनमानसवासनाप्रकारांः, रुद्रारिष्यः श्रीकण्ठ, कारमारस्थ प्ररस्तिधराचायस्यवासना(्ञा०८८ ०) परमेश्वराचा श्च(शा०१२३८श्रीधरसघनु यष्टप्याचायस्य कष्पलता(रा ०१४०४) (म =" ---- जज नी र न्व १ कशकन्तस्थ प्रा. प्रोघचद्रसनगुप्तमतेन. संण्डखायक ( अग्छानुंगद्‌ ) षृ० २६ ९ गोरा. भवन. ५२ रुष्वाय. पट. <<, त्रिहतिका. ४५, आर्य. गणितं, १०; ब्रह्य. प° १९८ १ साम्यं गणितसारसंग्रहे मिश्रक १५२ भास्करीयबीज. अनेकवणीसमीकरण -&३८ ¢ बीजगणिते पभ्यमाहरणे ११६ ५ गोदा गोलबंधा १७-९ वासना, & मद्रार्सक्याटलोग, २७४१, २०३७ ७ मद्रासक्ष्या० १२३९५७५ ८ भानवाश्रमसंस्कृतग्रन्थावकिः क ° १२३ (ई६० १९५४५ जने ) ९ मव्रासक्थाटङाग १३४७५, ७७०५ [ ८ ] विषः । धन्यन्रार्टोभ्यन गत्युष्टेख एतस्मिग्‌ ह इयते । वेचैरुस्य चतुरं मागेषु कृतेष यआजपदान्ते यजकोस्योः सम्मता मवति जिन्या ४८८ कला ( टघुमानसे स्फटगत्या २) स्पष्चन्द्र्षस्कारः (प्रकीणं ११-२) मटोत्पलः ( सचा ° ८८७) । विजयनन्दिषृतः करणातिखकः ( शा° <<< ) । कष्वायंभटः ( श्ञा° ८७५ ) । विरशोषः-कल्पारम्भो रविवासरे इत्यनेन मतः--मध्यया ५ अयनांङाग्र भनेतं या खल्वनेन रीतिः स्वीकर्ता सा न्यूनाधिक- प्रमाणेन भासते । (स्पष्टा. १६) शरू ददोयितुं या च पारेपादी अनेनाङ्गीरुता साऽपि अह्कानां ब्रामतो गतिरिति पद्धति कचि दृष्क्घते । ( मध्यमा २ ) | -कक्ाणोदयः { जिगप्रश्र ३८-४० ) | 1 क १ 0 ००००००01 0 1 9 1 १ संजि, अओ, ३ हलो २१.२५ ठथमान> पु० ३ ९ महाभास्करीय, स्फुट २ ग्रहणस्प २१ सिद्धान्तशेखर स्प ११ 2 शिद्धान्वक्चेखरे प्रह १-- भ्रमय बीजोपनय ८ सू त्रि, ९-१०; गोल, गोल्बेथा १७-९, सिद्धान्ते. भरि, ४२. धह. तरि. ११ क, पनि, ४७, अपरमसजर्यीकमसंड्तच पु १०५ अद्लपण्डितेन “कोल्तुकः नाभ्रा "चतुिरातिरशे्वकमरभयतो गच्छेत्‌, सोऽ्श्छीकपादः. प्रभीश्वरेण आयैभदीयार्यीशतान्तर्गतत्वेन निर्दिश इत्यवे लिखितमस्ति (कल्क मिसंछे एसेज २-३७८) । परं त्वयं चरणो मुनीश्वरकृतसिद्धान्तसार्वेमौम स्पष्टार२४५पु२५० इत्यत्र हवीकावां आयाते लध्वार्यभटेनोक्त इत्युकत्वा द तोऽत्ति। ५ गोाष्याय स्पष्ट ६५ [ ९} विरषस्थानानिः-मध्य. ४,९,१८,२८, पराहार &,४. भि, १९, २०१२५,२ ९. चन्द्र. १-४,१ ०-१,५५६- ०, ६१,७ ०.०, छदेन ०, १० १-६.१ ० ६१११०६१२ ०, भधनकौराप्रभी. ४;८,१ १२, वक्री. ९, १२६, ४२-२; कुटटछ.१ ६-६,१ ९-.२ ३ ४०~४,४४,५१- ४, ६१-२ ४६. भीजकंमं भज्य ५६-५, ओपतिमटटः- भ्रीपितिना आचार्येण सिंद्धान्तरोखंरंः (शा ° ९५०) गणिततिककै, श्रीपतिरत्नमालौ, श्रीपतिपद्धतिः, धरुवमानसष्‌ (हा० ९८८ ), +पीकोटिदकरणम्‌ ( स्ञा० ९६१ ) इत्थेते प्रम्थाः प्रणीताः। "सिद्धान्तशेखरोपरि मक्िभिडभिर धिता गणितमृषणश्य च्यौश्यो विधति । परे न साकस्येन। विशेषः- छद वाम्तरसैस्कारः-- हया १ अभन्तरसस्करिः-निप्रश्रा ३ भँजहामयनम्‌ः-जिप्रश्रा ७० -१ अयनचलनम्‌-(भ्सवमानसे). जी ५१७१० न ~~~ १९ मध्यमा पृ* ३९ २ कारिकामोहनचदौ पान्यायस्तपादितः । मह देवीर्टीकाकाहिसः (कङकसा १९१५) +कटकन्ता. ओरि जनकं प० ९८६९९ [ज्ञेन १९३५] ९ कल्कततस्थ पं० बबुआमिश्रण संपादितः [३० १९३२ ] ४ ग्रहगणिते स्प. ६५ ५ सिद्धाम्ततस्वाकवेके भिप्रभ १९२४ & यगान्ध्यध्धमिते ४५४ राक षष्ठेमक्तेर्यनशिकाः ) अमनाशाः सदा देयाः कन्तो लप्र चरागमे । ९ [ १० | कयमासविषयकस्य उदेव: । पथन्योष्टवः-मूर्यग्र. १८ भायनहक्कमं, उद्यास्ता. ९» ( म्रहग. अहष्छाया० ४) भ्याखण्डे्विना गणितस्य प्रकारः-स्फटा ° १७ मानुमटरटरूत ( शा० २६२ ) रसायनतन्त्ं, करणपरतिलकः, आदित्पप्रतापासिद्धान्तः + भोजराजस्य राजम्रगाङ्कः (शषा ९६४ ), द्राबलस्य कृरणकमलमातण्डः ( रा० ९८० ), महेश्वर (शा० १०००), बह्मदेवरृतकरणप्रकाराः (रा० १०१४), हातानन्दुकूतभास्वतीकरणम्‌ ( रा० १०२१, ) करणोत्तम (दान १०६३८ ), अभिलषिताथचिन्तामाणिः (सा १०५१ ) भास्कराचायंः (हा० १०७२ ) भास्कराचार्येण सिद्धान्तरिरोमणिनाभ अन्थः प्रणीतः। लीका- धती, बीजगणितम्‌, गहगणिताष्याय, गोलाध्यायश्रेति चत्वारो विमागाः। तथा च बीजोपनयः ( शा १०७४ ), करणकृतृहल- ( हा ११०५ ) श्वेति अन्थदये तेनेव प्रणीतम्‌ । तत्र लीलावत्याष्टीका उच्यन्ते । लक्ष्मणात्मजरामरृष्णषिरचित- गणितागरृतलहरी ली कावतीषत्तिः ( सा० १६०९ ) लक्ष्मीदासस्य, गोवधंनस्य, रुद्ररिष्यश्रीकण्ठस्य, भीमदेवात्ममजमोसदेवरृतवृततेः, "~-----------~-~-------------~-~----------------------- ------ ---- -~------~-----------~-- सिद्धान्तशेखरे मध्यमरबिसंक्रमयोर्मध्ये मध्यार्कचन्दयोयेगि । अधिमासः संसर्पः स्फुटयेरंहस्पतिरभवेत्‌ येगे । मध्यग्रहसंभूतस्तिथयो याग्या न संति लोऽर्णग्‌ | प्रहणं ग्रहयुद्धानिच यतो न हृश्यानि तज्जानै । शविमध्यमसंकाति प्रवेशारहितो भवेदयिकः मभ्यश्चद्रो मासो मध्यािरकलक्षणं चेतत्‌ । विदासस्त्वाचार्यः निरस्य मध्या्रक मासं । क्रयः स्फुटमनेन हि यतोऽपिकः स्पष्ट एवं स्यात्‌ । ९ मंहाभंस्किर ९८१ ग्रहस्प ४७ ना स्प ५८ तंजरप ३२ रध्वा १७.२१ 2 महाभस्करीय० ¶० ८२, बह्म ° स्फुगत्य ° २२-५ लीलावती क्षेत्र १० करणकुतू6 त्रि १७ ग्रहराघव० उपसं ४। & न के माधवकृष्णङ्मा संपादितः (अद्यारवुरेटिन ओक्ठो १९४०५] ११ भभिदत्तसुतपरमेष्वरस्य सष्याख्यो ( शा० १६५६३), रङ्ग नाथरृतष्याख्याविलासः, महापाज्श्री धरशृतमवबोधिनी' व्याख्या नारायणस्य कमेप्रदीपिकां । केरावशतगणेरदेवज्ञस्य बृद्धिषिरा- सिनी ( शा० १४६७ ) दुंहिराजात्पजगणेरास्य गणितमश्नरी ( कश्षा० १४८० ) धनेश्वरकृतटीलावेतीभूषणप ( शा० १४६३ ), शङ्गनाथसुनमुनीश्वरस्य निसृष्टाथदूतिः(शा ०१५५७), ज्ञानराजसुत- स्यदासषृता गणितामृतकूपिका (शा ० १४९६६), गोवधनसुतगङ्का- धरङतगणिताग्तसागरी ८ शा० १६४२ ), आपदेवात्मजसदाशि- वसुतराम्ृष्णरूतमनोरंजना, घनर्यामसुतरापरृष्णङूतमनोरजन- टीका (जा० १६८२), महीदासस्य लीलावती टीका (शा०१५०९), महीधरस्य लीलावतीविवरणम्‌ ( रा० १८५० ) ब्रृसिहश्तरङ्ना- स्यामितमािणी (रा ०१६ घी गणित टीकाः अमरावतीसंस्थितश्रोमन्न सिंहदेवज्ञात्मजलक्ष्मणदेवज्ञसुतसिद्धाम्ब- दैवल्तरामरृष्णविराचेतबीजप्रनोधः ( शा० १६०९), ज्ञानराजसुत सूर्यदासस्य बीजभाष्यप्र (हाः १४६३) छष्णदेवज्ञरूता बीजनवा- छकरा (रा ° १५२४) जनार्दनदेवज्ञरृतं बीजादाहरणम्‌ । हरिदास- स्य वासनाभाष्यम्‌ । अहमदावादस्थरूपारामाभश्रस्य बीजोदाहरण- बालबोधनी (शा० १७१४) विरहोषः-भ्रेहीग्यवहारः ११८-९। १ मव्रास्क्याट ५१९६० । २ मद्रास क्यार डा १३४८९ । ३९३८ । र मद्रास कयाट आर ५२४४ । ४ म्रास क्यार डी १३४८४ । “4 आनदाश्रमसंस्करृतग्रन्थाषलि कण० १०७८ इ. १९२७ ) & ततिष्ठताकारः वक्ष्यातिच हृत्वान्तरेण पदमेकविवर्जितं यत्‌ । कुत्वा बुधाश्नेनिहितप्रथर्माक युक्तम्‌ । तत्‌ त्वाय सेकपदनिघ्नपदघ्नमन्त्य । इत्वा रसैनयत्‌ संकरितेक्यमन्र ॥ पदद्वयं त्वकरहीन भेदेन निहतं पुनः । तनुज्ञानहतं पश्चात्‌ प्रथमांकेन योजिता । एकोनितपदघ्रेन भेदेनापि हते ततः । आर्याकवसंयक्तं पदेनाथात्र ताडितम्‌ । अभीष्टकृतिरसयोगं प्राहुगणितको विद्‌: ॥ पराधपर्यन्तम्षीह शक्यम्‌ । शष्टकयोगः क इति प्रयुक्तम्‌ । न॒ दषं स्यात्‌ शास्य कचेत्‌ । निपीटवान्‌ कुम्भसुतोऽम्बुराक्ेम्‌ ॥ [ १२] ति्ग्वेबहारे. ; ६७, १५९. १८८-९. महगणितटीकः #च्वात्मनगोभीमाथशलति चा स्वस्थो वय (हा ० १४५०)। रक्क - ्कवु्ीश्वरस्य (विभ्वकूप) मरीषि्टीक। (दा० १५५७) कक्श- दा्तस्व गणिनन्त्वाचेन्वषणिः (ज्ञा १४२२) छष्णस्तधुरसिंहस्य षा- सत्राचाश्पम्‌ ( जा० १५४६ ) वुर्भिहाप्मनर ङ्ननाथस्थ भि्तभाकिणी (कार ११५८ ०) साम्यस्थलामिः-गरह स्षर२ ( लषुभा. स्प २१) अ कि८-९ (सिद्धान्तलेखर नि.) गहगो ४ (जा. चं्रज्च ७९) ` विज्ञेष्स्थानानजे मध्यमा कक्षा ८-९, प्रत्थब्दङाद्धेः १४, अधिभासाविनिर्णक्ः २, १५; स्विष्टा & &८-९ निप्रश्च १२, ३० ४५. '४७-८, ६ ९-~ ,५, ६८; पवंसेमवा ३-“, स्थ १८-२०., यषव्छा १४-९. छदया ५) ११-२ भद्मह १५-->१, पाता १-१. ६-&, १८-२०, प्रहग ° छण्डल्यामा नं हर्षं ११ १८-९, ग्रहच्छा ३ ( सिखान्त उद्‌ २६) ज्मो ११२ ( ज्य उव्‌ १२ शापं तोत ४) ठगो १-४, श्य ११ ज्रह्नः शहद १ ) कत्ता ११-४ ( शिष्यो. बहापाता, ४ ब्ल. श्ट, ६६, सिान्तडो पाता १ ) १ वक्ष्यति तत्तिष्टताकारः । को <प्यस्त्यन्तरनुत्तमस्य हि चनुष्कोणाकतः कस्येत्‌ । त्वाराम्रस्य फलाद्रयण्वतविरटपी पुंस्का किरः सेवितः । यो वुत्ाङृतिना वृत्स्तु परितो रम्यामया रेखयाः । यस्यां सन्ति विलोलचम्यकलनाः प्राप्ताश्चर्वरन्ध्रताम्‌ । व्गीकरत्य पथक्‌ पथक्‌ च वलजित्‌ प्रेनेशदिकसमियीः पतस्यीपवनस्य वृक्षङारतकासन्दोहृरान्तरो योगस्यानय॒नात्‌ तयोरथ बुधो मूलं यथेक्तं तदै- कस्या अपि दूरमेव हि भवेद्ल्या रसालदरुभात्‌ ॥ एम्‌ गोपाटृकटुटी मेनौमः अट लोजिकर मेगक्मीम [मल्वः बंगलोर | बहौ ३२ क. ४ पएप्रिर १९५३ प २२०-३२ २ शिष्यधी त्रि ३२५४-५ सिद्धान्तरेखर चि ७२-५ सुधापि जि २८-३२ कह प्कुट नि ५४-५६. ड काम स्प २९ ष्वायं बद्र ९-२ सिद्धान्तशेखर स्कर २१-३३ . १३. ४रह वत्या २-३, ( सिद्धान्लतएवमि. चि. २९८, १०१ लिप्रभ ४७-८ (सिद्धाम्बतत. शमो.६०) गालाध्याथस्य टीकाः लक्ष्मीदासस्य (श्ा० १४२२ ). निंहस्य वासन्तिक ( दा०१५०८ ) । मूनीश्वरस्य (रा ० १५६०), गोटाध्याये खण्डनस्थानानि- हृक्मं १ २-५५. निप्रश्र. ९१ -२, ३५ ( रिष्यधी गोला मध्यम १९ ) भुवन ४-2, ९-१२; ( सिद्धान्तो गोद्टवा ९) श्रवत ५३ ( शिष्प्धी भगो ११) केयका ६९५ ( रिष्यधी छकरा १३) मश्पगति ५७ ( रिष्यधी गोला प्रध्यम 3१) गोलाध्यायाम्तगतषिज्ञषस्थानानि भूवन ६, ६७-४०, ४६-७. ^ ., मभ्यमगति १६-५. भौर म्णा ६, ७, २५- ६, भि. ६-७. २५. छेथकां ३६-९, $यात्वक्ति ९ १ कृरणकृत्हटस्य (रा० ११०५) विश्वनाथरूतटीका, करणकृतू- हृलमाष्य (शा० १६६६) । रकरः (रा० १८४१), नार्पदात्मजवश- मनाथ (दा० १६६१), सोढल ( रा० ३२६८५ ), एकनाथ, जभति हषं (शा० १५४१, ग्रहणविषये कश्चन विचारः यरोपीमा न्योतिर्विद्ृरा ग्रहण स्बान्ध गणितं जागतिक कृषेन्ति । विन्बत्रतिदिम्बन्यायेनाधनातना भारतीयन्योतिर्षदोऽपि १ ५ ~~~ ~~ ^~ १९ अच्र पूर्वाचार्यैः <वल्वांतरत्वान्पद्रकर्मणीह कर्णः कुतोन" हत्या सरता साभार ण्यन मंदकणीभाव उक्त स नाद्रणीयः । कमला र्धैवज्ञेः सिद्धांततत्बनिषरडे एकरूपरिषि कल्पनं सर्थासद्धाते अटित भथ कल्पनां कृत्वा कत तद्रघत्‌ । मंदजनानां प्रतारणामात्रं । तम्मतानस्ारिभिदबमाईनामाभबनज्ञः सुयाद्धान टक्रायां किरण्रादन्याकरूप्रपारीधकल्पनं कते तद्स्यसत्‌ अन्यदपि । शीघरत्यफलज्याय।ः मंदकणगणनन चरिज्यया भजनेन स्पठत्वं कुत्वा फलसाधनं कतं तदप्यसत । सारक्तफटस्य तत्करुतफठस्यन्वांतरं नवाशषरितिं इष्टं । हदं गणितकिरद्धं व इति ¦ ( सिद्ध न्तसम्राटे स्प्षधिक्रे ) । २ सिद्धान्तत्वाविवेकं ज्योती ५९ [ १४] स्‌ २अ्रहणस्यमयादामेकोनविंशाति(१ ९महान ददन्ते। परंतु भरतखण्डः निवासिनां ज्योतिषिकाणां पुरतो वस्त॒तो विहिष्टभ्रहणे भरतखण्डेऽ- स्मिन दग्गोचरं स्यान्न वा! टदग्गोरं स्याच्चेत्‌ कस्मिन्‌ विहि. स्थले, कदा, कियत्कालपयन्तं स्थाये वा भवेत्‌ इत्यादिप्रश्रा उपतिष्ठन्ते । तेषां विथारः प्राथम्येन भरतवासिनां करणीयो भवति। तयाऽनया इदष्टश्चा विष्वारे फियमाणे रविराहवोरन्तरं साधंषोषश्षां ( १६॥ ) शापेक्षया अधिक भवति चत्‌ महणसंमभव एष नास्ति । परं ( अक्षाः ६५, नतिः ५०, रारः ८“ ) एतदपेक्षया रविराद्धो- रन्तरं न्यूनं स्याच्चेत्‌ ग्रहणं सभवत्येव । सूरग्रहणविषम गणतागताने गहणान्यथ च प्रत्यक्षतो हश्यानीत्येब भेदः कर्व शकयोऽस्ति । परंतु तस्यास्य भेदस्य भनस्यनायातत्वेन हेतुना गहणनिव्तनविषये कदाकदास्लाछ्तानि संभवन्ति । उदाहरणं यथा-इ० स ०१०४० वत्सरमध्ये चन्द्रसूयंयो- मिलित्वा महणानि पञ्चसंरूयाकानि भूत्वा अमेरिकन एफिमेरीज, अथ च नांटिकल अस्मार्नेक, मध्ये. गरहणद्भयमेव वर्तित वतते । तानि च पञ्च महणाने कानि किमाकाराणे चेति अधोनिर्देशको- हक ।[दवगतं भवेत्‌ । ( १) पाचं ३० २२ विरण्छाङति चन्द्र्रहणपू । (२) एप्रिल दि° ७ कङ्कणारूति सयंग्रहणम्‌ । ( ३ ) एप्रिट दि° २२ विरकाक्ृति चन्द्रमहणमपू । ( ४.) आक्टो° दि° १ खभासं सूयग्महणम्‌ । (५) आक्टोण० दि० १६ विरलारति चन्द्रमहणप्‌ । इति । ( पाप्युलर अंस्टरानमी. जाने° १९४० ) । तदेतस्य विचारो विद्भभिरवइयं कतंष्यः । इतरेतर्थानि अंथकाराने च । बामनात्मनचक्रधरषृत यन्नचिन्तामणिटीका, छपाराम ( हा” ९४२०) राम (रा ० १५४७). दिनकर (शा ० १५६७) नरसिंहपरत, नारायणरूतगणितकोमुदी (श्ा° १२७८), महेन्द्रसरिङृतयन्नराज ( श्षा° १२९२ ). टीका यज्ञेश्वरः ( इा° १७६४ ) मकबेन्दुषरि [ १५] ( हया० १६००), अनन्तदेव ( रा० १११४), श्रीधराचायरूत- लषखेचरसिद्धिः ( हा० ११४९ ), के रावत विवाहवृन्दाषन (शा° ११६५ ) उद्टुमुडयनरूतकरणं ( शा ० ११६५ ), वाविखालको- च्चन्ना ( हा° १२२० ), महादेवरूतगरहसिद्धः ( रा० १२३८ ), अनन्त ( रा० १२७९ ), महादेवरृतकामधेनुकरणं (रा ०१२८९), नार्मद्‌ (दहा० १६३००), पद्मनाभ (शा० १३२०), दामोदर ( शा० १५६९९ ), विष्णारतगाणिबसारः ( रा* १३४२ ), गङ्गन- धर ( शा° १६५६), मिजालुगवेक ( रा° १६५९ ), बिहदण- रत वार्षिकतंत्नं ( रा० १४०० ), के रावरूतमकृरंद्‌ (शा०१४००) परमेश्वर ( रा० १६५६ ), नीलकण्ठ ( जा° १६३७२१४७ ), वाक्यकरणं (शा० १४१३६); गणेशः (शा 1४1८), छृषा- रामः ( हा १४२० ); ठक्ष्मीदासः (दा° १४२२ ), ज्ञानराजः ( शा० १४२५ ), केराबात्मजगणराकूतमहलाषव ( शा०१४४२ ) ठडिराज ( दा० )४०८७ ), सूयदासटतगणिताब्रृतकूापका (शार १४६३ ), कल्पद्रमकरणं ( रा० १४४२ ) ताजिकभूषणं (रा ~. ~ -------------त न+ ०५० ००४०५०४७४००७ १ (टीढवत्याक्ित्र्यवहरि)-विष्फुपर्णं तगणिसारक्ते अत्र श्रभास्कर(चार्येग स्करा चर्ये परौढम्तनतिन बरक्षत्राम्तभाविचापफङं पथभ्रादीरितम्‌ । तद्‌ चिष्एप्रनैतगणितसासे+ सूज प्रहश्यते। चापानस।रे गणबाणयोगदिष्यः शरो विहातिभागवक्‌ स्याव | कल्पं निकाणादिसुवुत्त मध्ये चापानि बह्येऽय फं परावत्‌ । सरव्षजमानाय तनेव गणक्विध्णना रचत व॒त्तन्रयं तदपि सविशेषत्वाक्शह डिख्बन्त-+ अन्येषु नेमियदपश्वभृज। दकेषु कषोचाणे पबगदितानि धिया विद्भ्वात्‌ । चक्राणि चेत्लिलमभ॒वा सुसमानि मित्वा ततः खिलं भवं पखि्जयेत्चाम्‌ ॥ १ ॥ धिया विष्ध्याद्िति वाक्यस्य गतिमाह । नेम कषेत्रे सलिटधनुषि दे चतुष्कोणच्पे चापाद्‌ मेरजस्टराऽन्तश्चट्‌ बाह द्‌।धम्‌ । क यज्यस्लद्यमथ ये च।पयुग्मं भिया दा पंचा, स्ते समिधमचतुष्कोणकं भयस्वरूपम्‌ । चापं कार्थसह सिटचतुभ्कोणतंः सि दने प्राकरे सह सिर्धनुभ्यां चतुष्कोणभकम्‌ । धरकोणादौ कथितविपिवस्मजज्नस्थां विदध्यात्‌ । बुद्ध्या मध्यस्थितचिक्मृवं चजयेल्सवमानात्‌ । ( भाडारकर सग्रह १६२ । ए १८८२-१ ९ परमेश्वरङतभन्थाः--ग्णीतं [ शा० १३५३ | गोखदीपिका, टौ कावलीध्यर्ध। २.१4 क पदीपिक, मायम्टीयग्तमददोपिका, कइवुमानस्व न्नार्था कका शा* १२३१ द नीठकण्डकृष मन्याः-तैन््संयहः [सा०१४९३] धिद्धाम्तवुरपणं आयैमषटीयभा [ १६ १४८० ), रघनाथ ( शा० ४८४ ), दिनकरः ( शा १५००), गेङ्कगधरः ( शा० १५०८ ), रिषः (शा० १५१ ०) श्रीनाथः री. विभेदः (शा ०१५१ २)महारौ (रा०१५२४), विष्ण (दा ०१५९०), भटोर्ररुतफतेशाहपरकाराः ( शा०१५३६ ), नभिरारुतमहभ्रषीधः ( १५४१ ), रमं ( शा० १५४७ ), विश्वनाथः ज्ञा० ९५५१ ), नित्थरमन्दङेतसतिद्धान्तराजः बह्मद्तरृतथुक्तिमाषा ( हा० १५६१) रङ्गनाथरूतसिद्धान्तश्चडामाणिः ( ज्ञा० १५६५ ), दिनकरः ( श" १५६७ ), छृष्णदिवज्ञविरधपिरावितकरंणकोस्तुमः ( शा० १५७५ ) शलकेष्टैरुतपर्थागकोतुकै (गा ° १५८०) । अरहतैरङ्किणी ( शा० १६१८ ), जगन्नाथरृतरेखागणिंतं ( शां ° १६४० ) सिद्धान्तमम्राट ( शा १६५६ ), पथीङ्गरिरौमणिः [ ज्ञो १६५६ ), चिन्तामणिदीक्षित ( श्ा० १६५८ ), नयनेु- शीपध्यायरृतंकटरयंत्र ( शा० १६६२ ), रकररृतवेष्णवकरणं ( शी ०१६८८ ), पमरणिरामरृतयहगणितचिन्तामणिः (आ ०१६९६), बद्यसिदधान्वसार ( गां १७०६), मथ॒रानाथरूतयन्बराजषदंना . ( जीं ° १७०४), राघव (जा? १७६२), शिवरृततिथिपारि- नात ( जा० १७३४ ), आमारप्रदौनम्‌-तिरूपतिनगरस्थ ॐ. ए. शकरन्‌ एभिः पृल- ्वीकैवोः देवनागर परत्यन्तरं छृत्वा प्रमिते तद्विषये । तथा जिवान्र नगरस्थ प. ब्दी. व्ही. मा, कल्कत्तानगरस्य प्रा, प्रषोधचेद्रमेन- पष, एष. ए, भा. धीरेन्द्रनाथप्ररखजी, हिंद अकंडमी दौकतपुर ( शुलना, वशाल ), प्रभतिभिः काश्चन सृचमाः प्रदाय सहथ्वकारि तेषां स्वैषामहमुपकारमरान्‌ शिरसा वहामि । पुण्यपत्तनं रा० १८६७] आपटे ईत्युपादवदत्तत्रियतनुरजन्मा मागंरीषं दा०१४५ृधवीर्‌ बलवन्पराथः ¦ 1. 1 ॐ तत्सद्ब्रह्मणे नभः | पारमेश्वरव्याख्याय॒तं टछधुभ । ^) }स्करीय क १ श ¢ घुभ स्कर य द्‌ | विश्वरयाऽऽत्मा रादाद्कमघमूषणो यख्यीमयः । सौऽनेककिरणो हसो मनसे नः प्रकाशताम्‌ ॥१॥ र्थो यो मास्करीयस्य भरतो गुरुमुखान्मया । असमै स मन्दमतये रैक्षिपेणोपदिग्य ॥ २॥ वं तावदिन्नेदामनपृवकत्वातूक्ियानिष्पततेस्तस्य च स्वष्टदुदतानमस्कारार्भान- पदिरिदेवतनस्कारः कियते भास्कराय नमस्तभ्यं स्फटेयं ज्योतिषां गतिः , प्रकि्यान्तरमेदेऽपि यस्य गत्याऽन॒मीयते ॥ १॥ रविगंतिलिंदकोखाबगत्या हि प्रहगत्यवगनिः । यदा पनस्तन्तान्ररेषृदिरत हेतयः परस्परं भिनास्तदाऽपि रव्रिगत्येव स्फृटगत्पवगतिः॥ १; इतीष्टदेषतामा दित्ये नपस्रृत्यानन्तगमाचायमा्यमटं मही कराति- कोले महति देरोवा स्फुटार्थं यस्य दृरनम | जयत्यायंभटः साऽच्धिप्रान्तप्रोह्टुङ्पिमयाः ॥ २॥ नालमायंभटादन्य ज्योतिषां गतिःवचय । तन्न भ्रमन्ति तेऽक्ञानबहटध्वान्तसागर ॥ ३॥ एतेन्महीकरमसामथ्णैदायमटामिमतमेतदृपहनिबन्धनमित्य भिहितं भ¶॥ ॥ ॥ ३॥ अथ प्रहगतिक्ञानसाबनस्याहगंणल्याऽऽनयनमाहइ- नवांदूग्येकाग्निसंयक्ताः ईकाष्दा ददृङ्ञाहताः। वेजादिमासमंयक्ताः पृथग्गण्या य॒गाधिकेः॥ ४॥ ते षटत्चिकरामाग्निनवमूतेन्दवा यग) भागहाराजनच्यदस्वकङ्गः स्यरयुताहताः॥ ५ ॥ [1 [ सि 1 १८अने 2२ मस्नसमे› ३“ यथपि तन्त्रा? ४ ताःपः प ' ₹लथावि) “तिभ देशे स्कु) ७\स जयत्यार्थभदकच्ि ' | ग 9 पारमश्वरव्याश्यायुतध्‌- अधिमासान्‌ पृथक्रस्थेषु प्रक्षिप्य जिंता हते । यक्त्वा दिनानि यातानि प्रतिराईय यगाषमेः ॥ & ॥ मंगणस्याम्बरष्टेषुद्धयषटडन्यशराश्विभिः । छेदः खाष्टवियदयोमखखाग्निखरसेन्दवः ॥ ७ ॥ लम्धान्यवपरजाणि तेष शृद्धेष्वह्गणः । पुरा जखनिधिवसनाभिमामूर्वीं रकेन इति विख्याता नरेन्द्राः कि दशासु तेदा वलामकीचतनाय तत्छतीयैर्ज्योतिज्ञानषारगेराचारयश्तेण्विमां शासत्स येऽ- तीवा भन्दास्ते शकानब्दा इत्यमिहिताः । तत्पमृति येऽतीतास्तेऽमि तत्सबन्विन इति तच्डछिष्यपरशिष्यसतानपरम्परया स्मयते । तत्पसिभ्योक्तं शकाब्दा इति । नवबादयेकाभिभिः (३१७९) सेयुकाञ्छकाग्द्‌ द्रादशमिनिहत्य वतेमनान्देऽ- तीवेश्वेत्रारि माः सेयोज्य पथग्विन्यस्येकत स्थितान्‌ य॒गाभिमासेः ष पण - परिनवमृतन्दुतुन्यः ( १५९३३३६ ) निहत्य युगसोरमासेरय॒वाहंतेरग कारेः ( ५१८४०००० ) विभन्य खन्धानापरेमासान्‌ प्रथक्स्यषु परक्षिप्य विदाता हत्वा वतंमानचान्दरामससिऽ्पीपः सावनद्रिनः सयोज्य प्रतिराश्य एकव. स्थान्‌ युगार्वपरम्बरष्टेषुदृव्यष्टदरान्यररा।धाभः ( २५०८ २५८ ० ) निहृत्य युगचान्दरादुनेः खाष्टवियदृव्योमखखाभ्रेसरसन्दुमिः ( १६०३००००८० ) विभज्य रन्यानवमान्‌ प्रतिराशच तेभ्यः शोधयेत्‌ । तन्न रिष्टमहगणो भवति । कटरतीते। भ्हगण इत्य धः । केतेतदहेगणणानपनं क्रियते ` १ ेर।रिकेन । कथम्‌ ! उग्यत~-एवं हि जरारेकम्‌ । शच्छारारि फटराशिना निहृत्य समान्जवियिन प्रमाणराङिना ।वमजत्‌ । तत्र उर्वमिष्छाफट मदतीति | तथा "चोक्तम्‌-द्छां फुठेन सृ परमाणन्‌ विभाजयत्‌ । इष्डाफदं भवेदवन्यमेवं तरार मतम्‌ । छृष्वायं पात्री. ९५) ठावती चैराशिके ७२ १. ७१ सिद्वातेखे. मध्य. ६१ ठीक्‌। तथा च ब्राह्मरकृटसिद्धान्ते गणिताभ्याये जेराक्धिकि प्रमाणं फलमिच्छायन्तयोः सशरी । इच्छा फलेन गुणिता प्रमाणभक्ता फलं भवति ॥ १०॥ कस्त । नेराशिकफरराज्षिं तमथ्च्छायश्िना हतं कृष्वा । न्धं प्रमाणमजित्‌ तस्मादिष्छाकटमिदं स्यात्‌ ॥ अंस्याथा मीाविन्दस्वामिना मह।भास्करीयमाष्य प्रदर्डितः। ` सदा. ` २ ' सिथ्येदमुक्त. ` इ * न्धन्यमरात्राणि प्र. ° ४ ` केनाह.? ¦^ ते। ततेकरः, ` ६। जतिकेन. ७८ क स्पृतपरु, ॥ एषुमास्करीयम्‌ । {९६५ 80 । मासादिक्दतिश्ेवम्‌-रविभगगो रऽ: । रव्य्दृदाई्‌ शंसो रत्रिमासः | रविशकिनोर्यागभान्वुपासः । योगश्च तयोमगमानन्तरे स्यान्‌ । दरिभगणे। नाक्षत्रमासः । अिशहिनः सावनो मास इति । तथा चोक~ ५८ सैकरान्त्यन्ः सोरमानशवान्द्रशन्द्राकंसगमः। सावनः खाभिदिदेतो नाक्षवः दाशिमण्डलम्‌ + हति । अत्र यान्‌ युगरविभगणान्‌ वक्ष्यति त्‌ द्रदगाहना युगरविमासाः स्युः । त एव ^“ अन्धिवसरेकशराः स्थरयुताहताः ? इन्युकाः । शरिभगणांश्च यान्‌ वक्ष्पति ते रिभिगणोना युगचाद्दमासा मवनिति) यगरवि- मासोना यगचान्दमासा युगापिमासा मवन्ति । सवं मासाकिगरदृगुणिना दिनानि मवनिति । भगणगृणिताहगंणस्य हारकत्वेन यानि मृदिनानि वक्ष्यति तानि यग~ सावनदिनानीति वेदितव्यानि । युगसावनदटिनोनानि युगवान्दरदिनान्यवमानि मन्ति । ये पूनः (नवव्रयक्राप्रपः"' इत्युक्तास्ते शककाठात्‌ परागतीतवाः कल्यब्दाः स्युः । ते दाकान्दसैमितद्राद शाहता अतीतमाससंयुक्ता अवीतस्तौरमासा भवन्ति | तेश्वान्व्रमसानयनमेवम्‌--यदि युगरव्िमासैवयुगाधिभासनुल्यं युगसोरचान्द्रानतरं म्यते वदेष्टसोरमसिः कियदिवीशिमासटान्धिः। तयुक्ताः सोरमासाश्रान्वरा मन्ति । अधिकयुतस्य सोर्य चान्द्रतात्‌ । ते तंशदृगृणिना अवीतदिनियुक्ता अती चान््रहिनानि पन्ति । तैः पूनः सावनानयनमेवम्‌ । यदव युगवान्ददिनै- युगावेमतेस्यं युगचान्दरसावनान्तरं रम्यते तदे्चन्ददिनेः कियदिती- एटावमखन्धिः । तदूनानि चान्नानि सवनानि भवन्ति | अवमो- नस्य चान्वरस्य सावनतान्‌ । साने दव्यहरगणः म्यादिति । नन्‌ तरैरा- शिके हीष्छापमाणयोः समानजातीयत्वं मवेत्‌ । अतर तु प्रथमत्रेरांशके चानु मिभिवः सोर इच्छारारिः। उत्तरत्र सावनमिन्नितश्रान्यं हष्छराशः । तस्मात्‌ श्रैर।शिकदूयमिःपसंगतमिव प्रतिभाति । नेष दोषः । एवं हि मन्यत-चैत्रादि- भाससपुक्ता ये सोरमामास्तेष्वपिमासपतनकाव्‌ परे सरव चन्द्राः स्युः| वित्रा पवभिमतपवस्‌ सयेसंकरम गयोरन्तरपवृततरधिपतनकालादित्वात्‌ ! एवं दिवि- सेष्वप्यवमपातात्‌ परे सवं सावनाः स्युः । तत्र सोरमासहग्ण च युगसीरस्प हारकत्वं युक्तम्‌ । ये पुनः पेर बन्द्रास्ते युगचान्द्रमसि्हनन्याः। उन्दरदिवस- १ “ सैना २ ` स्य॒गतत ` ३ सहिता द्वा 2 ५ मासात्मकं य्‌ ' ५ ( वमान्ण्कं यु & नोऽप्यह ` ७ जातित्वं › ८ ' पर्वान्तसु "९८ भिकपुः ४ पारमेश्वरब्धाख्यापुतम्‌- हरणे च युगचानदर हारः । परे सावना युगसागनेहैतन्याः । -अोभधिमाङमु- गितानिष्टमातान्‌ यगतोरमिर्विमम्य रिष्टा सैरचान्द्रावरतुल्मान्‌ शुमिमा - नान्‌ गाषयेत । यदा पृनस्ते न रोध्याः रयुस्तद्पषिग्रज्ञास्पे कृञ शुः । भअन्पर्य फटप्यपृणतवात्‌ । एवमवमानयनेऽपि सावनवचासन्व्र प्रकषण भह्यमिति । किंच, अधिकप्रतनादुत्तःमासेमूर्णे सवि गतदिद्मनि तित्रदङ्िहक्नि सपः । यतोऽतीतवेवामासान्ताद्‌ गतदिनविनिषागोऽप्निहिवः। अप्िमाप्रतीहपङ्ख च चेनाद्यवसनि", न तदन्तरा । चेत्रादित्वं चाधिमयसेवरस्येति ॥ ४-५४ ॥ वारः सपहते हष “युकादिमास्करोद्रणब्‌ ॥ £ ॥ चगणे लप्नभिहन रषात्‌ दाका देवारस्सिद्धिः । सच रङ्कापां मारकर दयावामि भवति । टक्कोदृयादधि वारपवृा्तेः । यथोकम्‌- ८ ब।रप्रुत्ति मृनयो वदन्ति सुयद्याद्रावणरजघान्याम्‌ १» हति ॥ ८ ॥ इदानीं मध्यमानयनाय मान्बदीनां युगमगणानाह- दल्ञाभिसागरा भानारयतण्नाः अयुतेन गृणिता दस्ाप्निसागराः ( ४३२००००) तुत्राप बुरका | अयुं ददासहस्नम्‌। यथोक्तम-(टीरावत्यां सखू्यास्थाननिश्रमे शख ० ११११३) ५ एकदश रातसहस।युगक्षप्रयुतकोटयः करमशः । आश्रु दद्तिमदप्र- प्मशङ्कवस्तस्मात्‌ । जवठधिश्वान्त्ये मध्ये परावित दशगरुणोत्ररं साः) इति । निशाङूबः । अङ्खपुष्कररामाभिशरहेलाद्रेमायक्राः॥ ९ ॥ ५.७.७५६ २३३६ एते तारिमग्रणाः ॥९॥ कोजा वेदाभ्बिवस्वङ्गनवदस्यमाः २२९६८२४ एते कोजाः कृजमगणाः । गरोः सागराभ्विग्रमाम्भोषिरससमाः प्रक्रीर्तितः ॥११॥ २३६४२२१ एत गृरुभगणाः ॥ १० ॥ [1१ 0 क श सुर्य. मध्य. ४९५4१, बाह्य. मध्य. २९-३०, हिष्यजथी. मभ्य. १५-५, चिदा न्तशेखरे. मध्य. १-२, ग्रहगणत, पभ्यमाधिकर. ग्रहनग्रनाध्यम्र {-३ पए? २६४ ि १ "ष्टनमो*र२. मासा! मा) (प्ये! ष्ये) शःस्युःः ३ स्य पुणीत्वामावात्‌ › ५ ८ने, नतु तन्मध्ये, चे 24 ‹ वाराणां प्र ६ ' बुदू्म्जं स ७ ‹ तर; ₹र्य टषुभास्करीप्श्र , ४, क्षनेरपि च बंद्‌ाद्भतषटकसराधिपाः। १,४६५६४ एतेः मन्ुपगगाः। सावित्रा राजपचस्य भगणा मर्भवस्य श्र ॥ ११॥ सावित्रा रविभगणा एव रजपुतरस्य बुधस्य भगगाः । कूज्रस्यचव एव ॥ १; ॥ इम्ट्‌ चस्य नवेकान्विवसुप्रकतिमागराः ४८८ २१९. एते इन्दृ्वस्थ भगम: । बधाः खान्विखनपाग्निरन्धररेटनिशाकराः ५ १२५ १७९३७०२० एते वोधा बुवस्य गीधो्भगणाः॥ १९॥ मा्गस्याष्टवस्वाश्नियमदस्राम्बराद्रयः, ७०२२६८८ एते दाक्स्यं रीषोज्चभगण।ः। मध्यमो भास्करः दीधः हेषाणां कुजगुरुभन्ः नां शौव्रोचं रविमध्यम एव । पातपर्ययाः ॥ १४ ङ्गगाश्वियमदस्राग्नियमलाः, २३२२२२६ शते पतपर्ययाश्न्द्रपतस्य राहोभगणाः । भदिनानि तु । व्योम दान्यराराद्रीन्दुरन्धाद्रयद्रिसरेन्दः ॥ १४॥ १५.७७९.१.७५० ० एतानि भूदिनानि युगसावनादिनानि ॥ १३ ॥ १४॥ एपगनैर्महमभ्पमानयनमाह- + पर्यायाहर्गणामभ्यासो हिते भदिनस्ततः। लभ्यन्ते पययाः हाषाद्राशिभागकलादयः॥ १५॥ मास्करे्खिराता षष्ट्या संगणय्य पृथक्पृथक्‌ । तेनेव भागहारेण लम्यन्तेऽकादयाषधेः॥ १६ ॥ पय याहर्गणाम्पासो ममपाहर्गणयोः सवगर: । अहगणं स्वेन स्वेन यगमग- [0 8, + शय. प्रध्य. १३, लह. मध्य. २१, बाह्म. मभ्य. ३१, श्रीपति, मध्य. १४ पि ~~~ न 1 ता [1 ¢ ते दानिभ ` २८ मम) ३" तेर््रहु) ४८ नभ्‌, 1 | परमेश्वरव्याख्यायुतप्‌+ णेन मिहष भदिनेपिभनेत्‌ । त्र उम्धा अतीतमगणाः स्यः । शेव भास्क एदशमिनिहत्प तेनैव मृदिनहारेण बिमजेत्‌ । तष उन्धा राशयः स्युः| तथ्ठेवं शता निहत्य मूदिनेरेव विभज्‌ । तश्र उन्धा अंशा मदन्ति । दष्डेवं वहा निहत्य मदिनिरपिभजेत्‌ । तत्र ठदम्पा टिका मवन्ति । तभ्ठे- वाद्पि वृष्ट्या निहताद्‌ मदिनेषिटिष्रादयो माद्या: । एते भगणादयो रक्का- थामकेदयावशिका भवन्ति । अत्रैव त्ररारिकम्‌-पदि युगम्‌दिनगणेन प्रहस्य बुगमगणा उम्पन्ते तदेष्टाहुर्गणेन कियन्तो भगणा हवीषट्मगण।तिद्धिः । रश्या- नैयने .बेवम्‌-यदि मृदिनतुल्येन भगणरेषेण ददश राशयो टमभ्यन्ते वदेष्टमग- शोषेण पन्त हतीष्टराशिरम्षिः । त्थांशानयने च-यदि भूदिनतृरस्येभ्‌ र शिशेवेश िरद्धागा रभ्पन्ते वदेष्टरारिरेषेण कियन्त इतीष्टंशरटमिषिः। श्वं दिषादो च बेदितभ्यम्‌ । अर्कोदयावषेः अर्कोदयान्तादित्य्थंः । भग्बश्र चन्द्रस्य हि सीधगतित्वमृकते शानेर्मन्दगतित्वं च । तन षटते । ईटिविरो- धात्‌ | एवं हि टर्यत-एकरादिगतो चन्द्ररानी नमतः पएवंभमागे सहितौ दृश्येते । अपरभागे पनथन्दरादप्रलः रानिषश्पते । तस्वाच्छीवगनितं शनेमंवितन्यम्‌ । भम्दु(?) येवम्‌ । एवं हि प्रहगतिः-सव ग्रहाः स्वगत्या प्राङ्मुखं वरन्पो विपरीव- गतेर्पोतिथक्रस्यातिवेर्गवसखाद्परामिमृखं भरन्त इव दृश्यने, कृरठचकम्थ- कटवत्‌ । तेषां दिवसे दिवसे पाग्गमनं योजनंरूाश्च तत्या भवन्तीति । अतश्न््ुस्य दीवगतितं यक्तपेव । कथं पुनस्तुल्यगतीनां प्रहाणां गतिभेशः सेमवति । उष्यदे-कश्याभेदाद्गतिमेदः । स्वस्पपरिभो चरन्‌ रहः सल्येन दिन स्वपरििं पूरयति । महति प्रिषो चरन्‌ म्रहः महता केन स्वपरिर्भि धृरयति । स्वस्पे परिष महति परिपो च रादाो दरद्ेव । अतो गतिमेद्‌ः संभवत्येद । उक्तश्च कक्ष्यमेद्‌ः- तमानामधः रमैश्वरसुरगृरुभोमाकं दाकबु बन्दर; । तेषामधश्च मूमिमेधीमूता तमभ्यस्था ॥ इति । सर्वेषामुपा्टालक्ष्र 9, तेभागधः रानेश्वरादृयः । तेषामधःस्थिता कितना 9 मानि म कन ए 0 त [का 1 श 0 [वाक त त [| [191 "आर्यभर्टीय-क ल. १५ नौरुकण्डीमाध्य प° २५. १८ दि भृदिनैः भ्र. ` २८ णरन्धिः “३ “ इयाद्यन ' ४ तीष्टराक्षिभागल › । तीष्टमागसिद्धिः › ५ -यान्तित्य ' £ कक्तं त्न" ७ ‹ इष्टवि ` ८ ‹ वेगत्वा ' ९ ^ मनय“ छंषुभास्करीयम्‌ । ॥, भूः खमध्यस्थ भनाधारा निशा च स्वशक्त्या छमध्येअतिष्ठतं इत्यथः । तां पदक्षिणीरृत्य प्रवहकषेपेण श्योतिश्चकमपरामिमृखं भमवीत्पखमतिपसङ्केन ॥ ५५ ॥ १६ ॥ विलिप्तान्ता रहा मध्याः शाश्य॒च् राकयश्नयः। क्षिप्यन्ते षद्‌ तमोमूर्तो चक्रात्स च विरोध्यते ॥ १५ ॥ सरव॑षां पभ्यमा विचिप्तान्ताः कायौः। मगणद्रदर्गांशो राशिः । राशेक्चिशंशो भागः । मागत्‌ षष्टं प दिप्ः। टिष्तायाः षष्टचशां वरिखिषाः। विटिष्तााः वष्ट {स्तत्पराः। एवं ततरादितोऽकितसराच। जेषः । श्ये चन्वुतङ्गे भर्वह- पेण श्रयो राशयो योन्या: । तमोमूरतो राहो रशिषट्‌कं परक्षिप्य तच्च दद शराहितः शोधयेत्‌ । अगोगतिताद्रायाः । अन्येषां तु भ्रु न स्याव्‌ ॥१अ इदानीं +कजादीनां मन्दांख्ममगान।ह- दातमष्टाद्ङापेतं द्िराती दृकमयत।। यकाधंभागा नवतिः षट्चिद्खाः कुजादितः ॥ १८ ॥ कुजस्य मन्दोच्चभागा अष्टदुशोपितं शातम्‌ ( ११८ ) | बृपस्य दुरश्तयुता द्विशती ( २१० ) । गृरोशक्राषभागाः (१८ ०) । राकरस्प नवतिः (९०) | शनेः षटूबिद्‌स्ाः ( २३६) ॥ १८ ॥ ओनपदे पन्द्परिधीन(ह- मन्वाः सुराधिपाः सपर दोला जलधयो नव । कुजस्य अजयद्‌ मन्द्परिधिः सुराधिपाः ( १४) । बृषस्यस्ष ( ७), गुरोः शेखाः (७) । दराकस्य जउधयः ( ४ )। मन्दस्य नब (९) ( एवमेाजपदे मन्दपरिषषः ) | युग्भपदे मन्दुपरिषानाह- अष्टाद्रा च पथष्टोद्धो च युग्मे योदश ॥१९॥ ` युग्मे पदे कुजस्याष्टादश (१८) । बचस्य पअ (५) ) गृरोर्ै + 11 [ "गणि 0 वि सि निय 9 प १ आये, गीति. ७, खक्क. स्पष्टा. २८। [भ 9 1 त १2 मन 4-०4-१ क्ख त न त त १ ‹ शस्ताराः` ९ ' तुद्कध्ठ ` ३“ च्वक्रद्का ` ४ ‹ तितत्वात्स रहः अ) ५.८ तः मन्दः कु ) ६ "देप ' " दुतपदप ` ७श्वप' पारमेश्वर्याश्यायुतय्‌- (८८ ) । शुक्प्र (२) एने्लपोदशा ( १६। एवे युगम पै मन्५प- रिथ । अत्र युमशम्दृपदृरानाःन्ये त्वयुग्पपद्‌ हृति च सिदधमेष ॥ १९ ॥ अथ शीवपरिषीनाह- पश्चादाल्िकसंयुक्तार्िराद्रपेण संयताः । षांइरो कोनषषरिश्च रीघा नव च कीर्तिताः ॥ २०॥ बभ भोजपदे कुजस्प पीजपरिधिः, निकरतयुक्ताः पादात्‌ (५३) । इुधस्व हपेण तेयृतलिरात्‌ (३१) । गुरोः षोदश (१६) । दकसथेकोनषष्टिः (५९) शानेमेव ( ९ )। रएवमोजपेदे ( रीष्परिवयः)॥२०॥ युग्भपदे तु द्मम्यां दाभ्यामयेकेन द्ाभ्यामेकन वर्जिता त एव स्यः कमाद्यमम दष्टाः परिधयो निजाः ॥ २१॥ हति पुग्पपदे एतेः कमाद््जितास एष आओजपरोकता एव । कृजस्य ५१ । बुपस्प२९ | गुतः १५ । दकस्य ५७ | शनेः ८ । एवं युगभपदे राबिपारे धपः । निजाः परिषप एवं दृष्टाः ॥ २१ ॥ + भस्करस्यापि मन्दांङाः सपरतिर्वससयुताः । पारोधिश्च भिकस्तस्य सप चाभृततेजस; ॥ २२ ॥ भास्करस्य मन्दोज्ांशा वस॒सयता सप्रिः ( ७८ ) । वस्य परिभिखिकः ( ३ )। अमृततेजसश्रन्दस्य परिधिः सप्त (७ )। अनयेन एव स्कृटः | क => ०, परिषिश्च तदत्‌ । बन््रष्योचं तु पए्वमेवोक्तम्‌ | २२॥ इदाजी देशान्तरं कम्‌ऽऽरभ्पते । तत्र समरेखागतानि कतिचित्‌ पर्नान्याइ- लङ्गमभात्स्यप्रावन्तिस्थानेश्वरस्रराठयान । अवगाह्य स्थिता रेखा देशान्तरविधायिनी ॥ २३ ॥ टङ्कमदीनि १चनान्यवगद्य स्थिता मूमेम॑ध्यगत। दृक्षिणोनराया रेखा सा 11 1 ण - ग्द > ल्व. स्पष्टा, २८, आर्य. गीतिका. २८, पर्रत्र सर्य. स्पष्टा. ३२३५-५, ब्राह्म. प्य. ३२४-९. श्र पति. स्पष्टा. ३२१५-८, ग्रह. स्पष्टा. २२ पण ८९, भिन्नाः। ~ आर्य. गीति. ७१ रष. स्पष्टा. ९, १४, ब्म. स्पष्टा. २०, सृय. स्पष्टा. ३५-५) श्रीपति. स्पष्टा. १९-२०, ग्रहगणिते. स्पष्टा. २२, अचर भिन्न । नी 1) ~ नि 1 नि नि न) १८.यःए)२८ यो्बान्दुमेव स्फुशकमं । प? । ३“ द्कावात्स्य › तात्र शेषुभास्करीयमप्‌ । ९, हेशाम्तरदिषायिनी । किमिति देशान्तरं नाम ! उव्यते-रङ्क(समदृक्षिणेचर- रेखायामकोदये सवेषां मध्यपानयनमृक्तम्‌ । ततपव॑तः परतो वा स्थितेरनृभिः प्राक्‌ वाक्यो द्यो दृश्यते । तत्र स्वदेशोदयकारजलोत्ादनाय कमं यतकरियते वदेशा- नरमिति ॥ २३॥ दानीं स्वदेशमूवृत्तानयनमाह- + छम्बकेनाहतं भमे्नंवरन्धाश्वेवह्कयः । ग्यासाधपिहतं वृत्तं स्वदेश तत्प्रकीर्त्यते ॥ २४ ॥ जम्बकानयनं वक्ष्यति । तेन भूमेनेवरन्भ्राधिवद्धितुचिपं ८ ३२९९ ) वु निहृत्य व्यााथन जिराशिम्यय। विभजेत्‌ । तत्र उन्धं स्वदे रमूवृत्त मवति । गोडाकार।या भुव उपरि स्थिता हि ष्म । तस्यां नवरनस्रधिवद्विणजनत्‌- डितं मृवु्तम्‌। ठम्बकरद गवास मेद । तत उत्तरतो मूवृत्तस्य टम्बफस्य च कमेण हासवख स्याद्‌ गोक।कारत्वाद्रोठमृम्योः । अत्रेदं त्रैरारिकम-यदि व्यासष- हुस्पेन रम्बकेम्‌ नवरन्प्राशिवद्धितुठितं मूवृत्तं उभ्यत तद्‌। स्वदरारम्बकृन कियदवुत्तमिति स्वदेशभूवृयोजनकम्धिः ॥ २४ ॥ इदानीं स्वदेशसमरेखान्तराखयोजनानयनाय समरेख।गतब।ह्यानयन पाह- >‹ समरेखा स्वदेक्ाक्षाक्श्टेषान्तरसंगुणम्‌ । वृत्तं स्वदेशजो मूमर्बाहिश्चकांदकोद्धृतः ॥ २५ ॥ समरेखागतं यत्‌ पत्तनं विद्यते तत्र मागत्पक योऽक्षचापः, स्वद्व पः, तयोर्थिशधिषं रृत्वाऽन्तरेण शिष्टेन भृवृत्तं निहत्य चकरांशकैः दाद्गराश्यं रकैः ( ६६० ) विभजेत्‌ । तन्न रन्धं स्वदेश्जो बाहुर्नाम भवति । अतरेवं वेराश- कम्‌-पदि शकांरसमृहेन नवरन्प्राधिवद्धितुल्थं भूल पोजनपानं रम्पत तदा समरे रदे दाक्षदिवरेण कियदिति शपरेश्लागतदक्निमो चरायतबाहरन्बिः । अञ बक्शास्व हारकत्वपददानादक्षोऽव्य शात्मक हति सिदं भवति ॥ २५ ॥ री 0 नज न हि ०००००००० ५ [मी 2 । ७ मः ॥ न ॥) {कि "त + सर्य. मध्यमा. ५०. श्रीपति मध्य. १०९, ग्रहगणिते मध्य. २ । > ल्द. मध्य १५९७, ब्राह्म, मध्य. ३६. श्रीपति. मध्य. ९९, प्रहगणिति. बीजाध्याये मध्यमा १-३ १० ७४--,. । , ह, हथैरो तुल्यम्‌ ` थ षसयो ` ५ ग्धिः | चकरा शक्य ` ६, । वदयहिनय ५ जनल, प ८ क क "द १० परमेश्वरऽ्याण्यायुतम्‌ ~ कणेः स्षदेरातस्तियक्‌ समरेखावधेः स्थितः। तदबाहुवगार्षम्टेषमूलं +देदान्तरं स्प्रतम्‌ ॥ २६ ॥ सवदेशतस्तु तिय॑ग्गता सभरेलागतपत्तनान्ता जनपदभाविता या पीजनकं- श्या साऽत्र कर्णः । तदग दूब हुवरगे विशोध्य रिष्टस्थ मखं कोटिश्पेणावस्थितं दशान्तरं मवति । समरेर्खा खदेशान्तराखयोजनतख्पेतवर्धंः ॥ २६ ॥ । इत्याहुः के विदाचार्या नेवापित्यपरे जगः ¦ स्युलत्वात्कणसंख्याया वत्वात्परिधेभंवः ॥ २७ ॥ ढेविद वायां एवं योजनानयनमाहूः । अपरे नेशमिति जगुः । कृषः ! ज्न- वद्‌भावितकणं संख्य याः स्थखत्वाद्‌ । मुवः परिपेव॑कतवास्च । एवं हि श्रजाकरोदि- कणक्षञसस्थानम्‌ - क्वं दक्षिणोत्तरायतामकां रेखां दिखिरूष वर्का ूयतामुप्रायतां वाऽना रां िरिखेत्‌ । तमेरिका कोटिः । अम्य बजा । भुनरतयोरेकाग्रदपराभेन्तां र्वी रेषां विच्खित्‌ । साक ५: स्यात्‌ । क्षं ग्यस्लामिदं मुजाकोटिकणकषतरं भवति । भृजाकोटथोवैगंयोगः कणंवगंः स्वात्‌ । अतो मजादगानः कर्णवः कोटिः स्यात्‌ । तस्य मृ कोटिमदति । अभ तु मूमे्गोठाकारतादु मजाक टिकर्णा करूप भवन्ति । तस्मदिष मर्गो ग बुक इत्पुकप्‌ ॥ २७ ॥ पुन्रन्पतं पश्यं वनिराकरोति- * मध्यच्छायादिनाधौत्थतिग्मरर्म्योरथदन्तरप्‌ । मभ्यछायपाऽऽदि्पस्फृटानयनं वक्षति । तेन मर्गेणाऽशद्वितयमानीय तसििजिष मध्याहूने देशान्तरेण विना यथोक्तविधिनाऽऽदित्यस्फृटमामीय तपोरन्तरमानयेत्‌। तहेशान्तरम। दित्यस्य | वृशान्त्रसेस्क।र इत्यर्थः| एवं के चददन्ि वनेष्पाह- + पचसि. ततीयाध्याये १२-५, र. मध्य. ५८-९, ब्रह्म. मध्य. ३५-८, श्री धति. मध्य. १०, पति, मध्यमा. १०४ । (न 1 जि ७> ८०० 81 १ ‹ स्व 2२! स्थिता? ३ ^ ही 2 ४ ' सवधेः समरेखन्तमित्यर्थः ' ५ * यतां कर ' ६ ष्यं ति' ७ ! इम्योस्तदु' टेषुमास्करीयम्‌ । † १ न ततुं फलस्य तुल्यत्वात्‌ समपूरवापराशयोः ॥ २८ ॥ . हति । मभ्परेखायाः समपुवापराशयोः फरो ऽकषस्तुस्यः स्याव्‌ । अक्षवशा्क भध्यण्छाया भववि । तस्मात्तव मध्यष्छाया च तुर्या स्थात्‌ । ततस्तया जीवा तल्पा स्यात्‌ । ततो मध्यण्छ(याऽपि समपुथपरा एयोस्तूल्या स्पात्‌ । वतस्तपाऽऽ नीतो रदिरपि त॒ल्पः । तस्मादेतःप्युक्तम्‌ ॥ २८ ॥ एवं मतान्तरं निराृव्येदानीं खामिपतं पदर्शयति- ^ गणितप्रक्रियाप्रापप्त्यक्षीरूतकालयोः । विष्टेषो यो प्रहणयोः कालो देङ्ञान्तरस्य सः ॥ २९ ॥ हेशान्तरण विनाऽकेन्द्‌ स्फुटात्य वाभ्यां वक्ष्यमाणविपधिना बरहणकत- मानयेत्‌ । पुनशछाय्यां नाहिकाकरणेन वा प्रतयक्षप्रहणकाड चाऽऽनयेत्‌ । तयो- धद्न्तरं वशान्तरफे इति ॥ २९ ॥ समरेखायाः पूर्वाध्मन्‌ बा पश्चिमे वा कव व्ृ्टा स्यादित्यत भाह- अतीत्य गणितानीतं यदा स्यातामुपष्डती । पर्वण समरेखाया द्रष्टा स्यात्पश्िमेऽन्यथा ॥ १० ॥ गणिद्रानीवकाठमर्वत्य यदोपष्डुती प्रहणे स्यातां तदा समरेल्ायाः पषण स्थितो दृष्टोपि गेदितभ्यम्‌ । यदा गणितानीवकाटात्‌ प्रगिव प्रत्यक्षकारस्तश सभरखापाः रश्म स्थितो वश इति वेदितव्यम्‌ । री गणितानीतकाङ एष परत्यक्षकादस्तदा समरेखायां वश स्यादिति ॥ ३०॥ दानीं देशान्तरकदेन प्रहणां सस्कारमाह- >८ देकान्तरषर्दीक्षण्णा मध्यभक्तियुंचारणाप्‌ । ष्टा मक्तयृण प्राच्यां रेखायाः पथिमे धनम्‌ ॥ ३१ ॥ दृशन्विरषटीमपरहस्य मभ्यभुक्तिकलां निहत्य षष्ट्या विभम्प म्ब विदि ताहि ब्रह्य मध्यमे कुर्यात्‌ । रेखायाः पराच्पामृणं कु्ौत्‌ । पथिमे धनं # सूये. मध्य. ६ ३-५, श्रीपति. मध्यमा. ! ०५-६, ग्रहगण्ति बध्यमा. बीजा- ष्ये, ४-६ पृ. ७५ । >‹ सूर्य. मध्य. ६५, श्रीपति. मध्य १०६ । ककन += १५६ पङ्‌: २ योः फरख्योश्शःतु' २३" दध्ययक्त ”४ “या षटिकायन्त्रेण गा ५८ नये ६ ˆ रिति ` ७ पूर्वस्िन्‌ स्थि < " इण्णमष्या स? ९" नङ गषविहित्ताभि १२ पारमेश्वरम्यार्यायुतद- कुयात्‌ । समरेखोदयकाठात्‌ पागेव हि परा्यामुदयकाठः। वस्म के करियते । पशमे पशादुकयकाठः । तस्मात्तत्र धने दियते । अभेदं तररािकम्‌- यदि वष्ट्या नाद्धिकाभिप्रहमुकिडन्यते ददेषदेरान्तरषरिकानिः किव- तीति ॥ ६१॥ दे्ान्तरषटिकामिदकान्तरपाभनानयमनवाहइ- स्वदे शायृभिवृत्तेन हत्वा देक्ञाम्बरा षदीः । ध्या विभज्य लम्यम्ते योगनानि स्षदेङतः ॥ ३२ ॥ स्वदेदामूमिवृरोन देशान्वरषटीर्निहत्य षष्ट्या तिभण्य उम्बानि स्वदेशान्तरबो- जनानि स्वदृशसमरेखान्तरा गतानि भवन्ति| एवमिह तेरा िकम्‌-पधहोरात्रषरि- कामिः स्वदेशमूवृ्तं ठभ्थते तदेष्टषटिकामिः कियदिति । भहारात्रेण हि ख- भृषरिधि च्रहाः पूरयन्ति ॥३९॥ पव क्तमागोनीतयोजनान्योभिस्तुल्यानीति परददोनापेद्योणनायनमृक्तम्‌ । इदानीं इेरान्तरयाजने विदिति सति तैः सस्कारमाह- योजनेमंध्यमां भुक्तें हत्वा वहेहाजेः सदा । स्वभवृत्तेन यद्धुष्धं शोध्यं कषिप्यं स्वमभ्यमे ॥ ३३ ॥ द शान्तरयो जनेग्रहस्य मभ्यमां भुकतिकखां निहत्य स्वदेवामूमिव्तेन विनश्व ञ् दिष्य प्राष्यामृणं पथमे धनं च कुयात्‌ । अत्रैवं तेरारिकम्‌-परि स्वदेदाभ॒मिवृत्ेन दिनमूक्तटैम्यते तदे मूमियोजनैः कितीति देशाम्तरमकतिरमिवि ः। अस्माद्श्त्थसोजितादृममात पूर्वणाष्टद्धयोजनेन किठ समेखला । पथोकमै- ८ रदकभेरुसमाभ्वनो ` वरुणदिश्यष्टादशे वोजने ग्रमिश्त्थसमाह्वयञ्च तु विनादूयः पयशो िश्तिः। आनीतग्रहणास्पदृशि विवरं क्षिपं तदाचक्ष्वमे वत्सारकम्दुतदुच्चदेथविकला देशद्धबाः का न्विति । इति ॥ ११॥ इद्‌ नीभुंक्तमर्थं स्पष्टी करोति- देङान्तरषटीभोगप्रक्षेपपचयो विभिः। क 7 । ककड ,# ४.१; + १८य्य चमः २ (ताभ्यः प्राः ३ 'अश्वत्थग्रामो व्यारू्यतुः परमेन्बरस्याभिजनप्रदेभः ४८ ू्बतोष्टा › ५' दहे यो" ६ “क्तं पु्ाबर्येण-- ` ७ ‹ नोर्वं ' ८ ' इणोत्यहु › ९ “क| म्विति ` १० ' मक्त्य ` लषुमास्करीयमप्‌ । १६ ऊनािकतियेहतुस्तेन दष्टं न हीयते ॥ ६४ ॥ ( देशान्तरषटिकानीतमोगपक्ञेपापचयो विधिः स ऊनाधिकतियरहेुः) गभि - तानीतकादस्य परत्यक्षकालादृनाधिकैतवि देतुरित्यथेः। ततस्तेन दृष्टं तेन देशन्तर सस्कारेण युक्तो गणितानीतकाडो न हीयते नान्यथा भवेत्‌ ॥ ३४ ॥ मोक्ष्यमाणे तु शितांराी नाहिकायामिहास्तमे । मृक्त्वाऽस्तं पश्चिमे यातः प्राच्यां प्राहुस्तदा भरहः ॥२५॥ हह समरेखायां मोक्ष्यमाभे शीतां शो तस्यां नाहिकायामेवास्तगे सति समरे ल्लायाः पभ्िमि जनाः रीतांदरं मृक्तवास्स्तं यात इति वदन्ति समरेखायाः पराथ्पौस्तद्‌। प्रह: शीतांशोरस्तमये प्रहणकाख इति वदन्ति । भग नाहिका- दाब्दः क्षणादिसूुक्ष्मकारवाची । विम्बयो्माचनकाङात्‌ प्राक्क्षणो बैक्षथिमाज- कालः स्यात्‌ । अषो रेखायाः पिमे धनकेथने प्राच्यामृणकथने च॒ युकं मवति ॥ ३५ ॥ विपरीतथनणत्वे यथा ष्टा तिथिनं सा। अन्यथा प्रकरियाप्रापिर्गत्यन्यत्वं अरहस्यं च ॥ ३६ ॥ उ केपरीत्येन धनण॑ते कत्ते सति यथा तिथिरृष्ठा सा तिधिरिष्टपादो भ हाद स्यात्‌ । प्रहणे प्रक्रियया प्राप्तः कारश परत्यक्षकारादन्यथा श्यात्‌ | ग्रहस्म गत्यन्यत्वं चाधोगतित्वं च स्यात्‌ ॥ ३६॥ या पृनरुम्बनस्य धनर्णते काठवशाद्यक्तिः सा देशान्तरे न स्यादित्वाह- धनर्णे स्तास्तथस्तस्य काटस्येन्द्रकयोस्ततः। लम्बनस्थेव नात स्याद्क्तिर्दशान्तरस्य सा ॥ ६७ ॥ विस्तस्य रम्बनाख्यस्य कालस्य पूर्वाहूणे फणत्वमपराहणे धनत्वं देनढपोः समागमकाट ९व भवतः । ततो रम्बनस्थव सा युक्तेः स्यात्‌ । अत्र देशान्त- रस्य न स्पादिति । एवं देशन्तरकमं परदुर्शितम्‌ । यः पुनः काखशात्‌ करव॑न्पः संस्कारः सोऽस्माभिः पद्रयते-“ववागभावोनाच्छकाम्द्‌ दन शत यहान्मन्देडक्ष्व- रमिः पाक्नामिङिपिकामिषिरहिततनवश्न्द्रतततक्घन्पाताः । शोभानीरूढसविदण- कनरहतान्मा्गराप्तेः कृजादो सेयुकाज्ञारसोराः सुरगुरुमूगजो बतो मानुव्भम्‌१ १ ` चिककाटहे ` २ ° प्राच्यां जनास्तदा क्षी; २ , मोक्षका; ५ (मेकथनं ञः ५ “स्यतु? ६ कथिते ७ ‹ यहतान्म ` ८ ' न्मानराप्ताः क › ' न्भागरातता्‌ कूजथाः ९ ' क्र १४ भ्ास्थो पुतपू- हति । भा पमः करमपि; ( ४४४ ) विहीनाञएकम्दान्‌ विन्यस्य शद, ९६५४६. । चन्वुश्क्ः, सन्धषातान, मुगकरिः ९, ६५, १३ एतेः क्मानिहृह्म ज्मरकेः ६५१३४३२, रतेः क्रमादिभभ्य उन्भा दिपाच्ाबन्द्रमभ्पमातुक्काच- ९ क्टोपिवपादा च कमः ष्छोषयेद्‌ । कृजादीनामपि वारमागोनारशकागरन्गुणकरिः ४ ९ 8, ४२०, ४७, १५३, २० एतैः कमानिह्य हारकेण २३५ अनेनेवे सवौन्‌ विमण्य लन्धा ₹िप्ताद्याः कृजाद्या मवन्ति । कृजादीनामवयव- भूवाः दिष्य मवन्पीत्पर्थः । कुजमप्पमे बुधकीभ च मन्द्मभ्यमे श प्रक्षिपेत्‌ । गुरुमध्पमात्‌ मग शपि च्चा श्व शोधयेव्‌ , मन्दम्पमे परक्षिमेविति । मानृवजं- मेतत्‌ । मनोरेष संस्कारो न स्यादित्यर्थः । एष शकाग्दसंस्कारः सदा कन्य: । मटाब्द्‌ एवायम्‌ । काटवशात्कर्तन्याः सेस्काराः पञ्च मदन्ति । ते बु “ भरटोन्दो बा निबन्धोक्तः ाल्पो मनेयगसिविति » शष येन दरषितताम्यं स्यातू स कतव्य । अस्थिरतवाद्म्रन्ये (न) पवेरिताः ॥६७॥ इति पारमेश्वरं प्रथमोऽष्धायः ॥१। 1१ , भ [1 ।; १ ‹ररब्डौ दौ नि २ हिसाभरम्य स्या" २३२ भाहकदीयर्यारू्यनि ब्र लधुमास्कसीर्द्‌ । १५ अथय दितीयोऽध्वायः। इदान अरहाणां स्फुरीकरणमाह- + मध्यमं पभ्रिनीबन्धोः केन्द्रमृद्धन वार्जेतम । पदं राशिज्रयं तत्र मजाक गतागते ॥ १ ॥ भोजे युग्मे कमान्तेये कोष्वाहू इति स्थितिः । पद्चिनीब-धुरादित्यः। तस्य मध्यमं विन्यस्य तस्म।त्स्वमन्दोज्चं विशोभ्प शिं राश्यारिक केन्दसज्ञं भवति । तवर केन्द्रे रारिभ्रपं पदसंज्ञं भवति । जिभिश्िभी राशिभिरेकेकं पदं मवरीत्वथ॑ः । तेषु चतुषु पैष्णोजपदे गतं राश्वा्रिकं मृजा~ त्ञे भवति । वस्मिनेव पर्‌ एष्यं र्पद्किं कोरि भवि । युगपद षु गतं कोटिम॑वति । एष्य भुजा स्थात्‌ । एवं चन्दरादीनामपि केन्दरभृजाक- टिकल्पना । उच्च शब्देन मन्दोष्चं शीघोभ्वं वा गृहते ॥ १॥ टिप्रीषत्य धन्‌मगि' जीवाः कर्प्या भृज्नतराः ॥ २ ॥ बतंमानाहतं शेषं धनषाऽऽतं बिभिक्षिपेत्‌ । भृणां कोट च छिरप्तीरृत्य धनुमंगि एकेकभनुभागे एकेकां जीवापानेत्‌ । एतदुक्तं मवति-रिपीरतां मजा कोटिं बा धनुषापाख्या २२५ बिभन्य रमै; तमा जीव। पृत्वा शिष्टरिषिकां वतमानस्यया निहस्प मुख्या २३५ विभन्षं छम्पं पूबोनीतजीवासु पक्षिपेदिति । वृत्तक्षेत्रे चापाकेरेण स्थितो बृत्तपारषि- भगो पनुःरष्देनाश्वते । वेद्धाफपदयस्ताक्षिनी भ्पक्पिण स्थिताया रेखा पाञ्च जीवा स्यात्‌ । भवर म्यासाधमण्डठेऽ्धज्यापहणं किपते । तस्मिन्‌ १अ- बिरात्यधिकदातदयटिपिकां धमुभगिं प्रकरप्य पाः १३घन्ते ता अव अक्षरत पया पद्ध मुरारि । वीरारि । खरारि । भकरी । पृकेन्वर । नित्येन । मनीन कीढषा । बुद्धय छह्‌दपविसू्यवर्तको मोमस्य गमय कुटस्य दीपकः ~~ ^ म ज + 0०9 18 ता 1 1 [ , , "गिं + सुय. सटा २९३०, सट. स्पष्टा. २, ब्राह्म. सटा. १२, भीदति, स्पुय, १२.-३ । [| जलिका --- 9 ` तीति कक + भ 0 १४ कोष्टिग। २“ मजे। ३ भममिनीं। ४ कत्थ्या भ । ५" तदु ' ५ शभ्रीवर ह ' ७ / लि ' ८ “ हाष्ययितू १६ पारमेश्वरस्यश्यार्थतर्थ्‌- तेनाऽस्य गन्बेनउसन शक्तिना कृष्णेन साम्बेन खरोनिि सुनुना ॥ ¶ति ! पिण्डिजीवाथ सवयवाः परद्श्यन्ते- निशा सेन गां हि मावना नवानि सृतेन शिवार्धदेहिनाम्‌। पनमुनष्ित्य भृगुः दाकारपो हरिनरेशाय रणे जयोत्सुकः ¦ वशी धनाघाथ दामोपरधीनरो भिधन्तिवारात्र छ शानगे रा । हटीवेदं मिधनरः सरासूरेगृरुरि मेदोश्र नटः स सिन्ध्रः ॥ उिपिगजो नागिषनेष सत्यगो जयं ममातरांबचदटं नरो बरी। कविं कथं बारपुराहिनाभिगो गृरुनगाभोगिमृवस्थठे भृगुः ॥ पिण्डजीषा इमास्तासां संस्कारश्च प्रदश्यते- गतेप्यचापांशकयोः सवरगेण समाहृतम्‌ । पृवाषरोत्थखण्डज्याषिवरस्य दरं हरेत्‌ ॥ च पवर्गेण तश्राप्तमिष्टञ्यास्‌ विनिक्षिपेत्‌ । यत्राधिका परा खण्डजीवा तत्र तु शोधयेत्‌ ॥ एष्‌ सेस्कारः सवत्र नीौवाग्रहणे कायः ॥ २॥ ते परिभ्याहतेऽहतित्था म्पे कोटिभुजाफखे ॥ ३ ॥ तं भृजाकेरिष्ये स्वपरिधिगुणिते । अशीत्या (८० ) षिमजेत्‌ । तत्र उब भृजाकोटिफले मवतः । ब्रहाणां यानि ( वु्तानि ) पूर्वोक्तानि तानि सर्वाण्प्ष- प्म पव६तानीति वेदितव्यम्‌ । तेषां हारकश्च चकरांशकाः | ते भषपश्चमेःपब- विषाः । शहा शीतिसंख्पो हारको मवति । तैरेवं प्रेरासिकम्‌-पद्य्षपमापष- िवाशीविवृतते इयती ज्या तदाऽधपश्चमोपवर्वितस्ववुत्ते फियतीतीष्टवृरनीषा- भ्िः । एवं भुजाफठं कोरेफठं चाऽऽनीयेकत विन्यसेत्‌ ॥ ६ ॥ कान कित म-०- ` १ रोहित्‌ ›२*ना। ३" गस्तिता। ५" न्ग ।५' वदन्‌ मि। ६ “टः सुति। # ८ माव › ८ ‹ मेराव › ९ ‹ संरूयाहा ' १० ‹ मावर्तिं ११ ' मावर्ति | ठेधभास्करीयप्‌ ¦ १७ भृजाफलठं धनर्णे स्यात्‌ केन्द्रे जञककिगयादिके । केन्वे शकाईषदहाशेगते मृजाकटं धनं स्यत्‌ । केन्द्रे मेषादिषद्राशगते भुणाफठमृणं स्थात्‌ । स्वमध्ये धनमृणं वा कृ्थात्‌ । स स्फुटोऽ्को भवति । इदानीं मजाफडेन मुजविवरसंस्कारमाह- भृजाफलहते भोगे चक्रलिप्ताप्तमेव च ॥ ४ ॥ शर्क॑स्य मजाफंटं पध्यमृक्त्या निहत्य वक्रटिषामिः २१६० °विभश्प उम्भ जितादि स्वमध्ये सैस्कृर्यात्‌ । एवं च मृजाफखवंदेव मृजाफटस्य भनत्वे भनमू- शते क्षणं च क्यात्‌ । मभ्यमुकतेगृणकारतवान्मध्यमे एवायं संस्कारः क्रिपते | स्वदेशे मध्यमाकोदिये हि सर्वेषां मध्यमानयनमुक्तं न स्फृटाकदिये । स्फृटर्को भभ्वमोदुषकाखाट्धजाफङवरेन पाक्पश्रादोद्यं गच्छति । यद्‌। मृजाफठस्य कणत्व वदा परागे¶ । यद्‌ धनत्वं तद पश्वात्‌ । अपो मजाफृखव शास्य धनत्वं भबति । मथ्यमारकोद्पावधिकस्य प्रहमध्यमस्य रफुटाकौदयावधिकतवस्तपाद नायेतत्‌ क्रियते । एवमिह तैराशिकम्‌-यदि चकस्य समस्ताठिषामिहस्य दिनभक्तिङभ्यते तदा भुजाफृडसमानङ्पामिः कियती मक्रिरिति ॥ ४ ॥ भजाफलस्य षड्मागस्तिर्मांशोवा विटिभिकाः । जिरभ्यस्ता दष्यदीत्याप्ता-टिप्तिकाया निकृतः ॥५॥ अवा स्वमणाफठं पदूमिर्विमज्य रग्धं विरिप्तादि स्वमध्यमे कृय॑त्‌ । अय मुजाफरं तिभिरनिहत्य दधशीत्या विभज्य रन्धं दिष्तादि चन्द्रमध्पम्‌ मनुकजाफखबशादृधनमृणे वा कषात्‌ । क्रियाटाघवारयेतत्‌ प्रद्‌ रतम्‌ ॥ ५ ॥ हदानीमकंस्याविरेषकणानयनमाह- +कोटिसाधनयृक्तोनं म्थासाधंम्रगकर्किंतः। तदृनाहुर्गसं योगमल कर्णः. केने मृगादिषदराशिगते कोटिफरं भ्यास पकषिपित्‌ । केशरे कक्पौदिषद्ै- रिषि कोटिफलं म्पासाधादविशोधयेत्‌ । एवं तं न्य सैम कीरिः स्पात्‌ । हिं मुणाफौडवर्ग परक्षिप्य मूरी कुयात्‌ । वम्मूठे करणो मवति । । ` ` ` उभा. स्पष्ट. २३ ) खष्ठ. स्पष्ट. ३४ श्रीपति स्पष्ट. २६ सूरय स्ट. ` ४०१, ठक. स्या. २३, ब्राह्म. स्पष्टा. १४-५ श्रीपति. स्पष्टा. ९५४। ^ इ शुकः २ ` न्तरेजञक › २; नतेज्ञक › ३ चक्मर्कलि ` ४ ‹ तः। ऋणं घनं रा लेय भास्करल्य बति सथा अथवास्य भ › ५ "दिकर्णस्वः ६ न्द्‌ कक्ष्याडि ' ह १4 पारमेश्वरभ्यस्यायतय- पुनस्तमविरेषयितुमाह- फलाहतः ॥ ६ ॥ व्यासार्धाप्तफलावस्या कर्णः कार्योऽबिरेरितः। अत्राऽऽ्मतो यः कणस्तमरत्याऽऽप्ताम्पामेव भुजाकोशिफखाम्पां पथदनिहृत्य ग्यासार्धेन विभ्य ठम्पे दरे मृजाकोरिसेते भवतः । ताभ्यां पुनः पूववत्‌ कर्णं मानयेत्‌ । तत्कोटिसंस्छतस्य न्यासाधस्य वे तदमुजावर् परक्षिप्य मखी कुर्यात्‌ । त्ख कृण इति । पनस्तमपि कणमाद्विवाशीत्याऽऽप्ाभ्यां भुजाकोरिफजाभ्यां निहृत्य ग्याशषर्पिन विभज्य मजां कोटिं चाऽऽनीय ताभ्यां व्यासार्षेन च कर्णमा- नयेत्‌ । पुनरप्येषम्‌ । याब्छेते कर्णदयस्य साम्यं मवति तावदेवं कुर्यात्‌ । सोऽ- विदोषकणंः । तदुक्तम्‌-ग्यासापौप्तकृखावुच्था कर्णो ऽविरेषितः कायं इति । अत्वं गणितक्रमः-प्रथमानति पे कोरिमिजाफठे ते ब्पासार्धसाधिते मवतः | ताभ्यां पनारटकणस्य मृजाकोटचाऽऽनयनमेवम्‌-यदि ग्यासा्ष॑कर्णंस्येते कोटिभ्रने तदेष्टठकणंस्य के कोटिभूजे इति। ताभ्पामानीतकर्णस्थाप्येवम्‌ । एवे हति निष, कर्णो भवति ॥ ५ ॥ ङीता शोरम्ययं ज्ञयो विधिः कर्णाविरोषजः ॥ ७ ॥ धन्दुस्यापि खमुजकोटिफराम्यां कणेमानीय पृनरेवमेवाविरेषयेत्‌ । कग- हतं हत्यत चन्द्रस्याशीत्याऽऽप्ते मुजाकोरिफटे' एव फे मतः ॥ ७ ॥ एवमविरोषकणोनयनमक्तेदानीं स्फुटमुक्तयानयनमाह- *ग्यामाधसंगणा भरक्तिमध्यः कणन म्यते । स्फुटमभ॒क्तिः सहश्च णेः ीतांशोरण्ययं बिधिः॥ ८ ॥ न्वासापन मभ्यभुक्ति निहत्य अबिशेषकर्णेन विभजेत्‌ । वेत्र उम स्फुदमुकि- मदति ¦ एवं सयस्य शतां शोरप्ययं स्फुटभुक्त्यानयने विभिः । स्वषष्यमाक्े न्यासथगुणितां स्वाविरषकणीन विभज्य उब्पं स्फुटमुक्तिमंवति । भवेषं चैरा- 1 निरि 13 रि # ‹ कु. स्पष्टा. ४५ । जिनो यि ००० -७१०१५८०७४४४.०१) ॥) भ्रं ?४‹ म ` ७" सार्धनिहतां!। |, लघरमास्करीयम्‌ । १४ शिकम्‌-यप म्पासारपकणे मध्यमकिरम्यते वदा विशेषक्णेन कियती भृकति- रिि( स्फटभाकिठम्धिः) । अतर म्पस्तत्वात्‌ तैराशिकस्य परमाणराशिगुणकारः । इण्छारारिष्रः । कथमत्र व्यस्तता भेत्‌ ! उष्यते-स्वर्पवृत्ते बरतो प्रहस्य गतिरधिफा स्थात्‌ । बृहति वृत्ते षरा: स्वस्पा स्यात्‌ । वस्माद्भ्यस्तता स्यात्‌ । अत्र केविदाहुः-“ व्पासा्धाप्ते कोटिवर्गात्‌ करक्यंणादरावृणं पनम्‌ । कोट्यां वदुनयुरूयासदछं गपिविधो भ्रति; ” ॥ एतद्रतविवे भवति ॥ < ॥ हदार्नीं परक्रियान्तरेण रवेः स्फुटभुक्ंयानयनमाह- अन्त्यपवीहितां भक्तै मध्यमां धनुषा हरत । लृष्धं स्वव्संक्षण्णं छेत्वाऽशीत्या विरोधयेत्‌ ॥ ९ ॥ मकरादिस्थिते केन्द्रे ककटादो च योजयेत्‌ ¦ मध्यमुक्तो सहद्यांहोः ›स्फुटमुक्तेरुदाहता ॥ १० ॥ , भनयमौ्वीराम्देन वतंमानलण्डन्योच्यते । स्वोच्चहीनस्य येरमजाया बत॑- माभखण्डण्यां मध्यमक्त्या निहत्य धनुभगिन विभ्य खम्धं स्वबसेन त्रिकेन निहत्पाशीत्या विमण्य रन्धं मकरादिगते केन्र मध्यमृक्तर्विशोधयेत्‌ । ककटा- दिगवे केभ्वे मभ्यमुक्तो प्रक्षिपेत्‌ । साऽकंस्य स्फुटगतिः । अत्रैवं गणितकम॑- परि भनु्मागिण व्तंमानखण्डस्या ठभ्यते तदा दिनगतितुल्यधनुषा फियतीति ग्यासभैष्याटम्धिः । तया पुनरेवम्‌ -यारे व्यासाथमण्डठे इयती वदा स्वबर कियषीति दिनग्याफरठन्िः } मकरादौ परथमपदि धनभुजायाः क्रयेण हासवच्ं भवति । द्वितीये कणमुजापाः कमेण वृद्धिपखं व तस्मान्मकरादावृणमुक्म्‌ । कृक्यारौ तु परथमपदे कणमुजायाः क्षेण ह सव्वं द्ितीयप्दे धनमृजायाः कमेण वृदधिमत्ते च भवतः । तस्मात्कक्योरौ धनवुक्तम्‌ ॥ ९॥ १० ॥ चन्त्रस्प स्फुटमुक्त्यानयनमाह~- उत्कमक्रमतो भ्राघ्याः पदयारोजयुग्मयोः । वर्तमानगुणादिन्दोः केन्द्रभक्तेः कलावरात्‌ ॥ ११ ॥ ् नि 1 ०८ सूर्य. स्पष्टा. ४७-९) ब्राह्म. स्पष्टा. ४१-२, र्ठ, स्पष्टा. ३८, श्रीपति. स्ह, ४०-९ ढष्वाये, स्पष्टा, १५। वनय जाम मिनोति ८८०. 0० १८ णण इत्वा २" न्द्रम 8. 9772. ४: पारमेश्वरणव्याश्यायुतभ्‌-- भायन्तधनभो जेयं फलं ब्ररारिककमात्‌ । गतगन्तग्यधनुषी केन्द्रभुक्तेर्वेरोधयेत्‌ ॥ १२॥ हत्यमाप्तगुणं हत्वा वृ्तेनाक्षी तिसंहतप । प्राग्वत्‌ क्षयोदयाविन्दामभ्ये भागे स्फटो भतः ॥ १३ ५ केन्दुमृक्तेरिनि स्वतृङ्गयोर्गत्यन्तरं केन्मुक्तिफरावशंद दन्दोर्रवंमानलण्ड- श्यातः भोजयुग्मपदयोरुतकमेण कमेण च जीवा भर्षा: । अधन्तषनुषोः शं जैराशिकं जेयम्‌ । रएतदुक्तं भवति-चन्वमभ्यमात्‌ स्वतुङ्कः विरोध्य मुभा. मानीय सम्तीृत्य धनुमगेन विभज्य व्तमानधनुभगि गर्तांहमेष्याशं ब पथम्‌ भिन्यस्य ओजपदे सति वरतमानधनमौगे गताश्च वर्तमानखण्डग्यपा निहतं धनमोगेन विभभ्य टन्धजीवामादाय वततेमानधनर्मागि गतांशं केन्व्भुकैर्बिशो धयेत्‌ । पुनस्तष्छषं धनुषा विभ्य रण्धफरसंमिता जीका वतमाक्रश्वाद डकरमेण सैगृहय पु्वानीतजीवया योजयेत्‌ । प्ननुषाऽऽप्वकेन्दुभकतिकलाशेषे शि्टनोत्कमगुणेन निहत्य धनुषा विभभ्य ठम्बजीर्वां च पूर्वजीवया बोणवेत्‌ । एबमोमपदे । युग्मपदे तु व्तमानधनुष्पेष्यांदां वतंमानजीवया निहृत्य धनुषा िभण्य रन्धजीकामादय वर्तमानधनुमीगे ष्यं केन्वमृकतर्वि रोषये । पुनरपि रिष्टकेन्वभृकतिवशात्‌ कमेण जीवा ग्राह्याः । एवमृत्कमक्रमतो जीवा प्रानाः । अष गृणरान्दो जीवापयायः । यदीहोत्कमस्याया अवसानं मत्रति षु शिष्ठवाप्श्य क्रमण्या ब्रह्माः । क्रमन्यावसनि उक्कमण्या प्राह्माः। व तामम्यां कमोत्कमाम्यां गतिफलं पृथग्‌ प्रथगानीयते । मृकदिनभोगस्य बु ्वादुतकमक्रमविधिः । इत्थमापगृणं स्ववृत्तेन सप्तभिर्िहत्या शीत्या विम्य ठम पराग्वन्मकरादो कर्कटादौ च मध्यमृक्तो करणं पनं च कृयौत्‌ । यद्‌ पुनरत मफलं करमफटे च विद्यते तदा ॒तदद्रयं तच्त्पदवशाद्‌ मध्यमुक्तो क्म्‌ | स रफटमोग इति ॥ ११॥ १२॥१३॥ एवमेनः स्फृटभोगानयनमुक्वा पुनस्तस्य केभिदृदिवं दषणं षदशंपवि- [+ पो "२ ^ क्तेव ` । ३८ राद्वतत॑मानमिन्दो ख ' ४ ओजे प, ५ (हिताया जी | ६५ ८ शधं म ७ ^ त्कमक्रमफ "८ "स्फुटाभा हष्ुमास्करीवप्‌ । ५ भमिन्नरूपेतो सुकेश्वायमोगविचारिभिः । रषेरिम्दोश्च जीवानामूनभावायक्षभवात्‌ ॥ १४ ॥ एषमालोच्यमानेयं जीवामुक्तिषिंडीर्थते । एकसिश्वापभागे चरतो रेर्भुकेद्नत्रयेऽभिनक्पत्वादिन्दोः केन्भुकिन- वानां णीवानमिकस्मिन्‌ दिनि उनैता्यसेमवांश्च जीवासापितेय भुकिर्विशी- पते । मुक्योः क्रमाद्‌ ह।सवुदधिमसवामवर्द्ृरत्वं मववीत्पर्थः। तत्का उनोनै पर्यये दोषः न ते भक्तदिनभोगे ¶ति वेधम्‌ । अथवा-उत्कमकमफखस् वलल- वदा दुक्तं पनणेत्वमनङ्कीत्य दृषणमक्तं॑तदा जीवानामूनभादः दान्यमावः श्फट्गतो मभ्यगतिसमत्वे च न संमषाति ॥ १४॥ कण॑भुक्तेस्फटाह्योरवा विर्टेषस्फुटयोद पोः ॥ १५ ॥ कणानीता मुक्तिः स्फटा भवति । दयं तत्काठमुकेिः । वा्कारमध्पो षः वडहिनाहिकाकाठेसतद्ध कैस्तत्काटभः कः । अथवो इयोरहनोरिष्परहं स्फरी- त्व तयोः स्फुटयोरन्तरं स्फुटमृकि; । इयमपि दिनभुकिः स्यात्‌ (भष वत्काठन। ) ॥१५५॥ हवालीमपक्रपाधानयनमाह- +सम्तरण्ष्रा्भरूपाणि परमापक्रमो गणः । तरस्फटाकंमुजाभ्यासान्िन्ययेषाव्रमो दत्र ॥ १६ ॥ शुरमवाप्रिहपाणि १३९७ प्रमापक्रपगुणः स्यात्‌ । तेव छुदरङमूलाण्ा निहष्य भिश्यया विमभेत्‌ । तन ॒चम्धमिष्टप्करमनीवा स्यात्‌ । चुटाकंशष्पै- नाषनशढनतेस्कारयुतस्फुटाकं उच्यते । अयनचएनं तू- ^“ कल्यम्दातियिषदूमिराएमयनं स्थाष्ाशिपूर्ं जं तोका न्तिटिष्तिकामृणधनं स्यादृगोदतो भष्करे | यमयो पूर्य. स्पष्टा. २८, बाह्य. स्वहा, ५५, लड़, स्पष्ठ. ९ । १ (पताभ्रः २ (पभामः ३ "शणाः ४ ‹ खेद्िनिभुकतं ` ५ “ इतक स्वात्‌ । भयेत्दोष्च के ५ / ऊनाद् ` ७ वाद्‌ अभिन्नरप्रता यत्‌ । अत एषं प्रकल्पिता नीबमुक्तेः क) ८ ' स्फुटामः' ९ डप '। १०" कतय धद" १६. ‹ भराथवोर १९ क्तिः | भवति । इ ' १३ ‹ भ्यासं नि ' १४ ' हिकर्विता क्षण › | ११ पारमेश्वरभ्याख्यायुतस्‌- सोम्यदृततिणवः कभारिनिदरुष्डायाविधौ सव॑दा नुन्पसमिन्‌ कुमदाभिपस्य ष तथा मध्यमाया विषौ १ ॥ हष्पनेन देम्‌ । भस्यायमथः-कठेरतीतनन्दान्‌ विन्यस्य तिथिषदूमिः ६१५ विभजेत्‌ । तष उम्भ रारिभंवति । पुनस्त्छेषात्‌ भिददादिगुणितात्‌ तिथिषदूनि- रां शाद्पो पाहलाः। ९वमानीतस्य रायदिमुजज्ययाऽपकरमगुणमानीय बापी कुर्या] तद्षक्रमकपमयनचरनरजं मवति । त ब्रविस्फुटे चन्दरस्फुटे ब क्रणं धनं बा कयौत्‌। विथिषदूमिराहस्प राश्यदिर्भषादिगतत्वे कणं कुर्यात्‌ । तुडादिगतते धनं क्या्‌। शत्‌ कदा करणीयमित्यत आह-दिनदगच्छा यापो सर्वदेति । दिनद्रश्डा- भारब्देनकेन्दोद्षि णोत्तरगतिरुक्ता । तयोद॑क्षिणोत्तरगत्यवगतौ एतत्‌ शदा कर्तव्यम्‌ । नान्यस्मिन्‌ क्षिणोत्तरगतेरन्यत्र एतन कुर्यात्‌ । नकषत्रा्यवगतौ न कृपदिरपथंः । दक्षिणोचरगत्यवगतावेव तिंशद्गुणचन्दमिते (१३३०) शक- काटेऽपनं पदयते “ कटेरतीताग्दगणे रन्ध त्रेषन्धिसंमिते । अयनांराः १अअद्‌ श चिप्ाः सप्तधनास्काः ” ॥ शति । अतापकमानयन एवं ्रेरारिकप-यदि त्रिज्या प्रमाक्रमो रम्यते तदेष््यया किय (नितहिषक्रमरन्धि; ॥ १६ ॥ तद्गंब्यासष्टत्योस्तु विशेषस्य पवं भवेत्‌ । स्थाहोराज्ाधविष्कम्भः... शह १कमवगेहीनस्य तिष्यवगंस्य मटं स्वहारात्रापीविष्कम्भसंन्न अवति | जिण्याकणंेतेऽवमस्वाहेराभ्रभंयोर्भुजाकोटितता¶्‌ । पटल्यष्वमाहता ॥ १७ ॥ + कषितिन्यालम्बकेनाऽऽप्ता इष्ाप्क्रमं परण्यया निहत्य उम्बकेन विभजेत्‌ । तत्र ठण्षं क्षितिश्या नाष भवति । भेदं प्रराशिकम्‌-पदि रम्बकवुस्येऽकरमे" रज्या तुल्या क्षिपिनोग- बहछान्तरण्या तवेशापक्रमे कियती क्षिपिजोगण्डलन्तरन्येति ॥ १७ ॥ ` ~+ पृ, स्य्ट. ९, न्य. त्ष. ५६-८, श्रीपति. स्पा. ६ -६। । + क १ द्यंभ्र । २" त्योयंहिः ३८ हपपाः ४ मे फरस्याक्षिः ह्ुमास्करीयपू । 3. ष्यासार्धन हता हंता । स्वाहोरात्रेण य्टुभ्धं चरं जीवार्धमिष्यते ॥ १८ ॥ तां क्षितिभ्यां ब्पासारथन निहत्य स्वाहोर।तरेण विभजेत्‌ । वत्र उम्बं षर्‌ लीवापं भवति । अकरवं तरैरारिकम्‌-पदि स्वाहेराजमण्डटे इयती भ्या तदा ष्यासार्षमण्डठे कियतीति चरण्यारन्धिः । एतेषां क्षेजादिपदृरषनाय गोरं बध्नीयात्‌ । कथम्‌ ! उष्यते-वेशराराकादिना निर्मेतं षष्ट च ङ्काङ्कितमेकं बलं वपरमथ ऊर्वं निधाय अपरं षष्टिशतवयाक्काङ्कितं दक्षिणोत्तरमुपयषोष- ` नितस्वस्तिकं निधाय तथाछृतमपरं मण्डलं तयोर्वहि्क्ववुष्टयजानितस्वालिकं निदध्यात्‌ । तानि विषुबन्पण्डटानीति पसिद्धानि । तेषु यत्‌ पूर्वापरं तत्‌ षटि- कामण्डठम्‌ । पुनः पषटिशतजयाङ्कङ्ृकितमप्रं मण्डठं पूर्वापरं पूवापर स्तिकयोत्तियंङनिधाय उपरि सखस्विकाहृक्षिणेनाधःस्वल्ििकाभ्डोत्तरेण परमापक्रमकाष्ट न्तरे दक्षिणोत्तरशखाकयो थतुर्विशतितमे भागे बभ्नीयाव्‌ | एतरपरं मण्डठम्‌ । ततस्तत्तस्पमेवान्यन्मण्डरं सैचारि दरशपे्‌ । तद्विेपमण्डलम्‌ । तत्त यत्र चन्द्रमसः पातस्तसिमिभकरारषान्तरे च विषम्‌ बध्नी- यात्‌ । यथा प्रातचक्रार्घान्तराभ्याम्‌दग्‌ दक्षिणतश्वक्रवतुमागे अर्षपञ्चममागा मवन्ति । एवमन्येषामपि । सेभ्यः स्वेभ्यः पतमभागेभ्पो विकेपमण्डरान्युदगशाक्षि- णमानि स्वस्वविक्षिपभागान्तराडानि मवन्ति । पावावस्थितिश्लपमण्डले उक्का~. तारामहेनदुपाता भमन्त्यनसमपमण्ड ठेऽकंश्चेते । अतोऽपमण्डषव एष छुषव- द्ा४नन्वुकृजगुरुफोणे विक्षिपन्ति । वध दको तु शीषोच्ववशात्‌ । उकं च~ ५ अपमण्डदस्य चन्द्‌; एरताद्‌ यात्युचतरेण दक्षिणषः । कृजग्रकोगाभेवं दीषोष्वेनीपि बुधशुक्रौ ” ॥ इति । स्वाहोराधरमण्डङाम्पमि बहूनि । अतः कानिचित्‌ पद्ने~-विषु- वस्लाददुलरतो दक्षिणत राशयन्तापक्रमकाष्तुस्यान्तरेषु पूवापरापवानि षण - छाति बध्नीयात्‌ । वानि स्वाहोरात्राणि । शरक्ष्णां चायकशङाकृमृर्वी ¶ृ्गिणो. सरस्वस्तिकावमेदिनीं निधाय तन्मध्ये भः समवृत्तौ मृदादविना पद्यते । लाहोर भष्डटेषु च दक्षिणो्रायतानि सषाणि षटिकामण्डटमभ्यामिबभ्नीयाव्‌ । वेष- १ “` (तक््ीः। "पम" र अनत्षुः ४ ८कोणगंक्षिः। 7" द" अन्त्रदु? ४ / कोणगंक्षिः। “ | क पारमेन्वरेष्यर्यायृतम्‌- भषम्यपकमण्या स्वाहोराअविषुवन्मण्डठतंपते-सूत्रस्येकमपरं बद्ण्वा परं ब~ वान्ते ततस्वाहोराभविषुबन्मण्डठसंपति बध्नीयाद्‌ । तदं स्वहोरात््या । भथ प्रस्य दिणोत्तरस्वासिकयोबंहिरपःशखाकायां ग्यङ्कुखां शरुरङ्कूरां शा दारदण्डिकां नश्वरं निदभ्यः त्‌ । तत्पय॑न्तायःचटाकतृल्यविष्कम्भं बक्रा- धौन्तररृतवेषं पण्डरं दृक्षिणोत्तरं निधाय तन्मध्ये पञ्जरं संस्थाप्य पार्षवेषाब - यःदढाकमिः पष्य तथा निदध्यात्‌, यथा शरदाण्डिका १ञ्रदुपक्ीमावगाहिगी भेदति । ताक्तभाणं चान्यत्‌ पूर्वापरायतमुप॑धोजनितस्वस्तिकं निदध्यात्‌ । हैरतममण्डरं पनरप्यपरं कंसत्यं॑दिक्वतृष्टयजनितस्वालिकं स्वसिकसंपातषव- वैषयःराकापरौतं निदध्यात्‌ । तत्‌ क्षितिजम्‌ । उक्तं च- ८८ पूकिरमध अर्व मण्डटमथ दृक्षिभोत्रं केव । किविभं सभयां मानां त्रोदयास्तमयो »॥ इति । दवः पञ्जरम्‌ । तयोब॑हिःस्थितः खगोट इत्याषट्यायते । अन्व॑स्य नक्षवपञ्जरमिति । एवमयं गोष्ठो विषुवत्यवतिष्ठतै । वत उंतेरेण ह्िणेन बा पादानक्षस्तावत्ममाणपरिष्छिनमगि खगोोत्तरदक्षिणस्वस्तिक(- भ्यामुप्य॑पश्च वेषौ रत्वा पूर्वरठाकाम्याधयःदाटाके निष्कमस्य तौ परमैशयेत्‌। दद स्ेविश्यगोडावस्थितिः । अथ खगोखभमाणमेवान्यन्मण्डं बुक्रा्ांन्दर- कगदेषायः उ उाकाकेतं निदभ्पात्‌ । तदुन्पण्डचम्‌ । उक्त च~ « पुककषैरक्विथन्तः क्षितिभादक्षप्रयोष्चं उचै यत्‌ । „ अनमणठं मवेत्‌ क्षयक्यी यत्र दिवसनिशोः" ॥ ¶ति। भदैमण्केठे यंते रविटीयते तज सृतस्येकमभ्र बदृध्वाऽन्येत्‌ पुतो भरतो ई। ह्वाहिरीपनिण्डठि वितिणोन्मण्डटविषरदि गुणान्तरिते बध्नीयात्‌ । वदद कितिम्पा। तन्मन्ये कन्दते सवर्थ रनसं पंटिकीमण्डटपरपार्े तवत्यन्दरे स्यसे हेणेेत्‌ । वदमकमर्या । तथ वन्मभ्येऽप्वन्यत्‌ वुतापरे बद्ध्वा नित्वक्षा- नदद्देके वण्णीयात्‌ । तदेकाथि । एवमर्वायत चतुर्थं शेषं मवति ॥ १८४ दन्त नम्र नह ष "नन हर तोजरधिम्नः । म ८२" काविप्कन्मतु * ३ ‹ तन्मण्ड ४ मवरसि ५ 6 ह वापर्वत्तिकरं चं ' ६ ‹ दिकिदलक्षगक्षि 7७ ' ध्वा परमाद्त्किः छधमास्करीयम्‌ । ५ तच्चापकिन्तिकाः प्राणाः तस्चरञ्या चापीता टिकता भवन्ति । च।परयेव हि डिपातवं न पृनजीषायाः। त लिक्षा: प्राणाश्च भवन्ति| टिप्राप्राणयेस्तुल्यल्ात्‌ । यतोऽमण्डहगता जिना धटिकपण्डटगताः प्राणाश्च सख्या तुत्था; | अथ तेभरपराणेश्वरसंस्करमाह- स्फटभुक्त्या समाहताः । खखषडधनभागेन लभ्यन्ते लिप्तिकादयः॥ १९ ॥ उद्ग्गोलोदये शोध्या देया याम्य विवस्वति! ग्यत्ययोऽन्तःस्थित कायां न ~+मध्याह्यर्घरा्रयोः॥२०॥ वरप।णान्‌ (रवः ) स्फृटमूरकया निहप्य खषदूषनभागेन २१६०० शहोरा्रपाणसमूहेन विमभ्य रन्धं स्फृटसूयं कृांत्‌ । उद्ग्गाखे उद्ये क्नणं क्यात्‌ । दक्षिणे गोके उद्ये धनं कुयात्‌ । उद्गगोखस्तसमये धनं दृक्िणगोलस्तिमये फणे मध्ये अर्धरात्र च एतदुभयमपि न कृति । एतदुक्तं मवति-~रेशान्तरसंस्छतं रविमध्यमं पथमिवन्पस्वं वस्मत्स्वमन्दोष्चं विराभ्य भृजाफटमानीय तन मृजाविषरं स्वमध्यमे रत्वा षं स्कुरीृत्य त स्मिश्चरसस्कारं कृयादिति । एवं वा कृ१।त्‌-चरपाणान्समध्यम्‌- कवा मिहत्याहोरात्रासुभिर्विमन्य ठन्धद्‌ शन्तरमजाषिवरसस्कारयते रविभष्यमे हृत्वा स्फुटी कुर्यात्‌ । स स्फुटोऽकों मवति । चरसंस्कारहीनो हि अह उदृङ- भण्डङोदयक। रजो मवति । तस्य क्षिगिजोदयकारजत्वसंप(द्नं सस्कारेण क्रियते । क्ितिजो बत्तरगोटे उदयास्तमयथयोक्रणधनत्वे दृक्षिणगोटे श्द्यास्त- भययोर्भनणत्वं च भवति । मध्याह्वाधराजयेस्तु पु्वापरयोरुन्मण्ड खाभ्यां १अद्‌- एननिकान्तरे दक्षिणोत्तरमण्ठावस्थानान भवति । अवं तैरारिकम्‌-पचहे- रा्ासुमिप्ंहस्य स्फृटमक्तिमभ्पमूक्तिव। उभ्यते तदा चराधासमिः का मक्त रिति ॥ १९॥ २० ॥ श्रप्रसङ्गः तत्ताधितयेरहानदामानानयनमाह- कि [व 1 [कि षि 3. श, ॥ (वि, ति 1 + सुय. स्पष्टा. ६३, ब्राह्म. स्पद्ठा. १९१ ५४) श्रापात, स्पष्टा. ४९--७० । ५ पि {षि "| ~ ॥ [पि रोधि ज ०८७०१०. जच कज [1 क 1 = १५ लते किः २८ हृहताः ` | र. रक्तगाटे उन्मण्डलाद्धो हश्यते । दक्षिण गोद्धे हन्मण्डेठादुपरि क्षितिजो हर्यते) अत उत्तर, ' ४ ` गेन ' ५ ` मानमा `| ह । ५६ पारमेन्वरव्याख्यार्युत॑षू- उद्ग्गोले द्विरभ्यस्तेश्चीयतेऽहश्चरास्ाभिः। निकाऽपचीयते तजन गोले याम्यविपर्ययः ॥९१॥ इदग्गोठे द्विगणितिभरपणि रहश्वीयते सयज्यते । मिशन 2िकापमाणोऽश्वी- यत दत्पथः। तव निशा अपर्चायते हीयते । तिशननाडिकाप्रमणा निशा ्विरम्यस्तेश्रास॒भिहीयत शत्यथः । याभ्ये गोटे विपयंयः । अहरपकचीपवे निश्ातु सीयते शति उद्ग्गोठे कषितिजस्यान्मण्डखादधोगतित्वाहिनदादः । अन्यत्रोप्वंगतित्वाहिनहानिः ॥ २१ ॥ अन्तर दीनामपि मजाविवरा। कतन्यमित्याह- ^ भास्वद्भुजाफलाभ्यस्ता मध्या मुक्तिर्निारृतः । रविवच्चक्टिप्ताप्तमिन्दुमभ्ये धनक्षयो ॥ २२॥ हन्द््हणं कृजादीनापप्युषलक्षणार्थम्‌ । आदित्यस्य भुजाफठेन प्रहस्य भध्थगतिमृश्चगर्ति च निहत्य चक्रटिषरामिर्विभञ्य ठम्ध देश न्तरशकामग्दैस्छते अहमभ्मे उच्चे च रविमृजाया धनर्णवशाद्धनमृणे वा छता स्फृटी कर्णात्‌ ) स्फृटकरणे मुजकोटिविभागं तत्फखानयन कखस्य कणघनस्कलसना क्णा- नयनं वदृदविरोषकरणं च म।स्करवदरेदितष्यम्‌ । दुक्तम्‌- “ आदित्यकरमर्ण तुल्यं शेषमिन्दोर्दिषीयते » इवि ॥ २१॥ इदानीं चन्वरादनां चरसस्कारमाह- चर प्राणे रवेहत्वा स्फटभक्तिं निहाशतः । अशराजासुमिर्छित्वा यत्फलं लिपिकादि ततं ॥२१॥ धनक्षयो स्फटे चन्दर भास्करस्य वशास्सश । आादिर्यकमणा तुल्यं हेषमिन्दोर्विधीयते ॥ २४ ॥ पभो ्हश्य स्फृटमुक्तिकडा निहत्याहोरात्रासुमिर्बिमण्य उम्पं छिदि शदा भस्करस्य षशाद्धस्करस्य गोखदशात्स्य कटवशाभ्ब ब्रहस्फुरे कुर्यात्‌ । स स्फृटप्रहः । अथवा सेश्वरमाणान्‌ अहस्य मभ्यभुक्त्पा निहा- निक पिपी | गरणी सुय स्य ४९, र. स्पष्ठा १९, बाह्म. स्पष्टा, २९) श्रीपति, स्कृटा, १६ ग्रह, स्पष्ट, ६१. । +) , +) भ 1 0 वि म व १! भुक्तिं ' २ * भि्हतवा › षटपुमास्करीयप्‌ । २७ हौराभालुमिविभस्य उन्पं भास्करस्य गोठकाटवशात्‌ शकब्द्दे गानरभृगा- दिवरतेसछते ्रहुमभ्ये उभ्वे च कत्वा स्फृटी दुरयात्‌ । स स्फुटो मह ¶ति ॥२१ ॥ २४॥ इदानीं नक्षत्राच्ानयनमाह- किप्तीतो निदानाथः ईृतेमाभ्योऽशमिः कटम्‌ । अश्विन्यादीनि मानि स्युः ष्ट्या हत्वा+गतागतम्‌।॥२५॥ गतगन्तष्यनाडइयस्ताः स्फुटभक्त्योदयावधेः । स्कृटवन्व्रं लिप्तीकृत्याष्टामिः शतैर्विभस्य तत्र॒ ठन्धान्यशिन्यादीनि नकष. राणि भवन्ति । रिष्टे व्तमाननक्षवरस्ये गतं वा एष्यं वा दिप्तादिकं षश्षा निहृत्य स्फुटभुक्त्या टिप्तीरृतया विभजेत्‌ । तष ठन्धा गतगन्तन्यनाहिक भवन्ति । उद्य वपेः । उद्यादरता गन्तव्या वा भवन्तीति ॥ २५ ॥ + अकहीनो निरानाथो छिप्तीरृत्य विभज्यते ॥ २६॥ हन्याश्विपर्वतेठष्धास्तिथयो या गताः कमाव्‌ । भुक्त्यन्तरेण ठभ्यन्ते षष्ट्या हत्वा >गतागेतम्‌ ॥२७॥ स्फृटाकहानं स्फुटवन्द्रं रिप्तीरृत्य दृन्पाध्िपपतेः ७२० विभभ्य॒तम्धाः शष्कपति१२विथयः स्युः । वतंमानतिथेगैतं गन्तभ्यं बा षषटथा निहत्य ग¶ीन्होः स्फृटमुकत्यन्तरेण विभन्य उम्धा गतगन्तव्यनाहिका भवन्ति ॥२५॥ तिथ्यधेहारम्धानि करणानि वादतः । विरूपाणि सिते पक्ष सरूपाण्यासिते विदुः ॥ २८ ॥ अकंहीनो निशानाथः पडूश्यषिकशेदरादिषट्कं विदोष्यान्यथा केवलं तं यिष्लीहृस्य तिथ्यधं तरेण ३६० विभभ्य खन्धानि बहवर्दीनि करणानि भवन्ति । किंतु विहूपाणि सिते पक्षे सह्पराण्यसिते । षड़श्यनश्वे्तानि कृठानि दिहूपाभि मवीन्ति । पदूर्याभकश्चेत्तानि फटानि सरूपाणि भवन्ति । गतगन्त- व्यादि पूव॑बद्वष्टव्यम्‌ ॥ २८ ॥ _ + सूर्य. स्पष्टा, ६४, ब्राह्म. स्पष्टा, ६१. र्ठ. स्पष्टा. २३, श्रीपति. स्फुटा. ७५ ग्रह स्यष्टा.५७ । सूर्य. स्पष्टा. ६६, बाहा. स्पश. ५३, रद्व. स्पष्टा. २२, श्रीपतिस्फुटा. ७१, धह. इयष्टा, चच ॥____ ९ ‹ स्थ गते भवति । बर्तमाननक्षेत्रस्य ग › २८ गते" ३ दायास्तिथ ` ५ (बबादि | ५4 ध्य्षहरि 2 ४ 'बवादुी । ९८ पारमेश्वरभ्याख्थायुतभ- + सूर्यन्दुयोगे चक्रार्थं व्यतीपातोऽथ वैधतः। चक्रे ख भेत्रपय॑न्ते विक्तयः सार्पमस्तकः ॥ २९॥ सर्यन्दरोः स्फटदययोगे चकारं रादिषट्के सति व्यतीपातो नाम दोषः स्यात्‌ । सू्यन्दुयोगे चक्रे द दृशराशिके सति वेध॒तो नाम दोषः स्यात्‌ | षका- रेण व्य्ीपातश्च । सरयन्दुयोगे मेतरपर्न्ते मेतरस्य परार्थे सति सापंमस्तकम्यती- पातो नाम दाषः स्थात्‌ । एवं ग्यतीपातन्रयमृक्तम्‌ | महाग्यतीपातदयं तु सूर्यान्वोरषक- माद दिषप्यम्‌ । कथम्‌ ! यदा रविचन्द्रावेकगोरगो भिनायनगो च भवतः| अथवा-एकयनगो भिनगोखगौ च भवतस्तदा तयोः स्फुट पक्रमचापदयं वुल्यं बे हारवेषतो कमाद्धवतः। पवदकेन्दोर्गिम्बसतपकौधादूनमपक्रमचापान्तरं मवति वाषद्‌- नयोरदोषः स्यात्‌। इन्तादूने दोष इत्यमर दृन्तरान्देन च मिम्बरपकपमृक्तम्‌॥२९॥ इदानीं कृजारीनां स्फृटकरणमाह- केर कोटिमुजामोर्वी तत्फलणंधनाद्यः। मास्करादवबाद्धग्या श्रहाणां मन्दङ्ीप्रथोः ॥ ३०॥ प्रहाणं मन्दस्फुटे शपिस्फुट च केन्दभृजादि मास्करादमास्करवैशमोख- स्यम्‌ | मेषादावृणत्वादिं ॥ ३० ॥ अथ बुत्तस्य स्फृटकरणमाह- ^ कमोत्कमभवा जीवा पदयोरोजयग्मयोः | वृततान्तरेण संक्षुण्णा हरद्वयासदलेन तां: ॥ ६१ ॥ लम्धमुने क्षिपद्वत्ते दराध्यमध्यधिके फल्‌ । स्फुटवृत्तमन्यथा स्यान्मण्डकण्ठुतिवद्रातिः॥ ३२ ॥ धहमभ्यान्मन्दोच्चं शीषोञ्च वा विराधय पथगिन्यस्य ओजपद्ते केशव भजायाः कमज्यामानीय युगभपदगे तु कोटा उत्कमज्यामार्नाप ब्तम्बरण | 'काककारकक 0 ~~~ +तु. पाता. १, २, ब्रह्म. स्फुटगत्य॒ २८-४, ठट. पाता. १-२, श्रीपति. पता. १-१ ग्रह, पाता. १-२ । * सूयं. स्पष्टा. ३८बाह्. स्पष्टा. १३ श्रीपति. स्पष्टा, २२, बर, ध्या >2- दं [ मी 1 भन त म प किम जनि == -१०५ ५४ = ५५ गकि ०५०१४ जक नकम. १ ' स्फुटाधक्रपमचपंतु' २“ ङ्न्द्रेको' बदले › ४ भवां जीवां पः ५ ' ह्भण्णां ह & ताम्‌ ॥ ७“ मभ्यधि ' कधुमास्करीषम्‌ । र भोजयुगमपईमतयोरत्तवोरन्तरेण निहत्य त्रिश्यवा विभज्य उरस्कं वरमागष- दमववुत्ते कुर्थात्‌ । दतभानवुत्तस्पान्यवृचादूनते (सति) धनं कुयात्‌ । भविकृतवे कशे कुर्यात्‌ । ततस्कृटवृत्तं मवति । अन्यथा वृचस्य मण्डूकप्दुतिवद्रातिः स्यात्‌। करषवुदष्यादि न स्पादित्यथः ॥३१।३२॥ +मन्दोच्चफलचायार्धं प्राग्बन्भध्ये धनक्षयो । हृत्वा रीप्रोचतः रोध्यं हीध्रकेन्द्रं तद्ुषटयते ॥ ३६ ॥ दाकाम्दृदेदान्तरभजागिवरवरसस्कारंयंक्तं कृजगृरमन्दानां मध्यं दिन्वश्य स्वमन्दोष्चं विशोध्य द्विधा विन्यस्य एकस्माद्‌ वृत्तस्कुरार्थं करमग्यामुवकभम्यां बाऽऽनीय वृत्ते स्फुटीरुत्यःन्यस्मादभुजञ्यामानीष स्फुटवुचेन निहत्पा रस्थि विमर्वं ग्धं चर्पात्य तदर्धं स्वमध्थमे मेषतुलादिविशाद्‌ कणं धनं वा कुर्यात्‌ । पुनस्त ्ीत्रोग्वाद्िशोधयेत्‌ । तत्र शिष्ट रीधकेन्व्रं नाम भवति । तस्मात्कमभ्याम्‌- रकमण्यां व।ऽऽ्नय रीधवततं स्कुदीरुत्य पनरपि तस्मात्‌ शीपरकेन्वाद्‌ मृजाकोटसोा= कमयोः क्रमज्यामारनाीय रफटञीघकततेन निहत्यासीत्या विग्य भंज।फल कोटिफठं च।ऽऽनीय भृजाफट पृथजिन्वस्प कोटि ाधन इत्यादिविधिना भजा- कारिकलाभ्थां सरृत्कर्णमानीय मज।फटं व्यासा थन निहत्य सरृदानीतेन तेन कर्णेन विमस्य रन्धं चापत्य तदर्धं मन्दुवापापसस्हते मभ्पमे मेषतुलादो कम।द्नमृणं कयात्‌ ॥ ३३ ॥ दुकम्‌- * तस्मादूबाहूफलं हत्वा व्यासार्धेन विमन्यते। कर्णेनाऽऽपस्य चापार्धं धनेर्णे मेषतोलितः ॥३४ ॥१ति । यद्‌ा मष्यपात्‌ रीधोच्चं विरोध्यते तदा मेषतुखाकवणधने कथि । अन्यत्समानम्‌ । दीधकणंस्याविगेषकरण कश्विषपि न श्रिये ॥ ३४ # >‹ सोधयित्वा ततो मन्दं बाह्यः ₹त्लफलं क्तः । काष्ठितं मध्यमे कुयत्स्फिटमध्वः स उश्क्ते ॥ ३५ ॥ + आय, काल. २२२, लघ. स्पष्ट. २२, सूरय. स्पा. २९, क्म. स्पश, १२ श्रीपति. स्पष्टा. १२, ग्रह स्पष्टा. १८. "सुय. स्पष्टा. २४, बाह्म. स्पष्टा. १५५, ठ. स्पष्टा ३३, श्रीपति. स्पष्टा. २४, ग्रह. स्पष्टा. १४. सूर्य. स्पष्टा. ४३, ब्रह्म. स्पष्टा. १५, ४०. ल. स्पष्टा. ३४, श्रीपति. स्पष्टा. २५, ३६, ग्रहण. स्पष्टा. ३२. ` ०५. 1 १०न्‌ कणवि २ 'नु्ीमे) ३ ८ ध्यक? ~पाके | पारमेश्वरभ्याख्यायतम्‌~ वतो मन्दबोपार्षेन रीऽचापार्येन च सेस्टतान्पभ्यमान्मन्दोग्दं विशोध्य वत्वातु्ववन्मन्द्फरटमानीय बर्पात्य तष्चापं सकठं शकान्द्रे शन्तरमुजावि- वरवरतस्कारकेऽस्य मण्पमे कोणं धनं वा कुर्यात्‌ । स स्फृटमभ्यो नाम प्रह भदति । पुनस्तं शावरो! दि शोध्य पुंवत्‌ शीणफठमार्मीय न्पासार्षेन निहत्य दी्रकर्येन विमण्य ठम्धं बारपारुत्य तथ्वापं सकट स्फुटभध्ये मेबषुखादौ धमर्ण क्यात्‌ । स स्फुटो प्रो भवति ॥ ३५॥ तदुकम्‌- पातयित्वा छृतं शीघाच्छीघ्रन्यायागतं कलम्र । वापितं सकर कुर्यास्स्फुटमष्ये स्फुटो भवेत्‌ ॥ ६६ ॥ इति ॥ ९६ ॥ कुज रानिगुहछणामिवं स्फरविभिरित्याह- कुजार्कसतस्रीणामेवं कमं विधीयते ॥ इति । बुधमामवयोश्वौय प्रिया परिकीर्यते ॥ ६७ ॥ प्रागेव चल्केन्द्रस्य कठं चापदं स्फुटम्‌ । यस्तं स्वकीये मन्दोष्चधनर्णे पारकल्पयेत्‌ ॥ ३८ ॥ बु्मार्गवपोः फठकेन्वस्य कङचापवठं स्वकीयमन्द्‌) श्वे घन्ण॑नपत्ययेन तस्कूयौत्‌ । एतदकं मवति~वुषमार्गवयोमभ्यमे स्वरी ष्वाद्विशोध्य तस्मात्‌ सीभन्पापेन उम्बदापमर्बीर्त्य स्वकीयमन्दोभ्वे व्यस्तं मेषादौ कणं वुडाहौ धने च कुर्यात्‌ । इवि । पुनस्लन्मदोष्वं स्वमध्यमादं शोध्य तस्मान्मन्न्पापेन म्द फलं वारपित्य तज्वापं सकठं स्वमभ्यमे पूववत्‌ कुर्यात्‌ । स स्फुटमभ्यो धवति । वस्मल्स्फुटमध्यात्‌ शौधन्यायेन शीभकटमानीय वार्पीृत्य वत्तकतं स्कृटमध्ये कुर्यात्‌ । स स्फुटो पहः ॥ ३७ ॥ ३८ ॥ इदुकम्‌= यकिमित मी 911 द 0 | १“ यते स्वम ` २“ शोषधत्वातुलं शी ३श्वापि प्रः कैषुभास्करीयय्‌ । ४१ तेन मन्देन यद्धुष्धं सकलं तस्स्वमध्यमे । स्फुटमध्यश्चलोचेन संस्छृतः स॒ स्फुटो श्रुः ॥६९॥१ति । + वतमानो ब्रहस्तुस्यः श्वस्तनेन यदा भवेत्‌ । वकरारम्भस्तदा तस्य निवृत्तिर्बाऽय कीर्तिता ॥४०॥ वतंमानदिनोदयकाठजो ग्रहो यदा परदिनोदयकाटजो ग्रहो यदा प्रहि दयकाडजेन तुल्यो भवति तद्‌। तस्य परहस्य षकारम्भो दक्ननिवूचिषां मववि ॥ ४० ॥ भ्वस्तनेऽयतनाष्टद्धे वक्रमोागः प्रकीर्तितः । विपरीते विरहेषोत्थश्चारमोगस्तयोः स्फुटः ॥ ४१ ॥ भ दतनहात्‌ श्रस्तनग्रहे विशोषिते यच्छिष्यते तदुकभकिर्मबति । श्वस्त्‌- नृद्द्यतने विशोभिते' याच्छिष्यते तत्सछष्टगतिभ॑वति ॥ ४१ ॥ इति पारमेश्वरे दितीयोऽष्यायः॥ + सय. स्पष्टा. ५१-४) बाह्म. स्पष्टा. ४४-4१, रह. स्यष्ठा. ४६-५१, श्रीपति स्यष्टा. २९४१, ग्रहण. स्पष्टा. ५८-६० क व १ ˆ मध्यं चलो 2२“ ते सति तयोविन्लिषजे हिप्तादिकं यत्‌ तद › १ “कै त्रयोः रं यत्ततकुटगतिर्मवति । सा क्रमभुकैरित्यर्थः । ६१ पारमेन्वरग्यास्यायुत्‌- भथ ततीशेऽध्थायः। इदानीं विपनाध्ययमपाददिक्षेः पथमं दिगिमागमाह- +दश्मण्डलमध्यस्थंः राङ्कुच्छायागवरसयोः । यौमाभ्यां छेतमत्स्येन ज्ञेये वाम्योत्तरे दिशो ॥ १ ॥ शशं ऽसूवसेमाश्ते धरातेठे वत्तमारिख्य तन्मध्ये तरिकष्टठोप१यंतूतजखपृ्ं षटं निषापाषः छं कुर्यात्‌ । पथा तदुद्कमेकधारं प्रजलवति। तत्य सुतद्कवृत्तभाकेन धरावटस्य समः्वमवगम्य समोरुतायामवनो दादश ङगृटप्रमाणं रङ्कु विन्यस्य तन्मृखमष्याष्छैःया इष्ट सुबेण वृत्तमाटिखित्‌ । वदिषटमण्डटम्‌ । वद्वृत्ते शङ्कु- ष्डायाध्रपवेरानिगेमभागयोर्विन्दू छृत्वा तद्‌ बिन्दुदयं मध्यं छता बिन्दुदरयान्त- राडाभिकमानेन एकेनैव सूत्रेण वृत्तदथमारिखेत्‌ । तथा रते दृक्षिणोत्तरायतं म्स्ाकारं मवति । तन्ध्यमृखपच्छानुगतं दक्षिणाततरं सतं" परिष्यस्तं विन्य सेत्‌। पतत मेऽगर छुथ।म्यो ततर दिहो मवत इति पृवौप्रकपाटयोरेकपिमस्ेक- हपत्वामवि त्वेवं कृवा । मध्यदिनातुल्यकाङान्तरितं वृत्तत्यमाटिष्य तदुवृत्त- भयपवेदानिन्दुभ्यो निगंमविन्दुभ।पि सृज्यं प्रसाय सुतदुयप्रागपरान्तराखयोरन्तरं केवरं दिगृणं निगुण चान्तमंध्यबहिविन्दुम्यो दक्षिणत उचरतोऽयनबशाघध- साथ निगमनिन्दवो पाद्या दति । अत्र बाह्यवत्तान्तं सूत्रतरथं परसापते ॥ १॥ हानं विषुषच्छायया उम्बकाक्षगुणानयनमाह- # सभायां कौ दिशां मध्ये श॒ठ्कोजांताज्जवस्थितेः । धिषव्िनमध्याहच्छायाया व्ग॑संयुतात्‌ ॥ २ ॥ ~ ` सूरय. त्रिमभर. १- ४, ब्रह्म, निप्र, १ , शपति, निप्रश्र १- २, ल्ह त्रिपश्र. १ । ह, तरिप्र्न, ८-९। ^ सूय. तिप्भ्र. १२-४ ट. निप्रश्र. ४-प बाह्म. त्रिप्रश्न १०, ध्रीपति, निप्रशर, ७, रह. तिप्रभ्. १८ । [ , गीं [त 7 7 का । १ स्थका? २ 'र्प्रध्या ३ करत्वाइ'४ ! त्रे बुत्तपरिध्यन्तं बिः ५ शोप) € ` त्‌। छायप्रवनिगमकालयारपक्रमज्याद्कयमानीय तयोरन्तरं द्वादशाङग- "हश्ङ्कोश्छाया क्णेनादगल्यात्मकेन निहत्य लम्बकज्यय विभजेत्‌। त्र ठब्धमङ्कगुलात्मकं प्रा्ीदिग्गतनिन्दुत उ्तरायणे उवङ्कनीत्वा याम्यायने दक्षिणतो नीत्वा तत्र निर्गमबिन्तु अकशपयेहितिः। तथ च कश्विदाह-““ भदात्पुषापरकरान्त्योरछायाक्णाङ्गरालाहृतात्‌ १ लम्ब कृष्तं पर्वनिन्दोमीर्था कार्योऽत्र सोऽयनात्‌ ” ॥ इति । इदानीं । ऽ'द्रिहो मः < जीता > ठषुभास्करीयम्‌ । 1. राक्कुवगांद्धि यन्मूल तन जिन्या बिमन्यत । राङ्कुच्छाया समभ्यस्ता लम्बकाक्षगंणो फलष्‌ ॥ ३ ॥ समायामवनो वृत्तमारिख्य दिग्विभागे छत्व! दक्षिणोत्तरसूमं एवापरसजं च पायं तन्मध्य इ।दशाङ्गुरशङ्कृज्ञावाज्जवस्थितिं निदध्यात्‌ । आ्जवक्ञानं त्‌ यथोक्तम्‌-- ^ सूतरेश्वतुभिरेवरम्बकसंनिबद्धेजञाताजंवरुसपवृत्तगृरुन॑रः स्यात ” इति | एवं स्थितस्य तङ्कोर्विषु्वादिनमध्याह्र अपकमामाधदिनमभ्याह छायां गिज्ञाय तच्छायाङ्गट वर्गीरत्य राङ्कुवगण दद्कानां वर्ग संयोज्य वस्म हगंयोगाद्यन्मृडं भवति तंद्विषुवच्छायाकर्णः स्थात्‌ । तेन कर्गन रङ्कृगणिषा- ददु दशागृणितां तिज्यां विभजन्‌ । तत्र रम्यं रम्बकगृणा मवति । पृनरपि तैन कर्णेन श्छाथागृणितां विषुवच्छ।ागुणितां त्रिज्यां भिभजेत्‌ । तत्र रन्धमक्षगुणो मति । फिपिति ठम्बकोऽ्षगृणो वेति चदु च्यत-विषुवहिनमप्याहने रबविभ्‌- म्यन्तराठे खम्बकः स्थात्‌ । तत्तदानीं महारङ्कूरविख मध्यन्तराखमक्ष- श्या वन्महांच्छाया इति । एवमिह वतेरारिकम्‌-यि विषुवच्छाया कर्णस्य एते कोटिम॒जे तदा व्यास्रावकणस्य के क।टिमृजे इति टम्बकाक्षज्यातिः | अश्र नादक्षे दुष्टा खी इति विषुवच्छाया ससाषल इति ठम्बकृञ्या संहता हत्यक्षस्यष्य। ॥ २॥३॥ इदानीं स्वदेशे राश्यदयप्रमाणानयनाय चरानयनमह- राइ्यन्तापकमः कार्याः पुवंवत्तचरामवः । पवंड़ाद्धाः कमात्ते स्यरमषगा ब्टुकीभ्रतामू्‌ ॥ ४ ॥ शाश्यन्तापकरभेः-एकर।रथपक्रमण ददिरार्यपकमण त्िररयपक्रमेणे च व्रा” लुभरयमामयत्‌ । ते पू्वदद्धाः कायाः । एतदुक्तं मवति-एकराशयपक्रमस। चितं चरमेकत्र विन्यस्य तेत्याधो द्विररयपक्रमसाधितं चरं विन्यसेत्‌ । तस्याप्पधो दिराश्यपक्रमस्ताशितचरोनं त्रिररपपक्रमस्ताधितचरं विन्यसदिति । त मेषवुषै- बिथनानां कमास्चरासवः स्युः । एतदुक्तं मवति-पथपश्वर अश्यमुजाराशेः ध्यात्‌ । द्वितीयस्तु द्वितीयमृजारक्तिः । तुतीयस्तृ्तीयमुज।र। सरिति ॥ ४ ॥ ` श्प्मुणौक्ले गुणौ के › २ ‹ शङ्कु ज्ञाताजतास्थि 2 । ३" मिथ्‌? ४. तच्छा »` ५ ‹ याद्नुरगु › € ` द्करविलमध्या ” 9 "तत्तद्‌ म" < क्ष्या ९ ` जूता) १० "तक्चदि' ११। बरं प्रथम्यरोनं वि : १२ भभीन्‌| । ८ 1 ४. ` पारमेश्वरभ्याख्यायुतप्‌- ०८ हन्या द्रिरसरूपाणि ग्रतरणग्धं मृनीन्दबेः । पथाभिरन्धकरिनो मेषादीनां निरक्षजाः ॥ ५॥ एते मषादीनां मृजायाः प्रथमद्वितीयतृतीणानां रारीनां निरक्षजाः प्रषा्णा द्धमय।मुदयासव $त्यथः । परथमस्य १६५७० द्ितीधस्य १७९५ तृतीकस् १९३५ ॥ ५ ॥ चरप्राणाः कमाच्छोध्या दीयन्ते व्युत्कमेण ते । स्वदेराभोदया मेषाद्र्चत्ययेन तादितः ॥ & ॥ शन्याद्रचादिराशिपमाणत्रयं कमेणोत्कमेण च विन्यस्य पृषतिङात्थमारि- चरासवः रोध्याः । दितीयातरेके ततीयादेचरासंवो देयाः । ते मेषात्शङश्को- द्या भवन्ति । प्रथमतरिके तत्तच्चर।सवः चोध्याः । दित।याके तत्तण्दर सकः प्या दत्यथः । व्यत्ययेन तुखादितः-तुखादिरके तचच्चराक्षवः क्ष्व: । मृगादिभ्रिके तत्तच्चरास्षवः शाध्या इति । गाटस्योचरोनततान्रमधाः शं कक्थद्याः रानेश्वोदयन्ति तरम, स्वरस्य शोध्यत क्षेप्यं च भवतः ॥ ६ ५ दृदानीमिष्टकाटे छायानयनार्थ महार ङ्क्वानयनमाह- गतगन्तव्यघटिका दिनपृवांपरापंजाः। षष्टयाऽभ्यस्ताः पनः षड़मिः प्राणाः दिनस्य पूवापि गतनाडीः पशा गन्तम्यनार्हश्चि ष्टा निहत्व पुनः कनि- गुणयेत्‌ । ताः प्राणा भवन्ति । गता वा गन्तम्या षा क्षितिजाब्िकाः प्रणा भवन्ती त्यथः । तेभ्यश्चशसवः॥ ५ ॥ उद्ग्गाल पिोध्यन्ते क्िण्यन्ते दक्षिणे तुते, तेभ्यां गतगन्तत्यभाणेभ्प उदग्र वरासवः शोभ्याः। दक्षिणगेठि तु ¶. रसवस्तु कषेप्थाः। एवं छतावृन्मण्डठावधिका भवन्ति । उत्तरगोते उन्मण्डर- ध्येनतत्वाच्चरस्य कणत्व दक्षिण गोरे क्षितिजस्ये।नतस्वाद्नत्वं च भदहि ॥9॥ तेषां जीवा समभ्यस्ता पाहोरात्रदटन सा॥८१॥ म्यासार्थन फले कुर्याद मृन्वान्तस्य बिपर्थयात्‌ । १, ५4- > कः ° क 1 क 1 क 2 1 शि 1 जथ 9 ` तातान म "मनिनि "हृष्ट. ।तप्रश्र., ९ श्रीपति, विप्रश्न, १ ५9, सुर्य, जिप्रश्र ४४ ग्रहण, स्पा, ५८, महा- भास्कराय. जितश्र १०। 9 क | 1 नन ००१०.० १ का त 1 = क ० जा १५१८४०५०१ 1 1 १८ -श्म्‌ ` ५ ' गे कृते” 3 ° ग्यनादीमा 2 ४' स्ता स्वाहो ' ५ शार्धीप्तकढें क कषुभास्करीयमू । ६५ वेषां सरत नामृन्मण्ड़टावधिकानां गतगन्तव्यासूर्ना पमुभीगन जीवामान्‌- पेत्‌ । सा जीवा षटिकामण्डठे उन्मण्डटावभिका भवति । उन्पण्डठावापिक हि जीकम्रहणं भूक्तम्‌ । उन्मण्डखावधिकान्तां जीवां स्वाहारात्राषविष्क- स्पे मिस्य त्रिज्यया विभजेत्‌ । तत्र टब्धं स्दाहारात्रमण्डठे उन्पण्डाव- धिका जीवा मवति । अभवं >रारिकम्‌-यदिि व्यासाप्रमण्डठे इयती ज्या वद्‌ स्वाहेरात्रमण्डठे कियतीति। स्वाहरत्रज्यौ यह्वन्धा फटे जीदायां वश्य चरस्य विपय॑यादूम्‌ यां कुयात्‌ । एतदुक्तं मवदि-अस्यां स्वाहाराजमण्डठेत - कायं जीवायामुतरगोरे म्यां क्षिपेत्‌ । दक्षिणगे रो।धयेदिति । एवं हतं स्वाहोरावमण्डरे रविक्षितिजमण्डटणोरन्तराङगता जीवा भवति ) जीवयामि वि ऋेषश्वात्र युज्यते ॥ ८ ॥ छभ्बकेन पुनहत्वा जिभ्यया शङ्कुराप्यत ॥ ९ ॥ क्ितिज(वधिकमेतां जीवां टम्बकेन निहत्य भिज्यया विभजत्‌ । वन रन्धं कहादाङ्कूमवति । अन्यं तेरारिकम्‌-यदि ग्यासा््रतुस्येन स्वाहोराचगृणन म्बकतुत्यः शङ्कुटभ्यते वदष्टस्वाहोरा्रगुणेन कः शङ्कूरिति ॥ ५ ॥ तद्मेभ्यासषृत्योस्तु विश्टेषान्तरजं पदम्‌ । छाया सा हादक्षाभ्यस्ता दाङ्कुमक्ता प्रभा स्फुटा ॥१०॥ वच्छक्कुं वर्गीरृत्य स्यासवर्माद्िशोध्य दिष्टस्य यत्‌ पदं मुखं तन्महा- म्छाया मवति । व्यासकणंकेषस्य शङ्कृच्छये हि केोटिमुजे मवतः । सा दादश्षाभ्यस्ता । तां छायां द्रदशमिर्निहत्य महारङ्कुना विभनत्‌ । वर रन्धं ददरङ्टशङ्खमेश्छाया मवति । परमा छाया. स्फुटा भवति । पएवभिह्‌ त्रैराक्तिकम्‌-यदि महारडकृना महाच्छाया रम्यते तदा ददुरासख्यन अङ्‌ कूना का छयति ॥ १०॥ यदा पनरुतरगोठे श्टायुम्यश्वरासवोऽधिका भवन्ति तदा कथं शङ्कान्‌- यनमित्यत आ!ह- | इष्टाक्रभ्यश्चराङद्धो म्यत्ययः शेषजीवया । इति ¦ चरासभ्य इशसन्‌ विकोभ्य गेषजीवयः स्वाहारत्रापं निहत्य जो ति भमन ति भ ककम = न्न [| ५८०५५०५ ककन ष ‹ ९ ति । उन्मण्डलस्थेऽक घटिक्ामण्डलटे यो भाग उदेति रच्छाकार च यस्तयोरन्त शहग्येश्वरथः ¦ उन्म ? २ धिकानामेव हिः र ! ज्याङन्िः ` ¢ ` त्योर्यदृ? ५ ॥‹ म्यासा्ेक ` ६ ‹ मित्याह ९४ पारमेण्वरग्याश्थायुतम- ग्पातारपग विम्य टन्पं मृर्यातो विशोष्य दिष्टे उम्बकेन निहत्य म्पासार्थनं विस्य न्धं शङ्कृरिति । शव्या शर्कृरकस्य काथं व्यस्तेन कर्मणा ॥ ११॥ सु््रहणे राभरावपि रेः शङ्कुना प्रयोजनं विद्यते । तत्र व्यस्तेन कर्व भ्यम्‌ | कथम्‌ ! उत्तरगोरे इष्टनिशासूनां चराधयुक्तानां जीवामानीय स्वहे- रा्ा्धन निहत्य व्यासा्धनापहत्य रन्वाद्रज्थां विगोध्य रिष्टाहम्बकृहतादष(- लाधनाप्रराङ्कूरिति । दक्षिणे चरमन्ययोक्रणधनमेवे विदोषः ॥ ११॥ इदानीं दादशाङ्खखदाहकोरछायया मतगन्तन्यषरिकानयनमाह- राङ्कुच्छा याग तियत मूलच्छेदं न संहरेत्‌ । जिमौवीं शङ्कुनाऽभ्यस्तां शङ्कृस्तद्धयत्ययादधटी ॥१२॥ दादजाङ्करटगङ्कु तच्छायां उ वर्गीृत्य एकमेकेन संयोभ्यं तन्पृढी कूज यौन । वन्पूरे छईको मवति । तेन च्छदेन रङ्कृनाऽम्पस्तां दादशाङ्गरश्क्‌- गुणितां तरिमोषीं सेहेरत्‌ । ततरे ठन्धं महादयङ्ृकु्मवति । अत्रैवं तेराशिकन्‌- पदि ददशाडइगटवङ्ककर्णन दादशाङ्गृठशङ्कृरंम्पते तदा ग्पासार्षकर्णेन कः शाङ्कूरिनि मह्रङ्कृटाभ्धिः । तदुचत्ययाद्‌ धरी शाङ्करानयनकर्माक्षम्‌ | तद्विपरीतकर्मणा षटी सिध्यति । विपरीतक त यथोकतम्‌- ५८ छेद गृणे गुणे छद वगम पदं रतिः । कणं स्वस्वमृणं कृषदुदर्यरारीपरद्धये ” इति ॥१२॥ तद्षाऽऽह- र<व्यामाधमंगृणः शङ्कुटम्बकन ममद्धतः । न्ध क्षयोदय भानो क्षितिन्यामोम्यद्‌क्षिग ॥ १३॥ ग्यामाधंनिहत भयः स्वाहारान्राधमाजिते । लब्धं चापे चरप्राणा देयाः सोध्याश्च गोलयोः १४ ॥ क नि कक) ` > रद्ु. विप्रश्न. २१। १ “ येऽप्यस्त '। २ “धन निहत्य) ई ‹न्वां भू ' ४ ' यङ्ृतियुक्तेम्‌ › ५ । द्ुम्त 2 ६ ८ ज्थमू "७ ' क्वानयने ' ८ ^ तिम्‌? ९ ` दश्येरा › । कषुमास्करीयप्‌ । ‰ॐ सोम्यदाक्षिणयोः षड्भिः ष्ट्या भूयश्च नाडिकाः । गतगन्तष्यजा ज्ञेया दिनपुबापरार्धजाः ॥ ५५ ॥ महाशक््क व्यासर्धिन निहत्य उम्बकेन विभज्य रम्पे मृज्यामु ्रगोखे बिरोण्य दक्षिणगोखे सेणोञ्य ग्यासर्धिन निहृत्य स्वाहोरात्रार्धेन विभज्य ठम्बं चापीषत्य तस्मिन्‌ चपि बचरपोणानु्तरगोठे सयोजषेत्‌ । दृक्षिणगोडे विशो- धयेत्‌ । ते गवा गन्तव्या वा प्राणा मवन्ति। तान्‌ षडूमिर्विभज्य रम्ब वष्ट्या बिमजेत । ततर ठन्धं नाडिका मवन्ति। इति ॥ १३॥ १४॥ १५॥ दामी राह्वानयनपाह- +-अक्षजीवाहतः राक्कृठम्बकेन विभाजितः। अस्तोद्या्ररेखायाः राङ्कवं नित्यदक्षिणम्‌ ॥ १६ ॥ इृष्टकाट शङ्‌कुक्षज्यया निहव्य रम्बफेन विभजेत्‌ । वव उम्बमस्तोदपा- प्रत्राहृक्षिणायते राङ्कग्रं भवति । एननित्यदक्षिणं मवति । गोदस्थो्रो्तत्वात्‌। डत्रवे श्रेरारिकम्‌-यदि रम्बकतुलयन राङ्कृनाऽ्षन्यातुर्यं शङ्कं कम्यते तदेष्टश ङ्कृना कियत्‌ राङ्क्रमिति इष्टश दूकग्ररन्धिः । एतणग्छ क्कप्रादिगोले प्दृश्यम्‌ । कथम्‌ ? उच्यते-तेत्र प्रथमे तत्काटे मगोटठेऽपि एकं क्षितिजे भ्र्वाश्च हमं कस्पयेत्‌ । तत्र पुवस्दस्तिकाषक्षिणिनोत्तरेण वाऽकां काष्ठतृह्यान्तरे क्षिति नमण्डते सृजस्येकमपं बदुष्वा परमपरस्वस्तिकातथा बध्नीयात्‌ । वदस्तोद्याप- रेखा । पृनरपमण्डटे यत मस्करो ऽव निष्ठे तत्र॒ किंचिद्‌ गुरुहव्यवद्धं सृत्रमवट~ ्येतद्धमध्ये निगंतसुत्रसंपातं यत्र रक्ष्यते तच्छ ङकुमृखम्‌ । रविशक्कुमृडान्तरं महाशङ्ृकुः । पुनः रङ्कमृठे सत्रस्येकममं बद्ध्वा परमस्तोद्यत्ते बध्नीयात्‌ । तच्छक्कम्रम्‌ । तत्सर्वदाऽस्तोद्यसुजाद्‌ दक्षिणायतमेव मवति । गोलस्य तिर्य कएरि्रमणतात्‌ । पृनरस्ते।दयसुवशङ्क््रसंपाने सूवस्येकमग्रं बद्वा ¶्रं शङ कृभरतके बभ्यैयात्‌ । तत्‌ स्वाहोर।>ष्टज्या । सोऽत्र कणं; । अन्ये कोटिभुने इति ॥ १६ ॥ १) ज¬ 1 न + ० न + गला, विप्रश्न. ५०, श्रीपति तरिप्रश्र. ९९१. ब्राह्म. तिप्रश्र. ६५ ~~~ ~~~ ~~~ ~~ 9 १ ‹ प्राणेरुत्तर › २ “ रादधक्वग्रान ` ३८“न विभाजितः' ४“ रेतत्क्ि" ५ ^ सूत्रात ह ' ६ । साऽत्र; € पारमेग्वरव्याख्यायुनम्‌- दानी पामििरिद्मानयनमाह- +स्वदशादयसक्चण्णं राशिङ्ेष विवस्वतः रारोलिप्ताच्छतं लब्पमिष्टासुभ्यो विरोाधयत्‌ ॥ १७ ॥ राशिरेषं रवो क्षिप्त्वा हेषासुभ्योऽपि यावताम्‌ । प्राणा विड्द्धास्तावन्ता दातव्या रायः कमात ॥ १८ ॥ जिंशदादिगण हष वतमानोदयाहते । लब्धां शार्लिपिकायक्तं प्रागविलभ्रं विर्निरदिहात्‌ ॥ १९ ॥ तत्कारस्फुटस॒यस्थितरा दोरेष्यान्भागान्‌ रिर्प्तीरत्य स्वेदेरोदुयप्रमाणेन नित्य एकर श टिष।समृहेन विभज्य ॒रन्धमिषटासुम्धो विशोध्य रिस्थितराश् एष्यन्‌ भागांश्च प्रक्षिप्य पुनरपि दि्टासंभ्था यावतां राहनिं पमाणास्षबः शोण्याः, तावतां प्राणन्वि्ोध्य पृरितरारो रवौ च तावतो राज्ीन्पक्षिप्य रि्टासून्‌ त्रिरम्ता निहत्य वनंमानरागिप्रमाणेन विभज्य रम्धान्मागानू शेषात्‌ बष्टिगुणितात्‌ तेनेवाऽऽप्रा छिपताश्र रवो पक्षिपेत्‌ । पदुदृयटघ्े मवति । एतत्सा- यनाकेण कर्तव्यम्‌ । अकंस्फृर अयनचदन प्रक्षिप्य उक्तवदृदयलग्नभानीय वस्प्रहप्नादयनचटनं विक्रोधयेन्‌ । रिष्टं स्वम्‌रइयटग्ने भवति । इति ॥ १७ ॥ १८ ॥ १९॥ उदपर्रमुक्तवा तेन मारिकाकरणमाह- =व्राग्विटग्नमतान्प्राणान्सपिण्डय व्युत्कमाद्रवेः। धपरक्ताहावधेः कालः कल्यते कालकाङ्क्षिणा ५ २० ॥ टप्रस्य गतमागमारमभ्य उक्करमेण रवेरभक्तांगान्त प्राणाः सपिण्डाः । शत - क्तं भवति-सायमस्यदयट्रस्य गतनशान्‌ दिपीरुतान्स्वदेशोदयपमणेन अः = ~= = नभ ~~~ ~+ +सूरय. त्रिप्रश्न. ४९६९-८) बाह्म. तिप्रश्न. १८-२०, ट्ट, व्रिप्रश्न. १ १- १२, ग्रीपरति विप्रश्र. १८-२०, ग्रहग. चिप्रश्न, २-४ । > सूर्य. निप्र. ५०-९, ल्ल. बिप्रश्न. १६-४, श्रीपति. तरिपरश्र. २१-२, ब्रह. जि. प्रश्न, ५--६ । + "धी ती १? प्ताहतं ` २ नां प्राणा" ३ ष्टं स्फुटट ` ४ ^ कुत्यस्व ५ ज ------ "~ -~ ^ भ लाअ ० मज लघुमास्करीयष्‌ । ९१९ निहत्य रा्िडिष्समृहेन विभज्य उम्धानसूनेकन विन्पस्प सायनर॑य खेमुकाः नेशन्‌ लिीरृत)त्सवदेशोशयासुभि।यीहत्य राशिदिप्ासमृहेन विभन्य टर्बान- सृन्पूवनीतासुष प्रक्षिप्य तदन्तराखमतरा(दपमाणासुंशव परक्िपित्‌ । तदिषटकावैः पपाशालसको भवति ॥ २० ॥ हशानीमकाम्रनयनमाह- क्षुण्ण परमया कन्त्या मजान्यापृष्णदीषितेः लम्बकेन विभन्य(ऽऽप्तामकाभां तां प्रचक्षते ॥ २१॥ सायिनस्य स्कुटाकेस्य मृजाज्यां प्रमक्रन्तिगृणेन सप्तरन्धाभित॒ल्येन मिहत्य छभ्बकेन विभज्य रन्यमकौ्रं नाम मवति क्षितिजे यत्र रविरुष्यं गच्छति तत्पूवंस्वस्तिकयोरन्तर।खगतजीवेत्यथः । अव बैरादिकद्मेकीरूतम्‌ । कथम्‌ ! इष्ट मजशाऽपक्रयानयनं प्रथमम्‌। तत्र परमापक्रमः गृगकारः । व्यासा्षं भागहारः। करमिष्टापमम्‌ । इष्ट पमेन।कय्रायनमपरम्‌ । यद रम्बङ्तुस्यिनपेमन भ्यासा- तुलाके रम्यते तदेष्टापमेन काऽकमो | तव टम्बको हारः व्यासा गण- कारः । पुवन व्यासाय मागहारः । ततस्तयेस्तृस्यतानष्टयोरेटमजन्यायाः प्रमोषमो मृणकारः । रम्बको हारः । फटमर्कायरति । न्यास्ाषकर्ण॑स्य उम्ब- कक्षिजे हि केटिमृजे । तथाऽ्कम्माया दृष्टापक्रपक्षितिन्ये कोटिमुने भवतः ॥ २१॥ इदानीं समरङ्क्वानयनभाह~- फलज्यनौमदक्रानि विष्कम्भाधंहतां हरेत्‌ । मभपृवापरः राङ्कुटन्धाऽकंस्य फलन्ययां ॥ २१॥ रवेरत्कान्तिज्या फखज्यातोऽल्पिका यदा मवति तद्‌। त।िष्ठापमण्यं २4।स(. न निहत्य परज्यय।्षज्यया विभजेत्‌ । तत्र ठम्धं सममण्डरस्थस्ङ्कुम॑दति। एव| परसूत्रगत शङकृरित्यथः। अत्रापि तैरारिकरारिकदुयमेदीष्तम्‌ । कथम्‌ ! श्टापमेनाक।्रानयनं परथममेकम्‌ । तत्र ग्यास्ताय गुणकारः । छम्ब हारः + भ क ह्च, [अप्रश्र. ६४ । १ ` रवेरभक्तानशान रिकीङ्गत्य सष २ (तान स्व ३८ लः प्रणा › $ हथमप्नं । ¶ ५८२ फंठ्तसा दै, ' नाम 2 ~~~" ९१ पारमश्वरन्याश्यायुतम्‌- फठमकोग्मा । सममण्डटे अकामेव राङ्क्ग्रं स्थात्‌ । तयोस्तुस्यत्वात्‌ । वेना. क।परतुत्येन शङ्क्वमेण शङ्क्वानयनमपरम्‌ । तच्वेवम्‌-यद्यक्षज्पातुल्येन शङ््‌- कवमेण टम्बकतुस्पः शद्कृम्यते तदृ ङ्क्वग्रंण कः शङ्कूरिति । ततक्ष न्या भागहरः । ठम्बके गृणकारः । अन्यत्र ङम्बक। हारः । तवस्तषोस्तुल्य- त्वात्‌ । नशटयोरिष्टापमस्य व्यासा गृणकारः । पज्या मागहारः । फठे सम~ पूपाप्र शङ्कूरिति । कथं पुनरकायसम रश डक्व्रयोस्तुस्यता ८ ! ) उष्यते- पवस्वतिकादृका्वुल्य।न्तरे क्षितिजे सुत्रस्थेकमग्रं बद्ध्वा प्रमप्रस्वस्िकाचथा बध्नीषात्‌ । तदस्तोदयूतरे तत्समपूषं परसूचान्तरमकौग्रम्‌ । यदा पनरर्किः स- ममण्डड परविशति तद्‌।ऽफिस्थितभागे किंविदृगुरुद्रभ्यबयं सृजमवरम्ब्य तदृम्‌- मघ्पनिगेवसूवसेपातं शङ्कुं रविशङ्कुमृखान्रं समशङ्कूः । राङृकुमृले पूनः सूरस्येकमं बद्वा परमस्तोदयसूत्रे बध्नीयात्‌ । तच्छङ्क्वप्ममकंप्रं ब । वदेवम्‌-तदानीं तदस्तोरयत्तपति च सुवस्येकमग्रं बद्ध्वा परं शङ्कुमस्तके बध्नीपात्‌ । तत्‌ स्वाहारात्े्टज्या सा ॐ इकश्ङ्कम्रयोः कणं; । अथ स्वाहो- र्रिष्टज्यास्तादृयसंपातादुपरि क्ितिज्यातुल्यानरे स्वाहोरवर्टगुणे सूस्येकमपरं बटृभ्वाऽ्प्रं शङ्कृमूखे बध्नीयात्‌ । तद्पकमज्या । साऽकभ्रं कणस्य कोरि; । धुज्यस्तोदयसंपताद्पक्रमदयज्यासेपतान्तं क्षितिज्या । साऽकौया कर्णस्य मुजा । एवं केब्रह्५मवस्थितम्‌ । तत शङ्क्वग्रभेवाकयि स्यादिति ५२२ ॥ समराङ्कूना ददराङ्गुल शङ्कूच्छायानयनमाह- दाङ्कवर्भविहीनयां विष्कम्भार्धषृतः पदम्‌ । दादशास्नि््तं भक्तं राङ्कृना लभ्यते *श्रभा ॥२६३॥ इति पृदौकमेकेतत्‌ ॥ २३ ॥ इदानीं समस्छाययाऽकनिवनमाह- छायाविधानसप्रापः दाह््कुः क्षण्णः फटन्यया | कान्त्या परमया मक्तो लमग्धजीवकलाधनुः ॥ २४ ॥ ~~न ~-----+--~-^--~ 0 1 सि *सुर्य, तिप्र्न. २६, लद. विप्रश्न. २९, बह्म. त्िप्रश्र. २७-८, श्रीपति. निप्र, ४४, प्रह. तरिप्रश्न. ४०, प्रसिद्धा. अ. ४ श्ट. ३२ .। हि व 9 1 178 1 ग ५ 1 श 1 0 नोक ५७१ ५.अ० ७.५ ' १५ सूत्रम्‌ ।त?२ ° रस्त? ३ दार्स्थिः। ४ ' यमुपस्थिः५ “चाब, ह ` शद्' | ठंधुमास्करीयम्‌ । 5 विग्माँड्मण्डलाधाच परेद्ाद्धो विषीयते। सममण्डलादिङ्मार्गराक्कुख्छावाप्रसाधेता ॥ २५ \ ददशाङ्गुरशङ्कोः सममण्डरुच्छायया सममण्डठे महारङृकूमानीय वै १२जयया निहत्य प्रमकरान्त्या विभज्य खब्यस्य च परिषा रविभैवेति। सायनर- विरित्यथः । पण्डटार्धाज्च परिद्द्धो वा । तच्ापमण्डखाषद्धिकलोभ्प शिष्ट वा सायनरिरिति । एष समपण्डठशङ्कुष्छायया प्रसाधितोऽकः न स्वच्छा ययेति । अत्र भेराशिकजयं भम्‌ । कथम्‌ ! समशङ्कना शङ्कमतुल्थाका- यानयनमेकम्‌ । त्र पठज्या गृणकारः। ठम्बको हारः। अकमियाऽपमानयन१- परम्‌ । तत्र ठम्बके¡ गुणकारः । व्यात्पं मोगहारः। अनं जीवीनयनम- न्यत्‌ | तत्र व्यातार्धं गुणकारः । परमपक्तपञ्या भेगिहार ति । रष्वे खम्बो मागहारः । अन्यत्र गुणकारः । एकत्र व्यासा भागहरः । अन्यत्र गुणकारः । अतस्तेषु नरेष्वपि गणितफटस्य तुल्यत्वात्‌ । सेपरङ्कोः प्रदभ्या गुणकार; । परमापमे भागहारः । फर सयमृजग्या इवि । वजप सूर्थमुजा- दिनद्ये समच्छायाद्रयमानीय पूर्वदिनच्छायातो परदिनच्छायाया अनलतवे सति तश्चापमेव सायनरविः । अन्यथा चक्राधदाद्ध इति वेदितव्यम्‌ ॥२५।२५५॥ जीव।श्चपीकरणमाह- + पिण्डतः प्रविशद्धानां ज्यानां यत्ता समाहता । तिथिवर्गेण शेषं च स्वान्त्यन्यातहतं धनुः ॥ २६ ॥ पिण्डज्यातो यावत्यः सैण्डं्थाः रोण्यस्ताः संशोध्य तत्सर्वं विथिवरगेण निहृत्य शिष्टज्यां तिधिषर्गेण निहत्य वर्पानेखण्डंज्यप्तिं तं विथि- वगेहतसख्यास प्रक्षिपेत्‌ । तश्चापं मवति ॥ २६॥ अयाज्गप्कमाभ्णां पन्पच्छायोनंयनमाह- >» पलापकाम्तिश्ापानां योगविश्टेषजो गुणः। छाया याम्योत्तरे मानो नमसो मध्यसंस्थिते ॥ २७ ॥ को कोका न सक 7 1 1 ~ श्वीन. स्पष्टा, १९. सूर्य. स्पष्ट. ३३, ठ. च्पष्टा. १२, श्रीपति, स्कैटी. १६, ब्रह स्ण्टा, ११-२ महाभा. ८-& । > सुय, विप्रश्न २०, बरह्म जिप्रभ्र ४७ १८ शुम? २ (द्धोऽभिः ३ “ एवं चापं म? ‹ एतंच्चापप 2 ४ ‹ कर्निं › ५ भ्ग्राया 2६ 'कोहा?७ 'घहा' ८ वाची ९" नांरसेख्यासः १० ' पद्यत ११" म्ष्पथ्य ' ४२ पारमेग्वरव्याख्यायतभ्‌- दक्षिणगोदे परटचपस्याक्षकाष्ठस्य इष्टापक्रपचापस्य च यो योगः वभ्जाप- ध्पान्तच्छाया भवति । उत्तरगोखे तु अक्षापक्रमचपयोरन्तरज्या मध्याह्नष्डापा भवति ॥ २७ ॥ कस्य शङ्‌कोरियं छयित्य्राऽऽह- तद्रगहीनसंख्यस्य भिज्यावगस्य यत्पदम्‌ । तच्छायावगंहीनस्य जिज्याव्गस्य यत्पदम्‌ । तत्सपानरङ्कोरित्यथः । दा डकाद्वादरासंख्यस्य च्छाया ज्ञेयाऽनपाततः ॥ २८ ॥ तस्मिन्मध्याह् दरादरङ्गुरखरङ्कार्छाया तु तैरारिकेन ज्ञेया ॥ २८ ॥ एदा दादशङ्गृख राङ्कोशछायया नत्यानयनमाह- राङ्कवभण यक्ताया मध्यच्छायाछतेः पद्‌ । ठेदाश्ेराशिजीवायार्छायाष्नायाः फलं नतिः ॥ २९ ॥ दाद्रवर्गेण युक्ताया मध्याह्ने ददृशाङ्कुटश्ङ्कच्छायायाः कृतेयेतदं तेनं च्छेदेन मध्यद्व ददराङ्गुखरङ्कृच्छायानिहताद्चयासार्षाधत्फडं खभ्यते तन्नतिमवति । मध्यच्छयेत्यथः ॥ २९ ॥ एदानीं मध्पच्छायपलाग्यामकानियनमाह- नतभांगा पला न्युनाः पलाच्छोध्या रेवेश्दक्‌ । दुक्षिणन यदा छाया योगः कान्तेधनुस्तदा ॥ ६० ॥ विपयये पर शोध्यं नतमगसमूहतः । अपकरमधनुःरोषो दृक्षिणन विवस्वतः ॥ ६१ ॥ यदा प१डषपिभागादूना नतमागा भवन्ति च्छ याचोदग्गता षडा नवमागोनाः पमागा उदगपक्रमचपः स्थात्‌ । यद्‌ पनदक्षिणगा छाया तदा नवभागस्य- धिकते न्यूनत्वे च नतप्खचापयोर्योग उद्गपक्रमचापः स्पात्‌ । विपर्॑पे परचा- पालतचापस्याधिकले छायाया उद्गगतले च पठचपे।नवचापं दक्षिगापमचापं स्थात्‌ ॥ ३० ॥ ३१ ॥ नका न मम ण म पना = ० म माकिम्‌ ज ७ जानिके १ ‹ ध्याहनच्छाः २८५ ज्येत्य? । ३" भ्यामपक्रमचापामः ४ " माणप? ५ ` सवा वुषुक्‌ ` ५८ पोनं नत, | हधुभास्करीयम्‌ । ४६ तन्जीवा जनज्ययाऽभ्यस्ता कन्त्या परमया हता लब्धचापो रविक्ञयश्चक्राधाच्च विश्ञोधितः ॥ ३२॥ उष्ट्रगो विधिक्ञये दक्षिणे चोच्यते कमः चक्राधसहितं चापं द्वादकाभ्यस्तपातितम्‌ ॥ ६३ ॥ वण्जीवन्तस्तद्पकमचापस्य जीवामादाय तां जरिञ्यया निहृष्य परमकान्तया विभभ्य उन्धस्य चापो #^रविभवति । किंतु चक्राधद्विश्योधितो वा षड्ाशित- स्तष्चापं विशोध्य रिष्ट वा रविरितयर्थः। एवमृदगणोठे विधिः। दृक्षिणगेढि ते बकरार्पसहितं चापं रविः । द्रादशरारिम्यस्तस्वापं विरोध्य रिष्टं वा रबि- मवति इति । मभ्याहष्छायायाः । प्रतिदिनं वद्धिपत्वे दक्षिणगोले वक्रधस- हितो रषिः । हस्व त्‌ दादशभ्योाऽपि दाद्धः। उत्तरगोटे तु उद्क्छायाया बद्धिमत्वे चकरा्थेशोधितो रविः । उदक्छायाया हासवत्वे चापमेव । वसिमनने- दोचरमोठे दक्षिणवष्छायाया वद्धिमच्व तदेव । हासवत्वे चक्रधेशोधित इषि देदितम्यम्‌ । एष साथनरविः । पुवेवत्रेरारिकम्‌ । एवं हि कन्तिेवतीषि | १३१ ॥ ३३॥ उकमेव(नुवद्पि- काङोधाम्योत्तरस्थाया नत्यक्षधनुषोः कमात्‌ । छायायां थोगविश्लगो ` कान्तिका मकसं ज्ञेतो ॥ २५॥ इति ॥ ६४ ॥ कतोपमाम्पां ~ पटानयनमाह- नतापकान्तिभागानां योगो भानावृद्क्स्थिते | विरकेषो व्यत्यये का्थंरछायायां चं फलं भवेत्‌ ॥ ३५॥ = ~ व नैग्रहनि.८५ = सूर्य. त्रि.ग्रह. त्रि.७०,लध्वाय. नि. ३६ श्रीपति. चि.११.महाभा. ि.११५ १८ क्रमात्‌ ` २ ° शभ्यश्च पा? ३ कतदप” ४८ विभवतीति' ५ ˆ तु वापार्धे ' ८ सहिः ७ कार्या याम्यो ८ स्थायान ९ यायायो १० षोकोटिकन ११ति। नता(प ब) मा १२ चपर ४४ पास्मेश्वरभ्यास्यायुतम्‌- उन्मण्डरोद्याहक्षिणेनाकज्यां काष्टान्तरे हि प्रहे दक्षिणोत्तररडाङमारो- हति । भ्क्रमश्चोरभण्डस्ेव यषएकंस्वस्तिकान्तराद्वम्‌ । तस्पादुत्तरगोले उत्तरया छायायां नत्यषठक्ेयि्पं स्पात्‌ । व्यत्ययरम्देन दृक्षिमदिगमिहिता । दक्षिणार्थं इदि ऽक्षचापं छाप्राफां च दक्षिणदिशां छययं च तदि शेषश्च चापम्‌ । एवदुत्तरगोखे सेभवति ॥ ३५ ॥ इति प्रारमेभ्बरे ततीग्पेऽघ्यायः ॥ ३॥ (जयोक क १ स्यार्काष्टान्तरे २ स्थायां ज्यायथाँण्त्य ३ यां भ्यायां तथुभाकरि व्रर्‌ । ५८५ अथय चतुर्थोऽ्यायः। भथ चन्दराकमोग्हणस्प सेद्ध बाद्यपदिर्यते । तत तोः हमदिष्रीकरणमाह~ न+-प्वनाङ्फ रवो देयास्तः खकिण्वा निराङृरे। एवं प्रतिपदः शोध्यः समदिप्तादिदक्चणा ॥ १ ॥ प्वण्यदयेऽस्रमये वा चन्द्रे स्फृटीरत्य वयोर्विवराद्गरहपन्रेण पर्वण एष्यष्रटिकाः प्रतिपद्‌ गतवका वा आनीय तद्षटिकासमानटिप्ता रमे धन- मृण वा कुर्यात्‌ । चन्दर च ॒तद्षाटिकासमानटिप्तास्तयोर्विवरदिप्ताश्च धनमृणं वा कुर्यात्‌ । एवमानीतः समटिम्तेन्दुः स्थृटः स्यात्‌ । सृष्षमस्तु पवषरिकािः पपिपद्वटिकाभिरकन्द्रोः स्फटभकीर्मिहस्य षष्ट्या विभज्य रन्धमकं चन्द्र च धनमृणं वा कृत्वा साध्यः । पण एष्यघटिकाेद्धनं क्यात्‌ । पतिपदो गत- घटिकश्चेदणं कुयात्‌ । एवे ते चन्दराकां समाटिप्तो भवतः । दददृक्षुणा सम- दिभ्मं द्रष्टुमिच्त। ॥ १ ॥ हद्ानीमर्कन्होमध्ययोजनकणंमाह- "%प्रथचचस्किषुरन्धषुसागरास्तिग्मतेजसः। कर्णः पवेतशेलाभ्रिवेद्रामरा निराष्ृतः ॥ २५ पश्चवरिवपूरन्धषुसागरेः ४५९५८५५ तुटिता रवे्मोजनकर्णंः । परवेवश्चेरा- भिवेदरमिः ३४३७७ तुटितो निशाकरस्य योजनकणंः । मूमध्फदेताकप्नोज- नान्तरे सूर्यनदोरम्यकक्ष्वा भवतीत्यथंः। स्फुटकक्ष्या तु स्फ़टपोजनकर्णान्तरे ॥२॥ तदानयनमाई- [)अरिक्षेभकलाकंवाडितो जिस्यया हृतो । सृषटुटयोजनकर्णो तो तयोरेव यथाकमम्‌ ॥ ३ ॥ हौ सुयन्दोभभ्पयोजनकर्णो स्वेन दनाविशेषकर्णन ठाडितौ युथिदै उरा विभजेत्‌ । तव उन्पो सूर्यन्रोः स्फृटयोजनकर्णो भवरः। अनव शैरारि- म्‌-ग्रदि व्यासाधकर्णेन मन्थयोजनकृभां रभ्प्रते तद ऽदिद्ष्रुश्चन. ङ; कर्णं दृति स्फुटयोजनकणठम्धिः ॥ ३ ॥ 7 । ~ ~ स क न ॥ रि +~ + रश्व. चद्र. १, बह्म. चद्र. ४, श्रीपति. चद. २ नलु. च. २-५. श्रीप्ि. -चेद्र ७, ग्रह. चेद्र. २ प्ठाभा. क्हणा. २ [| ल्ट. चल. 4, श्रीपदि. चद. ४, प, कप्‌. ५ न १ ˆ सदुसद्भावा ज जजान नो ) ४५ पारमेश्वरब्याख्यापुतंम्‌- हदानीमकेन्द्मुवां निम्बन्यासयोजनान्याह- []पङक्तिसागरबेदाख्यो रवेस्तिथिरिखीन्दुजः । व्यासो वस्ुधरायाश्च व्योमभूतदिश्ः स्प्रतः॥ ४॥ पङ्क्तिसागयेदैः ४४१० एमिस्तुटितोऽकमण्डरस्य योजनन्पासः । तिथिकशशाक्लिभिः ३१५ एभिस्तुटित इन्दौर्धेम्बस्य योजनन्यासः । न्पोमभूत- दिम्मिः १०५० एभित्तुदितो वसधराया भृमेयाजनन्यासः । एषां गोराका- रता बोक्ता- | ५ भूग्रहमानां गोराध(नि खच्छ।यया विवरणानि । अधांनि यथासारं सृयाभिमुखानि दीप्यन्ते ? इति । कथं पुनगोंटाकारते कर्षणवुत्तमिव द्रपते † अतिदूरगत्वात्‌ इपणकारा हव टृर्यन्ते । किमर्थम भूमानकथनम्‌ १ शमृच्छायावगमनाथेम्‌ । मृच्छाषया हि चन्दरश्छाद्यते । अकंस्तु चन्द्रमसा छाधते न राहुणा । उकं च- ५ भूच्छायां ख्महणे भास्करमकंगृहे परविरातीन्दुः ” इति । कथं पुनरत्पेन चन्द्रबिम्बेन महद्कंनिम्बं समस्तं छादयत ! तद्प्यकस्वा तिदूरत्वात्‌ । यथा चक्षःसू्रसमीपस्थनाल्पपमणिन वृक्षेणापिदूरस्थो महापमाणो वक्षश्छाद्यते वथेति ॥ ४ ॥ १द्‌नीमकेन्दुनिम्बटेम्तानपनमाह- + योजनग्याससंक्ुण्णं विष्कम्भार्धं विभाजयेत्‌ । ` स्फुटयोजनकर्णाभ्यां छिमप्ताभ्यासो स्फुटो तयोः ॥ ५॥ शर्देन्दरोर्वम्बव्यासयोजनगुणितं विष्कम्भार्धं त्रिज्यां स्वेन स्फुटयोजनकर्णेन विभाजयेत्‌ । तत्र ऊन्धौ षथोरकन्दरोरदिप्तात्मकेो व्यासतो मवतः । अतव नैराशि- कम्‌-पदि स्फुटथोजनकर्णेन बिम्बभ्यासथोजनानि ठमभ्यन्ते तैदा व्यासारषर्खिप्वा- तुल्ययेजनकर्णेन कानि बिम्बन्यासयेजनार्नति व्यासाधयोजनर्छाम्धः । तानि ह क क 8 म ~------~ ~~ ~ ---~->~ -~-----~~~ = [ |भयं. गीति ५, रु. चंद्र. £, सूय. चद्र. ९, श्रीपति. चद. २ गह. चव. ५ * अर्य. गोल. ३७७, सूर्य, चंद्र, ९, र्ठ. मध्य. २९, ३५४, ग्रह. चेर्‌. ९, बाह्म, रफुटग ३५ + सुर्य. चंद. २, श्रीपति. चेद्र. ६, मरह. च॑द्र. ७ क्क ~~~ ~~ ~ -~-------------- १ ‹ भूरषिभा ` ९ “ स्फुष्चत › २ ‹ तदं ४ प्ताभ्यासृतु ' ५ षमण्ड़ढे पो. ' लघुमास्करौयम्‌ । ४७ एब रिम्तां भवन्ति । व्यासार्षपण्डखङिप्तापोजनयोस्तुस्थत्वात्‌ । कथं पुनस- योप्तुल्यता ! उवच्यरते-व्पासाधमण्डटं तावत्‌ खखषटममियुगउपोजनपरिमितप- रिथिकं स्यात्‌ । सर्वास्वपि कक्ष्यास परिषेः खखषदघनांणो हि चिष्वाः | ( अतः ) खखषदषनयोजनप्रिमितपरिषौ टिप्तायोजनयोस्पुल्थतं युक्तम्‌ । भसरिभिश्च व्यासवशाद्‌ मवति । यथाक्तम्‌- “ चतुरधिकं शतमष्टगुणं द्राषष्टिस्तथा सहस्राणाम्‌ । अयुतद्ूयविष्कम्मस्याऽऽसनो वुत्तपरिणाहः ” ॥ १ ० ॥ इति । अतो व्यधार्धं तेराशिकेन परिधिसिद्धिः ॥ ५॥ इदानीं मृच्छायाया देष्यीनयनमाह- + कणक्षुण्णं सहस्रं रोमं दिनीव्यासयोजनेः ` मेदिन्थकविरोषेण भ॒च्छायदिष्यंमाप्यते ॥ ६॥ आहैत्पस्थ स्फटयोजनकर्णं मूम्पासोजनेर्निहप्य मेदिन्यकेविंशेषण मृग्या~ सहीनेन रवेर्विम्बभ्यासेन विभजेत्‌ । तव ठन्ये मृछायाया दर््य मवति।. फिमिति माथा नाम ! उन्परत-त्यटररैराया गेरखाकरिया मवोऽकामि- मख परमागेऽकसरमसंपतिभावातसदा छाय। भवति । सा च वसाकारा मूख भव्याससमा अमरे रोपप्रमाणा चेति तस्या दृष्यमन्ाऽऽप्यते। पिक्षिपहीना पं भास्थ॑न्ते छायां प्रविशति । तचन्दर्रहणम्‌ । यदा पुनरिक्षिषः, तदा मृछापति दक्षिणोत्तरेण वा गच्छति तदम महणमवश्च । अवेवं मराशिकम्‌-पद्वि रवि- भृव्धास्ान्तरेणकर्फुटपोजनेपुल्यानि ये।जनानि ठमभ्पन्ते तदा मृश्यसेन कानि पजन।नीति भढ पदिष्ययोजनखाभ्वः । एतलेन क्रियया सिध्यति । कृथम्‌ ! समायामवनो रविबिम्बभ्यासपमाणमेकं सूं दिणोत्तरायतं विन्यस्य रेखां रत्वा तन्मध्यातुवंतोऽकस्फटपोजनान्तरे भून्पापप्रमाणं सूतं रविव्यास॒मध्य= सभनमध्यं दक्षिणोत्तरायवं विन्यस्य रेखां कृपात्‌ । पताऽश्याया सा रबिन्धासः द्वितीया मृष्यासतः । तन्मध्धान्तस्ं रेः स्फुटयोजनरुणः । पृनरकग्पासदक्षि- णापर सू्रस्येकपग्रं विन्यस्यपरं पुवात्तरतो भूष्यासद{तणाग्रसशि नीत्वा तदुदपरं ~ न~ त जम. त * आर्यभटीय गणितं १० छठ भगोर. ११ बरह्म. व॒ नक्ष. ४० त्रिशतिका. ५५ लध्वार्य पाठी. ८८ गणित्तार, प. ११५७ गोला, भुवन. ५२ + आय. गोड. ३९ ब्रह्म, भावा. ८ १ १ त न १ ठछयोर सावर ३र्णः श्चुण्णः ४ स्थटजररा ५4 कारमय्या भु & हीनश्नन्द्रभा$ पुल; फे ७ न्ते बर्थ ८ कस्य स्फु ९ नकणतु १० खनं करि ९९ मानंबर ४८ पारमेन्वरध्यौख्यायुतभ्‌- स्च रि मब्थासेे।रुततर।यस्या क पूवर क्षिणतो नयेत्‌ । तथो सेपापस्सतो रवि- व्यासभदरयान्तं रेखद्वेयं कुर्यात्‌ । एवं रते एवं विषमच॑तुरश्म्‌। तथा कोणं च क्षमति । तत्र थत जिकोणं तद्म्‌छायातदमरमन्यासमष्यान्तरारं छर्षा- रध्य मवति । व्ये पाश्वरेते तथोः कमेण।ऽऽसनतं विद्यते । तेदनुूपेण हि च्छायदिष्य मवति । तेत्र श्रैरारिकात्‌-छायदेष्य॑सिंदिः। तत्र पा्वरेखपमू- मेरो यद्‌ासत्तिमाने ेदिन्यकषि रोषतुल्यं तदिह पाणराशैः । अकस्य कणः फ़खम्‌ । पनपरुपरि पाश्रेखपे पद सत्तिमाने मूष्यारतुल्यं बर्दिष्डाराशीः । छ यादैर््यमिच्छाफखम्‌ । इति ॥ ६ ॥, इदानीं चन्दरकक्ष्यायां छायामानानयनं तदिषीकरणे बाऽऽ- + च॑न्द्रकर्णविहीनेऽस्मिन्भृमिन्धासेन तडिति । छाथादुध्यहते व्यासश्चन्द्रवत्तमसः कटाः ॥ ७ ॥ चन्द्रस्य स्फृटपोजनकर्णमस्माच्छापादेव्यद्विशोध्य शिष्टं मूमि्यासेन निहत्य छायंदि््थण विभजेत्‌ । रब्धं चन्द्रकक्ष्यायां छायाव्यासयीर्जनप्रमामभं भवति । अग्रव तरैरारिकम्‌-यदि च्छ(याग्रच्छायदेष्यंन्तरे मृन्पासतुस्यशछडा- याव्यासस्तद्‌। छ (पामरा च्छ।यदिध्यरचन्दकणिवरन्तरे को भ्यास इति पव॑ प्रदर्तिमव्यासमध्पात्‌ पूर्वेण चन्दुस्स्फटपोजनकणान्वरे बिन्दु छवा तन्मध्य कृत्वा पश्वरेखन्तं दक्षिणोत्तर सर्वं कर्णात्‌ । तचन्दकक्ष्पाथां छ।याब्यासः। हच्छ।यअ्ान्तरमेव च्छ।यदेष्थचन्दुकर्णान्तरम्‌। चन्द्रवत्तमसः कटाः । मसः छयायामन्वषेत्‌ कडा भवन्ति । कक्ष्यभेर्‌माव।त्‌ । एतदुक्तं भवति-छाया- ध्यारसिविष्कम्भार्धन तिरारिगुणेन निहत्य चन्द्रस्य स्फृटप।जनकर्णनं विंमजेत्‌ । छम्धं टिगिकातमकै तमौिम्बं भवतीति । तमःरब्देन मूछयिष विवक्षिता, म्‌ राहुः ॥ ७॥ भथ विक्षपानयन्माह~ पातोनसमरिम्तन्दोर्जीवा खतिधर्नाहता । कृणेन हियते लब्धो * विक्षेपः सोम्यद्क्षिणः ॥ < ॥ +र. चन्द.&-७, बाह्म. माना.९ सथ. चैद्र.४-५, श्रीपति. चन्द्र.५. यह. चैदे.६. आर्थं गोज.४०। "लह. चंद्र. १ अपति. चंद्र.१ ०ग्रहण, चद्र.१०बा. रफटग.द७.महाभा.६-५१, १“ ततस्तदा ` ६ ‹ प्यक › ६। यानिष्कम्भधेमि निरेद्धयया नि" इ नकिः ७८०५ ~~ ~~ ~ ~न --~ ~~~ ~~~ ----* ---- ~~~ ~ लषुमास्करीयम्‌ । ४१. 9 @ _ म. ५ (>, ^ ग्द समाटेप्तचन्द्रात्‌ चन्द्रपतं विद्योध्य शिष्टस्य मृजाज्यामानीय ख्ख (षने २७० एमिर्निहत्य अविकेषकर्णेन पिमजेत्‌ । छम्य विक्षेपो दिप्तादि भवति । 1 परातोनेन्दौ मेषादविगे उत्तर विक्षिपः । तृरादिगि दक्षिणो विक्षेपः । अतर बैरा कदय भञ्नम्‌ | कथम्‌ ! यद त्रिज्यया खपिघनेरिप्तातुल्यो विक्षेपो लभ्ते तदेष्टज्यया कियान्‌ विक्षिप इति ( व्यासा्धे इष्टविक्षिपलभ्धिः ) । अतर व्यासो भागहारः। यदि व्पासार्धे इयान्‌ तदाऽविरेषकर्णं कियानिति स्फृटविक्षिपरन्धः। अनर व्यस्तत्वात्‌ तरैराशिकस्य म्पासा्ं गुणकरः । नतस्तयोर्ष्टयोस्तुल्यत्ात्‌ खत्रिथनो गुणकारः । अविदाषकर्णां मागहार इति व्यासेन हित इति वा पाठः| सोऽकमरहणे । अवर तु कर्णनेति बिम्बयोरप्यावेरोषकणसाभि- तत्वत्‌ ॥ ८ ॥ +इन्दुहीनतमोग्थासदललिप्ताविवर्जिताः । विक्षपस्य न गद्ये तमसा दाङ्ञलक्ष्मणः॥ ९॥ हन्दुहीनतमोव्यासद्‌ङं चन्द्रिम्बहीनस्य च्छायानिम्बस्य दृखं पत्‌ तदिप्ताभि- विवार्जताः विक्षेपस्य टिप्ता यावत्यः शशलक्ष्मणः शशाङ्कस्य िम्बस्य तावत्यो रिप्वाः तमस्ता न गृह्यन्त । मदा विक्षिपो पारचन्दुबिम्ब।रप्तातुल्याः तदा प्रहणाभावः । यदा विक्षिपशेषः फिचिद्पि न दृश्यत तदा समस्तद्हणं स्यात्‌ ॥ ९॥ इदानीं स्थिल्यना{कृःनयनपाट- >< विक्षेपवर्गहीनायाः सपकाधंृतः प्रदम । गत्यन्तरहतं हत्वा षण्टन्या स्थित्यधनाडिकाः॥ १५ ॥ विक्षेपवर्गेण हीनायाः सपकायरतः मह्य हकविम्बयोगाधस्य ङतः यतृ पदं तत्‌ षष्ट्या निहत्य रफुटगत्यन्तरेण टिप्तीरतेन विभजत । उन्धं स्थित्य- धंनादिका मवति । अतर विक्षपमजाद्रिपदररनाय समायामवनौ संपकाथंपरे- मितेन म्र यमाहक्िम्बपागापरिमितेन सूत्रेण वृत्मारख्य मातृपित्रेखां «~ ~~ [पि पिरि [1 = न न + + ज्म नि 1 1 ननाम ज मः म ७७०५-6 ८. ०१ ब्रह्य, मग्रह. १९२१ ग्रह प्रहय॒त्या. -र महाभा. ग्रहण), ३० टचमानस. प्र्हण. ¢ ध्रीपते. ग्रहस॒द्धा. ३३ ठट. महापा. ६ खण्टखायक ( आमर।जरीका ) प॒. १५५. » आर्य. गोर. ४१ पूर्य. चद्र्‌. १२-२ बह्म. चद्र. ८ श्रीपति. चद्व. १२ रुष्ट. बद्र १४ प्रह. चत्र. १२ "------------------ - ~-------------- ---- ------ ~न १ नलुरे त्‌ निधनो : प्रविग्टेषा स्तु ५ ग्राह्यम्रा |. - ! | ५० पारमग्वरस्याख्यौयुंतम्‌- कृपौत्‌ । तत्संपकमण्डखम्‌ । यादत्काटं प्राहकः संपक॑मण्डलान्तगती मवति तवत्कारं अरहणं भत्‌ । पुनः सेपकपण्डठमध्याद्‌ विक्षेपानुसारेण दक्षिणी तरसूतरे विक्षप नीत्व। बिन्दुं कुयात्‌ । तदूबिन्दुभण्यान्तरं विक्षिपः। सं संप धकर्णस्य मृजा स्पात्‌ । पुनपिकेपाय्िन्दुं मध्यं छता परिथिदयपार्पिणीं पूर्वी परां रखां कथात । तद्ध सेपकाधकर्णस्य कोटिः । साऽत्र विकषिपवग॑हीनांत सपकांवग। म्यते । सा कोरटिश्छादकस्य ग्रहस्य पर्वं स्यात्‌ ¦ तत्सतो टच¡ स्थित्पधनाडिकावगतिः । अत्रैव १रारिकम्‌-यदि दिवसमक्त्यन्तराचि- प्तामिः षष्टिरनाइयो रभ्यनते तदा मपकंकोटिङिप्ताभिः किवैत्यो नादे इति स्थित्यधनाडिकारन्िः । मध्यविक्षपात्‌ पुनः स्पदमोक्षिक्षिषोद्नः विकत्वाद्‌ वल्मनस्तिय॑क्तवे स्थात्‌ । ततो विरषकर्मणा स्थि्पषनारि्ीः सभ्याः ॥ १० ॥ तद्बपाह- ^ स्फटभक्त्या हता नाडयः षष्ट्या नित्यं समृद्धाः 1 लम्धदिप्ताः क्षयश्रेन्दरे क्षपश्च स्पक्ञमोक्षयोः ॥११॥ स्थित्यधनाहिकाभिश्न्वस्य स्फृटमक्तिकलां निहत्य ष्या विभ्य उष्ण खिामध्यकाठजं चन्दं द्विधा विन्यस्य एकस्माग्छधयेदृन्यसिमिन्पक्िपेत्‌ । वौ स्पदमोक्षजी चन्द्रौ मवतः ॥ ११॥ विक्षपश्चन्द्रजस्तस्मान्नाक्का लिपिकाः शरी । आध्या कम॑णाऽनेन स्थित्य्धम विरेषयेत्‌ ॥ १२ ॥ तस्मास्य र चन्द्रानोक्षचन्द्रौ च पूववदवकेपभायीय विक्षिपवरगंहीनाया शत्या पि{वना सशविक्षिपेण स्पररिथित्यधना।इकां गोक्षवेक्षपेण मोक्षश्यत्यधनौदिकिां च्‌! ऽऽनयन्‌ । पनरपि ““ स्फटमक्त्या हत! ›› इत्यादिविधिना सरनाधाभे माक्षनाहाभिश्च टिप आनीय मध्पकाटनाच्चन्दरदुव स्परादिष्ता विंशोधयेष्‌ | मर्यकाठने चन्द्रे पाक्षरिष्राः क्षिपेत्‌ । त। स्शमाक्षदन्द्रो । पनस्ताम्यां सर्श- [1 [त 1) ~+ ~+ ~ [१ भस्य, चद्र. १४८४-4 बह्म. चद्र. ९, ठट. चद्र १५4५-९ श्र पतं चद १३ गह्‌ ४ १३ क १, क चक न सन 0 क 7 १“ पदिगन २८ स्य वत स्याः ३८ योर्नाडिकात्वात्‌ः ४ (द्थमाः ५4 ग्षाज्धिती & -द्रत्स्त्‌ 9 न पकं |, छयुभास्करीयम्‌ । ५१ भोक्षविक्षिपो तस्स्थित्य्थं चाऽऽनयत्‌ । पुनरप्येवम्‌ । एवमावत्तिकरमणा स्थियरथ- भविशेषयत्‌ । .वरष्फुटध्थद्यर्ष मनति । अविरेषे त्वयं विकषः-संपकारधव- गृदिष्टविक्षपवगे .विशोध्य दिष्टवगं इ्टविक्षपमध्यविक्षिपयोस्तत्यदिक्योरन्तस्य वग प्रक्षिप्य मृटी कृयात्‌ । भिनदिष्याम्य तयायागस्य वग प्रक्षिप्य मृखी- करणमिति । यकत्या चेवत्सिभ्यनि । सपकरमण्डसर्कन्द्रादिष्टविक्षपे दक्षिणत उत्स्तो बा श्रीत्वा बिन्दुं छृत्वा वतः परिधिप्रापिणीं रखां पु्वायतामपरायतां ना कूपात्‌ ¡ स कोटिरिष्टविक्षपमुजायाः । तत्कोटिपरिधिसंपति विन्दुं कुर्यात्‌ । कपे मोक्षे वा ग्राहकस्य मध्यं स्पात्‌ । मध्यकाटे तु मध्यविक्षपिन्दु्राहक- मशम्‌ । तट्‌ बिन्दुद्ुयान्तरं हि माहकवत्मं स्यात्‌ } अतः स्पशाविक्षषसाधितका- शिवगस्य स्पदामध्यविक्षिपयोरन्तरस्य योगस्य वर्गण युक्तस्य मृखं यततष्म मवति । बमन कणं रूपत्वात्‌ । पेक्ष चवम्‌ ॥ १२॥ # स्थित्यर्धन विरिष्टन हीनयुक्ता तिथिः स्फुटा । स्परापोक्षात्‌ तो स्यातां पवेमध्ये अ्रहम्य ततु ॥१३। <पूव॑सास्तम्ृघयोरन्तराटषटिकास्तिथि गन्दनो च्यन्ते । अविरिष्टेन स्पहस्थिःय- ्द्हीनाक्ता वटिकाः सरं तिथिमेवति । अविदि्टन मेश्षस्थित्य्धन युक्ता- श्वाः परवास्तमयान्तरादर्घाटकामेक्षतिीथशन्दूनोाच्यन्त । ग्रहस्य मध्यं ग्रह भ्यं ततव । पर्वान्तास्तमययारन्तर।खषटिका मध्यातिथिरित्यर्थः ॥ १३ ॥ अद्ययाहक विश्टेषदकविक्षेपव्गंयोः । विश्छेषस्य पदे प्राग्वद्रिमदाधंस्य नाडिकाः ॥ १४॥ पम्ाह्निम्बहीनस्य ग्राहकबिम्बस्य यदटं तदरर्गीर्त्य तद्रगौन्ध्य विक्षिपरवग विरो- श्य. ्चिष्टस्य.यन्म्‌ लं तस्मात्यागवद्विमदधस्य नाडिका मवति। तन्मृरं षट्च हता अख्छन्तस्ण "विभज्य उन्धं विमदुघंस्य घटिका मवति इत्यथः । एतद्विमदौरधमपि वदविद्ेषयेत्‌ । विमदं शब्देन समस्तम्रहणकाल उक्तः॥ १४॥ क ~ ^ ~~~ -~ ~~~ --------=--* [9 1 1 का > कत 4 ज सूर्य. चद्र. १६, र. चद्र. १७, बाह्म. चंद्र. १५, श्रीपति. च्द्र. १६. ग्रह त्र १९ विदत म 1 शा 7 न 0 क त ए | ~~~ क # 0 त्यर्षे चा २ न्तश्वव ३ गस्वव४ धनावहि ५ दीनायु ६५ स्फटा ध्यप्र ८ छ एह्य ग | , [ ,४ पारमेश्वरव्याल्यायुतभ- इदानीं दठमानयनमाह- # तिथिमध्यान्तरालानामस्ननामुत्कमन्यया । विषुवर्ज्याहता भाञ्या जिमाव्यां लन्धदिक्कमः ॥१५॥ प्राृपाले तु बिम्बस्य पूर्वपश्चिममागयोः। उदग्दुक्षिंणतोऽक्षस्य वटनं पश्चिमऽन्यया ॥ १६ ॥ पथ्यशब्दरेन चन्द्रस्य दनार्धपरमाणमुध्यते । तच्च परवान्तकाटे निशाधमेब स्यात्‌ । विक्षपाभावात्‌ । तिथिरब्देन स्पशीथ्यादृयेः । ततर प्रथमं स्पशतिथि- निशार्ध॑परमाणयेोरन्तराटधरिकां प्राणासकं कत्वा तस्य प्राणसमृहस्य धनुभंगिन्‌ उत्कमजीवामानीय तां जीवां विुज्यया भक्षज्यया निहत्य त्रिमया विभज्य यदछन्धं तन्‌ स्पर्दाक्षिवटनं मवति । मध्यतिथिनिशयर्धपमाणान्तराठासूरनां पक्ष तिथिनिशाधपरमाणान्तराटासूनां च पथक्पृथगृत्कमज्यामानीयं विषुवञ्ज्यया निहत्य बिमौन्या विभज्य मध्यवनं पोक्षवदनं च साधयेत्‌ । एषां दिगिभागः प्राक्रपटेन्यादिनोच्यते । प्राक्कपठे प्रहस्य मध्यह्नित्‌ परागभगि बिम्बस्य पृवधं उद्ग्वखनं पश्वाधं दक्षिणवलनं पश्चिमेऽन्यथा। परिवकपडि बिम्बस्य पवर्थ दक्षिणवटनं पश्चार्धं उत्तरवटनम्‌ । एतदुक्तं भवति-पध्याहनात्‌ प्राकृ सशंकाटर्चे चन्द्रस्य सश्ाक्षवखनं ( उदग्भववि | चन्द्रस्य पूर्वाधिं रास इति नियमात्‌ । तच्च च्छाचस्य श वगतित्वात्‌। मध्याहून- तरतः सपर्शकाटर्चत्‌ सरशवखनं ) दक्षिणं मवति । पुनम॑भ्याह्ात्‌ प्रङ्मोष्ष- कखरपेच्न्द्रस्य मोक्षाक्षवखनं दक्षिणं भवति । चन्द्रस्य पश्चार्धं मोक्ष इति निप- मात्‌ । तच्च च्छाच्स्य कीघगतित्वात्‌ । मध्याहनात्परतो मोक्षकाखश्वेत्‌ मलि- वरनमुत्तरं भवति । मध्यवरनं तु मध्यकाखवशात्‌ सशवद्माह्म्‌ । एवं चन्न . स्याक्षवखने विज्ञेयम्‌ । अकस्य तु पाकपे सशवटनं दृक्षिणं मबति । पश्वा >» सूर्य. चंद्र. २४, ठह. चद्व. २३, बह्म. चद्र. १६ श्रीपति, चंद्र. १ ८-९, ग्रह. च॑. १०-१, ग्रह. चंद्र. २३, ६८, २९, गोगा. ग्रहणव।. ३८, ४०, ६९, ७ । 1 11 8, चक पवासना १६-२२ ज ज 0 का । ज कभक 7. गि ` । ति 1 श 5 1 व १ नौ सवना २ णकेष्ठस्य ३ शंस्थिः्पधोद ४ षुबज्ज्यया लधुभास्क रीयम्‌ । ५५६ क्षिपा स्पशंवलनमृदृग्मवति । अरफैश्य परवर्थ श्यं इति नियमात । त्वं ष्छादकस्य रीघगतित्वात्‌ । मोक्षवटनं प्राक्पाले उद्भवति । परश्चात्कषाडे भोरक्षवरनं दक्षिणं भवति । पुवोर्धे कस्य मोक्ष इति नियमात्‌ । मध्यवलने तु मध्यतिधिवशात्‌ स्पदोवद्‌ भवति । एवमकस्याक्षवरनं विज्ञेयम्‌ । मभ्यवखनमिह स्वकथितटेखनक्रमामिह विधीयत । न त युक्तिसिद्धम्‌ । अोऽस्य युकिर्न निषप्यत । तिधिमध्पान्वराटास॒नां भिराजिटिप्ताधिकत्वे सनि षिराशरिप्ता- म्यस्ता भधिकटिष्ठा दिजोध्य शिष्टां जीवा माद्या । एवमिह त्रराशिकम्‌~ यदि दक्षिणोत्तरशटाका्वरिकमण्डलङसंपातात्‌ त्रिराश्यु्कभन्यातुस्पान्तरेऽक्ष- ज्पातृल्ये षटिकामण्डटस्य ति्क्लं तदेष्टात्करमज्याल्यान्तरे [केथद्‌ षरिकाम- ण्रस्य तिर्यक्छापिति भक्षवदटनद्प्तारन्धिः । एतदुत्कमज्यानुसरेग दहि भवति ॥ १५ ॥ १६ ॥ एवमक्ष बटनमृक्वेदानीमयनवखनानयनगह- तत्कालेन्द्कंयाः कोट्‌योबव्युत्कमज्यापमो गुणः। अयनाद्‌निम्बपवाधं पश्चाधं व्यत्ययेन दिक्‌ ॥ १५७॥ तत्काटचन्दरस्य सायनस्थ कोटया उत्कमनज्यामानीय प्रपीौपमेन निहृत्य ्रिभ्यया विमज्य छन्यमयनवटने टिप्तादे भवति । एवं बन्द्रमरहणे । सुर्य- हणे तु स॒ायनस्य त-क'टाकंरय काटश्वा उन्करमन्यां परमापमगुणितां जिण्यया विमजेव्‌ । रन्धं सयस्यायनवरनं र्प्तादि भवति । अयनद्यनवकात्‌ बिम्ब- पूवे दिक्पश्चपं व्यत्ययेन दिक्‌ । एतदुक्तं मवति-बन्ब्रस्य दक्षिंभायने स्रशवटने दक्षिणम्‌ । मोक्षवटनबृ्रम्‌ । अन्दरव्य उत्तरायणे स्पदाबठनमृस- रम्‌ । म॑क्षवटन दक्षिणम्‌ । ( भौक्षवलटनमृत्तरं चन्दुस्य रसराथण्यशंषटन- मत्तरं मोक्षवटनं दक्षिणम्‌ )। अत्रापि मभ्यवरने स्पदवद्‌ मवति । एवं चन्त स्थायनवरनं ज्ञेयम्‌ । अकस्य तु अयनवशान्माक्षवलनं भयननम्पत्ययेन सश बने मथ्यवखनं वेति सायनन्दरकौम्पामयनस्य दिक च्ेया | अत्रेदं वैराशि- केम्‌-भयनन्धि्रे ( राशि )ज्यान्तेर परमापमभ्याकुर्यमपमण्डचस्य ति्प॑कतवं तदेष्टष्यान्तरे किपेद्पक्रमस्य तिर्थक्त्वमिति अयनवरनङिभ्तारन्िः । एवद्प्यु- त्कमभ्यानुसरिण मवत्ति ॥ १७ ॥ # सृथ. चंद्र. २५, ल चंद. २५, बाह्य. चंद्र. १ ७, श्रीपति. द्र. २०, प्रह. बद्र, १-२, गाला ग्रहणवासना. + 4-प 9 न ~~ ------ -~~----~ = "न~~" (० १९ तद्रशादरकस्य २ क्षाक्षव ३ नं त्वकस्य ४ क्षाक्षव ५ ्षेतस्य & नारा ७ ठिपताप्ता ८ स्शचारुत्क ९२ मज्योवमो १० मापक्रमे १९१ दर्ग १९ दिर॑ १९ णानय १४ नान्तात्‌ भि १५ वपमण्डङ्श्य १५ प्रादित *%४ पारमर्वरडप्ास्या यूतम्‌ एं ्यासार्मण्डटे दटनद्वयमुकवा.ताम्यां सपकाधमण्डठे वठनानयनमाह- ~+ योस्तद्धन॒भाः साभ्ये दिर भद्‌ विपर्थञ्चः। भंपका प्रहता तज्ज्या -जिज्यापे क्छनं .हि तत्‌ ॥ £ ;॥ भकरोक स्पदावखनदूभं मध्यव्डनद्यं च प्रथक्‌ एथक्‌ वाषीरृत्य स्प वटनचाषयोरेकदिकयाययोगं कृणात्‌ । मिनदिकथोर्वियोगं कर्णात्‌ । एषं मोक्ष- वधनचापयोमध्यवलनचापयोश्च योगं वियोगं वा त्वा तेषां ्रयार्णां (चापानां) ्र्ानयमानीप्च प्रथक्‌ प्रथक्‌ वा जीवाः सेपकरषिन निहत्य बिभ्यया विभ- कत्‌ । तस्यं शिष्टयापदिग्वशात्‌ स्पदामोक्षमध्यानां कमेण वलनं द्विषादि मवति । अत्रैवं वराशिकम-पदि भ्यासा्धमण्ड इयती' वटनज्या तदा क्प का्ध॑मण्डठे कियतीति सेपकधिमण्डठे वरनज्यारन्धिः ॥ १८ ॥ एक द्रं क्षिपत क्षपे विदिक तद्विशाधयत्‌ । कलनं तत्‌ स्फुटं ज्ञेयं स॒थाचन्द्रमसोग्रहे ॥ ९.५ ( स्पशंवरन )स्पशविकषेपयोरकरिकृथोयगिं कुर्यात्‌ । `दिविष्योर्बिथोगे कुर्यात्‌ । तत्‌ स्सशस्पुटवरने मवति । एवे पक्षे च मोक्ष वरनतद्विषेषयोर्वौमिं वियोगे षा रत्वा मोक्षस्फटवटनमानयेत्‌ । मध्यवखनं तु वं जिञ्पाप्तैमेष स्फुटं मवति „। सर्वव विद्िष रिष्टस्य दिग्‌ ग्राह्या । पूर्थाचन्वमतोरह मणे ॥ -१९.॥ संफकाधापिक्रं तद्धि संख्यया यत्र लभ्यते । संपर्काति सकलाद्धित्वा क्छनं तत्र शिष्यते ॥ २० ॥ यदा 'विक्षपसंस्रतं स्फुटवरन सेपकौध।धिकं मवति तदा तद्खनं सकरात्‌ सपकोदिशोध्य शिष्टं स्फुटवटने मति । कंच तदा प्राहमनिम्बस्य पूषीपर- मागयोव्पत्यासश्च सेवति ॥ २० ॥ षि 9 = रिषि 1 ~ ब्रह्य. चद. १८ र्व. चत्र. २९ श्रापात. चद्र. २० प्रह. चत्र, -२२-३ रकिः) वि ~~~ ~~~ ~~ ~~~ [1 १ यं.मपु्षवडनदयं मध्ध २ शंमभ्यमाक्षानां 2 तीज्या ४ व निर्िजेतु पु ` कैर्दभि णी # लधुभौश्करीधभ | ५५ ियक्तमेषिग्ठिष्ट स्प॑रोवत्‌ केवरं स्फुरमूरं । धिक्षिण्यं यंहपध्यस्यं तस्य स्याद्धस्दिककमःः॥ २१ ॥ परहूर्णमध्पस्य कटत विक्षेपेण न योजयेत्‌ । विद्धे चात्र कुर्यात्‌ । केतं कटे भवतीत्यर्थः । स्पठोवदिग्‌ माद्या । तस्यः स्यादयस्तारिककमः । अस्थौथै- म्थः~-चन्दुम्रहणि विक्षेपस्य दिग्न्पत्ययेनं प्रीद्यी । वने ठेखंने च, यत्क बिम्बच्छायाविभ्वं नयते । सुथैग्रहणादो तु यथकेव दिग्प्राद्या । र्वीनस- दकारादौ यथोक्तेव' | स्वग्रहणादृन्यत यथोक्तेव दिगित्यथः ॥ २१ ॥ इदानीं ठेखनक्रियमाह- *“भास्करेन्दतमोग्यासविक्षपवलनोद्धवाः । अङ्कलान्यापिता किप्तास्ता एव हरिजस्थितेः ॥ २२ ॥ भास्करादिव्यासद्प्ता विक्षपवरनटिमप्तारचारधता अङ्गृलानि मबनिि । ॐ- टगर नीति कलपयेदितयथः । हरिनस्थितेः क्षितिर्जमण्डटस्थितेः । ता एवार्पी- रती टिप्ता एवाङ्गुरोनि भवन्ति ॥ २२॥ ्राद्याङ्कलाधविस्तृत्या वत्ते सत्रेण लिरूयंते ( एतद्‌ ्राङधमन्छतैन्‌ } भाद्यथ्राहकंरसप॑कंद संख्येन चापरम्‌ ॥२६॥ गाद्समेण्डरमध्यमेषं मध्व कतवा भाद्राह्कसम कंद्ठरख्येन सूतरेणापरं कृरमाचे्तित्‌ । तत्सपकमण्डसम्‌ ॥ २३ ॥ +पर्वापिरशोयतं तज तन्म॑तस्यात्‌ सोम्यदक्षिणे । छत्व । दर्भ जेपकमण्डटे पूर्वाप्रायतां रेखां स्तवा वन्भौस्यदस्लात्‌ सम्पर्के दिशौ विज्ञाय रेखां कषात्‌ । यथादिन्ञ केन्दछछदटनं चीयते स्फटम्‌ ॥ २४ ॥ बृतमभ्याधथादिदं सरकटनं पोक्षवरटनं च दृक्िमोत्तरसूत्र नीत्वा सथ 1, "५4 -् [0 क त पुय. चद्र. २६९ टलद्व. चद्र. २५७) श्र'पात. चद्र. २२९१-३, यहुण यद्र, २९६ ~-दरय. ठेय. २-१२, रह. चेद्र. ३२०-४, श्रीपति. चद्र, २५- ३४) ग्रहग, चत्र. २६-२० न --“--- ~ "जि ल आदा ७० ~ 99 = उ ~+ ~~ ~~~ --+-~-~~ यि री प्रपि क्कि -- न~ <न १ क्षिप्त्या प्र २ स्य ग्यत्यस््स्यस्तदिककमः । ३ ण्यो ४ षंवनङु , ५ भ्यत्यस्तस्यास्त ६ विम्बातनी ७ देस ८ दो चन्द्रगरहणादन्यत्र ९ श्वा्षीकुर्ती १९ त सूजंते ११ न्म्यात्‌ दक्धिणेरारम्‌ १९ मध्यैव १३ नेत्यमर्या ५६ पारमेभ्वरव्याख्याय॒तम्‌- टनाग्म।नमल्स्यानुसरिण पूरवापरतो बादयवृत्तान्तं सूं नीत्वा ततृसूत्रपूव परिधि- सेपाते बिन्दुं कुात्‌ । स स्पशवन्दुनोम मवति । पुनमाक्षवटन।माद्‌ मत्स्यान्‌- सारेण पूरवपरिचमतो बाह्यवत्तान्तं सूत्रे हित्वा तत्सूत्रपशिविमपरिधिसेषाते बिन्दु कुर्यात । स भाक्षबिन्दुनांम भवतति । रवरप्येवम्‌ । कतु स्पदविन्दुं प्रिवभतो माकषिजिन्दुं एुवतर्च कुर्यादिति ॥ २४॥ तङ्कम्‌- ‹ विन्यस्य मत्स्यमध्येन मूर पूर्वापरे दिङौ› । नीत्वा तु बाह्यवत्तान्तं ततः केन्द्रं ममानयेत्‌ ॥ २५ ॥ ग्राह्यमण्डलतयागो व्यक्ते यन्नोपलक्ष्यते । परभासाद्‌ म्रहमोक्षो स्तस्तज देर निरारूतः॥ २६॥ ततः स्परंबिन्दुतो मोक्षबिन्दुतश्च केन्वप्र।पि सूत्रे परचारयेत्‌ । तस्सूत्रदयय्र।ब- भण्डटर्पररिधस्योमो यत्र दृश्यते तद्‌ निशारूतः मरद्यभिम्बस्य तव दृशे तद्धाम श्रम्मासो मोक्षश्च मवतः ॥ २५ ॥ २६ ॥ तुल्यदिग्वलनक्षिव्योवलनं वारुणी नयत्‌ । अन्यथेन्द्रीं रषेर््यस्तं स॒जं तन्मध्यता बहिः ॥ २७ ॥ भध्यवलनमर्पक्षित्योस्तुल्याईकयोः सताः मध्बलनं मध्याद्वारु्णीं नयेत्‌ । अन्यथा बिदिषय।: सतोमध्यवटनभे्नद नये । एवं चन्द्रग्रहणे रवेग्यस्तम्‌ | सर्यग्रहणे तुस्यदिक्तवे रन्द्र विदिक्त्व वारुगाभिति । सूत्रे तन्मत्स्यत। बहिः बनाममध्यपत्स्यानुसारेण र॑क्षिणोत्तरतो बाह्यवृत्तान्ते सू्रमानयेत्‌ ॥ २७ ॥ विक्षेपस्य वराष््कन्द्रमानयेत तत्‌ यथादिङम | विक्षेपं केन्द्रतो नीत्वा बिन्दुं तञ रकल्पयेत्‌ ॥ २८ ॥ तत्तत हत्यर्थः । विक्षेपवशात्‌ तस्सूवपरिधिसंपातक्किन्दपारि सूवनानयेत्‌ । एन्द्रात्तस्मिन्सुते विक्षपं यथादिंश नीत्वा तेत्र बिन्दुं पकसयेत्‌ । सा मध्य जिन्दुः ॥ २८ ॥ जजतकन ४००५०५ ० न क-म ० ~~ 1; नि १ पवतो २ न्स्तप द ब्रधासब् ४ परिन्प्णों ५ ण्यविज्गिपयो ५५ न च्छ छ (5 भ श 7 7 2 9 । 1, १ रि | कंघुभास्करीयम्‌ । ५.७ ग्राहक इगुलावष्कम्मदलसंख्येन खण्डयत्‌ । ग्राह्यबिम्बं तथा मध्ये याहकस्यावति्ते ॥ २९॥ _ त-भथ्ये बिन्दुमध्यं रत्वा प्राहकाङ्गृखविष्कम्भाधसख्यन सूत्रेण वत्तमाड- सेतू । तद्माहकबिम्बं भवति । तथा छते माहकस्य मध्ये माह्यमिम्बमबति- छते । मराहकविम्बन्तगतं माद्य विम्बखण्डं रच्यते । अन्पदृहश्यपे ॥ २९ ॥ प्रथासमध्यमोक्षाणां बिन्दूनां मस्तकानुगभू '। मत्स्यदूयात्थवृच्च यद्रसम स्यादृ्राहकस्यं तत्‌ ॥ ३०.॥ स्पदामध्यभीक्षबिन्दुपापि यद्वृत्तं तदमराहकस्य वलं स्थात्‌ । तदूवृत्तं *भत्स्य- दयेन साधितन्यम्‌ । कथम्‌ ! ¦ उव्यत-सरेमध्यमेोक्षनिन्दूनां रकेकं मध्यं रत्वा एकेनेव सूषरेण निन्दुदयान्तराखाधौधिकेन वृत्तञयमारिखित्‌ ! यथा मह्स्यदुयं भवति । तन्पत्स्य( दय `मृखपच्छनि्गतसत्रयोर्योगो यत दृश्यपे तत्र नन्दं रत्वा तेद्‌ वन्द्मध्यं छृत्वा मध्यविन्दुप्र।पि वृत्तम।रिचञेत्‌ । पद्वृत्तं बिन्द्‌- तयमस्तकानुगं भवति । ( तदृ्राहुकस्य व स्यात्‌ ) । कद्‌ाविद्‌ मल्स्यदय- स्थाविरोधेन सूबद्रययेगे बन्ालिष्पाच्यः ॥ ३० ॥ स्थित्यर्धनेष्टहीनेन हत्वा गत्यन्तर हरेत्‌ । ष्टचा लन्धरूतिं यक्त्वा विक्षपस्य रतेः पदप ॥ ३१ ॥ तज्नयत्केन्द्रतो वत्म यच सम्यक्तयोायति तज्रष्टकालजो रासो प्राहकार्धेन लिख्यते ॥ इ२॥ ९गतवटिकोनस्शंस्थितयभेनषेष्यर्वाटके नभाक स्यत्यंधन वा गत्यन्तर निहत्य पष्टथा विभन्य रुन्धस्य रतिमिषटविक्ष१ छता युक्त्वा तन्मृख। छृत्य ठंम्ं मूं केन्द्रतो वत्मपरपि नयेत्‌ । तद्र्म॑सय।गं मध्यं छृत्वा माहकार्घेन म्ाहुकबत्तमा+ दिखेत्‌ । तज्टकार५।सो मवति ॥ ३१॥ ३२॥ इति पारमश्वरे चतुर्थोऽध्यायः ॥४॥ वयः वि निके = -- [ततव कका छव 7 1 8 1 | +~ ^~ ० + ~ ~^ क = न थ न ण त न्‌ ०१८००५००. दे ल. नि. दश्री. ति. ५ ब्रा, बिप्रश्रा. २ मभा. ग्रह. ५०-३ 9५५ कान ५५९. क +~ = "~ ~~ ५ ~~~ ~~" ~+ ५ १ सत्स्येम्रा २ त्मत्क््मा ३ स्यत ४ क्षुप्र ~ त बिन्दु म& नेष्टः ७ ट्वा ८ तुथः सर्यग्रहणाध्या (1 0 91 । त क 1 र । ५८ पारपे्बारध्याक$षायतम्‌ ~ थ , प्चमोकन्मष्छ-।, भथ सुग्रहण विशेषैः पद्क्षपकि- लम्बकामिहता जिन्था परभ करन्तिरसहता । म्ण; स्वदेराजो मूभे््यवच्छेद्ः. प्रकीर्तितः ॥ १.॥ स्वदेराखम्बकेन निन्य, निहत्य, परमकराह्या वमजरं । तत्र उम्बं भूमेः स्वदेशजो व्यव्छेद्रो नाम रारिरम॑धति । दक्ष्पपाणराशेहरक हइत्यवग- श्वम्यः ॥ १॥ हदानीं -मभ्यटप्मातयनमाह- लक्कोदयानुपातापतानवगम्य रवेरस॒न्‌ । तिथिमध्यान्तंराभुभ्यो. हित्वा शोष्यं गतं ततः ॥ २॥ शेषेऽपि यावतां सन्ति ग्यु्कभात्‌ ततस्त्यजेत्‌, । गां रिप्ताश्च पवि मध्यलग्नमुदाहतम्‌ ॥*९ ॥ अपरादणे च यः कार्ण गन्तम्यदर्विवस्वतः रविस्थितराशेगतानंशान्‌ दङ्कोदयासुभर्गेहत्य निशत्रा विमम्य उन्बान्‌ गतासून तिथिमध्यान्तर्‌। सम्यो छगतद्विना( बाः )न्वरासुम्यो हित्वा रवेगेतांशन्‌ विश्य पुनरपि शिष्टेभ्यो दयुगतदिना( घ॑ न्तरासुम्यो रविस्थिवरशेष्ुत्कमाद्‌ यशर राशीनां प्राणा विक्षोष्यास्तावतां राशीनां रङकोदयपणान्‌ विशोध्य रेव ताशवे। राशीनिविशोध्य दि्टानसुखिशता निहत्य वतेभानरा शेख क्कोदषा- स्मिविभम्य रमन्धाम्‌ भागान्‌ ¶ृरीत्वा शित्‌ पिध्नतिरेवासुमििभभ्य सिद्व शृशीरवा तान्‌ भागान सरिप्तान्‌ रवेर्वे शेषयेत्‌ । शिष्टो रविंमभ्यटपनं >4मर्बतिं"। दे मशयाहूनतः पराक्‌ मध्याहूनतः परस्ताद्‌ दभतत- वेर््दरष्यानंरमन्‌ उङ्क यारीनिर्नेहत्य भरि शाता विमम्प उम्धनजुन्‌ः तिथिपम्यान्ततकुम्बोः हित्कस्थै बेभ्यानरादीन्‌ पक्षिप्ड रिष्ठासुम्फेः रङििरि+: कम्‌; फक राशीनां पाणा विशोध्यः त वतां टङ्कोदयपाणान्‌ दिष्य तावतो राशीन्‌ रो परक्षिप्य ~ मभा.य.८ग. स्‌. र्श्रीःषु. १ बरा. सू. > सिद्धान्त. घु. १५४५ रर्ज्ान सूः १. प्सू. सूत्य, सू. २ ठष्वा.पु. १ बा. सू. २.मभा. अ, ६ शलो,४० सिङ्धःन्तत. १.२१ ४ न ¢ १ ङ्ग्ध स्वदशसभता व्यध भगङि ३ तानन ५ गैतानंदा ५ इग्‌ ष ‰ धनान्‌ ते ७ विन्‌ विलनां लङ्ककोदुयप्रमाणाः प्रा हपुमास्करीयष। ५५९, सिह ङलिदाता नित्य वर्दमानर।पजु(भि)रगिमस्य ठम्वानशान्‌ {रहत्‌ बषिषनाषू 6ैरेवासुमिरम्या दिकषाश्व रवौ निक्षिपत्‌ । वन्भध्यवश्रं मवति । सायनाकृगिष पभ्पठद्ममनीय तस्मादपनचटनं विशोधयेत्‌ । रिष्ट मध्यत स्परे भवति । सक्कोदपवदादि सर्वत्र राशयो दृक्षिणोचरपटाकाणारोहनिि । अतौ ठक्को- इथा्नामिमध्परसानयनमृक्म्‌ ॥ २॥ ३॥ श्वं पथ्यतेप्रानपनपृकतवा तेन ('पैनरृककेषानयनमाह- पातैहीन्लतः कस्प्यो विक्षेपः सोम्श्दृक्षिणः ॥ ४ ॥ मध्यदैप्ावमक्षेपपद्यण्याधनुषां युतिः । + तल्यदिकतवे षिदिक्षानां विश्टेपरलेमाग्वहातु ॥ ५ ॥ प्रथ्यजांवायतक्षुण्णां प्रामििलप्रभर्जां हरेव । ग्यवच्छेदेन यट्धुष्धं वर्गीङृत्य विङहोपयेव्‌ ॥ ४ ॥ » मध्यज्यावर्गतः हषो वर्गो हकक्षेपसमषः । भभ्यरद्रात्‌ सापनादपगुणमानीय चापीरृत्य पृनरपि मध्यरप्रात्‌ केषलात्‌ एष पालं विशोष्य भृजज्यामानीय तां तत्रिषनेनिहत्य म्पामे( न ) निराशि- ज्यपा भिभजेत्‌ । रभ्वं मभ्पलद्मस्य विक्षपा मदति । वमपि चापीशत्पाक्षर््ा ष य पीषत्य तवां षयाणां चापानां तुल्पद्क्तवे योगं कृय॑।त्‌ । विदित तुल्प~ फमागं कृत्वा ऽन्येन बिदिकेन विश्वेषु कुयान्‌ । विखेषे शिष्टस्य दिग्प्रह्म। श्ये शृतस्य स्‌।पस्य जीवामानयेत्‌ । स। मध्यर्जावा भवति भपविक्षिपाक्षभ्पास्‌ धः दिष्यते तस्थधा दिक्‌ सेव मथ्यज्यायाश्व दिगिति वेदिवम्यष्‌ । एनच भद्रिकाः स्वदेशद्यपमणेश्य पुवैवदुद्यरप्रमानीष हस्मात्‌ सायनादुदय- खभ्रात्‌ भृजण्यामानीय तां मप्वर्जोवथा निहत्य पूरवानीतेन भ्पवब्छेदेन बिभग्य ठम्ं वर्गीहृत्य मभ्यज्यवगतो पिशोषयेत्‌ । रिष्टं दृक्क्षेपवर्गीं मत । तन्मे दकक्षपज्यत्यथः । रक्षिणोत्तरशखाकापमसेपातसमपण्डठपोरन्वरारजा मभा. प्र. १८९अ. बा. दसू. अ. ५ छो. ४.६ पच. अ. ९ छो. १९.९० ल, अ. ५श्छो. ६ बा. प्‌, १०अ. २१ छे. ६४. तत्र. २७ गाला. प्रह. २७. २० + बह्म. सुय. ९-- 1०, प्रह. सूय. १९०८ रष्ठ.सर्य. ४ १ हृष २ नक््षिपारे प्रापम ४ पपह ५ दः हेष ६ वातवाश्च वा तया क्के ७ पक्रमपा ८ व दन्द्रपातं ९ अबमधि १० क्षज्ययोः यः ६१ पारमेश्वरव्याख्यायुतमप्‌- नीवा मभ्यन्यत्युच्यते। सा मध्यरप्रावमक्षप( पटल्या `धनुरवशाश्चन््र॑स्य भवति । दक्षं त्‌ विर्‌१यनं पागििलभ्नं दक््षेपरद्मं भवति । यथोक्तम्‌- ८ दृकक्षेपमण्डलमपि प्रग्टप्नं स्थात्‌ त्रिरश्युनम्‌ ” इति । सव॑दा पनः षद्‌ शियुते पाण्विटस्नमस्तमयलघ्नं मवति । असमयोदु- यरुभ्रयोमेष्ये टृक्कषेपटप्रं मवति । तत्‌ त्रिराश्य॒नमृदणलम्ं >स्यात्‌ । तेद्‌ दृक्ष. वटप्रखमध्ययारन्तरारजनिता जीवा दकक्षेपज्या । तदम: ( दृक्क्षेपवगः ) तदा- नयनायोद परठप्रक्षितिजमण्डरसेपतपुवसस्तिकपोरन्तरागतेदंथज्या प्रथममा- नीयते । तत्र तरेरारिकद्रयमेकीरूतं अकाग्रावत्‌ । ततो टप्नज्यायाः प्रमापमो गुणकारः । उम्बको ( भाग )हारः। फरमुद्यज्या> पुनस्तया व्पासध- मण्डरोत्पनया मध्यज्यामण्डटे उद्यज्यानयनमेवम्‌-ग्रदि व्यासाभमण्डरे इ्य- त्युुयस्या तदू मध्यज्यामण्डरे कितीति मध्यज्यामण्डठे उद्यज्याठभ्धिः| तश्र व्पासाध॑षण्डटोदयन्यायाः मध्यज्या गृणकारः । व्यासा मागहारः। रद्र ठम्बको मागहारः । ततस्तयोर््याकाधरम्बकयोः सवर्गा ठप्रजीवाया . भागहारः। मध्यज्यापरमापभो गुणकारः । तत्र हरकस्य परमरपगृणस्य च सदै कह्पत्वदेकगृणितो हारकपरमापमेन गृणकोरण हतेव्यः । उन्धमन्न हारक स्यात्‌ । स एव म्यवच्छेदो भवति। गुणकारस्तवेका मध्पन्या ( च एकं `गृणने मेशाभावात्‌-। मध्यञ्वेव टम्नज्याया गुणकारः । व्यवष्छेदो हारकः । फलं भष्पज्यापण्डटे उदयण्या । सा मध्यज्या कणस्य मृजा दकक्षपज्या कोटि; । ततस्तद्धजावगहीनो मध्यज्यावर्गः दृककषेपवगेः भवतीति स॑त गृणक रहाररी स्वेष्छया छण्डितव्यौ । कथमिति वेत्‌-उव्यते-ई्टेन गृणिताद्‌ गृणकाराद्धा- रकेण ठन्धं गुणकार इष्टो मागहारः । अथवा इष्टेन गुणिताद़रकात्‌ गणका - रेण खम्ं हारक इष्टो गुणकार इति ॥ ४॥५॥६॥ एवे दृककषेप[नयनमुक्तवा (0पुनरम्बनषटिकानयनमाह- तत्कालराङ्कृवगण य॒क्त्वा त प्रविराधयेत्‌ ॥ १ १ १ श त 7 01 +आ-ग.३४ब/. स.२७ गो. ग्रह. १७२० लस्‌. ६५. सू. ५-९६ पच.ज.शन्छो.र२१स्‌.सू.& >भा.गो.२०.२२बा. तरि. ४३-४ श्री.त्रि. ५२प्र. त्रि. २०्ल. त्रि. ६ ठलध्पा.तरि. ९सृ.तरि. ७ (महाभा. ग्रहणा. २४ ~~ जि [र "-- न---- ~ पिनाक न श त । १ यदुक्तं २ तयोहकक्षेपरग्मम ३ मापमगु ४ इष्टो गुणिताद्धारकादगणकरेण लुग्पें भागहरः शष्ट । हेषघभास्करीयम्‌ । 2 विष्कम्भाषरृतप्रल रूपरन्ध्रानदहाकरः हत्वा लब्धस्य भृयोऽशो विज्ञेयो योऽधपञ्चमेः ॥ ८ ॥ लम्बनाख्या भवत्कालो नाडिकायो रवेश्रहे । टक््ेपवर्ग तत्काङारकस्य राङ्कृवर्गेण युक्त्वा तं विष्कम्भार्धंृतेर्विंशोभ्यं शिष्टस्य यन्मूले तत्‌ रूपरन्ध्रनि शाकैः १९१ एभिहतवा टमं फर अर्षपश्चम अधषधिकेश्वतुर्भिरहरेत्‌ । टन्धमत्र घरिकादिरम्बनकाो भवति। किमिति ()दम्ब- नम्‌ ! उच्यत-सृथंग्रहणं तावदधःस्थितेन चन्द्रमसा सूयंस्य च्छादनम्‌ । तत्‌ समरिपातः प्राक्‌ पश्चाद्वा सेमवति | दष्ठावस्थितस्य दष्टुदृङ्मण्डराद्‌ ्रहाणा- मवरम्बनवत्वात्‌ । तच यदवटम्बनं दृश्यते त हछम्बनामिति । दङ्षण्डल त्‌ दृष्टमभ्यं प्रहाभिमृख भवति । उक्तं च~ ८ ऊष्वंमधस्ताद्‌ द्रष्ट्ेयं द ङ्भण्डलं प्रहामिमृखम्‌ » इति । ` यदा प्रहकक्ष्थायां दृङ्मण्डलवद्वस्थितिर्भवति तद्‌ मरहकक्ष्थायामेवावरुम्बनं स्थात्‌ । दृक्कषेपामावे तत्‌ संमवति । यदा पुनग्रहकक्ष्याया शङ्मण्डखतस्तिष- गवस्थाने भवति तदाऽवटम्बनमपि ग्रहकक्ष्यातस्तियंग्गते भवति । तदवरम्बनस्य ( प्रहकक्ष्यातो ) यावती तियगणतिस्तावती अहस्य नतिभवति । यावती पुनः ककष्यानुरूपा गतिस्तावद्ग्रहस्य छम्बनं भवति । एतत्सर्षं गो पटश्यम्‌ । अथवा छेके कथम्‌ १ तन्न तावत्‌ समायामवनो व्यासाघंपमणिन सूत्रण वृत्तमा- टिख्य मातृपितुरेखां कु्थात्‌ । तद्‌ व्यासा्षमण्डटम्‌ ) पुनस्तन्मभ्यमेव केन्द्रं छत्वा मध्यज्यतुल्येन सूत्रण वृत्तमारिखत्‌ । तन्मभ्पन्यामण्डलं दक्षिणोत्तरसू्मध्यज्यामण्डटसंपातात्‌ कद्रान्तम्‌ । मध्यञ्या पूनः पूर्वा परसूतरैपरिविसंपातातपश्विमतः पृवतश्चस्तोदयज्याकाष्टात्कमज्याप्रमाणे बिन्दू कृत्वा ताभ्यां यथादिकमस्तोदयज्यातुत्यशाके परिभिपापिण्यौ परसायं रेखे कुर्यात । ते तात्काटिकास्तोद्यज्ये । भ्पुनलखि शकंराविधानेनास्तोरयमभ्यभ्पथि- बयस्पृशि व॒त्तमाटिखेत्‌ । तत्तदानीमपमणः लतस्थानम्‌ । पुनमष्यन्यादिगनुसा- रेण दक्षिणोत्तरबाह्वपरिधिसंयोग।त्पूवतोऽपरतो वा उद्यज्याकाष्ठतुत्यान्तरे निन्दुं न, ० = "~~न --~~~ ~~~ ~~ "~~~ जननिः मि) बक" ~ ना. स॒ ४-५4 श्रीसु २ ल्ह. सय. ५--५७, ग्रहण. सर्य. ३ ()्र.यू. ३ श्री. स्‌. ११-२ अ. गा. ३४ बा. स्‌. ४-५4 ११-२गो. ग्रह, ॥ १९१९-७ स. सू. १५४-७ ठघ्वा सू. १५ > ठषमानस. संर्कीर्णां ९ न १ १न धटी मभ २ हस्ताव र लित्तकालतपरा ४ भमुवःषू ५ ष्टुम द चःव्यपु 9 कतःस्था <नत्तरबा + पारमेशवरव्यास्पा तम्‌ कवत्‌ । मध्पश्योदयण्ययोधि्िक्यो सतोः कवत सकरिक्षियोरपरत ९ति। पृनस्वदधिन्दुतः केश्वूधपि रषं परलयं तैरतवाधगण्डतैपेति विन्दु कवत्‌ । पदिनुकेन्द्ान्तरं दकिपभ्या । सा भध्यण्या कस्थि कोटिः रदधिन्दुमध्यम्पा- जनन्तरं पध्यस्यकर्णस्य भजा । तद्र मध्येज्यागुणितठप्नभुजाश्यातो ध्यष्छे- देव कभ्क्ते ¦ तवस्तदगहीन मधभ्यज्यावर्ग दकेपवग भवति । रक्किन्वीन्तरं नष्श : । दक्से पस्तस्य कोटिः । दग्गविभ्या भुजा । वतो दक्कोष्षृह - कर्द इ ग्याकनेस्य सर ~-टमयतिण्या भवति । उक्तं अ~ त्ककष परु िविकवि - ल रं स्वटन्कतिः कुव वाारैति । इर्ज्येव हि महापा ततमरुककूकूषथं हीनं त्िर्पावर्गा दृर्ञ्यावगां मवति । तस्मादृटक्लेपर््ग विशाध्य क्ंशरण हृतं दणातिश्या कति ! दटकटोपरतिपत शङ्कव हीनस्य तिण्यावगस्प मृखमपि कदेव अवेत्‌ 1 दृस्व््िर्णेन वुततमाटिरूष तस्मन्टग्धेपकोरिर्भ्यतिन्याचू्य मृजा शो बषटव्ये 1 टण्गतिस्यय। उम्वनधारक न्ने युन रादिकेभवैवकि छक । कथम्‌ १ इव्यते--तत्र पथम टग्गतिल्यया ठभ्वनपोमन मथने किते 1 सदि इम्‌-बदि च्यासीपितस्यवा टगगतिज्यया स्कहैथा्ा मेष्वातापतरवनि $ष्वन- पीजनानि छम्थन्ते वदेषगगतिश्यया कियन्तीति (स्य)कत्थायं छभ्वकेपोशेने- ण्विः तत्र मृव्पासार्घं गुणकारः त्रिज्या भागहरः फलं टम्बनर्वीजनीैधि- क१। योभनेरिप्तानयने पुनदितीयम्‌ । तदप्येवम्‌-यरि चणश्वकक्ष्या्यामिप्रनति दीजनानि वडा ग्यासापमण्डटे किथन्तीति टम्बनकिप्ताटभ्धिः । अत्र शन्व॑स्प पध्ययोभगकर्णी हारकः । व्यासार्पं गुणकरः । तेदृन्यत्र (भाग)क्रः। वैवशैवी- स्तुल्यत्वाजष्टयोरिष्टटग्गतिन्याया मूृव्यासर्धे गुणकारः । बन्दयीभनभकर्णो (मागोहयोरः । कूरं उम्बनलिम्ता इति । पनट्िपतामिः षटिकानयनमपरम्‌ । तजचेवशए-यदि चन्व॒स्य पध्यमुक्तिखिप्नामिः बष्टिनांडधो रम्धन्ते वदरेट्म्बन- डिन्राभिः कियत्य इति ठम्बनघरिकवाप्निः। अतर वष्िः गुणकारः चन्ुषष्यभर- किञधिपिका हारकः । पुवं चन्द्रयोजनक्ें हारः । वतस्तयोर्यौगनक्णभ्क्त्योः त क +भ, शो. ३०.२२ मभा. य. १८-९ सृ. स. ४-६ पचसि अ. ९ नलो, १६२० छ. सृ. ६ बा. सु.१* भ. ९१ श्लो. ६४५ तत्न ९० भो. ह १७-९४ 1 १" हाश्कः' त चान्या कपास यद्‌ । रैः संवगां इग्गविज्याया मागहारः ।. मव्यास्ापषशट्योः संव गुणकारः । फं उम्बनधट्रेका मववाति । पै गृणहरो पुनव खण्दिषन्म । ह।रकमेकेमि्न निह्धंय गृगक्ररण विभजेत्‌ । उन्वं हारक भर्व । एक गुणकारः । वया ते न्धो हरर गगाङ्घःवस॒मित। भवतिं । एकल।दगगामावश्च । ततो इग्म- विजयतो गणाङ्गवसभिरन्धा ठम्बनघरिका मवति । एकं हारक दषाः हपरशन्यनि राक रवप श्च २पि च इ।रफक६५ पद्‌।शतव।न्‌ । गण द्गवसम्पां हप रन्धनि शाकरेरध॑प१ञ१ठन्धिः। इति ३र।कतयम्‌। नन सम्बनन्म्िमिषंर्का- नयने षष्टिष्ना छिप्ना ग्यन्दरेण दतव्या । सत्यम्‌ । ( गत्वा ) गत्यन्तरेभेव हृवंन्याः। [सत्‌ चनदत्य रम्बनटिषाा हलनाऽऽतताः। अकल्वापि उम्बनमस्त्येब । तत।ऽकरम्बनङिम्ताश्वन्दरम्बनदिप्ःम्पः शे घनापाः | यद्धाना' चन्द्‌उम्बनउ- प्ता्नां हरणं गव्यन्तरस्पव ह।रकत्पे भवति । तच्छःधन तत्र नं किषते। तस्माच्न्द्रमकेरव हरकत छम्बनान्तर+ । तथा कृपे स्िष्पत्पेव ।. कथं पृन्मभ्यमकेह्‌रकत्वं भ्या } उम्बन।छप्वानां १४१२।जनसापितताद न्पासारध- साधितमष्यभुकतेह।रकतम्‌ । ( स्फृट १ कस्तव रोपृकण तापिता । वतः स्फुट पोजनकणतातिवानां हरम ५ स्फटमकट[(कत्वमित ॥ ७॥ ८ ॥ एवम्रानातत्य सम्बनस्य कदा कणत कदा वा पनतवरनत्यवे आहु~ पर्वणः राध्यते प्राह्णे दीयत मध्यत(ऽपरं ॥९॥ इपि । उम्बनवटेक।; प्राण पधटेकाम्पः साध्या; । अपराहे पववेकः कसु पकषे्याः । एतदुक्तं भति-५५१ शब्देन उद्यास्तमयखप्रम ध्यं दणृ् १उ्नमु्यते । तत्कटदकषेपराश५१२॥ रषु स्थितेऽकं सतिं परवषटिकाभ्पों उम्बनषरिकाः शानाः । तत्काठटकरैउथराशः पुपैराशिष स्थिकेऽ सपि १३४दिकास उम्बनषटिकाः परदेप्या सतिं । तथा च शाल्ान्वेर- “ऊन।९४ऽके' दृक्कषेपात्‌ स्वर्णे छता विरेषयेत्‌ "र्वे । परवैणीति २१; ॥ ९ ॥ एवंहृतेन मयोऽपि पर्वणा कमं करप्यते ।. क। लस्य ठलम्बनाख्यस्य निश्चटत्वदिहष्चणा॥ १ ॥ एतन पणा भूयोऽपि पृनरंम्बनमामीयाविरोषयेत्‌ । तप्‌ स्कटे-उम्बने भवतिं । एतदुक्तं भवति-~-उम्बनसेर्रतपकवैटिकाभिः पूवेर्वन्पण्यछम्नभुदुवररं ~~~ 0 1 व नत्र. सु. १ कि. ब, २१२८१. सुर गश. सथ. ७२, मुःसु, १८. सु. १ क.प्र.११ ~~~ ~~~ प 1 ^~ +~ नन १ ध्यासष ९ द्वममि- दे-अमेरिति. ४ तुल्वस्फु.५ ऊनितेऽक & कथ्यते ४४ पारमश्वरव्याख्यायुतम्‌- शङ्कं चाऽऽनीय तैः पववद्‌ दकक्ेपवर्म टम्बनधटिकां चाऽऽ्नीय ता उम्बनवटिकाः ११ टेकासु केवरस्वेव कणं धनं वा पुववत्‌ कृथा।त्‌ । पुनस्तदषरिकमिः पूथ॑वन्मध्यटप्माटिकांस्तेदंककषेपवगं उम्ब च।ऽऽनयेत्‌ । तत्तहम्बनं केवखपर्वाणि कण वने कृत्‌ । यावत्छप) ऽवि शेष भवेत्‌ तावदेवं कृ्थात्‌ । अविशषरम्बनरसर्छतं पूग्रहणस्य ध्या भवति । पनस्तदृविरेपरम्बनषटिकामिकत्र सैर्ेत्‌ । अविशिष्टं दृकक्षपवर्भं चेकेव विन्यसेत्‌ ॥ १०॥ दिकक्षेपनज्यामविरिकष्टां गत्यन्तरहृतां हरत्‌ । खस्वराद्रयकमृताख्येग्धास्ता लिपिकाद्‌यः ॥११॥ तत्का शार(विक्षपसयक्त स्तल्यदिग्गताः । भिन्नदिक्षा बविद।१्यन्ते रषेरवनतिः स्फटा ॥१२॥ अवि{रष्टं यद्‌ दकक्ेप१म तन्मूखमवि।२्टदक््ेपज्य। । तां स्फुटगत्यन्तरा- प्रामित्रिहत्य खस्वराद्रयेकमपेः ५१७७० रएमिहरत्‌ । ठम्धा नतिरिष्रा भवन्ति । मध्यनज्ायां था द्ग भवेति सव नपश्च रिति वेदितव्यम्‌ । पन स्तत्छ!ठे रम्बनरस्छते पवक चन्द विन्यस्य तलात्‌ पातं विशेध्य मज ज्यामामय तां खनिषनतिहत्य अविर्षङभन मिभज्य विक्षिपटिष्ता अन- येत । स॒ ~+1त्काङशगिपिक्षिपः। पिक्षेपनत्पेरकदक्क मयं कषत । भिनरि कंकृथोरन्तर क्यात्‌ । सा स्फटवनतपिभवांपं । वद्िषे सिष्टस्य दिग्‌ म्रह्ला । ¢ रवेप्रहण चन्द्रस्य ।^क्ष१।अय स्कृट। भवपात्वयः । सृमन्दुविम्ब५।रपिशेषकणं - साधिवताद्विक्षपानयने अविरषकणस्य हरकत नर्तिरप्तानयनं स्फृट- गत्यन्तरस्थ गृणक।रत् च भवेति । नर्पिदिप्तानने बरैराशिकचतुष्कं विदयते । कथम्‌ † उच्यत-प६ व्यासताधतुस्यया दृकेषज्यया मूष्प[साथभाजन्‌- तल्थानि नतियोजनानि ठम्यन्त तरष्टदरकंसेपज्यथा [कयि नर्पिषजिनानत्यिकम्‌। यदि चन्द्रस्य मध्ययोजनकर्णनतानि नतिध।जनानि खभ्वन्ते तदा भ्यास।धकणन्‌ कियन्तीति चन्द्रस्य नप्ति।ठप्तारन्विः । ९१५ ।दप।यम्‌ । यदि चन्दुस्य मध्यन॒ते- [िप्ताभिरदेन्द्रोमत्यन्तरयिप्ता उम्यन्ते तदेष्टनततिदिप्तानिः कियत्यो टि हप न मुयन्दरनित्यन्तर। दन्ताश्च, । एव्‌ तत्‌(षम्‌ । म।३ मध्यगत्यन्तरे५तावत्यो [प्ता ठभ्यन्ते तदा स्फुटगतयन्तरण ।केमल्य इने स्फुटनातारम्तान्तरटन्धः । = पभा प्र. ५५ श्र. चं १०. चंद्र. १० १९ परवह २ तपवेग्र ३ विशाभ्यन्त्‌ टघुभास्करीयम्‌ । ६५५ एवै चतुर्धमिति । अत्र मध्यभुक्तिकर्णयोजनकणरेवगोत्‌ मृब्यासार्धं खन्धो हारकः प्रायेण खस्वराद्रयेकमृततुस्यः । अतः खस्वराद्रचकमूताख्येरिति पाडः प्रेयान्‌ । यत्‌ पुनरूद्यज्यानयने ठञ्चविक्षिपानयनं नोक्तं तत्तेन विनाऽपि भेद्बा- हस्याभावात्‌ किख नोक्तम्‌ । उक्तं च प्रकरणान्तरे वदानयनं स्वेनव- ८८ र हिकयपह्‌नस्य जावा उद्मस्य ताडित । तियिभिश्वनदररन्धेके पक्षेषज्या विख्जा ” इति । टभ्माविक्षेपग्रहणे सेवमदयज्यानयने ~+-खय्विक्षेपापमवनषोस्तल्यदिकयोयामं मिनकयोर्भियोगे च रुत्व तज्जावां व्यासार्धन निहत्य रम्बकेन विभ जेत्‌ । तत्र न्धं छग्नोइन्यया मवत्तीति । तथा च।क्तम्‌- “५ वेखय्मक्। न्तिविक्षपधनषोस्तुल्यदिक ष्‌]: । यक्तवयक्तरन्पते 2 भकष्टगृणाहतम्‌ ॥ उदकम्येन्दकक्ष्यायां व्यस्‌] रुम्बकाहूवम्‌ । इति । रवश्च विक्षेपं पिना उम्बनदिप्तां नतिरर्षां चाऽऽनीय सुथन्दरोरुम्बनटिप्तान्तरं नपले०।न्तरं चाऽऽ्नथ्‌ । शेषमह्वप्‌ । अप।कतपकारेण तु रविखम्बनं रविनतिं च विना एवं क्यात्‌ । पतः परोक्तन हारकेणेव तततिष्यति । अत्र केचिदाहुः ८ मध्यरप्नस्य दिक्षेपौी त क दप्नजस्तथति ??। एष्‌ पक्षः मयान्‌ । छम्ब- नानयनाय पुनरुपायान्तरमच्थते । देककषेपवर्ग ग्यासाधव्गद्विशोध्य दिष्टस्य म॒खं टकक्षेपठद्याकंयोरन्धराखरारिज्यया निहत्य व्यासाधन विभज्य रन्ध फृटादगृण [द्ग वसुभिरम्बनघरिका भवन्ति । पुनरप्येव छृत्वा विशेषयेत्‌ । तत्स्कृ= टखम्बनं भवतीति । वथा कशिद्‌(ह- ८ टृकक्षेपस्य रपि पिध्य रतितो व्यासस्य शिष्टस्य य- नमू तेन समभ्यसेदृ दुम णिदट्क्क्षेषन्तरोत्थं गुणम्‌ | व्यासार्धन तु सहरेत्पुनरपि पपं तरिषटद्‌न्तमिः प्राप्त। उम्बननाडिकाः पुनरपि स्पशः स्युरकं ऊेत।ः॥ इति ॥११।॥१२॥ एदा कस्थित्यध(नपनमाह- अकेन्दािम्बसंपर्कदठेनानवतेः स्फुटात्‌ । स्थत्यधनाड्क साध्या प्रागवदटनकभ् च ॥१९६॥ [= 409 वेण गनी 1 । 4 ॥ तदतो) ४६१ क नभे ५~ ५५५ त 0 1 1 1 त + आर्यं गछ ३३ श्रापत्ति चिं ९२ बा तर ५२९२-४ > महाभा ग्रह २३२०-१ र्वु पहाभा ६ ना भगह १९२१ ग्रहे ्रहय ५-स९ टमा ग्रह ८ श्री ग्रहय ३३ ए ०, 7 का न १ कार्योट । २ विक्षि ३ कारे ५ ध्या तथा वल्‌ ॥ 4 फ य भ कणमानकककनमकनवनहि ६६ पारमेभ्वरभ्याख्यायतम्‌- ( अकेन्दुविम्बसेपकद्ठेन स्फुटाद्वनतेश्व प्राग्वत्‌ स्थित्यर्धनाहिका साध्वा । तथा वखनक्म च ) । एतदुक्तं भवति-अकेन्दुनिम्बसंपकाधस्य रतेः स्फुटवन- तिव विशोध्य शिष्टस्य मूरं षष्ट्या निहृत्य गत्यन्तरदिषाभिः स्थित्थ्ंष- रिका भवपीति । एतस्स्थित्यधंकाउरम्बनसंस्छतपर्वाणि करणं धनं र कर्णात्‌ । ते सदमोक्षपवंणी मवतः ॥ १३॥ पृनस्ताम्यां> उम्बनाधानपेदित्पाह- प्र्ास्मोक्षयोरेवे टम्बनावनती सछत्‌। लम्बनान्तरसं यक्ते स्थित्यध निदिशित्स्फ़टे ॥ १४ ॥ पष्पटम्बनसंर्छृतातवणः स्थित्यघं विशोधिते यध्डछिष्यते तत्पं स्यात्‌ । तत्पवंवटिकामिमध्यमटप्नाईनानीय चन्द्रं च तकाटीरप्य तेरखम्बनष- टिकां स्फृटावनति चाऽऽनयत्‌ । ते सशेखम्बनावनती भवतः । पनस्तद्वनंपिवमं सपक।यवग।& शोध्य विष्टे वर्गे स्पदयमध्यपिनत्योरन्तरस्य वर्गं प्रक्षिप्य मृडी- रत्य तस्मानमूलालधिष्नात्‌ गत्यन्तरेण स्थित्यर्धनाडिका भवति । पृनस्वपमिन्‌ स्थित्यर्षे अ्िीशष्टमध्यरम्बनस्ष रंछम्बनयोरन्तरं च पक्षित । तत्छृटं सर- स्थित्यध मवति । यदा पृनरम्बनयारकस्य कणत्वमन्यस्य धनत्वं च सभवस्तद्‌ तयो्यागं रिथत्य पक्षिवत्‌ । तत्स्फटं भवति । एवं माक्तेऽपि पथममानीतध्थि- त्यर्धेन युक्तभवरिष्टमध्यरुम्बनसस्छृतं पवं मेोक्षपवं स्पात्‌ । वत्वंबटिकाभिः पूरय व म्बन स्फटा वतिं चाऽऽनयेत्‌। ते मदिरम्बनवनती भवतः । पृनस्तदाऽवनत्या सपकघ॑न च रिथत्यव पएृववदानीय तस्मिन्मध्यमोक्षखम्बनयोरन्तरं पक्षिमेत्‌। उम्ब- नपोरेकस्य धनसेऽन्यस्य करणत्वे च सतोम्बनयोगं स्थित्य्षे प्रक्षिपेत्‌ । बल्सकृदं मोक्षस्थित्यरध भववपि । स्वत मध्येष्टाञनत्योर्मिनरिकृखे सवि तोर्यागस्य ब विक्षिपवगंहीनसंपकाधिरुतो परक्षिप्य शेष क्यात्‌ । एवे उम्बनावती बह्व्‌ कुयात्‌ । ठम्बनादनपी सख्दानीय स्थित्पयं स।धपेदित्यथः । भत्र केभिदेवं स्मर्यते-अविदषविभो क्रियाया गुरुत्वात्तसिन्‌ छते विभेद्बाहृल्यामावाच् नि त > ग्रहण. सूर्य, १५-६ श्रीस्‌ श्डे बासू १६ रध्वा स्‌ १३४ 0 त यानयोः म नकि कन 9 = | म कि मान क न~ [ [का न ९ िवश्टेकार्धादगण २ अवश्चि १ मवि) लघुमास्करीयम्‌ । 9) सरुदप्रहणं शतमिति । कदाचिन्‌ पणमदबाहृस्यमपि सभवति । तपो श्राप स्थित्यधंमविशेवितव्यम्‌ । तभ्वेवं उम्बनान्त्रसंयतं स्पदस्थिप्यधमविदाषमध्यन- म्बनसेरहतपर्वषटिकाभ्यो विश्ोभ्य तद्घटिकामिदम्बने स्फुटावनतिं चाऽऽनीय तत्स्कुटावनतिकधहीनात्‌ सेपकार्धवर्गात्‌ स्थित्यधमानीय तस्मिन्‌ स्थित्यध तष - म्बनमभ्यटम्बनयोरन्तरं पक्षिपेत्‌ । पुनस्तस्स्थित्यवहीनाभिमध्यटम्बनसर्छृतपवंषरि- कामिरम्बनमवनापं चाऽऽनीय स्थित्यध साधयेत्‌ । एवं पुनः पूनः रतेन कर्म॑णा स्थित्यस स्फृटावनातिं चाविरेषयेत्‌ । अविशिष्ट त' स्थित्यधावनती स्फृटतरे भवतः। एवं पोक्षेऽपि । वत्तन्पोक्षस्थित्य्ध पथ्यलम्बनसेस्छतपववरिकास्‌ प्रधिप्प स्थित्यघंभवनतिं चाविशेषयेदेति । अथवा सरृच्छन्दृनंव तत्पदम्‌ । सत्‌ सत्‌ रत्वा स्थित्य्धमानीयाविषयेदैति । ईति स्थिस्यधाविगेषकरणं बृनवंटनं च पएृवंवत्‌ कृषोत्‌ । अविदिष्टस्पशपवंघरिकामिस्तदृवनत्या तत्छडा- कृण च स्यशंषटनमानयेत्‌ । अर्विाष्टमोक्षपवंघटिकामिस्तदुवनत्या तत्कारा- कण च पोक्षवटनमानेयत्‌ । एवे मभ्यपर्वादिना मध्यवद्नं च तैः परिटेखनकरिां च पूर्ववत्‌ कुर्यत्‌ ॥ १४ ॥ संपकाधंकलातुल्यकलासंख्यनतो ही । न रुणद्धि रवेर्षिभ्बाद ष्वान्तविध्वंमदीधितः ॥ ३५ ॥ (सेषकषिकटामिः तल्यकटासेख्या नविश्चेद्‌ भ्वान्तविष्वंसदीधितेः) रवेर्भिम्बं वाही रुणाद्धे न.ज्छाद्यति । द्विविधं हि ग्रहणं विद्यत-+आदृश्यमनादेर्यं चति । यदा सूर्यविम्बस्याष्टमांशा एव प्मस्यते तदा तद्‌ प्रहणमनाद्रयं भवति । ्रष्ट्मश- क्यत्वात्‌ । अष्टमांशापिके मस्ते अदृश्यं भवति । चन्द्रस्य षोडरशांशादृने अनादेश्यमभिके अदेश्यम्‌ । उक्तं च- ५ शाशिदेहाष्टयेशोने सप्कद्टे यदा नतेऽधिकम्‌ । वदन्ति तदिन्दुप्रहणं न भवत्यसपेऽर्पसपके ॥ अपि तनुवसुभागोनात्‌ सपकार्पाद्यद्‌ाऽवनविूना । ग्रहणं तदा रवेः स्थाद्धिकायामवनतो जेव ॥ हति । ~~ -------~-~----- ~ “4 ~ ज जमा न न [0 न) + प्रह चंद्र २७ श्री चंद्र ४१ ल पवं १७ रध्वा्यसु १६ ब्रह्मसु २० चत्र १९ सूर्यं परिङे १२ ठघुमानस ५-१८ ीीिणीषिरीषरीणीीणिषिरषपिीष| १ तपूव र नतीव ३ ते स्फृटावनती ४ चिने ष्व ६ पारमश्वरब्याख्यायुतम्‌- भन्ये पुनरन्यथा वदन्ति # ८५ दद्‌ शभागादूनां गरहणं तेक्षण्याद्रवेरनदेश्यम्‌ । षोहश्भागादिन्दोः स्वच्छन्दत्वादधिकमदिश्यम्‌ ॥ ईति । अतः सुयजिम्बाष्टमांशं द्ादशांशं वा सेपक्घद्िशोध्य रिष्ट सेपकार्ध परिकरप्य स्थित्यधमेनितन्यम्‌ । चन्द्ररहणे तु चन्दनिम्बषाडरांशं सपकार्वाद्‌ बिदोष्य शि्टात्‌ स्थित्यधमानतव्यम्‌ । एवमानीतस्य ्रहणकाटस्य दष्टिसा- म्पाभावात्‌ । कंविदेवमिच्छन्ति-चन्द्रस्य राकान्दटिप्रा ˆ स्वपश्चमांशेन हीना भद्याः । राहाः शकाब्दुर्प्ता स्वदादृशशदिन वर्जिता मराद्याः । इति । तथा च तद्राक्यम्‌-“दाकाब्दटिप्ताश्वन्द्रस्य स्वपश्चमांशेन वर्जिताः । द्रादशं- केन हीनाः स्यु राहोस्तङ्कस्य केवलाः ? इति । किंच“ मीनान्ताकन्तरे ङ्प्तायाये खक्कोदयासवः । तद्धेदार्थं गतिः रोध्या देया वा सुवशाद्‌ गृहे »» हति । अन्यघ्च स्फुटमिति गतिविधो टक्क्षपः। वाग्भावोनादित्या- दिविधिनाऽऽनीय ताभ्यः स्वरूपपश्मांशं विशोध्य रिष्टं चन्द्रे संस्कृर्थात्‌ । राहृतृक्गमयोस्त॒ प्रहितवत्‌ केवलमेव कयात्‌, इति । तथा च पूर्वाचायेवाक्यम्‌- ~ ^ वाग्भावीयास्त्‌ मृन्यंशो्वजिता स्फृटा ” इति ¦ अत्र म्न्यंशः प्श्वमांशः । एष विरेषश्वन्दरस्थेव न र।हुतुङ्कयोरिति । बयं मन्यापहे न्यर्थं दृकक्षेपञ्यामप्येवे कर्पयन्ति केचित्‌ । भिराशिहीन प्ाग्टश्ं ( सूर्थं) प्रकरप्य तस्थ चरप्राणादिमिस्तथा प्ाग्डञ्मतदकये(रन्तराखासृन्‌ »* ब्रह्मगप्तकृत उतरखण्डखायक ग्रहणात्तरा. १९-२० --वाग्भावो( ५३४ )नाच्छकान्दाद्धनशकलयहान्मन्दवरक्ष्यरगेः प्राप्ठाभिर्टिंप्निकाभिर्विरहिततनवश्चन्द्रतत्तङ्कपाताः । शोभानीरूढसंविद्गणकनरहतान्मागरापताः कुजायाः । संयक्ताज्ञारसौराः सुरगुरुभगरजो वर्जितौ भानुवजम्‌ ॥ सोऽयं श्छोकः करणपद्धतिग्रन्थे अ० १ श्टो० १२ पठिताऽस्ति । परं करणपद्धतः कर्ता सर्वथाऽज्ञात एवास्ति । इतिहासविदोऽपि तच मुग्धा एव । किंतु वृद्धार्यभटस्य ( श ४२१ ) साक्षाच्छिष्यो भास्कर (रा० ४३४) एव करणपद्धतेः कर्ता स्यादिनि संभाव्यते । +~ ~ ------ ~~~ १ धं बाध्यम्‌ । च <~ न ~ ---~-- -- = === =-= का त ०9 म ज लघुभास्करीयम्‌ । ६९ गतासून्‌ प्रकरुप्य तेश्च षड्[रियुततत्सृेस्योदयरप्नस्य वान्तराखासून्‌ गन्तम्यासन्‌ प्रकल्प्य तेवां यथाविधि महाच्छायामानयेत्‌ । सा छाया स्फुटतरा दकक्षप्या+ भवतीति । तथा च तदुक्यम्‌- “ प्रकरप्याकं तिराश्युनं प्ाग्टच्रं तच्वरादिभिः। तद्धानुखद्रयोश्चापि रप्रषडभयुताकंयोः | विवरास॒म्‌ गतासृश्च गन्तन्यासून्‌ प्रकल्प्य च । अश्चप्रसाधिता छाया द्रकक्षपज्या स्फुटा भवेत्‌ ॥ विक्षपचिन्ता नेवात्र क्रियते गोटवित्तमेः । नत्पथं विद्यरव स्याम्बाथं मास्करोदितः ” हति । स॒यविम्बस्य ग्रस्तमागो भासुरत्वाद्‌ गहन्तःपतिते अपि एव परमतं शक्यते । तथा छादकवतमनि यातीव केन्द्रासनता ततर छादकवि- म्बमध्ये प्रकल्प्य परमग्रासो टिखित्व्यः । तथा च करिवत्‌- ¢ वेश्मान्तःपतिते भानुकसेषे दयेव शक्यते । रस्तमागो रवेमातुं तीक्ष्णत्वान स्वमण्डटे ॥ यथेन्दो रुष्णमागः स्यादथेष्टयासकर्मणा । वेधः स्थातरमग्रासो वक्रत्वादिन्दुबत्मनः *” इति । # इष्टगरासपरिरेखनं तु सेपरका्िव्गाति स्पशगिक्षपवर्गे मोक्षविक्षेपवर्ग वा विशोध्य शिष्टस्य मृटं प्रमकोटिनांम भवति । पुनरिष्टहीनन स्मशंस्थित्य- धनेष्टहीनन मोक्षस्थित्यधन वा परमकोटिं निहत्य यथापरपिन स्फूटाध्थित्यर्षेन विभजेत्‌ । तत्र छन्धमिष्टकाटिभेवति । इष्टकोटिवगादिष्टविक्षेपवर्गयुतादचयन्पृं लभ्यते ततूपमाणं सूरं केन्द्रतो यथादिशं वत्मपापि नीत्वा तत्सृषवत्मसयोगे बिन्दुं रत्वा तद्विन्द्‌ मध्यं छत्व म्राहकाधेन अ्राहकमण्डटमारिकेरिति । चन्दु्रहणि परीष्ट( आस )परिटेखनमेवमेव कयात्‌ । एतत्‌ सोपपत्तिकं भक्ति ` गह सू ६ ० आथ गो ३३-४ मास्‌ १० गोट प्रहणः¶ ७-२० ह 8 ४ महाभा ग्रह १८-९ * श्री चंद्र २५-३४ ठघमा चंद्र २४ स्थं छेद्‌। २-१२ रष चद्र ३०-४ गोर चंद्र २६-२३० पिक) कन = ----- १ य विधिरवं २ म्ननार्थ पूसाधिता ॥ इति । [1 11 1 {1 ता ` श ७७ पारमेश्वरष्याख्यायुतम्‌- किंड़ रयंमहणे पदा सुयैपण्ड ठमधादिकं अस्यते तदा सृवविम्बाधौत्‌ किबि- दरि सुत्रेण सुय॑रिम्बमारिलित्‌ । अल्पपमणिन उन्दविभ्वे तच्छादितस्य महृत्पमाणस्थाकविम्बस्य परितो ररिमसंमवात्‌ तेषां मासुरत्वास्च । हषा च म्षणे- ^ अ्बाधिके त॒ प्रहमे मारुरत्वादिवस्वतः । यत्स योऽधिकतद्‌षाततद्वृ्ाप्तं तनो क्षिपेत्‌ » इति । एतदेल्नकर्मण्येव विधते ॥ ५ ॥ इति पारेश्वरे पअपोऽभ्यायः। १ मण्डले २ योदिकम २ म्बब्कादि ठेषुभास्करीयमप्‌ । ७१ अथ षष्ठोऽध्यायः । भय बन्दुदीनामृदयास्तमयटम्नानयनाय स्वस्वविक्षिपादशनसंस्कारदयमह- + विक्षिपज्यां क्षपामतृरक्षन्याक्षण्णविग्रहाप्‌ । लम्बकेन हरेष्टम्धं विशोध्य तत्स्फटेन्दुतः ॥ १ ॥ उदये सोम्थविक्षेपे' देयमस्तमये सदा । न्यस्तं तद्याम्यविक्षेपे कायं स्यादुदयस्तयोः ॥ २ ॥ क्षपाभरन्दस्थ विक्षपज्यां स्वदेशक्षज्यया निहत्य सम्बकेन विभ्य उ्ध िषादि षत्काखचन्दे कणं धनं वा कुयात्‌ । स।म्पविक्षिप उद्ये कणं कषात्‌ । अस्तमये धन कयत्‌ । पाम्पविक्षेपे म्पस्तं उद्ये धनमस्तमये कणभिति । एत- दुक्त भवति -बिकषेपे एतिषादिकं कत्काठचन्वराष्छोधयेत्‌ । तदेकेन टृङभ॑णा लरत चन्द्रोदणङग्नं भवति। पनः षद्ारियते तत्क।ठचन्वे पक्षिपेत्‌। पचन्व दथरखग्न षद्‌ रियुताच्न्दात्‌ शोधयेत्‌ । तस्वन्व्रास्तमयटग्नभिति । पनरायनद- कमणा च युतं उद्नद्यं स्फृटं मवति । छयानयनादौ पाक्षाडे भोई- यिकं दकम कुर्यात्‌ । पश्वा्तपराठे तवास्तमयिकं दकम कृपात्‌ । सद्‌ा वन्दरटप्रास्वसंप्रानथने सदा टक कायेमित्वथः । एवभ्च गोड पट्श्यम्‌ । कथम्‌ ! उव्यते--भपमण्डडे यत्र प्रह दक्षे स्त भागो धस्मिन्काठे उद्यं गश्छति तस्मात्‌ काटासाकपश्चाद्वा विक्षेपमण्डडे चरवो अस्ये द्ये मवेत्‌ । यद्‌ तरकषपस्तदा प्रागेव यदा दृक्षिणकषेपस्तदा १अद्‌ गो स्पो्तरोनतवात्‌ । भस्तमयस्तुदयेेपरत्येन भेत्‌ । अतेव नैराशिकम्‌- पदि उम्बके(दिकस्याक्षन्या मजा तदे्टविक्षिपको टिकस्य का भजेति । कस्माद्‌ कषितिम्यावत्स्वाहोरत्रमण्डडोतसनाया मृजया व्पासाधं (मण्ड) पधनीयतानो- फ।पिति बेदुष्यते-विकेपन्या दपमण्डटाद्िक्षिपपण्डठान्ता स्यात्‌ नत्वपक्षमग्यानुस्‌[* रिणी। भतेस्तयाऽऽनीता मृजाऽपि(न)क्षितिज्यावत्स्वाहारतरमण्डखमा स्पात्‌। स्वा- +र. ग्रहोदय. ३. सय, प्रहयु, ८, नाहम. ग्रहादुया. ५. भाषति, महद्‌, ५ प्र हक्टम. ५ ठच्मा इङूक १-२ महाभा अ ६ च १-- [यी ् [+ [ भद ५ ज क्षपेत ` -- ~~~ १ पे उदुयस्त, २ ति~उत्तरवि, ३ ते एतदिपतािकं परकषिपेत्‌ । तज्चन्द्वास्तमयलनं भषति । दक्षिणिषेपे तप्काटश्बन्द्े प्रक्षिपेत्‌ । तन्च्ःदथटय पटू शेत चन्दर जन्नषयेत्‌ । ४ प्रवुषथ, ७द पारमेग्वरव्याण्यायुतम्‌- क, कि (न होराजसाधितमुजातेऽधिकेव सयात्‌ । अतो व्यासाधसाधितपाया मवेक्ेति भावात्‌ किंड नोक्तम्‌ । रप्नानयने रि्राप्राणयेस्तुल्यत्वात्‌ । रिप्तासु खणेकरणमृक्तं किल । पश्वनाडिकात उनाधिकनाडचातकराशो तु स्वप्रमाणानूं तैरारिक- सिद्धा टखिप्ता एव म्रह्याः(वा) । चार्पकरणं तु मेद्बाहृत्यामावानोक्तम्‌ ॥ १॥ २॥ एवमक्षव राद टृकछम।क्त्वा पनरयनव ानातदकमाऽऽह- जिराइयनोकच्मक्षण्णां तत्कालाक्षंप्तिम। हताम्‌ । कान्त्या प्रमखा भयो हरेद्यासदटस्य ताम्‌ ॥३॥ रत्वा म्धकलाः रोध्या विक्षपायनयोर्दिरौः । त॒स्ययोन्यत्यये क्षेण्य कीतांहोस्तत्फट सदा ॥ ४॥ सायनात्‌ तत्काख्चन्द्रात्‌ रित्थं राध्यं यिष्टमजाया उत्कमन्यया विक्षिपज्यां निहृत्य पनः प्रमापमज्यया च॒ ताभव गणरतां निहत्य व्या पर वृण विभज्य छम्य [दप्त्‌।द्‌ अक्षदकमयते चप २३५ कृय।त्‌ । उत्तर्‌।पम्‌ उत्तरपक्ष कण कथ।त । दक्षिणायन इकिणवक्े कणं कषात्‌ । पिरपा- यनयरकस्य दक्षिण दक१ इतरस्य त२।२कंत व तत्य वन कृष्‌।त्‌ । न्पत्यम॑ तठ ्ेप्य।मति सबन्धः । सदा उद्‌१ऽस्त११ मध्यादूगऽप्५वभव धनर्णत्‌= मित्यथः । चन्दमरहणं कजगुरुवपपितमन्द्नापप्युपरक्षणम्‌ । अतस्ववा स्वेन स्वन पिक्षपिण दकनवयमक्तवििना कृथ।त्‌। टक्कनदपन प्रहुस्योदयरुप्मम- स्तमयरपं चाऽऽनीथपे । एतद्‌यन कैटक्कम च २८ पद्यम्‌ । कथम्‌ उच्पपे- पिष्वन्मण्ड ठदक्षिगात्तरशटाक।प्‌।तज।नताद चरस्व स्तिका दुर दृक्षिणात्तरश- राकयाश्रत ३ दतितमे ५।५ वेधं रुष। पनविपुवनमण्डलदाक्षिणात्रशव।का- रेपातजनितादक्षणस्व।स्तकादृधश्च दक्षिण।चररछाकाथां चतु।4शपितमे भागे न्ब ----- ~~ ----- -----~ -------- ~ -~-----~-~------------ -*~ -- -----~-- ~---------- ~ -~ * सू, प्रहोद्‌, १० ठठ. ग्रहीद्‌. २ बह्म, ग्रहोद्‌. ३ श्रीपति. म्रहोद्‌. ७ ठघभानस हकुकम १-२ गोला टकक५ ५ । „मनि षी [0 "^-^ ~~~ म भ ााजिजनक०७जिनककमेि७ ७१90 १ णात्‌ = २ क्षितिमा, द्रव्य. ४य्य॑ शी. ५ कात्‌ ब. ६ सार्धन, ह लकधुभास्करीयप्‌ । ७६ वेधं क्त्‌ । तो वेभो रारिकूटसेक्ञितौ भवतः । तत्र द्वादशानां राशीनां संनिपातो भवति । तस्माद्वारिकृटमित्युच्यते । पुनरपमण्डठे यत्र प्रह स्थित- भागो लक्ष्यते तत्र॒ किचित्सुं सेनह्च तत्सूत्राग्र ररिकूटथाः बध्नीयात्‌ । भूता्दयान्तरालं प्रहध्थितिराशिभागः स्पात्‌ । उत्तरायणगतभ्रहस्थितमाग- स्योदयकाठे तत्सूत्रस्योत्तरा्मृन्मण्डठदुपारे दृर्ते । दक्षिगाग्रं तु उन्मण्डला- दधो दृश्यते । विक्षेपन्या च तत्सूानुसारिणी । तनोत्तरषिक्षपोऽपमण्डलो- दयात्‌ पागेव विक्षिप््रहस्योश्यो भवेत्‌ । णविक्षपे तु पश्वाद्विक्षिपष्रगरहो- दयः । अत एवोकम्‌-“ शोध्या विक्षेप।यनवोर्दिंशोः, तस्योम्य्यमे क्ेप्य- मिति ?, | उत्तरायणगतम्रहुस्थितमागस्यास्तमयकाट तु सूवरस्थीत्तराम्रमुन्पण्ड- छाद्षो दृश्यते । दक्षिणाम तु उन्मण्डलादुषरि दृर्ते । ततस्तत्राप्युत्तरविक्षपे कणं दक्षिणविक्षिपे धनं च मवति । एषं दक्षिणायनेऽपि युक्िवगाद्रणधन- ( त्वा )दि वेदितव्यम्‌ । एवमिह मेराधकम्‌-यदि व्याक्सवतुल्यय। कोरपृत्त- मर्यया प्रमापमज्यातुल्य। राल्िकृटोन्मण्डठ।न्तराछञ्था सभ्यते तरकेटचुक्र - मृञ्यया कियतीत्यनमण्ड राशिकूट न्तराटज्याखन्पिः । तत्त स्मेव तदानीमि- रारि सृज्रमोन्मण्डठपोरनःराखपपि भभेत्‌ ) । पृनारप्रहुन्मण्डठन्तरनयन- मवमू-यदि वै्य( प )ष्ण्डटद्‌ व्यासात्‌ स्वका नण्ड छतर वे्टररिसूत्रोन्भण्ड न्तरं तदेष्टविक्षेपान्तर्‌ किवद्रसतूजन्मण्डलन्तिरम- की्टरहोन्मण्डठन्तराखज्यारन्विः । अन पूव॑नराशक्‌ परमपम्या गुणकारः । शतरत्र विक्षपञ्या गुणकारः । उभयत्र व्यासा भाग्‌- हारः । अतो व्यास्ताधवगां भागहरः । विक्षिपापमो गृणकाराविति | अध्र।पि चपीकरणायनुक्तो पूवेवद्धतुशिन्यः । सकष्मतरद्कमरदक्षणा चपीकरणा दि लद युक्तः कार्यमेव । आयनं दक तु मध्याहूनेऽप्पस्भव । दक्षिणोचरस्रा- कपि विक्षेपस्य तिंगवस्थानात्‌ । इष्टकाठेऽपि प्रहमागा्‌। दकम कम्‌ | = न == “~ ~~~ -- ~~ -=+ मि मा [1 ९ ग्रहस्थितिभा. २ तेत्सू. ३ स्थितांश्ञभा. ४ यद्यन्म. यदप, । & ॥ क ७४ पारमेन्वरव्याखश्यायतम्‌- वदेवम्‌-शदपास्तमपतेमूतमह्ञरकमं # नतनादीमिर्नाहत्य , दिनार खदिन्नतीभ- नेत्‌, रम्धं पाह्णिऽपराहणे वेष्टाक्षक्मं मवति । +-भापनं इमं ¶ृरपत्तिदभेष तद्।ऽि स्यत्‌ । तेथा चाऽऽह « मतहतमुदयास्तभवं दक्कर्मकिं स्फुटं दिनार्घहतम्‌ । प्रहयोगे पाक्षभाद्ायनमुदयोद्धब्‌ सद्‌ ऽपि भवेत्‌" ¶ति॥ १॥४॥ एव क्मक्रमात्‌ सिद्धो हृर्यतेऽन्तरिढः शक्षी । -भागेदादहामिः सूर्याद्वयम्रे नमाकि निमि ॥.५॥.. ,;;. >, शं कमकमात्‌ तिद. उकदर्वानस्कारहययुत्रः. शशी. इष्रमि- भगेन्तरिवभेद्‌ श्यो मवति । स॑शशिनोरन्तरा शद, दवशमिमप, तुष - दिम्ुरद्पो मवति । एतदुक्तं मवति-टहपरतिपदि ह्ितीषुग दशपपरये श्व, सफुदीढत्व तमिल स्तमयिक .दक्कर्मदयुं कत तस्मातुक्कुराक विशो(भ्य शिं प्रा मनिम्यः अनूनं चेत्‌ चन्यं निशाम सपो मवु थाक बृस्यां चदुररणरं वा स्वोदये जदापिक दक्कृष॑दयं तकडचन्वे डता वण्डनं क्कराका्‌ विशोष्य शिष्ट दाद्‌ शभगेभ्पो न्यूनं वेनि शीनदुदरप्‌ $ भृ भाग छब्देन बिनदविकृा उक्षयन्त । अतोऽश्लमये षदू्‌।रियुवमोः तत्काबन्कपुोरद्रुडवि- शरिद. विशय पिकृरताद्‌ नचेत्‌ शन्दुदुश्यः | उदये दु वकजन्हकङ्योरन्र(- छविनाहिक िशस्यथिकशतादूनाश्चेत्‌ दृश्य इवि । बह्पृति. ब~, ,_ | “ कामगा दृशभ्यस्ता चिज्ियास्ता ब्रिनाहिकाः "विन भ्यक्नि नमति निर्दे शति मेभरहिते हिमादिरहिति श नमति हे दयत शत्यथः ॥ ५ ॥ [ [11111 + _ "८.24: 194 ५. तिद्धान्तश्चेः चे, .८ पाता. १७ महोद. ५-बाद्म, उद्‌ ष. पभू, ५ हष्वा्य. चर. ४.८. वहोद 2 खण्डलाय. उव्‌. 2 आय. गोलं. ३६ सूर्य. प्रह. ८ उद्‌, ५ अ. ८-१७ महाभा. प्रहकमं + भह्‌..महच्छा. ४ गोला. उद. १५५ श्रौ. हौ. ४, प्रहौ र महाभा ६ श्लो. १-३ सण्डला. उद्‌. २ रष्वा. वद्र. २-२ धरय, परहो. १० श्छ. ध्ीद्‌ [1 १.५ ॥ 1 ^ ०००१० वििणककन्ि १ या कश्रित्‌- २ ब स्वास्त, हवुभास्करीयमू । ) हदामीं बमाविम्बस्य तितमानानयनमाह- ५४. नै- अम्तरांशोत्कमान्जीवां स्फुटेन्दुष्यासताडिताप्‌ । वण्नगाष्टरसेर्दत्वा सितं मानं पदािकै-# ६ ॥ कपस्यामधिकोत्पजां जिज्यया योग्य तत्‌ सितप्‌ । वत्क[उवन्द्रीतत्कोठ।कं वि शोध्य (जि)शिष्टं जिराश्यूनं चेतस्व उतकपण्यामान्‌- येत्‌ । किराश्यारिकं देत्‌ पथमराशिकस्थोत्कमश्पामानीय गिष्टस्य कमण्यां ब्‌।ऽऽनीव तयोर्यत क्यात्‌ । एवमानीप तां जीवां न्वस्य स्फुटािम्बज्िप्ताभिनिहत्य वण्नगा- इतेः६५८७६.बिमन्य उम्धं सितमाने लिप्तध्मकं मवति। वत्तितमिति । दस्मत्‌ तितं मदतीत्य्थः । स्वतः पकार चान्यस्य जठात्मकस्येन्दुमण्डवस्याकरतिमतषा- ५ मवेत्‌ । यथोकतम्‌-*संखिरुमये शशिनि रकेदीषितयों १ स्तभों नैशम्‌ । क्ष परयतं दपंगौदनिंहिता शव मन्द्रान्तश्थेम्‌ ¡इति । कृतैः दनैः तितश्य बहास मवतः १ उन्यते-अङोमिमखस्य विभ्वापिमागस्य (स्वोध्वापि शव ¶तन्ति ) सदा पंङारातवमरितं । तोर दारीरष्यवेभ नानः इष्यते । अम- व स्यान्ते वंन दुर संकािितिषठेते ) ततोऽस्य कराशन््ाविम्बस्योध्वारथे शव वन्ति | "पतिर्पदौदिष्‌ (नन्वस्य रीव्गतित्वाञचन्दरविम्बापरभगिऽकंकराः कमे- भोदङग्म्यन्ये । भते किम्यप्रभागात्कपेण तितददिभंवति । शोणं स्यन्ते प्म- वमाविम्बस्याभो ऽ एवाकंकरदपावः स्पात्‌। तस्मादृर्यमानस्पार्वमागस्य हिवतवं दति । पुनः पतिपदादिषु कमेण सितवुदिभंषेदेति । अत्रेदं ` भेरारिकंम्‌- वरि प्ण्नार।इरलतल्येनोत्कभ( कम )जीवायोगेन ` चन्वनिन्वषुर्यं तिता उम्धते वदेहनीवया। कियदिति शृएटतितमानरभ्धिः । पव ' पङ्के सितिमा भषेत्‌ ॥ ६ ॥ हृष्णपकते सैतितमानपेदित्पाह- " ्ानरयदरितिषनयषमेत्कमकम्रनाऽसितष्‌ ॥ ७ ॥ इति । वन्तादं पिप्प शि रिवर किस्य पे वदतकभश्यां कनण्यं ~~~ णप न - ०० १ + ल्व. हंगो. १२, बाह्म. एनी, १ २-३ ^ पंचसिद्धातिके, अ० ११ श्लो. ३५. सिद्धान्तशे-षद्र। १ ५ १ तमा २ हिक, दे ठलम्ब. ४त ई ५ स्यः ९ स्पोर््वी, ७ पोर्पभगे ९, € गस्वाविकत्वं भ, ५४ पारमेश्वरग्याख्यायुतम्‌- चाऽऽतीय्‌ चनद्रध्यासेन निहत्य षण्नगाष्टरतै(६८७६र्विभ्य ठब्मसितमानं भवत्तीति । असितपानहीनं निम्बमानं सिं मवति ॥ ७ ॥ #्अन्तराठासुभिः कायंश्चन्दरमृन्याचरासभिः। द्राङ्कुः इाङ्कृग्रमप्यस्मात्‌ साध्यते नित्यदक्षिणम्‌ ॥८॥ अन्तरारामुभिरिति । प्राक्कपाठ तद शनसस्कारतत्काखेन्दुरपटभ्रगोरन्तराजग- तानसन्‌(गतासुन्‌)पकर्पयेत्‌ । पृश्वात्कपाठे तु रवद्‌ चनसंस्कारेनद्रस्तदप्रयरन्वरा- ठासो गन्तव्यासवः । तत्रास्तटप्नयन्दे च षद्ाशीन्‌ पक्षिप्यान्तरमानेतन्यम्‌ । अस्तपरणस्योद्‌ तुल्यत्वात्‌ । चन्दरमूज्याचरास्रमिः चन्द्रस्य भृश्पया चन्द्रस्य | चरापुमिश्वन्द्रस्य स्वाहोराधादिना पुवेवत्‌ शङ्कुः कायं भनेतन्पः । शङ्क - ग्रमप्थस्मात्‌ शाटकः पवत्‌ साध्यते । सं च नित्यदृक्षिणे मवति ॥ ८ ॥ +विक्षेपकान्तिथन्‌षोर्भे्नतुल्यस्वादग्वशात्‌ । विश्टषयोगजा जोवा मेन्दोः कान्तिस्फुटा मता ॥ ९॥ चन्द्रस्य सायनस्य मृजभ्यां सपरन्धाभिहपे(१ २ ९अर्मिहत्य त्िभ्यया विम्य ठन्धमपक्रमज्या वां दापीषत्य पूनः केवखाभ्बन्द्रास्स्वपातं विशोध्य रि्टमुजर्ग्या क्त्रिषतेर्मिहत्य वरिज्यया कर्णेन विमण्य ठन्धिक्षेपण्यातां च॒ बापीङत्थ तयोरपक्रमविक्षिपचापय)रकादिकूयोययोगं रत्वा विदिकयोस्तु विश्वेष रत्वा तस्थ शापस्य जीषापानयेत्‌ । सा शन्द्रस्य स्फुटाऽपक्रमजीवा भवति । बिद्चेषे रि्टस्य घा दिक्सा ग्राह्या ॥९॥ स्वाहोराश्रादयः साध्या व्यासार्धाजनिहतां हरेत्‌ । टम्बकेन राशिक्रान्तिमिन्दरभ तत्र भ्यते ॥ १० ॥ स्फटा पक्रमञ्ययां पूर्ववत्‌ स्वाहोरात्राःयः साभ्याः | दादिनः स्फुटापकम- [क क वि "१ » लष. शंगा्नत्यु १०, सूय. उगाज्त्यु, ८ + सः. स्पष्टा. २८, रष. उदया. २, श्रीपति. चन्द्र. ७, बाह्म. चंद्रु. ५, ररह ग्रहच्छा. ३. महाभा अ- £ श्छ.९-१२ [ 1 ~~ +~ ~न ~+ १.१ कक नच = [क 7 ॥ १, १, 11 ॥ क भ ज मनन, १ भृज्यया. २ रत्रलम्बनादि ३ तच्च. ४ या इष्टापम्ज्या भवति] अत्र कर्णेन बरणमिच्छन्ति केचित्‌ । तां. ५ या स्फुटवत्‌. लषुभास्करीयप्‌ । ॐ जीवां व्य।सार्धन निहत्य रम्बकेन विभजेत्‌ । तत्र उम्धपिन्दूयं मबति । अस्तो- दयपूवपरसूत्रयोरन्तरारमित्पर्धः॥ १० ॥ ददाना इङ्कगोनतिटेखनाथ शङ्क्मेन्दकाय्र हि मृजानयनमाह~- + राङ्कथतुल्यदिक्त्वे स्थादक्तं विग्ठिष्टमन्यया । अकारा तद्विशेषः स्यात्तल्यदिक्त्वेऽन्यथा युतिः ॥ ११॥ इन्द्रमस्य शङ्करेण तुत्पदिक्ते सति तयोः शङ्कगरन्दुप्रयोयोगं कूर्यात्‌ । अतुल्यदिक्त्वे तयोर्विश्छषं कूर्यात्‌ । विद्ेषरिष्टत्य दिग्पराष्ठा । एवं प्म विधोगं च रत्वा जातं यतच्ततुवौपरसुञन्द्ोरन्तरारं मवति । पुन्रस्यान्तराठस्व तत्काठकग्रायश्चेकदिक्तव तयोर्विन्छेषं कृपात्‌ । भिनदिक्खे तयोर्यो कुयात्‌ । तदृबाहूनौम मवति । अरकन्दरोरन्तरारमित्य्थः । भकश्पास्तमये उद्ये वेतत्‌ कमं कर्णात्‌ ॥ ११ ॥ एवे मिद्धो मवेद्‌ बाहुरककात्‌ सम्यक्‌ प्रसार्यते । समायामवनो कुविद प्रकल्प्यं विन्दं कषात्‌ । पुनस्वदविष्दुष उल रेण दक्षिणेन वा एवं सिद्धं बाहुं नीता तदम बिन्दुं कुर्यात्‌ । यदाऽकांदृत्तरेण चन्द्रमाः स्थितस्तदोत्तरेण बाहं प्रसारयेत्‌ । यदा दृक्षिणेन चन्रमास्तदा बाहुं दक्षिणेन नयेन्‌ । कोटिम॒े तदओोत्थ मत्स्यपुच्छ स्यनिःसतम्‌ ॥ १९॥ तद्बाहूवयहतं विन्दुं मध्यं छृतवा पूर्वापरायतं मास्यं विरिषटय ततुच्छास्य- निर्गतं कोटिमुवं विरिखेत्‌ ॥ १२॥ तद्वेषमित्याह- ^ चन्द्रशहकुपिता कोटिः पर्वतो नीयते स्फुटम्‌ । चन्हशह्रकृमितं कोटिसूपरं बाहव्मतस्यानु्रिण पूर्वतो नीत्वा वदप्रे बिन क्यात्‌ । + सूर्य. चंद्रहण, €&-८, बाह्म. चद्ररगो ५--९, र्ठ. चद्रधगो १४ श्रीपति चत्र. ११-२३. ग्रह. चद्रडगा. २--३ ग्ग. च॑द्रशणो. ५, र. चद्रशगो. १०; ग्रहग. ज्ंगो. १०-२९ १? न्द्रकं प्रा हृ. २ हेष्या, दगंवा कु. ४ कमरयेरिक. ५ये गेत. ६ स््यतत्रनि «9 प्रणत ७८ पारमेन्वरग्याख्यायुतप्‌+ नामल्कासकं कर्णसभ्रं विनिगंतष्‌ ॥ ११ ॥ तत्कोटिभृणामस्तकासकं कर्णवं च ठिस्‌ एतदुक्तं मवति-अकंविन्ुर्षः कोरघपरनिन्दुपापि सूतं नयेदिति । विनिग कोटथाप्रनिरीर्षम्‌ । एतदकं मेवेि-पथा कोट यप्ममध्यस्यं दन्द्मिम्बस्य १रधिपापि कर्ण॑सूत्रं भवति तथा कं्षादिति॥ १ ३॥ कर्णकोटथसे पातकेन्द्रेणाऽऽदिखूयते शक्षी । कर्णकेोटयप्रतंपतमभ्ये एतवा चन्दुमिम्बब्यो सार्थेन चन्द्‌ विम्बमाखिलेत्‌ । कणानसारतस्तस्य सितमन्तः प्रवेइ्यते ॥ १४ ॥ कृर्गन्द्मिम्बपरिविसंपातात्‌ कण।नुसरेण तस्य चन्वरस्प सितमानं विम्बान्त- निवा विन्दु कुयात्‌ । तत्‌ सितमिम्दुरमवति ॥ १४ ॥ † कूर्णं पूर्वापरे काष्ठ तन्मत्स्याहक्षिणोकतरे । बिम्बपरिपिकणलेपातदयं निम्बस्य पृरवापरदिशो पकरप्य तन्भस्याह्‌ दिम्बस्य दक्षिणोतेर दिशो. परकल्पयेत्‌ । कणं तुत विम्बवुतस्य पूरवापरतूष परकर्म शह - शाहुकषिणो त्रत च कृपारित्यथः । दृ्षिणोततरयोर्िनट्‌ तृतीयः सितमानजः ॥ १५ ॥ + जिङकंराविधानोत्थमत्श्यद्रयाकोनिः सृतम्‌ । बिन्दुजयरिरोभ्राहि वर्मवृत्तं समालिखेत्‌ ॥१६॥ दक्षिणोतरलुशूजिम्बपरिधितेपातदुयं विन्दुदयं भकल्प्य तितमानबिन्दुं वृषी- यकि्दं ब्‌ पकटप्य्‌ तद्‌विन्दुं मभ्यं छत वृत्तत्रयमाटेख्य वृततत्रयतेगतमश्स्य - हुषस्य {खपुण्छं निगंतसूरदुयक्ञपति केन्द्रं हृत्वा जिनदु्यस्यरि वृतभान्ि- हेत्‌ । तत्‌ सितं भवति ॥ १५ ॥ १६ ॥ बुताम्तरसितोद्धामियङ्कोभ्त्या परदश्यते । श्योत्स्नाप्रसरनिधंतध्वान्तराशिर्निंडाकरः ॥ १७॥ 0 10) 1 श श शा 0 *पुर्य्‌, चदश. ११९१-२, रट. चव्रशु. १४-५, बह्म चद्रह. ४, गाला. कंगो ५. + प्रहग. गो. ८-९, सूय, चद्रदगो. १३, र. चन्ब्रशु. १४-७, श्रीपति. बहश ९२४५, ब्रह्म. चणा. २, २,६ त न 9 ०७ 90 आ 0 ति ण 9 म क मक क-म कन "~~~ ----*-~ ~~~ ज ता ` १ न्जरमध्यस्य. रे सित. ३ हि पद्मवु. ४ न्वुचयं. ५ बिन्बुत्रयम, ५ त्य, ७ ष्डनि,. ` £" न्बुहिय. ९ कं सूत्रमा कधुमास्करीयपु । ७९ ष्योश्ना प्रसरेण निर्पृतध्वान्तरारिर्विश्ाकरः वचदयान्तरसंनातिषोदधा- तिशाक्केलत्या पश्यते । एवे पश्वात्कपाटे राङ्केनतिमाखिषवेत्‌ ॥ १७॥ पाक्ृपाठे प्नरियान्‌ विष हत्याह- | प्राहृपाटे दाश्ाङ्कस्य टलमेन्द्रभादिति स्फटा । साध्यो बाहुरनादिष्टमपराभिमुखं स्मृतम्‌ ॥ १८.५.. प्क्ष कतद्दानतेस्कारन्दुत्कावदट्म्मपोरन्तराङतुषिः णक्‌ ण्डी शमनीम तेः, पुवद्‌ , बाहुः साप्य; ।, ,अनादिष्टमपरामिमृष पृ, अ कोटितूतरं हृद्पराभिमुखं नयेत्‌ । अन्यत्‌ पूववत्‌ „ कपूदरपुगुताबकृनु बेत्‌ दिगुणिवषध्यादूनशङ्कृष शष्टरङ्कु विशोध्य शिष्ट काटिरिति कत्प्यम्‌ ॥१८॥ दानीं बन््स्यास्तमकारपरिज्ञानमाह- मण्डलार्धयतारकन्दुकिवरोत्पज्ननाडिकाः छृताविरोषकर्माणे। इरयकाटे सिते स्फृटम्‌ ॥ १९.॥ अकौस्त१ये अरकेन्दु स्कुटीरुत्य उन्द्रस्यस्तमयिकं दक्मदयं इत्वा, रारि वटकं पकिप्याकस्पफुरेऽपि राशिषटूकं पक्षिःत्‌ । तो मण्डठा्ष॑युतावरदनदू भवतः पुनस्तयोरन्तराखाङुनानीयादिरेषयेत्‌ । स काटो दण्यकालो मवहि । तेन किन्‌ राशौ बन््रोऽस्तं गग्ठतीत्य्थः | सिते पक् इति रोषः । अभाकास्तमये बन्स पाहकपाउगतत्वेऽपि टक ांस्तमपिकरिरिनेव कायम्‌ । यतोऽस्तमवरदिधिनेवा शम यकाततिदिः ॥.१९॥ । भलथास्पाविरोवकरणमाह- भकेन्वुसमदिपात्वे पोरणप्रास्यां समोदयः परागेबभ्यदितो हीनः पश्चाद्भ्युषिको रवेः ॥ ० ॥ + अनाधेककला्षुण्णास्तद्र इता; । .. शशिकिपासमूहेन लभ्थु 4 ॥२१.॥ --.भष्ाडर्षयुतस्य स.यनस्य रेरेयािप्तातमृहं . स्वरेगोद दकरारिटिम्तामिर्बिभश्य ठम्धानसूनेकतर तसिन्यस्य पुनमण्डरारपयुतस्य साब 0, ^ ^ क) जि पि ० मक क पनाक 9» ५० शाम भाषः अव्या, ९ कठ. उद्‌. १ पूर. उद्या श्रीपति परोदय, ९ श. उषवा. ४ + नाह्न, उद, ८ र्ठ. उव. ७ भूर्य. उद्‌. ११ श्रीपति प्रहोद्‌. १० प्रह, उवुया, क्‌ १ यकु १ बिभि; स्फुटम्‌ । ९ ह । अभ्रापि सितमन्तः परवेहयते । क ३ कनामा ४ कर्यो बि ८ पारमेश्वरध्याख्यावेतम्‌- नस्येन्दोगैत॑रिष्वासंृहं स्वोदयासुमिररिहत्य एकराशिटिप्तामिरविमस्य उन्धान- सन्‌ पू्वानीतासुष प्रक्षिप्य तयोरन्तरारराशीनामुदयासूश्च परक्षिपेत्‌ । तेऽ्न्दु- विबरोतभातवः । पृनस्तानत॒न्‌ चन्द्रस्फुटमुक्त्या निहत्याहोरत्रासुमिर्बिमश्य न्धं प्रथमानीवे मण्डलार्धय॒ते चन्दे प्रक्षिप्य प्रथमानीतरविं च वत्काठीहत्य तञ्चन्दरतद््कयोरन्तरालासूनानयेत्‌ । पनस्तानसुन्‌ स्फुटमृक्तया निहत्य अहारा- ब्र सुमिर्विमज्य रम्यं प्रथमानीतचन्दे एव परक्षिप्य रविं च तत्कारीरत्य वच्च- स्रतद्कयोरन्तराखासनानयेत्‌ । एवे पुनः पुनः छत्वाऽविशेषयेत्‌ । अविशिष्टेन कटिन राग्रौ बन्द्रोऽस्तं गच्छति । अत्र रवेस्तःकाटीकरणं कार्यमेव । यतः सूर्य॑स्य दिनमुक्त्या षष्टिनाडिकात्मकं दिनि मवति ॥ २० ॥ २१ ॥ अथ बन्द्रच्छायानयनमाह- उदयेन्न्तरप्राणिरस्त चन्द्रान्तरेरपि । स्वाहोराजादिमिश्वान्दरैः राङ्कुदृद्ये ततः प्रभाः ॥ २२ ॥ पाहपाले एतदृकमेदरयं तत्क न्दु ततकारोदयरमरं चाऽऽनीय तथोरन्तरालासूम्‌- भवासृग्पकस्पयेत्‌। पश्वात्कपाटे पड़ारियुतयोरस्तरप्चन्दरयेोरन्तरालासुन्गन्तभ्या- भुन्धकल्पयेत्‌ । अस्तप्रमाणस्योद्यप्रमाणतुल्यत्वात्‌ । उद्यटघ्षदर(रियुवेन्रो - श्तराटासवो गन्तव्यासतव इत्यथः । दकष तु प्राक्षपाठे भद्यिकमेव तत्काठेन्दी. कायम्‌ । पथत्कपाठे आस्तमायिकमेव । वथा चाऽऽहं- «८ उदयेन्द्ररन्तरेऽथाः प्राणाः परक्स्यगेतास्षवः | प्चाहम्रसषद्भन्द्रोगन्तव्या अन्वरोद्धवाः ॥ टक्षम।बोद्यास्तोक्तं कर्यं तात्काचिकि विधौ । इषि । अतोऽासतेपमागेन एश्चात्कपाठे कम विहितमिति दष्टम्यम्‌ | एवमार्मतिग॑त- गन्तम्यासुभिभन्द्रस्य सखाहोरा्रभूज्यावराञमिश्च पूरववच्छङकुं दर्यं चाऽऽन- पेत्‌ । दग्भ्येति महाच्छाया । तवः प्रभेति । तन्महाच्छायातो दद्शाङ्गख - जनिका ~ * ल्व. स्प. ४२३ पंवसि, अ.९-१२ बरा, धप. ४१-५ ग्रह. स्व, ३५-८ गाढा, अहम, ९--.७४ हृश्ये तसमा २ दयं ३ रन्तराकरु ५ थाच कश्चिदाह ५ न्तरोत्था च हरंल्यां च, 9 1 केषुभास्करीयम्‌ ! 4 शककल या पूवबहतध्येत्यथे; । अन्तराठातूनामानधने तूभपवाप्यभनवछनं कायम्‌! विपरीतच्छायायां तु अविरेषसाधितं स्वाद्यास्लमयजं रृतद इं नस्कारं वख. गतगन्तन्याङ्मिस्वद्धागकारेन च तत्काटीरृत्य तद्‌ गाद्गतगंनन्यददाञ्च वाग्प्रमनपेत्‌ । इन्दोरापि शेवितन्यत्वान्‌ । गतगन्तम्यकाठगनिस्त द्वोगकारन्‌- वैथ चन्द्रे क्रियते ॥२२॥ भथ चन्वरस्पाद्यकाटपरिजानाचमाह- +दिनान्तोदयलमस्य गन्तम्या लिपिकाहताः। स्वभादयासमिलग्पाः प्रणा रारिकलाहताः॥ २४॥ सपिण्डाः रारिनो यावद्मक्तलिप्तावपेर्ति | स्फटमेगानुपाताप्तामिन्दो क्षिप्त्वाऽबिराषयेत्‌ ५२४१ अबिशिष्टेन कलेन दर्व्या हश्यते भिते । विष्वस्तध्वान्तसंषातधामरार निशाकरः ॥२५ दिनान्तेऽकास्तमये उदयलद्नमानीय तस्य गन्तम्पा दिरिका खदगादया- भिर्निहत्य एकराशिचिप।भिविभभ्य छम्धान्पाणानेकत विन्यस्य पृनस्तःकाठयनदे भोद्िक दृककमदयं भहता तर्य शशिनो मृक्तटिप्तागताठिन्ता स्वद्पातृमि- निहत्य एकराशिरिप्तामिरबिमभ्य ठन्धान्प्राणान्पृवार्न तष प्राणेषु परक्षिप्य लञ्नच्‌- नुयोरन्तराउगतानां रा्ीनामुदयातुश्र पक्षिपत्‌ | एवमन्तरालपाणानपनर्‌ | पृनुस्त[= नन्तराखासन्‌ चम्स्थ स्फुटमुक्त्या निहन्याहोरात्रासुमिर्विभन्य रन्बपस्नमपकारजे चन्दे प्रक्षिप्य तञ्जन्वुदिनाम्तोदृयटप्रयोरन्तरार,सृनानयेत्‌ ¦ अश्र दिनान्तोदरय- छप्नमपि तत्कारकेण कायम्‌ । पनरपि तानन्तराडासन स्फृटमक्य। निहत्याहो- हाजा सुमिरबभज्य उम्बमस्तमयकाखवे चन्र परक्षिप्य त्चन्पुदिनाम्तोदयदप्रयोर- भ्वराडारून्‌ आनयेत्‌ । पनरपि तानन्तरालासून स्फटभुक्तया निहत्याहं रावा । + कय, उद्‌. १०-१, बाह्म, उद्‌ २-३, लह. उद्‌" १५ । | *+अगयं. गोर. ३५ ब्र. भग्रह. १६३-४८ तत्र. ३४ सूय. उद्‌. २-५ प्रहयै. ८ ११ ५८ ब्रह. ग्रहन्छा. ४ श्री, ग्रहो. ६ मग्रहु. २२ रघ्वाय. चद्रणं. २-३ खंदश्ा, ठंदया, १ गा. दृक्ैम ९१२ । ^+#9 # ॥ , क (7. । 66 ५ क नन ५ 9०१७. ०५.०७.१ ५५ त्र न 45 न भम १,१४५ ०५५०११७५ = ~^ |, र १ तषि. २ न्तथ्यासष ११ ग पारमेश्वरभ्याख्यायुतैय- मिर्विमग्य ठम्बमेस्तमयकारजे चन्द्रे परक्िप्यान्तराङासूनानयेव्‌ । श्वभेदिधि- न कटेनासिते छष्णपक्षे शवैर्या विष्वस्तष्वान्तसंबातथागराशिर्निक्लाकरो टर्यते ! अशोदपिकमेव # टक्कमं कुर्याद्‌ । यत ओदयिकेनैवोदयकाढतिदईः | भयनवखनमुभयत्र कार्यम्‌ ।: २३ ॥ २४॥२५॥ इति परमेश्वरे षष्ठोऽध्यापः ॥ ६ ॥ [| 87 ए 7 त ए ति 2 7 १ [) क ति त ११ १.१. ग । 1 # अहं स्य ५८-६५ सिद्धा न्तज्ञे बहयुद्धाः ! शर्य चि ४२-५ शिष्यौ अण्वपय १५ तरिप्रश्र ८ | केषुमास्करीपम्‌ । 2 भय सप्तमोऽध्यायः | भं पुरनतंस्काराणां कुभादीनां भोढपारम्भनिवत्तिकाखपरिज्ञानार्थमाई~ >८ हइृतदहीनसस्कारो भागंवोऽरकान्तरस्थितैः। अंशकेनंवमिस्तेभ्यो द्ववधिकेद्वं धिकः कमात्‌॥ १ ॥ दथम्ते सरिवित्सोरिमाहेया निमलेऽम्बरे । दक्ववाशपिविना कृजदीनां विक्षिषटिप्ता आनीय तदिकेपटिप्ताभिः दक्क- बृदुवं च वर्स्वस्क्टे कर्पात्‌ । एवं रतद्रीनसस्कारो मर्गगोऽकौत्‌ नवभिर ह्तारिद्ेद्हर्पते द्रष्टु शक्य ह्यधः । दूने दरष्ट्मशक्यः स्पात्‌ । स्रिषि- श्ोरिमाहेकास्तेम्यो नवनरागवेम्यो दपषिकेदपमिकैरशकैरम रिताः कमा ददश्यन्ते । दवेहुकं मवति । कतद्दानतंस्कारमगवोऽकंयोरम्तराखगता मागा नवाचिकाबेत्‌ ह्व मगुमवति । भीवस्तु स्वाकन्तरमागा एकाद शाभिकाश्चद्‌ इषः । बृषःस्वा- कोन्तरमागज्लपोद्‌ णाषिकमे्‌ इर्यः। शनिः स्वाकान्तरमागाः पश्चदृशाभिकमेद्‌ दर्पः । कृजः स्वाकन्तरमागाः सप्तद राभिकाचद्‌ दृश्य इति । शकस्तु वक्रभे- दृदपेष्यमेदां दुमिदऽदकेररमः स्पात्‌ । कतमे रप्निवादुस्वतेभवातु । हकं च-न पषणदकसदुतमां सितो दश्याऽ्षपश्चमेः । शतुर्मर्वाऽदामाठितवादेशषेरशमतो ऽन्तरे ॥ हि । बत्य शम्भेन बडान्तरनिमिसस्थानाग्तरममिहितम्‌ । बुषस्य भं वक्रकडे न्धायोऽवनलः । इवं वक्रकाडे द्राभिभगेरयः स्यात्‌ । यथेक्षम्‌- स्वाकन्तिरगतेरेशेदंशाभिरवां पदश्षते । वकं प्ाहबन््रपुतो र्मिबाहत्यसमवात्‌ ,› शति । श्वं भावादीनां कारमागान्‌ परद्श्यं पृनस्तदि दोषमाह कालमागा दिगम्पस्ता विज्ेयास्ता बिनाडिकाः ॥ २॥ रशेस्तस्येव पव॑स्यां सप्तमस्यापरोदये। स्वदेडामोदयथेः कालं ्षात्वा ददीनम दिशेत्‌ ॥ ६ ॥ ५ भर्व. गोड. ५, उङ्क. उद्‌. ५, ब्य. उद्‌ £, श्रीपति, गद्‌, ८, सूर्य. उद्‌. ६-८, बिह, उद्‌, ६ * कषुजागच, बहणा. ६ ब्म. ब्रहयु. ९-१० खण्डल. प्रह. ६ नकन जयानन्त (न ~~ १ › अ 1.1 शण तण पकम व0१ माक कक १ बगिश्यो २ गंबकं, ई क्रगष्वे 8, पारमेश्वरण्यश्विनयुतैष- भत्र नवमिदूथजकेरित्यपुर्ना ये काठमागा सक्ति दशमिगुणिषा व. वन्तः ` स्युस्तवन्यो विनाडिका मरहकयोरन्तरक- स॑न्ति चेद्‌, प्रहोः शक्यो भवति । अन्यथा वेददटर्यः । एवमन्तरविनादीभिरेक अत्यः मोहनं केयम्‌ । न ते केवखभगेरेव } रारेस्तस्थेव पूवैस्यामिति । पु्स्वां रि प्रहे सयते देत- सयैव प्हश्थितराररेव ता विना्किः भाह्षाः। सषषस्यापरे द्ये ! पर्वच्थिां दिशि | महा दृश्यते चेत्‌ समस्य ग्रहस्थितरङिः समस्य रागोषिनाडिका प्राह्षः। स्वदेगमोदुधेरवं काटे ज्ञात्वा दकौनमादिशत्‌ । एतदुक्तं मवति-कृजगुरुमन्दन वक्रगनया बधदाकृयोश्च मोढथारम्भ अरकस्फुटे स्वस्पृटे ब राशिषट्‌क परिव > न्तराखविनारेका ग्राह्याः । तेषां मोढच्निवतौ तु केकटपोरिव स्वाकषोरन्तरा टविनादिक म्राद्याः ! कमगतयोनुष दाक्रथोस्तु मोढचपारम्भे-केवउयोः सवक पारन्तरविनाद्िक! प्रादाः । मोढ्चनिवुत्तो बदाशियतयोः स्वा्कपोरन्वसयरकिज नाटिका गराद्याः | एवे गृहीता विनाहिका दृशगुणितेम्वः स्वेभ्यः. सवभ्यः कोक मगिभ्थम्त्वनृनाश्चद दृश्या भवन्ति । अनशदृद्श्या इति ॥ २॥ ३॥ थ महाण] सर्पाटिप्रीकरणमगह- * इ्श्रहाम्तरं माज्यं प्रतिलोमानुखोमगम्‌ । भृक्तियोभविरेषेण दिनादिस्तज लभ्यते ॥ ४॥ > स्फुटभकत्याऽनुपाताप्तफलेनाऽऽसनयोभिनाम्‌ः । ग्रहाणां शाद्धिकर्प्यम्यां कुयांत्समकल्रकुभौ ॥ ५ ॥ इष्ट ग्रहथारेकस्य दक्रगतत्वेऽन्यस्य केमगततवे च सति तयोरन्तर भुकिदृष- योगेन विभजन्‌ । कमगनयोवकगतयोरव्टग्रहयेरन्रं मरक्स्यन्तरेण विभजेव्‌ । त्च दग्धं दिनि मवति । पनः प्र्टिगृणिवंात्‌ तच्छेषानारिकादि मति । पन- स्तानि दिनादीनि स्फृटभक्त्या निहत्य नडिकादीनि षष्टचा समारोप्य दिने एक्षिष्य ग्रहस्फटोः शोधनं योजनं वा कत्वा समकटो ग्रहौ क्यात्‌ । आत- नयोपिनां ग्रहणामेवं कथौरिति । अन्यथा नतिभेदः सेमदतीत्यथः ॥४॥५॥ ५ न~ ~ += ~ ^ र ~ श कनः कि ोननेिकभणन सर्प. =, ५०-९, ल्ल. उद. ५, बाह्य. उद. ५, श्रीपति, उद. १२. .ऋहणः ङ ९१०, -ग््‌. प्रहवु. ५ । [कव 1 "~ -----~-न=- ~----*- ~ ----~ ~+ -------~ ~ “~~ ~ ण ११ विर. > करत्पाभ्यां- ३ तात्‌ रेद्‌ पूर्वहरेण नाडि वि तकुभस्क सिवदः । , कषः विकशेपानसनमह- + कातभागास्सतः रोध्याः सी भोच्छ स्मितस्य हेः ।: छतदङवहतेकक्‌भमो दिग्गणस्तः कुजाकििः ॥ धः ॥ वातभागान्‌ः समलिकीरतात्‌ प्रहमष्छोज्यत्‌ । एतदुक्त. मवक्तिः। अहिः स^ छिहातेनटं ज्ञात्व तत्काटे मध्यमनीय स्कुस्कमणा स्फुट (मण्वफपानितयः तरकर स्कृटकष्य(था)त्‌ पतभागान्‌ सशि पयेत्‌ । बुध रक्रणोस्तु स्वमन्ड्कालंः वनन्वति वेन स्व॑दीत्रो दे रवा तस्पर्म्ठिप्ोच्चात्‌ पाक्मामः मक्स्मिषये क्षितिः च. (खश) मानसे-|] ‹ मन्दुस्कट(त्‌ स्वपातोनात्‌ गह ज्छकत्‌ शशको; › -इकिः। भभ दुष राकरदीक्रोण्द्योमन्युफर्सेस्कसि म्यास््पकरेश्योकः । तथा बं नृषणे-- ' स्कृरमध्पादमी शोध्याः सीघ्ाग्चाद्‌ बधगक्रयेः । म्बस्वा मन्दाद्भुजस्याघ्ना मृक्तयः स्फुटमभ्यमाः ॥ {ति ।. दातमागास्त कृजस्प दिग्गुणानि छलानि सकर्मा इत्पथः +. कुष दशगुणितौ दौ किंङतिभामाः । गुरेदिकगृणिवा अधे अश्लीविभागाः । शक्रस्य दिग्गुभा कतवः वहिभागाः । मन्दस्य दिग्गुणाः ककुमः शतं माग इति ॥६॥ भनवाक॑र्तवरवयो दक्षघ्नाः क्ितिलि्िकाः। एते प्रमदिक्िपटिप्ताः । कृजस्थ नवतिखि्राः । बुधस्य विकरात्पधिका शातम्‌ । गुरोः ब्टिः । शक्रस्य रविदाप्यथिकशतम्‌ । मंन्दस्योपि वित्य दिकं शतम्‌ । एवं परमविक्षिपटिषाः प्रदृश्याः । भये विल्तेपामयनबाह- वातांजञोनभरजा मौर्वी संगणध सौष्यदस्िणाः ॥: ७ ॥ विष्कम्भा्धंहतो घातो मन्दक्षीप्ोष्ठक्कणथोः मृताराणहविवरं भागहारः प्रकीर्षितः ॥ < ॥ - ॥ जाह्न, प्हय॒. ८, गला. गालबधा. २३४ [रषुमानस ग्रहणा &-७ सखण्डखा प्रहयु ६ ब्राह्म अ्रहैयु ९-१० छह. हय. ५, श्रीपति. ग्रहय. ८ प्रह. ग्रहच्छाया. १, बाज. प्रयु. ९ >) वारमेन्वरग्यासूयायुतम्‌- कृभगुरुमन्दानां स्फृटमध्याद्‌ बुष्क्रयोन्दफटविपरीवसंस्छवाम्डीगोा्थं स्वपातमागान्‌ विशोध्य शिष्टस्य मुजम्यामानीय तां परमदिक्ेषाडेषाभिर्जिहत्व भागहारेण हरेत्‌ । तव उम्पे विक्षेपटिका मधन्ति । मेषाद्‌वु्तरक्ेषः । तु- डादो दक्तिणकतेपः । मागहारस्तु मन्दरीषोभ्वकणंयोषातादिष्कम्भोपं उम जगहरो भवतीति । एतदुक्तं मवति । कुजा्दीनामुपान्त्पस्फटे मन्द्मृषा- कोटिफडाम्पां कर्णमानीयाबिशयेत्‌ । स मन्दरकणः । अन्त्यस्कटे च शीबयु- भाकोटिफराम्पां सकृत्‌ कर्णमानयेत्‌ । स शीषकृणं; । पनस्वमोरेकेनेकं निहृत्य त्रिस्थया विभजेत्‌ । तत्र उन्धे ( माग )हारो मवति । तदेव दूवार्‌, प्हविवरं च भवेदिति ॥ ७ ॥ ८ ॥ विक्षिपलित्िका लष्धास्तामिरन्तरमिष्टयोः । एकदिक्त्वे विशिष्टामिग्क्ताभिर्भिन्नदिकयोः ॥ ९ ॥ भागहारेण विमभ्पाऽभ्रा विक्षिपठिप्ता भवन्ति । इष्टहपिक्षपयोरेकदिकबो- वि्लिषेण अहयोरन्तरं भवति | मिनदिक्कयेोिक्षपयोर्योगिन महान्तरं भवतिं । एवं विक्षिपदशद्‌ प्रहोर्पागायोगो विधात्‌ ॥ ९॥ अत्याश्विण्वश्द्राङ्कतिथ्याप्ता बाणसागराः । निम्नानि म॒सुतादभासहीघ्रकर्णान्तरेः पुनः ॥ १° ॥ हत्वा पृथक्ीप्रकणग्यासयोगेन भाजितम्‌ । | हीनाभिक्ये भरितो स्वर्ण कु्यदिनिम्बे स्फुटं भवेत्‌ ॥ ११॥ एषं भिम्बन्यानपेत्‌ ॥ १०॥ १) ॥ चतुभगाक्गुखा षिप्ता यहयारन्तरं स्फुटम्‌ । व्णरदिमिप्रभायोगादृह्यमन्यत्स्वया पिमा ॥ १२ ॥ दिष्ठा अङ्कटचतुभौग इति प्रकरप्य ग्रहयोरन्तराठङ्खन्टानि वेष्‌ । भन्पद्‌ वणं रारमप्रमायोगात्‌ स्वया धिया ङद्यम्‌ । नकषत्रादीनामुदयास्तमयादि स्वीयेन ` वशौदिना पोकरमागांनुसारेण कल्पयेदित्थथः ॥ १२ ॥ इति पारमेश्वरे सप्तमोऽध्यायः ॥ ७ ॥ 0 [कायिकानि । 1 १४म ङ. २ कणे हीनेऽभिके स्वर्ण, दधुमास्करीयम्‌ । टे भंथाष्टमोऽ्यायः । अथ नेक्षषाणां योगमागानाह- + अष्टावष्टादश् दिशा मनबोऽकां इयोर्धनः | दवािशातिश्च विभ्वे च नव हाकाक्लयोदरा ॥१॥ गिभ्वे विंशातिरेकोना दादाक दिनानि चे। दिशो रस्राश्च विश्वे च विभ्वे सूर्या ध्रतिस्तथा ॥२॥ रद्रा .सर्याश्निसप्ताथ रोटेन्डुतिथयस्तथा । अश्विनी मषेऽ्टो भागानतीत्य भरण्याद्यस्तुपूर्वपुषमागयतानष्टादृशादिमामा- मतीत्य स्थिताः । वक्ष्यति च~पर्वपव॑युता इवि । आप्पार्दानां मिंशद्िपक्षिषणें च बक्ति । तव मरणी पुव॑म(परषटमियुतानष्टादर मगान्‌ तिंरद्धिप्तासाहितान- कीर स्थिता मेवे षृटरिरातिमागान्‌ त्रंशलिपराश्रा्ीतवत्व्थः। रततिकापुरैः षह~ बिंशतिभगियैतान्‌ दर मागानतीत्य वृषे षदूभागानतीत्येत्यथः | त्िंशलिपक्ञिष- णस्य परसििनानुव्॒तिः स्यात्‌ । तथा च मृषणे- ° रृत्तिका वृषमे षष्ठे विक्षिपादकृशरां शकैः › शत्या । रोहिणी पूरवयुतान्‌ वतुरदश मागानतीत्य वषमे विदतिमागनवीव्ये- त्यथः । मृगशीपं अकाद्‌ ददरमागान्‌ मिथ॒ने दौ मामावतीतवेतयर्थः ॥ आद दयोषेनमष्टो माग्ने दश भागानतीत्य पनवसूपुयुताम्‌ हाविंहातिभागान्‌ कके दौ मागावततीत्य पृष्यो विशे चयोद्‌र ककैटके १अद्‌ श मागानतीत्य अश्चिषा नवः करककैटे चतुर्विश्वतिभागानवत्यि पषा शक्रान्‌ भिंशछ्ठि- कासहिवांषतुदंश सहि सा्धानष्टो मागानतीव्येत्यथः। पूवंफल्युनी बयोद्श सिह एकविरातिभागानवीत्य विशन विंशतिरेकोना दाद्शाकालिपश्च च । उत्तरफल्गुनी विशे बयोवृश्च कन्यायां चतुरो मागानवीत्य हस्म एकोना शतिः कन्यां भरपोविशतिमागानतीत्य चित्रा दरादशतुखयां शश्चमागागरतीत्य श्वाषी भरौ ददश वायां सषदृश भागानतीत्य भिशाला विषं पै्वदरा बृथिके दौ भागावतीत्य मित्रभं दिशः दश बृश्िके दादश भागानवीश्य ग्येहे रसाः षट्‌ वृश्रिकेऽषटादृश भागानतीत्य विशवे त्रथोद्च वषि पनिं मागमतीत्य पुर्वाषाढं विशवे धनुवि सा्षश्चतु्दशमागाभेतीत्य विर्व ˆ = राम. प्रभु. १-३ श्रीपति. मपह. १-९ ग्रहन. म्र. १-३ सर्व, मक ` $. ३-५ श्ट. भभ्रहथ. {~ { ध पारभेश्वरन्याश्वाकतम्‌- सवां दाद्‌ त धनुषि सार्धा षदिं्तिमागाभेतीत्य भवणमं शृतिरष्टादश वकर ता्षाभतुदेश मागानतीत्य वस्म रुद्रा एकदश मृगे -तात्रौन्प््वसकिणागा- नतीत्प वारुणे ` सृशदृदादश नकण्मे प्तप भागानतीस्य -अभिक्मोद्‌ न्रिसत शका - दातिः कृकमेऽहारविंदातिषशिनीत्य अहिर्ंभ्नि शोखेन्द्‌ -तदहा -जीने ९अ्स् भागानवीत्य रेव कथय. पव्छद्‌श भीमान्ते स्थिता ॥-३ ॥ २॥ षवभ्वा जणा योगमगा वथोदिताः ॥ ३ एते यथोदिता फोगभाभाः पृ॑व्कंयता ब ति शेवा: ॥१॥ 'आप्ववैष्णयसत्ममां पिञ्यवासकथोरपि । िश्ष्धिप्ताः सयाम्यानां क्षेप्या वेश्वस्य हेषतः ॥ ४ ॥ आध्यादीनां यथोदिते¶ु पोगमगिषु;िंशदिप्ता देयाः । भाष्ये परवाह देष स्य रेवतः । अधप्योकमागाग्डेषमागरसंश्याः पदादीताः । वेश्वस्वोपि विंश ह्िष्वाः कष्या शत्यथः । वचत्राशो पथापप्तमागनतीत्य सवश्वार। श्विता इत्यथः ॥ ४॥ > योगभागसभः सव॑: संयो हश्यते ब्रहुः | भवधिकोनक टाक(लदिक्ञानं खानृपातसः ॥ ५ ॥ अकेपागमणिः तमानमागेो म्रहस्ताराभिः युको उवते । वोगननारि्ो भ्‌(द)पमि्हकडमियागकाखविज्ञानमनुपा ततः वेरारिकाद्गबति ॥ ५ ॥ अथ नकेषविकपमाहइ-~ ५+उदुग्द्दो ऽकभताने याम्येऽपरिशो मक्षः भिनी भरणीकतिकानां विकषिषांशा उद्गताः स्वः । वकाचिन्ब: दिरिः १५. मरण्या अक; १२ कत्तिकाया मृतानि ५ रोहिण्याद्निां विकेश शक्षिणग्‌ाः । रोहिण्याः पञ्च ५ मुगञ्चिरतः दिशः १० भदय। मगाः १३। उद्सास्तथा ध्योम दक्षिणे मुनयाऽम्बरम्र्‌ ॥ & ॥ ` „ पकोकदम्यता विक्षपादा स्ताः ६ पृष्यस्व तथा व्योम । न्यवरिखवैः । भिक्षा दङ्किशगता अरा मुनयः ७ मामा अम्बरं दान्यम्‌ ॥ ५ ॥ | पि 1 का ष । ` 1 गिन जक ननन ५ णोन पि पि > अर्चि. मब्रहय. ४ रुष, । भव्रह्थ. 2 ` + य. भह. ९-९ शद, ममु. ४-७ आपति, मभदवु. ४- शय. ग ४.-६ ना, भवरदय. ५-५, + + चकन शी५र | उदगर्कार्तथा विभ्वे दक्षिणे म्रनयोऽभ्बिनौ । सोभ्य रसषतिः सेका याम्ये साधास्तिथाप्नयः ॥ ७ ॥ दृदंकरगुन्पा उद्ग्गता अशा अकरः १२२नर्‌याश्वाद्‌गना भेता वितर १८१३) इश्तविव्रवोरृक्षिणगाः हस्तस्य मनयः "ऽ नित्रमा अधरिनौ २ सम्प रशूकृतिः शेक वाम्य रतङतिसाषासथाऽप्रथः । ७॥ भस्धयो वसवः साधाः सत्त हैटास्ततः परथ) उद्कतिंशत्कतिः षण्णां याम्य छिप्ताक्निषट्ककाः ॥८॥ स्वल्पा उतरागाः सेका रतरूतिः ३४ विशाखाय इक्तिणगः सारवी १।१। र्‌ पेत्रस्य दृक्षिणगा जघ्रयः ३ ज्येष्ठाया दृक्षिणगा अन्धयः ४ बृढस्य दक्षिणगाः सार्धा लवः ८। आप्यस्य दृक्षिणग्‌।: स॒प्त ७गेश्रस्य दृक्षिणगाः १। >| शरेढाः ७ | भवगस्योत्तरगसिदात्‌ १२० । वसुभस्योतगमाः षण्णां कृतिः ३६ । वारुणस्य दृक्षिणगा टिष्वाखिषटककः कीणि षरकाभै १८ < उदगर्कश्च विश्वे च हिरभ्यम्ता नमस्तथा । शकाट्वभस्व उत्तरा दिरम्यस्ता अकाः २४ बृध्निमस्योचेरणा दिरभ्पस्सा विश्वे २६ रेवत्या नमः वान्यम्‌ | विक्षपांशा कमादहष्टाः पण्डितेवानजिमादििनः \॥ ९ ॥ श्वं बानिभादितो दसादितः कमादिक्षपांशाः पणदििशः । वारुणम्य ¶ खिष्वा उक्ताः ॥ ९ ॥ यावत्या यदिराक्षिप्त्या यारंस्ताराममागमः। तावत्या तदिशाक्षिप्त्या तावानिन्दुः ममो भवेन्‌ ॥ १० ॥ बस्पास्तारापा पस्यां दिदि यावती क्षितिः तारासमागमो योगभागश्च पबान्‌ दद्खागसमभागश्चन्दरस्वस्यां दिश्चै तावन्या क्षिप्या वत्तारयाऽयं मो मवति । षः दारां निरुणद्दीत्य्थः । केषांवितपननक्षत्राणां विक्षेपस्य चन्दरविकषपािकलाप्‌ कृद्‌[रिदपि चन्द्रेण समागमो न स्थात्‌) केषांिद्‌ त।राबहृव्वाचोगतारां विनाऽ- न्वताराबन्द्रपोः समागमः सैमवति ॥ १०॥ व्र यसां ताराणां समागमसद्धावरता अथ प्रदर्श्यन्ते १२ ९९ परेन्वग्नीससाह्लह- अष्टिद्ङागणाटलिष्ता विक्षिपस्य यदोसरे। निरुणद्धि तदा ष्यक्तं रसिकातारकां शी ॥ ११ ॥ थद्‌ पगमागगतस्य चन्द्रस्योत्तरगगा विक्षिपस्य टिप्ता दैकगुणिरिररिमिः १४५० तस्य। नवन्ति तद्‌ छचिकातारकाश्रन्ी निरुणचिं च्छेयति ॥११॥ > उत्तरं परपरा क्षिमिं गत्वा रिरिरदीषितिः । आवणाति स्वमिम्बेम मघां पध्यस्थतारकेमि॥ १२॥ परमा परविक्षपगनश्रन्दो मघासु मध्यगतां वारामावृणोति स्वविम्बेन "(द धति ॥ ५५; ॥ + आरोहति शकष षष्ठया प्राजेरशकटं स्फुट्‌ । अश्टरवर्मण याम्यायां योगतारा वििखूयते ॥ १६ ॥ पश्या ६० याम्यक्षिप्त्या शरी रोहिणीशकरमारोहति। अषटवर्गेण व्ोग- तवैःर निस्णद्धि।॥१३॥ धाम्यगे पञथचहीनन इतन त्वा्ट्तारकस् । यम्पगं त्वाष्ट्‌ पश्चहीननं रतन विक्षेपे शशी निरुण्भि । बम्बेपेने- त्यः | में शतेन मार्धेन विंहारथा हाकदेवताः ॥ १४ ॥ पःम्पगमित्यनुवतते । सार्धन-दातेन षृश्चारुदुत्रेश सतन्नाम्यदिक्षपेण श्री मधं निरुणद्धि ; विंशत्या याम्पक्षिप््या शक्रदेवतवां ष्या निरुणद्धि ॥ १४ ॥ भप्ताक्ञीत्या हासी हनि तारकां तु विशाखयोः । याम्या दक्षिणारास्थो व्यक्तं इातमिषाग्जिनैः ॥ १५ ॥ सप्त! दीन्या याम्याक्षिप्त्या याम्थगः शशी विशाख्लपोस्वारां हन्ि गण्छति। जिनेशतुविरान्णा याम्यक्षिप्या तां जेष्ठां निरुणदे । रातमिषक्तारकां शशी इन्त । दक्षिणागस्थ इति दक्षिणविक्षिपतिद्चयथम्‌ ॥ १५ ॥ पुष्यं पोष्णं च पातस्थो निश्णद्धि निदाकरः । पस्थ विक्षपहीनो निशाकरः पष्य पोभ्णं च निरुभद्ि । हग्टिय॒क्तकं काक्षप्त्या मेदः स्याद्‌ अरहपिष्न्ययोः ॥ १५ ॥ 1 > अपति, भब्रहय. ९. * इक. भग्रहय. १९ सुय. भप्रहयु. १३. श्रीपति, भवय्‌. < ठतमेःस्करीवते । ६१ दटियुकया क्षिप्त्या पहविण्ण्वयोरिदुतारयोरभद्‌ श्वं कल्पित शत्ययैः। भवर पथमे पूर्वश्राश्जामृसारेण विक्षेपमुकवा प्मरिन्दुसभागमे दृशा कत्तिवविकेपभं केशनितपदरशित इत्युभयेरविरेषः ॥ १६ ॥ र्वं ओतकमनुहानताभनमूतं प्रहुगणिवज्ञानमुकतवा विदि शरह्प्पगजिवङ््मणो व्याति स्वयति- हषो मण्डलजो यमक्षितिजयोः सयकतिश्मेषिता- बन्यान्याहतवि्रहो च पददो रूपेण संयोजितो । एवं साधर विचिन्त्य वर्भर्विधिना द्विजिकरमाहासरैः संगुण्या द्विगणाकजकशितिषुतं कालन काटोद्धवाः ॥१५७॥ कर्टिमखिहिने मन्दकृजावानीतो तत्र तयोर्यो मण्डउरेषो वयोर्पोगःतैको भृतः स्यात्‌ । तयोर्वियोगश्च नेको बृखदः । तयोरेकेन गुणितोऽन्यश् िको मृदः ¦ निरवयवेन मृखद इत्यधेः । द्ेमूनी मण्डटगेषो दत्रिक्रमादराशरै ष्य दिभिक सरेर्म विधिना वगंन्यायानृसरेम साधु विचिन्त्य ज्ञत्वा वार्या पृन्गणें च कटेन विचिन्त्य कारोदबास्ते द्िगुणाकंभभिवितताः चंगु- ण्याः ॥ १७ ॥। लिप्ताशेषः कुजस्व दिकघनगृणितो मृलदो शूपयु्ः सप्ताम्यस्तः मशूपः पुनरपि पददा वर्गरारिः स एव । स्थं हेषं विचिन्त्य क्षितिजदिनिगणो वेत्ति यो वर्षपूगैः स स्यादम्भोधिकारू्यां गणितपदुधियामम्रगामी धरायाम्‌ ॥१८॥ कृजत्प दिष्ताराषो दिकषनेनाष्टसेखूयया गुणितः तेको मृढदः त एव वर्ग- राशिः पुनः सप्तमश्च गणितः तका मृखदः । अष्टगुणितः तको रिम्ताशेषो स्वशन्देनोकः । मूखदत्वात्‌ । एवं रषं विचिन्तय बपर्वरषगणेः सहितौ किति भदिनगणो पो वेति स धरायां सागरपर्थन्तायां गगितपद्मिपामय्रगामी स्यात्‌ ॥ १८ ॥ आमकीयादिषु बहुषु दासेषु सत्तु किमस्य प्रयोजनं स्यादित्येबच्डष्कूं वरिहरणेतद्पसंहरति- । , + क १ पताका १९ दार्येष्वरण्वारूव।युतम्‌- ` विस्तारथन्थभीरूणां अहसदत्म वित्तये । निबन्धः कमणां प्रोक्तो भास्करेण समासतः ॥ १९॥ विस्तरथन्थमीरूणां परुषाणां यहसदविचये ग्रहाणां स्फूटचारातैशये भास्करेण कमणां निबन्धः प्रोक्त शति मम्द्बु दध हितायेवं गृरुपादाग्भसेबिना । मयाऽ्थो भास्करीयस्य सक्षेपेण पद्रवः ॥ महङ्कजस्य मत्तस्य मृगपोतस्य चोभयोः । बाति दृयते तस्मात्‌ पवतिेऽपि युभ्यते ॥ परमेश्वरेण रचिते उपाख्यानं भास्करोक्त शञ्चस्य । एतचचिराय विटसतु करोवमिव मूते दिनकरस्य ॥ १९ ॥ इति दारभेश्वरेऽष्टमाऽध्यायः ॥ ८ ।' वन्दे तुङ्गमकंम्‌ । (भः द्य ध्योवलय दुक, लधंमास्कशयगतश्लोकप्रतीकानामकारादिवर्णानुरोधे- नलो" षः श्लो १ ] अक्षर्ज। वाहतः अङ्गः {श्रियम ० अतीत्य गणिता अत्य्टिविश्च° अधिमासान्‌ पथक्‌ ° अन्तराखासुमिः° अन्वरांशोत्करमा ० अन्त्यमोर्वीहिता ° अप्राहणे च यः अम्बयो वसवः° अभमिनरूपवो° अर्केन्दुक्षमटिषता * अर्ेन्दुनिम्बलेपकं ° अर्थे या भस्करीयण अबरश्ष्टेन काठेन अवशेषकडाकणे - अष्टावष्टादशा° अष्टिदंशगुणा ° असयुक्तमवि ° भाद्यन्तधनुषो ° भाप्यवेष्णवम्‌खा * आरोहति शश्ची ° 1 9 ह्याहुः केचिदा हृत्थमाप्रगुण ° ५ देष विचिन्धय पु 9 नानुकभणिका । श्लो ° ... ३४७ | इन्दुहीनतमोग्यास् ® ८ ® ® ॐ ५५ ११ ८ श \9 द्‌ | ७५५ १९ ५१८ ८९ २१ < ‡ | ४.५ | € 9 ९८ ५५५ ० ८८ । ९० १० ््‌ 9 इन्दु्चस्य न वे ° दष््रहान्त्र्‌ ° इ्टमण्डदटमन्चम इष्टासुम्यश्च रार < 8. उत्करभक्रमतो ° उद्गकश्च विश्वे ° उद गक) स्तथा» उद्ग्गोे द्विरभ्य° उद्ग्गोटे विधिः उद्ग्गोटे विश्ी° उद्ग्गांोडये 9 उद्गर शोऽकम्‌ ° उदथदन्तरप। ० उ६ये सोम्यविक्षिष° ऊनाधिककखा ए ® एक रिकं क्षिपेत्‌ एवमाङोख्पमाने ° एव करमेकमात्‌ 9 एवं कृतेन मया० एवे साध विचिन्त्य * एवं सिद्धो भवेत्‌ ओ° ५५ ९१ | भोजयुगभ कात | २ | श्ल * ° श्लो पू क० चरप्राणाः कमात्‌० ३४ ककिरटचग्रसेपात० ,,. ७८ |चरधाणे खः ; २६ कणशषण्णं सहस्रा ° ९७ छ. , कर्णं पूर्वाप्रे ° ७८ | छायाविधानक्तपराप्त° । 1) कणैः स्वदेशतः ० © । त. काष्ठे महति देशे शा° ० तच्चापलयिपिकाः , २५ कृजाकसुतस (क तंज्जीवा त्रिज्यया० „ ४१६ कृतः शंनरेस्कारो ° ८३ तकाठराशिण ,„ ६४ कत्वा उन्धकखाः ० ७२ तैतकैलिन्द्रकथोः ° ,. ५३ कन्व कोरिभृजा ° २८ । तर्नयेत्के्दरतो ° ,.५ ५७ कोरिक्षधवगरक्तो ° १७ | तद्ुगव्यास° २ कीन वेदा ° ५ | तद्गव्याप्त० र ३५ क्रईज्यापरधिकरोत् ° ७५ | तदुगृहीन ° ,„ ४२ कैकोतकरमभव्‌। ° २८ | तस्मादूबाहू° क १४ शिततिन्य(लस्वकेन। ° २२ | तिरमभांरमण्डडा° १ कण्णं प्रमया का° ३९ तिथिमध्पान्तरा० „ ५२ । ग° तिथ्पधहार ° ५३। शर्णितिप्रकिय। प्राप ° ००. ११ | तुल्यदि गलनं ° ,,, ५६ रवगन्तव्पचरिक। ३४ ते चे षदत्रिकन + गतगन्तभ्यनाइचः* २.७ | तेनं मन्देन ° ३१ हिर ङ्गुरुविःरत्‌ ° ५५ मिरे।श्यूनात्कम ° ,,. ७ परधिग्रहकविष्च ° , ५१ र्िशद्‌ादिमुभे° ,, धिभण्डटतद्ोगे। ° ,.. ५६ ' परिशकराविधानो° ,„ भिसिङ्गुखाध° ४४) दु. \. च्‌ ° दृसाभरसागरा° 9 वमगिङ्कुटार ८६ | दिरवकषेप्या० ,., ह चेन््कर्णंविहीने ° .. ४८ | दिनान्तोदय ° „०, ८१ नवुशङ्कुमित। ˆ ५, ७७, श्यन्ते सूरि ,,, द भ्टो ° दै शान्तरषटरी ° दृरान्तरषरी ° हाभ्यां हम्यामण ध्रनक्षयो स्फुट ० धनणं स्तस्ति ° न्‌. नतभागा पटा ° नतापक्रान्ति ° नवाद्र्चकाग्ि° नवाकेत्वकं 9 नारमायंभटात्‌ ° प्‌. पड्गक्तंसागर ° पथ्चवस्विषु 9 परात्रिक ° परमेश्वरेण ° पर्यायाह्गणा० पृरवेनाइयोर ° पट पक्रान्ति 9 पातभामस्ततिः° प्तायित्व रुत 9 पातोनंसमटिप्त ° पिण्डकः परवि° पष्य भोष्णं च पृवौपरायतं ° पर्समोक्षयो ° प्रग्रसमभ्यमो° प्रृषचि तु विर ध. ११ | धाक्पाटेशण° [ ६] तन ज ष्टो ° १२ प्रगिष चरुकरे° ८ । पाजिन्धगनग ° ४३ | भागेवस्याष्ट ° ० | भस्करस्यापि° ५५ | भास्कराय ० | मास्करेन्दुष मस्करोक्ैराता ° ४६ | म खदुमुज फल ° ४५ म० ८ पकरारिस्थिते° ९२ मण्डटाषयता० ५ मतगजस्यर ४५ .पध्पच्छायादििना° ४१, भ्यजीवयत ८५ , मध्यज्यावग° २९ मध्यमं पद्धिनी* ४८ मध्यटञ्चावभ० ४१ मन्दृबुचिहिता° ९० मन्दोच्रफट ० ५५ ' मान्दा: सुराधिपाः ६६ मोक्ष्यमाणे तु० ५१५७ | थु9 ५५९ । पाम्यमं पञ्चम श्टो* धत्य पदिशा० योगमागसमः° योजनग्यास ° योजनेरमष्यर्पां ° पोगस्तद्धनुषोः ° र्‌ 9 राशिशषं रवो ° राशेस्तस्पैव राश्यन्ता१कपेः ० ह्राः सुर्थालि ° ९.१ । खङ्कमबात्स्पपु ० लङ्कोदयानुपा ° छभ्वमुने क्षिपेत्‌ * लग्धान्यवम ° उभ्बक(भिहता * ऊम्बकेनाऽऽहतं ठम्बकेनाख्यो भर दिष्षाशेषः कूज हिषीरृषी निशा ° दिषीत्य धनु ° व्‌ + वर्तमानाहृतं * वतमाने प्रहर विकषिपकान्ति > विकषपन्पां * विक्िप्डिषिका ° , , दिकेषवगंही ९ ® 9 ॐ [क 1 | ४] रः भ्टो° ८९ | विक्षिपश्चन््‌ ८८ | विक्षेपस्य व्‌ ० ४६ | विन्यस्य मत्स्य १२ | विपरीतधन० ५५४ विपर्यये एदं * विरिषान्ता्र ३८ । विश्रस्याऽभ्मा श ८३ । विष्कममा्े° ३३ विष्कम्भाधङ्‌र ८७ | वृत्तान्तरसितो » व्यासा्निहते ° ८ व्यासा ५८ व्यासा॑संगु २८ व्पासाधाप्रफ° २। उपासार्षेन कष्ठे 9 ॥ ५4८ दा 0 ९ | शङ्कृभ्छायग + ६१ | शङ्कुवरगवि * ९१ | शकङ्कुवगाद्धि ° २७ | शङ्कृषगेण - १५ | राङ्कोर्याम्योत्तर ° रङ्कोदरादश ° १५ | शङ्कृगरतुर्य * ३१ | शवम्टादशो ° ७६ | शानेरपि च वेदा ७१ | दान्याद्विरस्‌ ° ८६ | दान्यशिपर्व ° ४९ | शेषेऽपि यतं १११ , श्टो ° शेषौ मण्डठजो ° क्ोधयिष्वा ततो 9 श्रस्वनेऽद्यतना » सश सेगुणय्पाम्बरा ० सेपकार्धकटा ० सपकारधापि ° सपिण्डाः श ० सप्तरन्धापभनि ° सप्राक्षीत्या श्ण समरेखा स्व लमायां को दि° [५ न "व ९१ | सूर्थन्दुोगे ° २९ | सोम्यदक्षिग ° २) |स्थित्यर्पेन वि° स्थित्यषे नेष्ट > ५ स्फुटमुक्तयानु ६७ | ५५ स्फुटमृकत्या हता ° ८१ | स्वदेशमूमि° २१ | स्वदेशोदुय 9 ९० | स्वाहोरात [दथ ९ ह. ३२ । हत्वा पृथकंशीष ° समापेयं श्टोकान्‌कमणिका । छषुमास्करोयस्थविषयाणामकारायनुक्रमेण पृषाङ्सहिवा मची । षि © पू © वि © पु @ | अ. इष्टासुभ्यश्वरासवोऽधिकश्रेत्तदा- अक्षापक्रमाभ्यां मभ्यच्छाया- दाट्क्वानयनम्‌ ,,, ,,, ३५ नयनम्‌ । 9 9 9 @ 9 ® 99 ® . १ उ, भथास्य विशषकारणम्‌ ... ७९ उकत्यवानुवाद्ः ... ,. ४३ भन्यमतप्रदशंनं तनिराकरणं च १० उ क्तं [थस्य स्प्टिकरणम्‌ 8 ष भन्यमतेव योजनानयनम्‌ ,.. , | उदयरपनेन नाडिकाकरणम्‌,.. ३८ अन्ये पुनृरन्यथा वदन्ति ... ६८ उनण्डदम्‌ .. .*“ “^ अपक्रमद्यनयनम्‌ ,.. ... २१ जा. आओजपदे मन्द्परिधिकथनम्‌ ,.. ७ शयननठनम्‌ ॥ "भ जयुग {¢ प्रपरि- भयनवरनानयनम्‌ ... ... ५३ | 1 वु वार्‌ अकस्याविशेषकणानयनम्‌ १ \७ वपः [ह ००9 ००७ (4 कँ. अकानयनम्‌ ... ... ४९ छकेन्दुबिम्बरिप्तानयनम्‌ ... ४६१९. ` “ [त्‌ १ बा नु प [रम ध अरदनदुमवां विम्बव्यासयोजनानि ४६ | कृजाराना भढ चारम्भानवृत्ि छर्दन््ोर्ध्ययोजनकणं; ,.. १५ कारपारकञनम्‌ 0 4. अह्गणनपनम्‌ =... ,., ७. कूज दानां मन्दा च्चमागकथनम्‌ ७ अयनवशाज्जातद्क्कमं ,, ७२ | कुजशनिगुरूणां स्फुटविषिः... ३० आं कुजादीनां स्फुटीकरणम्‌ ... २८ भावायोमटषहीकरणम्‌ (केषाविदृकतेनिराकरणम्‌ ... ११ भारकीयादिपु वहूषु शालेषु | कैचिदुक्तंदूषणम्‌ “, “* २० सतत किमस्य प्रयोजनं स्यारिपि क्षतिन्यकथनम्‌ .. ~ २१ शङ्कां परिहरन॒पसंहरति ,.. ९) ग. इ. प्रहमध्यमानयनम्‌ ,.. ,.. ५ शषटदेवतानमस्कारः ... ... ० |प्रहाणां समटिप्तीकरणम्‌ ... ८४ इषटविकषेपानयनम्‌ ,.. ,.. ८५ |ग्रहाणां संस्कारः ,,, ,, ११ कक्ष्याभिः ... ... ६ बि दू, ग्रहाणां स्फुटीकरणम्‌ च. चन्द्रकक्षायां छायामानानयनं तद्िप्ती करणं च॑ चन्द्र च्छयानयनम्‌ ... चन्दराषम्बस्य सितमीनानयनम्‌ च॑न्दुस्य स्फुटभुक्तयानयनम्‌... चन्स्यास्तेभयकारपारज्ञानम्‌ चन्दनां चरसस्कारः षन्द्रादीनौमपि भजाविवरकरणम्‌ शन्दरदीनां खस्वषिक्षपाहरने- सेस्क।रदथम्‌ चन्द्रकंयोध्रहणध्य सद्ध(वादि तैयीः समटिप्वीकरणं च शेरपणेशरसंस्कारः धेरसावितयोरहर्निशो्ानानयनमप्‌ अरं जीवाधंम्‌ चरानयनम्‌... छ. छायानयनम्‌ ,.. ज. नीदाश्चपीकरणम्‌ ... | त, तथ्वेवमित्याह ,.. "वशुधमाह ,., ... दिग्विभागकथनम्‌ , शान्तरकपं ॥ | २] जति जो जिति = ५८०५ ०५५० प° | वि० देशन्तरयोजनानयनम्‌ ,,, १५ देशान्तरपाजनैः सस्कारः ,.., द्रादशाद्गुरशङ्कोशछायया गतगन्तव्यघ।टकानयनम्‌ ४८ ६(दशङ्गृरुशङ्क रछयया न < ० | तपनियनब्‌ @ 9 9 ® 9 9 ७५ न. १९ नक्ष्रविक्षपमाहु ..* ५, ७० | नक्षत्राणां योगवेभामाः २६ |नक्षत्राद्यानयनम्‌ .,, ,., न | प्‌, विण्डजीवानां सब्यका्नां स- 9 सक ४ क 8 पिण्डजीवाः सयवाः कथ्यन्ते ४५ पुनस्तमविरोषवितुमाह „^ २५ पृनस्ताम्यां रम्बनाद्यानयनम्‌ „» | प्रकारान्तरेण येः स्फटमक्त्मा २३ | नयनम्‌० *.., ,,.„ ,, ३३ पापा पृनरियान्‌ विशेषः प्रागिप्नानयनम्‌ .., ,,, ३५ । +? ६ बिप्बानयनम्‌ ,.... .. ष्‌, ५५ मन्वादीनां युगभममकधन्‌षू ५० मरभंवादीनां कालर्भागविकेषः ५६ | मृ।फरेन मृजाकिविरतंस्कारः भूछायाया दे्यानयनम्‌ .,. ६१ म. ८ # ्च्छायपलाम्वामङनियनम्‌ = मके क्वोजजर दा दका [विर बध्यमटद्मानयनम्‌ ... बश्पमरग्नेन टक्फोपानयनम्‌ . .. भहा शाङक्वानयनम्‌ ... वासाविमासाधयानयनम्‌ य | , धवाशा वाराणां समागपरतासां पदद्नब्‌ ,., ,.. बुगमापेद्‌ मन्वुपरिधयः 1 | ल, छम्बनर्दाटकानयनम्‌ छम्बनस्प धनणत्वे लम्बस्य धनणतवे काठवश- प्र युक्तिः सा देशान्तरे नारित उेखनकिय माह ... व्‌. खनानयनम्‌ ००९ किक्षिपनयष्‌ ,., ... दिवि्हप्यगणितकपण। ग्या- पिस्चनम्‌ ,,, .,, ,.. -विपरीवकर्मकथनम्‌ ,... विषुषद्छायया उम्बकक्षगृणा- नयनम्‌ विष्कम्भतश्चाकथनम्‌ -भ्यातताधमण्डठीषवटनदरयेन सेष- कषिभण्डठे वउनानयनम्‌ ,. (८१ ३३०)घककृखेऽयनपद्नम्‌ ¢ ३ । दरा भव्यम्‌ ® @ 9 ® ® ® | ५३ ४ ९१ २६ ३२ ग्ग ५४ ष्‌ बि° रा. शङ्कुष्छायानयनम्‌ रङ्कथ्रानयनम्‌ ,.. दाङ्गोनतिठेखनाथ शङ्क्मेन्द्‌- कयं हि मुजानयनम्‌ .., स्‌, सत््वोपमाभ्यां पटान्‌यनम्‌ ,.. सपच्छाययाऽकानयनम्‌ ,.. समरेखागतबाहबानपनम्‌ ,.. समरेलायाः पू्वसिमन्मधिमे वा समरेखास्थपत्तनानि समशङ्कना दाद शाङ्गुखशङ्- कुच्छायानयनम्‌ ,,. समशङ्क्रानयनम्‌ ... सृथयहणे विशेषः ... सूर्नदरो; स्फ्टयोजनकणौ ,.. स्वदेशमूवानयनम्‌ ,,. स्वदे शमोद्यानाह ,,, ,,, स्वदेशसभरेखान्तराटयो जनसखूप। स्वाभिमतपदृश्नम्‌ ,.. स्वाहोरात्रमण्डटाति स्थित्यधनाहिकानयनम्‌ स्थित्यधानयनेम्‌ ,., स्फटभक्त्यानयनम्‌ , .. # ® ® समापेयं बिषयसृची । शक्ये अके ब ३४ १० ११ रर ४९ ६५ १८