| अ | | न 2 + . द अनन्दाश्रमतस्छ्तम्रन्थावादः । अन्थाट्ः १२९ । स्वङृताटेतात्मप्रनोधाख्यग्याख्यासंवालित। मोडकोपाह- भ्रीमदच्युतरायप्रणीता = जसे, (- बोधेक्यसिदिः तज समन्वयोत््रवाख्यः पवापरूपः (प्रथमो भागः) एते तस्ते ३,३।. स. रा. हकररास्नी मारुलकर, इयेवं; सशोधितम्‌ । तञ्च्‌ र(वबटादुर दत्यपपद्धारिभिः ° गगाधर बापूराव काठ => अ इतः पण्यारूएपत्तमे श्रीमन्‌ ' महादेव चिमणाजी आपटे ` इत्यमभिधेयमहामागप्रतिष्ठापिते ® नन्दाश्र ९, आनन्दाश्चममुद्रणाय्ये भयसक्षरेद्रयित्षा पकाशिवुम्‌ । रालिवाहनरकाष्दाः १८७३ । खिस्ताग्दाः १९५१ । ( अस्य स्षुऽधिकारा राजश।सनानुसरिण छायततीरृतः )। मूल्यं रूपक षट्क + ( &-०-° }) । प्रकारकनिवेदुनप्‌ । | आध पहम।गा अलनन्द्ाभमसंस्छतयन्थावाटेप्रकारितग्रन्धपरणयिनः । उक्कण्ठतेतरां नेतः, एकोनतिहादुत्तर शततमं( क. १२९ )वोषेक्यस्तिद्धिना- मानं सर्टाकं अरन्य तनभवतां भवतां हस्ये साद्रं समपयितुम्‌ । सोऽथ रन्ध जनस्थाननिवासिमिमोडकोपहिरच्य1रायरामौभेः पण्डितवरैः शछोकरूपेण 8- चित्वा तदपरि तैरेव वयं टी काऽपि विरचिता । आनन्दाश्रमस्थतस्छतपृस्तक- सग्रहाखयसंगहतिोऽप्ययमद्यवाधि अमृद्रत ए३।ऽपीत्‌ । अस्य पत्यन्तरं [पि न१खम्यत नापि श्रूपते । अयामि आनन्दूशनमस्थपतनपण्डिति-मारुखकरो - पहरकरश।खाभनहता परिभमण सूहम्तिकप। सणोध्य सुपरिशदि परापि- तोऽ । तस्यायं पृवावहष;ः परथमो मगः सपति समृ प्रकारयते । उत्त. रधरू१) दिता मागल्ववचिरादेव प्र।कयं जीपेषेति विश्व्िमि | सर्टीकेयम्‌- पेवाप्दिः रतात्संवत्सरम्यः प्रागच्युतरभिद्धितेति स्थटमा-तेऽवगम्पते । अपतद नततिद्धान्तमूताः सर्वस्य बरहमतुवभासय षु प्रदीनपण्डितरधिविता अ।¶१ गन्‌।र२।सयभ(१।तद्न्यतवान तदष्यथनमन्तरा वाचक।नां मनस्यना. यापेनाऽऽदहन्पाणास। च्य सृगमथ। क।व्पारक सर्तवा ङ्मयभाषया टिल । तेन ध मध्यमापिकरिणां वाचकानां मनन्ति ते तैऽथाः स्रं बद्धब।षृढ। मवे- युग ततर कथित्मातिवन्य। ३१ वकयम । अपे) विज्ञाप्यन्ते पाहुकमहारमाः, यदृनन्दभ्रमसस्यामां पूववम्‌ पिरय वलायत क्रप्यठम्यस्यास्य बोधेक्प- पिद्धिमन्रनस्य संग्रहेकवारम१ वाचनेन चाऽभगेवन्तु अप्रतातमप्रबोधामोदं सुखयन्तु च बिराय स्वालसानमिति नेवेद्यति- परकरकः~ रवबहाईुर--गङ्गाधर बपुराव काटे, मनेजिगट्स्टी-आनन्दाश्रम) पणे, ॥ ॐ+ प्रास्ताषकं किचित्‌ । पायादपायाज्जगदीश्वरो नः। सुपथितमेवेतद्धारपवर्षपिाणां तत्रभवतां विधेकपवणानां विपश्चितम्‌ । वसु भ्रमति महाषातकना शकत्वेन स्मयंमाणा अहस्पाद्यः पञ्च कन्याः प्रसिदाः । वटुकं पुरणे--अहस्या द्रोपदी कृन्ती तारा मन्दोदरी तथा । पञ्च कन्याः स्मरेनित्यं महापातकनाशनम्‌ ॥ इति । कृन्ती्यत्र सीतेेयपि १; श्रूयते । तदुन्पहज्ञननाशनार्थे पठ्यमाना अदैतमिदिः-नेष्कम्पंसिद्धिः-आसिक्यभि- बिः-स्वारान्यसिद्धिः, इत्येवं चतस्च एव सिद्धिकन्पाः कियन्तमपि काठ याव- र्पथिता आसनो पञ्चमीति तामेतां न्यूनतां दृरीकतुमिव " बोधेक्थसिद्धि › नाम्नी पञ्चमी कन्या अद्तवेद न्तके समुद्गात्‌ । बोपक्यसिदिहूपा कन्था कान्तमन्वेषयन्ती अदैतालमप्रयोषं वरं वते इति भन्थहृता स्वयमेव स्वरतर्टकायामुक्त तद्यथा कन्या बोधिक्यसिदधिः सममव - दतुखन्पायरलनपमूषा प्रत्यनेक्षाभिराभाऽनुपमरसवती कान्तमन्वेषयन्ती । अद्ै- त।सपवोषं वरमिममधृना चारु वते पमोदादातमक्रीडारिरभ्ध्ये शुवितितसुमनः- सग्पराऽथाऽऽटिलिङ्क ॥ इति । अतं एव बोधेक्यसिदधिः पश्चषी कन्येति पोक्तम्‌ । न स्वेच्छया । अस्याः पञचपीत्वसिद्धवर्थं चतसः पूर्वोक्ताः सिद्धः योऽ.प कन्यत्विन निरूपिता इति ध्परेषम्‌ । बोपेक्थसिद्धिरिति नम्निवास्या अदैतेदान्तदिषयकत्वमवगम्यते। तथाहि- वोषो नाम बक्षासैक्थविषयकवाक्षात्कारः । तस्य यदेक्यं स्वहपफराम्पामेक - हृप्यं तस्य सिद्धिः, तद्विषयकपापितिरेपततियंषेपि वदथीत्‌ । सेयं एृवाषा्तरा. धंहपमागदयालिकेका । अतर चत्वार उत्सवाः । तत्र पुवं समन्वयारूप एक एवोत्तवः । एतस्मिनाद्य उत्सवे भवणादिष्िषिमतेक्योपपततेरिथादीनि चतुदश पकरणानि, सैकटनेनेकसप्तयुततरपश्च रतानि च काः । उत्तराषस्तु अविरो- ध-सापन-फटारूपोरसवत्रयातकः । तत्राषिरोधार्य उत्सवे परत्यक्षविरोधष- रिष्टा इत्य्ीनि सप्त प्रकरणानि, मिदिता खछोकाश्च पथवोत्तर शतम्‌ । साध. नाष्य .उत्तवे कर्पापयोमिचरि इत्यादीनि तरीणि प्रकरणानि, संकडिता शो - कानां संख्या च नवतिः । चतुथं फरोत्सवेऽवि्याठे कते जीवन्मुकतिरित्पदयोऽ- नेके वादा तिवरीताः, लोकाश्च चतुदचिशत्‌। पूरवारधोततरा्गतश्छोकानां सकय - नेनाष्टशती संख्या संपद्यते । [ २) एवं भन्थस्वरूपे श्चते को वाऽस्य प्रन्थस्य पणेवाकं वा देशं वशा स्वजनषाऽठमका्षीरित्यादिजिज्ञासा साहजिकतयेव परादुरमवति । तद््थं प्रथत- मनोऽहं मन्थरृद्ेखदेव पावद्रप्सि तावदहिखामि-गोद्‌वरीतीरविराजमानना- शिकपश्चवर्ीक्षेषनिवातिनो मोडकोपामिधभ्रीपदष्युनरायाः पण्डितव्या अस्य भन्थस्य प्रणेतारः । शवोकालमकस्यास्य भअरन्थस्थ पटितणापनायासेनाथमषा भवत्विति खोकानुलिवक्षया स्वयमवेते पण्डितवपाः स्व्मन्थोपरि अद्रेतारपबो- धारयां प्याखूयां व्यधासिषः । परिटतवयौशवेते वासिष्ठमोबोद्धवा हिरण्यकेवी - पश्वेत्यथादवावगम्पते | एतेषां पण्डितमूधन्याच्युतरायार्णां हरहरिचतुराननावतारीमूतं गुसुत्रयपासी- दिति तदीयरेखाद्वगम्यते । स च टेखो यथा-प्रीपतरमरंसपरिवाजकचायं- श्रीमद्दैवचस्विदानन्देन्वसरस्वतपिादपद्म-- ग्री मरस्वरूप नन्दाख्य।च्य॒ताश्नमषाद्‌ - सरोज-श्रीमत्पदव।क्यपमाणक्षीराणेवविहूरणभ्रीमदद्रेतविचेन्दिरारमणश्रीमत्वष्टचः पनामकजनस्थानक्षत्रगोद्‌व दीतीरवसतिश्रीमनारायणश्ालिहरहरिखत्राननावता- रीभूतसद्‌गुरु्यशिष्पेणाच्य॒तरमभणा विद्यार्थिनेत्यादिः । तत सहि हत्युपना- पकनारायणशाक्लिणां चतृराननावतारित्वेन हपणाच्चतुःशाख्चाध्पापकतव सूचि - वम्‌ । तथा वेते श्रीनारायण शाखिणोऽच्युतरायपण्डितानां चतुःशाखाष्यापरकाः साक्षादगृरः। हयवतारिषेनाक्ताः स्वहूपानन्दाख्पाच्यताश्नमाः पण्डितरायाणां प्रमगुरवः । हरावतारिनाक्तास्तु सञ्चिदानन्देन्द्रसरस्वत्यः परातरगूरव इत्य- नृषीयते ¦ एतद्गुरुतरयमध्ये परातरगुरषः परमगुरवश्ेत्येतौ द्रौ &हेतरन्यासदी ्षावित्यवगम्यते । व्यावहारिकनामोपनामेो हेखामावपुरःसरं स्चिदानन्देन्दसर- - स्वतीत्यादिवतुथोश्रीयनामोहखकरणात्‌ । साक्षादृगुरवस्तु गृहस्थाश्रमिण एव, नं चतुर्थाश्नमदीक्षिता इति व्यावहारिकनामोपन मोदङ्कनाद्वसीयते । एमिरब्युतरायपण्डितेः अद्वैतजटजातम्‌, अवेदिकषिक्रूतिः, अदैतविधा- विनोदः, एतत्पभृतयो वहवः स्वतन्वरम्रन्थाः प्रणीतास्तथाऽन्यरूतम्र न्थोपरि त्यख्याश्च पृष्कछा विरचिता इति श्रयते । तत्र जोवन्मृक्तिषिवेकटीका शंकर- दिगिविजयकष्यटीका पचदरीटीका--' पृणीनदेन्दकौमुरी, रएतन्धाख्यात्यं मदिति पत्यक्षमवखोकितं च । तत पाथमिकं ठीकाद्रयमस्यामिवाऽभनन्दभ्रमरैस्थायां मद्धितम्‌ । सांपतं सर्दीका बोधेक्यतिदधिः, आनन्दाश्रमसंस्थायां समृद्न्य पका- श्यते । तत्र बोषैक्थसिदेः सुरीकायाः पविः शाके १७५५ मिते विजवना- म्नि सवत्तरे वेरातदृङ्कद्‌ शम्यां मध्यानकठे समापोऽभूदिति ' शाके बागे ६ | धुवाजी( १७५५ `न्दुमितरिजयनाम्न्यन्द एवं प्रयलद्िश स पाधपक्षस्थित- दाशिदृश्मीदिभ्यमध्याहूनक।ठे, ३१ पएृवाधरकासमाप्वसरे म्रन्थरूतैवोकलवा- दमगम्थते । उत्तराधंस्तु श. १७५६ भिते वत्सरे समापित इति तेनैव तत्रैवो ` क्तम्‌ । तद्यथा-राके टूपञ्चतपैक ( १७५६ ) मितजयप्तपाख्येऽव्द्‌ एवाऽऽ- यमसे दरङ्कदुद्श्यहपत्यहानि रविगृरुभादयत्क्युपेते । अधये ठे ततम तमि दुचिरुचो पअभेऽके च षष्ठे ममेऽप्यकाद्रऽभूदियमतिसुममा साधुवोषेक्य- सिद्धिः › इति । तथा च सपद शोत्तर गताद्रत्सरम्य पगम मन्थ (नरमाप्पच्यु- तरायषण्डितेरिति फूटति । अच्युतरायागां समकः च. १७६१ संव. त्सरे शे मास हति तदंदीयेम्यः शरुतम पर्‌ गीदीकायाः पृणानन्देनदु- कोम्या; प्रस्तावनायां प्रस्तावनारेदिनक, ताहशायुकमेके वटिपं परधमपि ततर।दुधते, वद्यथा- -खके चन्दररसभिमू( १७६१ परिमिते द्याष।ढ शके शुभे तारानाय्कवासरे शिवप्रिय सु खन्या थे । श्री १।च्विद्नन्ता नत्यापिमच(- नन्द्भकत्कः पत्यग्ब्रहमतरत्वनी स्वमगमदरूत ग.,,...इि । एपेनाच्युतराये- रपि चतुथाशमदक्षा गृहीताऽऽपता(देपि सषटमव तिथध्थति । तत्र किंषद्ध्‌।यनें वयति वततेमनेस्तेः सैन्य सदि ऽक) रूप सिज्ञादापां बोवक्यसिद्धिम्रन्धस्त- भातिकाटः श, १७५६ भितः इति पैरवादध। पितः । तत्र च भीडकोपनाम्नाऽ- ध्युतरामणा पिद्यायिनेलवं गृहस्थाश्ननयनामापनामीदृङ्कनान तदानीं भगव्‌- विङ्ख्वारणदीक्षाऽऽसा।दति निःसंदिग्वमनुभोवयं । अयौततदुध्यं ग, १७५६ वेराखमारम्पय श, १७६१ ज्यहर्यन्ते तन्मध्यवार्वन्यां पश्चान्धां यल^न्कसि- नपि व्सरेऽयुतरयिः सन्थ।यदृक्षा परिगृहीपे।वि स्थृठमानवः तिष्ये युक्त- धत्पश्यामः । तदेवं महादिदुषा निनितित्यात एव पौढतामपनस्यास्य मन्थस्य सखोषने प्रवृततश्य मथ ५३ १६ स्वटनानि सेज(त।>५१ति निश्चितम्‌ । अथापि इपाङमि।पदद्धिस्तानि कषन्त्यानि- गच्छतः स्वरनं कापि भवस्येव प्रमादतः हृन्ति दजनास्तत्र समादधति सज्जनाः › इति न्यायादति पराथपते- भानन्दाभमस्थः पथानपर्डितः-मारूठकरोपाह्ः शोकरराखी-भारदाजः । मि, न्ये, शु, १० गुक्रवासरः र, १८७३ । ॐ तत्मद्रक्षणे नमः| छ्वङृताद्रेतासभबोभाख्यम्माख्यारवरितिा मोडकोषाहश्रीगदच्वुतराबभ्र्णाता बोधेक्य ९५१ सि दधिः। ( तत्र पूर्वां प्रथमः परिच्छेदः ) । सत्मचिदानन्दाम द्वितासितिभाबभासशन्बाय । ` ब्रश्षारजानन्तामं श्रीमद्रभुबीरुहपदाय नमः ॥ १॥ कन्या बोषे्भधिद्धिः खममबदतुडन्भायरसप्रमूषा श्रत्न्वेक्षाभिरामाऽडषमरसबती कान्तमन्वेभ्यन्ती । छद्धेतासमप्रयों बरमिममधुना चार्‌ वतर भमोदा- | दालमक्रौडादिरन्ध्ये छनचिसितसुमनःसलग्धराऽथाऽऽटिषिङ्गं ॥ २ ॥ नमामि नाराबणज्चाशिपादबोः षरागरानजिं निजमागसूनिकाम्‌ । मद्वेतस्चासामृतनारिषो यमा वृतो मनोरिः सममूत्सदच्युतः ॥ ३.॥ माष्बाबद्रेतक्षासामृतनिषिमधुना श्रीगुरूणां प्रसदे- निमथ्यैबाययुतोऽयं सदमितममृतं यच्चिरादुदधार्‌ । अदेतासप्रबोषासकमिह निनुषास्तननिपीयातितृप्ता- सतुच्छी कुर्वन्तु रम्भाधररुनिरयुषामाधुर्ीमप्यञयुद्धाम्‌ ॥ ४ ॥ इह बद्रमर्णीयतामुपेषात् गुरोरंब इपाठबो ममान्यत्‌ । अमृतांशगते कठङकमाबौः किमु जल्यन्त्यमृतांशकं कदाऽपि ॥ ५॥ अथ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि प्रथन्ते शाख्लाणि इत्यादिमहा- माष्बस्मत्यनुमितश्चतिविदहितं तप॒ आरोचन इति धातुसूत्रसिद्धसकोचकवेधरर्बषयुक्ता- देतन्रसासमेग्यानुसेषानमान्रपर्यवसन्नाटोशननबाचकतपःपदषरिततपःस्नाध्यायत्यादिमहा- रामायणारम्भवाक्योखारकश्रीमद्ारमीक्यािसिकरशिष्टाचारसापरदाभिकं चिकीर्षित- प्रकरणरष्ननकमाधितप्रतयूही मूतनिरसनयोम्बताजच्छेद कानच्छिलयाबद्‌दुरदष्टनिनष्टयेक- कुलकं स्वाद्रेतानन्दस्वयपरमनक्षाचन्मातऋनुसंषानात्मकं मङ्गटं प्रन्थहृदाचरल्न्ते- बास्यनुशचास्यसप्रदायसंमूचनाभम्भता ऽस्य सकल्मेक्षावसवृचिप्रबोजकानुबन्बचतुष्ट- युवैिष्टय्वननाथ प्रथ्यमानरचनायाः सार्बाशिकमारिनीत्वं बतत तदमिधवचेनेव तदप्रन्थादावपि संग्रध्नाति-- जडत्याद्‌ ..॥ १ ॥ ` ब्त किमपि ब्रु जवति इतयेवन्वयः । किमपि निरपमम्‌ । तेन सारयोषल- [ र स्रर्गसहिति-- तितोगठ मवेधुये तवर धवते । तहिं कि ककञछाडऽकाराकवटनटक्षणो निरुपमः स्बप्नो दष्टस्तथा निरुपमोऽकभेदजयक्िकलत प्रासाटनिनहणटक्षणो न्यापार इत्यादि- श्वबहारादुगोणमेव तत्मृतेऽपि विरूपमस्वादिकामिति प्रत्याह-वरित्वति । भनाधिते बारमार्धकसत्यमिति यावत्‌ । एतेन न्धाबंसेरिकिङ्त्व्वाऽ9कारादिः प्रातिमािकञ्त्यस्य दकिरजतदेशच व्युदासः सूचितः । अत एत्र जयि ब्पृ्ं स्वारापितत्वेन बाधितं शय भरति त्रैकालिकस्परितलक्षणेन सर्बोकर्ेण बरत ई्रथः। ए३नेह प्रशोत्तरहनिपामाण्य- परिमापेष्टबार्तिकंकृत्संमतामासवाद एव क्यमाषालिकलाद्वितिमवपरक्कियान्तमेवनारत्वेन सकटेकस्वेकमत्यघरनपाटवादभीष्टतम इति रष्टीहृतः । तेन त्वत्तोऽहं सवात्मनाऽ पृष्ट इति काधिकादिक्रियाव्बङ्गयं निरतिश्चबप्रदवीमावरूपनम्कियालकसाच्तिकत- ममहृदप्रकरणारं मङ्गटमपि । ननु सन्ध इति प्रस्व्षेण गृहीवसत्ताकस्य टस्य पटादिसत्ताजाधकत न कापि क्लृप्तम्‌ । न च तत्र घटाशुपषितसत््वस्य तथात्रेऽपि निर्षमैकस्य तम्यातथात्वादित्युचितमेवेक्तबाषध्वननमिति वाच्यम्‌ । ताटशस्वे प्रमाणाभावात्‌ । नापि श्रतिस्तन्र मानं प्रस्य्षोपजीभिन्यास्तस्यास्तदधिरुद्धा बोधने प्वोततरमीमांसकाम्यामप्यादित्यो यूप इत्यादौ माकतलस्वेवोररीकृतत्वेन परृतेऽपि सत्बं ानामेत्यादिरूपायास्तस्या भाक्तत्व्येव वक्तुमुचितत्वात्‌ । सकललोकप्रत्यक्ष- ्रतिक्षेपपिश्षया त्यजेदेकं कुलस्यार्थे इति न्यायेन बहवनुग्रहस्य न्याय्यतयैकस्याः ृतेरेवानादराहत्वाञ्चति चेन्न । प्रतयक्षविरोधादेस्म्े निरसषिप्यमाणत्वेन निषेमकपारमा- र्बिकसत्यबस्तु! नि | समुदाहतश्रतेरेव प्रमाणत्वात्‌ । प्रत्यक्षस्यापि सत्ताव्यतिरेकेण गगनप्रसृनावमानत्वेन तदेकोपजीव्यत्वाश्चत्याशयेन तद्विरिेष्टि--जडेत्यादिना । जडत्वं प्रकायिषयत्वम्‌ । परिमितत्वं चतुविधान्यतमामावप्राततियोभित्वम्‌ । मिथ्यात्वं प्रतिपन्नोपाधौ त्रैकालिकमिषेधप्रयोगिखम्‌ । अनात्मस्वं म्यभिचस्त्वम्‌ । दुःखत्वं निरुपच श्विरत्यनास्पदत्वम्‌ । एतानि णश्च न सहत इति | तथा सेजस्तिमि रम्ययिन जडाद्यासमकसकलग्रपश्चविरद्धमिश्थ्थैः । तथा चाऽऽमनम्ति तैत्तिरीयका- धत्रणिककाण्बादयः कमात्‌ । सत्यं ज्ञानमनन्तं त्रम । आत्मा अह | विलाममा- नन्दं जरक्ेति च । एवं चद्वित्वेपकाश्चापरिच्छिल्ागाभितप्रत्यगानन्दैकरसं तरह वाद्रेतश्चाज्ञबचसकरणस्यास्यांपि विषय इति यतितम्‌ । एतादृशस्य वस्तुनो यत भव्यक्षा्यगम्यत्वमत एव तत्र प्राक्परतिज्ञतश्रुतिमात्रपमाणकलतवेऽपि प्रयाजाधिविदवा- न्वरता्प्थनिषयतरे ब्युदसितं पुनविश्चिनहि-श्रतीत्यदिद्धितीयपदिन । श्रतिः षी कद माम्नायक्षयीत्यमराज्निखिल्रेदवषीत्य्ः | नतु शतिशिङ्गा्षपारदोरबल्यापि- करणपरसिद्धतदेकदेशविरेषः । तथात्वे निरपेक्षो रवः शतिरि(ति बचनलक्षितस्य षेक्यसिद्धिः । द निरषेश्षागधिगतामायितार्थवोधनधुरणरापौर्षेयमाक्यटक्षणस्य तद्विजिज्ञासस्ेत्यादि- छ्पस्य तदेकदेशविशेषस्य सग्रहेऽपि तदन्यामम्रहात्सर्ववेदतात्पयविषयस्वं तत्र॒ न स्यादतोऽमरोक्त णव श्रतिपटा्थः प्रेयनित्याश्चयः । सेतर सरसयुवतिः, सत्पि तारष्ये त्रिमावािसंयोगेकजन्यायाः प्रक्ृतविवक्षितशङ्गाररस निष्पत्तेः काद।नित्कत्कास्स- कलसौमाम्यमूषणदिस्तन्मात्रफलकत। श्च सरमेति । रसेन स्वकान्नेकजिश्नयकमं- भोगहङ्गारा्यन चक्षुरागादिरूपेण विभावानुभावव्याभेचाश्मिाबपपुष्टेन विरति शयप्रीतिटक्षणरस्याख्यस्थविभनिन सहितेति यावत्‌ । एतेनात्र सामान्यत सरसयुवतित्वत्य पर्कायारिप्वपि सभवालञ्ते हीनोपमत्वाख्यद।षावमोषः सुजितः | न चश्रितत्मूचकपदाभाव इति साप्रतम्‌ । ललामविशेषणीमृतस्य मेदेत्यादेरव तथात्व- स्यानपद्मेव वक्ष्यमाणत्वात्‌ । विभावादीनां रक्षणादि ठु मदीये सारिव्यस्तार प्त सप्रपञ्चमवचेयभिदटानतियोजकत्वाद्िस्तरमयाञ्च नेब। च्यते । णतादशी या यवतिबोन- ञ्लीगुणरभणीया निखिरुदोषदन्या स्वतरुणी, तस्या इत्यथः । भेदशन्यतवे ममेव हठ: । यतो निरुक्तयुवतिसेबन्षि जतो मेदरूट्यम्‌ । एतादृशं । रलामनू । लढा ाञ्छने ध्वजे । शदे प्रधाने मूषायामिति मदिन्याः सौमाग्यमृलीमूतं नािकामर्‌- णगुक्गलपूत्रायाभरणमित्यथंः । भत्र मेदेत्यादिविशेषणनोक्ताभरणे निरुक्तयबत्या सह तादल्यप्रढीत्या सौमाग्यमूटीमूतामिदहितमषणैकभाणितत्वक्षणं तस्यां महासतीतवं योखते । पक्षे जीवेश्वर जगस्तियोगिकपश्चरिधमेदवैधु थ भेरेत्यादि विशेषणेन प्रङृतब- पुनि व्यज्यते । तथा ख्छामपदेन त्र्यीसरवेस्वत्वावद्योतिना तस्यासतावद्धर्मायगान्तर्‌- ताद्र्यहत्रेऽपि परमताययंमदवब्रहमप्यवेत्य वेश्नते । उक्तरूपकेण तथेवस्व।रसिकपरतरीते । ष्तिमितखकरणस्य तरिष्ये साकं प्रतिपाञ्चप्रतिपादकम बस्तश्रभिदश्युक्रिपदध्वनितं प्रश्- भिध्जकधधरादिभेदण्वसादधिनाभाकित्र सूखविच्ायाः पञ्नकोरासाक्षित्वेपलश्वितपतपनक्‌ टस्थस्वपकाशानन्तानम्द्रसन्माग्रह्य वत्वंपदलक्ष्यथ॑स्य जगज्जन्मादिकारणत्र्रमिन- मिभिसेपदानत्वेयरक्षितोकरूप्रनक्षणा सह ॒तददलक्ष्यर्थमूततेन सुतिचारिवदच्छम स्यिकाक्रमजन्यासण्डानानितनिर्विकल्पकसक्षात्कारकश्षग्रपफ्रमेमारोपितष्व्तरक्रह्यन।- मतिरिक्तस्वस्य शुक्तिरूप्यादौ इषटत्वन निरुष्छानन्दर्पेक्यमात्रनिषयिष्या तन्माक्घरूप- भध्वस्तिरक्षणे मि्वाणपदाभिधयं केवस्वाशयं .यत्भरमोजनं तेन सह साष्यसाक्ननमाबश्च संबन्धोऽपि सूनितः । -ग्रदवा-ननु ब्रहि स्वमराबादेवाक्कप्तु जडादि सष्डेमात्सकप्र- पश्चासरिष्णु तहिं कथमव प्रपञ्चः प्रतीमरते सद्यपि भिद्यत्ये तवानीमप्यकिह्नानृत्वो पङ्ति तादग्स्ुनीत्याशङ्कोपशान्तये जडेत्यादियुव्रत्यन्तमेकमेव चन्तं पदं भरोभ्म्‌ | तेन जडािदैतासषण्णुः -शतिरेव. नत्व्सङ्कोदासीनं स्वमकारानन्तसय व्रतमा मन्दम ४ व्पाख्यासहिता-~ मद्व त्रभेतर्थः पर्ववस्मति | तथ! च श्रतयः-माया च तमोखूपाऽनभूतस्तदेततः ज्भडम्‌ । उद्रपं तन्मत्यम्‌ । चित्रमिचिरिबि निथ्मामनोरमम्‌ । नक्षस्ति द्वैतसिद्धि- रासे सिद्धोऽद्वितीयो मायमा क्ञन्मदिब नाल्ये सुखमस्तीत्मान्नाः । एब च सत्वं ज्ञानमनन्तं ब्रह्मेत्यादिपरागुदाहतश्रतिष्बभ्यमेबार्थः संषद्ते । तथा चाऽऽह गबद्वार्तिककारचरणाः -सत्ादिरु्ाज्ञानोत्थाऽसत्याबयनिषेषषीबलनेब ऽऽ प्तमामोति ` केवलाज्ञानहानत इति तेत्तिरीयना््िके निरक्तश्रतिग्बाख्नानाबसर एव । अस्याम- मर्भः-सत्यादिषदानां सत्यत्वानिरुक्तततपदीयल्क्ष्माभभृतद्वितनङ्ञ विषयकं यदज्ञानं तस्मा- दुिष्न्तीति तदुत्था, शतादशा मेऽसत्ादिरूपा भनृतजडपरिच्छिन्ाब्ात्मकाः सकलदरयरूपावियातदूव्याप्य जीविश्वरतद्धेदाविभाचिवेोगतत्कावौकााबखिरुप्पश्चरक्षणा येऽर्था व्यावहार्किदबः पदा्थसेषां जा निषेषविषयिणी भीर्दरेतनाषनुद्धिलहक्षणं यद्भरमोदधैतामप्रातिमारगसेनेन नतृपासनादिना। केवलाज्ञानहानतः श्द्धतच्तंपदार्थक्य- मात्रविषयकमृखाज्ञानमात्रोच्छेदद्वाराऽऽपते कण्टचामीकरबतमाप्तमेनाषिकायौ वा्नोति ्राप्तमिव मनुत इति। रिष्टं तु पृवोधं निवृत्तमेव । नन्वेवं यखखिलाम्नायतासयर्यपरमाव- भिमूतं निरुक्तरक्षणमदवेतात्मवस्तु तथा तदप्रतिबद्धाबाधितसाक्षात्करिकायत्तानिचात- दभीनदैतध्वंसोपलक्षितस्वस्वरूपपारमार्थिकसत्मस्वप्रकाशाखण्डानन्तादवैतानन्दा त्मककै- वल्यसिद्धिरपि चेत्तर्हि किमित्नि जक्चयं एवाभिगतसाङ्गस्वाध्यावाध्ययनाः सर्वेऽपि न जीवन्मुक्ताः सन्तीत्याक्चरक्याजिकारिणः प्रमितिजनको वेद्‌ इति नियमादुव्युत्य- नस्य हि बुद्धिजन्म सहसावाक्यश्रुतौ रमत इति संक्षपशारीरकोक्तश्च तदानीं तत्त्व- प्रमोदयसंमनेऽपि विषबवासनाप्रमाणासंमावनाप्रमेजासंभाबनासाधननिपरीतभावनाफ- “ छनिपरीतभावनाभिधपञ्चविधवातेमानिकादिप्रतिबन्भररछोके मणिमन्त्रादिभिवेहूनिवत्मति- बद्धा सत्यसावविधादिष्वसरक्षणं कामै दाज्दटनवत्कतुं नेव शक्रोतीत्यतः सेत्थक्तस- कलेष्टविषयतत्साधनत्वानित्यानित्यवस्तुबिवेकादि वक्ष्ममाणसाषनचतुष्टयपारिपुष्िवि शेषः परमहंसपरिताजकशिष्ट एव तादृशशनोत्रिनद्मनिष्टमाचाबमुपसत्य बिषिबद्धशष्यमाण.- चतुरक्षण्यभिषो वरमीमांसात्मकाद्रैतक्चाखपरस्थानत्रवा दिश्रवणादिनिरस्तमिखिरपातिचन्धः सननक्ताचार्योपदिषटस्वश्चाखोपनिषन्महावाक्यादेन जाममानोक्तसाक्षात्कारदेवोक्तफल- मनुभवतीत्यमिसंधाय पुनस्तद्विशिनष्टि-विकसितेत्यादिना । सुषवनन्तजन्मस्वन्तयी- म्मेकापणनुद्धया समनुष्टितकतत्वामिमानफड्मिसंधिस्ूमबावत्काम्यनिषिद्धवजंनपूर्वक- स्ववणौशमादिविहितनित्यनेमित्तिकजायाधित्ताल्कमीभेराभिम्‌तानिरुक्ततच्ज्ञानोदयम्रति - बन्धीमृतसंचितदुरितमृटकसकलरजस्वमःसंस्कारं मनोऽन्तःकरणं येषां ते तथा । ` अत एब विकसिता विशिष्टाधिकारगुबौदिठाभेन परमदृष्टाः कं प्रजा कर्म्मिमो ` "भां नोऽयमात्माऽयं कक्‌ इ्यादिशरुतिदक्चित काजेवषिंहषदधभणेव त्यक्तरोकतोककन- पृधेकप्रनिद्धिः: | काेषणा द्यः | ते चते चति पुनः केमैभारयवि्रदः । नर्तरक्षणमुमुश्चमि- रिति यावत्‌ । सेवितं परिशी?त निम्तटक्षणमुरूपसदनपृथैकं विधिवच्छद्धादिनि- सिटसाधनैरक्तरूपद्वितयासश्रवणमननादिष्वम्यस्तमिन्यथः । तथा उ नेवोक्तशङ्ाब- काश्च इत्याशयः । पक्षे भम्मि हपगफितसफुलमद्धिकाभिः गृवामितमिति यवत्‌ । यदपि नासाभरणादिभूषणम्येतदसंभव एव तथाऽपि चृटामण्याख्यस्य तदौचिन्यास- स्यापि नसाभरणादिकत्‌ सौभास्यमवस्वी तत्वेन सती जीषवितमृतलाच्छतिद्िरः शान्द्‌ नापनिषद्रागान्तयतमहावकयाथम्‌तद्वेततरसमासैक्योपमानारहस्वम्य ततैव माकर्यपौ,. व्कस्माजेत्युनितमेवेदमिति भानः । प तनततपकरणस्य विशिष्टावधिक वामिषाऽनुनेन्बोऽपि “बनितः । एवं चद्ैतशासलयकानुब-धनतषटयशिष्टयातयक्षावच्छिरिद्‌ धकर" मा" दरणीयमेवेति सिद्धम्‌ । नन्वेष भ्रसयेकश्रातिमोभ्यं ब्रह्मत पचित तेच्वनुचितम्‌ । गौ: दाञरे। दत्थ दति सब्दानां चनुष्या प्रवृत्तिरिति महाभाप्योक्तेः धरते त्परवृततः -निमित्तजात्याथमावाति्ध्मके तस्मिन्सामान्यताऽभिपरयन्वस्येव शाक्यतावन्देद्कधर्मवे- र्मेणासेमवान्च | न न रक्षणयेवाम्तु ततर तथावमिति वाच्यम्‌ । निभभकावि नत्र रश्ष्यतावच्छेदकधरमस्यापि गगनप्रसूनायमानत्वाजति चेदनादरम्‌ । इष्पचः । नवं तर्हि कथं तम्ज्ान तदभवि ५ तदज्ञानप्वंस इति सांप्रतम । स्वप्रकाशत्वेन तस्य नित्यनिरस्तावरणन्वेऽपि माणिक्यवन्मन्द्‌ान्णकार द्रष्टृदशाऽघ्यस्तवह्‌निवद्नाय- बनसंमवेन तदुपस्थापकस्वमादिभमप्तमवात । प्रपञ्जितेद्‌ स्वमदृष्टन्तेन मदीयद्धित- जर्जाते कल्िताप्तावामेकगम्यनिधर्मकोदरतात्मकेवत्य १ । अत एव श्रूयते यतो वाच निवसन्ते । यद्धाचाऽनः्युदितम्‌ । न चक्षुषा गृद्खतं नपि वाचत्यादिं । श्रीमद्भगव- तृज्यपादपादारबिन्दपारगा सप्यादुदशशछोवयां कथं स ववेदान्ततिद्ध गवीमीति | विवृतं चेदं मधमूदनसम्बतीभिः चिद्धान्तमिन्दौ । नर्बेतारश ात्माऽङ्गृिनिर्देशेन प्रतिपाडतामिति नेत्याह - कथं ब्रवीमीति ! किमाक्षेवे । अद्वैतत्वेन ब।गा्चविषयत्वा - दित्याशयेन पुनरपि तद्धिधिन्टि--वागवेद्यमिति । नन्वथापि सवेवेदान्तसि द्ध्व तत्रत्यं कथमुपपद्यत इत्याशङ्कय पुनर्विरिनषटे-बह्न्यादिकेषण । ब्रह्मतिरन्दो बृह्‌ बृहि ृद्धादितिस्मरणालंहति त्रिविधपगिच्िदद्ू्यववसूयां निरतिशयवृद्धि प्रप्नोतीति योग- | बृप ैतबस्तुप्रतिमोधकः । परज्ञानं जह्य, सत्यं ज्ञानमनन्ते ब्रह्म, एकमेवाद्भितीयं जच. जयमातमा जस्षेत्मादिश्रतिप्वथातो ब्रह्मजिज्ञासा इति सूत्रे निदोषं हि सम जह्मत्यादिस्म- तिब च ग्रसिद्धम्तन एकं केवरं नक्ष्य लक्षितुं जरद्जत्स्वाभरक्षणावत्माऽऽकामादि- {-२ & स्थाण्यासहिता-- शन्दवजिधंम॑के ऽपि वस्तुनि कूपखमनन्मायेन श्रोतृमनोवृत्ोनिी्ैकल्पकतदाकारतामात्रत- सेपादनात्तद्धिषयकाजानमात्रविध्वंसद्रारा नित्यस्बात्मप्रकारे तसिमन्प्रच्ण्डप्रभाकरे प्रदी- धपमावदुवृत््य्वच्छनेचिट।भास्रास्यव्यावहरिकन्ञाननिष्मरकाशचकतापरपयीयी मूतविष- यितानिरूपिततपरकादयतापरामिधज्ञानकर्मताख्यविषयतासेपादनं विनैव प्रतिबोषधितु - मिव योग्यमि्यर्थः । न चैवमपि रक्ष्मतावच्छेदकमन्तरा रक्षणानुपपात्तितादबस्थ्य . मनोत साप्रतम्‌ । निरुक्त नियमस्य साविकल्पकशाम्द बोधेक विषयकतवान्‌ । तथा चोक्तं िद्धान्तविन्दे. --सविकल्पकवागष्छ्यवोषे च सविकल्पकपदाथौपस्थितिरङ्गम्‌ । पङेते च निर्विकल्पको वाक्याभैनोधस्तस्येव प्रमात्वेनाज्ञाननिवाश्ेसामथ्यीत्‌ । अतो न रक्ष्यतावच्छेदकमन्तरेण लक्षणानुपपत्तिरिति । ननु बह्मपदे सिद्धान्ते शक्तिरेव । तदुक्तं संक्षपशारीरके-- विश्वोद्धवस्थितिलयप्रङृतित्वमस्ब चिद्भस्त॒नो यदसटायपरिग्रहस्य । तद्र्णनीयमुपलक्षणमेव कस्मात्‌न्रह्मतिक्ष्यपदद्चक्त्यविरोषटेतोरिति । स्वया त्वत्र लश्रणां स्वीकुर्बता कथ न तद्विरोधः साधित इति चेन्न। तत्तात्पयंस्यानवबोषात्‌ । तथा हि-तत्र तावदनादिदृरयपञ्चकेतरद्दयप्रतियोगिकाभिन्न- निमिसोपादानकारणसवं जन्मादिमुत्र वार्णित बरह्मणस्तटस्थापरपयांयमुपलक्षणमेव वाच्य- मिति प्रतिज्ञाय तत्र हैत्वाकाडक्षायां ब्रह्मेति क्ष्यपदश्क्त्यविरोधहेतोरिति तत्पूरणं कृतमिति तु निर्विवादमेव । तत्राथातो ब्रह्मजिज्ञासेति पूवैसूत्रे विचायेत्वेन प्रति- ्ञातवम्तुनः प्रङृतलक्षणलक्ष्यस्य वाचकं यद्भक्मपदं तदीयया बंहतीत्यादिन्युत्पत्त्या परवोक्ता या शक्तिनिरातिशायवृद्धयवच्छ्तिंतन्यविषयिणी योगवृत्तिरित्येवावर्य व्याख्यानं वाच्यम्‌ । अत णवोक्तं मधुसूदनसरस्वतीभिरेतदूव्याख्याने याबहक्ष्य्वरूपे तद्धर्मो मृत्वा यछक्षयति तदेव विेषणलक्षणम्‌ । जगत्कारणत्षमषि यावहक्ष्य- भावि चेद्भङ्म परिच्छन्न स्यादिति ततदञ्चक्तिवक्ष्यमाणा बाध्येत तत्पारिहारावोपलक्ष- णत्वमेवास्य युक्तम्‌ । एवं च तहक्ष्षमखण्डं सिध्यतीत्यारयेनाऽऽद- बह्मेतत्युकके- त्नवतरणम्‌ । सा च शक्तिरम्रे मूर एवोक्ता । बरक्षेति लक्ष्याविषयं च पदं समर्थ भूमानमेव वदितुं नतु मत्यमल्यामिति । एवे च नि ङ्ककारणत्वरूपोष्लक्षणरक्ष्यमेब न तु तदि्ेष् ब्रह्मपद शक्यं परिच्छननत्नातेर्यथा तथा निरतिशषयमहत्वावच्छिन्नचैत- स्यत्वलक्षणन्रह्मपदशचक्यतावच्छेदकागच्छिन्ने तस्मिन्‌ सधमेकलेन मोक्षदेव॒द्यद्ादै- तातक्यप्रमाप्रयाजकविनारविषयकत्वानुपपततर्निधैमकत्‌वां ्मपटक्ष्यत्‌वमेवावश्यं वक्तव्याभिति । न चत्तथं कल्पने ततूस्वरसमङ्गः । तत्रेवोत्तरमन्यस्येत्थमेब तातप- सात्‌ । तद्मथा-आभ्चे दत्रे तवंपदस्यो्ततवादवृत्तरस्मस्तत्पदस्मोच्यमाना । बोधेक्यसिद्धिः ५ वृतिरंया तत्पदार्थऽद्वियीये प्रत्यदड्मात्रे तवंपदस्योदितेतेतयमर तच्छमसीतिमहा- बाक्यीयततूपदा्थऽद्ितीमे तत्पदस्य वृतिरुच्यमाना शेति बदद्धिराचार्थः कण्ठत एव न्क्षपदे लक्षणेवेति ज्ञापितम्‌ । नो चेजन्मादिसूत्रधिचरिते यतो वा ईमानी- तथारभ्य तद्भयेतीति सतयं ज्ञानमनन्तं जहमेति च वाक्ये ब्रह्मपदे लक्षणाभावे तत~ दटकणद्वि्तीयचिन्मात्रत्‌वं न स्यात्‌ । तस्मादुक्तापिरक्तसत्रा्िषु ब्रहमपदेऽपि गक्ष चैवेति दिक्‌ । नन्वथापि पिमित।साहिष्णुपदेन साकं नरह्मशब्दस्य प्रहृतस्य- धौभेद्‌त्तथेतन्मूलीभूतानन्तपदेन सद॒ ब्रक्षपदस्यापि पौनरुक्त्यमेवेति चेहादम्‌ | अतदृव्याव्रृततिसक्षद्विभिमुखत्वलक्षणप्रकारभेदेन तत्परिहारात्‌ । तथा वचोक्तमभि- युक्ते ~ अतदुन्यावुतिषूपण साक्षाद्भिषिमखेन च । वेदान्तानां प्रवृत्तिः स्याुद्धिषत्याचायमाषितमिति । एवं वागवे्यमिति ब्रह्मरब्दैकरक्यमिति च विदषणद्धयं भूषणपक्षेऽपि यतो बिकपितसुमनोभिः सेविनमते विचित्रशोभार्वेहतवाद्रागवेचं भगवत्‌या सरस्वत्याऽपि वर्णयितुमगोचरतवमापतं यतो भेदस्ूल्यमतः प्राणाधिकप्रियतवाद्ररान्देकरक्ष्यं सर्व- स्वत्वेन परं ब्रकषैवमभेदामिति न्बवहारामिति च योज्यम्‌ । यथयेवमपि समापतपुनरा- तत्‌बाख्यो वाक्यदोषोऽत् स्फुट एव । स च सोदाहरणं लक्षितोऽस्मदीयसाहित्‌यतारे~ समाप्तपुनरात्त ततूर्णे यद गृदचतेऽन्वये । चन्द्रा्शेखरः दोमभां पातु गिरिजाभिप इति । शब्दान्तरेणेति शेषः । स तलत्र बस्तिि्यन्तमेवान्वयस्य पूर्णत्‌वेऽपि तदेका- नितन्रह्मपदेन गृह्यमाणवाक्यत्वात्स्पष्ट एव | न चायमपोदितत्वादनित्‌यदोष एव । तदप्युक्तं तत्रैव गुणरले- समाप्तपुनरात्तं स्याद्‌ गुणो वाम्यान्तरोदये । रामाऽपि स्यादुपादेय। महागुणवती सतीति । स॒नेह नन्वथापि सवैवेदान्तेत्यादिप्रागुक्ताकाङ्क्षापूरकलताद्वतेत ण्वेति वाच्यम्‌ । तत्र सवैषदान्ताशद्धत्वस्य प्राक्तनश्रुतिपदेनैव संपन्नत्वात्तदी- यशचक्स्यादिवत्तिमात्र एवाऽऽकाङ्क्षायाः सत्वेन वाक्यान्तरोदयस्य धित्वा ¦ तस्मास्सदहृदयहदये सोऽबरयमिहाऽऽयास्यत्येवेति चेद्धिभाव्यत्ते तर्घस्वेतद्भक्षेत्या- दिषदमुभयपक्षेऽपि क्रियाविरोषणमेव । एवं च जडेत्यादिविश्चेषणविशिष्टं बस्तु रक्मक्न्देकटक्ष्यं यथा स्यात्तथा जयतीति योजना। तथा चाविच्चातदघीनयावदूदस्यना- षरूपमुक्तेरपि ब्रह्मस्नरूपानतिरेकाट्रसरशब्देकरशक्ष्यचं सर्वात्करत्वं च स्प्रकाञ्चाद्ैत- परत्यगानन्दरूपत्वाञ्लोपपदयत एव । तदेवमत्रापि पृौर्धेन निर्क्तानन्दर्ूपस्थैव शओोभि- 1 भ्वाख्यासाहना- ततखदा्स्य तृतीयचरणेन तादृशस्य शाधत्वपदाथस्य चरमचरणन च ताड स्येव तयोरखण्डैकरसलक्षणेक्षयरूपासिपटलक्ष्यम्यायि सूचने यावच्छब्दजहमरहस्रभूतम- प्याबेदितं भवति । नन्विपदं सक्षणातु न कुत्रापि शुतपूर्वत्यसाप्रदायिकमेवे- दमत्र तत्कथनमिति चन्न । नुत्राद्धितीयस्वप्रकाशनिरतिशयानन्दसपयेरजीविन्रह्मस्व- पयेोरेक्यमुक्तानन्दग्पं नोधयदटेब्रह्मास्मत्यादि वेरान्तमहावाक्यं द्वितीयविषयकमत्यश्ष- दिसचप्रमाणब{धरिकमिति न्यायरत्नवल्यां वदता ब्रह्मानन्दाचर्येणैक्यस्याप्युक्तानन्दरू- पलोक्त्यन्यथानुपपच्येव तत्र तथात्वसिद्धेः । नहि नीवब्रहमक्यबोधकेऽस्यारिपरे लक्षणां विना तस्योक्तानन्दसूपते सिध्यति । साक्याथस्तु नस्यकसंगोध्मचेतनस्- यन्धिवातमानिकमत्तव । नम्याम्तक्तानन्दस्पत्वमावः नृपरसिद्ध ण्व । तस्मान्नवदम- सांप्रदायिकमिन्यलं पर्वन्‌ । भत्र श्रतेः स्वकीययानत्स्रीगुणवियिषएटरमणीरूपकप) सा यथा स्वनायकं तद्यथा प्रियया शिया सृपरिप्वक्ता न बाह्यं किचन वद नान्त- रमित्यारिशरसयुक्तरीवयाऽसन्ययादि वाद्वधिवःसम्वपाणिभ्मः कवैत्वात्म॒ययन्मेवं निखिटत्र- थीख्पा तच्वमस्मादि महावाक्यस्पा वा ध्रतिरिपि विधिवन्स्वकमस्न म्वोपभोक्तारं जक्षणं करकलितामलकवदर्थापरोध्यण स्वपाणिग्रहणकः नृत्यात्‌ मुखपिष्यत्यवेत्य- वदयमेतरेषा सवर्मा ति समागदराद्गायमरानुभगेक्तिरपकारुकागम्यां ध्वन्यते । इह॒ मारिनीवृत्तम्‌ । ननमयय सुतेयं माशन भोगेन वृत्तरःनाकरोक्तैः ( १९. )। तदटारम्भ नगणान्नो नाग भायुसखिल उति वचनारनतपित्रादरीनमायुत्रोद्धः गिति शिवम्‌ ॥ ? ॥ णवं प्रकरणप्रतिपाचे द्रतमिथ्यात्वपूर्वकमद्रतत्रद्याताक्यरूपमणमपिकारिसंबन्धपर- सोजनाभिधानुगन्धान्तः; सहितं वम्तुनर्दयगक्षान्‌ मङ्गरन न्यरितं मालिनीवरतेन संगरद्याथ- ` यस्य टव परा माक्तवथा दव नथा मुर्‌ | तस्यत कथिना द्यथा: प्रकाशन्त महात्मनः । इति श्रुतेरीश्वरगुवभेदमक्तेः परमपरिपराकस्यव सकल्दास्लार्थापस्थिनिकारणना- टीश्वरभरेनेव स्व्रसद्गुरं स्तुबन्करमान्सष्टकाण्डरामायणरटम्यं संगरहणाति- जाल्थेऽण्याड़ म्मगरेरपि धनरनुटं यन भङ्क्त्वाऽञजमोढ वेदेही भृपिपु्ी पित्रवचनवदादण्डक्ान्यः प्रतस्ये | हत्वा यो दृषणादीन्कपिद्रमापि च प्राप्य शद्धिं प्रियायाः मयः प्रभ्व॑मिताग्लिमाति मह तया तं रपृनंममीडे ॥ २॥ धोैकयमिदिः ९ नास्येऽपति । येन ब्रास्येऽपि कैशोरे वयस्यपि ` न जु यौवने । तेन तात्का- किकसाधारणसाम्य॑स्याप्यभावो वक्षयमाणादूभुतरसकारणलन व्यज्यते । तत्राप्याञ्चु व्र न तु देबताब्ाराघनतस्परसादायत्ताजिन्त्यशक्त्यवाप्त्य५ रकिचित्काटानिकम्बे नेत्यर्थः । एतेन विश्वामित्रा्ञान्यर्बहितोत्तरक्षणजन्यत्वमपि तथाविधं ध्वन्यते । तत्रापि कि क्याित्सामान्यवरिस्य धनुर्नेत्याह--स्मरेति । समरस्य स्मयेत इतिं व्युत्पत्या स्मृतिमात्नप्रकटरूपत्वेनािदुर्जयताञ्जगदेकवीरस्य मन्मथस्यापि यारि स्वभाखोचनजञ्लननेव भसमीकरणाच्छन्रुः रिवस्तस्यापीत्यथः । अपिना वक्ष्यमाण- धनुषि महत्तरसारवत्त्वं घोत्यते । मत एवातुटं निरुपमं. मेर्बाधपेक्षयाऽपि सारवत्तर~ मिति यावत्‌ । एतादृशं धनुः कार्मुकम्‌ । तत्राप्यञ्चसा साक्षादेव न तु सहाया- दिद्वारा । भद्क्त्वा विखण्डय गुणमारोप्याऽऽकषणक्षण प्रविभञ्येत्यर्थः । अत एव बेदेदी विदेहस्य निमेगोत्रापत्यं सीरध्वजाभिर्धजनककन्येत्य्थः । तक्िभूर्पिखा नेत्या- ह-मूमीति । मूमेः प्रथ्याः पुत्री सीतेति यावत्‌ । रएतावन्माज्नोक्चयेवेष्टसि- द्धानपि तत्र जडत्वापरसिं व्युदसितु प्राक्तनम्‌ | एतेन तस्यामयोनिजत्वं ब्रह्मवि- त्याङ्तित्वादिना जगन्माव्रमूतसाक्षाहक्षम्यवतारत्वं व्यज्यते । ऊढा विधिवदुद्रा- हिता । सेति संबन्धः । णवं च नाटकाण्डाथोऽदूमुतरसश्च सचितः | तथायः पितरिति । ताताज्ञाधीनत्वात्‌ । दण्डकान्दण्डकारण्यप्रदेशान्परत्यपीत्यथैः | प्रतस्थे प्रस्थिववानित्यन्वयः | तथा च तद्वचनस्य सर्वथाऽनुटङ्कनीयत्वात्पीतालक्ष्मणाभ्यां सह॒ यो दण्यकारण्यमपि चतुदश्वर्षनिवस्षनार्थमाजगामेति भावः । तेनात्रायो. ध्याकाण्डार्थः करुणरसश्च व्यज्यते । एवं यः, दृषणादीन्‌ । आदिना खरव्रेशिरः- प्रभृतिजनस्थानस्थितांश्चतुदशसहसराक्षसानि्य्थ; । हृत्वा तथ। कपिबरमपि च नानरराजं वाङ्निमिति यावत्‌ । श्रीरामम्‌ । ईडे स्तौमीति योजना । भहि- त्ार्थिकम्‌ । तेन स्वर्मिमस्तोतृत्वाभिमानामाबो व्यज्यते । अत एबोक्तमस्म- दीये कृष्णलीलाग्ते- न क प भाकस्पमपि प्रकस्पितुं विकर्पहीनोऽस्पमपीह यदश्चः । कव कर्पते तत्न तु मादशोऽल्पकः सुनिर्विकर्पस्य गुणानुजल्यनः ॥ इति । एवं चोत्तरार्धेऽत्र हत्वा यो द्षणादीनिति अरण्यकाण्डार्थो बीररसश्च कपिबरमपि चेति किष्किन्धाकण्डार्थः क्रमादथद्धयेऽपि बीभत्समयानकरसद्भयं च प्राप्य शुद्धं प्रियामा इति सुन्दरकाण्ड हास्यरसश्च सयः प्रध्वंसितारिशति युद्धकाण्डार्थो रौद्ररसश्च रसति सह तयेति उत्तरकाण्डाथः शङ्गाररसश्च शेषेण भक्तिरसोऽपि योत्यते । तेनेह सप्तकाण्डरामायणाधेग्रथनं नवरससृचनं च सिद्धम्‌ । २१ 11, ध्याख्यामहिता-- भ्रीगुरुपक्च तु-येन वक्ष्यमाणगुणकेन श्रीगुरुणा बाश्येऽपि पूर्वबंयस्यपि न बुं नाधक एव । वयसि गते कः कामविकार इति वचनात्तत्र तसाबस्याभावस्य स्वभावसिडत्वाद्पुरषायेत्वामाबाच्च । तत्राप्याह शीप्रमनायासेनैव । तत्रपि स्मरेति । स्मर एवारिष्तस्य स्मृतिमात्रजन्मनो मन्मथाख्यकशत्रोरपीत्यथेः । अत एवा- तटं निरूपमं पौष्पाख्य तमालमल्ञयौकारमुन्दरीम्रूख्पं वा धनुः शरासनमित्त्वेधैः । अज्जसा साक्षाद्वामदेवादिवस्यंप्रमातामतच्वेन स्वयमेव न तु गुरशाज्ञाद्यपदि विशिष्टेष्टविचारपरिपष्िद्ररेत्यथः । भङ्क्छ।- कैशकञ्जलधःरिण्यो दुःस्पश्च टोचनप्रियाः । दुष्छरृताभिशिखा नारयो दहन्ति तुणवन्ञरमिति, ॥ मेरुशृङ्गतरोह्ासिगञ्गजलरयापभा। दृष्टा य।िन्स्तने मुक्ताहारस्योह्ठासश्चारिता ॥ श्मशानेषु दिगन्तेषु स एव टटनास्तनः। शभिरास्व। चयते काटे रघुपिण्ड इवान्धसः ॥ इति । जन्मपर्वलमत्स्यानां चित्तकदैमचारिणा५ । पुमां दुवास्ननारज्जुनौरी बंडिदि पिण्डकेवयादि । योगवसिष्ठादिश्ाखप्रमि द्रसीनिन्दानृसधनेन तुच्छीङ्कलेति यावत्‌ । एतेनज्गि- नोपलक्षितयावदैहिकादीष्टविषयाविषयकावदयनश्वरत्वताकंतद : लिक फलकत्वमूलकसा- दिकनादेरदाब्॒ध्वन्यते । ततः कि छृतं फं जडइवत्फल्पर्यन्तविचारतैधर्यण तुष्णी मेबाबस्थितमुत स्ववणोश्रमधर्मजःतमनष्ठितम्‌ । आद्ये मोगमोक्षोभयामवेन त्राज्ञण ैफस्यापतिरन्तये दारपस्मिदपू्वैकाभिद्ोत्राख्यसकलवर्णोश्रमधर्मभूली मूतपर्वतन्तरपरसि द्परधानधरमत्यगनाप्रधानाम्नायावतेनायनुष्ठानायिण्डयुर्सज्य करं ठेदति न्थथि नातिमौद्पतिरिति विप्राप्िपाति प्रत्याह--उदेर्त्यदिना । वैदेष्टौ 'विगती नष्टो देहस्तदुपलक्षितयाबद्‌हदयप्रप्चो यस्मिन्स विदेः । दवोश्यितस्य मृगजलादि- बदबिष्ठानदृष्टय। त्रैकाशिकसत्ताविरहादू्क्षदष्टय। स्ववियेथ `कर्थ॑घ्न दयुज्यत इति वारकोक्श्च कालत्रयारटहरयः शुद्धाद्वेतचिन्भात्रः परीस्मा तस्येव तलाप्क- त्वात्तत्संभन्धिनीति तथेत्यर्थः । एतेनाद्रैतस्नेभकारकेवल्यालामन्दलभपरमधूर्थ. भात्रसधनेनिटतवैकपरायणस्वादन्न नेवोक्तशङ्कुचक।श इय शियः सूचितः 1 दती शी वेत्यत धहे--भृमीति 1 पुत्री कन्या । र्ती धा भुमिः सा. तथा । मरयूरव्यसकादिवत्समापरः । तस्याऽऽङृतिगणतवात्तेन प्रकते ब्य. बरी भिदिः । ११ भोणाभिरेषिलामा सेह तदश्रयणम्‌ । भयममिग्रीधः-- ज्ञानभूमिः शुभेच्छा 'स्थाखंथमा समुदा । विचरण द्वितीया स्थात्ततीया `तनुभानैसा । सत््वापत्तिश्वुरथी स्थतिऽसंसंक्तिणामिका । पदाथमिविनी षष्ठी ` धप्तमीःतर्षगो 'स्थतिति । मोगवासिष्ठपसिद्धं मोक्षसाधनभूतं भमिंकासिकषकं तनिदेकरणा "एन धुमुकष्नन्तः करणस्थितेः ज्ञीम्मक्तेः -- | मष्टवषौ भवेङकन्या नवचषी तु रोहिणी । दशवर्ष भषेदरी भत ध्वे रजसा `| इुद्राहपरमावभिपरासाखिकिभषस्थक्यं मुगामष्याप्रगरिमानद्धामिदेन तदो. चरकाशिकं चावस्थाचत्टयं प्रसिद्धमेष । छोकादाषिति ममिद्ित्वाऽवस्थासष्के यथा मवति कमारूबपरुषभैसधिक तद्टच्छुमेष्छादि सुषेमान्ताक्तानस्थासष्त- कमिदं मोक्षाख्यविरुक्षणपुरुषा्थंसाधकमतो युक्मिवेदं -दुमभेच्छमिधपेषंममूमेः कन्या. परनामकयत्री तौस्यात्पुत्रीस्वमिति । उद। विभिभदद्नीषृताऽ5सीदित्यन्बयः । एतामां भूमिकानां प्रायो 'निगदम्याशूयातंत्वमेवाथापि निस्तराकार्क्षा बेन्मङतायां पृणीनन्दे- न्दुकोमुधाख्यायां जीवन्भुक्तिविषेकटी काथां वासितक्ककदिव्थाख्थातत्वेन द्र्ट- "ग्योऽसौ.। एषं च श्रीमदाचार्ये रोकतिप्रहेतराफषटकनिसगसिद्धश्चभेच्छामिधपरथमम्‌- मिकाकतयं ज्रकमचये चञ्ुरस्वं च सूचितम्‌ । नथ बिचारगामिद्धितीयभमिकानरवं च्यनक्ति-पित्रित्थाङृत्तरार्षपूवेभन्थेन । यः प्रागुक्तमक्ष्यमाणगुणकः श्रीगुरुः । पित्रिति । पाति क्षति मृख्ञानाविद्धैतमयास्स्वजन्यप्रमाद्कारेति पिता बेदस्तस्य यद्रबनमीशाब - सथेत्याविकाण्वमन्म्ोपनिषद्धाष्ये संन्यासं प्रकृत्य टिखितमरण्यमियादिति च पदं तसो ने प्रुमरिमादिति बाक५ तस्य यो वराः श्रद्धादादर्ेन तदुक्ता्थावदयायु्ेय- सौत्कण्दयं तस्मद्केतारिप्यथः । एतेन शोकदुक्ञा बेदतदथक्षानामवेऽपि स्वमा- वसिद्चद्गर्वे त्न ध्वन्यते । दण्डकान्‌ दण्डकारण्मव्तिंअनस्थानादिपदेकषान्‌ म्तीति याबत्‌. 4 प्रतस्थे समाजगामेति योजना । सक्षाद्रिनिकटस्थितमलापहारिणीतीरप्‌ - रिसरवस्यैष्ठोकपुसस्यस्वाविभवस्थानतः प्रस्थाय कारीमुदिरदयाऽऽम्नामायध्ययनाे गच्छज्ञनस्थान एबावस्थाय स्ववणोश्चमधमो्षठानपरतया भेधमाचरनपीङ्गस्वशाखा- ध्यय्नं॒गुरुकुरे रोकदुशाऽऽचचरेत्यभिपायेः । एतेनाऽऽसमवृ्ोञस्ये विचारणा - रयद्वितीयभूमिवेत्वं॑चीत्यते । न ५ कैभादूबो- स स रधिहमी सथितत्स्ं कके भि ¦ कमेः स ॐ ; विः तषा श्रद्धः रद्धं: उप मः सकलो त्सा श्रद्राओं ११ स्यार्पासाहिता- भन णवेत्याम्नायत्कामादियाबन्मनोधर्माणामपि । तेन सर्बभर्मक्षुःयत्वानिरषिकल्प- तया धर्मिमात्रस्म तस्वावस्थानरक्षणः सकटसाधनञ्जिरोमणिरसंप्रज्ञातसमधिस्तत्रं सिद्धसनुमानसामिषतृतीमभूमिकाऽपि । तथा च कटाः समामनन्ति- यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्‌ ॥ तां योगमिति मन्यन्ते स्थिराभिन्दियनारणामिति । श्रीमद्धबद्रीतास्वप्युक्त- यथा दीपो निवातस्थो नेङ्गतःसोपमा स्मृता | जोगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ यत्रोपरमतं चित्तं निरुद्धं योगसेवया । यत्र चेवाऽऽत्मनाऽऽत्माने परयन्नात्मनि तुभ्यति ॥ सुखमात्यन्तिकं यत्तदबद्धिप्राह्मतीन्द्रियम्‌ । नेति यत्र न चैवायं स्थितश्चरुति तत्वतः ॥ यं॑ठञ्घ्वा चापरं टाभं मन्यत नाधिकं यतः | यस्मिनूस्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥ तं विचादूदु :खसंयोगनियोगं वोगसंक्ञितमिति । भगवता पतञ्जङिनाऽपे-योगश्चित्तवृत्तिनिरोध इति । एवं तच्तप्रमासाधनीमतं ध्रवणमनननिदिध्यासनात्मकं तत्र भूमिकात्रयमुक्त्वा तत्फलीभूतां सत््वपत्तिसंक्जिकां बक्मविचासिकां चतुर्थी भूमिकामपि ग्यनक्ति-कपीत्यादिना । कमरैतात्मरूपं सुखं पिबन्त्मावरणिक्षेपाम्यां विनष्टमिव कर्वन्ति ते कपः । अनिद्यास्मितारागद्धेषामिनिने- शाः पञ्च क्केशा इति षातञलसूत्रालश्ङ्केशा स्तेषां मध्ये वरः सनौभ्िमकारणत्वान्मृरी - भूतोऽत एव प्रथमनिर्दिष्टो बोऽविष्ारूयः प्रष्ठः शस्तमपि च हत्वा बफ्नदेवादिन्यामेन गुरुशाखलादिसामभ्री विनैव स्वयमेबाऽऽविभूताह ्ह्मस्मीत्यद्रेता सनिषयकसाक्षात्कारेण क्षपनित्वेत्यथेः । अथासंसक्तिनामिकां पञ्चभी भूमिकामषि तत्राऽऽह- प्राप्येत्यारिना । बह्ञनिदां हि यावदूदरयावभासस्य मिथ्यात्वेन सृगजलायमानलास्ीतिविष्यीमूता तदेतव्मेयः पृत्रारयो वित्तास्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं वदयमासेति धेः, स्वै यदर्थमिह वस्तु यदस्ति किंचितपाराथ्यमुञ्क्रति च यन्निजसत्तमैष । तद्वर्णबन्ति हि सुखे सुखरक्षणज्ञास्तत्त्यगात्मनि समे सुखताऽस्न तस्मात्‌ । रमा ऽनुपाषिरपुखात्मनि नोषलन्धः स प्रत्यगात्मनि हरमेरपि नित्वसिद्धः 1 प्रेयः श्रुतेरपि ततः सुखतानुमानं नेयायिकं।ऽपि न रगालनि निह नुबीतेति । भोेकयसिद्धिः। १३ ्रीमत्स्लातममनीश्चरबरणनचनाच्यद्तासानुर्दथानलक्षणा शतः ाथनवेोष्कशवा- रछपश्चमान। पक्लम्यादित्रिमूमिका जीवन्युक्तिरेव । तस्या द्यष्कम । संशायनिषर्यसंस्कारयसतादृगगने नी 2ेमामासत्रदबम।समानमदिनिभ्नः सवेदा ८ तच्छिबिन्तन तत्कथनमन्योऽन्यं तसपन्रोश्नम्‌ । एतदेकपरप्वे च ब्रह्मःम्यासं विदुधाः ॥ इत्यभियुक्तोक्ततस्वक्ञानाभ्यासात्‌ । न बन्भोऽम्ति न म।्ोऽस्ति अहयेवास्ति निरामबम । नैक्मम्ि न च द्विः सेविदेव विजम्भते ॥ एषं एब मनोना्चस्छवेयानाद्च एव च | ट्यक्तरूपमनोनारोन भ्य एऽपरि स्वतोद्रश्यसत्यत्नादिसंस्काचेदमेनद्धितसमङिषयक- संशमसंस्कारोदयम्यापि कदानित्संभवात्स्वतो म्बुत्थानवतीं क्वभीं भूमिकाभेव तरेमस्यावस्थामिस्यथः । पाप्य उड्ध्वा । अत ण्व तत्र षष्ठीं पदाथाभाविन्यारूयामपि भूमिकां स्कुटयाते --सय दृत्वादिना । खसमा ऽसङ्गस्ततो ऽन्यत्स्यादिन्दजालमिदं जमत्‌ । इप्यचन्वरनिर्णीतिः कृता मनश्चि बासमा ॥ इ्युक्तशत्या तत्कालमेव । प्र्वीसतेति । निर्भूरितसवलक्षेणेन तप्रकवेण '्विताः प्रणारित। अरयः प्रपश्वः सत्यः कायेकारित्णत्‌ । र्बतिरेके क॑म्भ्वा पक्ैवदित्मादिषरोक्तामुमानाभासन क्षणे व्यु्थसंमनेऽ्पिे स्वतलवमावाहि- वरयंबस्य द्वैतसेत्मत्वरूपस्य संस्फरा एवारिवेरः "द-खदत्वोथेन स तथे्व्यः एतादृशः सन्‌ । अथोभयय्युत्थानमिविहपां `` नर्णां तत्र संकी भूमिकीपि भंकटयति--रुसतीत्यदिना । तथा निरुक्तजः -यक्स्यःरू पियो सहे क्ति संकलयविपर्ययोभयविधसंस्काराणामपि मरागुक्ततरस म्यासमन्यमनोनाशवासनकिषैवोः भरोक्तहपयोः संपतत्याऽनुदयात्स्तः परतो वा व्युत्यानासिभवीदिकेतीति धिरे । अत एव॒ निखिलसुकादिजयिन्डुकतरिरोमाणेत्या तं भगुक्तगुर्णविरषि्टैव्‌ 3 रथुशेस्म्‌ । ४ ` आसमाम गुरोगाम नामातिकृपणस्य च। त्रिमस्ामो न गृहठीयाञस्येष्ठपिस्यकश्नयोः ॥ इति वचनान्नाथपदस्थनि उत्त्षपदं प्रयुक्तं बौध्यम्‌ । र्थौ: संविर्ण्यी हषून्परमाणुतुस्ययेःम्यताकानप्यस्मदादीन्‌ कषपारवंषार्गपातमेतेणैवीवतयतिता- सप्रेिन श्रतिशिगलसर करोतीति तथा तं परभरकरणोगतशीनं अगिरः २९ । १४६ प्याख्वासषहिता- मित्ड्थः । ईडे स्तौमीति संबन्धः । ण्वं चाभ्रिमः सर्वोऽषीतः परं रिस्बि- जानो अन्जः श्रीमत्सदुशस्तवरूप पवत्ति ++: । भमिति कतरैष्याहारेण तेत- त्कदैतमपि तेकप्रसादागत्तमेव न तु मधि स्वतः किमपीति चोत्वते। टह ीरो- दाकषछ्ितो नायकः । शान्त एव श््धारानुप्राणतो रसः । रूषकादबोऽरकाराः । जग्धरामिषनृततलक्षणं तृक्तं वृत्तरत्नाकर एव~ म्रौ श्रौ यानां त्रेण त्रिमुनियतियुता शग्धरा कीर्तिनेयमिति । भृमिपुत्यपि स्वयंवरे तथेति तत्वम्‌ ॥ २॥ षनभौशराभिन्ररध्रागुरोः स्सवैकरूपवक्ष्यमाणषद्रतसासीमप्रकरणस्य श्रुतिभारती- ्रहञद्रतासानुभूतिपरसिकसाध्यत्वाज्चातिमात्ररूपतवेन तास्िसोऽप्वभिन्ना णवा. नुखंदधानोऽसिलापावित्रयनोदनं प्रार्थयते सौव्गाज्गीलयादिमन्दाक्रान्ताेततेन- - - सौवर्णानि सुघनाचेकृग प्रोष्टयह्टो चनाग्जा मुक्तोदद्धासिश्चतिरनपमभ्राजदङ्काऽन्वनङ्गन । दुषास्यृष्टा सगृणसुरमाऽलद्ातिश्वारुवानः मोभाग्याढया बिरदवमना भारती मां षनातु ॥ ४॥ यष्टु “ तस्माबज्ञात्स्हुत ऋचः सामानि जज्ञिरे । छन्वाभसि जक्ञिरे तस्मा- बज्ञरस्मादजायत ' इति ्रुतर्वदबणानार्मीश्ररकाविभृतत्वाद्भमपरमादविप्रलिम्साजाषा- द्रकषोस्बेमत्वदेषदयून्या इत्यथः । नर॒ श्रतेरपौ रुषेयत्वे श्रतिमेब प्रमाणता भवता नथ नाऽधसाश्रये(ऽप्यनुसंहित इति चमे । ` सैषा त्रय्येव बिमा तपपि ब एबोऽ- न्हरादित्मे सिरण्ममः पुरषः इति तैसिरीयकश्चतर्यससिन सर्वस्यापि सर्नानुमनसिद्ध श्वपरप्रकाश्चकत्वरूपं स्वयंप्रकाश्चत्यंसूुयमण्टलनर्तिदिरण्मयपस्षाकाराय।सस्माख- खारथात्वस्य नैसुतिकन्यायसिद्धत्नात । तथा चोक्तं सायणाचायैविरनिते ऋम्बे- दभाष्वे श्रीमाघबाचर्यिः- प्रमाणान्यपि यथोक्तश्तिस्मतिटोकप्रसिद्धिरूपाणि बेदसद्धाने द्रष्टन्यानि । यथा षटपटादिद्रन्याणां स्वप्रकौश्त्वभावेऽपि सूम॑चन्द्रादीनां स्वप्रका- अरबमबिरुद्धम्‌ । तथा मनुष्यादीनां स्नस्कन्धारोहासंमबेऽ्पि, सक्ण्ठितशकर्वदस्ये- बरस्णुप्रतिषादकत्ववल्वप्रतिपादकत्वमप्यरतु । अत एब संग्रदामविदोऽकुण्डितां शक्ति देदस्व दशयन्ति। चोदन। दि भूत मवन्तं भनिष्यन्तं सुक्ष्म व्यबहितं चिश्रहृष्टमिसयनेनातीयकम्थं॑रशक्तोत्यवगमपरितुमिततीति । ष्तेनानमानदिन[ऽऽगम- जामाण्मनादिनः काणादादभस्तृणीडृता जेयाः । पदादिरूपतामासाच् धरमत्रज्लक्ष- गारोकिकाथेस्य साधनादिभानेन बोधने धुरषरत्वायावन्ति वेदाक्षराणि ताबन्ति इरिनामान्येनत्युग्बिधानादिस्मृतिमूलकरिष्टपवादाच्चातिसुन्द्रा इत्यथः । एतादृशा मे नो अकारादयजलिषाश्श्चतुःषष्टिवा वणाः रोभुमते मता इति पाणिनिरिके- बोपेक्यसिद्धिः । १६ केस्तन्माक्रसख्याकास्तत्तच्छाखप्रातिशाख्यतत्तच्छिक्षातत्तदुम्याकरणनिणीतोदातचताध्ु- रणा अभिमते इषे वेत्यादौ प्रसिद्धा अटौकिकाक्षरविकेषा इति यावत्‌ ।. तेषामिमानि सौवर्णानि मन्त्रनाक्मणप्रसिद्धपद। नि निरुक्तसुवणंमयत्वाच्स्संषभीनि पद - प्रकृतिः संहिते यास्कोक्तेस्तत्कार्यमूतानि वाक्यादीनि वा तथा तान्येबाङ्गं सरार वध्याः सा तथा । यानन्रयी स्येत्यर्थः । ननु निरति्चयापानिच्यनिरसनलक्षणं रि पवनं बिना ज्ञानध्वक्षनं नैव धरते । तपःप्रभावदेवप्रसादास्च जहम ह शिताश्वः तरोऽथ विद्धान्‌ । अस्वाश्रमिञ्यः परमं पित्रे प्रोवाच सम्यगृषिसघजुष्टमिति श्रुत्मा पित्राणां षवित्र य इति स्मृत्या चद्धेताततच्वस्थैव निस्पमपाविव्योक्तेरविचददरेवं सवीपाविन्यनिदानत्वाश्च । तस्मात्कथं बेदमात्र्याप्रतिबद्धापरोक्षोक्तबिषयकप्रमे,णम- न्तराऽद्धा तस्साधकत्बमित्याशड्क्य पुनस्तां बिशिनष्टि-सुघनेति । स यथा सेन्ध- बवनोऽनन्तरोऽबाङ्घः कृत्स्नो रखधन एवैवं बा अरेऽयमाताऽनन्तरोऽगाक्षः इतस्नः प्ज्ञानषन षवेति श्रतेः मुतरां चिन्मात्रतामन्तराऽन्यत्रो्छधनत्नासंभनात्सुधनकशाभिि- तोऽतरद्रैतासैन संुणसोभाग्यनिदानत्वादुपनिषदाख्यतच्छिरोरुदत्वात्सृकषमात्सक्ष्मतरं नित्मिति श्वुतरतिसुक्ष्मत्वाश्च चिङ्कराः कुन्ता यस्याः सा तथत्यथः । एतेन खर्बऽपि भेदबादनः प्रदयुक्ताः । प्रमाणाधीनत्वाद्भःदुसिद्धः प्रमाणानां च प्रत्यक्षा दीनां सर्वेषामपि मध्ये श्रुतेरेव प्रबलत्वस्यालोकिकार्थावच्छेदेनावहयंबाच्यत्वात्तदनुरो- भेनेव तदथापत्तरनुम।नस्व न तथात्वादन्यथात्ववैदिकत्वापत्तेः शुप्कतर्ीचृ्णीं करणस्य ठु पू्वौचारयेस्तत्र तत्र शतशः संपादितसान्मयाऽप्यम्े त्र दिङ्मात्रं संमाधयिितत्वाच् । नन्नथापि किं तत्पाठमात्रेण ॒त्पतिपादिताथसिद्धिः संपत इत्याकाङ्क्षायां पुनस्तां त्रिशिन्े-पोहपतदिति । त्रेकालिकाग्यातिरेकलक्षणेन प्रकर्षेण उह्छसति प्रकाच्चत इति प्रोष्ठसत्‌ । यत्साक्षादपरोक्षाद्रमम । नटि द्रष्टुष्टर्विपरिकपो विशते । तमेन भान्तमनुमाति स्रमित्यादिश्रतिभ्यः स्वप्रकाशतया सवेदा भासमानं ब्र्ेत्यर्थः । तत्र॒ छोचनाग्ञे तदाकारान्तःकरणवृत्तिमत्रेणैव तद्विषमकानज्ञाननिवत्तेरालोचनस्च- क्तिशाशनी परोक्षापरक्षज्ञानरूमे रक्षणनीटोतठे यस्याः सा तथा । स्वपका- शद्ितजज्ञमात्रविषयकानावविचाऽसमानदूावरणद्रयैकानिवर्तकपरोक्षापरोकषक्षणेन्दीकरेति याबत्‌ । एवं च तत्र ज्ञानविषयताऽप्यपास्ता । तथा चोक्तमवेतरक्षणे शीमधुस्‌- दनस्रस्वतीभिः-श्रोतव्य इत्यादिरे श्रुतिरस्तति चेन्न । तदाकारान्तःकर- णब्च्ुसत्तिभात्रफरकत्वात्तस्याः । न तु तावता ज्ञानविषयता समायाति । ज्ञानं हि बृचिस्तदभि्बक्तं . चेतन्यं वा । तत्रान्ये भेदध्रटिता विषयता कथमभेदे स्यात्‌ । आयेऽपि बृत्तेवानि्षचनीयाया अनिवैचर्न।यतदाकारतवे नाम धर्मो न त्वतिरिक्ता - विषषताऽस्तीलुक्तम्‌ । समानसत्ताकयोरेव हि संबन्धो न तु सल्यनृतयेरिति ॥ १६ व्यारूथामस्ति- विस्तरस्तु शुकिरमालंक्रियख्याधां मदीयतदरन्धाूयायामेत्ानुसेभेवः ५ अतऋणपदेन सव॑दा बदपक्धद्रसक्षानम्दजनकतं निरुक्तज्ञानद्वये त्यते । नन्वेवं बदि ` मदवैभवं तक्ेषीर्स क्गस्वाध्याय।: सर्वेऽपि विनेव नित्यानित्यकस्तुनिषेकादिसकर- साधनसाम किमिति न मुच्यन्ते | न चाद्वैतात्मसाश्वात्कारानुदयादेजेति वाच्यम्‌ । सयुस्पमस्म हि बद्धिजन्म सदसा वाक्षयध्रतौ दृद्यत इति संक्षपक्षारीरकवचना- दूढ्धाकरणाचज्गाध्ययनेन पट तदथ नसस्वे वाजमाथबुद्धा विरुम्बास्तभवात्‌ । नापि विषबवासनादिप्रतिचन्यन तद्रनुदय एव दैवात्तदुदयेऽपि तत्फटाविाष्वसादयनुदय एन | भत प्राऽऽह भगवान्‌ पराश्चरः- ज्ञ नाथिरपि संजातः सुदीप्तः खुददोऽपि च | प्रदग्धुं नव ङ्कः स्यास्प्रविबद्धस्त्‌ किल्विषम्‌ ॥ दति सतंभ्रतम्‌ । छन्दाग्यसप्तमाध्यायप्रासिद्धे नारः पसनकत्कुमारोपदे शाखाक््कर- निरुकसाधनस३ऽपि तत्तकितमिषयवासनापिपरतिवन्धन्युदाससमवेऽपि तचछप्रमोदयाद- शेनादिति चे । आचायवान्पृरषो वेदेति, न नरेणःवरेण प्रोत पष यु्रियो बहुषा- निन्त्यमान इति तद्विज्ञानार्थं स गुरुमेनमिगच्छेतसमियागिः ओत्रियं त्रह्मनिष्टामिति ज ङ्नेस्तत्त गोषस्याधिकरारिण्यपि ब्रह्मनिष्ठाचाययगणरयसरैकटम्यत्वादिव्यभिप्रेत्य पुनर्मि- सिनष बुकेति | ममे ऽत्रोपक्रमादिभिः पटूमिस्तासर्यनिण।यकरिैरनगृदीतवाक्याथ- पमाविश्ेष पुथ । तप्योक्करषस्तु याव्सप्माणान्तरविरेधवारणपूवैकत्वमेव | तथा बोद्भासो हनाभितस्ताखयोववारणानुगृहति नाभ्यार्थमोधः स)ऽस्त्यस्याः सोद्धातिनी । मुक्तैः भीमवरभगवस्पू्यप।दपादारविन्दप्रमतिभिरदेतस्लाखपतिषठापकेनद्मनिष्ठवरिषैरव उद्वा सिनी , निर्क्ताथेनधशायिनी श्रतिस्तच्वमस्यादिमहागाक्यदूपा निरपक्षदन्दप्रद्ध- विर्मस्माः स। त्थ । निरुक्तजीवन्पक्तगुरतवरेकनिर्णययथा्थनिजपरममहावाक्यार्भ- बोध्जननसमर्थेस्यथं; । एवं च यातद्धेदबादिविदटनपूतैकसप्रणत्रमीस्वारस्वार्भामनो- शरनं निश्काचार्यवर्थचरणाराकन्दद्रद्रं विना नैव कोरत्रयेऽपि भवतीति मागः । तथा चोक्ते संकेपशारीरके- बक्तार्‌भाञ्ञाञ्च यमेव नित्या सरस्वती स्वा्थसमन्विताऽऽसीत्‌ । निरस्तदुस्तककलङ्कपडा नमामि तं रकरमवचिताङ्त्रिम्‌ ॥ इति । नू भीमद्भाष्यकारादीनामीश्चरःबतारत्वेन स्व॑त्वादिं निरुक्तश्यील्ारस्य- स्वादवेवस्मनिन्मात्रेयपरत्याऽस्सु नाम निर्णायक्वमथापि कथमिदानीतनैषैमङ्घ्िः पोपैक्यसिद्धिः। १७ हेरणौकरणीयेषु ब्रकषनिच्छिरोमणिषु तत्स्यादिति चेन्न । तदज्ञोपाङ्गपारगतष्वपू्व- कतद्रायाः प्रङृतोपसत्तिषिधायकश्ुतौ शरोत्रिशब्दविवक्षितायाः केषुचिदं्तनेप्वपि जक्षनिष्ेषु योगाभ्यासादितपसा जन्मान्तरीयविरक्षणपुण्यपुञ्जाजितंभगवरपसादेनाभ्या- सादिना ोकोत्तरबुद्धिमचेन वा संमवात्‌ । अप्रतिबद्धशचद्धात्मसाक्षात्कारपृवैकस्य ` तावन्मात्र्यापि सारव॑ज्यस्य यथोक्ताधिकारिरतशयादिष्वंसोपयिकत्वाचेत्यभिसंधाय पुन. विंशिनष्टि--अनुपमेत्यादिपूर्वार्षरेषेण । अनुपमं भाष्यादिद्रारा निविंचिकित्सार्थपर्य- धसायित्वािरतिशयं भ्राजन्ति शोभमानानि स्वाङ्गिमाहात्म्यासादकत्वेनातिरमणी- यानीव्यर्थः । पतेनान्युदक्नाधीतरिक्षारिव्युदासः । एतादश्चानिं यान्यङ्गानि । द कि वेदितव्ये इति ह स्म यद्रहयविदो वदन्ति । परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं॒॑छन्दो ल्योतिषमितीति श्रुतेः । पुराणन्यायमीमांसा। धेमशसखरङ्गमिष्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशेति । स्पृतेश्च शिक्षायानि । तेषां वेदावयवलेन तत्रापि कण्ठत एव प्रसिद्धत्वात्‌ । उप- रक्षणमिदयुदाहतस्रतिप्रसिद्धपुराणादयपाङ्गनामपि। तथा चाष्टादश्चमहापुराणतावन्मा- त्रोपपुराणसमुच्चयः । तन्नाममरपञ्च्तु सृतरसहितादौ द्रषटम्यः । न्यायः प्माणप्रेयेत्या- दिभगवद्भौतमप्रणीता पञ्चाध्यायी न्यायशाखम्‌ । अथातो धरम व्याख्यास्याम इरया दिकणादप्र्णाता दशाध्यायी तकंञचाखं च । मीमांसाशब्देनापि पूर्वो्तरपषैपदमथातो धमेजिज्ञासेयादिद्रादशटश्षणीसंज्ञकमथातो ब्रह्मजिज्ञासेयादिचतुर्क्षर्णासं्ञकं तदद्य - मेव । धर्मशा्ञ मन्वादिनिखिरुस्परृतिसंधः। सांख्ययोगसाखरयोस्त धर्मश्ाख् एवान्तर्भावः। रामायणामिधादिकःग्यमहाभारतादीतिहासयोरपि च । एवं च यदुक्तमनुपमेत्यादि- शिक्षाद्यङ्गविशेषणं तदत्रोपराङ्गचतुष्टयेऽपि द्रष्टव्यम्‌ । तेनाद्धितामक्यबोधोदयसामग्री समभ्राऽपि सिध्यति । मत एव तानि निरुक्तविशेषणविरिष्टङ्गोपाङ्गान्यनु पश्चादनज्गो म विदयतेऽङ्ग शरीरं तदुपलक्षितं यावदुद्ैतं यस्िन्तस तथा । -अद्भेतविन्मात्रप्रत्यगेक रसविषयकसाक्षात्कार एव लक्षणया यस्याः सकाशात्सा तथेति यावत्‌ । एवं निर्‌- चतुदैशविदयानामप्यदवतत्रहमपरत्वप्रपश्चस्तु श्रीमटिन्नः स्तवग्याख्यने श्रीमधुसूदन- सरस्वतीभिस्लयी सारूयं योग इत्यादिश्ोकोपरि प्रकटित एवेतीहोपरम्यते । अथ कथमेवं यदुक्तङ्गदुपनुंहिता तर्येव चेदुक्तद्वितासप्रबोधं प्रसुते तर्हिं श्रीमच्छकरभ- गवत्यादपदारविन्दपरागतः प्राक्तनेभेतृपरपञ्चमटमास्करादिमिवदव्याख्यातृभिः स न ३-१ १८ ग्याख्यासहिता- संपादित इति । सत्यम्‌। तेषामनीश्वरसरा्तमन्तरा दतस्य महतोऽरीकिकद््य मेही मूतस्य निःश्चसितमतयदग्वेदो यनुरवेद इत्यारिश्रुतिसिद्धानायासस्वोखत्तिकस्य शब्द. ब्रह्मणस्तासयं निर्णतुमशचक्यत्वान्न । अत एव तनूव्याख्याने न त्रयी सदोषैन प्रस्युता मृततेषां जीवकोरिनिविष्टवे ऽप्यब्रहमनिष्ठलात्‌ । श्रीमद्भाप्यकारिस्त॒॒तदादियाबद्धेदम तानि नदप्यैव मगवस्याख्याः शद्धादवेतचिन्मत्रिकरस्यमव परमतादर्यतः सुनिरणा- यीति तत्सरण्यैवासौ भदवादिद्कतान्यथ।व्याख्यानरक्षणसमारोपितदोषप्रमोषेण प्रकर. निजनेसर्गिकनिरदोषरूपाऽऽसेत्यभिसधाय पन्य तां विरिनष्टि--दोषेति । अत एवानुपदोदाहतसक्षेपशारीरक शोके निरस्तत्यादितृतीयपादोक्तिस्तथा । ननु भवत्वेव मनष्याणां भेदवाद्‌ एवामिनिवद्चस्तथर्पीणामपि केषांचिक्केवटताकरिंकाणां तथाल! मथापि वेदतावर्यनिरणेतुर्महषजामनः कथे शन्त्रमस्मव देवतेति कर्मैव परटदातृ प्रपञ्च सत्यो विरहवती दवता नेव तपश्वगश्चापीति तेन | नस्याप्युत्तरकाण्डशिऽनभिङ्घत्येन तथात्वानपायादित्याकृतेन पुनरपि विधिनष्टि--सगुणलादिना । गुणैः सच्वादिभि सहितः । प्रकफरितविप्णुविधिविष्ूपाक्षायिघतत्तद्र णमूतिलीलविप्रहः परमेश्वरस्तध। सुरा: शचीपतिपरमतयो विग्रहवन्तो दयत॥द्यगश्च तैः साटकृतिम्प्स्ातिषादनेन समूषितेव्यथः ।. एतेन देवताधिकरणन्यायः समनुमृहीतो भवति । अथैवमपि किमे. तज्जघन्यवृत््या नेति वदन्पुनरपि विदचिर्नाष्ट --वार्विलि | चारू तास्मयानुगृहीतत्व. नातिमुन्दरी वृत्तिः शक्तेलक्षणादिवृत्तियस्माः सः नयत्यथैः । एवे च सगुणत्रह्म प्रतिपादनादौ यक्तिनिगुणतस्तिषादनादा खक्षणादिश्चेति चोाव्यते । अत एव सौभा येति । संपू्णैशवयततीति यावत । नहि व्यवहरतः सगुणस्य परमार्थतो निर्गुणस्य शवरस्यापि प्रतिपादनं विनेय शक्यते । सथैवमर्पीयं तरयी ब्रह्मादिगुरूपदिष्टाऽपि विरोचनादिषु कृतो न सप्टेत्यन जाह ~- विश्देति । निर्मृटनिश्चखाद्ीस्यैव प्रतिनिम्बप्रकाश्चकल्यव्िद्युढसृनिरुद्धाप्रातिवद्रवद्धिष्येव विशदश्चब्दितयावन्मरविक- लेष्वधिकारिषु बसने घ्वाथौवनोधद्भारकमवस्थानं यस्याः सां तथेत्यर्थः | एवं च विरोचनादर्यथोक्तगुरुदात्रटमेऽप्युक्ताधिकारवेधुयादव फलनुताद इति नेव त्रय्युमपराधगन्धोऽपीति तत्वम्‌ ( नहि जगन्णण्डट्व्यापिप्रकादाचण्डमपि मार्वण्ड- मण्डलमनवरोकयन्नुटृको दिवान्धतामेवाधिगच्छतीत्यत्र वासरोऽपराध्यति । तस्मादे- तारदयनन्तकल्याणगुणरमणीया भगवती माप्त सुप्रपिद्धसमुदाहतश्ुतेः परमे. श्ररजन्याऽपि धाता यथापूर्वमकल्पयदिति श्रुत्या वाचा विरूपनित्ययेति.- अनादिनिधना नित्या वायुत्मृष्टा स्वयुमुवा । मादौ वेदमयी दिग्या यतः स्वाः प्रवृत्तयः ॥ ¢ ििः। = 14 ` हति च श्रतिस्मरतिसिद्धस्य नित्यत्वस्य परवाष्टानादिनिधनत्वेन व्यवस्थापनत्रिमी- हपिणी भगवद्वाणी चिकीर्षितप्रकृताद्वितशाखप्रकरणविरचनपरायणं मामच्युतशमौण कंचि चदा माप् पुनातु यावत्तस्सिद्धिपरसिद्ध्यादिप्रतिबन्धकदुरितदूरीकरणेन पवित्री करोलिति सरट एव संबन्धः । तथा च वरेदान्ताविज्ञानुनिश्चिता्था इति नावेद विन्भनुतेश्तं बरहन्तमिति च ध्रतेर्वेद एव द्विजातीनां निःप्रेयमकरः पर इत्यादिस्मृते रपि स एव सवैः सर्ेष्टसिद्धिविधरकद्रदष्टपिष्टीकरणार्थं सवथा प्रत्यहं प्राथनीय इत्याशयः । एवं व्रदावान्छलं चतन्ये संप्राश्य अन्थसंम्रथनघुपथिततक्कथनादि सामथ्थसार्थसुसिदृध्यथं धीवागायिष्ठत्रीं भगवतीं सरस्ववीं षारकारतस्तेनैव पदेन सयाचते--सौवणीङ्गाति । अत्र पदयोजना वतु प्राग्देव | तत्र देवता दीष्टकामुकैः सुदृष्टपुष्टसकलोचिताटकाराम्बरमान्द यीदिगणत्रभिष्टा द्वय ष्टहायनवयोवल्येव व्येयेति शिष्टसंप्रदायात्तथात्वाय तां दकभिर्धश्चनएि--पीवर्णत्यादिभिविलिषणैः । तत्राऽभ्दौ प्यातुबद्धिव्तो प्रत्यक्ष इव व्ययविग्रदटवण्यादिवि्िषएटवण ण्व ॒प्रतिभावीस्यस्यामी- षद्रजःसमुपहितसाच्विक्तामेवा ऽद व्यन।क्त-सोवणति । सुवणस्य कनकविशषस्ेन प्रसिद्धस्य जाम्बरनद्‌।स्मदेम्न णवर विकारास्तात्तिकान्यथाभाव्रूपः; परिणामा अङ्गानि आननायवयववि्रषः एवन त सिरोष्ादि यस्याः सा ठा । निरुक्त- कांचनपारेणामतापन्नवदनादयवयथवविशपत्यथः । परममृदल कनकेकेतककोमट्दर- गभगोरवणेरमणीयत्वं विचित्रह्यवरण्यरूपनिरतिश्चयकरान्तिमिच्वं च तथा कुन्तखादीनां मीरतरसेऽपि टग्भागवि्षा्दानां शङ्कतरतवेऽपि तत्कोणादीनामस्णतरत्वेऽपि च नैव क्षतिरिति च मूचितम्‌ | ना चेदङ्घशल्यन शररिग्रहे तदापततेदूर्मिरासत्वात्‌ । ततो हि तस्य शिरस्येव च्क्पसरतीति तस्साद्रण्यं सूचयति--मुधनेति । सुततरामसय> घना निबिडशिकुराः कैकश्चा यस्याः सा तथा । उपटक्षणमिरे तन्नीटाराखनिसर्गसु- स्निग्धसगन्धदीवत्वाद्‌ः ¦ ततो वाट्पारयारिमाक्तिकटीरकादिर्ननिकरटङ्तारुणतर - कादमीरविशेषकविशेषमूपितागृतनिध्यर्भूतमारतटविटोकनोध्वं भ्रूबह्टरीयुगुरुपरि- सरे संचरन्ती तदूर्वत्तिलचने णव संचिन्तयतीति तद्तुख्तां चोतयति--प्रोह्सदिति । प्रकषेण चकेरेन्दविरमीनखज्ञनयपिक्षयाऽपि वैटक्षण्येन उलसम्ती मन्दसितसचकालो चनविषेषेण संफुले रोचनान्जे नयनकमटे यस्याः सा तथा । सुविकासितनतनीरोय- डेति यावत्‌ । ततस्तस्य तदभ्यणवर्तिकणैयोरेव चित्त यातीति तदाभरणसमृद्धं ध्वनय- ति-सुक्तेति। मुक्ताभिः सुवणसूत्ररलताटङ्कायरंकारविशेषसगुम्फितमौक्तिकवरनिकैरे- रुद्भासिन्यौ परमकान्तिभत्यौ श्रुती भत्रे यस्याः सा तथा । स्थूलमुक्ताफरग्र- धितमणिवरताटङ्का्याभरणभूषितकर्णेत्यथः । उपरक्षणमिदं महामौक्तेकषिसरपद्मराग- वराबिराजमानकाश्चनसूत्रवत्त्विचित्रतिर्कुसुमाकारोन्नतनासिकाया भपि | भधरोर. ४१ प्याल्थाषरिका- पिमादिर्णनं तु रोचनविदिषणीमृतपोहसतदसुशरितमन्दस्मितेनैव ध्वनितम्‌ । शव॑ च तपूथशरद्रोह्णीरमणसुपुदकराश्चनकमरुवैमवापहातिदनस्वं तस्यां व्यज्यते । अथ कण्ठादधः पादपदमनश्नान्तसबंञ्जसोन्दयं शोकोखरमेवेति प्रत्येकं संषर्णनामश कषमेवातः सामान्क्तोऽनीपम्बमेव तत्राऽऽह--अनुपमे्यािपिर्वर्धरेषेण । ` भभुधमं मावदुषमानद्यीनं यथा स्थास्तथा आजन्ति दीप्यमानानि यान्यज्जानि वादिषेद मखान्तागयवस्तेरनु पश्चात्‌-जहो किमस्याः सौन्दर्जीभे मया पुरदरीरित्तंफलभर- सुन्दर्णापि स्थातम्यं तृणायितेनेति हियाऽबस्थितोऽत एव भमसौन्दर्गवैस्वदिन्ग शररिश्चूल्य एब मदनो यस्याः सा तथा । स्वावयवसैन्दर्यतच्छीकंतेकामेष्र्थः । एतेन स्वध्यानधनानां स्मरबाथनं नैवेति ध्वनितम्‌ । नन भारती हि प्रकृता आद्य शक्तिर्त्युक्तं सिद्धान्तभिन्दौ । तथा च शिचश्चापवक्षासस्यापृर्यत्ववतच्छक्तेरेतस्या मपि तथात्वापतिरि्याक्चय सरस्वतीमावाहयामीति सामान्यतो ब्राक्षणत्वावच्छेदे- नानुष्टेयसंध्योपासनप्रकरण एव तेत्तिरीयश्चतर्मेवमिति सूचयति-दोषेति । न हि शक्शिनः कलङ्कित्वादिकसुपंति रोदिणीमपीति भतृनिष्ठशोपसंपकरूल्यैत्यथः । तेन निर्दोषं हि समं ब्रह्मेति स्मृतेः प्रकृतदेवताया अपि तथास्वादवरयध्येयत्वं ध्वन्यते । तत्र हेत्वन्तरमपि कण्ठत एवाऽेदयति-सगुणेत्यादि । गुणाः प्रकृते ेश्वर्यीदयः प्रसिद्धाः षोढाऽनन्ता वा । सात्त्िकसात्तिकत्वेन सुष्टु रसः प्रकृते शान्त एव | तथाऽरंकृतयः पूर्वेक्तितरयावद्रमप्यामरणानि ते च स च ताश्चेति तथा। तैः सहिता अनन्तकल्याणगुणवती प्रश्चान्तपावनपङृतिः स्षवारुकारभूषिता चेति यावत्‌ । एतेन साच्िकेकाराधनीयतवं ध्वनितम्‌ । रसानां सा्तिकतायुक्तिस्तु मामके साहि- त्यसार एव ज्ञेया । न चैवमपि भक्तमनोरथपृरकतवे किमायातभिति वाच्यम्‌ । वक्ष्यमाणरीत्याऽनुपदमेव तत्मधानत्वस्य दिद्योतयिषितत्वादित्याश्येनाऽऽह--चा- विति । चारुवैरदाभयहस्तत्वेन भक्तकामकस्पतायमाना य्॒तिवेतेनश्चब्िताबस्थिति- यस्याः सा तथा । आर्थमनोरथपृतिसूचकवरदाभयमुरितश्चयकुशेशयावस्थाने- त्यर्थः । एतेन सुप्रसत्नलं व्यज्यते । अत एव सौमाम्यसुचकमङ्गलसूत्रादिमत्तव- मपि ठत्राऽत्वेदयति-तौभाग्येति । तत्रपि किं रजोगुणप्रधानविषातृश्चक्तिवेन तादद्येव नेत्याह--विश्चदेति । परिहतसिताम्बरेत्यथेः। एताहशी भगवती क्षर- स्वत्ीरूपा भारतीशब्दिता भद्धैतचितिरेव मां पुनाविस्मादि प्राबदेव । चथा चौक्त- लक्षणेव सरस्वतीं ध्येया वि्याकामिरिति भावः । इत्थं भगवतीं सरस्वतीं तंप्रा्यं निरुक्तारुकारत एव पुनस्तेनैव षद्च्पङकेता- समानुमूत्यमन्छिनञाधितिमपि म्रङवपरकरणस्वनरक्षणविकषेपकाङेऽपि लङ्ककमदेन पोपैश्थपि दिः. १ विश्ानुत॑धानरुकणजावने्ौकषतिवातिवति लबु मित सैवर्णेति | 24 ह्रसमुधासिलेनौकपरवाष्टनदिखादिना च रीकररकष्णा ये वर्णास्तत्त्वमस्य(दि- मह वाक्येषु तकारायक्षराभि तेषामिमानि तत्समुदायश्प। गि तत्त्वमस्यः दीनि तत्तच्छा- स्युपदेशकछाष्यानि तत्तच्छःखामहावाकंयानि तैस्तश्धिक्रा्यवच्छेरेनाद्नमद्वेतव्रह्मसि- क्यविषयकाज्ञानेतसयुक्तयायद्‌ ददयवाधफं मिरुक्तंकथमात्रषिषयकयचग्मवृत्याख्यसः+ क्ञाररक्षणं शरीरं यस्या; ला दथा । ततत्वमस्यादिमदावाथेककरणकशरीरिव्य्थः । * एतेन अधवेश्वरव्योपठक्षितचिन्मातेकयापिषयकराक्षस्वस्य मेश्दषिहःररति- वितरा्ीः; नविदविन्मनुते तै ग्टन्तमितयाथःवस्न टेरक श्रतिसिद निशप्रमाणेत ' ` रा्भन्यतवं व्यश्यते | ननु जडाया पृत्तः कथ निरुक्तनिदिरपरपछविरोधितयम्‌ ¦ न बीरङ्खायःः श चितेरपि क तष्टिति मपितम्‌ । दृष्टाप्ः । नाप्ये्रं॑चेदनिरमोक्षाषत्तिः । वव मते तथात्वेऽपि मत्रे तत्सिद्धेः । य च नेषामनस्यविदकवेनोपभ्रणीयत्वापिति वाच्यम्‌| षिनिगमनाविरहादश्रापि तथात्वात्‌ । नापि सकट्प्रमाणमूषन्यागमतासयनिणेय एव विनिगमक. इति युक्तम्‌ । उक्ष्नुपषच्यैव तध्यादयाप्यिद्धखादिति चेदुगारम्‌ | केवढ्वृततस्तदतामर्थ्येऽपि चिरतिषिष्बद्धानपस्वसतिद्धरमाधिर वद्‌ । वथो केपः कमप्याः कचिदप्यक्षराव्यज्षक्यन वदक्ानभाधकत्य्युर्येऽपि तिरद्पत्ररिरेपेनाय- च्िन्नायस्तसष्टिप्या अक्षरकारतामध्यस्ततेयव नीताया. प्रचक्षमेवाक्षरस्यञ्जय यने तदज्ञानविनारकत्वम्‌ । तथा केवलाय वृत्तह्तेकेयदक्षणाश्ररीस्यज्ञैकसवैनं तदन्ता न" दिसमुच्ठेदकत्वासंभवेऽप्यषिकारिवियेषावच्छदे ने क्ताचायैसमुपटिष्टनिसक्तशरुत्या त:।- कारतां नीतायास्तस्यास्तःप्रतिविभ्बग्रहाविनाभाव।सदजाम।दिद्धेतमात्राधकत्यं समू- चितमेवेत्या कतं मनसि निधायाटऽऽह---सुघनेति । सुघनपदं तु प्रथमपक्ष एवद्वितातलपरतया व्याख्यातमेव । तथा च स॒घनं स्वपर काशनन्दख्ूपं निरकतैक्यमेव चिक्रुरेप्विव प्रतिविम्बितदनामर॑भागे यस्याः सा तथा । प्रतिनिम्बितत्रह्मासक्येति यावत्‌ । अत एव प्रोष्टसदिति । यतश्वरमबृ्तिरवोक्तरीत्या ब्रह्मालेक्यस्वप्रकाशनिरति दायानन्दाभिग्यक्तिद्ररोक्तद्रयोच्छेदिकाऽत)ऽसौ प्रकर्मेणो- क्रानन्दाश्रुकरक्रुरत्वलक्षणोककर्षणोष्ठपती रोकोत्तरं॑विकसमान लोचनान्ने स्वाश्र- यदारीरिनेत्रकमटे यया सा तथेति यावत्‌ । ` . तत्र दैतुः-- युक्तेति । सक्तो जीवन्मुक्तः श्रीगुरुस्तेनोद्रासस्ततपदार्थादि विवेको वस्यास्तादच्य श्रुतिस्तत्वमस्यादिमहाबाक्यं यस्याः सा तथा | संबन्धोऽत्र निरुक्त- शस्या सहे ब्रह्मालमैक्यप्रमितेजन्यजनकमाव एव । तथा च ब्रह्मनिष्ठसदुगुरुणा तसदा- थौदिविबेचनपूैकं समुपदिष्टतत्त्वमस्यादिमहावाक्यजन्येत्य्थः । सौव्णाङ्जीत्यतर व।क्य- ई~र भर्‌ ष्पास्यासदिताः विरेपिककरणकलोष्छायपि सेप्रदयभिकभिनारषृषैकस्वासुकेन तेष सहाभ्‌ पीनङ्क्यद । नापि पुधरनेत्यादिपरो्ठसदित्यादिभ्मां गता्थत। । मन्तःकरणस्य सत्त्वप्रधानत्वून बृत्तिमात्रस्यापि चिदसतियिम्बवैशिष्टधनियमात्‌ । पुत्रस्ते जात शत्यादिवाभ्यश्रवणोक्तरं ` पूष्यहमिति संजातशन्हापरोक्षपमानियेषेऽप्यानन्दाश्रूजनकससंभवाच्च । ननु भवत्येवं चरमवृत्तेः सवहृश्यविध्वंसफबमथापि तस्व; कः भध्वंससकः किम- त्ाऽनात्मा वा । नाऽऽद्यः । तस्मासगतत्वात्‌ । माग््यः । वृत्तीतरस्य तस्यासस्नात्‌। नापि स्वना्यसवम्‌ । ज।तससमबेतगुणानां बुदु्यादिप्रष्लान्तानां स्वोचरगुणनष्वय- ह्वादिति चेस् । युप्त्ाद्विमाश्चरिकषेद्धथादौ पुष्त्यादिनारमत्वदशनेन व्यभिनचारादुकतै नियमासंभवात्‌ । वक्ष्यमाणस्वामघ्रमावदत्रापि समस्वेतरश्दय्वंसकत्वाञ्ीकाराच्चेत्या- छयेन ॐऽह-अनुषमेति । अनुपमं यथोक्तगुरुशेष्यससगजन्यत्वेन विलक्षणं . भ्राजन्ति प्रमाणायसंभाव- ` नादिपर्वोक्तप्रतिबनधनाशनसमथस्येन दीप्यमानानि यान्यङ्गानि श्रवणमनननिदि ध्यासनाभिधान्तरङ्गसाधनानि तानि अनु पश्चात्‌ श्रोतत्वा्यभिम।नविनाश्नानन्तर- भिवर्थः । उपलक्षणमिदमविदातदधीनयावदृहरयस्यापि । अनङ्ग न विश्बते भङ्ग दरीरं यस्याः सा तथा । निमृरितस्वस्वेतरसबेदधैत्यथेः । तदुक्तमात्मबोषे धीम- द्वाष्यकारपादारविन्दपरगैः-- । ज्ञानक्षं जीवं ज्ञानाभ्यासेन निर्मख्म्‌ । कृत्वाऽज्ानं शयं नद्येजलं कतकरेणुवत्‌ ॥ इति । भ्रीमद्वार्तिककारचरणरपि-- . ॥ तत्वमस्यादिवाक्येभ्यो याऽहं ब्रह्मेति धीभवेत्‌ | नरयत्यविच्या साधं हत्वा रोगमिवौषधम्‌ ॥ इति । कल्पतरुकारेरपि- द्धं ब्रह्मेति विषयीकुबांणा वत्तिः स्वस्वेतरोपाधिनिवत्तिरुदयत इति । यथा हि-कपरज्वारा स्वात्मान स्वदाद्यं कपूरं च विनाशयन्त्यवोज्जम्भते तद्भदुक्छवृ्तिरपि स्वस्वतरोपाध्योः स्वतद्धिननददययोर्निवृत्तिष्वंसो मया ताद्द्येवादयते । प्रकाशत इत्यथः । ननु निरुक्तलक्षणमाधुनिकानां स॒दुरेभमेव तच्छज्ञानम्‌ । प्रतिबन्धर्बाहुस्यात्‌ | कचिदुरुदाज्ञादिटभेन श्रवणादिसाधेनेः प्रमाणास्तमावनादीनां तेषामवमेषेण ` तदविभवसंभवेऽपि भूतिरन्यैस्तैः प्रतिबद्धस्य तस्याधस्तात्समदाहवभगवलराश- रवचसा माक्षदान।दक्षतात्‌ । भूतादयः मतिबन्थास्तु भपञ्चिताः श्रीभारतीतीधिर््यानदीपे बप्रमाणोदाहरणम्‌- | ्ीपैकयसिदधिः ¦ शि धुमः पूर्तीमिचरिऽपि विनिशरततिष्न्तः । . : न. वेति ततखमिगरेशातिके सम्पर्‌ ॥ ? : कृतसतद्भानमिति चेद्धि बन्ध रिभयात्‌ । : ससावपि र मृतो मा भाषी वा वतेतेऽभवा ॥ भधीतवेदवेदार्थाऽप्यत एव म मृष्यते । दिरण्यनिषिद्ष्टन्तादिवमेव हि दर्दितम्‌ ॥ अतीतेनापि महिर्पश्नेहिम प्रतिर्बन्भतः | मिक्षुस्त्तवे न मेदेति रोके गाथा प्रगीयते ॥ ज॑नुपृत्य गुरःस्नेहं मदिष्यां तेस्वयुक्तवान्‌ । ततो यथावृद्धदेष प्रतिबन्धस्य संक्षयात्‌ । प्रतिबन्धो वतमानो विषयासकङ्किरक्षणः । प्र्चमान्धं कुतकश्च विप॑भदुराग्रहः ॥ शमायैः श्रवणायश्य तत्र तत्रोचितैः क्षयम्‌ । नीतेऽस्तिन््रतियन्षेऽतः स्थस्य बऋ्षत्वमश्नते ॥ आगामी प्रतिबश्श्य वामदेवे समीसिः । एकेन जन्मना क्षीणो भश्तस्ष त्रिजन्मभिरिति ॥ विस्तरस्तु पूणीनन्देन्दुकोमद्ा्यामां मदीयतद्न्याखूयायामेवर्पुसंधेय इति वचे्स- यम्‌ । वतेमानस्य तस्योक्तरीत्यैय निरस्त्वादूमृतभाषिनोस्तु श्रीगुरुचरणारविन्बनसे- > प्रसादादेव प्रागुक्ततिमूमिकजीवन्सुक्तिफलावधिकापरोक्षनिविंचिकित्सनिर्कैग्यपर- : घे सति तदभावरक्षणरिङ्ग।मावेन कूपयितुमशषक्यताच्चत्यमिसंधायाऽऽह- दोषेति । देषिरनिरुक्तनिसिलमतिवन्धेःस्पष्ठ श्रीगुस्भसादबरादकरहधितेत्यर्थः | सत एव--सगुणेति । गुणाः शमादयः घर्षः शान्तरस एव तेयौऽङृतिर्याबद्‌- इ्यिषयकारंबुद्धिसतया सह वर्तेत इति तथा । जप्रारन्धं द्वितप्रतिमासेऽपि सर्वत्र मिभ्यात्वदादर्यनाटबुद्धिसहितेत्य्थः! । अत्त एव- चार्विति । चारुः स्ववणीश्रमधर्मा धनुसारिविनातिरम्थेव न तु यथेष्टवेष्टारूषा व्तिदेक्षिणावतञ्नामितचक्गन्यायेन प्रा्- नसत्स्क रमृरुकसत्मवृततिरेव यया सा तभेत्यथः । पतेन स्वैराचारवादः परास्तः अत एव-सौभाग्येति । वसनान्तमष्येकमेवेदं पदम्‌ । भगशब्दितमेदिशवर्यमभ्ये चोभनेश्व हि वैराग्यमेव । तथा च स्मरते -- यतो यतो निवतेते ततस्ततो विमुच्यते । निवर्तनाद्धि सपैषो न वेषि दुःखमण्वपीति | ९४ ध्यार्वीपहितीन रथा च सौभाग्या वैशग्रमव । शोभनं वमग वेर्थामिष्मवयै यस्येति द गज्नस्य भावः सौभाग्यमिति व्यु्पत्तः । तेनैषा ऽऽदयेषु यपत भ। समन्तादिशर्द व्यक्तं वसने निवसन यस्याः सा तभा |- पिरंक्तवेेकानुरकतव्यथः । एतारशी भारती भाति प्रकाञ्चते इद्यमनया साः भ साक्षिचितिः। यद्रा भाति स्वयमेवं श्वैदा भकार इति मा अद्वैतातमचितिसस्थामेव एतमातमरतिरत्मक्रीड भातमिधुन खलमानन्दे इति श्तेः । सुरतम्कवानुतथानजन्यं संप्ङ्ञातसमाधियुखं य्य भारतस्तस्थेयं भारती । यीवन्भककवन्दिनी निर्दह ग्रदविधेतय्ः | मामकरतीनि शभासम्‌ | 7 सीमिति वः हेर: । ऊटारडधयभव मारतानयावदरदयसरणिमिदय्ं एवं च निरक्तचिदाभारसयलिष्द्वैहमपि संयु स्यात्‌ । पुनतु सवदा दस्वा- भुसणानस्फोारणेन वास्तनिकपनिक्री करोलि्यन्धयः स्पष्ट एव । एवं पाक्यतिज्ञातरी प्याऽथेत्रय विवृतऽपि मुख्यऽथ समासेोक्रल्यठंकारण चतुर्थोऽपि श्रीमन्महारामायणामि. धसनृटवोगवािष्टषटपश्चच्चःसारस्यस्मकभरतवर्षाक्तमगवद्वास्मीकेयमिषमहर्षिप्रणी - तादिकाव्यवाणौपक्षेऽप्रि प्रतीयत दति सोऽपि प्रकृते कविरनुहरति च्छायामिति न्यायादादरणीय एवेति दिष्मात्रेण निर्दिहयत--सोवर्णेति । शोमनाः श्रुतिकटु- न्वद्विदीना वणो अकारादित्रिषष्टयक्षराणि यी१ ¦ दृःस्पृष्टाूयस्य उकारस्य श्ःगादिषेदमात्रमसिद्धलानेक्तरस्याविरोधः । ताद्छां पदानां प्यादिरूपिणो थ इमे तपःस्वाध्वायेत्यादया वाक्वरूपाः समृटास्न एवाङ्गं श्ररीरं यस्याः सा तभा । घेको- तरयणोदिर्चमास्पेतय्थः | तत्र हेतुसखरनाथतो महस्वं कथयति-- धुधनेति । सुघनमदरतन्रह्मालेश्यमेव चिकु- रेषविव पूज्येषु योगवासिष्ठीयवेरा्यादिषरामु प्रकरणेषु यस्याः सा तथेति यावत्‌ । अत एव प्ो्सती जआनन्दाश्रुमकरन्दनिन्दुशार्नी लोचनान्जे श्रोतृनेत्रकमछे मया सा तथा । तत्र हैतुः- मुक्तेति । सुक्तमखण्डबन्धविधुरमद्रेतं ब्रह्मैव उद्धास- २ ति द्वितमिथ्याखसिक्यपृवकं प्रतिपादयति ताशी श्रुतिस्तत्वमस्याखूपा तादययौ- धतो यत्रेति । मवत्वेवं योगवातिष्ठाषच्छेदेनास्यां ब्रकमकाण्डोपनंहकतवं तथाऽपि तत्साधनीभूतक- मफाण्डं तु नैव्र संग्रथितामित्यत आद्‌ --अनुपमेति । पूर्वरामायणावच्छेदेन निः सीभस्‌ च्यमानोक्ताङ्गीमूतधमेप्रतिपादनान्तरमगोप्तररामायणावच्छेदेनाशरीरद्रितनह्मपरे- ` त्यथः | उत्तराघंगतविशेषणपश्चकं तु काव्यलक्षणसप्य । तन्नापि त्र्तीयपावो निगद्व्याख्यात एव । शिष्टं तदृद्वयं तु करमादक्चरसंहत्यादिलक्षणवेदर्यादिरीतिसं- अहार्थमेव । अत्रापि इमामित्येव च्छेदः | तथा च चिवीर्ितत्ेन बुद्धस्थत्वा- स्पाक्षपरतयक्षां प्रहृतप्रकरणरचनामिष्वथंः । बरोधेक्यसिद्धिः। ९५ एतेन तत्तौर्यमन्न भवविति निरुक्तपरार्थनायां प्रति स्वाशयः सूच्यते । पुनातु तादयचनपरतिबन्धक ःरितदरनेन विमल्यस्विति योजना । एवं भारतस्थेयमिति व्युत्प- त्या महाभारतरूपमगवद्बाररायणवाणीपन्िऽप्यद्याित्यरं प्ठवितेन । इह भक्तिरेव शान्तव्यक्ता रसः । मन्दाक्रान्ता जट्धिषडगैर्म्भं नतौ ताद्भुरू चेदिति वृत्तम्‌ ॥३॥ इत्यं श्रत्याथवच्छिन्ननितीः संप्रार्थ्य त्वं हि नः पिता योऽस्माकमविधायाः परं पारं तारयसीति नमः परमक्रषिभ्यो नमः परभ्ऋषिभ्य इति शचुतेस्तद्धद्धि परणिपा - तनेति स्मृतेश्च तत्त्वविद्यायाः प्राग्व च श्रीगुरुवन्दनस्वेवाऽऽवद्यकत्वात्तास्त॒ शास्ञ- शिवस्मरणड्द्धजविश्वरेक्याप्रतिबद्धाबाषितसाक्षात्कारपदत्वेन त्रीनपि चित्तेन चर- मगुीभिन्नतयैव प्रणमन्नेततपरकरणस्यद्वित्चाञ्लीयत्वात्तस्मणेतुमगवद्त्राद्रायणज्चंकरयु रेराचार्यच्ररणप्रणमसमपि कराच्याथापतत्यलकृर्णि भ्यनक्ति य इत्यादिशादृन्विक्री- ङितिन-- यो नारायणरूपतः श्रतिश्तीसीमन्तरत्नप्रभा- विष्वस्ताखिलदहतमस्कमकरोन्मापात्मरत्यारिष । धीमच्छकरदेरिकश्वरपुनन्‌त्नावतारं परं वन्दे श्रीरघुवीरसदगुरुवरं तं दवेतन्यं शिवम्‌ ॥ ४ ॥ तं॒॑वक्ष्यमाणगुणकम्‌ । श्रीति । श्रीमान्सप्रह्ुणिश्चवय जीवन्सुक्तवयेत्ववान्स चासौ रधुवीरः । रल्योः सावण्यात्सावांशिकाधिकारिसंषदवधुरवेण रुघवोऽतिफल्गवोऽप्यस्म- दादयो ब्रीराः काठत्रयेऽप्यदृष्टमहामोहतस्पयुक्तमपञ्चरूपशच्ुल्वेन संभावितपराक्रम एव येन.स तथा । यथर््ितज्ञामानमित्य्थेः । अत्रापि द्वितीयपच्चनोधितरीव्या नयेति- स्थाने वीरपद्प्रयोगो ज्ञेयः । एतादश्चो यः सन्कारत्रमानाध्यः परमात्मा । बह्म वेद्‌ न्चैत्र मबतीति श्रतेः । गुहूषु स्याजिषेकादि्ृद्ध रुरित्यमरोक्तर्मृणन्ति हितमुपदिश- न्तीति -व्युतखचेश्च पित्रादिषु दितोपदेष्टषु वरस्तथा अीरघु्वीरेद्यनेन कर्मधारयविमहस्तु संश्चासौ गुरुबरशचत्येकवारं सत्पदेन सह विधान पुनः कार्यः । तथा च निरक्तशमन्रहमनिष्ठमलिकगुरुश्ेष्ठमिव्यर्थः । इह श्रीमा- निति -परतुयो रोपेन गन्धद्धिपादिवस्समासः । अत्र श्रीपदेनाऽऽचार्येऽचिन्त्यदाक्तिमस्ं क्रत प्र रञकुरपदस्े।क्तव्युतपचचिसामभ्री सत्त्वं च ,सदिति श्रह्मतिष्ठत्वं तत एव गुरु- वरपदाद्षितिलपिन्नायभिकादरणीयत्वं च सूचितम्‌ । एतादरमपि वस्तुतः । द्वतेति । त्रकदविकतबकररितद्यन््जाषटमिति यावत्‌ । सनेन द्वितीयाद्वै भयं भवतीति श्ुतर्मिदैःखरूपस्वं ्यञ्यते | #-! २६ षयाख्यापहिता- तत्र तार्किकमतमुक्स्याप्तिरतः शिवं स्वप्रकाशप्रतयगानन्दं बन्दे कायिकादिर्य- निरतिशयस्वनिकृष्टतापूर्ैकपूज्यौत्क टथव्यञ्चकत्रिविधप्रहवीमावरक्षणवन्दतिकर्मतामिव ` नयामीत्यन्वयः । अत्राहमिति कत्रतक्तेस्तदध्याहारेणेव वाक्यं पूरयता तस्य सवो- त्मना मिथ्यात्वमनादरादेव बोतितम्‌ । युक्तं चेतत्‌ । निरतिशयनिकृषटत्वस्य वान्दतुस्तदन्तराऽसिद्धेः । तथा च प्रहृते ष्माभासवादर्यया बाधायां सामानाधिकरण्यं चोरः स्थाणुरेवेत्यादिवदादय जदत्स्वाभ- स्यरुक्षणयेव तत्तवमस्यादिमहावाक्यायस्याखण्डेकःरस्यं निरुक्तरक्षणनमेस्ियाकाल- नच्छेदेनाप्यनुसंषीयम।नतया व्यज्यते । ननु भवत्वं सद्वरोरदवेतजरह्मरि्ठतवादीश्वरत्वोपरक्षिताचिता ` साधं सवेददयमि. थ्यात्वपूैकं तदेम्यानुसंघानं सकटेष्टनिदानं तथाऽ्प्युक्तादवितस्येव सिद्धिः कृतः द्धेया । न च तत्त्वमपि नेह ननित्यादिश्रतिसहसेणेवासौ सुप्रसिद्धैवेति साप्रतम्‌ । परतयक्षादिविरोधेन तस्या एव यथाश्चुतार्धतात्पर्यकलनिर्णयासंमवात्‌ । नापि सूत्रकारा- दिभिस्तस्याध्यव्ितत्वेन हेतोः स्वरूपासिद्धिरिति युक्तम्‌ । मेदवादिसुत्रकारादिमिमेदा. दिसत्यतायाःअपि सुनिश्चितवेन तदनादरे कारणाभावात्‌ । न द्यास्तिका्येकाद- शदश्चनवादितदेकदेशिवादिशतमतानि तृणीकृत्य केवलमदवैतिमतमेव निः्रेयसकाम रवरम्बनीयमिति राजाज्ञा । तस्मान्नैवोक्तद्धित श्रुतितालथमेवाऽऽदाविति चेन्न | मद्वेतशाञ्जसूत्रकारादीनां परमेश्वरावतारत्वेन भेदवादिसूत्रकारादिभिस्तृणदुहिणव- त्साम्यासंभवात्‌ । तथैवाग्रे मृर एव स्फुरटीकरिष्यमाणतवाशवेत्यारायेन रिवं॑विश्ि नष्टि-श्रीमदित्यादितृतीयपादेन । परम्‌। अत्यन्तं यथाथमेवेति यावत्‌ । न तु भाक्तम्‌ । कियाविशेषणिद थ । श्रीमान्विष्ण्ववतारीभूतः को वाऽन्यः पृषण्डरीकाक्षान्महामारत- कृद्धवेदिति स्मरणाद्भगवान्बादरायणः चकरदेश्िकः । भव ठोकरदरिक मे शरणमिति श्रीत्रोरकाचार्यवचनाश्वतुर्भिः सह शिष्यस्तु दोकरोऽवतरिष्यतीति वायुपुराणाश्च, ईश्वरः सुगेश्वरश्वतुराननावतारीभूततवेन वैयार- ` प्यके श्रीदेकरविजये प्रसिद्ध एवेति श्रीमच्छकरदेरिकेशवराः सूत्रभा्यवातिककाराः श्रीहरिदरचतुराननत्वेनोक्तरीत्या प्रसिद्धा एव । ते पुनः कृष्णद्वैपायनस्य द्वापर एवाव. तारपसिद्धेः श्रीमद्धगवत्पूज्यपादश्रीविश्वरूपापराभिधपुरेश्वराचार्ययोः करविवव॑ता- रप्रसिद्धश्च श्रीरामाचपेक्षयाऽपरवारं नूना निर्क्तद्वित्ालप्रतिष्टापकत्वाह्णोकोचरते - नामिनवा अवतारा खीटाविग्रहविशेष।विमौवा यस्य स तथा| तं निजािनबाव- तारीमूतहरिहराहिरण्यगर्भस्वरूपश्रीवादरायणञ्चेकरभवलादयुरेश्वरचार्ाभिष दविता - त्रमाष्यवातंककारमित्य्थं बोधेक्यारीद्धिः । ४७, ` एतेन-अहो प्रपञ्चोपशमं शिवमद्वैतं चतु भन्यन्त इति श्ुतेर्यस्य निगुणस्थ ` परशिवस्य नमस्छरातिकमेतवासंमवाद्रद्यविद्धिशिष्टत्वेनं ८ तरह्मासेक्यप्रमावैचिष्टये. ने्यर्थः) | बास्तविकतदभिन्नं निरुक्तश्रीगरुमवच्छेदकीङृत्य प्रागुक्तनमस्कृतिरेव सर्वे. ्टपुष्टिप्तस्य परमात्मनाऽस्मदादिभक्तदशा कल्ितहरिदराहरण्यगभामिषस्य साक्षा- दवतारीभूताः श्रीबादर।यणकेकरभगवत्पादसुरेश्वराचार्याः परोक्तसूत्रादिकतीरः सततं सवैभावेन नमस्काया इति किमु वक्तव्यमिति चोत्यते । तस्मात्तान्परयेवाऽऽदावहमहरदः संप्रणम्यानन्तरमेव स्वगुरज्प्रणोमीत्याकूतम्‌ । नयु तथाऽपि तच्छन्दाकाङ्क्षितं तदवस्थमेवेत्यारङ्क्य तत्पूरयति-य इत्यायेन पवोर्धेन । यः परशिवः । नारायणेति । नराय मादश्ायानाधिकारिणे जीवाय हितं नारं तस्या- ममम्दवैतशाशलशिवस्मरणोपदेशाभ्यां प्रापणं यतस्तौ । तथा पषष्ट्युपाहश्रीमना- रायणश्चाल्िश्रीमहादेवामिधन्रह्मचारिविशेषात्मकाद्ैतश्चाख्शिवभक्तिगुख तयो ख्पे- णेति तथा तदात्मनेति यावत्‌ । सा वैविमक्तिकोऽयं तसिः | माम्‌ । आत्मति | एवं बिजानन्नात्मरातेरातमक्रीड आत्ममिथुन आत्मानन्द इति श्रुद्युक्तचनुर्विधजीवन्धुक्ता- बस्थाविशेषष्वित्यथः । सत्त्वापत््यादि प्रागुक्तचतुर्विषफटी मूतमूमिकाविरेषविषय इति ` यावत्‌ | श्रुतीति । श्रुतिल्लयी सेवाद्वयप्रत्यगेकपातिन्रत्यात्पती साध्वी तस्या सीमन्त उपनिषद्धागस्वत्राट कारत्वेन निवध्यमानमुक्तावल्यग्रगुम्फितहटीरकवरमण्याभिधरत्नमिव स्वप्रकाशत्वाः छक्तिरक्षणाकं कमपि किचिदपि संबन्धमनपेक्षयेव जघ्नात्मैक्यपभनो- धकं (स यश्चाय पुर्षे । यश्चासावादित्ये । स एकः” इति स्वशाखोपनिषन्महावाक्यमेव तस्य या प्रभा तज्जन्योक्तंक्यसाक्षात्कार एव तमउन्मृलकत्वासभाश्ञाभ्दितश्वरमः प्रबोषस्तेन विध्वस्तं निमूखितमेकाज्ञानपक्षेऽलिखान्सवैजीवान्हरति स्ववश्यतां नयती- त्यखिलह्ृदताद्ञं तमो मृलाज्ञानं तत्प्रयुक्तं दर्यं च यस्य स तथा । नानाज्ञानपक्षे तु--अलिरु ससस्कारं हृतमोऽन्तःकरणनिष्ठमन्नानं यस्य स तथा । स्वैथाऽपि निरसताज्ञानतदषीनद्वेतमित्यथः । एतादशमकरोत्‌ । निरुकतशाख्रायभ्यासा- दिना सथैपरतिबन्धसम॒च्छेदनद्रारा निरुकद्धितनिष्ठासंभरतिष्ठितं चकरेति संबन्धः । एतेन निजविदयाप्दशिवस्मरणपदाद्वैतासेक्यमनाधप्रदानां त्रयाणामपि गुख्णां सूत्रकारादिमिन्निमिः प्राचीनाचयरूपमानेपेमयभावस्तया श्रुत्िरिव स्तीति विग्रहेण योगादालमरत्यादिशकि्टपः भ्नोतितसमासेोक्त्यरुकरिण ्यीवत्स्वपतिमाश्रानुरक्ततेन महा- सती भगवती रक्ष्मर्यथाऽऽत्मरत्यादिश्म्दितपुरुषायितादिविरासविरेषावस्थावष्छेदेन ४८ ष्याख्यासहिता- तासमणेत्यद् जाये नारा इति प्रोक्ता इत्यादिस्मृतिमिद्धनारायणश्ब्द्कयं जराधिह्पं धस्य तसे; सार्वबिभाक्तेकत्वोक्तेर्भगवन्तम्वरेतसमच्युतं स्वसीमन्तसबद्धमुक्त।वस्यथ- संगुन्कितस्वमरकाञ्चमाणिविरोषपभाप्रसारेण विनासितस्वच्छा+कसंनावितसंपूणवक्षःस्थ- ठतिभिरं चरीजकरार । | तथा भगवती श्रुतिरपि भीगुरुत्रयचरणकुशेशयङ्पया5ऽत्मरतयादिचन्दितजाबन्ब - ज्त्यवस्थाचतष्टयावच्छेदेन मामच्यतश्चमीणं सीमन्तरलप्रभाशब्दितनिरक्त महावाक्ये ककरणकस्ान्दापरोश्षापतिबद्धनिरुक्तेग्यविषयकसाक्ष।त्वारण नम्‌रताज्ञनतदग्रीन- देबमतनेोदवित्यप्यसौ ( उपमानोपमेयभावः ) शृङ्गाररसम्‌चनद्वारा शान्तरसम्यञ्लकः परद्मोत्यते । नन्वस्त्वेवं सर्वं सुरसमथापि यदुक्तं शक्त्यादिकं किमप्यनपेक्ष्येब वेद न्तमद्दाबाग्यस्योक्त्यदयमात्रेणेवाधिकारिण्यक्तप्रमाजनकत्वाभेति तदसाप्रदाभेक्र एे- ्रद्धितमन्थगृक्तस्थले जहदजहस्स्वाभाख्याया भागत्यागलक्षणाया एवाङ्गीकृतलादित्ि चेत्सत्यम्‌ । सैन भागस्तथात्येऽपि प्रकृतपक्षस्यापि पूवीचार्यः प्रतिपादितत्वात्‌ । तथा चाऽहुः भीमद्वार्विककारचरणरचिन्द्रेणवः- दुबरुत्वादाविधाया आत्मत्वाद्बोधूपिण. । हब्दशक्तेरचिन्त्यतवाद्िद्यस्त मोदद्नतः ॥ भगृहीैव सबन्धमभिधानाभिधययोः | हित्वा निद्रां पबुध्यन्ते सुषुप्ते बोधिताः परैः ॥ जाम्रद्भल यतः शब्दं सुषुप्ते वत्ति कश्चन । ध्वत्तऽतो ज्ञानतोऽज्ञान बक्षास्मीति भवेत्फलम्‌ ॥ भविद्याघातिनः शन्दाचाऽहं ज्रक्षेति धीभवेत्‌ । नदयत्यविधया साधं हत्वा रोगमिवोषधमिति ॥ न मपि तं रभृत्तसमीड इत्यनेनेतस्य पौनरुक्त्यमिति वाच्यम्‌ । श्रीभूत्रकारा- प्ाचायैत्रसनमस्करणदेरिहाभिनवाथस्य -सच्येन वेरक्षण्यादाक्षीर्नमस्किया वस्तुनि दर्थ काऽपि कतन्पखमित्ति वचनेन अन्थमुखस्याऽऽशीरायम्यतमत्वोक्तावपि वस्तुतो एव तत्षये्सानल्मस्कियात्मकस्य सा्तिकस्य तस्यात्रैव कृत्ततलाच्च । क्र ध्यादरर्मेह "सूवितमाभासक्रदादिकं स्वरे मूर शव व्यक्ती मषिष्यतीति `तेबेह प्रपञ्च्यते. सूमगसनास्ततः सगुरवः शा दरुकिकरीडितमिति श्च^ । -रसाखकासःधिकं तृ्छमेवेति दिक्‌ :॥ ॐ ॥ | पोयष्रमिदधिः, २५ भभ पुपुखच्यत्यादिना विनायकनामस्मरप्फदेरमि विष्ननिवार मकरणखद्यीरणा- ह्वाखसीदलविरखसेन आमय क्तीषरमे श्यै स्वमातापितसीवानन्दयन्तं तेमषि रधभा- विततदेकविश्स्यनिजदुरित्कन्प्रापि मोतिकयाभिदोषेकाध्यापसिकनिखिरप्रत्यहभशमनद- रकत्वाभिमतसरूटेएटसिद्धयन पा्थवते-परकेताियादिशिखरिण्~ पमेषेतो भातः स्तनकनककैभ्भौ तेव तुमो यतस्तारग्ह्पौ मभ हिरमि कृम्भोतवेतुनो। इति श्रीहेरम्बो गहमभेगणंस्तावनुधयन्‌ | शिवो स्मरो कुवंनघतु परभानन्दयतु मा्‌ ॥५॥ हे गुह भोः षडानन । एतौ निपीयभानसवन क्रमादतिसेनिङृष्टौ । एतन तय- स्तदास्वादो मैवं गृह्यते सं तु तदभावात्तटस्थ एव वञ्चित इव खिद्यसीति निखि- रप्रस्यक्षमेषेति व्यज्यते । तत्रापि मातुः-अम्बायाः, न तु धाच्याः। एवे च. षाण्मातुरस्य ववे तत्र सुतरामनधिकार इति ध्वनितम्‌ । स्तनेति । स्तनावेव कुचाविव कनककुम्भौ काश्चनकल्दावित्यथः । तभा चातुरुपयःपृणेत्वं तत्र द्योत्यते । ममैव पयतेन मत्सत्ताकवेव | तत्र यथपि नव्यतार्किकमेऽन्थयोगन्धवच्छेदार्थकरवमेवेवकारस्येत्यवरिष्पूर्वाषा- नुपयोग एवाधापि पराच्यतन्मते सस्य विशेष्यविशेषणक्रियाक्षगतष्वेन कमीदन्धयोगा - त्यन्तायोगायोगन्यवच्छेदार्थसायाः पार्थ एव धमुरषैरः शङ्खः पाण्डुर एव नीरं सरोजं भवस्थवेस्थादावङ्गीकृतस्वासक्ृते तु तस्य विेषणसंमतव्वेभास्यन्ताणोगन्यवच्छेदे ऽप्य - न्ययेगव्यश्च्छेदाभावत्तदर्थमाह-- तेषं तिति । तुशब्दः प्रो्श हाशान्त्यथेः । तेनाकतस्तनौ मदन्यस्य कस्थापि मैव षेयाित्थो- ` शयः । तत्र हेतुः-यत हद्पादिष्टितीमपदिम 1 कारणगुणाः कायगुणामिरमन्त ईति तारकिकराद्धान्तात्‌, ^ स्वगौपगादेममृणासिनीनां नास मरणाडग्रसुजो मजामः । अन्नानुरूपां तनुरूपरद्धि कार्यं निदानाद्धि गुणानधीते ॥ इति कविसतमयाश्च युक्तमेवेदमिति ` भावः । इतिशब्दो गुहमित्यादिनैवान्वेति । अमीति । मूयः समुपदिशशनत्यरथः । अन्विति । तदनु संपिबन्‌ । सीर सदौ । परं तथा तस्मा्था भगवान्गजाननः स्वकीयेन बारुजस्पितेनापि मातापिक्यै तोषि. तर्वास्तिथा मदीयिनापि वेन जगन्मातापितयौ यथा तुष्यव्स्तथा मदवनानन्दने च घ करोतिति त्वम्‌ । कलन्यलिङ्गमरुकारः । रसै रदैश्छि्ता यमनसभला गः शिल. रिणौतिं त्तम. । शिष्टं तु स्पष्टमेव ॥ ५ ॥ | . ६२ . ६० भ्याख्पासहितु- एवं मातृशब्यैन पा्टकलसाधम्बैष्वनितत्रथ्याः,स्तनपेदन परमास्वादनीयसविदि- तभोगगोक्षानन्दाधिकारिखमसच्छन्दनिर्दैदमत्वानुमूतस्यैकस्यैव जीवस्येति युष्मच्छ- " संदवाःयग्रावस्पत्तियोगिकतदधिकास्त्वितिरस्करणपूत्रकं॒॑पवोर्धं ध्वनयता वक्ष्यमाणेक- शर गीरेकजीववादामिषव्रहमजञेकानुमवनी यदष्टिसष्टिसन्ञकवक्ष्यमाणपक्षस्योत्तरार्थे चिन्ताम- एयपराहश्रीदेरम्बारूयगजाननासकमाललीलामिडासचाखिविचि त्रसी ठा विभदावच्छिन्रदयद्ध- चेतन्यरूपपरमेश्वरप्राथनसायस्कसिद्धस्वानुभवापिषूढत्वं चयोतयता मन्थता तलाक्त- नमङ्गलपद्यचतुष्टमेन च तद्रचनसकरमामम्रीसंपूर्णत्वं स्वारमन्धचितं यचप्यथाप्युक्त- वादानुभवादेव जीवान्तराभावारकम्यानुम्रहा्ं परकृतप्रकरणक्ररणमपरब्र्तिरित्याक्षपे सत्यत्रैव तदबिरोधनेव मिद्धवक्ष्यमाणनानाजीवपक्षस्थैव प्रक्रियायां िद्धान्तितलान्मेवमित्याकूतेन्‌ पूर्वौ चाथव्थविरचिनपकरणसट स्रसच्वात्तत्रापि तदनुमरहस्य तत एव सिद्धावेतद्रचनमन्र- स्थनौचिव्यपय पुनरपि तादवस्थ्यऽत एव केषामाचार्याणां मतं मुदचक्चुणा प्रकरियाया- भादरणीयं कषां चऽनादरणीयं ब्रह्मनिष्ठवरिष्टव्वेन सर्वेषामपि पूर्वेषां तुस्यतमत्वदिवे न्याकृखबुद्ध्‌+;- ' सवासङ्गषिनियक्ते मोक्षमात्रभरयोजनः । अतोऽधिक्रियते प्रत्यग्जञानोत्पत्ते। न रागवान्‌ ! इत्यादेवार्तिकोक्तरक्षणा य मेक्षिकसमाकार्मक्षणोऽधिकारिणस्तत्समाधानसिद्धिप्रयो- जकोक्ताचार्येकमल्यप्रतिपादनपरयोजनव्वेनास्य साफल्यमेवेत्याश्येन च परश्षाव- तामत्र प्रवृत्तिपराचु्स्यान्वथनामकत्वेन तच्छरवणदिव ज्ञटिति सिद्धयर्थ अन्थनामत- त्कतृत्वप्रतिज्ञप्राप्तस्वोद्धत्यध्वंसनपूर्वकं स्थनामाप्यनधिकारिताध्वनकश्ेष्मधरितं कथयन्नथापि श्रीगुरुचरणरेणरेषेदं मत्कैतवेन वितनोतीति च चोतयंस्तद्बला- स्सिद्धवदेव तद्वचनं प्रतिजानीते-श्रीमदित्यादिवसन्ततिरुकया-- शामद्रपरतमगरराश्चरण च्युनन श्रद्धंकमाधनवता रजसाऽच्य॒तेन । आचायचिच्रभणिमन्दिराविभ्रमाणां बोधेकयासेद्धिररचि च्युतिभ्रमा- णाध्‌ }; & ॥ अच्युतेन एतच्छणा वासिष्ठगेत्रो सन्नेन पश्चवरीनिवासिना सत्याषादापराभिष- दिरण्यकेरिसूत्रिणा मोडफोपनान्ना केमचितेप्तिरीययालुषद्धिजन्मनेत्यर्थः । यद्भेतच्छ- रीरावच्छि्लवेतन्यान्तयामित्ेकालिकिस्वस्वरूपाप्रचयुतिारिमिगवन्नारायणेनेति यावत्‌ | एतेन स्वस्मिन्मन्धकवरलाध्यासो व्युदस्तः। च्युतेति । च्युतो गछति विभमः सकार्‌- णकद्दयाध्यास। येषां ते तथा । तेषां सकरग्रसिद्धपूवीचार्याणामिव्यर्थः । यावसाची- नप्रसिद्धपत्यगदधैतचिन्मात्रनिष्ठमन्थक्ृत्तेनन्धि नीवि यावत्‌ । एतादश । ग कपेक्यतिदिः। \) धीयेति । बोधः-जस्मासक्यविषियकसाक्षात्क।रस्तस्य यदेक स्वदयफलाभ्यामैक ` र्स्य त्स्य सिद्धिस्तदिषयकप्रमित्िषधप्िर्यया प्रकरणसर्चनया सा तथेत्यथैः । अराति अका्यवेत्यन्वयः । यद्यपि प्रकृतप्ुक्ररणस्य मङ्गल कोकपश्चकमात्रसिद्धावपि षष्ठ एव पचेऽखिर्तस्सिद्धिगचकमूतार्थकाख्यातप्रयो मानौषित्यमेव, तथाऽप्याद्यपक्षे श्रीगुरच रणपरमाणोरडीकिकसामथ्यादपरतिबद्धेतस्तिद्धिशद्धाधिक्यं ध्वनयितुं द्वितीपक्षेऽप्ये श्वर्थादेव तथाल द्योतयितुरचिति एव तद्प्रयोग इति भावः । ननु सर्वेषां ब्रह्मविदां बोधस्ब स्रूपफलामभ्यामिक्यं तु ब्रह्म वा इदमग्र आसीत्त- दासानमेवावेदहं ब्रह्मास्मीति तम्मात्तत्सवैमभवत्तद्यो यो देवानां प्रत्यबुध्यत प्त एव तदमवत्तथर्षीणां तथा मनुष्याणां तद्धैतस्पदयन्नृषिवौ मदेवः प्रतिपेदेऽहं मनुरभवभ५सूय- श्चत्यादिभिः श्रुतिभिः, प्रत्यग्हषेक्यप्रम स्वखपफलाभ्यां तत्तद्रुह्यविदामप्येकरूपा । निरविकल्पकश्चाब्दप्रमात्वात्‌ । परमते जाकाशादिशब्दजन्यप्रमावदित्यादियुक्तेमुक- कानुमित्यादिभिश्च प्रसिद्धमेव तदभमेतावान्किमिति प्रसास इति चेत्सत्यम्‌ । तथाऽपि प्रक्रियाभेदेन मतमदसंभवात्त्तात्पर्यपर्याटोचनया तदैकमत्यस्येव प्रङ- तप्रकरणेन निर्णिनीषितत्वाचेयभिसंधाय कण्ठत एवैतसकशणरचनप्रयोजनमुज्ज्वङ- यति--आचायेत्यादितृतीयचरणन । आचिनोति च शास्रार्थमाचरे स्थापयत्यपि । स्वयमप्याचरेयस्त॒ स आचाय इति स्मृतः ॥ इत्यभियुक्तोक्तेराचायाः श्रीमच्छकरभगत्पूज्यपादपादपश्मादयः सर्वे स्वावधिकादवै- तश्चाछ्रतस्मकरणादिम्रणेतारस्त एव चिन्रमणयः पितासितरक्तहरितादिरत्नविदेषास्तेषां यन्मान्दरं॑तदुषादानकं सुक्रुरागारादिवद्िलासरहःसदनं तत्र विरिष्टो विरक्षणो भ्रमस्तत्तन्मण्यवच्छेदेन स्वप्रतिकिम्बसदस्लदर्श नवत्तत्तदाचायम्नन्थायवच्छेदेन स्वाव- धारितितत्तसपक्रियातात्पयैसदकस्षधिषयकभनान्तिर्येषां त॒ तथा तेषाम्‌ । तादथ्यस्यापि संबन्धविरेषातममकलत्वाखष्ठी शेषे इति सूज्रविहिताञतर षष्ठी बोध्या | तथा च नानाविधम्राचीनाचा्यमतान्यारोच्य प्रक्यिकमत्यव्याङुलबुद्धिसमाधा- नार्थमियर्थः । अत्राऽऽचार्यपदेनोक्त्रन्थसंभ्रथनसमर्थत्वं चित्रेति वक्ष्यमाणतत्तत्म . क्रियानानात्वे मणिपदेन सवेमतानामपि निर्मलत्वं मन्दिरपदेनाऽऽत्मक्रीडादियो- ग्यत्वं च तत्न सूच्यते । एवं विभ्नमेत्यनेन यथोक्तमन्दिरे कश्चिदनभिज्ञः प्रवि- श्द्धान्त एव भवति । तत्र वस्तुतः सत्यपि विरासास्पदत्वे निभयत्वे चित्रपदध्वनि- तचिन्तामण्यादिसंग्रहेण सकलकामपरकत्वे च ॒तद्रसङृतेऽपीति सर्वाऽप्ययमनभिन्ञ- तादोष एव न तु शाल्रदोष इति चोत्यते। भथवाऽऽचर्यत्यायुक्तपदमन्वय एव प्रयो जनत्वेन योजयित्वाऽरचीति जेयम्‌ | । ६.४ | $थाख्यमाहतः- नन्यत्र द्विपणे. चु कथमेतदतिदुः साध्यं सर्ममूर्वाचर्वेकमत्वं िष्येदिति श्वद्ै- वेश्चष््लान्न भरसस्त्यथापि प्रथमपक्ष सा तद्रबस्थेतेष्यतस्तन्नापि अगुरुरूप्णिस्वस्येव साम्यद्तसुदृरमेवेति चोतयिन्ु तं वश्चिनष्टि- श्रीमदित्यादिना । उ्तमप्दशसा- दिप्वद्वषज्ञंख इत्याद श्रष्ठवाचित्ववद्बोध्यभ्‌ 1 शिष्टं तृच्छश्चमेव । च्युतेन वि्िव- शाज्निपतितेन एतादृश्चन रजसा परमाणुतुस्थनात्रिटघुना रुषद्र जोगुमश्रहृतिरना मनुप्यत्वादित्यः | ननूक्तनिषतनमपि क संततं तत्राऽऽद ---शद्धेकेति } तस्मास्तेव सर्प करूपल्तेव साधयिष्यतीति व्यज्यते । उक्ता वसन्तत्क्रिका तभजा जगौ ग इति त्तम्‌ # ६ 1॥ एव मञ्गल्पश्चश्योक्या सामान्यतः अ्रक्रतपकरमस्य प्रयोजने कथितेऽपि विसेष- तस्तदपकाशक्षायां षष्ठेन तस्मिनपि स्फुरितेऽपि तत्र बिचित्रतायाः सुप्रधिद्धत्वात्तददुः साध्यत्वेन तदथ प्रवृत्तिं कराङगुल्यन्दुसंस्यदीमवत्तिवद्‌व्युदाितुं यूनं तत्सं भममेव निरुक्तमन्थनाम।वलम्बनेनैवाऽऽक्षिपति-नम्वित्याबष्ट श्छोक्या । तत्र बोधेक्यतिद्धिरिति थार्थतेन निरुक्तम्रन्थनान्नि बोधपदाथं चतुर्ष विकर्प्य कः प्रकृते तवैक्यसिद्धिपरातियोगित्वेनाभेमत इति प्रथमे प्रच्छति नच्ित्यादिमार- भार्ण्यि- ननु तेऽमिमता यदैक्यमिद्धिः सत किं मानसवत्तिरेव बोधः। अथ दिप्रतिविम्बमण्डिताऽमावुत वा तक्किम्‌ केवला चिदेव ॥५८॥ तत्राऽऽद्रपक्षेऽवधारणेन तदधिकरणचित्तिविम्बव्युदासः । असाविति च्छेदः | मानसवृत्तिरिव्यश्रः। उत वा अथवा । तत्‌--चित्पतिषिम्बमेव । अत्राप्येवकरिण तदधिकरणीभृतेक्तवृ्तिव्युदासः । ससजाः प्रथमे पदे गु चेत्सभरादूयेन च माल- भरिणी स्यादिति वत्तम्‌ ॥ ७ ॥ ननु ° बुद्धेवृत्तो ज्ञानता तावदेका परत्यद्मात्रे ज्ञानता काचिदन्या । तस्संपकोञ्ज्ञानता तत्न चान्या ग्युत्पन्नोऽयं ज्ञानरब्दस्तु तत्र | इति संक्षेपश्ारीरकोक्तश्चिदामास इत्याधामासवादिव्यवहतिमूखिकायाः ' बुद्धितत्स्यनिदाभासो द्वावपि भ्याप्नुतो घटम्‌ । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत्‌ । इति कूटस्थदी गकतेश्च भवतु चतुर्ष्वपि बोधपर्यायीमूतद्धाना दिपदध्रयोयद्चनाच्- - त॒धीऽयं विकर्प्य(ल्प)प्र्स्तथाऽपि किं केनेत्या ६क्याऽऽयकल्येऽपि मम प्रभनत्रयस्य सत्तवान्मेवमित्यमिसधाय प्रथमं सनिद्ेनं सावारण्येन तत्छरूपं एच्छति मश्च इस्यादिन। शादूरविक्रीडितेन-- पपेकति्धिः । १६ भनि तेकिकेवाकिषितििभतीः स योगजोऽभो गुणो केविीकनिषषः स्पर्याऽनेभत्थामऽ्पि च। किंचानुग्यवसायमात्रकंलितः सोऽपी्टः आस्तिभ्यवा क प्रौमिकिरंवत्स्वतः स्फैरीति वा किंवा क्षणाद्धङ्गुरः ॥ < ॥ बाढमिति मन्वानं भरति तदेवाभिसेषितं विकंल्पत्रयं प्रक।शयति--किचेव्यागृत्तरा धेन । कितः प्रकाशितः । तार्किकवदेवेत्यनुक्षः । प्राम।फरमते हि संविच्छडिद्‌- तानामास्ममनःसंयोगजबुद्धयमिधगुणसरूपन्ञानानां स्वप्रकाशत्वं प्रिद्धमेव । क्षणा दिति 1 सौगतादिवदित्यर्थः । शिष्टं तु स्पष्टमेव ॥ ८ ॥ एवं मानसवृत्तिमात्रं प्रकृते ब्रोधपदाथं इति पक्ष त्रेधा ताकिंकपामाकरसौगता- दिमतनिदर्शनेन विकल्पप्र्भुषन्यस्य विकल्पासदत्वरश्नणमार्थकटेतं मनसि निधा- याऽऽत्ममनःसेयोगजः स्मृत्यादिनाऽखिटप्रकाशकृदबुद्धयाख्ये। मुण एव तार्किःकवद परग्थवसायसा्षिकोऽत्र बोधपदा्थं इति प्रथमपक्षं प्रतिक्षिपति--नाऽभ्य इति मन्दाक्रान्तया- नाऽऽयस्तस्य स्फुरणमपि किं तन्यता वा म्बतोवा नाऽऽधी यस्मादतुलमयदा तेऽनवस्थेव भयात्‌ । न्त्योऽप्येवं तव परमतापत्तितो न द्वितीयो दुर्यो वं्तिः कथमिह भवेत्स्वप्रकारानभतेः ॥ ९॥ तमेव विकल्पासहत्वरूपं स्वाभिसधित हेतुं प्रोद्धारयति तस्येत्यादिना । तस्ल- भनुव्यवत्तायस्य । करणे प्रकादीनम्‌ । एवं विकस्पेऽभिरित तत्रान्यत इत्याधयपक्ष- प्रतिक्षेपं प्र॑तिजौनीति-नीऽऽय इति । तत्रै हेतुं प्रतिपादयति--यस्माद्रितयादिपू्वि- केषैण । यस्माद्धेतोः । ते सिद्धान्तिनस्तव । अनवस्थैव । अनुव्यवसायोऽप्यन्येना- जव्यवसायेन प्रकारैयः सोऽप्यनुन्य॑वक्षायत्वसाम्यदिन्येनेत्यादिखूपा मृटानवस्थितिरेव भूयादित्यन्बयः। न च भवत्वेवमनवस्था का हानिर्नहि प्रामाणिक्यनवस्था त्वयाऽपि चाऽऽद्रियते दूषणत्वेन । भन्यथौ र्दे शुणत्वितिद्धिस्त्‌ रूपरसैत्यादिशब्दादेव तत्रपि श्रोत्रग्राह्य- त्वीविरिषिण रोन्दित्वासिस्तिद्धिरपि शैभ्दन्िरादेषेत्यनेवस्थापतेस्तदृत्यवहारस्याप्रामाणि- केतव हारति सभतम । अनवस्थौदिरोषर्चये श्रतिकनधेन काचादिसत्वे चक्चुरदरिव परमभििरलयशिनिवपरादिथिपरेदय ती शिशि्म्टि--अतुटेति । खूपादिस्थटे ते भूतिकणीदादिर्महीर्णिसथैतितिस्वेन तस्याः स्व.स्षाधारण्येन शगः |. ६५ त्य।रूपासाहिति1-- माभेदेरेन गृणत्वविधानप्रवंततायाः श्रतलि स्वर्कन्धासेहानापत्तर्मवानवस्थाप्रससे ऽपीति तत्वम्‌ । एतेनोपटक्षणविधया व्यवसायानुग्यवसाययो: पिनिभूतरयोरन्वीन्यनिरूभः+- सद्न्यीन्यध्रका्चकलमपि परस्परश्चमादव परास्तम्‌ । उक्तनिदर्चनस्य पुत्र।सत्य५ सिद्धसास्कपिप्रतिवन्धकेस्यान्योन्याश्रयादिदोषत्य तत्रापरसरादिति बोध्यम्‌ । तक्षास्तां निरुक्तान्तःकर५पृत्थासर्कयाधपकाश्चकस्यानु- व्यवसाय्य श्वप्रकाञ्मुखमेयति वदन्तं प्रत्याह. नान्त्य ऽपीति । तत्र हेतुः-परेति | परोऽत प्रभाकेरो गुखनाम। । जनुव्यवसायस्य्वच्मासकञचनिमात्रंश्च इति शेषः | भयं टेतुः काका्िन्यामेनोतदाग्चस्धपि। हितीयः | वि, भामाकर्वदित्यादिपृवपच्च- द्वितीयः ५: । उक्ते हखन्तर्‌ रद्यलादि । अनभृतेश्िनेदेयेति संवन्धः ॥ ° ॥ एवे भन्थनामस्यवोधपदाधविषयकपन्यस्तभ्रञ्नवतुषटवनिविष्टपथमभ्रश्विषयकवि९- वितविकेटपतरयमध्ये तारकिवत्रागाकेरनिदरे नीते विकल्पं कमादनवस्थादिनाऽप- नोच सौमतनिद्‌गंनीङ्घेतं वृर्वासमपि पक्षं प्रतिक्षिपति | तय] पराभमिकरम्रभ्नचतुष्या- वशिष्टपक्षेषु दद्भितीयतुतीयी विपतिविर्वविरषटमनावुत्तितद्विरेपणम्ध्ैवोधनादिनै पक्षावपि. भतिक्षिप्यान्त्यं विद्धिनष्टि- भवपीत्यादेन। दरिणीवत्तेन भवाति चरमास््येवं पक्षाऽनुभतिनिगसूना हितियमपरं नेवं गौणी पता बत गोधता। तदिह चरमः रिष्टः हिं्टवमिष्ठमुमेर्नतः श्रतिमिरभितः प्रम्मोनमीहतश्च मतः मतापर ॥१०॥ तन्न परिकराटंकारेण क्तु यतयस्तं वरिशिनष्टि -अनुमूतीति । भभ धटीद्य उत्तिः श्रीगुरुचरणकमलराकारिकैवा.;ऽाऽऽसीरिलयायनुभवेनव क्षणभङ्गवादः क्षप दत्य्थ- । नने दीपञ्वागन्यायनोक्तवत्यक।नु्त्यपवत्तावपि तत्रं तैटारिषहसान्य धक्चुपपत्तित्र्वितःवीःनानात्ववल्परकरतेऽपि वृत्तिनानास्वमेकाग्ु | अते पवोक्तम- संप्रज्नातापरामिषध नितविकर्पसमाधि प्रङ्कत्य त्विव वृत्तयस्तु तदानीमर्ात। अप्यालसभाचराः । स्मरणादनुभीयम्ते व्युत्थितस्य समुस्थितात्‌ ॥ इति । । तस्माद्‌ ऽसपरज्ञ।तसमाधावपि समानविषयकवुतिनानाच्ं तद्‌] सगुणश्रीयुग- दिष्यानादौ तन्नानालं कैमुत्यिद्धभवेति चेस्सत्यम्‌ | तथाऽपि क्षणिकत्वं हि विज्ञा- न्थकक्षणमात्रोर्तिविनाश््चारित्वं वक्तव्यम्‌ | अन्यथा तस्योतच्युत्तरक्षणनार तत्सत्ये भमाणाभविन तत्विद्ध्य्थै स्वप्रकासस्य तस्य मध्यमक्षणे स्थित्यङ्खीकर भे ब्रोधश्यापिषद्धिः। १५ ` श्थायित्वपत्या क्षणमङ्गषादभञ्गपतेङ्गः । तथा चे तस्व स्वपमत्वाङ्गीकरिऽप्युत्मति- कणिकविनश्चरवेन तत्स पनः प्रमाणाभावतादवस्थ्यमेवेति तदभावबिषयकानु बते. ठेव परकृेतेऽभिमतवाद्रक्ष्यमाणे धारावादिकस्थले केषांचिदाचार्याणां मते वत्त्येक्यस्मापि चिद्ध ताश्च मेवमिति भावः । सथोक्तद्वितीयादिपक्षौ प्रतिक्षेपः प्रतिजानीते - द्वितयमित्यादिना । तत्र हैवः- मौमीयादिना । बोधतं हि रवभानेऽन्यानपेक्षत्म्‌। यद्वा स्वमात्रायत्तदरेतसत्ताकत्वमेब । तत्तक्तपक्षदरयेऽपि दृश्यतरानेव मुरस्य स्यादित्याश्चयः। फङितिमाह - तदिदैदयादुत्रार्षेन । चरमः केवला चिदेव बोध इत्यन्तिमः। शिष्टोऽवरिष्टः । भुत्याषेमानुषाचावसंमव्य त्रिविशेषणी । रसयुगहयैन्सौ ग्री स्ख गो यदा हरिणी तदेति वृत्तम्‌ | व्यक्तमेवोवस्तिम्‌ ॥१०॥ एवं ग्न्धनामनिविष्ं बोषपदार्थमवधार्याध्मैक्यपद्‌।थं नि्णिनीषु्ौके धैक्यस्चम्द- शकय सत्रामेदतादास्ये एव दृष्टे । तत्रा ऽऽचमुपन्यस्य तस्य पारमार्थिकत्वादिविकल्पेन भत्रयममिधायान्तिमे पक्षद्वयं प्रतिक्षिपति-अद्रैतमिति वसन्ततिलकया-- अद्रेतमेक्यमिह ते यदि चेद्भी्टं किं पारमार्थिकमुत ग्यवहारतस्तत्‌ । कवा प्रतीतिव्तोऽपि न चान्त्यपक्षौ मिध्यात्वतोऽनुमवनादिपराहतेश्च ॥ ११॥ ° तत्‌- अद्वैताद्परनामकममेददूपमेक्यमिवयर्थः । म्यवहरतः । ज्मवहरेणेत्यर्थः । े।ननिवत्यैत्वरक्षणे व्यावहारिकं वेति यावत्‌ । प्रतीतीति । प्राग्वदेव प्रातीतिकं महज्ञानेतरबध्यमित्य्थैः । अन्त्येति । ग्यावहारकिप्रातिभातिकपक्षाविति यावत्‌ । तत्नेभयत्रापि हेतुः- मिथ्येति । अत्रायं प्रयोगः-व्यावहरिकः प्रातिभातिको वा निरूक्तचिदभेदः। एतदूमन्थाधीनशाग्दप्रमाविषयत्वाभाववान्‌ । मिथ्यात्वात्‌ । शुक्ति- दप्यवदिति । एतदृग्नन्धस्य वेदान्तश्चाञ्लीयप्रकरणवेन- ‹ जञाजञेकदेश्संबद्धं शाज्ञात्क। यन्तर स्थितम्‌ । मन्थ प्रकरण प्राहुः. प्रकरणज्ञा मनीषिणः › ॥ इति पारा्चरपुराणेक्ततत्सामान्यरक्षणद्धेदान्तश्चाज्ञीयजीवेश्वरचिन्मात्रामेद्विषयादि- स्वं प्रधानतय।ऽऽवदयकमेवेति व्यावहारकिादिषूपे तदभेदे निरुक्तपरमाविषयत्व्रामा- ववत्तवे मिथ्य।तेनोचितमेवेति मावः । दादर्थाथं तत्र हेतन्तरमष्याचष्ट-अनुभ- वैनेति ॥ ११॥ १६ भर्वित - एवं तैषसु चीरमािकनेवामेदरूपमैकेयभिति प्रथम दषे. वक्ष इति चेत्तरैतद्‌. ` भन्धतः मेवं शीमङ्गगवलादधिलिलमनीमिरसिर्वस्थौनतरषादियेव मतक्प्रणयन- हसत पृीरवथिः परकेरणंविनकभिन्यद्ररी बैविपौदिततेन सि्त्वोनीीयं तैद प्रयास इत्याश्येनाऽऽह-आद्स्ित्यार्दन्द्रवजया- सधस्त सरविर्भिनिनतिरीसिः भोनाष्यकोरिभरथैवेर्गनोनैः। ननिवध विरयिरयषेयरेपेपादितीऽस्ति ॥ १२॥ स्वादिन्द्रवजा यदि ती जगौ गः' इति वृत्तम्‌ । शिष्ट तु श्य्टमेव ॥ ५२॥ एवमिक्यपदेगरषिवेचने भेदसू्पद्वतं प्रथमं प्रतयाख्ययिदारनीं तादत्मयरूपं त्म त्याचिस्थायुः षरक्षगं भीमांसकादिसंमतं तदमूयदाहत्य एच्छति- भैदित्थादि- गीत्था- * प्रदैमहिपौरिमिदर्तदिसम्यं यदि तदिव मतवैकथम । कैन कैष्टक नीः कैठरोः करकौ जह गिशिशिदिति ॥१६॥ उपदिथीषादानगुणगुणिंकिविक्ाटिकपर्णिाभ्यपरिणामिरदर्षकाशकंपरिणंन्परि णामिभावेः ऋमाच्लत्वारि तादात्म्येस्थलान्यदाहरति-कंनकमित्यादरार्धन । भक्ष रार्थस्तु स्फुट एब । आयाप्रथ॑मदलेक्तं यदि कथमपि रक्षणं मबेदुभयोः । दल्योः कृतयतिशोभां तां गीति मीवान्मजगेश्च: ॥ इति वृत्तम्‌ ॥ १३ ॥ तदङ्गीकुबीणे प्रत्याह--अद्वैतिन इत्यावा्थया- अद्धेतिर्नस्तवापि जिद्ण्डिनीमसकौदिम॑तकवोमोते 1 तहि ने किं रेद्धान्तिकनेद्गनेमदनभक्तः स्यत ॥१४६॥ त्रिदेण्डिनो रौमानुजाः । मनिीतिकेस्ि मौहिदियः त्रसिद्धा एव | नैौदिष- दात्तदेकदेदिनो मट्भारकरमते्रव्नैतयः तायाम्‌-त्रिदण्डिनस्तु जौकिणीमेकनेवमेभ्युपेतव ` शोनंकैमैत्रचयाभ्यासदेव कार- णात्मके ब्रह्मणि कायीतमकश्यैः जीक्स्य कर्मकासनसिहितमदंक्षनिवत्िमोक्ष इति वदन्तीति 1 वं नीमसकादिमतेऽपि युणशुण्यादिलाद््वस्यले मेदामिदैवाद ` देति -दुतरलिद्धतेष । सेणो चं गोभ्भ्दितस्य शणोकतरीस्वा चिम्मोत्रस्वाऽज्रमन अकदेन सकं निहकलदिारू्करवैनैकये यदि विकशितं तीहि तन्तष्यसीपविरित्था कत ५ । आगयीटक्षणं तृं शरुतबोधे काञ्व्तिन-- बोधेक्थमिद्धिः। ३७ यस्याः प्रथमे पादे द्वादञ्च मात्रस्तथा तृतीयेऽपि । अष्टादच्च द्वितीये चतुर्थके पञ्चदश साऽ्येति ॥ १४॥ इदानीं यदरथमिदं ्न्थनामनिर्वचनविषेचनं तल्ृतभकरणरचनतुच्छीकरणं स्वि. तगतं निगमनच्छलेनोद्धारयति- तस्मादिति क्षगषरया- तस्माद्धावत्कं एवं विफल इह भवेदु्यमः स्वानुभत्ये सो ऽपीष्टश्चेत्ततः किं यदि न तव पुरा तर्हि तुच्छः प्रयासः, अप्रामाण्यात्परेषभपि बहभिरले प्राच्यराखेगंरूणा - माङास्यापि प्रसादाद्धवत इव भवेत्किन सा कर्मपाके॥१५॥ पर्यम्बोषाद्धैतस्य पूर्वाचार्यसहक्नेणोपपादितत्वादन्यविधवोधेक्यस्य प्रकृतानुचितत्वा- ज्त्यथः | भावकस्तवदीयः । इद अन्धसंम्रथने । एवं बोधेक्षयसिद्धेटक्षणप्रयोजनक इति यावत्‌ । एतादश उद्यमः प्रयतः । विफर्स्तुच्छो भवेदित्यन्वयः । एवमष्या ' परहात्छ्यतिखामपृजान्यतमतत्समुदायान्यतरकामेन त्वया चेदयं भन्थः क्रियेतैव तिं तस्य पिष्टपेषणन्यायापत्या ग्रक्षावत्प्वत्तििषयता नैव स्यादित्याशयः । * ननु भवत्वेवं मदवदिवृन्दविदलनप्रवकं निरुक्तमोधक्यसिद्धेः संपर्णपृ्वाचयः शाखतत्करणद्यतप्रणयनतः प्रसाधितत्वं तथाऽपि स्वानुभूतिमात्रतिद्धयभमिदमुचित- मेवेति चेन्न । ठत्र स्वशब्देन वि स्वो ज्ञातावात्मनि खं त्रिष्वालमीय इत्यमरादातमैव किंवा ज्ञात्यासमीयश्चब्दितबन्धुशिप्याद्यन्यतरः । उभयथाऽपि वैयथ्यादित्यभिपरत्य दङ्कते-स्वेत्यादिना । तत्तच्छत्वं हृदि निधाय सपरतिज्माक्षिपति-ततः किमिति । उभयथाऽपि स्ानुभूत्यथं प्रकृतम्न्थग्रथनेन नैव किमपि प्रयोजनमिव्य्थः । तत्राऽञ्चे हेतुं व्याच निगमयति-यदीत्यादिपूषार्षशेषेण । स्प्रकाशब्रभ्षालै- कंयानुमृतिरिति शेषः । नदि विस्ृतकण्ठचामीकरशचत्रः कचिदादशंकाचरचनमात्रेण विना ऽऽपतोपदेशच तस्मपदयति । तस्मात्तदथं अन्थसंप्रथने व्यथमेवेति भावः । द्वितीये हेतु प्रतिषादयति-अप्रामाण्यादिद्युत्तरार्षन । तत्रापि किं याऽयं परा- नुभूस्यथं म्रन्थः स्वयमनुभूततिं सपाचैव क्रियते तां विनैव वा । तत्र नान्त्य इत्याह-- अप्रामाण्यादिति । यदि तव पुरा ग्रन्थस्य रचनतः पूवं॑निरुक्तस्वानुमूतिर्ना्ति ` चेत्तर्हि परेषामप्यपरामण्यादन्रह्मानुभविकृतत्वेन तत्र भरमाणत्वामावाप्तव तुच्छ एव प्रयास इत्यनुद्कष्य संबन्धः । नाप्याध इत्याह-परेषामपीत्यादिशेषेण । सा निरुकबो- धेक्यानुमूतिः । भवत इव तवेव । परेषामपि बन्ध्वादीनामपि । कर्मपाके- ५२ 048 11.10. [६1 -- जानती पुंसां कषयाद्यापरय कमणः | यथाऽ ‹दश्चतरे परस्ये परयत्यात्मानमञ्नसा ॥ ६पि चचनात्तस्वसाश्नात्का गत तिमातिमःधकदुरितक्षयपूर्वेकतञ्जनकसुङ्खते फख्दानौ न्सुख्य सतीव्यथं । गुरूणां श्रीमद्वगवत्पूम्यपादपादकोकनदाद्याचाय।णामिति याबत्‌ | अरं ब्रहुभिरतुटविपुैः । एतन प्रकेरणादीनामधिक।रिविशेषाणां च संप्रहः सूचितः । एनाद्रौः | प्राच्येति ! चतुरक्षणीभाप्यादिचिरंतनश्चास्लरक्षणकरणेखियर्थः । . गुरूणां ब्रह्मसेक्योपदष्टृणां सट्रूणां तथ ईकस्यापि परमेश्वरस्यापि प्रसादादनु्र- टात्‌ | न भव्किम्‌ ! नपि त॒ भवेदेव योजना | यथोक्तसागगन्या भवतः प्रहृ १३. [नेवा प्‌; नु ५ नि; संपन्नः न | पप] तव भयादवेति भावः | तस्मास्सवै- थ।९५|द भमभयम वयममृतं त्वथ | १.९॥ न मारवनततीलया ममदतकेसूत्िति्षमर प्रकनमन्यसंग्रथनव्रवृत्तिस्तथाऽपि कथ वि्येवपार(तर4 4 स्सा यक्ता शद्ग भमथि ~ जिमीवतिशिरसरिण्या-- (समापा स्यारनन्न सट दटते स्वान्‌भवरिता न पङ्कः २ङ्क 150 सफर नवपङ्करुहटलिहाम्‌ + प्शसिन्मन्नयीदियनय दकामाकुपि यदा दा ऽप्यतच्छलाच्थ्‌ न { सकफटतः ॥१६५ [चदकनिरत ववयं तद्रचमवम्यनुयिनमेनति सचायतं चैत्परम. | आस्तोमक्ताक्पि क नावस्तरश्ट न सास्यति प्रथमपदञ्चधण | लाकवासनया जन्तोः चाखरनासनयाऽपि च| दरहवास्तनया जाने वधावन्नैव जायते ॥ ६२ प्मरणन। दास्रवात्नायाख्दनथावच्छय्द ब्रह्मसम्कारकायत्तप श पराजर्हषिङ्िपं तिगीषायाः फटपथनसायितस्वन्नानोदय प्रेव प्रतिबन्धकत्वादद्व॑तशाल्लीयप्रकरणस्यास्य त नरक्ानमन्नसय रचनानौचिस्यस्य प्रागवोपपादितत्वान्नैव तयेतद्रचनौचित्यमि- त्थायायः | | | तदेव व्यततिरक्यथीन्तरन्यासनं सपथयति- नेत्यादि द्वितीयपदेन । नहि रयामदूप- सत्रेण कदम मधुकथरोपोऽपि दृदयते । यद्रा यथा नृतनश्चतपत्रेषु शतश्षः सन्ति मकरन्दसतगन्धठुन्धाः सततं मधुकरास्तथ। तत्कारणध्पि कर्दमेते सन्ति न देति यथा शङ्काऽपि नोदेति तद्भञजयेच्छयां सत्यां तद्वति जिगीषा त्वयि तच्वश्ञानशा- छित्वं नेव भवतीति भाव | ननु ब्रहमविदामपि याङ्ञवल्क्यादीनां जिमीषाददीनान्मेवमिति चेत्‌। बाढम्‌। तत्र तख त्‌। परिणाम दुःखमेव स्वंशापजन्यविदग्धञ्चाकर्यास्यत्र्षणहननानुतापसूचकतदु- गपिववतिद्िः। ६4 स्तः्कतिशिङ्नियया तिद्ध भवत्वेवं भभतोऽभि भूदतो तेर निप ऽचयैततनिरणधरिणपव किः प्रशरतेत्वीभिकेत्यौ ऽ ६- कथं चिदित्याधुत्तरार्धेनं । छत्रं कयवितपदेनः तेन तु म' भिंणीषवैवः जनवसमापयेरः संपातिः, किंतु तद्गृहे धमि रिरितनंरविषरतनिविष्ेसवेन त्विदे जमकेतमपितमोसहसनयनारिपसन्ञौ हेवासावासादिता। , त्वया,तु तयैवेतक्ियत इति वेषम्यमेवेत्यग्वरसः प्रकतद्ौनति सूच्यते । तैत्रेयीति । सा हि याक्वेरवयज्ये्ठपत्नी प्रशिददधेवं ! सत्भ्यन्तमिदम्‌ । असो विजिनीका यकाः निरु स्वरसदेष तुष्वतुः दु जन इति म्बायेन स्मिन्पक्षे स्वी क्रि- यतते तद्‌! तर्मिेषि पक्ष इत्यर्थः । एतत्‌ प्रजृतन्थ््र॑थनेम्‌ ¦; बतेति सदे । तस्मोदयु मेवे जिगीषया ऽपि भकरभकरलमिति तततवश | य्वल्क्यस्य जिगर - दिकं ल्िदं प्रपञ्चित श्रीमद्धियारण्यगुरुभिजीवन्मक्तिविवेकं कासनाक्षयनिरूपणप- स्वने । मस्ति हि माक्धवह्क्यस्य तत्प्तिकमदिनाश्षस्तकदोरादीनां च मूयान्विया- भदः । तैः सर्वैरपि विजिभीषुकथायां प्रनत्तत्वात्‌ । । ननु वेषां विकन्तरमेनाप्ति न ब्रह्मवियेति चेन्न । कथागतयोः प्रभोत्तरयोत्रह्म विषशत्वात्‌ । ननु ब्रह्मविषयत्वेऽपि तेषामापातज्ञानमेव न तु सम्यम्बेदनपिति चेन्न | तथा संत्यस्माकमपि तदीयवाक्वेरुत्न्नाया वियाया असम्यक्त्वमङ्गात्‌ । ननु सम्यक्त्वेऽपि परोक्षमेवेति चेन्न । यतसाक्षादपरोक्षाद्भल्येति मुख्यापरक्षविषयतयवं विशेषतः प्रभ्ोपरम्मात्‌ । | नन्वासज्ञानिनो वि्यामद्‌ आाचर्यर्नभ्युपगम्यते । तथा चोपदेशासाहस्न्यामभि- हितम्‌-त्रह्मवित्त्वं तथा मुक्त्वा स आस्मज्ञो न चेतर इति । नैष्कम्सिद्धावपि- न चाध्यासाभिमानोऽपि विदुषोऽस््याुरत्वतः । विदुषौऽप्यास्रश्त्स्याजिष्फटं बद्यदर्रनम्‌ ॥ इति चेन्नायं दौषः । जीवन्सुक्तिपरयन्तस्य तत्त्वज्ञानस्य तत्र विवक्षितत्वात्‌ । नं खट वयभेपिं जौवनसृ्तानौ वियामदमम्यपगच्छमिः । ननु विंजिगौषोरातमबोध एव माक्षि । रगौ शि्मवौधस्य चित्तव्याया्ममूमिषु । कुतः शाद्वरता तस्थ यस्थाक्रिः कोरे तरोः ॥ इलैतदिरिम्यंपमलोपिति येक । रगदियैः सन्तु कामे न तद्भ्षौऽपराष्व्िं | उत्वातदेष्टोरविदविधां किं करिष्वति ४५ एया(ख्यासहिता-+ यत्र तेरेव रागाचभ्येपगमात्‌ । न चात्र परस्परव्याहतिः । स्थितप्रज्ञ ज्ञानि? मत्रे च वचनद्धय्य व्यवस्थापनौीयत्वात्‌ । ननु ज्ञानिनो रागा्भ्युपगमे घमाघमे- द्वारेण जन्मान्तरपसङ्ग इति चेन्भेवम्‌ । अदग्धनीजवदविचापृवकमेव सुख्यरागादि- मत्वेन पुनज॑न्महेतुत्वात्‌ । ` ज्ञानिनस्तु दग्धवीजवदाभासा एव रागादयः । एतद्वा भिप्रेत्योक्तम्‌-- ¦ उत्ययमाना रागाया विवेकन्ञानवदहिना । तदा तदैव द्वन्त कुतस्तषां प्ररोहणम्‌ ॥ इति । तर्हि स्थितप्र्ञस्यापि ते सन्त्विति चेन्न । तत्काले रख्यवदेवाऽऽमासमानार्नां भाधकत्वात्‌ । रऽ्जुसर्पोऽपि सुख्यसपवदव तदान भीषयन्नुपरभ्यते तद्वत्‌ । तद्या भासत्वानसंधानानुदृततौ न कोऽपि बाध इति चेत्‌ । चिरं जीवतु भवान्‌ । इयमेवा- स्मदभिमता जीवन्मुक्तिः । याज्ञवल्क्यस्तु विजिगीषुदन्ायां न दीदश्शः । चित्तविश्रान्तये विदत्सन्यासस्य तेन करिष्यमाणत्वात्‌ | न केवरमस्य विजिगीषा, किंतु धनतृप्णाऽपि महती जता । बहूनां बरह्मविदां पुरः स्थापितं सालकारगोसदस्मपि संनीय स्वयमेवेर्दमाट- नमो वयं ब्रहनष्ठाय कुर्मो गोकामा एव व्य स्म॒ इतीत्यादिः । विस्तरस्तु बृहदा- रण्यकभाष्यादौ ज्ञेयः ॥ १६ ॥ | इत्यमपपादितं प्रकृतप्रकरणरचनानीचित्यं निगमयंस्तर्हिं किं कर्तव्यं मयेत्याशड्‌- कायां किं त्वं तत््वज्ञोऽस्युताज्ञ एवाऽभ्टास्विदपक्रविज्ञान इति विकर्प्य ऋमेणं समाधत्ते- एवं चत्यादिशाङिन्या-- एवं चेष व्यर्थं एव त्वदीयो अन्थायासः स्वस्वरूपे तदास्व ) श्मोमद्िष्णां वा शिवं वा मजस्व त्यक्त्वा सर्व याहि वाऽरण्यमेव ॥१\॥ ब्रह्मविच हि स्वस्वख्ये चेतसः स्थ।पनटक्षणमवस्थानमक्ञखे स्ववणौश्रमधरमानु- छनेनेश्वरलीखाविमरहविरोषहरिहरान्यतराराधने फरीभूतजीवन्मुक्तियुखमात्रां शप्रतिन- द्धज्ञानते त्वेतमेव विदित्वा मुनिर्भवतीत्यादिश्चुत्यादिविहिताविद्रत्संन्यासेन परमहं सोपनिषतपमसिद्धरीत्या सर्वत्यागपूर्वकमरण्यगमनमेव चोचितमेवेति भावः । शालि. न्यु्ताम्तौ तगौ गोऽन्धिलोकेरिति वृत्तम्‌ ॥ १७ ॥ एवं पूवेवादिना पकृतप्रकरणकरणानेर।करणेऽभिहिते सिद्धान्ती तद्ृहुमानपुरः- सरं साभिनन्दन च तदधेमङ्गीट्ृत्य स्वकृत्याभिसंधितप्रयोजनरहस्यविरोषश्रवण।य तम- मिमुखयति-बाढमित्यदिशादल्विकरीडितपादाभ्याम्‌- पोधक्यसिद्धिः । ` भां मिं तरैः विद्धतेः लोकेऽपि' के त्वामृते तत्रण्यक' रहस्थमेकषनपं प्रेन्णा तशाकरणय । पुवांचायंरातेः शतै सरणयो या दुरितोः स्वंधियै तोध््वादरीगिहोपम' अपि भिये प्रायो" मधुन कि १८ मितत संबुद्धौ । सथेषुदृदोः शेषः । पतनं वक्ष्यमाणकार्ये हवयति । ठोकेऽपि त्विति कै तमः विदतं इसि संवन्धः एर्व च यथा ठक मित्रकष्दितसूर्यं विना नं कोऽप्थन्यस्तमःशामकस्तथा' शाङ्ञेऽपि भित्रशल्दितयुहृदमन्तशं त्वादृशं न कोऽपि तमःपदाच्यारबिारिभिवारक इत्याशयः । अत्र मित्रपेन बहुभाषैः दषिणाभिन्दनं च सूतम्‌ ।। किः तत हत्यक्रोऽऽ्ह-तत्नापीत्यादिद्धितीयषदिभ । तत्रपि एवं सत्यपि । भत्र प्रञचतभम्धसंप्रथनधिषय इत्यथः । यदेकः मुख्यम्‌ ।' अथौध्यनधम्‌ |' निद।षम्‌ । एवं च पुनः स्षङ्कानघकारः सुवितः । अत एम त्वः तद्ध्वमान्नरहाष्यभ्‌ः। रमणा सुद्धा बोदरञुद्धनिरुकाद्तरहस्यश्रवगरोस्ुकभेनेर्थः 1 माकणेय, दृणनत्यन्यमः | तथा च वादिलं व्युदसैव प्रथमं मदुक्त्यादरः काथः । पश्चाद्यदि तत्र मनने क्रिय माणे दोषोन्मिषः स्याशचेत्तदा बादिर्वेऽपि प्रकटित नैव नः कोऽपि. ङकेश्च इत्याश्चयः | भत एवोक्त म्चे अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि. । व्रजत्यफलकतामाञ्च नवद इवेहितम्‌ ॥ इति । किं तद्रहस्यमियत माह-पूरवीच््त्यादिसार्षेन । पूर्वेति । भीमत्मगवलमूज्यपाद- पादरार्षिनदप्रभृतिवततमनकोटावधिर्करन्दपरब्रह्षपारतसद्वुरुवरवृन्दै रत्यर्थः । एतेन सर्वेषामपि तेषा" परभपूज्यस्व्तदन्यतमसरणर्यनादरणव्युदसनं व्यज्यते | मतं एव रातभरतट्वाताः ।' मिः मेदवार्दियक्तपिद्कान्ता४; नेत्याह-सस्णय श्वि! पद्धतथ दिं यावत्‌ । याः स्वा्तये ब्रह्मारभक्यरूपनिजसुखरन्धय इत्यर्थः । दर्षिता पुजन्वर्ि प्रकाशितः सन्तीतिः योनना' |` यथाः तच्ेतीयननान्कीिं मन्तुसुहिदय" सते येराक्षषरेतते तेः माः सरकं भददवैन्ते तहनिरतायवैिमुकषस्थति कलंकः अरो! प्रक्षि मकतीति मतः | रि. तत्तल्तकाऽष्दः- तासिवस्यादिषरमवरणेमः ।. सुरज शलद्ाकान्तयै । तत्र प्रक्िषास्नायच्छद कौविष्छेदेनेवः निसमनिग्लमिमेरणस्मेकनःगुषेतजकरिकीः साथा रण्येनः छमदररमे. हेङुया योतपक्ि--जाददेतति । रत्मेरषं च्थुन्यते | जपिनःः निर््कमेपम्मेन का तकधति ४ व्याख्यासहिता- ह्ेदयमरन्थि बिभित्सोः |ˆ भिये कि हेयं किंबोपदेयमिति प्रत्युतदधितश्चाज्ञेऽपि सशय - रूपभीत्या इत्यर्थः । न भवन्ति रिं, अपि तु मवन्येवेत्यन्वयः । पक्ष स्वस्वप्रयसी- स्चैक्षया तथात्वं ज्ञेयम्‌ ॥- १८ ॥ एवमादरशंगृहोपमानेन वक्ष्यमागेकशरीरैकजीवानेकशरीरसूत्रामकायव्यूहङृबोगिस- मपरमासैकजीवबुद्धयवियानन्त्यमयुक्तनानाजीवावच्छिन्षमतिनिम्बामासवादान माविरोष निस्क्तरीतिकमुमृश्चुमीतिभज्ञकं व्यज्ञयता प्रकतम्रन्थसंग्रथनाक्षेपमुपरक्षणविधया विड- क्षणभ्रयोजनाभिव्यञ्चनद्वारेव प्रतिक्षिप्य विचित्रस्चनचातुरीसूचनचणलतवाप्तदपतत्वं भ्रति- ज्ञातदुरधटाथंवटनापटुल्वं च संचूणैयता भक्तिवेभवेन स्वचेतसीषत्स्मृतिमात्रविषय- लतः प्रत्यक्षमिव श्रीगुरं समनुसंदधता स्वनिमित्तमात्रतां चोतयताऽतिविस्मितनाच्यु- तेन प्रहृतप्रकरणस्य तदेककततृकता प्रतिज्ञायते तदिति माल्मारिण्या-- तदहो छरृपयाऽयमेव तषां मगवान्भीरषुनाथसनत्रधारः । सरसं म्रद मामकानियेद्‌ं तनपाश्चाटिकया तनोति नाट्यम्‌ ॥१९॥ यस्मान्निरुक्तसरणयः प्रियेण मुमुक्षोरुक्तसश्चयखूपाः संशयात्मा विनरयतीति स्म तेसतस्य॒ मृत्यूपरक्षितजन्ममरणपवाहरक्षणमहानथैकफलकलवादुभीतिमात्रहेतवस्तत्त स्मादियष्याहत्यैव हे्वर्थकतप्पदेन सह संबन्धो बोध्यः । तेषां निर्क्तमतिरुसक्षू णाम्‌ । कृप्येवेति योजना । एतेन ख्यातिटाभपृजदेव्युदासः । पूर्वत्र मुमुक्षोरि. त्येकवचनेनेह तेषामिति बहुवचनेन चेकानेकजीववादाविरोधः । त्र श्रीशषब्दप्रयोगान्न साक्षात्तननामग्रहः । निरुक्तर्मश्रीसद्धरुख्पेश्वर इत्यर्थः । एवं सरसमथतः । मृदु शब्दतः । प्रागुक्तादशेवेकश्मनिदशैनादेवेति व्यज्यते । अये ध्यानाधिषूढलीखाविग्रहश्रीमृर्तिकलन साक्षिप्रतयक्ष॒ इत्यथः । एतेन तत्र स्वानुरागा तिश्ञयः सचितः । नन्वथापि कथमस्य विलक्षणप्रतिन्ञातप्रकरणकरणनिपुणलवं तत्राऽऽह-भगेति | मगवान्‌ षड्गुणेश्वयैसपन्नः । एवं चान्तर्यामिसवेन तत्र स्वहृदयस्थतया प्रकृतप्रकरण प्रणयनप्रवीणत्वं प्र्योतते । एतादृशः । अत एव ॒श्रीति | भिया ब्रह्मविद्यारूपनिः रुपमसंपदा रल्याः सावरण्याह्घूननधिकार्तिन वुच्छानपि मादृशचान्नाथयति-अद्वैत- जक्षालेक्यबोधरूपत्वेन तुच्छीक्ृतनिखिरदुद्येश्वरत्वोपरक्षितान्करोतीति तथा । स एव सूत्रधारः कलासूत्रामिधपाश्चाल्िकानारकाप्रकटसूत्रचाटकः । पक्षे नारकाचार्यः | एतादशमिद प्रकृतम्नन्धद्पं नारं नटनम्‌. । मामकीनया मत्संबन्धिन्या । तन्विति | व्यक्किरूपपुत्तलिकया द्वारेति यावत्‌ । अहो तनोति विस्तारयता्यन्वयः ॥ १९. ॥ बोधेक्यसाडिः । ४१६. भत एवास्य सुक्तमुसुक्षुभयानन्दकत्वमपि प्रचीनपरकरणवदेव वर्वतीत्यमिसंधायः स्वामानितवं ध्वनयेस्तावमावप्येतन्निरीक्षणायं सार्थकं प्राथैयते पद्यन्तिति बसन्त तिककया-- पडयन्तु तत्सहदयाः सदणाः सदेद्‌- मास्वाद्यन्तु निजपुणरसागताभ्धिम्‌ । भीतिं त्यजन्तु षिवि्धोदितपद्धतिभ्यः रान्त्यादिनोत्सवजषः स्वबुभ॒त्सवाऽपि ॥ २० ॥ अत्रापि यस्मादेतन्निरुक्तरीत्मा विशिष्टप्रयोजनकं तत्तस्भाद्धेतोरिति पूमैवदेवाध्या. हृत्य संबन्धो बोध्यः । अन्ययत्वेऽपि यत्तदोः संबन्धनैयत्यानपायात्‌ । सेति । चितं तु चेतो हृदयमित्यमराज्जीवत्वावच्छेदेन तत्त्वत्त्वेऽपि हरति बाधते मूरज्ञा ˆ नतत्कायैमिति हृत्‌ । सर चासावयः । अयः श्ुमावहो विषिरित्यमरात्‌ । अतदूव्यावृ्तिरूपेण साक्षाद्विधिमुखेन च वेदान्तानां प्रवृत्तिः स्याद्‌ दधिषेत्याचायेभाषितम्‌ ॥ इत्यभियुक्तोक्तरीत्या स्वप्रकाशाखण्डानन्दासकजीवन्रहयेक्यरूपनिरूपमद्यमसुचकः साक्षाद्विधिमुखप्रवृत्ततत्त्वमस्यादिमहावाक्येककरणकः परतयक्षविषयकत्वेन साक्षालमात्मक एव शान्दगोधश्चेति तथा । तेन सहिताः सहृदयास्तत्छज्ञानिन इत्यथः । मुमुश्चुपक्षे त॒ प्ाश्स्त्येकाभिमायेग मयूरादिषु शिखूयादिपदप्रयोगवलकृतेऽपि हृदयसाियवोष- ` नात्पचस्तददया इति यावत्‌ । | यद्यपि तेषां दया मूतेष्वङोटप्त्वमित्यादिस्मृतेः स्वाभाव्यदिव सामान्यतः सवतः सदयत्वमस््येव तथाऽप्यत्र विशिष्यैव । सदयाः किमयं मदूम्रन्थः समुचि- तोऽनुचितो वेति संशयरूपमददुःखप्रहरणेच्छवः सन्त इत्यथः । एतेन विशिष्यैत- निर्गक्षणोदासीन्यं व्युदस्तम्‌ । भाटयपक्षेऽपि सहदयश्च्दिता रसिका अपि सदया एव समपेक्षिताः । अन्यथा सूत्रधारस्य वित्तानवाप्त्या श्रमवेफल्णपत्तेः । इदं परह तप्रकरणं पक्षे पाश्च ङ्िकानारचम्‌ । सदा परयन्तु निरन्तरं परिीरयान्तित्यन्वयः | तेनानादरः परास्तः । ननु किमित्यंदवता्मानुसंघानं विहाय प्ङृतप्रकरणमेन परीकष्णीयमित्याश्चस्क्यास्य तदेकफलकत्वान्भेवमित्याह-भस्वादयन्त्वियादिद्धितीयपादेन । तत इति श्चेष निजेति । आस्मानन्तानन्द्केवस्यजकनिधिमित्य्थः । अत्र समृद्ररूपकेणतन्निरीक्षणो- पतरक्षणावच्छेदनैव तत्यायिनोऽगस्त्यसख वाताप्यादिभक्षकत्ववेदकनिकजीववादविरो- पायनेकादैतचाञायमक्षियाविरोषमक्षकत्वमप्युक्तापुतास्वादपुरस्करेणैव मकिष्यतीति ४& ` एय।रूयासाहित-* कोकितम्‌ ।: मोक्षे सालोकष्यादिनिस ता निजेतिः। तत्ापठिः माच्यादिसंमताण्कधां स्व॑ः गरथितं पूर्णेति । एवमधि. नभविकेषरुगोकेषिशातिषुःखध्वेतमा्रनिशिातमस्वं बैशविकतार्विक।मिमतमषाक्ुं रसेति । भष्रतपदं तु मोक्षः केवल्यनिवांणक्रकोमिः अयसामृतमित्यमरदेव मोक्षपरं प्रसिद्धभव । आस्वादयन्तु रसतथन्त्विध्यथः । तस्मा- न्महाप्रयौजनत्वाचदाऽत्र जीवन्मुक्तानामप्यनादरो न युक्तस्तदा मृुक्षुणां कैुत्य- सिद्ध एव तदभाव इति मावः । एबसुभयसाधारण्येन संप्राथ्यांथ सुसु्ूनेव एथक्पाथयते-भीतिभित्यायुत्तरार्भन । तत इत्यत्रापि प्राग्वदेव बोध्यम्‌ । तत्रापि शमादिसेपद्विरटकत एव तत्वविद्यत्यत्ति- तत्फरीमूतजीवन्मुक्टयन्यतरभरतिवन्ध इत्यभिसषाय- ता-वाश्चिनष्ि --छान्त्यादिनेति । तथा च बृहदारण्यके पठ्यते-- शान्तो दान्त उपरत्तितिष्ुः समाहितो मूत्वाऽऽ. प्मन्येवाऽऽत्मानं पर्येत्‌ ` इति । श्रद्धावित्ता भूतेति प।यान्तरम्‌ ।. तत्राप्युत्सवजुषर. वैरग्यमहोत्सवसेविन इत्यर्थः। उपलक्षणमेतन्नित्यानित्यवरतुकरििकस्यापि । एतादशाः। स्वेति । आत्मतच्वानिक्ञासये ममुक्षुव इति यावत्‌। भपिः समुश्चये । विविधेति । पृवोच येबेहुषिधाभिहितप्रक्रियासरणिभ्यः सकाञ्चादित्यर्थः । भीतिं निरुक्तसैक्ष्यरूप- मिथभ्‌ । त्यजन्त्विति योजना ॥ २०॥ एवं मुक्तान्मुमु्षुश्च विरुक्षणप्रयो जनकपरकृतप्रकरणसप्रलयनिरौक्षणा्थं संमार्धयं पुनः स्तदश्रेयने सवेथा स्वक्िन्सामरन्यभावं कथयन्वि्मयमान इव त्कतोरमन्तर्यापिणं भीमत्सदगुरुमेव।ऽऽक्षपव्याजनावाङ्मनसगम्यतेनेवानुषषदचे मयीति मारमाणि्यि- मयि नेव पदन चपि वाक्येन च मान न तपोऽि चहितीयेः। नभसीव विचित्रञस्चक्तिरेकः कुरुतः कः पुनरेतादिन्द्रजरथः ॥: २.१ ॥: ` म्व्लच्छल्द्वाच्ये प्रङतप्रकरणसेखकसव विरिष्टयिप्रसवत्रिरोषाभ चिल हाव तक्िसिभास इत्यथः । पदवाक्यमानानि व्याकरणभीभां सतिकफील्लध्पमनामि । नं चेवममि-- यदृदुष्कर दुरासध्यं दुजंयं दुरतिक्भम्‌ ।; तत्सवं तपसा साध्यं तपो हि दुरतिक्रमम्‌ ॥ हिः वचनात्तप॒णएवोक्तरेकिकसामभ्रीमन्तशऽप्यठ किकसोनिभ्रीयिैदं तदाशा कारबिश्कतीति वाच्यम्‌ । तस्येहिकस्य संध्यवन्दनभारभ्यासेवतातसमाध्यन्तमध्ये ठैः शतोऽप्यभवादित्यभिपरत्याऽऽह-- न तपोऽपि वेकि । षदे मपि निरकथिविभाकेषैः लक्षितः स्त्वथैः । पदं वेकुण्ठादिस्थानम्‌ । वाक्यः तत्तमस्यार्दिमद क्यरचयतयिि मव्रत्‌ः। कन. दे सादिपरिन्छेद इत्यथैः | तथः, तपः केषर दति" सत्णीरिर्यभ्‌ः । "न ृहियमिष्ि | ४५ तेत्र सर्वत्र हेदुः-मद्वितीय इत । तशराऽऽकषववत्सर्वगतश्च निलय इति शते ` ध्नुख्यं तदेव दषन्तयनि-नमरक्ति | भत पद्मा क्यमानतपांमि स्थटविशेणविशिष्ट- पदवृन्द्‌।ण्मादियोजनान्तपसििण्तापिरोषा एष । एं सति । एकोऽद्धितीयत्मन(- सदाय: । को बाऽबाङ्मनसगम्य मिजित्रदयकिः "परा स्य शक्तिविविधेव श्रुयते" इति शरुदयुक्तनभिप्रकारकशक्तिरस्मदादिष्णौब सजेतसषतपरकरणर्ूपं नमसीबेन्द्रजाछ भन्त्रा दिष्चुन्धमायिकनगरादिकं करते रचमतीत्यहं न जान ईत्थनुङकव्याध्याह्त्ब (न्वयः | तत्मादपदवामंयमानतपो्बद्धजह्षविद्धिरन इपयद्‌ भकरणं रत्तमिब तत्परी- क्षैः पुपदीक्षणीयेवेति भानः । केद्रालिकोऽपि विजित्रशकषिरेव ॥ २१ ॥ ` इत्थं प्रङृतम्रन्थोपाट्‌घाते संकथिते सत्यभ हान्नोपोद्धातीमूतमध्यासमेव प्रथं धरकरणवेनात्र संक्षेप मुक्तेतन्नाननेन।बतारयिष्यंस्तत्स्वहू्पलक्षणे भी सदृष्टान्तं स्पष्ट - यति--बोधैक्येति बतन्ततिरकया-- बोधेक्यमिद्धिबघ्षतो यद्यति गोध्ये मिथ्यात्वमार्थकमनोषवपृष्यद्र्तु | नव स्फुटी भवति बोधनिबरत्थरूप- मन्योग्यसंकदमने सगहीन्द्रतुस्यमु ॥ २२॥ ` बोणो पश्चकोशविश्च षिष्ठाभत्कौपलक्षितप्रकाञ्नो । तो्यरैक्यमक्तप्रकारोकरूप - मबाभितमखण्ड। द्वितीयत्वं तद्धिषभिणी या सिद्धिस्तक्तवमस्यादिमहावाक्येककरणिका खरमाजित्तवृतिरूपिणी प्रमा सा यया प्राज्प्रचचातितरीष्मा प्रङृतप्रकरणसरण्या स तथा । तख्या यो वशः । वशो शनस्पृहायततष्वायत्तत्बप्रमृत्वमोरिति मेदिन्युक्तेरधी न्व ्रस्मादित्यथः । प्रृतप्रकरणेन रहि सकर्पूवाचा्ेपणतप्रक्ियैकमत्य सययवेह नि- रक्तद्चानदाखबद्वाराऽथेतः संपूणद्धैतमिश्याखे भवतीति भावः। यत्‌ , आर्थिकमथापत्िसिद्धम्‌ । मदि इष्य मिथ्या न स्याच्तरदि तद नुस्यृतत्नो- पढाक्षितदगपराभिधकमोधभास्यं न स्यात्‌ । तमेव मान्तमनु भाति सर्वमिति-- ` एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुजा चेभ दश्यते जलचन्द्रवत्‌ ॥ इतिश्ुतितदुक्तयुक्तिभ्यां च बतैते तु तथा तस्मात्ततथेदयन्यथानुपपत््युपायातमिति यावत्‌ । बोध्ये छप्रभसत्यानन्तानन्दासख्पकूटस्थनोषस्य साक्षात्परम्परया वा विष. यीगूते यावदबि्यातदर्धनदेत इष्यर्थः । अत्राभिकरणत्वमेव सप्तम्यर्थः । तेनेक्तै- तद्पपक्षस्य मिथ्य।त्वरक्षणसौष्यस्य त भमेधर्मिमाव एव सबन्धः | मिथ्या बक्बमाणरक्षणमनिर्वचनयत्वम्‌ । उपैति भ्राप्नोतीत्यन्वयः | अस्तेव किं ततस्त- ६२ ४६ ाऽ$- भदत्तितयोदिरीकेण । तशण्दः शङ्ाशान््ययैः । भदः । हदेवमिशमाष्व- मिख्पधः । अन्षोन्पेति । चचभोष्यथोः संसगतादात्न्यरक्षणप्रेशपराध्यावभ्‌ । ऋते , बिना नैव श्छुरी भवतीति संवन्ध; । -निरक्तरक्षुणपरस्पराध्यासाशिद्भयेगाकछपिय्यूं भविष्यतीति भाबः। तथ। च तदथमादौ बोघाबोषपदाथयेश्रिजलडयोः परस्परं संसगतादाल्थलक्षणाध्या- सनिरपणमेव कार्यमिति तात्पथम्‌ । ननु यदि मोभै्यतिद्धिवशतस्तावदधिकमेपि योष्यऽत्र मिथ्यात्वमेवःऽ्दौ रामुपषाच्यिततस्तत्तुटीभवनमंपि भिनौ परश्पेराष्यार्ब नैव स्यार दु तदेव ग पश्याभः कथमेदि। न हि स्वचिदप्याददधवेष्मगतदीपेश्येऽति तत्परतिमिम्मसहला त्सदलं मन्यमानेऽपि पुग्भे दुदगुपदेशनान्वयव्यतिरेकानुगर्धीतिनं सगज्ञायामपि तदैक्यप्रमायों तद्भास्यादरशवेदमनि मृष्लं दद्मते । तस्मा्निखिलमिदं कुडष चिञन्यायेन निमृलमेबेति चेन्न । अमिसंध्यनबनोधात्‌ । तथा हि--भञ हि मासकं तदारोपितमास्यं जति बस्तुदधयमेवे। तत्रान्स्यस्य नानासे नाऽऽनन्त्यऽपि तदनुस्यर्वेस्य धटो भति पशे भतीत्याथ्नुभवाचचदबच्छेदकमे- बेन जलचन््रवदुक्तप्रतिनिम्बप्रदीपद्हलेवन्नामात्व$पि यथोकरधरण्यवर्छिनतराभि. किरणालोकाषमासमानहरिणकृष्ण। तराङ्गिणीफक्ोरसहसतदवच्छिलाखव सहस ऽपि नि. रक्त तद बिह(मत्वोपरक्षितारोकैक्यक्रमया -मिथ्यात्वमिव।दमेव । तथा तदभिष्ठानत्वो- पद्मक्षितस्याऽऽचस्य कटस्थासङ्गद्वितानन्तानन्दजिन्मात्रस्यकयप्रमया समानाभरयमिष- यक्त्वान्प्रढमज्लान बिना्रौ सुति तच्काक््पतस्य यावदुपराङिविशम्भमाणस्यापि इर्य मूषात्वे [9 नाम दोषत्वमपि । त्वदुदाहृतादद्चवेदमप्रद्रीपद्टन्तस्तु विषम एव । तन्न परातिनिम्बानां कहिपतत्वेऽ- पयुक्तगृहस्यातथालादित्याशचयेन बोध्यं `बिंशिनहि-भनेोभेति । भनोभेन मूटाशा नेन बपुः शरीरं यस्य तस्िन्यावदाषि्ं विद्यमाने । बस्तुतस्मु काटत्रभ्‌ऽप्यविथधमान इयर्थः | एवे च यद बिधावि्यमानं तच्छुक्तिरजतबन्मिथ्येति मरसिद्धमेबेति नैवा क(5प्मनुषयसिरित्याकूतैम्‌ । नन्वेमपि गोध्यककिनिकिष्ताया भृराक्धिाया भजामेकामियादिशुत्यादिषिष्ा- नादित्वाचताषदास्यापि जीवेशतद्धेदापिद्मालमसंयोगाख्यदश्यचतुष्टमस्यापि तदे कायत्तत्वेष सप्रदेऽपि तस्याः संप्रहसंभव एवेल्यारश्वोपशान्त्य्थे मिथ्यात्वस्य संज्ञामात्रतव ग्युद- सितु धिद्धान्तसंमतं तश्ठकषणं च निरभकतुं तंचथाऽन्योन्मसंकरं च विक्षिन ि.ोगरेति । बोधो ऽत्र पौव । तेम निवत्यं संथोमुक्तिके प्रध्वस्ये जीवन्मुक्तिपक्षे प्रचाध्यं श्म वूर्यस्य तत्तथत्यथैः । एवे च ब्रह्मालमैक्यनिषयकप्रमामात्रनाप्यरूपत्वं निरुेकमिथ्यासम बदता समानाश्रयाविषमत्वेन शमाह्ञानयोर्विगोषस्य स्ैत्र इष्टत्वाञ्ानानिबत्वसेनावि श्योविधमानस्वेव तस्या अपि शभरोपितत्वं सेगदीतमेजेति भाषः । बौभकयसिश्विः ४ | ; 0.6 एषं सपरपकषे$पि श्ीरमीरादिभत्खयोगादिसंवन्माननिकितसन्यदातः | वैन पिद्धा> न्तसमीहितभ्रचिर्तनादाषद्धिः। ननु कदं दहृमिति दृष्टान्ताकाङ्क्षायां पुनस्तदुमयमपि ` विशिन- समिति । यथा मन्दान्धकारसितत्ादिना ्विन्नातायां मारत माटा्यां मरारगजान्तिः कदाचिकस्यजिह्पपशते तत्र सज्यासेपिते अटीन्द्रे मिश्यात्वं स्बसं- मतमेव तद्रदविद्यातद्धिवमने दतेस्पीरयाशयः । संकरपक्षेऽपि यथोक्तलगर्ह(द्रयोरा- ध्यक एवं संक्ररस्तद्रदेव प्रहृतेऽपि चिश्चत्ययोः स इति रहस्यम्‌ । सत्रे प्रथमेऽन्वये श्रीमन्मण्डनपण्डितानां ब्रह्मसिद्धि. भरयोगस्तथा द्वितीने श्रीमलकादास्मयतीश्चराणां विवरणकाराणमामिमतं मिथ्यव्वछक्षणं च संकषिष्ठं भति। तद्िस्तरस्द्वैतसिद्धिटुचन्द्रिकादाविव समभिवदित्तम्य इति क्‌ । ननु किमतावता यदज्रमवता ऽधागमिथ्याक्ञाननिवत्वत्वानक्तेर + वदित्यमुमानरन तस्यां यथा मिथ्यालं साध्यते तथा अविद्या स्मा, उपादानतराष्रक्षवदिति प्रस्यनु- मानेन मया तस्याः सव्यमपि साधयितु चकयमुपरक्षणमिदगनादितवारिदेत्वन्लर- स्यापीति सद्पतिपश्चत्वास्वःनुमानमाभास एव । न च तेनैवेतस्य क्तो न तालमिति माप्रतम्‌ । मायां तु प्रह िध५।९॥त सजामेक। मिति च श्रुत्या यद्चमिद्योपादानं न स्यत्तथाऽनारिश्च न म्यात्तर्हिं शद्ध अ्ठेव!ऽ५क। रादि पपश्च्रकृरिखन परिणामि स्यात्तथा मुक्तिदक्ायामपि पनरषिभा- तदितरपपश्चास्पक्तश्च स्वादिति हताः स्वरूपसिद्धिबाधकयुक्त्या तथा यद्विद्मा सद्या न स्यतत सनीथक्रियाकारिःवन सत्मप्रपश्चोपादाने न स्यादिति युक्स्याऽपि मदनुमा- नस्यानुगृहीतत्वादिति चेन्न । शकषलपीतिमोपादानीमूतच्चङ्खशोक्कयाबाच्छिन्नचैतन्य विषयकाज्ञने प्रागमपवे च व्यमिनारित्विन त्वदुपन्यस्तानुमाने रेतारप्रयोजकेखाच्छ- क्तिरजतदिरपरि मिथ्यात्वस्य चाननिवव्य॑त्वेकसाध्यत्वेन प्रङृतऽपि तथातवप्यादण्डवा- स्तिखवाच्छुक्तिज्ञानेन शषत्यक्ञानं भे नष्टमित्यनुभवादिदं रभतमहमज्ञ॒हईत्यादिसा्त ` मस्यल्नस्योमयत्रापि तुरशस्वान्च । ननु यद्येवं तद्यैमोधवेपुषीतिनोध्यरब्दिताविप्रातदधीनदरयबिेषणं व्यमेव । निशूक्तबौधनिषत्यलक्षणमिथ्यात्वाविशचेषणेमैव तस्य सर्वस्यापि संप्रहादिति चेन । तस्य स्वरूपकथनपरत्वादस्य तु मिथ्याललक्षणपरत्वाश्च । न वाथापि तत्रावि- याधीनदश्यस्वरूधनिङूपभेऽपि तत्स्वहूपानिरूपणमेवेति वाच्यम्‌ | अस्याविदेत्यनि - धायामेवाऽऽपिष्वा प्रकशप्यत इति वातिकोक्तरविधयैवाविथाश्रीरस्यापि सिद्धेः । नाण्यात्मान्नयः । जनादितवेलोयन्चो साक्गिरूपायास्तज्जप्तरादयविव सिद्धत्राच्त्रापि पश्चाद्धगिनस्वस्य प्रतिबन्धकत्वात्‌ । नहि दादे जाते सत्यानीते;पि मणौ किंचि- समोजनं जग्प्रते । एतनानिभरोपहितयितत एव सिद्धान्ते साक्षित्नाचत्सिद्धौ तस्मि द्िरत्यासमन्यान्याश्रयादिकरमपि बमसमाषेयलवादेव प्रसयुक्षम्‌ । > परयेख्पासहिता-~ ननु कोऽयगमोपो नाम यक्नििन्बन एवायं॑भरौपाकीणः सकरोऽपि परपशचः | न चानदिगावर] ब्रह्मसौक्यप्नैककिवत्य तेन्मोत्राश्चसतरिषयं मागामोदादयपरपयी- अभनिनेयन्‌यगन्नानं प्रमिद्धोवेडि वाच्य | 11 दा भरल्मात्‌ । तय] हि । अबोध दलयत्र- प्रसउयप्रतिषेधोऽ्ं क्रियया सुह यत्र नस्‌ | पर्युदासः स विज्ञेवौ यत्रोत्तरपदेन नम्‌ ॥ हनि प्राचां वचनाद्त्र म गच्छति चत्रश्चत्यमिरयादिवन्नजः क्रियानन्वायिखेन प्रसञ्यप्रतिपेधल्वस्य प्रतिपेधः सिद्ध एव । एवं च परिशेषादृत्तरपटाचितखाच्र पयं - दान पवायमिति तु निर्विनादमध | तटथश्ुः नञीषदयं सादरम तद्धिरुद्धतदन्ययोः । व्यतिक्रमे त्वरूपार्थ निषेध।मावयोरपि ॥ इति टेमचन्द्रवचनात्‌ । तत्स!टदयम मावश्च तह न्यहय तदल्पता । अप्रा्म्त्म विरोधश्च नजथाः षट्‌ प्रकीर्तिताः ॥ इति नन्वादशिरोमाणिविवरणे कदाधरोदाहकारिकायाश्च नवधेतरावभाति | तत्र हमकोशपिक्षया कारिकायामपराद्चस्त्यमाक्रस्याभिनवत्वात्कोशक्रमेणैव तदन्तान्युदादर- णानि । अनुदरा कन्येयमितीषदर्थं । सब्राह्मण)। ऽयमिति सादये । असुर इत्यादौ तद्विरुद्धे । अघर इत्यादौ तदन्यस्मिन्‌ । अबिचार इति विचारग्तिक्रमे । अर्वरोऽ- यमिति काका स्नद्पे । अद्धैतामिति द्वतनिषेधे । अभाङ्पं तम इति त्वभव । अप- क्षवे ऽन्ये गोऽश्वभ्य इति अप्राश्चस्त्य इति तत्र संसगौभावोऽन्योन्यामाक्शेति द्वावेव शक्य। वन्ये जघन्याः । तयोरेब मुख्य- व्तिगम्यत्वात्तदितरसक्तानां तु रक्षणावृत्तिगम्यत्वाच् । तथा चोक्तं तत्रैवावतरण- भ्न्थ-खसगाभावोऽन्योन्यामावो नञजथं हति शिरोमाणविवरणे गदाधरेण । रक्षणयेव साददयाथरथे प्रयोगनिवौहे सादरश्याधथं ऽपि शक्तिकशूपनमयुक्तमपि त्वभावान्यत्वख- पेऽथेद्धय एव | स दृद्यत्व चपेक्षमाऽभावत्वभेदत्वयोरेषुतया तयोः प्रवृत्तिनिमित्ततर विनिगमकत्वादिति । न च-- शक्तिरहं ग्याकरणोपमानकोश्ाप्तधाक्यग्यवहारतश्च । वाक्यस्य शेषाद्धिधृतेवेदन्ति सांनिभ्यतः सिद्धपदस्य बद्धाः ॥ इत्याभियुक्तोक्तेः कोर स्यापि शक्तिम्राहकतया कथं मेदसंसर्गाभावभिन्नतदुक्तार्थेषु राक्ष- णिकत्वापिति सांप्रतम्‌ । तस्य तथवेषटत्वात्‌। तत्राज्ञानमिव्यत्र नाऽऽचो नञर्थः ज्ञानस्य समते ब्रह्िकरूपलनानुदरा कन्येलयादौ कृशो दरीत्यादिवदल्पलरूपेषत्वासंमवात्‌। व्यव- हरि तु साक्षिरूपस्यापि तथाऽभ्तःकरणबृत्तिविशेषरूपस्यापि तस्म कमाई विधोप्ितनित मोधेकयाभेदिः। ४९ एब साक्षितया यथाकथनिदीषदर्भकतवसंमवेऽप्यज्गानसिद्धौ साक्षितिद्धिसस्सिदधौ तल्सिद्धिस्यन्योन्याश्रयपराहतत्व। दन्तः करणवृत्तिगताङ्पतवेन तस्रतिबिम्बितनेतन्म- हपक्षानमिशेषेऽपि तत्वेन तदात्मकजीवादावतिन्याप्तश्च । ( भादिना प्रमाणपरमेयप. मितयश्वतुर्विषान्तःकरणवृतिपरतिफङितचेतन्यस्यैव प्रमात्रादिरूपत्वात्‌ )। नापि द्वितीयः । वत्यासभकक्ञानसदशे स्यत्यादावतिव्मप्तिः । नापि वतीयः | जक्माल्यपारमा्थिकेन सक्ष्यन्तःकरणबृ्तिविदोषाःयतरलक्षणम्य।वहारिकेण वा ज्ञानेन ˆ सहास्य बिरोषामाबादन्यथा तत्स्वरूपस्येनाननुमवापाताच्च । नापि चतुथः। ज्ञानान्य- ` स्मिन्धराद।वतिव्यप्तिः । नापि पञ्चमः | तत्र ब्रह्मचैतन्यरपस्य पारमार्थिक्खानस्य देशादिपरिष्छेदाभावेन तदतिक्रमासंभबास्साक्ष्यन्तः करणव्तिविषेषक्षणव्यावह्‌।पिकि- पानस्य तु करपादतिक्रमवति ब्रह्मणि भमज्ानातिक्रमणश्चाशनि भरमाज्ञाने चाति. म्माप्तेः ¦ नापि षष्ठः (स्वरूपपक्षः) । ब्रहमदिज्ञानत्रयेऽप्यतिव्याप्तेः । नापि सप्तमः । ज्ानस्बःव छेदेन निषेभे म॑ध्यमिकमतापत्तजंगदान्ध्यापत्तेशच | यक्िचिःज्ञाननिषेषे तु शुक्तिशकरसाक्षात्कारेण नेदं रजतमिति बाधप्रमायामिदं रजतमिति ज्ञाननिषधकत्वस्यापि सच्वात्त्रातिव्यापेश्च । नाप्यष्टमः | ज्ञानसंसर्गाभाव- स्यैबासिद्धेः । अभासमानस्य तस्म गगनकुसुमायमानत्वेन भासमाने वक्तभ्मे तत्सामान्याभावासि दश्च । एवमभावज्ञानं हि धार्मिप्रतियोगिज्ञानमन्तरा नैवं भवतीति सर्वसंमतम्‌ । तथा च तञ्ङञानस्य सत्वेऽसत्त्वेवाःक नाम ज्ञानसामाम्यामागतिद्धः । तथा चोक्तं सिद्धन्तबिन्दो-- न चेदमभावदूपम्‌ । ज्ञानस्य नित्यत्वेन तदभाबान- पपन्ेरुक्छत्वात्‌ । धमिप्रतियोगिज्ञानाकश्षानाम्यां च व्याघातापतचतेरिति। नापि नबमः । अप्रशस्तं हि ज्ञानं भमदूपमेव मिथ्याथ॑निषयकत्वेन बाश्यम्‌ । त्य त्वज्ञानेकमृरकत्वेन ततः प्रागेव तस्याऽऽबदयकत्वाततदन्तरैव दो षसादशयबुद्ध्या- दिनैव तदङ्गीकरेऽपि तत्रातिग्याप्तेः तिद्धान्तभद्गापत्तेश्च । तद्क्तं॒संक्षेपश्चा- 0रके-- | सादृश्यधीप्रभूति न त्रितयं निमि्मध्यासमूमिषु जगलयनुगच्छतीदम्‌ । इ्यादि । त्रितयं साद्ृदयधीदोषसंत्कारात्मकमिति माधुसूदनी तदह्ीका । विस्तरस्तु तत्रैष ब्ेमः। ` तस्मादबौधपदाभस्यैवासिद्धेः क नाम तन्मृलोऽध्यास इति! ` , अत्रोभ्यते--नवविधस्याप्यथस्य प्रहृते क्षोदक्षमत्व्सूपपाद एवाज्ञानपदाथः । तध्चथा-- सस्यं ज्ञानमनन्तं ब्रह्मेति श्तेः पारमार्थकस्य ज्ञानस्य मूमसूपत्वादीषत््व- ` शबम्दितास्पत्वासंभवऽपि घटाकाशादिवदुपहिते तत्र तत्संभवेन स एक इत्यादिग्रषासै क्यप्रबोधकशुत्यन्यथानुपपत्त्यादिमिर् बश्वरादिपञ्चविषमेदेऽपि भमत्वतिदध तन्मूडीमूतं । | | ५५ प्यास्यामहिता- ४ कििककरणदोषीनञे जभ: ( संविदि धटादिज्ञाने अ्रमस्तारकिकादीनामनुष्यवसागच- त्व्मः ) संविदि (सिद्धान्ते संविदः स्थपकाडत्वादन्यथाऽनृव्यवरायस्ापि तचना- नस्था ) स्यादपि तु भबति मोहात्केवरदेवमेव । भगवति परमात्मन्यद्ितीये विचित्राद्रयमतिरियमस्तु आन्तिरज्ञानहैतुः' इति ओमस्सर्ब्ात्ममुनीश्वरचरणवचनमिद्ध ब्रक्षनिदाप्नोति परित्यापशरितिभिमोक्षस्य कानैकसाष्यस्यामिषानाह्क्ञासेक्यविषयकविचारिताक्तमहावाक्यैककरणय चर प्रमा ५- क्ामकिनादयं तत्समानाभवविषयमज्ञानमेव स्वभानान्ययानुपपत्ततिद्धचिदामास।व'खेत- मीषनक्नक्षब्दव। च्यमुकिमेवेति प्रा्मिकनञथः प्रहृते नि्नाध एव । अजानि तहुपह्तिसाक्षिनिङरित्यातन्येन्याश्रयस्तभस्तादवानादित्वादिना टत्तोत्तर्‌ः | कत्त जीवादावर्पज्ञानेऽतित्यपनिपरदरीनं तदूभावानवनोधवृरमेव | न कषह्पज्ञान- मङ्कानपदवाग्ये बदामः. कित्वपत्र मूम्नि कने येनाहं ब्रक्ष न जानामीति स्वमा. ना्थमानीतं तत्स्वस्तत्ादिपभरगोजकं खप्रसा्रैकागताल्पत्व वच्छिनक्गानं विना ऽनबभ्‌।स- नानमनिक्चनीयं मृगजलाचवभासकालोकविशष।दिकमिव क्ञानरूपम्‌ । तथा च कुजातिन्पापिसभवोऽपि । मज तर्हिं ज्ञानमेव प्रहतऽदल्ाल्वविशि्मज्ञानपदरेन वक्तव्यं न व्वश्पज्ञ।नकूपाचि- वामासान्बितं भावरूपं निरुक्तङ्ञ(ननिवस्यमनिवंचनीमथ र्विचिदस्त्िति वास्यम्‌ | जित्यश्पत्वस्य बिनोपाभिमस मवेन तद्‌वक््यकत्वात्‌ । एवं ब्रह्मरूपपारमायिकक्ञनेनानादिल नन्यापादानत्वा म्यां सदहयस्याङ्कान । भजा- मेकामिति, मायां ह प्रहृतं क्धिादिलादिश्तििद्धतादद्वितीय)5पि नभर्थः बषट एब। तृतीयस्तु प्रथमत एवाथीदुपपादितः । निरुक्तह्पचरगश्ञानधिरोधितवस्य तश्र प्रपञ्चितत्वात्‌ । तभा चतुर्थाऽपि मायां तु प्रङति विचान्मायिनं वु महेश्वरम्‌ । तस्या- बमबमूतैस्तु म्या स्वमिदं जगदिति भ्रेतेनाीसता विधते भावो नामानो विते सत. । उभयोरपि दृष्टाऽन्तस्त्वनयोस्तत्वद दिभिरिति स्मृतेश्च कूटरथनक्षरूधन्चान- भिन्नत्वस्माङ्घन सत्त्वास्सम्यगेब | न चैवं तर्हि मेदबादाप्तिः। याबदविद्यं तस्यष्टापत्तेः | एतेन ज्ञानान्यक्िन्धरा. वाबतिन्याषिरपि प्रसयुक्त। । समुदाहृतश्रुत्या तत्र॒ तदेकोपादानकतवेन तद्भेदात्‌ । पा्वमस्तु यद्यपि बस्तुते ज्ञानरूपस्य ब्रह्मणोऽङ्ञागेनातिल रबनलक्ष गव्य तिक्रमं कर परिच्छिनतवेनाशकयत्वादनुपपन्न इवबाऽऽभाति तथाऽपि नास्ति बरह्मन भाति ऋऋ. त्यादिन्यवहारस्य तद्धैक आहुरसदेवेदमम जार दित्यादिच्छन्दोग्वाद्िश्रूती रोके च माकिंकादावङ्गनप्रभावादेव इष्टत्वेन बरत शब | सपिकयमिष्किः | १५१ तेन पारमार्थिकक्ड नकमकव्यातिकरमस्योकर्रीय।' विषक्षितत्वात्कः नाम भ्व बह- रिकनञानषूपयोः साक्ष्यन्तः करणवत्ति किरोकरडाश्जभङ्नयेज्येतिक्रमित्रिः ब्रह्मणि भरना. गाने चातिन्याप्तिक्चद्काऽपि । एव पृष्टोऽपि स्वँ तद्रक्ष, इदः सर यदयमात्मा, सकं सखस््थिदं ब्रहधेः" तिति भि्बायुदेवः सर्वमिति स महासर ङुंदुकम इति शकरोवः सदा माति सबीष्मस्वेन नापर ईति दिवि भूभो तथ।ऽऽकाङ्े बहिरन्तश्च मेः भिमः । योऽकमप्यम्नङक्लह्मा तभे सर्वात्मने नम इस्याटिस्मृतिभिश्च ब्रङ्ष्टया त्वविक्षय न कथचन: इठमत इति समुदा्तवार्तिकात॒स्छाऽनिचैक््सीया च वास्तवी चेति च त्रिधा ञेया माय। त्रिभिनौपेः अतयोक्तिकरो किके^रत्यभियुक्तोकेश्च । वस्तुतः सर्वञ्च म्दितयावद्विवततदुगादानयोम्तुच्छतवेनाज्जानमिति काक्वा समभिव्याहरि .अह्मदधितक्- पञ्चमिकसमवध्रारणेन युक्त एव | सप्तमाष्टमो तु पश्चमोक्तरीत्येवातिरद्धो । तभा हि-सत्यं हइयनमित्यादिश्चुतनास्ति अ्रक्षत्यादिव्यवहारस्य जानरूपत्रह्येकनिषेधविषयकत्नात्तन्निषभ तदभावस्माबिनाभाब्‌ - सिद्धसखाच्च निषेषपक्षोऽमावपक्षश्च स्फुटमेव ततः समाहितः । न चेवं पागुपपादतज्ञानामावानुपपरिबिरोषः। तस्याः पारमारथकामावविषयत्वात्‌ । प्रृतम्यवहारस्य तु याबदविमपारमार्थिकत्वान्न इान।मावाविषयत्वं तदात्माभरयदे- शस्वनादितवेनैव प्रत्याख्यातत्वान्मायाया अबटितधटनपारवस्य सर्वत्र शृष्टत्वाश्च | एवं नवमपक्षोऽप्यप्रश्स्तज्ञानटक्षणापदार्थसाथकः प्राथमिकेषद्थकयपक्षसमाधानत एव व्या्यातः । तत्र क्षज्ञानस्येषज्जानरूपत्वं स्वभावान्यथानुपपत्या संिदामाप- तव देवेत्यक्तं तेन ज्ञानस्य भृमसरादुपहितत्वमेषास्यत्वमोबमप्राशस्त्यमपि तदेकेति चिदाभासोपाधिमूनं भावरूपं निरुक्तप्रमैकनिक्स्येमनिरवेचनीयमेब मायाऽबिधादि पदवाच्यं निखिरभपश्चोपादानं मृलाज्ञानं लिद्धमेवेति न नञ्थ॑नगकेऽपि तदनु्ष- तिगन्धाऽपीति दिक्‌ । अन्न मिथ्यास्वान्योन्यसंकरयोरनोधनिंबर्यैतयेकविदेषभतः पडते सोननिषत्यैस्वस्वखूपं शीमद्विवरणाचायेसमतमेव भिथ्यास्व्लक्षणं संगृहीतं भवति । तदाहूर्विषस्णे ओमः तमकाङ्गास्मश्रीचरणाः-भज्ञानस्य स्वकार्येण प्रविछीनेन वतैमानेन बा सह नेन निबृतिर्वाध इति । परकिीनेनेति कार्यविशेषणं तु रज्ञ्वाचवध्छि्वैतम्याहामवय्‌ भूखिद्रादिभूतमविप्यदूभमसंमहायेम्‌ । सत्र भिषतिब [धयोः पररपरोरेशनिभेयभाका. क्रमाज्जीवन्भुक्तिसचोभुक्ती सिध्यतः । तथा च निवत्तिपदार्थोऽ्र बाभशब्दितो भिध्यास्वनिश्वय एवन तु ध्वेसस्तथा ॥ र धरारज्भतः भ्रतिमन्भातदामासमतीजा निनगुक्तिसिङ्गेः | तुकं ब्रहपि--- । । | ध ५५३ . ष्यसूपरासहिता--+ नापरतीतिस्तयोर्बाधः किंतु मिथ्याखनिश्वयः । नो वेत्सुषुधिमूर्छादौ मृच्येतायत्नतो जनः ॥ इति । तयोर्जीवभावजगद्धावनाषे स्वासेव शिष्यत इति प्राक्पमक्रान्तजीवजगद्ध।बयो- सत्थ; । बाधो निवृत्तिरवेति तु सथेमुकतिसिद्धिरित्यरं पष्ठवितेन ॥ २२ ॥ ननु मनतेवं प्रतिज्ञातबोषैक्यतिद्धयवेनामावसिद्धाविचाताक्ठिबमानयावदूहश्यमि- ध्यात्व स्स्पष्टीभवनं रज्जुसपैवञ्चिदचितोः परस्पराध्यासे विना, तथा तस्य ज्ञाननिव्य॑- त्वमप्यथापि क नाम तत्तवद्वैताषेद्धिपत्याश्चाऽपि | भीमांसकायास्तिकादिवादिभि- रध्यासस्वैवनेकविधत्वाभ्युपगमात्‌ । ततश्च द्वैतमिध्यात्वासिद्धेशचेति चेन्न । ततद्वाघ- म्युपगताध्यासप्रकाराणां दृष्टत्वेन = खण्डयिष्यमाणत्वादिव्यमिसंधाय तानुद्िशति- शरव्यापिरति- | अख्यातिः सत्छयातिस्तथाऽन्यथास्यातिरत्यमत्छ्पातिः। आत्मश्यातिश्वेति व्यवस्थितिस्तत्र गुबादेः ॥ २३ ॥ . ख्या प्रकथने, इति स्मरणात्छ्यायते प्रकथ्यते अज्ञातश्ुक्तिकायामालरकादिसा- भग्रया छोकैरिदं रजतमिदं रजतमित्यादि केवलं स्पष्टं कथ्यत एवेति ख्यातिः । धद्यपि मिरक्तव्युत्यस्या वाचाऽऽरम्भण।धिकरणम्यायेन च सविषयकञ्चान्तर्मिथ्येव छ्यातिपदार्थं इति तन्मतेऽपि तत्र स्ताऽनुपपत्तिरेव । तथाऽपि तत्र तैः सोऽयं देनदत्त इत्यादिपरस्यमिज्ञावच्छीक्तिकेदमंशादौ अ्रहणात्मकं रजतादौ स्मरणात्मकं चेति मिशि- तस्य ज्खानद्वयस्यैव निङ्कयथार्थविषयकस्याङ्गौकारायुक्तमेव तस्यां सदर्भविषयकत्वेन सत्त्वमिति तच््वम्‌ । चः समुचये । एवमग्रेऽपि । मथेवे सांरूयसंमतां सत्ख्यातिमुदिश्ति--सत्छ्यातिरिति । तैद श॒क्तिरूप्या- दिषु स्मयमाणरूप्येण सहाविवेक च्छरक्तिश्चकरं गृद्यमाणमपीदंतया रजतमिव विभाती - त्यङ्गीङ्कतमित्याश्चयः । एवं तार्किकलंमतामन्यथास्य।तिमप्युहिश्चति- तथेति । तथाङ्गब्दोऽत्र मीमां- सकादिवदास्तिकत्वमात्रसूचनाथेः। मन्यथा सादृषादिदोषमहिक्ना हट्टस्थमेवरूप्यं पुरोवर्तित्वेन गृह्वमाणतया स्यायत इति तथेत्यर्थः । गर्हा समुष्वयपरभभद्चङ्कसंभाव- नास्वपीत्यमरादपिरत्र माध्यमिकादिनास्तिकसंमतासत्ख्यात्यादिगरहार्थः । तमेबोदि- शति--भसदिति । भटीकमेव शुक्तिरजतादीति तदर्थः | भथाऽऽत्मपदगृहीतसौगतसंमतां ताभुदिशति--मासेति । त्मा यत्नो धृति. मद्धिसियि त्रिकाण्डशुक्तदद्धिरेषोक्तरजतादिकमिति यावत्‌ । चः पूर्वोक्तासतम्या- तिसमुशायकः । इतिशब्दः सवीस्तिकादिमतख्याद्युपसंहाराथः । तत्र व्यवस्थपे- क्षायां तामाह--म्यवस्थितिरित्यादिशषेषेण । गुरूः प्रभाकरः ॥ २३ ॥ कौषैकयमिदिः। ५५६ ` एवं स्याक्षिपश्रकं सपदिदयाम त्श्क्षणाकाद्क्षायां -यथोदेशक्रसपाप्तामादाविश्या- तिमेव शरोकार्धेन रक्षयति -तत्रेति--- तक्म अरहणं प्रमशतर्तारिमाच स्मरणं च रूप्ये । समदिष्ट्यातिपश्चकमध्यर इत्यर्थः । तारेवाख्यातिमिदं रजतमित्यत्रो दाहरणे पयुत्पादयति-- इदमंश इत्यादिमूर्वाधशेषेण । एवं चदं रजतमित्यत्र पुराव्तिशक्ति " श्रकलीयेदमशविषय व प्रलश्ासमकं ज्ञानं रजते परं परमृष्टतततांश्चकं स्मरणमिति महणस्मरणोभयासमकं सोऽयं देबदतचत इत्यादिविषयकप्रत्यामिजञाज्ञानवदेकमेव : जाने भवतीति प्रागक्तव्युखतिसिद्धो मिभयाज्ञानास्माख्यातिशब्दितोऽतरे भमो नैवास्ती, त्याकतम्‌ । तथा च अहणस्मरणक्यमस्यातिधिति तहक्षणं करितम्‌ । एवमभवाऽऽदहुः - केचिन्न यत्र यदध्यासस्तद्भिवकाग्रहनिबन्धनो अम इति भाष्यन्या- ख्याने श्रौमदानन्दज्ञानचरणाः । यत्र शयुक्स्यादौ यस्य॒ रजतादरध्यासो रोकप्र- सिद्धस्तयोस्ताद्धयोश्च दोषवशाद्विधकाम्रदे तव्छृतो रजतमिदमिस्यादिसेसगव्यवदहार हत्यरूपतिवादिनः, इति । अत्रैव भामत्यामप्यक्तं - तथा च रजतमिदमिति दवै ज्ञनि स्मृत्यनुमवरूय ! तत्र मिति पुरोवतिद्रव्यमात्रग्रहणम्‌ । वोषवरशात्तद्रतशुक्तित्वसामान्यविरेषस्याग्रहात्‌ । तन्मात्रं च गृहीतं सदृशतया संस्काराद्बोधक्रमण रजते स्मृति जनयति । सा च गृहीतग्रहणस्वभावाऽपि दोषवश्चादरहीतत्वांशप्रमोषादुम्रहणमात्रमबतिष्ठेते । तथा च रजतस्पतेः पृरोवर्तिद्रव्यमात्रग्रहस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात्संनिहि- तरजतगोचरज्ञानसारूप्यणेदं रजतमिति भिन्ने अपि स्मरणग्रहण अभदव्यवहारं सामा- न।धिकरण्यग्यपदेशे च प्रवतेयतः ¦! क्वचित्पुन्हणे एव मिथोऽगरहीतमद । यधा पीत ` शङ्ख इति । | अत्र हि बहिर्विनिर्गच्छघ्यनरदिवर्तिनः पीतद्रव्यस्य काचस्थेवातिस्वच्छस्य पीतत्वं गृह्यते, पित्त तु न गृह्यते । शडखोऽपि दोषवश्च्छुङ्कगुणरहितः स्वरूपमात्रेण गृह्यते । तदनयोगुणगुणिनोरसंसरगग्रहसारूप्याववीततपनीयपिण्डग्रत्ययाविरोषणामेद्‌- व्यवहारः सामनाधिकरण्यव्यपदेरश्च । भेदग्रहप्रसज्जञिताभेदव्यवहारबाधनाच्च नद~ मिति विवेकप्रस्ययस्य बाधकत्वमप्य॒पपद्ते । । तदुपपत्तौ च प्राक्तनप्रत्ययस्य ्रान्तत्वमपि ोकसिद्धं सिद्धं भवति । तस्माच- थाथोः सर्वे विप्रतिपन्नः सदेहविशमाः । प्रस्ययत्वाद्धटादिपरत्ययवदिति । अयमथः-असंसगीग्रहेति । यथा पीततपनीयपिण्डशब्दितदोषविरेषापमृष्टपी- ` तरूपविरिष्टहाटकगुटिकायां पीरूपाख्यगुणस्य सुवर्णदरव्यस्य च यस्तादात्म्यटश्षणः ५9२ ‹ ४.) प्वीख्पामहिता- ॥ | -जैसगीः सनन्ैसतदमामोऽममगीम्तदमदास्ौतततनीयपिण्ड ठि प्रमिनिस्तदवत्पक्नःपि नित्तनिष्ठम्म पीतकूपम्य शदस्ध्य च परस्परं गुणगुणिभाविन यस्तादा्तमस्टपः सय- मस्तद्मावाभरणान्षीततः शङ्ख इतमेदल्गबहा ९: सामनाधिकरण्यव्यपदेश्च भवे- जीति माबः | तथा बाग्टीतभेरसे नति सरेषङ्ञानट्रपत्वमेवाख्यानिखमिति तक्घक्षणं स््ामुमते पर्यबमितभ । टः पर इति क्रमिकञ्चानटेऽतिव्याप्षिनारणाम सदोषति | मभ्रवेमपि तमे अमस्यैनामाबात्सदोवत्लर्परोषणं जामि दृरसादिकरमादिरोगजःमत्वेनाशितुं नेवा. ईति रितु प्रमातृसामानाधिकरण्येनैव । तथा च पुनरप्यक्तातिः्यपतितादवस्थ्यमेब दोषम्म स्वसामानाधिकरण्येऽपि स्वविरेषर्णीभूतागरृहीतभेदत्वे कारणस्वेनानन्वयास हि प्रमातौगे स्वख्यतसपि करणादिोषः कारणतापलश्चेज्ज्ानदोषटयगपादयति. रमि शशङ्कगः कटः कोमुदीमरि पङिन्टयत्तीनि तरिनान्यते चत्त समेपत्यम्यागृटीन्‌- भेदस्स सह॒ कायकारणनाव एव वक्तवयः । यता -गृदीनमेदुमनः सदोपमिति । एब जगृदीतभः त्वहेतुकमेव निरुक्तजानद्रेये पमाननिष्ठकरणादिदोषमन्तरा काट. पेऽप्यसमंवाप्स्यार्थसमाजम्रस्तत्ाद्गौरवाद्किष्टसास्सदोधति टक्षण। मवार्त्विति चह ब।रयामः । इष्ापचेः । तस्मादगृहीतभेदकं ज्ञानद्वयमच। ख्यातिरिति निप्कषः | सा हि गुर्वपरन।म्नः प्रमाकरामिषपृ्वमीमांसकस्येव संगना । तदुक्तं वेदान्तके- श्पतिकायां श्रीमघुसुदनसरष्वतीचरणेः--प्रामाकराणां तु जआान्तिलानम्युपगमा- सत््वश्ञानस्य कोपयोग इति । प्रागुक्तव्युखत्याऽत्र ख्यातिषदेन नान्तिरव तद्भावो क्रूय।तिः सर्वत्र शुक्तिरजतादिषु विभमोदाहरणेषु निरुक्तरात्या प्रहणस्मरणिक्यस्येव तैः स्वीकारादिति रक्षणसमन्बयः | ननु नीरूपस्येदमशस्य गुरुमते कथ चा्चुषत्वम्‌ | न च तुर्यमतस्सिद्धन्तेऽपीति सांप्रतम्‌ । तत्र तस्य स्वप्रका्साक्षिमास्यतेऽप्याखकमहार्थं॒चक्षुरपेक्षणात्तस्य च रूपवत्तामाः सर्व॑संमतत्वान्निरुक्तोदाहरण ९व मतभेदादिविस्तरस्य तप्र वक्ष्यमाणत्वा - च्चेति चेज्लं । तन्मते संनिच्छन्दवाच्ययावञ्जञानानामेवान्तःकरणवृतिविशेषस्मेन सिद्धान्ते संमतानां स्छप्रकाशत्वाङ्गीकारेण तस्य तद माष्यत्वसंभवाश्बक्षुरपक्षायास्तु सिद्धान्तसमत्वाश्रेति दिक्‌ । एवमसूयाति रक्षापेखाऽथ तामनृच खण्डयति-अस्यातिरित्यादिसाषद्वाभ्याम्‌-- अख्यातिरेषा तु न युक्तियुक्ता वायस्य यनिविषयत्वमेति ॥ २४॥ तत्र प्रतिक्ञामाह-मख्यातिरेषा वित्यादिना तृतीयप.देन । तुरवधारणे । एषा पृबाधहृतलक्षणत्वेन बुद्धिस्थतवात्साकषिप्रलयक्ष्यथः ।. नैव युक्तियुक्ता कोदक्षमा | योस्य । ४ १ । भेक्यमिद्धिः। ५५ (6 ध 4 ( ५. भवतीति रोरषः। । तत्र ठेतं म्कशादयति -बाधस्येयाषियराचगणैन । यस्मा द्वतामधन्य यदं रजनं नानि रपर (स्वय परत्यश्षादिपरम,भनन्यह(नस्वपत्यभंः | निर्विषयं विपववैधुधम्‌ । एति प्राप्नोति । चम्मारिव्यथीभेद्धेन तच्छब्दराभ्मादारेण, पष्‌। अस््यातिरनेव युक्तेयुक्तेति पूर्वेणान्वयः । तथा चाक्तं मदीये साहित्यसरि देवभिनिशमरूपविष[ य ]तज्ञषहरस्े -- तच्च्छन्दाक्षिपदक्चो बच्छन्दस्तृत्तरवाक्यगः । पृ्ववाक्यगतस्स्वीप्सेदपादानं स तद्धिरः ॥ र मानस प्रं साभ कर्तव्यं मवताऽभुना। यन्निषजनमाप्यत साश्वदाननःतररिधो ॥ इति। विवेतं चेदु मामकीन एल सस्स।मोदाघ्ये तदव्याषूथाने | नन्बस्त्वेवमेक- घर (्थत्यास्टय ० गरत्तद्राः सेवन्धभेदे ८-छड्दस्य त्रेविध्यम्यवम्भा । तथाऽपि यदि त्स्य यत्रे यन्छन्द ण्वोपद्रभ्यने तत्र कथं क्षयाः संबन्धनैयतव्यमित्यत जाद- तच्छब्देति । शह्धोपश्चमनः्थस्तच्छब्दादस्य वंलक्षण्यावध्ोतनार्थो वाऽयं तुन्दः यच्छब्दस्तृत्तरवाक्यगः । पयादिगतद्वितीयवाक्यस्थित एव तच्छब्द कषेपदक्षस्तच्छ- न्दम्या ऽऽभिकसंबन्धेनाध्याहारक्षमो भवतीति योजना । इह तच्छब्दाक्षपत्यक्तेः परोक्षत्वादितद्थाध्याहारो न्युदस्तौो बोभ्यः। तत्स्वी- कारिऽपि शाब्टबोधासंमवादिति भावः । यथा प्रतापरुद्रीये- वदान्यो नान्ये).ऽप्ि त्रिजगति समो स्द्रनपतेगुणत्रेणी छाधापिरितहारदीशानयश्चसः । समन्तादु्धूतैरदविरदमदगन्धः सुरभयः क्रियन्ते यद्विद्ज्जनमणिगरृहपराङ्गणमुवः ॥ इति । इयमेव व्यव्यासेनोत्तराधोदाहरणम्‌ । तु पुनः पूव॑वाक्यगतः प्र्यादि- प्रथमवाक्यस्थः स॒ यच्छब्दप्तद्विरस्तच्छन्दस्योपादानमाभेकसंबन्धेन चारिताथ्यौ भावाच्छान्दिकसंबन्धथैगुश्वारणमीप्सत्ययादावंमिवान्डेरि त्यन्वयः । तस्मालुर्ववाक्ये यच्छन्दश्चदुत्तरवाक्ये तच्छन्दमथनभावरयकमेवेत्याशयः । तदुदाहरति-रे मानसेति । विस्तरस्तु तत्रैव जेयः । | _ , अयमाशयः । यदीदं रजतमित्यादिग्यवहारे ख्यातिकशब्दवाच्यः प्रागुक्तयोगब- तिसिद्धः प्राभाकशणां अमो नेव संमतः कितु पुरोवरसिश्यक्तिदराकटादितबन्धीदमं- शविषयकमारोकरूपम्रहणपिक्षितचक्षुजैन्यमाससमवेतं बुद्ध्यभिधगुणरूपं स्वसं मतरस्वमकाशल्वशयाशिम्रत्यक्षं ज्ञानं तच्चाकचम्यदूरत्ादिदोषप्राग्ष्टरजतसस्कारव- ध्यस्यासहिता-- ॥# र 4 ॥) ह [दषलपितस्वतत्तांशकं स्शलस्मरण षेकीमूय सादृदेयादिदेषेरिदं रजतमित्यतिषिक्तं ज्ञाने भति तेव शुक्यादिज्ञनेन स्मयमाणः रजतस्य शुक्यादिना सहाविवेमभङ्गमात्रेण बाधितमिव भवतीति रोके अमत्वेन ब्मपदिश्यत इति नियत तर्हि नेदं रजतमिति पुरोबतितादास्मयप्रतियोशेत्वेन नात्र रजतमिति संसर्गप्रतियोगिखेन च पक्ष साध्याभादनिर्णयलक्षणो बाध एव रजतादि- कूपस्य विषयस्य परोव्तितादाहम्मसंसगौस्गामविद्यमानतवे कथं स्यात्‌ । नहि प्राप्ि- मन्तरा। कचिन्निषेधः पवरतते । न च नान्तरिक्षऽभिश्चेतव्य इत्यादौ मभोऽन्तरिक्ष गगनमिव्यमिधानादन्तरिक्षश्- ब्दिते यगनेऽभ्निचयनस्य प्रापिमन्सराऽपि निषेषदर्शनान्नैवायं नियम इति साप्रतम्‌ । तत्रान्तरिक्षशचन्देन साप्रदायिकेर्वितानाथावरणशन्यदे शस्व स्वीकृतत्वेन समतत्वात्‌ । तजानाश्वासे तु श्रुतावगत्या तथा स्वीकारेऽपि तावता टौकिकनियम नाधकाभावा- दन्यथाऽहरहः सेध्यामुपासीतिप्यादौ वीण््ायाः सर्मत्र॒ विधो नित्यत्वघटकत्ववद्धिष- भक्षणं कुरु कुवित्यादावपि तदापत्तेश्च । नन्वेवं नियमेऽपि पुरोवतींदमेश्चस्य स्मयमाणरजतस्य च परस्परमसबन्धाग्रहस्तु प्राप्त एवेति तद्विषयक एवायं नेदं रजतमित्यादिभवतु निषेध इति चेन्न । तथात्व नामेन रजतसंस्ग इति नात्र रजतसंसगं इति च निषेधाकारः स्यान्न तु नेदं रजतं नात्र रजतमिति । तत्त्वनुभवविरुद्धमेव । किंच सर्वत्र भ्रमो द्यसंसगीग्रहनिबन्धन एव अहणस्मरणलक्षणज्ञानद्वयामेति वदन्‌ गबेपरनामा प्रभाकरः प्रष्टव्यः-किं पुरोवतीदमेशस्मयमाणरजतयोर्योऽयमसंसर्गो नाम त्रैकालिकः संबन्धप्रतियोगिको ह्यभावः स पुरोवर्तदर्म्स्मृतरजतलक्षणोमयाधिकरणकः विवाऽन्यतराधिकरणकः । पक्षद्रयेऽपीदं रजतमिति ज्ञाने पुरोवर्तीदममञ्चमहस्मृतर जतयोगृहीतत्वेन तस्रतियोगिकसेसगाभावध्यापि तदात्मना अहात्तदसंसगौग्रहा- सभव एव । न वचोक्तेदमेशस्मृतरजतरक्षणाधिकरणात्नोक्रससगौभवम्रहेऽपि तदात्मना तद्‌- प्रहः स्फुट एवेति वाच्यम्‌ । धरसंसर्गामावरास्मना भूतलस्याग्रहेऽपि भूतलमात्रग्रह भटासंसगोमहं परति प्रतिबन्धकलत्ववसपुरोवर्तीदमंशस्मृतरजतपरतियोगिकसंसगामावात्मना तयोरग्रहेऽपि तन्मात्रग्रहस्य तदत्तसगीग्रहं प्रति प्रतिबन्धकत्वात्‌ । ननु शुद्धमूतरूविषयकीघटससगवद्भूतर्विषयकधियोः कथं प्रतिबध्यप्रतिबन्ध- कभावेो यश्निददेनेन भरकृते>पि स वाच्य इति चेच्छृणु । तद्दुबुद्धिस्तदुत्याप्यवदूजु- द्धिबौ तदमाबबुद्धि भरति परतिबम्धिका ! यथा वहूनिमानिति धृतबरानिति वा बुद्धौ शवक धति कतो न प्रतियत सति । ` तंव च युरेवतीदमेशशतरः- , जतिमिविससिशिगामीवी विषयसविऽपि यत्रं यतं वदमैरालि शसतरिजितस्वं ज तत्र तत्ससै्ीभिषि इति वेष्टय त्वाध्यो वददतिरगीहिर्धष्दिततससिसगभरं भति तिककतवं दुस्पहमवमेवेति ध्येयं विभवैः । विस्तरस्तवाकसदिकासुरंधेय पि्षावङ्धि- । मनि देवं वास्यः | अमि्वतमिरन्यद्य सर्व्रषिकस्णनरिरेवीतः। तथा च निङ- कञ्नानुमितात्मनि गिर्तेदमशरभतततगीमिविविधयकशनामविसवविद्धौ तन्मात्र निकमणनेदं स्जतभित्यादिकानेसि्गिल्ताकृकसानकिदधौ च तदन्यथाचुयपिवस्चादुष्क ननन परस्पराथकेऽपि । तस्मात्तच्छ एवायमरूयातिवाद इति सक्षषः ॥ २8 # नशु म्ह मेद रजसं नत्र सीतमिवीविरपस्य ‹ र्दकोनामुपाती भसतुशुन्यो रत्य ॥ २५ ॥ कत्यनीरोपन्यति सिवदः । गोदरेणः पिषमेण 1: पर्युतं धस्य सवि यभा प्याचथा सकशषस्मपटीपः स्थेाथधस्केदेनाति तेषाऽऽ्छोति गेवावुगरतमितितिषन्धः। €~ १ ५: | प्याह्यासहिि दभा ष म्मापतिषटकयच्छम्दवीष्डवैष वाकश्मन्यहामर्रहे पौनरुक्त्याबदस्य . सर्व पदस्य धैव वैयर्थ्या्ापत्तिः । मनर अश्यपदेन शुदे्रईरूपस्य स्वभकाशस्य नित्यज्‌ टस्थक्ञानस्य मिर्विषयत्वेऽपि न तिरिति चोत्यते । किंच यदि प्रहणस्मरणोभयात्मकमिदं रजतमिति ज्ञानं तर्हिं रजताशि स्मरणास कस्य तस्य तद्रजतं स्मरामीत्यगेष्टेषेन भाग्यम्‌ । न च तत्न तत्तांशमात्रस्यापखा- जञेव तथोष्िख्यत इति युक्तम्‌ । स एव रिंमिमित्तक इति प्रश्रसंभवादित्यभिसधाय पृष्छति- तत्तेत्याडितृतीयपादेन । शादिनिपातद्भयमपरयुक्तेसमुश्ामकम्‌ । ` ननु कारणान्तराभावाच्छाकिविषमकक्लानादेव रजतस्मतौ तत्तांशपमोष इति चेन्न । घटकुरीप्रभातन्यायापचेः । तथा हि- मरहणस्मरणात्मकज्ञानद्धयाधङ्गकारलक्षणे द्यायासे कृतेऽपि यदि श्युक्त्याथविष्ठागविषयकाक्चानमन्तरा नैव गतिस्तर्हिं तत्परिणा- ` मीभूतमनिर्वचनीयमेवास्तु रजतादिकं किमनेनान्तरगड्कना तत्स्मरणेनेत्यापादयति-स इत्यादिचरमचरणेन । भत्र श्चाङिनीषृत्तं विङ्केमम्‌ ॥ २५ ॥ ` सपि च अ्रहणस्मरणात्मक एषेदं रजतमित्यादिषूपो अम इति वदन्नरूयातिबादी स्मृतेः संस्कारजन्यत्वमननुमूतस्मृत्यमाकान्यथामुपप्या स्वी कुर्यादेव । तथा च यद्यपि रजतादिभमे रजतस्य प्रागनुभूतश्षेन तज्जन्यसंस्कारा्तसस्मृतिसंमबेऽपि-- | ` खमपि खादति खण्डितमीश्चते निजशिरो नयनेन करस्थितम्‌ । किमपि दुर्षटमस्य न विद्यते यदि विमूढमातिभवति स्वयम्‌ ॥ इति रेक्षेपञ्चारीरकाचायैचरणवचमोकस्ापिकाकाद्चमक्षणादिग्रमे तस्य प्राक्ष्कदाॐ प्थननुमूतत्ेन सत्संस्कारविरदालसस्मूल्यसंभव एवेति मिशकाख्यातिवाद्धपक्षिया पु्छैवेति मन्दाक्रान्तयोपपादयवि पुप््यारककह्भित्यादिना-- । सुप््याकारं परिणतममृत्पह्ुवाद्नानमेत- ्नानास्वभान्प्रकटयति वे तत्र या व्योभभुक्किः । सा प्राक्काऽऽमीद्मि जगति वा स्मर्थतेऽतो मषेत- त्साकं युष्मसलपनरातैः संबिदोश्चापि नेकयम्‌ ॥ २६ ॥ पष्ठवेति । मूखाज्ञानस्येवावस्याविहेषात्मकं तुखाज्ञानापरनामकमित्य्थः । युति । निद्रारूपमिति यावत्‌ । एतादृशं यदा परिणतममृदिति योजना । न चेयं स्वप्रक्रियैव न तु प्राभाकरी । एवं च कोक्तानुपपप्तिरिति वाच्यम्‌ । अस्मत्पक्रियाया एव तेना- नुपदमेवागत्याऽङ्गीकार्यत्वस्य तत्तामोषश्चापि कम्माससमरतौ ते सोऽकानाचेचज्जमेवास्तु रूप्यमित्यत्रोक्तत्वात्‌ । तस्माद्क्तनेषक सुष्स्याकछरमित्यादीत्याकूतम्‌ । ५९ ननु भवत्वेवं प्वाज्ञानस्य सुभ्व थाऽपि प्रहृते किमायातमित्छ शङ्क्य तदुपपादथति--एतदिस्मा्नि । एतन्िर्क रुदुिरूपत्वेन संजातपरिणीमं पष्ठवाज्चानमित्यर्थः । एतेन वक्ष्ये नाक्स्नञ्नप्रकरने दितुर्योतितः । यत एव~ ननेति । एतेन स्वम्नानामनेयत्यं श्वम्के । चछषटेत कथयति-त इत्यादिना । ठत निरूकस्वम्रावस्थायामित्य्थः । ते तवे षा ग्योपभमुक्िस्त्व्कतृेकाकाशमक्षणक्रिया बा, मनुमूयते त्वयेति सेषः । तन्नोऽपि किमिह्यत नाह--सेत्यादिना । सा प्ोक्ताका- शकवर्नक्िया । प्रक्‌ ततः पूर्वर । अगस्यधि कि्ठस्मिन्नपि । एतेन स्वनिष्ठत्वेन वतेम नदेश्चकारवच्छेदेन तदमदेशप्यम्ममिषठत्वेम मूतभाविदेश्चकारावच्छेदेनापि लदसमवः सूचितः । क आसीक्ष त्रापि देश्चफाटादावमूदिति संबन्धः । ननु मा भवतु सा प्राग्न्योमुक्किः कुत्रापि कफं तत इत्यत भुह-येत्यादिना । या व्योमुकतिः स्मर्यते स्मरतिषिकयी क्रियते ऋभाकेरेण त्वया । स्वकीयतादृक्स्वम - ज्रम इत्यार्थंकम्‌ । ततोऽपि किं तजा$ऽद-- भत इत्यादिना । एतन्निरुक्तम्रहणस्म- रणात्मकत्वकदनम्‌ । तत्र दूषणान्तरमप्याह--सविदोश्चेति । उक्तम्रहणाद्यासकज्ञा- नबुत्योरित्यथेः ॥ २६ ॥ एवसुदिष्टकरमानुसारेणाकूयातिवादिनो गुवेपरायस्य प्रभाकरस्य :मते सेपन्यासं मिराङ्कते सल्यवसरप्ापतं तत्समकक्षमेष सत्छ्यातिवादिनः सांख्यस्य मतं सानुवादम- ध्यासां्च एव सद्यो निराकरोति द्यक्ताक्स्ादिञ्चगषरारिमिश्वतुर्भः पयैः- शुक्त रूप्याविवेकाद्रनतमिष षिभातीति सत्व्यातिरिष्ठा संख्यादेः साऽपि मेवं श्जतामिदमिति स्वानुभ॒त्या विरोधात्‌ । किंचामावाज्र मावो मवव्वि षदि मतः प्रागभावोऽपि हेतुः सोऽपि ज्ञातोऽम्यथा बेत्युभमापि नं यद्व्याहतेश्च तेश्च ॥२७॥ सत्राभिमतच्छब्दानुसण्छितिचण्टोत्तरं यच्छन्दोऽध्याहार्यः । एवं च इषौ बिषये । रूप्येति । पुरोवर्तिब्धराखकावशितद्युक्तिशफलनिरीक्षणान्यवहितोत्तरक्षणन्ञौ- हवयचाकचक्योद्‌जुद्धसंस्कारतः स्यृतिनिषयौमूतं यदूष्यं तस्य तेन साकं यो षविवको विवेचनामावस्तत्र तादात्म्याध्यासस्तस्मादि्य्थः । एतेन वक्ष्यमाणङ्गाने हेतुबीधितः । स्मृतरजतीयतततांशप्रमोषस्तु प्रागदेवात्रापि शेयः । ततः {कं तत्राऽऽह-रजतमिषित्यादि । भयं च तदु्तरसंपद्यमानज्ञानाकारानु वादः । इति, एवंप्रकारा या सत्स्यति स्ङधेष इाड्कननि्रकलस्मूतकरुषोतरक्षणमनाभितमेब 4. न्यस््थिसहिता- धरौ ध्यापयति अक्तादयति या चित्तवतिः सा तथेति यावत्‌ । सीर्थदिः कपिं भतानुयागिनादिन हत्यर्थः । आदिना पाह्युपसादित्तस्य । इष्टा पिक्ञीन्दरिर्म -वैनवो | साऽपि। अपिः. सस्ये । एवं पवोक्षप्राभाकरमतस्यातिशण्डनरीधिषे ` गथन्देदः । तथा च सांए्यादिसमता निरुकरुकषणा संखध्यातिरपि भाभा्षरलनलाईैवीरिविव सधीर्जाना भवतीति प्रतिज्ञा प्रतेबोधितेत्याषेशते । तत्र हेतुं व्यक्ती करोति-रजतरतादिपृवीर्षान्तेन । उपलक्षण ` निश्य नुभवस्यापि । एवं च यद्यविवेकमरहिभ्ना पुरोगतिरवेन गृर्टतरिशीकर बदर - छोकामिवटिततश्चाकचक्योदीपसंस्कारस्मृतरजतस्य चेक्यविषयवं अिभैरैरणेििमि कमेन 11. [+ त.#:५। "‹्यात्याख्यं स्याखवत्तदिं स्मतरजताभिनरगिदं वैववीमि त.{५स॥द शोक क पदटृसासीति वा पुरोवत्यभिन्नरमतं स्मरामि पुरोबतिषाक्त्य- सिरस वदतीति च| नकरः ६५।त्स त्वाबारकमलसने कस्यापि नैवास्ति क" भाद ५.1 तन सह विरोधान्नैव सत्ष्यातिः संभवतीति भावः । ` तदुक्तं श्रीमसपुरंधराचायंचरणर्मानसोहछासे-सदेव रूप्यं चेद्धाति विङयस्तेन सिध्यतीति । विवतं चदमुक्तदक्षिणागृतिम्तोत्रवार्तिके व्तान्तङृता । ते ढ्व मते सदेव जद्रप्यं क्तौ माति वदा तस्य विव्यो बापो न सिध्यतीति योजंैति। ण्ये सांख्या दिसंमतसत्सयािस्वरूपं तवहं मनुप्मः कर्ता भोक्तेत्यादिः प्र॑तीति्ताष- स्सर्वजनप्रसिद्धा । सा चन स्मृतिरिति सिद्धान्तबिन्दुग्यास्याने न्यायरलनविर्स्यी जधा नन्दसरस्वतीमिरप्युक्तम्‌ । यद्यपरि नावाधिताथैकस्मृतिरिस्येव वक्तुमुैतं भ्रमत्वमात्रस्यैव किति वाच्य- ` त्वात्तथाऽपि अ्रहणस्मरणोभयरूपवेन यो अमत्वानिषधः सांख्यादिसंमतस्तनि- राकरणाय स्मृतिखनिषेध- दति । भत्र अमत्वनिषेधान्यथानुपपत्तिसिद्धसद्धिषयकस्वेन सत्छ्यानिसिद्धिरिति बोध्यम्‌ । इट गुरुमतादियानेव विशेषो यत्तेन अ्रहणं त्वांशिकमेवोच्यते न त थाबद्स्तुवि- प्यकमनेन तु यावद्भस्त॒विषयकं ग्रहणमुररीकृत्यापि तस्थ स्मर्थभमि सहा - विवेकात्त्तादात्यमेवाऽऽद्रियत इति । इह विस्तरस्त्वाकरत एवं जेयं संति धिक । एवं च शुक्तेः पृरोवार्तिेन साक्षादुमरहे ऽपि तदव्यवदहित्णस्धतरतदिवथि ग्रह त्‌ दविवेकं एव प्रयाजकं शातं फरितेम्‌ | तत्राविवेकी ष विव निं जि । ननत्वेनोमयवस्तुविषयकप्रमाटक्षणविवेकप्रागमाव एव तदत्यन्तौभविौ वी सीरविी २ कथं तवुपादानकम्तज्निमित्तकोऽपि वा निरक्ततादाप्यलधमों इतये तीतुणतां , नयति | रक्चिति। दष्णान्तरसमुश्चयकविवेभौ निषातौ | ौ, ५ धकः 4 ह. # ~" "५ ५ 12/21; क १ ( नरी \ | , | 0 ४ = तनु प्रागभार्वध्यं कौर्यलधिन्छैदकावच्छिनत प्रत्यपि कारणता्ास्तोार्विकादिभिर धयुपमतत्येन कथं भौवस्वकीयर्मावस्य भावकरमस्वाभावप्रतिश समुचितत्याशद्क्य तुप्यश्ुः दजन इकः न्ययेन गृढाभिसधिः प्रागम।क्स्य कारणतामङ्गी करोति- यदी. त्यादिना. ।. जिना मतपदेन च तलक्षप्य तुच्छः मतान्तरलं च सूचितम्‌ । छथ तमेव मृढामिकंधिं सशुद्धारथंस्ततर विकर्प्य खण्ड भषितुं प्च्छति- सोऽपी- त्याधिमा । `प्ौगुक्तरीत्या. यावद्धवकाभटेतुखेन संमतः स्वप्रागमाकोऽपीति याबत्‌ | इदं रजतमिति भने योऽयं पुरोवर्तित्वेन गृहीतश्चुक्तिशकटस्य तच्चाकचक््यादिदर्घनस छद्ङुद्भस्कारस्भरतहदृस्थरजत्तस्य च परस्पर विषेकनामा तदुभयविभिन्नसरविषयक- धेभाप्रामभौव एव देतुखेन तार्विकवत्कापिरेनाप्युच्यते चत्तर्हिं सऽपि कि ज्ञतस्तद्धे- वुरश॑ती वेति प्रक्षि | ` रन्ती मवतेवमनज्ञातस्य ज्ञातस्य वा त्य तद्धे+खं किं ततः प्रकत इतयाशरक्यौ- भयथाऽपि तदयुक्ततां प्रतिजानीते-इतीत्यारिना । उक्तविकस्पमनुषकूतुमितिर्चन्दः । तत्र हेतुद्धये क्रमेण पक्षद्रयेऽप्याह- यदित्यादिशेषेण । यदि निरुक्तज्ञानप्रागभावासा जविवेक इह ज्ञात एवोक्तङ्ञ(नकारणमित्यच्यते तर्हि ज्ञानसामान्यप्रतियोगिकस्वपक्ष त्रस्य तत्वेन तद्विषयकज्ञानस्य सच्वाज्ज्ञनसामान्यप्रतियोगिकपरामभावसिद्धिम्या- हतिरेव । यदिः चुः पुहोवर्िश्चुक्तिश्चकरस्मृतरजताभयमेदविषयकाख्यज्ञानासेषप्रागमाव एवो ्ज्ञानदेतुरिति संमतं तहि तत्रापि निशक्तोभयवस्तुविषयकन्ञानपागभावे।ऽत्र वतत इति ह्ञानस्योमष्ठुज्ञानमन्तरा सुतरामसंभवात्तत्सत्वे च तस्मागमावाभावा- तत्रापि व्याहतिरेवेति प्रथमचकारसूचितोऽथैः । यदि पुरक्षात एकेक्तक्नपागभावो निरुक्तन्ञानहेतुरि्युक्तव्याहतिभीत्याऽङ्गी कर यते चेतत रघ प्रमाणाभाकततरक्षतिरेव । न च नेदं रजतमिति बाधान्यथानुपप- ततिरेबोक्तवस्तुद्रयविषयकज्ञानप्रागमवे प्रमाणमिति वाच्यम्‌ । तथ तवे नेदं स्मतरजत- मिति काधधा्तात्‌ । वस्तुतस्तु निशकवस्तुद्रयकिषियकङ्ञानप्रागंमावातमकाविधरैकंस्य खप्रतियागिखूयज्ञनंमोनत्रदि तखेनेदं रजतमिति ज्ञ नान्तरं रति तत्कारणसकल्पनस्या- ^ ` नौधित्यमवेति चमचकरि्ः | तंस्मादयुकतैवैये सत्स्यातिरित्या्रूतम्‌ । प्रागभावस्य (द स्वमर्तियोगी तरंितखमेव तार्विकैरप्युच्यत इति शिवम्‌ ॥ २७ ॥ ज्ञानप्रागभावामिधाविवेकासिद्धौ युक्यन्तरं विरचयति प्रियो गी - (४ १ १ प 7. 1 १ अ) न + ६ सयासद्धिग--- ॥ #) + ध 1 1 ४\ + ¢ | प्रतियोगिविबोधमन्तरा थदभावो ग कदौऽपि बुध्यते । जनितः प्रतियोगिनः पुरा नु सिदियंदि साऽपि नेव सः ॥२८॥ यत्‌ यस्माद्धेतोः । सामान्मक्षो इभागश्ामधवावच्छि्ं प्रति पतिमोगिद्ाण्वेनैव कारणतेति धण्टाघोषः। ननु मवस्ेवं नियमस्तभाऽपि भरकृते ज्ञानप्रागमावाख्येऽबिवेके किमायातमित्यत भा्ट-जननित इत्यादरार्घ॑न । अनितः पुरा उत्पत्तेः परा प्रहृते ज्ञानप्रागभवि ज्ञानाख्यप्रतियोगिन उत्पतेः पवैमित्यथः। फनु सिद्धिः कुत्रबा देशे काठ सिद्धिरस्तीत्यन्वयः । अस्तु तरह प्रकृते प्रतियोगिनो ज्ञानस्योत्पचतरनम्तर सिद्धिः का क्षतिरित्यत्राऽऽह-- यदीद्छदिरेषेण । यदि सा प्रकृते प्रतियोगिनो ज्ञानस्यौलयत्ैव सिद्धिरस्ति तर्हि सो ;पि तत्पगभावोऽपि नैव ततस्तस्य तदुत्पत्तिमात्रेणेव ध्वस्तत्वान्नैव सिध्यतीति सबन्धः । त्क्तं सिद्धान्तनिन्यौ मधुसूदनाचा्ैरज्ञानं प्रृय-न जेदमभावस्पं ज्ञानस्य नित्यत्वेन तदमावानुपपत्ेरुक्तखात्‌ । धरमिप्रतियोगिक्ञामान्नानाभ्यां च व्याघा- तापत्तरिति । तस्मायद्‌ाऽकिविकं एव न सिध्यति तदा कं नाम तदेकमूशका सस्छ्यातिः सति कुडये चित्रमिति न्यायादित्याश्चयः ॥ २८ ॥ यदयप्यज्ञात एव ज्ञात एव वा ज्ञानप्रागभावासा अविवेकोञतेदं रजतमिति ज्ञाने दे रिति पक्षः पूर्वं सोऽपि ज्ञातोऽन्यथा वेद्युमयमपि न यद्ग्याहतेश्च क्षतेभतयत्र खण्डित एव तथाऽपि सिंहवावलोकनन्यायेन पनरपि त भङ्ग्यन्तरेण दुषधिष्य॑स्तस्य स्वप्रतियोणिनं प्रत्यपि यदा न हेतुत्वं तदा निरक्तङ्क न प्रति नेति कैमुत्यसिद्धमेबे- लयाङयेनोभयथाऽपि तमनृधापमृद्राति--भङ्ञात इति लग्धरया- अज्ञातः प्रागभावो यदि भवति मतः कारणं निष्प्राणो वन्ध्यापृत्रऽपराधः कृ इह वद तदा कारणत्वे पटादेः । अध्यक्ष यन्धरदि स्याह घट इति सत्कार्यवादे तदिष्टं नेवासत्काय॑वादे कथमपि घटते भ्रान्तिमात्रोऽथ सोऽपि ॥२९॥ यदि निष्प्रमाणोऽप्यज्ञातः प्रागभावः प्रागुक्ताविवेकामिषो निरुक्तङ्जक्त्यादिश्ा- नप्रागभावः कारणं, इदं रजतमिति ज्ञानकारणम्‌ । मतः सांख्यादेस्तब संमतो भवति तदा इह रोकच्यवहारे वन्ध्यापुत्रेऽधकरणे । परटादेः कारणत विषये कोऽपराधः किमिति वैमत्यमिति षदेति योजना । गनिष्प्रमाणकलतवघ्याज्ञातन्ञानपागमाब॑सत््वव- द्रन्ध्यापुत्र तुच्छेऽपि तुस्यत्वादिति भावः । एवं प्रतिबन्याऽऽयपक्षं प्रतिक्षिप्यान्त्यमपि तं प्रत्याचष्ट-भध्यक्षमित्यायुचचरार्षेन । इह मृदि । आ्मृत्तिकायाम्‌ । घटः स्मादिति यदब्यकषं भागमावविषयकं प्रत्यक्षे ५ ्र॑भाणमिलय्भः । जस्तीति शेषः । वस्सत्का्यबदे कायै हि सूक्ष्मरूपेण कारणे सदे सामग््याऽऽविेवतीति सांख्मेदेशतव सिद्धान्त इष्टमपि धटस्य तत्काराक्च्छेदेन, कारणासमना विधमानवनोक्तपरक्ाराईत्वास्संमेढमपि । एवं तर्हिं सत्कार्यवादरीस्पा. सांख्यस्य मम लंमततंयेवास्तु जञानप्रागभाषरबोक्षमत्यकषेण ज्ञातस्यैव सिद्धिरिति बे ।; तद्भादे कार्यस्य स्वेनैव तद्मागभावासिद्धेना नावो विद्यते सत इति नियमादा- बिमौवश्चग्डितेतलततेदपि कायैलाविशेषा्चेत्याकूतम्‌ । असदिति । असदेवावि्यमा ` नमेव कारणसामम्न्या कायैमुस्पश्नत इति प्रागमावस्य हेतुत्वं वदतां तार्किकाणां मत इति यावत्‌ । कथमपि केमापि प्रकारेण नैव घटते नैव युज्यत इत्यन्वयः । ननु मक्तु स एव वाद इति तत्राऽऽह--जाम्तीत्यादिशिषेण । भअ निरुक्तास- त्कार्यवादामिषतार्विकपक्षारम्मेऽकीत्यथः । सोऽपि तवक्षोऽपि । आान्तिमात्रः प्राग~ भ्क्सत्ते प्रमाणाभावादुकप्रतयक्षस्ष त्वसतः कार्यस्योदेश्यात्वासंभवात्सामान्यरुक्ष- णप्रत्मासचतेरदैतसिद्ध्यादौ खण्डितत्वादसदेवोष्य्चते वेच्छशषिषाणस्याप्यु्पत्यापतेश्च म्यामोहमात्रपूढक एवेति संबन्धः। तस्मावज्ञातो वा ज्ञातो वा प्रागभावो भेव हैतुम- बतीति भावः ॥ २९ ॥ १ एवं तहिं सत्कामैवादोऽस्मत्समव एवास्तु येनेद कपारद्वये घटो मविष्यतीतिः प्रागभ।वसाधिका प्रत्यक्षपरतीतिः संगतां स्यात्ततश्च पुरोवतिश्यक्तिस्मृतरजतविभिश्चत्व. विषयकचित्तदृतिविशरेषरूपकिविकारूयन्चानप्रागभावासकाविवेकमुखकमिदं रजतमिति, सत्छ्यात्याख्वं ज्ञानमपि शक्तिविश्चषां रारजतततां शपरमोषपूबेकं प्रहणस्मरणात्मकमेकमेव सूपपन्ं स्यादित्याशङ्क्य सत्कायंवादमनुद तमपि दूषयितुं प्रतिजानीते--माविभेवे- दित्यादिवसन्ततिटकापृबेदरेन- आविमवेयदि सदेव तु कार्यजातं सामग्य्युपाश्चयत एतदपि स्थवीयः । आकाङनीषेपमुखे ग्यामिचारयोगा- ्स्माद्निदवचममेव तु सर्वकार्थप्‌ ॥ ३० ॥ यदि तु । एतेन पश्चान्तरं त्यते । सदेव कारणात्मना विधमानमेव । कार्यजातं सकहमपि भरागमावप्रतियोगि । सामग्रीति । यावस्कारणावलम्बेनेत्यर्थः । भाविरमे- ह्मादुर्भूयादिति ज्रषे तर्हि-.एबदपि । निरक्तपक्षजातमपि स्थवीयः स्थूरुमेवेत्यन्वयः | भयमपि खतयक्षोऽनुचित प्वेति भावः । उरत्र हेतुं स्फुटयति--माकाशेत्यादितृती य्रणेन । नमोनैल्यादिक्पकरथं इत्यादिना पीतः शस्खस्तिक्तो गुड इत्यदिर््रहः । मपभिचरिति । हेतोः साश्यामाववदुचुततिक्बसत्वादिर्थयैः । ककर > नस्कर ॐ तथा । कोवं संषीगिमोवकरटि कोरणस्यैग सदेव । कासीत । व्यतिरेकः करि" णर्वदिति सत्कीथवादसांधकः सांशयदेः परयोगोऽधद्य वच्यैः । तत्र कौधलरवहतो नङ नम इति प्रतीतिविष्यीमूतनभोधर्मिकनीशिमधम्रतियोगिकागमविवशीरथी नेमर्भदिं कौरणे नीलिम्नस्तदरपेणे संते मानाभिनं साध्याभाववति नमोनीशिग्नि विधानत स्फुटमेव । न च तत्रापि पक्षकुक्षिनिक्षेप एवेति । नीरिमधर्मद्य षर्मर्ण वियं शं ददने तत्रापि षर्िषुरस्कारिणैव स्थित्याप॑ततेः । इष्पत्तौ ध्मपरतीतिदक्षीयौ कारणौ- तिर्क्तिधर्मिणौऽपि प्रतीव्थांपत्तेश्च | न च तर्हिं घटे पकेन कथं रक्त॑रूपथर्सिरितिं सापरतम्‌ । वेशेषिकादिमते कायस्य प्रीगमावदेश्चीयामपत एेवोकसाीमध्यनन्तर्ैय- त्यश्चीकारेण मन्मते तु तस्थानिधैचनीयसनैवापयनुयोज्यसात । कचे प्रागमावदशायां कारणास्मनाऽपि कायेसच्वे त्वेव ततीः कती न जयतं इति प्रश्न दुर्मिराप्त एव । तथोदत्तरपि कौथत्वाविरेषत्तस्या जपि कीरेणी- त्म॑नौ स्थितौ सामग्थोदक्तौ च॑।नवस्था । तथा चोक्तं वेदान्तकर्स्यठतिकायां संसकी- येवादखण्डन - सच्वेऽप्याविभावतिरोभावौ संभवत इति चेन्न | तयोरपि तैति शवात्‌ । तत्राप्यन्यकल्पने ऽनवस्था मृरक्षंतिकरीति । एवं च सत्कार्यवादध्याक्षभेवेन तन्भंरकेभस्छ्यातेरप्यसिद्धेर्निगमनव्याजेन स्वसिद्धान्तं बोधयंति- तरभादित्दि्ध- रम्रणेने । सेर्वपदं ्रमादिसंमहार्थम्‌ ॥ ३० ॥ भेथोदेदोक्रमपरा्तामम्यथीस्थातिमनृच दृषयति -- टद्स्थमेवेस्यादीन््वस्यया - ह्स्थनेव प्रतिभाति इका सादरयदोषादिविरोन रूप्यम्‌ । सषाज्न्यथाख्यातरपिक्षताय द्वाधोऽथ बाधीऽपिं कथ विनाऽथम्‌ ॥३।॥ हटस्थमेवाऽऽपणस्थितमेव । एवं चोनि्ैचनीयख्यातिव्यवाज्छातेयोप्यिते । रूप्य रजतम्‌ । सादुह्यत्यादि । आदिना दृरस्थत्वारोकसंनिर्टैत्वादिदोषान्तराणामपि संभ्रहः । दकौ तक्तदस्मयेनेत्यथः । परतिमाति । इषं रजतमिति पुरैर्वस्थभेदेन परिस्रतीत्यन्धयः । एेवमन्यथाल्यातिंस्वटपमनृद्य तस्लण्डम प्रतिजानीते. -सैषेत्था दिनौ । अषिः सत्छ्थात्यादिसमुशायकः । क्षता खण्डितो मर्वतीधि यावद्‌ । तत्रै हेतवाकीर्क्षा पूररयस्तैदद्रये स्पष्टयति यदित्थादिशेषेणं । यथसमाद्धीषः1 दं रअतभिति पुरोबसभदेन क्षनम्‌ । अथ तंदुतरं नि्वीरिमथमं संधि । वे्चिहपि नेदं रजतमिति तननिरासोऽपौत्यःः । यर्थ विना -रवदिषयीरयतिमाविन्तर्पर्धः | वये शै ~ ^ ध 41 4 कैभाम्‌ दि ‡ | ‰ नै त्याव्कथंविदपि नैप समवेरिति कैविन्धः | तम्पाननिदतनोनिवानासनह्रभविपपर भावरूपतद्धिषयीमृताथस्वीकार भरावदर्यक पाति भावः | 4 वीकहतुरमाकवानत्‌ः सतश्न विरक्षणत्वरारमिक्चनीय एवेत्याक्रनम्‌ । तदत दकव. नयाति तने तृस्यमिसयेवं पादशयाच्यदि दिग: | | । परीतः शद्ग्वो गुषम्निकत्तं ट्त्याद] नास्त तुस्थ्सन | विस्तरश्ेतदटीकायां वृत्तान्तार्थह्पामिय द्रष्टयः | पयाकन्तं चात्र [चित्सृल्ला- चा्यारिमिः प्राचीनैमधुमृदनाचायादिमिनवीनिश्च मूरितरमिद्युपरम्यत्‌ ॥ २१ ॥ एवं तार्किकसमतायामन्यथास्व्यातावर्थमन्तरा वधनाधयोरनुणपन्नत्वयुक्त्या खण्डि- तायां सत्यामसावन्त्यहेत्वामिद्धि मन्वानः सन्नान्तणक्षेऽभिश्चेतम्य इति श्रुत्याऽन्तरिश्र- शाव्दिताकारदेशावच्छेदेनाप्निचयमरक्षणस्माथस्य प्रत्यक्नादिविगोयनाराप्तव्यापि सथ; पूर्वतन्त्र निपेधस्तद्वसक्ृतेऽपि सायम।णरजतर पृरावतिराक्तेयतलयागन्तस्यमापरात स्यापि नेदं रजतमिति भवतु निषध इतिं शङ्कत चेत्ता! दाड्काभनु्य सिद्धा-त स्मर्यमाणरजतेन सह प्रोवर्तिशुक्तिशकलाभेदनिपेधः किं वैदिको राकौ २ | नाऽऽद्यः । नदं रजतमित्यािश्रत्यमावात्‌ । जन्यऽपि किं मावप्रमाणकोञगविपम्‌- णको वा | नाऽऽ्वः । अमावविषयौकृष्ण प्रटाक्षाद्धिमावप्रमाणाव्रसराति । नदुक्तं वेदान्तपरिभाषायाम्‌- ननूक्तरीव्याऽन्त करणेद्धियसंनियः्षस्यटेऽमा ब्रस्यानुपटन्यसमयुमतम्‌ । तत्र वलतेन्द्रियमेवामावाकारवृ्तावपि करणम्‌ । इन्दियान्ययन्यतिरेकानुकिधानादिति चेन्न | प्रतियोग्यनुपरब्मेरप्यभावग्रदे हेतुसखन क्टृ्त्वेन करणत्वमन्नस्य कस्पमात्‌ । इन्ि यस्य चाभविन संनिकेषोभविन।मावग्रहारतुतल्वात्‌ । इन्द्रियान्वयत्यातेरेकयारधिकरण- ्ञानाद्यपक्षी ¶लेनान्यथासिद्धेरिति । तस्माडनुपरन्ध्यभिधोरन्त्यपक्ष एव पारोकेप्यते | तञ्जन्यनिवेषध्य तु वदेतरपमाणजन्यलेन प्रापिपूवेकलस्येवावर्यव।च्यव्वष्टेदे तगत्या तथाङ्गीकरेऽपि दुभिक्षकोद्रवमक्षणन्यायेन सर्वत्र तदनौचिमाचे्य। शयेन दृपयति चेतव्य इत्यादिद्ग्धरया-- चेतव्यो नान्तरिक्षऽभ्षिरिति तव कथं स्यादनति निभ स्तद्ः कालधोतो रमतु म इति चन्नास्य वदन्थनत्वावु । क्षिं चाऽऽस्तां सोऽपि तुष्टा भवनु खर इति न्यायतः कि ततोऽभू- दूयात्माग्बोध एव भ्रमवपुरिहि तेऽयं विनाऽर्थं कथं घा ॥६२॥ ४, के न्म # त्यृाश्पायन्ल्ता~-- शथ्य्रैतिन्‌ खं सद्वि भमन्थल इदं स्जतदिति मोभम्तथा नेदं रजकी माभ ऽप्य त्रिन्‌ अन्यन्‌ (स्द्मिचत-साविषनव्‌ःस्ानपास्णागीमू तानि प्वनीयाभिनषा. {क्षुर मतर. [शमन्त कथ्‌ भरा [यापार 1 तहि तव मृत पचक ह 19 नि [२५५ श्वनव र सास (वपवः | जनाति तार नो न्रीम्‌ कम्‌+ गभि वल पा वदाचगीयूतष पस तमनाजत मनाया फपश्मनयाग- निषद्धः पथ।प्त्छाजतते १ निग शतवत स्रा ८५ 1: तडप तसि न्विषय स्यथः | कें यादिति परतियन्ीयम | सगाप्रपि प्रक्रत किमामाताभित्सन नीह --तष्दित्थादियि। । तव भत यथो निस त दाहरणे रप्र्तिरत्यथ निमि यथतत तद्वतो दससत द ितकनणासिपि मते | कस्याः कृटथीतं सप्यहेक्नार्दिमरकतित्य प्रकरणाप्रूप्यस्ययि तथा रजवः परतिवगिक्‌ दति सावत्‌ | मः } नदं गलेतनि्यप्ाप्तजय रमनटशनर्णैः थ विषय संतु समभवत्विति संबन्धः । ८१ पूवप प्राप्त: [मद्भान्धी तददपणं प्रतिजानीत. इ चरन्न । नत्र हेतुं प्रनिःयिलति सस्यल्ादरपूवापस्यपरण | जस्य नेद्‌ रजन- मिति नियेधस्य ¦ वदेति ¦ वेदेलरम किरम तन्यत जशः | एतेन दष्टान्तवेषम्पे प (नियन्दौश्ैतनं च सुम | तद्यथा या य) वेदतरप्रदापक्दणविा निष स॑ त्वमुदूथ+, दृष्धि स्मा विवेक्ितायां सत्याम्‌ । नेदं रजतमिति निषा २ दतिपूचकी मपितमर्दते । निभैः धत्वात्‌ । नान्तरिक्ञिऽभिश्चतव्य इति निपेधवदि ¦ नेदं रजनमिनि निषेधः पराप्त पवकः | निप्रत्वात । नानुचिन चगि सला विदधीत न क्रियनिति व [नपि +{द त्‌," न॑-प्रपश्मत्‌।४ त्युः प्स्ममुमानमभ्राम्‌ र्ट 1५२ न [नर र्य इ {1 [नप धृ१५।८्‌] [| कर्परम्कुटसमवे वषस्यम्‌ | तथात नेवासौ प्रतिबन्दी नाप्यस्पदुक्तटः।ः साधःरणायकन्तिकता । निपेधमात्रःयस्य तश्र सत््रेऽपि निरुक्तविदिषएटनिपधन्वानविन सध्यानाववदवृतित्वात्‌ । प्रत्युन तदुक्ते. तास्व न सुरा पियादस्थादिनिमेेषु साधारणनिकान्तिवकते(ः शुषे स्मनुसंधेयं निम॑त्सरतयेति रदस्यमिति । तस्मात्तच्छमेवेदम । ननु योय निषेधः स प्रापिपूवकः इनि व्याप्तिरिव ल्यघवादवदयं वक्तव्या | न्यथा वेदेतरत्यादिनिर्क्तव्याप्षिकिवश्नायां नौव स्फुटमेव | तथा सवनुक्तानुमान- भरयागेऽपि निषेधत्वपातिप्‌वकत्वयास्व म्याप्यम्यापकमावः स्पष्ट एव । तस्स त्यभिचारः परोक्त एव नान्तारक्त दयादिति शङ्कां गृूट।भिसधेनाऽङ्गीक्ृस्याथापि नैव तव मतनिस्तार्‌ इत्याद-किचंत्यादुत्तराषेन । इदं निपातद्वये युक्तयन्तरसयु्ा- शधक्यभिरिः ६५ धक्मीव , सगे दरयनम्तु्ठो भवेषु, हति न्याथतः। तुष्यतु दर्जन इति न्ययेने्य्ैः | नपे काचिदः विनापि निमेभ्राऽपि , आस्तां मवयिव्यन्वयः | एनेन नान्तरिक्षे अ्रश्चतन्य टत्यत्रापि माप्रदािर्नैरन्तारिक्नपदेन ठकक्षणया यज्ञमण्डपाद्यावरणरान्यभूम- [प्थनाङ्गीकर (त्हःतुनो तेवं श्थमिचारगन्धोऽपीति निगद।भिमपिष्वन्यते | ह 1: सगीहितमिध्यत्राऽब्द--विः तत इत्यादि । तततः काचिद्‌ पसेद्पि निषेधा भवततत स्वीकारणति यवत्‌ | ते इस्यपकरषंणायम्‌ | ताक्कस्य तवेवय्रः । फिममभून्नव क्िमपीष्टमामीःति योजना | ननु कथं न मदिष्टसिद्धिरम्‌. दर्तव्यापिभङ्गेऽस्तदि्न्यधरा्यातरेव सिद्धत्वादिव्याशङ्कं प्रस्याह-- मूयादित्यादिशे- पेण | त तािकम्य नव मतं दहः । इह शुक्तिरजनादिभ्रमस्थके । अथं विन।5- गृभूखयरतिरव स्वीक्रतस्वाद नियेचनीयं रजतादिक्षण विषयमन्तरेवेति यावत्‌ | प्राक्‌ प्रथतम्‌ | अ्रमवपुः | अरमासकरौ -पीलयथः | भयं, इदं रजतमित्यादिरक्षणः प्रहतः । मोध एव जनविङेष णव । कथं वा मूयाद्नुद्धीच्छषद्वेषपयत्नमावनाभिधरसस्कारणां त्वमत सविषयल्वमियमात्कयाऽपि युक्त्या नैव भवेदिति योजना | नवषं चांसद्धं . # ~ 4 लमपात्सन्नि कुले जित्रामति ्ययिनाऽऽदाकिदिं रजतभिति मध णवार्भ विना मेतोपवसत ट्त । स्मिदुध्ययमेवानिच्छत।ऽपि तारिकण गव्यन्तराभावादनिरवेच नीयं य नयुररीतरणीयतव | पश्वादुबध्रस्याप्युक्तविधया व्थमिच।रविरहाताथक्ययिद्धयथं नद्ध पिप्यसमेय भावः ॥ ३२॥ ` ननु तदभाववति तत्पकारकन्ञानवघनेदं रजनमित्यायनुभवस्य अमस्वात्तत्र रजतत्- परतिधोगिकामाववच्येन शयुक्तिरिव पुरेवतिनी विवक्षता । तत्र तच्छव्दतरजतस्परक- रकम॑क्तन्ञानं मवल्यवेते क तस्य निर्वषयलश्चङ्क।वकाशचः | न चैवं तिं नी घट इ्यनुमवे यथ नीटसप्रकारकषटविशेष्यकतं नियतं तथा प्रञ्तऽपीदस्वप्रकारकरजतविशप्यकत्वमेव स्यात्तत तत्र प्रकरी भूतस्यदमेश्चस्य सत्वेऽपि विप्यीभूनस्य रजतस्यासत्वाद्पुनविंषयवेधुयेतादवस्थ्यमेव । विच शुक्तिविशेप्यकरजतलप्रकारकत्वे तृक्तानुभवस्य स्जतं शुक्तिरितयाकारः स्यान्न चिदं रजतमिति । तत््वदृ्टचरभेवेति वाच्यम्‌ । दरस्थत्वादिदोषवशाच्छौ- क्तिकशौड्यविरोषयशप्रमेषेऽपि तदीयदमशस्य गृहीतत्वेन तद्विरोष्यकत्वप्य तथा रोषविरेषोद्‌बु द्रसस्कारवस्मरतरजतत्वपरकारकेत्वष्यापि तत्र सत्तवात्ततश्च रजति. दमित्यपि कूवचिद्धानसंभवादिद्‌ रजतमिति मानस्य पु षटो नीर इति मानवदु- पपत्तेशच | ९८ ध्परिप्ासहिता- तस्मादुक्तअमेऽपि विशेष्यीमुतक्ौक्तिकगृष्चनगदमंरास्य सत्वेन प्रकारीमृतकष क्र नटक्षणप्रल्यासच्या दद्रीयरजतनिषठरजतत्वस्य।पि विषयभ्य स्फुटता नाम निर्वि- धयतेति चेस । सुरभिचन्दनमिति चक्षुषा्ुभवेऽपि चन्दन पदयामि सौरभं स्मराषी- सेवा्चव्यवसायन क्ानटक्षणप्रष्यासत्तरेयाभामानिकत्वादन्यथा तृणज्ञनेत्तापि द्रहि- ८शानमित्यतिप्रसङ्गाच्चाा तरनृकनिहक्तरलेतत्वमानामाबात्‌ । णतं तहिं भवतु जमारकन्ञानं निर्दिषयमेव बुद्धया रक्तपश्चकस्य सविषयकेलवनैयत्यं तु त्दिनरबुद्धया- यमिपाय्वमेवेतयाशङ्कां परभभयति- ऋतेऽेमित्यादिरिश्वरिण्या ` ` ऋतेऽर्थं वद्धा भवति यदिते माभ्यमिकता भ्रभऽमा नान्यतेत्यपि न गमकस्याज् विरत्‌ । विमंवाढाऽमो चत्मभ इह म मत्येऽपि रजते न नानेहास्सौन्यायमितनिगमेबधिवरातः ॥ ६६ । तत्राप्यादौ सर्वोऽपि वोधः कि सामान्यता निर्विषयोऽभिप्रेतः किंवा बोषविशेष ति विकर्प्याऽऽच प्रत्याद-- ऋत इत्यादिपथमचरणेन । हे तार्किकं ते तव | यदि अरथमृते विनैव वयोधो ज्ञानं भवति । इदं रजतमित्यादिभ्रमजातमिति यावत्‌ । यदि भवति चेत्तर्हि ते माध्यमिकता श्ुन्यवादिता स्यादिति संबन्धः| अयं भावः । बोधतनिर्विपयलयोव्योप्यव्यापकमावे शुक्छिरजतादेसि घरदिरपि बोधविषयकस्येनाीकत्वमेव । तत्सत्त्वे वोधतरपमाणामावात्तस्य तु शुक्तिरजतादि- नोधवन्निर्विषयतवेनेव तदसाधकश्वाच्चेति । द्वितीयमपि निराचष्टे-भ्रमेऽसावित्यादि- त्रिपा्या । असावथं विनैव बोधो श्रमे भ्रमविषयीमृतश्ुक्तिरजतादिस्थर एव । छन्यत्र अये घट इत्यादिप्रमास्थरे सु न नैव निरविषयो बोधो भवतीत्यन्वयः | एवे तार्कीकेण स्वनियमेऽभिहितेऽथ सिद्ध।न्ती तमनृय तस्खण्डमं प्रतिजानीते- इत्यपि नति । इतिश्न्दो द्वितीयनिय पानुवादार्थः। अपिस्तु प्रथमनियमसमुच्चायकः । एवे च यत्र यत्र अमामिधवोधविश्चेषत्वं तत्र निरविषयत्वमिति द्वितीयनियमोऽपि नैव युक्त इति यावत्‌ । तत्र हेतुं प्रकटयति-- गमकस्येत्यादिना । अत्र निश्क्तनियम- विषये बोधत्वतोस्येऽपि भ्रम एव मिर्विषयो न तु प्रमेत्यङ्गीकार इत्यर्थः । गमकस्य नियामकस्य । विरहाद्राहित्यात्‌ । निरुक्तनियमे विनिगमकाभावादित्यर्थः । अथ पुनरपि पूवैवादी विनिगमकपरकराश्नेन हेतोः स्वरूपासिद्ध शसङ्कते-विध- वाद्‌ इत्यादिना । शुक्तिरजतज्ञानेत्तरं रजतार्थेनस्तदृग्रहणप्रव्तौ सत्यां तत्र श्ुक्तिमा- भोपलम्भेन रजतलामामावरूपाकपरतिसंवाद्‌ एवातो गमक इत्यथः । सिद्धान्ती तु ^ ष, [हि पौपैदवािटिः। हमवि प्रतिषै मन्दयति--कदिदपविश ! दतिदव्यौऽधऽथिक शव शरै लवं बदति चेार्हि स निशवादः स्येऽपि रजते ध्याक्हारिकफसतावच्छिक्नवाद्रह्ाने- तराबाध्ये पण्यरजतेऽपीत्यथः । इह- भ्दैतधि द्कन्ते । समस्तस्य एवेति य।वतं । ननु कर्थं सव्यऽपि स्जतेऽनुपषन्नियक्षणे) बिसुवादस्तस्याथक्रियाकारिलिपरू- भ्धरित्याश द्क्योक्तपरतिज्ञायां हेमु ब्ोतयस्तामप्यपाकरोनि--न नानेत्यरि्षषबण । बह -- सदेतत्रक्षणि नानाभावाभाष।सव॑ःत्वेन्‌ नेकविधं दशयन्द्रजाल नाश्ि नैवं बियत इति नेह नानाऽस्ति किंचनति श्रतरार्जिके प्रजमम्‌ । भादिन। नतु तनद्वि- तीयमस्ति न ्रस्ति दैतसिद्धिरित्यादीनां समरहः । अमितपदं बेदानन्त्यामिप्रायम्‌ । बाषेति | निरुक्तवेदवाक्यकोरिकरणकप्रमानाःधतत्वास्सत्यरजतेऽपि विसंवादः सम कथेति योजना । तस्मादनिवेचनीमो मेऽपि भिषयाऽन्युपय धवेति नवान्पशद्या- तिसिद्धिरित्याश्यः ॥ ३३ ॥ एवं सिद्धान्तिना सकलद्धेतस्यापि शुक्तिरूप्यादिवान्मिश्यासं मनसि निधाय नेद श्जतमिति शुक्तेसाक्षात्कारक्षणावच्छेदेन प्रतयक्षत्राधितत्वाच्छक्तिरजतदेविसंवादि- शवृत््या यदि मिथ्यात्वं ताहि नेष्ट नानाऽस्ति किचनत्यादिश्चुत्यादिबाधाःव्यावहारि- कसत्थरजतादेरपि समानमेवेत्युक्ते तत्र॒ तक्कषकः सर्वत्र प्रमाभ।वं शद्कते--एवं बेदिष्यादिज्ञगधरया - एवं चेत्कापि नव प्रामतिरह नव स्वष्टामत्यप्ययक्त कोवा विज्ञानवादायव इह मवित। डांकरगणां विहोषः। मेवं निर्थातसत्वादन्यवहातिविषव ऽप्यथजालस्य बोधा- द्न्यस्येतादृक्षस्य स्फुट्तरमसिणेः स्वीरुतत्वाच पूर्वैः ॥ ६४ ॥ भो बेदान्ति-, एवं चेन्निरु्तशरुत्यवष्टम्भन सकरुप्रपश्चस्यापि सषटतवेन भासमा- नस्य शुक्तिरजतादिवसतिपन्नोपाधो त्रैकाटिकनिपिधप्रतियोगित्वलक्षणं मिथ्यात्वं यदि चेति । इह संसारे । तव कापि कल्मिश्चिदपि वस्तुनि विषय इयर्थः । प्रमितिः परमा यथाथानुमूतिरिति य.वत्‌ । नेव स्याज्निखिटस्यापि दृदयस्य मिथ्यात्वादिति सबन्धः । पुनः स एव तत्रेष्टापत्तिमाशङ्क्य तदयुक्कत्व प्रतिजानीते--स्विष्टमित्य्पीत्या- दिभ्रथमपादान्तेन । शदं सुतरामिष्ट अक्मद्ैतात्मन एव पारमार्थिकत्वेन तद्विन्नसक- र्दवैतस्यापि मिथ्याखातद्विषयकप्रमामावापाद्‌ नमद्वैतमतेऽन्त्यन्तदहितमेवेत्यर्थः । इत्य- प्ययुक्तमेतदङ्खीकरणमप्यनुचितमेदगैरयन्वय । ॥ ११, ५९ सवीरूयसष्िार शत्र हेतुं बोतयवियिहैनिवोदमाषादवति--को केहयादिदधितौयपदेन । मदः कारणा ।.' दह द्रश्यमिथ्यातवांशविषय इति यावत्‌ । विज्ञानेति । सिद्धान्तनिन्दावासविषयक- ¦ मानावादिविप्रातिपात्ि प्रहृत्य क्षणिकं विज्ञानमिति सौगता इ्युक्तवौद्धमिरोषस।गत संमतविज्ञानवादादित्यथः । श्लांकराणां श्रीमच्छकशचायचरणैकसंमताद्रैतमतोपजीविनां भवतामिति यावत्‌ । को वा विशेषो भविता । तेषारपि क्षणिकविज्ञानातिरिक्तस्य ¦ सर्वस्यापि भिथ्यात्वान्न कोऽपि दृर्यमिथ्यात्वविषये विदेषो भविष्यतीति योजना ।, भत्र शाकरपदन लोकोत्तरमहानुमावसंबन्धिनां युप्माकमिदं सोगतसाम्यं परमारम्ब- मेवेति घ्योत्यते । नस्मारिद्‌ सर्वथा हेयमेवेति मावः । ९य तार्यं टदमनिध्य।त्वय।दिनि विज्ञानाद्‌ चकखिस्यालाज्जीकरादेव।ऽ5- पाद्ध्ि तति सिद्धान्ता समाधातुं प्रतिजानीते. भर्वामति । अद्वतिनामस्माकमये तार्किक त्वं दृदयमिथ्यात्ववादमात्रसाम्यामासार्सौगततसाम्यं मा वेदत्यथैः । तत्र हेतू प्रकटयति -- नित्यासेत्यादिदोषेण । नित्यः काठत्रयाबाध्या य आस्मा प्रत्यक्कूटस्थः सशिद्‌ानन्दरूपः साक्षी*तंस्य सच्वास्स्वबाधःवधि मूतचवनार्ङ्खक्रितत्वादिति यावत्‌ । ननु किमेतावता घटादिद्रितजाटस्य प्रतिमासमात्रतवेन क्षणिकं तु तदवस्थमेव | न च वाढं दृष्टिसृष्टिवादे तथेव सिद्धान्तिल्वासतिमासनःतरत्वेऽपि ज्ञानस्याविघादि. परिणामास्मकवृत्यवच्छिन्नचेतन्यरूपस्य न्निचतु क्षण्थायताभ्युपगमेन क्षणिकता भावाच्चेति षाच्यम्‌ । निरुक्तनादे तथात्वेऽपि सृष्टदृष्टिवदि तु पुनरुक्तापततदुर्वारत्व- मेवेति चेन्न । तद्वादे हि बक्षश्चनेतराबाध्यत्वटक्षणव्यावह्‌र्किसयतवस्य प्रातिभासिकशक्ति- रजत्ता्दीतरदरते स्वीकृतसेन पारमार्थिकयथ;थविषयकत्वेन दधेते प्रमानुदयेऽपि म्याब- हारिकसत्या्थविषयकस्वेन तत्न तदुदयसेभवे निरुक्तापत्तेरपसरःदियाकप्रे्य पनरह त्वन्त स्फुटयति-- व्यवहृर्तीस्यादिश्ेषेण । व्यवहृतिं प्रमाणप्रमेयाभिधानाभिधेया- दिग्याप्रतिस्तद्धिषये प्रातिभासिकमिन्नसकटाकाशचादिप्रप्च इत्यथः । बोधात्त्तद्धि- वयकज्ञानाख्यान्तः करणवृत्त्यवच्छिन्नचेतन्यात्सकारादिति यावत्‌ । भन्यस्यापिं । दृषटिमृष्टिवादे दि दष्टिनिरुक्तरूपज्ञानाख्यवृत्तिरव सूष्टिः प्रपश्चर- श्वभति स्वीकारेणात्र तद्रुव्यतिरेका्थमपिशब्द : प्रत ऽनुङ्कष्य संबध्यते । तथा चोक्त- ज्ञानभिन्नस्यापीत्यर्थः। एतादृशस्य निरुक्तव्यवहतिविषयतायोग्यस्य, भर्थजाटस्याऽऽ- कादादिषदाथवन्दस्येति यावत्‌ । अत्र जाल्पदेन प्रपञ्चे बन्धकत्वादूदुःखदस्वं तथे- नदधजाख्त्ेन कलिपितत्वं च सूच्यते । भखिकैः संपूर्णः । एताद्शैः पूरवरमाष्यकारादि- भिः सकल्मार्चीनाचार्येरित्यथेः । स्फुटतरं भाष्यादितत्तदू्न्थेष्वतिस्पष्टं यथा स्मा्त- ४4. येति यावत्‌ । स्वीङ्ृतस्वादज्जीङ्कतत्यकनषति हि योरना । चः पूवेहे समुखचयार्भः । तस्माज्नेवात्र ५ ॥ ३४ ॥ ननु न्यायकौस्तुमे तादत्‌-अय प्रमारक्ष यत्र भअमेऽतिप्रसङ्गवारणाय तदरत्व- मूपात्त स भमः रकिर्पः । अङ्गाह्तः च तत्तद्रादमश्रमस्य तत्तदूपता | तदुक्तम-- | आलमख्यातिरसत्छ्यातिरन्यथास्यातिरे च । तथाऽनिवचनष्यातिरख्यातिः स्यातिपश्चकम्‌ ॥ इतीति चेन । इदं रजतापयादिञ्मस्य रक्गादं। रजस्क दि प्रकारतया स्यधिकेरण- प्रकारकवेनान्यथोख्यातिरपल्यात्‌ । आन्यथ। प्रकारान्तरणा व्वपिकेरणधर्मेण स्याति- रन्यथास्यातरति ताद 4रणादिरि सप्रसङ्घ सप्रमाण। सर ङ्क चान्ययप््यतिच्यसूमं निरूप्याथादिदं रजतमित्माद: चक्तिकदमदाविरेष्यकह टस्थरजतःवप्रक।रकतेन तत्रा- नि्ैचनीयरजतायरथस्वीकारानचित्यमपि संसूच्यातर संश्रान्तिका इनशदिना सत्रा न्तिकवेभाषिकप्रामाकरसंमताः क्रमादासमख्याव्यसत्छ्यात्यख्यातीः सप्रपञ्चं संदुष्यग्र वेद न्तिनस्विति त्न्मतमप्युपक्रम्य, अनिर्गचनीयस्यातिरेव भ्रमः । अनिभरचनीयस्य ^~ ¢ सच्यनासच्वन सच्वासत्ताभ्यां च निवैक्तुमराक्यस्य तत्रोत्पन्नप्रातिभासिकरजतस्य ष्यात्तिरिति तद्विवरणादित्याहुरति" तदनूद्य तदप्यसदिति तत्तच्छत्वमपि परतिज्ञाय प्रसिद्धरजतस्य भानेनैव निर्वाहेणानन्स्थटेऽनिषथचनानन्तरजतोपत्तितन्नाश्चतत्सामम्र - कर्प गौरवेण चानिवैचनीयसख्यातिवादस्याप्रयोजकतात्‌ । न च रजतविषयक चाक्षुषे रजतचक्षुःसयोगस्य हेतुतया रजतचक्चुःसंयोगामवेनं प्रसिद्धरजतचा्चुष न संभवतीत्यनिवेचनीः ख्यातिरावरयकीति वाच्यम्‌ । स्वाग्यव- हितोत्तरक्षणोलतिकखविषयतासमवायोभयघटितसामानाधिकरण्योमयसंबन्धन चक्षुः- संयोगविशिष्टचा्चुष एव चक्चुःसंयोगस्य हेतुतया तदभवेऽपि ज्ञानलक्षणासंनिकर्षेण प्रभिद्धतद्धाने बाधकाभावात्‌ । न च ज्ानरुक्षणायाः संनिकषंत्वे मामामाव इति वाच्यम्‌ । सुराभ चन्दनमित्यादय- नुरोधेन तत्संनिकर्षस्याऽऽवदइयकलान्‌ । न च तत्र चन्दनत्वेन सौरभमनुमीयत इति वाच्यम्‌ । सौरभमनुमिनोमीत्यनुव्यवसायाभाविन तथा वक्तुमश्षक्यत्वात्‌ । पतेन ज्ञानरक्षणसंनिकर्षाभ्युपगमे तन्मूरकपयैतः वहनिमानित्यादिभत्यक्षेणेव बहन्यादिगोचरपरवृत््यादुपपत्तौ पवतो वह्‌निमानित्याघनुभितिमात्रोच्छदपरसङ्ग इत्यपि निरस्तम्‌ । तत्न पवेत वहनिमनुमिनोमव्य्नुन्यवसायन तदुच्छेदामावात्‌ । कै सद रै धत्ति र प्रमस्े विषयादिगतद्ेषस्य रथतादिविषभतयक्ै श्भतावच्छैदकमिहि गोरम्‌ । अनिर्यजनीयख्या्युपगमे क रजतस्वादिकमिति । काषवामिति । तक्च्छम्‌ । प्रकारतासंबन्धेन रजतत्वादरेष दोषकायताषच्छदकृतया गोरवाभावात्‌ । पएतेन जमस्थले लोकिकबिषयतास्वाकार आवक्यकः । जकः साक्षात्करोमीत्यदिपरत्ययात्‌ । पथं च रखीफिकसंनिष विनः! तदसंमयनाजि्ैवनी यछ्न्यातिस्वीकार इत्यपि निरस्तम्‌ । शनन्तानिवचनीयरजतोतपत्यादिकस्पनमपक्ष्य क्छषटतुत।कदोषस्येवं रोकिकबि- धयतानियामकत्वकल्पनात्‌ । किंच दोषस्य रजतादिरेनुत्वमत म तावद्रजतत्वावच्छन्नं प्रति दोषस्य हेतुत्वम्‌। प्रसिद्धरजते व्यमिचारात्‌ । न च पिजातीयरशतत।वच््ठिनने तद्धतुत्वमिति वाच्यम्‌ । प्रमाणान्तरेण तादश्वेजाल्यासिद्धेः । दोषजन्यतायच्लेःकतया कस्पनऽप्यवं तत्‌ । छैपरं च प्रसिद्ध रजतसामर्अाजन्यताबन्छदरकं ५सिद्धानिनचर्मायस्ाधारणं चान्यद्रज- तत्वमिति जातिन्रयक्पने भौरवम्‌ । सपि चानिवैचनीयरजताङ्गीकरि तव प्रसि- द्रजतार्थिनः प्रथ्त्यनुपपत्तिः । न च प्रसिद्धानिषचनीययोस्तादात्म्यम्रहात्तदुपपसरिति वाच्यम्‌ । तद्पेश्चय रज्ग- रजतयेोस्तादात्म्यभहस्वीकारस्य वीचत्यात्‌ । अनन्तानिर्वचनीयरजतात्पत्त्याधकल्पमेन शषघवात्‌ । एवं रजतमेददव्याप्यादीनां ग्रहकार्$पि रजतोत्त्तो बाधकाभवन तद्भा- नापत्तिः । एवं रङ्गरजतोत्पत्तावक्तभेदादिनिणयवतोऽपि पुरुषान्तरस्व तद्रजतचाक्षु- षापततिः । चक्षुःसंयोगादिसश्चात्‌ । वाधनिणयप्रतिवन्धकतायाश्च भवद्िरनभ्युपग- मात्‌ । तस्मादन्यथाश्यातिरूप एव अम इति. सिद्धम्‌ । याऽन्यथा सन्तमात्मानम- म्यथा प्रतिपद्यत इत्यादिभ्रमानुवादकश्चुतिम्वारस्यमप्मत्रैवेति संक्षेप इत्यन्तम्न्थन तत्र हेत्वादिप्रपश्चचमात्कथं अमक्थकलेऽनिवचनीयरजतायर्थस्वीकरिण तस्यानिरवचनीय- स्यातित्वावह्यकत्वं कथं वा नान्यथाू्यातित्वमिति । अत्रोच्यते । प्रसिद्धरजततभानं हि तव रजतत्वरूपा या सत्यरजतनिष्ठा जातिः तेबेदं रजतमिल्यन्न प्रकारीमृय भासत इयेवेष्टं रैव दहि पुरोवर्तिनीं तद्ब्यक्तिमन्तरा क४ भासत इच्येवाऽऽदौ पच्छामः । नहि व्यक्तिमन्तराऽपि तद्धानं कुत्रापि दृष्ट चरम्‌ । नापि शौक्तिकेदमंशक्षणव्यक्तेः सच्वेन तत्र तद्धानोपपातिम्नमव हति र्चम्‌ | धटेऽपि पटरत्वादिमानापत्तेः । न वा तन्निष्डृष्टतदिदमेश्चमात्रविशेष्यकलेन्‌ तप्रकारकभानाभ्यपगमान्नोक्तापतिरिति साप्रतम्‌ । इदं रजतमिष्षमादिवद्धटेऽप्ययं पट इति अमापत्तेः । साददयभावान्न तथेति चेन्न । भयं गज इत्यादौ स्वात्र भर्मि- अमे पीतः शङ्खत्तिक्तो गुड इत्यादौ जागरकािकेऽपि भर्मज्ञमे च व्यभिचारात्‌ । बाधक्यसिद्धिः। ७ ननु सुरभि चन्दनमित्यादिवज्ज्ञानरक्षणसंनिकर्षणोक्तरजतत्वजातेः परङते प्रका- रतया मानमभ्युपगम्यत हति चेन्न । तत्रापि यदि सौरभसाक्षाकारश्ये्तदन्यथानु- पपत्त्या धटेत्रापि यथाकथंचित्तत्कल्पनमपि । यदि सोऽप्यस्तीति त्रषे तहिं चन्दने परयामि सौरभं जिघ्रामीत्यनुग्यवसायापातः । अस्ति तु सर्वजनीनश्चन्दनं प्यामि सौरभं स्मरामीत्येव सः । तथा च कुडयचित्रन्यायेनोक्तोदाहरणेऽपि ज्ञानरक्षणप- त्यासत्तेरेव गगनकुसुमायमानलात्तन्निदरेनेनात्रापि तत्कस्पने तादृक्नमेव । एवं च सुरभि चन्दनमित्यत्र चान्द्नचाक्षुषप्रमया संस्कारोदबेषे सौरभस्मरणमेवाव्यवधानेन जायमानं चन्दनधभिविरशेष्यके सौरभप्रकारक नीलो घट इत्यादिवदेकमिव ज्ञान भासमानमपिं न वस्तुतस्तथा कतु निरुक्तरीत्या विभिन्नमेव ज्ञानष्यं तत्स्मरूत्यनुभव भेदेनेति दिक्‌ । ननु डामद्वयसत््वे किं प्रमाणम्‌ । न च चन्दनं परयामि मौरभं स्मरामीत्यनु- स्यवसायान्ययानुपपत्तेरव तत्र मानलामिति वाच्यम्‌ । सर्वजनीनस्योक्तानुग्यवसाय- स्याप्तवेशबदु्यतवात््वदौयस्य तस्य त्वस्मान्प्रति श्रमप्रमादविप्रिप्सादिसमाबनयाऽभ्र द्ध यत्वान्चेति चेन्न | अनुमानस्यैव तत्र प्रमाणलात्‌ । तथा हि--सुराभ चन्दनमिति ज्ञानद्वयम्‌ । विभिन्नकरणकयाग्यषिशिषटद्ञानखत्‌ । * पती वह्निमानिति ज्ञानवत्‌ । अत्न यद्यपि पर्वतविशेष्यकं वहनिमत्पकारकफमेकमेष विशिषं पासते तथाऽपि विरेषणीमूतव हनिमसांशस्यामुमानगम्यस्वा द्विशेष्यीभू- तपकवैलल्य तु प्रत्यक्षतिद्धलान्च यथा ज्ञानद्भयस्वमेव तद्रसागाक्षषास्येन चन्दनपद- वष्ट्वः काष्ठाविरेषो गान्िक्षापण) चिष्ठतीति तावन्मात्रं चाद्षुषपरल्यक्षेणापि तबाभु- मक्स्त्सोरम्य चाननुभवतः क।खन्तरे चन्दनसाक्षात्करिऽपि सुरभि चन्दनमिति परत॑व्यनुदयात्तदनुभववतस्तु तदुदयाश्ेत्यन्वयम्यतिरेकाम्यां प्रहृतेऽपि स्मृरयनुभवा- त्मक।नद्वयतवं दुरपह्‌ नवमेव । यद्वा सौरभांशे तत्राप्यनुमानमेव । तथा चोक्तमदैतसिद्धौ सामान्यखक्षणप्रत्या* सरिखण्डनपरसङ्ग--एतेन सुरभि चन्दनमित्यादिविशिष्ट्ञनाय कलिता ज्ञानरक्षणा ्रत्यासत्तिरपि निरस्ता । चन्दनत्वेन सुरभिवानुमानोपपत्तेः । भन्यथा ाध्याषोशेष्ट- पक्षप्रतयक्षोपपत्तरनुमानमात्रोच्छेदप्रषङ्गादिति | न च सुराम चन्दनमिति ज्ञानस्य सौरभांशेऽनुमितिते सौरभमयुमिनोमीत्यनुम् . भसायापत्तिरिति सांप्रत^ । पवतो वह्निमान्‌ धूमादिति न्यवसायेोत्तरं पवते धूमेन मदूनिच्छनिे म सेवा नुन्यवसयिन यथा पल्यश्षविषयीमूते पवेतस्मे विष्ये प्के पश्यामीधि प्रशक्यवस्यो नेवोदेहि पिरिषश न्य्‌ तीरोऽयं षट इष्याणिकः १०६ ६ 4 ~ [व त । 1 ॥ , ^) | "॥ ५७४ ष्याख्यारहता- वत्साम्येऽपि प्रत्यक्षाविषयीभूतपवंतरूपविशेष्यां शस्य गौ गत्वादनुमितिविषयीम्‌तवदहनि- मस्वरक्षणविशेषणांशचश्थेव प्रषानत्वात्तद्धिषयक एवानुव्यवसायोदयस्तद्वत्सुराभि चन्दन मधुरो गुडः शीतलं जरमित्यादिव्यवसायात्तरमपि विशेषणीमूतस्य सुरभित्वादेरनु- मितिविष्वीकृतस्यापि प्रस्यक्षविषयीकृतविशेप्यीमृतचन्दना यपेक्षया गौणतया तद्वि - वयकः प्रथगनुग्यवसायो नैवोदेति कितु सोरस्यकिशिष्टं चन्दनं परयामीति विशि विषयक एवासावुदेतीति कोक्तापत्तिप्रसक्तिः । दृष्टान्तदा्टीन्तिकयो विशिष्टश्च नत्वस्य विदोष्यविरेषणयोः ` रमालसव्यक्षानुमितिवि- षयतायाश्च तौल्येऽपि दृष्टान्ते विङेष्यस्य पवैतस्येव गौणत्वं न तु विशेषणस्य बहूनि मत्त्वस्य दाष्टन्ते तु विहेषणस्य घुरमित्वस्येव गौणत्वं न तु विरेषष्यस्य चन्दन स्येत्यन्र न विनिगमनाविरह । उभयवादिसंमतस्य तथानुभवान्यथानुपपन्नत्वेस्येष बिनिगमकत्वात्‌ । एतन न च तत्र चन्दनत्वेन सौरभमनुमीयत हति वाच्यम्‌ । सौरभमनुमिनोमी- त्यनुम्यवसायाभावेन तथा वकूतुमश्चक्यत्वादिति परास्तम्‌ । उक्तानुम्यवसायाभा- बखपहेतोरपरयोजकतायाः प्रतिपादितत्वात्‌ । एवे ज्ञनरक्षणसंनिकषौभ्युपगमे तन्मृलकसाध्यविरेष्टपक्षप्रयक्षेणैवे वंहन्यादिगो - चरपवृत्त्याद्यपपत्तो पर्वतो वहनिमानित्यायनुमितिमत्रोच्छेदपरसङ्गमङ्गार्थे पर्वते वदनि- भनुमिनोमीत्यनुग्यवसायः शर्णीहृतः सोऽपि तृणीकृत एव । पेते वहनिमनुमिनो - मीत्यनुव्यवसायेनैव तत्र तस्यानुमितिविषयत्वं तसे च तथाऽनुम्यवसाय इत्यन्यो - न्यायात्‌ । किंचान्यथाखूयातिवादिना रजतविषयकचाक्षुषत्वरजतचक्षुःसयोगत्वेन कायै. क!रणमावस्य प्रकते भङ्गप्रसङ्गमज्जाथं स्वान्यवहितेव्यादिना तत्र सबन्धान्तरे समाभि- तेऽपि ज्ञानलक्षणसंनिकषमन्तरा निशृक्तख्यात्यापिद्धितादवस्थ्यमेव । तस्य तु निराकृतिः परतिपादितेवेति सोऽपि प्रयासः प्रयास एव । य्छनन्तस्थकेऽनिैचर्म यानन्तर्‌- जतोत्पत्तितन्नाशतत्साम््रीकल्पने गौरवं तदपेक्ष्य रजतं साक्षात्करोमीति अम॑निबी- दार्थ क्टृप्हेुताकदोषरस्ःवोभयमततिद्धस्य रौकिकविषयतानियामकत्वकल्पनं तदपि तुच्छमेव । विकल्पासहत्वात्‌ । तथा हि-स कियुक्तपत्यासत्या रजते ीकिकाविषयतां नियमयति यद्वा ताम- न्तरेव । नाऽभ्य्यः । तस्याः प्रागेव खण्डितत्वात्‌ । नान्त्यः । पुरोव्िरजतादिरक्ष- णाभिनवाथसंपादनं विना तदसंभवात्तद्गीकारे चानिर्षचनीयशख्यात्यापचेश्च । तस्मा. “ इत्यन्तर्‌ाविरदानिरक्तगौरवमपि गौरबाधायकमेव न "तृक्तराधवं ' तयेति तत्त्वम्‌ । ोधक्यसिद्धिः। ७! एतेन दोषस्य रजतादिहेतुमत इत्यादिना जातित्रयकल्पने गौरवं तथ। भर९द्भ- रजताथितया प्वृत्यायुपपत््याऽनन्ततत्कल्यनागौरवमपरि पराम्‌ । जन्यथावु "पतैः सवतो बलवत्त्वात्‌ । तदुक्तं श्रीमद्रार्तिककारचरणैः-- अन्यथानुपपतिश्चेदस्ति वस्तुप्रसाषिका । परिनष्टयदृष्िवेमत्यं सेव सर्वनटाधिका ॥ इति ॥ २४ ॥ एवं रजतमेदतद्याप्यादीनां म्रहकालेऽपीत्यादिदोषामासोपन्यासस्तु सिद्धान्ता. नात्तषायित एवेति शिवम्‌ । तस्मादन्यथारूयाबवेः सवेथाऽप्यसिद्धेरखिकेरपि तारि केरिदं रजतमित्यादिभेष्वानिर्वचनीयख्यातिरेव बोषनाधदेरथमन्तराऽन्यथानुपपत्याऽब- श्यमेवाङ्गीकत्येत्याशयेन तत्न सानिदशेनं युक्स्यन्तरमपि भ्युप्पादयन्नुपसंहरति ज्म इत्या दिशिल्लरिण्या- भ्रमऽ्था न स्याचेदरप्रपनयेद्धिम्बमखिलं कथं छाया्ाहीति च सदमदन्यः मं रजतम । अवद्यं स्वीकार्यः कणमगनुगेराक्षचरणे- रपि प्राच्यनब्येरपि न गतिरन्या स्फुरति यत॒ ॥६५॥ अमे शुक्त्यादौ रजतादिभान्तिस्थल इत्यर्थः । भथ । भनि्मचनीयोऽमिनबः स्वाधितद्युकत्यवच््छिन्नचेतन्येकविषयकारोकादिसकलसामम्थपेताज्ञानपरिणामीमूतर- जतादिपदा्ं इति यावत्‌ । न स्याश्चद्‌भमत्ववच्छेदकाषच्छेदेन न भवेशचे्वत्समता- स्यथाख्याल्यैव निवौहे सति नैव सिद्धयेषवेदिय्थः। छायेति । एतज्ञामा कश्चिच्छायां प्रतिमानं प्रतिबिम्बे प्रतिमा प्रतियातना प्रतच्छायेत्यमराजले प्रतिफाछितं प्रतिनिम्बं मृहूणन्‌ बिम्बमास्मानं प्रतिग्राहयतीति ब्युत्पच्याऽप्यन्वथसंजञो जलजन्तुविशेष इत्यर्थः। भखिलं संपूणेमपि । बिम्बं तदुप्राद्चप्रतिनिम्बपरक्तियोगिकाभिम्बत्वावच्छिननं नित्यजम- र्जीवनादिव्यापाराधिकृतजीमृतादित्यसितयुतिमहिद्तारकासकषर्षिष्ट्वाशेभन्नं याव- ब्ेतनमित्य ^: । | एतेन बक्ष्यमाणे महारामायणादिपतिद्धे खवणान्धौ दक्षिणस्यां दिशि स्थिते तस्मिञनिरुक्षमे "दिप्रतिविम्बानां तज्जलथिजले संभवेऽपि तदाकर्षणेन तेषां कंथ न पारवश्यं संपन्नमिति प्रभः प्रत्युक्तः । तत्र तदाकर्षणाचणेनदेव तथाविधेश्रे- च्छायाः कल्पयस्वादन्यथा तदानीमेव जगदृब्यवहारविश्ठवापत्तश्ेत्याकूतम्‌ । कथं वश्चमुपनयेत्स्वाधीनतामानीयान्न कथमर्पात्यन्वयः । भयं भाबः ! परतिनिम्बो हि भमतेन सर्वसंमतः.) तत्र॒ यदि निर्क्तानिर्ष्तन या्हपत्वं उथ। ‹ दूि्म्ना मृतेन तदधिष्टमेन . सह ततादाल्यं च न साल ; ७६ व्यख्या्षाहिता- निरुक्तस्छ।याभ्राहिकतकप्रतिभिम्बग्रहणेन बिम्बाकषेणं स्यात्तस्मात्तदन्यथानुपप्या तदावयकतेवेति | अत्राखिल्पदेन रोके मण्यादिरक्षणं हि प्रतिबन्धकं परतिबध्यस्य बहन्वादेदाहशक्प्यरमेव प्रतिवधघ्रति न तु प्रकाशसक्तेमपीति। तद्रसक्ृते नैवास्ति कितु सावाशिकपारयर्यमेवेति चोद्यते । स॒ च च्छायाभ्राही तावदुक्तः श्रीमदारष रामायणे सुन्दरकाण्डे प्रथमसम एव- प्दुर्यमानः सवत्र हनूमाम्भारुतात्मजः । भजेऽम्बर निरालम्बं पक्षयुक्त श्वाद्विरार्‌ ॥ षुवमानं तुत इृषट्र सिहिका नाम राक्षसी । मनसा चिन्तयामास प्रबद्धा कामरूपिणी ॥ अद्य दीघस्य कारस्य भविष्याम्यहमाश्ित। | हृदं मम मक्षासत्वं चिरस्य वशमागतम्‌ ॥ इति संचिन्त्य मनसा छायामस्य समाक्षिपत्‌ । छायायां गुह्यमाणायां चिन्तयामास बानरः ॥ समाक्षिस्तोऽस्मि सहसा पङ्गृहृतपराक्रमः । वरिरोमेन बतिन महानौरिव सागरे ॥ किथन्ध्वमधश्यैष कीश्षमाणस्कदा कपि । ददशा स महासत्धमुत्थित्त च्वणाम्भसि ॥ तद्‌ ष्च चिन्तयामास माडतिविंक्ृताननम्‌ | कपिर ङ यथाऽऽ यातं सच्मद्धत्दर्शनम्‌ ॥ छ्ायाग्राहि महावीयं तदिदं नात्र संशयः । प्र तां बुदध्वाऽथतच््वेन सिंहिकां मतिमान्कपिः ॥ स्यषधंत महाकायः प्रावुर्षीव बखाहकः । तस्य सा कायमुद्ीक्षय वधेमानं महाकपेः ॥ कत्र प्रसारश्।मास पातारम्बरसंनिभम्‌ । धनराजीव गजन्ता वानरं समभिद्रवत्‌ ॥ स : ददश ततस्तस्या विङृतं सुमहन्पुखम्‌ । कायमात्रे च मेधावी मर्माणि च महाकपिः ॥ ज ङ्य विलि दयज्ञे वररसटनभः कपिः । सरण ृष्ुरह्माभं निपपात महक्दपिः || बोधकयाकेद्धः । ७७ जस्ये तस्या निमज्जन्तं दवुद्युः सिद्ध चारणाः । अस्यमानं यथा चन्द्रं पूणं पवोणि राहुणा ॥ ततस्तस्या नसैस्तीक्षणेममोण्युत्छृत्य वानरः | उत्पपाताथ वेगेन मनःसपातविक्रमः ॥ तां तु दृष्टया च धृत्या च दाक्षिण्येन निपात्य सः । कपिप्रवीरो वेगेन ववृधे पुनरात्मवानिति ॥ भत्र तिरुकः कचित्संगृद्यते । छायाम्रहणेन तद्वस्तुनिरोधश्चक्तिस्तस्या ब्क्षदत्ता । महासत्वं जीरूपं प्राणिनम्‌ । अथेतच्वेन च्छायाग्रहणरूपाथैक्रियया । एवमष्या- मरायायणेऽप्यसिमेव प्रकरणे- किंचिदृदूरं गतस्यास्य च्छायां छायाग्रदोऽग्रदीत्‌ । सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा ॥ आकाशगामिनां छायामाक्रम्याऽऽङृष्य मशयेत्‌ | तया गृहीतो हनुमांशिन्तयामास चीयेवान्‌ ॥ केनेदं मे कृतं वेगरोधनं वित्रकारिणा । द्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते ॥ एवं विचिन्त्य हनुमानधोदुर्टि प्रसारयन्‌ । तत्र हृष्य महाकायां सिंहिकां घोररूपिणीम्‌ ॥ पपात सरि तूणे पदुम्भमिवाहनदुषा | पृनरुषष्डतय हनुमान्दक्षिणाभिमुखो ययाविति ॥ छयास्प्हीमात्रेण जन्तुनां गतिनिरोधेनाऽऽकर्षकरछ।याग्रह इत्युच्यत इति तद्धै- काङृ्नागेश्चमटः । ननु किमतावता सा हि बह्मदत्तवरप्रभानस्तिविम्बक्षेषमत्रेण निम्बाकवेणगक्तिराटिन। ¦ ४दव। न. राक्षस्येव न त्वेवेजारतयः कश्चिजग्जन्तु रप्यस्तीति चेन्न । तथाः ` न गिदाभटव्यास्याताध्यापम्रामायणानुसरिण तेखक व्याख्यामदासत््वमिति ` . राज्ञा यथाऽऽघ्यातं सत््वमद्धनद नम्‌" । छागग्ा्हनि व तत्रत्यग्नन्थसंदमांभिप्राय। च तथ।'व्रघजातीयकजन्तुजन्मग्रहणस्य नरस {6५५ पि सेभावित्तवात्‌ । तिर. कृन्म तथात्वेऽपि मदमिप्रेतभमस्थरी यार्थ विशेषसत्वाे विसंवाद्‌ःभावाच्च । भत :(व सूतसंदिताया यङवेभवखण्डेऽपि मरणसूचकः प्रकरण उरम्‌ दर्षे का जरे बाऽपि परेषां वाऽथ चक्षुषि । , भकिर्सकःं ट: :अभानं पदंव्वाप्त न जौवसीति || १९--२ ७9८ ध्यष्य।सहिता-~ न्बथाप्यनिषचनीयस्यातिसिद्धिः कथमित्या शङ्कां निगमनन्याजेन समाधतते- इति चेयादिना नन्यैरपीयन्तेन । चः प्रागुक्तहेवसमुच्चयाथः | निर्क्तान्यभानुपप- सिसिद्धभमस्थरीयाथविरेषावदयकत्वादषीस्यर्थः । कणति । काणादश्चाप्रवीणैर्वै- शेषिकैरित्यथः । क्षेति । अक्षचरणोऽश्षपादो गौतमस्तस्येमे तथा तलमणीतशाक्ञा- ध्येतारो नैयायिकास्तैरपीति यावत्‌ | ते उभे अपि प्राचीनादिभेदेन द्वेधा व्यवहि- यन्त इति तथाविधामामपि तेषां संमरहाथं तान्विशिनष्टि-प्रच्यैरित्यादिना । एता- दृशेरपि निरुक्तवेरोषिकनैयायिकाभिर्धनियिकताकिकैरपि । स भअमस्थटीयोऽथेः । तं लक्षयति-सदित्यादि । सलरिकालानबाध्यं ब्रह्म | असत्‌ कचिदप्युपाधौ सत्त्वेन प्रतीत्यनहे शशविषाणादि. ताभ्यामन्यस्तस्रतियो गिकमेदद्धयवाविति यावत्‌ । एता- दृशः क इत्यत्राऽऽह--रजतमिति । उपरक्षणमिदं र्जुरगदेरपि । स हि ने रजतमित्यादिना वाध्यमानताने काटत्रयाबाध्यत्रक्षवत्सन्‌ । निरुक्तवाधात्पूवै तदिन इद रजतमित्यादिना प्रतीयमानस्वान्न कचिदप्युपाधावप्रतीयमानदादाविषाणादिवदस- तिति रक्षणसंगतिः । तथा चाऽऽहुः श्रीमधुसूदनसरस्वत्योड्ैतसिद्धौ-ससतियो - गिकाससतियोगिकमेदद्भयं वा साध्यमिति । अवश्यं स्वीकार्योऽङ्गीकरणीय एवेति भोजना | ननु भवस्वेवं भवत्सिद्धान्ते तत्तथाऽप्यन्यथाख्यातिवादिभिः सर्वैस्तक्किभिति स्वी का्मित्याङ्क्य गव्यन्तरामावादिति दें चोतयन्समाधत्ते-नेत्यादिरशेषेण । यद्यस्मा. दधेतोः। अन्या सत्मतियोगिकासस्तियोगिकमेदद्रयलक्षणाऽनिवैचनीयत्वरूपमिथ्यात्व- स्वीकारेतरेयथः । गतिः शुक्तिरजतादिभमस्थटीयबोधवाधदिरमिर्बाधनिवीहमार्म इवि यावत्‌ । न स्फुरति नैव भासत इति संबन्धः । तस्मान्निधिठेरप्यन्यथाख्यातिवादिभिः प्रकारान्तयैधुरयादुक्तरक्षणाऽनिवैचनीयस्यातिरेवाररीकरणीयेत्याश्चयः । एवमभवोक्तमद्वेतसिद्धावपि । नाप्यन्यत्र स्थितस्य रूप्यस्य भानादन्यथाख्यातिः । भत्यन्तासत वान्यत्र सतोऽप्यपरोक्षपरतीतिप्रयोजकसं नेकर्षानुपपततस्तुल्यत्वात्‌ । न च संस्कारस्खृतिदोषाणां प्रत्यासत्तितम्‌ । रजतप्रप्यक्षमात्रे रजतसंयोगतवेन कारणला- वधारणात्‌ । संनिकषान्तरसच्वऽपि तद मवि रजतप्रत्यक्षोतत्तर्वक्तुमश्चक्यतवात्‌ । न च ठोकिकप्रमाकूपप्रयक्ष एव तस्य कारणत्वम्‌ । अस्य विभागस्य स्वशिष्यानेव भरह्युचितत्वादिव्यादि । अत्र गुरुचन्दिकाऽपीषत्संगरृह्यत-- प्रत्यक्षमात्र इति । द्रव्यनिष्ठविषयतया प्रत्यक्ष सामान्ये इन्दियसंयोगस्य हेतुत्वकल्पनायां खाघवात्‌ । रीकिकारौकिफविषयतया र्यके इन्दियसंयोगोऽरोकिकविषयद्रया प्रत्यक्ष उपनयनादिहेतुरिति करपनानव- व्रोधेकयमद्धिः | 9९ काशात्सुरामि चन्दनित्यादौ भौरम्‌ स्मरामील्येव प्रव्यादपनयनादिहेएले मान- भावा्चेति। नन्वेवमपि श्रीमधुसुदनमरस्वतीभिः प्रागुक्ता्रतसिद्धिमध्ये परमि चन्दनमिति पराभिमतज्ञानरक्षणाप्र्यासच्युदादरणे सुरभिव्वांऽनुमःनभेव्युक्तं ब्रह्मनन्देस्तु तत्र स्म्रतिरेवोक्तेति कथं नानयोः परस्परं विगध इरि चत्सत्यय ! अनुमानपक्षेऽपि चन्द- नत्वरूपटिज्गचाघ्ुषोत्तरं॑तत्सुरमितवव्याप्यामति व्याप्तिस्भृतिस्स्वावद्यक्येव । एवं च यदि सिषाधयिषायनुमितिसामग्रीधाचल्य तदा स्मन, तात्ताया्मापि सत्यां तस्यासत- दङ्गतेन चन्दनलेन सुरभित्वमनुमिनोभासयव प्रस्ययो अव्स्यन्यथा तु चन्द्नचाघ्षुपो- त्रं सौरमस्मरणमेवेत्युभयमप्याविरुद्धमेयतिं बोध्यम्‌ ¦ यत्त योऽन्यथा सन्तमासानमित्यादि कस्तमकरन।ऽन्यथास्यातिसाधकत्वेन वच- नमुदाहारि तदिन्द्ज।टमिव मादाःमयः म्यम दवं मिथ्याटरश्चनं क्दर्खगभं इवासारं नर इव क्षणवेषं चित्रभित्तिग्वि मिथ्यामनारममितीति द्वैतं प्रक्रत्य मेत्रयणीयश्चुय क्यादनिवैचनीयख्यातिपरमवेतिं तत्वम्‌ !। चिन्तरसम्यनिदेचनीययाद्‌ पवेत शिवम्‌ ॥ ३५ ॥ इदानीमुदेशक्रमथाप्तामसव्छ्यातिमप्यनृद्य दुपयति-असदवेत्यादिमालमासिया-- असदेव विभाति रप्यमपा पद्‌ तत्या सतीह दरन्यवादी । तद्पि स्फ्टमीद्गव तच्छं पतयः न्‌ हि जन्यभानसम्ति ॥३६॥ रूप्यं -इदं रजतमिति अमेऽवमासंमानं रजतम्‌ । भस्देव शशविपाणवक्तच्छमेव । शुक्तिसाक्षात्कारोत्तरक्षणावच्छेदेन नदं रजय मात्रे म्जत फिंसदेव रजतमभादि- त्यनुभवादिति भावः । विभाति-इद्‌ रजतमिति अमव्रिपद्रतयाञवभासत इत्यर्थः । किं तत इत्यत आह-एषेति ! एष! निरुक्तष्टपा ¦ असदिति । असतः शुन्यस्य घ्यातिः प्रख्यातिः । इदं रजतमित्यादिश्रमसरेन प्रभिद्धिरिति यावत्‌ । इति निर- क्तप्रकरिण । इह रोके । शल्येति ! साध्यपिकामिधो वद्धविरेषः । तदक्तं चित्र- दीपे शुन्यं माध्यमिका जगुरिति । यदक्तौति रपः ¦ तदपि निरक्तासस्छ्यातिक- धनमपि । ईंदृगेव । अन्यथाख्यातिकथनवदेव । स्फुटं स्पष्टमेव । तुच्छं निःसार- मेवास्तीद्यध्याह््यान्वयः । तत्र हतुं यक्ति- यदिव्यादिश्ेषेण । यद्यस्माद्धेतः; । अर स्वविषयम्रते विना जन्यं प्रागभावप्रतियोगि । एतेन करूटस्थद्रैतज्ञानव्यावृरतयोत्यते । एतादृशं भानं ज्ञानम्‌ । नह्यस्ति । हिरवधारणे । नेवार्तीति संबन्धः । तस्मानुच्छ - तेन कविदप्युपाधौ सत्वेन पर्तीत्यनहंस्यासते दद्‌ रजतमिति अमविषयतवं ञ्स्वन्मा- ध्यमिको अन्त एवेति भवः । ६० न्याख्यामहिता- एतनासत्छ्यातिवायानन्दगीथ)योऽपि माध्वापरामिषः प्रदयुक्तः । तद्क्तमद्रैतसिद्धौ- तस्माटनिर्वाच्यख्यातिरेव प्रमाण मयान्न त्यदन्यथाख्यातिः प्रमाणाविरहादिति । क्स्ति- रस्त॒ तत्रैव तथा गुरुखनृचन्धिकाभिषवड्धीकध(रपि च बोध्यः । इह त्वनातिभरयोजन- दा्धिस्तरभयाच्च मया नवर तदपरपच्च्धत इति संक्षेपः । बह्मविद्याभरणेऽप्यध्यासभाष्य- विवरणे-असत्छ्यातिद्रवा--र:यव।टिनां निरधिष्ठाना तान्निकाणां केषांचिस्सा- धिष्ठानाऽसदारोप्येति ॥ २५६ ॥ एवमव क्रमप्राप्तात्मख्यःतिस्वरूपमप्यनृ्य तत्छण्डनेऽप्युक्तदेतुमेवातिदिङय प्राची- नाचार्यैरीवीदिसौगतान्तानां सवपरनप्यतेषां विस्तरेणाऽऽकरादौ तत्तदवसरे खण्डि- तत्वान्नैवान्न मय। तसपञ्च। वि"च्थत ३6 वदन्नुपसंहरति- मर्थं इत्यादिशारिन्या-- अथा नास्ति ङ्नमेवस्ति रूप्य- मिल्यपाऽऽन्मस््यानिरप्यक्तहेतोाः | परत्याख्याना सागतस्येपिता या पुवरिद्स्य(ः भव्‌ पत त्वं ततु ॥ ४७ ॥ छ्प्य-इदं रजतानति गा चपयाभूं रल॑त्मिंत्यथः | सथः कथ्िद्धिषय्यतिस्कि विषयरुक्षणः पदाचः । न! न सृ्त्चम विषय) भूतत्वेन नैव वर्तेत इति यावत्‌ । एवं ताह निरक्ततम तिपयतथ। {समानस्य छृप्यस्य का गतिरित्यत आह-- ज्ञान- मेवेति । इद्‌ रजतमिति ब द्धरवद्‌ पुरावरतिस्जतद्पण भासमाना । अस्ति वर्तह दर्यन्वयः | भष्रतु किः ततस्तत! ्दे- - ददयाादना | दातेराब्दः प्रकाराथेः | एषा कथि- तरूपलेन सा्षप्रत्यक्षति यानत । ७।६५ति । जास्नो बुद्धेरव ख्यातिर्निरुक्तभ्रमे १ प्रसिद्धिजञनक्गेयासना परिपतरिसयः ¡ अपिः पूरवोक्तमततसमुचये । उक्तेति । पूर्व. पयान्तिमचरणनिरूपिताद५ ना अन्थज्ञानानुपपत्तिलक्षणरिङ्गादिति याव- । सा प्रत्याख्याता निरस्ता भवच. शंवःधः । सा केत्याकाङ्क्षायामाह-सौगः स्येति । या सगतस्य वि्ञानदादिः ' कद्धम्पनाऽभप्रताऽस्तीति योजना | तदुक्तं॑तं केचिदन्यान्यघभत्यदिभ।प्यन्णाख्यानञन्यथाख्यातिपक्षे प्यरा्या, याडऽनन्दज्ञानानायथ | अ रत्र त्वन्यत्र वाद्ये शुक्त्यादावन्यस्य ज्ञानस्य धमः रजता- दिस्तस्याध्यास। बहिरिव २२५९ धीरित्यासमख्यातिवादिनस्तमध्यासमाहुरि ` योज- नैति । एतेन पातञ्लस यपे परास्ताः । तेपामप्यष्यासेऽथेस्य मानसत्वात्‌ । दथा चोक्तं योगवार्तिः -यत्र च शेऽन्यथास्यातिः सिद्धान्तो न त सख्य धदकििकमान्छ्‌ । बनित्यादयुविष्टुःखानास्छ् मिव्यद्युचिष्मखामसख्वातिरकिधत्यागा- मूत्रा । चेठभिपकशापाय विषपो य्ा्जपदिनौऽ जेषः, कितवान्तरयषिति | वाधिक्षमिद्धिः । ८१ 7नाकारमनभवसिद्धं श्रुक्त्यादिसेनिङ््ट विहाय दुरस्भरजत। (दविधयकत्वकरषने गौरवात्‌ । स्वम दृष्टमिदार्। नाभ्तीति स्वरूपतो नाचः गुपपततश्च । विपष्थ््यादिजिचस्थं म बदिषठं कदाचन । स्वसरममदायघु सं्वरानुभूयते । इति स्मृस्या अमऽ५ िततस्थविप्यस्येव दर्नकिद्धे्च । तथा च जक्षसूतद्वभम- सध्ये मृष्टिराह दि । तद्५५।न।दव तपर दितं तत। द्यस्य यन्धविपर्ययाविति चेत।{ । ततः {, तत्राऽऽ्ट्-पुथरिसादसषेण | पू; श्रामद्धाप्यकारचरणादिभिः वचय: । पते गुवदयः परहृता; । स भदवान; संपूण। अपि च्छिन्नाः खण्डिता एव तत्तस्मादलः पयात्ता।न ॥ ३५ ॥ ननु भेवलिवमख्यातिमभृयासू५।यन्ततत्द्भदय।(रतभतस्यातिखण्डनमयापि द्धा घु कथ तदन्ययरयन्याशट्क्य क सीभल्यतः पृच्छसयुत विशेषत इति कल््यान्तयपक् त्वम त्ततमदेन तदुपन्यसमःतदेकमत्यपरक्‌।दय।श्च वक्ष्यमाणल्रा- वात्र तरसमाध।नावस्रः | धम तु समोर्धायदे पुवसमिभरस्य अमकारणतक्निता- रणकरणतलक्षणतदामषनतदुदादरणातते च कवयति गादातयादिषृश््या- सअनादयपहितात्मायद्धिकपम।हमान( पवत तद्कामिति नश्वरे सदृमदन्यद्पारति | अनिवंचनमेक्कं स्फर मामिराजाकि भ्रमप्वातं सधीश्वरस्तद्मभ्युपयं करंट ॥ ३८ ॥ गत्र मन्दान्धकारपतिता म।रुत्यादिमस्ेव तदुपदहित। सयमासचित्‌ तद्विषयकं यन्मोहमात्र तृलाक्ञानावस्था (५५२१५१५ पवाक्ञानमेव तम्मादुत्थितमुखन्नमित्यथंः | सन्न मात्रचा परामिमतदोषसादस्यसस्कायः परास्ता; । तषां व्यभिचास्लित्‌ । तथा- विषयकरणदेषान्न भमः संविदि स्५।दपि तु भवति मोटाकेवेखदेवमेव । भगवति परमासन्यद्वितीये विचित्रद्रयमार्ता्यतस्तु भ(न>०५य। नहेएुयिते च ¦ एवं सस्कारे$ प्यम्‌ | त च} क्तं सक्षेपश्चरीरके-- सादद्य्ीभभ॒ति न त्रितयं निमित्तमध्यासभू(मेषु जगत्यनुगच्छतीद्‌ । ्रह्मण्यजातिपर्ि्पनमासनिष्ठं जस्य न साम्यमुपरन्यमिदास्ति पूर्वमिति ॥ तदेकेति । सगादपदितासचिदेकविषयकसमानाधिकरणकेप्रमानाश्यमिति याबत्‌ | ह्ानाज्ञानयोः समानाश्रयसशानविषयकलेनेव नाश्यनासकभावात्‌ । चेन्रभ्रितत्रद- निन भेत्रारितता्धिषयकाज्ञानभञ्गपसङ्जभङ्गायं समानाश्रयति । चेत्रमात्राभ्रितषट- हनिन तर्न्मानाभितषटारानमज्परङ्जगङ्गाय्‌ च एपानविषयेति ! तथा ¦ सदसदन्येहि | 1९! ¢ ~? > ८२ र्य (ख्यासाहिता- तदुक्तमद्वैतसिद्धो--सत्परतियोगिकासलतियोगिकमेदद्वयं वा साभ्यमिति । अतर सदसती नह्मतुच्छे एवे तद्भयपर तियोगिकमदद्वयस्य शुक्तिरजतादौ सक्छेन रक्षण- समन्वयः । विस्तरस्तु तत्र तद्रीकाद्रये च ज्ञेय | उपलक्षणमिदमपैतहक्षणानामपि । यतो निरुक्तविशेषणत्रयश्ेशैष्ट तत एष । छअनिवेचनेति । सदादिरूपेण न विद्यते निवचनं निधारणं यस्य॒ तदनिवैचनम्‌ | अनिवेचनमिति संज्ञा यस्य तत्तथत्यथः । तथा हि । सगाद्यपहितात्मचिद्धिषयमोहमा- त्रोस्थितत्वेन तदेकमिति नश्वरत्यासादिति वकृतुमशक्यमव | न हि त्रिकालावाघ्यतयां सच्छन्दवाच्यं वस्तु केनचिहू1ध्यं भवति | अत एव स्वाधिष्ठानप्रमोदयपर्वक्षणाव- भिप्रतीयमानलाक्विदयप्युपाधौ ससेन प्रतीव्यनर्हत्वलक्षणमसदिव्यपि वक्तुमयुक्तमेव । एवपभयङूपत्वमपि परस्परविरधादव तथोभयभिन्नरूपत्वमप्यप्रासिद्धत्वादेवानुच- तमिति निरुक्तगतिरेव शरणरित्याशयः । तदुक्तं भगवद्भिः खण्डनहृद्धिः-- समस्तरोकश्ासेकमस्यमाश्रित्य नत्यतो: । क] सदस्तु गतिम्तत्तद्रम्तुरधाव्यवहारयोाः ॥ इति प्रभः | उपपादयितुं तेस्तेमरतैरश्चकनीययोः ॥ अनिवचनतावादपादस्तवा गतिस्तया' । इति समाधानम्‌ । एतादृशं भोगिराजारवं क्लगाचध्यस्तविषधरवरादिकम्‌ । आदिना शुक्र रजतादिकम्‌ । भरमषु । अयं सष दत्यादिभमासकङ्ननावच्छेदनेत्यथः | स्फुरति बिषयतया प्रतिभासत इति यावत्‌ | इति । एवप्रकारेण । तत्‌ । तस्मात्कारणादख्यात्या- दिबादिमुख्ययावद्धदवादिभिरुपपादयितुमश्चक्यस्वादित्य्थः । अटमवदयमव । घधीति | सकलटमुुक्चुक्षितिपतिभिरिति यावत्‌ | अभ्युपेयं किर गव्यन्तरवैधयीदाद्रणीयमेवेः त्यन्वयः सरट एव । तस्मादनियैचनीयख्यातिरेव सकट्दोषविकल श्रुत्यनुकृर हहयत्वादिदेतुकन्रह्मप्रमेतर(बाध्यप्षस्वधारमेकप्रतीत्यह चि द्विनपक्षकनिरुक्तारि रुक्षणमि- ध्यात्वसाध्यकशयुक्तिरजतादिदृष्टान्तकयुक्तिमृखा चत्याकरूतम्‌ ॥ ३८ ॥ ननु तत्तद।चार्याणामवान्तरमतभेदेऽपि भवत्वेवं सिद्धान्ते सामान्यतोऽनिवैचनी - यरूयातेः कारणादिपश्चकव्यवस्था, तथाऽपि श्रीमद्गव्पूज्यपद,भिषमाष्यकारपादा- शविन्दानां किमध्यामसामान्यटक्षणं समतं कतिविधश्च स इत्याश्चङ्क्य तत्संमतं तष्ठ क्षणद्रयं तथा कारणाध्यासकायाध्यास्तभेदन तदुविध्यं तथाऽ्थाध्यासज्ञानाध्यासमेदन पुनस्तत्तथातं तथा संसगौध्यासतादास्मयाध्यासमेदेन पुनरपि तदद्वैविध्यं च सोदाहरणं कथयन्प॒मापत्ते- अन्यत्रेत्यादिल्लग्धरय!- बोपेकयमिद्धिः । 3. भभ्यत्रान्दविभामः मकलवुधभतोऽन्याम एवं दधा५पि मत्यासत्यक्यरूपा जनक यखतनेज्ञेयनन्ज्ञानृर्तिः; मृमर्गः कवषं स्यात्मत इदेम दव ग्याटमृख्ये भ्रमऽज तादात्म्यं चामनः स्यादिदि गृणगतेऽस्मिन्यथवोरगादः ॥६९॥ जन्यत्रा्ञातऽधिष्ठानीमूते शुक्त्या्चवच्छिन्नचैतन्ये सामान्यीमूतदमंरेनाधिकरण इत्यर्थः ! अन्येति । अन्यस्य रजतदिरवभापः प्रतिमासमात्रामिति यावन्‌ । एवं भाप्यसेमते प्र थमिकमध्यासरक्षणमुक्सवा द्वितीयं तदाह-सत्येति । सत्यं पारमाथ- कादिसव्यतापन्नं सामान्नतो बाधविधुरमित्यथः । असव्यं बाध्यं तयोयदंक्यमहमङ्ग हदं रजतमित्यादिसंमेलनमानं तदेव खूयं यस्य स तथति यावत्‌ । एवं द्विधाऽपि निरुकद्िःप्रकारकरक्षणासकोऽपीव्य्थः । एतादशोऽध्यास आरोपः । सकठेति । सकलाः स प्राणमसूजत प्राणाच्छद्धां खं वायुञ्यातिरापः पथिवीन्द्रियं मनोऽनमनना्द्धवं तपा मन्त्राः कर्म टोका ठोकेषु नाम चति प्रभोाप- निषदमसिद्धाः प्राणादिषेडश्कलाविशिष्ट! संपूर्णजीवाः । बुधाः साक्षात्परम्परा्ंबन्धेन षा बुधाः । अद्वैतव्रक्षासेक्यसाक्षात्कारलक्षणचरमप्रमावत्वेन तच्वक्ञाः । येन स तथा श्रीमच्छकराचा्यसंज्ञको भगवानद्वेतश्चाख्भाष्यकारस्तस्य मतः संमतोऽस्तीति संबन्धः । श्रीमद्धप्यकाराददनिखिरुपृवाचार्यवयसंमतोऽस्तोत्यपि बाऽर्थो बोध्यः । उपलक्षणमिदमपरपररीक्षकाणामपि । तथा चोक्तं भामत्यां सवंथाऽपि त्वन्यस्य. न्यधरमाविभसतां न व्यभिचरतीति भाप्य्यारूयानि---अन्यस्यान्यघकल्पना नृतता सा चानिवैचनीयेव्यधस्तादुपपादितम्‌ । तेन सर्वेषामेव परीक्षकाणां मतेऽन्यस्यान्यध- मेकल्पनाऽनिवैचनीयाऽवद्यभाविनीति, अनिवैचनीयता सवेतन्त्रसिद्धान्त इत्यं इति । एतेनाऽऽ्रक्षणं संक्षिप्तं भवति । द्वितीयं तृक्त भगवद्धिः श्रीमद्धाष्यकारपादारविन्दपरगिः कण्ठत एवाध्यासि- भप्ये-सत्यानृते प्रिधुनीहृत्येति । सिद्धान्तनिन्दो मधुपृदनसस्वतीमिरपि--सत्या नृनवस्तुसंभेदावभासोऽध्यास इति । एवं रक्षणद्वयमध्यासीयं संक्षिप्य तस्य कारणा- ध्यास्तकार्याध्यासमेदेन द्वैविध्यं विधातु पुनर्वििनटि--जनकेति । जनयतीति जन- कमखिर्जन्यस्याऽऽकाशचदेस्तथा जीवेशतद्वेदस्वचित्ससग।तमकन्याप्यस्यापि जगतः परिणाम्युपादानं तद्वक्रमादव्यापकं च तन्मुखं प्रानं यस्य कायीष्यासस्याहंकारादे; स तनुः स्वरूपं यस्य स तथ। कारणायामक्‌ इत्यथैः । < र्याषटपामहिता- श्वं पुनरपि तस्य द्विविध्यमभिधातुं तं विशिनष्टि-ेयेति । भाद योग्यो बय - श्िद्धिषयीमूतोऽथसथा तस्याक्तरूपस्यार्थस्य यञ्ज्ञानमविदयावृत्त्या्यवच्छिक्न चेतन्मं अते मूर्तिराक।रो यस्य स तथा| अथाध्यासक्ञानाध्यास।त्मक इति वावत्‌ | ननु किमतावदेव कारणाध्यासकार्याध्यासाधाध्यासज्ञानाध्यासास्मकमध्यासमेदच- तुष्टयमेमोतान्योऽपि कश्बिदस्ति तद्वद्‌ इव्याशङ्कय संसगीध्यसतादास्याध्यासाख्यं तद्भेदद्वयमपरमपि कथयन्नारोप्ये ऽधिष्ठानस्य संसगाध्यास पव तथाऽधिष्ठान ताव- दरोप्यस्य तादात्म्याध्यास एवेति च नियमं दष्टान्तदाष्टीन्तिकयीः स्पष्टयति- संसर्ग दूत्य ~ चराषन्‌ । भग्र चतुविधऽप्यध्य।से इदम इदमश्ात्मकाधिष्ठानांशस्य ग्याशटमुख्ये सपदि. रूपे भम इष सतो ब्रह्मणः, असनि इत्याथिकम्‌ } केवरं संसग पवर स्यात्मस्गा- भ्यास एच भवेत्‌ । चरस्व । असतम्त्वभ्यस्तस्य । सतीस्यायिकम्‌ । अधिष्ठान इत्यथैः । गुणगते रञ्जुगते इदमि इदमदोऽम्मिन्सा्िप्रतयक्षे यथा--उरगदेरध्यस्तस्य सपादेस्तादारम्यमवाये सप इति तद्रुपतवास्ति न तु संसगस्तथ। तादार्म्यमेवेषी- स्यध्याहत्य य।जना | मन्वा्यलक्षणमन्यत्र शुक्त्यादावृन्मावभासोऽन्यस्य श्जतादेरतमासः प्र्िभास्त इति भ्युखच्या ज्ञानाप्यासे समन्ययादप्यथोध्यासे रजतादिरूपे केथं समन्वियादिति येन्न । पयुतपत्यन्तरेण तत्रापि तत्समभव्रात्‌ । त्यधा-अन्वत्रोते तु प्राग्वदेव । अन्येति । अनमास्यते विषया रियत हृत्यवभासः। अन्यश्चासावचभासभेत्यन्यावभासो सजतादि- पदां इति । एषे चाभ्यासद्भयेऽपि संभवस्येवेद्‌ रक्षणमिति संक्षेपः । नन्वेवमपि कथमध्यानाद्‌ कारणाध्यासंऽिद्यादिरूये समन्वय इति चेत्‌ । उच्यते । भतयत्र दरयायिष्ठानत्वो पल क्षिते रद्धमात्रे वस्तुनि, भन्याऽन।यविद्य] धिष्ठ(नाशिहिय- भवारिरूपतशिप्सबन्धतदामासादैरूपजीवेश्वरतदृभदरूपददयपश्चकात्मा योऽवमासः प्रागुक्तव्युखस्या आर्‌ इत्यथाध्यापस्तथा षष्ठौ समासेन ज्ञानाध्यासश्च सुघर एवेति । नन्‌ सिद्धान्तनिन्दावावचाध्यासश्चैक एवानादिरि्युक्तं त्वया खविद्याचित्संब- न्भजनिशतदूमेदविदाभासानां तन्निृत्तौ निवपतमानत्वेन तदूव्यप्यानामन्येषामपि चतुर्णांमनादितमुच्यत इति कथं न तद्विरोध इति चेन्न । चशब्देन तत्रोक्तचतु्- भस्यापोषटतवात्‌ । अवधारणस्य त तद्धेदं ॑तशचव्याहृतमासीदितिश्रतिभतिद्धाव्याङृता- छप्मदापरययः्चायां तेषां तन्राविस्पष्टत्वेन स्थितत्वेऽपि तन्मात्रविषयसुधुिक्षमप्रती हयभिायकल्नाच्च । मन्यथा त्ीवाष्टमश्टौफटफायामम्याडृतपदाथकिषहपणं पक्षम्य | भोधेक्यारीदः । ५ ठत्र साभासाऽविद्या मूर्तमूर्वपपञ्चनीजश्तेरूपा तदजन्यतवेऽपि तन्निवृत्तौ निवतंमान- शेन तदव्याप्यश्चेतन्यतत्संबन्धजीवेशािभागविदामासेः सहानादित्वादन्याकृतमित्य्‌ - च्यत इति तानिरूपणं कथं संगच्छेत । तस्मान्न कोऽपि मयि तदूमरन्थनिरोधगन्षेऽ- पीति ध्येयं धरैः । एवमेवान्यत्रापि विरोधपरिदारे प्रयतिष्यामहे । नन्वेवं कारणकार्याथज्ञानाख्यचतुर्विधाध्यस्तष्वपि प्रथमस्यान्यत्रान्यावभ।सोऽध्या््‌ इयध्यासलक्षणस्य भवतु समन्वयः, परं तु पञ्चमः संसर्गः केवरमित्या्यु्रा्ये संस- गाध्यास उक्तः स एव न संमवत्यादो | ठतस्तत्र रक्षणपतमन्वयस्तु कृडयचित्रन्यायिन दृरतोऽपस्त एव । न च तथाऽप्यन्योऽन्यस्िन्नन्योन्यामकतामन्योन्यघमश्वाध्यस्येतरेतरापिषेकेम।- त्यन्तविविक्तयोधर्मषमिणोरमिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीङरत्याहमिदं ममेद- मिति नैसर्गिकोऽयं रोकम्यवहयार इति माप्यम्याख्याने श्रीरामानन्दसरस्वतीभिः; सद्य मिदं चेतम्यं तस्यानालमनि ससगेमात्राध्यासो न स्वरूपप्यद्युक्तोऽसौ कथमपर्प्येल इति सांप्रतम्‌ । तत्रैव प्रकृतभाप्ययोजनस्य । जाडयचेतन्यादिधमौणां घर्मिणारहं- कारात्मानौ तयोरव्यन्त क्िभिन्नयोरितरेतरभेदामहणभनान्योन्यस्िन्नन्योन्यतादात्म्यम- न्योन्यधमश्च म्यस्यासेनाध्यस्य ठोकम्यवदहार इति योजने्युक्तवेनाऽऽस्मानालगः - कभयोरपि परस्परतादात्म्याध्यासस्येव तत्संमतत्वादिति चेन्न । अन्योन्यालमकतामिति यथाश्रुतमाष्यानुसयुक्तशमानन्दम्नन्थस्य मसान्तरपरला ६. स्यथा समुदाष्तस्य तसधट्क्थस्येवोत्तरमन्धस्याप्तांगत्यापत्तश्च । तच्च मतमुक्तं सक्च. पशारीरके-“ मध्यस्तमेव हि परिस्फुरति मेषु नान्यत्कथचन परिक्फुरति ओमेषु | रज्जुखडक्तिदकरत्वमगृक्षितिसचन्दरैकतापरमतिक।युपलम्भनेन `इति । भत्र दि, इं रजतमियादाविदमशो योऽयं भमे भाति सोऽपि रजतादिवदधिष्ठानाज्ञाननिबन्ध- नोऽनिर्वचनीयतेन बाध्य एव न व्ेषानीयेदमंरससगमात्रम्‌ । निरुक्तन्यािवि. रोषादित्यमिभायः स्पष्ट एव । तेनेतन्मते तु नैव रसर्गाध्यासः कितु सर्वत्र तादा- त्याध्यास्च एवेति सिध्यति । इदमेव मतं न॒सिहभषटेपाध्ययरङ्गःकृतमिययुक्तं सिद्धा. न्तसेशसिद्धान्तसुक्तिमज्ञयाम्‌- नरसिंहमटधोपाध्यायः पूवं रजतविभभात्‌ । न मानमिदमाकारवृत्ताविति समभ्यषादिति ॥ भत्र रौकाऽपि मृढहृतामेव । इदं रजतमिति विशिष्टगोचकैवाविद्यावुचिर्दोषादिसहङ- तेनिनदगापुसथ्ते | न तदः आगिदमेशमाप्गो जताऽन्यो कृतरस्सौपि माम्दस्कार- $ १४-न ६ ष्य(र्यासदहिता-~ शिसिेति । न मानमिति । तथा हि । न तावलसत्यक्षम्‌ । ज्ञानद्धित्वाननुभवातव्‌ | म्‌।प्यध्यासकार्यारिङ्गकमाशिष्ठनसामान्यश्षानानुमानम्‌ । रूपानुपदितचा्चुषायोगेन पीतः शङ्क नीरं नम इत्याघष्यातेषु व्यमि चारेण तद्धेतोरिति न्यायेन दोषसंपयो- गादिनाऽन्यथासिद्धेश्वाध्यासहेपुत्वाभावात्‌ । भत एव न साष्टयज्ञानमपि तद्वतः । रङ्गादिविसदये रजतानध्यासनियमस्तु भवदयंभाविविशेषदर्शंनङृतप्रतिबन्धादेवेति भाव इति । न चास्मिन्मते तास्मनोऽप्युक्तरीत्याऽध्यस्नत्वेन बाध्यत्वाच्छरन्यवादापक्तिः कथ परा- कर्णयति वाच्यम्‌ । विशिष्टं शयुद्धान्नातिस्च्यते विशिष्ट शुद्धादतिरिच्यत इति च तद्भयं शचजञे प्रसिद्धमेव । तत्राऽऽये गामानयेति वृद्धवाक्यं शरुत्वा यां कां चिद्रोतयावच्छे- दक वच्छिन्नां गोव्याक्त पूजादर्थमुपानीय मध्यमवृद्धः कृताज्ञो भवति रोके । गां नमस्कुर्यादिति विधावपि च तादृशीं गोग्यक्तिं नमस्कृत्य चैत्रस्तथा भवति श्ाके। तेन निरुक्तगोग्यक्तेयैक्किचिच्छुक्घत्वादिगुणवैश्िष्टयावेनाभावेऽपि श्ुद्धगवानयनादे- सिदु्या विशिष्ट शुद्धान्नातिरिच्यत इति प्यबस्यति । भन्त्य तु सोऽयं मनुष्यलोकः पुत्रेणिव जस्य इति जातपुत्रोऽभीनादर्षीतिति च छते: कमान्मनुष्यकोकजयागन्याधानानधिकारमयोजकद्युद्धदेवदत्तपिक्षया मनुष्यले- कजयारन्याधानपिकारप्रयोजकपुत्रित्विशिष्टदवदत्तत्वस्यातिरिक्तत्वाद्वोशेष्टं शद्धाद- तिरिष्यत इत्येव प्रय॑वस्यति । तेनेदाऽऽस्माधिष्ठानकाध्यस्तत्वविशिष्टातमनः सका- शादन्त्यमतररत्या शुद्धात्मनोऽतिरिक्तत्वेन सत्तवान्ैव श्ून्यवादापाततिरिति दिक्‌ । नन्वेवं तर्हिं संसगौध्यासाङ्गीकारतदनङ्गीकारडृन्मतयोर्विरोधपरिहारः कथमिति बेश्न । भत्रेवाप्र एतन्मतविचिन्तने विरोधस्य परिनजेदीर्षितत्वात्‌ । एवं च संसगौ- ध्यास्ततादात्म्याध्यासयेरूभयोरप्या्यलक्षणस्य समन्वयस्तु क्रमात्संसगेः केवरं स्या- दित्याद्तराधपादोयनिगदेनव म्याख्यातः सोदाहरणमपि । नयु भवत्वेवमा्यरक्षणस्य षोदाध्यासेष्वपि कारणादिरूपेषु समन्वयः परं घु दितीयस्य कथमसाविति चेत्‌ । उच्यते । कारणाध्यासे सत्यं द्वैताधिष्ठानलत्वोपरक्षित चिन्मान्नमेव सवबाघावधिभूतम्‌ । तथा-असत्यं बाध्यत्वाभेथ्याभूतमकिधाच- नादि दृश््यपञ्चकमपि तयोरेक्यं समेर्नमेव ख्पं तद्धेदं तद्यव्याङृतमासीदति श्रुति- प्रसिद्धं स्वरूपं यस्य स तथेत्यथ! । एवमहंकारा्सकरुकायाध्यासेऽप्यदहमस्मीत्यादि- कपेऽप्यसो सत्यमनाधितत्वादुक्ताध्यासाधिष्ठानत्वोपलाक्षेतं सन्मात्रं तथा-भसत्य बाध्यत्वान्मिथ्याहमादि तयोरेश्यरूपोऽसावतिस्छुट एव । प्तेनाथाध्यासे सत्यासत्ये. क्यङ्पत्वं ज्यारूयत | | ोधेक्यमिदिः। ८५ भश नाहंकारदिः स्वतः सत्ताशन्यसेन स्यासलैक्यरूपतवात्‌ । ज्ञानाध्यासे बु, हृदं रजतमयं सर्पं॒॑इत्यादिवदहमस्मीव्यादावपि सत्यमाधिष्ठानीमूतमिदमंशवत्सन्मत्र- मनाधितस्ादमव्यं रजतादरिवहू।ध्यत्वान्मिथ्यः भूतमहकारादिकं तयोरेक्यं संमेरनं ह्यते निकूपणविषयी क्रियते येन ज्ञानेन स ज्ञान विशेषस्तथेति यमत्‌ । संसगांध्या- सतादात्म्याध्यासगेोस्तवेतलक्षणसमन्वयः सदृष्टान्तं कण्टत एवोक्तः संसगः केवलं भ्यादित्यादयत्तराधचरणयोरिति सव॑मवदातम्‌ । इहाऽऽयरक्षणेऽन्यपदार्थस्य मापेश्चखेन निगृढत्वरुक्षणास्वरसादन्त्यमेव सिद्धा- न्तक्षणे वोध्यम्‌ । तदुक्तं सिद्धान्तबिन्दो यद्वा सन्यानुते मिधुनीङृस्येति भाप्य- अचनात्सत्यमिध्यावम्तुसभेदावभासो ऽध्यास्न इव्येव सिद्धान्तनटक्षणामिति । तस्मा कोऽप्यत्र शङ्कावकाड इति सवृ सुमङ्गटम्‌ ॥ ३९ ॥ एवं सप्रपश्चमध्यासनिरूपणे कृतेऽपि तत्र शिष्यः सद्रस्तुनः स्वर्धमक्तादात्म्येनं फलिते मिथ्याभूते दैत सिद्धान्त्युक्तं ससगाध्यासं गृढाभिसंपिरेवानुवदति-संसर्गो यदीत्यादिशादृरूविक्रीडितेन-- मसग यदित मतः सत दृटाध्यासम्नदाऽरो मृषा वाच्यस्तस्य तथात्मतकःवचनात्मंक्षेपशार्ररके । यादं चतक सताऽस्ति भाष्यगदितः संमदभासोऽमताऽ- ध्यम्तस्याखिलदस्तुनोऽनृनतयेत्यतचोच्यते श्रयताम्‌ ॥४०॥ अयि श्रीमत्सट्ररो । ते तव । यदि इह साक्षात्परम्परया च साक्षिप्रतयक्षेऽविद्या- तदृव्याप्यानादितत्कायात्मकाकारा। दिश्य जाट इति यावत्‌! सतः काठत्रयानाध्यस्व. प्रकाराप्रस्यगवस्तुन इत्यथः | सस्गः संवन्धात्मक एव प्रकारयप्रकाक्भावात्मकोऽध्यास भारोपः । मतः संमतोऽस्तीत्यायध्याहत्य योज्यम्‌ । ननु किं तत इति चेत्तत्र गूढदा- मिसंधिप॒द्धार्यति-तदेत्यादिपूवाधशेषेण । सप्रार्चानाचाय॑वचःसंमतहेतुकम्‌ । तदा तस्मिन्पक्षे । असौ निर्क्तासदनुयोगिकः प्रोक्तरूपसस्रतियोगिक आरोप इत्यर्थः | संक्षपेति । तस्य नि्णीतदूमध्यासस्य । तथात्मतेति । तथा वक्ष्यमाणमृषाशन्दित.- मिथ्यारूप आत्मा स्वरूप यस्य स तथाता तस्य भावस्तथात्मता तस्या एकं तन्मा. ्रप्रतिपादकं यद्वचनं वाक्यं तस्मादेध्यस्तस्य नियतमिथ्यात्वप्रतिपादकवास्यादिव्यर्थः। तच्च वाक्य पूर्वपद्यव्यास्यान एवोदाहृतम्‌ । अध्यस्तमेव हि परिस्फुरति अमेष्वि त्यादि । मृषा मिथ्यैव । वाच्यो वक्तव्यो न ववध्यप्तसंसष्टतवेन मिथ्या स्वहूपतस्तु सत्य प्वेत्यन्वयः ८८ न्याख्यासदहिता- ननु मवलेव का नः क्षतिरिति वदतः ओआओीगुररेव वाक्यमनूदच तत्र शिष्यः शङ्कते बाढं चेदित्यादिना, भनृततयेतीत्यन्तन । ाढमिस्यधोङ्गीकरे । भवत्वेवं वि; तेनेति बदसि चेत्तर्हि भाष्यगदितः सत्यानृते मिथुनीकृत्येतिभाप्याक्तः सतोऽधि- हानीभूतसदवस्तनोऽप्रता भिथ्यामूतेनाऽऽरे पितेन सदेः । संभदेति । संमेर- नावभास्तः । अध्यस्तस्य-भारोपितस्य । जखिटेति । सर्वपद्‌ाथस्य । जनृतत्रया मिथ्यातेन । कान्ति न कापि संभवतीति संबन्धः| इतिशब्दः शङ्कासमाप्त्यथेः । तत्राऽऽचार्ः समाधातुं प्रतिजानस्डिप्यमभिमुस। करोति-अत्रेसयादिरेषेण ॥४०॥ एवमध्यस्तमेव हि परिस्फुरति भभेप्वित्यादिसञदादतसंकेपशारीरकयचनात्सामा- न्यतः सर्वस्यापि अमम [समानवस्तुनोऽप्यस्तत्येन मिथ्यावास्सद्वस्त॒नः सक्द्वैता- चिषठानीमूतस्य इदधमानस्यापि दय सु्टवेनाध्यर्तस्य संसगोध्याप्तलेनैव मिथ्याले रस्ते सति सत्यानते मिथुनी कत्यतिभ।्य नरी तस्य ।सत्यक्यद्ूपौऽध्यास इति द्वितीय तष्ठक्षणमसंभावितमेवाधिष्ठानारोपय॑ : ससष्टत्वत।दास्याभ्यां (सेद्ध न्तेऽप्यस्ततनो- भयोरपि मिध्यात्वादित्याशङ्कायाः परवपये प्रज्ञात समाधानमाचायः समुदाइत- ्रन्थयेस्तासर्यमेदेनाविरोधाभेयमभिदघानः भ्रलम भः 'यस्वारसयं स्पष्टयति-सत्यानते इतीत्यादिवसन्ततिककया-- _ ॥ स॒त्यानते इति वचः प्रभृत! ह भाष्य - मालम्ब्य बाध्यमतिमेव नमः मदेवप्‌ । सत्सविदो ऽनुभवनाशभभादिदईय स॒त्यानताध्यसनसकथने प्रव्तम ॥ ८३ ॥ भरमृतिमरहणात्सत्यानृते मिथुन, कृव्याहमिदं ममेदमिति नैस्िकोऽयं रोकम्यवदार इति वाक्यमेव गदते । तेन निरुक्तं भाप्यव]क्यमित्यय॑ः | इद रोके । नम काञ्च सत्‌ । उपरक्षणमिदं घटादेरपि । एवयुक्तप्रकाराम्‌ । बोध्येति | संमोध्य रिष्यबु. द्धिमेवेति यावत्‌ । आङ्म्ब्यानुच्सय । रःदिति । सत काटत्रयाबाध्या येयं संवि- त्खप्रकाश्चानितिस्तस्या इत्यथः । नभजःदिदृश्ये अ सायखिरुद्वैतावच्छेदेनेत्यथेः । उपडक्षणविधया कारणददयस्यापि संग्रहादिति ५: । सल्यल्यादि । सत्यं कार- तयेऽप्यबाध्यमधिष्ठानीमूतात्मवस्तु । अनतमारो पित खलदस्यजाङ"५ । मनयो्द.- ध्यसनमथिष्ठानस्याऽऽरेपे संसृष्टविषया, यरोप्यस्य चः धिष्ठनि तादासम्यविधयाऽऽशपणं तस्व यत्सकथने मुयुक्ूनपरति सम्यगनुमवाचनु्ारेण परतिगोधनं तस्मिन्विषय इत्यभेः । हद्धमश््ीस्यन्वयः ॥ ४१ ॥ जकर भ्ीमद्धाव्यकारत्वारस्यकथनानन्तरं संक्षेपशषारीरकाचाथरदस्य पिष पिता पिशितेन -_ धाथेक्यसिद्धिः । ८९ सर्ज्ञात्म एनीध्वरीयवचनं तवात्मज्ञदृ्वरा- यक्तं तस्य यतोऽवभाति सकलभ्य [पाऽपि चिदरष्याप्यवत्‌ । मिथ्येवादयसचिदेकविमलानन्दात्मसाक्षात्छत- स्तस्मान्नेव विरोधगन्धकलनाऽप्यध्य।सराञ्ञेऽस्ति न:॥४२॥ तरवज्ञासमसंइका ये मुनीश्वरा बह्मविद्ारष्ठाः सक्षिपशचारीरकाचाय। स्तेषामिदं तशं तद्भचनं चेति तथा । अध्यस्तमेव हि परिस्छुरति भमेष्वित्यादि प्रागुदाहृतपदयमि- व्य: । तुशब्दः प्रोक्तभाप्य्‌ विरोधशङ्कशान्त्यथः । अस्मेति । ब्रकषनिष्ठानुमृतेः । वशाञजीवन्युक्तवुदुभ्यधौनलवादिते यावत्‌ । युक्तं संगतमवास्तीति शेषः । तच्वञ्षर- बद्धैव निरुक्तसेपशारीरकवाक्ये कतस तग ्यासविषयीमृतवस्तुनोऽपि मिथ्यात्वं भव्‌- तीति भावः । तत्र दे प्रतिबधयति-तस्येस्यादि. | यतो हेतोस्तस्य जीवन्मुक्तस्य । तवेति । सयद्ेतस्तास्टूसयादिभदल्वेन तदनुस्यृता ऽपीत्यथः । अपिना मुमु्चुदशे. दमनुचितमिवेति चोत्यते । चेत्‌. भरल्यग। सनिति; । ग्याप्यवन्निरुक्तरश्यसममेव । मद्भयेति । अद्धतह्मसक्यापरेकष्यादिवयरथः । मिथ्यैवावभाति मृषैव परित्ुरती- त्यन्वयः । | | अन्न अन्थनाम दिला साक्षाचतननामम्हणेन तत्राम्व्थनामकत्वान्महामदहिमल्वं सप्रथो- तयते । नन्वासञेतयनेनैव विवक्षितेष्टसिद्धौ सत्या विमद्यत्यादिदेतुनेति चेन्न । परो- ्ङ्ञानेनाप्यासञत्वसंमवेन तद्व्युद।स। धुमुक्तदेतोरःवंरयकत्वात्‌। न च तत्रापि, आत्म- , साक्षा्कतेरिखेतावतेवापरोक्षासङ्ानरामे सल्यद्रयायानन्दान्तसक्चपदी व्यर्थेति बाख्यम्‌ | तच्छपदिक्यवटकलेन त्त्सा५क्यात्‌ । तदयथा-सदेव सेोम्थेदमम्न जसीदेकमभेवाद्ितीयमिति तदेक्षतेति च श्ुतिभ्यां प्रतिपादितदयोषिततसदाथसाचैका आअद्धयेत्यादि चतुष्पद । विमर्त्यादित्रिपदी तु तदेतसयः पुत्र सयो वित्तास्रेयऽन्यस्मात्सरवस्मादन्तरतरं यदयमास्मेति ्रुतिभ्रतिषादितपुत्रादिसौपुप्तानन्दान्त +, वदर्दययुखमरदून्यतत्साक्षित्वोपरक्षेताशैतः प्रतीचस््यपद्‌रस्थापि शोधितस्य सूचिका। अनयेख॑+वाकमेधारयस््खण्डक्यरू पा. भेदस्य रःक्याथस्यति । नन्वेष सत्यानृते भिधुनीङ्सेत्यादिभाप्य सृन्तम इत्यायनुभवादाकाशा्यावद्‌दुदये ^ कल्ितेऽयिष्ठानीमूतस्य सद्वस्तुनः संसग एव मिथ्याभूतो न त्विष्ठानं सद्रस्वु तथा मिथ्या अवलयन्ययोमये।रपि परस्परमध..सलवेन बापितत्वाच्छरन्यवादप्रसङ्ग इत्याभिप्रां ुगु्कबुद्धअनुरोषेनैव प्रदं तस्येबोक्तविधसकख्दृ्य धिकरणकसत्संसर्गस्याधिष्ठानी ~ भूतस्छ्पुनि तु सकरुददयताद्‌ह्म्यस्य चायुमषात्‌ । १ २ ॥ | * ९.० ञ्याश्यामषटिता-- अध्यस्तमेव हि परिस्फुरति भमेष्विति स्याप्तिघटिते सन्म इदयाधनुभूयम। ्दयतादास्म्यापन्नं सद्वस्त्वपि सत्तादात्म्यापन्नदृरयवन्मिथ्येवेत्यमि प्रायकं संक्षेपारं रकवाक्यं तु जीवन्मुक्तदृष्टयेव प्रवृत्तं तस्य व्याप्यदर्यवदुव्यापकत्वावछिन्नं सद्रस्त्व मिथ्यैव भातीति नैगोक्तम्नन्थयोर््रिरोधो नापि श्ून्यवादगन्धोऽपीव्येवमभिप्रायव्णनः सप्रदायिकमिति चेन्न | प्राचीनाचायीणां तथेव स्वारस्यादन्यथा गव्यन्तरामावाश्च । तथा हि--सन्योरः स्मि्नन्योन्यात्मकतामन्योन्यधम।श्याध्यम्येतरेतराविवेकंनाद्यन्तविविक्तयो्षमंपेगो) ` ध्याज्ञाननिमित्तः सत्यानृते मिथुनीङ्कत्याहमिदं ममेदमिति नैसर्गिकोऽयं रोकव्यवह इत्यध्यासप्रतिपादके भाष्ये संक्षिपदारीरका चार्ैरन्यो न्याध्यसने निराम्पदामिदं श्र जगत्स्यादित्यादिपूरभपक्षमुक्त्वाऽगर ऽभिदहितम्‌-- अधिष्ठानमाधारमात्रं यदि स्यालन्षज्यत सत्यं तदा चोयमेतत्‌ ` न चैतत्सकार्यस्य मोहम्य वस्तुन्यधिष्ठानगीर्गोचरे टोकशिद्धे ॥ इति सामान्यतोऽधिष्ठानाधारपदार्थयोर्भदसुक्ला---- किंचानतद्वयिहाध्यकषितव्यमिष्ट स्यात्तदा भवति चोयमिदं त्वदीयम्‌ । सत्यान॒तात्मकमिंदं मिथुन मिथश्वेदः स्यते किमिति शूल्यकथाप्रसङ्गः ॥ इति पद्य प्रोक्तं तत्र मधसदनसरस्वतीभिरन्त इद्‌ सिद्धा न्ततम्‌-- प्रतीचः पः क्संसष्ठत्वाकारेण बाध्यत्वेऽपि स्वरूपण सत्वान्न शून्यप्रसङ्ग इत्यथ हति तनाऽऽत्मन : ससर्गाध्यास एव प्रोदाह्तभाप्यनुसारेण स्ुरीङृतेऽत्र मूटकाररीषं काराभ्यामिति तु निविवादमेव । अथामग्निमत्रिश्टोक्या तु क्रमादर्थाध्यासक्ञानाप्यासतदनुमानमूखीमूतम्याष्तीरप्याचाः समनुभावयन्नातसनोऽपि तादात्म्याध्यासमेवानासानि प्रकटितवान- इदमथवम्त्वपि भवेद्रजते परिकल्पितं रजतवस्तिदमि : रजतभ्रमेऽस्य च परिर्फुरणान्न यदि स्फुरेन्न सट शक्तिरिव ॥ रजतप्रतीतिरिदमि प्रथते ननु यद्भदेवमिदमित्यपिधीः । रजते तथा सति कथं न भवेदिततरेतराध्यसननिणंयधीः ॥ अध्यस्तमेव हि परिस्फुरति मेषु नाग्यत्क्थचन प्रस्फुरति अभेषु रज्जुत्वशुक्तिशकटत्वमरक्षितित्वचन्देकताप्रभृतिकानुपटम्भनेनेति ॥ अत्राष्युक्तटीकैव यावदुपयोगं संगृह्यते । रजतेति । एकेवेदं रजतमितिधीः तत्र यथा रजतस्येदमा तादास्यं भासते एवमिदमोऽपि रजततादात्म्यमियनुम धर ० ट १ [भख्यामाद्कः। ४ एवात्रतेतराध्यामे पालमि्य्थ इति ! अध्यम्तमेव दीति ¦ भध्यस्तस्यव भमे स्फुर- शादिदमंशोऽप्यध्यस्त इति सधितमित्यथः ; ननु सव ज्ञान धामेण्यप्नन्तानान ; यायादनध्यम्ताऽपीदमश्चः प्रथतामिति नेस्याह-~ नान्यदिति । उन्यस्वदपध लतया पा. जचध्यत्तमित्यथः । धर्मिण्यभ्रान्त ईति वर्भिस्वख्येऽभरन्त न त्‌ संसनपीस्यथं दति । अत्र सेहकाराध्यासस्य गृदत्वन प्रसिद्धरजताध्यःसोद्याहरणद्वाय चदध्यासर्मृपरनं भव मुरता भगवता सवे ज्ञासमुनमिवरणेद मयस्य रजे {स तत्य दवाणन तथ रजतप्रनीतिरित्यादिशछकटी- क्राकरेणापि यथा रजतस्येदम) तदायं मासत्त एवमिदमाऽपि रजततादाल्मय- मित्यनुमव एवे वदता च तद्रदध्यम्तमेद हीति छोकरीकायामपि अध्यस्तस्येव भ्रमे स्फुरणादिदर्मदोऽप्यध्यस्व इति च कण्ठत एद॒मंशस्य रजते तादाल्मयाध्यास- कथनादनुभवपदपरयोगकरणेन चतदयक्नस्य मदुक्तजीवन्यक्तदृष्टया प्रवत्तश्वमप्य - 'तिस्वार्िकमेव । नन्वेवमप्यत्रैवान्ते रीकाकृता धर्मिण्य्ान्तमिति च धर्मिस्व्येऽजान्त न तु ससर्गऽपील्युक्स्याऽऽत्मनः संसशच्यास एवात्रापि शछोकन्रयेऽमिप्रेतस्वेनोक्त इति चेन्न । स्य ससमेमात्राध्यासात्मकश्रमपरत्वात्‌ । त च अमां ब्रह्मविद्यामरण दर्दिताः। सन्ति च केवटसंसगध्याक्षाः | यथा दरषणे मुखाध्यासः । तत्र दहि दपण मुखं वा प्रस्परमध्यस्यत इति नानिवेचनीयख्यातां वकत शक्यम्‌ । तयोग्यौवहारिकसेन प्रातिभातिकाध्यासानिर्वाहात्‌ । किंत तयोराधाराधेयमाव एव । न च सोऽधुन) केनचिसकारेणानुमृयते । येन तस्मजातीयस्य तत्समानप्रका- रोपस्थितिः कारणमिति निरुद्चत । एवं रक्तः पट हृव्यत्रापि कुद्ुम्भादिगतराक्तन्नः पटे साक्षात्सबन्धस्याभावारसो उध्यस्यत इति | तस्मादुक्त शछ्छोकत्रये तावदात्मनोऽप्य- नात्मनि तादात्म्याध्यास एवाऽऽत्मत्वेनेति ध्येयम्‌ । एवमेवोक्तं परोक्तरीकाकोर्रेव सिद्धान्तविन्दौ । स्वत्ने तु गज इत्याकःरवदयमि- त्याकारोऽपि कल्पित एव । उभयाकारवाधेऽप्यधिष्ठान मूतंचेतन्यस्याबाधान्न शून्य बादप्रसङ्गः | जाग्रदक्ञायामपि शुक्तीदकारविलक्षणस्य प्रातीतिकेस्येव रजतेद्‌कारस्य भानाभ्युपगमाच्च । अध्यस्तमेव हि परिस्फुरति भ्रमेष्विति न्यायात्‌ । शयुक्तीदेमशमानपक्षेऽपि नेदर्मश्सत्यत्वमध्यासे प्रयोजकम्‌ , किंत्वधिष्ठानसत्य- त्वम्‌ । अधिष्ठानं चात्राज्ञातं शुुक्तिचेऽन्यमिव तत्रापि साक्षिचेतन्यं वित श्वेत्युपपा दितम्‌ । तस्मान्न पक्षद्वयेऽपि काऽप्यनुपपचिरिति । एवं चःऽऽलमनोऽनात्मनि संस- गोध्याक्त इति पक्षो सुयुषयुदष्टया प्रघृ्तस्तथ। ( ददं सम॑ यदयमासेत्यादिर््ुक्तः ) २२ न्यारूयासाहता- भाठमनोऽप्यनासनि तादास्याध्यास एवेति पक्षस्तु जीवन्मुक्तदृष्टैव प्रववृत इ्यन- योः पक्षयोरध्यासभाप्यसंक्षेपश्चारररकयोश्वाविरोघ इति मदुक्तव्यवस्था नेवासप्रदा- यिकीति दिक्‌ । फठितिमाह-- तस्मादित्यादिचरमचरणेन । तस्माज्निरुक्तरीत्या, भविरोधसिद्धे- हेतोः । नोद्द्रेतिनामस्माकम्‌ । अध्यासति । निरुक्ताध्यासप्रतिषादके भाष्यादिशाज विषय इत्यथः । विरोधेति । विरोषलेद्यसंभावन।ऽपरि नेवास्तीति योजना ॥ ४२ ॥ तदेवमुक्तरीव्या पक्षद्रयेऽप्यध्यस्तस्य शुक्तिरजतादेदृष्टान्तस्य मिथ्या विगान. ( वैमद्य )विर्देण तन्निदश्चैनतः सर्ववतस्यापि भिथ्यत्वं क्त्या तद्नुम्राहक- रत्या तथा तच्वमस्यादिमहावाक्यजन्यत्रह्मतक्यविपयकापरतिबद्धसाक्षाक्छृतिरूपानु - मूत्यथोपत्त्या च सिध्यतीति प्रततमाधव।त-एवानलसादस्वग्धरया- एव दृष्टान्ते भूतं रजतमिह यदा दुक्तिविधकवाष्यं तद्रन्मिथ्यातदा क्रि न मवति मकलद्वैतरूपन्द्रजालम | यइ्यत्वाद्रा जडत्वात्सरिमितनिदितानित्यकानात्मताभ्यो युक्त्याऽप्यवं चिदात्माद्रयदढामान नाऽनास्मामेभ्यात्व- भिद्धिः । ४६॥ एवं प्रागुपन्यस्तम।प्यादिरीययस्यथः । इट रकैः सास्रे च | दन्तेति । निद- दीनी मूतमित्यधः । एतादरे रजतं शुक्त) श्रान्तिमातं स्प्थम्‌ । यदा यिन तपक्षि । यद्रा याबद्धेदवादिबाधक्षणे । युक्ते । अधिष्ठानभृतदूक्त्यवच्छिन्नचैतन्य- विषयकप्रसयक्षप्रमेकयाधितमिव्यथः । एतेन ज्ञाननिवस्य॑त्वलक्षणं तस्य मिथ्या द्योत्यते । तदा तस्मिन्नैव क्षण । सकटेति । संपृणेदइयरक्षणमायाविवर्तजातमिति यावत्‌ । तद्वाननिरुक्तरजतवुल्यामेति यावः । तत्र षोढा हेतृनाद्‌ द्यस्वाद्ेत्य ॥दतृतीयपादेन | टदयत्व सक्षस्परम्परया बा सार्षिविषयत्वम्‌ । जडउल (चद्‌भिन्नतम्‌ । वाशन्दोऽत्र यारच्छिकविकल्पार्थः । तेनं ष्वपि हैतुपु साम्येनेव सद्धेतुत्वाद्धताभासव्वये वृ ध्वनितं भवति । न चैवे तर्येकेनैव हेतृना चारिता््ये सस्यन्येषां वैयथ्यमेवेति वाच्यम्‌ । बुमृत्सोः परत्येकमनेकषैः प्रमा- दाह्दकारणेः प्राथानुमानेरसंमावनाव्रिनारारेतुखेन तनसार्थक्यात्‌ । असंभावनाविः करौ्याव नकम नितद। पथ्यां प्रातिचश्य; प्रमाणोखन्नाया सप्यपरोक्षबरह्मत्रियाया; रिष मधत्यविथानिदृत्यताम्ङृ । | | + वोधक्यासाद्िः । द तथा चाऽश्हुः श्रीमद्धिारण्यगुरूवरचर णाः प्रथमवणकीयविवरणसार-(तत्रासंभावना नाम॒ चित्तस्य ब्रह्मातेक्यपरिभावनाप्रचवानेमि्तैकाग्यवृत्ययोग्यतेच्यने । विपरी- रीतभाबनेति च दारीरायध्याससंस्कारपचयः | इत्यादुक्त्वाञ्रेऽभिदघद्‌ भिः । अतः शाज्ञप्रमाणादुपन्ना ऽपि जक्षविचा चित्तदोपप्रतिमद्धा तकं सद्यायमयेक्ष्य पश्च द्विषयं निश्चिनोति * इति । परिमितेत्यादि । परिमितं दं्कारवस्तवेन्यतमपरिच्छिनतम्‌ । मिरितत्व संयुक्तत्वप्रयोजकं सावयवत्वमेव | अनित्यकलं प्रागमातादिचतुर्विषान्यतमाभमावप्र- तियोगित्वम्‌ । अनिव्यमेवानिद्यकमिति स्वार्थं कप्रत्ययः | भनात्मत्वं पराक्त्वम्‌ । एतदन्यतमहेतोर्भिथ्या मृषा न भक्तिं किं, अपि तु भवधेवेति संबन्धः | ` ततः किं तदाह-युक्त्याऽपीत्यादिचरमचरणेन । एवं निरुक्तपरयोगरूपया युक्त्या ऽपि परा्थानुमानलक्षणयुक्त्या ऽपीत्यर्थः । भिना ° अतोऽन्यदात ' इति ‹ नेह नानाऽ- स्ति किंचनेति, यन्मनस। न मनुते येना हुमनो मतम्‌ । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ' इति । इन्द्नाटभमव मयामयित्यायाः श्रुतयः प्रकृतयुक्स्यनु. ग्राहिका: समुच्चीयन्ते । चिदित्यादि । चित्स्वप्रकाशचचितिरेवान्ीनभानलक्ष्णा सा चाप्तावात्मा चेति तथा | तस्य या] अद्भयदृढमितिः सुविचारिततच्वमस्यादिमहा- वाक्यैककरणिका अप्रातबद्धनह्यासमेक्यापषयकसाक्षाख्कतिः सार्वत्रिभाक्तेकेनात्र तिन तया करणीमूतयेत्यथः । इह चित्यदेन श्ोधिततत्पदार्थस्तमेव भान्तमनुमाति सव॑ त्य मासा स्वतिषं विभातीत्याद्विश्तिसृचितस्तथाऽऽसमपदेनाऽऽस्मनस्तु कामाय सव परियं भवतीत्यादि. ्रुतिसूचितः शोधितत्वपदाथ्तद्वदद्भयपदेनािपदलक्षेतं तयोरक्यं॑च सृच्यते । भनात्मति । एवयुक्तरीस्या तच्वंपदाथ्॑चोधने रम्टिचिदाभितजगदूपस्य व्यष्टिचि- दा्चितपश्चकोशरूपस्य चानात्मनो यवेदूहस्यस्य च भिथ्यालतिद्धिरार्थक्येव संपद्मत्‌ इत्यध्याहृत्यान्वयः । तदुक्तं विवरणसारे--एवं जीवन्रह्मणोरकतवे वाक्यादनुभवाद्भ। ज्ञायमाने सत्य. विधतत्क।यनिवृत्तेरर्थिम्याः साक्षाच्छाज्लप्रतिपयेऽनन्तर्मावाल्मयोजनवेन बिषया- त्पथङनिर्देशी युक्ततर इति ॥ ४२ ॥ नन्वेव श्रुतियुक्तित्रक्षविदनुभूत्यन्यथानुपपतिभ्यः ्ुद्धनस्षण एवानासमिथ्यात- भिद्‌भ्या रव्य द्वैतस्य त्वनित्यतवं ध्वनितं तन्नोपपद्तं । ब्रद्मपूत्रन्यारूयातृणामेषं बनं भेकशदिनामजाण्युपन्पाष्‌ । तथा हि--नेडकष्माच्वायुबायिनः सन्ति १२-२ | ५६ व्यार्यामहिता- बैदिका भपि मेदभेदवा्धिनः शैवाः । रामानुजास्तु अ्रीवेष्णवाखूया्ञिदण्डिनः पूवेमीमांसां ददशाध्यायीं संकषणमीमांसां चतुरध्यायीमुत्तरमीमांसां च चरध्यायी- मेकोङ्कत्य कर्मोपासनज्ानसंङ्ञककाण्डत्रयाटमकसवेवेदार्थविचारकारकं विंशस्यध्याया. त्मकमेकमेव शाज्ञ मेदाभेदप्रतिपादकं रामानुजभाप्यानुसारेण मन्वानास्तान्निकवै- दिका: सान्ति । एवं माध्वा भप्यानन्द तीर्थीयाः केवलमेदवादिनस्तद्भाष्यानुयाधेनस्तथेव जीवे. श्रभेद जी वपरस्परमेदजीवजगदूभदजगदीश्वरभेदजगलयरस्परभदामिधपश्चविधमेदज्ञाना- देब विष्णुटोकादिपािरूपां नारदपाश्चरात्रादितान्निकधमनिष्टानान्मक्ति मन्वानाः प्रसिद्धा एव वैष्णवमन्याः । तथा च कथमेतषु जीवत्सु सत्यु परोक्षतो ऽपि दवैतमि ध्यात्वसिद्धिपषरकमदधितालै्यसिदृध्या नित्यानित्यवस्तुविवेकः संभवेदित्यत्र। ऽद कम्िदित्यादिशाद॑लषिकीडितेन-- कृश्िच्छानबरहाकरेतर इहाऽऽम्नाया्थ एवास्ति च- दूयादेदिकमानिनामवसरः मांख्यादिसेख्यावनाप्र । तज्राध्येष्‌ विङेष आ्यचरणेः प्राच्येरलें बोधिता ष्यं भृत्तेन भूतमपि तत्प्राप्तये कदाचि्करचिचु ॥४४॥ इह लोर । शाबरेति । शाबरं हि श्रीमच्छबरस्वाभेषिराचितं द्वादररक्षणीभाष्यं ह्पसिद्धमेव । तद्रच्छांकरमपि श्रीमच्छकरभगवत्पृज्यपादविराचैतं चतुटक्षणीभा- ध्वमपि तथा । ताभ्यामितरोऽन्य उपासनरूपः। कश्चित्कोऽपि यस्य वादिनो योऽभि- मतः स कोऽपीत्यथः । आम्नायेति । वेदाथ एवास्ति चेत्तर्हि । वेदिकेति । बथ- मेब बेदार्थविद इतिं केवरूमभिमन्यमानानामित्यथैः । एतेनेतेपामसाप्रदायिक्रखेना- तत्वेदकतवं व्यज्यते । एतादृशाम्‌ । संस्येते । सांख्याः सभ्यक्‌ सख्यायान्ति ुतिमनादत्य केवर युक्त्यवष्टम्भेनैव चतुधिशतितत्त्वानि सेश्वराणि तानि पश्चाविंश- तिसंष्याकानि . सूया प्रकथने इति स्मरणात्मकथयन्तीति वा ॒क्रमाकाप्टिः: पात- क्षर श्चेति तथा । त आदयो मुखूया येषां ते च ते संखए्यावन्तः संख्यावान्पण्डितः कविरित्यमरात्यण्डितास्तेषामित्यथः । जादिना ताकिंकमीमांसकादयः सर्वेऽपि मेदबादेनः संप्राक्माः । समरसाख्य- चिज्जरैकरस्यवादिनस्तथा वद्घमाचार्यमतापजीविना राधावहमिनश्च । अवसरो देदारथप्रतिपादकतवेन हितोपदेश्चावकाश इयर्थः । भूयाद्भविप्यतीत्यन्वयः | एवं च निर्क्तमाष्यद्वयभिन्नो यतो वेदाथ एव नोवैरितस्ततो नवात्र संसारे केषांचिदपि भेदगादिनां बेदमृरूकत्वेन हितोपदेशावकाञ्ो वतीति भावः । बाधेक्यमिद्धिः ९५ यथपि वर्म्र्मणोस्त॒॒वेदाामूतयोर्मिरुक्तपू्वा्तरमीोसाभाप्याभ्यां कमाद्यति- पादितस्ये केषांचिदपि प्राया नैव विवादसम्तथाऽपि मन्दानामुप्रास्नाकराण्डस्यावरेष इव्‌ माति, परंतु कर्माङ्ञोपासनानः पावददष्टः संध्यारुपासीतेति यते देवतायै दवि हतं स्यात्तां प्यायेदरषटकरिप्यजिस्यादीनां कमरीमासामां -दढ-्ञानाङ्गापानानामपि सवं खल्विदं ब्रक्ष तञ्जखनिति दान्त उपासीतेति मनो ब्रहमतयुप।सीतेति च प्रभू- तीनां जरहममीमांसायामव विचारितल्रास्स {च्छ एवेति ध्येयं धीरैः | तस्माद्योऽतर काण्ड्द्रयऽपि नय विचारितः स तु चेदर्थं एव नेस्मकूनम्‌ | तेनेह पागुषन्यम्तानां वादिनामवैदिकते तु निरुक्तनियगदेवति चोद्यते | अज्र विस्तरस्तु सिद्धान्तासद्धास्मन गौदबक्षानन्याः। च स्पष्ट एवेति नैवेह मया प्रतन्यते । ननु भवत्वेवं नियमः श्रद्धेकधनानां उुद्तैदिकानामिष्टः परष्ठाव्छन्‌ पुनः प्रतिवादिविजिगीपृणां तृक्तमन्शावटम्बश्च परंतु प्रक्तनिनमेऽपिं किं पूर्वात्तरकाण्डयो- स्ताखयं यना यथाधिकरां पर्य्या साक्षाच्च मुमुक्षूणां तथेव प्रवृत्तिः स्यादि- त्यतस्तद्धिविच्य ससंप्रदायं संक्षिप्य सपूवमीमांस्कमनखण्डन [नद्ध)न्दयवि--तत्रापी- त्याचत्तरार्घन । कोऽसावत्र विप इद्यनम्तं सक्षि भत्यमित्य।दिचरमचरणेन | तदक्तं सक्षेपशारीरक--- मन्याय मृतमिति त्च विधेप्रघराने काण्डेन योऽयमिह तद्विपर्यतिमाहुः । भूताय मन्यभिति भूनपरं हि सव वदावस्यानमिदि सूत्रकृद।चचक्षे | इति । विवृतं चेद मुपृद्रनपरस्वती भिः । मव्याद्घ्ला््रभवा। ब्रह्मैव सन्रह्याप्ये- तीतधत्रस्यस्याप्यतिदब्दम्य नात्र मूतमन्यन्यायावतार इत्युक्तम्‌ ! किंचाये न्यायः कमेसममिव्याहृतमृतविषयो न तु सिद्धजक्यविषग्राऽपि । `स्युत विपरीतं विविदिषावा- क्थानुसारेण सव्रपेक्षा च यज्ञादिश्रुतगि)ि सीत्रन्यायन च कर्मण एव ब्रह्महेषत्व- वगमदित्याङयेनाऽञ्ह--भव्याय भूतमिति । विधिः प्रधानं प्रतिप्रिषादविभरिती य्िन्काण्डे तस्मिन्‌ । इह ब्रह्मकाण्डे । तद्विः प्रीतं भूतभव्यन्यायाविपर्त्म्‌ । तद्वैपरीत्यमेवाऽऽह --भूताय मव्यमिति । दिर्हेवौ ! यतो मृतप्रं सत्यसिद्धनरह्मपरं वेद्‌ा।वसान वेदान्तभुत्रकृदाचचक्षे समन्वयप्रमुखैः सुतर ठुक्तवानतो मा्यकारादय एवमेवाऽऽहुस्यिथे इति । अक्षराभथस्तेवं-तत्रापि कथिदिव्यादिपृवार्धोक्तरीत्या वेदाथस्य शाबरशांकरख्य- पवोत्तिरमीमांसामाप्यद्रयप्रतिपादितधर्मनक्षामेनत्वामावेन वेदार्थनिर्णयविषये य्वद्धे- -द्बाचनवकाश्ादुक्तभाष्यद्वयमध्येऽपीत्यथेः । भव्यं वितु. योग्यं साध्ये सध्यवन्द- ९५ व्याख्यासिहिता- ना्संप्रज्ञातसमाध्यन्तात्यन्तिककाम्यनिषिद्धवर्जनपूर्वकपरमेश्वरमसादे कावाप्टयथनिक - जन्मानुष्ठिततन्त्रगन्धानास्काद्दितस्ववणाश्रमोचितश्रौततसौतरस्मातपौराणप्रिद्धनित्यनैमि- तिकप्रायश्ित्ताख्यकर्मजन्यपरमेश्वरपरितोषहूपपुण्यमित्यथेः । ` भृतङ्कते ब्रह्मेव सन्ब्रह्माप्येतीत्यादिशुतिग्रसिद्धाज्ञानमात्रपि्िततप्रयुक्तनित्याद्ध- ्रहप्ाप्त्यर्थमिति यावत्‌ । अस्ति न तु मूतमपि ब्मतेन निव्यसिद्धमप्यात्मवस्तु । तसाप्ट्यै निरुक्तपुण्यप्राप्ययं पृवैमीमासिकसंमतरोषरोषिमावरीत्या कदाचिकाकभाश्च- दपि काटे | कचित्कस्मि्िदपि दरे । भवतीत्येष निरुक्तरूपः । पूवैकाण्डविचार- परञ्चानरभाप्यापेक्षयेद्‌। चरकाण्ड विचारपरलां करमाष्य एवेत्यारथ॑कम्‌ । विदेषस्तद्वेपरी- त्यटक्षणोऽदः ओ्ीमद्व(तिककारसाक्षाच्छष्यलालाय्यरतिपराचीनैरित्यथ आर्यत्ति । अतिप्ूज्यपदिः श्रीसव्ासमुनी्वरेः । एतनोक्तसिद्धान्ते परमादर्णा+ यत्वं व्यज्यते । अर पयाप्तमेव । ब धितोऽमूदिति रेषः , तस्मासूरवपये यदिदयुक्तं परा्तनाध्याससाधकम्नन्थेन श्रतियुक्तित्रहमनिष्ठानुभूत्यन्यथानुपपात्तेभः सकरद्रैतस्य ज्ञाननिबर्यस्वरक्षणं मिथ्यघ्वं तेन ध्वनिता यौऽयं टङ्मात्रं ब्ह्मात्मवस्त्वेव नित्यं रयं सव शुक्तिरजता)दवदनित्याभिति नित्या नित्यवस्तुविवेकः । स ॒ताषदुक्करीत्या भग्याख्ययुजृतक्तपत्य। भव्याधिकरारिण एव्‌ भवत भावः । एवमेवाक्त भद याद्विताधिकर[चन्त।मणिम।स्4चसमास्यतद्धीकयो;-- स्नोखत्तावप्यपेश्ता भवति ९ न वा कर्मणां अह्मबुद्धे- रन्तय। पृक्त।विवात्राप्यननिरपत सा स्वप्रमाणं बिनाञन्यत्‌ | भेव यङ्‌।[दर्‌न्त्याद्यमयाचगमत। यदयमा सतैमिच्छ- त्यदवेतं शकर तं परमगुरुमहं सश्विद्‌।नन्द्मोड ॥ इति मूकम्‌ । य॑क(--नन्नवमपि बरह्मनुद्धरदवतत्र्मालक्यविषयकापरातिबद्धपमा।याः । सखौ. स्चावपि चिचश्युद्धयादिदव.राऽम : ररणा वच्छदनाप्रततिवद्धान्मदा वाक्यात विरता ५ कम॑णां सम :न्दमदनिलाद्कनणाम्‌ । अपक्ष चित्तश्युद्धयादिद्रारा । मवति {केमु न वेति सश्चय सति । स्वफर मुक्ता यथाञन्यन्नापेक्षते तथाऽत्र स्वोध्तावपि स्वप्रमाणं विना स्वजनकविचा(रेतमहावाक्यमिधप्रम करणमन्तरा । सा ब्रहमबुदधिः । अनभिरषतु परेवेच्छतु । इति-कयश्चरमः पक्षः प्रपत इति वेनैवम्‌ । कुतः । यज्ञादिशान्त्या घमयनिगमतः । तमेतं ॒वेदानुवचनेन ब्राह्मणा निनिदि- पन्ति यञ्चेन दानेन तपस्ताऽनाश्चकेनेति बहिरङ्गताषनपरतिपादकाचथा शान्तो दान्व उपन्नस्तितिद्धः समप भवाञ ऽत्मन्यन्‌ाऽस्पमान पद्तीद्याश्वन्तरक्पाधनप्रतिपा- क्त ग दहम्‌ कदल एमा यदविषयकाशिषदुदधिः। सू बोयैकष्यसिदिः । पणं वेदिकं परम्परया कर्मजातम्‌ । इच्छत्यभिठषति तमिति योजनया सवीपक्ष] च यज्ञादिश्रतेरवदित्ययिकरणारयेन प्राग्वदेव भ्ीगुरं स्तोति-- स्वोदत्तावपीति । एतनेक्तर तिकदुद्धानिरुद्धनुद्धावेवाधिकारिणि पूवेपोक्तः स्वविवेकः स्वेकाय॑- साधकः समाविर्भवति न तन्यसिन्मन्थास्यासमात्रेण वावदूके वाचारे पापिष्ठ शति िद्धान्तः ॥ ४४॥ एवं प्रपूर्वपद्यसमवन्ोतितः सकरबिरुद्धरूयातिखण्डनसाधितानिवेचनीयसरूपा- हूपनिद चिन्मिथुनीभावलक्षणाध्यास।सद्धो नित्यानित्यवस्तुविवेकः कथं संभवति स्नाभिमतः सस्सु मेदवादिविशेषषेमेष्विति केन साधनेन वाऽसौ पारमार्थिकः सप- दयेतान्य शपारितपज्ञरकीरन्यायेन सदसरक्षः समुपरूभ्यन्ते जल्पाकाः परंतु जरक्रणा- मपि व्यक्कप्राणा एवेति नेव ते तत्त्वमिेचनप्रवीणाः सन्तीत्यपि चाऽऽशङ्कं पूवं ह्ोकेन रामयिलेदानी निरुक्तसाघनपरिष्नित्यानिस्यवस्तुविनेकवति तस्मि. माभिकारिण्युक्तपरिपकविवेककाय॑ दढतरवेराग्यमानिभेव्तीति प्रतिपादयति या द२३ इत्यादिशाटिन्या-- यावदद्य या श्वबिडधीरखण्डं सा वैराग्यं जायते त्च तस्म) मेष्मं मध्यह्‌ तंषार्ताऽपि बुदृष्वा मे तोयं कः पिपामन्यः दोऽपि ॥ ४५ ॥ कसशितववेनानिये निखिरुद्वेतजारे विषय इत्यथः । अखण्ड निरुक(नित्या ह्यवस्तुविवेकपरिपाकक्षणमारभ्य यावद्विदेहकेवस्यपूरक्षणपयंन्तमिति यात्‌ । थ } रेति । शविदवस्स्वसंनिकमात्रेण परमदुःखदत्वात्तत्तौस्यमतिरिय्ः । सा मै+।ग् भघतीति योजना । एतेन इश्यमात्राधिषयकसततदुःखदत्वप्रमितिपयुक्तयावचत्तीतितदन।दरो वैरः ग्यमिति तद्वक्षणमुक्तं भवति । अन्न हरण्यगभानन्दान्तेष्टाषषयसंम्रहार्य माजच्‌ । क्षणिकानिष्टात्तिजन्यद्द्यानादरब्युदासाथं सततेति । हारे सरप्॑नमेण दुःखदत्वभ्रा* न्तिशन्त्यथै प्रमितिपदम्‌ । जडादि( अतिमूढ )गतदद्यानाद्रवारणार्थ प्रयुक्ता + न्तम्‌ । निरुक्तानादरेऽपि किंचित्काकत्वन्यादृ्तये यावदिति । मन्ेव॑रक्षणं वैराग्यं कथं भाविष्यर्तात्यत आद--जायत इत्यादिपूर्वर्षशेषेण ! तदुकर् वेराग्यम्‌ । तस्मानिरुक्तरक्षणनित्यानित्यवस्तुकिनेकादितददतमदरैतमि- भधात्वमछकलषरक्चणविनश्वरतनानुसंषानाधायकसंश्कारपरषद्धेषोरि्पं; । जायन्‌ इरि संषण्णौः । 9 ++. ९८ त्योण्यामहिता- नु तरन्रयाम्‌ष्यस्वेन दृकमात्तमेवे नित्यं दयं तु तत्र॒ कङिपितल नाऽऽ) श क ष्ण्यवद्‌ नित्यमेति नित्यो नित्यनामित्यादिना नेह नानाऽस्ति किंचनेत्थादिन च भतत्‌ क्येन सिद्धत्रिचुःक्षणावस्थायिप्रमादूपचित्तवृत्तिविशेषालमकात्रित्यानित्यव- प्युमिविकाद्धेते रकैदस्याववतयावदददयविषयकश्चवान्तपताम्याघायकानुरागामावः कर्थ मू दिताय्कामरथान्तरन्यासेन शमयति --गरप्म इत्यादच्तरारषेन । गरौव्मुमवन्धिनीदयर्भः । मध्यदकाले | तृषा पिपासया । आतैः प्रमपीडि- रोमि ल्यः पृर्ष इत्यार्थम्‌ । इदमेतत्कारावच्छदेनात्र पुरोवर्तितयोषरषर्‌दौ ननयानस्नाति क्ष; । एतादशं तोयं जरम्‌ । मागे मृगाणामिदं मृगसदश्चातपमंत्‌- धृचक्षुभान्मनुध्यादितत्तदू्र्टजीवतात्कासिकमतिकासिित्मित्यथः । ५६ भव्या ऽरि निरुक्तरीच्यदं तावद्षरषरणीसंप्क्तसवितृकिरणमरहणद्‌ मदद क क्गिपनतिन मिध्यातसकमेत महेःदकमिव विभातीति निभित्यापीत्यथं । दोऽपि मप जितिभमववेनं यदुपा मक्षिप्रसयक्षमपीदं भृगजरूमपीयेतत्‌ । क; पुरुषः | वामति नस्कमकयामक्रियाविषयकेच्छानिषगरी करोतीत्यथः । किंशब्दसूविताक्षेपा कि (नरक्तमृगजलपानं कतुमिच्छतीत्यन्वयः । तस्माजनिरुक नित्यादिविवेक जन्य- भृक्तयेरयमुचितमेवेति भाबः । यक्त वैगग्यलक्षणं गोरदूषितमिति विभाग्यते तदा दृदयानित्यत्वे मापन कैव श्थनदन्मदर इ्येवास्तु तङ्खक्षणम्‌ | द्वैतनिष्ठावनश्वरत्विषयकप्रमावाप्तयावत्तद्‌ -गस- बत्यभाव प्वहामूत्रार्थफर्मोगविराग इति वदभ इति ॥ ४५ ॥ प्‌ यता रिस्क्तरक्षणमामोक्षमक्षयमेवोक्तरक्षणदृदतमानित्यादिविवेकवतो वैराग्यं मपक्नमतोऽम्य तत्कार्यीमूतःः कमाद्ीजादाज्रादीनामङ्कुरपह्वपुष्पोश्वय। इव॒ शम- दोपनभा; म्वयमवान्त करणबहिःकरणस्थूलमागाधेकरणसंबन्धितस्वनोधोप भके. गज्यातारनिरामरूप्‌ा: प्रादुभवन्तीत्याह समेत्यारेदुतविरुम्नितन - कपदृभापरमचिनयं त्विदं चितिमितजंनकतरकमंणाप्‌ । निजमनःकरणाटृतिजन्मनां विरमणानि भवि तनः ऋभातैे । ४ॐ॥ , ामद्मोपरम्‌ वक्ष्यमाणा एव । एतेषां इ त्रितयं भ्यवयवकृरमिदं वक्ष्यमाण णव्वेन बुदिम्धत्वासाक्षिमरसयक्षं भवतीत्यथेः । नन्वस्य त्रितयस्य क स्वह्पपित्या. {क्षायां तुदाग्धमूतितस्वकारणीमूतेेराग्यवेक्षण्यात्तेषां क्रमेण रक्षणानि संक्षि पनि--चितीययादितरिपाय्या । बोधेकयमिद्धिः। ९९. तत्‌: प्रशुनेलसुत्रकटमोगतिगमाद्धनेरिययः । कमाटुरिष्टशमादि्रमामुसरि- गेति वत्‌ । निजेति । निजस्य प्रमातुः स्वस्य थाः मनःकरणीहृतयः | मनश्च करणाति च आङ्ृतिश्च तास्तथा | स्वजित्तादिचतुष्टयश्ात्रादिदरोन्दियस्थूरुतनभ- ताभ्यो जन्मोपतिरयेषां तेषामिलर्थः ! एतादकाम. । चिति- भदरेतब्रक्षाल्येभ्यरूप- व्वपवाचिन्ात्रयिषय इत्यः । मितरधिकारित्रिा रेततच्वमस्यादिमहाव।क्यजन्यनिर्विकल्पाखण्डप्रमाया इत्यथः | जनेति । जनयन्ति तानि तथा साक्षासरम्परथा वोत्पादकानि । तन्न साक्षादुसादकं निरु्तमहावाक्याकषेवार एव मानसमान्रकमे । परम्परया तदुत्यादकानि तु कश्रिदि- त्यादिभपर्वपन्रे सूचितानि सष्याबन्दनाधसंपरज्नातसमाभ्यन्ताने चिचादिसाभ्यान्यपि यथामंमवङ्कयानीति विवेकः । एतेभ्य इतराणि अन्यानि एतादृशानि यानि कृ्माणि तेषामित्यर्थः | विरमणानि स्बयमेवानुपदोक्तदृदतमनैर।ग्यन्स्क [रवश्राचच्वङ्ग(नोल। द कमानसेन्दियकडारीरकक्रिये- नस्मानमादिक्रियाप्रागभावपरिपालनदप्ररमनानीत्य । मनन्ति प्रञुरं संपयन्त इत्यन्वयः कायं ` | एमं च निरुक्तविगागसंस्कारजन्यत्म सति त्रक्षज्ञान। नुपयोनिमानसकर्मपरागभाव- परिपालनं शम: । मूदजडऽतिग्याप्िव्यावृत्तये सत्यन्तम्‌ । मानसेति वक्ष्यमागेन्दिय- कियाव्युदासाभमेष । ब्रहमनेत्यादितद्विरोषणं तु उध्न्तमस्तं यन्तमादित्यमभि- भ्यान्र्न््ाह्मणो निद्रान्सकलं मद्रमशरुतेऽसावादित्यो जक्षत नह्येव सन्नक्माप्येति भ॒ एनं वेदेति मेध्योपासनास्यनित्यध्यानकमसं्हायैव । न चोक्तविरागस्मृताबतिस्याप्तिरिते वाच्यम्‌ । तत्र विरागसंस्कारजन्यतेऽपि तरिक्ष- णा्रम्थायिलेन बरहम्ञानानुपयोगिमानसक्ियारोघनलक्षणतस्मागमावपरिपारनास्तमवात्‌ | इवं सत्यन्तन देतुहेतुमद्धावा्पोरवपर्यक्रमोऽप्यनयोः समुनित एव । एवमेषोक्तक्ञमसंस्कारजन्यत्व सति जरहमजानानपयोम्वेन्रियकक्रियाप्रागमाबपरिषा- कन दमः ¦! पुर णादिश्रवणतीथनिमज्जनसूयौ दि्षदशनगाङ्गजलाद्ाचमनशेषावम्रहण- बेद्‌] करायुषचारणदालब्मामिटानाणरिङ्गा्यचेनगुवेमिवादनाधंगमनडुद्धिरयोजकय भा- विमिमलमृग्रोतस्जनसंभहा थ ब्रष्ञानानुपयोगीतयन्दियकक्रियाणां विशेषणम्‌ । ` ननक्तदमेनेवारं किमनेन ततो बहिरङ्गेण दमेनेति चेन्न । शमवतो मनोराज्यादि- शूल्यस्यापि देवाच्छोत्रसनिङृ्टमरम्यगौतादिश्रवणवजनासंभमात्‌ | अन्यथा प्राम्यगीतं न श्ृणुयादित्यादिनिबेधपशिाढनानापततेशच । उपरलक्षणमिदमिन्दियान्तसषूर्तानामपि । शिष्टं तु प्राग्बदेबोश्चम्‌ । १०० ग्य।(ख्यासहिता- तद्वदेनोक्तदमसंस्कारजन्यत्वे सति बहमज्ञानानुपयोगिशारीरकक्रियाप्रागमावपरेः वारनमुपरमः। अत्रापि प्रागदमेनैव चारिताथ्यमा्चदङ्क्य "न पाणिपाद्चपर न नेत्रः पटो यतिः । > च वाक्चपरश्चैव' हति शिष्टस्य रक्षणमिति स्मृल्युक्तनिप्फरुकर- अरणादिचेष्टावर्जना्थत्वेन समाघेयम्‌ । गुरवीभिव[दनादिसं ग्रथ ब्रह्म्ञामानुपयोगील्य- त्रापि बोध्यम्‌ । | न ज्र विरागध्यैवोक्तरक्षणादाद्‌।वभावविरेषात्मकलरेन ततः कथ तादृशस्यैव शमस्योत्पत्तिरिति बाच्यम्‌ । रक्ष्यचदुष्टयस्यापि प्रागभ।वहपत्वेन तत्तत्पाटनसामम्या एव भावरूपत्वेन तत्तप्पूवात्तिरभावापन्नतत्तत्वायकारणमावसभवादिति दिवम्‌ | ४६॥ ननु न कमणा न प्रजया धनन सयभिनैके अमृतत्वमानङ्ुरिति तेचिर्रीयश्ुतेस्तथ। वेदान्तविज्ञानसुनिन्चिताय।; सन्यास्तयायायतयः डुद्धसच्वा इति च ततः प्रसिद्धमो- क्षसाघनयेस्त्यागसन्यासयोः किमिति न प्रहतं कथनं क्रियत इत्यार्ङक्य जीव- नमुक्तिविवेके त्यागस्य विवेकेन यावदिष्टविपयानादरलक्षणस्य गौणसंन्यासल्वामिषा- नात्तस्य चेह यावदद्य इत्यादिपचोक्तदायुत्र।थफटमोगविराग एवान्तमावस्य स्पष्ट ताश्च मुख्यसन्यास्स्य परमर्हसास्यकेदण्डवारमलरक्षणचरमाश्रमस्य सूत्रमाष्यम्याख्यानें श्रीमदानम्दुज्ञानचरणेरपरत इतिश्ुतिपद>्थाए्धाने तृपरतिपदेनव। क्त्वा तन्मतरीयः सर एवेह मया पएरथगेव तत्कथनोच्तरं कथ्यत हइत्याद्ययेन तं प्रथयति तेनैवेव्यादिवस. न्तकिकूकया-- तेनेष सिध्यति यथापि कायिकाद्‌. स्त्यागः समस्नविहितात्मककमराराः । विप्रस्य यः प्रमहुसतया प्रसिद्धः सन्यास एष चरमाश्रम पएकदण्डः ॥ ४८॥ तैवानुपदोक्टक्षणोपरमेणैव । साधनान्तरवारणायावधारणम्‌ । यो बिपरस्य ब्राह्मणस्य । परमेति । प्रसिद्धः चाज्ञादो स्यातः | यथाविधि नतु यथेष्टम्‌ । कापिकदिः । आदिना वाचिकमःनसिके । एतादृशस्य । खमस्तेत्यादि । सवेबिधि- चोदितक्रियासभस्ये्य्भः । इहावधारणाभावान्न निषिद्ध परिरहपसज्ः । त्याग ईदृशः संन्णष्धः परषोच्चारणादिरूपः । सतं एव । एकदण्ड; । एकदण्डरिङ्ककः । चर्‌- माणमक्षसुकश्वम) । दष सिध्यतीति संबन्धः ॥ ४५ ॥ जय शमादिषदटूकषषषठ तितिष्टपिनियं संरक्ष्यो कापि फातिःणम्गस्सिद्धिमष्युक्त) सिथफयातकर दूय९९ बिरति एदिकि (प, बधकयामद्धः ¦ १०१ तितिक्षा सीताः सहनम्‌ छाल जनुष- स्तथा थद्धा श्ीयद्गस्म्ितवेदान्तदचारं दृढा या विन्वासस्तदन्‌ चं ममापिाश्वाति मनः स्थिर्म्धःरः दख्रध्धणःलषमय वां सवा मः । ४८॥ तदनु निरुककसंन्यासात्तरमेवोक्ताधिक्रेय पृष्या्थिकम्‌ | काति । इसत्काटोद्धवस्य | एन।रसस्य । दछीतादैः ! अनश्च ^ तु क्षणिकम्‌ । सहनं षेय णाशोचनम्‌ । एवं चदमव निज प्रप्रापि चात्यत । णठ श्रद्धां रक्षयपि--श्रदध्‌- व्यादिन। विश्वास उत्यना | तथाते समुच्चय ¦ मस्ता त पन्तितेत्यथः । विश्रास फरावदयभावनिश्च +: । ८५ लमा विमदि द्सक्षवात-प्माधिरत्यादि | ।चेति अह्मणि | स्मिरीकार। भूरिद तदे (मरतासपादननय्‌ | एव पाल्जर्मतेन समार्थिं रक्षयि- त्वाऽऽनन्दज्ञानमतन ते दउयतति---शास्लत्वादियोपम ¦ स समनापिस्तदनु मवत्तीति ज्यम्‌ ॥ ४८ ॥ एवं निव्यानिल्यवस्तुति रक्त नुजाथनायतिर यद मादिवर्कसपद। प्रागुक्तरीसया दुद निरुद्धवुद्धेरथिक्ारिताद्यस : कमाल्वायदूतुमावन प्राज्य धतिवाय ततः स्दसाध।- रणनिदुःखसुखेच्छर्तपा ग. परम्पर समादित्रयजन्यस-यास्जन्यतिति- ्षादित्रितयमन्य संद्षण पामन साक्षप्पाय तत्कायामूत " परीद्य सोक्रान्कमौचै- तान्ब्रह्मा निर्वनमायान्‌। 14; छतत । ताद्विज्ञानायं र गुहमवाभिगच्छत्समि- त्पाणि; श्रात्रिय ब्रह्मनिष्ठा श्चुतः. चेतां विरिष्टमुरूवत्तिमप्युत्तराप" प्रि पादयति बुभुक्षबयादिज५.८. ५२ 0 १५५ । 2 टः व भुक्षप नना सानन ् 4 भन जारवत (चबद्ध। वात गङ्‌ नदान ~ 1९४ 4414 41994; रत रर्दपयद्‌ ॥८४९॥ नुम? ३ भौकतुमिच्य+ जनमान द ज्छथनैलखथः । ता द्वतिक्चुतरेतस्व सत्कारा+ पेदवे विना = कावि दन अरनणतानवा§ऽनयतीति प्रसेद्धम,= | तद्ठन्मोक्षारत बह्मलाकान्त प थमा वस्तु पुच्छम्‌ यया वाञ्छया संपद्यते नपु. लकैति - त्‌} अत ण्व द्रा । एतषृद्धी । एवि । सष्याऽऽ- त्मनो २, निगदा 5.1 मुपन्नद्ममारयुज्वानदात) एप्याधेक्र ए्तारयो मोक्षा मोशन: केवल्यिाणनरेवानेःम , पवनस द्वह कल्यं नम्य पाल्छ्ा दोस्वेस्मनः । एलादशी । अत एवे तात ! 4 (ितेक्षाश्रद्धःमपाप्रीनां पूताक्छटक्षतागां पय तेनेद्धा २.१ । एता क्षः । ततो निरुक्तवसनतसमाध्यर्ष्वमिलर्थः ` जायते सेभथत दर ल्यः । | *२-२ १०२ ऽय (ख्यासहिता~ ततः कं तदाह--अथत्यादिना । निरुकमुसुक्षाग्यवहितोचरक्षणमेष । जसा. बुक्तरश्षणोऽधिकारी । जादौ प्रथमम्‌ । मुदा-अस्ति शरुस्पुक्तलक्षणः श्रीगुरुरिति तद्विषयक परोक्षपरमोद्धूतपमोदेनेत्य्थः । समृद्धः सुपुष्टः सशित्यथेः । एतेनौ्युक्य न्यज्यते ¦ पदादौ पदवाक्यपमाणोपरक्षितसकलशब्दजरक्मणीत्यथेः । वरिष्ठं तद्भिषय- कपायण्यन्रष्ठमित्यथेः । एतेन तत्र श्रोत्रियत्वे चोत्यते । तत्रापि अक्षति । एतेन स्े्टदत्वमपि । पक्ष पदादौ । वक्ष्यमाणपरणामाय तत्मादतदरण्ववच्छेदेनेत्य्थः । भ्युपेयायुक्तोपदहारकरः परिसरेदिति सबन्धः ॥ ४९ ॥ म्रतस्तदुचितं कथयति प्रणतोऽस्मीति प्रमिताक्षरया- प्रणतोऽस्मि पादकमले भवतः करुणामतैकवपृषो भगवन्‌ । गृरुवयं पाहि भवभोगिभयादमयप्रदेर्निंजकराक्षटवेः ॥ ५० ॥ जयि भगवन्‌ ईश्वर । मवतः । करुणेति । पदेति । प्रेति । तेनामानिस्वम्‌ । तश्र हेतुः । गुरुवर्येति । भवेति । संसारसरपसाध्वसात्‌ । भभयेत्यादि । निजेति । पादीति योजना ॥ ५० ॥ एवं तद्विद्धि प्रणिपातेन पसिश्ैन सेवयेत्यादिस्मातंश्रीगुरपमणत्यारिग्रद्मज्ानान्त- गङ्नतरसाषनत्रयमध्ये प्रकृते ऽधिकारी श्रीगुरुप्रणत्याख्य प्रथमं सदनुष्ठायावशिष्टसा- धनदं समनुष्ठातुं पाठकमादर्थक्रमो बरीयानिति न्यायेनाऽऽदौ तदौयस्पुतिङ्पत्े- मे संपादयति गुरुवरत्यादिपुष्पिताग्नया-- गरुवर तव पादपद्मरेणुर्मम तु बिभाति विमृक्तिकल्पवह्टौ । सकटविवुधभङ्कमेव्यमाना विगतमिदात्मचिदेकपुभ्पिताय्रा ।५१॥ भो गुरुवराऽऽचा्यशडामणे । तव । पदेति । चरणकमलपरागपटलीत्यरथः । मभ छ । एतेन स्वस्मि्ठोकवेलक्षण्यं व्यज्यते । तद्रक्षां तत्राऽऽद-सकडेति । सष विद्वनिमिरिन्दास्वाद्यमनेत्यथः। तत्र हेतुं चोतयन्पुनस्तां विकशिनष्टि-विगतेर५दिबरम- चरणेन । विगता निरम्ता भिज्जीवेश्वरादियावद्धेदसंततियया । एतादृशी याडऽ्म विषयिणी विदक्षोपरन्धिश्चित्सरविदित्यमरादद्वेतन्रक्मातमक्यविषयकबिचारितवेदान्तमह। ब [क्यजनयप्रमा तयेव पुष्पितं कुयुमितमम्रं यस्याः सा तथेत्यथ: । एतेन तदृशौनादेव तच्ज्ञानं भवतीति चोत्यते । एतादृद्यत एव विमुक्तीति केवषटयफलप्रदकल्पलतिकेत्यथंः । इदशी विभाति स्फुरतीव्यन्वयः । तस्माच्वया ऽह मनुप्रा्मूतानन्यरणोऽनुमराक्च एव करुणामृतेकवपुष्टादनुपदोक्तान्न तुदासीनवदासीनं गुणैर्यो. न विचास्यत इति स्पूतेर्नसर्गिकौदासीम्येनोयेक्षणीय इष्याश्चयः । वोधेक्यसिद्धिः। ) 2 भत्र पादयोः पद्मरूपकेण तु सामुद्रिको क्तं जीवनमुक्तचक्रव तिंचिद्ाद्‌ गुरुवरपदपरति- बाता चार्यचुहामणितवे मम वित्यादित्रिपाध॒क्ततद्विवरणे च है रयोत्यते । करपवह्का ङ्पकं त॒ तद्रेणौ सयः संप्रारथितदानदक्षत्वमेव ग्यनक्ति । एवं सकल्पदं शेषेण भिबुधमधुकरयोरुभयोरपि संतृतिसूचकाव्यक्मधुरध्वानिध्वनकमेव । महामहिमा रेण॒पदम्‌ । उक्तकल्पवद्ीरूपकप्रततिपादनायोचरापोक्तेरोषणद्वयं च हेयम्‌ । तेनञ्र पूर्वारषेऽन्नयसमापतेः समाप्तपुनरात्तत्वरूपवास्यदोषो ऽपोचते । तदुक्तं मदीयसाहित्यम्ना- शीयहरचापसू्यसक्तमगुणरले- समाक्ठपुनरात्तं स्यादगुणो वाक्यान्तरोदय । रामाऽ्पि स्यादुषादेया महागुणवती सतीति । गुङ्मक्तिरेव भावः ॥ ५१॥ जथेवमधिकारिृतस्तत्या यस्य दवे परा भक्तियंथा देवे तथा गुरो । तस्यैते कथिता रथाः प्रकादान्ते महामन इति श्रुत्युक्ता तत्र भगवज्निति प्रपूवैपद्यो्तगु- बं[श्वरसमभक्रयनुमिताद्वितवियोपदेशपात्रतामाक्ष्य प्रसन्नः श्रीगुरूरपि तं सर्वापेश्षाभि- करणन्यायेन तीक्रतमनरक्षजिज्ञासान्तसकणान्तरङ्गसाधनकायलिङ्गकानुमानेन द्निञ्ब- बुद्धिरगमभिदधानः समभिनन्दयति-जये विविदिषो भवानित्यादिष्थ्न्या- अथ विविदिषा भवानतुखभग्यभाग्यो यतो मनुभ्यरातकोषटिषु त्वदुपमं बवीति श्रतिः। अनम्तजनिषु तवयाऽष्ययन यज्ञदानादिभि- श्चितं सुरतमास यत्तदिद्मागतं पकहवापर्‌ ॥ ५१ ॥ ` जये इति कोमकामन्त्रणेऽव्ययम्‌ । तेन॒ पथमपरयुक्तेन स्वस्मिन्नतुलकाडणिकल्वं बस्य चाऽऽश्रासन सूच्यते । विव्रिदिषो गद्रेत्रहमजिङ्गासो भवांस्वम्‌ । भतुलेति । भनुपमङकराटसुषतोऽसीत्यथंः । कुत इत्यत जाई -- यत इत्यादिना । यतो रेतो; भुतिः कश्चिद्धीरः परत्यगास्मानमक्षदावृत्तचक्षुरग्रतत्वमिच्छाति । उपरक्षणामेदम्‌ । मनुष्याणां सहन्ञषु कश्चियतति सिद्धये, इ्यादस्मृतेरपि । त्हुपमं तत्समं मुम्घम्‌ । प्रवीति वक्तीत्यन्वयः । तत्र हेतुमाह --- अनन्तेत्यादि ¦! भसंख्यातजन्मस्रु स्वया । भभ्ययनेति । अध्ययनं गृर्मृखोश्वारणान्‌श्वारणादिलक्षणं स्वशालायाः पठनम्‌ | म्षः- वसन्ते वतन्ते ज्योतिषा यजतेयादिश्वुविविहितनित्यज्योतिष्ोमादिलक्षणः ओत- स्तथा स्वस्वसृत्रविहितः स्मार्तः प्रसिद्ध एव । दानं तस्मादन्नं ददत्सर्वाण्येतानि दद्‌लीत्यादिश्ुतिषु प्रसिद्धान्नादिदानं च । तानि दीनि येषां सप्याबन्दनादिनित्य- भेमित्तिकानां तैरिष्यर्थः । तमेतं बेदानुक्चोोन ब्राह्मणा विविदिषन्ति यद्केन दिन बपसाऽनाशकेनेति श्ुतेरनश नाश्यं तपोऽपि परा्षम्‌ ; तस्यापि वेवादवजनादिषाव्‌ | # ४ अ क यं <, त्‌ । {०४ व्याख्यासाहता- अत्युङृतं पुण्यं चितमीश्चतोषतः संपादेतमास । अभूत्‌ । तदिद तीत्रतमन्रह्मजिन््‌(- सान्तसकलान्तरङ्गसाधनस्येणास्मदादिभिः परव्यक्षेणानुभूयमानमिति यावत्‌ | पक्तां परिपाक्रमागतमस्त।ति योज्यम्‌ ॥ ५२ ॥ ननु यं यं क्रदुमघीते तेन तेनास्यष्टं मवततीति ज्यौपिष्टमन स्वशकामो जेतेति तिर्दातुः परायणमिति च भुतिभ्योऽध्ययनादीनां काम्यल्ेन स्वरमेफरकत्वस्येव सभवात्कथं मद्वाङ्मात्राध्यवक्षितविवि(देधार्ङ्गन साधनचतुष्टमात्मकनेत्यानित्यवस्तु- भिनेकादिपष्टिप्तया च बुद्धः शुद्धयादिसततश्च तमेत भदानुवचननेस्यादिश्चतिचीेत. बिदिषाफलकवेदाष्ययनादिकमानुषठानानुमाम५ति चेत्सत्यम्‌ । वेदानुवचनादमीनायु- भयविभधश्रुतिविहितत्वेनोभयफरुकसत्तमावनायामपि प्रणत।ऽस्माद्यादिपदयहृतप्रणामा- दिपूर्वकं ससारसागरससुद्धरणपरायन।दिदिङ्गाटुक्तायकलर्‌३ तत्राध्यस्तायौजित्यमि- त्वाशषयं विञ्चदयति--ररीत्थादि दादु इतेन-- एर्याज्ञेति निषिद्धमातचविर्तस्वान्तन भूवर्वय। निन्छद्रं यदन्त सममेवन्नित्ये च नाभेन ¦ प्रायाश्चत्तमपश्क्रकभ वव तन्न च्छ्रः. प्राक्त तरविरुद्ध पदप ५ भाज्य तमायकषु ॥॥ " अये वित्रिदिषो इत्यत्रा चवध्य५ | सय] । निदिद्धेति। ने करञ्ज भक्ष. मेदिति श्रुतेः कटम्जशन्दव।त्थधिषटितिपुदतसगनापापरद्वतमयमांसटन्युनराण्डा- शुद्रानपरद।रगमनपरद्रव्यापहर पाणा चहइसना। परावर ्द्धकमेम्यः परावृततान्तःकर्‌- णेन सतेत्यथः । देर परापरदव्‌ । एतदा जरति यथाश्रुतं निषिद्ध्यत्रापि मुषटमेव । नदि निरकातपत्‌(५११५।नषटस।चनततापादकधुक्तषदवाक्यखक्षणेश्न- शज्ञामन्तराऽन्यन्म।न मस्ति | थत्‌ | [नटिटदम।त१त९५।यश्वत्तरहितमित्यथः | पताः द्दाम्‌ । भूयो मारं बारम्‌ । न सक्वारम्‌ । इद्‌ च संथ्याबन्दनादियथाविषि "पार भवाभिप्रायमेव आद्यम्‌ | तन कस्तिज्जन्मन्यकवारनव समा भतानां स॑तोमुखापि तूनां नेबाऽजवृत्यापत्तिरित्याकृत्‌, । नित्यमहरटः; संप्यामुपासीतेति बहजानारोपनषदि- हिव संमभ्यावन्दनादि | तथ, चिकम्‌ । जाते जति कुर्यादिति श्रः विदितं जतिष्टयादिकमित्यथः । तथा प्रायश्चित्तमपि कृष्माण्डेजुंहयाद ऽपूत्त इव म येतेति तेसिरीयश्रतिर्वेहिपाङतपातकपायासमपीस्यथः | एतादशम्‌ | तयीसपादि ¦ बेव्‌ ्रयोपरक्षिततदुपनिष।रे तिपि वावत्‌ | नश्येवं बेदेकाद्द्ब।९।यननुष्ठानापततिरिव्यत माह-तैशिस्वादि । तैखयीतग्न्छि ्रेषिः जर । ति । अक्किद्धानि वामि स्यृत्यादीनि सैओोदितं विहितपुष्कब हिपीरयः | एवाहशं मग । एरी रशवस्त्य । जरेति नुद्धवा । तवापि । ईः हक - शह ‰ ~ 9 कक ® वोयेकयमिद्धिः 1०५ णाया न तु फञ्च्छया । अनुष्ठितमनन्तजन्मयु । समभवत्‌ । प्रायो बहुषा । भं तत्सार्भकमित्यन्बयः ॥ ५३ ॥ ननु प्रायोऽय तत्साथैकमिति पूत्॑पद्यान्ते प्रयुल्जतां शब्द्परजक्लोभयपारबतां श्रीमतामपि स्नान्ति निरुक्तमत्साधनधनानुभितौ रकिचित्संदेह इवे प्रतिभासत इति जेद्धादम्‌ । मत एव मयाऽयं वरक्ष्ममाणस्तवां प्रति प्रभः क्रियते । यदि तवं तस्योत्तरं सांप्रदायिकसैद्धान्तिकसरण्यैव द। स्यि चेत्तद्ं तन्मामकं सदनुमानमेव स्यादन्मभा आन्तः पुरूषधर्मतरादस्तु तदामासताऽपि । नैतावता काऽपि नः क्षतिरिति गूढाभिसं- भिराचायैः प्रकृतं युु्षन्तं परति तमेव प्र्षमुपन्यसति या त्वाचायमित्यादिशारिन्यैब- या लाचार्यं भ्र(नियं बह्निं ज्ेधः प्राक्तो मव चाऽऽ्माऽवरेण | इत्याभ्नायो देरिकलवं यदुच तत्वं कस्माज्ज्ञातवान्मस्यरस[हि ॥५४॥ अभे विविदिषो इत्रान॒व्तते । त्धानाय स गुरुमेवाभिगच्छेतमिसाणिः श्रोत्रिय ब्रह्मनिष्ठमिति श्रुत्य सक्षिपति--२। स्विति प्रथमपादेन । जिज्ञासुरित्यार्भेकम्‌ । श्रोत्रियं चब्दत्रह्मपारगमिवयथः। एताद्श्म्‌ । जह्यनिष्ठ निःषवाङ्मन कायप्रवरभु- परमासिका । बरबमनिषठिह वेदान्तः पुंसः संपद्यते मशमिति वतिकसारवचनाद्वावि- ततवेनोपश्ान्तसस्वगरसकलखान्तवे ्िःफर "तदपि करणव्यवहरणमित्यथः । एतादश चाऽऽचा्ं प्रति यातु त्रह्मासिक्यतिषयकयिचारितत्रदान्तमहावाक्यजन्यसक्षाकरभा- प्स्यथमित्यथः । यातु गचच्छितति यावत्‌ । एव न नरेणावरेण प्रोक्त एष सुमिङञेय। बहुबा चिन्त्यमान इति श्रुत्यथमपि सार. सगृहः ति-क्ञेय ह्यादिद्धिीयपदेन | अबरेणानयण गुरूणा प्रोक्तः समुपदिष्टोऽप्यास्मा । जेयो ज्ञातुं योग्यः । नैव मव. तीस्याथक्तम्‌ । | ननु मवत्वेवमन्वयव्यतिरेक। स्यां श्रतिसमतं शन्द्परजह्मपारगत्वमेव गुरुत्वं॑ततः “$ प्रहृत इस्याश्चस्क्य निरुक्तगुरुरक्षणव।क्योपरं हारपूवैके तद्वक्षणं स्वाकिन्नाक्षे- पस्तत्सच्े हेदु परच्छति-इतात्याःचरारथेन । इरि निरुक्तपादद्वयसक्षिप्तवाक्याथः । प्तादृश्च अआज्ञायः श्रतिः खली वेद अज्ञाः इत्यमरा्निरुक्तनाक्यद्रयासफो सद्‌ इत्यथैः । देशिकतं॑गुरुत्वम्‌ । यद्‌ उक्तवानसि । तदुक्तरक्षणं {रुतम्‌ । इद रोके मयि कसम द्धेतोरजाधित; छेङ्गत्‌ । ज्ञातवानक्तीति तदूर दीत्यायध्याद्स्य संबन्धः । तस्मास्यदक्ष्य दिमर,दं ुरुत्वलक्षणं मयि नेव संमवतीति मावः । पर्वं बह्मजिज्ञन्‌ा खया मां पराति ततेोतसतेल्यमिंति गूद्वाभिसधिः ॥५४॥ ननु तद्विज्ञाना घ. गुरुमेव। पि प्छेत्साभिला,८ शरीत्रियं त्क्षनेषठपिति श्ुदेव ५-्वविद्धररोरुक्षणं नि्णीतमवेः। चन्न । तक- सवकषानरणगुह्षरस्विषिवस्षमेन १६४-१ १०६ ४य्‌(र्यामहित)-- विशिष्यैतदुन्याक्तेावच्छिन्नचेतनाविषयकलाचत्रापि यन्दत्रहमपारंगनसरक्षणश्रो-\ त्रियल्राख्यपूवंदरस्य वेदादि राव्दादकश्रोत्रेन्धियेण प्रयक्षसंभवेऽपि जद्मनिषठत्वाख्य - शरदलस्य तदुव्यक्तिमानसधर्माभूतादरैत्रद्यासैक्यविषयकसाक्षात्तारस्वेनासवश्गदुञं - धत्वादित्याक्षेपति शब्दन्रहमत्यारिशादंखविक्रीडितेन- राग्द्‌बद्यतदर्थपारगमनात्म्याच्छ्रानियो यदपि ध्रात्रेण अहणं च तत्वविषयं मृयानथाऽप्यान्तमम्‌ । राक्यं ज्ञातमहो कथं किट दलं श्रत्यव म आाद्यणः केन स्थादिति रूपयाप्पटपित तद्ुक्ष्म बाधेतरत्‌ ।*५५५॥ भये विविदिषो, इदं परद्वयमत्राप्यनुकृप्यम्‌ । ययपि । श्चब्दति । वेदोपक. क्षिताखिलवाङ्मयतदर्थविषयकान्प्यगन्धवैवर्यादित्यर्थः ¦ अत्रार्थपदं परोक्षार्थपरम्‌ । तेन जक्षणो वेदशीरषार्थलेऽपि तदापरोक्ष्यस्य जक्षनिहपदनैव वक्ष्यमाणत्वान्न तत्रा- तिव्याप्तिः । ओोत्रियः श्रोत्रियदृछन्दोऽधीते इति पाणिनिवचनाच्छरात्रियपदङक्ष्यता- गच्छद्‌ कावच्छिन्नश्चतनः पिण्डविषेष इव्यर्थः ¦ स्याद्धतेत्‌ । तथा तत्त्वविषयं निरुक्तशरोत्रियत्वविषयकं अटणं इनं श्रोत्रेण शअ्रवणेद्धिरण भूयात्तथाऽपि । अदो इत्याश्चर्ये प्रश्वहुमाने च । अन्तिमम्‌ । निरुक्तवेद वा क^परय- षिते श्रोत्रियत्वे सति ब्रह्मनिष्ठव्वमेव मुमुश्चुपसदनीयगुरुखामिति रक्षणसंबन्ध्युतर- मित्यथेः | दरु भागजातं ब्रह्मनिष्ठत्वरूपमिति यावत्‌ । ज्ञातुमपरोक्षीकर्वुमित्यथः | कथं किर दाक्यम्‌ | कथंपदमाक्षेपे | किटपदमप्यर्थ | तेन कथमपि शक्यं केनापि रकारण सुकरमिति काक] संबन्धे कृते सति नैव सुसाध्यं भवतीति यावत्‌ । कृतोऽयं नियम इत्यत आह-श्दयैतरेत्यादिदेषेण । तथा च काण्वैराज्ञायते-- पा्डित्यं निर्विद्य बाल्येन तेष्ठसेखाण्डित्य च बाल्यं च निर्विद्याथ मुनिरमौनं अ मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः कन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्व. मिति | एवं च यतः स ब्राह्मणः केन स्यादितिहूपया । स पाण्डित्यबाल्यमौन- पदेष्ट्रवणमनननिदिध्यासनपरिपाकवानथ जक्षसाक्षा्कारानन्तरं ब्राह्मणो जक्षनिष्ठः केन करणेन स्यादिति प्रभरे यन सकलसाधनफठेन स्यात्तेनेदृश पएवेप्युत्तरपयंवपसि - तङूपयेत्यर्थः । तदक्षम॒ब्रह्मनिष्ठरक्षणं बोघेतरत्तच्वङ्गानमिन्नम्‌ । भपरूपितम्‌ । अपरापस्तु निहव इत्यमरानिराकृतमेवास्तीति योजना । तस्माज्नव ब्रक्षनिष्ठरक्षण चाक्षुषािप्त्यक्षविषयीमूतं स्वसंवेचज्ञानं विनाऽन्यद्धवतीति भावः ॥ ५५ ॥ नन्वेवमपि मवत्व्तत्रहमालस्यविषयकसाक्षात्कार एव ॒तद्वक्षणमिस्याशस्क्य किमत्र मानं न तावल्मत्यक्षम्‌ । परबुद्धेरपरयक्षखात्‌ । नाप्यनुमानं रिङ्गामाषा- दिव्यारयेन समाष्त्ते-तत्र विल्वाद्यार्यया-- ` ४, १ कि +| वाव्क्यामदहः ) १९५) नत्र तुन प्रत्मश्चं परबद्धित्वान्न व।ऽनमानमपि। लिङ्खामावाद्वं राब्डरा्रपि नेव संभवति ॥ ५६॥ श्वं प्रत्यक्षादिवदित्यथः | शब्दा्पीति | अयमभिप्रायः यथा प्रत्यक्षे नुमाने षरनोधागम्यतवे हेतुकथने कण्ठादि कृतं त शब्दे आदिपदगृहीताथीपत्ताबपि ेखनुक्तावपि तदु्ञयनं यथोचितं का्थमेवेति । तदथा । राक्यतावच्छेदकनक्यताग- ष्डेदकये,रभवि शक्तादेः कमाच्छन्दम्य नेव प्रवृत्तिः संभवतीति सर्वसंमतमेब । नत्र तु परनिहनसखनोधे परेणान्यं प्रति षोधनीये तदुव्मक्तिनिष्ठतच्वबोभत्वमेव शक्य- तागच्छेदकं बाच्यम्‌ 1 तन नैव सेभवति । व्यक्तीना मानन्त्यात्‌ । एवं च यस्या- भस्य देबदत्तेऽनुपपयमानतच्वावजोधं कल्पयेत्तादगर्थः कोऽपि नोपरभ्यत इति शब्दबदथापत्तिरापि प्रहृत प्रमाणीभवितुं नव पार्यत इति । तस्मादुत्र्षनिष्ठरक्षर्णाभू- ततत्त्वावनोधस्य तन्नि्स्य प्रलयक्षानुमानकशब्दार्था पतिपरमृिप्रमाणासिद्धत्वाज्नैव तङ्ख- क्षणसभव इति ॥ ५६ ॥ तः प्रहृतमुमुश्चणा किमकारीत्माकाङ्क्ायां वृत्तानुवादपूर्वक शिष्यस्य ससात्ति- छानिभावं सप्रणामं रक्षणप्रतिपादकवाभंपमबतारयति-इतीत्यादिदणि्यि-- इति म गरूणा त्यागोद्रक्ादमानिनयेरितं ्ृदतमवचः श्रत्वा रिष्यः िसीव घनध्वनिपु । पुल्छकितवपुः प्रेमोटराराप्पमादमरश्राभे- स्तरलनयनः प्रोवाचदं नता मधराक्षरप्‌ ॥ ५७ ॥ इति या त्वाचायमिः्यादेभिश्क्याऽनुपदेक्तयेत्य्थः । गुरुणा प्रकृतजिभ्यशरणौ- कृतत्वेन वर्णितानार्येण । येति । सकरुदर्यानादरोासादित्यर्थः । अत एव | शमानितया मिथ्यामूतरारीरादिसंघाते धन्येमन्यताऽध्यासध्वस्स्यति यावत्‌ । ईरितं कभितम्‌ । अत एव । मृद्विति । मधुराक्षरस्वराद्धवाक्यम्‌ । शिष्यः श्रत्वा । घन- ध्वनिं जरूदमन्दनिनदम्‌ । श्रुत्वा शिखीव मयूर इव । प्रेमेति । सौदृदसंस्कारादि- यर्थः | पृरुकितवपु रोमाश्चितदेहः । अत॒ एव । प्रमदेति । आनन्दातिशयज- { भ्यरोचनजेरित्यथः । तरटेति । चश्जरविरोचनः सन्निति याषत्‌ । तत्रापि नतो नम्रश्च सन्‌ । इदं वक्ष्यमाणत्वेन बुद्धिस्थतवात्साक्षिपरव्यक्षम्‌ । मधराक्षरं वाक्यम्‌ । वषे केकारुतम्‌ । परोवाचवदादित्यन्वयः । इह शान्त एव रसः । पूर्णोपमाऽरं- [र | ५९७ || किमुवाच शिष्यः भीगुरं प्रतीत्यतशद्िशदयति मम्येेत्यादिवसन्ततिठकया-- १८८ व्याख्यारमाहिता- म्येव भाति मकल जगदिन्द्रजाछं सोरातपे मगजलं स्वनिभे यथति। निष्ठावतां प्रियममागममन्तराऽपि स्वानन्द्‌ता मखमतीव विकासमति ॥ “८ ॥ सकर यावदृहृस्यत्वावच्छेदकावच्छिन्नम | न तु यिचितस्वञ्ममनोयाज्य।दि । तस्यं हानाभासत्वप्रयोजकस्थूलशरीरादिबोघनबाध्यत्वात्‌ । जगदित्यादि । गच्छति तत्व. बोधेन जीवन्मुक्तिपक्षे बाध्यं सयोमुक्तेपक्ष प्र्वस्यं च सदधिष्ठानैकरूपतां प्रा्नोतीति तथा । संपूणमपि द्वैतं॑तदेवेन्द्रजारं मणिमन््रादिश्चुव्धमायानिर्मतनगरादीव्यर्थः । मभ्येव तत्साक्षित्रोपलक्षितचिन्मात्रा्मन्येव । अत्रा्रधारणं चीश्वरादिव्युदासार्थम्‌ । एब चयो यी भासमानो अमः स स्वप्रभाधिष्ठानकः | भास्यत्वान्मृगजरम. णिवहिज्जमवत्‌ । न च रजतादिममेऽव्या्िः । तत्रापि दुक्त्याचवच्छिन्ाज्ञातत्ैत. न्यस्थेवाधिष्ठानत्वादित्यरागनाऽऽद-स्वनिभे अनन्य।धानभ।नद्ये स्वप्रकाशे ह्म. ण्येबेत्यथः । | एतेन तत्पद्‌ायविवेचनमनुपदक्तास्मच्छन्दा५र।धितत्वपद्‌ाथरक्षणमुख्या५सोष्य- बिहेषणामेदसामानाधिकरण्यक्षणेक्यास्रकमहावयायश्च सूच्यते । यथा सौरात्ये | वहन्यातपवारणाथ स।रति । सृगजटं मध्याहक।लिकेपरधरणीसेधुक्तसूकिरणमरहण- दाषदुषितचश्चरवच्छिनननु द्वन ्परहतम ५२1 १ेष।२।भूत निरक्तसंयुक्तातपावाच्छन्नयैत- न्यनिषयकाज्ञानविवरतीमूतमृगजट। परित तद रक सपतसाछलमित्यतत्‌ । | भाति सोपाधिकभमल्वेन यावहु१य परस्फुरपि। तथा जीवन्युक्तिपक्षानुसारात्त्- ज्ञानोत्तरमपि प्रारन्धपरिसमापिक्षणपयन्तं भाति प्रतीयत इति यावत्‌ । इति निरक्त- -कारकतच््रानुसंघानद्पेत्यथः । निष्ठावतां निःस)* सवाति्चाश्नार ¦ परियेत्यादि । १हविषयज्ञानपूवैकतष्ाम विना ऽपीत्यथः । स्वत ¦ क बवेवान्यात्कः; ण्यात्‌ ¡ य॑देषु माकाश्च आनन्दो न स्यादिति एततिसयशचुतेनिरुपः -यदिन््रजारम्रम येषठानीमूतस्च. भरकाशमभूमालमानन्दाटुसधानदेवेति यात्‌ । मुखं वदनम्‌ | अप।व॒यानज्जाग्रद्वस्ा यः, "भयैः । विकर; विशिष्टकान्ति- मत्वरक्षणसंदुत्वाभेति यावत्‌ । एति प्रामोत, सर्मेव । जत्र खेतिपद्‌ं सौरा- ` तपे विरोषणविधयाऽन्ेति । तस्यापि व्पावदाटिस्लप्रक।रल्वात्‌ । मतु तक्वव्ि्यया ` नियुणब्रह्मतयमेत्र म॒ जगदधिष्ठानत्वानक्ि्टसयुः १ तथा न नेदमनुसषानामिति "सम्‌ । इष्िचषटिमिमां अ्ज्ञादमवी बहु मन्ध इत्यनुमूतिमकारे.्ेरनीवन्युि- रायां सलिृ्ठयोचित्यादमिभायणेबेद8 सथ मनक ॥ ५८ ॥ बौधेक्यमिद्धिः १०९ ननु भवत्वं शको शक्तो वामदेवो मुक्त इति श्रुतेः शुकारिजीवन्सुकतष्वेब निङ्कत्रह्मनिष्ठरश्षणं प्रकृते खच्छरणीहृते मयि किमागतमित्यते आई-तदिदमिति व्रनोभितया-- तदिदं भवदाननाम्बुजे मगवन्भूरि मया निर्गक्ष्यतें । पटते कथमात्मतपतता विरहादतदताऽस्तु लक्षणप्‌ ॥५९॥ भा भगवन्‌ । उस्यातिं च निनाक्चं च भूतानामागतिं गतिम्‌ ¦! वेत्ति त्रि्ामविद्यं र स गाच्यो भगवानिति वचनादयि सवेवेद्‌।थवित्वेन सदुगुरो, इत्यथः । यद्रा हानी हवाले मे मतमिति अमद्भगवद्वीतोकतेः परम।सतक्वविच्छेनेश्वराभिजाचार्यवर्यति यावत्‌। प्रथमपक्षे परोक्षबियप्युक्तमगवत्रसेभव एवास्वरसः । तदपि कृत इत्यतो वक्ति- तदिदभित्यादिना। तसपूैप्चोपपादितयाबद्हर्याभिष्ठानखोपरुक्षितादर तस््प्रकाराता- नुसभानप्रयुक्तयावजागरविकस्वरमुखत्नमित्यथः ¦ | इदं प्रत्यक्षे ब्र्मनिष्ठक्षणम्‌ । भवदिति । युध्मन्मुखकमङे । मय। हरणागतेन तत्वजिज्ञासुनेल्यारथकम्‌ । मूर विपृडम्‌ । न प क्षणिकत्वेन यक्किचित्‌ । निरी- कयते च द्ुषनिदोषपमाविषयी क्रियत इत्यन्वयः । तन तस्यान्यथानुपपत्तिपर्यवतिता- साबारणधरमत्वेन रक्षण्त्वसुपपादयति-षटत इत्याधत्तरारभन । एतज्निरक्तमुखबिक- सनम्‌ ¦ भातेतति । यस्लरासरतिरेव स्यादातमतृष्श्च मानवः । आसन्येव च संतुष्ट रस्य कायै न विद्यत इति श्रीमद्धगवद्रीतोक्तद्धितास्तृत्िजन्यङ्ृतङृयतामवाद्धे- लारिघ्यथः । कथं घटते युज्यते । अतः साभारणधर्मत्वराश्स्यात्‌ । रक्षणं ब्रह्मनि- हतबपरमापकम्‌ । अतु मनकित्यथः ॥ ५९ ॥ सन्‌ क्धरभस्य सथुक्तिकत्वेन रक्षणत्वेऽप्यसांप्रदायिकस्रमित्यत्राऽऽ६--निः शेषे. ह्ला दिबनन्ततिरकमा- | निःरेषषाङृमनसदायनकमंरान्तिः स्बदैतचिम्तनवशाटिह जायमाना । बदिष्ठता निगदिता गरूमिः पराणः राष्धेषु याऽनवरतं त्वयि सा स्फुटेव \॥ ६* ॥ जिः -वागादिजम्यापारपरश्चम इत्यथः । शह के । सवेति । गद्रैतास्मानुसंषौ. नद्धेतोरिः याबत्‌ । अयमाना सये नतु सु्तिमूच्छादिगेदयर्थः । पुराणैः ब्राच्यैः । गुधमि गार्य: । शासेषु-नाऽऽपदि ्लानिमायान्ति हेमप्ं यया तिशीति, निः भकङ्मन:०वद्रृष्युपर नासिकौ | भन केदन्छैः पूत परष्द्े पृच्छ ज्‌ १५.-२ ११९ स्याख्यासहिता- व[सइवातिकसारादिमन्भेष्विव्य्थः । शताइश्जी निगदिता कजिता या जकषिर्ट्ता ब्रह्मनिहृता । सा सवयि अनवरतं सव॑दा । स्पुटेव स्प्ैवास्तीति संबन्धः । क्स्माजा- मितः परमपरीक्षकत्वेनोपेक्ष्य इत्य!{रयः ॥ ६० ॥ मन्वेबं यदि ब्रह्मनिष्ठरक्षणं प्राचीनाचायेसंमतं तरि प्रागुदाहतायाः स ब्राह्मणः केन स्मान स्याचेनेदश एवेत्यादिशरुतस्तङ्कक्षणाभबनोभिन्याः का गतिरित्यत्रा$$द-- सेनेस्मादिरभोद्धतया- . तेन लक्षणपरारूतिः श्रता तज्ज्ञमाजविषयति मे मतिः! अद्र यात्मचितिबोधनिष्ठयोमभंद एव यत उक्तयुक्तितः ॥ &१ ॥ तेन मस्येव भाति सकरमिष्यादिपशोक्तब्रह्मनिष्ठटक्षणस्य शरीमश्वरणसमन्ित- ह्वसयुक्तेकत्वसपाप्रदायिकत्वादिनेत्य्थः । अयि सद्भुरो, इत्यार्थकमेव । भतो घर जाक्मणः कन स्यादित्यादिबृहदारण्यकनाक्य इत्यथे! । लक्षणेति । साधारणषमनि- राकरणम्‌ । तज्ज्मात्रेति । तच्छङ्गमात्रानिषया । इति निरक्तप्रकारा । मे प्रकृतमुमुक्षोः | न तिर्मैननजन्यप्रमेत्यथः । ननु बहजब्र्मनिष्ठयोः को भेदः सति च तद्दे रक्षणाभावतत्सद्धावौ करमादु- ` जसिषयो स्तः । स कि शान्दिको नेद्युच्यते किंवाऽऽथिकोऽथवा यौक्तिकोऽप्यु- ताऽऽनुभविकः । ना ऽऽद्यः । म्युदात्तिभेदेन विभिन्ना्थद्वयस्येव प्रतीतेः । तथा हि । ब्रह्म जानातीति ब्रह्मणि नितरां तिष्ठतीति क्रमादद्रयोः पदयो्युत्त्ती । तत्राऽऽ्ये- भम्याबर्ाननुगत वस्तु ब्रह्मति मण्यते । नक्ा्थो दुरुमोऽतर स्यादृद्वितीये सति नस्तुनीति भार्तिके केबरेक्षविषयकापरोक्षैकप्रमावत्त्वं फरुति द्वितीये तु तदुत्तरं निःशेषेत्यादिवा- ्विकसरोक्ततद्भिषयकानुसंघानवत््मिति स्फुट एव तद्भेद इति । मत एव्‌ न द्वितीयः । निङ्क्तरीत्या तद्भेदे प्रामाणिके सति तदभेदमन्तराऽनुपपद्- मानस्व कस्याप्यथेस्याभावादुभयोरप्यथंयोरमेदसाधकत्वाभावाश्च । नापि तृतीयचतुभौ । क्रमान्मस्येन भातीति तदिदमिति च पञ्ाभ्यामद्ैव निराकृतत्नादित्याश्यमेन समाधत्ते भद्धयेत्मा यु्तरार्धेन । अद्र यात्मचितिरदरेतनक्षात्माचिन्मात्रं तद्विषयको यो बोधः प्रमा मा च तदनुसधानेन तज नितरां स्थितिलक्षणा निर्क्ावस्थारूपा निष्ठा तयो स्त्यः | भेद एव यत उक्तयुक्तितो निरुक्तयुक्तेः । भस्तीत्यन्वयः । पतेन पवार्षोक्तामे हेतुरपि प्रतिपादितः । तस्मानेवात्र कोऽपि श्ङ्कावकाश इत्याशयः ॥ ६१ ॥ अथ करति निगमयति-युक्त तत इत्यादीन्द्रवज्रया-- युक्तं ततस्तावकपाद्पद्मसम्माऽऽभितुं निमयमस्मद्‌देः। | संसारस्पन्रभकाम्दिरीकं तज्रा(त्पा)हि मां देशिकपुण्डरीक ॥६२॥ भोधकपमिद्धिः ३११ भौ सद्ररे। ततो निस्क्तटेतोः । जम्मदद्रेः सिष्यस्येत्याभिकम्‌ । ताजकेत्यादि | ओमन्रण।रनिन्दमन्दिरमित्यर्थः । एतेन पादे पद्मन्पकेण मोक्षरक्ष्म्यारयतया बिचा- रगङडसेव्यत्वं म्यञ्यते । तेन । यतो निर्मयमत जाश्चितुं करणीकर्ुं युक्तं योग्य मस्ति । तचसाद्धत): । ५! देरिकेति । गुरुषर सखम । संमर्ति । किधीक भेभद्रत दति । म्याग्रऽीि पुण्डरीकः नाति जागरः ।॥ ६९॥ इतः ओीगृरुणा निमकारीत्यत्राऽऽद-- दति सिम्यवागयत्यारिपरभिताक्षरमा-- उति रिष्यवाकमरामिवराः म गुरुः करुणामृतेकतनुरास्मडसा । तम्रबक्य तस्वरमसकक्पिरम्‌ भिपिन प्रवाधयतिं मारतरम्‌ ॥ ६४६॥ इति मम्येब भातीत्यारभ्यान्यवहि तपुवैपब्पर्यन्तमित्य्थः । शिष्यति । परङृतान्ते- बासिबचनपराधीन इव्यर्भः । एतेन वक्ष्यमाणोषपदेे दैतुयतितः । एतादृशः स ` ्रगुकतः । गुहराचा्य: । संक्षेपशारीरकवदूमन्थकृत्कषित एब | मतः । कड्णेति दयापीयुषमात्रशरीर इव्यथः । मतः । तं निरुक्तसां ्रदायिकरीदया अरन्थङृतैन परक- त्वेन कपतं तं ्रिष्यमिति यावत्‌ । भासेति । भद्वैतात्मानुसघानपूरवको नमौहित- ` इष्टधेत्यभः । तथा चोक्तं शिवानन्दरहयाम्‌- दीक्षां मे दिश चाक्षुषीं सकरुणां दिब्यैश्िरं प्रार्थतां वभो ठोकगुरो मदीयमनसः सौख्योपदेशं क्रु ॥ इति । स्बालानमनुसधाय वच्चुरुन्मीश्य तदटसा । गुरुः शिष्यमवेक्षेत दीक्षेयं चाङ्कुषी मता ॥ इति सांप्रदायिकं तङ्कक्षणमपि । अवेक्ष्य-अवटोक्य | विपिने । अरण्येऽभीये- र्निति श्रुतेः । भरण्येऽध्ययनदितदारण्यकमितीर्यत इति वार्तिकाश्च गङ्गातीरनिक- टारण्य इत्यथः । तत्त्वमसीति । इदं हि च्छन्दोग्यषष्ठमहावाक्यं सुपरसिद्धमेम । इतरोपनिषन्महावाक्यानि विद्ाय विरिष्येतस्यैव ब्रहे सामवेदो वै ब्राहमणानां प्रस्‌ तिरिति भरुतिः | वेदानां सामनेदोऽस्मीति स्मृतिरपि हेतुतेन ध्वन्यते | तस्य मो रसः अमद्भाप्यकारादिसर्यसांप्रदायिकपूर्वीचार्यनिर्णीततात्य्यौशस्तमि- त्यः । सरिति । भतिदायेन सारो निग॑ङितातिसंक्षितार्थो यथा स्यात्तथेति याबत्‌ । तेन सर्वस्याप्यद्वैतकाजोपलक्षितशब्दत्रमणस्तागदेकपयैवसन्नत्वेन मादङ्मन्दप्र्नु- तसूदधेजनब्युदसन व्यज्यते । प्रनोभयति । मप्रतिनद्धानाभितापरोक्षपमाप्वसायिल रक्षणपरकषेण बोधयतीति योजना ¦ ११६ "यख्यासहिता- भत्रविक्ष्येति स्यबा(पा)। नियकमानुष्टानाद्धमसात्तेभमोदत्तेः पापदानिस्तर्तश्चि्द्यु द्विस्ततः ससारधाथातम्यनाघस्तत। वैगम्यं तता मुमुक्षु ततस्तदुपायपर्यषणं. ततः सषैकर्मततसाधनसंन्यास्षस्ततो योगाभ्य।स्स्ततश्ित्तस्य म्रत्यक्परवणता ततस्ततत्वमघ्या- दिवाक्यायपरिङ्ञानं ततोऽवियोच्छदस्ततः स्वात्थन्यव।वस्थानं ब्रह्मैव सन्ब्रह्माप्येति विशुक्तश्च विमुच्यत इति नप्कम्यसिदुध्युक्तसकरसाधनपरम्परावत्वेन महावाक्यप्रनो- धनाभिकारानुसंभानं घ्वन्यत ॥ ६२ ॥ भथ परतिह्ञातततस्यमस्याल्यमहावाक्याथोपद्सनकरमन परिष्करोति येनेव्यादरि- शादृलनिक्रीडितेन-- येनाऽऽमाति समस्लकरव्मानतं तदभूमनानं भवा- नद्रतात्मदुखेकरूपममलं काटजयाबायितप्‌ । सदयाम्‌ द्रतय कदा$पि न भवेद्धनं भवत्यप्य माराराकः व्दणनायतदृय न्वय्यते माति क्षण५ ॥६४॥ सम [मतरिनिषिः, इत्याथकम्‌ | येन वध्यम।णरूपतसद्रान्वयाहुवस्तुना । भनिर भिरन्तरम्‌ | नतु क्षणमात्रम्‌ । नन सपिमन्त्रादिद्घुञधमायया किचिकतारभासमा- नेन्द्रनाटिकनमर्‌।दिकार५ऽतिष्य।्विः प्रत्यस्ता । समस्तत्ति । सवेद्धेतमिति यावत्‌ | मत्र दश्यपदेन द्रष्ं प्रकाशिद्धं याम्यं दद्यामिति व्युल्यत्तेः स्वकरमकस्पूर्तिकरषरि इद्माश्रूपत्वे यज्यते | समस्पदन चटदिवा्कनिटृरदयभासकप्रमातृव्यादत्तिम्य- ज्यते । भाति जामदादिषु प्रकाशत इयथः | तथा अ श्रयते-तस्य भासि। स्वेद विमार्ताति । न्यायरलावरखङकृतामनुमनमपि- भटादयो मानविषयाः । आनयनारित्रषलवादिनि । मवलेवं ततः किं प्रहत इत्या- शक्य येनेत्थादिनतर्भिः परैस्तच्वपदाथयोः शोधनं समहिन्यषएटधात्मकसामान्यङ्ष- पकलदश्यभास दसवत थनन्‌ (र द्वल्छूत्याखण्डवाक्याथमच प्रचय ति--तदि त्यादिना अक्षःसीव्यन्तेन । शत्र यत॒ एतः सततक्कव्द्रेतवभासकलात्‌ । भवान्‌ तम्‌ । तत्‌ जगद्धासकत्वे नानुपदमेयोपक्रान्तं शिन्मावसित्प्यः । भम निरुक्छसर्वैमासकत्वादिव म्यापकमिति यायत्‌ । एताः : , -वप्रकादवैतन्यमिद्यर्थः | नन्धैवं येनाऽऽभातीत्यादिना छरगङ्कासऽपि वरम्धुनि भयु दीरादवज्जडसमेषेति शङ्काशन्यथमेव मानपदं तस्य अगद्रान्नश्यिनाऽऽधिकसिद्धपपि सः; द. नमिन्चि श्रुः कण्टत दय जिन्पाश्रनद्ुपवा- द्भित्भति विम. दन 4दनोरिति चन्न तिषिधर्प्दतिषुरत्वपरय. कवरसाभन्दल्यपरति गोधकेन्‌ लस्तारकमारिस्पोशयं :मेशदयति-- जङ्भस्नेश्ादि | बोधेक्यासाद्धः। ११६३ देशकारवस्तुपर्च्छिदशू्य्मद्वैतसम्‌ | बाधावयिभूतत्वमाक्मल्वम्‌ । निरति्चया- नन्दषनत्वं युसैकरूपत्वमिलयेतत्‌ । तदाहुः श्रीमतसञ्चपादिकाचायाः--सुलेकतानसदा- तमङटस्थचेतम्येकरसतासंसारित्वाभिमतस्याऽऽत्मनः पारमाथिकं स्वरूपामिति वेदान्ताः पर्यवस्यन्तीति । सत्रैकपदेन दैरण्यगभं न्तवैषयिकसुखस्य क्षयिस्वादिना दुःखास्क- न्दितत्वात्तदूम्यतिरेको व्यज्यते । ननु ययेन मामकं बास्तविवं, स्वरूपं तदाद देहेन्दरिया्सिर्द्वैतं कुतः समभूद्‌ । न च बाच्यमनीश्चया योचति गुद्यमानः । तम॒ आसीत्तमसा गृढमग्रे । माया च तमेूपाऽनुभूतेस्तदेतज्जडं मी हास्मकमनन्तं तुच्छमिदं रूपमस्यास्य व्यज्ञिका नित्य- निबृ्ाऽपि मृदेरासेव दृष्टा। *ऽस्य राक्तिैविषेव शरूयते । नीहारेण प्रावृतताः | मायां तु प्रकृति विदत्‌ । अजमिकां रोदितश्ुङ्कष्णामितति च श्रुतिशतेन । तथा--अज्ञाने- नाऽजवृतं ज्ञान तेन सुद्वन्ति जन्तवः । तप्त्यविां विततां इदि यस्िज्निवेशिते । योगी मायामिति च स्मृतित्रातेन । तथा ब्रह्मविदाभोति परम्‌ । विधयाऽमृतमश्ते । ज्ञात्वा देवं मुच्यते सर्वपाशैः । नाला देवं सर्वपाङ्ञापहानिः । तमेव विदिता ऽतिमृस्युमेति । तमेवं विद्वानमृत इ भवति | तरति शोकमास्मवित्‌ । एतद्वै तदक्षरं गाग बिदिताऽस्माह्क्यैति स ब्रह्मण इत्यादिश्रताथ।पत्त्या । एवं-ज्ञानेन त॒ तदज्ञानं येषां नाशितमात्मनः । तेषा- मादियवज्ज्ञानं प्रकाशयति तत्परमिति स्मृताथीपत्या च | तद्भत्‌-निमतं मिथ्या दर्यतवात्‌ । शुक्तिरूप्यवत्‌ । विमतं ज्ञाननिवर्त्वमू । कल्पितत्वात्‌ । स्वमरवत्‌ । विमं बाध्यम्‌ । अध्यस्तस्ाब्‌ । श्गजर्षदित्यादिु- क्तेमिश्च सिद्धादनादिभावरूपत्‌ । | आच्छाद्य विक्षिपति संस्फुरदास्मरूपं जीवेश्वरत्नजगदाङृतिमिरमषैव । अज्ञानमावरणविन्नमशक्तियोगादातसतमात्रा्रषयाश्रयता बेन ॥ इति श्रीमत्स्वज्ञातमयुन।श्वरचरणोक्तासेकाश्चयविषयकावरणविक्षिपणशक्तियुक्ताब- ङ्गानदेवेति । तस्यापि जडत्वेन जन्यजगदन्तःपातिलरात्‌ । | नापि निरक्ताजखसाधकशचुत्या प्रकृतिं पुरषं चेव विद्ध्यनादी उमावपीति स्मृत्या च तस्यानादित्वानेव जडत्वेऽपि जन्यजगद्न्तःपातित्वमस्तीति साप्रतम्‌ । ना दिखस्4 विवार्यमाणत्वात्‌ । तथा हि-न विद्यते आदिः प्राथमिकः काकसंबन्ो यस्व तत्त्वरमनादित्मेकं प्रागभावप्रतियोगित्वाख्यं मुरु.म्‌ । अपरं तु बीजाक्कु- रन्यायेन प्रवाहानादिस्वं गौणमेव । तत्नाऽञ्चे व्युसपािपक्षे तावदादिपदार्थनिक्षवते प्राथमिकः कारुसंबन्ध एवाऽऽदिपदार्थत्रेन पण्डितः, स तु प्राथमिकादिपदार्भयो- रन्थन्तरत्वादात्माभयदू रित एव । द्वितीये पासिमिपिकपक्षेऽप्यनादिः चान्तः ५. १५4५-९ | ११५ सय्‌(ख्यामरितिा- भाब इति प्रागभावरक्षणमेगानादिपदा्थधरितापिति नयात्वमनादिपदा्थाकिद्धाबनारि- पदार्थसापेक्षतवेन स्फुटमयेति ¦ | एवं गौणमपि नैतननिरवक्तुं शक्यम्‌ । लक्षणाभावात्‌ । त्रोच्थते | बीजाङ्कुरयो- रन्यतरम्यक्तिमत्काट्त्वमेव प्रवाहानादित्वमिति ब्रह्मविदययाभरणे गौणानादित्वरुक्षणं स्पष्टमेव । तद्वन्मुख्यानादित्वमपि प्रकृते प्युतपात्तिसिद्धमेवेष्टम्‌ । तद्यथा-जायतेऽस्ती- व्यादीनां यास्कपरिपटितानां षण्णां मावाक्काराणां मध्ये सत्कार्यैवादाभिप्रायेण परादुभावस्थवोद्पत्तिपदराधेतवान्न कोऽपि दोषः | न चैवमप्यज्ञानस्यानादि भावत्वेन नित्यद्रव्यवददिनाशित्वापा्िः । त्वन्मते पार्थि- मपरमाणनिष्ठनीरहूपस्यापि घटे पावरक्ततायां दाहादिसामम्या नाक्चवदनादिभावङ्- पस्याप्यज्ञानस्य तत्वननाक्ष्यते बाधकाभावात्‌ । तदुक्तं भिवरणसारे शभीमद्धिया- इण्याचा्यचरणेः-ननु निवृरिरनाम स्नोपादानगतोत्तरावस्था घटस्य मूद्धतकपाटद्- पत्वप्रा्ेरनिवृत्तितात्‌ । न हि निरपादानस्यावियाध्यःसस्य सा संभवतीति चेन्न | स्वाश्रयगतोत्तरावम्थाया निवृत्तिसवात्‌ । अन्यथा परमाणगतष्यामलदिरनदेरानिवृति- प्रस्रादिति। तस्मादनादिमावूपमप्यद्धेत्रक्मालनैभ्यनाक्षात्कारनिरस्यं मूराज्ञानं निखिरद्हय- कारणं तदन्तःपातिद्रष्टेविदाभासदशा भासमानमप्य.काशकाप्ण्यवात्तत्स्वरूपे वस्तुलः कालत्रयेऽपि नास््यवेत्याद्ययन पुनसतद्विशिन्टि-अमल्मिति | निरवद्यं निरेश्नमिति शुतरबिानासङ्गीत्यथः । तदुक्तं श्रीमतसुरे्धरा चाय॑चरणेः- अस्याविद्यत्यविद्यायामेवाऽऽसित्वा प्रकल्प्यते । जरह्मदृष्टया त्वविदयय न कथचन युज्यत इति । ननु द्विधेतं दवि(द्वी)तमिव्याहुर्तद्धावादद्वैतस॒च्यत इति वा्िकोक्तेयै्प्यदरैतेति विके णे बस्तुपरिच्छेद विधुरत्वं संभवव्येव तथा येनेत्यादिना देदपरिच्छेदराहित्यमप्यथापि कालपरिच्छेदशचूःयलं तु तत्र यद्विवृतं तत्पार्मिषिकमेन, न तु शान्दिकं, नापि यौक्ति- कमपि | तथा च कथं तस्य सत्यत्वापरपरयायं नियत्वमपि तदेभवि कथं पुमथैत्वमपीति तत्राऽऽह~--काकेति । मृतभविष्यद्वतेमानव्यवहारकारण्यीभूतवस्सवविच्छेदेन मिथ्या- त्वनिश्चयविषयतानाक्रान्तमि्यथः । एतेन्‌ सत्यं ज्ञानमनन्तं ब्रह्मतयत्रस्योऽनन्तपदार्थो व्याख्यातः ! एवं चात्राखण्डमारमानम्बएकाश्चाविना'दवेतमरस्यगानन्दतेन पुरषा- भृत्वमपि ध्वनितम्‌ | । एतादृशम्‌ । भत एव ब्रह्म । ~ व्यावृत्ताननुगते वसु ब्रह्मेति भण्यते । ब्रहमर्थो दुरुभोऽतर स्यादुद्वितीये सति वम्तुनीति वातिकवचनाैरुक्तरूपत्वादेवाद्वैतात्मतत्त- मेबास्याखण्डं भवतीति योजना । एतेन भागत्यागरक्षणया तत्वमस्यादिमहाबाक्य- स्यास्षण्डादतस्वप्रकाशत्रक्षासिक्यानन्देकरसलक्षणोऽभेः कथितो भवति । बोधेक्यसिद्धिः। ११५ ननु भवलेवं श्रीमश्वरणप्रसदिन मामक वास्तविकं स्वह्पमदधैतं तरहैवाथापि प्रृते परतीयमानस्यास्य इ्ैतजारस्य का गतिरित्यत आह- द्वितयमित्यादि । कम।त्सथोमु- कतिजीवन्मुक्तिपक्चाम्यां रेषेण सदृष्टान्तम्‌ । अये हिप्य अदः साक्षिणस्तवेदं द्वितये हैतं जीवेशाग्ननापाकाश्चादि सादि च दुक्यमित्य्थः ! कदाऽपि कनिदपि देशे कड च न मवेज्ैव मूयाज्ञापि भूतमभून्नापि मवतीत्यन्वयः । एवं च त्यि निरूक्तबोधाद- बि्याध्वंसोपशक्षिति चिन्मत्रे त्रिकालमपि द्वैतं नास्तीति सौररोकडहैणतोयबदिदि स्बदृश्िवरात्सथोम्‌ क्ते रित्याकूतम्‌ । नन्वेबं तदं कथमिदं श्रीमद्धिर्च्यते मया च श्रूयत इत्यनु मूतिजातमित्यत्रा ऽह -- सरेत्यादिना । अये मुमुक्षो सौराटोके सर्यसंबन्धिमध्याहक। लिकोषरघरण्यवनच्छ- ज्ञातप इवेत्यर्थः । एति मृगजलनत्‌ । क्षणं यावलारम्धपरितमातिक्षणपर्वन्तमि- त्यर्थः | त्वम्यव त्वत्कल्पितत्वात््चहक्षणेऽभिह्ठान एवति यायत्‌ । रिद तु अक्षणि । भाति मिथ्यात्वेन परिरफुरतीति सबन्धः | एमं च तथकल््पितप्रातिमासिकरोकदरौव जीबन्ुक्तिरिति त्व्‌ । रबमबोक्तं मार्तिकं एब- तच्वमस्यादिवाभ्योत्थसम्यगणीजन्ममात्रतः । विदा सह कार्यण नाऽऽसीदस्ति भविष्यतीति । दाल्लाथस्य समाप्ततवान्ृक्तिः स्यात्तामता मितेः! रागादयः सन्तु कामं न तद्भावोऽपराघ्यत इति ॥ ६४ ॥ भथासो शिष्यः स्वसंदयसंशान्त्ययं प्र्नपरार्थनमेवाऽऽतनुते--भो देरिकेश्चस्यदि- ` बसन्ततिटकया- [1 भो देशिकं भवदेकपदारविन्द- र द्ान्मिटिम्दवद्हं मकरन्दटिप्सुः । मगेहसंदहनहेतुस्रगन्धिलोभा- दाज्ञाऽस्ति चेक्किम्रपि गसितवद्रदामि ॥६५॥ मो इति संपूज्यसंबोधने । अत एव । देशेकेश दिशन्ति निरततिशयषहितं बा समक्यं हद्यमिध्यात्वपू्वकमुपदिशन्ति शिष्यं प्रति करुणयैबेति देशिकाः सद्गुरवस्ते* बामीशो ्रहमनिषठस्तस्सनुद्धौ तथः । जय्याचा्यैचक्षवर्तनित्य्थः । मत एव | भवदेकेति । एकपदेन नक्षनष्ट्कषविन्मत्रव्याबृि; । प्देत्यादि तु पूजाथमेव । केवटत्रहाबिदरां तच्त्वोपदेशदक्ष्वेऽपि तत्रोदारकादिवच्छिष्याणां शरद्धाग्यतिरेकापा- दकसागेदिकतत्त्ानुसंधानशर्यत्वात्स्ुनितमेव तदृव्युदसनमित्याशयः । मत एब ११६ व्याख्यासहिता- पित्राऽ्पयुदारुकेन श्रेतकेतुं परति तच्वोपदेशावसरे श्रद्धत्स्व सौम्येति भद्धाबिणानम- बोधि | भरविन्दरूपकं त्वरणत्वमसृणत्वादिमच्वेन सायुद्रिकपरिद्धमहाब्राह्यणल्वाने- दकमेबेति भावः । अत एव मिरिन्दवदि्युपमेति बोध्यम्‌ । अहं प्रृतजिन्नुः । सत॒ एव | मकरन्देति । भ्रीमस्पादपद्मगतात्मतत्वावबेधरूपरसेच्छरिव्यर्थः । संदे- हति । संशयग्रश्मसामभीभूतसौरभेच्छ्येति यावत्‌ | तन्नापि मय्ययं मच्छिष्योऽपि संशयमिषादाक्षिपतीति विषादन्युदासायामयं संयाचते-अश्ञेत्यादिना । तत्रापि किमपि स्बस्पमेव न तु भूरितिरम्‌ । तेन विक्षेपद्ङ्का प्रतिक्षिप्यते । भत एब गुज्ञित्रव- दिति। एतेन ध्वनितोऽपि वक्ष्यमाणप्रञ्े माधु ध्वन्यते | वदामीति सरर एब समन्धः ॥ ६५ ॥ । ततः कि वत्तमित्यत आह-इतीादिपरमिताक्षरया- इति रिष्यवाक्यपरिहृष्टमनाः स गुरुस्तमाह गृदुहास्यम॒खः | परिपृच्छ यत्तव मनस्यु"दृयात्तदहं छिनदम्यखिलमात्मदुश्ा॥६६॥ इति निरूक्तरीव्येस्यथः । शिप्येति । वुमप्सुकृतप्रा्थनयुप्रसन्नमानस इति यावत्‌ । धता; । स पुवप्रहृतः । गुरुराचायः । ननृक्तप्राथनया श्रीगुरनिष्ठः परितोषः जञिष्येण कथं तकित इत्यतस्त विशिनष्टि-मृद्धिति । मन्दस्मिताश्यः सन्नित्यर्थः । एतेन तत्समाधानप्रोत्साहः सूच्यते । ते प्रङ्ृतचचिष्यं प्रति । आदह-इद्थसुबाचेत्य+ म्बयः । किं तदित्यत्न तद्विशदयति-परीत्यादे । हे शिष्य तब मनसि यच्छहा- दिकम्‌ । उदियादुलचेत तेत्वं परिष्च्छ विस्तरतः प्रभनिषयी कुर । न तु मीत्या सेकोचं कुर्वित्यथः । नन्वेव प्रभ्नामयऽपे तत्समाभानामावे व्यथौयासत्वमियतस्त- माश्चासतयति-त्दित्यादिचरमचरणेन । ात्मेति । जक्षानुमूत्यैव न तु श्ुष्कतर्केणे त्यथः । तत्रपि अखिरं निःशेषमेव च्छिन।श्रे न वु प्रजापरतिप्रथमाधपदेशोपमं साब- क = क दरोषामातं ॥ ६६ ॥ एवं श्रीगुरोः साभयाश्रासने सति स शिष्यः किमकरोदित्यत आाह-भगेत्या दिमाडभारिण्याः पृबार्भन- अथ सोऽवद्दात्मसंविषित्मः प्रणतः प्रासरलिरेव नश्रवाचा। यद्भाणि भवद्धिरात्मतत्वं विगतदवेतमिद्‌ं मबत्वथापि ॥ ६७ ॥ भथ मिरुक्तश्रीगुरूदत्ताभयादिवाक्यश्रबण।नन्तरम्‌ । स प्रृतशिष्यः। आलेति । भद्धितातदिषयकंतीत्रविविदिषाशाखी सित्यथेः । एतेन विनिगूढविजिगीषानिरान्न! धूनितः । तत्रापि । प्रणतोऽतिनन्नः । सत एव । प्राज्ञलिरेव च सन्नित्यर्थः । एते- नादुपमविनयो व्यज्यते । न वु प्रोढपादः । अत प्व । नजरा भिनीपतमारस्येषि बोधक्यसिद्धिः। ११२ भाबत्‌ । इत्यवददिति योजना । किं तदित्यपेक्षायां तद्धिस्तरेण वक्तभादौ भीगुशूक्त- मनुवक्ति-यदित्यादिनिरुक्तदृत्तस्येवोत्तराधनिषल्युनन । तत्राधाौङ्खीकारमक्त्वा भाविप्र माणप्रुलप्रभ्नीजमु्तरशोकान्वय्येव निक्षिपति--इदमित्यादिशेषेण ॥ ६५ ॥ तत्राधौतसाङ्गस्नाध्यायस्य ज्राह्मणस्य स्वश्ाखोपनिषदद्वेतमहावाक्याद्र्ञास्मैक्यनि- बयकमर क्षात्कारपभमारूपनक्षविया सामान्यतः सर्वत्र शब्दस्वाभान्यादुतद्यमानाऽपि प्रायः पञ्चनिचेर्विषयनासनाप्रमाणप्रमेयासभावने साभनफलाविपरीभावने चेति प्रति- बन्वेः प्रतिबद्धेव भवति । तन्मध्ये ऽस्याषिकारिणः प्रागुक्तगुरूपसस्यन्तसकलसाधनतः प्रथमस्य तस्य निरासादवशिष्टतश्नतुष्टयप्रयुक्तं क्रमेण निरुक्त द्वितन्रक्षासिग्ये प्रभरय- हुयं साहयति-- किमत्रत्यायुपजतेश्वरणचतु्टयेन-- किमजमानं मगवज्छूतिश्च- दृन्येर्विरोपे सति साऽपि कुचर । कमापे मोक्षस्य कतो न हेतुः किंवा फलं ज्ञानभवं वदेत्‌ ॥ &८ । भो भगवञ्श्रीगुरो । एतेन यस्य देवे परा भक्िरित्यादिश्रुव्यकतेश्ररगुषभदमाब- नापरिषाकरूपप्रभ्रसमाधानावभारणतसतामग्री स्वर्सिमिसतथा श्रीगुरावपि इनी त्वामेव मे मत(ते)इति स्मृतेरपदेषटस्रसामभ्री च सूचिता । जत्र प्रागुक्त द्वैतात्मतच्तरे मिषये मानं ब्रभाण किमस्तीयाथः प्रभ्रः । तत््वमस्यादिः शुतिर्मानमिति चेत्त्धन्येः प्रत्य- क्षादिभिः प्रमाणैः सह विरोधे सति साऽप्युक्तश्ुतिरपि कुत्र प्रमाणवेनावतिदेन्न कुत्रा पीत्वर्भः । शिष्ट तु स्पष्टमेव प्रभत्रयं च ॥ ६८ ॥ | ततः भगः किं समादष इत्यत भह प्रमाणादीत्यादियुजंगप्रयतेन- प्रमाणाद्यसंमावनादिस्तवेयं यदीक्षस्व तहिं स्वमात्मोपरान्त्यै । अतुलक्षर्णीं माष्यकारादिरीत्या तथा चे(दियातते प्रबोधप्र- दरीषः ॥ ६९ ॥ भग्ने जिक्ञसो यदि तवेयं प्रमाणासंमावनादिरेतष्वक्षणा चतुर्विषपरतिबन्धाब्‌- डिरर्ति रं रबमातमोपशान्तये निर्कश्कामृरीमूतचेतोदोषनिरासार्थमित्यर्थः । भाष्येति । भादिना भामत्यादिः. । चतुङक्षणीमुत्तरमीमांसाम्‌ । ईक्षस्व । तथा चेस्यादि स्फुटमेब । भादिपदाभ्यां प्रमेयसाधनादिविपरीतभाबनात्रहः ॥ ६९ ॥ ननु यदाङ्पतं भीमद्धिमौ प्रति निरुग्रमाणाप्षसंभावनादिमृरखुकोकमरश्नचतुष्टयसः माभानां त्वे भग्यक्षरादिरसयोत्तरमीमांसमेन परिशीच्येति तत्र प्रथम एवातो ` १५4५-९ ११८ व्याण्यासहिता- ्रक्षमिश सेत्यिकरणे भाष्यादिमैग सह पर्बाचार्यभरन्थविरोधस्तेन कथं मदीयसंशय- विशयः संमेदित्यमिसंभाय तद्विरोषं ध्ननयितुं प्रथमं तत्रत्यभाप्यायथमेव संक्षेपेण, युबदति--रीभाष्यादीतिशारदृषिक्रीडितेन- ध्रीमाभ्यादिमतेऽथक्षब्दगदितोऽस्त्यथों ममुक्षावधे- रानन्तर्यमखण्डसाधनगणात्मं गुद्धरुध्यन्मतेः । तहु्कर्मकले भयित्वक थनाज्ज्ञानाच्च मोक्षोक्तितः स॒त्रे प्राथमिके स्फुटीमवद्तःरब्देन तत्संमवः ॥७०॥ ओश्चब्दः एनाः । श्रीमन्मुमुष्ुमोक्षप्रदतत्वज्ञानदानदक्षत्वरक्ष्मीशारे च तद्भा- ष्यादि चेति तथा । भादिपदेन पश्चपादिकादि । तस्य यन्मतं तस्मि्नित्यथेः । सं्चद्धेति । सम्य्द्यभसंस्कारेकपरायुयैपयैन्तं इद्धा सत््वेकप्राधान्येन नि्मेखाऽत एब रष्यन्ती स्वयमेव योगाभ्यासमन्तरेव स्तन्धीमावाख्यनिरोधपरा च मतिनुद्धियंस्य स तथा । तस्याभिकारिण ह्यर्थः । मुसुक्षेति । मभक्षा प्रागुक्छरक्षणा मोक्षेच्छा अवधौ पयन्ते यस्य स तथा| शत्र ठम्बकणेमानयेत्यादिवनतद्रुणरसीनिज्ञानबहुनीहौ तु तदसंम्रहापत्तः । पश्चमीयम्‌ । एतादृशात्‌ । भखण्डेति। अखण्डः प्रागुक्तलक्षणत्वेन कैवल्यपथन्तत्वान्निरन्तरः । एता- दशो यः साधनानां नित्यानित्यवस्तुविवेकेहासुत्रार्थफलभोमविरागमादिषट्सपदादीनां ` अवणाघन्तरङ्गाणां गणः संघस्तस्मादित्र्थः | आनन्त्यमन्यवहितो्तरभावित्वमेब । ` अथेति । भथशब्देन सत्रेण गदितः कथित इत्यथः । एत।टमर्थोऽस्तीत्यन्धयः । एवमतःकशब्दार्थमपि कथयति-तद्भदित्यादिना । ज्ञानान्मोक्षोक्तितश्चेति योज्यम्‌ । एवम्‌ । तदिति तस्य निरुक्तसाधनचतुष्टयानन्तरमेव ब्रह्मजिज्ञासुना तद्विचारः कार्यं इति नियमस्य सेभवो युक्तावकष्यमाव इत्यथः । अत इति । प्राथमिके मथातो अह्मजिक्ासेति शालारम्भधटके सूत्र । स्फुटीमवदिति संबन्धः | अप्रं तु सरलमेव । तथा चाऽऽहुः ओीमद्धाष्यकारचरणा एव । तस्मादथश्चन्देन यथोक्तसाधनसंप- स्यानन्तयेमुपदिङ्यते । अतःशब्दो हेत्वर्थः । यस्माद्रेद एवाभिदयोत्रादीनां न्यः साधषानानाभनित्यफङ्तां दश्चेयति-तथथह कर्मचितो रोकः क्षीयते । एवमेवामुत्र पुण्यजितो शोकः क्षीयत इत्यादि । तथा नह्मज्ञानादपि परं पृरुषाथं दरशयति- ब्रह्मनिदाम्नोति परमित्यादीति ॥ ७० ॥ | ननु मबत्वेवं माष्यादिसंमतोऽथेः प्रथमसूत्रस्याथापि तद्विरुद्धोऽसो केन प्राची- नाचार्येण कथं हित इत्यतस्तं बिक्षदयति-- ब्ह्मानन्दत्यादिना साम्यध्वनकेन तेनैव बृचेन-- योधेक्यमिद्धिः । ११९ घरह्मानन्द्मते त्वथार्थ उदितस्तद्रे मुमुक्षेतर हयस्चोपेऽपि च पञचमी अत उमां लन्ध्वा ममुक्षाभिति। युक्तं चेतदतःपदृस्य विरहे ऽप्याथाऽस्ति तत्मभवो माक्षच्छाऽन्यदपि प्रयोजकतया वाच्यं न तत्करेवलम्‌॥७१॥ तुशब्दो वैरक्षण्यार्थः । अथार्थः-अथाते ब्रहमजिज्ञसेतिसूत्रीयाथशब्दा्थः । तदव तदेष नियानित्यवस् विवेक दृहामुत्रार्थफरुमोगविरागः कामादिसाधनस्ंपदिति साभ- नत्रयमेबेस्यथेः । मुमुक्षेतरत्‌-ममक्षामात्रमेव साधनचतुष्टयासपथक्छृव्येत्यथः । उदित उक्तः । अस्तीति रोषः । तत; वि तत्राऽऽह- स्यित्यादिना । अत इमां मुमुक्षा रुञ्ष्वेत्यतःशब्दार्थ ल्यन्टोपे पञ्चमी चोक्ता ऽस्तीत्यन्वयः । पञ्चमी अत इत्यत्र संध्यभावस्त- संष्टितकपदे नित्या नित्या षातुपसगेयी. । नित्या समासे वाक्ये तु सा विवक्षामपेश्षत इति वचनात्‌ । धिक्तांचतं च मदन चद्रमां च मां चति मतृद्रिवाक्यवदेतद्भाभ्येऽपि तत्रा देवाविरुद्ध इति बोद्धव्यम्‌ । यदतत्कल्पनमगतिकगतिकमिति चेत्तर्हि पश्चमीत्यत इमामिति पठ । तेनेतिपदमुक्तव।क्यसंम्राहकं हेतुसंम्राहकं च स्यात्‌ । तथा चन कोऽपि दोषः प्रलयुत गुण एव । इतिशब्दद्भयं तु विभिननेन्वयीति नैव पौनर्कत्याबह मिति । अपि चेति निपातावुक्तवाक्यदयसमुच्चायकावेव । नयु भवत्वेवं मतभेदेन व्यवस्था । तथा, अस्पाक्षरमसंदिग्धं न्यायवद्विश्वतोमुखम्‌ । अस्तोभमनवद्यं च सूद्रं सूत्रविदो विदुरिति पारा्सुराणोक्तसूत्रक्षणात्सुत्रस्यानेका- ताथा गुणलेनापीति च कोऽत्र विरोध इति चेत्सत्यम्‌ । मतभेदेन न्यवस्थासं- भबेऽपि किं मतं हेयं किंवोपदेयमिति सुमुक्षोस्तत्रापि संदे्ात्‌ । सूत्रे विश्रतेमुल- त्वरक्षणमनेकार्थत्वं गुण एवेति मनसि निधयैव श्रीमद्धाप्यकारचरणैरस्याभिकरण- घ्याध्यासगताधत्वाधिकास्विसारम्भाभेषेश्वतुरभिर्वणकेः परस्पराविरोषेनेननेक्छर्थत्व- स्योक्त्वाद्विरुद्धानेकाथत्वस्य तु संदेहाधायकतेनानौचित्याश्च । बस्तुतस्तु बरक्षानन्दोक्तसूत्रसुक्तावरीविवृतनिरुक्तरक्षणसूत्राथं एव छ्य: सयु- क्िकत्वादित्याशयनाऽऽह-युक्तं चेतदित्याद्यचरार्धेन । एतत्पृवार्षोक्तं बक्षानन्दम- मतम्‌ । चोऽवधारणे । तथा च निरुक्तमतमेव युक्तं सयुक्तिकत्वाचोग्यं भवतीत्य्थः। तत्र हेतुं प्रतिपादयति-अतः पदस्येस्यादिना । यतोऽतःपदस्य विरहेऽननुभवेऽपी- त्यथैः | तत्भवो ब्ह्मविचारकर्तव्यतासंभवः । आर्थं आार्थकः । ब्रह्मविचार. न्तरीयकसिद्धः । स्ति । तथा पतः । मोक्षति । नित्यानि्यवस्तुविवेकादित्रयमरषी- १२० "य [ख्पासहिता- प्यथः । प्रयोजकतया । निसुक्तभिधो मुमुक्ासपादनद्वारकतया । कारणं वाच्यं नं तु तत्केवलं साक्षात्कारणं वाच्यमत्त एतदेव युक्तमिति ॥ ७१ ॥ ननु किमाक्िनेवाधेकरणेऽयमस्ति कराध: किवाऽगेऽपि स्वेत्र तत्तदधिकरणेष्वपी . त्याशडन 15ऽदमनारत्यान्त्यमङ्खी करोति -इत्यादिष्वितिप्रद्षिणीपुवार्षन-- इत्यादिष्वाधेकरणेषु तेषु तषु ते तडन्येऽप्यभिविटमन्त्यलं विसंधः;। तच्छदं किट करुणानिधिं बिनालरां क: कुथजटहदयादह याद्‌ यामः ॥ ७२ ॥ ३।तशब्दः प्रक्तानुत्रादाथः } अधिकरणषु, अयिकरणपूत्रेष्विति याषत्‌ । तह- क्षणं तुक्तमभियुक्तंः- (निषया त्रिप्रयश्रैव पृवेपक्षस्तयोच्तरम्‌ । सिद्धान्तश्चति पञ्चाङ्ग शास्नेऽधिक्ररणं मतमिति । भादिपदमग्रिमाधिकरणसमरह्‌।थम्‌ । ते तं वक्ष्यमाणा; | अरं विपुलम्‌ | अभिवि. छस्नन्ति सयुक्तिकत्रनालिखान्तत(ण्याद्र५[यतथ्‌। रमणी यतामापयन्त इव्यथः । ततः किं तत्र ऽऽह --तच्छेदभिद्युत्त वर्षन तदरध्वंसनप्राथनं संस्तवानुकम्पनं ध्वनय- ञ्कषादिना। भा स्द्ररा इत्याथिकमेनात्र संबोधनम्‌ । तदिति । तेषां वक्ष्यमाण- त्रिरोषानां यद्देदः पष्व॑सस्तमस्यथेः । किर्सयवधारणे । निरुक्त विरोधपध्वंसनमेत्रेति यावत्‌ । कर्ण(ति ; पपौयूषपार वामथ । एनेन सद्यः स्वैविरोधबाधषन- शुरंषरलये संबोध्य श्रौगुर्‌। ध्वन्यत । एताहरं लां धिना । ॐ: | नेति | नस्य दूमयन्तीपतेः प्रसिद्धस्य यदूधू- द्य तत्र या उदया नेषघायचरितमथमसगक्तितदूवतघुवरणव्णराजहंसकरूणवाक्यश्र कणोत्तरमाविभूतेत्करङृपा तस्या य उद्रयस्तद्दा समन्तादमासत इति तथा | कुयान्न काऽपि कारिप्यतत्यन्वयः । अयं भावः | स यथा विश्चन्दवाच्यनिङ्कू- राजद सा्यपक्निरषवाधको दतमेव तन्मोचनेनामत्तद्रत्वमपि प्रङृतविरोाधनाधादस्म- म्मोचको भवेति । अज्र कर्णो रसः । उष्ोपमाद्धेषदयोऽरुकाराः ॥ ५२ ॥ एवे रिप्ययाक्यमावे० +।55नायेस्तमाश्वासयज्मवणेऽमि पृखयति-दृष्ब्यादिष . सनतातिटकया- यण्वत्र तस्वमतिगूढतमं यद्त मवे गराः करुणयैव वयं वदामः । भआचायवर्यमतभेदृरहस्यजातं साक्थकवास्यघटनास्ततिभादवेन्‌ ५ ७६॥ बोधैक्यातिदः | १२१ करुणयैवेयवधारणं स्वामानिर्वध्वननार्थम्‌ । भाचारयेत्यादि । ब्येकेत्यादि । आवप्रधाननिर्देशाद्वाक्येकवाक्यतासंपादनासिित्ययं: । अतीति । परमनेपएृण्येन । यतः | भत्र मतािरोषे । अतिगूदतमं तत्स यदस्ति तद्वयं से बदामोऽतस्त्ये शुण्विि बन्धः । शिष्टं तु स्पष्टमेव ॥ ७२ ॥ भथ श्रीगुरुः प्रतिङ्गातं भाष्यादिरदस्यं विशदयति--मा्यादेस््ित्यािशादृरूषि- पिडितेन- भाष्यादस्तु यथाश्रुत्रहधियां योऽर्थस्तमाद्ायवे बह्यानन्दुमुनिर्विरुद्ध मवदृत्त्वण्डनार्यं वसन्‌ ¦ नित्यानित्यविवेक एव करणं वेराग्य एवं कम~ न्मोक्षेच्छां प्राति तत्मयोजकमहो न स्याक्किमु | व्योमवतु ॥४४। भादिना प्र्जपादिकादिः । तुशब्दः प्रक्तशङ्कशन्त्यर्थः । यथेति । पभाशुतस्येव न तृहापो हितस्य । अहो अरहणं शब्दाथीदेः संग्रहणं यया तादृशौ ीशद्धिरयेषां मन्वप्रज्ञान।मधिकारिणाित्य्थः । योऽथः प्रतिभासत इति शेषः । तं प तमेवाधम्‌ | आद्यानृ्य । ब्रह्मनन्दमुनिः । तदिति । तादगथनिराकरिष्णुरेव तन्‌ । विरद भ्राक्तवदुपन्यस्तरीत्या भाप्यदिथथाश्चुताथविरुद्धमित्यथेः । भवदत्सूत्र- पूक्तावस्यामुक्तवानित्यन्वयः । ननु तथाऽपि मुमक्षायां तसण्कनस।धनत्रयप्रयोज्यत्वं कथं तन्राऽऽह-निययेव्या- दिना । वैराग्ये प्रागुक्तरक्षण दृङयानाद्रे विषये । नित्यानिस्यविवेक एब करणं हङ्मात्रनित्यत्वप्रमया श्यस्य मिथ्यात्वे तत्र मृगजख्वद्रागानुदयात्‌ । एबभनयां कार्यकारणम।बरीत्या। करमादनुक्रमेण वेराम्बं शमादिसंपदं प्रति करणं शमादिसंपन्पु- क्षां प्रति करणमिति प्राक्पपञ्चितेन । तन्नित्यानित्यवस्तुविवेकादि साषनत्रयम्‌ । मोक्िच्छां प्रति । सहो इति सादरसंबोषनम्‌ । तज्निणाीयकमानससदस्यान्परति । भरण्य जषविश्योपदेश्काञे बा्यानां तेषाममावादिति मावः । प्रयोजकं परब्यराकार- भम्‌ । व्योमबदाकाशञवत्‌ । न स्याक्तिमु । अपि तु स्यादेवेति संबन्धः ॥५४॥ प्पोमदृष्टान्तमेव स्पष्टयति-आथवैणीत्यादिवसन्दतिरुकतया- आयर्वणी श्रतिरसो कममेव वक्ति भ्रतोद्धवे तदपि याजञुषवाकयतोऽज । तां पूर्वपू्वमनुहेतुपरां यथाऽू- मध्ये तथेव समभीप्सितमस्ति तेषा ॥ ५५ ॥ ` ९४.-१ १२२ धय [क्यासहिता- सौ । एतस्माज्जायते प्राणो मनः सर्गेन्धियाणि च । सं वायुज्यातिरा बृथिवी विश्वस्य धारिणीतिसुण्डकोपनिषत्प्रसिद्धत्यथः । आथर्वेणी श्रुतिः । स्थ मूतोद्धवे- आकाशादिपश्चमहाभूतो्पत्तौ । क्रममेव वक्ति स वायुरि्याधाकाशाद्य करममात्रं कथयति । तदपि । एवं सत्यपि । अत्रद्धितशाल्ञ । याजुषेति । तस्माद्भा ए स्मादातमन काशः संभूतः । आकाशाद्वायुः । बायोरभिः । भरेरापः । मदूम पूथिवीति तैततिरीयकयनुर्वेदवचनादित्यथैः। तां निरुक्तमुण्डकश्युतिम्‌ । पृरवपृवेमनु आकाश्चा दिपूरवप्वंभूतानुसारेण । हैतुपर ` माकाश्चादिपर्वपुर्वभूतमेव वाय्वादत्तरात्तरभूतं प्रति कारणमिति प्रतिपादिकामि याबत्‌ । यथाऽऽहुः प्राजीनाचायौ इत्याथंकम्‌ । तथेम हेतुकाथभवेनैव नित्यानि वस्तुविवेकादिसाधनक्रमपठनम्‌ । भाप्ये प्रागुदाहतशारीरभाष्यवाक्ये । तषां श्रीः द्वगवरपादाभिधमाप्यकारणाम्‌ । समर्भाप्तितं समीहितमस्तीति योजना । तस्मा कोऽप्यत्र जंक्षानन्दवचोविराधः ॥ ७५ ॥ प्वं भाप्यकारस्वारस्यं श्रुतिदृष्टान्तेन स्पष्टीकृत्य जहानन्दीयसूननसुक्तावलीप्रभयेव मक्यतां कुवेन्तं श्रीगुरं प्रति शिष्यः पुनः शड़ते-नन्वित्यादिद्रतनिटम्बितेन- नन हामादिविधायकवाक्यतो भजति साधनतां न मुमुक्षुता । दहाति न सत्र दं खलु युज्यते कृचिदपीति न तेऽपि समत्वतः॥७8 ` ननु सति कुडये चित्रमिति न्ययेनाऽऽदो सुसुक्षाया एव रशमादिविधायकवाव काण्धमाध्यंदिर्बयोभयोरपि पाटेऽनवलोकनात्क नाम तदान्तयैविचारावसर इति शते नन्विति । शान्तो दान्त उपरतस्ितिश्चुः समाहितो भूत्वाऽऽत्मन्येवा ऽऽत्मानं १३ तीति काण्वपाटः। श्रद्धावित्तो मत्वाऽऽत्मन्येवाऽऽत्मानं पदयेदिति माध्यंदिनीयः पाट तत्रोभयत्रापि मुमक्षासंम्रहाभावान्मुम्षुता मोक्षिच्छुता । साधनतां श्रवणादयङ्गत्वम्‌ न भजति नेव प्राप्नोति । इति देतो: । सत्रे, अथातो ब्रह्मजिज्ञासेति शास्ारम्भ धिकरणसूत्र इत्यथः । इदं प्ाञुक्तं मुमृक्षानन्तयैम्‌ । न खद युज्यते नैवाथशब्दे भरहीतु युक्तं भवतीति पूवेपक्षान्वयः । अथ सिद्धान्ती गुरुः समाधत्ते-नेत्यादिषशेषेण । तत्र हेतुं प्रतिपादयति- तेऽ त्यादिना । ब्रह्मानन्दतासखयोनभिक्ञस्य यथाश्रुतसूत्रसुक्तावलीमन्थेन भाष्यादिदूषकं स्याथ विवेकादिसाधनत्रयानन्तरमत इति ल्यन्छोपे पञ्चमीमां मुमृक्षामवाप्य्त्या सुत्रं योजयतस्तवापीत्य्थः । समत्वतः शमादिविषयकवाभ्यापटितशरमृक्षाया ल्यन्डो पञ्चमीं हत्वऽपी र धुमु्।१व।प्येति गोजनया अहणसाम्यादित्य्थैः ॥ ७६ ॥ बोधकयमिद्धिः। ५२६ एवं तह को व्‌ ब्क्षानन्दामिमतोऽथ इत्यतस्तमाहट-- विजिज्ञासस्व स्वामिति शिखरिण्या-- विजिक्ञासस्व त्वं तादेति ख॑लु सत्रस्य विषयः = (¢ ~. प्रधनस्तस्याङ््गण खट रमदमादकाधवचः। विवेक्रायर्प्यत्र स्फुरति त मुमुक्षव तदपि तदानन्तथ ते यदि किमपराद्धं वद्‌ तया॥ ७५॥ सयि भृगरूपलक्षिततत्तनमुमुक्षो । त्वम्‌ । तञ्जन्यजगज्जन्मादिकारणत्वोपलक्षितं रह्म । विजिज्ञासस्व गुरूपसस्योपनिषदादिषु विचारयस्वत्यथः । इति खट अयमेवं स॒त्रस्याथातो जक्षजिज्ञासेति शाक्ञारम्भाधिकरणस्येत्यथेः । प्रधानो मुख्यो विषयो विचार्याऽर्थोऽस्तीस्येतत्‌ । ततः किं तत्राऽऽद-- तस्येत्यादि । तस्य प्रधानविधेः । अङ्गमेव । हाभेति । विधीति । इमदमादिविधिवाक्यं शान्ता दान्त इत्यायुद्‌'हतश्च- मदमादिसबन्धिनो विधिपदेष्टावदयानुष्ठापकवाक्यं निरुक्तप्रधानविध्यथस्याञ्जमेव भव- त्रीति सबन्धः । एवमपि किं प्रकृत इत्यत आह- विवेकेति । अत्र शमारिविधिवाक्ये । विवे- कायपि नित्यानित्यवस्तुविषेकेदामुत्रफरूमेगविरागास्यप्रथमसाधनद्कयमपि सुसुक्षेव न सुरति नैव यद्यपि भासते । तदपि । एवं सत्यपि । ते ब्रह्मनन्दम्न्थविरोधवादिन- स्तव । यदि तदानन्त्यै विवेकादिसाधनत्रयानन्तयै संमतम्‌ । तर्हिं तया सुसुक्षया किमपराद्धमिति त्वमेव वदेति योजना । तथा च श्रूयते-- अतोजन्यदार्तम्‌ । कर्मचितो रोक. क्षीयते । एवमवामुत्र पुण्यचितो खोक: क्षीयते । ब्रह्मविदमोति परम्‌ । तद्विजिज्ञासस्वेत्यादि ॥ ७७ ॥ ननु भवत्वेवं जक्षनन्दस्य भाष्यादियथाश्रुताथग्राहिभ्रमभञ्जकत्वं तत्तात्पयैव्यज्ञ- कत्वेन तथाऽपि भाष्यादौ सूत्रगतस्यातःशन्दस्य निरुक्तसाधनसंभववणेनपरत्वमनुप- युक्तमेव । उक्तघाधनचतुष्टयानन्त्यलक्षणाथश्चन्दार्थकथनमात्रेणेव तत्संभवस्याथंस. माजाकिद्धल्रादन्यथोक्तस।धनचतुष्टयानन्तर्यरक्षणाधद्चन्दार्थकथनस्येव भाष्यषदावयुक्त- त्माच्च । तथा चैवमपि न सूत्रमुक्तावद्युक्तमाष्यादिदोष।वमोष इति शङ्कते-निरुक्ते त्यादिशिखरिण्येव-- निश्क्तानम्तयं सति यदपि सामथ्यविमवा- त्फलत्येवेतेषां समभिमततत्मंभव इति । अतःशाब्दात्तस्य स्फुटनमपि नो य॒क्तमिति न स्फटोक्त्या तदाढचंध्वननमित इष्टं भगवतः ॥ ५८ ॥ १२५ न्याख्यामहिता- अनुपदोक्तनित्यादिविवकादिसाधनचतुष्टयानन्तयलक्षणेऽथज्ञब्दार्थे वर्णिते सती- त्यथः । यदपि यद्यपि । एतेषां माप्यकाराणामू । समभिमतेति । स्म्यगमिमतः सयुक्तिकलन प्रागुक्तरीत्या संमत इति यावत्‌ । स चासौ तत्संभवस्तेषां निरुक्तपा- धनानां समवः प्रतिबन्धत्वावष्छेदकवच्छिन्नाभावेन सकरुसामभ्रीपरिपाकश्येति तथा साम्यति । अवरई“का्यकारित्वमादारम्यादित्यथः"। फलर्त्येव पयैवस्यत्येवेति यावत्‌ । इति देते: । अतःशन्दात्‌ । अथति। ब्रह्मजिज्ञासेति सुत्रपाटितादतःशन्दवाच्या- भिमतहेतोः । तस्य भाप्यकाराभिमतेनिरुकतसाधनयतुष्टयप्रतियोगिकसंपूणप्रातिबन्ध- विधुरसकटसामीपरिषाकस्यस्यथः ¡ न} युक्तं नैव यौग्यं भवतीत्यन्वयः | एने च ल्यञ्रपे पञ्चम्या सौत्रातःशव्दसाथक्यं ब्रुवाणस्य त्रह्मामन्दस्यैव व्याख्यानमन- वद्यामेति भावः । एव पूवपक्षे प्राप्ते समाधत्त-- इति नपि | ३/१ भकृतमाक्षेपजातं न नेव कतेव्य- मित्यथः । कुत इत्यपेक्षायां तत्र दतुं व्युदादयन्माप्यक।रस्वारस्यं स्पस्टयति--श्ुटे- त्यादिशेषेण । यतः । भगवत्‌] माप्यकारभ्य । दतः प्रकृतसूत्रगतादतःन्दात्‌ | तद्‌।दयति । तस्या स्सिद्धस्य निर्क्तसाधनचचुष्टयक्तिद्धि सभवस्य दाटर्यं दृढत्वं तस्त ध्वननं सृचनमित्यथः । स्फुराक्लया स्पष्टक्तया । इष्टमस्त। पि ॥ ७८ ॥ ननु निरुक्तदत्या तावदथात। त्क्षजिक्ञ। सति सूत्रेऽतःकष्देन माप्यकागणां निया- नेर्यकस्तुतियकादिसाधनचतुष्टयसमवकथनात्तदूटद्त्व भवतु सुसमाभिमतं ततश्चा ऽ5+ पातिकस्य कावद्कप्रकटितम्य तस्य त्युदस्तसवमप तयाऽपि जक्तनन्दमते विवेकाय. दढ भा०.५ सह विराधाददृपणान्तरमप्यधिक प्र्तमित्याशङ्कां शमयिष्यन्नथक्चम्दा- स्याधस्तादेव मतद्वऽपि निगट्तिमने् जिङ्ञासापरदराथमपि साध्याहारं सान्तं समभिधते-माष्य शव्यादिखादखपिकरो हितस्य त्रेपा्यन्यपाद्‌।म्याम्‌- | भाष्य साधनसमवाऽत इते गामा (स्वा)रस्यतः समतो ब्रह्मानन्द निल्यपः क्षपणतस्तन्नावदृत्पचमीम्‌ । माक्षच्छाविपये प्रचाक्ते चं ततः प्रत्यक्षतां बह्मणो ।जज्ञासापद्लक्षिति विवरणे तंस्य।भयाः कायता ॥७९॥ भाप्ये जथातो ब्रह्मजिज्ञासेति सूत्रीय श्रीमद्धगवत्पादीये शारीरकभाष्य इत्यर्थः| त त।र५।५ । निरुक्त सूत्रस्थातःशन्दस्वारस्यनेति यावद्‌ । स!धनेति । निरूक्त- विवेक]टिरूपन्रह्षविचारसाधयप्र्तनिगिकावद्यमावयग्यत्वमित्यथः । समतोऽस्तीत्य- ध्याहूत्यान्वय ` बह्मान "५.५ । ९५५ एतद्‌ख्यप्रत्ययस्य व्याकरणप्रसिद्धस्येस्यर्थः | तत्र दध्नपमसथयत्यान , १४५) स्यन्लोपे पञ्चमीति वैयाकरपरसिद्धां पञ्नमी विभक्ति [भत्यथेः । -वद्द। ६५५।१,१, ` सरथः । बोपेक्यसिदिः । | १३५ शयमभिव्रायः। इहात इति पदमिदंश्ब्दस्य पञ्चभ्य स्तसिर्ति पञ्चमौस्थङबिहितंत- , सिस्मत्ययान्तमेव । सा च पश्चमीदं शन्दनिष्ठतवेनेमामानन्तयोथकाधश्चन्दबिबक्षितनित्या- नित्यवस्तुविवेकेदामुत्राथफरुभोगविरागक्चमादिसपदाख्यसाधनत्रयप्रयोज्यां मोक्षोत्काङि- कारूपां बुद्धिदृतित्वेन साक्षिपररयक्षां मुमुक्षामवाप्येति विवक्षितस्यपो कोपे शाज्ञकरृते जतितिसू्रमुक्तावरखीश्चन्मते निरुक्तविवेकादिसाधनत्रयोत्तरं तस्याज्याभिमां मुमुक्षा मवाप्य जिज्ञासुना गुरूपसस्या ब्रह्म वेदाम्ते विचायैमिति सूत्राथः पयव्तित इति । ननु बक्षानन्देनैतावल्छुसा्ट कृता माप्येक्ता्थापक्षया किमधिकमासादितामेत्यत साह -मोक्षेच्छेत्यादिना प्र्यक्षताेत्यन्तेन । ततः पोक्तातः शन्दाथेनिचारे स्यनूरपे पश्चम्यङ्गीक।रेणेत्य्थः । साबीषरिभक्तिकोऽयं तसिः । मोक्षेति । मोक्षविषयिण्या इच्छाया विषयो मोक्ष एव तस्मिनिति यावत्‌ । मोक्ष इति सष्ठम्यन्तं विषय- ्रिबक्षया विहाय मोक्षेच्छाविषय इति गुरतरोकतस्तु निरुकातःशब्दग्याङ्कत्यनुरोषे- नेबेति ध्येयम्‌ । एवं जातःप्रतिपादितरीत्येमा मुमुक्षामवाप्यीत वदता ब्रह्मानन्देन मोक्षविषयके- भायाः सामान्यत इच्छलेनव कामः सकद इप्यादिश्चुतेरन्तःकरणधम॑त्ादेव सा- कि पर्थश्चखसिद्धावपि पुनस्त्ाभिषायकेदं शग्दग्रयोगादिदमस्तु संनिकृष्टमिति प्राचां वचनारससविशेषणविधिनिषेधन्यायेन विशेषणीमूते मोक्ष एत्र पर्यवस्यति । =२। च मोक्षेच्छाविपये मोक्षे । प्रत्यक्षतां च स्वप्रकाञ्चद्ितनक्षातमानन्देकूपतया निस्यापराक्षतामिति प्रवक्ति प्रकर्षे प्रतिपादयतीति योजना । स च न्याय इत्य प्रसिद्ध एव शाक्ले-सदिरिषणबिभिनिषेधौ विशेषणसुपसं- कामतः सत्ति धिश्चेष्ये बाघ हति । तत्र पुत्री जातः शिस्ली ध्वस्त हाते पावामुदा- हरणे । अन्र पुत्री जात इति खविशोषण एव विधिः| पुत्रा्याधिरेषनेव सैव जाव- त्वस्य तिधानात्‌ । स च विशेष्यीभूते देवदते प्रागेव जातत्वेन बाधित इति विष्ये बाषसत्त्यादिरोषर्णामूते पुत्र एव जातत्वरक्षणो विधिः पर्यवस्यति । तेन देवदुतुश्य पुत्रो जह इत्येव तदथः फति । एवं शिखी ध्वस्त इति शविशेषण एव निषेधः । शिखाख्याषिशेषणन सदितस्येव देवदत्तस्य ष्वस्त इत्यनन निषेधात्‌। सोऽपि च विरेष्यौ- मृतस्य देवदत्तस्य संन्यासेत्तरमपि विद्यमानत्वाततत्र बाधित एव । तथा च बिशेषमीन्‌- तिश्चायामेबोपसंक्रामति । तेन च देवदत्तः पररजित इत्येव तदथः पर्यवस्यतीति । सारिष्मसरे तु मयाऽये न्यायो भङ्गयन्तरेणेवोक्ः । तथभा- स्वपरोद्धासकस्यापि बर्वद्भाप्तके सति । स्वमात्रभासकलं स्यत्तोराखोके प्रदीपवत्‌ ॥ विश्चिषवचके शब्दे तद्वत्सति विशेषे । विरेभ्यमा्रषार्रिं कतिवृरितषद्रमापिहि ॥ १७. ११६ ह्य(ल्यासहिता- भत्रं बिस्तरस्वेतद्टकायमिवे सरसमोदाख्यायां ङेय: । ब्र्मजिक्ञासापदभैस्तभयम- ते$पि सम एवेत्याह क्षण इत्यादिरेषेण । विवरणे विचारे । शिष्टं त॒ स्पश्मेव ॥५७९॥ ननु कामः संक इत्यादिश्चतेः कामशब्दितायाः सामान्यतः स्वच्छया अपि मनेोशृत्तिविशेषत्वेन साक्षिप्रतयक्षतासच््ेऽप्युक्तरीर्येदत्वेन तदुक्तिः प्रोक्तन्यायेन तद्धि बयीभूतमोक्षप्रत्यक्षपयैवसायिनी नैव संभवति । मोक्षस्य हि प्रत्यक्षत्व यत्साक्षादपये- शादूनक्षेत्यादिश्चतिभिः स्वप्रकाशत्वेन नित्यापरोक्षक्षणः सकाशात्‌ । एतावदरे खल्व - शरृतत्बमतोऽन्यदार्तमिति श्ुतेस्तथाऽविद्यास्तमयो मोक्ष इति निबृ्िरातमा मोहस्य ्रातत्मेनापरक्षित इति च वार्तिकोक्तेश्च प्रथक्त्वामाबादेव वक्तव्यम्‌ । तथा च तलमत्यक्षत्वं बक्मालेश््यसाक्षात्करिकायत्तम्‌ । तत्सत्वे तु दैतस्येवामा- बातक नामोक्तमुस॒क्षादीत्यारङ्क्य नित्यानित्यवस्तुषिवेकादिसकरुसामग्रीजन्यत्वेन मो- शेचचछायाः प्रहृते बतेमानिकत्वदेव प्रत्यक्षत्वं न तु प्रनजितस्य मम गा्हस्थ्यावस्थाया- मधिरोत्रैच्छाऽभूदितिवद्ूतेच्छासेन मम स्वगेप्राप्तौ सत्यां रम्भासंमेगेच्छा भूया- दितिबद्धविष्यदिच्छासेन वा परोक्षं विवक्षितम्‌ | न चैवं तर्हिं पुवेषये मोङ्षे- शछाबिषय इत्यादिमृरुग्याख्याने कथं त्वयेव तथोक्तमिति साप्रतम्‌ । तस्य ब्रक्षानम्ब- इहयभिप्रायकत्मादित्यभिसंधाय समापत्ते-यस्मादितिल्लग्धरया- यस्मादाज्नाय एव प्रवदति सकलः पुण्यसाध्यस्तु लोकः क्षस्यास्ते कर्मजत्वात्कलटमवदिति सद्यक्तिपूर्व प्रयलेः। नारित्वं जन्यमोख्येऽम्रतमपि मितितस्तद्विवेकादिजायां मोक्षेच्छायां न किं मेत्युचितमुभयतोऽप्यापरोक्ष्यादद्र्याश्च॥८ *॥ यस्माद्धेतोः । आक्नाय एव वेद एव, न॒ वितिहासादिः । सकलः संपूणैः । न तु यर्किनिव्‌ । तेन मट्प्रमाणाकाङ्क्षा । भक्ष्यं ह वै वातुमीस्ययाजिनः सुकृतं भबतीत्यादिश्चैतीनां निरनधिकत्वं च भद्युक्तम्‌ । तुदान्दोऽप्यर्थं । पुण्यसाप्योऽपी- त्यर्थः । रोकः स्षमौदि; । क्षयी विनाश्येव । आस्ते मवति । एवं संपूर्णलोकपक्ष- कक्षयित्वप्रतिज्ञायां हेषु व्युत्पादयति-कर्मेति । अभ्िदोत्रादिक्रियासाध्यत्वादित्मर्थः। तत्र दृष्टान्तं स्पष्टयति-करमवदितीति । शािविशेषोपक्षितसस्याेखोकव दिति याबत्‌ । हतिशब्दोऽनुमानोपसंहाराथः। सदिति । निईष्टानुमानालमकयुक्तिपुरःसरभि- ह्यर्थः । करियाविशेषणमिदम्‌ । प्रयत्नैः । जन्येति । एतेन नित्यक्टस्थात्मरूपमेोक्षु- क्म्यादृततिः सूचिता । नाित्वे विनश्नरत्वम्‌ । प्रबदति-तद्थेह कमैचितो रोक क्षीयत एवमेवामुत्र पुण्यचितो शोकः क्षीयत इति च्छान्दोग्याष्टमप्रपाठक एष परिपिठति । ॥ि ~" + बोधेक्यामैद्धिः । ५२2 तथा । मितिनः | प्रमिववेदर्थः । ब्रह्षालैक्यविषपिष्येलयािकेम्‌ । अमृतमपि मोक्षः केवल्यनिर्वाणन्रेयोनिःञ्रयसामृतमित्यमरत्कैबल्यमित्यथेः | भपिः संयुश्चये तेन प्रवद्‌ तीव्यत्राप्यचुहृष्यम्‌ । तथा च श्रयते तैत्तिरीयोपनिषदि--अक्षविदाभोतिं परमिति । तत्तस्मद्धेतोः । िवेकादिजायां नित्यानित्यषस्तविवेकेन प्रागुक्तरीरथ। जायमाने इदामुत्रार्थफर्मोगविरागे ततः शमादिषट्कसंपत्तौ जातायां ततः प्रृत- मोक्षच्छयाम्‌ । सा वतैमानकारिकान्तःकरणवृत्तितेन साक्षिप्र्यक्षविषयतेति यावत्‌ । न भवति किम्‌ । मपि तु भवस्थेवेति हेतोः । उमयतोऽपि माप्यादिम्रन्थद्धयेऽपि । दयोराचायेयोरपि । चोऽप्यर्थे । आपरोक्ष्यानिरुूक्तसाक्षिपरस्यक्षविषयलात्‌ । प्रङृतमुमु- कषाया इति शेषः । उचितं सूत्रयोजनं युक्तमेव भवतीत्यन्वयः । सन्न प्रयलेरित्यनेनोक्तानमाने यदि जन्यसौोस्येऽविनारिस्वं स्यावर्हि, अक्रिया साध्यस्वनमपि स्यात्‌ | यतः क्रियाभाभ्यत्वं वरततेऽतो विनाशित्वमपि वतैत इत्यनुप्रा- हकेतकंवाक्यप्रयोमा; सूविताः । उपरुक्षणमिदे इद्यानिव्यलानुमानादीनामपि । ताने च यथ।-- दृश््यमनित्यम्‌ । द्वैतत्वात्‌ । न्धतिरके ब्रह्मत । मत्‌-अविन।शि | चित्वत्‌ । व्यतिरेके जडवत्‌ । चित्‌- अपरिच्छिश्ना । चित््वात्‌ । व्यतिरेके घटवत्‌ | त्मा परमानन्दः । परममासक्लात्‌ । व्यतिरेके परवत्‌ । बस्म--मद्धेतम. । प्रत्य- कतात्‌ । व्यतिसे जगद्भत्‌ । इत्यादीनि यथायथमृद्यानि । एतदनुपभरादकाः पञ्चविधान्वयण्यतिरेकाद्बक्ताः सिद्धान्तनिन्दो--दृष्दृहयान्वयव्थ- विरेकः । साक्षिसाक्ष्यान्वयन्यतिरेकः । आगमापायितदवध्यन्वयम्यतिरेकः । दुःखलि- परपेमास्पदान्वयन्यतिरेकः इति । अनुवृत्त३५वत्तान्वयन्यतिरेकोऽपि पञ्चमः । एतश्च सर्वेषां वेदाम्तानुकूखतकाणां चतुंक्षणीमीमांसाप्रतिपादितानामुपरक्षणमित्य भियुक्ता इति । भत्राऽऽगमापायीत्यायन्वयन्यतिरेकद्वये बु न्यायरत्नावली । एवमागमापाधितेयो- त्पत्तिषिनाहयवत््वरूपया सवेररश्यानां कदा पकतम्‌ । आसा तु तेषामवधिरागमा- पायश्चूत्यतवात्‌ । य॑था वृष्टिमतां देशानां वृटदयुःया गङ्क]ऽवधिरुच्यते । तथा च तेषां व्रत्र तादात्म्यनानुपपन्नेन व्यतिरेकः | एवं दुःखिन उपटम्यमानस्याहकारादेः परम- प्रमास्दात्मभिक्गतवा्तयास्त।दारम्वरूपान्वयेनानुपपद्यमानेनाऽऽलसमन्यहकारारि कलप- तमिति ॥ ८० ॥ न केवर मेष्षिच्छाप्रयक्षत्वमेवे भाष्यादिमतद्वये समानं किंलन्यदरपीति कथव- त्सत्रयोजनभङ्ग्येकमिन्नत्वं तेन॒ पयैवननमिति फटिति निगनयति-तस्मादिष्यारि- दादृकविक्ीतेन- [ 9 १२८ न्यारूग्रासहिता- तस्मार्मफटं क्षयीति त्रिदुषा शाखादिः साधने युक्तन प्रमिनेः फलं कपितं काया विचारश्चितः । इत्यथः सम एव यथपि मतो भाष्ये च मुक्तावटों स॒च्रस्यास्ति तथाऽपि योजनविधो मरङ्ग्येव भिन्ना परम्‌ ॥८ ३॥ यस्मान्मोक्षिच्छयाः प्रोक्तनित्यानित्यविवेक।दिसाभनत्रयजन्यतया वानमानिक- त्वास्साक्षिपरत्यक्षविषयत्वसाभ्यं माप्यसत्रसुक्तावरीक्ृदुभयमतश्षिद्धं बस्माद्धतारिसथः । यर्मफरु संष्णावन्दुनाभ्निह्‌ातारियावन्नित्यमित्िककाम्य।।द करेयाफकर्‌ स्वगोदिकमिति यावत्‌ । क्षयि विनाशे । इ।त ।कदुष। निरुक्त श्रुत्य देजन्यावाितप्रमावत।ऽधेक।- रिणिस्यथः । एतन बरह्मर[कान्तकमपछामूतनिषय्रमुखस्म विनाश्षित्प्रमया त. निर्विण्णल्रमघ्रिक,रिणि द्योत्यत | शाञञादितेः.-परीक्ष्य -[कान्कभवितान्त्राक्षण। नेर्वद्मायान्नास्तवक्रृतः कतेन | तद्धिज्ञानाथं स गुरुमवामिगन्छ्समित्पाणिः आओत्रिव बह्मनिषठमिति । शान्तो दानम्‌ उपरत.स्ततिक्षुः समाहितौ मूला्ऽसन्यवाऽऊमान्‌ पद्यदिति च त्रत्यादिशाससितैरिनि यावत । साधनेम्त्यङ्ञानान्नरद्साधनर्यथं: ; ुक्तन विशिष्टेन [जज्ञामुना । परामननरूहमावेः. माति परमित्यादिश्चुतिश्तप्रगोवित. ब्मासमेक्यविषयकाप्रतिबद्धधमाया रत्यथः ¦! फलमविदयाप्वस्तिरक्षणस्वप्रकाश्च।ख- ण्डानन्दाद्धितीयन्रह्मारमावाम्थितिरूपमुकतेसज्ञव, साध्यमिति यात्‌ । करयितुं सण. दयितम्‌ ¦ चितरहे "जह्त्मनः । विचारः प्राराहतशरुस्यक्षमुरूपसतिपूरकं चतुय. कषण्यत्तरमीमासागतरश्रमद्भगवरसादौयभाण्यादतातयौनिर्णयानुङ्ररुश्रवणाथाटकचित्तग- हिव्यापार्‌ इत्यर्थः | कायः सभमुष्टय ईत्यन्धय तततः किमागत प्रहृत इत्यत ज।ह-इतत्यायुत्तरार्धन । इति निरुक्तप्रकारकः । नूत्रस्मथः। जथात। त्र्मजिङ्सेति सासारम्भाधिकरणस्य वाक्याथ: । यद्चपि भाष्ये शरीमन्छारीरकमाप्ये | तथा मुक्ताव जक्षानन्द्विरचितमुजमुक्तावहो । सम ए स्य एवास्ति । तथाऽपि । सूत्रस्य योजनविघातरन्वयविर्चने । मङ्ग्येन सराणिरेव 1 परं केबरम्‌ । भिन्ना भवतीति सबन्धः ॥ ८१ ॥ | ननु मवत्वेवं माप्याद्‌। सूत्रयसाम्यऽपि सृ? योजन एव केवर भङ्गामिदस्ताबताऽपि तत्चदथान्तरतात्पय तु ।कचत्स्यादुनान्यथा भङ्गभेदोऽपि नेव मूयादित्याश्चश्क्य त्कथनपूर्बक तदतिरोधममिदधानः सम।भत्ते-मेक्षच्छेत्यादिजग्भरया-- मोक्षच्छादहयमेवापएनपराति वन तन्ममङ्ा्युकिजारै- भूरयादौ ततत पृक्त्णिदारि बरं मध्ये स्पधमेदु प्[पक्यसिदिः। १२५. पाष्यादेरेतदेवाभिमतमिति परं तस्य नलत्पियनानं मक्त चाऽऽपातिकाय स्युदमितुमापि क्रं नेषतस्य प्रयासः॥८३॥ भाष्य निसुक्तमूत्रनतश्चीमद्धगवस्त यभाष्यं दत्य्यः । माति | प्द्मक्षुनितू . मृक्षासमकक्षमोक्षेच्छातीतरसमवेति वावत्‌ ¦ मन ट्ष ! तद्धित । तम्य मोकम्करा- बादरमस्य य: सेभवोदवस्यमवनवोग्यतानियमः । आदिन -सतिपादेकश्रुतियकतिः- भिशम।स्तपां शरान्युक्तिनासलानि भाुधिततस्य विषयम्यः समाकपकरस्वैन जाषूतुस्यन चयवन्ानि तेरित्यथ; । उपनमति बुभृद्खनिकटर एव पयेदस्यताति यावत्‌ | ततः चिः ततराऽञह--तदिव्यादिना । परु ^: +न्मोक्षेच्छादादयम्‌ । भुककहि | नक्यानन्ताऽ१ | वरमेकम्‌ | ध्म | अत इत स्यन्कपे पञ्चमी ¦ एवं च निसः. नत्यविवेका(दसामनतिकद्रय) सथामिमां शरमुश्वामवाप्यात जाक्यन सुधुक्षायः ममन गप्रयाज्यत्वनवे दद्यामिति स्यष्मव मन्थन स्वी कमतील्यन्त्यः : -न्वथाप्यतानदयासनास्य क त्यय दप्याकाङ्क्षानमाद्‌-अण्यारस्त्पिषुहर्न ; भाष्ये: प्रकृतसृत्रनाप्यद | जदिना पज्पादिकादिः । एतद वाभेमत्तम्‌ । एम षण भाप्याद्‌: सूत्नगराजनमत; करमफलानमानिव्यसत्‌ । सथ केमफलानित्य्त्वानिणयजनसनि- स्यानित्यवस्तविवेकादरमुमनतान्तपूपूवहतुकात्तरो पर साधन वदु्टयदाठयत्तिरम्‌ ! बद्ध. [जक्ञास। बद्यविचाः कतैन्य इतिं गाटजम्मादयक्मा यत्ययानिनि न्मायने सम~ मिस्य. | । दत्युप्रतिःरकम्‌ ! तस्य मष्क. | त] व्पयज (६ यनेस्स्द्रार्यद्‌ | क्म्‌ | तश्चा गातिकार्थम्‌ । यथाश्चतप्रत।यमानाच्म.। न्यरसितु दुरीकतुम ¦ एष निरु कमुजद्रक्ता- बह्ुपपादितमूत्राभ।दिकथनरक्षणः । तस्य ब्रह्नानन्दस्य । प्रयासः भयल: ! न्‌ भमति किमपि त मवल्यवरतिं पजन | वरान्पाददादचयवद्मिदखक्तं बाति नरकदति (नितरिष्णे सावस्नानह्मणा नरः | त तानर्कवचकारो ऽत्ति कैवस्यहागव्रसीनि स्यक्तसनैकियस्यैवरे संसारं प्रजिष्सतः | ॥ ुद्कषोरेव चकारस्य त्रभ्यन्तेष्वथिकारितेति = !! भ्र स्यक्तेत्यनेभकदण्डमटणासकं पारमहश्यम्‌ । जिज्ञासोरिति पाठः ॥ ८ ॥ किवं भाष्यतापयेवधने दृषणान्तरमपि विनिवारितं भवतीति तदुपन्माश्षुरः- खरं प्रलिषादयति-एवं चेत्यादिखग्धरः- १, ६ | । ५ |. , 1 1 नि ०० न्क = = [] ॥ #। १. +) १६६९ ` ग्याख्यासहिता- एवं चाप्रेषं दोपोऽप्यपसरति च यः केथिदुष्येत धीरै- ्जिज्ञासोरेरातो बः किल समभिमता कार्यताऽस्मिन्विषेया हेतुस्तजास्त्यतो बाग्विवृतिनेगदितः पृण्यजन्यक्षयित्वं तद्धेतुः पक्षवत्तिनं भवति तदसो साध्यसिद्धिः क वेति॥ ८६॥ एवं चैतादशमाप्यादिप्न्थयुगुरुता्र्यवर्णनपूर्वकमुभयािरो धपस्विधनेनेव्यर्थः । भत्र प्रकृतपत्रभाप्ये | एष वक्ष्यमाणत्वेन बुद्धिस्थः । दोषोऽप्यपसरत्येव दूरं गण. तये । भपिः प्रागुक्तमाप्यसूत्रमु्तायश्यैक्यसमुश्वये । चोऽवधारणे । तेन दोषाप- सरणे पुनयुभ्त्यन्तरसद्ावेन तदुपसरणसंभवामावः सृच्यते । कोऽसावित्यत्राऽऽह- य इष्यादिशेषेण । अरः कैश्ित्कविकस्ितत्वेनाप्रसिद्धनामकैः । एता ददौरपि । भीरः । बिव बुद्धि श्रोतुरित्माभकम्‌ । ईरणन्ति शाञ्ञविचारे प्रेरयन्तीति तथा तैस्त्यिथः | एतेन तदुक्तदोषस्य विनोक्तमाष्यतात्य्यमर्णनं दुरुद्धरलं ध्वन्यते । उच्येत शपम्यस्येत । यच्छब्देन स्वैनान्ना तरष्वरूपं तु निगूढमेव संपभ्नमिव्यतस्तद्धिशषदयति- जिश्शासेत्पादिना । जिज्ञासापदटश््य्रक्मविचारोरेशेनेत्यथः । वः श्रीमद्भाप्या्नुयामिनां युष्माकम्‌ । भस्मिन्प्रकते ब्रक्मविचारे कार्थताऽन्यवधानिन बिभेयता । किकेति निभि- तम्‌ । समाभेमता सम्यङ्मान्या ऽस्तीति संबन्धः ततः कि तत्राऽऽह-हेलुसित्यादय्तरर्भेन । तत्र निरक्तत्रह्मवि चारपक्षकविधेयता- वाधने । =त इत्यादि । अत इति बागथातो ब्रह्मजिज्ञासेति सृनस्थातःशब्दस्तस्म धा विव॒तिभौप्यकारविरचितन्याख्यानं तेन निगदितः कथित इत्यथः । एतादृशः । हेतुटिक्रम्‌ । पुण्येति । पुण्येन सुकृतेन जन्यं यत्स्वगादिविषयसुखं त्य यत्कथितं बिनाशित्मम्‌ । अस्ति । तस्माद्भेदः कू्मैफरुविनारिरवरूपं रङ्गम्‌ । पकश्षवति; पक्षौ- भूतत्र्मविचारे विधमानः । न भवति । तत्तस्मद्धेतोः । असौ कर्मफलनिष्ठक्षपित्म. देतुकत्वेन प्रसिद्धा । साध्यसिद्धिः साध्यस्य ब्ह्मविच।रप& कारयैत्वाख्यपरतिज्ञातस्य शिदिः संसिद्धिः । कवा स्यान्न कापि भवेदिति पदं दोषोपसंहाराथ५ । एवंच निरुक्षरीतिकसूत्रयोजनायां नैवैष दोषः प्रसरिप्यतीत्याश्चयः ॥ ८३ ॥ ˆ ` फङ्तिमाह--ता्दत्या,श्पजात्या- तद्धाष्यपीयूषनिधेः समुद्धता मुक्तावटीतेनतु नो विरुद्धा । संग्रथ्य सूत्रेषु ततो रसक्तैः | कण्ठे धृता मुक्तिविठासकामेः ॥ ८४ ॥ षोपैक्यतिदिः। १६ ततस्ादुक्तरीतिकमाभ्यपूत्रसुक्ताबल्यतरिसेषोपपादनाद्धेतोसिर्थः । मग्मिति । ५ी- ˆ भच्छारीरकसूत्रस्यश्रामद्धगवत्पादीयभाष्यरूपामृतसमुद्रत्सकाद्ादिति यावत्‌ । सप्रू ता सम्यक्तच।परयकान्तिसद्वृत्तादिगुणपरीक्षणपूर्वकमेव निष्कारितित्यर्थः | बक्षान- देनेयार्थिकम्‌ । ईृदयत एव । त पुनः । तेन भाष्येण सह यतो विहद्धा प्रति- कूला नौ नैव मवति । भत एव । सूक्षमदशिभिरिति शेषः| एतादहौ रसद । रधो मै स इति हतेः शम्दपत्र्मनिहेशत्यभेः । पक्षे स्वकीयाधृङ्गाररसनिष्णतिः । सूत्र पृतरमीमांससूत्रेषु । “क्षे इति सूक््मक्षौमतन्तुम्बिति याबत्‌ । संमरध्य संरभ्य | ततोऽनन्तरम्‌ । सुक्तौति । जौगन्मुक्तिस्वस्वपुन्दरीविहरणपरायणैः सद्धिर्पर्थः | कण्ठे धृताऽस्तीति संबन्धः । भत्र पीयुषेति विष्णुविखापारूयास््तीरान्धेरप्याविनें ” भाष्ये घ्वन्पते । शान्तदृङ्कारौ रसौ । रपकावयोऽलंकाराः ॥ ८४ ॥ एब माष्यदेरविरोषपरिहिरपुरःसरं वाभ्येकवाश्यताकरणेन संमाधितगर्वखर्वीकर - णाय भाष्यदेगैम्भौरतालयंकल्वस्वामाकितं च सूचयति-भद्‌ इत्यादिशिखरिण्या- अदुः श्रीभाष्यदिः सकलसुनिबन्धस्य कुधियो विदुरनां तास्पर्ये ताहि विमतिं यान्ति सहसा । अतो ब्र्मष्ठानां सकलमपि शाखं कलयतां गुरूणामेवाहं सराणिमनुयातोऽस्मि कथकः ॥ ८५ ॥ ॥ रीति । भीरद्रेतगरक्षालेक्यविषयकापरतिनद्धापरोक्षप्रमाहूपसंपदेव तस्मा एब ^ नककसताररूपद।रिमार्द्रावकलेन सुरूयरक्षमीतवात्‌ । तदुक्तं बहद्वारिषट- प्रहान्तमोहदारिग्यो दुराशो दोषरसक्षये । विभेकथनपषभारास्स्ितोऽसिमि परमेश्वर ॥ इति । तत्कार्ये तदृशो यो माष्वारिः शीमद्भगवतपार्दयशारीरकमाप्यप्रञुखस्तस्येत्य्थः | भादिना प्श्लपादिकादिः । पएरताषृास्य । अत एव सकठेति | :जदः-भदसस्् विप्रशृष्टमिति वचनात्कुष्याधिकारिहष्टयाऽतिबुरमि स्थः । एतादृशं तास्व कषियोऽत एव नो विदुरनैव जानीभुयतः । तत्तस्मादधेतेरिह भाप्धावौ विषये । सहसाऽबिचा- रितपरवृतिमर्भनेव । विमतिं विरुदध्द्धिमित्यर्थः । यान्ति परा्नुबम्तत्न्वयः। अतः कारणात्‌ । कथको वादकथाप्रवृ्तः । पे संदेशावबोधकः । एतादशोऽ- हम्‌ । सकरूमपि सर्वमपि शाञ्ञ॒कल्यताम्‌ । शब्दबरह्मपारंगतानाम्‌ । तत्रापि गरक्षिष्ठानाम्‌ । ओत्रियमिस्यादिश्तेरनुमूतन्रक्षातमेक्यतत्त्वानामिति याबत्‌ । एता. दशाम्‌ । भत एव । गुरूणामाचा्याणामेव । सरणि पद्धति सांपरदापिकयतिमयुयावोऽ- स्मीति ॥ ८५ ॥ ध । १३ व्याख्यासहिता- हमं शा रम्भसूत्रमाप्यादोरोयरशूकासमाधनेऽपि तससक्गतः रिष्यस्तदरनिषरम- बाक्येऽपि शक्षकत-विजिङ्गासश्न स्वमित्य।दिशिखरिण्या--- बिजिज्ञासस्व त्वं तदिति विषयत्वेन कलितं वचः श्रीभाष्यादौ यदि भवति सृजानुगुणकम | कथं श्रोतस्पादिश्रवणमननदिविधितयां वचस्तत्वनाक्तं नन तद्परस्तर्हिं गुरुभिः ॥ ८४ ॥. नभा न तेततिररीया; समामनन्ि-भूगुवे वास्णिः । वर्ण पितरमुपससार | सप्रीहि भगवो व्रक्ेतिं | इप्युपक्रम्य । मध्य नाक्यद्वयमुकत्या-यता वां इमान भूतानि जायन्ते । येन जातानि जीवान्ति | यल्मयन्त्यभिस्तविशन्ति । तद्विजिज्ञ। सरस्व । नटष्येतीति । तत्र रे भगा व्रक्षुत्र त्व तद्धिश।सस्यायमिश्नानेमित्तापादानका रणीमूत ब्रह्म । विजिज्ञासस्बोते वः प्रक्ृतश्रु। < वाक्यम्‌ । विषयसेनाथात चह जिज्ञासेति सत्स्यति शेषः । श्राति ! भरीपत्सकरनविन्मुक्छजीवन्‌(कममुक्तीच्छरप। - सकवारणाम जीवदिति ; मुसु्ुपु व्यल्वय = नेरतिशयमर्ययारतयाऽ्यलौकिकश।- भविनंतारशो यो मष्यादिः श्रीमच्छेकरममवत्पादीयसार्‌रभाप्यप्रभतितचप्रस्थानी . यनिखिरनिबन्षस्तक्ि.भैत्यथः । कारेः व्रतपा तमस्तात्याधिक्रम्‌ । तथदि सूत्रानुगुणकं निरुक्तसुत्रक्तामेलासापदनुक्ररमेव सवेति । ताह तपौ; न्रमद्धाष्यकारमिनैः प्रायः सर्वैरपि गुरूभि. पूवराचार्यैः | प्रवणि । आदिना निरि- ध्मासनमर । एेषां लक्षणानि लग्र मृरादातरत्रामिभास्य | तिभितयां लनयप्रत्ययष- टेतविधिल्ेन । श्रोतन्यादि । आस्मा अ अर ष्टव्यः श्रोत्तव्यो मन्तव्यो निदि ध्यातितस्व इति । प्रतीकाथमेव श्रोत्तस्यति प्रातिपदिकमदणम्‌ । वचो तेत्रेरमााह्म- भब्राकयम्‌ । तत्वन निरुक्तसूत्र विषयवाक्यत्वेन । कथमुक्त ननु । तथा चेदं वमतुम- युक्कमवेति भावः ॥ <६ ॥ सथ)क्तशष्कं समाघास्यन्ुरामक्ञासापदम |[सद्धान्तसमतं वेदान्ताविचारमेनर कहङ्ः णमेष्टं तद्वतुतष्ठक्षक्पूवक स्पष्टयत्ति---दच्छेत्यादिवसन्ततिरकथा- ईच्छा गणेकमितिजति न पृविधेया तष्धक्षितः किल सन।$ज विंचार्‌ दद) प्रत्यकपरेकयविषयश्चुतिरखगाएः तात्पयनिणयसम्थमननकिथारभा ॥ ८७ ॥ गूणिकेति । गुणश्च नमाद्रजन्येस्य्थः । इति देतो: । पतः पु्िभेया म सरवति | सस्त ` | एना जि््ेति सनश्यधेनेष्यथ. । भग्रौक्तमूप्रे । भिरेहि भूष्या > भाधक्पास्षा&. । [हि दिपरसिद्धः । प्रस्मगित्यादि । जीवन्रदमेक्यविषयकवेदान्तवाक्यानामिति यावत्‌ । तास्ति । एतादृशः । मत्र सेोत्रजकषासापदे । विचार एव लक्षितः ्रेक्षितजह- त्वार्थार्यरक्षणावृ्तिविषयतयाऽ्ीकृतोऽस्तीत्यध्याहत्यान्वयः ॥ ८७ ॥ । ननु भपत्वेवमथातो ब्रक्मजिसासेति सूत्र जिह्ञासापदेन भाष्यादिसिद्धान्ते श्रक्षवि- चरे इश्चण्य तथाऽपि प्रङृत तद्विनिन्नासस्त्यादिविषयवाक्यविषयकेक्षेपे किमागतत- मित्याश्चङ््य सारस्य कथनेन समाधत्ते सोऽयमित्यादिशचादठविक्रीडितिन -- सोऽयं न भरवणं विनान मननेनोवा निदिष्य(मनं स्यादित्येव रुपालमिगुरुवरेः श्रोतव्य इत्यादिकमर । वाक्यं वेदरिरोषिचारचत्रः श्रीन्या पमालाद्षु प्रात्य विचारितं विवरणं बाज्छद्धिरु कश्तेः ॥ << ॥ स पूकवद्यप्रङृतः प्रस्यकपैरेस्यघटक्वेदान्तवाक्यनिष्ठजक्षविषयकेविचारः । भयं कृसव्यतेन बुद्धिस्थत्वास्साक्िप्रसयक्ष इव्यथः । श्रवणे वक्ष्यमाग्ररुक्षणं बिना न स्थाचथा मननं विनाऽपि न स्यात्तथा निदिध्यासनं विनाभ्पि नो स्यान्नैव भवेदि- लय्थः | वृश्यमाणल्क्षणत्वं मननादावपि गोध्यम्‌ । वाशब्दः समुच्चये । इयेष इति हेतोरेव । हृपाटधभि; करुणाशीरेरिति याबत्‌ । गस्वैरेः पाचीनाचर्धिः । श्रोतव्य ह्यादिषु । आतमा वा भरे ब्र्टव्यः श्रोत्यो मन्तन्यो निदिध्यासित्म्य इति बाक्यं अलणादिविभिवाक्यमित्यथः । बदति ¦ उपनिषदर्थविवेककुशङेरिति यावत्‌ । उकेति । तद्िजिङ्ञासस्वेति सत्रा- गुगुणकवि्वारविधायक भ्रीमद्धाभ्योदाइततैतिरीयकश्चुतेरिस्यथ; । विवरणं विषैचमम्‌ । व्‌ामहद्धिर्च्छद्धिः । श्रीति । उत्तरमीमांसाधिकर णमारदिभन्यषिविलयथेः । अगदिने- तदुञन्थमाधीनारवाचीनानामुक्तभ्वणादितिभिबो धकोकवाक्यमेव निरुकतसूतविषयतया बिचारयतां सं्दः । प्रोदाह्य विचारितमस्तीति सबन्धः । तथा च भाप्योदाहृत- वाक्यं तद्विजिह्ञासस्वेति विचरिकविधायकामेद घ तत्साघन्रत्रण। दिविधायकमित्यः विरोष ति बोध्यम्‌ ॥ ८८ ॥ भथ तिष्य; श्रवणादिविपिवाक्येऽ्र किंमपूवैविषिः सिद्धान्ते समत; कवा नियमेऽयवः परिसंख्येति पर्वतन्त्रसंमततद्वक्षणतदु दाटरणपूव॑कं प्च्छति-यज्यत्यादि लग्राम्म - कह््ापरातिापिस्फुटवरफलकः ङं विधिस्नेऽ$स्त्यपूषा ह -अीतीनेशसीतिःपीद्ध य यभेष्तकृे केति मी येः । 4 ३४ श्यख्यासहिता~ पलापिनापटसाप्रभरणफककः सोऽथवा वान्छितस्ते बरीहीनेवावहन्तिप्रमतिषु नियमः संमतो योऽस्ति तेष ।८९॥ तत्राप्यादद्रयस्य क५।दतदूर्वोत्तराधौ्यां प्रभ्नोऽन्त्यस्य त्वमरिमपदयेनेति बिमागः। भये श्रीगुरोऽज श्रवणादिविधिवाक्ये । ते तव । वाक्येति । वाक्यादम्येन मनिना- परापिरो बाक्येकप्रा्ठो योऽथस्तस्य या प्रातिः सैब स्फुटतरं फलं यस्य स तथत्यर्षः | एतादृश: । सपूरवो विधिः संमतोऽस्ति किम्‌ । यो जेमिनीयैः पूर्वमीमाँसकैः । ब्रीदीन्पोक्षतीतिप्रमतिषु वचनेष्वादतोऽभूदिष्यन्वयः । पक्षेति । पक्षे भाप्तोऽनाप्तो यो रेश एकांशस्तस्य यलमभरणं पूरणं तत्फठं यस्य स तथेत्यथ: , सोऽथवा नियमः । ते बान्कछितः । यो ब्रीहीनेबाषहन्ति, इतिपरभू- तिषु वाक्येषु तेषां पूवेमीमांस्षकानां संमताऽस्तीति ॥ ८९ ॥ पवमुक्तश्रवणादिविधावपूरवा दि विषिद्धं सपरिकरं शिष्यः प्रषटाऽय परिशिष्ठ परि- सख्याविभिमपि तथा पच्छति--भङ्गस्यैवेत्यादिङग्धरयैव- भङ्गस्यैवाङ्गिरोः स्याच्छूतित उपगमो वाऽङ्गयोराङ्खिनि स्या- चद्व यानाद्‌ र ऽथःऽन्यतरहतिफटः पारिसांख्यो विधिर पन्नेणमामगृम्णनिति तदनुभिरा तद्दश्यामिधानी- भादत्त चत्यमष भ्रवणविधिपरे प्राक्तवाक्ये फिमिष्टः ॥९०॥ यथा चयनेऽश्वगदंभयो रनामहणे इमामगरभ्णन्रशनामृतस्य इति मन्तरस्येमां पूव पकृताश्रगदं भसंबन्धिलेन प्रकृतायृतस्य साक्षादनुभूतस्याश्चादे रशनां बन्धनरज्जुमग- भ्णन्नप्वयुर्गृहन्सनिति यथाश्रुताथसामथ्यीविरशेष(दुगपतपाप्ते सतीत्यश्चाभिधानीमादचे इति तैत्तिरीयकसदहितासप्तमाष्टकस्थयेमामगृभ्णन्तानामृतस्येत्यश्चाभिधानीमादत्त एति देषश्ुतयेति, हमामगृम्णानिति मन्त्रेणाध्वयुंसित्यार्थेकमश्नाभिधानीमश्वरशनेवयश्वनान्नाऽ- भिधानं यस्या रशनायास्तां रश्षनामादतते गृहणीयादित्यभिप्रायया गदमरश्चनाम्रहणमान्र- म्यावृ्तिफरूकः पञ्च पञ्चनखा भक्ष्या ईति श्रुत्या पञ्रसंर्यपश्चनखतदितरपश्चनखयोः साषारण्येनोभयोरपि मरगयाकतैरि क्षत्रिये भक्षणप्राप्तौ सत्यां दूर्मारिस्मितिपरिगणि- तपश्चसंस्याकपश्चनखान्यपञ्चनखमभक्षणम्यावृत्तिमात्रफलकश्च क्रमादद्विविषः परि- संख्याविधि; । तदुक्तं मिद्धान्तलेशिद्धान्तसूक्तिमज्ञयौषटीकायाम्‌- भपूव नियमोऽन्यस्य परिसंख्येति च क्रमात्‌ । तरयो हि विधयस्तेषु श्रोतव्य इति को विधिः ॥ इति । कारिकिापिवरणे-उमयतरैकस्योभयोवेकत्र युगपत्तौ, अन्यतरमिषृत्तिफरको निधिस्तृतीय इति । तत्र प्रकृते प्रथमोदाहरणे तु--अश्गर्दमरञ्नने भङ्गि्यौ ब्रोधेक्यािदिः। १६५ दैव । प्रहणकारुस्य व्यापारखेनाङ्गस्य तदन्यतरकम केन प्रधाना । तेनाभयोस्तयेरिकस्याङ्कस्य अहणाण्यस्य श्रुतित इमामग्णन्प्शनाम्‌तस्वेत्पश्ा- मिभार्नामादत्त इति अतिवाक्यत उपगमः प्राप्तिः स्याचेदित्ययः । वेल्यथवा | भह्गयोः कृर्मादिपञ्चसंछ्याकपञ्चनखतद्मिन्नपन्चनखय)ः प्रधानीमूतमक्षणाभिषा- ङ्गिनः कर्मत्वेनाप्रधानत्नादङ्गयोरभमयोरेकस्मिनभक्षणः स्ये ऽङ्किनि श्रुतितः पज्च पञ्चनखा भक्ष्या इति श्रुतिवाकष्यत उपगमः प्राषिः स्याच्चेत्तहीति प्राभ्बदेव योजनम्‌ । तादश निङक्तरश्षणद्भयान्यतरलक्षण इति यावत्‌ भर्म उदाहरणे । इमामगूस्ण्निति मन्तरेण ; इमामगृभ्णनशनामृतस्येति मन्त्रेण तद्त्‌। इस्यश्चाभिधानीमादत्ते इति तदनुगिरा तद्धक्यशेषेणेत्यथेः। चकारत्यश्न. पञ्चनखा भक्ष्या इति श्रुत्या चेत्येतत्‌ । यः पारसिांख्यः परिसष्याया सवं पारितांरूथः । परिसंल्या- सबन्धीस्य्थः । विधिभष्टमतपरसिद्धभावनैकथकलिङ्रोदतव्यान्य तमषटितवाकयविशेष इति याबत्‌ । ततः किं तत्राऽऽह--इृत्थमिव्यादिशेषण । इत्यं निरुक्तलक्षणादि्यत्या । एष परिसिंख्यािधिः । अ्रवणवििपरे श्रवणमिधिवोधके । प्रोक्तवाक्यि, आत्मा बा भरे हव्यः श्रोतम्य इत्यादिवचन । इष्टो ऽप्याचायंश्रीमच्चरणानां संमतोऽभ्ति किमिति पच्छामीत्यष्ाहृत्यान्वयः | ननु निरूकमन्त्रोक्तप्रभमोदादरणे त्रहणस्य क्रियात्कस्याङ्गतमश्वादिरक्नयोर- ्गित्वं तथा पञ्च पञ्चनसा भक्ष्या इति कूमोदिपर्गिणितानां पञ्चानां पञस््चनसानां तद्धिज्ञानां च तेषामङ्गस्वे भक्षणस्य क्रियात्मकश्याप्याङ्गिखं यदुक्तं तत्र किं नियाम कमिति चेदुष्यते | नहि प्रकृते कर्मकाण्डे द्रव्यायात्मकलयेनाङ्गाङ्किमावव्यवश्था कितु गुणप्रषानभा- बेन । तत्राऽऽगयोदाहरणे रशनयेरेव कर्मोपयोगित्वासधानतवं तेनाङ्गित्वम्‌ । प्रहणस्प तु तत्र द्वारत्वमात्रं तेनेपस्तजेनत्वमेव । एवं, द्वितीयोदाहरणेऽपि पशिगिणितपम्च - नानां तदभिन्नपर्चनलान। च भक्षणमन्तरा फलजनकत्वादङ्गत्वमेवापधानत्बात्‌ । भक्षणस्य व्रं साक्षात्फलजनकत्वेन प्रधानत्वादङ्गित्वमेवेति सर्वमवदातम्‌ । एवं च प्रभानयुगवच्छेदेनेकस्यप्रषानस्याप्रधानद्भये वैकस्य भरभानस्माम्पतरनिब- तिफलकप्रा्िमन्यं परिसंस्याविभित्वमिति निष्कषेः। ततः प्रकृते भ्रवणविधौ वेदान्त. विक्ञानदुनिश्चिताथा इति तं त्नोपनिषदं पुरुषे पच्छामि, इति नावेदविन्मनुते वं बृह- न्तमिति च भ्रोत्यः श्रुतिवा्येम्य इत्यादिश्युतिस्टतिसदसैः शाज्ञयोनित्वाडित्यनि- करणद्धितीयवर्णकभाष्यादिमिशोक्तप्रन्थतस्तथा गोकपरसिद्धमाषाम्रन्यतश्राद्वैतातमभव- णप्राप्त्याञन्तिमग्रन्थिनिवु्तिफरुकस्वमेवेति रक्षणसंगतिः ॥ ९० ॥ ` ३६ ग्याख्यासहिता- दषं शिष्यप्रभने प्राते आगुर्मतभेदेन तत्समाधित्सुः प्रथमं कुड्बचित्रन्ययेनोक- बिधित्रयमपि यदि सामान्यतः संभवेशचे्तहिं प्ररृतभरवणविधो कस्तत्र सिद्धान्तसंमत इति भूयादपि स्वदश्ावसरः । पतु तदेव प्रायः खण्डितमेव पाचीनाचायेग्रन्थान्तरे तथाऽपि सकरूशिष्टतप्रदायरीत्यो क्तषिधिविषये प्राच्यमतकथनं प्रतिजानीते-बिषि- रतायमेतिदरुतविरुभ्बितेन- गिधिरसायन रीविवक्ादिदं जितयमप्यविचारसहं यः । बदुपि संष्यवहारपरम्परासराणतोऽज वदाम मतान्यलम्‌ ॥९१॥ विभिरसायनं हि प्रसिद्धमेबाप्यस्यदीक्षितानां तथा तत्र सुखयोजनाख्या व्या- र्थाऽपि। यतो यद्यपि । अत्र ोतन्य इति श्रवणविषये । अर समथ यथा स्यात्तथा नदामीति सबन्धः ॥ ९१॥ तत्र प्रथम प्रकटा ्यास्यम्नन्थकारगुरुवराणां मतं सोपपत्तिकं व्युतादयति-सामा- न्थादितिचाष्टक्क्रीडितेन-- सापान्याच्छरवणं करोति न खल शरोतव्यसाक्षाव्छतिं धर्मेऽदङहाननो न तत्वविषयं तच्चेति युक्तं यतः! बुम्मिष्वन्वयतस्तदेन्यत इह शरीवामदेदाद्षु भरंरोऽतः प्रकटार्थरादि रुदितिस्तज्ास्त्यपू्वो विधिः ॥९२॥ आसा वा अरे द्रष्टव्यः श्रोतव्य इव्यादिश्ुस्या ब्ासपाक्षाकतिमुदिश्य तस्ा- भनव्येनद्धेतशाञ्ञश्रवणं जिह्ासोर्धिधीयत इति निर्विवादमेव । तत्र श्रवणस्य श्रोत. भ्यार्थसक्षास्कारकरणत्वन्याधिरेव प्रथमे हितुप्येन वक्तव्या । अन्यथ। निङ्क्तविषा- नामोचित्यात्‌ । सा तन्वयन्यतिरेकोभयविधन्यभिचारादपि नैव घटत इवयाह-प्तामा- म्यादिद्यादेन। अश्च इत्यन्तेन । | यतः । सामान्यात्‌ , श्रवणत्वजाविषूपसामान्येन । अवण श्रोतन्यसाक्षख्छाति स्वप्र- त्िपायार्थापरोक्षयम्‌ । न खट करोति नैव संपादयति । कुत इति चेत्तत्र हेतुमाह- अभे इत्यादिना । उपकक्षणमिदमघमीदेरपि । तेषां नित्यातीन्दियलात्‌ । ननु यद्यत्तत्वविषयकं भ्रवणं तत्तथा | धमीदेस्तु सिद्धान्ते दृश्यतादिना कलि. तलादि्याशङ्क्य समाधत्ते-न तस्वेत्यादिना | चोऽवधारणे । तत्‌, श्रवणं तच्वनि- प्रयपेभ सखप्रतिपापसक्षाकरति करोतीति युक्तं न भवति । कुत इति चेत्तत्रापि (किः कध यस तत्वविषयकश्रवणत्वं तत्र॒ श्रोवन्पक्षाक्षाकृतिकारकत्वमित्यन्ववव्याधि- काः क कु रंप्वपिरयकभवणामावर्तत्र॒संश्वविषवकध शहरपभाव इति श्यकि- बाधेकष्यसिद्िः | १६: नाऽऽ हैस्याह--यत इत्यादिमा । यत इहं रोके दम्मिषुं॑वेदान्तित्वं लोके पह्याप्योदरभरसिु पुरुषखरेष्वित्यर्थः । अन्वयतोऽन्वयस्यप्तिरिति यावत्‌ । अश्चस्त. श्वदिषयकभवणसस्वेऽपि तच्छ विषयकसाक्षात्कृत्यभावेन भङ्गः । अस्तीति रषः । तथा च देवदतः । तत््वसाक्षात्क।रवान्‌ । तत्तव विषयकभ्रवणवत्वादित्यनुमाने हेतोः ब्ाध्यामाववत्सु दम्मिषु विद्यमानतेन सम्यभिचारसं स्पष्टमेवेति भावः । नान्त्याऽपीत्याद-तदन्यत इत्यादिना । इह शाले । श्राति । श्रीः प्राग्जन्मङृत - मिर्गुणादंभदोपास्तनजलाल्योगेश्चयं तद्वन्तो ये बामदे्ादयः। वामदेवः (व्र्मसे- कथानुमने पत्य । गरम एवैतच्छयानो वामदेव एवमुगचेत्यैतरेयोपानिषदि प्रसिद्ध शव । स भाविर्वेषामाषसंङकेन गुरुशाशसामभ्रीमन्तरेव जन्मान्तराम्यस्तनिरुकोषा- सनापरिपाकवस्षादिह जन्भनि स्वयमेव प्रतिबन्धापममे सति प्रादुमूतद्धितनोषेन युक्ता- नाम्‌ । भह इृक्षस्य रोरवेति तेत्तिरीयोपनिषयान्नातसावारम्यानुभवारेष्करणक्ञानित्रि- शङ्कु नामकमहर्पिपमातियोगीन्द्राणां तेष्वित्यथः । तदिति । म्यतिरेकन्ये; । अश्च इर्वादि पृच्वत्‌ । एवमत्रापि । चत्र: । तत्छ- साक्षात्कारामावबान्‌ । तद्विषयकश्चवणदूनथत्वादिति दतोः साष्यभाववस्ु बामदै- बादिषु विद्यमानत्वन तथाल स्फुटमेब । अतः श्रभणत्रह्मपान्न्‌।्कःरयोः साध्यसाध- मभावस्यानुमानादिप्रमाणान्तरागम्यत्वाद्विधिरयन्तमपराप्तानिति बचनसंमतः प्रकटा. हृद्भिः प्रकटः स्वप्रकाशात्माभिनषत्वेन सपष्ठोऽथः केवल्यमुक्तेरक्षणश्वरमपुरुषा्ों वस्मिप्रन्ये च तथा तं कुर्वन्तीति तादशेराचायैःरेति यावत्‌ । तत्र निरुकसाध्यसा- धनभावनोषनबिषये । अपु्वों विधिरदेत खक्छो मव्वीति योजना ॥ <२॥ नन्बेतेराचर्येः पकटार्थकाराख्यरपू *विधिरेव श्रवणे भतिपा्चते वेभिवमादिषिध प्रतिपादयग्निरन्येराचा्थः सह तद्विरद्रंस्यातद्वतेषामपि प्रतिपा :नमेतादरुदधं स्यादि- वयदवैतशाज्ञेऽत्र स्वपूर्वाचार्यविरोधपरिहार एव्र यदा सुदुर्भणस्तदा श्ाज्ञान्तरीयस्य हस्य तथात्वं किडुत वक्तन्यमिय्मन्याखे परक्षावनधुुश्षुपवत्यमविनाभिकारिषि गहाद्वर्द्रत्वादनिणीयकल्वास्संसयाधायकतवाश्चानारम्भणीयमेवद्िसरासञमित्या शङ्क जमाषते-भदवेतेत्यादिखग्धरया- | भदैतक्रद्यसाक्षाव्छतिरिह भ यतो लौकिकी तेन तज कोपायो खोकिकः स्यादिति यद्भिमतिस्तादसं ते मुमूशरुष्‌ । भ्रो्र्तु मोहपाशादनुपमकरूणाः परोचुरुक्तं विधिं त | | तकान्दस्तेषां विरोधो न हि िखरशमीशालयोश्श््रमेद्‌ः॥९६॥ , १८१ १९८ इयाख्यासहिता- भतो हेतोः । इद ॒ससारे । भद्रैतेति । बह्मालेक्यविषयकापतिबद्धापरोक्षपरभा । न शोकिकी निङकचरमप्रमा प्रत्यक्षादिषह्लोकिकपमाणजन्या नैवं मबतीत्यर्थः | तथा चाऽऽजायते-वेदान्तविह्ञानसुनिश्ितार्थां ईति । भविदविन्मद्ुते शं श्- न्तमित्यादि च । तेन हेदुना । तत्र निरुक्तसतक्षकतिविषय इति यादव । जोकिकं प्रत्यक्षादिप्रमासामग्रीलक्षणः । उप।यः साधनविशषः क स्यात्कारत्रये$पि नैव पम. बतीत्यर्थः । इति प्रो्छरीतिका । यदभिमतियैस्यामिप्रेता निश्िकिरस्तौत्यार्थिकम्‌ । लष मुमु्ुम्‌ । ते प्रागुक्तपकरार्थकाराः । मोहपाश्चादनाथविद्याबन्धात्‌ । प्रोद्ध पुन तास्फुरणलक्षणप्रकर्षेणो द्धारकमींकर्तुमिति - यावत्‌ । मनुपमेति । निरतिशयपरदुःख- परहरणेच्छवः सन्त ईइत्यथेः । उक्तमपुवाख्यम्‌ । विधिं श्रोतव्य इति श्वतिपरसिद्धं अवणविपिम्‌ । प्रोचुः प्रतिपाद यांबमूवुरिति संबन्धः । तत्तस्माद्धेतोः । अन्यैरुकश्रुतावेव नियमविध्यदङ्गीकतभिः -पा्ीगा्वार्ये सहेत्य्थः । क तेषां विरोधः स्यादधिकारिविशेषबुद्धिसमाषानाभिप्रायेणैव तथे कालत्रयेऽपि विरोधः संभवेदित्यथः । एतदेवाथन्तरन्यासेन समर्थय्ति-न हीत्यादिशेषेण । श्ह्ृद्ितीयाचन््रं विणा मध्ये कंचित्मति कश्चिद्विरिुरवरागारान्यतरशिखरावच्छेदेनैव चन्द्रं सपुपिश्षति | कश्चिन्‌ कंचित्पति तं श्मीवक्षशाखाम्रावच्छेदेनेव समुपदिङति । नताषतोयोश्वष- विषयकसाक्षात्करि सति तद्धेदो ऽस्ति ठोके । तद्वदपूर्वविधिना वा नियमादिभिकिगि वा अवणे कृते सत्यद्वैत्रक्षसाक्षाक्तारोच्तरं तत्तदधिकारणोस्तदीयो ऽभेदो म॑वतीसि ।।९३॥ अथेवं भीगुरूक्तव्यवस्थया वेदान्तशाखीयतत्तदाचा्थमतविरोधपरिहारे$पि शिष्य स्तत्रापि वद्िरोषं शते--सिद्धान्तषशेत्यादिवसन्ततिलकया- सिद्धान्तलटेशरचने नन्‌ पृ्वपृर्व- दु्टयोत्तरोत्तरमतथथना प्रसिद्धा । वन्तन्ममृक्ष्वनस्तेस्तु मतव्यवस्था भावत्क्यसो न किम दीक्षितबाण्िरुद्धा + ¶४\॥ नन्विति शङ्कासूचकमन्ययम्‌ । सिद्धान्तत्यादि । सिद्धान्तानाग्द्रैवकषौश्लीयपर- क्रियांशास्मकनिणीतार्थान ठेशः संक्षेपो यस्िन्भरधिद्धतरेऽदेतशासलीये भीमदष्पथ्य. दीितविरचिते परकरणमन्ये तस्य ॒यद्रचनं संम्रथनं तस्मिित्यथः । पूर्वेति । पूर्वूर्वमतदृषणसरण्यैव । उ्तरोररेति । उष्वोष्यैभतोपन्यसनेति "याबत्‌ । प्रधि- ` द्ाऽस्तीति शेषः । परोभेस्यमिदधिः | | १३९ तद्कं सिद्धान्तर्श्सूक्तिमज्ज्याम्‌-तत्रोपायापरिज्ञानाद टोकिकसर्मक्षणे । प्रक टार्थृतः परहुरपूवै श्रवणे विधिमिति प्रथमे मतमुपन्यस्य । विचारस्य विचार्यारथ- मिणवं प्रति हेतुता ।¶ अपरोक्षप्माणस्य तस्साक्षात्कारहैतुता । प्रपिव किंस्ननियता अन्िपरा्ताऽन्यसाषनेः । ततो नियम इत्याहुः सर्वे विवरणानुगा इति । भत्र पूर्वै- मतेऽङीकिकसमीक्षण उपायापरिक्ञानं यदपुवैविध्यङ्गीकरणे कारणतेनोक्तं तदुचरमते दु तस्खण्डनं स्पष्टमेव । ततः किं तदाह-तत्तदिदयुत्तरार्धेन । तुशब्दो वैरक्षण्यार्थः । ससावनुपदोक्ता | तत्तदिति । तत्तदृबमुल्पुबध्यनुरोपेनत्यथः । भावत्की नौप्माकीणा । शेषेण । मात्य दविताममवच्वं येनेत्यपरोक्षज्ञानं तद्धिते येषां तेषामियं तथेति यावत्‌ । एतेन समाधा- नषौरेवत्वं ध्वन्थते । दीक्षितेति । श्रौमदप्पय्यर्दीक्षितवाचा सह विपरीताश्च नीत्यथः | न भषति किमु, मपि तु मवत्यवेत्यन्वयः ॥ ९४ ॥ श्रीगुरुः सामयं समाधत्ते- शृण्मत्रति तयेव -- छ्ण्वत्र दीक्षितरहस्यमतीव ग॒भ- पाचायवयमतदृषणमिद्धये ते। नोपन्यस्रः किल मतानि तथेति किंत तत्तन्परमुक्षाधेषणागततारतम्यात ॥ ९५ ॥ भीवेत्याशोषेशेषणं तु सिद्धान्तटेश्चटीकाकृतामप्यगोचरत्वार्थम्‌ । कि वदि. त्यत्राऽऽह-आाचर्वत्यादित्रिपा्ा । ते दीक्षिताः । आचार्येति । दूषणस्य भिद स्तस्मा इत्यथः । तथा मतानि न किलेपन्यसुः कितु । तत्तदिति । तत्तन्निज्ञा- सुबाद्धनिषठसंस्कारतारतम्यानुरोधादेव पूरवेपूवेदोषाभिधानपूवकमुत्तरोपतरमतान्युपन्य- सुरिति सबन्धः । एवं चोक्ताधिकारिबुद्धिष्वेव तत्तदृद्षणानि न पु तत्तत्माचीनाचायेषविति नैव दीक्षितोक्स्या सह मदुव्यवस्था विर्ष्यतीत्यभिप्रायः । पएतेनोत्तरोचराचायीणामपि पूर्वपर्वाचार्यमतखण्डकत्वेनासुरवासनापरिन्युदस्ता ॥ ९५ ॥ ननु तत्ताज्जज्ञामधीवासनानुसारणेव प्राचीनेरा चयैः भरक्रियायां ते ते सिद्धान्ताः प्रतिपादिताः सन्ति, न तु सिद्धान्तटेशे यथाश्रतं प्रतीयमानपृवेपर्वमतदूषणाथीमित्यत्र किः नियामकमित्याशङ्क्य श्रीमत्पुरेश्चराचयिचरणप्रणातं वार्तिकमेवेति समाषते- यया ययेत्यादिप्रमाणिकया-- यया यया भवेदिति स्फुटं तथेव वातिके । निरूपितं सरेष्वर्यतीन्द्ररोखरेश्वरेः ॥ ९६ ॥ १४५ व्य(स्यासहि्ता- यय। यया भवेदपुसां ग्ुत्पसिः प्रत्यगात्मनि । सा तेष भक्रिया बया ज्व स्या चानवस्थितेति हि तद्वाततकं परासिद्धमेव । नन्वितरे ताबदाचायो यथा स्वस्व- मतप्रबत॑कास्तथेवैतेऽपि को वै तेषां विशेषः सिद्धान्तलेशे धेतन्मतस्यापि स्फुटं तस्साधारण्येनैव संम्रथिततवादिति चेन्न । यथोत्तरं मूर्नानां प्रामाण्यामिति वैयाकरणषि- द्धान्ायथा त्रिभुनिन्याकरणं तथा जौश्वरमेवेदमद्वैतशाखम्‌ । सुत्रमाप्यबा्िककाराणां हरिदर्चतुराननावतारत्वस्य पुराणमाधवीयदकरविजयादौ सुप्रपिद्धलवारित्याश्चयेन ते विश्चिनशटि-यतीन्द्रेयादिना । अतत एव बहुवचनसाभंक्यमपि । पमानिकारक्षणं लतं बृत्तरतनाकरे--पमाणिका जरौ रगानिति ॥ ९६ ॥ | तश्रापि शिष्यः पुनः शङहते-नन्वित्यादिदरिण्या-- ननु कथमिदं भृयादार्येयतो बत दीक्षिते िधिविवरणे स्वाभिप्रेतं रसायनरीतितः। तदुपरमणं स्वीकरणं मतं चरमं छृतं परिमलममिप्रोद्वायद्धिर्यथाथकषट्पदेः ॥ ९४ ॥ नन्विदं प्राप तिपादितं सप्रमाणं युकविजातं कथं मूवा्मुस्थिरं स्णोत्‌ । कुलं इति चेततत्राऽऽह--यत इत्यादिना । बतेति स्वपक्षानुकरसंन्यवहारलमाष्वं । यती हतो: । मर्ये! परमपज्येः । दीक्षितिरप्पय्यदीक्षिताख्यैः सिद्धान्तटेश्चकाि । बिभि. मिनरणे प्रथमतूत्रा्िष्यीमूते श्रोतव्य इति श्रुतिचोदिते अबणिधिकिचर ह्यः । रसायनेति । विधिरसायनरीष्यर्थः । तत्र हि विधित्वावच्छेदकमनषन्िहिनः कोऽप पृादिरविधिरनैव संमवतीति तैरुपपादितमिति भसिद्धमेव । सवेति | निजसंमतम्‌ । पदुपरमणं अवणे विधिसामान्यामादम्‌ । स्वीकतणां ˆ भामतीहृतां वाचस्सतिमिभाणामित्ययेः । मतमेव । परिमिठं पसिलल्यं तदुन्यकिे- तुकरूपतवीखूयम्न्थन्याखूयानम्‌ । पक्षे जनमनदिरं गन्धम्‌ । अभीति | भमितः सर्व॑- चधरेक्षण्यामपि प्रकर्षेण मेदवादिमान्नविदरनरक्षणनेत्तटमु्ीष्छुमात्रहितं बबा स्यात्तथा गायद्विम॑नोदरुपपादयाद्विः सद्विरित्य्थः | | पक्षि गुञ्ञारवं कुवैद्धिः । अत एव । यथार्थकेति । यथार्थकं साकमेव षद्‌ श्ुतिस्मृतिरान्ञेतिद्ासपुराणाषैकान्याख्यानि पदानि सबवैदा मननस्थानानि येषां तैरिति; । पक्षऽन्वर्थषटपदै भमररित्यथैः । चरममुत्तरमतङृतखण्डनष्नं हृतमस्तीडि ` योजना । तस्मान्नाधिकाखििद्धयनुसारेण व्यवस्था साध्वस्याद्चयः ॥ ९७ ॥ भगोकशद रभिष्यञीगुर्रपोदूवातम।६--मवच्छिन्ेस्यादिपुजंगपयतम्‌- मोपैकयासीद्धः। १५१ अवच््छिन्नवादस्तु वाचस्पतीष्टः स्फटं चेवमेवास्ति सिद्धान्ताभिन्दो । घटेत्यादिवेदोत्तमाङ्खीयरले- स्तमादिष्ठवानन्यायरलत्नावरीषृतू ॥ ९८ ॥ तत्र क मानभित्यत्राऽऽह--स्ुटं चेवमेवेस्यादिष्धितीयपादेन । ननु भवस्वेवमब- ष्िज्ञवादुस्य वाचस्पतीष्टतवे सिद्धान्तनिन्दोः प्रामाण्यं परं तु स एवाऽऽद्‌ावज्ञातल. क्षणः इस्यत्रा$ऽह-षरेत्यादत्तरार्षेन । घटसंबृतमाकाञ्चं नीयमाने षटे यथा । ष्टो नौमेत नाऽऽकाष्स्तद्वज्जीवो नभोपमः॥ इति इमृतयिन्द्पनिषयान्न यते । तस्मादेब- मादीनि बेदोचमाङ्गीयरत्नामि वेदशिरोवाक््यरः्नानि तेसि्य्थः । तमवच्छि्वादम्‌ । न्यायेति । ब्रह्मानन्दाचायंः । आदिष्टवान्मुशुक्चन्प्द्युक्कमन्थे स्पष्टी चकारेत्यर्थः | विस्तरस्छम्रे तत्मधट्क एव स्फुटी भविष्यति ॥ ९८ ॥ ननु भवत्वेवं क ततः प्रत श्यत आद--पक्ष इव्यादीन्द्रवजया- पक्षः स चेदीक्षितसंमतः स्या- किमित्यसौ नाप्यपपादितः स्यात्‌ । सिद्धान्तलठेशस्य समाषिदेहे तस्मान्न तेषामिद्मस्त्यमीष्टम्‌ ॥ ९९ ॥ या प्रपूवैपयोक्तरीत्याऽत् श्रवणविधिविचारे श्रवणे कोऽपि विधिरनुचितत्वानन बस्तीति वाचस्पतिमतस्येव चरमीहृतत्वनाखण्डितत्वादविधिरसायने च सस्यापि विषः सामान्यतो संभावितत्वप्रपञ्चनाश्प्पय्यदीक्षितेष्टतं स्याशेततद्येसाववच््छिन्नगा - दुल्यः पक्षः सिद्धान्तहेशस्य समाधिदेशे किन्ति दीकितेरुपपादितोऽपि न स्यात्‌ । ` तस्तत्रायमवच्छिन्रवादो नेबोपपादितः । तस्मद्धेतोस्तेषामप्पस्यदीक्षितानाम्‌ । इदं निरकमाचस्पतिमतसिद्धश्रवणे विधष्यभावपक्षस्यान्त एवोपन्यस्तलेनाख- ण्डितत्ादुखरोत्रपलेण पूवैप्वयक्षसण्डनम्‌ । अभीषट॒संमतं नेवास्तीस्यन्वयः । दवं अ खया यया भवेपुंसामिप्यादिवार्तिकावलम्बनेन तत्तदधिकाखिवद्ध्युपरिदटादेब हतदााधनिरूपितदोषाणां सावकाशतया स्ैपूैपूरवाचारयोपरि दोषरेशस्या- कामयद्रम्मदू्सपेमताविरोषच्यवस्येव ज्यायसीत्यारायः ॥ ९९ ॥ न्थयैव स्वारस्मादेव तस्य॒ यथाश्रुतमरातिभासमानोत्तरोत्तरमतेन ूैपूमसनिराकरणे खण्डितेऽपि तत्रापि शिष्याशङ्का व्युत्थाप्य सम(भसे -न चेत्या वसतये १५९ ४, १५२ र्याख्यासहिता~ न घ भाभतीनियन्धप्रभतय इत्यादिना तु तेस्तन्र । वाचस्पतिमतमव प्रोक्तं परिकरत इति वाच्यम्‌ ॥१००॥ “ वैरप्पस्यदी क्षितेः । पत्र. सिद्धान्तठेशोपसंहारे । भामतीत्यादि । प्रभृतिप्रहणा- डन्यऽपि तदयोचीनमन्था र्वाः । तु पुनः । परिकिरतः साभिमानमेवेति याबत्‌ | ब।चम्पतीत्यादि । प्रकतं परतिपादितमस्तीति न च वाच्यम्‌ | चोऽवधारणे । नैव बक्छ- श्थमिति यजन || ९०५ || कम ईति येत्तत्र रतु पोनायितुं विवरणमतं संक्षिपति-प्रतिविम्ब इत्या्िनि- प्रतिचिम्बा जीय इविप्रभति त॒ भिम्बेकवादमख्यस्य। विदरणमतस्य त स्पष्टमुपक्रम्य निगमनतः ॥ ३०१॥ इतिप्रमतिं पु: हत्या दिप्रन्येन तु । विम्बेरोति। एतादश्चस्यः। विवरणेति । तत्र [चद्धाम्तरेद(नमते | म्प कण्ठत एव । उपक्रम्योपन्यस्य । निगमनत उपत्ह- तत्व|दित्यथः ¦ स्माद क्तहैतोर्गेवात्र पूर्वोक्तशङ्कावकाशलेशोऽरपात्याशयः ॥ १०१ ॥ नन्वेवं दैनर्ि मामर्वीत्यादिना समदाह्तस्य तदभन्थस्य का गतिरिति चेत्तदयु बा? वेक्‌, तेचातप्यताद--भ्तित्यादिना द्वितीयेतिशब्दात्पूरवतः शारदूरविक्रीडितेन- यसूक्तं खल भामर्तीप्रभतयस्तं तेऽनृवतन्त इ- त्यन्ने नस्तद्‌ मि तनन्यगतितो षिम्बेशवाद्‌ः स तैः । नजाऽपमीदनृमोदिना न तु मतस्तेषापिति स्वारायं स्पृ दःतथरनीनिं दत्र गदितं नो दीक्षितेस्तन्मतपर्‌ ॥ १०२ ॥ तरप्पस्यदीीक्षितै; । यत्त पनः । भामतीति । प्रभृतिग्रहणं कश्पतर्वीदिरसप्रदार्थम्‌ । ते पृथाचायंग्रन्ध" 1 नं वरिम्वद्यवादम्‌ । अनुवतेन्तेऽनुसरन्ति । इति एवभानुपया । शह नातोऽिय ¦ अन्ने सिद्धान्तटश्चोपसंहारे । उक्तं निगदितमस्ति । तदपि दु ¦ स पायुकः ¦ विन्बश्चव्रादोऽवि्ाबिम्बीमूतं चैतन्यमीश्चर ईति किवरणसंमतो गाद: | तैममल्धाद्रभि; । अनन्येति । प्रकारान्तरेणानिबौहादित्यथः । तत्रेश्वरादि- विषा ; अनुमोदित धऽ५सीत्‌ । न तु तेषां मामत्यादीनाम्‌ । मतः संमतः | भबति | इत्युकप्रकारकम्‌ ¦ म्कारयं स्वामिपरायम्‌ । स्यष्टं स्फुटमेव । परोतयति {अनु बमैन्त इट्युक्ट्य। व्यनन्तभति संबन्धः । फकितिमाह-इपीत्यादिशेषेण । इतिदः | सिद्धान्तेश्चावसाने । दीक्षितः । तन्मतं वाचस्यतिमतम्‌ । नो गदित श्ैवोक्ं भवतीत्य: । नस्माच्तनमृमु्ुुद्धयुपयेव तत्तदुत्तराचा पेक्तदृषणं न , तु तालू च्रार्योपरीति रहस्यम्‌ ॥ १०२ ॥ छ भोपेक्यसिद्धिः । १४६ निममयति तदेवमित्यादिशिखरिण्या-- - | तदेवं मसोक्तं दृढतरम्‌ त्त्तदपिष- न्मतेदर्बल्यार्थ परिभलषृतामेष समयः । इति ध्येयं धीरेयंदि त न. मबेदेवभथते मवेयुनाऽऽचार्याः श्चतिरिरासि किं बोधविधराः॥ १०६॥ एवं निरुक्तरीस्या । तदपूर्वोपन्यस्तम्‌ । तत्तदधिकृ दित्यादि । तत्तदधिकालिद्धेः । बौरबस्यार्थमेव । परिमरुकृतामेतादृङ्महानुमावानामप्पञ्यदीक्षितानामिव्य्थः । एष पूर्वपूरवपकषदूषणपू्वकमु्रो तरपक्षस्थापनास्मकः । समयः सिद्धान्तटेशरचनप्रकारः । इति मत्मोक्तं मदुपपादितं .तद्रहस्यमिति यात्‌ । दृढतरमचल्मेव । भूद भवत्‌ । इति दरीतद्धपममिपरायजातम्‌ । धीरीर्धयं बुद्धिभीरयन्ति सद्वि प्रेरयन्ति ते तथा तैः पण्डिरेरित्यथः । ष्येयमनुचिन्तनी्यमित्मन्बयः । तन्राप्यग्रहेणानङ्गीकारिणं प्रत्पनिष्टापत्या प्रत्याचष्े-यदि वित्यादिश्ेषेण । यदि, तु एवं निरुक्ततिद्धास्ताङ्गीकरणम्‌ । न भवेष्छष्काग्रहेण न स्यच । भय यथा- -्ुताङ्गीहृविपक्षे । ते तच्तपूरपन्यस्तमतप्रतिपादकाः । भाचायीः-भानिनोति च शाज्ञाधमाचारे स्भपयत्यपि । स्वयमप्याषरेषषस्त स जाचायं इति स्मृतः, इति वच- नात्सद्रुरबोऽपि । शविशिरसि . जद्धेवशाज्ञा्थकिषिये । बोषविधुरा अपरोक्षादिपमा- विहीनाः । न भवेयुः किमपि तु भवेदेवेति भावः । तस्मात्तेषां स्वेषामपि प्राचौ- नानार्याणां मौढयापादनार्थमेव सिद्धान्तञेश्चरचनं मूथात्तदपेक्षया मदुक्षयुक्त्या सर्वा- बिरोषसाधनमेव निर्बाधमिति राद्धान्तः-॥ १०३ ॥ तत्राप्कजीववादेऽनिष्ापत्तिमाशङ्कते यदेवमित्यादिशा्दूलविकीडितपू्वा्ेन- यद्येवं प्रवता विरोधकलनं संपाद्यते युक्तित- स्तजापि स्फुटमेकजीबसमये स्यादषदकुटयादिता । मेवं तेन ¦ विरोपरबाधनम्रं -यस्मान्मया वक्ष्यते सद्रादे गुरूपादपकङ्कजरजःसंजीविनाऽमेऽससा ॥१०४॥ णडेति । ष्टकुटी अ। दिवस्य ज््कुर्टीपमातन्यायस्य स तथा लद्धाव इत्यर्थः । शयं भावः । कथिद्रणिक्‌ । अधिकारिण तदेशमागे वणिगादिनौयमानकस्यवस्तु- ` नियमितबिचग्रा्िणा षट स्थापितां निजभृत्वबिशिष्टकुटीं निशि बश्रयित्वा सपण्य- बकीवदो गच्छश्नपि- चैवासमाते.निरुककुरीनिकट पएवाऽऽयाति तद्रबषयोक्ते दोषाब- मोष युक्स्मन्तरे हतेऽपि पुनेफजीववादे दोदतादवर्यमेबेति | †`‰ . ' १४५ ग्याश्यासहिता- लत्समाधक्ते-मेवमित्यायुत्तर्‌ र्न । तत्र हेतुमाह-तेनेस्यादिशेषेण । यस्माद्धेतोः । तनैकजीववादेन सह । विरोपेति । अर पयौष्ठमू । अग्रे उत्तरत्र ¦ अञ्जसा कण्ट- रेेनैव । गुर्विति । एतेन सांप्रदायिकत्वं॒॑सूच्यते । एताज्ेन मया । तद्वाद एक- जौवभादे । वक्ष्यते तस्मादिष्यथः ॥ १०४ ॥ अथात्र नियमविधिमभिधित्पुरा्यैः पर्वोक्तपूर्वविधिस्वीकारकारणीमूतं मुख- ्ुबिशेषाभरित सर्बथाऽगयद्वेतजरह्मसाक्षात्कारकारणश्रवणासूयवेदान्तशाख्विचरे तद्धि वरयामूतद्वितत्र्मास्मेक्यस्यालक्िकलायदव्राप्ततवं तदुदृषयस्नन्यजिज्ञासुसंमतां व्याकषिमेव्‌ सामन्यतो विचादकेषयिणीं व्युसादयत्ति-खोक इति सग्धरय- लोकेयो यो विचारः सत्‌ निजविषये निणयं कतमो ययदपरत्यक्षमानं तदपि किल तथा सां तनोतीति कटम्‌ । तेन बाह्यो विचारोऽप्यभयविधतया प्राप्त एवान्यमाना- त्तक्किं जुवाश्रयेण स्वयमापिं च मया धीमता जाखमीक्ष्यम्‌॥१०५॥ विचारः स्वविषयाथनिणायकः । विचारत्वात्‌ । शुक्तिरजतादिविषारवदिति प्रयोमे।ऽप्यत्र व्याप्तौ बोध्यः । एवं विचाराविषयव्य्पिममिधाय प्रमाणविषपिणीं तां कथयत्ति-यथदियादिद्धिव(यपादेन । सत्र मानमिव्येव सामान्पसो बक्तव्ये प्रत्य- क्षेति विशेषणं तु जक्षसाक्षाक्रमिजनकस्य तत््वभमापकस्य शब्दात्मकस्यापि तत्वम- :स्यादिमहावाक्यस्य यस्साक्षादपरोक्ाद्रक्ष्यादिशुतेः स्वभकासात्ममात्नाश्रयविषयका- नादिभावसर्पाज्ञानकनिवतेकसेन नित्यापयोक्षाथविषयकसवेन प्ष्यक्षतयैव संग्रहा. मेव । तथा मां भरसयक्षप्रमाम्‌ । कटप्तमनुभूतम्‌ । एवमत्रापि प्रयोग; । तस्वमस्यादि महावाक्यम्‌ । अपरोक्षप्रमाजनकम्‌ । अपरोक्षाथविषयत्वात्‌ । चञ्चुरादिवदिति। ननु भवत्वेवं ग्याप्तिद्भयं तत; क प्रकृत इत्यत जाह--तेनेप्यादितृर्तयपादेन । डभयेति । निरुक्तव्यापिद्धयमूककलेनेत्यथः । अन्यमानात्‌ । ऋरेतव्य इत्यागमबि- भिभिनानुमानौर्यप्रमाणदिति याबत्‌ । तचयभा । बरक्षविचारः । स्वविष्यीमृतद्व तग्रह्मनिणोयकः । विचारत्वात्‌ । रज्जूरगविचाखरिति । तस्माददधितजक्षनिणैय- फामिम्‌ जक्षविचारः कत्य इति निर्क्तानुमानादेव तस्पाप्तौ सत्यां नोक्तबिचार्‌, स्या्यन्तप्रप्टयुपतापुबेवि धेपिद्धिरिति बोध्यम्‌ । बरभ्येवमपि नियमः पाक्षिके सतीति वचनादत्रक्षविचारस्य वेदान्त्षाञ्जतरसाधनैः पाक्चिकपात्तिमन्तरा कथं श्रोतन्यवाक्ये नियमविधिः स्यादित्यत्राऽध्--तक्किमिवि ` पा्रजरणेन । यतो विचारस्य विचार्यर्थसाक्षाकतारणलवं॒रज्जुभुजंगादीनां विचि मेप सुकलात्कारणात्‌ । तत््वस्रक्षात्काराथ गुबाभियेण करि न किमपि ्रषोजन्‌ मृस्तीष्यर्ः | । + + ज १ बरोपत्रयसिद्िः १५ नच रति गुवी्वणमम्तर। स परिवारो कयं स्यात्‌ । न हि मन्दानः कारसिितरज्जौ संजातो भृजगभमः प्रदोपानयनमन्तरो निततत | अत परवराङ्ऽम्ना- यते--तद्धिजञाना $ स गुरूेवािगच्छेदिति वाच्यम्‌ । अस्याः श्रुतेमन्प्रजनिषय- ल्वायष्टयादिताडमेनापि तिनैव दपिनयनं रज्युनिणयस्सभवाच्वत्याशशयं विशदयति स्वयमपि चेत्यादविशेबेण । यतो धमना कुशामरनुाद्धेमता । मया स्वयमपि ज्ञा स्तार्‌ गुरुमन्तरेव | च।ऽतघारणे | दास्भद्वैतसाखमपि । इट्य नक्मात्मैषेयसराक्ष] छारासिदभ्यमै विचायं मवति । तत्तसमाद्धताः क मुवत्रपेणति पूक्ण्ान्यसः ॥ १८५५ नन सवसेवं मेष(विने। ऽधिकारः स्तयमेन सासवेचाररुक्षणपश्तपार्किनियमाधि मर, मन्दपरहनस्य तु कथमसाबित्याजदठनयागलन्षणातध्रयाऽ यप सकं मूरितिरन्म साक्षात्कारसाधनमागास्तचद न्तकास्पताः सन्त्य ब्रह्मातचारस्य गाश्चकत्वसाघकर इत्याह -हस्यादीयादिखग्धरयेव - इत्यादिश्रान्तिटन्धरपर बहुविधः भावनः साज्ञिक्रात्मा- वित्येतारङ्ममक्षु परपकरुणया माहनालाद्रमाक्तम्‌ | प्राहुः भरोतव्यवाक्य नियमात्राचामम्‌ श्राप्रक्ासात्मसज्ञा कमन्दीन्द्राः प्रसिद्धा रचितविवरगाः का<नयास्तद्िराधः॥१०६॥ खप्रेति । केचित्त्तदे शप्रसिद्धमहाराह्टादिभाषानिवन्धा एव तह्म्रिनारहारा तत्साक्षाकतिसाधनमिति मन्यन्ते । अपर ह मादेयागाम्यासमेत्र । अन्ये भगव. ज्ञामसकीप्ननमेवेत्यामि प्रमिद्धभव । ततः रि प्रकृत इत्यत आह-साधनरित्या- दिरेेण । अस! प्रागुक्तो बाह्या विनरः। पाक्षिकः पक्षपराप्र एव । 1 मेध्यादीनामधिकारिणां स्वयमवाद्वैनगाल्नत्रैचारादानं व्रह्मसाक्षाकतिसाधनानि भव्न्ति, तथा गुरूषान्र 4णपूवैकमद्वैतशारू नारोऽ$पि तत्क) वात्रैव विरेष इति, एतादङ्मुसुश्रुमेतादशम्रान्तवुद्धि जिज्ञाघुमित्य - परमेति । पतन स्यास्यादिपयोजनन्युदासः पू चेतः । तदाहुवरणाचारयी एव-प्रकशास्ा यतिः सम्यकप्रा्तवियादयसुतसया । यथामति यथाशक्ति व्या स्या, पञचपादिकामिति । मोदति । अत्र जाकर पकेण तस्य दुजरतवं व्यज्यते । विमोक्तुं पुनरईदयानवम।सरक्षण विशेषेण मोचनितुम्‌ । श्रीति । पतेन ¶रमाद्रणै ध्वं चयते । एतादशाः कर्मन्दंन्द्राः । षिष्षुः परितर्‌ कमेन्दीत्यप्ान्पस्क्रीश्चरः इनि याचन्‌ | भत पव | प्रसिद्धाः सपरमृगिपरान्णा । तन पतर । रततितेति | ईइ ` सन्तः ! इषे सिद्धाम्2ेलोपन्यस्ता; ' शरोत्तव्येति ! नियमेति । प्राहुः । अनयोः प्रकडयथैकार मिषरणकारयोः । तत्तस्मद्धेदोः कौ भिरोषो न कोऽपीत्यन्दयः ।; {०६ ॥ १९.१९ ॥1 & १५४४ ष्याश्यासहिता- ` तनु पूवैतःतरे पोडश।¶ शलितण्डुलाः पिष्टादिद्वारोपयुक्तास्ते च तद्धितुषीका- रमन्तरा नैव सिध्यन्ति, तत्त नकषैरविदलनेनावहनगेन वा प्रातम्‌ । तत्राडऽधपक्ष भूरि- अमादिदोषात्पाक्षिकपाप्तनखविदलनाष्व्युदसनेन ब्रीहीनवहन्यािति शत्या निय मविषिरुक्छसथा श्रे तम्यवाक्ये ऽप्यत्रोत्तरतन्त्रऽस्तु श्रवणाण्यवेदन्तक्चासनिचारे बक्ष- साक्षात्क]रसाघने भान्तिप्राप्तचित्तनिरोधादयन्यसाधनविधूननाद्विषरणसिद्धान्तितं निय- मिप्याभयणं तथाऽपि लोकादौ सवैत्र पुत्रस्ते जातः स्वगे सुधास्तीत्यादिशचब्दा- भटम्दत्वस्वाभान्येन यथ। परोक्षमेव पूत्रादिविषयं ज्ञानं जायते तथा तत्त्वमस्यादि- बाक्यतोऽपि प्राक्परोक्षमेव शाने क्ष्दलस्वाभान्येन स्यादश्चान्भनननिदिभ्यासनक्र मेणापरोक्षं भूयात्‌ । मृ च वाच्यं वेतसः करणैर्विना प्रमाजनने कथं स्वातन्ध्यं स्यादिति । षटादि- बाद्मविषयप्रमायां तस्थ तथालेऽप्यान्तरायामद्वैतालविषयकसाक्षाक्कृत मनननिदिष्या- सा्यसदहकारिक्रशिषट दवा सनात्ना चित्ते स्थितक्षब्ददेव पूर्वप्क्ष द्विरदिणः स्वरम नीविषयकसाक्षात्कतामिव चेतसः सामर्थ्ये ाघकामावादित्याश्चयेन वक्ष्यमाणशङूकायां देतु प्रतिपादयति-शाग्दमित्यादिमन्दाक्रान्तया-- हाग्दं ज्ञानं भवति सकलं प्राक्परोक्षं ततोऽस्मा- चठस्द्‌ देव स्वमनननिदिष्यासतश्चापरोक्षपर्‌ । ब्य माक्षात्करणरचनाराक्तिश्न्येऽपि चित्ते कान्ताध्यानाद्ममवति यथा सा तथेहापि भूयात्‌ ॥१०५॥ सकलं शाग्दत्वावच्छेदकावच्छिनम्‌ । शाब्दं पुत्रस्ते जातः स्वर्गे सुषाऽस्ती त्यादिशब्दैक जन्यम्‌ । ज्ञान प्रमारूपं सैवेदनम्‌ । प्राक्मरथमम्‌ । परोक्षमेव । भवति शकिप्रटादिसकलसाम्रीारिनिऽधिकारिणः संप्चत इत्यथैः । ततस्तदनन्तरम्‌ । भसमादु ्परोक्षप्माकरणीमूतात्‌ । ब्ददिव । एका हि सामन्न्येकमेव कायं जनयताति याद क (नाग्यवितपूरवष्षण एव तच्छन्दनाशेऽपि संस्कारस्वरूपेणान्तःकरण- प्थितास्सृक्ष्मतमशब्दादेवेति यावत्‌ । स्वेति । खस्य निरुक्ततत्वमस्या्शन्दपतिपायस्यद्वैवनर्षहृपस्याऽऽत्मनो धन्म- ननं निरुकैग्यानुमादकलौकेकशानज्ञीययुक्त्यनुसधानं तथा विजातीयवृत्त्यनास्कन्दि तारं जस्मास्मीति सजातीयदृततिप्रवादीकरणरक्षणं निदिष्याप्ननमेव निदिष्यासस्ताभ्या- मिति वथा निरुकतोभयसहृतादित्य्थः । चोऽप्य्थेऽपरोक्षमपि हानं भवतीति ब्नन्भः | १ [९ ५। बोपेक्यामीद्धः। १४ एवं क इृष्टमित्यपक्षायां दृष्ट्तेन तत्स्पष्टवति- बाह इत्यादुततरारपेन । भश्च देहादिर्वियमने घटादिविषये । साक्षादित्यादि । सक्षाकतिसंपादनसामथ्यंदूयः- पीति याबत्‌ । एतादशेऽपि चित्ते मनसि । यथा कान्ताप्यानाद्धिरहिणः स्वरमर्ण- जिन्तनादित्यर्थः | सा चिन्त्यमानविषयसाक्षास्कारश्चक्तिः । इमां पदयामीति तात्का- सिकाभिमानिकानुमवासमवति भरादुर्मवति तथा तद्वत्‌ । इहापि, असक्यविषयेऽपि भूयाद्भवेदेवेति योजना । तस्माैवात्र वैमयगन्धोऽपीति बोध्यम्‌ ॥ १०७ ॥ फटितमाह-चतोरोधेति- ेतोरोधप्रमाति तदहं पृवमेवाऽऽचरामी- त्येवं भ्रान्तं कमपि पया क्षिप्रमुद्धतुकामाः। अङ्गी चज्कः श्रवणानियमं सर्ववेदान्तपड्क्तेः केचित्प्वं विवरणमत देकं भजन्तः ॥ १०८ ॥ ततस्मादुक्तरक्षणादष्यानस्याैन्त्यसाम््यजननानुभवरक्षणाक्कारणादित्पथैः | भहं मुमुष्घुविशेषः । चेत इत्यादि । योगश्चि्तवृत्तिनिरोष इति पातञ्जटसूत्राचोगा- भ्यासादीति मावत्‌ । प्रभृतिग्रहणास्मागुक्तमगवद्भक्त्यादि । पमेव वेदान्ताविचःरा- त्मागेव । भाचरामि तस्याप्युक्तरीत्या निदिष्यासनरक्षणमनोनिरोषार्थमन्ततो गत्वा योगाभ्यासादयपेक्षणात्मथममेव योगाभ्यासादिकमहं ब्रक्षसाक्षात्काराथं करोमि किं वेद न्तविचारेणेति । एवमुक्तरीत्या । कमपि जन्तं जिज्ञायुम्‌ । कपया ऽनुपम- परदुःखप्रहरणेच्छया । क्षिप्रं तूर्णम्‌ । उद्धव॑कमाः संसारसमृद्रादित्यार्थैकम्‌ । एतादृशः । विवरणयादि । ईदृशः । केचित्पृवे आचायः । सर्वेति । निसिरा- दितशाल्लावरेः । भवणेति । निरुक्पक्षप्राप्तसाधनामासफर्कं नियमविधिम्‌ | भङ्गी चकरुः स्वी चक्रिर्‌ इत्यर्थः ॥ १०८ ॥ नन्वेवमपि मनरैवेदमाप्तव्यमिति दयते सम्यया बुदूष्येमि च श्रुतिप्रसिद्धं मन एबादैतन्र्षातमैक्यसाक्षत्कारकरणमस्तु किमितावत्मयाससाध्येन शास्लाभ्यासेन । षये- क्ञानं तु भाषाप्रबन्धेरेव सुकरमेव | तस्माद्ोगाभ्यासादिना ततन्निरोध एय त्रेया- निति कस्यचिन्धुमुक्षोः पूर्वमतास्वारस्यपू्वैकमाश्ञङ्कामाह-मनेवेत्याया्यया- मनसेवेत्यादिनिगमरिरोगिराड्वैतबोधकरणं तत्‌ । तद्धाषाभ्रन्थेरपि परोक्षबोधोऽस्त दाख्जतः $ मे ॥ १०९॥ तत्तस्मादुक्तशुतिपिद्धादैतत्रहमसाक्षात्कारे मनोमात्रकरणत्वादित्यथः । शिष्टं वु सष्टमेब ॥ १०९ ॥ १४ स््राष्यामाहृना- सभयामनृद दषयन्नावायान्तरोक्ते स्फुटति | इतीदय।यय॑त- - {1 कोलिन्मटमतिं दिक्षयितुं कचिदाचायराः। प्रादरः पराक्न एव ज्ञान श्रवणस्य नियमविविष ॥ 11० ॥ बर एव द्विजातीनां निःश्रनराकरर्‌ः पर राति्मतेखेवार्पोकानां परोक्षन्नानार्थमपि नेव भावामन्येऽधिकाने भवतीति मावः | अपर्‌ तु सरलमव ॥ ११० ॥ पम मनसः प्रस्यग्रकनैक्यसाश्वास्कारक्ररणत्वे प्रक्ृतज्िप्यः श्रानम्यनान्येन साक नद्वाक्यविराषगरहारं प्रच्छति--५ म्तामिस्याटिव्रसन्ततिलक्रया ~~~ रास्नां मनः करणमनत्र निजात. मा्नान्छनों तदपि च श्रवणं तर्गीयम्‌ | आनस्य इन्यभिहितं तदुवक्षणा्थ तस्यान्यथा कथमिदास्तयृपपचिसयःः ॥ 331 ॥ भा माय- पररमपूज्याः श्रौगुरच. ¦ जत्र पुवोक्तमुमुदवज्गी+ मते । निजेति । करणम्‌ | निर्कमाश्राक्छृत्यसावरारण करणम्‌ | मने।ऽन्नःकरणमेव । माप्त) तर्कमते तम्या सृखादपलन्िसाधनेन्द्रसतायाः म्वीकृतताननिरुकतश्रुतिवशाच्र भव्र- [खत्य्थ; | अध कि नत्राऽद्ह्--नदपि चस्याद्धिलेदण | च. पुनरर्थ | एतरमपि पुनः त्रौतन्य होति । आत्मा बा डरे प्रष्टव्यः श्रोतत्य इति चुत | तदयक्षणावमात्मसाक्ा- त्कारार्थम्‌ । नदीयमाससंवन्धि | तवणं श्रेतिन्यः श्रुतिवाक्यम्य इति सशरलयुक्तोप- निषदकताद्पसौवधारणमिस्यथः | अभिहितं ग्र्करथितमस्ति । तस्यान्यथाऽऽत्मसा- ल्ात्कारस्य प्राक्तरीत्या मनेोमात्रकरणकत्वे सति प्रकारान्तरेण । दद द्वेतचान्ने । कर्थं क्रन्‌ प्रकरेण । उपपात्तरविगेधेन सगतिरस्ताति सबन्धः ॥ ११९१॥ मूवमुक्तरिष्य कृत निरुक्त तिद्वयविरोनाश ङ्का परिनेहीषुः श्रीगुरुः कध्यजिन्भु- भर प्रागुक्तमुमुशवज्गीकरतपतास्वरससुननपूकमागङ्कं प्रतिपादयति-भति वस्तुनी- त्यादिशारविक्रीद्मः- भात वरनि कल्पिता विवरग्ाध्मस्यागमश्चेतम- स्तत्ाक्षात्करणे अजत्म्दिषतां पड़जादिसाभवत्छतौ। तहन्धवदिददेदं च श्रवषृणतस्वत्सारू्यदाश्जादितोऽ- पयस्त्वतन्मम चेतसरौऽतामिति मे बेदृन्तराल्शरुनैः 14; बोधक्यसिद्धिः १८९ एवं हि रोकेऽनुमबः । भति स्वपराकटयसामान्यवात । एनादश वस्तुनि कल्तितेति । कल्पस्य स्वप्रकाशारत समारोपितस्य वहनदविषरणमव्रिबेचनं तद्ध्वसी तज्नाश्चको य जागम आप्तवा क्यमिव्यर्थः । चेतसः श्रोतृमनस; । तदि- पि । निरुक्रमाधिष्ठानविषयकपरस्यक्च इति यावत्‌ । साचेवतां सह! यताम्‌ । षद्जादौीति | अय स्वरः ¶१दजपट नान्य. | आदिन निषादर्षमगान्धारषड्जमष्यमवेवताः । पञ्चमग्चत्यम्‌) सप तन्त्रीकण्टीप्थत।ः ख] इत्यभरोकेनिषादादिः । तद्विषयिणी या साक्तछिः प्रवयक्षप्रभ। त मिद्थः | गन्धर्वा दिवदडेव गन्धर्वशाज्श्रवणमिवेति यावत्‌ । जद्धिनिः गान्लनतदाभषसामत- ्वोपवेदभिन्संगीतए्नाकरादि । भ्रवणत पूव । च्व । श्रवण रिव तु । यतो दतोः । ब्रनेसाप्युयात्‌ । तत्तस्माकतारणात्‌ । मम चतसः । पतत्‌ । स्न प्रकाश्चसेन निल्यस्पूर्यमाणे दवेतास्मवस्ठुने अ (चष्ठनऽनायविद्यामयस्ताद करानि &- इयावितरेकनाशकतत्साक्षाक्करि सहायतामापन्नमागमध्चवभाभाति यान्‌ । सख्येति । आदिना पातज्ञरम्‌ । भेदवादिषु यारत सिस्यम्वपतकातपना दित्वात्‌ । कापिलादिशाल्ादप्यस्तु । इति हंतोः । > बदन्तञ। श्र्रुतश्चपुर. ्ष्युसरमीमांसाशोकरभाष्यायदधेसशाखश्रवण। २ पयप्िमे्रेत्यःवयः ¦ आवतम्‌ ¶। अरे द्रष्टव्यः श्रोतव्य इति श्रुतावात्मम एव दशनमुटिक्य श्रवणा्ैधानाक्तस्य च सांख्यादिशकषऽप्युक्तलाप्किमनेन ब्क्षशाखश्रवणेन गुरुतरथति तचम्‌ ॥ ११२ ॥ ननु मवसेवं कस्यचिन्युयुक्षोरमिप्रायस्तत्र क! द्‌।१ इति चन्न । नेदान्तविहान- निश्िताथौ इति । तं तोपनिषदं पुरस एृच्छामानि । नावेदविन्मनुते तं बृहन्त - मिति चान्वयादिश्चुतिभिस्तथा श्रो तम्य: श्रुतिवाक्यम्य इत्‌ । साश्जयातिलादिति स्यृतिसूत्राभ्यामषि चाक्षरतासपयीम्यामपि ब्रह्मा्ेतासमतन्तव्य वेदान्तपरत्रगम्यलामि भानादहित्यमिमेदयाऽऽचार्यानतरो कर्यनुवादेन समाधतते-इति अन्तामत्मारिविशलरिणषा-~ इति भ्रान्ते कैचित्परमरूपयाद्धतुमचिर- न्मुशुं संप्राहूर्नियमरविधिमन्ये गुरुवराः । व्रथीधम्मिदस्थस्वरसपारसं वलम न्मतह्धीमह्धीसङ्मधुकरवरेण्यशध्रवेणगप्‌ ॥ ११३ ॥ दति पूैपचोक्तसीत्या भान्तं॑प्रोदाहृप ्रुस्या(दितासर्यानभिज्ञतेन विभ्रमम्रम्त. मित्ये; । पादं चिनु । परमति । ` त स्म! तिरभपूजाद्ममिरषेण ¦ वेन बश्कतववयुदासस्तया भेतरः करण एव चेति समृरयुफस्सत््वनित्स्वभावश्च सुू[च्ः ¦ १९१ १९५६ त्याख्यासष्िता~ जधिराच्छौप्रम । उद्ध4 निरुक्दुःशङ्कापङ्कादित्यार्थिकम्‌ । लन्येऽपरे । भक आ(चार्यचडामणयः । नियमवि्िं संप्राहूरिति योजना । ओतन्यवाक्य इति देषः । नमु दपपूरणन वाक्य योजनमनुशितमित्याश्चङ्क्योक्तधिधिं विशिनटि-रवीत्यादयु्- रस॑न | शतिः शी धम्मि्ठः स्ीत्वास्सयतकचभारवषदुपनिषद्धागः । पए्तनात्र परमपू ऊतय स्यज्यते । तत्र तिष्ठतीपयेतादुक्षी या । स्वरसेत्यादिसगन्तम्‌ । स्वरसेन श्रारदा. म] दिस्वभावेन प्तिः समन्तान्न स्वेकदेशेन संफुह्या सम्यग्विकतिताऽत एव धिरस- ली परमद्मौभमाना अत एव मतष्टी मतद्िकेत्यादयुपक्रम्य प्रचस्तवाचकान्यमूर्नात्य- भराखश्चस्ता ) एतादश या नी पुष्ये जातिप्रभूतय इत्यमरहमाठ्तीकु्खमानि तेषां ५। ज्ञगिव मालय श्रीभगवल्पादामिधमाप्यकारविरचितभाप्यरूपविवृतिस्तस्यां मे मधु- २] इव करमभधषोपजीविनः परमामोददछन्धाः श्रीमद्भार्तिककारादयो मस्करीश्वरस्तेषां यदरण्यं स्वीकु॑ये्यमेतादशं यच्छ्वणं वेदान्ततात्पयोनधारणं तत्र गच्छतीति तथा तमित्यथः ॥ ११२३ ॥ जथात्रापि मुसु्षवन्तराशङ्कां निरुक्तमुसुक्षवाहतमकरियास्वारस्य्ूचिकाननुवकि- भ्‌(सेस्यादिसम्धरया-- | ल्म भ्रावग्य एवं विधिरिह न॒ कथं सिद्ध आत्मन्यहो स्या- सनेतःमायिव्यमात्मश्रवणमपि कथं प्राप्नुयाद्रोधहेषुः । नस्माटृहादरूपा श्रवणपदमता मानसी स्याक्कियेव मा रस्नां मे तकमांख्यागमत इति वृथा सा चतुलक्षणीह ॥११४॥ जदा वा ॐ द्रषटम्यः श्रोतव्य एवरूपः । इहद्वितश्चक्ञे कथं मु केन बा म्रकतेण । अहे इत्याश्चर्ये । सिद्धे सत्थं ज्ञानमनन्तं ब्रह्ेतयुपक्रम्य तस्माद्वा एतस्मा- दामन काशः समूत इति तस्थेवाऽऽत्मतया परागरष्टत्वेनाऽऽत्मनि नित्यस्वप्र- कारासन्मात्रसेन भासमान इत्यर्थः । स्याद्भयात्‌ । सवत्र विधे; साध्यविषयत्वा- तिमद्धे सन्मात्रस्वप्रकाशे आसनि स नैव संमवतीति भावः| विच चेतःसाचिभ्यमपि ब्रह्मालक्यगोधने चित्तस्य सहायत्वमपि । सत्मथवण बोधहेनुरपि तत्वज्ञानक।रणमपि कथं प्राप्नुयादिति संबन्धः। तस्म नित्यसिद्धत्वेना- कञान।विषयत्वादिति तचम्‌ । फर्तिमाह- तस्माित्यादुत्तरा्षेन । शरवणेति । श्रवण - पदषाच्या । ऊदादीति । उहपेदालिकेत्य्थः। मानसी मनोमात्रजन्या । क्रियैव स्या योसन। | ततः कि तद्‌ाद-सेत्यादिरशेषेण । सा निरूकलक्षणश्चवणाख्यमानी त्रिये- त्म्यः । मे पुमुश्षुविशेषस्य मम । तर्केति । गौतमकणादकपिल्पमणौतश्चन्भेभ्य एवेति बोधेकमसिद्धिः। १५५१ ्रावत्‌ । आप्तां भवतु । इति हेतोः } खा दिश्नविरूयाता । दुक्षणी । उरमी- मांसा । वथा व्यर्थेवास्तीस्यथः ॥ ११४ ॥ नम्येवं चे्द्चीलक्यपमा विना वेदन्तवीर्बयाखूब्रमाणरानं कथं स्पादिष्त्राऽऽद~ बेदन्तित्यादीन्द्रवजरया-- वेदान्तवाक्याभिधमानजन्यं ज्ञानं परोक्ष यादि वराऽपरोक्षपर्‌ [निर्करूपश्वणस्य तत्त फृटं न संभावयितग्यमस्ति ॥ १५५ ॥ निरुक्तेति । ऊहापोहात्मकमनःपरिणामविशेषरुक्षणक्रिय।त्वेन कथितदपस्ये. व्य्भः । नहि परोक्षायन्यतरस्वङ्पप्रमात्मकं वेदान्तवाक्यैककरणकं जञानं निरक्तङ्गि- याफरत्वेन कालत्रयेऽपि संभावयिदु योग्यं भवतीति मावः ॥ ११५ ॥ ननृखयुुक्षवकषेपस्य किं समाभानमित्यपेक्षायां श्रीमत्सं्षेपशारीरकाशार्यमतेन्‌ समाध्ते-हर्थमित्यादिल्लग्धरया-- इत्थं कंचित्भरमन्तं नरमतिरपया मोचयिष्यम्त ऊशः भीसवंक्ञात्मवयां नियमविधिमिह प्रोक्तवाकषये मुमक्षोः। तात्पर्यं वेदमौलेः कलयितुमपरेः शाक्यते नैव शाञ्चै- स्तदरेदान्तेभ्य एव श्रवण॑समचितिः सत्रसंरोधितेम्षः ॥११६॥ इत्थमनुपरोक्तपद्यद्वयरीत्या । काचिद्धमन्तं अन्तिश्चाशिनं मुमुष्ुम्‌ । नर पोरूष- शाशनिम्‌ । एतेन समपदिश्यमानच्राधनायुष्ठानश्रहटधानत्वं ध्वन्यते । भतीत्य।दि । शत्र; करुण एव चेति स्यतेः स्वभावचिद्धपरभानुकम्पयैवेत्यर्थः । तेन छ्यातिखभ- पूजादिपरसङ्गः परास्त इति चोत्यते । मोकयिष्यन्तः संसञारवन्धादित्यार्थिकम्‌ । एतादृशः सन्त इत्येतत्‌ । भ्रीति । श्रीयगिश्वयेक्षमीस्तदवन्तश्च वे सर्ैशञात्मसंञाश्च ते बया परमपूज्याः संन्यासिन इत्यथः । इह रोके । प्रो्तवाक्ये भतम्यवचने । ममृक्षोरजिज्ञासोः । नियमविधि पक्षप्राघ्ायेष्यादृचतिफठकं मावनाधिशेषमिस्यर्थः । अचलुरवदन्नित्यन्वयः । ` ` तत्र हेतुं ्ोतयस्तस्माददािस्पेलयादिना तकबास्यागमत इत्यन्तेन पूर्वयञ्ुक्षकता- क्षिपं क्षपयति-- तातर्यीमित्यायक्तरार्षेन । यतो वेदमोकेरूपनिषद्ध।गस्य | तात्पयमुप- क्रमादिषोढाछिङ्गनिर्णीतवस्तुख्वारस्यमिति यावत्‌ । अपरैरत्तरमीमांसाभीमगवत्पादी- यभाष्या्ातमकाद्रैतशाज्ञेतरै सत्यर्थः । श्राज्ञैः सांख्यादिशाः । ककपितुं निशे. दुम्‌ । नेव धक्यते । तततस्माद्ेतोः । वुत्तं । भथातो ब्रह्षजिङ्रासेत्यारभ्याना- १५६ ग्याख्यासहति- बिः श्षढ्पादित्यन्तर्धामद्धादरायणप्रणीतेत्तरमीमांसारूयचतुरक्षणीनिर्णीतिताल्बेभ्ब इति यावत्‌ । एताद्शेभ्यः । वेदान्तेभ्य एवोपनिषद्धागेभ्य एव । युधक्षोरि- स्यत्राप्यनककृष्यम्‌ । भ्रवणेति । तत्छारस्यनिभयोचित्यम्‌ । अस्तीत्यप्याहृत्य योजना । तदुक्तं ओमत्सरेश्वराचार्येचरणेयिद्धेदवादिश्चःसञाणामुपनिषत्तातयानिणोपकत्वं तन्मतानुबा दपवेकं मानसोष्ठासवातिकद्वितीयेाछासे- प्र्यक्षमेकं चावांकाः कणादसुगता पनः अनुमानं च तश्चापि सांख्याः शन्दश्चते भपि॥ न्यायेकेदेशिनोऽप्येवभुपमानं च केचन । अर्थापत्त्या सरैतानि चलवार्याह प्रभाकरः ॥ अमावषष्टभ्येतानि माहा वेदान्तिनस्तथा । संभवैतिद्ययुक्तानि तानि पाराणिका खु: ॥ द्भ्य गुणस्तथा करम सामान्यं सविशेषकम्‌ | समवायं च काणादाः पदाथान्षट्‌ प्रघक्षते ॥ नब द्रब्य्कृणि भूतानि द्विक्षाखत्ममनांसि च । चतुधिशनिरेव स्युर्गुणाः शब्दादिपञकम्‌ ॥ पर्मिणं च संख्या च द्वौ संयोगविभागकौ । स्वभावतः प्रथक्त्व च गुरुत द्र4ता पुनः॥ परस्वं नापरत्वं च कहः संस्कार इत्यपे । धीष सुखदुःसच्छाधममाधर्मप्रयत्नकाः ॥ सस्कारसिविधो वेग इष्वादेर्गतिकारण । दृष्टशरुतानुमूतार्थस्पृतिहेतुश्च भावना ॥ स्थितिस्थापकता नाम पुवावस्थितिकारणम्‌ | आङृष्टशासामृतावो स्पष्टमेवोपरभ्यते ॥ उस्िपणमपक्षेपो गमने चे प्रसारणम्‌ | भकृश्चनामिति पराहुः कमं परञ्विषं बुधाः ॥ सामान्यं द्विविषं प्रोक्तं परं चापरमेव च । परं तेव कर्वज तदनुस्नूसर्वनय्‌ ॥ ्र्यश्वगुणषताथं सान्थमप विदुः ; विशेषाः स्युरनन्वास्े न्यादृपि्ानदेठ्वः # ` बोधेक्यािदिः। १५२ हपस्यैव षरे नित्यं संबन्धः समवानिक, | कठ कारादिगासमानो नियाश्च विभवश्च ते ॥ चतुविधाः परिच्छिन्ना नित्याश्च परमाणवः । इति बैरेनिामते पदाथ।; षट्‌ प्रकीर्हिताः ॥ माक्षपषानमग्यक्तमविधा ऽङ्ञनमक्षरम्‌ । अण्याहकतं च प्रङृतिस्तम इत्यभिधीयते ॥ मायायां ब्रह्मचेतन्यप्रतिनिम्बानुषङ्गतः । महत्काङपुमांसः स्युमेहत्त्त्वाददंडृतिः ॥ तामसात्सयुरहंकायश्ानिखाम्न्यश्डुमूमयः । शब्दः स्परंश्च रूपं च रसो गन्धोऽप्यकवुक्रमात्‌ ॥ इच्ियाशां च विषया भूतानामपि ते प्युणाः | देवाः सदाशिवशरशे रुद्रो विष्णुश्रतुुंखः ॥ सास्विकात्स्यादहंकारादन्तःकरणधीन्रियम्‌ । मने। बुद्धिरहक(रश्चित्तं करणमान्तरम्‌ ॥ संजयो निश्चयो गवैः स्मरणं विषया इमे । चन्द्रः प्राप्तौ इद्रः क्षत्रज्ञ इति देवताः ॥ भत्रं त्क्चक्घुषी जिह्वा नाण ज्ञानिन्दियं विदुः | दिग्वायुसूय॑वहणन।सत्या देवताः स्मृताः ॥ राजपाल्हयुरहकारात्कमन्क्ियसमीरणाः । करमन्दियाणि वाक्षाभिपादपादु उपस्थकम्‌ ॥ बचनादानगमनविसगनन्दसंज्ञकाः । विषया देबतास्तेषां वद्ीन््रोपेन्द्रमिज्काः ॥ प्राणापानक्षमानाश्वोदानन्यानो च वायवः | बृतेस्त॒ पश्चभिः व्राणिश्चतुदेशभिरिन्धियेः ॥ तुर्विरातितत्वानि सांख्यशाज्ञविदो बिदुः । महन्कारः प्रधानं च मायाविद्ये च पूरुषः ॥ ति पौराणिकाः प्राहु्चिससानि तैः सइ । बिन्दुनादो शकक्तिशिषो श्ान्तातीतौ ततः परभ्‌ ॥ दु्रिशत्समिदयुकतं रोषागमपिशारदैः । ` क्वे विकष्पाः प्रःगासन्बौजेऽ१ कुर ' इवाऽऽमनौय। ॥ ६१६ ॥ १५४ ऽ्याश्यासद्विवा= ` सषु किमेतवता पावद्धैदयदिदालाणमसिखोपनिषचाध्यमनबधारकत्वं यस्यं शषपारीर द वारवम्वीकृते श्रवणनियपिधौ हेतूकृतं तत्राऽऽयातमित्याश्चष्कम सर्वे धिरक पाग नन्बूजिः कुर्‌ इ“ ८ (तमनीति समुद।इतां शोकेनैष सृजित मद्रा निनेकेकरस्वरथ्यं मदिशन्यपाधतते - बैत इध्यादिज्ञग्धरवेष-- पि सक्तेन द दसरसिसमन्यतासर्यमोही मपर सवदिका प (जपनमणरसः मत्प्रीक्षाश्ाकषम्‌ | ददा मवदयः कयलभ मदय एष्यन्ति मो चे- वन्येद धनानां मद्‌ भुपस्चियेऽपीति युकयमक्तिः ॥११७॥ सण हि पन देन्‌ पष्टिपुवक।लारमकाम्यङ्कत्तदश्चापनाक्रियाबच्ििनं वैतम्बनेषं प्व तु नियमे । तया च सर्वे पूर्वाक्तमतोपलाक्षितसककमेदबादिं मनन | गीत पौद्ादरक्चःः ¡ अस्कुर इव । सात्मनि भद्वैतजिन्मात्रप्रतीनि। ककय भम एष | मीसन्‌ भदेव तेम्येदमम्र भासीदेकमेष। द्वितीयमिति श्रते, ६ गदसजानी यिकः दरहि ततरे रकाटयम्तुपरिच्छेदशून्यग्रहमरूपा एब तदेकाभय- मेप विदान्‌) 1 रम्यापन्नसेनःभवजित्य्थः स्फुट एव कार्यकारणमाकस्मितः । ५ स दष्रीर भवात्तरमीमांसहवन्रीमद्यादरायणीयत्रक्षसत्रोपडक्षितिभी- तधयेत्पदीयपरःन्वादितदोतिनोपनिषद्धच एव वाश्यः सकठद्वेतमिथ्यासपर्वकषषह- शक्न तकया: } णव =| चत्त | द्वैते दृश्य | स्वेति । सत्यत्वाभिनिषेश्चः | दात्या | द निधदसद्धेतेतरपरत्वज्रमः । उयुतपत्तसयादि स्फुटमेव स भाला नर्वमसौनि भृत मवद शनसंप्रह भोध्वमते त्वतत्वमर्सात्यकारपरद्केषादि | 44:19 | ३१५२ दित्यम्‌ | सदिति | सतः भोक्त भुत्युक्तद्वेतब्रक्षणो बा पीक भरथकत्वन विनिणवम्त्राकृतित्वमकुशलत्वं भेत्थ्थः । प्स्वप्येतेषु (पूर - ५।स.) श्‌ ५.1 दतु बाभ्यम्‌ । इतीत्याद्रण्यन्तीत्यन्तं स्पहमेव । रएवमन्पेषारि, २ १८यन्तम( | दति टैतारियं प्राक्पद्योक्ता । उक्तयुकतेवेत्यन्वयः ॥ ११५७॥ तत्राधि फस्मचिन्मुमृप्तो- पराक्तमताङ्गीकतैमुयुद्धविरेषदूषिकां श्ङ्कामजुबदति- न्ब क्सत्यादिलिदरिण्या- चिकिःमाज्नानार्य चरकमुखशाञ्भ्रवणती नुरन्यां व्यापारा न विरमति यद्रन्मम तथा| मबान्करः वेदाननश्रवणनि यमेऽष्यन्यविरमः कथं तन्पूक्तिः स्यात्सति मनसि संस्कारामिकरे ॥११८॥ बोपैक्थसिद्धिः। १५५ नुमैनुष्या मानुषा मत्यौ मनुजा मानव। नर हत्पमरान्भनभ्याविकारशवाग्छख - ध्येति शिष्टव्यवहाराशच मनुष्यमात्नस्ये्र्थः । निकिस्सेति । निकित्सा सकातीक्के- ` येत्यमराद्रोगपद्दिरकार्णामूतीषधादिज्ञाना्मिति वावत्‌ । चरकेति । चस्कः पत- क्लदिप्र गीतः प्रतिद्ध एत । मुखपदेनाऽऽदिवाजिन। सुश्रेतादय एवाऽउकेनिवगन्य। प्राक्च: । तादशशान्ञभवणतस्त ीयतासयविधारणविधानादपीत्यथः । नन्यः शाललौयः सेध्यावन्दनुदिर्निस्यः सूर्बोपरागस्नानादिनैमेसिकश्च तभां होकिकः शृ्कवसनप्राबरणोप्णीषधारणादिनित्यः पषटकूरुपरिधानादिनभोत्तिकोऽपौकति भावत्‌ । एतादृशः सद्यः प्रोक्तव्याए्तीतरग्यापारो यद्यथा । न बिरमति निर कप्रयोजनकनिरुक्तम्रन्थाप्ययनांदि कुर्वता तद्िभ्नयावत्कायिकादिव्यापारो नैष कर्तन्य इति िषेधामावक्षिव परिविर्जितो भवति । तथा तद्भन्ममापि । वेदान्त. अषनेति । अन्येति । तद्विन्रयावत्कायिक।दिग्याप्तयुपक्षमः । भवेत्किमपि तरु नैद गविदिस्यथः , ननु म। भवल्बन्यव्यापरोपरमस्लशा च फा हानिरित्यत्राऽऽह-- कथमित्यादि. अरमण्रणेन । तहं । मनसि चित्ते । समकारेति | रपहिककायिकदिनिद्ि* छक्कियाज्ञानादिवासनासघ रत्यर्थः । उपरक्षणमिदमनन्तजन्मनामपि । एवं चेता. इगनन्तवासनासंषे सति कथं मुक्तिः स्यान्न केनाप्युपयनद्ितात्मावाध्थिातिद्धपविदे- मुक्तिर्मृयादिति संबन्ध! । तथा चाऽऽम्नायते-मन एव मनुप्यणामित्यादि ॥११८॥ मच्चु कथमस्य समाधानमिर्यतः श्रीमह्वतिकाचःयैचरणारयाबलम्भनेन समाधसे- इतीत्यदिभाल्मारण्या- इति मृषाधेयं सङ्क्षरन्तः प्रिभंख्यामिह वातिंकामतज्ञाः। रमणीमिवतु स्फुटजेदोषा मुररी खश्टुरषिष्नमोधसिद्ध्ये ॥ ११९॥ इति भनुपदोक्तपरकारेण । मृदेति । मन्दमतिमियर्थः । एतां गुप किदिष- ` भित्या्िकम्‌ । स्छ्ररन्तः सन्तः संसारसागरगरलकृपादिति शेषः । पएतादशचः | ` बार्तिकेति । बृहदारण्यमाष्यवातिंकामगृतस्बारस्यं जानन्तीति तथा । निरक्मन्थता- स्पमामिश्ञाः केचितूरवाचायबया इत्यर्थः । इह श्रवणविषौ । परिसिंख्यायभयत्रैक- कन्व युगपस्माप्तावम्यतरनिबृत्तिफलकलक्षणाधीषिपद्धापमरत्येतत्‌ । तदुकं । | 0 । 1 ५६ व्यख्यासर्हिता- नियमः परिसंख्या वा विध्यर्थो हि भवेयतः | भनातमादरनेनैव परास्मानमुपास्महे ॥ इति । एतदमिप।य एवमेव सक्षपञ्चारीरकेऽप्युक्कः- भात्मानात्माकारं स्वमावतोऽवस्थितं चित्तम्‌ | तत्राऽऽत्माकारतया तिरस्कृतानात्मषट विदर्षीतेति ॥ ` श्मणीमिव यावत्लीगुणावेशिष्टतल्वतरणीमिवे। तुश्रन्दोऽप्यः । श्टुटेति । सुरं पष्टमेव न तु करप्यत्वादिना गूढम्‌ । थद्वा। स्फुटाः स्पष्टा एव न तृद्घत्वादिना गूढा एतादश।खयः स्वाथत्यागादये वक्ष्यमाणाः । तये वक्ष्यमागरजःप्रापिनिमिश्नाः - प्रथमेऽहनि चाण्ड) क्वुतीये रजकी तथत्यादेवचनादिनत्रये चाण्डारीत्रादयेो दोषा ्रस्मां सा तथा तापित्यथः | तभा हि-ऋते मायादपेयादिष्यादौ परििस्थानिषिपक्षि स्वषस्नीतरां जिय नपे. वाचत्राप्यनुतौ नेपियात्‌ । तत्रापि- स्वर पराङ्‌ नेट्‌ चतेष्कासमादेनविवरश्राद्धतसाग्िनानि त्नक्त्वा मूर मषन्त्ये वसुकलिजनिभादानि पर्वाणि चतो जाहीज्यार्गन्दु र्ते निषममरुवीरदरैरमो युतान्‌ 3 = जे श्पस्तेरेतर्दवाछगहनि स॑दितः कन्मकेच्छो सुचन्दे ॥ हयादिमुहतमातैण्डबुक्तमूहपेमिन्नकाटे नेवेपयादिस्येव बाक्यार्थस्ु सक. शिष्ठ दाति निवैवाद्मेव । तत्र स्वशस्या्थत्यागः पराथक्रल्पना प्र प्तनाबश्ेति त्रयो दोषाः सुप्रसिद्धा एन । तचथा-- स्वशब्देनात्र ऋतावित्यादिनिकवाक्य, मैब | तस्य योऽथः शक्षयात्मा क्रतुके स्वज्ञिय प्रति ग्षिम्यमिति तस्य स्षागः प्रथमो दोषः । एषं निहक्तटक्षणो यः परोऽन्योऽयेः शवपत्नीतरामित्यारिस्वस्य कश्य. भाददितीयोऽसौ । तद्वल्माप्तस्य ऋत्‌काकिकस्वपप्नी मरति गमनस्व गाधः स वूती- पशचेति। पक्षे स्फुटः ा्लपराशिद्ध एव त्रिदिन रजोदोषो यस्यां सा तथा तान्वः | भदा हतवाक्यऽत्र निटृचतुष्ट मेव दुषटतयेनोक्तमिति चेत्सत्यम्‌ । सर्वत्र तथात्वे ५३ शाक्लिविश्चषाणां त्रिरात्रमेव दोषाभेषानात्‌ । परसिद्ध चैतद्धिरण्यकेश्याकार मूषणे । (ह त्नाबरयकस्वाज्ेश्षस्तन्यते । । एवं जेब्राह्शौमपि । यसः । भर्ति । न वियते विश्ोऽ्तरायोभनामनन- गादिजम्बो यक्मिर्क्मौणि यथा मकि तथा कौ बोभेनल्नरिकठगह्य पमेक्य पियत ॥वमस्मादिषेशन्तमदपाभयेककरणकतौकषाकरिण या तिद्धिप्रिज्धकमररिसमाङठि यौधेक्यसिद्धिः । १५८ प्रातिभाप्तिकटस्यप्रतौतावपि म्‌ खाविययाध्वंसेन जौबन्मुक्तेसस्या इति यावत्‌ । प्क्ष धर्माविरुद्धो मतेषु कामोऽस्मीति स्मतेबन्धमुक्तमहीपाटन्यायेन विवेकिनः स्वस्पा- यरम्बेऽपि कामक्चमात्‌ । उररीचक्रः । उरीङृतमुररीृतमित्यमरादङ्गी चक्र इत्यन्वयः | ननु रमणीपक्षि तावदेकवचनेनेकस्यां तस्यां बहवोऽत्राज्गीकतीरः प्रतीयन्त इष्य नुचिताभिति चेन्न । परिसंख्यामिप्ति तद्विरोषणभन तद्वमोषात्‌ । तथा हि । परितः २७५। धमभीमाजुनकरुसहदेवानां संख्या गमनदिनगणना यस्यां न्ना तथा तां द्रप भ२य; । प्रतिद्धं चेद्‌ महाभारतं । अतत एव । वारतिकेत्याद शषेण षमे- प्रभृतय एव | वातिकिन कैर्वान्प्रति मध्यस्थलदश्चायां बात॑दरेण भगवता श्रीकू- पमान बधेत भदमूत पेवल्यद्पं ब्रह्म तज्ज।नन्तीति तथेति व्युखत्तेः ॥ ११९ ॥ न्नात्मा व अर्‌ द्रष्टव्यः श्रोतेन्य इत्या दिश्रवणविषावुक्तयुमुद्ष्वङ्ग कतपरिस- छयात्रि{चपन्चि तावद नास्मश्चवण।येव न कर्तस्यभित्येव ` वाक्याथ उक्तस्वाथव्यागपर - कल्पनापरापवाधाभिधद्‌पत्रयमपि स्वीकृत्य जीवन्मुक्तिप्लकापरतिबद्धमोधसिद्धि- ङोमा्टक्षणयेवाङ्गाका्यस्तदपेक्षया सिद्धान्ते शब्दापरोतवादाच्छरवणपद्‌यस्तत््वमा- क्षात्कारे। ब्ाच्यस्तस्य वस्तुतन्त्रो भवेदूबोध इति बार्धिकाल्ममेयमात्रपरतन्त्रलाजञे तत्र वियेयतेति शडत-- ज्ञानं चेत्य।दिशादूलकिक्राडितेन-- ज्ञान चेच्छवणं न तन्न तु विधेनासौ विचारात्मके द्टत्वाजियमेऽप्यम)् विरही दत्तेः संमवात्‌ । तच्छाखे विफलत्वभित्याधिषणं गवापिविध्यादिना नत्माफल्यमवो ध यच्छातिविधिथ्वसेऽपि वाचस्पतिः ॥१२०॥ न च वाच्यं म मनतु श्रवणस्य ज्ञानरूपत्वेन षिभिगोचरस्वमथापि विचाररूपत्व तवेतसिवाधमेवेति । संदिभ्पे मन्दान्धकारगरज्ञ्वादो के दीपानथनादीनां तजिर्ण यसाणनानां प्रतयक्षदषटत्वादित्याह-नासाविस्यादिना । नम्मेवमपि शरवणे नियमविधो को बाध दइत्यत्राऽऽह-नियमेऽपीस्यादिना । नियमेऽपि मियमविध्यङ्गीकरे सत्यपि । द्वैतेति । द्वितस्य दक्यस्य या शरुतिस्त- तिगोधकश्चव्दतदभविषयकङ्धिस्तस्या इत्यथः । संभवात्‌ । स्वात्मना अ्रबणेद्िय- रोधाभविनोक्तरम्दाफणैनयोग्यत्केनपहारादिति यावत्‌ । उपक्षणमिदं मननादेरपि । सगौह्ति । अभीष्टं यज्नर्वित्रासन्ञानेन जीवन्छुक्तत्वं तस्य विरहः संस्कारादि. हेमवाधमाव पवास्तीति योजम।। ततः कै तदाह-तदित्यादिना । तसस्मादुकतदेतो+ २०२ 1) 1 १.८. दयश्िासहता~ पिव्यर्थ॑ः | शासि द्ैतश्षा्ञे । विफरुत्वे निष््योजनल्मेवेति पूर्वपक्षः । सिदान्त- नि. इनीत्यादिदेषेण । इति निस्क्प्रकारेण । अधिषणमङ्ं प्रति । गु्वा्ठीति । ल द्वज्ञानाय स गुरुमेवाभिगच्छेदियुक्तविध्यादिनेत्यथेः । आदितः भर्षा कुर्वति- २५ दि । श्रुतीति । अवणविधिवाजेऽपि । वाचस्पतिभौमतीकारः । तदिति । द्धै. ददा खस।फस्यम्‌ । अबोधयत्मबोधयामापेति संबन्धः ॥ १२० ॥ ५५५।ऽऽचाय. स्वहिष्ये प्रति, अथातो ब्रक्षजिसेति सृप्रा्थीमूतश्रीमच्छकः- राजाय भगवत्पादीयमाप्यवर्णितव्णकचतुष्टयाभिज्ञयर्यसवैपूर्वीचार्यसंमतश्रवणविषधिवावे.- सयोपपक्ति निगमयति-- इतीयादिप्रोितया-- ठति सर्वेमतेकवाक्यता विधिवादे निपुणं समर्थिता, िवतेव गथाऽ्टमूर्तिभिः प्रथितेवं श्रतिरष्टमङ्गिमिः॥ १२१ ॥ इति बोधकयमिद्धिप्रथमोटासे प्रथमसरज्रविचारा- त्मकंश्रवणविधिमतेक्योपपत्तिः ॥ ३ ॥ अयि मुमुक्षौ इत्या्थिकम्‌ । इति पूर्वोक्तरीत्या । बिधिवादे प्रथमदू्रनिणील- थोतव्य इति श्रवणविधिविचार्‌ इत्यथः । सर्वेति । सर्वेषां क्रमादपू्ैविषिवादिप्रक- ९।क]रनियमविधिवादिविवरणकारतदेकदेकिमननादिसहितशग्दाषरोक्षवादिभवणनि- यमविधिवादिपरोक्षङ्ञानजनकश्चरवणनियमवादिषडजादिवन्मानसग्रक्षपताक्षास्कारसिवमे - ६(-तशाखश्रवणानयमवःदिसक्षेपश्चारीरकाचायैनियमविधिमिरिप्ततद्धिधिपश्कवार्तिकका- *एपरिसंख्याविधिवादिवाचस्पर्ताष्टश्रव गिध्यसंभववादिसपूर्णमराचीनाचाणां यानि मलानि तषामेकवाक्यता निर्ूपिततत्तन्सुमुङ्कमतिरीतिरक्षणयुक्स्कतात्पर्यकतेत्यर्थः । विधिवःदेकानुकूस्यं योतयितुं निपुणमिति ज्रियाविशेषणम्‌ । समर्थिता निर्क्ता- नेषायुक्तिभः पतिपादितारऽस्तीत्यथेः | अष्टेत्यपङृष्यात्रापि योज्यम्‌ । सादरातिश्- याथ वहूभचनम्‌ । एवं च स्वस्मिन्नमानित्वमीदगतिविचित्ररचनचणस्वं चान्बश्मीमि- ण्येवेति सूच्यते । तत्राजुदपामुपमामभिधत्ते-शिवतवेत्यादिना । यथाऽ्टमूर्तिभिः पृथ्नयादिप।रमेश्वराष्टन्यक्तिभिः शिवतेव प्रथिता प्रसिद्धाऽस्स्येवं शधुतिः अवणाक्षि- याऽपरि | अष्टेति । निर्ूक्ताष्टसंख्याकश्रवणविभिप्रक्रियाक्षरणगिभिः प्रथिता प्रबद्धा भवतीत्येतत्‌ । अपूर्वः प्रकटार्थेष्टोडन्यः संक्षेपान्तसंमतः । अन्त्यो बातिकङकन्मान्योऽस्याभावो भामतीमेतः ॥ १२१ ॥ इष्यद्ेनातप्रनोषे भभमोद्वासे श्रवणनिभिमतिक्योपपतिः ॥ १ ॥ बोपेकयसिदिः। १५९ अथ प्रकृतशिष्यः श्रीगुरं प्रति वृचाुवादपूर्दकमतिवरसतथाऽभरिमसूत्रा्थवि- ध+कसंश्यनिरसिसिषय। समभ्यर्थयन्नीन्तरन्यासेन कारण्मञ्जु्ाद+ति-जिज्ञापेत्या- दिल्लगधरया- जिज्ञःसासूत्र एवं परयकरुणया श्रीमदाचायवयं ध्वान्तं विध्वंसित प मवद्मलपदाम्भोजयुग्मारूणिम्ना यद्रज्जन्मादिसृतरेऽप्यथ तद्पहूतिस्तद्रदैवास्तु सयः मवति प्रा्थयरहं न हि कलितपया. स्तम्यपोऽन्यापेति।॥ १॥ मोः ओमदाचार्यवर्यं । यावचोगश्वयीबिशिष्टते सति सकठवेदादेशब्दपरब्रह्म- नुभाकषेत्वपूवैकतदनुभावायितृगुरुवरञ्चिरोमणे इत्यथः । पतरेनात्र निखिंरुषसमीित- हितससाधकत्वं सूचितम्‌ । भदिति । भवतां युष्माकमाद्रातिशयाथमेवात्र बहु वचनम्‌ । अमल मृत्तिकाश्चौचेन यथाशा्ञक्षाठितस्वादतिनिमकम्‌ । एतादशं यलयदा- म्भोजयुगम पादपद्मद्रयं तस्य योऽरुणिमाऽस्णवणातिञ्चयस्तेनेत्य्थः । एतेनात्र प्रतिज्ञाताचार्यपदष्वाेतसदाचारसेपत्तिः सामुद्धिकपरतिद्धपदाम्भोजेत्या- दिष्वनितमहापुरुषशक्षणोपपत्तिश्च चोत्यते । परमेति । मिरूपमानैर्निमित्तपरदुःखपरि- जिहीषयेति यावत्‌ । एतेनात्राद्वष्टा सर्वभूतानां मेत्रः करुण एव नेत्यादिस्दतिप्रतिद्ध जीवन्मुक्तरक्षण व्यज्यते । जिज्ञासेति । अथातो बरक्षभिश्षासेति प्रथमसुत्रार्थीमूततभ . मद्धगवत्पादीयमाप्यादि प्रसिद्धवणकचतुष्ठयाथविषयकमिव्यर्थः । एवं प्रथमो्घासोक्त . रीत्या । मे मम । ध्वान्तमावरणादिद्यक्तिमहागाढान्धकारषदद्गानम्‌ । विष्वपित- मरूणोदयो हि ध्वान्तविध्वंसकः प्रसिद्ध एव तद्वकर्भूरितिमस्ति यद्भदेव नतु तन्नयूनम्‌ । अथानन्तर ५ । जन्मादीति । जन्माद्यस्य यत्त श्ति द्वितीवाधिक- रणाथविषयेऽपीत्यथेः । तदिति । निरुकाज्ञानध्वस्तिः । तद्देव । सथ एव । एवे नोर्कण्ठ्यादतिभवभीरुतवं माग्यते । सर्वाऽपि समृखोन्मूशिकाऽपि । तेन यौक्तिक ° ज्ञानन्युदाप्त] व्यज्यते । इति उक्तप्रकारम्‌ । अहं प्राये । तत्र हेुधोप्यथौन्तर्‌+ न्यासः ¦ नर्त्याददधिषेण । अन्यां गाम्‌ ॥ १ ॥ ननु किमत्र जन्मादिसूत्रे संदिग्धमिप्याश्चङ्क्य तद्विवक्षुः संक्षेपतो शचानुवादपू- वैकं प्रकृतसूत्रपवृशिनिमित्ते प्रतिपादमति-सुमुक्षोरित्यास्ििजगपयातपृवीर्षेन- ममरक्षोविंचार्य हि यद्रह्च कीदक्‌ तदित्यत्न जन्मादिसूनं प्रकृतम्‌ । यतो वा इमानीति तद्भक्षकेऽस्मि- नयचिन्तयेव भाप्ये षचस्वाहरो यत्‌ ॥ २ ॥ , १६७ व्याख्यीसहिता- पूरू हि युदष्धा वेदानैरह्यविशचवारः कर्ैभ्य इत्येव निर्णीतमिति त्वविवाद्‌- मेव । मधवे निशवश्रवणानन्तरम्‌ । युमुकषोर्जिज्ञासोः । यद्भस विचायम्‌ । हिर- वधारणे । सन्षपीयमेव वेदान्तैः । तत्कादक्‌ कलक्षणमसिति | नहि रक्षणज्ञानं विया फि तदुत्रह्मपदशक्यत।व च्छि वस्तु किमारमाऽनात्मा वति वेदान्तर्ूपकरणैे` रपि बिारयितुं शक्यते । इति एवम्‌ । तक्षणाकार्क्षायां सत्याम्‌ । सूत्र विषये । जन्मादीति । जन्माद्यस्य यत्त इति सूत्र द्वितीयाधकरणं प्रवृत्त भवती- च्यन्दध्ः । ननु कोर भिमश्चः | यद्वेदानेरेव तद्धक्षम कथितमस्ति तेनैव रक्ष्यसिद्धिः करयश्यत्राऽऽह-यतेा वेत्या्यत्तरायन । तदिति । तस्य ब्रह्मणो रक्षके कक्षणसमपके । सरिःउ्जन्म। चस्य यत इति द्वित्तीयाधिकश विषयक इत्यथः । भाष्य श्रीमद्भ- गबर्पदतीयशारीरफभाष्यादय लेरुर खनियन्धवृन्देऽप ति यावत्‌ । यत इत्याद । यतो बा इम्मानि भूतानि जायन्त । येन जातानि जीवन्ति | यसयन्त्याभेसमिश्न्ति | इदि जिद्ाक्षस्व । तदबरद्येत। ते । इति जिरुक्तरूपम्‌ । तादशम्‌। भृगु वाराणः। वरूथं पितरमुप्तततार । अधीहि मव ऋति । तसा एतत्प्रोवाच । अन्नं पाणं चष्चुः श्रोत्रं मने। वाचमिति । ५५ दोषाचेय- म्तपू्भ्रस्तधरे भृभ्वारूयसुपुत्रेण वरूणार्यस्वपितरं प्रप पृणन्रह्मरक्षणसमपंकमेकेत्यथेः । फेन श्चतिसूत्रयोरेकाथ्यमावेदयते । वचे। निरुक्तवाक्यम्‌ । व्याचिन्त्येव विदिषेणा-~ हिविन्ति चिन्तितं यदस्तीत ॥ २॥ ननु वर्तेत एुवैवमथापि किमत्र प्रष्टम्यमावुष्मत इत्याशङ्कय तद्विशदयति -दद शरः त्यादिरिक्षरिणःपृवाक्ल-- | इदं राष्दागरयं किमु निखिटदरयं द्यभिमतं श्रतेः सूजस्यापि प्ररत इह किंवा सजानि तत्‌ । अविद्याया पुनरपं तथात्वेन वेफलः प्रयासः राश्।देः परिणतिमतापात्तिरपि च ॥ ६॥ (दद्वितव्रक्षरक्षणघ।क्ये यते। वेत्य दिरूपे प्रकृ, । भुतेधजुषदारम्भीम्‌ तंतेततिरी. पक लाभिमानिन्या देवताया इत्यथः । तथा सूत्रस्यापि जन्माचस्य यत इति ठव अ, दिकिद्धथिकरणस्यापि । इदमिति । श्चुत हमान भूतानीति भूतविशेषणीभृतेनं प्‌ दूते अस्येति उन्मादिषरमप्रतियोगिकधर्मितावच््छिन्नामिघायकेने दृशढेदनाऽ&* क्श प्टमिद्धयैः । निकिङेति | हिरवधारणे । याबेदु्ेतमेव ॥ मभिमतं ४; धिनु पष्डरराकणद्ेः कुहम छठि किन । किंवा यहा | स्जनि साचे दे च्‌ | अ्िमलिव्यि पर्थदेव शः | बोधय पदिः । १६१ ननु मवहन्यतरः पक्षः कि तेनेयत भाह--भविधेत्यादिसार्षया तवैव । भादिना । जीव हो विश्युद्धा चिच्था जीवेश्योर्मिदा। भिधा तश्ितो्योगः बढस्माकमनादयः ॥ हइत्यभियुक्तकारिकोक्तानादिजौवादिदुरक्चदुष्टयं म्म्‌ । एवं चाविद्याजीवेशतद्वेदाविधाचिस्संबन्धामिधानादिदुश्यपन्चकस्याप्युखस्येतति याषत्‌ । पुनरपि, इदानीं नियानित्यविवेकादितत्वसक्षात्कारान्तमोक्षसामय्ृष्व॑मपीत्यर्थः । तथात्वेन सेमाषिताविचादयुत्पत्तिमस्वेन । क्लाल्नदेः । भदरैतशाल्ञतल्करणाभ्य पनदेसित्यथेः । उपरक्षणमिदं यावद्धिवेकादिसाधनानामपि । प्रयासः प्रयल्नेभ्रमः । विफलो निष्फर्‌ एव स्यात्‌ । परिणतीति । टसङ्मान्रद्यद्धनक्षणः सकाश्ादेष साच्- भादिम्नाषारणं सकठं दृदयं पृषटिकारे जायते चेददधेतन्रहञेतरसामम्यमाद।सरिणामब- दिना सांख्यादिपक्षः परिणामवाद इति सक्षेपश्षारीरको केः सांरूपादीनां मतपरसक्कि; श्पादित्य्थः ॥ २॥ न केवडमेताषदेव ित्वपरमप्य।ति दोषजातमित्याह-भनिर्मोक्ष इष्यादिना- अनि्माक्षा जन्तोरषृतफलमुकेर्थादिरपि च स्वभावापक्तिः स्यासमथम इह पक्षेऽथ चरमे । न किं संकोचः स्यादिद्म उत सृष्टेरपिं पुरा सदेबेत्याय॒क्तं सदपि बत सिध्यत्किल कथम्‌ ॥ ४ ॥ अन्तोजीवस्य प्रतिप्रर्योत्तरमविघयादयुसत्या कदाऽपि मोक्षो नेव भतरेदिति भाषः | तथा । अङृतेति । जीवस्य प्र्योत्तरं सृष्टिसमकार्मेवोखत्या पागङृत नामेव पृण्या- दिकर्मणां सुलादिफलोपभोगप्रसङ्गः स्यादिष्यथः । भादिन। प्रख्ये जीवस्य दिध्वंसेन हृतानां सुङृतादिकर्मणां इुखादिफरोपभोगे विने विनाशप्रसङ्गश्च स्यादिति प्रायम्‌ । तथा । स्वभावेति । ब्रह्षतरसामम्यमावेन ज्ह्ममात्रमेव चिज्जदगप्रपञ्चनिचयं कर्थं हवयतीति पृष्टे सति स्वभावदेवे्यु्तरमाषईदयकमायुष्मतः स्यात्तथा चेोर्णनाभिदष्टा- न्तेन स्वभावबादापातश्वेति संप्रतीह पूवेशोकपृवोधेङ्ृतप्रश्द्वयमध्ये प्रथमपल्े दइय- त्वावच्छेदकाषच्छिन्नं साधनाधलिर्मपि दर्यं यतो वे्यादिश्चुताविदंपदािषक्षितं भषतीतयात्मके दूषणपश्चकं भवेदिति भावः । भथान्त्यपक्षेऽपि दोषोपन्यासाभेमुप- क्रमते-भयेत्यादिना । भथ प्रथमपक्षदूषणोक्त्यनन्तरम्‌ । चरमे साथेव इष्य यतो वा इमानि भूतानि जायन्त इति शुताबिदंपदाथं इत्यन्तिमेऽपि पश्च इष्यर्थः । इदम इदंत्याबच्छेदकावच्छिशददयमाज्र्चक्तस्येदंपदस्य । संकोचः शिखर्वीमाबः ( , म स्यात्कपि ए स्यादेषेति मावत्‌ । | २१८१ (0 १६२ व्याश्यापहिता- = केवेशमेकमेबेदं दूषणं किंलन्यदपि महर सदस्तीस्याशयेन तदभनिषतै-उतै. त्यादिरेषेण । उतेति प्राक्तनद्षणन सह सयुच्चायकमन्ययम्‌ । सदेवेत्यादीति । देष सोम्बेषुमम्र भासीदेकमभाद्विनीयामिष्यादि च्छन्देम्योपनिषवः षष्ठाध्यायारम्भे पेतकेलाभेषपुत्रं प्रति पित्रा मगवतेद्‌ाश्केयोक्तमिस्यथः । सष्टेपि पुरा सादिह- इयरचनातप्रागपि । सदपि दैशिकादिपरिच्ठेद श्रयस्वगतादिमेदत्रयाक्षयुक्तं सश्चेदा- भन्दद्वितीयं ब्रक्षापीति यावत्‌ ! येति खेदे । नदानीमविधाथनादिदक्यस्य सतत कथ वि तिष्ये कथंचिदपि सदरमुचिषं भयादित्यन्वयः ॥ ¢ ॥ न मृष्टैः एर छान्दोग्यशु्युक्तसन्मात्रसिद्धो कि नधकमित्याशङ्कक्म तथेत्य भरैकथमपर्वकं तदाट--रत्राऽऽदेव्थदिसग्धरया -- तत्राऽऽह श्वनकतं श्रतिरतलरमादकमवाद्धितीय- मेवं ह्ष्टारकाक्त्या सनि मक्नमिदटा वद्तुमेव ग्युदामप्‌। नाष्ग्मृयात्कथं मत्मति जनिरिति पञ्चधा दर्यजात पाया नम्ज्ञाप्य्जीवेश्वरतदुभयामदनद्यपायःयुगाख्ये ।॥ ५ ॥ धुतिश्छन्पोग्यघुतिः ¦ तश्र प्रख्यकालि ! सति सन्मात्र प्रत्यगभिक्षन्रह्माभि | भरतकेतुं प्रति एतलामकं पुत्रं प्ररि । भवुरूरसादष्यन्तपरम्णेत्यवैः । पएकमेवादि- गयम्‌ । सदेव सौम्येदमग्र मासीदेकमेवाद्वितीनम्‌ । एवमनयाऽ<नुपृ््या । उदारको- कय! उद्‌ार्कास्यपितुमिरेति यावत्‌ । सकरूमिद्‌। स्वमतसजातीयविजातीयभेदानाम्‌ । उपकक्षणमिद देशकालख्वस्तुपरिच्तेदानामपि ! व्युदास पयुंदासम्‌ । बक्तुमेव न ह्वन्यप्रयोजन्‌(थमिष्य्थः । आद शेचदिति संबन्धः । ननु भषत्येवं श्रत्यथस्ततः कि प्रकृते प्रतिज्ञातविरोष इत्मनत्राऽऽह -तादगित्यादि- भोरार्षन । मायेत्यादि । माया च तज्ज्ञाप्यौ तदुपाहितांचेदरपो यो जीवेश्वरौ मायप्र तिबिम्बिततद्धिम्बीमूतचिदास्मानौ च तदुभयो्िद्रेदश्च त्रह्ममाययोयौ युग्योग धा- ष्यासिकसंबन्धश्चेत्पास्या संज्ञा यस्यातियाचित्सनन्धाबाेनिरुक्दशय जारस्य एता- हृदा इत्मथेः । पश्चा प्रतिपादितरीस्या पश्चप्रफारफे । ईहे । दद्यजति द्वैतसंबन्बे | सनिरदिते । | जनामेकां रोटितश्ङ्कङृष्णां बही प्रजां ननयन्ती< सरूपाम्‌ । अजो द्येक जुषमाणोऽनुरेते जहात्येनां भुक्तभोगामजोऽन्य इति श्रतेः शक्या्थकोक्तमायादि, बश्वके जन्मराहैततवेनानादिसिद्ध इत्यर्थः । एतादृशे सति वतंमान इति याबत्‌ । के गोपेक्ष्यपिचिः। १९१ तदकधरखयकालाषच्छेदेनैकमेवेस्याशश्रुतिप्रतिपादितपिल्यथं; । सते सधदामिभेयं श्रध कथं मूय। सिध्येदिति योजना । एमं च यतो वेत्यादिशरुस्ुक्तेः शब्दार्थामूतं सजन्मेब दश्यमिति द्वितीयपक्षेऽपि त्ठक्तिसंकोचः प्रव्येऽनादिद्दयपश्चके सत्यद्वेतलेन भुष्युकतसच्छल्द बा्यश्रक्षामिष्टेश्वैति दाषद्धयं हेयमित्याशयः ॥ ५ ॥ एषं शिष्यस्य दोषसप्तकासक सपक्नद्वयं आओगुरुः समाकण्यं समाधानरहृश्या वथानाथं तममिमुखी करोति-श्रण्वत्रत्यायुपजात्या-- ङ्व तादस्म्यत एव दयं मायाद्यनादिप्रखये चितीष्टप्‌ । मितेव तोये नदिहान्त्यपक्ष स॒षप्तवस्कोऽपे न दीष एति ॥४॥ जम इन्तेषािन्‌ | भग्र प्रृतत्वेदु कदोपसप्तकाक्रान्तप्रश्नद्रयोपन्यस्तपक्षद्कयाषय- विशेष इत्यर्थः । त्वमित्यार्थेकम्‌ ¦ शणु बक्ष्यमाणं रहस्यं समाधानमबधारयेति यावत्‌| किमवधा व समाघानमित्यत्रा४ऽह-- त्रादास्म्येष्यादिना । खिति सदेव सोम्येशुमम्र भासीदेकमेवाद्धितीयमितिश्चुतिप्रतिपादिते सन्मन्रेऽद्वितीयग्रह्मचेतग्य इत्यर्थः । मायार्दाति । आदिना जौवेशतद्रेदमायाचित्सबन्धा भ्राद्माः । अन्येऽप्यन्न जीवेद्ाभेदवद वियेश्षमेदाबिद्याजीवभेदाविध। जित्सबन्धभेद। विदधाजीवे- श मेदभेदा विधाचिद्धेद विर्दीशभेदविज्जीवभदचिदविष्ाचिरसंनन्धमेद चज्जीबेद्यभेदभे- देशाविधाचित्संबन्धभदेशजीषेशमेदमेदजीवविद्रेदजौवजीवेरभिदभेदजी वाषिदा चित्सं- बन्धमेदादयः सर्वेऽपि षण्णां यथासं मवमनादनां भेदा भपि भेदत्वेन जविश्षभेद एषान्तर्मूताः । एतारक्पश्चतापन्नमनारिरक्यमजामित्यारि शुतिप्रतिबोषितं प्ागभावा- परतियोगिद्धेतमिति यावत्‌ । प्रये महाप्रश्ये । तादासम्यतत एष तादास््येनैष । भव- भारणेन सयोगसमवायादिसंबन्धान्तरव्युदासः । तह्वक्षणं तु भेद सद्िष्णुरमेदस्तादात्म्यमिति प्रसिद्धभेष । तोये सितेव जहे चष्‌- कादिगतेऽतिविश्ुद्धशक्करेव । किंचाय दृष्टान्तः सनरानुभवसाधारणो न भवति, रितु श्रौमसेक्षावदेकगम्य इत्यस्वरसात्तादारम्यविषये दृष्टान्ताम्तरमपि छ्यष्टयति--सुषुप्ेति । वथा निमेरूराजतपानपाग्रगतजङे विनिहिताऽतिनिर्मटशचकंरा जरादिभिनाऽपि स्वाधा- दीमूतोक्तराजतगततितकपमात्रावभास्तत्तादात्मयरक्षणैक्येनैव तिष्ठति । यथा वा पो देवदतः सुप्त्याकारपरिणतमृखाङ्चानीयतमोगुणतादाल्येनेवावतिष्ठति तद्वततुङ्यमव मायाघनादिद्यं प्रखयकाटावच्छेदेन सन्मात्रदवैतनरक्षचैतन्ये तादा- स्येनैव तिष्ठतीति यत इष्टं सर्वपूर्वाचार्यसंमतं मनति । तत्तप्माद्धेतोरिह ततप १६५ व्यस्यासरिता- अद्रममण्ये | भन्त्यपक्षे यतो वा द मानीप्यादिश्रुताविदं पदपरामृरयं सजन्येव इश्य- भिष्टमिति चरमविकल्ये कोऽपि दोषो नैति नेव प्रसरतीत्यन्वयः । एषं च यते। वा इमानि भूतानि जायन्त इति श्रुती जायन्त इत्यारूातस्याना- दौन्यविद्यादिपश्च दश्यानि प्रादुर्भवन्ति सादीन्याकाज्ञादीन्यनन्तदइयानि त्वायक्षण- सबन्धरक्षणायुसाि प्र्युबन्तीति सिद्धान्ताङ्गीकारे न कोऽपि दोषः प्रसरतीस्य. मिपायः । इदैशब्दसकोचस्य निरुक्तयुक्तेरभावासख्ये ब्रह्मणः परिच्छेदन्नयभेदन्र- वशन्यत्वावच्छेदेनापि वस॑मानतायाः संमवाश्चेति भावः ॥ ६ ॥ जथ शिष्यः प्रोक्तदष्टन्तद्वयमध्यं एव विषमत्वमाश्चङ्ते-- तोये सितेत्यादि- मस॒न्ततिरकया- तोये सितान खलु ययि चाष्ुषी स्या- त्राप्यसौ रसनया स्फुटतामपेति । एवं प्रबोधसमये स्मरणात्सुषपतो सौख्यादिकं स्फटमतो विषमत्धमन्न ॥ ७ ॥ तोये रजतादिचषकस्थिते जटे । सिता वसन्तादौ पनकार्यं विनिक्षिपताऽति- षिदयुदधस्रेप्य्ः । ययि । चा्ुषी चद्घःम्यक्षा । न सट स्यान्नैव भवति । तत्रापि एवं सत्यपि । सा निरुक्तशकंरा । रसनया जिह्वया । स्फुटतां प्रल्क्षताम्‌ । स्वेति निरूकपानकरसासादसमये प्रकटी भवतीत्यथेः । ततः किं तत्राऽऽद-एग- मित्याय्तरा्धेन । एवं शकेरायाः काथतप्रस्यक्षवत्‌ । प्रवोघसमये जाग्रदवस्था" ननिकाठे | स्मरणास्सुखमहमस्वाप्सं न॒ किविदवेदिषमित्याकरकपुपुप्त्यनुमूतसुखा- दिविषयकस्मरणाद्धेतोरिति यावत्‌ । पुषुतो युुप्त्यवस्थावच्छेदेनानुभूतमित्ययं ; | सख्येति । सदिना भजा. भादि। स्फुटं स्पष्टं निरुक्तस्मरणान्यथानुषपत््याऽनुभूतत्ेन विनिणति मवती- ह्यर्थः तथा च शकरा तु जाप्रदशायामेवोक्तजडे निक्षिप्ता सदयुत्तरक्षणे स्प्रतयक्षाऽपि पानकरसास्ादसमय रासनप्रत्यक्षा भवति । निद्रितदेवदतच्तन तद्शायां.सक्ष्याकारघु- क्वाकाराज्ञानाकारसूक्ष्माविधावृत््यनुभूतं जाम्रदशायां सजातनिरूकस्मृत्यन्यथानुपपत्त्या ्रुखादि निर्णायतेऽत् दृ्ठान्तद्भः ऽन्योन्यविषमत्वमस्तीति संबन्धः । तेन दाष्टीन्ति- क्ेऽप्येतदित्याञ्चयः ॥ ५ ॥ एवं शिष्यङ्तवेष्यक्षिपमाकरूष्य श्रीगुरुस्तन्मनोमङ्गमिधैवाभाङ्गाकारगृवंक घवा परिधाय विध्वदीङृबयेतदरदस्यं सरकलपूरवाचार्यमवमेदेन पुरतः मफ़्ाशयिष्यमाणलवेनं अनौ एितिषस्यविरहमेष विंर्पष्टयति-त्ष्यमित्यारिशादूरविकीडिः कः \ ॥,॥ बोधेक्यसिद्धिः। १६५ द्ध्य तस्प्र्वेभप सरा्ट्कलनत्तत्कारण कत प्ते योग्य तच वंडद्धाचत्तदनुग मायादहरय श्त. । बत्पाथां मतमेदतोऽग्र इह ते सबाधयिष्याम्यट्‌ः भेषम्यं तदिहास्ति रे बद्‌ कथ दष्टान्दृा्टान्तग्राः॥ द ॥ भये मया यदुक्तं सदेष सेन्थिदमग्र जस॑।दकभेबो द्वितयम्‌ श्रुवयाश्रयततः सृष्ट प्राक्च्यादेकार्यरिङ्गकाद्चुःनस्या तद्वदजामका।भस्यादश्रस्या चात्याद्यनाीददहयप- कमपि पर्िच्छिदभेदजयाधियुकेऽमि ब्रह्मा १५ ।६.व ६ सुसादव तादल्थेनव्‌ . बरत इत्यत्र मवतेक्त दथन्तय।ः सकरासुखाच।; च्चकराया रासनप्रत्यश्षग वत्वा - खदेस्वु स्ययुचयल्वाच्च यद्वैपम्यं तेन दाएान्तिकेऽप्यसिद्िलक्षणनेषम्य च तद्वव तथाऽपि शकरायास्तोयमिश्रणदश्चायां सवेथाञप्यप्रतीततेऽपि तत्र नादतयन सस्त बद्व सुश्ल।द्‌ः यु्ठदलायो सत्रयाऽप्यव्रत।तत्तञ।प्‌ तत्र त्‌।दास्लन्‌ सन्त्रवर्च प्र दरेतत्रह्मण्यवियाधनादिदृस्यपस्चकमस्त्यवेपयत्र क नाम्‌ वन्यामत्व(कयः । एवमभ्ाक्षरयोजना-अजय्यन्तेव किम्‌ । यस्वया प्रार्‌म॑दुक्तसद्धानदृष्टान्तया- दैषम्यद्द् सरसत्यमिस्यधाज्जीकार्‌ । भवतु यथा कर्थनिन्मदुक्ततास्यानमिषवेन । तथावि। प्रङत.ऽपि परयावच्छिक्नाखण्डत्रह्मचेतन्येऽपि । मृ्।न। सन्म: सीम्येमा सर्ब: प्रजाः सदायतन्ः स्परतिष्ठा इति श्रतेः रष्टयुपराश्रतजन्यजगञजन्पर्जौवन्‌ म रणकारवद्धद्वरेस्यओैः। योग्य तत्कारण करप्यत ईद्यन्वयः । तश्कीद रं तत्राऽऽइ-तचेत्यादिण। । चरस्व । तत्फारणतावन्छैदकाषच्छिर चु ! तेः स्देवेस्याद्चजमेकामित्यादिषेदादित्यथः । विदयुद्धतयदिदृश्यान्तम्‌ । ननु नेद मामकमसिमिती त्वत्त भाई -तेदित्यादितृतीधपादेन |. निगमयतति-वेषम्धमिध्यादि चरम शरणेन ॥ < ॥ जन्बेदमिह जन्यजगज्जनिजीबमजरणकारणलान्यथानुपप स्या तहदजामिध्यादि- अत्या च व्र्येऽप्यद्वितीये ब्रह्माणि ब्रक्षविदाप्नेति परमिति त्रह्म वेद्‌ ब्रहषिव भवती ह्यादिभ्रविशतेभ्य+ परस्यण्रद्धक्यपतमेकमतिबाध्यमनापघहानादिवृरयपस्चकमाध्याकषिक- ताद्य धरीमानद्धररी छियत इति मा भवविदश्चब्दससकोचः सदेव सोम्थेत्यादिश्रुति विरोधश्च शथाऽपि भिरक्तजगदुतयर्यादयोऽप्युपपल्यादिमन्त एत तथा चानवखेति पुनः ए एष कष्य शङ्कदे-जनिरस्थिवीस्यदिप्रथ्वापूवार्धन- जनिस्थि विषया इमे अभिरुताः सतां संमता- स्ततः फिमनवस्थिषि्ननु सेन जन्मादिषु । , ९१-२ १६६ १पार्पाष्डिता= नथाऽन्न बत लक्ष्यमप्युपहिवं सदत्येव त्र- द्विवायमपि बेन्पतं षदब्वद्रां न मुशिःकुतः॥ ९॥ नन्विति शङ्कन्तरसूचकमन्ययम्‌ । इमे भहृत््खदष्क्षोक्ाः । जीति । जग- ुर्पतिस्थितिसंइतये।ऽपि । जनियुताः, उपडढक्मिदं शियत्यदेपरि । एतादशा एव सतां पण्डितानां जन्मस्थस्योः सादिमावधर्मसविन विनाशस्यापि स्वमतेऽ(जायते- ह्य दयुपक्रमम्य विनद्यतीति यास्केन माद्बिकार एव नाश्च रक्तः ;नेतैव प्रते भध्वेसाभावेखवेन च । संमताः सन्ति । ततो कन्पादिषु जगज्न्मादयोऽपि अन्ना दिमन्त एवं । ततस्तेऽपि तथेत्यपयंबस्थितिशक्षणाभ्नवत्वितिरमवस्येत न भतेत्किमपि त॒ नियत स्यादित्यन्वयः । एवं दाङकान्तरमप्याह- तभत्यु्रार्भेन । तभा निशशक्कावत्‌ । बतेति रे । अत्र प्रङृताहतश्षाज्ञ । रक्ष्यमपि जगजन्मादिकारणष्वशक्ष्यमवि ब्रहतव्य्धः | डप- हितमेव रक्ष्यताच्छेदकीमूतमायावच्छिक्मेव मवति । तदेव निरेोपाभ्मवोखेशच मेम ब्रह, जथातो बह्मजिज्ञासेति न्यायाचद्विनिापस्वेति श्रतेश्च विचार्यमपि चेनि प्यानित्यिवेकादिसायमत्रयानुगृहीतर्तीत्रतमाजेडासाबत्कर्तृकत्रह्मनिद्टानार्यषरईकीक- यथादिष्युपसत्या ताबदद्वितशाक्नेणैव निर्णेयं यदि मतं संमतमस्तीस्पर्थः। तहिं भटनिटां घटज्ञानवतां पामराणामपि कृतो न भुपि्मवति । मायोपरितन्रद्यत्वस्व घटेऽपि सत्वाचज्ज्ञानान्मुक्तेः कुतो हेतोनं जायत इति षकव्यमिति सबन्धः । तस्माद यमप्यपरोऽत्र दोष एवेति मावः। न च घटे जगञ्जन्भादिकारणताषच्छिश्मायोपहिसमक्षल्वं घटते किमि सापि. तम्‌ । वटस्य जगदन्तःपातितेनोपदेययोरमेदादिमाश्चयः ॥ ९ ॥ एवं निरूक्तङ्पे तटस्थलक्षण दोषयुगममिष दानी छङ्पढक्षगे$पि तदाह यदौत्यादिदादृख्विक्रीडितेन- यद्यजास्ि तटस्यलक्षणापिवापीं स्वपरं च त- त्सत्यं ज्ञानमनन्तमिस्युपमिषद्ष्यं मुनीनां वदा । सत्वत्वापलक्षितत्वकनेऽण्येस्येष दोषः पुन- धर्मित्वं चित इर्यलक्ष्यवपुषः कन्ेष्यता स्वात्मनः ॥१०॥ भत्र पङ्तऽदरेतशाजञे । रस्येति । तटस्यषकणवस्स्वक्ष्येतरम्यावरतकमित्यरः । नीनां सूत्रभौप्यवातिंकङृतां इरिद्बतुराननाबतारीमूतमगवह्वादरायण्चंकरनग- बोपेक्याक्िदिः । १६५ नेलाहसुोश्रहषवापप्ाविश्र्थः। स्वरूपं च । जोऽप्यर्भे । शयक्पमपि । सत्यपनिल्पदि- गश्मित्यन्तरस्‌ । सत्यं ज्ाजमबन्तं ब्षेत्याक्ररेणोपनिषदि रैततिरयशासास्थव्रक्ष अद्नपाकयषातुपमिढदि उप । उपोपसर्गः सामीप्ये । तस्मतीचि सम।प्यत दति वार्ति- -क्रहस्यम्रस्मनि विषये निषीदति तासपर्येण पयवस्यतीति तथा । एताः निरुप ज्यते पातोतमफथिकासिभेः सङ्रूक्तविवृत्याऽबाप्यत इति तथेति पातवत्‌ । ह्वक्षणम्‌ । यथयमीषटं समतम्‌ । भसि वर्तते । तदा । मस्यस्वारीति । सस्य त्वादिभिः । भादिना ज्ञानत्वादि । वे्यदुपरक्षिततवं शाखया चन्द्रस्रमिष वदा %ई- विद्यथाकथंचित्सबद्धेन वस्तुनेतरण्यावृप्तषीविषयत्वमित्यथः । तस्य॒ यत्कष्टनं इनं ` शििन्सत्यपि । पष पूर्वप्ोक्तो रक्ष्यस्योपदितत्रक्षणः ! दोष एति प्राभ्नोती ` वथः । तरस्यष्क्चणे हि रक्ष्ये जन्यजगज्जन्यादिप्रतियोगिकाभिन्ननिमिचषाद्‌ कारणताषच्छेदकावच्छिजमायोपहितचिर्वस्य रक्ष्यस्वेन विघायत्वे या घट^५।ण्यु- पात्रोपदियामेदात्तस्वेन तञ्छवानादपि सुक्त्यापतिः । वथा पुनः स्वह्द्रक्षणपक्षेऽपि । सयत्वा धपकक्षितत्वज्ञानेऽग्गी त॑ स्यपि । चित्कन्श्पदवक्षणः । धर्मित्वं सत्पत्वायुपगक्षितत्वरूपं मत्रति ` ईति हेतोः भषद्भेति । तिर्कनमहीनस्य । स्वानः स्वाभिन्रादवितन्रक्षरूपप्रतीय शष्यथः । क्ा्विष्यक्षा सुमुष्ुषिचायंता सिध्यतीति संबन्धः ॥ १० ॥ एवं परृत्चिभ्यस्य जिहास्यन्ह्मणस्तरस्थक्छरूपलश्चणद्वयविषययं शेके ५न लं प्रभात कऋमालमरिजिहीषुः भीगुरुः प्रथमपद्यपूवारधकृतं जगज्जन्मारिप्वनवः्थाभरक्ष ममाज्ञेपं प्रत्याक्षिपति-उवक्तीत्यादिप्रदार्षिण्या- उह्पतिस्थितिविलयास्तु कस्पितानां तचश्धित्तमव इति स्फुटं मगाप्ु । तेमैषामपि न हि तेऽपरे भवन्ति शानेऽ्ेऽपि च यदिहास्ति तुल्यसत्ता \॥ ५3 ॥ हशब्दः पोकशङ्काशान्स्यथः। कलितानामध्यस्तानां यावत्पदार्थानां सादीना- `प्रति यावत्‌ । उल्तिस्थितिविख्यास्तु । तत्तदिति । वत्तज्ज्ञानस्वरूपा एवे ने खाप - बरणबुन्धादिरश्षणा इत्यथः । इति, एवमेव । मृगाप्सु मृगपदाभिषभेयमरीष्मायुष्मस- वरह्मरिगषविजिकिकरषरण्यवच्छिननाद्वाततराभिक्रमािकरणकममावम(समानरूजलेषिव- इषयैः । सुट स्पष्ठमेवास्ती्यन्वयः १६८ ध्थं रूयासहित- अयमाश्चयः । इदं रजतमियादिरजतादिभ्मे सिद्धान्तेऽनिर्वयनीयं रजतं क्स्य च्छिज्ञचैतन्याज्ञानपारेणारमीमूतं बे।घबाषयोरथमन्तराऽन्यथाघ्रुपपस्या अमसमानसपांकं समुत्पन्नमित्यङ्ग) कृतमेव निवे चन यश्य तिवादिभिस्तेन तदुस्पािस्तु तदिषयकं जसम स्मकं स्फुरणभेव न त्वायक्षणसबन्धः । क्षणस्यापि जन्यस्वेन तदुत्पत्तिरुक्षणप्रश्च एष पुभरनवस्थातादवस्थ्यात्‌ । न चोक्तन्नानस्यापि तथालेन न तदण्डषाशितिमिति साम तम्‌ । प्रते ज्ञान।भये।; समानसत्ताकत्वेन ज्ञानोयतरथहपत्वाभ्युपगमात्‌ । न चान्योन्याश्रयः । भविद्यादिद्‌षमदिघ्ा तयो; समानपत्ताकलत्वेन परस्पराभपे* ध्रणादेति । फर्तिम्ट-- तेनेति । एषामपि जन्यजगज्जन्माद्षामपि । ते उदस्यादकः | अपर इति च्छेद; । अन्य इयथः । न हि भवन्ति । दिरवघारणे । निरुकरौष्य्‌ कश्पितत्वावच्छेदकवच्छेदन ज्ञानायसमानसत्त।कत्वासङकते च जगति कचिपितल्ल- स्यैव सिद्धान्तितत्वाद्ैक्ष्यमाणल।च नेव मघन्तीति योजना । तत्र दं व्युसादयति- शन हत्या दिचरमचरणेन । यद्यस्माद्धेतेः । इदानिषचनीयष्यातिवदेऽस्मस्सिद्धन्व इति यवत्‌ । ज्ञानि नम इति तदषच्छि्रपाक्षिचेतन्वदूपस्ुरणे । तथा-मये मभः- पद्‌ ऽपि । चोऽबघ।रणे । तुल्येति । समानसप्तेवास्तीवि संबन्धः ॥ ११ ॥ नध्वेवमपि सादिदुरयस्योदत््यादीनां ` कथं रक्षणानीरयपक्षायां संक्षपेणोरचि.- प्थत्करेटक्षणे स्युलखादयति-आचेत्यादिमन्दाक्रन्तापूषर्षिन- | आधा स्फ़तिजनिरमिमता प्रोक्तदृदयस्य तद्‌- तामारम्याऽप्प्रटयम।पेया सा स्थितिः संमता मः। आद्यन्तावेष्यलममिमतो तत्पदेकाभिषेयो कौचिन्भायारपरिणतिविरोषाविहाऽऽजक्षषोधात्‌ ॥१२॥ प्ाक्तेति । सादिद्वैतस्य | आया प्राथमिकी । स्पूर्विः साक्षिजितिरेव । नः। अद्तिनामस्माकेम्‌ । जनिः। जनिर्सविरुद्धव शइत्यमरादु्सिशिवयथंः । मभिमता समनाऽस्तीति यात्‌ । काटस्त्ववियैव । तस्या एव सव।षारत्वादिति सिद्धान्तनि. दृक्तेः। क्षणात्मना परिणता विचापतिनिम्बितत्ेन ाक्षिचितः क्षणिकष्वेऽपि किम्बरू- पस्य तस्य बिल्थत्वभेवेति भावः । एवं अ प्रथमक्षणङ्ूपाविज्ापरिणामप्रतिनिम्बिताजि स्यमेनोततित भिति तदटक्षणं फड्तिम्‌ । वक्ष्वमणेऽत्र सिथितिष्शवणेऽतिन्यापिभ्याव- चये वथमेति । दे सदिवारणाय क्षणेति । तािकचमतकार्य्युदायाय श्पेत्यारि पदष्कमहनम्‌ । रिष्टं ए रपष्ठौहृतमेष । एवं क्रमपाठ ह्थितिमपि रक्षयति छरददिस्यादिना | मोधेकयसिद्धिः । १६९. भथ निरक्तक्षणोप्पस्यनन्तरम्‌ । ता्त्तिम्‌ । आरभ्याऽऽग्रख्यमपि का प्रो्वृदयस्य प्ूर्िर्निरुक्तकारास्मकाविधापरिणामप्रतिविम्बितसाक्षिवितिरिति यातत्‌। सै नः स्थितिः समतेति सबन्धः । तथा चोदत्तिमारभ्य याचत्मरयं मध्यस्थकारा- सकाक्धिापरिणामप्रतिनिम्बितसाध्चिचित्वमेव स्थितित्वमिति तद्वक्षणमपि । पदक - त्यादिकं उ प्रागु स्वयमेबोद्यम्‌ । नन्वात्मन ऽऽदिपदायेस्तद्रदन्तपदाथोऽपि क हत्यःकदरक्षायां तवेपि रक्ष यति- जायन्तावपीदयुच्तरार्धेन । आययन्तावपीट, आ ब्रह्मवोधाचयावदद्धेतालपस्वसा- ्षाक्कारपर्यन्तम्‌ । तसपदैकेति । आदन्तप्रदमात्र्चक्यतावच्छेद कावच्छिन्न वित्यर्थः । एतादृशौ । ङम्‌ । ददृशावेव । कोचित्‌ । मयति । त्रापि प्राग्वदन प्रतिति म्बितसाक्षिचित्ं बोध्य५ । अभिमतै। भवत इत्यन्वयः । अपरं दं सररमेव ॥१२॥ ननु मवलत्वेवं सामान्यतः सादिद्वितस्योसातिस्थिल्योस्तधाऽऽचन्तयारपि सक्षण- निहपणमयापि श्रुतस्य तद्यस्य किं रक्षणमित्यपेक्षायां तप्सक्षिपति-तादास्य- नेत्यादिश्चाञिन्या- तादासम्येनानादिद्रयकमा या सेवास्माक तस्य सदेटयः स्याद्‌ ¦ सौर्याभावत्सेव शद्धाऽस्त्यसङ्गा कैवं ते स्याददूषणस्यावकाक्ञः॥ १६॥ या तादाल्भन भेदसदिष्णुरभेदस्तादासम्यं यथा दूघरस्तन्दुः पट इत्यादिमि - द्धरक्षशेन संबन्धविरोषेणेल्यथः । अनादी।ते । जीवादिदरयवश्चकस्येति यावत्‌ ; एकपदं तदुन्यभानविनिवारणार्थम्‌ । भा विदृरूपा स्दिः | सेव निरुक्तचितिरेव । सस्माकमद्वैतिनाष्‌ । सदेस्तस्य सादिदृद्य्य । ठ्यः । सौयौमावर्पुरस्यय सौर । सूरसूर्ैत्वायमरास्सूयेप्तबन्धिनी । एतादश्ची या भा कान्तिस्तद्दियथ॑ः । ल्यः स्यादिति योजना । मथा मृगजलाङ्यसादिद्रैतस्य मिथ्यातेनोभयवादिसमतस्य रुयस्तद्धासपयोजकदे- श्वकाकानषच्छन्नसूयाडोक एव ॒तद्वदाकाशादिस्तकरुव्यावह्‌। रिकिचरयस्य लयोऽना- दिदश्वपफावच्छिमचैतन्यमेवेति भावः । कत्रादिटभोऽ्था्नो चेद्रुणोऽरष॑न्तसौक- बगित्यदिषदीयसादित्यसःरेक्तेरनैवत्ाषौन्तरेकय चकत्वदोषः । विस्तरस्तु तदीयदी- कोयामेष द्रष्य | | १२०१ १५. व्य(खूयासहिर्ता-~ नन्वेषं यचयपि महप्रस्येऽत्राविधाधमादिषटद्यपश्चकावच्छिशवैतन्दर स्त्य सनेोक्तलक्षणसमन्वयेऽपि तरज्गदेः सादिहर्यैकरूपस्यापि तोये ख्ये. तदितरनिक- सादिरश्यमानसच्वात्तत्) व्याप्तिरिति षे । सादिदश्यत्वावच्छेदकावच्छलपरतियो- शिकरयतवेम्य टक्ष्यः चु | तस्य तु महाप्रलय एव सतत्वाज्ेवोक्ताग्याधिः | न च तर्हि पत्तदृ्द५ल्यः कथं रक्ष्य इति वाच्यम्‌ । स्वोपाद्‌ नावस्यैष कय इति तत्सामान्यसक्षण।त्‌ । तस्य तृमयन्रापि साम्याश्च । एवं स्वोपादाने पराथमिक- कार्यस्पु तिरत क्तिप्तथ। २५ स्य स्वे पादानतादात््यं स्थितिरिद्युरफत्यदेरपि ते साभा" १ बोध्ये | नन्वेवं तर्हि म्देव साभ्येति श्युतश्चुद्धाद्ैतचिस्सिद्धिः कथमिति वचेत्तत्राऽऽ-- भरगेत्या? | भसङ्गाकाशादिरश्यकार्यान्यथानुपपक्तिकलपित।काशकाष्ण्यबदविक्ौ- चनदिददयतादाल्याध्यासलक्षणसङ्गशून्या सत्याकाशवस्सैष चितिः श्युद्धा कल्प चिच्छेदादिद्ेतविषरारस्तीति संबन्धः । उपसहरति-केत्यादिशेकण ॥ १६ ॥ एवं रक्षेणदोषमवमोप्य। य रुक््यदोषमपि निःश्रेषयति--ढश्ष्यं पद्यपीत्यादिम- न्दाक्रान्तय।- त्षयं ययष्यपहितपमतदिधाऽप्युक्तरीष्या नापि स्यात्किमु न भवतः जइृद्धवस्तुष्छभ्धिः । ई सवाग्रतम परममधरश्वीः प्रकृष्प्रकाङ्- श्वन्द्रः पटयेत्यृदधितवचसा किं न तं वेत्सि शुद्धपर्‌ ॥१४॥ भये भिम) ३ति मृनुद्धयष्याहारस्सवार्थैक एव । यद्यपि । उक्तरीत्या । यतो ष मानि भूतानि जायन्त इत्यारभ्य तद्भङ्षत्यन्तवाक्येस्तथा सत्यं ज्ञानमनन्तं बहनेति चै मसिद्धतरम्थम्बरूपलश्षणावगोधकतेत्तिरीयकश्चुतिपद्धत्येष्यथः । वह्श्रविदामभरोति परमिति तदीवपराथमिकम्‌त्रव।क्ये समृपन्थस्तमिति यावत्‌ । द्विषाऽपिं निह्कक्श्चण- मदेन द्िपरकारकमपील्यथः | तादृशम्‌ । रक्ष्यं क्षितं योग्यदवेतं बह्म । उपहितं श्॒द्धमन्- प्रषानाविश्राए्यमायाकल्षितसष्यत्वादिजन्यजगज्जानिजीवनजरणाभिननिमिशोपादान- कारणत्वोपाध्यवच्छिननमेवा मूदिति यावत्‌ । तत्राप्येवं सत्यपि । मवतस्तरष । शुद्धेति । शद्धाद्विताबाधितचिन्मात्रासमप्राप्िः । न स्याक्किमु, मपि तु स्यादेवेत्यन्वयः । तत्र हेतु योतयन्दष्टन्तेनानुभतै स्पष्टयति--चालम्रेऽयमित्यादुैरर्भेम । भयं मत्मस्यक्षः ¦ शालमरेऽश्वस्थादिशाखाग्रोपरुक्षित इत्यर्थः । पसे ` भतिपशस्त- बोधेक्यसिद्धिः। १७१ कन्तिः । मत द्व । वृष्ठति । (मङ्छधासौ प्रकाशेति कर्मभारमतः शाति क्रारकस्वा माग्यन्छल्युत्करस्य।वहारिकस्वप्रफाश्चतेलः पुञ्ञ इत्यथः । चन्द्रः । भयमेव शरद्रपद शक्यताबच्छेदकावच्छछिन्न इति याघत्‌ । अतः पद्येत्युदितवक्सा शह्दिती याचनद्रमव शंकाप्तपरोक्तामुपूर्वीकवाक्षयकरण्क्राखण्डव क्याथविषयकथचान्दबोषेनेर्थयेः । तं चन्द्र द्ध शस म्राख्योषरक्षणपरममधुर भरीपङृष्ट प्रकशासमकस्वच्छयलशक्षणाव+ श्टेदकीमूतयक्किचिद्धर्मानाक्राम्तमेव । न वेस्सि कि पद्य मृषो धावतीत्यादिबव्‌ । प्रकृतेऽपि । शाखाभ्ेऽयं परममधुशशरी; प्रकृष्टप्रकाशश्वन्द्रः पदयेत्युदिववचसाऽपि सं तं शुद्धं. न वेस्ि किमपि तु वेत्सि जानास्येवेयन्वयः । एवं चोभयविधलक््यस्व - पडितत्वेऽपि श्ुद्धवस्तु विषयक, शान्दमोभो रोकेऽनुमूयमानतवेन नैवापहलवाई इति भावःः॥.१४॥ नन्वेवमपि 1 : प्रकृते यतो वा इमानि चैतानि जायन्त इत्या दिभरतेजेन्माचस्य यत इति सूत्रस्य -च मुमुश्चुजिन्चास्थत्रह्मजन्थजगञ्न निजीवनजरणकाश््मुपादान तयोत निमित्तमातप्रतया । नाञऽयः । सज्ज ःस्वरमकमिरुक्तकार्यपरतियो गिकोपादानी- भूतश्य ब्रह्मणोऽपि कटककनकन्ययना कस्रा्यापावात्‌ । नान्स्यः । षतस्म चेतनत्वेन कुर रादिषन्निमिचचविशेषौनि्येऽपि तक्छयस्योपासनस्यानुपरुभ्यमानत्वात्‌ । प्रस्युत । सोऽकामयह्न । बहु समां परजभियेति । स तपोऽतप्यत । स पपस्तप्लवा | इद ५ सर्वममुजत । यदिदं किच । तस्मृ्टा । त्देवानुप्रावि्त्‌ । तदभुपरविश्य । सश्च त्यश्चामवत्‌ । भिरूकत चानिरुक्तं चेस्फदिना परमा्मन एव यावक्का्योपादान- ह्वाज्नामाश्च । न च वाच्यं मार्या तु प्रकृतिं विदन्मा तु महेश्वरमिति शुश्- स्तराट्क्षनिमिचकारणमेवास्तु च्तनत्वाखुहाखदिवन्माया तु मृदादिवञ्जडत्वादु. पादानमेवास्स्िति । समुक्महतश्युत्योस्वमपि विरोघानुद्धारािस्यत्राऽश्द-उपादाने- त्यादिक्िषषस्ण्या- उपादानामिर्धः यत शह निमित्तं श्रतिमवं विषते स्वक्दो जगति सुखसुपोपममिदप्‌ । यतो षा इत्यादि प्रवदति तथेव श्ुतिवचः कुलालः पथभ्या स्फुरति न कपाटं किमथवा ॥१५॥ ९ चऋभ्यमगज्जन्यादिरूपे । वक्तं ्रहाविव्‌मोति परमिस्युपक्रमवाक्षयपूत्रिते ` याबदु्ैतस्य ब्रह्समेकयविषयकविकरिततत्त्वमस्यादिमहावाकष्यकरणकचकमभरमाबाध्य- त्नात्तरीयकसिद्धतवेकदेशारमककायरूपेऽप्यतात्कान्यथामाब इति याबत्‌ । १७२ व्याश्पासषिता- उपादानेति । स्वाभिन्नकाय॑जनकानतिरिकिसत्ताकमिव्यथः । पताकृशम्‌ । निमित्त पहकारिकारणम्‌ । भ्ुतिमत सयुदाद्वतेसतिरीयकवाक्यसमत्तम्‌ । जगति रोके । स्वाम्रादौ विवर्त अमे । आदिना सपौदिभ्रमः। सुखेति ! स्वस्थनिद्रितदेववत्तवदिष्यभेः। यतो हेतोः । इदं कारणं भषति । मतः । यते। वा ईस्यादि श्रतिवत्वस्सयेव प्रब्द ~ तीति सेबन्धः । नन्व यत इति पञ्चम्या निमित्तमेव प्रतीयत इष्यत भाद- कुड इत्यादिचरमष्वरणेन ॥ १५ ॥ जथ जन्मादिसूत्रयोजनं केषांचिद्धेदषादिनामन्यथेव संमत्तमिति तदूवुञुत्युबुद्धि- माधकं मा भवसिति पिया तद्नृचत्वेनामिषाय दूषयति-माधस्येत्यादिप्रहर्षिण्या- आस्य प्रथभररीरिणा$न जन्म संपन्नं यत इति सूत्रयाजनं त्‌ । कैषांचिन्मतम।पे तत्त नेय युक्तं भिज्ञासाश्रतिवचसाऽतयाभिधाना््‌ ॥ ३१६ ॥ प्रथमेति । एव कस्िन्कस्पेऽन्यः रारीरी कश्चञ्जीव एतज्जनुषः पराङ्नैव प्रादु- भूत ॒इइस्यस्येन परथभक्नद्‌ भूतस्वोदाय्यसमुवचितमेवेत्या ञ्यः । हिरण्यगभस्येत्यर्थं यद्भा सवे शरीर प्रथमः स १ पर्ष ईश्वरः आदिकता स मूतनिं ब्माप्रे समष- मैल इति स्तेशवघुराननस्थपि यात्‌ । प्रथमपक्षे हि खय भः समवर्तताम्र इति धिरेव मुखम्‌ । सत्र सष्टिसमय । यतः सकाशाज्जम्म संपन्नम्‌ । इति सूत्रयोजनं तु । केषांचिन्न्यायक्िखामणौ पूषेपक्षखेनोक्तमेदबद्ेविशेषाभामित्य्थः । मतमपि, इष्ट- मपि बत्त । जिज्ञासेति । भूयुरदे बाकूथिरोति तेत्तिरीयोपनिषद्यपक्रम्य । यतो षा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्यभिसवि्चन्ति । तद्विजिङ्गा. सस्व । तद्रङ्षिवीत्यथातो ऋहाजिङ्ञासेति पूर्वसूत्रे विच।रविषयस्वेन विवक्षितन्र्मजि- हासाविधायक्वेदवाक्यैने्यथेः । अतथेति च्छेदः । रदुक्तरीतिकब्रह्मलक्षणानवबो- भनद्धितोरिष्वि. यावत्‌ । भेष युक्तं यौम्यं नेव भवतीति बौजनो । अभया हि श्रुष्या जन्यजगज्जनिनीनजरणाभिभनिभिचोपादानकारणत्वमेष गरणस्सश्स्थस्क्षणमुरूमिति दु निर्िद। दमेद्‌ । तादश भृग्वारू्यपुत्र प्रति कपरा्लपिदोपननिष्व वि चार्या भिषितं भवति ! त च शुत्िविरुष्स्कधुपू- थन एकं मोदि भः शः डकार पथति शोपेर्यति वि ६ | | ‡ .*& तानि च | श्रौमद्धिदारण्यीयसर्बदर्शानसंप्रहे रामागुजमत पह्णय किं पुम बिजिङ्ापितम्यमित्यगेश्षायां रक्षणमुक्तम्‌-जन्मा्षस्य यत इति । जन्मादौहि हङ्नि- म्थिठिप्रक५म । तदुगुणसवेद्वाम बहुवीहि । भस्याचिन्दथविविषर चनारच्पश्य नि तवे शकार मेगनरक्षाटिस्तम्बपर्यन्तक्षत्रह्षमि अस्य यतो यस्मात्सर्वश्वरानितिम्ेषः8. नीकस्वसूपास्सतेयसंकटपाचयनवधिकः।तिशयासंख्येयकल्ष्यागगुणात्सरद्ात्टश्शकेः भुतः शषिमिथिनि कयः प्रवतैन्त इति पूत्राय इति । ठतरैरे माध्वमतमपि पङ्ृत्य जिह्ञास्यनक्षणो यक्तेणमुच्छम्‌-जन्मासलद रह ईति । तृष्टिखिव्यादि यता मवति तद्रञेति बाकयार्थ इति । वरस्तु मायददरो. कारम एव ! म यस्याडऽकारास्य । जन्म, मासन भाक; सबूत हरि दरे क्न मव्तत्याहू । भ्रयमप्येतश्बिन्त्यम्‌ ॥ १६ ॥ शएवमद्वननद्षरकणयोघकसत्रा्थसिद्धान्तसिद्धे जगत्कारणबदे वैरेरिका हनि किर, गेव टिनिमपि निर।कर्णमव्याभिकमेवाम्‌दिष्याह-एतेनेतिबन्ततिककब)---- पतन छण्टनममुत्किल कारणत्व वेदोगिकादिविदुषां जगतोऽजिलानाक , अक्ञानकन्पितमिदं यदि चेन्न इयं ज्ञानैकनाहयमपि नो मयद्‌ द्वितीयाद्‌ ।॥ १७ ॥ पतेनाथातो श्र्यनिजसेति श खारम्भाषिकरणसूत्रबिचारबिषयामूतनिङ्छर 8. शवक क्यस्वारस्यसिद्धनक्षटक्षणवादिजन्मादिसूत्रायीनर्णयेनेत्य्थः । भाविः निहवरेषाणां वाबद्धेदबादिनामपि । एतादृ्चाम्‌ । वैशेविकादीति । काणादादिषल- वादिन) ति यावत्‌ । जगतो विश्वस्य | कारणत विश्वकारणङिनिर्णयनिषय इत्यः ) ह्ण्डने 9.न निरसनमव | भभूदासीदिति संबन्धः । लश्र तुं पतिपादयति-मश्नेत्याधुचरार्भन । यदि द्वितीयाद्नपमरम्‌। दितीषद्रै मय मथी ते शरतेद्रेतत्वावच्छेेन दुःखमिति धावत्‌ । प्तावुशे परमान्धमूरजीषे- छरा विपश्च विषभेदोपरक्षतं दृष्यम्‌ । भत्रेदमस्त पनिङ्कृष्टमिति वचन. जिरतिष्टमक- „ निकष्य साक्यास्यदुत्विषयश्वमन्तरा शुत्राप्यदशैनादिदंपदेनेव पककमास्वसभ्े धवि दृ्यपदुं पुनहक्तमिब भात्वथापि, भयमाल्मा ब्रह्ेत्यादिश्वुतावपि इक्माच$- ध्याप्मनि भवपकाशस्वेन निरवापरोक्षत्वविवक्पाऽ्ीदेपदभयोगदशमाचद्ग्मातंकष्दन्‌ हद्िराकरणीयपेब । #‹ २ श १ १५७५ द्याख्याभहिता= कहनेति । नतं विदाथ य इमा ग जनान्ययष्माकमन्तरं बभूव । मीहरिश भ्रावृता जरप्या चासुतृप उक्थशासश्चरन्तीति श्चतेरशानकल्िवं ब्रक्षालैक्याभव- विषयकानादिभवहूपावि्यामात्रप्रतिमासितं न चेख्याततर्हिं इनेकनाश्यमपि । जहम. बिदाभ्रोति परम्‌ । तमव विदित्वाऽविमृल्युमेति नान्यः पन्थ विद्यतेऽयनाय । जात्वा देवं मुच्यते सर्वपाशैः । श्ञात्वा देवं सर्वैपाश्चापानिः । श्ात्वा शिवं श।न्तिमल्यन्त- मेति । ब्रह्म वेद ब्रह्मेव भबति । तरति शोकमात्मवित्‌ । ब्रहेवेदमग्र भासौ्तदाता- नमेवविदहं ब्रह्मास्मीति तस्माप्त्सवैमभयत्‌ । ब्रहयेव सन््र्माप्येप्ति भ॒ एवं वेद | तथो यो देवानां प्रयबुध्यत स॒ प्व तदमवत्तयषीणां तथा मनुष्ाणमित्यादिश्- तिसहकेण । श्वानं रुढ्ध्वा परां श्ान्तिमजिरेणाभिगच्छति । हयेन तु वदङ्ानं येषां नाशि लमास्मनः । तेषामारित्यवज्ज्ञानं प्रकाशयति तस्परमित्यादिस्मृतिसदखेण नोच ब्रह्मासमभेदबोधकवेदान्तमहावचननन्यापरोक्षाप्रतिबद्धपरमामात्रनाभ्यमपि नो भवेदि- त्यन्वयः ॥ १५ ॥ तदेवं समुपन्यस्तश्रतार्थापस्या फङितं निगमयति-- नेनेवेत्यादिश्माईृरवि- क्रीडितेन-- त्ञानेनेव वियक्तिरित्यविरतं वेदान्तषिश्वमरा- नाथस्यात॒लदु्दुमिष्वानिरयं जष्याण्डदहम्भण्डले । तश्छीरोक रदेदाकेश्वरमताद्रैतात्माषेयान्‌ग- हतध्वान्तविवतंवादविरहे कस्यापि काऽ्या गतिः ॥१८॥ बतः | शनेनैव निरुक्तरूपव्रक्मास्मेक्यविषयकवेदान्तमह्ावाक्यकरणका प्रतिबद्धा- वरोक्षथरमप्रमयेवेत्यथः। प्रसंख्यानादिसाधनान्तरं प्रत्या्यातुमेवावभारणम्‌ । विमुकि। भविधस्तमयो मोक्षः सा च बन्ध उदाहृत इति वार्तैकोकेर्विंशिष्टा सगुणसायो(यु)- उयाचपेक्षया विरुक्षण।दरेतस्वपरकाशनरह्मात्मानन्दरूपविदेहासिका शकिः । बु; कैवल्यमिष्यमरान्मोक्ष इति यावत्‌ । इ्येवंपफारकः । भविरतमखण्डं म॒ क्षणमात्रम्‌ । बेदान्तेति । उपनिषद्भागमूपतेरिव्यथः । अतुरेति । िश्वबिजयजन्य- सवेन ठुरारषिति पएतादृद्यो यो दुन्दुमिष्वनिभरीविराव इति थात्‌ । भयं सवैविद्र्मत्यक्षो ब्ह्माण्डहन्मण्डले वर्र्तीत्यन्वयः । क्तः कि तत्राऽऽह-तवित्याद्यघरार्भन । तत्तस्माद्धेतोः। श्रीत्यादि । इद भीर्भिरतिश्चयस्वामाविकै- शर्यसपदेब तद्वान्यः रकरः पावैतीपतिरेब स चासौ देशिकेश्वरओति । तजा चतुर्भि घोपैकयतिद्धिः। १७५ वेह रिष्येरतु ्रकरोऽवतरिष्थतीति खुप्राणेक्तिर्णगुरस्वमे सकशाशचर्थजरवर्ती तर्ष या मतरा ञुद्धयेदिकसिद्धान्पी मूतैच्छिलाभनत्वेन समता, एतादृश्ली गाश्धेता- हमविषपिणौ विश्वाषिचारिततश्वमस्यादि वाक्ष्यजन्यापरोक्षापतिबद्धप्रमा ताभनुगच्छङ्खि तदुदयसमसमयमेव त्रेकाङ्किनिरस्तं मवत्येषादश्ं धुद्धेतं नामरूपात्मकं इदयं वथा तम्मूशमूतं ध्वान्तमनादिभावषूपं ब्रह्मालेकाश्रयविषयमङ्गानं चेतष्टश्चषणः सर्वोऽपि कार्यकारणात्मकः संप्रासे विधर्तोऽता्िकोऽन्यथामावः । परोक्तपममापरवाध्यल्वेन जम एवेत्याकारको यो वादस्तस्वबुमुरसोः कथाषाद इति तहक्षणादस्तुजिडामुपरनोषप्र- बरोजकः कथािरषस्तस्य यो विरहो रित्यं तस्मिन्सतीत्यथः । निरुक्तसिद्धान्ता- नङ्गीकारे सतीति याव्‌ । कस्यापि बादिभोऽन्या निरुकसिद्धान्तेतरा का गतिरस्ति । डानैकसष्यभुक्िश्रष्या- अन्यथानुपपत्त्या साववुद्धेतस्थ जञानतिवत्य॑त्वरक्षणमिश्य ताज्गीकरणमन्तरेण नैवेतरः श्वम्रेऽप्युषाष इस्याश्चयः ॥ १८ ॥ एष प्रासङ्गिकं परिसिमाप्यष प्रषुतं ग्रकषरुध्तणं कथयितुं वहश्षणमेव ८ क णपरो ययं तच्छन्छः । तथा च रक्षणप्तबन्षि याबङ्गक्षणेष्धेवानुगप्तं धर्मजातमि- त्यर्थः ) । सामान्यतः सर्वधर्मषिधुरे ब्रह्मण्यद्वैतत्वास्कालत्रयेऽपि नेव संभक्तीत्या- क्षेपं कस्यचिन्मुरक्षोरपन्यस्य तहक्षणसंभषं युक्त्या संक्षिपति आओ्दयुरुः कमुर्दाार- मतानुबदेन-स्वस्मिननित्यादिज्ञग्धरवा-- स्वस्मिश्नन्येवरत्यं व्यबहुतिमपि यत्माधये्ुक्षणं त- नि्मदे बह्मणीदं कथापिति षिविधोत्तकचिन्रार्कतपम । जीवं जीवं प्रतीदं श्रुचियुषर्तिहिरे।माटतीखकर्मरन्दं सयः संयोतयेयुः करगतमगृतं कोमुदीडृदद्िजन्द्राः ॥१९॥ यद्‌ बर्मजातम्‌ । स्वस्िन्स्वरक्ष्ये बश्सुनि । णन्येतरत्वं स्वबा्कवारूषताव- च्छेदकावच्ठिक्नामेलत्वायष्छेदकङारिमिदप्रतिमो गित्वमित्यथः । ( स्वं घटादि कक्षं तद्भाचकं घटादिपदं तद्भाच्यतावच्छेदकं घटलादि तदवब्छिन्नो निलिर्षटस्तद्नि- जनत्वावच्छेदकं तसिष्ठान्योन्यामावप्रति गेगिताषच्छेदकावाच्छिमत्वं तच्छारिनः सर्वेऽपि स्वेतरे तद्धेद० ) । तथा म्यबहृतिमपि व्यबहारमपि । साषयेत्रपादयेत्‌ । तचभामूत धर्मजातं लक्षणं मबतीति संबन्ः । मत एवाऽऽहुः-व्यादृतिग्यवहारो बा रक्षणस्य प्रयोजनमिति । तभिरुकर्क्षनं म्याबत््या्न्यतरजनकषर्मजात्तम्‌ । इदं प्रागुपन्षस्तं तटस्थदक्षणादितेन बुद्धिस्ब- १.५६ शप्‌) प्रहित श्वास्माशिपरयफम । निदे परिन्केदत्रयावियुरू निर्गुणे, न तु सगुणे | २२१ ब्रह्मणि परस्यगमिश्स्देन पमु्ुजिहास्य हस्यं! ¦ कथं स्थतस्य प्रस्ािपुरत्यङ- धस्य सत्र कारत्रयडइपि समव उति भाषः ; इनि निरुकतपकाःः | न केवरुमतः वामेव, कितयरक्षणमेवैतदित्याशयेन्‌ विथि- नह्हि--विविष0िः | रशयनातच्छदकमन्तरा रश्णासिद्धिस्ठड्‌ । अन्यादृदाननुगतं भर्तु ब्रह्मेति भण्यन ¦ नेका दुरेमोाऽतर ध्यान द्धि भस्तुनीति बार्तिकोके रद्र ननद > चमर [सित्याषश्सषल्या म परस्करप्वन !यद्धान्नयटिसमनस्व पृक्ः भर एम वित्रकाकिःनह्तरम्थदूयः । दद्म सकः दतत्काड्िकत्यादुतिसतापकल्वं सूष्यमे | एक्क भिच्याश्रारकयःरखिदत एन छकपःयितादयुरपर्यष्ठस्तनेतादईशतरड. प्याडडमासस्वेन भिया ध्वन्ये । नन त्नम्तम्‌ | यथा चिञहिद्ितमास्वरर्ार वितरिमकसूर्यदसनेन -पकिणसकानदेन वारः सन्यते तद्वुदामासौमूतोक्ततकब. शादलिविनश्रामिति पचत ¡ पलकक्षम्‌ | लद नार पनि पत्यक काकारक्षाश।गि- मूमष्घ परतीत्यधः पक्षे जीर्वजीकशरकार ञः इृयमराद्केर पाने : परोगरषलि ! अद्रेतकौमशालण- म्भनिरोदकन्‌।र मानाय; | प्के रनद नः. ! नतु नरो भवतीति धूते हुनवः ) । शरुत ! पवीतङ्णीकनननरयुन्किलजक्षलसणादशाक्यपङ्किह्पा येयं मारुतीकषःन। तमाम। तम्मनन्हहयाफन्यद्च. ¦ करेसि | रगत दस्तपरा्ठमिवामृतं केषस्य गरन तन्‌ | यम्‌ (कर णास्मतगीयुषम्‌ ¦ प्दादृशम्‌ | इदमनन्तरमेनोर्यमानं रषस्यम्‌ । सद्र मश्रक्षण धरते नद्योप्येहुः मुचययाद्धुगेति सबन्धः ॥ १९ ॥ मतिङ्कातं रहस्यमेव निषद्य -. मदै बरत्यादिरादरविक्वीडितेन तदाक्केषा+ कौक।रपूवकस्‌---- ष्टरेत धरन न छक्षणकगा फदप्यश्न भव्य हया प्येनदराद्ध पवोखदङ्‌ ष्ररुणः पृत्र युगं लक्षणम्‌ । दा खःश्रापयमन्‌ नोक्तजमता जन्म स्थितिर्वा लयः मन्पान्नात्युयगस्त्यनारस्य तदु प्रस्यक पक सिवितिं \॥2०॥ धथपि । सेद्धेते ब्रह्माणि । ऽपि तरस्पादिहपा ¡ क्षणकया । डक्ववस्तुदो- धकधर्मनिनारणा | सत्र वेदान्तश्चान्ञे । न भरते नेद समवतीति । सत्यमिष्व्ंक्गी- क्रि ! न्यबहुतिरीस्योचिन्मेव ' नभादतयेतं सन्यपि ` ककः ¦ पतदङैः गर बोधेक्वसिद्िः १९७. भृगुं पुत्रं प्रति । नह शौत्रं बोद्ध्पदेष्टम्‌ । य चित्यादि । यङ्कदधिकीयाचन्द्रमू- पदेण्टुं यथा चैत्रेण मेत्र प्रत्यश्त्थादिशालाग्र चन्दे कदाऽप्यरबद्धमप्युपदिश्यते तद देवेत्य्थे; । भवोचत्‌ । भकथयत्‌ | तत्र हें प्रतिपव्यति-नोकेत्यादिना । उक्तं भमुर्ये स।रुगिरित्यावेनोपकरष्य बता बा इमानि भूतानि जायन्ते । येन जातानि जीषन्ति । यत्पयन्यभिरषि- शन्ति । तद्धिजिह्ासस्व । तद्रङ्चेत्यन्तततरीयकोपानेषदू मरय निरूपितं यज्जगद्‌- द्ित्रक्षविवर्ताभूतं भिश्च पस्यष्यथैः । जन्म उत्पत्तिः । स्थिति रषः संह्ठिव॑ । रेकैकमेव । सस्य ॒प्रह्ृतसेन बुद्धिस्थस्य स्वपरकाशास्माभिनस्नेन नित्यापरोश्चस्य बा ब्रह्मण इति यावत्‌ । इदं पकृतत्वेन उुद्धि स्थ सक्षणमस्ति याजनः ॥२०॥ निरुकसुमुक्षोः संमतेऽपि जगज्जन्मादिप्रतयकरथणनादेऽत्र दृषणोपन्यासपृञ्चेल परमुक्षवन्तराक्षेपपूच॑कमाया्यान्तरङृतसमाधानं बोधयति-कथाक इत्यादिशिखगिया कपाले संलीनः स्थितिंमपगता मर्छर्किर कलालदरण्डादजंनित इह ऊन्मस्त + तधा ¦ ततो नेदं लक्ष्मत्यतिविकलम्‌ च्यम निमिक्त्वक्ञत्वे प्रवदितुमुपाहान इतर ॥ २१॥ हह ठोके । कुम्मो मुद्रमहारादिना भमः सन्‌ । कषर मीनो भक्ति । नतः पृषं तु। मस्करिकरे सदण्डयतिदस्ते । स्थितिं प्रयिणावस्यानम्‌ । उपगतः प्रा्ठो ऽ- भूत्‌ । ततोपि प्राक्‌ । कुरलस्य; । दण्डादेः सश्यापारद्ण्डचक्रादेकरणाकिब- निमिचादित्यथः । जनितः स्चश्यन्नोऽपि । तु्क्दोऽप्य्थं ¦ तथा स्वजन्मस्विति. सयद्यकेकरक्षणेनेककारणशृक्षक रति याबत्‌ । न पतो तैषास्ति । त हेतः । $दं प्रोक्तजगज्जन्मायेकैकम्‌ । रुक्ष अर्ज - क्षणे मवति । इति हेतोः । भतिबिकरं परमभ्यकुठं जिज्ञासु ॒प्रति । दतेऽष्यं भाषयोः । उपादान उपदुनकारणे । निमित्तेति । करणत्मचेतने । £बदितुं ` प्रतिबे दुम्‌ । त्रयमेबेदं जगज्जन्भादित्रिकमेव ब्रह्मरश्चणम्‌ । ऊचुरिस्मन्वयः । ठह- न्िदेव जगदमिननिमिवोपादग्नेत्याङूतम्‌ ॥ २१ ॥ नमु किमादाकदैते बरण्युपादानल्वमेषेप्याशङ्कषथ ५६ किं ६१त।५।९।- गपववेरकण्वकथनपुर एर्‌ सकमलं श्ठधणं संधिपति- नेवेष्यादिधादृरशिगौ रि --3 १२६ २८ ह्य [ख्पामहिता- नेषेरन्मकेताऽएवस्छरतिमना मृयादुपादानता मापि स्यर्पर्णामित। प्रषटतिवत्संधातत्कोघता । किंत स्यान्निरिक्ीनविलटमःरमत्तो विवर्ताऽघ्र यः समि स्वप्न इवाद्रयात्मनि तथाशज्ञानादपादानता॥ २२। भणुदत[ककसमतपरमाणवते । मरम्भकता पश्माणुभिरेवेश्वरेच्छा विवशा शुक (दिक्रमेण महाप्रथिव्याधारभ्यत इति तत्सिद्धान्तादारम्भकता निरुकङूपा, उ दानत, उपादाभकारणता । भुतिमता-थता ब इमानि मृतानि जायन्त इरस्या मूगुबह्णीसमता । नैव मूयाकेव सभवेदिष्यर्थ : | नभ्‌ ससश्एमवादितवेन ताङिंकाभिमताऽऽरम्भकतारुक्चजापादानता मा भवः ष्भुतिमताऽधाप्यसङ्ास्मषादिष्वेन साख्यस्षमताऽसो तु मक्तु वथेस्यत्राऽऽद- भापीस्यादिना ¦ प्रङृतिषण्क पिह्संमतपए्थानवत्‌ । परणामिताऽपि तास्विकान भाभादरक्षणपरिणामस्वहपा.ऽपि । उपादानता अुतिमका नब स्यादित्यवहृष्याम्बय यद्‌] श्चास्तिकयोस्ताकककारपष्योरप्यभिमतापादानता श्रतिस्तमता म भव हटा नास्तिकविदेषामिनताऽसावतयेति केडत्यसिद्धमित्याह-- संघातिस्भादिन। अ्रषातव।दवटिस्यथंः | मोघता समूह प्रहृत्य स्तोमौघनिक्रजातवारसवातसनं इ्यमरातप्रयिव्याटिचदुष्टयपरपाणुसमृहतारूपोपादामता क श्रतिमता स्यादपि ष स! तथाऽस्तीति योजन, | तदुक्तं संक्षप्ारीरके-भारम्भवाद्‌ः कणभक्षपक्षः संघातबादस्तु भदन्तपक्षः क] यःटिपक्षः परिणामवाद वेदान्तपक्षस्तु निबर्तवाद इति । भदन्तशर्बाकः शिष्कान्तदिन्दौ तु तत्खण्डं प्रङ्प्य यर्यपि वादिना प्रस्येकं भूम्यादिरास्मर नाभ्युपेयते । संघातस्येव तदम्दुपगम।दितयक्तेः । एषं तहिं कीदृगुपादानता श्रु भतेस्यत आह-किंविष्यादुत्रा्तः । भत्र बेदान्तपक्षे । स्वेति। खमबिषठा तदनतिर्कि तदैक्यक्षारिनी तथा ना ततो न्यूना बाभितलराकरेषा प्रतिबिम्बा? गरोपाभिकञमस्थरे बाधोच्तरमपि याषदुपाधि विरसन्ती मासमाना च सत्ता य च तथेति यावत्‌ । एतादशो यः पु पुंसि. खम इष षिवर्तो जमः स इव । भद्र वेति । धज्ञानात्तथः तादृशी, उपादानताऽस्तीति संबन्धः । भभ्यस्ते दोषाः ह्वन्यावत्ये-स्वानतिरिक्तेति । अणिष्ठानेऽध्यस्तविषतैखदानाय-हीनेति ॥ २२॥ खपसहरति-दतीस्यादिप्रनोधितया- हति लक्षणवाद्‌ ईरिता मतयुग्भस्य मयेकवाक्यता | (क मिथनेस्थ विरंतनस्य म प्रथिताऽस्तीह यथाऽद्वितीयता ॥२६। ॥+ बोषेकदतिद्धिः । १५७९ इति भंधिक्यमिद्धिप्रथमोह्कासे दितीयसत्रशिषारगत- ्रह्मलक्षणवादमतेक्योपषात्तिः ॥ २ ॥ हक्णेति । ब्रह्ञडक्षणविचरे । तत्र दान्ते स्पष्टयति --मिपुनस्येचुतरा्ेव {` चिरेतश्यानादिशूपस्य । प्िधुनस्य शिवक्षकस्यस्मिनः । सा, भवेनर्दाशरश्येन हता ॥ २२॥ हष्यदैतास्मप्रगोभे प्रथमे क्ति द्वितीयसूज्रनिचारगतब्रहहृक्चणवबादमतेभ्योपपकतिः ॥२॥ दवं अन्थजगञ्जन्मारिविवरतीभिननिमित्तोपादानस्वं इेयव्रह्मरक्षण निर्णीषा्ं जिण्यस्तभ्।पि शाङकमानः जीगुरं परति तदुच्छितिं याचते--रपादाबमिध्याशिभि- ज्ररिण्पा-- उपादानं शुद्धं मवति शाव बोकजगतोऽ- म्य ईदो वा जीवः किम सकलजीवा उत तमः। म पञाप्येते स्युर्मितिविषयताऽर्यम्तविरहा- तथाऽऽत्मातु ज्ञेयः परिहर शरो मंहायमिमप्‌ ॥१॥ अेर्यारथिंकम्‌ । शाब, दानरेताश्च कर्बुर इयमरत्कर्जुरदत्‌ , जविथारिषि. तौयपदार्भाम्वितं वेश्यर्थः । टरेति । जन्यरिवततयाऽभिहितदश्यस्येति माकत्‌ | तथा चात्र श्जुदढस्योपादानस्वमाभ्षिकश्पोक्त श्ुद्धरषदेबासंमावितं मल्वाङन्धयेऽपि कोटिचुष्टयमुटिशति- अन्त्य ईशो वेत्यादिद्धितीयपदिन । तमो मूकान्‌ । केवडस्व श्य कारत्रयेऽपि स्वरूपाछाभात्सशिद्वरिहिज्एवेनेव तस्य सब्ररकोरिनिविहत्व- मिति तश्वम्‌ । एवमुदिष्टपक्षपशकमपि क्षपबति-नेष्वदिवृतीयपदेन । वत्र हेवं प्रतिबोध, चति--मितिरिव्यादि । मितिः पमा तदिष्यत्कतु निश्क्तपादानेऽषश्यं वाष्पम्‌ | भन्यथया यतो षः इव्णथरभ्य तद्धिबिशसस्व । तदट्षषतौत्यन्तं तेतिरीयक्ेङयत्रह्मरक्षण- बु्मपंमागिततमेव स्यात्‌ । तत्त शुदे शदधत्वादेब ष्याहतम्‌ । भविष्टपक्षषवस्तु- तुष्टये पु मिथ्यात्वसाधकष्श्यत्वेनेव तदसमावितमिति भाबः । ननु शबरुकेदौ- भायां तु प्रहृतिं भिचम्भायिनं तु महेश्वरम्‌ । तस्या4यवमूतेस्तु ग्य सर्वमिदं मदिति भुतेरा्चचरमपक्षयोरौजिष्येऽपि मध्यमयोस्तपेपष्यमत्वमेनेवि वेन । वक्ष्यमा- टकशररिकलौवषादे तथा भामतीडुन्मते च कमाञ्जगति जौवापादानतस्वेषोपपाद- पिवितश्वात्‌ । १८० म्याख्यासहिता- नन्वेवं बेचर्चस्त॒त।किकसंमत।; परमाणषः साह््यसंमतं प्रधानं बोपादःन- मि्यत्राऽऽद-तभाऽऽत्मा वित्यादिना । प्रोकघचक्षाद्यान्त्यभश्तुशचन्दः । तथा जन्य- जगञ्जन्मापभिन्ननिभिचचोप।दानत्वोपठक्षित भत्मेव त डेय; श्चुभ्या ब्रह्मत्वेन बोदध- मृषदिष्टोऽस्ति न छ परमाण्बगादिकम्‌। जक्षविदम्रोति परमि्युपक्रमे बद्वह्ठानस्येव मोक्षद्त्वोेरिप्यमिप्रायः । ततः # तदादइ--परीत्यादिश्चेवेण ॥ १ ॥ एबं शिष्यपरार्थनानन्तर्‌ श्रीगुसस्खादश्मेन ददान अमुष्ुविशेषं परति हपवां भीमस्सञास्ममुमीश्वरचरणङृवसाभनकथनमेबमस्त)स्याह-बिङगयेत्पायुपबत्या- विक्तेयलक्ष्माक्रियं कथं भवेच्छ्‌ तनेष्यकृलमुदहिधीर्षवः। तज्ज्ञेयलक्ष्मोक्तित एव इद्धं स्पारीरङृतः समचिरे॥२॥ क्यं यते। वा इमानाव्यादितैतिरयपनिष्समिद्धा । पएतेनोकधयुध्षौ बरषदा वशिन्तकृत्वं सूच्यते । मये । बक्षनिदयम। ति परमिदयुपक्रमे श्ुद्धनद्मङ्धानादेष्‌ मकिभवणा करम द्धस्याकारक्षायां जन्य गगजनिजवनजरणाभिन्ननिमिक्तोपा- दानं कारणलव।पलक्ित्र सत्यज्ञानानन्तानन्दास्मवस्स ब्क्षेति मुमुश्चुजिज्ञास्पार्थक- दुद्धजह्मरुष्षणनिणातिरिस्यथः । शुद्ध, अद्रत अक्ष विना । कथं केन प्रकरेण | भवेष्पयबस्येत्‌ । इति, अनेन संदेदन । अ।कुरे विहटम्‌ । ईदश कंचिञ्डिशाघुं प्रपि । उाहिधौवः । कर्णयेव संशयसम्‌ द्रात्सम्‌ दध ्मिच्छवः सन्त इति याबत्‌ | पवादः । संक्षपति । भमस्सपकालम्‌ नदर: । हेति । मगुबङ्गयास्यैचिरीयो- पनिषदि मृग्व।रूयस्वपुत्र भति यंतो वा इत्यादिश्य प्रागुपक्रन्स्य जेयस्य डतु योग्यस्य ुद्धनद्षण एव निरुक्तजगदभिन्ननिमित्ते(पाद्‌ानङ्पशक्षणकथमदेेर्यर्ः | दद्धमहैते रक्षि । तज्िरुक्तजगदुपादान समू जिरे शम्यक्‌ स्वपरभ्वे पत्िपादयामापु- रिति सबन्धः ॥ २॥ तत्रापि परगुक्तां शिप्याशङ्कां देिकेशः प्रहतः स्वषमेवागू् तद्‌ नोकारपूषेकं दद्धस्वाय। पेऽभिनषयुकिकथनं परतिजानन्नुष्ठान्तेबािनं तत्राभि. भवि-मिदीत्पादिहर्ण्मि- | मितिविषयताऽत्यन्तामावोऽघनाऽज मयोरिविः कथमिति भवेज्जञेय शद्धन बाश्यमिति स्वया । मितिषिषयता शाबस्येऽपि प्रयाति न ङ़द्धता . कथमपि यथा तारग्युक्तं षदम्यवधारय॥३॥ ये विडो, इृसयक्कम्‌ । भो याणाय । भत्र देयनरदठणि विषे । पितीवि । पितिः भुविश्रारिशस्याचार्योपरिष्टा तस्वमरयादिवेदान्तमहाबाश्यनन्या) महं ब्रह्षार बोधेकय विदिः । १८५ श्लौति निर्बिकर्पकापरोक्षापापिबङ्धजरमममा तश्या सा विषमता स्वारथस्तोरण्वा -* ब्रह्या योऽस्यन्तामावः द्ुद्धस्वम्याब।तप्रयु्संका$कास्तमब इति याबत्‌ | मया । रपूर्वपद्य एव । उदितः कथितः । इति हेतोः । यं तुं योग्यम्‌ । धं ब्हयेव । कथं भवेत्‌ । यत्वमेन इद्ध ब्रह्मणि यदा मितिविषयताकेरहान संभ बति तदा तन्न निरुकतजगदुपादानस्वरूपं रक्षण नेव संभवतीति कैमुतिकशिद्धभेवेति त्वमा न बाख्यामत्यन्वयः । तत्र दें योतयति-भितिविषयतेयःद्॒तराधेन । अये ब्ुभत्सो । ब्रह्मणि । भितीति । निरुक्तममितिनिषयतवेशिष्ठये सत्यशत्यर्थः | यथा येन प्रकरेण द्ुद्धता, मसङ्गविभ्मा। देतरूपता । कथमपि केन्‌।पि कारेण न भरयाति नेव नङमति बथा | ` तग्युखिम्‌ । अहं तवां प्रति बदाम्युपपादयामि । खं तु तामबभारयति योजना ॥ ९ ॥ ` भय अीगुद्ध प्रतिङ्खातां युक्तं व्युसखादयति-ड।क इत्यादिशादेढविक्राडितेन- लोके रत्नपरीक्षकस्य नयनं राचऽपि रत्ने यथा दीक्षायां भ्रतिवि।म्बतं तदपि तच्छद्धं न किं वेत्थसो । तत्तदास्यजशमषीविषयता सत्वंऽपि इद्धनं बक्लास्मीत्यापि याति यस्यति ययौकोवा मुमुश्ुः क्षणाव॥५॥ यथा जके खोग्यतेऽबरक्यते ई! *का।दिरिय यत्रेति रीकोऽत्र रलापणक्वक्मि- . नित्यर्थः । जगति वा| रलेति । मणिगुणादिनेणयनिपणस्यति यावत्‌ | नमनं नत्रम्‌ । एकब्ने सत्र बस्तिभीष्‌ं हि वक्रदृ्या ने रत्नं परीक्षन्तीति तत्स्वामाभ्यनज्लनार्थमेन । वीक्षायां सत्यम्‌ । यद्यपि । रल शुद्धेऽपि निर्देषिऽपि । मतिबिम्बितं प्रतिफडितं स भवस्येव । तव्‌पि तथाऽपि । भसौ निक्क्तरत्नपरी क्षकः । छवयहृडरलप्‌ । दद्ध स्वनेन्रपतिनिम्बतः हृष्णविन्दुसंदूषितमिव प्रतिमाप्तमानमषि तस्य म्रिथ्यात्वाध्यषसाय।दद्ुठपि .रुभिति यवत्‌ । एतादृशं न वेति कि न प्रमि. णोति किम्‌, मपि वु प्रभिणोत्येबेल्यभ॑ः | एवं प्वन्यमानत्वेन वक्ष्यमाणानुमानस्ताषकं वृष्न्तिमभिषाय दार्ान्तिकं स्पष्ट. पति- तद्कदित्याधुतरर्भेन । तद्भवथा । माक्येति । वाक्येन शब्दपरव्र्मनिढयु- कहपदि्टसुविचारितस्वश्चाजोनिषन्मदावाक्येन नायत इत्येतादृश्ची या येद्कषी, षीः कका रेप मतिरिस्यमराद्‌ बकषाहमस्मीत्यपरोक्चानाविल्रमवतिरूपनि कर्प“ कष्डमथा तस्क या विषयता, भद्धेत्रह्मासमेक्यिषयकानारदभावङूपतन्मान्ाभि. हागर्लकिकि ताकिमूकाद न्व्नकषम तदे काकारतेष््यः । तस्याः एर्वे निष र९-६ १८६ ष्य(श्यासहित- ध्ागतेऽपीति यावत्‌ | को वा युश: सकढसाषनसंपत्परिकबान्ममातेश्य्धं : | इणालिर्क्षवृत्तिपयुक्त विषयाकारताक्षणाबच्छेदेनेवेति याबत्‌ । महं ब्र्मस्मौति रत्यु नुभूष्यनुसारतः युद्धमपि, शभद्वेतारमतत्वम्‌ । न याति किंन यास्यति ष ब्रबयौश ङि, भवितु सर्वोऽपि मुमुष्घुः पोरौर्या तचस्कारावच्छेदेन शजं बं ्रप्नोव्येषेश्यन्वयः । शत्र कषणादित्वुक्त्या निङकङ्तिविषयतानुमूत्यविथ।ध्वस्तीनामेककानिकित्वं ध्वन्यते । तदुक्तं कर्पतरो- शुद्धं ब्रहमेतिविषमीडरगाणा ब्िः स्वस्वेतरोपाबिनि- सिरुदयते । सवस्या भप्ुपावित्वाविशेषादिति । एतेनदमश्रानुमानं कति भद्वेतात्मवस्तुविषयकापरोक्षापरतिबद्धपमा स्वतदाकरल्वरूपप्रतिफङनलक्षणविषयता* वाच्यपि तदबच्छिननविषद्धतन्मात्रप्रापिका । भपरोकपमाव्नात्‌ | रलपरीक्षकचाद्षुक तद्धिषयकपरमाबदिति । सा हि बक्षुःपतिनिम्बं हीरकादिरत्ने संपादयम्प्यपि अ्ुदस्थं घस्य प्रापिकेति प्रसिद्धमेव । न चात्र षटपरमायां हेतोरनैकान्त्यम्‌ । तदधिशेषस्व स्वविषयिचित्तवृतिप्रमाप्रातिजिम्बप्राहकत्वत्य तन्न विवक्षितत्वात्‌ । नापि पक्ताबण्डे- कादि गौरबम्‌ । तयोस्तत्स्वरूपकथना्थंतात्‌ ॥ ४ ॥ अयात्रापि ओीगुरुरेव शिष्याश्च प्रम प्युद्धान्प समाषाततुं पतिजानीते-किनि- श्व दि भुजङ्गप्रयातेन- किमहेतमाक्षाक्कतो साक्षिताऽऽस्ते न वाऽऽ्ये सखण्डत्वमम्त्ये न भानप्‌ । तदये मवेत्साऽपि न स्वप्रकाशा स्वमिद्धान्तमङ्गादितः प्रोष्यतेऽश्र ॥ ५॥ विषयसप्तमीयम्‌ । एवं विकड्पद्वयमपि ऋमादुदृषयति- माण हस्वाविन। । पना च प्रमाणे च प्रमेयं प्रमितिस्तथा । यस्य मासा विनासन्ते मानं ज्ञानाय तस्य किभि- त्वभियुककेश्वरमप्रमाखूयन्रक्षालेक्यसाक्षाक्छतेरपि साक्षिभास्यत्वावर्यकत्वाचदश्ी- कृतिषशदणप्रथमपकष इत्यथः । सखण्डत्वं षट इत्यदिड्नि त्रिपुग्यादिभानेन बिशकङितिमानादेकरस्यराहित्यामिति याबत्‌ । एवं त्चन्स्य एव पञ्षोऽस्तित्यत्रा$ऽह ~ अन्त्य्‌ इत्यादि । भन्त्ये तत्वसाक्षत्ृतौो विषये साक्षिता नास्तीति द्वितीबरथ इत्यर्थ: । तदौव निरुक्तवूतिन्तवन्थि । भानमेष न भवेदिति सबन्धः । तथा चाऽऽनात- माना वुतिरद्वाननिवतिंकाऽपि कथं मूयात्‌ । तत्राप्याग्रहेऽनुत्पजञाऽपि तजा सा इदे ब स्तीत्यापति ` स्यादित्याङ्कूतम्‌ । नन्बेवडमयतोऽपि दोषशवदस्तुचिरेव स्वपकाक्च- भौरेक्वनिद्धिः १८३४ न्ातोक्यविषथकतव त्वप्रकरेत्यत लाह-साऽपात्यादिन्‌। । तश्र देवः स्वेति । शादिना प्रामाकरमतापसिः ॥ ५॥ ( लश्ुना प्रतिवातं समाषानममिषत्ते-प्रेयोकमित्यादिशारदूखविश्चौडितेन - प्रयोकं नवपाश्रनीव चरमा माक्षाव्छतिः साक्षिता संषान्यं विषया करति विगतद्रेतं स्वयं स्योतिषप्‌ । यशष्येवमपि स्वयं तु परिमात्यस्येव भासा ततो वुस्थस्फृर्तिसखण्डतादुपमरहोषावमोषो न किम्‌ ॥ ६ ॥ चरमा ब्रह्मातसेकयमत्राषिषिषिणी । तदृ्वमपरोक्षादिप्रमाया एवाभाबादाकाशा-+ दे्माबहारिकिसस्वापन्ञद्रतस्यपि तद्वै ृगजकङादिवम्मिथ्यात्वेनानुभवाश्च । इदशो | क्क्ष त्कृतिः। तच्छमस्यादिश्चब्दजन्यापरोक्ष प्रमितिः । नवेति । शरत्काखीनकमखिनी । षठ प्राथमिकान्तःपुतेगतत्रिपुरथुन्दरी मगबती पावेतीव्यथः। तस्या एव- विधाः सम. स्तास्छब देवि मेद्‌: जियः समस्ताः सकला जगकिबिति मार्वण्डेयष्वनन सकल- सुक्कूटस्यत्वात्‌ । सा यथा प्रयोकेम्‌ । प्रेयान्स्वपीतिविषयीभूतः स चासाबकश्चति शब। तं शनायकं सूर्यमिति यावत्‌ | पक्षे स्व यप्रीतिविषयी भूतशिवस्येब स्वपक।रत्वात्मयानेवाकंरत मित्यभंः । पएते- नारिवे जडत्वं व्यज्यते । पक्षान्तरे । तदेतसमेय! पुत्रासयो वि्ाखेयोऽन्यस्माष्म~ स्मादन्तरतरं यदयमात्मेति श्रुतेः पेयानद्वेतसत्यस्वप्रका शष परत्यक्षपरमामन्दर्ूपस्वेनं निर तिशयप्रीतिबिषयत्वना$ऽ्मानमित्येतत्‌ । साक्षितेति । साक्षादद्रष्टरि संायामिवि पाणिनिस्मरणात्साक्षादन्यवषनेन द्रष्टा साक्षी तस्य मवः साक्षिता तया सम्यक शूट्यो हीनस्तम्‌ । ममायमन्यवधानेन द्रा ऽस्तीत्येतादृशस्वप्रतियोगिकद्र्टत्ववर्मवि- शरमेबेति याबत्‌ । पक्षेऽप्येवमेव । नहि कमङिनीकास्यायन्योः सू्यशिदयोः प्राथ- मिकददने निर्षमेबेशिषटयपतीतिस्लन्न संमति । तथा विगतेति । सजातीय- दवितीपमाबादद्वितीयमित्य्ः । पञ्चे तदेक्षकारयोरपरासभवादद्यमिति यावत्‌ । तत्रापि । स्वयमिति । म्पाब- हारिकिप्रस्यक्षस्वप्रकाशत्वशाशनमितथः । पक्षे दिम्यानन्तस्वतःकान्तिमन्तमेव | वक्षान्तरेऽनन्या्षाननिस्यभानमिस्येवत्‌ । भत एव । विषया करोष-अबिषयोऽपि विषयो यथा तदाकारतामाग्रतया तदेकाभ्रयाधिषयकानादिभाबङूपावरणविक्षेपनाक्- क रिमृडाहानिकष्वंेन विषय इव यथा सेपेदे तथेव ब्षपि करोर्तीत्यन्वथः। पक्षे मुख. वश्मविकसनतः प्रत्यक्षी करोतीत्यर्थः । नहि प्मिनीपार्वत्योः सूर्यशिषविषयकसाा- १८४ व्याश्यापहिता- त्क रक्षणे स्वमुखपद्ममाश्र ्िकसनमन्तरा व्यापारान्तरं समभीति भावः । एवमपि स्वयं तु निरुकतसाक्षा्तिः । पक्षे कमशिनी काव्याथनी च । एुशब्द्ः प्रोकश्च- क्का्ठान्स्यरथः । | अर्यैव | उद्रतपकाश्चास्मन एब । भववास्ण दयत्रान्ययागन्यवच्छेदार्थकमेब्‌ | भाप्ता-न तत्र सूर्म भाति मं चन्द्रतारकं गमा बिदुतो मान्ति इुते.ऽयमभि;। तमेब भान्तमनरु भाति श्र तस्य मासा सश्मिद विभातीति भते: स्वामिन्ननितेके- तयर्षः । तथा च षष्ठीयं राहो; शिरः पुडष्प चैतम्मं गङ्गाया अरुत्नियादिक्दौप- चारिक्यम । परिमाति स्वाकारतामात्रमयुक्छस्यतादास्यनेव इद्फुरतौव क्षणमिति योजमा | पक्षद्कभेऽप्येबमेम । नदि पर्निनौपावह्य सूयश्निगे तरमा मासत इष्याकृतम्‌। ततः फिं अहृत इ्यत्राऽऽइ-तत इत्यादिदषेण । तत, प्रा्ब्नदष्ट न्तप्रातिपादनेन | साबेविभक्तिक)ऽथ त्तिः । वृीप्मादि । पूचपदयपू्पा्ठेताम्त्यपद्च इत्याकम्‌ । पतेरु्तव्रह्मसमयीविपयक।५तिबद्धा परे क्षममात्मकचस्म चवते, भर्ूर्विर- भानम्‌ । तथ। सखण्डलानिरुक्तपद्याद्ङ्कयमानप्रभमपक्षापादेतसशन्डल्नापातश्च । आदिना त्तरव,भ्युपत्यवोदने।त्वतेः स्वप्र श््वाङ्गीकरि प्राभाकरमतापातादद्ैत- सिद्धान्तभङ्गश्च आद्यः । ते नते उपसरन्तः प्रसञ्जन्तो दोप्रस्तषां योऽवमेष्ः प्रभ्वसः स न भवति क पितु मब्येषेति भावः| अन्न -यःपदेनेपमेये परमप मास्पदत्येन याबदुद ःखानाष्कष्दितनिर्विकल्यकानि - रतिश्ञयद्कित।नण्दमेक्षरूयत्वमातम~ ध्वन्यते । एं लत्राहिपिण वास्तविकं स्वका. दास्वसुपमासयोः सू्यजश्ञकस्येो्यं कदा रके च वद््यज्यत । तथा कमजिन्यां नवेति विरेषणाच्छरत्काङ्िकिं तद्वद्‌ गौयौ प्रहृष्टतरणिमप्वं तेन परमरमभीबलं चोक- षसंसिद्धोमयविषोपभानयोरपि च सख्ये । एव साश्नत्छतिरिति विश्िष्योक्श्या तस्वह्कानि परोध्षप्वं ब्युबरस्म्ते। तद्रत्तक्षितिलादिपेयो धिध्रेषणेन सत्र चिन्माव्स्वं निगतेह्यादिद्ितीयन तैनाङ्खण्डेकरसस्वं स्वयमित्यादिशृतीयेम तेन निरपेश्चपकाशद्ध- प्व चःऽऽवेश्यते । विषयतिय।[देविवुतरतिकारूयातेनासङ्गत्वं च । नन्वेबे यद्यात्मने।ऽसङ्खवे भेरःर्गिकं तहि रथं निरुवत्त्योऽपि तद्विषयकमहं निवरेतेति चेन्न । तस्य लु स्वमकशपद्मएगारोपिततवदिवत्करिपतत्वन , तदृसस्पा्च- त्वात्‌ । कदुक्तं भमस्पुरेश्वराचयचरण्तेत्तिरीयकघा ६ - सत्मारिरुक्ष्या इनोत्ना ्षस्याद्यथनिषेषधीः । वहंतैवाऽऽपमाप्नोति केषजङह्ानहानः । दवं क्तं षि नृति भिनुकश्च विद्रे । नियतेते निवृ च जिनः एपकषाकमप्िति । सति कान्तेऽपि ---जिथाक्लमयो मोः जा न बृरथ उदा । तिकृतिरामा मौर बौधेक्यसिद्धिः । १८५ ्ातलेनोपरक्षित इति च । कदपतरावपि- दधे श्र्ेति विषयीकुवंणा वृत्तिः स्वसेतरोपाधिनिवृिरुदयते । स्वस्या अप्युप।पित्वाविशेषात्‌। एते च नानुपहितस्य विषयता । वृ्युपरागेऽत्र सत्तभापयुञ्यते न भस्यत्तया विषयके)टिपरेशेनेति । विवृतं बेदमद्रैतसद्धाबुदाह्य । अमममिपरायः। यथा-भज्ञानेपशितस्य साक्षित्वेऽपि नानानं साक्षिकोरौ परविशति जडवत्‌ । कदु संक्ष्यकटविब । एवं ब्युपहि- तस्व विषयत्वेऽपि न वुर्िपिषयकोट प्रविशति । स्वभिषयत्वानुपपत्तेः । रतु स्वय- मविषयोओपि चेतन्यस्य निषयतां संपादयतीति न काञप्थनुपपक्तिरिति । इदमत्रास्ति रदस्मम्‌--कारत्रयानमवाध्यमेष प्रत्यगा दवता न।स्कन्दितं निरतति- शयपुखमेव पुरुषार्थं इति तु निभिवाद्भेव । तच सस्या द्त्यादिवार्तिकसंमतमदधेतत्रक्षा- हेकयविषयकचरमप्रमोपलष्षितमृखाज्नष्वंसाभेनस्वोपचरेतं भे इश्यादिना तल्म- मासम साक्षिमानसत्वासत्वादिशङ्काय।ः सदशन्तशमनपूव कं कल्पतवैद्वेतिदि - कततद्विवृषतप्रदायिकमेषोक्तमातति तेनात्र न कपारकाल्तत्वार्टकुतकमसर इति । भन्न ङ्पकपुणोपमाकंकाराम्धाभद्वेतसवं स्वप्रभत्वं चाऽअमनि ब्रह्मवियायां खनुष- मयुद्छदुष्वं च सचेतम्‌ । तेम शान्तश्नारो रसावपि ॥ ६॥ नन्केमपि द्वितीयके श्रीमत्सवेज्ञालयुनीश्वर चरणाशयार्जङ्गासु्धपञ्चदधनक्षणं एव कन्जगज्जनिजीबनजरणभिननि मिसे पाद नस यदुक्तं तत्कथ म्यवस्थाष्येतेषठ शद्ते--नध्नित्य दिह रिण च्शणेन-- मुन्‌ कथमुपद्ुनं मूयाद्रिगुद्धमिरह।६य कवचिदपि विषतेऽपि द्तऽदरेसित चन्न तत्‌ । तदरछषरक्षेरव स्माक यतोऽस्ति भथा मर्त तम शह महाद्वार रत्वा मृदि भ्रदिमोपमम्‌ ॥ ७॥ इदासिमिनदधैठशाज्ञे । बकषपशारौरक उक्तमरपाति रोषः । बिद्ुदरमदिवारि- बृ्ममङारटटम्‌ । माफारस्य व्यावहारकितभातवेऽपि राम्दनसजमोपादानत्बव- हनसदद्वारणाय पुनविंशन्टि-भद्वयमिति । तत्राविध्याद्मनादिबुदपपजकारमकाम्बाह- „ ज्मह्पदृशयसस्वात्तदूनयुदासः । ब्र्ति रिशेष्यं सवाबिकमन । उपादानं कथं दृषा इषि तु कथमपि नेम भबेदिस्पन्बयः। गतो वा क्ाततीत्पादिश्चुस्यबहम्मायामह्‌ सदेव्वाङकं प्रतिक्षिपति-कजिद्पीस्म दिना। ननाकव्वदिवदेनामदुपंनेऽपि विमतैवदिनामस्माकं समरादौ शतशस्तयेगाधुः ९४-६ ॥ १८६ व्याख्यामहिता- कषवादित्यत्रा ऽद -विषरतेऽपौति । उभयवादिसंमतस्वमरद्यकतिरजतायुदाहरणास्मकेऽपि कवचिदपि द्वैतेऽदयेरददे नादित्यथः । एवं च तत्रापि सुषुिजामर्सस्कारद्युष्स्पयज्ा- नादिरूपद्वितसंमम एवेति भावः । तथा चोक्तमुभुश्वक्नीकृतमते असुष्चुबिशेषाक्षपं अगुरुः सयुक्तिकत्विनानृद्य समाधत्ते-इतीत्यादिपुनीधशषेण । तत्र हेतुमाह-- तदि- ह्यादिवृतीयपदेन । यतो हेतोः । अस्माकं वेदान्तिनामिष्यर्थः । तदद्वैतं शुद्धं केव । अरशेरेषानादिम। बहपाक्ानदेव । तथा निरुक्तोपदुमम्‌ । मतं समतमस्तीस्षथः । नन्वाहार्थवादापत्तिरत भाट- सम हष्यादिना हेदुबिशृष्यात्मकवरमवरणेन । इहदित- ज्ञास | तमः प्रागदरेरेवेत दे्ठतपोरूमन्पाङृतारूषमहामम्‌ । मृदि, मारम्मवादि-+ तार्डिकसमतोपाबानेदाहरणीम्‌तमृत्तिकायामिष्यर्थः । महाद्वारमस्वुं इ्ारकारणम्‌ । अदिमोयमम्‌ । नशाकतवसमम्‌ । त्वा ऽङ्ीहृत्य तभा मतमस्तीति पूर्वेण क्क्व; ॥ ७ ॥| नण भवएेवमश्ठानं दारीहृष्य दुद्धमेन त्रक्षोपादाननभादि किमव द्वारवरेन विके जे विवङ्धितं किं वोपडक्षण मदोपाभिरभवा स्वहूपलक्षणद्भुतो परज्ञक मिति पश पड. र्तरह्लक्षणपदशेलपू्वकमादख्क्य दूदपनाङिपति- कोक इत्यादिशार्दढविक्रौ दियर दिपञ्तिः- लोके हम्त विरोषणं तदृदितं यद्बाद्धेतः स्वक्षणे धीभयादिषयर्धरूपिताविरोष्यष्वाण्विता मेदिका | नोए्वादीब विहोष्य एव सति ङि ताहकदिष्ठं मबे- दज्ञानं न ततो षिषदङ्क इह सा सिध्येदुपादानता ॥८॥ पिद न्स्युखरुद्धत्रपमोपदानश्वमनिथाद्वाराऽपि कथं सेजवेदिति चिन्वाबनितिः कद एव हम्तदाब्दार्थः । सति । मृगतृण्णाम्मति स्नातः खपुष्पङृतरशेखर। । एष बन्ध्यासुतो पाति ग्रशदाङ्गषनु्षर इति तेततिरीयकमाग्योस्य चब्दह्ानानुपाष्री बस्तुदयूत्यो बिकश्प इति पतञ्जङ्िाक्ितस्व बिकरपस्म म्यावतेके भ्य(वहारिकारिश- त्वाव च्छिज्ञ त्ययः । एताहृदो विशेष्य एब विशेष्वतायोष्यतावव््ठिभ एवेत्यवैः | एतेन गगनारविन्दं घुरमि । भरविन्दरवाटिस्याभयासिद्धदेग्युदासः । बदजुदधितरो पद्विषयकङ्कानेनेत्यथंः । स्वेति । निरक्तङ्खानक्षमकाढमेव । विषयस्ठेति । मिडकवि- ` देषणतिरूपितविशेष्वस्वावाश्छन्नविषपिणीति याबठ्‌ | भेदिका तदितरव्याव्िकेत्यथः ¦ एतादृशी च । षौ: भमा । मृषीत्‌ । गोला- डीव । भनादि बटत्वादि । तसिङ्क्तरुक्षणच्‌ । विरेषणड्दितं प्रलिद्धं भवतीत्यर्थः । ्रोपेकश्यसद्धिः १८७ ततः किं तत्राऽऽह--किमिष्यादिभा । तादक्‌, निरक्तरक्षणधिषेषणस्वरपमित्यर्थः | तस्प्बोक्तं शद्धनक्षण एव जगदुपादान्मे द्वारीभूतम्‌ । शानम्‌ । इष्टं प्रिद्धान्ते संमतमस्तीश्यथैः । जोमिति चेत्तत्राऽह-नेत्यादिशेषेण । ततो निरुक्तरक्षणविशचेष- गीगूतेनाहानेन । शद्धे ब्र्मणि । सता प्रागुक्ता । उपादानता न सिभ्येनञैव स्थादिति योजमा । विशेषणलक्षणं तृक्तमद्वैतपिद्धौ- वेन हि स्वोपरागाद्विशेष्ये व्याव॒क्तिबुद्धि- न्यते तद्विशेषणम्‌ । व्यावतिबुद्धिकाले विशेष्योपरञ्जकभि्य्थः । यथा गोष्वा- दीति । बिस्तरस्तु गुहचन्दरिकादो ॥ ८ ॥ मभोहेदाक्रमप्रा्मुपटक्षणदक्षगमपि सिद्धान्तसंमतमेबामेदषामः प्रते शुद्ध ब्रह्मण एब मगहुपादानस्र द्वारीहृतस्याङ्ञानस्य पूर्व क्तरीष्या विशेषणत्वासंमवेऽ्पयु- बहक्णत्वं तु स्यदेवेस्याशङ्कामप्युपरक्षणस्य कादाचिस्कष्वेन सृथादरे तावदु रश्मेक भ सेभवतीत्वशयेन समयति-- व्यावृत्ति्षत्वादिवसन्ततिककया -- प्यावृत्तिधीजनकधीबिषयो हि धर्मा यस्तस्य बाधकथियो विषवत्वमेष ; काफादिवप्किलट मषेदुपलक्षणष्वं तट्दारमन्र घटते ब तमः कथंचित्‌ ॥९॥ ग्यावचिषौः, उपरुक्षयतरवस्तुमा्रादुपरकष्ये भिन्नत्वविषयकप्रम। तस्या जनिका पा धीः काकाटपठक्षणनिषयकममा तस्था बिषयः काकादिरित्यर्थः। दताश््ो यो धर्मः काकारिरेव देवदलगृहरुषवर्मिनिषस्तविशरव्यावर्तकः पदाभेः । हिरवषारणे। तयैव । बोषकेति । बोबिका प्रमापिका षा षौस्तस्या इष्यर्थः । विषपर्मेष । का~ कादिविकिर । काकवन्तो देबदप्तश्य गृहा द्वादयदाहरणे काकाटिमत्वमेव । मादि- भाऽस्मिलश्वत्यद्यालाप्रे चन्र हत्याय॒दाहरणगतशासाम्रादि प्राक्च ५ । पतदेषोपक- क्षणस्वं भवेित्यन्वयः । फलितमाह तदिष्यादितुरीषपदेन । ततस्माद्धेषोः । भत्र शुद्धन्रक्षण एव जगदुपादानष्वे पङृत इति पाषत्‌ । हमोऽक्वानम्‌ । कथकिदपि केवापि प्रकरेण । द्वारं हर्कारणम्‌ । ग घटते | भगाहण्हिकल्वेनोपलक्षणत्वामावानेष समवतीति सबन्धः । तदप्युक्तमहतसिदडधा- ब-येन च स्वोपराणयुदासीनं कुर्वता विरेष्वगतन्पाबर्तेकभर्मोपस्थापनेन व्बाव्‌- चिबुद्धि्न्ते तदु पडक्षणम्‌ । यथा काकदीति ॥ ९ ॥ ननु मा स्तो. बिश्षषणोपरक्षणे तद्विरक्षण उपाभिस्तु तत्छ्यदेवेत्याश्प त- स्थापि प्राग्वदेव शथणामेषानपृैकमेष प्रहृते क्षसंमवं कथयति- मिशेषणेत्यादिपश्च- चामरेण- ध ॥ १८८ सख्यास्वहिता- विरोषणाभलक्षणेतर विभेद्बोय्ट न्मतेहि योऽ गोचरो मवेदुपाधरिव सः। न चाऽऽभ्रयत्वमिष्यते ननःपदस्थ योजने प्रयया तथाऽज चत्तमः क इाद्धता तदा ॥१०॥ विभेदेति । स्मेतरभेदजनकबुद्धेरि्यथंः । गोचर) विषयः | रपस्तारबिकरिः। न चेक्षि । शन्दाश्रयत्वम्‌ । नभःपदस्य यजने प्रयागे । यथ] दूष्यत उपाधिः स्वी क्रियते तथात्र प्रकृते शुद्धनद्षण एम जगदुपादानत्वे द्भारीमूतं तमो बृटाङ्ानं चेत्तदा गुद्धता केति -जना । तदप्युक्तं तन॑व-यत्त बिशष्मे नोपरन्नकं न या भमन्तरपस्थापकम्‌ । जथ च न्यतितन, पटुपधिरियुपक्रम्य प्रामाकराद्दाह- रणमुक्तवा । तारफिणां कय ग्दभय)र उन्द।ध्रयत्वसुद्‌।इरणम्‌ । अत एवा विया दिक, स।६८। द वुपा२/त (६ &।०५। वदान्तिनामि पि ॥ १० ॥ एथ॑ वेत्ति [नरक्तजगदुपादानत्वद् समूतमक्ञन सद्भस्तुनः प्रथक्ारे तुच्छमेब्‌ भक्यतत्तेत्र द्वार स्वद्पलभव मवला दङ्कामपि &मर्यस्तष्ठक्षणम- प्यमिघाय तस्माप तत।दमव्‌ बाधवात-स्वयकद्युजगप्रयातन- | स्वबेदध्यवं यतवान्यमदंस्य ५।५ वेत्त स्वर तथा लक्षणे ततु । यथासं नमर्तायभ्य्‌ व्रतः रयता तमश्वत्त्२द््‌ = मङ्ः॥११। यत्स्वह्परे । स्वबुदूघ्यव स्वपिधयकममय१ । स्वान्थति । स्वेतरभेदख द्धि । वथा स्म नमः । जकशभव नभ.पद्र्क्यम्‌ । तोयमेव द्रवः साद््यादिवदिव्यर्थः | प्र५मोदाद्रण नसोऽन्तःरिक्षं गगनमिव्यादिकोश्चम- सिद्धस्वरशरादु दाहूरणान्तेरम्‌ । विधत्ते तत्तथा रक्षण स्थरूपरुक्षणं भवतीत्यन्वयः | तष्ठः भः तदाद-दती्यादिबरम चरणन । ६५ भिङ्कस्वरपढक्यम्‌ । इद परृतम्‌ । तमः दुद्धमष्ण एव जगदुपादानेते इारीभूतमहाननित्यथ॑ः | चेद्यदि स्वी क्रिसते तटं । ९५८ । वमत २५५] इदयद्द।द्‌ । दकतिरजतादिवदि।व प्रोगे | बरहमप्रभतर।चाध्यय सत सस्वनं प्रदापय चिद्धिन्नमिति चिद्धिभत्वाषकच्छि- ¢. = (~. प्न्य ६ सिद्ध) विमतपदा ५ पक्ष ०।यच्छ८दके।बा च्छ स्तवामिषानादेत्याचयः। १९६५ अस्तु तदु परज्ञकरवभेव तस्यति पक्षमपि प्राखदेन प्रतिक्षिपति-ब बिभषेष्म+ दिप्रवोधितया-- | न विमेदधिरयं हमौरि ट: रषधिय .ऽसावृपरञ्जकः परैः । दह ध उशीर णा कु तककमतस्हयौ न तत्‌ ॥१२॥ के = बोधेष्यतिष्िः | १८९ ` बः स्वविया स्वदिवयकबुदृप्य विभेदधियं स्वेतरभेद्बुद्धिद्‌ । म तनोति निष + करोति | भसो धमः पेस्ताकिकारिभिः। इह डोके | उपरज्ञकः केष्रान्वयित्येश सवन्भमात्रटकः । उदीरितः । कमितोऽप्तोत्मभः । तजुदादरति--यवेत्यादि । यथा मेयत्वं सदु स्वेतरभेदाजनकृधरमेप्वेम केवङाग्बवित्वं प्रशिद्धमेदेति मबः। भत; कोऽथः ; त इत्यत आद-- भत इत्यादिशेषेण । भत उपरञ्जकषरमस्य प्व- न्थमात्रपरकत्षेन केवरान्नपिषमत्नाद्नेकम्मकिनिष्ठतया प्रहृते कन्मङधिनिहषर्भष्वा- भषादित्यर्थः । तत्‌ ¦ शुदध्रद्मण एष बगदुपादानते दारत्वेन समतमषानमिधि याबत्‌ | तथा निङ्क्र्कषम उपरज्ञको धमः | न नेव मगतौति संबन्धः ॥ १२॥ एवं एड्कविशेषाङ्गडते संक्षेप ररकप्रपशचिते' मिकद्वारकद्यडधत्रह्मनिष्ठजगद्पा- दानामिचनिमिसकारणत्ववाद्‌ इडद्भुविशेषो हि तदूद्रारत्वाद्नमषं बिकर्पपद्चकेन प्रह वस्षक्षिष्यादाङ्धितमाकण्य गुरः किद्टुतस्िवानित्यपेक्षाब।ं तत्सञिपति-दर्वति ध्यादिश्च दंड बेक्रीहितेन- इत्थं संरायसंकटं विवरणाचायःः ममापिस्सषः प्राहुमयिनमव त्निय्रतता सार्वह्यसावस्म्पयाः । यः सर्वे हात क्रातिप्रभ्रतिष्‌ स्पष्टं हि तन्नेव यत्‌ किं द्ररत्दमपाधिताऽपि न मबेनेनावेरोधोऽनयः॥ १६॥ अये ज्तिष्य । द्य निरृक्तयछप्रक।रावेकल्पपर्यन त्रितमायाद्रारकद्यद्धनह्ममाश्रगलल- गदुप्नामिमनिमित्तकारणसवाद्‌।पेषयकसदेदशचाश्तददेवेच्यथः। संशयेति । बदि- हमं शुुश्चबिरेषं प्रतीति नवत्‌ । समाधित्सव; समाभातुदहस्काः । एतादृशं; । विबरणेति । भीमस्मकाश्चात्मङ्खनीश्चरभौखरणा इत्यर्थः । मानमेव । मायां हु प्र हृति बिथान्मायिनं तु महेश्वरम्‌ । तश्यावयवनूतेश्तु न्याप सर्वमिदं जगदिदिश्रुति- परभनिद्धमायोपरितमौश्चरमेषेति याबद्‌ । हइस्थमितिपदमन्राप्यनुहष्य काकाक्िगोरक्ष न्यायेन योश्यम्‌ । तेन इथं प्तं जन्वजगद्मिशनिमितोपाङानपिख्थः । पाहू प्दविषोषयामासुरिति योना । ननु तारिक दिमिरौश्वरस्य डङढक्‌विन्दादिवनिमित्तकारणतवमेव अगदाश्दकाये शवौ क्रियते । सयुकिकं चेतत्‌ ` करकादिपस्य्चबिद्धा जिककरयेष्वेदनस्य कबकारे- रेवोपाददामत्वददन चेति चेश । प दिककायश्ञारणमावेऽभ्निदोधस्वगोदाभिष वलक्ष दे- सैदिकदमणस्यापवोजकरादिश्काहयेन प्रतिहत्य देतु ग्युत्पादुमहि-तदिस्यादिना द&- १९९ भ्याख्यासहिता- ` भदित्वन्तेन । व्स्मद्धेतोः । य इत्वादि । पः सर्वः शर्दनिदस्व हाभभवं तपः | तस्म देतह नाम शूपनने च जायत इस्यु्श्चुतिष्ेषः । सर्वदः साभान्वतः । भरव धिद्वरेपवः । ब्रह्मात्र वेद प्वेष्ः । प्भृतिप्रहणात्‌ । भन्तस्तद्धरमोपदेशात्‌ । सर्वर प्रभिद्धपदेशादिति कशाबिकणभाष्यावौ सेदकर्व. ललाम तदुक्वं तथजुरित्यादिसर्ोपादानस्वपयुकसाबातम्यस्य जीदव्यायुतेश्वर एव -प्रवि- पादकशचुति्वा । हिरवधारणे । स्पष्टमेव न तु लक्षणादिना । तत्रैष ईश्वर एव| सार्वैश्वेति । स्वं निज्ञिष्दैतजां जानाति साश्चित्वेन प्रकाशयतीति ववा स्व भावः साबेर्वम्‌ । स्र्स्य सकरहदयस्व मारमा ऽविष्ठामस्ेनाबाधितं श्वरपं एर्व भावध्तथात्वं तथ तथेति ददरस्तमोरित्यर्थः । नियतता निर्णीतश्वमित्यर्थ; । तत्स्था ह्कारणादीश्वरमेव प्रङृतबगदुपादानं प्राहुरिति पूर्वेणान्शयः | ननृपाधिष्वपक्चषः पाग्दशमश्ोके खण्डित एवेति चेन । कार्वतर्ितोपाधिबूता- हानसत्त्वेऽपि स्वदृ्था शुद्धस्वानपायादिष्याश्रयेब द्वारोपाषिपश्चयोरबिरोणमपि बोध- धति-किमिष्यादिशेषेण । उपािताऽपि द्वारष्वं न भमेककिमपि तु भवेदेवेश्यर्षः | हपाभ्युदाहरणस्य प्रागुदाहतादवेताशिद्धपश्च्कितस्य, भाकाश्चपदपयोगे क्न्दाअपल्वस्य | तथा, ब्रहममात्रमुपादानं माया तु दवारकारणम्‌ । मृच्छलकैणताबष्डेकेपञ्चारीरकडतां मय इति द्वारोदाहरणी मूतमूृत्तिक द्रैतायाश्चोपषेयस्वहपानन्तर्गतस्वे रति वत्सङ्धिष्ठ- श्वम त्रेण कार्यकारिस्वं समानमेव पतो मबतीति भावः| तदुक्तं भायोपटितग्रह्मणः कारणस्वं प्रडस्यद्वितरण्नरशषणेऽपि । विबरणङतस्तु विविष्वमनत्र संभवति । रज्ज्वा: प्युक्तसूत्रद्गयवन्मायावि्िहं ब्रहम जगत्कारणमिति वा । देषात्मशक्ति स्वरुणेर्निगृूढामिति शुतेमोया शक्तिमस्कारणमिति बा जगदुपादाम. पावाभयवया ब्म कारणमिति गेति । तत्र विश्निष्टपक्षे तथेव ब्रह्मत्यनोपठ्ञ्षितस्व हानानन्दादिस्वश्पलक्षणेन माबाया निष्कर्बाह्वक्षणद्रयेन बिश्ुद्धत्रज्नकषिविः । उ रपक्षयोस्तु मायाया ब्रह्मपरतन्तरत्वा्तत्कायेमपि ब्रह्मपरतन्तरं भवति । धर्थाश्ुतन्त्र- तन्श्वारण्षोऽपि पर्टोऽन्चतन्त्रः प्रतीयते ततश्वातपचमामकार्यल्य यदाअयोपानि, ह्वा नानन्दलशक्षणं च तद्रदयेति विद्यद्धब्रह्मलाम इत्याहुः । तत्र च प्रथमपक्ष उमयोरेव स्षमप्राषान्येनोपादानत्रम्‌ । तम्तुद्वयस्येव । दहविती- बपक्षि तु बक्मणः प्राधान्यं मायायाश्चोपस्ेनत्वम्‌ । तृतीयपक्षे तुपादानस्वं माागा बव । ब्रह्मणस्तु तद बिषठानस्ममिति भिबेचितं वृदधेरिति । 1 बोैकयसिशिः । १९ जब्रेदं विषेथलीवव्‌ । किमिदं मायाया डषलञर्नत्वम्‌ | न तादत्काद- प्रह्याणारखम्‌ । प्रथयवक्षाद्‌ बिशेषापतेः । मापि काये प्रस्मजनकल्दम्‌ । मवाप जधुपयोगापतेः । नपि कायै परत्वनाेफरणत्वर्‌ । तशकषम्यारूवानङ्ूपषिवरणवि तेषात्‌ । नपि निमिचत्वम्‌ । तदाभयस्वन्मारूषानविरोधादेष । म हि निमित्तकार्णै कर्पिमायते । जत्र वदामः | उपाविष्वमेष मायाया भपथानर्वं बाम |. तवा चवोपदिदप्रयवदिष्* कपि का्मुपाो मतीयत इति तदाभयतेोक्तिः । बर्तुतस्तु मण्वमप के ब्रहमनिहमेष । कारणमिति ष्येयनिति ॥ १६॥ दषनौीशवर एव जगदुपादानमिष्पाकण्या 3ऽशङ्कते- जन्यत्व विखण्वरया- जण्योपादानमीरहो मजबत परमयं किक्गतश्जेषु जीषोऽ- ष्यास्ते दवेधाऽपि दृष्टेः शूतिरशिरमि न बेष्य।कृटं केचेदृजुः । मायादिचधाविमेदं मनसि हडतयाऽऽधाय लिङ्गषु भीष भ्रीशोऽप्यण्यन्रःसस्पान्नतु महति तदा क तीनां विरोधः॥१४॥ मोः आगुर । ईशः प्राणुकरीत्या पापोपरित नात्मा । जन्येति । नाकाष्टादि लाविद्श्याभिजनिमिततोपाबानारणापित्वरथः । भवत्सु । परं तु । लवमदमिति शाक्लिपस्यक्षः । शिन्ञिति। सपर्ाहतवश्चमहामूता्मकप।णकर्मनियङान द्विरपन्च कमनोबुद्ध्यभिषष्ठदशाशरूपदूकषमेहतज्जन्यकामादिषर्मेभ्वितयरथ; । जीकोऽपि । जीद प्राणषारण इति स्मरणात्मानपथानङिङगरौरावमभिमानी अनातेव्व्थः । दपि बष्रश्ये । श्रुतीति । उषनिषद्धागे । देषा$दि । पद्िष्टरिमाः षोडशाः पुरषायणाः पुरुषे पराण्वाश्छं॒पन्तीति शती कणाद्ठ्दहप्राणायक्तरिङगदेहां शानां डानिनः भरग्वपष्वंससमयेऽगिधाकारयसूकमश् - बहाभूतपरिणामत्वामिप्रायेण बिधयोष्छेदोक्तेर्जीबमृटस्वम्‌ ¶ गताः काः पञ्चदश अतिष्ठा रेणाश्च सवे प्रतिदेवतस्तु । कर्माणि विक्ठानमयश्च मला परेऽम्यये सर ददतौ अषन्तीत्यन्र च मायाकर्यमहामूतपरिणापित्वामिपरायेण प्रतिष्ठाशग्देष्टतदेकक्शे कस्तदुपाथिकेश्वरोपाद्‌ानकस्वं चेति द्विपरकारकत्वनापि । इडः परोक्षतवेनानुषूतत्वा दिल: | भास्ल उपदानं भवति न बेत्यार्धकाष्याहरेणान्वषः | इति श्वदुपन्यस्तसंशयवत्‌ । माङ पेदेहविह वर कजिन पति । केजि हूवौवा यौः । मायेत्यादि । विदनन्दमबद्नक्ष"तिविम्बस्षनान्येता । हमोरन ब्रव १९९ ध्यार्यासदहिषा- गुण प्हृतिर्िविषा च सा । ब्छश्युदुभ्यविद्ाङ्कभ्या मपाबिशेब ते मते। मासागिम्बो बदकृस्य तां स्यास्स्ंह ह्रः । भविद्यावशग त्वन्धस्तंदजिन्यादमेकमे- तिहस्भिमेकमृो मूतं मायादिविमेषमित्येः। मनसीस्यादि । किकञष देहेषु । उपर्क्च- ननिदि कामादितद्धमोणामपि । जीवः । तथा ज्रीधोऽपि ईश्तेऽपि। डपादानमर्तौति कोष ¦ | | अन्यत्रा ऽढकाशाटिसादिभ्क्षादौतष्डते इ । स हश एव उपारान स्थात्‌ । स जीगश्तुपादानं न ॒स्याज्ेक महेदित्यचुस्तव्‌ा श्ुतीना समदाहतश्चुतिभ्यां सह वतौ वा इमानि इस्यािश्तीनां किष: परस्परं पराति स्यकिहेषः क भषति न कुन व्यस्तीति संबन्धः ॥ १४॥ अज्राष्याराहते-कपलेष्यादिरिन्लणण्वा- कपाल्रद्रामं वरि भवति जीवेश्युगरल- मपादानं लिङ्गे घट इब तदाऽज द्विविधा | प्रतीयात्स्स्वादेरिति विकलैचितत प्रति जगु न लिङ्गादौ भीवैलर इति तदेकांरापतयः ॥ १५ ॥ अधि सद्ररो । यदि निषि डिददे । घटे । कपाेति । जीवेरयुध्ुखुपादानं मनति। तद्‌] थट हव । सत्त्वदेः िश्सिक्वाभ्या सुरभित्वामुरमिश्मश्ां वा रभ्यस्वदेः । पक्षे कश्वसुणककिः । अघ्रापि शिङ्गदेहे । द्विषता ्विप्रकारलला । प्रतीयास्वाक्षिप- ल्यक्षविषथौमूया्सा तु न प्रलीजबन इत्यनुमबकिरोष एवेति भाबः । तलः किमत्र समाणानमिस्यत भद-इतीत्यादिेेण । इति स्वसुरुयभेव । विकडचिष्ं प्रति व्वहखभानतर क्म दुं मरय; । तदेकेति । प्ागुकतिष्ठान्तेकदेशिम इति पात्‌ । रिक्ञादौ सश्मशरीरवद्धम। देका जीबेतर उपादानं न किंतु नीष एवोपादानमस्तीति जुरवदक्धिति धोजना ॥ १५ ॥ | नन्वेष तहिं गताः क: पृश्चदश परतिष्ठामिति तत्वनिष्टकेषरयकारिक ङि क्वस्य महामूतास्यमायाकारयेका पिकरणकष्नोकतैः का गतिरित्यन्रा$इह-गत। इत्या युपेनद्ररजय- | नताः काः पञथचदसः ्रतरिामिस्यादिवाक्षं कि रोकटश्य । ्रकलमिश्याहुरिमे यतऽ विदो भरतो बेहलयः पृथिष्याभ्‌ ॥१६॥ धो नित्त, । का दरो ॐ सि ॥ २९६ ॥ अश्र ¬ 4 विरोषमादयदय १ | जमेकधूमिति सदिणडु ॥ मवाप शतिश्तिषनायय २९, (ममित वु ¢ क च्छैः ष कैः = वोधकयसिद्धिः। १२६ अजामेकामवेश्रतिवचसि मायकयकटन।- द्विद्यायास्तस्याः कयमिदह्‌ मिदत्याकुखधियम्‌ | तदेकयज्ञाः प्राहुस्तद विरततादास्यभवना- ठुपादान लिङ्ग स निजां जीवो मत इति ॥ 1७॥ तस्या मायाया अविध्यायाश्च । इद शाखे । भिदा पृवांक्रमेदः । कथं कथधविद्पि नैष संभवतीत्यथेः । अन्यथा श्रलयुक्तं ५९कथ बाधिपं भत्रेदिति भावः । इति त्वदु- क्तप्रफरिणेव । स कुरधिये कंचिन्ुसुष्चं प्ति । तदेक्यज्ञाः । माथाविधेक्यवादिनः। केचिस्माचीनाचा्यी इत्यथः । तदिति । पस्य यपिद्यदूपिण्या मायाया यद्‌विरत- भखण्ड तादात्म्य त।द।स्म्यकूपोऽदमन्ञ रइव्यध्य। तस्तस्य भवनं संभवम्तस्मादिश्यथः । स प्रागुक्तावियोपहितो जीव एव । निजभुपि पर।गुक्तशरुेः स्वजन्य | ङ्गे सृक्ष्मदेहे । उपादानम्‌ । मत इति प्राहुः सुसमादधुरिपे संवन्धः । [रेष्ठ तु स्पष्टमेव ॥ १७॥ ननु भवत्वेवम्‌ । असतेऽधि मन।ऽजायतः | मनः प्रजापांपमसजत । प्रजापकचिः प्रजा अस्रजतेस्यादितैत्तरीयकश्ुत्यनुसारण।पि लिङ्गदेहतद्धमषूपादानलमथापि सर्ैमिद्‌ दक्तिरजताविप्रातिमासिकं अवे जीवमात्रकस्पित तथा देशमपि जीववदीश्वरकसि- तमपि असि, किंवा अन्यतरयं कद्याविंऽजपेन कास्पतं कदाचिदीश्वरण कश्िपतं भबति । आद्ये जीवेश्वरेमयक्रहिपतस्वपक्च यदा जीवस्य डुक्त्याच्धिष्ठानङ्ञामं बदा नाभो मवेदीश्वरकश्िपतसेना55कारादि प्रप्वत्तद पिष्ट नी मूताद्धेतब्रह्मप्रमामामान्नेव ष।धे। भवेदिति विरोधाप्तिः स्यात्‌ | तथा चरमान््यपक्षे चरमाख्यान्यतरीयपक्षा- >त््विषटश्वरकल्सिबत्वपक्षे स्वयुद्धेरदवेतासमप्रमाया विरह कदाऽपि बाधो नैष भवे दिति शद्व्ते-किमियादिनसन्तलिरुकया-- ति कि प्रातिभासिक मिदं रजतादै सव जेवं तथैशमथवाऽन्यतरीयमाये । घाधो मवेच्च न भवेच्चरमान्त्यपक्ष धाधः कदाऽपि न भवेदिरहं स्वबुद्धः ॥१८॥ ष्ट ॥ १८ ॥ तः नि तत्राऽ्--इन्य दीत्यादिषसन्ततिकुक्येव-- इत्यादि सं ववर प्रति केविवुचुः सदं प्रतीतिदपुरत्र त वमेव । 1 ९५-\ १९९४ प्याश्यामहिता- मव्यावष्टारिकमयेद्चमिति भ्यवस्थां ब धान्यमाध्यतदबाष्यतया कमेण. ॥ १९५ भािना षिनिगमनािरहो$न्यतरीयपष्षे प्रष्टव्यः । बोभेति । भद्द नद्छस्म्देक्यष- मेहरभमास सर्वत्र पमामासश्वाभिधायकमेवात्र बोषपद्म्‌ । एवं च बन्वनिवद्ैकदो वान्यब। ष्यत्वतदेकमाध्यतयेत्यथः । स्वं प्रतीतिबपुः प्रातिभासिकम्‌ । भत्र तु जवमेष जीबकर्पितमेन । अभ तद्स्सेव्याबहारिके परव्यक्षादिपरणाणप्रमेवस्वारिषंग्यर बहारधिद्धं स घटपटादि, रेङमेवेति व्यवस्थां केचिदाचार्याः । श्वाहिशमेष | ह्यादिपू्ेपश्मोत री्यः । संशयेति । संदेदविकङं कंचिन्मुयुङ्खं भति । उचुः छमा- बहुरिति पएर्जेणान्वयः ॥ १९ ॥ मापि चहते-फिं गीङपित्यादिपदर्विण्या- किः नीलं नम इति बिन्नमेऽन्यद्ीये माति द्रागनिजकषितेतरः पदार्थः । बां चेक्किमपि न मिन्नरूपताऽज प्रत्यतीत्यत इदमप्ययकमेव ॥ २०॥ सर्व प्रानिमाधैकं जीवकक्िपतं सर्व च व्यावहारिकमीश्वरकसिषितमर्लौति निष मेऽपि चैग्रण श्ट एव षरादिर्मया इश्यत इ्यादिप्रमाणप्रमेयश्वादिम्यदद रतिद्धस्य ध्न बइरिकस्यापि । नील नभ इस्यन्यदीयेऽपि विभ्रमे । निजेत्यारि । -खभान्तिबि- थान्यः पद्यः द्राक्‌। द्ाह् मंक्षु सपदि दुतमिस्यमराच्छध्टम्‌ । भाि किमपि तु स्थकटघ्ान्यनानतिरिक्त एव नभस्तादात्मयापन्नो नीलिमा प्रहीयतं ` इ्वैः । जन्य एब स्वकस्पितनीलिक्ञभनिश्रस्य प्रतीयत स्ञ।मग्रौसाम्पदेव साह्यमषमङ्गतित्वानािणं प्रष्पाह-- बाढ चेदिषि ॥ २० ॥ सथा च र्मत्र समाबानमित्यत माह-रध्यादीदयादित्न्तदिश्कवा- इस्यादिमोहविषरं प्रति बः द्ुमेके स्वाज्ञानतः सकल श्यमह भ्रमस्य । जीवस्त्वमेषव परिकस्पक एक एव स्वभ्रोपमा प्रङूतिरस्यलमेबभाहुः ॥ २१ ॥ र शिष्य स्टुपन्यस्तरीत्येवेति चोतनायेतिपदम्‌ । भदिमा स्वापिक्षद्ुरतक्षना- बरेतःपातो प्क्ष: । तस्य स्वम्नत्वेन जीनेकानिर्नितत्वालातिभाकिकतवेऽपि वत्वक्ष- दिगम्बल्वादञ्यावहारिकेलमपि प्रतीयते । ` एवं चागुपदेक्तात्त्संकषयसमानाशङ्कगेष १; ,. .. +, बौधेक्यानैदधः | ५९५ कषिण्छश्च पतीधयर्यः । भ सपदष्डुम्‌ | एक आचाय | स्वेति । ऽकं देकोरव पक्ेपशारीरके -- स्वाङ्धानफाशषपतिनगतपरमेश्वरस जीवरयमेदकदटुषीहितमूममावा । स्वाभाविक्षश्वमदिमसिथितिरश्तमो द) भत्यकिबलिविजयते मृषनैकयोनिरिति । स्वमेष परिकल्पक एफ पव | खमेति । स्म्तुश्यस्यर्थः । प्रङृतिरहपहामम्‌ | जीषोऽकमनन्यनिमित्तमिति यावत्‌ । असि भवसि । एवमनेन प्रसरेण बोकष्यामापुरिति योजना । हया च क्षोक्तशङ्काववाक इति मावः । तद्र ` ठसिङ्खो-दृटिसृष्टयुपपत्यनन्तरमेव । स च व्रद्ेफ एव । तन्नानास्वे मानाभावात्‌ । मनु कथमक एव जीवः । प्रतिशरीरमहं पखी भहं वुःखौ भदे संसारी सहमस्य स्वामीस्यापनुमवरोधादिति चेभ्न | भविशाषधाहेवेक तसरति स एव जीवः । तस्यैव प्रति शरौरमषटमित्यादिषु द्धः { श्वानकशरीरेऽय मुखी भयं दु खीप्येव यत्र बुद्धिनं स्वह सुखीत्यादि तत मिज, थन्र हवहमिस्यादि तत्सजीबम्‌ । जाप्रर्छरीरन्तरेऽदमिति परतीत्यषच्छेदके सजौवतो- खि द्वितीयेन जीवेन सजीवल्वमित्यभिग्रेत्य । तत्न मानाभावात्‌ । बन्धमोश्ठादिम्पव- स्थानुक्षपतिस्तश्र मानमिति चन्न | बन्थमोक्षगुरुक्षिभ्यादिग्यवस्थायाः स्वप्रबचाबद- निश्य्चपपततरिति । | नन्वतरैषमे समष्टयमिमानिनो मुख्यजीवस्यत्यादिसिद्धान्स्वारस्येनार्मवदिरश्र्य- जीवेन जौबाभासतवं पर्यस्यति । घं प मनेकस्येत्र जीतस्य जगदुपादानत्वं बोध~ यक्नीति नेन्न । सिद्धान्तनिन्दो तैरेव तथव निर्णीतिलादुक्तपक्षस्य स्वभ्युपेत्यषादत्वा- दम्मथा जाग्रच्छरीर इत्यादिनाऽन्यर्जव्यैवामविन चैवं तसिमज्ञेकलिन्नेव जौे से समस्तजगदप्रतीद्यापातत इति शङ्का षा स्वानुर्थानाश्च | पिद्धाग्तानिन्धुः स यथा-ज्ञानानुपदितं शुद्धं चेतन्यमीश्वरः | भहमोपहितं जी इति षा मुरूपो वेदान्तविद्धान्त एकजीवेषादाखूयः । इभमेष च दिमृहिग- टभाबद्षते । भामश्च पे जौव एष स्वाह्ानमहाञ्जगदुपधानं तिनित्तं इ | ह्यं च सवै भातीतिकम्‌ ¡ दहमेद। क्च जीवमेदभरान्तिः । पएफसेष च स्यकसि- तशुङशालायुपवंहितिभवभममनादिदादयदात्मस'क्षास्कारे सति मोक्षः । छ्कादीनां च धोक्षमवणमर्यबार इत्यादि ॥ २१॥ लश्रापि शङ्कते-जीषेक्येस्यादीनदवण्रया - , -आओङेकययदि किमहं तव्दीयः-स्यां कल्पकोऽमि त्वमृास्मदीयः। “ अदाक्यमेवं विनिगन्तुमतरेत्यादिस्तु दरो दुरग्हवः स्पात्‌ ॥२२॥ ५९६ व्य(ख्यासरहिता- अय्याचार्येति शेषः । त्वदीयस्त्वस्तेबन्धौ । शिष्टं लु स्पष्टमेव ॥ २२ ॥ अथाऽऽचायैः समाधत्ते--दइत्थमित्यादिशादरुविष्रीडितेन- इत्थं मग्धधिये ममृक्षुमपरे मायां विति श्रोतषा- गण्यस्तीति जगत्यसावपि कतो नेयादुपादानताप्‌ । सत्ताजाइय गुणानुवत्तिक लनां तथेवेक्षितुं योग्यत्वादिति तत्वनिर्णयरूतः प्राहुः प्रषोद्धं बुधाः ॥ २६॥ इ्थ प्वदुक्तशाङ्कापकारकम्‌ । सुग्धेति । भन्तमतिम्‌ । मुमु कंजिज्ञिज्ाुम्‌ । अप्रमिति युमुक्षुविशेषणमेव । .प्रबोद्धं पमुपदेषटम्‌ । बुधाः । शन्दषरनरक्षनिष्णातलेन सद्गुरष इत्यथः । मायां वितीति । मायां स परकृत बि्यादित्यादीत्यर्थः। भौतेति । ्ुतिक्चनमपीव्येतत्‌ । तथा च नायमर्थः केवष्ट वदक्ष्यमाणयुक्तिसिद्ध एवेति भावः | सस्तीति हेतोः । असावपि मायाऽपि ब्रह्मवत्‌ । जगति जन्यस्य इत्यर्थः । उपा- दानतां कुत नेयान्न प्राप्ुयाद्‌पि तु प्राप्नुयादेवेत्यन्वयः । तामेय युक्तं व्युत्पाद्यति-सत्तेव्यादिन। । सत्ता हि बरक्षघमैः । ज।द्ये मायाधर्मः | गुणपदं धम॑परम्‌ । एवं चोक्तजगति सत्चाद्यभयधमानुवृत्तिदुशं नादि यावत्‌ । स्तर क्रकायुपादेय तदुपादाने भूतकनकनिष्टपीतरूपानुवतिप्रिदधेश्विमेवोचित मित्याह -युक्त मित्यादिना । न केवले जगति कय॑ सत्तादिधमांनुवृत्तिज्ञानेनेव ब्रह्ममायोभयोपाद्‌ा.- नकल्वं रितु योग्यत्व्ित्रनानातम्तुभ्य एव चित्रपटोखरचिद्नेन व्याप्त्य्ष्वादषि सथेवेक्षिुं निश्वतुं युक्तं छ\ध्यं भक्तीति योजना । इति तछनिर्णयजल नायी प्राहुरिति सबन्धः ॥ २३ ॥ ननु किमनयोस्तन्तुदृष्टान्तेन साम्यनेवोपादानत्वं नेत्याह- उपा नमिति. सरिण्या- उपादानं प्रत्यदरमब दह विवत्यंव गदितुं बथा माया ज्ञेया तदपि परिण।म्येव सथिशा । मिजामिन्रं काय जनयति च यत्तच्वमरभयो - रनस्य॒तं षोध्य सषादं हृदि तद्ुक्षणमपिं ॥ २४ ॥ विवर््येवेति रञ्जुञुजगादिवद्विवतो+दानमेवे्युपादानविशेषणम्‌ । गदितं वक्पुम्‌ । एद द्विता । मस्यक्‌ परमात्मा । मघ; संमतोऽस्वौत्य्थैः । तदष्येवमपि । परिणा- भ्येव उपादान क्यार कु्वाण्िदकयि ङेस्यन्ययः । एनणपि कि्म्गमः या््षाभक सानिले म्‌ | स्व ितयतभेयणेभत्व या दामत्विशनि पपुः त्यकघ्नणमपि उमयोनिरक्रकारकोगदाबयोरनुस्यतं प्रपदि हदि बोध्वम्‌ ( २६ { बोयैकषयसिद्धिः। १९. नन्धेवमपि यते या इमानि भूतानि इत्यादिश्रुत्या जन्यजगञ्जन्माद्यभेननिभि. सोपादानमेव जक्ष युमुक्षशेयमृक्तमुपादानलं दु मिषत। दिसाध।रणं स्व।भिन्नकार्यजन- कत्वमित्वबुपदभेव क्षितम्‌ । सथा च काममूतवबटाद्पिमयेवाद्यापे जीवानां किमिति मुकतिमित्याश्चङ्कय सद्गुरुः समाधरे-मायत्यादिजतग्बरया- मायाब्रद्चोभयं चञ्जम।त निग(दत स्यादपाङानमम ञे तत्स्यात्तथात्व कमिति न वटमिन्मक्त इत्याकलार्थष्‌ | जीवेकालम्ब्याचय।(११य इ।त उपादानमदतमेव ्राहस्तासां सम्िनंदन ति) न रवत्स्यत्सदहाथाति भश्राः ॥२५॥ इतिपदं सिष्याशङ्कामुष॥द । एव त्वट्‌क््रङ्कासमसरयन्य।कुर। यः कश्ि- भु मङ्कस्तद्द्ध।रणाथ॑भेकत्यथः | निभा मामतीकार।; । इतः स।१गिभिकस्तपिः । ठनेह जगद्मीव्यधः। जीवेकति । जंवमात्राभेतामिच।३१य भूत इ/५ धावद । एताद- द्‌ । अद्भत त्रभैव । उपदानम्‌ । नन्पवं तदि मायां च प्रहृतिभिव्य।दश्ुतेः क| गतिलिते चेत्तत्र प्रहृविश्न्द। गाण पएेस्यद-ताघा।*र।।पिन। । ब्ह्मविषवक- ज्ञीबाभितातियानामिसर्यः। समटिः सवास्यमाध(पदवाच्था । नयनस्पदि ; रज्न- रगभम नेत्ररोधकान्धकारयत्‌ | सहाया निभिचम्‌ । स्यादिति प्राहुरिति संबन्धः ॥२५॥ नन्मे बेहि मायाया पएमेपादानकारणघवं ब्रह्मणस्तु कार्यंकारणरारितत्वं कथ रुतं संगतं स्मारि्थाशाङक्याऽऽह मायां चिघ्यादिप्रहीषण्या-- ५ + ४ ¢ मायां बु प्ररृुतिपोति क्षतं तदेत- दद्य पूर्वमिति न तस्य कारयमेवम्र्‌ । इत्थं चेदिति सुपेय विभूषयन्तः ओभक्तवलिृत एव मृद्विरन्ति ॥ २६ ॥ हरं निडक्छरीस्या । मायां तु प्रहृत बिद्याविति तथा तदेतद्र्ापू्ंमनपरमिि बथा = , स्प का्वै करणं च विद्यत इति ज भुतिवचन५ । जगदुपादानत्वस्योक्- ङपब्रहः; एष सिद्धत्वारक्षतं बाधितं श्याक्िपादि निगदब्बाष्यातमेब । सुषौ हवादगेय रुथिन्मुपद्षुः ॥ २६॥ । तदेवाडध्ड-डपादानमिस्पादिमुजङ्गपयातेन - उपादानमभ्ास्ति मायेव मुख्यं तदाथारतो बरह्म तङ्गोणमेष्‌ । ~ भ १९८ ष्याख्यासहिता- यथा शक्त्यवियेव रूप्यस्य यख्य तदाधारतः मा तु गौणं तथेति ॥ २७ ॥ सरूभवेदम्‌ ॥ २७ ॥ उपादुानषादगुपसदरति-इतीत्यादिञ्चनिप्या- इत्य॒पादानवदि मया दिश्ित- प्राद्यतार्नां इृदेक्यं समासादितप । दोभदोष्णां यथा प्राथमिकषयां रतौ हैमवत्यास्त दहेन तद्रामिना ॥ २८ ॥ इति बोधेकयमिद्धिप्रथमोहयासि दिवीयसजरषिष्वारगव- जगदुपादानबादमतेक्य। पपातैः ॥ दिगिष्यादि | दिक्संष्याकानि दक्ष यानि परचामाचार्याणां मलानि तेत्रा- भिर्दथः । हैमवती गौरी । तदिति । शकरिकामुसारिणेस्यभेः ¦ २८ ॥ इष्यद्वतार्मप्रवोषे जगदुषादानम्‌ ॥ ०बं॑श्रीमटरुहचरणेहपादानबाद मतेकबाक्यतां तवचम्पुसुक्ष्वाकाट्क्षासंशयप्रतृ त- तशता चार्थचक्रषर्तिचरणामिप्रायैकतयोक्तामाकरण्यं प्रहृतान्तेषा सीश्वरः प्रोहवदि जीवे श्वरयोस्तन्र प्रासङ्गिकसनोपक्षेपात्ततस्वश्पं जिङ्कघुः सपरणवाद्मेव संपीणधन्‌ इषा येधत्त- नन्वित्यादिशिणरिण्या- ननृक्तोपादानस्फटनवङजीषराकथना- त्क ईशः को जीवः श्रुतिमत इति ज्ञातुकमनः । भवत्प।द्‌म्भाजे भ्रमर इव सोरभ्यरसिफो गराऽहं धीपद्धिस्तदृलमभिपाल्पः स्वरसतः।॥ १॥ भयि गुरो । जहम्‌ । नम्विति शङ्के । र तदिस्यतस्तद्धिश्चषदयति-उच्छेत्या- दिणा । उक्तममभ्यबहितपूवे प्रतिपाकितिम्‌ । पएतादृं यदुपादाबस्ष जन्वजगदभि- क्रनिमित्तोपादानकारणस्य स्फुटन प्रकटनं तस्य वश्च जाबीनस्वं तेन भन्नीनेश्वोः कथनं प्रासङ्किकं प्रतिपादने तस्माद्धतोरिव्य्थः। क ईदा इस्यादि। इचः #- लक्षणः श्रुतिमतस्तथ। जीबेाऽपि कः किस्वन्हपः श्रुतिमङः स्ेेदसमतोऽस्ति। ईति सनेन प्रकारेण । ज्ञातुकमनः कञः कामयिताऽमीकः कमलः कामनोऽभिक इप्यमरात्‌ , ज्ञ तुमभमोवुधुं कमनः काक इवि य।बत्‌ । बोभेक्यभद्धिः । १९९ भन्भवमपि जिगौषा चेज्जीबन्युकानामश्माकं यकवस्क्यादैविदिपदशंनाकर्थ त्वस्समाधाने प्रहतः स्यादित्यतः पुरर्विश्िनषटि-भवदित्य।दिशेषेण । भवतां युष्णाकं मस्पादवेव मिठितयोगासनविशेषे संपुटितचरणविवाम्भोजं प्रतःकारिकिषदिकसतको - कमद्‌ तस्मित्रित्य्थैः । यतो जमर इव सौरभ्यरसिक एवासि तचस्माद्धेतोः । मद्भिः सवरसतो.्रैताष्मतच्वरसप्रदानेन । पक्षि मकरन्देम । जर ष्मा वना श्यालजा । अमीति । सर्वद्‌ाऽनुप्राद्योऽप्मीत्पन्बयः ॥ १ ॥ अथ निरुक्तजीवेश्वरस्वरूपनु बत्सामुत्सिषादयिषुरा चार्य, कस्यविन्नुयुकशोस्तडिषयकं श्ङ्कान्तरमपि तस्स्ररूपप्रतिपिपादयिषया भ्युत्पाद्‌पिघुमनुबदति ~ मिभ्यात्व शत्या दिशादकविक्रीतेन मिथ्धातले जगतोऽपि रांकरमते जीेशयोः सस्बता वक्तभ्येव यदन्यथा नहि भवेक्किं डृन्यवादाितप्‌ ¦ तादात्म्येन तयेोस्तदैक्यमपि किं यद्वा ऽभिदैबेष्यते स्यादाथे गणतादिदोषन्िचियो नान्त्योऽष्यसंभृतितः ५२॥ कांकरेति । मदेतिसिद्धाम्त इत्यथः । जत्र ननु इत्यार्थिकम्‌ । जगत नाकाधा- दिजडबरीस्य । मिभ्यात्वे सत्यपि यधस्मास्कारणाञ्जीवेशयोश्वेतनयोः सत्यता बक्ष- भ्येव | कुत हस्यत्राऽऽइ-अन्यभेस्यादिना । अीविश्वरयोश्चतनयोरपि यदि सत्यत्वं भाऽऽद्वियते चेर्हि सर्वस्यापि वस्तुमो बाधितत्वेन । इृन्येति । धूल्यबाद्‌।परिर्ने भवे स्किमपि पु भवेदेति भावः। ननु जीबत्वाधवष्ेदेन तयोर्गोभितत्मेऽपि जिन्मात्रत्मेन तषेरिक्यस्य'वावितत्वा- ह्येनोतामेदेन भीमतां संमतम्‌ । नाऽश्धः । नीलो घर र्यादौ स्त्र तादास््नो- दाहरणेष्विबि गुणगुणिभावाद्यापत्तेः । नान्त्यः । असभूतेरित्याह-तादात्मयेनेल्याषचं- हर्देन । गुणताशीष्यत्राऽऽडिना तार्किकाणां हि सिद्धान्ते तावदबयवा्वंयविनौ गुण गुणिनौ क्रियाज्गियावन्तौ आतिन्यक्ती विरेषनिस्यद्रन्ये च समबावाअयत्वेन पश छद्धानि विबध्चितानि। | मीमांसकानां ठु तश्र ॒विशेषामक्रौकारात्‌ । चतुर्विषद्धदेष्वेष तेस्तादाहम्यश्येष समबायस्थानीयस्य संनन्भस्याङ्गीकृतलाद वयवाबयम्यादिन्यवहरि महनपाददैतिना- भपि चित्रादिमितिभासम्यायेन बाधितान्येष सर्वाण्यपि तत्संमतम्पिब द्रामि हेयानि । एमेव मेदासंभूतिस्तु तस्य मेदपूरवकस्वेनान्योन्याभाबूपस्य घर्मिग्रतिबोगिभेदेि द्विपूवेवतेनाऽऽसमाभयादिदोषद्‌ षितलोदेवेति भाबः ॥ २॥ | ०८ ध्याष्यासहिता- ततः किं तत्राऽऽह-दतीत्थादिप्रगोषितया-- इति मढधियं भवाणंवाच्छपयेषाऽऽइ समहिधीपषवः। प्रकटाथङ्बः सम्‌ चिरे प्रतिभिन्बत्वमथ इयोरपि ॥ ३॥ इति उक्तप्रकारेण । गृेति। संदिदानं कंचिन्मुमृश्चमिस्यमेः । भवेति । संश्नारसा<, गरात्सकाश्चादिति यावत्‌ । मत एव| कृपयेव । न तु स्यातिराभपजादिनिमिचेन ¢ एतेन भेत्रः करुण एवेति स्मृतरङ्परमोधाचेबान्यत्कार्थमस्तीह तद्विद इप्यभियुकोकेश्च रहृताचायं गुरुत्वस।मग्रौ सूच्यते । तत्राप्याद्चु चीथ्पम्‌ । एवं चपासनाबुपदेष्टखं सयुदस्तद्‌ । अत एन । समिल्यादि । यद्वेतालतत्वापरोश्चनोषेन परद्धतुमिष्छन्तः सन्त इत्यथः । पएताश्काः । कटेति । प्रकराथनामकाद्वैवचचाल्लयम्रन्थिशेषकर्तार केचिःपुव। क्छ] भाचायो इति यावत्‌ । अथ निर्कशिष्यश हाश्रबणानन्तरम्‌ । हंषो- रपि जौबेश्वरय।; | प्रतिनिम्बत्वम्‌ । समबिरेऽबोषनति सबन्धः ॥ ३ ॥ नयु िमुक्तजौवादिपतिनिम्बाश्रय मूतं वसवेकमेव घटपटयोरादशचेवदु बन जङ्चः स्द्रबदनेकमित्याङङ्कयान्त्यमङ्ग कस्य विशदयपि-जनादौत्यारदन्द्रवन्नया- अनादिविश्वप्ररूषिस्त॒ माया चिम्भाज्रगाऽन्या बृ तदेकदृराः। विक्षेपस्छादनराक्तियुक्ता तयोः कमात्तत्पतिबम्बयग्मम्‌ ॥ ४ ॥ कथा च श्रुयते--मायां ठु प्रकृ विद्या्धिति । भादिमायया सुप्तो यदा जौषः अन्ुष्यत इदा च। इवम्‌ ।केमधिष्ठानाऽसानित्यत्राऽऽइ-- जिन्मात्रमेति | मबु भव~ तेवं विश्वप्रमतत्वदेनेयम।्वरम्‌,तमेम्य।१।धेरथापि $।ऽ६। जीवपातिमिम्बाभार त्यत्‌ ख्द-भन्या त्विति । भविधा लित्यथेः । वुशन्दोऽयं यथा पदादिकार्यपङृतिभूत* श्रादितन्स्वादियेरुवण्याबयोती प्रथमपाद गस्तु स्तभा$न ततोऽपि विश्वमहृविल्वा (मावरक्षण्येरकषण्यसूचके। बोध्यः । दच्छन्द निङक्तमायाभिषायौ । ननु कनकेकदे ऽपि किंमयस्स्वमिव्यत॑स्तां विशिनषि-- विक्षिये्ि । भाग्डाकं बिक्षिपति संस्छृरदासरूपाभत्यादि संक्षपश्नारौरकोषेर।वरणबिक्षपञ्चङ्धिमतीत्यर्ः | आषरण्राक्तेः पञ्चकं।राध्यासात्मकमिक्षेपञ्चक्िरक्षणकायेमिषयकसाक्षिपस्यङ्षान्यषा. गुपपचचिसयुन्नयनीयत्वेन प्रथमोपस्थितलव देवं मूङे विन्यास इत्याश्चयः । नन्वेवमपि भिङ्कम गेकदेशचरूपायामप्यनि्यायां तद्ैरकषण्यपथोवकं इद्धम विङ्धपारिषमोजको कथे संभमेकक नपचेक्देरे कचिद्‌पि तदभवेकप्यारिख्क मेवाकस्दच्च किग्ण्ति ते ष । सपरा रूबत गिः दटयामेष विषदनेनोकरोरतिज्शात्‌। बोधंक्यसिद्धः । २५१ कङितमाह- तयोसिय।दिचरमचरणेन । तयोर्निरक्तङपयोमौयाविषषोङ्पाचि- बूसयोरिस्यथेः । कमादनुक्रमेण । तदित्यादि । तस्य स्व.विहानीमूतजिन्माश्रश्व बद्मतिकि्बयुगममेकमहापर्वापरानेकपवंघटितकाचविश्चेपे इखप्रति निम्बवौ अरा दि द्धं मतिकिष्द्वं भवतीस्यन्वयः || ४ ॥ ममु भवलियं युक्तिः प्रागाक्षिपतजबिश्वरसत्यत्वापत्तिनिवरतिक। शांकराणामथापि किमत्र मृमिति चेन्न । मृराषियां प्ररस्य जीवेश्चावामासेन करोति माया चाबिध। ज॒ स्वयमेव भवतीत्याथवे9कनुरसिहात्तरतापिनीयश्चुतेस्यिभिपत्यो्तश्चृतिमेबार्धतः स्ंग्रथयति-जीवेश्ावित्यादिप्रहपिण्याः पूवारभन-- जीवेरां रचयति या स्वगाबभासा- दित्यादिश्रूतेवचसां ऽपिं युक्कमतत्‌ । आभासत्वमपि च निम्बानेघ्रसत्वं सत्येतत्समप।रेभासमात्रतेव ॥ «५ ॥ या मृखाबि्। | स्वेति । पूपं यन्मायादिसज्ञ निजपरिणामङ्धये तत्र गच्छति स्षाध्यस्ताम-दिसनिधिमात्रेण परतिफरस्येताहृशो योऽवभासः सद्य एवोन्तरार्षंवक््य- माणाभाच्नलजात्यभिप्रायादेकषूपश्चद।भासस्तस्माश्टतोरिति यावत्‌ | जीवेशौ रचयति सा मृछािद्येति गोजना । इ्याद्‌। । निरक्तरूपोऽरथऽदस्यादिः प्रथमो यत्र्ादृश्ं प्छतिषचेअनुपद्भेवोदाइतपुप "षद्‌ य तस्मद्धेतोरित्यधः । अपिः प्रोक्तयुक्छि- घमुण्बधाथः । पएतज्निरुक्तद्ूपं सं वेदनरप तिनिभ्यद्नयम्‌ । युक्तमनवसमेवास्दीतिः सबन्धः | नभूकश्रुतावा मास एवोक्तो न प्राष्मतिक्ञातप्रतिनिम्बस्तथाऽपि तस्येवाऽऽ्दौ किं छक्षणमित्यवेक्षायां तस्सक्षिपति--भाभाससबमपि चेस्यादितदुच्तरार्भेन । निम्बं धक्षपमाणमु्तर कोको चर्थे । तिनं तदषीनं यत्सत्त्वं अनो निन्न भाय इत्य- भरारिम्बपरतन्त्रसत्ताकत्वं तस्मिन्सतीत्मथेः । एतदिप्यादि । बिम्बपुस्यप्रतिमास- आन्रस्वमेबेति यावत्‌ । पतावतेबालमिति वचेचित्रेऽतिम्या्िन्यावृत्त पूेदकम्‌ । तराषस्यु्े बक्ष्यमाणरक्षणे प्रतिनिम्बे व्मभिचारवारण।यो्रदठमिति सकठमतिनि = भस्‌ । भ्युतपविपक्षेण परिभास्तपदेऽदि तत्वे मात्रच्‌ ॥ ५ ॥ नन्वनादिविन्वेयादिमपूेपय्े तु अओीवेश्वरयोशविश्ादिपतिभिन्बड्पत्वमेवोक्तं शं अमाणाकाङद्क्षायां जीबेक्षावाभाक्तेन करोतीव्यादिशरुदयुदाहरणपसङ्गपप्वमामासं- छथणञुकं तदपि भमारतीता्येः ङृटस्मदीपे ताबदामासप्रविनिम्बयोः सामान्बरुक्ष- त्रपिक्षायाम्‌-ईषद्ासनमामा्ः मतिविम्बरलमा न किम्‌ । निम्बरक्षणरीन : सन्नि भी [र ०१ व्याख्यामहिता- 9बद्धासते स हीति तस्य संक्षिप्तत्वाधुक्तमेवायापि निरुकतामासलक्षणद्धवता प्रति. विन्बक्षणमपि विष्य निर्भक्तग्यमेवेति चेत्सस्यम्‌ । यथा इयं ज्योतिरार्मा बिबस्वानपो भित्रा बहुषेकोऽनुगच्छन्‌ । उपारषिमिः पते भिन्नहधपो वेगः शेत्रष्वेबमजोऽयमात्मेति ¦ एक एव हि भूतातसा भूते भूत ब्वदस्मितः । एकथा बहुधा चेव दृश्यते जछषन्द्रषदिति । रूपं शूप प्रति ङ्यो बनूमेत्यादिषु प्रतिबिम्बवदमूर्खीमतासु भुतिषु कण्ठतः प्रतिचिम्बपदहणदितासामा- माक्लबादेऽपि सोजनसभवाश्ेह तु कण्ठत एवाऽऽमासपदोक्तस्तद्धादस्यैव श्रुता मुकय तमत्येन ध्वनिवत्वासतिनिम्बादिबादानामप्यत्रैवग्तभौबसभवस्य बक्ष्यमाणत्वश्च मये- होपकराम्तप्रतिभिम्बलक्षणमनुक्तयेव तस्ममाणप्रसङ्गसंगत्या ऽऽमासटक्षणमेवोक्तमिदानीं प्रास्सक्गिकसमाष्टयुखरं पागुपक्रान्तोपपादनाबसर पएवेत्याशयबानाचार्यः सिहावककन- ज्यायेन प्रतिबिग्बकक्षणमेन सक्षिपत्चि--भयस्यादिपनोभितापगोर्षेन- अथ सा प्रतिबिम्बता मता बन निम्बेकयच्ते तदृहुता। बिमलोपधिसंनिध्‌!नता तदभीन्सदादमतेऽपे विम्बता ॥ ६ ॥ जभ्‌ प्रासङ्गिककथनानन्तरम्‌ । सा मनादीत्याटिश्ेकोपक्रान्तप्रतिनिम्बरषजा- तिद्धपा । जिष्बेत्यादि। निम्बेन वक्ष्यमाणशक्षभेन बस्त॒ना स्ह यदेक्यं स्वोपाभिविरदे जदयेकरस्यं तदर्थमिस्यथः । सदिति । तच्वेन वक्ष्यभाणवरपणादिनिमशद्रम्यपरतिहत- तेम परावशनयमकिरणकरणग्रीवास्थमुखैकन्रहणकडपनिम्नरूपत्नेनार्हता योग्यतेश्वर्बः। प्रतिदिष्बता । मता प्राचीनाचा्यसमता । एतादृशी भसति । बतेति । षुतररक्षणश- भङ्कर्दसूचकमिदममग्ययम्‌ । एवं च निम्बेकमानुङकरुत्वं प्रतिनिम्बत्वमिति तङ्कक्षणं व्यवसितम्‌ । म्वाभासादिरुक्षणद्वये ऽप्यत्र निण्वपदार्थः संनिविष्टस्तस्येव श्र किं लक्षणं तहा कपमादो पचा रसिद्ध्नन्तरं प्रतिमानं प्रतिबिम्बमिति कोशिकशक्स्मा प्रतिकं प्रह कृयुसस्मेम विपरीतम्बिम्बमिति योगिकदाक्या च सिद्धस्य प्रतिनिम्बपदशक्यताब- ष्ठे काबछिलस्य वस्तुनः सिद्धिः स्यदेवेत्यतस्तं रुक्षयति-बिमकेत्पादितदुचरार्भन । बिषङेति। ञुद्धातमप्राप्त्यनृकूकसक्षमतमप्रश्चकारितवानिमंछान्त ःकरणस्थसृचकं शिष्यसं- बोधभनेद न तूपधिविशेषणम्‌ । उपधीयते निकटवर्तिरेवन स्थाप्यते प्रतिनिम्बोऽस्ि- शिष्युपधिरदरपणादिः । उपधीयते निकटवतिंत्वेन योग्यभस्तुन्यारोप्यते स्वधर्मोऽनेनेति ' बेपि: । स्फटिकादौ कुदङमाथेव संनिहिते तथेत्युभयथाऽपि ज्यवस्थाया विनाऽति विषकेदि विशेषणं निरुकम्युरपरभव सिद्धेः । उप१।भिपदमयोगे तृपिरेवोपाधिरिति हथार्विकललङ्ैतो बोध्यः गोपैकयसिदधिः, १०४ एर्वरक्षण उपघौ अबिद्यामायादौ संनिषानंमनायाभ्यातिकनैकटपं अनिद्ाव चितोर्थोगः षडस्माकमनादय दत्यभिधुक्तोक्ेयैष्य स तथा त्य भावः । षदिवि। ताकामासपतिनिग्बावभीप्सतः स्वौकुरत पएतादशौ मौ दै, बरर्हिकविवरणाबासार्यौ तथोयन्मतं तत्रेव्यथः । जिम्बता भवतीत्यन्वयः । एवं चोपाविस्षनिधानत्नमेव बिभ्ब- हमित्यात्मश्चलादावनुगतं निम्बटक्षणमिति संक्षेपः । मधुसदनावार्यष्तु बिम्बपतिनि- श््बोहेक्षणे निम्बे तमो निपतितप्रतिनिम्बकेवेति संक्षिपश्चारीरकड्धितीयाध्यायगसष्चतेर ध्व तमषटसप्ततितमशछोकीयतृतीयचरणर्टीकायां प्रकारान्तरेवेवोकते । तथा हि-उपाधिनिपित्तस्वमतियोगिकम्याप्यवृत्तिमिभेदाअयत्वे पति भौपाचिकप- रिच्छेदरितत्वं निम्बत्वमिति परतिनिम्बावचष्िादिष्याव्ये बिोषणानि । गवौ हतिविम्बत्वविशिष्टं चेतम्ये जीम इत्युक्तं भवतीति । उपाधिनिमिशस्वपरति पोगिकव्या प्यवृ्षिमेदवत्वे सति उपािपरिच्डिननतवं प्रतिकिम्वतलवमिति च । यमर्थः । सिद्धा- ग्तबिन्दौ हि-भक्षानोपहितं निम्बचैतन्यमीश्वरः। अङ्घान प्रतिबिम्बितं जौब इति वा | जङ्वाम।नुपरितं शुद्धं चेतन्यमीश्वरः | जन्तानो "हितं जीव इति वा ख्यो बेदान्त- धिद्धान्त एकजीषवादाख्य इति परतिपादितमुरूयषेदान्ततिद्धान्तगाचमतसिद्धेश्वरल. क्षणमिदम्‌ । उपाषीति । उपाधिर्ञानं तजिमित्त यस्य एवाहो यः स्वपतियोगिकोऽहं ब्रह्म म भवामीत्यनुमवे भेदस्य प्रतियोगिता बरक्षणि भाव्यनुयोगिता च जीव इति हेतोः स्व ईश्वरः प्रतियोगी निरूपको श्य एताह शोऽत रब व्याप्ये स्वोपाषिप्रतिभिम्िते जीवे वृति्ेतन य९१ एतादृशो यो विभेदस्तद्‌श्चयत्वं हि निरुक्तप्रतियोगितासंबन्धेनै बिभ्बी ूतेश्वरे वत॑त एव तस्ते सति । मोपा्धिकः प्रहत ्गानारूयोपाषिजन्ब एता- इशो यः परिश्ेदस्तद्रहितश्वम्‌ । प्रतिनिम्बेत्यादि । प्रकृते चिचखमेव मिम्बरवमिस्युर प्रतिनिम्बेऽतिभ्याक्चिरिति सत्यन्तम्‌ । तावन्माश्रोकाबबच्छिन्रे स। । तथास्वेऽप्यादिषपदगृ्ीताडनेऽस) पिति चिच्ेति त्रीणि विशेषभानीत्याश्चवोऽवभाति । सिद्धान्तबिन्दववोक्तम्‌-भज्ञानप्र- ` तिबिम्बितं चैतन्यमीश्चरः । बुद्धि प्रतिबिम्बितं चेतम्यं जीषः । अश्ानानुपहितं द बिम्बचेतन्यं शुद्धमिति संक्ेपशाशैरककाश इति मृढङृन्मतं तदिव कदायति-तमो- निपतित इत्यादिना । | उपाणीति । उपािरह।मं वज्निमिं यस्य पएतादश्चो यः स्वपतियोगिकोडं ब्रह्म । न भवामौस्यनुभवे भासमामभेदे प्रतियोगी ईश्वर एवेति तलतियोगिकः । पएताहच्ोऽत ४०४ प्य(ख्यासहिता- घ्व भ्याप्ये स्वेपाध्यङ्ञानका्यमृतं बुद्धिप्रतिनिम्बितत्वेन परिच्छिन्ने नीवे वर्तत एता दशो घो जीवानुयोगिके भेदस्तद्वान्भतियो गितासंबन्षेनेश्वरस्तत्वे सति । उपाषि- रश्चानं तेन परिच्छिन्नं प्रपिविम्बेश्वरष्वमिल्वथंः । उसरदरुमात्रोक्तावश्टानावच्छिभे- शवरेऽतिन्यािरिति पूर्दरूम्‌ । ताबन्मत्रोष्छौ बिभ्बेश्वरे प्त्युत्तरदरामेति । नन्नथाप्यत्र॒सिद्धान्तनिन्द्रररिसितमरुङृतन्मतेकष्यं कथमिति नेत्त दवि शदीकर- णमेत्रैवम्रे कृतम्‌ । तद्यथा-- सन्न चाङ्गानमात्रप्रतिनिम्बत्वमौश्धरस्वं विष्ठितम्‌ । महुकारतादास्म्यापन्नाज्ननप्रतिपिम्बसं जीवत्वामिति द्रष्टव्यमिति | बुद्धयदंकारैक्यामि- परायदेवैक्यं सिद्धान्तभिन्दुना संरैतदूमन्थस्येति रहस्यम्‌ । बरक्षविचभर्णे ठ डिती- याध्यायस्य तीते पञ्चाशत्सं्ये आभास एव चेति सूत्र भतिविम्बकक्षणमन्य- येषोक्तम्‌ । तदिदम्‌-मधिष्ठानातिरेकेणापाष्यन्तशततया प्रतीयमास. आरोप्य कव भतिवि्व इद्युच्यत इदि । नम्बिद्‌ भवदुक्तं आमाप्तस्वमवि च बिम्यनिन्नश्नत्वे सप्येतत््रमपरिभासमाजवषे- प्यामाञ्चरक्षणेऽतिष्याप्तमिति चदनादम्‌ । [मरुक्तसूत्रे कण्ठत अआभासस्येव कथित. स्वात्‌ । वृतीयाण्यायस्य द्वितीयपादे त्ु-अत रब चोपमासूय॑कादिवदिति सूत्र बरतिनिम्बस्वस्या्थल एव । वथा इयं न्योतिरासमा विबस्वनित्याद्ि्चयवष्टग्भेन जीवादौ व्रतिपादितत्वा्वस्याभास्तवाद्‌ एव मुरूभस्वं यथात्र जुनीनां प्रामाण्यमिति चैयाकरणपरिमाषय। आदधच भगवन वािकक।रद्धैव चरममुनिखेम तापरिथृही बञामास एब प्रसियिम्ब इ चोतयिघु लोकमिति दिक्‌ । विस्तरस्स्वनमे तञ्च. भह्के दविर यपरिच्छेदे च सपरिकरं भविष्य्तीस्युपरग्यते ॥ ६ ॥ नन्‌ भवस्व जीब।दवाभसलवं वा प्रतिनिम्बलं वा, तयाऽपि-भनादिषिश्चष ट शिष्ु भायेत्यादिचिदुथशोके ताबदनादिभावद्पा मृखाविचेव ्लादिदश्यकारभं तदेकदेश्श्व ऋमान्मायाबिदये भवतस्तये।य। स्वाधिष्ठान मूतत्रक्षणः प्रतिबिम्बो तनेके्वरनौवपद्‌- शक्या विच्युत तत्र मू मूतायाम्‌ । मृलाभिचां प्रहृत्य । जीबेश्चावाभानब्रेन करोवि भाया चाविध्ा च स्वयमेव भवतीति श्रुतो जीवेश्वध्योभृडविापरिणामदूपमायाबिं- शा्रतिबिम्बरक्षणधिदामास्ञमात्रखमभिहितं ठदिदभकदेश्चमान्रस्य। बिचत्व शुष्युकमपि छकिसिद्धं मेद्य । न च सर्पकदेशीमूताश्यारूपतदीयतादषटादष्टान्तेनैकदेरेऽपि षिचित्रशक्तिमसवस्य र्चनङ्पा पक्तिः प्रागुकतैवेति व।च्यम्‌ । तरकारणस्यैव प्रन्यलाद्‌ । न काशस्य हाषारणे जादौ प्रतिनिम्भे सस्यपि जरेकदेशे द्विरेषो(तसपकदेश मूलजरुपतिषिष्य, बोधेकयासद्िः। ०५ ताकाश्चस्येव्यथः ) | बिनोपाधिमूतजषदो लक्षारागादिसंपर्कमुपप्ते । तथात्वं बेह किभयुक्तमिति कस्यचिन्युभूक्षोरान्निपम्‌--निदानन्दमयग्रकषप्रतिनिम्बसमस्विता । तमो- रजःसत्वगुणा प्रकृतििविधा च सा । सचङ्द्धयविद्युद्धिभ्यां मायाविचे च ते मते । मायाविम्बो वशीकृत्य तां स्पात्सर्वज्ञ श्वरः । अविद्यावशगस््वन्यक्द्वेविष्यादने- कथेलि पञ्चदश्याः प्रथमप्रकरणे तत््वविवेकाख्ये पवाश्चमे श्रीमन्माधनाचार्यामिषा उतराभमे श्रीविघारण्या सतवादितस्स्वरूपमूतत्रिगुणञ्युद्धधादितारतम्यदेव समाद्‌- धुरिति प्रकृतं शिष्यं प्रत्याह प्रज्ृशीगुरुः-मायेत्यादिमत्तमयूरेण-- माघाविये जायत एषा स्वयमेव भ्रत्यां जीवस्तह्बगः क प्रतिनेम्बः । एवं भ्राम्तः मच्वविराद्धयारिविमद्‌ा- दियार्ण्येस्तस्वविवके समहिक्षि ॥ ७॥ एषा उपक्रान्ता । प्राङ्मूलारविचेव प्रहृत्यास्येत्यथैः । श्रुवयं श्रौ । षदिति । भवि- दयाख्ये चतुअपयन्याख्याते तदेकदेशे गत इत्यथः । एतादश्ः । प्रतिभिन्बः क कथमुपपद्यत इति यायत्‌ । मिरु कृण विद्य।रूयप्रकृत्येकदेशे पतिम्बितचेत्तन्ये किचि- हङ्कए्वाचवच्छि नज वत्व प्रयोजकं किमस्तीति ॥ ७ ॥ ननु आओरीमद्धियारण्याचाया; पू्ोक्ताक्षपं परतिचक्षिरे तस्कारपिक्षायां तं परिपा महि--रजस्वमोभ्यामिस्यादौन्दरवन्नया- रजस्तमोभ्यामभिभूतसत्वा मदेद्वि्या न तथातु मावा। जीवेश्वरां तस्मतिविम्बरूपां ब्रह्मस्मनः डाद्ध चितेः कमेण ॥८॥ ब्हमत्यादिनाऽनन्तानन्दल श्ुद्धाचेतो बोप्यम्‌ । स्पष्टमेषःधिषटम्‌ ॥ ८ ॥ नन्‌ किं माबातियाविभेदोऽयं निरुक्तमूलाविष(याः सत्त्वादिगुणञ्चद्धितारतम्याङुलं पराऽस्य शकतर्विविधैव श्रयत ईति भुत्युक्तनेकनिजराक्तिमत्ादा । ना$्छचः | सन्त्व दिगुणविश्चुद्धयाथपि किमूरकमिति राहा सत्तवात्‌। मन्त्यपक्षस्व हु ओतत्वेऽपि ब्मशाङ््‌ विषयकतेन कर्मशाख्वद्राक्वमात्रसमाषेयत्ववेघुर्येण युक्तिसपिष्चत्वाश्का सेस र्क्व पु पिरूपाडनेऽनेकशाक्त्यनुभवेनापर्यनुयोज्यत्वाचमङ्गीकुषेनां केषाविदाशा* गृणा मव्रषाह- पराऽस्येत्यादीन््रवजशाहिन्युपजस्य-- पराऽस्य शकिविंविषेतिबाक्ष्या- स्छक्तर्मिद्‌ प्रोक्तइद्धभिंदा वा । # १६.-१ ४०६ ध्पाख्यासहिता- तयोम॑दः स्यादिति ष्यग्रवुद्धिं केचितोचः राक्तिमेदादुव्यवस्थाप्‌ ।॥९॥ क्िन्यतिति शेवः | मपरं तु सरक्मेष ॥ ९ ॥ जथ तरप्रकाराकाङ्क्षायां तं सेक्षिपति बिध्षपत्यादीन्धग्कया-- विक्षेपशक्तिः प्ररूतेऽस्त॒ माया भवेदषिया तु पिधामशाकेः | तयोश्िदात्मप्रतिभिम्बमृतो जीवेश्वरो व्य॒त्कभतस्तादिष्टो ॥ 1 ° ॥ पिषानमाबरणम्‌ । दुकश्ञब्बद्धयं क्रमादबधारणवैरक्षण्ययेरेब । म्युतकरमतो न्धुः बरेण । वदिष्टौ मूलानिधार्यप्रकृतिशक्िमेदान्मायादिन्यवस्थावादिषमतौो जौवे- शरौ स्तः॥ १०॥ भगोक्तमतेऽपि कथिन्मुपुश्ुः शङ्गते-नैवर्यादिवसन्ततिरकया- नेवाहमावरणराक्तिषिशिष्टमाया- मजिभ्बितं न्वनमवामि निजस्वरूपम्‌ । विक्षपरक्तिगतमेवममभ्प रूपं ममावयाम्यथ कथं षितथ न वैतत ॥ ११॥ गु इति बितकं । भम्‌ । भावरणेष्पादि । भक्रणष्क्स्यवच्छिनमायाभिषप्रह- हयार्यमूकाविद्प्रतिभिम्बितस्वेन जीवत्वापञमात्मस्वरूपं नेवानुभवामीस्यन्वयः । पं विक्षेपशक्िगतममुष्य निर्यपरोक्षस्येश्वरत्यापि सूपं स्वस्य नेवानुभबामीति संबन्धः| कितु निङचरा(लयश्ादेव तादृशं जीवादिरूपमस्तीति केवरं समाबयाम्येष यतोऽतः | भव निहूपितसंभावमेत्तरम्‌ । पएतसूर्वोक्तरूप जीवादिव्यबस्थानातं कथ न वि. कलनतं न अबेदपि तु मवेदेवेति योजना ॥ ११ ॥ ततः किमुककाक्षेपे समाधानमित्थत आह-एवमित्यादिशादृंकविराडितिन- एवं ्रान्तमतिं छृपापरवक्ाः संक्षेपश्षारीरक- शारो गरषः सरसजगदिरे संबोद्धमत्याद्रात्‌ । कायापाधिरितिश्चतेमतिगतो जीषोऽस्त्यविथागत | स्यादीशः प्रतिबिम्ब आत्मन इति प्राप्यः स परक्तेः इाचेः॥१२॥ पूपद्मोक्षरीत्या । आन्तेति । भविचारपरिपाकपरवशबुद्धि कंचिन्धरमुश्ं बौकभत्पानिकम्‌ | जत एव ॒छ्पेति । मेत्रः करुण पुम चेत्यादिस्प्तयु्तजीबन्बु- भोधेक्यसिद्धिः | ९९ ह कैस्वामान्याषीनाः सन्त इष्यर्थः । संक्षेपेति । गुरव आचार्याः । एदं भ्रान्तेत्याय- ्राप्यनुह्ृष्य योच्यम्‌ । निरक्तरक्षणभुपुद्चु प्रतीति यावत्‌ । अतीत्ति । नाहषिष्ठः कुशरं ञ्ह्यादिति वचन।समागुक्ततदी पाक्षि कोपनुदयपू्व स्थेम वजिरंतिश्चयदिोप- देष्टृखरूपाचायैलवा्षषात्सल्योकर्षाद्ेतोति्यिथैः । संगरं करन्यभिनाग्रधेतरालतश्व- माश्च त्कारं जनयितुमित्येतत्‌ । भत एब इति उ्तरा्षवक्ष्य पाणन्यबस्वयेत्पर्थः | इदं पदं चरमचरणनिविष्टमप्यत्रापटृष्ट । सुसंजगदिरे स्वसिद्धान्तलवेनेब प्रति- पादयाभासुरिति संबन्धः । इतिपदनिर्दिहटाभपिक्षायां तमेव संक्षिपति-कार्वेत्याधृषरा- बेन | कार्पोपाभिरयं जीवः कारणोपाधिरश्वर इति वि्पष्टश्रतिबाश्याद्धतोस्त्यर्थः । मतिगतः । एनादृश्च. । सा्मनोऽद्रैतन्रक्षभ ` । प्रतिनिम्नो योऽस्ति स जौषः शपे. तक्पदाभिषेयो भूयादिति याबत्‌ । तथाऽबिधागता प भातमनः प्रतिनिम्बोऽङ्ि स ईश एतत्पदशक्षयः स्यात्‌ | तथा परोऽदधेतप्रलयक्‌ । डुदिस्तस्वबोषेन महाद्यन- हइृतकार्यकारणभावोपरक्षितनिलिविच्,दिपतिनिम्नप्रयु्त बिम्बत्बादिद्धेतस्पापि विष्व" सतर्बाषाद्वा विद्ुद्धहूप पवत्य । मुकतेरक्तङ्प दवेत बिया सबोपुकै जौबन्सु कश्चेति यावत्‌ | प्राप्पः स्यादित्यन्वयः | भन्वसतोऽभि मनोऽजायत इति शुतेमनउपशक्षितचितादिबतुहयस्यापि अन्यत्वेन तस्तिनिम्बस्य जीवस्यापि जन्यत्वापतिः । इष्टापत्तौ वेषम्याघापतिः सकठशान्ञ - बिरोषापसिश्चति चेम । अपस्तदेव संकषेपशचरीरकर्टीकायामदहंकारतादाल्म्यापन्नाहा = बप्रतिनिम्बत्वं जौ वत्बमित्युक्ततवेन प्रय्येऽन्याङृता्यतमेोगुणाकारपरिणतकारणाङने वौजन्ययिन सर्वबुद्धीनां सृक्मह्पेणावस्थानाज्गीकार।दिष्यनवचमेबेदम्‌ ॥ १२ ॥ भत्रापि कस्यचिन्युय॒ोः शद्धामनूध तच्छामकभीमद्वियारण्यहृताकित्रदापरपश्चित जिच्वतुरविष्यारमकमगयद्भार्तिका चार्यंचरणसंमताभासवादोषन्बासेन समाषचे-मन्तर्या. मीस्यादिज्ञषरया- अन्तर्यामी किमीक्ञो मवति यदि न वा नाऽऽच भाष्मखहाना भ्ान्योऽतस्वानु मते रेति षिकलधियं शिक्षितं दिश्रदीपे । विधारुण्या वदेयुः श्तिसमामियते षातिंकाकार्थज् विद्छीतर्विष्ययुक्तं दिषिधसरणितः स्पष्टमामाक्षकादप्र ॥ १३ ॥ जन्केवभपि यः पएथिस्पां तिष्ठक्तिस्य दिकहदमरण्यकोकाम्तर्मानिन्षश्चणवर्णित - स्तथाडस्तपौम्भविदेादिबु तद्धमीन्यपदेश्टादित्यभिकरणनि्णौरधव ' क्येऽन्तप् पिष्‌ - शेवः संमतोऽह्सयदेतिनां मक्तामिति प्रभः। ननु किमत पक्क । वरदिदारभ्को- 2 ०८ व्य(र्यामरित।- छचतुर्दशपर्यायैरीश्वरस्मैव सिद्धस्वादित्याशचस्क्य तत्पक्षं परतिश्षिपति-नाऽऽच इत्य हिना । एवं द्विकोरिकेऽन्तर्याम्युदेश्यकेश्वरलवद माब ङ्प निषेयपक्षद्रयमध्येऽन्तर्यामीश्वं एवेति परथमपश्चो नेव सिध्यतीत्यर्थः । तन्न देतुमभिषत्ते-मास्मत्मेति । पूवेपद्च हयविदधायां पतिनिम्ब एवा ्सन ईश्वर इत्युक्ततेनेश्वरे शुद्धात्म्वाभावात्‌ । एष त . भ स्माऽन्तयाम्यमूतोऽतऽन्यदातमिति स्पष्टमेव तस्याऽऽस्मत्वामिषधानान्च । शथान्त्यमपि निराचहे- नामस्य इति । सन्तम; श्वरो नेयपि पक्षो नेव सम- बत।ति भवः । हत्रापे हेत॒माद--अतत्वेति । अनीश्वरस्य तत्र श्रुत्या युक्त्या वाडनभुभवादिस्यभ॑ः । ततः रं तदाह-दइीस्यादिरेषेण । इति निरुकसंदेदम्याङ्- खबुद्धि केबिदूनुभु्पुं मतीति यावत्‌ । शचि्षितु शािदठम्‌ । अनुचासनं कुमति थाक्त्‌ । ज्यारण्याः प्रसिद्धा ९व । चित्रदपे पद श्चीषषठ प्रकर । क कणोठकशिपित- मेते निरुकक्षेपे समाधानमभिदपूनत्याह--श्चुतःलि । जीकशावामासेन करोतत्या- दिश्चतिञ्चमक्तमित्यथः किमत्रापि मान[मत्यतः पुनिलिनि-उ11:.केति । चिदित्यादि । तदु सिद्ध :न्तबिन्दो -बा्चककास्वरणमतं प्रङृत्व-अजयमव च पक्ष भामास्वाद इति गौयतं इति । सत्र टाका न्यायरलनावष। । जाभासवाद ३/5 । एतदम मर एव प्छुरि ७५(ते । आभासे । स्वरूषत। मिथ्यामूतं ५तिषिन्बमिति वाद्‌ ञ।भास्तव।द्‌ः | स्वरूपतः सत्यं भतिविम्बतवङ्पेण मिस्य भूं निम्बभेव परतिविम्ब(मिपि बादस्य विषः दनोक्तस्य वक्ष्यमाणस्व भविविम्बवादत्व मिति भाव इति । बदेदुरवदन्‌ ॥ १३ ॥ अजथ दिद्नात्रनि्दिष्टामासवार्‌ निङ्कछमन्ये प्राकाचायः कथं प्रक्रियाद्रयेन्‌ ओह्ुरिति तसमकाराजङ्ासायां तं बद्िपपति-नादानित्यादैरादृखतिकरच्तिन- भादा चिच्नपर्टीनिद्‌शनमिषादुभ्रे बटाकाङात- दारिस्थप्रतिनिम्बखाशन्नगततच्छाय।दिदृशन्ततः । चेबभ्यस्य चतुर्दिधत्वम॒दितं सूटस्थजीवेशवि- च्छयबरद्यमिदा परषास्वभनयोर्जविशयोः सवथा ॥ १४ ॥ आदौ प्रकरंणारम्बे । चिश्रेति । यथा चिन्रषरे इष्टमवस्थानां चतुष्टयम्‌ । पर धमि विद्धेव तथाश्वस्थादुषटवम्‌ । यया बोतो बहिश्च ठाच्ितो रज्नितः परः जिषन्डवौवी सूतास्ता तिदाहक्या उवेदत ठि निववटद एकवा दिक्छदैः । - अं । भो सहदराके ¦. एदा रे । पृ-क अदुः जपे विनतं विलि । धटाकादभराकादौ उदकाने यथेति क्षौमोद्धतैरया । घ ॥ 9 , ^ कि कक्कर कन ज" हुक्कः शकर कने = ह" † ~"; 2 1 दि र ण 3 करन नौयेक्यसिद्िः। २०९ धटाकाल्ः त च तत्र यद्रा्यु्कं तत्र तिष्ठतीति वथा । एतादश्च यलयतिविष्लं + ब्रतिफठिवमाकाश्चं च । तथा । अभ्रं मेषस्तद्भता या तच्छाय। तद्रपोदकगवमहाका- शप्रतिनिभ्बश्च । तया । अप्रं मेषस्द्रता या तच्छाया तद्रूपादकगतमहाकाञ्पर- तिजिष्नश्च । तथा | मादिपदेष्टो महाकाशश्चेति ते तथा तेषां दष्टन्तेनेस्य्थः । ममु कूटस्थं इत्यादिसमुदादत्ितरदीपशछोके कूटस्थन्रह्मजीवेश्वरचेतन्यानां इष्टा- ग्तीङृतवङ्खक।रामदाकारजराकासाजाका्चक्रमवेपरीर्यमेवात्र स्वयोपन्पस्तं तदनुि- मिति चेन्न । कूटस्थ इत्यादुदिष्टदाछन्तिककरमानुसारे तत्र तथोक्तबत्‌ । ङूटस्थ- जौनेशिच्छुद्धजद्येति मयाऽत्रोदिषटदाष्ट न्तिकक्रमानुङ्ूरमेवं इ्टन्ती कृतघराकाशज- हाकारात्राकाश्चमदह।काशक्रमस्योक्छत्वेन सुतरामनौवित्याभावात्‌ । न चैवमपि दाश “ न्तिकक्रमवेपरीश्यं तु तदुक्तवत्करमेण सहात्र तदवस्थमेनेति वाच्यम्‌ । इूटस्थे जौगश्यं प्रथमं कशिपततवे बुद्ध एव प्वादीश्चरस्यापि ब्रह्मणि कल्िितत्वबोधसंभरवात्‌। ततः कि पतदाह-- मृषात्बमित्यादिशेषेण ॥ १४ ॥ ननु भवत्नेवमन्तयामिस्वरूपािषयकसंशयशाडनं कंचिदूनुयुत्छुं गोद्धमन्राऽऽजं- याणां पद्धधिद्धयमथापि कथमनयेोरेवेक्यमित्यादङ्क्य प्रथमसराणिमनुबदति-पटो बौत इवयादिशिखश्ण्या- पटो धौतो बह्म स्फटितमथ संघद्धित इद क्षणादन्तयामी पुनरपि ससं मटिखितः। विराद्वर्णेः पृ्ण॑स्तदुपरि परामाससदरो मतो जीवस्वस्मद्धवति न तु चित्पश्चविधता ॥ १५ ॥ ब्रहम द्धस्वेन जह्मविषयकदृ्टान्त इत्यथः। न चाज निर्विकल्पमनम्तं।च देतुदषन्त- गजिहमित्व हिशवुतिविरोधः । तस्याः पारमार्भिकलवाभिप्रायकलात्‌ । प्रङकृतदद्टान्तादेश्ु व्यवहा रिकश्वाश्च । भत एव शुद्धस्य कथायामपरवेश एवेति र द्धान्तः प्राचाम्‌ । स्फुटितं निङक्रष्टाम्ते स्यष्ठौ कृतमिति यावत्‌ । एवनेवाग्रेऽपि । परिक्षितो टान्डितेनानेकचित्रत्निचन सहित इत्यथेः। मतः, पटाभाससमोऽसुभदिति धद्भमात्तस्तमतोऽस्तीत्येतत। फलितमाई-तस्मादिवयादिशषेषेण | तुरवधारणे । एवं चात्र दद्रा न्तयीमीश्वरसुत्रात्म षिराडातममेदेन चिन्लातुविध्यं बोधितम्‌ । दिवीयसरण्ां त कूटस्ड) ब्रश जौवेशावित्येवं जिशतुर्विधेति प्रकारान्तरेण पदित्यनयोर्विंचेषः ॥१५॥ एषं द्विष्येण प्रकृतपद्धत्योर्विरोषे प्रषोतिते सति ते समाधातुं प्रह्तरशभरागुङः समा" श्रादर्बरटभेब।निपुखया१-भाकर्णयेत्यादिषसन्ततिर्कया-- आकर्णयेकष्यमनयोः इयोः सरण्यो- यंषटान्छतत्वसंदितं श्त चिभ्रहास्याष्‌ । १७५१ | कि "क "नर 9 । द ४१९ भ्यास्यासहिता- षरे मिदशनमतेः & पटावमासो मृयाप्पयङ्समरसस्तदिहैव जीवः ॥ १६ धभपोजौवजगदीश्षानां त्रयाणामपि मिथ्वात्वोपपादनास्ष्ः सदौत्मैकवद्रला- व्ककश्थाणहपयोरिवयर्षः । रिह तु स्पषटमेष ॥ १६॥ भरतिष्ठातस्तामररयमेब विशद्यति-पटेत्वादििखषिण्या - पटाभासो रेखारष्वन पिति नेवान्नविमति- स्तथा जीषः स॒त्रा नु किल समषटेरपिश्परः। भयो वर्णैः पूर्णः पट इव बिराडूयो निगदितो जगत्म्थानीयोऽमो तदपि च विचार्यं यत शह ॥ १७॥ बु ्यष्टिसिमशिन्यायेन मवतु जीवस सृत्राससामरस्ममथापि मोऽयं बिरा- ` शतमा राभ्जतपटदृष्टान्तेमोक्तः स क द्वितीयपद्धताियत्राऽऽह- भो हष्याथ्चेशर्ेन । बृ्पे$तष्षठं परतिपादयति -तदपि चेत्यादिशेषेण ॥ १७ ॥ भय दिष्य: अगुरूकं समाधानमङ्गीङृत्यापीश्वरविषये बश एरेत्याथा्सतदी* मेद्रिवैराहक्ष्य तत्रापि तदाश्चङ्कामनू् समाघरसे-भभस्वेदमित्यादिक्षिणरिण्येष-- भवत्वेवं जीवे जगति च समाधनमोकेतं तथाऽर्पीरो कि स्याशेतिःन यदसावन्यनिक्षमः। विरहोषस्प्येताबान्प्रथमकथितादीशबपुषो दितीये तदरूपं परामिव विमात्यक्षमनसः॥ १८ ॥ वटि कोऽतरापि बिरेषोऽतिसमपदेन सूचित हईस्यतकश्तं स्यति विश शहिति- त्वाद्य्तरार्षेन । द्वितीये पक्ष इति शेषः ॥ १८ ॥ गन्दत्नापि परमिवेत्यादिना ध्वनित पद्धतिदितीयेऽपीश्वरेकरूप्यं तत्कधपमिदयपे- केश्वायां तज्कथयति--योऽयमित्यदिशादूरविक्रीडितिन सावुबादम्‌-- योऽयं घटटितिवश्चवनिर्गदितो मायी पराऽस्त्यादरा- दन्तर्याम्यमिधो महेश इह पीसंस्कारसंनिभ्नितः । उक्तोऽसो धनबिभ्बिताम्बरसमस्तजापि चेशजिन्त्यते नो मेदोऽस्त्यनयोवादपि प्रं भङ्ग्येव भिना सल्‌॥ १ ९॥ पुरा परथमसरण्याम्‌ । इद द्वितीयसरण्यां षटाकाशेव्यादिढक्षणायाच्‌ । बीत्मादि । रवैनुद्धि संस्कारेषु परमसूक्षमेषु सम्यक्प्रतिनिम्बितः परमासेत्वथः । कथमपायुख इत्यतस्तं विश्िनष्ि-धनेति । भनशम्दबाच्यं थरुषारनिकरहपयुदकं तत्र (भ्वितं बोपेक्यभरैदिः। ४११ पेदश्वरमाकाशं तेन समः । मेषाररूपमदक पुषाराक(हसधितम्‌ । तत्र लपति- निभ्वोऽबं नीरत्वइनुमीयत ईति तदकतेस्तुश्य इति बाबत । ननु भववग पद्धतिद्धितयेक्तश्वरस्वङूयानुदादस्त ऽपि विं मरत इत्यत्राऽऽद-- तते- स्यादिषेदेण । निङ्क्तेश्वरश्वरूपद्र यरिषयेऽपीस्यर्थः। बिन्स्यते विचायते, बेदनमोडकमपर- किजातात्पयेयोरेषदपि ईषदपि ेहेनापि भेदो नोऽस्ति । प्रु त्येव रीति- हव | भिना एश्विति परतिद्धमिति सेनन्धः ॥ १९ ॥ कशमेदा भावप्रमोजकदि्वाएमेव सङ्िपति-रेख। एवेरयाि तेनेव रखा एव पिया मताः किट ततः संस्कारमंधाः पटे ये जातीः प्रिधद्धितिसतुनेते किं तेः परिश्छियते। एवं तेऽपि समष्टिधीप्रटतिमन्पायेकगास्तेन त- दवेदः कः प्रतिभिम्बिताद्द परिच्छिन्न निशुके भवेत्‌ ॥२०॥ ल लित्यादि । परिषहितपटश्तु ते तव मते तैः संस्कारे परिश्छयते, भपि तु वरिचत एवेत्यर्थः । तथाऽपि क तदाह -एवमित्याधत्तरार्षेन । एवं पटरेखासं- ¶ंकारवत्‌ । तेऽपि स्वं जीवबुद्धिसंस्कारा भपि ।- समषटीत्यादिस्समष्ठिबुद्धिकागरणत्ववि- शिष्टमायानात्रस्था इत्यर्थः । भपरं तु सररमेव । तेन नाग्र मेद्‌ हति भावः ॥२०॥ ध्वं चाऽऽ्यपक्षे रेवादार्हान्तिकबुद्धयाचवच्धडिलिर्वकथनादभ्त्यपक्चेऽपि समहि- बुद्धिकारणीभूतमाानिविष्टबुद्धेसस्कारगिष्ठविरमतिनि्बत्वामिधा नाश्य सर्वजीबनु- दविसस्काराबच्छिलवित््येवेश्वरस्वह्पमक्तमन्त्ये तु स्धनुद्धिसंस्कारपतिनिभ्मेब तदित्यतोऽनयेोः प्रायः क्षोदौषृतविक्यमेव प्यवश्येदथापि किमित्मवं कुसृहिकश्पने - श्वाशद्प स्वारस्य ध्पष्टयति--भव च्छल इष्यारिशिखरिण्वा-- अवश्छिन्नो जीवा ननु निगदितो भामतिष्ता प्रतिष्छायाऽऽ्पाऽसो बिवरणकृदारेरपि तवः । क्य नो मेदः स्यादिति न इदयानाकूटनतो इ योरप्यादटव्ये गुरुभिरियमुक्ताऽअ सरणिः ॥ २१ ॥ नघ भापतिङ्कत। भगवता बाचस्पतिमिभेण । बौवोऽवच्िक्ो बुदृतदज्क्नि नष्वे्यर्थः | मामतिङस्वेन तन्नापि भान्यस्वं ध्वन्यते । निगदितः श्वम्रन्ये ताह्म- वतः प्रतिपादितोऽस्तौयर्बः :। भथ | किं तत्रा ऽऽह-पतिच्छयेख्यादिना । तेनापि किं बदाह-तत इस्यादिना । निडकहेतोः । बौषस्वह्पे विषये भद; कथं नो | १९ प्यस्य सहिता- म स्वादपि बु स्यदेभेति बन्न । तत्र देतुमाह- त्ददयेति । तार्प्यानिर्षारणादिति दत्‌ । फङितिमाह-दयोरपीत्यादिबरमचरणेन । जाहत्वे | नादराभम्‌ । गुमिः, १ चारैः ॥ २१॥ मनु भवत्वेवं महानुभावसंमवत्वाद्वादद्कयस्यापि `अत्रा$ऽमासवदि निरुक्तपहिषा- (बष्छडेनाऽऽद्रणसूचनमथापि द्वितीयप्र्रियायामुक्तस्य कूटस्थस्थाऽयषदे शन्त ग्ब इत्वाषङ्क्य समाषचे-कूटस्थ इत्यादिप्रदर्षिण्या- कूटस्थस्तदपि कथ पुरासरण्यां संसिध्येद्षटखरसमो न चेति वाश्यप्‌ । यो रेखायभिङि।खेतः पटावमास- स्तन्मात्नः शचिरपि किं पटो न यस्मात्‌ ॥२२॥ न च बदपि एषमपि । पुरेति । प्रथमपक्षे । षेति । घटाकाक्चतुरय इद्य्थः | मे सिध्येदेति। वाच्यमिति योनना। तत्र देतुमाई-य इत्यायुचरार्षेन । यो रेाय- भेदिंचितो रेखावणप्रणादिनिभमितः । एतादशः ।-परेति । पटाश्िखितनराध्पिरिषापि- बज्ञामास॒ इस्यथेः । यस्मातन्मात्रस्तदबाच्छि्ः पटः शुचिरपि स्वरूपतः शुद्धोऽपि म भर्वति किमपि तु मवत्यवेत्यन्वयः । एवं च स्वरूपतः शुद्धत्वं प्रतिमिम्नाबच्छि लयोरूमयोरपी ति तावुभाषाभासवाद्‌ पएबान्तभषेतामिति भावः ॥ २२ ॥ गन्बामासवादेऽन बाधासामानाभिकरण्यमपि संमतम तत्कथमित्यत भाई- ्ेरोऽयमित्यादिसग्धरया- चोरोऽयं स्थाण्र्वत्यभिवदति गुरा चोरधीः स्थाणुबद्धचा बाध्या इषेह तद्रक्किल समभिमतं तस्वमस्यादिवाक्ये । बाध[यमिष सत्यां सममधिकरणं स्थाययोस्तत्वमेवं शुखस्याऽऽभासयागाद्धवकलनमतो बद्मकतग्यवस्था ॥ २३॥ कस्य जिन्मुभेरछात्रः पस्यूष एब ब्युत्थायाऽऽश्रमान्मन्दान्धकार एव हिर्दश्चं धगमिषस्तत्र स्थाणुशन्दशक्ये करिमथितुरुषाकारपाषाणे अमाथोरोऽयं चोरोऽय- धैति कोडादरुं कुर्वेवाऽऽश्रमसमीपमागतः सन्नाचार्येण छोके प्रतिबोध्यते चोरोऽवं शाणुरेवेति प्रपिद्धमेव । ततस्वद्वाक्यजन्यया स्थाणुडुद्धथा चोरभौशमासिका बाध्या [हाऽनु क्तैव । इह शाज्ञेऽपि तत्वमस्याक्िवाक्ये । भाविनाऽदं नश्चस्मीत्यादि । दभत्किल सथदाहतवाक्यवदेवेत्यथः । बाभायमेव सस्यां स्याणुबुद्या चोरमुद्धौ बरातितकवत्वेन बाधितपदामिषमिय्याल्ेनेव निभ्रिता यथा भवंति तथा पसदृषक्ष्यत्रह्म, ष्वा लपदशस्यदेदादिपञ्चकोदाभेदामासार्यजीवनुद्धौ नुतित्षवेन परषतुच्मण्‌ं ह्याभिति यावद्‌ ¦ पोधक्यसिद्धः । ९१६ अषभारणं मृदघट इति नीरुमुत्परमिति सोऽयं देवदत्त इति च कमात्कार्वकारण- * गुणगुण्वष्यन्तामेदाभिषापरसामानाषिकरण्यत्रकश्यावृत्तय एदम्‌ । सममेकर्पम्‌ । अधिकरणं पर्यमस्थानस्थर्म्‌ । भयोः शब्दय) स्तद्वाच्याबर्थयोध स्यातस्वम्‌ । एक्क मिभक्तिकलवे सव्यकाथेप्रतिपाद कत्वरक्षणं सामानाभिकरण्यं सममिनतमस्तीस्यम्बबः | ननु-योऽयं स्थाणुः पुमानेष पुष्या स्थाणुषीतिि । अक्षास्मीति बियाऽेषा बदर- द्धिर्निबैत इति नेप्कम्यपिद्धिवचनात्साप्रदायिकोदादरणभिपरतपिदङ्दाश्रणपिति चेत्सस्यम्‌ | मिस्यः सर्बगतः स्थाणुरचछोऽयं सनातन इति भगवद्भचनात्‌ । स्नानन्बाङ्क्यो- विद्धखमुपादायागमुपारूढं भ्यादित्सन्तीरथ दिग्वज्ञास्ता जदातुमुपाक्षन्तम्‌ । निर्धूत द्वयलोकनिभोहं बुद्ध बद्धेरप्यन्तःस्थ सत्तामात्रशरीरं प्रणमत गोजिन्दं परमामन्डमिङि भ्रीमद्धगवत्पादपादारबिन्दषणितरीत्या शेषेण चोरञ्चब्दश्चक्यः प्रहुते गोपकन्यानि- चोलख्चोरः भीगोपारुः । भयं स्वनृद्धिरथन प्रत्यक्षः स्थाणु; कूटस्थोओ्धेतपरमा्मैब चोरत्वादिबाघेन ब्ह्ेवेति चक्यायेतिरेषङाम, थमेवाविरुद्धस्य निरुकूिपररीतोदाहरण- स्यापि मयाऽङ्गीृतखारिति बोध्यम्‌ । ननु खाभासक्ञानवाची यदि मवति पुनत्रह्मलम्दस्तथाञ्‌ चन्द्‌ अदहकारबावौ भवज्ि तु जहती रक्षणा तत्र पक्ष ईति संक्षपञ्चाैरका केरत।ऽऽमासवदे बाधामां मामा. नाभिकरण्यपक्षे महावाक्य जहद्धक्षणेव वाच्या । तच भीमद्धभ्यषधरङ्रव्तहविन्ड्‌. ` प्रमृतिसर्वपूनौचार्यविरद्धमिति चेत्‌ । बादम्‌ । भयमेव दि नोञमर्थो वषंलावौकाद- शनमिति वार्तिकवचनादत्रापि मै जहदजदङ्खक्षणेवेप्याई-- एनभि्ादिशिषरेण । शुद्धस्य ब्रक्षणोऽपि । भासेति । अविंद्यादिविदाभास्षादाल्थदेकेत्मर्थः । भवकरुनं अीबत्वेन ससारानुमबनम्‌ । ` मञ्जीहृतं भवतीति शेषः । वतः रि हदाह~ बद्धेति । एव च बन्भो येनाचुभूतः स एवं मोक्षभागिवि श्चुकादयो इखास्वस्द> ह्ञानादन्ये खहा बद्धा इति च भागध्यगण्क्चणानेकनीबबादाभ्यां संथिष्दतौस्वति. प्रायः । बिस्तरस्सत्र वक्ष्यत एवे बद्धञुकन्पदस्थोपपहाबमप्रयादप शाव शणीर होपरभ्यत इति दिक्‌ ॥ २३॥ : ननु मङ्त्बेनमाभासवादे बद्धमुकभ्यनस्वा तभाऽप्यामापढक्षणमेव पतुर छत ्। आमाप्तस्वमपि च निम्बनिन््षस्वे धत्यधत्समपरिभि।समत्रतैवेति । वत्र विष्वेस्यादिषा ताबदामाद्श्यापि प्रतिनिम्बत्वमाथिकमायस्येव। परं ततावाभेब विशषोऽल््यामापतपर- ` तििन्द्धयोदैवाभापस्योपाषिपाभान्येन स्वरूपतोऽपि मिथ्य परिविन्स्द ए छ ३१५ ध्य(ख्यामहिता- हवहृपतः जत्यतवमेवेति । पमं च परागुकपतिनिम्बटक्षणमेवान्योन्याभयवुष्टमिति गरङराष्छद्कते-- नन्विस्यादिखानुबादं प्रगोबितया-- शन्‌ु मिम्बचिदेक्यभाग्यता प्रतिमिम्बत्वपदीरितं पुरा | प्रतिमिम्बत एव बिभ्बता पि खेसर परस्पराश्रपः।॥ २४॥ भक्षरापस्तु सश एव ॥ २४ ॥ भमोकरद्धेव विरमरीकमूकिका बतः प्रिया ऽऽमासकक्षणकरथनान्यवहितो चतर - नेष मया, भय सा प्रतिनिग्बता मता बत निन्तक्यङृते तददेतेदि प्रतिजिम्बरक्षण“ नप्युक्त तस्सादश्यकारणत्सवण्यै तदपेक्षितबिम्बलक्षणमपि विमखोपाभिसंनिषानत। तदभीप्सदद्धिमते$पि मिम्बतेत्युसशभे एव संक्िप्तमस्ति । तत्र बिष्बतायां प्रतिभिम्बप्रयुः कत्वानुकेरुपाधिसांनिष्यामिषहद्कक्षणस्यापि निर्दोषडङ्तशच्यभिसंघायाऽऽखायः भका- शन्तरेजैव निम्बं क्षयति यर्दयेत्यादिमुर्बगप्रयतिन- पदीयप्रमा स्वप्रयुक्तं ज्रम प्रवाधेत तदिन्बमारादूपाधेः। स्वधर्मा्दारोपकत्वं हि तशवं मृखादो त॒ तदृहश्यत दर्पणा: ॥२५॥ बदीयेति । विषयतया पसंबन्धिनी प्रमा | भारात्‌ समीपे । उपाभेरादशौदिष- निमित्तात्‌ । स्वप्रयुकछ अर्म न प्रनाघेत । पूर्वार्धं स्वपदमत्र रक्ष्यपस्वियकमेव ल तु विम्बाभिषायकम्‌ | तेनात्र नाऽज्माश्यः | यद्विषयक्प्रमायां सर्निहितोपािनि- भित्तकल्वपयुक्तभमानाघकलं तक्तवं विम्बलखमित्य्थः । नन्वेवमपि रक्षणकुक्षिनिक्षिप्तोपाधरपि किं शुश्चणमि्याकाङ्क्ायां तस्संक्षिपति- श्वधर्मत्यादितृ्ीयपदेन । स्मो मुकुरकाश्मीयदि! । तस्य उधन्‌ प्रकट एतादश्ो यो धमै: प्र्पङ्मुखत्वारक्रसवादिस्तम्‌ । भत्र मयुरव्यसकाेषत्समासः । आरोपयति स धरया तस्य भावस्तथेत्यथः । हिरषषाणणि । भरादितयत्राप्यनुङ्ृष्यम( । सनिहितयथो- ग्यवस्तुनि स्वप्रस्यक्षघमारोपकत्वमेवोपाधितमित्यर्म; । तदुदाहर ति-मुखादावित्यादिः- शेषेण । द्पेणेति। उपावित्वमित्यार्थिकम्‌ ॥ २५ ॥ ननु मनत्वेवमुपाधेजेमकरर्णामूतस्य ठक्षणमधापि भ्रम ॒पएवाऽऽद सामान्यतः कतिविष इत्याशङ्क्य सोदाहरणं पं विबृणोति-सोपाषिक हइत्यादिसपते८ षडि चव नाभिः- धोधेभ्यसिद्धिः । ३१५ मोपाधिकोऽ$थो मिरुपाधिरेवं श्रमो दिधाऽऽः प्रपिमिम्ध एष । अग्प्याऽपि वेकः करणेकदोषा- स्जातस्तथाऽन्यो विषथेकद्षातु ॥ २६ ॥ मयोराष्दोऽत्र भङ्गलागन्तरारम्भपश्रकत्छर्पष्बयो भबेत्यमरादुपाभिपदारथ- ्सज्गाल्लभान्यतस्तत्कार्यभूतसोपाभिकजमप्रस्छवत्सोपापिकज मोरेशानन्तरामित्यथः | डपाथिपरयुकतघ्षोपाभिकञमङ्ानतमाबन जिडपाेकभमन्चानश्यापि सोपाकिकत्रभम- $ानेकायत्तसमव्ञमत्वादिति भाबः । ततः किं वदाह-रएषमि्यादिमा । मन्वाद्मस्थ किमुदाहरणमित्यपेक्षायां यदुर्थमयम॒पम्धास्तदेषे्यर्थशेषेण समाधचे- मा त्यादिना । ननु द्वितीयस्य निरुपा.षेकमस्य कतिविघस्नमिष्यत्राऽऽद--भन्त्म हर्ष दुचराधन ॥ २६ । ननु भवत्वं निष्टपाभिकभरमस्य करणेकदोषजलविषयेकटोवजष्वाभ्या दविभ्वम- धापि कफिमाधस्य ङक्षणमित्यपेक्षायां तत्संक्षिपति-- लाघ हव्वर्भेन- आयः परोक्षप्रमया निरस्ते तस्वेऽपि खादोषमिह प्रतीतः निक्छो गो दो दारिनो च पीवः राङ्खः सुषिभास्वति वहासर्षपः ॥ २७॥ परो श्षमाभाधितस्वेऽपि याबस्करणदोषं भासमान्वं निरुपाभिककरणकदोषजन्य- त्वमिति तङ्घक्षणं पयवस्पति । तयुदाहरति- तिक इत्याद्येकेन । तिक्तो गुड इष्याथ- गुमूते भमेऽनुभविवु्ेत्रस्य रसनेन्द्रिये सति पिदोषदुषिते यावत्तहोषोपशमं देश- भ।षया वारव सुरगिरा तिक्तो गुडः प्रतीयत इति प्रसिद्धमेव । तत्र पूवे स्रयमप- रोक्षभमया शतशः समनुमृतोऽपि मधुरे गुडस्तथेदानीमन्धेमिदषैरापेः सदल्लवा मधु एब गुः समुपदिश्यते । तया परेक्षपमया तस्य विक्तत्वे बाधितेऽपि यबसिक्त- शेयरसनेद्धियदोषं तस्रतीतिस्तु वतेत एवेति ठक्षणसंगतिः । एवं चद्ु्दोषजन्यमपि तमुदाहरति-द्वौ शशिनावित्वादिश्षेण । तदाहूर्भाष्य- कारबरणारविन्दपरागाः-एकश्वद्रः सद्धितीयवदिति । ननु पीतः शङ्क इति अमस्तु सोपाधिक एव । कामरादिदोषानेत्रस्थितपिचपीतिम्न एव शङ्क मारोपात्‌ । तदुकतमद्वै- तसिद्धौ प्रतिविभ्मनिरूपणे-नन्विवादस्वावद्धेद साक्षात्र । अन्यधा त्वयाऽपि कस्य भमखङुच्येत | ग च भेदं भेदकं च साक्षाद्ुबसभेदं साक्षस्छुबीणो इष्ट इति नेन्न । ३१६ व्याख्यामहिता- अत्यन्पाप्यशङ्खत्वसाक्षा्कारे पीतसाक्षात्कारवदुपाधिमाहास्म्यादभेदं सक्षाच्करोत- व्यञ्ज त्रिते । मनुभवस्य दुरपहवत्नादिति । तस्माह्पीतः शङ्कं इति भमः सोपाधिकं पएमेति प्रकृते तस्य निरूपाधिन्रमको- टन्तर्गतकरणेकदोषजातकोटिकत्नमुक्तमसाप्रदायिकमेवेति चेत्सत्यम्‌ । भद्धेतसिद्धे- रामूरचूडं सयेषानाकलनात्‌ । तथा हि । तत्रैव । वस्तुतस्तु भमे न सादश्यपेक्षा- नियमः । निरुपाधिकेऽपि पीतः शङ्क इत्यादे व्यभिचारादिस्युक्तम्‌ । विगृतं चेदं गुङ्चन्विकायाम्‌--मिरुपाभिकेऽपीति । न च पीतः शङ्कं इत्यादो ने्रररिमसेस्पष्टपि" शद्रम्यस्य शङ्कादौ ससगोत्तदीय पीतल्वमनुभूयमानमारोप्यत इति सोपाधिकाध्यास दूवायमिति बाच्यम्‌ । शतत्कर्पनायां मानाभावात्‌ । परम्पराद्चचन्धेन रोचन गोरकाबस्छिन्नतत्रस्थपि- तादिदोषाणामेब शङ्कादौ स्म्यमाणपीतत्वादिभमदेवु त्वस्यैव युक्तलात्‌ । अन्यथा पुरषान्तरेण।पि तादृशे पित्तस्य शङ्ख।दिस्थस्य प्रहणाप्तेः । यद। यननत्रस्थं॒तद्‌] तत्तेनैव गुद्यत इति नियमकस्पने गौरवाङिति । फिचाद्धतसिद्धाविवात्रैव विषयेऽभि- मग्नन्थ बिवरणमपि सम्या उपन्यस्तम्‌ । तथा चान्यतः संस्कारोद्धोपे सादश्यम- नषयोगि । तदुक्तं विवरणे -निङ्प।विकभरमक।र॑द यंनमब युणावयवसामान्यामावेऽवि केतकौगन्धसदश्चः सपगन्ष इपिवत्सादद्यान्तरं १ शङ्खपीपतिम्‌।दाविव कारणान्तरं धा कश्पयतीति | तस्मारपातः शङ्कं इव्यादिश्नमो निषषाधिकः । सुषिरिलि । तदुक्त पञ्चपादिकाषां ओमसद्मपादानार्यचरेः-तचथौत्पा तिक; सवितरि सुषिरा बा मादेन्द्जाखकुशेम्‌ प्रा्ताददेर्विगरणमिति । पतेनागरेमाधःक्तवासबजनारूपदं व्याख्यातम्‌ । वंशेति | नागा्जुनादिकोतुकमन्थविशेषपसिद्धतेरर्वातिकापाजगिशेषसाधितपरद्‌पप्रका्चानच्छि- ज्ञाः सर्मेऽपि बेणवो यावच्तोप्रकाश्चं परयतां सप एब प्रत्यन्त इति प्रबिद्धमेब शोषे ॥ २७ ॥ के राोण्डक नोस्थिववृक्षयानं गन्धवपृ्वासवजाठमख्यः। अम्त्योऽप्यधिष्ठनमिति प्रबाध्य- नाहयत्वमेदाद्‌ दषधोऽनभूतंः ॥ २८ ॥; केशोष्डकमिति । सौरारोकामियुखं गतेनाज्ुीभ्यां स्वनेत्रयोः प्रमा्जने कियमाने सथशचङ्करूमीकने पुरतः सिषिपिस्सक्ततं पभतीयते यत्तस्यैव शासे केशोण्टकामिकि जमामिरोषस् संज्ञा । नौस्थितेष्वादि ¦ नानि नौकायां स्थस्य देवद्तदेनोका्य । ६ | धेकयासिदिः। २१७ यष््न््यां सत्यां ीरस्था एब बृक्षादयो गच्छन्तः प्रब्नीयन्तं इति प्रसिद्धमेव । ^ गग्बर्बेति | इारत्कालिकाभषु जिजिन्नराकारवर्णेषु बाककस्पितगन्धबनगरञ्नमोऽचि डोकादिपतिद्ध एब। एषं वाक्षनजाठमिन्द्रनार्‌ मन्त्रद्ान्चे प्रसिद्धमेब । सुरूब- धरे नाञऽऽदिपदपयार्यामूतेनैवंजातीयक।न्यपरभमजातन्यप्यत्र संमराद्षामि । न चौ्पातिके सविवृष्छद्रदश्चने कय करणदोषजन्यभ्मस्वमिति बाञ्यम्‌ । द्रहरेव भविष्यदुत्यातभयुक्तदमिपयासषभवात्‌ । एतेन बे्यसपं मन्त्रोषषादिशाः केष ण्डके नेतह्कुस्यादियुक्ः पोतगतिनीरमतिमेन््रशकिन्च कम दवंचोरगादिजमपन्च- केऽपि नयन्‌ विपयसहेतुम्यख्य।तः । ९३ करणकदोषजं निरूपाधिकभमं पपुदा- हत्य विषयेकदे।षजमन्त्यं तमभिषातुं पनस्तयेव भिनत्ति- मन्स्योऽपीत्यर्ेन । भवि. नेति । अमोपादानाह्वानेषयतेमं इव(धेष्ठानसवं तद्धिरेष्टनिषपिणी या मितिः बमा बया ये प्रबाध्मन।हईयतवे तयोय भदस्वस्मादेत्मैः ॥ २८ ॥ मयेव प्रतिद्णातमवबिष्ठानमिति प्रनाप्थस्वनाक््यत्वाम्यां हिनिषयोर्विबो, कट्‌ बने . सिङ्पाकिकिजमयो्मष्ये प्रामभिकयुदाहरति-- चित्र चेत्यादिना भभम दस्यन्तेन- चित्र च रक्तः स्फटिकं मृगाम्ब मष गच्छत्सु गतिहिमांशोः। दराणेन्शुम ख्यः प्रथम।ऽ चान्त्यः सवाय धवादिमिदा द्विषेव ॥ २९॥ चित्रमाडेसूयं भित््यादौ निर्थितं प्रसिद्धमेव । रक्तः स्फटिक इत्यादि । इदमण्यु्तम- दवितभिद्ध।मेन--एवं स्फटिकडोदिस्यस्पपाधिसनिध।नसाधकतवं च । न च होहि स्फथकि न मिथ्या, रदु घममात्रपरतिमिम्न इति न पृथगुदाहरणमिति बाश्यम्‌ । भर्ममूतमुलखादिनेरेक्ष्येण तद्धमंमूतयखादिप्रतिनिम्बादद्नात्‌ । प्रतिनिम्बस्यान्या- पयवृतचिलनियमेन ीदिपयस्य स्फटिके स्याप्यपरतीत्ययोगाच्च । दित्ये (्फटिक- स्बल्वारोये तस्य प्रतिनिम्बर्वम्‌ । स्फटिके डैहित्यारोपे ठं॑तस्य मिध्यातलमिति विदेकः । स्फटिकमणेरिवोपभाननिमित्तो डोहितिमेति डोदितिभ्नो मिष्यात्वं दुर्धित ्रतिगिम्नसत्यत्ववादिभिः पश्चपादिकाषृद्धिरिति । * ष्गेति । उष्रषरण्बच्छिन्रतरणिकिरणेषु इरिणप्रभरातिसतृष्णजीवा दिद वित्यैः । मेदेष्निस्यादि । देवात्पाश्वात्यवतेन मेवेषु पराचीं गच्छ सस्पु परतिक्षणं सैरादतत्यविवृतत्याभ्य द्रषृरष्टया चन्द्रोऽपि प्राची गच्छतीव प्रतीयते । सोऽष्यथमकि- हानमितिनलिभ्यविवयेकवोवजो भमः । कोणेति । शष्यायगाण्णन्रपि कदी २६-९ ६१८ भ्यास्णसहिता- चिददणः प्रतीयतेऽतौ भमो निङकजातीयक एव । सल्यपदेन नीलं नमः शजं भम इत्पदिबोध्यः । भ्र रोके । प्रथमोऽभिष्ठानमितितः प्रबाध्यो निङ्पाभिको विषयेकतोकजो अम इत्यर्थः । भन्त्यो विनाश्यः । संबादौदयादि॥ २९ ॥ तत्राऽशचदुदादरति-रलेत्यादिना- रत्नप्रदीपप्रमयोः प्रबृस्या रलेकबदष्या यदि रलराभः। तदादिरायश्वरमोऽपरोऽश् रज्जरशस्वप्नक हइाक्तेरूप्यम्‌ ॥ ६० ॥ भादिना मुकुरे कान्तप्रतिमिम्बे तद्धिपापसृतस्य निकटे तङ्कामः । बरमोऽ- वादी । अपरो नाश्यः । तशुदादरापै-रज्ज्वित्यादिग्रिपाच्चाऽनन्तस्रेम ॥ ६० ॥ स्थाणुः पुपाभ्नो दशमोऽहमस्मि राधेय इत्यादिरनम्तरूपः ) देतन्नमः केवलमोहजम्यः कथं गरो स्यादुपपन्न एषः ॥ ३१ ॥ शिष्टं तु स्वह्टमेव । तत्राय संग्रहः । सोपाधिः प्रतिविम्ब एव निरपाभिदष- हषेादिनः | पीतः शङ्ख इह स्ति दुष्टविषयोद्‌ मूशित्रमाबाभितः । संबादी मणिदी. वितौ भगिभिय। तदपापणे स्याह्धिसंवादी शुक्तिमुखामि(म)ताबिकरणे रूप्यादिह्पस्त. बेहि । पएमुक्तसेपाधिकष्वादिपन्नसामान्येरुकिप्रतिद्धि(द्ध) जरम निङ्प्य द्वेतजमे शिष्यः कङ्कते-दतेत्यापर्भेन । एष साक्षिप्रतयक्षः ॥ ३१॥ | श्वं शिष्याशाङ्धामाबायै; सिद्धान्तानगुणकस्मेन समाबिरसुरष्यषभङ्गी षारोति -सत्व- निशा दिक्च दरुविकीडितेन- सस्यं संविदि मोहमाज्नजनितो नेयं प्रमेत्या्कि दष्टो विश्रम हत्यसावपि तथा संविद््रपत्वान्न किमू । बेचिश्यं श्रमहेतुषक्तामिति तन्नेयत्यसंङ्रम्यता व्यक्ता श्रीमधुसूदनप्रभातिमिः सिद्धान्तनिन्डादिष्‌ ॥६२॥ तदेद समाषानं स्फुटयाते-संविदीत्यादिना । संविदि सामान्यतः स्वसाारणे ङान- ड्षणे विषय इटयभैः । ईइयमये षट इृत्यादिबृ्तिः । परमा न मथाथोनुमबो नेव क्तीर्पादिकः कंस्यविदेवश्दस्य । मोदमात्रेति । एह रेचिप्य इवि सरगाद- षोधेकयसिदिः । १९ प्रादमोदहौ तमस इति भगव वनाश्च तमोगुणपरिणामविशेषरूपयथाबद्वस्तुतत्त्यामव- धारणात्मक न्तःकरणव्येकानिरभित इति याबत्‌ । एतादशो विभरमोऽयथायोनुमवः । इष्ट रोके शतशाऽनुभूतो पधाऽस्ति तद्त्‌ । भसाबपि प्रृतस्वच्छङ्ितो द्ेतभमेऽषी - त्यर्थः । तथाऽनादिमागद्पमढाङ्कानरुक्चणमोह मान्न जनित इति यावत्‌| संबिडधमलान अबति किमपि तु भवत्येवेत्यन्बयः । मनु इृष्टन्ते हेतोः स्वरूपापिद्धिरेव । नीषन्युक्तरयेकदाररेकनीववादालकदहि. शृष्टयङ्गीहृत्य स्गसामपि चिचदृचिङ्पसंबिदां भ्मत्वात्‌ । एवं नास्तिकेष्वपि शृन्ध- वादिनां विद्घानगादिनां च तत्र तथात्बस्थेब समतत्वादेति चेन्न । सुमुशोः श्चडरे- दिकस्येव प्रकृते प्रटतवेन तद्दृष्ट्या स्थवहरि मटनयाङ्गःकारेग तद्रीत्येव समाधातु मौचित्यात्‌ । जीवन कदृष्टस्तु तेन स्वग्रऽप्यश्ुतत्बात्‌ । निरूकनास्तिकसिद्धान्त- भोस्तु तेन भद्कादिमतपरितीलनतः पुरैव वृणीङतस्ना्च | म च मोहमत्रेत्यन्र मा्रचः सामग्यन्तरम्यावतकलवमबद्य वाच्यम्‌ । तच्च न पमदति । सवेस्यापि मस्य रज्जुसर्पाथद हरणेषु मन्दान्धकारस्थितत्वरूपिषबमा- अदोषजन्यत्वस्येन पीतशश्लायुदाहरणेषु करणमात्रदोषजन्यत्वस्य च इषेः । त्षा- द्विषयादिदोषजन्यश्वस्मापि भने इष्टस्मेन प्रहृते मोहमात्रेति मात्रजनर्थक एवेवि बाच्यम्‌ | स्व हानं भ्मिण्यन्नाम्तं प्रकारे तु विपयेय इति मीमांस्षकसिद्धान्तेन संबि- रपषद्राक्ये ज्ञाने स्वप्रकषादास्वन विषयदोषस्य करणदोषस्य च काटत्रयेऽप्यसभाभित- तमा नेयं प्रमेति व्थबह।रात्मकञमस्य केवरमोहजन्यज्ञापनार्थं तस्तार्यक्यात्‌ । अत्रायं प्रयोगः । इयं संबिद्मरमेत्वादिको व्यवहारः । मोहैकमृरुकः । संविद्ध- मश्व त्‌ । संबिदन्तरनिषयकतद्न्पबहारवदिति इ्ान्तलिद्धौ सप्याम्‌ । द्वितभमः | मोहमात्रमृरुकः। संबिद्कमत्वात्‌ । इयं संबिदप्रमेत्यादिसापितसंबिद्धमषदिति । वटुकं द्षेपशारौरके-बिषयकरणदेवान्न अमः संविदि स्यादपि त॒ भवति मोदस्केदग- देषपेभ । भगवति परमासमन्यद्धितीये समश्वाद्यमतितियिमस्तु आन्विरक्ञानेतुरिति । ननु भवत्वेवं संसारम सोपाभिकादिमदुषन्यस्तपंश्विषभमसामम्रौबिरुक्षणमो- इमात्रसामभ्रीजन्यः संविद्धमत्बादभापि तदितरः सर्वोऽपि जमस्ु निरुकपश्चबिषभ्र- मान्यहम- एवेति नियमस्सु स्यादेवेति चेन्न । सांप्रदायिकैः पूर्वाचारयैस्तदागन्स्यस्यैड हूवितत्वादित्यभिसंबाय तयात श्रीमन्मधुसूदनघरस्वतीसंमति संप्रथयति-तैचिन्यमि- त्पाथुषरर्षेन । तदुक्तं ॒सिद्धान्तविन्दौ -ननु नीडस्य निरवमबस्पाऽऽटानः कर्थं प्रतिनिभ्ब इति बेत्क।ऽत्रानुपपचि्धेभमहैतूनां बिनित्रत्वादिति । ^ न्य [क्थ माहेत- क मयमथः | भत्र नहः येव्येवोक्ते वरद्यदह्यं पस्तिनिम्बनाईं यथा मखादीय- न्नयन्याप्तौ सःमामपि =चसातिनिम्बनायोग्यं चदङ्ःपिति व्यदिरेकम्यािनै मवति । ज दशनाऽऽभासनीटिमप्रिमिम्बे क्षभेन तद्िम्बीमूय निरकनीरखिमनि प्रतिनिम्बन- योग्यववेऽप्रि रूपाभाव© नदरत्सन दत्र व्थमिचःरताननैरासाये तां न्यां विहाय निरवयवप्येदयुक्तं तम यत्छवयदं तलतिनिम्बनःश यथा मुखादरीप्यन्वयत्याप्ठावपि यद्यसतिषिम्बतादं दनिदय (६ स्यतिरेकन्यष्ठौ अयौ प्रतियिम्बानरसवेऽपि निरवयवसामायविन -त व्याभिवार चद्नुमयनष्दुपात्तम्‌ | तथा च यत्र यत्र सरूपत्वे सदलर्यत्पं तत्रं [त म्व६ -- न्यु {त्यन्वय सतर दत प्रतिनिम्बानरत्वं तन्न निरवयवप्वरि © 5. रे ल व्थस्ल। सीद निरवयवस्याऽऽत्मनः प्रतिकिन्मो न युक्तं इति | भगुल्प नाऽऽ्चाप्ये-यरं स्मद्षते । तश्च स्वयमेबन्वेष्यम्‌ | विस्तरभयामे् मपण्ध्यत्‌ । न्म घोरि०)ऽस्तीति सबन्धः । नादिना त्वाचाया- न्तरन्रन्थः | २३२ ॥ एवमामिसनन््‌ प्राय ८.५ धदतचचिध्य एन पुनः इङ्कत-- भस्तामेबमि- त्या दिमन्दाक्रान्त+-- आस्तानचव्‌ तदय मावा यमनं पोप्डूक्ययाक्य जवि (वन्वनभातय दमं तज [तन्वः क इष्ट; । ५ क ५ ड्‌ क ५ द ~ ि विद्विष्तःवातति विजनेसं भारतीय आह्‌ ॥ ३२ ॥ एवं [नर्च रक्तिथ्रवतरण 99.115 मन्त्यसधरेतां मदत्वेथापि । येऽ माण्ड केयथानये | (वन्यत | (वधत यर कादरादहरण्यगमी दत्यभः | एतादृशाः । इमे प्रोदाहत)पानिषलातद्धः । गीवा पन्त । देत तेषु मध्ये विश्वः स्थूट्देहावरिह- कजागदकम्थाप्द्नः य(तदयः ४ ६८ ति पर्ल । ननु कृ)ञत्र सदेद्‌ हृत्यत्राऽञ्- मैवाऽऽमास हलदना ¡अग दभर; | तज हुः । जनकेति । एवं ती भवस द्<:, < चदय नर्य -सपपरत्यादिना । क्त्।पि हैतुः-निक्चिः पत्वा दिति । त, ,थ, कछ ५.६ --पतीप्य 'ददेपण । १४३ लदुक्तशडकाप्रक। रेषे विमनसं सदिदानं © त । माप्दीर्तीथनामा त्चिदीपादिनवपरकरणी- कसा आचामः | मह वह्यमासमथेप्वोचदिति संबन्धः ॥ ३२३॥ किं तदित्यपेल्तायां तद्धिसदयति- बक्षानन्द इत्यादिखष्णरया- ब््यानन्द्‌ (ह ।वन्धवङूःय उदः; बट यत ब्य्टमुश्या- स्तत्ानस्यद्‌मऽपरारतु तहफृदपरस खिताः पच जीवास्तवोऽन्बा | 1 पिक्यकिद्धिः; > २१ ®> क द्धा स्याप्मप्लमी किच्रिषु फरुति ततोऽनुक्भापपूर्वपू्व # [ बिम्बं तेनोत्तरं त्‌ भरतिषटतिमाणवष्स्काटिकादो करण्डे ॥६४। ब्रह्मानन्दनामकेऽन्तिमकूटास्मके पश्चदहयाश्चरमपश्चपकरणस्ये भरन्ब इस्यर्बः | ुख्यपदेनाऽऽदभेकेन सम्टिचिदुहः । उदिताः कथिताः क्रमादिश्वतेजसपाइ- विराटसूत्रात्मश्वराभिष।ः समुपदिष्टाः सन्तीस्यार्बिकेनान्षयः | ततः किं वद्भि- भते-- तत्रेत्यादिना चिरित्यन्तेन ¦ पयैवभितमाह-जिगित्यादिशेषेण । ततौ हेतोः । भनुक्रमागूऽप।हेसमह्यनुक्रमेणेत्ययेः । निषु म्यष्टयास्मकमिश्वादित्रिषु समष्टयाल्- कनिराड़ादेत्रिषिषेषु चोपार्भोष्वति यावतत्‌ | सप्नमी निष्फलति प्रतिफरतीस्वनु* हृष्य योज्यम्‌ । फति कमयनि--पूचपूतमत्यारिना । तैन भरहिफलनेन । पूर्व बुव पफटिकादो करण्ड म(पनत्त्वममरलनहिष्बवृचर हु पतिहृतिप्रतिविन्बं च स्यादिति मबन्धः ॥ २४ ॥ उकद्ष्टान्त स्पष्टयति रन पित्या(दददुरविक्रटितेन- रत्नं स्वप्रममकमास्न विहिते चेभाटटकराचात्पके एान्रं चास्करण्डकः तदप चद चऽय तत्स्फाटिके | तनेनद्रीपटविश्नमादपमनेस्त तेत्कमादन्नत तत्तद्व्यष्टिपमश्नीवाविमम्‌ जह्य स्वय नन्बरः ॥ ३५ ॥ तदपि निरुकक रत्नविरिष्टं रुः" इकम्पि | उपगतो देवदत्त इति शेषः । दश॑ न्तिके योजयति--तद्वादेव्यादिगषेण । स्पीति । जिन्ादिपञ्जनीषानां बिरेढेन भिथ्यात्ये सतीस्यथं ॥ ३५ ॥ ननु स्बैऽपि पू्वाचाय; साप्रतिका्च सन्यासिनः पारमहम्योततरं मुयुङ्खं धरति बरणबमेगो पदिशन्त्यतस्तज्जयपादिनैव ममे कैवल्यं भाकष्यत्थेवेति किमपरक्षिबारेणेति प्रहृतन्निप्य! शङ्कते-भणवामित्यदिमाचिरनपूर्र्भेन- प्रणवमपदिन्ति ग्पासिनो दृरिकेश्ा- स्तदलमितरचिन्ता जातो मेऽच मुक्त्यै । इति गतमतिमृचर्गोदपाद्‌ाः शमीरः रुतछलितनिचन्धाः किंच माण्दृक्यजञान्चे ॥ ३६ ॥ भवो पएवाऽऽवार्यः पकृतषङेकासमकक्षं वंचिन्धुमुक्षुभुदिश्य माण्डूक्योष- परिषदि हृतकरिकात्मकानिनन्शा' शीनीडधपा दाशाः समद्‌ पसत्वा-शतीत्याधु- ९८ ९२२ भ्याख्यासहिता- ररार्भेन । इति परागुकत्वच्छर्कासममेब । गतमतिं मषटमेषं कंबिन्मूमङ्खं प्रतीरयर्थः। शमीशाः सयमीन्द्रा स्वर्थः । एसादशच।: । भीमद्रीडपादाचा्याः स्रषदि बक्ष्ममाण- रस्येति शेषः । ऊचुः समादािरे इस्यन्बयः ॥ २६ ॥ | किमृनुरित्यपेक्षायां तस्संकषिपति-विराश्स्यादिशिखरण्वा- मिराटूसजाभ्यक्तेः प्रणवगतमाजाभिरमितः सहालं विश्वादीनपि किट विलाण्य क्रमषराब्‌ । तुरीयो विज्ञेयः परमस्मखरूपः श्रुतिमतो गतदैतः प्रोक्तः सपदि परमात्मा शिव इति ॥ ६७ ॥ विरा समहिस्थुकशरीराभमानी भिदासिस्वयः । सूत्रं समशिपृकष्मशरीरामिमानीं ज्ञ इति बाबत्‌| मग्यक्त समा्टेकारणश्रीराभिमाम्येष शव । स च तच्च तच्ेवि हदः वैर्बिर्दिरण्यगर्भश्वरेः सह । प्रणवेति । जंकारसंबन्धिनीभिरकारोकारमका- शख्यमाप्राश्चन्दबास्याबयवव्यक्तिमिश्च सहेत्यर्थः । भभितः समन्वाद्कागेन । विश्वा दौ न्विश्वरतेनसमराहारूमान्‌ । जम्रदाद्यवस्थाभिमानिनो जौबानिति याबद्‌ । कम- बश्च दनुकरमेण । भरंमावनोत्कर्णेण निरवशेषं थथा स्पास्तथ।। विराप्व किट । रेक्व- भावनयैकीहृत्येबेह्यथः । तुरीय इत्यादि स्पष्टमेव ॥ १३७ ॥ नयु चिश्रदौपादिबिच्रे पराक्‌ दूरस्थो म उक्तः स एव जीवः कुतो नोश्यत इरि कद्वभान प्रहृतश्रिण्यं घरति गुडः समाषत्ते-कूरस्थ एवेत्यादिबज्नन्ततिरकया- कूटस्थ एव न कृता भविताऽत्र जीब- स्तत्राप्यपाधिवदातांशल्वस्य स्वात्‌ । इव्यादिसंक्यवरो प्रति भाष्यकारः श्रीपादपद्मपरमाणव आहूरेवम्‌ ॥३८॥ भधर कुतोऽस्य जीबत्यशङ्ेत्यत्रा$ऽद - तत्रापीत्यादि द्वितीयपादेम । उपाषौन्नि । ङवाभेः स्वधमारोपकङक्षणस्थान्तःकरणदेर्या बश्ता भाषीनस्व लस्य येऽ: प्राह्- शाप्रथोजकः | सुषुप्त्यषच्डेदेन विरीनान्तःकरणादिकारणतादात्न्यापज्नित्त्नरूपो बि- मागबिेषस्तस्य रमस्तस्साक्चित्वोपरक्षितचिर्स्वरूपस्तस्येत्य्थः । भाष्येत्वारि । एषं बक्माणरीस्यत्य्थः । सपर तु सरल्मेव । मत्र भीत्यादिषुनारथमेव । श्वं च त्वाह- कहवयुधुशुसमाभानं तु श्रीमद्भगवतयादैरेवाकारीति भावः ॥ ३८ ॥ नन्‌ कथं तन्मादृदमभश्चुशङ्कोपशमनं भीमद्धाभ्यकारचरणाडणसरोडहपरागैः कुत ऋय ऽकारीर्यपेश्षायां तत्संक्षिपति-ब इत्यादिशादंरगिकाडितेन- पौधेकयसिद्धिः | २२६ यो दृग्टर्यषिवेकतोऽच फलितः कूटस्थ भासा मतु स्याज्जीवः परमार्थतः स्वपनतस्तास्मिस्तु यस्तेजसः स प्रातीतिकं एव जीव उदितो जागत्ययं चद्धव- हिश्वारूयो व्यवहारतो निगदितो जीवः परस्ताच्रिधा ॥६९॥ य । श्रद्धे । दशिति । शूपं दृश्ये छोनं दक्दुदश्यं द्र मानसम्‌ । [ बीब्तयः साक्षी इगेव नतु दश्यत इति सुप्रसिद्धभीमद्धगवर्पादङृतपकरण- भिशेषत इत्यर्थः । फकितिः पयषसन्नः । आत्मा कूटस्थः । मयोषने शग्ग्ध बीरङ्के कटभक्ञियाम्‌ , हइत्यमरात्कृटभनिर्बिकारेण स्थितः कटस्य उच्यत इत्पभिबु- कोकेश्च यघननजिर्विकार इति यायत्‌ । सतुस एव । परमाथतः पारमार्थकः कूटस्थन्रह्मणोभेदो नाममात्राहते नदीति व्षनादद्वेतब्रह्मामदयोग्पतया वास्तविक इष्वर्थः । स्यादिति सकनधः | त्येव मुक्तिभागिखा'देति भवः । न्वस्य पारमार्थकजीवतरेऽम्यः प्रातिभासिकः व्य.दहारिकश्च स वाच्य एवे्या- काङ्कष्चाषामाह-स्वपनत हत्यादिन! स्यवदारत इत्यन्तेन । स्वपनतः स्वमावस्थमा | ह पुनस्तस्िम्कूटस्थे बस्तेबसः स्वसप्रयोजकापास्यतेज कलितः स इष्यादि ङ्वहमेव । डपसहरति- निगदित हतिधम॒तिशेषेण । तत्तम्म दु कन्यपस्थार्क्षणा- क्कारणात्‌ । परः परमास्मैब । पूर्वोक्तस्वप्रकाशारत्न न) खारक ितफाचकेरण्डकव्रथर- हन्ति । त्रिधा पारमा्थिकादिमेदेन त्रिप्रकारक एव जीयो निगदितः प्रतिपादितोऽ- स्तीति चोजना । एवं चोक्तशङ्का विष्टापस्थवङम्बनेनेव परयुकतेप्याकूतम्‌ ॥ २९ ॥ नन्वथाप्यनयोः भमद्रोडपादमगबर्पादमतयोरीश्वरस्य मि स्वरूपमिस्पतप्त- बाह-भीगोडपदेत्यादौन्दवकय- श्रीगौडपादेन्यपदाम्बजानां श्रीम।ष्यकाराङ्ध्रेसरोरहाणाम्‌ । ईशस्त॒ मायाप्रातिविम्ब एव समीहितोऽर्थादिते बोध्यतारयेः 1४ ९॥ हेजवेत्वादि पूजार्थम्‌ । रिष्ट तु स्पष्टमेब ॥ ४०॥ निमबबति- इतीत्यादि प्रनोषितमा-- शात द्‌ाम्तामताः प्रदुारताः प्रातयन्वश्वरनबाा स्ना मणः हरय तिंवदेकरस्यतो बत पक्षाः सकलाः सतां पदाः? ४१ ॥ इति प्रतिनिम्बेश्वरवादिमतेक्योपषान्ः । २२४ त्थ क्य महत. दभ्तीति । अहृदिगगजपरिगणिता दृष्यर्णः | बतत्युक्तेकरस्यरामहर्वे । हरेति | मूरण्मासीस्यादिद्भिणामूतिस्तोजायनममछाकप्रसि द्वष्िषाहमूतिबदित्येतत्‌ । सपरं ठु सक्मेब | ४१ दति प्रतिनिम्बधरवादिम्तैगबःप५पश. | धवे अततिरिम्बश्वरबादिमतेकपापदततिमाकेण्ये पुतष्टिम्य द्य स्ववां प्रति एन्छति- रशो ऽपीष्यादिशादरुकिकीड>ेन--- हंडोऽपि धरतिविम्ब पव यदं चद्भयाप्स्वतन्न्‌ः कथं स्वापाध्ययलयाऽपि नद्यनप्रतस्तादहक्म विन्नापणो | ङिषचोपािनियापकामप क इद्‌ स्यादुन्यतिम्याकलं विप्र प्रत्पयरुन्पदा विविरणावायास्न्‌ बिम्बरातःम्‌ ॥ १॥ मो ररषरदितमणे | दशोऽपि परमश्वरोशप । मिना जीवस्य प्रतिभिम्बल्म- ५।२बातन्ञ्यऽपि जीबरष्‌ा देष = कतिः, परत्वीश्धरम्य तदुनुजितमैबोति सूच्यते । तदेन बिध्दमस&ति-पतिनेन्न एमल्यादिनः | गट (निजिस्व एव चत्त स्वतन्त्र; कथ भूजाद्यि दु नव स्वतन्त्रः स्वात्‌ । सर्वत्र मृस्वप्िमस्नादौ बिम्बपारतन्त्यत्येष द्ंनादित्यभ्याहूरयेबान्वयः : नन्धरशरस्य प्रतिमिग््यऽपि सदुपाषमंहामागयाः एरमनिचित्रश्षाङ्तिमत््ेन वष प्ते(वम्बस्प तस्य भक्तु प्वातन्म्पमित्पाण्हप विजित्ररछिमत्वयुपाषे। प्रतिनिभ्ब- १बातन्प्याजाने क्षपरमाजक्मेव | स्नतपायेनमश्रेण सच: सर्वे्टदानदक्षि स्काग्दा- दिपुरणप्रसिद्ध चिन्तामण्यारूयरत्ननिदचेष तभास्वेऽपि रष्मविविम्बितवस्तुनः हमापनत्यादद्षु नान्मेबापिस्याद- स्वेत्यादि द्वितीयपारेन | भद्ध मतिनिम्बः | ताद्‌ स्षेतन्त्ः | चिन्तामणाषपि प्रसिद्धरत्नविदेषेऽपि। न्यदधत: ` दिरदथारपे । भेन निणीतेऽस्ति यतस्वस्मासतिनिम्बस्योपाबिमहस्वेऽपि . जेब स्वातन्ञ्यमिति संबन्धः । पतिनिष्देश्चरबदे द्षणान्तरभप्या-किचेत्यादिना | धटि मद्मथयपाधां प्रतिनिम्ब एवेश्वरध्व छर पामिनियामकोऽपीर ससरे कः स्माचस्व शूपागिपरदम्ब्तव' दन्यस्य मिम्बीभूतचेतन्यश््य तु शद्धपवाङ्गीकरिण तद्माबाच्च न्‌ कोऽपि बूयाडिति गोजना। टतः किमत्र समाधानमियत बाहं - इतौल्यादिद्ेषेण । इति स्वदु्ष्चहकारीत्येष । किवं परमविकरम्‌ । विप मुप जाकषणं मति । तुर्व बेढक्षण्पावेः | नोभयतः ३३५ दिषरणपि । प्रकाक्षालभीचरणारूयाः भीमद्धिषरणकारा हइस्यर्थः । विम्बेति । निभ्बे- = ऋरबादमेम । मुदा दर्धणेब । भबदनाहूरि्यथः । पएतेनाकेश्चातिश्चय्गतोषो ग्पञ्यते ॥ १ ॥ कथमवदजिर्यत्र। ऽऽह --- भदान इत्याधु्वचेनेव- भन्चान प्रातिभिम्ब एव त॒ भतो नीवोऽस्य कायं इदि स्यक्तस्तस्य विस्त्वरऽपे सित॒स्तजस्यसो दपणे। इष्ठा तद्रदमष्य रूपममट मृक्त्यन्वपीष्ठं ततो मिथ्यात्वेऽपि न काऽपि च क्षातिरिह स्पाचापि चिद्रौरषपर ॥२॥ अस्याज्ञानध्य । तप्य जीवस्य । व्यक्किरदमञ्च हइत्यभिव्यक्तिः । तत्र शन्तं स्पष्टयपि-विसत्वर्‌ ६त्य॥दन। दृशत्यन्तन । सविद; सूमस्य तेजसि गोड । विसस्रे प्रसरणद्यीरे सपि । अस) स्विदुष्यक्ति; । दर्पणे निर्कसूर्थाखोकानु- आद्यस्रेन तत्क! ५मूत दय इत्यथः । ६।९।न्ति* योजय॑ति-~- तद्वदित्यादिना । अमुष्य प्रतनिम्बध्य | अमर युद्ध. । उक्त । मिथ्यालेऽपि मङिनसशूपस्येत्या- कम्‌ । खमान्तरमप्याद--न्‌।पीत्यादिगेषण । चिन्रविभ्यजं गुरुत्वम्‌ ॥ २ ॥ तत्रापि शद्भत-नन्वित्य।दद।१०या-- ननं का५द नोरूपायाश्वतेः प्रतिेम्बनं निरव वयत। निवमत्व। क (चचद्नीक्षणात्‌ । न निरवयवं नीरूप वा कचिरतिनिभ्वितं जगति कलितं वस्तु काप श्रतं च तथाविधप्‌ ॥३॥ काऽनुपपत्तिरिति चेचां बीतयिदु तत्र ६इं॑योतय्ति-निरवयबत इस्यादिद्धि. तौयप।देन । यद्यप्यत्र प्रथमपाद एव॒ चितनाहपाया हति विशेषणेन चितिः प्रवि- विम्बनानद्। । नीखूपत्वादवायुवदिस्यनुभिव्या केतुमोतित एव । तथाऽप्यसौ नीदहपल्- छक्षणो ३उज॑पक्रुघुमहू स्फटि+ प्रतिनिम्बमाने कर. स्फशिक इति ब्रान्तिपयो- जकेऽमियचर्यव । ततर अ।न्तिभ(तविम्बयोकभवौरपि समवात्‌ | तथा पौक्तमद्वेतसे द्ध -खटित्य स्फटिकस्थत्वारोपे तस्य प्रतिजिम्बघ्ठं स्फटिके ढै दित्यारोपे चु तस्य निध्यायामि मिवेक इति । भत इद्‌ हेखन्तरं तत्र॒ साब- यवजपाकुुमादिताद।स्म्येन प्रतिविम्बनहतेऽपि चितेर्निरवयवतः सावयबवसबन्त- हेतादाल्याभावेन निथैत्वात्सवेवमंविधुरलादिदं पूवेप्ोधनविधाका कथे अषि २९-१ 4 १६६ ष्याख्यासहिता- विन्वनं घटत हत्यन्धयः । फएतदेबोपपादयति--नेयायुशराधेन ।१ पाठकरमादरथक्नो बरलीयानिति न्यायोऽत्र जेयः ॥ २ ॥ भय प्रढृतभ्रीगुरुः समाधत्ते-नीरूपमित्यादिपदर्विण्या- = नीरूपं निरवयवं हि कुङ्कुमादै- लोहित्यं स्फटिकमणो स्फुटं प्रतीत॑षू्‌ । राश्वुस्य प्रतिरव ईटरस्य दृष- स्तत्कस्मादकलनमन्न तस्य तेऽस्ति॥४॥ एषमपि निरूकरीत्याऽत्र ुङ्कुमदिर्लौहित्ये सावयवतादारम्याथस्वरसानिदर्शना- न्तरे विशदयति-- शब्दस्येत्यादितृर्तीयपादेन ¦ ईदशस्य कुङ्कुमा दिको हिस्यवन्नीङ्पस्य निश्वयवस्यापि निरवयवाकाडाभिषद्रव्यतादालम्यापन्येत्यथः । शाब्दस्य प्रतिरवः प्रतिशब्दो दष्टो गुहाथवच्डेदेनानु मूत इति यावत्‌ । उपसदरन्भुक्तरूपवस्तुप्रतिनि भ्बदशैने धच््िष्येण प्रतिज्ञातं तम्य प्रतिनिदश्च॑नप्रद्च॑नानिरुक्तेऽथं देषु एष्डति-- तदिस्यादिचरमचरणेन ॥ ४ ॥ तत्रापि सिद्धान्ती प्रतिवादिनः शङ्कान्तरं स्वयमेव ग्युद्धान्य निशकरोति-न चै. व्यदीन्धषजया- | न चेन्दरियथ्राष्यपिदं दयं तु ब्रह्मास्ति तेनेव तथेति वाच्यप्‌ । अनी न्द्ियग्ाद्यमपीह साक्षि भास्यं नभोऽप्प प्रतिभिम्बितं यतू॥५॥ द्वयं जपकुुमादिशूपं शब्दश्चेति तदुदाहृतनिदर्शनयुगमित्यर्थः । तुश्वब्दो हेढकषण्ये । तदेवाऽऽह-बरक्षास्मीत्थ दिना । ते सिद्धान्तिमस्तव । ब्रह्म । तथा इनि धप्राद्यं नेवास्तीति देतोर्नोक्तरीत्या परतिनिम्बतीति वाच्यमिति संबन्धः । तत्र हेतुं परतिपादयति--अनिन्दियेत्याद्यत्तरार्थेन । यथस्माद्वेतेरिह कोके । भनिन्दिय- पराये, सथ किं तर्हिं मानसप्रत्यक्षं नेव्याह-साक्षीति। म प्रमाणं मनोऽस्माकमित्यभियुक्तोके्मनसः प्रमाकरणलामावाद्भमपमोमयसा- धोरण सा किमात्रपरतयक्षमिति यावत्‌ ¦ एतादृशम्‌ । नम॒ भाकांशम्‌ | भप्सु जे पतिनिम्बति। भतोऽनिन्द्रिय्राद्चं यतचज्ञैव प्रतिनिम्बतीति नैव नियमो भूयादिति भावः । एतेनेदं परानुमानं परास्तम्‌ । ब्रह्म न निम्नम्‌ | मनिन्दियप्राधषस्वादा काश. बत्‌ । तस्य जदो प्रतिजिम्बददीनेन हितोरपयोजंकतवात्‌ ॥ ५ ॥ बोपेक्यसिद्धिः । १९७ भयोकतदेतुमप्स्वाकाशपरतिविभ्बरूपमुपपादयति-नो वेदियादिल््वरया- नो चे्तज्जानुदध्ेऽपरिचितसलिषे या प्रतीति्ग॑भीरं नीरं मातीति पषा स्यात्कथमविततशा न रभः सेति बाश्यद्र्‌ । वाधामावान्न चेदं भवति समदितं बाधकं तस्थ तत्वे स्यादेतद्वाध्यमस्य प्रभवति च तथाव्वेऽथ तेति दोषात्‌ ॥&॥ ` यच्च।कारास्याप्स॒ नेब प्रतिनिम्ब इति वदसि वेषं जानुवते जानुपरिमितेऽपि ( भपरिचितेति । गभीरं नीरं मातीति या. प्रतीतिः सा कथमुचितसराऽतियोभ्या कथं स्यादित्यन्वयः । तत्र जमत्वमाशङ्कष्य निराकरोति नेस्वादिशेषेण । तश्र हेत्तमाह- धेति। बषामाव।तिद्धि ग्युद्ध।व्य शमयति-न चेदमिष्यादिना । इदं प्रागु पचद्‌- निद्धियप्राधं तदबिम्नपिति व्यप्िरू्य बाधकं समुदितं भवक्षीति च न शाच्यभू | तश्र हेतुं चोतयत्ति-- तस्येत्यादिना । | त्य निदक्तबाघकस्य । तत्वे बाधकत्वे सति, एतदुक्पतीस्यादि बाध्यं स्याह्‌ । भस्योक्तपतीत्यादेः । तथात्वे बाध्यत्वे प्रभवति सति, अथानन्तरं तद्धाणकं स्वादि निशकरीलया । दोषादन्योन्याभ्रयदरूपदोषाद्ेतोरितवर्थः ॥ ६ ॥ एबमपरिचिते जानुमात्रे जटे गमीरं नीरमिति या परतीतिजीयते तद्गाम्मीर्वभा- कारीयमेव तत्र तद्मतिभिन्भितत्वं गमयति । यथा दिवाश्थुज्ञानस्य देवदचस्य पीनस शत्रिभोजनमित्यर्थापच्या धनिद्धियप्रादयस्याप्याकाश्चस्य प्रतिनिम्बनं द्यपरति विम्बह* हान्तायेमुपपादितं तचक्तप्रतीतिान्तित्वशक्काऽप्यन्योन्याश्रयरूपदोषसूत्रमेन भिरा हता, तथाऽपि मन्दजिजञास्वनुजिषृक्षया तमेवान्योन्याभयदोषं विशदयति-भनिम्दिवे* त्वादीन्द्रवज्यया- ` अनिनद्दियथाह्यमिहास्ति वयसश्नेव रोके -परतिबिम्बतीति । ध्यापेर्भवेद्धाधकता यदीदं भरयादुञ्नमस्तेन च तस्वमन् ॥ ७ ॥ इदं निरुफपरतीतिजातं यदि जमो मूयात्तर्दि इति पृ्वी्पाखाया ग्यति्वौषकता भवेत्‌ । तेन निशुकन्यातेर्बाषकत्विनात्रोकपतीतो घरमलवं मरिष्वतीति स्प ` एष पर श्पराभय त्यन्वयः ॥ ७॥ तत्राप्याशद्कन्तरं व्युद्धान्य तत्वण्डनप्रतिश्ानं तद्धेव्वादि चाऽऽह-केदिस्वाकु्- दवयुिन- चेत्साक्षिभास्यं गगने तदीयस्तथेव वाच्यः प्रतिबिम्ब एषः । कथं तय त्वेऽक्षितदीक्षणे ते समीम्सितं भाति न चेति बाष्यप्‌ ॥८॥ ९९८ व्यख्यासहिता- एष तवदुपपादितवेन मदुबुद्धिस्थः । :ननु भवतु साक्षिभास्याकाशस्य प्रतिनि- म्बोऽपि साक्षिभास्य एव । काऽत्रानुपपतिरिप्यत आह--कथमित्यादिना । तथाते धाकाराप्रतिनिम्बस्यापि साक्षिभास्यत्वे सति । तदीक्षणे निरुक्तप्रतिनिम्बावछोकने । ते सिद्धान्तिनः । अक्षि नेत्रम्‌ | कथं समीप्सिते भाति। इति च एवमपि न बाच्य- मिति संबन्धः ॥ ८ ॥ तत्र हेतु प्रतिपादयति-खमिद्यादिना- खं साक्षिभास्य तदपि प्रकारा तमोन्तराऽस्य स्फुरणं न यस्मात्‌ । स्वभावतस्तद्रहणाय चक्षु स्तमाऽपि साटखोकामेहेषितं नः ॥ ९॥ भस्याऽऽकाशस्य । तत्रापि हैः स्वभावत दति । तद्अरहणायाऽऽठ।कम्रहणाय । मन्वेवमपि तमे वच्छिनाकायाग्रदण।थ कथं च्चुयेक्षेत्राऽऽद- तमेऽपीत्यादिदेषेण । हहाऽऽकाशबिशेषभववे । स।लकमाठ।कसंवटितम्‌ ॥ ९ ॥ ननु यचेवम।लोकान्धक।रान्यतरान्वितरेवा ऽऽका शस्य साक्षिमास्यतं तत्राऽऽगे, कस्य रूपवत्न तदश मवतु तत्न चक्षुरपेक्षा, तथा तम वच्छिन्नाकाशस्य सा- क्षिमास्यत्वप्च कथं चश्षुरप्त्यकाडकापरातिक्षेपणं प्रहृतस्थटे नक्षत्रादिश्चुद्रारेका- बच्छिन्तमविवेक्षभेव कृतं तथाऽप्यन्धकारस्यापि पिद्धान्त साक्षिमास्यवात्तत्र कर्थं श्षुरेक्ेति चेन्न । एतमेव तत्रापि दचतोचरत्वादिति चोतयप्नि-अत इत्य।दिमुजंग- , भवतपूबाषन- | अतः साक्षिमास्ये कथं तेऽन्धकारे स्फुटा चक्ुरिच्छेति शद् न कार्यां । ततः साश्रनक्ष्रसालोकखस्य जलाद्‌ प्रतिच्छायवृद्धयेतदिष्टप्‌ ॥ १०॥ ननु मवसवं भासङ्गिकमथापि रिं भ्ङृते जरादिभतिनिम्बिताकाश््रहणे ब्षर- पेक्षाकाङक्षायामायातीभेत्यतस्तदाद-तत ईप्यादितदुततरा्ेन । भत्र नक्षत्रपदनान्वरी- यकतयेबान्धकारकिद्धिः । प्रायेण दिवसे नक्षत्राप्रतिमासात्‌ । एवमाटोकपदेनात्र सौराढेक एष । तदितरारकस्य गक्षत्रपदेनैव सिद्धेः । जलति । माष्टिना दरव. शादि । भवीति । प्रतिमानं प्रतिनिम्बं प्रतिमा प्रतियातना प्रतिच्छयेत्यमरासति- च्हायानां प्रतियिम्बानां समदः । छायाबाहुस्य इति पूत्रा्तथा तद्धिपयिषौ बां ्दधि्तसौ तदथमव । तच्च | १० ॥ दोषयमि{दः। ९२९ भन्यदप्यषवेतस्मयोजनमित्याह-भाधरित्यादिज्गषरापदेन - आधारदि्हार्थं तदिह समृचितं साक्षिभास्यपि तरपि स्तेन स्णाश्याततमेव स्फुटमामितमिदं ख विभातीति पै । कटं तस्याम्वयाश्थितिमिपिरतये तस्य मंवाज्छितछा- हाद्दादिवेति प्रतिफलनमिह ब्रह्मणः स्थादुपाधौ ॥१।। जढाघःधारीमूतमूम्यदिः प्रमाथमिति यावत्‌ । १६ जरादिपरतिफरताक।शा- दिहान इत्यथैः । तस्सिन्पङ्कतप्रतिफकितक। शादो । भयोक्त्यवस्यां अरमाम्तेऽप्य- तिदिहति- तेनेःवादिमवेषयनतेन । निर्कतच्षुसेकषोपपदमेन । भसितमित्यादि । » नरं नम दत्यादिभमे । तस्य च्व स्टृप्मयुभूतम्‌ । अन्वेयति ! भ। दिना म्यति- रेकः । ष्टं ष्टम्‌ । व्याह्यातगेव विश्ृतमेवेति संबन्धः । तत्र दतु --ुतीत्यादिा । भाद्श्ौदादिष दपणपतिफर्ति नीरं नम इति भम इव । दुतीति । तसयोशकपु- व्यवदन्यतकारप्रमार्थम्‌ । तस्व चक्षुषः । संवान्छिततवात्‌ । वर्यपेषितत्व- रितः । भ्रिगमयति--इतीत्यादिरेषेण । इति परोकदएन्तेन ॥ ११ ॥ पुनरपयतर शङ्कते-भवतीत्यादिहरिण्या- मवति यदवच्डछेदृष्लोफे भनु प्रतिषिम्वनं न सल तदवच्छेदादन्तगतं किंमपीक््यत । इति तु मृङ्रे दृं तेये वियतमात बिम्बनं तटगतमणिः प्रत्यक्षोऽयं फथं विमलेऽचले ॥ १९4 ननु लोके शोकभ्यवहरे । यदषच्छेदात्‌ पएशचमीयं वृतीपाय । प्रतिबिम्बनं ृला- दिप्रविफढनं भति । तदिति प्रात्‌ । जन्त किमपि चतु न ईयते खद नेद हदयते । इति वु भुढुर भादशे इष्टम्‌ । तो गरे । वियदिति । भाक्षएमतिष- छनस्थरेऽपीत्यथः | तरेति । तदाषादीमृतमूतरनिपतितरत्नविरेषोऽयं कं परतयकष इति षकतन्यमिष्फयादपयान्वयः । ननु चश्वरागिराविजङे नासो प्रतक् एएपतश्* द्विषिनषटि-तिमर इयादिरेषेण ॥ १२ ॥ पमापते-ग्रथत्याुजङ्गपरयातेन- यथा .साक्षिमास्येऽपि से चा्पोऽक- स्तथा तस्य मिम्बेऽपि ताद्दमणिः स्याह । 4 1 ‰९-९ २६० ष्यरूपासहिता- तवयोदाहते दर्पणादौ तु चक्षु- गरहाहस्य सोऽस्तीति वेषम्यमेव ॥ १६॥ तस्य शक्ब्दाक्ताकाशस्य । निम्बेऽपि परतिविम्बेऽपि । ताहक्पल्यक्षः । शङ्ककमते इष्टान्तविषभ्ये स्पष्टयति - त्येत्याय्॒तरा्षेन । वचष्घुरिष्यादि । अखदिरिस्य्ैः । स प्रतिभिभ्बः| एवं च साक्षिमास्याकाशादिप्रतिनिम्बस्थले जरूगतम्यादिपरषयक्ं भवस्येव । दर्षणे हु श्रलादि न साक्षिभस्यं, कितु शाक्घुषमेनेति वेषम्यमेषेति भावः | शिष्टं ठ श्पष्टमेव ॥ १२॥ नन्वेवमपि पुनः प्रतिमिभ्बस्थले विम्बवामस्कन्धस्थितयङ्ञोपवीतादि दक्षिणच्कन्धदौ किमिति प्रतिमात््किटक्य समाधते--आदरौ इत्यादिशादृढकषिक्रीडितेन- आदो प्रतिविम्विते खल्‌ मखे यो दक्षिणस्यां श्रतो रुद्राक्षा निहतः म माति नियतं वामाभिधा्यां वतः । मस्कारात्क टवदृहटशास्तु किरणाः स्वच्छासरागरतिषो व्यावृत्ताः कलयन्ति विम्बमितितद्राश्यन चान्या गतिः ॥१४॥ धामेति । धुतिपदामिभथे)त्र हृत्यथः । ततो हेताः । इशाैक्षिणाचक्ष्णोः किर. णस्तु स्वण्छािमेरादादशंविद्रव्यारपरामूतितः पराभवाद्धेतोग्यीवुचाः पराङ्मुखाः सन्तः कदषत्संस्कारात्‌ । षामदक्षिणाक्ष्णोः कमादग्राद्मदक्षिणािभागमरहणसस्कारतो हेतोश्तजिशक विपरीतं भिम्बमेव कलयन्ति जानन्ति, इति शत्येव बाण्यं षकष्वम्‌ । अन्न अन्या सपरा. गति्न्यवस्था न च नैवास्तीति संबन्भः । भपरं तु सरक्मेष । परषञ्चितं प्रदं मथा सिद्धान्तरत्नद्यद्धान्तेऽज्राप्यम्रे बक्ष्याम दति दिष्‌ ॥ १४॥ उक्तमेबार्थमल्डुरिवगादस्वाद्वि्चदयति--भाममित्यादिना वेनैव वृेन- वामं दक्षिणमेव दाक्षिणमथो वामं षिमागं नर्णां एडयत्याक्षिपुराोगतस्य नियमात्तत्संस्छतेस्तादश्यष्‌ । मह्ाति प्रतिनिम्बभानसमये व्यत्यस्तमेवालिलं काणस्यापि तथेव शग्दरयममृदेकन्न यद्रोरके ॥१५ ॥ मृणा वाममक्षि पुरोगतस्य देवदक्तादद॑क्षिणमेव मागं नियमाश्प्यति। भमथो एषं दक्षिणं वृणामक्षि पुसेगतस्य नियमाद्वामं विभागे प्यतीत्यन्धयः । ततः कि प्रहृत इत्य ¦ भाह--तस्सछृतेरित्मापालिरमित्यन्तेन । तदिति । निरृकमानरसंस्काराद्‌ । बोपेक्यपिदधिः २३१ तौति । तादशं पर्बसदष्ं व्यस्यस्तमेव विपरीतमेव बामादिमागमाकिकं दपु" वेव नवितनसाषारणं यस्तु गृहातीति सेभन्धः । भत्राखिलपदेन निर्गरनिश्वकजकतीर- स्ितदेवदतषदेवारुयदेस्तन्र पतिभिम्नभाने शिरःशिखरायपौनागभागढक्षणं विपरी त्यमपि व्याषटमातस्‌ | तीरस्थितत्वेन स्वद्िरादिप्रतिबिम्बं पश्यतो ऽर्ोधरखस्य चह्कःकिरणानां निश तैतिकपरादृत्या प्रथ शिर ्रूतिग्रहसंस्कारस्यैव सच्वे प्रकृतेऽषःशिरोभानेप्पचेः मश्बेबमपि काणस्य कथडुक्तमानोपपर्िरितयश्राऽऽह-कामस्यापीस्यािचरमचरणेन | जत्र ह ष्युत्ादयति-दगित्यादि । यद््माद्धेतोः काणस्यपि इद्रयमङ्कियुगनेकनर ` गोरके$द्ककतस्तथेष पूर्वोक्तसममेव पमरतिमिम्बभाने जायत इति सोजना ५ १५॥ कापि पुनः शङ्ते -नन्वित्यादिपर्षिण्या- नम्वेतन्नमासे न युज्यते यतस्त- ती चक्षः कलयति माक्िमात्रभास्यपर्‌ । चश्चुव॑दिषयसमी पभेव गत्वा भोत्रं संकलयति तत्कथं तथा न ॥ १६॥ एवम्पकाशपरतिनिम्बेऽग्यापिमुक्वा तद्गुणश्च्वभतिरिन्वे चक्ुर्वदूभादक्मोते गल्वा ्राहङ्कत्वसस्वेऽपि कें न वेपरीत्यम्हानुमब हत्याक्षिपति- चद्यर्बिपाबुचश. वैन ॥ १६॥ त्रा डऽद्शहां शमयति--वादमिधादिस्वागसया-- षाहमक्षिषिषयप्रतिनिम्बे प्राक्तनोऽस्ति नियमो नः परस्मिश । वेपरीत्यविरहाक्किक तत्न ताषटकषस्तु नमसः प्रतिबिम्बः ॥ १७ ॥ ` प्र्मिन्नन्यक्मिन्परतिबिशे बिष हत्यर्थः । तन्र हेतुः --वेपवीत्येत्याविना । तं शोऽनाहिविषयग्रतियोगिकः ॥ १७ ॥। एवं ्वितीयामपि तां प्र्ाचष्टे- शन्वस्येष्यादिलग्षस्या-- हाष्दस्थाषऽकाशमध्ये प्रतिफलटनमलं दड्यते तत्समाण्याऽ- पीटा सर्वत्र लोके प्रतिनिनद इतिं स्यात्तथैव त्वमू्ते । व ‰ ६ 9 ॥ +) ६६२ भ्याख्यासाहता- भक्घनाक्तो चितोऽपि प्रतिकलनमेदं धीप्रकादात्ममुख्येः पूरा ्वार्यवरर्निगदितमृवितं किं न भू याच्छरतीषटप ॥ १८ ॥ परतिफलनशदेषटमतिमिम्बने हेतुं घोतयति-पतदिष्य।दिना । प्रतिमिनदः भतिष्वनिः । अवं च शब्दस्य प्रतिविम्बसस्थेऽपि चा्कपप्रतिनिम्बे यथा निङक्तबामदङ्किणादिवै- परीत्य प्रतीयते न तथाऽत्र तसतीयत इति पर्वौक्तरङ्।नवक।श एवेति पाक्तनपण्यद परीत्यनिरहादिति दैदुमनुङृभ्यो्त देषः प्रतिक्च५ इत्याश्चयः। उपसंहरति--इती श्यादिशेषेण । इत्िश्चब्दोऽयं देह दीद पम्यायेन काकाक्तिगोरुकन्पायेन वाओतराप्य- गेति । निरक्तशचब्दपरातिविम्बप्रतिपाद नाद्धेतेरिव्यथ॑ः । तथव तु शन्दतुस्वमेव तु । भमूतेऽपि भाकाशवत्‌ । अश्चानादावित्याचयुचर।घ तु निगदव्याघ्यातमिबन्बेतिं | ओति । विवरणकारादिभिः ॥ १८ ॥ | ६... तत्रापि पनराक्षिपति--नन्वित्यादीन्दयज।द्नियेण- ननु ष्वरननरयेः प्रातिविम्ब उक्ता नीकूप आकारा इह त्वयाऽपो । प्चीरातप्राकिययाऽयमिष गणस्तु तस्येव ततोऽस्ति नतत ॥ १९ ॥ तस्वैवाऽऽकाशचस्यैव । एतन्निरक्तमाफाये शब्दपति निम्बनम्‌ ॥-१९ ॥ तत्रापि सिद्धान्तिशङकश्चसादयति--न वेत्यादिपूवषिन-- न चास्तु तस्येव गणस्तथाऽपि कृतो न भृयास्पतिनिम्ब एषः। बिम्बात्स भिननोऽस्त्युत नेति त द्वितीय एष क गुणोऽम्बरस्य ,२०॥ तान्दूषयिततं प्रतिवादी विकर्पयप्ति--विम्बादिस्यादिना । द्वितीयं प्रस्याह--तत श्यादिदेषेण ॥ २० ॥ प्रथममपि प्रत्याचष्ट-भाघ इत्यादिना आेऽपि कृत्रास्य नभोगरणत्वं मिथ्यात्मनः स्यादिति दोषयोगः। तस्मान्न मीषर्पीयचितेरक्थि चिसादिषु स्याल्तिजिम्ब उक्तः ॥२१॥ मिथ्येत्यादि । फरितमाह--तस्मादिस्यधत्तरर्भन ॥ २१ ॥ तत्र कं नीरूपप्रतिय,गिकः मतिनिम्बो म संभवति कवा वदद्रुयोगिक्ो यदौ भयालक इति विकल्प्य नाऽऽ इत्याद --नीरूपस्यापीत्यादिज्लग्धराचपद्ेन-- नीरूपस्यापि संख्याप्रभरतिगणगणस्ये्ट एवैष तेऽपि रम्यत्वं चेदभीटं तव सरणिरियं नेव सिद्धान्त ईटा | बाधेकयतिद्धिः । 1. जीरूषेऽष्येष दष्टः प्रतिरव इति विद्ररसमाख्यान्वितोऽपि ध्योम्न्यस्येतदृगणत्वं किमिति न हि भवदन्त्यपक्षि विशारे। ५ हवाषिग पुनर्बस्वोः प्रानीये प्रतिबिम्बावामककपरिमाणो द्वामिमो जीबकविषहि कनिभ्यौ लाञ्रपरिमागाविष्यनुमूत्या स्फटिकादौ ठँ दिव्यमिति प्रतीत्या च स्ेरूवष सिमिनादिगुणगशस्य नीरूपस्यापि जखादो तेऽपि भतिवादिनस्तवाप्येष भरलिङ्धिन्व ट -र्वेत्यन्वयः। तज तदमिपरयमाशक्क्य शमयति. द्रग्यलवं चेदित्यादि द्वितीयषदेकं । इन्यल्वमिस्यत्र शाकप.विवादिवन्मध्यमपदलेपाद्‌ द्रम्यपमरेवत्वमिस्यर्थः । कतो नेदे- विति -ेददनिहपणदिवेति मावः । कत द्ुोक्रनमियुकैः--निरुक्तावभिमः ये दधते तार्विकादयः। हवत्रिभादिषिच्े हु ` खूडनाधो शरु्िद्धिता ,इति । नापि द्विौयतुतीयावित्याह्‌--नीपे$पीस्यारिवा --कवोशकमसयनदेन । `तु त्व देष उक्त इत्यत्र ऽऽद्‌--मत्यत्यादिशेद्ेण .। भस्य "कषदस्य । "तद्गत -प्रहृवाकारगुणलम्‌ । सन्त्यपि निम्बादभित्रः -दिङगिम्य- । „ति पक्षे । दरि रते सति किमिति नहि भवेदिति कबन्धः । सपि उ, देर । .छिद्धान्ते गुणगरुणिमरभेदादिति मावः ॥ २२ ॥ इमेव, विचारं पप्रय ति--उप।दनेत्यादिमूजंगप्रवातेन-- -दरवादाननिष्ठ। मृणाः कायम नवीनान्णानारमन्ते परेषाम्‌ ¦ भ्रतेनेतदिष्ठ नब्यत्कत्‌ सड उपदप्नमा ये गणास्ते त॒ कार्यं ॥-२३.॥ दरेषा- तीर्किकणाम्‌ ।-तेःविति ¦ तएव तु -युणाः - क्के -सिद्धाः अन्तीति वोयना । रय-कहुणमुण्वकेदः सूपपाद्‌ समेत्य: । मपरं तु स्रलपरेव ॥२३॥ (्डितनाह--तेवेत्यादहठिकसन्ततिरुकापूवार्भेन- केकास्ति पृपश्चातिका््कुलेऽपि. दष्टः हाष्टो गुणो नभस्त एव ततः. क्र दोषः । - एतेभ `युक्तमिह भूतविवेकवाक्य स्पष्टं प्रतिष्वानिरितिप्रभाति त्ववेक्ष्यष्र ॥ २४ ॥ भदममिपरायः । सिद्धान्तनिन्दावकरिवां प्रङृप्य । सा- च. स्वयं जडाऽध्यजडेनं विदामासेनोज्बञ्ता पुवैपतस्कारजीवकमेमयु्ता, सती शन्द्प्पथरूपरणरमरशसम- ०-\ -१ ३५ घ्य[ष्पासहिता- कनि भाकारावायुतजोजटय्थिव्यास्यानि पञ्च महाभूतानि जनयतीद्युकेरपश्चीह- तिदश्चायां शब्दगुणरूपमेवाऽऽकादाि ते परथ्याययिककार्यगतः शब्वो गुणो नमस एव प्ीकरणरमर्पति । एतन गुणगुण्यभदोऽपि व्याख्यातः । उक्तेऽथं पू्वाचायसंमतिं प्ररिपादयति--एतनेत्यादुत्तरर्थेन । एतेन निश्कोपपाद“ नेन | इह प्रतिष्वन्थाख्यद्यव्दग्रतिःम्बप्य प्रतिज्ञात आकाशगुणत्वाश्च इत्यर्थः | भतिष्वनिरिति । प्रतिष्वनिर्वियच्छ्द इति । भूतेति । तुरवधारणे । युक्तं योष्यमेष स्पष्टमवेक्ष्यमित्यन्वयः ॥ २४ ॥ तत्रापि सिद्धान्तयेव प्रतिवादिशङ्का व्युद्धाव्य उ्युदश्यति-न वेस्यादिभबोषितया- न च तर्त एव वाक्यतो नमसोऽसों गुण हत्यपीर्थतापू । जनदृष्टित एव तैस्तथा कथनात्कारणताऽपि तत्र यत्‌ \२५॥ त एष निरुक्तभूतविवेकग दिव । वाक्यतः प्रतिष्वनिर्वियच्छन्द इति बच. नादेव । तदहि । असौ शब्द धरतिध्वनिरूपः । नमस कास्य । गुण इृश्यपि गुण एवेत्यपि । न च दर्यतां नेवोच्यतामिति संवन्ध. । कुत हत्यत्राऽऽह--जनेत्यादिना | तेूतविवेकङृद्धिः । जनेति । टोकटदौव । तथा प्रतिष्वनिर्ियच्छब्द इति कथ॑ना- द्वेतोरिव्यथः । तत्रापि हेतुमाह.-कारणता्पीस्यादिशेषेण । तत्र वियति | यद्य स्माद्धतोः । कारणताऽपि शब्दोपादानताऽ“यस्तीति प्रसिद्धमेव तस्मादिति योजना ॥ २५ ॥ खपसहरति -नरूप इव्यादिशादृटविक्रौडितेन- नीरूपऽपि च खे ध्वनिप्रमरति नस्तच्छब्दुवन्दस्य ते संसिद्धं प्रतिविम्दनं बत यथा रूपादिहीनात्मनः। मायादौो न तथा कनोऽज भविता ब्यात्मनस्तत्ततः को दाषः प्रतिषिम्बवाद्‌ इह वः श्चत्थादिभिः स्वीकृते ॥२६॥ प्रशृतिपरदणं वणाचथम्‌ । तत्निरुक्तोपपतेर्हेतोः । ते प्रतिवादिनः । तत्‌ परति- बिम्बनम्‌ । निगमनग्याजन एच्छप--तत इस्यादिशचेषेण । नेड्धैतिनाम्‌ । श्रुत्यादौ. त्यादिपदेन सूत्रतद्धाष्यदेः संग्रहः । दिष्टं तु स्पष्टमेव ॥ २६ ॥ तत्रापि शङ्कते नन्वित्यादिद्रतावेखनिपनिन-- ननु षिभोर्घटते न विहायसा व्यवपिद्ान्यतय। प्रतिबिम्बनम्‌ । बोधेकयसिद्धिः। २६५ उपगमेऽपि कथं चिदम॒ष्यनो घटगतस्य च तदरजरेऽस्ति भः ॥ २५ ॥ जुष्य ब्रहृताकाशपरतिनिम्बनध्य । कथंचित्‌ अद्धाजाश्येकनि्ेन्धेन । षटेति। घटतिबिष्टाकाश्चस्य । तदिति । घटगतजल एव । स प्रतिनिम्बः | नो प्रश्क्षेणं नेबोपकभ्यते व्यवधिदन्यतयैबेत्यायनुकृष्यान्वयः । २७ ॥ एषं युचिबिरोधुक्ला श्रुतिविरोधमप्याह-नेत्यादिशाश्न्या -- नान्तयामिब्राह्मणं संगतं त- ल्जीवे तस्यवस्थितेरण्ययागात्‌ । इत्युक्तिश्चे न्न द्विरूपत्वतोऽस्य कुम्भाकारस्यापि त्र स्फुटत्वात्‌ ॥ २८ ॥ तद्विमोरपि प्रतिबिम्बाङ्गीकारपक्षि । अपिः प्रागुक्तयुक्तिसमुश्चये । थभोक्ता्च- कृकामनृद्य समाषतते-हतीस्यादितइत्तरार्धन । तत्र हेतुः । दविखूपेति । अस्य कुम्भ. गतजटे भाकाद्चप्रातिविम्बस्य । द्विरूपत्तः। महाकाशङुम्भाकाशप्रतियोगिक्षत्वाम्या- ुमयास्मकल्वादित्यथः । तत्रापि हेतुः । कुम्भे्यादिरेषेण ॥ २८ ॥ नन्वेवं चेत्‌ कुतोऽसो द्विषिषो नोपरम्यते । यधपि एकविधो महाकाशस्य कुम्भगतजखादो प्रतिबिम्ब उपरम्यते तथाऽपि स एवायापि संदिग्धः प्रतीतिस्तु तदीया आमिकत्वेनापि उपपद्यते इत्य्राऽऽह-- अनुमित इत्यादिदृतबिकम्बितेन- अनुपितोऽनुपलन्धिपराहतो न भवति प्रतिविम्ब इह कचित्‌ । स तु रवे्ुंकुरेऽनवलोकितोऽप्युपगतो गृहव्रत्तितमःक्षयात्‌ ॥२९॥ इह होके । प्रतिजिम्बः । भनुमितोऽपि । कचितकस्मिशिदेशे काङेऽपि । भनु पङक्ढषीति । उपकम्भ्यभावमात्रेण खण्डित इत्यथः । न भवति नैवास्तीति संबन्धः । तश्राम्यथानुपपत्तिमनुग्राहयति-ष तु इत्यादयुत्तरर्षेन । स तु प्रतिबिम्ब्तु खेः सूयस्य । मुकुरे गवाश्चादिसंमखसष्मगादर्ये । अनवलोकितोऽप्यदृष्टोऽपि । गृहेति । गबाक्षा- गततदूरोकेन गृहगतान्धकारष्वंसात्‌ । उपगतः स्वृतो भवति यतस्तदन्यथानु- पपत्त्या नैवानुपकन्धिरमविकप्राहिकानुमितमावबाधिकाऽस्तीति योजना ॥ २९ ॥ षद्विश शोके रुत्पादिभिरित्यत्राऽऽविपदन सत्रादेः सूचनात्तदशंयति-षाव्‌ इत्या- वि्हर्षिण्या-- ६५४ व्याख्यासहिता- वादेऽस्मिन्पुनरत एव चोपमेति स्॒ादेः स्फटमनक्छलताऽपि पर्थात्‌ । साऽन्यज त्वगतिगतिस्ततोऽपि धर्ता विज्ञेयः प्रतिफालतात्मधाद्‌ षः ) ३४ 1 भत एव चोपमा सूर्थकादिवदित्यादिमूतरतद्भाभ्य देलिरथः । परतिकन्ति ति । वैषि. दिम्बितस्मिवादः ॥ २० ॥ शन्नैषाऽऽमासवादिसूत्रान्तरमप्यनुकूटयति-सामास एष वेसपाव॑वा- आभास एव चेति च सृचान्तरमपि संहयंभत्रेव । नैवावच्छेदमते तयोस्त तत्र स्वर्संभेद्गति ॥ 8१ ॥ तयेोरुक्तसूत्रतद्धाभ्ययोः ॥ २३१ ॥ धत्र विरोविपूत्राद्यपन्यसखय तत्तात्पयेमाह- यस्त्वियीरितिथैव- यत्वम्बवद्‌ग्रहणादित्यादां भूजभीाष्यंयोर्प्र्‌ ¦ प्रतिविम्बवादखण्डनमिदम पि परिणोभ॑वंिकसथेध्‌ 11 ३२॥ परिणामेति । प्रकृति प्रतिज्ञादष्टान्तानपरोधादिति' सशरधिदभिणीषवोरवलया मस्य कारणानतिरिकसत्वामिपरायवद वा स्तविकभति निम्बे) ३२ ॥ तत्रार्थापर्तिं प्रमाणयति--नो चेदित्यादि परदर्षिण्णा- नो चेत्स्याःक थिह वैदिहीसभोकषत्व- मित्याद्‌ावुपरिगसनमाष्ययोयत्‌ । ह्टाम्तीरूत मपटष्यमस्ति तोये सृयस्य प्रतिफलनं तदज्जसा ते-॥.३३.॥ दधिदासेतयत्र भहाभ्यां चेति च्छन्दःसृतरण -ूर्ववणस्य ंयु्काबत्वेऽदि,युङववदि- , कदपान च्छन्वोभङ्गः । तस्तिफरनं सूर्यस्य सोय ते प्रतिषादिन इह॒ प्रहत ज्जण्डने नो चेदेवं तत्तत्पर्याकल्पने । अज्ञसा साक्षात्कथं स्यादिति संबन्धः |३३॥ | एवमवच्ठिन्नवादमपि परकृतेऽनुकूख्यति-जंश्च इत्या्ाभ्याम्‌- अंशो नानाग्यपदेशादिति सृते तदीयमाष्यादी घटसंवतमित्थादिश्वताववच्छिन्नवादो यः ॥ ३४॥ प्रतिरिम्बवादिनामपि सत्‌ संमत एवं यदहिना तमसौ | नो संभवति न दृष्टः प्रतिबिम्बो यद्विना परेष्छेदुषू ॥६५॥ बोधेकयतिदिः ६८ एवमत्र श्रतिमेव प्रमाणयति-यथा हीव्यादिनेन्दव ज्नया-- यथा द्यं ज्योतिरात्मा विवस्वान भिन्ना बहपेकोऽनगच्छन। उपाधिभिः कियते मिनन ज्पो देवः क्षेजरष्ववमदेत आतमा ॥ ३६ ॥ ॥ ३६ ॥ एवं कूपं सूपं प्रतिरूपो बम्‌ तदस्य रूपं॑प्रतिचक्षणायिति श्ततिमिक एव हि .. भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुष। चैव इयते जख्चन्द्रवत्‌ । इति श्ुतिमच्यभतः पठति-्पं रूपमित्यायुक्तवृततनेव-- रूपं रूपं प्रतिरूपो बमूव तदात्मेव ग्यवहारस्य दृष्टया । अत्माऽद्वयो जल चन्द्रौ पभोऽय भूते भूते बहुधेकोऽपि रिः ॥६५५ ॥ ३७ ॥ निगमयति-इस्वादीत्यादिपहर्विण्या-- इत्यादिश्चतितद्नुस्यृती,रततवा- व्सर्वज्ञात्मगुरुवरेरपी ण्सितत्वात्‌ । युक्तोऽयं किल परपोषितिदिजानां सोरभ्ये प्रतिरूतिवाद्‌ एव नित्यम्‌ ॥ ३८ ॥ परेति । पररमदेसनां, पक्षे पिकानाच्‌ । प्रतीति । परतिबिम्बद्ादः, पञ प्रति तवादः ॥ ३८ ॥ | इद इटस्थदौपमप्यवच्छेदबादखण्डक संव।द्यति-एवमिति शादैढविक्ौडिठिन- एवं कुटस्थदीपे गगनर विसमं प्रोच्य कूटस्थनभे | जीवं स्वादरीबिन्वप्रममथ किमतः प्राच्य एवास्त॒ जीवः) इत्याशङ्क्योक्तमात्मा याद्‌ मदति परिच्छेदृमातचरेण जीवः 'कुचादेर्जकिना स्दाद्विमठम;पे मनः कस्यव तच्छमेव ६९॥ सवेति । निगरादभातिजम्बसमम्‌ । कांस्यवत्‌ तत्पात्रषत्‌ ॥ ३९ ॥ उपसहरति-- तस्मादिवीन््रवज्ञवा - तस्मादलं संभवतो बटन समाध्कानामपि मत्वतश्च । ~ भषाधकादृष्यविरोधतश्च संसिद्ध एष प्रतिविम्बधादः॥ ४: ॥ ॥ ४* ॥ इति दिभ्वे्वरगदतदुपयुकतनारूपभः)-वेभ्वसभ वादुपपविः ॥ 2 9 | ध | 2 ६८ ष्यख्यासहिता+ अयेषपपि पुनः धरङृत एव शिष्यः श्रीगुरुं प्रति नीरूपस्य ब्रह्मणः प्रतिवि. भ्वासंमदे मन्वानः परतिध्वन्युदाहग्णं तु प्रकारान्परेणेव भ्यवस्थापयति-्यश्यन्ते यद्पीत्यादिशादृररिक्रौ डितिन -- ध्यन्यन्तं यदपि घ्वनात्‌ निखिला बर्णास्तथाऽन्यन्नते नोच्यन्ते प्रतिबि।म्बता -ति तथाऽऽलोकस्य तोयादिषुः। स्पष्ठं संप्रतिबिभ्बितत्ववद्यतस्तत्तान्रमः खेऽपि त- दष्यापत्वादोति रूपहानिवपषो न बरह्मणा मे पतः ॥ १ ॥. भयि सद्भूरा : ध्वनौ- एतनामके सूक्ष्मऽव्यक्ते €ब्दे निषादाद्विपञ्चमान्तसघस्व- शस्मके परैककरणके इत्यथः । यदपि यद्यपि | तुशब्दः पूर्वोक्तस्याऽऽकाश्चे प्रतिष्वः न्यात्मना नीूपस्यापि कन्दस्य नीपे ऽप्यधिकरणे प्रातनिम्बत्वस्य निराकरणार्धः | निखिला त्रिषटिश्वतःषषटिव वर्णी लेभुमते मता इति पाणिनिशिक्षोकेरशदषः सपूणा हस्य्थः । बणा व्यज्यन्त तद्वच्छेदरेनैवामिम्य क्ता भवन्ति । तथःऽपि, एवं सत्यपि । अत्र ध्वनौ । ते वणो. प्रतिबिम्बिता इति नोष््यन्ते निव कथ्मम्त इत्यन्वयः। एवं चतददष्टा-तेन प्रतिध्वनिरपि युखाद्यवच्छिभ्नमः- पजातशषब्दादन्य एव गुहाद्यव.च्छन्नभ.संजातः शब्दो न तु तत्पतिनिम्बः प्रहि- धदुनेरिति। समाया तु परतिमेव ध्वनिरिति शाकपाथिबाद्या्नयणेनीप्युपपदेते प्याश्चयः । एवे प्रतिनिम्बवादे दृष्टान्त करतम्य प्ररिध्वनेः प्रकःरान्तरेणोपपत्तिषरुक्त्व! नमःप्रति. दिम्बस्यापि तामह तथर.दिनेदीव्यन्तेन । तमति परागु्छयक्तिसदुश्येऽम्ययम्‌ । एवं तोयाद्विषु । आदिना दर्पनादि ¡ अलोक्य सूयोदिपकाश्चस्य । स्पष्टम्‌ | समिति । खेऽपि नभभ्यपि ' तत्तति । प्रतित्रिम्बिनत्भानि! । तदिरि । भागे. कर्य) तत्वाद्भवर्त प सबन्धः | ततः किं तज।5ऽट- ईतीत्यादिशचेषेण । प्रतिविष्व इति शेषः । १ ॥ ततः प्रङृतशःगुह्भौः शिष्य मवादयपेगऽऽशङ्कमानं कंचिन्मुमुष्ुं परति भगवः न्तो वाचम्पतिमिश्राः सपाथःतुं मामत्यस्याः मच्छ रीरकमाष्यरीकायाः छ्वर- धनाक्च्छेदवादकाऽऽह्रिति समाधपे-दतीत्वः{दभदरविण्या- षते मत्मात भवदृधमना स्यादुराननक्षन्रास्त्‌ भम्वतः , चघटभंइतमित्यनेकृमनं- स्तमवश्छेदस्षमाखूपमेष बादर ॥ २) ब्रोघक्यसिःद' । ३३९ . भ्र मत्तपदेन निश्खव्यव्स्थायां विचारास्थिरष्वं व्यज्यते । व्यदिशन्‌ कथषा~ पुरितय्षः ॥ २ ॥ भन्वेवं, घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नीयेत नाऽऽकाशस्तद- ज्जीबो नभोपम इति श्रुतेरंश्ो नानाव्यददशारित्यादिसूत्रा च योऽयमुपन्यस्सोऽवच्छि- जाद) कथं तश्पङार हइस्यतस्तं प्रपश्चयति -ननित्यादिमत्तमयूरेण -- नानाऽविदयास्तत्तदविद्याश्रयताभे- यऽवच्छिन्नास्ते तु चिदेराः किल जीवाः ईंशस्तासां यो विषयः सोऽत्र चिदात्मा तत्तन्जीवे संस्तिभेदस्तद्पधेः : ३॥ भक्ि्मामतीङ्ृतां मत हष्यार्थिकम्‌ । अवियास्बु नाना भसष्याः सन्तीति प्नषन्धः । ततः किं तदाह--तत्तदित्यादिना । एवं चाविदयाभयतावच्छिलचिदेशल्वं ज्ञी वत्वमिति `वाच्चस्पतिमते जविरक्षणं पथैव्तिताित्याकूतम्‌ । नन्वस्त्वेवं जीव. क्षणे परं स्वीश्वरः कोऽगेत्यत्राऽऽह- ईश इत्यदितुत्रीयपदेन । तासाभुक्तरूपानन्ता- ` दिध.नामित्वये | " नमेवं दें तत्तज्जीषं प्रति ईर दृरस्तसकर्मपाटदानार्थमेक एव भपञ्च माका दिम्हि तत; सुखादिैषभ्यं तेत्तस्जीदारां कथं स्यादिति चेन्न ! तत्त- श्जीषोप।धिमूतठत्तदविधयाविरविंतकरउज्वधिष्ठ नक नेङतपत दर्‌ नपि णामीमूतसप- ब्धीमूदिद्रबरीवदेमृत्रादिभमसमानकपकारकटटिसृषएटयङ्ग,कारादिस्याश्चयेन सनष ततज्जीव हइस्यादिचरमचरणेन । तदुषापिस्तदप्रज्ानाद्धेतः \ २३॥ ननु-इन्द्रो मायाभिः पुूप ईयत इति श्ुःरपियःनानालसुक्तरूपं सर्वानुमबसभी- ज्ीनमपि, भनामेकां ठोहितद्चुङ्कहृष्णामित्याचया तदेकल्वामिषःधन्या श्रुत्या राषष- युक्त्यनुगृहदीतयोकशते्तृलज्ञानपरत्वनापि सांगस्यसंमव इति चेवूबाढमित्याह- भअजामेकामित्यादिशिखरिण्या- अजामेकामेवं श्रगिवचभ एदा यदि मै. | दषिया तद्यन्तःकरणनि 5रास्मरपारणताः । अषच्छिन्दन्तवेते चितिपपि तथाऽपि क्षतिवो मे न कोऽष्यस्मिन्वादे मवति बत वाचस्पतिमते ॥ ४ ॥ ५५ ष्याख्यासहिता- श्रुतीति हिवुपश्चगी । तदिति । त्या एकाव्विायाः संबन्धिपरिणतिं पष्ठी इत्यर्थः । एत। दथा; । अन्त.करणति । एत इति साक्षिप्रत्यक्षा इति याबत्‌ । बतेति क्षस्यभावजन्यद्‌ष । शि दु स्षष्ट^व ॥ ४ ॥ त्रापि शङ्कत- अनन्तेत्यायुक्तवृचतेनव-- अनन्ताविदाभिः फिल निखिलजीषाभिततया प्रपथे प्रत्येकं सति सपि मिभे विरचिते । विधान्ण्डे ना नन तदनवच्छिनविदतो मवेद्न्तय्मी कयमथस भृयादितितुन॥५॥ पूरवारभस्तवयमुकतसिद्धान्तानुवाचव । तर्दिं कोऽत शह्कंशस्तमाह-बिषव्रण्ड इस्यु- शरान । नन्वेवं पक्त सिद्धान्पशवत्तद | विधात्रण्डे ब्रह्माण्डे । तदिति । मश्ा- नावच््छि्चिदूपः । ईश ईश्वरः । न भगेत्‌-अन्नानानन्त्यादित्यन्यः । ततः ई तश्राऽऽह--अत इत्यादिशेषेण । अतः स श्योऽन्तर्वाभी कथं भूयादिति हु नेति ॥ ५॥ यश्चद्‌ पृथप्ोत्तराधं मामवीह्न्मते नन्ताह्ानावाच्छिन्ञा वेदशा एव जीवास्तद अ्रह्माण्डमण्डठेऽसिननडान(वच्छिन्नचिद्रूपः परमेश्वरस्तवत्तदानन्त्याज्ेव सिष्येदतो यः पृथिव्यां रि्ठजित्याद्यन्तय।मिब्रह्मणोपपादितोऽन्तर्यामिस्वूप ईर एब जीबन ष्वपि ज्यापकस्ननीक्ते बध्यतति तु न वाच्यमिति प्रतिज्ञातं तत्र शं ग्युख।दयति-~ धस्मादित्यादान्द्रवज्या-- यस्माद्विधा पवीरवस्य सस्यप्यवच्छेदगणेऽपि सप्‌ । दशस्य चिन्भाच्तनःरिहुः।प सवत्र वर्वतिं सदेति तत्वम्‌ ॥६॥ पस्माद्धेतः । भप्त । स): तवपिषयस्वभागिनी निर्विमागवितिरे केव ङेति न्यायाद्‌ । चिन्माति । पएत्तादहयस्य दशस्येश्वरस्य । मवच्छेदेति । भनन्ता- बान कत नन्तचिद परिच्छेदस्य स्यपीत्यथः । इह नन्तजीनेष्वपि । र्मत्र वियु. स्वात्सवस्वर५।वच्छेदेग पि यावत्‌ । सत्सं िद्मानत्वम्‌ । घद्‌ा निरन्करम्‌ । न ह कणमात्नम्‌ । पवेति, जनन्तेषु जवेषु वानाकेषस्यं प्रा्षु सत्स्वपि शुनः पुनर नन्तेष्वरृमदादिपु तेषु 51 दगज् नाव।च्छनेषु वर्तत एवेति तत्वं हितुभूतं रदस्य प्येष । सतो निरुक्त! नेव कायेति पृवंपदयोत्तरर्षेन सह संबन्धः ॥ ६॥ एवमष्मश्द्रुपपतिमारद्कते पकतङ्िप्य पए नान क्िष्यादिङृनपिवाम, कापि -कले्भषय -- बोधेक्यामद्धः । २४। करोति न गमागमो ननु यद्ष्यवेया ततौ न जीव उदियस्छतच्छिदङताभ्युभायादिकप्‌ । तथाऽपि मुवि कम्णा दिगि सृखं कथं जायतां प्रदे ाषिभिदा चिनेरपि भिद्रायवहयै यतः ॥ ७॥ ननु यटि यथ्यप्यविदचा तैततर्ज्जःन" ध्र पृरखुहानम्‌ । गमागमो उर्ष्वाषोणे- क्गमनागमने । न करोति । अदचुन्धगुणत्व न्नः तननीन्यर;। ततो हेतोः । जीबे तदटुपहितबेतन्ये । ृतैत्यादि । तप्य "दाक ` गदिढदिष्वं पस्तभाऽङत. ` मननुष्ितं यत्छदादि कम तस्याध्युमय. कर्पा रा दना कृ दिकमतस्काराः | भ . उदियानैवोपद्ेतेति यादत्‌ । तथाऽप्येवमपि भुवि भरतवर्पे। मत कयः ह). -प्यःच-हनादिना। दिवि सव्ये सुखं कथं जातां मवतु |` कुन इन्यत्रइऽद्‌- ५:57 चम नरयन | यनो हेतोः। प्रदेश्चविभिद्‌। । पदेश्भदेन । च्विः चे६।.५५।ऽ१ ' निद्‌।दि भेदादिकम्‌ । जादिना कतुंलादि ! अवषपं मपर्तीयन्बय. ॥ ७ || समाधते भामर्तीङकन्मताक्कछदुप। द पिद्धन्दी- न 4 द्यदजग्वश्या- नायं दोषः समत्वासम (द षत .:; सदी तऽदि प्रतोके तस्येवान्स्वकभाक्डदुमयमतेय) 4 :त प्थफिंहेनः । पग्येदं स्याश्देदाश्विदम यसमा तं चद्दास्तवेकयं जीवे तद्म तशो भवक्षि रल पृनवारिते दण्डधातिः॥ ८॥ - तत्र हेतुः रम्य । यो. पुर्ववऽषछ २२ दान्तर्मतनोनाश्रद्चपक्षे मदौये प्रतिविम्बः व्ट ज -: 11 य" हृत = ५८ ०,५६.३ फठ)पनोगतिश्यंभावे कव्ये ट9।: च्छेदन“ 4 +: "ब द्चि;-र प-फ २, गमादिदेोषे दथः सतु त्वज समा 4 चतर तिद । ठ उक्त --पनरेम योः समो - - देषः ८६ ३1२5 कः < २६ १. ५ पूर्दचुषा४२.-..१६१ ६ (३. । , "कथ स मत्व ित्यदैशच < अनुपम रय ते. त. दि भ, बि निरक्दो ११. हरहूरषं वरत हि "०१६ नद्याः, -कथ्य^ | 1. प मये स छते वस्वपि । श्प्पु जट सध) -5१२.९५ब 1 २ "क्छ ` =. ०.९५ 7 कषटरयरूरि ममू । अकति | क्षोधदिर^- समय ( उभये । च्व ` सन्मतिः बाम र “यडा किकारमं इदन्तः हणे य ५८० - ३२ १.२१." ६०: ५ ५५८ ~ ०५५६५ 1 बवे १ ६४२ ध्याण्यासहिता- यादि | अीबेऽभिकरणे बास्सवैक्यं यो ऽविथापतिषिभ्बितो बुदधिप्रतिबिम्वितो वा वि. दाघ्मा जीषः कर्मैकर्ती मुषि स एव दिवि सुखभोक्तेति म्यावहारिकिसत्यस्वापजक्च- गराद्ेकरूपत्वमिष्य्थः । अपं तु सररमेव ॥ ८ ॥ एषं जेतर्हिं किमित्यवच्छि्षवादो ऽयमित्यत्राऽऽह-एवमित्यार्यया- एवं तोस्येऽप्यनयोर्बिभ्बावच्छेद्पक्षयोर्हिंषा । गौरवत आयमन्त्यः स्वी फियतंऽशादिसत्रगडितत्वात्‌ ॥ ९॥ मिम्बेति । प्रतिविम्वायच्छलवादयेरियर्थः । मारं प्रतिनिम्बबादम्‌ । गोर बत; । किचिदबच्छेदमन्तरा दर्पणादौ मुखादि प्रतिबिम्बासंभवाचेनैव निवी बिम्बस्वीकाररक्षणगोश्वा त यावत्‌ । अशादीति । अंशो माबाम्पपदेशारिति सूभोकत।{द्वि््थः ॥ ९ ॥ मन्वेमप्यवच््छिन्नवादेऽत्राषिद्यानानासं तदैक्येऽप्यन्तःकरणनानाष्वमिवि पक्षद्ं कथ सिष्यतीत्यत आह- तश्रापीतीन््रवज्या- तन्नापि चाऽऽयः कथितो विशेषः सिद्धान्ताषिन्दो हि सरस्वतीभिः । सिद्धान्तलेऽन्त्य उदीरितोऽस्ति स दीक्षितरित्यवधायंमायेः ॥ 3० ॥ इत्यवच्छेद्वादोपपत्तिः ॥ ६ ॥ शायोऽविधानानातवाख्यः । भग्त्यस्तदक्येऽप्यनेकान्तःकरणस्वीकरणढक्षणः | शि तु सपष्टमेष ॥ १० ॥ इस्यव च्छिश्रवादापपतिः ।; ६ ॥ अथ शिष्यः प्रङृतमेव धग प्रति पूर्वोकोपादानमतेक्योपपाकिप्रकरणे जीवै भ्वबादो य उक्तस्तेन सह प्रकूपतज्नानात्ववादिरोषं व्युद्धाम्य तत्र संदिष्टानः ति-प्रागिध्यादिवसन्ततिरुकया-- प्रागेकं एष कथितो नन्‌ जीव एव ` स्वप्नोपमः प्ररुतिरस्य जगद्धमस्य । ॥ नानेव तेऽज कथिता इति तन्न जीवः सिद्धान्त इष्टतम एक उतामिता ः॥ १॥ [ख + 8 ¢ ^ प्राधक्यापाद्द्‌ः । 2४३ नेनु भोः भीगुरो पागुपादानमतैक्योपपत्िप्रकरणाष्ये पूर्व्रम्थ इत्यर्थः । एकौ एव न © नागा । पएतादृश्चः । जीष एव न तु ईश्वरः । भस्य साक्षाल्यरम्परया वा साक्िप्रतयक्षस्येति यावत्‌ । इंदशस्य । जगदिति । जायत इति जगदिति व्युत्यस्याऽऽ- काशादि सादिदृशयामासस्येस्यथ : । प्रहृतिरभिन्निमिरोपादानम्‌ । स्वप्रोपमः स्वमन भ्रति पथाऽविघोपहितानिदरूपो जीव एवमिन्ननिमिक्तेपःदानं तद्वदिति यावत्‌ । तदुक्ं सिद्धान्तनिन्दौ- तत्रान्तःकरणगतवासनानिमित्त शन्दियवृतत्यमावकाटी. नोऽर्थोपक्नम्मः स्वः । तत्र मन एव गजतुरगा्याकारेण विवतैते । भविद्यावृस्या च ज्ञायत इति केचित्‌ । विधैव शुक्तिरजतादि वत््बस्नायर्थाकारेण परिणमते ज्ञायते चाविद्यावुत्येत्यन्ये । कः पक्ष; भ्रयानुत्तरः । अवि्याया एव ब्वेत्रार्थाध्या, सञ्ञानाभ्यासोपादान्वेन कल्िपितत्वान्मनोगतवासनानिमित्तत्वेन कचिन्मनःपरिणाम ववन्यपदेश्चादिति । कथित उपपादितोऽप्तीति सबन्धः । किं ततस्तन्राड्ऽह-ननिवेत्यादिना । भत्रानुपदोक्ावच्छिन्नवावाचध्पतिमते । ते जीवाः । नानेव कथिताः सन्ति । तत्र तयोः पक्षगोर्मध्ये । बिद्धान्ते जीवः । बो युष्माकं सप्रदायिकानामाचार्याणाम्‌ । एक इष्टतमोऽस्युतामिता मनन्ताः सम्तीन्ति बरग्यमित्यन्बयः ॥ १ ॥ भासौ समाधते-भजत्वेस्यारिभुजंगप्रयातेन- अजत्वश्रतेरेक एवास्ति जीव- स्ततः कः स हइत्यादिसंदिग्धवुद्धिम्‌ , त्वमेव स्वमोहास्सगर्वीहाविभ्व- भ्रमं परयसीत्याहरके मनीन्द्राः॥ २॥ भजत्वस्य प्रतिपादिका या भजो ध्यक जुषमाणोऽनुशेते इत्यादिश्चुतिः। वश्या हेतो. रिष्यथ । तत्र तदेकत्वोक्तेरिति यावत्‌ । तदुक्तं संक्षपश्चारीरकद्धितीयाध्यये-मुका९चौ विद्वदज्ञो स्वदन्यावाकाश्चादि क्ष्मावसानं च विश्वम्‌ । स्वाविदोत्थस्वान्तनिष्पन्दनं तद्धिज्ञातम्य मा म्रहीरन्यथेतदिति । विस्तरस्लग्र स्यात्‌ ॥ २ ॥ ननु कथमयमेक एव॒ जीवः श्वाज्ञानारपगुवीशविश्वत्रमं पर्येदित्यत्राऽइ-- स्वाहानादिस्यायया- स्वाज्ञानात्कौम्तेयो रथेभोऽमृयथा तथेवा्र । बह्मेवाऽऽसीन्जीवो न प्रतिबिम्बो न वाऽप्यवच्छिनः ॥६॥ ननु कनतेयपदवाश्यः प्ते कणं दव । स तु न स्वा प्रतिनिम्बितो तापि १४६४ न्य(ख्यासहिता- तेनावच्छिन्नः । तथा च विषम एवायं तद्दृष्टान्त इत्यत भ---नेस्थादिषेरभवर णेन ॥३॥ नन्वेवं चति भवत्वाभास एव द्माशङकय वादच्रयस्याप्यनादरे देठं चोतयति- ` सामास इष्यादितयैग- | माताम पतिमिम्बेऽप्यनेकसःपर्पवख्छिन्ने | + प्मितत मोरवद्रष्टास्नेऽपि जयो वादाः ॥ ४॥ अवच्छिनेऽ2ि । जनेति ¡ उदुपामितवस्संबन्धाद्िरुक्षनेत्य्ेः । समिति | सस्तीत्याथिक ८ । अथर्‌ तु सररप ॥ ४ | नन कथम्ट्नदः धषु उव: रकरजडाजडजगकत्कश्पकः भ्यामित्पाच्चस्कां धम्‌+ यक्ि-द्वम २८ दि. {५११७५ -- स्पते ८ सपद न्वर्वक्षितुषपृः स्या३कमरवाम्वितं ज) दनः "५दपु\१ जोवरहितान्यम्यञ्च इृषठं यथा । एतस्य दशिसष्टिसमये तदरस्पजीवं बपु- भयः तबक मन्यदहाग चयो निर्जीव हवेश्यताप्र्‌ ॥ ५ ॥ यथा भ्बदधे सरि प्रमातरि बाण्येऽदस्थाविरेष इस्य्थः । अविक्षिभिति । गजतु- श्गादिद्षटुराजादिशरौरःमिठे य।त्‌ । करिगतमपि एकमेव जीवेनान्वितं युक स्यात्‌ । एवकारस्याक्मन्यनगन्यबच्ठेद्‌ा वं विरेषणाऽऽ६- भन्पेस्वादिमा । जीवरहिडान्यिब कल्पितानि प्त तथा| चोङप्न्यं | अन्यदपि कलितमेवास्ति इष्टम्‌ । तदू. त्था । एतदिमि 71 54 । दृति । ददिः न््नचेदवृत्तिः, एड दृष्टिः । ` ` भाकाश्चादि पपर, र ५: द्नय,; सरमया श्च ५ चारकार्तिद्धम्तबिद हेत्यम+ रास्सिद्धान्तः ¡ ८।२.{८्यः । ८. वकं कट्धतवि । सजी वध्मूयात्‌ 1 ननु-अनःऽपि देष्टः: सजी) एप प्रतीयन्त हति चेश्व { उक्तस्वपरदष्टा्तेन तेषा निर्जीबत्वादिव्य, दाय भदादयति- यन्यदेदेत्यादििषेण । तदुदेहमिनसजीषतेन पती. धमनेदेददघः । गरज: । सददतानास्यदत्वाद्‌ । सध्निकतद्शमिवददरीदवदि१,, प्यनुभानमेवेन्ञेयम्‌ । स्व! प्रकतदुद्रददेदतरदेदान मपि वर्को" परीतिमातिकत तदह, छास्पद्तेन दृ्टा्ताहिद्धिवारणाय हतो सदिति । अश्र कंहिपितमपौष्यदेकिदृषपुषो निरपणाद्वे किः सर दुच्यते गर्द ॥ ५ | योधकाः २४५ . ननु--रेन्द्रजारिकनिर्मितनगरारिरा नरा दरवणि सरीराणि निजीवान्येव केवक्ल- भेन्द्रजाश्किररीरमेकमेव सजीवमिति चत "वात्र एकदासोरेक जीववदि ऽस्तु दृष्टान्त इति चेन्न । देषम्यात्‌ । तत्र छेन्द्रजा) र कवृस्पतन गर दिगननमदिभिनानि व्यावहा- शिकिसत्तापन्नानि रेन्द्रजाल्िकदामरवन ¦ अद्दादिमर्ण्यपि सजोवान्येव तन्ते | प्रकृते तु नेव तथेति । तस्मादत्र स्वद्मद्ट। = ९२ सर्वष्ट्पुषटिकर इति स्पटयत्ति- एतेनेति प्रसिद्धेनेन्द्रवञ्यवत्तेन- पतेन टष्टाननसपाम्मभापत ममाविनानककुनकवद्कः । मक्षाटनीय। मना +. पानष्रा- के।छाप्रनिएठामनमनिविष्टय ४६.६॥ भयि कशिप्येव्यािकम्‌ । मवत स्वय । एलन रामीपनरवाते चैतदो दपम्‌, इति वचनासूर्वपधोक्तेनेत्ययथः । दष्टान् ति ¡ ८ निष।यृनरूपोदकेनेति यावत्‌ । ` भत्र निरक्तवादे विषये । समावितेति | पायन नानन्पदुरनुमानादिकर्दम दष्येतत्‌ । ` भात्मेति । आसम्यदैतप्रतीवि या [नतरां व स्कृरतया स्थि्तस्त्या या काष्ठा अवभिमूमिः पनःसदेद्भावातरस्यः 54 प-षासन रत्नांसहपतिनि तत्र या सनिविषटिः सुदेनवाचस््थितिस्तस्य। ६५५; । इय हि तादथ्५ एव चतुथ । तन्म पम जानुसय [नसा तव्यपरिपक्त्यर्भ. पिति फति । सक्षाखनीयः सम्यत २ स्मश्दि कार दहमिध्यातविषयक्ष- सशयानुद्यपूवंकमेव न त॒ क्षणमानि व्वाटनीयः प्रसमनीय पकास्तीत्यन्वयः | यद्चहमेव सेश्वरासिल्द्वतकल्यकः स्यां चदधरुणस्रपेरपि कलिले तथा तदुष- दिष्टबोघस्यापि तत्वेमुत्ये तत॒ काथममविदाव्व(्तयक्नणा मुक्तिः स्यादिस्याचनन्ठस- मावितकुत्कास्तु यथा स्वमन व्यानभीत्या याचमानः प्रसृदन्देवदततस्तवारष्टाद्षे मरे देषदच्त सव स्वप्नमिमं परया व्यु 48 ददषट। भवेति केनातिसरमिनो१द्ः पथ एवेचिष्ठन किचिदपि व्याध्दिक २५/५५ नरुकतापादिकं च तद्वव्करशिपताद्पि शुदे: स्वसप्यस्वरूपपाप्तौ को नाधो भत्रदिति भावः ॥ ६ ॥ ` अयि चाषो सहमनेकश्ुत्यादिपमाणसिद्धानाचनन्तेश्वरस्य कथं वं कृषयक प्यामिति शङ्कुर परकृतसुमुदचं परति मधुमूदनाच्याक्तसिद्धान्तेन सम।षतते--नन्वि, ` त्वादिहरिष्या- | ६१२ २४६ ह्यरूपासरहिता- नेमं कथमहं स्यामीहास्य प्रकत्पक ईहको विशति बिषयो यस्यान्तस्तं जगमधुस्दनाः । अकङिततमस्तत्क(यां चित्सितैव महेश्वर- स्तमउपहिता जीवस्तेन ग्यकल्प्यखिं जत्‌ ॥ ७ ॥ तदु सिद्धान्तबिन्दौ--भक्ञानानुपदितं शुद्धं चेतन्यभीश्वरः । भज्ञानोषृहितं प्व जीव हति वा मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इममेव च दषिसृहि- वादमावक्षत इति । अत्र टीका न्यायरत्नावटी--जन्ञानानुपदितभिति । महनो- पहिताद्धिनमित्य्थंः । ननु- ईंशष्यज्ञानानुपरितप्वे प्रपञ्चमध्येऽवस्थानं न स्यात्‌ | तथा घ यः एथिन्थां तिष्ठननित्यादिश्रतिविरोध" स्यादिति विम्बपतिनिम्बरूपेशर्नीब- वादिभिध्िवरणकारेश्वच्छेदवादे दूषणमुक्तं तश्राऽऽह--ुद्धमिति । तथा चोपहिते जीवचेतन्येऽधिष्ठानतया केवटचे्तन्यस्य तादासस्यमवरयं वाच्य. मिति प्रपश्चमध्ये वद्वस्थाने न कोऽपि दोष इति भाव इति । विश्षयः संश्चयः । लगुर्ष्यमाणरक्षणमेव सिद्धान्ते तमधिकारिणं परस्यूचिरे । अपरं स्वतिसरलमेष । जीवस्येशकल्पक्त्वे भमाणामाव इति भावः । ननु भवत्वेवं ब्रक्लानन्दसेमतं मघुमू- दनाचायांश्चयजातं मवतस्तु कथं तदमिप्रतमित्यत आद--भकारितेत्यादुरार्धेन । कर्यद्युपरक्षणे ग्याष्यस्याप्यविदयाचित्तबन्धादेरवश्षषटस्या नादिदरयस्य । स्पष्टमेबा- न्यत्‌ ॥ ७ ॥ ननु भामतीङृतां मतेऽप्यस्ति दृष्टिसृष्टिरेव । तथा च कोऽज्न विशेष दति चेष- मभिषक्ते---षाचस्पतेस्स्वित्यादिवसन्ततिरुकया-- वाचस्पतेस्त॒ समये यद्षीह दे मष्टिः सुमंभवतिं जीवविक स्पितत्व।तू । तत्रापि नेक्यथदितं किल तेन जीवे तेनायमेव वत मुख्यतमोभस्त वादः ॥ < ॥ विशेषावधोती तुशब्दोऽयम्‌। समये समयाः शपथाचारकाठसिद्धान्तसंविद इत्य- भरास्िद्धयन्त इव्यथः । यदपि प्रतिजीवं तन्मते प्रपश्चमेदादिद नगति जीविक रशिपतत्वादृदृशिसशिः सुसंभवतीति संबन्धः । किं तदाद-तत्रापीत्यादुत्तरार्णेन । वेन भामतीङृता । जीवे विषये । देक्यं नोदितं नैवोक्तम्‌ । तेन हतुना । बतेवि इ । तदुक्तं तिद्धान्तजिन्दौ प्रकृतवादवाक्यशेषेण-- मुख्यो बेदान्तसिद्धान्त दश. जीववादः । इममेव च इष्टिमृष्टिवादमाचक्षत इति ॥ ८ ॥ | म्ोधेक्यसिद्दिः | २४५ ननु मवश्छयमुक्रीस्यैकजीववाद एव मुख्ये वेदान्तसिद्धान्तस्तथाऽपि शुको पक्तो वामदेवो भुक्त इस्यादिश्चतेनानाजीववादं विना का गतिरि्यत्राऽऽद--ञ्युकदेसित्या- दिभजपयतेन-- हाक दर्बिप्रक्तिस्त्विहास्त्यथवादः प्रतीत्यात्मक सवमवास्ति इरयम्‌ । गृश्त्वेन संक स्पिताद्‌व बोधः कृणित्वेन संक स्पितान्मृत्यवत्स्यात्‌ ॥ ९ ॥ भर्थवादः । गुणवाद्‌ एव । विरषे गुणवादः स्यादनुवादोऽवधारिते । मूतार्थवा. दस्तद्धान।द्थबाद्ञ्निधा मत इति वचन।सकरते हि यजमानः प्रस्तर इस्यत्र प्रप्यक्षेण सैष, अजामेकां टो्ितशचुङ्ककृष्णां बह्वी प्रजां जनयन्ता सदूपाम्‌ । अजो द्येकों जुषमाणोऽनुश्चेत इति श्त्या सह नानाजीवव।दिड्ुकादिमुक्तेप्रतिपादकश्ुतिर्विरुद्धेतिं परमपृज्येयं मुक्तदतत्वादद्धेतविचेति गुणव।दादन्यवेव्यवदयाङ्गीकायखत्‌ । भन्वेषं यदि. तर्हिं यत्राभनिर्दिमस्य मेषजमित्यत्रेव प्र्यक्षादिनाऽवधारितत्व- मप्वनुबादत्वमपरयोजकं नास्ति तत्र वज्रहस्तः पुर्दर इयादौ मूताथवादस्वमेव | तथा च षटकुर्टाप्रभातन्पायेन व्य।वहारिकसत्तयाऽनेक जीवउजीविकयेत्यत्रा ऽऽह--परती- ध्यममकप्त्य।दिद्धितीयपदिन । निरुक्थवादष्वङ्गीकरणमिदमुपरक्षणमाक्षिन्मते निखिढ्दवेतनिषठपातिभािकतवाङ्गाकरणस्यापि । तेन कोक्तापत्तिरिति तत्वम्‌ । एवं तद्॑त्रक्षविदो गुरुत्वामाबात्तमन्तरा कथ तत्वपमेत्याशङ्क्य समाधतते- गुर- सवेनेत्यायुत्तरार्षेन। तदुक्तं धी पत्सवेज्ञासमुनीश्वरचरणेः-परिकस्िताऽपि सकलज्ञतया गुरेव तत्वमबवोषदति । परिकल्पिताऽपि मरणाय मवेदुरमो यथा न तु नमोन- डिनमिति ॥ ९ ॥ ननु केोऽयमेतावानाब्रहोऽस्मिन्वाद एव भवत इति चेन्न । निसर्गतः सर्वपू्वा- चा्याणामप्यस्वैबेष्टतरस्वात्‌। तथेव तदुप्रनयेष्वनुमृतत्वाच्चेत्याह-- आ श्रीमदित्यादि ज्ावरया- आ भ्रीभदगोडपाद्‌।दृगुरुवरनसरादा च सायस्ककाल- स्थाय्याचार्यम्य एतत्मकटितमखिलर्बद्याकेयानवधेः । जीवैकयं दष्टिसषटिर्विगतमवभयं डद्धचेतन्पमीराः सोऽरि स्यात्कास्पितो वेत्यत इह विमतिः कस्य वा स्थादवरधा॥१०॥ ४८ व्याख्यासहिता- सायस्केति । वर्वमनिद्य्थ. । ब्रहेति । अद्वैतासल्पैः । रताद; प्राचीनः ' चार्यैरिति शेषः । अवरा दुरस्मति यावत्‌ । अपरं तु सरञ्मेव ॥ १०.॥ | पवमप्यत्र रिप्यः पनः शङ्कत--नन्वत्रेत्यादित्रिभिरिन्रवज्रावसन्ततिरकाभिः-~ ` नन्वत्र मानं किमदीरितं य- द\चायवर्यायवचाऽम्रतं ततु । प्रतीतिमात्रं रङनारमामं कथं तथा स्यादूमवतातथाऽपि ॥ ११॥ न चौक्तमवात्र मानं सर्व॑पूर्वाचायवच एष पूर्वपयेनेति वाच्यम्‌ । तस्याप्युक्तरीत्या भाततीतिकस्वेन रञ्जुरगादिवत्पममाणव्वाभावादित्याह-- माचायेत्यदिना । उदीरितभ्‌। वप्ये कथितम्‌ । आचार्येति । आचारयषु, अद्वेतनरक्षवि्यासंप्रदायप्रवतकेषु वयोः र्ठास्तषां श्रीमद्रोडषादादीनां यानि जायणि सेद्धान्तिकानि वचांसि तेषां मध्ये यदमृत सारीमूतं वस्िवित्यथेः । तत्त । भतीतीति । तत्रापि प्रतिनिम्बवादिसोपािकञान्तिन्धावृत्तये । रशनेति । सत एव । तथा परमाणल्वेन गणनीयम्‌ । कथं स्यात्‌। न कथमपि मूयदित्यन्वयः| ` एवमपि तुण्ड दुजन इति न्यायन प्रातिमाक्षिक्यापि, उक्ताचायैवचोमृतस्यापि - ` भवसु प्रामाण्यमथापि न विम्नरो भूयादियाद--मवतादित्यादिना । मास्तामिदभे. -. धम्‌ । तथाऽपि ॥ ११॥ स्वप्रे यथा व्याप्राभिया पसयं- स्त्वं पदयाम्‌ स्वभ्रममं स्वमाहात्‌ । भव प्रवृद्धः इायने रमण्या मुखन सुमाऽस्ययि विष्णामिन्न ॥१३॥ रमण्येति सहार्थं तृतीया । अपरं तु निगदन्याख्यातमेव ॥ १२ ॥. त्याक्रख्य्य वचनं महुदरः ममयो जागर्ति यावद्‌ तावदयं चतचं। नवावलाक्रयति चानभवत्यजघ्ं तेनापदिषटमाखटं न तथह दृष्टम्‌ ॥ १३॥ इति द्वादशछछाकेनोक्तम्‌ ¦ सुदः स्वग्म॒दृष्टस्य कस्यचिन्निजपरमाधस्यत्व्थः ! शषचनं वाक्यम्‌ । जकरटय्य पूत्वा | घ पवराक्तविष्णुमिन्रः । सधसतत्कारमेष | बाष, > बधकयासीद्ः । २१९ इजागतिं साकल्येन जागरूको भवति । अथ स्वम्मवाधान्यवहितोर््वक्षण एव । तावत्साकल्येन । अमु निरुकोपदेष्टारम्‌ । तं प्रागुक्त्याध्रं चापि । नैवावरोकयति नैवानुभवति । तथार्थं चकारः | तेनोक्तस्वाभिकप्तिन । उपदिष्टं कथितम्‌ । अखिटं सरमणीश्चयनादिकं सवे- मपि जाम्रक्ारिकं वस्तु । अजकं निरन्तरं न तु क्षणिकम्‌ । अनुभवति प्रमिणोति | इह प्रृतवादावनर।घे ध्वं ५ । न दृष्ट नैव ददय।नवभासपृवकं सततमदैतासेक्यमनु- भूतमस्तीति संबन्धः । एतेन षष्ठ केक के क्तस्वमरदणान्त वेपम्थ स्पष्टीकृतं भव- तीति भावः । अन्यथ क्तमन्धासभवात्‌ ॥ १३॥ अथ प्रहृतरिप्य एवाऽऽचा्य प्रति तक्व!रव्यमाणसमाधानमनूय दृषयति-न्‌ चेत्यादिश्चेलरिण्य- न चेहाप्यद॑तं कल यासि यद्‌।त्मानमनिर्‌। तदेतत्ते भूयात्सकलमापि दर्यं तदुपमम्‌ । न ताचत्पथन्तं तदुपमामाते व्यािविरहा- त्क वा भ्याप्तिग्राद्या सकलमपि दर्यं किट मृषा ॥१४॥ रे सिष्य त्व यदा सकरलसाधनपरि कावसरे । अद्रत वावदददयं शुन्यस्वोपर- क्षितम्‌ । पएतादश्चमात्मानं प्रतसमश्च॒स।क्षत्वापलक्षितं चिन्मत्रमित्य्थैः । अनिश निरन्तरम्‌ । कटय सिचारेतत्मस्यादमदह्‌ाव(क्येकेजन्यत्रह्ष द्यक्यविषथसाक्षा- त्कारण समानाश्रयविपस्कावि्यानिवत्युपलप्षितमनुभवसि तेद। तस्िनेव समये | ० तव । पएतत्साक्ष्यादम्यक्षम्‌ । सकरमपि न तु यच्किचित्‌ । द्यं द्वैतम्‌ । तद्‌ - पममू । जाग्रतः । स्व्मवदभ[समानं बापितत्वेनाधिष्ठानकष्पा(२ यावत्‌ । भूयात्‌ स्यात्‌ । तावलयन्तं तु नव भूयात्‌ । | एवमिहापि [नैरुक्तमरकेतेकशरीरेकेजी वय देऽपे । तदुपमे स्वभ्रषटान्तसमानमेवेति न च वाच्यम्‌ । नेव वक्तम्यभित्यन्वयः | कुत इति चेत्तत्राऽऽह--ग्याक्तीति । निर. क्सिद्धाम्तेन यत्न यत्र स्वम्मवदुदरेतमिथ्यात्वपूर्मैकं संजातप्रबोधत्वं तत्राप्रतीयमानभ- भत्वमिति व्या्तिम्रहाभाबदित्यथः । ननु कृती व्याप्यभाव इत्यत आद-क# वेति। त्रापि दें घोतयति--सकटमपीत्यादिशेषण । यतः सकलमपि संपृणेमपि । दर्यं साक्षिचिद्धिषयी मूतं द्वुखमपि याबत्‌ । मृषा किख प्रातिभा्िकस्चापनमेवास्तीति दहैतोः कषा कृस्िन्‌ वा निर्णत. दारणे यत्र यतर स्रवतरितमिथ्यात वैकं सजाताधिष्ठानविषयकापरोक्षपमाशार्ं ६२-१ २५० व्याख्यामहिता- तत्राप्रतिभाक्षमानश्रमस्मिति व्य्िनिदरीनीमूते स्थे । व्यापिरुक्तक्षणसाहचयै- नियतिः । ग्राह्या स्वीकाया | न कत्रापीति पूर्वेण संबन्धः । पकशर्ीरावच्छिननैक- जीवस्येव व्यापिग्राहकस्य जीवान्तरनिदर्शनस्थलाभावानेवोक्छः पापग्रहः संभवतीति भावः । अत्र करुयिष्यसीत्यमिप्रतेऽपि ग्याक्तिविरहोपपादनवेयम्यादेव र्ट्‌ ॥१४॥ दाङ्कान्तरमप्युपन्यसति-किवेस्यादिशादृटविकीडितेन -- किंच त्वं पदविद्याभमे कटितोऽहं वा भवत्कल्पिनः राक्यं नो विनिगन्तुमज् महमा केनापि कुजापि च । अप्यकेन मयेव क ल्पितापेदं स्वप्नाभापित्यस्य चे. न्मानष्वं न तदुृदं न तद्नेऽप्येतन्न वेतादशप्‌ ॥ १५ ॥ कलितः कल्पितः । ननु ब्रहमवाहमिदं जगच्च सकरं चिन्मात्रविस्तारितं सवे चेत- विद्यया त्रिगुणया सेश्चं मया कल्िपितमित्य।च(यचर णवचम एषोक्तशद्काञ्ामशप्र- माणघ्वान्मैवमित्यत्राऽऽह -- अपीत्यादत्तरार्धन । ईंटशं प्रातिभासिकं त्वदुक्तानुभवजातं न नैव स्यादित्यन्वयः न च वाच्यं निरुक्तानुभवस्य मानत्वेऽपि अम्तु नाम प्रातिमासिकत्वं का क्षतिरिति । मानतस्य म्यावह।रिकसत्वन्याप्यतादिव्याट- नु तहतेऽपीत्यादिशेषेण । तते निरूक्तलिभवस्य प्रमाणघ्वं विना । एतदुक्तानुभवजातमपि । नु इति वितके । तादशं निसखि्दै- तस्येकद्यरीरेकजीवक्पितत्वादिसाधकम्‌ । न वै नैव भवेदिति योजना ॥ १५ ॥ पुनरपि शङ्कते-इदमित्यादिभुजगप्रयातेन- इदु प्रकरियाकाल एवास्ति चिन्त्यं स्वरूपं हि जीधश्योस्तत्र चत्स्यात्‌ । प्रमाणस्य मिथ्यात्वमम्रे कथंमे मवेत्त्वंपदा्थांदिषद्ध्ये प्रवूनिः ॥ १६॥ अयि सद्भुरो । इदं प्रकृतम्‌ । जौवेशयोः स्वरूपम्‌ । प्रक्रियिति । अथातो ब्रक्ष- जिज्ञासे्युत्तरकाण्डविचारावसर पएवेत्यथः । दीति प्रसिद्धम्‌ । चिन्त्यं विचयेमस्वि । ठतः किं तदाह --तत्रेत्यादिरेषेण । शिष्ट तु स्पष्टमेव ऽऽक्षपादि ॥ १६ ॥ अस्मिन्वादेऽनिष्टापत्तिमपि स्पष्टयति-- शुक दानामिस्यदिशचिखरिण्या- डाकादानां नाऽऽमीच्छिव शिव विमुक्तिबत यदा महायोगीन्द्राणां कथमथ ममात्पस्य मविता। क ®, = क. ड साधरक्यामाद्धः। १.२ डति दश्णः सल्ल. श्रवणयननादाकिति पिया प नः ताद निमृमतः प्रत्युत भवेन ॥ १५॥ वतेति चदे । शिव जिवति तदपनोदाथं निरतिश्नयप्रमोदार्थं च मगवन्नामस- मुच्चारणं बाध्यम्‌ | [चमुक्तिगत्यत्रानुपन्यते । भव्रेप्यतीद्यथः । अथ क तत्राऽऽ. द-इतीत्यःदटुत्तयाचन | न केटः ्याप्रद्व परात्रत्िभवेत्‌, किंतु यभनियमतोऽपि प्रत्युत परावत्तिनिज्ञामोमव्रदित्यभ्यह्य योज्यम्‌ । तम्मादसमिन्वदि न केवटमि- नवभिः रित्वनिषटपुष्िरपीति प्पष्टमवेति भावः ॥ १७ ॥ नन्वव यदास्मभेकममीगकजीववरादे वबहद्‌ोषपरसाक्तेस्ताहिं त्यज्यतामयं पक्ष दस्यव :5--- य चद्धित्यदश्ःदृटविक्रडिततन - ॥, रि य स. मः दद्धयन्‌ म मदा पक्षस्नथाऽप्यरम्ति मे स ०५ यनु यषठमानिनारऽप्यद्रणपेतो भूरिः । गं्णतय्‌ दानक. शरतिद्धिरश्विन्यपणित्वेन त- च्छि नेद दद गखदरेस्तन्मद्यमाज्ाप्यताप्‌ ॥ १८ ॥ कुत पतत्पशरपसिञप स्वास्थ्यासोव इत्यपक्षयां तत्र हेत्‌ चोतयति-यदि- त्यादिना । व्रहद्ःदवानिष दाति श्चषः । अप्रिना तत्र मह्‌'नुभावस्वं व्यज्यते | भूरिश द्येन नत्र .‡दादरानिशयः सूच्यत । ननृक्तनिदश्चनस्याऽऽषैत्वात्तत्रेव तत्तात्पय तर, मानमित्यत जाह संपधरपीत्यादिना । पू्रपक्षतप्रति्चपाथ श्रुतीति । अथ कि ताह. -न.दिरिपण | ङिष्टं तु स्पष्टमेव ॥ १८ ॥ एवं शिप्यसंप्रा्चनःयां स्यां निरुक्तवाद विषयकरहस्यकथनमाचा थै; प्रतिज्ञानीते - स्यमित्यादिना तनव -- मःयं मर्दाविदं तथाऽपि कथये अस्यन्ताचन्तोट्टुस- पवा चपर्हह्कयन्‌ भक्ता तत्सपराक्ष्पाऽऽप्यतामपर्‌ | जीवन्थःनैनिजाच्जहगव सविधा चादूक्तिचिन्तामाणि- ख्यं स्वृ भरःनमान्त.तपस्तामास्तविस्तारकम्‌ ॥१९॥ भो वुमुर्क्षो यद्धवतोपप।दितं तत्तवमपीदं सत्यमेव तथाऽप्यत्र । श्रत्यन्तेति । ` उपनिषदभागमननाविम्‌ प्राचीना चायनातयपमित्य्थैः । यदहं कथये व्रवीमि -द्- वता संपरीक्ष्य सुविचर्थिव । आप्यतामङ्गी क्रियतामिति संबन्धः | उक्तरीत्या तदूप्रहणावद्रयकवं उथ्जयस्तद्विशिनषि-जीवन्मुक्कीत्यादत्तरार्ेन । लीवन्मुाक्तेव स्वतः प्रतो व्युत्यानाभथन्यु्थाना मावह्पविंचरचित्तवृतिनिरोधान्यत- २५२ व्याख्यामहिता- रजन्यपञ्चम्यादित्रिभूमिकापमकाषस्येव निजाठ्जदक्स्वक्ष) यमृगाक्चषीव । तयथा सर्वेषा. मानन्दानामुपस्थ एकायतनमिति श्रुतरेतस्येवाऽऽनन्दस्यान्यानि मूतानि मात्राभुपरजी- वन्तीतिश्रुत्यन्तराच्च सुषदत्वसाधम्यण यावत्छीगुणविरिष्टरमनो तस्या यौ वद्वि. पिवदीक।रप्रकारस्तसिमिननित्यथः | चाटूविति। चादिषु परमप्रचुरपस्तवेपु मध्ये चिन्तामणिवप्तयः नवद वेन प्रया प्रस्द्धयस्य तत्तथेति यावत्‌ । पुनः कौरशसुक्तरटस्यम्‌ । [द्‌] ~ प्व्स्यादििपण | आन्तरेति । हादान्धक।रवाघकं घ्वप्रक।शरतनमिवेयतत्‌ । एत -प्त्यादिवद(- तसुखदल व्युदस्तम्‌ ॥ १९ ॥ किं तद्रहस्यमिस्यपेक्षायां तस्सक्षिपत्याचायः---ब्रह्वव्याद५।८ १.५ दिनी जाशाटिनीगिः-- बह्यवाहं स॑सराम्येक एव स्वाविद्याता जीवभावं प्रतः एको देहा मामकः कल्पिताऽप जीवध्याप्ताऽन्ये त मर्घप्प्य्जावा; ;; =. ५ सवेति । अजामकामिव्यादिश्ुतेत्हयतरिदामोति परनित्यौदिश्वसन्नयादुपपाति- द्वानादिमावरूपज्ञानमात्रानिवत्यातकाथयविपयकाानद्धेतोरि्थः । नच सद्‌ नेऽपि शतशः संसरन्त उपकभ्यन्त॒तेन कमेक एुवेर्थवधरणपिव्यताऽऽ्ह्‌-एको देह इ्यादुत्तरार्धन ॥ २० ॥ ननु किमत्र मानमिति चेदनुमानमेवेत्याद-स्वग्र घयेस्य।द>। -- स्वप्र यथा माप एव ३६्‌। टः सजीवः क्रिर कसिपता५पि ; अन्ये व्वजीवाः खट जीववन्तां विहम्बयन्तोऽपि तथैव चा ॥ =3 जाववत्तां जीववैश्गिष्टयम्‌ । विडम्बयन्तोऽपि-अनुकरर्वन्तोऽपि ! गथ; स्वपे मामक एव मदीय एब कल्पितेऽपि एक एव देहः सजीवे दृष्टः किरनुमू5 एव साक्षिणा मयाऽभूत्‌ । अन्य देहस्तु । अजीवा निर्जात दष्टाः सन्ति तये तद्वदत्र जागरेऽपि ्ेयमित्यन्वयः। तथा चत्र प्रयोगः । ज्दवस्थायामिर भदेदान्यदेद। निर्जीवा | मदेरान्यदेहतवात्‌ । स्वभ्निकमदेहान्यदेहयदिति ॥ २१ ॥ बोधेक्यासदिः ९५५६ भमु मदलेवं स्वमदृ्टान्तेन त्वदन्यजीवासत्वमथापीस्य ४। गतिरिति चेत्‌ । शत्यम्‌ । भह्ानोपदितं बिम्बचैतन्थमीश्वर इति दटिभृ्टेव।द एव सिद्धान्तनिन्दु्छ- बिम्बेश्वबादुपक्षे तश्यापि तदेव ब्रह्म त्वं विद्धि नेदं यदिदसुपासत इत्यादिश्ुकेषु- दधिदविविक्षेषम।त्रतेन करिपतत्वमेवेत्याह-से्मित्यादिपृवार्धेन- शं ह्यं भाति धीवृ्तिमात्- मन्ञानान्मे इक्तिरूप्याभभतत्‌ । | भञ्वानात्‌ । जीषन्मुक्छिस्तावदस्ति प्रतीते््ठच्छाया तत्र चास्ति प्रतीतेः । दतच्छायारक्षणायस्ति उेशस्तस्मि्तयं च्वानुमूतिः प्रमाणमिति संक्षिपशचारीरकोक्तबा- पिताविधाङेश्षदभिलमिभिचेपादानाद्धेतारिति य्त्‌ । पएतत्ताक्षिमयक्षम्‌ । अत एव मे श्षाक्षिणः । भातीति योजना । नन्वेवमपि तनेवोक्तद्द्ध्रवदे किं घमा- धाननित्यत याह~-द्द्धे लित्यादिवृवीयपदेर- छ्ृद्धे स्वी तं विंनाऽन्यत्तयपति जीवन्मुक्ते श्य॒त्थिते त्वेव षीः स्थात्‌ ॥ २२॥ फठितमाह ~ जीवन्यु् इत्यादिचरमचरणेन । इतीयं षीस्तु व्युत्थिते एव जीवभ्युफे स्मादिति संकषः ॥ २२ ॥ ननु जीकन्मुे व्युत्थामद ्ायामेव पूर्व क्तपयत्रयमपञ्चितममितिर्भव जरीयन्तिमप- धवरमचरणेगो छं तदयुक्तम्‌ । एकथ्चररेक्जावव।देऽत्र जीवान्तरल्यैवाम वाड कवु; सत्त्वे प्रमानामाबादयाम्नायस्पाचाप्य्िन्नशे पिचायत्वाच । न च प्राचीमाचार्यचरणेरेष तस्य निणाताथैकस्वमेवेति सांप्रतम्‌ । तत्रापि जीव- कोटिनिविष्ठत्वा संभवेन ई्रढीठावतारत्येऽवदये वक्तग्ये तस्यापि सोपाधिकस्वपक्ष जीवकर्पितप्वे केनिरपाधिकपरिशेषे तत्रपि शास्लकवृताया; पातिभासिकलीराव्रिम- इविेषमन्तराऽसेमावितस्वेन तस्य जीवैककश्पितत्वावश्यकस्ादन्यथा गयन्तरामाबा- देति नेभ । दक्ष्यमागरीप्या घफरविरोधामावसंभवादित्या६--वियारण्यै रित्यादि. शाभ्न्बा-- । वियारण्येः साऽनुभूतिभ्रकारि स्प प्रोक्ता दिस प्ररुत्य । धद्िष्ठैकात्यादरोक्त्येव तस्या- मेवं जातः सूर्वहाख्राविरोधः ५२६६ १२२ १५४६ व्याख्यासहिता- सा पूर्वपथचरमचरणाम्तपचत्रयेकस्वानुमृत्यातमकप्रमितिरयरथः । घनुमूतौति । एतनामके प्रन्ये । दष्टिप्टिं प्रहृत्य । तस्यां द्टिसष्टिविषये । ब्रहिष्ठिकेति । भद्वैतात्मानुमूतिनिष्णातमात्रपरमादरदिषयतोक्तिमत्रेणेति यावत्‌ । वि्यारण्यै; स्यषठ प्रोक्ता प्रतिषादिताऽस्ीव्यन्वयः । तदुक्तमनुमूतिप्रकाशे--टष्टिदशिममां ब्रक्षानमवी बहु मन्यत इति । फित- माह--एवमित्यादिशेषेण । तथा च यावददेतमन्थेषुक्छट्तणेकक्षरीरेकजीवषादामिष- दष्टिस्टयुपपादन तु जीवन्सुक्तट्टयमिप्रायेणेव बुमुत्सो सथ एव तश्पदाधिरोहण- पिद्धयथमिति सवैशाश्जीयतद्धिषयकमतांगत्यं संपन्नं मवर्वति भावः. ॥. २३ ॥ सथेवमप्या चार्यः रिष्यशाङ्कामिङ्गितक्ञववेनोद्धाव्य प्रत्याचे-- न चेस्याहि इरिण्या- न च समुचितं जीवन्युक्ते कथं नृ मवेदिदं ` गतमिदमटं बद्येवामृयतः मतु वियया। ` उदितिसमये जीवाभासानुवतनभंपता- दुभयावेधतामानदिकव स्फुटाऽस्य तथाऽभिषा ॥ २४॥ इदं निरुक्तं श्रीमद्विवारण्याचायनिर्णीता्नातमिव्यर्थः ¦ जीवन्मुक्ते । नु इति विते । कथे समुचितं यक्त भदेत्क सभपेद्‌ ! तत्र दहं प्रतिपादयति--गतेत्या- दिना । भद्ेतमत एषाम शुद्धम्‌ । एतद्‌ । ब्रहैव ! स तु निदकजीन्भक॑स्तु । विद्या भपरोक्षाद्ेतात्मपरपिप्येति यावत्‌ । यतो हेतोरभूरिस्भः । इवि न च समरुषितं नेव षक्तं युक्तमास्ते इति समचितपदावत्या संबम्धः | ननु कुत॒ इदमनुचितमित्यश्राऽ°ह-उतेत्याधु्तरार्धन । निश्क्पक्षे इति धावत्‌ । जीवेति स्पष्टमेव । उभयेति । जीवेति पश्चमी उमथ्यत्रव योज्या । सजजीवल्वनिजीवत्वा दिद्िपकारकपर्ततिरेवास्य जीवन्मुक्तस्य तथा ब्रह्मवाह मित्यादि शोकन्योक्तप्रकारिका । अमिषा स्वानुमवाष्या स्फुटा स्प्टाऽस्तीत्येतत्‌ ॥ २४ ॥ ननु दष्टिपृष्टसिद्धान्तानुभवाथं न केषलमेकजीववाद्‌ एवास्ति भवश्यमपेक्षिव इति नियतम्‌ । प्रतिजीवं प्रपञ्चभेदमङ्गीकुवंतां भामतीकरतां नानाजीववादिघुरंषराणा- माचा्यवाचस्पतिमिश्राणां मतेऽप्यसति इष्टिमृष्टिर । तैः प्रतिजीवं पपश्चभेदाङ्गी- कारादिति चेत्सत्यम्‌ । तथाऽप्यत्रासि तद्येश्वया कथ्िद्धिश्ेष इत्याश्येम तं विश्चद्यति-इयमिष्यादिशिष्ररिण्या- इयं नानाजीवेऽप्यमिटसति वाष्स्पतिमते बिना जीवेकत्वं तद्पि तु परोक्षेव मिता । वोभेक्यसिद्धिः २५१ पुरा बद्यात्येक्यानदुपरित सा प्रक्तमभये , भवेत्साक्षादुषा गरुचरणासद्धान्दसराणः ॥ २५ ॥ . यं निरुक्तदिमूटिः । नानेति । वानाजीववादक्षारिन्यवीत्यधः । एतादृशे | -बात्रस्पतीति । अवच्छिनवादिभामतीङृल्िद्धान्त इति यावत्‌ । अीवेकसं विना, इति त॒॒व्य्िशरीरानमप) 7 नीवनानावतवेऽपि समष्टिजीवेषरवादिमरस्यावत्यथमेव । तेते नेव पौनसुवत्थम्‌ ¦ भदप्येवं तदेतु सा परोक्षेव ब्रह्मकारा भविता -मविप्यतीत्यन्वयः | , तश्र प्रतिजीदं प्रपश्चमेदसिद्वान्तेऽमिहितैऽपि वस्य जीदानूमवाधिरूटतं तुं विना ब्रक्षालिक्पानुमवे चैष एमव(त। तदुरष्यं तु प्रदरतेऽपि सभमेवेति नियमयति- तदुपरीत्यादिसाक्षादित्थन्देन ¦ मो्त्ि । एकशरीरकजीववादरिद्धन्त इस्यथः । सा ूर्वकद्टिपष्टिः ¦ दक्षातौषयसःक्षात्कारोष्द तु | सदादनुभना पिष मूया- द्विस्यषः। ननु किमत्र दनरिसयत्राऽऽद--एषेत्यादिनतेयेण । एप पद्तपमरतिपादित-+ क्पेति यावत्‌ । गु ¦ पादीनःचायचरणद्द्धान्तप्ददिरसाि सृदन्कः ॥२५॥ एषमप्यत्र च्लारीया्द्रषापनीय तत्छण्डनं मतिजानीति---न रेत्यादिप्रबो 'भितपा-- न च तहिं पृरारपस्मवोधनः कथमेष एसा: वृरातनेः | सरणिः स्फटा जीद दाहिदेतावेव ममीरिःः २६ ५२६॥ रे शिष्य । स्यम्‌ तट । पुरातनः षदीनः ¦ युर यथि; ¦ आल्मिति | बदरेतालपाक्षव्छतः ¦ पुर्‌ भरद | एर परकृतदरिमष्टयभिषः } सरणिः पद्धतिः । ईशेति । विवृतादेड तत्पदाभीदिश्ोपन एव । सपुरं स्पष्टः । कथं सरीरितेति न च बद्‌ नैव उङ्दीरयन्धयः। जनुमूिमकाशीयाषटमाष्पपि बवमाध्याये च इशिमृटिः श्पष्टेषेति भावः ।¦ २६ ॥ अबाऽऽचायैः प्रधिष्ठतिऽर्यं हेतुं पोवयति-राजानमिव्यादिशार्दटविक्रीडितेन- राजानं सुदिरश्चराप्तनिकरेस्तस्थान्तरङ्गेनः का ऽप्य॒न्तःपुरमरा्गृतो दुतममं लोके यथा नीपते । / तद्रेल्छो एप पमष्राउतितरां धद्धाटरल्पो धमा - ते स्वएानिदुशनाद्धमतयागटैत स्वमदोध्यते ॥२७॥ , यथा लोके कोऽपि ! राजायम्‌ । स्विति । सुतरामेशान्ते स्वेन सह चिरं मरघाद- पूर्वकं माषमागं दरषटुमिच्छतीति वयेत्य्थः । एतादृशः ¦ जनो कमिच्छुः पुरुषविशेष ४५६ व्यारूपासहिता- इति यावत्‌ । तस्य राज्ञः । भन्रङ्ैः स्महितपूचकेः। तत्रापि मत्पादि्चद्भ्य- दासायं पुनविश्चिनशि--अपघेति । आधः प्रा्ठो नितरां कराः, बरिदस्तां्वः क्रा हत्यमरातजोपरार। यैस्ठे तथा पैराजसमश्वीकैरपारय{दिभिरित्य्थ! । एवमपि टोकप्रसिद्धकार्यकारिखन्याष्ये निशछपदावर्तेव विचिभ्यमाद-भापेति । एतादृशे भोक्तविशेषणद्रयविशिष्ेरेब । राह: आरीकृष्णस्योद्धवादिवत्‌ संबन्षिसंषेरित्वथेः । मन्तःपरेति । मत एष । दतं श्चाप्रम्‌ । अङ्कं राजानं प्रति । मीयते पराप्ते । भानयत इति वा च्छेदः । एवं दान्तं स्पष्टाृस्य दा्टन्तिकं स्ुटमति--तद्भवि त्यायुत्तरार्षेन । अन्र--भापेत्मादतृतीयान्तकदरपदद्धयं तथा राजानमिप्यादिपदद्वथ च कममूतमुुध्चुविषणरवेन देयम्‌ । तद्वनिङ्कतराजसंदशनकामुकवदित्य्ः । दस्य राजघ्चन्देष्टस्वपकाशचाद्वेतन्क्षण इत्येतत्‌ । भन्तरङ्गे; । बद्य वेद्‌ दयेव भवतति युवः । ॐ त्वासिव मे मतमिति स्मृतेश्च । तद्विङञानाम गुस्ेनाभिगन्छेत्‌ समित्याः भजय ब्रह्मनिष्ठमिति शल्या, वदि द्धि प्रणिपातेन परिपन्न सेबया । उपदेक्ष्यन्ति ते ज्ञानं इानिनस्त्वस्वद्िन इ स्मृत्या च शाग्दपरब्रह्मनिष्ठत्वैन शरणी: श्रौगुरुभिरिति मावद्‌ । मतं एव । आपेति । भाषानां परमयष,येबकतृत्वन वेदानां निक्रराः समबस्पूयमाना- कलादिना तच्ददवाक्वदवाः सन्पियेषां ते बभा ठः। तथा सद्धिरित्वर्थः। राजानं राजते सकण्द्वतवतततुमरकराथमदूतूखेन सर्वत्रावाबनित्वेन स्वप्रकादत्वानन्व।- धत्तसच्च|करपन च २ त. ६9 तथा तमद्वुतपरमपतमानमिति यावत्‌ । पुदिच््ुः तर मपतक्षालसेन दषं चवुभिच्छतीति तथा । एतादशः । मतं एष | कऽ काच्चद्ध।रः प्रत्यगास।नमक्षत्‌ , ६॥ श्रुतः काचिन्मां बेत्ति तत्वत इ स्मृतेश्च परमदुजम दत्यभः। एतादश ऽत एष मुङ्खाश्चिति । तत्रापि शण्डि. स्याभिमानर्वाशचत्‌ फथभनेकमभाणाद्धनानाजीववादविरद्धमे कशया रक जीवदादमिमं अदट्‌ध(तत्यारक्क्य इताचकतिनि--मपतितरामित्यादि । अप्त एव । देते द्ये । स्वगनेति । स्वमद्टन्तिनिति यावत्‌| भल्येति। मि. कवार स्ेतरयावचतनस्व नामखणश्मद्स्य आक टादजडस्य च मूगजडदिबत्‌ प्रातिमाससिकैकलूपललाच्च भ्वानायाद्रकैव = रागद्वेषादिरादित्यरूपार्पपयत्नेनेबे त्यथ; । अदटतमेन स्वं सस्यहामानन्कनन्दपरत्यगाभेननस्वपकाश्चातलचेतन्बमस्सीति उद्धाप्यत | तत्त्वमस्या यसिलगदान्तमदटीवास्यस्वशेस्वानुभरारकापक्रमादिनिखिकतात्र्बिर्णौ यकाङ्गनुदरल्यरुक्चगनोक्करंन शाप्यत इति योजना । तदुक्तमनुमूतिपकशष तीमद्वियाशण्यगर्चरणेदपाध्यधि.-- बोपेर्पसिष्दः ¦ २५५ सर्व॑ंसाधारणः सभ एकः प्रारिस्विकोऽपरः । घाकाक्षादिक्रमादायः प्राणादिक्मसोऽपरः ॥ सवेषां प्राणिनां कर्मक्षये स्यालयस्यो मदान्‌ । पुनः कर्मोदधवे तेषां स्यान्मदाुष्ररश्वराद्‌ ॥ एकस्य -कर्मणि ष्षीने प्रयः दुषठिरा नय । पुनः क्मोद्धवे ठस्य सुषिः स्याज्जाग्दाभिषा ॥ अद्वेततत्वगोभाय पिः पर्वन कथ्यते । मर्ण सा महद वाऽयं सदत पिदुध्दते ॥ पीट राजगेहस्य द्वारं स्मादसुरमो त्‌ । प्ष्ठताऽन्तःपुरद्वारं चोरद्वाराख्यमर्पयः म्‌ ॥; महाद्ररेण सदसा दुर्म राजदशन ५ । जनततमदबहुर्वादू दवादययां च अटुस्वतः ॥ सस्पद्वार स्वाभिभके दयद्वाजानमान्द द्िसृ्य।ऽनुमूत्यथी देत््शत्मानं ६५ दट।च्‌ ॥ महासष्टय। वरपदाधमादरो घ्ारा तथा पुनः । संपदा शोषाय बक्दाटोव। पिङम्त ॥ इति । ५ उपरुक्षणमिद्‌ मधुसुद्नस एस्वतान{प। , २९५4 २८२५ तथबोङकतात्‌ ॥ | तद्रथा--पारमार्बक दिसते) र१५.८६८. ११ त्वषुक्वा । अधिष्ठान, | स्वमेवाध्यस्ते मातत नान्पत्धस्यन्त र ६४; पिदधान्दः । अत एवोक्त महद्धिः- मस्ति भाते पय प्‌ => ५ < न्व । श्रां त्रयं बरह्मह्पं जगद्रुष ततो द्वयम्‌ । तथ नं दशः मास १६. 5 २.४४ अभरह(धितं तुच्छ मनिषचचनयनित्यास्थिन्द्‌ः षाथ्यते ; मत एवेदं सन॑मयमासत्याा त. ¦ ४५कण = नेगह्द्मणोरमेदात्‌ | ५ अ, ‰ , ५, न ६ न ४ त, 1 पि वः ट हपाम्हर त नाष्यिर्बति तन पट्‌ स भद नप्प, र भद।भेद इति । तदे दद्धाषोषरं एक्थहानम्‌ । ठठः पदे त ९९८५5 अगल्मद्ाभते । तथा च छकतिए्जतस्याऽऽश्नाशादेजगत। १ ग्द दतं ! ठदेवं परथवेदान्यैकमत्य तिद्ध भिति विक्‌ ॥ २५॥ एषं दैत इत्याविन। सूत्रितमेवास्मं दारि ०५ सौप्रमधिकायैनुप्राहकलं प्रकदयति--मिध्यात्वमित्यादिप्रहर्विनीरिपः शः | १३१ १, ९५८ व्याख्यासहिता- मिथ्यात्व क्षटिति मती प्रयाति दृश्ये पद्धत्या टट मनर्यीपषिकारिणोऽटप्‌ । अहेतप्रापितिरथो दत माक्ती तन्मुख्यं विद्‌ दममेव वादमाहुः ॥ २८ ॥ विषयनबासनादोषावमोषाथमरमरिकारिण इति संबन्धनीयम्‌ । फञठिवमाह-- दित्याविचरमचरणेन । तदाहुः सिद्धान्तविन्दुकाराः--जयमेव यख्य वेदान्ति- द्वान्त एकजीववादुलू्यः । इममेव च ्टिसृ्टिवाद्‌ इस्याचक्चत इति ॥ २८ ॥ नन्वास्तामनया रीत्याऽस्य पुख्यत्वमथापि शुको मुक्तः, वामदेवो मुक्तः, इस्यादिश्रतेस्तघ्रार्थवादस्षोक्ठिः कथं संगठेति चेन्न । तत्वक्ष्टया याबदुद्रेतस्यापि परिध्यास्वेन तस्केभुत्य्य तबापि संमवत्वादिस्याशयं सूचयति-द्युकार्दीनामित्यादि- त्रिसरिण्या- कादीनां मुक्तिः प्रकुटितदरौवं सति मृषा कथ वा नो भयाञ्निजरमितरत्वात्कयय मपू । न चेवं बदिष्ठो व्यबहृतिजमरतां न कलठय- द्ववविष्टापत्तदृटतरविरकत्येक्यमजनात्‌ \ २९॥ रे शिष्य । एवं सति प्रागुक्तरीत्या द्िसृ्टयविरोषे सीत्यथः । शुकादीनां भृक्छिः प्रकरितेति । प्रतिवोधितजीवन्मुष्डटृ्टयेति यावत्‌ । निजेति । अद्वैवास्मचेत- ग्थमिन्नत्वादिस्यधंः । मृषा मिथ्या । कथं वानो मूयादिति लं मां प्रति कथये- व्यन्धयः । त॒त्राप्याशङ्क्य समाधतते-न चेवमित्याद्यतरर्घन । एवं वहि । बदमषठो दृष्टिसषटिमिमां बरहमानुभषी बहु मन्यत इत्यादि मागुवाइतानुमूतिपरकाश्च- श्वारस्यादद्रेत सास्मा परोक्षपमावान्‌ । जीवन्मुक्त इत्यथः । व्यबहतीति । म्यावहारिकसपां ब्रहमञ्ञानेतराबाघ्यत्वावच्छनाकाशादिमदामसृषठि- ससापरिति भावत्‌ । न कल्येन्नेष जानीयादिति न च नैव ब्छव्यम्‌ । कुत इति केचत्र हेतु प्रतिपादयति--मवतिवत्यादिना। कथमत्रष्ठापचिरित्यन्रापि हेतुं घोतयति- इदतरेष्यादिेषेण । याषदूहरयविषपकमिध्यात्वदाढयरक्षणप्रातिमासिकमात्रघत्त्ना- नुघरंषानजन्यवराग्वस्थेर्थण तदीयायिष्ठानीमूतद्वितप्रबिद।नन्दात्मनद्यामेदानुमूतिक्षषा- इनात्मकडेतोस्वस्वविदो दस्सदिषयरन्पादट्ारिम््तानारुश्नमपि गुण एषेति मिः ॥ २५९ ॥ , ` पं सृत्रितेक्यमजनमेव विशदयिष्यस्तदवस्थां शिप्यवुद्धिसोकयौय संवर्णयति- दद॑पत्यादिशादूंरकिकिीडितसषम्धयाम्याम्‌- पोपैक्यसिद्धिः । २५९ दृस्थाद्‌ रगे तदेष विवधः स्वेत सवत्मिनां सपरयन्विगतप्रपश्चमनिश्षं स्वात्मानमेवाहयम्‌ । जीवन्मुक्तिविलछासिनीसहचरः स्वानन्दभाजे रति . कीडां सन्मिथ॒नत्वपद्यसुखं भज निजं राजते ॥ ३० ॥ इश्य--तस्य तावदेव चिरमित्यादिशरुतितः प्रतीयमानं प्रारडधध्वंसावषिवापितदर - तजाटमित्य्थः । तदेव -गादर्शगृं सपत्र तद्भततवीक्षितुरस्मावभासदेतुखाद्‌ दषणस- धनं तत्रेति यावत्‌ । तदा--अद्वेतातमानुसंघानसमये ¦; एतेन देशवस्कारोऽपि सूचितः । एष प्रकृतः । विबुषोऽदरैतब्रह्मासमेक्यव्रिषथकाप्रतिवद्धसाक्षाकार- बानिष्यथं! । सर्वजे तत्तद्रष्त्ववच्छेदेन । सर्दति । साकल्येन । विगतेति । दैतपुरम्‌ । तत्रापि क्षगिकलं योगादिजन्यं वारपितुमनिश्चमिति याषत्‌ । स्वेति मत्यक्स्वूपमेव । भवधारणेन दक्वपदार्धयोः श्रोधनसंदेददाल्यस्वेऽपि वदभ- दक्षणं वाक्याथ प्रथयितुं विद्चिनष्टि-घद्रषमिति । कियादिशेषणाभिदम्‌ । सपदयन्‌ सम्यक्‌ संयादिशरून्यखनैवानुमवन्‌ सन्नित्वथः । मत्त एव । जीव न्निति नीवन्भुकि- हपस्वकीयषेचारादिजनम्यपञ्चम्यादित्रिमूमिकाष्मकाषेठसवतीसखश्च सन्निति यावत्‌ । स्वानन्देति । अदवेत।त्मानन्दैकविषयकनिरतिश्चयानुराकमियर्थः । तथा क्रीडां कुसुमकम्दुकादेखेरम्‌ । प्षदिति । रतौ क्रीडायां च स्वानन्दमात्नस्य विषयत्वसं- मवेऽर्पाह तु तदपि नास्तीति सत्पदेन प्यते । एवं च सद्रपं त्रिकाडानवच्छिन्न- प्तारूपं मिथुनत्वं संप्रहातसम।धिजन्यद् ्रुखामिति यवत्‌ । भत एव । अद्रये- त्यादि । निजं पस्यगमिलम्‌ । अट्रपसुखमद्वैतानन्दम्‌ । भृज्ञन्सनित्य्थः । राजते क्षोभत इति संबन्बः ॥ २०॥ इर्य इत्यादि- र्ये स्वेकामरत्नात्मकमुषुरमहामन्दि्रि वासनाछि- च्चेतोनाकात्माविधयाऽऽटलिरचितशमनःप्रो च्चतल्पे हइायानः । जीवन्मुक्त्यात्पस्षप्या सह पुरूषवरः कोऽपि पूर्णापिरत्या सवांनाप्नोति कामानतुलसृखधनः सप्तमीं मूमिमाप्य॥३१॥ द्रष्टुं योग्य इत्यथः । स्वैकेति । अनघीनभानष्रक्षणध्वपकाक्चासकरलनदूप. विचित्रादश्चीत्मकापरिच्छिन्नरस्याटय इत्यः । घत्र पूर्वपये इरदयाद्चगृह इत्यनेन तत््वज्ञानिनः पचम्यायवस्थासु प्रातिमासिकद्वैतमपि सर्वत्रा ऽऽत्मेकसूचकामित्युकमेव । इह ठ यौगिकपञ्रमािमूभिकाद्वयमप्यतिकामतप्तख द्वितं नेव स्फुरति बावित- मपीति स्वेकेति विद्चेषणेन उयञ्यत इति ततो विशेष; । २६० व्याश्यासहिता- एवं च तारेव्रप्िदपप्रसिद्धाः सप्त वेचारकिभूमिका एष विवक्षिताः सन्डमा् योगकासिष्ठप्राघद्धास्ताः सप्त पोगमूमिका एवेति नाऽऽप्नडितस्वगन्धोऽपरि । विस्त- रस्वु-अत्रेतद्विरोषपारदारारणक्षणेऽस्मदीमे जीषन्भुक्ठिविरेकटीकात्मके पृणीनन्देन्दु- कोमुघाः पोडशपकाश्च एव हेयः दयपदं तु प्ङ्ृते -- दर्ये त्बग्रयया बुदृष्येति श्रस्यादिप्रसिद्धव॒त्तिम्यापि्वीङक- ` भिप्रायकमव । अतत एवाऽऽहुः श्रीमदाचर्यचरणाः -बक्षण्यज्ञाननाश्चाय वृततिव्याधि- ` एपाक्षता । फरव्याप्यत्वनवास्य दाञह्द्रनिवारितमिति । शठेन यन्मनन्ता न मनुते मन्तवद् मान्तट्वमत्यदश्युत्वतर व्यास्यत्ः | उमयत्र।प पक्षे रूपकीकृ तगृ. | (वेषे हरथपदन रम््वमेव व्यज्यते । तेन सुखदेतुतखमपि । वासनेत्यादि । वाख. नाछित्‌--व। नाकच: । तथा यतना) सन।नाद् तास्वा पपूण।स्यां विद्चिष्टा या अलविदा भप्रति- बद्धक्षातमक्यसाक्षाच्छतिः तेव जडः, आशिः स। वयस्या चेत्यमराचातुथतौहावौ- तिद्ययगिसिष्टा सद तया रचितः सुनिगत यः घुमनसां चोमनमनेवृदीनां दभ ` ्ञातसम।५३ र 11५६ नेह द्मीत्यकरसव्रची नम । प घुमन। मसदः ज।पिरित्पमरान्मपुमारत्यादरिदिष्यपुष्पामामिह्पषा । तश्चषि भच सञुभतम्‌ । सपाद वच तस्यं चु चयनीय स्यादित्वमराच्छयनीयं तस्मि निच यवत्‌ | जनं प्रोखपदनासमक्ञतत्तमाधिपरिणामाविरम्बारूटिष्णुलवं सूच्यते | पतभ भू पवेवः परयो वः व्युत्पा नदकन्पासप्रहनोवसमाषिदधपसप्तममूमिक मित्यर्थः | पर्य संमत, ५९८९५९०. त सद्द्लटाना तं यवत्‌ । जाप्य प्राप्य | द्यां स।गनिद्धापरयदं } आ वन्कत्या, एतद्रपया । स्वसत्या, सरन्धत्यादिवन्निजसा ध्या सट । | एतादृशः ननू । कृ; 5/६ द खषरषर्‌ः । त स्मि जनत्यसुखाम्बुयो गछित्ीरदयेष न नवाधियः कच्छ (दापि रद्रप्व्लदिककेः परमदुरुमः पुरुषधरेष्ठ इत्यथैः । पूर्णेति ।ग;स्‌] मपरनार्वस्स्रः । पद्य ।मर्कातद्ृमतुष्त्व्‌ | अतुखेति | निर्पमपरमानन्देक- |तं ध्र५९५ २५1 नव| लट भव (द्यदछिभद ४ ति योज्यम्‌ ॥ २३१॥ एवमि ट्स व बव ध्क.--नन्वि्वादिधिखरिष्या- नम्‌ स्थपरीप्पं नाह सवातं तत्रापि सुघटं यता जीवन्मृक्तः कष्टयति न वा देतमखिलपर्‌ । न पुव; 5यम्यान्न ठसति परो व्तिषिरहा- न: ध८६दस्याऽ्न्यपसरति वेमत्यमिह किम्‌ ॥६२॥ कोधेकदतिदः । २६। जवि सदरुरो । ठत्रापि भौमद्धििषारण्यवचनसंमस्या इषटिसृटसांगस्यकयने हृतेऽपि । ननु दते स्वमौप्ब्‌ । षटं संगतस्‌ । नहि भवति नैव संभवति । कृत इति चेचत्र हेहुं वकल विकरुच्य एुज्छति-यत स्यादिद्धितीयपदिन । यतो हेतो. जीविग्कः प्रागु्ठः । इषिश्रहिमिमां ब्र्यानुमबी बहु मभ्यत इतिवचनटस्तत्तनिष इत्वर्थः । भलि संपरणम्‌ । दहतं इयम्‌ । किं कषयति जानाघि किंवा न करुयति नैष जानाति । एवं :जिश्ञरप्य तत्राऽऽं पत्पाह-नेश्वादिना । पूर्वो बीदन्पुकः सवै द्वैतं जानातीति ' परथमः पक्षः । वैषम्यात्‌ । हात्वा देवं भुख्यते सर्देपहेरित्यादिशूतिशतेजीवन्पुक्तस्य स्ैदधेतरूपबन्धाधनोषन। निलिष्डेत्ठानद्मसवे जीवन्धु्त्वस्येवाभिदिरूपवेषम्याद्धेतोमे नेव ब्ंभवतीति बा्बत्‌ | अद दवितीबमपि निराबे--~न छसतीत्यादिना । भीवम्मुक्तः सक श्यं नेब्‌ इश्यतीति परो द्वितीयः पक्षोऽपि वृिषिरदासूर्वपथोक्तरीत्या भृततिध्वावच्छेदकाब- च्िलिवादद्‌व्पभावरूपनिर्विकल्पसमाषो संपृण्द्वितपरतियोगिकामावविषयकवृत्तेरण्य- देगा क्षति प्षमबषतीत्यर्थः । ततः किमित्पेक्षायां निनमयति-- तभा चेत्यादि- शरमरणन । तथा चेदं विकश्पप्रासे सति । पतद्दृष्टयाऽपि जौबन्युानुभ्‌- ह्वाऽपि । ईइदद्वितशाञे । वेमत्यं हिसशिविवथकपरागुपन्यस्ता्रोधनातभिनि बावत्‌ । अपसरति निरस्तं भवति रि, भपि तु नब. निगच्छतीस्यन्वयः ॥३२॥ भवाऽऽचार्यः पपूृवेप्चनिगदितनीबन्धुखटष्टय। समाषते--स्मेत्यादीग्द्रव- दुन स्वैष्नोत्थितस्यापि किम स्यातन प्रषात्यसो स्वाप्नविलासदष्टिः | वयाऽस्य सस्कारवशाछतीया- ` दारण्धमोगं किट ह्यजालपु ॥ ६६॥ श्वाति । स्वप्नादभूतदठुरतादिसाक्षिताप्रयोजकाविधारवत्तिरित्य्थः । दाष्ट॑नितिक स्वहटवति--तयेस्वावुतरार्देन । भस्य जीबन्मुक्स्य । भा भारम्बेति श्डेदः । याव हारस्वमोगपर्वन्तपिति . यावत्‌ ॥ १३ ॥ | तत्रापि परहुतेऽनुभवविरोषभाशर्क्य शमयति न वेत्या दन्विषश्येष-- न ष स्मरामीत्यनुमृतिर्र नेवेति वेषम्यामिहेति बांच्यम्‌ । ६२९ | ४६२ प्यश्पासहिता~ हण्टान्तदाष्टान्तिकसर्वसाग्ये दष्टान्तदे्टीन्तिकेतेवे भो यत्‌ ॥ ३४ ॥ भग्र पडते जौवन््कस्व प्रतीयमाने पायत्मारम्बषरिसिमात्तिप्षनते दवेताबमाघे दिव इत्वर्थः । स्परामीत्यनुमूति | इषिशिपक्चे हि धदि सकढमपि इष्यजालं श्वप्रवज्जीवकरवितसेवन परातिमाकिकमेव तथात्वेन तदनुभवस्त पलादिषारूषानादि- नित्रावाः समुत्थिते जीवाद एव मिथ्येद मे त्वमेऽच रम्माघ्मोगोऽभृदथापि ते स्मरामौत्यादिषदनदिकाणश्तिमासमानस्य द्वितस््म्रस्प .इदापरोक्षदवितासमवस्वसाक्षा- "मै वायै सत्वेपि स्पूतिविषयौ करोमीति साकिपत्थक्ा ववति भवेति देतो; । अहं भनुरमवं सूर्व्येति बामदेषस्य गमं एव श्वानस्य बद्मातीश्व- इ्ाश्वात्काराण्यषारितक्रबावद्नर्वात्यजम्बमन्वादिताद्‌त्म्यस्मृतिबतैव शुत्पादिषु कचि छषिद्धाऽ्तीतययः। भतः कारणादिति याबत्‌ । इद दटिमृष्टो स्वमदह्ान्तस्व वेषन्ब- भिति न ब बाष्ये तैव इक्तु युखमस्तीति शेषः । तत्र हेतुतेनान्बभानुपपरसिं धरति पादयति -इषटान्तेत्वाषुतरार्वेन । इष्ान्तश्वे हि पष्षमिभत्वे सति साण्पदेतूभयदस्वमि- त्येव महानसादौ श्चणसमन्वयादादक्यकम्‌ । तश्रमिदेऽनन्दनामकाककारविदधेड्स्य--उपमानोपमेवत्वं यदेकस्यैव वस्तुनः । इन्दुटिनद्रिष आओीमाभित्वादौ तदनन्धय इति प्र्िद्धस्य संभवेऽप्यनुमानामबास्स- ह्यन्तं भ्बापिप्रहनिदशंनां चोश्वरदकमिति संक्षेपः | निरञ्जनः परमं साष्डश्पैति दिष्यमिति शुतेज्िविषभेदाश्वाधोपडाकिताभिन्मात्रत्वमन्वर। सर्व्नाष्यस्यैशाप्रमव इति बावः ॥ ३४॥ ठपलदरति--तश्मदेकेश्यारिशारडविकीडितेन तस्भादेकवपुः सजीवभितरनि्जीवमेतन्मनः जीवम्मु्पुलागिकारिबिष्यत्वेनेव तत्सोष्टवं अदत्त्वा तथा वदस्व यदि चेस्संदेहष्टेशाऽपि तच्‌ ॥ ३५ ॥ ववणष्छम्देनोपकान्तो -जीद ९ब । रे इति नीचसंबोषनं ष्यं धस्वेव । इ्खपं हषवेद नुभवाविङदत्वामिपागरकं न त्वादिषदपर्वायकम्‌ । ठद्िजस्व तत्रानदिकार किट ठ त्पदमेव ॥ ३५ ॥ बोधक्यभिद्धिः २६१ ततः कि तदाह~--गुर्वित्याक्िबोभितया-- गुरूपादसरोजरेणमिस्तमहं निर्मलयामि सत्वर । कुर युक्तिसहस्ङाल्यपि प्रकटोपन्यसने यथाचितम्‌ ॥६६॥ रेणुभिष्टिं पात्रादिकं निर्मडी भवतीति प्रसिद्धमेव । तत्रापि सत्वरं न बु दधिका. होत्रम्‌ । एतेन स्वस्मि्नमानित्ववैपुर्यं स्यज्यते । तथा क्रमाद्‌ याबदद्धेत्ष। ज्लतश्थीनुमवविषयकान्ध्यगन्धस्यापि वैुवै ध्वन्यते । अतः । रे शिष्य स्वम्‌ । युकीति । भनेकतकंसंक्‌ढमित्यथः । अपिन। तत्राप्यचरचिषत्वे सूच्यते । परं हु सथोजितम्‌ । तत्वबुमुष्सोः कथा वाद इति वादरुक्षणात्‌ । तदनुकरूरुसमयबन्धा- दिपद्धत्यनतिक्रमणं पथा स्याचथेति यावत्‌ । प्रकरेति । स्ष्टस्संशचयोद्धाटनपूरद- कपूर्दपक्षप्रभोपपादनमिस्यर्थः । अनेन शिष्याश्वासनम्‌ खी मृतं काशण्यपौभ्कदं धोप्यते ॥ ३६ ॥ एवं भौगुवर्थवाक्यमाकरण्यं सुप्रसन्नः ब्रहृतश्तिष्यः परोक्तसिद्धान्तमनुमोदते-- नर्पत्पादिगीस्यायंया-- अयि गृरुवर्याः प्रायोऽधिकारिमदाद्धवद्धिरविराधः ¦ प्रागेव साधितोऽभदियांस्तु रिोऽधना सुसिद्धो ऽसो ॥६७॥ भविकारीति | यथा यथा भवेदपुसां व्युत्पत्तिः परत्यगासनि । सा सेव प्रक्रिया हेया पराष्वी सा चान्यबस्थितेति वा्तिकोक्तरीष्या तत्तत्पक्रियेकानुम्राह्मतावच्छिनन- ठशन्पुमक्षुमेदादिस्यथेः । प्रायो बाहुस्येन । इयान्‌--एकशरीरेकजीवामिधरषटि सष्टि- वाद्मात्राषिषयस्त्वहोक्तपरकारक एतावानेवेति यावत्‌ । तुशब्दो ऽस्याविरोषस्वास।- ारण्यसूचकः । शिष्टोऽवशिष्टः । भयुना निङक्तसंदभेप्रतिपादनन्नमये । भसौ निह- छाविरेषः । सुिद्धः घुतरां सपक्रो$स्तीति संबन्धः ॥ ३७ ॥ निणमयति- इतीत्यादिगीत्येव -- इति मतयोरैकयमभूदेक रारीरेक जीवबदेऽपि । सिद्धान्तलेरबिन्दुप्रकरितयोर्बधरका यथा शिवया ॥३८॥ इत्येक शरीरेक जीववादमतेक्योपपत्तिः ॥ परिद्धन्तेति । सिद्धान्तपदं विम्दुपदेऽप्यन्वेति । बुधदशा मिरुकनीषन्धुक- हरयः । पक्षेऽष्येवमेव । तन्रोपमानं वदन्प्रथमपरिषच्छेदमध्येऽप्यन्र भरीमद्ौती- हईरभिदानुक्तवानरूपं निरूपमे मङ्गरमातनुते यथेस्यादिशेषेण ॥ २८ | इत्येकशरीरेकजीववादमतैक्योपपत्तिः ॥ ध वि दयन्त २६४ व्याख्यासहिता-~ अथापि प्रङृताचीयं प्रयै निरुकशिष्य एव पनः प्रृतसिद्धान्तमङ्गौकृत्यावि पसङ्गसंगत्यागतापरसिद्धान्वं प्रत्यपि पृच्छति-जस्तामित्यादिधाशिन्या-- आस्तामेवं द्य कदेहेक जीव- वादे सर्वा सन्यवस्था तथाऽपि । सा स्यान्नानदेहर्जवैकयव दे कीट श्येतदेशिकेरोर्निरूप्यम्‌ ॥ १ ॥ अयि भीगुरो हत्याथक्षम्‌ । एवं प्रागुक्करीप्या । एकेति । तङ्क्तं सिद्धान्तरेशि- द्ान्तसूक्तिमज्ञय।मू-कोन्तेय इव राषेयो सीवः स्वाविद्यया परः । नाऽऽमासो नाप्वब- च्छिन्न इत्याहुरपरे बुषाः। एके जीव उतानेकस्तत्रानुपदवादिनः। एकं देदं च त्वै. कमन्यत्स्व्रसमं विदुरिति । एतादृशे बादे । सव। संपूर्ण । सुग्यवश्था । न- स्ताम्‌ | दिरवधारणे । मवतवेव । तथाऽपीयादि । शिष्ट तु षिस्पष्टमेव ॥ १ ॥ एव॒ प्रङूतशिष्याश्चयमारक्ष्याऽऽचार्यः कर्यचिन्पुमुक्षोः प्रहृते कैकशशीरैक- जीवसि द्धान्तवादेऽप्यत्र सजापत्तश्चङ्कामनुवदति--ननु कथमित्यादिपुभ्पिताम्रावक्नम्त- तिल्काम्याम्‌ -- | नन कथमहमव कत्पकः स्यां सकटजगन्िच यस्य किच सोऽयमपर्‌ | घट इति मम महममन्धबाध्यं तद्विदेतेभि कथं न तत्र सत्वम्‌ ॥ २॥ ्विवातिवेके हि जौबेश्वरो मयनिर्भितत्वं मवे मरपञ्चितमेव तदग्यादृत्यर्थमहमेवेस्य्ष, धारणम्‌ । एतेनोक्तममन्थविरोषो ध्वनितः पृदकेकशरीरकजीववादे । उपढक्षणमि- दमु देतरयावदद्वैतभ्रन्थविरोधस्पापि । निच॑धपदेनैवानन्तस्थावरजंगमात्मकद्ैवसं- प्रहेऽपि सकठ्पदं सकटानां सर्वषां तक्तस्ममातृणां प्रमितिविषयौमूतानि यानि अग. न्ति तेषां यो निचयः संघ इति व्युत्या तन्मात्रपातिमासमानस्वाष्नजगस्संषन्या- दृस्यथमेव । | ङ्कान्तरमध्युपन्यसति-कैत्यादिशेथेण । किंचेति निपाती शङ्कान्तरसद्णे- धके। । ननु मवत्‌ क्प्रत्यभिङ्ञानमपि स्वाप्नप्रतयाभिह्ञानवदेव तत्राऽऽह-मबाध्यपिति। भवाध्यमपीति संबन्धः । फरितमाद-तदित्यादिशेषेण । तस्माद्धेतोः । भविदितै$- हतेऽपि तत्न षदादो सत्तं कथं नेति योजना । तस्माज्जगति इतिकसस्वामाबा ष हृषटिपहियुरेश्यमिपभायः ॥ २ ॥ बोधेकयसिद्धिः । २०५५ किबेति- किंचाहमेव जगतो यदि कल्पकः स्यां सुपो ममेदमखिलं विलयं प्रयायात्‌ । यात्येव नित्यमिति चेन्न यतः पुनमं सेयं प्रियेति मतिर्म्मिषति प्रबोधे ॥२॥ उकैऽयै तकीतंपराहशौ निपातावेतौ । तेनान्यथानुपपतिरपि प्रहृते । तत्रष्टापति- माश्ङ्कय निराचषटे-यावयेवेध्यादुचरार्देन । तस्मायदीयमपि प्रस्यमिज्ञा श्वाम्प्रष्यभि- हावदेव तर्हिं जितं बद्धैरिति ॥ २॥ एवं प्रभे प्रापे सति प्रहृत आचाय एव प्रकृतशिष्यं प्रत्येव त्वाश्चमेव कचि. दुक्तमत आक्षिपन्तं भुक्चं॑प्रति केचित्माचीनाचायास्लेषे समादधुरिति वन्मतम- नुवदन्समाभसे-दतीत्यादिपुष्पितप्रया-- इति विभतिज्ञषं परे म्रनीन्द्रा निनगवुरा्यशरीरिणे तु पृख्यप्‌ । ज^दृद्‌ करं हिरण्यम मिखिलददम्बुजसुच्रमेव जीवम्‌ ॥ ४ ॥ इतिशब्दोऽयं भो्छविमस्यनुवा्ेव । अपरेऽन्ये । नन्व चेति पुरै. कटशरेकजीववादितिद्धान्तनिन्द्राय्मतसकाश्चादिवमपरं केषांविदवयाणां महं स्याचथा च पुन्‌; तविरषतादवश्ध्योवेत्यस्वरसादेषं ध्यारूथेयम्‌ । प्रे अद्वैत बरह्मणि बिषय इष्यर्षः । मुनीति । मननश्शाठसकन्दनाः केचिद्‌।त्मनिष्ठा इति याबत्‌ | इतीत्यादि । निरुक्तमकारकत्वतुश्यमेव बेम्यशारिनं केचिन्युयुध्ष प्रतीत्य्ैः । ज्येति । परथमोत्नसमषटिवुद्धिशूलीमूताविघापतिनिम्बपिस्यर्थः । पदं च'विध।- बिभ्बीमूतेश्वरपुष्ट एव वियदादिप्रपञ्नः। सा च एकयेति नोकचस्क वकाश इत्या- शयः । तु पुनः । पुख्वं समष्टय॒पाधिस्ेन प्रधानमिति यावत्‌ । एतेनाम्य व्यशि- बुदध्युपषयस्तु बीदाभास। ९३ति व्यञयते । अत एव । जगदिति । सकलप- मात्रेण बिश्वङृताब्‌ ¦ ननु समदिलिङ्गशरीरोपदितचेतन्यरूपमुसूयजीवश्य । हिर - ण्यग; समद्ैताप्र इति श्रुतेः । स वै शरीरी प्रथमः। च पै पुरुष ईश्वरः, भादिकतौ प मूतानां त्रकषाऽमे समषतैतेति स्मृतेश्च रिरण्यगर्मत्वे प्रतीयते । कथा बादुवे गौतम तस्सूत्र प्राणबन्धनं हि सौम्य मन इति च श्रुतेः सूत्रा. भपि प्रतीयते । तत्र किमिष्टं सिद्धान्त ईति शङ्कायामुमयमपीस्याशवेन पुनस्तं बिशि- ३५ | | = नैः -यि ५५ र व्याख्यामहिना- %्---रिरष्येत्यादिपदाभ्याम्‌ । बुद्धि पाणाख्यज्ञानकियाप्मकश्चकतिद्रयप्राधान्यासस्यं शन्दश्य सुकादाहिमाशुवत्तङ्ञाद्वयमप्युनितमेकेत्यमिषायः । सवधारणं तु स्थूलो- पकिनिशिएसमाध्चेदन्यरूपविश्वरूपारूयविराडादिन्यातरर्यथेमेव । जीवमाहूरिव्य- न्रश्रः { 4 सह पुषटयवदन्वन्यथ कथयति--तदित्यादिशिखरिण्या- नदामामा द्यत त्वमहापतराधास्त्‌ सकलाः छनं तेयन्पुण्यं तदतुलबविषाके सति यदा| कानिञ्जीवामाम टढतमविबोधन निकल नदृज्ञान नश्यदखिलमपृतं स्याक्किल तदा ॥५॥ रदथा२५ । तस्य (र्यजीतस्याऽऽभासा एव । एते साक्षिप्रसयक्षाप्यमहमदवः परषुऽःय तयाणरजवाः सन्तीति सबन्धः | अत्रेचरायपदाभ्यां तदादिपदशक्ष्यानां मातत जोवाभासानां च सग्रहः | तदज्ानापिति । तदुक्तं सिद्धान्तबिन्दौ मड. नेषन निम्न्ैतन्यम) घर; ! मज्ञनप्रतिविम्बित जीव इति वेति। अत्र रौक) न्वा रनागहा--मज्ञानेपहितामित्यादि । जीवोपाषो मनो न निवेश्यते | हस्व. वादः चरच्छनलाम भिवे मनोवच्छिन्नानां मदेऽपि जावभेदास्वीकरात्‌। परं लडानमे - कपिलस्य चकत्वमेये । साषवात्‌ । मार्या तु प्रतिम्‌ , भजामिकामियादिश्रति- <तकज्च्नटिति भावं दति | अखिलम्द्वैतम्‌ | ५ ॥ ननुं समुदाथेनां मध्ये देवात्क्िमिश्निन्सामम्र।समदाये एठे'परुड्षिरदषटपूरवे- व्धशनस्य तत्राउद्‌वुक्त।दष्टवरत्व निरसयन्दष्टातं समावधति--क्िमिशिदित्या- दे कारदरविक्र)उतन्‌--- कस्मश्िद्धवने प्रुप्तनहाते बह्किप्रवेह्ो यदि स्यादेवान्सकलाः प्रबध्य महसराऽ्न्तं यतन्ते द्रतषए । दरार द्धाटन एव केनचिद्यो तच्धेत्षमृदषाशिति पधान ततोऽखिलाः किल बहिस्तै यान्ति सयो यथा ॥६॥ शश्व ! करिमभित्‌-जनियते । प्रभक्तेति । पक्षेण पएमगाटल्वारूपेन पु शद्वि नथ मनुष्यशततक य।हमस्तच्चया तत्रेत्यथः । एता भवने गृहे मदन।- गरमन्दिरमित्वमराद्धमश्लासापिसमनात्य५. । यद्धे । देवात्‌-मदष्टबरात्‌ । बहि पूतः स्याद्कस।द । तकषटाः सनजप बुप्ठनराः । सदसा प्रबुध्य जाप्रदवध्वा. व्दति सवत्‌ । सच्यन्त तन दूतं शीत्रमेब । द्ारोद्धाटनमेष । वतन्ते पयल्नं < : जथ सनन । भनविशरेण । तनिरकगृहद्ारम्‌ । सुद्धि ॥ 1 जु धैक्यामीदि ¦ । % ६. मूपा वतो निरकोद्वारिवद्ररनेव । भसि; मदेऽपि तरत्ययुहदन्वं ५४ किर तत्कारुमव । बदिर्यान्तीति गोजन। ॥ ६ ॥ मवैतदा्टीन्तिके पोजयति- मुक्त्य्धमित्यादिना तेनेव -- मुक्प्यर्थं प्रयतत्स सत्षु निखिटेष्वाभासजजी वध्व कराप्यदेतविबोधता विदटने यास्यत्यविथा शद! । मर्वदेतविनारारूपममृनं ब्रह्मात्मना स्यादा म्वैषपामपि मद्य एव सहमा मक्त्वा सप्ष्टस्तया +<; ब्ह्मारमना--भदतरह्षख्पस्वेन । तदः सर्वेषामपि | सदय पव सहसः । समी बस्य । मुक्त्या । सर्वेति । एताष्शाम्‌ । अमृतं केवरुथम्‌, । तद्‌! तथ! श्याटि- र्यन्बषः | ७ | ¶१रितमाई---एतेनेष्यादिबसन्वतिर्कया- एतेन्‌ ताहे मम पक्तिपथाय यत्ने व्यर्था ऽस्त्यतो विषयसोरूथमरेः छतार्धंः । स्यां कर्मणाऽहपिति रागिवरस्य शाड्- पङ्कगेऽपि हृष्यति यदीरितियक्तिदीप्तः ॥ ८ / पतेन निरूक्तयुक्सयुष्पादनेन । मये भीगुरो यदि मुषयजी वस्व ५५ निकसे. शुतियुद्धिभ्यां र तु यद्‌ निरस्तातिधः स्यात्तदा सर्देऽपि यूयं नीवाभामरः हा मृक्तयो भविष्यथेति युक्तिसिद्धान्तस्तर्दिं ममेव्या्यहमित्यम्तं सबध्येति रागिम२्५ विष्यकम्परथेषठस्य शङ्कापङ्कोऽपि । यदीरितेति । कथितक्षारदाहित्यदौपः शुष्यती बोजना । शिष्टं तु स्पष्टमेवेत्यट पष्टवितेन ॥ ८ ॥ तत्रापि शङते--रिङ्गतिप्रमतिगीध्या- लिङ्गशाीरसमा्टः स॒जात्माऽपि प्रकल्पिता वाच्यः । तत्कल्पकः क इति हदि समाकुल प्राचरपर आचाशंः ॥५॥ मवं शङ्कमानं प्रृतशिष्यं प्रति प्रजृतभीगुरुरेवेवं शाङ्काशारेन कोरिन्धुडध्ं भरधि । अपरे आचायोस्स्ेवमाहरिति तदनुवादेन समाधरे--रतीष्यादिश्ेेण , ` इतिशब्दोऽयं प्रोक्तराङ्कासमाप्त्य्धः । कथ्यमानसमाधानप्रक।रावद्वोतना्॑शच स्ना. क्षिगोडकन्ययेन्‌ हेयः ॥ ९ ॥ | तदेवे समाधानं विदादयति-सर्वषामित्यारिशादडविकौडविन-- २६८ ` ब्यख्यासदिता+- ` सर्वेषामहमन्ञ इत्यनभवादज्ञानतो जीवतां ` ` ब्रहयेवाऽऽप्मभदितोऽन्यदशिलं पर्व क्तमेबेष्यतामू । ई शास्त्वत्र मतष्टयेऽ\+ कथितो बिम्बस्तमस्यम्तिमे पक्षे यश्च प्रोक्तवाद्‌ इतरत्पोष्यं दिहवानया ॥१०॥ अङ्ाबतः । घडानोपदहितत्वादिति यादत्‌ । तदुक्तं संक्षेयश्ादीरके--' ब्रहैष संसरति मुच्यत पतदेव दौवारिकं भवति संसरणं तु तस्य इति । पूर्वोक्तमेष समष्टि खेङ्कश्चरीरोपदितचेतन्यमेव मुख्यो जीव इस्यनुप्दोक्छपक्षप्थिहठभेबेद्र्थः । बृभ्यतां स्वी क्रियतामिति यावत्‌ | नन्वेवं वेरं केऽत्रानेकशरैरेकजीववादात्मके सम्टिरिङ्गश्चरौराबच्छितचे ५ सन्यमेव मुख्यो जीव इति कायग्यृहेषु योगी वाऽखिटश्रीरेष्व्मज्ञ इत्यनुभवा- > कानोपहितं ब्रह्मम युरूयो जीव इति च मवद्वयेऽपीश्वर हत्यदस्वमाह--दशस्तवत्र- * ध्याद्यचरार्पेन । तुक्षब्दः परोक्तशङ्क{शामकः |` सश्र मतद्वयेऽपि । ईंश्स्तु यः पुरा उछ बादे, एकशरीरकजीववादे, अन्तिमे चरमपक्षे तमसि, अङ्ाने विषये बिम्ब एव | ओोऽदषारणे । पूर्वरकरणीयसप्तमपयये कथित उक्तः स एबस्ति ॥ १० ॥ एतन्भतपरवृत्तिपयोजनमाह--जीवन्धुक्ीषव्यादिल्ष्षरया-- जीवन्भुक्षर्याख्यपक्षो न हदि विजयते यस्य नष्टेऽपि भोहे स्वोपादाने क भायान्जगदिदमदृहोः इाक्तिरूप्यादिकेषु । इत्यायेस्तकं जालेरुपदिदिङ्कारिमं वाद्माचार्यवर्याः मयो म॒क्तीच्छरमेनं द्विषिधमतयत्तं भिन्नदेहेक जीवम्‌ ॥ ११ ॥ भदशेः-- भदश्यरात्‌ । इमं दम्‌ । एनमधिकारिणं प्रति साचायेवयौ डप ` दिदिद्यः॥ ११॥ उपतेहरति--इवीत्याधा्वया- इत्यविरोधः सिद्धो नानदेहेकैजीववदेऽपि । एेक्थादुभयो्मतयोः इामयोयद्रद्वृषाकप्योः ॥ १२ ॥ इत्यनेक शरीरेकजीववाद्मतैक्योपपत्तिः ॥ शृशज्ञप्योः । दरबिष्णु वृषाकपी इत्यमराद्धरिदहरयोररथिथेः ॥ १२ ॥ तोधकयसिद्धः। २६५ अयैवं प्रहृतशीगुरुणा तावद्नेकशरीरैकजौवदादमतमेदाविरोधे समुषपादिते तति प्रृतशिप्य एव तन्नापि तद्यो य इत्यादिश्चत्यादिनिंखिरप्रमाणाकतद्धनानाजववाद्‌- विरोधमाक्षद्गते- नन्विव्यादीन्द्रवजादिभिः सविस्तरम्‌- नन्वत्र तयो य इतिप्रभत्या श्रत्येव साधं सुविरुद्धमतत्‌ | न चानुवादोस्त्यमरतोक्तिवाधादङ्कीरृतो कि न म एकजीवें ॥१॥ तदिदमाहुर्छन्दोगाः प्रजापतिवियायाम्दवैतुपक्रम्य--तद्यो यो देवानां प्रत्यव ध्यत स एव तदमवत्‌ । तथर्षीणां तथा मनुष्याणामिति । तत्राप्यकजीवन्रादिनः छ्ङ्गामुपन्यक्य प्रश्शमयति-न चेत्यादितृतीयपादेन । सवेत्राज्ञातन्ञापकलवनैव प्रमाणसा- घारणेनेव शाक्ेऽपि प्रामाण्यं वक्छभ्यम्‌ । जीवनानास्वस्य तु प्ररयक्नादिनैव कटक्तस्वात्‌ । पकरृते तदनुबादकत्वमेवेति तु नैव वाच्यम्‌ । कुत इत्यत्राऽऽह--अमूतेति । स एव तदभवदिति ब्रह्मभेदेन कैवर्थकथनस्य बाधप्रसङ्गाद्धतोरत्यिधः । तत्रापि न मुमृष्षुने वे मुक्त इत्येषा परमाथैतेति श्रुत्यवष्टम्भने्टपत्तिमाशङ्क्य निराचष्ट- अङ्गी ङरतावित्यादेचरमचरणेन । प्रङ्ृतश्रुतेः प्रवयक्षादिप्रमाणसि द्जीवनानातवषूपसे- ख्याख्यघमस्यानुवादेन धर्मिणो जीवस्यैकस् पापि तच्वन्नानान्मुक्तितिरुकश्त्या चैक सिध्येदित्यभिप्रायः ॥ १ ॥ ननु नायं दोषः । यतः सकर शाघ्ं जीवमोक्षाथेमेव दि प्रवृत्त भवति । तस्या- पारमार्थिकतवे निष्रयो जनतदनारम्भर्णीयत्रपचविरेष स्यात्‌ । तस्मादानन्दरूपममृतं यद्धिभाति तावदे खल्वमृतश्वमतोऽन्यदातेम्‌ । एष स भालमाऽन्तयौम्यमृत इति च श्रुतिभ्यः संपृणद्वेतमटीमूतानादिमावहूपा्यस्ताविव।घ्वस्तयुपलक्षितनित्यसिद्धह्या- तलेक्यस्थितिरेव मुक्किः । समुदाहृतश्रुतिस्तु शिखी ध्वस्त इति न्यायेन जीवन्मुक्त त्वधर्मस्येव कोकरष्टिकदिितत्वेनापारमार्थेकल्वाभिपायेति चेत्तष्ट इह न नाजीववदे ऽपि प्रतिवादिनस्ते शाखल्वरूपं महास्तं दण्डनिवारितं नैव मवेदित्याह-चेत्तत्रेत्यार्दन्द्र- वजपुवीर्षनेव- चेतत शाच्रत्वमहाख्चमज न तद्धवेदण्डनिवारितिं त । जीवेकयमज्ञातमतोऽस्। त्र तात्पर्थमस्येति न यद्रेदेतत्‌ ॥२॥ नन्वज्ञाते -श्चाल्लमर्थव दिति न्ययेबाज्चति जीवेक्य एब चाखक्तासभ्र नतु ज्ञाते तज्ञानात्व इति पुनरप्याश्चङ्क्य तत्रापि एच्छति--जीषैक्यमित्यायुक्तरार्षेन । यतो जीवैकयमङ्ञातम्‌ । अतः । सस्य । अनो ह्येको जुषमाण इति जीवेकव्ववादिशाखघ्य | तत्र जीबैक्ये तात्पयेमप्तीति यत्‌ । एतद्वदेयन्वयः ॥ २ ॥ ६७० ध्यारूयासद्िता- ननु किमत्र बकषम्प्रमश्ञातस्वदेव जीवेक्य एव कश्ाजञताप्पयपित्यतस्तत्र विकषरप- भत्ि-तदित्यादपेग्द्रवज्रया-- तदस्ति कि मुख्यमुतास्त्यमुखू्य- मायेऽपसिद्धाम्त उपेति दोषः अन्त्येऽपि संश्याप्मक धमं एव वाच्यं हि धर्थी स्फुट एव जीवः ॥६।॥ तत्‌ प्रस्यक्षदिप्माणागम्य्जीवेक्ये शाखद्वात्पवैमित्यवेः । तत्राऽऽचे पायाद-- जाद इत्यादिद्धितीयपदेन । भद्र्त्रद्मण्येदव हि निखिक्वेदान्तच्चाल्रतास्पथेमिति धण्टाघोषः । स च जीषैक्यस्य प्रत्यक्षाश्षगो चरस्वेन वेदान्ती यसुष्ड्यता त्यथ बेषयकत्वेऽ- परपितः स्यादित्याशटय। । एवमन्ध्यमपि मिराकरोति--भन्त्पेऽपौत्यायत्रा्षंन । ननु कृतः संल्याल्मक पएकतसंस्पाष्पे षमरऽसिरदिक्चाख्वात्पथे स्यादि - व्यश्रऽ3ह-- दौस्यादिशेषेण । हिर्हेतौ । यस्माद्धेतोः बारमार्धिकस्यभकाशत्वेना- ६मस्नीत्याद्यावाछकमरासमममेकथौववादिबदेकजीवबादिमोऽपि ते जीदः पत्यष एव साषारण्याद्धम्यंस्त्यतस्तग्राहातस्वानाकातदेकत्वसश्पारूयषमं एबविरबेदान्तरा- छरतत्पयीषैषथत्ये परिशेषाजिश्खापसिद्धाम्तारावः पुनश्तद बस्य एवेति भाबः ॥२॥ नन्वेवं तर्हि केकश्रतेस्ताप्वर्य किं जीषनानात्वे किंवा जवेक्ये । नाऽऽचः। अपसि- द्ध न्तात्‌। नान्त्य । स्वयाऽयेव निशहकतस्वात्‌ । तत्राऽऽद-तथ इत्यादीन्द्रबन्यपा-- तथो य इत्यत्र पु मुक्तिरेव घ्रह्मरमरूपेकयवपुः श्रतीष्टा । ज्ञानन जीवस्य तु तस्य तस्य ततोऽज तास्पयामिहोति मुख्यप्‌ ॥ ४ ॥ जत्र स्वप्रकाशाद्रतन्रक्षासमेकष्यविषयकाविष्याध्वसोपलक्षिताशिन्मात्र दत्यमैः। अपरं तु सरण्मेव ॥ ४ ॥ तत्रापि शङ्क! समुरथाप्य तस्खण्डनं प्रतिजानीते--न बेत्यादिमुजङ्गपयातेन- न चोद्य तं तै श्रतिर्जीवमस्य स्वबोधेन केवस्यमास्म न्विधत्ते। विधेया एवे प्रधानं ततः स्या- दिवं श्रतेहर्दिमेषं नु वाश्यमू ॥ ५॥ बोपेकय मिषः | २७१ भ्रुतिः- तथो य इस्यादिः । इह ससरे । तं तं देषापिशरौराषर्डकिणयेतन्यरू- पम्‌ । जीवं चिदाभासमेष । उद्दिश्य । अस्य स्वेति । नेनवस्तदशूपद्वितब्रक्षातेश्य- विषयकापात्तिबद्धापरोक्षपमाषिश्ेषेणेति यावत्‌ । केबल्यमस्मिम्पङकतवाक्ये । विधत्ते प्रतिपादयति । ततो देतो: । बिषेयांश एब प्रतिपाथकेवक्यरक्षणस्तदथविशेष पब । प्रधानं मुरूवं परतिपा्म्‌ । भवेत्‌ । एवमेव इत्थमेव । श्रुतेः श्रुत्यबिष्ठबृदे- बतातेश्वरश्य । हाद रहस्यम्‌ । नु इति शिते । एवं-- इति न च षाष्यं मव्‌ बक्त्यमिति सबन्धः | ५ | तत्र हपु प्रतिपादथ।ति--परष्यवुध्यतेत्यादिस्वागत्या- परत्यबध्यत तथाऽमवदेवं लड़ भवेददिफ एव तथात्वे । तिन भतङतजीव विमक्तिः संमतेषमररीकरणीयप्‌ ॥ ६ ॥ तथाते निङ्क्तमुक्तेरू१ पेयां माजरविषयकानिरूपितश्रुतिमुख्यहातप्ंकल्वे सर्त स्यः । प्रस्यबुध्यत | तभा तद्वत्‌ । भवत्‌ । एवमुक्तरूपः । रुड आयात. विषः प्रथमपृर्येकवचनात्मकः । बिषर एव निष्प्रयोजन एवेत्य । भवेू भूयादिति योजना । यदि मवदुक्तरीप्येष्टाहतश्ुतेः केवस्यमात्रविषयकं ताश्यय स्यात्त तलयुक्तमु- क्रूप मूताथकख्ङ्द्रय निरर्थकमेव भवेम भाषः । एतेनात्र षक {ऽपरि धोत्यते। फडितमाह--तेनेर्यादय्तरारषेन । तेन निरुक्नुपपच््युपपादनेन । इह बाक्य इति आ।यकम्‌ । भूतेति । सज।त।सरूयातजीवकेवल्यापिति यावत्‌ । समता मान्नाऽस्त- त्येवम्‌ । उररीकरर्ण।य स्व।कर्तम्यमित्वन्वयः ॥ ६ ॥ एवमप्यतरे कर्ज वब दि श्रुति ब र्य निरवकाक्त्वमाह्हय तत्मःधानमपि प्रति- जानैति--न चेत्तीयाधुवेन्द्रवज्य- | न चेति जीवेकयपरथतीनां नेवावकाशस्तदमूमिरेव । अनेकजीवानुवदच्छरतीनामेवस्तु वाधस्सव धनेति वाश्यपर्‌ ॥७॥ इति उछरीतिक एव । यदि सिद्धान्तस्व्ं । जीवेति । भजो छेक इत्या पेक. आववािश्वतीनम्‌ । यतः । नैवावकाशस्ततस्मद्धेतोः । अमूमिरेव-एकजीववादि- श्रुतिभिरेव । अनेकेति । अनुबादोऽबधारित इति वचनात्मत्यक्षादिपरपाणसिद्धानेक जीबाननुवदन्त्य एताहश्था याः श्रुतयः । नते धिदाभ य ईमा जजानान्ययुष्माकमन्तरं बमू् । नीहारेण प्रता अश्या चपुृप उकथश।सश्वरन्तीति । अन्धं तमः प्रविशन्ति भे संभूतिषुपासत इति । २७२ भ्याख्यासहिता- योनिमन्ये प्रपयन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुस्तयन्ति यथाकम यथा्चुत- मित्यादयः शतशः प्रसिद्धा एव तासामेवेत्य्थः । तु पुनः । अधुना खघवादिवि. चारावसरे । ब।धे।ऽ स्विति न च वाच्यं नैव वक्तव्यमिति संत्रन्थ! ॥ ७॥ अत्रापि दपं स्फुश्यति--प्रगिवेत्यादीन्दषज्वा- प्रागेव तासामवक्राडारारोः प्रदहितत्वारिति त एषा । भिद्धा श्रतिः स्वाथवती ततोऽसा मुक्तिः कथं ज्ञेऽक्षचये च बन्धः॥८॥ पूवेप्रकरण एव दृष्टिसिष्टिश्रशिचिचार एवेति यादत्‌ । निगमयति--इतीत्यादि- स्वाथवतीरयन्तेन ¡ ननु भवल्वेवं, ततः ङक प्रकृत इत्यत आह~-तत इव्यादि- शषेण । अज्ञचय इति च्छदः ॥ ८ ॥ एव प्रकरतशिष्येण प्रकृतश्रीगुरं प्रति प्रभ्न क्रते सति तमनु सर तावस्माचीन- गुरुशिपध्यसवादन साद्दयात्समाधतुं तं कथयत्ति--दतीत्यादिप्रबोषितया- इति मग्र भवार प्रति केचिद्धिवुधाः समादधुः । अमृतापणतश्वकोरव- त्परिपृणद्विजराट्करा इव ॥ ५॥ तत्रानुषपयपमानमाह--अमतेत्यायुत्तरार्घन । चकोरेति । चकारपक्षिणं परति यथा । परिपूरणेति ! सृपूणचन्द्रक्िरणाः । अमृतेति । तन्मुखे प्रति क्वमेचारतः । श्षुरक्षपणलक्नणपरमरिशिरीकरणेन समादषति तथा । परीति । पूर्ण- शरत्कालिकामृनकिरणस्षमसवाद्याभ्यान्तरनेमस्यशौद्कयशान्तिजाध्लिवन्तः । पक्षे पिद्धयोगीन्द्रवरदहस्ता इव । एतादशः केचिदिवबुषाः पण्डित।: । चको - रेति। स हि सायं सततं प्राचीमेव तसंपूरणचन्द्रोदयाकादृक्षया पश्यन्भूददृष्िर्भवति तद्वद कसंदेहम्याहतनुद्ध भवाददं स्वरप्तथमोणमधिकारिणं प्रति । इति वक्ष्यमाणधका- रेण । मृतेति । केवल्यप्रदम्रनोधभ्रकाशेनेति याकत्‌ । समाद ुरिति संबध्यते ॥९॥ तमेव भकारे प्रकटयति--एकेरयादिन्ग्धरया- एकाऽविद्या हि तस्यास्त्वपरिमितलवा बह्मसंछादनश।- स्तांस्ताज्जीवान्पमरतीति श्तिकबरमवादद्वितीयात्मबोधावु । तत्तञ्जीवस्य तनद्धुवकिगमवरादेव निम्बेराताता सर्वध्व॑मे कमेणाद्रयविमटचिदुार्मैव मुक्तिर्मवित्री ॥ १०॥ बोधेक्यसिदिः । २७६ तांस्तान्‌ श्वस्वपतिनिम्बध्वेन प्रधिद्धानिष्य्थः । इति हेतोः । श्रतौति । षेद. न्तमदवाक्यजादिष्येषत्‌ } विम्बेशतेति । सषल्सवैलीयविभुक्तिः स्यात्‌ । पिकं तत्तज्जीवीयनक्षावरणापिचा्चनिवृ्तिकमेण ताषत्कारपयेन्तमवध्ि शटाविघयाज््यप्रतिषि- म्बितजीवनिरूपित्तविष्नेयुुवस्वरूपेति यावत्‌ । तदृध्वं तु कथं युक्तिः स्यादित्य. त्र ऽऽह--सर्वत्यादिशेषेण । तदुक्तं सिद्धाम्तङषसिद्धान्तसूक्तिमन्लयुंपान्त्यपचेन- घासर्वमुक्तिपरिफरिपतसत्यकामसंकङ्पकाश्पितनगस्स्थितिभङ्गसगेम्‌ । सत्यं स्वतचु धुखचिदूघनमद्धितीय युक्तोपषप्यमदहमहिमि विद्यद्धतत्त्वमिि । भन पूवोदिमतास्व- सपूषैकमेषोत्तरोचरमतोपन्थसनमिति सकर्यथाश्रुतसापदाविकरीत्या खिद मध्यश्य- मतमेव चरमपरमसिद्धान्ततामापा्यते तत्वनुचितभवातस्तत्तन्पुपु्चुबुदधयनुभिवक्षवेष तचदाचार्यमवृततिर्नं प स्वस्वमतपरतिष्ठापािषयेष्येव निह्लिलद्वितिसिद्धान्ततत्वरहस्व श्रीगुकचरणमतनप्रसवुष्पूयमाष्ठमिल्येव प्येवं निभस्सरसूरिषरेः ॥ १० ॥ तत्रापि फन्िन्मुमुश्ुः शद्कमान पदेति तच्छङामनु्च रं प्त्यप्यन्य भाशायौः समादमिष (त्यमिषपे---दा रघ्नगर्भतिप्रमृद्युपजास्या-- हा रत्नमर्मापरमाणबोऽधिका हिरण्यगमां अमवन्भवेऽस्मिन्‌ । तथाऽप्यनन्ताः प्रतिमाभम्ति जीका: कथे ग्यवश्येव्यमरमाहूरन्ये ॥ ११ ॥ एसौति ¦ यदु पुबैपदये विधा तावदेकैब यचप्यजामेफामिष्यादेभवणाघ्यस- नादरणाच, तथाऽपि त्याः सम्त्यसह्वाः पत्येकं बक्षावरणनिपृणाः सप्रतिदिन्वां पवा शास्तेन बल्य यत्य मतितिभ्बरूपर्प तत्वकनेनोकताविधांशनारः स तु स्वेतर- पधिरिन्य हरिनि ङूपिरतिण्वरत्‌ व चि्कजनेतन्यरूपश्वरे क्यरक्त ण इुकिममोदयेवं कमेण प्रवनाद्‌ १य! र वाटे सदथः 2 रदतचिष्मतिकैयरपा भ तिप्सदुपर मविण्यतीति तद युक्तम्‌ । शनन्तरिरऽपममाभेष जीववियुक्ावप्यनन्तनीवीपकन्ध१ति धह ङ्कम्‌ । समु बुद्धिस्थं कचिन्पुसुद्धमियथः । न्य इतरे आचायौः । ईति वक्ष्यमाणं ज्यदु- स्थाप्रकारमाहुरिीतिम्दमत्रःप्यनुृष्यान्वयः । शिष्टे तु स्पष्टमेव ॥ ११ ॥ तीति किमित्यपेक्षायां तदथपश्चयति--भरे इत्यादिशिखरिणीष्वागताभ्याद्-- अरे प्रौे हेतुर्भुवि मवति तर्कैकष्टवमा- वपते ऽस्यन्ताभीषस्फरणनियमे तत्तिरिपोः । 4 < २५५ उ्याख्यामहिता- अभावः सांसमंस्तदुपम इहाऽऽस्मन्थपि भव- दवियाणः सत्त्वे हदय रुतसंबन्ध उदितः ॥ १२ ॥ अ]! त जरि हृयादिवच््छिभ्यत्वान्नीचसबोधनम्‌ । यथा इति आर्थेकम्‌ ! पौर नयाोकदजिवऽपि सदुक्तियुक्तखास्माचीनाचायचैनीय इत्यथः । एतादृशे । नकत । नपयकदेचिल्यभाद्मक्त हति यावत्‌ | मुषि मूतरवच्छेदेन । अस्य. त; | बदात्यर{मावाक्पियकममानेयत्यक्रिषय इव्येतत्‌ । तदिति । घटाल्वन्ता- भावस्य परिदानम्‌ परस्मस्ययैः | सांसयः ससगसतन्थी प्रागमावा्डक्षणः संसगोभाव इति धावत्‌ । हेतुः कारणं भ्रात । तदु षमस्तत्सद्शः । इद स्वप्रका्चे । आसन्यपि प्रतीच्यपि । भविचायाः सनव तरिययं । दुदयति । तत्कायभूतान्तःकरणजनितसंसम एवेव्यर्थः । उदितः पकशामान. । हेतुम॑वतीति संवन्धः ॥ १२॥ नन भवतु ५१५ तािकमते भूतटे घटाव्यन्तामावभाननियमे लत्ससगीभावो यथा त म्नद्क श्वासमन्धपिं अविद्यायाः सच्वेऽन्त -करणत।द्‌ास्याघ्यास एुत्राहमज् इत्य- रनवा्करण्‌, आनापि +य तन्निराकरणेन निवोणसिद्धिरित्यपेश्षायां तस्सक्षिपति- यम्य “स्यत्यादना- परस्य यस्य हृदयस्य विनष्ट- ग्रन्थिरात्पपमितितः सुरायाः! नस्य सस्य वन नत्तेदूाक्धा- यागनाङवरशताऽत्र विपक्तिः ॥ ३६॥ व द्व(दव्यवह्थामपि कथयति हृदयस्य, अटकाराष्यासालसकान्तःकरणय- यर्थः ! सस्ये यस्य तसतिनिम्बातमने जीवस्येति शेषः । अध्थिर्मिरुकराहका- ०८५द्‌ः; निऽजडामेदाध्य।स्‌ इत्येतत्‌ । सुहृढायाः परमप्रबायाः । एतेन विषय- सस्मन्‌प्रनाण समातनाप्रमेवासमावनासाघनविपरीतभावन।फटविपर्समतमावमामिषपश्च - देघप्रतिवरन्थेवेध्मं तत्र प्बन्यते । भसिति । डअद्वतव्रह्मासषैक्यपाक्षाक्छतेरिति धरावत्‌ ¡ विनष्टः प्रध्वस्तः । बतत्ति रषं | अत्र रकं | तस्य तस्य जीवस्य | तत्चदित्यादि । तत्तदन्तःकरणकारणीभूता- सान त।द।८ यय) सविध्वंसेनेत्यथेः । विशुक्तिः; विदिष्टा निरुक्तावि्ाध्वसितिरूपा वेद नैवस्यरक्षणा यावलसारज्धं बाधितद्वेषभानङक्षणा जीवन्मुक्ति भवति इति 7 | | ध 1 1 # बोधकग्रासद्धिः । २७५ तथा चनादिमावष्पाय। अविद्यायाः कार्याण्यप्यन्तःकरणाद्यान्यप्यद्वितीयन्रक्ष- तिनिम्बप्रहणयोभ्यानि त्त्रगुण्यान्वितान्यप्यनादिजीविपाधिमूत्ान्यनादीन्येव तत्तत्स्वः` न्तगंतनिरुक्ताद्ताविदतिनिम्नीमूतजीवान्माति स्वापादानीमूतोक्तष्पाविधस्तवन्धदर। वसारदेतु मूतान्यनन्तान्येवेति पर्यषसितम्‌ । अन्तःकरणेकतादस्म्यख्पाहकाराध्यासतदूष्वंसयोरेव बन्धमेक्षप्रयजकतोक्तंः । एवं च द्रोणो वृह्पतेरंश इत्याविस्मृती ठोके चेश्चदूबौदिकाण्डरदेषु वटादिशारव।* रदेष्वपि वक्िष्वेशा मूजीवान्तरस्याप्येकस्मादुलयत्िदशनं कथं बन्धादिव्यवस्था चे चेच्छृणु ! सर्वमिदं बृदयोगवासिष्ठाभिषमहरामावणीयनिवौणपकरणोत्तराधेग १५ - विशद्युत्तर्ततमसर्गस्थाटवशचश्ोकटीकायामानन्दवायेन्द्रसरस्व्तीभिश्िन्तितम्‌ । त्था । नन्विदमयुक्तम्‌ । चतुष्यपि शरीरेष्वेको हि विपध्चिञ्जीवो योगी क।4- वयुहध्विव विभक्तः स्थितः । तस्य पश्चिमशरीरे विप्णुमद्ादाञ्जानेन निर्वाणपरा कोऽम्यः पुनः पर्वविपध्यिच्छशेरे चन्द्रोपासनया चनद्रलोकं यायात्‌ । नटि पकेस्प एव जीवस्य कचिन्मुक्तिः कचिद्‌ बन्धश्च युगपत्समञ्जसो । मुक्तिपरस्म (निर्‌. त्वपरिच्छिन्नत्वयोरापतेः | न चैकस्य देहचतुष्टयधारणन जीवचतुष्टयभावो जीवान्तयोसत्तिरवा यु! । जये चतु्धीविभागे पृबेजीवस्य नाश्ञाप््तेः । द्वितीयेऽव्यभिनवोपपन्नानः कामकभवासनादिवीनाभविन ससारनापत्तः | नच भागपरेविच्यमिव बन्ध. मोक्षवैचित्यं कमेभिमीयया वाऽविरोषेन निर्वोद राक्यम्‌ ; माक्ष कर्मलन्त्रत्वात्‌, वरिश्वमायानिवतिश्रुत्तिविरोघाञ्चेति चेष्सत्यम्‌ । अयमत्राऽऽशयो मगवतो वसिष्ठस्य क्ते | > जीवो नाम व्रह्माकाशादसिरिक्त. कश्चिदस्ति । ब्रह्मैवानायन्तःकरणोपाेषु मायय। विभक्तं तदतकममक्रमवासन। लु सरेण संसरदिव विभाग्यमानं जीव इत्युच्यते । तत्रान्तःकरणानां दीपवत्‌ बहन भरने एकत्वमुपचयश्च मवति । एकष्य च योगदेवतप्रसादादिनिमित्तवश्षायगपद्विह द्धनिकदेशमेग्यकममोद्धवाच्चानेकभावोऽपि भवति । तत्र॒ यदा बहूभां जीवानां वुल्यदशाकालभोण्यसमानकामकमेवास्नं द्ववमतद्‌, तद्भोगाय मेलने एकजीवत्वमेव भवति य।वद्धिरुददेशभेगदेतुकभारमवं ल।घवादेक- मेव भोगायतनं शरीरं संपद्यते । यथा युधिष्टिरो धर्मस्येन्द्रस्च च मेट~नैक) जीवः | यथा वा अङ्खंनजीवो द्वयोटिद्रिणोनेरस्य च मेरनेनेकः । यथा वा नङ्कुर- सदहदेवयोरिनद्रस्या्ेनोश्च मेकनेनैको जीवः । द्रौपदाश् नादायनीनरक्मीमौर्मश्च मेखनेतैको जीवः । पन्चेन््रोपाख्यानादिपर्याठोचने प्रयिद्धः । भथा १ सप्नैवौयः. ञन्द्रशापात्‌, अगस्यवतरि मेरनेनेको जीब इत्यायुदयमू । म ४ २७६ | ध्याखूयासदिता* एकस्य जीवश्यानेकोपाधिविभागेऽेकजीवताऽपि । इन्द्रहन्तारं पुत्रं कश्यपाद्े आप्याद्यनितवेन सुप्ताया दितरेक्नवेकशषरीरकस्य गर्मश्पन्देण पथमं सप्तषा छदने सप्त जीबाः। तस एककस्य सप्ता हेदने जातानामेकोनपश्चारन्मङतामिकोनपश्चादाज्जीषाः सपलाः । बरेक्षुट्बंरदीनां च शारवाकाण्डश्हां पतिशाल्ं प्रतिकाण्डं च प्ररोहेण जीवनदशनात्‌ एकस्य नानाजीबासनौपाधिको विभागश्च परसिद्धतर एव । इस्थं च प्रङूतेऽपि चतुणां जीवानां यावत्समानकामक्रमीषटूमवमेकदेहतया राज्य- परिपारनम्‌ । विशद्धमिश्नदेशभोग्यकमीधुद्रवे च देहादिविभागे च दिगन्तरभसर्पण- मति कड्पने धा एकस्यैव विपधिण्डीबस्योपानिविमागेन मरुदपुजीगमावोऽमूदिति कर्पन वा एकमुक्तो म सवैसुक्तिप्रसङ्गः । न च बहूनां मेटनेनेकजीवारम्भे तस्यामिनवस्य कर्मीमावात्तसारानुपपतिः | भारम्भवदिनाभिनवनीवो्यत्त्यनभ्युपगमात्‌ । गङ्गायमनयोर्मेरनेनेक्यापप्ता्पि अभि. नवगङ्गोत्पतिवुध्यमोषन सैवेयं गङ्गेति प्रस्यमिङ्गया हयोरप्यकगङ्गास्मनाऽबस्यानवद- नादिजीवयोरेदेक्येनावस्थाने वाघकामाषात्‌ । उपाबिद्वयस्य मेषटनेनैक्य उपहितेऽपि परेनेकयस्य सश्प्रत्ययसिद्धस्वात्‌ । एक- तवनापि प्रानकर्भमोगसंमवात्‌ । एवमेकस्य चुर्जीदभावे परस्यमिहया चतुणामपि प्रारनजाविादमेदेन तद्रतकामकर्मवासनारार्शनां चतुधा बिमागेन व्यवस्थितेः संसारे- णोपपत्तिः । तत्र एकस्य सुक्तावप्यपरस्य ज्ञानामावात्यंसतणोपपरतिश्च । न चैव मुक्तिफरस्य पाक्षिकष्वपरिङिनत्योः प्रसङ्गः । व्यष्टिजीवामुदावापि समष्टि्िरण्यगर्भर्जावस्याधिकारान्ते मुक्तिवदुषपचेः । महि समध्यातममनो हिरण्यगभश्य तच्वक्ञाने व्यष्ठीनां मुक्त्यभवे पाक्षिकपरिश्छनं मो्ठफटम्‌ ; यत्र॒ वतमानेऽपि न्या्ेसमष्टमेदेन सुिसंकरस्तत्न सांप्रतिके जीबमेदे सति प्राक्तनतदमेदमात्रण सुक्तिसंकरापादनस्यानवस्षर एव । मूयश्न्ते विश्वमायानिकृत्तिः, इति श्रुतिरपि ततूतज्जीषोपाविह्ृत्स्नवजानिवृ्तिपरा । अन्यथा एकयुक्स्येव जञानदान्यानामपि सर्व- जीवानां पक्त्यापत्तेः । तयो यो देवानां प्रत्यबुध्यत स एव्र तदमवच्यर्षीणां तथा मनुष्याणाम्‌ । बहवो श्चानतपप्ता पूता मदूमाबमागता हइत्याधनेकशुतिस्मृतिवैयरथ्या पतेश्व | न चेदानींतनमन्दा भिकारिणो भाविबहुतरजन्मरभ्यमोक्षप्रस्याञ्चया साघनानुष्ठानं न स्थान्ममेकस्यानेक्नवि मावे कचिन्मोक्षेऽपि कचिह्न्धानुबच्यनिव्षिः स्यादिति शङ्क- बाऽनिर्मोकष्चङ्कानपायादिति वाच्यम्‌ । मोक्च्नाघनानुष्ठानपषृसेः स्वङ्पमप्यश्य बोधेकयसिदिः। २७४ धस्य भायते महतो भयात्‌ । नदि कल्याणह्ृत्किद्‌दुगतिं तात गच्छति । भने - कजन्मसंसिद्धस्ततो याति परां गतिमित्यदिस्मृतिप्रामाण्यानुरोषेनो्तरजन्मु नाना- जीवासना विभागस्य विभागे वा सहैव साधनसंस्करि्षिभागात्सर्वत्र ऋरमेणावस्यं नादयस्य वाऽनुमानेन साधनानुष्ाने पवच्युपपतेः । वार्णित। हि तथेव भिक्ुजीवटो(शतो)पारूया भिक्षोः साषनानुष्ठानबतः पापणा- दिकसकश्पप्राप्तनानाजीवभावस्यान्ते शतरुद्रमावे सर्वषां तद्विमागजीवनां सञानाव- पिमंक्तिशति । न चेव सवैजीवमक्त्यनापत्तिः । इष्टापत्तेः । मायादृष्टया मायान- य्य | न खूपमस्ये॒ तभपलम्यते । नान्तो ने चाऽऽदिने च संप्रतिष्ठा । निष्येवं सा जगन्मूतिस्तया सर्ैमिदं ततमित्यािस्पृतिसिद्धत्वात्‌ । तस्वदृष्टय। तु जीव पव नास्ति करय मुक्त्यनापति , न च भतोऽन्यदार्वमिति श्रुतिविरोधः । तध्याः शरुवे- व्यक्स्यार्तिमात्रेणाप्युपपसेः । प्रवाहानन्त्येऽप्यविरोषात्‌ । चरमस्पक्तिनाशञस्यैव प्रवाहनाक्चतया सवैजीवसंसार वरमव्यक्त्यिद्धो तक्नाश्च- स्याप्रसिद्धेः । प्रहृते तु पश्चिमबिपश्चित एकस्येव मगवद्भक्तिपरिपकोदिता्दनु- ग्रहाउज्ानदाभो नान्येषामिति तस्य एकस्येव मुक्त्युपपािरितीति । नचैवमपि संण्या- बन्दनभ्मिहोन्रादिनित्यकाम्यसाष्ारणकमेण्येव निङ्क्तरीत्या संभावितस्वनानाल्वप्रयुक्त - स्वनरकाविभीस्यवदयंभावादिरङ्कया, भरवृच्यमाव इति वाच्य । किं निङ्कशा्ार्थज्ञानत्पकूक्मपवृत्यभाव भापाचवेऽनन्तरं वा । नाडऽचः । जसेभवात्‌ । नान्त्योऽपि । स्वरपमप्यस्य पर्म्येस्यादयदाहतस्पृतिभिरेवेश्वरार्पणेक- बुद्धया कमणि प्रवृत्तः संभवात्‌ । तस्मादुक्करहस्यानाकटनमूलिका एवेयमाश्का इति शान्ते भव । तेनात्र दत्तदपि प्रत्युक्तम्‌ । यत्केश्चिदु च्यत सिद्धान्ते € अविद्यारूपस्य कारस्यानादिस्मात्‌ प्रतिकल्पं ताषत्‌ दिरण्पगमोणूयप्तमष्टिजीवानां ! ब्रह्म वा इदमग्र जासीत्‌ तदात्मानमेवाबेदहं बक्षाष्भीति तस्मात्‌ तत्सवैषमधत्‌ ' इति श्तेश्तत्वक्ञतवेन युकः संभवात्‌ । तथा तदूथो थो देवानां प्रवुध्यते स॒ एष तदभवत्तर्षींणां तथा मनुष्याणा- मितिशरते्यैष्ठिजीवानामपि तच्छङ्कानेन बहवो ज्ञानतपसा पूता मदूमावमागता इति सपतेः शतशो पुक्वानच्नाय स्वपा एव जीवाः समुपपरस्तत्त प्रत्यक्षादिसकरूप- माणविरुद्धमेव । जामरति सर्वत्र तद्ानन्स्यस्यैवोपटम्मादिति । मिरुक्तरीत्या शालला- इृहादिनिदर्ष॑नेन नौबानन्त्यानुमूष्युपपचेरिति,दिक्‌ । ननु सत्र यो यो धूमवान्‌ सोऽभिमान्‌, इप्यादिवत्‌तच्छब्दानावृत्यैष मान्ममिति ७८ घ्याख्यासहिता-~ ६ चेत्‌ । न । तज्निमि्तमेदेन व्यवस्थायाः सूपपन्नघ्वात्‌ । तदुक्तं मदीयसाित्सारीध- पष्ठरण्ने वीप्सां प्रहृष्य - किं चा$ऽकणय वीजं त्वं यत्पदे तत्पदऽथवा । द्वित्वापन्नस्तु वीप्सायां यत्र साङरधपूचकः ॥ अदेश्य वर्तेते तत्र नोत्तरत्र स युज्यते । यो यः साधुः स वन्यः स्यात्‌ स स ष्ुक्तो य जसवित्‌ ॥ यत्रोभयत्न॒ बीप्सेव कमभेदविक्षया । तत्र रूपषटूयेनैव यत्तद्धनां सवैसंम्रटः ॥ यं यं विषयमादत्ते बुद्धिर्णोधविमूषिता । तं तं तुभीकरोस्येव सतीव स्वपत्तीतरम्‌ ॥ स सोऽवयव एवैति कान्तायाः स्वान्तं आङ्चुमे। ध्रुन्तं चिन्तथे यं वं हन्त शान्तिः कुतोऽन्सतः॥ इति । विस्तरस्त्वेतद्कायमेव सरसामोदाभिषायामनसंधेय इत्यं पस. कानुप्रसक्स्य ॥ १२॥ अत्रापि प्रकृ-शिष्य एवाऽ5ऽशड्कते -- एवमित्यादिकस्तमधरया-- एवं स॑वन्धनारोऽप्यपरमाति कदा केन वा स्वेति राड्न- पड्कमतङ्काङ्कमके समभिजगदिरे बद्धततं द्विया । ध्वस्तां व्यक्तं त जातिस्यजति किल ण्था तद्रदेवोज्जहाति प्रत्येकं जोवमेवं भवति सपरचिता म॒क्तिरित्यार्यवयांः॥ १४॥ समाधत्ते च प्रकृत एवाऽऽचाःः प्रकृतस्नमानरङ्क कंचिन्मुमुद्चु प्रति केषांचि- ` दाचा्याणां समाधानमनुवदन्‌ । अयि सद्ररो इत्यार्थिकम्‌ । एव प्रक्तनपचोक्तरात्या । सेबन्धेति । अहमज्ञ इति सवसमनुमूयमानगृखाविधाकायंमूतान्तःकरणतादास्याध्या- सध्वसे स्यधीव्यथैः । सा मृलावि्या निरुक्तसंवन्ध कारणीमृतेति यावत्‌ । केन करणेन । कदा कसिन्काटे बा । तत्तञ्जीर्वायनि रुक्तान्तः करणाध्यासरुक्षणसब- न्धध्वंसदेपुपु तद्यो यो देवानां प्रघ्यनुध्यतेल्यादिश्वुत्पा बहवो ज्ञानतपता पूता मद्‌ भावमागत। इति स्मृया चासंख्यातनुक्तपरयोजकेषु तच््ज्ञानेषु जतिषु सत्स्प्ये- कक्यास्तदुपादानीमूतायस्तिवदाषेयायास्स्वयाप्यष्वस्ततव।त्कदा वेति प्रभः समुचित एवेति मावः । उपरमति विनदयति । इति निरुक्तप्रकारेण । राङ्केति । शष्ाखूप एव पङ्कः कदं मस्तेन रिप्तत्वाव आतङ्कः रुक्तापशङ्गास्वातङ्ग इव्यभिधानात्सतापस्तेनाङ्को मुखका- योधङ्यासीदिः । २७९ रिमिरुक्तणः कलङ्को यस्य तम्िदर्थः । वंविदूवुभ्युं प्रतिं इत्यप्यार्थकमेव । एके केचित्‌ । आर्येति । पूज्यतमेज्यास्तच्वनिष्टा इति यावत्‌ । तु पुनः । यथा । जातिधैटत्वादिसामान्यद्प। प्रसिद्धैव । सा तावत्‌ । ध्वस्तां नष्टाम्‌ । व्यक्छि घटाद्यृतिम्‌ । त्यजति किट जहात्येव । तद्वत्‌ । तत्तस्यमेव । बुद्धेति । त्वसाक्षात्कारिणमेव । हिरवधारणे । अविद्या । प्रस्यकं जीवं निरुक्ततस्वसाक्षाकारक्षण एव } उज्जहति पूनः संसगेप्रतियोगिक्त्रेकारिकामाव- लक्षणोक्कर्पेणैव जापि नतु घरादिञनिन तदाभरिताज्ञानविषयताव्िचित्कारम्‌ । जहाति स्यजर्तासथः । ण्वमनया रीत्या मुक्तिः समुचिता युक्ता। भवतीति। सममिजगदिरे श्रुपियुक्त्यचुमूतिपृवेकं समादधिर इति संबन्धः ॥ १४ ॥ नमु एवमपि अविद्या तु व्रह्नातेकवविषयकतच्चसताक्षात्कारादधिना्यं -नतैताव. ताऽपि प्रयास्न नाश्ष्ठुपगत।ऽभूदिति तस्यां सत्यां पुनरजानेनाऽअवृतं ज्ञानं तेन मह्यन्ति जन्तव; दपि स्मरतः सतारापततित।द वस्ध्पमेवेति चेत्‌ सत्यम्‌ । एवमेष विद - ग्वमतिकश्चाखान्चे१"कुशरं कंचिन्पुमृद्चु प्रति अन्ये अच्याः परमपूज्याः प्राचीना- चाया: प्रतिजीवमविया भिनेव।स्तीति देतोस जौवास्ता अविदाश्चानन्ता एव्‌ सन्ति इति चोचुः, इति सञुपदिशत्ति--नतावतेत्याद्‌न्दक्जया-- नतावता नाश्पागताऽम- ज्ज्ञानाद्‌विद्यति विद्ग्धमन्य । भिनारऽस्त्यविया ्रतिजापरभव तं तास्त्वनन्तां ईति चोचर्च्याः॥ १५॥ भैस भवतु एवमज्ञाननानात्व, इन्द्रो मायाभिः पुरुरूप ईयत इत्यादिश्रुतेः । तथाऽपि कथं बद्भक्तव्यवस्था उावरताऽभव्यत जाह-ततद्विचेत्यादिमचमयृरेण-- ` तत्तद्िया तत्तद कियामपहत्य तत्तन्भुाक्त नाधयतीति स्वरसेन । संसिद्धाऽयं सब्धवहारः सकलोऽपि जीवानन्त्यात्कांऽपि विरोधो न मतेऽत्र ॥ १६॥ भके वृद्धसंमतिमप्याह--न कदाचिदिवयादिप्रवोषितया- न कदाचिदनीदरे जग- द्ववतीस्येक उदीरयन्ति यत्‌ । तदपीह समञ्जस स्फुर- त्थवरिश्टामित जीवहश्तिः ॥ १७ ॥ २८० व्याश्यासहिता- इदं जगत्‌ साक्षिप्रत्यक्षं द्वैतम्‌ । कदानित्‌ कक्षिश्चिदपि भूतादिकाङे । अनीटशम्‌ । अनेवंमूतमत्ि किं पु यथाऽचयासज्जडदुःखात्मकत्वेन प्रतीयते तथेव सदा मवति इति एके रिष्टा यदुद्ीरयन्ति कथयम्ति। तदपि इह मते । जवशिष्टेति । मुक्तेभ्य उवैरितानन्तजीवदृषटरित्यथः ॥ १७ ॥ उक्तमते संक्षेपश्चारीरकवाक्यमप्यनुङरूयति--इति सतीत्यादिदुतविरुम्बितेन -- इति मतीदमपीह सुसंगतं सक लवाच्छनेसातिगता चितिः! सकटवाङक्मनसंग्यवहरिभा- गिति वचः सफलत्तपदोरेतपर्‌ ॥ १८ ॥ एवं सिद्धान्ते सति । इद सतिकद्धैतशासरी यसुरदिटिपक्ष इसयथः। इं वक्ष्यमा णत्वेन बुद्धिस्थत्वास्ाक्षिपव्यक्षम्‌ । एतादृशम्‌ । कथं तदिचयत्राऽऽद सकरेत्या- दिना । तदुक्तं रंक्षेप्षारीरके--ब्ह निगद किमत्र वदामि वः उणुत्त संप्रहम- द्वयशासने । सकट्वाङ्मनसातिगता चितिः प्कस्वाङ्मनसव्यवह्‌।रभागेति । इति दैरशम्‌ । सकठेति । श्रीमत्सवज्ञात्ममुनीश्वश्चरणेरितिपिस्य्थः । वचोऽपि सुषंगतं भवतात्यन्वयः ॥ १८ ॥ तदेव घुसांगत्यं विशदयति--जनेत्यादिनोक्तवतेनेव-- जनटस्ाऽसिलमव्यवहारभाग- गताभिदेव विमक्तरसा चितिः, हति रहस्यामिहादयशाक्लमे करुणया किल तेः प्रकटीकृतम्‌ ॥ ३९ ॥ हदमतिरदस्यमेवद्वैत्चाछ्लगतं निर््तबचने ह प्यैव)्त चर्विः सछुभ्तिमिस्याष तीति ॥ १९ ॥ त्रापि संदिदानं कंचिन्पुमुक्चु प्रति केऽपि सचायोः प्रकान्तरेणेब समादधुरिवि भामिषचे--एवं चेत्यादिप्रदर्षिण्या-- एवं चेज्जगदपि किं तनोर्पविथा- काचिद्वाऽस्त्यथ नियतेति संदिहानम्‌ । सर्वाभिर्विराचेतमस्त्यदः परोऽत्र नानातन्ताभरिव चेति केऽप्यवोचन्‌ ॥ २०॥ एवं वेषं नानाविषासु अनन्तानादिमावसूपातियाद् मध्ये काचित्‌ भनियतै. बोिकयाभिदधः २८; वाधा जगद्धिश्च तनोति विस्तारयति किंवाऽस्ति काऽपि भय परमेश्वरीयविश्वकरमम- कसिसृक्षाऽनन्तरं काचित्‌ नियतैव जगत्कारणव्यक्तित्वन नि्ितरैव जगरत्तनोति इति संदिहानं शिष्यं प्रति । केऽपि पूर्वाचार्याः । अत्र रोके नानातन्दरुभिः पर इषाद हदं साक्षिप्रत्यक्षं विश्वं सवामिरेवाविचयाभिविरचितमस्तीति सवोचनिति योजना । एवं च नात्र विनिगमनाविरह इत्याशयः ॥ २० ॥ ननु यदि सवाभिरेवािधाभिरीश्वरेच्छया जगनिर्मीयते चेत्तहिं सर्वेषां बीवानां प्रतयक्षप्रमायां घटदेधिशेषः पृक्ष्महशाऽमि कोऽपि नेव भायात्‌ स त्वनुभवसिद्ध एव । तथाहि । घटस्य पूर्वदिक्स्येन देवदचेनासौ यथा निरीक्ष्यते न तथा तेनैव प्रतीचीगतेन । तथा यथा दिवा अवरोक्ष्यते न तथारत्रौ । तद्यथा स्वेन गृह्यते न तथा जन्येन हति देशकाट्प्रमात्रादेभिदा ऽतर परतिपरमेय वैरक्षण्यमनुभयते एव सृष्ष्मदमिरन्बयव्यतिरेकादनेत्याशक्कमान क चिन्नि्चप्ं प्रति भगवद्राच- स्पतिमतानुसारिण एवं समादधृरित्याद-मयेत्यादिष्रर्न्या-- भया षट उदीक्ष्यते बत यथा तयानन्यननोा सुस॒र्षमतमतन्मिताविह विंहाष भटक्ष्यत ) ततः कथमिदं भवेदिति विदग्धबद्धं पर जगुः सपादे भामतीमतविदौ व्यवस्थां बुधाः ॥ २१॥ हवति । भतिश्येन पृक्ष्मेति सूक्ष्मतम तथा तत्रापि प्रुठरामत्यन्तं तथा | एतादृशी य। तन्मतिः घटममा तश्यमित्यथः । भनोपसर्गेतमवृस्य। बाषदिधु रष प्रतिबद्धस्व च बोध्यते । सूृक्ष्मपदेन श्युद्धसत्त्वकाथतं च ॥ २१ ॥ का घाऽत्र व्मवस्थत्यत्राऽऽद-~स्यारिष्यादीनद्रवजया-- स्यापपरत्यवियं जगतो विभेदस्तं तं त॒ जीचं प्रातिकस्पि्तात्‌ ! तस्रत्यभिज्ञाऽप्यत॒टं समत्वाद्धान्तिः प्रदीपाङ्कुरवन्मतेति ॥२२॥ तदुक्तं सिद्धान्तविन्दौ । भविद्याभभामूतं चेतन्यं नीवः । भविधादिषवौमृतं वितन्यमीधदः । भर्हिमिश्च पक्षि जविधामानात्वाञ्जोवनाना्ठम्‌ । पतिलीषं च प्रपश्च- मेद; । इममेव चाबच्छेद वादमाचश्चत इति । नचैवं तटं यो यहदतेन घटो इष्ट; स एवायं मया इष्यत इति भत्यमिन्ना कथमिति वाच्यम्‌। भत्रातिाददयपयुक्तरौपज्डाल- परत्यभिङ्धाबद्भान्विमाब्रमृढकष्वात्‌ । एतेनेहापि हषटिपृ्टिरेव ज्ञेया ॥ २२ ॥ ननु परिव प्पश्चमेदाङ्गीकरणे कारणं ठु देश्रादिभेदेन प्रतिप्रमायां म)पमेपेक्येऽपि [विशेदोपढन्भो बोऽप्चुपन्यस्तः स तावत्‌ निष्यद्गयवृ्यो विननषास्तु मनभ्डा एव ३६ _ २८. ञ्पाख्यासाहता- इति वदतां वेशेषिकाणां भते समवन्नपि सिद्धान्ते तावत्‌ ` माकाशवतूसवेगतश्च नित्थः ` इति श्त्या निरवयवसरेन तऋह्द्टान्तीकृत आकाशे निसगेदुरुम एव । न चास्य साक्षिमास्यत्वात्‌ प्रमाविषयत्वमेव नास्ति प्रृते तु प्रमेवस्यैव विचायत्वादिति सांप्रतम्‌ । णतदस्वरसाद छ्पादौ वा ईति सवाश्चव्दमुदाहरणान्तरस्यवोक्तस्वात्‌ । तथा च नवारय प्रतिजीधं प्रपन्चमेदवादस्तेनानेकजीववादेऽपि इश्िसृिवादश्च इत्या- शाङ्किन प्रकृतदिष्यं प्रति प्राक्तनाचाय णव एतादृश्चच्चद्धाधनचुवदनाह-भाकाश्चेति . मन्दाकान्तया-- आक्ाराद्‌। क निरवयप स्याद्िशोपः प्रभायां रूपादां वत्यनचितामदुं व्यावहारिक्यलं ततु । मता य्राद्यत्यवरामवदन्वःऽपिं कमन्धधीक्षा मायाविद्यामिदुपममनास्याध सर्वव्यवस्थाम्‌ ॥ २३॥ नेतरमाव्‌ । अरे परयातः व्यावहारिकीं निखिरुन्यवद्‌।रनिर्वारिकिश्वरपृष्टदते सता आद्धःयवसोमाद्षिवन्त काच वुमत्छु प्रति केऽपि । कभन्द्‌ति । भिष्चुः परि न कमन्पत्यमरचतान्द्राः पश्चदरयन्तम॑तद्वेतविवेककारादय ह्य्थः । मयति । माावद्यसाः मदुस्वाकाराद्धत।; संवव्यनस्यां साधु सनल्लासा्यामरद्ध्‌ यथा स्यात्तथा जवः त्स्यनवथ.| पया चात त२्५।११न परव । चिद्‌ नन्द्मयनरह्नप्रतिनिम्यसमन्विता | मार्जः सत्वयुणः प्रङाताहतिवा प < | रात दूुध्य।वडाद्ग्या मायाञवरयय त मत इत्‌ | =नाञङ्काद्याद्‌ः इयाना वम(दिसस्कारा एव । शिष्टं तु स्पष्टमन॥२२॥ नदं भचतु एवे मायात्रियवीयदरस्तथाञपमि कथ तावता सरवन्थवस्था इलय- ¡49 ~ 1 वला न वतर. रक म~~ ६ रपाधः प्ररुतितामपयाति माया सप्यावहारिक जगत्यापि जन्य एव । जीवापयिमवातिं तञ तथा द्यावेया मा भातमासक इदहत्यखिलं वलक्षम्‌ ॥ २४ ॥ युद्धाद्ताचन्मान्य बरह्मणः सकलजन्यजगज्जन्मा्भिन्ननिभि्तकारणवोपाधि- त्यथः । एत।टक्ती माय। । सांन्यावहारिकेति । सम्यक्‌ प्रसक्षाद्पिमाणद्धा थ] स्यवहारः प्रमातप्रमेषादिप्रपश्चस्तत्र भवं तच्च तज्जगत्‌ दृश्यं चेति तथा तत्रेति घरावत्‌ ¦ जन्य एवेत्ति जायतेऽस्तील्यादिग्रसिद्धमाथमिकविकारवस्येध न तु जनाद । प्रकृतित निरक्तकारणताम्‌ । उपयाति प्राप्रोति । बोधक्यमिददः | २८३ तथा तद्वत्‌ । सा मनिनसच्वप्रधाना मूलप्रकृतिः । जीवेति । जीवोषापिः सती । प्रातिभासिक एव । हिरवधारणे । ब्ह्ज्ञानन्यवाध्य पुवल्यथः । तादश । 5 प्रियाप्रियोपेक्ष्यत्वादिरक्षगे जन्यजगतीति यावत्‌ । तथलयत्रापि योञ्यम्‌ । निर कारणं भवतीप्यतत्‌सिद्धान्ते अखिलं संपूण पक्रियाजातम्‌ । वलक्षं ८ वक्ष धवट इत्यमराद्रपरमघ्ताति सबन्धः । एवं च द्ुक्तरजतदस्तथाल कपु त्वनेव ॥ २४ ॥ अथ प्रकत एव प्राक्तनः शिष्यः स्वाचा्यं प्रति प्राचीनोक्तजीवेश्वरपिषधक सवंमताविरोधोपपाद्नमनूय निगैरिततनपनिरूपणे याचते-मनज।न इत्यादिशादंस ` करडितेन-~ अज्ञानप्रतिविम्बविम्बतदवार्छनेरावादेरभ- देकानकङरीरभिद्व्याभलमन्जीवक्यवारन च ' म॒क्तागुक्तनिरूपणेन पनमा मवानिरोधस्नथा प्येतनि्गंलतेकरस्यवपुषो जीवेश्वगावनर्यनाम २२*५॥ अज्ञानपदं सवेतरान्वेति । तेनाज्ञानप्रतिविम्वेशवराद्‌ः । अक्नविभ्ययेष(दश्च | तथा तन्छन्देन अज्ञानमेव । तेनाताच्छनेसवादव्य तेः शीमत्‌भन्तपञचाररका ताय ध्रीमद्धिवरणाचायैमगवदूमामतीकारोदीरितेश्वरवाद्‌. मदेलयैः । अद्रेः) विषयतासंबन्धनेवेति भावः ; परस्परमिति षः स्त्र । तथा | एकेत्यादि । एक- शरौरानेकश्चरीरमिदा यो द्विर्िविध एतादृशः । अत एवाभिठमन्‌ श्रीगदाडवादाचा- यादिसवपूर्वगुरुवरसंमतसेन तत्तदूमरन्थेपु समन्ताद्‌ भानन एनाहशश्धासौ जीवेवेधत्र)द्‌ एकजीववादश्चेति तथा तेन सहापि परस्परमिति यावत्‌ | चः सञ्चुच्चये । तथा । मुक्तेति । बद्धसरक्त्यवस्थो यदनेन चेप्येलव्‌ । मनति । तत्तन्मतेषु विषयतासंम्बन्धरक्षणस्ववतैनरूपभजनश्च्टी तेनैलथैः । तत्रः यरि रक्षणागौरबास्वरसस्तद्विरोधान्तमेकमेव पदम्‌ । तथाच एवमत्र व्युसख्तिः । मतानि अज्ञानप्रतिमिम्बितचैतन्यमीश्वर्‌ इत्यादीनि परतिपादिनसिद्धन्तनातानि भजन्ति स्वीकुर्वन्तीति वथा । णतादश्ा य स्वे संपूणेपूरवाचाययास्तेषां बोऽत्रितौष एकमस्य सोऽप्यमूत्‌ । भोः ्रीमत्सद्भुरो श्रीचरणेकप्रतिबोधितयुक्तिशतैरमवन्‌ तथ।ऽपरि । एतदिस्यादि । एतस्मात्‌ निरुक्ताविरोधसाधकयुकेशताननिग र्ति परमपचेलिममृद्वीकाविस्युर्‌ नच ए्वयमेव बहिः प्रकालमानमेतादक्ं यदैकरस्यमकमस्ये तेन वपुः घ्वरू५ सास्मै ८४ ` व्याख्यासाहिता- वयेति यावत्‌ । तारां । जविश्वरो । उन््यतां गां प्रति भीदरणकमरैः प्रकटं यथा तौ मविष्यतस्तथा उपपाधतामिति योजना । यद्यपि तत्तन्मतमेदेम शतं प्राक्छा- बुख्छा एव तथाऽपि सर्वैकमत्यतरस्वरूपाविरेवोस्कङिका मे नेब उपशाम्यतीस्यतस्तदेव च, ७५, कक मां प्रति कृपयोपदेरयमेवेति मावः ॥ २५ ॥ एवं शिप्याभ्यर्थनानुकम्पितचेताः श्रगुशश्तदीप्सितं विवक्षुस्वदुपोद्धातत्वेनाऽदो न्तं स्पष्टयति-यथोर्वमित्यारिशिखर्ण्या-- यथोध्वं प्रामाण्यं भवति एह मुनीनाप्रपि पदे ततो ऽस्मिन्वाक्यत्वात्तदमटधिया वाच्यमनघप्‌ । अतोऽन्येषां पक्षाः मकलविबुधानापपिं ममुः सुरेशानां पक्षे बत मगवतां वातिंकर्ताप्‌ ॥ २६॥ पदे पदशन्दवाच्ये स्माकरणे मनीनामपि तस्रणेतुसूत्रकारादिपाणिन्पादिक्रषी - णामपि । हिरवधारणे प्रसिद्धौ च | यथोध्व॑मेव यथोत्तरं भनीनां प्रामाण्यमिति ततूपर्मिाषया पूकपूवङ्न्यपेक्षया उकत्तरोत्तरयनेरेव वचःप्रामाण्यप्राबस्यं मवतीति प्रसि- द्धमेव यथा वर्वतीत्यथः | ननु एवं मवतु दृष्टान्तः किमतः प्रत इत्यत्रा ऽऽह -- तत इर्यादित्रिपाया । मस्मिन्परङते उचरमीमांसाश्ञाक् । वाक्यत्वान्मीमांसत्वन वेदवा- कया्थदिचरेकप्रथानक्ाखछत्वादिति यावत्‌ । तथ्यथेत्तरमुनि प्रामाण्यम्‌ । जमर्चिया सर्व॑ज्राऽऽन्ध्यगन्षविधुरेण वुधवरेण । मनप नि््य॑लीकं यथा स्याचया । बाच्यं पूर्वमीमांसाया जैमिनेः पूत्रकाराद्वगवतः शबरस्वामिनस्तदु चर्ठनेभौ- ष्यक स्येव प्राबस्ये ततोऽपि तद्वार्तिककारस्योत्तरमुनेः कुमारिलिमद्राचा्यष्यैव प्राबल्यमिति सर्वसुरिविराक्गीकृतत्वमसिद्धेव।क्याथग्युतपत्तः पद्ग्युतपत्येकायचत्व- प्रसिद्धेश्च वक्तव्यमवेत्यन्बयः | एवं तटस्थ प्रति मप्यस्थरीस्या इष्टानतं भ्पष्टीछत्य ततः किं प्रहृत इत्याकाशक्षितं पूरयति--भत इस्यायुत्तरार्भेन । अतः प्रतिपादितवेदिकेकश्ाख्ञीययथोत्तरमुनिपा- माण्यनियमाद्धेतो रित्यर्थः । सकडेति । पक्षाः सिद्धान्ताः । बतेति हष । तत्र दुः भातिकेति । पुवेतन्त्रवच्चदममुनित्वे यतो वार्तिकाचार्येषु एवातो हेतोः । जन्येषा- मित्यादि । पक्षे राद्धान्ते । मञुरन्तनंभूवुरिति संबन्धः ॥ २६ ॥ भयेलतू्रकारः काङ्क्षिणं शिष्यमाश्वासयति--विविच््येत्यादीम्दवजया- विविच्य तत्सर्वमये वदामः स्पष्टं यथावदृगुरूपाद्पश्चात्‌ । आमोदमाप्येव वयं प्रमुक्षोस्तषेव कारुण्यवशाद्रहस्यप््‌ ॥२५॥ बोधेकथसिद्धिः । २८५ भये इत्याश्वासनौयतवेन कोमकसंबुद्धो । भमेदमात्मेक्यानेन्दम्‌ । पक्षे परमरम्यं गन्धम्‌ । अपरं तु सरटमेष ॥ २७ ॥ ननु किमादो वातिकस्येव ल्क्षणमित्यपेक्षायां ततृसक्षिपति"उक्तेवयादिशादैड- विक्रीडितेन-- उक्तानुक्तदुरुक्ताचिन्तकतया भरन्थो भवेदातिकं तन्त व्याकरणे द्ितीयमुनिना वाक्ये त॒तीयेन च । निमाथोति तद किं न बवलबद्राक््ये भवेद्वार्तिकं तच्राप्यत्र सुरेश्वरः क्टायिता तेनेदमेवामतम्‌ ॥ २८ ॥ तदुक्तं पाराहारारव्योपपुराणे । उक्तानुक्तदु रक्तानां चिन्ता यत्र प्रवसते | तं अन्धं वातिकं पराहुःवातिंकज्ञा मनीषिणः ॥ इति । ननु मवतु एवं ततः किं परकृत इत्यत्रा ऽऽह । तत्तु इत्यादिना हतीप्यन्तेन । तुशब्दः शद्धाश्ञामकः । वदवाति- कम्‌ । द्वितीषेति । वाक्मकारं वररूचिमिति वचनादकात्यायनपररनामकवररूच्यमिषेन सूत्रकाशपेक्षया द्वितीयप्रतृ्तिमतर्षिणा । तथा । वाक्ये पूर्वकोण्डवेदवाक्या्थवि- चारपघाने भीमासाश्चाञे । तृतीयेन सूत्रमाप्यकारोभय पेक्षया तृतीमतदषिवृति- प्वृचचिमता कुमारिरमट्ाचाथणेति यावत्‌ । मुनिनेस्या्ेकम्‌ । प्रन्थक्ृतेः सामान्यतो मननश्चीरप्वैकायत्तस्वात्‌ । नि्मौस्थ- कारीति हेतोस्ि्थः । तदवार्तिकम्‌ । अत्र पडते । षाक्ये उत्तरकाण्डात्मकवेदवा- कंयविचरिकप्रधानस्वात्‌ताददयुचरमी मां साशाछ्र इत्येतत्‌ । वातिकं बङ्वन्न मेत्‌ किमपितु भवेदेवेति फञितोक्त्याऽन्बयः । तत्रापि बृहद्ार्तिकस्य वार्विकामृतमितिस - माषूयामपि दें घ्ोतमन्बिबणोवि । तत्रापीत्य।दिचरमचरणेन । पएवमपि । अत्र प्रकृतवार्िके । पुरेशवरः एुरेधराच यैः । पक्षे न्द्रः । कज्यिता सपादगितेश्र्थः | यतो$स्तीति शेषः | तेन हेतुना । इदमेवामृतं पीयुषषम्‌ । पक्षे साभ्यपाषनामेदोप- चारात्कवस्यं भवतीति प्बन्धः ॥ २८ ॥ अथोक्कदपकमेव सपरिकरमाविष्करोति--इहेत्यादिमन्जुमाष्ण्या- इह विश्वरूपधर एव विश्वतोऽ- थितर्च्छरतिद्रयस्रलक मतः । सुमनःसुपेयम॒दपेखयीमया- दुमृतं सृचारुतरमुद्धतं व्वधात्‌ ॥ २९ ॥ १८६ व्याख्यासहिता-~ कोके । विश्वेति । अस्य भगवतः सुरेधराचार्यस्यैव पूर्वाधमे कुमारिलिभद्यचा- याख्यगुश्दत्मण्डनमि भाखूयपदवीनामवत्‌ पिन्नादिस्थापितं विश्वूपधर इति नाम तावन्माबदीयज्ञंकरविजये प्रसिद्धमेव । पक्षे पाथ प्रति विश्वरूपप्रदशचेकष्वेन तथा भगवान्‌ विष्णुः प्रसिद्ध एव । विश्वतो जगतः । सकशेन च । भर्धितेति । अभि- क्षितकती सन्नित्यर्थः । श्रुतीति । क्णंद्यरूपदिव्यरत्नमयपानपात्रह्ारेति यावत्‌ । कंसरोऽल्ी पानभाजनमिल्यमरः । पक्षे । भतन्ावृतिरूपेण साक्षाद्विषिधुखन च । वेदान्तामां परवृत्तिः स्यादू ह्िभेत्याचार्यमाषितमित्यभियुक्तोकतर्मेति नेति इत्यादिनिषेधासकतत््वमस)त्यादिविः ध्यालमकवेदान्तवाक्यकोरिद्रयशक्षणेनोक्तमाजनविशेषणेत्यथैः । सुमन इत्यादि । शद्धबुद्धयेकास्वायम्‌ । पक्षे देवेकमोज्यम्‌ । एतादृशम्‌ । त्रयीति । वेदरूपात्‌ । उदभेः समुद्रात्‌ । सुार्विति । राहवनास्वादितत्वाद्रिषायसोदरतात्छरासना त्रिका- लाक्षीणलाच्च निरतिश्चयरम्यतममिति यावत्‌ । एतादशमगृतं वार्तिकामरतम्‌ । उदतं व्यधात्‌ अकरोत्‌ इति योजना ॥ २९ ॥ एवं च यथा त्रिमुनि व्याकरणं वदाङ्गमूतमुखत्वात्‌त्रिमुनिपरणी तत्वाच्च निखि- कछास्तिकादिवादिवन्वं तथेदमदरे तां नावत्‌ त्रीश्वरमेव बेदशिरोरपत्वात्‌ विष्ण्वा- दित्रीश्वगश्रणीतत्वाच्च तथेति कैमुत्यिद्धमेवेति परतिषादयति-निचिरुष्यादिप- नोषितया- निखेलास्तकनाम्तिकादिमि- चिमुनि व्याकरणं यदेज्यते । क्विमुतश्रतिमोटिभूषणे भगवच्रीण्वरशाख्रमद्रयम ¦ ३० ईज्यते । पूज्यत । तदा तथा इईज्यत इति किसुतेत्यार्थिकाऽन्यः। ननु ङि तत्कृतश्चैतत्‌ इति । शङ्कां शमयति । श्रुतीत्यादिशेषेण विशेष्येण विशेषणाभ्यां च | भगवादिति । भगवद्भिः षड्गुणेश्वयततपतेरेतादशेखिभिर्वरदौरिहरदिरण्यगभेः शास्त इति तयेत्यर्थः । नशु प्रस्येकचतुःषष्टिसरूयाकागमरहसश्बयामरुतन्त्रोपतन्त्राणामपि प्रणेतारः पराणाद तस्ममुखा एवीपरुभ्यन्त इत्यतस्तद्िश्चिनष्टि श्रुतीति । श्रतिः भरिद्धेव त्रयी तस्था वो मौरिः किरीरे धमिह्ठे इति विश्वास्ल्ीत्वातकचनिचय इव सौभाग्यसर्बंी- बोपैकयसिद्धिः । २८७ भूत॒ उपनिषदभागस्तस्य मूषणं स्वप्रकाद्चमहामाणिक्यादिभयमामरणमिति यावत्‌ । तत्रापि आनन्दतीर्थाथादिभेदवादिग्य॒दस्तयऽद्वयमिति ॥ ३० ॥ एवं प्रतिज्ञातमद्तशासनस्य त्रीश्वरस्वभेव विश्चदयति --श्रीम्यास एवेत्यादिषसन्त . तिरकया- श्रीव्यास एव हरिरत्र चक(रस्ननं श्रीमान्पहङा इह शकर एव भाष्यम । श्रीमत्सुरेश्वरतनश्चतराननो यः म त्वज वातिकमिति स्फटमेषव लोके ॥ ३१ ॥ तदक्तम्‌ । को वाऽन्यः पृण्डीकाक्षान्महाभारतक्ृदुभवेदिति । चतुर्भिः संह शिष्यस्तु शकरोऽवतरिष्यर्तंति बायुपुराणेऽपि । चत्वारस्तच्छष्यास्तु श्रीपद्मपाद्‌- सुरेधरहस्तामर्कतोटकाचायारूाः प्रसिद्धा एव । एवं. श्रीमसयुरेशवराचायोणां खतुराननाचतारत्वं तु भहता प्रबन्धेन प्रपञ्चित माधवीयश्चकरव्रिजय एव । स्पष्टम. वावचिष्टम्‌ ॥ २३१॥ एवमद्धेतरास्र बातककारमत।यभावर तावद्‌।भयुकवादभपि अनुकूरयति-- स्यादियादीन्द्रवजया- स्यादबह्यवया खट बातकान्ते- त्याकारकां याऽस्त्यामयक्तवादः। सरभ्वराचार्यपद्‌म्बजानां सपज्यताऽदेतमते ततोऽपि ॥ ६२ ॥ अद्वैतेति च्छेदः| वथा चदधत मतं श्रुल्यादिनिर्णातं येन तस्िनङ्ृत्ाख इत्यथः ॥ ३२ ॥ ननु मबल््ेवमद्ैतशाक्ने वातिकक।रमतप्रावस्यं पूर्वतन्त्रवदथापि कि तन्मते कैन वा सांप्रदायिकचक्रवरतिना विनि्णातनित्यत्राऽऽद-तेषामियािसगबरया- तषां सिद्धान्तविन्दो मतमिद्मरादितं बद्चचिन्माजमासी- दज्ञानोपाधे तन्न प्रतिफलनवङ्ात्तेन तादात्म्यमाप्तः । यः स्वाभास्ोऽस्ति तनाविव्रातिमन जगद्धेतरन्तर्नियन्ता साक्षडवद्धो त तादङ्मितिरूतिमुजिभाग्जीव इत्येव तत्र ॥६३॥ मधुसूदनसरस्व्तभिरित्या कम्‌ । किं वदित्यत्राऽऽह त्रकषेत्यादिना । तद्धेदं ्ेन्याहवमसीत्‌ । इत्यादि्ुतनिन्मं ब्व हानोपामि प्र्यकाङे तन्मतरोपदितं २८८ द्याख्यासहिता- प्रागासीदिति संबश्कषः। ततः किं तदाह-तत्रेत्यादि । तत्रानादिभाषरूपेऽ ने । प्रतीति प्रतिबिम्बनात्‌ । तेनोक्ाज्ञनिन सहेत्यर्थः । तादास्म्यमहमन्ग इत्याध्यासम्‌ । एता- इगो यः श्वाभासोऽस्ति स्वरूपतोऽपि मिथ्येव निरुकनक्षपतितिम्न। भवति । तेनाऽऽमासेनाविष्ुतिमषिवेकमनु पश्चात्‌ । नगदियादि दैडन्तम्‌ । इदगीश्वरो वतेते । एवमीश्वरं तन्मतममिघाम जीवभमिषत्ते बुद्धौ तु इत्यादिना । कायपि- धिखेन वैरक्षण्यार्थस्तुराब्दः । तादग्‌बुद्धितादत्म्यापन्नोऽहमित्यनुमूयमानश्चिदामास एवेति यावत्‌ । मिती्यादि । प्रमाता कतत भोक्ता चेश एव तत्र मते जौवोऽस्तीष्य- न्वयः ॥ २३२॥ जभोक्तमत पपात दृष्टन्तेब प्रतिबोषयति--ननिस्यादिशार्दकविक्रीहितेन- नानापर्वितकालकाचपृटिकारनेऽच्छड़ङके स्वभे रत्ने छोकरदा यथा विविधता चिनजन्द्रनीटादिता। स्वस्मिस्तद्रदविद्ययेदभखिट साक्षित्वमृखूयं मवे- ज्जीवत्वायपि तज्नबुद्धिनिवहैः सर्व किट भ्राभिकम्‌ ।३४॥ नाना असंख्यातानि पवि पाणनिधषणेन।ऽऽमासितशकडनि संजातानि यस्यामेतादर्। या । काश्स्यादि । इृष्णकाचकरःण्डिक। । संभवत्यप्मतर्पदप्रयोगे तक्पगः सगुणा दि्रह्मम्याषृत्यथ काटपदुप्रयोगश्च कारस्तु भविधैवेति निन्द; बेणाविघाम्रहणायं चेति ध्येयम्‌ । तया जाच्छने समन्तादच्छादितं । एतादश । अच्छेति । भच्छं निभं तत्रापि शकं ययुभरं तस्मिन्‌ । तत्रापि | स्वम स्वप्रकाशे । ददे रले मणौ । यथा | छोकहशा । विविधता अनेकता । चित्रेति । विकतरिन्द्रनीरुक्पता च स्फुरति इति शेषः । एवं दृष्टान्तयुक्त्वा दाष्टान्तिकमाह । स्वस्मिनित्याय॒सराबेन । तञ्जेति । मनादिभूला्ञानजन्यवुद्धिसंषेरिस्यथः । सवै इरयमिदं तद्वत्‌ । आमिकं मिथ्या किक मूपैव भ्देदिति याजना ॥ ३४ ॥ एवमपि अनर शिष्यशङ्कामनूच निराकरोति-िद्धान्तरेश्च इयादीन्द्रवज्दया-- सिद्धान्तठेशे ननु नेदमुक्तं जीवेश्वरप्रकमणे कुतो वा । इत्या दिङद्ध भवता न कायां दृसोत्तरत्बाद्रत पूर्वमेव ॥६५॥ ननु श बािंककारमतम्‌ । सिद्धान्तङेशे । जौदैेति । नौवेश्वरनिशूपणपकरण स्यथः । कुतो बा हतानाम्‌ । इत्यादीति । तत्र हतु प्रतिपादयति । दतेत्या- विचरमचरणेन । इतेति शङ्कागषकाशचजन्यहपे ॥ २५ ॥ वोधेक्यसिद्धिः । २८९ तदेव द्त्तमुत्तरं स्मारयति-विधित्यादिमाछिन्या- विथारण्येश्िज्दीपे यदुक्तं जीवेरादि प्रायरस्तक्किलेदभ्‌ । ` एतत्पर्वं तन्भतोक्ो मयाऽलं व्ययोव्येवेत्यतर तेर्नेतदुक्तम्‌ ॥३६॥ वद्योत्येव परतिपादिषमव । इति हेतोः । अनर त्वद्‌ शङ्ङ्किवत्वेन साक्षिपत्यक्षे सिद्धन्तछेश हत्यर्थः । तैरपय्यदीक्षिपषैः । तत्‌ प्रतिपाद परूतं वा्िकरुन्म- तम्‌ । नोक्तं नेव पृथक्पपञ्ितमस्तीपि सेबम्बः ॥ ३६ ॥ ननु मवतु एवं सकठमपि परासङ्किकमथापि यत्‌ प।क्‌ मतिज्ञातं भवता षट्‌ विशतितमच्छोके वार्तिककारसेमतजीवेधरपक्रियायां सवपृ ार्यवभित्जविश्वरप. कियास्तावद्न्तर्भवन्तौति तदु तरश्वोके च विविच्य तत्सर्वभये वदाम हति तदेषापु- नाऽवसरपा त्वात्‌ उपपादनीयमिति वेत्‌ वाढमित्याशयेन प्र।कृजीविश्वरनिरूपमे प्रथमोपन्थस्वपरकटाथरृन्मतस्य बान्तमावपकारं प्रतिजा्नीति- तक्राऽऽ्दावित्यादिशादूखविकीडिपेन- तज्ाऽऽदो प्रकटा्थरृन्मतमिहान्तमावयथामो यथा मायागः प्रतिषिम्ब ईरा उदितो जीवस्वविद्यागतः। विश्वस्य प्ररूतिथिदेकनिलयाऽनादिश्च मायामता विक्षेपावरणक्षमः समदितोऽवियेकदेरोऽज तैः ॥ ३७ ॥ वदुरथं तन्महमनुबदाति यथेत्याद्िरेषेण । यथा रा्दरेऽ तन्मतपकारपदशशनपरः। का ताऽविेत्यनराऽऽह-विकषपेत्या्य त्यपदेन । अश्न विक्षेपो जीवस्य सखादि- वादात्म्याध्यास -एव । एताद्शः । अवोक्तमायायाम्‌ । . एकदेश एषे सृपशिीरषत्‌ । श; । जविद्यासमृदिवोऽस्तीवि योजना ॥.३७॥ अथास्यातरन्तमाविं प्रगोधयति-विश्वस्ये्पादीन्दवन्रादिभिः- विश्वस्य कारणमुदीरितमस्ति माया- , . शष्डेन तैरिह तु तत्‌ स्फटभस्त्यकिथा । ` नैतावता भत भिदा तरतीति वाक्ये ॥ मीष्पस्तयोरमिदमेव यदससाऽऽह ॥ ३८ ॥ ` इह दातिकडन्पते तु विशस्य कारणमविचैव .स्फृटभस्वि । वेवि हवं । भिदा बन्नेदः। म । तश्र हेतुमाह । तरपौत्यादिरेषेण । वरत्यविधां विववां इदि , ब्रस्विभिवेशिते । योगी भायाममेपाय तपे ज्ञानात्मने नम इति वचने ॥ ३८ ॥ ३७ १ २९५० दप्राख्यामाहिता- ननु भवत्वेवं निरुक्तरमृतिव शान्मायाविदययोरमेदृस्तथाऽपि प्रकटाथ॑छृन्मते यो विक्षिपावरणक्षभोऽस्ि अविद्य(मिधो जीवोपाधिः स तावदवाविकङकन्मते तयावे- नेष्टा बद्धः कथ स्यात्‌ इत्याशङ्कय समाधते-विक्षपेत्यादिपहार्घण्णा- विक्षेषावरणचणस्तदेकदेरोऽ- वियाऽमाविह् न कथ न्‌ बद्धिरेव । न, चेततः कथ पुदिते मवेद्विया- ध्वसः स्यादृमरताभेय हि बन्ध एव ॥ ३९॥ विक्षिपावरणाम्पां चणो विख्यात इत्यर्थः । इह वार्विकमते । नु इति वितकर । अरतौ मयिकदेशोऽविद्याख्यो बुद्धिरेव कथं न मवति अपि तु भवघ्येवेत्यन्वयः। तथ हेतुसेनान्यथारुपपा्े व्युतपाद्यवि नोचेत्‌ इत्यादयतरार्थन । पएवंनो चेत्‌ ताह तेवा पिककरिः । अविद्याध्पसोऽमूपं कैवल्यं स्यादिति कथमुदधितं मवेत्‌ । आ{द्यास्तमयो मक्षः सा च बन्ध उद्‌ाहत इति वातके कथिषो भूयात्‌ । वस्मा- तूतत्कथनान्यथानुपपत्थाऽवस्या बुद्धिरेव तेरविद्याशब्दन विवृताऽ्स्तीवि संबन्वः। तापि ठेतुः । हइषमित्पादिशेषेण । हि यस्मात्‌ इयमहंकारासना स्वमादो परि- णता बुद्धिरेव बनध।ऽ९।ति ॥ ३५९ ॥ एवमपि अव्राऽऽशङ्कम्य समाधत्ते -जीवीपा१स्तित्या्सलग्धरषा- जीवोषाधिस्त बाद्धः खल तदभिमताऽस्तीश्वरापाध्यवियां ध्वस्ता चेद्रन्धनारोऽग्रृतमचितमयथाप्याश्रयस्तस्य जीवः । वाच्यो न, नित्यमक्तः शिव इति फलितो नैकदेरस्तदीयः किं बद्धिरछाद्नादिक्षम इति सुषट। तजिवततिविक्तिः ॥४०॥ ददृभिमता वापकत्समता । तवः [क तद्‌।ह । ईश्वरेति । रश्ररोपाभिश्रासी अविद्या च §पि कृम॑ष।रयः । तंन [क तऽह । अथपित्ाहिना क्षम हत्य न्न । अथापि एवमपि । तस्य बन्धस्य । आश्र ५।ऽरम्बः। जीव एव अहमज्ञ षद्ध इत्यनुभवः द्व(च्यौ नित्यमुक्त ईश्वरस्तु नो ३।९4 नव वक्तभ्यः । नित्यमुक. तवादिश्तेः। यतः शिव एव स इत्यथः । तथा च श्रूपति । पपञ्चोपश शिपम- दैवं चतृर्ं भन्पन्पे स आत्मा स विज्ञेय इति । | इति हेवोः । तदीयः भकटाथछन्भे भायासबन्वी । एवादृश एकदैश॥ छाद्‌" तेति । आवरणविक्षेपदक्ष इत्भवत्‌, एतादृशः बुद्धिष। तिकमते जीवे पाभितेन समता ® § | ० मंहिकारातना परिणता - अन्तःकरणवृत्तिविशेष एव फएडिभो प॑बसितो न भोधक्यमिद्धः | 2९.१५ किमपि ठु पयवसिव एवेति तजिवृत्तिरुकवुध््यासना परिणवमूखाविध्याध्वस्तिय विमुक्तिः, विशिष्टा विदहमृक्तिपएवंकापतिवद्धज्ञानजन्यजीवन्मुक्तिरिति यावत्‌ । सुषट। सुत्तरां घटत इति तथाऽस्तीति योजना । स्फुटमेवान्यत्‌ ॥ ४० ॥ ननु एवमपि परकटार्थरन्पते मायादो पित्पतिविम्बस्येवेश्वरादिित्वमुक्तं तत्कथं वार्तिकमत आमासवादेऽन्तभूषादित्यारङ्क्थ समाधत्ते -=आभास एवभित्पायुष- जत्या- आभास एवं प्रतिविम्व एष कथं ननु स्यादिति नैव यस्पात्‌ । सिद्धान्तविन्दो कथिताऽग्र उजै- राभासवदऽपे च भागलक्षणा ॥ ४१॥ ननु एवं प्रागुक्तरीत्या प्रकरार्थरृन्पतस्य जीवादेवार्विककारमतेऽन्वंमावसेभवे तत्पपि । एष पकटार्थरृदिषटषवेन परतः परतिविम्बः। एव वाीकष्टत्वेन परस्तृतः। सामास कथं स्पात्‌ । उदेश्यस्याऽऽद्यस्योपहितत्वेन मिथ्यात्वेऽपि स्वरूपतः सत्य त्वात्‌ । विेवस्यन्त्यस्योभवथाऽपि मिथ्यातात्‌ कथंचिदपि नेव मेत्‌ हति नेष दाड्कन्यमिति शेषः । तत्र हेत धोतयति । यस्मात्‌ इत्यादि रेकेण । यस्मात्‌ हेतोः सिद्धान्वविन्दो । आमासवादे । अग्रे तदुपसंहरे । उचः सपमाणम्‌ । मागेति । जहदजहटक्षणा ` कथिवाऽस्तीत्यन्वयः । एवं वाऽऽपरसस्यापि सत्यमिथ्पावस्तसमेदामकतेन परति- विभ्वे तद्मिखलल्यमवेति भावः ॥ ४१॥ तरेव बिश ःयति-गृहीवेत्यादीशिखरिण्या- गहीत्वाऽधिष्ठानं प्रभवति चिदाभास इह चे- त्परतिच्छायावादः फलति नहि $ तेन त॒ तदा । तदृन्तमावोऽस्मिन्प्रतिफलनवादस्य सुरसः | सुधीभिः संध्येयः किल वत पते वार्तिंकरूताप्‌॥४२॥ पतिच्छ।पेति । प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छयेत्यमरा- तपृतिविम्बवादं इत्यथः । प्रतिफटनेति । परतिविम्बनवादस्येति यावत्‌ । अपरत अतिरोहिवमेव ॥ ४२॥ एवमपि अव विनिगमनाविरहात्‌ । वेपररत्पमा गङ्कते-विपरीतमित्यादिपरगो- चिवया--~ ९९१ भ्यास्थासहिता- विपरीतमिदं कृतो नश भवतीति प्रतिपायतां बधः । प्रकृराथरूतां मते कयं . जतां वार्तिकरून्मत किल ॥ ४३ ॥ शिष्टं तु स्पष्टमेव ॥ ४३॥ | सिद्धान्ती श्रीगुरुस्तत्रापि विनिगमकं साधयनेव सपाधते-अत्रेत्यादिवसन्व- सिचका अनोच्यते स भगवान्‌ किटन्ाञ्रकार- स्तजापि चान्तिमभूनिनं तथेतरेऽमी । तीथांनिं यान्ति सकलानि किल प्रयागं नासावपि क्वाचिदुपेति हि तीथराजः ॥ ४४ ॥ एवं रास्ीयम्यादापं विनिगपकरममिषाय तदनुयाहकं तदेकसेमवं ठोकिक- मपि वदथ॑न्तरन्थासरक्षणं समनुगुणयति तीथौनीत्याघत्तरार्थेन । वन्वृठे तु सि- तासिते सरिते इत्याद्िश्रत्थाध्ेव । इतरत्त सरखमेव ॥ ४४ ॥ एवं प्रकटार्थकारमतस्य श्रीमदरारककारमतेऽन्तभ वं पश्य एतेन वत्वविवेके विधारण्पोक्तमायाविद्ययोरपि अन्त्मावि द्रोयति-विचेत्यादिमत्तमष्रेण- वियारण्येस्तत्व विवेके कथिताऽभर- न्मायानाम्नी निमंलटसच्वा प्ररृतिया । या चाविद्या तदिपरताऽअतृतेस्तः स्वन्तभूते चारुतरोदाहतरीर्या ॥ ४५ ॥ तदिति । मदिनसचा प्ररृतिरेषेत्यर्थः । तथातेनानुभवस्तु अहमज्ञ इवि बु दिहूपेण प्रिणत्यवस्थायामिव संभवति । तस्या इति वार्विकोकजीवोपाषिमृत - बुद्धो एव तत्वपिवेकोक्ततदुषाधिमूढावि्यायाः सुकर एव॒ भवत्यन्तमंव हवि भावः॥ ४५॥ हवमनरेतेन मतान्वरान्तमौवमगि अविदिशति-निगदिव इत्यादिमालिन्या- निमदित इह केशिदयश्च विक्षेपराक्ते- रधिकतरतयाऽऽत्मानन्दसंछादराक्तेः । प्रृतिवपषि मायाविद्ययो रूपभेदः सपदि सविवृतोऽमूत्सोऽपि वेतेन सवः ॥ ४६॥ भोपक्यपिद्धः । | १९६ १६ पागुकते । प्रतीति । केषितर्वाचर्थेः । विक्षपेति । अपिकेवि । विक्ेष- शक््यापिक्येनेत्य्थः । वथा । आत्मेति । अदेतासेक्पनन्दावरणशकपारिक्येन चेति यावत्‌ । कमात्‌ । पः । मायेव । कपेवि । निगदितः पतिष।दितः । सोऽ च | एतेन वरवविवेकोकप।पदेवार्विकमतान्तमविपतिपवृनेनेत्य्थः । स सर्वोऽपि । सुषिवृदस्तदन्तर्भूतत्वेन तम्यःम्पाट्यातोऽदित्यन्बयः ॥ ४६ ॥ एवं सक्ेपशारीरकमवान्त्मावं तु केमुत्येतैवाऽऽह~-कंति- कार्योपािः कारणोपापिरवं ज्ीवेहानी यो त॒ संषेपकोको । कार्य बुद्धिः कारणं चाप्यविथे- त्येतत्पक्षोऽप्यत्र नास्तर्हितः किमप्र्‌ ॥ ४७ ॥ अपितु भम्तर्भृवति श्वेति योजना ॥ ४७ ॥ भप दिदीपपक्ियायाः पायो बार्विकेकमतकपत्वेऽपि रिंविञ्जिष्रषटाङाश- वतुषपट्टान्ताम्यां वेषभ्यामासतदेस्येन तनिरासुपूर्वकं प्रते वदन्वमौवमपि व्पाविकीर्पस्वदुपोद्षा वत्वेन भाषायां चित्रपटीत्वमीश्वरे कपंटिकत्वं च ॒हपकाठं- करेण वर्णंपलद्भुवरत्वनिना बयमकव्पस्थामपि ग्पनकि- भवित्यदिशादृठविकीहितेन-- भायालित्रपटीं महूर्युहुरयं स्वेष्यत्येकतः पश्वात्कापंटिकश्च कोऽपि त॒ पुरः प्रोद्धाटयस्यन्वहपू । तां इटवा यदि कोऽप्यलेमतिरिह स्याश्चवेन्न तं प्रत्यहो किचित्छापि कदाऽपि दायति तां नापि स्वमित्यदभुतपर्‌ ॥४८॥ भयं शाक्षिलेन स्वपकाशापरोक्षः । कोऽप्यवाङ्मनसगम्पः । एवाहशः । काष॑टिको भिक्षुविशेषः पतिद्‌ एष । पुरोऽमवः । अन्वहं परिक्षणम्‌ । पोदाटष वि परकाशयति । वथा । मृहमृहुः-वारं बारम्‌ । पथात्‌, एकव एकदेशेन । तवे ` हवति रेति सेदन्यः । तवः छ वराह । वापित्याधु्रार्पन । केषल्पादि- त्वार्यः ॥ ४८ ॥ एवमुपोदाविवविशरदीपपकेपादयेक्पेन वदिष्टजीवादन्वर्मावं पक्रन्तवार्विकप- क्रिषाषां पकटपवि-बरहेपादिल्लग्बरय।- अदेकाहोक शाटां षनजलमिलकदिम्बसंषद्‌ ईशः दुम्भाम्भोिम्बधितरोद्धिखितनरपटामाक्ततुस्योऽस्ति ओषः । ६९४ व्याख्यासहिता~ | कटस्थः दुम्भसस्या वरकयतपटमास्रखामताऽसा- वित्यतचित्रदीपप्रकटितमतमण्यत्र नान्तभवक्किम्‌ ॥ ४९॥ बहवःऽऽकाशः स एव एकशाटी मख्यपटी तस्वाम्‌ । घनेति । घनेषु मेषु यज्ज्जकं वेन विखसननुमितववेन शोभमान एतादृशे यो बिम्ब अकाशपति बिम्बः स एव सेषः सघटितावस्थाविस्चेष हत्यर्थः । एताट्रशः । ईशो मवति । ` एवं कम्भेति । कुम्भे घटे यदृम्भ उद्के त्यो विम्ब आङाशपति्िम्बः एव वित्रोिंखतनरषटाभासः । चित्रे प्रतपटवित्रे उदिखितः उत्कर्वण दिखती यो वरः पृरुषस्तस्य यः पटाभासः स तथेति यावत्‌ । एतादृश एव जीवः । अस्तीति याजना । तदत्‌ कृटस्थस्तु । कृम्भेति कुम्भे संस्थाऽस्थानं पस्य तच्च कथितो यः पटामासस्तयो रेखे च ताभ्यां मितः परिमित इत्येतत्‌ । एतादृक्‌ एव असा मवति । इति अमना प्रकारेण । एततक- थितानुपुषंकम्‌ । चिरेति । चिपरदपे प्रकटितं यनृमतं तदपि अत्र वार्तकिमवे नान्तभेवेक्किमपित अन्तभवेदेवेति भावः । जीवेश्वरयोरामासत्वस्य कटस्थवब्रह्मणो- , स्तद्पिष्ठानत्वस्य च सचखाद्रिहापि स्फृरस्वाद्त्यभिपायः ॥ ४९॥ एवं कैथित्पाचीनाचायंः छत ब्रह्लानन्दनामके प्रकरणेऽमिहितजीव।दिस्वहूप मपि प्रते वार्तिकमते प्राग्वदेवान्तर्मवतीत्याह-अपीत्यादिशिखरिण्यादिचतुर्भः- अपि ब्रह्मानन्दे यदाभिहितमध्यात्मप्रभति समष्टया व्यष्टया च प्रकटमपि जीवाः इरमिताः । अविद्य्ञोपापिस्तदपि किमिहान्तनं भविता समत्वाज्जीवाद्रपिकगणसस्वेऽपि वपुषि ॥ ५५० ॥ अध्याल्मेति । पमृतिग्रहणाद। धिद्विकाधिमोतिकयो्यंहः । अत्र हं उषु सेपोगे गुरु संयोगे परं हं गुरु, स्थादिति “शाखात्‌ सपेस्यमरगसंयक्तपकारव शात्‌ त्मकारस्य गुरुत्वेन च्छन्दोमङ्कपपों पहाम्यां चेति च्छन्दःसूजा्द्विकसिषानात्‌ ` ता मङ्कटस्नानविदद्धगतरी गृहीतपरत्युद्रमनी यवचेति कृ मारसंमववत्‌ इहप्वाद्‌ः । ` हरेति । विश्वादिहिरण्यगर्मान्तपश्चसंख्पाका इव्यर्थः .। परतिज्ञातिऽन्वमंवि हेतुमह- समेत्थाधन्त्यपादेन । वपपि उपापिमते स्थटादिदेहे । अधिकेति । उत्तरो्तरसी- ` ्म्यरूपगुणोस्केर्षेऽपत्यथः । जीवेपि । आदिनेशः ॥ ५० ॥ सम्थमेव।ऽऽह जीव हत्यादिस्वागतया-- वोधेकयभिद्धः । २९५ जीव इष्ट इह बद्धिगता चिग्याशटमध्यमतया स हि तत्न इश्वरस्म्विह मताश्चदविया भिम्बिता खट स एव च तच ॥५१॥ ॥ ५१ ॥ ननु वार्तिके बुद्धिपतिविम्बितवित एव जीवतवाद्िश्वादीनां पश्वानां जीवत्व ` दिना बह्ञानन्दशृता सह कथं तक्यमिी चेन । मावानवबोधात्‌ । तथाहि । बुद्धिप्रतिमिम्ब एव वार्तिकंशटो जीवः काकक्षिगोखकन्यायेन विंश्वादिरूपो मवति । इति निरुक्तान्तर्मावः समवित पवेत्याह-काकाक्षीत्यादिवसन्तपिरकया- क[कक्षिगोलविधयाऽपि च दृहृटीस्थ दीपप्रमाद्यपमयाऽयमुमदुपेति। व्यष्टो हि तैजस इह कमणक्रमेण प्राज्ञं च विश्वमपि कमविपाकयोगात्‌ ॥ ५२ ॥ ॥ ५२ ॥ ननु एवमपि समष्टिजीवदय स्थूरसृकषमोपाध्यवच्छिने विराडादिकं तु अन्तभू- तमेवेस्पताऽऽह~--उयाख्पातपित्याद्विकयेन्दरवज्यय-- ग्याख्यातमेतेन हिरण्यगर्भ बैर।जभज्ञं तदुदीरितं यत्‌ । समथिजीवद्यमण्यतोऽन एञ्ापि नेते परथगक्तजीषात्‌ ॥ ५६ ॥ एते परागुकविश्च दिजीदाः। उक्तेति । 4२ क्तवुदधि + तिविम्नितमैतभ्यरूपत्‌ | जीवादित्यथः ॥ ५३ ॥ | एवं श्रीमद्रोडपादवायंचरममतमप्युकदिथेवावान्तमुतभित्याह-- भीत्या ्िस- न्ततिठकया- | भ्रीगोडपादभतमप्यत एव लीन- मेकदेराविरपाङ्गनयात्तरीयः। ` तश्रेरितो भवति यः स इहास्ति साक्षी प्राज्ञादुक कयतय्व दिशाऽवबोध्यम्‌ ॥५४॥ एकेदेशेति । न सण्डङिगोरगोत्वपरवियतीति न्यायादिति यावत्‌ ॥ ५४ ॥ तदत्‌ भीमगवत्वदृक्तटृग्दयविवेकपसिद्जीवान्तम।वमप्याह-- यदित्यादि हर्िण्या-- यत्पा्हैगरुवेरमाष्यकारषादः कूटस्थं तदुपरि तेजसं च विश्वम । ६९६ ध्याश्यासहिता- वैस्तुत्वाततिकलनाख्चः जीदभन्यं छोकादो स्यवहरणाश्च तद्रतार्थप्र्‌ ॥ ५५ ॥ इण्टपापवेके हि वस्तुत्वात्‌ कुटस्य पारमारपिको जीव उकः सुषुषिताक्षि- त्वोषठक्िवः स्वपमिमानी तेजलस्तु पातिभातिकः स्थखाभिमन्वा विश्वस्तु म्पाव- हारिक शत्युकं कमात हेतुनाह । वस्तुत्वादित्यादिना । पतीवि । परविमात वात्रतात्‌ । डोकेवि । आदिपदेन ब्राक्षणो यजेतेत्यादिशासम्‌ । एवादशमन्थं जीवम्‌ | गुरुदरेति । यत्‌ ¦ पराहस्तद्पि भीगोडपादमतान्तमगोक्त्वेवा्र गतार्थ बह्ीवि संबन्धः ॥ ५५ ॥ उपतहरति-तीत्यादितमख्पा- इति वातिकरृम्मतेऽमव- त्पतिनिम्बेभ्वरवादिनां मतम । सकलं हि सखे यथ।इद्रये विषयाणां सखमन्तराहितभ्‌ ॥ ५६ ॥ ॥ ५६ ॥ अथ विम्बेश्वरमतान्त्मावं वव दशंपन्‌ आदो विषरणीयं तमाह--अविधे- पादिशिलरिमीवलन्वविठकाग्यां-- अविधातादात्म्यादुविवृतचिशमासवङतो य दशो जीवो वा मतित उदितो बाविंकषते । अदिधाथां बिम्बप्रतिफलनतस्तो विवरणे तदन्तगरंतं स्यादिवरणभतं वारतिंकमते ॥ ५७ ॥ पविकरने पविम्बिनम्‌ ॥ ५७ ॥ सरेश्वरे बत मते कथितो य ईको बिभ्बोऽप्यंसौ तमाप नेजविदात्ममारसीत्‌ । एवं चं यो विवरणेऽमिहितोऽस्त्याश्या- मिभ्नाचिदीश्च शति सोऽण्थयमेवं जातः ॥ ५८ ॥ तैरेशवरं इति । वमति अज्ञाने । नेजेवि । सरिदामातात्‌-देतोः । अतौ बिभ्बोऽपि शत्वर्थः ॥ ५८ ॥ तापि शङ्कते-नन्‌ श्यादीन्रवर्र-~ नन्वेव्ष्वस्ति न तम्धतस्य जीवस्य ते बार्तिकशंनिवेक्षः। <. < ~ _ १५ । षार्पक्यासाद्धः | ५९८५ ज) वो ऽद्यविद्ाप्रातिषेम्ब उक्त- स्तर्धीचिद्ाभास दइहेपिताऽनं ॥ -९ ॥ तन्मतस्य विवरणसंमतस्य । एतादृशस्य । जीवस्य ¦ त बातिकाचायामिद्रःन्ते सर्वपृव च य॑संमतजीवेश्वराचन्तमावन सवद्ित्ासापरो धद नेनलवत्यथ॑ः । तद्वोपपाद्यातिं जीवा हीतपाद्यत्तरायनं | प्ववरगाच।4ः । इहु वार्तिके | अय; जीवः ॥ ५९ ॥ समावते-नवामत१ादसग्रया- मेवं सिद्धान्तटेरो विषरणमतयोर्जवविन्व शाय श् प्राकतामान्यं निरूप्य प्रकटित उपरि नणमद्रप्रिरोष राकोकस्य थद्न्मकरर इह मता व्याम दस्यटेत- स्तद्ज्जवस्य चान्तःकरणामति ततः क विरे(वातन स्यात ॥ &० ॥ सापान्यं त्ाधारणस्वह्पम्‌ । प्राणि । जीवि प्राययादम ३॥ समर्था ज- वगत इति यावत्‌ । नन्‌ कर्त पिरप इ वैनमाद्‌ सरना । निगथत्‌ तत इत्यास्११ ॥ ६० ॥ त्र ।सद्धान्‌।पन्दुनप्वनकठप पि णदिप निता {दर-1- निगदितमत एवं तत्त सिद्वान्तविन्द विबरणमतजीवं सप्ररृत्थास्थ रूप । तदिह वेवरणेष्ट वारु वम्बरावाद्‌ ५ प्यतलमपनत।ऽमृद्वातेकाचायनन्न ॥ ६१ ॥ उपसंहरति । १।२६६५ध १२.५१ ॥ ६१ ॥ | अथ मामतीनवमप्तवमनान्नादपतपि- नन वव्याद[नन्रा५५- अनन्ताज्ञान।नां विषय उदितस्तव।४्वर्‌ इतिं तथाऽऽप(रा जावा इत च सल वाचस्पतिमनय | › इदं ह्यन्तसतं कामदे न भवेदविकमत विनाञक्ञर्न द्धः ऋचम्‌ न वन्ट.वरद्ान ॥=२॥; ९१ तनमतमनूद पाज्ञपि तरतमवरि इत पान । (अन च|) 4.44. णेन ॥ ६२ ॥ २८ २९८ श्याख्यासहिता- ननु तन्भेऽवच्छिन्वादः स तु कथमत्र वार्पकतमतामासवादैस्नमावषितुं शक्य इत्याशङ्क्य समाधत्ते । अव््छिनता विवत्याद्धिमजंगपयतिन- अवच्छिन्नता त्वाश्रयत्वेन जीवि भवेद्रोचरत्वेन म।हश्य चेशो । इहाप्यस्ति तत्सवभव प्रसिद्धं विना गोचरं चाऽऽश्रयं स क सिध्येत्‌ ॥ ६३ ॥ जीवै माहस्य।ऽऽश्रयत्वेन तु अवेच्छनता भयेत्तथा ईशे मोहस्य गोवरवे- न्‌।३च्छिनता भामत।मते मवेदित्थन्वयः । ननु एवमपि ततः फं प्रत इत्यत आह-दृहःपीत्यादयत्तर।धन । तत हेतुः । पिनेत्पादिशेषेण ॥ ६३ ॥ तापि प्नरारडक्थ समाधत्ते--भमास इत्या दिशार्दलािक्रीडितेन- [ (य्‌ आमाः प्रतिविम्ब एव नन वा भ्रीविश्वरूषोप्सित सोऽवच्छिश उदोरितो भवाति १ वाचस्पतेमांमतौ । ` तजान्तर्मवनं कथं न सरघटं भयादुभष्येति चे- जावच्छेदगरते दयारपि रवेस्तायादकेऽदर्शनात ॥ ६४ ॥ ननु ‰। धस. ८्ततर निद्ातककत्तमव। गव दब्िद्स्तून।अवद्यद्वा- भासैः परतिमिम्ब एव वा तिद्धन्तविन्दृक्तन्पवस्यया भवृतु। परेतु स जीवादिः। मामरै( । वाद्यते । अवाच्छन एवं बृद्धच(द्िारीच्छन एव । उदीरितः सौ. पप्त्त सेपतिपादिता मव्ताति प।जना । वतः ।ॐ तदाह । तमेत्यादिना । त्र वाकम आमास परतिविम्पे वा जीवाद । अमृष्य मामती्टस्यावज्छनध्य जीवः कथं नु सवरं भयादिति चेन । तोषारिफे उदकादृशदौ । रः स्‌ यस्य । दयोरपि अमति पतिविम्ब गा । आगच्छेदभृते फिविदेरपरिच्ञं विना । अद्‌श्नात्‌-अद्ृष्टतवादिति संबन्धः ॥ ६४ ॥ फदितमाह-वव शत्या दिमजंगपयतिनप- ततो वातिकाचाग्रसिद्धा-तसिन्धा- ववच्छिन्नवादौऽपि गङ्गातरङ्ग: । अगादन्तरडइ्गत्वमवं च गंङ्गाऽ. भवद्धामती सा सहखरप्रवाहा ॥६:५॥ धिम र वोधक्यमिद्धः | २५९ -कक मामत्माः शंगङ्खनेते साधयेहेतुं धोतयंस्ता वि शनि । सहस्वति । पक्ष शह्षाधिकरणेन पूर्वतन्त्रेण सह टृषान्तादिना प्रवहतीति वधेत्यथः ॥ ६५ ॥ एवमेरुजीषयादद्टिसहिमशदि एवाक्तिवादान्तमावमष्याह-भीवन्ुक्तादीत्यार्थय- जीवम्मक्तादिदरा त्वेकशरीरेकर्जाववादाचाः , अन्तभवन्ति वािंकमते पुरोक्ताखिलग्यवस्थाश्च ॥६६॥ आदिता मन्दुपज्ञग्रहः । तस्येवानकररीरेकजीवव दाधिक रित्वा दित्पमिपावः | दृषमादयपदन नानाविधाषादभायाविद्यामद्वादाश्र ॥ ६६॥ उपतंहरति-अनन्तत्याद्रिशिखरण्पा- अनन्तावि्ानामितिविषयताया उपहित स्त्दप्मासनकष्य गत इव चिदास्पञ इति दिक । तदूषएरास्तनन्जनिवहृद याभासवरगा स्तथा जाीवाश्तया य उदितविदद्रेत इह मः॥ &ऽ ॥ विषर्थताया हतोरित्यथः „। एवं. मामत्यकश्वरान्तभावपत्र वार्तिकमत उक्ला। वत्समतजीवान्तमावमपि स्फुटयति .। तदाधारा इत्यादि । तत्पदे नाक्ताऽवि्या - एवं च तदाश्रया इत्यथः । अत एव । तत्तदिति । तत्तगृविधाजन्पवुद्धि4तिवि भ्वत्तादात्म्यापर्ना इति याबत्‌ । उदितेति । उत्यनज्ञानः ।; ६७ ॥ अथोक्तशाखाथमङ्करतमुपवण्यं याचते स्वष्टं शिष्यः-क्षमेत्यादिलम्धरया- लक्ष्माषादघातलम्धं भवति स॒विवृते द्रागुपादानमवं कोटटककतृत्वमीहा जगत इति निमित्ते ममाऽऽस्ते वुमरत्सा । आचायास्तां प्रबोधादनृषमरृपयाऽहाय रान्ति नयन्तु ` ` स्वानन्दामन्दकम्देरभरतपरिलसन्नेजपादारविन्देः ॥ ६८ ॥ ` शष शिष्येण प्राथितः पाक्तनप्रृत एवाऽऽवार्थस्तं प्रति पथा तं पृच्छसी - श्रस्यं जगत्कतृत्वं कोट शमेवमेव पशनं कुबाणं कचिज्जज्ञास परति केविराचाथाः कार्यानुकूमिति कामरूतिपदवास्यजन्यजगदिषयकज्ञनतद्र चनेच्छतदरैषथकपयल- त्वमेव वदिति वदन्तीत्याह~-कार्यत्यादिवसन्ततिटकपा- कायानुकूलामितिकामशृतित्वमेव कतुत्वमीकगताभेत्यपरे बदुन्ति । जन्या इमा इति ततोऽप्यनवस्थयेदं नेत्याकृलं स्वबपुरीक्षणमाहुरन्थे ॥ ६९ ॥ ६०० व्याख्यासदहिता- नन एवमपि निरुकथमाणाम मित्यादनां जन्यत दक्षणका्यलात्तर्ाि अन्यन्‌ तदित्यनवस्येत्याशङ्कमानमन्ये मुपक्षं परति वन्य आचायाः सवहूपचेतन्प्‌- मव तद्व दरानित्यमिधत्त ¦ जन्वा इत्यादयत्तराधन ॥ ६९ ॥ त्रापि कषिदृुत्पः रशद्कत-एवं जीवोऽपि सलग धरया- एवं जीवोऽपि कता जगत इह भवेत्म्वस्वरूपप्रबोधः स्थादीर कतंता चत्स च जगति मवेत्स्वाम्निकंऽपीर एव | अध्यामकानकूले स्ववपरमिहितं यत्वधिष्ठानमूते ज्ञान तद्रच्वमस्पाप्याचतामति यदीष्टं तदाऽऽकणनीयम्‌७०। एवमक्तरीत्या । इदा । स्वस्यहूपति । कता स्पात्‌ चेच्ताह । जीवोऽपि । इह ससार । जगतः कता मवेततथा स्वापिकेऽपि जगति स ईश एव कृता मवेरित्य- न्वयः । तन हनं प्रतिपादयति । अध्यासैेकेत्यादिना । यतः । अध्यातेतिं । आ- रापमात्रानुरूपम्‌ । एतादहृञम्‌ । स्ववपुः स्वस्यरूपम्‌ । इटकृ । यत्त अिष्ठानभूतं ज्ञानं चनन्यममिरेतम । भ्रमोफदानाज्ञानविषयतमाधिष्ठानत्वमिन्यदरेवसिद्‌वुक्तमि- त्यथः । तद्च्वम्‌ । अम्य जौवस्यापि । उचितं योग्यमिति हेतोरपि पुत्र स- दन्धः ¦ ततः रि ततराऽऽह -इतीव्यादिगषण । आकणनीये श्रणु । दूषणमिति ठार ¦ 9० | ^ तदवाऽष्ट सथ्य इत्याद गादृखविक्तीडितन- मथ्य माष्टारोति प्रभ्रत्यमिलसत्मत्र हि यद्धाष्यकृ- त्पादराव्जरूपपाटितं वत मवत्सार्धं विराधस्ततः, इन्यन्न विरायाकुलं प्रतिजगुः कचिन्मनीन्द्राः शिवे नत्सर्गायनुकुलसून्यविषयं ज्ञानं हि नान्यत्तिति ॥ ७१ ॥ संध्यं स॒शिराट हीः्यधिकरणमष्ये स्वपा्यसध्यस्थान एव जीवस्य साश्क- तत्वं यद भह तैन सह विराधः प्रपञ्चं परति जोवस्य कतुत्वाङ्गकारे स्वपरं परताश्वरस्य्‌ कतत्वद्कः रना च स्वाद्त्यथः । इतति । ए प्रारण । अन्त मवति । विद्येति सादहानम्‌ । तज्जगतूकरतत्वम्‌ । अन्यद्िशद्मेव ॥ ७१॥ ` उपसंहर ति--इतीत्याद्या्याभ्याम्‌-- इति बद्धमक्त जीवग्यवास्थितिर्वािकानसारेण । जीवादिनिगेलद्पुरेशं कतुत्वमपि कथितम्‌ ॥ ७२ ॥ बोपैकयतिद्धः। [रि ` ०१ परमास्ममीव हरिहरचतुरा नन रूपमदन जन्माद्यस्य यत इति हितीयदत्रायकथनयपभृत्‌ ॥७६॥ इति बद्धमुक्तम्यवस्थोपपत्तिः पति पादितार्थ॑बयेऽनहपमपमानमाह-परमात्पनीरेति । शाल्सागत्पमप्यस्याऽऽह्‌ जन्मादीषि ॥ ७६३ ॥ इति बोधैक्पि, ठी. अदेवा. वद्ध ° वार्ति जीवा० क्तवा ° दिवीयसू धाथौपपतिः ॥ ५ ॥ अथ परव एव शिष्यः स्वाचारं पति तृतीयसूतराथं प्रतिपित्सुर्नजधिकारिां # > तपित सोपोददातं दि्तयसूत्रथानतरं स। तदृपदिष्ट शाखा थमनुवदृवि-एवमित्पा- दिखग्धपरया-- एवं जन्भादिसतरेऽमिहितमिदमम्‌द्रह्यलक्ष्मादिसर्व जिज्ञ,सासृजसिद्धेण्सितमतिरूपया मद्यपाचार्यवयेः। पृथां चार्ेकमत्यप्रकटनपदुभिस्तन्न य। कर्ततोक्ता- जन्यस्य तदाप्ता कथमिह न मता साऽथ सरव॑ङ्कताऽपरि ॥ ‹॥ तदापा जन्यजगत्कतृतान्याथानृषपसिपपित्यथः । नु इवि षिवक । अयत्य- नन्वरम्‌ । सा निरुकतार्थापत्तिसिद्धा सरव॑ज्ञताऽपि । शृहदिवश्ाज्े । कथं एता संम- वाऽस्तीति तन्मां प्रति उपदेष्टव्यपमित्पभ्पाहत्यान्वयः ॥ १॥ अथ वेधविस्मरणशीलतसंमावनामाशङ््य तदुषरमं पतिजानीते नन्‌ इत्वादि- बुध्पिताप्रष-- । ननु चरभमतऽधनेव योक्ता चिति जगतः किक कतुतव वाऽना ।. इति वदितमराक्यमव यस्मा- | भ्न विदधते खल्‌ कामनारूती स्तः ॥२॥ ` ननु विवि ब्रह्मणि । अघनेव । या. जगतोऽनादि्मिनदरेथश्य । . चरेति किठेत्यवधारणे । करव॑वा उक्ता प्रतिपारिता। भैव । अतो । पारेशवरी स॑ श्च {स्ववि वदितुं वक्तुपप्यशाक्प्रपेव भवतीति संबन्धः ।. वत्र. हेतकमिषकते | ` यस्पािस्पार्रषेण । यस्मद्धेतो। विदभरने ज्ञानं पिका । ,काभनेति । हण्छाप्यत्नौः न स्तः खदु नेव मेतपिीव पोजना । त जानाति इच्छति प्रतते इति कभ्स्थ स्व संमतत्वात्सगां घनृकृटसुम्फविषयं जान- मेव परमेश्वरस्य जन्थजगत्कर्तुतेति चरममतोक्ज्ञानसेष्ठाजनकतिऽपि हृस्पार्प- ६५ प्याष्यासहिता- भस्मं पति षटं प्रति कुरारपितवदन्ययासिदतात्टस्याभरपस्येवं ठोके सक्षत त्वाितानात्‌ इ नेव परमेश्वरे स्गा्यन॒कटठसन्यविषयकज्ञानहपं . पाक्तनपकर- शीवान्स्पमवोकतं जन्यजगत्कतत्वम्‌ । अत्र तदं सावरेपभरि वक्तुमयुक्तमिति नाइः| - ` । न॒ च हृष्ठाङृस्योरपि जन्यत्वेन परते जगदृन्तःपविष्टतवातधर्तिंयोगिके क्त्वे तु पुनर्भिरुकज्ञान एवेति टाधवात्तदेवोचितभिति वाच्यम्‌ । सध एव दत्तो- शरत्वत्‌ | नाप्येवं तर्हि जन्यज्ञानादि्रथपरतियोगिककतसेन पनः प्रागृक्त!नवस्था- तादुबर्थ्पपेवेति सापतम ; हृष्टापत्तः ! एतनः ~ कृड्वित्रन्थविन सावस्यमपि भ्पाह्पातम्‌ । तस्मात्‌ किम तात्पयंपित्यचापदरणेराज्ञाप्थमवेत्यामिपापः ॥.२॥ ननु छोके वावन्ज्ञनेच्छारूतीनां यावच्वेतनजन्यवटािकायकारणसामगरी- कषनेयत्यप्रापत्तेऽपि स्वप्नादिभमे ज्ञानसमकाखमेव सकटष्टानिषटके वस्वौमुमवि- कतेन वेदोकेगम्य {शरे त्‌ निरुकज्ञानस्यैव सामभ्नीतं समुवितमवेतिं केत्सत्यम्‌ । तथाऽपि श्रतिविराघानेव निस्तार हृत्याशयेन शङड्ुने--पदीत्यादिकादरबि- कीडितेन- - यद्यङ्काक्रियते न तच्च यमिह स्यात्तर्हि -तस्येक्षण- श्रत्याद्बत बाध एव सहसेत्थाश्चङ्क्य तां साधितम्‌ । मृतं प्रोत्थितमाधयवणंकसरण्था वेदुकत्वतः हाश्ेत्यादि तदेव नोचितपिहाऽऽस्त. वणकाभ्यामपि ॥३॥ तस्य हश्वरस्य । पतेति छदे । रक्षणेति । सदेव सेम्पेद्मग्र आसीदिस्यव- कम्ब तदैक्षत ततेजोऽसजतेति छान्दोग्य रैक्षणश्रपणम्‌ । आदिन तेत्तिरीषके तु लोऽकामयत बहु स्यां प्रजायेयेति । स तपोऽतप्पत । स तपस्तप्वा। ३९ सर्बमसजतेति कामदिरपि यच्छ्रवणं ततः कषिदेः स्पष्टमेव पर्ततस्य सहता वाध श्वेत्याशाङकन्य तां जगत्करतृतामृखीमूतां सव्ततां यत्‌ । रलित्ादि । शाल्रपोनि- त्वादिति सूतम्‌ । ओद्येति । प्रथमदणकपकारेण । वेदेति । वेदनिमुत्वेव + तस्मा्यज्ञत्सवहुतसं प कचः तापानि व्ञिरे । छदारसि जज्ञिरे वस्पाद्यज्तस्पदजायतेवि भ्रविप- सिद्धेत्यर्थः । साधिम संपदयितम्‌ । पोरिथतं प्रकर्षण सरव॑पर्वाचायंविवेविषत्न श्येनोत्कर्पेण उत्थितं प्रवत्तं भवति इति यावत्‌ । वदैव दह... शले, ।-वर्णङ्नाभ्य- पि प्बत्तिराम्पापपि उरितं यक्तम्‌ । नाऽस्ते नेप संपद्यत इति.सबन्नःः॥+३॥ वदेवोपपादपितुं सामदापिकसेमते निंरुकतसूचवर्णेकदयारय, कमेण. -कृथयति~. नो शत्यादिना तेनेव - बोधैक्यसिदिः। १०१ नो साबेज्यग्रते प्रतीचि जगतः स्यात्कत्तेतीरितं ` ` तत्त श्रतिरतंकत्ववतः प्रोच्याऽऽदिमि वणेके । ` एतादक्‌ परवस्त॒ न श्रतिग्रते विन्ञायतेऽन्थेरिति ` प्रोक्तं चान्तिमवणंकेन सकलेराचार्थवर्येः खु ॥ ४ ॥ इंरितमर्थसमाजम्रस्तमित्यर्थः । एतादृशम्‌ । तत्सार्थस्यम्‌ । तज .पतीबि-। भर्वति । अद्मि वणके पोच्य एताहमि याहि । पोक्तं खल्विपि योज्यम. ॥४॥ एषं वणकदयाय कपण. यथासंपदामुपवण्यं तस्यान्तमावं पूरवोत्तररूत्रयोः ` प्रतिजाभीते-- अन्तारेत्यादशादिनीपृवाधन-- : अन्तभूते बणके द्वे अपीमे सन्रद्रदे भाक्परागात्मके स्तः। यावन्जन्ये कारणं चेत्परेश- स्तारग्वेदेऽप्येव तेनेव तत्स्यात्‌ ॥ ५॥ तत्र आधान्तर्मवि हेतु पतिपाद्षति-पावरित्याद॒त्तरा्थन ॥ ५॥ . अन्त्यस्यापि तं स्फृटयति-एवभित्यारि श दंखविरक्रीडितपु्वाषिनेव- एवं तत्त॒ समन्वयादिति महासूतज्रादिमे बणे वेदक प्रातिबोध्यमद्र पमिति स्पष्टं गतार्य न किष | तेनदं फिट स॒जमेव विफल पाठं यथोक्ते ततः सर्व॑ज्ञात्मगरुस्त मङ्गल विधो तद्रधत्ययं व्यादिशत्‌ ॥६॥ महत्वं सकडाद्वेत शाखा थंस मृ चकत्वा देव । निगमयति तैनेलवातिना । किति वाकंाठंकारे । यथाक्ते पे इत्यस्य छृत्यं॒धोतयति वत इत्यादिशेवेण । रक्षे पशारीरकमङ्कख चरणच्छटेन हि अथातो बरल्लनिन्ञासा इत्यादिवतःसत्पर्थकथ- कचतुर्ोक्था त्थ तृतीयखाकेन पत्यकूपपाणकपित्यादिना समन्वयसूत्रारथः सगह्य शाञ्चयःवनिसत्रस्य चतुथ एव तमह ॥ ६॥ एषं सुतस्य १य्य प्रकारन्तरय।जनया तत्तायक्यपाशङ्क्य निराकसेक्षि न्‌ चेवमित्यारिरिखरिण्या-- | नं . चेवं वे यथ्यऽप्यभिनवविवत्थाऽस्थ हितता , जगद्धेतनाचियदह खल नित्योऽस्ति निगमः । हतिः प्रत्याख्यातुं प्रथमत इदं सृजमिति य- न्न तेनान्तभावोऽपसरति निरुक्तस्वदुपि वे ॥ ७ ॥ र "र ६०४ व्याख्यासहिता- अभिनवेति । उकतेतर्फरुपनिनेत्यरधःः। अस्प परतसू्रह् । हिवता स~ , केति यावत्‌| वामेवामिनबविरविं व्यप्यादयति- जगदिथ दिनां । विदब्रह्न । जगद्धेतुजन्यजगदामलनिभिततौपदिनम्‌ । नो भविष्यति । कृतः इति रेतवाऽऽह- यदित्यादिद्ितोयपारेन । पत्‌ यस्मात्‌ हेतः । इह स्तारे । निगमो वेदः नित्थोऽस्वि । ब।च। (वेषह्पानित्ययेति कपेः परगभावाप्रवि भमित संवि ष्व॑सापरति- योग्पवास्ति मवतीत्यथः । अत एव । समभतेः अनादिनिधना नित्या वगृत्सथ् ` स्वर्थमुबा । अर वदषा [रव्या यतः सवाः प्रवृत्त इति। । ततः [क तह इत्यादि । ननु शवं वेत्‌. तर्हिकृतोऽस्य सूत्रस्य ` तर्थिक्ष- भित्यव आह--दपात्यादरेरषेण । इति न च वाच्यमिति पञ्चरम्भेण सबन्धः । त्र हेतुमाह । पदित्पादिना । यत्‌ . यस्मात्‌ करणात्‌ । तद्मि एवं सत्यपि । वे तवोक्तम्याख्पया सू्रसाफलव(दिनः । निरुकः पराङ्मया पतिशदिक अन्त- भावः । पतसूर्ज,पवणेकद्‌ यपपियागिफः कषात्‌ । एततसुरान्पषह्िपूरवोत्तरम्‌ [नयो गिकः । एतादृशः । अन्वमावः । नाप्रसरति ॥ ७ ॥ ६ अथव पुवपक्षे पापे प्रकत एवाऽऽवाथः सम।धतुपुपक्रनते-बाडं. वत्तेयादि- मन्दाक्रान्तया-~ वाडं वत्ताऽऽञृण हितमिदं द्र ना रमक बह्यान्वेष्यश्रतिमकटतस्तत्वनजिन्ञासुनेति । प्रोक्तं क]टग्भवति तदोतं प्रोत्यतायां तषीद्‌ „ जन्मायस्यत्याभाहतमभतस्य लक्ष्नावबाचमू ॥ < ॥ आदाण्विति ष्ठेद्‌ः । वत्सेति कारुण्यातूमिमपरचुथ तू उकं संबोधनम्‌ । इह ब्‌[ढमिस्यर्पं परश्नपमिनयतवेना ङ्गः रुवाऽऽराण्विति समन्ततः ` भरवणाय साशवासनं सावधानीरृतं रिष्ये प्रति शस्रारम्मतत्राथमनुद्य तस्य जन्मारिसुविसांगत्यमाह द्दनेत्थाद्शेषण । तषि ग।वनेच्छावत्तीततम्‌।गज्ञमसायां सलत्पाभित्यथः । सि त स्पष्टम ॥ ८ ॥ न॒नु (फ जन्मादिसूतेण धृभहेतृतवं बह नत्वभित्यादेषर्जगज्जनकङृत्वभव छक्षण- मृष्यते ।फवा दाहकत्ये सति पकाशतवं वदितिवत्छरूपरक्षणमिस्या श ङकंमोमय वि धमपि इति सोदाहरणं समाभतचे । र।ख।प्रमित्या दि स।दृटिकीरितेन~- राख रारिनः प्ररृष्टरुगंपत्यादीवि तह्टुक्षण ताटस्थ्यादुषलक्षणत्वविधया स्वात्मत्वतोऽपीरितप्‌ | वेदेनेति च तन्न निश्वतमभरत्तेन प्रमाणं श्रति- स्तज तद भताञऽज मयत दव छयन्यूनतततााक्षवतू ॥९॥ धाधेकयसिद्धः । ३०५. यथा रके क चन्द्र इति शुकद्धितीयाचन्द्रदिदघ्चुण। प्रः कथिदात्तः य्ाग्र इति तद्वत्‌ आर्च तद्धवतीत्यथः । प्रङृ्टेति । कोऽत्र त्योतिर्मणे चन्द्र इति प्रच्छन्तं पोतं प्रति माता वक्ति भङृष्टप्रकाश्च इति तद्द्‌ अन्स्यमपि तदिति पानन्‌ ¦ तत्र करमेण कारणे | तारस्थ्ादित्यादिन। ।.अद्‌ उक्त स्वाराञ्यसिद्धिद्वतायपरिहेद।- यपयव्यास्यायां सप्रपञ्चम्‌ । ठारस्थ्यादिति । तटे तिष्ठतीति तरस्य | तद्वावम्तः- रस्थ्यं तम्मादिव तारस्थ्यत्‌ ।! प्रधा पिपासितपुरूषण क नदीति पष्टः कश्ित्‌ र निक्नदेशस्थां नदरी सक्षात्‌ प्रदशयितुमश्चक्नु्न्‌ नर्दतरस्थं वृक्षं दरयति धत्ाच वटः पिप्पो बा इति तन्मृरसुपसृप्तोऽयं नदी द्रक्ष्यतीति ¦ तत्र यथा नदयसबद्ध्‌।ऽपि वृक्षा नर्दातारस्थ्यान्नदप्रतिपद्युषाय्‌ हति नद क्षकत्वात्‌ क्षण तदञ्जगत्‌कारणत्वं तह्य छ्व्मामिल्यथ इ~ | सस्जद्धस्द हि ७त्र साक्षादव । एतं क्राक्वन्तो देवदचभ्य गृहा इन्याद्‌ः जाकन्मिकस्षथोम्प- दिसवबन्धबत्यपि काकादाविपर्षभे स्वदटदयस्वरूपामिचत्वरानात्याप्िः } तम्माना२- रश्यात्‌ उदासीनधर्मलाद्ध7रपटद्मव्व्रिद्या | यता वा इमनि भूतात्‌ श्रत्यमिरितजगरजन्मादिकारणत्स्यापलक्षणत्वप्रकरिणाप सन्यः | तशातापर पमेव तरस्यरन्षणमित ध्येयम्‌ । य्व दतीयमापि तदह ¦ स्वदि | चा उकषारम्‌ श्व च तेत्र जन्मादिसूत्रे शाखत्वाद्रिपृबधिष्‌ । वदनव तलुक्षणमीरिति सस्यमि्यः दिनाक्तमिति ।नव्धितस्भूदित्यन्वयः | नन्‌ द्ैनापाति यङ्कप तनेत्यादिद्ैष्रेण | मेषनः; बरह्मणः ॥ ९ ॥ प्व च वद्‌] ब्रह्मसमस्त्ताकः । तसपमाणद्ात्‌ । या येल्यमाण र॑ नृत्यमान पाक्रः | यया छृपच्वप्रमाण़ च्घुरिति यदसि सङ्क्षयम्‌ रमति दुता. लाद्यायैया-- द्रर्याहेद्धम (दुमद णते भं पेतद्धिकः र्ण । न्‌ बद्य स्वकमपक्रममभन्नकः ष्ट वरदजनकलान ॥ १८॥ मसु कथं सास णोनित्वगर्नस, दद्मवतत निरुकसङ्कानितार शख ङितथनं आग नेव्यायुत्तरार्षेन | हा ; स्वकेत्यादि ¦ स्वपनाणहमसक्ताकम्‌ । नहि हिचजषग्णे | नैव मनति } तत्र दैतुः ¦ बेदेति ॥ १० ॥ तत्र हेत्वघ्निद्धि सष्ठुद्धरति -- महन इतस्यायायोत्रिपाद्ा- महो मृतस्यास्य तु निःश्वसितं सर्ववदब्न्दामिति । श्वतिरेवे तय मानं नहि पष्प वृक्षतुल्यसत्ताकृम्‌ ॥११। ६५ | ॥। ६० ग्याख्यामहिता- अस्य भदतौ भूतस्य निःश्वसिततमेतयदग्बेहतो यज्रेद! साम्बेदोऽथर्वाज्गिरस इस्या - दि वहदारथ्यकवाक्यमेवात्र मृखमित्यमिमायः | नन्वेबमप्यत्र वेदे ब्रह्मपमाणतेन सनह्यसरत्ताकयश्चमने तस्य वेदजनकत्वेऽपि किमःयातमिस्यत्राऽऽह-नदीत्यादि चर- पचरोन । नत्समानसत्ताकसवे तञजन्यत्वमेव वेदस्य व्यादन्येतेत्याशयः ॥ ११ ॥ नन्व यदि चेद ्ह्मजन्यर्तीह्ि स त्तत्र प्रमाणं न स्यादित्यत आह । वृक्ष. -पादिमन्द्‌कान्तात्रिणाद्या-- वक्मज्ञानं कसभत इति स्पष्टमेवास्ति लोके यमाप ररनुभानिकरं नास्ति कि वाभनुमानम्‌ । ननस्म्वस्वप्रियि्तिविषयस्तुल्यसत्ताकपिषठं थन चक्षभतपिदमापिं स्वीयवत्यात्मताह्टक ॥ १२॥ प।।र जात्ादिवक्षक्घानं तस्य करमुमत्त इति प्रसिद्धमेवेति भावः । उपलक्षणमेव ननदी यपकमद्‌र्‌पि । तेन न्यभ्नोधौदुम्बसादौनां वनस्पतीनां नैर्गिककुुमाभविऽपि न पनतः | एव नजञजन्त्रप्यापि ततूप्र्यक्षपमापक्त सपरदाद्त्य तदनुमापकल्वम- याहं | धरृमादयादविद्धितीयपादन । एतन्‌ प्रागुक्तेन ब्रक्षव्यादिप्रयोगे दन्तः भप्त: | नथाचत्रि एदं प्रयागः प्रयवाक्तितः | वेदः म्वमेयब्रह्मन्युनसक्ताकः | तज्जन्य- वान्‌ । (ष्पःदवदमद्रवच्चातिं । अत्राऽऽदिना वनमार्जतादि। एतदवाऽऽद नैतत्‌ हनि त यदाद्न ¦ एतत्‌ पुष्पादि वृमादि च! अथ परतिवादिनिदर्शनमपि अनुकर यत्‌ । यद्ित्थादरवरमकरणोन ; स्वयाने । म्थनन्यत्रूपिदयं तट्‌ स्वप्रमेधाद्ष भत्त(कमत्थयः । व्याम एुतरतदमर प्रतिकमव्थवस्थापाभनिदयुपरम्यते ॥ १२ ॥ निगमभदि--तदित्यःदिप्रहषण्या नन्मान नाह नियता ममानमत्ता प्ारिन्यनुचिनमक्छसाङ्कतं > : नना्मिनश्रक्रण तु वणक त- ~ य न पतति चारुेदिक्िनाप ॥ १ र वव रसनाद्धतोसितवर्थः | मानि प्रमाणे । मेः प्रतेयैः सहं । यि ; नथ निशित : न हे दिखकारणे । मेगास्नीत्पन्द; | पटितमाह | {त्वादिना । ठति दतः | तलाथमिकम्‌ । चास्पद्‌न पृवपीमांसकन्युवासः ॥१२॥ । | बोपैकयसिद्धिः। ‡ 2७ एवमुत्तखर्णकतार्थक्यमपि उपपादगितु = तचिरस्यायकामादावान - वर्मा स्यादिसरषरवा-~ जन्मादयस्येति सुते जगदुदयलयस्थिल्युपादानभतं यत्तद्रद्येव बाधावापे भवनवशाद्रज्जवत्स्पश्मवम । म प्रोक्तं नानमानं फिमिह मगवता मन्यवत्याः मूनन तेनेतज्ेव मेयं श्रतिशिखरगिरः कोक्तराङ्कगादेकं ततु ॥ १४ ॥ जगदित्यादि । जन्यद्वेताभेन्ननिमित्तपादानप्‌ ! यत्तद्ूबैव | सते स्युः | बा- धेति । रज्जुषदि तिरृष्टान्त ; । एवमनेन प्रकारेण ; मगत्रता | सत्येति ¦ श्रीभ- द्वय।सेन । इह जगत्कारणे ;विषये । अनुमानं संप्रोक्तं किं, सपि त मप्रोक्तमेवाश्वी( संबन्धः| ततः कि तदाह तेनेत्यादिशेषण । श्रतीति उवाभयद्राचः। तच्वमस्यादेगि याषत्‌। उक्तेति ! तृतीयसूत्रं नैव करतव्यामिवयादिपर्वपक्षभमती्येलत्‌ ॥ १४ ॥ जथोक्तशङ्कां परामृर्य तजिरासिनोक्तसुत्रीयद्वितीयतणेकसापव्यमार --द वीत्म{ दिपृथ््या-- दाति प्रबटशङ्कितं रमायेतुं पुनवंणंकर- द्वितीयमराच स्फुटं सपदि माप्यकराराद्घिपिः। मदोपनिषदं मतं श्रतिर्िरोऽमरानीक्षणा- दिति स्फुटति मायकरं किथ न स॒जमतद्रद्‌ ॥ 1५ ॥ तदेव विशदयति 1 सदित्यादयततर्थन } सस्छदेव सोम्येदम्र आःसोद्रित्यादि कत्यु पक्रान्तमदरेते ब्रह्म । ओपनिष॒दं वेदान्तमदह्‌।षाक्वगम्य मतं संमतं मनति ! > दतु श्रतीति । तदितरगोचरत्वात्‌ । व्यतिरेके घटाद्विवदित्यधैः | न चात्र रैन मार१५)- रभेदः शङ्क्यः । वेदान्तमहाबाक्यगम्यसवं साध्यतावनदटेदकम्‌ । तद्धि गम्यं तु हेठ॒तावच्छेद कमिति भेदात्‌ । नापि हेतोः पक्षावा्तत्म्‌ ! नाविदविन्यकैन त बृहन्तमित्यादिश्रुतिमिरेव तत्सिद्धेः । उपसंहरति । इतीटयादिचरम च? ॥ १५॥ एवं श्ाखरयोनित्वसुद्रसाथंक्येऽपि समन्धयसूतरस्यैव तहि वेफल्यं स्यादेष तदुत,स- द्वित्रह्मणि वेदकगम्थतस्य पूर्वप्योक्तयीत्या चाखयोनिसूत्रीयाद्धितविवणौ पन य - त्वादिव्याश्चङ्क्य समाधत्ते--नन्वेवामिव्यादि प्रहरषिष्य-- नन्वेवं यदि न समन्वय्राख्यसत्र यक्तं स्याद्यदि ततस्त वेदयोलेः इ ०८ ह्याख्यामहिता-~ मर्वस्पाप्यतृलममन्वयोऽद्रये थः भिद्धाऽभाकिति इति चन्न चिन्त्यभदात्‌ ॥ १६॥ तत्र हेतुः यदित्यादिना । यद्यस्माद्धेतोः । इह अद्रेतशाचर । तुरवधारणे । तत एव समन्दयसूत्रादिव ¦ सर्वस्यापि निखिरस्यापि । एतेन कासांचित्सगुणत्रह्मपराणामाथव- ५{दिप्रासिद्धान्‌ः श्रीमदमगवसखञ्यपादपादारकिन्देरव्यारूयातानामप्युपनिषदां मन्दाधि - #रचंतसः स्थिरीकरथकप्रयोजनत्वेन तृतीयाध्यायोक्तरीत्या नृरिहप्वतापिनयिभाष्य- (२५५ सद्‌ सनाममाव्याक्तपकारेणेदय क्रममुक्तिद्वारा वारद्वेतव्रह्मास्मैक्य एव॒ व्या- <; समन्वयः : "वमवक कलपतर | नि्वक्तेष प्ररं अघम साक्षात्कतुमनीश्वराः । ये मन्दस्तिऽनु- समयन्ते सिक्गिपनिद्धणरिति | आद्य व्रस्यमाभने । हैट । व्रह्मणि | अ पडाचिन्मादै वस्तुनि | य तुति ¡ निंङुपमतात्यविशेषः । अमो । इत श्व । शारूयानिसूत्रान्तिमवणकैनैष ! श्िद्ध ति चैक ; तत्र तुः ¦ चिन्तयति | विच रजेरुह्वन्यादित्य्थः ! १६ | तेव परतिकोषयनि--रपक्रमेष्यायपनात्या-- उप्रकमायरखिदम्त्‌ टिङ्ग- म्तात्पृयमव श्रतिन्नेखरणाप्‌ | अद्रेतचिन्मा्रमे विनिश्चने चतुथमन्नादिमवर्णकन ॥ 1५ ॥ तानि यु आहुः प्राचीनाचार्याः : उप्क्रमोपसंहारत्रभ्यासरोऽषयेता कटम्‌ | द) प५पत्त्‌] च टिङ्ख तसयनिणय इति \॥ १५ ॥ ननु कि तावह्ोके वेदे च यस्थ शब्दस्योपक्रमादिरिङ्गरत्र तास्परयं तस्य बक्तुन- सपद करस्दगम्यत्वं मारतरामायणादिषु पवैकाण्डे च प्रमिद्धमेवेति चेदवाटभ्‌ | सम स्वयम्‌ त्रादिमवणेकेनोत्तरक्राण्डस्य उपक्रमादिरिङ्गस्वासयंमवद्ेतत्रद्मात्मनि विनिणाति' मूदसूत्रान्विमवणकविनिर्णीतिस्य तत्र वेदान्तमहावाक्येतरागम्यत्वे सति तदेकग म्यत्वस्य . ैत्वपेक्षयेवत्माङयेन समाधत्ते-नेत्यादिवंशस्येन- । 4 - > ~ नेताषता तस्य तदेकगम्थता मिध्यत्यतां नास्य ततो गता्थना । फलस्य मं्कौतंनमन्त्यवणके सर्वं ततः सिद्धमतीव निर्मटमर ॥ १८॥ प्रोपैकयामाद्धेः | | ६०९ एत।वता उपकरमादिशिङ्गविचारमात्रेण । तस्य ब्रह्मासक्यप्य । तदेकेति । निरुक्तरीतिकमहाव।क्येकगम्यत । न सिध्यति । अते हेताः । अस्य तृतीयसूत्री- यवणेकक्तप्क्रतौपनिपदत्वद्पर्थष्य उपका्कोपक्रमादिरिङ्गविचारस्य । ततस्तृती- यसूत्रद्धित(यवणकोक्तविचारण । गनः थता न चारिताथ्यं नैव भवति इत्यन्वयः | नहि साध्यकरयनमात्रेण दे तुचिन्त येयम्‌ | नन्वेवमपि चनुयेसूत्रीयवणैकेतरवेयथ्य- तादवश्थ्यमेवेत्वत आह । फलम्यत्यायत्तरार्ेन । फढस्य । अविद्याष्पस्तिरक्षपाचि- -मत्रमुक्छः ॥ {८ ॥ अथ प्रकृत एव शिष्यः पनः भ्वानाय प्रति निषृक्तावान्तरथङ्कितसमाधानमि- द्वान्त सव्राविरोधनातिरमणीयत ककय यथय प्रदपकूषःमन्रसव्त।मेव विचा १।य॑। प्रच्छति- अस्तु इत्यादद स्म्ततनकया-- अस्त्ववमप्यदयषत्‌ जगन्निदान्‌ सामान्यतः श्ातजनः मकटज्जनाति । माकी न विलषवभन्सताम नो दन्तिनि तदिप गशग्वा हरन्तु ॥१५॥ आयि आचाय; । इदम्वान्तरशष्ाशामऊ सिद्धान्तरहस्यमस्त्‌ तथाऽपि | जग- दिनि | जमपमिद्निपिदपष्टान द्य । समान्यत; ; श्रुतीति । प्रागुक्तवेदक। 1 णल्ादित्यथैः ! पा सकलः भर्वन; , -श्टयमेति सवपुम्थ॑तस्साधनज्ञापके- दकनुसान्यथानुपपात्तत एन्‌ सिद: अवततीति यावत्‌ ¡ स! कौरर्लात्यायत्तराध तु निगदत्याग्स्याप्तम्‌ ॥ ६९ ;! ननु कोऽत्र सदेष्टो भ्रति दनि चत्‌ किमन्नं स्वप्रकाश्चामसपेण एत सवे हद. प्रका्चयति उ मायय। 4! दति प्यार स देशिकेञ्चः समनुमायेत्थमेव प्च्छन्तं जित्तासं कचित्‌ समादधानानां शमारतथःनां सिद्धन्तकोधनतः समधते | जम्ता- मिव्यादिस्रगश्या-- आस्तां मवन्न इरः श्रतिजनङ्तयाऽथापे किं सोऽपि सवं जानाति स्वात्ममामाऽनदरतवङया पायया वेति काचित्‌ । म॑दरेहयस्तमादुस्तदुपदमचर्त मारतीतीधमंज्ञा आचायाः मर्व्॑ाद्ध स्थितनिखिल नगद्वासनासाक्षितां ताम्‌॥२०॥ अनवरतेति | भखण्टस्वाधीनयेत्यथंः । एताहर्या । मामसा वा जानाति इति ६१९ ष्याख्यासहिता- संदेहग्रस्तं कंचित्‌ मुभृश्चं प्रति । तदुपेति । तिरुकतसंशयशान्स्यथमिति यावत्‌ । भारतीत्यादि साक्षितामित्यन्तं यथाश्चुतमेव योजयित्वा तां सवज्ञताम्‌ ¦ आहुधिते सबन्धः : ननु कूटश्यत्रमजीवेशावित्येवं चिच्‌ चतुधा । घटाक।शमहाकाश्- जलाक्षाशाभदवे यथा इत्यादिना चित्र्दीपे विदयारण्यगृरृभिरेव चिचातुर्विध्यवादुमु- पक्रम्य मेघाकाश्चषृष्टान्ततिद्धमाहक्षमष्टेव ईशवरल स्पषटमुक्तं॑तसेन सर्वबुद्धेध्थ- तनिखिठजगद्वासनासाक्षितारूपतर्बायसावंदयस्थ तन्मात्रसमतस्वात्‌तदूगुखूणां भर तीतीथश्रीचरणानां ४ते ततूसमतघ्वकथनमनुचिततमेव इति चेन्न तृधि्रीपा्वशिष्टनवप्रकरणीकरतणां तदूगुरूणां भारतीतीथेश्रीचरणानामपि कृट- स्थदीपे निरुक्छवादस्यैव संमतल्वेन तथेवेष्टस्वात्‌ । तथ्चथ। । कृटस्थदीपे तावत्‌ । घरोऽयमित्यसावुक्रिरामासस्य प्रसादतः । विज्ञातो षट इदयुक्तेतरह्यनुम्रहतो भवेदित्याभासवादमेनोपन्यस्य थाभासन्रक्षणी देदाददियेद्विवचिते । तद्वदाभ।- सकृटस्थौ विविच्येतां वपुष्यपीत्यप्रिमपयेन चिव्वातुर्विभ्यमपि उक्ला मायाऽऽभासेन जीवेश्चो करोतीति श्रुतत्वतः । मायिकावेव नीषेः स्वच्छौ तौ काचकुम्भवदिति तत्रैवाग्रे स्थलान्तरे बीवेशस्वरूपं निषृप्य । माया मेघा जगन्नीरं वषेत्वेष बध! तथेति मायाया मेषलोकर्निरुफेश सार्ष्यं ध्वानित्तमिति ॥ २५ ॥ तत्रापि कथिच्छङ्कते--नित्यत्यादिश्ादृलविक्ररितेन- नित्यातीन्द्िवधममृख्यविषय। बुद्धिः परोक्नैव त - त्सस्कारोऽपि तथेति तस्य विषयोऽप्यन्ञात एर्वाङनः ¦ भास्यस्तस्प्रातिषिम्बितेन त्‌ मते भस्मन्साक्षिणेरीन चे- त्साक्षात्सवविदीश्वरोऽपि न मवेतद्यस्मदायेः समः ॥ २१॥ नित्यं सर्वदा येऽतीम्द्रिया इद्धिया गोचरा एव ते षर्मुरूथा धमीदयस्ते विषया यघ्याः स्रा तथव्यभेः । तथा निध्यातीद्धिय पएवेस्येतत्‌ । यस्य सस्करस्थ विषयोऽपि वुदधेर्मित्यतीन्दियधममादिबिषयत्वेन परोक्षघ्वे तत्तस्कारस्य निसभेपरोक्षस्य विषये बुद्धयादावक्षतः परोक्षक्चाने ताबदस्तदावरणेकनाशतवेनामान।वरणानाश्चकलादुवृतेः सक्ष्मिकप्रतयक्षत्वादङ्गातव्वे साक्षिभा्यतवद्मप परोक्षत्वे कैमुत्यसिद्धमेवेति भावः । ततः किं तदाह । वस्पतिविभ्नितेनेश्याशिना । अस्मिम्‌ उपक्रान्तभारतीतीये- मते तु । तदिति । निरुकषपसस्कारपतिविम्बितेन साक्षिणा । एतादशचैेन ! रशेन मावप्रषाननिदशादुष ट निय ईत्यादिवदीश्चसषेनेति याबत्‌ । यदि साक्षात्सवेवि- बोधे्यामेदिः। ६११ दीश्चरो भवक्वर्दिं अस्मदायेः समो न मवेक्किम्‌ । अज्ञातसेन साक्षिभाष्वसष- - विषयकज्ञानवत्त्वरक्षणं सास्य तु सर्वजीवसाघारण्ेन विद्यत एषेति तदबिशेषस्तत्र भूयादेवेति भावः ॥ २१॥ तत्समाधत्त धकृत एष धीगुरुस्तथा चद्ककं मुमु प्रति प्रकराथकृत्सिद्धन्त- मनुवदन्‌--इतीत्यादिप्योधितया-- इति विह्लमानसं यार्गि- प्रतिवाद्धं प्रकटार्थर्जगों । इह पायिकवृनतेभेद्तां ऽ. स्त्यपरोक्षत्वमदोऽखिलष्विति ॥ २२ ॥ यति जिज्ञासुम्‌ ¦ इह ससरि विषये । मायिकेति । चिस्मतिविम्बविशिषटेः ^ ्रेकाटिकयाघदृददधविषयकमाधेकवृतिभेदेरित्यैः । अचखिकेपु सवद्रेतवस्तुषिषयक- मिति यावत्‌ । परोक्षमेव । अद्‌ ईृरनिषठं सर्वस्वम्‌ । अस्तीति प्रकटा ञ्जगो इति पृवेणान्वयः ॥ २२॥ तत्राप्याशङ्कायां समाघ्े--भूतेव्यादिस्वागतया- भूतभाविविपया ननु माया वृ्तिरप्फदयमेतु कथं दा ¦ इत्थम॒न्मनममाहं म तच- तन्व ४दधि5दटं स्यातिनर्क्न ॥ २३॥ ननु मतति । कारस्तु सामान्यतो हविधाचित्संबन्ध एवानादिस्तत्र भूतादिः सणार्मः ण्डका एव॒ ठउदवयवविशचेष एवे तदवच्छिन्नवस्तुविषया मायावृविरिव तस्या वापेमानिस्वात्कथं स्यादिष्याश्चयः | रस्थमुक्छप्रकारेण ! उन्मनषं॒विकटठातित्ं युसुक्चं भति ! स सुप्रसिद्धः ¦ तत्र भूतादिविषये } तत््वेवि ¦ अरं निरति्षयं याथाश्यप्थप्तौ । एतादश । . स्पूरतीति ! क्रमेण मूतमव्याक्षबो मायिकस्मूतितकोववेश्वे सार्वर्यप्रमोजकौ वतेते इत्याहेति संबन्धः ¦ वर्थमाने तु माबावृत्तिः सिद्धेदेति मावः । उपकर्ष - मिदं विवरणकाराणामपि । वदुर न्यायरलनाबर्पाम्‌ । विवरणकारमते तु यमान - विषयेषु प्रत्यक्षशूपा माविष्वनुमितिरूपाऽतीरे स्यृतिद्धपा मायावृ्तिः स्वीक्रियत्‌ ते ताभिरेषेशच९ य सरव्तवं सदेति त्ो्रमिति ॥ २३ ॥ ९१२ व्याख्यामहिता- यदि एवं मयावृत्तिभिरेवोक्तरीत्य। इश: सव्ञशेत्तरिं सार्थर-स्य तत्तदाचा्थम- दैन भिन्नरूपत्वात्‌ , नेवं तदैक्यरूप्य स्यादिति सङ्काम्याकुरं ऊचिदबुभु्सुं परति कामुदीकारास् एवं प्रतिप्रवोधयामानुत्याद---नन्वस्यःदिग्धरया -- नन्वेव नेकेरूप्य नाखल्टरविपयकजानवन्वस्य भषा- दित्यस्वस्थं द्विजादय कमापित्‌ ददिः फामदारृददिनन्द्राः। मार्वश्यं ज्ञानरूपन्वप्रभिमर्तापद्रे सन ननमक्तं टिङ्ग नीवस्म माध्य तदुभ्पिनिथतेः माक्निणा मक्मानप्‌ | २४॥ हजति । युतान्‌ ब्रद्वणश्रप्त्वात्तन्येः जतः 1 र जमलमयचन्द्िकामा्रम्ब्टवुप्रलन ८५० :> | ५५ पक्षिश्च चकारम्‌ | द; त एव्‌ } कोबुद्‌ाक्रन्‌ , इत्यादावपि पक्षान्तरं चन्द्रयन मुधरमवं । कवचन वाऽह्दरुर्थमिय पक्षि ऋ - पिप्रायकमेवं | ।ददिद्युः- र< सावं ४९५९१० 12 पनास वजन्‌ | र्वि त्‌ इस्यपृश्षाया तदह ' १.५५ 114 "~ हुः । 2. ७ भ ५ ^ टे 117 = [८ व ॥ ॥ टना | अदनश्चा । सनाते ; 14 {< दुरं षटि भवात ; तत्रापि हु: । भाष्य रच्यादना । य कयरान्वयाद त पत्म दत्रः : ५, तम्‌ ¦ अन इत्या विशेषेण ॥ २५ ॥ ननु एवमपि मूतादभान ठ नात उप्यरसतद्वनन ५1२4 णतु [ल त्क थमुपपद्यते सवेदिकरसवाव्रपयङ्ा तथाप नम्य नव- वयतः 35 -मषटमि प्यायेया--- ॥ ^ न्‌ > न्युन्र (मना {417 ५ नप्र ) तश्र [ (11 2! क~ १: ९ {^ ५, ¡न प्र + "+ । । 7 सत = 0! 7.1 पथं भजत चः +र 1 १.९. अत्रापि आश्चद्क्य समाधतते- नन्वा; ५५ 4 -~- नन्वनन्न भवति चावनैततवान- ज्ञाधातेरपि विगम कयाथनदः । इत्यहाकुलददयं प्रवादा श्रीवाचस्पतिारह्‌ मामनीद्दवम्‌ ॥ २६ बे धेक्यसिदिः। ६१६ एतंद्यवहित पूर्वोक्तं सा्व्यम्‌ । चारु न मवति | तव हेतुः । अनीक्षि- - तख्वादित्यादिना । साक्षिणा सवविषथकं मानं तु ज्ञतत्वज्ञततवाम्यमिव व।च्यम्‌। तदेव यदि सार्वर्थं तर्हि अज्ञाततांगेनार्धे सारं जीवेऽपि स्यान्‌ । नहि अ. दशने समग्रदरशंनग्यवह।रः सेभवति उपरक्तसुयदो । एवं ज्ञा अवबोवन इति, भूवादयो धापवः । क्रिणावाचिनेो भ्वादयो धातुरेज्ञ स्युः, इति च सूत्रात्‌ ज्ञात्मतुसेवन्विकरिपार्थतदरपि बाधो भवेदिति मावः। आदिना जानातीत्या दिरव॑खडादिषिङ्पत्ययाः ॥ २६ ॥ तदेव विशाङ्यति दृशेत्याद्यायया-- हृरयाबच्छिन्नतया चिताऽपि कायस्वसंमवात्मबचा । दरोऽपि सर्वविषयज्ञानं प्रति कर्वृतेवेति ॥ २७ ॥ ॥ २“ ॥ उपसंहरति कथितमित्यादिमुरल्था । पजानुपमुपमानमूपरिशति-निगम- रिप्याचुचराषन-- कथितं किल प्श्चभिर्भतेरपि सवेहयमितीश्वरस्य ते । निगमेः मपुराणपश्चभिर्निजमदेतसखामतं यथा ॥ २८ ॥ ॥ । ९८ ॥ ® ॥ द त [9 इत(चवरसादरपमतक्यपिपत्तिः ॥ ननु मववेवपेशसार्रथदिषयकप कीनि वार्थपतेकथो पातेः तथाऽपि का पररतप्रन्थसेगतिरित्पतस्तां प्रकटयति-अयेत्यादिषालमारिण्षा -- अथ तत्त्‌ समन्वयादितीह भ्रतिमोलिवजवाकसमन्वयो थः । स्फुटितः परजीवयोरभेदे स्वविदे पृच्छति चारु तन्न रिष्यः॥ १॥ अथोकरीत्या तृतीषाधिकरणथतस(थक्यकधनानन्तरम्‌ । इह निरशक- पचतुथाधिकरणे । यः । श्रुतीति । सकखवेदान्तमहविक्यतातर्पपर्वसानान्‌- कूडोपक्रम।दिचिङ्कनगरहविरेष शत्यथः । परेति । अभेद ब्रह्लास्मेयेयापिषय इति यावत्‌ । स्फुरितः प्रकटितः । पृवाचर्िहि्यार्थिकम्‌ । तत्र विषये । शिष्यश्वारु सून्द्रम्‌ । एतेन जसपादिभ्युदासो भ्यज्यते । सपति । इति पृच्छ वीत्य स्याहत्य। न्वयः ॥ १ ॥ | ह | ६१४ व्याख्यामहिता- एवं सूवितपश्नपकारमेव प्रकाशथति-रेश इत्यादिससग्धरया-- एरो सावहय एवं भवतु मतमिदामकमत्ये तथाऽपि तद्रज्जीवोऽपि जानात्वलिलभपि जगच्चित्तव्तिं विनेव । इत्याराङ्कोापरान्तिः समृदयत्‌ गुरो भ्रीमदङ्विप्रसादा- दित्थं संप्राथंयन्तं प्रति त॒ निजगदः श्रीमदाचायव्यांः॥ २॥ एतेन यो गिसावेस्पग्यावृततिः । वद्दिति । यथा ईश्वरो मायावृत्तिभिः सृक्ष्मतमाभिः स्वचित्सवन्धरूप१खण्डानादिकाडावववम्‌व।दिकारवाच्छनं सव जानातील्येवमेवेत्यथः । अपरं तु सररभव ॥ २॥ किं निजगदुः पाचीनाचाया इत्यपेसायां तदूबिवरणाभिपयेणम विवृणोति अदवद्यवषिमत्त- । अविधायां ब्रह्मप्रतिरुतितया स्रवंगतता सद्‌ा जवस्याऽऽस्ते तदपि समतावेव विलसन्‌ । यथा व्यक्तो जातिः कलयति च तदूवात्तिवलतः पटादीनित्यक्तः खल चिदपरागो विषरणे ॥ ३॥ नह्ञेतिं । ब्रह्मपरतिबिम्बवष्वेन । जीवस्य । यदपि । सव॑ति | याव्तादि- दवताधिष्टानतत्यथः। सदा आस्ते निरन्तरं वतत एव । तदपि स जीवो मता येव स्राविदधयापरिणार्मो मृतबुद्धविवेति यावत्‌ । यथा म्यक जातिर्गोलादि- नत्वा सव॑गथ।दिव्यकयन्यदंरगत।ऽपि न भाति # त्‌ खण्डमण्डादितचद्‌- गोव्यक्तेगपेव परिसफृ९प तदत्‌ विखसनहभन्ञ ईत्या्यनुभवतः प्रतिमासमानः सानित्यथः ॥ तदिति । ववृतिवारप । पटदन्यभषान्‌ । कडपपि जानति । इति हेतोर्षिवरणे जीवस्य षटादमाऽगे बुद्धिवृषेः शस्(द्‌, खीरतेः किं पयो- जनमित्याकाङ्क्षाया५ । विरिति । षट।चवाच्छिनवेतन्येन पमेषेण सह । पमातुरन्तःररणाद्यव च्छि न चेवन्पस्य संवन्व एव प्रथोजनमुक्तः कथिवोऽस्तीति सेबन्धः ॥ एवं च।ब।ऽअ्रणमङ्गस्तापिक एवेति भावः ॥ ३॥ उपलक्षणमिद्‌ं पकराथकर।चन्यव। दिनम त्याह~पकग्थत्यादिषनेोविवया~ प्रकट (थंङृताऽपि चतरेऽण्यप्रे तच्वविवेककारिणः । उपलक्षणतोऽत् संभता यद्वियाप्रति बेम्बजीविनः ॥ ४॥ एर पूतातमजाव। दिनः । अपिशब्द परत्यकसमृच्चायक्मेव । ननु बोर्धक्यपिद्धैः । ६१५ भेवत्‌ हतरपदेनेवं तथापि अप्रपदे्टः क इत्यत आह तेति । ननु एवभ- परि शब्दृद्रयसाफल्येऽपि चकरसाफल्थाभावास्वारस्यान्ायं विरेष्यविरोषण- भावः समुचित इति वेत्सत्यम्‌ । तर्हि एवं उ्पाख्पेयम्‌ । अप्रं अविध।वरण- शक्तिपर्तिविम्बजीववादिनि इति । निरुकोपटक्ष हेतुं संक्षिपति-परित्यारिंश- केण । अवेद्यापतिबिम्ब एव जीवः स विध्यते येषां पते ते तथेत्यर्थः ॥ ४॥ ततः किं तदाह जीव इत्यारिकादृटविकरीडितेन-- जीवः सवगतत्वतः किल मतस्तषापपीत्थं भवे- न्नोपादानममावृतो विवरणाचार्योपमस्तस्य तत्‌ । धीवृत्तिर्वंषयेष्वलं चिदुपरागाथाप्मता चाऽऽवरते- भङ्खर्थाऽपि च भिन्दुृानेगदितेत्यजोभयं तत्फलम्‌ ॥ ५ ॥ तेषामपि अनपदोक्तपरकराथकाराद्तिच्वविवेककारामिधविय्यारण्यभ्रीचर - णान्ताचार्याणामपि । इत्य परागुक्तविवरणमतप्रकारेण । जीवः सर्वगतत्वतो मतोऽसि किति संबन्धः । एव मृपादूनिमपि जगता न मतः किट । तथा विवरणाचायपिप्तत्समतजीववद्नावृतश्च मतः किटेत्यादिपू्वणान्वयः । यते एवं तत्‌ तस्मात हेतोः । तस्य जौवस्य धीत्या्यपिचेत्यन्तं सरटमेव । बि- न्द्रिति। वदुक्तं सिद्धान्तविन्दो । अश्र च यस्मिनृपक्षेऽन्तःकरणावच्छिनो जीवः, परमश्च पके सवेगतोऽसङ्घाऽवि्यापरतिविम्बोजौवस्तत्रोउभतापि पमा . हवेतन्योपरागाथां विषयगतचेतन्यावरणमङ्गाथां च अन्तःकरणवृततिरिति । हति हेगेः । अत्र निरुक्मतद्रपे । उभयम्‌ । तत्फलं तस्य वृत्तिनिर्गपस्य कदं भवतीति संबन्धः ॥ ५ ॥ एवं वाचस्पतिमतेऽपि जीवस्य विद्परागावरणमङ्काख्यफटगुगं वृत्तिनि- मते समानमेवेति वदिष्टजीवसवरूपकथनतः पाह सिदान्तदेशेत्याद्पजातितः- सिद्धान्तलेशेरितमामतीरृतां पते मितोऽन्तःकरणन जीवः । सिद्धान्ताबिन्दूक्तमिदं प्रयोजनं द्विधाऽपि तत्रापि च ब॒द्धिवृत्तेः ॥६॥ मितः प्रिच्छिनः। ततः किं तदाह -सिदान्तर्बिन्दित्यत्तरार्धेन ॥ ६॥ ननु मवतु एवं चिदुपरागरथवुद्धिवृत्तिनिगंमवादिनामाचयौणां सेक्षेपेण शग्रहणमथापि अमेदामिन्यक्त्यर्थ के वा तदूवादिनं इत्याकाङ्क्षायां तान्‌- संक्षिपस्तद्धेतमपि व्युत्पादयति सक्ष? त्थादिवद्‌युग्मनेव-- संक्षपक्षाशरकचित्रदीपात्मानन्द भाण्डुकयगकारिकार्तामू । तथेव दग्टश्यविवेक कारिणां मतोऽस्ति बुद्धि प्रतिविम्ब एव ॥ ७ ॥ ६१६ ध्याश्थापहिता- जीवस्ततस्तत्परिमाण एवेत्यस््यास्ति नो सवेगतेति तत्र । वृत्तिश्िता मार्धममेदमिद्ष्ये स्वगोचराधारवपुष्टवमाप्तया ॥ ८ ॥ जीव इति । मतोऽस्ति इति पूर्वेणान्वयः । ततः किं तदाहु-पत इत्यादिना । दति निरुकतत्‌परिमाणत्वरक्षणात्‌ हेतोः । अस्य जीवस्य सवेगता नो नेवा- स्तात्यतस्तत्र जीवे । स्वेति । स्व शबम्दितजीवविषयतापनरान्दरादिपमेयाषिष्ठानी. मृतयेत्यथः । एतादृशया विता सा॑ममेदसिदधये वत्तिः संमता मवतीति पूर्वपश्ष- स्थषष्ठ्न्तमत्रापि अनुषृष्म योज्यम्‌ ॥ ८ ॥ को वाऽरे विभिनवेरगतवितोरमेदामिव्यक्तिप्रकार ¶त्यत्राऽऽह-कातारे. ८। दि वादृटाविकीडितन-- कासाराम्बु सकुल्ययति च यथा केद्‌रमेवं भनो- युतिः श्रोजमखेः स्वनादिविषयान्ध्यापोति बाद्यन्दरियेः। कासारादिगताम्बरेकयामिव धीविम्बस्य चेकयं भवे- व्साकं गोचरशिदद्धिरत्यपगता वरत्तिर्धियः स॒रिभिः॥९॥ यथा कासाराम्बु सरोबरोदकम्‌ । सकृल्यय।ऽपरतिबद्रुतरिमसरितेव दरि- रथथेः । चोऽवधारणे । केशरं परति । एति गच्छति । एवं मनोवृत्तिः । भो ति। भ्रोतरादिकरणद्रारा । स्वनदरीति । शम्द।द्विषयान्‌ प्रतीति यावत्‌ । वाद्येति । बदन्धियेगह्वन्‌ एतादृशान्‌ । अत एव व्यापरोति इत्यषः । अत्राध्याहारगरव स्वरसतः सहाथिक्यवेयं त॒तीया । एवं च इह बुदेवति- वतभ्रो्ारिज्ञानेन्दियाणामपि व्यः साखिकत्वेनोक्ततत्तटूबुद्धिव्तिताद्‌ाप्म्येन विषयान्‌ प्रतिगृह्णन्ति । तत्र भ्रोषवक्षषोस््‌ गत्वा प्राहकणमेव दूरे शब्दो दूरे हपमिति परतीतः सिद्धान्तविन्दावुकम्‌। त्वयरसनष्राणानाँ तृ स्वगोटका- ` वच्छेद तद्विषयसंोग एव ज्ञापकतवं स्वामाव्यदेव बोध्यम्‌| ननु बुद्धवृत्िं पति भोवरिर्विषयेदेशगमने दारत्वमेव नतु साहवर्थमिति- चेत्‌ । न । अवाधितानुमूयत्थमेवामनूमितेः । तदुक्तं मदीयद्विवामृतमज्जर्णाम्‌ । सितरकतपीतहरितासितकाचेकपिनेवपादास्यात्‌ । दणच्छोवाचैः सह बीषृतति- भरेति स इह शब्दादीन्‌ । तत्र वपुरन्तवेषोबच्छठिने। चिद्भवेत्‌ प्रभति ` अविषयं सा मनं मितित्तदारूतिरिं तनुमषमिति । फरितमाह कासारदी- पायत्तरर्भेन । अम्बरमाकाडाम्‌ । बिम्ः प्रतिबिम्बः । गोचरेति । पिप. थे; स॒हेत्थथः ॥ ९ ॥ धोधेक्यसिद्धिः । १.७५ ननु अभेदामिन्यक्त्पथत्वपक्षे किंविद्परागादि परयोजनदुयस्यानपयोग शव नेएयाह -अमेद्‌ इत्पादिशिखरिण्या-- अमेदामिष्यक्छिन मवति विनाऽऽवत्यभिभवं न ` सोपि स्यान्नूनं सति चिदुपरागस्य विरहे । अतस्तद्वदे तु दितपमपि चदं किल यथाऽ- विनामावाद्धङ्ः खलु चिदुपरागेऽस्ति तमसः ॥ ३१० ॥ आवतीति च्छेदः । ननु भवतु एवं कायकारणभावस्तथाऽपि कि परकृत इत्यत आह । अत इत्पायु्तरीपन । तद्वदेऽभेशामिव्यक्तिवाद्‌ । पथा चि- दुपरागे सति तमस आवरणस्य भङ्काऽविनाभावतृनान्तरीयकष्िनेव भवति तुत अमेशामिष्यक्तिवदि तेदृभयमपि उक्तविधथेव भवति इति भावः ॥१०॥ ननु एवमपि आवरणमङ्गगथवुदिवाचस्वीकारवादः केषरमावायाणां ममत इत्प्राऽऽह-सवत्पादि गादृखविक्रीहितेन- स्वाक्ञानापहितं त जोव उदिता वब्मव येषां पते देह्य॒हगथोगिषत्तदुदितो नानाङाररेष येः । किंचोक्तः खल भामतीप्मिततया सिद्धान्तभिन्दौ स येः सर्वत्रापि च तत्र मोहविलयादन्यन्न वत्तः फक ॥ ११ ॥ येषां मते स्वाज्नानोपहितं ब्रहैव जीव उदितः प्रतिपादितोऽस्ति वथा पेः। देहस्य । कापब्यृहनिष्ठयेगिसट शानन्त शरीरष्यवहारानुसंधतेत्यथंः । एता- दशः । नाना इति । अविद्याकस्पितानम्तदेहेषु इति यावत्‌ । तत्‌अविद्योपहिषे बहयेव । उदितो जीवः कथितोऽस्तीत्यथेः । चः समृचथे । रिच येः स जीवः । मामत्तीति । सिद्धान्तेति । अविद्याभयीमतं चेतन्यं जीव हति सिद्धान्तविन्दी भगवदृवाचसहिमतं परत्य जीव उकोऽस्ति तत्र स्वज पक्षत्रयेऽपि मोहविटषादावरणमङ्कगत्‌ । अन्थदपरं वृत्तेबंदिवत्तेः फलं पयोजनं न इति योजमा । तदुक्तं सिद्धान्तविन्दुविव । यसिश्च पक्षे अब्रि-. दयाबच्छिनः सर्वगतो जव आवतस्तस्मिन्‌पक्षे जीवस्येव जगदुषाद्‌ानत्वेन प्वेसेवदत्वादावरणभङ्खथा वृत्तिरिति विवेक इति ॥ ११॥ अश्न हेत्वपेक्षायां तं विशद्यति-अविधेत्यादमृजंगपयताम्याम्‌- अविथावतः स्वंगोऽप्यन्न जीवोऽस्स्पपादानमस्य प्रपथस्य साक्षात्‌ । अतः स्व॑संबद्ध एवेनि बस्य मनोमिन्नदेरोष्व खण्डावृतत्वम्‌ ॥ १२ ॥ । {1- . म्यखूपासंहिता- अश्र ब्रह्येव सैलरति । मृष्यते एतदेव दौवारिकं भवति संसरणं त॒ वस्य केति रेकषेपशारीर्रकलतिदान्तविन्द्कस्वाज्ञानोपहितदेवन्दास्मकेकशरीरे$जी - बाल्ये टृिसृष्िवदे तथा पोगिकायम्यहषदनेकररीरकजीवास्ये च तद्द - नेकाजञानाश्नषीभूतवेतन्यार्मकपरतिजीवपपमेदामिषे च तवर भामतीषटयेन तद्‌- केऽपीतयथः । भपरं तु सररमेष ॥ १२ ॥ अवत एव~ । तद्ीयैकमङ्क तु धीवृतिजाते न किचिष्प्रकाश्ञाथमस्येष्सितं स्यात्‌ । अतस्तज तत्तत्तमोमक्गः एव प्रमायाः फलं संमतं चार तेषाम।॥१६॥ तदीपेकेति । भस्य निरुकतजीवस्य ॥ १३ ॥ त्रापि प्रथमे पक्षे प्रमाया एवानुपपत्योकत्यवस्थामाक्षिपति-नन्‌ शतप. दिहरिण्पा-- | नन्‌ कथामिहाये पक्षेऽपि व्यवस्थितिरीरिता यदिह नहि विज्रान्तरन्यत्प्रमायपि िचन। सककछमापि च द्वैतं स्वप्रोपमं परिकल्पितं तमउपहितबह्मादेतात्मनाऽ समता एतः ॥ १४ ॥ आधे स्वज्ञानोपहितं बहव जीव इति प्रथमेऽपीत्यथः ॥ तत्र हेतः-पदि- हेत्थादिशेषेण । असुमता जीवेन । शित्‌ स्पष्टमेव ॥ १४॥ समाधत्त स्वप्र भीत्पादीन्ववश्यया- स्वप्रेऽपि शे सुषटप्रमादे स्वजापि तष्टत्तदमौप्सितत्वात्‌। मेवं ततः कोऽपि न दोषकेशः भ्रथोजनेषु त्रिविधेषु व॒त्तेः॥१५॥ फलितमाह । दत इत्यादिनोर्वरितेन ॥ १५ ॥ ननु स्वपमाऽपि जीकिदेवं विषयानुभवार्थं कथं बुद्िवृत्तिपीक्षत ¶त्पा- कटकं सटष्टान्तं पतिक्षिपति-अमेदेत्यारि शिरिण्या-- अमेदामिग्यङ्स्णा उत चिदुपरागाथंमथवा वुतेष्वस्त्ये कात्तं सममिलषति स्वात्मचिदपि। कमान्मुग्धा मध्याऽनुपमितनिदग्धव तु सखीं प्रियेण स्वाभेनापि च सततमामाऽपि स्सा ॥ १६॥ ननु शृद्खारषटिकोऽरदित शाखे दृष्टान्तोऽपि अथमयुकत एषेति चेत्‌ न। दान्ते दोषाभावात्‌ । तथेव सापशपिकतवा ज्ञ । तदुक्तं वार्विके | भावनाजं कठं थत्‌ स्पात्‌ पश्च स्यात्‌ कर्मणः फृटम्‌। न तस्स्थात्त्विति विज्ञेयं प्ण्यसी> ` बोधेक्यमिद्धिः । ६१९ सगतं पथा इति । उपस्थकृष्टिनी देश्या विखाेषु॒विठन्बति ईति पद्‌- रपांभपि । विशवश्वरस्तु सुधिया गखितेऽपि मेदे भविन भकिसहितेन सम्नीयः । परणिश्वरश्चतुरथा मिरक्तिऽपि चिते वेखाञ्चरन्यवहिवों हि निरीक्षणीय श्वि नोधसरिषि तथा दृष्टत्वाच्चेति दिक्‌ ॥ पक्षे अङ्करितये बना मुग्देति रज्जामबपराधीनरतिनैवोडेति ब वहक्ष- णातूमयपमोजकषरसरनिरति शवानुरागामावनिरतनकारणीमृवान्योन्यतंषटनार्थं- भित्यथः। एवं समानरखव।मदना मध्येति वलक्षणाञ्चिवृशवाविङ्कनादि- ज्ञानद्‌।रक)परगपडवाच्यानिरतिश यसुरतसुखविषयकमेमपावुयार्थमिति यावत्‌ । ददतूपतिमाजरकेदिकरापकोविदा ब्रगस्मेतषपि तक्षणात्‌ अनुषमदिदग्बाया- स्तस्यास्तवत्‌ रत्यागरे रत्रौ तिमिर।वरणस्य पदीपपग्वाठनेन परष्वलार्भमेवे- तयेतत्‌ । सा परता । स्वासेति । जीववितिरपीत्यर्थः । पियेणेत्यदिमिे- त्यन्तं सहेत्यत्रान्वेति ॥ १६॥ अथ कमाततरिविधम।पि उक्तवुदिवृत्तिनिगंमनपरयोजनमङ्कीकृरय ततश्व पृच्छति--एवभित्यादिविसतन्ततिखकषा- एवं कमापि दुपर।गफलाऽपि वृत्ति- रास्{ममदघटेनेककफलाऽपि तदवर्‌ । श्रोजादद्नाऽऽबरणमङ्गफलाऽपि तत्त - त्सिद्धान्ततः षरमिमानि कथं कलानि ॥ १७॥ अक्षराथस्तु स्फृट एव ॥ १७ ॥ नन्‌ किमत्र विदुपर्‌ग।दिफडत्रयेऽपि विरोहितभित्यत आह-विभिनषरे- प्पादिपथ्णा- विभिन्नतरदेङायोथषयजीवचेतन्ययोः कियाविध्ररथोः स्वतः स उपराग एवास्ति कः, चितेनं स तदात्मता भवति नापि संसगंकः कषालभिरपास्यतापिति गरुद्यरलेस्तमः ॥ १८ ॥ बिभिनवरौ अतिशपितमेदवग्छिनो देशो यीस्तो तथा त्वः । व तदात्यं प्रत्याह । चितेरित्यादिन। वितेजीवचेतन्पस्य तदात्मता वटादिविष- यतादृाल्म्यं स विधुषरागो न । एवं सुसर्ममपि दूषयति नापीत्यादिना । गुर्बिवि | धिगुरुरक्षणदिनिमणिमिः ॥ १८ ॥ “ किर +> क २९३ ध्याल्यासंहिता- अथ प्ररत एवाऽऽचायंः समाध्ते--हेत्यादिमादिन्या- इह भबति मुमक्षुस्तकप,रगतो यो- विषथविषयिभावं कोचदृचुस्तमेनप्‌। नन॒ किमिह म वृतेर्निंगमो ग्यथंषएवे- त्युदितवेमातिमन्थं इारतां प्राहुरस्याः ॥ १९॥ इह रोके यस्तकंपारंगतो मुमृक्षुभवति । वं पति केचित्‌ प्राचीनाबा्थाः। एने प्रागपन्यस्तं चिदुपरागम्‌ । विषयेति । भास्यभास्तकमाबाख्यं संबन्धमेवा35- हृरित्यन्वयः । तञ।पि ननु एवं विषयविषयेभावतेवन्य एव विदुपरागश्चेत्‌ ताहि बद्धिवते निर्गमः भरो्रादिद्‌रा विषयदशं १ति संचारो व्यथं एवेति । उदितेति । आपिभूतविपतिपतति कवित्‌जिज्ञासुं प्रति अन्य आचार्या अस्वा वृ्तदारता- भेव प्राहुरिति संबन्यः । एवं च वृत्तिद्रारक एव पमातुधमेययोर्विषयविषापे- भावाख्यः वचिदुपराग इति न विमिनःशसन मास्यमासकभावसंबन्वानुपपात्ति ` © # ९ =. न्‌।[¶ नंगमवय४१।१।पशअत्याकृतम्‌ ॥ १९ ॥ अत्रापि अराङ्कनं कचित्‌ बुमृतसु प्रति परे गुरवः प्रकारान्तरेमैव सभरा, रिःयाह~ग्यथत्यादि राटिन्प-- व्यथां वत्तद्रारताऽप्यन्न यत्माप्संवन्धः स्थान्नेव साक्षासमतिः तिनेवेष्ठं नः भुखायापरोक्ष्यमिन्याराङ्काश्ालिनं प्राहूरके ॥२०॥ परमातुवृततद्रते स्व।छृते सक्षातृस्तवन्धो न स्यात्‌ । पिषयेण सह इत्या धिकम्‌ । इ६।पि निरा ष्टे । तनैवोपे । तेनेव साक्षातृतेबन्वेनैव । न आनु- भविकानापस्माकमित्यर्थः ॥ २० ॥ कि पाहुप्तदाह--तरङ्ेति प४या-- तरङ्गतरुमगमास्स तु मतो दनयोय॑था तथा विष्यकत्तिगोऽप्ययम॒देति मातुं किम केरेः स्पृरति भास्करे रारदि सारसानि क्षणा- दरकास्मतिसुन्द्रं किमु नतानि यानि स्फटम्‌ ॥२१॥ तथा । वरङ्गंण नधख्यपवहद्विपुरुजटपवाहविरोषावयकीभृतनुद्‌बदेन स॒ वेगादूष्वगतेन तरारशत्थादिवृक्षस्य यः संगमस्ततः संयेगत्‌ हेतोरितर्थः। ृनयोददुमागमा इत्यमरात्‌ वृक्षसरितोः प्त तु संवोगः संतः । तथा विषय. ५ = न ८ पाधकयामाद्धः | ६२१ वत्तिगोऽप्ययं निरुक्तविदुपरागः । मातुः प्मानुर्जीवस्य न उदैत्‌ न भवतु $- मित्यन्वथः । अर्थान्तरन्पासभप्याह । करेरित्याद्यतरार्वन ॥ २१॥ अत्रापि कस्यविन्मुमृक्षर। ङ्का मपरगुरुसिद्ध्‌।न्तमवतारथ नाह ~व पीद्धेत्य।- दिवसन्ततिटकय-- व॒त्तीद्धजीवविषयेद्धपरात्मन)। यन्नतऽभिदं सरघटितं विषयापरोकष्यम्‌ । ग्यर्थेव तेन कयिताऽज परम्परोति संदे हिनं प्रति समादधरवमन्ये॥२२॥ इद्धत्वं वेदि्टयमेव । यद्यक्षद्धपोः । आमिद्मिति च्छेदः । करते अमे विना । विषयेति । न सुघटपं नैव युक्तं मवर्तीत्यथः॥ २२॥ पूं चिदुपरागाध।ऽतः्कर गवृततिः केषानित्‌ अववार्षाणां समतताञन्येषाप- मेदामिन्पक्त्यथाऽपरेषामावरणमभङ्गःथ। इत्युक्तम्‌ । त्र कः चिदुषराग हवि शिष्यारक्कायां विषयवेषपिमावः प्रम्ररया विषयावाच्छनवष्यवच्छिन- चितोः संगमश्वेति तत्तदधिकारिण प्रति तत्तदाच्यमतानुस्तरेण समाहितम्‌ । अधना अनुपदोक्तपद्यरत्या तत्रापि दोषद्ायरिष्पं परति परेऽभ्युपेत्यवदिन एक- देरिमतमाभ्नित्य एवं प्रचेोधयन्तीत्याहअमेःत्याशिखरिण्या- अभेद्‌।भिव्यक्तिः किल चिदुपरागोऽस्तुन च त- त्याः सांकर्यं स्यादिति परिहतेः साऽत्र त॒ यथा। अवियोपाधिश्ित्हद्‌यसमप।धि श्विदिति च कमान्जविऽचाऽऽस्तेऽपि च सकलगोऽस्वंग इति ॥ २६॥ कि अभेदामिन्यक्तिरेवेत्यथः । पापि विदुपरागामेदृाभिब्यक्योः सक- रमाशङ्कंय परर्हिरति न चेत्यादिना । तत्‌ निरुक्तरीत्या चिवुषरामस्यामेदा- भिन्यक्तिहपत्व क्¶करपक्ष इयथः । तम्र हृतुः-इतीति । तदेव व्याचष्टे । स्‌ त्यादिना सपतिज्ञम्‌ । १रिहतिस्तच्छन्दार्थः। अच भते । तुराब्दुः कथंसा प१रिहतिरिति शङ्कयान्त्यथः । ततूप्रक(रभव(ऽऽह अवेत्य तराषन | अत्र चिदुपरागाथवृर्तिरिति मते अभेद्‌भेञ्यक्त्यथ। वृत्तिरिति च मते। कमात्‌ अनुक्रमेण अविद्येति । अतः सकटगो जीव आस्ते इति संवन्धः ॥ तथा ह्येति । अत एवासवगो जीव आस्त इत्यन्वयः । एवं चामरा. भिव्यक्तिरेव चिदुपराग इत्यङ्ग।क।रऽपि चिदुपरागव। मते ज वस्याविद्योपहितपै- वन्यचृपत्वन सवेगतत्वात्‌ नामेद्‌[भिष्यक्तिव।।दमता तर्द्न्त कृरणोपहितिवेतन्य- ® हपजीवस्य विषया३च्छिनब्रल्वेतन्धाभेद्‌ाभिव्धक्त्या सह विदुपर्‌मस्य सूक, ४१ ध ‰ म ५.2 ग व; । =* & " य मदि --44 ६२२ व्याष्यामहिता- न ५ ~ _ ® यैशङ्कावकारः अभेदतोस्येऽपि अमेदिनोर्जीवयानिरक्तरीत्या भेदादिति भावः ॥ २३॥ निगमयति इतीत्यादान्दरवररषा-- इत्यन्त्यपक्षस्य विभेदसत्वान्न मकरः काऽपि च शङ्कनीयः इ्येकद रा टमत गहीत्वाऽप्यच व्यवस्था सकलाऽमलेोति ॥२५॥ अनःयपक्षस्य । अन्तमकरणावच्छिनचतन्यजीवत्ववादस्वत्यथंः | किमयं सिद्धान्त इत्याशङ्क्यास्तु पदद्य।तितस्वागधन परिहरि तीत्याद्युत्तरधन । अन्त्य इतिकाब्द्‌ उपसंहरकः । २४॥ अथोक्तमङ्क)ख्त्य पृच्छति मवतवित्यादकेखरिण्या-- भवत्वित्याचायभ्वराचेदुपरागस्य विवृतिमत- ना५कयाच्छचरणङृपयाऽ्थापि च क्रथम्‌ । अमेदमिग्याक्तेनं च विषयजवामिपचिता- रभेदः साऽटं गोरिति नाह कतो धीवंदु गरो ॥२.५॥ नन क।ऽच सराय हत्पत्राऽष्टन चे्यादिना । सु अभदाभिष्यक्तिः | वि- प्रयेति । अभेदे! नैव । तव हेतुरहमित्यादिभेण । मोरधनुः ॥ २५ ॥ अथोक्त शङ्कां पररूप दराष्यस्य प्रपाया एवाऽपकण्ण॑वमव पृच्छन्तं कं श्विन्मुमृक्षं सपाद्धनां समायानममिवरत्त दातवेवमेवन्यादुन्द्वर्यया-- टाण्वेवमवांऽऽरायभाटरेक कासार के दारगपृष्करेक्ये । जाते प्रणाडयाऽपि न धीरुदेति कासारकंद्‌ारभिदं हरन्ती॥२६॥ किमाह; केचिद्‌ चाय। इत्यत जह्‌ । कास रत्याद्ित्रिषाध्ा | कास्‌।रके- दरथोः सरःशाल्पादिक्षञये(ः गच्छति वतत ३0) तथा एत्र यतूपुष्कृरं व्योमपुस्करिति पुष्कर सवेतोयुखमिति चामर।दकशत्य जलस्य च यदैक्य- ममिनलं तसिन्त्सतप्पात्यथः । ननु पृष्रपदेष्ट करस्य तयोर्मिसरगसचेऽपि ततदेष्टजटस्य कुल्यां विन। केद्‌।रे संच।र॒ एव नास्ति कर पुनः स्वभावसत्वेन टेक्यमित्यत आह । प्रणाडयेन्यादिना । परणाइच। कृत्याद्वारा जाते सत्यपीति थावतृ । वतः कि पदृाहि । कासरेति । कासरद्विमेदहरे्य्थंः | एतादृशी । घने उदेति नेवाऽऽविभंवती्यन्वयः ॥ २६ ॥ एवं टृष्टान्तमुत्क्वा दृशन्तिक्‌ प्रकटपति-एवपित्यादिषभ्द्‌ राता एवं व॒तर्या विषयगतविम्जीवतिष्ठच्चिदेकय- जातेऽरि स्यात्कामिति विषयप्राणम्नद्धदभङ्गः | ५ भ ८ ड प्राधक्यमिद्धः । ४१३ नवेक्षि काप्यल पपाहतकपेऽप्परपाध्येकयन्राद्ध- नचिढमयात्‌ क्रिल घटमटक्ये प्रभेक्येऽपि खस्य ॥ ०७ ॥ विषयगतेत्यादि । जीवे्याद्रि । विषथगतविन्‌ षटाद्यधिष्ठानचित्तथा जीवे तिष्ठन्ती या विच्चतत्यारक्येऽभिनते इत्यथः । वच्था । धटादिविषयकषत्य- क्षादिपरमित्येति यावन्‌ । जाते परा .क्टृष्टान्तरत्याऽववुद्धे स्नीरयथः। अपि- नोप्धयेक्स्फूत्याऽपि यावदृपाधितद्रियिष्टमदमचवानव तद्वििष्टमदनाश इति घ्यज्यते | एतेनाहं गोरित्यापानः प्रागुक्ता परास्ता । अत एव । किमिती त्यादि ॥ २.१ ॥ फटितमाह-तस्पादिः्यायय।-- तस्मान्जीवचिता यद्रिषययचितक्यं मवदवच्या , तनास्थ तच्वमेवामदुव्याक्तनं क्ाऽप्यन्या ॥ २८ ॥ ॥ २८ ॥ तत्रापि कश्चनुमुमुक्षराक्षिपति । नतद्ि्वादिगावुखविक्रीडिनन-- नेतत्मारमपाधिरूपश्कर जागर्ति मत्येकता- नो बिम्बप्रानेविम्बयेःव्यवहता चदगोचरोपाधाचत | जीवाभदपपति तहिं न भवदीशञस्य तदप: क्वाचे- त्सोाऽधिष्ठानमिरहाखलस्य तदवच्छिन्नं यद्क्यं गतः॥ २९॥ सत्र हेतुः । उपाधीत्यादिना । विम्बति । ततः किं परते तदाह । चे- दित्यादिङषण ! गोचरति । विषयचिन्‌ ! जवति! तद्धीः, विषयज्ञानम्‌ । तत्रापि हनः । स इत्यादे | म ईरः । इह ससार । अखिखस्य यावदुद- तस्य अधिष्ठनमापि । यत्‌ यतः ¦ तद्वाच्छनोऽधिष्ठानत्वावच्छिनोऽपि । रएक्थं जीवेन सहामेदं गतः प्रापाऽस्तीत्यथः ॥ २९॥ ननु मवत्‌ एवमाक्षेपस्तथापि किमत्र समाधानामित्यत आह~-एवमिन्यार्यषा~ एवं षिमतिथ्रस्तं प्राचः कोचत्त विषयचैतन्यप्‌ | विषयस्वप्रतिविम्बं वररपय्र यत्ममपयति तत्मा ॥ ३० ॥ किं पोचुरित्यत्र तदहि । विषयेत्यादिना । तुशब्दः परोक्तगद्धुमशामकः | (यत्‌ । वृत्तीति । श्रोत्रादद्िरा तदूर्बृत्तिभिः सह विषयदे रपरयन्तमागतनुद्धिव - स्थग्रमाग इत्यथः ! विषयेति । विषयश्च स्वं चनयोरयेत्‌ परतिविम्बं वतृतथा | समपयति । तदेव सा अमदामिभ्यक्तिरस्तीरयन्वयः । ३० ॥ ततापि गोरवदोषर्‌ शिनं कंचिन्पुमुक्षं प्रति अप्र आचार्याः प्रकारान्रेणेव समाद्धिर इत्याह-ननु इत्यादिमारमारिण्या- ६२५ व्याख्यामंहिता- नन गोरवमेवपिन्यतोषं प्रति चान्ये प्रतिभारिरे मनीन्द्राः। विषय प्रथनं करोत वत्तावपि विम्बत्वयुतेरतो विभिन्ना ॥६१॥ तदेवा ऽऽह । विषयेत्थाद्नरायेन । वत्तावपरि अयं षट इत्याद्युक्तवृत्यव- च्छदेनापि । विषयेति । दिषयपकाशनं बिम्बत्वेति । विम्बव्वदिशिष्टेश्वरादि- त्यथः ) विभिन अतिरिक्ता साक्षिविदेव ऊरोत्‌ इव्यण्थाहत्येव संबन्धः ॥३२॥ एतदेव विददयति-इहेत्यादितयेव-- हह बिम्बचिदेव बिम्बतादीश्वरधर्मेरुपलक्षिता न भिन्ना । प्रतिबिम्बतनोस्त जीवतोऽमोतदभिदगो चरचिच्च मेत्यदाषः॥३२॥ दहद्वितञःसे । विम्बेति | विम्बतादीति प्रतीति । जीवादिति यावत्‌। ततः क्के तदाह । असो इत्याद्गेेण । अन एवासो निरुकविदरेव तदभिरमेदाभिष्य- क्तिस्तथा गोचरचित्‌ विषयचिद्मि सेव इत्यरोष इति योज्यम्‌ ॥ ३२॥ अथ प्रकतरिष्थः प्रोक्तव्यवस्थापादसय आवरण मङ्ग पच्छति-इतीत्पा- दिशिखरिण्या-- हति स्थान श्रीमदग्रूवर भवत्वकमतताऽ- प्यमेदाभिव्यक्तावथ कथपिह।ऽभवृत्यभिमवः। भविदाध्वंमश्चत्‌षटविदापि मुक्तः किमितिनो न चैकस्मिन्‌ जीवे बहुविधमिहाज्ञानम॒चितप्‌ ॥ ३३ ॥ स्थान इति युक्तत्ववाच्यन्ययम्‌ । तत्राविद्याध्वसपक्षं प्रतिक्षिभति । अवि- ्यति। ननु अनेकान्येवज्ञानानीत्यदोष इनि वेवं न। एकजीववदं तदसम- वान्‌ इत्याह । न वेत्यादिना । प्रतिजीवं परपश्चमेद्ष।दऽताज्ञानबाहल्थेऽपि तदृन्यफत्यवच्छनजावे तनानालासंमवान्च ॥ ३३॥ समाधत्त - एवामत्यादद्‌ गाद्‌ टवि क इतन-~ एवं संशायिनं त॒ केऽपि तममः प्राहः सपि ज्ञानतः खय तेन यथा कटस्य यदिवा संवेष्टनं वा यथा भीतस्येव पलायनं विषयगस्याऽऽतमिक्यमोाहस्य य- त्स्यादन्नाऽऽवरणस्य भङ्गः हति नो मुक्तिधटनज्ञानतः ॥६४॥ ॥ ३४ ॥ | तत्रापि गङ्कृत-नन्वितिहरिण्या-- नन्‌ पनरपि प्रक्ष्य ज्ञतः म एव तु गोचरः कृथमिदमवियनारो स्याव तथाऽजन च क्रिया। धोद क्यतिद्धिः। ६२५ अपि न घटते मरतिंदिछद्र तथा परिवेष्टनं समुचितमिदं न स्यात्तस्मातलछायनमण्यद्‌ः ॥ ६५ ॥ एवं सशयिन कश्चित्‌जिज्ञासुं परति केविदाचाास्तु इत्थ समादधुरित्पाह~ इतीत्यादि पहर्षिण्या-- हत्यन्तर्विंमतिज्ञषं जगुः परेऽ पावद्वृत्यपि न सपावरणोति मोहः । अन्ञाऽस्मीत्यनुभवनात्तदीयसत्वेऽप्यात्मावस्थकलनतस्तदेव भङ्गः । जगुः सम।धानं पोचुरित्यर्थः । कीदशं तदित्यत आह । यावद्ित्यादि । एवं च घटाद्यक(रपमापध्वंितमपि तद्वियकमन्ञानं पहवाद्यप्रनामकमत एव । पुनः कालान्तरे तमव घटं समावृणा्यवेति न करऽप्यवानुपपत्तिरिति भावः । ननु अज्ञानसचे तावद्‌ वरणावश्यकत्वमेव तथा च प्रमेयविषयकवृत्तिरपि कथम्‌- दियादितिचेन । अहमज्ञ इत्यज्ञानविषयकानुमवस्याज्ञानसक्व एव टृष्त्वादे- त्याह । अज्ञोऽस्मीत्यादि । तदीयेत्यादि । अज्ञानसचवेऽपि सक्ष्ज्ञानयोरननुम्‌- तेरित्यथः । फटितमाह । तदेवेत्याद्विङषेण । यद्य वत्‌परमाणवत्तिमोहसचवेऽपि तदीयप्रमेयानावरणं तदैव मङ्खः अवरणभङ्कः स्यादित्यन्वयः ॥ ३६ ॥ अत्रापि अपरमृमुक्षोरकाङ्क्षामृद्धाव्य तस्समाधानमवतारयति-अज्ञोऽस्मी - त्यादि श्षादुंखविक्रीडितेन- अन्ञोऽस्भीत्यनुमूतिरहुयपरबरह्मात्मतमिव तु प्रच्छायाऽऽत्मचितिं न छाद्‌ यति नाप्यज्ञानमेतत्परा । नो चेश्नेतद्पि स्फरेन्नहि तथा दृष्टं घटादौ ततो नेततमाथ्विति राङ्क प्रति समादध्यमुदाऽन्ये बुधाः। आसमति । साक्षिचेतन्यं न च्छादयति नेबाऽऽबृणोति । अत्र॒ मकारस्य हस्वतेनामरे छकारसत्वात्तुगागमपाष्ठावपि तस्थेवकल्पिकत्वानेव तदभावो दोषः । तत्रान्यथानुपपरतिं प्राणयति । नो वेत्‌ इत्यादिना । अपर त॒ सररमेव ॥ ३७॥ तदेव आह-षटादीत्याद्यपजत्या-- घटायवच्छिन्नाचिदावृतिक्षमाण्यज्ञानवृन्दाने बहूनि सन्ति । तलाभिधान्यत्र त॒ मूलसंज्ञादन्यानि तस्मादिति तदिनाश्ञः ॥ ६८ ॥ अत्र वृन्दानि इति बहुवचनं तु वित्वपयंवस्तापित्वात्‌ जगजीवेरदिषयकव- नाज्ञानेषु उपपनरमेवं वृन्द+दमपि तृखादिसमुदायाभिपायकमेव । पन्बहुपदुमषि अनन्तजीवहूपाभ्रयवबाहूस्यादेव बे ध्यम्‌ । इति निरुक्तपकारकावरणभङ्ग- र्यः ॥ ३८ ॥ = ६९६ ष्याख्यासंहिता- अपरे तु आचार्याः प्रकारान्तरेण तदृश्यस्थामाहुरित्याह पवन्तीधया्थया- यावन्ति ज्ञानानि प्रमात्मकान्येवमेव सर्वाणि । अज्ञानान्यज्ञानं नष्टमिति स्वानुभूत्येव ॥ ३५ ॥ हापि विकर्दयति- भवस्थत्यादिशिखरण्या-- अवस्थाज्ञानं के ननु भवति तूलामिधमिदं परबद्याज्ञानोपममलमनायव क्रिय वा । भवेःमादिस्व्नं रचयदिह निद्राभिधपिव सुषप्यामं वा काप्युदृयति च नाज्ञासिषमिति ॥ ४०॥ निद्रोति । व्यावहारिकजगज्जीवावतितः पातिमासिको तो विक्षिपनिद्राभि- धमिव । सृप्ति । यथा । नज्ञासिष्मिति सुषिः कप्युदयति तथा वेत्यथ ॥ ४. ॥ तवराप्याद्यं विकसयति-अाद् इत्यादीन्द्रवजा-- आये घटज्ञानवरोन किं तनमितात्भचिनिष्ठमिदं.विनाङ्षप्‌ । एक प्रथायादखिलाने यद्रा तानि प्रयान्तीह तथेति नाऽऽयः ॥ घटेति । घटपपया ॥ ४१॥ पथमेहेतुः-विनिगमने"यायार्येकदे रेन-- विनिगमनाविरहान्नाप्यन्त्योऽप्याव॒त्यनापत्तेः | इति संरायेनं प्राहः कृचित्छपया पनिभश्र्ठाः । ४२ ॥ अन्त्यमपि प्रत्याह । नापीति । कप्यन्यत्राऽध्वृतिरेव न स्यात्‌ । ४२॥ किं प्राहुरित्यपेक्षायां वदेव संक्षिपति-यदुदित्यादिशादंखविकीडितेन-- यद्वन्यायनयेऽस्ति तद्िषयकम्रान्त्या दिहेतुभ्वले पर्वाभावरतेषु सत्स्वपि मवेदेकस्य चेफेन षे । ज्ञानेन क्षपणं त॒ तस्य नियतं भूयः स्वभावादिति स्या्तद्रसर कृतेऽपि तन षिमतिः काऽनादिपक्षऽपिते॥ ` तद्विषयकेति । रज्वाद्रिव तच्छद्राथः । पूति । पागमावशतेष्वित्यरथः | अत्र भ्रान्त्यादीत्यादििना संशयः । सृ च तदृर्द्ध्टं यथा प्रते प्रसिद्धं रज्वादि तश्ापि सर्पाऽपमिति भ्रान्तिकारणस्य निरुक्तम्रन्त्यासकन्ञानपागभावस्य एकस्य सर्पोऽपरमिति ज्ञनेन एफेनेव नागे सति अमि बरह्पमिति भ्रान्त्यन्तरपाग- भावसतष्ठतेव । तद्रतूसपो न वा इति सेशयस्यापि उक्तसपेज्ञनेन एकेन: बोद्धेक्यमिद्धिः । ६३७ नाशेऽपि पुनरियं बह्वी न वेति संशयकरर्णीभूत इर्य॒वहीत्यादिज्ञानपागमा- वोऽपरि अस्त्येव । एवं भूवः । एस्कम्नामादिकारणस्य अनदः, एकेक्रमादि- जञानेन । तु शम्दूःऽगधारणे । क्षपणं ४८।सनमेव स्वभावादिति नियतम्‌ । तद्र रुतेऽप्ययं षट इलयकज्ञानेनेकस्य तद्विषय कस्वाज्ञानस्य नाशेऽपि अज्ञानान्तर- मस्त्येव । तेन । अनादीति । पहाधयज्ञानस्यानादितवपक्षेऽपि ते प्रतिवादिनिस्तव। क विपतिः पक्तदागमावद्रदान्तेन नैव किमपि विप्रतेपरत्तिरस्तीति सुबन्धः ॥ ४३॥ तत्रापि निस्क्तप्रागमावदृ्टन्तवेषम्प्‌ं गङ्ने-स्थाणुवाऽपमित्यारिस्चग्वरया- स्थाणबवाऽयं प्भानवेति विमतिजनुषः काटिकं दष्टमेष खोके यावदिरोषपमितिविनिवहाभावकूटं तु बीजम्‌। ज्ञाननेकेन जाते सतित विधटने तस्य कूटस्य प्श्वातु- संदेहायप्रसकेविषमा+द्‌ मिह्‌ प्रागभावस्य साम्यम्‌ ॥४४॥ इतीति । निरुक्तपक।रनिति यावत्‌ । धिमतीति । विपरतिपच्युत्त्तिस्तभक- मित्यथः । रोके । यावित्यादि । सकटस्थाण्व।दनिष्टविरेषपरमासमृहामाव- वृन्दं तु । स्थाणरन्पादिजनुष्‌ इत्यम्तपादुत्धाऽ्चापरि योज्यम्‌ । तथाच निरुक्त- संदेहजन्मनो बीज कारणं दृष्टमेपेति अन्वयः । ततः फ तदाहु । ज्ञनिनेत्या्- शिष्टेन । स्पष्ठममेःम्‌ ॥ ४४॥ एवं प्रागुक्तं धागमावदृषटन्तं विदारय रद्टुमन्तरमपि तकय तिकि वेत्या- दितदेकदेशेन-- ` किं चाज्ञानान्तरेरावरणमिह यदि स्पाप्मकाशः कथं स्या- देकेनेवाऽऽवृतत्वे सति किंमितरतश्चति संमूढमेके । तलाज्ञानाने कवन््यलभिह विषयस्याऽऽवृतिं व्तिनाशे पयायेणेति वृत्या न फिमृ समवितस्तद्विनाश्स्तदेति उपसंह्याक्त र्कम ततसमायानमवतारयति । इतीत्यादिशेषेण । इत्येकं भहूरित्यष्यारः । अरर तु सकट सरखमव प्रतिस्फरपि ॥ ४५ ॥ अगामि कस्यचित्‌ जिज्ञसोर्िमतो केचिद्‌ चार्यास्तिपपि पकारन्वरेण सपाद्धूरित्पाहु->ेवभित्यादिषन्द्‌ कान्तया-- मेवं भरक्तावपि किम तदाऽनावृणन्नलसंज्ञा ज्ञानानां स्यादपि न किंयतमन्न देषः प्रसक्तः | .. ६२८ व्याख्यसंहित{- इत्थं मुग्धं प्रति निजगदुः केचिदाचायवयां मृलाज्ञानक्षतिमनतदीयं विना तदैव ॥ ४६ ॥ अनावृणदिति च्छेडः । अनावृगन्ति वत्दूिषयावच्छिनचेतन्यान्यनाच्छ- इयन्ति एतादृशानि च तानि तृटसज्ञानि अङ्ञानानि तेषामित्यर्थः । कियत।भ- नियतरसंख्याकानाम्‌ । अव पक्षे । यतो मृक्तावपि तदा शेषः प्रसक्तः किमुन स्थात्‌ । अपित्त स्यदवेति योजन।। इत्थमित्यादविममाधानं त्वन।न्घ्पभव ॥ ४६ ॥ इहापि कस्यविन्मुमक्षोरक्षेपं सक्षिपति-ननु इत्वादिमाटमारिण्या- ननु तद्िषयत्वमेव तस्याऽऽवरकत्वं नहि तत्कदाचिदेव । सति नष्टजनिम्यमाणभ॒योविषयाणां स्वनिदान एव सोक्ष्म्यम्‌ ॥४७॥ त्य तृखाज्ञानस्य । तद्विषयत्वभव वत्तत॒घटावच्छिननवेतन्यविषयतावच्छि- नत्वमेवेत्यथः । ततः किं तदाह । नहीत्यादिना । हितौ । पतस्तदुक्तलक्षण- मावरकत। कदवितकपिषि यावत्‌ । एषं सति । नषटत्यादि । भूतमविष्यदन- न्तवटादिविषयाणाम्‌ । स्वेति । मृखाज्ञान एव सेक्ष्थं सूक्ष्मह्पेणावस्थान- मस्तयेव ॥ ४७॥ _ अतः, इतीत्यादि-- इति तानि तद्‌वतिक्षमाणे प्रभवेयुः कचिद्‌ तत्त नेष्टम्‌ । अमितेरोति मढभाहुरन्ये छिदमेकस्य पराभवं परेषाम्‌ ॥४८॥ तव हेपुः । भिगेनरुक्ततुलाज्ञानानामानन्त्यादित्यर्थः । रिष्टं तु स्पष्ट मव ॥ ४८ ॥ _ _ तताप्यातर ङ्कंप सम।धत्ते-नवेत्यारीन्द्रष शया. - न च किथयापर्तिविहीनतावरात्पराभवाथन् त॒ नेत्यदीरितपू । यतो मतोऽसो प्रतिवन्ध एव नस्तेषां तदा त्वाषतिराक्तिसन्ततेः॥४९॥ भमोक्तपराभवरिम्पवस्थातरिषपे । क्रिपेत्यादि । तृठज्ञानानामपि मृखज्ञ- नवत्‌ क्रियारिविरह।त्‌ । उदीरिवपूवपधे परविपादितापितवर्थः। एवाद्कं पराम- बादिनतु नेव संभवति ईति नच वाच्यं नेर वक्व्पपरिति यावत्‌ । तत्र हेतुः| यत इत्याद्यु्तरार्थन । वद्‌! मुक्तो । अवृत्तीति । आवरणशकतिषेतानस्पे- त्येतत्‌ ॥ ४९ ॥ तव दृष्टान्तं सरष्टयति-पथेत्यारिमुजगपयतिन-- यथा संनिपातप्रशान्त्ये गहीतं करोत्येकदोषस्य नारौ प्रेषाभू । प्रामतिमेबोषधं तदुदुन प्रमातोऽस्वविदानिवृर्ादि सर्व॑मू ॥५०॥ बोधैकयभि दैः । ६९९ पमावो बह्लालक्यतक्षःत्ारत्‌ । नादिना वृखःज्तन.न्‌ामारर१ ~क परतिबन्वः ॥ ५० ॥ एवमृक्तरिदध.नोऽपि धारावःहि स्थे 441 पमः शङ्क्य तत्सःफन्य साधयति धारावा हिक ई८५।द य द्‌३।१३तेन-- धारावाहिक आचवःतेवरत। नारारभमत्योः ध्यिता- वक्कादेस्तमसः क4 नहि वथावृपतवजाऽत्राभनः । मेषं दीपतिरस्छतं तम इव स्थःदा{चिवत्स्वेतद्‌- प्यज्ञानं तदुपक्षये प्रनरिति क्षनोऽन्यवततेः फट्‌ ॥ ५; ॥ अविवत्स्विपि । आवरितुमावरणं केतु+छ१।ति तयत) । ददुपक्षे दीप्नाशं इष वृस्यात्मकन्ञननाये सपि । तम हवाज्ञानम्पि पूनः स्वादिति हेतोः । पेम परापतमशक्षयसेरक्षणरक्षण इत्यथः । अन्यवृत्ेरमितज्ञानस्य । फटमस्त त्यन्वयः ॥ ५१ ॥ तापि कस्थवितृबमृत्सोरनुपप। स न्पयचन्दिकारतां १7न निरकयोति-ननु इत्यारिसिम्परषा-- नन्वाद्यज्ञानमेकावरणमपहरत्मोदितं च स्थितं च न यस्मिन्क्षणेऽजाऽऽवरणमपरमण्येत्यवरयं कथ न । इत्यारार्कान्ध्य शानि सपदि वितनुते चन्दरिकन्यायपूका- पर्यापेणाऽऽवतिस्तैः क्षतिरपि च पिया स्वखशाठेऽथ तषाप्रू ॥५२॥ कृथं न एति अपितु एव्येवेति सबन्धः । १५।येभत्वादि । अध्ने षटा- दिविषयमात्रवरणध्यसो धारावाहिके जयते ईदितीपारिज्ञनस्तु पायेण वृखा- हञनिरावरमं वथा मवाप तथा । भियः प्रनातेन । ससे । तत्तन्षषः1 1 एवि प्कःवातेषामृक्ताबरणानां क्षपिरपि च तद्नन्परं वा भवाति वार्य ॥५२९ एतदेव सदानं सष्टवति-ङ51 1 र त्पादिपई,१०१-- करीरी निकटभवग्महं बिदृन्यादासन्न( हरा व 5.1८ व वनि । धार वाहि इति सायकं (वतरेषे वर्तन मवन।नदठमतचर- रमर ॥ ५६॥ धारे । एताये । विवेष ज्ञाने । पथा कदर नेष्टारं वृ. भन्थं विहन्यात्‌ । तथा वृत्तिः । आसनम्‌ । तुरवारणे । निक्टमिव । अ षप हरति । इति अनेन प्रकारेण । उत्तर।सममिभाणां वुर्तनां मन 7अमतप्‌- तम्‌ । इह ठोके साधकृभव मवते।0 सबन्धः ॥ ५६ ॥ र, ४ । ^ ५१, + ॥ । ॥ एक "क 1, 1 ~ = गभध । . । 0 | 1 २५ ३६० व्याख्यासंहिता- वैन तवापि कस्यविन्भुमक्षोराकाङ्क्षायां तामन्य आवार्या: प्रकारान्तरेणैव परशमयन्तीति विवृणोति-कारीर्थत्यादिसग्धरया-- कारी्याऽवग्रहो यः क्षपित इह भवेदव्टिकायानुमाना- स्पण्यद्वारेव सिद्धः स भवति न पुनस्तन्न प्रत्यक्षपस्ति) वेषम्यं तेन धारावह इति विमतिष्याकुलं केविद्च- रादज्ञानाद्‌विय्या हसति षटगतारन्येस्त कालादिषद्रा ॥ ५४॥ तत्र प्रत्यक्षमस्तीत्यत्र च्छन्दोभङ्कः सयगे गुः इत्यादि शासतः परक।रस्य हस्वात्रकारादुभरे सेपोगादगुरुतेन प्रतिमात्यथापि प्हाम्पां च इति च्छन्दृः सूत्रेण विकल्पोक्तेः सा मङ्करटस्नानवि्युदधगात्री गृहीतप्ुद्रमनीयवसेति कृषारसंभव- पयोगात्‌ न इति ध्येयम्‌ । ततृसमाधानमेव विशदयति । आचत्यादिचिरमचरणेन । घटेति । वटावच्छिनलवेतन्यव्रिषापणीत्यथः । ईदसी । अविद्या हप्तति क्षीयते । अन्येरभ्रिमघटः । ज्ञनिः। काटादीति । तत्ततूकारततृसेचन्धावच्छिनषटविष्‌- पिण्येवाविद्या नरश्यतीत्यन्वयः ॥ ५४ ॥ अत्रापि जिज्ञास्वन्तर। शद्धनं व्य॒द्धान्याऽऽवायान्तरोकततसपाधानमभिषते- नन्वित्यारशादुंखात्रकी ऽतेन - - नन्वेतन्न यतो वििष्टविषया नो वत्तिरेवाम्तिय- त्कालाऽतोन्दरिय एव साक्षिविभयऽपि याविरेषात्मकः । एवं मग्धमबोधयय्‌ मुनिवराः के चित्त वृत्यक्यतः स्थलानेहसि वर्तितोऽधिम उपास्त्यामाऽप्रमातोऽपिता ॥ ५५ ॥ तदव पोधने द्वेविध.नाऽऽह वदात्याग्रिना । षःरावाहिक याचद्न्विषया- दिम्द्व न्तरे वृत्तिरेत्यङ्ग छेः स्थे । सूक्षपकाटम्पोक्तरूस्यातीन्वि- यतेऽपीद्‌रन। घटं पश्वा) सथयकारव'च्छनततद्‌ ५ पिष १कवृ शतत इत्य्थः। अश्म इति । पथमज्ञापृराग.प्रितज्ञानवन्द्‌ इत्यर्थः । उपासितिज्ञनस्थङ इवा- प्रमाह्पन्ञनलारति यावत्‌ । स्‌। च सूर्थ ब्रहमधीर्वेधी । आदित्यो ब्रहेत्पारश शति श्रतेः ॥ ५५ ॥ | अथ परत एव शिष्यः स्वावचार्थं पति ९ वारावाहिकेकमत्यमुक्तमङ्गी- रत्य परोक्ष्ञानादज्ञानं निकषतैते न वा इति प्च्छनूपा्थयत-धारेष्पादिशादृंड. विक्रिडितेन-- धाराबाहिक एवमस्तु रुचिरा सर्वेकमत्यस्थिति- = स्तन्राप्यस्ति नवा परोक्षमितितौऽज्ञानक्षयो नाऽऽदिमिः { ` बोधेक्थसिद्धैः। ४६१ ्रान्त्यादेरवलोकनान्न चरमः शाब्दान॒मि्योः क्षते. रित्यन्तस्तिमिरं हरन्त घणया श्रीदरिकेशाङपेभाः ॥ ५६ ॥ ननु काऽनपपात्तः पराकषन्नान(रज्ञानक्षय इत्यत आह नेत्यादिना । कृतः परोक्षज्ञानादज्ञानक्षयोऽस्ति इति पक्षो न हति प्रतिज्ञायते तत्राऽऽह भरान्तयदि- रिति । परोक्षं हि ज्ञानं स्वगं सधाऽस्ति इत्याप्रवाक्यजन्यदान्द्मेकमपरं पृमारि- टिङकं वाहिमान्‌ इत्यादि आनणानिकं च । तत्राभयवरारि सुधा तावदमाख्छः रश्कहपेवास्ति इति भ्रान्तिः । फिवा मालरशुङ्करूपाऽथवा तयेत्यादिषद्टसं- शयश्च । तद्त्‌ वन्हो बष्पि धूपप्रषण हदो वन्हिमान्‌ इति प्रान्तेस्तथा कि धूमालङ्केन वन्हिमान्‌ उत बष्पम तदमाववानिति संरायश्च दृष्ट एव तस्पात्‌ हित्यथः। ननु एवं वेततृहि परासज्ञान मास्त अज्ञानक्षय श्यत आह न य॒रम इति । तत्र हेतमाह जब्दृत्पादिना । प्रृतमाह इतीत्यादिरेषेण । कारुण्यं करुणा पणेत्यमरत्छपयेत्यथंः । श्रीपि । सद्गुरुवरचरणारुणपभा हरपरथः ॥ ५६ ॥ ततः स एवमेव राङ्कन्पानं मुयक्षुबिगेषं पसमादधतां केषांचित्‌ आचारां हद्नुवक्तिं आकणयेत्यादिवसन्ततिरकया-- आकणेयेवमपरं प्रति केचिटूचुद्रंधा किलास्ति विषयावरणं प्रसिद्धम्‌ । अथंस्थितं पुरुषनिष्ठमिति हितीयं सक्ष्येकमास्यमपरं भ्रपमाजतकयम्‌ ॥ दितीयें प्रुषनिष्टम्‌ । अहं ब्रह्न न जानामीति साक्षिमात्रपत्यक्षम्‌ । अप- रमर्थ॑स्थितम्‌ । अन्ञातव्रजञात्मवस्तुगतम्‌ । अत एव । भ्रलेति । द्वैतभ्रभेकोनेय- भस्तीत्यर्थः ॥ ५७ ॥ ततः किं तदाह~-परोक्षेतीन्दरवजया-- परोक्षवर्था पुरुषस्थनाशो बन्हयादि वेद्मीत्यचलानुमूतेः । न विप्रकषाद्धिषयस्थनाशस्तेन भ्रमादेरापि संभवोाऽत्र ॥ ५८ ॥ विपरकषददिन्दियसंनिकषविरहाङ््थः ॥ ५८ ॥ अतापि अशङ्क्य समाधत्ते पाम व-नन्वित्यादिखग्धरणा-- \ नन्वज्ञानस्वभावस्तमस इव किलायं हि यन स्थितं त- त्सं छायान्यत्तनोतीत्यचितपिह कथं वाऽऽवृतिद्धित्वमेततू । ईत्याराङ्काजषं केऽप्य॒पदिदिशगुरिदं जीवमान्रस्थमेक- मज्ञ(न ह्टेनिषठं पटलमिबव समाछाथ् चान्यत्तनोति ॥ ५९ ॥ ४६३ वयाख्यासंहिता- जपति | दावत्‌ जीवरिष्टमित्य्थः । तत्र दृष्टान्तं पकटयति । पटऊमिवेति । पटलं प्रसिद्धमेव । तत्‌ हि उन्दकत्वमाच्छाथ् तत्र दितं तनोति यथा वदत्‌ इति घावत्‌ ॥ ५९ ॥ ततः फ प्रत इत्यत आह- प्र क्षत्यादुन्दवजया-- प्रोक्षवृत्याऽऽवरणारामाजनाश्ञेऽपि विक्षेपलवस्य सश्वात्‌ । चन्द्रहयत्वायवभामसिदधिस्तदेकतादेर्मितिरप्यखण्डा ॥ ६० ॥ तरेकतेति । अपरोक्षवृस्येति शेषः । मितिरमे स्फूर्पिरपीति यावत्‌ ॥६०॥ तत्राप्याशङ्क्प प्राग्वदेव समाधत्ते-तादास््येनेवेत्यादिसग्धरण- तादात्म्येनैव इाकत्या रजतकलेनतो गोचरकाथरयं त- दज्ञानं कारणं स्वात्तादिदम कदेति च्रान्तमन्येऽभिदष्यः । मूलाज्ञानांरारूषं विषयगमभिद्‌ऽकशारिनोः साक्षिमास्पं तूलान्ञानं परेक्षात्तदामिभवनतस्तत्क्षयस्त्वापरोक्ष्ये ॥ ६१ ॥ दाकतपेति । सह पाद्‌।स्येनेव तद येदम शसामानाधिकरण्येनेव । अभि हेतोः । वदभीति । सावंविमक्तिकस्तासिः । तेन तदमिमवनमेत्यथः । आपरो- क्षपे सीत्य धिकम्‌ ॥ ६१ ॥ अत्रापि आरङकम्पानस्य कस्य वित्जिज्ञासोः समाधानं भारनीवीर्थाहषेनं चक्रि इत्याह-आस्तामित्यारिमन्दाक्रान्तया- आरतामवं विषयनिलयो मोह एतावता फ नष्टं तज्रानपदपतवख्चत्परोक्षग्यवस्था । मायातर्हि स्व इव विषयस्तेन माक्षस्म्वरादिः हाण्ड्डादावित्पमदमवदन्भारताताथपादाः ॥ &२ ॥ स इर अन्मे । स्वरादः स्यगादिरित्यर्थः । सरत्यपमिन्याद्यपरः। एनषटरगो वषयोऽ । च्ब्टृरो अगच्छेद सं सप्म्पथेः अःद्निऽनुमानम्‌ । तन सिषिणव्रगणनादेन । साक्ष द्धावादिति संबन्यः) इति अनया | आरच्या। अमृडमसंतोप्म्‌ ॥ ६२ ॥ किमव ईनदाह-असरिन्यादिमगरय- | अ दृ वरणं भवेश्रथा वद्‌ भानावरणं च गाचरे। प्रथप्रक्षपणं पराक्षतश्वेच्चरमस्यापे बनापरीक्षतः ॥ ६३ । गोष विष; । बति साक्षतूकारज हर्ष ॥ ६३ ॥ नन एवपपि एतद्‌वरणं प्रमातरि केन संबन्धेन विषति वथा विषयभ्पी- यजाऽऽ्ह-विषपेषित्याधायय।ा-~ विषये तु विषयताभिधसंषम्धेनेव तस्स्थि्तिं याति। आश्रयतयष चा ऽऽस्पमन्याक्षाण काञादरव्छततप्‌ ॥ ६४ ॥ त्र दृष्टान्तं स्ष्टयति । अक्षिगीत्यादिकषेण । आदिना कमरा रोगान्तरम्‌ ॥ ६१ ॥ ननु एतत्‌सिदान्तेश रएततूपकरणे तप्रमेवोपठम्यते इति चेतसम्‌ । तथाऽपि तै: पाङ्शरमव एदोपरक्षणत्वेनोकपायमेमेति । भया तपिदीपं पिविर्येव भ्रीमद्धारतीतीर्थीयमिदं मतं निष्रष्तेन बार बोधाथंपेव इह पपञ्जितपित्याह- सिद्धान्तटश इत्यादीन्द्रवञ्या-- सिद्धान्तलशे तु न दौक्षतेरिदं प्रपातं प्रागपलक्षणत्वतः । मयष तनाद्य त॒ तापदापमवक्ष्य सर्यकप्रकृत (न ्पितष्‌ ।॥६५५॥ अत [सद्धन्तदगाविच्रतत्वत्तिाषद्‌प्स्यत्‌ तत्पपान्तरतवषाअष श्पह््पा त शाक्पयाजेदभसांपदायिकमेब इत्याराङ्कां पल्याचरे--गदेतेतिपभस्पु- पजान्या-- अद्रतमिध्यादिषु तस्य विस्तरः स्पष्टस्ततो नेद्मर्माप्रदथकमू। सद्धानयास्तत्पतिणोमिताऽपि विशिष्टयरेव न तदिराभः ,:&>॥ अ दिना ट्टका ॥ सदित्णिदि । सत्तप्रकाकयारिद्पर्थः । जत्यग्रि ताभी । भनदव्रणामानावरणदिराविताऽपत्वथः । रि ण्याय पशत्राश्छि- जवेान्यमतेव घटासद्मदरणत्रिरोगिनीं वटव्रस्ठिनवेवन्यमानपत तद्शिष्धज- भान्ररण विरोधीति च स्वीङाराशेव तताःरोधाऽप्यदेनसश्विःन्मातरेऽरिडलत््- स्तनि असद्रवरणादिस्वःक।राविरोषाऽप्यस्तीति फाजना । अवदतो धथ" । तदयमत्र निष्कषः । यद्या विषयपकाठक्रं बिष्श्राधिहनमूं पप्रय केतन्यम्‌ । अन्तःकरणा्रस्ठिनै तु तस्य प्रमान । अन्तःकरणन्रस्म्नि्वने लु पमाणम्‌ । दथा यदीान्तःकरणगवृस्या विषथपयन्तं बक्षराद्विदरा निष वया यतृप्रकाहाकं श्वेतन्यं यत प्रमातचतन्यामदेनाभिष्यज्यते तमव त श्व ञ- नाति । नान्थं नःन्यो बा। अत एव एकवृर्युपाहढत्वसक्षणेकटो सीवान पमातुपमाणपमेययेतन्ये मवति वतस्तद्वच्छेदेनाज्ञाननिवृस्पा. मात्मानं. पे तन्यमपरोक्षं कृरमिल्युश्यते । ततृस्वयंमासमानं सत्‌ साध्यते षटादपि मङ्गव- ६६४ व्यास्पासंहितां- दीवि श्ृकढभ्वाप्वमस्वुपेते । यजि्ा च पदाकारावचिर्भवति वत्निषं व।- कारवां मारावतीति नियमात्‌ । पवातुपमयोभयन्पापिन्थपि परोक्षवाचः श्वादण्छेदेनाऽऽरणमपतारवति पकाशस्व स्वाबच्छेदेनाऽऽवरणपतारङ्- त्वदानात्‌ । अतः पात्रवब्ठिनस्पासत्वावरणस्य प्रमेपवच्छठिनस्यामानव- रथस्व ब बुमपद्पस्रणात्‌ षटोऽयं मे स्फुरतीत्याद्यपरोक्षम्यवहारः। परोक्षस्थठे तु इन्िब्निकर्षउक्षणदराभावादन्तःकरणनिः सरणा भविन दिषयपयन्तं बनरगम- भात्‌ । विषवबस्छिजपमेययेतन्येन सह ॒प्रभातकेतन्पस्येकवर्यपाहूठताभमवि- भावरोक्षतवासमिन्पक्वमदिऽपि यमातपरमाणरेतन्पपेरेकठोखीमावापरपा पमा इष्छि्षतत्याद्रणपां निवत । तावम्पावस्य वुत्वाभ्ठिलामानावरणतता- वैश्जारेऽपि पमाग्रपच्ठिनासुस्वावरणनिवुत्याऽनमानादो व्यवहारोपपततिः । शत शव अमःम्यहुं पते ब्हिगिसि हति स त॒ कटश इतिमेन भावीत्वादिम्बवहारः। वषाणपिकठाठीमविऽपर क्षतं दुयारकदाङमवि तु षरो- षत्वमिति ग सेकरः । वृते विषपेण समे सक्षदिवापरोक्षस्थये सैबम्धः। वरोक्षर्धडे तु अनुमितरनुमेपेन तटृम्पाप्यज्ञानजन्यत्वम्‌ । गाब्दाः। सैस्मग सह वदाजवदासकृपदजन्यत्वं स्मृरन्यन सह तदिषयानुमबजन्यत्वम्‌ । शएवन्पश्रारि वरमराहंवन्ध एरेति परोक्षापरोक्षविभागः । विस्तरेण च व्यतपादिताऽस्माभिरियं धरिपि। तिदधान्धचिन्दो तस्पादूविषपस्य मिध्पत्विऽपि परतिकमेऽपवस्येोपपनैपेति दिभिवि । तिङधानपनिन्दुरपि यथा । दिनिषमावरणम्‌ । एकपमसापदुकमन्तः करण दब्ठिजतातिदेतन्पनिष्ठम्‌ । अन्यदभावापादकं विषयावच्छिनब्रहदेत - म्ब निषठव्‌ । दटहं न जनामीत्युभपावस्छेदानुभवात्‌ । तत्राऽयं परोक्षापरोक्ष- हादारमपमामावेम निदे । अनुमितेरपि बन्दूयादौ नास्तीति प्रपीत्यनुदयात्‌ । दिवीव पु तक्षित्करेणेव निबर्पते । यदाभरं यदाशारं ज्ञानं तनिष्ठ तदाका- रज्ञां माशवतीति नियमात्‌ । परोक्षज्ञानस्य विषयेन्दिषसेनिकर्षामविन अन्तः- कृरमवत्राभेयतवाद्परोक्षज्ञनस्येव रिषयेन्दियसंनिकर्षनन्यत्वेन विषयान्तःकर- भोनवनिषठत्वात्‌ । तदु फम्‌ । परोक्ष्ञानपो नरपेरससवृतिहेतुता । अगरोक्ष- विवा नएपेदमानादृतिहेवुेते । वेन अनुमानादौ अत॒तादरणनाआतृतदष्यबहारः। भनेोनादरणानिदृत्या च सापाविकनाक्षात्कारभमातिवृत्तिरिति ॥ ६६ ॥ श्वं तति सज्धित्पदाथाद्रणानक्गीकुर्बाणानां स्वत्मानमवदरकाराणाभपि लिद्धान्वेन तहाविरोष श्वि अभिषक्त । सचेत्यादिततूपधतिपादीपारपूर्वकमृक- [1 शोयैकवनिद्धः । ९९५ सत्ता स्फरत्तां परमात्मनो या नाऽऽच्छायते सा दयुपजीग्यमादात्‌ । आनन्दमास्छाद्यतीव मायेत्यादहौवा वाऽपि सहाव भक्ककव्‌ ॥ तत्र हेतुः । हीत्यादिना । प्रुतमाह । इतीत्यादिनि । निरुकादरवाषा सहापि । न तद्विरोध इति पृवपद्यदारुष्था्ा योन्यम्‌ । वतरानुपहितात्व्च- चित्वस्तूनि पेनाऽप्रणानङ्गःकारादिह तु धटाद्यवच्छिजकेतन्य एवादाष- रणादयङ्कीकार।चेति रेक्षेपः । फकिवम।ह्‌ । इतीत्याहिरवेम । शङ्कं रम्पम्‌ ॥ ६७ ॥ ननु भवतु एषं प्रोक्षज्ञानन्यवस्था तथाऽ स्मः कथं तेत नाह । ह्मृतिरित्य। रेने कवृत्तेनव-~ | स्मरतिः परोक्षानुभवस्य संस्छेतेजाता परोक्षेब तयेतरस्य । अहायेकर्यानभवोपरमेति जन्ति +जास्ति वमशक्षयो भ ॥ इतरस्य परोक्षान्‌भवस्य । रस्छतेरितयारीहप्याथिकपेव । वथा अहं बलान ह्मानमहेतमोपनिषद्‌ स्मरानीत्यादिहपापरेतेवस्तीत्यथंः । वदाह मगान्‌ पत- ञि । अनपतकिषषाऽतपनवा स्मृतिरपि । नेवं ताह अत्रापि परोक्षा. दिवद्सदाद्यविरणनिवस्वापरतार,१ सपितम्‌ । जहापरिज्ञिनदत्‌ अभ्रारन्वरणै- र५वाननुभवात्‌ इत्या नपेतय तां गिनि । आहत्यादिना । पत्रः चिन्ा- म्‌।५ः । योषा ववि मोतमाश्निः इवि च । फदितमाह । बान्दाबिनत्व दिरुषेण ॥ ६८ ॥ ननु एवं चेतृतहिं परम।णजन्यन्यवृ चम्पः कपि अज्ञाननिकातिः *$।ि नेव स्यात्‌ । ईष्टपर्तारपि चेत्‌ वथा पर्वपेः का गविः इत्पाशङ्क्ववश्वाः प १ ।न्तत्वान्मवनित्वाह । नारादितयारि गडिन्या- ह नाशाचत्तस्ागमावस्य तत्तदवरथा तचद्रो चरस्यावभाकषे । पसो जात<ऽप्यप्रमारूपयाऽत तद्धा(सस्त जानत एवेति बोध्यम ॥ 6चत्‌ इति । तत्तृपमातमकवितवृतिप्रामभावस्य तचतृबृस्वानाशात्‌ हेगे- रित्पथः । वच चरस्य स्मृत्याचपरमाहपततवचिपिषयस्यावमतति पृंलो गावे त 4 जपमःरूपयोक्वृरय। वदूमासस्तु भ्रान्त एवेति बोभ्पतिवि पथाश्चद एवान्वयः ॥ ६९ ॥ | सपन्ञःतसमाध्षिधि उक्तनियममातिदि शवि~-विवष शत्वापावथा- । गमि कि 1 1 । 0 3 तृढ दिप्रतियोगिकाषत्यथः ६६६ व्यार्यासंहिता- बिवृतः संप्रज्ञातः सोऽपि परोक्षापरोक्षयोरप्रना । धारावाहिक इवं तदृव्यवःस्थतेरिति न चापरं ज्ञानम्‌ ॥५७०॥ अमुना प्ररूपोक्सिदान्ठन परोत । विषपीम्‌शबङा।दब्ज्ञविष्यक इत्पथः । सः परतिदधः । 7ोगमृ्रःरी इ पवत्‌ । रसपज्ञतः सपराप्रिरमि म- वृषः । तन हेत्‌; । धरि 4 । इग फोर पहारो प्रकट, । न चै- त्वादिरेषेम ॥ ७० ॥ अत्र नरपे गङेक-1 निपत्या ५पूदन- नन्यवममि सख।दः ठरया नाज्ञानरिष्व्तः । ५१ म हसखादः सिदध्‌। ते सा्िमतरिवेयत्वातू ॥ ७१ ॥ चे करक, ९२६ पच्यते । उमावते | भवतत्वादितदृतरार्बन । यदि तत्र ११।५ब्‌० १५७११ ९५।त्‌ चम्‌ १, अक्ञान्‌[१४५२। ५५ „ १॑११त्‌ पदेव तु न्‌।[र्त्‌ तथा ३ ₹,फराङ्‌१।३२। य ईत५।श +: ॥ ७३ ॥ ननु #. के ०।3०(द व३,्१।: (णुःन्ते सा(कसमातनाल्षा इत्पतस्तान्‌- तुतैरूषम्‌[नन१०१ ब्‌। छर्म १।५ कथवति । भवित्यारिस्िरतरया रिङ्तत्रम- मायाः तय.गजाव॑श्वरतदुभयमित्स्वं तमो चिङ्कमतत्‌ धमौन्नान्१५२।न्यतिभिरगणतद्बात्तेत< [र सज । सामासाः स।क्षिमस्या इति सदिक्षेमितस्तन वर्मोऽन्य मः संस्क(राश्च.वतत्वादत्रमज्८ [वेक मोहतोऽन्यं त साक्षात्‌ ॥७२॥ माया मूट।तद्या परतियेव । तद्याग, अव्यःवित्तेवन्य । जीवः परि ष श्व | ह्रास पान । पदन्न जपिश्रमरः। सााहयप्‌ । तमोऽ न्वक। २२ । ङ्गः ठिङ्गनरतरम्‌. । एतद्वः, लिः ९११६ क,५।६यः | त्रान्तिश्मः | ईद्‌१८२ पानान्धवः तातनक १,१११.६ ज नक्तू ज्ञानत्व; । तदव्‌।च¶८।दितधरगज्ञनिवूा षः {&।११। । ५ क; ५ म्पोदूषाच्न्‌। । त ०५८८ ङ्गररीरम्‌ । साम ७४ प्च) 44. विद्मातेः 6हि॥।> सन्त ३०५५: । स्ववि । ५ य्५७२।४।४ । ई, >६5. प्रकारेण. तालावि । सन्तति सव्र । च पयम्‌ १२८१ । {4 पा१स्छारतिर्नदिवृवतनं १,५९अ-कृउमस्ञानरुवावि 4, +२५५.२ व. ह१।२।८६८ पद सपिपरायवृन्द्‌ वु साश्व स्नात भरमि ५।१६।७१॥ जंयोक्प ऽरणानि उबहुग (हरपावि इष | बोद्ध क्याेदिः । ६६७ इति जीवज्ञातत्वं सप्रतिकमंञ्यवस्थमापि कथितप्‌ । वत्तेस्तु चिदुपरागाोऽमेद्‌ग्याक्तस्तथाऽभवरणमभङ्गः ॥४३६॥ विवरणक।रादिमते स्व॑ज्ञात्मादिदेशिकेशमते । अपि हष्टिसृिवाद्‌ कमात्फलं तच्येक्यमप्यक्तम ॥ ७४ ॥ विवरणे(ते । कमात्‌ । विदुषराग।दिकमात्‌ ॥ ५४ ॥ चत्वारि जीणि सत कमरा इह मतानोरितान्येकमत्या- नमु क्तावज्ञानन! ड मतयगमुदिेतं मैकमत्ये च तोके, धारावाहि जयाणां कथनमपि छृतं सेकमत्यं मतानां तद्वत्‌ ज्ञाने परोक्षऽन्धिमितमतकथाक्षाक्षिवेयं च सर्व॑म्‌ ॥७५॥ चत्वारीति । तोके {ख ज्ञानसंबन्विनि मकिकाठिका्ञनन।रे ॥ ७५ ॥ इति वदाष्टकमेत निरूपितं द्येकरस्येन । एश रूषाष्टकमिव यथामति श्रीगरोः छपया ॥ ७६ ॥ इतीति । एरभाश्वरसंबन्व ॥ ७६ ॥ पि सपतिकनव्यवस्थसवत्तिफरकजीवगज्ञततं विदृपरागभिद्‌भिग्यक्त्वा- वरणमङ्गमृक्तिङ।ठकतृटाज्ञ(नना धारा वाहिकज्ञ नपराक्षज्ञानपतेक्यतसा्षेवेय- सवंनिहूपण)पपत्तिः ॥ अथ पूपकरणं निमितं सा क्षिमेदरषवृनदं ५₹त एष शिष्यः भ्रुष। प्रुतमेवाऽभ्चायं परति तत्र तत्चजिज्ञ(सपव शङ्कते नन्वित्यादसग्धरया- नन्वेवं साक्षिवेयं निगदितिमधन।(ऽव्यारुतायत्न सक्ष - कः शद्धो वेराजीव।न्यतरचिदिह न।ऽऽया ऽतर सापेक्षता यत्‌ । नान्त्यः साक्ष्यत्वप्तत्वाद्‌पि च निजमते साक्षितायाश्च बाधा- तत्साकषित्वं न उद्धे यदिन च शवे ताह निनसाक्षिकोऽमो ॥१॥ अष्याछृताद्‌ति च्छेदः । तद्धे तद्वत्य पम 61 रिषि श्रतेः । जीव ईशो बिशद्धा वितथा जीवेशये दा । अपि वचितोर्थोगः पडस्मकवनाद्ष इति अभियुकतोकेश्च । अनारदरपप्जङरूपमव्पारतपद्‌ थः स आदित्य आदत देस्ततथेत्यथः । एवं स। सविषयं पिक़लयमुक्ताः अचं दूषषति । नेति । त्र हेतुः । अगेत्यादिना । अतर शद्धत्वपरोक्षे । यद्‌ पश्द्धेवोः सपिक्षवा सक्ष नेहूपितत्वम्‌ । तदु फ वातकप।२। सक्ति तक्षपादिसवन्वः परमास्‌नि कलितः | २ = ~~ ¬+ ३६८ ञ्याख्यामाहता- साक्षयाभावे न साक्षित्वं केबखन्‌भवात्मनीति । अन्त्यं प्रत्याह । नान्त्य इतेया- दिना । दषणान्वरमह । अयि वेत्यादिना । असती बाधः। स चोक्तः सयुक्ति- कमपृद्रेतमकरन्दं । चेत्योपरागह्पा भे साक्षिताऽपि न तात्िक । उपरक्षणमेवेयं निस्तरङ्कविरम्बुधरिति । नहि निःसा्िकवाधतत् प्रमाणमस्वात्याशयः ॥ १॥ एवं सेदृहमुपन्यस्य तदष्वसं सविनयं साचने-तीत्यादमाखमारिण्या-- इति सरयसालिनि गरो मां शरण संशयरालिनं पदोस्ते। कर संरायषन्यमव नयः छपया रीण निषाय संङ५ म ॥२॥ पच्छनधतिव।दित्‌ व्यु सतुमालानं मिशन । शरणमित्याद्धद्रिवीषच- रणेन्‌ । प तव पद्‌: ५।द्१दषो<नदामूवय।(रेत्थथः । उरयेति । सम्थकृश- याभ्पां पञ्चगाख्ः ५।भिर्त्यिमरलनिम्पा साख तेथा मानिति यवत्‌ । एताह स रुरणमनन्यमातिन रारमागतनित्य 4: । ननु ३[उख)।वेण । एतेन मक्त्य. परयः सूच्यते । अत एव | कृतित्यादरम्यथनेोत्तरविन । १ मम । रणि भरस्तके | तराय दृक्षिमपा।णपन्नम | छृपय। निवाय । सद्य एव । सृशयेषि | एतदा कृर्पत्यन्वयः ॥ २॥ ततः स एव श्रीगुररेत।दक्साक्षितसजिन्ञ। पु पति मारतीर्प धस्तु एवमकथ- यन्ित्याहु~वत्सेत्य।। दे स।ग्दु ख १।[इपन ~ - वत्साकर्णय कचिदादराविजज्ञाखं जगमारती- तीथ: साद्रमन्न रीघ्रमतये कूटस्थदीपे स्वयम्‌ । आल्माऽऽरापितदृहयग्मसुषटस्वान्तःस्थवमावलेः माक्षाद्धासक एव साक्ष्याभमतः कूटस्थ एवेत्य्टप्‌ ॥ ३॥ अनया संबद्धच। {स्ष्ये कःरुप्य व्यज्यते । तदेव कटत्यदी थं तत्समाधानम- मिधत्ते । आलमव्यादत्तर।धन । नन्‌ दहयुग्भङरन्पनति स्थृटसृक्षषयतरदुषम- व्‌ाव्रयं वास्भम्‌ । एव सुपटलवान्तस्थपमसखन्दनङ्पं पमाधम्‌।रिनित्यानमिमेतरत्वेन योग्यान्तःकरणसबावसुख। (३११ एव । तव स्थरः पूपकरणे मयि- त्यादसाक्षिमावमास्यसम्रहुश्छाकेऽनवगणनाद्गोरं १ शरी रमित्यादिपभात्यन्पथा- नुपपत्या परमातुम।स्यत्वाचच कथं साक्षिमास्यतमिपि सेतूस्त्थम्‌ । कूटस्थ पेहि । त्ादित्यदीपिते कृडये दुपणादितपदी पिवत्‌ । कूटत्यमान्ितो देहो पी स्यजीवेन भास्यत इति सटृष्ट।=प स्थः हस्प सामान्यतः कृटल्थमास्यतवं विदेषतः पमात्‌- भास्पत्वं चोवप् कूटस्थणभ्दूतनिार्वकार।स ङ्ग द।९।नबज्ञभास्यतवं षटयचस्प्‌ 1 गोधक्यमिद्धिः ¦ ९६९ पुवटमेवेती्टपत्तिवादिनं प्रति कृटल्थपदेनात्र विवक्षितं गोधिततपदार्थं देहै- न्दरियादिटकतस्य जीवभासम्रपस्यया अधिष्ठान वितिः। सैषा कृटस्यात्र विवक्षितति परयोध्य यावतृदृश्यारोपस्याधिष्टाने तदुपरक्षितं दञ्यात्रं बरक्ञेष्यदे- तवादिसिद्धान्तन पिरोधमनसेधाय । जगत्तकदे शाख्यसमारोप्पस्य भेदतः । ततृत्वेपदार्थो मिनो स्तो वस्नृनरतेकता दितेरित्युकतत्वानात्र विरोध- गन्धोऽपि ॥ ३॥ एवे तेरेव नाटकपे रीत्यन्तरण साक्षिश्वरूपमकमिति वरदसतत्तक्षि१ति- उक्त हत्यारितद्वृत्तेनेव-- उक्ता नाटद्दाप एष उत तरात्यन्तरणाहयं भूपाल विषयाःसदस्यनिचयान्वृद्धं नटीमष्यन्‌ । श्रोजादानापि ताटधारेण हहोयनुरपस्ालामम देहे दप इव प्रकाञ्यति यः साक्षी स आत्माश्रयः ॥ ४॥ तदेव रोत्यन्तरमाह । अहुमपित्यादिशेषण । अहममहंक।र॒ मृषा राजानम्‌ । विषयान्‌शब्दरादीन्‌ । सदस्यति । सम्पसंघानित्पथः । शओरोतेति । कणादिकरणावि गेषन्‌ ¦ ताठेति । वाद्यवादकान्‌ । इह प्रत्यक्षे । उध्रिवि। देहे नकारीरे । फलितमाह । दीप इवेतिपमृतिञेषेण ॥ ४ ॥ तापि कश्चिन्य॒मक्षः शद्ध इत्यवेक्ष्य तच्छ ङ्कामनुवद्ति-जीव इत्या दिश्चटिन्या- लीवो नाये नापि वक्षाऽस्ति साक्षी तावाभासौ संमतो तन्न यस्पात्‌। जीवः गुद्धोऽसावति ग्यथमव बह्मापिं स्यादीश्साक्षी तथात्वे ॥ योऽयं मारतीतीधः कृटस्थनाटकदुपयोस्तचनमुमु्षुगोपरेकोपापिकत्वेन तत्तत्प- क्रियामनसृत्येव स्वातन्त्येण स्वीययत्किदिन्मताग्रहुविरहे त्यपि शोधिवतव- पदार्थामिषः कूटस्थ एष स्युक्ताऽस्यस्तो जीप न भवति नापि वे शोऽस्ति । त्र हेतुःतावित्यादिद्ितीषपदिन । यस्पाद्धतोः ¦ ततर कूटस्थद्वीषादो तद्गरन्थ । तौ उक्तजावेशवरो । आभासो । जकेयो आभासेन करोतीति श्रतेः। बिदामा- सहपावेव । संमतो भवत इति संबन्धः । एषं च आभासस्य सार्वाशिकमि- ध्याप्रतिबिम्बरूपसेन अकालिकनिषिकारविदृूरत्वमनुपपनमेवेति भाषः । ननु एवमपि इदः परत्यक्चिन्मा्रतेन प्चकोरेभ्यो बिवेचितो जीव एव तत्र कूट- स्थपदेष्ट इत्यत्राऽऽह । जीव इत्यादयत्तराभेन । ततर हेतुः । ब्रह्मपीत्यादिचर- मरणेन । तथात्वे कृटस्थ जीवस्ाक्षिते सतिं बरल्ापीरसक्षी स्यात्‌ ॥५॥ ६४१ ष्याख्यामंहिता- अन वितसृखाचार्यास्तु अयं साक्षी ब्रह्ेव न जीवे न।पीश्वर इति सम।. दरित्यमिधतते-हतीत्या धर कतवततेनैव- इत्याशाङ्ा शालिने कंचिदाहबरहयेवेनं चित्सुखाचाचवयांः । । तक्षन्धायात्साक्षिताऽप्यस्य साक्ष्याद्रले यद्रद्धास्यतो माकत्वम्‌ ॥६॥ जीवो नायमित्यादिपुवपये साक्षिण एकस्यां क्रिपावरापुपात्ततवेनेहान्वदि- शसस्च्वात्‌ एनं साक्षिणं व्रतेवाऽऽहुरित्यन्वपः । नच तथासे । अग्यावत्तान- नुगतं वस्तु ब्रह्मेति भण्यते । ब्रह्माथ दुटभोऽत स्यातद्रितीये सति वस्तुनीति वार्तिकात्कथं ब्रह्मणः साक्ष्यपिक्षं साक्षित्वमिति वाच्यम्‌ । यथा च तक्षौभष- थेति प्रारमषन्यायादत्याह । तक्षन्याय। दित्यादिना । अस्य ब्रह्नणः साक्ष्पात्‌- दृश्पातृहेतोः साक्षिता द्रष्टनाऽपि यथा वास्था काष्ठस्य तक्षणं कर्वस्तक्षा भवति तदमवि त दद्ध एव यथ वा स्वपकदो रलं घटादिभास्यसांनिभ्याद्धासकं वदभवि तु दादधमेव तद्दित्यथंः ॥ ६॥ अत्रापि आशङ्कमानं क्चिन्ममक्षं परति कोपुदीरूदेवं समादृष इत्यमिधतत पदीर्यादिमिजंगपयातेन- यदि स्वप्रम साक्षिणि बह्यतेव स्थिता तर्हिं तजाऽऽवतेः इ(प्यभावात्‌। कथं ननो विमुक्तिद्य्रन्जीषरारोरिति ध्वान्तसिनं जगो कोपुदीकत्‌॥७ तवापि साक्षिणि । कपि कर्सिमधिहेशकिऽपि । अवृतेराबरणस्ष । अमावात्‌ हेतोः जीवराशर्जीविसंवस्थास्पेत्यथंः । विमुक्तिः कथं नोअमूत्‌ । हिखधारणे । नेवाद्याप्यमवत्‌ हत्यर्थः । रिष्टं नु स्पष्टमेव ॥ ७ ॥ किमुक्तं कोपुदीरतित्याह-र शस्येत्यादीन्दरवज्यय- दशस्य रूपान्तरमेव साक्षी जीवान्तरङ्कः स॒तरामसङ्कः । ्राज्ञामिधः कारणताविहीनः श्रत्योभयोरप्यनुषक्ततोक्तेः ॥८॥ कोऽसावित्यत्राऽऽह । जीवेति । तथात्वे कर्तृत्वा ्यापत्तिरित्यत आह । सृत- रामित्यादिना । तथा क्रानुभवनीयस्तत्राऽऽह । प्रज्ञेति । ननु एवं वेत्‌ स्वप्नप- पश्चयकका(रणत्व वच्छिनस्य तस्य कथं साक्षितलं स्यादित्वत्राऽऽह । कारण- तेपि । वत्र हेतुं ध्ोतयति । श्रव्येत्यादिगेषेण । तथथा प्रिषया सिया संपरि- ष्वक्तो न ब्य किंचन वेद्‌ नान्तरमेवमेवायं पूरुषः प्राज्ञेन आत्मना संपरिऽक्तो न बाह्यं किंचन वेद्‌ नान्तरम्‌ । प्राज्ञेनाऽऽसनाऽन्बारूढ उत्सर्जन्यातीति श्त्या तथा साक्षी वेता इत्याष्भुत्या चोभगोर्जविश्ररपोरपि तस्य अनुषृक्ततोक्तैः संसृष्टवकथनारित्यथं; ॥ ८ ॥ धोद्धेक्यसिद्धिः। ६४१ ततापि आरङकमानं कविदृवुमत्सं वख दादिरेषमबोधयदितपाह-- साक्षी - रवा दिशरुतिमेव पठनृशादिन्या- साक्षी चेता केवला निगणश्चत्यादिश्चत्या बह्यकोटिर्हिं सक्षी । भूयादेवं जोवकोटिः कथं स इत्य।शङ्कामच्छिनत्त्वश्चद्धिः ॥९॥ त्वेति । एतनामकयन्थकारः कष्रित्माचीनाचार्यं इत्यथः ॥ ९ ॥ ततूपकारमेव सदृष्टान्ते स्पष्टयति-दाकत्यादीन्दवज्यया-- हक्तीदमंशः किल शुक्तेकोटिरथापि रूष्येऽप्यवमाति यद्रत्‌ । तथेव साक्षी परमात्मकोटिरथापि जीवेऽपि विमात्यसक्कः ॥१०॥ अवभाति इदं रजतमिति वादासम्य।घ्यासेन परिस्फूरषीर्षथः । ननु यावत्‌ - हर्पेऽनुस्युतत्वेन स्फूर्थमाण श्रमंरा एव क हति बेत्सत्यम्‌। सदेव साम्पे- दमप्र आसीदिति तद्धेदं वर्हि अभ्पारृतमासीदिति ब भ्रत्येव कायं रणात्षक- पवित्‌रर्यनुस्पतत्वेनोकतः कथित्‌ अविद्यपरिणाम एव वच्यः। नचाना- दिसादिदृश्पयोः श्रत्या क्वप्यगणान्‌ तदुङ्खाकरि गोरवाच्च किं तत्सखे षाब- भिवि सापितम्‌ । अन्धकरवदृबाधिवानुमू(यन्यथानुपपत्तेव तत्र मानत्वात्‌ । नारि, अहं व्तिरररद॑बत्तिरित्यन्तःकरणं द्विधा । विज्ञाने स्यादहृवृत्तिरिद वृत्तिः मनो मवेदत्यमियुक्तेकेमन एव स॒ इति वाच्यम्‌ । वृत्तेश्तरिणमि वद्विषषी- धृतस्याथस्यावश्यातिरेकाच ॥ १० ॥ तत्रापि पूववदेव कस्पचितूपतिपित्सोः संशयं केदिदेवपृप रामपन्तीतयाह- दृष्टान्त इत्यादि शादृरविकीडितेन- षष्टान्तो विषमो यद्‌ज भवति व्याप्तः स इत्यादिषु प्रतयक्षेष्विदमन्खं एष तु चितिं व्वाप्तुं न इद्धा क्षमः। साक्ष्यपेक्षतयेति बिह्ल्धियं केऽप्याहुरेनं पनः । स्वाविद्योपहितास्मचिद्रसमतो नेबोक्तशङ्मकाङ्कनध्‌ ॥ ११ ॥ कृषः दाक्तीदुपंरादृष्टान्तवेषम्यमित्यत्र(ऽऽह । यदित्यादिना । सः दृक्त्या- देरिदमंणः | एष सक्षी तु । इाक्त्यादिवित्‌ भरमापिष्टानीमूृतां इदां चिर्वि व्याप क्षमो न मवतीत्यन्वयः । कृतः इति वेत्त हेतुः । साक्षपेति । निरुक्त - केषम्पशपपशङ्क।द्षणम्‌ । नैवास्तीति योजना ॥ ११ ॥ तशापि कस्यचिन्ममक्षोः सदेहं तु केविदाचार्णाः प्रकारान्परेणेव शमयन्ती- त्याह-एकेत्यदिसग्धरया-- ६४९ त्याख्यासंहिता- एकावपियामतऽसावपि भवति तथा स्यात्ततोऽन्यस्य दु.ख- परत्यक्षापात्तरित्याकुटितपतिमिम प्राहुरन्ये मतान्द्राः। जीवान्यं लिङ्कदेदेरूपाहितमापि तत्मोक्षम्यतः स्वापकाले जीवं जीवं विमिश्रं जहिनपिव तदा जातसाश्यानभत्यो ॥१२) असावपि साक्ष्यपि तथा भवति एकाज्ञानोपहिव शव मवनीत्यथः | ततः कि तदाह । स्यादित्यादिना । तत एकाज्ञानोपाहनवित एव साक्षित्वान हतारित्यथः। अन्यस्येतरस्य जौवस्य । दुःखानि! मखद्ःखदिः साक्षिमातवश्रत्वादृविद्यक्येऽपि अन्तःकरणमदेन जोदमेदरात्‌ वेवौयदः खादत प्र्क्षापत्तिः स्यादिति संबन्धः । फितमाह । इतीत्यादिना ! इमे निरुक्तजिज्ञामं प्रति । एवमिमामति काका- क्षिगारुकन्थायन साक्षिणमःदहूरत्यश्रापि याज्यम्‌ । कौीटगमाहूरि्यपेक्षायां तं विशिनष्टि । जोवान्यमित्याद्रत्तरा्न ¦ टिङ्कति । ठिङ्कद्हरुपहितमत एव जीवान्यमित्यथः । उपाहताविविाषटमाभदात्‌ । यथा एकोऽपि स्फटिकः कुडकु- भकस्तर्याचपाहिततेन रक्तासिनाद्विपनीतमशरद्धिन एव मवति तदत्‌ जाग्रददो मोगसांकयवारणाथ जीवं जीवं प्रति विमिनम्‌ । प्रभे चकारंतं तं प्रतिवि. भिन्न शशिनामिव । स्वपिति ¦ मुप्रावापि । वदिति । खिङ्कशरीराणां संस्कारा त्मकसक्ष्मूपेणावस्थानात्‌ । तदा म्वापकाटे ! जनिति । सेजातमृखानुभवार्थ विभिननमेव साक्षिणमाहरिति पवतर मेवन्धः | अप्र चन्दरोपमयेकस्यापि द्रष्टमे- दृद्व मिलत्व न वस्त इति ग्यज्यव ॥ ३२॥ अथापि प्रतरिष्य एव प्ररुतस्व। चार प्रति श्रतिविरोधमवोपन्यस्य स्वथ- मेव तदुक्तसिद्धानते स्वधीधोव्यध्वननार्थं ननसमाधानमपि स्मारयितुं प्राथयते- नन्वित्यादिहरिण्या-- नन्‌ कथमसः। नानारूपः श्रतावयमेकलो वत निगदितः साक्षी यस्मादिति व्यथितं प्रति। गरूभिरधुना स्मायः सोरेष्वशः परमेश्वर स्तमउपहितः साक्षी प्राक्तः प्राय इहाहयः॥ १६॥ भरतो । एको देवः सर्वभुतेषु गूढः; सवमृतान्तराप्मा कर्माध्यक्षः सव॑मूवाधि - वासः। साक्षी केता केवडो निर्गुणश्च इति बरह्लोपनिषद्याथर्वण इत्यथः । सेर- शवरः श्रीमत्सुरेश्वराचायसंमततवेन प्राकृपपञ्ित इति यावत्‌ ॥ १३॥ एं शिष्यमेधावित्वमवधायं संदृष्टः प्रुत एवाऽऽवायंस्ततूसूवितसाक्षिसरू- धाधेक्यामिद्धिः । ६४९ पमथाद्वानुभोदयंस्तत्कथनं सिद्धान्तठेरे किमिति न छनपिति शङ्कां भ्व तथाप्यं समाधर्ते-सिद्र्‌न्तठेर इत्थारीन्दरवं बया-- सिद्धान्तठेशो नन दीक्षितैरयं कुताऽज् नाकस्तविति नेव राङ्क्यम्‌ । तैश्चिजरदीपेरिततन्पतेश्वरः प्रोक्तः स एवेह मतो यतोऽसा ॥१४॥ असो सक्षी ॥ १४॥ अथोक्तरीत्या रिष्पाधिकारषैरेषत्वन स्वयमेव श्रीमदूवार्तिककारसिद्धान्त धागुक्तजीवेशवरमतानमाववतुसा क्षिमतान्तम।वमपि अववोधयंस्तमनिमृखषति- मनानीत्यादिशिखारण्या-- मतान्यन्तमविं यय॒रूदितजीवशवादिह यथा साकषिण्य॒क्तान्यापि च कथये शेणवयि तथा । षडप्यद्रेतात्मन्युपरमणमायान्ति हि यथा रहस्याच्छस्ाण स्फटतरनथाङ्गाकरु तथा ॥ १५॥ आये शिष्य । इह भरतव पिकक।र११ । उदिवाति । प्रागक्तवत्तदाचारथ- ए शवादब दित्यः । षडपि एतत्ररूवान्यापि मतानि साक्षिणि उक्तानि अन्तभौवं ५था ययुह्तथा भहु लां प्रपि कथय उपपाद्यामि। अतस्तं तत्‌ दरण अवधारमेव्यन्वभः । अ एव तेवानुरदपुषमानम्‌ाह । पहपीत्पा युत्तराषन ॥ रहस्या ्ताट।य।प्‌ हे रित्य 4: । यथा । षडा कणदृगौत्मन्यायहुम्‌ । सेश्र- निरी श्वरभदन १वन्चट(पराख्प्रताल्यद्कम्‌ । पृथ।तरमदात्‌ जेनिनीयबाद्रा- यण।यमी मासाद १५ १९६९१।२>१॥१ १९।२द्ग) मतानि स।च्र।णि । अद ६।१ 1 ६१।५४३१।८१।१९६।दप१ जल ।6नर्वव र्धः । रवथ२५ । उपात | पयपसानमेव्‌ । रफृटत । स्तम आयवान्वि । तथव । अथ उक्तभरवणोर ध्वम्‌ । अङ्क स्वानुभूतिं नत्व; ॥ १५॥ | एष प्रतिज्ञाप श्रीमद्रविककारक्तेचरखक्षणसुाक्षि॥५ एव निरुक्तानां साक्षि विषयकाणां षण्णां मतनामन्तम।वकयनें प्रथमं मार्वार्दयषटस्य साक्षिणस्वत्र तमाह~य इत्य) द44र१-- यो भारतीतीथ८ नीश्वरेरिह कूटत्यसन्ाटकदीपयोरपि । कूटस्थ एवाभेहितोऽस्ति साक्षी सीऽप्य्न भायोपद्दितेऽन्तरेति ॥ भयं भावः | < ज्ञानोपहेत आत्मा अज्ञानत।दाल्य।पनस्व।१६।मासाविवेर कृदृन्तय।मी साक्षी जगत्कारणमिति च फध्पपं इपे सिदानविन्द्‌ अज्ञान- छररष्टमाय।पाहितालिन एव व।क५प स क्षितवमृक्तमिपि तु नि्िवद्भिव | ६४४ ध्याख्यासंहिता- क क कि कि तत्र रक्तः स्फटिकं इति प्रतीतिविषयीभूतः सेनिहितजपाकूसुमोपहितः स्वथंम- | - , 8 क ९ = (न सङ्कन्तवेन शुद्धः स्फदिक एव यथा तथेव मायोपहित अआसमापि असङ्ग एव । तश्ान्तरयाम्पादियदवाच्यत्वं तुक्त।विवेकमूखकमेव स्फटिके रक्तपद्वाच्यत्ववत्‌। एवं च कूटश्थः कृतो नासङ्गत्वस।म्पेन भायोपाहित आत्मनि अन्तमृयादिति ॥१६॥ अथ वित्सुस्‌।च यष्टसाक्ष्यपि नल्लाभिधोऽतान्वमवततत्याहु-तचेत्याचायया- तत्वप्रदौीपिकायां चित्सखगरूभिर्निरूपितः साक्षी । बद्येव सोऽपि तमसो पहितेऽस्मिन्नेति येन सापेक्षः ॥ १७ ॥ यत्र हेषः । भनेत्यादिना । सक्ष्याक्ष इत्यथः । एवे च स्फटिके जपाकु- सुमसांनिध्यवत्‌ परते तमओदिसिक्ष्पमव।पाधिरिति ध्येयम्‌ ॥ १७ ॥ एवं कोमद्‌।क।रामिमतसाक्षिणमपि अनेवान्तमावयति यः के.मुरीत्दृनदजवा- यः कोमरदीरृद्धिरूदीरितोऽसावीशचस्य रूपान्तरमात्मनिषटष्‌ । अन्तमंवत्यत्र न किं निरुक्तरीर्येश्वरे साक्षिणि सर्वेगेऽपि ॥ ईशस्येश्वरस्य । आत्पनिष्ठं य आत्मनि पिष्ठनित्यादिश्रतेरन्त्यामितेनाऽऽ त्मशमिदितिज)वनिष्ठपत्यथः। एतादृशं रूपान्तर जन्पजगनन्माद्ममिननिमित्तो- पद्‌।नतवा१हितह्पात्‌ अन्यत्‌ अतगोदृसिीन।चेन्मजरक्षणं रूपं स्वरूपमिति यावत्‌ । एवंचात्र तटृन्मवंः सुषट पएषत्याह । अन्तरित्याद्युचरार्धन सक्षिपम्‌ ॥ १८ ॥ एवं च दार्क(दृेरवत्‌जद्िष्ठानध्यस्त(नुष्यूतचिदह्प एव सक्षाति तसु. िकारादिपक्षा अप्यन्तमृततन पिव एवेत्याह~-एतेनेत्याद्यावष- एतेन भ्याख्याता विज्ञे यस््वस्वञशद्धिरृत्पक्षः । अज्ञानोपधिपक्षस्तथेव लिङ्गोपहितपक्षः ॥ १९ ॥ असङ्कःत्वसमव। ३१ मावः ॥ ३९ ॥ एपं चामक्षावन्मादङुमुमृक्षोरताव राम इत्याहु-एवं सतीत्यादिपिहुरमिण्य~ एष सत्यपि परमेश्वरः परोक्षो न स्यान्नाप्यहमुपलक्षितोऽप्यभुमा । तेनानृ्रह उदिथाद्तीव मोादप्रध्वंसातूदयकिगमेऽखिलेकमत्थात्‌॥२>॥ परमेश्वरो ऽप्रति संबन्धः । एवमहमृप क्षत ऽहंकारोपखक्षित शो पिवजीगोऽ- ध्यमृमा चिदरमात्तादस्णन प१रच्छिलेऽपि न स्यादित्यन्वयः । भोहिति। ब्रहलातमेक्यविषयकमूठात्तानव् देतो रित्यथंः, अपरं तु सरखमेव ॥ २० ॥ मनु ९११ साक्तितापा अपि सक्ष्यपतियोगितेन सिद्धान्ते बाधोञमिमत्‌ मे।धेक्यसिदधिः । ९४५ एव परं तु अतो निः्ताक्षिक एव हत्यारि पू्मुषन्यसतापतेस्वाद्दर्पमेकेत्या श- क्क्य स्वयमेव तामनृद्य समुद्धरति-यदित्यदिवसन्ततिखकया- यच्छद्ितं बत पुरापि च साक्षितायां निःसाक्षिको भवति बाध इति त्वया तत्‌ । तुच्छ यतश्चरमवृत्तिप्ते न बाध. स्तस्याः सतु द्वितयमाजनिषेष आत्मा ॥२१॥ चरमेति । अन्तिमपमाख्पाऽ्हुं ब्रह्नासमीति साक्षातृषति विनेत्यर्थः । द्वित- यमेति । स एष नेति नेलाल्म्पेत्यारिभतेः सख्ाध्यस्तकार्यकारणात्मकसकख- ट्र्यवायावषिमृतायिष्ठनत्वोषरक्षित इति यावत्‌ । एतादृशः आता अद्विती- यपत्यङ्भ।च एव भवतीत्येतत्‌ ॥ २१ ॥ ननु कथं बाधस्य पर्वसासकभावह्पद्धेवालसतमित्या शङ्क्य मिथ्पार्थ- प्रियोगिकपष्वेसस्यापिं तविष्ठनिकल्पत्वाःति कलिपतपतियोगिकमभाव(भावषो- रधिष्ठानेकसत्ताकख (ति सनिदूर्जनमाह-आविष्टनित्यादिमजङ्गपयतिन- अधिष्टानबोधात्तदज्ञानतन्जगप्रणाङ्ञोऽजयो यः स तम्मान्ररूपः प्रसिद्धो ह रज्ज्ञरगे कल्मितेकप्रयुक्तत्वतस्तेन ह्यस्य ₹कश्षः ॥२२॥ ये। यः । अविष्ठनेति । वडज्ञनेति । अविष्ठानविषयकं यदावरणं तथा तम्जं निरुकतावरणेककाभमखठविक्षिपजातं च तया4; परुषो नाशः किञ्चिद. परि उपादानानवशेषसरूपो बाध एकेत्यथंः । एतेन सम्यापिकं पक्षचाष्पयो- बधनं ध्वन्यते । तन्मातेति । अविष्ठानतरोपरक्षितविन्पाजतवं मा्रजथः । अ- न्पथा तरमोपादानाज्ञानविषयतिन तत्य कम्जरक्षखनन्पायपतेः पृनस्तादवस्थ्प- भेव | एतद्शः । सतु कुतः केति हेवायकक्षषां वदा । रज्जुर हइत्या- दिनि।। अन ठोके भतिद एस्तीत्यन्वथः। कटि माह । तेनेत्थादिशेषेणम २२॥ अथ बतफर्ेसे कतुतवसार्वस्ये अगि पृच्छति । अन्येस्पारिशारदृतवि* कीडितेन- अन्याचायमतेश्वरोऽन्तरभवस्प्रागुक्तरीत्या यद्‌ भीमद्वातिंकरून्मतेभ्वर इह स्य तार्हे तभिष्ठयोः । कतैत्वाखिलविस्वयारपि तथाऽन्तभावसिद्धिनं कि धम्यन्त्मवमाऽङिनामवनतस्मे के मतेऽस्मिनगुर ॥ ९६ ॥ धमव । घर्िण रश्वरस्यान्तर्मावनान्तरीयकसिदिकत्वाद्मौन्तमी ध्येय" धः । के कीदृशे ॥८३॥ | ४५ जके ३४६ स्याख्यासंहिता- अथाऽस्य; शिप्पपाथेनया परितुष्टः प्रीमदरार्विकरृदिे राजगतृकरव- सावप अपि सेकषिपेण तं पतिबोधयति-यदित्य।दितद्बत्तनैव- यत्सगायनुकूलस्न्यविषयं ज्ञानं किलाऽऽविधकं याचद्धीगतवासनाप्रतिफलत्साक्षित्वमेवा् ते | एवं चह विदिष्ठमण्युषहितं बद्येश्वराख्यं जग- द्धेतुत्वेन तथापलक्षितमपि स्यात्तत्पदे वाच्यकमर्‌ ॥ २४॥ सगदिजन्यजगदुत्पाददिरनुकूखमेन्द्रजाखिकमसंकल्पमन्त्रो स्वा रणवादिरचनीय - बिश्रस्वरूपसाद्यस्कसिदधिदक्षमेतादटग सज्यविषये सष्टव्यपद्ाधविषयके ज्ञ'नमेवे. व्प्थः । आविद्यकम्‌ । अविद्चैकहेतुकमं । अत एव | यावदिपि । सकरजी- वबृदिगतसंस्कारपतिविम्ब।यमानरूपं साक्षित्वमेव ते वारीकसमतेशानिष्ठतव- करतत्वसर्वज्ञतवे मवत हि योजना । ततः किं तदाह । एवं वेहेत्याध्युत्तरर्भिन । इह व।र्विकसिद्ध।न्त । जरि । जन्वाय “येत्यारिन्या गोपपादितजन्यजगञ्ज- न्माभिनानिमिततोपदनिकारणतेनेति पवत्‌ । विकिष्टमप्युपहितमपीश्रराख्षं नसेव तथा उपरक्षिनमपि तद्दे तचमस्याद्िपहावाक्पीपे । वाच्यकं वाच्या थीभूतमेव स्यादिति संबन्धः ॥ २४ ॥ मेन्‌ अव वार्विकेशटस्निलक्षगेश्वरे जगद्धेनुतेन विशिष्टे वथोपहिते वथो - परक्षिते च कस्य कस्य प्रचीनाचपंस्य सेमतत्वमस्तीति भवताऽ पूरव घोकेऽ- न्तभविः परतिषादित रत्याशद्भूमं कपान्‌ सपादयनः प्रथमं जगद्धेतुतेन बिशि- टमेव तह्न ततपदृवाच्येश हत्यमेदृमिष्यकत्वर्थं बुद्धिवत्तिविनिगंमवा दनां सेने. पशारीरकान्वार्याणां समतमस्तीति पतिपाद्धति-मकषत्यादुषजात्या- - , संक्षिपरारीररुदादिभिस्तद्िरिश्मेवेतमातसि तादृशम्‌ | -अभेद्सिदो किक बरत्तिवादिमिमंते तदुण्यत्र निम्रमस्ति।॥२५॥ आदिषदेनामेदामिम्यक्तवथेवृत्तिवादिनः स्वंऽपि तदनुयापिनः पूर्वाचार्याः रमाद्याः । तदेतं रक्ष । विरिष्टमेव जगत्कारणवतवनेत्यार्धिकम्‌ । तादशमी धर्‌ - स्वततद्वाच्यत्वाम्पीं विरिष्टमित्यथः | इषित स्वीरुतमस्तीति भोजना । किमर्थं निस्तथाङ्गीक्रियत ईइत्यतस्तानूविरिनषटि । अमेदेत्यादिना । किमतः परय॑वसि- तारेति वेत्‌ तत्सक्षेपं संक्षिपति प्र एव ५+ढ,मितविः सन्‌ । पत इत्यादिशेषेण | ननु विश्वोद्धवस्थितिरयपरृतित्वमस्य विद्रस्तुनो यदईसहायपरिग्रहस्य । तद्‌ - णेनीयमुपरक्षणमेव कप्मादुजर्ञेपि रकष्यपद्‌ शक्यविरोषहेतोः । इति संशेषर(+ ४ षोधैक्यमिद्धः ६४५ रक एव॒ जगञ्जन्मादिनिमित्ताभिशनोपादानकारणत्वं बक्षण उपठक्षणमेवो- क्तम्‌ । अतर तु तया वङादिमते तद्विशिष्टमेव परतिजानता जगद्धेतते विशेष णत्वमेवभिपेयत इति कथं न विरोध इति चेन । विमिनविषयत्सत्‌ । तथाहि । तत्र तावतजगज्जन्मायाभिन निपित्तोपादानकारणलं जिज्ञास्यस्य ब्रह्मणः एव लक्षणमुक्तमिति तु निर्विवाद्ेव । तद्यदि राबर्य शवरस्याच्यते चेत्‌ । ब्रह्मप-~ दशब्दितानिरति शयवुद्धिष्वनितपरिच्छेद्‌वयरान्याद्रतात्मविषयक्‌ शम्दुस्वारस्यमङ्ख- प्रसह्य इति तस्येव तदु।च्यम्‌ | तथ च तस्य निर्यपकतवाननिरुकटक्षणस्य तदुक्तमृपटणत्वं शाखाचन्दरन्ययिनोवितमेव । अत एवोक्तं ततरैवामरे । इत्थं जगत्‌क।रणवादि वाक्यं समन्वितं नह्लणि तत्पदाथ । तहछक्षणं तस्य तरस्यम्‌त- मनन्त्यसिद्धये कथवत्‌पथोक्तमिति । अकाऽभनन्त्यति परथोजनकथनन्यथानप- त्येव पूरवोदाहतयन्थेकव।कथतया रुक्मे तदाथ इति बोध्यम्‌ । मया तु श्च एवेक एवे चेत्यादयनराधंन जण्डधेतृतेन शिष्टं तथोपहितममि वथोपल- क्षितमपि तत्पदे व। च्यक तत्पद्निष्ठवाच्पार्थमृतमवेश्वराख्यं ब्रहते बार्विक्राच- याभिपतेश्ररामभिधसाक्षणि स्यादन्तमूतं मूषि तेत्यद्वाच्याथमतज्यमुपन्पस्य करमात्तद्विवरणार्थं जिष्ोकीयं संक्षपेत्यादिना पभीता । तच सेक्षेपश।रीरमतेऽति- दयापतिविम्बर्येश्वरत्वाज्जगद्धतृत्वेन विदिष्टत्वं तत्पदृवाच्ये वस्िकितमेवेति दिक्‌ । एवभग्रऽप्यूह्म्‌ ॥ २५ ॥ ननु भवतवेबं जगत्कारणत्वविशिष्टव्यवस्था तथापि तदुषहिते. कथं सेत्य्राऽऽह-विबरणादीत्यादि दपविठम्बितेन-- विवरमादिरतां मत आ्रादुपाहितं तदभीासितमद्यम । चिदृपरागरते त॒ समिच्छतां स्वमतिषत्तिमिहान्तरूपेति तत॒ ॥ आदविनाञन्पेपि वद्नृयापिग्रन्थकाराः । उपहितं जगद्धेततेनेत्यार्थकम्‌ । तदी श्वरदेवभ्यम्‌ । एवं च तत्पदीयबाच्यत्वं तत्र सूष्यते | लक्ष्पे तदीयं च्ोव- यन्पुनर्विशिनष्टि। अद्रयमिति । कृतस्तेषामेनं तदीप्तितमिति शङ्कां शमयं- स्तान्विशिन्टे । बिदित्याद्वितृतीपपदरेन िविद्धिकेन । परृतमाह । हेत्या दिशेषेण ॥ २६ ॥ अवाप्युपरक्षितपक्षः केषां विवक्षित हत्पाकाङ्क्तयां तानतक्षिपति-भषी- त्याद्यार्थय-- अप्येषामपलक्षितमानृत्याभेभूतये स्ववरत्तिजषाष्‌ । कारणमद्रयमन्तभूतं तदपीह बिभ्बरूपमते ॥ २७ ॥ ६४६ ग्याख्यासंहिता- एषां प्रागुकटृहिजा्टिवादिनाम्‌ । अद्रवं ब्रहलापि कारणं जगकारणत्वेनो- एठक्षितं मदतीत्यथः । तत्रापि प्रागेदेव हेतुः । आवृतीहत्पादिद्वितीयपदरिन । भव्रणमङूगाथमेव । स्वेति । नेजबुदि वृत्तिनिगौतेवादेनामिति यवत्‌ । फलि- तमाह । अन्तरित्पादिशषेण । बिश्चकपति । वार्विककारसिदन्ति ॥ २७ ॥ भथ सेक्षिप्य निर्ुकमतश्रयस्वारस्यं बाखबुभ्यनुब्रहार्थं पिण्डीर्त्य कथ- यति-सरबज्ञातेत्यादिलग्धरपा-- सवन्ञात्मप्रकाश्ात्ममखमतयगे जीवसंज्ञे चिती स्त- श्चेतोऽबिधयोपधित्वाद्धिषयविकसनं बह्मणाऽाऽऽथपक्षे । अन्त्ये जीवे न तौ दावापिहितापि हितो स्रषटिदृष्टयन्यथाऽदां मेदाभावोपरागावरतिहतिम तिव॒त्निप्रियास्तेऽ् सवे ॥२८॥ सक्षपशारीरकाचायंविवरणाचार्थादिसिद्धान्तयुगल इत्यर्थः । कमात्‌ । चेतोऽदि्ेति । अन्तःकरणयलाज्ञानोपाधित्वादित्यथः । जीवसेज्ञे बिती । स्तो भदतः । अम्तःकरणपरतिनिम्वितें चेतन्यं जीवः सैक्िपदारीरक आवापे भषति । अविद्यापतिभिम्वितं वेतव्यं जीव इति विवरणाचार्थ॑मते मवतीषि यवत्‌ । अत्रोक्तमवदितयमध्ये । आद्येति । सक्षपशारीरपक्षि । बरह्मणा जगद्धि- ह नीमूतचेवन्येन । विषयेति । षटादिपरमयप्रकाशानम्‌ । चक्षुरादिनिगंतवराचा- कारन्तःकरणवृच्यवच्छिनजीवंवेतन्येन सह॒ षटचधिष्ठानीमूतनरह्येतन्पस्या- भेद द्धवतीति भावः । अन्त्ये विवरणमते | जीवेन । तस्पेवाविधापरतिबिभ्बि- तत्वेन यावदविद्याकार्यमूतजगद विष्टानत्वादविधाकायमूतमनोवच्छिलवित उप रागाभिपरेबन्धार्थं खीर1वुदधवृत्िद्ररेव सपद्यत इत्यथः । नन्वेबमप्य(वरण- भङ्गाथंवृतिपृक्षोऽवरिष्ट इन्यत भह । तो द्वावित्यादिना । तो जीवावपि । आगिहितेति । अविद्यानावृतावृतत्वभेदात्‌ द्रौ दविपरकारो भवतः। भत एव । शष्टीत्यारि । सृष्टयनतारिणी टृषटिर्दिवृतिस्ततोऽ्यथा टदटिबदिवत्तिरेव स्यभादिवद्या शषः प्पचरचना वपोररहो योग्यावित्यर्थः । तत्राऽश्यपक्षे निरु- काचाणदयामिपते जीवाऽनावत एवेति ततरमिदाभिन्कतथादिवृत्तिप योजनमुक्तमेव । अम्त्ये तु टृष्िसुष्टिगादमतेऽविद्यावतजीवस्येव मनोदारा तत्कलितजगद्धिष्ठा- नत्वात्त तावद्ावृत एवेति ततैव स्वापनिकपमाणपरपेयादिवतुष्पुराव्यवह।रवत्तदा- वरणभङ्मारथमेव वुद्धिषत्िनिगेमाङ्गीकार इति निष्कषंः । निगमयति । मेदेत्यादिबरमचरणेन । भेदामागोऽभेदामिव्पक्तिः। उप्रगधिदुपरागः। अति. इतेः, आबरणमङ्गः। एतदर्थं या प॑तिवृत्िबद्धिपत्तिः सा पिषा कपाद्भिमता वोधैक्यसद्धिः। ` ६४९ पेषां ते तथेत्यथंः । कमेण ते सन्तीति संबन्धः । वदक्तमदरेतसिद्धौ प्रतिकमेष्य-~ वस्थं प्रत्य । ततर जीवचेतन्यमविद्योपाविकं सत्सवंगतमन्तःकरणे पराकं सत्परिच्छिनामति पतहयम्‌ । वक्राऽश्य दिषयप्रकाशकं जीवचेतम्यं द्वितीये ब्रह्ेतन्यम्‌ आद्यपक्ष भि जीबदेतन्यमविद्चाऽनादुतमावुते च । तत्ाऽऽधे वृत्ति- लीविचेतन्धस्य विषयोपरागार्था | हिनीये त्वाबरणामिमवार्था । परिष्छिनत- पक्ष तु जीववेतन्धस्य विषयपकाशकतदपिष्टानवेवन्यामदाधिष्पकय्थां । अना- ु्त्वपक्षेऽप्यनावुतं संवं गतापि जौववेतन्यं तत्तदा कारवयैवेःपरञपत नतु विषये- रसंगतात्‌ । यथा गोत्वं सवगतमपि सास्नादिमव्दयक्रयाऽमेऽ्यज्यते नतु केसरा- दिम्व्यक्त्या। यथावा प्रदपप्रभा अकारागन्धरसादिन्यापिन्यापि तानप्रकाशयन्तीं हपंसर्गितया पमेव परकाकयति वदत्‌ । केवलागन्पदाच्च्याप्पयमपिण्डारि- समारूढ[ भिद्‌ दयत्वत्कवटवैतन्याप्रकाश्यस्यापि वटदिस्तत्दाकारवच्युपाखूढवे- तन्यपकृश्यत्वं युक्तमिदि । विश्वरश्तु वशेवानुसपेय इति । सिद्दान्तबिन्दव. प्यफपस्मिन्नव प्रकरणे । अश्र थं वस्मिन्वस्षऽन्तःकरणाव्रन्छिनोा जीवो पिश्र पक्षे स्रगतोऽतेगोऽविद्यापरिषिम्डो जोवक्तप्रोभयप्रापि परथारचवन्योप्रागाथां विषपगतवेवन्यावरणमष्गाथा इ अन्वःकरणवृरतिः। यरिमि्च पतेऽविद्यवच्छनः सगो जीव भुतः, तसिनक्ष जीषस्येबे जयदृपएषदानत्वन सवसंबद्धतवाद्‌- दरण भङ्गार्था वृत्तिरिति विषेक इति ! अयिकं त अपतद्रीकाषां न्याषरतना- वल्धायवावबोद्धग्यभित्युप्रभ्यते ॥ २८ ॥ उपस्तहरति-रतीत्पाचायंया- इति सप्ताभिमतस्ते साक्थात्माऽ्यहयोऽखिलेकरमात्‌ । कथितो गोदाबर्थाः सपन्नोतोमिरम्बुपर इव ॥ २९ ॥ ॥ इति चाक्षिस्वहमनिहपणादयुप्पत्तिः ॥ अये रिष्य। ते तब । इति निरुक्तप्रकरिण । यपा ॥ अलिठेति । भा- वपरथनोऽपे निरदईैशः सर्वपकौवचर्थिकरस्यादित्यर्थः। पक्षे । अखिटेषु कश्यषा- दिपाथनया तत्तनाम्ना विपातेषु सपपवहिषु एकोऽद्वितीय रएतद्शो यो रस उदकाषि गेषस्तस्मात्सपार्पार्थनासंजातसपरपवाहेषु अपि रूपरसादिगगेहद- केकरूप्यादिति यावत्‌ । सष्मिः सपतेख्पककिः । मतैरवान्तरपक्रियासिद्धान्तैः । साक्षा चिन्मावतेन सक्षात्तकलहटर्षप्रकारकः । एतादृशोऽपि । आसा प त्यक्‌ । अद्रयः । अदेतचिन्माभ्रः । कथितः समुपदिष्ोऽस्तावि संबन्धः । वष।- ३९५० व्याख्यासंहिता- लुहपमुपमानमाह । गोदेत्याद्ैशेषेण । एतेनात्र दपित्वतरसतवनिर्मरत्वसवेट- पदुत्वसरखत्वससजीवनकरणत्वादि द्योत्यत ॥ २९ ॥ ॥ इति श्री ० अदैतात्मपबोधीयप्रथमष्रिच्छेद्‌े साक्षिस्मरूपानहूषण।- धुपपरत्तिः ॥ १२॥ अथासो प्ररत एव शिष्यः भ्रीग्रुणा एवं साक्षिनिहूपणं रृतमाकण्य . भ्रीमदातिककारसिद्धान्तेकसिद्धं तनुस्वरूपमनुद्य तत्‌स्व(रस्य।विष्करणाथ तत्र सैशायानस्तमेव ररणीकुवौणः परमकरुणावरादरेवमेवभोहसंदिहान कविच्जिज्ञास पति समाद्धवां केषांवित्‌पार्चानिचाय।गां सिदन्तानुवादेन प्रयोध्यते इत्याह- भन्ञानेत्यादिशा्वृखविकी रतेन अज्ञानोपहिता्मनः सह॒ निजाज्ञानन नादाल्यभा- गाभासाविवृतार्ह साक्षिण इहःदियाऽऽत्रतत्वत्कथप्‌ । अज्ञानायवभासकत्वमिति माः श्रासद्गर। छिन्धिनः राङ्कामित्यपस्रपमाहसत तं केऽप्याह्ुरत्रेति च ॥ 4 ॥ इतीति । निर्कतः्यथेनापूवकप ! उदेति । यथावि शरणागतित्यथेः । दिष्टं तु स्पष्टमेव ॥ १॥ स्िमाहुरित्यक्षायां वत्संक्षिपति-अज्ञानारिकमित्याचयया- अनज्ञानादिकमसिदं प्रागदितं माक्षिभास्यमेवेह । स्वावनमास्यं नितं राहषद्‌पि पघपरलफिव। २॥ स्वावुतेति । स्वेन अज्ञानदिना अगवत आच्छादितो यः साक्षी तेन भा- स्यते प्रकाश्यत इति ततथा । नियतं नि्गीमेवास्तीत्थः । तत दृष्टान्तं स- यति । राहुवदिति । गह स्तमोरूपलक्कथं सविरोविचन्द्राचयच्छादकलमि- प्पपरितिषे निदगनानरमाह । अरीत्यादिमेषरेन । अपिः समच्यपरे। निरु- कतापारेतोषमखान्तरं तु । छादयत्यकमिन्दुर्दधं मूमिमेति ज्योतिषर्पि॥२॥ तापि कश्चित्‌ परक्ष.वान्मुमृक्षः रङ्कते-नन्वित्यादिसिग्धरया- नन्वज्ञानादिदहृरय किमिति निगदितं साक्षिभास्यत्वमस्मि- न्कि भृयात्तन्न चेत्स्यान्न च तदपि मवेदावृतं चोति वाच्यम्‌ । तस्मिस्तत्कायंभूतश्रमनिचयलसत्पशयादरदषे- रेवं चेहेतद्थांदिति न परमतं रादृदृष्टान्ततो यत्‌ ॥ ३ ॥ तत्ताक्षिभास्यतम्‌ । यथन्ञानाहंङारादि साक्षेमास्यं न स्यात्‌ चेत्ता तद्‌- पि आवृतं स्यात्‌ इति न क् वाच्यम्‌ । कत हति वेतूतत्र हेतुमाह । तसमि- वौधेकयमिद्ः। ६५१ नित्यापितुतीयपारन । फटितमाह । एवं चेत्यादिना । इह संसारे । एतद्वि- ्ाहंकारादरनावृनत्म । अथात्‌ उक्ततदूनिषयकावरणकार्यीमूतममसंशयाध- द्‌ दानान्यथानुपपत्तेरियथः । इति हेतोः । रृदृ्टान्ततः । यत्‌ । स्वभावेनाज्ञा- नाहंकारादेः स्वावृतभ।स्यत्वम्‌ । ५२ति । स्वभाववारदसंभतम्‌। तनेत्यन्वयः ॥३॥ निगमवति-राहोरित्याद्यायथा- राहो यथा स्वभावः स्वाव॒नभास्यत्वमेवमन्ापि | इति पच्छन्तं केचितो वृस्तस्याऽऽदरति तदितरत्र ॥ ४॥ अनरापिं अज्ञानाहकारादावमि साक्षिभास्ये अवरणामावः स्वभाव एव | ततः फिं तदाह । इतीति । हि सवपन । पृच्छन्तं पभ कुन्तं मुमृक्षं प- तीत्यथः । केवित्‌, पृवाचारयाः | तस्ष साक्षिणः | आवृतिमावरणम्‌ । तदवि तरत प्रागृक्तसाक्षिभास्यमिनवतुन्येव ¦ पचुः कथयापासुरिति सबन्धः । एवं च न काऽप्यनुपपर्तिरित्यादरूतम्‌ ॥ ४॥ तत्रापि आक्षिप्य समाधत्ते~-नन्वित्य। य जात्या-- नन्वेवमन्तःकरणरस्यनादुनः साक्षी तदाऽस्मिन्सखताऽपि मायातु । मेवं यतो व॒त्तिषिरामकाटे भात्यव ततिस्तु मितत्वतो न ॥५॥ तदा स्वेकमास्पावच्छदेनोक्तानावनषक्ष इत्यथः । असिमिन्यरूते साक्षिणि । सुखताऽपि सूखस्याऽऽत्मरूपत्वेन तेच परततिबन्वमावात्तत्सवरूपताऽपि भायात रिस्फुरेरित्यापतिरिति योजना । इष्टापत्या परिहरति । मेवामिति । तत्र हेतुः । यत इत्यादिना । नन्वेवं तर्हि सर्ववां जीवानां निरङ्कृशतपिः कृतो न रसैपद्यवं इत्यत आह । तृ्िस्त्विति । मिदत्वतः, अबह्मव प्रषक्षणदेहादिपरिष्छिनव- स्तुतादासम्पाध्यास। देवेति यावत्‌ ॥ ५; तत्राप्य गङ्कते-साक्ष्यानन्द्‌ इत्वाटिमन्दाकरन्ताम्पाम्‌-- सक्ष्यानन्दे ननु मवति को वाऽपकर्षाऽद्धितीयात्‌ बरह्यानन्दात्किम॒ चत गवाक्षोष्णवत्फस्गुतेव ; किंवा विक्षेपवहयत दहास्प्टतादीपकाने- बतनवोभयमपि न यजिगणत्व।त्ञ तस्य ॥ 2 ॥ ननु सक्ष्यानन्द रिषये के वाऽपकर्षो मवेत्‌ यद्शात्तपिनेति परागम्‌ | किम्‌ । अद्वितीयादूब्रक्षानन्दत्तदपेक्षयेत्पथः । वतेति खेदे । गवाक्ञेति । गवा- ्ागतसोरातपवदित्यथः । फल्गुतेव स्वस्पपरिमाणमेव । रवा । विकषेेति | ६५२ ऽथाख्यामंहिता- हहान्तःकरणे । वातेन । दीपपि । अश्य्टता । अस्फटवाऽस्वि । इति विकलस- दूयं रिधाय निराकरोपि । उभयमर्पीत्वादिना ॥ ६॥ साकल्येनानवरतपरिस्फूत्यमाषोऽपि नो य- न्नित्यं भानान्निरतिशयसत्ताख्यतोऽसंभवाण्व । केवत्येकान्वयिन शह नोवै विशेषस्य वक्तं राक यत्वं यत्सततसमतादे वेमह्कमप्रपङ्धः ॥ ७ ॥ साकत्येनेति ¦ पणवेन । अनवरतेति । अदितानन्द््येत्पायिकम्‌ । अश्व ण्डपरिस्किरणामावोऽपि साक्ष्यानन्देऽपकर दइः्यपरि सो नेय युज्यत्त इत्यध्य।हत्य योज्यम्‌ । कुप इति चेततः हेतुः| दित्यः | दथष्पाद्धनो.) निरपिशयेति। कारतयातिसवरान्यमन एव सदुवातिपमेत्ादये यत्तोरूषमास्मसुखं तरम।३-- धैः । ईदयुपा द नाचचिन्माजत्मस्कृरणादिति खवू । इ्ापेवारमनि । केवस्पे- ति । मोकषेकानुस्यृतस्येत्य्थः । एवाद्य । दि रेषस्य अतमव।च्च । नित्यम्‌ । करत्रयेऽपि ! विःषस्थ वक्तं राक्यतवं नो वै नेवास्तीत्यन्बमः । ततर हेतुः| यदित्पादिरेपेण : यद्चक्नद्धेतोः । सततेि । आदिना कूटस्थतवनिर्विका- रत्वादि ॥ ७ ॥ अथ समायतते--ङतथमित्यादिना वदुव॒त्तेनेव केचिदवुमन्स परति केाविः्‌- चार्पणं वचनानुषारन- | इत्थ कचद्िकलरमनसं प्राहुरद्तमिया- चायाश्वन्द्रप्रतिरूतिरिहादरोमालिम्राज्ञेः । अध्यासेन स्फुरति मलिना तद्देवा साक्षि- ण्याकेवल्यं सृरृतवशधीतारतभ्पेऽल्पसोखूदमर्‌ ॥ ८ ॥ प्रतिरूतिः प्रतमेम्बम्‌ ॥ ८ ॥ एवमप्यत्र कस्यविन्मुमृक्षोः राङ्क ब्युद्धाण्य त्रसमाधानमपि केषांवि्‌* चार्थाणां युक्लपाऽभिवत्ते-नन्‌ इत्यादिहरिण्या- नन्‌ सरुतजा चतोवत्तिः सुवारुःतरपा भवतु विषमा साक्षी कस्पान माति उखोडषिः । इति विमनरत फेचित्मोचुः सलार इहाऽऽृतः [सेतकरगतोष्णयामो नाग्यश्िद्‌दिङ्षायिना ॥ ९॥ भ्यं स्वरूपमासा साक्षाखारविः स्वाससुखाकारेण परिणपमानेति ष।* त । भाविके गुलां समाकावरणे इषटानं सपति । पिेतयादिना । वदु भ. बोधंक्यसिदः। ६५६ स्वातमानुमवादं । यथा हिमाः खट तेजसोऽपि प्रकाशकानि तत्पक।- , हाम्‌ । उपाधिराच्छद्यतीपि दृष्टं तदभ्णतां रः पिहितोऽनुमूवते । सन।व्कृश्ना प्रमालना या नाच्छा्ते सा ह्याजीव्यभाव।प। अनन्द्माच्छद्‌१३ाव भाय। तन्नाशने तत्वमरसौ।ति दाक्यमिति॥५॥ नन्‌ एवमपि तु्11र-- वृ तरकवान्नु सृखं ठदन्यकुट :थालसुखं तदाव- रणां च भौखदूपि५।१८१५ आ1हु-प र+८1।८- ग "दख. उतेन- वर्था निमटलशाऽन्नरेकमसयाऽऽन-द्‌ानभतिः स्फटं र :रप्तक्षमप्यनचन्वरमयद्मय 4.८. + च्‌ प्रयूषारिष मास्करतस्य (रणामाः प्रभा- न्नर कयमरेक्ष्थतेऽज पि,भरच्छित्तारतम्नर्यथ। ॥ ३० ॥ टृ्टेति च्छद्‌ः । तिरते । अन्वद्य प्वत्ततारतम्पेरितर्थः ॥ १०॥ एवमपि गढ भतपेः सुषप्त्यचवस्थानमू वाट ारविववकम्मूतिः सा्षिणा थम्‌ पयत । स्मह नशन्‌ 1 पस्तरजन्यवस्य समपतनददहकारमिषय- कवर लमका नुभवःमावेन तनया तमत्‌ साेह्पस्य तेदुनुपयस्य तु नित्य सु? विक।रकट ऽ यत्तपपवेन विनारपय॒क संका संनवातेन मृ रेदुरा- पास्तताबे। ह~ न्वत दमनक व५- नन्वस्वाण् सुमह थ स्वर रलेऽहनासं कान्ताऽऽन्ेषादतलस्नद्धिनी जागरेऽन्यधरत्रि : एवं याऽन स्मृतिरुद्यते सासिमास्यऽदमा सा यच्छा स्वकव्छयभाय यर्‌ यनहकतस्तद्रपः॥ १३ अहाद्‌ वहंकाराद्‌। [षये ; आदिनाञन्यद्षि यत्‌ताक्षिनारवमरस्थ,ऽतरा नादि -मृतिकिषवीमूरं वद्र ॥ ११॥ देपोप्पादयति- सिद्धान्त इट + दसलग्वरय। निटतादित्पन्तन- सिद्धान्ते नष्टबोधानपम1रमह। सद रूपतरस्य सस्कारस्यानिरुक्तेः सतन फ (वमे साक्षिणे स्थात्‌ नित्यत्व।दुरपतेऽजकेक्य स त॒ यथा संभितो प्यस्य यद्यत्सयोतये द्विषथकमितता संस्छतिं कैव धत्ते ॥ १५ ॥ अ अन्यार्ते जगत्तर छान्द्‌ःगपकवटवनोपमाव्पावृत्वथमनुपमे - पा । समाधते । उच्यते दत्यादेर्षेण ॥ स सक्षी त्‌। यया । प्प वि। ६५ ६५४ उयाख्यासंहिता- आटिना तुर ज्ञानवृत्तिः । सेमितोऽवाच्छनः सनित्यथः । यत्‌ यत्‌ वस्तु । सैद्योतयेत्साक्षाद्यरम्परणा वा प्रकाशयेत्‌ । तद्विषयकेति । तदबिषयकन्ञातता- सेस्क।रभिति यादत्‌ । सैव वृत्तिरेव घतत इति संवन्धः।; १२॥ एततसमाधानतपि कशिन्मुमक्ुः पतिक्षिपति-यदाकारेत्यारिरिख.रेण्वा- यदाकारा वृत्तिरमवति नियतं तद्विषभ्को मवेतूसंस्कारोऽञेति बत सरणिर्नेव सघटा । न वर्पाकाराऽन्याप्यभिमतिमितावृत्तिरनव- स्थितेस्तन्नां तस्याः स किट न ततस्तत्स्थतिरपि ॥१६॥ तदुपपादयति । नेत्याद्यचरावन । अभित समपिम्‌ | वृत्याकारा एतादश अन्याऽपि वृत्तिनं इत। नेव प्रत्यन्वयः । तथपि हेतुः । अनवस्थितेरनवबेरि- त्यर्थः ; कदितमाह्‌ । तपिल्वादिकशषेण । तत्तत्स ¶ कारणात्‌ तस्थाः वृतैः। सकागात्स स्कारः । गो फिड नेव संमत्रतीति दत्‌। अय फ तदह । न तत इत्यादि । ततः सस्कःरामावात्‌ । वल्स्मूिरपि मति परमत ॥ १३॥ ततापि कशिन्मुमृक्षः राङ्कव । नन्वेवमपीतदादन्दुवञ्यषा- नन्वेवमप्डस्ति न सरव्यवस्था यज्ज्ञानता व्॒तिगना न मुख्या । तत्पस्छतिः स्याद्वन स्वल्वमल्या ततः स्मरतेः त्यदूमि ताहगेव ॥१४॥ तज हेतुः । यदित्मादरतरिप्या । सत्यं ज्ञानमित्यदिशरुञः कूटत्यवल्ञण्पेव नित्यस्वपरशाश्तेन मृख्यज्ञःनत्वं॑तत्पपिविम्बपरम्परया बुद्धिवृत्तौ ज्ञानत्वं तु गेोणमव । तेन तनागजन्यः संस्कारोऽ, मण एकं । ततस्तज्जा स्मृतिरपि ताट्ग्नो०प बन्वयः। ए; प येऽदकरत्प चेतवृ्तिप तेगात्यकतेन तदूकर- युः >1रऽनवन्पाः तत्तत्‌ ` प्क रदरहम स्मृल्यमभाव ईत्युकतं तदनुमवक्विरोघानेव ९ ८८५६५ किम्‌ ज्ञनह्व,पृठवतेय पतूतत्कःरःदेरमि तथलोव युक्तं मब ।६ि भावः ॥ १४॥ एवं पूरक परति पयव सपावत्ते-रती परादि ाठिन्या- इरयन्ग्धं मरतीय;ख्यःः प्राहस्य गोचराङारयैव। माक तत्त्वः सक्ष्पमि घ्नं समेर्तत्यवं संस्क।रात्त्युमिः समतेति १५॥ माचरो (भपय? । पत्ल५स्व्तटूवृच्वच्छन इव्यर्थः । पसमित्यादि । शस्ी ध्वष्व इत्यादि चिन्मात्रे साक्षित्वं हि सकष्यनिहूपितमेव । वत्‌ य परते वृस्यात्मके नट वेत्सोऽपिं सी नष्ट इत्युपचर्यते । तथा चान्तःकरणादौ वोधेक्यातदिः ३५५५ वुश्युपादान सक्ष्पतयाऽस्थानरक्षणसस्कारसंभवार्समृतिसभवः समवित एवेति भाषः ॥ १५ ॥ अश्रापि संदिहानः कश्िग्जिज्ञा तः पृवं सिद्धानयिन्दादिसंमतं प्रमात्रा दिस्वरूपमनुवदति-वक्षरित्यादिस्लग्धराम्दाम्‌- चक्षद्रारा षटाद्‌न्करलयति पनसो वात्तिरत स्वदेह - व्याप्त भागे तु या चसखतफलति भवेन्मा प्रमाता च कृतां । चक्षुस्तद्राचरान्तगतसरटतरेतद्धिमागे त मास्या च्छाश्चे पानं क्रिया च प्रामितिरपि तथा गोचराकारभगे॥१२॥ कयि जानाति । चक्षम्नद्रःचरत्यादि ॥ चक्षस्तद्विषयमध्यगतातिनरटय्‌ ण्डःयमाननक्षुवृत्तावशिषटब्रादधवृत्तिविभाग हन्यथः । सा प्रतिबिभ्बितवित्‌ । वथेवम्‌ । भोचरेति । विष पाकारतदंज इति यावत । प्रमितिरपि ॥ १६॥ तस्पेति-- तस्य ज्ञानीयकमत्वघटनटङ्ृदभिभ्यक्ति रग्यत्वनाभ्नि स्यादुस्यास्त प्रमयं किट विषयगतं जद्यचतन्यमव । अज्ञात चक्तदेव प्रामतिफलमिति ज्ञातमेवोाच्यतेऽतः पृथाप्येते न साक्षी विरूतिमजनतस्तस्य कौटस्थ्यतश्च ॥१७॥ ज्ञानयित्थारि । वत्तज्ञानपयुक्तकरमतसंपादकामिन्यक्त्यहत्वाख्ये । स्यादि- वि पूर्वेणान्वयः । फटिनमाह । अत इत्यादररोषेण । एते निरुक्तशवदियः पअ्वापि सक्षी न । तत्र हतुः । विूतीत्थाहि ॥ १७ ॥ भवत्वेवं तेन प्ररूषे किमित्यत आहएवं वेध्यादिवसन्ततिटकषा-- एवं च संस्छृतिमवस्मतिसेद्धयेऽपि सक्षी कथं ननु मतिप्रतिविम्ब एष्यः | इत्याकुले प्रतिसमादधिरऽपरेऽसावनज्ञानवब्त्तिजानितः स्मरणस्य हेतुः १८ अथे मावः! पर्गकताहेकारादिवतिसक्षी तनाशेन नर्यतीत्याक्पक्रिपा तावदेवं सत्थनुबितेष । वृत्तिनाशे नाशस्य स्वकीयतसतिविम्बतवमन्तराऽनुपपन- त्वा्दाङ्गीरतावुकतपश्चकान्यतमत्वापततेशवेति । समाधते । इतीत्पायतराधेन । ` असौ संस्कारः । अज्ञानेति । अन्ञ\नव॒ततिना राजन्य इन्यर्थः ॥ १८ ॥ तदेवोषपादयति-्युत्थानो तिवत्यादि शादृखविकीहितेन-- व्युत्थाने त्वहमः सखस्य च यथा स्पृत्येतदा स्वीकृता बिथावत्तिरिषहापि मेव न कृतो हेतुः स्प्रतेः साधने । ६५५६ ध्थाख्यासंहिर्ता-~ अन्यक्षानवति क्षणेऽपि तमसो वृतेः परं संमवाः दारावाहिककालकाहमिं न किं भृयात्स्पृतेयुक्तता ॥ १९ ॥ सुपेः सकाशादित्यार्थिक । अहमोऽहंकारस्य । स्मृतये सुखमहमस्वःण्स॒ पति रमृत्मपपर्था दृत्यथंः । तदा सुपि कटे । सीता विवरणाचयिरङ्खःरनेति रिदनन्यन्द्रादो पमिद्धमेवेति मावः | नन्‌ भवत्वं सुषुप्तौ अपरषटादिविष- यकङ्धानामावादुकःमृ.युपपत्यथमन्ञानवत्तिखोरतिः प्र॑तूदराहतज।अदा्रकाःडे- ककृान्ताऽऽर $ नादिजन्यसुखस्मृन्य।पादिताहंकारस्मृत्ये कथमसौ उपपद्ेति- चेमन । बाधरकमःवादितिरज्ञानामातरम्य ततापरयोजकलाचेःयाह । अन्यत्याद्य॒त- राधनं । निरुत्नःयद दक हकारः रिस्मृत्यन्यथानपपततेरिन्याशयः । उकन्थार्य धःरावाहिकः ठकार -मृतावपि अतिदिशति । धारावाहिकेत्यारिगेषेण । एते नाहं ब्रह्मसमा द्विसंपज्ञातारिसमाध्यरग्रहोपसनादयो व्याख्याताः ॥ १९॥ तापि मतन्तरानुपपत्ति व्यद्धव्य- समाधत्ते । येषामित्यारिपहर्षिण्या-- येषां नो मवति सरषतिकाटिकी माऽिधाव्त्तिरपि सखावपदनार्थप। तेषां स्पत्कथमहमः स्प्रतिः सयुक्त प्रागक्तत्यतिविकटं जगः परे न सुपुप्तगव्ज्ञानं नाज्ञतिषमिति स्मृतैः । काटा चप्वद्यानतातृनघ्वास- स्थातीतमागितिवार्विकनृवापिनागिच्यथः ॥ २० ॥ कि समाषनें जगृरेत्यन अआह-अङितवादिरहःण्या-- अहमिति ना वृतिनव प्रमाऽकरणान्भनो न च परि -ते.तःटक्नस्मादपा^तसमवसा) नच कथमयं साहं शओपानिति स्थुनिरूच्यते यदिह खल सा सत्ता + स्प्रतिम्ु न वाडहुमि ॥२१॥ अहपित्यषहंकाराकारा भने वृत्तिः प्रमा नेव मवति । कृनः । अकरण स्थाः प्र्क्षादरिपमाण।जन्यत्वादित्पथः | नच वत्र मनः करणमिति सांपतम्‌ । ताद्‌ क्यरिणतेः जहमित्पाकारेण मन्त एव परिणामादिति यवत्‌ । नहि परिणा मयुपादनि दृष्यदैः करणत्वं दृश्यते । एवं तर्हि रिहपाऽसावित्यव आह । तस्मादिना । साऽहमिति मनोवत्तिः । उपास्तीति । मने ब्रहेत्युपासीतेत्य।दि- विधिजन्या मननि बरक्षघ्ववुद्धिवत्‌भ्रपपमािलक्षणे वास्तीति संबन्धः । तवप्या- शङ्क्य सपाधत्ते ¦ न वेत्यादयुचरार्षेन । यद्यहमितिवृत्तेरुपासिताम्पं तर्हि साहं घो इरिदि आसं सोहमथ श्रीमानिति स्मृतिः कथमुच्यते इतिनचनैव वोधेकयमिङडईः । ३५७ शङ्क्यम्‌ । यत इह सा सत्तामत्रि एव स्मृतिः । नेतु अहम्पस्तीवि योजना ॥ २१५ तत्रः।। कश्चि जिज्ञमुः ठ ्गे-पमारत्याद्ना पश्चचमेेण-- प्रपाणवय्तुतन्बताहनेर्विःेप्रयलनणो- रथानतःवक्ञाद्धवःयमाः पः }रितिरान्तरक्रिया दसाहमादिमोाचग तु वतिरस्तना कथं हृदाऽपि चन्द्रियत्वतःऽपर वम्तमाननच्नता ॥ ९२ ॥ ह१।दरहः ` अग््यरति । मानः २ + सडापि परञ्ददेद रमाधन--ह-ः र :- ००4 ह मंज्ञयिनं ग५ज्जग. पर एदा सिदिरड मानसी । पने इा(-द2न्य व शका बत्रगम्य तप. प्र, भवः॥२६९॥ दन्द अ. ` शण्य ननस्तगुः ससद स्रु मथा म्पात्तथा कषा. [ 4 6 नि श ५: [पिर .. “4. । त~ सिन्वान तः क रमःणनयं जरत्‌ | तदृ ध ह क, परः {गङ्भता ; समा = धरन "स्वः ए अहमिस्यदिष्छा । जनु दि स क 1 #* ® | ी मनस्‌ दै उन ननु ` न्वः 9 "नन च ब्‌ ह, थाद्डेदेन दररमारनःाद ; कृत तदश , एव चव भरक्रादि तु दारमावमे- कुः प्रावः | २३ ॥ तथ।: अः । परं ङ्के ~, न्विता कवततेनैव-- नन्‌ नेदमपि प्रहास्यत तमसो नो यदिदं धिण क्षयः, हि सोऽस्ति न शा कतरूप्यमप्यवमा 2: दिह फेविदूिरे ॥२४॥ रतरान्ऽथानुप्प्तिं पमाणयति । यदित्यादिना । यदि बाह्मयाऽपीदमर्थिष- ` यकमन)वृस्य। अज्ञानभेसतमद्धोकरेति चेत्‌ । तर्हिं वत्तादात्म्पापिन।रिहानीन्र- पदाक्तिपरभित्था रजतभ्रष एव न स्यादित्पथंः। अत्र ई समावानमतस्वद्श तारथति । इटेष्ादिना शेषेण ॥ २४ ॥ किम॒विर हत्यत आह-ददमं शेत्पादिमाखमारिण्या-- इदर्मशपिष।नकेऽज साक्षादिदमाकारधिषा मते$पि बरोह । सतु हइाक्िमुखांशगोऽस्ति तेन स्फटमेको रजताशेबेध्भो$नरत्‌ ॥ अग्र इदं रजत पित्यादिभिमस्थते । इद१शेति । साक्षात्‌ इदमाकारद्स्वा । भह भन्ने गते सत्पर्पातयर्थः। स तु मोहस्तु । शकीति । राक्त्वाचविषनि ६५८ ष्याख्यासंहिता- विषयन्‌[संबन्धेन विद्मानोऽस्ति । तेन एक इदं रजतपिर्तादिमंशेन सह ताई{- त्पमाष इत्यर्थः । स्फुटं रजतादिविप्रमोऽमूरित्यन्वपः । आदिना रभ्बूर- गदिः ॥ २५ ॥ फटितमाह । इत्येवेत्यद्न्विवजया-- इत्येव विश्रान्तिषु भातमान आधार एवेह सदेद्म॑राः। भतोऽस्त्यधिष्ठानतयेव इाक्त्याथंडाः सकरायस्वविमोहगो चरः ॥२६॥ नन्विदं शस्या ऽऽधारतवे फं मानमित्यत आह । मवोऽस्तीति । संक्षिपशपै- रकारादीनापिति शेषः । एवं तर्हि रजताद्यभ्यासस्य किमधिष्ठानमत्राऽऽह । भविष्ठानतयेवेत्यादिना । ननु किमािष्ठानसमित्याङ्कमक्षां क्षपयंस्तं विशिनष्टि । तक पति । कार्यं रजताहि तेन सहित एताद्र णो यः सविषथकः राक्त्पवच्छि- खयेतन्पविषयको यस्तूखाज्ञानविशेषारूपो मिमोहस्त .य गोचर विषय इत्यर्थः, ददुक्तमद्वेवसिद्धो । भरनोपादान ज्ञानातेषयतमधिष्ठानत्वमिति ॥ २६॥ अत्राप्यागङ्क्य पदेव सगाप्ते नष्टं बेटित्वारिगार्बडविकंःटितिन- नष्टं चेदिदमंरानिष्ठतिमिरं संमिनमेतेन फ मायाटरप्यमहिर्विभाति न भ्रवा तादाल्म्यमाप्तः कचित्‌ । एवं शङ्ककमेक आहरिद्मो नशऽपि चाऽऽविधको- राक्तिश्छादनरुज्विश्वामिव तद्विक्षेषरक्त्याऽस्ति वत्‌ ॥२५॥ विमिरपन्ञनम्‌ । एतेनेदपंेन ! सेमिनं मिधितमिर्‌ं रजतमिति तादास्याप- लपित्यथः | एवारशं हृष्ये किं मायाक्तथ स्कन्‌ । इवं शक्तिरिति प्रावि. वपीमूतेद्मंशपच्छिनगक्तिपिषयकं तूखाज्ञानमेवोक्तमनमसापयी तन्पध्येऽषया- स्तस्या नष्टस्राजेव तत्यनीयादिति यावत्‌ । नहि जटमेखनननरा कठाः के. बठमृदा कखगं कर्व कृाठः । तत्र व्यतिरेकेऽनु मवविरोधं बराषकमाह । अहि- रित्यदिपृषोषगेषेणं । अथेतत्समाधानं विशदयति । एवमित्याधु्रार्षेन । हद्म हदरमशस्य । आविद्य अविद्यासंबरिधनी । छारनेति । अवरणका- रिणी । शक्तिथंद्यपि नष्टा तथाऽपि । सैति । तत्वविदो यावतूपारम्यं भासमान- जगदिव । तदजवम्‌ । विकषिपशक्तयाऽस्तीति सबन्धः ॥ २७ ॥ त्र दृष्ान्तवेषम्पं राङ्कते-नन्वित्यादिवसन्ततिठकया- नन्वीदशां विषममेव निदरोने यन्न प्रातिभासिकमिदं स्वविदोऽ- * स्त विश्व । बधेक्यसिद्धिः । ६५३ न व्यादहारिकमापि प्ररूतं तु रूप्यमित्थं क साभ्यमनयोरिह साध्यसिष्ध्ये ॥ २८ ॥ पाविमा्तिकतवं हि बह्नज्ञनितरवाध्यत्वम्‌ । बकषज्नानेतर'बाध्पतवं तु भ्पाव- हारिकत्वमिति शइक्रिहटजतयोरुक्षण समन्वयः क्रषाद्विज्ञेयः ॥ २८ ॥ ननु एवं तदि किमत्र समाधानमित्यत आह~-इतीत्थादि तेर इत्याकृल प्रति जगद्‌ नसिहमट्टोपाप्याय उकरजतप्रमतः परा त। नैवास्ति मनभिदमा८तिव्तिसिद्धावध्यस्तमेव हि परिस्फरति भ्रमे | यतर्‌ ॥२९॥ कुताऽत मानाभाव इततराऽऽह । अध्यसतमेद हीत्यादि रेकेण । एतम्परदी- मूतं तु तक्षेमशारीकपि । तद्या । अध्वलनय हि पलिल्कुरति भरेषु ना न्यत्कृथचन १।६५्फृरति भ्रम्पु । रज्जयशुःकरकठत्पमरुक्षिपितचन्देकताप- भतिकानुपरम्भनेनेति । यच्यक्मद्धेतो र! अध्यस्यमेव १रिस्फुरतीति हि इति परसिदधमेमेत्वन्वयः । रिष्टंत स्ट ॥ २९॥ तामि रङ्कते-नन्वित्यादिस्व।गवप- नन्विदं रजतमित्यनुमतो प्रिगिरविषयिगी बत बत्तैः। संस्फटाऽपलपितं कथमहं स्रि रे केषपेककवृस्या ॥ ६३५ ॥ विरते । इदंलपकारकरजतविरेऽ१विषयकेकमबवृस्पय्थ॑ः ॥ ननु. इत्यादि स्याःत्यन्तं सररभ॑व योज्यम्‌ ॥ ३० ॥ अत्रापि समाधत्ते इतीत्पाद्पमिताक्षरष(- हमि संदिहानमपरे समाद्‌ध रजपारूतिः किमिति वत्तिरिष्यताप्‌ । ` रजते तु साक्षिपरिमास्यामेर्यसाेदमाकृति्मंव ति वृत्तिरदया ॥६१॥ ननु रजताकारवृस्यभावे तद्धानं कथं समूपपचयेपेत्यत भ।ह । रजतं वित्य चरार्न । तुशदः पृनरथं । फलितमाह । इतीत्पादिरेषेण । इति हतोः । भसौ इदं रजतमिति भ्रमे प्रथममनुभुषमानत्यर्थः । अद्देया केषर। ॥ ३१ ॥ अन।०।शङ्क्थ ५।ग१देव समायतते-पमिन मि दिशदूखविक्राडिवेन-- समिन प्रमिभाति रूष्यामिदम। साधं तदेवं कथं सिध्यदित्यतिसङ्टं भरति समाधानं परे संजगुः। षततिः प्रामिदमारतिमंवति वै सामन्यतो मानसी रान्तः स्याद्य सा त्विदं रजतमित्याब्िकौ चेतरा ॥६१॥ ॥। ६४० स्याख्यासंहिता- ष्यं रजतम्‌ । इदमा जरपस्यङीयरोक्तिकेदमंरेन । साप समं संभिन्नं वदिप पिनपित्व्थंः । एतादृशं पतिमावि प्रतीयते यत्तदेव रजस्थ सःक्षमेक- भास्प्वनेद्भेकाकारवृत्द्कका पक्षे कथं कथा रीत्या सिध्येत्‌ समुद्य इत्यनेन धकरेण । आतिसंकुर सैदिह्टानं जिज्ञासु परति रेेऽन्पे अवार्पाः सजगुं कृथयमासुरिपि संबन्धः । तदेवस्षमाधानं स्ट ति । वृ तिरित्मादयुतरार्धन ५३२॥ इहापि सैदिहानं केचित्‌ जिज्ञासु प्रत्यप नचानतेवं समः धुर. ६- भानस्येकेत्यादिना पूवैवुतेने-- मनिस्यंव विभात वत्तिरदमादयाका!र3.54।व.। वाईन्या काचिदपि ज्रमन्तमपर शहुग्यवय्ां प .1. । हो मोहाविदमंराततन मनोवा त्र्यः 4२, २६ दूयते रजतं तदाप ति.ःम्कव^ + तार. ४; ५ आदिना र्यम्‌ वानवन्येर + व्व 1 व + {1 ,434द` त। हदमेरश्च तत्समा 4द्केरा ५.५ पृश 14 द. ५ प्प बिदधते एवाद्ृशे चि? ते मोषर्‌ वः यपोरेमे तक 6 | तेण + र्जम्‌ निव चनी ₹रत्य 4 । 1; च ^; । 1 छतः (कस्र्‌ र्दद? भ] वभोवृत्तिरविधार्वारर (4; । दास वनल्वरदत्ण सन कुर्वति स्वयः हत्यन्ववः ॥ ३३ ॥ एवं सर्वल्यवस्यावां भ.यल्या पष यां सत्यामपि पिन्यः फितरत वतिनिगेपपरयोजनत्रया्पे ५६नरकन्यं सदः न्यस एव स करमरानुकःरमाग ङकक्प तदू१्‌रम सयवच. {नता दज 4; नन्वीश्षोपममेव जव इह किं स्व.समक्रकारोननोा जानात्येव षट। विके ;कभिपि तद्धानऽध्य विमता । श्यारङ्क्य परा समाहितममूलिद्धान्तटेले स्फटं धेरि "{मनप्रयोजन५लं बेधाज्य तजरा्तः ॥ ३४ ॥ निरकपोनरुक्त्थभेव विशदयति । र रपममेवेत्यादिना । सिद्धान्ते इतथाकहकय परा पृतेर्मियमनपभोनतं तेषा िदुप्रायादितिपकारकम्‌ । समा हिवषमृदित्यन्वयः । अय अनन्दरम्‌ । 6 तसिदम्तठेर ए । अग्रतः ।३४॥ क्कि रतं तद्ाह--जति वेन्यादिमग्द्‌क्रान्तबा~-- जति चेदं रजतमिति षीमोचरदेर्धिचारे हाने तचत्करणनियते स्तः परोक्षापरोक्षे। बोद्धेक्यसिद्धिः । ३६१ एव वान्त्ये प्रथम इव भागाचरे साक्षेणेवा- स्त्वित्यारङ्क्य नितयमुदितं यत्तु वत्तेर्निमित्तमू ॥२५॥ इदं रजत(पिति्षीगोषरारेर्विचरे जाति सति। तत्तदेति । स्वस्वसाम- गरीनिर्णीते । परोक्षापराक्े ज्ञने अपि विचारिपं स्तः । बभूवतुरिति सबन्धः तब किं प्रकृत इत्यत आह । एवं वेत्याद्य्रा्धन । अन्तये अपरोक्षज्ञाने । वयम इव परोक्षज्ञान इव । गोचरे विषे । म। प्रमा । साक्षिणैव अप्त इत्याराज्क्य त्रितयं विदुपरागादित्रिथं तु यतृवृत्तेनिगमनपयथाजनमदतं तदनरुकमस्तीति योजना ॥ ३५ ॥ ॥ तदेव स्फटयति-विद्परगेत्यारिदुतविखम्बितेन- चिदुपरागमश्दं जितयं त्विदं बत गरो प्नरुक्तमिबास्ति मे, तद्पनोदय दनद्यानिपे तदभिसंधिविकाससमेधनेः ॥६६॥ तत्पोनरुक्त्यम्‌ । इनेषि । अत एव । भो गुरो त्वम | तदित्यादि । तेषां रन्थर्तां योऽभिसंधिस्तार्य तस्य यो पिकासस्तस्य यानि संमेधनानि अभि- वर्धनानि तेरित्वर्थः । अपनोदय निरास्तयेति संबन्धः ॥ ३६ ॥ एवं संपातः श्रीगृरुस्तद्त्ववश्यां कथयन्‌ रिष्यममिमृखयति-भाकर्ण- येत्यादीन्दरवजया-- | आङणंयात द्विविधा व्यवस्था श्रीदीक्षितोक्तेः प्रतिभातिमेत। यत््वंपदाथः फलमागितीन्यः पृनः पनः सपरिकोध्यतेऽद्धा ॥ २४७ ॥ अत्र तदुपन्यस्वपोनरुक्त्यदोष विषय इत्यथः । फ तत्‌ दरविध्यमित्यत अ(ह पदित्यादिसधन । यद्यस्मद्धेतोः । तंपद्‌थः प्रत्यगासा । कठति । अपरच्च ध्वारितरूपमुक्तिफठम। मित्यर्थः । इति हेतोः । ईज्य: पृज्यः । अप एव । भद्ध साक्षादेव । पृनः पनः । वारं वारम्‌ । संपरिषोध्यते सम्थकृ्‌ परार्वनाच- परहस्यानुरूपभेव १रबोष्यपे वुमुत्सुबद्धिसमधिरोहधोगथा्थं सवा विरोषेनेव(- ११ हति सबन्धः ॥ ३५७ ॥ मनु भवत्वेवं परतिज्ञातदिषिधरोनरुकंत्यन्यवत्था मथ्यं तावदषमेकस्तस।२४ परं त्वपरः क ईप्यपेक्षायां तं सक्तेपं संक्षिपरति--फि स्थूगेत्यादिपह पणी - परवाषन-~ किं स्थणानिखननवच्छुतिनं मृयश्ठान्दोग्यादिषु कृथयत्यखण्डतस्वम्‌ । द्वा प्राङ्किगदितमेव चार्‌ जीवन्परक्त्यथं पनरपि कथ्यतेऽनृकम्प्य ॥ भुविः । छन्दोग्पेति । अत्र हि पृष्ठे ववृदुदाखकेन पितवा भरेतकेतुं प १६ ३६२ व्याख्यासंहिता- एवं तेत्तिरीयके तवद्ररुणेन पित्रा भगं पृत्रं प्रवि पञ्चवारं तयरदाद्रवाच्या ब्रह्न विवार एव कर्तव्यलेनाक्तः । तथा बृहदारण्यके तवधाज्ञवर्क्येन स्वप्ना भेत्रेयीं प्रति नवा अरे प्यः कमाय प्रतिः पिमो मववीत्याघ्नेकय(षैस्त न्तयामिब्रह्नणे यः प्रयष्यां विष्ठनित्याद्यनेकपयाथरदरेन आल्मवापदि्ट इतिं हेतोः स्थण।निननवत्‌ । मृषः पुनः पुनः । अखण्डेति । नज्ञलिक्यं न कथयति किं पददवाक्तग्रन्थरहस्यमपत्पभिप्रापः । प्रति तसमस्‌।ति पहाव।क्थस्य नवृत्व उपदेश अम्नायत इति प्रसिद्धमेव । आविर परृदपदेशादिति सूम्‌ । पौरू५ शति पाम्धानो चित्यास्वरसाद्ाह । यद्ैत्याधुत्तरा्षन ॥ ३८ ॥ उपहरति तत्वाय यय-- इति पस्वद्ङमतानभिक्योक्त्या माक्षिभास्यमख्यस्य । उपपःतेरिह कटानामिन्दोरिव राकया कलङ्कादंः ॥ ३९ ॥ त्यक्ञ(नपदित०१ि स।दोणस्तद्‌।दिभास्तकत्वादयु११तः॥ १३ ॥ हत्य क्त्य । इह अनथ १६ ठछ)कं । पञ्वद्रवि। पक्षे तत्व॑ख्षानाम्‌ | रकष क्त्या । सक्षत । रकथा । इन्दो : कचङ्क।१ । उ (पतिर तर्वन्वपः ३९॥ इ(1 श्री 2 अज्ञान ० दपपत्तिः॥ १३॥ अथ रिष्पः श्रीगु ५६ वद्पदिशाथस्य स्वेनावधारिततव ध्वनयनखिट- प्रकरणानि सोकल यथाकम समनुव्द्षि-अीत्य। 2१ ममूरपिजिषा- द शव॒ततेः-- अथि गरूवर्‌ ताव्च्छीमदडघ्रेभसादा- च्छरवण।पेपवेचारश्चन्द्रहग्भरमिसंस्येः प्रथमत इह शाच्रारम्भ्ज्रायवे मम सममवदाराच्वपदाथस्य इाद्धिः॥ १॥ देति । अङ्कानां वामत गपिरितिनिषमात्‌ एकरवशत्य(पिकक र - ततच्पाकेरित्थथः । एपाद रः पद्येरत्य। यकम्‌ । शाखेति । अथात ब्रह्मजि- लारा[तयाक्ल।*{६उ6१। वदच्वत्‌ भ^ति तुक ववर्ष दृत १११॥ १॥ तद्‌।न्वात-- तदन निगदितं च ब्ह्मलशक्ष्म द्वितीया धिकरणपरवादेरष्ट।भेस्तज चाऽऽये कथितममवदेतचार्‌ राभाक्षि्तख्ये- जंगदुद यनिमित्तायेकमाषारणं तदू ॥२॥ बोट फयाभेद्धिः । ३६६ बह्लेति स्वरूपतरस्थतमेदमिनव्वन द्विविधं बरह्मखणमित्यर्थः । अष्टभिः | दीयेत्यादि । जन्माद्यस्य यत इति द्वितीयाधिकरणतासपयप्यारोवकोक्बि- ाररिति यावत्‌ । निगदितं कथितम्‌ । अमवादेति रोषः । एवं चततरख्टविधेषु तेषु किं किं विचारितमित्यत्‌ आह । तत्रत्यादिना । जगदिति | आदिनोषा- दानम्‌ । तत्‌ ब्रक्षरक्ष्म । एतन्ममपरोक्षम्‌ । अत एव चारु सुन्दरम्‌ । रामेति । ब्रयोरिंरातिपधेः । कथितम्‌ । अमवदिध्यन्वयः ॥ २॥ अथ द्िनीयपद्ाद्पतिपाद्यमाह-उपादानत्यादि मजंगपयतिन-- उपादानवदे द्वितीयःशटाग्मिठयादरपि स्पषटमक्तं तदासीत्‌ । तृतीये तु तच्रन्दुवदैः स्फुटाक्ता प्रतिच्छायताऽपीश्वरस्येह पयः ॥३॥ उपादानेति । अष्टेति । अष्टावि शतिपयेः खयदेरपि । जन्यजगन्जन्मस्थि- तिपरयाख्यविकरत्रथस्यापीत्यथः ॥ तदमिननिमित्तोपादानं ब्रक्ञेति यावत्‌ । ततीये त्विति । इन्दति | एकवत्वारिंशत्पथेरित्यथंः । इश्वरस्य । प्रतिच्छा - यता प्रतिविम्बता । प्रतिमानं मतिविम्बं परतिमा प्रतियातना प्रतिच्छयेत्यमर्‌ः॥ ३॥ एवं चतुर्थादावपि वदाहि-विम्ब शतत्यादीन्दवजया- विम्बेराताक्ताऽम्ति चतुथं एव यचाम्बराम्भोषपितेस्त्‌ पयः । दिक्संमितस्तैः किल पथमेऽपि प्राक्ताऽस्त्यवच्छद्पराऽपि बादः॥४॥ बिम्वेश्चरतेति यावत्‌ । अंम्बरेति । चतारिंशत्सेष्यः पथेरुक्ताऽस्तीति सबन्धः । दिगिति । दृहासख्यफैः । तैः प्ेः । अवच्छेदषरः प्रिच्छेदेक- पधान इत्यर्थः । अवच्छिनवादः प्रोक्तोऽस्तात्यथः ॥ ४॥ एवं षष्ठादी किमृक्तमित्यत आह~-उक्तत्यादीन्द्रवजरयेव- उकतेकदेहादर यजोवताऽपि षष्ठऽटरामेरथ सप्तमेऽपि । अनेकदेहेककजोवतोक्ता भ्रदेशिकेः सयमितेः सुपयेः ॥५॥ एकेति । एकशरीरेकजीवव।तेत्यथः । अष्टेति । अष्टिं शत्तंष्टयाकेः परेः । उक्ता प्रतिपादिताऽ्सीति सबन्धः । अथ तदर्ध्वम्‌ । भ्रीति । श्रीमत्‌- तद्गुरुभिः । सूर्पोति । द्वादशरसख्ाकेः । अनेफेति । अनेकं ररीरकजीववाद्नै- . त्यर्थः । सप्तमे सुप्ेरुक्ता कथिवाऽमूदिति योजना ॥ ५ ॥ अष्टमे किमुक्तं तदह बद्ादीत्युक्तवत्तेनव- बद्धादिजीवानुमवव्यवस्थाऽन्तयेऽग्न्यश्वतस्तैस्तु तदथ॑डद्धिः। पड़ेव वादा हि मता दितीयसते परौ द्रावनुषङ्गतस्तौ ॥ £ ॥ ६६४ ष्याख्यासहिता- अन्तये दवितीयसुप्रीयेऽ्टम वाद्‌ इत्यथः । अघ्नीति । ऽपधिकसप्वतिसेग्या- कृपद्योरति यावत्‌ । तेस्त्विति । निरुक्ता्टसख्यकेवंदेरित्प्थंः । वदर्थति । त्वमसीति पहावाक्यगतततदाथस्पेश्वरस्य स्वरूपविवेचने भवीति शेषः । नन्‌ किमेतेऽ्टावपि वादा इश्वरस्वरूपविवेचका श्यत आह ॥ षृडेवेवि । परावन्तिमो ॥ ६ ॥ . अथ शास्रयोनित्वादिति तृतीयाधिकरणस्य विचारः कतिवादृोरत्यषाऽऽह~ तृनीयति-- तृतीयसृचरस्थ विचार आसीदाद्श्चतर्भिः खलु तजर चाऽध्य । हशास्य सावंश्यमिमाकषिाभस्तदग्रे षडश्वेः प्रतिक मोसाद्धः ॥७५॥ एवं चेत्तत्र प्रथमे वादे किं प्रतिपाद्यत इत्यत आह । तत्र चाऽऽ इत्या- द्विना । इमेति। अश्विंशतिपद्यरी शस्य साव्यं सवज्ञतव विववितमस्तीतया- धथिकणान्वथः । अथ द्वितोषे किं प्रतिषाद्यत इन्यत आह । तद्र इत्यादना | षट्सपततिसेरूयाकेः प्येः। पतीति । परतिकषव्यवस्था परतिषादित।ऽस्तीत्यथः ॥७॥ ततस्ततीयादो किं प्रतिपाद्यत इत्यतआह-सारक्षात्यादिना- साकषिस्वरूपं कथितं ततीये नवााक्षसंख्येरपि पद्यमुख्येः । तद्धास्यभिदधिः सममच्चतुथंऽङ्कपावकस्त प्रथमेऽन्तरङ्कस्‌ ॥ ८ ॥ नवेति । एकोनं ात्संख्याेरित्य्ः । एतादृशः । पेत । कथिषमा- सीदिति संबन्धः। तद्धस्यति । साक्षिमास्यनिर्णोतिरित्यथः। अङ्केति । एको- नचत्वारिशतद्यश्वतृर्थं सममूदित्यन्वयः । प्रथमेति । द्विषीये जन्मादिसूत्रे अङ्कः तावर्यविचारदारा निरुक्तकारणत्वपिक्षित सर्व विषयज्ञानकथकत्वेन साधनीमृतास्ते- चत्वारोऽपि वादाः सनीत्यथः । एवं च प्रथमे सूत्रे भेक्षितं दितीपेन पूरितं तत्र तत्तनीयेन त्र तच्चतुर्थनेति कमातृरोषरोषिभावस्तेषापमिति भावः । ८ ॥ ननु भवतु एवं अयोदृशापरकरणवदेः सूत्रपरपाथैवि वारस्तवावगतस्तथापि अथ कि पृच्छसीत्याकाङ्क्षायां तत्र प्रश्नमुपन्यस्षति सूत्र इत्यादिसग्धरया- मे वेदरिरःसमन्वयपरे तुर्येऽखिलद्ितिनां जीवन्रह्यावेमेद्भञ्जनमलं यत्संमतं निरद्रयम्‌ । त्किं स्यादत कायहेत॒वपुषो्जविरायोरम्भसां निध्य॒म्यादिवदेव वोत कनकाटठंकारवत्समतस्‌ ॥ ९ ॥ वेदोपि । उपनिषन्मावरतातपयंपर्यवसानपरायण इत्यर्थः । तुर्यं चतुर्थे । सूत ततत समन्वयःदित्यविकृरण इति यावत्‌ । असिरुत्यारि । अम्मसामित्याहि । पाधक्षयसिद्धिः। ६६५ अर्च स्व(भ।विकतवेन रत्यसाप्यविवक्षया आचदटशन्तः, रतिताध्यत विवक्ष- याऽन्तिषदृष्टान्त इत्याशयः । एवं च षिकारवाद्ष्वसाम्पेऽपि क समरसबदत्वेन ` तमुवरोधिवद्नलातपक्यं नेसर्गिकं फिवा ज्ञामण्यानादिना कृनकाटेकखर्छति- साध्यपिति प्रक्नदयामिपायः॥ ९॥ प्रभनान्तरमपि अमिधत्ते तयोरित्यार्दन्दिविज्रया- तथोरनायोरथवा विमिन्नयोः क्षीराम्बव? जतुहिगुलादिवत्‌ । हत्याकुले मां छपया सम्द्धर श्रीमत्कटाक्षरिव सरायाम्बुधेः॥१०॥ तये जीवब्रह्लणोरथवा दा सप्णेत्यादिश्रत्या अनाद्योरेव विभिनयोः क्षीरा- म्बुवत्स्वत्परूतिसाध्यमेकरध्यं यदा प्रचुररतिसाध्ये जतृहिङ्गुखादिवतलामर- स्थमेतदिति च संदेह इव्यथः । अवः प्रार्थयते । इतीत्याचृत्तरार्घन । भीरनु- पमाऽनकम्पेव ॥ १०॥ अथ श्रीगुरुः समनुजिषक्षुः प्ररतमुमृक्षं परति समाधते--अदैतमित्यारि- सग्धरया-- अद्ेतं जह्य तत दइयमिदमखिलं कल्पितं सायनादि- घ्यस्त जीवस्य माहे श्रतिशिखरगिराज्ञानतस्तव्छतुच्छमर्‌ । तेनेकयं स्वस्वरूपात्मकमपि जनितामं विमोक्षाभिधानं- मात्यज्ञनकनारात्तदासि गतभयं स्िदेकं स॒खं त्वप ॥ ११ ॥ कलितं किरजतरज्जसपसुप्तस्वमादििवदारोपितिपित्यथः । श्रतीति । च- कटटाद्धवेदेको कस्ववणाभमो वितयावत्काम्यनिषिद्धवजनपएवकन्तयाम्पेकपरिो- पाथनिन्तजन्मानुषहितनित्यनेमित्तिकपरयश्वित्तकमनिमखनिरगंरमकरिनिश्ररार्नो- सन्ननित्थानित्यपिवेकजन्परंपनेिकाधलिखविषयविरागसम्‌पजात शमदमिषि- ्षाश्रद्धासमाधानसंपन्नानुपमवुमक्षासमकक्षममृक्षातादितराब्दपरबक्षनिष्ठभी गुरु - रणारुणनछिनोपसदनपवकासभावनाद्यखिरपतिवन्धपध्वंसफरकविच।रितभीम- द्वगवत्पदिकमाष्यशाठिचतुरदक्षणीउत्तरमीमां पानिर्णतिथपरमहंसपारबाजकबरत- मृपदिषटस्वशाखीयोपनिषन्महावाक्येनेत्यथः । ज्ञानतः ब्रह्माहमस्मीति सक्षात्का- रात्हेतोः, इति यावत्‌ । तनिरुकरैतं सुतुच्छमखण्ड बा धितमेवाऽऽका शका्ण्य वत्‌ मवतीत्या्थिकम्‌ । फठितमाह । तेनेत्यादिना । अ्ननेकेति । विमेोक्षाभि- धानं जनितां मति यत्तदुर्षात्यादि स्ररमेव ॥ ११॥ उपसंहरति एवपित्याध्ार्यया- एवं अयोद्रामितेः पयेवादे चतुथ॑सूत्रीये । उक्तेक्यसिद्धिरेते वादा विधामिताः सवे ॥ १२॥ ६६६ ष्याख्यासंहिता- चतुर्थीति । समन्वयस्रसंवभ्धिनीत्यथः । रेक्येति । ववस्य कसिपितलेनै भगनकाष्ण्यवत्‌ स्वतःसत्ताङन्यत्वरक्ष[ ण -मिथ्यात्वपृवकाधिष्ठानीमूतनकीन- मानरक्षणस्वप्रकाशपत्यगदरेषत्रह्लातपेकथासेद्धिरिति यावित । उक्तनिरूपिताऽस्ती* प्यथः। एवं च वादसेटणां वदरस्ान्ध्वनिनेपमिनोति । एत इत्यादिशेपेण ।,१ २ अथोक्तमंपृणंप्रथमणारिच्छेदपद्यसंख्पां प्रख्यापय? खोका इत्पाचावयेव - म्टोकाः क््माश्वकञरापिताः७१ सव बाधेक्यसिद्धेगेऽमवन्‌ । भराद्यषरिच्छद्‌ऽस्मिन्त्समन्वथाख्ये गराः कपया ॥ १३॥ इति श्रीमत्यरमहसपरिनि।जक(चायमामददूनसच्िदनन्देःद्रसरस्वती पादपदम- ध्री पास्वरूपानन्दाख्पाड "ताश्रमपादुसराजश्रीपत्पदवाक्य प्रमाणक्षारा ज वविहुरण- भ्रीमददेतरियेन्दिरिरमणश्रीमत्‌पृ्टयुपनामकजनस्थानक्षेजगेो टा वरीरतीखर्विनाराय~ णजासिचरणारुणनटिनषटपदायमानान्तःक्रणस्य मोडकोपाब्हयस्य श्रीपश्चव- टीनिवासिनोऽच्यतशर्मणः छतो वोयेक्यसिद्धःवाद्योऽयम्‌प्सवः समन्वयाख्यः सपणः । एकतप्तद्यतरपश्च गतमषपरक: खोक: पर्वं वोधैकपसिद्धिगे । समन्वयस्य अस्मिनाध्यपरिच्छदे । गुरोः श्रौमदाचायंस्य । छपया अमूवनित्यन्वयः॥5३॥ अद्धेतात्मप्रबोधऽत्र गरुवरपदाम्भोजमाच्रपरसादा- तस्वोद्यद्‌वोधेक्यसिद्धर्विकतिरुतिपटा पणं एषोऽय जातः । राके बाणेषुवाजीन्दामेतकिजयनाम्न्यब्द्‌ एवं प्रयतना- दैशाखायायपक्षास्यतशाशेदशर्मादेग्यमध्यान्हकाले ॥ १॥ गो दावरीतीरविराजमानधीपञ्चवर्यां वस्तताऽच्युतेन । विद्यार्थिनाऽलश्य धमात्मयन्तश्रीमदगरूत्तंसदयावलम्बात्‌ ॥ २॥ स्वकौोयचेतःप्रक्षमकासिष्ये यथामति प्ररणयव तस्य । बोधङ्यसिद्धेः स्वनिनिर्भितायाः पणोऽयमासीत्थमो विलामः ॥३॥ ` इतिशीमतूभररमहसपरिनाजकावार्य्रीमददेवसजिदाननदेन्द सरस्वती पाद्पद्‌१- भ्रीप्त्‌स्वहपलन्दह्पाच्युताभमपद्सरोजश्रीमत्यद्वाक्यप्रमाणक्षीराणवदिहरण्‌-, भरीमददैतक्िधेन्दिरासभश्भाितृषषटयुपनामकजनस्थानक्षेव गोद वरीर्वारसपिश्री- , मलारायणशाक्षहरहरिवतुराननावतारीमृवसक्गुरुक्षयशरिसपेग स्पुतशमणम. वि~ धयान विरचिते सरुतमरोयेक्यसि विटक म्रःेशरेवाल "० मिषः पथमोत्सवः पुरब सिपूरथः ५ । लाल बहादुर शास्त्री रष्टय प्रणास्रन अकादमी, पुस्तकालय 1.40 6०/14 41८0 ,5/1451/7 (४110014८ ८५८८0711" ५ 11111115 4110401 (-10/4/} स्नस्त्‌ रो 11158 001२17 अवाप्ति मं० 0. कपया इस पुस्तक को निम्न लिखित दिन्कि या उससं पहले वापस केरदं। 7216०५९ लापा {1015 090६ 0) जा ८८ {16 ५६1८ 1881 51211166 ८10५५. ध की संख्या ३ सख्या ५ 800 ला १९०९ न ८. ८). ~ ‰---- -- ,----------~~----,----~-- .----------* > प 1 ू------~-----> * ----* ---- ---- ©{ 9^।५५ 181.462 ॥||||| (> -> १.५1. | 81. ५82 अप्यत नागर प्रयम्‌ -+->-24+-2 श्रवरा्ति सृ. ^ 40... ध वर्गं सं. पस्तकर मं. ( {2५५ ५0 [२०८१ 4८) ,.. ५ 2 - नह दन “कनः {९१.५.82 4३21 ॥ 1 9 ९१\१४ अन््वुत 1. 84114005 5114571 १। 81011381 4080७01४ 01 ताऽ 5 धता 1155009६ 4८९55707! ‰#०. 2: 10 1. 8००५5 86 1550९66 1017 15 ५2#5 ०11४ ७४६ ॥7)8% 08४6 {० © †668।160 € 21७ ।† ५19९910 - {/ 16 धा९५. 2. ^ ०५४९-७ 0087096 07 25 08156 € ५४४ प्श 0111719 ४४।।। 06 0087960. ॐ. 800८8 1108% 0९€ ॥€१७५४९७५ 01) ।60४७६१६, 8६ #78 15016६10 01 1106 ॥10187180). 4. ?6७110616818., १8७ 8१५ 8९816066 00०।८5 198४ 101 06 13586 874 (08४ 0७ 60051१७५ ०१1 1) ध6 (1081४, 6. 8००८8 1081, 0९1866 07 171४166 11 ॐ)$ ४५३५ 8511811 18४8 10 06 16018666 ©॥ 1/5 ५०४५४०1७ 1169 5811911 068 ७816 0४ ६6 ७०1०५५४९. 1९/0 {0 ८९ 1/175 600 /7९4॥, 1९471 & 1110171