लररदतीश्यभकिजवटेकरोपाहवाभनरािभिः कत जाधन्‌पद्धति ॥ ॐ ॥ धे° शा° स° रा० सरस्वतीभूषणकिंजवडेकरोपाहवामन- राशिभिः कता; घ च [9९ अआवानपद्धातः । क द ~ एतप्पुस्तकं रावबहादृर इत्युपपदधारिभिः गंगाधर बापूराव कले जे, पी, [० इत्यतः पुण्याख्यप्तने ् कर मन्‌ ' महादेव चिमणाजी आपटे ' इत्यमिभेयमहामागप्रतिष्ठापिते | ५ त. आर्नन्दा्रमससुद्रणखय आयसाक्षरैमंद्रयित्वा प्रकारितम्‌ । दितीयेथभक्कंनावृतिः। हा छिवांहनरकाष्दाः १८६९ । खिस्ताब्डाः १९४७। ( अस्य स्वेभवैकारा राजशासनानुस्ारेण स्वायततीरताः )। मल्यमेको रूपकश्चतुदौऽऽणकाश्च ( १०१४ ) | १ प्रस्तावना २ अपृस्तम्बसूजम्‌ ३ विषथानुकरमः ¢ संभारपदिका ५ प्रयोगः ६ आभरेयादीष्टयः ७ मन्वमाष्यम्‌ ८ मीम आधानपद्धतौ प्रकरणानि ` अणपनिका । भीरापदीक्षितानां साहाय्याद्विरचिता मयाऽस्पाधेया | आधानपद्धतिरियं भगवत्पदिर्षेता सदेऽस्त॒ सताम ॥ ; ॥ जानक्यां रामचन्द्रादधिगतजनुषो यस्य बन्धुर्वरीयात्‌ दु्ात्रेय।भिधयः सकलनिगमवित्सोमयाजी सील: । अन्यो दो सीलबियामखगुणरुचिरौ विष्णगोविन्दसंक्ञौ खापडश्रीगणेरो विलसति च महानाश्रयो यस्य कत्य ॥ २॥ स्वाध्यायं केरवाययान्िगडकरगरोर्धीमतः राब्दशाच्ं तन्त बैयाेकं यो बुधकुटतिलकाच्छीविरूपाक्षस्रेः ॥ मीमांसां वैयनाथाच्चिरतरमपदठीद्रामतः भोतवियां तेन श्रीवामनेन व्यराचे कृतिरियं क्षम्यतां विदरः ॥ ३॥ सरस्वतोभूषणकिंजवंडकरोपाह्वामनशर्मा। भाधानपद्धतैः प्रस्तार्दना । भूधरभूजानिर्विजयतेतरापृ । धार्ताविकं फिचित्‌ । परुषस्य बृद्िपूवकारिणः ओय उपादित्तितम्‌ । देशं तिरिष्टकियासाभ्यम्‌ । सा च क्रिया बेदिकी यज्ञरूपा विश्वस्याखिदस्योलाद- धिषी नान्या किलमाणत्वाद्ेदस्य । कथं वेदस्य प्रामाण्यम्‌ | अथंपरत्याय- कवाद्खाकपरत्ययाभावाज्चेति । अत एव तद्विहिताऽगि यज्ञमा क्रिया भेयःला- धनमिति निश्चीयते | ता च यज्ञरूपा किया वेद्चतृष्टयसाभ्या वयीस्राध्या बा। शतवारो वणौ अप्यवायिङृताः । तत्राऽऽास्लयः साक्षाज्रतुथस्तु रारणकरषदो- इनादिदवारा परम्परया । तत्रापि राजननयादौ रज्ञः कष्रियस्येवाधिकारः । बृह- स्वातिसवादौ बाक्षणस्येव । असोमयाजिनः क्षत्रियस्य नित्याभिहों नास्वेब । ८ न राजन्यस्य ज्यात्‌ › (अपण भो० ° ६।१५। १० पाप शशम्बवचनात्‌ । प्र नेदावताऽऽहितानामश्रीनां त्यागो युक्तो गतश्रीत्कातू । वरप ` श्रहश्रीतवं च तेततिरीयसंहित।यां समाम्नायते-'्यो वे गतभयः सुभुवान्मामणी राभन्पः › (तै०सं* २।५। ४ )। अतस्तस्याज्लधारणं वेषमेव समाप्‌ तिम्‌ । निया ्निहोचमविऽपिं क्षत्रियस्य ‹ हेमकाठे गृहेभ्यो ब्राघ्षणाषानं पहिषुयातेनेिवास्य हृतं भवति ! ( आप० भोग स्‌० ६।५। ११) हति होमप्स्याम्नायं सू्रयामान्ताऽपस्तम्बः । तथा ननित्यमन्नधुपस्थानं वाष्थि- तम्प; › ( भाप० भोन्सू० ६।१४। १२) इति सूषरणात्‌ । कबि °वो बा सोमयाजी सत्यवादी तय जुहृयात्‌ › (आरण मो० त° ६।१४। १३ ) ° अयेतां रिश नयन्ति यज्ञपात्राणि च ( ४।२। १) इ्या- श्रलायनननत्राश्च कषेजियेणाऽऽदहिताप्नयो न त्यक्तव्या इत्येव सिष्यदि । वानप्री- इ्ममदानं नीत्वा. भैरव तदाहुः सूत्रितः । यथा मगवानाश्राबन्‌ः- ' तस्मिन्ब्हिरासतीयं छष्णाजिने चोत्तररोम तसिमन्येतं सेवेरायनयुत्तरेणं गाह्य रतवाऽऽहवनीयममिनुखदिपरतम्‌ + ( आश्रध्मूण्त ४।। $५). हेति. । वसादजसधारणमेवाभरीनां क्षश्रियस्योक्रम्‌ । वेश्यस्यापरि वेश्यसब एवाधिकार न बृहस्पतिसवारौ । रथकारस्याऽऽ्वानं ‹ वर्षां रथकारस्येवि ? ते °माग्ज्जाधररपनौ ०सू०५।३।१८) वचनेन प्रापम्‌ । अतः सोऽधिकारीस्वन्ड देतेत्‌ ।" जातपूतरुष्णकेश्चपदःम्पामवस्थाविरेषलक्ितोऽआआधिकारी 1 वर्णंबरपा* दटिमृतमाधानाकरिणं नानुमन्वते आश्रखावनकात्यानापृस्तम्बक्काराः । सा चः यज्ञाफेयेकाविरातिरैस्थास्वहपा । तच पकतिखिविधा । अग्निहो हरौपुणमासवभिष्टोम इति । अन्या विरूतिरूप। । सवा चेयपुभयह्पाऽष्नि- हाभ्या । ते चारय आधानसाभ्याः। तच्चाऽभ्यानं कल्पसाभ्यम्‌ | ते च कल्या कात्यायन्‌[पदायनापस्तम्बपमृािभिः कलिता; । ठे च रोके पत्याष्वा्ं ९ आधानपृद्धेतः प्रस्तावना | पयोम्ासहपाः स्मर्यन्ते । तेऽनुष्टानौपयिकतयाऽध्वयनविष्यक्षिपत्वालत्थाक्ता यगङ्कतं भतिषनाः । अतस्दनुसारमाे्तैः पृरुपेरवश्यमनु्ठेया सा यज्ञरूपा करिया | साञभ्युदयानिःभेयसताधिमिरनृष्येति स्वर्षां प्रवादः | वयं त्वाचक्षपहे- कवव्यत्यवानृषठथा न हताम्युद्थनिःप्ेयसे उदेकीकत्य परवाितत्यामाति । स्वश मोक्षद्पःम्यदयानःप्नयसे तु ठभ्येते एवाऽननुषङ्किकृतथा । तदुक्त--' काय- पत्येव यतमं नियतं क्रियतेऽ्जन › (म ग्ग °१८।९) । विहतलाचाऽऽ्नम्‌- कर्मापि › (चर°मू० इ।४। ३२) इति । सूनयविभूव चारा भगवा- नापस्तम्बः-- नेमं लोक्रिकमर्थं पुरस्कछत्य धमाश्चरेत्‌ (आपण०््‌सू०१।७१ )। निष्फला ह्भ्युद्ये भवन्ति (३।७।२ )। तयथाऽ्े फलार्थं निर्मिते छाया मन्ष इति अनूतदन्ते । एवं घममपि चर्यमाणमर्था अनूतघयन्ते ( १।७।६ ) | ना चदनृसद्यन्त न धमहानमवातं ( १।७।४) इति। अर्थ समरथ विद्वानत्र कमण्यधकादी | सामथ्यं चात्र रास्चीयमेव । सप- स्वीक हृत्या पथमाधाने सपत्नीकतवरयाऽपवकश्यकषता । कुव इति वेत्‌, क्षमे बसने जायापती असिमादधीयादाम्‌ › (अआपि० ओो० सू ५।१। १०; डते] आधान च मायियुक्तमित्तिवचनात्‌ › (जै० सू०६।८।१३) । ` य॒ चपरनीडस्य मत्वस्य(ऽतधानं पोरायिक्वचांस्थन्यथ। छापयद्धिरष्यते तदक्त- वचनविःवहद्ेक््यम्‌ । समादधृथात मदपादास्तन्ववार्तिके-( जे ०सू०३।३।५) * भप्पश्चन ्रात्रणामकजातानामेकश्चेत्पुत्नवान्भवेत्‌ । मवं तेनव पुत्रेण पुनिणा मनुरवर्वीत्रू ५ ( मनु° ५ १८२); इत्य्‌द्‌ [व्‌[च्‌द्‌यक्षतन्रजपृचदव्वः जनमद; कवटयज्ञाथ पलनःदबन्ध्‌ आस्‌ ्थिथपिच्यःञ्नुक्तमपरि गम्यते । ‹ -योवा पिण्डः पितुः पाणौ विज्ञातेऽपि न दत्तवान्‌ | साश्चाथातिक्रमाद्ीतो सजेतेकाक्यसौ कथम्‌! ॥ इतिं अतः पथमाधाने सुपल्याकंन भेवितेन्यम्‌ । सुतपल्नीकेनाप्ये्व्यमाधानम्‌ | 'अपल्नीकोऽप्यचिमाहरेत्‌, इत्पवरेयवचःश्वणात्‌ ¦ धयो वा कचिद्‌ विद्यम।नायाम्‌? ( पः श्रौ० सू० १।२०।१३ ) शतच । अत्रस्र अवि- छ मानायामनाटम्मकलनिमिचेनासनिहितायानभावे च तरया इत्यथ ऽविदरषात | दक्ष्यते च--~-' पेजभादिं इष्यते ¦ इः; | ननु पत्नीवदस्पाथिहोकं सवति.1-^ युक्ता म यद्गमन्वात्नाते › ( भपर श्रौर सू० २।५।-१२)} भधानपद्धतेः प्रस्तावना । य ह्यादिना कमणः पत्तीवचखवचनात्दमयि कैव न संवत । नवम्‌ | कष्‌ व संवर्तैतानङ्कमते । अङ्कते तु सवने स्यात्‌ । कृतः । यस्यापिहेतं मे यज्ञमिति य्जमानृद्धिव स्वामितखूयापनान पल्याः । तथा नौहियवपश्नज्यपयःकपा ह पतनी सवन्धानीति तस्याः प्रसिद्धङ्खसमभिन्याहाराच्च । वथा कमचोद्ना अपिं यजमानमेवाधिक्वम्ति न परलनीम्‌ । यथा “ वन्ते बरह्मणऽप्रीनदरधीते + अभिहतं जृहृयत्‌, ' “ दर्दापणमासार्म्यां यजतं स्वगकामः › इत्यादि ! बहूव चज्षणे चोक्त-^तस्मादृपत्नीकोऽप्य्रिहोजमाहर दिति ' ¦ किचोद्षाटितमे- तत्कल्पान्वरकरिः पल्यभवेऽप्यसिसन्धावं वदद्भिः । भारहुाजस्तवितू्‌-" अथ यद्यपत्नीकः स्यादुभाम्यां तस्य संस्कार आपासनाभ्नहोताम्यामितिः | तथा च्‌ तटवकारकस्पे नैमिनिः--' आहितभश्चेतव जाया चियते तां निमन्ध्यंनं दहेत्ततपनेन वेति! । ' अथाऽश्हार्यणानाहताध पलना च › इत्याश्वलायनः | किचाऽऽचरोऽष्यत्र. दृष्टः शिषटतमानां कण्वविमाण्डकमीषमपभृतीनाम्‌ । रिच सहाधिकरिऽपि पर्या थजमानसाम्यं नास्त्येव । यथोक्तं मीमांसकैः“ यावद कम्‌ राीत्रह्च्यमतल्यतात्‌ › इति । तस्पाल्िद्धमभविऽपि पल्या न कमनो निवत्तिरिति । अतर मीष्मग्रहणमसारम्‌ | उक्ततन्कतिकदिरोधात्‌ । एतविताञस्यं कर्म॑णो नित्यत्वं प्रतिष्टापितं भवति ¦ अपत्नीकोऽप्यग्न्याधानं श्रत्याऽधिकिथते | ये तस्य कमेणोऽनित्यतां त्रवन्ति त एतदवश्यं विमावयन्तुं । हेतवन्तरमप्यवोप्‌- म्यस्यते | उपनयनादिवदावरेयकमाधाने परुषस्य । 'रष्णकेशोऽयरीनद्धीतः इवि श्रतेः । स्मृतिष्वपि--' अग्न्यधियमथिहोतरं दृचपृणमासों › इन्येतेषामविर्यकेष परूषसेस्करेषु पाठात्‌ । “ अवक्यं च नाह्लणोऽधमादृधीत › इतिं वस्सि्वच- नात्‌ । भगवताऽऽयस्तम्बनापि--' अदृद्धाणामदृष्टकमणामुपायनं वेद्ाध्ययने- ग्न्याधेयं फदवनिति च कभौणि › (आपण धर्मु० ३।१ ५) इति| दविजातीनां व्णैधरम॑तेनानक्रमणात्‌ । मनुनाऽप्यनाहिताभित्ता सरैणमिति तदु ियायामपपातकयिन स्मरणाच्च । तस्मात्सिद्धमग्न्यापेयमावश्यकपितिं । नित्य्‌- त्वात्सुषरस्कारलादपपातकतेन स्मरणात्सेणपारिहारकलाच्चपि । ° यस्य वेदश्च च › इति जागव वचः} यो हि ब्राह्लणमलाने मनुतै मवितर््यं तेनं क्रिथावता । सा च क्रिया यज्ञषूपेव्यक्तमाधानताध्येयपि । अतेाऽप्याधातव्या अग्नयः । उक्तं च या्गिकैः-: नाक्रियो बाक्षणी नास्तस्कारो द्विजो नाविद्वा- न्विभो नेतैक्ैनः भरोतियो नाभोतियस्य यज्ञो धमेण वेदानपिकेकां साखाम्धीत्यं भ्रोजियो मदति । ते चान्य गौणमधिकारं कर्मस्म्यनुजानते -यस्याघ्ो न क्रियते यस्थ चाभ न दीयते न हद्धोकव्थम्‌ › (-आप०-२। ६।१४) ! अस्पाद्पि वदनादाधातन्वा अध्वः । राजाऽपि मनुते शत्रियम्‌ ? ` श्चकरः श्रोत्रियः? (आप १ गु ०२) १०।.१० ) इतिं शात्तनात्‌ 1 ध आधानपद्धतेः प्रस्तावना । भस्म द्ष्यवषवमाधातन्या अश्रयः। न वेवानाहितान्निः स्वात्‌ । विक्तायते ¶ कानां वा एगोऽन्यतमो य आहिताभिरित्यथ यदस्पाभिमृदधरति सहसं तेनु कामदुघोऽवरुन्धेऽथ यदृग्निहोभ्र जहोति सदनं तेनेत्यपरिमितमेवेदमुक्तं मदति (२।७।३) ति बौधायनेन कण्टसेणोक्तत्वात्‌ | ‹ बसन्ते बाह्षणोऽ्र- नादषीतः इति विषेः सात्‌ । मनानाहिताभिर्धिपेत › इति शासनात्‌ यावजी- बमभिहोतरं जहोति ' इति वचनादृष्याषातन्पा अवग्यमभ्रय इत्युक्तं मवति । बे त्वभिकारिणि रत्यपि जप्याद्चनुष्ठानान्मय्यरन्पावानामवेो न दोषापेत्याब कते तान्पत्याचक्षमहे-न हि जप्यादिना गृहस्थस्य स्थितियुंकता । आभमवर्माऽ- जम्‌ । यथाऽपनिहोवाद्याश्रमधर्मो न तथेतरत्‌ । न घाशमधमभूतमितरत्ववेषामबि- गोदेण स्मरणात्‌। अयं हि परमो धों विरेषेण श्रयते । गृहस्थाभमिमितब्र्षणे- जं्धयं ननुष्ितः स्यात्त श्रतिचोदितोऽ्पयं वेषध्यैमान्तुयात्‌ । असिनन- भिषृतास्तु भगवत्पृजायां चतस्मरणे च प्रवतेन्ताम्‌ । नहि तत दिजातीमां गृहस्थाश्रमिणां पवृत्तिः कटवतीति युक्तमु््यामः । न छस्य कथितिनि- र्ति । यत्रतु स्मयते पुराणभवणादावधि[ ह्र }फं तत्राप्यनधिकारिणामेव श्रीवाद्राणामभिहोवफडं चाऽऽ्म्यम्‌ । आधिकारथ नास्ति कथं फटषद्धि- बितम्यमित्याकाहृक्षायां पराणभवणादिभिस्ततपाप्यत इति समाधिः । सन्पाु- शवापीयमेव गविः । यत आहुमषपादास्तन्तवारपिकि- तमेवं शाक्यते यक्तं येऽन्धपङ्कवादयो नराः गरहस्यस्वं न दक्ष्यान्ति कतु तेषामयं विधिः॥ जेष्ठिकं बरह्मचर्यं वा परिनाजकताऽपि वा। तैरवश्यं अरहीतभ्या तेनादावेतदुच्यते ॥ यावदेकं शतो कर्म स्प्रृतौ वाऽन्यस्रतीयते । तावत्तयोर्विरुद्धते भ्रोतानुष्ठानपिभ्यते ( जै* १।३।८)। ब्रीहियवादिष्वपि तावत्प्यक्षश्रातिविदतिषु यदि कथिदयाबग्जीवमध्येकमेह ९ माश्रित्य व्यवहरेन स कदाविदप्युपारम्भास्पदं गण्ठेत्‌ । यानि च पतिष्िं पयुज्यमानक्तोमयजुनाक्षणकल्पव्याख्यानादिनिस्षयन्ननिमित्तानि फलानि कत भिरूवपुरुषेभ्योऽन्यानर्थस्य पसङ्खद्रय।वत्तानि. नपभ्णनमातरापिषृतन्रक्षचारि- षरिवानकविषयत्वेनावतिषटन्ते तान्यपि स्वाष्यायविज्ञानभयस्वेन भयिष्ठानि मिः ` प्यन्तीति पतिवेदबहनचरथापदेरा इत्यारि । हरद तोऽप्यत्र प्थाचरूपे-निः्ययश्ग- क्रिया पुरुषस्य भेयोऽभिन्यनक्ति । तस्येवाक्रेया प्रत्यवायं सेपादषत्यणश्तेः । योऽनाहिताभः शतगुरयन्वा च सहस्रगः । योरपि कटुम्बाभ्यामाइरेदाषिचारयन्‌ ॥ भाशानपद्धतेः प्रस्ताना | ५ श्व्रम्पामदे ब्भयेकृसाध्येष्वेवाऽध्वश्यकेषु दम्यानुकल्पमाह सैमहकारः- सष्डालापातिगह्णीयादच्जेताऽऽवहयकरैर्मसैः। बोषायनोऽपि-- तस्मात्कन्दैः फलेरलेर्मधूनाऽय रसेन बा । नित्यं नित्यानि कुवीतन तु नित्यानि छोपयेषु ॥ शनावर्सपाम्‌-- यो वेदिकमनाद्य कर्मं स्माततिहसक्षप्‌ | मोहात्समाचरेद्धिपो न स पण्येन युज्यते ॥ प्राने वेकं क्म गुणभृतं तेथतरत्‌ । गुणनिष्ठः प्रधन तु हिवा गच्छत्यधोगतिपर्‌ ॥ पतिते निष्छतिष्टा कियाहीने न निष्कृतिः । हैव तस्मास्सव प्रयत्नेन कियायुक्तो. भवेश्नरः । आदध्यान्निधनोऽप्यश्नीश्ित्यलोपभयादद्विजाः ॥ शतोऽददयमाघतिभ्या अग्नयः । अन्यद्ि बह्व प्रतिपादनीयं, परं मन्येऽ स्यदेतावता विचारचातृरीचतुराणाीति दिक्‌ । अक्रियायाश्च प्रायभित्तवि- भानात्‌ । य चान्य आश्रमा ऊष्वरेतसां ते च नि्यश्रतिविरोधादनविरवान्पम- ङ्वादिविषयतया व्याख्येया इति । यज्ञकर्म पधाने तद्धि चोदनामूतपिति जैमि- निना नवम उक्तत्वादप्यवश्यमाधतव्या अग्नयः | इतोऽव्याधतष्या एवाग्नयः। उक्तं च जेमिनिना-न्राक्षणस्य तु सोमि्यापजमूणवाक्येन सेयोगात्‌!(पृ०मी ° ६।२।११) इवि । अतर पाथंसारथिमिभ्राः-, सेमेन यजेत घवाभ्वाय- मधीयीत प्रजामुत्दयेत्‌ › इति श्रतं सोमदिद्यापजं कि नित्यमृतानित्पमिति सेरायः । तत्र यावन्जीवादितल्यनिर्दशाभावात्‌ । ज्योपिष्टोमेन स्व्भकामो यजे- तेति फकृटश्चवणातू । वसन्ते वतन्ते ज्योतिषा यजेतेति चास्य काटषिषिप्रत्वाद- यृथनपजयोस्तु बिश्रजिदुस्वगकस्पना सपमे ब्रक्षवर्चंसकाम इत्येवमादीनां चोप- नयनगतानां फठानामुपनयनस्ाभ्ययनाङ्गत्वेन स्वयं फृटानपेक्ष्वाइष्ययनकट- त्वमेव न्यास्यम्‌ । अतः फठकामाधिकारत्वमेवेषामिति पाप्ते बुमः--निता- नीति । कृतः-- ब्रीप्ायुक्तो वसन्तो हि निमित्तत्वेन ग्यते । यायद्रमन्तं नियमः सोभस्यातोऽवगम्यते ॥ ` & आधानपद्धतेः प्रस्तप्रन( । यवद्वसन्तमभ्यासः कामस्येवाथ नोद्यते | यजेतेवि पदेनेवं प्राप्नोवयभ्यासलक्षणा ॥ तस्माद्सृन्ते निमिते विधानादुगत आगते वसन्ते निषयेन सोपः कष्य इति नित्यः। भभ्ययनमप्यश्चतफकटयक्षरग्रहणादिना कमेम धमीधर्मावबोधफरकतात्स्यं चा८ऽवगपकतवादवश्यकम्‌ । बह्मववंसादिक्‌ वध्ययनाङ्खनभूतोपनयनाधितसपवर्गा- दिगुणफरत्वाद्ध्ययनफटमनाशङ्कन्बमेव । परजोसादनमप्यनृणत्वफङथवणादन- पपाद तथा सृतानधो गच्छतीति प्रत्यदायसमरणादावयकं तस्पानित्यमेव सोम विद्यापजम्‌ । कणश्चूतिरपि सोमादीनामावश्यकतं दशयति । न च तत बाक्ञण- भवणातद्विषययेवावपकत्वम्‌ । विधिवाक्येषृ विरेषाभवगाद््रलषणग्रहणस्योप- क्षणाथलात्‌ । अतस्वरयाणामप्यावश्यकाः सोमादय इति नैतद्धिकरणमन्यप- तददिभिरन्यथमितुं युक्तम्‌ । सोम आधानाधीनः । आधानं विद्रद्धीनम्‌ । तस्मादप्याधातव्या भय इत्यविवादम्‌ । ' यसििन्करसिशिहपतावादधीत ? इत्यत्र भगवत भाश्रटायनवचनद्प्याधानस्याऽऽवक्यकतामद्षोषयामः | सवमाष्यम्‌- आपि मृमू्षोः सर्वषवतृष्वाधानं करव्यं नेवानाहिवाभिभरिपेत" इति । इतोऽ्प- कयं चोण्डपाचार्थः स्प्रन्ये शरौतकमनिष्ठाननित्यतां वदति भ ¢ यागश्चेखतिवद्धः स्यादेकेनांहेन यन्वनः। बाह्मणस्य विषेण धार्मिके सति राजनि ॥ यो वेदयः स्याद्ृहवसुरीभकतुरसोमपः । कुटुम्बस्तस्य तदृद्रव्यमाहेरथक्ञमिद्धये ॥ {इति} अगन्याधयम्‌-अप्रीनामवियम्‌-अग्न्यधेयम्‌ । तत्कर्तव्यमिति । छत्यत्यरौ ` बहुमति भवे यत्‌ । अधिरषियोऽसिन्कमणीति वा बहूवरी हः । सोऽयमाषा- नस्कारोऽभ्रीनां वेदिकः । विरि काटे विशिष्टे देशे विशिषटपरुषेण विसि- हेमनवर्गोहिपत्याचग्युतस्य्द पद्रण्युताहिताङ्काराणां निधानं तिदगन्याेयमित्य ष्यते । तस्य ॒चात्सत्तिविधिरुभयन्न रतपथे तेत्ति्ये च । यथा-८ वसन्ते ब्रक्षणोऽग्नीनाद्ीत › इति । तैत्तिरीये“ वसन्ते ्राल्णोऽग्नीनाद दत 2 इति । अभ्यव उत्मतिविधेरयमथंः-वतन्तकाखत्रालमणादिकवविरोषविरिष्टाधानगिषिः । ` इदानीमनष्टानक्रिचारः । चतुर्ष बलणाः-आर्विकाः, पाजुषाः, सामगाः, आथक्ेणाः, इति । ततर प्रायः सवाणि कर्मणि दानुर्विकन्येव । कृवः । ततैव सर्वषां शरोतस- धाना केमणरागुतस्यादििषीनां सख्वात्‌ । यद्यपि. कगयेद सान्न्यथवणे किमपि आधाचयद्धतेः प्रस्तावनां | 3: बिहिरव श्रयते तदद्कमात्रम्‌ । यथा होमूम्वेदे स्तोभं सामवेदे बह्वलमाधर्वैने यथा वा बहूवृचम।सषणे उपांदायाजस्यामावास्यायां विधानमिद्युपवर्ष॑ः । तथ। अपि तत्र निकृत्य एवाङ्कारुबः । परमेतादश प्रधानस्थास्पस्य बिहितत्वादरकिवित्करं चैतद्िषानम्‌ । अङ्घविधानाथमेवेतेरेवां उयाणां प्रवृत्तिः} परधानविधानार्थं हि राजवत्पवृत्तं यज्वदमनुस्तरन्ति मृत्यादिवदुग्ेदपम्रतयः । आश्रलायनेन सूतिता भपि पश्च यज्ञा यजुवेदमूटा एषेति नारायणप्रमृतमः परतिपना इति सुिदि- रमेव सूत्रवृत्तिृतश्रमाणाम्‌ । तस्मादाधानपमृतिक्नुष्ठानारथमितरेष॑जर्ेद एब रारणीकरणीय इवि नान्तरीयकतया समापितम्‌ । विद्यारण्या अन्याहः ककण्डविषये यनुरवदस्येव पथानताद्धित्तिस्थानीवो यजुैद्भिभस्थानी- यावित्रो ,। सं च दिषिधः दृष्कृरष्ण(्याम्‌ । तच क आश्यितम्य इतरेरिति विन्नायामन्यतराभरयणेऽगि न दोषः। तथाऽप्वाश्ररायन्षं वेत्तिरीयेः संगच्छते । सांख्यायनसूनं च वाजसनेयिभिः । अतः शकटरासिभिराभवितम्या चैतिरीय- रखा । समाचारोऽप्येवमेव । तेत्तिरीपेहतष्पाङ्गनष्टाना्थं राकठशाद। रारणी करियते । राकरेरप्याध्वयवायन्‌ष्ठानाय रेत्तिरीयशाख। शरणी कियते । साख्यायनेश्चध्वयवाथ वाजसनेथिराख्ा रारणी क्रियते । वाजसनेयिभिरपि साङ्यश्चनरा खा रारणी क्रियत इति विदत्यिक्वरम्‌ । ` तत्र पुनः सशयः । रृष्णयचुषो बहूनि सुवान । तवेैसतन्पभ्ये कतम वदां मारद्ाजं सनयं सल्याकहीयं बोधायनीयमापस्तम्बीयं वा । तेव निणयः । कतमद्पि प्रम्‌ । अपरं च॒ मन्वा्पतायै ऋ्मेदिभिधपायनमष्टतम्‌ । सत्यापाढीये तु मन्वबाहृत्यं तदपेक्षयाऽप्याप स्म्वायं । ५ते* कर्माग गुणपरकषहयर्‌ पटीयांद कि भगवन्त आक्तर्म्ब- यचरणाः । स्माद तु बेषायनः परदीधन्‌ । भरेति प्रापो यथात्राह्लभ सूनयति बाधायनः | सनामा कृतयादन इः विदेषः । ततरेदानीमाश्रटा भुनसू्ाध्यायिनामापस्तम्ब्वानृत्तार। वक्ष्य: धानपयोगः । अन्यदपि पक्किमपि माह्मिति प्रस्तुत इदमेव कृतो भां कृतोऽन्यन गृहीतमिति रण्ड पवादः । अव मगवानापत्तम्बः समस्तटो क हितःकाङ्क्षी विध्य्थवादुमस्रालङ्- - विबिधवेदमागब्याकरणिं विभेक्तनेकरासान्यास्तकतं च विश्वस्य वैताधेकस्प्‌ मणो याजुवरिकं प्रयोगं व्यः पर्फसूरग्नवारयं व्याह्पास्याप इति ब्‌।ऽ54 धानपयाग सूतरयविनूव । तवाधा रषः पक्ष-तोमपूवं (सोमासू) हष्िष | { इष्टः ९३ ) अधिहाजपुव ( अिहधेातू्ं ) वामावास्यायां छदमाधानं तथ नकतायानं चाथिहतपुत मवति । पूमाां छतमवानमिषूरवम्‌ । सोमप तु ाधानानन्तरं सोमस विकंमेव । न रपूनंनासौ नाज्यभहोाति विवेकः + आधानपद्धतेः प्रस्तावना । हथ।ऽपि निर्दिशति कपर्दिकारिका कंचन शोभनपथम्‌- ‹ बरोपेथालकं कर्म भते तदभिधीयते । भरतिस्मृत्यासकं चेव स्मार चेव तदुच्यते ॥ १ ॥ यजदस्य राष्वयुरहोता कक्राखिनस्तथा । उद्रता सामदेदी च श्रौतं कर्म चिधासकम्‌ ॥ २ ऋक्दासोक्तं च हीवं ताष्वधवं याजुषं स्मृतम्‌ । भप्स्तम्बेन कव्ये सयुं चप्वयुकमं च ॥ ३॥ अपस्तम्बस्य चामवे बोधायनमथापिवा। ककरातिस्तु सर्व दयपस्तम्बेन कारयेत्‌ ॥ ५४ ॥ अन्यथा तुन कृतव्यं राद्लाविच्छिनद्रनात्‌ | इति फपर्दिकारिका इति ज्यम्बकरुत।धानप्रयोमे । वृत्तिः-अचेव सोमे यक्ष्व इति र॑करप्य य अपान च्छेत्त भधानकां निक्त सोमोपक्रमक[ट- मेशाऽपृभीतेन्यथः । तत्र वषन्तादयः कडा अये सत्रे स्पटमृक्ताः- ततरवमाधानानुष्ठानक्रमः अरणी आहर । समारान्तमरतु । अग्न्यायतनानिं कषात्‌ । केरश्मश् पयेत्‌ । ब्रहम(दनिकमोपास्तनिकं निदध्यात्‌ ¦ . त स्मन्बह्लौद्नं पचेत्‌ ¦ समिष आदध्यात्‌ । अधिहोनं ज॒हणात्‌ । पृगाहुतिं जुहृयात्‌ । तत आभ्रेयमष्टाकपादं निषपेत्‌ । तदहरेव तदहरादि सेव्सरान्तानां कानां कलिपिभरित्का ठे पवमानह = बीमि निवपेत्‌ । ततन्वान्यानि हवीषि | इत्यादिः । मीमांसकानां च याज्ञिकानां कस्पकाराणां च मूयान्मतमेद्‌ः। ततानृष्ठनि १।- बद्रेवनोपरभन्धि यथासूरम्‌ । वचनाभवि विकलः । भा्दीपिकाकारपभवयरं यथत््रिमनुढनं नानुमन्यते । पाथस्तारयिमिशा अप्येकमेव । अन्ये तुं याङ्गि- कमतानुयायिनः सत्यपि भीात्ाषिरेधे यथासूमेवानुषठाने प्रतिजानते । वयं मु विकस्यमाचकष्हे 1 मी मासिकृयाजिषौ स्वतन्वभेक भुतिविहितानृानव्यवस्थाई मत्तौ । तथ ङ़ः भेया्निति विमरतिपत्तावुमावपीकि ब्रूमहे । अत उभयोर मवस्यछे विकत्पैनानुष्ठानमव भेयः | ज ुख्यर्वित्रारेणावरयं मितव्यमित्पन्य* देतत्‌ । सत्यपि विकले गोणमृख्थो पक्षौ विचार्य मूयपक्षानष्ठानपित्यन्र न्‌ केषाविदिमवम्‌ । इदं तु- विहन्मतमषादाय मम. त्वतदुदि स्थितम्‌ । ह्र काचिद्धि परतिपतीः पदुर्शथामः- 9 मस्य ह।१।नरुषमत्यत मीमात्ता्यां ‹ विरनिरूेन बुषटीनन्‌ + (६।५।५) श्यज्ाधिकरण तस्ममाछ्वीभ्यो पैक केद्दीभिश्र संयकतोऽवरिष्टो निष प्रिस्तुण। कतव्य इति मीमांसकाः पतिपचाः | ॥ आधानपद्धतेः प्रस्तावना ९ या्तिकारतु-पदार्थकदेशस्याप्यार्थकविधिविहिततवमङ्गारत्यतैहतीम्य एवा- नुतिष्ठन्ति । । र अन्य“ गुणरेपे च मुख्यस्य » (१०।२।२७) । इत्यत्र दपूरण- मत्तयोः भ्रूयवे-“ अभिहोत्रहवण्या हवि निवेपतीति श्रुतो निकीपः पवमा- नेष्ट चोदकेन पपिः कतव्यो न वेति संराये न कतैव्यः | कस्मात्‌ । अभि- होत्रहवण्यमावात्‌ । ययाऽञ्चिहोवं भवति साऽिहावरहवणी ! न च पवमानेष्िवे- लायामथचिहोजं हृतं सेमवति। विना वाऽिहेतरहदण्या निवौपो विगुणल्वादकर्वष्य इति प्रप ब्रूमः। अतिदेशेन हिं कायमुखेण पदा्थपु प्राप्यमनेषु हविःसस्काराथ- तया निवेपः पराप्यते । तदङ्गमूतायिहोतहवण्यत्तमवान प्राप्यते । न चाप्राप्राया गुणत्वमतस्तद्भावेऽप्यव्रेगृणत्वात्कवंम्य एव निव।पः } यश्िकासु-भाषानाङ्ग- सभाराहरणकार एव पताणामृत्ाद्नाह्ाषदेन माव्यञिहोतहवण्येव १व१नि- ष्टु निर्वापािक कुर्वन्ति । वयं त्वज विदेषं पयामः । ततस्तृष्णीमिभिहोनं जुहोतीति । आपस्तम्बस॒मोक्तपथमपक्षे पाक्पवमनेषिम्बोऽधिहोचहवणी संपा , दत एव्‌ । जपि वा द्रादृरगृहीतेन क्वं पुरयिलेति द्वितीयपक्षेऽयं प्रस्रवि- रोष ईत्यवमन्तव्यम्‌ । अथवा-नित्याभिहेते वे्भवेऽपि मगवताऽऽङाथनेन (२।३।२) इत्यत्र ¢ वेदिमतित्रज्यः? इत्युक्तम्‌ । भाविनीं वेद्विमाभित्य तत्र त वेदि शब्दप्रयोगः । देषिशब्देना् वेदिदेश उपटक्ष्यत इति हि याज्िकरपदयः | ३ तस्मादुत्तमयाऽनुयाजस्याऽऽवापिकस्वि्टुदेवतासंस्क।र{थ॑तवात्‌ । यतेककपाटमानह ष्क, आवापिकस्विटरूहपरस्तवो न मानुधाजस्यापि छोपः। यत्र वा पित्यादाव्िः कव्यवाहनः स्विष्टछृटेवप्‌।, अव पिकथिष्टकति तत्त्त- नुपजऽपि देवोऽधेः कव्यवाहनः । चिषटरुत्तुरविणामेन्दः कविरित्याद्धिमन्न अहः । त्यागे च तदेवतोहेखः । या्ञिक स्तवं न कुरयन्वि (१०।४।२०) ¦ ` ¢ येन कर्मणेत्तशतर जयाञ्जूहयादितिवचनरान्‌ । कद पिच्छता जयादयः कायां इवि कात्नयनापस्तम्बभदयः पतिपृना४ सूजयाबमूवृश्च खस्वसूते । जेमिनिसतु-' हेास्मु उपवतिषठेरनाहवनीयत्योगःत्‌? “रोषश्च समाख्यानातू › (३।४।१३) । इ्याम्यां सूचामभ्धां जपहोमि धिर दिक- विषय श्वेति । 'यद्‌ाऽऽहवनीये ज॒होति" इति वचना्यवःऽऽहवनीयस्तैवैते हेमा इति सिद्धान्तितवान्‌। याज्िकास्तु विनाऽ्याह्वनीयं विवाहादादम्यभ्यनुजाननित, जयादीन्होमानिति) अ्वयुवेदविहिरतादध्वयणव्‌ ते कृत्याः न्‌ च विवाहा - वध्वथुरस्तीति । भगवताऽभस्तम्बेन ततर तव बहुवुचद्रज्णं वाजसनेयकमुद्‌ा- हिषते । यथा-कमण्डदुपद्‌ आदधीतेति बहूवृचवःल्णम्‌ । इस्तेनोपदपतीरिं बदरन कणम्‌(१।२०।१०) । वाजप्नेयंकमरि तथेव यथा-न संभारान्तंभरे- १९ अधानपद्धतः प्रस्ताकना | ति वाजसनेयकम्‌ ! अजस्य पद्‌ आद्धीपेति वाजसनेयकम्‌ । अप्पा टोमानि वापयत इति वाजसनेयकम्‌ । अप्यहामीगमस्यो। वाजसनेधकम्‌ 4.. इत्यादि वचांसि प्रमाणयतान्यादरार्थं स्वीकवता भगवताऽभस्तम्बेन वाज- सनेयकस्य स्वस्मातपव॑स्थितिः प्रदाश्चता । किं विरेषतः केषांविरतीतशेयवा* क्याणां वाजसनेयक उऽसंहारः कायां मवति । ! यथावचने परम्‌ ! (३।३। ४०) । ° प्रदिष्ठानां गोष्णं चम्‌ › इति वाजसनेयकवाग्ये ¶ृषा परपिष्टमागः ! इति तैत्तिरीयवाक्यस्यानुपसंहरे सति तद्विषयेयमाधिकरणद्रयपवृत्तिरिति कुतृहखवृत्तो । सत्युपरंहरे नाधिकरणदुयपरवृततिरिति मन्तन्पम्‌ । अथ च पुराणपोक्तेषु वराक्षणकृल्पेधविति पाणिनिसूचञ्याख्यापां पण्डितश्ने हेमो जेदुीक्षितैः एरणेति किम्‌, याज्ञवल्क्यानि बाक्षणानीति प्रत्युदाहरणं ददतम्‌ ! ततो याज्ञवल्क्यनाक्षणं रतपथाख्यं नवीनामिति व्यवहरन्तः केचि ससंदश्यन्ते । परं तदाटम्बनमृतं श्रीभदयोजिदीक्षितमदमेवात्ताधीयो निमृ च | - आपस्तम्बादिसूतरेषु-रति वाजसनेयकमिति तत ततोदाहरणात्‌ । तथा हि-महा- भाष्ये भगवता पतञ्जलिना परणेत्यस्य प्रव्युदृाहुरणववेन रातपथनाक्षणस्यानद्धे- खात्‌! दातपथवाक्यान्युपजीव्य प्रवृच्तानां बहूनां जेमिनिषीमांस्तापिषटरणानां दत्तिलाञ्जटितापततेः । भगवतो जेमिनेस्तु पाचीनलं सर्व॑विद्रत्संमतम्‌ । अत द्द शब्देन्दुशेखरे नागोजिभेषैरेवमरटेखि-' याज्ञवल्क्थानीति › । कण्वादिभ्य इत्यण । ते हि पाणिन्यपेक्षयाऽऽधनिका इत्यमिमानः। भाष्ये तु कारयायनादितु- ह्यकाठताघाज्ञदल्क्यादिम्यः पतिषेधस्वद्विषयता च नेतिवचनमेवाऽऽरन्धम्‌। एते- नावचीना वाजसनेयिन इति वदन्तः प्रत्याख्याता वेदितम्याः । यदि " याज्ञ वल्क्यानि व्रह्मणानि › इति समाख्ययेतत्साध्यते तर्चतरेथबाक्षणेभी- यमेव मतिः स्यात्‌ । भवतु को रोष इति वेदपौरुषेये वेदे पापस्य समाधास्य विच्छिनपरम्परास्थितस्य सर्वथा रोपएपरसङ्खो वैदिकहानिश्च । अव एषार्थ- वादरूपाऽऽख्यायिका स्तुतिरूप । मताथवादतातेनव तछन्धापत्यतेव प्रमां भवितुमहति । ये तु रोकहितार्थं पव॒त्तास्तेरिदमवश्यं महपाई्ववनं मननीयम्‌ । शाक्यादिविचनानि तु कतिपयद्मदानादिविचनव्जं सवाण्येव समस्तचतुर्द॑श- विद्यास्यानषिरुदानि चयीमार्गब्यत्थिवविरुद्ध(चरणेश्च बृद्धादिभिः प्रणीतानि । नयी बादयम्यश्वतुथेवणनिरवसिवपरयेभ्यो व्यामृढेभ्यः समापतानि न वेदृमशसेन सेभावग्यन्ते । स्वधममांतिक्रमणं च येन क्षत्रियेण सता प्रवक्तृत्वपरतिग्रहो परति पन्नौ स घमेमविष्ठुतमुपदक्ष्यतीति कः समाश्वाप्तः । उक्तं च-- प्रटकावरद्ानि कृषाण इरतस्त्यजद ) आत्मानं योऽतिसंधते सोऽन्यस्म स्पात्कथं हितः ॥ बद्धादेः पुनरयमेव भ्यतिक्रमोऽ्टंकारबदधौ स्थितः । येनेवमाह-- आआधानप्द्धतेः प्रस्तावना । ११ कलिक्ृलुषनानि शानि चके पयि निपतन्तु विमुच्यतां तु लोकः । इति । स किर लोकहितार्थं क्षश्चियवमेमतिकम्य ब्राज्ञणवृत्तं पवक्तुतवं प्रतिषचयं परतिरेधापिक्रमासमम क्षये रनन्‌रिष्टं धप बाञ्चजनाननु गासदरमपीडमप्यास- नोऽङ्खीरूत्य परानुग्रह छतवान्‌, इव्यवविधैरेव गुणैः सूयते । वद्नुरिष्टनुसा- रिणश्चः स्वं एव धंतिस्मृतिविहितध पौतिक्रमेण व्यवहरन्तो विरुद्ाचारतेन ज्ञायन्ते । तेन प्रत्यक्षया श्त्या दिरोधे अन्थकारिणाम्‌ (पू-मी° १।३।४)। तन्त्रवािके -ग्रहीन्नाचरितृणां च अन्थप्रामाण्यबाधनप्‌ । इदानीमपि राज्पािटोभानष्ये १य्ये स्वधममिति यक्किमप्युपदिरन्वः प्रत्या एटयाता वेदितव्याः । नहि सात्रज्यछोभेनापि स्रधमानिकमर्णं सतां युक्तम्‌ । इतः परं प्श्वाभिविचारः) तत सजी व्यवस्था यथा-वाजसनेयकाः पश्चा _श्रीन्छसूजानुसारमादृधते । पञ्चगन्याधानं च युक्तपित्यनुवद्ति काढकोष- निषत्‌ । भगवलादा अपि व्याचख्युस्तमिवोपनिषदम्‌--पर्वाप्रयो गृहस्था हति । मगवानापस्तम्बोऽपि-° ततः सम्पावस्थ्मादाद्धाति ठोकिकाथिमाहत्य मथित्वाऽऽहवनीयाद्वा यथध्याधानेन (५१७१) इति । अव रुदुदचोऽपि-~- निःयमाधानं सभ्यावसथ्ययोः सृचकारमतात्‌ । सत्याषाढ्रे तु--सत्याषाढमते = सम्यावत्तथ्ययोराधानं नित्यस्‌ । एकेषां मते वयोः प्रतिषेध इति तेनेव सुभ्रितम्‌- "प्रतिषिद्धौ समभ्यावसथ्यदेकेषाम्‌ › (३।४।१०) इति । तर्माह्ोपः चाकत्थस्येहिवस्तत्याथादसूजानुयादिनां विकलो युक्तः, न ता- प्तम्बसुवानुयाधिनाम्‌ । तैस्तु तयोराधानमेष्टव्धमेव । बोधायनोऽपि सूचर्याबूव- ८ अतरैतावश्ची आयाति सम्प चावसथीर्यं च ›(२। ३७) सदद्तोऽप्या- ह-‹ वौधायनश्वाऽऽह सम्धादतथ्ययोः करण इतिः । कु्ादिति बोधायनः । न कृयादिति राटीक्िः । आश्रलायनेन तु वयाणमिवेतिकर्वव्यताया उक्त- तात्‌ । तैय एवाऽऽ्यातव्या इत्याचायुमतम्‌ । यथा-दक्षिणं तेव प्रथम विज्ञायते पिता एषोऽ्धीनां यदक्षिणः प्रो गाहपत्यः पौव आहवनीय इति । भरद्राजश्चाऽऽ्ह~-अथ सम्यादक्तथ्यो न शकेनुपाध्ो निधि्तस्मिन्पयोग इति | वोधायनस्तवरानु्रहक्तवान्‌ । आहवनीये बा सभ्यावसथ्ययोः संकल इति | -एताववा बोधायनसूतराभ्याधिमिरापस्तम्बसूबोच्ीयिमिधमरयः प््ाऽ्ावम्या १३ आधानपद्धतेः प्रस्तावना | इति सथरसमतम्‌ } सप्रदायस्त वय पएवाऽऽधीयन्ते तत्तत्सचाध्यायन्‌ः। आश्ररखायनस्‌- बाध्यायिनां त्‌ जय एव । सत्याषाढस्जान्पापिरनां विकलः । कातीयस्त स्वस्‌“ न्तार्‌ पश्चाऽऽय्य अविायन्तं एव । वत्सं त~“ सम्य च (निर्मथ्य ३) { १।. २। २०) कल्यायनन्ुतरे | यस्वस्मिन्विषय आपस्तम्बसूबे (५ । ३७। 3) । ततः सम्यावसथ्यावित्यत रुद्द्तोऽदवतत्‌ । तस्माद्विकलसो युक्त इति 1 तदुक्तसूवविरोधात्सधभिध्व- न्त्यम्‌ । व्यं तने बरमहे-सम्यावत्थ्ययोः सकसो व(जनुष्ेय इत्यपतक्षः । अन्यद्पि तैततिरपवाज्ञम द; पक्षो शतो-यधायानपक्षः पञचधाधानपक्षः[ चत पञ्चथाधानपक्षमेव मगवानापस्तम्बः सू्ताभस्न । अतो वि्ारण्या अपि तेत्ति- रीयत्राज्ञणम्ये पक्ष्य बम्‌। पिरे । वस्तुतस्त तेधाधानमित्यस्यायमाभप्रायः~ गाहेषत्यदिवान्यत दृक्षिणाग्न्याहवनी पयार । पञ्वायानपक्षस्त भोतोऽ एव~ अंनच्ेत्यादिना सम्पावसथ्य।(भमन्वणनक्तम्‌ । प्रयत्य (द्‌ना-उपस्थानं श्रतम्‌ । स॒चकारोऽप्यससचन्‌ । तस्मा च्छ)तपक्षावछम्बनं युक्तमिति परायञ्ज्माह । अन्यच्च“ विधिस्वरूपाद्यवाद्व(क्पाद्राहिपत्यारव दक्षिणा धराद।यपं । न च सुचाक्तपक्षम- ्गोरुत्य रोकिकागिनिरादायते, न वा निनथ्य | तनापि श्रतिसूवपृ्षत्या्‌ दवि विद्वदूधगतम्‌ येतु यथामी सजमनुपिषठनति न्‌ तान्प्रति कश्चन विषादः अन्यद्‌पे यथनि(ल्लणमनष्टापु तदाक स्तर्‌ कुदः सुच(भि यथाबाल्लणक्मम~ नु्ठान न सचक।२। ३८ । अव एवानु नाय प्रयग श।(प्रन(मषेस्य सस्वरस्य यथानमसिमूपयोग इति परतिनानीमहं । नोल्ञणविस्ताराय शखान्दरगृमपस- इाराय कल्प आरब्ध आरार्यभेति वाद्वम्‌ । अव्र तदानीं पृगांहत्यन्तमेवाधान- पयोगेऽट । सूत्राभे विध्वन्तानिं । ईटिपयोयारिच्खनं तु प्रविभूतद्शं- पूणमाससूनमयोगादल्खनं विनाजनहपति ता (गाहस्न्तमाधानामेत्याच्रडा- यनसूतरात्तावानदाच पयायः सगतं इत्वनव्यम्‌ । राथण्डारपमतयेऽपि पणा ह यन्तामहटयन्त्मवा्च वात | ईव्यचन्तमवाऽऽवानलावं नारयमपाथरतारम्या१ भपमृतयः भतिपा इतिं । तचेधयन्दमेवाऽ्ानःति मीभांसकमतमनुसलयासा- ° कमपि मतम्‌ धयन्ते विहंसि; करणवरुभाखय। न्यथा छिदितं भिपचमतिन। पचै वमव दद: सभदेवृल्तान्यथशदुर तप यव्वभनुपहुमाजनमालमान्‌ केतुमा मदूभ्वत्ततमपड्म्यः । अवमाधानपरयोनैः भरौतस्मात॑सूननदीष्णेः पमाणक्राः भधानपद्धैः प्रस्ताषन । १६३ कवैपमाणितमतिभिः किजवडेकरश्रीवाभनशाखिभिस्तत्सतूतपर्याटो चनया सूं १६- नुसारिपयोगः मन्तरमाष्यसु्विषयिणी मीमांसा वेतिपक्रमेणाम्रथ्यत । मन्येऽहमे- केननेन न्थेनाऽऽथानराच्लदिदक्षवोऽल्येनेवाऽऽपासेन छतकार्या मदिष्यनि । सुत्रादिविहुयन्थप्रमाणिकं ज्ञानमधिगमिष्यन्तीति तमेतामाशां सफच्येयुः सञ्जना इति विश्वस्य विरमति-वि्रह्शंवदः पाऽकोपाह्श्रीयररा्मां । अयि भुवनमूषायमाणा महामहिमशादिनः पण्डितदरेण्याः परिनिषठितमतयो महदिदं पमोदास्पदं यन्मया निवेद्नीयम्‌--अवथ कि पुण्यपत्तने अविरदरिव पवर्पितो " मीमासामहाविधाटयः ' सज्ननधुरीणेः खापहंकुठकमददिवाकरेः भरीरुष्णातजगणेराराममी राजमन्तिमिः । वतः स पुण्यपत्तननिवासिमि्ह- भिरमहोदयेर्भिटित्वा प्रावार्धिषि भारतमाग्योदयात्‌ । तदीयाध्यापकेन पया यथा- मति सर्वोपकाराय विधाख्योदेशकार्थनिवाहाय च अरथितोऽयं अन्यः । यद्वि यकृ परास्ताविके दक्षिणमहाविद्याटयस्थ (इष्टनकोंटेजस्थ)सर्वविधाविशदैः षृठककुट वतसरवेदराखोद्धिपारगतेः श्रीधरशर्मभिडिखितमेव । भवोत्र पुनस्तद्विषये छितं न पयतामहे । अस्य म्रन्थस्य प्रथन रएतद्विधाखयस्थप- पोगशाक्लध्यापकेः सर्वयाजुषसूत्परंगौवदाथंविद्धिः सोमादिवयनाध्वरेष्वस्‌- छ्दनुटिताध्वयवादिभिमेहदेव साह।य्यमनुष्टितम्‌ । मन्ये यदन्तरेण नैषान्तमया- स्यद्यं मन्थः । यद्व म्रन्थे स्वखनमनवधानादज्ञानान्जञानपसिाकामावाततत्सधी - मियंथावसरं ज्ञापयितवाजनुग्रहीतष्योऽयं जनः । विशेषतो याक्ञिकप्रदरः भरौति- पवरेरयं रृक्ममतिं छप्वाऽऽ्छोचनीय इत्यम्यथ्यं विरमामि । आशाते च सव॑ विदयानामीशानाच्छरीविहूपक्षकमलेश्वररूपाकरक्षादियं रसन्था विरजीषिनी भूयात्‌ । परवतेयेच्च विदुषो मयो मूयः श्रौतमागानुसारिमवन्धानेमाण इति राम्‌ ॥ पुण्यपत्तनस्थमीमांसामहाविचाखयाध्यापकः वामनरर्मा । मकमन ॐ तत्सद्रह्मणे नमः । आ । # ध्‌ सूतं व स्तम्बीयश्रौताधानसूतम्‌ । अग्न्याधेयं व्याख्यास्थामः ॥१॥ यो अश्रत्थः रमीमभं भारुरोह वे सचा । तते हरामि बक्षणा य्गयैः केतुभिः सहेति शमीग्मस्याश्त्थस्यारणी आहरति ॥ २॥अघ्यशमीमभेस्येति वाजदनेयकम्‌॥ ३। अश्रत्थादभ्यवाहादधे जातामय्चेस्तनं यज्ञिया९ समरामि । शान्तयोनि\ कमीगर्ममञ्रये प्रजनयितवे । जआयरम॑यि पेद्वा- ु्यजमान्‌ इत्यरणी अभिमन्छ्य सप्र पाथिवन्तमारानाहरति । एवं वानसत्या- न्‌ । प पञ्चपा॥ ४ ॥ भूयसो वा पार्थान्‌ ॥ ५॥ न सभारान्तमरेोकति वाजसनेयकम्‌ ॥६॥ वेश्रानरस्य रपं प्रथिवा परिसत्ता । स्योनमाविशन्तु न इति कताः । यदिदं दिवो पद्दः पएथिष्याः सेजज्ञनि रोदसी सष मृवतुः | , ऊषार्रुऽ्ममनतु छष्णमूषा इहोमयोयक्ञियमागमिष्ट इद्युषान्‌ । ऊपीः कुर्वाणं यत्पृथिदीमचरो गृहाक(रमा खरूपं प्रतीत्य । तत्ते न्यक्मिह सेमरन्तः शतं जी- बेम शारदः सीरा ईत्यासुकरीषम्‌ । ऊजं प्रथिव्य। रतमामरन्तः रतं जीरम्‌ शरद्‌; पुरुद; ! वज्नीभिरनुवित्तं गृहासु भोर त उर्व्यबधिरा मवाम्‌ इति वर्मीकवपाम्‌ । प्रजपृविसूष्टनां परजानां क्ुधोभहृतये सुतं नो अस्तु । उप परभिनमिषभूनं परज.म्यः सूदं गृहेभ्यो र्मामरामीति सदम । यस्य रपं विभ्र- दिमाभविन्ददृहा प्रविष्टा सरिरस्य मध्ये । तस्येदं विहतमाभरन्तोऽग्छम्बट्‌कार- क म्यां विधेमेति बराहषिहतम्‌ ॥ ७ ॥ इवि प्रथमा कण्डिक्‌। ॥ ` याभिरदरहन्जगवः परविष्ठामृीमिमां विश्वजनस्य मतम्‌ | ता नः रिक शकाः सन्तु सर्वा इवि दकराः । अग्ने रेतशवन्दः हिरण्यमदद्धयः समूतममूतं परजाम ! वत्सेरभस् तरतो निधायातिपयच्छन्दुतिते वरेयमिति हिरण्यम्‌ ॥ १ ॥ ति पार्थिवाः ॥ २॥ यादि प्वोद्म्बराणं खोहरकडानि पश्चमो भवति ॥ ३ ॥ अश्वो ह्पं कृत्वा यदृशत्थेऽपे्; संवत्सरं देवेभ्यो निाय । तत्ते न्यक्तमिह समरन्तः रतं जीवेम शारदः सवीरा इत्यश्वत्थम्‌ । ऊर्जः पुथिष्या अभ्यश्ि्ऽमि बनसते शतनरस्शो विरोह । वया वयमिषमूर्जं मदन्तो राय स्पोरेण समिष। मदमे्युदुम्बरम्‌ । गायत्रिया हियमाणस्य यत्ते पर्णमःतत्तवीयस्यै ` द्वो । चाञयं पणः सेमपनाद्धिं जतिसतत्ता हराम समिप्धस्छावस्द्‌ष्ये | देवानां बहलशादं वदां यदुपाटरणोः सुवा वै श्रुतोऽसि । ततो मामाविशतु नर्लवर्च॑सं तत्तेभररस्तद्वसन्धीय सक्षदिलेताभ्यां पर्णम्‌ । पपा वे सृष्टस्यार महत दपवत्मजाषति । ताममाममदृहाय रमर, चान्ये हरम्पहिति २ आपस्तम्बीयश्रोताषानस्ेम्‌ । शमीम्‌ ! यतते सष्टस्य यतो विकड्कतं मा आछंग्नातवेदः । तया भाता "समि उरु नो छोकमनुपमाहीति विकङ्कतम्‌ । यत्ते तान्तस्य इदयमाग्छिन्दञ्जतवेद. मरुतोऽन्भिस्तमयितवा । एतत्ते तदशनेः समरामि साला अग्ने सष्दयो भवेहे- त्यशनिहुतस्य वक्षस्य } यतवयैपयत्सरिरस्य मध्य उरवीमपर्यज्जमतः प्रतिष्ठम्‌ । तदपष्करस्याऽऽपतनाद्ै जातं पर्णे परथिवयाः प्रथन हरामीति पुष्करपणम्‌ | इति वानस्पत्याः ॥ ५ ॥ इति द्वितीया कण्डिका ॥ | यत्वा समभरं जातबेदो यथादरीरं मृतेषु न्यक्तम्‌ | स समृतः सीद्‌ शिबः प्रजाभ्य उरु ना रोकमनुनेपि विद्वानिति समत्य निदधाति ॥१॥ अथ नक्षत्राणि ॥ २ ॥ छृत्तिकासु बाह्मण आदषीत मुख्यो जक्षवच॑सी भवति ॥ ३ ॥ गृहास्तस्याेद्‌।हुको भव्ति ॥ ४॥ रोरहिण्यामाधाय सवान्रोहन्रो- हति ॥ ५] मृगीं ब्रह्मवच॑स्कामो यज्ञकामोवा ॥६॥यःपुराभद्रः सन्पापीयान््यातुनकस्वोः ॥ ७ ॥ पूर्वयोः फस्गुन्योय॑; कामयेत दानकामा पे प्ण: स्युरिति ॥ ८ ॥ उत्तरयोयंः कामयेत भग्यनाद्‌ः स्याप्रिति ॥९॥ एतदेवेके विपरीतम्‌ ॥ १०॥ अथापरम्‌ । पूवयोरापाय पपीयान्भ्युत्तरयो- द॑सीयान्‌ ॥११॥ हस्ते यः कामयेत प्रमे दीयेतेति ॥१२॥ रित्रायां राजन्यो भरातुष्यवान्वा ॥१३॥ विराखयोः प्रजाकमोऽनरपेष्वुद्धिकामः भरवणे पृष्टिकाम्‌ उत्तरेषु परोष्ठपदेषु प्रतिष्ठाकामः ॥ १४॥ सर्वाणि नित्यवदेके समामनन्ति॥१५॥ ` कल्गुनीपृण॑मास आदधीतित्युक्तवाऽऽह यकल्गुनपू्ण मास भदध्यात्सैवस्सरस्ये- नमासन्दध्याद्दरचहे प्रेकाहे बा ॥१६॥ अमावास्यायां पौर्णमास्यां वाऽ्येयः ॥ १७ ॥ वन्तो ब्राह्लणस्य मीष्मो राजन्धस्थ हेमन्तो वा रारैश्यस्य वष रथकारस्य । १८ ॥ य याप कदणनामतत्कम्‌ कृयस्तषामष्‌ काडः ॥ १९ ॥ शिश्विरः सार्ववर्णिकः ॥ २० ॥ सोमेन यक्ष्यमाणो न्त सूक्षेन नक्षत्रम्‌ ॥ २१॥ उद्वसाय कान अदृधीतानुद्वसाय यायाबरः ॥ २२ ॥ एकाहं वा पया यात्‌ ॥ २३॥ ईति ततीया कण्डिका ॥ उद्धन्यमानमस्या अमेभ्यमप्‌ पाप्मानं यजमानस्य हृन्तु । दिवा नः सनु प्रदरच्चतस्षः २ न। माता प्राथबा ताक्सतातेति प्रार्चनिप्रवणं दैर्वयन्ननमुद्धत्य शं नो देदीरमिषटय आपो भवन्तु पवये । शं योरभिञ्लवन्तु न इत्यद्धिरवोषम तस्मद्‌ चीनवेरं शरणं करोति ॥ 4 ॥ तस्यश्रेण मध्यमं वंशं गाहपत्यायतनं मवति ।२॥ तस्मालमाचीनमष्टसु परक्रमेषु ब्राहणरयाञऽहवनीयायतनम्‌ । एका- दशसु रानन्दस्य । द्ादृशसु वेश्यस्य ॥ ३॥ चतुर्वरत्यामपरिमिते यावता. पा चष्षा. मन्यते तस्मानाविदृरमाषेय ` इति स्वेपामविरेपेण श्रयते ॥ १ ॥ आपस्तम्नीयश्रोताधानसृच्म्‌। ` 1 ह्षिणतः पुरस्ाटद्वितृनीयेदेगे गाहपलस्य नेद्यि दक्षिणभेरायतनम्‌ ॥ ५ ॥ भन्यदाहवनीयागारमन्पद्राहंपत्यस्य ॥ ६ । अग्रेणाऽऽहृवनीयं समायां सभ्यः ॥ ७ ॥ तं परवैणाऽभवस्तथ आवसथ्यः ॥ < ॥ केशरेमश्र वपते नखानि निरु- न्तते ज्ञाति । एव. पनी केदावर्जम्‌ ॥ ९ ॥ क्षोमे वसानो जायापती भभिमाद्धीयाताम्‌ ॥ १० ॥ ते दक्षिणाकलिऽभ्वयवे दत्तः ।॥ ९१ ॥ अपरह्धिऽपिवकषचयं वोपासनाभिमाहत्याफरेण गाहैपत्यायतनं ब्रालोदनि- कमादघाति ॥ १२॥ पासनं वा सवम्‌ ॥ १३ ॥ निमध्यवा॥ १४॥ यदि सर्व॑मोपासनमाहरद्प्पं यवमयं ब्रीहिमथं दोदुम्बरपणोभ्यां समृह्याऽऽयतन्‌ खपास्ये्यवमयं पश्रादुत्रीहिमयं प्रस्तात्तसिनदभ्यात्‌ ॥ १५ ॥ सरव॑पप्यौ* दासनमाह्रन्नादृपाबुपास्येदित्यपरम्‌ ॥ १६ ॥ इति चतुथी कण्डिका ॥ | इति प्रथमः पटलः ॥१॥ अपरेण जरह्लोदभिकं डोहिते चर्मण्यानदृहे पाचीनगरीव उन्रछोजजि पज ब्‌] निशायां ब्रह्वैदनं दतःदारावं निर्वपति ॥ 4 ॥ देवस्य वित्यनुदृत्य बरह्लणे भरणाय जुष्टं निदैपामीति परथममपानायेति द्वितीये व्यानयिति तृतीयं जह्णणे जुष्टमिति चतुर्थम्‌ ॥ २॥ त्ष्णीं वा सर्वाणि ॥ ३ ॥ चतुषदपात्रेषु पचति ॥ ५॥ न पक्षाटयति न प्रसादयति ॥ ५ ॥ क्षीर मवर्त्थिकं ॥ ६ जीव्दण्डुटमिव भरपयतीति विज्ञायते ॥ ७ ॥ द्यौ ब्रहलोदनादद्धृत्य प वेधसे कवये मेध्याय वचो बन्दर वषमाय वृष्णो । यतो भयमभयं तना अस्त्वव देषान्यजेहेहयानिति जहोत्यमि वा मन्त्रयते ॥ € ॥ चतुधा ब्रज्ञाद्न व्वुदुधृत्य प्रभूतेन सर्पिषोपसिच्य -कषननुष्छिरअतुम्ध अवियभ्प ऋदिरभ्य उपाह ॥ ९ ॥ अपत्ताः प्रथमे पिण्डा भवन्त्यप्रतिहृताः पाणयः । अथ बह्ञाद्न रष सङृश्य तस्मिनास्यरेषमानीय तर्सिमशितियस्याश्रत्थस्य तिसः समिध जवरः सपलाशाः प्रदिरामाज्पः स्तिभिगवत्यो विवर्तयति ॥१2॥ इति पञ्चमा काण्डा ॥ वितिथादशत्थात्तमता बहत्यः ररीरममिसर्स्छताः स्थ । प्रजापतिना यज्ञमृेन रौमितास्िसिवद्धिरिथुनाः प्रजात्या इति ॥ १ ॥ अवाऽद्धात वतवतीमिरायेयीमिगंयक्रीमिव्राह्मणस्य विष्ट्ग्भी राजन्यस्य जगततानिवर्यत्य ॥ ९ ॥ समिधानं दुवस्पतेत्येषा । उप ताश्े हविष्पतीवृतार्चयन्त हयंत । जषस्व समिधो मम। ततवा समिद्भिरङ्गिरो घृतन वधयामातत । बहच्छोचा यविष्ठयेप्नि नाह्नणस्य । समिध्यमानः प्रथमो नु षः समक्तनिरन्परध विश्ववारः । रोचिष्फेलो घ॒तनिणक्पावकृः सुयज्ञो अ्चिधजथाय दृबान्‌ । इ4- मीक पूतमोनिरमितैः समिय दृदमस्याल्म्‌ । पृतपुषस्वा सरितो वश्व ४ आपस्तम्बीयश्रोताधानस्म्‌ ¦ भृतं पिबन्तुयजा याष देवान । आयुदौ अघ इति राजन्यस्य त्वाभ्रे समिधानं पवि देवा दतं चक्रिरे हव्यवाहम्‌ । उरु्रयतं वृतयोनिमाहूतं लष चक्दधिरे चोद्यन्वति ! , शवामनने परदिव आहूतं पृतेन सुम्नाय वः सुषमिधा समीरिरे । स वावुषानं ओ(पधीभिरुक्षित उरु जया भे पार्थवा विविष्ठत्े । बृ्पतीकं ब कतस्य, धृषैद्माध मितं न समिधान केज्ञते । इन्धानो अक्नो विदथेषु व्धिच्छुकबणा- मृदुं नो यश्सते धियति वैश्यस्य ॥ ३॥ इति ष्ठी कण्डिका ॥ समिस तिस्रो वत्ततरीद्दाति ॥१॥ प्रा्ननि बराह्मणा भोदनम्‌ ॥२॥ म्रारितवद्धयः समाने वरं ददाति ॥.३ ॥ यस्मिनक्षतरेऽभिमाधास्पन्स्याचसि- स्सुवस्सरे परस्तदेताः समिष आइभ्यादुदराशहि इषे ज्य एकाहे वा ॥ ४॥ आपियास्वेवािमादधनेन ॥ ५॥ अथ अतं चरति न मार्समश्नाति न लियमुपेति नास्यां गृहाद्धरन्ति नान्यत आहरन्ति ॥ ६ ॥ बाज्ञोदानैकेने संवत्सरमाद्रीत ॥ ७ ॥ ओपासनश्रेदाहित एतसिनस्यािकमाणि कियन्ते ` ॥८॥ न प्रयायात्‌ ॥ ९ ॥ नानृगच्छेत्‌ ॥ १०॥ यदि प्रयायादनु बा गच्छेद्रज्ोदृनं पक्तैतयेवाऽध्वृता समिध आदध्यात्‌ ॥ ११॥ येत संवत्सरेऽन्याषेयं नोपनमद्धलञोदनं पका समिध आधाय येदैनमुपनमेदथाऽऽ्धीत ॥ १२ ॥ तस्य याथाकामी भरणकल्पानाम्‌ ॥ १३॥ दादशाहे चरेदेकाहं वा| १४ ॥ च आधास्यमानः पुननेक्षोद्ने पचति ॥ १५॥ योऽस्याभि- माधास्यन्स्यात्त एतां रातिं बतं चरति न माश्तमश्नाति म सियमुपैति ॥१६ प्रज अग्ने संवासयाऽऽशाच पशुभिः सह । , राष्टाण्यस्मा अधिहि यान्यासन्त- वितुः सव इत्युत्तरेण माहपत्यायतने कल्माषमजं बध्नाति ॥ १७ ॥ इति सप्तमी कण्डिका ॥ | अथ यजमाने बतमुवैति वाचं च यच्छःयमृतात्तत्यमुैमि मानुषदम्यमुरमि देवीं वाचं यच्छा्मीति॥ १॥ वीणातृणवेनैनमेवां राधं जामरयन्वि ॥२॥ अपिवान जाग न वाचं यच्छति ॥ ३ ॥ रक्फैरतां रातिमेतमश्चिमिन न अस्ते रत्केरभचिमिन्धान उमे रोक सनेपहम्‌ । उभयो- टोकथोकदधाऽति मृत्यं पराम्यहमित्येतया ॥ ४ ॥ तस्िश्तष्म्यषमरणी निष्ठ एति जातवेदो भुवनस्य रेत इह तिश्च तपसो यज्जनिष्यते । अभ्निमश्रत्था- द्यि हव्यवाहः रा्मीगमज्जनयन्यो मपोमूः । अथं ते योनिकरौविय इत्येताभ्याम्‌ ॥ ५ ॥ अश्च रक्षाश्सि सेधति दाकशोिरमत्यः | रषः पावक ईड इत्यरणी अभिमन्त्य मही विपूलनी प्द्ने ऋतस्याकौची एतं ‰५ ॐ = छ आपस्तरम्ीयश्राताधानभच्‌ । ५ धरुणे रयीमाप्‌ । अन्ववैली जन्य जातवेदसमध्वराणां जनयथः पुरोगापित्य" रणी आहियमाणे यजमानः परतीक्षते ॥६॥ रोद्धा च ते दग्धमृचचोदरीतेदे भागषेये प्रयश्छामीति यजषानिथि प्रयच्छति ॥ ७} आरोहतं दशत दाङृरीमेमर्तेनाय्न भायुषा वर्चसा सह । ज्योग्जीवन्त उन्तरामुत्तरार चां दृदामहं प्णैमास यज्ञं यथा यजा इति प्रतिगृद्य्वियवती स्थो अथिरेतसौ गर्म दधाते वामहं इदे । तततत्यं यदीरं बिभ्रथो वीरं लनयपिष्यथः। वे प्मातः प्रजनिष्येे ते मा परजति प्रजनयिष्यथः! परजया पदराभिनेन्लवदसन सवग ठोक इदि प्रविगक्चाभिमन््रपेत यजामः ॥ < ] इत्यष्टमी कण्डिका ॥ इति द्वितीयः पटलः ॥ २॥ मयि गृह्णाम्पग्रे अश्चियो ने अशनिः पितर इत्य॒मौ जपतः, अपेत वीतेति गार्ह प्त्यायतनगद्धत्य रो नो देवीरभिष्टय इत्य द्भिरवोक्षति ॥१।॥ एवं दक्षिणाभेरा- हबनीबस्व स वसथ्यथोश्च ॥२॥ एवमनपवौण्येदेष्यत ऊं कृशणि क्रियन्ते ॥३॥ सिकतानामर्ं देधं विभन्याथं गाहप्यायतने निवपत्यष दक्षिणाञनेः। अभ शेषं विभ्य पर्वेव ॥ ४ ॥ पएतेनैव कल्पेन रवौन्पार्थवान्िवपति ॥ ५ ॥ अभ्रे म॑स्मासीति सिकता निवपति शज्ञानपेत्यवान्‌ ॥ ६ ॥ तानिवपन्यद्रअन्दुमा््‌ ष्णं तदिहास्ति मनसा ध्यायति 1) ७॥ उदेह्यमे अथि मातुः प्रथिष्या बिश भावि महतः सधस्थात्‌ | अषंतवा ये दधिरे देवयन्तो हभ्यवार्ह भुवनस्य गोपामिध्याह्वकरीषम्‌ । यत्पृथिव्या अनामृत संबमूव ति सचा । तद्भिरप्रयेऽददाचस्मिननाधीयतामयमिति गार्हपत्यायतने दल्यकिवषां निवपरवि ॥ € ॥ यद्न्तरिकषस्येति दक्षिणः । यदिव इति पूर्वेषु ॥ ९ ॥ उत्समुदान- धमां ऊरप्रागत्तात्राज्याय प्रतरां दधानः अभी चये मघवानो वयं रेष॒मूर्ज मधमत्तंमरेमोते सुदम्‌ । इयत्य्र ˆ आसीरिति वराहविह्म्‌ ॥ १2 ॥ अदो देवी प्रथमाना पथग्यहेकेैन्युः व्यसर्पो महित्वा । अदर्हथाः राकराभिश्चिवि- ष्यजयो रोकान्पर द राश्तद्य इति शकरा । देष्यं च मनसा ध्यायति ॥३१। } इति नवमी कण्डिका ॥ कतरस्टणामि प्रीषे परथिव्यामूृपेऽभ्यभिमाद्भे सत्पेऽध्य्िमादुब इत्यायतनेषु सेभाराननुष्यृहति ॥ ¶4॥ से या बः प्रियास्तनुव इष्येषा । से वः सना ' ददयानि सश्सष्टं मनो अस्त वः । सभ्सृष्टः प्राणां जस्तु ब. इति वानस्पत्यान्संसुज्य सिकृतावननिवपतीतः प्रथमं . जज्ञे अभिरियेतया ॥ २ ॥ यास्ते शिवास्तनुगो भतवेदौ या अन्तरिक्षे दिवि याः धृयिव्याम्‌ ! ताभिः समय सगणः सजोषा हिरण्ययोनिर्वह हव्यमश्च इति गाहपत्यायवने सवर्ण दिरण्यछकङमृत्तरतः सेमारपुपास्यति ॥ ३॥ चन्र कनि 9 मिं चन्द्ररथं हरितं वेश्वानरमष्तषदुं सुबपिदम्‌ । विगाहं तर्णं वविषीमि- ६ भपस्तम्बीयश्रोताधानसूत्म्‌ । | रवृतं भ्ण देवास इह सभ्निये दुष्रितयुपास्तममिमन्वयतेः । दष्याय रजत परयच्छति ॥४॥ यदि दष्यं नाधिगन्छेयां दिदं देष्यः स्यात्तेन निरस्येत्‌ ॥५॥ एवं सर्वेषुपास्य करोति ॥ ६॥ बाह्तोदनिकाद्धस्मागेष्च तसिज्छमीगमदाथि मन्थति ।७;। उद्यत्स॒ राष्‌ दृराहोतारणी समवदधाति ॥ ८ ॥ सहद्चञभ्नना, लायस्व सह रण्या सह पटा सङ प्रजया सह पदाभिः सह जक्षवचरेने- ्युपतिष््यश्ेऽच मन्थति ॥ ९ ॥ शरेतोऽ्ोऽविङ्किनाक्षो मवति रोहितो बाऽनेतजानुरपि वा य एव कृथित्साण्डः ॥ १०॥ मध्यमानि रक्तः सतिः साम गायि | धमे जति गाथिनः कोरिकस्य ¦ अरण्योर्निहतो जातवेदा हति च| ११} उपावरोह जातवेद इति निवत्यमानमामिमन्यते ॥१२॥ + इति दशमी कण्डिक ॥ त्र चतुरहातन्यनमानं वाचयति ॥ १ ॥ अजनः पवः पूर्वभ्यः पथमानः दाः पाडके ईष इति जातमाभिमन्बयते ॥ २ ॥ जति ` यजमानो वरं द्दाति ॥ ३ ॥ गवै बरोऽतिवरोऽन्थो षेनुरवरोऽतिवरोऽ गयोऽनङान्वरोऽतिवरोऽ्यः १४ोही बरोऽतिवरोऽन्यः ॥ ४ ॥ जातं पज- नानोऽभिप्राणितिं प्रजापतेस्वा प्राणेनाभिप्राणिरमि पृष्णः पोषेण मदं द्वि- बुवाय रातरारदाय शात दारद्भ्य आयुषे वर्च॑से जीवात्वै पृण्यायेति ॥५॥ कअ्जालननमृतं मत्यासोऽसेमाणे तरणिं बहिजग्मम्‌ । दश खसारो अग्रुवः समीचीः पुमार्सं जतमभिततरभन्तामिति जातमञ्जदिनाऽभिगृद्य स्रा विरा- हसि सारस्वतो तवोतो समिन्धात।मननादं लाऽलपत्ययित्युपतमिष्यथिनं मा्चम्‌- त्याऽऽपीनः सर्वेषां मन्वागामन्तेन रथन्तरे गीयमाने यज्ञायज्ञीये च यथया - धनेन पथमया ग्याहइत्या दाभ्यं वा प्रथमाभ्यां च सर्पराज्ञीभ्यां प्रथमेन ब धरब॑दिरसा ॥६॥ मगणां ता देवानां व्रतपते बतनाऽऽ्द्धामीति भार्गवस्याऽऽद्‌ ध्यात्‌ । अङ्कखिरसां ता देवानां व्रतपत जतेनाऽऽ्दृधामीति यो बाक्षण आङ्गि- एसः स्यात्‌ | आदित्यानां तवा देवनां ब्रतपते बतेनाऽस्दृषामीत्यन्यासां जाक्षणीनां प्रजानाम्‌ | वरुणस्य त्वा रज्ञो ब्रतपतै बतेनाऽऽ्दधामीति राज्ञः इन्द्रस्य त्वन्ये बतपते तरतेनाऽऽृधामीति राजन्यस्य । मनोस्त्वा भरपण्यो बरवपते बते- नाऽ्ृधामीति वैश्यस्य | ऋभूणां त्वा देवानां बतपृते बेतेनाऽऽदधामीति रथकार स्येति यथ्याघानानि ॥ ७ ॥ इत्येकादशी कण्डिका । भूभुवः सुवरिति व्याहतयः । मूमिभन्नति सर्पराज्ञियः । षः रिरस्वद्यमाकनः रमि 7: पदुमिभूवत्‌ । छषुस्तोकाय तनयाप यच्छ | वातः प्राणस्तदुयम्निः, हुमियः पदाभिभुवत्‌ । स्वां तोकाय दनपाय पितुं एव । भकृधुस्दसौ जापस्तम्बीयश्रोताधानसृजम | ह, सुय॑स्वदयमननः संप्रियः पदाभिमुवत्‌ । बते दाक दाक्तं दच॑ः दाका तनूः शक्रं ब्योतिरजस्ं तेन मे दहि पेन वाऽध्द्पेऽ्चिनाञ्चे बक्षणेति षुपशिरांसि \॥१॥ यास्ते रिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थवीयौः। राभिः रभूय लगणः सजोषा रहिरण्ययोनिरव॑ह इभ्यमन्ने । प्राणं तवाऽमृत अद्धाम्यनाद्म- चाय गोषरारं गुप्तये । दिवस्त्वा बीर्येण पृथिग्ये महिज्ञाऽन्तिक्षस्य पोषेण पदानां तेजसा सद॑पराबाद्भे । अन्धे गृहपतेऽदे बुध्य परिषद दिवः पृथिन्याः पतंन्तरिक्षाहोकं विन्द्‌ यजमानाय । पथिभ्यास्बा मृधन्सादुयामि यज्ञिये रोके । यो नो भग्ने निश्यो योऽनिष्ट्िनिदसतदिमहं प त्वयाऽभिनिदषामीति समासेषु निदधाति ॥ २॥ सुगाहृपत्यो बिदहनरातर्षिसः भेयसीः भ्रेयस्ीद्धत्‌ । अमे सपरनार भपनाधमानो रावस्योषमिषमूरजमसमासु पेरीत्याधीयमानममिमन- यते यजमानो धरमशिरांसि चेनमध्यंवाययति ॥३॥ इति दद्शी कणिका ॥ इति ततीयः पटलः ॥३॥ भपदिते स्यं आदवनीयमाद्षाति ॥ ५ ॥ उदिते जक्षवंसकाभस्व ॥ २ ॥ माईपत्ये प्रणयनीयमाश्चत्थामेभ्ममादीपयति सिकताभोपयमनीरूपक- स्पयते ॥ ३ ॥ तमघच्छत्योलसे बङाय तवोयण्छे वृषणे दुष्मायाऽऽयुवे वर्चसे । (क सपत्नतूरसि इयतः । यस्ते देवेषु महिमा सुवर्गो यस्त जसा परुषु पदिषटः पुष्टिम ते मनुष्येषु मपथे यानो अभे जुषमाण एहि । दिवः एृथिष्याः य॑न्तरिक्षाद्रातात्शम्यो अभ्योषधीम्पः । यच यत्र जातवेदः सेबमभृथ ततो नो अभे जषमाण एङि! उदतवा विन्न देवा श्येतामिश्रतस्तमिः ॥ ४ ॥ परीब्‌ाभ्निम्यच्छति ॥ ५ ॥ उद्षतमुपयतं घारयति ॥ ६५॥ अथाश्रस्य कृ यजमनमङ्धितनृद।चयति या वाच्यः पशष एदमाना पिष बिह या बादिक्भनिर्सु पावका प्रिषा तनूस्तामावह पा बाजिनघे सयं चाचिः प्रया हनूस्तामाश्हात । धारपत्यबाङ्गिम्‌ ॥ ७ ॥ अथा- | रौकिकमाभरमाहत्य मथिता वोष्वदरासनो दक्चिणमध्निमादृधाति यड्धः पमाने यथप्याषनिन्‌ द्वितीयया व्यत्य विज्घभिः सपरज्ीभिद्रती. नच घमैरिरता । यासे शिवास्तनुदो ज. केवौ पा अन्तरिक्ष उत पार्थ- धू; । ताभिः तमय सगणः सजोषा दिरण्ययोनिवह हभ्यमद्र | म्न लाऽमृत अद्वाम्यनादृम्ाद्षय गे.प्ारं गृण; । दिविस्का वीयण पृथिभ् महिन्नाञन्तरिक्षस्य पोषेण पनां पेज सवददूमाद्षे । अभेऽनपा मयोभूव्‌ भुकेष विवः पृथिव्याः पयन्तरिनषान्नोकं विन्द्‌ यजमानाय । पथिव्पा्द ५“ आपस्तम्बीयशरौताधानशनषं । = | मृषन्तरादयामि यज्ञिये खोक ¦ योनो अपने निष्यः योऽनिषटबोऽगिदपवती- दृमहुं वं याऽमिनिदधामीति सेमरिषु निद्णति ॥ < ॥ इति षयोद्‌शी कण्डिका ॥ यो त्राक्षणो राजन्यो पेश्यः ददौ वाऽसुर इव बहुयुषटः स्यात्तस्य मृहाद्‌ाइ- त्याऽडदृष्यातुष्टिकामस्य ॥ $ ॥ गृह स्व ततो नश्चीयात्‌ ॥ २॥ अम्बरी- व [द्ननकामस्य वृक्षाग्राज्ज्वखतो ब्रह्मव चंसतकामस्य ॥ ३ ॥ बामदेव्वमभिगायब् हवनाय उद्‌धियमाणे ॥ ४ ॥ पाचीमनुपादेरमित्येषा । विक्रमस्व महार असि बेदृषन्मानुैम्यः । त्रिषु रोकषु जागृहि प्रजया व. धनेन च । इमाड मामुषविष्ठन्तु रःय आनिः प्रजाभिरिह चवततेत । इहे इडा तितु विश्वह मघ्ये वसाई्‌। दहि जातवेद इति पञ्च ऽपथम। अभिपरजजन्ि ॥ ५ ॥ दृक्षि- णतो ज्ञा रथं रथचक्र दा वतवति यदच्क निः परिवर्ते ॥ ६ ॥ षदृरूषो देष्यस्य ॥ ७॥ जानुदघ्ने धारयमाणस्तृतीयमष्वनोऽभं हरति नाभिः त्॒तीय= मास्यद्त्े वृत्यम्‌ । न केणद्ममल्युङ्गृहुणाति ॥ ८ ॥ यद्दगृह्च निगृ्धी- यन्मुखेन समापऽध्ध्यात्‌ ॥९॥ नाधिमात्यं च व्यवेयात्‌ ॥ १० ॥ दृक्षि- मतः परिगृह्य हरति ॥ ११ ॥ अधाष्वे यजमाने व्रं ददाति ॥ १२॥ अर्ष. ध्वे हिरण्यं निधाय नाकौऽल त्घ्नः भविष्ठा संक्रमण इत्यतिकामति ॥ १ ३॥ मन्विममम्यस्थाद्वा ईति इदिणिन पदरोचरतः समारानाक्रमयपि यथाऽऽह तस्यभरङगराः पदृमम्युकवतराननाते ॥१४॥ प्रदक्षिणमावतैयिता यदकन्द्‌ इवि पनरा ऽऽकगयते ॥ ,५॥ पुरस्तत्मत्यचचमधं धारयति ॥ १६ ॥ पू्वारश्ो भवाति ॥ १७॥ तद्मविऽनदूानपूववाडतानि कमणि करोतीति पैङ्गगायनि- न्राञ्चणं मवति ॥ १८ ॥ इति चतुरशी कृण्डिङा ॥ कपण्डहपद्‌ अदत बहूवृचब्रह्मणम्‌ । भजस्य प आदपीतेति वा भसनेयकम्‌ ॥ १ ॥ जथ यमानः रिदा भपति ये ते अग्ने रिवे वनुबौ विरद चस्वराट् चते मा विरात ते मा जिन्वतम्‌ । येते अभर शि तनुदौ समद्‌ चाभिमून ते मा विदाना मेम जिन्वताम्‌ ।ये ते अने शिमे तनुबौ विभूश्च पररमूश्च तेम विशतां मा जिन्वताम्‌ ।ये ते अग्ने शिवे तनवौ परम्यौ ` च पभत्चिते मा ववर्ताते म्‌ जिन्धवाम्‌ । यस्ते ञे रिवास्तनवस्ताभि- रेवाऽऽ्दृष इते ॥ २॥ यासे अभे वरस्दनुषस्तामिरमं गच्छेति यजमानो देन्याय प्रहिणोति ताभिरेनं परामावकी ॥ ३ ॥ अरण्येऽनुवाक्या मनति य क ॥ ४ ॥ पदं दषो यददः प्रथे्याः सनिदुनि रेदृसी समभवः । तयोः ए आपस्तम्बीयश्नोताधानसृच्रभ्र्‌ । ९ ङीदत्‌ जातवेदाः शम्‌: पजाभ्यत्तनुषे स्थान इ्याभमन्त्य पृरस्ताघ्त्यज निष्- --काहवनीयमाद्धाति ॥ ५ ॥ वृहति गीयमाने श्येतवारवन्तीययोर्ज्ञायज्लीपे च यथष्याधनेन स्गभिम्पीरतीभिः स्वाभिः सपेराज्ञीभिस्तृतीयेन च पर्म॑दिरमा यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिः सशय सगणः सजोषा हिरण्ययोनिवह हग्यमधे । अपानं त्वाऽमृत आद्धाम्यनादष- नाद्याय मेषषारं गुप्तये । दिवस्ला वीर्येण परथिव्ये महिम्नाऽन्वरिक्षस्य रवेण पनां तेजसा सरवपदमादधे । अभे सनाडजेकपादाइवनीय दिवः प्रथिभ्याः व्न्तरिक्षा्ोकं विन्द्‌ यजमानाय । परथिष्पास्वा मूर्धन्सादयामि यज्ञिये छोके) यो नो अघे निष्ट्यो योऽनिष्टयोऽमिद्‌ासर्तारमहं तै त्याऽमिदधामीति सेमारेवु निदधाति ॥ ६॥ इति पञ्चदशी कण्डिका ॥ आनसे व्यानशे सरवमायु्यानशे । अहं तदसि मदसि समेतन्ममाह्े योनि स्तव योनिरस्मि । ममेव सन्वह इव्यान्यप्र पुत्रः पने ठोकरृज्जातवैर्‌ इयाधी- यमानमभिमन्बयते यजमानः ॥१॥ व्याहतीः सर्पराज्ञीषंमरिरांसीति सर्ेष्वाधा- नेष यजमानोऽनुवर्वयते येन येनाऽऽ्द्धाति ॥ २ ॥ नाऽऽहितमनमिहूतमधिमुप- सपृश्ति । आज्येन षधीभिश्च रमयितव्यः ॥ ३॥ पाते अघने पदषु पवमाना भिया नयौ प्रपिम्यां याऽ या रथंतरे या गपत्रे छन्दक्ति वात एतेन्‌ा- भ्यजे स्वाहा । या ते अभ्ेऽ्सु पावका पिया तनुपारन्तरिकषे याबायौ या धामदष्ये याच्टुमे छन्दा तां त एतेनावयजे सवाहा) पाते अचे रूर्य दूतिः भरिया तनुर्या दिवि याऽ्दित्ये या बृहति या जागते छन्दत तां प एतेनावयजे स्वतः पतिमन्वमाज्यमोपरधीश्च जुहोति ॥ ४ ॥ समिध्‌ आदवातीववके ॥ ५ ॥ ब्रहाऽन्यायेये सामानि गायति ॥ ६॥ प्रतिषिदधान्येकेषाम्‌ ॥ ४ ॥) अ्याहतीमियेद्रीथ भवतीति वाजस्तनेयकम्‌ ॥८॥ इति पोडशी कण्डिक। ॥ ॥ इति चतुर्थः पटरः ॥ ४॥ ततः सभ्यावसथ्यावाद्धाति ठोकिकमभ्चमाहत्य मथिलाऽऽहनीयद्का पथ ध्वौधानेन ॥ १ ॥ अघ आयूशपे पवतेऽे पद्व स्वपाः । अधचिकरषिः प्व मानः पश्चजन्यः प्रोहिदः , तमीमहे महागपामति ॥तसल्ल आव्ह्यः समिध एकेकसिनाद्धाति ॥ २ ॥ आहवनीये वा निसः ॥३॥ समुदरादूममधूमो उद्‌रद्पाश्याना सममृतत्वमानट्‌ । धृतस्य नाम गृहं यदस्ति जिह देवानाममृतस्य निः । वये नाम परत्रवामा पृतेनासिन्यज्ते धारवम! नमामः ।' उप बह नापस्तम्बीयथाताधानश्रतसर | दाङ्गेऽमीदरौर एदत्‌ । चत्वारे शाङ्ग अथौ अस्य तु {द्र ममि स्प हस्तासो ५स्थ । तरिधा बद्धो वषो रोरवीति महो ङौ मथ आाविदय प कम।१२५। वृतान्वक्ताक्तिम॒भिसि्च एकेकसिमिनाद्धाति। ऽ जद्वनाय वरा तविखः॥ ४ ॥ एवं नानावक्षीथाः । प्रेद्धो अग्ने [दहं पुरा न इतयेदुम्दया अनथमाङ्धाति । पिवेम ते परमे जन्मन इति वेकड्कनतीमू । ५1 नवितृवच्प्यस्य दिवमिति दमामयीम्‌ ॥ ५ ॥ ततसतुष्ण मधिहो जेदु ४६ ॥ सषि का द्रद्सगृहतेन सुवं पूरयित्वा प्रजापति मनसा पम्ज्ञलात । साअविदचस्य स्थतं मवति ॥७॥ यस्ते ञ्चे वोरास्तनु- भर्मं (छत यजमान द्ैप्याय्‌ पहिभोति तारं नितमयति । न उव क्वु नदन्न्‌ ॥ ८ ॥ इतिं ४२२ काण्डक ॥ सन्यः दृयते | हतायां वजन वर्‌ इचा दा जमति | ये थः 5 स परयविन्वाः तमागच्छन्तमिमूर्य वहानि | पे भस्मा अप्र दरकणं द्वाः पराक अादुधमजि। सूखा यथासङं पृनरस्तं पस सव्‌।हति नुह ११ सथ पवरदुक्गनजमन उपप्ितेऽयनपतं मे गोषापानं पाणिने चिद्ये । तवा मुत दपम्‌न्‌ दन्तो दवस्वमेण सतिवा मदो मेत्यन्‌ा- पचन; । नव परजा ५ भपाष पटं ठकि सवतिम्‌ । आलनो इरया. वनिनां तां व द्द्दान्दद्यनति माहुपतयम्‌ । शररस्य परमे गोपाथ विश्च. स्प भने वयुं । गृह्धां पृदमानन्दु तरत् १९२ २।म्थहुभव्याहृदनाथम्‌ | तशय ततां स नपतिल्दय्‌ त्ूतिवधनम्‌ | विचजनस्य च्छायां षां ते पर "वट्‌ तनम्‌ । अह बुध्नेय मनने 4 मपय [भ्यं च पद्यस्ा संहं । हथ उध्नरकाद्‌ मननं (नव यराः १।९दद्‌नम्ध १ [वतर्षम्‌ । प्श्चघाञभ्र(- न्थ व भजेति | ऊउप्३।३२्‌हुपर।दणा यानिरप्रः पतिष्ठिपसि त पच्छः परल: ॥ ५ आसंयस्वःछान्प्टस्न वन्नं पकयभापि ॥ १ ॥ निरूप ह्‌ पसुपरसनमधोक्षितं - ५7 । जथ दनय भ्यअवदर्नमृद्धत्यव।्वाश्चान्य० वव ।हरण्य [चधाय्‌. भमत व्यूह तअथार्यत्वा ।नपर्ताद्‌ वदतत इते मध्येभयिदेवमे राजन्यस्य £ चनया १5 समुह्य व्य॒दचेति “ उपसदध्स्य उहतेः = इति सू्ात्‌ । त नातः व्प्त्यय ईति स्यद्‌ | स यन यननत्‌ 1 अथभङ्ीऽ 4 1 तः र इ्स्क ्ध-- -विटुन्य । एवमुक््याधिस्यक्ठिखभ्यह्प्‌ | | अआपभ्तेम्बीयश्रोताधानसृ्म । ५ कषष्ठोति"॥ २ आवसथे परिषदो पथ्ये हिरण्ये निधाय सन्धवन्ा दिनं जुहोति पर नुनं ब्रह्मणस्पतिं वदत्युक्थ्यम्‌ ! यन्मिचिन्दः उमम प्र ज्मा रवा ओकारप्ति वक्रिर इति ॥ ६। उत्‌ नौरिवुध््यः चन रकपात्युथिवी समुदः | विरे देवा कतावधे हवानाः स्वता मन्दाः उद्िन्चशन्‌ः अवन्तु न इत्य स्सा शतमक्षान्यजमानाय प्रयच्छनाह वीहिभ्या ग दी मन्तः परूषि विरासतेति ॥४।। संपेषवक्छुर्षन्वि ॥५॥ इध्येशोनविंसी रूण्डिवूध ! रुतं यजमानो विजिनाति ॥ १ ॥ तथा यज्जयान्ि तदं सुश्छत्य स॒भार्‌- दुभ्य उपहरन्ति ॥२॥ आवसथ भञ्धते ॥३॥ व्टतिसापनमीम्पापर््चन्य भान उपापिष्ठते कस्येतां द्यावाप्र्वी येऽयः समनस इतिं ॥४' पोका कम॑ प्रतिपद्यते ॥ ५; आधेयस्य दक्षिणाकारे दक्षिणा ददाति ॥ ६ ॥ अजं पृण , पा्मुपबहणं सावस॒वित्य्ीषे ॥ ७ ॥ वाहिनमश्वं बह्णेऽध्वयेवे वा ॥ ८ ॥ आहवनीयदेरेऽनडवाहमध्वर्यवे ॥ ९} अपरण्‌ गाहृषल्यं पेन हे ॥ ३० ॥ वासो मिथनों गवो नवं च रथं ददाति ¦ तानि साधारणानि सुरेष्‌ ११ आदद्‌ रम्यो द्दादीव्यक्वाऽऽह काममध्व देयपपरिमितस्यादरुद्धयः ईति इिनु[- यते ॥ १२॥ ऊर््वमादिष्टदक्षिणाभ्यो वदति षड्‌देया द्वाद्वा दवाशदुर्यवि- दया इति ॥ १३॥ता विकृष्पन्ते ॥ १“ ॥ येषां दनां पु मूवी काभ येत तेषां वयसाम्‌ ॥ १५ ॥ दिषोहीं इ्यादिन्यवाहं च यष्कररम्‌ }: १६५ वधमानां दक्षिणां ददाति ॥ १७ ॥ बद्यनादयोञ्यीनाद्षीत ऊगदवैषं क दद्यात्सा गवां परयाम्नायों भवतीप्ति विज्ञायते ॥ १८ !\ निदरमिष्टिः यतिष्ठ ॥ १९ । इति विंशी कण्डिका! । [ इवि षष्टः पटः | ६॥ | पवमानहवींषि सद्यो निवपेत्‌ ॥ १। दद्काह द्वह व्यहं चनृग्डेऽधमात मास्यतो सेव्सरे वा ॥ २॥ न सोमेनायक्ष्यमाणः पुरा सँस्सरिक्ै निकैपेदित्येके ॥४॥ यदि निवेद्य पवमःनाया्ये पावकाद इच इ तिस्र आन्याहुतीः सोमदरेवताम्यो वा हुता निवपेत(तू) ॥ ५ ॥ सनाननन्व नानातन्वाणि वाऽऽ्नेयेन दा समानतन्त्राणि ।॥ ६।: ये कार्येद पर्पुयान्स्य- रिति तस्येकमेकमेतानि हवीषि निवपेत्‌ । न वसीथाल पपीयानिनि दम्द्‌ यकु सर्वाणि । यं कामयेतोत्तरं वसीयानज्छेयान्स्याद्रिति दस्यव एवदानाय्‌ तिंरुध्थ्‌ पावकाविम्यां समानवार्हिषी निवपेत्‌ ॥ ७।॥ गनमानं हिरण्डं उक्षण $ प्वयोईविषेद्रं तरिंगन्मनि उत्तरसिमिश्वतवारिंदन्मानम्‌ ३९} यैर हिरण्यं पिके तेन मीत्वा ददाति ॥१०॥ सिद्धमिष्टिः सैतिष्ठते ॥११॥ इव्येकव्विदी कण्डिका ॥ ध प मभ् ० १२ सप्स्तम्वीयशरौताधानभ्भू । गेन्दाय्मकाद्गक्पादमनुनिरवपत्यादित्यं च षते चरुम्‌ ॥१ ॥ सपदृशगसापि- धेन्यः ॥ २॥ चतुधकिरणकाल आदित्यं बरह्मणे परिहरति ॥ ३ ॥ पै चतवष -. जियः प्राश्नन्ति ॥४॥ प्राक्तवद्धयः समानं वरं ददति । पेन्वनइहोर्शानमेके ममामनन्ति । सिद्धमिष्टिः सेतिषठते ॥५॥ आघचावेष्णकमेकादृशकपाठमनुनिर्षपत्य द्ीवोमीयमेकाददकपालं विष्णवे शिपरिविशाय ज्युदधौ धृते चरुम्‌ ॥६॥ सिद्ध- मिषटिः संतिष्ठते ॥ ७ ॥ आदिव्यं धृते चरं सपद्शसापिेनकिं पेनुरक्षिणं सर्वै. भामनुनिवाप्याणां स्थाने वाजसनेयिनः समामनन्ति ॥ ८ ॥ सिद्धपिषटि; सति- । द ॥ असिहोवमारप्स्यमानो इाहोतारं मनस्ाऽनुदृत्याऽऽहवनीये सथरहंः त्वीश्य सायमाग्नहातं जहोति ॥१०॥ व्याहतीमिरूपसादयेत्‌ ॥११॥ संवत्सर परयामत् एतामिरेवोपस्ाद्येत्‌ ॥१ २॥ दादराहमजसेष्वग्निषु यजमानः सयम हेवं जूहयाद्पररप्तनहतं वासो विभर्ति ॥ १३॥ इवि दवार्विशी कण्डिका ॥ याँ पथपामगनहंत्राय दोग्धि तां दक्षिणां ददाति ॥ 4 ॥ अथेकेषाम्‌ | भगनीनाधाय हस्तावषनिज्य रैवत्सरमग्निहो्रर हृतवाश्थ दीपूणंभासावारभते ताभ्यां संवत्सरमिष्टूवा सोमेन पदाना वा यजते तत ` उरध्वमन्यानि कर्माणि कृपे ॥ २॥ पयोदशराजमहतवान्ता यजमानः सखयमग्निहेतरं जुहृयाद्पपसन- वैव सेमिन्‌ पचान ेष्ट्वाऽ्धीनुत्सनति यथा सृथवसान्छता पान्यात्तादृकतक्षिति सटचायानिबाललणं भवति ॥ ३ ;। पूर्णा पश्वा देवा अदधुरीते सारस्वतौ हेमौ हूखाल्वारम्मणीयामिष्टि निर्षवि ॥ ४ ॥ आस्विध्णकमेकादशकपारं सरस्वत्यं चरं सरस्वते इवादराकपालम्‌ ॥ ५ ॥ अथरये मगिनिशष्टाकषा्ं यः कामयेत मग्यचादृः स्यामिति ॥ ६ ॥ नित्यवदेके समामनन्ति ॥ ७ ॥ नाना तन्वमेके ॥ < ॥ वद्वि सुभग सौमगान्धग्ने वि यन्ति वनिनो न वयाः । ष्टी रथिवाजो वृतु दिवो वृष्रीडयो रीतिरपाम्‌ । त्वं भगोन आहि" र्नामषे परज्भव क्षयाति दस्मवर्चाः । अग्ने मिषो न बहत तस्यासि क्षत्ता वामस्य दव मूरार्‌ति याज्यानुवाक्भे ॥ ९॥ इति भरयोधिंशौ कण्डिका ॥ चित्तं च चितिश्वेति पृरस्तात्छिटकवो जयाज्जहोपि ॥ १॥ विचायः स्वाहा चिच्ये स्वाहेवयके समामनन्ति ॥ २॥ प्रणापतिजयानति बयोदशीम्‌ ।॥ ३ ॥ अर्ध वदद सह्‌ जोजः कममाणाय मेदाः | जबशास्तङृतेऽनमिरस्ते- ्पायास्व जनतताय्‌ अष्टचयेति चतुदर्श य; कामयेत ववि भनतापार स्था- ` आपस्तम्बायश्राताधानसूत्रम्‌ | १६ भिति । चितं भवति रवं लस्य मुखे जापते ॥ ४1 मिनो मावो दक्षिणा ॥ ५ ॥ सिद्धमिष्टिः सैतिष्ठते । ६ ॥ द््द॑पूरणमासावारप्स्यमानश्वनुहौतारं मन साऽनुदुत्याऽऽहवर्मीये सथह हुत्वाऽथ दगपृणमास्तावारमते ॥ ७ ॥ व्पाहती - भिहवीरष्यासादयेत्सवत्सरे पयांगत एताभिरेवाऽऽसादयेत्‌ ॥८॥ अमावास्या - यामाद्धानस्येतत्‌ । पौणमास्यां तु पएव॑सिमन्प्वणि सेष्टि सान्वारम्भणीयमाधा- नमपृवृज्य ॥ ९॥ इति चतुर्विंशी कण्डिका ॥ श्मृते पौणमासेन यजते ॥ ¶ ॥ अनन्तरमाधानादहिताधिव्तानि ॥ २॥ नानृतं वदेत्‌ ॥ ३ ॥ नास्य ब्राजलणोऽनाश्चान्गृहे वसेत्‌ ॥ ४ ॥ सूर्योढमतिथिं वत्थे नापरुन्धीत्‌ ॥ ५ ॥ नर्वीसिपक्रस्याश्चीयात्‌ ॥ ६ ॥ छिन दारु नाद्‌- ध्यात्‌ ॥ ७ ॥ अन्तनव्यिपां नाश्रीयात्‌ ॥ ८ ॥ सखरूत इरिणे नावस्यत्‌ ॥ ९॥ पृण्यः स्यात्‌ ॥१०॥ रंकत्य वाग्यतः लियभ्पेयात्‌ ॥ ११॥ व्याहर! ॥१२॥ न सायमाहृतावहुतायागश्नीयात्‌ ॥१३॥ एवं प्रातः ॥ १४॥ आहित्ेगहे न सायमहूते मोक्तर्यै तथा प्रातरित्यन्येषां ब्रतम्‌ ॥ १५. ॥ नक्तं नान्यद्‌ नाहृधात्‌ ॥१६॥ दद्यादित्येके ॥१७॥ अनं तु ददन दृयीव ॥ १८ ॥ नेवस्मिन्सेवत्सरे पश्नाऽनिष्टवा मासि भक्षयेत्‌ ॥ १९ ॥ मनसाऽभिम्पः पहि णोमि भक्षं मम वाचा पं सह भक्षयन्तु । अपमा्यनप्रमत्तश्वरामि रिवन मनन्त सह भक्षयतेति यथ्चादिष्टा भक्षयेदेतं मन्तमुक्तवा भक्षयेत्‌ ॥ २. ॥ इति पश्वा्विंरी कण्डिका ॥ ॥ इति सपतमः पटलः ॥ ७॥ समाप्ठमगन्यधेयम्‌ ॥ ~~ १ 0 1 ज „^~ ~~ इ) 2 ५ ८52० "~ ` | । क ७ (१ @& 6 € च्ट ~ छ £> [ जायापती तिजः अग्न्यागारम्‌ अगन्यायतनम्‌ अरणी स्फ्यः कपालानि अधिहोतहवणी कूर्षम्‌ छुष्णाजिनम्‌ शम्या उसृखलम्‌ { मृसखम्‌ षद्‌ उपलां वः . गुः डपमूष्‌ धवा पवी श्ाज्यस्थाडी पारि ददापशित्‌ -प्रभीदप्र॑णवनम्‌ यो मद्शाषेम्‌ क्ष॑णन्‌ वेदर्माणि आवानरसमारस्मरणपड्क्छ ; म अग््पावानारकेमानृष्ठानाथय्‌ याजन्‌धं विह्ार्यथम्‌ अयिस्थाप्नाद्य्ंम अध्िमन्थनाधम्‌ वेदय द्धननादिनिमिचक्ः पुरीडाशाधिश्रपणायम्‌ अधिहोवादिकारवार्थंम विविधम्‌ ब्रीद्यवघाताच्म्‌ अधिवपनादर्थम्‌ अदहननार्थय्‌ पवणाथमु आन्यविदा नाश्रयं पुरोडाशाश्च पयाजाव्राज्यध्रारललःय. आज्यद्चहमायं समाजनाच्भय्‌ "4 ध ` पदभजनं अल्यनिव परथ॑ड पाहितवावषवथंः ब्छाददानाधव अग्धणयन्‌थयू कटाः कटिबन्धेनशयः सद पभारथ॑म्‌ दिषटम्वृह्दधम्‌ पवसवारथाम्‌ 1 1 &# र &% 9 ध ८ 9 ् „४४ ५9 शुः ४ आयानरमयारस्परणपद्धिकां। चिियाथन्थद्थ बुधः मपल; फच्चन्पः आश्वत्ध्यो य्‌ गमीमष्या हः चरावः बट्‌ चषस्थादी ¢ ५ ५, 1 4] - त ननी ऊ = 9 4 ~ रः तभं न | ४ | न "< बै | ६८५ ४ 3 ‡ १ ४; (॥ ४ न ह| १ + = ¢ न | ष १६। दक्षिणोद्नश्रपणार्थ॑म्‌ अङ्खारनिरूहणारथम्‌ पिष्टठेपफरीकरणस्थापनार्थम्‌ पयो्ेभ्रयणार्थ॑म्‌ पयउन्यनार्थम्‌ भस्पाङ्खारनिहूहणार्थम्‌ प्रिना्र्थम्‌ गाहृपत्याग्न्यायतनेष स्थापनार्थम्‌ क्ोराथैम्‌ लानार्थ्‌ नायपत्योधौरणार्थम्‌ ब्हलोदनाचर्थ॑म्‌ बह्लोदनाभ्नौ निधानाधम गाहपत्यादिषु होमार्थ॑म्‌ जाय॒पत्योमांजनाथम्‌ बज्ञोद्नारथ॑मू नक्लोदननिर्वापाथैम्‌ जधिप्रणयनाचरथम्‌ बह्ोदनाथ॑म्‌ आधानसमारस्मर्णपद्िक 9 ५६ दीं ५६ पत्तदपक्री ५४ बतं पर्याप्तम्‌ ५५ बत्हतर्यरितजञः ५६ चत्वारो बराः ५७ यज्ञिवुक्षकाहानि ५८ अजः: छष्णजिन्दुः ५९ बह्लोद्नाभिषारणम्‌ ६० बुदा अश्रः ६१ बरः ६१ सिकताः ५९ तिङ, माप, बरीहिपिव, पिवह्वणु, गोधूम, रेवामाक, वेणुर्गान, नीगर, जर्विस, गबीषुक, मकंटाः* ६४ रथो रथचक्र &५4 वरः ६६ हिरण्यम्‌ ६७ वरः ६८ समिधः परादेदामान्यः ६९ प्रिषयो बाहुमाजाः | सामिषेन्यश्वारलिनिमाश्यः ७० तण्डृखपिष्टम्‌ ` अह्ञोदुनव्युङधरणार्थम्‌ ऋऋ [न ओदनस्थापनार्थम्‌ होमा्थम्‌ भधष्वयुदानाथम्‌ कतिवगभ्यो इनाथम्‌ अभिसमिन्धनार्थम्‌ बन्धनाथम्‌ अरणीनिषटपनार्थम्‌ पदस्यापनादयर्थम्‌ अभ्वयवे दानार्थम्‌ अभिपणयनार्थम्‌ रामनहोभार्थ्‌ # परिवतैनाथैम्‌ अध्वर्यवे दानाम्‌ अभ्वनिषानाधर्थम्‌ अध्वरे होमार्थं वथा पयता भवेः इष्टबर्थं पथा पर्या मवेवुः ष्रोडकार्थम्‌ ७१ वष्डूटाः स्थाज्गी ब चवम्‌ ७ दक्षिणा ऋत्विग्भ्यो दा नार्धम्‌ ४ | ऋत्विजां नामानि । अष्वयुः जक्ष हेषा अप्रीत )) षिव पिन्व ियव पि # मकंटा ान्यिशेषः । भरकीति भाषायामू । 4 आधारनसंभारस्मरणपषिका । दक्षिणाद्रम्वम्‌ । भ्रीपे अजे पूर्णपात्रं सार्यसुमुपबहंणम्‌। ब्रहषणे अश्रम्‌ । अधवरथः अनान्‌ । हतर भेनुम्‌ । वां बतो मिथ॒नो गणो नवं च रथं गौः । अङ्गदक्षिणा । भभ्द्ेवे तिने वत्सुतपौऽ्ो वरचतृष्टयं च | ब्रह्मणे होगेऽ्ीमे च परते कमेकेको दरः । यते कसे अशचिहेबदक्षिणा गौः । अनारम्भणीयदकषिणा भिथुनो गावो । वरशब्द्वाच्या गौः | इत्याधानपम॒त्यन्वारम्भरणीयान्ता सागान्यतः सामथीपहिका | या चान्याऽ्थ॑वती सा विचायं शिष्टैः संपा ॥ इत्याधानसभारस्मरणपद्िका ॥ सदिथिवास्याथानदिषयानुकमभय्‌ । .°दिषयानुकरमणिका । भ ७ (& & कू ल °< ^ ७ अ!धानृसकषः | कतिग्वरणम्‌ मभुपकहरणम्‌ अरण्याहरणम्‌ अरण्यापिमन्नणम्‌ पार्थवसमाराहरणम्‌ वनस्पत्य्षमाराहरणम्‌ समारनिधानम्‌ उद्वसानम्‌ अश्चिपति8पनय्‌ दवयजनोद्धननम्‌ देवघजनावोक्षणम्‌ कररणकृरणम्‌ अग्न्यायतनम्‌ । वपृनस्माने ्षोमवल्लधारणम्‌ बिथिबक्थयानि | १यो य्य इत्यक्त्वा न बते तै.संर। ५ | ११ मनसाञिः संकृसपयत्नि विरुजः बा. प्रो. स्‌. २।१। २.कंत्विजो बणीते भश्च. यू. १।२३।१। ३ सभुपकमाहरेत्‌ अ।. मू, १।२१४।१। ४ अरणी आहरति आभो. ५।१।९। ५ अरणी अमिमन््य आश्रौ. 11४ ६ पार्थिवान्तंमाना ग आ.भो.५।१।४ ७ ब्‌[नसपत्यान्तेभारा ० आ. ,५।१।४ < निदधाति आ, भौ. ५।३। १ ९ उद्वजाय शाटीन आद््ीत । भभ शरो, ५।३।२२। ` १ ०इषुमाजावरभित्यादि आशन. १।३।१ ११ उद्दन्िते. जा. १।१।३ १२ अपोऽवोक्षति दान्त्येते.बा.१।१३ १३ तसिमन्नदीचीनवदं शरणं करोषि अ. भौ. ५।४।१। 3४ तस्यप्रिण मभ्यं वेदय गाहपत्यायवनं भबति तस्मात्मसीनपष्टासु प्रक्ष ब्राह्म भस्याऽऽहृवनीयायतनम्‌ । दक्षिणतः एर. स्तादद्िततीयदेशे माहैषलस्य नेदीय दक्षिघाञ्चरायतनम्‌ । आ, भौ. ५।४।९ १५. केदा्मश्र वपते नखानि निहन्तवे ते, स, का. ६।१।१ जति | एवं प्ली केरावर्जनम्‌ आ, श्रौ. स्‌. ५।४।९. १६ क्षोमे वसानौ नापृत्ती भा.भोनतु, ५।१।१०। ६ 4 १९ ॐ ग्‌ [| 2९ बर्‌ ३ ४ 8. २६ २.७ क सवि धिवाक्याधानिषयानुकेमणष्‌ | वेषपानुकमणिक[ | ब्रह्लोदूनिका्चेराभानम्‌ समित्संपादनम्‌ जापापत्योहंिष्यानभोमनम्‌ सायकाटिकों गृह्यहोमः = ५ + ब्रह्मोदनेर्निबपिः जक्लोद्नपचनम्‌ नह्लोदनाग्नो होमः तरलदनस्य पएथक्पा्रेषु निजञषः कऋतिगभ्यो ब्रह्मोदनदानम्‌ । विधिबाक्यानि। १७ अपराहणेऽभिवृकषसयं दौपातनी१- भिमाहत्यप्रेण गाहपत्यायवनं बक्षोद्‌- निकमादषापि, आ. शरो, सु.।४।३३ १८ आरौ. ५६ रआ.भौ.५१५२ ५।१७।४।५५ एतत्सुवमृरकः खछोकथि- धियः सपिष्तिस आशरत्थ्यो मब एव्‌ ब | शमीमस्यो दादरा स्युसेदुम्बरसंमि- रपी । वेकक्कूत्यस्वथा तिसः रष्क हेमाहंतां गताः । १९ रागतः प्रप्त त्विदानीं नियम्पते दिषेः । सपिर्थेधं प्रयोमिशं वा २० पाणिग्रहणादि गृह्यं परिषरेस्वयम्‌, आध. गू, स्‌. १।९ २१ बरहलोदनं चतुःशरावं निधपति. भा, भो० ज्‌, ५।१।१। २२ ब्रहोद्नं पचति. ते. अ ०१।१।९। २३ द्यां जह्लोदनादुद्त्य ज॒ह्नेति.भा, भो. स्‌. ५।५।८। २४ चतुर्धा बह्लोदनं ब्यद्प्य । आ, शो, स्‌. ५।५। ९। २५ कतिवभ्य उपोहतिआ.भो, ५।५।९ ५६ समिधो विवर्तयतिभा, भौ. ५।५।१ २७८१)समिषोऽभ्यम्वाद्‌ भता. १।१।९ (२) तिज्ञ आदधाति, ( १ ) इपवीभ॑वनि ( ४ ) अद्रा भवन्ति त ( ५) चित्रियस्याश्नत्यस्याऽऽद्‌०,, (६) धृतवतीभिरादषात्रि *, ( ७ गायनीभिनाकषणस्याऽऽद्‌ १, . ॐ ११ ~ < > १३ सविधिवाक्यायानविपयानुकभणम्‌ | "विषयानुक्रमणिका | वत्सतरीद्‌नम्‌ बह्लोदनपारनम्‌ वरदानम्‌ अभ्वयो्रतवर्था अन्‌बन्धनम्‌ यजमानन्तचर्था अत्निभज्वालनम्‌ भ ` विधिवाक्यानि | २८ वस्सतरीददाति अभो .स. ५७१ २९पश्ननितत्राक्ञण[ओदृनं तैत्रा १।१।९ ३० वरं ददाति आ, भरौ. ५७ ३१ बतं चरति भ, भौ. .५।७।६ ६२ अजं बध्नाति आ.भो .स्‌.*५।१७ ३ ३यजमानोनतमुपैतिभा, श्रौ, ५।८।१ २४ अभ्मिमिन्धीतते, अ, १।१।९ प्वैदिनेऽनष्टेयं कमं । अरणीनिष्टपनम्‌ अरण्यभिमन््रणम्‌ अरणीपतीक्षणम्‌ अरणीप्रदानम्‌ अर्णाप्रतिभ्रहणम्‌ अरण्यभिमन्वणम्‌ जुः अग्न्पायतनोद्धननम्‌ अवोक्षणम्‌ अनुष्ठानेऽ्नीनामानन्तर्यम्‌ सभारविभिागः सिकतानिवपनम्‌ ङषनिदपनम्‌ १ अरणी निष्टपेत्‌ तै. जा, १।१।९ २ अरणी अभिमन्छय अआ, श्रौ. सू, ५।८।६ ३ यजमानः पपीक्षते भ. श्रौ. सू, ५।८।६ £ यजमानाय प्रयच्छति आ. भरो. भू, ५॥।८। ७ ५ प्रतिगृह्य आ. श्रौ. नू. ५।८।७ ६ अभिमन्वयते यजमा.आश्रोसू.५।८।८ ७ उभौ जपतः आ. ओ. ५।९।१ ८ गाहपल्यायतनमदत्य एवं दक्षिणश्च रा्वनीयस्य भा.भ्रो.स्‌. ५।९।१।२्‌ ` ९ अवोक्षति आ. भो. सू. ५।९। 4 १० एवमनुपुषण्यष्वत ऊर्वं कर्माणि क्रियन्ते आ. श्रौ. सु. ५।९।३ ११ सिकतानामर्धं देव विभ्य एतेन कृत्पेन पाथिवान्सेमा ° आ, भौ, ५।९।५ १२ सिकता निवपति तै, जा. १।१।३ १३ उपाननिवपि ते, ब्र, १।१।६ र सिधिवाक्याधानविषयानुकभणप्‌ । विषयानुक्रमणिका १६ भ्यानम्‌ १५ आछकरीषनिवपनम्‌ १६ वर्माकदपानिवपनम्‌ %७ सुदनिवपनम्‌ १८ व्राहुविहतनिवपन्‌प्‌ १९ रार्करानिवपनम्‌ ० द्रष्यध्यानम्‌ २३) सभारव्यृहनम्‌ -३२ वानस्त्थसेभारतंस्जनम्‌ २३ संभारविभागः ३४ समारनिवपनम्‌ २५ हिरण्यनिर्वे१नम्‌ २६ हिरण्यापिमन्वभम्‌ २७ स्जतपदानम्‌ २८ अपामुपस्प शनम्‌ २९ मन्थनदेशः ३० अरभिस्थापनम्‌ १ अश्रस्थििः 2२ अश्वरक्षणम्‌ ` ९३६ अग्रिमन्थन ३४ सुाषगानम्‌ २५ अघ्रेरौिमस्बणयु विधिषाभ्यानिं १४ अदो भ्यायेत्‌ तै. जा. १1१। ॐ. १५ यद्ह्वकरीष९ सभारो मवति ते, बा. १।१।३। | १ ६यद्रस्मीकवपासंमा.म शतै, १।१।३ १७ यस्यसुध्ःसेमारो म नतै.ता,१।१।१ १८ यद्रराहषिहतः सभारो मदति तै, ब्रा, १।१।३। १९ शकरा भवन्त धृदये तेता. १।१।३ २० दष्यं च मनसा ष्यायति आ, भौ, स, 441111 २.१ ₹भारानन्‌ब्यहति.ज.ौ,५।१ ११ २ स्वानसत्यान्तंसजे,आ.भो.५।१०।२ २३ िकतावद्विमागं कुर्यात्‌ आ, भौ, स्‌. ५1 १०।२। २४ निवपति आ, शौ, सु, ५।१०।१९ २५ यद्धरण्यमृपास्यति तै.ब्रा. १।१।१. २६ उपास्तमभिमच्रमते आ. श्रौ, स्‌, ५।१०।४। २५ रजतं पयच्छति । २८ निरसनं छताऽ उ, आ१.१.स्‌.२।९ २९अपोदह्मस्मा्भिमन्थतितेजा १।१।९ ३ ०दृशरोनारणिमवद्‌ भवै, ना. २।२।१ ३; उपतिष्त्यश्े भा. भरौ, ५।१०।९ ३२ ब्ेदोऽश्ो विङ्किनाक्षो भवति रोहि तो वा सिव्ानुरपि बा य एव कश्चि त्वाण्डः भा. भो. स्‌. ५।१०।१०५। ६१३ आभं मन्थति ते. ब्रा. १।१।९। ३४ साम्‌ गायति. भो, ५।१०।११ ३५ भभिगन्तयतेभा, भो, ५।१०।१. ४५ सविधिषायाधानविषयानकमणद । ५ विषयानुक्रमणिका | ह चतुर्होपिबाचनम्‌ जाताेरामिमन्वणम्‌ वरदानम्‌ अभिप्राणनम्‌ अमिग्रहणम्‌ उपसमिन्धनम्‌ परागुद्धरणम्‌ गाहुपत्याधानम्‌ आधानकाठे सामगानारि अभिमन्वणम्‌ वाचनम्‌ अग्म्यनुपस्पशनम्‌ आज्यौपाधिहोमः ( समनहोेमः) आहवन याधानम्‌ इ ध्मापनम्‌ स्किताग्रहुणम्‌ विधिवाक्यानि | ३६ रतुरहतन्यजमाने वाचयति भा. शरो. स्‌. ५।3१।१ ३५ जातममिम० भा. ओरौ. ५।११।२१ ३८ बरं ददाति आ. श्रो. ५।११।३) ३९ अभिपाणिति आभौ. ५।११।५ ४० अभिगृह्य आ. श्रो. ५।११।६ ९१ उपसमिष्य अ. भो. ५।११।६ ४२ परञ्चमुद्धत्य आ, भो. ५११।६ ४३ निदधाति जा, श्रौ, स्‌, ५।१२।२ ¢ $ रथतरे गीयमाने यज्ञायज्ञीये च पथ~ पयाधानेन प्रथमया व्याहृत्या दम्या बा भथमाभ्यां च स्पराज्ञीम्यां प्रथमेन च बभरिरसा। धर्मः रिर इति गा्हपत्यमाद्‌~ धाति | रथतरममिमायते गाहपत्य अधी- यमाने तै.बा, २।१।८ विभिरक्षरेगौईपतय- मादधातिते, बा, १।१।५। ४५ आधीयमानमभेमन्रपतते आ. शरौ, स्‌. ५।१२।३। ४६ वाचयति आ, भरौ. ५१२।६ ४ उनाचिमृषस्प गति आभो. ५१६।३ ` ४८ आन्यमोषधीश्च जुहोति आ, श्रौ, स्‌. ५) १६।४। ४९ अपेद सुय आहवनीवनादधापि रा, १।१।१४। ५० इध्ममादौपयति आभौ. ५।१३।३। ५१ सिकताश्वोपथमनीरपकल्षयते भ. भ।. सू, ५।१३।३ ५२ अभिमुदृछीयात्‌ तै. जा. १।१।५ ५३ उपयतं धारयति भ.भो.५।१६।६; ५४ कचयहि आ, भोम ५।१६३।५ ४ सदिधिवाक्थाधानविषयानृकमणप्‌ | विवयानुकमाणिका | दुक्षिणभिराधानम्‌ नामरगानादि अरन्यनुपस्परन्‌ रामनहोमश्र सामगानम्‌ सुश्वाभिप्र्रजनम्‌ रथच क्प रिवर्तनम्‌ अभिनयनम्‌ अन्तरागमनप्रतिषेधः प्श्चनियमनम्‌ वरदानम्‌ हिरण्यतिषानम्‌ हिरण्यातिकमणम्‌ अश्रस्य संभाराक्रमणम्‌ अश्वस्य प्रदक्षिणावर्तनम्‌ अश्रस्य पुनराक्रमणम्‌ अश्वधारणम्‌ अश्ववयोविधानम्‌ जरः अंग्न्यमिमन््रणम्‌ आइवनीयाधानम्‌ विधिवाक्य ˆ ५ दृक्षिणमञ्भिमाद्भाति अ. भौ, स, ५।१३।८। ५६ यज्ञायज्ञीये गीवमनि यथष्याधनेन दितीयया व्यादइत्या तिभिः सर्परज्ञीमिः. हितीयेन च षम॑रिरत्ा आ, भरौ, ५ ११।८ | वातः प्राण इत्यन्वाहर्यपचनम्‌ तै. त्रा. १।१।८। ५.७ विभिः पदवत्‌ | ५८ वामदेव्यमभिगायते । ते, ब. १।१।८ ५९अिपरब्रनन्ति आ, मो, ५।१५।५] ६० रथचक्रं पवयति ।ते, अ. १।१।६ ६१ द्यदयपे हरतिते. जा, १।१।५ ` ६२ मारिमादित्यं च व्यवेयाव्‌ ) आ, भ्रौ. स्‌, ५। १४।१०। ६६ दक्षिणतः आ, श्रो, ५।१४।१। ६४ वरं ददाति आ, भरौ. ५।१४।१२। ६५हिरण्यं निधाय अ।.भो.५।१४।१३। ६६ अतिक्रामति आ. भो,५।१४।१३। ६५७ पाश्च आक्रमयेत्‌ । ते. त्रा.१।३।५ ५८ आवत॑यिता आ, शओरौ.५१४।१५ ६९ पुनरावर्तयति ते. ब्रा, १।१।५ ७० अश्वं धारयति ज.भो.५4१५।१६ ७ १पूवैवादश्रो मवतिजा.भो.५।१५।१७ ७द यजमानः रिता जपति आ, भरौ, ५} १५।२। ५३ अभिमन्त्य । आ, श्रौ. ५।१५।५ ७४ बृहति गीयमनि श्येतवारवन्तीयये- यन्ञायङज्ञीये च यथष्यधानेन्‌ सवामिन्या- हपिभिः सवांभिः सपराज्ञीभिस्तृ्ीयेन ब, घर्मशिरसा समरेषु निदधाति आ. भौ. ५।१५ दबृहद्मिगायते। पदारवन्तीयम्‌-' मेषिधिषास्णाधानविषयानृक्रमणभू | ॐ विषयानुकमणिक | ्रिशिषाक्याति | भिमायते श्यैतेन श्वेती कृति | अकैशवक्षु° रिस्याहवनीये ते, व्रा. १।१।८। पञ्चभिराहवनीयम्‌ । ते. बा, १।१।५ ७५ अमिमन्वणम्‌ ७५ आमिमन्बयते } ज. श्रौ, १६।१ ७६ अनुवनम्‌ ऽ दसवप्वाधनिषू यजमानोऽनृव्तथते वेम्‌ वेन(ऽ्द्बाति ज.भो.स्‌.^ १६२ ७७ भाव्पोदाजिहोभः ७५७ आम्पोषृषीप्र जुहोति आ. भोतु. ५। १६६; ४। ७८ मिदम्‌ ८ समिष आदधाति आ. भरो. सू, ५ । | १५७ २।अश्रव्थ्यः समिध अदधाति ५ १५७२ । आगवन्थीः रानीमम्यः समिध अद्धाति ५।१७। ४। दामीमषीः! जदुम्बदमाद्धाति गेकक्रूतीमादषाषि | दामीम्ीमादषाति तेस्‌. ५ ४।७ ७९ प्रागापह्ेमः ५९ प्रजातिं मनसा प्पायज्महोति भा. भरो. स्‌. ५1 ५७।७। ८१ पृश < पाहियुहोपन भो ५१८.१। ननि ८२ ब्र्‌ श्वा | ८२ वरदानम्‌ ५ धि = ८३ जपः ८३ भिषा जाति जा, भ, ५।१८।१। ८५ पायभिरकोमः ८६ मायिनं रिभ्यपरपि विधीयते जा. भो. स्‌, ९।१।१। ८५, बतसकलयः ८५ भतानिसकसपयति ओम. ५।५। २ ८ ८६ हीति । भा. भो ५।५८।२्‌ 1 ८७ उपतिषटते ओ. भरौ, स्‌. ५।१८।१ ८८ आश्पाहृतषः ८८ भण्याहुतीहूंतवाअा.भो, ५।२१।५ ८९ अजश्चधारणम्‌ (4 ९अपानादृदुदयरातमजस्ञाःभा-भौ, हु, २।१।३५। ९१ दृषहोतृहोमः ९ १दशहोतारं हूवाआ-भौ,५।२।११ {४ [अ क सेविधिवाक्यायानविषयानुकमणपूं । विषयानुक्रमणिका । “ विधिवाश्थानि | अभिहैषहोभः ९१ अधरों जुहोति दक्षिणादानम्‌ ९२ ददिणा ददाति ५। २३।१। हेमानुष्टानम्‌ ९३ एतो हभ पुरस्वाज्जूहुवात्‌ तै. त, ३। ५।१ | अन्वारम्भणीयेष्टचनुष्ठानम्‌ ९४ अन्वारम्भणीयामिष्टं निवपति ज, भरो. म्‌, ५।२३। ४। र दक्षिणाद्‌निम्‌ ९ ४ मिथुना गावौ दक्षिणा समृष्दक तै. से, ३।५।१। चतुहतृहेमः ९६ चतुरहतारं जुहयातृते, जा. २।२।२ दरी णमासारम्भः ९७ पूर्ण मासावार ० आभौ ५।२२।७ पणमासयागः ९८पौणंमानेन यजते आ{.भो.५।२५। १ इति स॒वेधे[वाक्यंअआधानविषयानुकमणम्‌ ॥ 1 आाधानव्रयमः ; चतुदुर्यां पातरनषठेयं कमंजातम्‌ ! ` १ आधामृतंकल्पः । दुर्भेषासीनः सपरन यजमानः शङि्ररनिशबन्ड ममोपात्तदृरिक्षद्ठारा परपेश्ररप्रीत्य्थमद्चीनाधास्ये 3 | २ ऋविग्वरणम्‌ | यजमानः" भक्षनापने जन्मा मे बह्ने जक्ष ब्रह्माणं तवा वृणे ›। अक्षा“ महम वोचो भर्गोमे वोचो जगोमर वोचो यशोमे वोचः स्वम्‌ बोचः कटार मे चस्ति मे देर भुकिमे दोचः स्वं मे वोचः उन्मा ब्रह्न सते ब्रह्ला बहला... अहं ते मानृषः'। यजमानः-' अस्मिनाधनि अथि होवा समे हेता हेवारंत्मा इणे ,। हेता“ महन्मे वाचो भर्गो गे विः › इत्यादि । ° अञ्चि होत्ता सतिता ` होता ,,, अहं ते मानुषः | | यजमानः" असमिनाधानं आदित्यो मेऽभ्वयु; स मेऽध्वर्ुरष्वयु त्वा वुगेः | अध्वर्युः महये वोदो मर्गा मे वादः ? इन्वा । भदित्पसिऽषरयुः स्‌ तेऽब्ब= बुरष्वबुः ... अहं त मनुषः 2 | । [ "खाः इत्यस्या्रे यजमाना अक्लपमृतीनां सम बेत्‌ ,,,इव्थपङ्भनते चिद्व नक्षप्रभतयः स्वं स्वं नाम्‌ बदेषुः ] | वजमानः~ अस्मिनाधाने जद्ची्रं त्वा वृणे › | र ३ -श्रुपकहिरणम्‌ । यजमानः; आयानाङ्घभूतमूिम्यो यथुषदमाहइरिष्य। ति संकरप्याऽऽसनं दयात्‌ । विष्टो विष्टगो विष्टर इति विर्विवद्याऽसनार्थ+ मूत्बिग्पस्ते विष्टरं दधात्‌ ¦ कति कु । ‹ अहं दमं सजातानां दिद्ुतःमिव सूर्यः । हदं तमभितिष्ठामि यो मा कनराभिद्‌सिति!॥ १॥ हयुदगभे विष्टर उपविरेतु । तनोऽ्चकेन्‌ पं पां पमिति विपिवोरदषं = श्यमूवःगृङ्खायात्‌। वतोऽचकस्तेनीदेनतविजो दक्षिणसब्यपादौ कमेण क्षासपेष्‌ ॥ दत श्रत्व पूर्वदत्रिरविवेदितमध्यमञ्जटिना पतिगृष्ाऽऽ्दमनीयेनान्बाचामहि } ` - वै मन्व | अमतोपश्तरणमसि ! ॥ ३ | त उद्यमा मधुपकमीक्षते | त मन्वः-~ मेष्य शवा ख्व परीक्ि ॥ ९}; ह). 4 -अआाघानप्रथोगः | ड 9 व ततो मधुछ पधक मधुपक इति विदा निवेदितं मधुकं ' देवस्य त सवितुः प्रसेऽश्धनोबहम्पां पृष्णो हस्ताभ्यां प्रतिगृह्णामि ' ॥४॥ -इत्यज्ञर्खिना प्रतिगृह्य मधु दाता इति तृचेनविक्षत- धृवाता कताय मधु क्ष्रः व; | माध्वीः सन्त्वोषधीः ॥५। मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मपर द्रस्तु नः पिता ॥६॥ मधुमान्नो वनस्पतिमेधुरमा अस्तु सुवः । माघ्वीमौदो भवन्तु नः) }\७॥ इत्येक्ष्यान।पिकया चङ्ष्ठेन च चिः पदृक्षिणमादोडच- ‡ वसवस्त्वा गायत्रेण च्छदसा भक्षयन्तु? ॥-् ॥ परि पुरसानिमाि | एव~ ` स्दास्वा वषटुभन च्छन्दु्मा भक्षयन्तु, ॥९॥ ति दक्षिणता निमा । ` आदित्या जागतेन च्छन्वुसा भक्षयन्तु; ॥ १०] दत एथान्यिमाष्टे; | “ विशता द्वा आनृषमेन च्छन्दा भक्षयन्त्‌ 1॥ ३११॥ इत्युत्तरतः | तेता मव्याज्ररयुहीला विर्यं निक्षिपेत्‌ । तत्र मन्तः मूतेम्पस्वा › इति ॥ १२ ॥ तत मधुपकं्रारानम्‌ ! हव मन्त्राः ° विराजो दौहोऽसि ॥ ३१३ ॥ हृति पथमं प्राश्चीान्‌ | ˆ विराजो दहृवर्मप ; ॥ १४॥ इति द्वितीयम्‌ | माय दाहः पदाय वरजः ॥- १५ ॥ इति तत्तीयम्‌ | अथाउऽचमनयनान्वाचमति- ° असृतापिधानमाप्ति › ॥ १६ ॥ इवि ' स्त्ये यशः शीमियि श्रीः यताम्‌ 2 ॥ १४७ ॥ इति द्िकयमाचमनम | । इविऽस्वान्तोकाय गममेरिति निदिता क~ धात्‌! रुदौणा दुहत वस्नं स्व्ताऽञदत्यानाममृतम्य नाभिः | म गे धवं पितुर सनाय मा गपनागन्ौ वधिष्ट! } {८ श्आपू(नध्रयोभः'! ६ इतिनजपिष्वा छः उत्सजतः दृति व्यात्‌ | तमोर्मां तिर्य मङ्‌. नमू ¶च्वाऽऽचन्प । अनेन पधुपरकष्येन छेन कणा द्रदेरः प्रीयताम्‌ › 1 सामग्री (१) विष्टर आसनमुषवेदानार्थम्‌ । (२) जरं पा्यद्यमव्याथिमाचमनीयार्थ च| (३) मधृपको भक्षणार्थं प्रतिद्विरद निक्षिप च । (४) गोकविर्भ्यो निदे. द्नाम्‌ 1 ( ५ ) भोजनं च तेभ्यः | कलिजां मधृषकंदानि द गती सैमवतः-पृद्ा्ानु समयः काण्डानुसमय इति ! घत्र पृटाथौनुसमयो नाप सर्ववां बरणक्रमेण विष्टरं दृखा ततः परार ततोऽयं मिति ! काण्डनुसमयो नपिकलिव विषटरादिगेनिदुनान्वं समाध्यं पतोऽन्यस्च वतोऽन्यस्येति । (काविग्धरणादि मधुषकन्तं कमाऽधटायनगृद्ये १।२३-२४) ४ अरण्याहृरणम्‌ । अध्वः यो अंश्रत्थः र॑मीगर्म जीरुरोहं ते सच। । तंत हरामि बह्लणा यज्ञियः केनुभिः सहः (तन्नाम ३।२।१।२१)। भत्राऽऽ्धलायनश्रौतसत्राभ्यायिना यजमानिन्‌प्यरण्याहृरणं कार्यम्‌ | अश्वत्थाच्छमीगर्भाद्रणी आदरदृनवक्षमाणः › (आ श्रो २।१।१६) | पि सूत्रात्‌ । अव॒ वृत्तिकारः-- अष्व्ुणाऽरण्पाहरणे क्ियमाने तेन सृष्ट यजमनेाऽप्यनेन मन्त्ेणाऽऽहरत्‌ ? । तदा मन्वे ता हरामि, एता- बान्‌ मेदः । रेदं समानम्‌ | । ५ अरण्यमिमन्नणड्‌ | अध्वयुः सवानि यज्ञपाजाण्यप्यत्रािमृरोत्केतुभिः सषटेतिमन्वटिङ्खःत्‌ | अच्वत्थारङऽ्यवाह्‌। दि जाताम्ेसनं यक्ञिया९ सभरापि। दान्तर्यनिर उममिमरमप्धय प्रजने पृत्व्‌ | भयप्य व्द्ययियंजमान (तंग बा १२१२० )} ६ पार्थवसेभाराहरणम्‌ । अष्वयुं -ओपनसदेरो- वेश्वनरस्य॑ रूपं पृथिर्णां परिस । . "स्योनमभा विशन्त नः (तैत बा०१।२।८) इदि सिकताः) १ अभिमन्त्रण नाम्‌ मन्ताच्चारणक्राल तङडश्रस्य सस्पस्णम्‌। मन्यम॒च्चारयन्नेव सन््राथसेन संस्मरेत्‌ सोधिण तन्पना भुत्वा स्यादतदनमस्त्रगम्‌ ] देवाभिमन्नणस्य लक्षमं चेक्षणाचधकमर (जभ्र श्रा० वृत्तेः ११२१) | र आपानेप्रथोगः ! ० + बद्र विवि गद्दः पुथिन्याः सजने रोती संबभूषतु छर्वन्कष्णमवत्‌ कष्णमूष। इष्ोमयोयङ्ञिपमाग॑मिषठाः ?(तेश्बा* १ # २।१)} ४ ) बृत्युषान्‌ | ३ (तीः कृर्वाणो यतुथिदीमच॑रो गहाकारमाख्वरूपं पवीत्यं | वत्ते न्य॑कमिह सैमरन्तः दातं ओवेम शरदः रषोराः १ । देश जार ५।२।१५। ५) इल्याष्क्रीषम्‌ % अर्ज पृथिव्या रशमामशन्तः जतं जम रारदैः पृश; दश्ीमिरनृषिने महास भर त उरं मौर भवाम्‌ः, (तजा १।२।१।६) इति बह्मीकवपाब्‌ | ५, ° प्रजपतिरृष्टानां पजान क्षुधोधदव्ये सुवितं नो अस्तु । शपरामिनमिषमृनं प्रजाभ्यः सूं गृहेभ्यो रहमाभ॑रामि › (ते० जाम १।२।१। ॐ) इति शद्‌ | & ` यस्थ रूपं बिभ्रदिमामरिनिदृहापदिष्ारे इरिरस्य मध्ये । हस्येदं विनमाम्रन्त$ष्छंम्बद्कारमस्थां विषेम ? (तेण बरार १। ।१।८) इति बराहबिहतभ्‌ | याभिरटद्हन्जग॑तः परतिष्ठामूक्षीमिनां विश्वजनस्य अर्चामि | , नैः निबा; रकरः सन्तु सर्वाः! (तै० जा १ २।१| १०) ईति क्राः < अथे सेन्द्र हिरण्यमदभ्यः ेरृतमसूतं प्रजाहं । ॥ तत्संभरनलनरतो निधायातिपयच्छनुरितिं तरेयम्‌ ?(वै* जाम १। ।१।११) इति हिरण्यम्‌ ॥ १९ $ृष्ठाप रजत पयच्छवीत्यप्रे वक्ष्यमाणत्वादत रजतस्य शकुदषयाष्मक संद्रहः कायः) सुबणस्यापि तावानेव ¦ इति पार्थिवाः संभाराः । ७ अथ वानस्पत्पसभाराहरणम्‌ । अध्वर्यः १ (भश सपं रत्वा यर्दशत्थेपिधः संषत्सरं देवभ्यों नितायं ) ठते न्थ॑क्तमिह्‌ सभर॑न्तः वातं जीषेम दारदः सवीशः › (चै० श्रा ११२।१॥। १२) हत्योदत्थम्‌ ॥१३। णड कषाश्रानप्रयोभः ! = पमीरे/ ०९ अजः पुथिष्या अश्बुध्धिनोऽति वनस्पते चात्॑स्दो विरोह । त्दथ्[ बयमिषमूग मदुन्तो रायस्वो्ैण समिषा म॑रम्‌(तै०अ्०१।२ १।१३) इप्युदुम्बरम्‌ ॥१२॥ 3 ‹ माथजिया हिवमामस्य यत्ते पणमप्शनीयंस्ये दिगोऽभिं | सोयं पणः समपणाद्धि अतस्त हरामि सोमपीथस्यार्दरदभ्य देबान ब्रह्मवाद वदतां उदुषात्राणोः सुशरक्रा वै अरदद #,. त्तो मजादिंरतु जक्षवर्चसं तत्तमरश्स्वदु्वसन्धीय साक्षात्‌, (तैच्जार १२ १।१५-१५) इति पणम्‌ }१३।॥ ¢ ८ बय्‌ ते बष्टस्यग्महेतिपरमयत्पजपतिः वामिमामरदाहाय दाभीर शानं हराम्यहम्‌ १ते ०० १।१।१।१६)) इवि दारम्‌ ॥११।॥ ५, ° यन्तं चुष्स्यं यतो विक्त भा ज।छंज्नातदेद्‌; । य| आसा सेपित छोकमनुपम॑हि 2 ( तैश््रा०१।२।१।१७ } हृति वेकषकुतम्‌ ॥ ३ ५॥ यै वान्तस्य इदयमाच्छिन्दुञ्ञादवेरो परुतोद्धिस्वमायेखा । श्तत्ते वरद शनेः समरामि सासा अग्ने स॒रहद्यो मवेह्‌ तै ० ब्रा ०१।२।१। ट ) इत्यशानहतवृक्षककखाने सखा वा ॥९६। 9 ८ य॒तयपयत्तरिरस्य पथ्य उदीमिपरयज्जगतः प्रतिष्ठम्‌ | दवष्करस्यायतंनाद जा पर्णं पृथिव्याः प्रथन हरामि वेश््रार १।२।१।९ ) इति पृरस्ृरपणम्‌ ॥१७ ८ संनारनिधानम्‌ । अध्वयुः सेभारानारत्य तृष्णीं समारनिकसिमन्पम सबता्ढृलोपासनदेो निदध्यात्‌ । तत्र मन्वः १ ५ ष्ठ समभरं जतिवेदो यथादारीरं भुतेषु न्थक्तम्‌ । ` सु रमहः जीद शिवः प्रजाभ्य उरुं नो छोकमरनुनेषि विदान्‌? (देर ज्रा०.१।२।१।२२) षद] द्र आधानप्रयोमः ९ उद्वासनम्‌ ) गृद्याधेगृहाद्िहयरदेये गमनम्‌ | त्थः ध" पजमनिः शतिनिरव छत्व गृद्धा गृहात्वा गृहुवसमरिणाच्वयुणा सहं बेहे(रदेरं गच्छेत्‌ | १० अप्िपतिष्ठपनम्‌। इषुमातावरं सवतः स्थण्डिलरुपटिप्योहिह्यं षड्रेखा शटगायतां पथत्यागायते नानान्तयोस्तिलो मध्ये तद्भ्यकष्याश्चं परतिष्ठपयेत्‌ [ जाश्चन गृष्व० १।३}१]। 4१ दवयजनेद्धननम्‌ । अध्वयुज्ञियकाषटपदाव प्रादीनपवणमुदुन्यात्‌ (अपर श्रौ ५।४। 3} | | -उद्न्यमानमस्या अमेध्यमरपपाप्पानं यर्जमानस्यं हन्तु | शिबा नः सन्त पदिदाश्व्ः छं नो मावा प्रथिवी तोकसाता त° ` , त्रा १।२।१। ३] ५१९॥ १२. देवयजन विक्षणम्‌ । अधष्वयुः- दन दवीरभिष्टय अगिं भवन्तु पीतय | | दयोरमिस्दन्तु नः? (त, त्रा. १।२। 3 । २)$त्यद्धिरवोक्षय। १३ शरणकरणम्‌ । तस्मिन्नदीचीनवगं चरणं करोति (आपन्नौ ०५।४।१) १४ अगन्यायतनम्‌ । अध्वयुः दारणस्याग्ेण मध्यमं वदं गाहष्यायतन = वस्माघ्माचीनमष्टसु परक्मषु बाह्णणस्याऽऽहवनायायतनं दक्षिणतः पुरस्ताद्ितती- यदृक्ञे गहृपयस्य नेदीयस्नि दक्षिणाचेरायतनं कुर्यात्‌ (आपण श्रौ० ५ । ४। २} ५) ) 4५ वपनर्नाने यजमानः केशश्मश्च वपते नखानि निन्दते स्नाति । एव वनी केदावजम्‌ ) (आपन्भो० ५} ४)९)। १६ क्षोमवधारणं नायप्त्योः › (जाप ० श्रौ ५।४।१०)। ७ ब्राजञोदनिकायेराधानम्‌ । अष्व्ूरपरहिऽधिवक्षस्ये बा गृद्य्ेरधमाह- त्यापरण माहपत्य स्थण्डि छता तिस््तिो ठेखा टिखिताऽद्धिररोकष्या्चं प्रतिष्ठायेत्‌ › ( आपन श्रौ० ५।५। १२)! १८ समित्तपादनम्‌ । भग्र सूत्रकारेण दिनियोगस्य वक्ष्यमगाणलधेन केनापि कायम्‌ } रद्चथा- वितियाः समिधासतस्च आश्रत्थ्यो नब एव च दामीमय्यो हृदश्च स्थुरौदुम्बरसपमिच्रयीं वेकडुप्यस्तथा तिः युष्काहो मातां ।गताः ॥ आाधासप्रयोगः | नित्रियोस्त समिध अदरः सपठाशाः प्रदिकमाज्यः सिभिमदत्यः { लि गव्यः फृटवत्यः ] इतरा अपि प्रदे कमायः (अप रमो ०५।५।११)। १९ जायापत्योहदिष्यानमोजनं सापिभिभस्य पयेमिभरस्य । ` २१ तायं गृहहोमः । यजमान जाचस्य ‹ मपोपात्तदुरितक्षयद्रारा श्रीषर- मधरप्रीत्र्थं सायं गृद्ध परेचरिष्यामि ?। : अश्चये स्वाहा । अश्रम्‌ च मम्‌; प्रजापतये स्वाहा प्रजापतय इदं न ममः, आचम्य ^ अनेन गृद्धप्रिवरणेन परमश्वरः प्रीयताम्‌ › | २१ वह्ञोदननि्पः । 'अध्वर्ुरपरेण बरा्ञोदनिकं पाजके निशायां ब्रहलोदनं चतुःशरावं नित्‌ › (आप्र भौ० ५।५। ¶)। मन््रा- ° देवस्थं ता सवितुः धसैऽधिते। वहुम्यां वृष्णो हताम्पां ब्रह्मणे पणाय जष्टं निवृषामि ॥२९॥ देवस्य, ला ० हस्ताभ्यां बहञगेऽवानाय जुट नेवपाप्र | देवस्य ता० हस्ताभ्यां व्रह्म व्यानाय जुष्टं निर्वपामि [क देवस्य ला० हस्ताभ्यां वरम नुं निवपामिः (अपर श्रौ° ५। ५२ ) | ( पजक बेरं पहानसापकरमम्‌ ) २२ बह्मौदनपचनम्‌ । ' सथ्दरयुः कश्चन कृञ्छो वा चलवुदपात्राणि स्था. ` त्थामासिच्य भपयतिं । दण्डुलान प्रक्षारयन्‌ प्रज्लवयेत्‌ : जीवतण्डुखमिव्‌ पयेत्‌ ( अपर चअा° ५५६1७) } २६ बह्मौद्नागना हेमः) अष्ययरूदगृहुस्योपस्नरणामिवारणवर्जं इव्यौ ह्लोदनाड्द्धय जहयात्‌ > ( भ्र भः ५ -५{\८ 9) प्रवेधसं कपये मध्व दद वन्द वृषभाय वृष्णे | य॒तो मयमभयं वने अस्वं दव न्न्नहंडयान्स्वाह। 2 ( तेग त्राण १।२।१।३३) यक्नपानिः “प्र वेधस्तड्द यम | २४ ' व्र्चोदुनस्य पयक्पाचथं [नकषः प्रभम्‌ सिपोपदरिव्य स्थास्ां ठेव नमेः अपर श्रौ ५1५1९) ` २५ ऋतिग्भ्यौ वषड्‌ ¦ व्वजमानकोऽ< दे हेते बज्ञणेश्चीषे च पवर ठेषु ) हे च हुसेन पूरीतरिष्ठा पूमपानान्न मवु { अव जौ रमार) | आधानप्रगोगः। [9 * = * | ङ [प २६ समिद्िवर॑नम्‌ ‹ अध्वयुवमहृस्तेन पथ गृहीता पिणहस्तेनेव बलो दनशेषं सव्य तपसिमिनाज्यशेवमानीय रर्सिमशितियस्याश्वत्थस्य तिक्तः सष. डात्ा मद्रः पादेशमानी: कठवती; समिधो विवरतयेत्‌(आप भरो ०५।५।१ ०) १ पविरिंयारश्त्थात्तमता बहत्यः शदारममिसश््छताः स्थ | बजपृतिना यज्ञमुखेन रमितासिससिवृ मिथुनाः परजातयेः ( ते. १।१]१। १९९ ॥२३॥ २.७ मिद्‌ धानम्‌ | अभ्वयः समिध भद्ष्यात्‌- १ ° सुपिधाननि दुवस्यत इःबृधयतातिथिम्‌। आषिन्हव्या जुहोवन खा ! (ते० जा १।२। १।२४) ॥ वजवनः-' जय्य इद्‌ न प्म, ॥२४। २ स्वाञ्च हविष्मवीषतासीयन्तु हर्यत । जग्वं समिधा मम साहू (तथेव २५;॥ यजवाय्‌?-" अप्य वदने ममः} २५ ॥ ३ त्वा सभिद्धिरङ्किगये वनेन वधयापसि) बुहच्छ [चा यविष्ठय स्वाहा" ( तथेव २६) ॥ यजः" अपम इद्‌ न पम) ॥ २६६ < वल्सतरीदानम्‌ । यजमानः-'अभ्वर्या वत्ततरीतयनिष्कयद््ं ते शसम ; { भवन जौ० ५।७। १) | अत्र तुष्णीं एरतिग्रहः । { उत्सदरी स्वन्षानेोपरता ] २९ ब्रहलोदनपाशःः : द: केति जाद्च ¶ जलदुनं प्रनीयुः, (भाष१ भौ* ५।७।२)| धृवदृहीवः पिण्डाः व्रथमम्रासा मन्तिः (“पि शरौ० ५५१०) 1 ३० वरदानम्‌ ¦ यञपानः-' हे प्रादविवदन्देः आ्ाह्मणाः समान्‌वरनिष्कयर क्ये वै दास्ये ' (आपन श्रौ ५।७। ३) । पृषैवतुष्णीमिव परिम ३१ अध्वदनोचया । अन्दयुः-- न्‌ पर समश्नामि न सियमपमि' (आपन धरौ ५1७} १६)। ३२ अजवन्धनम्‌ । भष्वयुरुररेग माहृपत्यायतनं क्पाषमजं बध्नीयात्‌ { पर भ्रः | ७ 1 १४ भाधानप्रयोगः ¦ ९ १ "दला अत्रे सुवौसयाद्शि पशमिः शह; राषाण्यस्मा जेहि मान्यान्तवितुः सये? (पै०्ना० 1११३३) ॥ ६३. यजमान्रतचयः । यजमानः अनतुतान्तत्वमुपेमि मानुषरेव्यमैतर वीं वाचं च्छामि ? । (तग्रा ३२१६११३८ १४ अा्पर्वाटनय्‌ । आपाकः (अरमन्‌नषटपनययन्त)वथाअधिनं श्षाम्वे- सथा पजाच्यत्‌, [ आरण भौ ५८)! १६ | | १ 'रस्करधिमिन्नान उयो कौ कैनमहम्‌ उम्ोलक्येकदृष्वातिभूषयं वैरम्यहय्‌ः (तै ० ० १।२।१।६९) ! ॥ इति चतुर्दश्या आ उषव्यषं कमं ५ म्णनिष्टपनम्‌ ! भष्दयुस्तस्यिन्‌ जलौदनाभ्रा अरणी निषपत्‌(भाप्‌. मौ 11 | १ "जातवेदो भुव॑नस्य रतं इहे सिं तपरो यज्जरिष्यते। अशचिम्त्थाद्षि हव्यवाहः र्भागर्माच्जनवन्यो धयोभः १ (तत, तरा १।३६{१।४०)}। 2. 0 अय तं यानृक्‌(तवया गन्‌ जादा अरोदय्‌ाः। त जान जगह ना वर्या राक्ष › (तेन्‌. १६२।१४१)॥ ` उत्त भस्मपाद्य ? { अध्‌, जा, ५: १०७ ति ऋणद्रासौद- निक्छाचिमनृगमयेत्‌ ( रमये; ) द्‌ आरण्यामिमन्तणम्‌ । यजमान निष्ठ अरणी अधेमन्वधन्‌ ; (अपि. श्रौ ५.८ ।॥६)। 3 अची रक्ञार पि सेधति दुककशोविरमर्वः । दयापे: प्रवक्‌ {इयः (>, द, २६१४ १।३३)। ३ ` शरकीह्टणम्‌। वजमान अविगम अरणी च रीकञेतः (अपो. & | ~ , 1 गही विक्ली स्दने कषस्ःदची एं धहते रथीमाम्‌ ) अन्तवलनी जन्य नाद्‌. समध्वर जनयथः पृरेनःद्‌ + (चि, न्ग, 1 ४ अरणापकारनत्‌ । सव्वर्दवनमानाय [अरण पयच्छेत्‌ः | न (= ८ 2) (०५ न्रौ १ “देयां वते दुगधपृच्चोरे तेत भार्यं प्रय॑च्छामि, (जाप, शरौ. १०५. भआधानप्रयोगः। ५ अरणीप्रतिग्रहणम्‌ (वजमानोऽध्वयुदत्ते अरणी हस्ताम्णं गृहणीयात्‌!(जपि श्रौ. ५।८८)) । | १ रोहते दरतः रर्रीममतेनय आयुषा वर्चा सह । व्योग्नीषनत उत्तरामृत्तरार समां दृरमहं पूमां यज्ञे वथा य्"(तै. ना. १।२।१।३५)। । | ६ अरण्यभिमन्वणम्‌ | चवजमानः प्रतिगृद्याभिमन्तयेद्‌, (आप्.भरो.*८।८)। १ (कलियवततीस्थो अधिरेतत्तो गभं दधाथां ते वामहं ई तत्सत्यं यद्वीरं विभयो वीरं जनयिष्यथः | | क क | क ते मत्मातः प्रजनिष्येथे ते मा परजति पज॑नापिष्यधः | प्रजय। पदाभिन्रेज्ञयचसेन सुवगं खोक" ( ते.्ा. १।२।१।३६-३५} अभिमन्वणमारभ्य यावन्मन्थनं हस्ते अरणी यजमानो धारयेत्‌ । १ मन्न्तेन प्रदानं स्यानमन््रान्ते च प्रतिग्रहः | अरण्ये्युगपर्स्यतामध्वययजमानयोः ॥ ७ जपः } अध्वयुयजमाने। जपतः ] मन्ना गृह्णाम्यग्रं अञ्चि रायस्पोष।य सुप्रजास्वाय सुवीय।प । मापें प्रजां मपि व्च द्षाम्यरिष्टाः स्याम तनूष सुवीर।; ॥३९॥ यो ना अचः पिषरो हृत्छन्तरमर््या मत्यौ\ आविवेश । तमालन्मरि गृह्णीमहे वयं मा सो अंसार अवहाय परमात्‌? (तत, स, ५} ७।९। १२ )। < अग्न्यायतनेोदधमेनम्‌ । अष्यवुरमाहिपत्यासररयुद्धन्यात्‌ | १ अपेत बीत विच सपृतातो येञ्न ८ पुराणा येच नूतनाः अददद यमे वसानं प्रथिम्या अगमं पिं चमसे पैना १।२}१। ४) ९ अवोक्षणम्‌ | अध्वयुरद्धिरोक्ेत्‌, (भप, श्रौ, ५।९।१)1 १ दने द्वी रम्य अगि भवन्तु रै धिं। दयेरमिसतवन्तु नः (दे. ब्रा. १,२।१।२;; धवभेद दक्षिणादेराह्वनीयंस्य रोदुननविक्षणे कुष! (आपी, ५९ द्‌) ४ | , आभनप्रयोमः । ११ १० (अनुष्टनेऽ्ीनामानन्त्म्‌ । एवमेवारनुपवाण्येेष्वत इर्य काणि कुर्यात्‌ { अपि. भो. ५।९। ३६) ११ सेभारविभागः । अव्वर्युः सिकतानामधं दें विमन्यार्धे गहित्यायतने भिवपत्यरथं दक्षिणधेरमाहवनीयस्य । एतेनैव कलेन सवौन्पार्धैवानिषपतिः ( अप्‌, भौ. ५।९। १-५) 1 १२ सिकेतानिदपनम्‌ ! अध्वः सिकता निवपेदराहुपत्यायतने, (भप, ध्र. ५।९। ६) | १ अनेभ॑स्मस्यपेः पुरीषमक्ति (वै० बा० १।२।१।४३)। एतेनैव मन्बेण दक्षिणधिराहवनीयस्यायतने निकेत । १३ ऊषापैवपनम्‌ । अध्व्षानिवपेत्‌, (आप, ° ५।९।६)। १ पतजञानैमसि कामधरणं मिं ते कामधरणं मयात्‌ (त° न° ¶।२। १।४४)। १४ ध्यानम्‌ } अध्वयुर्मनसा ध्यायेत्तस्य प्रकारः । यदृदश्वनदरमसि छष्णं तदिहास्तु? ( आप, श्रौ. ५।९। ७) एवमुषमिवपनं ध्यानं च प्रत्यायतनं कवम्‌ । १५ आद्करररषिनिवपनम्‌ । अष्वर्ुरास्रर्यषं निकोदराहैपत्ये, (भाप. धौ. ५.1.14 11 “देये अधिमातुः परथिन्या विद आविर महः. सधस्थात्‌ आघ ता ये दधिरे देवयन्तो हव्यवाहं मृव॑नस्य गोपाम्‌ १ ( अपि. श्रो. ५९ € ) । एवं परत्यायतनम्‌ । १६ दल्मीकवपानिवपनम्‌ ! अध्वधुगौहपत्यायतने दल्मीफवणां निवपेत्‌ › { अप. श्रो. ५।९।८)। धद्युथि्या अन।मृत९ संवमरव से सच । तदुिरयंय ददात्तस्मिननाधीय॑तामयम्‌ ( आप्‌, श्रो ° ५।९।८ } ॥४६॥ [ दक्षिणागन्यायतने 1१ "यदन्तरिक्षस्यानामूृतर सैवभूव ते सचा । तद्थिरश्चयं ददात्तसिलाधी्यतापयम्‌, ( आप. शर. ५।९।९)। [ आहवनीयायतने ] १ "यदिवोऽना पृः संवभूव ते सच । तद्धिरथयं ददा्तासिनाधीय॑तामयम्‌ ( अप्‌. प्रो. ५।९।९) | १७ सृद्निद्पनम्‌ । अध्वयुरगाहपत्पायदने सूदं निवपेत्‌ । १२ ज ान्त्पौश् : ५ ‹ उद॑मृदानंधमःर ऊर्मिरागत्मात्ान्याय वतरा दधाव अमी चये मधर्कनो व्यै चेवमु्जं मधुमत्दमरेम्‌ › ( भाष, भरौ २९ ३२) | एवं द्षिणान्न्याहृवनीयायतनयो १८ वराहुविहव्तिवपनम्‌ । 'अच्वर्युवगहुिहदां सदं काहैपत्यायतेने निद्पेत्‌ १ इयत्यग्र आरीः, (भप. त्री ५।९।१७)। द्वमि्रयोः पूदत्‌ । | ( १९ दाकरानिवषनभ्‌ । अष्वयः छकरा भहैपव्यायतने निवपेत्‌ । अद देदीं व्रथ॑मानः वुथग्यहवेन्यषः व्यसूषा महिला अदर चथा: ककराभिलिविषटप्य(?) जपे लोकान्यदि शश्वतः ? ( भापभ् न्रौ ५।९। ११} | २ दष्यष्यानम्‌ । 'अध्वयुर्यजमानं तदुरेष्यं पृष्ट्वा ष्ययित्‌ › { अ।प० ओ ५। ९) 43) } एवं गरकैरानिदपनं तदुत्तरं देष्यध्यामे च परत्यायतने कायम्‌ ¦ निवपनं त्‌ पए्वदन्‌ ) २१ संभारब्युदेनम्‌ । * अध्वयुः ्रत्यायनतनं तमारान्धथयेते › | स्तण पुरीषं पृथिव्यामृतेऽध्वननिमादे सत्येऽध्यश्चिमाद॑रे , [भाप* भौ० ५।१० १] २०. बानस्पत्यतभारलकह्जनम्‌ ¦ (अष्वयर्वानत्पत्यान्तंस॒नति [जाप न्भौ ५।१० २ || - संय दः प्रियास्तनुवः सं परिया द्दवानि षः। आश्म क श्तु संप्िंयः सपरियास्तनुवो मम॑ * [-तेभ्ा०१, ट % £ | { ॥ि तवः सृजामि हृद्यानि सच्छटं भने अस्तु वः! (¬ च. सम्तुटः पाणेः अंशु बः ! {तै० ब्रा १।२६।१। ४५]। २.३ संमारादेमागः ¦ अध्वयुः मिकतावद्विभजति, ` १४ सुभारनिवपनम्‌ ¦ अध्वः. यत्यायननं ानस्वव्यानिवपेत्‌ › [अ्‌)१९ श्रो० ५।१०।२)। ईतः परथमं जके अधिः खायेनिरषिं जदाः! स गायत्रिया विष्ट्मा जत्या ददेय हव्यं बहत पजानन? ८419 ब्र १}४।&]) अधानप्रथोनः | १६ ३५ हिरण्यनिवषनम्‌ ¦ जध्वयूगाहप वायन सवर्ण दिरण्यरककर्ृतैरत सैमारेपूरीस्येत्‌। ° यास्ते शिवास्तनुवो जीवेद या अन्तरिक्षे दिवि याः परथिव्याम्‌ } ताभिः सैभूय सगणः सजोषा हिरण्ययोनिर्वह हष्यभग्रे ' ( अप्‌ * भरौ ® ४।१०।६९)। २६ हिरण्याभिमन्वणम्‌ । अध्वधुरूपास्तं हिरण्यतमिमन्वयेत्‌ १ । १ चन्द्रमा चन्दर हरित्वचं वैश्वानरमप्तुषद्‌९ सुवविदम्‌ । विगाहं तूणि तविषीभिरावृतं भूर्णिं देवास इह सुधियं दधुः (आपिर भरो ५१०) ६) २७ रजतप्रदानम्‌ | (अध्करयुयजमानस्य दष्ये पृष्व! तस्मे रजत प्रयच्छेत्‌ {भषन् भरो० ५।१०।४ || यरि ष्यं नाधिगच्छेयां दिशं द्वेष्यः स्यातन निरस्येत्‌ (भाप श्रौ ऽ ५६१० {५} | २.८ भपामुपस्प दनम्‌ | “अध्वर्युर उपद्परति । एवं इक्षिणाम्न्याहिवनीब(- भतनेषु हिरण्योपासनाभिमन्वणनिरसनानि कयात्‌? ( आप०श्रौ ०५।१ ०।६) | २९ मन्थनेदृशः । न्नाह्ौदनिकाद्धसपागेद्च सििज्शरमगिर्मादरचिं मन्थेत्‌ । प्रायां दसि जत्तप्रकारायपम्‌ › ( अपर ओर ५} ३०।७)। ३० अरणिस्थापनम्‌ ! अध्वदशहोत्ारणी समवरध्यात्‌, [आप्‌० श्रो ०५ १५} || चित्तिः सर्‌ । चित्तमाज्यम्‌ } वग्विदिः | आधीतं बहिः । केतो अधिः । विज्ञातमधिः । वाक्॑तिहति । मरनं उपवक्ता प्राणो हविः । सार्माघ्वर्युः ( ते० जआ० ३1 १)। ३१ अश्वस्थितिः ¦ भन्धनदेशसमीपेऽं स्थापयेत्‌ । पःकोदा 1 (अपिर; श्रौ ०५१० ।१०)| ३२ अश्िमन्थनम्‌ । अश्व्या मन्थेत्‌ । परिदयलं मन्त्रावृत्तिः । १ सहायरेऽथिना जायस्व सहं रय्या सहं पृष्टया बह परजया मह पदाभिः सह बलवर्चसेन' [आप * भ्रौ ५।९। १०} ३ त्तामगानम्‌ | व्रह्मा मथ्यमाने शकेः सहतः साम्‌ गायेत्‌ ? [जाप भोर ५।३* 1 ११) धूमे जाते गाथिनः कोरिकस्य › । ‹ अरण्योर्धिहितो जावेद › इति च ` [ आपण शरोऽ ५।११।११.]) कः १ आधृनिप्रयमः | ३१५ अैरभिमन्वणम्‌ । 'अध्वुरमिमन्येह्‌, [भप रश्रौ ०५।१०।१२॥। १ । उपावरोह जातवेदः पनस्वं देवेम्णों हष्यं वहु नः प्रजानन्‌ । आयुः परजा रपिमस्मासु परेयज॑सो दीदिहि नो दुरोणे? [ त° ब्रा०२। ५५} & {| हि चतुहतुवाचनम्‌। अष्वर्यजमानं चदुहेतिन्वाचयेत्‌भाप ० रौ ०५।११।१॥ १ "चित्तिः च्चक्‌ । चित्तमाज्यम्‌ । वामेदिः । आपिं बर्हिः । केतो आश्चः। विज्ञातम । वाक्पति । मन॑ उष्वक्ता गो हविः! स्ामाध्ववैः › [ते आ०३। १] परथिवी होत । चौरष्वर्युः । स्दरोऽीत्‌ 1 बृहसतिरुप्थक्ताः ( तै. आं ९।९) 1 “अभिहतं । अंधिरन्वयुं । तष्टा्ीत्‌ । मिन उपवक्ताः (तै. आ. ३।३)। सूर्थैते वथः । वातं पाणः । धां पृष्टम्‌ । अन्तरिक्षमासा । भङ्गम्‌ । पृथिवी दिर: (ते> भआ० ३।४ ) "महाहवि । सत्य हविरष्वयुः । अर्चयुवपजा असीत्‌ । अच्युतमना उपवक्ता । अनाधृष्यश्प~ विध्य यज्ञस्व|भिग्रो । अवास्य उदरात? (ते, आ० ३।५)। - ३६ जातायेरभिमन््रणम्‌ । ज्वर्मुनातिमधिमाभिमन्वयेत्‌" १ अजननिः पर्वः परवेभ्यः पदपानः रविः पवक ईइचः' ( आपि, भरो, ५। १३२) ३४७ वरदानम्‌ । यजमानः अध्वयां वरनिष्क्रयव्रव्यं ते दास्ये › ( भाष परो, ५।११।३)। ३८ अभिप्राणनम्‌ । “यजमानो जातमचिमभिपाण्यात्‌? (उपरि उच्टरषसेत्‌ ) भप. भरो. ५।१.।५)। १ श्रजा्पतेस्तवा परणिनाभिप्राणिंमि पृष्णः पोषेण मदम्‌ । दीर्घायुतायं रदातशचारदय रत\ शरद्धच आर्थ॑वे कर्वसे जीवाति पर्ययः (ते, बा. १।२।१।५१ 1। ३९ अभिग्रहणम्‌ । अध्वर्युनातमभिमञ्ञटिनाऽभिगृहीयात्‌ (न्पश्वभञ्ञा$- मधरुप्रि कथात) ) ( भप. श्रौ. ५। ११ । ६ ) } परत्यग्न्याधानमध्वर्युमा- प्रं चन्वारभेते जायापती । १ अर्ज।जननसूतं म्सोऽसेमणें तरणं वीडुजम्भम्‌ । आधानप्रयागः | १५ दृश स्वसारो अयुव॑ः सीदे; पुरासं जातममिसररमन्तात्‌ ० (तै, बा, १5/02 ह ० उपत्षमिन्धनम्‌ ¦ अध्वयुरां यज्ञियकष्टैः पन्वाखयति- | ‹ सब्राडपति विराडसि सारस्वतौ लोत्सो समिन्धातामनादं वानपत्यायः ( आपं० भो. ५।११।६) इत्यनेन मन््ेण | ९१ परागुद्धरणम्‌ । अध्वरं पराञ्वमृद्धरेत्‌, (आप, भरो. । ११।६) ( परागुद्धरण म-ऊष्वाञ्जखिना अ्रहणम्‌ ) । ४२ गारहपत्याधानम्‌ । ' अध्वयुरासीनः सवषां मन्वाणामन्तेनां संभरिषु निदध्यात्‌” ( आप. भ्र. ५। ११।६)) भगणां ता देवानां तरतत वतेनाद्धामि इति मार्गवस्याऽद्दध्वात्‌ | ° अङ्किरसां ता देवानां वतते व्रतेनादधामि इति यो बक्षण आङ्किरसः स्यात्तस्य आद्ध्यात्‌ । ° आदित्यानां द्वा देवानां वरतपते तेनादषामि ' हत्यन्यासां ब्राज्ञणीनां प्रजानामाद्ध्यात्‌ ( अप्‌, श्रौ. ५।११।७)) मूभूवः-१ 1 ‹ मुमि चैैरिणान्तरिक्षं महित्वा । उपस्थं ते देव्यादितेऽधेभनाद्मनाध्ापाईधे ॥ आर्थं गौः पृत्िरकादरनन्मादरं पनः । पितर च प्रयन्पव॑ः › (तै. स. १,।५। ३ )। ४५ ‹ घर्मः शिरस्तदयमभेः सपियः पदामिभृवत्‌ | दस्वोकाय तर्नयाय यच्छ ' (ते. व्रा, १।१७}| ८ यास्ते दिवास्तनुगो जातवेदो या अन्तरिक्ष उत पार्थिवी; 1 ताभिः संभूय सगणः सजपा हिरण. पानिषेहं हव्यम, (आप न्भौ» 4 | १२।२१। | „ भप्राणें वन्त अदवाम्धनाद्मन्नारय गारं गुण्य, (ते* नार ।२.।१।६३१) 1 । ८ दिक्सा वीरेण परथिव्ये महिम्नानतरकषश्य पोषेण पृदनां तेनसा सव॑पदु- यादे । अघे गृहंपतऽदे बुध्य परिषद्य दिवः -यव्याः पय॑नतरिक्षडोकं विन्द्‌ भजनम । | १६ | साधानव्रथमः । परथिव्यारवा मूर्धन्सादयामि यशि छोके ! धोना अचे नष्टया याञनषटयाोमद्‌ास्वेदुमह्‌ व वयाअमारनद्वामिजिं भरौ. ५।१२।२)। ४३ साममानम्‌ | वज्ञ रथंतरं यज्ञायज्ञीयं र माहपत्याघानकदि भषेत्‌! (आपणश्श्रौ० ५) ११६) यजमानोऽपि ष्याहयादि यान्ति दिवा: पर्यन्तं ष्टेदंष्वयणा - साकम्‌ । ४४ अमिमन्बणम्‌ ! यजमान माहैपत्यमाधीयमानममिमन्वयेष्‌, (भाप श्श्रौ* ५५ १२३ .;1। १ सुगाहिपत्यो विदहनयदीरुपसः भेथभीः भेयसीद््धत्‌ अच्च सपत्ना अप्वाधमनो रायसपोषमिषूंः १।२११।१५४)। ४५ वाचनम्‌ } अष्वयुघमरिरांसि यशनं उचयेत्‌ | १ श्वरः दिरस्तद्यमच्चिः सैपिंयः पङमिमूर्वत्‌ ॥ ५४ ॥ खादृस्ताकाय तनथाव्र पच्छः (वैन बा० १।१।५७) 4) । ववात्तः प्राणस्तदयमायैः सपरंयः पृकमिभवत्‌ | । स्वादं तोकाय तनयाय पितु १ (तैत्रा. १।३।७।२)॥ . अर्कश्वक्चस्तदसों सर्थस्छदयमाश्चेः ईपिथः पद्भिपदत्‌ | यत्ते सक दाक वचः उका वसः दं ज्योतिरर्जस्चं तेतं गे क दीदिहि । तेन त्वादपेऽ्चिनाभ बर्ण ( वै०घ०१ १।७।३।४) ५४ ४६ अन्नधटुपसश्चनम्‌ ° आः ह्िःगाहृपत्छस्य चमनहोमेन विने द्वौधनस्र्च नादि न कावमेदमन्ययीर्‌प्रि" (२ श्रौ० ५, १६।३)। ४७ रामनहोमः | ˆ अष्वय्दिमाधर्वःहिय- पिये ङ्ग्दणमो धमवेणरयाशर< ने] वारजातटमगवधकरण्यजम्क्न्टा पदाः स्व्‌ अःवयरान्यापभ्ाई छता जहा पानीय पनः पनरदाय पतिमन्वं जंहयात्‌ ¦ यथासंभवमोपधिखामः | याटे शि प्लवं परटम्ना पिया दनय पृथिव्यां याश्च । या रर्थ॑त्रे ५, गायते छन्दसि तां त एतेनावथने स्वाहा › ( अपम ननौ ५।१६।४)। यजमानः अग्नेः एवमायायं परिय दन्द इदन्‌ मम्‌? | ध्वा ते-अ्ेषप्यु ‹वका तिया बनं ऽन्त(क्षे दा दयौ वषभ वा वेषटुमे एन्द्रे हां र एतेनव्यये खा (खपण्यौ ९५१६४) ¢ भाधानप्रयोगः । १७ वजमानः-“ अभेः पावकायै पियाये न्वा इदं न मम ›। ध्याते अप्र सूयं दाचि; प्रिया तनयौ दिवि याऽ या बृहति या जागते छन्दत तां त एतेनावयजे साहा? (भप रगनौ ०५।१६।६)। यजमान्‌ः-“ अभेः दुच्यै परियाय तन्वा इदं न मम › | ४८ आहवनीयाधानम्‌ । अध्वरयरपादिते सयं आहवनीयमादधाति? (आप » शरो* ५।१३।१)। ४९ इध्माद्पनम्‌ । अव्वयुगौहपत्ये प्रणयनीयमाच्त्थमिष्माीपमेतिसिकता- शरोप्यमनीरुपकल्मयेत्‌ ( पत्रेण सिकता गृहीयात्‌) › (आप ° भरौ ०५।१३। ३)। ( उपयमनौः सिकताविशेषणम्‌ ) । - ५० भग्ुद्यच्छनम्‌ । अधवर्युरादीपमिष्ममुचयच्छेत्‌'(भ)प्‌ ०भौ ०५।१३। ४) ओभे टय ववाचच्छे षणे दुष्मायायुमे वे । सपतमतूरपि ववत्‌ (त° त्रा० १।२।१।५द्‌ )। यस्तं देवेषु महिमा सुषर्गो यस्तं आला पशुषु पविः । ष्या तै मनुष्येषु पप्रथे त्था नो अच्च जुषमाण एहिते.वा.१।२।१॥ = दिवः परथिष्याः पयन्तर्तिद्वावतङम्यो अध्योषवीभ्यंः | य यच लतयेदः सैवम तते नो अघे जुपमांण एहिष(तै.जा.३।२।१) (कयो “उदु लवा विधं देवा अरे मर्तु वितमः सनो मव रिवम सुपरगिंके बिमाव॑सुः" (तै° सं° ४।६।३।१)। ,. ५१ अग्नेधरणम्‌ । अध्वयुरुधयतमुपयतं धारयेत्‌ [आप ° श्रौ ०५।१३।६ [ श्वयतं सिकताभिरूपगृहीतम्‌ | ५२ कचनम्‌ । अध्वयुजंमानमाभतनूरभस्य दक्षिणे कर्णं बद्न्वाचयेत्‌ । १ थया षाजिलभेः पशुषु पवमाना परिया तनृस्तामावह | था बाजिनभेरप्सु पावका पिपा षनृस्तामादह । था बलिनः तूर्य शारिः मिया तनू्तामावाहगआप्-तौ ५१३ १ १८ आधानग्रयांगः। ५३ दक्षिणाप्रेराधानम्‌ । अश्चीधो माहपत्याद्िमाहत्योषवज्गरासीनो द्षि- णमिमादष्यात्‌ › [अपण प्रो° ५।१३।८ | मुगणां खा देवानां बतपरते वतेनाऽऽधापि इति मागेवस्याऽ<्ृध्यात्‌ । “ अङ्खिरसां ता देवानां बतपते त्रेनाऽध्दधामि ? इति यो ब्राह्मण आर्िरसः स्यात्तस्याऽऽ््ध्यात्‌ | १ 'आरित्यानां ता देवानां वतपते वतेनाऽऽ्दृधामि । इत्यन्यासां बल्लणीनां पजानामादध्यात्‌ › [आप्‌० श्रौ ° ५।११।७]। मुव -मूमिभम्ना चोर्वरिणान्तर्कषं महिता | उपस्थं ते देभ्यदितेऽ्चेमनाद्मनाद्यायादुषे । आयं गौः प्श्चिरक्मीदुर्सनन्मातरं पन॑; | पिध॑९ च प्रयन्तसुवः । ञि द्शद्धाम वि राजति वाक्प॑तङ्गापं रिभिये। मत्स्य वह दयुभिः ' [ते० से० १।५।३]। # >} - वतिः पामस्तद्यमा्ः सपय; पओानभवत्‌ | स्वादं तौकाय तनयाय वितु च [ त° तना०३।१।द्‌ ]। १ ध्यास्ते हिवास्तनृवो जातवेदो या अन्तरिक्ष उत पाथवी्याः। [> र ताभिः सभय सगणः सजपा हिरण्ययोनिर्वह हभ्वमे? [ आप ० भरौ 9 । । ५।१२।२]। न्यानं त्वामृत आदधाम्यनद्मनाद्याय गोषारं गुप्त्यै ?(ते° ब्रा १।२।१।६।३)। १ एतदग्न्याहरणमाश्वानसूत्र * एकयोचेय इत्येके ° इति सूत्रितत्वात्‌ । अतेाऽताश्व- ` दा पनसनानसारमनष्टानं कवेर्ता विकल्पोऽन्यपक्षेः सह । बोधायनानामप्यवमेव । तदीयं हि सूत्रम्‌ ‹ अपि वा गाहपत्यदिवान्वाहायपचनगादुधाति ° ( बौ° श्रौ° २1 १७)। आपस्तम्बसत्याषादीयानां तु स्वसूयरोक्त एव पक्षो युक्ततम इति। एवं ह्यापस्त. ४ । (अथाऽञ्पीधो टांकिकमञ्चिमहइत्य मथित्वा वाः इति सूतो त भक्षं संत्यज्यान्यसूत्रौ परहयञरदकुवत स्वसूत्रस्यागप्रयुक्तप्रत्यवायः समापतित इत्यकृमतिपरपञेन अआधानप्रपौगः | १९ “दिवन वीयेण ए्थिष्ये म॑हिजनान्तस्किस्य पेविण पुना तेज॑सा सर्व॑(दामाद॑येः (तेष्ना° १।२।१।१४९)। “अभनेऽनपा मयेमृव सुशेव दिवः परिव्याः पर्यन्तरिक्षाह्ोकं दिन्द्‌ यजमानाय परथिन्यास्वा मृधन्त्सादयामि यिय खोक । योनो अग्ने निष्ट्यो योऽनिष्टयोऽभिद्ासतीदमहं तं वयाअभैनिदृधामिः (भाषि° - श्रो ५।१३।८)। ५४ सामगानम्‌ । श्रह्ला यज्ञायज्ञियं साम गयेत्‌ ? ( तथेव ) | ५५ अगन्यनुपस शनं दामनहोमश्च पूवेवत्‌। तव शामनहोममाश्चीधो जह्यात्‌ । ५६ सामगानम्‌ । ‹ बल्ला बामदेष्यमभिगापेदाहृवनीय उद्ध्रियमाणे, (अ।१* भरौ° ५।१४।१)।. ५७ साश्वाभिप्रवजनम्‌ । अध्वयुयजमानाश्राः प्रञ्चः प्रजजेयुः+ ( अप० ०५।१४। ५) । प्रल्यपरि । मन्वस्वध्वयुयजमानयोः। १ धरासीमनु दिशं महिं विदाने पुरो अभिमेवेह । विश्वा आशा दधिनि विमादूर्गैनो बेहि दिदे दवुष्दैः (तेन्बा+ १. (41.५९. )1 प्रजाभिरिह सवप । सोदीहे जातवेदः (त्रा ° १।२। १५५) । ५८ रथचक्रपरिवतंनम्‌ । श्रज्ञा विहारस्य दक्षिणतो रथं रथचक्रं वा वतैयतिं यावच्यक्रं चिः परिव्यते तावति काठे › (आपण भरौ० ५।१९१।६)) ५९ अंथिनयनम्‌। अध्वर्युजौनुद्प्रे धारयमाणस्तृतीयमष्वनोऽचचिर हरेनामिद्भरे तृतीयमास्यद्पे तृतीये न कणैदध्नमयुदगृह्णीयात्‌ › (आप भ्रौ ° १।५।१४।८)। ६० अन्तरागमनप्रतिषधः । ८ अग्न्यगारस्था नाथिमादित्यं च भ्यवेयुः , त (अपन भ्रो० ५।१४।१०)। ६१ पाश्चनियम(य)नम्‌ । ‹ अभ्वयुदक्षिणपाश्चतो हस्ताभ्यां धारयनयेत्‌ ( अपिण श्रौ० ५।११।११)। ६२ वरदानम्‌ । यजमानः--' अध्वर्यो वरनिष्कयद्रव्यं ते द्स्े? ( अपण श्री ५) १४।१२)}। ९ | आधानप्रयीगः। ६६ हिरण्यनिधानम्‌ ॥अध्ववुर्ाष हिरण्यं निधतते(अप ग्रो ०५।१६।१३)। १ ®, ६४ दिरण्यातिक्रमणम्‌ | अध्वयुनिहिवं हिरण्यमतिक्रमित्‌? नाकाऽत्ति बर्न प्रतिष्ठासक्रषणः, (आपण०्भां०५।१४।१३६)) ६५ जश्वस्य सर्मारिक्रमणम्‌ । अश्रनेताऽऽहृवनीयदेशं पराप्य प्राश्चम्ं दक्गिणेन दोत्तरतः संमारानाक्रमयेत्‌ ? (आपण श्रौ ५। १५४। १४)। १ अम्य॑स्थाद्विाः पृत॑ना अरातीस्तदृधिराह तदु सोभ आह । बृहस्पपिंः सविता तन्म॑ आह पषा मधाल्रवस्यं लोके" (ते. सं. ४।२।८।१)। ६६ अशस्य पदृक्षिणमाकतंनम्‌ | अश्वनेता पदक्षिणमश्वमावतयितवा पएृथरेव- माक्रामयेत्‌ › ( आप श्रौ ५।१४।१५)}। | यद्कन्द्‌ः प्रथमं जाय॑मान उद्यन्समुद्रादुत वा पुरीषात्‌ । शयेनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत्ते अर्वन्‌, ( तै सं* ४।२।८।२्‌)। | ६७ अश्वधारणम्‌ । ` अश्वनेदाऽऽहव्नीयस्य पुरस्वात्पत्यङ्मृखमश्चं धारयेत्‌ (अपन भौ>५।११।१६)| ६८ जपः ¦ जमाने जपति" (अप्‌ ° श्रौ ०५।१५।२-३) । १ “येतं अये रिव तनुवो तब्राद्‌ चभिमृश्चते मा वितां ते मां जिन्वताम्‌ । येते अप्र शिवि तनुवै विमृश्वं परिमश्वंते मा विदतं ते भरौ जिन्वताम्‌ ॥ = = | = क ० वे भ य्‌ पत अर्च [सद्‌ [4 । विराट्‌ च॑स्वराट्‌चतेमा विंशवां तेमां जिन्वताम्‌। नुवे। पभ्वे[ च परभूतिश्चतेमा विश्वां ते म। जिन्वताम्‌ ॥ यास्त अग्ने रिवास्तनुवस्ताभिस्तवादैधे › (वे० ० ¶१।१।७)। “प्ति अभे घोरास्तनुवः । श्च तृष्ण च । अस्नुक्वानाहुतिश्च । अशनया च पिपा च॑} दिशवामतिश्च | एतास्ते अधरे वोरास्तनुव॑५ स्वामि पापमत् गच्छ । येश्लादे्ि । वं च॑ वयं द्विष्मः (तै आ०४।२२) | स्निक्व स्नीहितिश्च स्निहिपिश्च । उष्णा च शीता च॑। त उथ। ५ भीमा च सदशी सेदिरनिरा । एवास्ते अग्ने बोरास्तनुष॑ः। भाधानप्रयोगः। २ वामि पाप्मानं गच्छ । यसन यं चं वयं द्विष्मः, (तै ०अ[०४।२३)। ६९ अरन्यमिमन्वणम्‌ । 'अध्वर्युराहवनीयाधानार्थमाहतमर्धि प्राङ्मुख एव(- भिमस्त्रयेत्‌ ° ( जापएण श्रौ० ५ । 3५1५) । १ “यदिव दिवो यददः एथिव्याः सविदाने रोद॑सी संबभुः # ~ र वयोः पे सीदतु जतिव॑दाः चमूः पजाम्प॑सतनुवं स्योनः (तै. बा. १।२।१।६२।९६)। ७० आहवनीयाधानम्‌ । अ ष्वयुराहवनीयायतनस्य पुरस्तातिष्ठ नाहवनीयमा- दध्यात्‌ › ( आपि. भरो. ५।१५।६ ) । अधानकाङे बज्ञा बृहच्छयेतं वार- बन्तीयं यज्ञायज्ञीयं देति सामानि गयेत्‌ । तथैव । यथाध्वर्यरमिनसमतिरनन्वरं सामगानं न स्यात्तथा प्रागिव गातभ्यम्‌ । सामगानमन्धसमािराधानं च युगपत्‌ । “ गीयमान दधाति › इवि सृषपामाण्यात्‌ | भमरग॑णां त्वा देवानं चतपते जवेनाद॑धामि | इवि भार्गवस्य. ऽधृध्यात्‌ | अङ्किरस्ां त्वा दैगानीं व्रतपते बरतेनाई॑धामि । शति यो जाह्लण भङ्किरसः स्पात्तस्याऽ््ष्यात्‌ । भादित्यानीं ता देवानं ब्रतपते जतेनादधामि । इत्यन्यासां ज ्ञणनिं परनानामदष्यात्‌ › (आपण भ्रौ ०५।११।७) | मूभुवः सुर्वः-मूित्न। चोवीरेणान्तरिकषं महिता । उपस्थे ते देव्यदितेऽभिम॑नाद्मनाद्यायादृे ॥ अयं गुः प्र्चिरकमीदसनन्मातरं पूर्नः । पितरं च प्रयन्त्स्वः ॥ तिर्शद्ाम विराजति वाक्पवङ्काथं रिश्रिये । प्रत्यस्य बह दयुभिः ¶ भस्य प्राशदुपानत्यन्तश्चरति रोचना । म्यख्यन्महिषः सुव॑ः _ (तेन तं० १।५।३)। अकंशक्षस्तदसो सूस्तदयमा्ः रपिंयः पृभिमैवत्‌ । यत्ते दाक दाकर वर्चः दाका तमू दाकर ज्योतिरजस्रं तेन॑ मे दीदिहि तेन वार्दषेऽथिनपि हणा? (तै° ब्रा° १। १।७)। दे आधानप्रथोगः | ध्यास शिवाम्तनुवो जातवेद या अन्तरिक्ष उत पाथिवीयाः। ताभिः संप्र सगणः सजोषा हिरण्ययोनिर्वह हव्यमचनेः (भाष१० श्रो० ५। १५।६)। अपानं त्वामृत आ्रैधाम्यनादमनादौय गोपारं गप्यै ( तेण त्रा० १।२।१।६३) । "दिवसा दीर्यण पथिभ्ये महिक्नान्तरिक्षस्य रवेण पदानां तेजसां | सर्वपदामाद्षेः (अपन्धो० ५। १५। ६)। अग्रे \षाडजेकपाद्‌ाहवनीयदिविः पृथिव्याः पर्वन्तरिक्षाद्धोकं । विन्द यजमानापः ( तथेव ) | ` ° पएथिष्यास्तवा ू्धन्त्सादयामि यज्ञिये रोके । योनो प्रे निष्ठो पेऽनिष्टयोऽभिदासतीदमहं तं तवयाऽभे- | निःधामि ? ( तयैव ) | ७१ अमिमन्वणम्‌ । यजमान आधीयमानमभिमन्तरपेत्‌, (तयेव ५।१६।१)। १ आनशे व्यानदे सवेमायुष्य।नशे, (ते बा १।१।७)]। अहं त्वदस्मि मदसि त्वमेतन्पमांसि योनिस्तव योरसि । ममेव सन्वह हव्यान्ध्ने पुषः पित्रे लोकरूज्जातेदः › (तथेव) १।२।१।५२)। ७२ अनुवनम्‌ । ‹ यजमानो गाहैपव्याधानानुववैनवदनुवपयत्‌ ” ( आप्‌ ° भौ ५।.१६।२ | ७३ 'अग्न्यनुपस्पदने शामनहो्मं च पूववदध्वर्ुः कुयात्‌" (तयेष५।१।३) | ७४ समिदाधानम्‌ । 'अध्वयुलिन्त आश्वत्थी; समिध पएकैकाभिनादृध्यात्‌ ( तथेव ५ । १७५२) । | १ अथ. आयि पवस आसुवोर्जमिषं च नः। न ओर्‌ बाधस्व दुच्छना\ स्वाहा" ( त° सै° १। ३।.१४)॥. यजमानः-° अग्नये पवमानायेदं न पम › | ; अभर प्स्व छपा अते वर्चः सुवीर्यम्‌ ; ह) दृषत्पोष रथिं मापि स्वाह ( तथेव ) । पजमानः-* अपे पवमानायेदुं न मम [घानिप्रथामंः | 4. १ 'आध्चैकरिः पवमानः पाञ्चजन्यः पुरोहितः मीहे महागयर स्वाह!” ( ते आ० २।५)। यजमानः अये पवमानायेदं न म॒म?) ; धरत्यचं गाहूपत्ये दृक्षिणाघ्चावादहवनीये च तिखसितिख्स्विस्चः समिधः । दामीमय्यो वतान्वक्तास्तिमृमिस्तिख्च एकेकलििनदध्यात्‌ › ( अप* शौ | ५ । १७। ४ )। - दामीमयथ्यः शमीमयीरित्यर्थः | १ स्तमुदादुिमधुमार उदारदुपाश्युना सभग्रतलमानट्‌ वृतस्य नाम गुदं यदसि जिह्वा देवानाममृतस्य नाभिः सा, (ते* अआ० १०।१२)। वजमानः-' आदविव्यासने ब्रह्मण इदं नमम ›। वयं नाम प बरवामा युतेनािन्यनज्ञे ध(रयामा नमिः । उप ब्रह्न दरणवच्छस्यमान चपुःुङ्गऽवमीद्रर एतत्स्वाह (वै अआ १०१२ )। ` यलयान ~ यज्ञन बक्षण इदं न मम | (चत्वारि शङ्खा अयो अस्य पाद्‌ दवै रीष सप हस्तो अस्य । ०१ त्रिध बद्धो व॑षमो रोरवीति महो उवो मत्या\ आविवेश वाह ( ते० आ०१०।१२)। यजमानः- संज्ञात्मने जक्षण इद न मम) हृति पर्यचरं गाहपये दक्षिणाञ्चावाहवनीये ३ नव समिधः । एवं नानावृक्षी्या व॒तान्वक्ता; । (तत्-अदुम्बर्मादृष्यात्‌ ` (आपन श्री० ५॥।१७।५)| ¢, क. ^ परद्धां अधे दीह पुरो नाऽजस्था सुरम्या यविष्ठ। त्वा शश्वन्त उपयन्ति वाजाः साहा ' ( तैस०४।६।५ ) । यजयानः-' अघ्यं नमम 2 । ‹ वेकङ्कतीमादध्यात्‌ः (अपिण रौर $ ५। १७५) क्र विधेम ते परमे जन्प॑नमने विधम्‌ स्तेमैररे सधस्थं । यसमादयेनिरुदारिवा यजे तं प्रवे हृवीरषिं जुहुरे समिद खाई (तै से. ४।६।५)। धलमानः-“ अश्चय इद्‌ न मम्‌? } (दमीमपानद्ध्पातु, (५१७ | ५) | २४ | आधनिभ्रयोगः। ८ ठाई संवितुषैरण्यस्य वितमाहं वणे सुमा विश्वज॑न्यम्‌ । यामस्य कण्वो अदुहतमपीनाः सहसधारां पयत्ता मही मा९ स्क्रह्‌। › | | (ते, सं, ४।६।५)। यलमानः-‹ सवित्र इदं न मम? । एवं दक्षिमाभ्चाबाहवनीये च मिलिता समिधो नब । । ७५ प्राजापर्यहोमः। अयमिहोचस्थानीयः । ‹ अध्वयुद्रोदृशगृष्टीतेन शुं पूरयित्वा प्रलपति बनत्ता प्यायञ्जहुयात्‌(अपि.भौ.५।३७।७).जापतये स्वाहा यलमानः-' एजापतय इद्‌ न्‌ मम › | ७६ दष्याय पेषणम्‌ । यजमानो घोरां जपेत्‌ “यास्ते अग्ने घोरास्तनुवः । शच वृष्ण च । अस्नुक्पान।हुतिथ । अशनया च॑ पिपास्ता चं सेदिश्वाम॑तिश्च | द्तास्ते अथ घोरास्तनवस्ताभिः पाप्मानं गच्छ | # 1 1 = ^] ® [+ योऽस्मान्दरेष्टि यं च वयं द्विष्मः? (ते. आ, ४।२२)। स्निक्च स्मीहितिश्च सिनहितिश्च । उष्णा ब॑ रीता च। [9 उमा च्‌॑ भीमा चं सदराम्भीं सेदिरमभिरा | 1 [३ एतास्ते अन्ने वोरास्तनुवस्तामिः पाप्मान गच्छ । योस्राद्े् वं चं व्ये द्विष्मः (ते, आ. ४।२३)। ५५ पृ्णाहुतिहेमः-' अष्वयुददर गृहीतेन श्चं पूरयित्वा सषवता र्ना बति सुहृपात्‌ › (जाप, भो. ५ । १८ । १ ) १ श्तप्त ते अथे समिधः सप जिह्वाः सपषयः सप्त धाव परियाणि । २१ होजाः भप्ध। त्वा यजन्ति सप यानीराप्रणस्वा इतेन स्याह (तै स, ४।६।५)। यजदानः-' अद्ये चप्तवत इदं न मग ›। ७८ बरदानम्‌ । यजमानः--“ अप्वरये। वरनिष्कयद्रव्यं ते दास्वे , । ७९ जप! यजमानः हिवा जपत्‌ | भये ते अचे इत्यारभ्य ताभिस्व।द्पे इत्यन्तम्‌) ( ते, जरा, १। ‰। ७)। ८ ० भायजित्तहोमः । अध्वयुराहवनीये सवाणि पायभित्तामि. [जुहुयात्‌] ध्रिये ईयाभनाङ्रः स्पादान्याहुतीरृहुयात्‌” (अप ° भो ° ९।१२।३)। आधानप्रयाः । २५ १ “उद्वयं तमसस्परि परष॑न्तो म्योतिरु्त॑रम्‌ देवं दवा सरयमग॑न्म रंथोतिरत्तमर स्वाह। ; ( ते ° सं ०४।१।७) | यजमानः“ सूर्पायेदं न मम › | सर्वेवाप्र एवमेव त्यागः। उदु त्यं जातवैदतं देवं दहन्ति केतवः | दशे विश्वाय सूये स्वाह ? (ते सै* १।६४।४३)। ८ चित्रं देवानामु{गाद्नीकं रक्ष्मिषिस्य वर्णस्य; आपा श्यवपरथिवी अन्तरिक्ष स्यं आला जगतस्तस्थुषश्च स्वाहा ते स. १।४।५४३)। असिन्कमणि ज्ञावाज्ञावरूतदेषपरिहारा्थं वक्ष्यमण प्रायजित्तमप्वर् जुहुया १ 'अनज्ञातं यद्‌ ङ्धावं यङ्गस्पं कियते मिथं। अग्ने वदश्य कल्म त्वर्हि रेत्थः यथातथर स्वाहु[(ते,जा.३।७। ११) यजमानः" असय इदं न मः । वृरुवसमितो यज्ञो यज्ञः पृरषसंपितः अघने तद्य कृल्पय त्वर हि वेत्थ यथातथ स्वाह, (ते. बा, ३७११) त्यागः पृषत्‌ । "यष्पाकजा मन॑सा दीनदक्षा न यज्गस्वं मन्वते यतांसः। अशिष्टद्ोरता कतुिद्धिनानन्यानिष्ठो देवार कौतु य॑जति स्वाह, (ते. ता, ३।७।११)। त्यागः द्ववत | [9 6 2, ४५ ५ कमौन्तरितकवंविषयासाधम्‌- १ तवं नो अग्रे वरणस्य विदन्देवस्य हेहोऽवं यारिरीष्ाः यजिष्ठो वद्धितमः शोरचानो विशा दरेष।र्सि प्र मनुरभ्यस्मत्स्वाह (तै. स. २।५। १२) यजमानः अध्ीवरूणाम्यापिदं ने मम › | १ सत्वं नां अग्नेऽवमो भवोती नेदिष्ठो अस्या रतो भ्पृष्टो | अवं यक्ष्व नो वरुण रराणो दीह मुक सुहवो न ररि स्वाह! (ते. सं. २।५। १२ )। वजमनेः-' अच्रीवरुणाम्यापिदं स मम ›| वम॑म्े अयास्यथासन्मर्मसा हितः ४» ` & आधीनेप्रयभः। यजमानः-~'अयसेऽ्रय इद्‌ न ममः, इ्निथमटेोपप्रःयश्चित्ताथम्‌- ॐ ॥ १“ इदं विष्णुर्वि चक्रमे ञेधा मि दि पद्म्‌ । सयृढमस्य पाभ्मुरे स्वाह! (वै° भ १।२} ,३)। यजपानः- विष्णव इदं न मम ?। १ यम्बकं यजामहे सृगंनि पष्ठिवधुनम्‌ | उवारुकमिषि बन्धनान्मुत्योरक्षीयं माृतत्सवाहु।' (तेण स= १।८।६ )। यजमानः-त्यम्बकृपिदं न्‌ मम्‌ ›। स्वराक्षरवण।दिदोपपावन्ितारथ॑म्‌- १ (आमिमी)दतो न ऊनमाप्यायय हरिति वधमामः। यदा स्तोम्या महि गोता स्नाति मूपिष्ठमनजो अवते स्थाम साहः (त. बा. ३।५७।११)। यजमानः“ इन्दरीय हरिवते वथमानामेदं न पम; | काविङ्भे।दचप्रायाश्चताधम्‌- $ ध्यद्विदराश्मो यदुविद्रर्सो मुग्धाः कृवुन्याविजः । | भधिमा तस्मदनतः नद्धा देवी च मुख्तार खाहा ! (आय भर ३६।१२।१)। यजमानः-" अञ्चय अदुयं दृव्या इद न मप › | अग्न्युपवातपाययथित्ताथधू- वुन॑स्त्वा्त्या सद्र वसवः समिन्धतां पूरनर्रज्णों वसुनीथ यञैः। [ पतेन त्वं तनुषे वधयस्व स॒त्याः स॑न्तु वजमानस्य्‌ कामाः खा? (° सु०;४।२।३)। ॑ यज १्‌,.:--' अश्ये वसुर्नथये्द न मम्‌ १। . ॑ | मः स्मह यजमानः! अग्नय इदं न म आप्‌. भा. च, भुवः स्वाहै। » वायव्‌ इदन्‌ मम) (९)! १६।४) ( सुवः स्वाह „ ~ सूषयिदुं न मम? | & मूभुदः सवः स्वादेः + -धजापतप इदन्‌ ममः ; सआाधानप्रयोगुः >$ ८ यजर्भेषपायनिता्थं दक्षिणाय जुहेदात 2( ९ | 4 धमृवः स्वाहा वायव इदन्‌ म्म्‌ › | द १ आहितायवेतसकलपः- यजमानः-' अनृतं न वदिष्यापि | अन्तत ब्षणं न वामपिष्ये | सूयति स्थे नापरोनसये ! कवीसपक्कस्य नारिप्ये । क्किन दरु नभावा- धास्ये ¦ अन्तनब्यपो नाशचिष्ये । खछृत इरिणे नेष्ये पुण्यः स्थाम्‌ । ह्वय चियमुपेष्याणि । सायमाहृतावहवायां नारिष्ये । परिराहूतावहुतायां नादिप्पे । नक्तमन्ाईन्यन दास्ये । एतदमिन्त् दत्सर १ दानाऽनष्वा मसि न भक्षयिष्ये? ( आपण श्रौ ५} २५ | ३-१९ )। ८२ होपः | अध्वः १ `ये अयो दिवो ये पृथिध्याः समागच्छन्तीषमूर्ज दुहन्‌: ते अस्या अप्रयौ द्रविणं इष्टाः प्रति आहुपभाजो भृता यथाद्कं पुनरस्तं परेतं स्वाहा ! (जा१० भ) ५८ | 5)| यजमानः ~" अश्चम्य द्द नमभम्‌ +| ८५ उपस्थानम्‌ | यजमानं उपृतिष्टन- 1 ` अथदौतनं म मोषायादं परान संमितम । सवयः गुता इषमूर्जं ट्न्तो सयस्वृविण समिहा महम ! ( जपन ४, अ {११२} ह-४५}) इत माह्पल्यम्‌ | ५ (वार्प्यं पचन्ध मपय दिशवर्प धने इभ । ण पुटिमानन्दु तारस्तं परिदिदाम्यहम्‌ 2 (अपर श्रौ: ५।१८।२) | म चात ६२४५६ 1 (प्‌ ~ [= €> १ | [1 उप १. ५, ॥ >) क ् र, 21 4 ५. ५ | =» .» ~| की त्प [१४ [^ ते) 1 4 | ~. =^ ऊष्वरोहद्राहिणी योनिनः पतिष्टिविः) (लपि प ५ १८।२) | हति सवानद्नीनुपनिष्ेत ¦ दव्याघानप्रयोगः ~~ अक सनक आभ्रेयादीष्टयः । तज्राऽऽभेयैषिः। यजमानः सपत्नीकः प्राणानायम्य ‹ परोश्रधीत्य्थमाेयं हविनिकष्त्ये ! । विद्यद न° । पौणमास तन्त्रम्‌ । अष्टो कपाडानि । अरधिर्दवता । आसाद्नान्त क्ठापिसामनसीम्पामध्रीन्यजमान उपतिष्ठते । प्रोक्षणादिमन्ेणाभिषारणम्‌ ॥ परियेणेल्यासादनम्‌ । यज्ञोऽतति० । न पर्वणहोमः । नारिष्टारि । विरुस्य पारिषम्‌ । वक्ष्यमाणाधानद्क्षिणा वल्लदाने च । अथय इदं ० । अभेरहमृनिति- मनूजेषम्‌ । अगन्माभ्नीनद्चीनगन्म सहरस्त इत्याद । यज्ञो बभूव यज्ञदोचमव- जम्‌ । सिद्धमिष्टिः सेतिष्ठते । अथाऽऽज्याहुपयः.। अञ्चये पवमानाय स्वाहा । यज० अघ्चये पवमानायेदं० । अप्रये पावकाय स्वाहा । यज भये पब्‌कायेद्‌ ° । अभ्रे रुचये स्वाहा । यज ० भभ्रये चय इदं ° । सोमाधान आज्याहुतीनां निवत्तिः | । अथेषटि्रयपक्षो दिष्यते । सपर्नीकयजमानः सेकसपं कृरोति। इष्टय( यशे । विद्युदसि ० अद्य यज्ञाय ०। यस्यां तिथो. तस्याः कीतैनम्‌ । रेट हविः। पोणमासे तन्वम्‌ । पञ्चदश सामिषे- न्यः बर्हिराहत्य त्रतपरवेशः। परिस्तरणम्‌ । देवा देवेषु । पात्रासाई्नकारे दति -दात्कपारानि। अन्वाहार्यस्थाटीवजमितराणि प्रषनिकत्‌ । निर्वपणकठि-अभ्रये जष्टं निर्व ° । अध्ये पवमानाय ज॒षटे नि०। अप्रये पकाय जुष्टं नि० अध्रये दाचये जष्टं नि०। इदं देवानामित्यादि ०। अभ्रे हम्यर रक्षस्व एवमान हृष्य रक्षस्वभ्चे पावक ह्य रक्षस्वरे रचे ह्य £ रक्ष खः इत्युपत्तदनम्‌ । सहका- यामित्यादि। परोक्षण्यभिमन्रणान्तं छता न पोक्षणम्‌। अथ यजमानः क्ठतिसाम- नसीभ्य।मग्रीनुपतिष्ठते । त्र मन्वः-कसेतां धावापथिवी कखन्तामाप ओषधीः । कल्पन्तामग्नयः प्रथङ््‌ मम ज्येष्टयाय सव्रताः । येऽनयः समनसाऽन्तरा चावा- परथिवी । वासन्तिकावृत्‌ अमिकल्माना इन्द्रमिव देवा अभिसंबिरन्तुः [इति] । कैशिरावत इति रेशिरे । पोक्षणादिकषं प्रतिपद्यते । अग्नये वो जष्टं पोक्षाम्ध- श्रये पैवमेतिय वो जष्टं पोक्षाम्यश्नये प्रवकाय वो जुष्ट पोक्षाम्यग्नय इाचये वो जष्टं पोक्षामि । एवमापिवापः सेवपश्च । अग्नये जष्टमधिवपामि । अग्नये जष्ट९ सेवपामीति विशेषः| परोडाशपिण्डं कतवा यथाभाग व्यावतैष्वम्‌-व्यावतं- थाम्‌, इदमगनेः पावकस्य । इदमण्नेः शेः । मन्वेणामिषारणम्‌ । भियेणेत्या- हाद्नब्‌ । यज्ञोऽसीति चतुर्णाम्‌ । अये यज्ञ इत्यादि परोणमासवत्‌ । प्रचरणकाठे- आग्नेयस्य प्ररतिवत्‌ । अग्नये प्वमानायानुन्रहि । आगन पवमानं यज । अग्नये पवमनायेदं ०। अग्नेः प्वमानस्याह देवयन्ययाञ्नादो मुषासम्‌ । अग्नये पराव कायानुत्रूहि । अनि परावरकं यज | अभ्रे पवकायेदु°.। अगे पावकं ८ आ्धैयावीषयः ¦ तथाऽस रष्टः | स्यह० नादो भ्याम्‌ | अद्ये दुचथञ्नुन्नाह । अथि शचि धज | अगमम दुचय । <ग्नः उवरहं देवयन्यदाज्नादो मृयासम्‌ | न परवुणहूषः | नारिष्ठाष्वि । सवां विरोजनप्ाजि्चदुधाक्रणनि । चतुधाकरणमक्षणान्तै जाधानदक्षेणादनम्‌ । ° अग्नीदनपृणपाचसावसूत्रोएवहम निष्कयदरष्यं ते दास्ये ज्ञ लश्वनिष्कयद्व्यं ते दास्ये | अध्व अनदुन्धिष्कयद्ऽयं ते दास्ये । हेतर्थनु- निष्कयद्रव्यं त द्‌स्थे | तिजा वासमफिथनद्ुयनवरथगोरिष्कयद्रभ्यं वो दास्ये अध्वर्यवे परिहितवखदानं द । तृष्मीरवे परियडः | वहलन्धस्थास्याम इत्यादि । अगः पवमानस्याहृमुन्जिति ° । अचेः पकस्पाहमुन्निपि ० । अचेः शुषे रहमुज्जिति ० 1 अमन्पाञ्चीनण्नीनमन्य संदशस्त इत्यादि } यज्ञो बभुव यन्ञकं- चमव्ज॑म्‌ ¦ सिद्धमिष्टिः संतिष्ठते अपारयन्याग्नीन्‌ । यजवाव इष्टवा यक्ष्य दति रकल्पयेत्‌ । विदयुदि.। तष्वेदाथिप्वन्यधानाडि, रेट र इवि रेन्दरा्स्य मृख्य.- त्वादमावाद्यं तन्वम्‌ | अन्याय वतध्देकः | सपदद चािवेन्यः वेद्‌ छता वेदिः! पा्पयोगकार एकाद कषाटानि स्थादी रवश्च द्दमन्वाहार्थस्था- खीवजमितराणे पररतिवत्‌ । निर्वपणकाट इन्दरभिम्यां जष्टं निर्वभामि । अदित्यै जष्टं निवपामि । इन्द्राग्नी हव्यर रक्ेधापदितिे हथ्य रक्षस्व ¦ उत्करे रिर्विनीय। यथमा व्यववेथाप्‌ । इद्मिन्दागन्णोः पुरडाशीयान्‌ । इदमद्वित्या इति चर्द- थान्‌ । रुष्णा्जनादा चारि । इन्दाप्चम्शं जुष्टय्वषारि । कपारानामपधानकठे नवेरष्टावुपधाय । तृष्णीं ची । धुवोऽसीति वरुस्थाटीमुपदधःति । पिष्टानतय्‌ तण्डुटा त्युनाति । देवस्वा सादितेति वुतरमुघय पश्यासुनापि । उरकवन्यां स्थार्सया घृतमासञ्चेत्‌ । परोडादामधिधित्य तनैव मन्दरेण तण्डु्ानदपतति } प्रथनारि प्रोडादास्य॑व । द्योः पयथचिकरणम्‌ । अदित्यै जुष्टपमिषारणापि ¦ आर भृवनस्येति चरर सनम्‌ ¦ प्रियणत्सासाद्नेम्‌ ¦ यज्ञोऽसि । अयँ यज्ञः०। यो नः कृनीयः० । ममि ° | प्थहोतः> इत्य विमर्शनम्‌ । प्रछतिदै- दासस्य प्रचारः । अदित्या अनुब्रूहि । अदर्प यजं । अदित्या इदं अङ््या अहं द्वयव्यया पर प्रजया द पदाभि जनिय : न पर्व॑गहोभः। नाराद | चरू [वरुभ्य प्राराधम्‌ । चतुषाकृरणकारे छन चरु ब्र्नणे परि- हर्‌ । तसूृतिज। भक्षयन्ति । ददं यजनानस्वेदि निरदिशय वेदेन प्रिह्ति.। -गौनिष्कयदरग्यमन्पवेधयामासाद्य बज्न्वज्ञा्ीरि । वल्ञाऽभिमृच्या्े । ब्रह्न पिन्वस्व ° । सह्तधारमुत्समक्षीयमामम्‌ । तदाधार प्रथिवीमन्तरषं दिवं च ।नण्कय्ुन्वणातेर । दक्षिणत एद० । इदं वो मोकनिष्कयद्भ्यं यथा- भवि अतदह्वाव्वम्‌ | तवत इवि क्षिणे । उत्ानस्वङ्गीरसः पविगृहणातु । - 44 एव| १1 2 == ९११ ५५ ~ ^ > 71 9 । 4 क प [+ [य [४ (की तेनामुततमददमन्याःर्‌ प्रग्रहपन्यः } अमन्नान्नानमन्प्‌ सट्रदास्त्‌ इत्या ज्ञ वभूव यङ्कदचमवंजंयु । जिद्धनिटिः रतिष्ठते | अपरिखन्या्ीन्‌। यजमान इ९य/ यक्षे । विध्ुदृ्त> ¦ तष्वेवापरन्वाधानादि 1 दे्९ विः । पौर्णमासं तम्तम्‌ ! वर्हिराहत्य वपवः । पश्वदुव सामिदेन्यः } पाचासाद्नकाटे इार्ि- दात्करपाटानि स्थादी च | चिष्टानि सानवाहयस्थादीःनि परुतिवत्‌। अप्नवि- ष्णभ्यां जुष्टं निवेपामि | अ्चीषोमाम्यां जु० | विष्णवे दविपिविष्टाय जु° | ‹ अ्चािष्ण हव्यर रक्षेथाम्‌ । विष्णः शिपिविष्ट. हव्य रक्षछ › इत्युपस्म- दनम्‌ । उत्करे चिधचीयं । यथामामं व्यवत॑ष्यम्‌ ; ' इद्मद्चादिष्णवोर्पोमी- ययोः 2 इति पृरौडामार्थान्‌ । ` इदं विष्णः सििविध्टस्ये › इति चर्वथान्‌ | ष्णा जिनादायादि । अद्यापिष्णाम्वां अधमविवपाम्यश्मीषामाभ्यां जष्टम पिरपामि घन्य> । कपालानि मनेमाष्टावुपवाय तुरष्मीं बीमि । एवमग्नी- पोपीयस्य । पुषोऽ्नीति स्थाटामात्रात्र | अटि श्रवणादि पूववत्‌ । परइ नृष्मीमभिवानं वित्य दिविष्टय बुष्टममवःरुपाति भियनेत्यासादनम्‌ ॥ यज्ञोऽस्ययं यदतः. समाच्च कहत प्रचरमक्ाडे अदा्वप्णम्पामन्‌त्र हि । अश्रा म्प्णि यज । अद्वाविष्णम्नािः्‌ ० अस्राविप्ण्डरहं देवयन्थया वृह भूयासम्‌ अशीषोमीयस्य प्रक्षाः । विष्ण दिीविष्टायानुबरूहि । पिष्णुं सिपििष्यं यज्‌ ! रिष्ये दिपविष्टय्ये 9 } विष्यः विरितिष्डस्याहुं देवयन्ययाऽनादो यासम्‌ | नं पवद. होभःः नाराद अन्वाहयेः दृ क्षमा । अनम्मा्चीनर्धानिगन्म्‌ सदश्व इत्य | धज्धे वभूव यज्ञद चनवरजेत्‌ । सिद्धमिष्टिः संतिठते | इष्टवयपक्चः समाप्तः । सिद्द = ष न = ० वक्थवम तराम [ठद्यत | ८ [म्‌ 5 4 9 ^> ्य- ~ [५ धि 8 1 य 21 ४ ^ अदस्य धुत चद त्यु - दाव धनुः 4६ सुयष्पनुनर्वरपनि स्यानं वजि क 0 पश्क्ताप = 2 ( {रित्य्ध | स त = सना्नः सरपिनानत पूतः 4१. [ल्त्वनरवाक्चानन्धहू तन्‌ जहयत्‌। सम्पामननिवप्यासां स्थानि । वध्या यक्ष्ये । विचयः ०) तष यजपा ० | सच्पामयुच्वाप्याद सदनं । इया यक्ष्ये | [विद्युद्‌ासे ०) तभ्वेव्च- > प ८५2 ।॥ तः "19 + ध € ` इन्दौ यनि न्धम्‌ | सप्तद सानिधन्यः परात्रप्रयोम्‌- न्व दय॑स्थाद्टीव जंमिदराभि प्ररूति अविं जटं निवदानि । अदिति इष्य र ५ ची काट स्था रफःच द्द्‌ | इहु ई } । + ˆ [1 मऽ १८६८; न्‌धुर्ष्‌ त}. र ता ६८ आयादयः | तनाऽऽमयाहः। अन्तरित रक्षः । अविदहन्तः श्रषयत । सफयादानादि । सृज्यत ०। अदितये जुष्टमभिधारयारि । अर्द्रो मुवनस्येत्युद्रासनम्‌ । अरछंरत्य मियेणेत्यासादनम्‌ । यज्ञोऽस्ीत्यादिपचारः पएृवैवत्‌ । नाम ब्रह्मणे परिहरणम्‌ । चतुधाकरणमेव । धनुनिष्कयदरव्यं दक्षिणा । ब्रहमन्ब्रहलाऽसीत्यादि । सहस्लधारमुत्समक्षीयमाणं तहाध।र० । तेन भनुनिष्कयद्रष्येणा० । इदं वो धेनुनिष्कय ० । नयतु देवि दक्षिणे । उत्तानस्वाङ्ग{रसः प्रतिगृह्णातु । तेनामृवत्वमश्यां ०। अगन्मागनीनश्नीम- गन्म स्रशसव इरया; । यज्ञो बमृष । यज्ञशचमवर्जम्‌ । सिदमिषटिः संतिष्ठते । इतीिद्रयपक्षः समाप्तः | अथाऽऽग्वलायनसू्ोक्तषडढ विष्के शिठिख्यते । पृवंवद्‌ाज्याहुतीजुहुयात्‌ । यजमान आचमनादि छता ° अग्नि पवमानम्‌ *\ क [01 पविकमाग्न सु।चमिन्द्रागना अद्रे चाञऽञग्नयन संमनतन् कुवानषटया यक्ष्ये {` ॐ (^ ` विदयुद्ि ° । तेष्वेवागनिष्वन्वाधानादि । रेट\ हविः । पोण॑मा ; तन्वम्‌ । सप्त दश्च सामिधेन्यः । मिचत्वारंरत्कषलानि ¦ स्थी च ! उत्मवनपत्रं. च। अन्वाहार्यस्थाटीवजेमितराणि परकृतिवत्‌ । निव॑पणकडे-भग्नये जुष्टं नि० ! अभये पवमानाय जुष्टं नि । अग्नये प्रवकय जुष्टं न° । अग्नये . दुचये जष्टं नि०। इन्दाभिम्ां जुं नि०। अदित्यै जष्टं नि° । उत्करे विर्भिनीय। यथामामं व्यावतेध्वम्‌। इद्मगनरपेः प्वमानस्यायेः पावकस्यभेः रचेरिन्दागन्पोः इति प्रोडाशाथान्‌ । इदम देत्याश्चवथान्‌ । पिण्डं छता यथाभागं व्यावतैष्वम्‌ | यथाभागं व्य वतेथामिव्यन्तये निर्दरः इद्भिन्द्‌गन्योरिदमाकित्या। उगापेव पचारः स्वेषाम्‌ । माजेनन्त भ.ग्नेयादुनां चतुर्णां चतुर्धाकरणं रत्वा बर्हिषदं करोति । ततोऽदेतिचरं ब्रह्णे पहराते । पृववद्धक्षयन्वि । आधानदृक्षिणादानम्‌ । यजमानः अदयीदनपूण॑पावसारवसूतोपबहणनिष्कयव्ध्यं ते दस्मे ।. बह्ञ- ` नश्वनिष्कयदरभ्य ते द्स्थे । अध्वर्यो अनइुनिष्कयदरव्यं ते दास्ये । होवर्धु- निष्कयद्ष्यं ते द्‌ स्ये । केचिजो वातस्तोगोमिथनद्रयनवरथगोनिष्कयक्रभ्यं वो द्ये । सदृशा ऽपाननाद्‌नां निवृत्तिः । तूष्णीमेव प्रतिग्रहः । अध्वर्यवे परिहितवच्रएान च । वरलन्पस्थास्याम्‌ इत्या पवमनिषटिवत्कार्थम्‌ । सिददमिष्टि; तिष्ठते । इत्याधानं समाप्तम्‌ ॥ अभ्नेयदीष्टयः। तैजाभेयेिः। ९६ अजस्धारणम्‌ । आधानादृद्रादररा्मजस्चः अध्यः। द्वादशाहमजसेष्वग्निषु यजमानः स्वयमग्निहोतं जुहृयादपवसनहतं वातो बिमर्वि | द्श्ेतृहीमः-अग्निहोनमारप्स्यमानो दशहोतारं मनसानुदु्थाऽऽहवनीये समहं हुत्वाऽथ सायमगिनहोवं जहोति । यजमान आचम्य प्राणानायम्याभिनिहोषमारप्स्ये तेन यावञ्जीवं होष्पा- मीति संकप्य पुनरग्निहोत्रमारप्ध्यमनो दशहोतारं होष्यामीति संकल्प्य दृशहोतृहयेमकमणि अध्वर्यु ला वृणे इत्यचर्ु वृणुात्‌- अध्वर्युः-ठो किक जुह्वां सरृदुगृहीतं चपुगृहतं वा गृहीता तस्िनेवाशप+ दिके दशहोतारं मनस्ताजनुदरत्य जुहयात्‌ । मन्वस्तु- विरतिः चक्‌ । चित्तमाज्यम्‌ । वागरः आधीतं बर्हिः केतो अभिः। विज्ञात मचे; । वाक्परिर्हेता । मन उपवक्ता। प्राणे हिः समाध्वयुः । इति सेतर मनसा जपिता । अथोपांदवाक्यशः परषश्च | वाचस्पते विये नामन्‌ । विधेम ते नाम । विधेस्छमस्माकं नाम । वाचसति सोमं पिवतु । आस्म नृम्णं धात्छाहा० । यज ० ~वाचस्पतये बरञ्चण इदं | अधिहोवहोमः । यजमान आचम्य स्वयमिह पयसा हेष्यामीति सकस्प््‌ यथाभूतं जुहषात्‌ । अपस्तम्बीयसतु-तसिन्तायमचिहोे व्याहतिमिर्हविरपसाद- येत्‌ । नित्यस, उपस्ाद्नमन्तरो निवत्ते । तच आरभ्य संवत्सर ऽतीपे यदनन्तरं = सायमधिहोतरहोमस्ततप्येवमुपसादयेत्‌ । दक्षिणाद्‌ानम्‌--योदशेऽद्भि प्रातरधि- होजः हृतवाऽ्नसोत्सर्मे छतवा यां प्रथमामश्होवाय दोग्वि तां गां ब्रह्ञणप्‌ दक्षिणां दयात्‌ । सारस्ववहोमानुष्ठानम्‌-सेस्थिते सेषटिकेऽगन्पाषेये याऽनन्तरा दौणमासती तस्यां त्णमास्थां तुर्वि वा यजमानः प्रातरभिहेतर हृता दश्च पर्णमासावारभमाणः सारतो हेमो हेष्ामीति सैकरप्य, असिन्तारसखतहो ~ मेऽ्वदु तामहं वृणे इति वृएुयात्‌ । अध्वपुराह्वनपिं विहत्य लोकिकाण्यं जुह्व सषद्गृदीति गृहीता पूणा पवाद पूणां प्रस्तादुन्मघ्यतः पोणमा्ती जिगाय तस्यां देवा अविरसवसन्त उत्तमे नाक इह मद्यन्ता+ स्वाह्‌।। पोर्ण- मास्या इदं० । पुनगृहीवाः। यत्ने देवा अद्धृभगघेयममावास्ये संवसन्तो माह त्वा! सानो यज्ञ पिप्रहि विश्ववारे रथिं नो धेहि सुभगे सुवीर स्वाहा । अमा~ "वस्या इदं ० । भिं परित्यजेद्‌ । अन्वर्म्मणीयेष्टयनुष्ानम्‌ । यजमान जा +> ०००५-४ ४ अभरेयादीष्टयः । तजाभेपे्िः । घम्य दृशेपूषीमासावोरण्सयमानोऽन्वारम्भणीयया यक्ष्ये । विद्युते ०। अस्या न्वारम्भगीयायामयरये लामहं वृणे । इत्यष्वर्यं वृणीयात्‌ । एवं ब्रह्ञाणं हेत रमधीध च । विहरणादि । चतुदृशीं ये पिष्टाः पञ्चदशीं वा | अन्वारम्भणी- यर हविः। पौर्णमासं तन्वम्‌ । पञ्चदश सापिधेन्यः। एकर्चिशक्कपाटानि स्थाटी च } उत्पवनपात्रम्‌ । अन्वाहायस्थारवजमितराणि प्रकृतिवत्‌ । दवस्य ता*। हस्ताभ्यामारिष्णुभ्यां जष्टं निवपामि । सरस्वत्ये जुष्टं निवपामि । सरस्वते जुष्टं निवपामि । अश््ये भगिने जष्टं निवंपामि । अधरा्िष्णु इन्यर रक्षेथा९ सरस्वावि हव्य रक्षस्व सरखन्हम्यर रक्षस्व भगिन्हव्य र रक्षस्वत्युपसादनम्‌ । देवस्य त्वा० । अश्षविष्णभ्यां वो जुष्टं प्रोक्षामि सरखत्ये वो जष्टं परक्षामि सरस्ते वो कष्ट परेक्षाम्पचचये भगिने दो जुष्टं पोक्षामि । उ्केर तिर्मिनीय । यथामागे व्यावरतष्वम्‌ ¦ इदमग्नाविष्ण्वोः सरस्वतोऽेभौगिनः । पेषणार्थान्‌ | इद६ सरस्वत्याः ¡ इति चवर्थान्‌ । देवस्य ता० मघ्नादिष्णभ्यां जष्टमाधिवण - मि सरस्वते जष्टमधिवपाम्यथ्ये भगिने जष्टपधिवपापि धान्यम० । मन्त्रेणाष्टौ कपाठान्युपधाय । तूष्णो तचीणि । ष्छ्वाऽसीति स्थाटीम्‌ । ततो द्वितीयचतुथ- षषठाष्टमानामवृत्या ददशा कपालानि सरस्वतः । ततोऽष्टावपनमंगिनः । पि- ्टान्युत्पृय वण्डुटानुतपुनाति । अप उत्पुय स्थाल्याम।नयति । षण्डं छता यथामा्मे अ्यावरतध्वम्‌ । व्यावतैथाम्‌ । इदं९ सरस्वतः । इदमघनेगंगिनः । भथममयिभ्नित्य तण्डुरखानोप्योत्तरावधिभरयति । प्रथनं प्रोडाशानामन्त- रित९ सर्वेषाम । प्रथमं तृष्णीममिषायं मन्वेणेतराणे । सरस्वत्ये- जष्ट- ममिषारयाते । सरस्वते जष्टमभि ० । अय्चये भगिने जष्टमाभि ० ! प्ववचरो- रुद्रःसनम्‌ । प्यिणेत्यानाद्नम्‌ । प्रथमवर्ज यनज्ञोऽसीति याणाम्‌ । अर्थ यज्ञो ममाग्रे चतुहतित्यासतनामिमदनम्‌ । प्रथमस्य पू्ववत्पचारः। अनुमन्वणं च । सरस्वत्या अनुत्र३।ह । सरस्वतां धज | सरस्वत्या इद्‌० | सरस्वत्या अह्‌ द्वयच्यया वाचमननाद्च पुषयम्‌ । सरस्वते अन्ग ३1हं। सरस्वन्तं यजं । सरस्वत इ ० । सरस्वतोऽहं दृेवयज्ययाऽनादौो भूयास्तम्‌ । अश्रये भगिनेऽ- नृ इहि । अग्नि भगिने यज । अग्नये मगिन इदं ० । अग्नेभगिनोऽहं देव ० ऽन्नादो भूयासम्‌ । न पावंणहोमः । नारिष्टान्ृता । वतो नुह(९ सरुत्परदृग्‌- हीत्वा । चित्तं च स्वाहा । वित्तयेदं° । चितिश्च स्वाहा + विचा इदं० | आकृतं च स्वाहा । आकृूतयेदं ° । आकृतिश्च खाहा । आकृत्या इदं ० | -स्जितं च स्वाहा विर्थतयेदं० । विज्ञाने च स्वाहा । विज्ञायि. | मनश्च स्वाह | मनस इद्‌ | रक्ररोश्च खाहा | शक्ररीम्य इदू° अभेद्यः । तज्राभैयेरिः। ५ दी स्वाहा । दशंयिद० । पूर्णमासश्च साहा । पूरणमात्तयिई* । हश्च स्वाह। । वृहत इदं ० । रथंतरं च स्वाहा । रथतरायेदं ° । पज(पतिजयानिन््राय वृष्णे प्रापच्छदुभः पृतनाज्येषु तस्मे विशः समनधन्त सर्वाः स उथ्ः स हि हभ्यो बमृषव स्वाहा | प्रजापतय इदं° । सिष्टरदादि । प्रथमवर्जं चतुधाकरणे करोति । दक्षिणादानम्‌ । गोमिथननि- एक्रयद्रभ्यमन्तवंद्रा सा । ब्रह्मन्बज्ञाऽसीति । सरसेधारमुत्समक्षीयमाणं तहधार ° ` तैन मोभिथुननिष्कयद्रव्येणा० | इदं वो गोमिथुननिष्कयदरव्यं० । देवि दक्षिण उत्तानस्वाङ्गीरसः प्रतिगृहणातु । तेनामृतत ° । अघ्चाविष्णवोरहम ° । सरस्वत्या अहम ° । सरस्वतोऽहम्‌ ° । अ्चेमगिनोऽहम्‌ ° । अगन्म दपर्ण - मासावारप्स्यमानं द्दीपृणमास्तावारण्छ्यमानमगन्य संहशस इत्यादि । यज्ञो बभूव यज्ञदो चमवजम्‌ । सिद्धिः सातिषठते । चतुहातृहोमः। ददीपृणंमासावारप्स्यमानशवतृहोतारं मनसाऽनुदरयाऽऽहवनीये देग्रहं हृवऽध ददोपृणेमाप्ावारमते । यजमान आचम्य इशपूणमासावारममाणश्वतुहोतारं है- घ्यामीति संकरप्य, अर्सिमशवतुह।तृहेमेऽध्वरये त्वामहं वृण इति वृणुषात्‌ । अध्वुः- - आहवनीयं विहत्य ठोकिकाज्यं जुह्वा सश्दृगृहतिं गृहीत्वा । परथिवी होता । चोरध्वयुः । रुद्ोऽश्रीत्‌ । वृहस्परपवक्ता । इति सततं मनत्ता जपिता । अथोपादजपः । वाचस्पते वाचो वीयण । सेमृततमेनायक्षयस्े । यजपानाप वाम्‌ । आसुवस्करस । वाचस्पतिः सोमं पिचतु । जजनदिन्द्रमिन्धिषाय स्वाह. । इति व क्यशः पश्च । वाचस्पतये ब्रह्मण इदं ° । अर्धं परित्पजेत्‌ । इति चतुर्होतृहोः ६४ ४५ अथ दर्हपुजमासारम्भः। ' है यजमान आचम्य प्राणानायम्य परमे्रयीयर्थं ददीपृणेमारामभ्यां यद्ये | तत्र प्रधम्नेवताः । तच पौणमास्याम्‌- १ अधिः २ विष्णुः १ अधप । | अमावास्यायाम्‌-१ आभः २ विष्णुः. ३ इन्द्ध । इति अर्सेनयतः। सलयतः पौणमास्यां पूर्ववत्‌ । अमावास्पायाम्‌-अधिः विष्णुः महेन्दः । "भृपसतम्बानां तु पोणमास्याम्‌-अधिः परजातः | ३६ अभ्यादष्टयंः । तत्राभ्रेयेष्टैः । अमावस्यायामभिः इन्द्‌ धी इत्यसनयतः । सनयतस्तु पणिमास्पामभिः प्रजापतिः अश्चीषोमो | अमावास्यायामरभिः } वर्षपथन्तमिन्द्रः । अनन्तरं हेन्द्रः । अथ पौर्ममासयामः | संस्थाप्य पौणेपारीमिन्द्राय वेमृध।य पुरोडारामेकाद्‌ राकपाटमनुनिरवंपति ॥१॥ समानवन्वमेके समामनन्ति ॥ २॥ सपानतन्वपक्षाश्रयेण प्रथोगो दिष्यते यजमान आचम्य पविवपाणिः श्रीपरमेशवरमीत्यनैनवेभूयेन समानतन्वै कुरवनयोणं मासेन यक्ष्ये इति प्रथमपौभेमात्तयाणे सेकलसः । दितीयादौ प्रणि मासेन यक्ष्य इति सकरप्य यथासूत्रं यामे कृयदिति शम्‌ । प्थमपौशमसि व्याहतिभिहवीभ्यासादयेत्‌ । संवत्सरे पर्यागत एताभिरे- [ऽऽस्ादयेत्‌ ॥ | इतीष्टयः ॥ आधानध्रयोमभन्तरभाव्य् । अहं वष्मे सजातानां विदयुतानिव स्थः । इदु तमाधितिष्टामि यो मा कश्चामिद्ासति.॥ १॥ ( अश्वि भृ० १।२९। द) भाष्यम्‌-कुखज्ञानाचारवपुवंयोमुभैरहं सजादानां समानानां मथ्य व॑ ष्ठः ज्येष्ठ इति यावत्‌ । विद्युतं प्रकादवतां यहेनक्ष्ठीनां पध्ये सूर्य इव इदम्‌ इमं तम्‌ । विष्टरम्‌, अधितिष्ठाप, अभितिष्ठामि, त पृरषमुद्धिष्य विष्ट- एदूषम्‌ । अभिरक्रतय अभिपूष वा विषटाकरि, अथः छता उपयुपिशामि, यः कथन मा माम्‌ | अभिदासति, उपक्षीणं कतुमिच्छत्रि दस उपक्षये । अमृतोपस्तरणमसि ॥ २॥ (आ० गृ १।२४। १२) अमृतस्य उपस्तरणम्‌ । आच्छाद्नमत्ति, अथवा अभवं जल्प्‌ | उप्‌- स्तरणमाच्छाद्नमाक्त । | मित्रस्य त्वा चक्ष प्रती ॥३॥ (आ ° गर° १।२४। १३) मिबस्य चक्षषा तवा लां पतीक्षे जलोकयापि मितरायिष्िं कक्षः अथा मित्रस्य आदित्यस्य भिवस्य हि चानं चक्षुः अथवा है मधुपं जगसिमस्य्‌ सू्स्य चक्षषा त्वामवलोकयामि न पु पैरिवकषषा अनुङलोध्यतिति बुभ्य- तवाद्नाय मिवरब्दूपोग इत्याह “ मिवस्य ला चक्षुषा प्क्न इत्याह मि त्वाय |>. र. ३।२। ९ पतने परीक्ष एतावान्मेद्‌ उभयत्र । । देवस्य त्वा सवितुः ममवेश्विनोर्बाहुभ्ा पुष्णो हस्ताभ्यां प्रतिगृह्णामि ॥ ४॥ _ . (आर ग़ ९ ¦ २४१४) माष्पम्‌--रवस्य तादन्दुन मधुपक उच्यत) देवस्य सवितुः परसवे अभ्य- नञाय बंमानः देवेन सविता प्रूः अशिनोबहृम्यां न स्वाम्पाम्‌ | धिन हि रेवानामध्वयूं पूष्णा इताम्यात्‌ ¦ न ताम्यात्‌ । पूषा हि देवानां मागम गपूरकः पतिगृहणमि खी करोमि महपङमिति वावत्‌ । वुपकंः-दधिमिभेतं म दथिमिश्षिदं सरवि । मधु बाता ऋतायते भधर क्षरन्ति स्विन्धवः। । - = मौष्वीनंः सन्वोपधीः ॥ '॥@न्तं०९० १।१४।९१।६ जाध्यम्‌--कतायते कतं वज्ञमात्मन च्छते यजमानाय कादा बायवो म मायुं कर्मकरं क्षरन्वि वन्ति प्च्छन्तीतर्ः | तथा सिन्धवः स्यन्दम्‌- शीला नधः समुदा वा मथ मापूर्येपिं स्वकीये रतं क्षरन्ति, एवं नोऽसम्ब- मोषीः फलपाकान्ता भपयश्च ताश्च पाभ्वीाुवौवेताः सन्तु भरन्तु | आधानप्रयोगमन्तमाष्यपू | मधुनक्तमुतोषसो मधमत्पार्थिवं रजः । मधरु यौरस्तु नः पितीं ॥ भाष्यम्‌-नक्तं रातिर्नोञ्स्माकं मधु मधुमती माधृपोपितिफटप्रह भवतु । उतापि चोषस्त उषःकाखोपरक्षितान्यहानि च मधुमन्ति भवन्तु ! पार्धिव रजः पृथिव्याः संबन्धी ठकोञ्साके मधमत्‌ माधुयैषिरिष्टफटयक्तो मवतु । पिता व॒ष्टिपद्नेन सर्वेषां पाखयिता. धोद खोकोऽपि मधु मधुयुक्तो मवतु । मध॒मानो वनस्पतिर्मधुमां अस्तु सूर्यः माध्वीर्गावो भवन्तु नः ॥ नः अस्माकं वनस्पतिव॑नानां ¶रखयिता यूपामिमायी देवो मधुमान्माधूयोपेत फरुवानस्तु । तादशं फृलमस्मभ्यं पयच्छविव्यर्थः । सूयः सवस्य पेरकः सिता च मधुमानस्तु । गावः अधिहोतायथां पेनवश्च नोऽस्माकं माष्वीरमाध- ्योपेतेन पयसा युक्ता भवन्तु । वद्चवस्त्ा भायन्नरण छन्दसा भक्षयन्तु | । ( आश्व १। २४ । १४) वसवः ता ताम्‌ गायत्रेण च्छन्दसा भक्षयन्तु । एवं स्वेन | सुद्रास्ता जेष्ट्ुभेन छन्दसा भक्षयन्तु । _.. आद्त्यास्ता जागतेन छन्दसा भक्षयन्त । विश्व त्वा इवा आनुष्ट्मन छन्दसा मक्षयन्तु | भ्रूतभ्यस्त्वा मतेभ्यः प्राणिमत्रम्यस्तवा त्वमुल्क्िपार्मत्यथः । विराजो दोहोऽसि ॥ १ । २४ । १६ प्राणधारणादिगुणैः सकृरसोहिविन दिविधतया राजत इति व्रिराजस्तक्य विराजो दोहः परिणामत्तारो रसः स तमति तस्माचां पाश्चामात्य्थ॑ः । विराजो दोहमरीय ॥ हे उदके तं तवां विराजे) दोहं परिणामसारभूतं स्समशीय अश्वे, व्याप्नुयम्‌। मयि दोहः पयाये विराजः किव मपि विषये याप्या पाद्या पादयोः साभ्यी सेपयौ वस्यै वद्धं - विराज दोहः । मन्रसैस्छृतं जरं भवेति रोषः । अग्रतापधानमासं । ( १। २४।२१) अगूतकपमाच्छादुनमाति । तस्मा्वामाचामीत्यथैः । आपधानप्रयोगमन्वभुष्यप्र | ड सत्यं याः शरीरमपि श्रीः श्रयताम्‌ । ( ३।२४।२२) सत्यं यदाः शरीः मथि श्रयताम्‌, अग्थ्रयं करोतु इत्यथैः । माता रद्राणां दुहिता वसूनां स्वसादित्यानाममरृतस्य नाभिः। प्रवोच चिकितुषे जनाय मामामनागामदितिं वधिष्ट ॥ अमृतस्य क्षीरस्य नामिराधषः नु वितकं छन्द्रति ्यवहितशरत्युक्तेरपगंस्य वोचमित्यवान्वयः प्रवोचं ब्रवीमि, चिकितुषे, चेतनारते जनाय यूयम्‌ इमां गाम्‌] मा वधिष्ट मा व्रतम्‌ । किंमूताम्‌ अनागामनपराधाम्‌ | अङिति देवमातर पयो - दानात्‌ । माता स्द्‌णामित्याह्िस्ष्टाधम्‌ | यो अश्वत्थः दामीगभं आरुरोह त्वे सचा । ते ते हरामि अह्मणा यज्ञियैः केतुमिः सह ॥ (ते °बा० १।२।१ ) हे अरणे वे त्वाये निमिच्तमृतायां सत्यां शमीगभों योऽधत्यः स च तया दाम्या समवेत आरुरोह समारुद्य पवद्धस्तं तादरमश्वत्थं ते तदर्थं बक्षणा मन्वेण यश्ञियेः केतुभितरहिरटान्छिनेरमिमन्वणादिवक्ष्यमाणसंस्रिथ सह हरामि यज्ञमुमावानयामि । अत्र केतृभिरितिपदेन केशितपत्राणि इत्युक्तवा तेषामपि अभिमरः परयुज्थते | अश्वत्थाद्धग्यवाहाद्धि जातामभेस्तनं यज्ञिया समरामि । दान्तयोनि रामीगममञ्चये प्रजनयितवे ॥ (१।२)।१) हन्यं वहतीति हष्मवाउधचि् दूपोऽयमश्वत्थोऽधरह्पं धत्ास्धेस्तसिनवक्षे परविश्य सवस्सरमवस्थितत्व तस्मादृश्वव्थाम्जातामत्नामरा्णिं समरामि संपादयामि । कीदरीम्‌ । असेयंज्ञणां तनूं टोकिकदाहपाकृादिहेतुयैज्ञिषा वनुः । अराणिूपा तुया य्ञाहं शन्तयोनिं दाहपकाशाद्यनभिव्यक्त्या शान्तामग्युतपादकवेन्‌ योनिश्य रामीगरम रमीवक्षवेष्टिताशत्थवक्षजन्यत्येन रामीगमेमीदृरीमरणिमम्नये प्रजनयितवेऽप्रषटसाद्नाथ संभरामीति पुवक्रानवयः आयुर्मयि पेद्यायुयंजमाने ॥ ( आप भो° सू० ५।१।४) हे अरणे मयि यजमाने च आयुष।रय, आयुष्मन्तं कुरु इति अध्वः पा- थयते । वेश्वौनरस्य रूप प्रथि्व्यां परिशस्ना । स्योनमा विशन्तु नः ॥ (तैन बा० १।२।१) सा° भा ०-विशेषां नराणां हितकारी वैश्वानरोऽधिस्तस्याधेः स्वह पृथिव्यां परिखस्ता परितः पारयन्ययः सिकताः स्योनं सुखं यथा भवि तथा नोऽस्पाक केवयजनमाषिरन्तु । ४ आधानप्रयोनभन््रमाष्यष्‌ | यदिदं दिषो यददः पथेब्याः संजज्ञाने रोदसा सवभ्वतुः । ऊषान्छष्णमवतु छष्णभूषा इदडाभयोयाङ्गयमागामेष्ठाः ॥१।२}१ सा० भा०~दिवः सेबन्धि यादिदुमृषरह्पं प्रथिष्यां स्थापितं पराथिभ्याः संब यद्द्‌: छष्णरपं चन्द्रमा स्थाभितं तथ यङ्पद््यं सेजज्ञनि सम्यमवगच्छन्तयो रोदसी धवा प्रथेव्यो सैबमुवतुः प्रस्परकगदे अभूताम्‌ । तर यच्छृष्ण्पं दयावाएथिवीक्पमत्ि तदेतदुषान्‌ दिवः स्वह्पभूतानवतु रक्षतु । ते चोषास्तव्छ- ष्णमवन्तु । उमयोचयावाप्रथिन्योः सेबन्थि यज्ञियं यज्ञयोग्य्मराद्यपिह द्वेयनन्‌ आगमि आगग्डतु | ऊतीः कुषाणो यत्दुथिवीयन्दगो शहाकार माश्ुरूपं प्रतीत्य । तत्ते न्यक्तमिह संभरन्तः दातं जीवेम हारदः सवीराः॥ &। (१।२।१) सा० भा०-हं अभे दमाखद्पं सुषकरूपं स्वीरूत्य गृहाकारं पर्वतगुहाया आकारो यथा भवति तथोतीर्दिसनि क्वणः पधिर्कीमवरो मृम्थां चरितवा- नसीति यत्त न्यक्तं निगूढं ते तदीयं सारमिह देवयजने संभरन्तः रपाद्यन्तो बयं सवीराः पुत्रमत्यसहिवाः शरद्‌; रातं रतसंख्याकान्सेवत्तरान्‌ जीबेम सवीराः शरेः सहिताः क्षश्रियमूधभ्यसहिता इति वयं राजन्यवान्‌ जाक्षण इति बाह्ल- णस्य विशेषितत्वात्तथा पाथना अपेया इति उत्पश्यामः। वीरश्चन्दोऽि ठेव योदधतमे रूढः । इत्यनवद्यम्‌ - ऊजं पृथिव्या रसमाभरन्तः शतं जीवेम शारदः पुरष्यीः। वश्रीभिरनुविततं गृहास शोच त उष्यंबधिरा भवामः ॥७॥ (१।२।१) सा० ना०-प्राथेव्या स्तः सारमजं करराह्िवत्छमानं वल्मीकवपाह्मं सभ ` रन्तो वयं शतं शरदो जीवेम्‌ । कीदृशीः दारदः मुरुचीः पृषूणि बहूनि मो- ग्यान्यञ्चनिति सपाद्यन्तीति पृहच्यस्तादृशीः । कीदशं रसे गुहास मृषठिदेषु बनीभिः पिपीटिकाक्तदशीभिरनृविचमदुकमेण ब्धम्‌ ¦ है उर्व तच्छोजं तदी- यशोतरस्थानीयां दल्मीकृवपाषाहत्य वय॒मबधिरा अनुपहवश्रोतेन्दिया भूयास्म | प्रजापातसृष्ानां प्रजानां ्धोपह्ये सुवितं नो अस्तु । उपप्राभन्नामषश्रजं प्रजाभ्यः सुदं गृहेभ्यो रसमामरापे ५८।(१।२।१) ता० भाग-याः परजाः पनापतिसृष्टास्तासां क्षुनिगारणाय नोऽस्मत्संबन्धीदं कदमहपं सुवितं सुष्ठु प्र पमस्तु । येयाधिडनं याचेत, उभयं पजाम्यः प्रजा- थमुपप्रामेनमस्वन्तस्ताम्यं यथा अवति तथेकीमूतं तादश्षं सुरसं पड गृहम्यो वह्ननामयतनाथमाहरापमि इहानयापि । भोधानप्रयमिभन्नमाष्यश्र ¦ ५ थस्य रूपं विभरदिमामदिन्दद्गुहाप्रविष्च सरिरस्य पर्ये । तस्यदं विहतमापरन्तोच्छम्बदूकारस्यां विधेम ॥९॥ ( १,२।१ ) ता ० ग्‌ पुरा पजपति्स्य वराहश्य छं वि्रदायमाण इमां परथिवी- मविन्द्दठभत । कीदशी सरिरस्य मध्ये प्रटयकादलटीनजटस्यानवर्गृह्य गोप्यं स्थानं पातारच्पं प्रविष्टाम्‌ ¦ तस्थ वराहस्य दिहवै गनोत्छातापिदं मुदद्रभ्य- माभरन्त जनयन्ता वयमस्यां प्रथिव्यायच्छंवदटकारं वैयथ्यं यथा न भृति तश विधेम कर्माण्यनतिष्ेभ । सरि नाभ हटिद उम्‌ | यापिरह श्हन्जगतः प्रतिष्ाभर्बीरिषःं विश्वजनस्य भर्जम्‌ ) तानः शर्कराः सन्तु स्वाः ॥ १०॥(१।२)। १) सा० भाग-जगतः स्थावरैः पतिष्टमाश्यभदां विश्वजनस्य भ्वी सस्य द्विहारा सवजनस्य रोषधिकीमिमामुर्वी यामिः शकराभिरदरहदुर्मह्तवान प्रजापतिः । शकंराः क्षद्रपाषाणाः | अभ्रे रेतश्चन्द्रर हिरण्यमदभ्पः संभतपमतं प्रजान । तत्संमरश्चत्तरतो निधायातिपरयच्छन्दुरितिं त्रेयद्‌ ५१ १॥ (१।२।१) सा० भाग्-तद्धिरण्पं ततौमरन्दंपदयनधर्दीभत्छानिकारणायोत्तरपाश्च तद्धि रण्यं रजवमतिपयच्छनह दुरितिं दगा दरेषम्‌ । अश्वो स्प रत्वा ददश्वत्येऽति8ः संवत्सरं देवेभ्यो निलाय तत्ते न्यक्तापिष्ट संभरन्तः इते जीवम दारदः सदाराः ३२।(३।२।१) सा० मा०-हे ग्ने वं यद्यदृश्रिः संस्तदीयं दपं च सम्पक्छ्त्वा देवेभ्यो निखाय गढोपक्रम्य सवत्र निरन्तरमश्चत्ये स्थितवागसि ! तत्तदा ते तदीयं नक्तमश्पत्थे निगदं तेजः शारमिह यज्ञभमों दभरन्तः सपदथन्तो वयं सवीराः पुच्भत्यसहिताः दातं शरदो जीवेम ¡ अन्याथः पृथवद्वेमन्तव्यः | ऊजः पर्थिव्या अध्युव्थतोऽमि उनस्पते हातदत्न्षा दिराह। त्वया वयमिषमर्जं मदन्तो रायस्पेषण भिदा पदप): ६(त.वा.१।२।१) शा ० भा ०-ह वनस्पत उदुम्बरबुक्च ऊज रटर्नियित्तात्त्सिदधये पृथिव्या अध्युच्थितोऽके भूमेरुपरि परूटोऽने अदाऽस्माि्छिने।ऽपि पनः रातवल्शः दातकश्नाखाय॒क्तो विरोह विशेम परादुभेव । च्ेोपचछ्ता उयभिपमन्यमूरजे रसे च मदन्तो हषप्रःसरं पराप्नृवन्तो रायस्पोषेण धनपृषट्ः सगीदीनानेन युक्ता मदम्‌ पुनरसपे इ्यास्म | गायातरेया हियमाणस्य यत्ते पणखपतनृतीयस्यं इददाऽष । सोऽयं पणः सोमपर्णाद्धि जातस्ततो हरामि मेाभरीथस्यावदध्ये॥ १४॥ देवानां बह्यवाद बदतां यदपाक्नणोः श्रश्षवादे श्चतोऽमं। ° ततो मामािरातं बद्यवच॑सं तत्सभररस्तदवरुन्धाय साक्षात ६ ` आधानप्रयोगमन्नभाष्यप्र | | क्षा° भा०~हे सोम ततीयस्यै दिवोऽधीमं ठोकमारम्य गणनायां तरतीवस्यं | दटोकस्योपारे गायत्रिया हियमाणस्य मायतदवतया बखदृार्हयमाणस्य व्‌ पव यत्पर्ण भमावपतत्सोऽयं पणः पाशरवक्ष$ स च साोमपणानल्जात इति पण~ ` नामधेयेनेव प्रसिद्धः । ततस्तस्मात्कारणरात्सोमपीथस्यावरुष्ये सोमपानस्य सिद्धये हराम त्वामहानसाभ | कच पडाच्वक्षच्छिामुपार्वरय बह्लवाद्‌ वदताम्‌ विषय सवाद्‌ कृ्वेता ददान संबन्ध त्रईधदाद्‌ यद्स्मात्करमच्वमुपादणाः समीपे स्थित्वा श्रुतथानापि । अत एव सुश्रवा इति नाम्नेव तं श्रवाः प्रि- दधोऽसि तत्तस्मात्कारणाचदानयने प्रवृत्तं मां बरह्मवर्चसमािशतु । त्वादृशं पर्णाख्यं संभरनहं बह्मवव॑सं सक्षाद्वरन्थीय विटम्बमन्तरेण परप्नुधाम्‌ । यया ते स॒ष्टस्याभेहतिमशमयस्मजापातिः । तामिमामप्रदाहाय रामी रान्त्ये हराम्यहम्‌ ॥१५॥ (१।२।१) सा° भा०-हं दमश्च च तद्‌यथा पया साख्या प्रजापातः स्वसशटस्षा्च- हेतिं पद्वाहरूपमायुधमश्षमयत्तामिमां शमीं पवस्य दाहस्य चान्या इत ऊध्व ` - मपदृहाय च हरामि यज्ञमूमावानयामि। यते सृष्टस्य यतो विकङ्तं भा आच्छन्जातवेद्‌ः। तया भाक्ता समित उरुनो खोकमनुप्रमाहि ॥ १६॥ सा० भा०-हे जातवेद्‌ः परजापपिना सृष्टस्य यतः शीध्रं गच्छतस्ते तवमा या दीरिर्षिकङ्कनरक्षमाछत्‌ प्रप्नोत्तया भास्ता संयक्तः सननोऽस्मद्थमुरुं वि- [व ^ नेप स्ता राक्‌ स्थानमनुप्रभाह अनुरकेमण प्रकारय । यत्ते तान्तस्य इदयमाच्छन्दज्जातवेदो मर्तोऽद्धिस्तमपिला। एतत्त तदनः सभरामे सात्मा अये सहदयो भवेह ॥ १७ (१।२।१) स{० भा०-ह जारत्वं पुरा कृद्‌ावचिन्मरुत( दवा विद्ेषादद्धिस्वदीथां ता हविं मयित शमयिता म्टा्ै प्राप्य तान्तस्य म्खातिं प्राप्स्यते तव यद्‌ वुईयमाच्छन्दृस्तदततच ह्दयमशर्नः रकृशखादृह स्षभराम छिन्यस्थ हदय स्यारानो प्रविष्टत्वात्‌ । ततः सभरणं युक्तम्‌ । तस्य हदयस्य मया संमतत्वाह देवयजने हेऽ. वं साता सत्स्वरूपः सहदयो .हदययक्तश्च भव । यत्पयपरयत्सारेरस्य मध्ये उर्वीमपरयन्जगतः प्रतिप । तत्पुष्करस्यायतनाद्ध जातं पणे पृथिव्याः प्रथन श्हराभि।॥ १६॥ १।२।१ सा° भा०-जगतः स्थाव्रजङ्कमरूपस्य पतिक्षमाधारमतामवी ठर्धकामिः प्रजपतिः स्ास्र्स्य मध्य प्रटयकालसानजदहस्यान्तयंतष्कृरपणमपश्यतत्पष्कृरस्य पण हराम दृद्यजनमम्‌। नयामि | केदटररमायतनादड्‌ जदडठमध्य्‌ [समद्यादाषिरा- दु्तनम्‌ । हिशब्दो नह्मणपाेद्धि सूचयति । तथा पृथिष्याः प्रथमभमर्विस्ा- रस्थानम्‌ । आधानप्रथोगमन््रमाष्यवर । ७ य क्वा समभर जातवेदो यथादारीर भूतेष न्यक्तप्‌। स सभरतः साद्‌ लावः प्रजाभ्य उर्‌ंनो टोकमनुनापे विद्वान्‌ ॥१९ | (ते ज्ा० १।२।१) सा० भा०-ह नत्षेदौ यं वामृविजः समभरन्सभारयुक्तं छतवन्तः । कीदशं त्वाँ मतेषु पाणिषु थथाकरीरं तच्छररिमनतिकम्य न्यक्तमदु्याथिहूपेण निमृ स ताद्शस्तं समतः सेभारयुक्तः प्रजाभ्यः दिवः परजानां सुखपदो भा सी- देह देवयजनस्थानमुपार्बश । विदान्तवटोकाभिज्ञस्वं नोऽस्मदथमरुं विस्तीर्ण रोकमनुनेष्यनुक्रमेण पादय । उद्धन्यमानमस्या अमध्यमपपाप्मान यजमानस्य सन्तु | शिवा नः सन्तु प्रदिराश्रतञख्चः रानोमाता पृथिवी तोकसाता ॥२०॥ 6१11) सा ° भा०~अस्याः परथिव्याः संबन्धि यत्स्थानं निष्टीवनादिभिरसुपहतत्वा- दमेध्यं यथायोग्यं तदिदानीमृद्धन्यमानं सथ्यजमानस्य पाप्मानमपहन्तु | प्राच्यादि चतसः प्ररुष्टा दियो नोऽस्मान्प्रति शिवाः सुखप्रदाः सन्त तोकसाता तोक- सातयेऽपत्यछामाय प्रथिवी माता नोऽसाकं शं सुखं करोतु । रौ नो देवीरभिष्टय आपो भवन्तु पीतये । रयोरभिखवन्त॒ नः ॥ २१ ॥(१।२।३) सा० भा०-आपो दवीरिमा जनदेवता नोऽस्माकममिषटेऽमीष्टपाप्यर्थं पीतये पानाय इ भवन्तु सुखदा भवन्तु । {च नोऽसाकं शं सुदं रपद पित योः दु प्रथकंतु चाभिस्चवन्त्‌ सवतः पवतेन्ताम्‌ । देवस्य त्वा सवितुः प्रसवेअश्वनाबहुभ्यां पृष्णां हस्ताभ्यां बरह्मणे प्राणाय जष्ट निवपामि॥ २२॥ (त° सु०१।१1४) क्षणव्याख्यानम्‌--दंवस्य त्वा सवितुः पसव इत्याह परसूत्यं | अध्रि नौ हृम्यापित्याह्‌ । अशिना हि देवानामध्वयुं आस्ताम्‌ । पृष्णो हृस्ताभ्पामि- त्याह यव्ये । ब्रह्मणे प्राणाय प्राणमूताय ब्रह्ञणे जष्टं निवपामीत्याह ! ब्रह्मण दुबेनां जष्टं निवपति । सा० भ[०-एनन्ताहिन्‌ (तण्डेडान्वा) प्यं हवियथा मवति वथा निर्व पति एवं चतुष्वौपि मन्त्रेषु अब ृन्तव्यम्‌ | - * प्रवेधसे कवये मेध्याय बचा बन्दाङ्‌ ब्रषभाय बष्णे | यता भयममय तन्ना अस्त्व दकाय हड्यान्स्वाह् ।२६॥ (१:२१) कषा ° भा ०-वेधसे कदर जगती ध्र कवये पिक्षे सर्वज्ञाय मेध्याय मकञयोग्याय वृषमाय देवभेषठाय वृष्णे कामानां वषयित्रे वह्नये वन्दा वचो नमस्कारदीरं वाक्यमस्माभिः परन्धध्यम्‌ ¦ पराणिनां पतो यस्मानरकाद्धयं ट आधानप्रथोगपन्बभान्ववरं | तत्तस्माचैऽसमाकमभयप्रस्तु । दैेऽचन्करोधयोग्यानस्पद्विरोधिनो देवानब्रथने विनाख्यामि | ८ न ममति स्वस्वता्ा ( स्वततत्ताया ) निवृत्तिमपि कीर्ेयेत्‌ » इतिवार्विककारोक्या यजमानेन ह्व॑न उदेशत्यागौ वक्तव्यो । सुव्रकारा- सवच न सूषधांवम्‌ दरित्यषरन्‌ । चिचियादणश्वत्थात्स्रता इहत्यः शरीरमभिस् शस्ताः स्थ | प्रजापतिना यज्ञरखेन समितास्तिद्लद्िवद्धिमि थनाः प्रजात्ये॥२४॥ (१।२।१) सा० भाण्न्यामतडमदिवित्भृषः प्रसिद्धोऽशत्थाधैनियः । इं समिधो युयं वि्रिाद्‌ ्त्थात्स॑मृता मया रपादिता अत्त एव बहत्यो महत्यः एृज्यास्तथा चाररमभिसस्छताः स्थ चरुगते महत्याज्ये विवर्वनेन छल्लं स्वरारीरमभिष्याप्य सस्कारयुक्ता मवथ । किंच प्रजपितिह्पेण यन्ञपुरुषमवेण प्रादेशमात्रेण समि- तास्तत्यास्तादश्याश्वख्ः चपिधाञ्र्वद्भिविभ्यदाहवनीयादिरूपेण तिगृणेरभिभिः सह परजायै मिश्नाः प्रजोताद्नार्थं मिथ्नीमूताः | समिधाऽर्िं इवस्यत पृतेोधयतातिथिष्‌ । अस्मिन्दव्या ज्जहोतन स्वाहा ॥ २५॥ (३।२।३) सा० भा०-हे काविजेऽनषा पक्िष्य्मणिया समिधा अं दुवस्यत भीण- यत अतियः देश्वदेवान्ते समागतं ब्ाह्वणामिव पृजनीयमेनमभिं पृतैकोधयतं दुपियत असिनमे हव्या हृदीवा जुह्वं सव॑न जहत ॥ उपत्वान्ने ह विष्पतीदुवाचीर्यन्त॒ हर्यत । जषस्व समिधो मम ॥२६॥ (१।२।३) ताश्था०~है हंयत भजनीय दहि हृदिष्यदीह्ञोदनाख्यहतिष्मत्यो सतार [च्य वृत्ता पती; समिधस्तामुषयन्तु | मम सपरिघो जषस्व प्रीत्या सेवस्व | तंत्वा समिद्धेराङ्गरो घतेन वधयामासे। बृहच्छोचा यवि्य॥२५॥ (१।३।१) ता भार-हैऽङ्करोऽङ्गसा्वथुकत दहने ते तादृ सवक्मच् प्रसिद्धं तां ।भद्धिधृतेन च दधामि वयं व्धयामः। है यवि युकतमा्े बहष्छाचा महं यथा मवति तथा द्ीप्यस्व | प्रजा बरे संवासय पञ्चाभः सहु । रा्ट५यस्मा आदह यान्यादन्त्सावतुः सवे ॥२८॥ ( ३।९६१) सा० मा०~तनाभिरन्देनाजः संबोभ्यते वस्याधिसंबाशितवात्‌ | “ आग्नेयी वा एषा यदना ” इति श्रत्यन्तराद धिना सह प्रजापतिमृल्लादुवनताज् । हे अभ्चेऽजासन्पजा अस्मदीयाः पटिः दहा दिग्वर्विनः प्राणिनश्च संवा सनेन पाल्य । यानि राषटाणे सवितुः स्वे परमेश्र्स्यज्ञायां पूरवमारसंस्तानि पष्ट्‌ापि असि यजधानायशेहि सृव॑तः सृपादष्‌ । आधाने प्रयागमन्तभाष्यन्र्‌ं | ९ शस्केरमिभिन्थान उभौ छोको सनेम्रहमर | उभयाछाकयोदधथ्वाति मध्यं तराम्यहम्‌ ॥ २९॥ (ते ज० १।२।१)। सा० मा०-अहई रलस्कैः कृष्टटेरोः( काष्टरकरैः ) अधिमिन्भानः पञ्बाटयन्नभो ठोकवितष्ठोकपरखोओे सन संजयेधम्‌ । तथोरुभयोर्लोकपोक- दृध्वा समृद्धो मृत्वा मृष्युभहमतिश्षयेन वरामि। जातवेदो भवनस्य रेत इह सिञ्च तपसो यन्जानिष्यते। अग्निमभ्वत्यादाधे हव्यवाह रामीगभन्जिनयन्यो मयोभः ॥३०॥ (१।२।१)) सा० मा०-हे जातवेदो ब्लोदनिकयचे भृरनस्य रतः सव॑छोकस्य कारण- मूतमाधातम्यायिह्पमिह सि, अनयोररण्योर्निषिश्च । यद्रतस्तपसोऽसास्तं- तापनाज्जनिष्यत उतत्स्यते तारे सः सिशेति पूर्वबान्वयः अये ते योनिावियो यतो जाता अरोचथाः। तं जानन्नग्न आरोहाथा नो वर्धया रयिम ॥ ३१ ॥ सा° भा०~हे जनपित्म्यायेऽयमरणिद्रयसेषस्ते दवोतत्यथपलियो यौनि- कतुयुक्तमुतपत्तिस्थानं यतो योनेज।तस्छवमरोचथा रोक दपिमार्निसीः। योनिमे- तद्रणिरूपं जाननारोह । अथानन्तर नोऽस्माकं रथिं धने वर्धय | अग्नी रक्षाशसे सेधति इक शंचिरपत्यः । शुचिः पावक ईड्यः ॥३२॥ (त° बा० २।४।१)। सा० मा०-अयमय्री रक्षसि प्रतिषेधपि । कीटशोऽ्ेः, दुकशोविर्निम- ठदीतिरमत्य मरणरहिवः इचिः इद्धः पावकोऽन्येषामपिं गोधक्‌ ईडचः स्तुत्थः। मही विरपत्नी सदने छतस्यावाची एतं धरुणे रयीणाम्‌ । अन्तवत्नी जन्ये जातवेदसमध्वराणां जनयथः पुरागापू ॥३३॥ (१।२1१9)) सा० भा०-रयीणां धमागां पर्णे घारयिन्पो हेऽणी मही महत्यौ पुजनीमे विश्पत्नी प्रजानां पखयित्याब्गा ची अभिमृखे सत्यो ऋतस्य सदने यज्ञस्य स्थाने एतमागण्छतम्‌ । अन्वर्वलनी गर्भिण्यो यवां जन्यं जनथितारमर्जि जातबेदं जालानां वेदितारमध्वराणां परोगां यज्ञानाममगामिणं जनयथ उस्ाशयतम्‌ । दाह्या च ते दुग्धभजो्वरी ते ते भागधेय प्रचच्छामि ॥३४। (आश्वर श्रो ५।८। ७) + ये अरणी देवा दग्धमत्‌ । उररी द्विवचनाथं एकववनमार्षम्‌ । श्वा कामपूरणसमर्थे दुग्धं द्ग्धवदाषृष्टं मथितमित्यथः । अर्च दुग्धं ) बिभर्तीति दृभ्यमृत्‌ । उवरी विपुरटत्ामर्भ्यं ते ते परसिद्ध अरणी ते तुभ्यं प्रथच्छामि। । शा) भाष्यं कजञ्ननेयसेहिताभाष्यङद्धिः पाठकोपावैः श्रीषरशू्मपि . इतमित्यिक्थपि । ४ ` १५ आपानप्रयोगमन्यमाष्यम्‌ | आरहत < दाकरीभमतं नाग्न आयुषा वच॑सा सह । ल्थोग्जीवन्त उत्तरामत्तरा समां दरामहं वृणमास यज्ञं यथा यजे ॥ ३५ \ (ते° बा० १।२।१)। सा० भा०्-हेऽरणी मम मदीयाः शक्ररीः शक्तियुक्त अङ्गुदयो याः सन्ति वासां ९ शतं दशसंख्यायुक्तवगमारोहतम्‌ । ह अभरेऽरणिगभ॑स्य तमपि कते- न्‌ यज्ञनाऽध्युषाऽस्मदीयेन दीव।युष्येण व सा बेन दशतमारोह्‌ । वयं न्योगी- घकारं जीवन्त उत्तरमुत्तरं समामुत्तरोत्तरसवत्सरे विच्छेदमन्तरेण द पर्ण मासं च यज्ञं यथा यजे यथा यजामि तथा त्मारोहेति पूर्ववान्वयः । ऋलियवत स्थो अथिरेतसो गम दधाथां ते वामह्‌-दृद। तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः | मत्प्रातः प्रजनपिष्येथे ते भा प्रजाते प्रजनयिष्यथः प्रजया पराभि्ंह्यवचंसेन सवग लोके ॥ ६६ ॥ (तैका. १२11 स्‌!० भा०-दहेऽरणी युवामृलिियवती कतुः परप्रोऽस्येव्यतियो योनिः स यमरोररण्योस्ते कालियवती परजननाःभिमुखगभंवत्यो । अभिरेव रेतोर्पेण गर्भो योसत अशधिरेवसी दादयो स्थो भवथः तादयो युवां गम दुषाथां गर्भे पेष- य॒न्तं (तै) ते ताद्य वां युवाप्रहं इद आद्त्तवानस्मि। ते युवां वीरं कम सुदूरं ठं बिमथो धारयथः अतो वीरमेव जनयिष्यथ इति यत्तत्तत्यं न तु मिथ्या | ते युवां मन्मतो(ततो) निमित्तमुत्पातः प्रजनयिश्येथे देयः प्रातःकाटे सर्वथा वद्धिमुखाद्‌पष्यथः । प्रजाति बाहमुलाद्वत्य। ते युवाम प्रजनावष्यथः प्रननयितारं करिष्यथः! अतः स्वग छकं प्रजया पदाभिब्ज्लदचसेन च युक्तो भविष्यामीति शेषः । मपि गह्ाम्यमे अश्चि राथस्पाषाय सुप्रजास्ताय सवीर्याय । मयि प्रजां मथि वचा दधाम्यरिष्टाः स्थाम तनुवा सवीराः ॥ ३७ ॥ (त° सं ५।७।९)। स्‌ भा०-अये प्रकीयस्यायेश्वयनापू्वंम्चि स्वकीयं वव॑सिद्धं वहि गृह्णामि स्वासन्येव यथा स्थिरो मदति तथा खी करोपि। किमर्थ धनपुषटिरो- मनापत्यश्ोमनमत्या( वीयां )थंमस्य गृहीतस्या्ेः परसादाधजामुरकत्स्यमानां पत्रादिकां मापि स्थापयामि । वचः रारीरं बं च मपि स्थापयामि | सुवीराः सोभनपु्म्येपदा वयं तनुवा मदीयेन रारीरेग सहारिश हिंारहिताः स्याम । यो नो अभिः पितरो ह्स्वन्तरमत्या मत्या अविवेहञ | तमात्मन्परगहोपह्‌ वय मामा अस्मा अवहाय परागात्‌ ॥५३८॥ ¢ १९ सग 4। ५.।.९).। श्ाधानप्रयोगमन्बभ्‌ाष्यप्‌ | 4१ त° भा०-हे पितरः पाटका असच्छरौरगना मुतेन्विय्षिगेषा अम्य प्रणरहिते पे ऽिच्छन्तहदयाद्यवयवेषु मध्ये मरध्यान्यरणयोगयानमस्मानाति- धश सर्वतः प्रविष्टस्तमा्ं वयमालनरिगृह्णीमहे खररीर एव स्थिरं धारयामः | सोऽधिरस्मानवहाय परित्यज्य मा प्रागाद्न्यत्र मा गच्छतु | चयनप्रकरणस्थे इमे कवे उर्छष्य भगवता आपस्तम्येन आधानप्रकरणे अध्व युयजमान पीर्जपार्थं विहिि। सच चयनाद्पवपित्यच अवानान्प्वापेति व्याख्येयम्‌ । अपेत कीत ति च सपताता यजत्र स्थ पुराणाये च नृत्तनाः अदादिदं थमो बभान एुथेन्या अकानिमं पितरो टोकमस्मे \॥ ३९॥ ( तैण्वा०१९ ।२।१)) सा० भा०~यमपुरुषाः सबोध्यन्ते | हं यमपुरुषा अतासिन्देशे परागा ये यूय स्थ न॒तनाश्चये य॒य स्थ पै सवेऽण्यतो ददाद्पेतपगच्छत | वि परस्परं वियक्ता गच्छत । पनरपि विदुरं सपव । यमो राञदृमवस्थानर्‌ाद्यजमानाय्‌ द्तवान्‌ । पितरश्चमं ठोकं स्थानविरेषमस्मे यजमानाथमक्न्छनदन्तः | अभेभस्मास्यभेः पुरोषमामे ॥४०॥(१।२।१)। सा० भा०=हे सिंक्तेऽमस्म माप्तमानरहतुसःमनि । तथाऽ्येः परी परण हेतुस्वमभि । भेज्नानपभि कामधरणं मयि ते कापधरणं भूयात्‌ ॥४१॥ (८१।२)। १ )। सा० भा०-हे ऊप सेन्नानं सम्यश्ानहत्‌ः कामधरणं कामानां प्रण हतश्च समसि । ते घर्दयं यत्कामधारणं(ण) सामर्थ्य तन्पय्यपि मृथात्‌ । यदद्श्चन्द्रेमामि दछण्णे तदिहास्तु ॥४२॥ ( ते °बा ० १।१।३)। नायं मन्वस्वथाऽपै वकारेण ऊषनिदपनानन्तरं ध्याम .विहिते तत्पक(रौऽधं ब्राह्मणे विधीयते । यन्‌-अद्ः । इदं मुस्तां दृश्यमानं चन्दमि करङ्कहपं छृष्णं तस्यादूमू तारतवःट्‌ राणां निदेप्नकाटे वरछुष्णद्पमतर तिष्टतीति ध्यायेत्‌ | तथा सति घट ।कसंवन्दन्यूपे मृखोकसंमन्धिनि कृष्णे चभिरहितो. मदतीतिं विद्यारण्यचरणां वथ | उदेद्यभे अधि मातुः पृथित्या विक आदि महतः सधस्थात्‌ आखुं त्वा य दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाप्र्‌ ॥ ४३६॥ (आअ० भ्रो०५।९ ) ८) । +- हे अये ! अषिमातुः पृथिव्या उन्नेहे उदच्छ । तथा सधस्याध्याथेन्या सह विद्यमानान्महत उदकात्‌ महदित्युककनाम' ईइ निषण्ट विकृशतसंख्याको- दकनाषस पिपम्‌। विशं गच्छ । आदिश्च आगच्छ । निरङ्कुशप्रयैशेनाऽऽखना वुहिरुपमीयते । वेडवानटस्योदधौ स्थितिः प्रसिद्धा । भुवनस्य गपा रक्षकं ह्याह तां देवयन्तो यजमाना आदम्‌, भाखनति विदारयति पानीया पूप्विद्‌र्ण त्वां दिर आधिदवन्तः १६ आधानप्रयोगमन्डभाष्यप्‌ । चत्पूायग्या अनागतं संवभूव त्वं सचा। तद्ग्निरग्नयेऽददात्तास्मिन्न।धीयतामम्रष्‌ ॥ ४४॥ (आपणन्श्रौ* ५।९। < )। + यतथिष्या सचा सहानःसृतममरणधमकं निजं वा वल्मीकं से अन्यस्मः कीटसपधिर्थं सेवमव उदपद्यत । वद्रस्मीकवपासेमाररूपमधिरेक्षणया तदुपासको यजमानः अधरयेऽन्यर्थमदद्‌ादगहणात्तसमिन्वत्मीकवपारूपसंभारेऽयमभेराषीयतां स्थाघ्यताम्‌ उत्समद्राम्पधमा ऊर्मिरानात्साश्चान्याय प्रतरां दधानः अभी च ये मधवानो वथ चेषमूर्जमधमत्स्मरेम ॥ ४५॥ { आपण्श्रो० ५।९। १० )। + समुदराद्विदानिनो हात्‌ सात्राज्याय साजाज्यं प्रतरामुर्छष्टतरं इधानो धारयन्‌ । मधुपान्‌ मधुररसयुत ऊर्िस्तरङ्क उद्ागादृध्वमयात्‌ । तेम्‌- धमद्कम्प्यम्‌ । ऊर्ज बटवन्तमिषे रस येऽमी मधान इन्दपमुखा देवा धनवन्तो बा वयं च संमरेम पूरयेम । अनेन संभरि स्थापितेन बदहूनिन। बखवद्रसोपल- भ्थिरिति तात्पयंम्‌ । इयत्यथर आसीः ॥ ४६॥ | +-हे व्राहविहते मत्से अथे सुषटचसात्तेकाटे तमियती पादेदमाव्पसमाणा आसीः | | अदो देवी प्रथमाना पृथग्यद्ववेन्युप्ता व्यसर्पो महिता । अह र्हथाः दाकंरामिशचेविषटप्यजयो लोक्‌ नप्रादेरश्चतसखः ॥ ४७ ॥ ॥ (आपण श्रौ० ५।९। ११)। + प्रथमाना दिस्तता देवी दीप्यमाना पृथिवी देवैः पृथङ्न्युतता स्थापितेति यददः छत्यं वा तवं म॑हि यशो व्यसपैः व्यसुपद्प्रथयदित्यथः । वं रकंरा- भिररंहथा इदा अभूरयं त्रिविष्टप्यजयञ्चिविष्टपे स्वगे भवो दिष्य इति यावत्‌ । जयश्रतसः पदिकश्चतुर्दिकस्थान्‌ खोकान्‌ व्याप्नोतीति शेषः ऋतः स्तणामि प्रीषं पृथिव्यामरतेऽध्यग्निमादषे । सत्येऽध्यानिमाद्धे ॥ ४८ ॥ (५1 १० । ११) । + ऋतं सत्यसवह्पं सैभारं स्तृणामि प्रथयामि । परथिव्यां वराहूविहवादिमृदि मानं पुरि मरटमूतमामम्‌ । कतेऽध्यशचिमो तथा सवेऽध्यञचिमादषे स्याप्रथामि। सेमारान्तर्मतमङाविपदार्थं बहनो विनाश्य सत्यं शद्धपदार्थं पथपामीतयर्थः। = सयावः परियास्तन्‌वः सप्रेषा हदयान वः । आत्मा वों अस्तु संप्रियः । संप्रियास्तन्‌वो मम ॥ ४९॥ (तेन जा०१।२।१.))।. सा० मा०-हे वानसत्यसेमारा बो युष्माकृ याः भियास्तनुवस्ताः सैस्- 7 एृमघुमदितिसत्मषादीयःपाढः{ = ` आधानप्रयोगमन्नमाष्यद्‌ | १६ भ्यन्तूमेकासिनेव कायं परवर्वन्ताम्‌ । वथा वो युष्माकं परियाणि इदयानि च संसभ्यन्ताम्‌ । तथा वो युष्माकं परिय आत्मा जीवश्च रसृज्यताम्‌ । वथा मम परियस्तनुवोऽपि ससज्यन्ताम्‌ । एकलसिमिन्कायं प्रवतैन्ताम्‌ । कतिभिः सह शरी- रषह्त्वम्‌ । सं वः स्रजामि हृद्यानि सध््र्ै मनो अस्त बः। सरस्ष्ट प्राणो अस्तुवं; ॥ ५०॥(3)>1१)) सा० भा०-हे वानस्पत्य्तमाराः, बो युष्माकं मनो वचश्च ससृष्टमस्तु । हृद्थवाक्येन परस्परस्नेहोऽपि विवक्षितः । मनोवःक्येन कर्यष्वेकमत्यम्‌ । तथा वो युष्माकं पाणश्च रसष्टोऽस्तु । अनेनेकिधा प्रव्तिविवक्षिता । प्रायो ब्राक्षणगतामन्त्रा आपस्तम्बेन पनः स॒त्रे पठयन्ते । सहितागतास् न प्डचन्ते । सेहितायां जाक्षणे च विद्यमानोऽपि पृननं पठ्यते । यथा संयावः ` पिया इति मन्ध उभयत संहितायां बाक्षणे च पटितस्तथाऽपि सृ्करिण परती - क्मात्रं गृहीत्वा सहितास्थोऽयमिति ध्वनितम्‌ । ब्रह्मणक्मोऽप्यन्यथारत इत्यत्र - स्वतन्प ऊषिरेव प्रमाणम्‌ । इतः प्रथमं जज्ञे अभिः स्वा्योनेरेधिजातवेदाः सगायाच्रेया व्ुभा जगत्या देवेभ्यो हव्यं बहतु प्रजानन्‌ \॥५१॥ (ते°ब्रा० १।४।४)। सा० भा०-जातवेदा उवनसवेजगदमिज्ञाऽधैः स्वाचोनेः खकीया्ारणा- दितोऽरणेः प्रथममुखनः । स च गायत्यादिच्छन्दल्लपेण सहकारिणा कैव हविश्च प्रकषण जाननस्मद्यिं हभ्यं देवेभ्यो वहतु । वास्ते रिवास्तनुबो जातवेदो या अन्तरिक्षे दिदि याः परथिष्यापू । ताभिः संभूय सगणः सजोषा हिरण्ययो निवह हव्यम ॥५२॥ (आ० ्र° ५।१०।१३)। + हे जापवैद्‌ः | हे अपरे यास्ते तवान्तरिक्षे दिवि प्रथेष्यां च तव शिवाः [१ @ _ स. केत्याणकारण्यस्तनुवस्तन्वः शसर।राणात्पथः । ताममस्तनूमः समूर्वकेभरूष सगणः ५ प क सस॒मृहः सजोषाः सूरपीतो भूत्वा हिरण्ययोनिरहिरण्यस्य योनिनिदानं त्वं इष्यं - हविद्र्यं षहेन्दरवरुणादिदेदताः पापयेत्परथः | चन्द्रम चन्द्ररथं हरितचे वेश्वानरमप्पषद < सवर्विदम । विगाहं तूणि तकषीभेरावृतं माण देवास इह सुश्रियं दधुः ॥+३॥ (आण स्रु ५।३०1४)। ~+ देवासो देवाः । इह सुवर्णं चन्दमाद्ूखाद्कं चन्दररथमाहुखाद्करथयुक्तं वि - क ~ "~~ १४ आधानप्रयोगमन्नभाष्यम्‌ | निसस्न्तं सुवावदँ सव्वेतार्‌ विगाहं दुष्पवेश्यं तूष्ण वराशीटं तविषीभिः स पकारकबदेरादृतं युक्तं मू पोषकं स॒भियं रोभनमरथे इधधारयामासः'। चितिः श्च कषिचितमान्यं वाग्ेदिः अधीते बर्हिः केतो अभिः विज्ञातमभिः जाक्पातहाता मन उप्वक्ता प्राणो हविः सामाध्वयुः ॥ ५४॥ ( ते°अआ०३।१)। सा० भा०-अो सिसः प्रजापतिः सष्टवर्थं केन विधानेन आध्यासि- कनेष्टवान्‌, तश्ागवर्विनः स्गाद्य एतेषु मन्वेषु प्रतिपाद्यन्ते । अव विक्त चि्तशब्दाभ्यीं निधिफस्पकसविकस्पकमेदननकावन्तःकरणवतिमे विवक्षितौ । वाक्परासेद्धा। आधीतमुच्चायमाणम्‌ । केतविज्ञातरब्दाम्थां निविकस्पकसविकस- केज्ञानविषयावभिधीयेते । उाक्पतिा्देन वाचः परवर्वकः कण्डतास्वादिस्थानेषु सयुञ्यमानो वायुरुच्यते । मनःप्राणो प्रिद । सायरब्देन तद्धेत्व॑णोचरण- दाक्तिरुच्यते । एवं चिच्यादयो ईश शरीरगताः प्दाथविशेषाः । सगतो दश पदाथा हेमनिष्पादकाः । अभिरब्दहुयेन आहवनीयमार्हपत्यौ विवक्षितो । उपवक्तृराब्दनानुवचनकनृहोमिः । पषवक्ता भेवावरणो विवक्षिवः । यद्वा पोक्ष- णादिष्वनुज्ञायां पृ्टायां ब्रह्मा स्ीपे स्थितः ॐ परोक्षत्यादना तदनज्ञां वक्ति। तस्माद्यमुपवक्ता । वित्यादयः शरीरगतपदार्थाः स्गादषप ` इ -क्यार्थः | अस्मिन्मन्ते गादीनां होमसाधनानां इशानाममिंहृतत्वाहश होतेत्यच्यते । सहा्रभ्रेना जायस्व सह रय्या सहं पृश्न्या सह प्रजया सह पड- (भेब्रह्मवचसन ॥ ५५ ॥ (आण श्रो० ५३१० ।९)) हे अभ्रे ! अथिना मथ्यमानवहूनिना सह रथ्या धनेन स॒ह पृष्टया पोषणेन सह परजया संतत्या सह प दुमित्रक्षवचसेन बाक्षेण "तेजसा सह जायस्वोसर्ति ठमस्व । रथिपुषटपरनापदनह्ववचसानि मद्यं दृहीत्यर्थः छपावरोह्‌ जातवेदः पुनस्तव देवेभ्यो हव्यं वहु नः प्रजानन्‌ । आयुः प्रजा रयिमस्मासु धेद्यजस्रो दीदिहि नो दरोणेपदा। (ते०वब्ा०२।५्‌। <) सा० मा०-हे जातवेद्‌ः पुनरपि वमषावरोहारण्योः स्छशाद्ममाववतर । अवतीय च परजानन्नस्य दृवस्येदं हविरिति प्रकर्षेण जाननोऽसदीयं ह्यं देषे- भ्या वह प्राप्य । आयुराईिकमस्मासु संपादय । अजस्रो निरन्तरं वर्तमानस्वं नो दुराणेऽस्मदीये गृहं दीदिहि दीप्य । ` प्रथेवीं हति योरध्वयुः, रुद्रोऽग्नीत्‌ , बहस्पतिरुपवक्ता ॥५॥ (त° आ०३।२)। ता० भागेन वृथन्याद्यः परततिद्धाः । तथा हेवद्पश्च | उपवक्तृरब्देन्‌ समीपे स्थिता तत्कमखनुजानानो बल्ञा विवक्षितः आनहाता आश्वनाऽष्वय्‌ त्वश्टोऽग्नीद्‌ (मिच् उपवक्ता॥ “८ (ते आ०३।३.).1 आधानव्रयोमप्रन्भाव्यषू | १२५ सा > भा ०~-अग्यादुयः प्रसिद्धाः। अध्वः पतिप्रस्थाता वेयिवमध्वयुं्विन्‌ -होतुपश्चकं पूरणीयम्‌ । अस्य मन्वस्य पञ्चहतमन्त्र इति याज्ञिकसमास्या । तस्मात्कथं पञ्चलमिति चेरष्यरयद्धियेनेति गृहाण, इति भाष्यकारः | सय ते चद्षुः वाते प्राणः यां पृष्ठप्‌, अन्तरिक्षपात्मा अङ्गज पृथिवी शरीरैः ॥ ५९ ॥ (त° आ० ३ । ४) । सा० मा ०~अस्य विनियोगः पदुबन्धवुक्तश्षद्नुसारेण विधारण्येभौषितोऽयं मन्धः। हे पदो योऽयं सथः सते चक्षः।योबायुःसरे पराणः | याचौःस् एठमागः। उपरिवर्तिवस्ताम््यात्‌। यदिद्मन्वार्ं तखदीयो जीवातमा } मध्यष- िखत्तामध्पौत्‌ । यानि ददयादीनि अङ्नि तेयं सैपाद्यतीति शेषः । यानि अन्यानि अस्थ्यादीनि ररीरगतानि तैः प्रथिवी प्राप्नुहीति ेषः। यजमानपक्षेऽ- प्ययं याजधितुं शक्यः, प्शुस्थाने यजमान इति संवेोधनीयम्‌ । प्ररत यजमान. परत्व एव योजनीयः । कृत इतिं चेत्‌ । आधनि-“ अथ चतुरहोतिन्यजमानं वाचयति इत्यापस्तम्बेन तमे विनियुक्तान्‌ । चितः समित्याङ्िपश्ानवा- काश्रतर्हातार इति याज्ञिकसमाख्या । वि्यरण्यस्तूमयथा वभाविरे । महाहाविहाता । मल्यहिरष्वयुः । अच्युतपाजा अग्नीत्‌ | अच्य॒तमना उपवक्ता । अनाधुष्यश्चापरतिध्रष्यश्चं यज्ञस्या- भिगरौ । अयास्य उदराता ॥६०॥ सा० भा०-महाहषिः सव्यहूविः अच्युतपाजा; अच्युतमना अनधष्यः अप्रतिधृष्यः अयास्य एते सप्तषयेः महषयः । तन्महूिखलह्या अत्र्या हे्ा- दयः यज्ञस्य सोमयागस्य अभिगरो अभित उद्रातुः पुरस्ावश्चाच मृहीतपरस्तार- पतिहारभागो । मायेत इति परस्तोनृपतिहवौरावमिगरं । हताऽ्ध्वयँरा्रीवो बल्ला प्रस्तोता प्रतिहताद्रातोति सपसख्याका होमनिष्पादका भगोक्ताः । अये मन्व सुप्होतेत्य॒च्यपे | अजन्नगिनः पूरवः पूर्वभ्यः पवमानः शुषिः षाविक्‌ ईड्यः ॥६११ ( आपण भ्रौ ५।११।१२)। = पुवेभ्यः पु्वाश्रंतनः पषमानः स्वयंदृद्धः. दराविरसप्यमानः पादकोऽन्यस्य्‌ शोधक ¶उचस्तुष्योऽ्िरजन्‌ प्रादुरभूत्‌ । प्रजापतेस्त्वा प्रणनाभेप्राणोम वृष्णः पारेण मद्यम्‌| दाघायत्वाय रतज्ञारदाय इत दारष्म्यः | अयुरेत्र्चम जीवति पुण्याय द२॥ (तैन आ०१।२) ६), स्‌ा० मभा०~हे अत्रे +जपतेः पणेन प्राणवायुना वमभिरक्षय पाणिं धि. भास करोमे । तथा पृष्णो देवस्य पोषण सामध्थन वूऽमिपराणिमि | कमः १६ आधानप्रयागमन्वंमष्यवैं | थम्‌ } मञ्चम्‌ ! पम शतशारदाय दवायुत्वाय शतसंवत्सरपरिभित यदीबयु स्तस्सिदये । किंच. दातं शरद्भ्यः रतसेख्याकेभ्यः संवत्सरेम्थ ऊध्वमप्यायुः सिद्धये । वच॑से बाय । जीवात जीवनपिधाय । पण्याय सुकृतसिद्धये च । अजीजनन्नग्रत मत्यासाऽख्माण तरणि वीडजम्भप्‌ । दश स्वसारो अभ्चवः समीचीः पुमाश्स जातममिस्रभन्ताम्‌ ॥2६॥ (३।२।१ ) । सा० भा०-मर्यासो मनुष्यक्रविजोऽमृवं मरणरहितम्थि देवमजीजनन्‌, उत्पारितवन्तः। कीटशमयिम्‌ । असेमाणमगम्थमशोषणीय वा| किव गतिरोषण- योरिति धातुः । तरणि दुःखेभ्यस्तारकम्‌ । वीडुजम्भं दृढदृन्तम्रमयुषोऽङ्गखय- स्ताश्व ररीरेण सहोसनवतातछसाये भागिनासमानाः । दशसंख्पाकास्ता अङ््‌- ` गुखयः समीर्चारन॒कृखा भूता जातमभिदूपं पुमांसममिस्रभन्तामाभितः सगृहणन्त्‌ | सभ्राडसिं विराडसि सारस्वतो त्वोता समिन्धातामन्नादं लान्न- पत्याय ॥ &४ } (आ श्रो ५।११।६)। + हे अधे, तवं सम्राट्‌ राजराजो षिराट्‌ वैरेषेण शोभमानोऽि । सार ` स्वतो जटवन्तावृत्सौ मेधावनादमने भक्षकं ता तामनपत्यायालापिषत्याय्‌ स॒मिन्धावां प्रदीपयताम्‌ | अबिन्धनं वेन इति त प्रसिद्धम्‌ । भृगृणां घा देवानां तपते बतनाऽऽदषामि ॥ &५ ॥ ( आप ° श्रो ५।११।४७)। सा०भा०-हे वतुपते कमस्वापिन्‌, य मनुष्या भगुगोत्रोत्तनासतेषां संबन्धिना १. कप @> रि वरतेन केमविरेषेण निमित्तभूतेन व्माद्धामि, शहाऽऽयतने. स्थपियामि । देवा- क न्‌ ` नामिति सूत्रे विरेषः। तस्पार्थ॑स्त्‌ देवानां मगुणा च वतपते इति । क आङ्घरसां ता दैवानां वतपते बतेनाऽऽदृधामे ॥ ६६ ॥ आप्‌ श्रो* ५।३१।७)। सवं पृववत्‌ । अङ्किगरोगोजोवनानाभिति विशेषः । आदित्यानां त्वा दृबानां बतपते जतेनाऽऽदृधाम ॥ ६७ ॥ (आपर् श्रा ५।११॥।७)। । अन्येषामन्यगनोतन्नानां ब्राह्मणानामादित्यानां ता इति विशेषः । तेषा- मादित्य एद देवताः । एतेषां मन््राणामयमथापेऽप्यनुसेधातव्यः । भरामभम्ना योवारणाञन्तारेक्ष महित्वा । उपस्थेते दव्यादतभग्नमन्नादमन्नाद्यायादधें ॥६३८॥ ( ते ° स ० १।५।६) । पा० भा०-हे गाहयत्यपेद्श्च तं टोकतयात्पकेोऽसि । वन भूम्ना बाहुल्यम्‌ ममिरे । वरिणा बारम्णा प्रेष्ठत्वेन धोरति । महिता महचनान्तरिक्षमसि । हदते भूमे तल्मदेरूपे देवि तवोस्सद्गऽनभोक्तारं माहृपत्यािं यजमानस्पा+ देनथोरयाश्नसिद्धध्मांरे । आधानप्रयोगमन्यभाष्यप्‌ । १७ आयं गौः पृ्िरकमीदसनन्भातरं पुनः । पितरं च प्रथ- न्त्सुवः ॥ ६९ ॥ (त° सं०१।५।६)। सा० मा०-अ्ये माहंषत्य अदित्यस्पेण गोगेमनशीरः प्रक्षिः पेतरर्णो जगदाक्रमीत्‌ । आक्रमणपकार एव स््टी क्रियते । पुनमातरं पथिकीमसनत्‌- भसीदृत्‌ । प्राप्नोदित्यथः । सुवः स्वगरूपं पितरं च परयन्पकर्वेण गञ्छनव- स्थितः । चौ पिता पृथिवी मातेति भरत्यन्तरात्तयोरमातापितृत्म्‌ | धर्मः शिरस्तदयमग्निः संपरिथः पड्ामिभवत्‌ । छर्दिस्तोकाय तनयाय यच्छ ॥७०॥ ( तै० बा० १ । १।७)। सा° भाग-षर्मो दीरिर्न्वा्ा । सं च वर्माऽभ्ेशरीरस्य रिरःस्था्गीयः । वश्च रिरः, अयं पुरोवर्ती गाहपव्योऽभिः । तादृश हे गाहैपर्या्े लमसदीयैः पर्राभिः सह संपियो भवत्वम्यक्पीतियुक्तो भव । वपोऽसमद्फत्याय च च्छ यच्छ तेजो देहि । यास्ते शिवास्तनुवो जातवेशे या अन्तरिक्ष उत पार्थिवीर्याः ताभिः संभूय मणः सजोषा हिरण्ययोनिर्वह हव्यमग्ने ॥७१॥ (आप्‌ ° शअ[°) हे जातवेदः हे अग्ने । यास्ते तवान्परिक्ष उषाथवा पार्थवीः पार्थन्यः एयिभ्णां दिधमानाः शिवाः कस्याण्यस्तनवः शरीराणि तामिस्तनूमैः सभये कीमूय सगणः सपतमृहः सजोषाः सुपीतो मूत्वा हहिरण्ययोनिरहिरण्यस्य योनि निदानं तं ह्यं हविर्द्॑यं वहेन्दवाय्वादिसमीपं प्रापय । प्रणि त्ग्रृत आदधाम्यल्ाद्मन्नाच्ाय मोपारं गष्त्ये ॥७२॥ | (तें०बा० ३।२।१) सा* भा०्~हे ग्‌ाहंपत्य प्राणेऽस्मदीये निमित्तमूते सति तदरक्षाथममृतं तमा- दधामि । मभानाधसिद्धयेऽनद्‌ं मम गुप्तये रक्षणसिद्धये गोप्तारं लामाद्धामि । दिवस्त्वा वीर्येण परथिव्ये पहिम्नाऽन्तरिक्षस्य पषण पद्नां तेजसा सर्व्वङमादधे ॥ ५७३॥ (आपण भ्रौ ० ५। १२। २।त० त्रा १।२।१)। ला ° मा०-हे गहपत्य चुखोकस्य यद्यं पृधेव्याश्च यो मरहिमा अन्वरि- क्षस्य यसोषं सामर्थ्यं प्रानं यत्तेजस्तैः स्वरपि परदापदानसामर््यं वामिह ज- शषन आदे । अत्र मन्द्वये त्ाह्मणे सूत्रे च पठमेद्ः-परथममन्ने-पाण शति सप्वमािमक्तेत्राह्षणे। सूते प्राणपति द्वितीया द्वितीये मन्वे पदानां तेनसा" इति १३द्यं बलणे नास्त्येकसुते वसि । विनियोयस्तूभयोरपि भाष्यकारेणाऽऽ पवम्बतुवोक्त एवाङ्गीकतः । १८ आधानप्रयोगमन्तभाष्येध्‌ |. | पथमद्वितीयमन्नौ बौधायनो यथावाज्ञणै सूत्रांबमूव । परथममन्ते भगव आपृस्तम्बस्य सूरण अमूत इति सप्तमी । ब्राह्मणे द्वितीया । पदनुसारम्थोऽ- नुरंषेयः । वस्तुतस्तु बाह्मणेन आहृवनीयाधानें विनियुक्त मन्वः । विभकति- परिणामेनाज विनियुक्तः । उमयत्रापि विमक्तिपरिणामः समानः। अप एव वयं न रकिविद्रैरोषमाचक्ष्महे । तच तु प्रणमित्यस्य स्थाने अपान इति प्रषट- व्यूह आपस्तम्बेन सू्ित इत्यन्यदेतत्‌ । अभ्चे गृहपतेऽहे षुध्न्यपारषय दिवः पृथिव्याः पर्यन्तरिक्षाह्टोकं विन्द यजमानाय । प्रायेव्यास्ता म॒धन्पादयाभे यज्ञिये लोके | यो मो अग्ने निश्यो योऽनिष््योऽभिशसतीदमहं तं तयाऽभनि- दधाम ॥ ७४ ॥ (अपर ्रा०५।२।\२)। + हे अग्ने गृहण्ते गाहृपतल्य अहे अयनादाहभिमनरखल इत्यर्थः । तत्स- यादेः । बुध्न्थ अन्तारक्षनिवातिन्‌ । वुध्नमन्तरिक्षविति निरुक्तम्‌ । परिधय परिषदे हितः परिषद्यः । परितः सीदन्ति कर्मानुष्टिते य॒ कचिमाद्यस्तेभ्यो दृष्टद्ृ्टफृख्परदविन हितस्तत्सवाददेः । दिवः पृथिव्या अन्परिक्षातरि परस्ता त्स्वगेोकं यजमानाय यजमानापित्वर्थः । विन्द्‌ प्राप्य | अहमध्वयुतवा प्रथिव्या मुथन्‌ मूषनि यज्ञिये रोके सादयामि निदधामि। हे अञ्चे। पो निष्टयः समीपस्थः। निसस्तयप्‌ । योऽनिष्टचो दूरस्थः शुमामिभिदासाति पडियति। इदि तमहं त्वया तत्ताहाय्येनेत्यथः | अभिनिदृधामि विनाञ्चयापि | सरमाहंपत्यो विषहन्नरातीरुषसः भ्रयत्तीद्धत्‌ । अग्ने सपत्ना अपव्‌।धमानो रायस्पोषमिषमूर्जमस्मास् धाह ॥ ७५ ॥(ते०अ्रा० १।२।१)। सा० भा०-शोमनो गहुपत्योऽयमभिरराकीहविणो विशेषेण ` दृहन्नषपो दिवसाञ्मेयतीः भेव ईषदुत्तरीतरमे्ान्कुवैनवतैते । हेऽ गाहूपत्य सपला- नस्मदीयाञ्शचूनपवाधमनः पीडवन्धनपुष्टिम्यरततं चास्मासु संपादय । वातः प्राणस्तदयमाग्नः सनयः पराभिर्भषत्‌ । स्वदितं तकाय तनयाय पितं पच ॥ ७६ ॥ सा० मा०~योऽयेसछो वायुः सोऽधः प्राणस्तस्ाणहपमयमाथीयमानीं गाहपत्याशचैः । हे गाहपत्याभे ववमस्मदीयेः पड्भिः सह सप्रिय मव । अस्मत राय तत्राय च स्पदितं स्वादुयुकत पितुमनं पच पृक्रं कृरु । इति दक्षिणाधनिभ्यं मन्वो विनियुक्तः । एर गाहपत्याधानोत्तरं यजमनिन वाचनीयोऽयं मन्व इति गाहपत्यपदं परयुक्तमस्क भेर । पितु परचत्यतापि यज्ञपजैन्यनिदानमिति पुचा६- संतत्य अननमुताद्य पाथवेन धातुना सह॒ योजयेत्य्थ; । विनियोगानार-~ स क ० @ इय नर्थोभ्थवितष्य इवि भीमांसकाः । स व पतिविनि्ोरं ।भद्यत्‌ एव्‌ । कदाचन्‌ आपानप्रयोगमन्धमाष्यप्‌ १९ स्तरीराते, एेन्दया गाहपत्यमपतिष्ठते, इत्यन वलावदटाधिकरणे मीर्ामिरी यं सपरपञ्चितो विषयः । अकंश्वक्ुस्तदमो सूर्यस्तदयमग्निः संप्रियः पट्ाभिपुवत्‌ । यत्ते इक उकं वर्चः इका तनः उकं ज्योतिरजस्रम्‌ ॥ ५७७ ॥ तेन मे दीदिहि तेन त्वा दथेऽग्निनाऽग्ने बह्मणा (ते ०बा०।१।१।७) | सा०म्‌ा०-अकऽच्यंमानो मण्डलास्या(साहिररीरस्प रक्षःस्थानीयस्तच्च- पःस्वक्पमसो दिवि दृश्यमानः सूर्यपः स सूर्योऽयमायीयमान ओहवनीयोऽधै) हे आहवरनीयासदीवैः पाभिः समिय भव | हे राक्र दूप्पिमानाहृवनीय ते तदीयं यज्छरकृ वच बहिः्यसतं दधिष तेजो या च ईका तनूरज्वाटा्पं दरारीरं यदप्यजन्लं दके स्योदिः सव॑दा वतमानो भारपररीरमतपरकारस्तेन वेण मे दी्हि माँ प्रकाशय । हेच बरह्मणा परिवढेन अरकशक्षरिति मन््ेण । तेन पृवांक्तगुणयुकतेनाभिनाऽऽहवनी यहूपेण त्वामिहऽऽदषे । या ते अग्ने परञुषु पवमाना परिया तनूर्या पृथिव्यां याऽग्नो। या रथतरे था भायत्रे छन्द्सि तां त एतेनावयने स्वाहा ॥५७८॥ ( आप० श्रा ५।१६।४)] + हे अये पष पवमाना खव्धदरद्धा या तव पिया तनुः दारीरं या एथिष्यां या अचौ मथ्यमने या रथंतरे स्तानि गायते छन्दूति च तनूरस्ति ते तव तां तनमेतेन हष्येनःवयजे यजै स्वाहा । याते अग्नेऽ््छु पावका प्रिया तनूर्यान्तरिक्षे या वायौ या वाम- देग्य या तरेुमे छन्द्भितां त एतेनावयजे स्वाहा ॥ ७९॥ (५।१६।४)। + अण्सु जेषु । पावका रोधिका । अन्तरिक्षे वायौ वामद्भ्ये सामनि वेषटमे छन्दा्े । अन्यसूर्ववत्‌ । याते अग्ने मृं इाचिः प्रिया तनूर्या दिवि याऽऽदित्ये या बहि या जागते छन्द्भि तां त एतेनावयजे स्वाहा ॥ <° ॥ (५।१६। ४)। मर्ये सवितरि शुचिरदप्पमाना दिवि बहति सानि नागते छन्दुमि। अन्यतपववत्‌ । आजपे बलाय त्वोचच्छे वृषणे इृष्मायाऽभ्युषे वर्चसे ¦ ` सपल्नतुरामे रजतः ॥ ८१ ॥ (ते. बा. १।२।१३)। सार माः -हञ्ये त्वमाजःपमृविरसिद्धचथमचच्छ । अजो वदहेतुरष्टमो वः । इठे ररीरसामरथ्यम्‌ । वृषर्शब्द्‌ः सेचनसामथ्यैवाची । दाष्मशब्दोऽ ° ` भाधानप्रयोगमन्ब्रभाष्यप्‌ | सहफ (रपा च[कमाचष्ट । आयः प्रस्तद्धम्‌ । वचः कान्तः हृशप्र त्व [9 सपत्नतूरसि वैरिर्िसकाऽसि । तथा वृतः; पर्मवुद्धरावरकाणां पापना हिसकोऽक्त । यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पडाषु प्रविष्टः पुय ते मनुष्येषु पप्रथे तया नो अग्ने ज्ञषमाण एहि ॥ ८२ ॥(१,।२।१)) | सा० भा०-हेऽे देवेष मध्ये कृफठमृतः स्वगो यस्ति महिमा पदष क्षीरादिहविगस्वरूपेण प्रविष्टो यस्तवाऽऽत्माऽत्यन्तपियः पदाथा मनुष्येषद्रापि जनिता या तवदीया पुष्टैः पप्रथे प्रसिद्धा वतते । तया पृष्टा वदुषड- क्षितस्वगक्षीराभ्यां च नाऽस्माञ्जषमाण एहि । | दिवः पृथिव्याः पथन्तरिक्षाद्रातात्शुभ्यो अध्योषधीभ्यः । _ यत्र यत्र जातवेदः संबभूथ ततो नौ अग्ने जुषमाण एहि ॥ < ॥(१।२।१)। | सा० मार-दिविः प्रथिव्या अन्तरिक्षाद्रीरसिवावातदरम्य ओषधीभ्यश्रोपरि तथा यत्र यत्र दैदाविेषे हे जातवेदः सेबभृथोवन्मोक्ते । हे अभे ततः सुव स्मास्स्थानानाञस्माञ्जुषमाण एहि । | उदु त्वा विश्वे देवा अचे भरन्तु चित्तिभिःस नो भव रिवतमः। सुप्रतीको षिभावस्नः ।॥ ८४ ॥ सा० भा०-हेऽचे विशवे सर्वेऽपि देवाः पाणहपाश्ितिमिरुधमनकृशङापि- रिन्दियशकतभिरदु ऊध्व॑मेव तवां भरन्तु धारयन्तु .। स वं नोऽस्माकं शिवः शान्वतमः प्रतीकः सुमखो विभावसः प्रभविता वाक्षथिता च भव भस्य मन््र्य प्रथमपादे बिश्वदैवशब्दाथं दशथयति-उदु त्वा विश्च देवा इत्याह । प्राणा तै विशव दरैवाः। पाणरेवेनमुधच्छते । अये भरन्तु विर्तिगरित्याह। यस्मा एवैनं दित्तायोधयच्छते । तेनेवेनः समधंयवि । दीष्यान्ति स्वस्वकर्येषु व्यवहरन्ति, वि प्राणाः \ चित्तिरब्देन चित्तिमावगतेन वित्तमाभेपेतकार्य सव्यते | तथा सति यस्मे कार्यायेद्मधमनं तेनेव कार्थणेनमाथ समदं करोति । या वाजिन्नग्नेः पञ्चषु पवमाना परिया तनूस्तामावह । या वाजिन्नग्नेरभ्सु पावका परिया स्तनृस्तामावह्‌। या वाजेन्नमनेः सूय साचिः प्रिया तनूस्तामावह ॥ ८५ ॥ ( आ० श्रो ५।१६३।७ )। न॑ बाजिन्‌ अनदृवः । अधरे । अन्यत्सष्टम्‌ । | # आधानप्रयोगमन््माष्येष्‌। ४ भि दद्धाम विराजति वाक्पतङ्गाय शिश्रेये। प्रत्यस्य बह दयुभिः ॥८६॥ (तै० बा° १।५।३)। सामा ०~आदित्यरूपस्य माहैपत्यस्य सेवन तशरत्ख्याकं धाम मृहूवरूपं तेजो विरेषेण राजते ¦ अहः पञ्चदृल मुहूर्ताः । रतेः पश्वदृत । किंच वेदिक- स्तुतिहपा वाक्पतङ्गाय पक्षिवदृकाचसरंचारिभमादित्यं शिभिय अशधितवती व्यर्थः । हे वद्रगगाहपत्य तवां पति यदृस्माभैर्दरासनर्यं पतिकूटमाच रिव तत्सर्वमस्य प्रतिक्षिप्‌ मनति मा छ्थाः। दमिर््वाखाह्पािवहास्मवीयं हविरवेषु प्राप्य । व्यानं ता इत्यस्य माध्यं पर्णं ला इत्यवस्यमनुसथेयम्‌ ¦ केवटं पाण- मित्यस्य स्थने व्यानमिति पदं पयोक्त्यम्‌। व्यावः सवं शरीरमः। पाण एव ग्यान्‌- सन्नं प्रा१। स्थानमेदाव्‌ । अपेऽलषा मयोमुवः सुदेवः, अयमपि पूर्वेण अधर गृहपते इत्यनेन भ्पाख्येयः ¦! अनपते अधे मथोमृवः सुखनिधानम्‌ । मय इति सुखनाम । सुदेवः सुेवितं योग्यः । अयं मेटः । रोर समनम्‌ । ` प्राचीनमन्‌ प्रदि् प्रेहि विह्वानग्नेरगने परो अग्निर्भवेह । विश्वा आसा दीघयानो दिभाघ्युजं नो धेहि दिपदे चतुष्पदे ॥८७॥ (ते० बा० १।२।१)। बिकमस्व महौ अकि वेदिषन्भानुषेभ्यः। जिषुं लोकेषु जगह प्रजया च धनेन च।(अप.यो.५।१४।५)। इमा उ मामुपतिष्ठन्तु राय आभैः प्रजाभिरेह संवमेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेदः ॥ सा०मा०-हेऽे पाची परवा परदिं पशं दिमनृलक्ष् विद्वामागभिगः प्रेहि पकृषण गच्छ ¦ अधेर्मारहपत्यस्येह प्रोऽधि्वासिमन्देवयजने एवदि ती वदहूनिर्म- व । दीद्यानः स्वयं पकाशमानः विश्वा आशा विभाहि सवां दिशः पकाय । मोऽस्मरीयाय द्विप मनुष्याय चतृष्पडे पशवे वोज रकं धेहि सेपाद्य । हेरे विकपस्व, अनिष्टनिवारणे पराक्रम कुरु । तं महानस्याधिक शक्तियु- क्तोऽपि । मानुषेभ्यो मनुष्याणाम वेदिषन्दे्ामुपविषटः संछिषु ठोकेषु जागृहि यजमानं नेतुं सावधानो भव ¦ परनथा धनेन च यजमानः सपनो यथा स्यात्तथा जागरूहि -सावधामो भद। असिन्मन्दे “प्रजया च धनेन च ” इति जाक्ञणपृहि- मन्वराद्‌ाकं सुवयांरकार्‌ अपस्तम्बः । इमा उ रायो छोके दृश्यमानानि सवषण्यपि धनानि मामुपतिष्ठन्तु पप्नुषन्तु । आभिः पुरपोत्रादिभिः परजातः सह, इहा ञ्जन्धनि संवसेय सम्पक्तष्ठामि । शिविह्‌, इहैव जन्मानि बिश्वहपी महिष्यजाघतेकप दालपयुकतेडा गोस्तिष्ठतु । हे जतपेदुस्तवमस्मदीयस्य वसोर्म्ये .स्वाभिवेन स्थित्वा दीदिहि दीप्यस्व । वसुनाम्‌ गृहम्‌ । । ‰३ आधानप्रयोगमन्नभाष्यम्‌ | नाकोऽसि ब्रध्नः प्रतिषठासकरमणः ॥८८॥ ( आ० शरौ° ° ) | + है अश्च ? तं नाकः सवर्गः स्वथैपद्‌ इत्यथः । बध्नो महान्‌ पाति्ासक- मणः | अथिप्रतिष्ठानिमि्ं सैक्रमणं यस्येत्यर्थः । एतादशोऽसि । भभ्यस्थाद्िश्वाः पृतना अरातीस्तदाग्निराह तदु सोम आह । बृहस्पातः सविता तन्म आह पृषा माऽधात्सुरुतस्य लोके ।॥८९॥ (तेन सं ४।२।८)। सा० भा०-अयमश्चो विश्वाः सवः पृतनाः पतिपक्षसेना अरावीदति्यस्या- दूत्रूपा अम्यस्थातादृनातिकरम्य तिष्ठतु | तदृभिकमणमाभ्रराह-अनुपोदृताम्‌ । सामोऽपि तद्‌ह-अनुमोदताम्‌ । वृहस्पतिर्म मदर्थं तदह तदनुभन्यताम्‌ । तथा स॒विताऽपि तद्नुमन्यताम्‌ । पषा सुषृतस्थ छे फषमते स्वरम मा मामधा- च्स्थापयत्‌ । । यदकन्द्ः प्रथमं जायमान उयम्समुद्रादुत वा पुरीषात्‌ । र्यनस्य पक्षा हरणस्य बाह उपस्तुतं जनिभ तत्ते अर्वन्‌ ॥ ९० ॥ (तैन सं ४।२।८) सा० भा०-हेअर्दन्‌ ! यद्यस्माच्छारणाण्जायमान उत्मान्‌ एव परथममादव~ क| तवान) अहा अग्न्याद्नामहं साधनमिति सर्वैरपि स्तुतमासीत्‌ । जायमानतवमव विरद क्रियते-समुद्रादुयन्समुदरोपरक्षितादुदकाच्वमतद्यमानः उत बा पुरापातुरूपात्‌ । पूंस्तशाकेसंपनान्पहवोऽश्वादतद्मानः । जननं उप्स्तुतत्वे दृशन्ताऽयमुच्यते-श्यनेस्य पक्षा हरिणस्य बाहू । उपस्तृरब्दोऽ।- प्याहृतव्यः । यथा पवेनारूयस्य पक्षिणः पक्षौ शी्ो्तनहैतुतात्सवरुपसतुतौ यथा वा हूरणस्म मृगस्य बाहू पदी सीघ्गमनहेतुतवादुपस्ततौ वद्वक्षयथः ये ते अग्ने हिवे तनुवौ विराट्‌ च स्वराट्‌ च ते मा विहातांते मा जिन्वतापू। भ ग्ने रिवि तनुषौ सम्राट्‌ चामिभश्च ते मा विरतां ते मा जिन्वताभ। ये ते अग्ने रिवे तनुवौ विभश्े प्रिभश्व वेमा विरतां ते मा जिन्वताम्‌ । य तं अग्ने हिवि तनुवो प्रभ्वी च प्रभतिश्च ते मा विरतां ते मा जिन्वताम्‌ ।. यास्ते अग्न रिवास्तनुवस्तामिस्वादये ॥९६॥(ते जा ० १।१।५) | सा० भा०-विराडादिभिः पमृतिपयन्त्टाभेः रब्दैरुक्ताः अपने दिषाः द्स्तास्तनुव्‌$) हञ्यव त्वदयं [वरद्‌ स्वरदाख्ये ये दान्त तन्‌ तै उभे भा प्रविक्य पणयत्ताय्‌ । एवमृत्तर्रणपे | विविधं रजत इकति विरद |. स्वयनं राजत इति छराद्‌ । सम्प्राजत इति साद्‌ । वैरिणोऽमिमववील. १ ~. 24. | 4 आधानप्रयोगमन्बभाष्यप्‌ । २३ भिभूः ! विशिष्टेन छ्पेण मवतीवि विभूः । परितो भवतीति परिभः । आज्ञा सछक्षणेन प्रभुत्वेन युक्ता प्रभ्वी । पषेनेषरयणेपिता प्रभुविः । हे अमे या एवा- स्ते तवदीयाः रिवास्तनुवस्ताभियुक्तं छामिहाऽऽ यास्तं अञ्च घारास्तनृवस्ताभिः पाप्मानं गच्छ ॥९२॥ (१।१।७) | सा० भा०~हऽ्े यास्ते वोरास्तनुवः क्त्तष्णादिह्पास्तामिर्वोरापिस्तनमिः पाप्मान गच्छ प्राप्नुहि । अवर बल्ञणे-अम्‌ं गच्छ ततामापिति स्थने शजं वा पाप्मानं गोते वक्तव्यम्‌ । द्वेष्याय प्रहिणोतीति सवात्‌ । भाष्यकारः खयं दातरुमित्यावमषि । पयोगकारास्तु पाप्मानमिति पदं पुद्जिरे। अव्र यथेच्छं व्यवस्था । पाप्मानं वा उतरुमेतिवचने न दोषः। अमुत स्थने यदि रत्रवि- वक्षा तहि तन्नामनिदयो द्वितीयान्तः करणीयः । द्विषननाम निरृष्टव्याित्यारण्य- कपमाणादृवगच्छामः } "पोऽप्ान्द्ेटि यं च वयं द्विष्मः इत्यारण्यके श्रवतात्‌ | -यास्ते अग्ने घोरास्तनुवः ¦ क्षच्च तृष्णा च । अस्नक्चानाहतिश् । अरहानया च पिपासा च । सेदिश्वामतिश्च। एतास्ते अने घोरास्तनवः ताभिरमर गच्छ | याऽस्पन्द्रौटे । यं च वयं द्विष्पः॥ ९३॥ (त° आ०।४।२२)। सा० भा ०~हेऽने) वे तव संबन्धिन्यो वोरा अघ्युघ्ास्वनुवो याः सन्ति कास्ता इति वेशषुदादीभिमत्यन्तैरटकाभिः शदः परतिपरितः । हे अभे ते तव संबन्धिन्य एता उक्तास्तनुवस्तामिखवनुभिः सह योऽस्याकं दृष्टा पश्‌ दुष्य[ऽयु द्र क्व पृरष मच्छ । स्निक्च स्नीहितश्च स्निहितश्च । उष्णाच हीताच जथा च भीमा च सदास्नी सदिरिनिरा एतास्ते अगे घोरास्तनुवः ॥ ९४ ॥ तामरश् गच्छ । या स्स्वद्द्र्ट । य च कय द्ष्पः १५९४] (त° आ० ४।२२)। सा० भा०~रिनिगदीन्यनिरान्तानि दनुनामानि | अस्नुक्‌ अनाहुतिः सेदिः । अमतिः स्निक्‌ स्नीहेतिः । स्निहितिः सदाभ्री अनिरा | अन्ये क्षदादयः परसिद्धाः यदिदं दिवो यददः प्थिष्याः संविदाने रोदसी संबभृषतु तयोः प्रे सितु जातवेदाः शभूः प्रजाभ्यस्तनुवे स्योनः ॥९५॥ (तै°बा०१।३।१) २४ आधनप्रयोमयन््र्माव्यपर्‌ । सा० भा०~यदिदमृषाख्यं दिवो यज्ञियं पृथिव्यां परते यथ्वाद्‌ः कृष्णाख्यं पृथिव्यां यज्ञियं दिवि चन्द्रमसि वतते वेनोभमेन वयमेनं मन्यामहे । रोदसी द्यावापृथिव्यो संविदान एेकमत्यं गते सेवभरवतुः । पूरैमेकौ बमुवतुरिति तयो- स्तादर्योधावाप्रथिव्योः पढ उपरि जातवेदाः सीदतु । कीटशः। परजाभ्यः दुः परजानां सुखस्य भावयिता, तनुवै स्योनः स्वशरीराय च सुखकरः ¦ अस्य प्राणदपानत्यन्तश्चरति रोचना । व्यख्यन्महिषः सुवः ॥ ९६ ॥ (त° स्ं° १।५।७)। सा० भा०्=~अस्याऽ्बदत्यस्य रोचना दीपिः प्राणादुच्छूवाससट श दुदयाद१ा- नती निःघासतुल्यमस्तमर्यं गच्छन्तीं धावाप्रथिव्योरन्तश्वरति । पहि मण्डडे -सीदूवीति महिष आदित्यः सुवः खर्भ व्यख्यधजमानेभ्यः परकारितवान्‌ । आ- दित्यक्पेण स्तूयमान हे आहवनीय तनिद्धामि । अत्रास्ति कथिद्विरेषः | भगवताऽऽवस्तम्बेन मृिभत्र इत्यारभ्य महिषः सुव इत्यन्ता मन्धा्लारो बाक्षणे पुनरापेये पठिता अपि अग्न्याधेये विनियुक्ताः । गुणोपसंहार प्रवत्तस्य भगवत आपस्तम्बस्यारंकारभू्वं ततत्‌ । . अतोऽसाभिमौष्य आहवनीय, इति सबदि प्रयुक्त । भाष्ये तु गाहपत्य इति भाषितम्‌ । पनराधेयसुतरेऽपि भूमिभंनेति सपैरज्ञीभिग।हृपत्यमाद्धाति (आप्र जा०. ५।२७।९ ) | ब्ाज्ञणमपि तत्रत्यं सर्पराज्ञिया कम्मिगाहपत्यमादृध्यात्‌ त° (संन १।५। ४) । वोधाय- नस्तु बहुशो यथान,ललणमेव सूत्राणि प्रणिनाफेति विदिताचिटष्ृ्राणां नान- धिकतरम्‌ । एतेन . भते कमणि गुणोपसंहारः प्रायो नेषटस्तस्येति सुविदितं भवति 1 इतभ्परं सुधीभिराकटनीयो विशेषः । | अन्ने सघ्राडजेकपादाहवनीय दिवः परथिष्याः पूर्थन्तरिक्षाष्टोकं विन्द यजमानाय । पृथिव्यास्ता भ्रधन्सादयामि यज्ञिये लोके । यो नो अन्ने निधयो योऽनिष्ट्यो भिदासतीदमहं तं वथाऽभेनिद्‌- धामि ॥९अ (आप्‌, धौ. ५।१५। ६) । + अजेकपादितयश्चिनाम । आहवनीयः । अन्यपू्वं व्याख्यातम्‌ । आने व्यानशे स्वैमारभ्यानज्ञे ॥९८॥ ( ते. बा. १।२।३ )। अहं त्वदस्मि मदसि त्वमेतन्ममःकि योनिस्तव योनिरस्मि । ममेव सन्वह हष्यान्यग्ने प्रः पितरे लोकन्जातवेदः॥ (तै* बा“ १।२।१)) | सा० भा०-अयमभिरनसे मोक्तरेहं व्यापवान्‌ | व्यानशे वििर्धं मोग्यमातं श्याप्वान्‌ ! तथः सर्वमयुरमृल्युपरिहरेण व्यानशे व्पापवान्‌ \ हे आ!हूवनीयारेऽहं आवोनप्रयाममन्नर्भाष्यषरुं । थ्‌ खसो हेषोरसि । यदा छमासीस्तदानीपहमसिि । यदा तु तं नारीक्लदानीं विद्यमानोऽप्यहुं निष्पयोजनलेन नासि । तं च मदसि पत्तो हेषर्जायसे । एतञ्च प्रत्यक्षम्‌ । एवमृक्तप्रकृरिण मम योनिः कारणं छमासि । तवापि योनिः कृरणमह- मासि । तस्मान्पमेव बन्धुः सन्पदीयानि हष्यानि वह } हे जातवदो यथा खोक पञ्चः पितरे रोकरूदुण्यरोकक्तंपाडको भवतिं वदरस्षतिखेहेन मम्‌ छोककूद्धव । अभ्र आयू शषे पवस आसुबोजमिषं च नः । आरे बाधस्व दुच्छुना ॥९९॥ (त° सं० १।५। &)} सा० भा०-हे अचे पचपौनादियिक्तानामसाकमायु कि पवसे शोधयाकषे। अपमृत्युं परिहरसीत्यर्थः । नोऽस्माकमूर्जं बलमिषमनं चासमन्तात्तुव पेरय । देहीचयथेः । दुच्छुना वेरिसेनामारे दूरे बाध नराकु । अभ्रे पवस्व स्वपा अस्मे वर्च॑ः स्वीयम्‌ । दधत्पोषर र्थे पयि ॥ १०० ॥ (तेन सं १।५।६)। सा० भा०-सकारान्तोऽपःशब्दः कमवाची शोभनमपः कम यस्यासौ सपाः हे असे घं स्वपाः सनस अस्मानपवस्व शोधय । मयि ब्रह्मवचंसं व्यवहारसामर््य पृष्टं धनं च स्थापय | आधिश्धषिः पवमानः पाञ्चजन्यः पुराहितः तमीमहे महागयम्‌ ॥१०१।॥ (ते° आ०२।५)। यौऽधिकंविरती नियज्ञानबान्पवमानः सोधनशीदखः । निषाहपश्चपा वणाः १अ्जनाः। तेष भवःपाञ्चनन्यः। पुरोहितः सवकमसु पुरस्ताननिहितस्तमेवेगुणगाध महागयं महगृहमीमहे प्राप्नुमः । समद्रादूर्मिपधरमां उदारदपाञ्चना समथृतत्वमानट्‌ घतस्य नि गद्यं पदास्त जिह्वा देबानामयतस्य नाभेः ॥१०२॥ ( ऋ. सं. अ. ३अ्‌. < व. ३०) । बर्थ नाम्‌ प्रववामा षतेनास्मिन्यज्ञे धारायामा नमोभिः इपबरह्या य॒णवच्छस्यमानं चतुःशुङ्गोऽवमीद्रौर एतत्‌ ॥१०३॥ (क, स॒. अ. ३अ. ८ व. १० )। चत्वारि शाङ्ग अयो अस्य पादा दवे सीषं सप हस्तासो अस्य। निधा बद्धो बषभो रोरवीति षहो देवो मत्यां भावव ॥ १०४॥ (क. स. अ, ३अ. ८व्‌, १०)। सा०माग्मोदन्तेऽल्मिन्यजमःना इति समुदोऽधिः पाथः, अरणीभ्यां व्‌ यितोऽस्तस्मादुभिरू्िवदुपरयुपयु दूतो मधुमान्माधु पपितफटसमूहः। उद्ारत्‌ उड़ - च्छति । अंद्ना दीप्या अमृतत्वं देवत्वम्‌ । “अपाम सोमममृता अमम ” (तै* स= ३।२।५) इति .श्रवणादृमृता इत्यन विधारण्या देवा इति भ्पाचख्युः 1 तदे- बातरासमापिगुंहतमभूषतवं देवतमुपसमानट्‌। उपेति पूरणः! पामोति नरः । वृतस्य २६ आधनप्रयोगमन्त्भाव्यघर्‌ | दीतिमतः समिदद्रम्यस्य । विद्यारण्यास्तु दीप्तस्य गुह्यं नाम नमनसाधर्मनयदस्ति, तद्भवीमि देवानां लिहा, आस्वाद्कनिहयस्थानीयं मवति । तदेवामृतस्य देवलस्य नाभिषारकं तदुभयं वृतस्य नामेत्यर्थः । एवं मनवे ्तवक्षनुत्तरेण योष्यम्‌ |, वयं यजमाना वृतस्य नापर प्रनवाम्‌ स्तुमः । असिन्यन्ञे ममोभिर्नमर्करिहीवि र्वा धारयाम च । ज्ञा परिवृढो ९वः इंस्यमानं स्तृयमनामिदमुपदणवच्छरृणुषतत्‌ । चतुःशृङ्गः, चत्वारि गुङ्कमणि वेद्चतुषटयूषाणि यस्य । गोरो गौरवर्णस्तादशो देव एवत्कमं जगद्रा - अवमीत्‌ , उद्विरति निवहवीतयर्थः । अस्य यज्ञामक- स्यभेथतवारे दाङ्गाणि चत्वारो वेदाः रङ्कस्थानीयाः । यद्यप्यापस्तम्बेन्‌ यज्ञं व्याख्यास्यामः । स॒ निभिग्रदेर्विधीयव इत्यक्त तथाऽप्याथवणस्येतरानपेक्ष- यवकाित्ताध्यानां छत्लकमणाममिधायकतात्‌ । तदपेक्षया चतवारि शङ्ख इत्युक्तम्‌ । जयां अस्य पादः वनानि अणि अस्य पादाः) पवत्तिसाधनलाघाद्‌ इतयु च्यन्ते} दं २।१ ब्रह्न पवग्यश्च,इति। सोमपाघान्येनेदमुक्तम्‌। सप्त हस्तासः सप्त च्छन्दसि हस्ता पृख्यसाधनम्‌। छन्दस्यपि देवताप्रमनस्य मृख्यसाधन- भिति हस्तव्यवहारः । निधा बद्धो मन्नालगेल्िभकारं बद्धः | बन्धननस्य त।नस्पा्यत्वतत्‌ । वृषभः फरना वावर्त | रारि भक राब्दापते | ऋम्यजः- मक्त; रा्यागस्तुति्पहातरचुतपादितष्वनिभिरसतौ रोति। एवं महो देव ए यज्ञाला महानुभावा देवा मत्यानाविवेरा । मत्भथ॑जपानेविषपाच्लात्पवेश्च उच्पते। प्रेद्धो अभे दीह प्रो नोऽजन्चया सम्या यकि | त्वा र रेश्वन्त उपान्त वाजाः ॥३०२॥ (त° बा० ४।६।५ ) | सा० भा०~हे अभे प्रदः पूवमपि परक्षण दूाम्तस्तं परो नोऽसाकं परै- देशे । अनक्षया निरन्वरव। "न्या सम्या सू।"समानया ज्वाचया दकि पनरपि दुीप्यस्व । ज्वडन्त। उहृमय। स्थमा सू । है यविष्ठ युवतमाप्ने लां शश्वन्तो " निरन्तरभाविनां वाजा अनान्युपयन्ति सार्माप्येन प्राप्नुवन्ति | | विधेम ते परमे जन्मन्नभे विधेम स्तोपेरषरे सधस्थ । यस्मायानेरुदारथा यज त प्र ते हवीरपि जुहुरे समिद्धे ॥१०६। भि, ©, अ ४ (3 (४ ( ८ | ९ । + ) \ सा० भारस्य ते तवे परमं जन्मानि विधेम वयं ज्ञानेन परिविरम । सधस्थेऽस्माभिः सह स्थातु योग्येऽ्र निरे मृटोकवर्पिनि जन्मानि स्तेमः क क सतोनेर्विेम परिचरेम । यस्माधयोनेरि्कचिपिह्पास्स्यानादुङञर्थ लमृदगत आ- विभूते ते योने यजे विधिपुवक्‌ दभ्यं देवरोहैरोेन त्यक्षे । साधे सम्ब [ऋ वषुष्वष्धिते तवाथ इवि पजहर्‌ कलिजः मरकर्मम जहति ) ष्ण षि आधनपधयोजमन्जय्‌व्यभ | ताश्मवितर्वरेण्यस्य विचामाहं वृणे सृतिं विश्वजन्यं । मस्य कण्वा अदुहतपीना> सहस्रधा पयम्‌ परीं माम्‌ ।॥१०७॥ । (५।६।५)} सा० भात्रा कद्ाविन्कण्वाख्पो गहर्विरस्ययौ सुमतिमनुग्रहकारिणी बुद्धिमदुहत्‌, दुग्धवान्‌ 1 तन दृ्टालः-परीनां प्रभूतः पनः स्तनरसषो यस्याः सा प्रपीना तां. सहश्संख्याकाः क्षीरधाया यस्याः सा सह्घररा तां महीं पयसा क्षीरेण संपुर्ण माँ धेनुं यथा ठौकिक्रा दुहन्ति पत्‌ । अयमनचेः सुमतेरु" पदुधीपवुद्धेः स्वाभीष्टं फं प्राप्तवान्‌ । वरेण्यस्य सूवदेरणी यस्य सवितुः परेरक- स्थैः सेवन्धिनीं तां कण्वेन दुग्धां सुमतिमहमावृणे सर्वतः प्राथये | कीदृशीं समतिम्‌ । विषां स्वपिक्षिहवहुविधफदपडानसपार्थामित्यर्थः ! विश्वं जन्यत यस्थाः सा विश्वजन्या तां जगदुतादनसमथपितयर्थः सप ते अघने समिधः सप जिह्ाः सप्षयः सप धाम पियाभे। मप्‌ होत्राः सप्तधा घा यजि स॒प्त योनीरापृणस्वा घतेन ॥१०८॥ (ते. म्‌. ४।६।९५) | सा० भा०~हे अधे तव समिधः सपसंख्पाका अश्वत्थेदुम्बरपराश्च गमी विकड्न्तारानिहववृक्षपएष्करपर्ण्पाः ! ज्वाखाषपा जिह्वाश्च सुष-काटी करटी च मनौजवा च सुरोहिता या च सुधरत्रव्णां ॥ स्फठिङ्खिनी विश्वस्ची देवी ` लोरायमाना, इति सप जिद्ाः॥ कषयो मन्ाः। ते च यथोक्तसमित्संपाईनार्थाः सप्रसंख्याकाः, अश्वो ह्पं छख इत्याद्यः समाम्नाताः । प्रियाणि धाम स्था- नानि-आाहवनीयगाहंपव्यदक्षेणाधिसम्यावसध्य (जाह्तार्यीघधयिख्यानि सोम यागे वहिधारकाणि सपसंख्याकानि । हेता हेोतृपमुखा वषट्कतीरो होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेटाऽीष्योऽच्छादाकशेत्ि सपसंख्याकास्वां म- जमाना; स्॒ठधा यजन्ति । (अब्र वयमुलिजो यजने इति सुवचम्‌ । नहि यज- मान्‌: प्रफरपराण्वर्थं यजनं कृ्ैनिि । नापि कलिजः स्वफटभागिनो भवनि) । अच्चिेमः किधिष्टोमः उक्थ्यः पेडश्यतिरागोऽपतोधाप दाजपेयश्चेति सष प्रकाराः । ताहश्स्वं सप वोनीराहवनीयाहिस्थानानि धृतेन सवतः परय । उद्वयं तमसस्परि पर्यन्तो ज्योतिरुत्तरम्‌ । देवं दव्रा सयममन्म ज्योतिरुत्तमम्‌ ॥ १०९ ॥ (त° स ४।१।७)) सा० भा०~वयं तमस उत्तरं ज्योतिस्तमसो विनाश्षकत्वनोक्छष्टमधिसंवद्धं ञ्योतिशूतरिपश्यन्त उकत्कपेण सवेतोऽदरोकयन्तो देवत्रा दवेषु मध्ये सर्म देवं प्पेण वपैमानपाधेसंवद्धमेवोत्तमं व्योरिरमन प्राप्ताः सः | उद त्थं जातवेदसं देवं वहन्त केतवः हदो धिश्वाय सुयम ॥ ११०॥ ८ तै° सं* ३।४।४३)। 4- अाधानप्रथोगयन्वभाग्यष्‌ । सा ० भा०~केववो समयः जातवेदसं तमथिसद्ं देवमुदहन्ति, ऊ्धदेश एव पराप्रयान्ति । किमथम्‌ । विधाय हत्स्नस्य जगतः सूर्ये दशे दुम्‌ । चि दैवानमुदगादनकि चक्षुमिंचस्य वरुणस्याग्नेः । समाप्राद्यावापृथिष्री अन्तरिक्ष सूयं आल्या जगतस्थषश्चं ॥१११॥ (तै० से १।४।४३)। सा० भा०्~विषं रक्तशेतादिषिविधवर्णे देवानां रपीनामनीकं सन्यस मण्डढगुद्गादुद्यं गच्छति । कीदरम्‌। मिवादिदेवोपदक्षितस्य छषस्नस्य पाणि नावस्येन्दिापिष्ठतृलाचकषःस्थानीयम्‌ । तन्मण्डरक्थंः सूर्यो जगतो जङ्गमश्य तस्थुषः स्थावरस्य वाऽऽत्मा सहटीकजयमापाः पूरितवान्‌ । अनाज्ञातं यशाज्ञातं यज्ञस्य कियते मिथ । अभ्रे तदस्य कल्पय त्व ₹ हि वेत्थ यथातथम्‌ ॥ ११२ ॥ | (तै०जा°३।७।११)। सा० भा०~यज्ञस्य संषन्पि कियदङ्मनान्ञातं शाश्चक्रमेणास्माभिरन्ञातं पच प्याज्ञातं सम्यागिन्ञतं सन्मिथ क्रियते मिथ्या क्रियते ज्ञानादन्नानाई।ऽन्यथाजनुष्ठी- बते । हेऽेऽस्य कर्मणः संबन्धि तत्सरवभङ्गं कसय फरपदनसमर्थं कुरु । हि यस्मात्कारणाच्वं यथार्थं कर्मणो वद] तचं वेश्च । पुरुषसंमितो यज्ञ यज्ञः पुरुषसंमितः अपने तदस्य कल्पय त्वर हि वेत्य यथातथम्‌ ॥ ११३ ॥ (त° जा० ६।७।११)। सा० भाग्यो यज्ञः सोऽयं पृरूषसटशो यथा पृरुषोऽयमन्युनातिरिकभि- शिष्टावयवस्तथा यज्ञोऽपि । किंचायं युः परूपरतमितः पुरषेण सम्यगृनिभितश्च । धस्मदिर्वं तस्मद्धेऽ्रे । | यत्पाकजा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः । अभिषटद्धोता कंतुदिद्धिजानन्यजिष्ठो देवा ऋतुरो यजाति ध ॥ ११४ ॥ (३।७ । ११)। | सा० भा०~पाको बारस्तदरदन्येखायन्ते रक्ष्यन्त इति प्राकता बारवद्पवुद््‌- मतयो दीनदक्षाः क्षीणोत्साहा मतसो मनुष्धा यजमाना यन्गस्य यदृङ्खः मनसा हवकीयेन न मन्वते नावबुध्यन्ते तदङ्क विजानन्कतुविक्छल्स्नयागाभिज्ञोयजिषटोऽ- विशयेन यष्टुं समर्था होता देवानामाहयताऽचधिर्दैवान्यष्ट्यानूतुशो यजाति तत्त -. दुक पृजयतु । | त्वं नो अघने वरुणस्य विद्वान्देवस्य हेंडोऽवथासिसीषाः । यजिष्ठो वह्धितमः रो़चानो विश्वा देषारसि प्रम॒मुरःध्यस्मत्‌ ` ॥११५॥ ( ते° सं° २।५।.१२ )। श्ाधोनप्रदामुभल्यभाप्यष 2९ सा० भा ०. अप्च वं वौऽसाकं भाक्तं दिद्वान्सन्वस्णस्य देवस्य हेडोऽस- दविषयं कोधमवयासिसीष्टा अपनय । यजिष्ठो यष्टवमोऽविथयेन यामनिष्पाद्को वहतम्‌ उत्तिद्यन्‌ ददृह ववि शाङ्नान्‌ङन्यन्त्‌ द प्यमान्‌ [दद्यु इक्स्‌ सुब न्विरोधिर ब्दरषानस्यत्पमुमुरध्यस्मनः पपोवय्‌ | । सतनो अभ्ऽवमो भवोती निष्ठो अस्वा उपस व्युष्ट | अवयक्ष्व नो वरुण रराणो वीहि बृडकर सुहवो न पधि ॥११६॥ सा० भा-हे अये स व॑ं नोऽस्माकमत्था रक्ष नावमो भव रक्षको भवं । कीटशस्तवमस्या उषतो व्युष्टा नेदिष्ठो ऽधनस्थोषःकारष्योपरितने पावःक।- ठेऽत्थन्तं पत्यासनोऽस्माकं दरुणं वस्नेन छतमभीष्टनिवारकं पषादिकमवयक्षव साशथ } रराणो रममाणः सन्‌ मुदीकं सुखसाधनमस्मदीथं हविर्वीहि भक्षय । ततो नोऽसाकं सहव एपि स॒देनाऽऽहवातं शक्यो भव । त्वमे अयास्ययासन्मनसाहितः। अथासन्हव्यमहिषेऽया नो धेहि मेष्‌- ज्ष्र्‌ ॥ ११७॥ ( त° बा २।४1।१)। सा० भा०-हे अरे मयासि सर्बगतोऽनि। अयासुन्भवैगत एव सन्यजमाव्‌- स्थ मनस! क्विलमदैशविरेष आहितिः अथासन्स्वभावतः स्वमत एव सन्ह्यम्‌- हिषे काचि इव देशान्तरे हविव॑हति } अयाः सवगतः सनोऽस्माकं भेषजं धेहि सपाय । इदं विष्णार्वचकमे जधा निदे पदम्‌ ¦ सयुढमस्य पाशसुरे ॥११८॥ (तै सं० १।२।१३)। सा० भा०~दिष्णञ्िविक्रमावतारं धलेदं विश्वं विभज्य केमते सम । भृमवि- कप्द्मन्तरिकषे द्वितीयं दिवि ततीयपित्येत्र बेधा पद निद्ये | पांसवो भूम्यादि खोकह्पा यस्य पदस्य सन्ति ततासुरम्‌ । अस्थ विष्मोप्तस्िन्प्दे विश्वं समदं सम्पगन्तभूतम्‌ | | यम्बकं यजाय सगन्ध पृषिवधनपर । उवारुक मिव बन्धनान्प्रत्येक्षीय माऽप्रताद्‌ ॥ १३९॥ (त०सं० १।८। ६) सा० भा०-शोभनः रररगन्धः पण्यगन्धो वा यस्यासौ सुगन्धिः । पृष्ट शरीरधनारिविषयां वर्धयतीति पृशिवधनस्ताद रं च्यम्बक्‌ं बीण्यम्बकानि ने्ाभि यस्यासौ ज्यम्बकः । (भगवान्हरः) । त यजामहे विधिपूर्वकं दभ्यममरो परक्षिषाम- है । ठीके यथा उवारुकफलानि बन्धनादुवृन्तात्स्वथमेव मुच्यन्ते तदुद्ह तम्ब कपसदिन मूप्योमुक्षीय मोचनयुक्तो भूयासम्‌ । अमृताञ्चिरनीवितात्छगदिा मा मुक्षीय । ` | आभिगीभिरयदतो न ऊनमाप्यायय हरिवो वधमनः यदा स्तोतुभ्यो महिगेजा रुजासि प्राय्भाजो अधते स्याम्‌ ` -॥१२०॥ (तै० ब्रा ३।७।११)। ६ आधानप्रयोगमन््रभोष्यप्‌ ।; &ि1 क सा भा०-है हरिवोऽयुकतन्द्‌ आभि्मीभिरस्मदीयस्तुतिभिर्वधमानस्वए- । तोऽस्माक्कर्मण ऊनमङ्खः न[तस्मद्थमव्ययिवामवधय | ह हसा यदा यस्म - न्काट स्तोत्‌भ्यः स्तज्जनुग्रहाय महमत्र बहवः पवतान्मदन्बा इ्जास भधा. न्करोषि अध अथ तदा वर्यं ते तवानुयहाद्रयिष्ठमाजः स्याम प्रमृतधनानां दन्धारो भयासम । | यद्टिदवाध्सो यदविद्वाश्सो म्रग्धाः कृ्वन्त्यृत्विजः । अभिमा तस्मादेनसः श्रद्धा देवी च मुञ्चताम्‌ ॥ १२१ ॥ (आपण श्र० ३।१२।१)। + विद्रासः प्रयोगन्ञास्तथाऽ्ण्यविद्ठंसः पयोगतच्वानाभिज्ञा यृण्धा अकि चका तिजो यदराखीयं कर्वन्ति । कुर्वन्ति सत्यथ; । रस्मदिनसोऽचाक्लीया- नष्टानजन्यप्रत्यवायान्मा मामधः श्रद्धा देवी च मुश्चताम्‌ | पुनस्वाऽऽदित्या शद्रा वसवः समिन्धतां पुनवरश्याणो वसर्नीथ यज्ञैः | घतेन त्वं तनुवो वधयस्व सत्याः सन्तु यजम्रानस्य कामाः ॥१२२॥ (ते. सं. ४।२।२)। सा० मा०-हे अम्ने तामादियया रदा वसवश्च पुनः सपिन्धतामपशान्दं पुनः सदीपयन्तु । हे वसनीय वनां धनानां नीथ पराप्यितव्रज्ञाणो बाञ्लणा ऋतजा यज्ञेरमिमिततमतैस्वां पुनः सामन्यत्राम्‌। त वतन तृष्ट; सस्तनृवाऽस्मद्‌।य्‌- दइारीराणि वधयस्व } तच्वतस्तवयि तुष्टे सति यजमानस्य कामाः सत्याः सन्त्‌ | ये अग्नयो दिवो ये प्राधेष्याः समागच्छन्तीषमर्ज इहानाः ते अस्मा अग्नयो द्रविणं दत्वे: प्रीता आहातिभाजो मूत! षथाठाक पुनरस्तं परेत स्वाहा ॥१२३॥ आप ०भो ०५। १८१) । इषमनेमृजं रस च दुहानाः परयन्ता यञ्यषा इईइवः प्रथव्याश्च समा- गच्छन्त, इष्ट हवास्तऽग्मषाञस्म यजमाचाय द्रविण धन दच्वाऽऽहूतिभाजा इत- दव्पस्च(विनः प्रा भता थाक स्वस्वछाक्‌ इत्यथः पनरस्त गृह परते गच्छते स्वाहा । अथवा यथाखोकं स्वलोक गत्वा पुनरस्तं यजमानगृह परेत परत्ागच्छत साहा । अथव पितुं मे गोपाया प्राणेन समेतम्र । त्वया ग॒ष्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेम ॥१२४॥ (आपन श्रौ० ५।१८।२)। +- हे अथर्व चतुवैदपवतंकाचाथष्प दक्षिणाग्ने ! भितं पाकं मे मदर्थं प्राणिन संमिते समानमनं गोपाय रक्ष । त्या मुपा रक्षिता इषमनमर्जं रसे मदन्तो मदयन्त अआनन्दयन्त इत्यथः । रायस्पोषेण द्रध्यपोषकेण स॒मिष।; शोमनाचेन मदम हषंयुक्ता भवेम । आधाने गीयमाना साभानिं ¦ ३१ नय व्रजा म गापाय यष्ट छोक्छस्य सतातपु ¦ आत्मनो हृदयात तां ते परिदिदाम्यह्‌ ॥ १२५ ॥ ५. . {41.411 { [हइता गाहपद्यरस्त्सवृष्दुः | म मम उकृस्प्‌ पतृरोकस्य मूं निदनमृतां सतिं विस्तृतिदादिनीमासनो इदयानि्ितामो | हं ते तुभ्यं परिददामि । मत्सततिस्तवैव परि चरणं करोत्यर्थः | ४ शस्य पद्न्पे गोपाय विश्वरूपं घनं वेसर | गृहाणां पिमानन्दं तार्स्ते परिदिदाम्यहम्‌ ॥ १२६ ॥ ( अप ° भ्रो० ५।१८।२) ~+हे चस्य । कविभिः प्रंसनीयल्पवाच्छंस्य आहवनीयस्तत्तंबद्धौ । मे मम पदन्गोषाय रक्ष । तथा विश्वह्पं बहुविधं वसु स्थिरं धनं जंङकमं दव्यं तथा गृहाणां लक्षणया गृहस्थितानां दारदीनां पुष्टिं पोषणमानन्दं गोपां रक्ष । तानेतान्सवानहं तुभ्यं परिददामि । मदीयपदावस्ादिकं स्वं तदथमित्यथैः | पञ्चधाऽग्नीग्व्यक्ामद्िराद्‌ मष्टा प्रजापतेः उध्वारोहद्रौहिणी योनिरग्नेः प्रतिष्ठितिः ॥१२५७॥( ते *बा ०) । सा० भा०~-प्रजापतेः संबन्धिनी येय सृष्टा विराड्‌ पिशेषेण राजमाना गोदारीरधारिणी तानेतानय्ीनश्चथा व्यक्रामद्विमज्य कान्तवती । असिन्पेशे गाहैपत्योऽस्मिनाहवमीय इव्येवं प्रेनाऽऽकम्य दार्दीतदतीत्यर्थः। सा पनः स्वस्याः पयाजनविशेषमव परश्यन्तयुष्वमिमुखी द्र रटोकमारोहत्‌। आशरुद्च च रोदिण्यमूत्‌ ! सा च्रयोनिः कारणमा परतिषठहतुच रोहिणीनक्षतरेऽ्ीनामापेयलात्‌ । ॥ इत्याधानप्रयोगमन्बमाष्यपर्‌ ॥ अथाऽऽधाने जयिमानाने सामानि, रथतरं स~ आभत्वा ह्रं चनमा ईग्धां इव धेनर्वः। दरानमस्य जगतः स्वहशमीश्चानमिन् तस्थषः ॥ नत्वा दा अन्यो दिव्यो न्‌ पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवानेन्द्र वाजिनो गन्यन्तस्तवा हवामह ॥१॥ वामदृव्यं सम~ | कृया नेश्विं आभुवदृती सदा वधः सखा । कृथा दाष्चिष्ठया वता ॥ कृस्ला सत्यो पदानां मंहिष्ठो मत्सदन्धसः | दृढा चिदारुजे वेसु ॥ अभीषुणः संखीनामविहा जरितणाम्‌ । तं मृषास्पषीभैः | ६२ आधनि गीयमाना सामानि । बृहत्वाम~ - | | त्वामिद्धि हवामहे सावा वाजस्य कारवः त्वां व॒च्रषिन्द्रं सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ स॒ स नन्वि्न वचहस्त धष्टया बहुस्तवानो अद्धिषः गामश्वं रथ्यामिव्‌ संक्छिर सन्ना षा्जन जिग्युषे ॥६॥ वारवन्तीयं साम भ्व न त्वा वारवन्तं वन्दध्या अरिं नमोभिः। सं्राजं तमध्वराणम्‌ ॥ सथां नः सूनुः भ्रवस्ता पृश्च प्रमानासुरेवः । ` मी अस्माकं बभूयात्‌ ॥ सर नो दराञ्लासाच्च निमर्त्यादवायोः पाहि सदपद्विश्वायुः ॥ ४॥ श्येतं सम~ अमि प्र बः सुराधसमिश्धमचयथा षिहे। यो जरितिभ्यो पवा पुरूवसषः सहस्रेणेब शिक्षति ॥ श्चतानीकेव प्रजिगाति घ॒ष्णाया हन्ति वृज्नाणि दाशुषे | गिरेस प्रसा अस्य पिरे दारणे पुरुभोजसः ॥५॥ धक्चायर्ञायं साम- यज्ञायज्ञावो अश्ये भिरा गिरा च दक्षसे । प्रप्र वयमभृतं जातवेदसं प्रियं मिनन रसिषभ्न ॥ ऊर्जानपातं सहिनायमस्मयदांरोम इव्यक्षतये । भुवद्वाजभ्वविता भवदवृध उत चता तनूनाष्‌ ॥&॥ : पन्थनारम्भणकालसामानि-- . अरण्योनिंहितो जातवेदा गथ इव स्ाधेतो गार्भंणीषु । दिवि दिव ईड्यो जागवद्िहविष्यद्धिमनुष्यभिरभिः॥ १॥ आ नरो दीषितिभिररण्यहस्तच्य॒ती जनयन्त प्रशस्तम्‌ दूरहश गर्हपातमयर््ष्‌ ।)२॥ त्वेषस्ते धूम ऋण्वति देविषन्कक आततः सूरो न हि श्रतात्वं छपा पावक रोचसे ॥ ३ ॥ अद्रि गातुवित्तमो यस्मिन्वतान्यादधुः। उपोष जातमायस्य वधनम्‌। भं नक्षन्तना गिरः ॥ ४॥ अआभ्नेमीटे पुरोहितं यज्ञस्य देवभरविजम्‌ । होतारं रत्नधातमम्‌ ॥ ५॥ समापान्याषाने यीयमानामि साषाने ॥ अथांऽऽघानमीमःसरा । । ` तेतर तावत्मथमतो मीमांसास्वहपं रिषटरपवर्णिवं यथावद्यं संगृहीमः 1 बेद- यौवेगमायेष परमकारुणिको मगवाज्ञेमिनिरसूस॒वद्दभैसूषाणि-अथातो भम॑नि- ज्ञेत्यारीनि । तरेतेषामस्पक्षराणामसंदिग्धानां सारवतां विश्रतोमुखानमसी- भानामनवद्यानां चोपवरषादिमिवत्तिकरिव्याख्यतानामपि यथावद्थग्रहणं न्‌ सर्वस शक मित्यबमिषत्तानि भगवाञ्छबराचा्यंः । यदीयं हि माष्पे सुपसनम्‌- प्यतिगभीरमनितरस्ताष।रण्या शय्ययाऽनन्यसुखमयोपपाद्नसरण्या चातिरेत एष माध्पान्तराणि । तद्र जानीमो यद्धष्येणानिनेव देहापिरिकामस्रहपवेद्‌- पामाण्यादित्तम्थनपरेण सुदूरमपाितं छोक।यतमतं दरोनपदेऽभिषिक च मीमां साशाञ्चमिति । वद्ध क्षणिकं विज्ञानं रन्यमेव वा परमतखामिति पोरूेपो ददो न प्रमाणप्द्वीमध्यास्त इति च सोगतमतावरम्बिभिः पतारितानधिवरां सुनिमप(- ्दुरुपदेशज उषो सुदूरं गतांश्च सनातनधर्पथादुद्धिधीषमंगवानवातारीस्सुरसेनानीः कृभारिरमूर्योदमुमुखत्सोगतनयं पत्यष्िपत्सनातनसमयं व्याचष्ट च चाबरं माष्य- मिति पमोदृपरम्परेयं सर्वेषामस्माकम्‌। तदिद न्यायसुधोपर्हितमतिगमीरं न पारयति परिच्छेतुं गुरुरपी ते गुरुमतावरम्बिमिरन्यथाऽन्यथा योभ्यमानेषु न्य्‌ मेषु प्रुत चान्धगोखाङ्गृढम्पायेन ठोकेऽ्वयदहीषुरिमे पाथसारथिमिभाः सर्ववन्त्रस्वतश्ा = न्यायरह्नमाराशज्लदीपिकान्पायरलनाकरेस्तन्वरतनेन च स्वरूतैरिति सुविशदं सवषाम्‌ । अत इदानीं वयमप्यापानमीमांसाटेखनीं रासखदीपिकनुसारमेष यथा ` सैः सुकं ज्ञातं सुराकं स्यादाधानमीमांसनं तथेव व्यापारयथामः । तषें सरणिः पथमो वेदवाक्यं तो जैमिनेः सूरं ततस्तदर्थं; । ततो याज्ञिकपवरस्य भगवत भपस्तम्बसूत्रं यथास्थितम्‌ । ततो यन्थकतुरविचारपारप्ठतपाथत्ताराथे= मिश्रकृतमीमां सनम्‌ । स्मरन्त चतर मन्थकतारो मीमांस्तापदतिख्पम्‌-- विषयो विशय पूर्पकषस्तथेत्तरम्‌ । सिद्धान्तशेति पथाङ्खः राखेऽधिकरणं स्मृवम्‌ ॥ श्व संगिशेति पा पाठमेदः। कथिदुत्तरः पक्ष एव सिद्धान्ती मवति । कवितपदोचरपक्षाम्यां निणीतस्ताम्पामन्य एव सिद्धान्पो भवति । वदिं ¶अकम- ` प्य सृस्पष्टयामः | तत प्रथमत भाषानावि्िं मीमांसयामः । तत्रायं कमः- ५ वृक्न्तो(ते) बाक्षणोऽभ्निमाद्धीत । भ्रीभमे राजन्य आदधीत । शरदि शैश्य ५ भद्षीत › (तमा ०१।१।२) । आधानेऽसवशेषतवात्‌ › (जै *स्‌ ०२।३।३) । सूाथः-आधानविषये वसन्तारिवाक्यं . पप्कमेवासवंरोवल्वादाधानस्य | केबिद्पि कतुं पति रेषतवाभावेन कतुषिधिमिराक्षेपतः पराप्यमावा‰ति । ° ‹ वसन्तो ब्राज्षणस्य भ्रीष्मो राजभ्यस्य शरद्‌ वेश्यस्य › ( भाप भौ8 ५ 1 १।१८ )। अत्र भीमांपा-हत्यन किमाधाने कर्मणि बरक्षणा्षिनििते दे | अआधानमीमासी । | वसन्तारिविधिः, उते ब्राह्मणादिवसन्तादिवििष्टमायानं विधीयत इति संशयैः । तत्र ‹ यदि बा्षणो यजेत › इत्यादौ ब्राह्मणाद्निामपाप्ततवा राजसूपिकवेष्ट- पोगे गुणविपौ निमि्ततवासेभवेन तदिशष्टपरयोगान्तरविधिसेभवेश्पि परत आहवनीयादित्तपेक्षक्रतुषिध्याक्षेपरभ्याधनि ब्रह्लणादीनां प्राप्तानां निमित्तव- सेभवेनाऽऽथाने नाक्षणादिनिमित्ते वसन्तादिविधियल्यते। नन्वाधानस्यान्यतोऽपा- पत्वात्कथं तस्मिन्त्राक्षणादिश्रवणस्य निमित्तारथ॑तवम्‌ । न च कतुविधेस्तदाक्षेपः सेमवति । आधानविधावाहवनीया दि करग्दृश्रवणामावेन तस्य कतुविष्यपेक्षिषा- हवनीयादिसाधकतवे प्रमाणाभाव हिति चेन । “ नक्तं गाहूपत्यमाद्धाति ? ‹ अधौदिते सूर्यं आहवनीयमादधाति › इत्यादिवाक्येष्वाध्‌नस्याऽऽहृवनीया देशव साध्यसाधनभावावगमात्‌ । यमि तानि वाक्यानि गुणविधायकान्येव न त्ाधा- नविधायकानि तथाऽपि नार्हपत्यम्‌! इत्यादिद्वितीयया साभ्यत्वानुवादिन्याऽऽ्धा- नस्य तत्स।धनत्वावगमसमवः । यद्वा ‹ य एवं विद्रनभिमाधत्ते इति सामा- .. न्यतः स्ववणौनामाधानविधायकामेति पापाधने ब्राक्षणादिनिमित्ते वसन्तादि- धिरिति प, सिद्धान्तयति _ | आधनेऽसवंगोषत्वात्‌ ॥ ४ ॥ आधाने विषये वसन्तादिवाक्थं बाक्ञणादिवसन्तोद्विरिष्टाधानपापकम्‌ , नतु धपाधाने निमित्तसंथोगेन्‌ कारविरेषवोधकम्‌ । कुतः असर्वशेषखादाधानस्य स्व॑कत्वथतया विधेरभवणात्‌ । आधानादिधिसद्धवि हि “ आद्धीत्र › इत्या ` त्मनेपद्वखदाधानसाध्या्रीनां करगामिलपीत्या सवीयाधानतताध्यलं रम्यते । ` आकषेपपक्षे बु ' छुत्तिकास्वःद्माद्धीत › “ वसन्ते ब्र ज्लणोऽधिमादधीत › इत्या- दिगुणवाक्येष्वासमेपद्स्यानुवादत्वेनािवक्षिततया कतुविधिमिराधानमानक्षेपेऽपि तस्य स्वकरैव्पते पमाणमावातरानुषहठिताधानानेषनाप्नीनां क्रयादिना संपादनं . स्यादिति कथं नियमेन कषुवितिमिराधानस्य परिः एवं चाऽऽधानस्य दुदेशेन नेमिक्तिकमुणस्य च विधो वाक्यमेदपसङ्गाद्राक्ञण दिदसन्तादिविरिष्टाधानाषीषैः। तथा. च वसन्तादियुक्तभत्यक्षविषो जाभ्रति “य दषं विद्वानधिमाधत्ते › इत्यस्प वर्तमानापदेशस्य .विधित्वकसनङ्कंशेऽपि नानुमवितव्यो भवति ।- न. चैवमपि वसन्तादिवाक्येष्वाहुवनीयादिरब्दामावादाधानोसनभ्नीनां कथं करवत स्यादिति वाच्यम्‌ । वसन्तादिवाक्पेष्वाहुवनीया्प्रहणामाकेऽपि ‹ नक्तं गाई- । ष्यम्‌ › इत्यादिगुणवाक्येषु गा्हपत्यादीनां द्विवीययाऽऽानसाध्यतानुवाद्षदेन ब्सन्तादिवक्येऽधि रदस्य गाहृपत्यादिपरते पयवत्तानस्पोक्ततादित्यन्यत् विस्मैरः। .पमोजनं पवपक्े बराज्ञणदिभवणस्य निमित्ताथेवच्छुदस्याप्याधानम्‌। सिद्धान्त अआषानमीमांता । द तै बराह्मणादिवाक्यनिमेव विधायकलाच्छदस्य पथगाधानकिष्यमोवानेःधान्‌- भूमिति । न च व्राह्मणःदिशवणस्य निमित्ताथत्ऽ्पि दृद्स्योपनयनामावेन वि्या- -मूविदिव नाऽऽधानमिति वच्यम्‌ । समानजातीयत्वेन वसन्ते नाज्लणमुपनयीत इत्यादिवाक्यानामति पूवपक्ष निमिच्ताथतवेन ददस्यप्युपनयनत्तचवेन िधास्‌- स्यादिति वक्‌ । वसन्ते विष आद्ध्यात्तरैवोपनयीत च । अनुवादः प्राणं वाजनुवादः काटसिद्धये ॥ अन्तरेणाथिविधाम्यां कर्मानुषटित्यसंमवात्‌ | कत्ते आधानोपनीती प्राप्ता विपरादयस्ततः ॥ ठोफिका्चेः पुस्तकाच्च तत्तिद्धेनांसि कल्पनम्‌ । कखपिप्रादिसंयक्तमतोऽपराप्तं विधीयते ॥ याज्ञिकास्तु बाह्लणादिश्रवणं निमिचार्थमेवेति मन्यन्ते । युक्तं रेतत्‌। तथा हि वत्िरीयके~" अध्य आधातव्यः, इत्यस्याऽऽपानविषेः । वथा वाज- सनेयकेऽपि सभरणकण्डें द्वितीयाध्याये ° घ्रन्ति ह वा एतधज्ञ; › इति द्विती यन्राह्ञणे तेह देवा अग्न्याधेयं ददशः ' इत्युपक्रम्य ‹ अग्रीनाद्धीत इत्यापानषिधिः श्रथते । षष्ठस्य ततीये-‹ पुनराधेयमोदनवत्‌ ” ‹ इन्योवत्ते- वोभयोः स्यात्‌ › इत्यव माष्यवार्विकतन्वररलेषु च क्ष्यते । ततश्वाऽऽधानस्प प्राप्तत्वा वसन्तादिवाक्पेषु तस्य विधानं समवति । अतो बाक्षणादिभवण- मन्यतः पराघ् धानि निमित्ततयोगथपित्येव युक्तम्‌ । किंच कतुविषीनां कप- संपादिवान्यदीयाहृदनीयाद्विभिरपि कान्ताकाटदुक्षतवत्तेराधनिस्य नाऽशक्षेपसंमव इत्यप्ययुक्तम्‌ “यदि वाऽन्यस्यायिषु यजेत यदि वाऽन्योऽस्पाभिषु षजेत अश्नये पथिरूते पुरोडारमष्टाकपारं निवपेत्‌ ‡ इति प्रायधित्तविषानादेवान्यदीयाधी- नामपरािः । अभमित्यागे पायश्रित्तविधानाच्च । ' अहं त्वदस्मि मदसि त्वमेतत्‌) ममि योनिस्तव योनिरस्मि, ममेव सन्वह हष्यान्ययरे ? हइत्याधानोषन।ग्न्यु- पस्थनमन््रवर्णैन ‹ अन्त्वलनीजन्यं जातवेदसम्‌, अध्वराणां जनयथः पुरो- गाम्‌, आरोहतं दशतं शक्ररीर्मम, करतेना्च आयुषा वर्चसा सह, ज्योगृजीवन्त उत्तरमुत्तरं समाम्‌, इदमहं पूर्णमासं यज्ञं यथा यजँ › इत्यरण्यादानमन््रवणेन चाऽऽत्मीयप्रीनमिव करत्वथतंवगमाञ्व | किंच.यद्यस्िनेवाधिकरणेऽन्यदीयाप्रीनां तुषु व्युदासः क्रियेत तर्हिं पृष्टस्य ष्ठे“ विहारस्य पमत्वाद्नद्चीनामपि स्यात्‌? इत्यधिकरणस्यानुन्मेषः स्यात्‌ । ततर हि सतेष्वनाहिताप्रीनामप्यन्यदीयािभि- रथिकारं पूर्वपक्षधैतवा स्वीयाघाननिष्पाभिसाध्यवात्कर्मणामन्यदीयाश्चिभे- सहस्य नाधिकार इति सिद्धान्तधिष्यते । अस्िलाधिकरणेऽन्यदीयाश्रीनां कतुषु सुदासे निग्िते सति पादशः पूषैपक्षो स कथंबिुनमेषमहवि । तस्माद बा्ष- ४ | आधानमीमांसषा। | णिह निमित्तोयमित्येव युक्तम्‌ । पुवैप्षासेदान्ताषमि विपर्ययेण पवर्त. नीगे । परा आधाने वसन्तादिवाक्यानि गृणविधायकान्येव । “अघ्नीनाद्षीत ; इत्यविशेषेण विहितस्य तस्य सववणसाघारणलार्ति सूषयोजनाऽपि सूपपादा। .मे चेदं शूदरस्पाप्याधानं शङ्क्यम्‌ । ‹ अध्वराणां जनयथः पुरोगाम्‌ › दुभ पूर्णमासं यज्नं यथा यजे › इत्यादिमनपर्धणत आधानस्य यज्ञाथ॑त्वावगमात्‌ । 'दस्माच्छर्रो यजञेऽनवक्दपः' इति स्य यज्ञनिपेधाद्छदस्याध्ययनविध्यमावात्‌। ° न शीश वेदमधीयाताम्‌ › हति तस्य विद्यापतिमेधाचचेवि । अत्र वयं मरूमः-यान्पत याज्ञिकोदाहरणानि दृश्यन्ते तानि प्रिधायकानि न॒ मवन्ति। तैत्तिरीयं वाक्यं तु तेत्तिरीयारण्यके शरुतं तत्त॒ मतचिश्यपरस्ताव उदाश्तम्‌ | विधित्तूपाथेवद्‌ हत्यनन्यगतिका व्यवस्था । अन्यदपि तत्र ण्डष्दश्प्‌ सत्वान विधायकम्‌। तदुक्तम्‌-न्यायसुधायाम्‌- सिद्धत्रयोतनादक्वाभिमख्यार्तमवाह्िपौ । आस्माने परेरणाभावानिमित्तत्वाभिधानतः ॥ विधिशक्तिविहन्त॒ स्याद्यच्छग्द्‌दिचतुष्टयम्‌। पाप््ययोगे तु तद्वाधात्कित्स्याद्विहन्तृषा ॥ इति । पाथत्ारथिमिभा अप्याहुः- न तवत्कतुसामध्यात्पार्रिकान्तिकी तयोः । सामान्यवचनं यत्तदुतमानापदेद्यकम्‌ ॥ यज॒ संभरणकाण्डे शतमिति तद्पि ततर न पयामः । स्थितिऽप्यथवाद- वटितत्वात्त्रापि मिद्व गतिः । अन्यास्तु याक्ञिकमेते प्रपञ्चिता युक्तयः समीचीना इति विभान्पाऽऽ्पानविषिमीम्ायां भगवन्नाष्यकारमतानुसरणमेब यक्तमित्ुत्पश्यामः । यत्र त्वनन्यगतिनौमन्यत्र विधायकत्वं नास्ति तक्र तु सत्यपि यच्छब्दे विधायकत्वमव्यमभ्युपेतव्यम्‌) यथा-यदाऽेयोऽ्टकपाोऽ मावास्यायाम्‌ › “ यदाहवनीये जुहोति › ‹ यत्पणं राया वत्सानपाकरोति +. इत्यादिस्थलेषु । इति भोतिपवराणां भी्मासकानां च नानभिगतचरम्‌ । हइत्यट- मति हितेन । | | ` ‹ वर्षासु रथकारोऽभिमाद्धीत + । ष “वचनाद्रथकारस्याऽऽ्वानस्यासर्वरोषतात्‌, (जै ०स्‌०६।१।१२)। सूवा्थः-वचनादथकारस्पेदमाधानं तथाऽस्याऽभ्यानस्य सरवनेविकाषानपि- क्षया परिशिष्त्वादतेकवःणीकरथकारस्थवेदम्‌ । | वषा रथकारस्य. (भाप० भ्रौ ५।३। १६) । “ पे याणां व्णानामेतत्करम वुर्यस्तेषामेव काठः › (५।३।१९) । मीमांसा“ कषासु रथकारोऽभनिमारथीष इति । तकि बासषणादीनाभेव रथकरणे निमित्ते वषविनिरुयमुत - रथकारतत्कस्यावान्दरत्णंस्याऽऽरानान्तर- 9, भाषानमीरमांसा । ५ विधानमिति सशपे दिनानां विद्रखाष्काठमाजविधाने च छाषवातेष्‌मैव काठरि- (५ © क क [^> क + + [ष्य @ न्क ५ भिनाविदुषोऽवान्तरवणस्य विरशिष्टाधानरविधिरिति प्रपि हडिवलटेन योगवाधाद्रच- ' मगर चचाविदुशोऽप्यधिकारपतपिरिषिधानात्‌ । कमणां तेति च मन्वव्णाह्मुसो- धम्वम्पर्यायस्यावान्तरवणंस्य रथक्‌रस्येद्माधानं विधीयते । भपस्तम्बाचायसूजविरोधो जेमिनिसूत्रेण । तस्य सुवस्पायमर्थः-तिषु वर्णे घवम्तमूता एव स्ववत्तिकशिता ये रथं कुवन्ति तेषामयमाधानकालः 1 रथकार धाने ह्यभितस्कारार्थ न मवति । रथकारस्याऽऽधाने सद्धविऽप्याधानमतोपक्षीणे- नाऽऽधानतिधिना क्रतुविधानकल्पनासंभवादिद्यामवेनेत्तरक्रतधिकारानुपपस्याऽ~ लीनां भाग्यपयोगराहित्येन सैस्कारानहतवात्‌ । नहि प्रभाकरवदस्मामी रथका- रस्य कतवभिकारोऽङ्की कियते । वस्मादभिगुणकमथंकमदमाधानम्‌ । तश्च स्वग फ़तकम्‌-तेरभिमिदौहश्च तस्येति मीमांसकाः ° प्रीप्मव्ाशरत्तु कषत्रियकेयोपकरष्टाः › (आश्र °भ्रो ०२।१।१३) । भस्य सवस्य विवरणसमये गाग्॑नारायण इत्यं व्याचख्ये -वेश्सतक्षकर्मो- पणीदी, उषक्ष्ट इत्युच्यते । अपमुपकरृष्ट रब्दाथं अपिस्तैम्बसूतरमनुसरति । तेनाऽपस्तम्बाश्रठायनमते वणंत्रयाहुहिः कतवधिङूरिणो न सन्तीति सुविरिवम्‌। तद्व भगवान्‌ कात्यायनोऽप्यसुसृच(ज)त्‌ । यथा- रथकारस्याऽऽधाने ॥९॥ रथकारस्याऽऽघानेऽग्न्ययेयकरमण्यधिष्ारो भवति | वर्षाश्‌ रथकार[अर्धि]आदधीतेति भुतेः। अभेदं सेदिद्यते । कि तेवर्णिकानामन्यतमो रथकृरणयेगाद्रथकार आहोसिलियतं किविभ्जात्यन्तरापेति । किं तवल्माप्म्‌ । तरैवर्णिनामभ्यतम एवेति । कृतः । सोऽपि हि रथं करोतीति योगा्रथक!र इत्युच्यते । वस्य च वैवरणिकतवादाघानं पापमेव । तुमां विधेयम्‌ । तथा सत्येकाथविधानाद्राक्यमेदो न भवति राघवं च। जाल्यन्तरपक्षे तु तस्याऽऽधानं विधातव्यम्‌ । कऋतुसेबन्धश्च । बथा सति वधस्वादुधीत रथकार आदर्षदित्येवं वाक्यभेदः स्यात्‌ । अपि च दद्रस्वसामथ्यत्वपिषिद्धः । तस्मत्रैवार्णिकाना- मन्पतम एवेति पुवः पक्षः । सिदान्तमाह- | नियतं च ॥ १०॥ चो वार्थ । वारब्द्श्च पूर्वपक्षानिरासाथः। न तव- णिक रथकारस्तस्य रिल्पोपजीवनस्य प्रसिद्धत्वात्‌ । किंतु नियतं जात्यन्तर्‌- मेव.। ठव केविदेवमाहः-वेश्यायां क्षज्जियादुषन्मो माहिष्यः। चूत्रायां वेश्यादुष- श्ना करणी । तस्यां करण्यां माहिष्यादतनो रथकार इति । तदुक्तं स्मृती- मारिष्येभनौ प्रजयेते विद्ृदाङ्कनयेोक्नपात्‌। दद्रायां करणी वैर॑पादिति। याज्ञवल्क्योऽपि-वेश्यारद्रचयोस्त॒ राजन्यान्माहिष्योमौ सुतौ स्मृतौ । देश्या करणः शद्रधां विन्माखवेष्‌ विधिः स्मृतः (१।९२) ॥ विनाम विधिना परिणी. कडु. । दथा-माहिष्येण करण्यां तु र्थक्र; प्रजापते. ( १।९५ ) इति ६ आधोनमीमांसा। | खतो रथकीरदीन्द्‌ एपंविषसंकरनातौ च्ढः । हष पोगाद्वलीयसीतिन्- यद्रथं करोतीति योगे वापिता जाव्यन्तरमेव रथकारशब्येनोच्यते । तस्पैदमा- ' धाने काटविरिष्टं विधीयते । विशष्टविधानाच वाक्यमेदोऽपि न भवति |` अपरे ताहुः-रथकारशब्देनात्र सोधन्वनानां बरहणम्‌ । ‹ क्मुणां ता ) {४। २५) इत्याधानमन्ववर्णात्‌ । सोधन्वनाश्च कमवः । सौधन्वना कमवः१ [कू ० स०(३।६०।४)हति सामानािकरण्यानिरशात्‌ । तथा चाऽऽह मनुः-त्रात्पात्त ना- पते वेश्यातसुषन्वा चाऽऽ एव च । कास्पश्च विजन्मा च भेषः सावत एष च ॥ (१०।३ ३)8ति। अवो मन्तो यः सुधन्वा वात्यवेरयपुत्रस्ततुत्रागां सोधन्वनाना- भभूणामेवत्राधिकारः। मस्तु याज्ञवल्क्येनोक्तो न तस्याधिकारः सत्यपि रथका- ९२ब्द्व च्यत्वे मन्वर्णाच्छागन्यायेन सौधन्वनानामेवाधिकार इति । वथा च लेमिनिः-^ोष्वनासतु हीनलन्मलवणात्तीमिरन्‌१(६। :1४ ६) इति । सौधन्वना माम चारः । हीनास्ते किकतरिवधिकेम्यो जात्यन्तरम्‌ । न च पै दादा .न वेश्या नकषत्रिया न बाह्मणा दृति तेषापिद्माधानम्‌ । कथम्‌ । प्रसिदमन्नवणाज् । . भन्धवरणो हि भवति-सोधन्वना कमव इति । कमणां तेति (४।९। ५)। च रथ- क रत्याऽऽपानमन्वः । तसमात्सोधन्वना कमवश्च रथकार अपि च तं नेमिमृभो भथति च । ये नेर नमन्ति च कर्मव हृ्युच्यनते । रथकाराश्च नें नमन्ति त- भमादवरेवार्णिकानामदू्राणयितदाधानभिति रबरस्राभिनः। नन्‌ वरि्यामावेन सौध- न्वनानामसतमर्थतयाऽनधिकारालवर्णिक एवावयणब्युतस्या रथकारशब्देन किमिति न षयते । सोऽपि हि रथकारो भवि । तस्य दाऽऽ्धानं पाप्तमेवानुद्य कतुमा्र- विधाना्ठापवं भवति । जात्यन्तरे तु विशिष्टविधानादृगोरवं स्पादित्याशड्कमया- मुचरमाह-- । | | नामावादिति वालस्य ॥ ११॥ वास्य कषिरित्याह न भेविको रथ- कारः । कृतः । अभावात्‌ । के्र्णिकस्य रथकारस्यामावातकथममावो यौगि- कोऽयं शब्दो रथं करोतीति रथकार इति । तेन यावत्कां रथकरणसंन्ध- स्तावत्काटं रथकार इत्युच्यते न सर्वदा । अतक्तैवणिकस्य रथकारस्यामावा- द्ि्यारहितस्यापि कमसोधन्वनसात्वताप्रपर्थायस्य जात्यन्तरस्यं रढय।[ऽवगतस्य बृ चनाद्‌षनेऽधिकायरो भवति । अथरतुनक्षजपवंमीमांसा । | ` वसन्ते ब्रल्मणोऽप्निमाद्धीत । ग्रीष्मे राजन्य आदधीत । दारदि वेश्य आदधीत › (ते. बा. १। १।२)। क्रमणं तेति रथकारस्य, (ते. ना. १।१।४.। ^ हेमन्तो वा रदस्य । रिरिरः सार्ववर्णिकः ( अप्‌, श्री, ५।३। ०) । 'प्रीपो हन्त रजन्पस्थ ? ८ स्यार आधीनंमीमासां। ७ भरो. .३।२)। ‹ वर्षाः प्रनापदकमेवेश्यरथकताम्‌ ! ( कर्था° भा, 2।७ ) । ° यसिन्करिमश्चिदरतावाद्धीत › ( अध, भ्रौ, २1 १४) । सति संभव एत उक्ता कतवोऽवरयं यथासंभवं सपादनीयाः । अं भवे तु “ यसिन्करसििदृतावयं पक्ष आश्रयणीयः । न बङ्खमनुरोधेनाङ्ग्य- ुषानम्‌ । ऋपुनक्षवपर्वाद्यङ्खयानि । प्रधानमाधानम्‌ । तत्र परमाणम्‌-; अथो खड्‌ यदेवेनं यज्ञ उपनमेत्‌ । अथाऽृधीतः ( तै, ना, १।१।२) । कल कारा भपि-“ यदैवेन९ श्रद्धोपनमेद्याऽधषीत › । सैवास्यर्धिः › (बौषा.२।१२) । इति कतुविचारः । अथ नक्षत्राणि ।; रुतिकामारभ्य विशखापर्थन्तं देवन" क्ष्राणीपि श्रवम्‌ । ‹ रत्ति; पथमं विंश्षासे उत्तमम्‌ । तानि देवनक्षत्राणि ? (ते.जा.१।५।२) । सर्वे देव॑ कमं देवनक्षत्रेष्‌ कयौमिति न्यायः! तथाऽपि त्व तन्मध्ये कानिविनक्षचराणि आधानमनूद्य विहितानि । वानि कतिक, रोहिणी, पृनर्वसू , पूर्वा फल्गुनी, उत्तरा फल्गुनी, (भवानक्ष् नन्तरं विद्यमाने ) विथ, इति । तव निरोप नक्ष तु रोहिण्येव । बोधायनोऽपि ‹ रोहिण्या संपद्यते तस्थामंदृधीव › ( बो. शरो. २।१२ ) इत्युक्तवान्‌ । -आपस्वम्बाचार्या अपि ' सर्वाणि नित्यवदेके समामनन्ति › (भाप.भो.५।३।११५) । स्वशब्द परूतपरामशंवाचकः । प्रहतानि च नक्षत्राणि ' रत्तिकाः, रोहिणी, मृगशीर्ष, पुनवसू, पूर्वां फट नी, उत्तरा फल्गुनी, हस्वः, विता, विशाखे, अनुराधाः, भरवणम्‌ , उत्तरा भाद्रपदाः › इति । एतेषु यस्तिन्कस्मिनपि नक्षतरेऽव्धादृषीतेति आचायेगान्येषामाचायणाममिपायः सूत्रितः । एतावता वतम्तादिक्रतवः छतति~ कदीनि नक्षत्राणि विहितानि । अथेदानीं पर्वविचारः-“ अमावास्यायां पो्- मस्यां वाऽ्ेयः › (आप्.भौ.५।३।१७)। ‹ अमावास्यायामनन्पाषेयम्‌ › इति कात्यायनः । एतावाचार्यो खतन्वमेव पर्वाधानं विधत्तः । बोधायनस्तु पव॑नक्ष- वाधानं विधत्ते । अंश्टायनस्तु-ऋतुपवाधानं विधत्ते-' वसन्ते पर्वणि बान्नण आद्धीत › (आश्च.भो.२।१।१३) इति । एतेनतुनकषत्राधानं पर्वापनं पव॑न- षत्राधानं केवखमूृतवाधानपिति चतस्लो विधाः सोत्य इति । तथ {नक्ष दङ्कषक्षः भयान्‌ । ° क्षमि वसनावभिमाद्धीयाताम्‌ १ । "गुणस्य तु विधानलात्ल्या द्िवीयशब्दः स्यात्‌! ( जै, सृ. ६।१।५) | भू्र्थमगुणरय-क्षोमर्पगुणस्य विधानव्वाद्विधेयकोटिपविषटतवात्‌ । द्विती. धष्दो दिवचनपापकः शषदः-पत्ययः पल्य एव वाचकः स्यात्‌ । । ४ मे वसानौ जायापती अभिमाद्धीयातापूं । (आप्.ो.५४।१०) 1 ट | ` अआधानमीर्मासां। | , भधानं प्रतय क्षौमे वसतानाविमादधीपातामिति शतम्‌ । वत्र संदावः किमाधानं द्रो पृमांसो सक्ीको सह कुर्यातामुतेक इति । तजन पूववाऽऽछ्पातसतख्यायाः कतुूपान्वयः स्थितः । तेनेह कतरूपस्य मेदो द्विवचना दधत्‌ ॥ वसानाविति चौकारातुहुयं सेपतीयते । ्वित्वपुरते हि तद्वाच्ये नियम्येत च ते मिथः (शा.दी.६।१।५) | यद्यपि पुद्यवत्स्ीपसयोरपि द्विवचनमोकारान्तं दृष्टं कुक्कुटश्च कुक्कुटी च कुक्कुटाविति तथास्प्युमयन्यमिचारावुस्वं द्वितं चास्याभिषेयम्‌ ) तयोश्वाभिभे- ययोरस्ति सीसद्विवीयपमाणे परस्परनियमातुमांसविव द्रौ गम्येते । तयोश्रोष- तपत्तावपरिसतद्विधानार्थमेवेदुं वचनम्‌ । उतपत्तिवाक्यस्य त्वाधानापिधिपरतेनार्थ- वच्वदेकवचनं निददमातार्थं भविष्यति । क्षोमशब्दश्च ° टश शब › इत्यस्मा- दातोरुषनः रब्दवादृनुवादः। भिवन क्ौमसाद्छयादवा गौणः । तस्मदृौ पुमांसो । एवं चातयन्तसंनिरुष्टाथविधान चछरृतयनुमरहः । शषौमवसानसबन्धविधा- बत्यन्तमनुपपनं वाक्यं स्यादिति पएपिऽमिधीयते | एक एवाऽऽद्धीतेति सिद्धाः । कृषः । शा । ्षोमराब्दौ न मुख्यः सन्मुख्यम्थं परित्यजेत्‌ । नापि पालर्थयोगेन वर्षते रूढि संभवात्‌ ॥ वसानक्षोमराब्दौ च तव स्यातामन्थ॑दौ | दवित्वमाचविधापितात्तस्मातक्षौमं विधीयते ॥ तद्विधाने च पुंदितं विधातुं नेव शक्यते । - ` उतपत्तिवाक्यादन्यत्न नानेकथविचिर्थतः ॥ संनिकर्षश्च शब्दस्य धर्मों न तदनुयहात्‌ । पभानमूदरब्दार्थपरित्यागोऽवकस्पते ॥ कतंरूपस्य चेक्येऽपि तद्धिष्ठानमेद्तः । युक्तं द्विवचनं यद्द््ीषेमौ हि देवते ॥ अप्राप्ठवान्त वसने यदा क्षौम विधीयते। दसानावाद्धीयातामिलतावनुवादकौ ॥ अनुवादो यथापरातिः सा च सवीपुंसयोदंयोः | तेन प्राक्िविश्चाच्छब्दाविमों तावेव वक्ष्यतः ॥ एक एव पूरमास्तस्मादादधीत सह सिया | ` उषक्तिवाक्य - ेकतवमुपदेयं विवक्षितम्‌ ॥ अ घानमीमांसा ! ९ शतेन" जायापती आद्धीतेतिवयनेन स्वातन्त्येण लिया अनधिकारौ 38: - सक्मणीति निभ्ितम्‌ । आवस्तम्बसूने त्विममेव विषारं पुरस्छव्य ° जायापती वि सूत्रितम्‌ । ते जायापती््यां घते वाससी कमे अध्वयवे देये ! “ते दक्षि णारूऽष्वर्यवे दत्तः । (अप, भो. ५।९।११)। - अथ वप्नविचारः। ८ केशरमशरु वपते (ते. सं. ३।१।१)। ° याजमानासतु तल नत्वातकर्मवत्‌ (नै. स्‌, ३।८। ४ )। केश््मश्र वपते, (आप. भौ. ५। ४।९)। जेमिनिसूस्पायमर्थः-पजमानपपानतादपनािसंस्कारा याज- मानाः कम॑वत्‌ । यथा पधानकमांणि पुरुषार्थानि यजमानस्य भवन्ति, एवं वपनादि । . अत्र मीरमापसा-पृरपरस्काराः केशपमश्रुवपनादयः किमाप्वर्यवा उत याजमाना एवेति । समारूपामादाभ्वरयवतवे परा तरम: । संस्कारष्ट॒संस्छत्य क(॑पोग्यता- माध करियन्ते न कश्चिदोग्यताजननार्थं कर्तारं परिकी णीति । स्वयमेव योग्यतात्स तस्य कय प्रवि गृणमविन वरिकीणीते। वेन गृणतयेव परिक्रीतानां कर्तणां प्रातेयथापाप्तानमिव च समाख्यया व्यवस्थानादयतरैव पुरुषाणां गुणभावस्तकरेव समास्यानियमः। संस्कारास याजमाना वचनादविजामपि भवन्ति हिरण्यमाटिन कलिज इतिवत्‌ । तत्र वपनं विधाय वपनसाधनं .िधतते-, रोहितायसेन निवर्तयते › ( ते, ब्र, १।५।६)। । भाध्यम्‌-अयसा निर्मितः श्चुर आयसः । स्त च उोहितस्तात्रमिभ्रेणायसा निर्मिततवात्‌ । साघनं विधाय कमं विधत्ते-“उपपक्षावमरे । अथ शमभ्रूणि । अथ केशान्‌ › । अयं देवः कमः | ‹ भ्रण्यतरे । अथोपक्षो ? । अये मानुषः कमः । इमापेव करमो भौत । इत एवाऽऽृष्य स्मृतिकारैः पुरुषाथ॑तया विहितं क्षोरमनेनेव कमेण कायं नाऽऽसुरकरमेण । अयं सुरकभः- केरान्‌५ | भथ श्मभूणि । अथोपपक्षो › । एते इवं॑पक्षास्तेत्तिरी यत्राहलणे ( १ । ५। ६) इत्यत्र श्रुषाः | स्म्वे च कममनिष्ठेन मगवता वसिष्ठेन पुरुषाथंवय। ्नोरकारनियमः- | > माति बाह्कि गृहस्थस्य पक्षे क्षे तु यज्वनाम्‌ । कद वृतो यौदा ज वये बरन्नसारिणाम्‌ ॥ [ इति ]| कि गति भति रृखल्यदष्यनेम म्‌ हि वच्दन्यो विना गृहस्यस्य स्थितिः . दू तथाऽपि पिष्रकौमपस्याधशनमास्यतपरतवा धोभ्यम्‌ | भथद्‌। पन्दम्‌ं १९ धाषानभीमांसा । भूषहस्थस्य गृहस्वानां [इति ]वचनम्पर्यासेन्‌ पके पके भाति मातिरेति पिकश्ण्यटे। अभ्र पमाणम्‌--केशपमभ्र वपते वाऽशिन्न्‌/ (२।१।९) इति कात्पायनतूषाद्‌ । अत्र करकौचायंः- गणम वपनस्य विकल्पो नासि। तस्मादभारास्यामं मस्तीति लिदधम्‌। अतो वचमभ्यत्यातं रुतैवोक्त व स्मते्यो नान्यः । देवयाशगिकाु ककंमते वपनस्य विकत्पमाहुः । मृते बधनं नियमेनारिखं ग॒ सशिखं वेपि विकल्पः! मानवे विरेषः-फकेदाशश्रः कपयते.दक्षिणोपकमान्केदान्तम्पोप- . कमानखानभ्पालकृ कनिष्ठिकातः कास्यते । न कक्षो पलती नख कार्‌. यीत्‌ › इति । आवार्यमतं पुनरावर्तते । ८ परवोणि च केदश्कयु वापवते › (अप्‌, मनो. ४।१।४) । रच्छिकतवाद्वापनस्य पवेणि पाक्षिकं संमियम्पते दाप्यत रव परवंगीति ! अर धूतंस्वामिनः-अथप्राएवादुपनस्य यदि विध्यते ततोऽ्मिन्काठे नियम्बते | पबुततस्य दपनस्य काठविधिपरतवादचनस्या्थान्वरामावाईष्छापापस्य दमनस्थ का्माज्रनियमविधिः । उत्तरवपि (४।१।५) इत्यत्रालयश इति वच. नात्‌ । यदि र्विः केा विध्यन्त इच्छा च विधते वतोऽस्मिन्काठे निपमः | ंवंणि कोठे कम॑ण्यपवृत्तमपि, इष्छायां सत्यां कृयांदिति । केवित्पकर- णदष कमाङ्कत्वे सिद्धे परव्रहणत्कमंणोऽनङ्खमिति । अन्ये तवप॑काठेऽपि र्शवूणमातपनृततो क््यमित्याहृः । ‹ यज्ञियो मूता मेषमुैपिः ( ते.बा.१।६९॥। ५ ) इति लिङ्गात्‌ ¦ केशवस्वामिमते ट-टोमनस्ववपनपाप्त्यथंश्कार हति । तवमते तु-केवरक््रहणं समानदेदास्य नश्वस्यापि प्रद्दानमप्यस्पदोऽसान्यपि रोमाणि बापयीत । वाजसनेयिमतान-“ अप्यल्पश्षो डोमानि वाप्यते › (भाष, शो, ४।१।५) इति। | ॑ | भस्या्थः-अत्पशः केशान्वापयते, अल्पशो रोमानि वापयेद्पिकान्दः कमभयहणाथ इति सूशरयोभनेति । असिमनमि पक्षे पतिपूणंमासेनेव मप म्‌ दुरा | | अत्र हृदररृतः-केरारमभ्रुव च मध्ये कमश त्वह्पमति बापषत एव | ‹ केशाः रुषल्पे सन्तो नोप्येरन्‌ › इति । बोधायनस्तवाह-यदि केषं पश्र कपपिष्य- माम्‌: स्यादिति| तदयं निष्कषेः-पृरषार्थतया विरहितं वपनमेष्छिकम्‌ । इरिभकरणे सुवै ` अनमङ्गमनङ्खमिति । वतिं गणम वपने नित्य, दर्ये तु विकरः । प्रत आधानाङ्खभूतं वपृनँ तु -कायमेव्‌ । विरेषविषानाद्‌-। इषि. वपनविषारः 1 ६ स्मौ आवानमीमांसा । १9 भधाग्लमीर्मासा ! भानादृहारराव्रमनलाः १ ( भध. ज्रौ, २।१। ३५) दाद्काहममसेष्वभनिवुः यजमानः स्वयमभिरोवं जहुयात्‌ › ( आप, श्रौ. ५। ३२ । १३)। “ दाददरातरं द्रां त्रिरात्मन्धतः › ( कातीये ४ | १० | १ ६)। ˆ अजस्ना अस्थेते प्रयो भवति › ( गोषा. ) । एतेषु लूवेषु विषारितिषु माभ्यकारवुत्तिकारपयोगकारीपभतेषु मौमतिरेष्बे- तनिष्पचते- , १ अद्निहोतरपूवाषान एव अणसपक्षः, । त्र पमाणम्‌-, आषनदृददस- राषमणज्लाः ' (आश्र. ओ. २।१। ३५) । मगवताऽशलायनाचा्ेणाऽऽा- नानन्तरमश्निहशरसयेदोभ्यमानतवादनृषठागक्मेणेव कमणां व्यारूयानमितयकतवाञ्च | म्‌ ° षटू अजसभारणं नास्ति । प्रमाम्‌-अन्यमाहवनीयं प्रणीया ज्रीषन्दाद्षति › (आप, भरो. १।१।२)। इष्टचर्तयाऽ्यस्य प्रणब नस्य दिषानात्‌ ‹ अपण्य भोमुते पोंमतेन यजेत ?( आप, भो, ५। ३४ । ९ ) इत्वपव्ननविपानाश्च। ह १ “ सोमपृबधिनेऽन्पजस्सषारणं नास्ति ? | पमाणमु-तस्वात्‌ ‹ दितो ददशह पर्ति तम्वीत ›( आप. ओरौ. १०।१८।४) इति । प्रतौ इाददादीक्षानियमादुपसाद्धिः सुप्यया च सह पोहशहानि पतेः काठः { भजल्षपारणं तु दद्‌ शाहपरिष्छिचम्‌ । सोममध्ये विहरणस्य. बा संभवः । दीक्षणीयातेष्छतेष्वभिषु तोमयागविषानात्‌ । अत इृहिपुवं तोभपूवं चाजसपारणं माल्लीति सिद्धम्‌ । ` अशमिहेव्रप्ाषानेऽपि यदाऽ्बागिषटिकाराद्रादशाहानि न पूर्॑नते तडा कथं तेते पक्षाः-अजकेषिवष्टिकरणम्‌ । इिरोपः । यथालंभवमजसघारणम्‌ । अजस्षटोप इति । तत्र यथासंमवबमनन्लभारणपक्षो द्राभयः । दथारिष्यम्‌ब- बूदादराहकाखदिशि एवातो दिभिः भयते नाम्यकारषिरिष्ट इति । वये- षिडोपपक्षोऽपि म तंमदति । अप्निमत्तावां हिदधागां गोण॑ासफाठ आगते तदुनरम्भेः "माणामागदङ्रिपायां प्रयजित्तोपदेशङ्च । एदं बेदशस्येद पोगेमातो मवतु | कों दोषः । सार्थं एव प्रणीतेऽन्वाधानदृ्नाद्पदजंननिषा- नाेवि । नन्वद्िहतरभि स्वर्थं एव पणीत आहवनीये मदति । ° अयौपा- यापारं पेणयति › इत्वस्याविरिश्वात्‌ । सत्यश्मिरिषटे, तथास्मपाधानाजञन्रं धार्णविेः परृत्तवन्तदषस्येष्वेवाभिहोतरभिकारस्य असप त्यागे पमाणनिवा १ अआधाममौ्मांसा। तेष्वेयामिहोषहोमो युकः । एतमेष न्यायमनुसरपोकं ममववाऽऽपसतम्बेन ‹ दर्‌- दाहमजचेष्वभिषु सजनानः स्वयमधिहोभै जहुयात्‌ ” इवि । वथा पणीते बेद- भिहोषकार एतसिमिनेवाभिहोभं अष्टवाद्‌ । एवमन्व्न विपरज्नन्ते तन्व्र इत्यभि होषश्यान्यार्थष्वपि प्रवृत्तिदखनानाज्रायं दोष इति गम्यते । अतोऽध्निहोधस्या- न्वर्थष्वपि परवुिद्शेनादायामानन्धरमभ्रिहोबस्पानन्पाथांहवनीपातेमवादजसे- पवेवामिहोनहोनो न बिरुध्पते } पोर्णमास्याः पुनद्रपशारोचरकार्वर्विन्षाः दवार्थाहषनाय प मवाद्जतेभवेतस्याः प्रवृत्तिरविरुष्यते । भतोऽजज्ञेष्िहिकरण- मित्यवमपि पक्षो न संभवति । नम्बजल्जडोपपक्षेऽप्याधानात्‌ ‹ दददशरात्रष^ जसा; इति नित्यबव्‌म्नानं बिरुभ्यवे । न ॒विरुभ्यतेऽस्य निध्यत्वास्तमगातु । उकं हि~“ रिपु सेमपू्वं वा पवृत्तिकरणम्‌ › इति । तस्मादस्य विष्यम्ब- + ५ रानुपरोषेन पवृत्तिद्‌ न द्कृरणे च पायथिचाम्नानातू । असमिनिविषयेऽजसरो¶ (व भेयानिति वक्तुं युक्तम्‌ । अतर वयम्‌-केचिदाधानादृदादशराधरमजश्् ति वचनादष्टिप्व॑सोमपृदापाने च यथाक्त॑मवमणसधारणमिष्छन्ति । तत्तूषश्र- दाजाइथम्‌ । कथमजस्लधारणं कदा कृथं वेति विन्ताधामाधानादो(त्तो)पपर्वा- धान इष्यक्म्‌ । अन्यत्र तु सचान्रेभेव भ्यवस्थाऽभ्ुपेवम्या । सा च वृत्तिता तेव सापोयसीत्युतर्यामः । अतर कात्यायनवचनातीमेमास्पाधनिशपि ष्ट्रा विरा्मन्तत इतिसू्रदजसधारण केचिदिच्छन्ति । गतश्रीणां रित्यमजससधारषं सृभितम । "अत्यन्तं तु गताभ्रयः' (आश्र, ५।,९। १।.३५) इति । भगतभ्ियोऽपि केविदजस्षधारणमनुतिषठन्ति ते सू्रविरोषादुपेकष्पाः । बौध- यनसूचरःभ्पयिनां तु दषस्‌व दनसधारणे विकत्पः । भ पस्तम्बन्क्राध्याधिर्ना तु यदि मथितवाऽदहितः स्याद शिणाभिस्वाह तस्पाजन्ञवारणं यकम्‌ । आशयस्य ईक्षिणभिनस्यजक्षधारणम्‌ । गहपत्यस्य चाजञ्नारणं नित्यम्‌ । नित्यं नाह धृयमित्यपस्तम्बसृषात्‌ । सत्पाषाढीपानां वाहवाभविं वक्धिनाभिर्तित्वः शप्यजस्नविषारः। ` एवत्सव मन्ति निवाप नंर्मासकरिज्रागणिनार्व्धङावनरूजददिषवा गप नारायणेन व्याख्यां वरि मी्मसामतमुदाह्रामः- दृ्दरचु रा्थध्वनुनेवेपेत्‌ › (ते. व्रा, १।१।६)। ° जडे कम सराण ददभ्रतात्‌ › (मे, स्‌, ५।६।२१)। भ दोनो पपमकेभव् रप क्ठतेपपिष्‌ कमम वर्वर । कुवः {` तथत्‌ { रस्कारशष्या शवं आहृगनीवाद्यः । सरकार शृद्छकत्दाते कुवत यदिपु कं स्पात्‌ | किन == भ षानमीर्मास। । १६ ददशि पवमानहर्वीवि निर्देत्‌ १ (भा. भौ, ५।११। १ )। मीममासि-आयनपकरमे प्वमानहदीमि विहितानि वान्पाधानाप्रिपषृष्यने । दाद्‌ शरकरीष्वननिवषेित्पादिमिस्तवाभिहोनादीनि किमावानानन्तरेव प्रवन्त उत्त तेषु कृतेष्विति विचरे कतन्यान्याइृबनीयस्य निष्पनत्वात्‌। आषानम्‌वस्य निरपक्षस्य ददुखाद्कत्वासवमानहविि्तु निष्पनस्पाऽहव् पादपो निष्पल।+। निष्प्नेषु तेषु मरतिन्पं कममिःरेति पाप उस्पते-न्‌ निरक्षमाधानमधीनाम- ए्पादृकम्‌ । पवमानहृदिषामरि व्बुल्ादकलवात्‌ । म्‌ च विकृलस्तेषामाषानोतर- काट वानातू । अवः समुध्वितानां तदुखादकत्वान तेभ्यः पागाहुवनीत- वृतः “। यद्चप्याघानाङ्क (वमानहव( वे वद्ाश्प्यनङ्केन पषरनिन सराम्पानिष्पचे- स्तदु्तरकाडमेगापनिभन्िः। यनक निप्वनङ्पवपः सस्कारमाभ हविरिति वथाऽन्पस्य सस्कारस्पाऽ्धवरम पक ष(१पोगिर्कतेन दिना निष्वणस्पाप्पग्नेराभ- हेतरादिकाय।क्मरवाचदुक्तेरकडिव कमणां परवृसिः अभ्र भाप्यकारद।दककारमते पृणाहृत्यन्त षानानम्‌ । शवतत सोमनाथ प अहसतिवाभरेषदृहन्धेनोकृषा?ि ! पथसारयिभिमा अमि वद्ाऽ्वाचानाङकु.पवमानहवीवि शालदीपिकयामृद्षो- पयावमूबुः। ए्वमङ्कमनङ्खामेति पक्षदय,-वथाऽपि पवमानहुविर्िर्वपः सथोभ्यव दादशाहे इम्यहे ज्यहे ्रद्रहेऽधमे -मास्यतौ सेवरहरे बा इत्पावस्तम्बसूभे (५।२१।१-२) । इादृशरातिष्वनुनिवपेदेति त° बह्लणम्‌ । एतेष निष वक्षष्‌ यद्‌ यद्‌ वाकाय हति तु सवबादि्ेमतम्‌ । वं निवापं विनाऽिहोवाधनुष्टानं न भवते तु साभञ्जस्पम्‌ । । भावानद्दृद्धशराजमनुजञाः › ( आद, श्रौ = २।१।३५) । अषाऽ्वामूरिहीषोक्वाऽऽशान दषं दादंराराषमजस्ना त्पुकम्‌ { तस्पवपमिपादः-पादता कमंवयुदयेनाद्रीनां तिदचिर्म॑वतीति 1 भयारनेः समुणस्वकिन्वारः | .“ द्ये परवतानयाप्रये पाबकायाप्नपे रषये , इति । | अवचने ब गुणशाक्ञमनथ॑क स्पात्‌ › ( गे*ल्‌० १०।४।२८) | षायेः~पदि चं गनापिषानं न कियते गुण शारनमवधंक स्यत्‌ । भवे पदपरानयाप्रपेवावकायागनये इवय दवि, (भप; भौ, 4. ११५ )| १४ | भाषानमीमापा। अतर मीमाति-तत्र सेशबः-तदुविषु निगमेषु किमेक एवाभिरब्दौ ब्रकष्यः किमुमो रष्टो दक्तभ्यो, अशनये पवमानाय मिषैपाभ्पप्ं पवमानमावहषीः पष्‌ नानस्याहमुज्लितिमनूज्जेषामिवि । कतकेनाथैनिर्दशतिद्धेनो्ारणं हयोः । स शराभिराग्द्‌ एवेकशोदकानुगरहो भेत्‌ । स्यादेवं यदि परथमम विषाय पराष्छ- ब्दाभयणं स्थाच्छब्द्‌ एव तु भावनाङ्कृतवेन विधीबत इष्युक्म्‌ । तस्मादुभयोरदि ानादुमौ वक्तव्यो । { इ्पनः शगुणघ्वविषारः ] । अयाऽऽर्विन्पिबारः । ‹ बाक्लणानापिद्‌९ हरिः । नेहावाललणस्यास्ति , (ते.त्रा,१।७५) । ‹ स्मृतेवां स्याद्वान्नणानाम्‌ › ( षे° बू* १२।१।४३ ) । यालसाध्यापनपत्िप्रहः स्मृत्या त्राक्षणानमेवं विहिशाः। ' ब्राह्मणानृखिनो वृणीते ? ( आष, श्री, १०।१०।१ ) । अभर नीरमासा-आषथानपमुतिषु कमेत तिमिस्पि दिजार्तिभिरािण्ं करयितष्यमृत जाहणेरेवेति सशयः । तव ‹ बवोऽप्वार्वि्पनरन्ति विह च्वात्स्मारणं पूनः । पृरुबोथमतः कपेदेगुष्यं नासति ईिवन › । याजनाभ्यापन- भविपहा जरहमणस्येव इुस्यपाषा इति निपमः पृङ्षा्थवपा समथते न॒ करष्थं- तवा । तेन क्षज्रियेश्यावाकिण्यं कुर्वन्तो निषमापिकमात्कामे स्वधा, च्यदे- जाता, नतु कतो काविृगुणहानिः। तस्पात्रिनिरप्पािण्यं कृरयिवभ्पमिति मतेऽभिधीयते-“ दिजोतमानामार्धष्यं न तु कत्रियदेष्ययोः। बाक्लणातिन्य- नियमः कत्वथमापि हि स्मृतः › । पष म्पाषबाल्याम इध्युषक्रम् जाक्ञणनामाविज्यापिति स्मरन्तो यज्ञस॒त्रकाराः कावर्थेन स्मरन्ीति विसवष्टमेहत्‌ । तथा च मगबद्रामायणेऽपि- क्षत्रिबो याशिको यस्य चाण्डादस्य विशेषतः कर्थं सदसि भोक्तारो इदिस्तस्य तुर्यः › इति । जुरा देवा ्रषवश् कपिवग्भता इति देवताहविमांगः राकरणात्करहुवेगुण्पमेव दशितम्‌ । ‹ राजपाभकयपाश्यस्य विनश्यति यथा हविः” ` इति बाब्राह्मणालिभ्ये विनाश्य स्मृतः । खिङ्कानि च ददिवानि-ाक्षभानामिरं हदिरित्येवमादीनि । वस्मादरब्राल्षणाना- मेवाऽभतन्यमिति सिद्धम्‌ । वथा च मगवानाश्रखावनाचायः अन्तेवही बा, (जत्र, भरो. २।४।४)। भग्र वृत्तिः-फतविजज्ञिविषा देवमूताः पितृमूषा मनुष्यमरता इति । य कृमणि कर्मणि वियुते वर दुदभूताः । बेऽन्वपागुवा कत्विजस्ते पिषुमूताः ।पे अषानमीर्मासा । भष विकट पुरपस्य सवांणि कर्मभि कृ नियमे ते मनुष्यभूताः । तत्र प्या ऽ४हि- दुः पितुमूता मनुष्यमूषा वा कतििजः सन्ति तेषामृतिजमेकः कदितर्वष- नितेषु काठेषु जहृयात्‌ । यस्व देवभूतस्तर्यान्तेवास्पेवेति विनिरेदाः ¦ स एव्‌ गृहेष्याइ- ˆ ऋतििणो वुशीेऽ्पूगानतिरिकाङ्कन्ये मत्तः पिद -श्वेति | बूम ऋत्विभो वृणीत इत्येके › | | वरणकमोऽङि ठतेव-“ अक्षाणमेद पथमं वृणीतेऽथ होरारमथाष्वयुम्‌ | भरयोदतारम्‌ + । मथमाघने तु यत्तृव्रं गृ्षतं स्वातप्तृ्राभ्पायिनेवारणिदानं कायम्‌ । तदा प्वर्याः सकाशात्‌ । तथा बाऽऽ्चार्यसत्रम्‌- “ बजमानाप प्रयश्छति ! ( ५।८ । ७) इत्यापस्तम्बः । अध्वैवुश्व “यणुरदद्बिहितानां पदाथानां कता, इति तमाख्यावशादयमर्थो उनः । वथा ‹ कराषेदेन होता › इत्याहिस्थणेषु सेवंवरवमेव । न च समाख्यायाः किबि- इक्‌ प्रयामः हत्पा्मिर्य॑दिषरः | अथाजबम्धनविचारः। ˆ उत्तरेण गाहैपत्यापवर्न कष्पाषमनं बध्नाति (आप. श्रौ, ५।६८।१७) | करमाषः छृष्णविन्दुः । भस्यजञस्य परतिपत्तिर्रीषे दक्षिणादानम्‌ । सवि चाऽऽ्चर्येग-' अजं पूणपतमृपबरहंणं सा॑सूत्रमित्यप्रीवे ! ( ५ । १०॥।. ७ ) । कात्यायनेन तु दिकश्पेनाजवन्धनं सूत्ितम्‌-' गाहपर्यागोरेऽजं बधाति नवा?(कृ.भो.४।८।१)) यदा बभ्पते तद पतिपतिरपि पूववदेव सिता । यथा-विद्यमानं पाषरप्रीषे दद्यात्‌ । इत्यजवन्धनविशारः | अथ विहरप्रकमादविचारः। ददश्‌ विकरमिष्वभरिमाद्ीत । शूर्तिमित भाद्धीदः [ ते.बा.१।१।४]। माप्पम्‌-विक्रामः पक्रमः। हष द्विपदः । तथाब्‌ ‹ पक्रमो द्विषदखिषदो वा + माहप्यादृददशसु विकमिषु सपतिष्वाहवनीषायतनं हषा वत्रभिमाद्‌- ध्यात्‌ । चक्षषा इष्ट्वा प्रपिणेताशन्देशे इादरविकामः सैमतीति मिभित्य ` तत्राऽ्दषीत । सर्वे वेवर्लृभितं शस्वतू् आपस्तम्ब वार्येण : मापितं च तत्करविन्देन । [र १६ आधानमीमासिं | आग्न्यापेयिके विहारे गाहपत्याहवनी पयोरन्तराछे शिङ्गापते. (रं क्‌, २। १ )। | अप माष्पर्मू-अस्प भबीयन्ते यस्मिन्कमणि वद्ग्न्यावेवम्‌। वाब अरन्या ' भेयिकः । दिद्धियन्तेऽसमिचग्चय इति विहारो देवयजनदेशः । वमधिषृत्य गाई- पत्पाहगनीययोरन्तरार 1 गाहपत्याहबनीयख्द्‌भ्यां वदापतने रक्षणा । अन्त राजभ्रवि पथ्य[दन्तराठेऽन्तराङ पस्तुत्प बिज्ञापदे शरवे सरवंवास्यायमेवाथः | गाहपत्याहबनीपञ्हृणात्तयोरेवान्वर्‌ा ढे भृविरेवं पयवे । कत्यायनत्तत्वाषाडा> वप्यमूमेवारथं सूत्रयन्वि(तः) गौधायनस्तु यथाजङ्खणम्‌। प्रं चाव प्रकषछन्दथो नाभिगतः । तदु्थमयमुपक्रमः-' प्क्मो दिपरक्ञिपदो वा ' (२।२) इयाय दास्वहूवम्‌ । पद्पमाणं करविन्दमाध्ये-पश्चद्‌राङ्गुछं पमकरमः पद्विकषेप- बची । पददा मामताधनतया गृह्णन्त । भतो न विक्षेपमत्रेण पयोजनम्‌, कवु तत्संबन्धिना केनविदुवुभ्पेम । अतो विके१फङ्मृततंपोगविमागाम्यागुपड- क्षिते दृशान्वरारपरिमितरञ्न्वाङिना पयोजनं गच्छन्हि सब जन एकपकमस्म्‌ १६ ममो स्थपपितवाल्यसदं पिक्षिप्य निदधाति । निर्विकारं सेगस्छन्तम्‌। ब्रुवरिथतनिरषीयमनेयोः पद्योरम्तराछं यथा पद्परिमितं मदति वथा गच्छति अतो विक्षिन पदेन पदृदरयं भ्याप्तमिति दिषद्‌ः परकमः । यद्यपि तपदो बे त्याचयूने श्रुतं तथाऽपे तजर व्यबस्थेबम्‌-, प्चरत्नि(तिनःपपृरषो दृश दोदर ङ्ग पद्‌ पकरमश्चिपद्समविभमक्तस्य › (१६।८।२९१) इति करयापनभो- वसुम्‌ । अतर ककम(ध्यम्‌-पृश्चरत्नमो पस्य सः । पृश्मिररलिमिः पुरुषः | = दशभिः पदैः परुषः । दाद्समिरङ्गखेः पदुमित्येवमथ। न भवति । एवः पराम्‌ शट्पादुीनां उक्षणस्यानुक्तवेनासिद्त्वात्‌ । अवमेदम्‌-पुरूषस्य समवपिमक्तस्प्‌ यः पञ्चमो मागः सोऽरलिः । बस्य दृरमो मागः पद्म्‌ । पदस्य इदशो मागाड्ड्युरम्‌ । नमः प्द्र्कः पकम ¶ठ | अत्रि बुकम्‌-पक्रमस्पाहाश्- - ह्या्ना सख्योक्ता भोतसूरे न पकमस्य पमाणनुकम्‌ । अदः पक्रमञ्चिषदु इध्यपो पिदिखाज्रिपद्‌ एवास्तु सर्वैव । यैवम्‌ । अप्रिरिपकरणे पठितव्य - बह्कगे विपद्‌: प्रक्रमः । आधानसोमयोः पत्यकषवचत्रामवचौगिङः प्रको . अक्षिः । योगसतु- कमु पादविक्षेपे. । पकर्ेणः क्रमणं कमः । कममेनार- त्निमात्र; पकमो मवति । ` बराह परक्रष्धेः कीग्विकिपान्‌ › ( ३। ५ १ । १ )। अरत्निस्तु पृहषवज्वमा रास्पस्मादधानि द्विपदः पकम इति सिद्धम्‌ | -# भ[षागपी्माध् । ` १ प्चददा गुल वदयुत्तमः पहः । इ द्वाङ्गुं बथ्यमः | दरं ददं _इंडमेति पयोक्तार्‌ः । दतर ्पवस्था-पश्चदरा ङ्गु पव्मापस्थम्बसुदामुषाभि- नभि । दादश गुरं कालत्थापनीयानाम्‌। अन्धेवां विकशप इति | आयदनानि- बस्वपचीनमषह्ासु पक्मेषु बरह्नणस्पाऽऽहदनीय(पदनप्‌ । एकादृशतु राजन्वः- (स्व) । हादशचु वेश्यस्य । दुक्षिनदः प्रस्ताहितृतीयदेरे गाह्ैःत्यस्य नेषीयञ्ि वृक्षिनापेरयतनम्‌ | भन्यद्‌ाहवनीपागारमन्बदुाहषस्यस्य । | ' भपरेशाऽऽहवनीमं समाय चम्पः । वे पुरेणाऽजदप आरसय्यः , (भो, भौ. ५।४।३।५।६।७।८)) वृत्तिः - अहत पक्रमेष्वर्वतिष्वाहूबनीपस्यनम्‌ । एवं चदव } गाईष्वस्य बक्षिजतः परस्तादृगाहुपरयाहूवनीययोरन्तराषठदेशस्य ठवीयोऽणो विमतो वशवा- हेशत्स तथोकः । समीपसपमी चेयम्‌ । वितृ्ीपदेशत्व १अ/्लोकान्तरे देश इष्यः । उक्तं च शुल्व आचार्येणेव-गारहैपत्याहवनीययोरन्तरादपित्(- हिना । माहपत्यागारादृथगेवाऽऽदवनी पस्पाप्यगार करैम्पमित्वश्ैः । ववेरि.- ्बहरत दक्षिणाग्न्पायतनव्‌ । इभा दूतशारा । व बमभ्पोश्िरातेयखवण हषास्य ऽऽपतनम्‌ ।जवसः--भतिचीनां वासमूपिः॥ [ हृषि दिहारकमादिद्िचारः]| अथ साममीर्मासा | + रथैरबमिगायते गाहृपत्य आीयमनि । बामदेव्पमत्रिगावव श्च वाने । इहृदमिगायत भाहबनीय आवीयमाने । यदारबन्वीयमभिगाकते | श्वै- बेम व्येती ककत , (ते. अ. १।१।८)। । मृतमृषटयभ्पतिक्मे तद्धग्ानमुहेन बेदधेयोगः › ( जे.त्‌. ६।३।९ ) । कुवा; -गृण मुरूपभ्यतिकमे गुणोऽङ्कम्‌ । मृषटपं पानं तयोग्प॑ति कमे विरोध अदद्यशवात्‌। पधान यलवदृङ्कस्प मुख्येन पपानेन सङ्गस्य वेदतेयोनः वैषन्धः। ‹ मह्भनि शकेः हतेः ताम गायति । एमे जति गाधिनः ङौरिकस्व १ भरष्योर्जिहिषो जातवेदा तिच , (भप, भौ. ५) ११)। “ रहर गीयमाने बङ्गायह्वये द! (जप. भो, ५1११) ६)। ‹ पायज्ञीपे कषयति ' (आप. भौ. ५।९६।८)१ एति गौ पमौने रफेतदरदन्तीवकोवजायङीये ब, (जकपुर शै, ५ ५।६)! ५ भाधममीर्भांसा। देष मीम्ता-पाुवेदिकमाभानं तस्व सार्वे वारषन्तीयं गापवीरयङ्कक्षपि कभ दरवन्तीयस्प किं सामदेदिकः स्वर उत याकुरवैदिक एवि सदेहः । धान रिधिनिन्धस्य स्वरस्य प्रभगिककक्यतपिक्षितेन पिम्बिदतवःस्रेदूमिषमम्‌ एव स्वरोऽनक्षतया शीतं पतीयमानो युक्त इति पाते पधागधमतवाद्पाञ्चव- ` मेव षडीयः। साङ्क घलाभाने विधिना विभीयदेऽवश्ता शस्यैव यागुर्षदिकत।~ पात्व धर्मः। न चक्तेषवक्रियमाणं तत्ताङ्घस्य कृतं मवति । तेनाङ्गस्योऽप्यतौ मधागधमे (इति बिरुम्बितमदीषिरमि बलीयान्‌ । इदरथा पधानस्येव बेगुण्या- पतेः । सतोऽ्कपरममुष्वष्टयं बामितवा पधानधमं उपादात स्यादिति सिदान्ति- बभर । एवं अङ्घुगुण विरोधे च तादर्थ्यात्‌ ?.इत्यमेन गतपायं स्थात्‌ । न्‌ चोद्‌ा- इरभमपि युक्तम्‌ । वारवन्तीयं गायवीत्यस्पाङ्कविपेरपि याज॒र्बदिकतवारित्पन्थथा स्यार्बतिम्‌ । यस्य मन्भस्य वेदृन्तरे तमाम्नाननुसतिर्वदान्तरे ब विनियोगविषि- रवस्य क्िमृतनिवेदनिबन्धनः स्वरोऽथवा मिनियोगवेद्निबन्धन इति संशयः | बव-उततेः पूवमावित्वा्निबन्धर्मं ए हि स्वरः पथममाविषादयक्ो नान्पो विङम्बितः। नेतदेवम्‌ । न खन्वाम्नानमत्रेण मन््रस्य स्यात्ययोश्यता | तेन क्रिपव इत्येवमतो वकुं न ` हाक्यते । तेन तु करियते मन्व यतर ददे विषी- यते । िध्पायततं नृषां तप्र चपिकषितः स्वरः › । पयोष्यतयाऽध)रितस्व मनस्य स्वरपिकषा। मवति न स्वह्मपावगतिमतेण । तस्मादारन्तीयदिः सामे, नाक्गियमाणत्वादनपेक्षितत्वाच नं वभिन्धनुचेष्टवम्‌ । यजदेन तु किया. जतवत्स्वरपिक्षणाभ्च तद्ीयमुपांश॒तवमेव स्पात्‌ | | | भष भूपस्तवेनोमयश्रति ! [ जे. स्‌. ३।३।९] 1. इत्य कृतहख्बचो- ` वार्तिकरीत्या विनियोगवििबेदनिबन्धनत्वे त श्योतिष्टोमस्य याणुषरिक- विपि तदङ्कमन्रेष॒तनदेदस्रपरिस्तस्य याणु दिकल्वस।भने फृठाभावात्त्न- ` मिद्मन्यत्र बोष्यम्‌ । तद्यथा-आषानमविृत्य सामेदे श्रुतम्‌-“ गतिश रथवरं गाति › इत्यादि । तथा यनुर्वदे भ्रतम्‌-: रथेतरमभिगायते मारहप्य आीयमने ; इायादि । तदतदुभयश्रति, उभयत्र शुयमाणं ' साम भूयस्तत विदिपतीपिपोष्कल्येन हेतुनाऽन्यवरषर विहितमिति निधौर्यम्‌ । सामान्पस्पु-उ स्थानवगमे हि तदरिनियोगविधिनं संभवति । तत्सवरूपावगमथ सामवेद एवेति वेव त्विषिः । यणुदे-“ रथंदरममिगायते गाईपत्य आपीयमाने › इपारि आधामभीरमासा। १९ ह, लामवेदबिहितरथंतरानुवदेन काटान्तरविभिपरमिति न तत्र दिधिः | वत~ भाऽऽधानाङ्गस्थंवरादिसामसुच्चेष्वमेव ! यस्य तु मन्धस्य वेद्येऽपि समाम्ना विनियोगविधिश्रानन्यथासिद्धस्तत्रागप्या विकलः । | ‹ उपवीता बा एतस्याद्रयो भवन्ति यस्पाग्न्यायेये ब्रह्मा सामाभिगायति ? इृतिश्चतिबाक्पं शाबरभाष्ये जे, स. १०८ । ९) इव्यत्रोदाहतम्‌ । पवाद वदत्‌ ) जै. स १:।८।९)। दूरं :-डपवादः-र पवीतेति निन्दा । हदत्‌ । प्रहणाघ्रहणवत्‌ । श्रह्लाऽग्न्यषेपे सामानि शषति, (आष, धौ. ४।६। १७)। मीपांसा-दा. दी. अग्न्याधेये वारवन्त्यादिसामगानं विषाय श्रथते-“न बरहा हामानि गायेत्‌ ! हति । तत सशयः किमयं पतिषेषो नित्ये तामगानमुत प्रतिषेषाथ- मेवेदं विकषशपः सामगानस्येति । तत्र बरह्मणो गानपाण्यमाबादनुबादोऽयं निषे धस्तेन नितं गानम्‌ ।नेवम्‌। अनुवादमत्रस्थाऽऽन्थक्यात्‌ । तस्माद्राननिकेषोऽवम्‌। ज्रह्मषाब्दस्तु ब्रा्मणपरोऽ्मृवादः । अतो मीर्मा्िकमते गानं विकल्प्य इति । स्यामि च ष्छन्दोगानामाचार्यो ठाटयायनः- (सवत ब्रजञेतयपक्रम्य ब्रघमणः कमं पक्न्तेषु यानि वेनमध्वयु्पात्ताति गवत्‌ › इषि । ˆ भिका : रत्ति ब्रह्णणः ‹ दृष्टं चनेन साममानं कामपेयतौत्रामण्योः?( ४) १०। १४) 1 अनेन सामपवदिनां गहे बरह्मणो बेद्गातुरबां गानमिति, आधानपकरणे प्रपञ्चितं बहुधाऽऽचयंणाभ्िस्वामिमिश्च भावितम्‌ मगवानापर्तम्बोऽन्पमुमेवार्थे तरैकसििकृ भिराकतं स्वीय आधानच्रे ‹ बरह्मरन्याषेये समानि गायति › इति लुष्रयांमृव । अवीदतश्च तथेव रब्रदत्तः । कात्ययनोऽपि श्रह्ना वा बेद्तयो- .ाह्‌ › (४।२। ८) ¦ दृति सूत्रेण गानं ब्रह्मण एव सूत्रयति । उपयुहितं चेह वससु ‹ अग्न्यापेये सोवामण्यां च ब्रह्मा सामानि गायति › इति सूषन्तर- रदाद्रद्धिस्ठश्रमवद्धिः ककौचर्विः। कात्यायनोऽपि भृथः-कतुनक्षबेणेव्वादि- षेण सामगानस्येव विकरममाह । अनुमनिरेऽप्पमुमेवार्थं॒बष्वो माध्यकाराः। अपमव निष्कषंः-आपस्तम्बसूजानतारमनृष्ठतणामाभाने ब्रषेव साम गयेत्‌ । वोषायनानां तष््ाता । मीरमासकेसत बौधायनो विरुष्यते । भत एव मीर्माता- चार्यो भगगाद्धेमिनिः-उपवाद्श्व तद्ूदित्यनेन साभगानं दिषलपयाम्‌¶ | अत ब गरवो पािकमीमांसकमतविरोषे विकल्प इत्युषदि दविषः । तमप्पथ प्रति विदान्येकेषः पिति सतरयद्धिरावर्येभङ्गथन्तरेण सूत्रितमिति दहं विशतिमः । _ इति लाममीरमाह | ९ भधानमीमांसा । अथ पवमामेषहिविकारः । त्रीणि हदीशवि निवपति" (वै. ब्रा, १।१।५)। नन वा तसां तद््थतवात्‌ ' (जे, ज्‌, ६।६।१२)। तृभारथः- तासां प्वमानादीषटीनां वदथ॑खादुर्यर्थवदुभनिरिषयर्थम्‌ । वा प~ पक्ष्य वृत्थः पवमानहृ्ीषे सयो निपेतू › (आ, भो. ५। १३) । अनर गीषांप्ा-मापानं पवमानेषयश्च मिथः संनिहिताः तमान्नब्राश्व् किमाधानमिषटङ्गमुत ने । त प्रकरणलादृङ् गतम्‌ । ननु फडवस्तंनिषावफडं तद्म न चेष्टः फरवत्यः। आषानं सफखमप्निनिष्पाद्कतषाऽतो विपरी वाह्मा- गितवम्‌। दरत्थम्‌। ९१ पूथेपक्षवाद्‌। मन्पते-अग्मपोऽतिदे येने्टङ्गमाचानं चानि स .क।रकमवगम्यमानं भकरणादि्चङ्गमृतप्निसंस्कारकतषाऽबवाता दिव दिषश्ष्थं धिष्टीनां तु रिश्वाजेदा न्यायेन फडकृल्पना भवतीति । सिद नवस्तु फएखवद्भिहेः (धत्व दृप्यः फर्वन्तस्तद््थं चाऽऽधान भ्रतिस्ंयोगाप्‌ । इष्य ऽपे +करणिकेम्‌ वक्येन फवद्ग््यङ्गः पकरणदाऽऽभानस्येव फखदतोऽङ्गं मिङ्धायमाना नाक- रप्पफका भवितमहृन्ति । नेव कल्पनया संामथदर्वात्‌ । एतमेव शक्न ° यदि तिवि््यस्तनुयः › (२।१। १८) इत्यन विश्रशो प्प। बहपुर चि~ कराः । एवं मीमांसकमते । आश्रखायनाचाय॑मते सेशिकमेवाऽभ्बानम्‌ । नि हसूअमनसत्य केवितपृणाहुत्यन्तमाधानमित्यधमाभेपयन्वि । प्रषश्र. पथाबलरै द्ाश्कादिषु प्रयोगेषु मीमांसामहे। अव पदमनहृ्दीषि सपो निषिदिषि वैततिरीयनाक्षणमतिक्रामाति । पेत्तिरीयबराक्षणे तु-“ ददशद राकीष्वनुनिद-+ पेत्‌ › इति श्रतम्‌ । बोषायनस्तु-उक्तत्रह्षणं नातिक्रामपि । भव एवाभला+ दिपक्षमिष्टाथ सर्दसूषाण्यालोच्य प्रकटी कुर्महे । हदि बाददिशषद््ीनं रान्तः । इदः परमपि बहूव ममिंखनीयं, परं मन्थरिर्वरमिपोषरम्बषे ॥ न ~ न ^ म =+ = - ण, . ` ` - इत्याधानमीमांसा। भयाऽऽधानपद्धतेः इाद्धिपश्रष्‌ | प्रस्तावना | बम्‌ पङ्कः अष्ृद्धम्‌ ङ्म्‌ म ५४१ रण्डः पिष ` आपस्तम्बसूब्रषए | १ १९. दरि रिषं प्‌ ६ बिभ्रयो विमृधो १७ (4 मक्षे बृढ १ब्‌ १.७ - शड्न्ीष दृडन्बीते इषिहुयप्‌ । ३२ ब्ष्‌ निबषा्ण निगगण्बाणाम्‌ समाप्तमिदं गुद्धिपञ्रम्‌ । १ बत यत्र दृक्षिणादानवस्तावे निष्कयद्ुभ्यमित्यठेखि वव दचदृ्षयं बान्‌- सकस ऊष्म्‌ । पथा-वप्ततरीनिष्कयदरभ्यं ते दद्य इत्य दत्ततरीसे दास्थ्‌ इति । एवं स्थ ।