तत्सहूह्मणे नमः महामनिश्चीमद्यासप्रणीतं

[1

पद्मपुराणम्‌

-तुत्राऽऽदिममादिखण्डं द्वितीयं भूमिखण्डं चेत्येतद्यरूपः भथमो भागः )

तपुस्तकं के° श्री रावसाहेब मण्डरीकेद्युपनामधारिभि दवक्षत्राथ नारायण इयेते पहता परिश्रमेण बेहैतेराणि पस्तकानि मेखयिला सपाटान्तरनिदेशं संशोधितम्‌

एवन्टन्यत्तनक्यतुायासययषकज्यककमतः

तच्च पहादेव चिमणाजी आपटे इत्यनेन पण्यस्यप्छने आनन्दाश्रमसुद्रणाओ्ये

आयसाक्षरैमुद्रयित्वा प्रकाशितम्‌

शालिबाहनश्काम्दाः ८१५

तत्सट्ूह्यणे न". महाम॒निश्रीव्यासप्रणीतं

पदयपुराणम्‌

दे उर ए. ` ` पक

तच्राऽऽदिममादिखण्डम्‌

अथ प्रथमोऽध्यायः

नमामि गोषिन्दपदारविन्दं सदे न्दिरानन्दनपुत्तर्पाल्यम्‌ जगजलनानां हदि संनिविष्टं महाजनेकायनमुत्तमोत्तमम्‌ कदा मुनयः सर्वे ज्वलज्ज्वलनसंनिभाः हिमवद्रासिनः स्वे मुनयो वेदपारगाः त्रकाटज्ञा महात्मानो नानापुण्याश्रमाश्रयाः महेन्द्राद्विरताये चये विन्ध्यनिवासिनः : }ऽ्ुदारण्यनिरताः पुष्करारण्यवासिनः जाम्बुमार्मरता ये [ श्ये सत्यनिवासिनः ` मौरण्यरता ये दण्डकारण्यवासिनः श्रीरैखनिरता ये ] कुरुमेत्रनिवासिनः ' बहवः सशशिप्या मुनयोऽमलाः नैमिषं सपुपायाताः शौनक द्रषटपुत्सुकाः पूजयित्वा विधिवत्तेन ते सुपूजिताः आसनेषु विचित्रेषु ष्यादिषु यथाक्रमम्‌ \ प्रदत्तेषु आसीनास्ते तपोधनाः दृष्णाश्चिताः कथाः पुण्याः परस्परमथाव्रषन्‌ थान्तेषु ततस्तेषां मुनीनां भावितात्मनाम्‌ आजगाम महातेजाः सुतस्तत्र महाद्युतिः धासशिष्यः पुराणज्नो रोमहषणसं्ञकः तान्पणम्य यथान्यायं तेवेैवाभिपूजितः १८ पविष्टं यथायोगं श्ञोनकाद्या महषयः व्यासशिष्यं सुखासीनं सूतं वे रोमहषणम्‌ पपच्छुर्महाभागाः शौनकाश्रास्तपोधनाः ११ ऋपय उचुः [राणिक महाबुद्धे रोमहर्षण सुव्रत त्वत्तः श्रुता महापुण्याः पुरा पौराणिङीः कयाः १२ नितं प्रदत्ताः स्म कथायां सक्षणा हरेः वे पुंसां परो धर्मों यतो भक्तिरधोक्षजे १३

नः पुराणमाचक्ष्व हरिवातांसमन्वितम्‌ हरेरन्यकथा सूत समश्ञानसट्शी स्मृता १४ रिस्तीथैस्रूपेण स्वयं तिति तच्छतम्‌ तीर्थानां पुण्यदातणां नामानि किल कीर्तय १५ एतत्समुत्पन्नं केन वा परिपास्यते कस्िर्टयं समभ्येति जगदेतच्चराचरम्‌ १६ त्राणि कानि पुण्यानि के पूज्याः शिलोचयाः। नयश्च काः पराः पुण्या नृणां पापहराः

एतत्सव महाभाग कथयस्व यथाक्रमम्‌ १७ सूत उवाच--

घु साघु महाभागाः साधु पृष्टं तपोधनाः ते प्रणम्य प्रवक्ष्यामि पुराण पद्मसंजञक्‌

-~~-- ~ ~~~ -~-----

एतश्निहान्तगंतः पाठः ख. ड. च. अ. ठं. इयेतेष्वेव पुस्तकेषु दस्यते

[गी

स. म. "माल्यम्‌ ठ. "मायम्‌ उ. ढ. स्मिन्निलयमः 0 स. ज. मं ब्रह्महं ~

= भहायुनिश्राव्यासपरणीति-- | \ जादलण्ड एतान

1 धाराक्ष्य परमपुरुषं विश्ववेदैकयोनि विद्याधरं विपुलमतिदं बेदवेदान्तवेधम्‌ : ६3 ्श्वच्छान्तं स्वमतिविषयं शुदधितेजोविशालं वेदव्यासं विततयश्षसं सबैदाऽहं नमामि नमो भगवते तस्मै व्यासायामिततेजसे यस्य भसादाद्क्ष्यामि नारायणकथामिमाम्‌ ्रवधष्यामि महापुण्यं पुराणं पद्रसंहितम्‌ सहसरं पश्चपश्वासत्षदभिः खण्डेः समन्वितम्‌ लग्रौऽऽदावादिखण्डं स्याद्ूमिखण्डं ततः परम्‌ ब्रह्मखण्डं तत्पश्चात्ततः पातारखण्डकम्‌ क्रियाखण्डं ततः श्यातमुत्तरं खण्डमन्तिमम्‌ एतदेव महापग्रमुद्धते यन्मयं जात्‌ तदत्तान्ताभ्रयं तस्मात्यभरमित्यच्यते बुधैः एतत्पुराणममलं विष्णमाहाम्धनिमेलम्‌ देवदेवो हरिथदै ब्रह्मणे भोक्तवान्पुरा ब्रह्मा तु नारदायाऽऽह नारदोऽस्महुरो; पुरः व्यासः सरयषुराणानि सेतिहासानि संहिताः अध्यापयामास गुरुमामतिभियमात्मनः तत्तेऽहं संमवक्ष्यामि पुराणमतिदुलंभम्‌ यच्छरत्वा ब्रह्महत्यादिपापेभ्यो मुच्यते नरः सर्वतीर्थाभिषेकं लभते श्रुणुते हि ये; श्रद्धया परया भक्त्या श्रुतमात्रेण युक्तिम्‌ अश्रद्धयाऽपि श्रृणुते लभते पुण्यसंचयम्‌ तस्मात्सवपरयत्नेन पग्मं श्रोजातिथी कुरु तत्राऽऽदिखण्डं ब्ष्यामि पुण्यं पापप्रणाशनम्‌ शृण्वन्तु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः इति श्रीमहापुराणे पाश्र आदिखण्डे प्रथमोऽध्यायः

अथ द्वितीयोऽध्यायः

~~~

सूत उवाच- आदिसगेमहं तावत्कथयामि द्विजोत्तमाः ज्ञायते येन भगवान्परमात्मा सनातनः खृषेषु पलयादृर्ध्वं नाऽऽसीक्किचिद्विजोत्तमाः ब्रह्मसंञ्नमभूदेकं ज्योति सवैकारकम्‌ नित्यं निरञ्जनं शान्तं निगुण नित्यनिमेलम्‌। आनन्दस्य पुरं स्वच्छं यत्काङ्क्षन्ति पुपुश्षवः। सवेगं हवानरूपत्वादनन्तमजमग्ययम्‌ अविनाशि सदार्खच्छमच्युतं व्यापकं महत्‌ सेगैकाटे तु संप्रा ब्गात्वा तं ज्ञानरूपकम्‌ आत्मलीनं विकारं तत्स्ुमुपचक्रमे सस्मात्मधानमुद्धतं ततश्चापि महानभूत्‌ सात्तिको राजसश्चैव तामसश्च तिधा महान्‌ प्रधानत्वेन समरं त्वचा बीजमिवाऽऽतम्‌ वेकारिकस्तेजसथ भ्रतादिशैव तामसः तरिविधोऽयमहंकारो महत्त चादजायत यथा प्रधानेन महान्महता तथाऽऽहतः भूतादिस्तु विकुबाणः शब्दं तन्मात्रं ततः ससज शब्दतन्मात्रादाकाश्ं शब्दलक्षणम्‌ क्दमात्रं तथाऽऽकाशं भूतादिः समादणोत्‌ शब्दमात्रं तथाऽऽकाशं स्पशंमात्रं ससज बलवानमवद्वायुस्तस्य स्पर्शो गुणो मतः आकाशं शब्दमात्रं तु स्परीमात्रं समादणोत्‌ ततो "ायुविकुबाणो रूपमात्रं ससर्ज ज्योतिरत्पद्ते वायोस्तदूषगुणमुच्यते

{ ~~~ ~ =-= जानाना = 0 कान = का क्म ~ 1, गण्य

अदिखण्डे तृतीयोऽध्यायः ] पश्मपुराणम्‌

किमात्रस्तु वे धायू रूपमाजरं समाटृणोत्‌ उ्योतिश्वापि विकुर्वाणं रसमात्र संसभ १३ भषन्ति ततोऽम्भांसि रसमात्राणि तानि तु रसमात्राणि च(म्भांसि रूपमात्रं समाटृणोत्‌॥ १४ कुर्षाणानि चाम्भांसि गन्धमात्रं ससंभिरे तस्माज्नाता मही चेयं सर्वभूतगुणाधिका १५ व्रिश्रातो यतस्तस्पात्तस्य गन्धो गुणो पतः तस्मिस्तस्मिस्तु तन्मात्रासेन तन्मात्रता स्मृता १६ मात्राण्यविशेषाणि विशेषाः क्रमश्नोऽपराः भरततन्मात्रसर्गोऽयमहंकाराच् तामसात्‌ १७ तितस्तु समासेन मुनिवयांस्तपोधनाः तेजसा्नीन्द्ियाण्याहरदैवा वैकारिका दश्च १८ पिदश मनश्राप्र कीतितं त्वचिन्तकेः ज्ञानेन्द्रियाणि पञ्चात्र पञ्च कर्मेन्द्रियाणि १९ नि वक्ष्यामि तेषां कमणि कुलपावनाः श्रवणं त्वकस्ुजिहा नासिका चैव पञ्चमी।।२० दादिज्नानसिवध्यर्थं बुद्धियुक्तानि पश्च वै पायृपस्थं हस्तपादौ कीर्तिता वाक पश्चमी ॥२१ पगौनन्दसिद्धिश्च गत्युक्ती कमम तत्स्मृतम्‌ आकाशवायुतेजांसि सलिलं पृथिवी तथा २२ दादिभिगुणेषिभाः संयुक्ता उत्तरोत्तर; नानावीयाः पृथग्भूतास्ततस्ते संहति विना २९३ क्लुवन्पजाः सष्ुमसमागत्य कृत्खलश्चः समेत्यान्योन्यस॑योगं परस्परमथाऽऽश्रयात्‌ ।॥ २४ संघाः सलशक्षाश्च संभाप्थेक्यमशेषतः पुरुषाधिष्ठितत्वाच प्रधानानुग्रहेण २५ दादयो विशेषान्तादण्डमुत्पादयन्ति ते त्कमेण बिदद्धं तु जलबुगबुदवत्सरखम्‌ २६ [भ्योऽण्डं महाप्राज्ञा इद्धं तवुदकेश्षयम्‌ भराङृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम्‌ २७ 7व्यक्तसखरूपोऽसौ विष्णुषिन्वेश्वरः पभुः ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः २८

दजाण्डमभृत्तस्य जरायुश्च महीधराः गर्भोदकं समुद्राश्च तस्याभून्महदात्मनः २९ द्वद्रीपसमुद्रा्च सज्योतिर्ल्वोकसंग्रहः तस्मिन्नण्डेऽभवत्सवै सदेवासुरमानुषम्‌ ३० ्रादिनिधनस्यैव विष्णोर्नाभेः समुत्थितम्‌ यत्परं तद्धेममण्डमभूच्तीकेशवेच्छया ३१ 7गुणधरो देवः स्वयमेव हरिः परः ब्रह्मरूपं समास्थाय जगत्सष्टं भवतेते ३२ ्े यालयनुयुगं यावर्त्कैल्पविकल्पना नारसिहादिरूपेण रुद्रूपेण संहरेत्‌ ३३ ब्रह्मरूपं विखजन्महात्मा जगत्समस्तं परिपातुमिच्छन

दिरूपं तु श्य पाति बभूव रुद्रो जगदेतदक्तुम्‌ ३४

दति श्रीमहापुरणे पाद्य आदिखण्डे द्वि तीयोऽध्यायः २॥ आदितः शोकानां सम्यङ्ाः-६४

अथ तृतीयोऽध्यायः ऋषय उतुः-- दीनां पवेतानां नामधेयानि सर्वश्च; तथा जनपदानां ये चान्ये भूमिमाभिताः पाणं भरमाणङ्घ पृथिव्याः किर सवतः निखिलेन समाचक्ष्व काननानि सत्तम सृत उवाच- शेमानि महामाङ्ना महाभूतानि संग्रहात्‌ जगतीस्थानि सबाणि समान्यादुर्मनीषिणः ३-

समादृणोत्‌। क. "सजे वै। त" ३. ठ. "मी २० सवदि" क. सिष्यचनबु। कृ. "तू ददिधः दि क, तत्कर्मेण क. “त्कन्धविढन्धना |

महायुनिभ्रीव्यासपरणीत- [ आदिखणं

भूमिरापस्तथा बाधुरभ्रिराकाश्मेव गुणोत्तराणि सर्वाणि तेषां मूमिः प्रधानतः - शब्दः स्पश रूपं रसो गन्धश्च पञ्चमः भूमेरेते गुणाः पोक्ता कषिभिस्तत््वबेदिभिः चत्वारोऽप्सु गुणा विप्रा गन्धस्तत्र विद्यते शब्दः स्पशं रूपं तेजसोऽथ गुणास्चयः दाब्दः स्पश वायोस्तु आकाशे शब्द एव एते पश्च गुणा विपा महाभूतेषु पश्चसु वतन्ते सब॑रोकेषु येषु मृताः भरतिष्टिताः अन्योन्ये नातिवतेन्ते साम्यं भवति वै तदा यदा तु विषमीभावमाग्रि्न्ति परस्परम्‌ तदा देरैेहवन्तो व्यतिरोहान्ति नान्यथा आमुपुव्यौ विनयन्ति जायन्ते चानुपुषैश्चः सर्वाण्यपरिमेयानि तदेषां रूपमेश्वरम्‌ यत्र यत्र हि टश्यन्ते धावन्ति पश्चभोतिकाः तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते अचिन्त्याः खलु ये भावास्तां् तर्केण साधयेत्‌ सदशेन परवक्ष्यामि द्वीपं तु मुनिपुङ्गवाः ॥। परिमण्डलो महाभागा द्वीपोऽसौ चक्रसंस्थितः नदीजक्परिच्छन्नः प्ैतैश्वान्धिसंनिभैः पुरे तरिविधाकारे रम्येज॑नपदे स्तथा दषः पुष्पफलोपेतैः संपन्नो धनधान्यवान्‌ रवणेन समुद्रेण समन्तात्परिवारितः यथा हि पुरुषः परयेदादरशे मुखमात्मनः एवं सुदशनो प्रीपो हश्यते चक्रमण्डलः द्विरंशे पिप्पलस्तस्य द्विरंशे शशो महान्‌ सर्वौषधि समादाय समेतः परिवारितः आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते षय उचुः |

उक्तो यस्य संक्षेपो बुद्धिमन्विधिबच्वया तच्छज्ञश्वासि सर्वस्य विस्तरं सुत नो वद `

यावान्भूम्यवकाशोऽयं दश्यते शशलक्षणे तस्य प्रमाणं परब्रूहि ततो वक्ष्यसि पिप्पटम्‌॥ एवं तेः किल पष्टः सूतो बक्यमथाव्रवीत्‌

सूत उवाच-- प्रागायता महामाज्ञाः षडेते रत्नपवेताः अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ हिमवान्हेमकूटश्च निषधश्च नगोत्तमः नीलश वैदूर्यमयः श्वेतश्च शशिसंनिभः सवैधातुपिनद्धश्च श्ङ्गवानाम पवेतः [*एते वै पर्वता वरिमा; सिद्धचारणसेविताः तेषामन्तरविष्कम्भो योजनानि सहस्रशः तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः वसन्ति तेषु स्वानि नानाजातीनि सर्वशः इदं तु भारतं वर्षं ततो हैमवतं परम्‌ हेमकूटात्परं चेव हरिव परचक्षते दक्षिणेन तु नीलस्य निषधस्योत्तरेण प्रागायतो महाभागा माल्यवान्नाम पर्वतः ] ततः परं माल्यवतः पर्वतो गन्धमादनः परिमण्डलस्तयोम॑ध्ये मेरुः कनकपवेतः आदित्यतरुणाभासो विधूम इव पावकः योजनानां सहस्राणि चतुरशी तिरुच्ितः अधस्ताचतुरशीतिर्योजनानां द्विजोत्तमाः उध्यैमधश्च तिक रोकानादृत्य तिष्ठति तस्य पार्मेप्वमी द्रीपाश्चत्वारः संस्थिता द्विजाः भद्राश्वः केतुमालश्च जम्ब्रीपशच सत्तमाः उत्तराश्चैव रवः कृतपुण्यमतिश्रयाः

विहगः सुमख यस्तु सुपाश्व॑स्याऽऽत्मजः किल। वे विचिन्तयामास सवर्णान्पिक्ष्य वायसान्‌ ;

मेररू्तममध्यानामधमानां पक्षिणाम्‌ अविहेषकरो यस्मात्तस्मादेनं यजाम्यहम्‌ ‡एतज्जिहान्तगतः पाटः ख. ड. च. क्ष. ज. ट. ठ, पुस्तकेभ्यो गृहीतः

सष. ^स्वदारीभिः भ्र. ट. 'स्तान्वित क. “शीतेर्यो

. ~ -- .. ~ -~---~--~ ~~~ -~----*

----- ~~ - ----- = ~ -~~- ----- -----

तृतीयोऽध्यायः | पद्मपुराणम्‌

दित्योऽनुपर्योति सतत॑ ज्योतिषां वरः चन्द्रमाश्च सनक्षत्रो वायुश्रैव प्रदक्षिणः ३३ पवेतो महामाज्ञा दिव्यपुष्पसमन्वितः भवनेराटतः सर्वैनाम्बूनदमयेः शुभैः ` देवगणा विपा गन्धवोयुरराक्षसाः अप्सरोगणसंयुक्ताः शेरे क्रीडन्ति सर्वदा ३५ ` ब्रह्मा रद्र शक्रश्चापि सुरेश्वरः समेत्य विविभैयेकनर्यजन्तेऽनेकदक्षिणैः ३६ वुरुनारदश्रैव विश्वावसरहाहाद्ूहूः अभिगम्यामरशरषठं स्तुवन्ति विविभरैः स्तवैः ३७ पयो महात्मानः कडयपश्च प्रजापतिः तत्र गच्छन्ति भद्रं वः सदा पर्वणि पर्वणि ३८ यैव पधन्युशना काव्यो दैत्यैमहीयते तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः ३९ पत्कुबेरो भगवां शतुर्थं भागमश्चुते ततः कलांश वित्तस्य मनुष्येभ्यः भयच्छति ४० धेत्तस्यान्तरे दिव्यं सवैतुकुसुमेधितम्‌ कणिकारव॑ रम्यं शिाजालसमुचिद्तम्‌ ४१ ` साक्नात्पडुपतिदिव्यभूतेः समाहतः उमासहायो भगवान्रमते भूतभावनः ४२

णकारमयीं माखां बिभदापादरम्बिनीम्‌। त्रिभिर्नेत्रैः कृतोद्योतस्िभिः सूर्येरिबोदितैः ५३ प्रतपसः सिद्धाः सुव्रताः सत्यवादिनः पञ्यन्ति हि दुष्ैततैः शक्यो द्रुं महेऽवरः ४५ शे्स्य शिखरात््षीरधारा द्विजोत्तमाः विदवरूपात्परिमिता भीमनि्घातनिःसखना ४५

परापुण्यतमेसैष्टा गङ्ग भागीरथी श्भा पवन्तीव भवेगेण हदे चन्द्रमसः शमे ४६ | द्युत्पादितः पुण्यः हदः सागरोपमः तां धारयामास तदा दुधेरां पवतेरपि ४७ वधसरस्राणि श्षिरसेव पिनाकधृकः मेरोस्तु पथिमे पार्श्वे केतुमालो द्विजोत्तमाः ४८ बृखण्डे तु तत्रैव महाजनपदो प्रिजाः आगुदैश्षसदसख्राणि वषाणां तत्र सत्तमाः ४९, णंवणीश् नराः क्ियश्ाण्सरसां समाः अनामया वीतशोका नित्यं मुदितमानसाः ५० नन्ते मानवास्तत्र निस्तप्तकनकपभाः गन्धमादनशुङ्गषु कुवेरः सह राक्षसैः ५.१ तोऽप्सरसां संैर्मोदते ग॒द्यकाधिपः गन्धमादनपार्घ्वे तु पुरे दिव्योपपादुकाः ५२ दशसहस्राणि वर्षाणां परमायुषः तत्र छृष्णा नरा विभास्तेजोयुक्ता महाबलाः ५३ पोत्पलपत्राभाः सवः सुभियदशेनाः नीरोत्पखधरं श्वेतं श्वेताद्धेरण्यकं वरम्‌ ।॥ ५४ परावतं विपा नानाजनपदादृतम्‌ धनुषी ते महाभागां देवपेदैकषिणोत्तरे ५५ त्ते मध्यगं तु पञ्च वर्षाणि चैव हि उत्तरोत्तरमेतेभ्यो वर्पमुद्रिच्यते गुणः ॥। ५६ एष्ममाणमारोग्यं धमेतः कामतोऽथेतः समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः ५७ मेपा महाभागाः पवेतेः पृथिवी चिता हेमकूटस्तु सुमहान्केखासो नाम पवतः ५८ वैश्रवणो देवो गुह्यकैः सह मोदते अस्त्युत्तरेण कैखासं मेनाकं प्तं भरति ५९

ण्यशुङ्ः सुमहान्दिव्यो मणिमयो गिरिः। तस्य पार्श्वे महदिव्यं शुभ्रं काश्चनवाटलुकम्‌ विष्णुसरो नापर यत्र राजा भगीरथः दृष्टा भागीरथीं गङ्गामुवास बहुलाः समाः ६! ' मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः ततरष्ठा वु गतः सिद्धे सदसाक्षो महायशाः ६२ [ भूतिपति्य॑त्र सवेखोकेः सनातनः उपास्यते तिग्मतेजा यत्र भूतेः समन्ततः ६३ 7रायणो ब्रह्मा मनुः स्थाणु पञ्चमः तत्र दिव्या त्रिपथगा परथमं तु मतिष्ठिता ६४ खोकादपाक्रान्ता सप्तधा भतिपद्यते वटोदका सा निनी पावनी सरस्वती , ६५

- ~------~--~- ~ --~--~~ --~-+--- --~---* ~= ---~- - ~~~ ~~ - ~ -- ~ 4 ----- =-= ~

१च. ट. चयः क. कृतायोतिन्ने* ख. ज. "गादेव* ख. ज..तत्र ट. यत्र ट. "तै + वकम | { `

पहापुनिश्रीव्यासप्रणीत-- [ आण्ड

प्रभः सर्मभूतानां विभुश्च द्विजसत्तमाः संक्षेपो विस्तरश्रैव कता कारयिता तथा पृथिग्यापस्तथाऽऽकां बायुस्तेजश्च सत्तमाः यज्ञः सवैभूतानामास्यं तस्य हुताशनः. | इति श्रीमहापुराणे पाद्म आदिखण्डे पन्नमोऽध्यायः |

आदितः शोकानां समष्यङ्ाः- १८१

अथ षष्ठोऽध्यायः

ऋषय उचः-- यदिदं भारतं वर्प पुण्यं पुण्यविधायकम्‌ तत्सर्व नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः॥

सूत उवाच-- अत्र ते कीर्मयिष्यामि वर्प भारतमुत्तमम्‌ भियमित्रस्य देवस्य मनोर्वेवस्वतस्य पृथोश्च प्राज्ञ वेण्यस्य तवक्ष्वाकोर्महात्मनः ययातेरम्बरीषस्य मान्धातुनंहुषस्य तथेव पुच॒हन्दस्य कुतरेरोशीनरस्य ऋषभस्य तथैलस्य जगस्य रृपतेस्तथा कुशिकस्य राजर्पेगापेशेव महात्मनः सोमस्य चैव राजर््दिी पस्य तथेत्र अन्पेपां महाभागाः क्षत्रियाणां बलीयसाम्‌ सर्वेषामेव भूतानां भियं भारतमुसमम्‌ ततो वर्षं प्रवक्ष्यामि यथाश्रुतमहो दिजाः महेन्द्रो मलयः सद्यः शुक्तिमारक्षवानपि ¦ तिन्ध्यश्च पारियात्रश्च सतते कुलपवैताः तेषां सहस्रशो विप्राः पर्वेतास्ते समीपतः ॥। अविज्ञाताः सारवन्तो विपुलाश्ित्रसानवः। अन्ये तु ये परिज्नातां हस्वाहस्ोपजीषिनः आयम्लेच्छाश्च धमन्नास्ते मिश्राः पुरुपा द्विजाः नदीं पिवन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्‌ १० गोदावरीं नम॑दां बहुदा महानदीम्‌ शतवं चन्द्रभागां यमुनां महानदीम्‌ '' दपद्रतीं धिपाशां विपाशां स्वच्छवाटकाम्‌ नदीं वेत्रवतीं चव कृष्णां वेणीं निश्नगाम्‌।। १; इरावतीं त्रितस्तां पयोष्णीं देविकामपि बेदस्मरृति वेदक्शिरां त्रिदिवां सिन्धुकाकृपिम्‌ १२ करीपिणीं चित्रवहां त्रिसेनां चव निश्नगाम्‌ गोमतीं प्रूतपापां चन्दनां महानदीम्‌ के(शिकीं त्रिदिवां हया नाचितां रोदितारणीम्‌ रहस्यं शत्म्भां शरं द्विजोत्तमाः १८ चण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा शरावतीं पयोष्णीं भीमां मीमरथीमपि २६ कपवरेरीं वादकं चापि वैीपीं शतमखीमपि नीवारां महितां चापि सुप्रयोगं तथा नदीम्‌ पवित्रां कृणछां सिन्द बाजिनीं पुरूमाछिनीम्‌ पू्रोभिरामां वीरां भीमां मालावतीं तथा १८ पलाशिनीं पापहरां महेदरा पाटलावतीम्‌ करीपषिणीमसिक्नीं कुशवरीरां महानदीम्‌ १५ मरुत्वां प्रवरां मेनां होरां घृतवतीं तथा अनाक्तीमनु्णीं सेव्यां काषी सत्तमाः २८ ' सदावीरामधृष्यां कुशचीरं महानदीम्‌ रथचित्रां ज्योतिरथां विहवामित्रां कपिञ्जलाम्‌ ॥२.: उपेन्द्रां बहुलां चैव कुग्रीरापम्बुवाहिनीम्‌ वैनन्दीं पिञ्ललां वेणां तुङ्गवेगां महानदीम्‌ २: तरिदिशां ृष्णवेगां ताभ्रां कपिखामपि धेनुँ सकामां बद्र हविःखावां महापथाम्‌ २: शिर पिच्छला चैव भारद्राजी निश्नगाम्‌। कौणिकी निश्नगां शोणं बाहदामथ चन्द्रमाम्‌२'

~क 6 ०८ -९ ६) >

©

क. वृषस्य ।२ख.म. म्‌ नवव" ल. ट. 'तादुःखावुःखाप" ड. च. ठ. वाहुदां ट. बहूदां कःजटुका र. माणुका। स. द. चुलु ज. तां ल. ड. च. ज. ठ. हेमं

प्वमध्यायः ] पश्मपुराणम्‌

ठक्च ब$ःशिखां चैव ब्रह्ममेध्यां दृषदरतीम्‌ परोक्षामथ रोही तथा जम्बूनदीमपि २५ दक्षिण्पं तपसां दासीं सामान्यां वरुणामसीम्‌ नीलां धतिकरीं चैव पर्णशां महानदीम्‌।।२६ सरन हेषमां भाषां ब्रह्मेध्यां दृषद्वतीम्‌ एताश्वान्याश्च बहवो महानद्यो द्विजर्षभाः २७ योऽनिरामयां ढृष्णां मन्दगां मन्दवाहिनीम्‌ ब्राह्यणीं महागोरीं इगौमपि सत्तमाः॥ २८ यो+(त्पलां चित्ररथा मलं रोहिणीं तथा मन्दाकिनीं वैतरणीं कोकां चापि महानदीम्‌॥(२९ क्तिमतीमनङ्गं तथेव हषसौत्वयाम्‌ खोरित्यां करतोयां तथैव इषर्कोत्वयाम्‌ ।॥ ३० कुमारीमृषिकुर्यां मारिषां सरस्वतीम्‌ मन्दाकिनीं सपुण्यां चे सर्वा गङ्गां सत्तमाः २१ विश्वस्य मातरः सवाः सवौभैव महाफलाः तथा नद्यः स्वभकाशाः शतशोऽथ सहसक्ञः ३२ इत्येताः सरितो विपाः समाख्याता यथास्मृति अत उर्ध्व जनपदाभिबोध गदतो मम ३३ तत्रेमे ङुरूपाओ्ालाः शार्वमात्रेयजाङ्गलाः शूरसेनाः पुखिन्दाश्च बोधा मारास्तथेव ३४ तस्याः कुशाः सोगन्ध्याः छुन्तयः काशिकोशलाः चेदिमत्स्यकरूषाश्च भोजाःसिन्धुपुखिन्दकाः ३५

उत्तमाश्च दशाण मेकलाशोत्करैः सह पञ्चालाः कोशलाश्चैव नैकपृष्ठयुगंधराः ३६ बोधा मद्राः कलिङ्गाश्च काश्योऽपरकाशयः जठराः कुकुराश्वैव सद शाणाः सुसत्तमाः ३७ कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः शोमन्ता मकाः पुषण्डा विदभा मृपवादिकाः ३८

अहमकाः सोत्तराथैव गोपराष्राः कनीयसः अधिराज्यङुशटराथ मलराष्राश्च केरलाः ३९ माखवा्ोपवास्याश्च वक्रावक्रातपाः शकाः विदेहा मागधाः सम्मा मलजा विजयास्तथा ॥४० अङ्गा वङ्गाः कलिङ्गाश्च यकृ्टोमान एव महाः सुदेष्णाः प्रहादा महिषाः श्षशकास्तथा ॥४१ बाहिका वाटधानाश्च आभीराः कालतोयकाः अपरान्ताः परान्ताथ पङ्लाशर्मचण्डकाः ॥४२

अटवीशेखराथैव मेरुभूताश्च सत्तमाः उपाटृतानुपाटत्ताः सुराः केकयास्तथा ४३ कुटरापरान्ती माहेयाः कक्षाः सामुद्रनिष्क्टाः अन्धाश्च बहवो विपा अन्तगियेस्तयैव ४४ बहिगिर्योऽङ्मलदा मगधा मोँटवायदीः सत्त्वतराः पाद्रषेया भागंवाथ द्विजषभाः ४५

पण्डा भागौः किराताश्च सुदेष्णो भासुरास्तथा शका निषादा निषधास्तथेवाऽऽनतैने तताः ४६

` पणैखाः पूतिमत्स्याश्च कुन्तलाः कुङकास्तथा तीरग्रदाः श्ररसेना ईजिकाः कल्पकारणाः ॥४७ तिरूभागा मसाराथ मधुमत्ताः ककुन्दकाः कारमीराः सिन्धुसोवीरा गान्धारा दश्कास्तथा ४८ अभीसाराः कुढुताश्च सोरिा बाहिकास्तथा दर्वी मालवादवौवातजामरथोर्गाः ४९ श्॑लरहास्तथा विप्राः सदामानः सुमटिकाः बन्धाकरीकषाश्चैव कुखिन्दा गन्धिकास्तथा ५० वानायवो दक्षाः पार्वरोमाणः कुशबिन्दवः काच्छा गोपाटकच्छाश्च जाङ्गलाः कुरूवणैकाः॥॥५१ किराता बबेराः सिद्धा वेदेहास्ताग्ररिपिकाः। ओद्म्टेच्छाः ससेरिन्द्राः पावेतीयाश्र सत्तमाः५२ अथापरे जनपदा दक्षिणा पुनिपुङ्गवाः द्रविडाः केरलाः माच्या पूषिका बामरूषिकाः ५३ कर्णाटका माहिषका विकन्धा मूषिकास्तथा श्षटिकाः कुन्तलाशरैव सोहृदा नलकाननाः ५४ कोकुटकास्तथा चोखाः कोकणा मणि्वींल्वाः समङ्गाः कनकाश्चैव कुकराङ्गारमारिषाः ५५ १८. “न्यां वारणाः ख. ज. शम्‌ २९॥ मक्ति* ख. ज. "साह्वया ज. कायाः ख. ज. स्व-

गैग“ क. गोगन्ता ख. अ. माल्वार्धटाः < ट. सरवोत्तराः। क. “णा मासु" १० ड. क्ष. गाः ४९ अत्वरटास्त ११ ठ. बल्वर* १२ ट. दराः १३ ज. किष्किन्धा ट. विकत्था १४. न.वालकाः एस क;

क्ष. ठ. “वालुकाः स“ |.

|

|

१० पहमनिभ्रीव्यासपणीतं-

ध्वजिन्युत्सवसङ्केतािगमा मास्यसेनयः व्यूढकाः कोरकाः भोष्ठाः सङ्गवेगधरास्तथा ५६ तथैव विन्धरुशिकाः पुलिन्दा वेल्बरैः सहं मालवा मलराशरैव तथैवापरवतंकाः ५७ कुलिन्दाः कालदाश्वैव चण्डकाः कुरटास्तथा पुशलास्तनवालाश्च सतीर्थापूतिखञ्जयाः ५.८ अनिदायाः रिवाटाश्च तपानाः सूतपास्तथा ऋषिकाशच विदा स्तं्नना; परतङ्गकाः ॥५ , उत्तराश्वापरे म्लेच्छा जना हि पूनिपुङ्गवाः जवनाश्र सकाम्बोजा दारुणा म्डेच्छजातयः।।६ ¢; सद्रषृहाः कुलव्याश्र दृणाः पारसिकैः सह तथैव रमणाश्वान्यास्तथा दश्चमानिकाः ॥६ १। षत्रियोपनिवेशाश्च वेश्यशुद्रखानि भुराभीराश्च दरदाः कादमीराः पशुभिः सह ६२. खाण्डीकाश्च तुषाराश्च प्रावा गिरिगहराः। ओंतरेयाः सभरद्राजास्तथेव स्तनपोषकाः ॥६३। द्रोषकाथच कलिङ्गाश्च किरातानां जातयः तोमरा हन्यमानाश्च तथैव करभञ्जकाः ६४ एते चान्ये जनपदाः पराच्योदीच्यास्तथैव उदेशमात्रेण मया देशाः संकीर्तिता द्विजाः

यथागुणबलं वाऽपि त्रिवग॑स्य महाफलम्‌ ६५

इति श्रीमहापुराणे पाद्य आदिखण्डे षष्टोऽध्यायः आदितः श्छोकानां समष्यङ्काः-२४६

अथ सप्तमोऽध्यायः

ऋषय उचुः-- भारतस्यास्य व्॑स्य तथा हैमवतस्य पमाणमायुषः सूत बलं चापि श्रुभाष्ुभम्‌ अनागतमतिक्रान्तं वर्तमानं सत्तम आचक्ष्व नो विस्तरेण हरिवर्ष तथेव मूत उवाच-- चत्वारि भारते वर्षं युगानि मुनिपुङ्गवाः कृतं अता द्वापरं कटिश्च दिजसत्तमाः , पूर्वं कृतयुगं नाम ततखेतायुगं दर्जा तत्पश्वाद्वापरं चाथ तैतस्तिष्यः भवतैते

चत्वारि तु सहस्राणि वर्षाणां मुनिपुङ्गवाः आयुःसंख्या तयुगे संख्याता हि तपोधनाः तथा श्रीणि सहस्राणि त्रेतायामायुषो विदुः दे सदसे द्वापरे तु भुवि तिष्ठन्ति सांमतम्‌ भमाणस्थितिद्यस्ति तिष्ये तु मुनिपुङ्गवाः गभेस्थाश्च भियन्तेऽत्र तथा जाता म्रियन्ति ॥७ महाबला महासत्वाः भह्नारुणसमन्विताः परजायन्ते जाताश्च शतशोऽथ सहखशः दविजाः कृतयुगे विभा बलिनः पियदचनाः परजायन्ते जाताश्च मुनयो वै तपोधनाः महोत्साहा महात्मानो धाभिकाः सत्यवादिनः परियदशां वपुष्मन्तो महावीय धनुधंराः १० वीरा हि युधि जायन्ते क्षत्रियाश्वारुसंमताः तायां क्षत्रियास्तावत्सर्वे वै चक्रवतिनः॥ ११ स्ैवणांश्च जायन्ते सदेव द्रापरे युगे महोत्साहा वीर्यवन्तः परस्परवधैषिणः १२ तेजस ऽन्धेन संयुक्ताः कोधनाः पुरषाः किल। लुन्धाश्चाृतिकाधैव तिष्ये जायन्ति मो द्विजाः १३. ष्या मानस्तथा क्रोधो मायाऽमूया तथेव तिष्ये भवन्ति भूतानां रागो लोभश्च सत्तमाः १४ म~ - ~ ---1-- 2, शद्टियाः समिर” क. “जाः संक्षेपाद्ट्ा* क. तत्र क्षिग्धः प्र क.श्वयेषु मु" क. शः ताहुषयु, १० ट. “सांडदोन ११ क. "रषाह्कितः लु"

; अष्टमोऽध्यायः ] प्पुराणम्‌ पो वसते बिमा द्वापरे युगमध्यंके गुणोत्तरं हैमवतं हरिवर्षं ततः परम्‌ १५

इति श्रीमहापुराणे पाद्य आदिखण्डे सप्तमोऽध्यायः आदितः छोकानां समष्यङाः--२६१

अथाष्टमोऽध्यायः

कषय उचुः-- कः | हवण्डस्त्वया भाक्तो यथावदिह सत्तम विष्कम्भस्य ्हरूहि परिमाणं तु तत्वतः क्ैय प्रमाणं सम्यगच्छिद्रदश्षनः शाकद्वीपं नो ष्रि कुशद्रीपं धािक

रं चेव तत्वेन क्रोशवद्रीपं तयैव सूत उवाच-- "ाः सुबहवो दीपा येरिदं संततं जगत्‌ सप द्रीपान्पवक्ष्यामि श्रुणुत द्विजपुङ्गवाः

शरदश्च सष्टस्राणि योजनानि द्विजोत्तमाः षट्शतानि पृणौनि विष्कम्भो जम्बुपवेतः कणस्य सयुद्रस्य विष्कम्भो द्विगुणः स्मृतः नानाजनपदाकीर्णो मणिविदुमचित्रितः ^ कधातुविचित्रे्च पवैतैरुपशोभितः सिद्धचारणसंकीणः सागरः परिमण्डलः 3 कद्रीपं वक््यामि यथावदिह सत्तमाः शुणुताद्य यथान्यायं बुवतो मम धापिकाः म्बदरीपप्रमाणेन द्विगुणः द्विजष॑भाः विष्कम्मेन महाभागाः सागरोऽपि विभागश्षः॥ रोदो पनिश्ञादूा येन संपरिवारितः तत्र पुण्या जनपदास्तत्र भियते जनः

पत एव हि वुभिक्षं क्षमातेजोयुता हि ते 7कद्रीपस्य संक्षेपो यथावन्युनिसत्तमाः उक्त एष महाभागाः किमन्यत्कथयामि वः १०

ऋषय उ.चुः--

7कद्वीपस्य संक्षेपो यथावदिह धाभिक उक्तस्त्वया महाभाश्न विस्तरं श्रहि तत्वतः ११ सूत उवाच--

येव पवता विभाः सप्तात्र मणिपताः रत्नाकरास्तथा नवस्तेषां नामानि वर्णये १२

तीव गुणवस्सर्वं त्वं पृच्छथ धार्मिकाः देविगन्धर्वयुतः प्रथमो मेरुरुच्यते १३

गायतो महाभागा मलयो नाम पवतः | ततो मेधाः प्रबतेन्ते भवषेन्ति सवशः १४

तः परेण मुनयो जलधारो महागिरिः ततो नित्यमुपादत्ते वासवः परमं जलम्‌ १५

तो वर्षं परभवति वषांकाे द्विजोत्तमाः उचै शिरी रेषतको यत्र नित्यं पतिष्टितम्‌ १६

वती दिवि नक्षत्रं पितामहङृतावधिः उत्तरेण तु विपन्द्राः इयामो नाम महागिरिः २७

वमेघमभः भांदयुः भ्रीमानुज्ज्वखविग्रहः येत्र श्यामत्वमापन्नाः प्रजा मुदितमानसाः १८ ऋषय उचुः--

[पहान्संशयोऽस्माकं प्राप्तोऽयं सूत यस्तथा(?)। प्रजाः कथं सूत सम्यक्संमाप्राः श्यामताप्रिह १९ सूत उवाच-

ष्वेव महाप्राज्ञा दीपेषु युनिपुङ्गवाः गौरः कृष्णश्च पतगो त(गस्त)योषैणौन्तरे दिनार.॥ 2

ढ्‌. ठ. “ध्यगे गु"। ठ. “भबृदरीपस्त्व" खल. भ. जलदो क. प्रभवन्ति क, ऋतुः.4; 2.8}

१२ पमहापुनिश्रीव्यासप्रणीत- [ आदिलण्डे-

श्यामो यस्मात्महृतो बै तस्माच्छामगिरिः स्यतः ततः परं पुनिश्रष्ठा श्गशेलो महोदयः २१ केशरी केशरयुतो यतो वातः भरवतेते तेषां योजनविष्कम्भो द्विगुणः भरविभागक्षः || = २२. वषाण तेषु विन्द्रः समोक्तानि मनीषिभिः महामेरपहाकाशा जलदः कुयुदोत्तरः २३. जलधारो महामाङ्गाः संदमार इति स्णृतः। रेवतस्य तु कोमारः श्यामस्य मणिकाञ्जनः २४ केरस्याय मोदाकी परेण तु महौन्युमान्‌ परिवारय तु षिेन्द्रा द्ध्य हखत्वमेव २५ जम्बृद्रीपेन संख्यातस्तस्य मध्ये महादुमः शाको नाम पहापाङ्गाः प्रजास्तस्य सहाठुगाः २६ तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः तत्न गच्छन्ति सिद्धाश्च चारणा दैवतानि २७ धािकाश्च प्रजाः सवौशत्वारस्तत्र सत्तमाः वणः स्वकमेनिरता स्तेनोऽत्र दृश्यते २८ दीधयुषो महामाङ्ना जराृत्युविवाभिताः प्रजास्तत्र विवधन्ते वषौखिव समुद्रगाः २९ | नयः पुण्यजलास्तत्र गङ्गा बहुधा गता सुकुमारी कुमारी सीता शहिवोदका तथा ३० म्टानदी भो विपास्तथा माणिजखा नदी इक्षुवधेनिका चैव नदी मुनिवराः स्मृतां ३१ ततः भत्ताः पुण्योदा नदः परमशोभनाः सहस्राणां शतान्येव यतो बषंति वासवः ३२ तासां नामधेयानि परिमाणं तथेव शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्राः २२ ततः पुण्या जनपदाश्वत्वारो ोकविष्ुताः मृगाश्च मशकाथैव मानसा मटकास्तथा ३४ गाथ ब्रह्मभूयिष्ठाः खक्मनिरता द्विजाः मशकेषु तु राजन्या धार्भिकाः सवैकामदाः ३५

मानसाश्च महाभागा वेश्यधर्मोपजीषिनः स्ैकामसमायुक्ताः शुरा धर्माथनिथिताः॥ २६ द्रास्तु मटका नित्यं पुरुषा धमेशीखिनः तत्र राजा विगेन््रा दण्डो दण्डिकाः स्मधर्मेणेव धर्मन्ास्ते रक्षन्ति परस्परम्‌ ३७ एतावदेव शक्यं तु तत्र दीपे भरभाषितुम्‌ एतदेव श्रोतव्यं शाकद्रीपे महाजसि ३८

इति श्रीमहापुराणे पाश्च आदिखण्डेऽशटमोऽध्यायः आदितः शोकानां समण्यङ्ञाः- २९९ अथ नवमोऽध्यायः

~ = = ~~ ~~ न~~

मूत उवाच--

उत्तरेषु भो विपरा द्वीपेषु श्रूयते कथा एवं तत्र महाभागा अवतस्तननिवोधत धृततोयः समुदरोऽत्र दधिमण्डोदकोऽपरः सुरोदः सागरभैव तथाऽन्यो दुग्धसागरः परस्परेण द्विगुणाः सरवे द्वीपा द्विजषभाः पवेताश्च महाप्राज्ञाः समुद्रैः परिवारिताः गौरस्तु मध्यमे दीपे गिरिर्मनःशचिलो महान्‌ पर्वतः पिमे ष्णो नारायणसखो द्विजाः तत्र रत्नानि दिव्यानि स्वयं रक्षति केदावः प्रसम्नश्वाभवत्तत्र परजानां व्यदधास्सुखम्‌ हरदीप कुक्ञस्सम्भो मध्ये जनपदस्य संपूज्यते शारमरिश दीपे श्ारमखिके द्विजाः क्रौश्द्रीपे महाक्रौश्चो गिरी रत्नचयाकरः संपूज्यते भो विबेन्द्राश्वातुर्रण्येन नित्यदा गोमन्तः पवतो विपाः सुमहान्सवेधातुकः यत्र निय निवसति भ्रीमान्कमललोचनः

बश. म. कुसुमार ट. कद्ध म. मर रद मुना २९. न्तन पनः इग्दुन पड्म ३८. "सत्र स" क. रिवोलकरा | क्ष. शिवासुङा। स.म्‌. "ता 9. तजान्याश्च पु

@ ^ 6, च्ल -५४ ९१) „~

नवमोऽध्यायः ] पद्मपुराणम्‌ १३

मोक्षिभिः संगतो 4.१.०५. भरभुनारायणो हरिः शरद्वीपे तु विमेन्द्राः पवतो बिदुमै्चितः सुनामा सुदुध॑र्षो हेमपवेतः चुतिमान्नाम विमेन्दरास्तृतीयः मुदो गिरिः १०

चतुर्थः पुष्पवालाम पञ्चमस्तु श्शेशयः षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ११ तेषामन्तरविष्कम्भो द्विगुणः पवेभागश्ञः ओद्धिदं पथमं वर्षं द्वितीयं रेणुमण्डलम्‌ १२ तृतीयं सुरथं नाम चतुर्थं स्वनं स्मृतम्‌ ध्रतिमत्पञ्चमं वध षष्ठं वर्षं पभाकरम्‌ १३ सप्तमं कापिलं वर्च सेते वषलम्बकाः एतेषु दे बगन्धवौः भजा मुदिता द्विजाः

विहरन्ति रमन्ते तेषु त्रियते जनः १४ तेषु दस्यवः सन्ति स्टेच्छजात्योऽपि वा द्विजाः गौरः भायो जनः सर्वैः सुखुमारश्च सत्तमाः १५ अनिषशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुङ्गवाः यथाश्रुतं महापाज्ञा वण्यते शृणुत द्विजाः १६

क्रौशदरीपे महाभागाः कोशो नाम महागिरिः कोश्चात्परो वामनको वामनादन्धकारकः १७ अन्धकारात्परो विभा मैनाकः पवैतोत्तमः मेनाकात्परतो विभा गोविन्दो गिरिरुत्तमः १८ [ऋगोविन्दात्परतशैव पृण्डरीको महागिरिः। पण्डरीकात्परश्चापि भोच्यते दुन्दुभिस्वनः] १९ पुरस्ताद्िगणस्तेषां विष्कम्भो मुनिपुङ्गवाः दे शांस्तत्र परवक्ष्यामि तन्मे निगदतः शुणु २० क्रौञ्चस्य इुश्चलो देशो वामनस्य मनोनुगः मनोनुगात्परो देश उष्णो नाम तपोधनाः २१ उष्णात्परः प्रावरकः प्रावरादन्धकारकः अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः २२ मुनिदेश्चात्परभैव भोच्यते वुन्दुभिस्वनः। सिद्ध चारणसंकीर्णो गौरः पायो जनः स्मृतः २३ एते देशाः समाख्याता देवगन्धवैसेविताः पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान्‌ २४ तत्र नित्यं प्रसरति स्वथं देवः परजापतिः पयुंपासन्ति ते नित्यं देवाः सर्वे महषयः २५ वाग्भिर्मनोनुद्धलाभिः पूजयन्तो द्विजोत्तमाः जम्बद्रीपात्मवरतन्ते रत्नानि विविधानि च॒ रद

द्वीपेषु तेषु सर्वेषु परजानां मुनिसत्तमाः विप्राणां बरह्मचर्येण सत्येन दमेन २.७ आरोग्यायुष्ममाणाभ्यां दिगुणं द्विगुणं ततः एते जनपदा विमा द्वीपेषु तेषु सत्तमाः

उक्ता जनपदा येषु धर्मश्चेकः परवतेते २८ ईंभ्वरोग दण्डमुद्यम्य स्वयमेव प्रजापतिः द्रीपानेतान्मुनिवराररक्षं स्तिष्ठति सर्वदा २९

राजा रिवो विभाः पितास पितामहः। गोपायति द्विजश्रेष्ठाः परजाः सद्विजपण्डिताः ३० भोजनमत्र विमेन्द्राः परजाः स्वयमुपस्थितम्‌ सिद्धमेव महाभागा युञ्जते तद्धि नित्यदा ३१ ततः परं महाशेलो दश्यते लोकसंस्थितिः चतुरखो महापाज्नाः सवैतःपरिमण्डटः ३२ तन्न तिष्ठन्ति विमेन्द्राश्चत्वारो लोकसंमताः दिग्गजा हि मुनिश्रेष्ठा वामनेरावतादयः॥ ३३ सुपतीकस्तथा विमाः भभिन्नकरटामुखाः तस्याहं परिमाणं तु संख्यातुमिहोत्सहे ३४ प्िसंख्यातः नित्यं हि ति्यगध्वमधस्तथा तत्र वै वायवो वान्ति दिरभ्यः सवोभ्य एव ।॥ ३५ असंबन्धा युनिश्रष्ठास्तानिग्रहणन्ति ते गजाः पुष्करैः पद्मसंकारोविकषेन्ति महापभेः॥ ३६ शतधा पुनरेवाऽऽश्च ते तान्मुश्वन्ति नित्यश्ञः। श्वसद्धिभुंखनासाभ्यां दिग्गजेरिव मारुता; ३७

#+ एतश्विहान्तगंतः पाठः पुस्तकयोरेव टश्यते

ख. .म शेरकः ष" ख. अ. "य॑ वेणु" ख. ढः. स. म. ठ. जवनं सख. म.“ षेभावका ५न्ख. डः, मि नामतस्ततन्निबोधत क्री*। क. “रं समा नाम दइ"

आगच्छन्ति दिजभरेष्ठास्ततर तिष्ठन्ति षै पनाः। यथोदिष्टं मया पोक्तं सनिर्माणमिदं जगत्‌ भुत्वेदं पृथिबीमानं पुण्यदं मनोनुगम्‌ श्रीमांस्तरति विमेन्द्राः सिद्धाथः साधुसंमतः आयुर्बलं कीतिश्च तस्य तेजश्च बधते यः श्रुणोति समाख्यानं पर्वणीदं धतव्रतः प्रीयन्ते पितरस्तस्य तथेव पितामहाः इति श्रीमहापुराणे पाश्च आदिखण्डे नवमोऽध्यायः आदितः शछाकानां समण्यङ्ाः- २२९

अथ ददमोऽध्यायः

ऋषय उचुः- | पृथिव्या हि परिमाणं संस्थानं सरितस्तथा त्वत्तः धुत्वा महाभाग अमृतं पीतमेव च| ततर भुमो तीथांनि पावनानीति नः भरुतम्‌ आचक्ष्व तानि सर्वाणि यथाफलकराणि सविशेषं महापाह्न श्रोतुमिच्छामहे तव सूत उवाच-- |

धन्ये पुण्यं महाख्यानं पृष्ठमेव तपोधनाः यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम्‌ पुरातन भ्वक्ष्यामि देवर्भेनीरदस्य हि युपिष्िरेण संवादं शृणुत द्विजसत्तमाः हृतराञ्याः पाण्डुपुत्रा वने तस्मिन्महारथाः निवसन्ति महाभागा द्रोपद्या सह पाण्डवाः अथापरयन्महात्मानं देवर्षि तत्र नारदम्‌ दीप्यमानं भिया ब्राह्या दीप्ताधिसमतेजसम्‌ तैः परितः श्रीमान्ध्रातभिः कुरुनन्दनः दिवि भाति हि दीप्ोजा देवैरिव शतक्रतुः यथा देवान्सावित्री याज्ञसेनी तथा पतीन्‌ जहौ धमतः पाथौन्मेरमरकपरभा यथा प्रतिशृह् ततः पृजां नारदो भगवादृषिः आश्वासयद्धम॑पुत्र युक्त रूपप्रियेण

उवाच महात्मानं धर्मराजं युधिष्ठिरम्‌ श्रहि धमधतां शरेष्ठ कि पार्यं किंदैदामिते अथ धर्मतो राजा प्रणम्य भरातृभिः सह उवाच प्रीञ्जलिर्बाक्यं नारदं देवसंमितम्‌ त्वयि तुष्टे महाभाग सवैलोकाभिपूजिते कृतमित्येवमन्ये हि प्रसादात्तव सुव्रत ^ यदि त्याऽनुग्राद्योऽस्मि भातमिः सहितोऽनघ संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेलमहीभि श्रदक्षिणां यः कुरुते पृथिवीं तीथेतत्परः किं फलं तस्य कार्स्येन तद्रह्यन्वक्तुमहेसि

नारद उवाच-

णु राजम्नवहितो दिरीयेन यथा पुरा वसिष्ठस्य सकाशाद सवैमेतदुपशचुतम्‌ पुरा भागीरथीषीरे दिरीषो राजसत्तमः धर्म्यं वतं समास्थाय न्यवसन्मुमिवत्तदा मे देशे महाराज पुण्ये देवपधिपूजिते गङ्गाद्वारे महातेजा देवगन्धर्वसेविते तत पितृस्तपयामास देवांश्च परमयुतिः ऋषीं तपैयामास विधिद्ेन कर्मणा कस्यचिस्वथ कारस्य जपन्नेव महामनाः ददर भूतस॑काशं वसिष्ठमृषिगुत्तमम्‌ , परो तं दृटा दीप्यमानमिव भिया महषमतुलं रेभे विस्मयं परमं ययौ

१ख.म. न्नंपरि'। स्न. स्पृष्टं प्र ड. वदामि। क. प्राज्ञं निर्वा

- ११ एकादशोऽध्यायः ] पद्मपुराणम्‌

उपस्थितं महाराज पूजयामास भारत हि धर्मभृतां श्रेष्ठो विधिच्ेन कमणा शिरसा चाध्यमादाय शुचिः प्रयतमानसः नाम संकीर्तयामास तस्मिन््रह्मपिसत्तमे दिलीपोऽं तु भद्रं ते दासोऽस्मि तव सुव्रत तव संदश्नादेव पुक्तोऽहं स्ैकिस्विषैः एवयुक्ला महाराज दिीपो द्विपदां वरः वाग्यतः प्राञ्लिर्भूवा तृष्णीमासीधधिष्ठिर तं ृषटरा नियमेनाथ खाध्यायेन कषितम्‌ दिरीषं ठृपतिम्ेषठं निः भरीतमनी ऽभवत्‌

इति श्रीमहापुराणे पाश्र आदिखण्डे दशमोऽध्यायः १० आदितः शछोकानां समश्यङ्ाः--३६४

~~ ------

अथैकादशोऽध्यायः

वसिष्ठ उवाच- अनेन तवे धर्मज प्रश्रयेण दमेन सत्येन महाभाग तुष्टोऽस्मि तव सर्म्ः यस्येशशस्ते धर्मोऽयं पितरस्तारितास्त्वया तेन पदयसि मां पृत्र याञ्यश्चासि पमानप परीतिम वधते तेऽद् ्रूहि किं करवाणि ते यद्र्यसि नरश्रेष्ठ तस्य दाताऽस्मि तेऽनघ दिलीप उवाच॑-- प्रीते खयि वसिष्ठा स्वैलोकामिपूजिते कृतमिदेव मन्ये हि यदहं पृष्टवान्पभुम्‌ यदि त्वहमनुग्राहमस्तव धर्मभृतां बर पश्यामि हृत्स्छं संदेहं तन्मे बकतुमहसि अस्ति मे भगवन्कधित्तीर्थेभ्यो धमसंशयः तदहं श्रोतुमिच्छामि पृथक्संकीर्तनं त्वया प्रदक्षिणां यः पृथिवीं करोति द्विजसत्तम किं फलं तस्य विपर्षं तन्मे प्रहि तपोधन वसिष्ठ उवाच- कथयिष्यामि तदहमृषीणां यत्परायणम्‌ तदेकाग्रमनास्तात णु तीय षु यत्फलम्‌ यस्य हस्तो पादौ मनश्चैव सुसंयतम्‌ विद्रा तपश्च कीतिश्च ती्थफलमश्ुते भतिग्रहादुपात्त संतुष्टो नियतः शुचिः अहेकारनित्तश् तीयंफलमश्ते अकल्किको निराहारोऽलन्धाहारो जितेन्द्रियः विमुक्तः सर्वदोपै्यः तीर्थफरमश्ते अक्रोधनश्च राजेन्द्र सत्यश्षीलो दृदव्रतः आत्मोपमश्च भूतेषु तीर्थफलमश्वते ऋषिभिः क्रतषः भोक्ता वेदेष्वपि यथाक्रमम्‌ फलँ चैव यथातच्ं परेत्य वेह सवशः ते शक्या दरिद्रेण धैह्नाः प्राक महीपते बषूपकरणा यज्ञा नानासंभारविस्तराः पराप्यते पाथिषेरेते समृद्धौ नरः चित्‌ नि्धनेनैरगणेरेकात्मभिरसाधनेः यो दरिद्रैरपि विधिः शक्यः पापं जनेश्वर तुल्यो यद्फलेः पुण्यैस्तं निबोध महीपते ऋषीणां परमं गु्णमिदं धर्मथृतां वर तीथाभिगमनं पुण्यं यद्गरपि विशिष्यते तीथौमिगमनेन अदला काञ्चने गाश्च दरिद्रो नाम जायते

अशष्टोमादिभिरयदैरिष्टा विपुखदक्षिणैः तत्फलमवामोति तीथौभिगमनेन यत्‌

# संधिरार्षः

"कक्कर गरिरिरिीषिषिषिििषयपं

४. इ. भ्व--वेदयेदाङ़तत्त्वज्ञ स* क्ष.“ रो जिताहा* क. यज्ञं ।४ ख. म. 'पोष्य त्रिस'

१६ पहामुनिश्रीष्यासपणीतं- [ अदिखण्डे-

वृलोके देवलोकस्य तीर्थ भरलोक्यविभुतम्‌ पुष्करं तीथैपासाश् देषदेवसमो भवेत्‌ २० दक्ष कोटिसहस्राणि तीर्थानां बै महीपते सांनिध्यं पुष्करे येषां त्रिसंध्यं सूयंवंश्नज।॥ २१ आदित्या वसवो रद्राः साध्याश्च समरुद्रणाः गन्धवौप्सरसैव तत्र संनिहिताः प्रभो २२ यप्र देवास्तपस्तप्त्वा दैत्या ब्रह्मषैयस्तथा दिव्ययोगा महाराज पण्येन महता द्विजाः २३ मनसाऽप्यभिकामस्य पुष्कराणि मनीषिणः पुनन्ति सवेषापानि नाकपृष्ठे पूज्यते २४

असिस्तीर्थे पहाभाग नित्यमेव पितामहः उवास परमधीतो देवदानवसंमतः २५ पुष्करेषु महाभाग देवाः स्िपुरोगमाः सिद्धि परमिकां पराप्ताः पुण्येन महताऽन्विताः २९ तत्राभिषेकं यः कुयांतिपत्देवा्च॑ने रतः अश्वमेधादङगुणं भवदन्ति मनीषिणः २७

अप्येकं भोजयेद्विभं पुष्करारण्यमाशरितः तेनाऽऽभ्रोल्यजिताडिकान्त्रह्मणः सदने स्थितान्‌ २.८ सायै प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः उपस्पृष्टं भवेत्तेन सवतीरथेषु पाथिव २९ जन्भति यत्पापं सिया वा पुरुषस्य वा पुष्करे गतमात्रस्य सवमेव प्रणश्यति ३० यथा सुराणां सर्वेषामादिस्तु मधुसूदनः तथैव पुष्करं राजंस्तीथानामादिरुच्यते ३१ इष्टा द्वादश वर्षाणि पुष्करे नियतः शुचिः क्रतून्स्वानवाभ्नोति ब्रह्मलोकं गछति ।॥ ३२ यस्तु वर्षदातं पणं पनिहोतरमुपाचरेत्‌ कातिकीं वा वसेदेकां पुष्करे सममेव तत्‌ ॥१ ३३ वुष्करं पुष्करं गन्तु दुष्करं पुष्करे तपः दुष्करं पुष्करे दानं वस्तु चैव सुदुष्करम्‌ ३४ जरीणि शङ्गाणि शुभ्राणि त्रीणि प्रसरवणानि च। पुष्कराण्यादितीानि विभ्स्तत्र कारणम्‌ २५ उष्टा वादश्च बषौणि नियतो नियताशनः भुक्तः सैपापेभ्यः सवक्रतुफलं लभेत्‌ ३६ इति श्रीमहापुराणे पाद्म आदिखण्डे पुष्करतीथेमाहात्म्यवणनं नामैकादशोऽध्यायः ११ आदितः शोकानां समश्यङ्काः-- ४००

अथ द्वादशोऽध्यायः

बसिष्र उवाच-

प्दक्षिणमुपाटतो जम्बूमागं समाविशेत्‌ जम्बूमागं समाविश्य पित्ददपिपूजितम्‌ अश्रमेधमवाभ्रोति विष्णरोकं गच्छति तत्रोष्य रजनीः पञ्च धे काठेऽशरुवस्नरः दुगतिमवाभोति सिद्धि चाऽऽमोत्यनु्तमाम्‌ जम्बूमागौदुपाटत्तो गच्छेषुष्टणिकाश्रमम्‌ दुगैतिमवाभोति ` खगखोके पूज्यते अगस्त्याभ्रममासाय् पिदेवाने रतः त्रिरात्रोपोषितो राजममिष्टोमफलं लभेद्‌ शाकटत्तिः फठेवोऽपि कौमारं विन्दते परम्‌ कन्याभमं समासा श्रीपष्टं लोकपूजितम्‌ धर्मारण्यं हि ततपुण्यमाद्ं पायथिवम यत्र पविष्माम्नो वै पापेभ्यो विषमुच्यते अर्चयित्वा पितन्देवाभियतो नियताशनः सवैकामसमृद्धस्य यहस्य फलमभूते परदक्षिणं ततः ला ययातिपतनं व्रजेत्‌ हयमेधस्य यङ्गस्य फलं पाप्नोति तत्र बै महाकालं ततो गच्छेभियतो नियताशनः कोटितीयमुपस्पृहय हयमेधफलं रमेत्‌

सष. पष्टकालकिमिवाभ्न। ट. षष्टिका क्षमी नरः क्ष, "-्छेततन्दुलि" ट. “च्छेदुरालका" ख. भ. 'चछेषुण्ड- णिका ज्ञ. स. प्रीजुषठं।

¢ @ ०८ -ॐ ६१ ==. ,

१३ श्रयोदशोऽध्यायः ] पद्मपुराणम्‌ १७ ततो गच्छेत धर्मज्ञः स्थानं तीर्थमुमापतेः नाश्ना भद्रवटं नाम तरिषु लोकेषु विशुवम्‌ २०

तत्राभिगम्य वीश्ानं गोसहस्रफलं लमेत्‌ महादेवभसादाञ्च गाणपत्यमवाङ्यात्‌ ११ समूद्धमसपत्नं तु भरिया युक्तं नरोत्तम नमैदां तु समासाद्य नदीं तरैोक्यग्रिुताम्‌ तपयिला पिन्तृदेवानग्िष्टोमफलं लभेत्‌ १२

इति श्रीमहापुरणे पाश्र आदिखण्डे द्रादद्योऽध्यायः १२ आदितः शोकानां सम्ङ्ाः--४१२

--~-~ ~ -_

अथ त्रयोदशोऽध्यायः

युधिष्ठिर उवाच-- वसिष्ठेन दिरीपाय कथितं तीथंमुत्तमम्‌ नमेदेति विख्यातं पापपव॑तदारणम्‌ भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद नमेदायाश्र माहात्म्यं बसिष्ठोक्तं द्विजोत्तम कथमेषा महापुण्या नदी सर्वत्र विश्रुता नम॑दा नाम विख्याता तन्मम प्रहि नारद नारद उवाच-- न्दा सरितां श्रेष्ठा सवेपापपरणाशिनी तारयेत्तवभूतानि स्थावराणि चराणि नर्मदायास्तु माहात्म्यं बसिष्ठोक्तं मया श्चुतम्‌ तदेताद्धि महाराज सर्व हि कथयामिते॥ पण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ग्रामे वा यदि बाऽरण्ये पुण्या सवत्र नम॑दा ५9 1८4

-@# 8) -छ

त्रिभिः सारसखतं तोयं सप्ताहेन तु यामुनम्‌ सद्यः पुनाति गाङ्गेयं दशनादेव नामंदम्‌ करिङ्गदेशे पश्चार्धे पवेतेऽमरकण्टके पुण्या त्रिषु लोकेषु रमणीया मनोरमा सदेवासुरगन्धवौ ऋषयश्च तपोधनाः तपस्तप्त्वा महाराज सिद्धि परमां गताः तत्र स्लात्वा महाराज नियमस्थो जितेन्द्रियः उपोष्य रजनीमेकां कानां तारयेच्छतम्‌ १० जनेश्वरे नरः स्रात्ा पिण्डं दा यथाश्रिधि पितरस्तस्य तृप्यन्ति यावद्‌ाभृतसंपुवम्‌ ११

पर्वतस्य समन्तात्त रुद्रकोटिः प्रतिष्ठिता सानं यः कुरुते तत्र गन्धमाल्यानुलेषनम्‌ १२ भ्रीतस्तस्य भवेत्सर्वो सुद्रकोटिन संशयः पवते पधिमस्यान्ते स्वयं देवो महेश्वरः १३ तत्र स्रात्वा शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः पितृकार्यं तु कुवीत प्रिधिदैन कमेणा १४ तिरोदकेन तत्रैव तपेयेतिपतृदेवताः आसप्तमं कुलं तस्य स्वर्गे तिष्ठति पाण्डव १५ पष्टिविषसदस्राणि स्वगेरोके महीयते अप्सरोगणसंकीर्णो दिग्यस्रीपरिवारितः १६ दिव्यगन्धानुलिक््च दिव्यालङ्कारभूषितः ततः खगोत्परि्रो जायते विपु कुले धनवान्दानशीरश्च धामिकभचैव जायते १७ पुनः स्मरति तत्ती्थं गमनं तत्र क्ते तारयिता कुखान्सप्र रुद्रलोकं गच्छति १८ योजनानां शतं साग्रं श्रयते सरितोत्तमा विस्तारेण तु राजेन्दर योजनद्रयमन्तरम्‌ १९ पष्टिसीयेसहस्राणि षष्टिः कोय्यस्तमैव पर्वतस्य समन्तात्तु तिष्न्त्यमरकण्टक २०

बरह्मचारी शृचिरभूतवा भितक्रोपो जितेन्द्रियः सर्ैहिसानिदटश्च सवेभूतदिति रतः = २१ एतं सवैसमाचारः षनपालानािजत्‌। तसय पण्यफलं राजनदणुष्वावदितो हि =; २१

~~~:

१ख. स. शद्रकामः सफलं धि।२ख. अज. कुलरतं

१८ महामुनिश्रीव्यासमणीतं- [ आदिखण्डे-

षतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव अप्सरोगणसंकीर्णे दिष्यद्वीपरिवारिते २३ दिग्यगन्धानुलिपतश्च दिष्याछंकारभूषितः क्रीडते देवलोके तु दैवतैः सह मोदते २४ ततः स्वगात्परिश्रष्ठो राजा भवति षीयेवान्‌ ग्रै लभतेऽसौ वै नानात्नविभूषितम्‌ २५ स्तम्भै्मणिमयैदिव्येवंजवेद्‌ य॑भूषितैः आशेखसहितं दिव्यं दासीदाससमन्वितम्‌ २६

म्तमातङ्गब्दैश्च हयानां हेषितेन क्षभ्यते तस्य तदहारमिन्द्रस्य भवनं यथा २७ राजराजेश्वरः श्रीमयन्पेस्रीजनवल्लभः तस्मिन्एह उषित्वा तु क्रीडाभोगसमन्वितः

जीवेद्रषेशतं साग्रं सर्वैरोगपिवजितः 8 २८ एवं भोगो भवेत्तस्य यो मृतोऽमरकण्टके अग्निपरवेशेऽथ जरे तथा चैव अनाशने २९

अनिवतिका गतिस्तस्य पेतस्याम्बर यथा पतनं पतते यस्तु मान (वो) मानवाधिप ° कन्याद्गीणि सहस्राणि एकेकस्यापि चापरे तिष्ठन्ति भवने तस्य पेषणं पराथयन्ति र१

दिव्यभोगसमुत्पननः क्रीडते कारमक्षयम्‌ पृथिव्यामासमुद्रायाभीदश्ो नेव जायते ३२ ईदृदोऽयं नरश्रेष्ठ पवते खरकण्टके कोटितीर्थं तु विङञयं पर्वतस्य तु पश्चिमे १३ रद्र जारेश्वरो नाम तरिषु लोकेषु विश्रुतः तस्य पिण्डप्रदानेन संध्योपासनकमेणा ३४

पितरो दश वषांणि तपितास्तु मन्ति ते दक्षिणे नमदायास्तु कपिलाख्या महानदी ३५ सरलाज॑नस॑छम्ना नातिदूरे व्यवस्थिता अस्ति पुण्या महाभागा त्रिषु लोकेषु धिश्वेता २६ तत्र कोटिशतं साग्रं तीथानां तु युधिषिर पुराणे श्रूयते राजन्सर्वं कोटिगुणं भवेत्‌ २३७ तस्यास्तीरे तु ये वृक्षाः पतिताः कालपययात्‌। नम॑दातोयसंयुक्तास्तेऽपि यान्ति परां गतिम्‌ ३८ द्वितीया तु महाभागा विशस्यकरणा शुभा तत्र तीरे नरः सात्वा विदश्ट्यो भवति क्षणात्‌ ३९ तत्र देवगणाः सरव सरकिनरमहोरगाः यक्षराक्षसगन्धवी ऋषयश्च तपोधनाः ५० सर्वे समागतास्तत्र पवैतेऽमरकण्टके तैश सर्वैः समागम्य मुनिभिश्च तपोधनैः ४१ नर्मदासंभ्रिता पुण्या विक्षरया नाम नामतः उत्पादिता महाभागा सर्वपापप्रणाशिनी ४२ त्न सञात्वा नरो राजन्त्रह्मचारी जितेन्द्रियः उपोष्य रजनीमेकां कुलानां तारयेच्छतम्‌ ४१३ कपिला विदर्या भूयते राजसत्तम ईश्वरेण पुरा प्रोक्ते लोकानां हितकाम्यया ४४ तत्र लावा नरो राजन्नदवमेधफलं रमेत्‌ अनशनं तु यः इयोससमिस्तीे नराधिप ४५ सवैपापविलुद्धात्मा इन्द्रलोकं गच्छति नमंदायां तु राजेनद्र पुराणे यच्छते मया ४६ तत्र तत्र नरः स्नात्वा अश्वमेधफलं लभेत्‌ ये वसन्त्युत्तरे कूरे इन्द्रलोके षसन्ति ते ४७ सरस्वत्यां गङ्गायां नमेदायां युधिष्ठिर सम॑ लानं दानं यथा मे श॑करोऽब्रवीत्‌ ॥४८

परित्यजति यः पभाणान्पवैतेऽमरकण्टके वर्षकोटिशतं साग्रमिन्द्ररोके महीयते ४९ नर्मदाया जलं पुण्यं फेनोपिसमलंकृतम्‌ पवित्रं शिरसा बन्दर सवपापः रमुच्यते ५० नमदा सवेदण्या ब्रह्महत्यापहारिणी अहोराप्ोपवासेन पृच्यते ब्रह्महत्यया ५१ एवं पुण्या रम्या न्दा पाण्डुनन्दन त्रयाणामपि लोकानां नात्येषा महानदी वदेदवरे महापुण्ये गङगद्रारे तपोवने एतेषु सवैस्थानेषु येऽदिताः संशितव्रताः ५३

०१ क. 'वेत्तेषां ये मताऽम ।२क. वेशोभ्य। ३ख. भ. ते उदशो। स. स. पुण्या येषा ट. पुण्य तोयाम'। ५२.यद्विनाः स॑ ख. घ. ताः। ततो दगुण पुण्यं नर्मदायास्तु सं"

१४ चतुदंशोऽभ्यायः ] पद्मपुराणम्‌ १९ शयते दशगुणं पुण्यं नमदोदासस॑गमे ५४

^ इति श्रीमहापुराणे पाद्म अदिसखण्ड च्रयोदक्लोऽध्यायः १३ आदितः शछोक्रानां समश्यङाः-- ४६६

ग)

अथ चतुदैशोऽध्यायः

नारद उवाच-- नमंदा तु नदी श्रेष्ठा पुण्या पुण्यतमा भिषु मनिभिस्तु महाभागेिभक्ता धमकाह्ठिभिः यह्लोपवीतमात्राणि प्रविभक्तानि पाण्डव तेषु खात्वा तु राजेन्द्र सवपापः परमुच्यते जलेश्वरं परं तीथं त्रिषु रोकेषु विश्रुतम्‌ तस्योत्पत्ति कथयतः णु पाण्डवनन्दन पुरा मुनिगणाः स्वे सेन्द्राशैव मरुढणाः स्तुवन्ति ते महात्मानं देवदेवं महेश्वरम्‌ स्तवमानास्तु संप्राप्ता यत्र देवो महेश्वरः विङ्षापयन्ति देवें सेन्द्रास्ते तु परूदणाः भयोद्विमानिरूपाक्ष परित्रायस्व नः प्रभो ईश्वर उवाच- खागतं मुनिश्रेष्ठाः किमर्थमिह चाऽऽगताः दुःखं को तु संतापः कुतो वा भयमागतम्‌ कथयर््वं महाभागा एतदिच्छामि वेदितुम्‌ एवयुक्तास्तु सुद्रेणाकथयन्नमितव्रताः ऋषय उचुः-- | अपि घोरो महावीर्यो दानवो बल्दधितः बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम्‌ गगने तु वसंदहिव्यं भ्रमते तस्य तेजसा तसाद्धीता विरूपाक्ष त्वामेव शरणं गताः

तरायस्व महतो दुःखाहेव त्वं हि परा गतिः एवं प्रसादं देवेश सर्वेष कर्तुमर्हति १०

येन #५ सुपरसम्नाः सुखमेधन्ति शंकर परां निदटतिमायान्ति तत्मभो क्तुंमहसि ११ उवाच-

एतत्सर्वं करिष्यामि मा विषादं करिष्यथ अविरेणेव काठेन कुर्या युष्मत्सुखावहम्‌ १२

आश्वासयित्वा तान्सवौनमंदातटमास्थितः चिन्तयामास सर्वेशस्तद्रधं परति पाण्डव १९

कथं केन प्रकारेण हन्तव्यस्जिपुरो मया एव॑ पंचिन्तय भगवाम्नारदं स्मरते तदा

स्मरणादेव संप्राप्तो नारदः समुपस्थितः १४ नारद उवाच--

आङ्गापय महादेव किमर्थ संस्मृतो हम्‌ किं कार्यं तु पया देव कैतव्यं कथयस्व मे १५ ईर उवाच-

गच्छ नारद तत्रैव यत्र तत्रिपुरं पुरम्‌ बाणस्य दानवेन्द्रस्य शीध्रं गच्छाथ तत्कुरु १६

भतोरो देवताभाश खियशाप्सरसोपमाः तासां वै तेजसा विर भ्रमते त्रिपुरं दिवि १७ तत्र गत्वा तु बिमेन्द्र मच्रमन्यं प्रचोदय दैवस्य वचनं भुत्वा पुनिस्त्वरितविक्रमः

ललीणां हदयनाक्ञाय पविषटस्तं पुरं भति १८ शोभते तत्पुरं दिध्वं नानारत्नोपक्षोभितम्‌ तयोजन विस्तीर्णं ततो दविगुणमायतम्‌ १९ ततः पषयति तत्रव बाणं तु मलदपितमू मालाङुष्डलेदरे येन विराभितम्‌ २९ `

,१ क. "सन्दिव्यं ख. म. सुखं नन्दन्ति ट. सप्रतं ४८, “मू रलकु

२० महापुनिश्रीन्यासपणीतं- [ आदिखण्डे-

हाररल्नेश्च स॑छमं चन्द्रकान्तिविभूषितम्‌ रसना तस्य रत्नाढ्था कराः ईनकमण्डिताः

उत्थितो नारदं श्ट दानवेन्द्रो महाबलः २१ वाण उवाच--

देवर्षिः स्वयं प्राप्तो मदरहं भरति संपति अर्यं पाद्रं यथान्यायं क्रियतां द्विजसत्तम २२

चिरात्समागतो तरिप्र स्थीयतामिदमासनम्‌ एवं संभावयित्वा तु नारदं समुपस्थितम्‌

तस्य भायौ महादेवी अनौपम्या तु नामतः २३ अनोपम्योवाच--

भगवन्मानुषे लोके देवास्तुष्यन्ति केन वे व्रतेन नियमेनापि दानेन तपसाऽथवा २४ नारद उवाच-

तिरपेनु यो दव्राद्राद्यणे वेदपारगे ससागरा नवद्रीपा दत्ता भवति मेदिनी २५

सूर्यकोधिमितीकाकशेषिमानेः सावैकामिकेः मोदते चाक्षयं कालं सुचिरं कृतशासनः २६

आघ्रातककपित्थानि कद लीवनमेव कदम्बचम्पकाशोका अनेकविविधदुमाः २७

अष्टमी चतुथी द्वादशी तथा उमे संक्रान्तिधिषुवं चैव दिनच्छिद्रमुखं तथा २८ पुण्यान्येतानि सर्वाणि उपत्रासन्ति याः सियः। तासां तु धर्॑युक्तानां स्वगे वासो संशयः२९ करिकालासु नियुक्ताः समैपापवि्वानिताः उपवासरता नार्यो नोपसषन्ति तापसाः २० एव श्रुत्वा तु सुश्रोणि यथेष्ट कतुमरैसि नारदस्य वचः शरुत्वा राज्ञी वचनमब्रवीत्‌ ३१ प्रसादं कुरु विमन्द्र दानं श्हण यथेप्सितम्‌ सुवण॑मणिरत्नानि बच्राण्याभरणानि ३२ तत्ते दास्याम्यहे विप्र यचचान्यदपि बुटभम्‌ प्रतिगृण्ड द्विजश्रेष्ठ प्रीयेतां हरिष॑करो २३ नारद्‌ उवाच- अन्यस्मै दीयतां भद्रे प्षीणवृत्तिश्च यो द्विजः वय॑ तु शीटसंपनना भक्तिस्तु क्रियते मम ३४ एवं तासां मनो हृत्वा सवौसागुपदिहय वा जगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः ३५ अत्राऽऽकृष्टान्तरास्तास्तु अत्र त्वागतमानसाः पुरि च्छिद्रं सपृत्पन्नं बाणस्य तु महात्मनः ३६

इति श्रीमहापुराणे पाग्म आदिखण्डे चतुदेशोऽध्यायः १४ = आदितः छोकानां समश्वङ्ाः-५०२

अथ पञ्चदशोऽध्यायः

यन्मां पृच्छसि कौन्तेय तक्निबोधं तच्छरणु एतस्मिमन्तरे रद्रो नमंदातटमास्थितः नाज्ना महेश्वरं स्थानं त्रिषु रोकेषु विश्रुतम्‌ तस्मिन्स्थाने महादेवशिन्तय॑सेपुरं वधम्‌ गाण्डीवं मन्द्रं कृत्वा गुणं कृत्वा तु वासुकिम्‌ स्थान इत्वा तु वैशाखं विष्णुं त्वा शरोत्तमम्‌। अग्रे चाग्नि भरतिष्ठाप्य पुखे वायुः समर्पितः॥ हयाश्च चतुरो बेदाः सवेदेवमयं रथम्‌ चक्रगौ चाश्विनौ देवौ अक्षे चक्रधरः स्वयम्‌ स्वयगिन्द्रशच चापान्ते बाणे वैश्रवणः स्थितः यमस्तु दक्षिणे हस्ते वामे कारस्तु दारुणः

0 2

स. भ. कटुणम ल. न. "ध कृतक्षणः ए“

१५ प्शठदशोऽध्यायः ] प्रपुराणम्‌ 2१

चक्रयोस्त्वारफे न्यस्ता गन्धवा रोकविश्वेताः भरनापती रथश्रठे ब्रह्मा चैव तु सारथिः एवं कृत्वा तु देवेशः सवेदेवमयं रथम्‌ सोऽतिष्ठतस्थाणुभूतो हि सहस्रं परिवत्सरान्‌ यदा त्रीणि समेतानि अन्तरिक्षचराणि वै त्रिपुराणि त्रिशल्येन तदा तानि बिभेद सः॥ शरः भरचोदितस्तत्र रुद्रेण तरिपुरं भति ष्टतेनाः सियो जाता बलं तेषां व्यशीर्यत १० उत्पाताश्च पुरे तस्मिन्मादुभूताः सहस्रशः निपुरस्य विनाशाय काटरूपोऽभवत्तदा ११ अ्ृहासं पयुशन्ति भीताः कष्टमयास्तथा निमेषोन्मेषणं चेव वन्ति चित्रकर्मणा १२ स्वमरे परयन्ति चाऽऽत्मानं रक्ताम्बरविभूषितम्‌ स्वम परयन्ति ते चैवं विपरीतानि यानि तु ॥१३ एतान्पश्यन्ति उत्पातां स्तत्र स्थाने तु ये जनाः तेषां बलं बुद्धि हरः क्रोधादनाशयत्‌ ॥१४ संवर्तको नाम वायुयुगान्तमतिमो महान्‌ समीरितोऽनलशरेष्ठ उत्तमाङ्गेषु बाधति १५ ्वलन्ति पादपास्तत्र पतन्ति शिखराणि संवतैव्याकुटीभूतं हाहाकारमवेतनम्‌ १६ भप्नोग्ानानि सवीणि क्षि तु प्रज्वलन्ति तेनेव दीपितं सर्वं जवते विशिखः शिसैः ॥१७ दुमा आरामगण्डानि गृहाणि विविधानि दशषदिश्ु पवृत्तोऽयं समिद्धो हव्यवाहनः १८ मनःशिलाः प्रभायन्ते दिश्नो दश विभागतः शिखासहसैरत्युग्रेः भञ्वलन्ति हूताशनेः १९ सर्व विश्ुकसंभख्यं ज्वलितं हर्यते पुरम्‌ ग्रहादहान्तरं नेव गन्तु धूमेन शक्यते २० हरकोपानलादृग्धं क्रन्दमानं सुदुःखितम्‌ परदीष् सवतो दिश दहते तिपुरं पुरम्‌ २१ प्रासादशिखराग्राणि विशीयन्ति सहस्रशः नानामार्यविचित्राणि विमानान्यप्यनेकधा २२ गृहाणि चैव रम्याणि दहन्ते दीक्तवहिना बाह्यतो दुमखण्डेषु जनस्थाने तथैव २२ देवागारेषु सर्वेषु परज्वलन्ते ज्वरन्त्यपि रदन्ति चानरस्पृष्टाः ऋन्दन्ति विषिषैः सुरेः २४ गिरिकूटनिभास्तत्र दृश्यन्तेऽङ्गारराशयः स्तुवन्ति देवदेवेदौ परित्रायस्व मां पभो २९ अन्योन्यं परिष्वञ्य हुताश्नपरपीडिताः दष्चन्ते दानवास्तत्र शतशोऽथ सहस्रशः २६ हेसकारण्डवाकीणौ नलिनी सहपङ्कजा दद्न्तेऽनलदग्धानि पुरोच्रानानि दीधिकाः २७ पतन्त्यनलनिदैग्धा निस्तोया जल्दा इव द्वीबाखवृद्धेषु गोषु पक्षिषु वाजिषु २९ निदेयो दहते बहिरैरकोपेन मेरितः सपत्नाश्रैव सुप्नाश्च संसुप्रा बहवो जनाः १० पुत्रमालिङ्ग्य ते गाढं दह्यन्ते त्रिपुरारिणा अथ तस्मिन्पुरे दीपे सियश्वाप्सरसोपमाः ३१ अग्निञ्वाटाहतास्तत्र पतन्ति धरणीतले काचिच्छयामा विशालाक्षी मुक्तावलिविभूषिता ३२ पूमेनाऽऽकुलिता सा तु [भभतिवुद्धा शिखादिता सुतं संचिन्तयमाना सा पतिता धरणीतले॥ ३३ काचित्सुवणैवणाभा नीलरलनर्षिभूषिता धूमेनाऽऽकुखिता सा] तु पतिता धरणीतरे ३४ अन्या गरहीतहस्ता तु सखी दहति बालके अनेकदिव्यरूपाण्यादृषटरा मदविमोहिता ३५ शिरसा पञ्जि त्वा विद्गापयति पावकम्‌ यदि त्वमिच्छते बेरं परूपेष्वपकारिषु ३६ . जियः किमपराध्यन्ते शृहपञ्चरकोक्षिलाः पाप निदेय निरैन्न कस्ते कोपः सियोपि २७ दाक्षिण्यं ते ल्जा सलं शौचवर्िता अनेकरूपवणाढ्या ईपाटब्धो षदस्व ३८

% एतशिहान्तरगतः पाठः पुस्तकयोरेव दश्यते

, , १.म. सषमादतो। २स.क्ष. ना) #॥ क. उपलभ्या भं (६.8 &+ ११ 5)4१8 ^ | 651 @ 68३ [ा

२२ महायुनिभीव्यासपणीतं-- [ आदिखण्डे-

(कित्रया तं लोके अवध्याः सन्ति भोषितः। फं तु तुभ्यं गुणा हेते दहन स्भ्यर्दनं परति॥१९ कारुण्यं दया वाऽपि दाक्षिण्यं बा सियोपरि। दयां कुवन्ति म्लेच्छाश्च दहन पर्य थीषितः॥ ४०

म्लेच्छानामपि कष्टोऽसि दुनिवार्यो चेतनः एते चैव गुणास्तुभ्यं दहनोत्सादनं भरति ४१

आसामपि बुराचारः ज्लीणां रिच निपातने वृष्ट निर्घृण निलैल हताश्च मन्दभाग्यक ४२ निराश त्वं दुराचार बालान्दसि निदैय एवै विलपमानां तां जल्पमानां बहुस्वरम्‌ ४१ अन्याः(न्ये) क्रोशन्ति संकुद्धा बालक्ञोकेन मोहिताः। दहते निदयो वहिः संकुद्धः सर्व॑शश्ुवत्‌ ।।४४ पष्करिण्या जले उ्वाला कूपेष्यपि तथैव अस्मान्संदह म्टेच्छ त्वं कां गति प्रापयिष्यसि

एवै प्रलपतां तासां (तेषां ) वहिवैचनमत्रवीत्‌ ४५

वैश्वानर उवाच-- स्ववशो नेव युष्माकं विनाशं तु करोम्यहम्‌ अहमादेशकता वै नाहं कतीऽस्म्यनुगरहम्‌ ` ४६ अत्र क्रोधसमाविष्टो विचरामि यथेच्छया ततो बाणो महातेजाह्धिपुरं वीक्ष्य दीपितम्‌ ४७ आसनस्थोऽब्रदीदेवमहं देषैर्विनाशितः। अल्यसाररवुराचारेरीश्वरस्य निवेदितः $८ अपरीक्ष्य हहं दग्धः शंकरेण महात्मना नान्यः शक्तस्तु मां हन्तुं षजयित्वा महेश्वरम्‌ ४९ उत्थितः शिरसा इत्वा ्रुवनेश्वरम्‌ निगेतः पुरदारात्परित्यञ्य सुहत्स्वयम्‌ ५० रत्नानि तु विचित्राणि जियो नानाविधास्तथा गीत्वा शिरसा शि्गं न्यस्य नगरमण्डले ५१ सतुवते देवदेवेशं त्रैलोक्याधिपतिं शिवम्‌ हर त्वयाऽहं निदंग्धो यदि वध्योऽस्पि शंकर ५२ त्वत्मसादान्महादेव मा पे लिङ्गं विनश्यतु अर्थित हि महादेव भक्त्या परमया सदा ५३ त्वया यद्यपि वध्योऽहं मा पे शिङग विनश्यतु पराप्यमेतन्महादेव त्वत्पादग्रहणं पम ५४ जन्म जन्म महादेव त्वत्पादनिरतो ह्म्‌ तोदकच्छन्दसा देव॑ स्तुत्वा तु परमेश्वरम्‌ ५९५ , रिव ज्ञ॑कर सवेकराय नमो भव भीम महेश्वर भीम नमः

` कुसुमायुध देहविनाशकर त्रिपुरान्तकरान्धकचृणेकर | ५६ प्रमदापमिय कामविभक्त नमो हि नमः सुरसिद्धगणेनेमितः हयवानर्सिहगनेनद्रमुसैरतिहस्वसुदीषगुसैश्च गणेः ५७ उपलब्धुमशक्यतररसुरेव्यैथितो श्षरीरश्तेवहुभिः प्रणतो भगवन्बहुभक्तिमताऽचलचन्दरकराधर देव नमः ५८ सह पुत्रकलर््रकलापधनैः सततं जंय देव अनुस्मरणम्‌ व्ययितोऽस्मि शरीरकतेबहुमिगमितीं ऽद्य महानरकफस्य गतिः ५९ निवतैति यन्मम पापगतिः श्ुचिकर्मविशरुद्धमपि त्यजति

अलुकम्पति दिग्धमति भ्रमति भ्रम एष कृवुद्धि(दधि) निवारयति ६०

यः पठेततोटकं दिव्यं भयतः श्ुचिमानसः बाणस्यैव यथा सदरस्तस्यैव वरदो भवेत्‌ ६१ इमं स्तवं महादिव्यं शरुत्वा देवो महेश्वरः प्रसन्नस्तु तदा तस्य स्वय॑ देवो महेश्वरः ६२ उवाव--

भतस्य त्वया वत्स सौवर्णे तिष्ठ दानव पौत्रः सपत्नीकैभौयाभिः स्वनैः सह ६१

° १. च्छाऽपि द्‌ क. दहनं ३क.प्रेष्य। क. योषिताम्‌ ।५क. स्तुषतो ट. “मो रिपुभी' ७क्‌, "लास्तवदे ट. 'त्रगवादिध'। स॒. भ. जहि देहि अ*। १० श. भ. “भमितोऽथ महानरकस्य गतिम्‌

११ षोडशोऽध्यायः ] पशरपुराणष्‌ २१

अद्यप्रभृति बाण त्वभवध्यख्िदशैरपि भूयस्तस्य वरो दत्तो देवदेवेन पाण्डव ६४ अत्तयथाग्ययो लोके विचचार निभंयः ततो निवारयामास शद्रः सप्रक्षिखं तथा ६५ तृतीयं रक्षितं तस्य शंकरेण महात्मना भ्रमते गगने नियं शुद्रतेजःप्रभावतः ६६ एवै तु तरिपुरं दग्धं श्॑करेण महात्मना ज्वारामााप्रदीप्ं तु पतितं धरणीतले ६७ एकं निपातितं तस्य श्रीशैठे त्रिपुरान्तके दवितीयं पातितं तत्र पवैतेऽमरकण्ठके ६८

दग्धे तु त्रिपुरे राजन्श्द्रकोरिः प्रतिष्ठिता ज्वलन्तं पातितं तत्र तेन ज्वालेश्वरः स्मृतः ६९ उर्ध्वं तु परस्थिता तस्य दिव्या ज्वाला दिवं गता। दाहाकारस्तदा जातो देवायुरसर्किनरान्‌।।७० त॑ शरं स्तम्भयेदुदरो माहेहवरे पुरोत्तमे एवं व्रजेत यस्तस्मिन्पवैतेऽमरकण्टके ७१ चतुदेश्च वनानि भुक्तवा पाण्डुनन्दन वष॑कोटिसहसर तु तरिश्कोव्यस्तथाऽपराः ७२ ततो महीतलं प्राप्य राजा भवति धार्मिकः पृथिवीमेकच्छत्रेण भङ्गे नास्त्यत्र संशयः ७३

एष पुण्यो महाराजे सर्व॑तोऽमरकण्टकः चन्द्रसूर्योपरागेषु गच्छे्योऽपरकण्टकम्‌ ७४ अदवमेधाहशषगुणं प्रवदन्ति मनीषिणः सखगंरोकमवामोति दृटा तत्र महेश्वरम्‌ ७५

संनिहयाऽऽमिष्यन्ति राषटु्रस्ते दिवाकरे तदेव निखिल पुण्यं पवेतेऽमरकण्टके ७द्‌ पुण्डरीकस्य यद्ठस्य फलं पाप्नोति मानवः तर ज्वालेदवरो नाम पर्वतेऽमरकण्टके

तत्र ज्ञात्वा दिवं यान्ति ये मृतास्तेऽपुनभेवाः ७७ ञ्वालेह्वरे महाराज यस्तु पराणान्परिलयनेत्‌ चन्दरमूर्योपरागे तु भक्याऽपि शृणु तत्फलम्‌ ७८ अमरा नाम देवास्ते पवतेऽपरकण्टके रुद्रलोकमवामोति यावदाभतसंटवम्‌ ७९ अमरेश्वरस्य देवस्य पवैतस्य तटे जठे कोटिश ऋषियुखूयास्ते तपस्तप्यन्ति सव्रताः

समन्ताद्योजनं राजन्शेत्रं चामरकण्टकम्‌ ८०

अकामो वा सकामो वा नम॑दायाः शुभे जे स्नात्वा मुच्येत पापेभ्यो सद्रलोकं गच्छति॥८१

इति श्रीमहापूराणे पा आदिखण्डे पञ्चदशोऽध्यायः १५ आदितः यकानां समष्टयङ्काः--५८१

[1

भथ प्रोडशोऽध्यायरः।

[1

सूत उवाच-- पृच्छन्ति ते महात्मानो नारदं हि महाजनाः युधिष्टिरपराः सवे ऋषयश्च तपोधनाः आरूयाहि भगवैस्तथ्यं कावेरीसंगमं महत्‌ टोकानां हिताथांय अस्माकं विवृद्धये सदा पापरता ये तु नरा दष्ृतिकारिणः मुच्यन्ते सवैपापेभ्यो गख्छन्ति परमं पदम्‌ एतदिच्छाम बिह्वातुं भगवन्वक्महैसि नारद उवाच-- पृणुध्वं सहिताः सवे युधिष्ठिरपुरोगमाः अत्र कृत्वा महाय कुबेरः सत्यविक्रमः , दं तीथ॑मनुपाप्य साश्राञ्यादधिकोऽभवत्‌ सिद प्राप्ो महाराज तन्मे निगदतः शृणु .

~ [ककण णण

महामनिश्रीव्यासप्रणीतं-- [ आदिखण्डे-

तपस्तप्यति येनद्रो दिव्यं वषशतं महत्‌ तस्य तुष्टो महादेवः पदधादरमुत्तमम्‌

भो भो यक्ष महासत्व वरं प्रहि यथेप्सितम्‌ ब्रहि कार्यं यथेष्टं तु यद्रा मनसि वतैते कुबेर उवाच-

यदि तुष्टोऽसि देवेश यादि देयो वरो मम आदिकृषैव सर्वेषां यक्षाणामधिपो भवेत्‌ °

कुषेरस्य वचः श्रत्वा तुष्टो देवो महेश्वरः एवमस्तु ततश्चोक्त्वा ततरैवान्तरधीयत १०.

सोऽपि लब्धवरो यक्षः शीघं यक्षफुलं गतः पूजितः सवैयेन्द्ररभिषिक्तस्तु पाथिः

कावेरीसंगमं तत्र सवैपापमणाशनम्‌ ११

ये नरा नाभिजानन्ति वश्जितास्ते संशयः तस्मात्सर्वपरयत्नेन तत्र स्ायीत मानवः १२ कावेरी महापुण्या नर्मदा महानदी तत्र जात्वा तु राजेन्दर अर्चयेवृषमध्यजम्‌ १३

अश्वमेधफलं पाप्य रद्रणोके महीयते अपिं यः ङंयोदयश्च कुर्यादनासननम्‌ १४ अनिवतिका गतिस्तस्य यथा मे शंफरोऽत्रवीत्‌ सेव्यमानो वरब्रीभिर्मोदते दिवि रुद्रवत्‌ ॥१५ ष्टिविषेसहस्राणि षषिकोव्यस्तथाऽपरे मोदते रुद्रलोकस्थो यत्र यत्रैव गच्छति १६

पण्यक्षयात्परिथष्ठो राजा भवति धार्मिकः मोगवान्धमंशीलश्च मष्ट शरैव ङलोद्धवः १७ तत्र पीत्वा जलं सम्यकाद्रायणफटं लभेत्‌ स्वर्गं गच्छन्ति ते मत्या ये, पिबन्ति नलं शुभम्‌ १८ गङ्गायमुनयोमेध्ये यत्फलं याति मानवः कावेरीसङ्गमे लाता तत्फलं तस्य जायते १९ एवं तु तस्य राजेन्द्र कावेरीसंगमं महत्‌ पुण्यं महत्फलं तत्र समैपापपरणाश्नम्‌ २० इति श्रीमहपुरणे पाद्म आदिखण्डे षोडरोऽध्यायः १६ आदितः शोकानां सपष्यङ्ाः-६०३

[रै

अथ सप्तदशोऽध्यायः

~ ~ ~

नारद्‌ उवाच- उत्तरे नम॑दाकूले तीर्थ योजनविस्तृतम्‌ पतरशवरेति विख्यातं सवपापहरं परम्‌ तत्र खात्वा नरो राजन्दैवतैः सह मोदते पश्च वषंसहश्चाणि क्रीडते कामरूपध्रङ गर्जनं तु ततो गच्छेत्न मेय उपस्थितः इन्द्रजिनाम सपापे तस्य तीयपमावतः मेषरावं ततो गच्छेद्यत्र मेघाभिगजितम्‌ मेघनादो गणस्तत्र वरसंपमतां गवः ततो गच्छेत राजेनद्र व्रह्मावतेमिति स्म्रतम्‌ तत्र संनिहितो ब्रह्मा निलयमेव युधिष्ठिर तत्र स्लानासु राजेन्दर ब्रह्मखोके महीयते ततोऽङ्गरेश्वरे तीर्थे नियतो नियताशनः} सवैपापविशुद्धात्मा शद्रलोकं गच्छति ततो गच्छेत राजेन्द्र कपिदातीथमुत्तपम्‌ तत्र लात्वा नरो राजन्गोपदानफलं लभेत्‌ काश्चीतीथं ततो गच्छेदेवषिगणसेवितम्‌ तत्र लाता नरो राजनोखोकं समवाश्रुयात्‌ ततो गच्छेत राजेन्द्र कुण्डलेदवरमुत्तमम्‌ तत्र संनिहितो शुग्रसितष्रुते उमया सह , तत्र ज्ञात्वा तु राजेन्द्र अवध्यचिदशैरपि पिप्यलेशवरं ततो गर्छत्सवेपापपणाशनम्‌ तत्र गत्वा तु राजेन रुद्रलोके प्रहीयते

` ट. सु्ैश्वरेति

७८ -९< ९१

@ ® ¢

१०

है अष्ट दहोऽध्यायः ] पद्मपुराणम्‌ २५

ततो गच्छेत राजेन्दर विमलं विमलेदवरम्‌ तत्र देवशिखा रम्या ईश्वरेण निपातिता

तत्र भ्राणान्परित्यज्य रुद्ररोकमवा्रयात्‌ ११ ततः पुष्करिणीं गच्छे्त्र सानं समाचरेत्‌ स्लानमात्रे नरस्तत्र इन्दरस्याधांसनं लभेत्‌ १२ नम॑दा सरितां भेष्ठा शदरदेहाप्रिनिःखता तारयेत्सवंभूतानि स्थावराणि चराणि १३

स्ैदेवातिदेवेन ईश्वरेण महात्मना कथिता ऋषिसंघेभ्यो अस्माकं विरोषतः १४ गुनिभिः संस्तुता हयेषा नमेदा परवरा नदी स्द्रदहाद्िनिष्करान्ता शोकानां हितकाम्यया १५ स्वैपापहरा नित्यं सवेलोकनमस्छृता संस्तुता देवगन्थर्वरप्सरोभिस्तथेव १६ नमः पुण्यजले आये नमः सागरगामिनि नमोऽस्तु ते कषिगणेः श्ंकरदेहनिषषते १७ नमोऽस्तु ते धर्मभते वरानने नमोऽस्तु ते देवगणेकबन्दिते नमोऽस्तु ते सवेपारिज्पावने नमोऽस्तु ते सवेजगत्सुपरजिते १८

यश्चेदं पठते स्तोत्रे नित्यं शुद्धेन मानवः ब्राह्मणो बेदमांोति क्षन्ियो विजयी भवेत्‌ १९ वैश्यस्तु लभते लाभं श्रुद्रथेव शुभां गतिम्‌ अन्नाथीं रभते लं स्मरणदिव नित्यश्च! २० नमेदां सेवते नित्यं स्वयं देवो महेश्वरः तेन पण्या नदी ज्ञेया ब्रह्महत्यांयहारिणी २१ इति श्रीमहापुराणे पाश्म आदिखण्डे सप्तदशोऽध्यायः १५ आदितः शोकानां समण्वङ्ाः-- ६२४

= - ~ ~~ ~---~--~

अथाष्रदश्ोऽध्यायः

+= 1,

नारद उवाच--

तदाति ब्रह्माद्या ऋषयश्च तपोधनाः सेवन्ते मदां राजन्कामक्रोधविवार्भिताः # तस्मिन्निपतितं दष्टा श्रं देवस्य भूतले तस्य पण्यं समाख्यातं शंकरेण महात्मना ॥1 शूलभेदेति विख्यातं तीर पुण्यतमं महत्‌ तत्र सात्वाऽचैयेदेवं गोसहस्रफलं भेत्‌ त्रिरात्रं कारयेद्यस्तु, तस्मस्तीरथं नराधिप अचेयित्वा महादेवं पुनजेन्म विद्यते भीमेश्वरं ततो गच्छेन्मैदेहवरमुक्तमम्‌ आदिव्ये्वरं महापुण्यं तथाऽऽज्यमधुना समम्‌ भिकेदवरं परित्यज्य पर्याप जन्मतः फलम्‌ वरुणेखवरं ततः परयेनीराजेश्वरमुत्तमम्‌ सरैतीर्थफलं तस्य पञ्चायतनद शनात्‌ ततो गच्छेत राजेन्द्र युद्धं वे यत्र साधितम्‌ कोटितीर्थं तु विख्यातमसुरा यत्न योधिताः यत्र ते निहता राजन्दानवा बल्दपिताः तेषां शिरांसि गन्त निहतास्ते समागताः तेस्तु संस्थापितो देवः शुपाणिमेहेश्वरः फोटिषिमिहता तत्र तेन कोटीरवरः स्मृतः दशेनात्तस्य तीयस्य सदेहः स्वगेमावेहेत्‌ १० तदा इन्द्रेण शुद्रत्वाद्र्कीटेन यच्रितः तदाप्रशति लोकानां स्वगेमत्वं निवारितम्‌ ११ सधृतं श्रीफलं दश्वा गत्वां चान्ते प्रदक्षिणम्‌ सवेतः सह देषेन शिरसाऽऽदाय धारयेत्‌ १२

` # एतस्माद "युधिष्टिर उवाच, इति स. न. पुस्तकातिरिक्तषु स्वषु पुस्तकेषु दयते। = *

, 1† एतस्मादमरे ल. म, पुस्तकातिरि क्सैपुसतकेषु नारद उवाच इत्यधिकं दृरयते

© © -& द! ~

ट. "च्छेदडवेश'

२६ महाएनिश्रीष्यासपरणीतं- [ आदिलण्डे-

सकामेन संपूर्णो राजा भवति पाण्डव शृतो शद्रत्वमापोति चेह जायते पुनः ११ स्वर्ग गत्वा ततो राज्यं ृत्वाऽऽगत्य ततो दिवम्‌ महादेवं ततोपास्य त्रयोदषयां हि मोनवः १४ सखातमात्रो नरस्तत्र सवैयह्ञफलं लभेत्‌ ततो गच्छेत राजेन्दर तीर्यं परमशोभनम्‌ १५ नराणां पापनान्ञाय अगस्त्येश्वरयुक्तमम्‌ तत्र खात्वा नरो राजन्मुच्यते ब्रह्महत्यया १६ कातिकस्य तु मासस्य कृणपक्षचतुरदश्ीम्‌ धृतेन स्ञापयेहेवं समाधिस्थो जितेन्द्रियः १७ एकविशङुरोपेतो युच्येदेश्वरात्पदात्‌ यानं चोपानहो छत्रं दधाच धतकाश्चनम्‌

भोजनं चैव विप्राणां स्व कोटिगुणं भवेत्‌ १८ ततो गच्छेत राजेन्द्र रविस्तवमनुत्तमम्‌ तत्र खात्वा नरो राजन्सिहासनगतिर्भवेत्‌ १९ नमदादक्षिणे कूले तीर्थं शक्रस्य विधुतम्‌ उपोष्य रजनीमेकां लानं तत्र समाचरेत्‌ २० खानं कृत्वा यथान्यायमचैयेतत॒ जनादनम्‌ गोसहस्रफलं तस्य विष्णुलोकं गच्छति ।॥ २१ ऋषितीर्थं ततो गच्छेत्सर्वेपापहरं नृणाम्‌ सातमाभ्रो नरस्तत्र रिवोके महीयते २२ नारदस्य तत्रैव तीर्थं परमशोभनम्‌ सातमात्रो नरस्तत्र गोसहस्रफलं लभेत्‌ २३ देवतीर्थं ततो गच्छेद्रह्मणा निर्मितं पुरा तत्र जञात्वा नरो राजन्ब्रह्मलोके महीयते २४ अमरकण्टकं ततो गच्छेदमरस्थापितं पुरा सलातमात्रो नरस्तत्र गोसहस्रफ लभेत्‌ २५ ततो गच्छेत राजेन्द्र वामनेऽवरमुत्तमम्‌ तत्र चाऽऽयतनं दृष्टा पच्यते ब्रह्महत्यया २६ ऋषितीयं ततो गच्छेवी शाने पुमान्धरुवम्‌ वटेहवरं ततो दृष्टा पयां जन्मनः फलम्‌ >७ भीमेरवरं ततो गच्छेत्सवेग्याधिविनाश्चनम्‌ खातमात्रो नरो राजन्सवैदुःखात्ममुच्यते २८ ततो गच्छेत राजेन्द्र वारणेश्वरयुत्तमम्‌ तत्र स्लात्वा नरो राजन्सर्ववुःखात्मगुच्यते ।॥ २९ सोमतीर्थं ततो गच्छेत्पश्येत चन्दरमुत्तमम्‌ तत्र खात्वा नरो राजन्भक्त्या परमया युतः ३० तत्षणादिय्यदे हस्थः शिववन्मोदते चिरम्‌ षषटिविषंसहस्नाणि शिवलोके महीयते ३१

ततो गच्छेत राजेन्द्र पिङ्गटेश्वरमुत्तमम्‌ अहोरात्रोपवासेन त्रिरात्रफलमाप्तुयात्‌ ३२ तस्पिस्तीरये तु राजेन्द्र कपिं यः प्रयच्छति यावन्ति तस्य रोमाणि तत्पसूत्रस्य

ताव्दरषंसदस्राणि रुद्रलोके महीयते ३२ यस्तु प्राणपरित्यागं तत्र कुयोनराधिप अक्षयं मोदते कालं यावचन्द्रदिवाकरौ ३४ नमेदातटमाभिल तिष्ठन्ति ये तु मानवाः ते मृताः खगेमायान्ति तथा सुृतिनो यथा १५ सुरभिकेश्वरं गच्छेन्नारकं कोटिकेश्वरम्‌ गङ्गावतरणे तत्र दिने पण्यो संशयः ३६

नन्दितीयं ततो गच्छेत्लानं तत्र समाचरेत्‌ तुष्यते तस्य नन्दीशः सोमरोके महीयते २७ ततो दरपेश्वरं गच्छेद्र्यासतीर्यं तपोवनम्‌ निवतिता पुरा तत्र ग्यासमीता महानदी

हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ३८ भदृकषिणं तु यः कुयाततस्मस्ती् नराधिप व्यासस्तत्र भवेत्मीतो वाभ्छितं रमते फलम्‌ १९ सूत्रेण वषटयेदस्तु दीपं देवं सतरेदिकम्‌ क्रीदते अक्षयं कारं यथा रद्रस्तयैव सः ४०

ततो गच्छेत राजेनद्र पए्रण्डीतीयेमुत्तम्‌ संगमे तु नरः श्नात्वा पच्यते सर्वपातकैः ४१ एरण्डी त्रिषु खोकेषु विख्याता पापनाशिनी अथवाऽऽशवयुजे पाति शुद्पक्षस्य चाष्टमी ४२ रचित्वा नरः कात्वा सोपवासपरायणः ब्राहमणं भोजयेदेकं कोटिभबति भोभिता ५४

१८ अष्टादशोऽध्यायः ] पद्मपुराणम्‌ २७

एरण्डीसंगमे खात्वा भक्तिभावानुरञ्ञितः पूतिका रिरासि स्थाप्य अवगाह पै जलम्‌ नर्मदोदकसंमिभ्रं मुष्यते सर्वकिस्बिपैः अदक्षिणं तु यः कुयौ््सिमरसतीये नराधिप मदक्षिणीकृता तेन सप्द्रीपा वसुन्धरा ४५ ततः सुबणेतिलके खात्वा दत्वा काश्चनम्‌ कानेन विमानेन रुद्रोके महीयते ५६ ततः खगेच्युतः कालाद्राजा भवति बीयैवान्‌ ततो गच्छेत राजेन्दर इश्वनच्ास्तु संगमम्‌ ४७ ्रोक्ये विशुतं दिष्य सत्र संनिहितः रिवः तत्र खात्वा नरो राजन्गाणपत्यमवाप्लुयात्‌।(४८ स्कन्दतीर्थं ततो गच्छेत्सवपापमणाशनम्‌ जन्मनः तं पापं लानमात्ाद्रवपोहति ४९ आङ्गिरसं ततो गब्छेस्ानं तत्र समाचरेत्‌ गोसहस्रफरं तस्य रुद्रलोके महीयते ५० लाङ्गलतीर्थ ततो गच्छेत्सरवपापपणाकनम्‌ तत्र गत्वा तु राजेन्द्र ञानं तत्र समाचरेत्‌

सप्रजन्मङृतेः पापमुच्यते नात्र संशयः ५१ वटेश्वरं ततो गच्छेत्सर्वतीर्थमनुक्तमम्‌ तत्र खात्वा नरो राजन्गोसहस्रफलं लभेत्‌ ५२ संगमेश्वरं ततो गच्छेत्सवंपापहरं परम्‌ तत्र खात्वा नरो राजरटैँभते नात्र संश्रयः

भद्रतीर्थं समासाय दानं दध्राज्ञ यो नरः तस्य ती्थमभावेण स्वं कोटिगुणं भवेत्‌ ५४ अय नारी भवेत्काली तत्र स्नानं समाचरेत्‌ गौरीतुल्या भवेत्सा तु रुद्रपत्नी संशयः ॥५५ अङ्गारेश्वरं ततो गच्छेत्लानं तत्र समाचरेत्‌ स्तातमात्रो नरस्तत्र रुद्रलोके महीयते ५६

अङ्गारकचतुर््या तु सानं तत्र समाचरेत्‌ अक्षयं मोदते काट पुरारिकृतशासनः ५७ अयोनिसंगमे स्लात्वा पश्येद्योनिमन्दिरम्‌ पाण्डवेऽवरकै गत्वा सानं तत्र समाचरेत्‌ अक्षयं मोदते कालमवध्यस्तु युरासुरेः ५८

विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः। तत्र भुक्त्वा महाभोगान्मर्त्ये राजाऽभिजायते ५९ कैम्बोतिकेरवरं गच्छेत्सानं तत्र समाचरेत्‌ उत्तरायणे संप्रा यदिच्छेत्तस्य तद्धवेत्‌ ६० चन्द्रभागां ततो गच्छेत्लान तत्र समाचरेत्‌ स्लातमातरो नरस्तत्र सोमरोके महीयते ६१ ततो गच्छे राजेन्द्र तीर्थं क्षक्रस्य विश्रुतम्‌ पूजितं देवराजेन देवैरपि नमस्कृतम्‌ ।॥ ६२ तत्र सात्वा नरो राजन्दानं दा काश्चनम्‌। अथवा नीलवणोभं वृषभं यः समुत्खजेत्‌ ६३

वृषभस्य तु रोमाणि तत्मसूतिकुेषु ताबद्रषंसहक्षाणि नरो रपुरे षसेत्‌ ६४ ततः स्वगौत्परिभ्रटो राजा भवति वीर्यवान्‌ अरवानां श्वेतवणोनां सहसेषु नराधिप स्वामी भवति मर्त्येषु तस्य तीयंमभावतः ६५

(ष गच्छेत राजेन्दर ब्रह्मावतेमनुत्तमम्‌ तत्र खात्वा नरो राज॑स्तप॑येत्पिवृदेवताः ६६ रजनीमेकां पिष्टं दत्वा यथाविधि कन्यागते यथाऽऽदिदये अक्षयं संचितं भवेत्‌ ॥६७

गच्छेत राजेन्द्र कपिरातीरथगुत्तमम्‌ तत्र स्ञात्वा नरो राजन्कपिटं यः पयच्छति ६८ सपूरणा पृथिवीं दत्वा यत्फरं तदवाप्तुयात्‌ नमेदेहवरं परं तीथं भूतं भविष्यति ६९ तत्र जात्वा नरो रोजम्वमेधफलं लमेत्‌ तत्र सर्वगतो राजा पृथिग्यामभिजायते ७० सर्वेलक्षणसंपूरणः सर्वष्याधिविवभितः नार्मदीयो्तरे कूठ तीर्यं परमशोभनम्‌ ७१ भादित्यायतनं रम्यभीश्वरेण वु भावितम्‌ तत्र खात्वा तु राजेनद्र दानं द्वा शृक्तितः॥ ७२ |

हि~ -

१ख. म. शुकतिकां ट. वटेश्वरं ट. "लं सुचिरं क" ट. कम्बोजिकेश्वरं

२८ महापुनिश्रीव्यासपरणीत-- [ आरिखण्डे~ ;

तस्य तीर्थपमावेण दत्तं भवति चाक्षयम्‌ दरिद्र व्याधिता ये तु ये दुष्टृतकर्म॑णः मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति ७४ माघमासे तु संप्राप शुकपक्षस्य सप्तमीम्‌ वसेदायतने यस्तु निरात्मा यो जितेन्द्रियः ७४ जायते व्याधितश्च काटेऽन्धो वधिरस्तथा सुभगो रूपसंपन्नः द्वीणां भवति वभः ७५ इदं तीर्थ महापुण्यं माकेण्डेयेन भाषितम्‌ ये यान्ति राजेन्दर बश्चितास्ते संशयः ७६ मासेदवरं ततो गच्छेत्लानं तत्र समाचरेत्‌ स्नातमातनो नरस्तत्र सखरगेलोकमवाप्तुयात्‌ ७७ मोदते स्वगैशोकस्थो यावदिन्द्राश्वुदैश् ततः समीपतः स्थित्वा नागेऽवरं तपोवनम्‌ ७८ तत्र ज्ञात्वा तु राजेन्द्र शुचिभूत्वा समाहितः बहुभिनागकन्याभिः क्रीडते कालमक्षयम्‌ ७९ कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः कालेश्वरं परं तीरथ कुवेरो यत्र तोषितः

यत्र ञात्वा तु राजेन्द्र स्वसंपवमाप्तुयात्‌ ८० ततः पिमतो गच्छेन्मरूतालयमुक्तमम्‌ तम्र खात्वा तु राजेन्द्र शुचिभरैत्वा समाहितः ८१ काञ्चनं तु ततो दद्यादन्नं शक्त्या तु बुद्धिमान्‌ पुष्पकेण विमानेन वायुलोकं गच्छति ८२ मेम तीर्थं ततो गच्छेन्माधमासे युधिष्ठिर कृष्णपक्षे चतुदंश्यां लानं तत्र समाचरेत्‌ ८१ नक्तं भोज्यं ततः यान्न गच्छे्ोनिसैकटम्‌ अहल्यातीरथं ततो गच्छेत्ानं ततर समाचरत्‌ ॥८४ स्लातमात्रो नरस्तत्र अप्सरः सह मोदते पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत्‌ ८५

चैत्रमासे तु संप्राप शुक्कपक्षे जयोदशी कामदेवदिने तस्मिननहल्यां तु प्रपूजयेत्‌ ८६ यत्र तत्र समुत्पञ्नो नरस्तत्र भियो भवेत्‌ स्रीवहभो भवेच्छरीमान्कामदेव इत्रापरः ८७

अयोध्यां तु समासाद्य तीर्थ शक्रस्य विश्रुतम्‌ सातमात्रो नरस्तत्र गोसदश्चफटं लभेत्‌ ८८ सोमतीर्थं ततो गच्छेत्ख्लानमात्रं समाचरेत्‌ खरातमात्रो नरस्तत्र सवेपापेः परमुच्यते ८९ सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत्‌ त्रणोक्यविश्वतं राजन्सोमतीयं महाफलम्‌ ९० यस्तु चान्द्रायणं कुयोत्तर्सिमस्तीर्थे नराधिप सवेपापविश्चुद्धात्मा सोमलोकं गच्छति ९१ अग्निपेे तु जलेऽप्यथवाऽपि अनाशने सोपतीये मृतो यस्तु नासौ मर्वयेऽभिजायते ९२ स्तम्भतीथं ततो गच्छेत्छरानं तत्र समाचरेत्‌ सनातमात्रो नरस्तत्र सोमलोके महीयते ९३ ततो गच्छेत राजेन्द्र विष्णतीर्थमनुत्तमम्‌ योधनीपुरविख्यातं विष्णुतीयमनुक्तमम्‌ ९४ असुरा योपितौस्तत्र वासुदेवेन कोटिशः तत्र तीर्थं समुत्पन्नं विष्णः प्रीतो भवेदिह ९५ अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम्‌ ९६ अयोहकमिति रूयातं पितस्तत्र तु तपेत्‌ पौणमास्याममावास्यां श्राद्धं कुयोच्थाविधि ९७ तत्र खात्वा नरो राजन्पितुपिण्डं तु दापयेत्‌ गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः ९८ तिस्तु दापयेत्पिं वैशाखे तु विरोषतः तुष्यन्ति पितरस्तावदयाव्िष्ठति मेदिनी ९९ ततो गच्छेत राजेन्द्र सिद्धेश्वरमनुत्तमम्‌ तत्र ज्ञात्वा तु राजेन्दर गणपत्यन्तिकं व्रजेत्‌ ।॥ १०० ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनादनः तत्र स्नात्वा तु राजेन्द्र विष्णुखोके महीयते १०१ नर्मदादक्षिणे कूटे तीर्थं परमन्ञोभनम्‌ कामदेवः खयं तत्र तपस्तप्यत्यसो महान्‌ १०२ ` दिव्यं बधैसदस्ं तु शंकरं पयुपासते समाधिपर्वदश्धस्तु हकरेण महात्मना १०३ श्वूतपर्कोपमशवैव हुताशः शपवैणि एते दग्धास्तु ते सवे कसुमेश्वरसंस्थिताः ___ १०४

------~- ---- ~ ~~~ ~~~ --~----- ~

= भजार ~ तन ज्य ° तव्य नी ति लास्तन षा |

१९ एकोनविंशोऽध्यायः ] पद्मपुराणम्‌ २९

दिव्यवपसहसरेण वृषटस्तेषां मेश्वरः उमया सहितो द्रस्तषां तुष्टो वरमदः १०५ विमोक्षयित्वा तान्सर्वाननमैदातटमाश्रितान्‌ तस्य तीथेपरभावेण पुरनदैवत्वमागतः १०६ त्वत्मसादान्महादेव तीर्थं भवतृत्तमम्‌ अधयोजनविस्तीर्णं तीर्थं दिश्ु समन्ततः १०७ त्सिस्तीरथे नरः लात्वा उपवासपरायणः कुसुमायुधरूपेण रुद्रलोके महीयते १०८ व्रैहवानरे यमेनैव कामदेवेन वायवे तपस्तप्रं तु राजेन्द्र तत्रैव पुरागतेः १०९

अन्धोनस्य समीपे तु नातिदूरे तु वस्य बे लरानं दाने तत्रैव भोजनं पिण्डपातनम्‌ ।॥ ११० अभिवेशे जले वाऽपि अथवाऽपि अनाशने अनिवतिका गतिस्तस्य भृतस्याप्यधयोजने १११ जैयम्बकेण तोयेन स्नापयेश्नरपृङ्गवः अन्धोनमृके दत्वा तु पिण्डं चैव यथाविधि

पितरस्तस्य ष्यन्ति यावचन्द्रदिवाकरो ११२ उत्तरायणे तु संप्राप तत्र स्नानं करोति यः। पुरुषो वाऽङ्गना वाऽपि वसेदायतने शुचिः ११३ सिद्धेश्वरस्य देवस्य परभाते पूजयेन्नरः सतां गतिमवाम्रोति तां सर्वेमहामखेः ॥। ११४

यदा तीथेकाटेन रूपवान्सुभगो भवेत्‌ मर्त्यं भवति राजाऽसावासमुद्रान्तगोचरे ११५ सेत्रपाटं पद्ये दण्डपालं महाबलम्‌ वृथा तस्य भवेद्रात्रा अदृष्टा कणेकुण्डलम्‌ ९११ एतत्तीर्थफरं नात्वा सर्वे देवाः समागताः। मुजन्ति पृष्पवृषट तु स्तुवन्ति दुसुमेश्वरम्‌ ११७ इति श्रीमहापुराणे पग्र आदिखण्डेऽष्टादशोऽध्यायः १८ आदितः छोकानां समणष्यङ्ाः--७४१

अ्थैकोनर्विशोऽध्यायः नारद उवाच- भारवे ततो गच्छेद्धकत्या यत्न विष्णुना हुङारितास्तु देवेन दानवाः भरखयं गताः ? तत्र ज्ञात्वा तु राजेन्द्र सबैपापैः पयुच्यते शु्तीथेस्य चोत्पति शृणु त्वं पाण्डुनन्दन

हिमवच्छिखरे रम्ये नानाधातुविचित्रिते तरुणादित्यसंकाशे तप्तकाश्चनसंनिभे वज्रस्फटिकसोपाने चित्रपदरशिरातले जाम्बूनदमय दिग्ये नानापुष्पोपञ्ञोभिते तज्ाऽऽसीनं महादेवे सर्वहनं पमुमग्ययम्‌ लोकानुग्रहं शान्तं गणन्दैः समादृतम्‌ स्कन्दनन्दिमहाकारैवींरभद्रगणादिभिः उमया सहिते देवं माकंण्डः परिपृच्छति देवदेव महादेव ब्रह्मविष््वनद्रसेस्तुत संसारभयभीतोऽहं सुखोपायं बरवीहि मे भगवन्भूतभव्येक्ञ सर्मपापम्रणारनम्‌ तीर्थानां परमं तीं तद्रदस्व महेश्वर हैश्बर उवाच-

शृणु विम महापराह्न सर्भशाल्विश्नारद खानादि कुर गच्छ त्वमृषिसंधैः समृतः मन्वत्रियाहवर्क्याश्च कारयपभैव अङ्गिरा; यमापस्तम्बसंवतो; कात्यायनवृहस्पती

नारदो गौतपशरैव पृच्छन्ते धर्मकाङक्षिणः १० गङ्गा कनखले पुण्या प्रयागं पुष्करं गया कुरुक्त्रं तथा पुण्यं राहुग्रस्ते दिवाकरे “९१

दिवा वा यदि वा रात्रौ शतीं महाफलम्‌ दवीनात्सयंनाचैव जलानाद्छानात्पोजनात्‌,॥ १२

१८. शराः भररवाप

३० पहादुमिश्रीन्यास्पणीतं- [ आदिखण्डे-

होमाचैवोपवासाच शुद्तीर्थफले महत्‌ शरुहतीर्थं महापुण्यं नधा सु संब्यवस्थितम्‌ १३ चाणिश्यो नम राजपिः सिद्धि तत्र समागतः। एतत्सत्रं समुत्प योजनाहत्तिसंस्थितम्‌ १४ बुकतीर्थं महापुण्यं सवंपापमणाश्चनम्‌ पादपाप्रेण शेन ब्रह्महत्यां व्यपोहति १५ अहमत्र ऋषिशरष्ठ तिष्ठामीत्युमया सह वेश्षाखे विमरे मासि दृषणपक्े चतुदेश्षी १६ केलासाचचापि निगैम्य तत्र संनिहितो हम्‌ देवर्किनरगन्धवीः सिद्धविश्राधरास्तथा १७ गणाश्वाप्सरसो नागाः सषैदेवाः समागताः गगनस्थास्तु तिष्ठन्ति विमानः सबैकामकैः १८ शुहतीर्येषु राजेन्द्र आगता धमेका्विणः रजकेन यथा वदं शुके भवति वारिणा १९ आजन्मसंचितं पाप॑ श॒कृतीर्थं व्यपोहति सानं दानं महापुण्यं मार्कण्ड ऋषिसत्तम २० बुृतीथौत्परं तीर्थं भूतं भविष्यति पूर्वे वयसि कमांणि कृत्वा पापानि मानवः २१

अहोरात्रोपवासेन शु्कतीर्थे व्यपोहति तपसा ब्रह्मचर्येण यद्ैदौनेन वा पुनः २२ देवदानेन या पृष्ट सा क्रतुशतैरपि कातिकस्य मासस्य कृषणपक् चतुदेश्षी २३ धृतेन खापयेदेवमुपोष्य परमेइवरम्‌ एकविक्षकुरोपेतो च्यवेेश्वरात्पदात्‌ २४

तीर्थ परं तीर्थमृषिसिद्धनिषेवितम्‌ तत्र तात्वा ततो राजन्पुनजेन्म बिद्यते २५ हात्वा वै शु्ठतीर्थेऽपि अचैयेदषभध्वजम्‌। जागरं कारयेत नृत्यगीतादिमङ्गलेः २६ प्रभाते शुहतीरये तु सानं देवताचैनम्‌ आचार्यं मोजयेत्पश्चाच्छिवव्रतपरः शुचिः २७ भोजनं यथाशक्त्या विसशाठ्यं कारयेत्‌ प्रदक्षिणं ततः कृत्वा शनेदे वान्तिकं वनेत्‌॥२८ एवं वे कुरुते यस्तु तस्य पुण्यफलं शुणु दिव्ययानसमारूढः स्त्यमानोऽप्सरोगणैः २९ शिवतुल्यबलोपेतसितिष्ठलयाभूतसं ष्वम्‌ शतीं तु या नारी ददाति कनकं शुभम्‌ २० धृतेन स्रापयेदेवं कुमारं चाभिपूजयेत्‌ एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु ३! परोदते देवलोकस्था यावदिन्द्राश्वतर््॑च। अयने वा चतुरदश्यां संक्रान्तो विषुवे तथा ३२ लत्वा तु सोपवासः निर्णितात्मा समाहितः दानं दथायथाशक्त्या ग्रीयेतां हरिकंकरौ २२ ुृतीयपमावेण सर्वं भवति चाक्षयम्‌ अनाथं बुभेतं विं नाथवन्तमथापि बा

इद्राहयति यस्तीरथे तस्य पुण्यफलं शुणु १४ पावत्तद्रोमस॑ख्या तु तत्पसूतिकुरेषु तावद्रषसदस्ाणि शिवोके महीयते १५

हति ्रीमहापुराणे पाश्र आदिखण्ड ऊनर्विंरोऽध्यायः १९

आदितः शोकानां सम्यङ्काः--७७६ ५1499 भथ विंशोऽध्यायः

नारद उवाच-- तस्तु नरकं गच्छेत्लानं तत्न समाचरेत्‌ खातमाप्रो नरस्तत्र नरकं परयति भरस्य तीयेस्य माशारम्यं शृणु तवं पाण्डुनन्दन तास्मस्तीर्थे तु राजेनद्र यान्यस्थीनि विनिक्षिपेत्‌ बेरं यान्ति सबांणि रूपवाञ्जायते नरः गोतीर्थं बु ततो शच्छषृष्टा पापात्ममुख्यते ? तो गच्छेत राजेन्दर कपिलातीथयुत्तमम्‌ तत्र नात्वा नरो राजन्गोसहस्रफलं भेत्‌ यष्मासे तु संभा चतुदंश्यां विशेषतः तत्रोपोष्य नरो भक्त्या कपिलां थः परयच्छति

| |

२० ्शोऽध्यायः ] पर्पुराण्‌ | ११

धृतेन दीपं प्रञ्वास्य धृतेन लापयेच्छिवभ्‌ सथृतं श्रीफरं ध्वा इत्वा चान्ते प्रदक्षिणम्‌ पण्टाभरणसंयुक्तां कपिं यः प्रयच्छति शिवतुल्यो नरो भूत्वा चेह जायते पूनः अङ्गारकदिने भाषे चतुर्थ्या तु विरोषतः स्रापयित्वा शिवं भक्टया ब्राह्मणेभ्यस्तु मोजनम्‌॥

अङ्कारकनवम्यां तु अमावास्यां तथैव सापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत्‌ लापयेदिङ्ग पजयेक्तितो द्विजात्‌ पुष्पकेण विमानेन सहः परिवारितः १० पदमवाभ्नोति नात्र वाऽभिगतं भवेत्‌ अक्षयं मोदते कालं यथा सुदरस्तथैव ११ यदा तु कमेस॑योगान्मत्यलोकंयुपागतः राजा भवति धमिष्ठो रूपवाज्ञायते बली १२ ततो गच्छेत राजेन्द्र ऋषितीयैमनुत्तमम्‌ परणविन्दुक्रषिनाम श्षापदग्धो व्यवस्थितः १३ तस्य तीथभभावेण पापयुक्तो भवेद्िजः ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम्‌ १४ श्रावणे मासि संपा कृणपषे चतुर्दशीम्‌ खातमात्रो नरस्तत्र रुद्रलोके महीयते १५ पितणां तपेणं कृत्वा युच्यते ऋणत्रयात्‌ गणेदवरसमीपे तु गङ्गावदनुत्तमम्‌ १६

अकामो वा सकामो वा तत्र खात्वा तु मानवः। आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥१७ सर्वदा पवदिवसे शानं तन्न समाचरेत्‌ पितृणां तपणं इत्वा मुच्यते ऋणत्रयात्‌ १८ प्रयागे यत्फलं दृष्टं करेण महात्मना तदेव निखिलं पुण्यं गङ्गारा्टकैसंगमे १९ तस्यैव पशिमे स्थाने समीपे नातिदूरतः दश्षारवमेधिकं नाम त्रिषु ोकेषु विश्रुतम्‌ २० उपोष्य रजनीमेकां मासि माद्रपदे तथा अमावास्यां नरः स्नात्वा व्रजते यत्र शंकरः २१ सदा पूमदिवसे सानं तत्र समाचरेत्‌ पितृणां तपेणं इत्वा अवमेधफलं रभेत्‌ २२ दशषाद्वमेधात्पश्चिमतो भरगुग्रीह्मणसत्तमः। दिव्यं वर्षसहस्रं तु ईइवरं पयुपासते २३ वरपमीकावस्थितशासौ दक्षिणं निकेतनम्‌ आश्वर्यं तु मह्नातमुमायाः शंकरस्य २४ गौरी तु पृच्छते देवं कोऽयमेव तु संस्थितः देवो बा दानवश्राथ कथयस्व महेदवर २५

ह्वर उवाच-- भृगुनाम द्विजश्रेष्ठ ऋषीणां भरवरो मुनिः ध्यायते मां समाधिस्थो बरं पराथेयते भिये तत्र प्रहसिता देधी इश्वरं प्रत्यभाषत २६ धूमवसु ` जाता ततोऽथापि तुष्यसि दुराराध्योऽसि तेन त्वं नात्र कायो मिचारणा॥२७ उवाच-- ङ्गायते महादेषि अय॑ क्रोधेन चेष्टितः दशेयामि यथा तथ्यं प्रियं ते करोम्यहम्‌ २८ स्मारितो देवदेवेन ्ेरूपो वृषस्तदा स्मरणादेवदेवस्य वृषः शीप्रमुपस्थितः २९

वदते मानुषीं बाचमादेक्षो दीयतां भमो बरमीकैश्छादितो विभ एनं प्रमो निपातय २० योगस्थस्तु ततो ध्यायैस्ततस्तेन निपातितः तत्षणात्कोधसंतप्नो हस्तयुतसि्षवान्ृषम्‌ २१ एवं संभाषमाणसतु छत्र गच्छसि भो वृष अथ त्वामथ पाप्मानं भक्षं हन्म्यहं वृष २२ पषितस्तु तदा विभो अन्तरिक्षगतं हषम्‌ आकारे मे्षते बिम एतदङ्कुतयुत्तमम्‌ = रर ततः ्रहसिते दर ऋषिरपरे व्यवस्थितः वतीयं रोचनं दष्टा वैरक्ष्यात्पतितो भुवि

भणम्य दण्डवञ्ुमौ स्तुवते परमेश्वरं ११ = (र

१अ.म. च| दाप ।२ट. भर्‌ वृणः क. धार्मिकस्तु।

३२ पहापुमिभ्रीन्यासपणीत-- [ आदिखण्डे-

भणिषत्य भगन्नाथं भवोद्धवं त्वामहं दिव्यरूपम्‌। भवभीतो भुवनपते प्रभ्तं विद्वापये किंचित्‌ ३५ तद्रुणनिकरान्वक्ं कः शक्तो भवति मानुषो नाथ वासुकिरयं हि कदाचिद्रदनसषसरं भवेदस्य ३६ भक्त्यातथाऽपि शंकर भुवनपते त्वत्स्तुतौ तु मुखरस्य। बन्दर क्षमस्व भगवन्पसीद मे तव चरणपतितस्य सत्त रजस्तमस्त्वं स्थित्युत्पत्ती विनाशने देव त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित्‌३८ यमनियमयङ्दानेर्वेदाभ्यासावधारणोद्योगात्‌ त्वद्धक्तेः सर्वमिदं नाईैति कलासहस्रांेन ३९ उत्कृष्टरसरसायनंखडगाञ्जनपादुकांदिसिद्धिव। चिहानि भवत्मणतानां दय॑न्त इह जन्मनि भ्रकटम्‌। शाव्येन नमति यद्यपि ददासि त्वं धममिच्छतां देव। भक्तिभैवच्छेदकरी मोक्षाय विनिभिता नाथ। परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम्‌ परवदनवीक्षणपरं परमेश्वर मां परित्राहि ४२ अलीकाभिमानदग्धं क्षणमङ्करषिभवव्रिरसितं देव कूरं कुपथाभिमुखं पतितं मां जाहि देवे ४३ दीनेन्दियगणसार्थबेन्धुजनेरेव पूरिता आशा। तुच्छा तथाऽपि शंकर किं ग्रूदं मां विडम्बयसि ५४ तृष्णां हरस्व ग्रीपं लक्ष्मी मां देहि हृदयवासिनीं निदयाम्‌। छिन्धि मदमोहपा्ञानुत्तारय मां महादेव करुणाभ्युदयं नामस्तोत्रमिदं पिद्धिदं दिस्यम्‌। यःपठति भक्तियुक्त स्तस्य तु ुष्यद्धगोयेथा हि शिवः। ईश्वर उवाच-- अहं तुष्टोऽस्मि ते विग्र भाथयस्वेप्तितं वरम्‌ उमया सहितो देषो वरं तस्य हि दापयेत्‌()॥*४७ भृगुरुवाच--यदि तुष्टोऽसि देवश्च यदि देयो वरो मम रुद्रमेदी भवेदेवमेतत्संपादयख मे इश्वर उवाच- |

एवं भवतु किमेन्द्र क्रोधस्थानं भविष्यति पितापुत्रयोभैव एकवाक्यं भविष्यति ५४९ तदापभरति ब्रह्माय्य।ः सर्वै देवाः सर्किनराः उपासते भृगोस्तीथं तुषो यत्र महेश्वरः ५० दशेनात्तस्य तीथेस्य सद्यः पापात्ममुच्यते अवशाः स्ववशाश्वापि भियन्ते तत्र जन्तवः ५१ गुह्यातिगृह्यस्य गतिस्तेषां निःसंशया भवेत्‌। एतत्केत्र सुविपुलं सवेपापभ्रणाशनम्‌ ५२ तत्र स्नात्वा दिवि यान्ति ये मृतस्तेऽपुनमभ॑वाः ओपानहं तदा युग्मं देयमन्नं काचनम्‌।।५३ भोजनं यथारक्त्या अक्षयं तस्य तद्धबेत्‌ सूर्योपरागे यो दद्यादानं चव यथेच्छया ५४ तीयस्नानं तु यदानभक्षयं तस्य तद्भवेत्‌ चन्द्रसूर्योपरगेष॒ वृषोत्सर्गपरुत्तमम्‌ ५५ जानन्ति नरा मढा विष्णुमायाव्रिमोहिताः नर्मदायां स्थितं दिव्यं वृषतीथं नराधिप ५६ भृगुतीथस्य माहात्म्यं यः शणोति नरः सङ्‌ विपुक्तः सवैपापेभ्यो रद्ररोकं गच्छति ५७ ततो गच्छेत राजेन्दर गीतमे्वरमुत्तमम्‌ तत्र खात्वा नरो राजश्रुपवासपरायणः ५८ काश्चनेन विमानेन ब्रह्मरोके महीयते धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु ५९ नमेदायां स्थितं राजन्सर्वपातकनाज्नम्‌ तत्र तीर्थे नरः खात्वा ब्रह्महत्यां व्यपोहति ६० तस्मिस्तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः चतुथजशचिनेत्रस्तु रद्रतुस्यवरो भवेत्‌ ६! वसेत्कल्पाय॒तं साग्रं शदरतुरयपराक्रमः कालेन महता प्राप्तः पृथिन्यामेकराइभवेत्‌ ६२ ततो गच्छेत राजेन्द्र एरण्ड ती्थगुत्तमम्‌ प्रयागे यत्फलं चै मकरण्डेयेन भाषितम्‌ ६३ तत्फलं रमते राजन्लातमरात्रस्तु मानवः मासि भाद्रपदे चेव शृष्पक्षस्य चाएटमीम्‌ ६४

^ न~ ~ ~~

+ ~~~ - --~---- ----- ~ --~ ~ ~ न~ = ~ = का [ ~ ~~ -~ ---= ~ = ~= ~ -.

१खम, भृतनाथं २ख.ज. रपि हि। ट. "नमिद्धा्न'। ४. “कविवरसि*। ख. "काचिवरसि"। ५क. दयन्तेश्ते हि ज" ६८. ४२ हनि" क, वदेव ट, भारत

२१ एकविंशोऽध्यायः ] पश्पुराणम्‌ ३३

उपोष्य रजनीमेकां तञ्र सानं समाचरेत्‌ यमदूतेन बाध्यत इन्द्रो गच्छति ६५ ततो गच्छेत राजेन्द्र सिद्धो यत्र जनादंनः हिरण्यद्रीपविख्यातं सैपापपणाश्ननम्‌ तत्र खात्वा नरो राजन्धनवाररूपवान्भवेत्‌ ६६

ततो गच्छेत राजेनद्र तीर्थं कनखलं महत्‌ रूढेन तपस्तप्रं तस्मिस्तीर्थे नराधिप ६७ विख्यातं सवैोकेषु योगिनी तत्र तिष्ठति क्रीडते योगिभिः सार्धं शिवेन सह नृत्यति ६८ तत्र क्ञात्वा नरो राजन्शद्ररोके मीयते ततो गच्छेत राजेन्द्रं ईशतीर्थमनुत्तममं ६९ $शस्तज्न विनिर्मुक्तो गत उर्ध्वं संश्नयः ततो गच्छेत राजेनद्र सिद्धो यत्र जनादंनः ` ७० वाराहं रूपमास्थाय अचितः परमेश्वरः वाराहतीर्थे नरः सलात्वा द्रादश्यां तु विशेषतः ७१

दिष्णुलोकमवामोति नरकं तु गच्छति ततो गच्छेत राजेन्द्र सोमतीथमनुत्तमम्‌ ७२ पौर्णमास्यां विशेषेण तत्र सानं समाचरेत्‌ परणिपत्य दशान बलिस्तस्य भरसीदति ७३ हरिशन्द्रपुरं दिव्यमन्तरिक् तु दशयते चेक्रध्वजे समाटत्ते सुपे नागारिकेतने ७४ न्मदातोयवेगेनं रुरुकच्छोपसेविते ( ! ) तरसमिस्तीरथं निवासं विष्णुः शंकरमव्रवीत्‌ ७५ दरीपिश्वरे नरः स्नात्वा लमेद्वहुुवणकम्‌ ततो गच्छेत राजेन्द्र शद्रकन्यासुसंगमम्‌ ७६

स्लातमाभो नरस्तत्र देव्याः स्थानमवामुयात्‌ देवतीर्थं ततो गच्छेतस्देवनमस्छृतम्‌ ७७ तत्र खात्वा तु राजेन्द्र दैवतैः सह मोदते ततो गच्छेत राजेन्द्र शिखितीथमनुक्तमम्‌ ७८ तत्र वै दीयते दानं सर्वं कोटिगुणं भवेत्‌ अपरपक्षेऽमावास्यां खानं तत्र समाचरेत्‌ ७९ बराह्मणं भोजयेदेकं कोटिर्भवति भोजिता भृगुतीयं तु राजेन्द्र तीरथकोरिव्यवस्थिता ८० अकामो वा सकामो बा तत्र लायीत मानवः अश्वमेधपवाम्रोति देवतैः सह मोदते ८१ तश्र सिद्धिमवाभोति भरगुस्तु मुनिपुङ्गवः अवतारः छृतस्तेन शंकरेण महात्मना ८२ इति श्रीमहापुराणे पाद्म भादिखण्डे त्रिंशतितमो ऽध्यायः २० आदितः शोकानां सम्यङ्ाः- ८५८

अथेकर्विशोष्ध्यायः

~~~

~----* -

नारद उवाच-

ततो गच्छेत राजेनद्र बिदे्रमुत्तमम्‌ दर्शनात्तस्य राजेनद्र मुच्यते सवैपातकेः ततो गच्छेत राजेनद्र नर्मदेश्वरमुत्तमम्‌ तत्र जञात्वा नरो राजन्सगेलोके महीयते अश्वतीर्थं ततो गच्छेत्लानं तत्र समाचरेत्‌ सुभगो दशेनीयश्च भोगवाज्ञायते नरः . पितामह ततो गच्छेद्रह्यणा निमितं पुरा तत्र खात्वा नरो भक्लया पितृपिण्डं तु दापयेत्‌ तिख्द भधिमिश्ं तु उदक तु प्रदापयेत्‌ तस्य तीथैपमावेण सर्वे भवति चाक्षयम्‌ सावित्रीतीर्थमासाग् यस्तु लान समाचरत्‌ धिधूय सवेपापानिं बरह्मखोके महीयते मनोहरं त्रैव तीर्थं परमशोभनम्‌ तत्र स्नात्वा नरो राजन्पितृलोके महीयते

ततो गच्छेत राजेन्द्र मानसं तीरथयुत्तमम्‌ तत्र साल्वा नरो रजन्सदलोके महीयते ° 1

क. गच्छ तेने ट. राक्षकेन क्ष. गमनेन २ख.अ. न्द हसती स. "मू हमाम्तत्र विनिपिक्ता

गता ऊ“ ख. म. शक्रथ्वजे ख. अ. "न तहन्तं्रवयिष्यति 4

३७ पहापुनिश्रीव्यासपणीतं-- [ आरिष्वण्डे-

ततो गच्छेत राजेनद्र करतुतीयमनुत्तमम्‌ विख्यात जिषु लोकेषु सर्वपापप्रणाशनम्‌ यान्यान्पा्थयते कामान्पुपत्रभनानि भाशुयात्तानि सबौणि तत्र सत्वा नराषिप॥ १५ ततो गच्छेत राजेन्द्र त्रिदशयोति वि्ुतम्‌ ततन ता ऋषिकन्यास्तु तपोऽतप्यन्त सुव्रताः ११

भती भवतु सवौसामीश्वरः प्रभुरव्ययः भीतस्तासां मष्टादेबो दण्डिरूपधरो हरः १२ बिृताननबी भत्सस्तच्च तीथमुपागतः तत्र कन्या महाराज वराय परमेश्वरः १४ कन्यौसंधं बरयतः (1) कन्यादानं परयच्छति तीथं तत्र महाराज दश्षकन्येति षिश्चतम्‌

तत्र स्ञात्वाऽचैयेदेवं सर्वपापैः परमुच्यते १४

ततो गच्छेत राजेनद्र स्वगबिन्द्रिति श्रुतम्‌ तम्र खात्वा नरो राजन्दुगति पयति १५ अप्सरेशषं ततो गच्छेत्लानं तत्र समाचरेत्‌ क्रीडते नागरोकस्थः प्सरः सह मोदते १६

तती गच्छेत राजेन्द्र नरकं तीयेमुत्तमम्‌ तत्न सात्वाऽचैयेदेवं नरकं गच्छति १७ भारभूतं ततो गच्छेदुपवासपरायणः पेतत्तीथं समासाद्य अवतारं तु शांभवम्‌ अचंयित्वा विरूपाक्षं रुद्रलोके महीयते १८

तस्मिस्तीर्थे नरः स्नात्वा भारमूते महात्मनः ! यत्र तत्र मृतस्यापि धुषं गाणेश्वरी गतिः १९ कातिकस्य तु मासस्य अचेयित्वा महेश्वरम्‌ अश्वमेधाच्छतगुणं प्रव्रदन्ति मनीषिणः २० दीपकानां शतं कृत्वा धृतपूर्णं तु दापयेत्‌ विमानैः सू्य॑संकारोवजते यत्र शंकरः २१ एषभं यः प्रयच्छेत शङ्ककुन्देन्दुसंनिभम्‌ वृपयुक्तेन यानेन रुद्ररोकं गच्छति २२ चरमेकं तु यो दथत्तस्मिस्तीथ नराधिप पायसं मधुसंयुक्तं भक्ष्याणि विविधानि २९३ यथाशक्त्या तु राजेन्द्र भोजयेत्सहदक्षिणम्‌ तस्य तीयेपरभावेण स्व कोटिगुणं भवेत्‌ >४ नर्मदाया जलं सिक्ता अर्भैयित्वा वृषध्वजम्‌ दुगति पदयन्ति तस्य तीर्थप्रभावतः २५

एतत्तीर्यं समासाश्च यस्तु भाणान्परित्यजेत्‌ सवेपापविशुद्धात्मा व्रजते यत्र शंकरः २६ जलप्वेद यः नराधिप हंसयुक्तेन यानेन रुद्रलोकं गच्छति २७ यावचन्द्रच सूये हिमवांश्च महोदधिः गङ्गाद्याः सरितो यावत्तावत्स्वरगे महीयते २८ अनाहकं तु यः कुया्तस्मिस्तीर्थे नराधिप गभेवासे तु राजेन्दर पुनजीयते नरः २९ ततो गच्छेत राजेन्दर अटवीतीयेयुत्तमम्‌ तत्र खात्वा नरो राजन्निन््रस्याांसनं लभेत्‌ १० शुक्तीर्यं ततो गच्छेत्सवेपापपरणाशनम्‌ तत्रापि सातमात्रस्य धूपं गणिश्वरी गतिः॥ ३१ एरण्टीनमदायाश्च संगमं लोकविशृतम्‌ तैत तीर्थं महापुण्यं सवेपापपरणाशनम्‌ १२

उपवासपरो भृत्वा नित्यं ब्रह्मपरायणः तत्र स्ात्वा तु राजेन्दर मुच्यते ब्रह्महत्यया ततो गच्छेत राजेन्द्र नगरदोद धिसंगमम्‌ जमदभ्रिरिति ख्यातं सिद्धो यत्र जनादन; ३४ यत्रा बहुभियहैरिनद्रो देवाधिपोऽभयत्‌ तत्र लत्वा नरो राजक्षमदोदधिसंगमे ३५ तरिधुणस्याश्वमेधस्य फरं प्रामोति मानवः पश्चिमोदधिसायुज्यं युक्तिद्रारविधाटनम्‌ ३६ तत्र देवाः सगन्धवा ऋषयः सिद्धचारणाः आराधयन्ति देवे त्रिसंध्यं विमरेश्वरम्‌ ३७ सवेषापनिशरुदधात्पा सुद्ररोके महीयते पिमङेश्वरपरं तीर्थं भूतं भविष्यति ३८ तत्रोपरवासं कृत्वा ये पश्यन्ति विमरश्वरम्‌ सवपापविशुद्धात्मा ¢) रुद्रलोकं व्रजन्ति ते ३९

१८. देवथण्डङू" २ख.म. परमेश्वरम्‌ का. नन्या ऋड्टि येत्तिित्कन्या'। ४ख.अ, भरैः ५क, तीर्थ,। ट, स्पष््वा स. म. तच्च

२२ द्वाविंशोऽध्यायः ] पञ्मपुराणम्‌ ३९

ततो गच्छेत राजेन्दर केशिनीती्थपुतमम्‌ तत्न लात्था नरो राजश्रपवासपरायणः ४१ उपोष्य रजनीमेकां नियतो नियताश्षनः तत्र तीर्थपरभापरेण पच्यते ब्रह्महत्यया ४१ सर्वतीर्थामिपेकं यः पश्येत्सागरे श्वरम्‌ योजनाभ्यन्तरे तिष्ठेदावतैसंस्थितः शिवः ४२ त॑ षष्ट सवैतीर्थानि ष््टामि स्युनं संश्रयः सवेपापविनियुक्तो यत्र रुद्रः गच्छति ४४ नमैदासगमं यावद्यावञ्ामरकण्टकम्‌ तत्रान्तरे महाराज तीयकोव्यो ददा स्थिताः ४४ तीथीत्तीर्याटनचर्या ऋषिकोटिनिषेषिताः साग्रिहोतरश्च दिव्यहतः सर्वङ्गानपरायणैः ४५ सेवितास्तेन राजेन्द्र इप्तिताथेप्रदापिकाः यशदं वे पठेन्निलयं शणयाद्राऽपि भक्तितः '

तै तु तीर्थानि स्वणि अभिपिथन्ति पाण्डव ४६ नर्मदा सदा प्रीतं भवेद नात्र संशयः प्रीतस्तस्य भवेदुद्रो माकंण्डेयो महामुनिः ४७ वन्ध्या लभते पुतरान्दुभेगा सुभगा भवेत्‌ कुमारीं रभते भती यच्च यो वाञ्छते फलम्‌॥ ४८ तदेव छभते सर्वे नात्र काय विचारणा ब्राह्मणो बेदमामोति पृत्रियो विजयी भेत्‌ ४९ वैश्यस्तु छभते धान्यं शद्रः पराति सद्वतिम्‌ ५० मूखेस्तु रभते षिचां त्रिसंध्यं यः पटेम्गरः नरकं पदयेत वियोनिं गच्छति ५१

इति श्रीमहापुराणे पाद्म आदिखण्डे एकर्विंरोऽप्यायः २१

आदितः छोकानां समण्यङ्ः-- ९०९

अथ द्वाविंशोऽध्यायः

नारद उवाच- एवं ते कथितं राजन्नथदातीयंपुत्तमम्‌ पुरा गन्धवैकन्यानां शापजं भयमुल्बणम्‌ नाशितं तन्महाराज रेवाजलकणाभ्निना रेवाजलकणस्पशान्युक्तो भवति मानवः युपिष्ठिर उवाच--

भगवन्ब्रूहि कन्याभिः श्ञापोऽरम्मि कथ कुतः कस्यापत्यानि तास्तासां नामरकिं कीदृशं वयः कथं रेवाजलस्परशाद्विपाकाच्छापसंभवात्‌ वियुक्ताः शत्र ताः सुः सवं मे कथय मभो

नमेदातीर्थमाहात्म्यं चमत्कारकरं भरेत्‌ भ्ररणादपि पापानां मलनाशनमुच्यते

नमेदानमैदाशषब्दो येन केनचिदुच्यते तस्य स्याच्छाश्वती मुक्तियावदाचन्द्रतारकम्‌

व्याहृतं भवता पूत रेवामाहारम्यपुत्तमम्‌ तथाऽपि चरितं साधो यदेतत्तनिग्ताम्‌

अथे चोत्तमबाता या सेवितव्या मनीषिभिः अतः पृच्छामि किमेन्द्र रेवामाहात्म्युत्तमम्‌

इतिहासं वद विभो कन्यानां चरितोऽज्वलम्‌ नारद उवाच-- `

भूतां राजक्षावृंल धर्मगभौ परा केथा यथाऽरणिवंहिगभां धमेस्त ब्रह्मसूरिव

गन्धवैः श्ुकसंगी तिस्लस्य कन्या प्रमोहिनी सश्ीलस्य युश्चीखा सुखरा खरबेदिनः १० सतारा चन्द्रकान्तस्य चन्द्रिका सुपरभस्य इमानि वरनामानि तासामप्सरसां दप * ११

, क. दक्श्थि। २. म. “तीर्थं निरन्त कषिोटिनिषेवितम्‌ सा क. ता मानवन्नात्र ४. म, * | द्िकाराच्छा* ख, भ. "य दतै: सेविता ष. अ. यैस्त्वं ब्रह्मचिन्तक ट. "मैः सवंगतः हि ।नग ¢

३६ पहायुनिभरीव्यासप्रणीतं- [ आदिखण्डे-

कुभायः पथ सवास्ता वयसा सुभगाः पुनः भाषन्ते मिथस्तारतु भगिन्य श्व सव॑दा १२ चन्द्रादिव विनिष्कान्ताश्वाद्धिका इव सोज्ज्वराः। चन्द्राननाः यकेरयश्च चन्द्रकान्ता इवोञन्वराः। देवेष्वेता विलासिन्यः कोमु्यः कैरवेष्विव रावण्यपिण्डसंभूता बहुरूपा मनोष्राः १४

उद्धिभरङ्चपभिन्यः केतक्य इव माधवे उन्पीलद्यौवनेः कान्ता बह्ठीव नवपलवैः १५ हेमगौराश हेमाभा हेमाभरणभूषिताः हेमचम्पकमाछिन्यो हेमच्छविसूवाससः १६ खरग्रामवरी हास!) विविषामृेनासु तालवाच्विनोदषु बेणुवीणापवादने १७ मृदङ्गनदसंभिन्नलास्यपध्यटयेषु चित्रादिषु विनोदेषु कासु विशारदाः १८

एषैभूताश्च ताः कन्या युमुहः क्रीडनेषैरे; पितृभिलांखिताः सवोभेरुश्च धनदाख्ये १९ कौतुकादेकदा पश्च मिलित्वा मासि माधवे। कन्या मन्दारपुष्पाणि विचिन्वत्यो वनादनम्‌॥ २० गोर समाराधयितुं सुराङ्गनाः कदाचिदच्छोदसरोवरं ययुः

हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्परेः षह २९१ वैद्यंशुद्धस्फरिकप्रकृषटिमे लाता तु घटे परिधाय चाम्बरम्‌

मौनेन स्थाण्डिलपिण्डिकामयीं स॒वणंयुक्ताभरणां पिनिमेमुः २२ समितां चन्दनगन्धकुङ्क्‌पैरभ्यच्यं गरी वरपड्जादिभिः

नानोपहरि सुभक्तिभाविता लास्यप्रयोगेनैव्रतुः कुमारिकाः २३ गान्धरवमाभ्रित्य परं स्वरं ततो गेयं सभावध्वनिभिः समूखनम्‌

एणीटशस्ताः प्रजगुः कलाक्षरं तारणं गतिभिश्च सुस्वरम्‌ २४ तसिमन्सु भावे रसवर्षहर्ष कन्यास्वरुनि्भरचित्तदृत्तिषु

अच्छोदतीर्थे भवर तदाऽऽगतः स्नातुं पुनेवैदनिषेः सुतोऽग्रजः २९

रूपेण निःसीमतरो वराननः प्रषु्टषग्मायतरोचनो युवा

निस्तीणेवक्षाः सुभुजोऽतिसुन्दरः श्यामच्छतरिः काम इवापरो हि सः॥ २६

ब्रह्मचारी सुरिखो हि शोभते दण्डेन युक्तो धनुपेव पन्मथः।

एणाजिनपरावरणः समुदरधृग्येमाभमीञ्जीकटिमेखलः परः २७ त॑ दृष्टा ब्राह्मणं बालास्तास्तत्न सरसस्तटे जहषुः कौतुकाविष्टा अयं नो भविताऽतिथिः २८ संपुक्तगीतनुत्यास्तास्तस्याऽऽलोकनलालसाः। हरिण्यो लुन्धकेनेव विद्धाः कामेन सायकैः॥ २९ परय पद्येति जल्पन्त्यो पुग्ध।ः पश्च ससंभ्रमम्‌ तस्मिन्विभवरे यूनि कामदेवध्रमं ययुः ` ३० पुनः पुनस्तमभ्यच्य नयनेः पङजैरिव पशाद्िचार(¢पारन्धमप्सरोभिः परस्परम्‌ २? यद्यं कामदेवो हि रतिहीनः कथं भवेत्‌ अन्यथा ह्हििनो देवौ ताबुभौ युगचारिणौ ३२ गन्धर्वैः किन्नरो वाऽथ सिद्धो वा कामरूपधृक्‌ ऋषिपुत्रोऽथ वा कथित्कशिद्र। मनुजोत्तमः॥ १२ अस्ति बा कश्चिदेवायं धात्रा सृष्टो हि नः कृते यथा भाग्यवतामे निधानं पूर्मकर्मभिः ३४ तथाऽस्माकं कमारीणां गोयीऽऽनीतो वरोत्तमः करुणाजलकटोललब्धादरीटतचित्तया ३५ प्रया हतस्त्वया चायं त्वया हतस्तथाऽनया एवं पश्चसु कन्यासु बदन्तीषु नृपोत्तम ३६ शत्या तद्वचन तत्न कृतमाध्याहिकक्रेयंः आलोच्य हृदये सोऽपि विघ्रमेतद्विचिन्तितम्‌ ३७

ट. सुतमा गुणैः भाः ।२ ख. न. "यः। चिन्तयामास मेधावी किं त्वा सुकृते मेत्रेत्‌ गाधिक्तभवपराशादयः कष्डदेवरमुखाश्च ये द्विजाः ते

२२ हाविदयोऽध्यायः] पद्मपुराणम्‌ ३७

ब्रह्मविष्णुगिरिशावयः सुरा येऽपि सिद्धमुनयः पुरातनाः

तेऽपि योगकषछिनो विमोहिता खीखया तदबलाभिरदुतम्‌ ३८ - योषितां 2 1 |

धन्विना मकरकेतुना हतः कस्य नी पतति वा मरनोमृगः ३९

तावदेव नयधीविराजते तावदेव जनता भयं भवेत्‌

ताब्रदेव धृत्तचित्तता भृदां तावदेव गणना कुलस्य ४०

तावदेव तपसः प्रगल्भता तावदेव समवेतता कृणाम्‌

यावदेव ररितेक्षणासवेमीचतेऽदुतमदेनं पूरुषः ४१

मोदयन्ति मदयन्ति रागिणं योषितः स्वटलितेमनोहरैः

मोहयन्ति मदयन्ति मामिमा धमेरक्षणपरं हि स्वैगुंणेः ७२

मांसरक्तमलमूजनिभिते योषितां वपुषि निगैणेऽशुचौ

कामिनस्तु परिकल्प्य चारुतामाविशन्ति सुपिप्रढचेतसः ४३

दारुणा हि परिकीतिताऽङ्गना साधुभिषिमलबुद्धिभि्वषैः

यावदेव समीपगास्त्विमास्तावदेव हि गृहं व्रजाम्यहम्‌ ४५ प्मीपं तस्य यावन्न आगच्छन्ति वरक्जियः वैष्णवेन प्रभावेण तावदन्तदंषे द्विजः ४५ स्य योगबरखा द्धुप गतस्यादशेनं तदा दृष्ट्रा तद द्धतं कमे वेष्णवब्रह्मचारिणः ४६ वित्रस्तनयना बालाः कुरङ्य इव कातराः संक्रान्तनयनाः श्रन्या ददृशुस्ता दिशो दश ४७

कन्या उचुः- रना स्फुटं वेति मायां जानाति वा पुनः। दृष्टोऽप्यद्ष्रूपोऽभुदित्यृचुस्ताः परस्परम्‌ ४८ श्याप्रं हृदयं तासां तदैव विरहाभिना। उ्वलदहावानलेनेव सुलिग्धं सवेकाननम्‌ ४९ यजेन्द्रजाछिकां विद्यां कान्त दशेय स्वरम्‌। आत्मानं हि ते युक्तं पागगरासे मक्षिकोपमम्‌॥९५० हए कष्ट दितः कस्माद्धात्रा त्वं घटितः कृतः ह्ञौतं महानुस॑तापहेतुनेस्त्वं विनिभितः॥ ५१ धिक्ते निदेयं चेतः कचिदस्मासु नो मतिः। कचित्कूरोऽसि हे कान्त कचिन्युष्णासि नो मनः ॥५२ चिन्न पत्ययोऽस्पासु कथिदस्मान्परीक्षसे कचिभिभेमताश्षीटः कचिन्मायाविशारदः ५१ विचित्त प्रवेष वेत्सि विज्ञानलायवम्‌ कचिक्निष्करमणोपायं जानाति कतः पुनः ॥५४ कचिद्धिनाऽपराधं तु किमस्मासु पुष्यसे कचिहुःखं जानासि परेषां विप्रटम्भनम्‌ ५५ दशनं विना नष्टा हृद पेश्वर सांभतम्‌। जीवामोऽथ जीवामः पुनस्त्वहशेनाशया ५६ बयं नीयन्तां तत्र क्ीधं यत्र गतो भवान्‌ त्वहशेनहरो धाता व्यधान्मोदाङ्रच्छिदाम्‌॥ ५७

पेया दशनं देहि करुणो भव स्थ पयन्तं प्रपश्यन्ति कस्यचित्सजलना जनाः ५८ [त्थं विलप्य ताः कन्याः परतीप्य बहृक्षणम्‌ पितुभयाद्रृहं गन्तुं शीघ्रमारेभिरे ततः ५९ तत्मेमनिगरैद्धा भृशं पिरहविह्वाः कथंचिद्धेयेमालम्ब्य ताः खं स्वरं गृहमागताः ६० आग पतिताः सवां मातणां तु समीपतः। श्रिमेतन्मातुभिः पृष्टाः कुतः कालालयोऽभवत्‌।।६१ ` [कन्या उचुः ]-- [र | # एतचिहान्तगतं ट. पुस्तके पि

१८. सरजेकाः ख, भ. कुतो क. 'वैदा ख,.अ, “था दुःखत्वं प्रयान्ति , *

३८ ` महमुनिश्रीव्यासपणीतं-- [ आदिखण्डे-

क्रीडन्त्यः किंनरीभिस्तु सार संगतक॑ यदा संस्थितास्तेन इतो दिवसोऽच्छोदसरोवरे।।६२ पथि भान्ता वय॑ मातः संतापस्तन नस्तनौ मोहेन महता षकं केनाप्युत्सहामहे ६३ | # नारद उवाच ]-- इत्युक्त्वा हुठितास्ततर मणिभूमो ङुमारिकाः। आकारं गोपयन्त्यस्ता ग्धा जरपन्ति मात्मिः॥६४ काचिन्मतैयति करीडामयुरं मुदा तदा पाठयति त॑ कीरं पञ्जरेऽन्या फतृहलात्‌ ६५ छालयेशरकुं नान्या नोद्धापयति सारिकाम्‌ अपराऽतीव संपुग्धा नैव खेखति सारसैः ६९ भेजिरे विनोदं ता रेमिरे नैव मन्दिरे उपिर बान्धवैनीलं वीणावादं चक्रिरे ६७ कट्पदुमपस्रनं यत्सर्व तश्चानलोपमम्‌ मन्दारकुसुमामोदि पपुपुरं मधु ६८ योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः अरक्ष्यध्यानसंतानाः पुरुषोत्तममानसा!॥६९ घन्द्रकान्तमणिच्छमे सवद्रारिणि कन्दरे क्षणं वातायने स्थित्वा जलयश्रगृहे क्षणम्‌ ७० रचयन्ति क्षणं शय्यां दीधिकाम्भोजिनीदरैः। बीञ्यभानाः सखीभिस्ताः शीतठैनटिनीद रैः॥७१ इत्थं युगसमां राजिमनर्यस्ता बरद्धियः कथंचिद्धारणं कृत्वा विषाः सञ्वरा इव ७२ प्रातर्व्योमपमणि दृष्टा मन्यमानाः स्वजी वितम्‌। विज्ञाप्य मातरं स्तर स्वां गौरीं पूजयितुं गताः ॥७३ खलात्व। तेन विधानेन पृष्पेधृषस्तथा पुनः। विधाय पूजनं देव्या गायरत्यस्तत्र ताः स्थिताः॥।७४ एतसिपम्न्तरे विपः ललात सोऽपि समागतः पितुराश्रमतस्तस्मादच्छोदेऽ्र सरोवरे ५७५ मित दृव राज्यन्ते पञ्चिन्य इव कन्यकाः उत्फुलनयना जातास्तं दष्ट ब्रह्मचारिणम्‌ ७६ गत्वा तत्रैव ताः कन्याः समीपं ब्रह्मचारिणः सव्यापसव्यवन्धेन भुजपाशं चक्रिरे ७७ गतोऽसि भिय पूरवेदुगेन्तुम्य रभ्यते हतस्त्वं नूनमस्माभिर्न तेऽस्ति विचारणा ७८ इत्युक्तो ब्राह्मणः प्राह परहसन्बाहुपाशगः युष्माभिरुच्यते भद्रमनुकूखं पियं वचः ७९ प्रथमाश्रमानिष्ठस्य कि तुं नयेत मे व्रतम्‌ विद्याभ्यसनरीलस्यं तिषठतश्च गुरोः कुले ८० आश्रमे यत्र यो धर्मो रक्षणीयः पण्डितैः पिवाहटोऽयमतो मन्ये धमं इति कन्यकाः॥ ८१ आकण्यै विप्रवाक्यानि विभमृचुरस्ियः सकरध्वनि सोत्कण्ठ कोकिला इव माधवे ८२ धमादर्थोऽथतः कामः कामात्सुखफलोदयः इत्येवं निश्वय्नास्ते व्णयन्ति विपश्चितः ८३ कामो धमेबाहुल्यत्पुरतस्ते समुत्थितः सेव्यतां विषिधेभेगैः खच्छा भ्रमिरियं यतः ॥८४ त्वा तद्रचनं तासां पराह गेभीरया गिरा तथ्यं वो वचनं तु ममाप्यावहयकं व्रतम्‌ ८५ भ्ाप्याुङ्कां गुरोः कुवे षिवाहके नान्यथा इत्युक्ताः पुनरूचुस्ताः स्फुटं पूदो।ऽसि सुन्दर ॥८६ सिद्धौषधं ब्रह्मधिया रसायनं सिद्धिनिधिः साधूकुला वराङ्गनाः

मर्रस्तथा सिद्धरस धमंतो मुने निषेव्याः सुधिया समागताः ८७ कार्ये तु दैवाग्रदि सिद्धिमागतं तस्सिश्ुपेक्षां यान्ति नीतिगाः॥ यस्मादुपेक्षा पुनः फङ्प्रदा तस्मान्न दीरधींकरणं प्रशस्यते ८८

विषादप्यमृतं प्राष्यममेभ्यादपि काश्चन्‌ नीचादप्युत्तमां विद्यां स्वीरत्न॒॑॑दुष्कुलादपि ८९

# र. पुस्तक एवायं पाठः

१स्‌.म. सङ्गतिके ख. म. 'चित्तर्पय" इ. च, ट. इ. शे तव" ज्ञ म, तेस" जक, तु नायपि मे ५.क, स्य नभूतवारं गु"

९६ श्रयोधिदोऽध्यायः ] पपुराणम्‌ १९

सान्द्रानुरागाः कुरजन्मनिमलाः लेहारैचित्ताः सुगिरः स्वय॑वराः

कन्याः सुरूपाः खलु चारुयोवना धन्या लभन्तेऽ्र नरास्तु नेतरे ९० क़ वय॑ सुरसुन्दयंः भवांस्तापसो टुः दुर्धटस्य विधानेन मन्ये धातैव पण्डितः ९१ तस्मादस्मादि(नि)दानीं तु स्वीकुयोन्मङ्लं भवान। गान्धर्वेण विवाहेन अन्यथा नोपजीवनम्‌॥।९२ त्वा वाक्यं ततः पराह ब्राह्मणो पमवित्तमः। मो एृगा्ष्यः कथं त्याज्यो धर्मो धमेधनेनेरेः॥ ९? धर्मधारयश्च कामश्च मोक्षध्ैतशतुष्टयम्‌ यथोक्तं फलदं ब्वेयं विपरीतं तु निष्फलम्‌ ९४ नाकारेऽहं वती कुर्यामतो दारपरिग्रहम्‌ क्रिया फलमाभोति क्रियाकालं वेति यः॥९५ थतो धमेविषारेऽस्मिन्मसक्तं मम मानसम्‌ तस्माच्छरणुत हे कन्या समीहे स्वय॑वरम्‌ ९६ एवै हात्वाऽऽगायं तस्य समीक्ष्यैव परस्परम्‌ करात्करं वियुच्याथ जग्राहाङ्धरि भरमोहिनी॥९७ भुजौ जगृहतुस्तस्य सशीला सस्वरा तथा आटिरिङ्ग सतारा वक्त चुम्बति चन्द्रिका ९८ तथाऽपि नि्िकारोऽसौ प्रयानलत॑निभः। शाप ब्रह्मचारी ताः कोधेनालयन्तमूछितः ९९ पिशाच्य इव मां रमरास्तसिश्ाच्यो भविष्यथ एवं तेनाऽऽन्ु श्प्रास्तास्तं तयक्त्वा पुरतः स्थिताः किमेतबेषटिते पापं शनागसि विचेष्टया भियंकतोऽपरियं त्वा धिक्त्वां धमृतान्तकः १०१ अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः। पुंसो लोकोभयोः सौख्यं नाहमेतीति नः श्रुतम्‌ ॥१०२ तस्मावमपि नः शापातिपशाचो भव सत्वरम्‌। इत्युक्त्वाऽपि ता बाला निःश्वसस्यंः धुधाषुखाः॥ तदैवान्योन्यसंरम्भास्तस्मिन्सरसि पाथिव। ताः कन्या ब्रह्मचारी स्वे पेश्ञाच्यमागताः॥ १०४ पि्ाचः पिशाच्यस्ताः क्रन्दमानाः सुदारुणम्‌ क्षपयन्ति विपाकांस्तान्पर्वोपात्तस्य कमणः १०५ परकाले परभवत्येव पूर्वोपात्तं शुभाग॒भम्‌ स्वच्छायामिव(१) दवारं देवानापपि पार्थिव ॥१०६ ्रन्दन्ति पितरस्तासां मातरस्तत्र तत्र चं भ्रातरश्चैव बालानां दैवं हि दुरतिक्रमम्‌ १०७ अत ऊर्ध्वं पिशाचास्त आहारार्थं सदुःखिताः इतस्ततश्च धावन्तो वसन्ति सरसस्तटे १०८

दति श्रीमहापुराणे पाद्म आदिखण्डे द्ार्विंशो ऽध्यायः २२॥ आदितः शोकानां समष्यङ्काः-- १११७

अथ प्रयोविशोऽध्यायः

नारद उवाच-

एवं बहुतिथे के रोमको मुनिसत्तमः आगतश्च महाभागस्तज्न याराच्छिको पुनिः दृष्ट्रा ब्राह्मणं सर्वे पिशाचाः क्त्समाकुलाः। धावन्भरो ह्तकामास्ते मिखित्वै यूथवतिनः॥ दद्षमानाः सुतीत्रेण तेजसा रोमशस्य तु असमथः पुनः स्थातुं ते सर्वे दूरतः स्थिताः ? ततर पू्कम॑बरादिशाचः बै द्विनः समीक्ष्य लोमशं राजन्सा परणिपत्य उवाच पनृतां वाच॑ षदूध्वा शिरसि चाञ्जलिमू्‌। महाभाग्योदये विम साधूनां संगतिर्भवेत्‌ गङ्गादिपुण्यतीर्ेषु यो नरः साति सर्वदा यः करोति सतां सङ्गं तयोः सत्सङ्गमो बरः गरूणां सङ्गमो विम शृष्टाद्टफलो मु स्व्गदो रोगहारी किं तमोपहरो मतः "७

, १क. 'कृत्योऽति यं कत्वा धिक्तां धर्मतां तव ख. भ. "यः क्रुधा"! क. आप्रसादं ।*ख. म. ^न्तो वक्तुकरा"।५ख. ज. "ता पयि व"

9 पहपुनिश्रीव्यासप्णीत- [ आदिखण्डे-

इत्युक्त्वा कथयामास पूरवं्तान्तमदुतम्‌ इमा गन्धर्वकन्यास्ता पुने सोऽहं द्विजात्मजः

सर्वे पिक्ञाचरूपेण मिथःशापविमोहिताः दीनाननाः सुतिष्ठामस्तवाग्रे पनिससषम

त्वहशनेन षालानां निस्तारो नो भविष्यति सर्योदये तमःस्तोमः पि नदयेत पुष्करः १०

शुत्वेतल्ोमशो वाक्यं कृपादद्रीृतमानसः पत्युवाच महातेजा दुःखितं तं मुनेः सुतम्‌ ११

मत्मसादाच सर्वषां स्मृतिः सपदि जायताम्‌ धर्मे वतेतां येन मिथः शापो खयं व्रजेत्‌ १२ पिशाच उवाच--

महै कथ्यतां धर्म मुच्येम येन किस्विषात्‌ नाय॑ कालो विलम्बस्य श्रापाषिदीरुणो यतः १३ लोपश उवाच--

मया साधं प्रकुवैन्तु रेवान विधानतः। श्ापान्मो्ष्यति बो रेवा नान्यथा निष्कृतिभेषेत्‌ १४

शृणुष्वावहितो विप्र पापनाश्नो धवो नृणाम्‌। रेवाानेन जायेत इति मे निशिता मतिः १५

सप्नजन्मदतं पापं वतमानं पातकम्‌ रेवान दहैत्सरवे तूलराशिमिवानलः १६ परायथितं प्यन्ति यस्मिन्पापे पिश्चाचक तत्सर्वं नर्मदातोये सानपात्रेण नश्यति १७ हञानृमरदास्लानमतो मोक्षफला हि सा हिमवत्पुण्यतीर्थानि सवैपापहराणि षै १८ इन्द्रलोकपदं हीदं निर्मितं ब्रह्मवादिभिः सवंकामफला रेवा मोक्षदा परिकीतिता १९ पाप्री पापहरणी स्कापफल्पदा विष्णलोकद आवो नामेदः पापनाशनः २० यामुनः सूय॑लोकाय भवेदा्ठाव उत्तमः सारस्वतोऽघविध्वंसी ब्रह्मलोकफलप्रदः २१

विगशाखफण्दा परोक्ता विश्चाला हि पिशाचक पापेन्धनदषापरिस्तु गभेरैतुक्रियापहः २२ विष्णलोकाय मोक्षाय नार्मदः परिकी्षितः शरयुगेण्डकी सिन्ुशन्द्रभागा कौशिकी २२ तापी गोदावर भीमा पयोष्णी कृष्णवेणिका कावेरी तुङ्गभद्रा अन्याश्चापि समुद्रगाः ॥२४ तासु रेवा परा परोक्ता विष्णुलोकमदायिनी रेवा तु प्राप्यते पुण्यैः पूषैजन्महते्रिन

अपुनर्भवदं तत्र मजने मुनिपुत्रक २५ गायन्ति देवाः सततं निविष्टा रेवा कदां मरलनदा हि नो भवेत्‌ खाता नरा यत्र गभैवेदनां परयन्ति तिष्ठन्ति विष्णसंनिधौ २६ मजन्ति ये प्रत्यहमन्न मानवा रेवासुतोये बहपापकश्वुकाः मज्न्ति ते नो निरयेषु धमतः स्वगे तु ते चारु चरन्ति देववत्‌ २७ तीतररतेदानतपाभिरध्वरेः सार विधात्रा तुलया धृता पुरा रेवा पिशाचाऽऽद्च तयोरेयो रभूदरेवा वरा तत्र मोक्षसाधिका २८ नारद उवाच-- एत त्वा वचस्तस्य लोमशस्य पिराचकाः तेन सार्धं ययुः शधं रेवामलनहतवे २९ ततो दैवात्समुत्पमो रेवारोधसि मारुतः तेषां ्रवाहस्पृष्ानां गात्रे जल्कणमद्‌ः २०

रेवाजलकणस्पश् सैशाच्यातते विमोचिताः तत्णादिव्यगपुषः पशशयुशच नप॑दाम्‌ ततो रोमश्षवाक्येन ताश्च गन्धवरकन्यकाः परिणीताः सुखं तेन विपिण नर्दातदे ३२ उवीस सुचिरं कालं सानपानावगाहनेः अर्धित्वा नमंदामत्र विष्णुलोकं गताश्र ते ३, „१ क. रनु लयित पुष्करे शरुः २८. धर्शावजितो पे नामि" ड.द. श्वतेयेः। ४्ल.भ. "दा टै्टिगना दि

२४ चतुर्विशोऽध्यायः ] पशपुराणम्‌ ४१

एवै ते कथितो राजघ्नम॑दागुणसंश्रयः इतिहासो महापुण्यः श्रवणात्पापनाशनः ३४

हति श्रीमद्ापुराणे पाद्म आदिखष्डे त्रयोवंशो -ध्यामः २३

अथ चतुत्रिशोऽध्याग्रः

युधिष्ठिर उाच- अथान्यानि तु तीर्थानि वसिष्ठक्तानि मे वद श्रत्वा यानि पापानि विकयं यान्ति मारद्‌॥?

नारद उवाच- लृणुष्वात्र हि तीथांनि बसिष्ठोक्तानि पाथर दक्षिणं सिन्धुमासाद्य व्रह्मचारी जितेन्द्रियः अग्नष्टठोममवाममोति विमानं चाधिरोहति चमेण्वतीं समासाच्च नियतो नियताशनः रन्तिदेवाभ्यनुङ्गातो अग्निष्टोमफलं लभेत्‌ ततो गच्छेत धर्मज्ञ हिमवत्सुतमवंदम्‌ पृथिव्या यत्र बे च्छिद्रं पर्वमासीधधिष्टिर तत्राऽऽश्रमो वसिष्ठस्य तरिषु खोकेषु विश्वतः तत्रोष्य रजनीमेकां गोसह्फलं लमेप्‌ पिङ्गातीयेमुपस्पृशय ब्रह्मचारी नराधिप कपिलानां नरव्याघ्र शतस्य फलमाष्यात्‌ ततो गच्छेत धर्मज्ञ परभासं लोकविश्रुतम्‌ यत्र संनिहितो नित्यं खयमेव हुताशनः देवतानां पुसं वीर अनलोऽनिटसारधिः पर्सिस्तीथवरे खात्वा चिः प्रयतमानसः अश्रिष्टोमातिरात्राभ्यां फलं परामोति मानवः ततो गत्वा सरखत्याः सागरस्य संगमम्‌ गोसहस्रफखं भरप्य स्वलोक महीयते दीप्यमानोऽभनिवन्निलयं प्रभया भरतषम तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः १० प्रिराजमुषितस्तत्र तषयेतििवृदेवताः विराजति यथा सोमो वाजिमेधं विन्दति ११ वरदामं ततो गच्छेचीयै भरतसत्तम विष्णोदैबांससा यत्र वरो दत्तो युधिष्टिर १२

षरदाने नरः सत्वा गोसहस्रफलं लभेत्‌ ततो द्रारवतीं गच्छन्नियत नियताशनः १३ पिण्डारके नरः लात्वा लमेद्रहुसुवणंकमर्‌ तस्मिस्तीरये महाराज प्श्रलक्षणलकषिताः १४ अन्या(ग्रा)ऽपि मुद्रा श्यन्ते तदृद्तमरिदम तिश्खाङ्गानि पानि द्यन्ते ङुरुनन्दन १५

महादेवस्य सांनिध्यं तमेव भरतषभ सागरस्य सिन्धोश्च संगपं प्राप्य भारत १६ तीर्थे सलिलराजस्य खात्वा प्रयतमानसः तषयित्वा पित्न्देवाठरपीश्च भरतषभ

परामोति वारुणं खोकं दीप्यमानः स्वतेजसा १७ दङ्ुकर्णेश्वरं देवमचैयित्वा युधिष्ठिर अश्वमेधं दशगुणं परवदन्ति मनीषिणः १८ पदक्षिणमुपाटृत्य गच्छेत भरतषभ तीथं कुहवरशरेष् त्रिषु लोकेषु विश्चतम्‌ १९

तिमीति नान्ना विख्यातं स्ेपापममोचनम्‌ त्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्‌ २० तत्र लात्वाऽचैयित्वा दरं देवगणैैतम्‌ जन्मपशृति पापानि कृतानि नुदते नरः ,२१ तिमिरत्र नरश्रेष्ठ सवैदेपैरमिष्तः तत्र खात्वा नरभ हयपेधपवा्यात्‌ २२९. जित्वा तत्र महामाङ्ग विष्णुना दितिनन्दनम्‌ पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकम्‌ २१ ततो गच्छेत धर्मन वसुधारामभिषटुताम्‌ गमनादेव तस्यां हि हयमेषमवाुयात्‌ 1 २५

४२ पहायुनिश्रीष्यसप्रणीतं-- [ आदिसण्डे- ,

जञात्वा कुरुवरश्रेष्ठ प्रयतात्मा धु ¦ त्यिसवा पितन्देवान्विष्णुखोके महीयते २५ तीर्थं चाप्यपरं तत्र वसूनां भरतषभ तत्र ्ात्वा पीत्वा वसूनां संमतो भवेत्‌ २६

सिन्धुतममिति ख्यातं सर्वपाप्रणाशनम्‌ तत्र खात्वा नरश्रेष्ठ छमेदवहुसुवणंकम्‌ २७ ब्रह्मतुङ्गं समासाच शुचिः प्रयतमानसः ब्रह्मलोकमवाम्रोति सृती विरजा नरः २८ $मारिकाणां शक्रस्य तीर्थ सिद्धनिषेवितम्‌ तत्र खात्वा नरश्रेष्ठ शक्रलोकमवापुयात्‌ २९ णुकायाश्च तत्रैव तीर्थं देवनिषेवितम्‌ सात्वा तत्र भवेद्धिमो विमलश्चन्द्रमा इव ३०

अथ पञ्चनदं गत्वा नियतो नियताशनः पञ्चयज्नानवाग्मोति कमशो ये तु कीतिताः॥ ३१ मतो गच्छेत धर्मह्न भीमायाः स्थानमुत्तमम्‌ तत्र खात्वा योन्यां वे नरो भरतसत्तम ३२ व्याः पुत्रो भेदराजंस्तत्र कुण्डलविग्रहः गवां शतसहस्रस्य फलं चेवाऽऽषुयान्महत्‌ ३९ गिरिष्ञ्जं समासाच्च त्रिषु छोकेषु विश्चेतम्‌ पितामहं नमस्कृत्य गोसहस्रफलं लभेत्‌ ३४ ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्‌ अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ३५ तत्र ज्ञात्वा नरभरष वाजपेयमवाभरयात्‌ सवैपापविदयुद्धात्मा गच्छेत्परमिकां गतिम्‌ ३६

इति श्रीमहापुराणे पाश्च भादिखण्डे चतुवशोऽध्यायः २४

आदितः शकानां समष्यङाः-- ११८७ `

अथ पश्चरविरोऽध्यायः

~~~

नारद उवाच-- वितस्तां समासाद् संतप्य पितृदेवताः नरः फलमवामोति वाजपेयस्य भारत कारमीरेष्वेव नागस्य भवनं तक्षकस्य वितस्ताख्यमिति ख्यातं सप्रेपापपमोचनम्‌ तत्र स्ात्वा नरो सूनं वाजपेयमवारुयात्‌ सवेषापविशुदधात्मा गच्छेच परमां गतिम्‌ षतो गच्छेत मर्दं त्रिषु लोकेषु विश्रुतम्‌ पिमायां तु संध्यायागरपस्पृश्य यथाविधि चरं सप्ताचिषे राजन्यथाशक्ति निवेदयेत्‌ पितिणामक्षयं दानं प्रवदन्ति मनीषिणः गवां शतसहस्रेण राजसृयश्चतेन अश्वमेधसहस्रेण भ्रेयान्सप्ाविषश्ररः ततो निषत्तो राजेन्द्र रुदरास्पदमथाऽऽविशेत्‌ अभिगम्य परहादेवपश्वपेधफलं लभेत्‌ मणिमन्तं समासाद्य ब्रह्मचारी समाहितः एकरात्रोषितो राजन्नप्रिष्टोमफलं लभेत्‌ अथ गच्छेत राजेन्द्र देविकां लोकविश्रताम्‌ पसूतियंत्र विपाणां श्रयते भरतषम ्रिशूटपाणेः स्थानं यत्र ोकेषु विश्चतम्‌ देविकायां नरः लाला अभ्यच्यं महेश्वरम्‌॥१० यथाशक्ति नरस्तत्र निवेद्य भरतषभ सवैकामसमूृद्धस्य यतस्य रमते फलम्‌ ११ कामाख्यं ततन सुरस्य तीयं देवपिसंमतम्‌ तत्र साला नरः क्षिं सिद्धिमाभोति भारत १२ यजनं याजनं गला तथव ब्रह्मवीलकमू पुष्पन्यास उपस्पृ्य शोचेन्मरणं ततः १३ अथयोजनविस्तारां पश्चयोजनमायताम्‌ एतावरेिकामाहः पुण्यां देवधिसंमताम्‌ १४

गच्छेत धह दीधेसतरं यथाक्रमम्‌ यत्र ब्रह्मादयो देवाः सिद्धाश्च परमषयः १५ ममुपासन्ते दीक्षिता नियतव्रताः गमनादेव राजेन्दर दीषंसन्नमरिंदम १६

[1 |

२१ षहिशोऽध्यायः ] पद्मपुराणम्‌ ४३

राजसूयाश्वमेषाभ्यां फलं भाोति मानवः ततो विनाशनं गच्छेन्नियतो नियताक्षनः १७

गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्यती चमसे शिबोद्धेदे नागोद्ेदे दृश्यते १८ खात्वा तु चमसोद्धेदे अष्िष्टोमफलं लमेत्‌ हिवोद्धेदे नरः स्नात्वा गोसहक्षफलं लमेत्‌॥ १९ नागोद्धेदे नरः लात्वा नागलोकमवाघ्याव्‌ श्षदैयानं राजेन्द्र तीयंमासाच् दुरेमम्‌ २०

शदारूपपरतिच्छन्नाः पुष्करा यत्र भारत सरसखत्यां महाभाग अनुसंवत्सरं हि ते २१ स्नायन्ते भरतश्रेष्ठ हैतां वे कािकीं सदा तत स्नात्वा नरव्याघ श्रोतते शिववत्सदा २२ गोसहस्रफलं चेव भापुयाद्धरतषैभ फुमारकोटिमासाच नियतः कुरुनन्दन २३ तत्राभिषेकं कुर्वीत पितृदेवाचैने रतः गवामयुतमामोति कुर चैव समुद्धरेत्‌ २४ ततो गच्छेत धमन रुद्रकोटिं समाहितः पुरा यत्र महाराज ऋषिकोटिः समाहिता २५ हर्षण समाविष्ट देवदशेनकाडक्षया अहं पतर॑महं पर द्रक्ष्यामि हषमध्वजम्‌ २६ एवं संमस्थिता राजभरषयः किट भारत ततो योगीश्वरेणापि योगामस्थाय भूपते २७

तेषां मन्युपशान्त्यथगृषीणां भाव्रितात्मनाम्‌ खषा तु कोटी सद्राणामृषीणामग्रतः स्थिता ॥२८ मयार्पवै हरो दृष्ट इति ते मेनिरे पृथक्‌ तेषां तुष्टो पदादेव ऋर्षाणामुग्रतेजसाम्‌

भक्ट्या परमया राजन्वरं तेषां प्रदत्तवान्‌ २९ अद्यप्रभृति युष्माकं धर्मदृद्धिर्भतरिष्यति तत्र ञात्वा नरव्याघ्र रुद्रकोय्यां नरः शुचिः ३० अहवमेधमवाम्नोति कुलं चेव समुद्धरेत्‌ ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम्‌ ३१ सरस्वत्यां महापुण्यगुपासीत जनादेनम्‌ यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः . १२ अभिगच्छन्ति राजेन्दर चैत्रे शुष्ठ चतुरद॑श्षीम्‌ तत स्रात्वा नरग्याघ विन्देद्रहुसुव्णकम्‌ १३ सवंपापविष्ुद्धात्मा शिवलोकं गच्छति ऋषीणां यत्र सत्राणि समप्तानि नराधिप तत्रावसानमासा्य गोसहस्रफलं लभेत्‌ १४

इति श्रीमहापुरणे पाद्म आदिखण्डे पश्चव्रिशोऽध्यायः २५ छोकानामादितः समष्यङ्ाः-- १२२१

भय षडार्धि्षी ऽध्यायः

नारद उवाच-

ततो गच्छेत राजेन्द्र कुरुपेतरमभिषटूवम्‌ पपिभ्यो विप्रमुच्यन्ते तद्वातः स्ेजन्तवः कुरुक्षेत्र गमिष्यामि कुरुक्षेत्रे वसाम्यहम्‌ एवं सततं व्रयात्सवेपापेः भमृख्यते

तत्र मासं वसेद्धीरः सरस्वत्यां नराधिप यत्र ब्रह्मादयो देवा यत्र ब्रह्मपिचारणाः गन्धवोप्सरसो यक्षाः पञ्मगाशच महीपते ब्रह्मत महापुण्यमभिगच्छन्ति भारत मनसाऽप्यभिकामस्य कुरुकेत्रे युधिष्ठिर पापानि विप्रणश्यन्ति ब्रह्मलोकं गच्छति गत्वा हि श्रद्धया युक्तः कुरुते कुरूद्रह राजसूयाइवमेधाभ्यां फलं परामोति मानवः ॥. ततो मत्तणैकं राजन्दरारपारं महाबलम्‌ यं वै समभिवाचेव गोसहस्रफलं लभेत्‌

.6₹ -क „8

से. भ. “ती रममाणः रिवस्तत्र शिवोद्धेदे दश्यते ज्ञात्वा तत्र शिवोद्धेदे ।२ख.भ. शपानै। शेस. ध्ता वै कार्तिके स' क. पूैतरं

४४ महायुनिश्रीव्यासप्रणीतं - [ आदिखण्डे-

ततो गच्छेत धर्मक विष्णोः स्थानमतुत्तमम्‌ सततं नाम राजेनद्र यत्र संनिहितो हरिः तत्र लत्वा दष्टा त्रिरोकभवं हरिम्‌ अहवमेधमवामोति विष्णुरोकं गच्छति ततः पारिषवं गच्छेत्तीर्थं तरलोक्यविश्ुतम्‌ अगिष्टोमातिरात्राभ्यां फलं मामति मानवः १० पृथिव्यास्तीर्थमासा्य गोसहस्षफलं लभेत्‌ ततः शास्विकिनिं गत्वा तीथसेवी नराधिप ११ दशाश्वमेधिके त्वा तदेव लभते फलम्‌ संपिमेदीं समासाद्य नागानां तीयमुत्तमम्‌ १२ अगनष्टोममवा रोति नागलोकं गच्छति ततो गच्छेत धर द्रारपालमतणेकम्‌

तत्रोष्य रजनीमेकां गोसहस्रफलं भेत्‌ १२ ततः पञ्चनदं गत्वा नियतो नियताशनः कोटितीर्थगुपस्पृर्य हयमेधफलं लभेत्‌ १४ अशिनोस्तीयमागम्य रूपवानभिजायते ततो गच्छेत धर्मज्ञ वाराहं तीयगुत्तमम्‌ १९

विष्णु्वराहरूपेण पुरा यत्र स्थितोऽभवत्‌ तत्र स्थित्वा नरव्याघ्र अग्रष्टोमफलं लभेत्‌ १६ ततो जमिन्यां राजेनद्र सोमतीर्थं समाविशेत्‌ सतात्वा फलमवामोति राजसूयस्य मानवः ॥१७ एकत्व॑से नरः स्नात्वा गोसहस्रफलं लभेत्‌ कृतशौचं समासाद्य तीषैसेवी कुरूदरह

पण्डरीकमवाम्रोति इतश चो भवेश्च सः १८ ततो युञ्जं नाम महादेवस्य धीमतः तत्रोष्य ' रजनीमेकां गाणपत्यमवामुयात्‌ १९ तत्रव महाराज म्यां लोकपरिभरुताम्‌ सात्वाऽभिगम्य राजेनद्र सवेकामानवाुयात्‌ २० कुरुषत्रस्य तदार विश्चतं भरतषभ ्रदक्षिणपुपाटृत्य तीयेसेवी समाटृतः २१ संस्य(ख्ोते पुष्कराणां तु लात्राऽच्य पित्रदेवताः जामदग्न्येन रामेण आहते वै महात्मना कृतकृत्यो भवेद्राजन्नशवमेधं विन्दति २२ ततो रामहदं गच्छेत्तीथसेवी नराधिप यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा २३ ्त्रयुत्सायं बीर्येण इदा; पञ्च निषेविताः पूरयित्वा नरव्याघ्र रुधिरेणेति नः शतम्‌ २४ पिबरस्तपिताः सर्वे तथैव प्रपितामहाः ततस्ते पितरः भीता राममूनुमंदीपते २५

राम राप महाभाग प्रीताः स्म तव भागव अनया पितूभक्ल्या विक्रभण तेऽनध २६ बरं दृणीष्व भद्रं ते किपिच्छसि महामते एवयुक्तः राजेन्द्र रामः प्रवदतां वरः २७ अब्रवीत्पाञ्जलिवोक्यं पितन्स गगने स्थितान्‌ भवन्तो यदि मे भीता यथ्यनुग्रा्चता मयि २८ पिवृभ्रसादादिच्छेयं तपसाऽऽप्यायनं पुनः यच रोषाभिभूतेन क्षत्रमुत्सादितं मया २९

वतश्च पापान्युच्येयं युष्माकं तेजसा शहम्‌। हदा तीथभरता मे मवेयुभुवि विश्रुताः २० एतस्कृत्वा धुन वाक्यं रामस्य पितरस्तदा परयचुः परमप्रीता रामं तोपसमन्िताः ३! तपस्ते वधतां भूयः पितृभक्त्या विेषतः। यच रोपाभिमृतेन क्षत्रमुत्सादितं त्वया १२ ततश्च पापान्पुक्तसवं निहतासते स्वकर्मणा। हदाश्च तव ती्॑त्वं गमिष्यन्ति नसंशयः ३३

हदेष्ेतेषु यः लात्वा पितृन्संतैयिष्यति पितरस्तस्य वै प्रीता दास्यन्ति भवि वुटभम्‌ ३४ हैप्सितं मनसः कामं सगेलोकं शाश्वतम्‌ एवं दा वरं राजन्यामस्य पितरस्तदा ३५ आज्य भागेवं परीतास्ततरैवान्तदंधुस्ततः एव रामहदाः पण्या भागैवस्य महात्मनः २६ , सनात्वा हदेषु रामस्य ब्रह्मचारी दुभवतः। राममभ्यच्यं राजेन्द्र खमेद्वहुसुवर्णकम्‌ ३७

*~-----*- *~~--~ ~~~ ~~ ~~ ---~- ~~ -~-~---- === ~ - ~~ ------------- * ~~ (9 ~~ ~~ -- ~~ =

क. सपिनैवीं पष. बरपिनर्वी ।२ट. एकदेवते। म. ट. मुज्ञाव" च. जपां म. जयां ट, जायां ल. स्छस्य वृष्कराणां तु न्नात्वाऽप्पु परिः

२९१ षटशोऽ्यायः ] पश्मपुराणम्‌ ४५

वैदारलं समासाब तीर्थसेवी फुरुदरह स्ववंशगुद्धरेदाजन्लात्वा वै व॑दामूरके १८ कायक्रोधनमासाच् तीर्थं भरतसत्तम शरीरघुद्धिमाभोति सलातस्तस्मिन्न संशयः ३९ ुद्धदेहस्तु संयाति शुभाटीकानलुत्तपान्‌ ततो गच्छेत राजेन्दर तीर्थ ब्रैरोक्यवुमम्‌ ४० छोका यत्रोयुताः पूं विष्णुना पभविष्णुना लोकोद्धारं समासाद्य तीर्थ तरणोक्यविशचुतम्‌ ४१ ज्ञात्वा तीथंवरे राजीकानुद्धरते स्वकान्‌ श्रीतीर्थं समासाद्य बिन्दते भरियमुत्तमाम्‌ ४२ कपिरातीथमासाय ब्रह्मचारी समाहितः तत्र सात्वाऽचैयित्वा देवानिह पितृस्तथ॥ ४१ कपिलानां सहस्रस्य फलं विन्दति मानवः सूयतीर्थं समासाद्य ्लात्वा नियतमानषः॥

अर्चयित्वा पितृन्देवानुपवासपरायणः अश्रिषटठोममवामोति सूर्यलोकं गच्छति ४५ गवां भवनमासाद् तीर्थसेवी यथाक्रमम्‌ तत्राभिषेकं ङबौणो गोसहस्रफलं लभेत्‌ ४६ गङ्गातीथं समासाय तीथसेवी नराधिप(!)। केवयां({)स्तीरथे नरः खात्वा रमते दीर्मुत्तमम्‌ ४७ ` ततो गच्छेत राजेन्द्र द्रारपालं कवणेकम्‌ तस्य तीर्थं सरस्वत्यां यथेन्द्रस्य महात्मनः ४८ पत्र ल्ात्वा नरो राजन्नप्िष्टोमफलं भेत्‌ ४९ ततो गच्छेत धमज बह्माधर्त नराधिप ब्रह्मावर्ते नरः सलात्वा ब्रह्मलखोकमवाप्ुयात्‌ ५० तो गच्छेत धर्म सुतीथैकमतुसमम्‌ यत्र संनिहिता नित्यं पितरो दैवतैः सह ५१ तत्राभिषेकं कुवीत पित्देवा चने रतः अरवमेषमवाभ्रोति पितृलोकं गच्छति ५२ ततोऽन्यतीर्थं धर्मज्ञ समासाद्य यथाक्रमम्‌ काशीश्वरस्य तीरयेषु खात्वा भरतसत्तम सवेव्याधिविनिगुक्तो ब्रह्मरोके महीयते ५३

मातृतीर्थं तत्रैव यत्र खातस्य पाथिव प्रजा पिवते राजसम समवारयत्‌ ५४ सतः श्रीतवने गच्छेभ्ियतो नियताशनः तीर्थं तत्र महाराज महदन्यत्र भम्‌

पुनाति दशेनदेव दैण्डेनैकं नराधिप ति ५५ क्ोनभ्यच्यं वै तस्मिन्पूतो भवति भारत तत्र तीर्थवरं १07 तम्‌ ५६ तत्र विप्रा नरब्यापघ्र विद्रांसस्तत्त्वतत्पराः गति गच्छन्ति परमां लात्वा | ५७

स्वणैलोमापनयने तीर्थे भरतसत्तम पाणायामेनिर्रन्ति स्वलोमानि द्विजोत्तमाः ५८ पूतात्मानश्च राजेन्द्र भरयान्ति परमां गतिम्‌ दश्षाश्वमोषिके चैव तस्मस्तीरथे महीपते ५९ तत्र लारवा नरव्याघ्र गच्छन्ति परमां गतिम्‌ ततो गच्छेत राजेन्द्र मानुषं छोकविशरुतम्‌।॥ ९० तत्र छृष्णा मृगा राजन्व्याधेन शरपीडिताः विगाश् तस्मिन्सरसि मानुषत्वमुपागताः ६१ तस्मिस्तीथे नरः सात्वा ब्रह्मचारी समाहितः सवेपापनिड्द्धात्मा स्वग॑लोके महीयते ६२ मानुषस्य तु पूर्वेण क्रोक्मात्रे महीपते आपगा नाम विख्याता नदी सिद्धनिषेकिता ६१ श्यामाकभोजनं तत्र यः परयच्छति मानवः देवान्पितृन्सयुदिश्य तस्य धम्रफलं महत्‌ ६४ एकस्मिन्भोजिते विम कोटिभवति भोजिता तत्र ्ञात्वाऽ्चयित्वा दैवतानि पितैस्तथा ६५. उषित्वा रजनीमेकामपनष्ठोमफलं लभेत्‌ ततो गच्छेत धर्मज्ञ ब्रह्मणः स्थानमुत्तमम्‌ ६६ बह्मनुस्वरमिलेवं काशं भुवि भ।रत तत्र सप्तपिकुण्डेषु खातस्य भरतर्षभ ६७

म, कोन्यास्तीरथे ट. कन्यास्तीरथे ट. “जन्दुति गच्छति त“ ख. ज. दण्डकं न") ४. .

व।५ तीर्थे नरः ज्ञात्वा विष्णुलोकं गच्छति त" ट. "म। नखलो। ख.अ. ह्या “तिष्ठति यच प्र |

४६ पहायुनिश्रीव्यासपणीतं - [ आदिकण्डे-

केदारे चैव राजेन्द्र कपिलस्य महात्मनः ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः ६८ सर्वपापविशुद्धात्मा ब्रह्मलोकं मपथ्ते कपिष्ठलस्य केद।रं समापाच सुदुरुभम्‌ ६९ अन्तरधानमवामोति तपसा दग्धकिर्षिषः ततो गच्छेत राजेन्द्रं सेवकं रोकबिश्रतम्‌ ७० हृष्णपतष चतुदश्यामाभिगम्य इषध्वजम्‌ रभते सर्वकामान्हि स्वर्गलोकं गच्छति ७१ तिसः कोव्यश् तीर्थानी सेवरे()करुनन्दन रदरकोव्यां तथा कूपे हेषु समन्तकः ७२ षास्पदं तत्रैव तीर्थं भरतसत्तम तत्र लात्वाऽचैयित्वा दैवतानि पितनपि

न्‌ दुगतिमवामोति वाजपेयं च्‌ विन्दति | ७१ किंदाने नरः साल्वा शिंयत्ने महीपते अपमेयमवामोति दानं यतं तथेव ७४

कैलस्यां वार्युपस्पृश्य श्रदधानो जितेन्द्रियः अग्निष्टोमस्य यह्कस्य फलं प्रामोति मानवः ७९ ` ररकस्य तु पूर्वेण नारदस्य महात्मनः इुरु्रेष् शुभं तीथं रामजन्मेति विश्रुतम्‌ ७६ ततर तीर्थे नरः खात्वा प्राणांथोत्सज्य भारत नारदेनाभ्यनुङ्गातो खोकानाभोति दुरंभान्‌॥ ७७ शुक्पे दशम्यां तु पुण्डरीकं समाविशेत्‌ तत स्नात्वा नरां राजन्पुण्डरीकफलं रमेत्‌ ७८ ततक्िविष्टपं गच्छेत्रिषु कोकेषु विश्रेतम्‌ तत्र वैतरणी पुण्य नदी पापप्रमोचनी ७९ तत्र ज्ञात्वाऽचेयित्वा श्रृरपाणि वृषध्वजम्‌ सवैपापविशरुद्ात्मा गच्छेच परमां गतिम्‌ ८० ततो गच्छेत राजेन्द्र फटेकीवनमुत्तमम्‌ तत्र देवाः सदा राजन्फटकीवनमाधिताः ८१ तपथरन्ति विपुलं बहुवर्षसहस्रकम्‌ दृषद्वत्यां नरः स्नात्वा तयित्वा देवताः अश्रिष्टोमातिरात्राभ्यां फलं विन्दति मानवः ८२ तीय, सवेदेवानां खात्वा भरतसत्तम गोसहस्रस्य राजेनद्र फलमाभोति मानवः॥ ८३ पाणिख्याते नरः स्नात्वा तपेयित्वा देवताः अवात राजसूयमृषिखोकं गच्छति ८४ ततो गच्छेत धर्मज्ञ मिश्रकं लोकविश्रुतम्‌ तत्र तीथौनि राजेन्द्र मिभितानि महात्मना ८५ न्यासेन टृपन्ादूर द्विजाथेमिति नः श्रुतम्‌ सवतीर्ेषु स्नाति मिश्रके लाति यो नरः ॥८६ ततो व्यासवनं गच्छेन्नियतो नियताश्चनः मनोज नरः स्रात्वा गोसदक्चषफलं रमेत्‌ ८७ गत्वा मधुवटीं चापि देव्याः स्थानं नरः शधिः तत्र सात्वाऽर्च॑येदेवान्पितश नियतः शुषिः॥ देव्या समनुद्ञातो गोसहस्षफलं लभेत्‌ | ८८ कौशिक्याः संगमे यस्तु दृषद्रयाश्च भारत स्ञातो वै नियताहारः सवेपापैः प्रमुच्यते ८९ ततो व्यासस्थली नाम यत्र व्यासेन धीमता पुत्रक्षोकाभितप्रन देहत्यागाय निश्चयः ९० कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तथा अभिगम्य स्थलीं तस्य गोसह्रफलं लेत्‌ ९१ ऋणान्तं कूपमासाद्य तिलमस्थं भदाय.च गच्छेत परमां सिद्धिरृणेयुक्तो नरेश्वर वेदीती नरः स्रात्वा गोसहस्रफलं रमेत्‌ ९२ अहश्च सृदिनशैव द्रे तीर्थे हु सुदुखभे तयोः सात्मा नरभ सूयंलोकमवाष्ुयात्‌ ९३ मृगधूमं ततो गच्छेत्रिषु लोकेषु वि श्रुतम्‌ तत्र श्द्रपदे लात्वा समभ्यस्य मानवः ९४ शूलपाणि महात्मानमह्वमेधफलं रुभेत्‌ कोटितीर्थे नरः खात्वा गोसहस्षफलं रमेत्‌ ९५ स. म. “द्र रित श्रैमोक्यवि" ह. च. ठ. स्कं स. ट. स्वकं ३८. "नां साप चकु 1४. म. एवो

हिकु ^ ड. द. सवरं क. "कोटीत" ख. स. "दे पशसमन्तके इ" ७द. कूपस्थं ख. स. शंकरस्य कृ, "लीव १० क. "ठ ङ़ीव" ११ क्ल. भ्र, "निखाते १२ अ. देषीतीर्थे

9 पप्त्िोऽध्यायः | पश्रपुराणम्‌ ४७

अथ ३,भनकं गत्वा त्रिषु लोकेषु विश्तम्‌। तत्र विष्णुपदे खात्वा समभ्यस्य पामनम्‌ ॥९६ सर्वैपापविश्ुद्धात्मा विष्णलोकमवाश्रयात्‌ शलपुने नरः स्रात्वा पुनाति स्वकुलं नरः ९७ पवनस्य हदं गत्वा मरुतां तीथेगुत्तमम्‌ तत्र सञात्वा नरव्याघ्र वायुलोके महीयते ९८ अमराणां क्वे खात्वा समभ्य््यामराधिपम्‌ अमराणां पभागेन स्वर्गलोके महीयते ९९ ्ािहोत्रस्य राजेनद्र शालिमूरये यथाविधि खात्वा नरवरभरेष् गोसहस्रफलं रभेत्‌ १०० श्रीकुञ्जं सरस्वत्यां तीर्थं भरतसत्तम तत्र सात्वा नरो राजभ्िष्टोमफलं लभेत्‌ १०१ ततो नैमिषिहुज्ञं समासाद्य सुदु भम ऋषयः किल राजेन्द्र नेमिषेयास्तपोधनाः १०२ तीर्थयात्रां पुरस्कृत्य कुरुते गताः पुरा ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम १०३ ऋषीणामवकाशचः स्याद्यथा तुष्टिकरो महान्‌ तस्मिन्षुञ्जे नरः लात्वा गोसहस्रफलं छभेत्‌ हति श्रीमहापुराणे पार भादिखण्डे घःविरोऽध्यायः २६ आदितः शोकानां सप्यङ्ाः- १२२५

7 9

अथ पप्र्विश्लोऽध्यायः

नारद उवाच-- ततो गच्छेत धर्मज्ञ कन्यातीथेमनुकत्तमम्‌ कन्यातीर्थे नरः स्ात्वा अशरिषटोमफलं लभेत्‌ ! ततो गच्छेस्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम्‌ तत्न वणावरः सनात्वा ब्राह्मण्यं लभते नरः

ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम्‌ र्‌ ततो शच्छेश्नरव्याघ्र सोमती्थमनुत्तमम्‌ तत्र खात्वा नरो राजन्सोमलोकमवाभुयात्‌ सप्रसारस्वतं तीर्थं ततो गच्छे्राधिप यत्र मदणकः सिद्धो ब्रह्मपिरछकविशुतः पुरा मङ्णको राजन्दुशाग्रेणेति विश्रुतम्‌ क्षतः किट करे राज॑स्तस्य शाकरसोऽस्रवत्‌ वै श्राकरसं दृष्टा हषाविषटो महातपाः प्रत्तः किट विपरपिविस्मयोत्फुललोचनः ततस्तस्मिन्पदृतते दै स्थावरं जङ्गमं यत्‌ परृत्तयुभयं वीर तेजसा तस्य मोहितम्‌ ब्रह्मादिभिस्वतो देवै करैपिभिश्च तपोधनैः विङ्गप्तो वै ऋषेरर्थे महादेवो नराधिप

नायं दृल्येधया देव तथा त्वं कर्मरसि ततो देवो मुनि दृष्टा हपाविषेन चेतसा नृत्यन्तमव्रवीचैनं सुराणां हितकाम्यया अहो महे धग किमर्थ मृतयते भवान्‌ हर्षस्थानं किमर्थ बा तवाद पुनिपुङ्गव १०

ऋषिश्वाच-- तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम पि मे नान्यः समो ब्रह्मन्धताच्छाकरसोऽसवत्‌ ११ दृष्वा संमरटृत्तोऽहं हषेण महताऽन्वितः तं परहस्यात्रवीदेव ऋषि रागेण मोहितम्‌ १२ अह तु विस्मयं विप्र गच्छामीह पश्य माम्‌ एवगुक्त्वा नरष महादेगेन वै तदा ११ अङ्घरयग्रेण राजेनद्र स्वाङ्कष्स्ताडितोऽनघ ततो भस्म क्षताद्राजनिःखतं हि(ह)मसंनिमम्‌ ॥१४ तद्वा व्रीडितो राजन्स युनिः पादयोग॑तः नान्यं देवमहं मन्ये शद्रात्परतरं महत्‌ १५ उरमुरस्य जगतो गतिस्त्वमसि शूक त्वया खष्टमिदं विभव तैलोक्यं सचराचरम्‌ , १६

१ख.अ.ट. म। कुशाग्रेण समे ब्रह्मन्कराच्छ

४८ पहापुनिश्रीव्यासप्रणीतं -- [ आदिखेण्ड-~

त्वामेव भगवन्‌ स्वे पविदन्ति युगक्षये देवैरपि.न शक्यस्त्वं परिक्षातुं कतो मया १७ त्वयि सर्वेश शृश्यन्ते सुरा ब्रह्मादयोऽनघ सवस्त्वमसि रोकानां कत कारयिताऽन्वहम्‌ ॥१८ त्वत्मसादात्सुराः सर्वे मोदन्तीष्ाकुतोभयाः एवं स्तुत्वा पहा्ेवं ऋषिः प्रणतोऽग्रवीत्‌ १९ स्वप्पसादान्मष्ादैव तपो मे क्षरेत वै ततो देषः परहषटात्मा ब्रह्मपिमिदमव्रवीत्‌ - २० तपस्ते वर्धतां विभ मत्मसादात्सदख्चधा आश्रमे चेह वत्स्यामि त्वया सार महामुने २१ सप्तसारस्वते ञात्वा अचैयिष्यन्ति ये तु माम्‌ तेषां वु्छभं किचिदिषह कोके परत्र षा २२ गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः एवमुक्स्वा महादेवस्तत्रवान्तरयत २३ वतस्त्वोशनसं गच्छेत्रिषु लोकेषु विश्रुतम्‌ यत्र ब्रह्मादयो देवा ऋषयथ तपोधनाः २४

कािकेयश्च भगवांसिसंध्यं किल भारत सांनिध्यमकरोत्तत्र भार्गवपरियकामभ्यया २५ कपालमोचनं तीर्थ सवैपापप्रणाश्ननम्‌ तत्र स्नात्वा नरव्याघ्र सर्वपापैः परमुच्यते २६ अभितीर्थं ततो गच्छेत्लात्वा भरतषेम अभ्निलोकृमवाभ्रोति कुलं चैव समुद्धरेत्‌ २७ विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते २८

ब्रह्मयोनि समासाद्य शुचिः प्रयतमानसः तत्र स्नात्वा नरव्याघ्र ब्रह्मरोकं प्रप्ते २९ पुनात्यासप्तमं चेव कुं नास्त्यत्र संशयः ततो गच्छेत राजेन्द्र तीर्थं तरैलोक्यविश्रुतम्‌ ३०

पृथूदकमिति ख्यातं का्िकियस्य वे ठृप तत्राभिषेकं कुर्वीत पिवृदेवाचैने रतः ३१ अ्नानाज्क्नानतो वाऽपि सिया वा पुरुषेण वा यक्किचिदशरुभं कमं ृतं मानुपब्रुद्धिना

तत्सवं नश्यते सत्र स्नातमात्रस्य भारत अश्वमेधफलं चापि लभते स्वगैमेव पुण्यमाहुः ुरुेभरं कुरुभेत्रात्सरस्वतीम्‌ ३३ सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम्‌ उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्‌ २४ पृथूदके जप्यपरो नैव संसरणं लभेत्‌ गीतं सनत्कुमारेण व्यासेन मरहाःमना २५ षेदे नियतं राजम्नभिगच्छेतृथूदकम्‌ पृथूद कात्पुण्यतमं नान्यत्तीथं नरोत्तम ६६

एतन्मेध्यं पवित्रं पावनं संशयः। तत्र स्नात्वा दिवं यान्ति अपि पापरतो जनाः ३७ पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः मधुपुरं तु तत्रैव पीर्थं भरतसत्तम

तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्‌ २८ ततो गच्छेन्नरश्रेष्ठ तीं देव्यां यथाक्रमम्‌ सरस्वत्मारुणायाश्च संगमं लोकविश्रुतम्‌

भरिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया १९ अरिष्टोमातिरात्राभ्यां फलं चैव समश्रुते पुनात्यासप्तमं चैव कुशं नास्त्यत्र संशयः ४० अवकीर्ण तत्रैव तीथं ुरुकुरोद्रह विपाणामनुकम्पा्थं दभिणा निर्मितं पुरा ४१

वरत्तोपनयनाभ्यां चाप्युपवासेन वा द्विजः क्रियामत्रे् संयुक्तो ब्राह्मणः स्याम संशयः ४२ क्रियामव्व्िह्ीनोऽपि तत्र स्ात्वा नरषभ चीणेत्रतो भवेद्धिमो दमेतत्पुरातनम्‌ समुद्राधापि चत्वारः समानीताश्च दभिणा तत्र ्ञात्वा नरव्याघ्र दुगेतिमवाप्ुयात्‌ ४४ फलानि गोसहघ्नाणां चतुर्णा विन्दते सः ततो गच्छेत राजेन्द्र तीर्थं शतसहस्लकम्‌ ४५ साहस्रे तत्रैव दवे तीर्थे लोकरिश्रुते उभयोहि नरः सात्वा गोसहस्रफलं रमेत्‌ ४६ दानं *वाऽप्युपवासो वा सहस्रगुणितो भवेत्‌ ततो गच्छेत राजेनद्र रेणुकातीथमुत्तमम्‌ ४७ तत्राभिषेकं कुर्वीत पित्देवाचेने रतः सवैपापधि्धात्मा अधिष्टोमफलं लभेत्‌ 4

९५ प्तविंरोऽध्यायः ¡ प्पुराणम्‌ ४९

विमोचन उपस्पृश्य जितमन्युभितेन्दियः पतिग्रहृतैः पापैः सर्वेः संपरिमुच्यते ४९ ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः पण्येन महता युक्तः खगेलोके महीयते ५० यत्र योगेश्वरः स्थाणुः स्वयमेव हषध्वजः तमचंयित्वा देवेशं गमनादेव सिध्यति ५१ तैजसं वारणं तीर्थं दीप्यते स्वेन तेजसा यत्र ब्रह्मादिभिर्दवेक्रषिभिश्च तपोधनैः ५२ सेनापत्ये देवानामभिषिक्तो गुहस्तदा तेजसस्य तु पूर्वेण क्रुतीर्य कुर्ह ५३ कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः सवेपापविगुदधात्मा रदररोकं भपद्यते ५४ स्वगैदरारं ततो गच्छेन्नियतो नियताशनः अश्रष्टोममवामोति ब्रह्मलोकं गच्छति ।॥ ५९ ततो गच्छेदनरकै तीर्थसेवी नराधिप तत्र स्नात्वा नरो राजन दुगतिमवामुयात्‌।॥ ५६ तत्र ब्रह्मा स्वयं निलयं देवैः सह महीपते अध्यास्ते पुरुषव्याघ्र नारायणपुरोगमैः ५७ सांनिध्यं चैव राजेन्दर रदरवेवरां कुरूदह अभिगम्य तु तां देवीं बुगतिमवाप्ुयात्‌ ५८ तत्रैव महाराज रिश्वेशवरपुमापतिम्‌ अभिगम्य महादेव पच्यते सवंकरिदिबषैः ५९ नारायणं चाभिगम्य पद्रनाभमरिंदम शोभमानो महाराज पिष्णुरोकं परपश्रते ६० तीर्थेषु सबैरेवानां स्नातमात्रो नराधिप सर्ैवुःखपरितयक्तो ग्रोतते िववत्सदा ६१ ततस्त्वस्थिपुरं गच्छेत्तीयंसेवी नराधिप पावनं तीयमासाय्र तधैयेतिितृदेवताः

अग्निष्टोमस्य यदस्य फलमाप्मोति भारत ६२ गङ्गाहदश्च तत्रैव कूपश्च भरतष॑भ तिकलः कोश्यस्तु तीर्थानां तस्मिन्कूपे महीपते तत्र स्नाता नरो राजन्त्रह्मलोकं प्रपद्रते ६३

आपगायां नरः स्नात्वा अचीपित्वा महेदवरम्‌ गति परामवाभोति कुलं चैव समुद्धरेत्‌ ६४ ततः स्थाणुवटं गच्छेत्रिषु लोकेषु विश्रुतम्‌ तत्र स्नात्वा स्थितो रात्रि शुद्रलोकमवा्ुयात्‌ ॥६५ बदरीणां वनं गच्छेदरसिष्ठस्याऽऽभ्रमं ततः बदरी भ्यते यत्र तिरा्रोपोषितेनेरेः ६६ सम्प्रा बषांणि बदरीं भक्षयेत्तु यः निरातरोपोपितश्चैव भवेत्तुल्यो नराधिप ६७ इद्रागं समासा तीर्थसेवी नराधिप अहोरात्रोपवासेन स्वगेखोके परीयते ६८ एकरात्रं समासाद्य एकराजोपेतो नरः नियतः सत्यवादी ब्रह्मलोके महीयते ६९ तथा गच्छे राजेनद्र तीर्थ त्रैलोक्य विश्रुतम्‌ आदित्यस्याऽऽश्रमो यत्र तेजोराशेहात्मनः॥७० तास्मस्तीरथे नरः लात्वा एजयित्वा पिभावसुम्‌। आदित्यलोकं वनति फुरं चैव समुद्धरत्‌॥७१ सोमतीर्थे नरः खात्वा तीथसेवी करूद्रह सोमलोकमवाभोति नरो नास्त्यत्र संशयः ७२ ततो गण्छेत धमंड दधीचस्य नराधिप तीर्थ पुण्यतमे राजन्पावनं ोकबिश्रुतम्‌ ७२ यत्र सारस्वतो जातेः सिद्धिराद्तपसो निधिः। तसिमस्तीरथे नरः स्नात्वा वाजपेयफलं भेत्‌ सारस्वती गैतिं चैव भते नात्र संशयः ततः कन्याश्रमं गत्वा नियतो ब्रह्मचयेया ५७५

निरा्मुषितो राजश्ठपवासपरायणः लमेतकन्याशातं दिव्यं ब्रह्मलोके गच्छति ७६ ततो गच्छेत धर्म तीर्थ संनिहितामपि यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः माति मासि समेष्यन्ति पण्येन महताऽन्विताः ७७

संनिहितायायुष्पृह्य राहुग्रस्ते दिवाकरे अश्वमेधदातं तेन शठं भवति श्षाश्वतम्‌ ७८

ट. नवतुस्यो ! क. “तः सो द्धिरास्तप ट. "तः सोऽङ्िरास्तप" क. मति ख. अ. दितीम ५ख.भ, हिदयापु"

५० महामुनिर्रव्यासप्रणीतं- [ आदिखण्डे-

पृथिव्यां यानि तीथोनि अन्तरिक्षचराणि उदपानाश्च विप्राश्च ए्यान्यायतनानि ७९ निःसं्यममावास्यां समेष्यन्ति नराधिप मासि मासि नरव्याघ्र सनिदितायां जनेश्वर ८० तीथसनयनादेव संनिहिता भेपि विश्ता तत्र स्लात्वा पीत्वा स्वगैलोके महीयते ८१ अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे यः श्राद्धं कुरुते मल्यस्तस्य पुण्यफलं श्ण ८२ अहवमेधसहस्स्य सम्यगिष्टस्य यत्फलम्‌। स्नाव एव तदाप्नोति इत्वा श्राद्धं मानवः ८३ यत्किचिदुष्कृतं कमं सिया वा पुरुषस्य वा स्नातमात्रस्य तत्सर्षं नश्यते नात्र संशयः

पद्मवर्णेन यानेन व्रह्मगेकं गच्छति ८४ अभिधाय ततो गत्वा द्रारपाष्टं मचक्ुकम्‌ गङ्गाहद श्च तत्रेव तीर्थं भरतसत्तम ८५ तत्र स्नायीत धमन ब्रह्मचारी समाहितः राजमूयाश्मधाभ्यां फलं बिन्दति मानवः ८६ पृथिव्यां नैमिषं पुण्यमन्तरिक्षे पुष्करम्‌ त्रयाणामपि लोकानां रुमेत्रं विशिष्यते ८७ पांव ऽपि कुरुभत्रे वायुनाऽतिसमी रिताः अपि बष्ठृतकर्माणं नयन्ति परमां गतिम्‌ ८८

दक्िणेन सरस्वत्या उत्तरेण सरस्वतीम्‌ ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिषषपे ८९ कुरत गमिष्यामि कुरते वसाम्यहम्‌ अप्येवं वाचपुत्ज्य स्वर्गवेके महीयते ९०

ब्रह्मवेद कुरुतं पुण्यं व्रह्मपिसेवरितम्‌ तस्मिन्वसन्ति ये राजन्न ते ज्ोय्याः कथचन ९१ तरण्डकारण्डकयोयदन्तरं रामहदानां मचक्रुकस्य एतत्कुरु्षेत्रसमन्तपश्वक पितामहस्योत्तरबेदि रुच्यते ९२

इति श्रीमहापूराणे पाद्म भआदिखण्डे सपरविशो ऽध्यायः २७ आदितः शोकानां सप्यङ्ाः-- १४१७

अथाष्टार्विरो ऽध्यायः

नारद उवाच-- ततो गच्छेत धर्मज्ञ धमेतीरथं पुरातनम्‌ यत्र धर्मो महाभागस्तपठवानुत्तमं तपः तेन तीर्थं छृतं पुण्यं सेन नाज्ना चिहितम्‌। तत्र स्नाता नसे राजन्धर्मशीलः समाहितः >

आसप्तमं कुलं चेव पुनीते नात्र संदायः ततो गच्छेत कटापवनमुत्तमम्‌ कृख्टरेण महता गत्वा तत्र स्नाता समाहितः अगिष्टठाममवाम्राति विष्णुगोकं गच्छति ¢ सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः सिद्धवारणगन्धर्वाः ्रिनराः समहोरगाः तदनं प्रविशे सवपापः प्रपृच्यते

ततो हि सा सरिच्टष्ा नदीनायुत्तमा नदी प्क्षादेबी स्मृता राजन्महापुण्या सरस्वती तत्राभिषेकं कुर्वीत वल्पीकान्निःखत जले अचयि्वा पितन्देवानश्मेधफलं ममेत्‌ ईंशनाध्युपितं नाम तर तीर्थं सुखम्‌ पटृगुणं याति पतिषु वल्मीकादिति निश्वयः॥ कपिलानां सहस्ं वाजिमेधं विन्दति तत्र स्ञात्वा नरव्याघ्र दष्टमेतस्पुरातनेः १० मुग्धां शतकुम्भां पश्चयङ्ं भारत अभिगम्य नरभ सगखोके महीयते ११

= जनका + ~~ + ~> » न~ "~ ~~-~-~-~~---~---- ---- -~ ~~ ---~--~--~ (न~

१ख. थ. मेनििल्यां। त. म. संहिती ट. "लं लद्तक' स. स. मत्क" क. "पयेकां वा ६7. ~~ -* ~ = सत्गाक्म्य ८द. ज्ञ कापः ९. ज. “शाग्यां ध्रपितं। १० ख. अ. पानीयं।

१९ एकोनन्निशोऽध्यायः पद्मपुराणम्‌ ५१

्रिटपातं तत्रैव तीथेमासाद्य दुटैभम्‌ तत्राभिषेकं कुवीत पितेदेवार्यने रतः १२ गाणपत्यं लभते देह त्यक्त्वा संशयः ततो राजग गच्छेदेव्याः स्थानं सुदुरुभम्‌॥ १३ शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता दिव्यं बर्षसहस्चं हि शाकेन किर भारत १४ आहारं सा कृतवती मासि माति नराधिप ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः॥ १५ आतिथ्यं कृतं तषां शाकेन किल भारत ततः श्चाकंभरीत्येवं नाम पस्याः प्रतिष्टितम्‌ १६ शाकंभरी समासाद्य ब्रह्मचारी समाहितः त्रिरात्रमुषितः शाकं भक्षयेननियतः भुविः १५ शाकाहारस्य यत्सम्यग्वर्पद्दशभिः फलम्‌ तत्फलं तस्य भवति देव्याइछन्देन भारत १८ ततो गच्छेत्सुवणां ख्यं तरिषु लोकेषु विश्रुतं यत्र विष्णुः भरसादार्थं सद्रमाराधयल्छरा १९ वरां सवहलमे देवैरपि सुदुरुभार्‌ उक्तश्च त्रिपुरघ्न परितुेन भारत २० अपि चाऽऽत्मा प्रियतरा लोके कृष्ण भविष्यति त्वन्युखं जगत्छ्त्स्नं भविष्यति संजञयः॥ २१ तत्राभिगम्य राजेन्द्र पूनयित्वा दषध्वजम्‌ अडवमेधमवामरोति गाणपत्यं विन्दति २२

भूमवन्तरं ततो गच्छत्रिरात्रमुषितो नरः मनसा भाथितान्कामार्हेमते नात्र संशयः २३ देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिर्पे तत्राऽऽगल्य तु धमेङ्ग भ्रदधानो जितेद्धियः २५ पहादेवपरसादादरे गच्छेत परमां गतिम्‌ परदक्षिणमुपादृत्य गच्छेत भरतषभ २५ धारां नाम महापराङ्ग सवेपापप्रणाशिनीम्‌ तत्र सञात्वा नरव्याघ्र शोचति नराधिप २६ ततो गच्छनरव्याघ नमस्कृत्य महागिरिम्‌। स्वगेद्रारेण ततुस्यं गङ्गाद्वारं संशयः २७ तत्राभिषेकं कुर्वीत कोरितीर्थे समाहितः रभते पुण्डरीकं तु कुलं चैव सयुद्धरेत्‌ २८ उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत्‌ सप्तगङ्गे तरिगङ्गे शक्रावर्ते तप॑यन्‌

देवान्पितृश्च विधिवत्पुण्यलोकरे पीयते २९ ततः कनखछे स्नात्वा त्रिरात्रोपोषितो नरः अदवमेधमवाग्रोति स्वगंरोकं गच्छति ३० कपिलावटं तु गच्छेत तीथसेवी नराधिप उष्यैकां रजनीं तत्र गोसहस्रफढं लभेत्‌ ३१ नागराजस्य राजेन्द्र कपिरस्य महात्मनः तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम्‌ ३२ तत्राभिषेकं कुवीत नागतीर्थे नराधिप कपिलानां सहस्रस्य फटं प्रामरोति मानवः ३२

ततो रछितिकां गच्छेच्छन्तनोस्तीथेमुत्तमम्‌ तत्र स्नात्रा नरो राजन्न दुर्गतिमवारयात्‌ ३४ इति श्रीमहापुराणे पाद्म आदिखण्डेऽणार्विंशोऽध्यायः २८ आदितः शोकानां सम्यङ ः-- १५५१ अथेकोनव्रिगोऽ्ध्यायः . नारद उवाच-- ततो गच्छेत राजेन्द्र कालिन्दीतीथैमुत्तमम्‌ तत्र स्नात्वा नरो राजन्न दु्गतिमवाध्रयात्‌ एष्करे तु कुरत ब्रह्मावते पृथदके अविमुक्ते सवण र्ये यत्फलं नो लभेन्नरः ,२ 4 [> ५० (९ ति भप = = 9 ^~ = तफल समव।म्रोति यमुनायां नरोत्तम स्वगेभोगेऽतिरागो वे येषां मनसि वतते

व्या वाक्येन ख. न, वेद्यास्तु ख. अ. उपात्तो ४ख. व. “प। यात्रां गृणत ध" ख. लटितकां

न. ठकितकै

५२ महायनिशरीव्यासमणीनं -- | [ आदिष्वण्डे-

ययुनायां विशेषेण लानदानेन सत्तम आयुरारोग्यस॑पसौ रूपयोवनताशुणे

येषां मनोरथस्तैस्तु त्याञ्यं यामुन जलम्‌ ये बिभ्यति नरकादेदीरिथायये प्रसन्ति च॥ स्वया तै; भयत्नेन तत्र कार्यं निमल्ननम्‌ दारिपापदौभौग्यपड्प्तालनाय वै ऋते वै यामुनं तोय॑ चान्योऽस्ति युधिष्ठर भरद्धाहीनानि कर्माणि मतान्यर्धफलानि वै फठं ददाति सैपूर्ण यामुनं स्नानमात्रतः अकामो वा सकामो बा यामुने सिरे दप इहामुत्र दुःखानि परलनान्नेव पश्यति पक्षद्रये यथा चन्द्रः क्षीयते वर्षते यथा पातकं नदयते तत्र स्नानात्पुण्यं विवधेते यथाऽन्धौ सुखमायान्ति रत्नानि विविधानि च। आयुधित्तं कलत्राणि संपदः संभवन्ति १० कामपेनुयथा कां चिन्तामणिषिचिन्तितम्‌ ददाति यमुनास्नान तद्वत्सर्वं मनोरथम्‌ ११ कृते तपः परं क्ञानं त्रेतायां यजन तथा द्वापरे कल दानं कालिन्दी सवदा श्वुभा १२

|

सर्वेषां सवैवणानामाश्रमाणां भरपते यामुने मलन धर्मं धाराभिः खटु वष॑ति १३ अस्मिन्वै भारते वषं कमेभूमो विशेषतः कालिन्धस्नायिनां नृणां निष्फलं जन्म कीर्तितम १४ नैश्र्यं गगने यद्रचान्द्रेऽमायां तु मण्डले तदरञ्न भाति सत्कमं यमुनामजनं विना १५ व्रतैदीनेस्तपोभिश्च तथा प्रीयते हरिः तत्र मलनमात्रेण यथा प्रीणाति केश्चवः १६ सम॑ विद्यते िचित्तेनः सरेण तेजसा तद्रम्म यमुनास्नानसमानाः क्रतुजाः क्रियाः प्रीतये वासुदेवस्य सवेपापापनुत्तये कािन्द्रा मननं कयौत्खगंलोकाय मानवः १८ किं रक्षितेन देहेन सुपुष्टेन बलीयसा अधुषेण सुदेहेन यगुनामज्नं विना १९ अस्थिस्तम्भं स्नायुबन्धं मांसक्षतजंलेपनम्‌ चमीवनद्धं दुमैन्धपूरणं पत्रपुरीषयोः २० जराशोकविपन्राप्रं रोगमन्दिरमातुरम रागग्रटमनिटयं सवेदोषसमाभ्रयम्‌ २१ परोपतापपापातिपरद्रोहपरेषिकम्‌ लोपं पिष्चुनं शूरं तदं क्षणिकं तथा २२ निरं दुधैरं दष्टं दोषत्रयविदूषितम्‌ अद्ुचि चापि दुर्गन्धि तापत्रयविमोहितम्‌ २३ निसगेतोऽधमेरतं तृष्णाक्ञतसमाकुलम्‌ कामक्रोधमहालोभनरकद्रारसंस्थितम्‌ २४ कृमिवर्चस्तु भस्मादिपरिणामगुणावहम्‌ शदक्शरीरं व्यर्थं हि यमुनामजलनं बिना २५ बुद्‌पुदा इव तोयेषु प्त्यण्डा इव पक्षिषु जायन्ते मरणायैव यमुनास्नानवभिताः २६ अवैष्णवो हतो विमो हतं श्राद्धमेपिष्डितम्‌ अब्रह्मण्यं हतं कषत्रमनाचारहतं कुलम्‌ २७ सदम्भश्च हतो ध्मः करोधेनेव हृतं तपः अददं हतं श्वानं भमादेन हतं श्रुतम्‌ २८

्रभक्त्या हता नारी ब्रह्मचारी मदाद्धतः। अदीपऽप्नौ हतो होमो हता भक्तिः समायिका॥ २९ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता शू््रभिक्षोश्तो योगः कृपणस्य हतं धनम्‌ ॥३० अनभ्यासहता विद्या हतो बोधो विरोधटृत्‌ जीवनार्थं हतं तीर्यं जीवनार्थं हतं व्रतम्‌ २! असत्या हता वाणी तथा पैशुन्यवादिनी षट्क्णंगो हतो मध्र व्यग्रचित्तो हतो जपः॥३२ इतमश्रोत्रिये दानं हतो लोकश नास्तिकः अश्रद्धया हतं सर्वं यत्कृतं पारलीकिकम्‌ र? इ्ाको हतो नृणां दरिद्राणां यथा नृप मनुष्याणां हतं जन्म कालिन्दीमजजनं बिना २४ उपपातकसवाणि पातकानि महान्ति भस्मी भवन्ति सर्वाणि यपुनामजनाभरष ३५

ट. “मू विस्तीर्णं गगनं यद्रशन््रमडुढुमण्डलम्‌ त" क. "वेणाऽऽ्ुदे" ट. जरतवुतम्‌

तर च्छ्रा ।. अ-चम्नत श््ाकिदि* } ¢ > गन्क्न्गां ०2 ण्डी त्वार कान, ^ तव श्ापतने हतो

१० त्रिंशोऽध्यायः ] परपुराणम्‌ ५३

| वेपन्ते सवैपापानि यमुनायां गते नरे नाक्षके सर्वपापानां यदि स्नास्यन्ति वारिणि ३६ पावका इव दीप्यन्ते यमुनायां नरोत्तमाः विमुक्ताः सवेपापेभ्यो मेपेभ्य इव चन्द्रमाः ३७ आ्रुष्करपुस्यूलं बाद्यनःकर्मभिः कृतम्‌ तत्र स्नानं दरेत्पापं पावकः समिधो यथा ३८ प्रामादिकं यत्पापं ब्वानाह्नानटृतं यत्‌ स्नानमात्रेण नश्येत यमुनायां नृपोत्तम ३९ निष्पापाञ्चिदिवं यान्ति पापिष्ठा यान्ति शरुद्धताम्‌। संदेहो नात्र कर्तव्यः स्नाने वै यमुनाजले ४० सर्वेऽधिकारिणो शत्र विष्णभक्तो यथा नृप सर्वेषां सवदा देवी यमुना पापनाशिका ४१

एष एव परो मन्न एतच्च परमं तपः प्रायधित्तं परं चैव यगुनास्नानमुत्तमम्‌ ७२ नृणां जन्मान्तराभ्यासात्काछिन्दीमजने मतिः! अध्यातमन्नानकोशल्यं जन्माभ्यासादथा नृप ४३ संसारकदमारेपमक्षारनविज्षारदम्‌ पावनं पावनानां ययुनास्नानमुत्तमम्‌ ५४ स्नातास्तत्र ये राजन्सवेकामफलपदे शभा भञज्ञते भोगां ्नद्रसुग्रहोपमान्‌ ४५ यमुना मोक्षदा भोक्ता पथुरासगता यदि मथुरायां कालिन्दी पुण्याधिकविवधिनी ४६ अन्यत्र यमुना पुण्या परहापातकहारिणी विष्णुभक्तिपद। देवी प्रथुरासंगता

भक्तिभावेन संयुक्तः काणिन्द्रां यदि मन्नयेत्‌ कल्पकोरिसहस्राणि वसते हरेः ४८ मुक्ति परयान्ति मनुजा नूनं सांख्येन वर्जिताः पितरस्तस्य ठृप्यन्ति तप्ताः कट्पशतेदिवि ॥४९ ये पिबन्ति नरा राजन्यमुनासरिलं श्भम्‌ पथगव्यसहसैस्तु सेवितः कि योजनम्‌ ५० कोटितीथसहसरैस्तु सेवितैः किं भयोजनम्‌ तत्र दानं होम सर्वे कोटिगुणं भवेत्‌ ५१ दति श्रीमहापुराणे पाद्य आदिखण्डे उनश्रिंशो ऽध्यायः २९. आदितः शोकानां सम्यङ्ाः-- १५०२

अथ त्रिशोऽ्ध्यायः

नारद उवाच-- अत्र ते वणेयिष्यामि इतिहासं पुरातनं पुरा कृतयुगे राजननिषधे नगरे वरे आसीदरेहयः कुबेराभो नामतो हेपकुण्डलः कुलीनः सत्करियो देवद्विजपावकपूजकः कृषिवाणिज्यकतोऽसो बहुधा ऋयविक्रयी गोधोटकमदिष्यादिपह्ुपोषणतत्परः पयोदधीनि तक्राणि गोमयानि तृणानि काष्ठानि फलमूलानि लवणाद्रोदिपिषप्यलीम्‌ धान्यानि श्चाकतैकानि वज्ञाणि विविधानि धातूनिक्षुषिकारां विक्रीणीते सवेदा

29 ~

इत्यं नानाविभर्वैश्य उपायेरपरेस्तथा उपाजयामास सदा अष्टौ हाटककोटयः एषे महाधनः सोऽथ हाऽऽकणैपितोऽभवत्‌ पश्वादिचायं संसारक्रणिकत्वं स्वचेतसि तद्धनस्य षडंशेन धमेकार्थं चकार सः विष्णोरायतनं चक्र गृहं चके शिवस्य तडागं खानयामास विपुलं सागरोपमम्‌ वाप्यथ पुष्करिण्यश्च बहुधा तेन कारिताः वदाशवत्याश्रकङकोलजम्बूनिम्बादिकाननम्‌ आरोपितं स्वसत्वेन तथा पुष्पवनं शुभम्‌ १० उदयास्तमनं याबदन्मपानं चकार सः पुराद्रहिथतुदिभ प्रपां चकरेऽतिश्ञोभनाम्‌ . ११

पुराणेषु सिद्धानि यानि दानानि भूपते ददौ तानि धर्मात्मा नित्यं दानपरस्तदा १२ . पापे परायक्रित्तमथाकरोत्‌ देवपूजापरो नियं नित्यं चातियिपूजकः " २३ तस्येत्थं वतेमानस्य संजातौ दौ सुतौ वप ती सुपरसिद्धनामानौ श्रीकुण्डलबिष्ण्डौ १४

५४ पहाययुनिशरीव्यासप्णीतं-- [ आदिखण्डे-

तयोभू्ि शृं लक्ता जगाम तपसे वनम्‌ तत्राऽऽराध्य परं देवं गोविन्दं षरदं पुम्‌ १५ तपःदिष्श्चयरोऽसौ वासुदेवमनाः सदा प्राप्तः वैणवं लोकै यत्र गत्वा शोचति १६

अथ तस्य सुतौ राजन्महामानसमन्वितो तरुणो रूपसंपन्नो धनगर्वेण गधितौ १७ दुःशीलौ व्यसनासक्तौ धमेकर्माचदशंकौ वाक्यं चाऽऽगतौ मातुदधानां वचनं तथा १८ कुपागगौ दुरात्मानो पित्मित्रनिषधकौ अधर्मनिरतौ दुष्ट परदाराभिगामिनी १९ गीतवादिजनिरतौ वीणावेणुविनोदिनी बारख्रीरातसंयुक्तौ गायन्तौ चेरतुस्तदा २० चाटुकारजनेयुक्तौ बिम्बोष्ठीषु विक्ञारदी सुषेषौ चारुषसनो चारुचन्दनरूषितो २१ तथा मुगन्धमार्याढ्यो कस्त्रीलक्ष्मरक्षिती नानाटंकारशोभाव्यो मौक्तिकाहारहारिणो ॥२२ गजवाजिरथोपेन क्रीडन्तौ तावितस्ततः मधुपानसमायुक्तौ परखीरतिमोहितो २३ नाशयन्तौ पितृद्रव्यं सहक्चं ददतुः शतम्‌ तस्थतुः स्वगृहे रम्ये नियं भोगपरायणो २४ इत्थं तु तद्धनं ताभ्यां परिनियुक्तमसन्येः बारसरीविटेटृषमह चारणबन्दिपु २५ अपात्रे तद्वनं दत्तं किप बीजमिवोपरे सत्पात्रे तदत्तं ब्राह्मणमुखे हुतम्‌ २६ नाभितो भतभेद्रिष्णः सवैपापप्रणाशनः उभयोर तद्रव्यमचिरेण क्षयं ययो २७

ततस्तौ दुःजरपापमों कापण्यं परमं गतौ शोचमानो तु मृदयन्ती धुत्पीडादूःखषीडितो २८ त्‌ 9 स्वजनवाः नः तयोस्तु तिष्टतोगहि नास्ति यद्धञ्यते तदा न्धः सर्वेः सेवकैरुपजीविभिः २९ न्रे कर्‌ नैः र्‌ # | द्रव्याभावे परित्यक्तो चिन्यमानौ ततः पुरे प्चाचोर्यं समारब्धं ताभ्यां नगरे नृप ३०

राजतो लोकतो भीतो स्वरपुराभिःखतो तदा चकरतुर्वनवासं तौ सर्वेषामुपपीडितौ ३१ लघ्रतुः सततं म्रद शितै्वाणेपिषापितेः नानापक्षिवराहांश्च हरिणान्रोहितांस्तथा ३२ शशकाञ्शछकान्गोधाञ्चापृदांशेतरान्वद्ून्‌ महावलो भिदृसङ्गावासेटकथुनो सदा॥ ३३ एवं मांसमयाहारो पापाहारो परंतप कदाचिद्धधरं भराप्तो दयेकोऽन्यश्च बनं गतः २४

दादेन हतो ज्येष्ठः कनिष्टः सषदेशितः एकस्मिन्दिवसे राजन्पापिष्ठा निधनं गतो ३५ यमदूतेस्ततो वद्ध्वा पाेनीतौ यमालयम्‌ गत्वाऽभिजगदुः स्वे ते दूताः पापिनावुभौ ३६ धमराज नरतरेतावानीतौ तवर शासनात्‌ आज्ञां देहि स्वथ्येषु परसीद करवाम किम्‌ ३७ आलोच्य चित्रमुपरेन तदा द्रताञ्जगौ यमः एकस्तु नीयतां वीर निरयं तीत्रबेदनम्‌ ३८ अपरः स्थाप्यतां स्वगे यत्र भोगा अनुत्तमाः कृतान्ताज्ञां ततः श्रुत्वा दतेश्च कषिपरकारिभिः ३९ निक्षिपरो रोखे घोरे यो ज्येष्ठो हि नराधिप तेषां दूतवरः कथिदुबाच मधुरं वचः॥ ४० विकुण्डल मया साधमेहि स्वर्ग ददामि ते भडक्ष्व भोगान्सुदिन्यांस्तमभितान्सरेन कमणा ४१ इति श्रीमहापुराणे पाद्म आदिखण्डे त्रिंशोऽध्यायः ३० आदितः शोकानां समध्यङ्ाः-- १५४६

अथेकत्रिरोऽध्यायः

, नारद उवाच-- ततो हृ्मनाः सोऽय दतं पच्छ तं पथि संदेहं हृदि कृत्वा तु विस्मयं परमं गतः विचास्यन्हदि स्वगे; कस्य हेतोः फटं मम

स. न. मौदिदषङ़ौ ट. "क्तौ विरगोष्ठीवि" 3 ख. न. शवला" ट. `पैविडालकान ना" `

1 धा

६१ एकर्रिशोऽध्यायः ] पद्मपुराणम्‌ ५९

विदुण्डल उवाच-- हे दूतवर पृच्छामि संशयं त्वामहं परम्‌ आवां जातो कटे तुये तुर्यं कमं तथा छतम्‌ > दमत्यरपि तुल्योऽमू्तर्यो दृष्टो यमस्तथा कथं नरके क्षिप्तसतुल्यकमा ममाग्रजः

पमाभवत्कथं नाकमिति मे छिन्धि संदायम्‌ देबवरूत पयामि मम स्वगस्य कारणम्‌ देवदूत उवाच-- माता पिता सृतो जाया स्वसा भ्राता विषुण्डल जन्महेतोरियं संता जन्तोः कर्मोपिभुक्तये॥ एकस्मिन्पादपे यद्रच्छकुनानां समागमः यच्रत्समीहितं कमे कुरते पूवेभावितः तस्य तस्य फलं युङ्क कमणः पुरुषः सदा सदयं वदामि ते प्रीत्या नरः कमे ुमान्युभम्‌ सख्त भुज्यते वैश्य काठे काले पनः पुनः एकः करोति कर्माणि एकस्तत्फरमश्ते॥ अन्यो लिप्यते वैश्य कमणाऽन्यस्य कुत्रचित्‌ अपतन्नरफे पापेस्तव भ्राता सुदारुणैः त्व धर्मेण धमन्न स्वर्गे परामोषि शाश्वतम्‌ विकुण्डल उवाच-- आबार्यान्मम पापेषु पुण्येषु रतं मनः अस्मिञ्जन्मनि हे वृत दुष्कृतं हि ढृतं मया १० देवदूत जानामि सुकृतं कमं चाऽऽत्मनः यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद्‌ ११ देवदूत उवाच- शृणु वेशय परवक्ष्यामि यखया पुण्यमजितम्‌ जानामि तदहं स्व तवं बेत्सि सुनिधितम्‌ ॥१२ हरिमित्रस॒तो विपः सखमित्रो वेदपारगः आसीत्तस्याऽऽभ्रमः पण्यो यमुनादक्षिणे तदे १३ तेन सख्यं वने तस्मिस्तव जातं विशां वर तत्सङ्गेन त्वया स्नानं मापमासद्रयं तथा १४ कालिन्दीपुण्यपानीये सव॑पापहरे वरे तत्तीर्थे लोकविख्याते नाच्रा पापप्रणाहने १५ एकेन स्वेपापेभ्यो विमुक्तस्त्वं विशांपते द्वितीये माघपुण्येन पराप्तः स्वगस्त्वयाऽनध १६ त्व तत्पुण्यप्रभावेन मादस सततं रिषि नरकेषु तव भ्राता महतीं नाम यातनाम्‌ १७ छिद्यमानोऽसिपतरेशच भिद्यमानस्तु मुद्रः चण्यमानः शिलापृष्ठे तपताङ्गारेषु भजितः॥ १८ इति दूतवचः श्रुत्वा भ्रातुदुःखेन दुःखितः पुलकाङ्कितसर्वाङ्गो दीनोऽसो विनयान्वितः १९ उवाच तं देवदूत मधुरं निपुणं वचः मत्री सप्तपदी साधो सतां भवति सत्फला २० मित्रभावं षिचिन्त्य तं मामुपाकतुंम्हसि त्वत्तो हि भरोतुमिच्छामि सवेजञस्त्वं मतो मम २१ यमलोकं न. पश्यन्ति कर्मणा केन मानवाः गच्छन्ति निरयं येन तन्मे त्वं कृपया वद २२ देवदूत उवाच- सम्यक्पृ त्या वेश्य नरपापोऽसि साम्पतम्‌ विदुद्धे हृदये पुसां बुद्धिः भेयसि जायते ॥२३ यद्प्यवसरो नास्ति मम सेबापरस्य वै तथाऽपि तव स्तेहात्पवक्ष्यामि यथामति २४ कमणा मनसा वाचा सर्वावस्थासु सर्वदा परपीडां कुर्मन्ति ते यान्ति यमालयम्‌ २५ वेदैनं दानैश्च तपोभिरन चाध्वरैः कथंचित्खगेति यान्ति पुरुषाः पाणिहिसकाः २६ अहिंसा परमो धर्मो श्हिसेव परं तपः। अहिंसा परमं दानमिव्याहुमुनयः सदा ,२७ मशकान्सरीषपान्दंशान्यकावान्मानवां स्तथा आत्मौपम्येन परयन्ति मानवा ये दयाखवः॥२८ तमा्ारमयस्कीलं मादं मेततरङ्गिणीम्‌ द्गति ने गच्छन्ति कृतान्तस्य ते नराः _" २९

क. मः योऽ्पापरो यो हि यत्कम।

५६ परायुनिनश्रीय्याक्पणीतं- [ भदिखण्डे-

भूतानि येऽत्र हिंसन्ति जलस्थरचराणि जीवनार्थं ते यान्ति कालसूत्रं दुग॑तिम्‌॥ ३० श्मांसभोजनास्तब्र पूयशोणितपायिनः मजन्तश्च बसापङके दष्टाः कीटैरधोमुखैः ११ परस्परं खादन्तो ध्वान्ते चान्योन्यधातिनः। वसन्ति कल्पानेकांस्ते रुदन्तो दारुणं रब॥।१२ नरकाभिःखता वैश्य स्थावराः स्युश्िरं तु ते ततो गच्छन्ति ते छरास्तियेग्योनिश्तेषु २३ प्रधाद्धवन्ति जातान्धाः काणाः इजा पङ्गवः दरिदराशाङ्गहीनाश्च मानुषाः पराणिर्िसकाः ३४ तस्माद्य पर्रेह कमेणा पनसा गिरा लोकदयसुखमेष्ुधमेक्नो तदाचरेत्‌ ३९ लोकद्रये विन्दन्ति सुखानि पराणिहिसकाः ये हसन्ति भूतानि ते बिभ्यति दु्रचित्‌ १६ भविक्षन्ति यथा नव्रः सयुद्रमृजुवक्रयाः सर्वे धमां अहिसायां भविश्चन्ति तथा षम्‌ स्नातः सर्वतीर्थेषु सवैयहेषु दीक्षितः अभयं येन भूतेभ्यो दत्तमत्र विशां वर ३८ ये नियोगांश श्ालञोक्तान्धमौधमेविमिशितान्‌ पालयन्तीह ये वैरय ते यान्ति यमारयम्‌॥१९ ब्रह्मचारी गरहस्थश्च वानपस्थो यतिस्तथा स्वधमनिरताः सर्वे नाकपृष्ठे वसन्तिते॥ ४१ यथोक्तचारिणः सर्वे वणौश्रमसमन्विताः नरा जितन्दिया यान्ति ब्रह्मलोकं तु शाश्वतम्‌ ॥४१ इृष्टापएतेरता ये पञ्चयक्षरताश्च ये दयान्विताश्च ये निलय नेकषन्ते ते यमालयम्‌ ४२ इद्ियार्थनिष्रता ये समथा वेदवादिनः अग्निपुजारता निदं ते विप्राः खगेगामिनः ५३ अदीनवदनाः शुराः शक्रुभिः परिवेष्टिताः आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः ४४ अनाथद्खीद्विजार्थे स्षरणागतपालने पराणांस्त्यजन्ति ये वेश्य च्यवन्ति दिवस्तु ते ४५ पटग्वन्धवालदरद्धांश्च रोग्यनाथदरिद्रितान्‌ ये पु्णन्ति सदा वैह्य ते मोदन्ते सदा दिषि ॥४६ गां दृष्टा पङकनिमेशं रोगमग्र द्विजं तथा उद्धरन्ति नरा ये तेषां छोकोऽश्वमेधिनाम्‌ ४७ गोग्रासं ये प्रयच्छन्ति ये शुश्रूषन्ति गाः सदा ये नाऽऽरोहन्ति गोपृषठे ते खर्लोकनिवासिनः४८ गतमात्रं तु ये चक्र्यत्र गौरतृषा भवेत्‌ यमलोकमदृषटैव ते यान्ति खगेति नराः ४९ अभरिपूजादेबपूजागुरुपजारताओ ये द्विजपूजारता निलयं ते विमाः स्वगेगामिनः ५० वापीकूपतडागादो धमेस्यान्तो विद्यते पिवन्ति स््ेच्छया यत्र जलस्थलचराः सदा ५१ निलयं दानपरः सोऽत्र कथ्यते विब्ुधैरपि। यथा यथा पानीयं पिबन्ति प्राणिनो भक्षम्‌ ॥५२ तया तथाऽक्षयः स्वगो धमंबुद्धया विज्ञां वर प्राणिनां जीवनं वारि प्राणा बारिणि स॑स्थिताः५२ तिद्यस्नानेन पूयन्ते येऽपि पातकिनो नराः भातःस्नानं हरदेश्य बाद्याभ्यन्तरजं मलम्‌ ५४ भातःस्नानेन निष्पापो नरो निरयं व्रजेत्‌ स्नानं विना तु यो शके मलारी सदा नरः५५ अस्नायी यो नरस्तस्य विभुखाः पितृदेवताः स्नानहीनो नरः पापः स्नानहीनो नरोऽशुषिः अस्नायी नरकं भुक्त्वा पुंस्कीटादिषु जायते ५६ ये पुनः स्ोतसि स्नानमाचरन्तीह पवणि ते नेव नरकं यान्ति जायन्ते कुयोनिषु ।॥ ५७ बुःस्वमा दुष्टचिन्ताश्च बन्ध्या भवन्ति सवेदा प्रातःस्नानेन शुद्धानां पुरुषाणां विशां षर ॥५८ तिलांश्च तिर्पात्रं तिरषस्थं यथाविधि दच्ला मेर्पतेभूमो वजन्ति नराः इवचित्‌ ५९ पृथिवीं काञ्चनं गां दश्वा दानानि षोडश्च गत्वा विनिवर्तन्ते स्वगेलोकाटरिण्डल ६० पण्यासु तिथिषु पाहो व्यतीपाते संक्रमे स्नात्वा दत्वा यत्किचिन्नैव मलति बुगतो ॥६१

१, म. भ्‌ छृमियोनिरतं गत्वा स्या" क. "यी नोप्रतस्तˆ ख. स. पृष्कसादिषु 2. पुरीषादिषु ट. 'तगर्सि भूयो न। |

एकर्तिशोऽध्यायः ] पश्रपुराणम्‌ ५७

नवाऽऽक्रामन्ति दातारो दारुणं रोरवं पथम्‌ लोके जायन्ते कुरे धनविवाजिते ६२ सत्यवादी सदामौनी भियवादी यो नरः अक्रोधनः समाचारो नातिवा्यनमूयकः ६३ सदां दाक्षिण्यसंपम्नः सदा पूतदयाचितः गोप्ता परमाणं वक्ता परगुणस्य ६४ परस्वं तंणमात्रं मनसाऽपि यो हरेत्‌ परयन्ति विशां श्रेष्ठ ्ेते नरकयातनाम्‌ ६५ परापवादी पाखण्डः पापेभ्योऽपि मतोऽधिकः पच्यते नरके ताषद्यावदामूतसंगएवम्‌ ६६ वक्ता परुषवाक्यानां मन्तव्यो नरकागतः संदेहो विशां शरेष् पुनयाति दुर्गतिम्‌ ६७ तीथैमे तपोभिश्च ृतघ्रस्य निष्कृतिः सहते यातनां घोरां नरो नरके चिरम्‌ ६८ पृथिव्यां यानि तीयांनि तेषु मलति यो नरः जितिन्धियो जिताहारो याति यमाखयम्‌६९ तीर्थे पातकं कुयान्न तीर्थोपजीवनम्‌ तीर्थे मतिग्रहस्त्याज्यस्त्याज्यो धमेस्य विक्रयः ॥७० वुजैरं पातकं तीथे वुजेरथ प्रतिग्रहः तीर्थे दुजेरं स्ैमेतत्किनरकं व्रजेत्‌ ७१ सद्द्रङ्गाभति स्नातः पूतो गाङ्केयवारिणा नरो नरकं याति अपि पातकराशिषृत्‌ ५७२ व्रतदानतपोयङ्खाः पवित्राणीतराणि गङ्गाविन्द्रभिषिक्तस्य समा इति नः श्चतमर्‌ ७३ अन्यती्थस्मां गङ्गां यो ब्रवीति नराधमः। याति नरकं वैश्य दारुणं रोरवं महत्‌ ७४ धर्मद्रवं ह्यपां वीजं वैकुण्ठसरणच्युतम्‌ धतं पूर्धि महैशेन यदवाङ्गममलं जलम्‌ ७९ तद्रह्यैव संदेहो निगरणं भृते; परम्‌ तेन किं समतां गच्छेदपि ब्रह्माण्डगोचरे ७६ गङ्गा गङ्गेति यो ्रूयाद्योजनानां श्षतेरपि नरो नरकं याति किं तया सदशं भवेत्‌ ७७ नान्येन द्यते सद्यः क्रिया नरकदायिनी गङ्गाम्भसि परयत्नेन स्लातभ्यं तेन मान्त्ैः ७८ प्रतिग्रहानिषटत्तो यः परतिग्रहक्षमोऽपि सन्‌ द्विजो द्योतते वैश्य तारारूपथिरं दिवि ५७९ गामुद्धरन्ति ये पङ्वरे रक्षन्ति रोगिणः मियन्ते गोहे ये तेषां नभसि तारकाः ८० यमलोकं पश्यन्ति भाणायामपरायणाः अपि दुष्कृतकमांणस्तेरे हतकिल्बिषाः ८! दिवसे दिवसे वेद्य प्राणायामास्तु षोड अपि ब्रह्महणं साक्षात्पुनन्त्यहरहः कृताः «८२ तपांसि धानि तप्यन्ते व्रतानि नियमाश्च ये गोसहस्रप्रदानं प्राणायामस्तु तत्समः ८३ अबिविन्वुं यः कुशाग्रेण मासे मासे नरः पिषेत्‌ संवत्सरशतं सारं भाणायामस्तु तत्समः ८४ पातकं तु महद्र तथा सद्रोपपातकम्‌ भाणायामेः क्षणात्स्वै भस्मसात्कुरुते नरः ८५ माठवत्परदारान्ये मन्यन्ते वै नरोत्तमाः ते यान्ति नरश्रेष्ठ कदाचिद्यमयातनाम्‌ ८६ मनसाऽपि प्रेषां यः कलत्राणि सेवते सह छोकद्रयेनासि तेन बेश्य धरा धता ८७ तस्माद्भमान्वितेस्त्याज्यं परदारोपसेवनम्‌ नयन्ति परदारास्तु नरकानेक्मंशतिम्‌ ८८

लोभो जायते येषां परदारेषु मानसे ते यान्ति देवलोकं तु यम॑ वैश्यसत्तम ८९ शशवतकरोपनिदानेषु यः क्रोधेन जीयते भितस्वगेः मन्तव्यः पुरुषोऽक्रोधनो भुवि ९० मातरं मितरं एत्र आराधयति देववत्‌ अपात बाधके काले याति यमालयम्‌॥ ९१

पितुशवाधिकभावेन येऽर्चयन्ति गुरं नराः भवन्त्यतिथयो लोके ब्रह्मणस्ते विशां वर ९२ इह चेव सियो धन्याः शीरस्य परिरक्षणात्‌ शीलभङ्गे नारीणां यमलोकः सुदारुणः ॥९.३ शीलं र्यं सदा ज्ीभिरवष्टसङ्गषिवर्जनात्‌ शीलेन हि परः खगैः स्रीणां वेश्य संचयः ॥९४ रस्य पाकयङ्गेन निषिद्धाचरणेन दुगेतिपिहिता वैस्य तस्य सा नारकी गतिः ॥_*९६

१८. भात्हणं

५८ महायुनिश्रीष्यासपणीतं- [ जआदिखण्ड-

वियारयन्ति ये शाद वेदाभ्यासरताश्च ये पुराणं संहितां ये भावयन्ति पठन्ति ९६ ्याङु्वन्ति स्मृतिं ये ये ध्मप्रतिबोधकाः वेदान्तेषु निषण्णा ये तैरियं जगती धृता ९७ तत्त्भ्यासमाहात्म्यैः सर्वे ते हतकिरिषिषाः गच्छन्ति ब्रह्मणो छोकं यत्र मोहो विद्यते॥९८ क्ञानमङ्गाय यो दवद्रेदशाल्रसयुद्धवम्‌ अपि वेदास्तमर्चन्ति भवबन्धविदारणम्‌ ९९ श्रुयतामद्खतं द्यतद्रहस्यं वैश्यसत्तम संमतं धर्मराजस्य सवैरोकागृतमदम्‌ १०० यमं यमलोकं न॑ भूतान्धोरदर्घ॑नान्‌ पश्यन्ति वैष्णवा नूनं सतयं सत्यं मयोदितम्‌ ॥१०१ पराहास्ान्यमुनाभ्राता सदैव हि पुनः पुनः भवदधिवष्णवास्त्याज्या ते स्युमम गोचराः १०२ स्मरन्ति ये यकृद्धूताः परसङ्गेनापि केशवम्‌। ते विष्वस्ताखिलाघौषा यान्ति विष्णोः परं पदम्‌ १०३ बुराचारो बुष्करृतोऽपि सदाचाररतोऽपि यः। भवद्धिः सदा त्याज्यो विष्णुं भजते नरः १०४ वैष्णवो यद्रृहे थङ्क्ते येषां वेष्णव्संगतिः। तेऽपि वः परिवायौः स्युस्तत्सङ्गहतकिरिबिषाः ॥१०५ इत्थं वेशयानुशास्त्यस्पान्देबो दण्डधरः सदा। अतो नो वैष्णवा यान्ति राजधानीं यमस्य तु १०६ विष्णुभक्ति विना नृणां पापिष्ठानां विशां वर। उपायो नास्ति नास्तयन्यः संतु नरकाम्बुधिम्‌ १०७ श्वपाकमपि नेक्षेत खोकेषटं वैशय वैष्णवम्‌ त्ैष्णवो वणंबाश्योऽपि पुनाति भुवनत्रयम्‌ १०८

एतावता ऽलमघनि्रणाय पुसां संकीर्तनं भगवतो गुणकमेनाश्नाम्‌

विक्रुरय पुत्रमघवान्यदजामिलोऽपि नारायणेति भ्रियमाण इयाय पुक्तेम्‌।॥ १०९ नरफे तु चिरं मग्राः पर्वे ये फुकद्रये तदैव यान्ति ते स्वर्गे यदाऽचैन्ति मुदा हरिम्‌ ११० विष्णुभक्तस्य ये दासा वैष्णवास्नभुजश ये ते तु क्रतुभुजां वैश्य गति यान्ति निराकुलाः ॥१११ भ्ार्थयेद्ैष्णवस्यान्न प्रयतनेन विचक्षणः सवेपापविशुद्धर्थं तदभावे जरं पिवेत्‌ ११२ गोषिम्देति जपन्मन्नं कुत्रचिन्म्रियते यदि। नरो यमं परयेत्तं नक्षामहे वयम्‌ ११३ साङ्गं समुद्रं स्यानं सक्ऋषिच्छन्ददैवतम्‌ दीक्षया विधिवन्मत्रं पेद दादज्ञाक्षरम्‌ ११४ अष्टाक्षरेण मत्रेण ये जपन्ति नरोत्तमाः तान्दषटर ब्रह्महा शुध्येद्धाजते विष्ण॒वतस्वयम्‌ ११५ शङ्धिनश्वक्रिणो भत्वा ब्रह्माभ्यम्तरगामिनः वसन्ति वेष्णवे लोके विष्णरूपेण ते नराः॥ ११६ हदि सूर्ये जठे वाऽथ प्रतिमास्थण्डिलेऽपि च। समभ्यच्यं हरिं यानि नरास्तदैष्णवं पदम्‌ ११७ अथवा सषेदा पएज्यो बाङ्देवो मुमुश्षाभेः शालग्रामे मणो चक्रे वजरकीटविनिर्िते ११८ अधिष्ठानं हि तद्विष्णोः स्रंपापपरणाशनम्‌ सवरपुण्यप्रदं वैश्य सर्वेषामपि पुक्तिदम्‌ ११९ यः; पूजयेद्धरिं चक्रे शालग्रामरशिरोद्धवे राजसुयसहस्रेण तेनेष्टं प्रतिवासरे १२० सदा नमन्ति वेदान्ता व्रह्म निर्वाणपच्युतम्‌। तत्पसादो यवेक्षणां शालग्रामशिलार्चैनात्‌।॥। १२१ महाकाष्स्थितो षहिमुखस्थाने भकाशते यथा तथा हरिव्योपी शालग्रामे भरकाडते १२२ अपि पापसमाचाराः कर्मण्यनधिकारिणः। शालग्रामाचंका वेश्य नैव यान्ति यमारयम्‌ १२३ तथा रमते लक्ष्म्यां तथा स्षपुरे हरिः शाठग्रामशिखाचकरे यथा रमते सदा १२४ अधित तं तेन दत्ता पृथ्वी ससागरा येनाचितो हरिश्चक्रे शालग्रामरशशिरोद्धवे ।॥ १२५ शटा द्वादक्च मो वेश्य शालग्रामक्षिरोद्धवाः विधिवत्पूजिता येन तस्य पण्यं वदामि ते १२६ कोरिद्रादक्षरिग्रिस्तु पूजितैः स्व्णपङ्कजैः यत्स्याद्रादश्चकारेषु दिनेनेकेन तद्धवेत्‌ १२७ यः पुनः पूजयेद्भक्त्या ज्ञाखग्रामशिलो शतम्‌ उषित्वा हरेेकि चक्रवर्तीह जायते १२८

---- ~ - - - ~~~ ~~~ ~~~ - -~-----~-- --~ + [2

1

६१ एकत्रिंशोऽध्यायः ] पद्मपुराणम्‌ ५९

कामैः क्रोधैः पोभेश्व्याप्तो योऽत्र नराधमः। सोऽपि याति हेर्णोकं शालग्रामरिरा्च॑नात्‌१२९ यः पूजयेच गोविन्दं श्चालग्रामे मुदा नरः आभूतसंषवं यावन्न भच्यवते दिवः १३० विना तीर्थोषिना दानेषिना यद्ेषिना मतिम्‌ मुक्ति याम्ति नरा वैशय शालग्रामाला्चनात्‌ १२१ नरकं गभेवासं तियक्त्वं ृमियोनिताभ्‌ याति रद्य पापोऽपि शालग्रामरिलार्चकः १३२ दक्षाविभानमक्रह्लो यश्चक्रे बरिमाहरेत्‌ गङ्गागोदावरीरेवा नव्यो युक्तिपरदाश्च याः॥

निवसन्तीह ताः स्वाः शालग्रामरिराजणे १३४ नैवेचैविविधैः पृष्पेधृपदीपैधिरेपनेः गीतवादित्रस्तोत्राच्ैः शालग्रामरिलाचनम्‌ २३४ कुरूते मानवो यस्तु कलो भक्तिपरायणः कल्पकोरिसदसख्ाणि रमते संनिधौ हेः १३५ लिक्गैसतु कोटिभिैशयत्फलं पूजितेस्तृतेः शालग्रामरिलायास्तु हेकेनाहा तत्फलम्‌ १३६ सकृदभ्यविते लिङ्गं शालग्रामशिखोद्धवे पक्ति परयानिि मनुजा नूनं सांरूयेन वर्जिताः १३७ शालग्रामरिटारूपी यत्र तिष्ठति केशवः तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश्ष १३८ शाखग्रामरिलायां तु यः श्राद्धं कुरूते नरः पितरस्तस्य तिष्ठनित तपाः कल्पशपं दिषि।॥ १३९ ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम्‌ पञ्चगव्यसहसैस्तु सेवितैः प्रयोजनम्‌ ॥१४० कोरितीर्थपहसरस्तु सेवितैः भयोजनं तोयं यदि पिवेदपुण्यं शाटग्रामशिलाङ्गनम्‌ १४१ शरालग्रामाशेखा यत्र तत्तीथं योजनत्रयम्‌ तत्र दाने होमं सर्वं कोरिगुणं भवेत्‌ १४२ दालग्रामशिखातोयं यः पिबेद्धिन्दुना समम्‌ मादस्तन्यं पुरन्नैव पिबेद्िष्णुमाम्नरः १४३ शालग्रामसमीपे तु क्रोशमात्रं समन्ततः कीटकोऽपि मृतो याति वैकुण्ठं भुवनं परम्‌ १४४ शालग्रामक्षिखाचक्रं यो दचादानमुत्तमम्‌ भूचक्रं तेन दत्तं स्यात्सशैटवनकाननम्‌ १४५ ारग्रामश्चिखाया यो पलयमुत्पादयेन्नरः विक्रेता चानुमन्ता यः पर्यीक्षामु मोदते १४६ ते सवे नरः यान्ति यावदाभ्रतसंडुवम्‌ अतस्तं षजेयेदेश्य चक्रस्य क्रयविक्रवम्‌ १४७ बहुनोक्तेन किं बेश्य कर्तव्यं पाषभीरुणा स्मरणं बासुदेवस्य सवैपापहरं हरेः १४८ तपस्तप्त्वा नरो धोरमरण्ये निथतेन्द्रियः यत्फलं समवामरोति त्चतवा गरुडध्वजम्‌ १४९ कृत्वाऽपि बहुशः पापं नरो मोहसमन्वितः याति नरकं नत्वा सवरेपापहरं हरिं १५० पृथिव्यां यानि तीथौनि पुण्यान्यायतनानि च। तानि सवौण्यवाभरोति विष्णोनौमानुकीर्बनात्‌ १५१ देवं शाङरेधरं विष्णं ये प्रपन्नाः परायणाः तेषां यमसारोक्यं ते स्युन॑रकोकसः १५२ वैष्णवः पुरूषो वैश्य शिवनिन्दां करोति यः विन्देदैप्मवं रकं याति नरकं महत्‌ १५४ उपोष्येकादक्षीमेकां भसङ्गनापि मानवः याति यातनां यापीमिति रोमकः श्रुतम्‌ १५४ नेदं पावनं किंचिन्जिषु लोकेषु पिद्यते उभयं पद्मनाभस्य दिनं पातकनाशनम्‌ १५९ तावत्पापानि देहेऽसिन्वसन्तीह विशां वर यावन्नोपवसेजन्पुः पग्मनाभदिनं धुभम्‌ १५६ अश्वमेधसहस्राणि रानसूयशतानि एकाददयुपवासस्य कलां नार्हन्ति षोडदीम्‌ १५७ एकादशेन्दियैः पापं यत्कृतं वैश्य मानवैः एकादश्युपवासेन तत्सर्वे विय व्रजेत्‌ १५८ एकादशीसमं किंचित्पुण्यं लोके विद्यते ष्याजेनापि ृता यस्तु वदं यान्ति भास्करः १५९ स्वगमोक्षपदा हेषा शरीरारोग्यदायिनी सुकलत्रमदा हेषा जीवतपु्रषदायिनी १६०

~~

१२ अ. त्रतैः।२ख.ज “मीमेति लोकं वैष्णवम्‌

६० महापुनिश्रीव्यास्पणीष-- [ आदिलण्डे-

यमुना चन्द्रभागा तुर्या हरिदिनेन तु अनायासेन येनात्र भाष्यते षेष्णवं पदम्‌ १६२ रात्रौ नागरणं कृत्वा समुपोष्य हरेदिने दश्च वै पैतृके पसे मात्के दश पुवेजाः

प्रियाया दश्च ये वेश्य तानुद्धरति निथितम्‌ १९६९ ्ेदसङ्गं परित्यक्त्वा नागारिकृतकेतनाः ।*सखग्विणः पीतवसनाः भ्रयान्ति हरिमन्दिरम्‌ १६४ भालत्वे यौवने वाऽपि वार्धके वा विशां षर उपोष्यैकादशीं नूनं नैति पापोऽतिदुर्मतिम्‌ १६५ उपोष्येह त्रिरात्राणि कृत्वा वा तीथंमन्जनम्‌ दत्वा हेमतिखान्गाशच स्वर्ग यान्तीह मानवाः १६६ तीरथ स्नान्ति नये वेदय दत्तं काञ्चनं येः। नैव तप्र तपः किंचित स्युः सवेश्र वुःखिताः १६७ सकषिप्य कथितं धर्मे नरकस्य निरूपणम्‌ अद्रोहः सर्वभतेषु बादमनःकायकमेभिः १६८ इन्द्रियाणां निरोधश्च दानं हरिसेवनम्‌ बणोश्रमक्रियाणां पालनं विधितः सदा १६९ स्वगोथीं सव॑दा वैश्य तपो दानं कीर्तयेत्‌ यथाशक्ति तथा दच्ादात्मनो हितकाम्यया १७० उपानदरस्रदत्तानि पत्र पूरं फरं जलम्‌ अवन्ध्यं दिवसं कार्यं दरिद्रेणापि वश्यक १७१ इह लोक परे चैव दत्तं नोपतिष्ठते दातारो नेव परयन्ति तां तां वै यमयातनाम्‌ दीर्घायुषो धनाल्याश्च भवन्तीह पुनः पुनः | १७२ किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम्‌ आरोहन्ति दिवं धर्मेनैराः सर्वत्र सवेदा ।॥ १७३ तेन बाछत्वमारभ्य कर्तव्यो धमे ग्रहः इति ते कथितं सर्व किमन्यच्श्रोतुमिच्छाप १७९४

वेदय उवाच--

श्रत्वा त्वद्चनं सौम्य प्रसन्ने चित्तमेव मे | गङ्गोदं पापं सद्यः पापहारि सतां वचः १७५ उपकु परियं वक्तं गुणो नेसगिकः सताम्‌ शीतांशुः करियते केन शीतलोऽमृतमण्डलः १७६ देवदूत ततो ब्रहि कारुण्यान्मम पृच्छतः नरकानिष्कृतिः सद्यो श्रातुरमे जायते कथम्‌ १७७ इति तस्य वचः श्रुत्वा देवदूतो जगाद ध्यानं टरा क्षणं ध्यात्वा तन्मेत्रीरञ्जुवन्धनः।। १७८ यन्ते वेहया्टमे पुण्यं तया जन्मानि संचितम्‌ तद्भान्रे दीयतां सर्व सवर्गे तस्य यदीच्छसि १७९

विकुण्डर उवाच- कि तत्पुण्यं कथं जातं किं जन्म पुरातनम्‌ तत्सर्वं कथ्यतां वूत ततो दास्यामि सत्वरम्‌ १८० . देवदूत उवाच- शृणु वेदय प्रवक्ष्यामि तत्पुण्यं सहेतुकम्‌ पुरा मधुवने पण्य ऋषिरासीशच शकुनिः १८१ तपोध्ययनसंपन्नस्तजनसा ब्रह्मणा समः ज्वरे तस्य रेवत्यां नव पुश्रा ग्रहा इव १८२ धुवः शाटी वुधस्तारा शयोतिष्मानुत पञ्चमः अग्रिदोत्ररता शेते गृहधर्मेषु रेमिरे १८

निर्मोहो जितकामश्च ध्यानेकाषठो गुणाधिकः एत ग्रह विरक्ताश्च चत्वारो द्विजसूनषः १८४ चतुयोश्रममापन्नाः सवेकामविनिस्पृहाः ग्राभेकवासिनः सर्पे निःसङ्गा निष्परिग्रहाः १८५ निराज्ञा निष्ययत्नाश्च सपरोष्टाहमकाचनाः। येन केनचिदाच्छन्ना येन केनचिदासि(शि)ताः १८६ सायग्रहास्तथा नित्यं नित्यं ध्यानपरायणाः जितनिद्रा जिताहारा वातश्चीतसदिष्णवः १८७ पर्यन्तो विष्णुरूपेण जगत्सर्वं घराचरम्‌। चरन्ति रीरया पृथ्वीं तेऽन्योन्यं मौनमास्थितः १८८ पुवेन्ति क्रियां कांचिदैथमातरं हि योगिनः एष्टङ्ञाना असंदेहाशिद्धिकारविशारदाः १८९ एवे ने तव विपस्य पूषेमषटमजन्मनि तिष्ठतो मध्यदेशषेषु पुत्रदारकुटुम्बिनः १९०

--- -- ------ ~~ “~ ~------------~~ राणा कका ~ सीरत ~ ~ = ~ ~~

ट. त्वा अत्रवीद्राञ्यमुत्तमम्‌ २ख. श. "नकोशो गु ३८. ददस्पमा'

१९ दार्िशोऽध्यायः ] पश्रपुराणम्‌ ६१

गेहं तावकमाजग्युमेध्याहै शुतिपपासिताः वैश्वदेबान्तरे कारे त्वया श्ट श्ङ्गणे १९१ सगददं साश्रुनेत्रं सहं ससं भ्रमम्‌ दण्डवत्मणिपातेन बहुमानपुरःसरम्‌ १९य्‌ श्रणम्य चरणेभभं कृत्वा पाणियुगाञ्जरिम्‌ तदाऽभिमन्दिताः सर्वे त्वया सूनृतया गिरा॥ १९१३ अद्र मे सफलं जन्म जीवितं सफलं तथा अद्य विष्णः प्रसम्नो मे सनाथोऽश्रासि पावनः १९४ धन्योऽस्म्यद्य शं धन्य धन्या अद्य कुटुम्बिनः ममाद्य पितरो धन्या धन्या गावः भुतं धनम्‌॥

यदृष्टौ भवतां पादौ तापत्रयहरौ मया भवतां दर्शनं यस्मादधन्यस्येव हरेरिव १९६ एवं संपूज्य त्वा तु पादपक्षारनं तथा धृतं पू्रि विशां श्रेष्ठ श्रद्धया परया तदा ।॥ १९७ यत्र पादोदकं वैश्य श्रद्धया श्षिरसा धृतम्‌ गन्पुष्पाकषतैशपेदीपेभावपुरःसरम्‌ १९८

संपूज्य सुन्दराजनेन भोजिता यतयस्तथा वप्ता परमरैसास्ते विश्रान्ता मन्दिरे निति १९९ ध्यायन्तश्च परं ब्रह्म यञ्ञ्योति्ज्योतिषां मतम्‌। तेषाम।तिथ्यजं पुण्यं जात॑ यत्ते विशां षर॥॥२०० तद्रक्तरसहस्रेण वक्त दाक्नोम्यहं खट भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः

मतिमत्सु नराः श्रेष्ठा नरेषु ब्रह्मजनातयः २०१ ब्राह्मणेषु विद्वांसो विद्रत्सु कृतबुद्धयः तबुद्धिषु कर्तारः कतैषु ब्रह्मवेदिनः २०२ अत एव सुपृज्यास्ते तस्माच््रेषठा जगन्रये तत्संगतिर्धिक्नां शरेष्ठ महापातकनाशिनी २०३ विश्रान्ता शिणो गेहे संतुष्टा ब्रह्मवेदिनः आजन्मसंचितं पापं नाशयन्तीक्षणेन बै २०४

संचितं यद्ृष्स्थस्य पापमामरणान्तिकम्‌ विनिदंहति तत्सवमेकरात्रोपितो यतिः २०५ स्वभरात्रे देहि तत्पुण्यं नरकान मुच्यते इति षूतवचः श्रुत्वा ददौ पुण्यं सत्वरम्‌ ह्न चेतसा भ्राता निरयात्सोऽपिनिग॑तः २०४

दस्त पूष्पवर्पेण पूजितौ दिवं गतौ ताभ्यां संपूजितः सम्यग्गतो दूतो यथागतः २०७ अखिलभ॒वनबोधं देवदूतस्य वाक्यं निगमवचनतुल्यं वेश्यपुत्रो निशम्य स्वकृतसुकृतदानाद्भातरं तारयित्वा सुरपतिवरलोकं तेन साधं जगाम २०८

इतिहासमिमं राजन्यः पठेच्छृणुयादपि गासहस्रदानस्य विशोको लभते फलम्‌ २०९

इति श्रीमहापुराणे पाद्य आदिखण्ड एकत्चिंशोऽध्यायः ३१ आदितः शोकानां समष्यङ्ाः-- १७५२

अथ द्ान्नशोऽध्यायः

नारद उवाच- ततो गच्छेत राजेन्द्र सुगन्धं लोकविश्रुतम्‌ सर्भपापवि्द्धात्मा ्रह्मलोके महीयते रुद्रावतं ततो गच्छेत्तीर्थसेवी नराधिप तत्र खात्वा नरो राजन्सर्गलोके महीयते गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे खातोऽह्वमेधमामोति स्वगरोकं गच्छति त्र कणे साल्वा देवमभ्यर्च्य शंकरम्‌ दुगतिमवामोति स्वर्गलोकं गच्छति ततः कुजाघ्रकं गच्छेत्तीर्थसेवी यथाक्रमम्‌ गोसहस्रमवाभरोति स्वगेलोकं गच्छति ।॥ , अरुन्धतीवटं गच्छेसीर्थसेवी नराधिप सामुदरकमुपस्पृश्य निराब्रोपोषितो नरः गोसशतफलं वनधाततगौलोक ग्ठति॥ "4

१. च्या भवता जलम्‌ ग.“ ख. अ. 'नः। यतयश्च सु

०८ 2}

६२ पहायुनिश्रीव्यासप्णीत- [ आदिखण्डे-

ब्रह्मावर्ते ततो गच्छेद्रह्मचारी समाहितः अहवमेधमवाभोति स्वगैलोकं गच्छति यमुभापभवं गच्छेत्समुपस्पृश्य यामुनम्‌ अह्वमेषफलं रब्ध्वा ब्रह्मखोके महीयते दर्वीसंक्रमणं पराप्य तीर्थ त्रोक्यविश्वुतम्‌ अश्वमेधमवामोति खगंलोकं गच्छति

सिन्धोश्च परभवं गत्वा सिद्धगन्धवेसेवितम्‌ तत्रोष्य रजनीः पश्च दद्याद्वहुसुवर्णकम्‌ १० अथ देवीं समासाद्य नरः परमदुगैमम्‌ अरवमेधमवाम्मोति गच्छेकचौदनसीं गतिम्‌ ११ ऋषिषुर्यां समासाद्य वसिष्ठं चैव भारत वसिष्ठे समतिक्रम्य सर्वे वणी द्विजातयः १२ ऋाभिकुर्त्यां नरः खात्वा ऋषिरोकं पपद्यते यदि तत्र वसेन्मासं शाकाहारो नराधिप १३ शरगुतङ्गं समासाद्य वाजिमेषफरं लभेत्‌ गत्वा वीरभमोक्षं सवैपापेः परमुच्यते १४ कृचिकापधयोश्रैव तीथेमासाव दुरुभम्‌ अमिष्टोमातिरात्राभ्यां फलं भाभोति पुण्यद्त्‌ १५ ततः संध्यां समासाच् वि्यातीर्थमनुत्तमम्‌ उपस्पृशेत्स विद्यानां सवीसां परमो भवेत्‌ १६

महाश्रमे वसेद्रा सवैपापममोचने एककालं निराहारो लोकान्स॑वसते शुभान्‌ १७

षष्ठकालोपवासेन मासयुष्य महाख्ये तीणेस्तारयते जन्तृन्दश पृवोन्द शापरान्‌ १८ = पुण्यं परं स॒रनमस्कृतम्‌ ताथः सर्वषतयेषु शोचेन्मरणं चित्‌

त्मा बिन्याद्रहुसुवणेकम्‌ १९

अथ वेतसिकां गच्छेतिपतामहनिषेविताम्‌ अहवमेधमवाम्नोति गति परमां त्रजेत्‌ २० अथ सुन्दरिकां तीर्थं पराप्य सिद्धनिषेवितम्‌ रूपस्य भागी भवति शृ्मेतत्पुरातनेः २१

ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः पद्मवर्णेन यानेन ब्रह्मों पपद्यते २२ ततश्च नैमिषं गस्छेत्पुण्यं द्विजनिषेवितम्‌ तत्र नित्यं निवसति ब्रह्मा देवगणैः सह २३ नैमिषं पार्थयानस्य पापस्यार्धं प्रणश्यति प्रविष्मानस्तु नरः सवेपापात्पमुच्यते २४

त्र मासं वसेद्धीरो नैमिषे तीथेतत्परः पृथिव्यां यानि तीथौनि नैमिषे तानि भारत २५ अभिकं पश्र त्वा नियतो नियताशनः राजसूयस्य यज्ञस्य फलं भाोति मानवः २६

बुना्यासपषमं चैव कुलं भरतसत्तम यस्त्यजेनेमिषे पाणानुपवासपरायणः २७ मोदेत्स्वगंलोकस्थ एवमाहुम॑नीषिणः नित्यं मेध्यं पुण्यं नेमिषं नृपसत्तम २८ गङक्ोदेदं समासाद्य त्रिरात्रोपोषितो नरः; बानपेयमवाम्रोति ब्रह्मभूतो भवेत्सदा २९ घरस्वतीं समासाद्य तपयेतिपितुदेवताः सारस्वतेषु रोकेषु मोदते नात्र संशयः ३9 ततश्च हुदां गच्छेत्तीय॑सेवी नराधिप तत्रोष्य रजनीमेकां स्वगेरोके महीयते

रेवसत्र्य यह्षस्य फलकं पामोति मानवः ३१ ततश्च रजनीं गच्छेत्पुण्यां पुष्यजनैताम्‌ पिव्देवार्मनरतो बाजपेयमवाप्नुयात्‌ ३२ विमराञ्ञोकमासाद्य विराजति यथा शशी तग्रोष्य रजनीमेकां स्वगैलोके महीयते ३३ गोमतारं ततो गच्छेत्सरयूतीयंगुत्तमम्‌ यत्र रामो गतः स्वर्ग सभृत्यबलवाहनः

हं त्यक्त्वा पुरा राजंस्तस्य तीरस्य तेजसा रामस्य भरसादेन व्यवसायाच्च भारत ३५ तस्पिस्तीरथे नरः खात्वा गोपतारे नराधिप सबेपापविशुद्धात्मा स्वगोके महीयते ३६ रामतीर्थे नरः स्नात्वा गोमल्यमां कुरुनन्दन अश्वमेषमवाभ्रोति पुनाति स्वकुलं नरः; . २७

= ०१ क.मज. नरः पुण्यो महाश्रमे तीः ३ख.जल. महा्रमं। क. गवामयस्य जख. इ, भ, ट. ढः बाहुदां ट. गेहं

६१ त्रयर्धिकोऽध्यायः ] पश्पुराणम्‌ ६३

शतसाहस्लकं ततर तीर्थं भरतसत्तम तत्रोपस्पशंनं त्वा नियतो नियताश्चनः गोसहस्रफलं पुण्यमामोति भरतर्षभ ३८ ततो गच्छेत धर्मह्न उर्ध्वस्थानमनुसलमम्‌ कोटितीर्थे नरः स्नात्वा अच॑यित्वा गुहं शूप ३९ गोसहस्रफलं विन््रात्तेजस्वी चापि जायते ततो वाराणसीं गत्वा अ्चैयित्वा एषध्वजग्‌ ॥४० कपिानां हदे स्नात्वा राजसूयफलं लभेत्‌ मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य वुठेभम्‌ ४१ गोमतीगङ्गयोशचैव संगमे खोकविश्ुते अश्रिष्टोममवाभोति शलं चैव समुद्धरेत्‌ ४२ इति श्रीमहापुराणे पाद्म आदिखण्डे द्वारिद्रोऽध्यायः ३२ आदितः शोकानां समण्यङ्ाः-- १७९४

अथ त्रय्लिशहोऽ्ध्यायः

युधिष्ठिर उवाच- व[राणस्याश्च माहात्म्यं संक्षेपात्कथितं त्वया विस्तरेण मुने ब्रहि तदा प्रीणाति मे मनः॥ नारद उवाच- अत्रेतिहासं वक्ष्यामि षाराणस्या गुणाश्रयम्‌ यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया रे परेरशयङके पुरा देवमीशानं त्रिपुरद्विषम्‌ दिव्यासनगता देवी महादेवमपृच्छत § देव्युवाच- देषदेव महादेव भक्तानामा्िनाशन कथं त्वां पुरुषो देवमचिरादेव परयति

सांख्ययोगस्तथा ध्यानं कमयोगोऽथ वैदिकः आयासवष्ुला लोके यानि चान्यानि शंकर येन विश्नान्तचित्तानां योगिनां कर्मिणामपि द्यो हि भगवान्सृ्ष्मः सर्वेपामय देहिनाम्‌

एतदरह्यतमं क्ञानं गूढं ब्रह्मादिसेवितम्‌ हिताय सरवभ्रेतानां ब्रूहि कामाङ्गनाशन इश्वर उवाच--

अवाच्यमन्रविङ्वानं ब्ञानमङ्गेषरिष्ठृतम्‌ वक्ष्ये तव यथातच्ं यदुक्तं परमर्षिभिः

परं गुह्यतमं सत्रं मम वाराणसी पुरी सर्वेषामेव भूतानां संसाराणंवतारिणी

तत्र भक्टया महादेवि मदीयं व्रतमास्थिताः निवसन्ति महात्पानः परं नियममास्थिताः १०

उत्तमं सवैतीथौनां स्थानानागुक्तमं तत्‌ ज्ञानानामुत्तमं हलानमवियुक्तं परं मम ११

स्थानान्तरपविज्ाणि तीथीन्यायतनानि ऽमशानसंस्थितान्येव दिव्यभूमिगतानि १२ भूोकि नैव संलग्रमन्तरिप्े ममार्यम्‌ अयुक्तास्तन परयन्ति युक्ताः पश्यन्ति चेतसा १२

रमञ्ञानमेतद्विख्यातमविगुक्तमिति शरुतं कारो भूत्वा जगदिदं संहराम्यत्र सुन्दरि १४ देवीदं सवेगुद्यानां स्थानं भियतरं मम मद्धक्तास्तत्र गच्छन्ति मामेव भविशन्ति १५ दत्तं जपं हुतं चेष्टं तपस्तपरं छृतं यत्‌ ध्यानमध्ययनं श्ञानं स्वं तत्राक्षयं भवेत्‌ १९६ जन्मान्तरसहसरेषु यत्पापं पूर्वसंचितम्‌ अविमुक्तं पिष्टस्य तत्सर्व रजति क्षयम्‌ १७

बराह्मणाः क्षत्रिया वैश्याः श्रू्राश्च वर्णसंकराः सियो म्रेच्छाश्च ये चान्ये संकीशोः पापयोनयः १८ कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः काले ब्रनिधनं पराप्ता अविमुक्ते वरानने १९ चन्द्राधमोखयहयक्षा महाटृषभवाहनाः रिवे मम पुरे देवि जायन्ते तत्र मानवाः *>९ 1

ष्णि

१य. अ. ट. `मध्यरापनं।

६४ महापुनिभ्रीय्यासपणीतं-- [ आदिखण्डे~

नाविमुक्ते यृतः कथिभभरकं याति किखिषिषी ईश्वरानुण्हीता हि सरवे यान्ति परां गतिम्‌ २१ मोक्षं सुदुशभं मत्वा संसारं चातिभीषणम्‌ अचंनाचरणे युक्वा वाराणस्यां सेरः २२ वुरभा तपस्रा चापि एतस्य परमेश्वरि यभ्र तत्र विपमस्य गतिः संसारमोक्षणी २३ रसादाष्नायते सम्बच्यम श्वैरेम्द्रनन्दिनि अपद्धा परयन्ति मम मायाविमोहिताः विष्यर्रेतसां मध्ये ते षसम्ति पुनः पुनः हन्यमानोऽपि यो विद्रान्वसेदधितश्तेरपि थाति परमं स्थानं यत्र गत्वा ज्ोचति जन्ममृत्युजरायुक्तं परं यान्ति दिवाखयम्‌ २६ अपुनर्मरणानां हि सा गतिमेक्षिकाङ्क्षिणामू्‌। यां प्राप्य कृतकृत्यं स्यादिति मन्यन्ति पण्डिताः२७ दानै तपोभिश्च यतरनापि विवया माप्यते गतिरत्ृष्टा याऽविमुक्ते तु लभ्यते ।॥ २८ नानाषर्णी षिवणीश्च चाण्डाराय्या श्जगप्सिताः। किर्बिषैः पृणेदेहाश्च विशिष्टैः पातकैस्तथा भेषनं परमे तेषामवियुक्तं विदृष्ैधाः अचिगुक्तं परं ज्ञानमविमुक्ते परं पदम्‌ ३/ अविमुक्तं परं तच्यमविमुक्तं परं शिवम्‌ कृत्वा वे नेष्ठिकीं दीक्षामवियुक्ते वसन्ति ये तेषां तत्परमं बवान ददाम्यन्ते परं पदम्‌

श्यामं 9 श्रीरीलोऽथ मद्ावलम्‌ केदारं भद्रकणं तु गया पुष्करमेव ३२ कुरतेत्रं भद्रकोटिनमेदाऽऽम्रातकेदवरी शालग्रामं कुम्जाम्रं कोकामुखमनुक्तमम्‌ प्रभासं विजयेशानं गोकर्णं भद्रकणंकम्‌ | ३३

एतानि पुण्यस्थानानि ेोक्ये विश्ुतानि यास्यन्ति परं त्ख बाराणस्यां यथा मृताः वाराणस्यां विरेपेण गङ्गा त्रिपथगामिनी पविष्ट नाशयेत्यापं जन्मान्तरकतेः तम्‌ ३५ अन्यत्र स॒लभा गङ्गा शराद्धं दानँ तपो जपः। व्रतानि सवैमेवेतद्राराणस्यां सुदुखेभम्‌ ३६ जपे जुषुयान्नियं ददात्यचैयतेऽमरान्‌ वायुमक्षश्च सततं वाराणस्यां स्थितो नरः ३७ यदि पापो यदि शठो यदि वाऽधार्मिको नरः वाराणसीं समासाय पुनाति सकलं कुलम्‌ ३८ वाराणस्यां येऽचैयन्ति महादेवं स्तुवन्ति वै। सवेपापविनिगक्तास्ते विद्नेया गणेश्वराः ३९ अन्यप्र योगन्नानाभ्यां संन्यासादथ वाऽन्यतः पराप्यते तत्परं स्थानं सहस्रेणेव जन्मनाम्‌ ॥४० ये भक्ता देषदेतरेशि वाराणस्यां बसम्ति वे ते विन्दन्ति परं मोक्षमेकेनेव तु जन्मना ४१ यत्र योगस्तथा नानं मुक्तिरेकेन जन्मना अवियुक्तं तदासाग्य नान्यदिच्छेत्तपोवनम्‌ ४२ यतो मयाऽविगुक्तं तद विभुक्तं ततः स्पृतम्‌ तदेव गुह्यं गुद्यानामेतद्विज्ञानमुच्यते ४३ ह्वानाङ्गानाभिनिष्ठानां परमानन्दाभिच्छताम्‌ या गतिषिदिता स॒श्रूः साऽविगुक्ते मस्य तु ॥५४ यानि चेवात्रिगुक्तान्ये देशे दृष्टानि इत्स्नश्ः। पुर वाराणसी तेभ्यः स्थानेभ्यो पिका श्भा

यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः व्याचष्टे तारकं ब्रह्म तत्रैव विमुक्तके | ४६ यत्तत्परतर तच्मविगक्तमिति श्रुतम्‌ एकेन जन्मना देवि वाराणस्यां तदा्रुयाव्‌ ४७

शूमध्ये नाभिमध्ये हृदये चेव मूर्धनि यथाऽवियुक्तमादित्ये वाराणस्यां व्यवस्थितम्‌ ४८ वरणायास्तथा चास्या मध्ये वाराणसी पुरी तत्रैव संस्थितं तप्तं निलयमेवं विमुक्तकम्‌ ४९ धाराणस्याः परं स्थानं भूतं भविष्यति यत्र नारायणो देवो महादेवो दिषीश्वरः॥ ५० तत्र देवाः सगन्धवाः सयप्नोरगराक्षसाः उपासते मां सततं देवदेवः पितामहः महापातकिनो देवि ये तेभ्यः पापकृत्तमाः वाराणसी समासाद्र ते यान्ति परमां गतिम्‌ ५२

ट. 'क्तमिदयेष षा

६४ चतुखिद्ोऽध्यायः ] पद्मपुराणम्‌ ६५

तस्मान्मुमुषुनियतो वसेद मरणान्तकम्‌ बाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विपुच्यते ५३ किं वु विघ्ना भविष्यन्ति पापोपहतचेतसः ततो नेवाऽऽचरेत्पापं कायेन मनसा गिरा ।॥ ५४

एतद्रहस्यं देवानां पुराणानां सव्रते अविपुक्ताश्रयज्ञानं कश्चिद्वेत्ति ततः ५५ नारद उबाच- | देवतानामृषीणां शृण्वतां परमेष्ठिनाम्‌ देवदेवेन कथितं सपेपापविनाशनम्‌ ५६

यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः यथेश्वराणां गिरिशः स्थानानापेतदुत्तमम्‌ ५७ यैः समाराधितो रुद्रः पूवैस्मिन्ेकजन्मनि ते विन्दन्ति परं कषत्रमविगुक्तं शिवाखयम्‌ ५८ कटिकल्मषसंभूता येषामपहता मतिः तेषां वेदितुं श्क्यं स्थानं तत्परमेष्ठिनः ५९ ये स्मरन्ति सदा कार वदन्ति पुरीमिमाम्‌ तेषां विनश्यति क्िप्रमिषामुत्र पातकम्‌ ६० यानि चेह प्रकुवन्ति पातकानि कृतालयाः नाक्येत्तानि सबौणि देवः काटतनुः शिवः आगच्छेतदिषटं स्थानं सेवितं मोक्षकाङ्क्षिभिः मृतानां पुनजन्म भूयो भवसागरे ६२ तस्मात्स्ैभयत्नेन वाराणस्यां वसेन्नरः योगी वाऽप्यथवाऽयोमी पापी वा पुण्यकृत्तमः ६३ छोकवयनात्िपत्रोने चैव गुरुबादतः मतिन॑ क्रमणीया स्याद विमुक्तगति भरति ६४ इति प्रीमहापुराणे पाश्च आदिखण्डे वाराणसीमाहात्म्ये त्रयल्िशशो ऽध्यायः ॥३३॥ आदितः शोकानां समघ्यङ्ाः-- १८५७

अथ चतुजिशोऽध्यायः

नारद उवाच- तमरदं विमलं लिङ्गमोङ्ारं नाम शोभनम्‌ यस्य स्मरणमात्रेण मुच्यते सेपातफैः एतत्परतरं ज्ञानं पश्चायतनमुत्तमम्‌ सेवितं मुनिभिनिदयं बाराणस्यां विमोक्षणम्‌ त्र साक्नान्महादेवः पश्चायतनविग्रहः रमते भगवान्रुद्रो जन्तनामपवेदः यत्तत्पाशुपतं क्वानं पश्चायतनमुच्यते तदेतद्विमलं रिङ्गमोङकारं समुपस्थितम्‌ शान्त्यतीता तथा श्ञान्तिर्विद्या चेवापरावरा प्रतिष्ठा निद्त्तिश्च पश्चात्मं सिङ्गमश्वरम्‌ पञ्चानामपि देवानां ब्रह्मादीनां समाश्रयम्‌ ओङ्ारबोधकं लिङ्गं पञ्चायतनयुच्यते संस्मरदैश्रं रिग पश्चायतनमभ्ययम्‌ देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः तत्र देवर्षयः पूर्वं सिद्धा ब्रह्मषयस्तथा उपास्य देवमीश्चानमापुरन्तः परं पदम्‌ मरस्योदयोस्तदे पृण्ये स्थानं गुह्यतमं शुभम्‌ गोचर्ममात्रं राजेन्द्र ओंकारेशवरगुक्तमम्‌ एृतिवातेश्वरं रिङ्गं पथ्यमेश्वरमुत्तमम्‌ विश्वेश्वरं त्थोकारं कन्दर्पश्वरमेव , १० एतानि गुह्मशिङ्गानि बाराणस्यां युधिष्ठिर कश्चिदिह जानाति विना शंभोरनुग्रहात्‌ ११ छृततिवासेश्वरस्यैव माहात्म्यं शृणु पाथिव। तस्मिन्स्थाने पुरा दैत्यो हस्ती भूवा रिवान्तिकमू्‌ ।॥ १२ बह्मणान्न्तुमायातो यत्र नित्यमुपासते तेषां लि्रान्महादेवः पादुरासीत्रिलोचनः .१३ रणाय महादेवो भक्तानां भक्तवत्सलः हत्वा गजाङृतिं दैत्यं शूलेनावज्ञया हरः ` १४ बासस्तस्पाकरोत्हृ्ि हृतिषासेश्वरस्ततः तत्र सिद्धि परां थापना मुनयो हि युधिष्ठिर "१५

ट. दैव्यदे'।

¢ @ # ¢ न्म 4 -<

9

९६६ महामुमिश्रीष्यासपरणीर्त-- [ भादखण्ड-

तेनैव शरीरेण भापास्तत्परमं पदम्‌ विदावियेश्वरा रुद्राः शिवा ये भकीतिताः १६ कृत्तिवासेश्वरं लिङ्गं नित्यमाभित्य संस्थिताः जाता करियुगं घोरमधमेषहकं जनाः कृत्तिवासं मुशन्ति कृताथास्ते संशयः १७ जन्मान्तरसहस्रेण मोक्षोऽन्यत्राऽऽप्यते षा एकेन जन्मना मोक्षः इृततिषासेऽत्र थ्यते ॥१८ आलयं सर्वसिद्धानामेतत्स्थानं वदन्ति हि गोपितं देवदेषेन महादेवेन शंभुना १९ युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारगाः उपासते महात्मानं जपन्ति क्षतरद्रियम्‌ २० स्तुवन्ति सततं द्वं श्यम्बकं कृत्तिवाससम्‌ ध्यायन्ति हृदये देव॑ स्थाणुं सबोन्तरं शिवम्‌ २१ गायन्ति सिद्धाः किङ गीतकानि वाराणसीं ये निवसन्ति विपा;

तेषामथेकेन भवेन युक्तिर्ये कृसिषासं शरणं भरप्नाः २२ संपाप्य लोके जगतामभीषटं सुदुखेभं बिपरकुरेषु जन्म

ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यतयो महेशम्‌ २३ आराधयन्ति परयुमीशितारं षाराणसीमध्यगता मुनीन्द्राः

यजन्ति यज्ञेरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम्‌ २४ नमो भवायामल्योगधान्ने स्थाणुं प्रपद्ये गिरिशं पुराणम्‌

स्मरामि स्रं हृदये निविष्टं जाने महादेषमनेकरूपम्‌ ` २५

इति श्रीमहापुराणे पाद्म आदिखण्डे षाराणसीमाहात्म्ये चतुलिशोऽध्यायः ३४ आदितः शोकानां समश्यङ्गाः- १८८२

"= न~ =

री

अथ पश्चर््रशोऽ्ध्यायः

नारद उवाच- अथान्यत्त्र वै लिङ्गे कपर्दीश्वरमव्ययम्‌ सञात्वा तत्र विधानेन तपैयित्वा पितृभुप पच्यते सवेपापेभ्यो भुक्ति मुक्ति विन्दति पिशाचमोचनं नाम तीथेमन्यत्ततः स्थितम्‌ तत्राऽऽभर्यमयो देवो युक्तिदः सबेदोषहा > कश्चिदैत्यो जगामेदं शात्रूखो घोररूपधक्‌ मृगीमेकां भक्षयन्तं कपदीश्वरमुत्तयम्‌ तत्र सा भीतहृदया कृत्वा छत्वा प्रदक्षिणम्‌ धावमाना ससंश्रान्ता व्याघ्रस्य बशमागता तां षिदायं नखैस्तीकष्णेः शारदूरः महाबलः जगाम चान्यविजनं देशं श्रा मुनीश्वरान्‌ मृतमात्ना सा बाला कपदीशाग्रतो मृगी अदृश्यत महाज्वाला व्योज्नि सूय॑समपमा 8

त्रिनेत्रा नीलकण्ठा शशाङ्ाङ्कितपूरधजा दषाधिरूढा पुरूपैस्ताद्शरेव संहता पष्पटृष्टि विपुञ्चन्ति सेचरास्तत्समन्ततः गणेश्वरी स्वयं भूत्वा टा तत्क्षणासतः षा तदाशयेवरं भरशशंसुः सुरादयः तन्महेशचस्य वे लिङ्गं कपर्दीहिवरमुचमम्‌

२०० | भुर दोषा बाराणसीनिवासिनाम्‌ १० 1 इवरपूजनात्‌ तस्मात्सदैव द्षटव्यं कपर्दीइवरमु्तमम्‌ =! ' पूजिलन्यं भयत्नेन स्तोतव्य वैदिके स्तवैः ध्यौयतां चात्र नियतं योगिनां शान्तचेतसाम्‌ !

~

मी जी

१2. 'सद्धीना। ख. म. ध्यातव्यं चाग्र नियतं योमिमिः शान्तचित्तकः ज्ज्यं जालक कप्षिसमीपतः म"

१९ पश्चत्रिशोऽध्यायः ] प्रपुराणम्‌ ६७

जायते योगसिद्धिः सा षण्मासेन संशयः ब्रह्महत्यादयः पापा विन्यन्तयस्य पूजनात्‌॥ १३ पिशाचमोचने कष्डे लातस्य सु समासतः। तस्मिन्क्षेत्रे पुरा बिप्रस्वपस्वी संशितव्रतः १४ शङ्ककणे इति रूयातः पूजयामास क्ंकरम्‌ जजाप रुद्रमनिशं प्रणवं "न्‌ ५९अ १५ ष्पध्रपादिभिः स्तोत्ैनमस्कारः पदक्षिणेः। उपासीतात्र योगात्मा त्वा दीक्षां तु नेष्ठिकीम्‌॥ १६ कृदाविदागतं मेतं प्यति स्म श्षधाऽन्वितम्‌ अस्थिचर्मपिनद्धाङ्गं निदवसन्तं पुहूमहुः १७ # ष्टा पनिभेष्ठः कृपया परया युतः प्रोवाच को भवान्कस्पादेश्चारेश्षमिमं श्रितः १८ मस्मै पिशाचः कथया पीश्यमानोऽब्रवीदरचः पू्ैजन्मन्यदं विपो धनधान्यसमम्वितः

रपौत्रादिभि्युक्तः कृटुम्बभरणोत्युकः १९ पूजिता मया दैवा गावोऽप्यतिथयस्वथा कदाचित्कृतं पुण्यमल्पं वाऽनल्पमेव वा २० एकदा भगवान्देवो गोटषेश्वरवाहनः विदवेश्वरो षाराणस्यां शृष्टः स्पृष्टो नमस्कृतः २९ तदाऽविरेण कारेन पश्चत्वमहमागतः शृं तन्महाघोरं यमस्य सदनं मुने ग्र पिपासयाऽधुनाऽऽक्राम्तो जानामि हिताहितम्‌। यदि कंचित्समुद्धर्तमुपायं पश्यसि भमो २३ कुरुष्व तं नमस्तुभ्यं त्वामहं क्षरणं गतः। इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमव्रवीत्‌ २४ त्वारो हि ोकेऽस्मिन्वियते पण्यद़समः। यस्वया भगवान्परवं टो विश्वेश्वरः शिवः २५ संस्पृष्टो षन्दितो भुयः कोऽन्यस्त्वत्सदृशो युवि तेन कमविपाकेन देशमेतं समागतः २६ खानं कुरुष्व क्रीप्रं त्वमस्मिन्दुण्डे समाहितः येनेमां कुत्सितां योनि क्षिपमेव प्रहास्यसि २७

एषपुक्तो मुनिना पिशाचो दयाङुना देववरं त्रिनेत्रम्‌

समृत्वा कपदीश्वरमीरितारं चक्रे समाधाय मनोऽवगाहम्‌ २८

तदाऽवगाढो पनिसनिधाने ममार दिव्याभरणोपपन्नः

अदृश्यताकपतिमो विमाने शक्चाङ्विहीकृतचारुभौखिः २९

भिभाति शरैः सहितो दिविष्ठैः समाहतो योगिभिरथमेयेः

सवारखिटपादिभिरेष देबो यथोदये भानुरकषेषदेवः ३०

स्तुबन्ति सिद्धा दिवि देवसंघा नृखयन्ति दिन्याप्सरसोऽभिरामाः।

मुशन्ति कुसुमाम्बुमिभां गन्धवेविद्याधरर्मिनरा्याः ३१

संस्तूयमानोऽय पुनीन्द्रसंधेरवाप्य षोधं भगवत्पमसादात्‌

समाविक्षन्पण्डलमेतद गयं भ्रयीमयं यत्र विभाति र्दः ३२

ष्टा षिगुक्तं पिशाचभूतं पुनिः प्रहृष्टो मनसा महेश्षम्‌

विचिन्त्य र्दर कबिमेकमरभि परणम्य तुष्टाव कपटिनं तम्‌ ३३ शङ्ककणे उवाच-

कपविनं त्वां परतः परस्ादोप्ारमेकं पुरुषं पुराणम्‌

व्रजामि योगेऽबरमीितारमादित्यमग्रि कपिलाधिरूढदम्‌ ३४

त्वां ब्रह्मसारं हदि संनिविष्टं हिरण्मयं योगिनमादिमन्तम्‌ |

अजामि श्दरं क्षरणं विविष्ठं महामुनिं ब्रह्ममयं पनिग्म्‌ ३५

सदश्पादाल्िशिरोभियुकतं सहक्चरूपं तमसः परस्तात्‌ तं ब्रह्मपरं भणमामि क्रं हिरण्यगभादिपति जिनेग्म्‌ ३६

६८ महापुनिश्रीस्यासप्नीर्त- [ आदिखण्डे- यत्र परसूति्ज॑गतो विनाञ्ञो येनाऽऽटतं समिदं शिवेन

तं ब्रह्मपारं भगवन्तमीशं परणम्य नित्यं शरणं प्रपद्ये ३७

अलिङ्गमालोकविदीनरूपं स्वयंभु चित्पतिमेकरूपम्‌

तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये यतोऽन्यदस्ति १८

यै थोगिनस्त्यक्तसबीजयोगा रग्ध्वा समाधि परमात्मभ्रताः।

परयन्ति देवं भणतोऽस्मि नित्यं तं ब्रह्मपारं भवतः सरूपम्‌ ३९

यत्र नामादिविरशेषक्रकिमं संश्शे तिष्ठति यत्स्वरूपम्‌

तं ब्रह्मपारं प्रणतोऽस्मि निद्यं स्वयंभुवं त्वां शरणं पधे ६०

यदरेदवादाभिरता विदेहं सब्रह्मविङ्गानममेदमेकम्‌

पर्यन्त्यनेकं भवतः स्वरूपं तं ब्रह्मपार प्रणतोऽस्मि नित्यम्‌ ४१

यतः प्रधानं पुरुषः पुराणो विभति तेजः प्रणमन्ति देवाः

नमामि तं ज्योतिषि संनिविष्टं कारं बृहन्तं भवतः स्वरूपम्‌

व्रजामि नित्यं शरणं गृहेशं स्थाणुं प्पे गिरिक्ञं पुराणम्‌ (

शिवं पभपये हरमिन्नुमोरि पिनाकिनं त्वां शरणं व्रजामि ४३ सतुलैवं शङ्कुकर्णोऽपि भगवन्तं कपदिनम्‌ पपात दण्डवद्धमो पोखरन्पणवै' परम्‌ +),

तत्स्षणात्परमं लिङ्गं प्रादु भूतं शिवात्मकम्‌ ज्ञानमानन्दमत्यन्तं कोरिज्वालाभिसंनिभम्‌ ४५ शङ्ककर्णोऽथ पुक्तात्मा तदात्मा सर्वेगोऽमलः विलिरये विमछे रि तदद्भुतमिवाभवत्‌ ४६

एतद्रहस्यमाख्यातं माहाटम्यं ते कपदिनः कश्विदरेत्ति तमसा विद्रानप्यत्र मुक्ति ४७ इमां शणुयानित्यं कथां पापप्रणाशिनीं त्यक्तपापो विद्ुद्धात्मा श्द्रसामीप्यमाघरुयात्‌ ४८ पठेच्च सततं शद्धो ब्रह्मपारं महास्तवम्‌ प्रातमेध्याहसमये योगं प्राप्नुयात्परम्‌ ४९

इति श्रीमहापुराणे पाद्म आदिखण्डे वाराणसीमाह त्म्ये पञ्चत्रिंशो ऽध्यामः ३५ आदितः शोकानां समष्यङ्ञाः-- १९११

अथ धरव्रिसोऽध्यायः।

नारद उवाच-

वाराणस्यां महाराज मध्यमेशं परात्परम्‌ तस्मिन्स्थाने महादेवो देव्या सह महेश्वरः रमते भगवानित्यं रुदर परिवारितः तत्र पूर्मं हृषीकेशो विश्वात्मा देवकीसुतः उवास वत्सरं ङृष्णः सदा पाञुपतेयुतः भस्मोदूलितसवाङ्गो श्द्राध्ययनतत्परः आराधयन्हरिः शंभुं कृत्वा पाशुपतं व्रतम्‌ तस्य ते बहवः रिष्या ब्रह्मचर्यपरायणः लब्ध्वा तददनाञङ्ञानं इष्टवन्तो महेश्वरम्‌ तस्य देवो महादेवः परत्यक्षं नीललोहितः ददो कृष्णस्य भगवान्वरदो बरमुल्तमम्‌

येऽचैयन्ति गोविन्दं मद्धक्ता विधिपूर्वकम्‌ तेषां तदैश्वरं ब्वानयुत्पत्स्यति जगन्मयम्‌

नमस्योऽचयितव्यश्च ध्यातय्यो मत्परजनेः भविष्यन्ति संदेहो मत्मसादाद्िजातयः ५. येऽत्र, द्रष्यन्ति देवेशं खात्वा देवं पिनाकिनम्‌ ब्रह्महत्यादिकं पापं तेषामाघ्रु विनश्यति

भराणांस्त्यक्ष्यन्ति ये मलयः पापक्मेरता अपि। ते यान्ति तत्परं स्थानं नात्र काया विचारणा

द)

° न्८

२७ सप्तत्रिशोऽध्यायः ] पद्मपुराणम्‌ ६९

धन्यास्तु खट ते विह्ञा मन्दाकिन्यां हृतोदकाः अर्चयित्वा महादेवं मध्यमेभ्वरभीश्वरम्‌ १० ञानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह एकैकशः छृतं कमं पुनात्यासप्मं कुलम्‌ ।॥ ११ संनिहत्यायुपस्पृदय राहुग्रस्ते दिवाकरे यत्फलं लमते मल्यंस्तस्माहक्षगुणं चिह १२ एवमुक्तं महाराज माहात्म्यं मध्यमेश्वरे यः ुणोति परं भक्त्या याति परमं पदम्‌ ११ इति श्रीमहापुराणे पाश्च आदिखण्डे वाराणसीमाहात्म्ये षटूव्रिशोऽध्यायः ३६ आदितः शोकानां समष्यङ्ाः-- १९४४ अध सप्तर््चिशोऽध्यायः

~~~ ~ = ----->-~------

नारद उवाच- अन्यानि महाराज तीथौनि पावनानि तु वाराणस्यां स्थितानीह संशुणुष्व युधिष्ठिर पयागादधिकै तीर्थं यागं परमं शुभम्‌ विश्वरूपं तथा तीर्थं तालतीयेमनुत्तमम्‌ आकाक्ञाख्यं महातीर्थं तीर्थं चेवाऽऽ्षैभं परम्‌ सुनील महातीर्थं गोरीतीथमनुलमम्‌ ।॥

८५)

पराजापत्यं तथा तीर्थ स्वगद्रारं तथैव जम्बुकेश्वरमित्युक्तं ध्ांख्यं तीथपुत्तमम्‌ गयातीर्थं परं तीर्थ तीर्थं चैव महानदी नारायणं परं तीर्थं वायुतीयमनु्तमम्‌ ज्ञानतीर्थं परं गुष्ठं वाराहं तीयेगुत्तमम्‌ यमतीर्यं महापुण्यं तीर्थ संमूतिकं शुभम्‌ अग्नितीर्थं महाराज कटशचेश्वरपुत्तमम्‌ नागतीर्थं सोमती्ं सुयेतीयं तथेव पवंताख्यं महागु्यं मणिकण्यंमनुत्तमम्‌ घटोत्कच तीर्थवरं श्रीतीर्थं पितामहम्‌ गङ्गातीर्थ तु देवेशं ययातेस्तीयैमुस्मम्‌ कापिलं चैव सोमेश ब्रह्मती्मनुतमम्‌

तत्र लिङ्गं पुराणीयं स्थात ब्रह्मा यथाऽऽ(दाऽऽ)गतः। तदानी स्थापयामास विष्णुस्तदिङ्गमेश्वरम्‌॥ ततः खात्वा समागम्य ब्रह्मा पोवाच त॑ हरिम्‌ मर्याऽऽनीतमिदं लिङ्गं कस्मात्स्थापितवानसि।। तमाह विष्णुस्त्वस्तोऽपि रुद्रे भक्तदा मम तस्मात्पतिष्ठितं लिङ्गं नाना तत्र भविष्यति १२

भूतेश्वर वरया तीर्थं तीर्थं धम॑समुद्धवम्‌ गन्धवतीयं सुशुभं वहेयं तीर्यगुतमम्‌ ॥। १३ दीनांसिकं व्योमतीर्य चन्द्रतीर्थं युधिष्ठिर चिन्ताङ्गदेश्वरं तीर्थं पुण्यं विद्ाधरेश्वरम्‌ १४ केदारं तीयुप्राख्यं कालेजरमनुलमम्‌ सारसखतं पभासं रुद्रकणंहदं शुभम्‌ १५

कोकिराख्यं महातीर्थं तीर्थं चेव पमहाटयम्‌ हिरण्यगर्भं गोमकं तीर्थं चेवमनुतमय्‌ ।॥ १६ उपशान्तं रिषं चेव व्यापरेश्वरमनुत्तमम्‌ त्रिरोचनं महातीर्थं लोकां चोसराहयम्‌ १७ कपालमोचनं तीयं ब्रह्महत्याविनाशनम्‌ शुक्रेश्वरं महापुण्यमानन्दपुरमुलमम्‌ १८ एवमादीनि तीथौनि बाराणस्यां स्थितानि वै शक्यं विस्तराद्रकतं फटपकोरिकषवैरपि १९ इति श्रीमहापुराणे पाद् आदिखष्डे वाराणसीमाहास्म्ये सप्तत्रिंशो ऽध्यायः ३७ आदितः शोकानां समष्यङ्काः-- १९६१

अथाशभिदो ऽध्यायः

नारद उवाच-- | पाराणस्याभ माहात्म्यं तस्यां तीर्थानि मभो। कथितानि समासेन तीथान्य्यानि संणुः। ल. न.्ाकिनिषितिलि

भहाुनिश्रीव्यासमर्ण्ति-- नि

ब्रह्मचारी समाहितः अश्वमेधमयामोति गमनादेव भारत 1 खोकेषु विभुतः पित्णां तत्र वै दसमक्षयं भवति पभो महानधारुपस्पृय त्पयेतििठदेवताः अक्षयानादया्ोकान्कुरं चैव सगुद्धरेत्‌ ततो ब्रह्मसरो गच्छेद्रह्मारण्योपसेवितम्‌ पुण्डरीकमवाम्रोति भमातमिव हर्व॑री सरसि ब्रह्मणा तत्र यूपभ्रेष्ठः समुच्छ्रितः यपं परदक्षिणं खा वाजपेयफलं रमेत्‌ ततो गच्छेत राजेनद्र धेनुकं खोकविश्चतम्‌ एकरात्रोषितो राजन्यच्छेत्तिरधेनुकाम्‌ सर्वपापविश्ुद्धात्मा सोमरोकं व्रजेद्‌ धुवम्‌ तत्र विहं महाराज अथ्रापि हि संज्ञयः॥ कपिला सहवत्सा वै पवते विचरत्युत सवत्सायाः पदान्यस्या शृश्यन्तेऽद्यापि भारत

तेषूपस्पृश्य राजेन्द्र पदेषु वरपसत्तम यत्किचिदश्ुभं पापं वत्मणइयति भारत १। ततो श्ध्रवरं गच्छेत्स्थानं देवस्य शूलिनः लायासु भस्मना सत्र संगम्य इषभध्वजम्‌ ब्राह्मणेन भवेीर्णं व्रतं द्रादशवाधिकम्‌ इतरेषां तु वणौनां सवैपापं प्रणश्यति १: गच्छेत तत उदयन्तं पतं गीतनादितम्‌ सावित्रं तु षदं तत्र श्यते भरतर्षभ १: तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः उपास्ता हि भवेत्संध्या तेन दादशवा्धिकी योनिद्वारं तत्रैव विश्वुतं भरतषभ तत्राभिगम्य युच्येत पुरुषो योनिसंकटात्‌ १८

शकृृणाबुभो पक्षो गयायां यो वसेल्रः पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः १६ एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत्‌ यजेत वाऽश्वमेधेन नीखं घा दृषमुत्छजेत्‌ १५ बतः फल्गु वरजेद्राज॑स्तीयसेवी नराधिप अश्वमेषमवामोति सिद्धि परमां वजेत्‌ १८

ततो गच्छेत राजेन्द्र धरमषृ् समाहितः यत्र धर्मो महाराज ५.५ १९ धमे तत्राभिसंगम्य वाजिमेधफलं लभेत्‌ ततो गच्छेत राजेन्द्र २० तत्राभिगम्य ब्रह्माणमचंयेजियतव्रतः राजसूयाश्वमेधाभ्यां फलं भरारोति भारत २१ ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप उपस्पृदय ततस्तत्र कक्षीवानिव पोदते २२

यक्षिण्या नेकं तत्र भागग्रिः पुरुषः श्रुचिः यकषिण्यास्तु परसादेन मुच्यते ब्रह्महत्यया २४ मणिनागं ततो गच्छेदरोसदस्रफलं लभेत्‌ नैत्यकं भुञ्जते धस्तु मणिनागस्य भानवः ।॥ २४ दष्टस्याऽऽशीविषेणास्य विषं क्रमते दृष तत्रोष्य रजनीमेकां स्वेषापैः धमुष्यते २५ ततो गच्छेत ब्रह्मपर्गोतमस्य वनं दृष अहस्याया हदे साल्वा व्रजेत परमां गतिम्‌ २६ भमिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम्‌ ततरोदपानो धर्मह़् भिषु केषु बिभुतः

तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात्‌ २७ जनकस्य तु राजर्षेः कूपलिदश्षपूजितः तत्राभिषेकं इत्वा तु विष्णुरोकमवाप्वुयात्‌ २८ ततो विनाशनं गच्छेत्सवैपापपरमोचनम्‌ बाजिमेधमवाभोति सोमरोकं गच्छति २९ गण्डकीं समासाद्य सवेती्यजलोद्धवाम्‌ वौजपेयमवाभोति सर्वलोक गच्छति २० ततो वस्य पमजन समाविश्य तपोवनम्‌ गुग्केषु महाभाग भोदते नात्र संशयः ११ कदां तु समासाद्य नदीं सिद्धनिषेविताम्‌ पुण्डरीकमवामोति सोमलोकं गच्छति| ३२ ततो विसरालामासाय नदौ ब्ोक्यविभुताम्‌ अगिषटोममयामोति स्वर्गलोकं गश्छति २? मारी पारा समासाय नराधिप अभगेषमवा्रोति कलं चेष सुर्‌ १०

ट. बाजिमेषम" न्न

७१

१८ भद्ठा्िशोऽध्यायः प््पुराणद्‌

गरौसां पुष्करिणीं समाताष नरः शिः इर्ोतिमवामोति वाजपेयं विन्दति॥ १५ गच्ठे्र्घारी समाहितः माहिश्वरपदे खात्वा वाभिमेषफलं लभेत्‌ १६

तत्र कोटिस्तु तीथौनां विक्षता भरतर्षभ करूपेण राजेनद्र असुरेण दुरात्मना ३७ हियमाणा हता राजन्विष्णुना भभविष्णुना। तत्राभिषेकं र्वी तीर्थकोय्यां नराधिप विष्णुलोकं गच्छति ३८ ततो गच्छेश्रभेष्ठ स्थानं नारायणस्य सदा संनिहितो यत्र हरिवंसति भारत ३९ यप्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः आदित्या वसवो रुद्रा जनानपुपासते ४० शालग्राम इति ख्यातो विष्णोरद्धतकर्मणः। अभिगम्य त्रिरोकेदौ वरदं विष्णुमच्युतम्‌ ।॥ ४१ अश्वमेधमवामोति विष्णुलोकं गच्छति तत्रोदपानो धर्मज्ञ सर्षपापविमोचनः ५२

समुदराससत्र चत्वारः कूपे संनिहिताः सदा ततरोपरपृरय राजेन्दर वुगीतिमवाभरुयात्‌ ४२ अभिगम्य मादेवं षरदं विष्णुमव्ययम्‌ विराजते यथा सोम ऋणर्ुक्तो युधिष्ठिर ५४४ जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः जातिस्मरत्वं पा्मोति ललात्वा त्न स्यः ४५ मेेदवरपुरं गत्वा अर्चयित्वा केकावम्‌ शप्ता भते लोकानुपवासान्न संशयः ४६

ततस्तु वामनं गत्वा सर्वैपापपरमोचनम्‌ अभिवाद्य हरिं देवं दुगंतिमवाररयात्‌ ५७ भरतस्याऽऽश्रमे गत्वा स्ेपापम्रमोचनम्‌ कौशिकी तत्र सेवेत महापातकनाशिनीम्‌ राजसूयस्य यह्नस्य फरं प्राप्रोति मानवः ततो गच्छेत घर्म चम्यकारण्यगुततमम्‌ तत्रोष्य रजनीभेकां गोसदस्षफलं लभेत्‌ ४९ अथ गोविन्दमासाथ् तीर्थं परमसंमतम्‌ उपोष्य रजनीमेकामग्निष्टोमफलं लभेत्‌ ५० तत्र षिष्वेश्वरं दृष्ट्रा देग्या सह महाद्युतिम्‌ मित्राव्रुणयोर्छोकान्पाय्याद्धरतषभ त्रिरात्रोपोषितस्तत्र अशरिष्ठोमफलं रमेत्‌ ५१ कन्यासंवेधमासाश् नियतो नियताशनः मनोः प्रजापतेर्लोकानाग्रोति भरतेभ ५२ कन्यायां ये परयच्छन्ति दानमण्वपि भारत तदक्षययिति पराहुक्रैषयः संशितव्रताः ५४

निष्ठावासं समासा जिषु लोकेषु विभरुतम्‌ अश्वमेधमवाभोति विष्णुलोकं गच्छति ५४ ये हु दानं प्रयच्छन्ति निष्ठायाः संगमे नराः ते यान्ति नरलञादूल ब्रह्मलोकमनामयम्‌ ५५ तत्राऽऽश्रमो वसिष्ठस्य त्रिपु ोकेषु विश्वुतः तत्राभिषेकं कुवबौणो वाजपेयमवाभ्रुयात्‌ ५६ देवकूटं समासाद्य देवर्षिगणसेवितम्‌ अश्वमेधमवाभोति कुलं चैव समुद्धरेत्‌ ५७ ततो गच्छेत राजेन्द्र कौशिकस्य मुनेहैदम्‌ यत्न सिद्धि परां भाप विश्वामित्रोऽथ कौशिकः ५८ तत्र मासं वसेद्धीरः कौक्षिक्यां भरतषभ अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ५९ सवेतीर्थबरं चैव यः सेवेत महाइदम्‌ दुर्गतिमबाभोति चिन्द्राद्रहुसुवब्णकम्‌ ६० कुमारमभिगम्याथ बीराश्रमनिषासिनम्‌ अश्वमेधमवामोति शक्रलोकं गच्छति ६१ नन्दिन्यां समासाग्र इषं त्रिदशसेवितम्‌ नरमेषस्य यत्पुण्यं तत्माभोति कर्द्रह ६२ कालिकासंगमे ज्ञात्वा कौश्चिक्यारुणयो्यतः जिरा्रोपोषितो विद्रान्सवपापेः परमुच्यते £

उवेशीतीर्यमासाथ्य तथा सोमाभमं बषः कुम्भकर्णाभ्रमे लात्वा पूज्यते भुषि मानवः ६४ तथा कोकामुखे लास्वा ब्रह्मवारी समाहितः जातिस्मरत्वं भामोति दृष्टमेतत्पुरातनैः | ,६५

0 १० 271 1

उ. गोष्ठं समाः 1 ख. ज. `न्यावस्षथमा

७९ महामनिश्रीव्यासपणीतं- [ आदिखण्डे-

सकृमदीं समासाय कृतार्थो भवति दिजः स्बैपांपविञयुद्धात्मा स्वगेखोकं गच्छति ऋषमदीपमासाथ्य सेष्य कौशनिषूदनम्‌ सरस्वत्यायुपस्पृश्य विमानस्थो विराजते ओच्ानकं महाराज तीर्थ मुनिनिषेषितम्‌ तज्नाभिषेके कुवीत स्वेपापैः पयुच्यते ब्रह्मतीर्थं समासा पुण्यं व्रह्म्षिसेवितमर्‌ बाजपेयमवाभ्रोति नरो नास्त्यत्र संशयः ततश्चस्पां समासा भागीरथ्यां कृतोदकः दण्डापेणं समासा गोसहस्रफलं रमेत्‌ छबिदिकां ततो गच्छेत्पुण्यां पुण्यनिषेविताम्‌ बाजपैयमवाम्रोति विमानस्थश्च पूज्यते

इति श्रीमहापुराणे पश्र आदिखण्डे गयादितीथमाहात्म्यकथनं नामाष्टात्रिंशोऽध्यायः ३८ आदितः शोकानां समच्वङ्ाः--२०३४

अधैकोनखताररेशो ऽध्यायः

का कका =

नारदं उवाच- अथ संध्यां समासाचं संवि्यां तीर्थमुत्तमम्‌ उपस्पृश्य नरो विद्रान्भवेन्ास्त्यत्र संशयः रामस्य प्रसादेन तीथंराजं कृतं पुरा तद्टौहित्यं समासाद्य बिन््रादरहुुवर्णकम्‌ करतोयां समासा त्रिरात्रोपोषितो नरः अश्वमेधमवामोति श्क्रखोकं गच्छति गङ्यास्त्वथ राजेन्द्र सागरस्य संगमे अन्वमेधं ददागुणं परवदन्ति मनीषिणः गङ्गायास्तु परं दीपं प्राप्य यः साति भारत त्रिरात्रोपोषितो राजन्सवैकाममवाप्ुयात्‌ ततो वैतरणीं गत्वा नदीं पापममोचनीम्‌ विरजं तीथंमासाच्र षिराजति यथा शशी प्रभावे ककं गत्वा सवेपापं व्यपोहति गोसहस्रफलं रग्ध्वा पुनाति स्वकुलं नरः शनोणस्य ज्योतिरथ्याश्च सङ्गमे निवसज्जरुचिः तपैयित्वा पितन्देवानग्रिष्टोमफलं रमेत्‌ ञ्ञोणस्य नम॑दायाश्च पभवे कुरुपुङ्गव वंहागुल्ममुस्पृरश्य वाजिमेधफलं टमेत्‌ ऋषभं तीर्थमासाद्य कोशकायां नराधिप वाजिमेधमवामरोति त्रिरात्रोपोषितो नरः कोञ्चलायां समासा कालतीथमुपस्पृेत्‌ इषभैकादश्षगुणं लभते नात्र संशयः एष्वपत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः गोखहस्रफ लं विन्द्रात्कुलं चैव समुद्धरेत्‌ ततो बदरिकातीर्थे स्नात्वा भयतमानसः दीधायुष्यमवाम्रोति स्वगेटोकं गच्छति ॥! ततो महेन्द्रमासाद्य जामदर्न्यनिषेवितम्‌ रामतीर्थे नरः स्नात्वा वाजिमेधफलं लमेत्‌॥ मतङ्गस्य तु केदारं तत्रैव भरतषभ तत्र स्नात्वा नरो राजन्गोसदस्रफं लभेत्‌ ओपवेतं समासाद्य नदीतीरमुपस्पृरेत्‌ अश्वमेधमवामोति परां सिद्धि गच्छते श्रीषवेते महादेवो देव्या सह महायुतिः न्यवसत्परमपीतो ब्रह्मा त्रिदक्षेरैतः तत्र देवहृदे ललात्वा शुचिः प्रयतमानसः अश्वमेधमवाम्ोति परां सिद्धि गच्छति ऋषभं पवेतं गत्वा भाण्डेषु सुरपूजितम्‌ वाजपेयमवामरोति नाकपृष्ठे मोदते ततो गच्छेत कावेरीं तामप्सरसां गणे; तत्र खात्वा नरो राजन्गोसहस्रफलं समेत्‌

व.

६६ &५७ ६८ ६९ ५99० ७२

8. २१

` ट. खावदरिकां ख. म. "य विद्यातीर्यमनृ्त ट. सदिथां ख. भ. विराजं + म. म, प्रभवे मेकल ग।

£ ख. म. नतर्गस्य स. म. "तिः रमते पर* ट. षाण्डेषु

एकोनचत्वारिंशोऽध्यायः 1 प्यएुराणम्‌ ७३

भथ गोकणेमासाच त्रिषु लोकेषु विश्रुतम्‌ समुद्रमध्ये राजेन्द्र सर्वैरोकनमस्छृतम्‌ २२ ब्रह्मादयो देवा मुनयश्च तपोधनाः भतयक्ताः पिशाचाश्च किनराः समहोरगाः २३ सेद्धचारणगन्धरबां मानुषाः पञ्मगास्तथा सरितः सागराः चैला उपासत उमापतिम्‌ २४ त्रानं समभ्यच्यै त्रिरात्रोपोषितो नरः दश्षाश्वमेधानामरोति गाणपत्यं विन्दति २५ पोष्य द्वादशं रात्रं कृताथ जायते नरः तस्मिन्नेव तु गायत्याः स्थानं जेलोक्यविश्चतम्‌ | दे मरिरात्रमुषितस्वत्र गोसहस्रफलं लभेत्‌ निदश्च॑नं प्रत्यक्षं ब्राह्मणानां नराधिप २७ गायत्रीं पठते यस्तु थोनिसंकरजो द्विजः गाथा वा गीतिका बाणी तस्य संपद्यते टप २८ अब्राह्मणस्य पठतः सावित्री तूपनश्यति संवतैस्य तु विपर्पवौपीमासाश्च दुरुमाम्‌

रूपस्य भागी भवति सुभगश्वाभिजायते २९ ततो वर्णो्यमासाय तपयेतिपतृदेवताः मयरह॑ससेयुक्तं बिमान रभते नरः ३० ततो गोदावरीं भाप्य नित्यसिद्धनिषेषिताम गवामयमवाभ्नोति वायुलोकं गच्छति 3३? बेणायाः संगमे स्नात्वा वाजपेयफलं रमेत्‌ वरदासंगमे खात्वा गोसहस्रफलं लभेत्‌ ३२ बरह्मस्युणां समासाद्य त्रिरात्रोपोषितो नरः गोसहस्रफलं विन्द्ारखगलोकं गच्छति ३३ कुढावनं समासाद्य ब्रह्मचारी समाहितः त्रिरात्रोपोषितः सात्वा गोसहस्रफलं रमेत्‌ ३४ ततो देवहदे खात्वा कर्णधर्णजरोद्धवे ज्योतिमांजहदे चैव तथा कन्याश्रमे टप ३५ यत्र क्रतुशतैरिष्टा देवराजो दिवं गतः अधिष्टोमश्षतं विन्द्राद्मनादेव तत्र तु ३६ स्देबहदे खात्वा गोसहस्रफलं लभेत्‌ जातिमात्रहदे स्नात्वा भवेजातिस्मरो नरः ३७ ततो वापीं महापुण्यां पयोष्णीं सरितां वराम्‌ पितृदेवाचनरतो गोसहस्रफलं लभेत्‌ ३८ दण्डकारण्यमासाग्य महाराज उपस्पृशेत्‌ शरभङ्गाश्रमं गत्वा शुकस्य महात्मनः

वुगेतिमवामोति पुनाति खढुलं नरः ३९ ततः सूयांरकं गच्छेलमदभिनिपेषितम्‌ रामतीर्थे नरः सरात्वा विन्दाद्रहुसुवणंकम्‌ | ४० सप्तगोदावरीं स्नात्वा नियतो नियताशनः महापुण्यमवाप्रोति देवलोकं गच्छति

ततो देवपथं गच्छेियतो नियताशनः देवसत्रस्य यत्पुण्यं तद वाप्रोति मानवः ४२ तङ्कारण्यमासाश् ब्रह्मचारी जितेन्द्रियः बेदानध्यापयत्तत्र मुनीन्सारस्वतः पुरा ४३ तत्र बेदान्भनणंस्तु मुनेरङ्गिरसः सुतः उपविष्टो मषटषींणामुत्तरीयेषु भारत +, ओकारेण यथान्यायं सम्यगुच्चारितेन येन यत्पूवेमभ्यस्तं तस्य तत्सगुपस्थितम्‌ ४५ ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः हरिनारायणो देवो महादेवस्तथेन ४६ पितामहश्च भगवान्देवैः सह महाचुतिः भग नियोजयामास याजनार्थे महायुतिम्‌ ४७ ततः चक्रे भगवावृषीणां विधिवत्तदा सर्वेषां पुनराधानं बेदच््ेन कमणा ४८ आज्यभागेन वै तत्र तपितास्तु यथाविधि देवाश्िभुवनं याता ऋषयश्च यथासुखम्‌ ५९ तदरण्यं परविष्स्य तुङ्गकं राजसत्तम पापं विनश्यते सद्यः श्या वै पुरुषस्य वा ५०

तत्र मासं वसेद्धीरो नियतो नियताशनः ब्रह्मलोकं वरजेद्राजन्पुनीते कुलं पुनः ५१ मेधावनं समासा पितृदेव तयेत्‌ अभ्िष्टठोममवामरोति स्फृति मेधां विन्दति ५२

र, योभनिरी कण्ठतो दवि" "तो वेणां समा" अ. "मू राजसुय ४अ, -प्णमेणज' ख. न.

सूयायंकं ट. गुरयारकं १०

७४ मामूनिीजयामणीतं ~ [ {आदिल रतण्ड-

तैत्र कालजरं गत्वा गोषह्रफलं लभेत्‌ आत्मानं साधयेशत्र गिरौ कालंजरे दप ९६ खर्मरोके महीयेत मरो नास्त्यत्र संदायः ततो गिरिवरशरे्े चित्रकूटे विशां पते मन्दाकिनीं समासा नदीं पापममोचनीम््‌ अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः अश्वमेषमवामोति गतिं परमां प्रजेत्‌ ततो गष्छेत राजेनद्र भतुस्थानमतु्तमम्‌ यप्र देवो मशसेनो नित्यं संनिहितो दृष पुमांस्तत्र नरशष् गमनादेव सिध्यति कोटितीये नरः खात्वा गोसहस्फलं लभेत्‌ ' ५८ पदक्षिणपुपारृत्य शिवस्थानं व्रनेम्रः अभिगम्य महादेवं विराजति यथा दी ५९ तम्र कूपो महाराज विशुतो भरतषभ समुद्रा यत्र चत्वारो निवसन्ति युधिष्ठिर ६०

तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम्‌। नियतात्मा नरः पतो गच्छेत परमां गतिम्‌

ततो गच्छेत्ुरभरेष् शङ्ेरपुरं महत्‌ यत्र तीर्णो महाभान्नो रामो दाशरथिः पुरा

गङ्गायां तु नरः खात्वा ब्रह्मचारी जितेन्द्रियः विधूतपाप्मा भवति वाजपेयं विन्दति ततो पुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः अभिगम्य महादेबमभ्यच्यं नराधिप /॥ ६:

प्दक्भिणपुपावृत्य गाणपत्यमवाप्ुयात्‌ & ततो गच्छेत राजेनद्र भयागमृषिसंसतुतम्‌ यत्र ब्रह्मादयो देवा दिशथ सदिगीश्वराः लोकपालाश्च सिद्धाश्च निरताः पितरस्था सनत्कुमारपमुखास्तथैव महषयः ` तथा नागाः सुपणाशरं सिद्धाः शुकरधरास्तया सरितः सागराैव गन्धवाप्सरसस्तथा « हरिथ भगवानास्ते पजापतिपुरस्कृतः ६५१ तत्र ज्रण्यपि कुण्डानि तयोमेध्येन जाह भवागात्समतिक्रान्ता सवेतीयपुरस्कृत। ` ६८. तपनस्य सुता तत्र त्रिषु रोकेषु विश्रुता यमुना गङ्गया साधं संगता लोकभाविनी गङ्ञायपुनयोमेधये एथिव्या जघनं स्मृतम्‌ भयागं जधनस्यान्तमुपस्यगृषयो विदुः ६९१ भरयागे सुप्रतिष्ठान कम्बलाश्वतरावुभौ

तीर्यं भोगवती चैव वेदी भोक्ता मजापतेः तत्र वेदाश यजा परतिमन्तो युधिष्टिर 9१ : श्रलापतिमुपासन्त ऋषयश्च महानधा; यजन्ते ऋतुभिर्देवांस्तथा चक्रधरा रेप १: ततः पण्यतभं नास्ति तरिषु रकेषु भारत मयागं सवेतीर्भ्यः प्रभवरिणाधिकं पभो \१.

अवणात्तस्य तीयेस्य नामसंकीतैनादपि मूधकानमनाद्राऽपि स्ेपापैः मुच्यते ७, तताभिषेकं यः ष्ुर्थात्संगमे संकषितव्रतः पुण्यं सुमहदाभोति राजमुयादवमेधयोः एषा यजनभूमिहि देवानामपि तत्कथा दत्ते तत्र स्वल्पमपि मद्वि भारत 96 देववचनात्तात छोकवचनादपि मतिरुत्करमणीया ते प्रयागमरणं प्रति 91

दक्षती्थंसदश्चाणि षष्टिकोय्य स्था पराः येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन चातुग यत्पुण्यं सत्यवादिषु चैव यत्‌ सात एष तदामोति गङ्गायमुनसंगमे ततो भोगवती नाम वासुकेस्तीयंयुततमम्‌ तत्राभिषेकं यः कुयत्सोऽ्वमेधमवारुयात्‌ तत्र हंसप्रपतनं तीरथ प्रेलोक्यविश्रुतम्‌ दकश्षाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ुरुमेत्रसमा गङ्गा यत्र तत्रावगाहिता विशेषो पै कनखले प्रयागं परमं महत्‌ यद्यफायशतं त्वा तं गङ्गावसेवनम्‌ सर्म तत्तस्य गङ्गापो दहत्यभिरिवेन्धनम्‌

१. ततः।२ख. म. “न गुहस्या"। ३. म. “थ वियात्रतध। ट. "कपावनी ट. "पि मृत्तिका

@ न्क

६९ दकीनचतवीरिरोऽध्यायः } पपुराणप्‌ ७५

स्वं दहति गङ्गापस्तलराकिमिवानश्शः सर्व कृतयुगे पुण्यं ब्रेतायां पृष्करं स्पतम्‌ ८३ दवापरे तु रक्षं गङगा कणियुगे स्मृता पुष्करे तु तपस्सप्येहानं दथान्महाखये ८४ मशये त्वभ्रिमारोहेनुगुतुङगे त्वनाशनम्‌ पुष्करे तु कुरुक्षेत्रे गङ्गापोमध्यमेषु

सथस्तारयते जन्तुः सप्तसप्तावरांस्वथा ८५

पुनाति कीतिता पापं इष्टा तत्र (भद्र) भयच्छति अवगाढा पीता पुनात्यासप्तमं खम्‌ ८६ यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम्‌ तावत्स पुरूषो राजन्स्वर्गलोके महीयते ८७ यथा पुण्यानि तीथौनि पुण्यान्यायतनानि उपास्य पुण्यं रुन्ध्वा भवति परणोकमाङ्‌ ८८ गङ्गासदश्चं तीथं देवः केशवात्परः ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः ८९

यत्र गङ्गा महाराज देक्षस्तत्तपोवनम्‌ सिद्धेत्रं विहेयं गङ्गातीरसमाश्नितम्‌ ९० इव सयं द्विजातीनां साप्रनां मानसेषु मुक चेव जपेत्कर्णे रिष्स्यानुगतस्य ९१ षदं धम्येमिदं मेध्यमिदं स्वरग्य॑मिदं सुखम्‌ इदं पुण्यतमं रम्यं पावनं धमयुत्तमम्‌ ९२ मैहाक्षिषमिदं गुदं सेपापममोचनम्‌ अधी द्विजमध्ये निम॑रुत्वमवागयात्‌ ९६ भीमस्स्वरग्यं महापुण्यं सपत्र शमनं दिवम्‌ मेधाजननमग्ययं वै तीयवंशानुकीतेनम्‌ ९४ अपुरो छभते पुत्रमधनो धनमा्ुयात्‌ महीं विजयते राजा षैश्यो धनमवाश्ुयात्‌

शूद्रो षाऽथेप्सितान्कामान्ब्राह्यणः पारगः पठन्‌ ९९

यशदं शुणुयाभित्यं तीथपुण्यं सदा शुचिः जातीः संस्मरते बीनाकपृष्ठे मोदते ९६

गम्यान्यपि तीथानि कीतितान्यगमान्यपि मनसाऽप्यभिगच्छेत सवतीथंमभीष्सया ९७

एतानि वसुभिः साध्यैरादित्येमरुदश्विभिः ऋषिभिर्देवकर्पैश्च श्रितानि सुङृतेषिमिः ९८

एवं त्वमपि कौरव्य विधिनाऽनेन सवत व्रन तीथानि नियतः पण्यं पुण्येन वधते ९९

भावितः कारणैः पूवेमास्तिक्याच्छरतिदशंनात्‌ भ्राप्यन्ते तानि तीयोनि सद्धिः रिष्टालुदशिभिः॥

नाव्रतो नाङृतात्मा ना्ुचिने तस्करः साति तीर्थेषु कोरव्य वक्रमतिनैरः १०१

स्वया तु सम्यग्वृत्तेन नित्यं धर्मा्थदशिना पितरस्तपितास्तात सर्वे पितामहाः

= तामहपुरोगाश्च देषाः सभिगणास्तथा १०२ *वसिच् उवाच-- |

धर्मेण धर्मन नित्यमेवाभितोषितः दिलीप कीर्ति महतीं भाप्स्यसे भुवि शाश्वतीम्‌ ॥१०३

नारद उवाच-

धयुक्त्वाऽभ्यनुक्ञाप्य वसिष्ठो भगवानृषिः प्रातः प्रीतेन मनसा तत्रैवान्तरधीयत १०४ -रीपः फुरुशादल श्ाञ्लतसत्वायदरेनात्‌ वसिषटवचनाचैव एथिवीमनुचक्रमे १०९ पमेषा महाभाग भरतिष्ठाने प्रतिष्ठिता तीययाज्रा महापुण्या सवेपापभमोचनी १०६

नेन विधिना यस्तु पृथिवीं पयरिष्यति अश्वमेधशतं साग्रं फलं मेत्येष भोक्ष्यते १०७ श्वाषटगुणं पार्य भराप्स्यसे धरमयुचमम्‌ दिखीपः पाथं टृपतिरयथा पूयेमवाप्तवानं ना त्वगूषीन्यस्मासस्मात्तेऽष्टगुणं फलम्‌ १०८ गणविकीणीनि सीथान्येतानि भारत गतिधि्यतेऽन्यस्य त्वामृते कुरुनन्दन १०९ # इदं ख. अ. पुस्तकयोरेव ख. स. "कायोध्यापृरेषु ख. म. महर्षाणामि" ख. ज. "न्‌ सेवते पुरेषु ल. म. मदर्षाणमि" ख. भ. “न्‌ सेवसे त्व"

७६ महामुनिभ्रीगव्यासमरणीतं-- [ ! आदिखण्डे~

इदं देवपिचरितं सवेतीथीनुसंभ्रितम्‌ यः पठेत्कल्य उत्थाय सवैपापेः भमुच्यते ११० भषिमुख्याः सदा यत्र वारमीकिस्त्वथ कदयपः।आत्रेयस्त्वथ कोण्डिन्यो विश्वामित्रोऽथ गोतमः १११ असितो देवलब्ैव माकंण्डयोऽथ गालवः भरद्राजस्य शिष्यश्च पुनिरुहारकस्तथा ११२

श्लोनकः सह पुत्रेण व्यासश्च तपतां वरः दुबोसाथ युनिश्रष्ठो जाबाणिश्च महातपाः ११३ एते ऋषिवराः सर्वे त्वत्पतीस्यास्तपोधनाः एभिः सह महाभाग तीथोन्येतान्यनुत्रज

पराप्स्यसे महतीं कीति यथा राजा मंहाभिषः ११४ यथा ययातिषंमात्मा यथा राजा पुरूरवाः तथा त्वं कुरुशादूल स्वेन धर्मेण शोभसे २११५ यथा भगीरथो राजा यथा रामश्च विश्वतः यथा बर वृत्रहा सवौन्सपन्नानदहत्पुरा ११६

त्रैटोक्यं पारयामास देवराह्गतज्वरः तथा श्ु्षयं कृत्वा त्वं पजाः पालयिष्यसि ११७ स्वधर्मेणाभजितायुर्वी पराप्य राजीवलोचन ख्याति यास्यसि वीर्येण कातैवीयी्ुनो यथा ११८ सूत उवाच- एवमाभाष्य राजानं नारदो भगवाद्रषिः अनुज्ञाप्य महाराजं तत्रैवान्तरधीयत ११९ युधिष्ठिरोऽपि मात्मा ऋषिभिः सह सुव्रतः जगामाखिलती्थानि सादरः पृथिवीपतिः १२० मयोक्तामृषयः सरवे तीथेयात्राभ्रयां कथाम्‌ यः पठेच्छरृणुयाद्राऽपि मुक्तः सवैपातकेः १२१ मयोक्तमलिलं त्वं क्रं भूयः भरोतुमिच्छय ऋषीणां पुण्यकीर्तीनां नावक्तव्यं ममास्ति षे॥१२२ इति श्रीमहापुराणे पाद्म आदिखण्डे नानाविधतीर्थकथनं नार्मैकोनचत्वारिदोऽध्यायः ३९ आदितः शोकानां समण्यङ्ाः-२१५६

अथ चत्वारिंशो श्ध्यायः।

सुत उवाच- एवतुक्तानि तीथानि ति्णुदे हानि सुव्रताः एपामन्यतमासङ्गान्मुक्तो भवति मानवः तीथोनुश्रवणं धन्यं धन्यं तीयनिपेवणम्‌ पापराशिनिपाताय नान्योपायः कलौ युगे वासं कुयौमहं तीर्थे तीयस्पशेमहं तथा एवं योऽनुदिनं रते याति परमं महत्‌

पापानि तस्य नह्यन्ति तीथौलापनयात्रतः तीर्थानि खलु धन्यानि धन्यसेव्यानि सव्रताः तीयौनां सेविनां देव सेवितो भवति प्रभुः नारायणो जगत्कर्ती नास्ति तीथौत्परं पदम्‌ ब्राह्मणस्तुलसी चैव अश्वत्यस्तीथेसंचयः विष्णुश्च परमेशानः सेन्य एव सदा वराभिः बराह्मणानां विशेषेण सेवनं मुनिपुङ्गवाः सर्वतीयीवगाहादेराधिकं बिदुरग्रनाः तस्मान्नि(द्ि)जपदं साप्ात्सवतीथमयं शुभम्‌ भजेतानदिनं विदां स्तत्र तीर्थाधिकं भवेत्‌ अश्वत्थस्य तुलस्याश्च गवां सूयांत्पदक्षिणात्‌ सर्वेतीथंफलं भाप्य विष्णुलोके महीयते „९ तस्मादुष्कृतकमोणि नाशयेत्तरसेवनात्‌ अन्यथा नरकं याति कर्मं भोगाद्धि शाम्यति २० पापिनां नरके वासः सुकृती सखगेमश्ते तस्मात्पुण्यं निषेवेत तीर्थ खलु विचक्षणः ११ ऋषय उचुः--

---- - ~~ ~ ~-~--~-~-~-~-~

४० चत्वारिदोऽध्यायः ]} पभ्रपुराणम्‌ ७७ प्रयागं तु पुरा भोक्तं संक्षपात्सूत यत्वया विज्ञेषाच्छ्ोतुमिच्छामः सूत नः कथ्वतामिति १३

सूत उवाच--

साधु पृष्ठं महाभागाः प्रयागं प्रति सुव्रताः हन्ताहं तत्यवक्ष्यामि प्रयागस्योपवणैनम्‌ १५ माकंण्डेयेन कथितं यत्पुरा पाण्डुसृनवे भारते तद! तते प्राप्तराज्ये पृथासुते १५ एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः श्रातृश्ोकेन संतप्तिन्तयंस्तु पुनः पनः १६ आसीदर्योधनो राजा एकादरचम्रपति अस्मान्संतप्य बहुश्च सर्वे ते निधनं गताः १७

वासुदेवं समाभित्य पश्च शेषास्तु पाण्डवाः कथं द्रोणे भीष्मं कण चेव महाबलम्‌ ।॥ १८ ुरयोधिनं राजानं श्रातुपृत्रसमन्वितम्‌ राजानो निहताः सर्वे ये चान्ये श्रूरमानिनः १९ विना राज्येन कतैव्यं फ. भोगेजीवितेन वा धिकष्टमिति संचिन्त्य राजा विहृतां गतः ।। २० निशे्टोऽथ निरत्साहः किंचिततिष्त्यधोयुखः न्धसंञ्ञो यदा राजा चिन्तयानः पुनः पुनः २१ कै चरे विधिना योगं नियमं तीथेमेव वा येनाहं बीघमामच्ये महापातककिल्विषात्‌ २२ यत्र ज्ञात्वा नरो याति विष्ण॒लोकमनुत्तमम्‌ कथं पृच्छामि वे कृष्णं येनेदं कारितं महत्‌ २३

धृतरा क्थ पृच्छे यस्य पुत्रदयतं हतम्‌ व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः ।॥ २४ एवं वेक्कव्यमापमो धमपुत्रो युधिष्ठिरः रुदन्तः पाण्डवाः स्वे चरातृश्ोकपरिुताः २५ ये तत्र महात्मानः समेताः पाण्डवाभिताः। न्ती द्रोपदी चैव ये तत्र समागताः भूमौ निपतिताः सर्वे रोदमानाः समन्ततः २६ बाराणस्यां तु माकंण्डस्तेन ज्ञातो युधिष्ठिरः यथा विक्ृवमापञ्नो रोदमानः सुदुःखितः २७ अचिरेणेव कालेन माकंण्डस्तु महातपाः हस्तिनापुरसंप्राप्नो राजद्वारे तिष्ठति २.८ द्वारपालोऽपि तं ष्टा रान्तः कयितवान्दुतम्‌ त्वां द्रष्टुकामो माकंण्डो द्वारे तिष्ठत्यसौ पुनिः

त्वरितो धमेपुत्रस्तु दारमेलयाऽऽह तत्परः २९

युधिष्ठिर उवाच- स्वागते ते महापराज्न स्वागतं ते महामुने अद मे सफलं जन्म अद्र मे पावितं कुलम्‌ अद्र मे पितरस्तृ्तास्त्वयि दृष्टे पहागुने ३०

सिंहासन उपस्थाप्य पादश्चोचाचेनादिभिः युधिष्टिरो महात्मा बे पूजयामास तं युनिम्‌॥ ३१ तेतस्तगचे मारकण्डः पूनितोऽहं त्वया विभो आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया

केन वा विष्वीभूतः कथयस्व ममाग्रतः ३२ युधिष्ठिर उबाच-

अस्माकं चैव यवकं राज्यस्यार्े महायुने एतत्सर्पं विदित्वा तु भगवानिह चाऽऽगतः मारण्टेय उवाव-

शणु राजम्महाबाहो यत्र धर्मो व्यवस्थितः मैव शृं रणे पापं युध्यमानस्य धीमतः ३४ ङि पुरा राजधर्मेण क्षत्रियस्य विशेषतः तदेवं हृदये त्वा तस्मात्पापं चिन्तयेत्‌ .१५ ततो युधिष्टिरो राजा प्रणम्य शिरसा मुनिम्‌ पृच्छामि त्वां मुनिश्रेष्ठ सदा अैकार्यदर्नम्‌ कुथय त्वं समासेन पुच्येऽहं येन किरिबषात्‌ "३६

जका > क" ~~~ 90 -- > क- का > =

१क. ततः तुष्टो मा

७८ महामुनिभीव्वास्पणीत- [ आरिखण्डे- बाकैण्डेय उवाच- श्रृणु राजन्महाभाग यन्मां एच्छसि भारत एवं सांख्यं योगैश्च तीर्थं चैव युधिष्ठिर ३७ पुनर्ब्रह्मणैः पुण्यैः कीतितं वै पुरा विभो भयागगमनं श्रेष्ठं नराणां पुण्यकमेणाम्‌ ३८ इति श्रीमहापुराणे पाद्म आदिखण्डे चत्वारिंशो ऽध्यायः ४० आदितः शोकानां समष्यङाः--२१९४

----

अथैकचत्वारिंशो ऽध्यायः

~~

युधिष्टिर उवाच- भगवऽशोतुमिच्छामि पुरा करपे यथा स्थितम्‌ कथं प्रयागगमनं नराणां तत्र कीटश्षम्‌ तानां का गतिस्तत्र लातानां चैव रिं फलम्‌ ये वसन्ति प्रयागे वु श्रि तेषां कि फल्‌ एतन्मे सवेमाख्याहि परं कोत्हलं हि मे

पाण्डेय उवाच-- कथयिष्यामि ते वत्सं नाये यच्च यत्फलम्‌ पुरा ऋषीणां विप्राणां कथ्यमानं मया भुतम्‌ ? आपरयागात्मतिष्ठानाद्धमेकीवायुकीहदात्‌ कम्बलाश्वतरौ नागो नागाश्च बहुमूटिकाः एतत्मजापतिक्षे तरिषु छोकेषु विश्वुतम्‌ अन्न स्लात्वा दिवं यान्ति ये यृतास्तेऽपुनभवाः तत्र ब्रह्मादयो देवा रकां कुषन्ति संगताः अन्ये बहवस्तीथौः सवेपापहराः ध्ुभाः शक्याः कथितुं राजन्बहुवषैशतेरपि संक्षेपेण परवक्ष्यामि पयागस्य कीतेनम्‌ षष्टिधनुःसहक्लाणि परिरक्षन्ति जाहर्वीम्‌ यमुनां रक्षति सदा सविता सप्तवाहनः प्रयागं तु विरेषेण स्वयं रक्षति वासवः मण्डलं रक्षति हरिरिव; सह सुसंमतम्‌ वटं रक्षते निदं ¦ स्थानं रक्षन्ति वै देवाः सवेपापहरं शुभम्‌

अधर्मेण हतो लोको नैव गच्छति सत्पदम्‌ १० स्वर्पमरपतरं पापं यदा तस्य नराधिप प्रयागं स्मरमाणस्य सर्वमायाति संप्षयप्र ११ दशनात्तस्य तीयस्य नामसंकीतेनादपि मृत्तिकालभनाद्राऽपि नरः पापाद्विमुच्यते १२

पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाहवी भरयागे तु पविष्टस्य पापं नश्यति लक्षणात्‌ १३ योजनानां सहक्ेषु गङ्गां स्मरति यो नरः अपि दुष्छृतकमाऽसौ छभते परमां गतिम्‌ १४ कीतेनान्युच्यते पापदषटरा भद्राणि पयति अवगाह्य पीत्वा पुनात्यासप्तमं कुलम्‌ १५ सलयवादी जितकोधो अहिसां परमां स्थितः धमानुसारी व्वह्नो गोब्राह्मणहिते रतः १६ गङ्कायगुनयोध्य स्नातो मुच्येत किल्बिषात्‌ मनसा चिन्तितान्कामान्सम्यक्मामोति पुष्कणान्‌ तततो गत्वा प्रयागे तु सवेदे वाभिरक्षितम्‌ ब्रह्मचारी वसेन्मासं पिददेवां तयेत्‌ श्म्सितार्दभते कामान्यत्र तत्राभिजायते १८ . तपनस्य सुत। देवी तरिषु रोकेषु विश्रुता समागता महभागा यमुना यत्र निम्नगा १९ ` वत्र संनिहितो निलयं साकषादेवो महेश्वरः द्मां मातुः पुण्यं भयागं तु युषिषठिर २*

१. न. त्स प्रयास्यचय'। >. म. सदति.।

४९ द्विषत्वारिशोऽध्यायः 1 पलपुराणम्‌ ७६

9 देवदानवगन्धर्वा ऋषयः सिद्धचारणाः तजोपस्पृ्य राजेन्द्र खगैलोके सुखं गताः २९ इति भ्ीमक्षैषुराणे पाग्र आदिखण्ड एकथत्वारिशोऽध्यायः ४१

आदितः शोकानां समणष्यङ्काः--२२१५ भथ द्विचत्वारिशोऽध्यायः

पराकण्टेय उवाच- शृणु राजन्भयागस्य माहात्म्यं पुनरेव तु भेयागे सबैपापेभ्यो युच्यते नात्र संशयः आर्तानां दरिद्राणां निशितव्यवसायिनाम्‌। स्थानं युक्त्वा पयां तु नाक्षयं तु कदाचन गङ्गायमुनमासाद्य यस्तु प्राणान्परित्यभेत्‌ दीक्षकाश्चनवणाभे विमाने सूर्यवर्च॑सि गन्धवौप्सरसां मध्ये स्वगे मोदेत मानवः इप्सितारदँभते कामान्वदन्ति ऋषि्पुगवाः सर्मरतरमयेदिग्येनोनाध्वजसमाङ्छेः वराङ्गनासमाकीरणे्मोदते श्रुभलक्षणैः गीतवादित्रनिर्घषिः प्रसुप्तः भरतिबरुध्यते याव स्मरते जन्म तावत्स्वर्गे महीयते ततर स्वगोत्परिधरष्टः क्षीणकमा दिवश्च्युतः दिरण्यरव्रसंपुर्णे समृद्धे जायते कुरे तदेव स्मरते तीर्थं स्मरणात्ततन गच्छति देशस्थो यदि बाऽरण्ये विदेशे यदि वा हे प्रयागं स्मरमात्रोऽपि यस्तु प्राणान्परित्यजेत्‌ ब्रह्मरोकमामोति वदन्ति ऋषिपुंगवाः स्वकामफला वक्षा मही यत्र हिरण्मयी ऋषयो युनयः सिद्धा यत्र लोके भगच्छति १० ब्रीसहस्राफुरे रम्ये मन्दाकिन्यास्तटे शरुमे मोदते ऋषिभिः सार्धं स्वकृतेनेह कमणा ११ सिद्धचारणगन्धर्वैः पूज्यते दिषि दैवतैः ततः स्वगोत्परिभ्रष्टो जम्बरद्रीपपतिभेषेत्‌ १२ ततः शुभानि कमीणि चिन्तयानः पुनः पुनः गुणवानिवत्तसंपन्नो भवतीह संशयः १२३

9 |

कमेणा मनसा वाचा सत्यधर्ममतिष्ठितः गङ्गायमुनयोमेध्ये थस्तु दानं परयच्छति १४ सुबणमणिगयुक्तां षा यदि धान्यं पतिग्रहम्‌ स्वकार्ये पितृकार्ये बा देवताभ्यच॑नेऽपि वा १५ निष्फलं तस्य तीर्थं यावत्तत्फलमश्चुते एवं तीर्थे ह्वी यात्पुण्येष्वायतनेषु १६

निमित्तेषु सर्वेषु अप्रमतो द्विजो भवेत्‌ कपिं पाटखाव्णा भयागे यः प्रयच्छति ।॥ १७ खणेशृङगीं रोप्यखुरां चैरकर्टीं पयस्विनीम्‌। पयागे भरोत्रियं साधु ग्राहयित्वा यधाविधि १८

ुद्ठाम्बरधरं शान्तं धर्मजं वेदपारगम्‌ सा गौस्तस्मै दातव्या गङ्गायमुनसंगमे १९ वासांसि मषार्हाणि रत्नानि विविधानि च। यवद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम२० तावदरषसहस्राणि स्वगैरोके महीयते यत्रासौ लभते जन्म सा गौस्तत्राभिजायते २१

प्श्यत्यसौ घोरं नरकं तेन कमेणा उत्तरान्स ुरुन्धाप्य मोदते कालमक्षयम्‌ २२ गवां शतसहसेभ्यो द्यादेकां पयस्विनीम्‌ पुत्रान्दारां स्तथा भृत्यान्गौरेका भतितारयेत्‌ २१ तस्मात्सर्वेषु दानेषु गोदानं तु विक्ञिष्यते दुगेमे विषमे घोरे प्ापातकसंभवे गोरेव रतां कुरूते सस्माहेया द्विजातये रें इति भरीमहापुराणे पाद्र आदिखण्डे द्विवत्वारंशोऽध्यायः ४२ आदितः शोकानां समष्यङ्ञाः-२२३९

क. "के महीयते इ“ क. योगहा

८० महामुनिश्रीग्यासमणीते-- [ { आदिखण्डे-

अथ त्रियत्वारिंदोऽ्ध्यायः

हि

युधिष्ठिर उवाष-- यथा भवानस्य पुने पाहारस्यं कथितं स्वया तथा यथा परमुच्येऽहं सर्वपापं संशयः भगवन्केन विधिना मन्तव्यं धमेनिश्वयैः भयागे यो विधिः भक्तस्तं मे श्रूहि महामुने मार्कण्डेय उषाच- कथयिष्यामि ते बत्स सीयेयात्राविधिक्रमम्‌ यो गच्छेत कुरुश्रेष्ठ भयागं देबरसंयुतम्‌ बलीवदं समारूढः शुणु तस्यापि यत्फटम्‌ < वस्ते नरके घोरे गवां कोपे स॒दारुणे सिलं ग्हन्ति पितरस्तस्य देहिनः यस्तु पुत्रांस्तथा बालान्लापयेत्पाययेत्तथा यथाऽऽत्मनस्तथा सर्ान्दानं विभेषु दापयेत्‌ [* एेश्व्यं खमते चायं ब्रह्मलोके महीयते ] देश्वयेलोमान्मोहाद्रा गच्छेद्यानेन यो नरः निष्फरं तस्य तत्तीर्थं तस्माघानं परित्यजेत्‌ गङ्गायमुनयोमेध्ये यस्तु कन्यां भयच्छति आर्षेण तु विधानेन यथाविभवसंभवम्‌ ने प्यति यम॑ घोरं नरक तेन कर्मणा उत्तरान्स कुरून्गत्वा मोदते काटमक्षयम्‌ पुत्रंस्वु दारार्हैभते धार्मिकान्नयसंयुतात्‌ तत्र दानं प्रदातव्यं यथाविभवसंभवमर्‌ तेन तीथफलेनैव वर्ते नात्र संशयः स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसं्वम्‌ १० बटमूरं समाभरित्य यस्तु मराणान्परित्यजेत्‌ सवेलोकानतिक्रम्य रुद्रलोकं गच्छति ११ तत्र ते द्रादश्षाऽऽदित्यास्तपन्ति र्द्रमाभिताः निदे्टन्ति जगत्सर्व वटमूलं दषते १२

89

नष्टचन्द्राकंपवनं यदा चैकाणैवं जगत्‌ स्वपित्यत्रैव वै विष्णुरिज्यमानः पुनः पुनः १३ देववानवगन्धवौ ऋषयः सिद्ध चारणाः सदा सेवन्ति तत्तीर्थं गङ्गायमुनसंगमे १४ तत्र गच्छन्ति राजेन्द्र भयागे संयुतं यत्‌ तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः १५ लोकपाखाश्च साध्याश्च पितरो लोकसंमताः सनत्कुमारमुखास्तथैव परमषयः १६ अङ्किरःपमुखाश्चैव तथा ब्रह्मपैयः परे तथा नागाश्र सिद्धाश्च सुपणः खेचराश्च ये १७

सरितः सागराः शेखा नागा विद्याधरास्तथा हरिथ भगवानास्ते परजापतिपुरस्कृतः १८ गङ्गाययुनयोमेध्ये पृथिष्या जघनं स्मृतम्‌ प्रयागं राजशादूल त्रिषु रोकेषु विश्रुतम्‌ १९ ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत श्रवणात्तस्य तीयस्य नामसंकीतनादपि

मृत्तिकारम्भनाद्राऽपि नरः पापात्पमुच्यते २० तत्राभिषेकं यः कुयोत्संगमे संक्षितव्रतः तुर्यं फलमवामरोति राजसूयाश्वमेधयोः २१ वेदवचनात्तात खोकवचनादपि मतिरुतकपणीया ते प्रयागगमनं भरति २२

दश तीयंसषहस्राणि षषटिकोच्यस्तथाऽपराः येषां सांनिध्यमत्रैव कीर्तनात्कुरुनन्दन २२ या गतिर्योगयुक्तस्य सुत्थस्य मनीषिणः सा गतिस्त्यजतः प्राणान्गङ्गायमुनर्सगमे २४ ते जीवन्ति छोकेऽस्मिन्यत्र यत्र युधिष्ठिर ये प्रयागं संपराप्ताञ्धिषु लोकेषु विश्वत्‌ २५ एवं दृष्टा तु तत्तीथं भयागं परमं पदम्‌ पच्यते सर्वपापेभ्यः शशाङ इव राणा २६

--- ~ ---- ----- ~ -~--- ~ ----~-~-~-- ~ ~~ --- ~ ------ ----~---~---~----~---- ~

* अयं पाटः ख. अ. पृस्तकयोरेव

~ कनक -म

ख. ज, "ते कामाशरेभाद्धयान्मोदाद्रच्छे" २८. परयति तं घो'।

४६ ज्रिचषवारिसीऽध्यायः ] पद्पुराणम्‌ ८१

फभ्बलाश्वतरो नागौ ययुनादक्षिणे तटे तत्र खात्वा पीत्वा युच्यते सर्वपातकैः ।॥ २७ तश्र गत्वा तु तत्स्थानं महादेवस्य धीमतः नरस्तारयते सवौन्दश्ातीतान्दश्ञापरान्‌ २८ कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं रमेत्‌ स्वगैखोकमवाभरोति यावदाश्रतसंवम्‌ २९ पवेपा््वे तुः गङ्गायाखिषु रोकेषु भारत कूपं चैव तु साग्रं भतिष्ठानं विश्रुतम्‌ ३० बरह्मचारी जितक्रोपखिरात्रं यदि तिष्ठति सवेपापविगुद्धात्मा सोऽश्वमेधफलं लभेत्‌ २१

उत्तरेण परतिष्ठानाद्धागीरथ्यास्तु पूवैतः ईंसमपतनं नाम तीरथ त्रैलोक्यविश्रुतम्‌ ३२ अश्वमेषफलं तस्मिन्सातमाभ्रस्य भारत यावचन्द्रश्च सूर्य॑श्च तावत्स्वर्गे महीयते ३३ उर्वशीपुणिने रम्ये विपुले हंसपाण्डुरे सरिरैस्तपैयेश्स्तु पितस्तत्र विमत्सरः ३४ वष्टििष॑सहस्राणि षष्टिवर्षशतानि सेवते पितृभिः साध स्वगलोकं नराधिप ३५ पूज्यते सततं तत्र ऋषिगन्धवेर्किनरेः ततः स्वगेपरिभरष्टः क्षीणकर्मा दिवर्च्युतः ३६

उवैदीसदृश्ीनां तु कन्यानां लभते शतम्‌ गवां श्तसदस्राणां भोक्ता भवति भूमिप ३७ काशीनूपुरशब्देन सुप्तोऽसो प्रतिबुध्यते भुक्त्वा तु विपखान्भोगांस्तत्तीर्थं लभते पुनः ३८ कुशासनधरो नित्यं नियतः संयतेन्द्रियः एककाडं तु भुज्ञानो मासं भोगपतिर्भयेत्‌ ३९ सुवर्णांहृतानां तु नासीणां रभते शतम्‌ परथिव्याः ससमुद्राया महाभोगपतिर्भवेत्‌ ४० दश्षग्रामसहस्राणां भोक्ता भवति भूमिप काश्ीनूपुरशम्देन सुप्तोऽसौ प्रतिबुध्यते धनधान्यसमायुक्तो दाता भवति नित्यश्षः। भुक्त्वा विपुखान्भोगांस्तत्तीर्थं स्मरते पुनः ४२ अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेन्द्रियः उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवा्ुयात्‌ ४१ कोरितीर्यं समासाद्य यस्तु पराणान्परित्यजेत्‌ कोटिवषसहस्राणि स्वगैखोके महीयते ४४ ततः स्वगीत्परिभरष्ठः प्षीणकमा दिवश्च्युतः सुवणमणिमुक्ताल्ये कुरे भवति रूपवान्‌ ४५

ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु दशाश्वमेधिकं तत्र तीर्थं तत्रापरं भवेत्‌ ४६ कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं रभेत्‌ धनाल्यो रूपवान्दक्षो दाता भवति धाभिकः ४७ चतुवेदेषु यत्पुण्यं सत्यवादेषु यत्फलम्‌ अदिसायां तु यो धर्मो गमनादेव तद्धवेत्‌ ४८ कुरे्रसमा गङ्भा यत्र तज्रावगाह्यते कुरुपेत्रादशगुणा यत्र सिन्ध्वा समागता ४९

यत्र गङ्गा महाभागा बहुती्थतपोधना सिद्धक्षेत्र हि तज्जेयं नात्र काया विचारणा ५० कषितौ तारयते भत्याज्नागांस्तारयतेऽप्यधः दिवि तारयते देवास्तेन सा तरिपथा स्मृता ५१ यावदस्थीनि गङ्गायां तिष्ठन्ति तस्य देहिनः तावद्रषसदस्राणि स्वग॑लोके महीयते ५२ तीयांनां तु परं तीर्थं नदीनामुत्तमा नदी मोक्षदा स्व॑भूतानां महापातकिनामपि ५३ सवंत सुलभा गङ्गा त्रिषु स्थानेषु दुभा गङ्गाद्वारे प्रयागे गङ्गासागरसंगमे

तत्र खात्वा दिवं यान्ति ये पृतास्तेऽपुनभेवाः ५४ सर्वेषां चैव भरतानां पापोपहतचेतसाम्‌ गतिरन्यत्र मत्योनां नास्ति गङ्गासमागतिः ५५

पवित्राणां पवित्रं या मङ्गरानां मङ्गलम्‌ महेश्वर शिरो भ्रष्टा सवपापहरा शमा ५द्‌ इति श्रीमहापुराणे पाद्म आदिखण्डे प्रयागमाहाप्म्ये त्रि चत्वारिं्ोऽध्यायः ४३ |

आदितः छोकानां समष्यङ्ाः-२२९५

११

पहायुनिश्रीव्यासपरणीत॑-- [ आदिखण्डे- अथ चतुश्वतवाररिरोऽध्यायः

मार्कण्डेय उवाच-- शृणु राजन्पयागस्य माहारम्यं एुनरेव तु यच्छुत्वा स्वंपापेभ्यो मुच्यते नात्र संशयः मानसं नाम तत्तीर्थं गङ्गायायुत्तरे ते निराजोपोषितो भूत्वा सवेकामानवाभुयात्‌ गोभूदिरण्यदानेन यत्फलं प्राष्ुयास्मरः एतत्फलमवामरोति तत्तीर्थं स्मरते पुनः अक्रामो वा सकामो वा गङ्खायां यो विपद्यते मृतस्तु भवति स्वर्गे नरकं पश्यति अष्सरोगणसंगीतेः स्॒नोऽसौ प्रतिबुध्यते हंससारसयुक्तेन विमानेन गच्छति बहुवर्षाणि राजेनद्र षट्सहस्राणि भुञ्जते ततः स्वगौत्परिभरष्टः क्षीणकमौ दिवदच्युतः सुवर्णमणिमुक्ताव्यो जायते तु महाकुरे षष्टितीर्थसहस्राणि षष्टितीथंशतानि मापे पासि गमिष्यन्ति गङ्गायमुनसंगमे गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्‌ प्रयागे माघमासे तु श्यं खातस्य तत्फलम्‌ गङ्गायमुनयोमध्ये प्ाभ्रि यस्तु साधयेत्‌ अहीनाङ्गो विरोगश् पञ्चन्दियसमन्वितः

9 (ट -९ ९१

यावन्ति रोमकूपाणि तस्य गात्रस्य देहिनः ताबदरषसहस्राणि स्वगंलोके महीयते १० ततः स्वगोत्परिधरष्टो जम्बूीपपतिभवेत्‌। थक्त्वा वरिपुलान्भोगांस्ततीर्थं भजते पुनः ११ जलयवेशं यः कुयौत्संगमे खोकविश्वते राहृग्रस्तो यथा सोमो विमुक्तः सवपातकैः ६२ सोमलोकमवाभोति सोमेन सह मोदते षष्टिवर्षसहस्राणि षष्टिवष॑शतानि १२ स्वगेलोकमवाभोति ऋषिगन्धवेसेवितः परिभ्रष्ठस्तु राजेन्दर समृद्धे जायते कुरे १४

अधःशिरास्तु यो ज्वालामरध्व॑पादः पिवेन्नरः शतं वर्षसहस्राणि स्वगेलोके महीयते १५ परिभ्रष्सतु राजेन्द्र॒ अग्निहोत्री भवेन्नरः भुक्त्वा तु विपुखान्भोगांस्तत्तीथं भजते नरः १६ यस्तु देहं विकर्तित्वा शकुनिभ्य; प्रयच्छति विहृगेरूपभुक्तस्य शृणु तस्यापि यत्फलम्‌ १७ शतं वष॑सहस्राणां सोमलोके महीयते ततः स्वगोत्परि्रष्टो राजा भवति धामिकः १८ गुणवानरूपसंपन्ना विद्रान्सुपियदेहवान्‌ भुक्त्वा तु विपुलान्भोगांस्तत्तीथं भजते पुनः १९ यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ऋणपमोचनं नाम तीर्थं तत्परमं स्मृतम्‌ २० एकरात्रोषितो भूत्वा ऋणेः सर्वेः परमुच्यते सूर्यलोकमवामोति अनृणी सदा भवेत्‌ २१ इति श्रीमहापुराणे पाश्च आदिखण्डे प्रयागमादात्म्ये चतुश्चत्वारिंश ऽध्यायः ४४ आदितः शोकानां समष्यङ्ाः-२३१६ अथ पञ्चचत्वारिंशोऽध्यायः

=-= ~

युधिष्ठिर उवाच- एतच्र्वा भयागस्य यत्या कीर्तनं कृतम्‌ विशुद्धमेतचुदयं प्रयागस्य तु कीतंनात्‌

अनाशकफलं त्रूहि भगवंस्तत्र कीटशम्‌ ^ माकंण्डेय उवाच--

सण राजन्मयागे तु अनाशकफलं विभो परामरोति पुरूषो पीमाश्भ्रदधानशच याद्शम्‌ _

1

-जनक-न््---=---- ~ ---->-- --~ ~ =.

१ख.भ. दः सततः 1 २ख.भ. तेतुयः।

४१ पञ्चचत्वरिंशोऽध्यायः ] पद्मपुराणम्‌ ८३

अहीनाङ्गो विरोगश्च पश्वेन्दियसमन्वितः अश्वमेधफलं तस्य गञ्छतस्तु षदे पदे

कुलानि तारयेद्राजन्द श्च पूर्वान्दशापरान्‌ युच्यते सवपापेभ्यो गच्छेत परमं पदम्‌ , युधिष्ठिर उवाच-

महाभागोऽसि धर्मह्न दानं वदसि मे प्रभो अल्पेनैव प्रदानेन बहुन्ध्मानवाश्चयात्‌

अश्वमेषस्तु बहुभिः सुकृतैः प्राप्यते इह एतं मे संशयं ब्रूहि परं कौतूहलं हि मे

मारकण्डेय उवाच-- शुणु राजन्महावीर यदुक्तं पश्मयोनिना ऋषीणां संनिधौ पूर्वं कथ्यमानं मया श्रुतम्‌

पशचयोजनविस्तीर्ण भरयागस्य तु मण्डलम्‌ संभविष्टस्य तद्धूमावश्वमेधः पदे षदे

व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुदश नरस्तारयते सबौन्यस्तु पाणान्परित्यजेत्‌

एवं नात्वा तु राजेन्द्र सदा श्रद्धापरो भवेत्‌ अश्रहधानाः पुरुषाः पापोपहतवेतसः

प्राप्नुवन्ति तत्स्थानं प्रयागं देवनिर्मितम्‌ १० युधिष्ठिर उवाच-

लेहादरा द्रन्यलोभाद्रा ये तु कामवशं गताः कथं तीथफलं तेषां कथं पुण्यमवाप्तुयुः॥ २१

विक्रयं सवैभाण्डानां कायाकायेमजानतः यागे का गतिस्तस्य एवं ब्रूहि महामुने १२ मार्कण्डेय उवाच-

शृणु राजन्महागृद्यं सवेषापपणाशनम्‌ मासं बसंस्तु राजेन्द्र प्रयागे नियतेन्द्रियः

मुच्यते स्ैपापेभ्यो यथाऽऽदिष्टं स्वयंभुवा १३

शुचिस्तु प्रयतो भ्रत्वाऽदिसकः श्रद्धयाऽन्वितः मुच्यते सवेपापेभ्यः गच्छेत्परमं पदम्‌ ॥१४ विश्रम्भधातकानां तु प्रयागे शृणु तत्फलम्‌ चिकालमेव सायीत आहारं भैक्ष्यमाचरेत्‌ १५ त्रिभिमोसैः प्रमुच्येत प्रयागाचु संशयः अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत्‌ २६

सपैकामसमृद्धस्तु स्वगेलोके महीयते स्थानं लभते नित्यं धनधान्यसमाकुलम्‌ १७

एवं ब्ञानेन संपणैः सदा भवति भोगवान्‌ तारिताः पितरस्तन नरकात्मपितामहाः १८

धमानुसारि तच्छज्ञ पृच्छतस्ते पुनः पुनः त्वत्मियार्थ समाख्यातं गृ्णमेतत्सनातनम्‌ १९ युधिष्ठिर उवाच-

अद्य मे सफलं जन्म अच मे सफलं कुलम्‌ भीतो ऽस्म्यनुश्दीतोऽस्मि शेनादेव तेऽग्र वै

त्वहशेनाततु धमत्मन्युक्तोऽदं स्भपातकैः २० माकेण्डेय उवाच-

दिश्या ते सफलं जन्म दिया ते तारितं कुलम्‌ कीतैनादरधते पुण्यं शरुतं पापप्रणाशनम्‌ २१ युधिष्टिर उवाच-- यमुनायां तु कि पुण्यं किं फलं तु महामुने एतन्मे सवेमाख्याहि यथां यथाश्रुतम्‌ २२

माकंण्डेय उवाच- तपनस्य सृता देवी लोकेषु विश्रुता समागता महाभागा यमुना यत्र निज्नगा >२रे येनेव निः खता गङ्खा तेनैव यमुनाऽऽगता योजनानां सहस्रेषु कीतेनात्पापनाशिनी २४

तत्र लात्वां पीत्वा यमुनायां युधिष्ठिर कीत॑ना्टभते पुण्यं दृष्ट्रा भद्राणि पश्यति २५ अवगाढा पीता पुनात्यासप्तमं कलम्‌ माणां स्तयजति यस्त्वत्र याति परमां गतिम्‌ २६

< महायुनिश्रीष्यासपनीतं-- [ भादिक्षपडेन

अभ्ितीयेमिति ख्यातं ययुनादक्षिणे तटे पश्चिमे धर्मराजस्य तीर्थं हरषरं स्थ्तप्‌

त्र खात्वा दिवं यान्ति ये पृतास्तेऽपुनर्भवाः २७ एवं तीथसषहस्राणि ययुनादक्षिणे तटे उत्तरेण प्रबशष्यामि आदित्यस्य महात्मनः २८ तीरं तु विरजं नाम यत्र देवाः सवासवाः उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर २९ देवाः सेवन्ति तत्तीर्थं ये चान्ये विदृषो (१) जनाः।भ्रद्धादानपरो भूत्वा कुर तीथांभिषेचनम्‌॥१० अन्ये षषवस्ती्थाः सर्वपापहराः शुभाः तेषु खात्वा दिवं यान्ति ये शृतास्तेऽपुनभंषाः ११ गङ्गा यथुना चेव उभे तुस्यफले स्मृते केवलं श्रेष्ठभावेन गङ्गा सवत्र पुज्यते ३२ एवं कुरुष्व कौन्तेय सवेतीथाभिषेचनम्‌ यावन्लीवङृतं पापं तत्स्षणदेव नश्यति १४ यस्त्विदं कल्य उत्थाय पठते शणोति बा मुच्यते स्वेपपिभ्यः स्वगेलोकं गच्छति १४

शति श्रीमहापुराणे पाद्म आदिखण्डे यमुलामाहात्म्ये पश्चचत्वारिरो ऽध्यायः ४५ आदितः शोकानां समश्यङ्ाः--२३५०

अथ षट्‌चत्वाररिशोऽप्यायः

युधिष्ठिर उवाच- धतं मे ब्रह्मणा भोक्तं पुराणं पुण्यसंमितम्‌ ताथानां तु. सहस्राणि शतानि नियुतानि

सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता पृथिव्यां नैमिषं पुण्यमन्तरिक्षे पुष्करम्‌ >

भ्यागमपि शोकानां कुरुपत्रं विशिष्यते सवौणि संपरित्यज्य कथमेकं प्ररौससि

अपरमाणमिदं पोक्तमभरद्धेयमनुत्तमम्‌ गति परमां दिव्यां भोगांश्चैव यथेप्सितान्‌

किमथेमल्पयोगेन बहुधर्मं परंससि एतं मे संशयं ब्रूषि यथादृष्टं यथाश्रुतम्‌ माकेण्डेय उवाच-

अश्रद्धेयं वक्तव्यं प्रयक्षमपि तद्धवेत्‌ नरस्य श्रद्धानस्य पापोपहतचेतसः

अश्र्धानो श्शुचिदैमतिस्त्यक्तमङ्लः | एते पातकिनः सर्वे तेनेदं भाषितं मया श्रुणु प्रयागमाहारम्यं यथाृषटे यथाश्रुतम्‌ प्रत्यक्षं परोक्षं यथाऽन्यत्संभविष्यति यथेवान्यन्मया दृष्टं पुरा राजन्यथाश्रुतम्‌ क्षास भमाणं कृत्वा तु पूज्यते योगमात्मनः छिश्यते चापरस्तत्र नैव योगमवाप्लुयात्‌

जन्मान्तरसदसेभ्यो योगो रुभ्येत मानवैः यथा युगसहस्रेण योगो रभ्येत मानवैः १० यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः परयच्छति तेन दानेन दत्तेन योगो छभ्येत मानवैः ११

भरयागे तु मृतस्येदं सर्वं भवति नान्यथा परधानहेतुं वक्ष्यामि श्रहधत्मसु भारत १२ यथा सर्वेषु शतेषु सवेत्रैव तु दृश्यते ब्रह्म नैवास्ति वै किंचिददकं त्विदगुच्यते १२ यथा सर्वेषु भरतेषु ब्रह्म सवत्र पूज्यते एवं सर्वेषु छोकेषु प्रयागः पूज्यते बुधैः १४

ज्यते तीर्यराजश्च सदयमेतथुधिष्ठिर ब्रह्माऽपि स्मरते निलयं यागं तीयमुकलमम्‌ १५ तीर्थराजमनुमाप्य नवान्यत्किविदिच्छति को हि देवत्वमासाध मानुषत्वं चिकीषति १६ अनेनैवानुमानेन त्वं हास्यसि युधिष्ठिर यथा पण्यमपुण्यं बा तथैव कथितं भया १७

क, एवं

४७ प्॒षचत्वारिशीऽध्यायः ] क्युराणब्‌ ८५

, युधिष्ठिर उवाच-- शरुतं तथत्वया भोक्त विस्मितोऽहं पुनः पुनः कथं योगेन तत्यापिः स्वगेखोकस्तु कर्मणा ॥१८ तदा रभते भोगानां तत्कर्मणां फलम्‌ तानि कर्माणि पृच्छामि पुनः भाष्यते मही १९

भारकष्डेय उवाव- ्ुणु राजन्महाबाहो यथोक्तकमेणा मही गाम ब्राह्मणं ५०.४७ शास्रं काचन सिं क्ियः २० भातरं पितरं चैव यो निन्दति नराधिप नेतेषामूध्वगमनमेवमाह परजापतिः २१

एषं योगस्य समापनः स्थानं परमदुरुमम्‌ गच्छन्ति नरकं धोरं ये नराः पापकारिणः २२ हस्त्यश्वं गामनदवाहं मणिमुक्तादि काचनम्‌ परोक्षं हरते यस्तु पश्चाहानं परयच्छति २३ ते गच्छन्ति वै स्वर्ग दातारो यत्र भोगिनः अनेन कर्मणा युक्ताः पच्यन्ते नरकेऽथमाः २४ एवं योगं धर्म दातारं युपिष्ठिर यथा सत्यमसत्यं बा अस्ति नास्तीति यत्फलम्‌ निरुक्तं तु पवश्ष्यामि यथाऽयं स्वयमागरुयात्‌ २५ इति श्रीमहापुराणे पाद्म आदिखण्डे प्रयागमाहात्म्ये षट्चत्यारिंदो ऽध्यायः ४६ आदितः शकानां समष्यङ्ाः--२३७५

अथ सप्तचत्वारिंशो ऽध्यायः

पार्ण्डेय उवाच- णु राजन्पयागस्य माहात्म्यं पुनरेव तु नेमिषं पुष्करं चेव गोतीर्थं सिन्धुसागरम्‌ कुरुभेत्रं गया चैव गङ्गासागरमेव एते चान्ये बहवो ये पुण्याः शिलोक्चयाः > दश्च तीर्थसहस्राणि भिरत्कोय्यस्तथा परे भयागे संस्थिता नित्यमेवमाहमैनीषिणः ग्रीणि बाऽप्यभिकुण्डानि येषां मध्ये तु जाह्नवी परयागादभिनिष्करान्ता स्वैतीथपुरस्कृता तपनस्य सता देवी निषु खोकेषु विश्रुता गङ्गा यमुनया साधं संस्थिता रोकभाविनी गङ्गायमुनयोमेध्ये पृथिव्या जघनं स्पृतम्‌ परयागं राजशावल कलां नार्हन्ति षोडशीम्‌ तिसः कोय्योऽधकोटी तीथौनां वायुरबरवीत्‌। दिवि भुव्यन्तरिक्षे तत्सर्गं जाहवी स्मृता

प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ भोगवत्यथ या चैव वेदिरेषा परजापतेः तत्र देवाश्च यद्वाश्च मूतिमन्तो युधिष्ठिर पूजयन्ति प्रयागं ते ऋषयश्च तपोधनाः

यजन्ते ऋतुभिर्देवां स्तथा बहुधना उषाः ततः पुण्यतमो नास्ति तरिषु खोकेषु भारत १० परभावात्सवेतीर्थेभ्यः प्रभवत्याधिकं विभो दश तीथसहस्राणि तिस्रः कोव्यस्तथा पराः ११ यत्र गङ्गा महाभागा देशस्तत्तपोवनम्‌ सिद्धकषत्रं तु तञ्जेयं गङ्गातीरसमाधितम्‌ १२ इति सलं द्विजातीनां साधूनामात्मजस्य वा सुहृदां जपात्कर्णे दिष्यस्यानुगतस्य बा १३ इदं धन्यमिदं स्वर्ग्यमिदं सेव्यमिदं सुखम्‌ इदं पुण्यमिदं रम्यं पावनं धम्यमुत्तमम्‌॥ १५ महषीणामिदं शुचं सर्वपापप्रणाशनम्‌ अधीत्य द्विजोऽध्ययनं निम्येखत्वमवाश्यात्‌ १५ यशदं शणुयाभित्यं तीं पुण्यं सदा शिः जातिस्मरत्वं लभते नाकपृष्ठे मोदते १६ प्राप्यन्ते तानि तीर्थानि सद्धिः शिष्टाथदशिभिः। साहि तीर्थेषु कोरव्य वक्रमतिर्भव १७ त्वया तु सम्यक्पृष्ठेन ०८५५ मया विभो पितरस्तारिताः सवे तारिताश्र पितामहाः १८ प्रयागस्य तु स्मे ते कणां षोडशीम्‌ एवं जञानं योगं तीर्थं चैव युषिष्ठिर ।॥१९

८६ पहापुनिश्रीव्यासप्रणीत- [ आदिखण्डे- बहृष्ेदोन युस्यन्ते ततो यान्ति परां गतिम्‌ भयागस्मरणाछ्लोकः स्वगंखोकं गच्छति २०

इति श्रीमहापुराणे पाश्र भआदिखण्डे प्रयागमाहात्म्ये सप्तचत्वारशो ऽध्यायः ४७ आदितः शोकानां समष्यङ्ाः--२३९५

-~-- -- ----~-~ --------- - ~~ ~~

अथाष्टाचत्वाररिंशोऽध्यायः युधिष्ठिर उवाच- कथा सवी सयं प्रोक्ता परयागस्य महायुने एवं मे स्वैमाख्याहि यथा हि मम तारयेत्‌ माकेण्डेय उवाच--

शृणु राजन्पवक्ष्यामि थोक्तं सवंमिदं जगत्‌ ब्रह्मा विष्णुस्तथेश्ञानो देवता प्रभुरव्ययः ब्रह्मा जति भूतानि स्थावरं जङ्गमं यत्‌। तान्येतानि परो खोके विष्णः पालयति प्रजाः कटपान्ते तत्समग्रं हि श्रः संहरते जगत्‌ ददाति नाऽऽदत्ते कदाचिद्विनश्यति

इश्वरः स्वेभरतानां यः परयति परयति उत्तरेण प्रतिष्ठान दिदानीं ब्रह्म तिष्ठति

पहश्वरो वटे भत्वा तिष्ठते परमेश्वरः ततो देवाः सगन्धः सिद्धाश्च परमष॑यः &

रक्षन्ति परमं निदं पापकरमपरायणान्‌ ये तु चान्ये तिष्टन्ति ते यान्ति परमां गतिम्‌ युधिष्ठिर उवाच-

अप्याह मे यथात यथैषां तिष्टत श्रुतम्‌ केन बा कारणेनैव तिष्टन्ति लोकसंमताः माकंण्डेय उवाच-

भ्रयागे निवसन्त्येते ब्रह्मविष्णुपहेश्वराः कारणं तु प्रवक्ष्यामि शुणु त्चं युधिष्ठिर

पञ्चयोजनविस्ती्णं भयागस्य तु मण्डलम्‌ तिष्ठन्ति रक्षणाथांय पापकम॑निवारणाः १०

तस्मिस्तु स्वल्पकं पापं नरके पातयिष्यति एवं ब्रह्मा विष्णुश्च प्रयागे पहेश्वरः ११

सप्त दीपाः समुद्राश्च पवेताश्च महीतङे भियमाणाश्च तिष्ठन्ति यावदा भूतसंपुवम्‌ १२

ये चान्ये बहवः सर्वे तिष्ठन्ति युधिष्ठिर पृथिवीस्यानमारमभ्य निर्मितं दैवतैखिभिः।॥ १३ भरजापतेरिदं कषत्रं प्रयागमिति विश्वुतम्‌ एतत्पुण्यं पवित्रं प्रयागं तु युधिष्टिर खराज्यं कुरु राजेन्दर आ्रावृभिः सहितो भव १९ इति श्रीमहापुराणे पाद्म भादिखण्डे प्रयागमादात्म्येऽष्टाचत्वारिंशेऽध्यायः ४८ आदितः शोकानां समश्यङ्ाः-२४५०९

अथेकोनपश्चाशचलमो ऽध्यायः

सूत उवाच- आरातृभिः सहिताः सर्वे पाण्डवा धमीनिश्चयाः ब्राह्मणेभ्यो नमस्कृत्वा गुरदेवांस्त्वतपंयन्‌ ! वायुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा पाण्डवैः सहितैः सर्द; पूज्यमानः माधवः > छृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः अभिषिक्तः सखराज्ये तु धमपुत्रो युधिष्ठिरः रे एतस्मिन्नन्तरे चैव मारकण्डेयो पहात्मवान्‌ ततः स्वस्तीति चोक्त्वा वै क्षणादाश्रममागतः युधिष्ठिरोऽपि धमात्मा भ्रातृभिः सहितस्तु सः महादानं ददौ चाथ धर्मपुत्रो युधिष्ठिरः ^

१, म. कदाचिच वर्धत न। ट. 'नादेवानां ब्र

९? पश्चाशत्तमोऽध्यायः पद्मपुराणम्‌ ८७

यरित्वदं कल्यमुत्थाय पठते वा शृणोति घा युच्यते सवैषापेभ्यो विष्णुखोकं गच्छति वासुदेव उवाच--

मम वाक्यं तु कतेव्यं तव सेहाहवीम्यहम्‌ नित्यं सस्मर त्वं राजन्धयागं विगतज्वरः

प्रयागं संस्मरनित्यं सहास्माभियुधिष्निर स्वयं भाष्स्यासि राजेन्द्र स्वगेलोकं तु शाश्वतम्‌

प्रयागमनुगच्छेद्रा वसते वाऽपि यो नरः स्वैपापविशरुद्धात्मा स्वगेखोकं गच्छति परतिग्रहाशुषाहत्तः संतुष्टो नियतः शुचिः अहैकारनिटत्तश्च तीथंफलमश्चते १० अकोपनश्च राजेन्द्र सत्यवादी व्रतः आत्मोपमश्च भूतेषु तीथंफलमश्चते ११

ऋषिभिः क्रतवः भोक्ता देवैथापि यथाकमम्‌। हि शक्या ददद्रिण यज्ञाः भाषँ महीपते ।॥ १२

बहूपकरणो यज्गो नानासंभारविभ्रमः पराप्यते विविधैरथैः समृद्धेवा नरैः कचित्‌ १३

यो दरदरिरपि उुधेः शक्यः परापरं नरेश्वर ततो यज्ञः फठैः पुण्यैस्तं निबोध जनेश्वर १४

ऋषीणां परमं गुह्यमिदं भरतसत्तम तीथांभिगमनं पुण्यं यतैरपि विशिष्यते १५

दश्च कोटिसहस्राणि त्रिरशत्कोय्यस्तथा परे माघमासे तु गङ्गायां गमिष्यन्ति नरषभ १६

स्वस्थो भव महाराज भुदक्ष्व राज्यमकण्टकम्‌ पुनद्रेक्ष्यसि राजेन्द्र यजमानो विशेषतः १७ शति श्रीमहापुराणे पाश्म आदिखण्डे प्रयागमाहात्म्यकथनं नामोनपच्वारात्तमोऽध्यायः ४९

आदितः शोकानां समष्यङाः-२४२द

अथ पञ्चाकशत्तमो ऽध्यायः

ऋषय उचुः- भवता कथितं सर्व यत्किचित्पृष्ठमेव इदानीमपि पृच्छाम एकं वद महामते एतेषां खट तीर्थानां सेवनाध्त्फलं भवेत्‌ सर्वेषां किट कृत्वैकं कमे केन रम्यते एतज श्रि सर्वज्ञ कर्मेवं यदि वतेते सूत उवाच-

कर्मयोगः किल प्रोक्तो वणीनां द्विजपूरवशः नानाविधो म्टाभागास्तज् चैकं विरिष्यते हरिभक्तिः कृता येन मनसा वचसा गिरा जितं तेन जितं तेन जितमेव संशयः हरिरेव समाराध्यः सवेदेवेहवरेहवरः हरिनाममहामत्रैनैदयेत्पापापिशाचकम्‌

हरेः प्रदक्षिणां हृत्वा सङृदप्यमखाश्चयाः सवेतीथंसमागाह्यं भन्ते यन्न संशयः प्रतिमां हषा स्वैतीथंफलं लभेत्‌ विष्णुनाम परं जप्तवा सवेमच्रफलं लभेत्‌ विष्णुप्रसादतुरसीमाघ्राय द्विजसत्तमाः प्रचण्डं विकरालं तव्रमस्याऽऽस्यं परयति सङृत्पणामी ष्णस्य मातुः स्तन्यं पिबेन्न हि हरिषादे मनो येषां तेभ्यो नित्यं नमो नमः।॥९ पुल्कसः श्वपचो वाऽपि ये चान्ये म्लेच्छजातयः तेऽपि बन्दा महाभागा हरिपादौकसेवकाः १० गि पुनव्राह्मणाः पुण्या भक्ता राजर्षयस्तथा हरौ भक्ति विधायैव गभेवासं प्यति ११ हरेरग्रे स्वनेरुैगतयंस्तभामद़सरः पुनाति भुवनं विभा गङ्गादिसलिखं यथा १२ दशेनात्स्पश्ना्तस्य आलापादपि भक्तितः ब्रह्महत्यादिभिः पापच्यते नात्र संशयः `१३ हरः दक्षिणं कुवभुदैस्तम्मामदमरः करतालादि संधानं सुस्वरं करशब्दितम्‌ अह्हत्यादिकं पापं तेनैष करतारितम्‌ १४

® @ # .6* (८ «५

पहापुनिश्रीम्यस्तपणीतं-- ` [ {† आदिखण्डेः

हरिभक्तिकथायुक्ताख्यायिकां शृणुया यः तस्य संदरीनादेव पूतो भवति मानवः १५ किं पुनस्तस्य पापानामादाड़ा मुनिपुङ्गवाः तीथोनां परं तीयं कृष्णनाम महषयः १६ तीं कुमेन्ति जगतीं शहीतं कृष्णनाम यैः तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः १७ बिष्णाप्रसादनिमौरयं मक्त्वा धृत्वा मस्तके विष्णरेव भवेन्मम यमशोकविनाशनः

अचनीयो नमस्कार्यो हरिरेव संशयः १८ ये हीमं विष्णामव्यक्तं देवं वाऽपि परहेश्वरम्‌ एकीभावेन परयन्ति तेषां पुनरुद्धवः ।॥ १९ तस्मादनादिनिधनं विष्णुमात्मानमग्ययम्‌ हरिं चेकं भपर्यध्वं पूजयध्वं तथेव हि॥ २०

येऽसमानं भपद्यन्ति हरिं षै देवतान्तरम्‌ ते यान्ति नरकान्ोरान्न तांस्तु गणयेद्धरिः २१ शख वा पण्डितं वाऽपि ब्राह्मणं केशवभियम्‌ पाकं वा मोचयति नारायणः स्वर्यपभुः २२ नारायणात्परो नास्ति पापराशिदवानछः कृत्वाऽपि पातकं घोरं कृष्णनाज्ना विमुच्यते २.१ स्वयं नारायणो देवः स्वनान्नि जगतां गुरुः आत्मनो ऽभ्यधिकां शक्ति स्थापयामास सुव्रता१२४ अत्र ये विवदन्ते वा आयास्घुद्नात्‌ फलानां गौरवाश्चापि ते यान्ति नरकं बहु ।॥ २५ तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः परजकं पृष्ठतो रकष्नामिनं वक्षसि परभुः २३ हरिनाममहावजं पापपवैतदारणमरं तस्य पादौ तु सफरौ तदथेगतिशारिनो २७ तायेव धन्यावाख्यातौ यौ तु पूजाकरौ करौ उत्तमाङ्गयुत्तमाङ्ग तद्धरौ नम्रमेव यत्‌ २८ सा जिह्वा या हरिं स्तीति तन्मनस्तत्पदानुगम्‌। तानि लोमानि चोच्यन्ते यानि तम्ना्नि चोत्थितम्‌२९ कुवन्ति तच नेत्राम्बु यदच्युतपसङ्गतः अहो लोका अतितरां देवद षेण वधिताः ३० नामोारणमात्रेण पुक्तिदं मजन्ति वै वश्ितास्ते कटुषाः सीणां सङ्गपसङ्गतः।॥ २१ भतिष्न्ति रोमानि येषां नो कृष्णशब्दने भूखा हयकृतात्मानः पृत्रशोकादि विली; | ३२ रुदन्ति बहुलारापेन छृष्णाक्षरकीतेने निहां रग्ध्वाऽपि लोकेऽस्मिन्ृष्णनाम जपेन्न हि ३१ छन्ध्वाऽपि पुक्तिसोपानं हेरयेव च्यवन्ति ते तस्माद्यत्नेन वै विष्णुं कमेयोगेन(ण) मानवः॥ १४ कमेयोगाधितो विष्णुः परसीदत्येव नान्यथा तीथौदप्यधिकं तीर्यं विष्णो्भेजनयुच्यते ३५ सर्वेषां खलु तीथांनां खानपानावगाहनैः यत्फलं लभते मलयंस्तत्फरं ष्णसेवनात्‌ २६ यजन्ते कमयोगेन(ण) धन्या एव नरा हरिम्‌ तस्माद्यजध्वं मुनयः कर्णं परममङ्गलम्‌ ३७ इति श्रीमहापुराणे पाद्म आदिदण्डे कर्मयोगप्ररंसनं नाम पञ्चराततमो ऽध्यायः ५० आदितः शोकानां समष्यङ्ाः->४६१

भोका अधैकपन्नारत्तमो ऽध्यायः,

ऋषय उचुः- फमेयोगः कथं सत येन चाऽऽराधितो हरिः प्रसीदति महाभाग वद नो वदतां वर येनासौ भगवानीशः समाराध्यो पुम्भिः तद्रदासिललोकानां रक्षणं धर्संगरह्म्‌ तं कंमेयोगं बद नः सूत मूतिमयस्तु यः इति धुश्रूषवो विपरा भवदग्रे व्यवस्थिताः > क. येऽन्यया संप्रपद्यन्ति हरं वै २ख.भ. म्‌ तौचपाः)देख.भ, ली यौ तीथे" ख. भ. मत्या

ख. म. "छाः कृवेन्ति बहुलायासं कृष्णाक्षरकीतेनम्‌ जि° ह. अन्म ख, भ, नं हितीषैतस्यव"

एकपद्चाशत्तमोऽध्यायः ] प्चपुराणम्‌ ८९

सूत उवाच-- एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ऋषिभिरमिसंकारैव्यासस्तानाह यच्छृणु

व्यास उवाच- शृणुध्वमृषयः सर्वे वक्ष्यमाण सनातनम्‌ कमेयोगं ब्राह्मणानामात्यन्तिकफलमदम्‌ आश्नायसिद्धमखिलं ब्राह्मणां पदशितम्‌ ऋषीणां शृण्वतां पूर्वं मनुराह परजापतिः सवेपापहरं पुण्यम़ृषिसंधेनिषेवितम्‌ समाहितधियो युयं श्रणुध्वं गदतो मम कृतोपनयनो वेदानधी यीत द्विजोत्तमः गभौष्टमेऽष्टमे वाऽब्द स्वसूत्रोक्त विधानतः दण्डी मेखटी सूत्री कृष्णाजिनधरो मुनिः भिक्षाहारो गुरुहितो वीक्षमाणो गुरोगृखम्‌ कापौसमुपवीतार्थं निमितं ब्रह्मणा पुरा ब्राह्मणानां नित्सूत्रं कौ षेयवस्रमेव वा १० सदोपवीती चैव स्यात्सदा बद्धशिखो द्विजः अन्यथा यत्कृतं कमै तद्धवत्ययथाङ़ृतम्‌ ११ वसेदविकृतं वासः कापोसं वा कषायकम्‌ तदेव परिधानीयं शरुहृपतीवमुत्तमम्‌ १२ उत्तरं तु समाश्नातं बासः इृष्णाजिनं शुभम्‌ तदभावे गवयजं रौरवं वा विधीयते १३ उखत्य दक्षिणं बाहं सव्यबाहौ समधितम्‌ उपवीतं भवेन्नित्यं निवीतं कण्ठसन्नने २१४

सन्यबाहं समु्तय दक्षिणे तृदुतं दविजाः पराचीनादीतमित्युक्तं पित्ये कमणि योजयेत्‌ १५ अग्न्यागारे गवां गोष्ठे होमे तैप्ये तथेव स्वाध्याये भोजने निय ब्राह्मणानां संनिधो १६ उपासने गुरूणां संध्ययोः साधुसंगमे उपवीती भवेन्नित्यं विधिरेष सनातनः १७ मौज्ञी त्रिवृत्समाश्चिष्टं कुादिमस्य मेखलाम्‌ यृञ्ञाभावे कुशेनाऽऽदुग्रन्थिनेकेन वा निभिः १८ धारयेदरेण(धार्यो वेणव)पाला्ौ दण्डी केशान्तिकौ द्विनः। यह्गीयवृक्षनं बाऽथ सोम्यमवणमेव १९ सायं भरातद्विनः संध्यायुपासीत समाहितः। कामाह्ोभाद्धयन्मोहाच्यक्त्वेनां पतितो भवेत्‌ ॥२० अभ्निकारयं ततः कुयौत्सायं पातः परसन्नधीः सरात्वा स॑तपेयेदेवानृषीन्पिवृगणांस्तथा २१ देवताभ्यचैनं कुयोतपुष्येः पत्रेयैवाम्बुभिः अभिवादनशीलः स्यानिलय वृद्धेषु धर्मतः २२ असावहं भो नामेति सम्यक्मणतिपूर्वकम्‌ आयुरारोग्यसिच्छथं तन्द्रादिपरिवभितः २३ आयुष्मान्भव सौम्येति वाच्यो विभोऽभिषादने आकारशरास्य ना्नोऽन्ते वाच्यः पुव क्षरश्तः॥ यो वेर्यभिवादस्य विप्रः प्रत्यभिवादनम्‌। नाभिवाद्यः विदुषो यथा शद्रस्तथैव सः २५ व्यत्यस्तपाणिना काय॑प्रुपसंग्रहणं गुरोः सव्येन सव्यः स्पष्टव्यो दक्षिणेन तु दक्षिणः २६ लोकिकं वेदिकं वाऽपि तथाऽऽध्यास्मिकमेव वा। आददात्‌(च)यतो जञानं तं पू्ममभिवदयेत्‌॥२७ नोदकं धारयेद्धे््यं पुष्पाणि समिधस्तथा एवंविधानि चान्यानि देतरार्येषु कममसु २८ ब्ाह्मणान्कुशलं पृच्छेत्सत्रवन्धुमनामयम्‌ वैश्यं सेमं समागम्य शूद्रमारोग्यमेव २९ उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः मातुरः श्वशुरथैव मातामहपितामहौ ३० वणेभ्रष्ठः पिदृव्यश्च पुसोऽत्र गुरवः स्मृताः माता मातामही गुरव! पितुमातुश्च सोदरा ३१

श्वभ्र; पितामही ज्येष्ठा धाञ्री गुरवः शियः ब्ेयस्तु गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ३२

अनुवतंनमेतेषां मनोवाकायकर्मभिः गुरुन्दष्ट्ा सपृत्तिष्ेदभिवा् कृताञ्जटिः ३३

नेतेरपधिरेर्सार्धं बिवदेभ्नाऽऽत्मकारणात्‌ जीवितायमपि दरेषाहुरुभिनेव भाषणम्‌ उद्रिक्तोऽपि गुणेरन्येगुरुदरेषी पतत्यधः | हे४

१य. "मन्तवः ।२ट. जप्ये। ३८२. “थं त्रपादि"। मद्‌

पहामुनिभ्रीव्याक्प्रणीतं-- [ जआदिखष्डे-

॥& सर्वेषां पञ्च पू्या विरोषतः तेषामायास्जयः भष्ठास्तेषां माता सुपूजिता १३५ भु नच विधोपदिश्यते येष्ठो भ्राता भर्ता पञैते गुरवः स्यृताः॥ १६

धो भाषयति या सूते येन विद्रोपदिष््य भस्मनः स्यत्नेन प्राणत्यागेन था पुनः पूजनीया विकेषेण पञैते भ्रतिमिच्छता ३७

पाविता माता द्वावेतौ निधिकारिणौ तावत्सर्वं परित्यञ्य पुत्रः स्यात्तत्परायणः॥१८ पिता माता सुप्रीतौ स्यातां पुत्रगुणैयदि पुत्रः सकलं धर्म भापुयात्तेन कमणा १९ नास्ति मातसमं दैवं नास्ति पितृसमो गुरुः तयोः प्रतयुपकारोऽपि क्थचन विद्यते ४० योरभित्यं भियं कु्यातकर्मणा मनसा गिरा ताभ्यामननुङ्खातो धममन्यं समाचरेत्‌ ४१ षर्जधिरवा युक्तिफलं नियं नैमित्तिकं तथा ध्ेसारः समुदिष्टः मेत्यानन्तफर्मदः ५४२ सम्यगाराध्य वक्तारं विरखष्टस्तदनुञ्चया रिष्यो विद्याफलं भुङ्के परेत्य चाऽऽपद्यते दिवि 9१ धो भ्रातरं पितृसमं स्ये मूढोऽवमन्यते तेन दोषेण संमेत्य निरयं घोरणृच्छति ` ४४ धसां वर्त्मनि धैषटेन पूञ्यो भता तु सवदा अपि मातरि खोकेऽस्मि्चपकाराद्धि गौरवम्‌ ४५ मातुरश्च पितृव्यांश्च ्वशुरानृत्विनो गुरूनं। असावहमिति बरुयासमत्युत्थाय यवीयसः ४६ अवार्यो दीक्षितो नाज्ना यवीयानपि यो भवेत्‌ भो भवतपूर्वकं त्वेनमभिमाषेत धर्ेषित्‌॥ ४७ अभिवाद्यश्च पुंञ्यश्च रिरसा नम्य एव ब्राह्मण्षन्नेयाधेश श्रीकामेः सादरं सदा ४८ नाभिवाद्याव विमरेण कषत्रियाश्ाः कथंचन ब्ञानकमंगुणोपेता यद्यप्येते बहुश्रुताः ४९ बराह्मणः सर्मवणगनां स्वस्ति कुयीदिति श्रुतिः सवर्णेन सवणौनां कायमेवाभिवादनम्‌ ५० गुरुरमिद्िन तीनां वणानां ब्राह्यणो गुरुः पतिरेको शठः स्रीणां स््राभ्यागतो गुरुः ५१ विद्या कयै वयो बैन्धुवित्तं भवति. पञ्चमम्‌। मान्यस्थानानि पञश्चाऽऽहुः पूर्व पूरं गुरुत्तरात्‌ ॥५२ पञ्चानां तरिषु वर्णेषु भूयांसि बलवन्ति यत्र स्युः सोऽत मानाः शूद्रोऽपि दशमीं गतः ५१ पन्था देयो ब्राह्मणाय च्चिये राङ्ञे विचुषे द्धाय भारभप्राय रोगिणे वुवेखाय ५४ भिक्षामाहृत्य दिष्टानां गृहेभ्यः प्रयतोऽन्वहम्‌ निषद्य गुरबेऽश्नीयाद्राग्यतस्तदनुञ्चया ५५ भवपूर्व चरेद्ै्ष्ययुपनीतो द्विजोत्तमः भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्‌ ५६ मातरं वा स्वसारं गा मातुवा भगिनीं भिजाम्‌ भिसेत भिक्षां पथ्यं या चनं विमानयेव्‌ ५७ सजातीयगृैषवेवे सावेवणिकमेव भकष्यस्याऽऽचरणं पोक्तं पतितादिविवभितम्‌ ९८ बेदयद्ैरहीनानां प्रशस्तानां स्वैकर्मसु ब्रह्मचार्य गृहेभ्यः भयतोऽन्वहम्‌ ५९ गुरोः कुरे भिेत ज्ञातिकखवन्धुषु अलाभे त्वन्यगेहानां पूरव पूरं बिष्नयेत्‌ ६० सर्व वा विचरेद्धामं पएर्वोक्तानामसंमरे नियम्य भयतो वाच॑ दिङस्त्वनवलोकयन्‌ ६१ समाहृत तु भेयं तद्रावदथममायया भुञ्ीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ६२ भेण वर्तयेभित्यं नेकामादो भवेदूत्रती भक्षण व्रतिनो हत्तिरुपवाससमा स्ता पूजयेदशनं नित्यं मदाचेतदकृत्सयन्‌ दृटा हष्येत्मसीदेच भरतिनन्देच सर्वेशः ६४ अनारोग्यमनायुष्यमस्वग्यं चातिभोजनम्‌ अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत्‌ ६५ प्ादृयुखोऽनज्नानि भुञ्जीत सू्याभिमुखमेव वा नाच्यादुदश्खो -नित्यं षिधिरेष सनातनः ६६

| म. सुन ट, 'न्‌। आगच्छध्वमि"। बन्धुः कुलं भ" ट. “व पूवर्गेभ्य एव क. सुकमसु अ. भक्ष्येण

९१ ्विारा्तमोऽध्यायः 1 पद्मपुराणम्‌ ९१ भरास्य पाणिपादौ भुञ्ञानोऽद्धिरुपस्पृशेद्‌। शुद्धदेशे समासीनो भक्त्वा द्विर्पसपृशेत्‌ ६७

इति श्रीमहापुराणे पार आदिखण्डे कमेयोगकयनं नमिकपच्वाश्तमोऽध्यायः ५१ आदितः शोकानां समष्यहाः--२५३०

अथ द्विपन्रादाल्षमो ऽध्यायः |

व्यास उवाच- 2 ओष्ठावर्दास्स्पष्ठा भक्त्वा पीत्वा सुप्त्वा खात्वा रथ्यावसपंणे। ओष्ठावलेहास्सपृषटा वा वासोऽपि परिधायच रेतोमूत्रपूरीषाणामुत्सगऽनुक्तभाषणे ्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा र्‌

वत्वरं वा इमशानं वा समाक्रम्य द्विजोत्तमः संध्ययोरुभयोस्तद्रदाचन्तोऽप्याचमेत्पुनः चण्डालम्लेष्छसंभाषे ब्ीशदरोच्छिषटभाषणे उच्छिष्टं परुषं दृष्टा भोज्यं चापि तथाविधम्‌ आचामेदश्वपाते बा लोहितस्य तथैव भोजने संध्ययोः स्नात्वा पीत्वा मूत्रप्रीषयोः आगतो वाऽऽचमेत्सृष्त्वा सङृत्सङृदथान्यतः अपिगवामथाऽऽखम्भे स्पृष्टा भरयतमेव वा & ह्लीणामथाऽऽत्मसंस्पर्च नीलीं वा परिधाय उपरपृशेजलटं वा(?) वणं वा भूमिमेव वा ॥७ केशानां चाऽऽत्मनः स्पर्शे बाससः स्वलितस्य अनुष्णाभिरफेनाभिरषरादिश्च धर्मतः शौचेप्सुः सबैदाऽऽचामेदासीनः प्रागुद स्युखः। शिरः मरावृत्य कण्ठं वा युक्तकेलाशेखोऽपि वा अकृत्वा पादयोः कौ चमागतो शुचिभेवेत्‌। सोपानस्थो जरस्थो वा नोष्णीषी चाऽऽचमेद्बुधः॥ १० चैव वष्णुधाराभिनं तिष्ठश्चदुतोदकेः नेकहस्तापितजरैविना सूत्रेण वा पनः ११ पादुकासनस्थो वा बहिजोनुरथापि वा जल्पन्न हसन्परक्षन्शयानस्तल्प एव १९ पवीक्षिताभिः फेनायेरूपेताभिरथापि वा श्रद्राश्ञचिकरोन्मुक्तेनं क्षाराभिस्तथैव १३ चेवाङ्करिभिः शब्दं थकु्यामान्पमानसः वर्णरसदष्टाभिन चैव पदरोदकैः १४ पाणिक्ुभिताभिवो बदहिःस्कन्थ एव वा। हृद्वाभिः पूयते विपः कण्ठवाभिः क्षन्ञेयः श्रुचिः॥ १५ रिताभिस्तथा वेश्यः श्रीश्री स्प॑तोऽन्ततः अङ्कुषमूखान्तरतो रेखायां ब्राह्ममुच्यते १६ भन्तराङुष्ठदेशिन्योः पितृणां तीययुच्यते कनिष्ठामूरतः पशास्पाजापत्यं प्रचक्षते १७ शङ्गस्यग्रं स्मृतं देब तदेवाऽऽ्ष पकीतितम्‌ गरे वा दैवमार्ष स्यादामरेयं मध्यतः स्मृतम्‌ १८ देव सौमिकं तीरथमेतज््ात्वा गुद्यति ब्राहमेणेव तु तीर्थेन द्विजो निलगप्पृशेत्‌ १९ 'मयेदराऽथ देवेन पिव्येण वै द्विजाः तिः पभराभ्नीयादपः पूर्व ब्राह्मेण पयतस्ततः २०

सृज्याङ्खषठमूलेन युखं बे समुपस्पृशेत्‌ अङ्कष्ठानामिकाभ्यां तु स्पृशेेनरयं ततः २९१ नेनयङ्ष्ठयोगेन स्पृ्ेमासापुदद्रयम्‌ कनिषठाङ्कष्टयोगेन श्रवणे समुपस्पृदोत्‌ २९ सामय योगेन हृदयं तु तरेन वा स्पृशत वै रिरस्तद्दङ्क्नांसकद्रयम्‌

नः पाभ्रीयाद्यदम्स्तु प्रीतास्तेनास्य देवताः ब्रह्मा विष्णमेरेशश्च भवन्तीत्यनुश्श्चुम २४

गा यमुना चेव भीयते परिमाजेनात्‌ संस्पृष्टो खो चनयोः प्येते शशिभास्करौ २५

सत्यदसौ प्रेते स्पृरेञनासापुटद्रयम्‌ कर्णयोः स्पृष्योस्तदरतपीयेते चानिलानलौ २६

स्पृ हदये चास्य भ्ीयन्ते सवेदेवताः परषसंस्पशनादेकः भीतः परुषो भवेत्‌ ॥__ ,२७ ख. भ. णे शवानं विलोक्य सयवा क॒ 'रकेदाभिरदृष्टानिव भ. सौचं मागतो भ. "त्‌ होन

९२. महायुनिश्रीव्यासप्रणीतं -- [ आदिखण्डे-

नोच्छिष्टं कर्षते वक्ते विघरुषोऽङ्ग लगन्ति याः दन्तवदन्तलपरेषु जिह्ास्येऽशुचिभषेत्‌ २.८ स्पृशन्ति बिन्दवः पादौ आचामयतः परान्‌ भूमिपांशुसमा ह्वेया तैरस्पृ्यता भवेत्‌॥२९ मधुपाके सोमे ताम्बूरस्य भक्षणे फलगले चेधुदण्डे दोषं पराह वे मनुः ३० प्रचरथाननपानेषु द्रव्यहस्तो भवेन्नरः भमो निक्षिप्य तद्रव्यमाचम्याभ्युक्षये्तु तत्‌॥ ३१ तेजसं बै समादाय यदुच्छिष्टो भवेद्धिजः भूमो निक्षिप्य तद्रव्यमाचम्याभ्युक्षये्ु तत्‌ ३२ यद्यदरव्यं समादाय भवेदुच्छेषणान्वितः अनिधायैव तद्रव्यं भ्रमो त्वशचितामियात्‌ ३३ वश्लादिषु विकल्पः स्यात्तत्संस्पृदयाऽऽचमेदि अरण्ये तु व्रजन्रा्ौ चोरव्याघ्राकुले पथि ३४ कृत्वा पत्र पुरीषं वा द्रव्यहस्तो दुष्यति निधाय दक्षिणे कर्णे ब्रह्मसूत्रपृदङ्मुखः ३५ अहि कुयोच्छङृन्ूतरं रात्रौ चेदभिणामुखः अन्तथीय महीं काप्नैः पतररछोष्तृणेन वा ३६ प्रात्य शिरः कुया प्वणमूत्रस्य विसर्जनम्‌ छायाकूपनदीगोष्रचैत्याम्भःपयिभस्मसु ३७ अग्नो चैव इमश्चाने विष्मूत्रं रामाचरेत्‌ गोमये काष्ठे वा पहादृकेऽथ शादे ३८

तिष्ठन्न चै निवासा पर्वतमण्डले जीणेदेवायतने वर्मीके कदाचन ३९ नँ सर्वेषु गतेषु पगच्छम्न समाचरेत्‌ तुषाङ्गारकपारेषु राजमार्गे तथेव

नक्षत्रे विरे वाऽपि तीर्थे चतुष्पथे नोद्यानेऽपां समीपे वा नोषरे नेगराशये ४१ सोपानत्पादुको वा छत्री वा नान्तरिक्षके चैवाभिपुखः स्रीणां गुब्राह्मणयोगवाम्‌ ॥४२ देवदेवारययोरपापपि कदाचन ज्योतींषि निरीक्षन्वा वा प्रतिमुखोऽथ वा ४२ प्रत्यादित्यं पत्यनलं परतिसोमं तथैव आहत्य मृत्तिकां कूटाेपगन्धापक्षेणीम्‌ ४४ कूयांदतन्दितः शौचं विशुद्ध रुदतोद कैः नाऽऽदरेन्ृ्तिकां विप्रः पांसुला कर्दमाम्‌ ४५ मागाम्नोषरोदेशाच्छोचशिष्टां परस्य च। देवायतनाक्कूषाद्धाश्नो जलात्तथा | उपस्पृशेत्ततो नित्यं पूवक्तिन विधानतः 1. शति श्रीमहाप्रराणे पश्र आदिखण्डे कमयोगकथने द्विपाशत्तमो ऽध्यायः ॥५२॥ आदितः शोकानां सम्यङ्ाः- २५७१

- ~~ ~

अथ त्रिपाशत्तमो ऽध्यायः

व्यास उवाच- एवं दण्डादिमियुक्तः शाचाचारसमन्वितः आदूतोऽध्ययनं कुयीद्रीक्षमाणो गुरोषखम्‌ निलयमद्तपाणिः स्यात्ताध्वाचारः सुसंयतः। आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः पतिश्रवणसं भाषे श्यानो समाचरेत्‌ आसीनो भुञ्जानो तिष्ठे पराङ्रखः >

नीचे शय्यासनं चास्य सवेदा गुरुसंनिधा गुरोस्तु चक्षािषये यथेष्टासनो भवेत्‌ नोदाहरेदस्य नाम परोक्षमपि केवलम्‌ चैवास्यानुकुर्वीत गतिभाषणवचेष्टितम्‌ 4

गुरोयंज् परीवादो निन्दा वाऽपि भवते कर्णो तत्र पिधातव्यौ गन्तव्यं बा ततोऽन्यतः र्यो नाचनं हदो नानत सिया चवासयोलरं ूवतसवतो नाऽ सीत संनिधौ ॥०

* क, म्याद्वक्ष क, यदुच्छि" ख. म. धूृतर्वभ्र घ. म. चोपस्येषु ख. न. गृहाम ।न।

९१ त्रिपश्चारात्तमोऽध्यायः ] पथ्पुराणम्‌ | ९३

उदकुम्भं इनु समिधोऽस्याऽऽहरेत्सदा माजन टेपनं नित्यम॑ङ्गानां वै समाचरेत्‌ नास्य निमोर्यशयनं पावुकोपानहावपि आक्रमेदासनं चास्य च्छायादीन्वा कदाचन साधयेहन्तकाष्ठादीर्टैन्धं चास्मे निवेदयेत्‌ अनापृच्छ्य गन्तव्यं भवेतिमियषहिते रतः १०

पादौ सारयेदस्य संनिधाने कदाचन जुम्भितं हसितं चैव कण्डमावरणं तथा ११ बर्जयेत्संनिधौ निलयमङ्गस्फोटनमेव यथाकारुमधीयीत यावन्न विपरना गुरः १२ आसीताधो गुरोः पार्श्वे सेवां सुसमाहितः आसने शयने याने मैव तिष्ठेत्कदाचन १३ धावन्तमनुधाबेत गच्छन्तमनुगच्छति गो श्वोष्रयानप्रासादे तथा विष्टरेषु १४

आसीत गुरुणा सार्धं शिरखाफलकनौषु जितेन्द्रियः स्यात्सततं वह्यात्माऽक्रोधनः श्रुचिः १५ प्रयुञ्जीत सदा वाचं मधुरां हितकारिणीम्‌ गन्धमाल्यं रसं कल्पं शक्ते प्राणिवि्हिसनम्‌ १९६

अभ्यञ्जनाञ्जने पानं छत्रधारणमेव कामं लोभं भयं निद्रां गीतं वादि त्रवतेनम्‌ १५७ आतर्जनं परीवादं सीमेक्षालम्भनं तथा परोपघातं पैशुन्यं परयत्नेन विवजैयेत्‌ १८ उदकुम्भं समनसो गोशृन्मृत्तिकाकुशान आहरेद्यावंदत्ानि भक्ष्यं तावद्भिश्वरेत्‌ १९ धृतं लवणं सर्व वर्ज्यं पयुषितं यत्‌ अृत्यद सी सततं भवेद्रीतादिनिःस्पृहः २० नऽऽदित्यं वै समीक्षेत नाऽऽचरेहन्तधावेनम्‌ एकान्तमद्ुचिखीभिः शूद्रायैरभिभाषणम्‌ गुरुच्छिष्ट भेषजां पयुञ्जीत कामतः पलापकषेणं लानं चरेद्धि कदाचन २२

कुयौन्मानसं विभो गुरोस्त्यागे कथचन मोहाद्वा यदि बा लोभाच्यक्त्वा तु पतितो भवेत्‌२३ रोकि्कं वेदिकं वाऽपि तथाऽऽध्यास्मिकमेव वा आददीत यतो ज्ञानं तं दुद्येत्कदाचन २४ गुरोरप्यवलिप्तस्य कायौकार्यमजानतः उत्पथमतिपननस्ये मनुस्त्यागमत्रवीत्‌ २५ गुरोगैरो संनिहिते गुरुषद़ृत्तिमाचरेत्‌ नत्वाऽभिखष्टो गुरुणा स्वान्गुरूनभिवादयेत्‌ २९ विद्यागुरुष्वेतदेव नित्याटृत्तिषु योगिषु प्रतिषेधत्सु चाधमाद्धितं चोपदिशत्सु २७

श्रेयः स्वगुरुवदृत्ति नित्यमेव समाचरेत्‌ गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु २८ बालः संमानयेन्मान्याञ्िष्यो वा यज्ञकर्मणि अध्यापयन्गुरुसुतो गुरुषन्मानमर्दति २९ उत्सादनं गात्राणां सापनोच्छिष्टभोजने कुयोह्ुरुपुत्रस्य पादयोः ज्ञोचमेव ३० गुरुवत्पतिपूज्याश्च सवण गुरुयोषितः असवणास्तु संपूज्याः पत्युत्थानाभिवादनैः ३१

अभ्यञ्जनं सापनं गात्रोत्सादनमेव गुरूपल्या कायोणि केशानां प्रसाधनम्‌ ३२ गुरुपत्नी तु युवती नाभिवाय्ा तु पादयोः कुर्वीत वन्दनं भूम्यामसावहमिति श्रवन्‌ ३? विपोष्य पादग्रहणमन्वहं चाभिवादनम्‌ गुरुदारेषु कुवीत सतां ध्मनुस्मरन्‌ ३४ माृष्वसा मातुखानी श्वधूुश्वाथ पिवृष्वसा संपूज्या गुरूपत्नीवत्समास्ता गुरुभायैया ३५ श्राठभायाश्च संग्राह्या सवण ऽहन्यहन्यपि विभोप्य तुपसंग्राहमा क्ञातिसंबन्धियोषितः ३६

पितुभगिन्या मातुश ज्यायस्यां स्वसर्यपि माद्ववृत्तिमातिषठन्माता ताभ्यो गरीयसी ३७ एवमाचारसंपन्नमात्मवन्तमदाम्भिकम्‌ बेद मध्यापयेद्धं धृराणानि नित्यशः ३८ संवत्सरोषिते शिष्ये गुरुङगीनमानिरदिशन्‌ हरते दुष्कृतं सस्य शिष्यस्य वसतो गुरः २९

ृराणाङ्गानि निय °

९४ महामुनिश्रीव्यासमणीतं - [ भदिलण्डे-

कृतैकण्टस्तथा द्रोही मेधावी गुहुकभरः आप्तः भियोऽथ्‌ विधिवत्षडध्याप्या द्विजातयः एतेषु ब्राह्मणे दनमन्यज्न तु यथोदितम्‌ आचम्य संयतो निल्यमधीयीत उद्खः ५२ उपसग तत्पादौ वीक्षमाणो गुरोपुखम्‌। अधीष्व भो इति ब्रयाद्विरामोऽस्त्विति वाऽऽरमेत्‌ ६. धाक्षलान्पथुपासीत पवित्रैश्ैव पावकः पाणायमिश्िभिः पूतस्तत ओंकारमर्ति ४४ बराह्मणः प्रणवं फर्यादन्तेऽपि विधिवद्धिजाः कु्यीदध्यापनं नित्यं ब्रह्माञ्जशिपूवैतः ४९ सर्वेषामेव मृतानां बेदशथक्षः सनातनः अपीयीताप्ययं नित्यं ब्राह्मण्याद्धीयतेऽन्यथा अधीयीत ऋचो नित्यं क्षीराहुत्या देवताः प्रीणाति तर्पयन्कां कावैूताः सदैवताः॥ ४७ यजष्यधीते नियतं दघरा प्रीणाति देवताः सामान्यधीते प्रीणाति धृताहुतिभिरन्वहम्‌ ४८ अथर्वाङ्गिरसो नित्यं पध्वा प्रीणाति देवताः ध्माङ्गानि पुराणानि मांवैस्तपैयते सुरान्‌ ४९ तासां समीपे नियतो नैत्यकं बिधिमाभितः गायत्रीं समधीयीत गत्वाऽरण्यं समाहितः ५० सहस्रपरमां देवीं शतपध्यां दशाबराम्‌ गायत्रीं वै जपेनित्यं जपयज्नः प्रकीर्तितः ५१ गायत्रीं चैव वेदां बुरयाऽतोलयत्भभुः एकतश्चतुरो वेदा गायत्री तथैकतः आंकारमादितः ृत्वा व्याहूतीस्तदनन्तरम्‌। ततोऽधीयीत सावित्रीमेकाग्रः भ्द्धयाऽन्वितः॥५३ पुराफस्य समुत्पन्ना मूभुवः स्वः सनातनाः महान्याहूतथस्तिस्रः ्व्िभनिबहैणाः ५४ पानं पुरुषः कालो विष्णुब्रह्मपहेश्वराः सत्वं रजस्तमस्तिस्ः क्रमाद्रवाहृतयः स्पृताः ५५ आकारस्तत्परं ब्रह्म सावित्री स्यात्तदुत्तरम्‌ एष मश्रो महायोगः सारात्सार उदाहृतः ५६ योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम्‌ विज्ञायाथ ब्रह्मचारी याति परमां गतिम्‌ ५७ गायत्री वेदजननी गायत्री छोकपावनी गायभ्या परं जप्यमेतद्विज्ञाय पृच्यते ५८ भावणस्य तु मासस्य पौणमास्यां द्विजोत्तमाः आपाव्यां भोष्पद्यां वा बेदोपाकरणं स्मृतम्‌५९ त्सूयेयाम्यगमनं मासान्विभोऽ्धपश्चमःन्‌ अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ६० एष्य तु च्छन्दसां इुयीद्वदिरत्सर्जनं द्विजः मातः शुकस्य सायाहे पूराहने बहुले दे ६१ छन्दांसि द्विजोऽभ्यस्येच्छक्कपक्े तु वे द्विजः वेदाङ्गानि पुराणानि कृष्णपक्षेषु मानवः ६२ इमानित्यमनध्यायानधीयानो विवजेयेत्‌ अध्यापनं कु्वाणोऽभ्यस्यस्नपि परयत्नतः ६? कणेश्रवेऽनिञे राजो दिवाणांसुसमृहने विद्युत्स्तनितवर्षेषु पहोस्कानां संवे

अकालिकमनध्यायमेतेष्वाह प्रजापतिः ६४ एतानम्युदितान्विद्याथ्दा प्रादुष्कृताभिषु तदा वि्यादनध्यायमरृतौ चाध्रदश्ने॥ ६९ निघाते भूमिचलने ज्योतिषां चोपसर्जने एतानकालिकान्विद्यादनध्यायादरतावपि ६६ परादुष्कृतेष्वग्रिषु तु विबुत्स्तमितनिस्वने सज्योतिः स्यादनध्यायः शेषे राजो यथा दिवा ॥६७

नित्यानध्याय एव स्याद्भामेषु नगरेषु धमेनेपुण्यकामानों पतरगन्धेन निलयश्च; ६८ अम्तः शवगते ग्रामे हषलस्य संनिधौ अनध्यायो रुद्यमाने समये जलदस्य ५६९

उदके चाधरातरे भिष्मं पिसजेयन्‌ उच्छिष्टः श्राद्धयुक्ैव मनसाऽपि चिन्तयेत्‌ ७० भतिग्र् द्विजो बिद्रानेकोदिषटस्य वेतनम्‌ त्यहं कारयेद्रह्म राज्ञो राहोश्च सूतके ७!

= = नन = ~ -- ~~~ | 3४ ~~~ ~^ जा = आकार > >= 9

०१ ख. म. 'तज्ञश्च तया" "द्विरोमास्त्वि।३ख. अ. भेत्‌ क. देवतः।५ख. भ. कामैः प्रीया समा- दितः। सख.स. नन्‌ प्रातः सावंचनिः। ख. न. सन।तनात्‌। ८क. सवौ शु" ५सख.म. नां पूतिगः

4 ४चतुष्वक्ञाशाप्मोऽध्यायः] पथरपुराणम्‌ ९५

कषयानः भोदपादश्च त्वा चैवावसक्थिकाम्‌। नाधीयीताऽऽमिषं जध्वा शृद्रश्रादान्नमेव | ७९ नीहारे षाणकषम्दे संध्ययोरुभयोरपि अमावास्याचतुर्दश्योः पोणमास्यष्टमीषु ७४ उपाकर्मणि चोत्स तिरात्ं क्षपणं स्मृतम्‌ अष्टकासु अहोर््रपत्वन्तासु रात्रिषु ७५ मरर्गक्षीरषे तथा पौषे माघमासे तथैव तिस्रोऽष्टकाः समाख्याताः कृष्णपपेषु सूरिभिः ॥७६ इठेष्मातकस्य च्छायायां शास्मलेमेषुकस्य च। कदाचिदपि नाध्येयं कोविदारकपित्थयोः ७७ समानविद्ये एते तथा सब्रह्मचारिणि आचार्ये संस्थिते चापि त्रिरात्र क्षपणं स्मृतम्‌ ७८ छिद्राण्येतानि विमाणामनध्यायाः भरकीतिताः हिंसन्ति राक्षसास्तेषु तस्मादेतान्विवजयेत्‌ ७९ नैत्यके नास्त्यनध्यायः संध्योपासनमेव उपाकर्मणि चोत्सर्गे होमस्यान्ते तथेव ८० एकामृचमथेकं वा यजुः सामानि वा पुनः अष्टकावास्वधीयीत मारुते चाभिधावति ८१ अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः धमंशाश्ेष्वन्येषु सवाण्येतानि वज॑येत्‌ ८२ एष ध्मः समासेन कीतितो ब्रह्मचारिणः ब्रह्मणाऽभिषहितः पूवेरृपीणां भावितात्मनाम्‌ ॥८४ योऽन्यत्र करुते यत्नपनधीद्य श्रुति द्विजः। संगरूहो संभाष्यो बेदवाश्चो द्विजातिभिः ८५ वेदपाठमात्रेण संतुष्टो बै भवेद्धिजः पाठमौत्रवसन्यस्तु प्के गोरिव सीदति ८५ योऽधीत्य विधिवदरेदं वेदार्थं विचारयेत्‌ संमूढः शद्रकल्पः पात्रतां प्रपद्यते «८६ यदि त्वात्यन्तिकं वासं कतुमिच्छति वै गुरो युक्तः परिचरेदे नमाशरीरविमोक्षणम्‌ ।॥ ८७ गत्वा वनं विधिवस्जुहुयाज्नातवेदसम्‌ अधीयीत तथा नियं ब्रह्मनिष्ठः समाहितः ८८

सावित्रीं शतरुद्रीयं बेदान्तांश्च विशेषतः अभ्यतेत्सततं युक्ती ऽभिक्षाशनपरायणः ८९ एतद्विधानं परमं पुराणं बेदागमे सम्यगिहोदितं वः। पुरा महपिपरवराभिपृष्ठः स्वार्यभुषो यन्मनुराह देवः ९०

इति रशरामहापुराणे पाष्र आदिश््डे कमयोगकथनं नाम त्रिपश्नाशत्तमोऽध्याषः ५३ आदितः छोकानां समष्टयङ्ञाः--२६६६

~~~

अथ चतुष्पखारत्तमो ऽध्यायः

व्यास उवाच-- वेदं वेदौ तथा बेदान्वेदाङ्गानि तथा द्विजाः अधीत्य चाधिगम्यार्थं तत सरायाद्िजोत्तमः गुरे तु धनं दच््वा लायीत तदनुक्ष्या तीणंव्रतोऽथ युक्तात्मा शक्तो वा सातुमर्षति > वैणवीं धारयेधष्टिमन्तवांसस्तथोत्तरम्‌ यज्गोपवीतद्वितयं सोदक कमण्डलुम्‌ छत्रं चोष्णीषममलं पौदुके चाप्युपानहौ रोक्मे कुण्डले पार्ये कृसकेशनखः शुचिः अन्यत्र काश्चनाद्विमो रक्तां बिभरयात्छजम्‌ शृद्ठाम्बरधरो नित्वं सुगन्धः भियदर्शनः नीणमरवद्वासा भवेद्र विभवे सति रक्तमुखणै चान्यष्टतं बासो कण्डलम्‌ नोपानहो सरजं चाय पादुके भयोजयेत्‌ उपवीतमलंकारं कृष्णाजिनं दयन्‌ नापसव्यं परीदध्याद्रासो विकृतं वसेत्‌

१८. रत्र प्रदोषेषु रा २ज. "मात्रावसानस्तु ३७. कतो भस्मस्नान' ञट. श्या जीण ५. ग. पाण्डुके स. ° दभान्कृष्णाजिनं तथा ना"

९६ महापुनिश्रीव्यासपणीत- [ आदिशण्डे~

आहरेद्विधिषहारान्सषटशानात्मनः श्रुभान्‌ रूपरक्षणसंयक्तान्योनिदोषविवभितान्‌ < अयातृगोत्रजभवामेन्यमानुषगोत्रनाम्‌ आहरद्राह्मणो भार्या शीलशोचसमन्विताम्‌ ऋतुकालाभिगामी स्याध्ावत्पुत्रोऽभिजायते। वजैयेत्मतिषिद्धानि भयत्नेन दिनानि तु १० पष््यष्टमीं पश्च दादश्रीं चतुदंशीम्‌ ब्रह्मचारी भवेभित्यं तद्रन्मभ्रयाहनि ११ आदधीत विबाषा्नं जुहुयाल्लातवेदं सम्‌ एतानि सातको नित्यं पावनानि पार्वयेत्‌ १२ वेदोदितं खकं कर्मं नित्यं कुर्यादतन्द्रितः अकुर्वाणः पतत्यान्च नरकानतिभीषणात्‌ १३ अभ्यसेत्मयतो वेदं महायङ्गाम्न हापयेत्‌ कुयोदह्याणि कायांणि संभ्योपासनमेव १४ सख्य॑ समाधिकैः फुयांदुपेयादीश्वरं सदा दैवतान्यभिगच्छेत कषर्याद्वार्याभिपोषणम्‌ १५ धर्म ख्यापयेद्िद्रान्न पापं गहयेद पि कुर्वी ताऽऽत्महितं नित्यं स्वैभूतानुकम्पकः १६ वयसः कमेणोऽर्थस्य थुतस्याभिजनस्य च} देशवाग्बुद्धिसारूप्यमाचरन्विषरेत्सदा १७ श्वतिस्मृत्युदितं सम्यक्साधुभि्यश् सेवितः तमाचारं निषेषेत नेहेतान्यत्र किचित्‌ १८ येनास्य पितरो याता येन याताः पितामहाः तेन यायात्सतां मार्ग तेन गच्छन दुष्यति ॥१९ नित्यं स्वाध्यायश्रीः स्यासित्यं यज्ञोपवीतवान्‌ सत्यवादी जितक्रोधो लोभमोहविवभितः२० सावित्रीजापनिरतः श्राद्धङृन्मुच्यते गरही मातापित्रोहिते युक्तो ब्राह्मणस्य हिते रतः २१ दाता यर्ज्जो बेदभक्तो ब्रह्मलोके महीयते त्रिवगसेवी सततं देवानां समर्चनम्‌ २२ ्र्यादहरहमित्यं नमस्येत्मयतः सुरान्‌ विभागशीलः सततं क्षमायुक्तो दयालृकः २१ ग्रहस्यस्तु समाख्यातो रृहेण गरही भवेत्‌ २४ षमा दया विज्ञानं सत्यं चैव दमः शमः अध्यात्मनित्यता ब्गानमेतद्राह्मणलक्षणम्‌ ।॥ २५ एतस्मान्न प्रमायेत विशेषेण द्विजोत्तमः यथाशक्ति चरन्धमे निन्दितानि विवर्जयेत्‌ २६ विधूय मोहकलिलं न्ध्वा योगमनुत्तमम्‌ गरहस्थो मुच्यते बन्धाम्नात्र कायी विचारणा २७

विगहौतिजयक्षपहिसाबन्धवधात्मनाम्‌ अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा २८ स्वदुःखेषु कारुण्यं परवुःखेषु सोहम्‌ दयेति मरनयः पाहुः साक्षाद्धमेस्य साधनम्‌ २९ [ *अङ्गानि वेदाश्तवारो मीमांसा न्यायविस्तरः। पुराणं धमशा मिवा एताशतुर्दश ]॥ ३० चतुर्दशानां विद्यानां धारणा हि पराथतः। विज्ञानमिति त्रिध्ायेन धर्मो विवर्धते अधीदय विधिवद्विव्राम्थं चेबोपलमभ्य तु धमेकायोणि कुर्वीत देतद्वज्ञानमुच्यते ३२ सत्येन लोकं जयति सयं तत्परमं पदम्‌ यथाभूताममादं तु सत्यमाहूम॑नीषिणः २३ वमः शरीरोपरतिः शमः परङ्नापरसादतः। अध्यात्मपक्षरं विच्ाद्यत्र गत्वा शोचति ३४ यया देवो भगवान्विद्यया विद्यते परः साक्षादेव हृपीकेशस्तज्ज्ञानमिति की तितम्‌ ३५ तजनिषस्तत्परो विद्राक्नित्यमक्रोधनः शुचिः महायहनपरो विभो लभते तदनुत्तमम्‌ १६ धमेस्याऽऽयतन यतनाच्छरीरं परिपालयेत्‌ हि देहं बिना विष्णुः पुरुपैवि्यते परः २७ नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः धर्मवजितं काममर्थं वा मनसा स्मरेत्‌ २३८ सीदन्नपि हि धर्मेण त्वधर्म समाचरेत्‌ धर्मा हि भगवान्देवो गतिः सर्वेषु जन्तुषु ३९

* रपुस्तक एवायं पाठः

~--- ~ ------ ~~~

"१ छ. म. मसमानर्पिगो" क. “दसा भ. धारयेत्‌ ख. म. ज्वा देवम ख. म. विधमति कमक्रोपाहै" ख. न. यथार्थतः

५९ पञ्पन्नारत्तमोऽध्यायः | प्पुराण्‌ ` ° ९.ॐ

धतानां भिवकारी स्या परद्रोहकर्मधीः बेददेवतानिन्दां कुर्यासैश्च संवसेत्‌ ` ४० यस्त्विमं नियतो विभो धर्माध्यायं पडेष्छुविः अध्य पयेच्छरषयेद्रा ब्रह्मरोके महीयते ४१ दति श्रीमहापुराणे पाग आदिखण्डे धमंकथने चतुष्पब्ाशसमो ऽध्यायः ५४ आदितः शोकानां समष्यङ्ञाः--२७०७

अथ पपन्नाश्चत्तमोऽध्यायः

ब्यास उवाच- | रिस्यात्स्वभूतानि नातं बा बदेत्कचित्‌। नाहितं नामियं वाच्य स्तेनः स्यात्कदाचन तृणं षा यदि वा कश्षाकं मृदं बा जटमेबर वा परस्यापरञ्न्तुनेरकं परतिपद्यते राह्नः परतिश्ह्ीयामर श्वदरात्पतितादपि चान्यस्मादश्षक्तशनिन्दितान्वजयेववबुधः नित्यं याचनको स्यात्पुनस्तं नैव याचयेत्‌ प्राणानपहरत्येवं याचकस्तस्य दुमे; देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन विषं विषमित्याहुब्रह्मस्वं विषपुच्यते देवस्वं चापि यत्नेन सदा परिरेत्ततः ष्यं शाकोदकं काष्ठं तथा प्रं फलं तृणम्‌ अदनत्तानि स्तेयं मनुः पराह भजापतिः ग्रहीतव्यानि पृष्पाणि देवाचनविधौ द्विजाः नेकस्मादे्र नियतमेननुङ्ञाय केवलम्‌ तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेदूबुधः परार्थ केवलं भाहुरन्यथा पतितो भवेव्‌ भूक ५०५ यवादीनां मृष्टग्रीह्या पथि स्थितैः श्षधितैनान्यथा विप्रा धर्मादिभिरिति स्थितिः॥१० देशेन पापं कृत्वा वतं चरेत्‌। वतेन पाप॑ रथारुह्य कु्वन्सीश्रेदम्भनम्‌ ११ पले चेशो विमो गद्यते ब्रह्मवादिभिः छद्मना चरितं यच्च वतं रक्षांसि गच्छति १२ अलिङ्गी शिशङ्गििशेन यो ततिमुपतिष्ठति लिर्िनो हरेदेनस्तियग्योनौ जायते १३ याचनं योनिसंबन्धं सहवास भाषणम्‌ कुबौणः पतते नित्यं तस्माद्यत्नेन व्यत्‌ १४ [ *देबद्रोहं कुर्वीत गुरुद्रोहं तथेव ] देवदरोदाष्वरदरोहः कोटिकोटिगुणाधिकः जनापवादो नास्विक्यं तस्मात्कोरिगुणाधिकम्‌ १५ गोभिश्च देवतेरविषेः कष्या राजोपसेवया इङुखान्यद्ुकतां यान्ति यानि दीनानि धम॑तः १६ ईुषिचारेः करियालोपैवेदानभ्ययनेन कुखान्यङुलतां यान्ति ब्राह्मणातिक्रमेण १७ अतृतात्पारदा्याच्च तथोऽभक्ष्यस्य भक्षणात्‌ अगोत्रधमाचरणाल्पिपं नह्यति वै कुटम्‌ १८ अश्रोत्रियेषु वै दानं हषेषु तथैव विहिताचारदीनेषु क्षिप्रं नश्यति वै कुलम्‌ १९ अधापिकेडेते ग्रामे व्याधिबहुले वसेत्‌ शूद्रराज्ये वसेन पाखण्डजनेैते २० हिमवदरिन्ध्ययोमंध्यं पूर्वपश्चिमयोः शुभम्‌ मुक्त्वा समुद्रयोरदेशं नान्यत्र निवसेद्दिनः २१ कृष्णो वा यन्न चरति भृगो नित्यं खभावतः पुण्या बा बिशुता नद्यस्तत्र वा निवषेद्िजः २२

~ ~ ~=

@ 6, @& -@ ९)

# खमपुरतकयो रेवायं पाठः

सल. म. पुष्ये शाकोदके काटे तथा मूले फले तृणे अदत्तादानमभ्रेयो म" क. "मनुज्ञायततेव* ट. “अनुज्ञाय ततपतिम्‌ तृ" ट. तत्पतिः स. म. व्याजिघ्रन्दुव' ख. भ, प्रलम्भ ` स, म. "ते जन्तुस्तस्मा। क. कः शाना स, म, कुविवादैः क. "थाऽभिर्यस्य भिक्ष" १६३

९८ परापुनिश्रीव्यासवणीतं- [ आदिखण्डे-

अर्धक्रोशं नदीकूलं बजयित्ा द्विजोत्तमः नान्यत्र निवसेत्पुष्यं नास्त्यत्र प्रामसंनिधौ २१ संवसेश पतितेन चाण्डालेन पुल्कसैः पूर्लनावखितश्च नोन्येजीयाषसायिभिः २४ एकशय्यासने पद्किरभाण्डे पकाममिश्रणम्‌ यजनाध्यापने योनिस्वयैव सहभोजनम्‌ २५ सहाध्यायस्तु दशमः सहयाजनमेव एकादश समुद्िष्टा दोषाः सांकयसंडिताः २६ समीपे वाऽप्ययस्थानोत्पापं संक्रमते नृणाम्‌ तस्मात्सर्वंयत्नेन सांकर्यं 9 २७ एकपडक्त्युपविष्टा ये स्पृरन्ति परस्परम्‌ भस्मना छतमयांदा तेषां संकरो भदत २८ अग्निना भस्मना चैव सलिलेन विशेषतः द्रारेण स्तम्भमार्गेण षड्भिः पद्किधिभिधते २९ कूर्यच्छुष्कषैराणि विवादं पैन्‌ परक्षेत्रे गां चरन्तीं नाऽऽचक्षीत किचित्‌ ॥३० संबसेत्सूचकेन कं वै मर्मणि स्पृशेत्‌ सूयंपरिवेषं वा नेन्द्रचापं शषराभ्रिकम्‌ २१ परस्मै कथये द्विदराञ्छरिनं वाऽथ काजनम्‌। कुर्याद्रहुभिः सार्धं विरोधं बन्धुभिस्तथा ३२ आत्मनः प्रतिकूलानि परेषां समाचरत्‌ तिथि पक्षस्य श्रूयाम्न नक्षत्राणि निदिशचेत्‌ २३ नोदक्यामभिभाषेत न्रुचि वा द्विजोत्तमाः। देवगुरुविप्राणां दीयमानं तु वारयेव्‌ ३४ चाऽऽत्मानं परशंसेद्ा परनिन्दां बजयेत्‌ वेदनिन्दां देवनिन्दां पयत्नेन विव्येत्‌ ३५ यस्तु देवानृषीशरैव बेदान्वा निन्दति द्विजः तस्य निष्कृतिदैष्टा शाद्धेष्विह मुनीश्वराः ३६

निन्दयेद्रा गुरं देवं वेदं वा सोपकरंहणम्‌ कटपकोरिशतं साग्रं रोरवे पच्यते नरः ३७ तृष्णीमासीत निन्दायां श्रयार्किचिदुत्तरम्‌। कर्णो पिधाय गन्तव्यं चैनमवरोकयेव्‌ ३८ बयां परेषां तु शेषु गहैणां बुधः विवादं सुजनैः सां फुयौद्रे कदाचन ९९

पापं पापिनां शयादपापं वा द्विजोत्तमाः। सत्येन तुर्यदोषः स्यान्मिथ्याभिदोषवान्भवेत्‌ ४० नृणां मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात्‌। तानि पुान्पश्न्न्ति तेषां मिथ्याभिशंसिनाम्‌ ५१ ब्रह्महत्यासुरापाने स्तेये गुभैङ्गनागमे चं वे शोधनं दृदधेनौस्ति मिथ्याभिशंसिनि ४२ नेक्षेतोचन्तमादित्यं शशिनं वाऽनिमित्ततः नास्तं यान्तं वारिस्थं मेघस्पृष्टं मध्यगम्‌ ॥४९ तिरोहितं समीपेत नादरशवर्नुश्ाधिनम्‌ नम्रां ियमीक्षेत पुरुषं वा कदाचन ४४ चपर पुरीषं वान संसष्टमेथुनम्‌। नाशुचिः सूयंसोमादीन्द्रहानालोकयेवबुधः ४५ नाभिभाषेत परमुचिऋ्ठो बाऽवगुण्ठितः पयेत्मतेसंस्पद कुद्धस्य गुरोधुखम्‌ ४६ तेलोदकयोरछायां पंक्ति भोजनेऽसति मुक्तबन्धनं परयेभ्नोन्पसं गजमेव ४७ नाश्नीयाद्धायेया सार्थ नेनामीत्ेत चाश्षतीम्‌। पुती जम्भमाणां वा नाऽऽसनस्थां यथासुखम्‌ ४८ नोदके चाऽऽत्मनो रूपं शुभं बाऽ्ुभमेव वा लङ्घयेश्च मतिमान्नाधितिषेत्कदाचन ४९ श्रदराय मति दयात्कृसरं पायसं दधि नोच्छिष्टं वा मधु धृतं कृष्णाजिनं हविः ५० चैवास्य व्रतं श्रयान्न धर्म बदेदवुधः। धवं गच्छेरेगं रागं वजयेत्‌ ५! लोभं दम्भं तथाअवज्ामसूयां हानकुत्सनम्‌ ष्य मदं तथा शोकं मोहं परिव्येत्‌ ५२ $योत्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत्‌ हीनानुपसेवेत वष्णामतिः चित्‌ ५२ नाऽऽत्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत्‌ विशिष्टमसत्छु्याभ।ऽऽत्मानं नामयेव्‌दुधः॥ ५४

१. भ. ण्यं नान्यजव्रा"। स. नान्दनान्दयाव श. भ, "नास्साकर्यं क्र" ।॥ ४. भ. विलेखतः। ट.

तेन वा क. सद्धिः श. म. “पं पराक" छ. स्वजनैः < स. *नुगामिन* ड. ठ. "सोमस" १० स. भ. पलना ११अ. च्छेद्रषंरा'। १२ख. स. ननं दापये

९१ प्श्पश्चारत्तमोऽध्यायः ] पग्मपुराणम्‌ ९९

नखेन शिखेदूमिं गां संवेशयेभन हि नदीषु नदीं श्वयात्पवैतेषु पर्वतान्‌ ५५ आवासे भोजने ब।ऽपि त्यजेत्सहयौजिनम्‌ नावगहिदपो नग्नो वहि नातिग्रजे्था ५६ रिरोभ्यङ्गावरिषठेन ैकेनाद्गं रेपयेत्‌। ने चाप्यशाज्ञैः क्रीडेत स्वानि खानि संस्पृशेत्‌ ५७ रोमाणि रहस्यानि नाशिष्टेन सह व्रजेत्‌ पाणिपादवादनेत्रचापल्यं समुपाश्रयेत्‌ ५८ स्षि्नोदरचापरयं श्रवणयोः कचित्‌ चाङ्गनखववं वै कुयोन्नौञ्जलिना पिबेत्‌॥ ५९ नाभिहन्याज्जलं पद्यां पाणिना वा कदाचन श्ातयेदिष्टिकाभिगपरुलानि फलानि च| ६० म्लेच्छमाषणं रिषेन्नाऽऽकर्षच पदाऽऽसनम्‌ नखभेदनमास्फोटं छेदने वा विरेखनम्‌। ६१ कर्यदविमरदनं धीमामाकस्मादेव निष्फलम्‌ नोत्सङ्गे भक्षयद्ध्यं हथावेषटां चाऽऽचरेत्‌ ६२ व्ये्दथवा गायेन्न वादित्राणि वादयेत्‌ संहताभ्यां पणिभ्यां कण्डूयेदात्मनः हिरः ६३ खोकिकैः स्तवैर्ेवास्तोषयेद्राक्पतेरपि नातः करीडन्न धावेत नाप विषपूत्रमाचरेत्‌ ६४ नोच्छिष्टः संविशेित्यं नग्नः खानमाचरेत्‌। गच्छस्तु पटेदराऽपि चैव स्वशिरः स्पृशेत्‌ ६५ नदन्तैनखरोमाणि छिन्दात्सु्रं बोधयेत्‌ बालातपमासेवेत्मेतधूमं विवर्जयेत्‌ ६६ न्नैव खष्याच्छन्यगेहे स्वयं नोपानहौ हरेत्‌। नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत्‌ ६७ पादक्षालनं इयौत्पदेनेव कदाचन नम्रौ भतापयेत्पादौ कांस्ये धावयेदबुधः ६८ नाभिप्रसारयेदेवं ब्राह्मणान्गापथापि वा वाय्वभ्निदरृपविपान्वा सूर्य वा श्रशिनं प्रति॥ ६९ अददः शयनं यानं स््राध्यायं सानभोजनम्‌ बहिभिष्कमणं चैव दुर्वी कदाचन ७० स्वभमावपने ानमुदरतं भोजनं गतिम्‌ उभयोः संध्ययोमित्यं मध्यादवे चैर वर्जयेत्‌ ७! स्पृशेत्पाणिनोच्छिष्टो विभो गोत्राह्मणानलान्‌ चालनं पदा वाऽपि देवपतिमां स्पृशेत्‌ नाुद्धोऽभ्नि परिचरेम देवान्कीतेयेदषीन्‌ नावगाहेदगाधाम्बु धावयेन्नानिमित्ततः ७३ न. वामहस्तेनोदत्य पिवेदत्रेण वा जलम्‌ नोत्तरेदुपस्पृश्य नाप्सु रेतः समुत्छजेत्‌ ७४ अमेध्यालिक्षमईं वा रोहितं बा विषाणि वा व्यतिक्रामेन्न स्रवन्तीं नाप्सु मेथुनमाचरेत्‌ ७५ चेत्यट्ं वै छिन्ान्नाप्सु प्रीवनमाचरेत्‌ नास्थिभस्पक्पाटानि केशाम्न कण्टकान्‌ तुषाङ्गारकसीषं बा नाधितिषठेत्कदाचन चाप्नि लङ्घयेरद्धीमान्नोपदध्यादधः कचित्‌ चैनं पादतः इयीन्मुखेन धमेदबुधः ७७ दृक्षमवरोहेत नवेकषेताशुचिः कचित्‌ अभ्र क्षिपेदग्निं नाद्धिः परमयेत्तथा ७८ सुहन्मरणमात्रं वा स्वयं श्रावयेत्परान्‌ अपण्यं कूटपण्यं वा विक्रये प्रयोजयेत्‌ ७९ वहि मुखनिश्वासेज्योखयेन्ाशुचिबरैधः पुण्यस्थानोदकस्थाने सीमान्तं वार्दयेन्न तु ८० भिन्दातपूवेसमयमभ्युपेतं कदाचन परस्परं पद्न्व्याघ्रान्पक्षिणो नावयोधयेत्‌ ८१ परषाधां कुर्वीत जटबवातातपादिभिः कारयित्वा सुकमोणि गुरून्पश्ान्न वश्चयेत्‌ «२ सायं मातश्द्रारात्क्ार्थ परिषद्‌ बहिमौर्यं सुगन्धि वा भायेया सह भजनम्‌

बिष वादं कृत्वा षा पदेशं विवर्जयेत्‌ ८२ खाद्न्तराह्मणस्तष्ठेभ भरपन्वा हसेद्‌ बुधः स्वमा चैव हस्तेन स्पृशेभाप्सु चिरं वसेत्‌ ॥८४ नं पसकेणोपपमेन सर्पेण पाणिना मुखेनाभि समिन्धीत युखादभ्रिरजायत ८५

म. ग्यानिनः।२ल्.म.न सर्शल्ैः। भ. म्प ह्य स. ज. प्मप्ययनं म. मे. ध्यिपमन्यद्वा लो" ट.यौच्छर्पेण ध। र. प्यं क्ट। मदेन ° क. वाहं।१०्द.न व्यजनेनोपधमे्न बक्जण

१०० मरापुनिभीष्यासमणीत-- [ भादिलण्डे-

परखियं भाषेत नायाज्यं याजयेद्षुधः तैकथरेत्सदा धिपः सयुदायं बणयेत्‌ ८६ देवायतनं गच्छेत्कदाविद्राऽपदक्षिणम्‌ नं पीडयेद्रा बस्ाणि देवायतने स्वपेत्‌ . ` ८७ ्रकोऽष्वानं पपयेत नाधार्भिकजनेः सह व्याधिदूषितेवोऽपि श्रः पतितेन बा॥ ८८ नोपानद्राभितो वाऽथ जखादिरहितस्तथा बत्मनि चिति बापमतिक्रामेत्कविद्धिजः॥ ८९ निन्देयोगिनः सिद्धान्बतिनो बा यतींस्तथा देवतायतनं भाषा देवानां चैव सत्रिणाम्‌॥९० करामेत्कामतदखछायां ब्राह्मणानां गोरपि। स्वां तु नाऽऽक्रमयेच्छायां पतितान रोगिभिः॥ नाङ्गारभसमकेशादिष्वपितिषटेत्कदाचन ९१ वजैयेन्मार्जनीरेणुं सानवस्रयटोदकम्‌ भक्षयेदभक्ष्याणि नापेय॑ पिवेदिजः ९२ इति श्रीमहापुराणे पाद्म आदिखण्डे धर्मकथने पच्चपव्दा्तमोऽध्यायः ५५ आदितः शछोकानां समष्यङ्ाः-२७९९

अथ षटूपबाशक्तमोऽध्यायः

व्यास उवाच- नाचाच्छद्रस्य विभोऽश्नं मोहाद्वा यदि कामतः शरुद्रयोनिं वजति यस्तु भुङ्के त्वनापदि ! षण्मासान्यो दिनो भङ्गे ृद्रस्यान्नं विगरितम्‌ जीवमेव भवेच्छ्रो परतः श्वा चाभिजायते ब्राह्मणपत्रियविशां शूद्रस्य युनीश्वराः यस्यान्नेनोदरस्थेन मरतस्तयोनिमाप्लुयात्‌ > नटान्नं नर्तका चण्डालच्मकारिणाम्‌ गणाम्ं गणिकां वैमम विवर्भयेत्‌ चक्रोपजीविरजकतस्करध्वनिनां तथा गान्धर्वलोहकाराम्नं मृतकाश्ं विवर्जयेद्‌ कुलाटचित्रकाराभनं वार्षुषेः पतितस्य पोनभवच्छन्निकयोरमिक्प्तस्य चैव हि सुवणकाररीटषव्याधवन्ध्यातुरस्य चिकित्सकस्य चैवाम्नं पुधस्या दण्डकस्य स्तेननास्तिकयोरन्नं देवतानिन्दकस्य सोमविक्रयिणश्चाश्चं ्वपाकस्य विश्षेषतः भायोभितस्य चैवाञ्नं यस्य चोपपतिग्रेहे उत्छृष्टस्य कदयैस्य तथैवोष््छिषटभोजिनः पौपीयोम्नं संधानं श्षञ्लाजीवस्य चैव हि भीतस्य रदितस्यान्नमवकुष्टं परि्षतम्‌ १० बरह्मद्विषः पापरुवेः श्राद्धास्नं मृतकस्य एथापाकस्य वेवारं शावा घाऽऽतुरस्य ११ अप्रजानां तु नारीणां तप्रस्य तयेव कारूकाभ्नं विशेषेण सङ्धवियिणस्वथा १२ जण्डाशने घण्टिकां भिषजामश्ममेव चै विद्धमजननस्याश्नं परिवेन्रममेव १३ पुनर्भो विशेषेण तथैव दिधिषुपतेः अवह्नातं चावधूतं सरोषं विस्मयान्वितम्‌ १४ गुरोरपि भोक्तव्यमभं संस्कारवभितम्‌ दुष्छृतं हि मनुष्यस्य स्ेमभन व्यवस्थितम्‌ १५ ` यो यस्याक्ने समश्नाति तस्याश्नाति किल्विषम्‌ भर्षकाष्ठुलमित्रं गोपी धाहनापितो॥। १६ एते ्दरेषु भोज्या्ा यश्वाऽऽत्मानं निबेदयेत्‌ कुशीलवः कुभकश्च सेत्रकर्मक एव १७ एते शूद्रेषु भोभ्याम। दत्वा स्वल्पगुणं बुधैः पायसं जेहपई गोरसयैव सक्ष १८

€$ @ ^ ®, न्

ख. म. वीजयेद्रा वज्ञेण न। रे भ. षण्ठाम्ं। ख. म. भपद्काम्े। द. धोटिकान्न ५८. बद्‌ प्रजान" ६२. अदाः कु ख. न. अर्धिक्राः कु ङ. भ.र. "लौ दासनाः। «म, स्वत्पंपनै ै।पा। भ. (सुम्मादमन्तर्क त.

९६ वटूषक्चारात्तमोऽध्यायः ] प्चपुराणम्‌। ˆ १०१

पण्डु रने शक्तं नियौसं चैव वरयेत्‌ छाकं विङ्राईं स्वभ पीयूषमेष . २० बिलयं वियुखं चैव कारकाणि बिवजयेत्‌ गृञ्जनं रिश्रुकं चैव कूष्माण्डं तथैव २१ उषुम्बरमलाबं जग्ध्वा पतति वै द्विजैः तथा कसरसंयावौ पायसापूपमेव २२ अनुपारृतमांसं चं देवान्नानि हवीषि यवागुं मातुरिङ्गं मत्स्यानप्यनुषाढकृतान्‌ २३ नीपं कपित्यं पुं प्रयत्नेन विवजेयेत्‌ पिण्याकं चोतसेहं देवधान्यं तथैव २४ रात्रौ तिरसंबन्धं भयत्नेन दाधि लजेत्‌ नाश्रीयात्पयसा तक्रं सक्षाराश्नं योजयेत्‌ २५

मिदं भावदुष्टमसत्संसगेवति यत्‌ ङृमिकीटावपम्नं सहृत्छेदं निलयश्च; २६ शवाघ्रातं पुनः सिद्धं चाण्डालावेक्षितं तथा। उदक्यया पतितेगवा संप्रातमेव २७ क्षसंगतं पयुंषितं पर्यस्ताश्नं नित्यशाः काककुष्षुटसंसपषटे छृमिभिभेव संगतम्‌ २८ मनुष्यैरप्यवघ्रातं कष्ठिना स्पृषटमेव रजस्वख्या दत्तं पुं्ल्या सरोगया २९ मलवद्वाससा वाऽपि परवासोऽय बजेयेत्‌। विवत्साया् गोः क्षीरं मेच(ष)स्यानिरदंशस्य ॥३० आविकं षन्धकीक्षीरमपेयं मनुरब्रवीत्‌ षखाकं दंसदात्यूहं कलविङ्कं शुकं तथा ३१ कुररं चकोरं जाख्पादं कोकिलम्‌ बायसान्खञ्जरीटां श्येनं शधं तथैव ३२ उल्कं चक्रवाकं भासं पारावतं तथा कपोतं रिष्टिभं चैव प्रामङ्कुङुटमेव ३३

तिरं भ्याघं माजोरं शवानं सूकरमेव श्गां मर्कटं चैव गदभ भक्षयेत्‌ ३४ भक्षयेत्सेवगृगाभ्डिखिनोऽन्यान्वनेचरान्‌ नटेचरान्स्थलचरान्पाणिनशेति धारणा ३५ गोधा कमेः क्षक्षः खडः शटकशेति सत्तमाः भक््यान्पथनखानित्यं मनुराह भजापतिः ३६ मतस्यान्सश्ल्कान्युञ्जीय मांसं रोरवमेव निबेध देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा ३७ मयूरं तित्तिर चैव कपोते कपिञ्जलम्‌ वार्धीणसं बकं भक्ष्यं मीनं पराह परजापतिः ३८ शफरी सिहतुण्डश्च तथा पाठीनरोहितो मस्याश्ैते समुदिष्टठा भक्षणीया द्विनोचमाः ३९ परोक्षितं भक्षयेदेषां मांसं दिजकाम्यया यथाविधिपयुक्तं प्राणानामपि चात्यये ४० भक्षयेभेव मांसानि शेषभोजी शिष्यते ओषधायेमश्षक्तो धां योगायङ्कारणात्‌ ४१ आमत्रितस्तु यः शराद्धे दैवे षा मांसमुत्छजेत्‌ यावन्ति प्ुरोमाणि तावश्ञरकृच्छति . ४२ अदेयं बाऽप्यपेयं तथेवास्पृश्यमेब बा द्विजातीनामनारोस्यं नित्यं मच्यमिति स्थितिः ॥४३ तस्मात्सषेभरयत्मेन मधं नित्यं विवर्जयेत्‌ पीत्वा पतति कमैभ्यस्त्वसंभाष्यो भवेद्िनः ४४ भक्षयित्वाऽप्यभक््याणि पीत्वाऽपेयान्यपि दिजः नाधिकारी भवेसावद्यावत्तन्न जहात्यधः ४५ तस्मात्परिहरेभित्यपभक्ष्याणि परयत्नतः। अपेयानि विपो वै तथा चेधाति रौरवम्‌ ४६ इति भीमहपुराणे पाद्म आदिखण्डे भक्ष्याभल््यनियमकथनं नाम षट्पश्नारत्तमोऽध्यायः ५६ आदितः शोकानां समष्यङ्ा;ः--२८४५ अथ सकप्तपश्रस्मो ऽध्यायः व्यास उवाच- अयातः संप्वश्यामि अथातः समवश्यामि दानधर्ममनुत्तमम्‌ ब्रह्मणा ऽभिहितं पूवम्‌ ब्रह्मणा ऽभिहितं पूवेगृषीणां ब्रह्मवादिनाम्‌

भ. कवकानि दढ, मूलकं भ. ` जः वृधा कृसरसं। ख. स. करियादुष्टं ल. म. त्‌ केशकी भ. भनर्वितं भ. क्ीरमौष्ेकक्षफस्य भ. ढं तेथिनीक्षी। भ.^त्त्पमर। १› श. भ. "तिः राजीवाः सि"

१०२ मरामुनिश्रीव्यासपणीतं-- [ आदिखण्डे-

अ्थानायुचिते पात्रे भद्धयाः प्रतिपादनम्‌ सदोमित्यभिनिरदिषटं भुकतिपृक्तिफण्णदम्‌ . यो ददाति विषिष्ेभ्यः शरद्धया परया युतः तदे दत्तमहं मन्ये हेष कस्यापि रक्षति नित्यं नेमित्तिकं काम्यं भिनिधं दानमुच्यते चतुर्थं विपु परोक्तं सबैदानो्तमोलमम्‌ अहन्यहनि यक्किचिददीयतेऽनुपकारिणे अनुदिहय फलं तस्माद्राह्मणाय तु नित्यकम्‌ यत्त पापोपकश्षान्तय्थं दीयते रिदुषां करे नेमित्तिर तदुदिष्टं दानं सद्धिरनुमम्‌ ,। अपत्यविजयेश्व्सखार्थं यत्मदीयते दानं तत्काम्यमाख्यातगृषिभिर्धर्मचिन्तङैः यदीश्वरस्य प्ीदयरथं बरह्मनित्सु प्रदीयते चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम्‌ दानपर्मं निषेषेत पत्रमासाद्य शक्तितः उपास्यते तु तत्पात्रं यस्तारयति सर्वतः कुटुम्बधक्तिवसनादेयं यदतिरिच्यते अन्यथा दीयते यदै तद्ानफल्पदम्‌ १० भ्रोजरियाय कुलीनाय विनीताय तपस्विने व्रतस्थाय दरिद्राय पदेयं भक्तिपूर्वकम्‌ ११ यस्तु दद्यान्पहीं भक्त्या ब्राह्मणायाऽऽहिताम्रये। याति परमं स्थानं यत्र गत्वा शोचति १२ इश्चभिः सततां भूमि यवगोधूमशालिनीम्‌ ददाति वेदविदुषे यः सश्रयो जायते॥ १३ मोच्ैमात्रामपि वा यो मू संभयच्छति ब्राह्मणाय दरिद्राय सवेषापेः परमुच्यते १४ भूषिदानात्यरं दानं विधते नेह किचन अन्नदानं तेन तुल्यं विच्ादानं ततोऽधिकम्‌ १५ यो ब्राह्मणाय श्रान्ताय शुचये धर्मशीरिने ददाति विद्यां विधिना ब्रह्मलोके महीयते १६ दवादहरहः स्वर्णं भद्धया ब्रह्मचारिणे। सवेपापषिनिपुक्तो ब्रह्मणः स्थानमाभुयात्‌ १५ ग्हस्थायामदानेन फलमामरोति मानवः अन्नमेवास्य दातव्यं दस्वाऽऽभोति परां गतिम्‌ ॥१८ वैशाख्यां पौणमास्यां तु ब्राह्मणान्सप्त पश्च वा उपोष्य विधिना शान्तः श्जुचिः पभयतमानसः पूजयित्वा तिरः कृष्णैमेधुना विदोषतः पीयतां धर्मराजेति यदा मनसि वतेते

यावल्नीवं तु यत्पापं ततक्षणादेव नरयति २० कृष्णाजिने तिखान्ृत्वा हिरण्यं मधुसपिषी ददाति यस्तु विप्राय सर्म तरति दुष्कृतम्‌ २१ धुतान्नमृदकुम्भं वैशाख्यां तु विशेषतः निददिश्य ध्राजाय विप्रेभ्यो पच्यते भयात्‌ २२

©

सुबणंतिलयुक्तेस्तु ब्राह्मणान्सप्त पञ्च वा त्॑येदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति २३ माघमासे तमि तु द्वादश्यां समुपोषितः शुङ्ठ।्बरधरः कृष्णेसििरेहुत्वा हुताशनम्‌ २४ प्रदधराद्राह्यभेभ्यस्तु तानेव समाहितः जन्मप्रभृति यत्पापं सर्वं तरति वे द्विजः २५ अमावास्यामनुपाप्य ब्राह्मणाय तपस्विने यत्किचिदेवदेवेशषं दश्ा्ो दिय केञ्षवम्‌ २६ परीयतामीश्वरो विष्णहषीकेशः सनातनः सप्रजन्मकृतं पापं ततसषणादेब नहयति २७

यस्तु कृष्णचतुरदैर्यां खात्वा देवं पिनाकिनम्‌ अराधयेद्विजमुखे तस्यास्ति पुनभेवः २८ कृष्णाष्टम्यां िकेषेण धामिकाय द्विनातये। सात्वाऽभ्यच्यै यथान्यायं पादभक्षालनादिभिः २९ भीयतां मे महादेवो दादव्यं स्वकीयकम्‌ सवेपापनिमुक्तः पाप्रोति परमां गतिम्‌ २० द्विजैः कृष्णचतुदयां ृष्णाषटम्यां विरेषतः अमावास्यायां भक्तैस्तु पूजनीयक्षिरोषनः ११ एकादश्यां निराहारो दरादह्यां पुरुषोसमम्‌ अचेयेद्राह्मणपुखे गण्छेत्यरमं पदम्‌ २२ एषा तियिर्वैष्णवी स्याद्रादश्ची शपत्तः तस्यामाराधयेरेषं भयनेन जनार्दनम्‌ यत्किचिदेवमी शानमुदिश्य ब्राह्मणे श्षुचौ दीयते विष्णामेवापि तदनन्तफलं स्मृतम्‌ २४ यो हि यां देबतामिच्छेत्समाराधयिठं नरः ब्रा्मणान्पृजयेच्तनात्स तस्यास्तोषये्तः २३५

५७ सकप्तपश्चारात्तमोऽध्यायः | पद्मपुराणम्‌ १०३

द्विजानां वपुरास्थाय निस्य तिष्ठन्ति देवताः पुञ्यन्ते ब्राह्मणारामे पतिमादिषु तैः इचित्‌॥ १६ शरतिमादिषु यत्नेन तस्मात्फरमभीप्सया द्विजेषु देवता नित्यं पूजनीया विक्षेषतः॥ ३७ बिभूतिकामः सततं पूजयेद्धि पुरंदरम्‌ ब्रह्ममचैसकामस्तु ब्रह्माणं जञानकामुकः ३८ आरोग्यकामोऽथ रविं धनकामो हुताशनम्‌ कर्मणां सिद्धिकामस्तु पूजयेद्र विनायकम्‌ ३९ भोगकामस्तु शशिनं बलकामः समीरणम्‌ पुपुषुः सवेस॑सारातपयत्नेनाच॑येद्धरिम्‌ ४० यस्तु योगे तथा मोक्षमन्विच्छेज्ङ्ञानमेश्वरम्‌। अचैयेत विरूपाक्षं यत्नेन सुरेश्वरम्‌ ४१ ये वाञ्छन्ति महाभोगाज्ज्ञानानि महेश्वरम्‌। ते पनयन्ति भूतेशं केशवं चापि भोगिनः ४२ वारिदस्तप्निमामोति जलदानं ततोऽधिकम्‌ तेलमद॑ः प्रजामिष्टां दीपदशुरु्तमम्‌ ४३ भूमिदः सर्वमामोति दीषमायुहिरण्यदः शृहदोऽग्याणि वेश्मानि रूप्यदो रूपयुत्तमम्‌॥ ४४ वासोदश्वन््रसालोक्यमश्वदा यानमुत्तमम्‌ अन्नदाता त्रियं खेशं गोदो ब्रभरस्य विष्टपम्‌ ४५ यानक्षय्यामदो भायामेश्वर्यमभयपदः धान्यदः क्षाश्वतं सोखूयं ब्रह्मदो ब्रह्म शाश्वतम्‌ ।॥ ४६ ` धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत्‌ वेद विश्राविरिष्षु परेत्य स्वर्गे समश्रुते ४७ गवां चाम्नपदानेन सवेषापेः प्रमुच्यते इन्धनानां प्रदानेन दीप्ताप्रिजीयते नरः ४८ फलमूलानि पानानि श्ञाकानि विविधानि प्दच्याद्राह्मणेभ्यस्त मुदा युक्तः सदा भवेत्‌ ४९ ओषधं सेहमाहारं रोगिणो रोगश्षान्तये ददानो रोगरहितः सुखी दीधायुरेव ५०

असिपत्रवनं माग श्षुरारासमन्वितम्‌। तीक्ष्णतापं तरति च्छन्नोपानत्मदो नरः ५१ यद्यदिष्टतमं रोके यथास्यापे्षितं रे तत्तद्रुणवते देयं तदेवाक्षयमिच्छता ५२ अयने विषुवे चैव ग्रहणे चन्द्रसुययोः संक्रान्त्यादिषु कटेषु दत्तं भवति चाक्षयम्‌ ५३ प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु दत्वा चाक्षयमाभोति नदीषु नेषु ५४

दानधर्मात्परो धर्मो भृतानां नेह विद्यते तस्माद्विमाय दातव्यं श्रोत्रियाय द्विजातिभिः ५९ स्वगाय भ्रतिकामेन तथा पापोपशान्तये मुमक्षुणा तु दातव्यं ब्रह्मणेभ्यस्तथाऽन्वहुम्‌ ५६ दीयमानं तु यो मोहाद्रोविभराभ्निसुरेषु निवारयति पापात्मा तियेग्योनि व्रजेत सः ५७ यस्तु द्रव्यार्जनं त्वा ना्चैयेद्राह्मणान्सुरान्‌ स्ेस््रमपहटेनं राजा राष्रात्मवासयेव्‌ ५८ यस्तु दुभिक्षवेखायामन्नाद्यं परयच्छति भरियमाणेषु विप्रेषु ब्राह्मणः तु गर्हितः ५९ तस्मात्पतिगरहवीयुने वसेयुश्च तेन हि अङ्कयित्वा स्वकाद्राषादराजा तं विप्रवासयेत्‌ ६० पश्ात्सग्यो ददातीह स्वद्रव्यं धमेसाधनम्‌ पूवोभ्यधिकः पापी नरके पच्यते नरः ६१ स्वाध्यायवन्तो ये पिपरा विध्ावन्तो जितेन्द्रियाः सत्यसंयमसंयुक्तास्तेभ्यो दचाद्विजोत्तमाः६२ भथुक्तमपि विद्ांसं धाभिकं भोजयेष्टिनम्‌ एूखमदत्तस्थं दशराभमुपोषितम्‌ ६३ संनिङृष्टमतिक्रम्य श्रोत्रियं यः परयच्छति तेन कमणा पापी नद्यत्यासप्षमं शुलम्‌ ६४ यदि स्यादधिको षिपरः शीरनिधादिभिः स्वयम्‌। तस्मै यत्नेन दातन्यमतिक्रम्य संनिधिम्‌ योऽचिते प्रति गृहीयाहथादितमेव तावुभौ गच्छतः स्वर्गं नरक तु विपयेये ६९ वायेपि भयच्छेत नास्तिकेऽदैतुकेऽपि पाखण्डेषु सर्वेषु नवेदमिदि मेषित्‌ ६७ सूप्यं चव हिरण्यं गामहवं पूथिवीं तिलान्‌। अविदरान्मतिश्ीयाद्धस्मी भवति काष्वत्‌ ६८

ट. "हामागा ज्ञाना स. घ्र, "दः सदामिष्टं री" क. रणेषु ख. म. "पी दह्या'

१०४ महायुनिश्रीष्यासपणीतं- [ आविलण्डेन

द्विजातिभ्यो धनं लिप्तेतमक्षस्तेभ्यो दिजोसमः अपि राजन्यवैश्याभ्यां शु धूद्रात्क्थ॑षन ६१ ततिसंकोचमन्विच्छेबेहेत धनविस्तरम्‌ धनरोमे पसक्तस्तु ब्राह्मण्यादेष हीयते ७9 बेदानधीत्य सकलान्यज्ञंशावाप्य सवश्ञः तां गतिपबाभोति संसोषाथामबाष्ठुयात्‌॥ . ७१ ` अतिग्रहरुचिनं स्याच्छट्राम तु समाहरेत्‌ स्थितय्थादधिकं शृहन्तराक्मणो यात्यधोगतिम्‌ ७२ यस्तु याति संतोषं स्वगस्य भाजनम्‌ उदरेजयति भरतानि यथा बौरस्तयेव सः ७३ शृशन्धरतयां भोल्निदीषुसतर्पयन्देवतातिथीन सर्वतः पतिण्हीयाम तु वुष्येतस्वयं ततः ७४ एवं शृहस्थो युक्तात्मा देवतातिथिपूजकः वतेमानः संयतात्मा याति तत्परमं पदम्र्‌ ७९ पुत्रेषु भाया निक्षिप्य गत्वाऽरण्यं तु त्ववित्‌। एकाकी विचरेभित्यमुदासीनः समाहित; ७६ एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ज्ञात्वा तु तिषटेमियतं तथानुष्रापयेद्िजान्‌ ७७

इति देवमनादिमेकमीशं एहषर्भण समचैयेदजसम्‌

समतीत्य सवैमृतयोनि भकृतिं याति परं याति जन्म ७८

इति श्रीमहापुराणे पाश्र आदिखण्डे गृदस्यधमनिणयो नाम सप्तपन्ाशत्तमो ऽध्यायः ५७

आदितः शोकानां सपष्यङ्ाः- २९२२ अथा्पन्रारशतमो ऽध्यायः

व्यास उवाच- एवं गृहाश्रमे स्थिला दितीयं भागमायुषः वानपस्थाश्रमं गच्छेत्सदारः सापरिरेव निक्षिप्य भार्या पुत्रेष गच्छेदनमथापि वा दृषटटाऽपत्यस्यं वाऽपत्यं जजैरीदृरंतविग्रहः शु्धपक्षस्य पूर्वादि प्रशस्ते चोत्तरायणे गत्वाऽरण्यं नियमवांस्तपः ुयौत्समाहितः फलम्रलानि पूतानि नित्यमाहारमाहरेत्‌ यदाहारो भवेत्तेन पूजयेतिपवदेबताः पूजयेदतिधि निलयं ्ञात्वा चाभ्य्चयेत्ुरार्‌ एहादादाय चाश्रीयादष्टौ प्रासान्समाहितः॥ जटाश्च बिभरयानित्यं नखरोमाणि नोत्छजेत्‌ स्वाध्यायं सवथा कुयाभियच्छेद्राचमन्यतः

अभ्रिहोत्रे तु जुहुयात्पश्चयद्वान्समाचरेत्‌ उत्पभेधिविगैरमेध्यैः शाकमूलफलेन वा चीरवासा भवेित्यं स्ायात्रिषवणं शुचिः सर्वभूतानुकम्यश्च प्रतिग्रहविवभितः दर्ैन पौणेमासेन यजेत नियतं द्विजः ऋवििष्पाग्रयणे चैव चातुर्मास्यानि कारयेत्‌ ° उत्तरायणं क्रमशो दक्षस्यायनमेव वापन्तशारदैर्भध्येरुत्पनैः स्वयमाहृतैः १० पुरोडाशा धरूथैव विधिवभिवेपेत्पृथक्‌ देवताभ्यश्च तयुत्वा वन्यं मेध्यतरं हविः ११

षं समुपभुञ्जीत खवणं स्वयं कृतम्‌ वजेयेन्म्रमांसानि मोमानि कैरकानि १२ भूस्टृणं शष्पकं चैव श्ेष्मातकफणानि फाटकृष्टमश्नीयादुत्छष्टमपि केनचित्‌ १३ प्रामजातान्यार्तोऽपि पुष्पाणि फलानि च। श्रावणेनैव विधिना वहि परिचरेत्सदा १४ बुद्ेतसवैभूतानि निददो निर्भयो भवेत्‌ नक्तं िचिदश्नीयादराग्रौ ध्यानपरो भवेत्‌ १५ नितिन्द्ियो नितक्रोधस्तत््वह्वानविचिन्तकः ब्रह्मचारी भवेभित्यं पत्नीमपि संश्रयेत्‌ १६ यस्तु पल्या वनं गत्वा मेथुन कामतश्वरेत्‌ तद्वतं तस्य लुप्येत प्रायशि्तीयते द्विजः १७

६९ एकोनषष्टितमोऽध्यायः] - पद्मपुराणम्‌ १०५

तत्र यो जायते गर्भो स्पृश्यो द्विजातिभिः। हि बेदेऽधिकारोऽस्य तद्रशोऽप्येवमेव हि १८ भूमौ शंयीते सततं सारिग्रीजप्यतत्थरः शरण्यः स्वेभतानां सद्विभागपरः सदा १९ परीवादं षाव दं निद्रालस्ये वजंयेत्‌ एकाभिरनिकेतः स्यात्मो्षितां भूमिमाश्रयेत्‌ ।॥ २० शगः सह चरेान्तस्तेः सरे संवसेत्‌ शिखायां क्षकेरायां बा शयीत सुसमाहितः २१ सथः प्र्षाटको वा स्यान्माससंचयिकोऽपि वा। षण्मासनिचयो वाऽपि समानिखय एव वा॥ २२ नक्त चान्नं समश्रीयादिवा चाऽऽहूतय शक्तितः चतुथ॑कालिको वा स्यात्कि वाऽप्यष्टमकालिकः २३ चाद्द्रायणविधानेवा शुके ङृष्णे वर्जयेत्‌ पक्षे पके समश्नीया्वागं कथितां सङव्‌ २४ पुष्पम्रलफटैवा ऽपि केवरेवै्तयेत्सदा स्वाभाविकैः स्वयं शीर्णिवेखानसमते स्थितः ।॥ २५ भूमौ बा परिवर्तेत तिष्ठेदा पपै दिनम्‌ स्थानासनाभ्यां विहरे इचिद्धैयमुत्सछजेत्‌ २६ ग्रीष्मे पञचतपाश्च स्यादषास्वघावकारिकः। आद्रवासाश्च हेमन्ते क्रमश्चो वधयेत्तपः २७ उपस्परेत्रिषवणं पिवदे वांश्च तपेयेत्‌ एकपादेन तिद्टेत मरीचि वा पिमेत्सदा २८ पञ्चाभ्रिधृमगो वा स्यादृष्मगः सोमपोऽपि वा पयः पिबेच्छुष्कपक्षे कृष्णपक्षे तु गोमयम्‌ २९ क्ीणपणांशनो वा स्यारकृच्छरैवा वतयेत्सदा। योगाभ्यासरतश्च स्या्ुद्राध्यायी भवेत्सदा ३०

अथवेशिरसोऽध्येता बेदान्ताभ्यासतत्परः यमान्सेवेत सततं नियमांश्ाप्यतन्दितः ३१ कृष्णाजिनी सोत्तरीयः शुक्कयज्नोपवीतवान्‌ अथवाऽग्रीनसमारोप्य स्वात्मनि ध्यानतत्परः ३२ अनप्निरनिकेतो वा मुनिर्मोक्षिपरो भवेत्‌ तापसेष्वेव किपरिषु यात्रिकं भेक्ष्यमाहरेव्‌ ३३ गरहमेधिषु चान्येषु द्विजेषु बनचारिषु ग्रामादाहूलय बाऽश्नीयादष्टौ ग्रासान्वने वसन्‌ ३४ परतिगृह्य परेनेत्र पाणिना शकलेन वा विविधाश्रोपनिषद आत्मसंसिद्धये जपेत्‌ ३५ व्रि्ाविशेषान्सावित्रीं रुद्राध्यायं तथेव महापस्थानिकं बाऽसो कूयांदनशनं तथा

अग्निपवेशमन्यदरा ब्रह्म पिणपिधो स्थितः ३६

इति श्रीमहापुरणि पाद्म खण्डे वानप्रस्थश्रमाचारकथनं नामाप भाशतमोऽध्यायः ५८ च्छो रानामादितः समण्वङ्गाः-- २९५९

~ == ~~. => = ~ - ~ ------ ~ -~

अथेकोनषरितमोऽध्याग्ः व्यासं उवाच--

एवं वनाश्रमे स्थित्वा ततीयं भागमायुषः चतुथं च।ऽऽयुषो भागं संन्यासेन नयेत्कमात्‌ ? ञप्रीनात्मनि सस्थाप्य द्विजः परत्रजितो भवेत्‌ योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥२ यदा मनति संपन्नं वैतृष्ण्यं सर्भवस्तुषु तदा संन्यासमिच्छेश्च पतितः स्याद्विपयेये भाजापत्यां निरूप्येष्टिमागमेयीमथवा पूनः दान्तः शुकककषायोऽसो ब्रह्माश्नममुपाश्रयेत्‌ ानसंन्यासिनः केचिदरेदसंन्या सिनो ऽपरे कमेसंन्यासिनस्त्वन्ये जिविधाः परिकीतिताः यः संमेत्र विनिमुक्तो निर्हृ्भैव निर्भयः भोच्यते हलानसंन्यासी आत्मन्येव व्यवस्थितः वेदमेवाभ्यसेभितयं निराद्ी निष्परिग्रहः पोच्यते बेदसंन्यासी पुमुषुापिजितेन्दरियः

पस्तषरिमातमसात्कृतव ब्रहमापैणपरो द्विजः हेयः कमंसैन्यासी महायङ्गपरायणः।॥

११ 1 11 रि णण

१२. "वगवैनि* ट. यस्तु खान्यात्मः

@ ^>

१४

१०६ महामुनिभरीव्यासपणीतं-- [ .आदिसण्डै-

भ्रयाणामपि चैतेषां क्षानी त्वभ्यधिको मतः तस्य विध्यते कारयन शिद्गं वा विपित; निर्ममो निभ॑यः शान्तो निद्रः पणंभोजनः जीणैकोपीनवासाः स्याभमरो थां ज्ञानतत्परः ॥१० ब्रह्मचारी जिताष्ारो ग्रामादश्नं समाहरेत्‌ अध्यात्मरतिरासीत निरपेक्षो निरोपिषः ` ११ आत्मनैव सहायेन सुखार्थं निचरेदिह नाभिनन्देत मरणं नाभिनन्देत जीवनम्‌ १२ काटमेव प्रतीपेष निदेशं तको यथा नाध्येतय्यं वक्तव्यं श्रोतव्यं कदाचन १३ एषं ज्ञानपरो योगी ब्रह्मभुयाय कल्पते एकवासाऽथवा विद्रान्कोषीनाच्छादनोऽपि वा १४ परण्डी शिख वाऽथ भवेत्रिदण्डी निष्परिग्रहः कषायवासाः सततं ध्यानयोगपरायणः

ग्रामान्ते क्षमे वा वपेहेवाखयेऽपि वा १५ समः शत्रो तथा मित्रे तथा मानापमानयोः, भेक्षेण बतयेिलयं नैकान्नादी भवेत्कचित्‌ १६ यस्तु मोहेन वाऽन्यस्मादेकान्नादी भवे्यतिः तस्य निष्कृतिः काचिद्धमेशाखेषु दृयते १७ रागदरेषवियुक्ताटमा समलोष्राह्मकाश्चनः पराणिदहिसानिदत्तश्च मोनी स्यात्सवेनिस्पृहः १८ दृटिपुतं न्यसेत्पादं बखपूतं जरं पितेत्‌ सत्यपूतां वदेद्राणीं मनःपूतं समाचरेत्‌ १९ सैकत्र निवसेदेशे वषोभ्योऽन्यज्र भिक्षकः खात्वा शौवटतो नित्यं कमण्डलुकरः धविः २० बरह्मचथरतो निलयं बनवासरतो भवेत्‌ मोक्षशाखेषु निरतो ब्रह्मसूत्री जितेन्द्रियः २, दम्भाहकारनिभुक्तो निन्दायशरुन्यवजितः आत्मङ्ञानगुणोपेतो यदि मोक्षमवाभुयात्‌ २२ अभ्यसेत्सततं देवं प्रणवाख्यं सनातनम्‌ स्नात्वाऽऽचम्य विधानेन श्ुचिदेबालयादिषु २३ यज्ञोपवीती श्ाम्तात्मा कुशपाणिः समाहितः धौतकराषायवसनो भस्माच्छन्नतनूरुहः २४ अभियं ब्रह्म जपेदाधिदेविकमेव आध्यात्मिकं सततं बरेदान्ताभिषितै यत्‌ २५ पत्रेषु वाऽथ निवसन्ब्रह्मचारी यतिपनिः वेदभेवाभ्यसेन्नित्यं याति परमां गतिम्‌ २६ अटिसा सत्यमस्तेयं ब्रह्मचयं तपः परम्‌ क्षमा दया संतोषो व्रतान्यस्य विशेषतः >२७ वेदान्तन्नाननिषशो वा पचयज्चान्सपाहितः कुयोदहरहः खात्वा भिक्षार्येनैव तेन दि २८ होममन्राञ्जपेनित्यं काले कारे समाहितः स्वाध्यायं चान्वहं कुयौत्सावित्रीं संध्ययोजेपेत्‌ २९ ध्यायीत सततं देवमेकान्ते परमेश्वरम्‌ एकाश्रं वजेयेभित्यं कामक्रोध परिग्रहम्‌ ३९ एकवासा द्विवासाऽथ क्िखी यज्नोपवीतवान्‌ कमण्डलुकरो विद्रांखिदण्डो याति तत्परम्‌ ३१

इति श्रीमहापुराणे पाद्म आदिखण्डे यतिधर्मनिरूपणं नामेकोनष्रश्ितमोऽध्यायः ५९ आदितः छोकानां समष्यङ्ाः--२९९०

अथं ष्रष्टितिमो ऽध्यायः

व्यास उवाच-- एवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम्‌ भक्ष्येण वर्तनं भक्तं फलपृलैरथापि वा ? एककालं चरद्धेक्ष्यं भरसज्येत विस्तरम्‌ भक्षये सक्तो हि यतििषयेष्यपि सजति सप्तागारं चरेदवकष्यमलाभे एनत्‌ गोदोहमातरं तिष्ठेत कालं भिधुरथोमुखः भिक्ेत्युक्त्वा सषृलृणीमश्रीयाद्राण्यतः शुचिः प्रक्षाल्य पाणिपादौ समाचम्य यथाविधि॥

१८. वा ध्यानः ।२ म. *रारिषः। ट. निदषोऽषल्यव।

१० वषितमोऽध्यायः 1 प्पुराणय्‌ १०७

आदित्ये दर्षयित्षाऽभं भुञ्जीत भाङमुखो नरः हत्वा प्राणाहुतीः पश्च ्रासानष्टो समाहितः५ आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम्‌ अलावुदारूपात्रे मृन्मयं वैणवं तथा चत्वारि यतिपात्राणि मनुराह परजापतिः भाग्रात्रे मध्यरात्रे पररात्रे तथेव संध्यासूक्तिविक्षेषेण चिन्तयेभित्यमीश्वरम्‌ कृत्वा हृत्पग्मनिलये विश्वाख्यं विश्वसंभवम्‌ आत्मानं सवभूतानां परस्तात्तमसः स्थितम्‌ समैस्याऽऽधारमव्यक्तमानन्दं ज्योतिरव्ययम्‌ ॥९

परथानपुरुषातीतमाकाशं दहनं शिवम्‌ तदन्तं सवेभावानामीश्वरं ब्रह्मरूपिणम्‌ १० ओकारान्तेऽथ चाऽऽत्मानं समाप्य परमात्मनि। आकारे देवमीशानं ध्यायेताऽऽकादमध्यगम्‌ ११ कारणं सवेभावानामानन्दैकसमाश्रयम्‌ पुराणपुरुषं विष्णुं ध्यायेन्पुच्येत बन्धनात्‌ १२ दरा गुहादौ भृतो जगत्समोहनालये विचिन्त्यं परमं व्योम सवैभूतैककारणम्‌ १३

जीवनं सवभूतानां यज लोकः प्रलीयते आनन्द ब्रह्मणः सुक्ष्म यत्पश्यन्ति पुमुक्षषः १४ तन्पध्ये निहितं ब्रह्म केवरं ज्ञानटक्षणम्‌। अनन्तं सत्यमरीश्नानं विचिन्त्याऽऽसीत वाग्यतः॥ १५

गहयाद्ह्यतमं ब्ञानं यतीनामेवदीरितम्‌। योऽज तिषेत्सदाऽनेन सोऽश्रुते योगमेश्वरम्‌ १६ तस्माज्ज्ञानरतो नित्यमांरमषिवापरायणः ज्ञानं समभ्यसेद्रह्म येन मुच्येत बन्धनात्‌ २१७ मत्वा पृथक्तमात्मानं सवेस्म देष केवलम्‌ आनन्दमक्षरं बानं ध्यायेत ततः परम्‌ १८ यस्माद्धवन्ति भूतानि यज्ञात्वा नेह जायते तस्मादीश्वरो देवः परस्ताद्योऽधितिष्ठति

यदन्तरे तद्रमनं शाश्वतं क्िवमन्ययम्‌ १९ इदं स्वपरोक्षस्तु देवः स्यान्महेश्वरः व्रतानि यानि भिधुणां तथेवाय८!) व्रतानि

एकैकातिक्रमे तेषां प्रायधित्तं विधीयते २० उपेत्य चखियं कामातपायधित्तं समाहितः प्राणायामसमायुक्तं कय।त्सांतपनं शुचिः २१ ततश्वरेत नियमी कृच्छर संयतमानसः पुनराश्रममागम्य चरे दधिश्चरतन्दरितः २२.

धमयुक्तमरतं हिनस्तीति मनीषिणः तथाऽपि कतव्यः प्रसङ्गो ह्येष दारुणः २३ एकरात्रोपवासश्च प्राणायामशतं तथा उक्ता(क्त्वा)त्रतं भकर्तव्यं यतिना धमरिप्युना २४ परमापद्वतेनापि कार्य स्तेयमन्यतः स्तेयादभ्यधिकः कथिम्नास्त्यधमे इति स्पतिः २५ दसा चैवापरा कृष्णा याश्वाऽऽत्मज्ञाननाशिका यदेतद्रषिणं नाम प्राणा हेते बहिश्चराः ॥२६ तस्य हरते भ्राणान्यो यस्य हरते धनम्‌ एषं कृत्वा दुशत्मा भिज्रहत्तो व्रताख्युतः॥। २७ भूयो निर्वेदमापन्नश्वरेद्धिश्चरतन्दितः। अकस्मादेव हिंसां तु यदि भिक्ष; समाचरेत्‌ २८ कुयाच्छ्ातिङृच्छर हु चान्द्रायणमथ।पि वा। स्कन्देतेन्द्ियदौबल्यास्तियं दृषट्र यतिर्यदि २९ तेन धारथितव्या बै भराणायमास्तु षोडश। दिवा स्कन्दे निरात्रं स्यात्ाणायामक्षते बुधाः॥३० एकाम मधमांसे नवश्राद्धे तयैव परत्यक्षल्वणे चोक्तं पराजापत्यं विशोधनम्‌ ३१ ध्याननिष्ठस्य सततं नश्यते स्वैपातकरम्‌ तस्मान्पेश्वरं ध्यात्रा तस्य ध्यानपरो भवेत्‌ ३२ यद्रह्म परमं ज्योतिः भतिष्ठाक्षरमव्ययम्‌ योऽन्तरात्मा परं ब्रह्म भिङ्गेयो महेश्वरः ३३ एष देवो महादेवः केवलः परमः शिवः तदेवाक्षरमद्ैतं त(स)दानित्यं परं पदम्‌ केटः तस्मान्म्हीयते देषे स्वधान हानसंश्िते आत्मयोगात्मके तत्वे महादेवस्ततः स्मृतः ३५

> 9

, १. "करेणाथ ठ. ध्यात्वा ख. 'मायवि" न. यदाहुः शारं यस्तु 1 ट. इदं सुराराध्य वदः स्या स. म. श्रेतिः। भ. मधुमासे

१०८ पहायनिश्रीम्यासमणीत॑-- [ आदिखण्डे-

नान्यं देवं महादे बाद््यतिरिक्तं पषयति तमेवाऽऽत्मानमन्वेति यः याति परं पदम्‌ २९ मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात्‌ वे परयन्ति तं देवं दथा तेषां परिभ्रमः ३७ एकमेव परं ब्रह्म विद्यं तच््वमव्ययम्‌ देवस्तु मादेव नेतद्विङ्ञाय बध्यते १८ ` तस्माद्यतेत नियतं यतिः संयतमानसः ज्ञानयागरतः शान्तो महादेवपरायणः ३९ एष वः कथितो विपा यतीनामाश्रमः शुभः पितामहेन मुनिना विभुना पू्ैमीरितः ४० नापुत्रक्िष्ययोगिभ्यो दथादिदमनुत्तमम्‌ जानं स्वय॑भुवा भोक्त यतिधमोश्रयं श्षिवम्‌ ४१

इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्रबेदेकहेतुः

भवति पनरेषागुद्धवो वा विनाश्चः प्रणिहितमनसो ये नित्यमेवाऽऽचरन्ति ४२

इति श्रीमहापुराणे पाश्च आदिखण्डे षष्टितमोऽध्यायः ६० आदितः शोकानां समण्यङ्ाः- ३०३२

अथकषष्टितमो ऽध्यायः सूत उवाच-- एवमुक्तं पुरा विपा व्यासेनामिततजसा एतावदुक्त्वा भगवान्व्यासः सत्यवतीसुतः समाश्वास्य पुनीन्स्वीञ्जगाम यथागतम्‌। भव्रद्धधयस्तु मया भक्तं वणा्रमविधानक्म्‌ एवं कृत्वा भियो विष्णो भवत्येव चान्यथा रहस्यं तत्र व्ष्यामि जुणुत द्विजसत्तमाः ये चात्र कथिता धमा वणाश्रमनिवन्धनाः हरिभक्तिकलांशांशसमाना हि ते द्विजाः पसामेकेह वे साध्या हरिभक्तिः कलो युगे युगान्तरेऽन्यधमौ हि सेतरितव्या नरेण हि कलौ नारायणं देवं यजते यः धर्मभाक्‌ दामोदरं हृषीकेशं पुरुदूतं सनातनम्‌ हृदि बा परं शान्तं जितमेव जगच्रयम्‌ कलिकालोरगादंशार्किल्बिषात्कालकूटतः हरिभक्तिमृधां पीत्वा उद्ध्यो भवति द्विजः किं जपेः श्रीहरेनाम गहीतं यदि मानुषैः स्लानैरविष्णुपादाम्भो मस्तके येन धायेते। कं यज्ञेन हरः पादपद्मं येन हृदि धृतम्‌ रि दानेन हरेः कमे सभायां यः परकार्ितम्‌ हेरेगणगणाञ्थरुत्वा यः परहृष्येत्पुनः पुनः १० समाधिना प्रहृष्टस्य गतिः कृष्णचेतसः तत्र विघ्रकराः पोक्ताः पाखण्डाः पापपेशखाः नारयस्तत्सक्गिनश्वापि हरिभक्तितिपातकाः ११ नारीणां नयनादेश्षः सुराणामपि दुजैयः येन पिजितो लोके हरिभक्तः उच्यते ।॥ १२ माघ्न्ति पुनयोऽप्यत्र नारीचरितलोट्षाः हरिभक्तिः कुतः पुंसां नारीमाक्तेजुषां द्विजाः १२ राक्षस्यः कामिनीषेषाचचरन्ति जगति द्विजाः नराणां ुद्धिकवलं ुवैन्ति सततं हि ताः १४

लावदिदया पभवति तावज्ज्ञानं भवत॑ते तावरत्युनिमेला मेधा सवशाल्लविधारिणी १९. तावज्जपस्तपस्तावत्तावत्तीयनिषेवणम्‌ तावच्च गुरुगुधुषा तावद्धि तरणे मतिः १६ तावत्मबोधो भवति विवेकस्तावदेव हि तावत्सतां सङ्रचिस्तावैत्पौराणलालसा १७

यावत्सीमन्तिनीलोलनयनान्दोलनं हि जनोपरि पतेद्धिभाः सर्वधरमविलोपनम्‌॥ १८ तथ ये हरिपादालमधुलेशममोदिताः तेषं नारीटोलाकितेपणं हि भभुभे(मोवेत्‌ १९

१म.ट. बुद्धितः ।२ख अ. 'वत्प्रोक्लीणला"

९१ एकषष्टितमोऽध्यायः ] परपुराणम्‌ १०९

जन्म जन्म हृषीकेदासेवनं यैः कृतं द्विजाः द्विजे दत्तं हृतं बहौ विरतिस्तत्र तत्र हि २० नारीणां किल के नाम सोन्दर्यं परिचक्षते भूषणानां वस्ाणां चाकचक्यं तदुच्यते २१ लेहात्मह्ञानरहितं नारीरूपं कुतः स्मृतम्‌ परयमूत्रपूरीपाखक्त्वज्ओेदोस्थिवसान्वितम्‌ २२ कलेवरं हि तज्ञाम कुतः सोन्दथमत् हि तदेव पृथगाचिन्त्य स्पृष्टा स्रात्वा श्ुचि्भवें २२ तैः संहितं शरीरं हि हश्यते सुन्दरं जनेः अहोऽतिदुदैशा सूर्णां दुर्दैवधरिता द्विजाः २४ कुचाटतेऽङग पुरुष नारीं बद्ध्वा पवतेते। का नारी वा पुमान्को वा विचारे सति किच न॥ २५ तरमात्सवात्मना साधुनीरीसङ्गं विवर्जयेत्‌ को नाम नारीमासाद्य सिद्धि भाति भूतखे ॥२६ कामिनीकामिनीसङ्गिसङ्गमित्यपि संत्यजेत्‌ तत्सङ्गाद्रौरवमिति साक्षादेव प्रतीयते २७ अङ्गाना्लोडपा लोक स्तत्र देवेन वञ्चिताः साक्षाभरक्कुण्डेऽस्मिन्नारीयोनौ पचेन्नरः २८ यत एवाऽऽगतः पृथ्व्यां तस्मिन्नेव पुना रमेत्‌। यतः प्रसरते नित्यं मूत्रे रेतो मलोत्थितम्‌ २९ तत्रैव रमते रोकः कस्तस्पादशुचिभेतरेत्‌ तच्रातिकष्टं खोकेऽस्मिन्नहो दैवविडम्बना ३० पुनः पुना रमेत्तत्र अहो निचख्रपता वृणाम्‌ तस्माद्विचारयेद्धीमान्नारीदाषगणान्वद्रून्‌ 3१

पैथुनादल्दानिः स्याभ्िद्राऽतितरुणायते निद्रयाऽपहृतज्ञानो ह्यल्पायुजीयते नरः ३२ तस्मालयत्नतो धीमाश्नारीं मृत्युमिवाऽऽत्मनः। पयेद्रोबिन्दपादाग्जे मनो बे रमयेवृबुधः॥ ३२ इहामुत्र सुखं तद्धि गोविन्दपद सेवनम्‌ विहाय को महाम्रूढो नारीपादं हि सेवते ३४

जनादंनाङ्धिसेवा हि ह्यपुनभेवदाथिनी नार्णां योनितेवा हि ये निसंकटकारिणी ३५ पुनः पनः पतेश्योनौ यश्रनिष्याचितो यथा पुनस्तामेवाभिरपेद्विश्रादस्य विडम्बनम्‌ ३६

उध्यैबाहूरहं वच्मि शृणु मे परमं वचः गोषिन्दे पेहि हृदयं योनो यातनाञ्जपषि ३७ नारीसङ्गं परित्यज्य यश्चापि परिवर्ते पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ३८ कुलाङ्गना दैर्वेदोषादृढा यदि वरणा सती। पुत्रं उत्पाद्यत धसिस्तत्सङ्गं परिवर्जयेत्‌ ३९ तस्य तुष्टो जगन्नाथो भवत्येव संशयः नारीसङ्गो हि धमेजनेरसत्सङ्कः भरकीत्यैते ५०

तस्मिन्सति हरौ भक्तिः युश्डा नैव जायते सैसङ्गं परिलयज्य हरो भक्ति समाचरेत्‌ ४१ हरिभक्तिश्च लोकेऽ कुकेभा हि मता मम हरो यस्य भरेद्धक्तिः कृतार्थो संशयः ४२ तत्तदेवाऽऽचरेत्कमे हरिः प्रीणाति येन हि तस्मिस्तुे जगतत प्रीणिते प्रीणित जगत्‌ ४२३ हरो भक्ति विना नृणां रथा जन्म पर्क तितम्‌ ब्रह्मादयः सुरा यस्य यजन्ते भरीतिहेतवे ४४ नारायणमनान्यक्तं ते सेतरेत को जनः यस्य माता महाभागा पिता तस्य महाकृती

ननादनपदददं हृदये येन धार्यते ४५ नादेन जगन श्षरण।गतवत्सत् इतीरयन्ति ये मर्त्या तेषां निरये गतिः ॥. ४६ ब्राह्मणान्हि विरेषेण परत्यक्षं हरिरूषिणः पृज्येयुय॑थायोगं हरिस्तेषां प्रसीदति ४७

विष्णुब्रह्मणरूपेण विचरेत्पूथिवीमि भाप ब्राह्मणेन विना कम॑ सिद्धि भामति नैव हि ४८

द्रिनपादाम्बु भक्त्या यैः पीत्वा शिरसि चाधितम्‌। तर्पिताः पितरस्तेन आत्माऽपि किल तारितः माह्मणानां मुखे येन दन्तं मधुरमथितम्‌ सातात्टृष्णपुखे दत्तं तदे भुङ्के हरिः स्वयम्‌ ५० अहोऽतिवुर्भगा लोकाः पभत्यक्षे केश्षवे द्विजे प्रतिमादिषु सेवन्ते तदभावे हि तत्क्रिया ५१

रणया

१८. चारुभिक्यं ख.म न्त्‌ | ईशंतुशः। संषट्का।४ख ज. "वयोगादू। ख. ज. श्रमुत्पा। ख. यस्मिन्सती स। एृहसाधिनी त* ट. 'मर्धित*

११० पहामुनिश्रीग्यासपणीतं-- [ आदिखण्ठे.

ब्राह्मणानामधिष्ठानातपृथ्वीः धन्येति गीयते तेषां पाणौ दत्तं हरिपाणो तदपितम्‌ ५: तेभ्यः कृतामपस्करात्तिरस्कारो हि पाप्मनाम्‌ मुच्यते ब्रह्महत्यादिषापेभ्यो विपवन्दनात्‌।॥९. तस्मात्सतां समाराध्यो ब्राह्मणो विष्णुबुद्धितः। क्षुधितस्य द्विजस्याऽऽस्ये यत्किचिदहीयते यदि | प्रेय पीयूषधाराभिः सिच्यते करपकोटिकम्‌ द्विजतुण्डं महाक्ेत्रमूषरमकण्टकम्‌ ५८ तत्र चेदुप्यते किचित्कोटिकोटिफलं खमेत्‌ सरत भोजनं चास्मे दत्वा कटपं मोदते ५१ नानायपिष्टमम्नं यो ददाति द्विजतुष्टये तस्य लोका महाभोगाः कोटिकल्पान्तमुक्तिदा; ब्राह्मणं पुरस्कृत्य ब्राह्मणेन कीतितम्‌ पुराणं शुणुयाकित्यं पहापापदवानलम्‌ ९८

पुराणं सर्मतीर्येषु तीर्थं चाधिकमुच्यते यस्थैकपादश्रवणाद्धरिरेव भसीदति ५९ यथा सूर्यवपुरभूत्वा भकाश्षाय चरेद्धरिः सर्वेषां जगतामेव हरिरारोकरेतवे ६८ तथैवान्तःपकााय पुराणावयवो हरिः विचरेदिह भूतेषु पुराणं पावनं परम्‌ ६१

तस्माद्यदि हरेः प्रीतेरुत्पादे धीयते मतिः श्रोतव्यमनिश्षं पुंभिः प्राणं कृष्णरूपिणः ६: विष्णाभक्तेन शान्तेन श्रोतव्य(म)मिति वुरभम्‌ पुराणाख्यानममलममलीकरणं परम्‌ ६३ यसमन्वेदाथमाहृत्य हरिणा व्यासरूपिणा पुराणं निपितं विप्र तस्मासत्परमो भवेत्‌ ६४ पुराणे निध्ितो धर्मो धर्मश्च केशवः खयम्‌ तस्मात्कृती पुराणे हि शरुते विष्णुभेवेदिति ६५ साक्नात्स्वयं हरिर्विप्रः पुराणं तथाविधम्‌ एतयोः सङ्गमासाद्य हरिरेव भवेन्नरः ६६ तथा गङ्गाम्बुसेकेन नाशयेत्किस्विषं स्वकम्‌ केशवो द्रवरूपेण पापात्तारयते महीम्‌ ६५ बैणवो विष्णुभजनस्याऽऽकाङप्षी यदि वतैते गङ्गाम्बुसेकममरममलीकरणं चरेत्‌ ६८ विष्णुभक्तेपमदा देवी गङ्गा भवि गीयते विष्णुरूपा हि सा गङ्गा लोकनिस्तारकारिणी।।६९ बराह्मणेषु पुराणेषु गङ्गायां गोषु पिप्पले नारायणधिया पंमिभेक्तिः कारयां श्वरैतुकी ७० परत्यक्षविष्णरूपा हि तच्छङ्ञैनिधिता अमी तस्मात्सततमभ्यैच्य विष्णुभक्त्यभिलापिणा | ७१ विष्णी भाक्त विना नृणां निष्फलं जन्म चोच्यते कचिकार्पयोराि पापग्राहसमाकुलम्‌ | ७२

विषय।सञ्जनावतं दुर्बोधफेनिलं परम्‌ महादु्जनव्यालमहाभीमं भयानकम्‌ ` ७३ दुस्तरं तरन्त्येव हरिभक्तितरिस्थिताः तस्मा्रतेत बै खोको विष्णुभक्तिमसाधने ७४ करं सुखं लभते जन्तुरसद्रातोवधारणे हरेरद्रतटीटस्य लीखाख्याने सन्नते ७५

तद्विचित्रकथा लो नानाविषयमिभरिताः श्रोतव्या यदि वै नृणां विषये सज्जते मनः ७६ निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः। हेलया श्रवणाचापि तस्य तुष्टो भवेद्धरिः ७५

८३ ८४

~~~ ~

~~ - ~ -~^-~- = ~~~ ~ ~~~ ~ ना ा्‌ - ि

९२ द्िषषटितमोऽध्यायः ] पुराणम्‌ १११

ततः कमेवक्षाजन्तुयंदि बा जायते भुवि बाल्यादिबहुदोषेण पीडितो भवति दिनाः ८६ पनर्यौवनमासाथ् दारिशेण प्रपीड्यते रोगेण गुरुणा वाऽपि अनादृ्यादिना तथा ८७

वार्धकेन लभेत्पीडामनिवच्यामितस्ततः। मनसश्चखनाश्चाधेस्ततो मरणमा्यात्‌ ८८ तस्मादधिकं दुःखं संसारेऽप्यनुभूयते ततः कमवशाजन्तुयमलोके भपीञ्यते ८९ तत्रातियातनां भुक्त्वा पुनरेष प्रजायते जायते भियते जन्तुभ्रियते जायते पनः ९० अनाराधितगोबिन्द चरणे त्वीषटशी दशा अनायासेन मरणं धिनाऽऽयासेन जीवनम्‌ ९१ अनाराधितगोविन्दचरणस्य जायते धमं यदि भवेदवहै रक्षणात्तस्य किं फलम्‌ ९२

यदाऽसौ दृष्यते याम्पेवुतै; करं धनमन्वियात्‌। तस्माद्िजातिसत्कार्य द्रविणं सवेसौख्यदम्‌॥९३ दानं स्वर्मस्य सोपानं दानं फिरिबिषनाहनम्‌ गोविम्द भक्तिभजनं महापुण्यविवधनम्‌ ९9 बलं यदि भवेन्मर्त्ये इया तथ्यं चरेत्‌ हरेरग्रे दृत्यगीतं कुपोदेरमतन्दितः ९५ यत्किचिद्विद्ते पुंसां तच कृष्णे समथेयेत्‌ कृष्णाधितं कुश्लदमन्यापितमसौख्यदम्‌ ९६ चक्षभ्या श्रीहरेरेव परतिमादिनिरूपणम्‌ श्रोत्राभ्यां कलयेत्छृष्णगृणनामान्यहनिशम्‌ ९७ निहया हरिपादाम्ब स्वादितव्यं त्िचक्षणेः घ्राणेनाऽशघ्राय गोषिन्दपादाजतुलसीद खम्‌ ॥९८ त्चाऽऽस्पृश्य हेरेभक्तं मनसाऽऽध्याय तत्पदम्‌। कृतार्थो जायते जन्तुर्नात्र काया विचारणा ९९ तन्मना हि भवेत्पाह्गस्तथा स्यात्तद्रताश्चयः। तमेवान्तेऽभ्येति खोको नात्र कायौ विचारणा १०० चेतसा चाप्यनुध्यातः स्वपदं यः प्रयच्छति नारायणमनाश्न्तं तं सेवेत को जनः १०१

सततनियतचित्तो विष्णुपादारविन्दे वितरणमनुशक्ति भीते तस्य कुयात्‌

नतिमतिरतिमस्याङधरिद्रये संविदध्यात्स हि खट्‌ नरखोके पूज्यतामाप्रुयाख १०

दति श्रीमहापुराणे पाद्म आदिखण्ड एक्प्रशितमोऽध्याग्रः ६१ आदितः श्योकानां समष्वङ्ाः-- २१३४

अथ द्विष्ितमोभ्थ्यायः।

~~ = ^ ~ -~-~

सूत उवाच-- एवं यन्महिमा लोके रोकनिस्त।रकारणम्‌ तस्य पिष्णोः परेशस्य नानाविग्रहधारिणः एकं पुराणं रूपं वे तत्र पाग्म॑ परं महत्‌ ब्राह्यं पू हरेरेव हदयं पग्रसं्धितम्‌

वष्णवं दक्षिणो बाहुः शेव वामो महेशितुः उरू भागवतं भक्तं नाभिः स्यान्नारदीयकम्‌ मारण्डेयं दक्षाङ्धिवीमो द्याग्रेयमुच्यते भविष्यं दक्षिणो जानुविष्णोरेव महात्मनः

बरह्मैवतसंहं तु वामजानुरुदाहूतः रङग तु गुरफकं दक्षं वाराहं बामगुटफकम्‌ ` स्कान्दं पुराणं छोमानि त्वगस्य वामनं स्मतम्‌। कोर्म पृष्ठं समाख्यातं मार्स्यं मेदः परकीत्यते॥ मजा तु गारुडं परोक्तं ब्रह्माण्डमस्थि गीयते एवमेवाभवद्िष्णुः पराणावयवो हरिः हदये ततर वै पाद्मं यच्छरत्बाऽमृतमशचते पाग्ममेतत्पुराणं तु स्वयं देवोऽभवद्धरिः यस्येकाध्यायमध्याप्य सर्वपाधैः मुच्यते तत्राऽऽदिमं खण्डमिमं सवपाग्रफलपदम्‌

भादिलण् समाकरण्यं महापातकिनोऽपि ये युच्यन्ते तेऽपि पापेभ्यस्त्वचो जीणा्थोरगाः

१स.भ. हि सुरवर ।२ "व॑ महृष्ठोके। ३. ` दिस्वगेभोगोऽयं भ. आदिस्वर्ग

११२ पहायुनिश्रीन्यांसंपरणीतं-- [ आरिखण्डे-,

अपि चेत्सदुराचारः सवेधरमबरिष्कृतः आंदिखण्डं समाकर्ण्य पूयते नात्र संशयः ११ सर्वे पुराणमाण्यं यत्फलं लभते नरः तत्सवं समवामोति शरुत्वा पाशह द्विजाः १२ समग्रं पाग्ममाकण्यं यत्फलं समवायात्‌ आदरिखण्डमिदं शरुत्वा तत्फलं लभते नरः १३ मापे मासि प्रयागे षु स्ात्वा मतिदिनं नरः। यथा पापात्म्णुच्येत तथा हि भ्रवणाद्धवेत्‌ १४ दत्ता तेन खणतुला दत्ता चैव धराऽखिरा। कृतं वितरणं तेन दरिद्र य्कृतमृणम्‌ १५ हरेनामसहस्राणि परितानि छभीकष्णशः सर्व बेदास्तथां ऽीतास्तत्तत्कमं कृतं तथा १६ अध्यापकाश्च बहवः स्थापिता हत्तिदानतः अभयं भयरोकेभ्यो दन्तं तेन तथा द्विजाः १७ गुणवन्तो हञनवन्तो धमेवन्तोऽनुमानिताः मेषकर्कटयोध्ये तोयं दत्तं युश्ीतलम्‌ १८ ब्राह्मणार्थे गवार्थे पाणास्त्यक्ताश् तेन हि अन्यानि सुरमणि कृतानि तेन धीमता १९ येनाऽऽदिखण्डं सदसि श्रुतं संश्राषितं तथा ओंदिखण्डं समाधीत्य नानाभोगान्समश्चते ।॥। २० अतः परमनारीणां स॒खसुप्तः भरबुध्यते किङ्किणीरवसंनदेस्तथा मधुरभाषणेः २१ इ्द्रस्यारपासनं भुङक इन्द्रखोके वसेच्चिरम्‌ ततः सूथैस्य भवनं चन्द्रलोकं ततो व्रजेत्‌ २२ सप्तपिभवने भोगान्धुक्त्वा याति ततो धरुवम्‌। तत्र ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः तत्रैव ब्ञानमासाग्र निर्वाणं परमृच्छति २३ सचि सह वसेद्धीमान्सततीर्थे लानमाच॑त्‌ कुयौदेव सदालापं सच्छासं इणुयाम्नरः २४ तत्र पात्रं महाशाखं सवाश्नायफलमदम्‌ आदिखण्डं तन्मध्ये पहापुण्यफलमदम्‌ २५ भजध्वं गोविन्दं नमत हरिमकं सुरषरं गमिप्यध्वे लोकानतित्रिमलभेगानतितराम्‌ द्यणुध्वे हे लोका वदत हरिनामेकमतुल यदीच्छावीचीनां सुखतरणपमिष्टानि लभत २६ इति श्रीमहापुराणे पाद्म आदिखण्डे द्विष्र्टितमोऽ्ध्यायः २८ | इति महायुनिश्रीव्यासमप्रणीते महापुराणे पात्र आदिममादिखण्डं समाप्तम्‌

आदितः शाकानां समच्यङ्ा:-- ३१६०

=-= ०० ~> ~+ ---” ˆ~“

0) 9 1 1 ~> = ^ > ---~ ~ जका 9 = -4- ~~ = +~ = ~

१म. आदिस्वर्ग ज. 'दिस््र"मि'। ख. न. याहता जय, 'दिस्वर्मः ५, श्रुतः म. वि तस्तया म. आदिस्वर्ग न, दिस्रग च। ९८. "ण इटा

श्रीः महाषुनिश्रीव्यासप्रणीतं

पद्मपुराणम्‌ तत्र दितीयं मूमिखण्डम्‌

अथ प्रथमोऽध्यायः ऋषय उचुः- शुणु सूत महाभाग सर्वतत्वाथकोविद संदेहमाभता विमा दारुणं बुद्धिनाशनम्‌ केचित्पठन्ति परदूलादं पुराणेषु द्विजोत्तमाः पचवर्षान्वितेनापि केशवः परितोषितः देवासुरे कथं ५. हरिणा सह युध्यति निहतो वासुदेवेन भिष्टो वेष्णवीं तुप मूत उवाचै- करयपेन पुरा ज्ञातं कृतं व्यासेन धीमता ब्रह्मणा कथितं पूर्वं व्यासस्याग्रे स्वयं भभोः तमेवं हि भवक््यामि भवतामग्रतो द्विजाः संदेहकारणं जातं छिन्नं देवेन वेधसा व्यास उवाच- शृणु सूत महाभाग ब्रह्मणा परिभाषितम्‌ भदलादस्य यथा जन्म पुराणेऽप्यन्यथा शतम्‌ जातमात्रः सैव॑सुखं वैष्णवं मागेमाभ्रितः महाभागवतः शरेष्ठः पदरादो देवपनितः विष्णुना सह युद्धाय सपुरः सङ्गरं गतः निहतो वासुदेवेन मविष्टो वेष्णवीं तनुम्‌

सृष्टिभावं श्रृणुष्व त्वमस्येव महात्मनः सङ्करं भाष्यं पुत्ाचेरविष्णुना सह बीयेवान्‌ भषिष्टो वेष्णवं तेजः संप्राप्य स्वेन तेजसा [भमहाभागवतः श्रेष्ठः परदलादो देवपुजितः] १०. पुरा करप महाभाग यथा जातः वीयेवान्‌ ₹त्तान्तं तस्य वीरस्य भवक्ष्यामि समासतः ११

पश्चिमे सागरस्यान्ते दारका नाम वै पुरी सर्व्द्धिसमायुक्ता सवेसिद्धिसमन्विता १२ तस्यामास्ते सदा देवो योगज्ञो योगसत्तमः। शिवकष्मेति विख्यातो बेद शाख्राथकोविदः १३ तस्यापि पञ्च पुत्रास्तु बभूवुः शाखकोविदाः यज्ञहामी वेदशमौ धमेशमा तथेव १४ विष्णुशमो महाभाग चनं तत्कमकोविदः पश्चमः सोमशर्मेति पितृभक्तिपरायणः १५

पिदभक्त विना चेष धमन्य द्विजोत्तमाः विदन्ति महात्मानस्तद्धाबेन तु भाविताः १६ तेषां तु भक्ति संपर्यञ्शिवशमा द्विजोत्तमः चिन्तयामास मेधावी निष्कषिष्ये सुरोत्तमान्‌ १७ पितृभक्तेषु यो भावो नैतेषां मनसि स्थितः। यथा जानाम्यहं चाथ करिष्ये बुद्धिपुवकम्‌ १८

*क. ख. ग. ध. च. छ. पष. पृस्तकेष्मैवायं पाटः

१. गतं बिप्रदा।२क. ख. च. क्ष. "च--प्रक्रमने परा जातं क. ख.ग. घ. च. छ. ष. ट. सवसुधां

४. वं भावमा" क. स.ग.ध. ड. च. छ. ट. ड. ठ. "वं भागमा" ५ग.ध कष. ट. "प्य युयुषे विष्णु" ६. ज. द्विजोत्तमाः 1 १.५

११४ पहापनिश्रीव्यासप्रणीतं-- [ भूमिखण्डे-

विष्णोभरैव प्रसादात्स सवंसि द्िक्रभव सद्भावं चिन्तयामास अंञ्लनार्थं द्विजोत्तमः १९ उपायं ब्राह्मणश्रष्ठस्तपसस्तेनसः किल चकार सोऽप्युपायज्नो मायया ब्रह्मवित्तमः २० तेषामग्रे ततो व्याजं शिवशम। व्यदश्यत्‌ महता उवररोगेण मृता माता विदिता २१ तेस्तु दृष्टा मृता माता पितरं वाक्यतरुवन्‌ यया वयै महाभाग गभीगारे भवाधिताः २२

कटेवरं परित्यज्य स्वयमेव गता क्षयम्‌ अपहाय गता सेयं स्वे तात किमुच्यते २१ दिवशर्पोपरिभवं पुत्रं भक्तिपरायणम्‌ यज्ञशर्माणमाहूय इत्युवाच द्विजोत्तमः २४ अनेनापि स॒तीश्णेन शसेण निशितेन वे विच्छिद्याङ्गानि सवीणि यत्र तत्र क्षिपस्व हि २५ तत्कृतं तेन पुत्रेण यथादेशं श्रुतं पितुः समायातः पुनः पशात्पितरं वाक्यमव्रवीत्‌ २६ यथादिष्टं त्वया तात तत्सर्वं कृतवानहम्‌ समादिश ममान्यचच काय॑कारणमयय

तच्च सर्वं करिष्यामि दुलभ दुजैयं पितः २७

तमाज्ञाय महाभागं पित॒भक्तं द्विजः निश्चयं परमं श्गात्वा द्वितीयस्य विचिन्तयन्‌ २८

वेदशमाणमास।ग्र गच्छ त्वं मम शासनात्‌ सिया विना युक्तोऽसि स्थातुं कन्दपमोहितः सवसो # $

या मया दशिता नारी भाग्यसंपदा एनामानय वत्स त्वं ममार्थे कृतनिश्चयः ३०

एवमुक्तस्तथा प्राह करिष्य तव सुप्रियम्‌ पितरं तं नमस्कृत्य तामुवाच गतस्ततः ३१

त्वां देष याचते तातः कामबाणप्रपीडितः। अतस्त्वं जरया युक्तं प्रसादसपुखी भव ३२

भज त्वं चारुसवाङ्कि पितरं मम स॒न्दरि एवमाकणितं तस्य मायया वेदश्मणः ३३ दयुवाच--

जरया पीडितस्यापि नेबेच्छामि कदाचन सश्ेष्ममुखरोगस्य ग्याधिग्रस्तस्य सांप्रतम्‌ ३४ शिथिलस्यापि चाऽऽतेस्य तस्य द्धस्य संगमम्‌। भवन्तं रन्तुमिच्छामि करिष्ये ततर सुपियम्‌ ॥२५

भवन्तं टृपसौ भाग्यगणरत्नेर्कृतम्‌ दिव्यलक्षणसंपन्नं दिव्यरूपं महौजसम्‌ ३६

किं करिष्यसि चानेन दृद्धेन शुणु मानद ममाङ्गभोगभावेन सर्व पराप्स्यसि दुलभम्‌ ३७

यद्यखमिच्छसे भिम तत्तदन्नि संशयः एतद्वाक्यं महचरूत्वा अप्रियं पापसंकुलम्‌ ३८ वेदशर्मोवाच--

अधर्मयुक्तं ते वाक्यमुक्तं पापमिभितम्‌ नेदृशं मां बदेर्देवि पितृभक्तं शनागसम्‌ ३९

पितुरथं समायातस्त्वामहं पार्थये शुभे अन्यदेव वक्तव्यं भज त्वं पितरं मम ४०

यद्यत्वमिच्छसे देवि त्रटोक्ये सचराचरे तत्तदब्नि संदेहो देवराञ्यां दिकं बुमे॥ ४! ख्युवाच-

एवं समर्थो दातं मे पितुरर्थे यदा भवान्‌ तदा मे दशयाच्रव सेनदरंस्त्वं समहेश्वरात ४२

दातुमेवं समर्थोऽसि दुकभं मम सांप्रतम्‌ फं ते बलं महाभाग दशयस्व त्वमात्मनः ४३ वेदज्ष्मोवाच-

पर्य प्य वलं दति परभावं तपसो मम मयाऽऽहताः समायाता इन्द्राद्याः स॒रसत्तमाः ४४

वेदशमाणमूचुस्ते कि कुर्मो टि द्विजोत्तम यमेवमिच्छसे तिप्रतंवेदग्मो संशयः॥ वेदश्षमवाच--

यदि देवाः प्रसन्ना मे परसादसुयला यदि इमां तु विपुलां भक्ति पादयोः पितुरेव मे ४६

"= --+----- ~ ---- ~ --- ~ =---- -----~ ---

म. आतमना २ग.ष.ठ.छठ. ज. ड. ठ. "उ्थापिकं। २क स. च. क्ष. शुभम्‌

द्वितीयोऽध्यायः ] पद्मपुराणम्‌ ११५

एवमस्तु सुराः सर्भे यथा यातास्तथा गताः तमुवाच ततो हृष्टा दृष्टं ते तपसो बम्‌ ४७

देवैस्तु नास्ति मे कार्यं यदि दातुमिच्छसि यन्मां नयसि गुवेर्थ तत्कुरुष्व मम प्रियं

देहि त्वं स्वं शिरो विगर स्वहस्तेन निकृत्य वे ४८ वेदशर्मोबाच-

धन्योऽहमच् संजातो युक्तश्चैव ऋणत्रयात्‌ स्वशिरोऽपि परदास्यामि शृतां श््यतां शुभे ४९

शितेन तीक्ष्णधारेण शश्ेण द्विजसत्तमः निटृद्य स्वं शिरश्वाथ ददो तस्यै प्रहस्य ५०

रुधिरेण एतं सा परिग्रहम गता मुनिम्‌

ख्युबाच-- तवार्थे प्रेषितं विप्र पुत्रेण वेदरार्मणां ५१ एतच्छिरः संग्रहाण निकृत्तं चाऽऽत्मनाऽऽत्मनः। बेपिताङ्गास्तदाल्ष्य ते बभ॒वुः परस्परम्‌ ५२ मृता नो धरममसवेस्वा माता सत्यसमाधिना अयमेव महाभागः पितुरर्थे मृतः शुभः ५३

धन्योऽयं धन्यतां पराप्तः पितुरर्थे छृतं श्ुमम्‌। एवं संभाषितं तेस्तु भातृभिः पुण्यचारिभिः॥ ५४ [*एतच्छिरः भय तवं परहितं तव सूनुना | समाकण्ये द्विजो वाक्यं ज्ञात्वा भक्तिपरायणम्‌ ५५ निृन्तितं शरस्तेन पुत्रेण वेदशमणा ध्मश्माणमाहाथ शिर एतत्मण््यताम्‌ ५६

इति श्रीमहापुराणे पाने भूमिखण्डे प्रथमोऽध्यायः आदितः शछोकानां समण्ङ्ाः-- ३२१६

~-------

अथ द्वितीग्रोऽध्यायः

सूत उवाच--

तदादाय महात्माऽसौ निजेगाम त्वरान्वितः पितृभक्त्या तपोभिश्च सत्याजवबलेन सः

धर्ममाङष्वां धव धर्भशमा ततस्तदा समाकृष्टस्तु वै धमेस्तपसा तस्य धीमतः

ध्मशमांणमागत्य इदं वचनमव्रवीत्‌ यस्माचचया समादूतो धमशमन्समागतः

तन्मे कथय कायं वं तत्करोमि संक्षयः धम॑शर्मोवाच--

यद्रस्ति 9 यदि निष्ठीऽचलं तपः तेन सत्येन मे धरम बेदशमां जीवतु धमे उवाच-

दमशाचेन सत्येन तपसा तव सुव्रत पितृभक्त्या तव भाता बेद शमां महाभुजः एुनरेष महात्माऽसौ जीवने टमिष्यति

तपसा तेन तुष्टोऽस्मि पितृभक्त्या महामते वरं वरय भद्रं ते दुटभं धमवित्तमेः दै एवमाक्णितं तेन सुवाक्यं धमेशमंणा वेवस्वतं महात्मानं तमुवाच महायशाः

~---~~--~---------~ +~,

^ क.ख ग. ध. डः. छ.ज. श्च. ठ. इत्येतेषु पुस्तकेष्वगरं पाठ उपटभ्यते। ग. घ.च. छ. क्ष. "णा। उतमाङ्गं प्रदत्तं मे पितभक्तेनतेन ते तवर्य द्विजशादल मामिवं परिमुद्कष्न वै तस्य पमोठभिरैटं साहसं बेदश्मेणः बे क. ख. ग, घ. ड. च. छ. ज. श. ड. ठ. "त्‌ क्मा' क. ख. ङ. च. स. उ. ठ. छा बलं छ. द्याश्ञौ '

~-----

११६ महापुनिश्रीष्यासपणीत-- [ मूमिखण्डे-

देहि मे त्वचां भक्ति पितुः. पादाहैेणे पुनः धर्मे रति तथा मोक्षं सुपरसनो यदा मम तयुत्राच ततो धर्मो मत्मसादाद्भविष्यति एवमुक्ते महावाक्ये बेदश्षमो तदोत्थितः

प्रसुपरैवन्महापाज्ञो धर्ेश्षमाणमब्रवीत्‌ [च्क्‌सा देवी गता भातः कमे तातो भवेदिति। समासेन समाख्यातं यथा पित्रा नियोजितः १० समाज्ञाय ततो हृष्ठो धरशमोणमन्रवीत्‌ ] ममायेव महाभाग शिरसा जीवितेन च॑ ११ सुखो भव वे रातः कोऽन्यो मे तादृशो भुवि भ्रातरं चैवमामाष्य उत्सुकः पितरं परति॥१२

गमनाय मति चक्रे भ्राजा धर्मरशमेणा द्रावेतोी तु गतो तन्न पितरं दृष्टमार्नसौ १३ राभ्यां तजन समास्थाय रिवरमाणमुत्तमम्‌ धमेशमां तदोवाच पितरं दीपिसंयुतम्‌ ।॥ १४ मयाऽचैव महाभाग पसा जीवितेन बेदक्षमां सपातीतस्त्वं पत्रं परगृहाण भोः १५ शिबङमी ततो हृष्टो भक्ति विज्ञाय तस्य किंचिदव्रवीत्तं तु पनश्चिन्तामुपेयिवान्‌ १६ पुरतो विनयेनापि वतमानं महामतिम्‌ विष्ण॒शमाणमाभाषीद्रत्स मे वचनं कुरु ` १७

इन्द्ररोकं व्रजसखा्य तस्मादानय चँगृतम्‌। अनया कान्तया सां पातुमिच्छामि सांरतम्‌॥ १८ सागरादत्सयुत्पन्नमरतं व्याधिनाशनम्‌ नाधुनेच्छति मामेषा यथेनां तु र्भाम्यहम्‌

तथा कुरुष्व शीरं तवमन्यथाऽन्यं भयास्यति १९ हृदधं ज्ञात्वाऽवमन्येत इयं बाला सुरूपिणी अद्य देव्याऽनया सां मियया भवनभ्रये २० निर्दोषो व्याधिनिर्मुक्तो यथा तात भवाम्यहम्‌ तथा कुरुष्व हे वत्स मद्क्तोऽसि यदा भुवि॥ एवमाकरण्य तद्वाक्यं पितुस्तस्य महात्मनः विष्णुम तदोवाच पितरं दीप्ततेजसम्‌ २२ सर्भमेतत्करिष्यामि भवतः सुखमुत्तमम्‌ एवमाभाष्य धममात्मा विष्णुशम महामतिः २३ पितरं ते नमस्कृत्य पुनः कृत्वा दक्षिणम्‌ बलेन महता तस्य तपसा नियमेन २४ अन्तरिप्षागतश्वाऽऽसीद्रच्छमानस्य धीमतः महता वायुवेगेन एन्रेस प्रतिगच्छति?) २५

इति श्रीमहापुराणे पाद्रे भूमिखण्डे शिवशमंचरिते द्वितीयोऽध्यायः २॥ आदितः शोकानां समष्यङ्ाः-- ३२४१

अथ ततीयोऽध्यायः

सूत उवाच - स्थितस्तेन मार्गेण प्रविष्टो गगनान्तरे दृष्टा देवदेवेन सहस्राक्षेण धीमता उद्यमं तस्य वै ज्ञात्वा चक्रे विघ्रं सुराधिराट्‌ मेनकां तापुवाचेदं गच्छ त्वं मम श्रासनात्‌ समाचरसास्य शीघं गत्वा विघ्रं सुमध्यमे अस्यैव विवरस्य पुत्रस्य शिवक्षर्मणः

* क. ग. घ. ड. घ. छ. ज. क्ष. ड. ठ. पुस्तकेष्वयं पाटः

१क.ख च. पद्व धर्मज्ञो ।२घ.वा।३क ख.ग.घ. ड. च. ज. भष. ड. ढ. “नसम्‌ हाः ४क. ख. च. छ. घ. म्‌ तेजसा तव विप्रेन्द्र गृदादेनं यमस्यच।५ग.ध. ड. ज. ड. इ. ममाद ग. ध. ड. ज. ढ, ढ. शिरता ५७ क.ख.ग ध.च. छ. क्ष. सांप्रतम्‌ ड. ज. उ. ठ. शाश्वतम्‌ < का. स. ब. छ. क्ष. सुव्रत «क, सख.ग.थ च. छ. पष. “म्‌ नाद्र याति जय मेऽ यथा नीदग्भप्राम्यह १० क. क. च, सदा। ११ अ. प्रविष्टस्य भमोन्तरे १२ग.ष. ट. ठ. प्रदं घ. एन्।

तृतीयोऽध्यायः 1 पमपुराणप्‌ 1 ११७

तथा कुरुष्व भद्रं ते यथा नाऽऽयाति मे शृू। एवमाकण्यं तद्वाक्यं मेनकां भस्थिता त्वरात्‌ [*सूत उबाच--

रूपौदा्यगुणोपेता सवोरुकारभूषिता नन्दनस्य वनस्यान्ते दायां समुपस्थिता

सुस्वरेण भरगायन्ती गीतं वीणाखरोपमम्‌ तेन दष्टा विज्ञाखाक्नी चतुरा चारुलोचना

व्यवसायं ततो ज्ञात्वा तस्या विघ्रमनु्तमम्‌ इन्द्रेण मेषिता चैषा भद्रकरा भवेत्‌

एवं ब्नात्वा जगाभाथ सत्वरः द्विजोत्तमः तयां श््टस्तथा पृष्ठः याताऽसि महामते

विष्णुशमा तदोवाच मेनकां कामचारिणीम्‌ इन्द्ररोकै भयास्यामि पितुरर्थे त्वरान्वितः

मेनका बेदशमाणं पत्युवाच भियं पुनः कामबाणेः प्रभिन्नाऽहं त्वामद्य शरणं गता १०

रक्षस्व द्विजशादूल यदि धमेमिहेच्छसि यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा १५

संजाता कामसंतप्ना प्रसादसुमुखो भव कामानखेन संदग्धा तावदेव संशयः १२ विष्णुशर्मोवाच-

चरितं देवदेवस्य विदिते मे वरानने भवत्याश्च प्रजानामि नारं चेताद्शः श्रुमे १३

भवत्यास्तेजसा रूयैरन्ये मुह्यन्ति शोभने विश्वामित्रादयो देवि पुत्रोऽषटं शिवकर्मणः | १४ योगसिद्धि गतेनापि तपःसिद्धेन चावे कामादयो महादोषा आदावेव विनिभजिताः १५ अन्यं भन विशालाक्षि इन्द्रलोकं बजाम्यहम्‌ एवमुक्त्वा जगामाथ सरितो द्विजसत्तमः १६ निष्फला मेनका जाता धृष्टा देवेन वजिणा बिभीषां दशयामास नानारूपा पुनः पुनः १७ यथाऽनेन संदग्धास्तृणानां संचया द्विज भस्मीभ्रता भवन्त्येव तथा तास्ता विभीषिकाः १८ विप्रस्य तेजसा तस्य पिठभक्तस्य संततम्‌। प्रख्यं गतास्तु घोरास्ता दारुणा भीषिका द्विज १९ विघ्रान्दशेयामास सषटश्चाक्षः पुनः पुनः तेजसाऽनाश्चयद्विभः स्वकीयेन महायशाः २० एवं विधान्बहृस्तस्य इन्द्रस्यापि महात्मनः नाशयामास मेधावी तपसा तेजसाऽपि वा २१ नष्टेषु तेषु विघ्रेषु दारुणेषु महत्य ब्ञात्वा तस्य कृतान्विघ्रान्दारुणान्दारुणाढृतीन्‌ २२ अथ कुद्धो महातेजा [1नन्दनं वनमाश्रितः इन्द्रं परति महाभागो रोषरक्तान्तखोचनः।॥ २३ सूत उवाच--

निजधमेरतस्याच यो विघ्रं तु समाचरेत्‌ तस्य दण्डं पदास्यामि यो वै हन्यात्स हन्यते २४ एवं संचिन्तयामास ] विष्णुशमी द्विजोत्तमः इन्द्रखोकादहं चेन्द्रं पातयिष्यामि नान्यथा अन्पमिन्द्रं करिष्यामि देवानां पालकं पुनः २५ एवं समुद्रतो विप इन्द्रनाश्चाय सत्तमः तावदेव समायातो देवेन्द्रः पाकशासनः २६ भो भो विम मेहापाङ्ग तपस। नियमेन च। दमेन सत्यज्ञोचाभ्यां त्वत्समो नास्ति चापरः॥ २७ अनया पितृभक्त्या ते नितोऽहं दैवतैः सह ममापराधान्सर्ीस्तव क्न्तुमहसि सत्तम

षरं वरय भद्रं ते बुभ ददाम्यहम्‌ ` २८ विष्णुशमी तदोवाच देवराजं तथागतम्‌ विप्रतेजो भैदनेन्र असहं देवदैवतैः २९

*क..ख.ग. ध. ड, च. छ. ज. क्ष. ठ. पुस्तकस्थितमिदम्‌ क. ख. च. छ. स. पुस्तकेष्वेवायं पाठः

, गध. इ. ज. इ. ह. “का एय सादरम्‌ सू क. ख. च. छ. “या प्रोक्तस्तु श्ञानात्मा यास्यसि महामुने वरि ३क.ख.च. ए. अ. इ. निष्कला क. ल. च. छ. पस. ट्टा। ५क.ख. च. महाभाग ६क.ख.ग.ध्‌.

प. श. उ. महदौदं

११८ महापुनिश्रीग्यासप्रणीत-- [ भूमिलण्डे-

पितृभक्तस्य देवेश दुःसहं सर्वेथा विमो तेजोभङ्गो कतंब्यो प्राह्मणानां महात्मनाम्‌ ।॥ ३० पुत्रपौत्रेः समस्तेस्तु ब्रह्मविष्ण॒हरं पुनः नाशयन्ते संदेहो यदि शुषा द्विजोत्तमाः ३१ नाऽऽगच्छेद्रद्धवानय्य तदा ते राज्यमुत्तम्‌ आत्मतपःपभावेण अन्यस्मै तु मषात्मने

दातुकामस्तु संजातो रोषपूर्णेन चक्षषा ३२ भवानद्य समायातो वरं दातुमिच्छसि अगतं देहि देवेन्द्र पितृभक्ति तथाऽचलाम्‌ ३३ एवंविधं वरं देहि यदि तुष्टोऽसि शव्रहन्‌ एवं ददामि पुण्यं ते बरं चामृतसंयुतम्‌ ३४ एवमाभाष्य तं विपरममृतेन संभृतम्‌ कुम्भं दत्तवांस्तस्मे भीयमाणेन चाऽऽत्मना ३५ अचखा ते भवेद्धि भक्तिः पितरि सवदा एवमाभाष्य तं विभ विससजे सहस्र ३६ भसन्नोऽभरच तदरृषटा तरिपतेजः सुदुःसहम्‌ विष्णुशम ततो गत्वा पितरं वाक्यमत्रवीत्‌ ३७ तात इन्द्रात्समानीतममृतं व्याधिनाशनम्‌ अनेनापि महाभाग नीरुजो भव सवेदा

अमृतेन त्वमन्त परां तृष्रिमवाघुहि ३८

एतद्वाक्यं महन्छरत्वा शिवशमा सुतस्य हि सुतान्सवौन्समाहूय भीयमाणेन चेतसा ।॥ ३९

पितभक्तियुता ययं मद्ाक्यपरिपाखकाः वरं इृणुध्वं सुप्रीताः पुत्रका दुरेभं भवि ४०

एवमाभाषितं तस्य शुश्रुवुः स्व॑संमताः ते सर्वे तु समालोक्य पितरं पत्यथात्रवन्‌ ४१

अस्माकं जीवतान्माता गता या यममन्दिरम्‌ नीरुजा भवतादेवी प्रसादात्तव सुव्रत ४२

भवान्पिता इयं माता जन्मजन्मान्तरे पितः वय॑ सुता भवमेति सर्वे पुण्यकृतस्तथा ४२ शिवशमोवाच-

अयैवापि मृता माता भवतां पुत्रवत्सला जीवमाना सुदृष्टा सा एष्यते नात्र संशयः ४४ एवमुक्ते शुभे वाक्य ऋषिणा रिवशष्मणा तेषां माता समायाता पृष्ठा बाक्यमत्रवीत्‌ ४५ एतदर्थं समुत्पन्नं सुवीयं तनयं वरम्‌ नराः सत्पुत्रमिच्छन्ति कुटव॑शपरभावकम्‌ ४६ सियो रोके महाभागाः सुपुण्याः पुण्यवत्सलाः सुतमिच्छन्ति सवत्र पृण्यगं पण्यसाधकम्‌ ५७ कुक्षि यस्या गतो गभः रमुपुण्यः परिवतेते। पुण्यान्पुत्रान्पसूते या सा नारी पुण्यभागिनी »४८ कुलाचारं कुलाधारं पितृमातृमतारकम्‌ विना पण्यैः कथं नारी संप्राम्मोति सुरो(तो)्तमम्‌॥ ४९ जाने कीदशः पुण्येरेष भतो सुपुण्यभाक्‌ संजातो धमेवीर्योऽपि धमात्मा धम॑वत्सरः ५० यस्य वीयौन्मया प्राप्ता ययं पुजास्ततोऽधिकाः। एवं पुण्यप्रभावोऽय॑ भवन्तः पुण्यवत्सराः॥ ५१ मम पुत्रास्तु संजाताः पितृभक्तिपरायणाः अहो छोकेषु पुण्ये सुपुत्रः परिलभ्यते एकैकशोऽधिकाः पश्च मया पराप्ता महाशयाः यज्वानः पुण्यशीलाश्च तपस्तेनःपराक्रमाः ५३ एवै सवधितास्ते तु तया मात्रा पूनः पुनः हर्षण पहताऽऽविष्टाः भरणेमुमीतरं मदा ५४ पुत्रा उचुः-- सुपुण्यैः भाष्यते मातः सुमाता सुपिता किल भवती पुण्यकं तु नो भाग्येस्तु भवर्तिता ५५ यस्या गरभान्तरं भाष्य सुपुण्यैश्च भवधिताः जन्मजन्मनि त्वं माता पिता चैष भवविति ५६ पितोवाच- गुणुध्वं मामकाः पुत्राः सवरं पुण्यदायकम्‌ मयि तुष्टे सुता भोगाननुभुञ्जन्तु चाक्षयान्‌ ५७ १क.ल.ग.ध.च. छ.क. देवराद्‌ '२क.ख. च. छ. प्ष. नान्यथा ।३ग. -हऽपिनः। व| ष्क. ल. च. छ. क्ष. सुपुण्ये: पिते ज, तपुण्यः क, ख. च. छ. क्ष. शुभाः ग. ध. ज, ड. इ, सुताः

१४ चतुर्थोऽध्यायः | पद्मपुराणम्‌ ११९ पत्रा उचुः--

9 यदि ४9 वरं दातुमिच्छसि अस्मान्मेषय गोलोकं वैष्णवं दाहवजितम्‌ ५७ -- गच्छध्वं वैष्णवं लोकं यूयं विगतकट्मपषाः मत्मसादात्तपोभिश् पितृभक्त्याऽनया तथा ५९ एवयुक्ते तु तेनापि सुवाक्य ऋषिणा ततः शङ्गचक्रगदापाणिगरुडारूढ आगतः ६०

सपुत्रं शिवहर्माणमित्युवाच पुनः पुनः सपुत्रेण त्वयात्रैव जितो भक्त्याऽस्मि वै द्विज ६१

तरैः सार्धं समागच्छ चतुभिः पुण्यकारिभिः। अनया भायैया सार्धं पुण्यया पतिकामया ६२ शिवज्च्पोवाच--

अभी गच्छन्तु पुज्रा मे वैष्णवं छोकमुत्तमम्‌ कंचित्कालं तु नेष्यामि भूमौ वै भायैया सह॥ ६३

अनेनापि सुपुत्रेण अन्त्येन सोमरमेणा एवमुक्ते शुभे वाक्य ऋषिणा सत्यभाषिणा

तानुवाचाथ देवेशः युपुत्राञ्डिवशमेणः ६४ च्छन्तु मोक्षदं लोकं दाहमल्यवजितम्‌ एवगुक्तं ततो विपाशवत्वारः सत्यचेतसः ६५ विष्णरूपधराः सर्वे बध्रवुस्ततक्षणादपि इन्द्रनीटसमा वर्णः शङ्खचक्रगदाधराः दै

पवाभरणसोभाग्या विष्णुरूपा महोजसः रत्रकङ्णशोभाद्या रतमाराभिशोभिताः ६७

विष्टा वैष्णवं रोकं पर्यतः शिवह्मेणः दीपं दीपा यथा यान्ति तद्रह्टीना महामते ६८

तास्ते वेष्णवं धाम पितृभक्त्या द्विजोत्तमाः परभावं तु प्रवक्ष्यामि सुसत्य सोमशमेणः ६९ इति श्रीमहापुराणे पारे भूमिखण्डे शिवशर्मोपाख्याने तृतीयोऽध्यायः

आदितः शछोकानां समण्वङ्ाः-३३१०

~~~ -~-----~- ---

अथ चतुर्थोऽध्यायः

> ------~-~

[*सूत उवाच- तिषु तेषु गोोकं वेष्णवं तमसः परम्‌ शिवशमा महाप्राज्ञः कनिष्ठं बाक्यमव्रवीत्‌ ] ब्राह्मण उवाच - मोमरामैन्महापराङ्ग त्वं पितुर्भक्तितत्परः अमृतस्य महाकुम्भं रक्ष दत्तं मयाऽधुना पयां प्रयास्यामि अनया भार्यया सह एवमस्तु महाभाग करिष्ये रक्षणं शुभम्‌ कुम्भं द्वा मेधावी तस्य हस्ते महात्मनः दशवषेममाणं तु तपस्तेपे निरन्तरम्‌ कुम्भं रक्षति धर्मात्मा दिवाराज्नमतन्दितः पुनः हि समायातः शिवशमा महायज्ञाः मायां कृत्वा महाभान्नो भायेया हि संयुतः इष्टरोगातुरो भृत्वा तस्य भार्या तादृशी मांसपिण्डोपमौ त्याज्यो दावेतो हि महात्मनः कारौ तस्य धीरस्य विपरस्य सोमशर्मणः समागतौ हि तौ दृष्ट्रा स्वतो हि सुदुःखिता पया परयाऽऽिष्टः सोममा महायशाः तयोः पादो नमस्छृत्य भक्त्या नमितकन्धरः

[+

अको अन षषभ ~~~ ----=-----~ यााकितक ाकम-कम---- ~

* जपुस्तकेऽधिकमेतत्‌

[1

=

~ --~----~

~ --- ~~ ----------

१च "वं दुःखव"।२ग. ध. इ. ज. ड. ढ. ्यास्वया। ए" ।रक.ख.ग. घ. ड. च. छ. ज-्ष^ड.ढ, 'सः। हारक ।४ग, ङ, ज, इ. ब्रह्मददनम्‌

१२० महापुनिभ्रीन्यासप्रणीतं-- [ मूमिखण्डे-

भवाृश्च परयामि तपसां ऽभिसमन्वितम्‌ गुणव्रातेः सूपुण्यैश्च किमिदं बतितै स्यि दासवरेवताः सव वर्तन्ते सवेदा तब आदेशं पाप्य विमेन्द्र चाऽऽृष्टास्तेजसा तष १० तवाङ्के केन पापेन गदोऽय॑ बेदनान्वितः संजातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम्‌ ११ हयं पुण्यवती माता महापुण्या पतिव्रता या हि भवेभसादेन तलोक धतुमिच्छति

सा कथं दुःखमाभरोति कि नासति तपसः फलम्‌ १२ रागद्वेषौ परित्यज्य विविधेनापि कर्मणा या शुश्रूषते कान्तं [*सा कर्थं बुःखमाश्चयात्‌ ॥१३ या तु पूजयते कान्तं | देववद्वुरुवत्सला सा कथ वुःखमाभोति कुष्ठरोगं सुदुःखदम्‌ १४

शिवश्नमावाच-

भा शरुचस्त्वं महाभाग यज्यते कर्मज फलं नरेण कर्मयुक्तेन पापपुण्यमयेन हि १५ क्षोधनं कुरुष्व त्वमुभयो रोगयुक्तयोः [शुश्रूषणं महाभाग यदि पुण्यमिहेच्छसि १६ एवयुक्ते शुभे.वाक्ये सोमशमो महायन्ाः २.५ वा करिष्यामि युवयोः पृण्ययुक्तयोः | १७ मया पापेन बुटन ईृपणन द्विजोत्तम किं कते यो गुरू हि पूजयेत्‌ १८ एवमाभाष्य दुँःखाद्रा तयोदुःखेन बुःखितः शेष्ममत्रपुरीषं उभयोः पयंशोधयत्‌ पादपक्षालनं चक्रे पादसंवाहनं तथा सानस्थानादिकं चापि तयोभैक्त्याऽन्वितः सख्यम्‌ २० दवेत हि गुरू विप्रः सोमरमां महायज्षाः तीर्थ नयति धै्मात्मा स्कन्धमारोप्य सत्तमः २१ द्वावेतौ हि स्वहस्तेन स्ापयित्वा सु मङ्गरैः सुमत्रवेदविच्ैव स्लानस्य विधिपूर्वकम्‌ २२ तर्पणं हि पितृणां तु देवतानां तु पूजनम्‌ द्वाभ्यामपि सधर्मात्मा कारयति नित्यश्च; २३ स्वयं होमं करोत्यम्नो पचलयममनुत्तमम्‌ पब्वापयति सुपीतो द्रावेती महागु २४ शय्यासने तो विप्रः प्रस्वापयति नित्यश्षः वद्नपुष्पादिकं सर्वं ताभ्यां नित्यं परयच्छति २५ ताम्बूलं बहगन्धाल्यपुभयोरपयेत्स तु सोपरशमा २६ मलं पयः सुभक्ष्या्ं नित्यमेव ददात्यसौ तयोस्तु वाञ्छितं नित्यं ` महायज्ाः २७ अनेन क्रमयोगेण नित्यमेव भसादयेत्‌ सोमका सुधमोत्मा पितरो परिपूजयेत्‌ २८ सोमदामाणमाहूय पिता कुत्सति निष्ठुरः निन्दितैनिष्टवाक्येस्तादयन्युष्टिभिः सदा २९ करते कार्ये कृते पुण्ये नियमेव युते पुनः कृतं शोभनं परह्य त्वयेव फुरपांयुना एवं नानाविधैवौक्येर्मिषूरेदःखदायकेः अताढयदृण्डघातैः शिवम सदाऽऽतुरः ३१ एवं कृतेऽपि धर्मात्मा नेव कुष्यति किचित्‌ मनसा वचसा चैव कमणा तिविधेन ३२ संतुष्टः सवेदा सोऽपि पितरं परिपूजयेदं यज्जात्वा शिवश्षमो चरितं स्वीयमीक्षते अगतं मत्कृते चापि ह्यानीतं विष्णहमणा [! पृण्ययुक्तः धर्मात्मा पितृभक्तिपरः सदा ॥३५

* क. ख. च. छ. षपुस्तकेष्वेवायं पाठः क. च. च. क्षपुस्तकस्थोऽयं पाठः

छ. “सा तेजसाभ्पि वा गु २ग. ध. ढ. ड. ठ. "क्यं करतु ३क.ख.ग. ड. छ.ज.्.ट. ड. दि। अन्यमेव कु“ क. ख. च. छ. स. दुःखात्मा ५क.ख.च. छ. ञ्च धर्मार्य। ६ड क्ष. म. ट. “पवयज्ञम ७क.ख.ग. इ. च. छ. ज. ड. भुञ्ञापयाति <क.ख.ख. रू शासने चतौ बिप्र भास्था। ९ग. ड. ज' ट. ड. ठ, 'दुमूलाव्य। १० अ. "मन्यत्तथाऽपये"। ११ ग, छ. निन्दलेव सुतं पु क. ख. च. निन्दस्येनं सुतं १२ च. परितोषयेत्‌ १३ ग. घ. ङ. ज. ट. ड. इ. "त्‌ तद्रस्स तोमशमा च. मातरं पितरं दिने भः १४ क. स. च. 8.४ "ते रक्षते सोऽपि

पञ्चमोऽध्यायः 1 पद्मपुराणम्‌ १२१ एषै बहुतिये कारे शससंख्ये गते सति ! रिषशमाऽपि परयैव भक्ति द्रा विचिन्त्य बै ३५

मया वे पूवेमितयुक्तं सुपुत्र यज्ञस हकम्‌ मातखण्डानिमान्पु यत्र तत्र क्षिपस् हि ३६ मद्वाक्यं पाछितं तेन कृता मातरि षा एतत्स्वरपतरं दुःखं निर्जीव घातमिष्छता ।॥ ३७ साहसं तु कृत तेन पुत्रेण बेदश्मणां अस्याधिकमहं मन्ये यतोऽयं चलते ३८

निमेषमात्रमेवापि साहसं कारयेत्पुनः अस्याधिकस्तु संपक्नः प्रभावस्तपसः परं; ३९ नित समाराधनेऽपि क्षधिकं चास्य दृश्यते तस्मादस्य परीक्षा समये तपसः कृता 1 ४० भक्तिभावात्तथा सत्याननेव पूतः परणदयति मायया निजाङ्केऽपि कुष्टरोगो निदरितः ४१ शछछेष्ममूत्रमलानां धृणा नेव ररोवि व्रणाञ्योधयते नित्यं स्वहस्तेन महायज्ञाः ४२ अङ्गसंवाहनं तद्रत्करोति महामतिः दुःसहं वचनं मदं दारुणं सहते सदा ४३ कुत्सने ताडने रवर सदा पि्टमवाचकः एवं दुःखसमाचारो मम पुतो महामतिः ४४ दुःखानां सागरे मग्नो बहुङ्कशेस्तु शितः अपनेष्याम्यहं दुःखं विष्णोश्ैव पभरसादतः ४५ चिन्तयित्वा चिरं पिमः शिवज्चमां महामतिः पुनर्मायां चकाराथ कुम्भादपहूतं पयः

पथात्तं समाहूय सोमकमौणमत्रवीत्‌ तव हस्ते मया दत्तममृतं व्याधिनाशनम्‌ तन्मे शीघ्रं प्रयच्छस्व यथा पानं करोम्यहम्‌ येन नीरुग्भवाम्यद्च भसादाद्विप्णश्मणः ४७

एवमुक्ते तदा वाक्ये ऋषिणा शिवहर्मणा समुत्थाय त्वरायुक्तः सोमशमौ कमण्डलुम्‌ तं रिक्तं ततो दृष्ट एतेन विना कृतम्‌ कस्य पापस्य वै कमं केन मे विप्रियं कृतम्‌ ४९ इति चिन्वापरो धरत्वा सोमश्चम युद्ुःखितः पितुर वृत्तान्तं कथयिष्याम्यहं यदा कोपं प्रयास्यति वदा गुरुप व्याधिपीडितः ५० सुचिरं चिन्तयित्वा तु सोमद्चमी महामतिः यदि मे सल्यमस्तीति मुशुशुधरूषणं यदि ५१ तपस्तप्तं मया पूर्वं निब्येलीकेन चेतसा दमश्षोचादिभिः सत्यं धर्ममेव प्रपारितम्‌

तदा षटोऽग्ृतयुतो भवत्वेष संशयः ५२ यावदेवं महाभागधिन्तयित्वा पिलोकयेव्‌ तावचामृतपरणणस्तु पुनेरेवाभवद्वटः ५३ तं चटा हष॑संयुक्तः सोममा म्रहायश्ञाः गत्वा गुरं नमस्कृत्य कुम्भमादाय सत्वरम्‌ ५४ ग्रहाण त्वं पितश्वेमं पयःकुम्भं समागतम्‌। पानं कुरु महाभाग गदान्युक्तो भवाचिरम्‌ ५५ एतद्वाक्यं महापुण्यं सत्यधमांथकं पुनः शिवम सुतस्यापि श्रुत्वा मधुराक्षरम्‌

दपण महताऽऽकर्ट इदं वचनमब्रवीत्‌ ५६

इति श्रीमहापृराणे पाच्च भूमिखण्डे शिवङ्मोराख्याने चतुथो ऽध्यायः

आदितः शोकानां समण्यङ्ाः-- २३६६

~~---~ -~~----~- = ~~~

अथ पञ्मोऽ्ध्यायः ,

शिवश्मोवाच-- तपसा दप्र्ोचाभ्यां गुरुञुधूषया तथा 1 भक्त्या भावेन तुष्टोऽस्मि तवाद्य सुपुत्रकं त्यजस्व(लजामि) वैकृतं रूपं मत्तः सुखमवाभुहि ;

=> ~ -- -- ~~ ~~ - ~~~ ~~~

१क. ख. च. “णा तात्कालिकमहं मन्ये यथा कतौ भव निह नि" २क.ख. च. छ. क्ष. "रः तयोः सुपु- भरमोबोऽपि। क. ख.च. क्ष. मयैव बहुशः कृ" क. क. च. छ. स. त्सनं" ताडनं पुत्रः सर्वदैव प्रवाहकः क. ख. च. क्ष. “क गृहाण वैष्णवं सुक्तं १६

१२२ महामुनिभरीव्यासपरणीतं-- [ भृमिखण्डे-

एवमुक्त्वा सतं विभो दीयामास तां तनुम्‌ यथा पूर्व स्थितौ तौ तु तथाऽसौ शृ्टवान्गुरू दीप्तिमन्तौ महात्मानौ सू्यबिम्बोपमावुभौ ननाम पादौ सद्धक्त्या श्युभयोस्तु महात्मनोः ततः सुतं संभाष्य हषेण महताऽन्वितः विष्णोः पसादाद्धरमात्मा भायेया सह केशवम्‌ जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः प्रविष्टो वैष्णवं धाम मुनिवरेभं पदम्‌ र्वन्यैः भाष्यते पुण्य्तपोभियुक्तिदं पदम्‌ विष्णोस्तु चिन्तनैन्यासध्यानङ्गानेः स्तवैस्तथा दानैस्तीथयात्राभिरेशयते मधुसूदनः समाधिज्ञानयोगेन दृशयते परमं पदम्‌

महायोग्यथा विपः प्रविष्टो वैष्णवीं तनुम्‌ सृत उवाच-- ततस्तत्र तपस्तेपे सोमशमौ महाद्यतिः अइमलोष्टसमं मेने कारनं भूषणं पुनः

मिताहारः धमात्यां विक्रियापरिवाजितः सर्वान्विषयांस्त्यक्त्वा एकान्तमपि सेवते योगासनसमारूढो निराश्ञो निष्परिग्रहः तस्य वेखा वु संप्राप्ता मृत्युकालस्य वे तदा १०

आगता दानषा विप्र॑ सोमशमाणमन्तिके मृत्युकाठे तु संभापते पाणयात्रामवरतिके ११ शालग्रामे महा्षेत्र ऋषीणां मानवर्धने केचिद्रदनिि वै देत्याः केचिद्रदन्ति दानवाः १२ पए्ैविधो महाञ्शब्दः कर्णरन्धरगतस्तदा तस्येव विप्रवयंस्य सुचिरात्सोमङर्मणः १३ कञानध्यानविखग्नस्य परविष्टं देत्यजं भयम्‌ तेन ध्यानेन तस्यापि दैत्यभूतेन वै तदा १४ सत्वरं ततः प्राणा गतास्तस्य महात्मनः दैत्यभावेन संयुक्तः हि मृत्युवशं गतः १५ तस्मारैत्यश्हे जातो दिरण्यकरिपोः सुतः देवासुरे महायुद्धे निहतश्वक्रपाणिना १६ युध्यमानेन तेनापि प्रदलादेन मर्टात्मना सूरं वासुदेवत्वं विश्वरूपसमानितम्‌ १७ योगाभ्यासेन पूर्वेण ्ञानमासीन्महात्मनः सस्मार पूर्वकं सर्वे चरितं शिवशर्मणः १८ भागं सोमशमीख्यः भविष्टो दानवीं तनुम्‌ अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम्‌॥१९ यास्यामि मष्ाण्येह्नोनाख्येमेक्षदायकेः समरे स्तुयता तेन प्रष्टलादेन महात्मना २० एवंविधा कथा पूर्व श्रयते द्विजसत्तमाः एव तु समाख्यातं सवसंदेहनाशनय्‌ ॥। २१

प्रह्लादे निहते संख्ये देवदेवेन विष्णुना रुष्दे कमला सा तु हतपुत्रा कामिनी २२ श्र्लादस्य तु या माता हिरण्यकिपोः भिया। पहलादस्य महाशोकंदिवा रात्रौ प्ररोचति॥२२

पतिव्रतां महाभागामागत्य भगवत्पियः रुदमाना दिवा रात्री नारदस्तागुत्राच २४ परा शुचस्त्वं महाभागे पुत्रार्थं पुण्यभागिनि निहतो वासुदेबेन तव पुरः समेष्यति २५ भ्रयः खलक्षणोपेर्वस्त्वसुरश्च महामतिः रदलादेति वै नाम पुनरस्य भविष्यति २६ विष्ीनश्वासुरेभवर्देवत्वेन समन्वितः इन्द्रत्वं मोक्ष्यते भद्रे सवैदेषेनमस्कृतः २७

सुखी भवर महाभागे तेन पुत्रेण वै सदा [न प्रकार्य त्वया देषि भवा्थदं कस्यचित्‌॥ २८ वक्तव्यं ब्ञानभापैस्तत्सगोप्यं कुरु सवेदा] एवमुक्त्वा गतो विभो नारदो युनिसत्तमः २९ कमखायाश्वोदरे तु जन्मास्यानुत्तमं पुनः पर्लादेति वै नाम तस्य ख्यातं महात्मनः ३० बाटयभावं गतो विपाः कृष्णमेव व्यचिन्तयत्‌ नरसिहभसादेन देवराजोऽभवदिवि * क. ख. ग. च. च. छ. इृपुस्तकस्थोऽयं पाठः _ १क ख. च.द्घ्व. मुनिभिवै* क.स.च. छ. ष, यज्ैः। ३क.ख.ग. ड. च. छ. ज. च, ट. इ. 2.

लौ निद्रवाप"। क. ख. च. छ. ' तस्तवोदरे म।

प्र्ठमोऽध्यायः ] पद्मपुराणम्‌ १२३

देषत्वै लभ्य चैवासनं पदमनुत्तमम्‌ मोक्षं यास्यति धर्मात्मा वैष्णवं धाम चोत्तमम्‌ ३२ असैख्याता महाभागाः सृषटेभावा नेकः मोह एवं कर्वव्यो ज्ञानबदधि्महात्मभिः २२ एतदः सवेमाख्यातं यथा पृष्टं द्विजोत्तमाः [अन्यं पृच्छत वे पश्चं संदेहं बो भिनदृम्यरम्‌॥ १४

विजयं देवतानां. दानवान महाक्षयम्‌ तं हि देवदेबेन स्थापितं भवनग्रयम्‌ ॥। ३९५ ऋषय उवुः- इदरत्वं कस्य संजातं देवानां राज्यधारकम्‌ केन दत्तं त्वमाचक्ष्व विस्तराद्िनसत्तम ।॥ २६ सूत उवाच- विस्तरेण भवक्ष्यामि इन्द्रत्वं येन सत्तमाः] प्राप्तमेव महाभागा यथा पुण्यतमेन ३७ हतेषु तेषु दैत्येषु समस्तेषु महाहवे अतिनषटेषु पापेषु गोविन्देन महात्मना १८ ततो देवाः सगन्धवौ नागा विद्याधरास्तथा संभोच॒मीधवं सर्वे बद्धपाञ्जर्यस्ततः ३९ भगवन्देवदेवेश हृषीकेश्च नमोऽस्तु ते विज्गापयामहे त्वां वे तत्सवेमवधायेताम्‌ ४० शास्ता गोपा पुण्यात्मा अस्माकं कुरु केशव राजानं पुण्यधमाणं त्वमिन्द्र रोकञ्चासनम्‌ ४१ त्रैलोक्यस्य प्रजा देव यमाभित्य सुखं वसेत्‌ ४२ वासदेव उवाच- 6 मम छेकि महाभागा वैष्णवेन समन्वितः तेजसा ब्राह्मणश्रष्ठश्चिरकालं निवासितः ५४२ तस्य कालः प्रपूणश् ममर रोके महात्मनः वसतस्तस्य विभस्य मद्धक्तस्य सुरोत्तमाः ४४ तेजसा वेष्णवेनैव भषतां पाको हि सः भविष्यति धमीत्मा स्ेधमीनुरञ्जकः ५५

पाटको धारकथैव ब्राह्मणसत्तमः भविष्यति धमात्मा भवतां जाणकारणात्‌ ४६

अदित्यास्तनयभरैव सुव्रताख्यो महामनाः महाबलो महावीय॑ः इन्द्रो भषिष्यति ४७ सूत उवाच--

एवं वरान्स देवेशा ददौ देबेभ्य उत्तमान्‌ देवा विजयिनः स्वँ विष्णना सष सत्तमाः

कर्यपं पितरं द्रषुं मातरं ततो गताः ४८

पणेयुस्ते महात्मानाबुभावेती युखासनो उचः प्राज्ञलयः सर्वे हर्षण महताऽन्विताः ४९

युवयाश्च प्रसादेन देवत्वं हि गता वयम्‌ [हर्षण महताऽऽविष्टो देवान्वाक्यमुवाच सः| ५०

करयप उवाच-- युयं बै सत्यधर्मेण वर्तमानाः सदैव हि आवयोश्च प्रसादेन तपसश्च भभावतः ५१ मराप्नवन्तो भवन्तस्तु देवत्वं चाक्षयं पदम्‌ वरमेवं ददाम्येष बहुपीतिसमन्वितः ५२ अमरा निजेराथैव हक्षयाश्च भविष्यथ सवैकामसमृद्धाथौः सवेसिद्धिसमन्विताः

देवा नागाश्च गन्धर्वा मत्मसादान्महासुराः ५३

विप्णुरुवाच--

परं वरय भद्रं ते देवमातर्यशखि{म मनसा चेप्ितं सर्व सत्ते दमम सुनिधितम्‌ ५४ $ अदितिरुषाच-

परवती श्रता प्रसादात्तव माधव अमरा निजराः सर्वे चाक्षयाः पुण्यवत्सलाः ५५

* क,ख, च. छ. क्ष. ड. पृष्तकस्थोऽयं पाठः क. ख. ग. घ. च. छ. इ. पुस्तकेष्वयं पाठः

१२४ महामुनिभीग्यासमणीतं- [ मूमिखण्डे-

अमी पुत्रा पया रन्धाः श्रूयतां मधुमूदन सुतरां त्वं गोबिन्द स्ेकामसंगरद्धिदः ५६ मम गर्भे वसंशैव भवांश्च मम नन्दनः त्वया पुत्रेण नित्यं यथा नन्दामि केशव एवं महोदयं नाथ पूरयस्व मनोरथम्‌

वायुदेव उवाच-- भवत्या देवकार्यार्थं गन्तव्यं मानुषं वपुः तदाऽहं तव गर्भे वै वासं यास्यामि निश्चितम्‌ ५८

युगे द्वादशके भरन भ्रभारहरणाय बै जमदभिसुतो देवि रामो नाम द्विजोत्तमः ५९ परतापी तेजसा युक्तः सर्वक्षत्रवधाय तव पुत्रो भविष्यामि स्शस्रभृतां वरः ६० चतुर्विंशतिके परापरे जताख्ये तु तथा युगे ! रामो नाम भविष्यामि तव पत्रः पतिव्रते ६१ [कपुनः पुज भविष्यामि तवेव इण वाऽने]। अष्टाविक्षतिके प्राप्ति द्वापरान्ते युगे तदा ६२

-।

सवैदेत्यतरिनारशार्थे भ्रभारदहरणाय वासुदेवोऽथ ते पुत्रो भविष्यामि संश्षयः॥ ६३ इदानीं कुरु कल्याणि मदराक्यं धर्मसंयुतम्‌ सर्वलक्षणसंपन्नं सत्यधमंसमान्वितम्‌ ६४ सर्वज्ञं सवेदं देवि पुत्रमुत्पाद्य सुन्दरम्‌ इन्द्रत्वं तस्य दास्यामि इन्द्रः सोऽपि भविष्यति ६५ एवं संभाषितं शरुत्वा महाहषंसमान्विता देवदेवपसादेन इन्द्रः पुत्रो भविष्यति ६६ एवमस्तु महाभाग तव वाक्यं करोम्यहम्‌ ततस्ता देवताः स्रौ जग्मुः खस्थानमेव हि

हरिणा सह ते सर्वे निरातङ्का मृदाऽन्विताः ६७

सूत उवाच- अदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी भगवन्दीयतां पुत्रः सुरेन्द्रपदथञ्कः ६८

चिन्तयित्वा क्षणं विप्रस्तामुवराच मनखिनीम्‌ एवमस्तु महाभागे तव पूत्रो भविष्यति ६९ रलोक्यस्यापि कतौ यङ्गमोक्ता एव तस्याः शिरसि संन्यस्य खहस्तं द्विनोत्तमः७० तपश्चचार तेजस्वी विष्णुलोकं वसन्सदा तस्य पुण्यक्षया नातं षिष्णुखोकाद्विजोत्तमाः ७?

पतनं कमेव ¶तस्ततस्तस्य। द्विजोत्तमाः पुण्यगर्भं गतो विप्र अरि्यास्तु मष्टातपाः ७२ इन्द्रत्वं भोकुकामार्थं सत्यपुण्येन कमेणा गर्म दधार सा दैवी पुण्येन तपसा किल ७३ तपस्तेपे निराटस्या वनवास गता सती दिग्यं वषशतं यातं तपन्त्यां देवमातरि ७४ अतप्यत तपस्तीव्रं $ष्करं देवतासुरः तस्यास्तु तपसा तेन तेजसा समन्विता ७५

सृयेतेजःपतीकाज्ञा द्वितीय इव भास्करः शुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ७६ रूपेणाधिकतां याता तपसस्तेजसा तदा लयध्यानपरा सा वायुभक्षा तपस्विनी अधिकं श्म देवी दक्षस्य तनया तदा

सिद्धाश ऋषयः स्वे देवाश्वापि महौजसः। स्तुवन्ति तां महाभागां रक्षन्ति सुतत्पराम्‌ ।। ७८ पे वधते तस्या विष्णुस्तत्र समागतः तामुवाच महाभागामदितिं तपसाऽन्विताम्‌ ।॥ ५७९ देवि गभः सुसंपूणैः सूतिकालः प्रवपैते तवैव तपसं पुष्टस्तेजसा प्रवधितः ८० | क. ख. च. पस्तकस्योऽयं पाटः _ |

५५५७

क. ख. च. ज्ञ. सुवरात्तव गोविन्द सर्वकामसमन्विताः म" २क.ख.च. क्ष. गेवदमेप्रा'। ३क.ल. ज. सष. ठ, “वशाघ्' क. ख. ग. घ. ड. च. छर. ज. प्र. ट. ढ. सप्तविशतिके। क. ख. ग. घ. छ. क्ष. ट. ^ गुगे वैदये तथेव च। स। क. ख.च. छ. ्ष. ड. शतः सुब्रतस्य द्विजस्य च। पु ५७ क. ख. घ. च. छ. सष. निरालम्बा। क. ख. च. छ. ष. दुश्वरं देवब्राह्मणः त" ९कं ख. च. छ. सल. मनस्विनी। १० क.ख.ग.घ.च, छ. .ट.

“ता तुष्ट

षष्टोऽध्यायः ] पद्मपुराणम्‌ १२५

अनैव गभेमेतं तवं मुच पुश्च यशस्विनि एवमाभाष्य देवेशः जगाम स्वकं शृहम्‌ ८१ असूत पुत्रं सा देवी काटे भाप महोदये सुपुत्रं द॑तषिसंगुक्तं द्वितीयमिव भास्करम्‌ ८२

भगं चारुसवांङगं सवेलक्षणसंयुतम्‌ चतुबीहै महाकायं लोकपारं सुरेश्वरम्‌ ८३ तेजोञ्वालासमाकी्णं चक्रपदमसुहस्तकम्‌ चन्दरविम्बानुकारेण वदनेन महापमम्‌ ८४ राजमानं महाभारं तेजसा वैष्णवेन अन्यश्च लक्षणेदिव्येदिव्यभावेररङृतम्‌ ८५ सर्षरक्षणसंपू्णं चन्द्रास्यं कमलेक्षणम्‌ आजग्मुस्तत्र ते देवा ऋषयो वेदपारगाः ८६

गन्धर्वा ततो नागाः सिद्धा विद्याधरास्तथा ऋषयः सप्ष ते दिव्याः पृबोपरमहोजसा ८७ अन्ये मुनयः पुण्याः पुण्यमङ्लदायिनः आजग्मुस्ते महात्मानो हषनिभेरमानसाः ८८ तस्मिञ्नाते महाभागे भगवन्तो(ति) महौजसि आजग्ु्देवताः सर्वे पवेतास्तु तपस्विनः ८९ ्षीराय्याः सागराः स्वे नद्यश्चैव तथाऽमलाः मूतिमन्तस्ततः सरवे ये चान्ये हि चराचराः॥९० पर ठैस्तु महोत्साहं चक्रः सर्वे सुरेश्वराः ननतुश्वाप्सरः संघा गन्धवो ललितं जगुः ९१ वेदमत्रेस्ततो देवा ब्राह्मणा वेदपारगाः स्तुवन्ति त॑ महात्मानं सुतं वै कश्यपस्य ९२ ब्रह्मा विष्णुश रुद्र वेदाश्रैव समागताः साङ्गोपाङ्ग संयुक्तास्तस्मिञ्ाते महौजसि ९३ पङ्कलं चक्रिरे सर्वे गीतपुण्येभहोत्सवैः दर्पेण निर्भराः सर्वे पूजयन्तो महौजसः ९४ ब्रह्माद्याश्च जयो देवाः कडयपोऽथ बृहस्पतिः चक्रिरे नामकर्मादि तस्येव हि महात्मनः ९५ वरसद तेति विख्यातो वसुदे ति पुनस्तव आखण्डछेति त्वन्नाम परुत्वान्नाम ते पुनः ९६ मघवा निडौजास्त्वं पाकशासन इत्यपि शक्रभ्ैव हि विख्यात इन्द्रश्ैवेति ते सतः ९७ इत्येतानि नामानि तस्यैव महात्मनः चकु देवताः सत्र संतुश हृष्टमानसाः ९८ लानं ते कारयामासुः संस्कारं महासुराः विश्वक्पीणमाहूय ददुराभरणानि ९९ तानि पुण्यानि दिव्यानि तस्मे ते तु महात्मने जाते तस्मिन्महाभागे देवराजे पहात्मनि॥ १०० एवं मुदं ततः प्रापुः सर्वे देवा महोजसः पुण्ये तिथो तथा क्ष सुपरहूते महामतिः १०१ इन््रतरे स्थापितो देषेरभिषिक्तः समङ्गलैः पराप्तमेन्द्रं पदं तेन प्रसादात्तस्य चक्रिणः १०२

तपश्चकार तेजस्वी वसदत्तः सुरेश्वरः उग्रेण तेनसा युक्तो वज्रपाशाङ्कुशायुधः १०३ सूत उधाच- उग्रं समस्तं तपसः पभावं विलोक्य शुक्रो निजगाद गाथाम्‌ लोकेषु चान्यो भविष्यतीति यथा हि चायं स॒दशेनीयः १०४ विष्णोः पसादात्तपसा महात्मना संमाप्तमेश्वयैमिरैव दिव्यम्‌ अनेन तुल्यो भविष्यतीति लोकेषु चान्यस्तपसोग्रवीयंः १०५

इति श्रीमहापुराणे पाग्ने भृमिखण्डे देवासुरेरिन्द्राभिषेको नाम पञ्चमोऽध्यायः आंदितः शोकानां समण्यङ्गाः-- २४७१ अथ षष्ठोऽध्यायः

सूत उवाच-- कस्यपस्यं भा्याऽन्या दनुर्नाम तपखिनी पुत्रशोकेन संतप्ता समाप्ता दितिमन्दिरम्‌

१के.ख.ग.ध.च. छ. घ. ट. सुभुज क. ख.च. छ. ष. शट्खश्वै" क.ख.ग.ध.च. छ. क्ष. क्पे °क.ख.ग.घ.च. छ. क्ष. ड. भ्यं वुदलतवीरः; वि ।५क.ख.च. क्र. क्ष. ढ. “स्य प्रिया भाया द"!

१२६ महायुनिश्रीव्यासपणीतं- [ भूमिखण्डे~

खदमाना प्रणम्यैव पादपद्मयुगं तदा दुःखेन महता पाप्ना दितिस्तं प्रत्यबोषयत्‌ दितिरूवाच- तवैव हि महाभागे किमिदं रोदकारणम्‌ पुतिण्यश्चक पुत्रेण रोके नार्यो भवन्ति वै भवती शतपुत्राणां गुणिनामपि भामिनी माता मसि कल्याणि शुम्भादीनां महात्मनाम्‌ ।॥ कस्माहुःखं त्वया प्राप्तमेतन्मे कारणं वद दिरण्यकाक्षेप्‌ राजा हिरण्याक्षो महाब; यस्याः पुत्रौ महात्मानो महावरपराक्रमो कस्माहुःखं मह्नातं तस्माचैव सखे वद [एवमाभाष्य सा देवी तां दितिःखसंयुताम्‌ || आख्याहि कारणं सर्वं यस्माद्रोदिषि सां मतम्‌ एवमाभाष्य तां देवी विरराम मनखिनी दनुरषाच -

पद्य पद्य महाभागे सपल्याश्च मनोरथम्‌ परिपूर्ण कृतं तेन देवदेवेन चक्रिणा

यथा पूर्वे वरो दत्तो ह्यदित्यै देवि विष्णना तथेदानीं पुत्राय तस्या दन्तो बरो महान्‌

कश्यपाद्रिश्तो जातस्ेरोक्यपाटकः सुतः इन्द्रत्वे तस्य वे दत्तं तव पुत्राद्वि््य १०

मनोरथैस्तु संपुणो अदितिः सुखवधिनी कनीयान्वसदत्तथ्च तस्य पुत्रश संप्रति

एन्द्र पदं सुदृष्पाप्यं देवैः साधर भुनक्ति ११ दितिरुवाच- |

कस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः। अन्ये दानवा दैत्यास्तेजो भ्रष्टाः कथं सखे १२ तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि तामाभाप्य दितिबांक्यं विरराम स॒दुःखिता १३

दनुरुवाच- देवाश्च दानवाः सर्वे क्रोधाच संगरं गताः तत्र युद्धं महातं दैलयसंक्षयकारकम्‌ १४ देवेश विष्णाना युद्धे मम पुत्रा निपातिताः तथैव तव पराश्च हता देवेन चक्रिणा १५ वने गजान्यथा सिहो द्रावयेत्स्रेन तेनसा तथा ते मामकाः पुत्रा निहताः शङ्ृपाणिना १६ कालनेमिमुखं सैन्यं दुजेय॑ यत्सुरायुरेः नाशित मदितं सर्धं द्रावितं विकलीकृतम्‌ १७

स्वीयाचिभियेथा बदिस्तणानि ज्वाव्येद्रने तथा दैत्यगणान्स्वाननिदैहत्येव केकवः १८ ममर पुत्रा मृता देवि वहुशस्तव नन्दनाः बरहि प्राप्य यथा सर्वं शखभा यान्ति संक्षयम्‌ १९ तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः एवमेव हि इत्तान्तं दितिः शुश्राव दारुणम्‌ २० दितिरुवाच - वज्ञपातोपमं भद्रे वदस्येवं कथं मम एवमाभाष्य तां देवी मिता निपपात २१ हा हा कष्टं मह्नातं बहुदुःखं परतापकम्‌ रुरोद करुणं साऽपि पु्रज्ञोकसुपीडिता >? तां दृष्ट्रा मुनिश्रेष्ठ उवाच वचनं शुभम्‌ मा रोदिषि भद्रं ते नैवं शोचन्ति त्वद्विषाः॥ सखवन्तो महाभागे गोभमोहैनं वजिताः कस्य पुत्रा हि संसारे कस्य देवि सुबान्धवाः २५ क.ख.च. छ. स. ृस्तकस्थोऽयं पाटः।

~~~

1

"~~~ ---- ~ = =

१क च. छ. न्न हृण्डार्दनां। क.ख.ग.ध. ड. छ. क्ष. श्रयताम्‌ ३क.ख.ग.घ.ट.च. ज. क्ष. ट. ड. ह. “नीं सुपुत्राख्यं दत्तं देवेन सांप्रतम्‌ क.ख च. क्र. क्ष. विदली" क.ख. ध. च. छ. क्ष. £. "म्‌ स्वेच्छयैव यथा क. ख. ग.घ.च. छ. प्न, ट. ड. "हुटुःखप्रदायक" क. ख. ग. ध. ड. च. छ. ज. क्ष. ट. £

“न वाहिताः

सप्तमोऽध्यायः ] पद्मपुराणम्‌ १२७ नास्ति कस्य हि केनापि तत्सर्वे श्रुयतां भिये दक्षस्यापि सुता ययं सुन्दर्यश्रैव भामकाः ॥२५

भवतीनामहं मतौ भरकः पूरकः शरुमे पोषकः पालकश्रैव रक्षकोऽस्मि वरानने २६ कस्मादैरं तं क्रेरसुरेरजमितात्मभिः तव पुत्रा महाभागे सत्यधर्मबिवजिताः २७ तेन दोषेण ते सर्वे तव दोषेण वै श्रुमे निहता वायुदेवेन देवैश सुनिपातिताः २८ तस्माच्छोको कतेव्यः सत्यमोक्षविनाशनः शोको रि नाशये्पुण्ं क्षयात्पुण्यस्य नद्यति २९ तस्माच्छोकं परित्यज्य विधघ्ररूपं बरानने आत्मदोषप्रभावेन दानवा मरणं गताः ३०

देवा निमित्तप्रताथ नाशिताः सेन कमणा एवं ज्ञाला महाभागे समागच्छ स॒खं प्रति ३१

एवमुक्त्वा महायोगी तां भियां दुःखभागिनीम्‌। विषादाच निषत्तोऽसो षिरराम महामतिः॥ ३२ दति श्रीमहापुराणे प्राचे मृमिखण्डे दितिविलापो नाम षष्टोऽध्यायः

आदितः श्ोक्रानां समण्यङाः-- ३५०३

अथ सप्तमोऽध्यायः

दितिरूवाच-- सत्यमुक्तं त्वया नाथ सवमेव संशयः भवेस परित्यज्य गता सापत्नजं द्विज अभिमानेन दुःखेन मानभङ्गेन सत्तम महावुःखेन संतप्ता करिष्ये भराणमोचनम्‌ करयप उवाच-

भूयतामभिधास्यामि यथा शान्तिर्भविष्यति कः कस्य भवेत्पुत्रो माता पिता शुभे ॥३ भाता बान्धवाः कस्य स्रजनवबान्धवाः। एवं संसारसंबन्धो मायामोहसमन्वितः स्वयमेव पिता देवि स्वयं माताऽथ बान्धवाः स्वयं स्वजनवगश् स्यं सवः सनातनः॥

आचारेण नरो देवि सुखित्वमुपनायते अनाचारेण पापेन नाशं याति तथा ध्वम्‌ 8 कूरयोनि भयात्येवं नरो देवि संशयः कर्मणा सत्यहीनेन महापापेन मोहितः रिपुत्वं वतते मत्यः प्राणिनां नित्यसंस्थितः सत्येन वतेते मर्स्यो यदा रोके भिये श्म

तदा तस्य भवन्त्येवं मित्राः स्त्र भौविनि कृपिकारो यदा देवि क्षेत्रे बीजं ससंस्थितः यादृशं तु वपत्येव तादृशं फलमश्चुते तथा तव पत्रे साधुभिः स्पधितं सष कर्मणस्सस्य त॑प्माचं फलं भङ्कव स॒संस्थितम्‌॥ १० तव पुत्रा महाभागे तपःशान्तिविवाभताः तेन पापेन ते से पतिता वे महत्पदात्‌ १९१ एवं ज्ञात्वा शमं गच्छ युश्च हुःसं सुखं तया कस्य पुजाश्च मित्राणि कंस्य स्वजनवान्धवाः आत्मकमानुसारेण फलं भञ्जन्ति जन्तवः १२ परार्थे चिन्तनं देवि स्वज्ञानेन पण्डिताः कुर्मन्ति महात्मानो व्यथमेवं संशयः १३ पञचभतात्मकं कायं केवलं संधिज्मरम्‌ आत्मामित्रं कृतं तेन सवं देवि निशामय १४

आत्मा नाम. महापुण्यः सर्गः सबैदर्शकः सवैसिद्धिस्तु सबोत्मा सालिकः सबेसिद्धिदः॥ १९

= "क ~ = ~ --- ----~-~---- ~~~ - --~-~ ~~~ --~-- ~~ = 9 =-= हि =

१क.ख.च. छ. क्ल “पि संबन्धो देवि भ्रूयतमम्‌ द्‌" क. ख. च. छ. न्ष. "लयतीख्यवि' क. ख. च. छ. स. रिपुलूपं ४क.ख.च. छ. क्ष. विवादा'।५ क. ख. च. छ. क्ष. धर्मः। क. ख. च. छ. क्ष. भाभिनि। ऽक. ७.च. कर. क्ष, तत्पाप्तं। ८क,.ख.च.थ. छ. "ग सल्यश्ा। ९क.ख.ग. च, च. छ. ट. बज

१२८ पहामुनिश्रीन्यासप्रणीतं-- [ भूमिखण्डे-

एवं सर्ममयो दैवि भ्रमत्येको निरञ्जनः रमता निजेने येन मतिमन्तो द्विजोत्तमाः १६ चारो दक्षिताः पुण्या बुदधिमन्तो महौजसः पथमः श्वसनशरैवं पूणां मित्रमेव अथो आत्मा समायातो ज्ञानसाहाय्य एव वा तान्दषटरा महात्मा वै ज्ञानमात्मा समघ्रवीत्‌॥ [ज्ञानं पश्यं अमी पश्च पश्रयन्तः परस्परम्‌ |। गच्छ त्वं मम वाक्येन यूयं इति पृच्छ १९ ञानं वाक्यं परं श्रुत्वा सारथस्तस्य महात्मनः तदाहाऽऽत्मानमाराध्यमेतेः करि ते प्रयोजनम्‌ तत्त्वतो रहि तत्सर्वं भवाञ्खरुदधो हि सवेदा २०

आत्मोवाच- एते पश्च महाप्रा्ना रूपवन्तो मनखिनः। गत्वा संदशंयाम्येतानाभाष्ये ज्ञान श्रूयताम्‌ २१

भव्यानेतान्पवक्ष्यामि पञ्चमीं गतिमागतान्‌ दूत त्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि २२

ज्ञानयुबाच- त्वमात्मञश्रयतां वाक्यं सत्यं सत्यं बदाम्यहम्‌। एतेषां संगतिस्तात कायो नेव त्वया कदा २३

[+ पञ्चानामपि श्रुद्धात्मन्न कायां शुभमिच्छता] भवतः संगतिं मोह इच्छत्येष महामते २४

['आत्मोवाच-

एतेषां संगति ञान कस्पाद्रारयते भवान्‌ तन्ये त्वं कारणं ब्रूहि याथातथ्येन पण्डित २५ ब्ञानमुवाच|--

एतेषां सङ्गमात्रात्तु महहुःखं भविष्यति दुःखमूत्ा हि पञ्चैव शोकसंतापकारकाः २६

एवमस्तु महापाङ्ग करिष्ये वचनं तव ज्गानमाभाष्य ह्यात्मा ध्यानेन सह संगतः।॥ २७ कर्यप उवाच--

ततः पश्चैव ते तत्राद्राक्चरात्मानमेव तम्‌ उुद्धिगचः समादूय संगत्याऽऽत्मानमेव हि २८

दतत्वं करु कल्याणि ह्स्माकमात्मना सह पश्चतत्छा महात्मानो विश्वस्य धारकाः श्चुभाः।॥।२९ भवन्ते मित्रमिच्छन्ति इत्याभाष्य महामतिम्‌। गत्वा बुद्धे त्वया कार्यं कतव्य सांपरतं व्रज ३० एवमस्तु महाभागाः करिष्ये कायैमुत्तमम्‌ एवमाभ्य तान्सा वै गता हात्मानमेव तम्‌ र!

अहं बुद्धिर्महाभाग भवन्ते समुपागता वृतत्वे महतां पा्ाततेषां त्वं वचनं शुणु ३२

भवन्मैतरी समिच्छन्ति शंक्षयां पञ्च चाऽऽत्मकाः कुरु मैत्रं महापरान्न जदि ध्यानं सुदूरतः ३३ ज्ञानमुवाच--

कतैव्यस्त्वया चाऽऽत्यभेतेषां वै समागमः एषां संसगमात्रेण महदुःखं भविष्यति ३४

भया ब्ञानेन हीनस्त्वं कथं कमे करिष्यसि एवमेव करतव्यमेतेषां वै समागमः ३५

गभेवासो हि भवतो भविष्यत्यन्यथा विभो ब्ञानेनैव मया हीनो हन्नान यास्यसि श्रवम्‌ ३६ एवमुक्त्वा तमात्मानं विरराम महामतिः ततस्तामागनां बुद्धिमात्मा भोवाच निशितम्‌ २७ ज्ञानध्यानो पदहात्मानावात्मनो मम शोभनां तत्र यानं मे युक्तं तदूबुद्धे किं करोम्यहम्‌॥३८

# क. ख.ग. घ्र. द. च. छ. ज. स. ट. ड. पृस्तकस्थऽयं पाटः +क.ख.ग. ष. ङ. च. छ.ज.न्न.ट. ड. ढ. पस्तकस्थोऽय पाटः ।† क. ख.ग. घ. चर. ष. स. ड. पुस्तक्स्थोऽयं पाठः

~

~~~ ~~.

$ क.ख. ध्र. ड. त्र. छ. ड.द. "व्र कुर्वाणा मच्रमेः ।२च. ज. ड. ठ. “इय समीपस्था म"! क. ख.ग.षः च. छ. ज. क्ष. ड.द. "म्‌ एतानात्वा ब्रवीहि त्व॑यू"। ४्क.ख.च. छ. स. "तवे भवतां पाश्रतेष्रां।५ क.स. ऋ. ऋ, सष. तेजाय्ाः च. मानं क. ख. च. छ. छ. “सम्य त्वया देव वचः शुणु ग*‹

सप्तमोऽध्यायः ] पण्रपु राणम्‌ १२९

एवं श्रुत्वा गता शद्धिस्तेषां पाश्वं यशस्विनी समाचष्ट समग्रं तत्कथनं ज्ञानध्यानयोः ३९

ततस्ते पकाः सर्वे आत्मानं परति जग्मिरे मेत्रमेव प्रतीच्छामो भवतो नित्यमेव हि ४०

यस्माच्छुदधोऽसि लोकेश तस्माच्वां सगुपागताः स्वयमेव विचार्थेव शयुत्तरं नः प्रदीयताम्‌ ।॥ ४१ आत्मोवाच--

युयं पञ्चैव समाप्ता मम मतरं समिच्छय स्वीयं गुणं पमावं कथयन्तु ममाग्रतः ४२ ध्रमिरुबाच-

सर्वकारस्य संस्थानं च्ममांससमन्वितम्‌ [#अस्थिगूलद्ढत्वं नखलोमसमन्वितम्‌ ] ४१

प्रमावो हि महाप्राङ्ग कायमध्ये ममेव दि नासिकागमनो गन्धः मे भृत्यो महामनाः ४४

आकाञ्च उवाच-

अहमाकाशकः प्राप्नो मम कये प्रभावकम्‌ श्रूयतापभिधास्यामि परब्रह्मस्वरूपिणे ४९

बाह्यान्तरावकाशश शरुन्यस्थाने वसाम्यहम्‌ ममेव श्रत्यो श्रवणे श्रवणार्थ प्रतिष्ठितौ ४६ वायुरुबाचं

यत्सरूपेऽथ निःश्वासे करोम्येवं शुभागुभम्‌। कमं काये स्थितं नित्यं स्पर्शंख्यस्तत्मे गुणः।।४७ तेज उवाच-

काये सूयंस्य वै नित्यं विनियोगं करोम्यहम्‌ सबाह्याभ्यन्तरं सर्व दरैव्याद्रव्यं भदशैये ४८

तत्र नेजे भृत्यौ मे द्रव्यलबग्धपरसाधको एवं मयाऽऽत्मन्यापारस्तवाग्रे कथितः परः ४९ आप उचः-

क्रं मज्ञा तथा गरा परं त्वक्सधिसंस्थितम्‌। रुधिरं प्रेषयामो वै कायमध्ये स्थिता वयम्‌ ॥५०

संपोषयामोऽहनिशमगृतेन कलेवरम्‌ एवंमयः सुव्यापारः कायपत्तनफेऽपितः

अमात्यं रसनां विद्धि रसाखादकरीं पराम्‌ ५१ नासिकोवाच- |

सुगन्धेन परां पुटि कायस्यापि करोम्यहम्‌ दुगैन्धं तु परित्यज्य काये सर्व प्रदशेये ५२

ुद्धियुक्ता महाभाग तस्या भाप्रेन भाविता स्वापिकायाय कायेऽस्मिनरहं तिष्ठामि निश्रखा

गन्धं मम गुणं विद्धि द्विविधं यत्मवतितम्‌ ५४ श्रवणे उचतुः--

कायोकायादिकं शम्दं लोकैरुकतं शुभदम्‌ शृणुयाव सकायस्थौ सत्यासत्यं भियापियम्‌॥ ५५

रब्दो हि मे गुणः भोक्तो मम व्यापार एव दहि। योजयामि संदेहो यदा बुद्धिः प्रपूरयेत्‌ ५६ त्वगुषाच-

पश्चरूपात्मको वायुः शरीरेऽस्मिन्ग्यवस्थितः। सबाद्याभ्यन्तरां वें तेषां जानामि निशितम्‌ ५७

शीतोणमातपं वषं वायोः स्फुरणमेव सर्य जानामि संस्पशौदङ्गशटेषादिकं वृणाम्‌ ५८

स्प एव गुणो महठमेतत्सत्यं वदाम्यहम्‌ एवं हि ते समाख्यातो ह्यात्मग्यापार एव हि ५९

"क. ख. ग. ड. च. छ. छ. ड. ठ. पुस्तकस्थोऽयं पाठः

१क.ख. ड. च. छ. ष. डद. 'च-पश्ह्पेण तिष्ठामि क. ख.ग.ध. ड. छ. क्ष.ट. ड.द. "म्‌ चमे- काये स्थितोऽभात्यं शणुष्वाऽऽत्मन्गुण हिमे। ते ३२ के. ख. च. छ. पष. दु्टदु्ं। ४कं.ख.ग.धघ.ङ.च,छ.नज

८.६. नेत्रावमास्यौ मे मम राञ्यप्र"। सर्व, १७

<+) ~

१३० महमुनिभ्रीग्यासप्रणीर्त-- [ भृमिशवण्डे~

नेत्रे उचतुः- संसारे यानि रूपाणि भव्याभव्यानि सत्तम यदा पेरयते बद्धिस्तदा पर्याव नान्यथा ६० वसावः कायमध्ये वै रूपं गुण इहाऽऽवयोः एवं व्यापार उक्तो नो कायमध्ये महामते ६१ जिहावाच - बुद्धियुक्ता यहं तात रसभेदान्विचारये [शरक्षारमाम्ादिकं स्वं नीरसं स्वादु चिन्तये]॥ ६२ व्यापारेण ह्ननेनापि नित्ययुक्ता वसाम्यहम्‌ [!इन्दियाणां हि सर्वेषां बुद्धिरेव प्रणायकः ]॥ ६३ एवं पञ्च समायातानीन्दियाणि भिये शुणु स्वीयानि यानि कमणि कथयन्ति पुनः पुनः ।॥ ६४ अथ बुद्धिः (*समायाता तमुवाच महामतिम्‌ पदिहीनो यदा कायस्तदा नह्यति नान्यथा तस्माचं मां] समास्थाय प्रवतेस्व महामते ६५ अथ कमे समायातमात्मानमिदमन्रधीत्‌ अहं कमं महाप्राज्ञ तव पाश्च समागतम्‌ ६६ त्वां प्रषयाम्बहं तात यथा वै येन गच्छ एवमाकण्यं तत्सवेमात्मा भोवाच तान्पति ६७ यूयं पश्चात्मका युक्ताः सवेसाधारणाः किलं तस्मान्मैत्रं समिच्छामि तत्र पञ्चात्मकं परति

हवन्तु कारणं सर्वे ममाग्रे सममेव तत्‌ ६८ पञ्चात्मका उचुः-

अस्मत्सङ्पसङ्गन पिण्डमेव प्रजायते तसिमिन्िण्डे महदिव भवान्वसति सुव्रत ६९

तिष्ठामो वयं स्वे प्रसादात्तव तत्र टि एतस्मात्कारणान्मेजमिच्छामस्तव निलयश्च; ७० आत्मोवाच-

एवमस्तु महाभागा भवतां भयमेव करिष्ये नात्र संदेहो मेत हि प्रीतिकारणात्‌ ७१ वायमाणों महाभागो ब्ञानेनापि महात्पना ध्यानेन महात्माऽसो तेषां संगतिमागतः ७२ तेः प्रमाहितस्तत्र रागद्रषादिभिस्तदा पश्चत्समायुक्तः कायत्वं गतवान्प्रभुः ७३ यदा गर्भे समायातो तिष्ठामूत्रसमाकुछे दगेन्पे पिच्छिलावव्ते पतितस्तैः सुस॑युतः ७४ अङ्गेन व्याकुलो भरतः पश्चात्मकानुवाच सः। भो भोः पञ्चात्मकाः सर्वे शुणुध्वं वचनं पम ७५ भवतां हि प्रसङ्गन महादुःखेन मोहितः नन्वस्मिन्पिच्छिले घोरे पतितोऽस्मि महाभये ।॥ ७६ पञ्चात्मका उचुः तावत्संस्थीयतां राजन्यावदर्म पपूरयेत्‌ पश्चाक्निगंमनं ते वै भविष्यति संशयः ७७ अस्माकं हि भवान्खमी कायदेशे व्यवस्थितः। [! राज्यमेव कतेव्यं सुखभाक्ता भविष्यति

तेषां तद्वचनं श्रुता चाऽऽत्मा दुःखेन पीडितः] गन्तुमिच्छमसो तस्मात्पखायनपरोऽभवत्‌॥। ७९ इति श्रीमहापुराणे पान्न भूमिखण्डे देवासुर प्रकरणे दारीरोत्यत्तिकथनं नाम सप्तमोऽध्यायः

आदितः छोकानां समण्यङ्ाः-३५८२

अथाष्रमो ऽध्यायः

---- ~ ~ -~ ~ --- --~~ = ---~>

कदयप उवाच-- गर्भो व्याकुखो जातः खिच्मानो दिने दिने दुःखक्रान्तो हि धर्मात्मा सवेपीडाभिपीडित

#*क.ख. ड. च. छ. सष. ड. दपुस्तकस्थोभ्यं पाटः। क. ख. च. छ. स. पुस्तकस्थोऽयं पाटः %क.ख.ग. ड. च. त्र ज्ञ. द. ट. पुस्तकध्मोभ्यं पाटः। †क.ख डः च.छ.ज क्ष. ठ. पुस्तकस्थोऽयं पटः

--- - "~ -- ~~ ~~ ~ - ~ -=-- ~~ --- ~~ ---- - -----~ --~---~----------~-- ----~------~

च. "ल कस्मान्मत्रं समिच्छन्ति प्रबात्मकगा म्मवदि। त्रुः ।२क.ख.च. छ. "्डेयदादे

< अष्टमोऽध्यायः ] पग्रपुराणम्‌ १३१ अधोमुखस्तु गर्भस्थो मोहजालेन बन्धितः आधिव्याधिसमाक्रान्तो हाहाभतो विचेतनः

दुःखेन महताऽऽविष्टो ज्ञानमाह पपीडितः आत्मोवाच--

तव वाक्यं महापञ्च कृतं तु मया तदा ध्यानेन वार्यमाणोऽपि पतितो मोहकर

तस्माद्रक्ष महापराङ्न गभ॑वासात्सुदारुणात्‌ ज्ञानमुवाच-

मया त्व वारितो ह्यात्मन्कृतं वाक्यं चैव मे प्ात्मकेम॑हाकररेः पातितो गर्भसंक्टे

इदानीं गच्छ त्वं ध्यानं तस्माच पराप्स्यसे सुखम्‌। ग्भवासाद्विप्यते मोक्षसे संशयः॥५ तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्नानस्य तत्वताम्‌ ध्यानमादूय प्रोवाच श्रयतां वचनं मम त्वामहं शरणं प्राप्नो ध्यान मां रक्ष नित्यशः एवमस्तु महापरान्न ध्यानमाह महामते एतद्वाक्यं ततः श्रुत्वा ह्यात्मा वे ध्यानमागतः ध्यानेन हि सम॑ गर्भे संस्थितो मोहवजितः [यदा ध्यानं गतो द्यात्मा विस्मृतं गभज भयम्‌। द्राभ्यां सहितस्तत्र ह्यात्मा मोहविवनजितः]९ चिन्तयन्नेव वै निलय॑मात्पकं सुखमेव हि इतो निष्करान्तमात्रस्तु त्यजे पश्चात्मकं वपुः १०

एवं चिन्तयते नित्यं गभेवासगतः परभुः सुतिकाले तु समाप भाजापत्येन शोभने ११ वायुना चाछितो गभः भ्राणेनापि बलीयसा योनि्िकाडमायाति चतुर्विशनाङ्गलं तदा १२ पथविंशाङ्कलो गभस्तेन पीडा विजायते एवं संपौञ्यमानस्तु मूरया मथितः भिये २३

पतितो भूमिभागे तु ज्ञानध्यानसमन्ितः प्राजापत्येन दिव्येन वायुना पृथकतः १४ भूमिसंस्परीमात्रेण हानध्याने त॒ विस्मृते संसारमोहसंदग्ध आत्मा भियतया स्थितः १५ गुणदोषसमाक्रान्तो महामोहसमन्वितैः खानपानादिकं सवरेमिच्छत्येव दिने दिने १६ एवं संपृष्टमानस्त्‌ ह्यात्मा पञ्रालमकेः सह व्याप्यते इन्द्रियः सरैविपयैः पापकारिभेः॥ १७ बान्धवानां सुसंमोहे भायादीनां तथैव आकुरव्यादुखो देवि जायते दिने दिने॥ १८

प्रहामोहेन संदग्धो मोहजाखं गतः भुः केवर्तन यथां नद्यां शद्कुखो जातबन्धनः १९ चलितुं नेव शक्रोति तथा चाऽऽसीत्यबन्धितः मोहनालेस्तु तेः सर्वैरैढबन्पेस्तु बन्धितः २० एवमात्मा प्रपञ्चेन व्यापितो व्यापकेन हि ्ञानविङ्गानविषरष्टो रागद्रेषादिभिहैतः २? कामेन पीञ्यमानस्त करोधेनैव तथैव वा प्दृत्या कमणा बद्धो हामूढो विजायते २२ एवं मदो यदाऽऽत्माऽसौ कामक्रोधवशं गतः लोभरागादिभिः सैन्य पृतस्तेकरात्मभिः॥ २२३ इयं भायौ ह्ययं पुत्र इदं मित्रमिदं श्रहम्‌ एवं ससारजालेन महामोहेन बन्धितः २४ एत्रशोकादिभि्ुःखैः संतप्तो ह्यनिदं तदा जरया व्याधिभिश्वैव संग्रस्तश्ाऽऽधिभिस्तथा २५ एवमात्मा संमतप्तो दुःखमोरैः सुदारुणैः अभिमानेमोनभङगनानादःखेश्च खण्डितः २६

द्धस्मेन तथा देवि शबलत्वेन पीडितः दुःखं चिन्तयते निलयं महाभूतो विचेतनः २७ राभ खमान्मपश्येत दिवा चैतन्यवभितः वैकल्पेन मोहेन ग्यापनो देवि दिने दिने २८

[ =-= ~~~ ~~~ ~~~

----------- ~~~. क>न ---- ~ ~= = रन

#* क. ख. ड. च. छ. ज. सष. ड. ठ. पस्तकस्थोऽयं पाठः

== ~~ ---~

१२. "स्तेऽ्रन।२ग. घ. ^त्यभैश्वरं स॒ क. ख. च. छ.क. तः स्तनः ४क.ख.च. छ. पुनः +क.ख. च. छ. 6. "या बद्धः शफरो जालबन्धतैः क. ख. च. छ. घ. 'व्योपित" क.श.घ.छ. स, तः धत्वे चिन्तते

१३२ महामुनिश्रीव्यासप्रणीतं ~ [ मूमिखण्डे-

संसारे भरममाणेन वैराग्यं तत्न दातम्‌ निःशङ बन्ुहीनं महान्तं तषटमेव २९ तपुवाच तदऽऽत्मा तरै कामक्रोधविवजजितम्‌ को भवाञग्ररूपेण कथं मित्रेन लल्लसे ३० ` यत्र लोकाः सियो इद्धा युवत्यो मातरस्तथा एतासां हि गतो मध्ये विभासि शनाहतः ३१ वीतराग उवाच- कौ ह्यत्र नग्नो टश्येत नग्रोऽस्मीति वै कदा सुस॑बद्धस्त्वहं ्नानपरिधानसमन्वितः ३२ नग्रोऽरिम कदा रिग्य भवान्नग्र; भहयते इद्धियाथवशे वतीं मयादायाश्च बजितः २३ अत्मोवाच-- पुरुषस्य का हि मयादा तामाचक्ष्व सुव्रत विस्तरेण महापाज्ञ यदि जानासि निधितम्‌॥ ३४ वीतरागो महापाङ्गस्तमुवाच महामतिः सुस्थेयं भजते चित्तं मृखदुःखेषु नित्यदा हरितं सवेभावेश तेष्वरं परित्यजेत्‌ ३५ अथ जनां पवक्ष्यामि मनो या हि विशलयलमूं मयाऽत्ैवै कर्तव्यं न्स्थानविव्जितः | ३६ पश्चात्तापस॒संलीनः सा ठजा परिकथ्यते। कस्य लजना प्रकर्तव्या द्वितीयो नास्ति सवेदा ३७ एकश्च पुरुषो दिव्यः कस्य किंचित नाशयेत्‌। अथ लोकान्पवक््यापि ये त्वया परिकीतिताः॥ १३८ यथा कुलाख्कशक्रे गृतिपण्डं निधापयेत्‌ भ्रामयित्वा तु सूत्रेण नानाभेदान्पकारयेत्‌ ३९ भाण्डानां तु सदसाणि स्रेच्छया मरतिसंस्थितः। तथाऽयं सृजते धाता नानारूपाणि नान्यथा ४०

पश्चाद्िनाशमायान्ति येन केनापि हेतुना [ति अलोका महाप्राज्ञा नाशमायान्ति ये वै] ४१

सर्द स्थिता ये ये छोकाश्च सनातनाः तेषां र्जा प्रकत॑ग्या वतन्ते हि ते भुवि ४२ आकाशवायुतेजांसि पृथ्ी चाऽऽपश्च पञ्चमाः अभी लोकाः प्रकाशन्ते ये सवेत संस्थिताः४३ सर्वत्रैव वतन्ते कस्य ला विधीयते द्वीणां सूपं परवक्ष्यामि श्रूयतां तात सांप्रतम्‌ ४४ यथा घटसदहसरेषु सोदकेषु विराजते एकश्वन्दरो हि सवत्र भवांस्तदरद्विराजते ४५ गतो जन्तुसदखेषु मोहवद्धो महात्मवान्‌ स्थावरेषु सर्वेषु जङ्गमेषु तथा भवान्‌ ४६ योनिद्रारेण पापेन मायामोहमयेन वै कुचाभ्यागुच््िताभ्यां वयसा विराजते ४७ त्वर्जखजासस्य तथा इद्धिरदष्ा धात्रा संशयः पतनाय लोकानां मोहरूपं षिदारितम्‌ ४८ भवत्येव सा नारी या त्रया परिकीतिता। रखीखया कुरुते धाता विनोदाय आत्मनः ४९ यथा नायास्तथा पुंसो जीवः सवैत्र संस्थितः। कुचयोनिविदहीना ये जीवन्मुक्ताः सदेव हि ५० नरस्तु पुरुषः प्रोक्तो नारी भकृतिरूच्यते रमते तेन वे साध युक्ता हि कदाचन ५! भवान्धकृतिसंयुक्तः स्ीपुरुषेषु पहृरयते कः कस्य कुरुते लल्नामेवं ज्ञात्वा समं रन ५२ हृदा भियां प्रवक्ष्यामि सदा इद्धा वरानने जराजजेरिता जाता यस्याप्यङगे वरानने ५३ भेतेशैव तथा केशः पलिते समाकूला बरदीनाऽथ दीनाऽपि ल्यापिता बिना तदां ५४ नेयं बद्धा भवे्नारी परं वृद्धा कथ्यते एतस्या लक्षणं भोक्तं युवतीं भवदाम्यहम्‌ ।॥ ५५

~----~- ~~ - *--- ~~~ ~~~ “~ “~----- ----~--~-~ ~ ° --- 9 0 ~ -- -कि =

क.खे च. छ. सष. पृस्तकस्थोऽयं पाटः

[वा ~ ----- ~---- ~=.

१क.ख. च. छ. निःसङ्गं वछ्रही। क. ख. च. नो जानात्यसत्पथम्‌ क. ख. च. छ. “म्‌ सजात्येव अक्र मदं नप्रस्यानं विलक्षितः क. ख. च. छ. सष. “न्ति कुलालस्य धटा श्व ते ।! ग. वेदेहस्थि" क.ल.च. छ. स. प्रक्थ्यन्ते। ख.च. छ. क्ष, "ते हन्मांस"। क. ख. च. छ. ज. क्ष. ट. ढ. नियं। ९क, ष्दा। एं वृद्धा भवेन्नारी परं दान १०क.ख.घ ड.च.छ.ट, ड. दढ. "कतं ष्टां नियं व"

^~ --

< अष्टमोऽध्यायः ] प्पुराणम्‌ १३३

ञानेन वधते नियं जीषपार््े समाधिना सुमतिनाम या भोक्ता सां वै युवती भवेत्‌ ५६

नारी पुरुषरोकेषु सैरवेष्ेव प्रतिष्ठिता खजा तस्याः भ्रकत॑व्या चान्यच्वैव षदाम्यहम्‌ ५७

मातरं प्रवक्ष्यामि या त्वया परिकीतिता पाणिनामङ्गदेशेषु सदेव चेतना स्थिता ५८

परक्नानप्रदा या सा प्रज्ञा परिकथ्यते प्रज्ञा माता समाख्याता पाणिनां पालनाय सा॥५९

संस्थिता सबेरोकेषु पोषणाय हिताय समतिनीम या भोक्ता सा माता परिकल्पते ६०

संसारद्रारमागौणि यानि रूपाणि नित्यज्ञः भवन्ति मातरो ता बहृदुःखपद काः

मातृरूपं समाख्यातमन्यत्कि ते वदाम्यहम्‌ ६१ आतमोवाच-

भवान्को हि समायातो मम संतापनाशकः विस्तरेण समाख्याहि स्वरूपमात्मनः स्वयम्‌ ।६२ वीतराग उवाच-

£

यस्मात्कामा निवतन्ते वीतरागः कथ्यते रुद्धो यत्नात्पपरयेत्त कर्माण्येतानि चान्यथा॥।६३

यत्समीपं हि नाऽऽयान्ति ह्या्चाश्चैव कदाचन [क्रोधो लोभस्तथा मोहो यद्धयात्मलयं गताः

वीतरागोऽस्मि भद्रं ते दिवेको पम बान्धवः॥ ६४ अत्मावाच--

कीदशोऽसो तव राता विवेको नाम नामतः तस्यैव रक्षणं ब्रूहि भ्रातुरात्मन एव ६५ वीतराग उवाच-

तस्यव लक्षणं रूपं वदामि तवाग्रतः चातुस्तस्य महाभाग आषठानं करोम्यहम्‌ ६९

भोभो विवेक मे भ्रतसवयास्त्वं वचः श्ण एष्येहि सुमहाभाग मम स्दान्पहामते ६७ कंडयप उवाच - ,

रान्िक्षमाभ्यां संयुक्तो भायोभ्यां समागतः स्रदक्सवैगो व्यापी सवेसत्तवपरायणः ६८

संदेहानां स्वेषां यो रिपज्ञानवत्सलः धारणा धीञ दे पुञ्यौ तस्येव हि महात्मन; ६९

तस्य योगः सुता ज्येष्ठो मीक्षो यस्य महा गुरुः। निलो निरहंकारो निराशो निष्परिग्रहः ७०

सवेबेखाप्रसनात्मा गतद्द्रो महामतिः विवेकः समायातो गुणरल्नेषिभर पितः ७१

यस्यापात्यी महात्मानौ सल्यधर्मो मष्टामती प्षमाशान्तिसमायुक्तः विवेकः समागतः ७२

वीतरागपुबाचेदमाहतोऽहं समागतः तद्धातः कारणं सवै कथ्यतां हि ममाग्रतः

यमाश्रित्य त्वयाऽद्येव कृतमाहानमेव मे ७३ वीतराग उवाच-

पुमान्स्थितोऽयं पुरतो महापाशोनियान्रितः मोहस्य दारूणे्र।तः संसारस्य बन्धने; ७४

सवस्य ऽ्यापकः ख।मी शयमात्मा मये पशत्ैः समाविष्टो ज्ञानध्यानविवारभितः ७५

एच्छतामेनमात्माने भवास्तचत्रेषु पण्डितः वीतरागषचः श्रुत्वा विवेको वाक्यमबवीत्‌ ७६

% ड. ज. ढपृस्तक्रस्थोभ्ये पाटः

१कं. ख. च. छ. ष. ठ. समाश्रिता छ. ज. ट. ढ. समास्थिता २क.ख.ग. ङ. च.छ.ज. क्ष ड.द. सा वृद्रायु क. ल. च. छ. क्ष. सदेव जक. ख. ड. च. छ. क्ष.ज. ड. द. कथ्यते भन. नैव ।६९ ग.च, भ. इ. न्ते निराशाः सबं एव ते सदोषत्वान्न पश्यन्ति क. ख. ग. घ. र. च. छ.ज. क्ष. ट. ड. ढ. "बैतस्व* “घ. निमेमो क. ख. च. छ. ड. वेताप्र। १० क.ख.ग.घ. ड. च. छ. क्ष.अ.र. ड. द. विष्टः प्रधानाभ्यां तरि

१३४ महामुनिश्रीव्यासप्रणीतं - [ भूषखण्डे~

विवेक उवाच-

सुखेन स्थीयते देव भवता विश्वनायक आगते त्वयि संसारे किं कि युक्तं खं शुभम्‌ ७७ आत्मोवाच-

गभैवासे महः खं प्रभुक्तं दारुणं मया [श्रभुक्तमेव महापराहन ब्खानहीनेन वै सदा]॥ ७८

देहेऽपि श्ानविश्रष्टो जातोऽहं लोकसंगतः बाव्ये चाङ्षानतस्तात कृत्याढृत्यं कृतं मया ७९ तारुण्ये कृता कीडा भुक्ता भायां अनेकडाः। वाधंकं प्राप्य संतप्तः पु्रश्ोकादिभिस्तथा।॥८० भायौदीनां वियोगेस्तु दग्धोऽस्म्यहम्हनिश्चम्‌ दुः खेरनेकसंवर्णेः संतप्नोऽस्मि दिने दिने ८१ दिवा रात्रौ महापान विन्दामि युखं चित्‌। एवै दुःखे: सुसंतप्नः किं करोमि महामते ॥८२ तमुपायं वदस्वैव सुखं विन्दामि येन वै अस्मात्ससारजारोघान्मोचयाद् सुबन्धनात्‌ «८३

विवेक उवाच- भवाञ्ुद्धोऽस्ति निदद्रौ हपापोऽस्ति जगत्पते पशं गच्छ महात्मानं वीतराग सुखपदम्‌ ८४ निःसंशयं लया दष्टे नप्नमाचारबनितम्‌ सुखमदशंको हेष सर्वस॑तापनाशकः ८५ एवमाकण्य श्द्धात्मा बीतरागं गतः पनः तमुवाच सुसंदीनः श्रूयतां वचनं मम ८६ै सुखं विन्दामि येनाहं तं मागं मम दशय एवमस्त महाभाग करिष्ये वचनं तव ८७ पनगैच्छ विवेकं हि सुखवातां डता त्वया सुखमागेस्य वे वक्ता तव एष भष्रिप्यति ८८ [+वीतरागेण पुण्येन परेषितो गतवान्भुः तमुवाच महात्मानं विवेकं जरुदधसत्तमम्‌ ८९ सुखं मे दशय त्वं हि वीतरागेण प्रेषितः भवच्छरणमापम्नो रक्ष संसारदारुगात्‌ ९० विरेक उवाच- ञानं गच्छ महाप्राज्ञ ते स्व वदिष्यति] आत्मा तथोक्तः संाप्ो यत्र ज्ञानं प्रतिष्टितम्‌ ९१ भो भो ह्ञान मशातेजः सवेभावभरदशेक शरणं त्वामहं पराप्तः यख मागं प्रदश्ष॑य ९२ बञानमुवाच-

भृत्योऽहं तव लोकेश त्वं मां वेदि सुत्रत मया ध्यानेन वै पूर वारितस्त्वं पुनः पुनः ९१ पञ्चत्मकानां सङ्गेन चाऽऽपदं पाप्तवान्भवान्‌। ध्यानं गच्छ म्रहापराह्न ते दाता सुखस्य ९४ ञानेन मेषितो ह्यात्मा ध्यानमाभिल्य संस्थितः सुखमत्यन्तसिद्धं ध्यान मे दशीयस्व

भवच्छरणपायतिं माभवं परिरक्षय ९९ एवं संभाषितं तस्य ध्यानमाकण्य तद्रचः समुवाच पुनश्चापि तमात्मानं मित्रवत्‌ ९६ चैव त्याज्योऽस्म्यहं तात सवैकमसु संस्थितः त्वयेव वीतरागेण किकेन सदैव हि ९७ ध्यानयुक्तो भवस्व त्वमात्पानमवलोकय आत्मबांस्त्वं स्थिरो भ्रत्रा निरातङ्कोऽविकलिपितः ९८ यथा दीपो निवातस्थः कजं बमते स्थिरम्‌ तथा दोषान्पज्वाछित्वा ददन हि पयास्यसि९९

एकान्तस्थो निराहारो भिता भव सर्वदा निष शष्दसंहीनो निश्वलोपासने स्थितः १००

=-= ~~~ ~न ~~~

ता ७9 जा

# इ. छ. ज. सष. ट. पुस्तकस्योऽयं पाठः + क. ख. ड. च. ऋ. क्ष. स. ड. पुस्तकस्थोऽगं पाठः

१क.ख.ग. द. च. छ. ज.क. ट.ड ठ. दुःखमसह्यं दा ।२ क.ख. च. छ. स, संबन्धः सं ग. 3 तंबद्ैः व" क. ख. च. छ. भ. 'तमृषः किं ।४क.ख. ड. च. छ. छ. ड.द. एवे ।ग.घ.वनं ।५क.ख.व छ.क. निःसङ्गं यत्वया क. ख. ड. च. छ. ज. क्ष, ट. ह. ठ. "नं प्रहृष्टवान्‌ मै। क. ख. च. छ, श्र. श्ानयुक्त। क. ख. इ. च. छट. ज. ट.ड. द. निर्वाणं क. ख. च. छ. छ. ^रोऽमृता" १० ढ. सवेत हीनो

नवमोऽध्यायः] पश्नपुराणम्‌ १३५ आत्मानमात्मना ध्यायन्मयेव स्थिरगुद्धिना भाप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम्‌ १०१ दति श्रीमहापुराणे पाश्च मूमिखण्डेऽध्यात्मकथनं नामाष्टमोऽध्यायः आदितः शोकानां समश्यङ्ाः-३६८३

अथ नवमो श्ध्यायः

क्यप उवाच-

एवं संबोधितस्तत्र ह्यात्मा ध्यानादिकस्तदा मोकुकामः तत्कार्यं पञ्चात्मकं सुुद्धिमान्‌॥ निमित्तानि पपदयेन्न भाथितं प्रयाति सः विहाय कायं निरुक्षं पतितं नैव पश्यति सदैव हितयोनौस्ति संबन्धः प्राणदेहयोः धनपुत्रकलतरैश्च संबन्धः केन हेतुना एवं ज्ञात्वा शमं गच्छ छैग्यं मा गच्छ सुभिये अयमेव पर ब्रह्म ह्ययमेव सनातनः , अयमात्मस्वरूपेण देत्यदेवेषु संस्थितः अयं ब्रह्मा ह्यं रुद्रो ह्ययं विष्णुः सनातनः अयं रजति विश्वानि ह्ययं पालयते भेनाः संहरत्येष धमीत्मा धर्मरूपो जनादनः अनेनोत्पादिता देवा दानवाशैव सुप्रिय देवाश्च धर्मसंयुक्ता धर्महीनाः सुतास्तव धर्मोऽयं माधवस्याङगं स्ंदेबेश् पारितम्‌ धरम चिन्तयेहेवि धरम चैव प्रपालयेत्‌

तस्य विष्णुः ममात्मा सवदैव प्रसादवान्‌ धर्मेण वातिता देवाः सत्येन तपसा किल येषां विष्णुः प्रसन्नो वै ध्ेस्तरिह पालितः विष्णोः कांयमिदं धभः सत्यं हृदयमेव च। यस्तो पाटयते नित्यं तस्य विष्णः पसीदति १० वुषयेद्यः सत्यधमों पापमेव प्रपालयेत्‌ तस्य विष्णुः प्रकुप्येत नाशयेद तिवीरयवानेँ॥ ११ वैष्णवैः पालितं धर्म तपःसत्येनसंस्थितैः तेषां परसननो धममात्मा रक्षामेव करोति १२ तवर पुत्रा दनोः पुत्राः संहिकेयास्तथेव अधर्मेणापि पापेन वसिताः पापचेतसः

सूदिता वासुदेवेन समरे चक्रपाणिना १३ योऽसावात्मा मया परोक्तः पूवमेव तवाग्रतः सोऽयं विष्णन संदेहो धमात्मा सवेपालकः ॥१४ देलकायेषु यः स्वस्थः पापमेव समास्थितः जघिवान्दानवान्देषि क्रुद्धो महामतिः ॥१५ सबाह्याभ्यन्तरे भृत्वा तव पुत्रा निपातिताः येन चोत्पादिता देवि तेनेव विनिपातिताः।॥ १६ तेषां मोहो कतेव्यो भवत्या वचनं श्रु पापेन वतेते योऽसौ एवं निधनं व्रजेत्‌ १७ तस्मान्मोहं परित्यज्य संदा ध्म समाश्रय एवमस्तु महाभाग करिष्ये वचनं तव १८ कश्यपं युनिश्रष्ठमेवमाभाष्य वुःखिता संबोधिता सा मुनिना दुःखं संत्यज्य संस्थिता ॥१९

इति श्रीमहापुराणे पाग्ने भुमिखण्डे देवासुरप्रकरणे देतिसंबोधनं नाभ नवमोऽध्यायः

आदितः शोकानां समष्यङ्ाः- ३७०२

~ षयो)

१क.ख.घ.च. छ. ज, स्न. ड. ठ. "पदैव प्राप्य तांस्तान्प्रया* २क.ख. च. छ. ज. व्रिहस्य ३क ख, च. छ. स. निलेजं ४क ख.च. छ. क्ष. सदा। ५क.ख.च छ. क्ष. कायं परंधः क.ख.च. छ. सष. ड. समाचरेत्‌ क. ख.च छ. क्त. *^न्‌ देवश्च पा। क. ख. ग. ध. च. छ. ठ. "वैन्यापकः। ९क.ख.च. छ.क. उ. "तः इष्टवा" ग, घ, इ, ठ. तः पृष्टवा* ट, "तः स्पृष्टा" १० क. ख. ग."घ. च. छ. क्ष, ट. ड. सत्वं

१३४६ महायुनिश्रीव्यासव्णीत- [ भूमिखण्डेः अथ ददामो ऽध्यायः

ऋषय उचुः-- ततस्ते दानवाः सर्वे हिरण्यकरिपूत्तराः युद्धभमास्तु कि कुु्यवसायं महामते विस्तरेणापि नो प्रहि तेषां छत्तमनुत्तमम्‌ श्रोतुमिच्छामहे सर्वे त्वत्तो वै सांप्रतं द्विजाः

सूत उवाच- भग्ना रणात ते सर्वे बरदीनास्तु वै तदा गतदपः सुदुःखार्ता दैत्यास्ते पितरं गताः भक्त्या णम्य ते सर्व समचुः करयं तदा

दानवा उतुः-- भवद्रीयीत्सयत्पत्तिरस्माकं द्विनसत्तम देवतानां महाभाग दानवानां तथेव वयं दानवाः सर्वै बलवीय॑पराकमाः उपायज्ञाः सधीराश्च छयद्यमेन समन्विताः वयं तु बहवस्तात देवाः स्वर्पास्तयैव कथं जयन्ति ते सर्वे बयं भग्ना महाहवात्‌ तत्कि वे कारणं तात बलतेनःसमन्विर्तः मत्तनागसहस्राणापेकेकस्य महामते बलमस्ति दैत्यस्य नास्ति देवेषु तादृशम्‌ जयश इश्यते तात देबरेष्मेव महाहवे तत्सर्वे कथयस्वैव संशयं ठेज्ञमहसि

कश्यप उवाच-- शृणुध्वं पुत्रकाः स्वे यदस्यापि कारणम्‌ यस्माद्धि देवास्ते स्मे समरे जयिनोऽभवन्‌ बीजनिवीपकस्तातो माता क्षेत्रमिदं सदा धारणे पाटने चैव पोषणेषु तथेव कुर्याद्र $ भेव + द्विमाभिता कि कु्यादविपमार्थे तु पिता पुत्रे वै तथा अत्र प्रधानं कर्मैव जानीध्वं बुद्धिमाभिताः द्विविधं कमेसंबन्धं पापपुण्यसमुद्धवम्‌ सत्यमेवं समाश्रि क्रियते धमं उत्तमः तपोध्यानसमायुक्तं तारणाय हितं स॒र्तीः पतनाय पातकं परोक्तं सवेदेव संशयः बलेन परिवारेण चाऽऽभिजायेन पुत्रकाः पृण्यहीनस्य पुंसो वे तद्रलं विफलायते उन्नता गिरिदुर्गेषु हक्षाः सन्ति सपुत्रकः पतन्ति वातवेगेन समूखास्तु धर्नां यथा सत्यधमेविहीनास्ते तथा यान्ति यमक्षयम्‌ साधारणं पाणिनां धमं एतत्स॒पुत्रकाः॥ येन संतरते जन्तुरिह चैव परत्र वा तदष्माभिः परित्यक्तं सत्य ध्म॑समन्वितम्‌ अधममाभ्ितं पुत्रा युष्माभिः सत्यवाजितैः सैत्यधरमतपोधरषटाः पतित दुःखसागरे देवाश सत्यसंपनाः भ्रयसा समन्विताः तपःशान्तिदमापताः सुपुण्याः पापवजिताः॥

ति की => वे = स्थर = => =

यत्र सत्यं धर्मश्च तपः पण्यं तथैव यत्र विष्णुहंषीकेशो जयस्तत्र भरटश्यते तेषां सहायः संप्रतो वासुदेवः सनातनः तस्माजयन्ति ते देवाः सत्यधभसमन्विताः सहायेन बरेनैव पौरुषेण तथैव भवन्तः क्रिल वै पुत्ास्तपःसत्यविवभिताः

[क्यस्य विष्णः सहायश्च तपसश्च बलं तथा तस्यैव जयो दृष्ट इति धम॑विदो विवुः

.-- --

णामन =-= ना > 9 १०

~ ~~~ ~~~ ~~

* क. ख. च. छ. स. ट. ड. पुस्तकस्थो ऽयं पाठः

१कं.ख.ग.घ.च. छ. क्ष.ट. ड.द. तं।२क.ख. क्ष. तेषामुयमपु्तः। क.ख.ग.घ.च. छ. ट. ड. ' वे दापलयं धम॑संमतम्‌ पुनः प्रोचुमेदहात्मानी गुणधर्माथसयुतौ। दा*। क.ख.ग. घ. च. छ. क्ष.ट.ड. "त्‌ा लक्षना.। क.ख.च. छ. क्ष. ड. किंकर्मुहि तमश सा पिटा पुत्रस्य चेव हि। अ*। भ. "ताः पातनात्मात ५७क, सख, च. छ. घ. 'पृषटकाः | भ. "नास्त +. क. स. छ. प्र, सत्पदाद्धित* १० क. ख. च. छ. तपता

1

१० दमोऽध्यायः ] पद्मपुराणम्‌ १२७

यूयं धर्मविहीनास्तु तपःसत्यविवजिताः] रेन पदं वेनैव भाप्तवन्तश्च पूषेतः २४ पो बिना महाधाङ्गा धर्मेण यश्ञसा विना भ्राप्याप्येन्द्रपदं पुत्रास्ततो ष्टा भवन्ति हि

स्माचूयं प्रकुर्वन्तु तपः पुत्राः समन्विताः - २५ अविरोधेन संयुक्ता हानध्यानसमन्विताः वेरं चैवं कतैष्यं केदावेन सपर कदा २६

एवैविधा यदा पुज्रा ययं धन्या भविष्यथ परां सिद्धि तदा सर्वे परयास्यथ संशयः २७ एतं संभाषितास्ते तु क्दयपेन महात्मना समाकृण्यं पितुवाक्यं दानब्ास्ते महोजसः २८ परणम्य करयपं भक्त्या समुत्थाय त्वरान्विताः सुमच्रं चक्रिरे दैत्याः परस्परसमाहताः ॥२९ ०. राजा तानुवाचाथ दानवान्‌ तपश्चैव करिष्यामो दुष्करं सवेदायकम्‌ ३०

हिरण्याप्ष चरिष्ये दारुणं तपः ततो बलेन त्रेखोक्यं ग्रहीष्ये नात्र संशयः ३? रगे निनि मोचिन्दं तमिमं पापचेतसम्‌ व्यापाद देवताः सवो पदमेन्दरं वजनाम्यहम्‌ ३२ बलिरुवाच- एवै युज्यते कर्तु युष्मामिर्दितिजेश्वराः विष्णुना सह यदैरं तदैरं नाशकारणम्‌ ३३ दानधर्भस्तथा पृण्यैस्तपोभियैज्ञयाजः तमाराध्य हृषीकेशं सुखे गच्छन्ति मानवाः ३४ दिरण्यक शिपुरुवाच - अहमेव करिष्ये हरेराराधनं कदा स्वभावं तु परित्यज्य शश्रुतेवा प्रचयेते ३९ प्रणादधिकै तत्र पनयन्ति हिं पण्डिताः। विष्णोः सेवा वै कायी मया चान्यैश्च दानवैः ३६ तमुवाच मात्मानं बणिः पितामहं पुनः ध्मशाश्ेषु यदृ मुनिभिस्तखवेदिभिः॥ ३७ राजनीतियुतं मत्रं शत्रोश्चैव भसाधनप्‌ हीनमात्मानमाज्ञाय रिपुं तु बलिनं तथा॥ ३८ तस्य पाश्च प्रगत्यै जयकारं परतीप्षयेत्‌ दीपच्छायां समाभित्य तमो वर्तेत बै तथा ३९ मेहे दशागतं पर्ष्य दीपस्यापि महावरम्‌ रकाकं याति वेगेन तपश्च वधते पूनः ४०

था परसाधयेच्छ्रं सेद निर्दिश्य ततः सें कृता सुरैः साधं धमेभावेः सुरद्विषः ४१ वमक्तं सुमध्रै तु मुनिना कदयपेन हि तेन मत्रेण राजेन्दर कह काथं स्वमात्मबान्‌ ४२ स्य तद्रचनै श्रत्वा प्राह दैत्यः प्रतापवान्‌ भत्र नैवं करिष्येऽहं मानभङ्गं मात्मनः ४३ अन्ये दानवाः सर्वे तथूचुङ्।नपण्डितम्‌ बणिनोक्तं यत्पुण्यं देवतानां भ्रिय॑करम्‌ ४४ †क्मानकरं भोक्तं दानवानां भयैकरम्‌ करिष्यामो वर्यं सर्वे तप एव ह्यनुत्तमम्‌ ४५ निभित्य तपसा देबान्प्रहीष्यामः स्वकर पदम्‌ एवमामश्य ते सर्वे निराकृत्य बरि तदा ४९६ विष्णोः सार्ध महावैरं हृदि त्वा महासुराः तपशचक्रुस्ततः सर्वे गिरिुरगेषु सानुषु ४७ एवं ते दानवाः स्वे त्क्तरामाः सुनिधिताः कामकोधविदीनाश्र निराहारा जितक्ृमाः॥ ४८

इति श्रीमहापुराणे पावे भूमिखण्ड दैतयतपशचर्यापरदृत्तिनौम दशमोऽध्यायः १०

आदितः शोकानां सपश्यङ्ाः-- २७५०

(म = (> = ~ - -- +-----=-- = = ~~ = जामा कका ~~ => ------ = =-= =.

~--~-=~-~--

१क ख.च.छ.ज. क्ष. ट. ड. “ना। बलद्र्पगुणैः पुत्रा प्राप्यमेन्द्कं पदम्‌ त*। क. ख. छ. पष. ड. पुष्या! १क.ख.ग.घ.च.छ. क्ष. ड. पुण्यं। ४क.ख.च. छ. भ्ष. तपोव"।५ क. ख. च. छ.्. च्छन्तु दान" ९क, ख. च.छ.श.ट. ड. "ह स्वमानंतु! भ. प्रधानतः। भ. “च्छन्नः ले" अ. पात्रे जैवं १० ज. तथाऽऽ

।११क.स.च. छ. ह. रात्रुमा। १२क.ख.ग.व.च. छ. क्त. ट. ड. ठ. निराश्रिताः। १८

१३८ महागृनिश्रीव्यासपरणीतं- [ भूमिलण्डे-

भधैक्रादद्मोऽध्यायः ऋषय उचुः- सरबैदरेन त्वया भोक्तं दैतल्यदानवसंगरम्‌ श्दानीं श्रोतुमिच्छामः स॒व्रतस्य महात्मनः कस्य पुतो महाबाहः कस्य मोज्रसयुद्धवः किं तपस्तस्य विप्रस्य कथमाराधितो हरिः

मूत उवाच-- मया परह्भामभावेन पूवमेव यथाश्रुतम्‌ तथा विभाः परवक्ष्यामि सुव्रतस्य महात्मनः चरितं पावनं दिग्यं वैष्णवं श्रेयआवहम्‌ भवतामग्रतः सर्वं विष्णोश्चैव प्रसादतः र्वकस्पे पहामागाः सुक्षेत्रे पापनाराने रेवातीरे सुपुण्ये तीथे बौमनसं शके

कोरिकस्य रे जातः सोमदामां द्विजोत्तमः तु पुत्रविरहीनस्तु षु दुःखसमन्वितः दारि्ेण सुदुःखेन सर्वदेव पीडितः पुत्रोपायं धनस्यापि दिवारात्रो भचिन्तयेत्‌ एकदा तु मिया तस्य सुमना नाम सुव्रता भतौरं चिन्तयोपेतमधोमुखमलक्षयत्‌ समालोक्य तदा कान्तं तमुवाच यशस्विनी दुःखजाछेरसंख्यैस्तु तव चित्ते धितम्‌ व्यामोहेन प्रपूढोऽसि त्यज चिन्तां महामते मम वुःखं समाचक्ष्व स्वस्थो भव सुखं व्रन ॥१० नास्ति चिन्तासमं दुःखं कायरोषपणमेव हि यस्तां संत्यज्य वर्तेत सुखेन प्रमोदते ११ चिन्तायाः कारणं विप्र कथयस्व ममाग्रतः भियावाक्यं समाकण्यं सोमरमोऽत्रवीतियाम्‌॥ १२

सोमरशर्मोवाच- इच्छया चिन्तनं भद्रे चिन्ता दुःखस्य करणम्‌। तत्स्य तु परवक्ष्यामि श्रत्वा चैवावधार्यताम्‌॥ १३ जाने केन पापेन धनहीनोऽस्मि सुव्रते तथा पुत्रविहीनश् हयेतदुःखस्य कारणम्रू शय सृमनोवाच- शयतामभिधास्थापि सवसंदे हनारकम्‌ स्वरूपमुपदेशस्य सवेतरिज्ञानदनम्‌ १५

रोभः पापस्य बीजं हि मोहो मूलं तस्य हि असल तस्य स्कन्धो वै माया शाखासु विस्तरः १६ दम्भकौषटिस्यप्राणि कवर्धा पुष्पितः सदा रशेषं तस्य सोगन्धं फलमज्ञानमेव १४ छग्रपाखण्डचोर्येष्याः कूराः कूटाश्र पापिनः पक्षिणो मोहृदक्षस्य मायाश्ाखासमाधिताः॥ १८ अनाज यत्फरं तस्य रसोऽधमेः प्रकी तितः। भावोदकेन संद्धिस्तस्याश्रद्धा ऋतुः मिय १९ अधमः सरसस्तस्य चोत्करेभधुरायते यादे फलेशरैव सुफलो लोभपादपः २० तस्य च्छायां समाश्रित्य यो नरः परितुष्यते। फलानि तस्य चाश्नाति सुपकटानि दिने दिने॥ २! फलानां तु रतनापि ह्वधर्मेण तु पालितः संतुष्टो भवरेन्मत्येः पतनायाभिगच्छति २२ बस्माचिन्तां परित्यज्य पुमाीमं कारयेत्‌ धनपु्रकठत्राणां चिन्तामेव कारयेत्‌ २१ यो हि विदरान्भरेत्कान्त मूखौणां पथमेति हि सुमार्यामिह विन्दामि कथं पुत्रानहं छमे २४ एवं चिन्तयते नित्यं दिवासात् विमोहितः क्षणमेकं भपश्येत चिन्तामध्ये महत्सुखम्‌ २५ पुनभ्रतन्यमायाति महादुःखेन पीड्यते चिन्तामोदौ परित्यज्य शनुवर्तख द्विज

संसारे नास्ति संबन्धः केन सार्पं महामते २६

रा का काम

१क.ख.. छ. श. ड, चामरकण्टके। २क. ख. च. छ. घ्व. मः धनप" क... ग.घ. ड. च. अ. च. ट. ड. ठ. अक्तं

१९ द्वादशोऽध्यायः ] पद्मपुराणम्‌ १३९

मित्राणि बान्धवाः पत्राः पितुमातृसशत्यकाः संबन्धिनो भवन्त्येते कलत्राणि तथैव २७ सोमश्मोबाच- संबन्धः कौटशो भद्रे मम विस्तरतो षद येन संबन्धिनः सर्वे धनपुत्राप्तबान्धबाः २८ स॒मनोवाच॑-- ऋणसंबन्धिनः केचित्केविष्यासापहारकाः भेदैथतुभिजौयन्ते पु्रमित्राः खियस्तथा २९ भायां पिता माता भ्रत्याः स्वजनबान्धवाः स्वेन स्वेन हि जायन्ते संबन्धेन महीतले ३० न्यासापहारो भावेन यस्य येन कतं भुवि न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्धुबि २१ येनेवापहृतं दयेतत्तस्य देहे संशयः न्यासापहरणाहुःखं दत्वा दारुणं गतः १२ न्यासस्वामी पुर्रोऽभृल्पासापहारकस्य गुणवान्कूपवां रैव सषलक्षणसेयुतः १३ भक्ति दशयेत्तस्य पुत्रो भूत्वा दिने दिने पियवान्मधुरो बारी बहुशेहं विद्यन्‌ ।॥ ३४ स्वीयं द्रव्यं समुव्श्रह्य प्रीतिमुत्पाद्य चोत्तमाम्‌ यथा येन प्रदत्तं स्याश्यासस्य हरणात्पुरा ३५ दुःखमेव महाभाग दारुणं [अ्राणनाश्चनम्‌ तादशं तस्य सोहृग्यात्पुतरो भूत्वा महागुणैः ३६ अल्पायुषस्तथा भू(त्वा) मरणं] चोपगच्छति। दुःखं दर्वा प्रयात्येव भृत्वा भृत्वा पुनः पनः ३७ यदाह पुत्र पुत्रेति प्र॑सादं हि करोति सः। तदा हास्यं करोल्येब कस्य पुत्रो हि कश्चन ३८

अननापहृतं न्यासं मदीयं पापचारिणा द्रव्यापहरणेनापि ममर प्राणा गताः किल ३९ [ नै, [1

दुःखेन प्रहता चेव ह्यसष्चेन वे पुरा तथा दुःखमहं दश्वा दरव्यमुव्रुद उत्तमम्‌

गन्तास्मि सुश्शं चाद्य कस्याहं सुत इशः ४०

चैष पे पिता पतरः पूररमेव कस्यचित्‌ पिशाचत्वं मया दत्तमस्येवेति दुरात्मनः ४१

एवमुक्त्वा प्रयाद्येत्र तं प्रहस्य पुनः पुनः प्रयात्यनेन मार्गेण दुःखं दा सुदारुणम्‌ ४२

एवं न्यासं समद्धु पुत्राः कान्त भवन्ति वै संसारे दुःखबहुखा दृरयन्ते यत्र तत्र ४१

ऋणसंबन्धिनः पुत्रान्पवक्ष्यामि तवाग्रतः ८.४ इति श्रीमहापुराणे पाधने मूमिखण्डे सुत्रतोपाख्यान एकादशोऽध्यायः ११

आदितः शोकानां समच्यङ्ाः- ३७९४

[9 “~ ~>

अथ द्वादशोऽध्यायः |

.~-~----~--~ -------~--~- ˆ~ <~

सुमनोवाच-- | , णं यस्य गृहीत्वा यः प्रयाति मरणं किल अथदाता सुतो भत्वा भ्राता चाथ पिता भिया मित्ररूपेण वर्तेत छतिवृष्टः सदेव सः गुणं नेव प्रपश्येत कूरो निषठुराकृतिः नल्यते निष्ठुरं बाक्य॑ सदेव स्वजनेषु मिष्टं मिष्ट समश्नाति भोगान्धुनक्ति निलयशः॥ > धूतकमेरतो नित्यं चौरकर्मणि सस्पृहः शहदरव्यं बलादङ्के बायमाणः कुप्यति ¢ पितरं तरं चैव कुत्सते दिने दिने दरावकल्ञासकथैव बहुनिषुरजल्पकः

[मीणा

॥ि * क. ख. ग. घ. च. छ. सष. ड. पुस्तकस्योऽय पाठः

__________

1 ट. च--प्राण' ह. च-प्राणिसं* भ. कृती क. ख. च. छ. क.उ. प्रलापं ४क.ल्ञ.च. छ. ५.३. चेवभर पिता पूैमैव हिन क्स्य च। पि" ५. प्रिय

पी

१८० महामुनिभीव्यासपरणीत- [ भृमिखण्डे- एवं भक्त्वाऽय तद्रव्यं सुखेन संमतिषति जातकमीदिभिर्बास्येदरैव्यं गृह्णाति दारुणः

पुन्िवाहसेबन्धाम्ानामेदैरनेकधा एवं संजायते द्रव्यमेवमेतषदात्यपि गरह्त्रादिकं स्वं ममेव हि संशयः पितरं मातरं चैव हिनस्त्येव दिने दिने सुदण्डेम॑सखेश्चैव सवेघातेस्तु द।रुणेः मृते तु तस्मिन्पितरि मतिर्येवातिनिष्ूरः निःसह निषुरशैव जायते नात्र संशयः श्राद्धकर्मणि [दानानि करोति कदेव सः एवैविधाश्च वे पुजाः प्रभवन्ति महीतले १० रिष पुत्रं पर््ष्यामि] तवाम द्विजपुङ्गव बाल्ये वयसि संपाते रिपुत्े वतेते सदा ११ पितरं मातरं चैव क्रीडमानो हि ताडयेत्‌ ताडयित्वा प्रयात्येव परहस्येव पुनः पुनः १२ पुनरायाति संत्रस्तः पितरं मातरं परति सक्रोधो वधते नित्यं बैरकमणि सर्वदा १३ पितरं मारयित्वा मातरं ततः पुनः प्रयात्येव सूुदृष्टातमा पूरैवैरानुभावतः १४

अथातः संप्रवक्ष्यामि यस्मा्टभ्यं मतरेतियम्‌ मातरं भियं कुयाद्वाल्ये लालनंपाननेः १९ वयः प्राप्य भियं कु्यान्मातापित्रोरनन्तरम्‌ भक्त्या संतोषयेन्नित्यं ताबुभो परितोषयेत्‌ १६ सेहेन वचसा चैव परियसंभाषणेन भृते गुरो समाज्ञाय सेहेन रुदते पुनः १७ श्राद्धकर्माणि सर्वाणि पिण्डदानादिकां क्रियाम्‌ करोत्येव सुदुःखातेस्तेभ्यो यात्रां पयच्छति॥ ऋणत्रयानितः सेहाद्धज्ञापयाति नित्यशः यस्पाट्टभ्यं भवेतकरान्त भयच्छति संशयः १९ पुत्रो भरता मह्मपाञ्च अनेन विधिना क्रिल उदासीनं प्रवक्ष्यामि तवाग्रे मिय साप्रतम्‌ २० उदासीनेन भावेन सदैव परिवतते ददाति नेव गह्णाति कुप्यति तुष्यति २१ नो वा ददाति संत्यज्य ह्युदासीनो द्विजोत्तम तवाग्रे कथितं स्वँ पुत्राणां गतिरीद््ी॥ २२ यथा पुत्रास्तथा भाया पिता माताऽथ बान्धवाः गृत्याश्चान्ये समाख्याताः परावस्तुरगास्तथा ॥२३ गजा महिष्यो दासाश्च ऋणसंबन्धिनस्त्वमी श्हीतं ऋणं तेन आवाभ्यां तु कस्यचित्‌ ॥२४ न्यासश्चैव कस्यापि हृतो वे पवेजन्पानि धारयावो कस्यापि ऋणं कान्त शृणुष्व हि २५ वैरमस्ति केनापि पूैजन्पनि बे कृतम्‌ आवाभ्यां हि च्मिन्द्रं शृहीतं कस्यचित्पते २६ एर हात्वा शमं गच्छ त्यज चिन्तामनथिकाम्‌ कस्य पुत्राः प्रिया भायाः कस्य स्वजनबान्धवा; २७ हृतं चैर कस्यापि नेव दत्तं त्वया पुनः कथं हि धनमायाति विस्मयं वन मा धवब।॥ २८

परप्तव्यमेव यस्यैव भत्रद्रव्यं द्विजोत्त१ अनाय।सेन हस्तेन तस्यैव परिजायते २९ यत्नेन महता चैतद्रव्यं रक्षति मानवः व्रजमाने व्रन्यर्वे तं विना हिन तिप्रति॥ ३५ एवं न्नात्वा रामं गच्छ जहि चिन्तामनथिकराम्‌ महामोषेन संमूढा मानवाः पापचेतसः ३१ इदं गरृहमयं पुत्र इमा नार्यो मभव हि अतरत दश्यते कान्त संसारस्य हि बन्धनम्‌ ३२

एवं संबोधितो देव्या भायैया भियया तदा। पुनः पराह भियां भायौ सुहितां श्ञानवादिनीम्‌॥ २१ सोमशर्मोवाच--

सत्यमुक्तं त्वया भद्रे सपरस॑दे नाशनम्‌ तथाऽपि व॑शमिच्छन्ति साधवः सत्यपण्डिताः २४

यथा पुत्रस्य मे चिन्ता धनस्य तथा भिये येन केनाप्युपायेन पुत्रमुत्पाद याम्यहमर्‌ २५

-~ ~~ ~~न ---= = 9 तन

* क. ख. ग. घ. च. छ. ष. ड. पुस्तकस्थोऽयं पाटः

~~~ ~ ~~ -- -- ~~ - --~ ~~~ =

~~ ~ ~= ---"-------- --

१. "मू आतमात्रः भिः ।२क. ख. च. छ. स. 'नकीडतैः। ३ज. ट.ड. ठ. द्द यक्तं हि तथा पते ४छ. व॒ रक्षितं दहि। ज. "वं निदिनं हि।

-- ==

१९ द्वादशोऽध्यायः ] पग्रपुराणम्‌ २.४१

सुमनोवाच - पत्रेण लोकाञ्जयति पुप्रस्तारयते कुलम्‌ सत्पुत्रेण महाभाग पिता माता जन्तवः ३६ एकः पुत्रो वरं विद्रान्बहुभिनिुणेस्तु किम्‌ एकस्तारयते वंशमन्ये संतापकारकाः ₹७ पूवमेव मया पोक्तमन्ये संबन्धैगामिनः पुण्येन प्राप्यते पुत्रः पुण्येन पराप्यते कुर्‌ ३८ सुगभः पराप्यते पुण्यस्तस्मातपुण्यं समाचर जातस्य मत्युरेवास्ति जन्म एव मृतस्य ३९ सजनम पराप्यते पुण्येप्रणं तु तथैव सुखानां निचयः कान्त यज्यते पुण्यकमेभिः ४०

सोपरषमोवाच- पण्यस्याऽऽचरणं श्रहि तथा जन्मन्यपि प्रिये सुपुण्यः कीटो भद्रे बद पुण्यस्य लक्षणमू्‌।(४१ स॒मनोवाच-

आदौ पण्यं परवक्ष्यामि यथा पूरव श्रुतं मया पुरुषो वाऽथ वा नारी यथा नित्यं वतैते ॥४२ यथा पुण्यैः समाभ्रोति कीर्ति पुत्रान्भियां धनम्‌ पुण्यस्य रक्षणं कान्त संवैमेव वदाम्यहम्‌॥।४३ ब्रह्मचर्येण तपर्सा मखपश्चकवतेनैः दानेन नियमैश्वापि क्षमाज्ोचेन वद्टभ ४४ अदिंसया सृक्ञक्त्या यस्तेयेनापि वतैनैः एतेदैशषभिरङ्स्तु धर्ममेव पूरयेत्‌ ४५ संपूर्णो जायते धर्मो प्रासैरमोगो यथोदरे धम छजति धर्मात्मा तिविधेनेव कमणा ४६ तस्य धर्मः प्रसन्नात्मा पुण्यमेव तु प्रापयेत्‌ यं यं चिन्तयते परास्तं तं मामरोति दुरुभम्‌ ४७ सोमश्माबाच-- गीद्शी धमेग्रतिः स्यात्कान्यङ्गानि भामिनि भीत्या कथय मे कान्ते शरोतु श्रद्धा पवतेते ४८ सुपनोवाच-- लोके धमेस्य वे प्रतिः कैषा दिजोत्तम अदृह्यवत्मा सत्यात्मा दष्टो देवदानवैः ४९ अत्रिवं्षसमुत्प्मो योऽनसूयात्मनो द्विज तेन दष्टः वै धर्मा द्तात्रयेण वे सदा ५० दराषेतौ तु महात्मानौ कु्वाणौ तप उत्तमम्‌ धर्मेण वर्तमान तौ तपसा वरेन ५१ इ्राधिकेन रूपेण शस्तेन भविष्यतः [^्दशवर्षसहस्ं तु यावत्तौ बनसंस्थिती ५२ | बायुभक्षी निराहारौ संजातौ श्मद शनौ | वशवषसहस्रं तु तावत्कालं पोऽजितम्‌ ५३ ` स॒साध्यमानयोश्चैव तज धमः प्रदरयते पश्चाभिः साध्यते द्राभ्यां तावत्कालं द्विनोत्तम ५४ तरकार संस्थितौ तावनिराहारव्रतं तथा जलमध्ये स्थितौ तार्वैदत्तात्रेयो यतिस्तथा ५५ ुतरांसास्तु मुनिश्रष्ठस्तपसा चेव कपितः 1 धरम प्रति धर्मात्मा चुक्रोध मुनिपुङ्गवः ५६ हदे सति महाभाग तस्मिनमुनिवरे तदा अथ धमः समायातः स्वरूपेण द्विजोत्तमः ५७ ब्रह्मयोदिभियुंक्तस्तपोभिश्च बुद्धिमान्‌ सत्य ब्राह्मणरूपेण ब्रह्मचर्यं तथैव ५८ तपस्तु द्विनवर्योऽस्ि दमः भाहो द्विजोत्तमः [नियमस्तु महाप्राज्ञो दानमेव तथेव ५९ अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागतः क्षमा श्रान्तिस्तथा कजा चादिसा ह्यकरपना ॥६०

* क. ख. च. छ. क्ष. पुस्तकस्थोभयं पाठः क. ख. च. छ. क्ष. र. पुस्तकस्थ, ऽये पाठः

- ~~~ ----- ~~--- - ~~

१क.ख.ग.च. छ. क्ष. ड. ^रं कान्त बहु" २क.ख.ग.ष.च. छ. ज्ञ. ट. उ. “न्धभागिनः। क. स. ग. प. च. छ. क्ष. ठ. सत्यमे" ट. श्रणुष्यैव ग. घ. ट. "सा सुखं निद्यं प्रवर्तते दा। ५क. ख. च. छ. स. ट. इदानीं केन स्पे प्रसशनो $ भ" ६क.ख.च. छ. क्ष. तयोग॑त"। क. ख. च. छ. ्ष. उ. ` वदेवं लक्षं गतं तयोः दु" 1 क, सच. छ. च. "दिभिः सर्वेरगैयुक्तः सुबु"

१४२ महायुनिभ्रीव्यासपरणीतं-- [ मुमिखण्डे-

एताः स्वा; समायाता शीरूपास्त दिनोत्तम]। बुद्धिः परहा दया श्रद्धा मेधासत्कृतिश्ान्तयः | ६१ पश्चाग्रयस्तथा पुण्याः साङ्गा बेदास्तु ते तदा स्वस्व रूपधराशरैते सर्वे सिद्धि समागतां; ६२ अगन्याधान््दयः पुण्या अश्वमेधादयस्तथा रूपलावण्यसंयुक्ताः सवौभरणभूषिताः ६३ दिव्यमालाम्बरधरा दिग्यगन्धानुरेपनाः किरीटकण्डलोपेता दिव्याभरणभूषिताः

दीप्चिमन्तः स्वरूपास्ते तेजोज्वाखाभिराटत।ः ६४ एवं धमेः समायातः परिवारसमन्वितः यत्र तिष्ठति दुबोसाः कोषनः कालवत्तथा ६५ धमे उवाच-- |

कस्मात्कोपः छृतो विप्र भवां स्तपःसमन्वितः क्रोधो हि नाशयेच्छेयस्तप एव संश्चयः॥ ६६ सवेनाशकरं तस्मात्करोधं तपसि वजयेत्‌ स्वस्थो भव द्विजश्रेष्ठ उत्कृष्टे तपसः फलम्‌ ६७

दुर्वासा उवाच- भवान्को हि समायात एतैष्िजवरेः सह दता नायः प्रतिष्ठन्ति सरूपाः समलंकृताः कथयस्व ममाग्रे त्वं विस्तरेण महामते ६८ धमं उवाच-- अयं ब्राह्मणरूपेण सवतेजःसमन्वितः दण्डहस्तः सुप्रसन्नः कमण्डटुधरस्तथा ६९ तवाग्रे ब्रह्मचर्याख्यः सोऽयं पद्य समागतः अन्यं परय त्वमेव दीपनिमन्तं द्विजोत्तमम्‌ ।॥७० कपिलं पिङ्गलाक्षं सत्यमेने द्विजोत्तम तादृ पय धमोत्मन्वैश्वदेवसमथभम्‌ ७१ यत्तपो हि त्वया विप्र सवदैव समाभरेतम्‌ एनं परय महाभाग तव पां समागतम्‌ ७२ ्रसन्नवाग्दीधियुक्तः सर्वजनीवदयापरः देम एव तथाऽऽयातो यः पोषयति सवदा ७}

जिलः ककः पिङ्गो ह्यतितीत्रो महापभः नाशको हि पापानां खडहस्तो द्विजोत्तमः ७४ [श्म एष समायातः परय पश्य द्विजोत्तमः]। अभिशान्तो महापुण्यो नित्यक्रियासमन्वितः || ७५ नियमस्तु समायातस्तव पार्श्वे द्विजोत्तमः अतिशुष्ठो महादीप्तः शुद्धस्फटिकसंनिभः ७६

पयःकमण्डलुकरो दन्तकाषषरो द्विजः शौच एष समायातो भवतः संनिधाविह ७७ अतिसाध्वी महाभागा सत्यभ्रषणभूषिता सवीभरणशोभाद्ी श्ुश्रुषेयं समागता ७८ अतिधीरा भरसन्ना्गी गोरी प्र्टठसितानना पद्महस्ता इयं धात्री पश्मने् सखपथिनी ७९ दिव्यैराभरणैयुक्ता क्षमा पराप्ता द्विजोसम अतिशान्ता सुपतिष्ठा बहुमङ्गलसंयुताः ८० दिग्यरव्रकृताशोभा दिव्याभरणभ्रषिता तव श्लान्तिमंहापाह्न श्षानरूपा समागता ८१ परोपकारकरणा बहुसत्यसमाकुला मितभाषा सदरैवांसो भङ्ञेयं ते समागता ८२

प्रसन्ना क्षमायुक्ता संवाभिरणभूषणा पै्रासना सुरूपा सा ्यामवणा यश्खिनी «८३ [ †अर्हिसेयं महाभागा भवन्तं तु समागता तप्तकाश्चनवणोद्गी रक्ताम्बरविखासिनी ] ८४

जक

# स्च द. पुस्तकस्थोऽयं पाठः 1† क. ख. च. छ. पञ. ड. पृस्तकस्थोऽयं पाठः

~~ ~~~ [1 [ष

१क.ख. च. छ. घ. ठ. "दा स्वे स्यधरास्तत्र ध्ैतार्ध क. च. छ.घ. "ताः सुमतो नाम पुण्यात्मा सुमावो नाम पुण्याद्भा ।३ग. घ.ङ. ट. माल्याम्ब क. ख.ग.घ.ड. च. छ. ज. प्ल. ट. दइ. द. सत। ज. दान क. ख. च. छ. क्ष. कध्निः प्न. जर्ठः। ध. छ. ज. क्ष. भातशा। ८ग.घ.छ.ज. ट. क्ष. ठ. "क इन्दका। क. ख.ग. ध. ङ्‌. च. छ. ज. क्ष. ट. “वासावकल्का ते ।. १० क. छ. च. छ. कष. श्वेताभरणभूषिता

११ च. पद्मनना।

१९ द्वादशोऽध्यायः ] पगपुराणभ्‌ १४३ सुपसल्ला सुमरा चं यत्र तत्र पश्यति ब्ञानभावसमाक्रान्ता पुण्यहस्ता तपस्िंनी

[ भगुक्ताभरणकशोभाढ्था निभा चारुहासिनी ] ८५ इयं भंद्धा महाभाग परय पश्य समागता बहुबुद्धिसमाक्रान्ता बहुन्नानसमाङ््खा ८६ सभोागा सक्तरूपा सा सुस्थिता सारुपङ्गला सवोवध्यानसंयुक्ता लोकमाता यशखिनी ८७ स्ाभरणश्लोमाढ्धा पीनश्रोणिपयोधरा गौरषणा समायाता नीखवस्विभूषणा ८८ इयं मेधा महामाङ्च तयेव परिस॑स्थिता हेसचन्द्रभतीकाशा मक्ता हारषिलम्बिनी ८९ सवोवरणसंभूषा स॒भसम्ना यैनसखिनी वेतवज्ञेण संवीता शतपत्रं करे कृतम्‌ ९० पुस्तेकाप्तं करे यस्या राजमानं सदेव हि [+ एषा परज्ञा महाभागा भाग्यवन्तं समागता ९१ लाक्षारससमामणा स॒भसम्ना। सदैव हि ]। पीतपुष्पृेतामाटा हारकेयूरभुषणा ९२ मद्रिकाकङकणोपेता रत्नकुण्डलमण्डिता पीतेन वाससा देवी सदैव परिराजते ९३

रोक्यस्योपकाराय पोषर्णायाद्वितीयका यस्याः शीरं द्विजश्रेष्ठ सदेव परिकीतितम्‌ ९४ पेयं दया स॒संप्राप्ना तव पार्श्व द्विजोत्तम इयं द्धा महाप्राज्ञा भावभायां तपस्विनी ९५

प्म माता द्विजश्रेष्ठ धर्मोऽहं तव सुव्रत इति ज्ञात्वा समं गच्छ मामेवं परिपाख्य ९६ वुबीसा उवाच--

पदि धर्मैः समायातो मत्समीपं तु सांभतम्‌। एतन्मे कारणं ब्रूहि किं ते धमं करोम्यहम्‌ ९७ धमं उवाच--

स्मातकरद्धोऽसि विमेन्द्र किमेतविमियं कृतम्‌ तन्मे त्वं कारणं बरूहि दुषो यदि मन्यसे ९८ दुर्वासा उवाच- - |

नाहं कुपितो देव तदिदं कारणं श्रुणु दमशौचैः सुसं्ेशेः शोधितं कायमात्मनः ९९

क्षवपपमाणं वे तपश्चयो मया कृता एवं पश्यामि मामेव दया ते भवतेते १००

स्मात्कुद्धोऽस्मि तेऽव श्ापत्रयं ददाम्यहम्‌। एवं ज्ञात्वा तदा धमेस्तमुव्राच महापतिः १०१ धम उवाच-- पि नष्टे महामाज्ञ रोको नाशं समेष्यति दुःखमलमहं तात निकषांमि भ्रशं द्विज १०२ स्यं पशादहं दभि यदि सत्यं मुभति। [उपायोऽयं सुखमूलस्य पुण्यं वुःखेन लभ्यते १०३ यमेवं पकुबोणः पराणी भाणान्विपुश्चति] महत्सौख्यं ददामीह परत्र संशयः १०४ वुवांसा उवाच- खं येनाऽऽप्यते तेन परं दुःखं प्रपद्यते तत्तु मद्यैः परित्यञ्य न्येन।पि भुनक्ति १०५ तच्छ्रेयो नेव पदयामि सन्यायं हि तं तत्र येन कायेन क्रियते भुज्यते तेन तत्सुखम्‌ ।॥ १०६ न्येन क्रियते क@ेशमन्येनापि भुज्यते] तत्सुखं को विजानाति चान्यायं धर्ममेव वा १०७ ४अन्येन क्रियते छेशमन्येनापि सुखं पुनः|| भुनक्ति पुरूषो धर्मं तत्सर्व श्रेयसा युतम्‌ १०८

~ ~~ ~ ---- - ~ का = भा = 0

=-= ~ 0

* क. ख. च. छ. स. पुस्तकस्थोऽयं पाठः क. ख. छ. ष. पुस्तकस्थोऽयं पाटः * क. ख. ग. ङ. च. छ.

=~-------~----- = ~ ~= ०--- जि

7।९क. ख. ख. छ, क्ष. सुक्राये नाऽऽप्यते भैव परवुःखं प्रसष्यते

शिः

१४४ पहामुनिश्रीव्यासप्रणीतं-- [ भूपिखण्डे-

पुण्यं चैव हयनेनापि यनेन फलमश्ते भियं कृत्वा पुनः पुण्यमनेन परिभुज्यते १०९

तत्सम हि सुखं भोक्तं यत्तथा यस्य लक्षणम्‌ धरमश्ाञ्चोदितं चैव कृतं सवत्र नान्यथा ११०

येन कायेन कू्वैन्ति तेन दुःखं सहन्ति ते परत्र तेन भुञ्जन्ति हनेनापि तथेव बा

इृति हात्वा धमत्मा भंवान्समवलोकयेत्‌ १११

यथा चौरा महापापाः स्वकायेन सहन्ति ते दुःखं दारुणं तीव तथा स॒खं कथं हि११२ धमे उवाच-

येन कायेन ये पापा आचरन्ति हि पातकम्‌ तेन षीडां सहन्त्येव पातकस्य हि तत्फलम्‌ ११३

दण्डमेकं परं दृष्टं धमेशासेषु पण्डितैः तं धर्मपर्वकं विद्धि हतैन्यौयेस्त्वमेव हि ११४ दु्वासा उवाच-

एवं मन्येऽहं तथेव श्रणु धर्मराट्‌ शापत्रयं परदास्यामि कद्धोऽदं तव नान्यथा ११५ धर्म उवाच-

यदा कुद्धो महापाज्न मामेव दि क्षमस्व च। [नेव क्षमसि विमरेनद्र दासीपुत्रं हि मां कुरु॥ ११६

राजानं तु कर्तव्यं चाण्डालं महायुने भरसादसुयुखो विम भरणतस्य सदेव हि]

इवौसाश्च ततः क्रुद्धो धर्म चैव शशाप ११७ वुबीसा उवाच- | |

राजा भव त्वं धर्माग्र दासीपुत्रशच नान्यथा गच्छ चाण्डालयोनि धर्मं तवं स्वेछया व्रज ११८

एवै शापत्रयं दस्वा गतोऽसौ द्विजसत्तमः अनेनापि परसङ्गेन चो धमेः पुरा किल ११९ सोमक्षमोवाच--

धमेस्तु कीदशो जातस्तेन शप्तो महात्मना तद्धोगं तस्य मे ्रहि यदि जानासि भामिनि १२० स॒मनोवाच

भरतानां कुरे जातो धर्मों भूत्वा युधिष्ठिरः विदुरो दासिपुत्रस्तु अन्यचैव वदाम्यहम्‌ १२)

यदा राजा हरिशन्द्रो विश्वामित्रेण कपितः तदा चाण्डाखतां प्राप्तः हि धर्मो महामतिः

दुर्वा्षसो हि क्षापादरै सत्यमुक्तं तवाग्रतः १२२ इति श्रीमहापुराणे पाग्रे भूमिखण्डे सोमरभेसुमनासंवादे द्वादशोऽध्यायः १२

आदितः शोकानां समश्यङ्ाः-२९१६ अथ त्रयोदशोऽध्यायः सोमश्मोवाच- खक्षणं ब्रह्मचर्यस्य तन्मे विस्तरतो वद्‌ कीषटशं ब्रह्मचर्य यदि जानासि भामिनि॥ ! स॒मनोबाच- मित्वं सत्ये रतिर्यस्य पुण्यात्मा सुतां ्जेत्‌। ऋतौ परति व्रनमारीं स्वीयां दोषविवर्भितः॥ स्व्ुलस्य सदाचारं कदा नव विमुञ्चति एतत्ते हि सामख्यातं ृहस्थस्य द्विजोत्तम ?

* क. ख. ग. घ. च.-स. ट. द. पुस्तकस्थोऽयं पाठ;

म. ह्यन्येना। क.ख.ग.घ. च. छ. ज. क्ष. ट, ठ. "निं ल॑ मच्छपाद्धिजि नान्यथा ।३क.ख.वच. छ. छ. स्वच्छतां

१६ त्रयोदशोऽध्यायः ] पए्रपुराणम्‌ १४९

बरह्मचर्यं पया प्रोक्तं एहिणां गुक्तिदं शिर यतीनां सु प्रवक्ष्यामि तन्मे निगदतः शृणु दमसत्यसमायुक्तः पापाद्धीतस्तु सवदा भायं।सङ्गं बजंयित्वा ध्यानङ्गानपतिष्टितः॥ यतीनां ब्रह्मचयं समाख्यातं तवाग्रतः वानपरस्थस्य वक्ष्यामि तन्मे निगदतः णु आचारेण प्रवर्तत कामक्रोपविवभितः पाणिनागुपकाराय संस्थित उञ्छटत्तिमान्‌ वनस्थस्य समाख्यातं सत्यमेव वदाम्यहम्‌ परद्रव्येषु ोटत्वात्परद्वीषु तथेव

ष्टा पतिन यस्य स्यात्स सत्यः परिकी नितः दानमेव प्रवक्ष्यामि येन जीवन्ति मानवाः आत्मसोख्यं परतीच्छेद्यः गच्छेत्परमे पदम्‌ अन्नस्यापि महादानं सुखस्य मधुरस्य ॥१ °

प्रासमातरं तथा देवं क्षधाताय संजयः दत्ते सति पह्पुण्यममृतं सोऽश्वुते सदा ११ दिने दिने भरदातव्यं यथाविभवविस्तरम्‌ वचनं तृणं शय्यां शृहच्छा्यां सुशीतला १२ भूमिमपस्तथा चां मियवाक्यमनुत्तमम्‌ आसनं वसनं पाशं कौटिल्येन विधजितः ११ आत्मनो जीवनार्थाय नित्यमेवं कराति यैः [शदेवान्पितृन्समभ्यच्य एवं दानं ददाति यः] इत्येवं मोदतेऽसौ बै परत्रेह तथैव १४

अवन्ध्यं दिवसं यो वै दानाध्ययनकमभिः प्रकुयौन्मानुषो भूत्वा देवो नात्र संज्ञयः १५ नियमं प्रवक्ष्यामि पमेसाधनयुत्तमम्‌ देवानां ब्राह्मणानां पूजास्वभिरतोऽथ यः १६ नित्य नियमसंयुक्तो दार्मत्रतेषु स॒त्रत उपकारेषु सर्वेषु नियम भ्रकीतितः १७ प्षमारूपं प्रवक्ष्यामि भूयतां द्विजसत्तम पराक्रोशं हि संश्रुत्य ताडिते सति केनचित्‌ १८ केषं चैव गच्छेच ताडितोऽपि ताडयेत्‌। सदिष्णः स्यात्स धमात्मा हि रागं प्रयाति च॥ १९ समश्नाति परं सोख्यमिह चायुत्र तेन एव क्षमा समाख्याता शौचमेवं वदाम्यहम्‌ २० बाह्नाभ्यन्तरे यो वै शुद्धो रागविवर्जितः सानाचमनकैशवैव व्यवहारेण वतेते २१ शोचमेवं समाख्यातमहिसां तु वदाम्यहम्‌ वृणमेव शकायोद्रे छेत्तव्यं विजानता २२ आदि्रः संयतो भूयाद्ययथाऽऽत्मानि तथा परे। शान्तिमेव पवक््यामि शान्त्या सुखं समश्रुते २१ शान्तिरेषा पकतेव्या सेदं नैव परिव्रजेत्‌ भ्रतरं बिखज्येव मनसा भकाशयेत्‌ २४ [एवं श्रान्तः समाख्याताऽप्यस्तेयं वदाम्यहम्‌ परस्व नेव हतैय्यं परयोषा तयैव ॥२५ वचनेमनोभिः कायश्च पमेयं प्रकाशयेत्‌ दममेव परवक्ष्यामि तवप्र द्विजोत्तम २९ दमनादिन्दियाणां वै मनसा नित्यं भकाश्येत्‌|। ओद्धत्यं नाश्चयेततेषां सचैतन्यो भवेत्सदा २७ एशरूषां हि भवकष्यामि धर्मशाद्धेषु यादशी पूाचार्येयंथा भोक्ता तथाऽहं पवदाम्यहम्‌ २८

षाचा देहेन मनसा गुरुकायं प्रसाधयेत्‌ जायतेऽनुग्रहो यत्र शुश्रूषा सा निगचते २९ साङ्गो घमः समाख्यातस्तवाग्रे द्विजसत्तम अन्य ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते ३० शे चापि धमे तु बते यो नरः सदा संसारे तस्य संभूतिः पुनरेवं जायेते ३१ स्वगं गच्छति धर्मेग सत्यं सत्यं वदाम्यहम्‌ एवं जञात्वा महामाह्न धर्ममेवं व्रनस्व हि-॥ ३२ सवं हि भाष्यते कान्त यदसाध्यं महीतले धर्मपसादतस्तस्मात्कुर वाक्यै ममैव हि ३२

^ क.ख. ह, च. छ. क्ष. पुस्तकस्योऽय पाठः * ग. घ. पुस्तङस्थोऽयं पाठः

१८. क्ष. इ. त। तपणएत्र प्रव फ. ख. ग. च. ड. च. छ.ज. क्ष. ट. ड. ठ. उदययमाकृतिः।३क. ख. ग. पच. छ.श.ट.^न्‌। तपएवस"४क ख. ग. घ. इ. च. ए.ज.स.ट.ठ.ड. सैव परत्र च। ५अ."यः। द्रव्येण मो। ६क. स. च. ङ. "नजते" ड. ठ, ^ते समाचणिन

१९

१४६ पहायुनिश्रीव्यासपणीतं-- [ भूमिखण्डे-

भायीयास्तु षचः श्रुत्वा सोमरा्मा सुबुद्धिमान्‌। [शपुनः भोवाच तां भार्या समना धमेवादिनीम्‌ ३४ इति श्रीमहापुराणे पाच्च भूमिखण्डे सुमनोपाख्याने त्रथोशशोऽध्यायः १३

आदितः शोकानां सम्यङ्ाः-- ३९५०

अथ चतुदैशो ऽध्यायः

सोमहमोवाच-- एवंविधं महापुण्यं धर्माख्यानमनुक्तमम्‌ कथं जानापि भद्रं ते कस्माचैव श्रुतं त्वया

स॒मनोबाच- भागेवाणां कुठे जातः पिता मम महामते च्यवनो नाम विख्यातः सर्वङ्गानविशारदः तस्याहमभवं कन्या भाणादपि वल्भा यत्र यत्न व्रजत्येष तीथारामेषु सुव्रत सभासु मुनीनां तु देवतायतनेषु तेन सार्धं व्रजाम्येका कीडमाना सदैव हि कौशिकान्वयसं भूतो वेदशमी महामतिः पितुर्मम सखा शीघ्रमटभानः समागतः वुःखेन महताऽऽवि्टचिन्तयानो मुहुमुहुः तमागतं महात्मानमुवाच पिता मम भवन्तं दुःखसंतप्तमिति जानामि सुव्रत कस्माहुःखी भवाज्ञातस्तन्मे त्वं कारणं वद्‌ एवं वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः तमुवाच महात्मानं पितरं मम सुत्रतः बेदक्षमा महामाङ्ः सर्व दुःखस्य कारणम्‌ मम भाया महासाध्वी पतिव्रतपरायणा अपुत्रा सा हि संजाता मम वशो विद्यते एतत्ते कारणं भोक्त पृच्छसे त्वं तु यच माम्‌ १० एतस्मिनन्तरे थापे कथित्सिद्धः समागतः मम पित्रा तथा तेन दयुत्थाय बेददा्मणा ११ द्ाभ्यामेवाप्यसौ सिद्धः पूजितो भक्तिपूर्वकम्‌ उपैचरेस्तु भोज्यावैषैचनेमेधुराक्षरेः १२ द्राभ्यामन्तगतं पृष्ठं पूर्वोक्तं यथा त्वया उभो तौ पराह धर्मात्मा ससखं पितर मम १३

(8 ~

€$ @ 6? -& ९)

ध्मेस्य कारणं सर्वं मयोक्तं ते यथा किल १४

धर्मेग पराप्यते पुत्रो धनं धान्यं तथा स्ियः ततस्तेन छृतं धर्म संपूर्णं वेदक्ष्पणा १५

तस्माद्धमात्सुसंजातं महत्सौख्यं सुपुत्रकम्‌ तेन सङ्गमसङ्गेन ममैष मतिनिश्चयः १६

यथा कान्त तव भोक्तं मयेव परमं शुभम्‌ तस्माच्नृतं महासिद्धात्सरवसंदेहनाशनम्‌॥

विभधर्म समाभितय ह्यनुवत॑स्व सवेदा १७ सोमङमोवाच-

धर्मेण कीटशो मूत्युजेन्म चेव वदस्व मे उभयोरटक्षणं कान्ते तत्सर्वं हि यथागमम्‌ १८ स॒मनोवाच--

सत्यश्चोचक्षमाशान्तितीर्थपुण्यादिकैस्तथा धर्मश्च पारितो येन तस्य मृत्युं वदाम्यहम्‌ १९

रागो जायते तस्य पीडा कलेवरे श्रमो वै ग्लानिम्‌ स्वेदो भरमस्तथा॥२०

पिरमा एता गनी बालास पारमा नीवदायमिनारवाः _ ९।

„.. * छ.पृस्तकस्थोऽयं पाठः

, १ड.छ. स्याहं प्रियकन्या वै पित्रा सा व्रजाम्यहम्‌ य" ढ. “स्याहं दैयकन्याभिः पित्रा सार्घं व्रजाम्यहम्‌ ।>ेक.ख ड. च. छ. घ्व. "पहार"

पश्वदशोऽध्यायः ] पथ्मपुराणम्‌ | १५७

तस्य पाश्च समायान्तै स्तुतिं कु्वैन्ति चाटुखाम्‌ स्वस्थः सुखासने युक्तो देवपूजागतः किर तीर्थं खभते प्राहः सरानार्थं धमेतत्परः। अग्न्यागारे गवां स्थाने देवतायतनेषु २९४ आरामे तडागे वा यत्राश्वत्थो वरस्तथा ब्रह्महक्षं समाश्रित्य श्रीदक्ष वा तथा पुनः २४ अश्वंस्थानं समाित्यं गजस्थानगतो नरः अशोकं चृतदृक्षं समाभरित्य यदा स्थितः २५ संनिधौ ब्राह्मणानां राजवेडमगतोऽथ वा रणभ्रूमिं समाभ्भित्य पूर्वं यत्र मृतो भवेत्‌ २६ रत्युस्थानानि पण्यानि केवलं धमकारणम्‌ गोहं तु सुसंपाप्य तथा चामरकण्टकम्‌ ।॥ २७ ््दधमकरो नित्यं धर्मात्मा धमेवत्सलः एवं स्थानं समाभोति यदा मृत्यु समाश्रितः २८ मातरं प्यते पण्यां पितरं नरोत्तमम्‌ भ्रातरं श्रेयसा युक्तमन्यं स्वजनबान्धवम्‌॥ २९ बन्दीजनैस्तथा पुण्यैः स्तूयमानः पुनः पुनः पापिष्ठं नैव पयेतं नान्य श्रद्रादिकं पुनः ३० गीतं गायन्ति गन्धवीः स्तुवन्ति स्तावकाः स्तैः मश्रपारस्तथा विप्रा माता सेहेन पूजयेत्‌ ₹१ पिता स्वजनवगोश्च परमात्मानं महामतिम्‌। एवं मृत्युः समाख्य तः पुण्यस्थानेषु वै प्रभो ३२ धरयक्षान्पइयते दृतान्हास्यसेहसमन्वितान्‌ खमन मोहेन छे शयुक्तेन नेव ३३ धपराजो महाभाहो भवन्तं तु समाहयेत्‌ एषे तवं महामाग यत्र धमेः तिष्ठति ३४ तस्य नो मोहसंभाधिने ग्लानिः स्मृतिविभ्रमः जायते नात्र संदेहः परसन्नात्मा भविष्यति ३५ ब्ानविद्गानरसंपन्नः स्मरेदेवं जनादेनम्‌ तैः सार्धं तु प्रयात्येष संतुष्टो हृष्टमानसः १६ एकत्वं जायते तस्य त्यजतः खं कलेवरम्‌ दश्षमद्रारमाभिदय ह्यात्मा तस्य गच्छति ३७ रिषिका तस्य चाऽऽयाति हंसयानं मनोहरम्‌ विमानैरेव संयाति हरेधोम ह्यनुत्तमम्‌ ३८ छत्रेण भियमाणेन चामरेव्येजनेस्तथा वीज्यमानः धमोत्मा [%पुण्यैरेव समन्ततः ३९ गीयमानस्तु धमात्मा] स्तूयमानश्च पण्डितैः बन्दिभिश्वारणेदिव्येत्राष्यणेर्वेदपारगेः ४० साधुभिः स्तूयमानस्तु सवैसोरख्यसमन्वितः यथा दानभभावेन फलमा्रोति तत्र सः ४१ आरामवािकामध्ये भरयाति सुखेन वै अप्सरोभिः समाकीर्णो दिव्याभिभेङ्गलेयुतः ४२ दमैः प्रस्तूयमानस्तु धमेराजं परपश्यति देवाश्च धमेसंयुक्ता जग्युः संमुखमेव तम्‌ [#एहेहि वै महाभाग युङ्क्ष्व भोगान्मनोनुगान्‌। एवं पश्यते धप सोम्यरूष¶ं महामतिम्‌।।४४ सवस्य पुण्यस्य भावेन युञ्जते स्वर्गमेव सः ] भोगक्षय(त्स धमात्मा पुनजैन्म प्रयाति वै ४५ निजधमंप्रसादात्स कुलं पुष्यं पयाति बै ब्राह्मणस्य तु पुण्यस्य क्षत्रियस्य तथैव ४६ पपाद्यस्य सूपुण्यस्य वेश्यस्थैव महामते धर्मेण मोदते तत्र पुनः पुण्यं करोति सः ४७ इति श्रीम पुराणे पाद्मे भूमिखण्डे सुमनोपाख्याने चतुदेशोऽध्यायः १४ आदितः शोकानां सम्यङ्ाः-- ३९९५७

अथ पञ्चदशोऽध्यायः

सोमन्ष्मोबाच- पापिनां मरणं भद्रे कीष्शैरक्षणेयतम्‌ तन्मे त्वं विस्तरादवूहि यदि जानासि भामिनि ?

*क.क्ञ. इ. च. ; , ज. पष. ट. ड.द. पुस्तकस्योऽयै पाठः ` +“ ढ. च. छ. छ. पुस्तकस्थोऽयं पाठः * क. ख. ग. घ. ड. च.ट.ज.

भ. यत्रस्योऽपि ब" म. “शरत्थस्थानमा* म. "य गुरुस्था* म. 'द्क्मे क. श.ड. च.छ.ष.

मातुपित्रादि" ड. “त मातृपुप्रादि" भ. प्राख्यान्प'

१४८ महायुनिश्रीष्यासपणीतं-- [ मूमिखण्डे-

समनोवाच- श्यतामभिधास्यामि तस्मात्सिद्धाच्श्तं भया पापिनां मरणे कान्त यादशं शिङ्गमेब

५ॐ

महापातकिनां चैव स्थानं चेष्टां वदाम्यहम्‌ बिण्ूत्रामेध्यसंयुक्तां भूमि पापिसमन्विताम्‌ तां प्राप्य सुवृष्टात्पा पाणान्वुःखेन युति ॥३ चाण्डारभूमिमासाद्य मरणं याति दुःखितः गदेभेराटृतां भूमिं बेश्यागेहं समाश्रितः चकारह गत्वा निधनायोपगच्छति अस्थिचमनसैः पृणौमाभितां पापकिख्ििषैः तां पराप्य चैव दुष्टात्मा यत्य याति निश्चितम्‌। अन्यां पापसमाचारा पराप्य रत्यु गच्छति अथ चेष्टां परवक्ष्यामि वतानां तु तमिच्छताम्‌। भेरबान्दारुणान्धोरानतिङृष्णान्महोदरान्‌ [श्पिङ्गाप्नान्पीतर्नाखांश्च ह्यतिश्वेतान्पहोदरान]। अत्युञखान्विकराखांश शुष्क्मांसत्वचोपमान्‌ रोद्रदन्तान्करारास्यान्तिहास्यान्सर्षदस्तकान्‌ तान्दषटरा भकम्पेत स्विद्यते मुहुमुहुः खिद्यमानस्य या चेष्टा तामेवं प्रवदाम्यहम्‌ परद्रव्यापहरणं परभायां विडम्बनम्‌ १० ऋणं परस्य पूरवे गहीतं यत्त पापिभिः परतो प्रदत्तं हि रोभस्वादेन मोहितः ११ अन्यमेव महापापं कुमतिग्रहमेव [+कण्ठमायान्ति ते सर्वे भ्रियमाणस्य तस्य च] १२ यानि कानि पापानि पूमेमेव कृतानि आयान्ति कण्ठभूलं ते महापापस्य नान्यथा ॥१३ बु;खयुत्पादयन्दयेते कफबन्धेन दारुणम्‌ पीडाभिदांरुणाभिश्च कण्ठे धुरघुरायते॥ ॥१४ रोदते कम्पतेऽत्यथं मातरं पितरं पुनः [† स्मरते भरातरस्तत्र भाय पुत्रान्पुनः पुनः] १५ पुनर्भिस्परणं याति पष्टापापेन मोहितः तस्य पाणा गच्छन्ति बहुपीडासमाकु्लोः १६ एजते ताम्यते चैव मूते पुनः पनः एवं पीडासमायुक्तो दुःखं भङ्केऽतिमोहितः १७ तस्य प्राणाः सुहुःखेन महाक पचाेर्तोः। भेयं घोरं समाश्रित्य श्ण कान्त प्रयान्ति ते॥ १८ एवं प्राणी सदा पुग्धो लोभमोहसमन्वितः नीयते यमदूतैस्तु तस्य दुःखं वदाम्यहम्‌ १९ अङ्कारसंचये मार्गे कृष्यमाणा हि नीयते दह्यमानः सुदुष्टात्मा चेष्टमानः पुनः पुनः २० यत्राऽऽतपो मरहातीव्रो दादजश्चादित्यतापितः। नीयते तेन मार्गेण संतप्तः सूयैरदिमभिः २! पवेतेष्वेव दुर्गेषु च्छायािनेषु दुर्मतिः नीयते तेन मार्गेण श्षुधातृष्णाभषी डितः २२ दूतेदैन्यमानस्तु [#गदादण्डेः पर्वैः कश्ाभिस्ताख्यमानस्तु निन्धमानस्दु तकषेः २? ततः श्ीतमये मार्गे वायुना सेव्यते पनः तेन शीतेन संवुःखी भूत्वा यान्ति संशयः

आङृष्यमाणो दूतस्तु] नानादुर्भेषु नीयते २४ एवं पापी दुष्टात्मा |! देवब्राह्मणनिन्दकः सवैपापसमायुक्तो नीयते यमर्िकरंः २५ यमं पश्यति दृष्टात्मा] ढष्णाञ्जनचयोपमम्‌ तमुग्रं दारुणं भीमे यमव्तेः समाहतम्‌ २६

सवैव्याधिसमाकीर्णं चित्रगु्तसमन्वितम्‌ आरूढं महिषं देवं धभराजं द्विजो चम २७ दष्राकरालमत्यग्रं तस्याऽऽस्ये कालसंनिभम्‌ पीतवासं महाहस्तं रक्तगन्धानुटेषनम्‌ २८ रक्तमास्यकृताभूषं गदाहस्तं भयंकरम्‌ एवैविधं महाकायं यम॑ पयति दरुमेतिः २९

*कृ. ख. डः. च. पुस्तकस्थोभ्यं पाठः +क ख.ढ. च. छ. श, ठ. ृस्तकस्याऽयं पाठः 1 .क. ख. छ.8.ट. ड. .पुस्तकस्थाऽयं पाठः * क.ख.ढ.च छ.क. पृरस्तकस्थोभ्यं पाठः क. ख. ग. च. ढ.य. ए.8.२. पुस्तकस्योऽगं पाटः

क. ख. उ. च. छ.शष. "म्‌ जिप्ताममेध्यसंहदैमूमि म. कुमतिप्रदमे" क. च. छ. क्ष. "लाः पतते कम्पते चै" ढ. ताः अषानमागमा | ५ज. ट. द.मा।९क.ख. ठ. ब. छ. पष. इ. ठ. "म भीम"

१९ षोडशो ऽध्यायः ] पश्मपुराणम्‌ १४९

तष्टा समनुभातं सर्वधमेबहिष्ठृतम्‌ यमः पश्यति ते दुष्टं पापिष्ठं धमसंकटम्‌ ३० शरौतयेसं पहादुःखै पीडाभिदीरुणायुपैः यावथगसहसरं तु तावत्कालं. पपच्यते ११

यातनाय नानायु पच्यते पुनः पुनः नारकी याति वे योनिं इमिकीरेषु पापडत्‌ १२ अमेध्ये पच्यते नित्यं हादाभूतो विचेतनः परणं पापात्मा एवं याति सुनिभितम्‌ ११ एवं पापस्य तं भोगे भुङ्के चैव दुमेतिः पुनजन्म प्रवक्ष्यामि यास योनिषु जायते ३४ श्रानयोनिं तु संभाष्य भुङ्के वै पापकं पनः व्याघ्रो भवति दृष्टात्मा रासमभत्व॑ वजेत्पुनः ३५ पाजारक्करी यो सष॑योनिं तथेव नानाभेदासु सवौ गच्छति पुनः पुनः ३६ पापपंति 9७८१ सवौयु महत्सु चाण्डालभिट्टयोनिं पुखिन्दीं याति वै तथा १७ एतत्ते सवेमाख्या्तं पापिनां जन्म चैव हि मरणे शृणु कान्त त्वं चेष्टं तेषां सुदारुणाम्‌ ३८ पापपुण्यसमाचारस्तवाग्रे कथितो मया अन्यैव परवक्ष्यामि यद्यत्पृच्छसि सवरत ३९ इति श्रीमहापुराणे पाश्च भृमिखण्डे सुमनोपाख्याने प्दश्षोऽध्यायः १५ आदितः शोकानां समण्यङ्ाः-- ४०२६ अथ षोडशोऽध्यायः

णी

सोमश्र्मोवाच- सर्म देवि त्वयाऽऽख्यातं धम्सस्थानयुत्तमम्‌ कथं पुत्रमहं विन्ध्ां सर्वं गुणसंयुतम्‌ बद त्वं मे महाभागे यदि जानासि सुव्रते दानध भद्रे परबरेह संशयः वाच-- वसिष्ठं गच्छ धर्मद तं भाथेय महामुनिम्‌ तस्मात्माप्स्यासि वै पुत्र धर्मं धर्मवत्सलम्‌ सूत उवाच- एवमुक्ते ततो वाक्ये सोपशमा द्विजोत्तमः एव॑ करिष्ये कर्याणि तव वाक्यं संक्षयः

एवपुक्त्वा जगामासौ सोमरामा द्विजोत्तमः सिषं सर्पे्ारं दीप्यमानं तपशथरम्‌ ङ्गातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम्‌ तेजोज्वालासभाकीर्णं द्वितीयमिव भास्करम्‌ राजमानं महात्मानं अह्मण्यं द्विजोत्तमम्‌ भक्त्या ननाम विमेनद्रं दण्डवसं पुनः पुनः तपुवाच महातेजा ब्रह्मसूनुरकरमषः उपाविश्षाऽऽसने पुण्ये सुखेन सम्टामते

एवमुक्त्वा योगीन्द्रः पुनः पराह तपोधनम्‌ शृहपुतरेषु ते वत्स दारथतयेषु सर्वदा पममसि महाभाग पण्यकर्मसु चाभिषु निरामयोऽसि चाङ्गेषु धर्म पालयसे सदा १० कि करोमि भियं कामं सुभियं ते द्विनोसम एवं संभाष्य तं विं विरराम कुम्भजः ११

@ 8 6 ~ 8

४५

एवमुक्तो महापर्व; सोमदाम मुनिस्तदा तपुबाच महात्मानं वसिष्ठं तपतां वरम्‌ १२ सोमशर्मोबाच-

भगवेञ्श्रयतां वास्यं सुपरसम्नेन चेतसा यदि मे सुभियं कायं त्वयैव मुनिपुङ्गव

भम भरभायंसंदेहं विच्छेद्य दिनो लष १३

क. ख. च. कमेकण्टकम्‌ म. रामये"। क. ख. च. छ. श. ठ. 'मिकोटिषु ४क.ख.ड.च. छ. घ. तिवेषु पु ५. क्िङुवोत्पतति पापाधिन्यादचाऽपिहि। ६क.ख.ग.घ. उ. च.छ. घ. ट. ठ. पं तं तपतां बर" छ. ब्र्मभिया द्वि" इ. ब्रह्मात्र द्वि" ग. ध. ज. ट. इ. ब्रह्मप्रियं द्वि"

१५० महायुनिभीव्यासप्रणीतं- [ मूमिखण्डे- दारिश्ं केन पापेन पुजरसोख्यं कथं हि एतं मे संशयं तात कस्मात्पापाद्रदस्व 4। १४

महापापेन संमुग्धः प्रियया बोधितो द्विज तयाऽ प्रेपितस्तात तव पाश्च पेहामते १५

तत्सर्वे त्वं समाचक्ष्व सवैसंदेहनाशनम्‌ पुक्तिदाता भवस्व त्वं मम संसारबन्धनात्‌ १६ वसिष्ठं उवाच-

पुत्रा मित्राण्यथ भ्राता भौयी स्वजनबान्धवाः पश्च भेदास्तु संबन्धात्पुरुषस्य भवन्ति हि॥ १७

तदै सुमनया परोक्तं पूर्वमेव तवाग्रतः ऋणसंबन्धिनः सरमे ते कुत्रा द्विजोत्तम १८

पुत्रस्य लक्षणं पुण्यं तवाग्रे वदाम्यहम्‌ पण्यभसक्तो यस्याऽऽत्मा सत्यधमेरतः सदा १९

बद्धिमाञ्जानसंपनस्तपस्वी वाग्विदां वरः सवैकरमयुधीधींरो बेदाध्ययनतत्परः २०

सर्मशाख्लमवक्ता देवव्राह्मणपूनकः याजकः सबैयङ्नानीं ध्यानी त्यागी भिय॑वदः २१ विष्णध्यानपरो नित्यं क्षान्तो दान्तो जपी सदा पितृभक्तिपरो नित्यं सवैस्वजनवत्सलः॥२२ कखस्य तारको विद्रान्कुलस्य परितोषकः एवंगुणेः सुसंयुक्तः सुधुरः य॒खदायकः २३

अन्ये संबन्धसंय॒क्ताः शोकसंतापदायकाः ईतादशेन किं कार्यं फलष्टीनेन तेन २४

आयान्ति यान्ति ते सर्वे तापं दत्वा सुदारुणम्‌ पुत्ररूपेण ते सर्वे संसारे दुःखदायकाः २५

ूवैजन्मकृतं कमे यत्त्वया परिपाखितम्‌ तच सर्व परवक्ष्यामि भरूयतामद्भतं पुनः २६ वसिष्ठ उवाच-

भवाञ्खद्रो महामाज्ञ पूवैजन्मनि नान्यथा कृषिकती ब्ञानहीनो महालोभेन संयुतः २७

एकभौर्योऽन्यपिद्धेषी बहुपुत्रो शटदत्तवान्‌ धर्म नेव प्रनानापि सतयं नेव परिश्रतम्‌ २८ [दानं नैव त्वया दत्तं शास्रं नैव परिश्वतम्‌ ।| कृता चैव त्वया ती नैव यात्रा महामते ॥२९ एकं इतं त्वया विप्र कृषिभागी पुनः पुनः पश्रूनां पालनं पूरव गवां चैव द्विजोत्तम ।॥ ३० महिषीणां श्वाना पाटनं पुनः पुनः एवं पूर्वे छृतं कपे त्वया वै द्विजसत्तम ३! विषुखं तु धनं तद्रष्टोभेन परिसंचितम्‌ तेन द्रव्येण पुण्यं कृतं तु त्वयाक्दा॥ ३२ पात्रे दानं दन्तं तु दृष्टा दुबखमेव कृपां कृत्वा दतं तु भवता धनमेव हि ३३ गोमदिष्यादिकं सवं पश्रूनां संचितं त्वया विक्रयित्वा धनं विप्र संचितं विपुलं त्वया ३५ तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि दष्कामं चिन्तितं विर मोहितो विष्ण॒मायया॥ १५ डते महाधमेवात्र हनं ब्राह्मणसत्तम निदैयेन त्वया दानं दत्तं तु कदा किर १६ देवानां पूजनं विमर भवता ढृतं कदा पराप्य पवोणि पिमेभ्यो द्रव्यं नैव समपितमर्‌ ३७ श्राद्धकालं तु संपाप्य श्रद्धया कृतं त्वया भाय बदति ते साध्वी दिनं चैतत्समागतम्‌ ३८ श्वुरश्राद्धकाटश्च श्वश्वाश्रैव महामते शरुत्वा त्वं तद्रचस्तस्या शह त्यक्त्वा परायसे २९ ध्मेमागै षं ते श्रुतं नेव कदा त्वया लोभो माता पिता भ्राता खोभः स्वजनबान्धवाः ४० पारितं लोभपेवेकं त्यक्त्वा धर्मं सदैव हि तस्माहुःखी भवाज्ञातो दारिग्रेणातिषीदितः ॥*! दिने दिने प्रहादृष्णा हृदये ते पपद्यते यदा यदा शे द्रव्यं दृद्धिमायाति ते सदा॥ ४५

*क.ल.ग. प. ड. च.छ.ज. क्ष. स. र. ड. द.पुस्तकस्थोऽ्य पाठः

१क.ख.घ.ङ.च. छ. ्ष.ट. ड. ठ. भावेन।२क.ख.ग.ध.ढ. च. छ. पष. ठ. समातुरः @.समागतः क. ध.द.च.छ.ज.घ्च.ट. ड. ढ. जन्ये। क. ध. ट. नां दानद्या।५क.ख. ड. व. छ. क्ष. ङ. ठ. दाता। क. छ. ड. च. छ. ष, ओदासीन्येन क. ख. ध. ह, च. छ. घ. ट. ढ, "भायै; सदा दे" क. ख. ड, च. छ. कष. द. परवर्धते

! पप्तदशोऽध्यायः 1 पश्रपुराणब्‌ १५१

ष्णया दक्षमानस्तु तथा त्वं बहिरूपया रात्रो वा सुभसुपस्तु निश्चितो हि भचिन्तसि ४३ देनं प्राप्य प्रहामोहैव्यांपितोऽसि सदैव हि ससरं लक्षकं कोटिः कदा धर्ुदमेव ४४ षिष्यति कदा खर्वो निखवभाथ मे श्रे एवं सहस्रं लक्षं कोटिरबदमेब ४५ ॥वो निखवैः संजातस्तृष्णा नैव प्रगच्छति तव काथं परिल्यज्य दृद्धिमायाति सर्षदा ५६ ।व दसं हूतं चापि पथक्तं नैव त्वया। खनित भूमिमध्ये तु क्षिप पुत्रा जानते ४७ अन्यमेवयुपायं तु द्रम्यागमनकारणात्‌ कुरुषे स्वेदा विग्र लोकान्पृच्छसि बुद्धिमान्‌ ४८ वनिनं मल्लनं वादं धातुबादमतः परम्‌ पृच्छमानो अ्रमस्येकस्तृष्णया परिमोहितः ५९ स्प चिन्तयसे नित्य करपान्सिद्धिपरदायकान्‌। प्रवेशं विवराणां तु चिन्तमानः प्रगच्छसि५० ष्णनिलेन वुःखेन सुखं नेव भरगच्छसि तष्णानलेन संदीप्तो हाहाभूतो विचेतनः ५१ [वं पुगधोऽसि षिमेनद्र गतस्त्वं काटवक्ष्यताम्‌ दारापुत्रेषु तद्रव्यं पृच्छमानेषु वै त्वया ५२ यित नेव दत्तं पाणास्त्यक्त्वा गतो यमम्‌। एवं स्थं मयाऽऽख्यातं तान्त तव पू्वैकम्‌॥५३ मनेन कर्मणा विप्र निधनोऽसि दरिद्रान्‌ संसारे यस्य सत्पुत्रा भक्तिमन्तः सदेव हि ५४ पशीटा क्ञानसपनाः सत्यधर्मरताः सदा संभवन्ति हे तस्य यस्य विष्णुः प्रसीदति ५५ नं धान्यं ट्रे तु पत्रपोत्रमनन्तकम्‌ भके 'मत्यंछोकेऽपि यस्य विष्णुः परसन्नवान्‌ ५६ वेना विष्णोः भरसदेन दरान्पुत्राजन चाऽऽषयात्‌। सुजन्म कुं विभ तद्विष्णोः परमं पदम्‌^७ इति श्रीमहापुराणे पामे भूमिखण्डे सुमनोपाख्याने षोडशोऽध्यायः १६ आदितः शोकानां समश्यङ्ाः--४०९३

अथ सप्तदशोऽध्यायः

सोमशमवाच- रवजन्मदृतं कमं त्वयाऽऽख्यातं मे मुने शद्रत्वेन विमेन्द्र मयेतत्परिवार्जितम्‌ विषत्वं हि मया भाप कथं द्विजसत्तम तत्स्व कारणं ब्रूहि ब्ञानविज्ञानपाण्डित

वसिष्ठ उवाच "“" पतया चेष्टितं पूर्वे कमे धर्माश्रितं द्विज तदै संप्रवक्ष्यामि श्रूयतां यदि मन्यसे रे बाह्मणः कथिदनघः सदाचारः सुपण्डितः विष्णुभक्तस्तु धमांत्मा नित्यं धर्मपरायणः पाज्राव्याजेन तीयौनां भ्रमत्येकः मेदिनीम्‌ अटमानः समायातस्तव गेहं महायुनिः याचितं स्थानमेकं वै वासार्थं द्विजसत्तम अद्य धन्योऽस्म्यहं पुण्यम तीथमहं गतः अद तीयेफलं पापं तवाद्य बुध दशैनात्‌ गवां स्थानं बरं पुण्यं तत्र वासं मदारितम्‌ अङ्गसंवाहनं कृत्वा पादौ चैव स॒म्दिती क्षाछितौ पुनस्तोयेः खातः पादोदकेन हि सद्यो धृतं दधि क्षीरं तक्रमन्नं दत्तवान्‌ तस्मै ब्राह्मणायैव भवानित्थं महामते एवं संतोषितो विभरस्त्वयैव सह भार्यया पुण्यस्यां महाभागो वैष्णवो ज्ञानपण्डितः १० भथ भाते संभाप्ते दिने पुण्ये शुभावहे आषाढस्य तु द्रस्य द्वादशी पापनाशनी ११

*क.ख इ. छ. क्ष. ट. इ. ठ. पुस्तकस्थोऽयं पाठः। क. ख. ग. ध. इ". च. छ. स. ड. ढ. पुस्तकस्थोऽयं पाठः =

€$ © ^

म. 'स्य दुष्ठपक्च एकादरयां द्विजोत्तम त्वदरृहस्थ्च कमणि चक्रे धभेरतो द्विज स्तवनं कतवान्सरैः सूक्तैः

१५२ महामूनिभीव्यासमणीतं- [ भूमिखण्डे-

तस्मिन्दिने सुसंप्ाप्ना सवेपातकनाशिनी यस्यां देवो हृषीकेशो योगानिद्रां भगच्छति १२ तां भाप्व ततो रोकास्वतयञुषद्धिपण्डिताः] हस्य सर्वं कर्माणि विष्णुध्यानरता टिज॥ १३ [%उत्सवं परमं चक्ुगी तमङ्गलबादनेः ] स्तवनं ब्राह्मणाः स्वे मुक्तेः स्तोत्रैः सुमङ्गरैः १४ एवं महोत्सवं भराप्य ब्राह्मणसत्तमः तस्मिन्दिने स्थितस्तत्र संपातं हैरिवासरम्‌ १५ एकादश्यास्तु माहात्म्यं पठितं ब्राह्मणेन बै भायापुत्रस्त्वया सार्पं शरुतं धर्ममनुत्तमम्‌ १९ रुते तस्मिन्महारपण्ये ['भायौपुजेसतु मेरितः संसगौदस्य विभस्य व्रतमेतत्समाचर १७ तदाकण्यं महद्वाक्यं सर्वपुण्यपदायकम्‌ व्रतमेतत्करिष्यापि इति निश्चितामनसः] १८ भार्यापुत्रैः सभं गत्वा युषः सानं कृतं त्वया हृष्टेन मनसा विप पूजितो मधुसूदनः १९ सर्बोपिहारैः पुण्यश्च गन्धरपुष्पादिभिस्तथा रात्रो जागरणं कृत्वा वृलखगीतादिभिस्तथा २० ब्राह्मणस्य प्रसङ्गेन नद्याः स्नानं इतं पुनः पूजितो देवदेवेशः पृष्पधूषादिमङृलेः २१ भक्त्या परणम्य गोविन्दं खापयित्वा पुनः पुनः निवीणदाम्बु दत्तं ते ब्राह्मणेन महात्मना २२ भक्त्या परणम्य त॑ विप दता तस्मे सुदक्षिणा कृत्वा पारणं विगर पुत्रेमोयोदिभिः समम्‌२३ तोषितो भक्तिपूर्वेण सद्धाबेन त्वयेव सः एवं वतं समाचीर्णं त्वयेव द्विजसत्तमः २४ संगत्या ब्राह्मणस्यैव विष्णोशैव प्रसादतः भवान्त्राह्मणतां प्राप्तः सत्यथमसमन्वितः २५

तेन वरतपावेन त्वया पराप्तं महत्फलम्‌ भूसुरत्वं महाभाग सत्यध्मसमान्वितम्‌ २६ तस्मै तु ब्राह्मणायैव वैष्णवाय महात्मने श्रद्धया सत्यभावेन दत्तमभ्ं सुंस्कृतम्‌ २९

तेन दानपमावेन मिष्टास्नमुपतिष्ठति महायुग्धेः भमुग्धोऽसि तृष्णया व्ययितं प्रन: पु्ैजन्मनि ते परिम ह्यथमेव भसंचितम्‌ दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया २९ दारपतरषु लोभेन भ्रियमाणेन वै तदा तस्य पापस्य भावेन दारिग्चं त्वामुपाविक्षत्‌ ३० पत्रलोभे परित्यञ्य सेहं त्यक्त्वा पवूरतः अपुत्रवान्मवाञ्जातस्तस्य पापस्य वै फलम्‌ २,

सुपुत्रं कुलं बिष धनं धान्यं धरा सियः युजन्म मरणं चेव सुभोगाः सुखमेव ३?

राज्यं स्वगेश्च मोक्षश्च यच्हुलेभमेव प्रसादात्तस्य देवस्य विष्णोश्ैव महात्मनः २; तस्मादाराध्य गोविन्दं नारायणतः परम्‌ प्राप्स्यसि त्वरं परं स्थानं तद्रिष्णोः परमं पदम्‌ सुपुत्रत्वं धनं धान्यं सुभोगान्सुखमेव पूवेजन्मदृतं कमे यत्त्वया परिवेष्टितम्‌ २५ तन्मया कथितं स्वं तवाग्रे परिनिश्चितम्‌ एवं ज्ञात्वा महाभाग नारायणपरो भव २६ ब्रह्मात्मजेनापि महानुभावः विभरवयः परिबोधितो हि। हर्षेण युक्तः सुमहानुभावो भक्त्या वसिष्ं प्रणिपत्य तत्र ३५

आमन्त्य विप्रं जगाम गेहं तां प्राह भार्या सुमनां प्रहाषितः सर्वं हि हत्त ममपूैचेष्ितं तेनैव विप्रेण तव प्रसादात्‌ ३८

.-----~

* क. ख.ग. ध. ड. च. छ. ज. क्ष. ड. ढ. पृस्तकस्योऽयं पाठः * क. ख. च. छ. स.पृस्तकस्थोऽयं पाठः

१क.ख.ड.च.द.वेैः। ग.घ.ट. सर्वैः! २अ. स्थिते चैवं सं ३क.ख ग.ष.ड.च. छ. क्ष. ट. डद. तमप षणम्‌ जम. एण्य भश्याने धम॑संयुते मायपुत्रः स* क.ख ध.उ.च. छ. ष. ड. ट. नयाः। {क स.ड.च.छ.ज.. न्य धूपादि" क. ख. ढ. च. छ. ज. ष. "हत्कुलपू भूसुराणां म'। क, ख. ड, च. छ. क्ष. इ. “न्यं वरलि"। ९1 प. ट.श्रियः। १०क. स. ग. घ.ड.च. छ, क्ष. ड. ठ. “मनामयम्‌

१८ अष्टादशोऽध्यायः ] पथपुराणम्‌ १५२

भद्रे वसिष्टेन विकाञ्चनीतमध्ैव मोहं परिहृत्य वुरात्‌

आराधयिष्ये मधुसूदनं तं यास्यामि मोक्षं परमं पदं तत्‌ ३९ आकण्यं वाक्यं परमं महार्थं सुमङ्गलं पङ्लदायकं हि हर्षेण युक्ता तमुवाच कान्तं पुण्योऽसि क्िन्द्र विबोधितोऽसि 9

इति श्रीमहापुराणे पाश्ने भृमिखण्डे सुमनोपाख्याने सप्तदशो ऽध्यायः १७ आदितः शोकानां समण्यङ्ाः-- ४१३३

"~ - ---- ~ ------ ~ - ~-----~--~-*

अथा्टददाो ऽध्यायः सूत उवाच- सोमक्षमा महापाक्नः सुमनया सह सत्तपः कपिलासङ्गमे पुण्ये रेवातीरे स॒पुण्यदे सासवा तम्र मेधावी तपेयित्वा सुरान्पितन तपस्तेपे सुशान्तात्मा जपम्नारायणं शिवम्‌ दादशाक्षरमत्रेण ध्यानयुक्तो महामनाः तस्यैव देवदेवस्य बायुदेवस्य सुव्रतः

आसने शयने याने स्वमन परयति केशवम्‌ सदैव निधितो भत्वा कामक्रोधविवाजितः सा साध्वी महाभागा पतिव्रतपरायणा समना कान्तमेवापि श्श्रूषति तपोन्वितम्‌ ध्यायमानस्य तस्यापि विघ्रः संदशितं भयम्‌ सपा विषोरणाः कृष्मास्तत्र यान्ति महात्मनः॥ पराश्वतस्तप्यमानस्य तस्य ते सोमश्षमणः सिष्टव्याघ्रगजा दृष्टा भयमेव प्रचक्रिरे वेताला राक्षसा भूत्वा कूष्माण्डा परेतमेरवाः भयं प्रदशेयन्त्येते दारणाः पराणिनामलम्‌ ।॥ नानाविधा महाभीमाः सिहास्तत्र समागताः दं ्रकराखवक्तराश्च जगरश्वातिभैरवम्‌ २९ विष्णोध्यानात्स धमोत्मा चचाल महामतिः महाविघ्रैः संमेव्यौपितो पृनिपुङ्गव १० एवं चरते ध्यानात्सोमशम द्विजोत्तमः भम्भारावमहा भीमः सिहस्वत्र समागतः

[कतं दृष्ट्रा भयवित्रस्तः सस्मार नृहरि द्विजः] ११ इन्रनीलपरतीकाश्ं पीतवसरं महौजसम्‌ शङ्खचक्रधरं देवं गदापङ्जधारिणम्‌ १२ महामोक्तिकदवरेण इन्दु व्णानुकारिणा कौस्तुभेनापि रत्नेन ग्रोतमानं जनादैनम्‌ १३ श्रीवत्साङ्केन दिव्येन हृदयं यस्य राजते सबोमरणशोभाद्थं शतपत्रनिभेक्षणम्‌ १४ सुस्मितास्यं सुप्रसम्नं रत्नहाराभिशोभितम्‌ राजमानं हृषीकेशं ध्यानं तेन कृतं श्रवम्‌ १९ तमेव शरणं कृष्ण शरणागतवत्सल नमस्ते देवदेवेश शि भयं मे करिष्यति १६ यस्योदरे जयो लोकाः सप्त चान्ये बरहालनः शरणं तं प्रपन्नोऽस्मि किं भयं मे करिष्यति १७ यस्माद्यं प्रपद्यन्ते कृत्यादिकमहाबलाः यो हि सवप्रहतौ तमस्मि शरणं गतेः १८

~~ ~~~ "-~--~-----~------>

=> = ~~~ --- ------- -~---~--- ----- ---~ ---- =-= यो- ---नज

१क.ख. ह. च. छ. क्ष, इ. °रिभारितं पे आ" अ. “मनाया महात्मनः! ®“ ३क.ख च. छ. ₹.द. हणं प्राणनाशनम्‌ क. च. च. “मः गङ्ञावातिश्च शतिन महावृष्या सुपीडितः। २. छ. ष. ढ. मः क्षञ्क्षावा- रीतेन महावुश्या सुपीडितः कखटढ, च. छ. क्ष. ह, ठ. "तः पातकानां सर्वेषां दानवानां महाभयम्‌ | रक्षको विष्णुभ" | २०

१५४ महायुनिश्रीव्यासपणीत- [ भूमिखण्डे-

अभयो भयनाक्षाय पापनाशाय ज्ञानवान्‌ एकश ब्रह्मरूपेण तमस्मि शरणं गतः २० व्याधीनां नाशनायैव ओषधस्वरूपवान्‌ निरामयो निरानन्दस्तमस्मि शरणं गतः २१ अचटांश्वाखयेह्ोकानपाषो ज्ञानमेव तमस्मि शरणं भाप्ठः किं भयं मे करिष्यति २२ साधूनामपि सर्वेषां पालकः पद्मनाभकः पाति विश्वं विश्वात्मा तमस्मि शरणं गतः २३ यो मे पृगेन््ररूपेण भयं दरोयतेऽग्रतः तपं क्षरणं पापो नरसिषं भयापहम्‌ २४ यमापन्नो महाकायो रणे हस्ती समागतः गजखीलागतं देवं शरणागतव्रत्सरम्‌ २९ गैणपं हञानसंपनं सुपाशाङ्कशधारिणम्‌ कालास्यं गजतुण्डं शरणं सुगतोऽस्म्यहम्‌ २६ हिरण्याक्षपहतीरं वाराहं शरणं गतः हस्वास्तु वामनाः कूराः पेताः कूष्माण्डकादयः

वामन तं परपन्नोऽसिमि शरणागतवत्सलम्‌ २७ एत्युरूपधराः स्वे दीयन्ति भयं मम अगतं तं प्रपन्नोऽस्मि किं भग॑ मे करिष्यति २८ [भ्रह्मण्यो ब्रह्मदो ब्रह्म ब्रहमज्ञानमयो हरिः। शरणं तं भपस्नोऽस्मि किं भयं मे करिष्यति] २९ अभयो यो हि जगतो भीतिघ्रो भीतिदायकः। [†भयसरूपं भपलोऽस्मि किं भयं मे करिष्यति] २०

तारकः सर्वपुण्यानां नाशकः सवैपापिनाम्‌ तमहं शरणं पापतो धपैरूपं जनादेनम्‌ ३? ्षञ्क्षावातो महाचण्डो वपुदरैयति मे भरकम शरणं तस्य गन्ताऽस्मि सदा गतिरयं पम ३२ अतिज्ञीतं चातिवषैमातपस्तापदायकः एषां रूपेण यो देवस्तस्याहं शरणं गतः ३३

कालरूपा अमी प्राप्रा भयदा मम चाटकाः हरिसखरूपिणामेषां प्रगतः शरणं सदा ३४ यं सवैदेवं परमेश्वरं हि निष्केवल ब्ञानमयं प्रधानम्‌

वदन्ति नारायणमादिसिद्धं सिद्धेश्वर शरणं प्रपद्ये ३५ इति ध्यायंस्तुबजित्यं केदावं कशनाशनम्‌ भक्त्या तेन समानीतस्तद्‌ाऽऽत्महृदये हरिः ३६ उद्यमं विक्रमं तस्य दृष्टा सोमशमेणः आविर्भूय हषीकेशस्तपुबाच भरहषयत्‌ ३७ सोमशमेन्मह।पाङ् श्रूयतां भायेया सह वासुदेवोऽस्मि विपन्द्र बरं बरय सुव्रत ३८ शुत्बोदितं विमेन्द्र॒ उन्मील्य नयनद्रयम्‌ दृष्ट्रा विश्वेश्वरं देव॑ घनश्यामं महोदयम्‌ २९ सवीभरणशोभाव्थं सवोयुधसमन्वितम्‌ दिव्यलक्षणसंपर्नं पुण्डरीकनिभेक्षणम्‌ ४० पीतेन वाससा युक्तं राजमानं सुरेश्वरम्‌ [शेनतेयसमारूं शङ्कचक्रगदाधरम्‌ ४१

ब्रह्मादीनां सधातारं जगतोऽस्य महायशाः] विश्वरूपं सदारूपं रूपातीतं जनादेनम्‌ ५२ हर्षेण महताऽऽविष्टो दण्डवत्मणिपत्य भरिया युक्तं भासमानं सूयेकोटिसममभम्‌॥ ५२

बद्धाञ्नखिपुटो भूत्वा तया सुमनया सह जर्यं देवर जगन्नाथ जय मानद माधव ४४ जय योगीश योगीन्द्र जय यद्नपते हरे जय यज्ञेश यैक्चघ्र जय शाश्वत स्वग ४५

#*के .ख.ग.घ. ठ. च. ष.ड. ठ. पुस्तक्स्थोऽयं पाठः। क.ख.ड.च.छ क्ष. ड. ठ. पुस्तकस्थोऽग पाठः * क. ख.ग.घ. ङ. च. छ. ज. क्ष. ट. ड. ट. पृस्तकस्थोऽयं पाटः।

कक ==

0 1 ` -----~ -- ` ---~-- ~ ~~~ ----~- ~ -- --~ -=~ ~~~ = ~~ ~क

१ग. ध. ज. ट. इ. “दं नतोऽस्म्यह"। ट. छ. छच.ठ. "हं नमाम्यह* ड. व. इ. “म्‌ मदमत्तो महाकायो वनह" कं ख.ग.ध. द. च. छ.ज.प्ष. ट, ढ. ढ. गजास्यं। ४क.ख. ड. च. छ. सष. ह. "ति। मारकः सर्वली- कानां ग. घ. ज. ट. इ. "ति त।रकः सव॑टोका्नां भ. “म्‌ सुरारणं यो हि रणे वपृधांरयतेऽद्भतम्‌ क. छ. ग. ठ. च. छ. क्ष. ट. ड. ट. प्रहटवान्‌ ७क.ख. च. छ. चष. ढ. विश्वस्यास्य सदाऽतीतं सूपातीते जगहुवम्‌ ख. ठ. च. छ. ज. क्ष.ट. इ. ढ. "य जयेटयुवाचैवं ज" क. ख.ग. ध, च. छ. क्ष. इ, ठ, यज्ञाङ्ग

१८ अष्टादशोऽध्यायः ] पश्रपुराणम्‌। १५५

जय सर्वेश्वरानन्त जयरूप नमोऽस्तु ते जय क्षानवतां श्रष्र जय त्वं ब्नाननायक ४६ जय सर्वद स्ैङ्ग जय सत्वविभावन जय जीवस्व रूपेश्न महाजीव नमोऽस्तु ते ४७ जय यह्ग प्रहाङ्ग जय प्राणपरदायक जय पापघ्न पुण्येश जय पुण्यपते हरे 8८ जय ज्ञानस्वरूपेशच ब्ञानगम्याय ते नमः जय पद्मपलाशाक्ष पद्मनाभाय ते नमः॥ ४९ जय गोविन्द गोपा जय शङ्कधरामल जय चक्रधराग्यक्त व्यक्तरूपाय ते नमः॥ ५० जय विक्रमशोभाङ् जय विक्रमनायक [जय विद्याविखासाङ्ग नमो बेदमयायते॥ ५१ जय विक्रमशोभाङ्ग जप उच्मदायक] जय उद्यमकाटाय उद्यमाय नमो नमः॥ ५२ जय उद्रम॑शक्ताय जय उध्मकारक युद्धोग्यमग्रहृत्ताय तस्मे सेवौत्मने नमः ५३ नमो हिरण्यतजस्क तुभ्यं ते जयते नमः अतितेजःस्वरूपाय सवेतेजोमयाय ५४ दैत्यतेजोषिनाशाय पापतेजोहराय गोब्राह्मणहितार्थाय नमोऽस्तु परमात्मने ५५ नमोऽस्तु हतभुक्ताय नमो हव्यवहाय ते नमः कव्यवहायैव स्वधारूपाय ते नमः ५६ स्वाहारूषाय यज्गाय योगबीजाय ते नमः नमस्ते शाङहस्ताय हरये पापहारिणे ५.७ सदसच्योदनायैव नमो विद्ञानश्ाछिने नमो बेदस्वरूपाय पावनाय नमो नमः ९८ नमोऽस्तु हरिकेशाय सव्केशहराय केशाय परायेव नमस्ते विश्वधारिणे ५९ नमः कृपामयायेव नमो हषेमयाय अनन्ताय नमो नित्यं द्धाय कैशनारिने ६० आनन्दाय नमो नित्यं दिव्याय दिव्यरूपिणे र्द्रेनैमितपादाय विरिशिनमिताय ते ६१ सुशयुरेन्द्रनमितपादपग्माय ते नमः नमो नमः सुरेशाय चौगृतायामृतात्मने ६२ ्षीरसागरवासाय नमः पद्मामियाय ते। ओंकाराय विष्ुद्धाय चलाय नमो नमः॥ ६३ व्यापिने व्यापकायैव सवेव्यसनहारिणे नमो नमो वराहाय महाकूमौय ते नमः ६४ नमो वामनरूपाय दरसिहाय पराय ते नमो रामाय दिव्याय सर्वक्षन्रवधाय ६५ सर्न्नानाय मत्स्याय [+नमो रामाय ते नमः। नमः कृष्णाय बुद्धाय नमो स्खेच्छमणाशिने ६९६ नमः कपिरविप्राय हयग्रीवाय ते नमः नमो व्यासस्वरूपाय] नमः सवेमयायते॥ ६७

एवं स्तुत्वा हृषीकेशं पुनराह जनादंनम्‌ [+गुणानां तु परं पारं ब्रह्मा वेत्ति पावनम्‌ ]॥ ६८ चैव स्तोतुं सर्वेश तथा रुद्रः सदखद्क्‌ वक्तं को हि समथेस्तु कीदशी मे मतिः प्रभो ६९ [अनिगुणं सगुणं स्तोत्रं मयेव तव केशवं | विमभक्तस्य सर्वेश तव दासोऽस्मि सुव्रत

जन्मजन्मनि लोकेच दयां मे कुर्‌ पावन ७०

इति श्रीमहापुराणे पाग्मे भमिखण्डे स॒मनोपाख्यनेऽ्टादशोऽध्यायः १८ आदितः शोकानां समष्यड्गाः-- ४२०२३

के, ख. ग. घ. ड. च. छ. क्ष. ड. पुस्तकस्थोऽयं पाठः क.ख. ग. घ. ड. च. छ. स. इ. ठ. पम्तकस्थोभ्यं पाठः * क. ख. इ. च, छ. क्ष. ट. पुस्तकस्थोऽयं पाठः क. ख. र. च. छ. स. ट. पुस्तकस्थोऽयं पाटः

=.

~ -न ~~~ ~ ~~~“ [क

१३. मकत्र उ" २८. मभोगाय।३क.ख.ग. घ.र.च.छ.ज. सष. ट. ड. ढ. "य उदयमध्रयधार'। ष्कृ.ख.ग. षं. ह. च. छ. ज. ज्ञ. ट, ड. "प्रृद्धाय। ड. . कमीत्मने। ड. धमय ते।ध. तेजात्मने। ६५. द्एमक्ताय ग. घ. ड. "गे भधकदलायै' क. खल. इ. च. स. ठ. "ते इन्द्रासुरेनैमिताय कृष्णाय परमात्मने ।९क.र.च. छठ. ह. वाजिता १०क.ख. ड. च. छ. छ. ढ. "व | क्षम शब्दापश्ष््‌ मे

१५६ महामुनिश्रीष्यासपणीत-- [ भूमिखण्डे- अथेकोनार्तिंरो ऽध्यायः

हरिरुवाच- तपसाऽनेन पुण्येन सत्येनानेन ते द्विज स्तोत्रेण पावनेनापि तुष्टोऽस्मि व्रियतां वरः व्रं दयि महाभाग यस्ते मनासि दुरेभः य॑ यमिच्छसि कामं तवंतं तंते पूरयाम्यहम्‌ सोमश्मांवाच- प्रथमं देहि मे कृष्ण वरमेकं संनिधितम्‌ सुपरसमनेन मनसा यद्यस्ति सुदया मम जन्मजन्मान्तरं माप्य तव भि करोम्यषम्‌ दशेयस्व परं स्थानमचलं मोक्षदायकम्‌ स्ववंश्षतारकं पुत्रै दिव्यलक्षणसंयुतम्‌ विष्णुभक्तिपरं नित्यं मम वंश्षपधारकम्‌ सर्वहनं सर्वदं दान्त तपस्तजःसमान्वितम्‌ देषग्राह्मणरोकानां पारकं पूजकं शुभम्‌ देवमित्र पुण्यभावं दातारं ह्ञानपण्डितम्‌ देहि मे इदृशं पत्रं दार्यं हर केशव भवत्वेवं संदेहो वरमेनं वृणोम्यहम्‌ हरिर्वाच- एवमेव दविजश्रेष्ठ भविष्यति संशयः पत्पसादात्सुपुत्रस्तु तव व॑शपतारकः भोक्ष्यसि त्वं वरान्भोगान्दिव्यान्वै मानुषानिह समादाय परं सोरूय॑ मनःसंमवजं श्रुभम्‌ यावज्नीवसि विम त्वं तावष्ुःखं पयसि दाता भोक्ता गुणग्राही भविष्यामि संश्चयः १० सुते मरणं पिपर यास्यसि त्वं परां गतिम्‌ एवं वरं हरिदखा सभियाय द्विजाय सः ११ अन्तधीनं गतो देवः स्ववत्परिदश्यते तदा सुमनया युक्तः सोमशमां द्विजोत्तमः १२ सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे अमरकण्टके विपो दानपुण्यं करोति सः १३ गते बहतर कारे तस्य वे सोमशषमेणः कपिटारेवयोः सङ्गे खानं कत्वा निगेतः १४ पुरतो दष्टवान्विप्रः श्वेतमेकं हि कुञ्जरम्‌ सपरभं सुमदं दिव्यं सुन्दरं चारुलक्षणम्‌ १५

6? ~

` नानाभरणकोभाङ्गं बहुरटक्षणसंयुतम्‌ सिन्दूर कुङ्कमेरस्य कुम्भस्थरे विचिते १६ कणनीलोत्पलयुतं पताकादण्डसंयुतम्‌ नागोपरि स्थितो दिभ्यः पुरुषो दृष्टमश्नरकः १७ दिव्यलक्षणसंपन्नः सवोभरणभूषितः दिव्यमालाम्बरधरो दिन्यगन्धानुटेपनः १८ सुसोम्यं सोमवत्पुणच्छत्रचामरसंयुतम्‌ नागारूदं भयान्तं तं पुनः परयति सत्तमः १९ सिद्धचारणगन्धर्वः स्तूयमानं सुपङ्लम्‌ सगजं सुन्दरं दृष्टा पुरुषं दिव्यलक्षणम्‌ २० व्यतक॑यत्सोमक्षमा विस्मयाविष्टमानसः कोऽयं भरयाति दिष्याङ्गः पन्थानं पराप्य सुव्रत; २१ एवं चिन्तयतस्तस्य गतः प्राप्तवान्‌ भाविशन्तं श्हद्रारि देवरूपं मनोहरम्‌ २२ हर्षेण महताऽऽविष्टः सोमरामो द्विजोत्तमः स्वश परति धमात्मा त्वरमाणः पयाति गृृद्रारं गतो यावत्तावत्तं तु पश्यति २३

पतितानि पुष्पाणि प्रेष्य तानि महामतिः दिव्यानि गन्धयुक्तानि भाङ्कणे दिजसत्तमः॥२४ चन्दनैः कुसुभेः पुणयेः सुगन्धश्च विेपितम्‌ स्वकीयं भाङ्गणं दृष दूर्वाङ्करसमन्वितम्‌ २५ एवं विस्मयाविष्टिन्तयानः पुनः पुनः ददे सुमनां पराह्ञो दिव्यमङ्गलसंयुताम्‌ २६

~~ ~-- ~ ----- ~~~ ना

१क. स. ट. च. श्च. ठ. सुवाञ्छित"। क. ख.ग. घ. ड. चष्ट. क्ष. ड. ठ. सदा। ३क.ख.ड.च. छ. द. द. "ख्यं पुत्रस" जक. स.ग.ध.ट.च. छ. द. ठ. 'छदम्या समन्वित" ५. चापि। अ. "विषे हृष्यमाणः पु

१९ एेकोनविंशोऽध्यायः ] पपुराणम्‌ १५७

सोमकर्मोवाच- दन्तानि दिव्यानि हेतान्याभरणानि प्रकारं रूपसौभाग्यं वल्रारंकारभूषणम्‌ २७ न्मे त्वं कारणं भद्रे कथयस्वाविशेषतः एवं संभाष्य तां भाया विरराम द्विजोत्तमः २८ सुमनोवाच--

णु कान्त समायातः कधिषेववरोत्तमः श्वेतनाग समारूढो दिव्याभरणभूषणः॥ २९ दिव्यगन्धानुखिप्नाङ्गो दिव्यभ्ििया समन्वितः जाने को हि देवोऽसौ विपरगन्धवसेवितः३० त्थमानः समायातो देवकिंनरचारणे योषितः पुण्यरूपास्तु रूपश्ङ्गारसंयुताः ३१

ववीमरणशोभाव्याः सवाः पृणेमनोरथाः ताभिः सह समक्षं मे पुरुषेण महात्मना ३२ चतुष्डं परितं द्रव्ये; स्शोभासमन्वितम्‌ तत्राहमासने पुण्ये स्थापिता खीगणेः किल ३३ स्रालंकारभृषां मे ददुस्ते सवैमेव हि तथा मङ्गलमत्रेस्तु शास्गीतेश पृण्यदेः ३४ अभिषिक्ताऽस्मि तैः सर्वैरन्तधौनं पुनग॑ताः मामेवं [परितः सर्वे पुनरूचुदिजोत्तम ३५ तव गेहे वयं भद्रे ] बसिष्यामः सदेव हि ्ुचिभैवस्व कल्याणि भत्र सा सदैव हि ३६ एवमुक्त्वा गताः सवै एवं षटं मयैव हि तया यत्कथितं सर्व समाक्रण्य महामतिः ३७ पुनधिन्तां भ्रपन्नोऽसो किमिदं देवनिमितम्‌ विचिन्तयित्वाऽथ तदा सोमश्षमां महामतिः ॥३८ ब्रह्मकयेणि संयुक्तः साधम्य धर्ममुत्तमम्‌ तस्माद्र महाभागा दधार व्रतशाछिनी ३९ तैन गर्भेण सा देवी हिकं शुशुभे तदा सुपुत्र दीषरिसंयुक्तं तेजोज्वालासमाकुलम्‌ ४० सा हि जङ्े महाभागा तनयं देवसंनिभम्‌ अन्तरिक्षे तदा नेदुरदेवदुन्तुभयो मुहुः ४१ शङकन्दध्युमहादेवा गन्धां खलित जगुः अप्सरसस्तदा सवा नरृतुस्ता मुदाऽन्विताः ४२ अय ब्रह्मा सुरैः सार्धं समायातो द्विजोत्तम चकार नाम तस्येव सुत्रतेति समाहितः ४३ नाम कृत्वा ततो देवा जग्मुः स्वर्गं महैनसः गतेषु तेषु देषु सोमदा सतस्य

नातकमादिफ कमं चकार द्विजसत्तमः ५. नाते पुत्रे मरहाभागे स॒व्रते देवनिमिते तस्य गे महालक्ष्मीधनधान्यसमाकुला ४५ गजाश्वमदिषीगावः काञ्चनं रत्नमेव यथा कबेरभेवनं शुभे रत्रसंचयैः॥ ४६ तत्सोमश्मणो गेहं संपन्नं परिराजते दानपुण्यादिकं धर्म चकार द्विजसत्तमः ४७ तीथेयात्रां गतो विप्रो नानापुण्यसमाकुलः अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः

| चकार तत्र मेधावी ह्ञानपुण्यसमन्वितः ४८ एवं साधयते धमं पालयेच्च पुनः पुनः पुत्रस्य जातकभादि कर्माणि द्विजसत्तमः ] ४९ विबाहं कारयामास हर्षेण महता किल पुत्रस्य पुत्राः संजाताः सुपुण्या सक्षणान्विताः ५० सलयधमेतपोपेता दानधर्मरताः सदा तेषां पण्यकमांणि सोममा चकार ५१ पाणां तु महाभागस्तेषां सौख्येन मोदते सर्वसौख्यं बुभुजे तेनसा राजराजवत्‌ ५२ पचविशाग्दिको यद्र्तदत्कायस्तु तस्य हि सूर्यतेनःपतीकाशः सोममा महामातिः ५२

*क.ख.च द. पुस्तकस्थोऽयं पाठः 1† क. ख. ड. च. छर. स. ट. पुस्तकस्थोऽयं पाठः

१क. ख. इ. च. छ. कष. ट. ड. 'विषशङ्किता। ।२क. ख. च. छ. ष. 'नोहराः। ता ।३क.ख.ग.घ. र, छ. क्ष. ट. इ. ठ. रत्मैः। ४क.ख.ग.च. ह, ऋषछ. क्ष. ट.ड. ठ. ब्राह्मणिः। ५. इ. ट. रभुवः क. ख. ' चछ. क्ष. इ. ठ. "स्यं तैभृज्य जरारोगविवर्जितः प"

~= ---

१५८ पहायुनिश्रीव्यासपरणीत-- [ भूमिखण्डे-

सा चारि शुशुभे देवी सुमना पुण्यमङ्गरैः पुजपोतरमहाभागा दानबतेथ संयमः ५१ अतिभाति विशालाक्षी पुण्ये पतिरतादिभिः। तारण्येन समायुक्ता यथा षोडश्वाधिकी ५८ मोदमानौ महाभागौ दंपती चौरुदशशनौ हर्षेण समायुक्तो मोदमानो महादयो ५१ एवं तयोस्तु इत्तान्तं पुण्योधिकसमन्वितम्‌ सुव्रतस्य परवक्ष्यामि तपश्चयौ द्विजोत्तमाः ९५,

यथा तेन समाराध्य नारायणमनामयम्‌ ५८ इति श्रीमहापुराणे पाश्च भूमिखण्डे सुमनोपाख्याने सुत्रतोत्पात्तिनांमैको नर्विंशोऽध्यायः १९

आदितः शोकानां समण्यङ्ाः- ४२६१ अथ विंशोऽध्यायः सूत उवाच-- | एकदा व्यासदेवोऽसो ब्रह्माणं जगतः पतिम्‌ सृ्रताख्यानकं सर्व पप्रच्छातीव विस्मितः॥ व्यास उवाच - लोकात्पीकविन्यास देवदेव महापभा सुव्रतस्याथ चरितं श्रोतुमिच्छामि साप्रतम्‌ : ब्रह्मोवाच -

पाराहाय महाभाग श्रूयतां पुण्यसत्तम सुव्रतस्य सुविपरस्य तपश्चर्या वदामिते सुव्रतो नाम मेधावी बाल्याद्विष्णुपचिन्तयद्‌ गभ नारायणं देव॑ दृ्टवान्पुरुषोत्तमम्‌ ` पूवैकमौनुभावेन हरेध्यानं गतस्तदा शङ्खचक्रधरं देवं पद्मनाभं सुपुण्यदम्‌ ध्यायते चिन्तयन्नेव गीते ज्ञाने प्रपाठने एवं देव॑ हरिं ध्यायन्सदेव द्विजसत्तमः क्रीदत्येवं सदा डिम्भः सार्धं वै बालकोत्तमः। बाखकानां स्वकं नाम हरेश्चैव महात्मनः \ चकारासौ हि मेधावी पुण्यात्मा पुण्यवत्सलः समाहयति वे मित्रं हरेनाज्ना मेहाम॒निः भो भोः केशव एद्येहि पाहि माधव चक्रभृत्‌ करीटस्व मया सां त्वमेव पुरुषोत्तम वनमेव प्रगन्तव्यमावाभ्यां मधुसूदन एवमेव समाहानं नाभिश्च हरेद्रिनः १० क्रीडने पठने हास्ये शयने गीतपरेक्षणे याने ह्यासने ध्याने मच्रे न्ञाने सकम॑सु १, [ ्पहयत्येवं वदेवं जगन्नाथं जनादेनम्‌ ध्यायते तमेकं हि विश्वनाथं महेश्वरम्‌ १२ तृणे काष्टे पाषाणे शुष्के सान्द्र हि केशवम्‌ ] परयत्येवं धमौत्मा गोविन्दं कमलेक्षणम्‌

आकाशे भरमिमध्ये तु पवेतेषु वनेषु जखे स्थरे पाषाणे जीवेषु महामतिः !९ नृसिंहं पयते विप्रः सुव्रतः सुमनासुतः बालत्डां समासा रमत्येव॑ं दिने दिने॥ १४ गीतैथ गायते कृष्णं सुरागेमेधुरा्षरेः ताररेयसमायुकतैः सुस्वरैर्मृ$नान्वितैः १५ स॒तव्रत उवाच- ध्यायन्ति देवाः सततं मुरारिं यस्याङ्गमध्ये सकलं निविष्ट योगेश्वरं पापविनाशन भजे शरण्यं मधूमृदनाख्यम्‌ १६ *क.ख. .च. छ. क्ष, ट. ड. इ. पृस्तकस्थोऽयं पाठटः। =

~~~

~~~

१२. ढ़ "नौ महात्मानौ दंपती चार्मङ्गलौ ग. ध. ट. ठ. चारमङ्लौ ज. चानुरागतः। क. स. च. छ. स. ढ. पुण्यात्मानी क. ख. ठ. च.छ. क्ष. ठ. "्यलीरस क. ल. इ". च. छ. क्ष, ड. ठ. महामतिः ६क.ख. ङ. च. छ... तपने ग. ध. इ. पतने

© ेकोनविंशोऽध्यायः पपुराणम्‌ | ५९ लोकेषु यो हि सकरेषु विबोधितोऽपि यो खोकगश्च गुणिनो निवसन्ति यन्न

दोपेषिहीनमखिटैः परमेश्वरं तं संचिन्त्य पादयुगखं सततं नमामि १७ नारायर्णं गुणनिधानमनन्तवीयं वेदान्तदुद्धमतयः प्रपठन्ति नित्यम्‌ ससारसागरमपारमनन्तदुमृत्तारणाथमखिरं शरणं परप्रे १८

योगीन्धमानससरोवरराजहंसं शद्ध मभावमसिलं सततं हि यस्य

तस्येव पादयुगलं मलं नमामि दीनस्य मेऽजुभभयात्छुरु देव रक्षाम्‌ १९ लोकस्य पाटनकृते परिणीतधरमं सत्यान्वितं सकललोक्रुरं सुरेशम्‌ गायाम्यहं सुरसगीतकता्मानेः श्रीवत्समेकमखिलं भुवनस्य देवम्‌ २० ध्यायेऽखिलस्य भुवनस्य पतिं देष दुःखान्धकारदटनायेमिरहैव चन्द्रम्‌ अज्ञाननाश्क(म)मलं दिनेश्षतुल्यमानन्दकन्द मखिलं महिमासमेतम्‌

संपूणेमेवममृतस्य कल्ननिधानं तं गीतकौक्षलमनन्यरसैः भगाये २१

युक्तं सयोगकरणैः परमायथेदृष्ट विश्वं पश्यति चराचरमेकमित्थम्‌

परयन्ति नैव यमिष्ाथ सपापरोकास्तं केशवं शरणमेकमुपेमि नित्यम्‌ २२ राभ्यां वाद्यमानस्तु तारं ताखसमन्वितम्‌ गीतेन गायते ष्णं बालकैः सह मोदते २३ वंतु क्रीडते नित्य बारभावेन वै तदा सुव्रतः स॒मनापुत्रो विष्णुध्यानपरायणः २४

#डमानं पराह माता सुवते चारुलक्षणम्‌ भोजनं कृरु मे वत्स क्षा त्वां परिपीडयेत्‌ २५ मुवाच तदा प्राहः स॒मनां मातरं पुनः महाभृतेन वप्तोऽस्मि हरिष्यानरसेन वे

जनासनमारूढो मिष्टमन्नं भपरयति रद मन्नं स्वयं विष्णुरात्मा हमं समाचितः आत्मरूपेण यो विष्णुश्चाम्ेनानेन ठृप्यतु २७ रसागरसंवासो यस्यैव परिसंस्थितः जखेनानेन पुण्येन तक्षिमायातु केशवः २८ म्बूखचन्दनेगन्धेरेभिः पूष्पेमनोहरैः आत्मरूपेण गोविन्दस्तृिमायातु केदवः २९ यनं याति धमात्मा तदा कृष्णं भचिन्तयेत्‌ योगनिद्रायुतं कृष्णं तमहं शरणं गतः ३० जनाच्छादनेष्वेवमासने श्षयने द्विजः चिन्तयेद्वासुदेवं तं तस्मे सर्धं रकस्पयेत्‌ ३१ रुणयं पाप्य धमौत्मा कामभोगाविहाय वे संयुक्तः रेशवध्याने वैदूर्य पर्वतोत्तमे ३२

त्र सिद्धेश्वरं रिषं वेष्णवं पापनाशनम्‌ रुट्रमोकारसंहगं ध्यात्वा चेवं महेश्वरम्‌ ३३ ह्माणं विद्धि तं देवं नम॑दादक्षिणे तटे सिद्धेश्वरं समाभरित्य तपोभावं व्यचिन्तयत्‌ ३४ इति श्रीमहापुराणे पादे भूमिखण्ड सुमनोपा्याने विंदोऽध्यायः २०

आदितः छोकानां समणष्यङ्ाः- ४२९५

~= धि ए"

अथकाविंदो ऽध्यायः

व्यास उवाच॑- मेकं महाभाग करिष्ये सामतं बद त्वयैव पूरवृक्तं तु सुव्रतं परतीश्वरम्‌

फ. खडः, च. छ. छ. ट.ड. ठ. मे मुररिपो कुरु तस्य ग. घ. मेऽ्सुररिपो कुई २क.ख.ड.च. छ. स. श्रीरङ्गे" क. ख. ङ. च. छ. सष" ड. ढ. "लाविताने क. ख. .घ. छ. च. ज. ज. 2. ड. 2. “मेव निलयम्‌ \ छ. पवि भ. “घ --पुरणे(ने)न महाभाग कारितं किंच तद्वद

१६० पहायुनिश्रीव्यासप्रणीतं- [ भूमिखण्डे-

एर्वभ्यासेन ध्यायारायणपनामयम्‌ कस्यां जातौ समुत्य्नः सुव्रतः पूवेजन्मनि तन्मे त्वं सांप्रतं श्रहि कथमाराधितो हरिः अनेनापि सदेहेन कोऽयं पण्यसंमन्वितः `;

ब्रह्मोवाच... वैदिशे नगरे पुण्ये बहृषटद्धिसमाकुखे तत्र राजा महातेजा ऋतध्वजसुतो बली तस्याऽऽत्मजो पहापुण्यो रुक्मभूषणेसंककः संध्याषली तस्य भायौ धर्मपत्नी यशखिनी तस्यां पत्रं समुत्पा् आत्मसदक्चं ब॑ली तस्य धमाङ्गदं नाम चकार नृपनन्दनः स्वेलक्षणसंपन्नः पितृभक्तिपरायणः रुक्माङ्गदस्य तनयो धोऽय॑ भगवतां वरः पितुः सौख्याथमेषापि मोषिन्यर्थं रिरो ददौ वैष्णवेन धर्मेण पितृभक्त्या तु तस्य वै सुपसम्नो हरषीकेश्ः सकायो वेष्णवं पदम्‌ नीतशरैव तु सर्वशो वैष्णवः सात्वतां वरः

धर्माङ्गदो महापा्ञः परजञङ्ञानव्िशारदः तत्रस्थो वै महापाहो धर्मोऽसौ धमेभ्रषणः १० दिव्यान्मनोनुगान्भोगान्मोदमानः परभुञ्जति। पर्ण वभसहसरान्ते धर्मात्मा ध्मधरषणः ११

तस्मात्पदात्परिभ्रषटो विष्णोरेव भसादतः सुव्रतो नाम मेधावी सुमनानन्दवधनः १२ सोमरमौख्यतनयः श्रेष्ठो भगवतां वरः तपश्चचार मेधावी विष्णुध्यानपरोऽभवत्‌ ११ कामक्रोधादिकान्दोषान्परितयञ्य द्विजोत्तमः संनियम्येन्द्रियव तपस्तेपे निर्जने १४ वैदूयपवेतभर्ठे सिद्धेश्वरसमीपतः एकीकृत्य मनश्चायं संयोज्य विष्णुना सह १५ एवं वर्षशतं स्थित्वा ध्याने तस्य महात्मनः सुमरसन्नो जगनाथः शङ्खचक्रगदाधरः १६

तस्मे वरं ददौ चाथ लक्ष्म्या सह केदावः भो भोः सुव्रत धर्मात्मन्वुध्यस विब्रुधाधिप॥ १७ वरं वरय भद्रं ते दृष्णोऽहं ते समागतः एवमाकरण्यं मेधावी विष्णोवौक्यमनुत्तमम्‌ १८ हर्षेण महताऽऽविष्टो दृष्ट्रा देवं जनादेनम्‌ ¦ बद्धाञ्जखिपिटो श्रत्वा प्रणाममकरोत्तदा १९ सुव्रत उवाच- संसारसागरभेतीव गभीरपारं दःखोिभिधिविधमोहमयेस्तरङः संपणेमास्ति निजदोषगुणेस्तु प्रं तस्मात्समुद्धर जनादन मां स॒दीनम्‌ २० [ #कमोम्ुदे महति गति वषेतीव विधु्टतोट्सति पातकर्स॑चयरम्‌

मोहान्धकारपरलेमम नष्दी नस्य तस्य मधुसूदन देहि हस्तम्‌ | २१ संसारकाननवरं बहुदुःखवृ्षः संसेव्यमानमपि मोहमयेश्च सिदैः

संदीप्रमस्ति करुणाबहुवहितेजःसंतप्यमानमनसं परिपाहि कृष्ण २२ संसारव्रक्षमतिजी णमपीह उं मायासुकन्दकरुणाबहुदुःखशाखम्‌ जाय।दिसंघ्रच्छदनं फलितं मुरारे तं चाधिरूढपतित भगवन्हि रक्ष रर

-~-----~-------~ -~--- - -*-- ~~~ =

~ ~ ------ -----~--“- ---- ~ -----

*क.ख.ग घ. ह. छ. क्ष. ट. ड. ठ. पृप्तकस्थोऽ्यं पाटः

---------~न

१. समापिलः। व्र. 1 २क.ख. ढः. च. छ. क्ष. ट. . "णविश्रुतः। सं" 1 क.ख.ग. घ. ह. च. छ..ट. डद. ततः! ४क. च. योग्यो म. "मानो मुं दिपि।प्‌।६ क. ख. इ. च. छ. क्ष. . "णे युगस"। ग. ध. संयम्य त्रितयं ट. सेयम्यत्निविधं व. ८क.ख.ग.घ. ड. च. छ. ज. क्ष. ट.ड. ढ. विबुधां वर ।९क. क्ष. घ. ह. च. छ. स. ड. द. महासुदूःखेजालोर्मि* १० भ, संदशिमि*। ११ म, करणालनव १२ क. ख. ग. ध. ई, छ, ज. क्ष. ट. ठ. “रू पापस्तु सचयधनं

२१ एकविंशोऽध्यायः ] पद्मपुराणम्‌ १६१

तु\खानरैषिविधमोहमयैः सुधूमैः शोकैषियोगमरणान्तकसंनिभेशच

दग्धोऽस्मि कृष्ण सततं मम देहि मोक्षं बञानाम्बुनाऽय परिषिच्य सदेव मां त्वम्‌ मोहान्धकारपटले महतीव गते संसारनान्नि सततं पतितं हि कृष्ण

कृत्वा तरीं मम हि दीनभयातुरस्य तस्माद्िकृष्य शरणं नय मामितस्त्वम्‌ २५ त्वामेब ये नियतमानसभावयुक्ता ध्यायन्त्यनन्यमनसा पदवीं लभन्ते

नत्वैव पादयुगलं [ शच महत्सुपुण्यं ये देवाकिनरगणाः परिचिन्तयन्ति २९६ नान्यं वदामि भजामि चिन्तयामि त्वपादपद्मगुगटं ] सततं नमामि

एवं हि मामुपगते शरणं रक्ष दूरेण यान्तु ममर पातकसंचयास्ते

दासोऽस्मि भरत्यवद तव जन्म जन्म त्वत्पादपग्युगलं सततं नमापरि॥ २७ यदि दृष्ण प्रस्नोऽसि देहि मे वर पुत्तमम्‌ मम तौ पितरौ कृष्ण सकायौ नय मन्दिरे आत्मन कलत्रं मया सह संदायः।। २८

श्रीकृष्ण उवाच-- | एवं ते परमः कामो भविष्यति संक्षयः तस्य तुष्टो हषीकेशो भक्त्या तस्य प्रतोषितः ॥२९ प्रयातो वैष्णवं रोकं दाहमलयवभितम्‌ सृत्रतेन समं तौ दरो सुमनासोमदमेको ३० यावन्कर्पदरयं प्राप तावद सुव्रतो द्विजः बुभुजे पुण्यजाटीकान्भोमां शैव महामनाः॥ ३१ देवक्यां थ॑मतरेव कश्यपस्य शदे पुनः ! अवतीणों महाप्राज्ञो वचनात्तस्य शाङ्गिणः ।॥ ३२ न्द्रं पदं हि यो भुङ्के विष्णोश्चैव प्रसादतः वसुदतेति विख्यातः सवैदेषैनेमस्कृतः [रन्द्र पदं हि यो भरन्ते सांप्रतं वासवो दिवि] ९३ एतत्ते सवैमाख्यातं खृष्टिसंबन्धकारणम्‌ अन्यञ्चैव प्रवक्ष्यामि यत्पृच्छसि महामते ३४ व्यास उवाच-- धमांङ्गदो महापान्नो रुक्माङ्गदस॒तो बरी आग्रे कृतयुगे परापरे सशटिकारे वासवः तत्कथं देवदेवेश्च हयन्यो धमाङ्गदो भुवि २५ अन्यो ५५.०६ राजा किवाऽयं तिदशाधिषः एते मे संशये जीत तद्धवांशछे्तुमरति ३६ बरह्मोवाच-

इन्त ते कीतैयिष्यामि स्वैसंदेहनाशनम्‌ देवस्य खा ष्यं वतेते द्विनसत्तम ३७ यथा वारर प्ल्लाश्च मासाश्च ऋतवो यथा संवत्सराश्च मनवो यथा यान्ति युगानि ३८ तूथा कल्पाः समायान्ति व्रजाम्येवं जनादेनम्‌ अहमेव महापाह्न मपि यान्ति चराचराः ॥३९ एनः नति योगात्मा पवेवदविश्वमेव हि पुनशाहं पुनर्वेदाः पुनस्ते देवता द्विजाः ४० तथा भूपाश्च ते सवे प्रजाश्चैव तथाऽखिलाः प्रभवन्ति महाभाग विद्रास्तज मुद्यति ४१ ्रैकस्पे महाभागो यथा रुक्माङ्गदो वृपः तथा धर्माङ्गदश्वायं संनातः ख्यातिमान्दिन ४२

-----~--

माण 0० ०१७५0 वाकाः

~ ---- ----*-----~--~ ~~~ *---~-~---

भग. ध. ज. ट. इ. पुस्तकस्थोऽ्ये पाठः *क ख.ग. घ. ड. च. छ. क्ष. ट. ड. ढ- पुस्तकस्थोऽयं एठः

१क.ख. ड, च. छ. क्ष.र, ड. ठ. कृपां। २क.ख.ग. ध. ह. च. छ. क्ष. भ. ट. ठ. ध्यानेन ज्ञानम इई क.ख.ग. ध. इ. च. छ. क्ष. ट. हि काममपि पूरय मेय कृष्ण दू क. ख. ग. ष. ह. च.-छ.क्ष.ड. ढ. भ- हदेव म" ।५क.ख.ग.ष.ड.च.छ.द.ठ. सकमाङ्गदो क. ख. ग. ध. ड. व. छ. क्ष.रट. ड. ठ. तात क.

त.ग.ध.ड.च. छ. श. ड.द. "त्मा मसर विश" क. ष, ध. ड. च. छ.क्ष.ट. ड. “वं स्वचरित्रे समाविलाः। २१ |

मान ~~ ~~ ~~~ --------- ` ~ - = ~ १३)

१६२ महामुनिश्रीग्यासपरणीत-- [ २.मूमिण्डे-

रामादयो महापात ययातिनहुषादयः मन्वादयो महात्मानः प्रभवन्ति खयन्तिच॥ ४३ एदं पदं परथञ्जन्ति राजानो धमेतत्पराः यथा धमाङ्गदो वीरः भरभुनक्तेि महत्पदम्‌ ४४ एवं देवाश्च वेदाश्च पुरणस्शृतिपूवकाः एतत्सर्वं समाख्यातं तवाग्रे द्विजसत्तम

चरितं सुव्रतस्याथ पुण्यं सृगतिदायकम्‌ ४५ इति श्रीमहापुराणे पाश्च भूमिखण्डे एन्त्े सुवरतोपाख्यानं नामेकविंशोऽध्यायः २० आदितः शोकानां समण्यङ्ाः-- ४३२४० अथ द्वार्विद्योऽध्यायः ऋषय उचुः- विचितरेयं कथा पुण्या सर्वधरममदायिनी सवरपापहरा भोक्ता भवता वदतां बर . 3 नस्तद्धवान्वक्तमर्हति 4३ खष्टिसंबन्धमेतं महति पूवमेव कथं खृष्टिधिस्तरात्मूतनन्दन सृत उवाच-

विस्तरेण भवष्यामि छष्िसहारकारणम्‌ श्रुतमात्रेण यस्यापि नरः सर्वजनतां व्रजेत्‌ हिरण्यकशिपुर्यो हि तेन व्याप्तं जगत्रयम्‌ तपसाऽऽराध्य ब्रह्माणं वरं भाप सुदुभम्‌ [#तस्मादेवान्महाभागादमरत्वं तथेव देवाष्टी कान्समं व्याप्य प्रभुत्वं स्वयमर्जितम्‌ ततो देवाः सगन्धवी मुनयो वेदपारगाः नागाश्च क्रिनराः सिद्धा यक्षा्ैव तथाऽपरे ] बरह्माणं त॑ पुरस्कृत्य जग्मुनारायणं पथम्‌ क्षीरसागरसंसुपं योगनिद्रां गतं पयुभर्‌

संविबोध्य महास्तोत्रर्देवाः प्राञ्जरयः स्थिताः संविबुद्धे तु देवेशे त्तान्तं सुदु रात्मनः आचचकषरमहात्मानः समाकरण्यं जगत्पतिः ससिहरूपमास्थाय तं जघान महावलम्‌ [+पुनवारादरूपेण हिरण्याक्षं महावरम्‌] | तद्रधाचैव संतप्ता असुरा युयुधुश्च तम्‌ सोऽप्यन्यां श्च जघानाथ दानवान्धोरदशनान्‌ १०

एवं वे तेषु नेषु दानवेषु महात्मसु [†अन्येषु तेषु नष्टेषु दितिपुतरेषु वे तदा |॥॥ ११ पुनः स्थानं टि पापेषु देवेषु महात्म यज्ञेप्वथ पततेषु सर्वेषु धमकमैस॒ १२ स्वस्थेषु सर्वलोकेषु दिति दुःखपीडिता पुत्रशोकेन संतप्ता हाहाभूता विचेतना १३ भतौरं सूर्यसंकाशं तपस्तेजःसमन्वितम्‌ दातारं महात्मानं भतीरं कश्यपं तदा १४ भक्त्या प्रणम्य किपरनद्र तमुवाच महामतिम्‌ भगवन्नष्टपुत्राऽदं ता देवेन चक्रिणा १५ देयाश्च दानवाः सरवे देवैश निपातिताः पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम १६

-----~- ~ ~

~. ---~ 1

~~~ --~ - ~ ~ -~---~ ~~ “~~ -------~-~-- ----- --- ~ -~~--~

*क ख. ड. च. छ. ट. ड. ढ. पुस्तकस्थोऽयं पाठः एतन्चिहूनान्त) तोऽयं पाठः क.ख. ड. च.छ. भ. + ड. ट. पुस्तकस्य: * एतच्िहान्त्गतोऽयं पाटः ख.ग. ड. च.छ. प्ल. ट. ड. ढ. पुत्तकस्थः

१क.ख.ग.घ.च. छ. ज. छ. ट. ढ. रणाः स्मर ।२क.ख. ड. च. छ. सष. ठ. “मू अव्यक्तते महाभाग भब्रवीमि तवाग्रतः इ" ब. घ. ट. "म्‌ अन्यत्किं ते प्रवङ्यामि भवतां यद्विरोचते ₹" ग. घ. ज. ट. संहारभे' अक. ख. ग. घ. ड. च. छ.ज. क्ष. ट. ड. द. “तंबन्धका"। क. ल. ग. ध. च. छठ. सष. ट. ड. ढ. “ल्यस्तदा। त॑ क. ख. ठ. च. छ. क्ष ड. ढ. “म्‌। उद्धृता वसुधा पुष्या चारं घातितं तदा। सो" ७क. ख. ङ. च. छ. स, इ.

दृष्टेषु

९९ द्वाविंशोऽध्यायः ] पद्मपुराण १६३

पमाऽऽनन्दकरं पुत्रं सवेतेजोहरं बिभो सुवं चार्सवोकग रवितेजःसपपमम्‌ १७ पिन सधैङ्ग ज्ञातारं सवैदेहिनाम्‌ तपस्तेजःसमायुक्तं वेदं बेदपारगम्‌ १८ ब्रह्मज ज्ञानवेत्तारं देवव्राह्मणपूजकम्‌ ।] जेतारं सवेलोकानां †ममाऽऽनन्दकरं द्विन १९

सवैलक्षणसंपन्न पुत्रं मे दीयतां विभो एवमाकण्यं वै तस्याः कश्यपो वाक्यमुत्तमम्‌ ।॥ २० कृपाविष्टमनास्तुष्टो दुःखितां तां द्विजोत्तमः समुवाच महाभागः कृपणां दीनमानसाम्‌ २१ तस्याः शिरापि संन्यस्य स्वहस्तं भावतत्परम्‌ भविष्यति महाभागे यादृशो वाज्छितः सुतः>२

एवमुक्ता जगामासौ येरु गिरिवरोत्तमम्‌ तपस्तेपे निरालम्बा साधयन्परमचुतिः २३ एतस्मिन्नन्तरे सा तु गर्भं दधार चोत्तमम्‌ सा दितिः सवैधमेन्ना चारुकमां पमनस्िनी २४ हतवपेभमाणं तु श्रुचिष्पती बभूव तयाऽथ जनितः पुत्रो ब्रह्मतेजःसमन्वितः २५

[ #अथ करयप आयातो हर्षेण महताऽन्वितः ] चकार नाम मेधावी तस्य पत्रस्य सत्तम; २६ बल इत्यत्रवीद्विभो नाम तत्सदशो महान्‌ एवं नाम कृत्वाऽथ व्रतबन्धं चकार सः २७

प्राह पुत्र महाभाग ब्रह्मचयं प्रसाधय एवमेतत्करिष्यामि तद्वाक्यं जग्रह सः २८ वेदस्याध्ययनं कयौ द्रह्यचर्येण सुव्रतः एवै वर्षशतं जातं तस्यैवं तपस्यतः २९ पातुः समीपमायाति तपस्तेजःसमन्ितः तपोवीय॑मयं दिव्यं ब्रह्मचर्यं महात्मनः ३०

दितिः पश्यति पुत्रस्य हर्षेण महताऽन्विता तमुत्राच महात्मानं वलं पुत्रं तपस्विनम्‌ ३१ पधाविनं महापाज्गं भङ्गाज्ञानविशारदम्‌ वयि जीवति भो वत्स प्रजीवन्ति सृता मम ३२

हिरण्यकरशठिपाद्याश्च ये हताश्चक्रपाणिना वैरं साय मे बत्स जदि देवान्िपून्रणं ||: ३३ दनुश्च तमुवाचाथ बलं पुत्र महाबलम्‌ आदाविन्दरं हि देवेशं दरुतं सूदय पुत्रक ३४ पश्ाहवान्निपाल्येतास्ततो गरुडवाहनम्‌ तैथा चाऽऽकण्यं सा देवी ्यदितिः पतिदेवता ३५ दुःखेन पहताऽऽविष्टा पुत्रमिन्द्रपभाषत दितिपु्रो मर्हीतिजा महाकायो व्यवधितः॥ ३६ देवानां हि बधाथय तस्तपे निरञ्जने एवं जानीहि देवेश यदि पममिहच्छसि र७ तच्छृत्वा वचनं तस्याः मातुः पाकशासनः चिन्तामवाप दुःखेन महतीं देवराद्‌ तदा ३८ महाभयेन संत्रस्तथिन्तयामास वै तदा कथमेनं हनिष्यामि बेदधमेविदूषकम्‌ ३९ इति निश्चित्य देवेशो बलस्य निधनं प्रति एकदा तु बलः सायं संध्यार्थं सिधुमागतः ४० कृणाजिनन दिव्येन दण्डकाष्न राजितः अमलेनापि पण्येन ब्रह्मचर्येण तेजसा ४१ सागरस्योपकण्ठे तं संध्यासनमुपागतम्‌ जपमानं तु तं दै दशेयामास वासवः ४२ वजेण पाटयामास देवेन्द्रोऽसौ बलं तदा एवं निपतितं दृष्टा गतसस्वं गतं भुवि

हषेण महताऽऽविष्टो देवराण्मुमुदे तदा

* एतचिह।न्तगैतोभ्यं पाठः क. क्ल. ग. घ.ङ. च. छ. क्ष. ट.ड. ठ. पुस्तकः अ. पुस्तके “देवव्राह्मगक- टकम्‌ इति पाठो वर्तते तथाऽपि पूरवार्भे देवत्र्यगपूजकम्‌'' इति विशेषणविरोधादन्य पुस्तकात्‌ ^ ममाऽऽनन्दकरं द्विज" # एः पाठो मूले निवेशितः * एतजिहान्तगं तोऽयं पाठः क. ख. ग. घ. ड. च. छ. स. ड. ढ. पुस्तकस्थः

---_-_

१क.ख.द.च.छ. ष, ह. रं देवतेः। २क.ख.ग. घ. ड. च.छ.प्ष.ट. ठ. "वपण्डितम्‌ ज. "वप्राणि- नाम्‌ ३क.ख.ग.घ. ङ्च. छ. च्.ट. ड. दढ. “क्त सुषलं चारलक्षणम्‌। ख. च. छ. णे। सा दितित्तपुः ^ क.स.च.छ. ष. ह. तयोराक" क. ख. ग.घ. इ. च. छ. सष. ट. ड. ढ. 'हाकायो वधते ब्रह्मतेनस दे म.

'त्प्यञजगाद्‌ दिवं अहीहि क. क. ड. च. छ. ष. ठ. तेनसः। सा"९कख.ड.च छ. स.ढ.नं सुशान्तं बं।

१६४ महामुनिश्रीव्यासपणीतं-- [ भृमिखण्डे-

एवै निपातितं त्यं दितिनन्दनमेव च॑ वीक्ष्योत्सवं चकाराऽऽश्र सुखेन पाकशासनः ४४ इति श्रीमहापुराणे पारे भूमिखषण्डे बलदैतयवधो नाम द्वाविंशोऽध्यायः २२ आदितः शोकानां समष्यङ्ाः- १८४ अथ श्रयोर्विक्षो ऽध्यायः सूत उवाच- हतं श्वत्वां दितिः पुत्रमिन्दरेण तु म्ाद्विजाः दुःखिता करुणं ढृत्वा रुरोद भक्षं तथा भीरं पुनः प्राप्य स्वदुःखं समुवाच तव पुत्रो महापाप इन्द्रः सुरगणेश्वरः सागरोपगतं दृष्टं मम पुत्रं बं तथा वज्रेण पातयामास जपमानं सनातनम्‌ एवं श्रुत्वा ततः कुद्धो मरीचितनयस्तदा क्रोधेन महताऽऽविष्ठः प्रजज्वालेव वदहिना अवटश्य जयमेकां जुहावासौ द्विजोत्तमः इन्द्रस्यैव वधाथीय पुत्रमुत्पादयाम्यहम्‌ तस्पार$ष्डात्समुत्पमो हूतारानयुखादपि इृष्णाञ्जनचयापेतः पिङ्गाप्नो भीषणाङृतिः दँषरकराखवक्तान्तो जगतां भयदायकः महासत्वनिभो धोरो पृगचमधरस्तथा सखदस्तेजसा दीप्तो महामेघोपमो बली उवाच कदयपं विप्रमादेशो मम दीयताम्‌ कस्मादुत्पादितो विप्र भवता कारणं वद्‌ तमहं साधयिष्यामि प्रसादात्तव "सुव्रत करयप उवाच-- अस्या मनोरथं पुत्र पूरयस्व पमेव हि आदित्याख्यं महापाङ्ञ जहि इन्द्रं दुरात्मकम्‌ १० निहते देवराजे तु पदमेनद्रं पभुरक्ष्व एव॑ तेन समादिष्टः कश्यपेन महात्मना ११ वृत्रस्तु ्यद्मरं चक्रे तस्येन्दरस्य वधाय भतुर्वेदस्य चाभ्यासं चक्रे पौरुषान्वितः १२ बलं वीयं तथा क्षात्रं तेजोपैय॑समन्वितम्‌ [ *दृष्टरा वृत्रस्य देत्यस्य सहस्राक्षो भयातुरः] १३ उपायधिन्तितस्तस्य वृत्रस्यापि वुरात्मनः वधार्थं देवराजेन श्याहयासो महामुनीन्‌

2 @ ~ 6 -५ 4 =

सपघरषीन्पेषयामास वृत्रं दैत्येश्वरं परति १४ भवन्तस्तत्र गच्छन्तु यत्र वृत्रः तिष्ठति संधि कन्तु वे तेन सार्धं मम मुनीश्वराः १५ एवं तेन समादिष्टा मुनयः सप्त ते तदा इत्रासुरं गताः पोचुः सहस्राक्षः प्रयाचति १६

सख्यं कतुं प्रयच्छेत्स क्रियतां देत्यसत्तम [ ऋषयः सप्र तच्वज्ञा उयु्रत्रं महाबलम्‌ १७ सहस्राक्षो पहामाङ्ञो भवता सह सत्तम पत्रमिच्छति वे कतुं तत्कथं करोषि किम्‌ ] १८ अधेमेन्द्रं पदं वीर त्वं भुरुकष्व सुखेन वै वक्ति त्वामेवमिनद्रोऽपि हसुरा देवतास्तर्था

कुरु मेत्री तु तेः संर्वैरं दूरे विरज्य चै १९

~=

=-= ~ ---

= ~ *-~-- ~~ -------~- "क -=--- ~~ ----~ ~ ~ -- = --~~-- =+ == ~~~ ~~

#* एतज्िष्ान्तगेत पाषठोऽयं ट. वृस्कस्थः। एतज्िद्ूनान्तर्गतोऽयं पाठः क. ख. ग.ध. इ. च. छ. ट.ड. ट, पुस्तकस्थः।

-~ ~~~ ~ न~ -~~- ----~ ------*=------ -~->~~* ~ -- ~ -- --- -------- ~ ---~ ~~~ ~~, --~--- ~~

१क..ग.घ. ह. च. छर.ष.ट.ड.द. च। राज्यं चक।र धर्मात्मा सु" क.ख. ढ.च.छ.ष.ड.र. त्वा तया पुत्र सुबलं बलमेव दितं करणं कृतवा हाहा कष्ट भष मम एवं सुकरणं कृत्वा बहुकालं तपस्विनी सा गता कदयपं कानत तमुकषाच यक्ास्विनी तव क.ख. ग.घ.ष्च. छ. प्ञ.ट.ड. इ. "ट्वा बरं मे ब्रह्मलक्षणम्‌ कलल. ग.घध.षच, ट. ड. ढ. धनुर्वेदस्य क. ख. च. ४. महात्मनः क. स. ग. इ. छ. सष. ड. ठ, “था सुखं वन्तु तत्रे बैर

३२ श्रयोविंशोऽध्यायः ] पथरपुराणम्‌ १६५

हतर उवाच-

यदि सत्येन देवेन्द्रो मेज्मिच्छति सत्तमः सत्यमाभरित एवाहं करिष्ये नात्र संशयः २०

छम्रमेवं पुरस्कृत्य इन्द्रो द्रोहं समाचरेत्‌ तदा क्रियते विपरा इत्यर्थे प्रत्ययै हि किम्‌ २१

अथरषयस्त्विन्दरमूसुरित्यथमत्ययं वद्‌ तत्र त्वं सत्यतां श्रहि यदि पैजमिरेच्छसि २२ इन्द्र उवाच--

यद्यसत्येन वर्तेऽहं भवद्धिः सह च्छग्रना ब्रह्महत्यादिकैः पपिशिप्येऽहं नात्र संश्चयः॥ २३

[कते ह्र दैत्यनां तं पुनरूवुमेहौनसः ब्रह्महत्यादिकैः पापेशिप्येऽदहं नात्र संशयः] २४

इत्युवाच महामाह्न त्वामेवं पुरदरः एतेन प्रत्ययेनापि सख्यं कुरु महामते २५ दत्र उवाच--

भवतां शिष्टपर्मेण सत्येन तेन तस्य मेतमेवं करिष्यामि तेन सार द्विनोत्तमाः २६

हत्रमिन्द्रस्य संस्थानं नीतं ब्रह्मणपुङ्गैः इनद्रस्तमागतं दृष्टा हत्रमित्रा्थमुदतम्‌ २७

पिहासनात्समुत्थाय ह्यधमादाय सरः ददौ तस्मे धर्मात्मा जाय द्विजसत्तमाः २८ अर्थं मुदष्ष्व महाप्राज्ञ देन्द्रमेवं महत्पदम्‌ वितव्यं सुलेनापि चाऽऽवाभ्यां दैलयसत्तम २९ एवं विश्वासयन्दैत्यं त्रं मेत्रेण वे तदां तेषु तेषु कार्येषु च्छग्नना द्विनसत्तमाः ३० छ्रं पश्यति दुष्टात्मा जस्यैवं सदै हि निराधरत्वमिन्द्रोऽपि दिवाराजौ तैवतेते॥ ३१ हरस्य परयन्स च्छिद्रं छ्रनाऽपि महात्मनः उपायं चिन्तयामास इज्ये महावलः ३२ रम्भा संमेषिता तेन मोहायास्यासुरस्य बे येन केनाप्युपायेन यथाऽह घातये श्ुभे॥ तथा कुरुष्व कल्याणि संमोहाय सुरदिषः वनं पुण्यं महदिव्यं पुण्यपादपशोभितमर्‌ ३४

बहुपुष्पफलोपेतं एृगपक्षि्षमाकुलम्‌ विम॑निरदुतेर्दिव्येः परितः परिशोभितम्‌ ३५ दिव्यगन्धवंसंगीतं भ्रमरकुलितं सदा कोकिलानां ०९ ¦ पुण्यैः सर्वत्र मधुरायते ३६ [शिखिसारङ्गनादे श्च सवैतुकुसुमाकुखम्‌ ]। दिव्यैस्तु ¦ सवत्र समलैकृतम्‌ ३७ [वापीकूपतडागैश्च जल्यपूर्णेमेनोष्रेः कमेः शतपत्रेथ पुष्पितैः समलंकृतम्‌ ३८ देवगन्धवैसिद्धेश्च चारणेश्रैव किंनरेः ] मुनिभिः शजम दिव्यैर्देवोद्यानवनेन ३९ अप्सरोगणस॑कीणैनानाकौतुकमङ्कलेः हेमपासादसंबाधैदेण्डच्छत्रेध चामरैः ४०

['कलशेश्च पताकाभिः सर्वत्र समटैकृतम्‌ ] बेदध्वनिसमाकीर्णं गीतध्वनिसमाङुखम्‌ ४१

एवं नन्दनमासाद् सा रम्भा चारुहासिनी अप्सरोभिः समं तत्र करीडत्येवं पिखासिनी ॥४२ सूत उवाच-- ,

एकदा तु त्रो बै जगाम नन्दनं वनम्‌ कतिभिदांनवैः सार्धं विश्वस्तः परया मुदा ४३

अलक्ष्यो भ्रमते पार्श्वे तस्येव मह।त्मनः देवराजः विमरन््रारिदद्रान्वेषी विशङ्कितः॥ ४४

नन

~ -~ ~~ - ~~~ ~~ ---=~- -= 0 1 शा

#* एवशिहूनान्तगंतो ऽयं पाठः क. ख. ग. घ. च. छ. .छ ड. ढ.पुस्तकस्थः एत्थिहान्त्गतोऽये पाठः क. ख. ग, घ. च. छ. पष. ड. ढ. पुस्तक्रस्थः * एतशिहान्तगेतोध्यं पाठः क. ग. ड.च. छ. क्ष. ट. ट. पुस्तकस्थः 1 एतजिहान्तगेतोऽय पाठः क. ख. ग. च. छ. क्ष. ढ. पुस्तकस्य

१. य॑वषदेत्‌ ।२क ख. ड. च. छ. सष. ड. ठ. "दा गतेषु तेषू विप्रेषु स्वस्थानं द्वि" क.ख. ग. प. बच. छ. च, ड. ढ. प्रचिन्तयेत्‌ ४ग. घ. 'मानमन्दिररदिव्यैः सवत्र “मानवापिकारामेः सर्वत्र प।५ क. ब. ग.ष. ङ, च. छ. ४. द. ट. रं मुद्या परया गुतः अ"

~ = ~ ~ =--म्ा --- ~ --- ~ ~ ----------------------------------

१६६ महायुनिशीष्यासपणीतं- [२ भूमिलण्डे- सिहतो महापाज्ञो विश्वस्तः स्ैकमेसु इन्द्रै भित्र परं स्नात्वा भयं चक्रे तस्य सः ४५

भ्रममाणो वने परयेत्सवेत्र परमं शुभम्‌ सुरम्यं कौतुक बनं वनिताश्तसकुलम्‌ द्‌ चन्दनस्यापि दक्षस्य च्छायां शीतां शं भान्विताम्‌। समाश्रि विज्ञालाक्षी रम्भा तत्र दीग्यति*७ ` सखीभिस्तु महाभागा दोलारूढा यशखिनी गायते सुस्वर गीतं सवैविश्वभमोहनम्‌ ४८

तत्र ह्रः समायातः कामाकुलितमानसः दोलारूढां समारोक्य रम्भां तां सुमनोरमाम्‌ ४९ इति श्रीमह^पुराणे पाद्मे भूमिखण्डे वृत्रवने श्रयोधिरोऽध्यायः २६॥

आदितः शाकानां समष्टधङ्ाः- ४४३३

अथ चतुर्वशोऽध्यायः

सूत उवाच- इयं तु का गायति चारुलोचना विशासयन्ती परितो वन अतीव शोभां लभते मनोहरा ह्यपुव भावैः परिमोहयन्ती

[कद्र रम्भां कमलायताक्षीं पीनस्तनीं चन्दनचचिताङ्गीम्‌

पद्मानना कामगं वैषा नो वा रतिधारुमनोहरेयम्‌ ॥] संपूण भावां परिरूपयुक्तां कामाद खीलामतिमादधानामू पर्यामि चैनां सुकाममोहितां यास्यामि पृच्छामि का भवेत्सा इतीव देत्यः सुधिचिन्तयानः कालेन युण्धः काटनोदिरतः। रम्भां तु तां तत्र जगाम सत्वरमुवाच बै दीनमनाः सुखोचनाम्‌ कस्यासि वा सुन्दरि केन सेविता किं नाम ते पुण्यतमं वदस्व मे॥ तयैव रूपेण महातितेजसा पुग्धो ऽस्मि बारे मम वहयतां व्रन

एवमुक्ता विकशषाराक्षी पाह कामातुरं भति अहं रम्भा महाभाग क्रीडार्थं वनयुत्तमम्‌ \६ सखीभिः सहिता याता नन्दनं कामदं शुभम्‌ त्वंचकोवा किमर्थं हि मम पाश्वमुपागतः॥७ त्र उवाच- श्रूयतामभिधास्यामि योऽदं बारे समागतः हुताशनात्समुरपन्नः कश्यपस्य स॒तः शुभे सखाऽहं देवदेवस्य शक्रस्यापि शुभानने रन्द्र पदं वरारोहे ह्यध मे युक्तिमागतम्‌ अहं दत्रः कथं देवि मां चेवं त्वं विन्दस्सि। जैलोक्यं वक्षमायातं पर्य मे वरर्बवाणनि १५ अहं शरणमायातः कार्माद्रच्मि वरानने रमस्व मां तिश्नाखाक्षि कामेनाऽऽकुलितं परिये ११ रम्भोवाच-- वश्षगाऽहं तवेवाच भव्रिष्यामि संशयः यद्यद्रदाम्यहे वीर तत्तत्कार्यं त्वयैव हि

~~ -~~----- -~ ~ -- ----- ~~~ - ~ ~--- ~ --- ~ ~~~ ~-------“~-~-= - ~~~ ~> =-=

% एतचिहनान्तगेतोऽयं पाठः क. ख. ग. घ. ड. च. छ. स्न. ड. ड. पुस्तकस्थः।

---~- - ---~--- ~~ - --------~------~ = - ----~-- -~ ~= ~

~

१क.ख.ग.ध. ड. छ. ्.ड.ढ. मुपुण्यदां। क.ख.ट.च.छ.्ष. ढ.ढ. "सभावः परिविश्वमोहना अतीव बाला शुशुभे मनोहरा संपू्णभावैः परिमोहयेननम्‌ ट“ क. छ.ग. ध. च. छ. .ट.ड.उ. शीटामतिशीऊमावाम्‌।१*। ४क.ख.ग. घ. इ. छ.ज. ष. द. ठ. मू यास्याम्यहं वश्यमिहैव ह्यस्या मनोमवेनाद्य शैव प्रेषितः ई" क. ड. च. छ.स्ष.ठ.कामेन क.ख.ड.चछठ.ष. ट.ट. "तः पमातुरस्तत्र ड. "तः कामातुरस्तश्र क, च. ग, प. ढ. च. छ. सष. ड. ठ. प्षिता। ख,च.छ. घ्र. ट. ठ. "माद्रक्ष

९१ पश्चविंशोऽध्यायः ] प्रपुराणम्‌ १६७

एवमस्तु महाभागे तत्सर्वं करोम्यहम्‌ एवं संभाषणं त्वा तया सह पहावखः ११ तस्मिन्वने महापुण्ये रेमे दानवसत्तमः तस्या गीतेन ठृत्येन हास्येन चखितेन बा १४ अतिपुग्धो महादैत्यः तस्याः सुरतेन तमुवाच महाभौगं दानवं सा वरानना १५ सुरापानं $रुष्वेति पिवस्व मधुमाधवीम्‌ तामुवाच विशालाक्षीं रम्भां शङनिभाननाम्‌ ।॥ १६ पुत्रोऽहं ब्राह्मणस्यापि वेदवेदाङ्गपारगः सुरापानं कथं भद्रे करिष्यामि विनिन्दितम्‌ १७ तयौ तु रम्भया देव्या भीत्या दत्ता सुरा हठात्‌ तस्या दाक्षिण्यभावेस्तु सुरापानं कृतं तदा१८ अतिमुग्धः सुरापानाञ्ज्नानभरष्टोऽभवत्तदा तदन्तरे सुरेन्द्रेण वज्रेण निहतस्तथा। # १९ बरह्महलयादिकेः पापैः शिप्नो इत्रहा ततः ब्राह्मणास्तु ततः परोच॒रिन्द्र पापं ठृतं त्वया ॥२० अस्मद्राक्या्त विश्वस्तो त्री नाम महाबलः हतो विश्वासभावेन एवं पापं त्वया कृतम्‌ २१ इन्द्र उवाच-

येन केनाप्युपायेन हन्तव्योऽरिः सदैव हि देषव्राह्मणहन्ता यज्ञधमैस्य कण्टकः २२ निहतो दानवो दष्टो छोकानां बिनाज्ञ्त्‌ किमर्थं कुपिता यूयमेतकपायस्य लक्षणम्‌ २३ विचारथापि कतेव्यो मवद्धिरदिजसत्तमाः पशचौल्कर्यं प्रकतव्यं न्याय्यान्याय्यं विचिन््यताम्‌॥ एवं संबोधिता षि इन्द्रेण(ि महात्मना ब्रह्मादिभिः सुरैः सवरोधितास्ते सत्तमाः

जगमुः स्रस्थानमेवं हि निहते धर्मकण्टके २५

इति श्रीमहापुराणे पाद्मे मूमिखण्डे उतरासुरवधो नाम चतुर्विशोऽध्यायः २४ आदितः शोकानां समष्यङ्ाः--४०५८

=> ~~~ = ~~~ «~ -----

अथ पश्चर्व्रिंशोऽ्ध्यायः

सूत उवाच--

तर तु निहतं श्रुत्वा सा दितिर्ुःखषीडिता पुत्रशोकेन तेनेव संदग्धा द्विजसत्तमाः उवाच महात्मानं कश्यपं मुनिसत्तमम्‌ इन्द्रस्यापि सदुषटस्य वधाथ मुनिर्पुगषाः

बरहमतेनोमयं दिव्यं दुःसहं सवेदेवतेः पुत्रकं दातुमर्होऽसि सुभियाऽदं यदा विभो

कश्यप उवाच--

निहतौ बलवृत्रौ तौ मम पुत्रौ महावर पापमाभिलय देवेन इन्द्रेणापि दुरात्मना तस्येव वधार्थाय पुत्रमेकं दद।म्यहम्‌ [†वषौणां तु शतैकं त्वं ड॒चिर्मव यशस्विनि]॥ एवमुक्त्वा योगीन्द्रो हस्तं शिरसि वे तदा दखा दित्या सहैवासौ गतो मेरोस्तपोवनम्‌॥& तप आस्थाय सा देवी तपन्ती बहिशाटिनी शचिष्मती सदा भूत्वा पुत्रां द्विनसत्तमाः ततो देवेः सहस्राक्षो ज्ञात्वा तस्यास्तयुद्यमम्‌ दित्याभरैवै महाभागा अन्रमेक्षकोऽभवत्‌

~~ ---------~ ~~ ~~

2४ द)

# अत्र “छ” विहानेतपुस्तके “श्रुत्वा सप्तयः ्रुद्धास्तत्राऽऽगव्येन्दरमग्रुवन्‌” इति श्रोकाधं ददयते एतचिह्‌- नान्तगेतोऽयं पाठः क. ख. ग. घ. ङ. च. छ. ज्ञ. ड. ढ. पुस्तकस्य

~~~ {~~~ न्क क्क ~~~ -------- ~ ११ |

१क.ख.ग्‌. घ. इ, च. छ. क्ष. ट. ड. ठ. ललितेन २क.ख.ग. ड. च. छ. क्ष. इ. ट. भागा वृत्रं दान- पस्तमम्‌ सु क्ष. “यादय प्रीया पै वशमानितम्‌ छ. तत इन्द्रेण संसुप्तं वज्रेणापि हतं तदा त्र" 1

\क.स. ङ्च. छ. श. ड. ठ. "धात्कोपे प्र क. ल. इ. च. छठ. सष. ड. ठ. तपोवननिवासिनी ७. सुदुःखिता भ. न्तरिक्षगतोऽभ*

१६८ पहामुमिश्रीव्यासपरणीरत-- [ भूमिखण्डे-~

पश्वविश्ाम्दिको भत्वा देवरादृदेव्रतापसः ब्राह्मणस्य रूपेण तस्याश्वान्तिकमागतः तां पणस्य धर्मात्मा मातरं तपसाऽन्विताम्‌ तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम १० तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने ब्राह्मणो वेद विदवंश्र धम जानामि सुत्रते

तपसस्तव साहाय्यं करिष्ये नात्र संक्षयः ११ श्रषति चैवं हि मातरं तां तपस्विनीम्‌ तमिन्द्रं सा जानाति आगतं दुष्टकारिणम्‌ १२ धर्मपुश्र विजानाति शुश्रूषन्तं दिने दिने अङ्गं संबाहयेदेव्याः पादो प्रक्षाट्येत्तया १३ फलं पुष्पं पयः पत्रं बल्कलाजिनमेव ददात्येवं धर्मात्मा प्रीत्या तस्यै सदेव हि १४ भक्त्या संतोषितां तस्य संतुष्टा तमभाषत पुत्रे जाते महापुण्य इन्द्रे निहते सति १५ कुरु राज्यं महाभागं पुत्रेण मम दैवकम्‌ एवमस्तु महाभागे त्वत्मसादौच्छुचिस्मिते १६ तस्याधैवान्तरं पष्सुरभवत्पाकशासनः पूर्ण वर्षशते तस्या ददशौन्तरमीश्वरः १७ अङृत्वा पादयोः शोच दितिः शयनमाविशत्‌ सुप्ता पथाच्छिरः कृत्वा मुक्तकेवा स॒विहशछा १८ निदरामाहारयामास तस्याः कुक्षि परविश्य सः वज्रपाणिस्ततो गर्म सप्तषा विचकरम १९ वज्नेण तीक्ष्णधारेण रुरोद उदरे स्थितः गभैस्तत्न विगेन्दरा इन्द्रहस्तगतेन बै २० रूदमानं महागर् तयुवाच पुनः पुनः ! शतक्रतु्महातेजा मा रोदीरित्यभाषत २१ [शरस्धा कृतवाञ्दाक्रस्तं गर्भं दितिजं पुनः |] पुनः रोदमानं तमेकैकं सप्तथाऽकरोत्‌ २२ ते वै जातास्तु मरुतो देवाः सर्वे महौजसः यथा इन्द्रेण वै पोक्ता बभरवुनौमतस्तथा २३ शनिबायमहाकायास्तीत्रतेजःपराकमाः एकोनाश्च बभूवुस्ते पश्चाशन्मरुतस्ततः २५ मरुतो नाम ते ख्याता इन्द्रमेव समाश्रिताः भूतानामेव सर्वेषां रोचयन्तो जगन्महत्‌ २५ वरं देवनिकायेषु हरिः पादात्मजापतिः [+कमशस्तानि राज्यानि पृथुपूर्वाणि तानि २६ देवः पुरूषः कृष्णः सवैव्यापी जगदुरुः तपोनिष्णुमेहातेजाः सवै एकः परजापतिः] २७ पजेन्यः पावकः पुण्यः सात्मा सर्वै एव हि तस्य स्वैमिदं पुण्यं जगत्स्थावरजङ्गमम्‌ २८ भूतसगेमिदं सम्यकृश्वुत्वाऽथ द्विजसत्तमा; किंचिद्धयमस्तीह परलोकभयं कुतः | २९ इमां खुष्टि महापुण्यां सर्वपापहरां शुभाम्‌ यः श्रुणोति नरो भक्त्या सर्वपापैः पयुच्यते ३० हि धन्यश्च पुण्यश्च हि सत्यसमन्वितः। यः श्रृणोति इमां खष्टि याति परमां गतिम्‌?! सवेषापविद्ुदधात्मा विष्णुलोकं गच्छति १२

इति श्रीमहापुराणे पा भूमिखण्डे मरुदत्पसिनांम परविंशोऽध्यायः २५

आदितः शाकानां समष्यङ्ाः- ४४९०

~~ ---~-------

अ्थक्षष्ितमोऽध्यायः

मूत उवार्- भयुः सदेवस्ु एभ्यधिन्य ततो दषम पृं बस्य तनयं सबराज्ये महाभभुः 1 * एतचिष्ान्तगतोऽयं पाठः क. ख. ग. घ. ड. च. छ. ज्ञ. ट. द. पस्तकस्यः क.ल.ग.घ.ड.च.छ.स.ट.द.द, पस्तकस्योऽयं पाठः

३क. ख.ग.ध. ड. च. छ. क्ष.ट. ड. ठ. "दाद्धविष्याति। त*। ४क. च. अतिवीयवंमहाकोपास्ती" 'माः। नाऽऽनृत्तिमय' म. "च--स्तयंभूः स" क. ल. च. "सत्व महाप्रभम्‌

९१. शदंशोऽध्यायः ] पच्चपुराणम्‌ १९९

महाबाहुं महाकायं यथेन्द्रं यरेश्वरम्‌ क्रमेणापि ततो ब्रह्मा राज्यानि सुविचायं हि यद्यस्यापि भवेचोग्यं दातुं तवुपचक्रमे दक्षाणां ब्राह्मणानां प्रहक्ौणां तथैव सोम॑ राज्येऽभ्यपिश्वखच तपसां महामतिः धर्माणां सवैयह्नानां पुण्यानां सोम्यतेजसा अपां मध्ये तथा देवं तीथीनां हि तथैव वरुणं सोऽभ्यपिश्वद्े रत्नानां द्विजोत्तम अन्येषां सवैयक्षाणां राज्ये वैश्रवणं पुनः विष्णुमेव महापाज्ञमादित्यानां पितामहः राज्ये संस्थापयामास तीथोनां हितहेतवे सर्वेषामेव पण्यानां दक्षमेव पजापतिम्‌ ` समर्थं स्वधमं पजापतिगणेश्वरम्‌ देत्यानां दानवानां विष्ण़तेनःसमन्वितम्‌ प्रहलादं स्थापयामास हि राज्ये परजापतिः यमं वेवस्वतं धरं पित्राज्येऽभ्यषिश्वयत्‌ यक्षराक्षसभूतानां पिशाचोरगरक्षसाम्‌। योगिनीनां सवौसां [भेतारानां महात्मनाम्‌ १० कङ्लानां हि सर्वेषां कृष्माण्डानां तथेव च। पाथिवानां तु सर्वेषां] गिरित्र शूरपाणिनम्‌ ११ पर्वतानां हि सर्वेषां हिमवन्तं महागिरिम्‌ नदीनां तडागानां बापिकानां तथैव

[ कुण्डानां ूपराश्ये हि दिव्येषु सुरेश्वरः ] १२ साजैराणां सर्वेषां पुष्करं तीथयुकत्तमम्‌ गन्धवांणां सर्वेषां एण्यात्मानं महाबलम्‌ १२३ नान्ना चित्ररथं राज्ये सोऽभ्यषिश्वत्सुरेश्वरंः नागानां पृण्यवीयाणां वासुकिं चतुपंखः॥ १४ सर्पाणां तु तथा राञ्येऽभ्यपिचचच तक्षकम्‌ वारणानां तथा राज्ये चैरावणमादिशत्‌॥ १५ अश्वानां चैव सर्वेषायुचैः भरवसमेव पक्षिणां चेव सर्वेषां वेनतेयमथापि सः १६ गाणां ततो राञ्ये ब्रह्मा सिहमथाऽऽदिशत्‌। गोष्टषं तु गवां मध्ये ह्यभ्यपिश्चत्मनापतिः १७ वनस्पतीनां सर्वेषां पक्षं राजानमादिशत्‌ एषं राज्यानि पुण्यानि संस्थाप्य पितामहः १८ दिशापालंस्ततो ब्रह्मा स्थापयामास सत्तमः वैराजस्य तथा पुत्रं ूस्यां दिश्यसि खयत्‌॥ १९ सधन्वानं दिशः पां राजानं सोऽभ्यपिचयत्‌। दक्षिणस्यां महात्मानं करदैमस्य परजापतेः २० पत्रं शङ्खपदं नाप राजान सोऽम्यापिश्चयत्‌ पञिपायां तथा ब्रह्मा वरूणस्य प्रजापतेः २१ [मशुत्रं पुष्करं नाम सोऽभ्यषरिख्रत्मजापतिः|। उत्तरस्यां दिशि ब्रह्मा नलकरूवरमेव २२ एवं चेवाभ्यषिश्वच्च [ दिक्पालान्स महौजसः यैरियं पृथिवी सवा सप्ष्रीपा सपत्तना २३ यथामदेशमद्यापि धर्मेण परिपार्यते पृथुश्चैव महाभागो] हयमिपिक्तो नराधिपः २४ राजसूयादिभिः सर्वैरभिपिक्तः एव विधिना विधिच्ेन राज्ये महीपतिः २५ चाक्षुषे नाम्न्यतीते तु मनौ चैव महौजसि [मन्वन्तरे महाभागा देवपुण्ये हितैपिणि] २६ ततो वेवस्वतायैव मनवे राज्यमादिशत्‌ विस्तरं यापि व्याल्याश्ये पृथोश्चव महात्मनः

गदि यूयं विमेन्दराः शुधूषथ हयतन््रिताः २७ एतदेव मतिष्ठानं महत्पुण्यं भकीतितम्‌ [ सर्वेष्वेव पुराणेषु त्वेव हि निचितं सदा] २८

0 9 शा का = कक =-= का

[1

* एतश्िहान्तर्गतोऽयं पाठः क. ख. ड. च. त. स. उ. ठ. पृष्तकस्यः एतशिद्रान्त्गतोऽयं पाठः क. ख. ग. ड, च. छ. स. ट. ढ.पुस्तकस्यः। * एतचिहान्तर्गतोऽयं पाठः क. ख. च. छ. सर. पुस्तकस्थः एतथिदान्त्गतोऽयं पाठः ख. ग.घ.च. छ. क्ष. द. पुस्तकस्य: * एतशचिहान्तगंतोऽयं पाठः क. ख. ग. घ. इ. च. छ. च. ट.ड. द. भस्तकस्थः 1 एतच्िहान्तर्गतोऽयं पाठः ट. ड. पुस्तकस्थः

१. ख.ग, घ. ड. च. छन. क्ष. "व जनताहि" क. ख. ग. घ. ड. च. छ. स्च ट. ठ. "गरं स्थापितं पुण्यं सबै.

तीयेमनुत्त' ३क.ख.ग.ध. इ, अ. छ. प्ष.ट, ड. ह. वेदश्ेन।४क.ख. ड, च. छ. सष. ठ. "स्ये मनोशवै"। २२

१७० महामुनिश्रीन्यासप्रणीतं-- [ भूमिखण्डे-

पुण्यं यशस्यमायुष्यं खगैवासकरं शुभम्‌ धन्यं पवित्र विख्यातं पुत्रदं बुद्धिकारकम्‌ २९ यः शुणोति नरो भक्त्या भावध्यानसमन्वितः अश्वमेधसहस्रस्य पुण्यं संजायते धुवम्‌ ३० इति श्रीमहापुराणे पाद्मे भूमिखण्डे प्रथुचरि प्रस्तावो नाम षड्विंशोऽध्यायः २६

आदितः शोकानां समष्यङ्ाः-- ४५२०

अथ सप्तविदोऽ्ध्यायः

~~ ---- ~=

षय उचुः- विस्वरेण समाख्याहि जन्म तस्य महात्मनः पृथोश्रैव महाभाग श्रोतुकामा वयं पुनः राह्ञा तेन यथा दुग्धा चेयं धानी महात्मना पन्देवेश्च पितभिरभुनिभिस्तच्ववेदिभिः यथा दैदयेश्च नागेश कषे पवैतादिकैः [शललेश्रैव पिज्ञाचैश्च गन्धर्वैः पुण्यकमभिः॥

ब्राह्मणेश्च तथा सिदधरब्राह्मणेभींमविक्रमेः पूवमेव यथा दुग्धा हन्यैश्रैव महात्मभिः]

तेषामेव हि सर्वेषां विशेषं पात्रधारणम्‌ |

सीरस्यापि विधि ब्रहि विशेष महामते बेनस्यापि टपस्येव पाणिरेव महात्मनः

मथितो मनिभिः पूर्व करद्धैशापि महात्मभिः अकस्मात्कारणं सरे सृतपुत्र वदस्व नः

विचित्रेयं महापुण्या कथा पातकनाशिनी श्रोतुकामा वयं पुण्यां तृरिर्नैव प्रजायते

सृत उवाच--

वैन्यस्य पृथोरेव तस्य विस्तरमेव जन्म वीर्यं यथा कषात्रं पौरुषं द्विजसत्तमाः

प्रव्यामि यथा स्वै चरितं तस्य धीमतः शृणुध्वं भो महाभागा म्नो वे द्विजसत्तमाः।॥ 9

9

^

अभक्ताय वक्तव्यमश्रद्धाय शठाय सुमरूखौय सुभोहाय कुरशिष्याय तथेव ॑॥

उदासीनाय कूटाय धमेनाश्नाय द्विजाः अन्यथा पठते यो हि निरय प्रयाति हि॥ !

भवन्तो भावयुक्ताश्च सत्यधमेपरायणाः भवतामग्रतः स५ चरितं पापनाशनम्‌ १२ संपवक्ष्याम्यशेषेण शण्वतां सुमहात्मनाम्‌ स्वर्ग्यं यशस्यमायुष्यं धन्यं वेद ्च संमतम्‌ १३ रहस्यमृषिभिः भोक्तं परवक्ष्यामि द्विजोत्तमाः यश्चैनं कथयेनित्य पृथोर्वैन्यस्य विस्तरम्‌ १४ ब्राह्मणेभ्यो नमस्कृत्य नैव जश्ञोचेत्छृताढृतम्‌ सप्तजन्माजितं पापं श्वुतमात्रेण नदयति १५ ब्राह्मणो वेदवेत्ता क्षत्रियो विजयी भवेत्‌ वैश्यो धनसमृद्धः स्याच्छरस्तु श्रवणात्सुखी १६ एवं फटमवामरोति पठनाच्छवरणादपि पृथोर्जन्म चरित्रे पवित्रं पापनाशनम्‌ १७ धर्मगोप्ता महाप्राज्ञो वेदशास्राथकोविदः। अभिवंशसमुत्पन्नः पर्वमेनिसमः परभुः १८ खष्टा सवस्य धमैस्य अङ्गो नाम परजापतिः आसीत्तस्य पुत्रो तै षेनो नाम परजापतिः १९

--~----* ~ ~ ~~ --~ ----~-- ----

[का 7 १) ~~~ ~~ [) षा ज~ ~ = ~~~ --- ~~~ ----~

# एतज्निहान्तगं तोऽयं पाटः क. ख. द. च. र. च. ढ. पृस्तकस्यः।

१क.स.ग.घ.ड. च. छ. क्ष. ट.ड. ठ. "द्‌ वृद्धि" ।२कं.ख. ढः. च. छ. क्ष. “धव यथा यक्े्येथा दमः री" क.ख.ग.ध. च. छ. भ. महात्मभिः। ४क.ख. च. ड. श. ट. ड. वं कस्मादिह कारणात्‌ शदथ महापुण्यैः मू ।५क.स. ट. च. क्ष. द. “मा महाभाग तु" ग. ध. ज.ट. ड. “मामंहापुण्यां तु*1६ द. च। धरदधादीनाय कूटाय सैना क. ख.ग.घ. ठ. च. छ. क्ष. ढ. संमित" ८क.ख ग.ध. च.छ. क्ष.ट. ड.

वः श्रुणोति संशयः प्रू" स. "मन्म"

२७ सप्तविंशोऽध्यायः ] पद्मपुराणम्‌ १५७१

धर्ममेवं परित्यज्य सबैदेव प्रतते मृत्योः कन्या महाभागा सुनीथा नाम नामतः २० ताँ तु अङ्गो महाभागः सुनीथामुपयेमिवान्‌ तस्यायुत्पादयामास वेनं धमप्रणाश्चनम्‌ ।॥ २१ मातामहस्य दोषेण वेनः कालात्मजात्मजः निजधर्मं परिलयञ्य छ्षध्मनिरतोऽभवव्‌ २२ कामाघ्लोभान्पहामोहास्पापमब समाचरत्‌ ब्रेदाचौरमयं धर्मं परित्यज्य नराधिपः २३ अन्ववतैत पापेन मदंमत्सरमोहितः वेदाध्ययनहीनाश्च प्रवतेन्ते तदा द्विजाः २४ निःखाध्यायवषट्काराः प्रजास्तस्मिन्पजापतौ प्रहत्ता पपुः सोमं हृतं यज्ञेषु देवताः २५ इत्युवाच दुष्टात्मा ब्राह्मणान्भति नित्यशः नाध्येतव्यं होतव्यं देयं दानमेव २९ यष्टव्यं नं होतव्यमिति तस्य प्रजापतेः आसीत्पतिङ्ञा कूरेयं विनाशे प्रत्युपस्थिते २७ [अहमिज्यश्च यष्टा यत्ञश्चेति पनः पुनः|| मयि यद्ञा विधातव्या मयि होतव्यमेव ॥२८ इदयत्रवीत्सदा वेनो हहं विष्णुः सनातनः अहं ब्रह्माऽहमिन्द्रोऽस्मि रद्रो मिन्नः सदागतिः

अहमेव सदा भोक्ता हव्यकव्यस्य नो परः २९ अथ ते मुनयः कुद्धा वेनं भरति महाबलाः उचुस्ते संगताः सर्वे राजानं पापचेतनम्‌ २० मुनय उचुः-

राजा हि पृथिवीनायः परजां पाटयते सदा मरतिः राजेन्दरस्तस्माद्धमान्हि रक्षयेत्‌ ३१ वयं दीक्षां परविश्चामो यज्ञे दादश्वाधिकीम्‌ अधर्भं कुरु मा वेन नैष पमः सतामिति १२ कुरु धर्म महाराज सत्यपुण्यं समाचरं राजाऽदहं पारयिष्यामि इति ते समयः कृतः ३२ तांस्तथा वतो वीक्ष्य ऋषीन्दुरत्तवेष्टितः उवाचोद्धर्मगश्ासौ कद्धोऽन्तक इवापरः ३४

्ञानवीयतपःसत्येषेया वा कः समो भुरि भभवं सवभूतानां धमोणां विशेषतः ३५ संपा विदुनूनं भवन्तो मां विचेतसः इमां दहेयं पृथिवीं एावयेयं जलेस्तथा ३६ यां भुवं रन्पेयं नाज कयो निचारणा यदा शक्यते मोहादवलेपाच पाथिवः॥ ३७ अपनेतुं तदा वेनं ततः द्धा महषयः विस्फुरन्तं ततो बेनं बलात्संग्रह्य ते रुषा ३८ वेनस्य तस्य सव्योरं ममन्धुजोतमन्यवः ृष्णाज्ञनचयोपेतमतिह खं विलक्षणम्‌ ३९ दीषांस्यं विरूपा नीलकश्चुकवय॑सम्‌ एम्बोदरं व्यूदकणेमतिबाह दुरोदरम्‌ ५० ददृशुस्ते महात्मानो निषीदेत्यत्ुबंस्ततः तेषां तद्र चनं शरुत्वा निषसाद भयातुरः ४१ पतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः निषादाश्च किराताश्च भिद्टानाहटकास्तथा ४२ भ्रमरा पुलिन्दाश्च ये चान्ये म्टेच्छजातयः पापाचाराश्च ते स्वे तस्मादङ्गासज्िरे ४३ अथ ते ऋषयः प्रसम्मनसस्ततः गतकरपषमेवात्र ज्ञात्वा वेनं रृपोत्तमम्‌ ममन्युदक्षिणं पाणि तस्यैव महात्मनः मथिते तस्य पाणौ तु संजातः स्वेद एव हि ४९ पुनममन्धुस्ते विप्रा दक्षिणं पाणिमेव सुकरात्पुरुषो जह द्वादशादित्यसंनिभः ४६

तपकाश्चनवणाङ्गो दिव्यमालाम्बरो वरः दिग्याभरणशोभाङ्गो दिव्यगन्धातुटेषपनः ४७

----~- =-=

* ग. ध. एतश्िहना-त“ तः पागेऽय्ं ग. घ. ड. पुस्तकस्थः

~न ---- ~~~ ~~~ ~~ _ _-------- - --~-~~ ~~~ ~~~ णयता #ि --~-----~---~-- - - ~~~ ~~ ~~~ ~~

१क.ख.च. छ. घ. ड. ^त्मकः। नि"। ट. "चारं स्वधर्मे प। ट. जप्तव्यमि। क. ख.ग. ष. डः" च, छ, कष. ट. ड.द, ^ प्रजा" ५क.ल.ग.घ. इ. च. छ. क्ष. ट. ड. ढ. "वतः सवोन्मह्ीनतरवीत्तदा। वेन महस्य दुबुद्धपिममर्भमनर्थकम्‌ वेन उवाच कटा ध्मैस्य कश्चान्यः श्रोतव्यं कस्य वा मया श्रुतवी" क. ५च. छ. क. 'तिर्भातं बु"

१७२ महायुनिशधीष्यासपणीतं- [ मृमिखण्डे-

मुक्टेनाकवर्णेन इण्डलाम्यां विराजितः महाकायो महाबाहू रूपेणाप्रतिमो भुवि ४८ खडगबाणधरो धन्वी कवची महापयुः सवेलक्षणसंपन्नः सवालंकारभूषणः ४९ तेजसा रूपभावेन वर्णेधैव महामतिः दिवि चन्द्रो यथा भाति भुवि वेनात्मनस्तथा ५० तस्मिञ्जाते महाभागे देवाश्च ऋषयोऽमलाः उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति ५१ दीप्यमानः स्ववपुषा साक्षादभ्रिरिव ज्वलन्‌ आद्यमाजगवं नाम धनु महाबल; ५२ शरां दिव्यान्रक्षा्थं कवचं महाप्रभम्‌ जाते सति महाभागे पृथौ वीरे महात्मनि ५३ संमृष्टानि भुतानि समस्तानि द्विजोत्तमाः स्वेत थौनि तोयानि पुण्यानि विविधानि तस्याभिषेक पिमेन्द्राः सर्व एवोपचक्रिरे ५४ पितामेहस्ततो देवा भूतानि विविधानि स्थावराणि चराण्येव हभ्यषिश्चसराधिषम्‌ ५५ महावीरं पजापालं पृथमेव द्विजोत्तमाः पृथुमेन्यो राजराजो ह्यभिषिक्तश्चराचरे; ५६ देनै्विपस्तेां नागेरभिषिक्तो महामनाः संञ्यमभिपेदे वै पृथुर्वैन्यः प्रतापवान्‌ ५७ तस्य पित्रा रजाः स्वाः $दा तैवानुरञ्िताः तेनानुरञ्जिताः सवां युमुदिरे सुखेन वै ५८ अस्यानुरागाद्रीरस्य राजराजेति नाम प्रजज्ञेऽस्य सुवीरस्य समुद्रेऽपि द्विजोत्तमाः ५९ आपस्तस्तम्भिरे सत्री भयात्तस्य महात्मनः [श्रयातस्य रथस्यापि तस्यैव महात्मनः] ६० दुमाग विोप्येव सुमार्भं पवेता ददुः ओंज्ञाभङ्गं चक्रुश्च गिरयः सबै एवते ६१ अदृषटपच्या पृथिवी सर्पत कामपेनवः पर्जन्यः कामवषीं देवयज्ञ महोत्सवाः ६२ कुर्बन्ति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे सवैकामफला वक्षास्तस्मिञ्शासति पाथिवे ६३ दुभिक्षं व्याधिनांकाटपरणं नृणाम्‌ स्वे सुखेन जीवन्ति लोका धर्मपरायणाः ६४ तस्मिञ्शासति दुधषे राजराजे नैपात्मने एतस्मिमन्तरे कारे ये पेतामहे षुभ ६५ सूतः सूत्यां समुत्पन्नः सोम्येऽहनि महामतिः तस्मिन्नेव महायङ्धे जञ पराह्लोऽथ मागधः॥ ६६ पृथोः स्तवार्थं तो तत्र समाद्रूतो महपिभिः सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः ६७ शिखासूत्रेण संयुक्तः सोत्राध्ययनतत्परः सरवै्ास्रा्थवेत्ताऽसाप्रिहोत्रमुपासते ६८ दानाध्ययनसंयुक्तो ब्रह्माचारपरायणः देवानां ब्राह्मणानां पूजनाभिरतः सदा ६९ याचकस्तावकरः पुण्यरवेदमत्रेयेजेस्किर सदाचारपरो नित्यं ' संभोज्यो ब्राह्मणैः सह ७० एवं हि मागधो जङ्घे वेदाध्ययनवजितः बन्दिनिश्ारणाश्ान्ये ब्रह्माचारविवजिताः ७! यास्ते महाभागाः स्तावकः पभवन्ति वै स्तवनार्थमुभौ सष्टौ निपुणौ बन्दिमागधौ ॥७२ ताबूवु्रषयः सरवे स्तूयतामेष पाथिवः कमतदनुरूपं यादृशोऽयं नराधिपः ७३ ताबरचनुस्तदा सर्वास्तादृषीन्बन्दि मागधो आवां देवाठृषीशैव प्रणियावः खकपेभिः ७४ चास्य विद्धो वै कमे प्रतिष्ठारक्षणं यज्ञः कर्मणा येन कुर्याव स्तोघ्रमस्य महात्म॑नैः ५५

* एतभिहनान्तगतोष्यं पाठः ख.ह.व. छ.क द, पुस्तकस्य

१क. ख. इ, च. छ. क्ष. 2. महावरम्‌ ग. ध. ट. ड. महाबलम्‌ २. मायाश्च ततो मू" ।३क. ख. इ, च. छ. सष. 'था सवेर्‌" ४क.ख.ग ध. च. राज्ञामधिराग्ये वै।५अ. तस्यापि ताः प्र ६. कर्मणैवा"।“ क. ख. ग. घ. इ. च.क. स्ष.ट.ड. ठ. ध्वजभङ्ग! क.ख.च. छ. पष. ड. द. वेदयज्ञा। «क. ख. ड. च. क्ष. ड. इ. महात्मनि।१ ख.ग.घ.ड.च. क़. ज. क्ष.ड. ठ. वेदाध्ययमततरः ११ स. ब्रह्माचारतधर्मवान्‌ १२ ग. घ. ड. संबन्धो १३ छ.ग. घ. ठ, च. छ.क्ष. ड. ठ. नः कथं कुर्याव वै स्तोव्रमविज्ञामैगुणैस्ततः संपरोनृस्ती महात्मानो गुणास्तस्य महा"

त्मनः भः

९७ संपर्विदोऽध्यायः ] पद्मपुराणम्‌ १७९ जानीवस्तक्न विमेन्द्रा अविद्षातगुणस्य दि। भविष्येश्च गुणः पण्यैः स्तोतव्योऽयं सराधिषः ७६ [#ृतवान्यानि कमोणि पृथुरेव महायश्ञाः]। ऊरुस्ते युन॑यस्तस्य गुणान्दि््यांथ भाविनः॥ ७७

सत्ववाञ्ज्लानसंपन्नो शद्धिमाम्ख्यातविक्रमः। सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी ७८ धामिकः सत्यवादी यज्ञानां याजकोत्तमः। भ्रियवाक्सत्यवग्दान्तो धान्यवान्धनवान्तुधीः ७९

गुणज्ञ कृतङ्गश्च पमेहः सत्यवत्सलः सर्वगः सवैदो वेत्ता ब्रह्मण्यो बेदवित्सुधीः ८० यज्गवां सुदयरश्च वेदवेदाङ्गपारगः धन्यो गोप्ता प्रजानां विजयी समराङ्गणे ८१ राजसुयादिकानां तु यञ्वाऽय॑ राजसत्तमः आहतौ भूतले चैकः सवेधपसमन्वितः «८२

एते गुणा अस्य चाग्रे भविष्यन्ति महामनः ऋषिभिस्तौ नियुक्तो कुबाणी सूतमागधो ८३ गुणैभरैव भविष्यश्च स्तोत्रं तस्य महात्मनः तदापश्रति वै लोकाः स्तवैः स्तुष्टा महामते ८४ पुरतश्च भविष्यान्ति दातारः स्तावकगुणेः ततः पथति लोकेऽस्मिन्स्तवेषु द्विजसत्तमाः ८५

मगधाग्माः भपूञ्यन्ते तेषां द्रत्रिणयुत्तमम्‌ सूताय मागधायेव बन्दिनेऽथ परहोदयम्‌ ८६ चारणाय ततः परादत्किलिङ्गं देशमेव पृथुः भादा धर्मात्मा रैहयं देशमेव ८७ रेवातीरे पुरं रत्वा खनाश्ना मृपसत्तमः ब्राह्मणेभ्यो द्विजरष्ठास्तदाऽदादिपुलं वसु ८८ स्ह सर्मदातारं धमैबीर्यं नरोत्तमम्‌ दद्युस्तं भजाः सवो मुनयश्च ततोऽमलाः ८१ उचुः परस्परं पुण्य एष राज। महामतिः देवादीनां वृत्तिदाता ह्यस्माकं विदोषतः

प्रजानां पालकश्चैव वृिदो हि भविष्यति ९०

हयं धात्री महापान्ना उप्तं बीजं पुरा किट जीवनार्थं परजानां तु प्रसयित्वा स्थिराऽभवत्‌।॥।९१ ततः पृथुं द्विजश्रेष्ठा; परजाः समभिदुद्रुवुः विधत्स्वेति सुवरत्ति नो मुनीनां वचनात्तदा ९२ ग्रपयित्वा तदा वानि पृथ्त्री जाता सनिश्वखा भयं परजानां स॒महत्स दृष्ट्रा राजसत्तमः ९१

प्रहापि्रचनाच्चापि प्रग्रह सशरं पनुः अभ्यधावत वेगेन पृथ्वीं कृद्धो नराधिपः ९४ कुञ्गरं रूपमास्थाय भयात्तस्य तु मेदिनी वनेषु वगेदेशेषु गुप्ता भूता चचार सा ९५ परयति महापाज्नः करूपं द्विजसत्तमाः आचचश्चमहाभागं कुञ्जरं रूपमास्थिता ९१ ततः कुञ्चररूपां तामभिदुद्राव पाथिवः ताञ्यमाना सा तेन निरितेमा्गणेस्तदा ९७ हरिरूपं समास्थाय पायनपराऽभवत्‌ हरिरूपां पाथिवस्तापभिवुद्राव वेगवार्‌ ९८

ततः क्रुद्धो महापान्नो रोषादरुणलोचनः सुबाणैमिरितैस्तीक्ष्णेराजघान मेदिनीम्‌ ९९ आकुला व्याकुखा जाता बाणाधातहता तदा महिषीरूपमास्थाय पलायनपराऽभवत्‌ १०० तामप्यधावद्रेगेन बाणपाणिर्धनुधरः सा गोर्भत्वा द्विजश्रेष्ठाः स्वगेमेव गता दतम्‌ १०१ बरह्मणः शरणं परापरा विष्णोश्चैव महात्मनः शद्रादीनां देवानां ्राणस्थानं विन्दति॥१०२ अलमन्ती सा त्राणे वैन्यमेवान्वपद्यत तस्य पा पुनः भापता बाणघातसमाङ्ला १०३

* एतलिहान्तगतः पाठोऽयं क. ख. ग. ध. र. च. छ. सष. ट. ड. ढ. पुस्तकस्थः

जज

१क.ख.ग.च. डच. छ. ज्ञ. ट.ड. इ. नरोत्तमः। क. ख.ग.ध.च. घ्न. ट. ड. नयः सर्वं गुणा- न्दिव्यान्महात्मनः। छ. "द्विमांशच्युतविभ्रमः क. ख. ड. च. छ. क्ष. ट. व.क्चेव धन्यवाग्धनवान्गुणी गु क, स. इ. च.छक्ष..ढ. ण्धीः प्रहारा क. ख. ग.ष.र.च. छ. क्ष.ट ड.द. धाता। क. ल.ग.घ.च. छ. भ. ट, आचायोयाः। < क. ख. ड. छ. पष. 'दात्तिलिङगं देशमुत्तम्‌ « ग. ध. ट. ड. क्षये १०५. कुञ्जरं दि 1१९ ख.च. छ. ष. शुरमहात्मानः कु"

१७ महामुनिश्रीव्यासपणीतं - [ मूमिखण्डे-

बद्धाञ्ञरिपुटा मृत्वा त॑ पृथु वाक्यमव्रषीत्‌ राहि जहीति राजेन्द्र सा राजानमभाषत॥ १०४ अष धात्री महामाब्न सवोधारा बसंधरा निहतायां मयि त्रप निहतं खोकसप्तकम्‌ १०५ कृताञ्जखिपुटा मूता पूज्या छोकैल्िभिः सदां अन्यद्दामि ते भूप अवध्या स्ञी सदा भवेत्‌ ज्लीणां वधे महान्दोषो शक्तः पू्वेमहात्मभिः [गवां वधे महत्पापं दृष्टमस्ति द्विजोत्तमैः] १०७ मया विना महाराज कथं धारयसे परजाः अहं यदां स्यां धरा तदा खोकाश्रराचराः १०८ स्थिरत्वं यान्ति ते सर्वे स्थिरीभूता यदा ह्यहम्‌ मां विना दमे रोका विनश्येयुश्वराचराः १०९ [† पुनः परजा विन्येयुमेम नाशे समागते। कथं धारयिता चासि प्रजा राजन्विना परया ११० मयि लोकाः स्थिरा राजन्मयेदं धायते जगत्‌। मद्विनाशे विनश्येयुः परजा; सवौ संशयः] १११ तस्माम्नादसि मां हन्तु भ्रेयशरे्वं चिकीष॑सि। पजानां पृथिवीपार शृणु मे त्वं हितं वचः ॥११२ उपायश्च महाभाग युसिद्धि यान्त्युपक्रमाः समालोक्य श्युपायं त्वं भज नां श्ं विधत्ख १११ [मां हत्वा त्वं महाराज धारणे पालने सदा। पोषणे प्रहारा पदविना हि कथं नृप ॥११५४ धरिष्यसि प्रजां चेभां कोपं यच्छ त्वमात्मनः। अन्नमयी भविष्यामि धरिष्यामि भरजामिमाम्‌ ११५ अहं नारी हवध्या प्रायधिती भविष्यसि ]। अवध्यां सिय पाहुस्तियंग्योनिगतामपि ११६ विचार्थेव महाराज धर्मेण त्यक्तमैसि एवं नानाविधैवौक्यैरुक्तो धाञ्या धराधिपः ११७ कोपमेनं महाराज त्यज दारुणमेव हि भरसन्ने त्वयि राजेन्दर तदा स्वस्था भवाम्यहम्‌ ११८ एवमुक्तस्तया राजा पूथुर्वन्यः परतापवान तामुवाच महाभागां धरित्रीं द्विजसत्तमाः ११९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे षृथुपाख्याने सप्तविंशोऽध्यायः २७ आदितः शोकानां समण्यङ्ा:- ४६१९

अथाष्टा्विरदोऽ््यायः

---- ~ * ~. ~~~ ----- ~

पृथुरुबाच- हते तस्मिन्महापाप एकस्मिन्पापचारिणि लोकाः सुखेन जीवन्ति साधवः पण्यदष्ैनः ! तस्मादेकं प्रहतेव्यं पापिष्ठं पापवेतनम्‌ तस्मात्वां हि हनिष्यामि सैवी्स्य परणाशषिनीम्‌ त्वया बीजानि सवाणि ग्रस्तान्येतानि सांभतम्‌। ग्रासं कृत्वा स्थिरी भूत्वा प्रजा हत्वा यास्यसि , हते पापे दुराचारे सुखं जीवन्ति साधवः तस्मात्पापं परहतैव्यं सत्यमेव सकयः पालितिव्यं परयत्नेन यस्माद्धमेः भवतेते [†भवल्या तु महत्पापं प्रजासंक्षयकारकम्‌ एकस्यार्थे यो हन्यादात्मनो वा परस्य वा] लोकोपतापकं हत्वा भवेत्तस्य पातकम्‌ यस्मिस्तु निहते पाप एकस्मिन्स्वे परे तथा बहवः सुखमेधन्ते हन्यादुष्टे पातकम्‌

~~~

~~ -------- ---~ ~~ --~--~ ---- ~~ [1 --~------ = ~~~

* एतज्निहूनान्तगेतो ऽयं पाठः क. ख. छ. क्ष. ड. ढ. पस्तकस्थः एतज्विहनान्तगंतोऽयं पाठः क. ख. ग.ई' च. छ. स. ट. इ. ढ. पुस्तकस्थः * एतभिद्नान्तगतोऽयं पाठः क. ख. इ. च. छ. क्ष, ढ. पत्तकस्थः एतचिह्नानं गतोऽयं पाठः ख.ग.ध ड. च. छ. ज्ञ. ठ. पुस्तकस्थः

------------- |

~~ ~ ~ ----~- --~----~--~ = ---- --~-----~-~-->

~ ~ = ~~~ ~~~ -

१क.ख. ड. च. छ. प्ष.ढ साऽऽतुरा तम२क.ख.ग.घ. ड. छ.क्ष. ट, ढ. "दा उवाच चैनं राजानमवध्या ल्ली सदा तरप न्नी" ३३. छ. ढ. "दा स्थिरा राजंस्तः। ४क.ख.ढ. च. छ. च. ड. ढ, "जा येन धरिष्यति। मां। ५छ. स्तदारा। ६क.ख.ग. ष. ट. च. छ. स्.ट. ड. ट. प्रजापतिः।५७क. ख. च. छ. स्र. सर्वस्वप्र।

२८ अष्टाविंशोऽध्यायः) पद्मपुराणम्‌ १७९५

प्रजानिमिरै त्वामेव हनिष्यामि संशयः यदि मे पुण्यसंयुकतं वचनं करिष्यसि जगतोऽस्य हिताथौय साधु चैवं वसुंधरे हनिष्ये त्वां रितैर्बाणेर्मदाक्याततु पराश्छसीम्‌ खीयेन तेजसा चैव परनाज्ेोक्यवासिनीः पृण्याश्चाहं धरिष्यामि धर्मेणापि संशयः १०

पच्छासनं समास्थाय धर्मयुक्तं वसुंधरे इभाः परजां अङ्कया मे संजीवय सदैव हि॥ ११

एवं मे शासने भद्रे शैव हि करिष्यसि ततः प्रीतोऽस्मि ते नित्यं गोपयिष्यामि सर्वदा

त्वामेव हि संदोाहमन्ये चैव तृपोत्तमाः १२

पनुरूपेण सा दैवी बाणाञ्चितकरेवरा उवाचेदं पृ वन्यं धमौत्मानं महामतिम्‌ १३ धरित्युवाच-

तवाऽऽदेश्ं महाराज सत्यपुण्याथसंयुतम्‌ पजानिमित्तमत्यर्थं विधास्यामि संशयः १४

उश्रमेनापि पुण्येन तृपायेस्ते नरेश्वर समारम्भाः प्रसिध्यनिति पुण्याश्रैवाप्युपक्रमाः १५

उपायं पय राजेन्द्र येन त्वं सत्यवान्भवेः धारयेथाः भजाश्चेमा यथा सवीः प्रवधये १६

स॑लप्राश्रोत्तमा बाणा ममाङ्के तौन्सगृद्धर समां कुरु महाराज तिष्ठन्मयि यथा पयः॥ १७ सूत उवाच-

धनुगरेण ताञ्जैखाम्नानारू गन्गुरूस्तद! उत्सारय॑स्ततोऽसो हि समरूपां चकार १८

ततःप्रभृति ते शैखा वृद्धिमापुर्िजोत्तमाः तस्या अद्गात्स्वयं बाणान्स्रकी याश्रपनन्दनः १९ [#पमुृत्य ततो वैन्यः परीतेन मनस। तदा गताश्च कंदराशैव बाणाघातेः समीकृता २० एवं पृथी समां सर्वो चकार पुण्यवधनः]। समां कृत्वा महाभागां वत्समस्या ह्यकल्पयत्‌ २१

मनु स्वायंभुवं पूर परिचिन्त्य पुनः पनः अतीतेष्वेव सर्वेषु मनुषु द्विजसत्तमाः २२ विषमत्वं गता भूमिः पन्था नाऽऽ पी कुजचित्‌। समानि विषमाण्येवं स्वयमासीद्धिजोत्तमाः॥२३ प्व मनोशवाक्षुषस्य पराप्ते चेवान्तरे तथा जाते पूवेविसर्मे विषमे धरातले २४

रामाणां पुराणां पत्तनानां तथव देशानां क्षेत्रपन्नानां मयादा हि दयते २५ कृषिनेव बाणिज्यं गोरक्षा प्रवतेते नादृतं भाषते किन्न लोभो मत्सरः २६ नाभिमानं बे पापं करोति कदाऽपि वैवस्वतस्य मनोः प्रापने चेवान्तरे द्विजाः॥ २७ वैन्यस्य संभवात्प्वं भजानामेव संभवः इमाः भजा द्विजः स्वा निवासं समरोचयन्‌ २८ इचिद्धूमो गिरो वाऽपि नदीतीरेषु वै तदा इुञ्नेषु सवतीर्थेषु सागरस्य तटेषु २९ निषासं चक्रिरे स्वाः परजाः पुण्येन वै तदा। तासामाहारः संजातः फलं पृष्पं तथा मधु ३० तासां टृच्छरेण महता चाऽऽहारः स्यादिजोत्तमाः। पृथुर्वैन्यः समारोक्य मजानां कष्टमेव दि॥३१ स्वायभुवो मनुषैत्सः करिपतस्तेन भूभुजा स्वपाणिः कलि्पितस्तेन पात्रमेव महामते ३२ पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा स्मैसस्यमयं क्षीरं ससर्वामं गुणान्वितम्‌ ३३ तेन पुण्येन चामेन सुधाकस्येन ताः पर्जाः पित्न्यजन्ति देवान्वै पजापतिगुखांस्तथा ३४ भषादाततस्य वैन्यस्य सुसं जीवन्ति ताः भजाः। देवेभ्यश्च पिद्भ्यश्च द्वा चाभनं भनास्तथा २५ * एतशिहनान्त्गतोऽयं पाठः क.ख. ग. ध. इ. च. छ. सष. ड. ढ. पुस्तकस्थः

1

१क ख. ह.च.छ.न्ष.ड. इ. "जाममयैव सं २ज. "दोहाम" क.ख.ड. च.छ. सष. ठ." ताञ्डिकारिताः५ पृद्धर स्वथं राजङशत्यन्ति श्ररामेव ते। सुः। ४अ. कामानां ५क.ख. ड. च. छक. मलं ट.जाः तृर्ति नयन्ति रवान्वे प्रजाः पितुंस्तथाऽपरान्‌ भ्र"

१७६ महामुनिश्रीन्यासपणीतं- [: भमिसण्डे-

ब्राह्मणेभ्यो विशेषेण चातिथिभ्यस्तयैव पशाद्ञ्ञन्ति पुण्यास्ताः पजाः सौ दिजोलमाः १६ यद्ेश्वान्यै्यजन्ते तपैयन्ति जनादैनम्‌ तेनाभेनैब देवेशं तृत गच्छन्ति देवताः १७ पुनमैषति पजन्यः मेषितो माधवेन तस्मात्पुण्या महौषध्यः सं मवन्ति सुपुण्यदा;ः ३८ सस्यजातानि सर्वाणि पृथोः भभृति नान्यदा। ततोऽनेन परजाः सवो बतेन्तेऽधापि नित्यश! ३९ ऋषिभिशैव मिकितिदग्धा चेयं वसुंधरा पुन्विमेमहाभागेः सत्यवद्धिः सुरेस्तथा ४० सोमो वत्सस्वरूगोऽभूहोग्धा देवगुरुः स्वयम्‌। उजं भीरं पयःकरधं येन जीवन्ति चामराः॥ ४१ तेषामनेन पुण्येन सर्वे जीवन्ति जन्तवः सत्यपुण्येः प्रवर्तन्ते ऋषिदुग्धा वसुषरा ७२ अथातः संमवक्ष्यामि यथा दुग्धा वदुधरा [शपितभिश्च पुरा बत्सविधिना येन वै तदा ४३ सुपात्रं राजतं कृत्वा स्वधाक्षीरं द्विजोत्तमाः परिकरप्य यमं वत्सं दोग्धा चान्तक एव च| ४४ नाभेः सरस्ततो दुग्धा तक्षकं वत्खमेव अलाबुपा्रमादाय विषं प्रीरं द्विजोत्तमाः ४५ नागानां तु तथा दोग्धा धृतराष्रः प्रतापवान्‌। सषा नागा द्विजश्रेष्ठ स्तेन वतैन्ति चातुराः ॥४६ [ अनागा वर्तन्ति तेनापि हयत्युप्रेण द्विजोत्तमाः विषेण घोररूपेण स्पाशैव भयानकाः ४७ तेनैव वर्तयन्त्युश्रा महाकाया महाबलाः] तदाधोरास्तदाचारास्तद्रीयांस्तत्पराक्रमाः ४८ अथातः संप्व्यामि यथा दुग्धा वसुधरा अस्रैदीनेः सर्वैः कल्पयित्वा द्विजोत्तमाः ४९ पार््मत्रख्रसदशमायसं सर्वकामिकम्‌ क्षीरं मायामयं कृत्वा सर्वारातिषिनाहनम्‌ ५० तेषामभूत्स वै वत्सो पिरोचनः प्रतापवान्‌ [#ऋत्विग््िमृधां दैत्यानां मधुर्दोग्धा महाबलः ५१ तयाऽऽदिमायया दैत्याः प्रवत॑न्ते महाबलाः महाप्रज्ञा महाकाया महातेजःपराक्रमाः॥] ५२ तद्वलं पौरुषं तेषां तेन जीवनिति दानवाः तयते स्युरथाद्यापि सरमे मायाविदो द्विजाः

[ऋवतेन्त्यमितयह्नास्ते तदेषाममितं बलम्‌ ] ५३ वया तु दुग्धा यैः सा सव्ोधारा स॒मेदिनी। [#इति श्वम विमन्द्राः पुरा कस्ये महात्मभिः|॥ अन्तधानमयं क्षीरं अयस्पात्रेषु विस्तरे वैश्रवणो महाप्राह्नस्तदा वत्सः प्रकरिपितः ५५९ पिता मणिधरस्यापि भ्रान्ञा बुद्धिमतां बरः। ध्दोग्धा रजतनाभस्तु तस्याथाऽऽसीन्महामतिः। सवैङ्गः सवष यक्षराजसुतो बी अष्वाहुषहातेजा द्विशीषः सुमहतपाः ` ५७ यक्षा वत॑न्ति तेनापि सवदैव द्विजोत्तमाः पुनदुग्धा त्वियं पृथ्वी राक्षसैश्च महाबलैः ५८ तथा चैषा पिशाचैश्च मारतै्ुष्टचारिभिः ईत्ष्टृतं तत्र कपालं ज्ञातं पात्रमयं कृतम्‌ ५९ सुप्रजां भोक्तकामास्ते तीव्रकोपपरक्रपाः|। दोग्धा रजतनाभस्तु तेषामासीन्महाषलः

समाली नाम वत्सश्च शोणितं क्षीरमेव ६०

प्राटः क. खग. ध. इ. च. छन्न. ढ.ढ. पृत्तकस्थः * एतशिहनान्तगतः पाठः क.ख.ड.च.छ.च.ट.ड.ठ. पुस्तकस्थः # एतथिह्नान्तगैतः पाठः क. ख. ग. घ. इ. च. छ. ्. ट. द. ठ. पस्तक्स्थः।

क. ख. ग. घ. ठ. छ. क्ष. ट. ड. ढ. पृथुर्वैन्यः प्रजापतिः त*। क. ल. च. छ. ्ष. '्यवद्धिस्तपो ऽमरैः षो" ग. घ. ट. "लयमश्वरैस्तथा बः सो" क. ख. च. श्च. ड. तेषां सद्येन ड. सर्वना*। क. ख. ङ. च. छ. धष, ड. तदाहारा क. ल. च. छ. घञ. “त्रमात्मन्न" ग. ध. ट. उत्पत्यां सुतृतं पा" « क, ख. ग. घ. इ. च. ९८

ड. ढ. “सि तानि सर्गंणि पि"

२८-अहाविदोऽध्यायः ] पद्मपुराणम्‌ १.७७

गन्धरवैरप्तरोभिश् पुनदुग्धा वसधरा कृत्वा बत्सं सुविद्वांसं ते चित्ररथं पुनः ६२ दुहुः पचपात्रे गान्धर्वं गीतसंकुलम्‌ सुरुचिनीम गन्धवैस्तेषामासीन्महामतिः ६१ दोग्धा पुण्यतमभ्ैव तस्याश्च द्विनससमाः [शुचीनां तामहात्मानः युर दुवुहस्तदा ]

गन्धर्वास्तेन जीषन्ति यक्षाधाप्सरसस्तथा ६४ पवते महापुण्यैवुगधा चेयं वसुंधरा रतानि वििधान्येव चौषधीश्वामृतोपमाः ] ६५ बत्सश्चेव महाभागो हिमवान्परिकल्पितः मेरू्दोग्धा संजातः पात्रं कृत्वां सुसानु ६६ तेन क्षीरेण संहृद्ाः शैराः स्वै वैहोच्छयाः पुनर्दुग्धा महादसैः पुण्यैः कल्पदुमादिभिः॥ ६७ पालाञ्चं पात्रमानिन्युदिछसद्ग्धपररोहणम्‌ शारो वुदोह ्पण्याङ्गः पक्र बत्सोऽभवत्तदा ६८ गुह्यकैशारणैः सिद्धैबियाधरगणेस्तथा दुग्धा चेयं सवैधात्री सवैकामपदा यिनी ६९ यं यमिच्छन्ति ये शोका पात्रवत्सविशेषणेः तेसौस्तेषां ददात्येव भीरं सद्धावमीद्शम्‌ ७० शयं धात्री विधात्री त्वियं श्रेष्ठा वसुंधरा सर्वकामदुघा धेनुरियं पुण्येरलडृता ७१ शयं ज्ये्ठा कनिष्ठा तु चेयं सृष्टिरियं प्रजा पावनी पुण्यदा पुण्या सवैसस्यभरो्िणी ५७२ [+ चराचरस्य सर्वस्य मरतिष्ठा योनिरेव म्टारक्ष्मीरियं विद्या सवेविश्वमयी सदा ७३ सर्वकामदुघा दोग्धी स्वैबीजमरोहिणी] सर्वेषां श्रेयसां माता सवैलोकधरा स्वियम्‌ ७४ पञ्चानामपि भूतानां प्रकाशो रूपमेव आषीदियं समुद्रान्ता मेदिनीति परिश्रुता ५७५ मधुकैटभयो; शृता मेदसा सममिषटुता तेनेय॑ मेदिनी देवी भोच्यते ब्रह्मवादिभिः ७६ पितश्च पीतिमद्राहनः पृथोर्वन्यस्य सत्तमाः दुहितृत्वमनुपाप्ता देवी पृथ्वीति चोच्यते ७७ तेन राह्ना द्विजश्रेष्ठाः पारितेयं बसुधरा [्रामाधारं गृहाणां पुरपत्तनमाणिनी ]॥ ७८ सस्याकरवती स्फीता सवेतीथेमयी द्विजाः एवं बसुमती देवी सवेलोकमयी सदा ७९ एवंमभभोवो राजेन्द्रः पुराणे परिपव्यते पूथर्ेन्यो महाभागः सवेधमेमकाशकः ८० यथा विष्णुयंथा ब्रह्मा यथा रुद्रः सनातनः नमस्कार्याल्यो देवा देवावब्रह्यवादिभिः ८१ ब्राह्मणेक्रषिभिः सर्वेनमस्कार्यो टषोत्तमः बणोनामाश्रमाणां यः स्थापकः सर्वरोकथृक्‌ ८२ पाधिवेश्च महाभागेः पाथिवत्वमिरेष्सुभिः आदिराजो नमस्कायेः पृथु्वेन्यः प्रतापवान्‌ ८३ धनुर्बेदाथिभिर्यो बे सदैव जयकारक्षिभिः नमस्कार्यो महाराजो इत्तिदाता महीशृताम्‌ ८४ एवं पाप्रविशेषाशथ्च मयाऽऽख्याता द्विजोत्तमाः बत्सानां सुविरेषाश्च द्‌गधणां भवदग्रजः ॥८५ पीरस्यापि विक्षेषं तु यथोदिष्टं हि भूभुजः समाख्यातं तथाग्रे भवतां वे यथाथेतः ८६ धन्यं यश्षस्यमारोग्यं पुण्यं पापप्रणाशनम्‌ यः शृणोति चरित्रं तु पृथोस्तस्य द्विजोत्तमाः ८७ तस्य भागीरथीलानमहन्यहनि जायते सवेपापविचुद्धात्मा विष्णुरोकं भगच्छति ८८

इति भ्रीमहापुराणे पाद्मे सूमिखण्डे ए्थूपाख्यानं नामाष्टार्वेशो ऽध्यायः २८ आदितः छोकानां समष्यङाः--४७२.८

* एतशिहान्तगंतपाटः क. ख. ग. ध. ड. च. छ. प्च. ट. ढ. पुस्तकस्थः एतशिहान्तगंतोऽयं पाठः क. ख. इ. च. छ. सष. इ. द. पुस्तकस्थः # एताथिहन्तर्गतोऽयं पाठः क. ख. ड, च. छ. क्ष. ठ.पुस्तकस्थः 1” 7

क. ख. म. ध. इच. छ. स. ट. ड. ढ. तु गन्धव गीततत्पराः सु ।२क.ख.ग.ध. ड. च. छ. स. ट. तवा तु शैखजम्‌ ते" क. ख. ग. घ. ड. च. छ. स. ट. ड. ठ. महौजसः क. ख. ह. च. छ. क्ष. ट. ड. (94 इ. छ. ध. इ. प्रतिष्ठा। क. ख. ड. च. छ. क्ष. ततोऽभ्युपागम" छ. भावा रा इ. छ.

कमे" म. शेत्रमनादि"

२६३

१७८ महामुनिभरीष्यासप्रणीत॑-- [ भूमिखण्डे- अ्थकोनभ्रिरोऽध्यायः

=

7

क्षय उचः- योऽसो वेनः समाख्यातः पापाचारेण बतितः। तस्य पापस्य का हस्तिः कि फलं पाप्रवान्दिि चरितं तस्य वेनस्य समाख्याहि यथा पुरा विस्तरेण विदां शष्ठ तन्नो वद महामते सूत उवाच- चरित्रं तस्य वैन्यस्य बेनस्यापि महात्मनः मवक्ष्यामि सुपुण्यं यथान्यायं यथाश्चतम्‌ जाते पृथौ महाभागे तस्मिन्पुतरे महात्मनि विमखत्वं गतो राजा धमेत्वं गतवान्पुनः 9 महापापानि स्वांणि चाजितानि नराधिषेः। ती्थसङ्गपसङ्न तेषां पापं प्रयाति \9

सतां सङ्गात्पमजायेत पुण्यमेव संशयः पापानां तु प्रसङ्गेन पापं सिध्यति नान्यया [शसभाषाहदीनात्सपश्ौदासनादधोजनात्कि पापिनां संगमाज्ैव किरिविषं परिसंचरेत्‌ तथा पृण्यात्मकानां पुण्यमेव संचरेत्‌ महाती्थमसङ्गेन पापाः शुध्यन्ति नान्यथा ]

पण्यां गति प्रयान्त्येव निधूताशेषकल्मषाः ऋषय उचुः--

तत्कथं यान्ति ते पापाः परां सिद्धे महामते तन्नो विस्तरतो ब्रहि भरोत श्रद्धा प्रवतेते सूत उवाच- |

लुब्धका महापापः संजाता दाक्ञधीवराः। रेवा यमुना गङ्गा तासामम्भसि संस्थिताः १० ह्ानतोऽज्ञानतः स्नाताः संकीडन्ति वे जले महानदीप्रसङ्गेन ते यान्ति परमां गतिम्‌ ११

सदासाताश्च वै पापसंधं परित्यजन्ति ते पुण्यतोयपसङ्गाञ्च ह्याद्ुताः सवै एव ते १२ महानच्याः भसङ्गा्च त्वन्यासां दहिजसत्तमाः महापुण्यजनस्यापि पापं नह्यति पापिनाम्‌

प्रसङ्गादशनात्स्पशौन्नात्र कायो विचारणा १३ अत्रार्थे श्रुयते पिमा इतिहासं पुरातनम्‌ तद्रो हहं भवक््यामि बहुपुण्यप्रदायकम्‌ १४ कश्चिदस्ति मृगव्यार्भः तु लुब्धो महामतिः श्वमिवीगुरजाङेश्च धनुर्बाणेस्तथैव १५ मृगान्धातयते नित्यं पिशितस्य दलम्पट ¦ एकदा तु दृष्टात्मा बाणपाणिधनुधरः १६ श्वानेः परिवृतो दुभ बनं परविवेश सः मृगान्रुरून्वराहां श्च भीतान्सूदितवान्बदून्‌ १७ रेवातीरं समास कशिच्छफरधातकः शफरं सूदयित्वा निजेगाम बहिजरात्‌ १८

मृगव्याधस्य दुग्धस्य भयत्रस्ता ततो मृगी जीवत्राणपरा सां रच भीता चितचेतना १९ त्वरमाणा पलायन्त रेवातीरं समाश्रिता श्वभिः संचाखिता सा तु बाणपातक्षतातुरा २० श्समानाऽपि वेगेन ठुन्धो मृगघातकः पृष्ठ एव समायाति पुरतो याति सा मृगी >!

---*

कारि 0 ना = ~ 9 ~

#* एतश्िहान्त्गतः पाठः क. ख. ड. च. छ. स्च. ड. .पुस्तकस्थः

--~---- ~~ --

१अ. "स्व॑ २क.ख.ग.घ. ह. चछ. सड. *म्‌। दास[श]लं पापसंघातं परित्यज्य व्रज। न. "जलरया° क. ख. च. छ. ड. "धः सुलोभाख्यो महावने श्व क. ख. ड. य. छ. प्ल. . ननं विन्ध्यस्य वै गतः मू" क. ख. ग. ध. ड. च. छ. प्ष.ट. ड. ठ. लोभस्य ७क.ख. ठ. च. छ. सष. ड. साऽऽता जिह्वा रलि- तवानवा त्व" ड. निद्वाठलि" ट. भिद्वालुलि* क.ख. ग. घ. ड.च. छ. ष्व. ट.ड. ढ. सुलोभी मृ ।१०@. "तिसा मृगी बाणर्पडिता। पष. तिसा मृगी बहुचश्रला

२९ एकोनरिरोऽध्यायः ] पद्मपुराणम्‌ १७९

हृष्वांस्तां शफरहा बाणपाणिः समुद्यतः दुबाणस्य वेगेन वरुध्य तां मृगीम्‌ २२ तावद्ध एगव्याधः वभिः साधं समागतः हन्तव्या सा मयेयं मृगया मे समागता २३ तस्य वाक्यं समाकण्ये मीनहा मांसरम्पटः बाणं मुमोच दुष्टात्मा तामुदिश्य पहाबलः २४ निहता भृगट्ग्धेन बाणेन निशितेन प्रमृता सा मृगी तत्र बाणाभ्यां पापवित्तयीः २९ श्वभिरदक्षेः समाक्रान्ता त्वरमाणा पपात सा शिखराञ्च हदे पुण्ये रेवायाः पापनादाने २६ श्वानश्च त्वरमाणास्ते पतिता विमखे हदे मृगव्याधे बदल्येवं धीवरः क्रोधमूर्छितः || २७ [कमदीयेयं मृगी दुष्ट कस्माद्वाणैैता त्वया तमुवाच एनः सोऽपि मीनहा मृगघातकम्‌ ]॥ २८ मदीयं संदेहो शवरिप्तः पमाषसे युध्यमानौ ततस्तौ तु द्वावप्येतौ परस्परम्‌ २९ क्रोधलोभान्महाभागौ पतितो तिमे जले तस्मिन्काले महाप वतितं गतिदायकम्‌ अमावास्यासमायांगं महापुण्यफलप्रदम्‌ ३० वेलायां पतिताः स्व पवेणस्तस्य सत्तमा; ब्ञानध्यानविहीनास्ते भावसत्यविवजिताः ३१ तीर्थखलानप्रसङगेन मृगी श्वानश्च लुन्धकाः सर्वपायविनिगुक्तास्ते गताः परमां गतिम्‌ तीथानां मभावेन सतां सङ्गाद्विजोत्तर्माः नाशयेत्पापिनां पाप॑ दहेदग्रिरिवेन्धनम्‌ ३३ यस्मात्तेषां तु संसगादषीणां सुमहात्मनाम्‌ संभाषादशना् स्पशौजैव वृषस्य

वेनस्य कल्मषं सर्वे सतां सङ्गात्पुरा किल ३५ अत्युग्रं पण्यसंसगोत्पापमेव संचरेत्‌ मातामहस्य दोषेण संरिप्नो वेन एव सः ३५ ऋषय उचुः--

मातामहस्य को दोषस्तमो विस्तरतो बद मृत्युः चवै कालः थमो धर्मं एव ३६ हिंसको हि कस्यापि तस्मिन्पापे मतिष्ठितः चराचराश्च ये लोकाः स्वकमेवशवतिनः ३७

जीवन्ति भरियन्ते भञ्जन्त्येव स्वकमभिः पापाः परयन्ति तं धोरं तेषां कम भविर्य सः॥

धोरेष्वेव सर्वेषु कमंस्वेव पातकान्‌ योजयेन्नाक्षयेत्सुर्त परशंस्तथ दिने दिने ३९

सर्वेष्वेव सुपुण्येषु कमेस्रेव पुण्यकान्‌ योजयेत्सत्यधमांत्मा तस्य दोषो दश्यते

मृत्योः केन दोषेण पापी वेनस्त्वजायत ४० सृत उवाच-

मृत्युः श्षासको नित्यं पापानां बुष्चेतसाम्‌ वतेते कालरूपेण तेषां कमे विमृश्यति॥ ४१ ुष्कृतात्मा दुष्कृतेन कपेणा नरकं मेत्‌ तस्य पापं बिदित्वाऽपौ तपल्येव हि त॑ यमः ४२ सुकृतात्मा भेत्स्वर्गे कणा सुरतेन वै योजयत्येव तान्पर्वान्भृत्युरेको महाबलः ४३ महता सोखुयभावेन गीतपरङ्गलकारिणा दानभोगादिभिभरैव योजयेत्सङृतात्मकान्‌ ।॥ ४४ पीटाभिषिविधाभिश्च छेतीः कश्च दारुगेः शासयेत्तादयेद्विपाः सक्रोधो मृत्युरेव तान्‌ ४५

#* एतञिहान्तग॑तोऽयं पाठः क. ख. ग. ध. ड. च. छ. ज. पुस्तकस्थः

१कं.ख. ङ. छ. सल. ठ. "तः धनुरानम्य वै! ग. ध. ज. ड. "तः धनुब्रोणस्य वे। क. ख. ग. घ. ड. च. छ. सष. ट. ड. ठ. योः श्वानदन्तैः क. ख. छ. क्ष. माः। जनाध्या ड. च.ढ. माः जप्या भ. माः। वरिनदयेत्पा" क. ख. ड. च. छ. सल. `तुपरपुण्यसंसगौत्पापिनां पापं नरयति' अदयुग्रपापिनां सङ्गात्यापमेव मरसच म. योगो ७म. मैच ।पा। ८क.ख. ड. च. छ. क्ष. ड. ^त यमव्येव दि" ९. `शस्तांश्च १० 5 स.ग.घ. ठ. च. छ. क्ष. ट. श. ठ. णैः त्रास

~~~ = ------- ~. --~----------------~----* ~~

१८० महामुनिश्रीष्वासपणीतं-- [९ पूमिखण्डे-

कमेणेव हि तस्यापि व्यापारं परिवर्तयेत्‌ एत्योश्वापि महाभागा लोभात्पु्या भजायते ४६ सुनीथा नाम बै कन्या संजातेषा महात्मनः पितुः कमविपाकेन क्रीडमाना सदैव सा

प्रजानां शास्ति कतारं ५८०५ निदक्ष॑नम्‌ ४७ सातु कन्या महाभागा नाम॑ तस्य सा रममाणा वन पराप्ता सखीभिः परिवारिता८ तत्रापष्यन्महाभागं गन्धर्वतनयं वरम्‌ गीतकोलाहलस्यापि अशं नामसातदा॥ ४९ दद चारुपर्वाङगं संतपन्तं महत्तपः गीतवियासुसिद्धर्थं ध्यायामनं सरस्वतीम्‌ ५०

तस्यापराधमेवासौ संचकार दिने दिने सुशङ्खः क्षमते नित्यं गच्छ गच्छेति सोऽब्रवीत्‌ ५१ मेषिता नेव गच्छेत्सा विघ्मेव समाचरेत्‌ सा कुद्धाऽतादयसपसि स्थितम्‌ ५२ तापुवाच ततः कुदः सुंशङ्गः क्रोपमूखितः दुष्टे कस्माद्विघ्रं त्वया इतम्‌ ५२ ताडनात्ताडनं दरे कुर्वन्ति महाजनाः आक्रुष्ट नेव क्रुध्यन्ति चेति धमेस्य संस्थितिः ५४ त्वयाऽहं घातितः पापे निर्दोषस्तपसि र्थतः एवपुक्त्वा धर्मात्मा सुनीथां पापचारिणीम्‌ विरराम महाक्रोधाज्ज्ात्वा नारीं निवितः। ततः सा पापमोहादवा बार्यादवा तमिहैव ॥५६ समुवाच मात्मानं सुशङ्कं तपसि स्थितम्‌ ्रेोक्यवासिनां वतो ममेव परिघातकः ५७ असतो धातयेनित्यं सतो परितापयेत्‌ नैव दोषो भवेत्तस्य महापुण्येन वतयेत्‌ ५८ एवमुक्त्वा सुनीथा तु पितरं वाक्यमव्रवीत्‌ मया हि ताडितस्तात गन्धवैतनयो बने ५९ तपस्तपन्स वै तात कमक्रोधविवजितः। मामुत्राच धर्मात्मऽकामरागसम्गस्थितः ६० तादयेत्त(डयन्तं कोन्तं नेव कोश्चयेत्‌ इत्युवाच मां तात तन्मे त्वं कारणं वद्‌ ६१ एवयुक्तः वे भरत्युः सनीथां द्विजसत्तमाः किचिक्नोषाच धमीौत्मा भश्नमत्युत्तरं वतः ६२ वनं पराप्ना पुनः सा हि स॒शङ्खं तपसि स्थितम्‌। कडाधातेस्ततो बुष्टा जघान तपतां वरम्‌ ६१ सुंशङ्न्स्ताडितो विरा गृतयोशवैव हि कन्यया ततः कुद्धो महातेजाः शाप तां सुमध्यमाम्‌।६४ निर्दोषोऽपि वे भद्रे यस्मात्त्वयेव तारितः अहमेषं तपःसंस्थस्तस्माच्छापं ददाम्यहम्‌ ६५ माहेस्थ्यं हि समास्थाय सङ्गो भत्र यदा तदा। पापाचारमयः पुत्रो देवब्राह्मणनिन्दकः ६६

सवेपापरतो वृष्टस्तव गभौद्धविष्यति एव॑ शप्त्वा गतश्वासौ तप एव समाधितः ६७ गते तस्मिन्महाभागे सा सुनीथाऽऽगता ग्रहम्‌ समाचश महात्मानं पितरं परति सा द्विजाः ॥६८ यथा शषसा तदा तेन गन्धवेतनयेन तु तत्सवं संश्रुतं तेन शृत्युना परिभाषितम्‌ ६९

कर्मास्वया ताडितोऽस्ति तपस्थी दोषवजितः युक्तं नेव कृतं भद्रे तपतस्तस्य तानम्‌ ७० एवमाभाष्य धमात्मा मृत्युः परमदुखितः [% बध्व हितं तस्या दिष्टमेव बिजिन्तयन्‌ ] ७१ सत उवाच-- अत्रिपुत्रो महातेजा अङ्गो नाम भंहीपतिः। एकदा तु गतो बिपास्तद्रनं ति नन्दनम्‌ तत्र दृष्टो देवराजस्तेनेन्दरः पाकशासनः अप्सरसां गणेर्ुक्तो गन्धर्वैः किनरैस्तथा ७? [ गीयमानो महास्तेत्रकरौषिभिरदेवमङ्गरैः ] गीयमानो गीतकैश्च सस्वरैः सपतकैस्तथा ७४ * भ. पुस्तकस्थोऽयमेतन्निहनान्तग॑तः पाठः एत्िहान्तगेतोऽगयं पाठो ग. ध. ङ. छ. स. ट. ड. इ. पुस्तकस्यः १क. द्ध. इ. च. छ. क्ष. ढ. प्रयोजयेत्‌ क. ख. ड. च. छ. हष. ह. विपद्यैव की°। ट.^म बदृयगा। र'। म. सुसखं।५क. ख. ड. च. छ. घ. ड. द. सुसखः। क,ख. ड. च. छ. घ. ड. वृष्टे ७क.खङ्. चष. ड. इ. सुतस म. जातो ड. छ. क्त्वागतातादतु। १० क.श.ग.घ. च. छ. क्न, ट. ड.द. 'सा करोधरा ११ क. स. ङ, च. छ. इ. द. ससख" १२ क. ख. ठ. च. छ. घ. ड. ह. वबनेसं १३९.स. र; नव. छ, ष, द. प्रतापत्रान्‌

न~~. ~= हि

१० भंक्षोऽध्यायः | पद्रपुराणप्र्‌ १८१

[कवीरयमानः सुगन्धैश्च व्यजनैः सर्वं एव सः]। योषिद्धी सूपयुक्ताभिशवामरसगामिभिः॥७५ छत्रेण सवर्णेन चन्दरनिम्बानुकारिण एवं वे राजमानं तु सहस्राक्षं महाबलम्‌ ७द्‌ ष्ट्रा विस्मयमपिदे वासवं कामसंयुतम्‌ तस्य पार्थे महाभागां पौटोमीं चाशुरोचनाम्‌ ७७ रूपेण तेजसा चैव तपसा यशस्विनीम्‌ सौभाग्येन विराजन्ती पातिव्रलययुतां सतीम्‌ ॥७८ तया सह सहस्राक्षः रेमे नन्दने बने तस्य खीरं समालोक्य शङ्गो राजा द्विजोत्तमाः॥७९ धन्यो वै देवराजोऽयभीदरः परिवारितः अहोऽस्य तपसो वीर्यं येन भाप्रं महत्पदम्‌ ८० यदाऽस्य सदृक्षः पुत्रः सवैरोकपमधानकः स्यान्मे तदा महत्सौख्यं प्राष्स्यामीह संदायः॥८१ इति चिन्तापरो भूत्वा त्वरमाणो शह गतः ८२ हति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्यान एकोनत्रिशोऽध्यायः २९ आदितः शोकानां समण्यङ्ाः--४८१०

अथ तरिज्ोऽध्यायः

सूत उवाच-- |

अथ सङ्गो महातेजा दृष्ट्रा चेन्द्रस्य संपदम्‌ भोगां शैव विलासं लीलां तस्य महात्मनः वयं वा इंटशः पुत्रो मम स्याद्धमेसंयुतः चिन्तयित्वा क्षणं चैव चाङ्गः खेदसंयुतः > [ ।स्वकं गेहं समायतः त्वङ्गः सत्यतत्परः]। अश्रि पप्रच्छ पितरं प्रणतो नच्नक॑धरः॥ कोऽयं पुण्यसपाच।र इन्द्रत्वं भराप्तवान्महान कस्य धर्मस्य वै व्युष्टिः किं कृतं कम चेर्षम्‌ [#कः कृतो धमे एतेन कमाराधितबान्मुने] तन्मे त्वं विस्तरेणापि बद सत्यवतां वर

अनत्ररूवाच- सार पृषं महाभाग त्वया वै षकारणमर्‌ चरितं तस्य दस्य तन्मे निगदतः श्रणु सुव्रतो नाम मेधावी पुरा ब्राह्मणसत्तमः तेन कृष्णो हृषीकेश्चस्तपसा चैव तोषितः पण्यगभमतः भाक्तो अदित्यां कशयपात्किल विष्णोभेव भसादेन देवराजो बभु सः अङ्ग उवाच- क्थमिन्द्रसमः पुत्रो मम स्यात्पुत्रबत्सख तवुपायं समाचक्ष्व भवाञ्ज्ञानवतां बरः अन्रिरुाच- समासेनापि तस्यैव सुव्रतस्य महात्मनः चरित्रमखिलं पुर्णयं निशामय महामते १०

सुव्रतो नाम मेधावी पुराऽऽरापितवान्हरिम्‌ तस्य भावं सुभक्ति ध्यानं चैव महात्मनः ११ समारोक्य जगञ्नायो दत्तवान्वै महत्पदम्‌ देनद्रं सवेभोगाद्ं तैटोक्यं सचराचरम्‌ १२ विष्णोेव प्रसादाद्धि चानुभुङ्के भिरोकध्क्‌ एवं ते सर्वमाख्यातमिन्द्रस्यापि विचेशतम्‌ ॥१३

* एतशिहान्तगेतः पाठः क. ख. ग. घ. ड. च. स. छ. ट. ड. ढ. पुस्तकस्थः एतशिहागैतोऽयं पाठः क. ख. ग. ध. इ. च. छ. क्ष. ट. ड. इ. पुस्तकस्थः * एतसिहान्तगतो ऽये पाठो ड. पुस्तकस्थः ` "व. छशष. ट. ड.द.

१क.ख.ग. ध. ङ. च. छ. घ. ट. ड. ढ. णा राजमानं सहल्नाक्षं सवोमरणमूषितम्‌ क. ख. ड. च. छ. प. इ. द. दमङ्गलाम्‌ क.स. ड. च. छ. सष. द. “क्य तुङगवैव द्वि" क. स. ड. च. छ. सष. द. तुङ्गो क, चङ च. छ.क. इ. तुर्गः। क. ल.ग.घ. ड. च. छ. पष. ड. ठ. धु साधु महामाग यये पृच्छत मपि च,

“क.ख.ङ. च. छ. श. द. तुङ्ग क. स. ड. च. छ. प. द. "प्यं तुङ्गस्याप्रे निवेदितम्‌ सु ग. घ. ट. इ. "ण्य वास्या५ निवेदित घु भ. इन्दः

१८२ पहापुनिश्रीव्यासपणीतं-- [ भूमिखण्डे-

भक्त्या तुष्यति गोविन्दो भावध्यानेन सत्तम सथं ददाति सततं भक्त्या संतोषितो हरि; १४ तस्मादाराध्य गोविन्दं सर्वदं स्वैसंभवम्‌ सव॑नं सवेवेत्तारं सर्वेशं पुरुषं परम्‌

तस्मात्पाप्स्यसि सर्व त्वं यद्यदिच्छसि नन्दन १५ सुखस्य दाता परमायेदाता मोक्षस्य दाता जगतामिहेश्षः तस्पात्तमाराधय गच्छ पुत्र संप्राप्स्यसे हीन्दरसमं हि पुत्रम्‌ १६ आकण्य वाक्यं परमाथयुक्तं पहात्मनाऽसौ ऋषिणा हि तेन संग्य तच्वं वचनं हि तस्यं आराधित श्चाश्वतमव्ययं सः १७ आमन्त्य चाङ्गः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव संमाप्तवान्भेरुगिरेस्तु भृङ्गं तत्काआने रत्नमयैः समेतम्‌ १८

इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने प्रि शोऽध्यायः ३० आदितः शोकानां समण्यङ्ाः--४८३८

अर्थैकर्वचिरो ऽध्यायः

~~ ~~~ -------- -~----~- --“

सूत उवाच- नानारल्नेः य॒दीपरकविहाटकेनापि सर्वतः राजमानो गिरिग्रेष्ठो यथा स्थः स्वरक्षमिभिः छायापश्ोकां संपाप्य शतिलां सुखदायिनीम्‌ ध्यायन्ति योगिनः सर्वे द्यपविष्टा द्ढासने ॥२ कचित्तपन्ति पुनयः कचिद्वायन्ति किनराः संतुष्टाशरैव गन्धवीः सुबीणाताखधारिणः वारमानल्ये लीनाः स्वरैः सप्नभिरन्वितैः मूछैनारसिनसेयुक्तैव्यैक्तं गीतं मनोरमम्‌ तस्मिनिहि पर्वतश्रेष्ठ चन्दनाच्छादसंस्थिताः गन्धवौ गीततच्चज्ञा गीतं गायन्ति तत्पराः नृत्यन्ति योषितस्तत्र देवानां पवतोत्तमे पापध्री पुण्यदा दिव्या सुभ्रेयःसपरदायिनी बेदध्वानिः सुमचुरा शरूयते पवैतोत्तमे चन्दनाशोकपुमागेः श्ाटेस्तारैस्तमाल्कैः वैसैः स॒पेयसंकाद राजते पव॑तोत्तमः संतानकः कल्पटेतैगङ्गायाः पयसाऽऽकुरैः नगेन्द्रो भाति सवैर नेागदक्षेः सपुष्पितेः नानाधातुसमाकीर्णो नानारत्नमयो गिरि; नानाकौतुकसंयुक्तो नानामङ्गलसंयुतः देवदन्देः ससंयुक्तशाप्सरोगणसंङुलः १० कषिभियुनिभिः सिद्ध[शलीन्धर्वः परिमाति सः गजैश्वाचलसंकाशैः सिहनादैषिराजते ११ शरमेम॑त्तशाष्ररे [र्गयथेरलंकृतः वापीक्पतडागेश् संपणैः शौ तलोदकेः १२ दैसकारण्डवाकीर्णेः धरव॑तः परिशोभते स्वर्णोत्पटश्च श्वेतश्च [रक्तोत्पटेर्षिराजते १३ नदीसखवणसंधातेविमरैश्वोदकैस्तथा शारेस्तालैस्तमालेस्तु रोप्यश्च स्फाटिकेश्तथा १४ विस्तीर्णे; काञचनैदिव्येः सूर्यवहिसमपरभेः रिलातलेश्च संपृणेः शेलराजो विराजते १५

> & @ ~> ~, ° -९

* एतशिहान्तगैतोऽयं पाठः क. ख. ग. पष. ड. च. छ. सष. ड. ठ. पुस्तकस्थः। एतशिहान्तर्गतोऽयं पाटः क. ख. ड. च. छ. स. ड. द. पुस्तकस्थः

१क.ख. डच. छ. क्ष. ड. स्यप्रणम्यतंशा।२क.ख. ड. च. छ. क्ष. तुङ्गः ।३क.ख. ग. ध. ड. छ. स्च. ट. ड. ट. वटैः। *क.ख. र. चछ. क्ष. ड. ठ. षे रम्भापादपसंकु।५ख.ग. ध. ड. च. ट. ड. नाक्रद ६क.ख. ठ. च. छ. स. द. गधूर्तिर क.ख.ग. ध. ड. च. छ. ष. ड. द. विमलोदकेः < क. ख. ग. घ. ड. ब.

छ. न्न. द. सर्वत्र

६१ एकत्रिंशोऽध्यायः ] पशपुराणम्‌ १८१

पिपानैर्ेवतानां भासादैः पवतोत्त(प)ोमैः दसकेन्युपतीकारीरहेमदण्डेरलंकृतः १६ कलचौशामरै्युकैः भासादैः परिशोभितः नानागुणममुदितदेववृन्दैश्च राजते १७ देववृन्दैरनेकैश] गन्धर्वैश्वारणेस्तथा सर्वत्र राजते पुण्यो मेरुशिरिवरोत्तमः १८

तस्माद्रङ्गानदी पुण्या पुण्यलभ्या महानदी भरता पुण्यतीथौद्या हंसपगरेः समाष्ला १९ निभिः सेव्यमाना सा ऋषिसंधेमेहानदी एवंगुणं गिरिरेष पण्यकोतुकमङ्गलमू ।॥ २० अङ्कशाजिसुतः पुण्यः भरविवेश महायुनिः गङ्गातीरे सुपुण्ये त्वेकारते रत्नकन्दरे २१ तत्रोपविश्य मेधावी कामक्रोधविवनितः सर्वेन्द्रियाणि संयम्य हृषीकेशं मनःकृतम्‌ २२ ध्यायमानः धमोत्मा टृष्णं केशां प्रभुम्‌ आसने शयने याने ध्याने मधुसूदनम्‌ ॥२२ निलयं पश्यति युक्तात्मा योगयुक्तो जितेन्द्रियः चराचरेषु जीवेषु तेषु पयति केशवम्‌ २४

अद्रषु चैव शुष्केषु सर्वेष्वन्येषु द्विजः एवं वषशतं जातं तप्यमानस्य तस्य २५ बहुविघ्राश्च घोराश्च देन यान्ति निशः तेजसा तस्य देवस्य चरसिहस्य महात्मनः २६ निरातङ्कः धमोत्मा दहत्यप्निरिवेन्धनम्‌ नियमैः संयमेश्ान्येरूपवासेद्विनोर्तेमाः २७ प्ीयमाणस्तु संजातो दीप्यमानः स्वतेजसा सूयेपाव्रकसंकारास्त्वङ्ग एवं प्रहश्यते २.८ एवं तपःयुनिरतं ध्यायमानं जनादेनम्‌ आबिभूयात्रवीदेवो वरं वरय मानद २९ दष्टा हृषीकेशमङ्गः परमनिेतः तष्टाव भरणतो भूत्वा वासुदेवं पसनधीः ३० अङ्ग उवाच- त्वं गतिः सवेभूतानां भूतभावन पावन भूतात्मा सर्वभूतेशो नमस्तुभ्यं गुणात्मने ३१ गुणरूपाय गुष्ाय गुणातीताय ते नमः गुणाय गुणकर्रे गुणाढ्याय गुणात्मने ३२ भवाय भवक्रे भक्तानां भवहारिणे भवाय भवगुष्याय नमो भवाविनारिने ३३ यज्ञाय यहगरूपाय यङ्गशाय नमो नमः यहवकैममसङ्गाय नमः शङ्कराय ३४ नमो हिरण्यवणांय नमो रथाङ्गधारिणे सत्याय सत्यभावाय सवसत्यमयाय ३५ धमांय धमकर सवेकत्रे ते नमः धर्माङ्गाय सुवीराय धर्माधाराय ते नमः ३६ नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने [ श्मायामोहविनाशशाय सवमायाकराय ते ]॥ मायाधराय प्रतीय त्वमूतांय नमो नमः [ ।सवैमूर्विधरायैव शंकराय नमो नमः]॥ ३८ ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे नमस्ते सवेधाश्ने चं नमो धामधराय ३९ श्रीमते श्रीनिवासाय श्रीधराय नमो नमः प्षीरसागरवासाय चामृताय ते नमः ४० महोषधाय घोराय महापह्नापराय अकूराय परमेध्याय मध्यानां पतये नमः ४१ अनन्ताय हशेषाय चानघाय नमो नमः आकाशस्य प्रकाशाय पर्षिरूपाय ते नमः ५२ हताय हृतभोक्त्े हवीरूपाय ते नम॑ः बुद्धाय बुषरूपाय सदाबुद्धाय ते नमः ४३

--- ------- --- -------- >= - ~---~------- ~ ०८ ----- .9 ^

* एतचविहान्तगेतः पाठः क. ख. ड. च. छ. सष. द. पुस्तकस्थः एतचिहन्तगैतः पाठः क. ख. ड. च. छ. सष. ढ. पस्तकस्थः क.ख.ड. च. छ. ष. ड. द. पुप्यतोया पुण्यवन्या क. खच. ड. च. छ. सष. ड. ठ. मू तुङ्ग ३क.ख ४. स. इ.ढ. न्ते चारक * क.ल..च.छ.स.तमः क्षी ५क.ख. ड. च. छ. क्ष. ठ. तुङ्ग ज. भवो- भ्वायगु ।७दट. ड. कत्र संवराय क.ख.ग.घ.ड.च.छ.प.र.ड.द. मो नमो हिरण्याय च. मूलधर्मधराय

ग.घ. वीराय इ. धराय। ११क खड.च.ज. ठ. "य व्रहिरू १२ क.ख. ड. च. ढ. मः। नमो हव्याय बुद्धाय स्वधाकाराय ते

१८४ महायुनिभीष्यासभरणीत- {९ मृभिखण्डे- स्वाहाकाराय शुद्धाय ह्ष्यक्ताय मर्ात्मने व्यासाय वांसवायेव बय॒रूपाय ते नमः ` 8४

धाथदेवाय विश्वाय वहिरूपाय ते नमः [हरये केवलायैव वामनाय नमो नमः ४५ नमो टृसिहदेवाय सस्वपालाय ते नमः नमो गोचिन्द गोपाय नम एकाक्षराय ४६ नमः सरवक्षरायैव हंसरूपाय ते नमः नरितस्वाय नमस्तुभ्यं पश्चतच्वाय ते नमः ४७

पथर्विक्षतितक्वाय तत्वापाराय वै नमः दृष्णाय दृष्णङ्पाय लक्ष्मीनाथाय ते नमः ४८ नमः पग्रपलाज्ञाक्ष आनन्दाय पराय नमो विश्वभरायेव पापनाज्ञाय बे नमः

नमः पण्यसुपुण्याय सत्यधमौय ते नमः ५९ नमो नमः शाश्वत अन्ययाय नमो नमः संय(सवे)नभोमयाय श्रीपग्ननाभाय महेश्वराय नमामि ते केशव पादपग्मम्‌ ५०

आनन्दकन्द कमलाभिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम्‌ पादो नमामि तव केज्ञव जन्म जन्म कषां कुरुष्व मम श्ान्तिद्‌ शङ्खपाणे ५१ संसारदारुणहताशनतापदग्धं पु्रादिवन्धुमरणेबहुशोकतापेः

ब्ञानाम्बुदेन मम फावय पद्मनाभ दीनस्य मच्छरणरूप भवस्व नाथ ५२ एवै स्तोत्रं समाकर्णय तु(त्व)स्यापि महात्मनः दश॑यित्वा स्वकं रूपं घनश्यामं महौजसम्‌५२ शङ्कचक्रगदापाणि पद्महस्तं पैहाप्रभम्‌ वैनतेयसमारूढमात्मरूपं परदरितम्‌ ५४ स्बाभरणश्लोभाङ्गं हारकङ्णकुण्डरेः राजमानं परं दिव्यं निमें वनमालया ५५

तङ्गस्याग्रे हृषीकेशः श्लोभमानं महापभम्‌ श्रीवत्साङ्केन पुण्येन कौस्तुभेन जनादेनः ५६ दश्चैयित्वा स्वकं दे सवेदेवमयो हरिः सवलंकारश्षोभाव्यं तुङ्गस्याग्रे जनादेनः . ५७ उवाच महात्मानं तं तुद्गमृषिसत्तमम्‌ भो भो विप्र महाभाग श्रूयतां वचनं शुभम्‌ ५८ मेधगम्भीरघोषेण समाभाष्य द्विजोत्तमम्‌ तपसा तेन तुष्टोऽस्मि वरं वरय शोभनम्‌ ५९ तुष्टमानं हृषीकेशं ते दष्टा कमरापतिम्‌ दीप्यमानं विराजन्तं विश्वरूपं जनेश्वरम्‌ ६५ धादाम्बुनद्रयं तस्य प्रणम्य पुनः पुनः हर्षेण महताऽऽविष्टस्तयुवाच जनादेनम्‌ ६! दासोऽहं तव देवे्च शङ्कचक्रगदाधर बर मे दातुकामोऽसि देदि त्वं वंशजं सुतम्‌ ६२ दिवि चेन्द्रो यथा भाति सवेतेजःसमन्वितः तादशं देहि मे पुत्रं सर्वैरोकस्य रक्षकम्‌ सवेदेवमियं देव ब्रह्मण्यं धर्मपण्डितम्‌ दातारं ब्ञानसंपश्नं धर्तेजःसमन्वितम्‌ ६४ रोक्यरक्षकं कृष्ण सत्यधमानुपाटकम्‌ यज्वनायुत्तमं चैकं शुरं तैलोक्यभूषणम्‌ ६५ ब्रह्मण्यं बेदसिद्धांशं सत्यस॑धं जितेन्द्रियम्‌ अजितं सैजेतारं विष्णुतेजःसममभम्‌ ।॥ ६६ वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम्‌ शान्तं तु तपसोपेतं सरबशाद्लविशारदम्‌ ]॥ ६५

सुशीरं सवेपर्मह भवतो गुणसंयुतम्‌ दशं देहि मे पुत्रं दातुकामो यदा बरम्‌ ६८ वासदेव उवाच-- एभिगणैः समोपेतस्तव पुत्रो भविष्यति अत्रिव॑शस्य वै धती विश्वस्यास्य महामे ६९

* एतचिहान्तगंतोभ्यं पाठः क. ख. ड. च. छ. भष. ठ. पुरस्तकस्यः

१३. ह. ठ. कपिलायैव क. ख. ङ. च. ड. ठ. तेजसे त्रिः इ, च. ठ. महाप्रभुम्‌ इ. 'दविद्सं ए। ५क. स. ड.च. क्ष. द. भू। वेदञ्घं योगिनां्रषठंभः।

६२ द्ात्रिशोऽध्यायः ] पद्मपुराणम्‌ १८५

तेजसा यश्चसा पुण्यैः पितरं चो द्धरिष्यति उद्धरिष्यति यः सत्यैः पितरं पितामहम्‌ ७० भवान्पाप्स्वसि मे सर्वे तद्विष्णो; परमं पद्म्‌ इत्युक्तवा देवदेषेशस्तमङगं भति द्विनः ७१ कस्यचिःपुण्यवीयस्य पुण्यां कन्यां विवाहय तस्यायुत्पाद्य सुतं पुण्यं पुण्याहं भियं ७२ भविष्यति धमात्मा मेत्पसादन्महापुने [#सकङ्गः स्ैेत्ता यादो वाञ्छितस्त्वया ]॥ एवं वरं ततो दसा त्वन्तधौनं गतो हरिः ७३ रते धीमहा पुराणे पाश्च मूमिखण्डे वेनोपाख्यानेऽङग वरप्रदानं नामैकतनिशोऽध्यायः ३१ आदितः छाकनां सप्वङ्ाः-- ४९११

भथ द्रा्चिश्योऽध्यायः

ऋषय उचः शक्ता #न्धरवैमख्येन सशङ्केन महात्मना तस्याः शापः कथं जातः किं कै कम कृतं तया साखेमे कीदृशं पुत्रे तस्य शापादिदां वर सुनीययाश्चरिंतु तवंनो विस्तसतोवद॥

(9 +

सूत उवाच- पुशङगेनापि तेनेव सा शप्ता तनुमध्यमा पितुः स्थानं गवा सातु सुनीथा दुःखपीडिता। स्वचरितरं तदा सर्व पितरं परति चाव्रवीत्‌ श्रुतवान्सोऽपि ध्मात्मा भ्युधंमवतां वरः तामुवाच सुनीथां त्‌ सतां राप्तं महात्मना भवती दुष्कृतं पापं धमेतेजःप्रणाशनम्‌

कस्मादृतवती भद्रे मुनेस्तस्य हि ताडनम्‌ [1 विरुद्धं समेलोकस्य भवत्या परिकल्पितम्‌ ] ॥।६ काभक्रोधविहीनं तं सुशान्तं धमेवत्धलम्‌ तपोमागेरिखग्रं परब्रह्मणि संस्थितम्‌ तमेव धातयेग्यो बै तस्य पापे शणुप्व हि पापात्मा जायते पुत्रि किस्विषं भुञ्जते हि तादयन्तं तादयेद्यः क्राशन्तं कोशचयेत्पनः तस्य पापस वे भुङ ताडितस्य संशयः॥ वै शान्तः संजितात्मा ताडयन्तं ताडयेत्‌ निर्दोषं प्रति येनापि ताडनं कृतं सते ॥१० पथ न्मोहेन पापेन निदेषोऽपि ताडयेत्‌ पायं कतुश्च यत्पापं निर्दोषं प्रति गच्छति ११ ताडनं नैव तस्माद्धि कार्यं दोषवतोऽपि दुष्कृतं महत्पुत्र त्वयेवं परिपालितम्‌ १२

शक्ना तेनापि पशाच तस्मातपुण्ं समाचर सतां संगममासाच सदेष परिवतैय १३ योगध्यानेन द्‌ निन परिवतय निलयज्ञः सतां सङ्गो महपएण्यो बहक्षेमपदायकः १४

पाले परय सष्न्त सतां सङ्कस्य यद्ुगम्‌ अपां संस्पशन।त्लानत्यानादशैनतोऽपि वा १५ ^. (~ त्‌ 9 मुनयः सिद्धिमायान्ति ब!द्याभ्यन्तरम्षाछिताः। भयुष्मन्तो भवन्त्येते छोकाः सर्वे चराचराः

~ -- ~--- ------- ~= कान ८,

* एतभ्निहान्तर्मतोऽयं पाठः उ.पृस्तकस्थः एतचिहान्तगेतः पाठः क. ख. ड. च. छ. ज्ञ. ड. ढ. पूस्तकस्थः

१क.ख. ङ. च. छ. घ्व. ठ. स्थन क-ख. ड. च. छ. क्ष. द. रस्तं तुङ्ग ३क.ख.च. छ. स्र. "तं तस्मा- त्यो संशयः! क.ख.ग.घ. ड. च. छ. सल. ट. ड.द. भम्‌ भविष्यति सेदेहो म५क.ख.ड.च.छ. घ. मत्रसादान्महामते ।६क.ख.ग.प.ड.च.छ.घ. ट. ड. ठ. गन्धेपत्रेण सु ! छ. ष. सुसखेन ज. तस्य शापात्कथं कख.ग.घ.उ.च.छ.ट.ड.इ.पादृद्विजो्तप सु 1१ क. ख.ग. ड. च. छ. स. र. ड. ढ.मुतयुः सत्यव१११क.ख. ङ. च. छ. .इ. ठ. दरे सुश्ान्वत्य। १२क.ख.ड.च. छ. घव. द. तेबदु १३ क.ख.ग. ष. ड. च.छ. ट.ड. ढ. नन्दिनि १४क. ख. ड. च. छ. जञ. द. शुविष्भन्तो

३।

१८६ महापुनिश्रीव्यासपरणीतं-- [ भूमिखण्डे-

[अयि संतोषशीरश्च एृदुगामी पिरकरः निम॑लो रसवांथासो पुण्यवीर्यो मापः १७ तथा शान्तो भवेत्पुत्रि सवेसोख्यमदायकः यथा वहिमसङ्गाच मलं त्यजति काञ्चनम्‌ १८ तथा सतां हि स॑ंसगीत्पापं तयजति मानवः सत्यवदिमदीपश्च भज्वखेत्पुण्यतेजसा १९ ` सत्येन दी्षिमां भव ज्ञानेनापि स॒निम॑लः अत्युष्णो ध्यानभावेन हयस्पृयः पापजेमेरेः २० सत्यवदैः भसङ्गाच्च पापेन्धनं दिधक्षति तस्मात्सत्यस्य संसगः कतेव्यो नान्यथा त्या ]॥ २१ तस्मात्पुत्रि महाभागे पिन्तयाधोक्षजं हरिम्‌। पाप्मा परित्यञ्य पुण्यमेव समाश्रय २२ सूत उवाच-

एषं पित्रा सुनीथा सा दुःखिता प्रविबोधिता नमस्छृलय पितुः पादौ सा गता निजनं बनम्‌ कामक्रोधौ परित्यज्य बाल्यभावं तपस्विनी मोह्ोही मायां त्यक्त्वा चेकान्तमास्थिता२४ त्याः सख्यः समाजं रम्भाच्ास्तास्तपान्वित(:। ददृशस्तां विशाल क्ष्यः सुनीथां बुःखभागिनीम्‌ ध्यायन्तीं चिन्तथनां तापूचुष्ताः समुपागताः। कस्माचिन्तसि भद्रे ते स्वनया चिन्तयाऽन्विता संतापकारणं ब्रूहि चिन्ता वुःखपद।यिनी एकेब साथेका चिन्ता धमेस्यार्थे विचिन्त्यते २७ द्वितीया सायका चिन्ता योगिनां धमेनन्दिनि। अन्या चानथेका चिन्ता तां नैव परिकल्पयेत्‌॥ कमनाराकृरी चिन्ता बरतेजःपणाशिनी नाशषयेत्सरव॑षोख्यं तु रूपहानिं विदशेयेत्‌ २९ [ 1 ृष्णामोहौ तथा खोभमेतांधिन्ता हि भरापयेत्‌।पापयुत्पादयेचिन्ता चिन्तिता दिने दिने ३०

चिन्ता व्याधिपरकाशायनरकाय भकरपयेत्‌ ] तस्माचिन्तां परित्यज्य चानुतरतैस्व शोभने॥ अर्जितं कर्मणा पूर्व स्वयमेव नरेण तु तदेव भुङकेऽसौ जन्तुञ्गीनवाम्न विचिन्तयेत्‌ ३२ तस्मािन्तां परित्यज्य सुखदुःखादिकं बद्‌ तासां तंद्रचनं श्रुत्वा सुनीथा वाक्यमव्रवीत्‌ ३२

इतं श्रीमहापुराणे पाग्ने भृमिखण्डे वेनोपाख्याने सुनीयाचरितं नाम दात्रिशोऽध्यायः ३२ आदितः शोकानां समष्ङ्ाः-- ४९४

ति तना 99 0

अथ वयल्िश्षो ऽध्यायः

सूत उवाच-- यथा शप्ता वने पूवं सुशङ्खन महात्मना तासु सर्वं यथाऽऽख्यातं ससीष्वेवं विचेष्टितम्‌ आत्मनश महाभागा दुःखेनापि प्रपीडिता

स॒नीथोवाच- अन्यां परवक्ष्यामि सख्यः श्रुण्वन्तु सांप्रतम्‌ मदीयां रूपसंपत्ति वयसो गुणस॑पदम्‌ परिपश्यन्मां पितुधिन्ता संजाता मम कारणात्‌ देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाः स्वहस्ते तु निर्व देवानिदमुदाहरत्‌ गुणाव्येयं सृता बाला ममेव चारुलोचना दातुकामोऽस्मि भद्रं बो गुणिने वै मात्मन

° < -९ द)

कक 9 णी

# एतशिद्रान्तगेतः पाठः क. ख. ड. च. छ. इ. ड. -पुस्तकस्यः एतजिडान्तर्गतोऽयं पाठो ङ. पुस्तकस्यः।

१क.ल. ङ. च. छ. क्ल. 2. मारं २क.ख. ड. च. छ. क्ष. ठ. "जगमुः क्रीडायै सीलयाऽन्वि" ३क. श. ठ. च. छ. स.र- ह. ट. भद्रे त्वंत्व ४क.ख. ड. च. छ. घ. कायना; क. ख. ड. च. छ. ह. द. 7. सुसखन फ. ख. ट.च. छ.ट.ङ. द. बं समाद्याः

६६ श्रयज्िशोऽध्यायः ] पथ्रपुराणम्‌ १८७

गृत्योबौक्यं ततो देवा ऋषयः शुशवुवुस्वैथा ॥ि ते देवा इन्द्रपुरोगमाः तव कन्या गुणगाढ्येयं सल्यानां परमावधिः दोषेणेकेन सदुश ऋषिशापेन तेन वै अस्यामुत्पत्स्यते पुत्रो वुष्वीयैः पुमान्किल भविताऽसौ महापापी पुण्यवंशविनाशकः

गङ्कातोयेन संपूर्णो यथा कुम्भः प्रहश्यते सुराया बिन्दुना लिष्षो मद्यकुम्भः प्रजायते पापस्य पापसंसगात्छरं पापि प्रजायते आरनालस्य वे बिन्दुः क्षीरमध्ये प्रयाति चेत्‌ १०

पासन शयते ीरमातस भकाशयेत्‌ सैस्माष्िनाशयेत्पुण्यं पापतरो संशयः ११ अनेनैव दि दोषेण तवेयं पापभागिनी अन्यस्मे दीयतां गच्छ देषेरुक्तः पिता मम १२

देवैश्रापि सगन्धर्वै्रषिभिश्च महात्मभिः तैश्ापि परित्यक्तः पिता मे दुःखपीडितः १३ ममाप्येवं प्रतीकारं कुवन्ति हि पजनाः एवं पापमरयं कथे पया चैव पुरा कृतर १४ ततश्चा स्वयत्नेन वनमेव समाचिता तप एव चरिष्यामि करिष्ये कायश्ोषणम्‌ १५ भवतीभिः सुषृष्टाऽहं कायंकारणमेव हि मम चिन्तानुगं कमे मया सख्यः भकाशितम्‌ १६ एवगुक्त्वा सुनीथा भृत्योः कन्या यशस्विनी विरराम सुदुःखातौ किंचिन्नोवाच वे पुनः१७ सख्य उचुः- | वुःखमेवर महामगि त्याज्यं कायविनाशनम्‌ नासि कस्य कुरे दोषो देवैः परोक्तः समाधितः १८ ्िपमुक्तं पुरा तेन ब्रह्मणा हंरिसंनिधौ देतश्रापि हि लयक्तो ब्रह्मा पूज्यतमोऽभवत्‌ १९ ब्रह्महत्यापमुक्तोऽसो देवराजो ऽपि पयते देवेः सार्धं महाभागैखैलोश्यं परिभरञ्ञति २०

गोतमस्य भियां भायोमहल्यां गतवान्पुरा परद। राभिगामित्वं देवत्वे परिवतते २१ बरह्महत्योपमं कमं दारुणं कृतवान्हरः ब्रह्मणस्तु कपालेन चाद्यापि परिवतेते २२

दहो निपतितो(तः) परय निमिश्ञापेन बा पुन॑ः अगस्त्यः कुम्भसंभूतसैलोक्यं परिकर्पयेत्‌॥ २२ लोकस्थाश्च पजा यस्य देवाश्ाश्च चराचराः कृष्णो युद्धे महाश्षापं भागवेण कृतं पुरा २४ गुरुदारान्गतशन्दरः क्षीणश्चैव प्रयते भविष्यति मष्टातेजा राजराजः पतापवान्‌ २५ पाण्डुपुत्रो महाप्राज्ञो धमात्मा युधिष्ठिरः गुरोश्चैव वधाथौय त्वनृतं वदिष्यति २६ एतेष्वेव महत्पापं बतितं महत्सु वैगुण्यं कस्य वै नासि कस्य नास्ति किंटाज्ञनम्‌ ॥२७

भवती स्वल्पदोषेण लिक्षाऽनेन वरानने उपकारं करिष्यामस्तवैव वर्बाणनि २८ तवाङ्गे ये गुणाः सन्ति सतां ज्रीणां यथा शुमे। अन्यत्रापि परयामस्तन्गुणांशारुबलमे २९ रूपमे वरस्रीणां पथमं भूषण शुभे शीलमेव द्वितीयं तृतीयं सत्यमेव ३० आयेत्वं चतुर पश्चमं धममेव हि षष्ठं सतीत्वं दढता सप्तमे साहसोऽष्टमम्‌ ३१

~ -- -------- - --==~ -- ~~~ ----~------ ~=

क.ख.ग.घ.ड.च छ.ज.स्ष.ट. ड.द. स्तदा ।२क.ख.ग. घ. च. छ. सष. ट. शीलानां। 3ग.घट पापस्य जा क.ख.र.च.छ.स्.ढ. तद्दधि ५च.छ. स्ट. येद्रहौ पाः क.ख.ग.घ.ड.च.छ.ज. सष. ट.ड. ट. सजना: क. स.टच.छ.्ष.ढ. म्‌ संतप्ता दुःखशोकरेन क.ख.ड.च.छ.्ष.ड.ट. वैः पापं समाश्रितम्‌ क्षि क.ख.ङ. च. छ. सष. रद. तः जिह्यतु १० क.ख.ग.ढ.च.छ.ज.द. हरस ११ न. क्यं मुक्त एव हि गा १२ ग. ध. ज. ते दवा- निपतितं तत्र कषिभिर्वेदपारगैः अ“ १३ क.ख.ड.च. छ. स. ट. नः आदिल्यः कुष्ठसंयुक्तल्रलोकयं हि प्रकाशये छ. नः अितयः परगुसंयुक्त १४ क. ख. ड. छ. स्ष.ड.ढ. ठोका नमन्ति तं देवं दे च.ज. ट. लोकस्यास्य परं दे¶ दे। ८. ड. च. छ. इष. इ. गुणःदन्ली १६ क.ख. ग. घ. ड. च. छ.ज. स.ट. ड. ढ. हि। मधुरत्वं ततः पृष्ठमेव बरानने शदधत्वं सप्तमे याठे ह्न्तबौषयेषु योषिताम्‌ अष्टमं दि पतिभावं शृभरुषा नवमं किल रदिष्णुश भोक्तं रतिश्चकादशं तथा पातित्यं ततः प्रो"

१८८ महायुनिभ्रिन्यासप्रणीत-- [ मृमिखण्डे- नवमं मङ्गलं गानं दशमं व्यवसायता एकादशस्तथा सीणां कामाधिक्यं भकीतितम्‌ ३२

मधुरं वचनं भोक्त दादश वरबणिनि तैस्त्वं संभाविता बारे मा भदवि वरानने ४, येनोपायेन ते भती भविष्यति सुध्कृत्‌ तमुपायं भरपदयामस्तवार्थं वयमेव रि स्वस्था भव महाभागेमा वत्वं साहसं कुरु ३४

सूत उवाच-- एवमुक्ता सुनीथा तु पुनरूचे सखीस्तु ताः कथयध्वं पममोपायं येन. भता भविष्यति ३५ तामूचस्ता वरा नार्यो रम्भाय्याश्रारुलोचनाः रूपमाधुयसंयक्ता भविती(जी) भूतिवधिनी ३६ ब्रह्मशापेन संभीता वयमत्र समागताः [तां परोचुहि विशालाक्षीं मृत्युकन्यां सुलोचनाम्‌ |३७ विश्रमिकां पद.स्यामः पुरूषाणां भमोहिनीम्‌ सवेनायाविदां भद्रे सवेमद्रपदाथिनीम्‌ ३८ विद्याबलं ततो दयुस्तस्ये ताः सुखदायकम्‌ य॑ य॑ मोहयितुं भद्र इच्छस्येवं खरादिकम्‌ ३९ तं तं स्रो मोहय वा इत्युक्ता सा तथाऽकरोत्‌ परियां हि सुसिद्धायां सा स॒नीथा सुनन्दिता

सैमेतैव सखीभिस्तु पुरुषान्सा विपहयति अटमाना गता पुण्यं नन्दनं वनयुत्तममर्‌ ४१ गङ्गातीरे ततो दृष्टा ब्राह्मणं रूपसंयुतम्‌ सर्वलक्षणसंपन्नं सूयैतेजःसमपभम्‌ ४२ रूपेणाप्रतिमं रोके द्वितीयमिव मन्मथम्‌ देवरूपं महाभागं भाग्यवन्तं सुभाग्यदम्‌ | ४३ अनौपम्यं महात्मानं विष्णुतेजः समन्वितम्‌ वैष्णवं सवेैपापघ्रं विष्णुतुलयपराक्रमम्‌ कामक्रोधविहीनं तमत्रिवंशति भूषणम्‌ ४४ दृष्टा खरूपं तपसा तपन्तं दिव्यभाव परितप्यमानम्‌ पप्रच्छ रम्भां खपलीं सुमोदहात्कोऽयं दिविष्ठुपवरो परहात्मा ४५

इति श्रीमहापुराणे पाञ्च म॒मिखण्डे वेनोपाख्याने त्रयरषिंशो ऽध्यायः ३१ आदितः छोकानां समण्यड्ाः-- ४९८९

अथ चतुरजिशोऽध्यायः

~~ ~ = = ~ ----~ ~ ~~

रम्भोवाच-- बरह्मा छव्यक्तसभूतस्तप्माज्ङ्ञे प्रजापतिः अनरिनांम धर्मात्मा तस्य पुत्रो महामनाः अङ्गो नाम अयं भद्रे नन्दनं वनमागतः इन्द्रस्य संपदं दषट्रा नानातेजःसमन्विताम्‌ छता ्पृहा त्वनेनापि इन्द्रस्य सदशे पदे इटशो हि यदा पुत्रो मम स्याद्रंशवर्धनः सुश्रेयो मे भवेजन्म यशशःकीतिसमन्वितम्‌ आराधितो हृषीकेशस्तपोभिनमियमेस्ततः सुपसन्ने हृषीकेशे वरं याचितवानयम्‌ इन्द्रस्य सदशं पुत्रं विष्णुतेजःपराक्रमम्‌ वैष्णवं सर्वेपापघ्ं देहि मे मधुसूदन दत्त एवं मया पुत्र इदश्ः ्परिपाखकः तदाप्रभृति क्पिन्द्रः पुण्यां कन्यां भपदयति यथा त्वं चारपर्वाङ्गी तथाऽयं परिपक्यति

~ ~~~ --= -- ~ --~>-~ ----~--~--- -- ~~ --~-~----~--~~-~. ~~ ~~ < सनम = ~ = ~~~ ---- ---- - ---~-~~------ ~~~ -

* एतशिदवान्तगंतोऽयं पाठ क. ख. ग. ड. च. छ. श्व. ट. ड. ट. पुस्तकस्थः

१क.ख. इ. च. छ. क्ष. द. संमूषरिता। २क.ख.ग. ध. ड. च. छ. क्ल. ट. ढ. हि। तामूचुस्ता वणः सख्यो मा। ३क. श. ड. च. छ. कष. ड. ठ. प्रमलेव।४क.ख.ट.च. छ. सष. ठ. तुङ्गो क.ख.इ.च. छ. प. ड. स्यादवरमतंयुतः। सु। क. ख. डच. छ. क्ष. इ. स्वधारकः

३१ पञचत्रिशोऽध्यायः } पद्मपुराणम्‌ १८९

एनं गच्छ वरत्वेन अस्मात्पुत्रो भविष्यति पुण्यात्मा सर्वधमङ्गो विष्णुतेजःपराक्रमः एतत्ते सवैमाख्यातं यथा त्वं परिपृच्छास अय॑ भती तव श्रेष्ठो भयेरेवि संक्ञयः यशङ्कस्यापि यः शापो ठथा सोऽपि भविष्यति एवं जाते महाभागे पत्र धमेपचारिणि १० भरिष्यति सुखं भद्रे सत्यं सत्यं वदाम्यहम्‌ सुक्षेत्रे कर्षको यादृग्बीजं वपति तत्परः ११ तथा भुञ्जते देवि यथा बीजं तथा फलम्‌ अन्यथा नेत्र जायेत तत्सर्व सदृशं भवेत्‌ १२ अयमेव महाभागस्तपस्वी पुण्यवीयेवान्‌ अस्य वीयोत्समुत्पम्नो स्येव गुणसंपदा १३ युक्तः पूत्रो महातेजाः स्वैधमैशतां वरः भविष्यति महाभागो युक्तात्मा योगतच्वमित्‌ ।॥ १४

एवं हि वाक्यं सुनिशम्य बाला रम्भामयुक्तं शिवदायकं तत्‌ विचिन्तय बुद्धया हि सखीमुखोद्धतं मेनेऽथ सवं परिसत्यमेव हि १५

इति श्रीमहापुराणे पाश्च भूमिखण्ड वेनोपाख्याने चतुलिहोऽध्यायः ३४

आदितः शोकानां सम्यङ्ाः--५००५

अथ पच्चत्रिरो ऽध्यायः सुनीथोवाच-- सत्यमुक्तं त्वय भद्र एवमेतत्कराम्यहम्‌ अनया विद्यया विप मोहयिष्यामि नान्यथा साहाय्यं देहि मे पुण्यं येन गच्छामि साभरतम्‌ एवमुक्ता तया रम्भा तामुवाच यशस्विनी कीदशं दभि साहाय्यं तत्वं कथय भामिनि दूतत्वं गच्छ मे भद्र एनं भ्रति सुसांभतम्‌

एवुक्त्वा तु सा रम्भां विरराम सुलोचना एवमेतत्मतिन्नातं रम्भया देवभार्यया करिष्ये तव साहाय्यमादेशो मम दीयताम्‌ सद्धा वेन विश्चालाक्षी रूपयौवनश्ाछिनी पायया दिव्यरूपा सा संबभूव वरानना सूपेणापरतिमा रोके मोहयन्ती जगत्रयम्‌ मेरश्रैव महापुण्ये शिखरे चारुकन्दरे नानाधातुसमाकीर्णे नानारत्नोधैश्ोभिते देवव; समाकीर्णं बहुपुष्पोपशोभिते [शदेवनृन्दसमाकीर्णे गन्धवीप्सरसेषिते] मनोहरे सुरम्ये शीतच्छायासमाकुले चन्दनानामशोकानां तरूणां चारुहासिनी दोलायां सा समारूढा सवेदाङ्गारशोभिता कोशेयेन सुनीरेन राजमाना वरानना १० अतीवज्ोभमानेन कश्वुकेन द्विजोत्तमा सवोङ्गसुन्दरी बाला बी्णोवादनतत्परा ११

गायमाना वराङ्गी तं सुस्वरं सुविमोहनम्‌ ताभिः परिवृता बाला सखीभिः सुमनोहरा १२

8. ष. बन्धूकपुष्पवर्णेन क. ख. ङ. च. छ. पष. ड. ढ. णातालकराविला गा क.ख.ग.ध. ड. च.छठ.क्ञ.ट. ट. रं विश्वमो।९क.ख. ड. च. छ. स. ढ. तुङ्गस्तु १० क.ग. घ.ङ. च.छ.स.ट. उ. द. चचाल तेजस्वी मा

१९० महामनिश्रीव्यासपरणीत॑-- [ भूमिखण्डे-

जगाम तत्र वेगेन मायाचाछितमानसः दोलासंस्थां विप्येव बीणादण्डकथारिणीम्‌ १६ हास्यमानां सगायन्तीं पूणेचन्द्रनिभाननाम्‌ मोहितस्तेन गीतेन रूपेणापि महायशाः १७ तस्या छावण्यभावेन मन्मथस्य शराहतः आकुखन्याकुलो जातो मुनिपुत्रो द्विजोस्माः १८ प्रलपत्यतिमोहेन जम्भते पुनः पुनः स्वेदः कम्पोऽथ संतापस्तस्याङ्गे जायते क्षणात्‌ १९ गुह्यते महामोरैग्लांनः स्वलितमानसः बेपमानस्ततः शुष्को दूयमानः समागतः २० तामालोक्य विशालाक्षी मृत्योः कन्यां यशस्विनीम्‌ अथोवाच महात्मा सुनीथां चाऽहासिनीम्‌॥ का त्वं कस्य वरारोहे सर्खौभिः परिवारिता केन कार्येण संपाप्ता केन त्वं प्रेषिता वनम्‌ ॥२२ तवाङ्कं स॒न्दरं सवै समाभाति वरानने समाचक्ष्व ममाच्ैव भरसाद सुमुखी भव २३ मायामोहेन संयुग्धस्तस्याः कमे विन्दति मार्गणेमेन्मथस्यापि परिविद्धो महामुनिः २४ एवंविधं महद्वाक्यं समाकण्यं महापतेः नोवाच किंचित्सा विग्रं समालोक्य ससीपुखभ्‌ २५ रम्भाया; सा सृनीथा तु संज्ञया परितोषिता समुवाच ततो रम्भा सादरं तं द्विजोत्तमम्‌ २६ इयं कन्या महाभागा मृत्योश्ापि महात्मनः सुनीथा सुध्रसिद्धेयं सवेलक्षणसंयुता २७ पतिमन्वेषते बाला धमेवन्तं तपोनिधिम्‌ क्षान्तं दान्तं महापाह्नं बेद बि्याविशारदम्‌ २८ तामुवाच ततस्त्वङ्गो रम्भामप्सरसां वराम्‌ मया चाऽऽराधितो विष्णुः सवैविश्वमयो हरिः २९ तेन दत्तो वरो म्यं पुतराख्यः सवैसिद्धिदः तननिमित्तमहं भद्रे सुतार्थं नित्यमेव ३० कस्यचित्पुण्यवी यस्य कन्यामेकमचिन्तयम्‌ सदैवाहं पश्यामि सुशुभामात्मनः कचित्‌ ३१ इयं धर्मस्य वै कन्या धर्माचारा वरानना मामेव हि भजत्वेषा यदि कान्तमिहेच्छति ३२ यं यपिच्छदियं बालातंतेदभ्नि संशयः। देयं वाञ्देयमेवापि त्वस्याः संगमकारणात्‌॥ ३३ एवमेव त्वया देयं रम्भोवाच द्विजोत्तमम्‌ [शविमेन्दर त्वं शुणुष्वैव मम वाक्यं सांप्रतम्‌ २४ एषा नेव त्वया त्याज्या धर्मपत्नी सदैव दि अस्या दोषगुणो चेव ग्राह्यो नैव कदा त्वया इत्यर्थे परलयं विप परत्यक्षं परिदशंय १५ स्वहस्तं देहि विमेन्द्र सत्यपरत्ययदायकम्‌ एवमस्तु मया दत्तो ह्यस्या हस्तो संश्ञयः ३६ सत उवाच- एवं संबन्धिकं कृत्वा सत्यभरत्ययकारकम्‌ गान्धर्वेण विवाहेन सुनीथामूपयेमिवान्‌ ३७ तस्मै दा सुनीथां तां रम्भा हृष्टेन चेतसा सा तां चाऽऽमच्रयित्वा वे गता गेहं स्वकं पुनः हृष्टचेतसः सख्यः खस्थाने प्रतिजग्मिरे गतायु तासु सवास सखीषु द्विजसत्तमः ३९ रेमे त्वस्ता सार्धं मियया भार्यया सह तस्यामुत्पाय पुत्रकं सर्क्षणसंयुतम्‌ ४० चकार नाम तस्येवं वेनाख्यं तनयस्य हि बहप महातेजाः सुनीथातनयस्तदा ४१ वेदशाखमधीयेव धनुर्वेदं गुणान्वितम्‌ सवासां सोऽपि मेधावी विद्यानां पारमेयिवानं ४२ तस्य तनयो वेनः रिष्टाचारेण वतेते वेनो ब्राह्मणश्रेष्ठः कषन्राचारपरोऽभवत्‌ ४१ दिवि चेन्द्रो यथा भाति सवेतेजःसमन्वितः भ्यव महामाह्ः स्वबलेन पराक्रमैः ४४ # एतशिषान्तगेतोऽयं पाठो घ. पुस्तक्स्थः

~

१क. ख. ड. च. छ. सष. ठ. स्ततस्तुङ्ौ टु क.ख.च.छ.घ्. महामूनेः। क.ख.ग. ध. ड. च. छ. सष. ट. द. £. य॑ श्रुयतां द्विजसत्तम रम्भोवाच-एषा क. स. द. च. छ. सष. ठ. मे तुरग क.ख.ड.च.छ.स्ष.ढ. न्‌ तुङ्ख

---- ~ ~ च्छक) ना व्यकः सतन का ककः | +.» .

रि 1 क) =

६१ षट्रिशोऽध्यायः ] प्मपुराणम्‌ १९१

नाहुषस्यान्तरे भरे वैवस्वतसमागते भजापालं विना लो प्रजाः सीदन्ति वै सदा ४५ ऋषयो धमेतण्वज्ञाः प्रज हितोस्तपोधनाः चिन्तयन्ति महीपालं धमेङ्ग सत्यपण्डितम्‌ ४६

तै वेनमेव ददशः संप सर्मरक्षणैः भाजापत्ये पदे चैनमभ्यपिश्चन्दरिनो्तमाः ४७

अभिषिक्ते महाभागे -त्वङ्गपुत्रे तदा रेपे ते प्रजापतयः सर्वे जग्मुस्ते तपोवनम्‌ ४८

गतेषु तेषु सर्वेषु वेनो राज्यं करोति सः ४९ सूत उवाच -

सा सनीथा सतं षट सवैराज्यपसाधकम्‌ विश्चङकते पभवरेन शापात्तस्य महात्मनः ५० ममापत्यो महाभागो पमात्मा संभविष्यति इत्येवं चिन्तयेभि्यं पूर्वैपापाद्िशङ्किता ५१ धर्माङ्गानि सुपण्यानि स॒ताङ्गे परिदर्येत्‌ सत्यभावादिकान्पुण्यान्गुणान्ा वै परकाशयेत ५२ इत्युवाच सुतं सा हि चाहं धमेसता य॒त पिता ते धर्मतचक्षस्तस्माद्धर्मं समाचर ५३ इत्येव बोधयेन्नित्यं पुत्रं वेनं तदा सती मातापित्रोस्तयोवोक्यं पक्ञायुक्तं पालयेत्‌ ५४ एवं वेनः प्रजापालः संजातः लितिमण्डले खोकाः सुखेन जीवन्ति परजा धर्मेण रल्जिताः ॥५५ एवे राज्यपरभावं तु वेनस्यापि महात्मनः धमेपरभावा वतेन्ते तस्मिञ्शासति पाथिवे॥ ५६ इति श्रीमहापुराणे पाद्ये भूमिखण्डे वेनोपा्याने पशवत्रिशो ऽध्यायः ३५ आदितः शोकानां सम्वङ्ाः-५०६

अथ प्रटूत्िोऽध्यायः

ऋषय उचुः- एवं वेनस्य वै राज्ञः खष्टिरव महात्मनः धर्माचारं परित्यज्य कथं पापे मतिभबेत्‌ सूत उवाच-- ्रानविद्गानसंपन्ना पुनयस्त्पेदिनः शुभाशुभं वदन्येन तन्न स्यादिह चान्यथा र्‌ तप्यमानेन तेनापि सुराङ्कन महत्मना दत्तः शापः क्थ विपरा यथात्र जायते वेनस्य पातकाचारं समेव वदाम्यहम्‌ तस्मिञ्शासति धर्मे प्रजापाठे महात्मनि पुरुषः कथिदा्यातो ब्रह्मसिङ्धरस्तदा नम्ररूपो महाकायः सितमण्डो महाप्रभः माजेनीं शिखिपत्राणां कक्षायां हि धारयन्‌ गरदीत्वा पानपात्रं नाछिकेरमयं करे पठमानो मरुच्छास्रं वेशाखविदूषकम्‌ त्र वेनो महाराजस्तत्रोपायाच्यरान्वितः सभायां तस्य वेनस्य प्रविवेश पापवान्‌ टरा समनुप्राप्तं वेनः प्रभं तदाऽकरोत्‌ भवान्को हि समायात इटभ्रपधरो मम

सभायां षद्‌ मामत्र वरणं कस्पात्समागतः को वेषः किं तु ते नाम को घमः कमे किं तव को वेदस्ते आचारैः को नयः का परभावना कके ज्ञानं कः भभावस्ते किं सत्यं धर्मलक्षणम्‌ त्वं सवं समाचक्ष्व ममाग्रे सत्यमेव श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यगुदाहरत्‌ ११

१क.ख. ड. ट. ड. रं लक्षणीगुणः। क. ख. ड. च. छक्षद दे पुष्ये अभ्यः क.ख. ड. च. छ. सष. ढ.

गेतुङ्ग।४्क.ख. छ. क्ष उ. धमेत्रातवाभ ५क.ख. डः. च. सष. ढ. यातः प्ट छ. 'यातद्छग्रालिः ९क.ख.ग.,घ. ड. ब. छ.क. द. दधर्मषि कृ. ख. इ. च. छ. इ. ड. ठ. ^रःकरितपः श,

१९२. पहायुनि श्रीग्यासप्रणीतं-- [ मूमिखण्डे-

पाप उवाच-- ` करोष्येवं हथा भावं महामदो सक्चयः अहं पर्मस्य स्वैस्वमहं पञ्यतमः सुरे; १२

अर ज्ञानमहं सत्यमहं धाता सनातनः अहं धमं अहं मोक्षः सवेदेवमयो शम्‌ १३ ब्रह्मद हात्समुद्ूतः सत्यसंधोऽस्मि नान्यथा जिनरूपं विजानीहि सत्यधमेकर्वरम्‌

मम रूपं हि ध्यायन्ति यागिनो ज्ञानतत्पराः १४ वेन उवाच- तयैव कीरो ध्मः किं ते ददौनमेव क्रिमाचारो बदस्मैहि इत्युक्तं तेन भूभुजा १५ पाप उवाच- यो 3 अहन्तो देवता यत्र निग्र॑न्थो गुरुरुच्यते दया वै परमो धर्मस्तत्र मोक्षः प्रदश्यते १६ इदश्ोऽस्मिन्न संदेह आचारं भवदाम्यहम्‌ यजनं याजनं नापि वेदाध्ययनमेव १७

नास्ति संध्या तपो दानं खधास्।हाविवजितम्‌। हठ्पकव्यादिकं नास्ति नास्ति यङ्नादिकान्रिया

पित्णां तर्णं नास्ति नातिथिश्वदेविकम्‌ ष्णस्य तथा पूजां ह्न्तध्यानमुत्तमम्‌.॥ १९

एवं धम॑समाचारो जेनमार्गे प्रदृश्यते एतत्ते सवेमाख्यातं जेनधमेस्य लक्षणम्‌ २० वेन उवाच-

वेदे भक्तो यथा धर्मो यत्र यज्ञादिकाः कियाः पितणां त्णं श्राद्धं वैश्वदेव दश्यते २१

दानं तपो वाऽस्ति किं वरै धस्य लक्षणम्‌। बद सदयं ममा्रे त्वं दयाधमश्च कीदशः २२

पाप उवाच- पञ्चतव्छपरटृद्धोऽयं प्राणिनां काय एव आत्मां वायुस्रूषोऽयं तेषां नास्ति परसङ्गता ।॥ २, यथा जलेषु भूतानामपि सङ्ग्मवे।हे तत्‌ जायते बुड्‌ बदाकारं तद्रद्रूतसमागमः २५

गृय्वीमावो रजःस्थस्तु चाऽऽपस्तत्रैव संस्थिताः ज्योतिस्तत्र पदृश्येत वायरापतेते ग्रीन २५ आकाशमाटृणोखश्वाद्ब॒द्‌ बुदत्वं पजायते अप्य मध्ये परभाव्येव सुतेजो वतुलं परम्‌ २६ कसषणमात्रं प्रदृश्येत तत्घ्षणं नेव दृश्यते तद्रदरूतसमायोगः सवत्र परिदस्यते २७ अन्तकारे प्यात्यात्मा पञ्च पश्चसु यान्ति ते। मोहयुग्धास्ततो मत्या वतेन्ते परस्परम्‌ २८ श्राद्धं कुवन्ति मोहेन क्षयाहे पितृतपणम्‌ काऽऽस्ते मृतः समश्नाति कीदशेऽसौ नपेत्तमः॥२९ गफ ञानं कदशं कायं केन दृष्टं वदस्व नः मिष्टमन्नं प्भुक्त्वा त॒ तृचि यान्ति व्राह्मणाः कस्य श्राद्धं मदीयेत्‌ सा तु श्रद्धा निरथिका अन्यदेवं मवश््यामि वेदानां कमै दारुणम्‌ ॥२१

यदारऽतिथिगरहं याति भोजनं रमते ध्रुवम्‌ तदा चाऽऽहत्य राजेन्द्र अतिथि परिभोजयेत्‌ ॥३२ अश्वमेधे मखे त्वश्वं गोमेधे हृषमेव नरमेधे नरं राजन्वाजपेये तथा ह्यजम्‌ राजसूये महाराज प्राणिनां घातनं बहु पुण्डरीके गजं हन्याद्नमेपे तु कुञ्रम्‌ २४ सौत्रामण्यां पं मेध्यमेवमेव प्रह्ये नानारूपेषु सर्वेषु श्रयतां ठृपनन्दन २९

~~~ ~---- ~---- - ~ ---------~- -=- -----~--- - ~ ~~

१क.ख. ड. च.छ क्ष. ठ.राज्यं\ रक. ख. टः. च. छ. क्ष. ड. "ददौ कमे रिं ३क. ख. ढ. ध.ठ. "चे दरेनेऽस्मि। ग. ध. ट. ड. "ते द्शिवोऽस्मिः। क. ख. ड. च. छ. क्ष. ठ. क्षेपणस्य वरा पू ।५अ. जा अहे तुध्या। ९. 'प्रमेयोऽयं। क. ख. च. त्मवपुःस्वं म. मनो हि। म. “युना वरतिते प्रथक्‌ आ११० वासच्छद्यथे प्र ११क. ख. ढ्‌. च. छ. ष. नृपो्म १२ क.ख. ड. च. छ. क्ष. ठ. "ति महोक्षं पचते द्विजः। वज्र राजरा ।१३क. ख. ट. च, छ. क्ष. ड. ढ. मेरे मेषमेव।

९१ षटृव्रिशोऽध्यायः ] पश्रपुराणम्‌ १९३

नानाजातिविरेषाणां पशूनां घातनं स्एृतम्‌ कस्माद्धि दीयते दानं किं दानस्य लक्षणम ३६ दत्तयुत्करं केयं क्रियते यदि भोजनम्‌ अ्यन्तदोषदीनांस्तान्हिसन्ति यान्महामखे ३७ तम्र कि दयते धमे किं फलं तन्न भृपते पशूनां मारणं यत्र निदिं वेदपण्डितैः ३८ तस्मराद्विनष्टप्प पुण्यं मोक्षदायकम्‌ दयां विना हि यो धमः धर्मो विफलायते ३९ जीवानां पाटनं यत्र तत्र धर्मो संशयः स्वाहाकारः स्वधाकारस्तपः सद्योऽभिजायते ४० दयाहीनं निष्फलं स्यान्नास्ति धमेस्तु तत्र हि एते वेदा अदाः स्यु्दैया यत्न विद्यते ४१ दयादानपरो नित्यं जीवमेव परक्षयेत्‌ चाण्डालो वासश्ुद्रो वा सवै ब्राह्मण उच्यते ४२ ब्राह्मणो निर्दयो यो वै पडुघातपरायणः वै सुनिर्दयः पापी कठिनः करूरचेतनः ४१ वचनैः कथ्यते षेदः वेदो ज्ञानवजितः यत्र जानं भग्रेभित्यं परे वेदः भरतिष्टितः ४५ दयाहीनेषु वेदेषु वियेषु महामते नास्ति सत्यं क्रिया तत्र वेद विप्रेषु वे कदा ४५ वेदा अवेदा राजेन्द्र ब्राह्मणाः सत्यवजिताः दानस्यापि फलं नास्ति तस्माहान दीयते ५६ यथा श्राद्धस्य वै विहं तथा दानस्य जिनस्यापि यद्धरमं भुक्तिमुक्तिमदायकम्‌।।४७

तवाग्रेऽहं परवक्ष्यामि बहु पुण्यप्रदायकम्‌ दया प्रकर्तव्या शान्तभूतेन चेतसा ४८

आराषयेद्धदा देवं जिनमेकं चराचरम्‌ मनसा श्द्धभावेन जिनमेकं भपूनयेत्‌ ४९

नमस्कारः पकर्तव्यस्तस्य देवस्य नान्यथा मातापित्रोस्तु वै पादौ कदा नैवाभिवन्दयेत्‌ ५०

अन्येषामेव का वातो श्रुयतां राजसचम ५१ वेन उवाच-

एते विपाश ह्याचायया गङ्गायाः सरितस्तथा वदन्ति पुण्यतीथौनि बहुपुण्यपरदानि

तत्कि वदस्व सत्यै मे यदि धमेमिरेच्छाभे ५२ पाप उवाच--

आकाराद्वे महाराज सद्यो वषेन्ति वै घनाः भूमो हि पैतेष्वेव सर्वत्र पतते जलम्‌ ५९३ तदाष्टाव्य ततस्तिष्ठेसद्ां सरवेत भावयेत्‌ नच्रो जलग्रवाहास्तु तासु तीर्थं श्युतं कथम्‌ ५४ जटाश्चया महाराज तडागाः सागरास्तथा पृथिव्या धारकाश्चैव गिरयो हहमराश्षयः ५५ नस्त्येतेषु वै तीर्थ #नरैजेखदयुत्तमम्‌ खाने दने यथा पुण्यं कस्मात्सत्रेषु नैव हि ५६ षा सनेन वे सिद्धिमीनाः सिध्यन्ति नान्यथा यत्न जीवस्तत्र तीं तत्र धमः सनातनः

तपोदानादिकं स्वँ पुण्यं तत्र प्रतिष्टितम्‌ ५७ एको जिनः स्मयो मृषेन्द्र नास्त्येव धर्म परमं हि तीयम्‌ अयं तु लोके परमस्तु तस्माद्धायस्व निलयं स॒स॒लो भविष्यापे ५८

* “जैत्र दनु“ इयन्य पुस्तके वतैते तथाऽपि [ जल्देजेठमु ] इति समीचीनपाठ शति भाति

१क.ख.ड.च.्ठ.ढ. "म्‌ पश्चाद्धि २क.ख.च.न क. भू तदन्नुत्थितं जेयं श्यते भूरिभो क.ख.इ. च. छ. ष. स्माद्धि त्र वै धर्मे न*। क. ख. ड. च.छ. क्ष. सयोनृगोतम।द क्ल देदोनवेः।७कः. ख.ग. घ.ङ. च. छ. इ.ट, द, द. श्यंतत्रवे"। ८क. ल. ड, च. छ. सष. ट. ठ. टेद्यासः ।९म “ट्वा दाने १०, नते सिद्धमबिसि'। २५

१९५ महायुनिश्रीव्यासपरणीतं- [ भूमिखण्डे-

विनिन्थर धर्म सकं सबेदं दानं सुपुण्यं परियज्गरूपम्‌ पापस्य भवबेहुबोधितो नुपस्तङ्गस्य पुत्रो भुवि तेन पापिना ५९ इति श्रीमह।पुराणे पाचने भूमिखण्डे वेनोपाख्यने षटूज्रिंशोऽध्यायः ३६

आदितः शोकानां समण्यङ्ाः- ५१२०

अथ सप्तर््चिशोऽध्यायः

सत उवाच- एवं संबोधितो वेनः पापभावं गतः किट पुरुषेण तेन पौपेन महापापेन मोहितः नमस्छृत्य ततः पादो तस्येव दुरात्मनः वेदधरम परित्यज्य सत्यैधमोदिकां क्रियाम्‌ सुयज्ञानां निटत्तिः स्याद्वेदानां हि तथेव पुण्यक्षासर्मेयो धर्मस्तदा तैरपवतितः सर्पापपयो लोकः संजातस्तस्य शासनात्‌ तेन यज्ञाश्च वेदाश्च धर्मशास्राथमुत्तमम्‌ दानाध्ययनं विप्रास्तस्मिज्शासति पाथिवे एवं ध्मपरलोपोऽभून्महत्पापं भवतितम्‌ अङ्गेन वार्यमाणस्तु [शचान्यथा कुरुते भृशम्‌ पितुः पादौ ननामाथ मातुैव दुरात्मवान्‌ सनकस्यापि विप्रस्य हमेकः प्रतापवान्‌ पित्रा निवार्यमाणश्च] मात्रा चेव दुरात्मवान्‌ करोति गुभं पुण्यं तीर्थदानादिकं तथा आत्मभावं स्वरूपं बहुकालं महायज्ञाः «८ पुनः पुनधिचार्येव कस्मात्पापी त्वजायत [ ।तुङ्ः भजापतेः पुत्रो वंशलाञ्छनमागतम्‌ ] °

6 ~ ६) 8

ततः पप्रच्छ धमातमां राजा मधुरमेव $स्मादोषारसमुत्पन्नो बद सत्यं मम प्रिये १० सुन।योवाचं-

बाल्ये कृतं पया पापं सृशह्स्य महात्मनः तपधि संखितस्यापि नान्यति्किचित्करृतं पया ११

दाप्ठाऽहं कुप्यता तेन दृष्टा ते संततिभेवेत्‌ इति जाने महाभाग तेनायं वु्तां गतः १२

«ॐ

तच्छ्रत्वा वचनं राजा दिष्टमेवान्वपद्यत अथ सक्षय स्तत्र वेनपाश्वं समागताः

समाश्वास्य ततः भोचुरङ्गस्य तनयं प्रति १३ ऋषय उचुः- [अ ॐ, ® त्रैलोक्यं मा वेन साहसं काषीः प्रजापालो भवानिह त्वयि सवंमिदं रोकं त्रैलोक्यं सचराचरम्‌ १४ धमोधमात्मकं राजन्सकलं हि मतिष्टितम्‌ पापकम परित्यज्य धर्मकर्म समाचर १५ एवमुक्ते तु तेवौक्ये प्रहसन्वाक्यमत्रवीत्‌ १६

*-~----~-------------- ~~~ ~~~ ~ णामा ~

रएतश्विहान्तगेतः पाटः क. ख. ड. च. छ. क्ष. द. पुस्तकस्थः। 1† एतच्िहान्तगीतः पाठः र, र. च. छ. श. . पुस्तकस्थः।

~~~ --^~ ~ ~ “= ~ "~ - ~~ ~~~ ~= = ~ ~= ~~ एकक शी

क.ख.ड.छ च.छ हा.ढ. पस्तृङ्ग क.ख.इः.च.स्ष. जनेन क.ख.ङ च. छ.्ष. ठ. 'त्यपुण्यादि' क. स. च.छ स्ष.. मयं धर्म तदा नेव प्रवर्तितम्‌ क.ख.ह.च.छ. सष, ह. तुङ्गेन ड. छ. सष. अयने क.ख.गष. ह. च. छ. स. ट. उ. द. त्मा स॒तां भरत्योमंदात्मनः क.ख.इ.च.छ.ञ्न ढ. कस्य दोषाः क.ख.ग. "च --ूवमेव सुग्तान्तम।तमनः पुण्यवाद्नी समाचष्ट तदाऽङ्गाग् मम दोषान्महामते संजात ददशः पत्रो महापापी द्विजोत्तम बरीदमाना समामाष्य भतीरं भग्रविद्वला समाकरण्यं मह्‌ातेजास्तया सह्‌ वनं ययी गते तस्मिन्महाभागे सभ्य वं तरा॥अ। १० ड. ददं राज॑क्नलो*।

१७ सप्त्रिशोऽध्यायः ] पर्रपुराणभर्‌ १९५

वेन उवाच- अहमेव परो धमोऽहयेवाई ¦ सनातनः। अहं धाता हहं गोप्ता त्वहं वे सत्यमेव १७ [अह धभ महापुण्यो जैनधमेः सनातनः ] मामेव कमेणा विपरा भजध्वं धेरूपिणम्‌ १८ ऋषय उचुः-- ब्राह्मणाः क्षत्रिया वैदयास्रयो वणी द्विजातयः सर्वेषामेव वणीनां श्रुतिरेषा सनातनी १९ वेदाचारेण ववेन्ते तेन जीवन्ति जन्तवः ब्रह्मवंशात्समुदूतो भवान्ब्राह्मण एव २०

पशवाद्राजा पृथिव्यां तु संजातः ख्यातविक्रमः रङ्गः पुण्येन राजेन्द्र सुखं जीवन्ति वें ्रजाः२१ राज्ञः पापेन नयन्ति तस्मात्सदयं समाचर समादतस्त्वया धमः कृतश्वापि नराधिप २२

तस्मात्रेतायुगस्यायं द्वापरस्य तथा हि केशव भदेश तु वतेयिष्यन्ति मानवाः २३ जेनधमं समाभ्रिलय सर्वे पापपमोदहिताः बेदाचारं परित्यज्य पाप॑ यास्यन्ति मानवाः २४ [\पापस्य गरूटमेवं वै जेनधर्म संशयः अनेन युगधा राजेन्द्र महामोहेन पातिताः २५

मानवाः] पापसंघातास्तेषां नाशाय नान्यथा भविष्ययेव गोविन्दः सवंपापापहारकः || २६ म्टेच्छरूपं समाश्रित्य संहरिष्यति पातकान्‌। पापेषु संगतेष्मेवं म्ठेच्छनाश्चाय वै पुनः।॥ २७ करिकरेव स्वयं देवो भविष्यति संयः। व्यवहारं कटेशैव त्यज पुण्यं समाश्रय

वतैयस्व हि देहेन प्रजापाखो भव स्वयम्‌ २८

वेन उवाच-- अहं ज्ञानवतां श्रेष्ठो विश्वज्ञानं वै द्विजाः योऽन्यथा वतेते चैव दण्ड्यो भवाति धुवम्‌ ॥२९ अं भाषमाणं तं राजानं पापचेतसम्‌ कुपितास्ते महात्मानः सर्वे वे ब्रह्मणः सुताः ३० कुपितेष्येव विगरेषु वेनो राजा महात्मसु तेषां शापभया्व वल्मीकं प्रविवेश ३१ अथ ते मुनयः क्रुद्धा वेनं परयन्ति सवतः तैङ्गातं मरनषं तु वर्पीकस्थं तु सांप्रतम्‌ ३२ बलादानिन्युस्ते विप्रा क्रूरं त॑ पापचेतसम्‌ दृषट्रय पपकमांणं मुनयः सुतमाहिताः ३२ स्यं पाणि ममन्धुस्ते भूपस्य जातमन्यवः तस्माज्ातो महाहस्वो नीलवर्णो भयकरः ३४ ववैरो रक्तनेत्रस्तु बाणपाणिधैनुभरः सर्वेषामेव पापानां निषादानां बभूव ३५ धाता पाटयिता राना म्छेच्छानां तु विशेषतः तं दृष्टा पापकमोणमृषयस्तु महामते २६ ममन्युदैक्षिणं पाणि बेनस्यापि दुरात्मनः तस्मासङ्गे महात्माऽसौ येन वुग्धा वसुंधरा ३७ एृयुनौम महाभाङ्गो राजराजो महाबलः तस्य पुण्यपरसादाच वेनो धर्माथकोविदः ३८ चक्रवतिपदं भुक्त्वा भरसादात्तस्य चक्रिणः जगाम वेष्णवं लोकं तद्विष्णोः परमं पदम्‌ ३९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सप्तविंशोऽध्यायः ।। ३७

१ग.ट..ड. मों अहमेव ।२क.ख. च. छ.ड.ढ. हं वेदाथ एव ३ग.ध. ट. ण्यो यथ प। *ङ्छक्षदटद्िजाः।५क.ख. च. @. स. ट. ड. प्रवेशे क. ख. ड. च. छ. श्रेष्टः सर्व ज्ञातं मरा इह ।यो। द. श्रेष्ठः सर्वज्ञान हि मे द्वि" क. ख. ड, च. छ. स. द. अलयन्तं क.ख. ड. च. @, स. ड. सतते "फ. क्ष. ड, च. छ. सष. द. जानु।

१९६ महायुनिश्रीग्यासपणीतं- [ भूमिखण्डे~

अधाष्टा्चिरोऽध्यायः ऋषय उचुः- कथं वेनो गतः स्वगं पापं कृत्वा स॒दारुणमर्‌ ततो विस्तरेणापि वद सत्यवतां वर सूत उवाच-

ऋषीणां पुण्यसंसगोत्सं भाषा द्विजोत्तमाः कायस्य मथनात्पापं बदन्त्यस्य विनिर्गतम्‌ पशचादरेनः सुपुण्यात्मा ज्ञानं छेमे शाश्वतम्‌ रेवाया दक्षिणे शरे तपश्चचार द्विजः वणबिन्दोकरषेशवेव ह्याश्रमे पापनाशने वषाणां शतं साग्रे कामक्रोधविवजितः तैस्य वै तपसा देवः शङ्कचक्रगदाधरः भरसन्नोऽभून्महाभागा निष्पापस्य सृपस्य वै उवाच प्रसन्नात्मा व्रियतां वरमुत्तमम्‌ वेन उवाच- यदि देव प्रसन्नोऽसि देदि मे वरमुत्तमम्‌ अनेनापि शरीरेण गन्तुमिच्छामि त्वत्पदम्‌ [पित्रा सार्ध महाभाग मात्रा चैव सुरेश्वर तवैव तेनसा देव तद्विष्णोः परमं पदम्‌ ] भगवानुवाच- गतोऽसो महामोहो येन त्वं मोहितो नृप रोभेन मोहयुक्तेन तमोमार्गे निपातितः वेन उवाच-- यन्मे पूषैकृतं पापं तेनाह मोहितो विभो अतो मागुद्धरास्मास्वं पापादैव सुदारुणात्‌ अजप्तज्यमथोपय्यं(?) तद्रदानुप्रहाद्विमो भगवानुवाच- साधु भूप महाभाग पापं ते नाङमागतम्‌ शुद्धोऽभि तपसा त्वं ततः पुण्यं बदाम्यहम्‌॥ १० पुरा वै ब्रह्मणा तात पृष्टोऽहं भवता यथा तस्मे यवुदितं बत्स तत्ते सर्वं वदाम्यहम्‌

एकदा ब्रह्मणा ध्यानस्थितेन नाभिपङ्जे प्रादुरास तदा तस्य वरदानाय सुत्रत १२

तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम्‌ वासुदेवाभिधानं सुगतिप्रदमिच्छता १३

स्तोत्राणां परमं तस्मे वासुदेवाभिधं महत्‌ सवैसौरुयमदं नृणां पठतां जपतां सदा

उपादिशं महाभाग विष्णभ्रीतिकरं परम्‌ १४ विष्णुरवाच-

एतत्सव जगद्वयाप्तं मया त्वव्यक्तमूतिना अतो मां मुनयः भराहुषिष्णुं विष्णुपरायणाः १८ वसन्ति यत्र भूतानि वसत्येषु यो विभुः वासुदेवो विद्गेयो विद्रद्धिरहमादरात्‌ संकषेति प्रनाशान्ते व्यक्ताय यतो विभुः ततः संकर्षणो नान्ना विद्यः शरणागतः १५ ईशित कामरूपो ऽदं बह स्यामितिकाम्यया प्रधुनो ऽहं बुषैस्तस्माद्वङ्गेयोऽस्मि सुताथिभिः॥ १८ अत्र लोके विनावे्ौ सर्वेशो हरफेशबौ निरुद्धोऽहं योगबलम्‌ केनातोऽनिरुद्धवत्‌ \‹ दिश्वाख्योऽहं भतिजगज्जञानविह्नानरसयुतः अहमित्यभिमानी जाग्रशिन्तासमाकुलः >२‹ तेजसोऽदं जगचेष्टामयशेन्द्रियरूपवान्‌ ज्ञानकर्मसमुद्रिक्तः स्वावस्थां गतो समुद्रक्तः स्वमावस्थां गतो हम्‌ _ >` * एतशिहान्तगैतोऽयं पाटः क. ख. ड, च. छ. स. ट. ढ. पुस्तकस्य १क. स.ग. ध.ड. च. छ.सष. ट. ठ. ठ. “प॑ बहिस्तस्य क.ख.ग.व.छ.स. इ. तत्योप्रत ज. रमिति) ते

६८ अष्ठातरिशोऽध्यायः ] पद्मपुराणम्‌ १९७

प्रहलोऽहमधिदैवात्मा विश्वापिष्ठानगोचरः सुषुप्तावास्थितो जोकादुदा सीनो विकरिपितः २२

तुीयोऽहं निविकारी गुणावस्थाविवजितः निरपः साक्षिवदिश्वपरतिबिम्बितविग्रहः २९३

चिदाभासश्चिदनन्दशिन्मयश्चित्स्वरूपवान्‌ नित्योऽक्षरो ब्रह्मरूपो ब्रह्मनेवमवेहि माम्‌ २४ भगवानुवाच-

इत्यक्त्वाऽन्तद॑पे विष्णुः स्वरूपं ब्रह्मणे पुरा। सोऽपि ब्ञात्वा जगग्याधचिं कृतात्मा समभूर्षणात्‌

राज॑स्त्वमपि शुद्धात्मा पृथोजेन्मन एव तथाऽप्याराधय विभु स्तोत्रेणानेन सुव्रत २६

ष्टो विष्णुस्तमभ्याह वरं वरय मानद २७ वेन उवाच- सुगतिं देहि मे विष्णो इुष्ृतात्तारयस्व मामू। शरणं त्वां मपम्नोऽसि कारणं वद्‌ सद्रतेः २८ विष्णुरुवाच - मेव महाभाग त्वैनापि महात्मना अहमाराधितस्तेन तस्मे दत्तो वरो मया २९ यास्यसे महाभाग विष्णोर्लोकमनुत्तमम्‌ कमणा स्वेन पूर्वेण पुण्येन दृपनन्दनम्‌ ३० [आत्मार्थ त्व महाभाग वरमेकं भयाचय] गणु बेन महाभाग हत्तान्तं पूेसंभवम्‌ ३१ तव मातरे पुरा दत्तः शापः क्रुद्धेन भुपते। युशङ्वेन सुनीथाये बाल्ये पूर्वे महात्मना ३२ ततस्त्वङके वरो दत्तो मयैव विदितार्भना त्वां सम॒द्धतैकामेन सुपुत्रस्ते भविष्यति ३३ एवएक्त्वा तु पितरं तवाहं गुणवत्सल भवदङ्गात्समुद्धतः करिष्ये छोकपालनम्‌ ३४ दिवीन्द्रो हि यथा भाति तथाऽहं भूतरे स्थितः आत्मा वै जायते पुत्र इति सत्यवती श्रुति; २५ अतस्त्वं युगतिं वत्स लमिष्यसि वरान्मम गत्यथेमात्मनो राजन्दानमेकं समाचर ३६ यस्त्वां पातकरूपोऽहं सुनीथायाः परतप अघ्ुवं नघ्नरूपेण कर्म त्वां तु विधर्मेगम्‌ ३७ अन्यथा तु सुशङ्गस्य बाक्यमेवान्यथा भवेत्‌ अतो विधिनिषेधश् हमेव नृपोत्तम ३८ कमानुरूपफल्दो बुद्धतीतो गुणाग्रह दानमेव परं श्रेष्ठं दानं समैभभावकम्‌ ३९ तस्माहानं ददस्व खं दानात्पुण्यं भरवतेते दानेन नर्यते पापं तस्मादानं ददस्व हि ४० अश्वमेधादिकेय्गेयजस्व नृपनन्दन भ्रमिदानादिकं दानं ब्राह्मणेभ्यः शुभावहम्‌ ४१

सुदानात्माप्यते भोगः सुदानात्माप्यते यशः सुदानाजायते कीतिः सुदानात्भाप्यते सुखम्‌॥४२ दानेन स्वगैमामोति फलं तत्र भुनक्ति च। दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सर्वदा ४२ काले पाते भजेत्तीर्थं पण्यस्यापि फलं त्विदम्‌। पात्रभूताय विमाय श्रद्धायुक्तेन चेतसा ४9 यो ददाति महादानं गोभूस्वणानपूषैकम्‌ तस्याहं सकर दभि मनसा ययदिच्छति ४५ इति प्रीमहापुराणे पाग्रे भूमिखण्डे वेनोपाद्यानेऽशात्निशोऽध्यायः ३८ आदितः शोकानां समणष्यङ्ञाः-५२०४

#* एतथ्िहान्त्गतोऽयं पाठः क. ख. ग. घ. ड. च. छ. पष. ड. ठ. पुस्तकस्यः

१क.ख.ग.ष. ङ. घ. छ. शष. ट. ड. वासुदेव उवाच क. च. “वेत्र पावनम्‌ क.ल.ङ-च.छ.स. द. सत्तम ४स.प्ष.ढ. पि सुदामदः। पा" क.ख.द.च.छ.स.ढ. 'दापुतेन क.ख.इ.च.छ.ड.ट. नं मपि भाव निवेश्य त।

१९८ यहापुनिश्रीव्यासप्रणीतं-- [ भूमिवण्डे- अधिकोनचरतत्वारिदोऽध्यायः

[म

वेन उवाच- कालस्य तस्य मे ब्रूहि लक्षणं बुद्धिपूर्वकम्‌ [तीस्यापि यद्रपं पात्रस्यापि सुलक्षणम्‌ ॥॥ दानस्यापि जग्नाय विधि विस्तरतो वद भसादसुपुखो भूत्वां श्रद्धा श्रोतं प्रबतेते॥

विष्णुरुवाच-- दानकालं भवक्ष्यामि नित्यनैमित्तिकं नृप काम्यं चापि महाराज चतुर्थं भायिकं पुनः॥ सूर्यस्योदयवेलायां पापं नश्यति सवतः अन्धकारादिकानां घोराणां नाश्चकारकः दिवि सूर्यो ममांश्ोऽयं तेजसां कस्पितो निधिः तस्यैव तेजसा दग्धं भस्पतां याति किल्विषम्‌ उदयन्तं ममांश यो दृष्ट्रा दत्ते तु बायेपि। तस्य किं कथ्यते भूष नित्यं पुण्यविवधकम्‌ प्राप्तायां हि सुवेायां तस्यां दानं करोति यः सत्वाऽभ्यच्यं पितृन्देर्बीडध्रद्धाभक्तिसमन्वितः यथाश्षक्तिपभाषेन दयायुक्तेन चेतसा अन्नं फलं पयः पुष्पं वस्रं ताम्बूलभूषणम्‌ हेमरटनादिकं चैव तस्य पुण्यमनन्तकम्‌ मध्याहे तथा राजन्नपराहे तथैव मामुद्दिश्य हि यो दचात्तस्य पुण्यमनन्तकम्‌ खानपानादिकं सवेमिष्टं खेपनकुङ्कमम्‌ ।॥ १० कपूरो(रा)दिकमेवापि वस्रारंकारभूषणम्‌ अविच्छिनरं ददात्येवं भोगसौख्यमदायकम्‌ ।॥ ११ नित्यकालो मयाऽऽख्यातो दानपूजाथिनां श्चुभः अथातः संमव््यामि नमित्तिकमनुत्तमम्‌ १२ निकारेष्वपि दातव्यं दानमेव संशयः शून्यं दिनं कतैव्यमात्मनो हितमिच्छता १३ यसिन्कारे दत्तं हि किंचिदानं नराधिप तत्मभावान्महापाज्ञो वहुसामथ्यंसंयुतः १४ धनाढ्यो गुणवान्युक्तः पण्डितोऽतिविचक्षणः पक्षमासदिनं यावन्न दत्तं वे यदाऽशनम्‌ १५

तावदे बारयाम्येनं भ्ष्याच्चैव नरोत्तमम्‌ खपटं भक्षितं चैव ह्दखा दानमुत्तमम्‌ १६ उत्पादयाम्यहं रोगं सवैभोगनिवारणम्‌ तेषां कायेषु संख बहुपीडाप्रदायकम्‌ १७ [+मन्दानलेन संयुक्तं ज्वरं संतापकारकम्‌ ।| जिकाटेषु दत्ते यो ब्राह्मणेषु सुरेषु १८ स्वयमश्नाति भिष्ं तु तेन पापं पहत्छृतम्‌ परायधित्तेन रोद्रेण तमेवं परिशोषयेत्‌ १९ उपवासेमंहाराज कायश्ोषकरादिभिः चमंकारो यथा चभ कुण्डस्योपरि निचरणः शोधयेच्च कषायश्च कमे स्फोटयत्यथ तथाऽहं पापकतीरं शोधयामि सशयः २१ ओषधीनां मयोगेश्च कषायैः कटुकैधैवम्‌ उष्णोदकेशथ संतापैवोयुरूपेण नान्यर्था २२

सुखं भके ततः सोऽग्रे भोगान्पुण्यान्मनोनुगांन्‌ करोति समथः सन्सवेदानमयुत्तमम्‌

# एतचिहान्तगेतः पाटः क.ख.ड.च.छ.्ष.द. पृस्तकस्थः 1† एतिहान्तगंतोऽगरं पाठः क.ख.ड.च.छ.स..द. पुस्तकस्थः।

~ ~~ ~~~ - ~~~ - - ----

१क. ख. ग.घ. ड.च.छ.्ष.ट.ड.ट. स्वं क.ख.उ.च.छ.स.ड.द. त्वादया मेग्रदिवः। क.ख.ग.घ.ड.च.छ कष.ट.द.2. वासुदेव उवाच क.ख.ट.च.छ.स्ञ.ड.द. "जसा मे प्रकल्यितः त“ ग.घ. “जसामेव कल्पितः त" ५. यो धामचक्र सुदाखणम्‌ तत्र मे कथ्यते कालो षहुपुण्यप्रवर्धकः ग्रा" ड. 'वान्दानदाता भवेत्पुनः य“ क. खग. ड.च..ढ श्रद्धाएतेन क.ख.ग.घ.ड.च.छ.स.ङ.द. कं मिष्टं ठपनाङ्गं तु कु। ग.घ. वै तदा बहु तमेवं धारयद्येव वृद्धा चैव नरोत्तम स्व १० क.ख.ड.च.छ.्ञ.ड.2. ` शोधयेत्‌ ११ क.ख.ड.च.छ.स.ट. कुदरव्यं १२ क. ख. च. ड. 'परविशरर ग.घ.छ. 'परवैयरू ट. 'रवोधरू द. "वपवेदरू" १३ क. ख. ड. च. छ. स. `था। अन्ये भुजन्ति तस्यापरे भो १४ ग. ष. तस्याग्रे १५ क.ख.ड.च. छ.सन्‌। किं करेति समर्थश्रन दक्त॑दा। ग. घ. ट, नू। कि करोति समथः सन्सवे

६९ एकोनचत्वारिंशोऽध्यायः | पद्मपुराणम्‌ १९९

प्रहता पापरोगेण तमेवं परितापये नित्यकारे हि यहत्तमात्मार्थे दान्मथिने २४ तहतं हि राजेन्द्र श्रद्धापूतेन चेतसा तथा तांस्तारयाम्येतानुपायेदीरुणेः किट २५ वादुदेव उवाच-- |

्रमित्तिकां स्तथा काान्पुण्यां शैव तवाग्रतः प्रवक्ष्यामि नरश्रेष्ठ खबुद्धा शृणु तच्वतः | २६ अमावास्या महाराज पौणेमासी तथैव यदा भवति संक्रान्तिव्यैतीपातो नरेश्वर २७ धृतिश्च तथा भोक्ता देकादशी तथा भवेत्‌ महामायी तथाऽऽषादी वेश्ञाखी कार्तिकी तथा २८ अमासोमसमायोगे मन्वादि षु युगादिषु गजच्छाया तथा भोक्ता पिरक्षयतिथिस्तथा २९ एते नैमित्तिकाः भोक्तास्तवाग्रे नृपसत्तम एतेषु दीयते दानं तस्य दानस्य यत्फलम्‌ ।॥ ३० तत्फठं तु परवक्ष्यामि श्रूयतां नृपसत्तम मामुद्दिश्य तु यो भक्त्या ब्राह्मणाय प्रयच्छति ३१ तस्याहं निविकल्पेन प्रयच्छामि संशयः पहत्सोख्यं महाराज स्वगेमोक्षादिकै बहु ३२ काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम्‌ व्रतानामेव सर्वेषां [ देवादीनां तयैव ॥३३ दानस्य पुण्यकालं तै संभोक्तं द्विजसत्तमेः आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृपं ३४ धुमानामेव सर्वेषां ] वैवाहिकमनुत्तमम्‌ पुत्रस्य जातमात्रस्य चौलमीञ्ज्यादिकं तथा ३५ परासादध्वजदेवानां परतिष्ठादिककमेणि वापीकूपतडागानां गृहारामस्य यत्नतः ३६ तदाऽऽभ्युदयिकं भक्तं मातणां यत्र पूजनम्‌ तस्मिन्काठे ददेदानं सवैसिद्धिमदायकम्‌ ३७ भिनिधो स्तु ते कालः पोक्तशचैव नुपोत्तप अन्यच्चैव परवक्ष्यामि पापपीडानिवारणम्‌ ३८ मृत्युकाठे संप्राप्ते क्षयं ज्ञात्वा तरृपोत्तम तत्र दानं प्रदातव्यं यममागेसुखमदम्‌ ३९ निटनेमित्तिकात्कवाखात्काम्याभ्युदयिकात्तथा। अन्त्यः कालः समाख्यातो महाराज तवाग्रतः॥।४० एते काराः समाख्याताः स्वकमफल्दायकाः तीथस्य लक्षणं राजन्पव्र्ष्यापि तवाग्रतः ४१ सुतीथनामियं गङ्गा भाति पुण्या सरस्वती रेवा यमुना तापी तथा चर्मण्वती नदी ५२ सरयरधधेरा वेणा पुण्या पापप्रणाहिनी कावेरी कपिा चान्या विशाखा विश्वपावनी ४३ गोदावरी समाख्याता तुङ्गभद्रा नरोत्तम ['पापानां भीतिदा नित्यं भीमरथी प्रपठ्यते ४४ वेदिका दृष्णगङ्गा हन्याः सरिद्ररोत्तमाः] एतासां पुण्यकाटेषु सन्ति तीयौन्यनेकञ्चः ४५ ग्रामे बा यदि वाऽरण्ये नद्य; सवत्र पावनाः तन्न तत्र प्रकर्तव्याः स्रानदानादिकाः क्रियाः

यदा ज्ञायते नाम तासां तीयस्य सत्तप नाम चैव प्रकतेव्यं विष्णुतीर्थमिदं नृप ४७ तीर्थेषु तद्हेवोऽहं तीर्थं चापि संदायः। मामेवोचारये्यो वै ती्थदेषेषु साधकः ५८ तस्य पुण्यफलं जातं मन्ाज्ना टृपनन्दन अज्ञातानां तीर्थानां देवानां दपसत्तमँ ४९

सने दने महाराज मन्नामेव समुच्चरेत्‌ तीथएनामेव राजेन्द्र धार््रा नाम इदं डतम्‌ ५० सिन्धवः सप्त पुण्याख्याः सर्वस्थाः क्षितिमण्डले यत्र तत्र प्रकर्तव्यं ्लानदानादिकं दृष ५१ अक्षय्यं फलमामोति सुतीथनां भषादतः ५२

+ एतेचिष्ान्तगंतः पाठः क.ख.ग.घ.ड.च..ष.ट.ड.ढ. पुस्तकस्थः 1 एतचिहान्तगैतः पाठः क.ख.ड.च .सल.ड.2. पुस्तकस्थः। ~ ~ --- -------~--- ~ -~----~--~---------~-- ~~~ --------~----~_-~_-~--~-~~---------~-

१८. मश्रुभिः। न। २क.ख.ड.च.छ.स्.ट.ड.ढ. प्रे परिर्कीतिताः। क.ख.ड.च.छ.ञ्ल.ढ. प। मखाना ग. ध.ट.ढ. वेदृद्धिप्र।५क.ल.ङ.च.छ.प्त.ढ. म्‌ आभ्युदयिकमेवं ते कालं प्रोक्तं द्विजोत्त ड. "पु सव॑दा वासे ममास्त्यत्र 71।५७क.ख.ग.ष. ड. च. छ. क्ष. ट. ड, ढ. "म नामान्येव नरस्तत्रमः। ८क.ख.ग.घ. ड. च.छ. घ्र. ड. ढ,

= माटा दमाः हृताः। सि

२०० पहामुनिश्रीव्यासप्रणीत॑- [ भूमिलण्डे-

ती्थूपा महारूपः सागराः सप्त एव मानसाधास्तथा राजन्सरस्यशच पकीतिताः ५३

निजला अपि ताः भोक्तास्तीर्थरूपा संशयः। स्वल्पा नद्यो महाराज तासु तीर्थ भरतिष्ठितू सतेष्वेव सर्वेषु वजेयित्वा कूपकम्‌ पवंतास्तीरथरूपा [मेवा हीतरे ५५

यत्नभूमिशथ यज्ञश्च ] अग्निहोत्रे यथा सथितः श्राद्धशूमिस्तथा शद्धा देवश्षाला तथा पुनः ५६

होमश्ाखा तथा पक्ता बेदाध्ययनवेहम शरहेषु पुण्यसंयुक्तं गोस्थानं षरमुत्तमम्‌ ।॥ ५५

सोमपायी सेयर तीर्थं तत्र प्रतिष्टितम्‌ आरामा यत्र वे पुण्या अश्वत्थो यत्न तिष्ठति ५८

अरहमटक्षो भवेय बरटक्षस्तथैव [अन्ये वन्यसंघाते तथा तीरथ मरतिष्टितम्‌] ५९

[एते तथाः समाख्यताः पित। माता तथेव च] पुराणं पठथते यत्र गुरुयैत्र तिष्ठति

सुभार्या विद्यते यत्र तत्र तीर्थं संशयैः ६०

पिता चैव सुपुत्र विद्यते यत्र तीथेकम्‌ एतान्यपि तीथोनि राजवेहम तथैव वेन उवाच-

पात्रस्य लक्षणं ब्रूहि यस्म देयं सुरोत्तम प्रसादसुयरखो भूत्वा इषां त्वा माधव ६२

विष्णुरुवाच- शृणु राजन्महामाङ्ग पात्रस्यापि सुलक्षणम्‌ यस्मे देयं तु दानं भ्रद्धापूतैमहात्मभिः ६३

ब्राह्मणं सकुखोपेतं बेदाध्ययनतत्परम्‌ शान्तं दान्तं दयोपेतं शुद्धमेव विशेषतः ६५ र्ञावन्तं ज्ञानवन्तं देवपूजनतत्परर्भ्‌ं तपस्यन्तं महाभागं वैष्णव ज्ञानपण्डितम्‌ ६८ प्म दरीं पाखण्डस्तु विवाभतम्‌ एवं पात्रं समासाच्च दे यमन्यद्वदाम्यहम्‌ ६६ एवमेतैरगणेयुक्तं स्वसपुत्रं तथैव एवं पात्रं विजानीहि इहितातनयं ततः ६५ जामातरं महाराज भावेरेतस्तु संयुतम्‌ गुरं दीक्षितं चैव पा्भूतं नरोत्तम ६८ एतान्येव सुपात्नाणि दानयोग्यानि सत्तम बेदाचारसमोपेतः पात्रत्वं चैव गच्छति ६९

वर्जयेप्कितवं विभ तथा काणं वर्जयेत्‌ अतिङृष्णं महाराज कैशपिलं परिवर्जयेत्‌ ५७० कर्कटाप्तं सुनीरं इयावदन्तं विवजयेत्‌ नीलदन्तं तथा राजन्पीतदन्तं तथैव ।॥ ७! मदन्तं कृष्णदन्तं वर्वर वातरोगिणम्‌ हीनाङ्गमधिकाङ्गं कुष्ठिनं कुनखं तथा ५२ दुशवमीणं महाराज खद्ां परिवजंयेद्‌ अन्यायेषु रता यस्य जाया विभरस्य भूपते ७! तस्य दानं द्रातग्यं यदि ब्रह्मसमो भवेत्‌ स्नीजिताय दातय्यं श्षौकातांय महामते ७५ ग्याधिताय दातस्यं मूतभोजिषु भूपते चौराय दातव्यं क्यः स्तेनसमो भवेत्‌ ७५

# एतचिश्रन्तभेतः पाठः फ. ख. ड. च. छ. सष. ड. ट. पुस्तकस्थः एतचिहान्तगतः पाठः क. ल. ग. ध. इ. चः छ. क्ष. इ. ठ. पुस्तकस्य: * एतचिहान्तगतः पाठः क. ख. ग. घ. ड. च. छ. ष. ड. ठ. पुस्तकस्थः

भा भाण ~= = ------

क. ख.च. छ. ज्ञ.ड. ढ. जराः पल्वलाः प्रो क.ख.च.छ.स.ड.द. “म्‌ ख्यातेष्वेतेषु स' ग.घ.ट म्‌ याते ३३. 'मिशवश्राद्धचदे। ४ट. “विस्व क. ख.ग.घ. ड. च. छ. प्ष.ट. ड. ठ. श्वः सुपत्र्तिषठते यत्र तयं तत्र संश्चयः। ए, क.ख.ढ.च.छ. क्ष. दढ. “म्‌ सद्यवन्तं महापुण्य वै" क. ख.ड.च. छ. सष, ठ. अलौल्यं 2 गतटौल्थ क. ख.ड.च. छ. क्ष. ठ. “श्र नरेत्तम। ख.ग. घ. ड.च.छ.्ष.ट.ड.द. "पेतस्तृिं नैव १० क. ख.ड.च.ड.ठ. त्किलत वि" ११ क.ख.ड.च.षछ.स.ठ. "णं सुपूर्तकम्‌ भ" १२ ग.ष.ड. कुपितं १२ ग. "दण्डं तथा राजन्पीतदण्डं त*। १४क. ख. ड. च. छ. शष. ठ. गों १५ क. ख. ङ. थ. कष. इ. "ैरमतिमधुलम्‌ घ्व भ्नेनं वात्धेप्यिणयर शयेरं शरेष्पिणं तथा। ही" १६ क. ल, ख, च. छ. क्ष. ड. ठ. तपदय्नित

--~ ~~ न~~

४० चत्वारिशोऽध्यायः | पग्रपुराणम्‌ २०१

अतिस्तम्धाय नो देयं शगाय विशेषतः बेदश्षाख्रसमायुक्तः सदाचारेण वजितः

भाद्धे दाने राजेन्द्र नैव युक्तः कदाचन ७६ अथ दानं परवक्ष्यामि य॑त्फटं पुण्यदायकम्‌ कारे तीर्थेषु पात्राणां श्रद्धायो गा जायते ७७ नासि श्रद्धासमं पुण्यं नास्ति ्रद्धासमं सुखम्‌ नासि श्रद्धासमं तीं संसारे पाणिनां टृप॥ भद्धाभावेन संयुक्तो मामेव परिसंस्मरेत्‌ पात्रहस्ते प्रदातव्यं द्रव्यमेव ठृपोत्तम ७९

एवंविधस्य दानस्य विधियुक्तस्य यत्फलम्‌ अनन्तं तदवाम्रोति मत्पसादात्स॒खी भवेत्‌ ८० इति श्रीमहापुराणे पाद्मे भृमिखण्डे वरेन पाल्यान एकोनचल्वारिंशोऽध्यायः ३९

आदितः शकानां समणष्यङ्ाः-५२८४

अय चत्वारिंशो ऽध्यायः

जजन

वेन उवाच- नित्यदाने फलं चैव त्वत्तः पूर्वे मया श्रुतम्‌ नैमित्तिकस्य दानस्य दन्तस्यापि हि यत्फलम्‌ तत्सर्व हि समाचक्ष्व पसार्दाजगदीश्वर गरुण॑स्वति गच्छामि भोतु श्रद्धा भवते

विष्णुरुवाच-- नैमित्तिकं मवकष्यामि दानमेव दृपोत्तम महापवैणि संप्रति येन दानानि श्रद्धया सत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं श्रुणु गजं रथं प्रदत्ते यो ह्यश्वं चापि रृपोत्तम सं भरदस्तु संयुक्तः पुण्यदेशे दरपोत्तमः जायते हि महाराज मत्मसादान्न संशयः राजा भवति धमौरा ज्ञानवान्ववान्सुधीः अजेयः स्ैभूतानां महातेजाः रजायते

पहापवणि संपाते भूमिदानं ददाति यः गोदानं बा महाराज स्वैभोगपतिरभवेत्‌

ब्राह्मणाय सुपुण्याय दानं दश्ात्मयत्नतः महादानं त॒ यो दद्या्तीर्थे पवेणि चाऽऽगते.॥ [तेषां चिदं पवक्ष्यामि मुपतित्वं पजायते ] तीर्थे पवणि संप्राप्ते गुदानं ददाति यः निधीनामाश संमापिरक्षरा परिजायते महापवेणि संमा तीर्थेषु बराह्मणाय ॥. १० सुचेखं महादानं काश्चनेन समन्वितम्‌ पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते ११ जायन्ते बहवः पुत्राः सदुणा वेदपारगाः आयुष्मन्तः प्रजावन्तो यज्ञःपुण्यसमन्विताः १२ विपुलाश्रैव यज्वनो क्ञाततच्वा महामते सौख्यं लभते पुण्यं धमेवान्परिजायते १३ पहापवंणि संप्राप्ते तीयं संभाप्य यत्नतः कपिलां कौश्नीं दव्याद्राह्यणाय महात्मने १४ तस्य पुण्यं वक्ष्यामि दानस्यास्य महामते कपिखाद। महाराज महासोख्यं मध॒ज्ञते १५ यावद्रद्या परजीवेत तावत्तिष्ठन्ति स्वश; महापवणि संमापते छलकृलय गां तदा १६

~ "- -----“--- ~य

@ ® -५

€$

# एताच्वदान्तगैतः पाठः क. ग. घ. ड. च. छ. ञ्ञ. ट. ड. ठ. पुस्तकस्थः

=-= ~-- ----- ~~~.

१क. सख. च. छ. प्ष. अतप्तेश्च दातव्यं श" ङ. ढ. अतृप्ता दातव्यं *. घ. ट. अतिषष्टे दातन्यं २क.ख.ड. च. छ. प्न इ. सफलं। क. ख. च. छ. स्च. “व्यं स्वल्पमे"। क. ड. च. छ. प्ष. ढ. दद्धि प्रयत्नत शर ग.घ,.ट. चै यः एथ्वीद्‌नं नू ग. घ. ट. स्वंभृतैस्तु सयुक्त पएण्यदेहै नृ ७क.ड.च. ड. "वेलो- क्प ८क.ड.च. छ. .ड. ठ. `दानानि यो दया्तरथे पवैणि पात्रावित्‌ ते* ग. घ. ट. "दानानि यो दयात्तरथे सवाणि पात्रवित्‌ ते" क. च. "ते सववैदाख्रविदो हृष्टाः सगुणा 1 १० ट. “वन्तः पदुपृत्रस ११क.ग. ध्‌. र. चख. छ, ट. इ, ढ. जायन्ते १२ क. ड. च. छ. क्ष, ठ. “उ्वानः स्फीता लक्ष्मीमेहा" १३ ग. ध. ड. सकाञ्नीं

२६

२०२ पहापुनिश्रीष्यासपरणीतं- [ भूमिकण्डे--

काश्चनेनापि संयुक्तां बद्धारंकारभ्रषणेः तस्य दानस्य राजेन्द्र फ्लभोगं षदाम्यहम्‌ २७ विपुला जायते रक्ष्मीदानमोगसमाङ्ला सर्वविधापतिभूत्वा विष्णुभक्तो मवेत्किख १८ विष्णलोके वसेन्मत्यो यावत्तिष्ठति मेदिनी तीथं गत्वा तु यो ददा्राह्मणेषु पिभूषणम्‌ १९ भुक्त्वा तु विपुखान्भोगानिनद्रेण सष मोदते महापवोणि संमते वस्रं द्विजपुङ्गव २० दत्त्वाऽग्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितः मोदते तु वैकुण्ठे विष्णुतुस्यपराक्रमः २१ सव॑ काश्चन दत्वा द्विजाय परिशीटिने सेच्छया ह्निसदशो वैकुण्ठे वसते धुवम्‌ २२ सुबणैस्य सुङ्म्भं धृतेन [ #परिपूरयेत्‌ पिधानं रोप्य करव्यं बस्हाररलंृतम्‌ २२ पुष्पमाखान्वितं कुयाह्र सूत्रेण शोभितम्‌ पतिष्ठयेदरेदमन्रेस्त संपूज्य ] महामते २४ उपचारैवरेभैव षोडशैः परिपूजयेत्‌ स्वरे ततो दथाद्राह्यणाय महामते २५ षोडशैव ततो गावः सेवल्राः कांस्यदोहिनीः म्भैयुक्ताश् चत्वारो दक्षिणां सकाथनाम्‌ २६ तथा द्रादक्षका गावो वस्रारुकारभूुषणाः परथग्भूताय विमाय दातव्या नात्र संशयः २७ एवमादीनि दानानि हन्यानि नृपनन्दन तीथंकालं सुस॑प्राप्य पात्रसंपत्तिमेव

श्रद्धाभावेन दातव्यं बहुपुण्यकरं भवेत्‌ २८

विष्णर्वाच-

विष्णामुहिश्य यदानं कामनापरिकरिपतम्‌ तस्य दानस्य भावेन भावेन परिभावितः २९ तादक्फङं समश्नाति मानुषो नात्र संशयः आभ्युदयिकं प्रवक्ष्यामि यज्ञादिषु पदीयते ३० तेन दानेन तस्यापि शुद्धेन नृपोत्तम शाद्धिमवामोति नेव दुःखं विन्दति ३१ भोगान्धुङ्के धमांता जीवमानस्तु सांभतम्‌। रेन्द्रास्तु भुङ्केऽसो भोगान्दता दिव्यगतिः पूरनः३२ स्वकुरं नयते स्वग कल्पानां सहस्रकम्‌ एवमाभ्युदयं भोक्तमथान्यं ते वदाम्य्‌ ३३ कायस्य संक्षयं ब्ञात्वा जरया परिपीडितम्‌ दानं तेन प्रदातव्यमाज्ञां कस्य कारयेत्‌ ३४ प्रते मयि चमे पुत्रा अन्ये स्वजनबान्धवाः कथमेते भविष्यन्ति मां बिना सुहृदो मम ३५ तेषां माहात्पमुग्धोऽपि ददाति किंचन मृत्यु पयाति पोहात्मा रुदन्ति मित्रबान्धवाः ३६ दुःखेन पीडिताः स्वे मायामोहेन पीडिताः संकल्पयन्ति दानानि मोक्षं वै चिन्तर्यान्ति ३७ तस्मिन्मृते महाराज मायामोहे गते सति तिस्मरन्ति दानानि खोभात्मानो ददन्ति ॥२८ योऽसौ मृतो महाराज यम्रपथं सुदुःखितः दषाभुधासमाक्रान्तो बहुदुःखे; पपीडितः २९ तस्माहानं प्रदातव्यं स्वयमेव संशयः कस्य पुत्राश्च पोताश्च कस्य भायां टृपोच्तम ४० संसारे नास्ति कः कस्य तस्मादानं मदीयते ज्ञानवता मदातव्यं स्वयमेव संशयः अन्नं पानं ताम्बरूखमुदकं काञ्चनं तथा सुगां सवत्सां भूमि फटानि विविधानि ४२

=-= ~ कम - “~”

~ - --~~----- ~ ----~ ~ =

* एतच्चिहान्तगतः पाठः क. ङ. च. छ. सल. ड. ढ. पुस्तकस्थः

क. च. "लभावं व" २. क्तं स्व्णपात्रसतः। क. ड. च. छ.ज. कष. ट. ड.द. "ते दिषिबैः।४्क.च. ण्ठेस सुखी भवेत्‌ सु।५ ड. ठ. सुरूपाः। क. ड. च. छ. ष. ड. "मादिपुदा।७ क. ड. च. ए. स. ड. ठ.“च-बतमु ग. घ. "ख~ब्रह्ममु क. ग. घ. ड. च. छ. प्ष.ट. ङ. ठ. प्रजातः क. उछ. ह. ठ. दिव्यां गति गतः स्व १० क. ड. च. छ. नः सुकुले जायते स्वगंतपुण्यानां महात्मनाम्‌ ग. सष. ट. नः सुकुले जयते स्वगोतकुध्यानां महात्मनाम्‌ ड. मुकुले जायने स्वगात्कुलानां महात्मनाम्‌ ए। ११ ग. ध. सुवत्सां १२ क. ड. च. सष. ट. " छत्रं मुमि चेव ह्यनेकषाम्‌

एकलत्वारिशोऽध्यायः ] पश्रुराणम्‌ २०३

जरपात्राण्यनेकानि सोदकानि ठपो्म वाहनानि विचित्राणि यानान्येव महामते ४१ नानागन्धं सकपूरं पादयो सुखपदौ उपानहौ परदातव्यौ यदीच्छेदविषुरं श्रँभम्‌ ४४

एतेदनिहाराज यममार्गे सुखेन वै पयाति मानवो नूनं यमवूतैरलंकतम्‌ ५५ इति श्रीमहापुराणे पाद्ये भूमिखण्डे वेनोपाख्याने चत्वारि शोऽध्यायः ४०

आदितः शोकानां समच्यङ्{:- ५२२९

अथैक चत्वाररिरो ऽध्यायः

शव

वेन उवाच-- पुत्रो भार्या कथं तीयं माता पिता कथं बद गुरुशैव कथं तीर्यं तन्मे विस्तरतो बद पिष्णुरुवाच- असि वाराणसी रम्या गङ्गायुक्ता महापुरी तस्यां वसति वैश्यो हि कृकलो नाम नामतः ॥२ तस्य भायो महासाध्वी साधु्रतपरायणा धमाचारपरा नित्यं सा बे पतिपरायणा सुकला नाम पुण्याद्ी सुपुत्रा चारुपमरङ्गला सत्य॑वदा शद्धा परियाकारा भियत्रता एवेगुणसमायुक्ता सभगा चारुहासिनी वैश्य उत्तमो वाग्मी धरमश्नो क्ञानवन्गुणी पुराणे श्रौतधर्मे सदा श्रवणतत्परः तीयेयात्राप्रसङ्गेन बहुपुण्यपदायकम्‌ ्रद्धया निर्गतो यात्रां तीर्थानां पुण्यमङ्गलम्‌ ब्राह्मणानां भसङ्गन सार्थवाहिन तेन वै पस्थितो धमेमार्ग तु तमुवाच पतिव्रता पतिखेहेन संपुग्धा भतरं बाक्यमघ्रवीत्‌ सुकरोवाच- अहं ते धमतः पत्नी सहेपुण्यकरा भिय पतिमा्ग भरयाताऽदं पतिदेवं यजाम्यहम्‌ कदा नेषे' भवांस्त्याञ्यः सद्धावाशच द्विजोत्तम तव च्छायां समाश्रित्य करिष्ये वतमु्मध््‌।।१० पतिवताख्यं पापं नारीणां गतिदायकम्‌ पुण्या खी कथ्यते लोके या स्यात्पतिपरायणा ॥११ युवतीनां पृथक्तीर्थं धिना भवु्िजोत्तम सुखदं नास्ति वै रोक स्वगेमोक्षमदायकम्‌ १२ सव्यं पादं स्वभवश्च भयागं विद्धि सत्तम वामं पुष्करं तस्य या नारी परिकल्पयेत्‌ १२

@ ¢ 6

तस्य पादोदकलानासतपुण्यं परिजायते प्रयागयपुष्करसमं सानं ख्लीणां संक्षयः १४ सवेतीर्थसमो भतौ सवेधर्ममयः पतिः ! मलानां यजनातुण्यं यद्रे भवति दिते तत्पुण्यं समवाप्नोति भवुशैव हि सांमतभू १५

भयागं पुष्करं चैव या्रां कृत्वा हि यद्धवेत्‌ तत्फलं समवाम्नोति भुः शुभूषणादपि १६ समासेन परवक्ष्यामि तन्मे निगदतः शृणु नास्त्यस्या हि पृथग्धमेः पतिशुभूषणं विना १७ तस्मात्कान्त सहायं ते कुबोणा सुखदायिनी तव च्छायां समाश्रि त्वागमिष्यामि नान्यथा १८

१क.च. ज्ञ. ड. मोदकानि ड. “रं यममार्गे सुखप्रदम्‌ उ“ 1 क. ड.च.छ.स.ठ. सुखम्‌ क.ग.ध.ख.च. छ. शष.ट. ड. इ. बो राजन्यमः। ड. ड. ठ. कृतः १1 क.ख.ग.च.द.च.छ.्.र.ठ. सदा ग. घ. प्रियका क,ख. ड. च. छ. घ्व. ट. प्रियप्रिया। ड. प्रियंकरा। क.ख.य.घ्ष. शुभकारिणी उ. छ. चाठकारिणी। १० क. ख. ष. श्च. मया द्याज्यं भवता द्विः! ड. छ. इ. मया त्याज्य ॒स्याद्भबन्तं बै द्वि ११ क. ल. ड. च.छ. क्ष. ढ. णये ममु १९ क. श. ङ. च. छ. घ. ठ. परिक्षालयेत्‌। ५२ क. स. ड. च. छ. स. द. "वेपुम्यम ग. घ, क. पतीयेम १४क.ल.ङ व. छ. ह. “म्‌ गयादीनां सुतीथानां या"

२०४ महायुनिभरीग्यासप्रणीतं- [ मृमिखण्डे-

विष्णुरुवाच- रूपं शीलं गुणं भाक्तं समारोक॑य सवेथा सौकुमा विचार्यैव कलः पुनः पुनः १९ यदेवं स्याद्रमिष्यामि दुगेमार्ग सृदुःखदम्‌ रूपमेव भवेचास्याः शीत।तपतिलो।डतम्‌ २० पद्मपत्रप्रतीकाशमस्याश्वाङ्गं पवणेकम्‌ महावा तेन जीतेन कृष्णवर्णं भविष्यति २१ पथि करकेरंसुग्रावेः पादो चास्याः सुकोमलौ एष्येते वेदनां तीव्रां थया गन्तुं नच क्षमा॥२२ कसष्णामिः परीता कीदकेयं भविष्यति वामाङ्गी मम स्थानं ध्मस्थानं वरानना २३ मम भाणमिया नित्य निलयं मस्य चाऽऽश्रयः। नाशमेति यदा बाला मम नाज्ञो भवेदिह ॥२४ इयं मे जीविका नित्यमियं पराणस्य चेश्वरी नयिष्ये तत्तीथमेकभथैव वनाम्यहम्‌ २५ चिन्तयित्वा क्षणं तेन कृकछेन महात्मना तस्य चित्तानुगो भावस्तया ज्ञातो नृपात्तम २६ पनश्रोवाच सुकला भतौरं प्रस्थितं तदा अनघा नैव संत्याज्या पुरुषैः शृणु सत्तम २७ मूलमेव हि धमेस्य पुरुषस्य महामते ज्ञात्वा चेवं महाभाग नय मामपि सांमतम्‌ २८

विष्णरुषाच-- त्वा सरवे हि तेनापि भियया बहुभाषितम्‌ प्रहस्यैव वचो घ्रूते मा मेवं कृपणं वेद २९ नैव त्याञ्या भवेद्भार्या भाप्ता धर्मण वै भिये येन भाया परित्यक्ता सुनीता धमचारिणी ॥३०

दशाङ्गधमंस्तेनापि परित्यक्तो वरानने तस्माच्वामेव भद्रं ते नैव त्यक्ष्ये कदी परिये ३१ एतरमाभाष्य तां भायं। संबोध्य पुनः पनः तया चाज्ञातमात्रेण साथनस तु संगतः ३२ गते तस्पिन्पहाभागे कले पुण्यकमणि देवकमसुवेायां काले पुण्ये जुभानना ३१

नैव प्यति मतौरमागतं मन्दिरं निजम्‌ समुत्थाय त्वरायुक्ता रुदन्ती सकला तर्द २३४ पृच्छति स्माथ सा बाला भरुः शोकातिर्पीडिता युष्माभि महाभागा टष्टोऽसो कृकलो मम३५ प्रागेश्वसो गतः [पि भवन्तो मम बान्धवाः [श्यदि दृष्टो पहाभागाः कृकलो मम सांप्रतम्‌ ३६ भती मे पुण्यकता वे सर्वज्ञः सत्यपण्डितः ]। कथयन्तु महात्मानो यदि दृष्टो महामतिः ३७ तस्यास्तद्धाषितं श्वुत्वा तमूचुस्ते भ्टामतिम्‌ ध्मयात्रापसङ्गन नाथस्ते कृकलः शुभे ३८ तीथेयातां गतो भद्रे कस्माच्छोचसि सुव्रते साधयित्वा पहातीय पुनरेष्यति शोभने ३९ एवमाश्वासिता भीरः पुरूषेराप्तारिभिः पुनर्भहं गता राजन्सुकटा चारूभाषिणी ४० ररोद करुणं दुःखं सकलाऽपि परायणा यावदायाति मे भती भूम स्वप्स्यामि संस्तरे ४! धृतं तें भोक्ष्येऽहं दाधे क्षीरं तथव लवणं परित्यक्तं ताम्बूलं हि तथेव ५२ मधुरं तथा राज॑स्त्यक्तं गुडादिकं तथा एकादारा निराधारा तावत्स्थास्ये संक्षयः [† याव्चाऽऽगमनं भतः पुनरेव भविष्यति एवं बुःखान्विता भूत्वा एकवेणीधरा पुनः] ॥४४ एककञुकसंवीर्ती मलिना वभूव सा मलिनेनापि ब्रह्ञेण त्वेकेनेव स्थिता पुनः ४५

---“ ----~ ~~~ ~= --~ ----~ ----~--~-----~--~~ -~---~ -~ - ---=---~~~------

~ ~~~ ------~--- -~----- --- ~~

# एतिहान्तगतः पाठो ड. पृस्तकल्थः एतजिहान्तगतः पाठो ग. घ. ड. छ. ज्ञ. ड. ट. पुस्तकस्थः,

---~------ ~ भ्व ~~ ---* ---

~ ~ ~~ ~~~ ---~-~----

१द.छ. क्ष. ट. क्य वयस्तथा। उ.इ.छ. सष.द. स्षञ्ञावतिन म. “शकरूपथिः पा" ग. ध. ट. पथा। ड. पथि क.ख.च. द्गीटद्येयंनमः। क.ख.च. क्ष. नियं प्रियाप्रा। क. ख. ड. च. छ. पष. द. स्वतश्रा। क.ख. द. क्ष. श. 2. ते तामेवं कृकलः पूनः। नै"! ट. पुनः १० क. ख. च. "दाचन ए" ११ क. ख. ड. च. छ. सल. द. दा वयस्या -पृच्छति मतुः खो १२ क. ख. इ. च. छ. स. ठ. महासतीम्‌ १३ग. घ.ट. ता तसु वयस्यश्चारवादिभिः। ड. `ता तैस्तु वयस्यशराटुवादिभिः १४ ग. घ. ट. `ता पतिभाना

१एकचत्वारिशोऽध्यायः पश्मपुराणम्‌ २०५

हाहाकारं पमुश्चन्ती निश्वसन्ती सुदुःखिता वियोगवहिना दग्धा कृष्णाङ्गी मलधारिणी॥ ४६ एवं वुःखसमाचारा यदृचा विष्खा तदा रोदमाना दिवारात्नौ निद्रां रेभे तरै निक्षि ५७ क्षपा विन्दते राजन्दुःखेन विदली कता। अथ सख्यः समायाताः पपच्ुः सुकलां तदा ४८ सख्य उच॒ः- सुकरे चारुसवाङ्गं कस्पाद्रोदिषि सांमतम्‌ ततो नः कारणं प्रहि दुःखस्य वरानने ४९ सुकलोवाच- मां त्यक्त्वा गतो भता धमां्थं धर्मतत्परः तीर्थयाज्रापसङ्गेन त्वटते मेदिनीं ततः ५० मां त्यक्त्वा गतः स्वामी निदाषां पापवजिताम्‌। अहं साध्वी समाचारा सदापुण्या पतित्रता५१ मां त्यक्त्वा गृतो भतो तीथसाधनतत्परः। तेनाहं दुःखिता सख्यो वियोगेनापि पीडिता।।५२ जीवनाशो वरं श्रेष्टं वरं षे विषभक्षणम्‌ वरमभ्निमवेशो वै वरं कायविनाशनम्‌ ५३ नारीं भियां परित्यज्य भता याति सुनिघरुरः भरैत्यागो वरं नेव प्राणत्यागो वरं सखि ५४ वियोगं समरथ।ऽहं सहितुं नित्यदारुणम्‌ तेनाहं इःखिता सख्यो व्रियोगेनापि नित्यशः॥।५५ सख्य उचः - | तीथैयाजां गतो भता पुनरेष्यति ते पतिः था शोषयसे कायं हेथा शोकं करोषि वै ५६ था त्वं तपसे बाले वृथा भोगान्परित्यजेः पिबस्व चमनं भरस्व स्वं यदत्तं पूर्वजन्मनि ॥५७ कस्य भता सुताः कस्य कस्य स्वजनवान्धवाः। कः कस्य नास्ति संसारे संबन्धं केन वै हि भक्ष्यते भज्यते बाले संसारस्य हि तत्फलम्‌ मृते प्राणिनि कोऽभ्राति को हि परयति तत्फलम्‌ पीयते भुज्यते बाट एतत्ससारसत्फलम्‌ ५९ सुकरोवाच-- भवतीभिः प्रयुक्तं तन्न स्याद्रेदेन संमतम्‌ [ #स्वभतुवा पृथग्भूता तिषटत्येका सदेव हि ६० पापरूपा भवेन्नारी तां मन्यन्ति सजनाः। ] भवैः सार्ध सदा सख्यो श्ट बेदेषु सवदा॥६१ संबन्धः पुण्यसंसगो जायते नान्यकारणात्‌ नारीणां सदा तीर्थं भतो शाखषु पठ्यते ६२ यमेवाऽऽबाहयेभ्ित्यं वाचा कायेन कमेभिः मनसा पुजयेन्नित्यं सत्यभावेन तत्परा ६३ एतत्पार्चं महातीर्थं दक्षिणाङ्ग सदैव हि तमाभित्य यदा नारी शहस्था परिवतेते ६४ यजते दानपुण्येश्च तस्य दानस्य यत्फलम्‌ वाराणस्यां गङ्गायां यत्फलं पुष्करे ६५ दरकायां चावन्त्यां केदारे श्षश्षिभूषणे लभते नेव सा नारी यजमाना सदा किल ६६ तां फलमेवं सा प्राममोति कदा सखि सुसुखं पत्रसोभाग्यं सानं दानं भूषणम्‌ ६७ षल्ारकारसोभाग्यं रूपं तेजःफलं सदा यशः कीतिमवाभोति गुणं वर्णानि

भैः भरसादाच्च सर्य लमते नात्र संशयः ६८ विद्ममाने यदा कान्ते अन्यधर्म करोति या निष्फलं जायते तस्याः पुंश्चली परिकथ्यते ६९ नारीणां योवनं रूपमवतारं स्मृतं श्रवम्‌ एकश्चापि हि भेश्च तस्यार्थे भूमिमण्डले ७०

पत्रा सुयशा नारी परिकथ्येत वै सदा तुष्टे भेरि संसारे र्या नारी संशयः ७१

= =-= -

#* एतथिहान्तेगतः पाठः क.ख.ग. घ. ड. च. छ. स. ड. द. पुस्तकस्थः

~---~-- 9 जकन -न =

१ग. ध. ड. सुकला विमनास्तदा ग. ष. ट. ड. मह्यं म. ध. ड. स. ट. ड. ट. पानं ङ. छ. ट. ड. "ते तमेषाऽऽराधये* ५ज स्यां गयायां चय

२०६ पहामुनिभीष्याक्प्रणीतं-- (९ मूमिकषण्ठे-

पतिहीना यदा नारी भवेत्ता भूमिमण्डले कुतस्तस्याः सुखं रूपं यक्षः कीर्तिः सुता युषि ।*७२ भुदौभीग्यं महादुःखं संसारे परिभुज्यते। पापभागा भवेत्सा दुःखावारा सदेव हि ७३ तष्टे भेरि यस तुष्टाः स्युः स्देवताः तुष्टे भतैरि तुष्यन्ति ऋषयो देषमानबाः ७४ भती नाथो गुरुरभतो देवता देवतैः सह भतो तीयथेश्च पुण्यश्च नारीणां नृपनन्दन ७५, शृङ्गारं भूषणं रूपं वणसौगन्ध्यमेव कृत्वा संतिष्ठते नित्यं बभेयित्वा सुपवंसु ७१ शृङरेभूषणेः सा तु शुभे सा यदा पतिः [ #पत्या विना भवत्येवं पीरं समुखे यथा ॥७७ तैरथ महाभागा सुव्रता चारुमङ्गला गते भतेरि या नारी भृङ्गारं कुरुते यदि ७८ रूपं वर्णं तत्सर्वं श्रमरूपेण जायते वदन्ति भुतरे शोकाः पुंषखीयं संषायः]

तस्माद्धतैषियुक्ताया नायाः श्रुणुत भूतले ७९ इछन्त्य वै महासोख्यं भवितव्यं कदाचन भुतापायाः परो धर्मो भतो श्ाङ्धेषु गीयते | ८० तस्मै क्षाश्वतो धर्मो त्याज्यो भाथैया किल एवं धर्मं विजानामि कथं भता परिलनेत्‌॥८१ इत्यर्थे शूयते सख्य इतिहासं पुरातनम्‌ सदेवायाश्च चरितं सुपण्यं पापनाशनम्‌ ८२

इति श्रीमहापुराणे पाद्रे भूमिखण्डे वेनोपाख्याने सुकठाचरित एकचत्वाररिंशोऽध्यायः ४१ आदितः छोकानां समध्यज्ञाः-५४११

अथ द्राचत्वारिंशोऽध्यायः सख्य उचुः-- या सुदेवा त्वया भोक्ता किमाचारा वदस्व नः। त्वया पोक्तं महाभागे बद नः सत्यमेव ॥! सुकलोवाच- अयोध्यायां महाराजा आसीद्धमेकोबिदः मयुपुजो महाभागः सबेधमा्तत्परः इक्ष्वाकुनाम सवेद देवब्राह्मणपूजकः तस्य भायां सदा पुण्या पतिव्रतपरायणा तया साप यजेदयङ्वंस्तीथानि विविधानि देवराजस्य वीरस्य काश्ीक्षस्य महात्मनः सुदेवा नाम वै कन्या सत्याचारपरायणा उपयेमे महाराज शृ्ष्वाङुस्तां महीपतिः सुदेवां चारुषवा गीं सत्यव्रतपरायणाम्‌ तया सार्धं यजेय्गान्सुपुष्यान्पुष्यनायकः रेमे नृपश्ादूलो हे भियया तदा एकदा तु महाराजस्तया सार्धं बनं ययो गङ्गारण्यं समासाद यायां ऋीडते सद! सिदान्हत्वा वराहांश्च गजान्समहिषां स्वतः जीडमानस्य तस्यापि वराहश्च समागतः बहुशूकरयूयेन पुत्पौतरेरंङृतः एका भूकरी तस्य भरिया पारव प्रतिष्ठति ृष्टाऽथ श्रूकरशरैनं राजान ृगयारतम्‌ १० पवेताधारमाभ्रित्य भायेया सर सूकरः तिष्ठत्येकः सुवीरेण पुत्रान्पौत्रान्गुरूभ्डिभून हात्वा तेषां महाराज मृगाणां कदनं यह्‌ तानुवाच सुतान्पोत्रान्भार्या तां श्ूकरः॥ १२ +एतिहान्तगंतः पाठो ग. घ. ज. ट. ड. ठ. पुस्तकस्थः

64 @ ^ -2 ९9

©

१ज.सुसौमाग्ं संसारे दौमौगयं चापि भुजते ग. घ. ड, ट. ड. सुमरयायाः ग, च. धाजपर्मलतु न। धग. ड. छ. क्ष. ट. ढ. मृगयां ड. गङ्गायां म. 'ति वराहं शूकरयुयैस्तमेव परिवारम्‌ इष्टवा तु राजराजेन इजयो ष्गया दिभिः। प। ध. 'ह तिष्टति पुत्रपी्रैः परिढृतात्ति्टलेव दिवानिशम्‌ शा

४२ द्विषारिशोऽध्वायः | प्षुराणम्‌ २०७

कोक्षलाधिपतिर्षीरो मनुपुत्रो महाषलः कीरते मृगयां कान्ते मृगान्संहरते बटून्‌ १९ मां शष्ट महाराज एष्यते नात्र संक्षयः अन्येषां शघुफानां मे नासि भाणमयं धुष्‌ ॥१४ मम रूपं टृपो ष्ट्रा क्षमां नेव करिष्यति हर्षेण महताऽऽविष्टो बाणपाणि्धनुर्परः १९ श्रभि्यक्तो महातेजा टुग्धकेः परिवारितः भिये करिष्यते घातं ममाप्येव संश्षयः १६

भुकयैवा- यदा यदा पश्यसि रम्पकान्बहन्महावने कान्त समायुधान्बहून्‌ एभिस्तु पुेमेम पौत्रकः समं बूरं पर याहि पलायमानः १७ त्यक्त्वा सेयं बलपोरुषं महान्भहाभयेनापि विषण्णचेतनः दषटरा नृपेन्द्र पुरुषायेमु्तमं करोषि कि कान्त वदस्व कारणम्‌ १८ तस्यास्तु वाक्यं निक्षम्य कोल उवाच तां शूकरराज उत्तरम्‌ यद्थभीतोऽस्मि सुटुम्धकास्मिये दृष्टा गतो दूरं निशम्य श्रुकरान्‌ १९ सुढुग्धकाः पापक्षटा महामिये कुवन्ति पापं परिदुगैकन्दरे सदेव दुष्टा बहुपापचित्तका जाताश्च सर्वे परिपापिनां कुरे २० तेषां हि हस्तान्मरणादधिभेमि मृतोऽपि यास्यामि पुनरेव पापम्‌ दूरं गिरिं पवेतकन्दरं वजामि कान्ते अपमृत्युभीतः २१ अयं हि पुण्यो दृपनाथ आगतो विश्वाधिपः केश्चवरूपभुपः युद्धं करिष्ये समरे महात्मना सार्पं भिये पोरुषविक्रमेण २२ जेष्यामि भृषं यदि स्वेन तेनसा भोक्ष्यामि कीतिं तुलां पृथिव्याम्‌ नो वा हतो बीरबरेण संगरे यास्यामि लोकं मधुसूदनस्य २३ ममाङ्गभरतेन परेन मेदसा तुभ्चि परां यास्यति भूमिनाथः। त्ता भविष्यन्ति सुलोकदेवता यस्माद यं चा5ऽगतो वज्रपाणिः रे अस्यैव हस्तान्मरणं यदा भवेह्ाभश्च मे सन्दरि कीतिरुत्तमा तस्माद्श्नो भूमिवखे जगन्नये वजामि लोकं मधुसूदनस्य २५

नेवं भीतोऽस्मि श्चन्धोऽस्मि गतोऽहं गिरिसानुषु पापाद्धीतो गतः कान्ते धर्म दृष्टा स्थिरो श्‌ जाने पातकं पूवेमन्यजन्मनि चातम्‌ येनाहं शुकरीं योनि गतोऽहं पापसंचयात्‌ २७ पालयिष्याम्यहं घोरं पातकं पूैसंचयम्‌ बाणोदकेमेहाघोरेस्तीकषणेश्च निरितैः शतैः २८ एतान्योतरान्वरां कन्यां कुटुम्बं बालद्ृद्धकम्‌ गिरं गच्छ शृहीता त्वं मम मोहमिमं लर्जे २९ मम सेहं परित्यज्य हरिरेष समागतः अस्य हस्तात्मयास्यामि तद्विष्णोः परमं पदम्‌ ३० देवेनापि ममायैव स्वद्रारमनुत्तमम्‌ उद्वाटितकपाटं तु यास्यामि सुमेहिवम्‌ ३१ सुकलोवाच-- पच्लूत्वा षचनं तस्य शूकरस्य महात्मनः उवाच तत्मिया सख्यः सीदमानान्तरा तदा ३२ शुकयुवाच-- पसयन्दरये भवेत्स्वामी पु्पौत्ैररुकृतः। मित्रै ाठभिभ्रैव अन्यैः स्वजनवान्धपैः _ २२ १२. बाणभयुं। ड. त्वया ड. न्पौष्रांशच कन्याश कुटुम्ब सहबालक ज्‌. मया मोहः परि मोहः परियच्छो ।५ज, "महागतिम्‌

२०८ महामुनिभ्रीन्यासपणीतं- [ भूमिखण्डे-

तथैवाटंकृतो यथो भवता परिशोभते त्वां विनाऽय॑ महाभाग कीश्ग्यथो भविष्यति ३१ तवैव सुबलेनापि गजंमानाश्च शुकराः विचरन्ति गिरो कान्त तनया मम बारकाः ३५ गृदुन्यूखांस्त॒ भक्षन्ति निर्भयास्तव तेजसा दुर्गेषु वनकुञ्जेषु पेतान्तदैरीषु ३६ कुर्वन्ति भयं तीव्रं सिहानापिह पवते मानवानां महाभाग पाछितास्तव तेजसा २५ त्वया त्यक्ता अमी सर्वे बाखका मम दारकाः दि(दी)नाश्वैव वराकाश्च भविष्यन्ति विचेतना; ३८

नित्ये चैव सखे कम गत्वा पश्यन्ति बालकः पतिरीना यथा नारी शोभते नेव शोभना॥ १९ अलंकृता चापि दिव्यैरलैकारेः सुकाश्वनैः रत्नः परिच्छदवसैः पित्मातृसहोदरः ४० श्वश्रश्वशुरकेश्वान्येः पतिहीना भाति सा चन्द्रहीना यथा रात्रिः पुत्रहीनं यथा इ्ुलम्‌ ॥४१ दीपहीनं यथा गेहं नेव भाति कदा किल त्वां विनाऽयं तथा यथो नेव श्षोभति मानद ४२ आचरेण यथा मर्त्यो ्ञानदीनो यतिः किल मंत्रहीनं यथा राज्यं तथाऽयं नेव शोभते। ४, कैवर्तेन विना नावः संपूणौः परिसागरे भान्त्येव यथा साथः साथवाहेन वै तथा ४५ सेनाध्यक्षेण बिना यथा सन्य भाति च। त्वां विना बै तथा सैन्यं शरुकराणां महामते दीनो भविष्यति यथा बेदहीनो यथा द्विजः मयि भारं कटुम्बस्य विनिवेहय परगच्छसि ।॥ ४६ मरणं ज्ञात्वा सुलभं का परतिज्ञा तवेदशी त्वां विनाऽदं शक्रोमि धतुं पाणान्पियेश्वर ४७ त्वयैव सहिता स्वग भूपं वाऽपि महामते नरकं बा भभोक्ष्यामि सत्यं सत्य वदाम्यहम्‌ ४८

अथ पुत्रान्सपुत्रांथ गृहीत्वा यूथमुत्तमम्‌ आवां व्रजात्र यथेश दुगेमेवं सुकन्दरम्‌ ४९ जीवितव्यं परित्यज्य मरणायाभिगम्यते तत्र किं दश्यते छाभो मरणे वद सांप्रतम्‌ ।॥ ५० वराह उवाच--

वीराणां सं जानासि सुधर्म श्चणु सांप्रतम्‌ युद्धा्थना हि व्रीरेण वीरं गत्वा प्रयाचितम्‌॥ देहि मे योधनं संख्ये युद्धा त्वहमागतः परेण याचितं युद्धं ददाति यदा भटः कामाह्ोभाद्धयाद्राऽपि मोहाद गणु वह्ठमे कुम्भीपाके नरके वसेदुगसहसकम्‌ ५३ क्षत्रियाणां परो धर्मो युद्धं देयं संशयः तचयुद्धं दीयमानेन रङ्गभर्भिं गतेन वे ५४ जित्वा श्रं पुनस्तत्र यशः कीर्मि प्रभुञ्जते नो बा हतोऽपि युद्धेऽस्मिन्युध्यमानः सुनिभेयः वीरलोकमवाभ्रोति दिर्वयाटीकान्पभुञ्जते याबदषैसदस्राणां विश्येका भिये शृणु ५६ वीरलोके वसेत्तावदेववीरेभदहीयते मनुपुत्रः समायातः स्वयं वीरो संशयः ५७ संग्रामं याचमानस्तु युद्धं देयं मया धुवम्‌ युद्धातिथिः समायातो विष्णुरूपः सनातनः सत्कारो युद्धस्पेण कतैग्यश्च मया शुम ककयुवाच--

यदा युद्धं त्वया देयं रा्गे चैव महात्मने ततोऽहं पौरुषं कान्त पये वै तव कीदृशम्‌ ५९ एवयुक्त्वा भियान्पुत्रान्समादुय त्वरान्विता उवाच पुत्रका यूयं शृणुध्वं वचनं मम ६० युद्धातिधिः समायातो विष्णरूपः सनातनः मया तत्र प्रगन्तव्यं यत्रायं हि गमिष्यति ६!

न~~ ---------~ ~ ~ ~~ ~ ~क ------ ~~~ --~--~-------------~>~--------- "~ -----~-- - - ----~--~-----~ ~ --~ ~ =

५८

१य.घ.अ. ट. "टपूपो म" २य.घ.ङ.ज. घव. ट. स. ढ. यया ड. ष. द. मन्नरहीनो यथा राजात ज. मन्रहीनो यथाराजावः।४्ग. घ. अ. ट. ते सर्वमेवभ्र ५. ध. ज. त्वं राजनीतिं स्वध ज. गुषि।& ठै-नरः।७ज. मे मकरे प्रापं मरके यावथुः। ड. द. "व्यान्भोगान्प्र | ज. णु पुनम महीतटे

४६ त्रिचत्वारिशोऽध्यायः ] पद्मपुराणम्‌ २०९

यावत्तिष्ठति वै नाथो भवतां भरतिपालकः यूयं गन्तु बे दुरं दुग गिरिगुहायुखम्‌ दम स॒खं जीवत मे वत्सा वैजयित्वा सुलुग्धकान्‌ मया तत्र भगन्तव्यं यत्रैष हि गमिष्यति ६१३ भवतां श्रष्ठोऽयं श्राता यथरक्षां करिष्यति एते पितृव्यकाः सर्वे भवतां जाणकारकाः दुरं भयान्तु वै स्वँ मां विहाय सुषृत्रकाः ६४ पुत्रा उचुः-- अय॑ हि पवतः श्रेष्ठो बहुपूरफलोदकः भयं तु कस्य वै नास्ति सुस जीवनमस्ति ६५ युवाभ्य 4८ २५ अकस्माद्धि युद्धमुक्तं भयंकरम्‌ त्न हि कारणं मातवेद सत्यमिरैव हि ६६ शुकयुवाच-- अयं राजा मष्टासेद्रः कालरूपः समागतः क्रीडते मृगया लब्धो मृगान्हत्वा बह्न्वने ६७ इ्वाकुनम दृधर्षो मनुपुत्रो महाबलः संहरिष्यति कालोऽयं वरं यान्तु सुपुत्रकाः॥ ६८ पुजा उचुः-- , . मातरं पितरं त्यक्त्वा यः भरयाति पापधीः महारौद्रं सुघोरं तु नरकं याति नीन्यथा ६९ मातुः पुण्यं पयः पीत्वा पुष्टो भवति निर्ण; मातरं पितरं त्यज्य यः प्रयाति सुदुर्बलः ७० पयं नरकं पिषरेभिलयं कृमिवुरगन्धस॑कुर्म्‌ मातस्तस्माम्न यास्यामो गुरं त्यक्त्वा इरैव ७१ एवं वेदादसंजातं (2 तेषां धमायसंयुतं उयहं कृत्वा स्थिताः सवे बरतेजःसमाडलाः ७२ साहसोत्साहसंहशः पडयन्ति रृपनन्दनम्‌ नदन्तः पोरुषैुक्ताः कीडमाना वने तदा ७३ इति श्रीमहापुराणे पाद्चे भूमिखण्डे वेनोपाख्याने सुकटाचरिते द्विचत्वारिंशत्तमोऽध्यायः ४२ आदितः शोकानां समष्ङ्ाः- ५४८३

अथ त्रिचत्वार्रिशोऽध्यायः

सुकटोबाच-- एवं ते शकराः सर्वे युद्धाय समुपस्थिताः [श्रपुरः स्थितस्य ते राज्ञो छवतस्युश्च छुन्धकाः महावराह राजेन्द्र गिरिसानँ समाश्रितः महता यूथमावेन व्यूहं कृत्वा परतिष्टति कपिलः स्थूटपीनाङ्गो महार्दप्रो महामुखः र; सहः शुकरो राजन्गजेते चातिभैरवम्‌ ] तं पर्य महाराज श्षार्तालवनाश्रयम्‌ तेषां तद्र चनं श्रुत्वा मनुपु्रः प्रतापवान्‌ [शृतां शूरवाराहं विध्यतां बरद पितू एवमा माष्य तान्वीरो मनुपुत्रः मतापवान्‌ अथ ते लुग्धकाः स्वे ृगयामदमोदिताः संनद्धा दं शिताः सर्वे श्वानेः साधं प्रजम्मिरे र्षण महताऽऽविष्टो राजराजो महाबलः अश्वारूढः खपैन्येन चारुश्ङेन संयुतः गङ्गातीरं समासाय मेरं गिरिवरोत्तमम्‌ रत्नधातुसमाकीर्णं नाना्ेररंकृतम्‌

* एतचिहान्तगंतः पाठो ग. घ. ज. ट. ड. पुस्तकस्यः। एतश्विहान्तगेतः पाठः क. ख. ड. च. छ. क्ष. ड. ठ.पुस्तकस्यः।

^$ @ ^ -&

ति १ज.तातो।२क.ख.च. छ. स. तां प्रीति।३ग. ज. ड. वश्चाथेतल्ला।४ ड. यत्र नाथोग'ः।५ज. ति पखाथधोः स. दासणम्‌ ज. “णः। तां यक्त्वा पूयभोज्यं नरकं संप्रयाति हि। पूयं तत्र पि ज. म्‌ तस्माद्य स्थिताः सवे बरुतेजःसमाकुकाः युवाभ्यां सिताः सर्वे मातर्यौत्स्याम भूमुजा एवमुस्ला ततः स्मे यथ॑ ङ्त्वा चते तथा।न 1९ इ. मदवलः १० ज. दुमेदः शूकरोऽययये गजँ ११ ज. सायुधाः १२ इ, शृश्षसमाकु चम्‌ २७

२१० महायुनिभ्रीव्यास्प्णीतं-- [ मृमिकण्डे-

स॒कलोवा्च--

[शयो बर्धाममरीचिचयकरनिकरमयमोरुङ्गोऽत्युष्वे गगनमेव संप्रापो नानानगाचरितश्षोभो गिरिराजो भाति

योजनबहलीवमलगङ्गापरवाहसमुचरत्तीरवी चीतरङ्गभकयक्ताफलसद्रनिमलाम्बुकणेः सवैत्रपक्षा- छितक्षिखातलो] गिरीन्द्रः सुभियः(श्रीकः) १०

देवैश्वारणकिनरेः परितो गन्धर्वविद्याधरः सिद्धेरप्सरसां गणेमुनिजनैनागेन्दरेविच्ाधरेः श्रीखण्डेवंहुचन्दनेरतु सरणः शालेस्तभालेगिरिः एमागेबेहसिदिदायकवनेः कल्यदुमैः शोभते , नानाधातुतिचित्रो वे नानारत्नषिचिग्रितेः विमानैः काशनेरदण्डेः कर्ठनेरूपश्ोभते १२ नाटीकेरवनेरदिव्येः पुगटक्षे विराजते दिव्यपुमागबकुलैः कदलीखण्डमण्डितैः १३ सुपुष्यैश्वम्पकेरद्विः पाटलैः केतकैस्तथा नानावह्टीवितानैश्च पुष्पितैः पग्मकैस्तथा १४ नाना[1वर्णेः सुपण्येश्च नानाटषेरलंकृतः दिव्य [क्षेः समाकीणैः स्फाटिकैश्च शिखातलेः १५ योगियोगीन््रसंसिदधैः कन्द्रान्तनिवासिभिः निक्षरेथैव रम्ये बहुमस्तवणैगिरिः १६ नदीप्वाहसंहृषटैः संगमेरूपशोभते दद पल्वलेः कष्डेनिमेखोदकधारिभिः १७ गिरिराजो विभात्येकः सानुभिः सह संस्थितैः शरभैशरैव शार्वूरैमृगयुथैररैकृतः १८ महामत्तश्च मातङ्गैमहिषे रुरुभिः सदा अनेकैदिव्यभरश्च गिरिराजो विभाति सः १९ अयोध्याधिपति्वीर श्ष्वाकुर्मनुनन्दनः तया श्ुभायैया युक्तश्चतुरङ्गबलेन वे २० पुरतो डुन्धका यान्ति श्वानः शूराश्च शीघ्रगाः यत्राऽऽस्ते शरकरः शुरो भायेया सहितो बीर! बहुभिः रमिः रिष्ुभिस्तथा पेरुभूमि समाश्रित्य गङ्कातीरश्रिमं ततः २२ सुकलोवाचै--

तामुवाच वरींहस्तु सुपरियां हषसंयुतः पिये पर्य समायातः कोशलाधिपतिबेली २२ मामुदिहय महापराह्नो मृगयां क्रीडते वृपः युद्धमेकः करिष्यामि सुरासुरपरहषेणभ्‌ २४ अथ भूपो महातेजा बाणपाणिधेनुधेरः सुदेवां सत्यधमाङ्गीं तामुवाच परदाधितः २५

पर्य कान्ते महाकालं गजेमानं यथा घनम्‌ [ परिवारसमायुक्तं दुःसहं गृगघातिभिः २६ अध्रेवाहं हनिष्यामि सुबाणनिरितैः प्रिये मामेव हि महाशुरो श्रु(यु)द्धाय समुपाश्रयेत्‌ २७ एवमुक्त्वा प्रियो भार्यां छुग्धकान्वाक्यमत्रवीत्‌ यथा शूरो महाशराः प्रेषयध्वं हि शूकरम्‌२८ अय ते प्रेषिताः शरा बरतेजःपराक्रमाः ] गजेमानाः प्रधावन्ति" बलतेजःपराक्रमाः २९ को परति गताः सर्वे वायुवेगेन सांप्रतम्‌ विध्यन्ति वाणजारेस्ते निशितेवंनचारकाः

नानारचैश्च शु रेस्दु वराद बीररूपिणम्‌ ३०

# एतज्निहान्तगेतः पाठो ध. ज. ट. ड. पुस्तकस्थः। एतजिहनन्तगतः पाठो ग. इ. ट. ड. पुस्तकस्थः * एतचविहान्तगंतः प्राठो ग. घ. ट. ड. ढ. पुस्तकस्थः

ज. `व-सूुभेदनीम नगेत्तमः प्रदीप्तमरीचिः प्रो ज. न्व्रफैरन्वितः। ध्री दढ. भैर्दिव्यैःकः। ४इ, £. द. 'टशेरं ५ग. घ. ज. ट. संबद्धः सं ड. संसिदैः ज. सुदेवधा ७ग.घ.ज.ट. रैयैक्तो गु।८ण. ध्र ज. ड. 'रात्समन्ततः ज. `च-- तं दृष्ट्वोवाच वाराहः सु १० 'रारोदां घु ११ ड. न्ति परितः काटयोधिनः। फो १२ कुन्तश्च।

-_--~------~

४६ त्रिचत्वारि ऽध्यायः | पच्रपुराणम्‌ २११

[%सुकलोवाच-

पतन्ति बाणतोमरा विमुक्ता टन्धकेः शरा

घना गिरं पर्वधषिणो यथा तथा धरान्तरे हतो दढम्र्टारिभिः सं निनितस्ततस्तथा

शतेस्तु युथपालकः कोलः संगरं गतः ३१ स्वपुत्रपोजरबान्धवैः परांश संहेरेत्स वै

पतन्ति ते स्वद॑ष्ूया हता हवेऽवटग्धकाः पतन्ति पादहुस्तकाः स्थितस्य वेगभ्रामणैः

टुन्धगजमेव तं वरादोऽपर्यदागतम्‌ ३२ सतेजसा विनाशितं ुखाग्रदंष्रया हतं

गतः यत्र भूपतिः स्वतेजसा मष्टामतिः विवक्षये स्वपुत्रकान्पियांश्च पुत्रबान्धवान्‌

००००१०१० ०१०११००० ०१०० ००००१०००१००१०११०००००००००. | | इकष्वाङनाथं सुमहत्मसह् संत्रास्य कद्धः हि शूकरेशः युद्धं बने वाञ्छति तेन साधमिश्ष्वाङ्ुणा संगरहरषैयुक्तः ३४

वाराहः पुनरेव युदधष्कुश्षटः संवाञ्छते संगरं तुण्डाग्रेण सुतीक्ष्णदन्तनखरे; कदधो धरां क्षोभयन्‌। हुङारोचारगवात्महरति विमलं भूपतिं तं राज- ज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमाश्ितः २५ दृष्ट्रा शुकरपोरूषं यमतुलं मेने पतिदेवराड दवारि मनसा विचिन्तय सहसा वाराहरूपेण वै। संमे्ष्येव महाबलं बहुतरं युक्तै वरेर्वारणं

सेन्यं कोरविनाशनाय सहसा संय संयतम्‌ ३६ प्रेषिताश्च धारणा रथाश्च वेगवत्तराः

सुबाणखद्गधारिणो भश्ुण्डिभिश मुद्ररेः सपाश्षपाणद्न्धका नदन्ति तत्र तत्परा

निवारितो तिष्ठते हया गजाश यद्रताः २७

कचित्कचिम दरयते कवितकचित्पददयते [#कचिद्धयं पदशीयेत्कचिद्धयान्भमयेत्‌ ]॥ ३८ मदेपित्वा भटाञ्छरूरान्वाराहो रणदुर्जयः। शब्दं चकार दुर्षैः करोधारुणितलोचनः ३९

कोशलाधिपतिवीरस्तं दृष्टा रणदुजेयम्‌ युध्यमानं महाकायं मुन्तं मेयवत्स्वनम्‌ ४० गजंति समरं विचरति विलसति बीरान्स्वतेजसा वीरः _ _- तडिदिव मुखे सदंषस्त(श्र त)स्य विभात्युलसलयेव ४१

* एतल्वहान्तगैतः पाठो ग. ध. ट. ड. पुस्तकस्थः अत्र चतुर्थचरण; सर्वपुस्तकेषु अष्ट एव दृश्यते

+ एतचिहान्तगेतः पाठः ---वहान्तगेतः पाठः क. ख. उ. च. छ. सम. द. पृस्तकस्थः॥ 2" पठः क.श. उ. च. छ... द. पृस्तकस्थः ।॥

इ. गर्जतस्तथा शतः ड. "तं महासमृहसंगुत इ. 'पतिमृधरो दे

२१२ महपुनिभ्रीव्यासवणीतं- [ भृमिखण्डे- मनुपुत्रस्वथा दृटा कोटं निरितैः शरेः मरतिभिन्नमेकेकं शखाहतं बन्धुभिः ००० ०००००००० ७९७१ |

पुनरपि युद्धं प्रवाञ्छति#"-" "^ `

नरपतिरूवाच सैन्याः किमिह श्यन्तु(ओजसा शूराः

युध्यध्वं तत्र निशितेबाणेस्तीक्ष्णैरनेनापि समाकण्यं ततो वाक्यं क्ृद्धस्यापि महात्मनः ततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः ४४ अनिकैभैटसाहसैवने तं समरे स्थितम्‌ दिश्रु सवासु संहत्य बिभिदुः शुकरं रणे ४५

(प)विद्धश्च केचित्तदा बाणजारैः सुयोधैश्च संग्रामभुमो विक्षारैः

कचिचक्रधातेः कचिद्रजपातिरैतं दुर्जयं सङ्गरे महान्तः ४६

ततः पौरुषैः कोधयुक्तः कोलः सुविच्छिद्य पाडान्रणे प्रस्थितः सः

महाशुरूरः सार्धमेव भयातस्ततः शोणितस्यापि धाराभिषिक्तः ५७

करोति प्रहारं तुण्डेन वीरो हयानां द्विपानां चिच्छेद वीरः स्वदंष्राग्रभागेन(ण) तीक्ष्णेन वीरान्पदाती निहि संपातयेद्रो षभावैः

जघानास्य शुण्डं गजस्यापि रुष्टो भटान्हतान्पादनसखेस्तु हृष्टः ] ४८ ततस्ते शुकराः सर्वे छृन्धकाश्च परस्परम्‌ युयुधुः सङ्गरं कृत्वा रोषारुणविरो चनाः ४९

लन्धरवैश्च हताः कोलाः कोरैश्वापि सुद्ुन्धकाः। निहताः पातिता भूमी ्षतजेनापि सारुणाः ५० जीवं तयक्त्वा हताः कोडेलन्धकाः पतिता रणे मृताश्च श्रूकरास्तत्र धूराः राणां श्च तत्यजुः ५१ यत्र यत्र भृता भूमौ पातिता मृगधातकाः बहवः श्रूकरा र॑जन्स्वव्यापारेनिपातिताः ९२ कति नषा हताः कोला नीता दुर्गेषु संभिताः कुञ्जेषु कन्दरान्तेषु शृहान्तेषु नृपोत्तम ५३ लुन्यकाश मृताः केचिच्छिनना द॑षटग्रशूकरेः। पा्णास्त्यक्त्वा गताः स्वगं खण्डशो विद रीकृताः॥५४ वागुरापाश्जालार््े इृतकापञ्ञरास्ततः नाडी पातिता भूमौ यत्र तत्र समन्ततः ५५ एकोऽपि दयितासा्धं वाराहः परितिष्ठति पोत्रकैः सप्तपै्(ः)युद्धार्थी बटदपितः ५६ तमुवाच तदा कान्तं श्रुकरं श्रुकरी पनः गच्छ कान्त मया साध॑मेभिस्तु बाकैः सह ५७ राह भीतस्तु तां तत्र स्वपियां तु किरि;किटिः(2) गच्छामि भभप्रोऽहं स्थानं नास्ति महीते

भयि नष्टे महाभागे कोटयुथं विनश्यति ५८ योश्च सिंहयोभेध्ये शूकरः पिबते जलम्‌ द्योः शूकरयोभध्ये सिंहो नैव पिबेत्पयः ५९ एवं भूकरजातीषु दरयते बलमुत्तमम्‌ तदहे नाशयाम्येव यदा भग्नो व्रजाम्यहम्‌ ६०

जाने धर्म महाभागे बहुश्रेयोविदायकम्‌ कामाछछठोभाद्धयाद्वाऽपि युध्यमानः प्रणश्यति ६! रणती्थं परित्यज्य स्यात्पापी संशयः निरितं शक्तसंब्यूहं दृष्टा हर्षं पगच्छति ६२ अवगाह्याऽऽ् सिन्धुं तीयेपारं भगच्छति याति वैष्णवं लोकं शुत्राणां शतमुद्धरेत्‌ ६१ [समायान्तं च(तशव,तद ईं कथं भग्नो बजाम्यहम्‌] योधनं शखसंकीणं पवीरानन्ददायकम्‌ ६४ दष्टा भरयाति संदृष्टस्तस्य पुण्यफलं शृणु पदे पदे महत्लानं भागीरथ्याः प्रजायते ६५ रणाद्धमरो गहं याति कामाघ्छोभात्िये शुणु मातृदोषं भरकाशेत्स क्रियाजातश्च कथ्यते .॥ ६९

१८.ख.वने।२ड. द. श्वानः। ड. रा्जशक्रपावैर्नि। ४म. कुटका। ज. युद्धानन्टः प्र ।६ग.प. ड. छ, ज.स्ष. ट. इ. पृरषाञक्रत' इ, पितृणां ड. देऽश्वमेधस्य फठं तस्य प्र

४४ चतुशचत्वारिशोऽध्यायः] पग्पुराणम्‌ २१३

अत्र यह्वाश्च तीयौश्च अत्र देवा महोजसः परयन्ति कौतुकं कान्ते मुनयः सिद्धचारणाः ६७ ्ैरोक्यं वतेते तन्न यत्र वीरपकादानम्‌ समराद्धप्रं परपश्यन्ति स्वँ तरैटोक्यवासिनः ६८ शपन्ति निष्ण पापं परहसन्ति पुनः पुनः दुर्गति दरये्तस्य धर्मराजो संशयः ६९ संमुखः समरे युद्धे स्वशिराच्छोणितं पिबेत्‌ अश्वमेधफलं भुङ्के इन्द्ररोकं भगच्छति ७० यदा जयति संग्रामे श्त्रूञशुरो वरानने तदा प्रभुञ्जते रश्ष्मीं नानाभोगान्न संश्षयः॥ ७१ यदा तत्र तयजेत्माणान्संमुखश्च निराश्रयः गच्छेत्परमं खोकं देवकन्याः भरभुञ्ते ७२ एवं धर्मं विजानामि कथं भग्नो व्रजाम्यहम्‌ अनेन समरे युद्धं करिष्ये नात्र संशयः ७३ मनोः पत्रेण धीरेण राज्ञा इकष्वाङणा सह डिम्मान्ष् याहि तवं सुखं जीव वरानने ।॥ ७४ तस्व श्ुत्वा वचः भराई वद्धा ऽहं तव बन्धनैः सेहमानपहास्यैश्च रतिक्रीडनकैः भिय ७५ पुरतस्ते युतैः सार्ध प्राणांस्तयक्ष्यामि मानद एवमेव सुसंभाष्यं परस्परदितेपिणौ ७६ युद्धाय निशितौ भूत्वा समालोकयतो रिपून्‌ कोशलाधिपतिवीरं तमिश्वाकुर्महामतिम्‌ ७७ यथेव मेघः परिगजेते दिवि भादरसुकाटे सुतडित्मकारेः

तमैव संगज॑ति कान्तया सम॑ समाहयेद्रानवरं खुराग्रैः ७८ तं गमान ददृशे महात्मा षराहमेकं पुरुषाथयुक्तम्‌ ससार स्वेनैव जवेन युक्तः ससंगुखस्तस्य तरवीरपीरः ७९

इति श्रीमहापुराणे पाश्ने मूमिखण्डे वेनोपाख्याने सुकञार्चरिते त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥ आदितः शोकानां समण्यङ्ाः- ५५६२

अथ चतुश्वत्वाररिशोऽध्यायः

सुकलोवाच-- ,. स्वसैन्यं दुधैरं दृष्टा निजितं दुधरेण तम्‌ कोप भूपतिः करं दुःसहं सूकरं भरति धनुरादाय वेगेन बाणं $लोपमं तदा तस्याभिमुखमेवासौ दहयेनाभिससार सः [स यदा रपति हयपृष्टगतं वरपोरुषयुक्तमामित्रहणम्‌ परिपश्यति शुकरथूथपतिः प्रगतोऽभिमुखं रणभूमितटे निशितेन शरेण हतो हि यदा नृपतेहेयपादतले पगतः। तमिहैव विलङ्ध्य वेगमनाः भ्रखरेण जवेन कोर्वरः ¢

~ ~~~ ~~~ ~~ ---~-- ~= > “~ ~ -- -- ~ ~~ ~ --~-~----------~ ~ ~ ~क ~

# एतश्चिहान्तगगतः पाठो ज. पुस्तकस्थः

१ग.घ ज. ट. इ. वीरेण! ग.घ.ज. ट. ड.सह।३ग.घ.ज. ट. ड. घ्य संप्रधायै परस्परम्‌ यु ग.ध.ज. ट. इ. दुर्जयं ट. तं पृरतोरणे। चु ग. घ. ड. ज. ड. ट. कालानलोपमम्‌ ड. वृषो हयमारुह्य वरं पोरुषयुक्तमनन्तबलम्‌ निश्चम्य शूकरनाथो रणे प्रगतो हि मुसंमुखभूमितठम्‌ निरितेन हारेण हतो नृपतिना हयपा- दतलग्रगतः कुमतिः तमिव व्रिलद्ध्य वेगमनाः प्रखरेण जत्रेन तु कोटवरः निशितेन हतो वृपत्तिना हि याति कितौ परियुद्धगतिः निहतस्तुरगः वीरवरस्तुरगः पतितो भुवि आस्यहतः लघुस्यन्दनमेव गतो दृपतिनिशितेन शरेण हतः किरिःकिटिः हि गज॑ति शूकरजातिरवो ह्यपरिस्थितपीरुषतेजवरैः गदया निहतः भूपतिना शिरमध्य- एणन कृता तेन यथा परित्यज्य तं वितमेव स्वकं गत एव्र हरेणृहमेव वरम्‌ कृत्वा हि युद्धं समरे हि तेन राका समं वृकएराजराजः पपात भूमौ निहतो यदा षवषिर

२१४ महामुनिभ्रीव्यासपणीतं- [ भूमिखण्डे-

व्ययितस्तुरगः किरिःकिरिना हि याति क्षितो हि विद्धगतिः। तुरगः पतितो भवि तुण्डहतो खघुस्यन्दनमेव गतो नृपतिः हि गर्जति शूकरजातिरवैरथ संस्थितकोशल्येन जवैः

गदथा निहतः कि भूपतिना रणमध्यगतः हि यूथपतिः 8

परित्यज्य ततु स्वकां हि तदा गत एव हरेगहमेव वरम्‌

करत्वा हि युद्धं समरे हि तेन रान्ना समं शुकरराजराजः

पपात भूमौ मरुता नगो यथा ववापिरे देववराः सुपएष्पेः ]

तस्योपरि पुष्पचयः सुजातः संतानकानामपि सोरमभश्च

कुङ्मेशन्दनृष्टिमेव कुवन्ति देवाः परितुषटमानाः

विपर्यमानः हि तेन राङ्गा चतुभुनः सोऽपि बभूव राजन्‌(?)

दिव्याम्बरो भूषणदिग्यरूपः सखतेजसा भाति दिवाकरो यथा १०

दिष्येन यानेन गतो दिवं तदा सुपूज्यमानः सुरराजदेवेः

गन्धर्वराजः बभूव भयः पूर्वं स्वकं कायमिरैव त्यक्त्वा ११

इति श्रीमहापुराणे पाच्च भूमिखण्डे वेनोपाख्याने सुकलाचरिते चतुश्वत्वारिंशो ऽध्यायः ४४ आदितः शोकानां समणष्ङ्ाः-- ५५७१ अथ पश्चचत्वारिंशोध्ध्यायः स॒कलोवाच-

अथ ते टृन्धकाः सर्वे शूकरी भति जग्मिरे शराश्च दारुणाः प्राप्राः पाक्षहस्ताश्च भीषणाः ॥! चतुरश्च ततो डिम्भान्डत्वा स्थिता शूकरी कुटुम्बेन समं कान्तं हतं दष्टा महाहै भर्म चिन्तितं पापतमूषिदेवैश्च पूजितः गतः स्वर्गे महात्माऽसौं वीरेणानेन कमणा

अनेनापि यथा यास्ये स्वर्ग भती तिष्ठति तथा सुनिशितं कृत्वा पुत्रान्भति विचिन्तितम्‌ यद। जीवन्ति मे बाटाश्चत्वारो वंश्षधारकाः। भवत्यस्य सुवीरथ कोटस्यापि प्रहात्मनः॥ केनोपायेन पुत्रान्वे रकषायुक्तान्करोम्यहम्‌ इति चिन्तापरा भूत्वा शटा पवेतसंकटम्‌ ।॥ तत्र मार्गं सुविस्तीर्णं निष्काञ्ञाय प्रयास्यते तानुवाच महाराज पृश्रान्मति विमोहिता यावत्तिष्ठाम्यहं पुत्रास्तावद्रच्छन्तु श्ीघ्रगाः। तेषां पध्ये सुतो स्येष्ः कथं यास्यामि मातरम्‌ ॥८ त्यक्त्वा खजीवरोभाच् धिङ्मां मातः सुजीवितम्‌ पित्र करिष्यामि साधयिष्ये रणे रिपुम्‌॥ गृहीत्वा त्वं कनीयसो भ्रातृखीन्दुगकन्दरम्‌ मातरं पितरं लयक्त्वा यो याति हि पापधीः। नरकं प्रयात्येव कृमिकोटिसमाङुखम्‌ १० तमुवाच सुदुःखाता त्वां त्यक्त्वाऽदं कथं सुत। प्रयास्यामि महापापा जरयो गच्छन्तु मे स्ता; त्रयस्तु पुरतः कृत्वा द्वाभ्यामपि भूपते जग्मतुरदगमागेण [तेषामेव सुपहयताम्‌ तेजसा सुबटेनापि गजेन्तश्च पुनः पुनः

# एतचिहान्तगंतोऽ्यं पाठः क. ख. ग. ध. ड. च. छ. इञ. ट. ड. द. पुस्तकस्थः।

._ ------------~

ट. श्वानश्च ज. "ता; कनीयसन्नयस्त्वेव गता गिरिवनान्तरम्‌ तौ जगमतृ रणमुवं तेषा

४६ षदुचत्वारिंशोऽध्यायः] पद्मपुराणम्‌ २१५

अथ ते टुन्धकाः श्रराः संभाप्ताश्च स्वरंहसा यथा तेनापि मार्गेण] ्रयस्ते परेषिता ठृपम्‌ १३ तिष्ठेते तत्पथं रुद्ध्वा द्वावेतौ जननीसुतो छुब्धकाश्च ततः पाप्ताः खदगबाणधनुधंराः १४ भहन्युस्तोमरैरंतीष्णैधकरश् युशरैस्ततः मातरं पृष्ठतः कृत्वा तनयो युयुधे तेः १५ देषरया निहताः केचित्केचिकतुण्डेन पातिर्तोः संजघान खुराग्श शराश्च पतिता रणे १६ युपे श्रुकरः संख्ये दृष्टो राज्ञा महात्मना। पितुः सकाशाच्छृरोऽयमिति ज्ञात्वा संपुखः १७ बाणपाणिमेदातेजा मनुमूनुः प्रतापवान्‌ निरितेनापि बाणेन अधचन्द्राुकारिणा १८ रान्ना हतः पपातोर्व्यां विद्धोरस्को महात्मना ममार सहसा भूमौ पपात हि शकरः १९ ु्रमोहात्परं विभ्रा तस्योपरि गता स्वयम्‌ तया निहताः शूरास्तुण्डघातेर्महीतरे २० निपेतुन्धकाः शूराः कति नष्टा मृता नृप द्राषयन्ती महत्सेन्यं दं्रूया शूकरी ततः २१

यथा कृत्या समुद्धता महाभयविदायिका तमुवाच ततो रान्नी देवराजसुता भिया २२ अनया निहतं राजन्महत्सेन्यं तवेव हि कस्मादुपेक्षसे कान्त तन्मे त्वं कारणं बद २३

तायुवाच महाराजो ९५ हन्मि इमां सियम्‌ महादोषं(षः)पिये एः) सीवधे दैवते: किं २४ तस्मान्न घातये नारीं प्रषयेऽहं कंचन अस्या वधनिमित्तार्थ पापाद्धिमेमि स॒न्दरि २५ एवमुक्त्वा तदा राना विरराम महामतिः टुन्धको भौगेवो नाम दद्शे सं तु शुकरीम्‌ २६

कुवैतीं कदनं तेषां दुःसषं सुभटेरपि प्रविव्याध सुवेगेन बाणेन निशितेन हि २७ संरप्नेन सुबाणेन शोणितेन परिषूता शोभमाना त्वरं प्राप्ता वीरश्चिया समाकुखा २८ ण्डेन निहतं संरपे करं तु, तया पुनः पतमानेन तेनापि शंण्॑षणहता तदा २९ खट्गेन निशितेनापि पपात विदटीकृता वसमाना रणे राजन्पूर्छा याति परिता ३० दुःखेन महताऽऽविष्टा जीवमाना महीतले २१

इति श्रीमहापुराणे पाचने भूमिखण्डे सुक्रलाचरिते पञ्रचत्वारिंशोऽध्यायः ४५ आदितः शोकानां सम्ङ्ा;--५६०४

अथ षटूचलारिंशोऽध्यायः

सुकखावाच- इवसतीं ्रकरीं दृष्ठ पतितां पुत्रवत्सलाम्‌ सुदेवा कपयाऽऽविष्टा गता तां दुःखितां भरति अभिषिच्य मुखं तस्याः शीतलेनोदकेन वा पुनः सवाङ्गमेवापि दुःखितां रणसालिनीम्‌ पण्यतोयेन शीतेन सा उवाचाभिषिश्चतीम्‌। [उवाच मानुषीं वाचं सुस्वरं तपतेः भियाम्‌॥

भद्रं भवतु ते देवि त्वभिषिक्ता त्वया यादि संस्पशादशंनात्तेऽच् गतो मे पापसंचयः ,४ तदाकण्यं महदराक्यमद्धताकार संयुतम्‌ चित्रमेतन्मया दृ कृतं जेतानयं()कदा

#* एतश्विहान्तर्गतः पाठः क. ख. ग. घ. ड. च. ल. ठ. ड. ट. पुस्तकस्यः

ज. "राः प्रासैश्च तोम छ. स्तीक्ष्णैः शरेथ ग.घ.ट.द.धेखुरैः। दं ज. ताः अन्ये खुराग्र. निहताः शू ५ज. "ख्ये राक्षा तेन ड. ढ. -तरशोकात्प ग. गवा ग. सु तु सुन्दर्खम्‌। ज. रारसुन्दरीम्‌ ५ग.घ. ट. क्षटेन ज. दषट्या। १० ग. घ. शगुवं ज. ड. भ्रगुवान्‌ ११ ड. ढ. सततैरेण १२ ज. विह्वली ` १२ ग. ध. सुरुचा १४ ग. ध. ज. ट. "च्य खुरांस्तस्याः १५ ज. शूक १६ ज. सुदेवां १७ ज. भवेष्व मे दे' १८ सुङृतं तक्ेये यथा

२१६्‌ महापुनिभ्रीष्यासप्रणीत-- [ भूमिखण्डे-

[* पषुजातिमती चेय सौष्ठवं भाषते स्फुटम्‌ ] स्वरब्यञ्ञनसेपमनं सैरकृतयुत्तमं मम हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम्‌ तस्था सा म्ाभागा तं पति वाक्यमव्रवीत्‌ पश्य राजन्वयं संस्कृतं भाषते महत्‌ पशुयोनिगता चेयं यथा वै मानुषी देत्‌ तदाकण्यं ततो राजा सर्वह्नानवतां वरः अद्धतमद्धताकारं यन्न दृं श्वत मया तामुवाच ततो राजा सुमियां सश्रवां तदा पृच्छ चेनां शुभां कान्ते का चेयं तु भविष्यति १० शरुत्वा तु मृपतेवोक्यं सा पमच्छ श्रूकरीम्‌ का भविष्यसि त्वं भद्रे चित्रं ते द्यते बहु ११

परुयोनिगता त्वं वै भाषसे मानुषं वचः। सौषवं ज्ञानसंपन्नं वद मे पूवचेष्टितम्‌ १२ भरेश्चापि महाभागे भरस्यापि महात्मनः कोऽयं पूर्वे महावीर्यो गतः स्वर्ग पराक्रमैः १२ आत्मनश्च सुभ सर्व पएूवोनुग बद एवयुक्त्वा मेहाभा्गा विरराम नृपोत्तम १४ शकयवाच- यदि पृच्छसि मां भद्रे ममास्य महात्मनः तत्सर्व ते भवष्यामि चरितं पूषेचेषटितम्‌ १५ अयं पूरं महाभाङ्ञो गन्धर्वो गीतपण्डितः रङ्विदयाधरो नाम स्वंशाज्ञा्कोबिदः १६ मरं गिरिवरश्रेष्ठं चारुकन्दरनिक्षरम्‌ तमाभित्य महातेजाः पुटस्त्यो युनिसत्तमः १७ तपश्चचार तेजस्वी निव्यलीकेन चेतसा रङ्गविद्याधरस्तत्र संगतः स्वेच्छया श्रुभे १८ दक्षच्छायां समाश्रि गीतमभ्यसते तदा स्वरतालसमोपेतं ल्यमानसमन्वितम्‌ १९ तसु श्रत्वा मुनिस्तस्य ध्यानाच्चछितमानसः गायन्तं तमुवाचेदं गीतविच्याधर प्रति २० भवद्रीतेन दिव्येन देवा मुह्यन्ति नान्यथा सुस्वरेण सुपुण्येन ताटमानेन पण्डितं २१ लययुक्तेन भावेन मनासदितेन मे मनः स्वछितं ध्यानाद्वीतेनानेन सुव्रत २२ इदं स्थान परित्यञ्य अन्यत्स्थानं व्रजस्व २३

गीतविद्याधर उवाच-- ि ओत्मह्नानसमां विद्यामहमन्र प्रसाधये दुःखं दमि कस्यापि खसं लोकेषु सवदा > गीतेनानेन दिव्येन सवास्तुष्यन्ति देवताः। शं॑भुश्वापि समानीतो गीतध्वनिरतो द्विज २५ गीतं स्वरसं भोक्तं गीतमानन्ददायकम्‌ शुङ्ूगाराच्रा रसाः सर्वे गीतेनापि प्रतिष्ठिताः २६ शोभामायान्ति गीतेन वेदाश्रत्वार उत्तम गीतेन देवताः सवोस्तोषमायाम्ति नान्यथा २७ तदेवं निन्दते गीतमामेवं परिवादयेः न्यायोऽयं महाभाग तवेव इह दयते २८

पुलस्त्य उवाच-- सत्यमुक्तं त्रयाऽय््र गीतार्थे बहुपुण्यदम्‌ इणु त्वं मामकं वाक्यं मानं त्यज महामते २९ नाहं गीतं परकुत्सामि गीतं बैन्दामि नान्यथा विद्याश्चतुर्दश सवौ एकभावेन भाषिताः ३० # एतचचिद्वान्तगंतः पाठो ग. ध. ज. ट. पृस्तकस्थः

१ज. ड. "पि टृष्र्वाऽऽश्वयमनुत्त ज. 'च सुदेवां तु स्वप्रियां हृष्टमानसः पर ग.ट. सुरखुचां गध. ति मद्रेतेचि।५ राजपत्नी ज. 'गा सुदेवा विररामह। ।७ग. ध. ज. ट. ड. वविद्यर्य ग. घ.ट. < निभरः ज. तथच श्रुत्वा मृनिर्गतिं ध्याः। १० ग.घ. ज.ट. ड. दं रङ्गवि' ११ ग.धघ. 'त नय १२ ज.ढ, सवेतः। १३ ग. घ. विद्याधर ज. रङ्गतरिद्याधर १४ ग. ड. `आत्मजातिस ज. `आत्मजातिसमां बिया मदत्तम प्र १५ ग. ¶. ज.ट. ड. 'पिमुने लोकस्य सं १६ `न तुष्यन्ति देवताः सदा १७ ग. घ. म. ट. ड. याज्यो १८ ध. +

वदामि इ. विन्दामि

४१ षटृचत्वारिशोऽध्यायः] पश्रपुराणम्‌ २१७ प्राणिनां सिद्धिमायान्ति पनसा निश्चखेन तपश्च तद्रन्मन्राश्च सिध्यन्त एकचिन्तया ३१

हृषीकाणां महावर्मशचषलोऽयमसैमतः विषयेष्वेव सर्वषु नयत्यात्मानं सर्वदा ३२ चालयित्वा मनस्तस्माद्धानादेव संशयः यत्र शब्दं रूपं युवती नैव तिष्ठति ३१३ मुनयस्तत्र गच्छन्ति तपःसि द्धयथेहेतवे अयं गीत; पुमीतस्ते बहुसौख्यमदायकः ३४

तपसे सर्वदा वीर तिष्ठामो बनसंस्थिताः अन्यस्थानं प्रयाहि त्वै नो वा वय॑ व्रजामहे ३९ गीतविद्याधर उवाचे-- इन्द्रियाणां बलं वग जितं येन महात्मना सतपाः कथ्यते योगी च्‌ धीरः साधकः।। २६ शब्दं श्रुत्वाऽथ वा दृष्ट्रा रूपमेवं महामते चरते नेव यो ध्यानात्स धीरस्तपसाधकः ३७ भवन्तस्तेजसा हीना नितेन्रियास्तु नान्यथा स्वर्गेऽपि नासि सामर्थ्यं मम गीतस्य दूषणे ३८ वजैयन्ति वैनं सर्वे दहीनवीयो स्यः इदं साधारणं विभ वनमेव संशयः ३९ देवानां समैजीवानां यथा मम तथा तव कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम्‌ 1 ४० ययं गच्छन्तु तिष्ठन्तु येद्धव्यं तत्त॒ नान्यथा एवमाभाष्य त॑ विभ गीतविद्याधरस्तर्दा ४१ समाकर्ण्य ततस्तेन पुनिना तस्य उत्तरम्‌ चिन्तयामास मेधावी किं कृत्वा स॒करृतं भवेत्‌ ४२ क्षमां हृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः तपश्चचार धमता योगासनगतः सदा ४३ कामं क्रोधं परित्यज्य मोहं लोभं तथेव सर्वेद्धियाणि संयम्य पनसा सममेव एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ४४ सुकलोवाच-- गते तस्मिन्महाभागे पुलस्त्ये मनिपुङ्वे 1 कालादिषटेन तेनापि गीतविद्याधरेण ४५ चिन्तितं सुचिरं कालं नष्टोऽये हि भयान्मम गतस्तिषठते कापि किं करोति कथं सं; ४६ जञा्वाऽयमात्मजं तेन एकान्तव्रतज्ञाटिनम्‌ गतो वराहरूपेण तस्याऽऽश्रममनुत्तमम्‌ ।॥ ४७ ओसनस्थं महात्मानं तेजोज्वालासमाविलम्‌ दृष्टम चकार वै क्षोभं विम्रस्य तस्य भामिनि।॥।४८ धषयेभियतं विर तुण्डाग्रेण चेष्टया पं ज्ञात्वा महाराज क्षमते तस्य दुष्कृतम्‌ ४९

तरते पुरतो गत्वा विष्ठां कुरुते ततः नृत्यते कीडते तत्न पतते परङ्गणे पुनः ५० पतरं जात्वा परित्यक्तो मनिना तेन भूपते एकरद तु तदाऽऽयातस्तेन रूपेण वै पनः ५१ अटृहासेन पुनहोस्यमेवं कृतं तदा रोदने छृतं तत्र गीतं गायति सुस्वरम्‌ ५२

चालयेत्तं तथा विप्रं गीतविद्याधरो तरप चेष्टितं तस्य वे दृष्टा घोणी एष भवेन्नदहि। ५३ नात्वा तस्य तु इृत्तान्तमामेवं परिचालयेत्‌ पं ्ात्वा मया त्यक्तो दुष्ट एष सुनिपणः ५४

एवं ब्ञात्वा महात्मान गन्धवोधममेव हि सरकोप पुनिशादृरस्तं शशाप ्रहामतिः ५५ 4 मि चेव 4

यस्माच्छरकररूपेण मामेवं परिचाल्येः तस्मादूत्रन महापाप योनि चैव शञोकरीम्‌ ।॥ ५६

शस्तनापि करिणं गतो देवे पुरंदरम्‌ युवाच महात्मानं कम्पमानो वरानने ५७

शृ वाक्यं सहस्राक्ष तव वीक्यं कृतं मया तप्र एव हि कुषन्तं दारुणं मुनिपुंगवम्‌ ५८

~ ~ -- ~ ~- “~------=-= --~---~-~- - -- --

ध. तः प्रणीत*। ज. `च- जितेन्द्ियस्तु वै योगी तपते सवैदाऽऽत्म" ज. धीरः छृच्छूता" ग. प. व्‌ ग.ध.ट.ड. यच्छेषं तत्पकुबैताम्‌ ज. यथेष्टं तत्प्ुवंवाम्‌ ए* ।६ ज, "दा विरराम मुनिश्वापि शरुत्वा तस्य तथोत्त"। ज. सः। यला प्रतापयाम्येनमेकान्ते कृच्छशालि। क. ख. ग. ध. ड. च. छ. द. ढ. त्वा पद्रात्म" »ज. ट. आश्रमस्य १० ज. विघ्रं ११. प्राग्रे १२ज. दास तु दुष्टात्मा तेन १३ देवरूपं प्रणाक्नि-

म्‌ तस्मातस्वानाद्रतः सोऽपि प्रणनाम पु १४ क. ख. ग. घ. ड. ष. छ. सष. ट. ड, ट. कार्य , २८

२१८ महामुनिशरीष्यासमणीत- [ मूमिकण्डे- तस्मात्तपःपमावं तं चालितं क्षोभितं मया शपतस्तेनास्मि विप्रेण देवरूपं परणारितम्‌ ५९

पश्चयोनि गतं चेन्द्र मामेवं परिरक्षय ह्ञात्वा तस्य त्तान्तं गीतविच्ाधरस्य ६०

तेन साधं गतशेन्द्रस्तं मुनि परत्यभाषत दीयतामनुग्रहो नाथ स॒सिद्धोऽसि द्विजोरम

प्म्यतामस्य वै पापं यदनेन हि ते कृतम्‌ ६१ पुलस्त्य उवाच-

वचनात्तव देवेश क्षन्तव्यं मयाऽपि हि भविष्यति महाराज मनुपुत्रो महाबलः ६२

इक््वाकुनौम धमात्मा सवेधमैीनुपालकः तस्य हस्ताद्यदा भृत्युरस्यैव भविष्यति ६३ तदेष बे स्वकं देहं माप्स्यते नात्र संशयः एतत्ते सबषत्तान्तं तैव चैव नविदितम्‌ ६४ आत्मनश्च प्रवक्ष्यामि पत्या सार्धं श्यणष्व हि मया पातक घोरं यत्कृतं पापया परा ६५ इति श्रीमहापुराणे पाद्मे भूमिखण्डे बेनोपाख्याने सुकलाचरिते षट्‌ चत्वाररिंशोऽध्यायः ४६ आदितः शोकानां समण्यङ्ाः- ५६६९

अथ सप्तचत्वारिशोऽ्ध्यायः

रै

सुकलोवाच-- | सुश्रवा चारुसवीङगी तामुवाचाथ शरुकरीम्‌ पष्ुयोनिं गता त्वं हि [कथं बदसि संस्छृतम्‌ ? एवंविधं २५५ कस्माद्ुतं बदस्व मे कथं जानासि वे भतुंधरितमात्मनः शमे शुकयुवा च-- पँशोभाषिन मोहेन गुष्टाऽह वरवाणिनि ] निहता खद्गवाणेश्च पतिता रणमधौनि

ूरछर्या ऽभिपरिष्धिन्ा ज्ञानहीना वरानने त्वयाऽभिषिक्ता तोयेन पुण्यहस्तेन सुन्दरि पष्योदकेन शीतेन तव हस्तगतेन वै अभिषिक्ते हि मे काये मोहो नष्टो विहाय मामू यथा भानोः सुतेजोभिरन्धकारः प्रयाति सः तथा तवाभिषेकेण मम पापं गतंश्रुभे॥ प्रसादात्तव चावैङ्कि छन्धं ज्ञानं पुरातनम्‌ पण्यां गति भरयास्यामि इति ज्ञातं मया श्रुभे श्रूयताममिधास्यामि पूर्वटृत्तान्तमात्मनः यत्कृतं तु मया मेदरे पापया दुष्कृते बहु

कलिक्गार्ये शमे देशे श्रीपुर नाम पत्तनम्‌ सवंसिद्धिसमाकीर्णं चतुर्वणेनिषेवितम वसति स्म द्विजः कशचिदरमुदत्तेति नामतः ब्रह्माचारपरो नित्यं सत्यधमेपरायणः १० वेदैधत्ता ह्ञानतरेत्ता शुचिष्मान्युणवान्थनी धनधान्यसमाकीणेः पुत्रपौतरेरंकृतः ११

तस्याहं तु सुता दरे सौदरः स्वजनवान्वैः अलकारै; सुग्गरैषिताऽस्मि वरानन १२ सुदेवा नाम मे तातश्वकार महामतिः तस्या दयिता निं पितुश्वापि पहात्मनः॥ ११ रूपेणायतिमा जाता संसारे नास्ति तादृशी रूपयौवनगर्वेण मत्ताऽहं चारुहासिनी _ १४

~~ ~ ----~- - -~-~--~ ~ --~- -- ~ -- ~~~ ~+

% एतश्जिहान्तगेतः पाठो ग. ध. ज. ट. पुस्तकस्थः

ज. स्माततु तपसे विप्रधालितः क्षोभितो मधा।रग.घ.ज.ट. ्मौरथेपा। ग. ध. ज. तस्य देवि नि। ज. ^तं पूवैजन्मनि इ“ ग. घ. ज. उ. सुदेवा ट. सुख्चा ड. वेदशम्‌ इ. पदुयोगेन ग, ध. भ. ट. ड. "याऽतिपरिच््छिन्ना क. “म्‌ तस्मिज्ञातो वराकस्य नान्ना वसुदत्ते सः १० ट. "शिद्रासुदेवेति ११. . चयंप' १२ ध. ष. ज. ड. वेदवेदान्तवे्ताऽसी शु" १३ ग. घ. ने बसुदेवा ततो नाम चका ज. ने भलुदे्रेति (1 [जप्र चका ट. ने वासुदेवस्ततो नाम चक्रा ड. ने सदेवेति मेनाम चका

1 षु |

४७ सक्तबत्वारिंशोऽध्यायः ] प्मपुराणय्‌ २१९

अहं कन्या सुरूपा वै सबारुंकारशोभिता मां षट तु ततो लोकाः सवे स्वजनवगेकाः १५ भामेवं याचमानास्ते विवाहार्थं वरानने याचिताऽहं द्विजैः सवैने ददाति पिता मम॥ १९ जहा्चैव पहाभागे सुभोहाञ्च महामतिः दत्ताऽहं तदा तेन पित्रा चेव महात्मना १७ समापनं यौवनं बारये मयि भावसमन्वितम्‌ रूपं मे ताद दृष्टा मम माता सुदुःखिता १८ पितरं मे द्यवाचाथ कस्मात्कन्या दीयते त्व॑ कस्म सुद्विजायेव ब्राह्मणाय महात्मने १९ देहि कन्यां महाभाग संप्रा यवनं स्यम्‌ वसुदत्तो द्विजश्रेष्ठः भत्युवाच द्विजोत्तमः २० परातरं मे महाभागां भूयतां वचनं मम महामोहेन पुग्धोऽस्मि सुताया वरबणिनि २१ यो मे गृहस्थो विभो वै मविष्यति शुभे शृणु तस्मै कन्यां परदास्यामि जामात्रे संश्यः२२ [ क्रमम प्राणास्िया वेर्यं सुदेवा नात्र संशयः एवमुक्त्वा मदर्थं विरराम पिता मम] २३ कौशिकस्य कुरे जातः सववि्याविश्चारदः ब्राह्मणानां गुणेयैक्तः शीटर्वान्गुणवाञ्डुचिः ॥२४ वेदाध्ययनसंपन्नं पठमानं हि सस्वरम्‌ भिक्षार्थं दारमायान्तं पिदमातृविवजितम्‌ २५ दृष्ट्रा समनुपाप्रं रूपवन्तं महामतिम्‌ तं पभरच्छ पिता चैवं को भवान्त भविष्यसि २६ किते नाम कुलं गोत्रमाचारं वद सांप्रतम्‌ सभाकण्यं पितुबौक्यं बसुदत्तमुवाच सः २७

कोशिक्स्यान्वये जातो वेदवेदाङ्गपारगः रिवक्मेति मे नाम पितृमातुषरिवजितः २८ सन्ति मे श्रातरशान्ये चत्वारो बेदपारगाः [ 1एवं कुलं समाख्यातमाचारं कुखर्सभवम्‌।॥ २९ एवं सपरं समाख्यातं पितरं शिबशषमेणा श्चभे लग्रे तिथौ पराप्ते नक्षत्रे भगदेवते ३० पित्रा दत्ताऽस्मि सुभगे तस्मे विभाय बै तद्‌। पितृगेहं वसाम्येका तेन सार्धं महात्मना ३९१ नेव शुश्रूषितो भता मथा पापया तदा पितुमातृसुरव्येण ग्वेणापि पपोहिता ३२ अङ्गप्व हनं तस्य छृतं हि मया कदा रतिभाप्रेन सेहेन वचनेन मया शुभे कुरबुद्धया हि दृष्टोऽसो सवदा पापया मया पुं्लीनां प्रसङ्गेन तद्धा हि गता श्ुमे ३४ मातापित्रोश्च भतुश्च भ्रातृणां हितमेव करोम्यहमेवापि यत्र तत्र व्रजाम्यहम्‌ ३५ एवं पे दुष्कृतं शटा शिवश्चमां पतिमेम सेहच्चुशुरबगेस्य मम भतां महामतिः ३६ किचिद्रदते सोऽपि क्षमते दुष्कृतं मम वाय॑माणा कुटुम्बेन अहमेव स॒पापिनी ३७ तस्य शीलँ विदित्वा ते साधुत्वं शिवकशमंणः पित। प्रात त्विमे सर्वे मम पापेन दुःखिताः।॥ ३८ भतो पर दुष्कृतं दृष्टा तस्य शहाद्रिनिर्गतः तं देशं राममेवं हि परित्यज्य गतस्ततः ३९

गते भेरि मे तातः संजातधिन्तयाऽन्वितः मम दुःखेन दुःखात्मा यथा रोगेण पीडितः ॥४० मम माता उवाचैव भतौरं बुःखपीडितम्‌ कस्माचिन्तयसे कान्त वद दुःखं ममाग्रतः ४१ वसुदत्त उवाचैनां मातरं मम संमुखः सुतां त्यक्त्वा गतो विप्रो जामाता ब्रणु वह्भे ४२ श्यं पापसमाचारा निरधणा पापचारिणी अनयं हि परित्यक्तः शिवशमा भहामतिः ४३

* एतज्िहान्तगेतः पाठो ग. ध. छ. प. ट. पस्तकस्थः। एताचिहान्तगंतः पाठो ग. घ. ज. ट. ड. पुस्तकस्थः

१ज.मम्‌।!२ग.ष ज.ट. त्ये वथसाचस। ड. व्ये मदभा। ड. ते। यौवनस्या त्वया कान्त त्रा ष्ज.म्‌। तच्छृत्वा बसुद्तोऽतौ भ्र 2. वासुदेवो ज. "य॑ वसुदेवा सं" ७ग. घ. ड. छ. कष. वसुदत्तः २. वासुदेवः ड. "वान्स्पवा* ट. सस्वरम्‌ १० ड. ज. ठ. महामतिः ११ ज. “म्‌ पप्रच्छ कुलं सीलं त" १२ग. घ. ज, मे पित" १३ग. ष. ज. ट. श्युभद्रेण १४ ज. "ता त्रातरश्च म'। १५ ग. कछ १.२. ड. याऽ्पिपः। १६९ग.घ.ज.ट. महामुनिः

२२० महापुनिश्रीन्यासप्रणीतं-- [ भूमिखण्डे-

समस्तस्य कटुम्बस्य दाक्षिण्येन महामतिः ममायं द्विजः कान्ते सुदेवां नेव भाषते ४४

रसते सौम्यभावेन नैव निन्दति कुत्सति सुदेवां पापसंचारां पण्डितवुद्धिमान्‌ ४५ भविष्यति त्वियं दुष्टा सुदेवा ङुलनाशिनी अहमेनां परिव्यक्ये ब्रह्माचारविनाशिनीम्‌ ४६ ब्राह्मण्युवाच--

अद्य स्नातं त्वया कान्त सुताया गुणवूषणम्‌ तव मोहेन सेहेन नष्टयं भुणु साप्रतम्‌ ४७ अपत्यं खाखयेत्तावय्यावत्पश्चमवापिकम्‌ शिक्ाबुद्धया सदा कान्त वन्मोहिन पोषयेत्‌ ४८ सानाच्छादनमक्ष्येथ भोज्ये; पेयेन संशयः गुणेषु योजयेत्कान्त सद्वि्यासु तान्सुतान्‌ ४९ गुणरिक्षार्थनिर्मोहः पिता भवति सर्वदा पँलने पोषणे कान्त संमोहः परिजायते ५० गुण वणेयेत्पुत्रे कुत्सयेच्च दिने दिने कठिनं वदेनिलत्यं [शवचनैः परिपीडयेत्‌ ५१ यथा हि साधयेन्निलं | सविनयां ज्ञानतत्परः अभिमाने छटेनापि पापं त्यज्य प्रदूरतः

निपुणो जायते निदयं विद्यास गुणेषु ५२ माता ताडयेत्कन्यां सुषा श्वश्रुश्च ताडयेत्‌ गुरुश्च ताडथेच्छिष्यं ततः तिध्यति नान्यथा ५३ भाया तादयेत्कान्तो हयमातयं गृपतिसतथा हयं वाहयेद्ीरो गजं मात्रो दिने दिने ५४ रिक्षावुद्धा भसिध्यन्ति ताडनात्पालनाद्विभो त्वयेयं नारिता नाथ सत्रैदैव संशयः ५५ सार्थं स॒ब्राह्मणेनापि भवता दिवरमेणा निरङ्कुशा कृता गेहे तेन नष्टा महामते ५६ तावद्धि धारयेत्कन्यां ग्रहे कान्त वचः श्रुणु अष्टवषौन्विता यावत्मबां नेव धारयेत्‌ ५७ पितुर्गेहे स्थिता पुत्री यत्पापं हि भकुवैते उभाभ्यामपि तश्राति त्वेनस्ताभ्यामपि धुवम्‌ ५८ तस्मान धारयेत्पुत्रीं समर्था निजमन्दिरे यस्य दत्ता भवेत्सा वै तस्य गेहे प्रपोषयेत्‌ ५९ [+तत्र यत्साधयेत्कान्त सगुणं भक्तिपूतरकम्‌ कुलस्य जायते कीतिः पिता सुखेन जीवति॥ ६२ तत्रस्था रते पापं तत्पापं भुञ्जते पतिः} तत्रस्था वधते नित्यं पत्रैः पौत्रः सदेव सा ६१ पिता कीतिमवाभोति सुतायाः सगुणः परिय तस्मान्न धारयेत्कान्त गेहे पृत्ी सभरेकाम्‌ ६२ इत्यर्थे श्रूयते कान्त इतिहासं (सो) भविप्यति अष्टाविक्ञतिके प्रप्ते युगे दापरके मह्त्‌ उग्रसेनस्य वीरस्य यदुज्ये्ठस्य यत्मभो चरित्रं ते परवक्ष्यामि शुणुष्वेकमना द्विज ६४

शति श्रीमहापुगणे पाचने भूमिखण्डे वेनोपाख्याने सुकलाचरिते सप्तचतवारिंशोऽध्यायः ४७ आदितः शोकानां समण्यङ्ाः- ५७३१ अथाटनत्ारि शो ष्ध्यायः

वजन =>

ब्राह्मण्युवाच - माथुरे विषये रम्ये मथुरायां टृपोत्तमः उग्रसेनेति विख्यातो यादवः परवीरहा __

"1 = = ~~ ~ ~~~ ---- --- ~~. ~= ~ -- ----- ~ ~~ -----~-- 9 ~~ ट,

*एतशिष्ान्तर्गतः पाटो ग. धर. ज. ट. पएस्तकस्थः एतच्चिहान्तर्गतः पाठः क. ख. ग. घ. ड. च. छ. ड. द. पुस्तकस्थः १अ. `यं गरिवातकान्ते। २ग.ध.ज. ट. ड. वदते। ज. "न नवैनां पारिक्रु। ल. ति वसुदेवां पापग्रते

॥। = @ . | कुत्सितं शापरिनी त्रा ट. पुत्रान्मोहे* ढ. लालने ज. "ते मुगुणं ग. घ. ज. ट. कुत्सितं १० ट. शिष्या 4 | ११ ग. ध. ज. ट. इ. प्रवासय १२ क. ष्ट ग. ध. ज. ट. किल १३ ज. के तदा

४९ एकोनपच्चाशत्तमोऽध्यायः | पम्मपुराणम्‌ २२१ सर्वधमथतत्वज्गो वेदज्ञः शुतवान्धी दाता भोक्ता गुणग्राी सद्कुणौन्वेत्ति भूपतिः

राज्यं चकार मेधावी भरना धर्मेण पालयेत्‌ एवमेव वहातेजा उग्रसेनः प्रतापवान्‌ वैदभविषये पुण्ये सत्यकेतुः प्रतापवान्‌ तस्य कन्या महाभागा पग्माप्ी कमकानना नाज्ञा पद्मावती नाम सत्यधमेपरायणा सा स्रीणां गुणयुक्ता द्वितीयेव समुद्रजा वेदीं शुम राजन्स्वगुणेः सत्यकारणेः माथुरस्तूग्रसेनस्तु ह्युपयेमे सुलोचनाम्‌

तया सह महाभागः सुखं रेमे प्रतापवान्‌ अतिपीतो गुणेस्तस्यास्तया सह सुखी भवेत्‌ तस्याः सेहेन भीत्या वै मुग्धो मथुरेश्वरः पद्मावती महाभाग तस्य प्राणप्रियाऽभवत्‌

तया धिना बुभुजे तया सह प्रकरीडयेत्‌ तया षिना नवे रेमे परमं सुखमेवसः॥ एवं प्रीतिकरौ जातो परस्परमनुत्तमौ सेहवन्तौ द्विजश्रेष्ठ सुखसंप्रीतिदायको १० सत्यकेतुश्च राजेन्द्रः सस्मार पद्मावतीम्‌। स्वसुतां तां महाभागां माता तस्याः सुदुःखिता ११ सा दतान्मेषयामास वेदभीं मायुरं परति उग्रसेनं नृवीरेनद्रं सादरेण द्विजोर्तम १२ गत्वा दूतोऽथ मथुरां राजानं वाक्यमन्रवीत्‌ बिदभोधिपतिं भक्त्या सेहेन न्यवेदयत्‌ ॥१३ आत्मनः कुशलं ब्रूते भवतां परिपृच्छति सत्यकेतुमेहाराज त्वामेवं परिसिग्धवान ।॥ १४ द्रीनाय सुतां चाऽऽयं पद्मावतीं प्रेषय यदि त्वं मन्यसे नाथ पभरीतिसेरै हि तस्य ।॥ १५ मरेषयस्व महाभागां तव प्रीतिकरां सदा ओत्सुक्येन महाराज सा शोकेनातुवतेते १६ समाकण्यं ततो वाक्यमुग्रसेनो नरोत्तमः प्रीत्या सेहेन तस्यापि सतयकेतोमेहात्मनः १७ दाक्षिण्येन विमेनद्र मेषयामास भूपतिः पद्मावतीं प्रियां भायांमुग्रसेनः पतापवान्‌ १८ परेषिता तेन राजेन्दर गता पद्मावती स्वकम्‌ पूर ग्रहं सेती सा तु महाहर्षण संयुता १९ पितृपूर्वं कुट्बं तु ददृशे चार्मङ्गला पितुः पादौ ननामाथ शिरसा सत्यतत्परा २० आगतायां महाराज पद्मावत्यां द्विजोत्तम हर्षेण महताऽऽविष्टो विदभाधिपतिनेपः २१ वाता मानंदानेश्च वच्ञालंकार भूषणे पद्मावती सुखेनापि पितुर्गेहे परवतेते २२ सखीभिः सहिता सा तु निःश परिवतेते रमते सा तदा तत्र यथापूर्वं तथेव २३ गरे बने तडागेषु भासादेषु तथैव पुनवांखा बभूवाथ निटैजेषं परवंतेत २४ निःशङ्का वतेते विप्र सखीभिः सह सर्वदा पतिव्रता महाभागा हर्षेण महताऽन्विता २५ सृं तु पितृगेहस्य दुभ श्वाशुरे शृहे एवं ज्ञात्वा तदा रेमे कदा ईदग्भविष्यति २६

अनेन मोहभावेन क्रीडाटुब्धा वरानना सखीभिः सहिता नित्यं वनेषूपवने तदा २७ इति श्रीमहापुराणे पाच्रे भूमिखण्डे वेनोपाख्याने सुकटाचरितेऽष्टाचत्वारिंशोऽध्यायः ४८ आदितः शोकानां समश्यङ्ाः-- ५७६० अथेकोनप्ाश्षत्तमोऽध्यायः

से वीर श्वभोः प्रीतिकरं सदा प्र। ग. घ. ज. नरेश्वरः ज. पितुः। १० ग. घ. ट. संकुलम्‌। ११ ज. महाभामः १९ ज. वृषो्तमः १३ ज. 'तिस्तदा व' १४ज. `नदैश्चैव १५ज. पूयैवत्‌ निः। १६ ज. नेषु वरजरहसशा

२२२ पहापनिभ्रीष्यासपणीत-- [ भमिखण्डे--

कषारैस्ताठेस्तमारेशच नालिकेरस्तथोत्करैः पगीफलै्मातुटुकना सैथारुजम्बुकैः

चम्पकः पाटः पुण्यैः पुष्णित; केतैकैरेः अशोकबकुलोपेतं नानाटतैरलंकृतम्‌

पर्वतं पुष्पवन्तं पुष्ितैथ नेगोसमेः सर्वत्र शोभितं रम्यं नानाधातुसमाकुलम्‌ [गौररम्यतरं दृष्टा तदेव बनगुस्तमम्‌ ]। तडागं स्वतो भद्रं पुण्यतोयेन पूरितम्‌ कमरैः पुष्पितैश्रान्येः सुगन्धैः कनकोत्पलैः म्वेतोत्परैषिभासन्तं रक्तोत्परसुपुष्षितेः नीलोत्पले कषटरारेरैसेश जलकरुड्ुटेः पक्षिभिजलजेशान्यैनांनाधातुसमाकुलम्‌

तडागं सवतः शुभ्रं नानापक्षिगणेयुंतम्‌ कोकिलानां रुतैः पुण्येः सुखरे; परिशोभितम्‌ मयूराणां तथा शब्दैः सर्वे मधुरायते षदपदानां सुनादेन स्त्र परिश्नोभते एवंविधं गिरिं रम्यं तदेव बनयुत्तमम्‌ तडागं सर्वैतो भद्रं ददृशे दृपनन्दिनी १० बैदभीं कीडमाना सा सखीभिः संहिता तदा समालोक्य वनं पुण्यं सवेत्र कुयुमाकुलम्‌ ॥११ चापरयेन प्रभावेन स्ीभावेन खीखया पद्मावती सरस्तीरे सखीभिः सिति तदा १२ नलक्रीडासमालीना हसते गायते पुनः सुखेन रममाणा.सा तस्मिन्सरसि भामिनी एवं विपरतदा सातु सुखेन परिवर्ते गोभिलो नाम वै दैत्यो शत्यो बोश्रवणस्य १४ दिव्येनापि विमानेन सर्वभोगर्परिष्टरतः याति चाऽऽकारमार्मेण तडागस्योध्वैमागतः तेन श्ट विशाराक्षी वैदभीं निभया तदा ¦ सवैयोषिद्ररा सा हि उग्रसेनस्य वे भिया १६ रूपेणापतिमा लोके स्वाङ्गेषु विराजते रति्वे मन्मथस्यापि किं वाऽपीयं हरिभिया १७ ङि वाऽपि पार्वती देवी शची किं बा भविष्यति यादृशी दश्यते चेयं नारीणायुत्तमा वरा १८ अन्या यैवेदशी नास्ति दितीया क्षितिमण्डले नक्षत्रेषु यथा चन्द्रः संपूर्णो भाति शोभनः १९

© ¢^ @ ~ 6 न् -@

गुणरूपकलाभिस्तु तथा भाति वरानना पृष्करेषु यथा हंसस्तथेयं चारुहासिनी २० अहो रूपमहो भावमस्यास्तु परिदृश्यते का कस्य शोभना बाटा चारुटत्तपयोधरा २१ बिपरश्य गोभिरो दैत्यः प्मावतीं वराननाम्‌ चिन्तयित्वा क्षणं विप्र का कस्यापि भविष्यति॥ ज्ञानेन पहता ज्ञात्वा वैदभीति सशयः दयिता उग्रसेनस्य पतिव्रतपरायणा २३

आत्मबलेन तिष्ठन्ती दुष्याप्या पुरुषैरपि उग्रसेनो महामखः प्रेषिता येन वै वरा २४ पितुर्गेहमियं बाला तु भाग्येन वभजितः अनया विना जीवेच्च कथं श्टमतिः सदा २५ ्किवा नधुसको राजा एनां यो हि परित्यजेत्‌ तां श्ट तु कामात्मा सजातस्तत्षणादपि॥ इयं परतित्रता बाला दुष्पाप्या पुरुषैरपि कथं भोक्ष्याम्यहं गत्वा कामोऽति मम पीडयेत्‌॥ २७ अथुक्त्वाऽदं यदा यास्ये मृत्युमेम तदा भवेत्‌। अदेव हि संदेहो यतः कामो महाब; २८ इतिचिन्तापरो भृत्वा उपायं सखजे तदा त्वा मायामयं रूपमग्रसेनस्य भ्रपतेः २९ याटश्षस्त्प्रसेनश्च साङ्गोपाङ्गो महानृपः गोभिटस्तादशो भूत्वा गत्या स्वरभाषया ३० यथावल्लो यथावेषो वयसा तथा पुनः दिव्य्माछाम्बरधरो दिव्यगन्धानुरेपनः २! सवोभरणज्चोभाङ्गो याशो मायथुरेश्वरः भूत्वा तादशो दैत्य उग्रसेनमयस्तंदा ` * एतभिहान्त्ग॑तोऽयं पाठो ज. पृस्तकस्थः। १ग.घ. ङ. ड. ठ. पुष्वैः। २. द. वेटैः।अ। ज. सजनेदं। ४्ग. घ. ट. ड. विश्वत्िताष्ला। ५ग.घ. (: क्ष. ट. द. ैयः पुत्रो वै" ग.ध. ड. ट, ड. ढ. "परिष्ुतः ¦ ज. मूढमतिः ग. ज. ड, माल्याम्ब ज.

१६

क)

कैः भैरेश्च

९५० पञ्चारत्तमोऽध्यायः ]} प्मपुराभम्‌ ५.

मायया परया भुक्तो रूपतारुण्यसंयुतः पवेताग्रे अशोकस्य च्छायामाश्रित्य संस्थितः ३१ शिखातलस्थो बृष्टात्मा वीणां दण्डेन वार(द)कः। सुस्वरं गायमानस्तु गीतं विश्वममोदनम्‌ ॥३४ तालमानक्रियोपेतं सप्तस्वरविभूषितम्‌ गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः ३५ पर्वताग्रे स्थितो विप्र हर्षण महताऽन्वितः सखीमध्यगता सा तु पद्मावती वरानना ३६ शुवे सुस्वरं गीतं तारमानख्यान्वितम्‌ कोऽयं गायति धमात्मा महत्सोख्यमदायकम्‌ ३७ गीतं हि सतक्रियोपेतं सवैमावसमन्वितम्‌ सखीभिः सहिता गत्वा ओत्युक्येन नृपात्मजा।॥ ३८ अश्नोकच्छायामाभ्रित्य षिमखेऽथ शिकातले दृष्टा भूपाख्वेषेण गोभिर दानवाधमम्‌ ३९ पुष्पमााम्बरधरं दिव्यगन्धानुरेपनम्‌ सवीभरणशोभाद्यं पद्मावती पतिव्रता ४० पायुरेशः समायातः कदा धमैपरायणः मम नाथो महात्मा वै राज्यं त्यक्त्वा मवूरतः ४१ यावदिविन्तयेत्सा तावत्पापेर्ने तेन सा समाहूता स॒वस्रा एषि त्वं हि भिये मम ४२ चकिता शङ्किता सा कय॑ भतौ समागतः। लज्जिता दुःखिता जाता अधः कृत्वा ततो मुखम्‌ ५१ अहं पापा दुराचारा निःशङ्का परिवर्तिता कोपमेवं महाभागः करिष्यति संशर्यः ४४ यावद्धि चिन्तयेत्सा तावत्तेनापि पापिना। समादृता स्वयं सा एद्येहि त्वं मम प्रिये ४९ त्वया विना $तो देवि पराणान्धतु वरानने हि शक्रोम्यहं कान्ते जीवितं प्रियमेव

तव सेने मुग्धोऽस्मि तवां लक्त्वा नोत्सहे भृशम्‌ ४६

ब्राह्मण्युवाच-- एवमुक्त्वा(क्षा) गता तस्य संमुखी र्जयाऽन्विता समालिङ्गथ ततो दैत्यं सती पद्मावती तदा४७ एकान्तं तु समानीता सुभुक्ता सखेच्छया ततः। दैत्येन गोभिटेनापि सत्यकेतोः सुता तदा ॥४८ स॒कलोवाच--

सुखस्थानेऽस्य संकेतमविन्दन्ती वरानना स्ववसं सा परिणय शङ्किता दुःखिताऽभवत्‌ ४९ सा सक्रोधमुवाचाथ गोभिल दानवाधमम्‌। कस्त्वं पापसमाचारो निषूणो दनवाङृतिः ५० शपुकामा समुध॒क्ता दुःखेनाऽऽकुलितेक्षणा वेपमाना तदं। राजन्दुःखभरेण पीडिता ५१

मम कान्तच्छलेने्ष त्वमागतो शुरात्मवान्‌ नाशिते ध्मवत्कायं पतित्रतमनुत्तमम्‌ ५२ सुस्वरं रुदितं कृत्वा मम जन्म त्वया हैतम्‌ [परय मे बलमत्रैव शापं दास्ये सुदारुणम्‌ ॥५२ एवं संभाषमाणां तां शष्ठकामां गोभिलः ५४

इति भीमहायुराणे पाद्ये मूमिखण्डे वेनोपाख्याने सुकलाचरित एकोनपश्वासततमोऽध्यायः ४९ आदितः शोकानां सम्यङ्ाः--५८ १४ अथ पबारत्तमोऽध्यायः

~ ~~~ नककम-- न- --~ -----~- -----------~ ~-- --_ --------~- --- - -- -----*-- -~‡ -~ “~ =-= = ~, ~“ ~ -~

#* एतनषान्तगेतः पाटो ज. पुस्तकस्थः

----~-~ ~~ षि 4 षि

, _१ङ्.द. मोहनम्‌ ज. 'त: स्थितस्तां भोक्तुकाम॑स्तु ग. ज. ट. ड. दिमृचनोपे ग.ट. ड.

चेतसा अ. ^त। त्वरंमाव ज. “यः पुनश्चोवाच दैत्येन्दरश्विन्तयन्तीं तदा स्थिताम्‌ त्वया विनां क्षपन्देवि

दिनानि कतिञिश्वहम्‌ दीगोऽस्मि सततं भदे प्रा ग. ड. मायिना ट. ड. क्षणं छ. स. ऋतं ग.ध्‌. ङ्‌,

१९ सघ.ड. ढ्‌. टुन्धोऽस्मि १० जज. पदा ११ग.घ.ज. ट, दारुणाकरः १२ ज. दाऽत्यर्थं दुः १३ गरध. ट्‌. पी १४ ज. "व भागतस्तवं सुवुषटधीः ना १५ स्वरमुदि १६ ज. हतम्‌ १७ न. ब्राह्मण्युवाच

२२४ महायुनिश्रीग्यासपरणीतं-- [ भूमिखण्डे-

तस्यास्तु वचनं श्रुत्वा गोभिो वाक्यमब्रवीत्‌ भवती शमुकामाऽसि कस्मान्मे कारणं वद केन दोषेण रिप्नोऽस्मि यस्मात्त्वं शघुमु्यता। गोभिलो नाम दैत्योऽस्मि पौलस्त्यस्य भटः शुभे दैत्याचरेण वतांमि जाने विद्यामनुत्तमाम्‌ वेद शास्रा्थवेत्ताऽस्मि कलासु निपुणः पुनः एवं सर्व विजानामि दैत्याचारं शृणुष्व मे परस्तं परदारांश्च बराद्भुञ्जामि नान्यथा वयं दैत्याः समाकण्यं दैत्याचारेण सांप्रतम्‌ बतामो गातिभावेन सत्य सत्यं वदाम्यहम्‌ ब्राह्मणानां हि च्छिद्राणि विपहयामो दिने दिने। तेषां हि तपसां नाशं विचर, ङमो संशयः & खिद्रं पराप्य संदेहो नाक्चयामो संशयः ब्राह्मणाञश्रूयतां भद्रे देवयद्गं वरानने नाहयामो बयं यज्ञान्धर्मं यङ्ग संशयः [कसुत्राह्मणान्परियज्य देवं नारायणं पभुम्‌ ।॥ «८ पतिव्रतां महाभागां सुदतीं मतैतत्पराम्‌ वरेणापि परिदयञ्य तिष्ठामो नात्र संशयः |॥ तेजो देवि सुविप्रस्य हरेशैव महात्मनः अन्याः पतिव्रता याश्च शं दैत्याश्च क्षमाः १० पतिव्रताभयेनापि विष्णोः सुतब्राह्यणस्य नश्यन्ति दानवाः सर्व बूरं राक्षसपुंगवः ११ अहं दानवधर्मेण विचरामि महीतलम्‌ कस्माच शमुकामाऽसि मम दोषो विचार्यताम्‌ १२ पञ्मावत्युवाच--

मम धमेः सुकायश त्वयेव परिनाशितः अहं पतिव्रता साध्वी पतिकामा तपस्विनी १३

स्वमार्गे संस्थिता पाप मायया परिनाशिता तस्माचवामप्यहं दुष्ट आधक््यामि संशयः १४ गोभिर उवाच--

धमेव परवक्ष्यामि भव्रती यदि मन्यते अभ्रिनिद्राह्मणस्यापि शरूयतां नृपनन्दिनि १९

नुहोति त्रिकालं यो त्यजेदभ्रिमन्दिरम्‌ चाभिहोत्री भवति यजत्येवं दिने दिने १९ अन्यचचैवं भवक्ष्यामि भृत्यधर्म वरानने मनसा कमेणा वाचा विशुद्धो यो हि नित्यज्ञः १७ नित्यमादेशकारी यो भक््यात्तिष्ठति चाग्रतः। भृत्यः कथ्यते देवि पुण्यभोक्ता संशयः १८ यः पुत्रो गुणवाञ्ज्ञाता पितरं पाल्येच्छुभः मातरं विशेषेण मनसा कायकमंभिः॥ १९ तस्य भागीरथीसखलानमहन्यहनि जायते अन्यथा करुते यो हि पापीयान संशयः २० अन्यजरैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम्‌ वाचा सुमनसा चैव कमणा शृणु भामिनि २! शुश्रूषां कुरुते या हि भतुभेव दिने दिने 1 तुष्टे भतैरि या भीता त्यजेत्क्रोधनं पुनः तस्य दोषं गृह्नाति ताडिता तुष्यते पुनः २२ भुः कर्मसु सर्वेषु पुरतस्तिषते सदा सा चापि कथ्यते नारी पतिव्रतपरायणा २३ पतितं पितरं पुतरैवैहुदोषसमन्वितम्‌ तस्मादपि त्यार्ईयं क्रोधितं कँष्ठिनं तदा २५ एवं पुताः शुश्रुषन्ति पितरं मातरं किल ते यान्ति परमं छोकं तद्विष्णोः प्रमं पदम्‌ २५ पुवं हि स्वामिनं येऽपि उपचयन्ति गरत्यकाः त्युर्लोकं भयान्त्येते प्रसादात्स्वामिनस्तदा।॥।२६

"थीः पवस -- --~ - =-= --~ ~ --~--- -~--~-=---~- "~= ~~~ -- ----- ~ ~^ ~~ ~~~ ~ = जा = = ---

ककन ~> -------~ ~ -----~ . --- ~----

* एतचिद्रान्तगेवः फट: क. ख. ड. च. र. स. ड. द. पुस्तकस्थः 1

~~~

ज. `स्यस्यामरः शु" ज. "दरे सदा हम्‌ ग. ध. ट. ड. “दुञम्यहं तथा ड. मुनिभविन खट. छ. ञ्ल. ट. समातं ड. सुशीरां। छ. द्विकालं। ब. ज्यं कुन क्रोधिवंतः छ. व्याधिनं।

ईइन्दलोकं

९० पश्ाशत्तमोऽध्यायः ] पश्पुराणम्‌ ` २२९

अनि तैष ल्यजेद्विमो ब्रह्मरोकं प्रयाति सः अभित्यागकरो विमो वृषलीपतिरूच्यते २७ स्वापिद्रोही भवेद्ुत्यः स्वामित्यागान्न संशयः अप्रि पितरं चैव त्यजेत्स्वामिनं शुभे २८ त्याज्यं षिपसुते भरत्यैः सत्यं सत्यं वदाम्यहम्‌ परित्यज्य भगच्छन्ति ते यान्ति नरकाणेवम्‌२९ पतिते व्याधित देवि विकलं ुष्ठिनं भवेत्‌ सवेधम॑विष्ीनं तु छृतपातकसंचयम्‌

भतीरं त्यजेभ्नारी यदि भ्रेय दृहेच्छति ३० [ त्यक्त्वा कान्तं व्रजे्नारी अन्यत्कायैमिदेच्छति]। सा स्याद्धि प्री रोके स्ैधमबरिष्कृता ३१ गते भवैरि या प्रायं माग भृङ्गारमेव रोट्याच्च कुरुते नारी पुंथली वदते जनः ३२ एवं धर्मं विजानामि वेदशालैशच सेमतम्‌ दानवा राक्षसाः मेता धात्रा खष्टा यदातु ते॥ ३३ तत्ते हि कारणं सर्वे परवक्ष्यामि संशयः ब्राह्यणा दानवेष्विह पिशाचे राक्षसेषु ३४ धर्मीध्मफलं भोक्तमधीतं तैस्तु सुन्दरि विन्दन्ति सकलं सवं आचरन्ति दौनवाः ३५ विधिनं प्रकुवेन्ति दानवा ज्ञान्वाजताः न्यायेन वजन्त्येते मानवा विधिवजिताः॥ ३६ तेषां सैस्कारका धात्रा तास्ते चापि नान्यथा विधिहीनं प्रङुवैन्ति ये तु धर्म नराधमाः ३७ तान्वयं श्ञासयामो वे दण्डेन महता किल भवध्या दारुणं कर्मं तमेव सुनिरधेणम्‌ ३८ गारैस्थ्यं हि परित्यज्य हत्राऽऽयाता किमर्थ वै बदस्येवं मुखेनापि अहं हि पतिदेवता ३९ करमेणा नास्ति तदृषटं पतिदेयतमेव ते निःशङ्का वतेसे सा परै मत्ता गिरिकानने ४० परया त्वं साधिता पापा दण्डेन महता इणु ! भतीरं परित्यज्य किमर्थ त्वमिहाऽऽगता ॥४१ श्ङ्गारं भूषणं वेषं ृत्वा तिष्ठसि निर्धृणे किमर्थ दि छृतं पापे कस्य हतोवेदस्व मे ४२ अधमैचारिणी दुश पतिं त्यक्त्वा समागता काऽऽस्ते तत्पतिदैवत्वं दशय त्वं ममाग्रतः ४३ भवती पुं्रटी [1 नार्म यया त्यक्तः खकः पतिः पृथक्शय्या यदा नारी तदा सा पुं्ली मता]

योजनानां शतैकस्य अन्तरेण प्रवतेसे कास्ति ते पतिदेवत्वं पुंल्याचारचारोणे ४५

निलेज्जे निषणे दृष्टे मे वदसि सैमुखी तपसः कास्ति ते भावः तेजो बर्मेव

दयस्व ममाय्ैव बरुवीयंपराक्रमम्‌ ४६ प्मावत्युवाच--

लेहेनापि समानीता श्रूयनामसुराधम भतुरगेहादहं पित्रा काऽऽस्ते तन्न पातकम्‌ ४७ नेव कामान्न लोभाच्च मोहान्न मत्सरात्‌। आगताऽदं परित्यज्य पतिभावेन संस्थिता ४८

भतैरुपच्छटेनापि त्वयैव परिवश्चिता भवन्तं माथुरं ज्ञात्वाऽऽगताऽहं संमुखं तव ४९ पायाविनं यदा जाने त्वामेवं दानवाधम एकेन हतेनैव भस्मीभूतं करोम्यहम्‌ ५० गोभिर उवाच--

पक्रीना परयन्ति मानवाः श्चणु सांप्रतम्‌ धमनेत्रविहीना त्वं कथं जानासि मामिह ५१ पदा ते भाव उत्पञमः पितुर्गेहं भरति शृणु पतिभावं परित्यज्य युक्ता ध्यानेन त्वं तदा ५९ ने तत्तवं यदा नं स्फुटं हृदयं तव कथं मां त्वं विजानासि ज्ञानच्ुदता भुवि ५३ एतान्मे पारो इ. पुसतकसमः एतभहान्त्तः पाठ ग. च. स. छ. स. ड. ढ. पुत्तकस्यः। =

१३. छ. क्ष. ड. ठ. "मार्य सकलं ।२ज. लंते तु कमच््छिद्रादिपुरणम्‌ ।वि क.स.ग.ध. ङ. च. छ.

ट. र. ढ. मानवाः अ. अज्ञानेन प्रकुैन्ति ये तु विध्युदिताः क्रियाः ते ज. तं तच्छृणु संमतम्‌ वि \ ज, पति स्यक्त्वा यदागता धरः ज. दुर्मुखी २९

२२६ महापुनिभ्रीव्यासप्रणीतं- [ भूमिखण्डे-

कस्या माता पिता भ्रौता.कस्याः स्वजनबान्धवाः स्वस्थाने पतिर्धेको भायांयास्तु संशयः इत्युक्त्वा हि महस्येव गोभिलो दानवाधमः। भयं विद्यते तेऽ ममापि शृणु पलि ५८ किं भवेत्तव रोषेण हयव परिकैम्पसे मम गेह समाभित्य क्त्वा भोगान्मनोनुगान्‌ ५६

पद्मावत्युवाच-- गच्छ पापसमाचार किं त्वं बदसि निधरेण। सतीभावेन संस्थाऽस्मि पतिव्रतपरायणा ५५ ध्यामि त्वां पहापाप यदेवं तु वदिष्यसि ५८

एवमुक्त्वा तु सा कान्त निषसाद महीतले। दुःखेन महताऽऽविष्टा तामुवाच गोभिलः ५९ तवोदरे मया न्यासः स्ववीयस्य छृतः शरुमे तस्मादत्पत्स्यते पृ्रसरैछोक्यक्षोभकारकः एवयुक्त्वा जगामाथ गोभिटो दानवस्तदा ६० गते तस्मिन्दुरा चारे दानवे पापचारिणि दुःखेन महताऽऽवरष्ठा जृषकन्या रुरोद ६१ इति श्रीमहापुराणे पाश्च भृमिखण्डे वेनोपाख्याने सुकलाचरिते पश्चाशत्तमोऽध्यायः ५० आदितः शोकानां समष्यङ्ाः-- ५८७५

भक

अथकपश्वाशत्तमो ऽध्यायः

रा नके

ब्राह्मण्युवाच- गते तस्मिन्दुराचारे गोभिखे पापचेतसि पद्मावती रुरोदाथ दुःखेन पहताऽन्विता तस्यास्तु रुदितं शरुत्वा सख्यः सवा द्विजोत्तम पच्छुस्तां राजकन्यां ताः सर्वाश्च वराननाम्‌? कस्माद्रोदिषि भद्रं ते कथयस्व हि चेष्टितम्‌ गतोऽसौ महाराजो माथुराधिपतिस्तव येन त्व॑ हि समाहूता पिये त्यक्त्वा वदस्व नः ता उवाच सुदुःखेन रुदमाना पुनः पुनः

तया आवेदितं स्व यज्लातं दोषसंभवमर्‌ ताभिनींता पितुर्गेहं वेपमाना सुदुःखिता मातुः समक्षं तस्यास्तु आचचश्षुस्तदा शियः समाकण्यं ततो देवी गता सा भरत॑मन्दिरम्‌ भतीरं श्रावयामास सुताटत्तान्तमेवर हि ) समाकण्यं ततो राजा महाहुःखी स्वजार्यव

यानाच्छादनकं दा परिवारसमन्विताम्‌ मथुरां प्रषयामास गता सा परियमन्दिरम्‌॥ सुतादोषं समाच्छाद्य पिता माता द्विजोत्तम उग्रसेनस्तु धमांत्मा पद्मावतीं समागताम्‌ सद्ष्टरा मुमुदे देवीमुवाचेदं वचः पुनः त्वया विना शक्रोमि जीवितुं हि वरानने १० बहु प्रभासि मे प्रीता गुणैः शीरेस्तु सर्वदा भक्त्या सल्येन मे कान्ते पतिदेवल्यकेगुणेः ! समाभाष्य प्रियां भाया पद्मावतीं नरेश्वरः तया साध सवे रेम उग्रसेनो दृपोत्तमः॥ !२ वद्धे दारुणो गर्भः सबैलोकभयंकरः पद्मावती विजानाति तस्य गभेस्य कारणम्‌ स्वोदरे वभमानस्य चिन्तयन्ती दिवानिशम्‌ अनेनापि विजातेन लोकनाशकरेण वै अनेनापि मे कार्य दुष्पुत्रेण सांम्रतम्‌ ओषधीं पृच्छते सा तु गभेपातस्य सवेतः †५ भौरीमहौषधीं सा हि विन्दती दिने दिने गभेस्य पातनायेव उपाया बहुशः कृताः {६

१ग. ध. ज. आत्मा।२ग.घ. ज. ट. "कत्थते। छ. देहं ड. ज. ढ. भुक्ष्व। ५८. दैवं गन, ट. ड. "लोक्य चातिसुन्दरः ए" ग. ध. ड. वराननाः < ग. घ. ड. छ. ज. सष. ड. ठ. "ेद्युकत्वा ग. घ. जः ट. “नः प्रचोदितं तया ड. “नः तासामावे १० ज. "तादुष्कृतमे* ११ ध. ^त भूषणाच्छादनं 7. घ. ज. ट, ङ, नानाम

4 १एकपन्चाशत्तमोऽध्यायः ] पश्रपुराणम्‌ २२७

बहे दारुणो गभः सवैखोकभय॑करः तायुवाच ततो गर्भः पद्मावतीं मातरम्‌ १७ कस्मात व्यथसे मातश्चोषधीभिदिने दिने पुण्येन वर्धते चाऽऽयुः पापेनाल्पं तु जीवितम्‌ १८ आत्मकमैविपाकेन जीवन्ति भ्रियन्ति आमगर्भा भरियन्त्यन्ते त्वपकास्तु पहीतरे १९

जातमात्रा भ्रियन्लयन्ये कति ते योवनान्विताः बाखृद्धाश्च तरुणा आयुषो वहतां गताः ॥२० सर्वे कमविपाकेन जीवन्ति म्रियन्ति ओषध्यो मच्रदेवाश्च निमित्तानि संशयः २१ मामेव हि जानासि भवती यादृशो ह्यहम्‌ ष्टः श्रुतस्त्वया पूर्वं कालनेमिमेह।बलः २२ दानवानां महाबीयेखैरोक्यस्य भयमदः देवासुरमहायुदधे हतोऽहं विष्णुना पुरा २३ साधनाय तदरैरमागतोऽस्मि तवोदरे साहसं श्रमं मातम ञरुष्व दिने दिने॥ २४ एवमुक्त्वा द्विजश्रेष्ठ मातरं विरराम सः माता उद्यमं त्यज्य महादुःखादमूकत्तदा २५ द॑शाब्दाश्च गता यावत्तावदृद्धिमवाभुयात्‌ पश्वाजलज्ञ महातेजाः कंसोऽभूत्स महाबलः २६ येन संत्रासिता रोकासैलोक्यस्य निवासिनः यो हतो वासुदेषेन भतो मोक्षं संशयः ॥२७ एवं श्रुतं मया कान्त भवितव्यं भविष्यति पुराणेष्वेव सर्वेषु निशितं कथितं तव २८ पितृगेहै स्थिता कन्या नाशमेवं पयाति सा गृहवासाय मे कान्त #कन्यामोहं कारयेत्‌ २९ इमां दुं महापापां परित्यज्य स्थिरो भव प्राप्तव्यं तु महापापं दुःखं दारूणमेव

लोके श्रेयस्करं कान्त] तद्ू्ष्व त्वं मय! सह ३० शुकयुबाचं--

एतदाक्यं सुमत्रं तु श्चत्वा हि द्विजोत्तमः त्यागे मति चकारासौ समाहूता ब(त्व)हं तथा

सकलं वै्शुङ्गारं मम दत्तं शमे शुणु तवैव दुनयेषिमः रिवरमा द्विजोत्तमः ३२

गतो पर मतिमानदु्े लवुष्टमचारिणि यत्र ते तिष्ठते भर्ता तत्र गच्छ संशयः

त्वया यद्रोचते स्थानं यथा दृष्टं तथा दुरु ३३

एवपुक्त्वा महाभागे पितुभातुकुटम्बकेः परित्यक्ता गता शीघं निरुनाऽहं वरानने ३४ रभाम्यहमेवापि वासस्थानं सुखं शुभे भत्सेयन्ति मां लोकाः पुंधरीयं समागता ३५

अटमाना गत। देशात्कुखमानेन बजिता देशे गुजर पुण्ये सोराष्र शिवमन्दिरे ३६ वनस्येति विख्यातं नगरं हद्धिसंकुम्‌ अतीव पीडिता देवी श्ुषयाऽदहं यदा शृणु २३७ करं हि करे शह भि्षायैमुपचक्रमे एहाणां द्रारदेशेषु भविशामि सुदुःखिता पमे रूपै विपरयन्ति कोकाः कुत्सन्ति भामिनि ददति मे भिक्षां पाया चेयं समागता एवं दुःखसमाचारा महारोगेण पीडिता अटमाना ्थदा दृष्ठं ग्रहमेकमनुत्तमम्‌ ४० क्माकारसंबेषं बेदश्चालासमन्वितम्‌ बेदध्वनिसमाकीणं बहुविभसमाङुलम्‌ ८१ धनधान्यस्मकीर्णं दासीदासैरलंकृतम्‌ परविवेश शह रम्यं लक्ष्या युदितमेव तत्‌॥ ५२

# एतशिष्ान्तगंतः पाठो ज. पुस्तके नास्ति

, जह. हापुरः। दा।२ ज. स्मि धर।तले।सा।ग.घ.टस्मि वरानने सा।३ग.ध. ज. ट. ड. क्ल। ततस्तां मा ।४्ग.ध.ज. ट. ड. वचनं तस्य श्चतरा दुःखातिदुःखिता।द्‌। ज. दक मासाग 1 द. दादा ।६ग. ध, भ. ट. तेजा दुःसदश्च मः ग. घ.ज. ट. गतः स्वर्ग न। ८ग. घ. ट. निखिलं ज. चिखितं «ग. घ. ज. ट. तद्रज त्वं १० “व-तयाक्तं वसुदत्तस्तु श्र" ११ ठ. वस्तुद* १२ ट. “टे वातवु १३ ड. छ. द. ` नस्थानेति 1४ इ. छ. पष. द. तदा। १५ग. घ. ज. ट. मलरू"1 १६ ग. घ. ङ. छ. पष. ट. द. मया १७ ग. स्ष.ज.ट. "मायुक्तं

२२८ महायुनिभीष्यासपरणीत॑-- [ मूमिसण्डे-

तद्रे सर्वतो भद्रं तस्यैव शिषशमेणः भिक्षां देहीत्युवाचायं सुदेवा दुःखपीडिता ४३ शिवशर्माऽथ शुश्राव भिक्षाशग्दं द्विजोस्तमः मङ्गला नाम वै भायां रक्ष्मीरूपा वरानना ४४ [कतां हसन्याह धमात्मा रिवक्षमौ महामतिः दैसन्तीं दुबैखां भासां भिषा द्रारमागताम्‌ ४५ समाहूय भिये चैनां देहि त्वं भोजनं शुभे कृपया परयाऽऽविष्टा स्नात्वा मां तु समागताम्‌ ४६ भ्रोवाच मङ्गला कान्तं दास्यामि प्रियभोजनम्‌। एवयुक्त्वा भतोरं मङ्गला मङ्गलान्विता ४७ पूनमौ भोजयामास मिष्टेन सुदुबराम्‌ मामुवाच धमत्मा रिवशमो मैहागानिः ४८ का त्वमत्र समायाता थं वा भ्रमसे जगत्‌ केन कारये सेवेत्र कथयस्व ममाग्रतः ४९ एवमाकण्ये तद्राक्यं भवैशैव परहात्मनः स्वरेण रक्षितः कान्तो मया वै पापया तदा ५० वरीडयाऽधोमुखी जाता श्ट भतो यदा मया मङ्गला चारुसर्वाङ्गी भतारमिदमन्रबीत्‌ ५१ का चेयं हि समाचक्ष्व त्वां दृष्टा हि विजि कथयस्व प्रसादेर्न का एषा भविष्यति ५२ इति श्रीमहापुराणे पाद्ये भूमिखण्डे वेनोपाख्याने सुकलाचरित एकपन्नाशतमोऽध्यायः ५१ आदितः शोकानां समष्यङ्ञाः--५९२७

अथ द्िपश्चाहच्तमोऽध्यायः

रिवरार्मोवाच-- मङ्कले श्रूयतां वाक्यं यदि पृच्छसि सांपतम्‌ यदर्थं हि त्वया पृष्ठं तन्निबोध वरानने ! ष्यं हि सामतं प्राप्ता वराकी भिशषुरूपिणी वसुदत्तस्य विपस्य सुतेयं चारुरोचम सुदेवा नाम भद्रेयं मम जाया भिया सदा केनापि कारणेनैव देशं त्यक्त्वा समागता 3 भरम वुःखेन दग्धेयं वियोगेन वरानने मां ज्ञत्वा सा समायाता भिघ्ुरूपेण ते शहम्‌ एवं हात्वा त्वया भद्र आतिथ्यं परिश्लोभनम्‌। कतेव्यं संदेह इच्छन्त्या मम सुपियम्‌॥५ भववक्यं निरहाम्येव मङ्गखा पतिदेवता हर्षेण महताऽऽविष्टा स्वयमेव सुमङ्गला खानाच्छादनमोज्यं मम चक्रे वरानने रत्नकाश्चनयुक्तेश्चं भरणेश्च पतिव्रता अह हि भूषिता भद्रे तथेव पतिकाम्यया तयाऽहं सुखिता देवि मानसानैश्च भोजनैः भरत्राऽदं मानिता भद्रे जातं दुःखमनन्तकम्‌ ममोरसि महातीव्रं सवैप्राणविनाश्चनम्‌ तस्या मानं पया दृष्टमात्मनथ सुदुष्डृतम्‌ चिन्ता मे दारुणा जाता यथा प्राणा व्रजन्ति पे! कदा सुवचनं दत्तं मया पापया भरकम अस्यैव विप्रवयस्य श्ाचरन्त्या दुष्टृतम्‌ १, पादयक्नाटनं नेव चाद्गसंवाष्नं हि एकान्तं मया दन्तं तस्यैव हि म्टात्मनः १२ कथं सेभाष्यमस्यैव करिष्ये पापनिश्चया रात्रौ चैव तदा तत्र पतिता दुःखसागरे १, एवं हि चिन्तमानायाः स्फुरितं श्दयं मम गताः प्राणाः शरीरं मे त्यक्त्वा तन्न वरानने ॥१४ # एतचिहान्त+तः पाठो भ. पुस्तके नास्ति

ज. "थ तदाऽहं दुः" २ज. वराकीं ३ग. घ. ज. ट. ड. महामतिः 1 ग. घ.ङ. छ. घ. ट. ड. कल ५अ. तत्सर्वं ग.घ.अ.ट.ड. नक्स्यकाचभ"।७अ. `ने। त्वहेसांः। ज. ` ने। वसुदेवा नाम वेय। ९ग.ध.ज. "यंन मे जः १० ज. इत्युवाच मम प्रियः। भः १११. घ. ज. ट. "व मआस्ैश्च ! १२क. कलग छ. ज. क्ष. ट. इ. यथा १३ ज. मे पतितं धरणतिले |

९२ द्विपशचाशत्तमोऽध्यायः ] प्रपुराणम्‌ २२९ अथ दूताः समायाता ध्मेराजस्य वै तदा [वीराश्च दारुणाः करा मदाचक्रासिधारिणः १५

तेसु बद्धा महाभागे श्ृङकरेषेवन्धनेः नीता यमपुरं तैस्तु रुदमाना सुदुःखिता १६ दरेस्ताङ्यमानाऽहं वुगमार्गेण पीडिता मरस्य॑माना यमस्याप्रे तैस्तत्राहं पवेशिता १७ टृष्ठाऽहं यमराजेन सक्रोपेन महात्मना अङ्गारसंचये लिप्ता क्षिपा नरकस॑चये १८ छोहस्य पुरुषं ठृत्वा अभ्निना परितापितः ममोरसि समुत्किपो निजमभतशच बथ्चनात्‌ १९ नानापीडातिस॑तप्ना नरकाभिपरतापिता तैलद्रोण्यां परिक्षिप्ता करम्भवाट्कोपरि] २० असिपत्रेश्च संछा जटयत्रेण भ्रामिता कूटशाल्मलिषकषेषु किप्नाऽनेन मात्मना २१ सर्वेष्वेव नरकेषु क्षिप्नाऽहं नृपनन्दिनि पीडायुक्तेषु तीतरेषु तेनेवापि महात्मना २२

पूयशोणितविष्ठायां पातिता कृमिसंकुरे करपत्र पाटिताऽहं शक्तिभिस्ताडिता भृक्म्‌ २३ अन्येष्वेव नरकेषु पातिता नृपनन्दिनि यो निवक्त्रे प्रिप्ताऽस्मि पातिता दुःखकण्टके २४ धर्मराजेन तेनाहं नरकेषु निपातिता बहुलां योनिमासा भुक्तं दुःखं सुदारुणम्‌ २५ गताऽहं क्रोष्टुकीं योनि श्वानयोनि पुनगैता सपैकुकृटमाजांरीमाखुयोनिं गता हम्‌ २६ एवं योनिविशेषेषु पापयोनिषु तेन ्षिप्ताऽस्मि धर्मराह्ना वै पीडासु स्ैयोनिषु २७ तेनैवाहं कता भूमी शकरी नृपनन्दिनि तव हस्ते महाभागे सन्ति तीर्थान्यनेकदः २८ तेनोदकेन सिक्ताऽसिम त्वयैव वरवाणिनि मम पापं गतं देवि प्रसादात्तव सुन्दरि २९

तैव तेजःपुण्येन जातं ज्ञानं वरानने इदानीयुद्धर त्वं मां पतितां न॑क॑संकटात्‌ ३०

यदा नोद्धरसे देवि पुनयास्यामि दारुणाम्‌ नकंयोनं महाभागे राहि मां वुःखभागिनीम्‌

गताऽहं पापभावेन दीनाऽहं निराश्रया ३१ सुंश्रवोवाच-

किं कृतं णा भद्रे सुकृतं पुण्यसंभवम्‌ येनाहुद्धरे त्वां वे तन्मे वर्दस्व सांभरतम्‌ ३२ शुकयुवाच-- |

अयं राजा महाभाग हक््वाकुमेनुनन्दनः विष्णुरेष महापाज्नो भवती श्रीह नान्यथा ३१३

पतिव्रता महाभागा पतिव्रतपरायणा त्वं सती सवेदा भद्रे सवेतीयथमयी भिया ३४

देवी सबैमयी नित्यं देवी सवैमयी सदा महापतित्रता खोक रेका त्वं टृपतेः भिया ३९

यथा शुश्रूषितो भतो भवर्त्यां हि संशयः एकस्य दिवसस्यापि पुण्यं देहि वरानने ३६

परतिद्युभूषितस्यापि यदि मे श्ुरुषे पियम्‌ मम माता पितां त्वं वै त्वं मे गुरुः सनातनः ३७

पापा दुराचारा असत्या ज्ञानबाजिता मामुद्धर महाभागे भीताऽहं यमतादनाव्‌ ३८ सुकलोबाच--

एवं शरुत्वा तदा राही समालोक्य कृपं तदा कि करोमि महाराज एषा किं वदते प्रभो ३९

* एतशिहन्तगंतः पाठो ग. घ. ज. ट. ड. पुस्तकस्थः

१. ध. ट. नकस॑कटे अ. नरकाणेषे ग. घ. ज. ड. सुदेवो" ग. घ. ज. ट. ड. सुनिशितः ४ग. घ. ८. सत्यसंपन्नां पुण्यश्ी सल्यसंपदा सवैतीथेमथी देवी सतव तीयैमयी 1 ज. सत्यसंपन्ना पुण्यजनी सयसंपदा स्वतीथमयी देवी स्वपु्यमयी तथा महा ज. एतस्य बृ" ६ग.ध.ज. 2. लया एकचि्या।ए। उ.ढ, यानु अहर्निरम्‌ छ. या पूष्यकारणात्‌ ए. इ. या त्वेकचित्तया ग. घ. ज. ट. ड. ताऽपि त्वं षन्धुस्तवे गुहः सखा < ज. असती

२३० महापुनिशीष्यासमणीत॑- [ भूमिखण्डे-

इ्वाकरबाच-- एतां दुःखां वराकीं वै पापयोनिं गतां शुभे समुद्धर स्वपुण्येस्त्वं महच्छ्रेयो भविष्यति ४० एवमुक्ता वरा नारीं सुश्रवा चारूमङ्कला वर्षैकस्य सुपुण्यं ते मया दन्तं वरानने ४१

एवमुक्तेन वाक्येन त्या देव्या हि तत्श्षणात्‌ रूपयौवनसंपन्ना दिग्यमाखानिभूषिता ५२ दिष्यदेहा संभूता तेजोज्वालासमाकुखा सवेभूषणश्ोभाढग्या नानारत्नैश्च शोभिता ४३ संजाता दिव्यरूपा सा दिग्यगन्धानुरेपना दिव्यं विमानमारूढा अन्तरिक्षं गता सती ४४ तामुवाच ततो रङ्गी परणता नतकन्धरा स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुन्दरि ४५ व्रजामि पातकान्पुक्ता स्वर्गे पुण्यतमं शुभम्‌ प्रणम्यैव गता स्वर्गे सुदेवा श्रणु सत्तम ४६ एतत्ते सवैमाख्यातं युकटाया निवेदितम्‌ ४७ इति श्रीमहापुराणे पाच्ने भूमिखण्डे वेनोपाघ्याने सुकलाचरिते सुदेवास्वगा रोहण नाम द्विपश्नारत्तमोऽध्यायः ५२

आदितः शोकानां समण्यङ्ाः- ५९७४ अथ तरिपन्नारात्तमोऽ्ध्यायः स॒कखोवाच-- . एवं धेम रुतं पूवं पुराणेषु मया तदा पतिहीना कथं भोगं करिष्ये पापनिश्चया कान्तेन तु विना तेन जीवं काये धारये एवयुक्त्वा परं धर्मं पतिव्रतमनुत्तमम्‌

तास्तु सत्यपरा नार्यो हर्षण महताऽन्विताः भुत्वा धं परं पुण्यं नारीणां गतिदायकम्‌ स्तुवन्ति तां महाभागां स॒कणां धमेवत्सटाम्‌ ्रौर्णाः सुखराः सर्वे पुण्याक्ियो नरोत्तम

विष्णरुवाच- तस्या ध्यानमरभावं तु पतिकामभभावताम्‌ अयथं दष्टवानिन्द्रः सुविचिन्य सुरेश्वरः मुकलायाः परं भावं युविचायं नरेश्वर अचलं धेयंमस्याश्च पतिष्येऽहं संशयः सस्मार मन्मथं देवं त्वरमाणः स॒राधिपः पृष्यचापं संग्रह मीनकेतुः समागतः

भियया तया समायुक्तो रतया ष्टो पहाबटः बद्धाञ्जलिपुटो श्रत्वा सहस्राक्षयुवाच सः कस्मादहं त्वया नाथ अधुना संस्मृतो विभो आदेशो दीयतां मेऽद्य सवेभाषेन मानद

इन्द्र उवाच-- सुककेयं महाभागा पतिव्रतपरायणा शृणुष्व कामदेव त्वं कुरु साहाय्ययुत्तमर्म्‌ १० निकषिष्ये महाभागां सुकं पुण्यमङ्गलाम्‌ [*तच्छरत्वा वचनं तस्य शक्रस्य तमथात्रवीत्‌| ११ एवमस्तु सहस्राक्ष करिष्यामि संशयः साहाय्यं देवदेवेश तव कौतुककारणात्‌ १२

एवमुक्त्वा महातेजाः कन्दर्पो मुनिदुजयः देषाज्ञेतु समर्थोऽहं समुनीन॒षिसत्तमान्‌ १२ किं पुनः कामिनी देव यस्या नासि वै वलम्‌ कामिनीनामहं देव अङ्गेषु निवसाभ्यदम्‌ १४

# एतश्िहान्तगैतोऽयं पाटो ज.पुस्तकस्थः

१ज.क्तातदाराज्ञीसु। २ग.घ.ज.ट. ड. सुदेवा। इग.घ.ज.ट. इ. पू्य॑। ४ज. भता चचा पतिव्रता ता ५, ज. बान्धवाः ड. ठ. "हयाश्च सुराः ज. शस्वराशचैव पुण्याश्चैव कियो दप वि ज. म्‌ धषेपिष्य एमां काम॑ तादाय्यं कुश साप्रतम्‌

५६ त्रिपश्चाहात्तमोऽध्यायः ] प्रपुराणम्‌ २३१

भारे कचेषु नेतरेषु कुचागरेषु स्वेदा नाभौ कटौ पृष्ठदेशे घने योनिमण्डठे १५ अधरे दन्तभागेषु कक्षायां हि संशयः [ #अङ्गष्वेवं मत्यङगेषु सर्वत्र निवसाम्यहम्‌ १९ नारी मम गह देव सदा तत्र वसाम्यहम्‌ तत्रस्थः पुरुषान्सवोन्मारयामि संशयः १७ स्वभावेनाबला नारी संतप्ता मम मागेणैः भ्रातरं पितरं दृष्टा अन्यं स्वजनवान्धवम्‌ १८ सरूपं सगुणं देव मम बाणाहता सती ] चरते नात्र संदेहो विपाकं नैव चिन्तयेत्‌ १९ योनिः स्यन्दति नारीणां स्तनौ चैव सुरेश्वर। नास्ति धैर्य सुरेशान सुकलां नाशयाम्यहम्‌॥। २० इन्द्र॒ उवाच- पुरुषोऽहं भविष्यामि रूपवान्गुणवान्धनी कोतुकाथमिमां नारीं चालयामि मनोद्धव २१ [1नैव कामाम्न संत्रासान्न वा लोभान्न कारणात्‌ वे मोहान्न वै कोधातसलयं सलं रतिप्रिय २२ कर्थं मे दृश्यते तस्या महत्सलयं पतिव्रतम्‌ निष्कर्षिष्य इतो गत्वा भवन्मोहोऽत्र कारणम्‌ ॥२३ एवं कामं संदिश्य जगाम सुरराट्‌ स्वयम्‌ |। मन्मथाङृतिः संभ्रतो रूपवान्गुणवान्स्वयम्‌।।२४

सवीभरणसोभाङ्गः सवेभोगसमन्वितः भोगलीखासमाकीणेः सैवेदोदा्संयुतः २९ यत्र सा तिष्ठते देवी कटस्य भिया दप आत्मरीखां रूपं गुणभावं भदशयेत्‌ २६ नैव परयति सा तं तु पुरुषं रूपसंपदम्‌ यत्र यत्र व्रजेत्सा हि तनं तां पश्यते रेप २७ साभिाषेण मनसा तामेवं परिपश्यति कामचेष्टां सहस्राक्षो दशीयन्सवंभावकैः २८ नतुष्पये पथे तीर्थे यत्र देवी भरयाति सा तत्र तत्र सहस्राक्षस्तामेव परिपदयति २९

दरेण परेषिता दूती तत्पाश्वं मरति सा गता सुकला महाभागां भ्युवाच परहस्य वै॥ ३० अहो सत्यमहो धेयेमहो कीतिरहो क्षमा अस्या रूपेण संसारे नास्ति नारी वरानना ३१ का त्वं भवसि कल्याणि कस्य भायो भविष्याि। यस्य त्वं सगुणा भाया धन्यः पुण्यभाग्भुवि॥ तस्यास्तु वचनं शरुत्वा तामुवाच पनखिनी वैश्यजात्यां समत्पन्नो धर्मात्मा सत्यवत्सलः॥ ३३ तस्याहं हि परिया भाया सत्यसंधस्य धीमतः इकटस्यापि वैश्यस्य सत्यमेव वदामि ते ३४ मम भती धर्मात्मा तीथयात्रां गतः सुधीः तदिमन्गते महाभागे मम भवेरि सांप्रतम्‌ ३५ अतिक्रान्ताः शृणुष्व त्वं तरयश्चैवापि षत्सराः। ततोऽहं दुःखिता जाता चिना तेन महात्मना ३६ एतत्ते सवैमाख्यातमात्मत्तान्तमेव भवती पृच्छती का मां भविष्यति वदस्वमे॥ ३७ सुक्लाया वचः श्रुत्वा दूत्या आभाषितं पुनः मामेवं पृच्छसे भद्रे तत्ते सवं वदाम्यहम्‌ ३८ अहं तव्रान्तिकं भराप्ना कायार्थ वरबणिनि श्रूयतामभिधास्यामि शरुत्वा चैवावधायेताम्‌ ३९ गतस्ते निषणो भती त्वां त्यक्त्वा तु वरानने कि करिष्याति तेनापि [कमियाघातकरेण यस्त्वां त्यक्त्वा गतः पापी साथ्व्याचारसमन्विताम्‌। किं वा ते गतो बाखे तत्र जीवति वे ृतः॥। करिष्यति तेनापि ] भवती खिद्यते था करमाननाशयसे त्वं देहं हेमसखमभभम्‌ ४२ पार्ये वयसि संपराप्े मानवो विन्दति। एकं सुखं महाभागे बालक्रीडां विना श्युमे ४३

~ --~------= --~--~-------~-- --~----- श)

* एतश्विहान्तगेतः पाठो ग. घ. ट. पुस्तकक्थः एतचिहान्तग॑तः पाठो ग. घ. ज. ट. ड. पुस्तकस्थः * एतश्िषान्तगंतः पाठो ग. घ. छ. ज. क्ष. ट. ड.पुस्तकस्थः

न्न न~

१ग.घ्‌. ज. ट. पातकं २. स्कन्दति। ग. ध. ट. ड. सवोवयवसं ज. सवावयवसुदरः ग. घ. ज. ट. इ. तु सुरूपं नृपसं ग. घ. ट.ड. चत्र तत्र ब्रनेघ्रप। ग. ध. ड. छ. ज. प्न. इ. ठ. 'हो कान्तिर ज. सदशी < ग. ष. ज, ट. ड, यक्षस्विनी ग. ध. ज. ट. "च्छति का त्वं हसिष्यसि

२३२ महायुनिभीव्यासपणीतं-- [ भूमिखण्डे~

धार्धक्ये वुःखसंमाप्रिजैरा कायं परहारयेत्‌ तारुण्ये भुज्यतां भोगाः सुखान्सर्बान्वरानने ४४ यावत्तिष्ठति तारुण्ये तावद्धञ्जति मानवः सुखभोगादिकं सर्व स्वेच्छया सेवते नरः ४५ यावत्तिष्ठति तारुण्यं ताचद्धोगान्पभुञ्जते वयस्यपि गते भद्रे तारुण्ये किं करिष्यसि ४६ स॑परात्ते वार्धके देवि किंचित्कार्यं सिध्यति स्थविरश्च तपः कर्तु सुखकार्यं गच्छति ४७ ब(प)यस्यपि गते बाखे क्रियते सेतुबन्धनम्‌ तादृशोऽयं भवेत्कायस्तारुण्ये तु गते श्चुभे ४८ तस्मात्सुरस॑गुखेनापि पिबस् मधुमाधवीम्‌ काम एष दहत्यङ्गं तवेदं चारु ४९ अयमेकः समायातः पुरुषो रूपवान्गुणी अयं हि पुरषन्याघ्रः सवो गुणवान्धनी ५० तवा नित्यसंयुक्तः सदेन बरबणिनि हृद्धत्वं नास्ति चैवास्य स्वयं सिद्धः सुसिद्धिदः ॥५१ अजरो नि्जरो व्यापी सुसिद्धः सबेवित्तमः। अकामः कामदो लोकं आत्मरूपेण वतेते ५२ यथा गेहस्य संस्थानं तथा गेहस्य दृस्यते यथा वार्धकिना कायो यथा सूम्रेण मन्दिरम्‌ ५१ अरमकाष्ठसुसंपमेनोनादारुषमुदधवेः एृत्तिकाष्ठो!)दकेनापि भमाता परिमाणयेत्‌ ५४ छेपितं टेपनैः काष्टं चित्रं भवति चित्रकै: प्रथमं रूपमायाति ग्रहं सूत्रेण रतः ५५ पुष्णन्ति(ष्णाति) स्वयं तस्तु टेपनादरे दिने दिने वायुना दोखितं नित्यं गृहं मिनायते ५६ मध्यमो वारुतः(!) कारो शस्य परिकथ्यते रूपहानिर्भवेत्तस्य शदस्वामी विरेपयेत्‌ ५७ स्वेच्छया शृदस्वामी रूपवन्तं नयेतरहम्‌ संपमे(!) तस्य गेहस्य दृतिके' परिकथ्यते ५८ काष्रिरपस्य शीरणत्वं बहुकालेः प्रयाति८) ते य॒करोवाच-

१२ 9 ( बारयं नास्त्यपि जीवस्य तारुण्यं नास्ति जीधिते स्थानधष्टा भरनायन्ते लाप प्रचलन्ति ते५९ सदेटेपनामारमाधारेण पतिष्ठति पएतदरृहस्य वाधेक्यं कथितं दरु तिके ६०

पतमानं शह गत्वा श्हस्वामी परित्यजेत्‌ गेहमन्यं भरविन्देद्यः भरयात्येवै हि सत्वरम्‌ ६!

तथा बाल्य तारुण्यं रणां इद्धत्वमेव चं बाल्ये बालरूपश् ब्ञानहीनं भकारयेत्‌ ६२ चिन्तयेत्काममेवापि वद्ञालंकारभरषणैः रेपनेशन्दनेथान्येस्ताम्बूलमभवादिभिः ६३ कर्यस्तारुण्यतां याति अतिरूपो विजायते बाह्याभ्यन्तरमेवापि रसेः सर्वैः भपोषयेव्‌ ६४ तेन पोषणभावेन परिपुष्ट प्रजायते जायते मांसवृद्धिस्तु रसैश्रापि नृपोत्तम ६५ याति विस्तरतां राजनङ्गान्याप्यायितान्यपि प्रत्यङ्गानि रसैश्चैव स्वं स्वं रूपं परयान्ति वे ॥६६ दन्ताधरौ स्तनौ बाद करियूष्ठे ऊरू उभे। हस्तपादतलौ तद्रदबुद्धितच््ं तु प्रपेदिरे ६७

रषः प्राप्तः ग. घ. ट. उ. संगुप्तः स्ने ६८. देहस्य इ. ट.किकः कायस्तथा ह. सूत्रितम्‌ ज. ट. नाैर्दिनि १० ड. ढ. तादण्यं ११ ड. नः। १२ग. घ. ज. ट. ड. दूतिङ़े १३ ध. 'ते ध्यानस्थानं प्रजायन्त सू्रोऽयं प्रबल ट. ` ते ध्यानस्थानं प्रजायेत सूब्रोऽयं प्रचलायते १४ ग. ध. ट. `हे्तजराभावमा' १५ ग. ध. ज. ट, के एतन्मात्रं गहं ज्ञात्वा ड. "के एतन्मात्रगः १६ ग. घ. ज. गेहं सत्यं प्र १७ ग. घ. ज. ट. तप बाल्यस्पे चज्ञा। अ. वा। १८ ग. घ. ड. 'यस्तु वदतां याति मुनिरू १९ग.घ. पिस्वैः सर्वःप्रं। ज. 0 सवैः सरवैप्र ट. पिसवैः पूर्वैः मर २० क.स.ग.घ. छठ. ज. कष.ट. ड. 'रितुषटः २१ ग. घ. ज्ञ. ट. "व बुद्धि! २२ग.घ.ज. क्ष. ट. ड. “न. प्रष्छोभते। षि

दत्रिष॑शचारात्तमोऽप्यायः ] पपुराणम्‌ २३३

विष्ठापृत्रस्य बै कोशः काय एष वूतिके अपवित्रं शरीरेऽय सदा स्वति निर्धृणः ७० तस्यं रि वण्यते इष॑ जलबुदुबुद्‌ वच्छरुमे यावत्यैखाशद्रषांणि तावचिष्ठति बै षदः ७! पशाच जायते हानिरस्थैवापि दिने दिने। दन्ताः शिथिरतां यान्ति खाखायते तथा मुखम्‌ ७२ चश्भ्यीमपि पयेत्कणांभ्यां छणोति गन्तुं कतं शक्नोति हस्तपादे दूतिके ७१ अक्षमो जायते कायो जराकाटेन पीडितः तद्रसः शोषमायाति तद्‌ाऽभ्रिना प्रशोषितः

अक्षमो जायते दूति केन सू्पपिहेष्यते ७४ यथा जीर्ण शे याति क्षयमेव संदायः तथा संक्षयमायाति वाधेक्ये तु कलेवरम्‌ ७९ मप रूपं समरं जातं बणस्येवं दिने दिने केनाहं रूपसंयुक्ता केन सूपत्वमिष्यते ७द

यथा जीर्णो शो याति केनासो पुरषो बली यस्याथमागता ति भवति केन संरयः ७७ किपैव त्वया ठं ममाङ्के वद्‌ सांप्रतम्‌ तस्याङ्गादिह मे शरूति नास्ति चाधिकमेव ७८ यथा त्वं तथाऽस वै तथाऽहं नात्र संशयः। कर्यं रूपं धिते रुपं स्री नास्ति भूतले ७९ उच्छरयाः पतनान्ताश्च नगास्तु गिरयः श्रुभे। कालेन पीडिता यान्ति तदैद्धतानि मन्यथा ॥८० अरूपो रूपगान्दिष्य आत्मा सर्वगतः ज्जे स्थावरेषु सर्वेषु जङ्गमेष्वेव दुतिके

एको निवसते शद्धो पटेष्वेव यथोदकम्‌ ८१ घटनाङश(सयाद्येकमेकतवरं तत्र बुध्यसे पिण्डनाशाय पश्चात्मा एकरूपोऽपि जायते ।॥ ८२ (कं रूप मया दष्टं संसारे वसतां सद। एवं वदस्व तं गत्वा यस्याथेमिह चाऽऽगता ८३ दर्शयस्व अयूर् मे यदि मां भोक्मिच्छसि व्याधिना पीड्यमानस्य कफेनापि [कृतस्य ८४ आ्गाद्विल्(छि)ते श्चोणे स्थनभ्र्ोऽभिजायते अङ्गसंधिषु स्वासु परलयं चान्तरङ्गतः एकतो नाशमायाति स्वं हि रू¶ं परित्यजेत्‌ ८९ विष्ठात्वं जायते शीघं क्रिमिभिश्च भवेति तद्रहुःखकरे वाऽपि निजरूपं| परित्यजेत्‌ ८६ रूपत्वे याति वै प्रात्छृमिवुगन्धिसंकुलः जायन्ते तत्र वे यूकाः कृमित्वं बा संज्ञयः ८७ ढृषिः कुरुते स्फोटं कण्डु परिदारुणा व्यथ मुत्पादयेत्पूयः सवाग परिचाट्येत्‌ ८८ नलगरषृष्यमाणा सा कण्डूशान्तिः प्रजायते [।तदरतैशच शणुष्येव सुरतस्य संशयः ८९ ृज्ञत्येव रसान्मत्यैः सुभिक्षान्पिबते पुनः वायुना तेन प्राणेन पाकस्थानं प्रणीयते ९० दुक्तं पाणिभिर्वूति पाकस्थानं गतं पुनः सर्व तवेहितं तत्र मया बै पातयेन्मलम्‌ ९१ पारभूतो रसस्तत्र तद्रक्छश्च प्रजायते] निर्मलः शुदधवीयं ब्रह्मस्थानं प्रयाति च॥ ९२ आङः समानेन नीतस्तेनापि वायुना स्थानं छभते वीर्यं चश्चरत्वेन वतेते ९३ पाणिनां कपालेषु क्रिमयः सन्ति पश्च वै द्ववेती कणमूले तु नेत्रस्थाने ततः पुनः॥ कनिष्ाङ्ुलिमानेन रक्तपुच्छाश्च दूतिके अतसीपुष्पवर्णेन कृणपुच्छा संशयः

----- - -- ~~~

_ __ एतश्विान्तं्गवः पाठो ग. ध. ज. ट. पुस्तकर्ः एतचिषान्तगैतः पाठो ग. घ. पुस्तकस्थः , १. रीरोध्य॑। च. 'त्यशसस््मणि ग. घ. ड. ति जठरामिप्रशो ड. छ. इ. ति जराप्नितापशों अ. पमिष्यः अ. शूवी भकन्तिके ग. ध. ज. ट. ति किमस्तयधि' ग. ध. ज. तियं प्रहसति कि ड. ति ममातीव ्र॑ससि | म. स्यपस्यनवि।९अ. स्वानाना १० ग. घ. ज. ट. 'त्मयोज्येवमे' ५१ च्त्वमनुरागतः

ढे9

-. [द „क )

॥। . ~ ८--+, ----~- भिय 6.89. 29 ~ ८.

२३४ महामुनिश्रीष्यासपणीतं-- [ भूमिखण्डे-

पिला शृली नाम द्वौ कमी कर्णभूलयोः चपलः पिप्पलश्रैवद्ावेतौ नासिकाग्रयोः ९६ शृङ्ी जङ्गली चान्ये नेत्रयोरन्तरस्थिती कृमीणां शतपच्ारत्तारैप्रुपा संशयः ९७ [भभाखान्तेऽवस्थिताः सर्वे राजिकायाः भरमाणतः कपालरोगिणः स्वे विकुवेन्ति संशयः॥ अन्यमेव प्रवक्ष्यामि पुत्रोत्पर्यं महाक्रिमिम्‌ तण्डुलस्य प्रमाणेन तद्वदर्णो संशयः ९९ केदाद्यं युखे तस्य विद्यते शुणु दूतिके प्राणिनां संक्षयं विद्धि तत््णे हि संशयः] १००

खस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे तदरीर्यरसरूपेण पततेनात्र संशयः १०१ पिबते मुखेन तदरीयं तेन मत्तः भनायते तादुस्थौने भतोगैव चश्चत्वेन वतेते १०२

इडा पिङ्कला नाडी सृष्ष्मतामवसंस्थिता सचरेनापि तस्यैव नाडिका जार(लँ)कम्पते १०३ कामकण्डुभवेदति सर्वेषां पाणिनां किल पुंसश्च स्फुटते छिङ्गं नाया योनिश्च दूतिके १०४ ल्ीपुंसो भसंपन्नो तौ व्रजते संगमे ६तः कायेन कायः संधृष्य मैथुनेन हि जायते १०५ पषणमात्रं वे सोख्यं पुनः कण्डुश्च तादृशी सर्वत्र ह्यते बुति भावमेव॑विधं किल १०६ व्रज त्वमात्मनः स्थानं नेषास्त्यत्र अपूर्वता अपू नास्ति पे किचित्करोम्येवं संश्यः॥१०७ इति श्रीमहापुराणे पञ्चे भूमिखण्डे वेनोपाख्याने सुकलाचरिते त्रिपश्नारत्तमोऽध्यायः ५३ आदितः शोकानां सप्यङ्ाः-- ६०८०

[1

अथ चतुष्पश्नाशत्तमो ऽध्यायः विष्णरबाच-

एवयुक्ता गता दूती तया सुकल्या तदा समासेन सुसंमोक्तमवधायं पुरंदरः

तद्य भाषितं तस्याः सत्यधमेसमन्वितम्‌ आलोच्य साहसं धेय ज्ञानमेव पुरंदरः इदृशं वदेत्काचिन्नारी भूत्वा महीतले योगरूपं सुसिद्धं ज्ञानोदकेन क्षालितम्‌ पकित्ियं महाभागा सत्यरूपा संश्रयः तररोक्य॑ हि समस्तं तु एषा धतु भवेत्समा एतदर्थं विचार्यैव जिष्णुः कन्दपैमव्रवीत्‌ स्वया सह गमिष्यापि द्रं तां कृकलां (ल)भियाम्‌॥५ प्रत्युवाच सहस्राक्षं मन्मथो बलदर्पितः गम्यतां तत्र देवेश यत्राऽऽस्ते सा पतिव्रता क्वीन वीयं बकं परय तस्याः सद्यं पतिव्रतम्‌ गत्वाऽहं नाशयिष्यामि कियन्पात्रा(ज) सुरेश्वर समाकण्य सहस्राक्षो वचनं मन्मथस्य भो भो दूत श्रृणुष्व त्वमधिकं भाषितं त्वया सुदा सत्यवीर्येण सुस्थिरा ध्मकर्ममिः युकटेयमजेया बे तत्र ते पौरुषं हि इत्याकण्यं ततः कुद्धो मन्मथरित्वन्दरमव्रवीत्‌। ऋषीणां देवतानां मया बरं परणारितम्‌ ॥! अस्था बं कियन्मात्रं भवेन्मम प्रकथ्यताम्‌ त्वं परयस्व देवेश नाशयिष्यामि तां सियम्‌। भवन्तं वे यथा चाप्र ततो दृटा त्वरं त्रजेत्‌ तथेमां भावयिष्यामि रूपेण स्वेन तेनसा

{~

-९छ$ 89

~~~ === , = ----- ~ 3-9-0०

# एतश्बिहान्तगंतः पाठो ग. घ. ज. ट. ड. पस्तकस्थः

१ग. घ. ज. श. "ली पिङ्गला ना*। ग. घ. ज. "योः पुश्चली प्ली ड. “योः पुंश्चली श्रङ्खली 8.५. ्भृता न।४ग. घ. ज. ट. ड. संस्थाने ग. ज. ड. 'स्थानं प्रमेहौ ड. `डी सुषुम्नाख्या सँ ५7. सुरा नरापि तस्यैव छृष्णवरणश्च कथ्यते ज. ड. सुराननाऽपि तखेव कृष्णवर्णश्च कथ्यते ग. ध. ज. ट. इ. एनः ५ग.घ.ज.ट. ड. वं भाषते करि" १० भावितं ।११ग.घ.ज. ट.ड. प्ररं १२ क.स.ढ.ब.छ.स.ड. द. मन

१४ चतुष्पश्चीशत्तमोऽध्यायः ] पद्मपुराणम्‌ २३५

गच्छ तत्र महत्कायैमुत्पाग् सांप्रतं शरुवम्‌ कस्मात्कुःससि मे तेजस्ेरोक्यस्य विनाशनम्‌ ।॥ १३ विष्णुरूवाच-- आकण्यं वाक्यं तु मनोभवस्य एषा साध्या तव काम जने

धर्मेण वीर्येण सुसत्यंभावा पुण्येन पुण्या बहुपुण्यचारा १४ पश्यामि तेजो बलमुग्रवीयेमितो हि गत्वा धनुष्मता बै तेनापि साधं प्रजगाम देवो रत्या दूत्या पतिव्रतां ताम्‌ १५. एकां सुपुण्यां स्रगृहे स्थितां तां ध्याने पीनां परिर्तुकामाम्‌ यथासुयोग परिध्यायमानां विरकैल्परीनीं करयेत्कः १६ अत्यदुतं रूपमनन्यतेजःकन्दपैयुक्तं हि सतां पमोदम्‌ टीलायुतं भावयुतं महात्मा तस्याग्रमेवं पुनदैद १७ दृष्ट्रा युटीलं पुरुषं महान्तं चरन्तमेवं परिकामभावम्‌ जाया हि वैश्यस्य महत्मनस्तु मेने सा रूपगुणं तेजः १८ जलं यथा पञ्चदरे गतं वे प्रयाति दूरं दलं विहाय शङ्कुं मानसमेव सद्यः संजातमस्यास्तु पतिव्रतायाः १९ अनेन दूती परिभेषिता पुरा तं तु ब्रुवत्येव गुणहमेनम्‌ लीलास्वरूपं बहु आत्मभावं मामेव सर्व परिदशये्ः २० ममेव काटं भवलं परवुदध्वा गते हि कान्ते स्वगुणोधगृह्णरेः रत्या समेतः कथं तु जीवेत्पया स्वभावेन प्रसादिते ८?) २१ ममापि भावं परिगृह्य कान्तोऽजीवक्कियान्वाऽपि सुडद्धियुक्तः शून्यो हि कायो ममर चास्ति सद्यश्रष्टाविहीनो मृतकल्प एव २२ कायस्वयानस्य परजाः प्रनष्टा युहंक्करियाख्यं परिग्रह कमे ममापि केनापि समं तु कान्त उर्वंशोभौमनयच्च कापः २३ यदा स्तुतो वचनेहैषेयुक्तः स्वकन्धरोपरि वरत्यमानः

दना अनेनापि प्रभाषयेद्धवं यो मां हि वाञ्छत्यपि भोक्तकामः॥ २४ एवं विचार्यैव तदा महासती सत्याख्यर्ज्वां विनिबद्धतेजाः जञात्वा गृहान्तः प्रविवेश्च सा तदा स्वकान्तभावं निजमेव रक्ता २५

हति श्रीमहापुराणे पारे भूमिखण्डे वेनोपाख्याने सुकलाचरिते चतुष्पबाशत्तमोऽध्यायः ५४

आदितः शोकानां समश्यङ्ाः-६ १०५

-------~ ~~~

१ग.ध. ज. "यरातापु। ड. 'ददेहा पु ग. 'रिभतुक्ताम्‌। ग. ध. अ. 'कंत्यहीनां नरकस्य एकाम्‌ भ।४म. नां तु रहस्य एकाम्‌ क. ख.ग. घ. च. छ. सष. ट. ड. ढ. प्रमोहम्‌ क. ख. ड. च. छ. ष. ट. इ. द. भोगयुतं क. ख. डः, च. छ. क्ष. इ. ` वेत्सतयात्मभारेण प्रमदितश्च इ. ' वेत्सद्याश्च भा क. ख॒ ङ. भ.छ. क्ष इ. द. कामस्य प्रामस्य। ९. ध. ज. ट. छ. 'हत्कृपास्यं १० क.ख. ग. घ. स. ठ."भामनमेधकायः य। \१ इ. ऊञ्वा नियतं बिवेतः

>३६ महायुनिश्रीष्वाक्वगीतं-- [ भूमिखण्डे

अथ पञ्पवारालमोऽध्यायः विष्णुरुवाच-- मावं विदित्वा सुरराट्‌ तु तस्याः भरोवाच कामं पुरतः स्थितं तम्‌ चास्ति ज्षक्या सुकला विजेतुं सत्यात्मकं ध्यानमुदंशिता(?सती धमांख्यचापं स्वकरे श्हीत्वा जानाति ध्यानं बरमेकबाणम्‌

मि

योद्धुं रणे संप्रति संस्थिता सती वीरो यथा दपितवीयेभावः जिगीषतेयं पुरुषाथमेव त्वमात्मयुक्तः कुरु पौरुषं तु देवा जेतुं सकलां समथा यद्धन्यमेवं हि मयैव चिन्त्यम्‌ दग्धोऽसि पूर्वं त्वमिहेव श्ंभना महात्मनां ऽनेन समं विरोधम्‌ कृत्वा फलं तस्य विकमंणश्रं भराप्तोऽस्यलं भस्म सुसत्यमेव यथा पुरा कमे ङतं त्वया स्मर भारन्धमेवं तु तथेव तीवम्‌ सुकुत्सितां कीतिमवाप्स्यसि धुवं साध्वी मया साधेमिरैव कुप्यते येऽन्नानवन्तः पुरुषा जगन्नये वेरं विकुर्वन्ति महात्मभिः समम्‌ शुञ्ञाव वुःखं तदनन्तपारं चापायुधास्याश्च तपोविनाशा(त्‌) व्याधुष्य आवां तु व्रजात्र काम एनां परित्यज्य सतीं युक्ताम्‌ सत्याः प्रसङ्गेन पुरा मया तु लब्धं फलं पापमयं त्वसष्म्‌ त्वमेव जानासि चरित्रमेतच्छप्नोऽस्मि तेनापि गौतमेन जातश्च सवाङ्गभगाङ्कको ऽहं भवान्गतो मां तु विहाय तत्र तेजःपरभावो ह्यतुलः सतीनां घाता समथः सहितुं सूयः सकुत्सितं रूपमिदं तु रक्षेत्पुराऽनुसूयागुनि(ना) दि शप्तम्‌ [*निरूध्य सूर्यं परितेजवन्तयु्यन्तमेवं प्रभया सुदीप्तम्‌ भतुश्च मृत्यु परिज्ञाय कामं ] माण्डव्यशप्तस्य तु कौण्डिकस्य १० अत्रेः भरिया सत्यमया पतिव्रता स्वपुत्रतां देवन्नयं हि निन्ये तथा पुरा मन्मथ ते श्रुतं यर्दा सत्कारयोग्याः प्रभवन्ति सत्यः ११ सावित्रीनाश्ची दयुमत्सेनपुत्री नीतं परियं सा तिह आनिनाय यमादहो सत्यवतश्च पत्नी सतींत्वमेवं परिपूजित १२ अग्रः शिखां कः परिसंस्पृशेदे भवेद्धि कः सागरमेव रूढः

. गले तु बद्ध्वा सुशिलां महत्तरां यो मतुकामः परिचाटयेत्सतीम्‌ १३ उक्ते तु वाक्ये बहुनीतियुक्त इन्द्रेण कामस्य सुरिक्षणायम्‌ आक्यं वाक्यं मकरध्वजस्तु उवाच देवेन्द्रमथेनमेव

* एतधिहान्तगेतः पाठः क. ख. ग. घ. ड. च. घ. ड. ढ. पुस्तकस्थः

१ग.घ.अ. स्तिमानंपुरते चजे।२क.ख.ग.घ. ड. च. छ. क्ष. ट. ड.द. गातेन। २क.ड. ई. ‡-। जातो ऽस्यनङ्ग : स्मद्‌ (:8 # सख, 4 कु क. ख. क. च. ए. सुकुष्िमं | क, ख, ग, धु. डः. (- 6 21 ज. घ. र. इ. द. "दा नमस्कारयक्ताः भ्र

५१ चपश्नाशतमोध्यायः ] पचरपुराणम्‌ २३७

तवातिदेक्षादहमागतो वे पर्य सुहस्वं पुरुषार्थमेव

त्यक्त्वा तदथं परिमाषसे मां निःसस्वरूपं बहुभीतियुक्तम्‌ १५ व्योबुद्धियास्यामि यदा सुरेश स्याल्लोकमध्ये मम कीरषिनाक्षः

उहिकरो मानविहीन एव सरवे षदिष्यन्त्यनया भित॑ माम्‌ १६ ये वे भिता देवगणाश्च दानवाः पूर्व युनीन्द्रास्तपसा प्रयुक्ताः

हास्यं करिष्यन्ति ममापि सद्यो नायो जितो मन्मथ एष भ्रीतः १७ तस्मात्पयास्यामि त्वयेव साधेमस्या बलं मानधनः सुरेश

तेजश पर्य परिनाश्चयिष्ये भवांस्तु कस्मात्यबिभेति इन्द्र १८ संबोध्य चैवं सुराधिना्थं चापं श्हीत्वा स्रं सपुष्पम्‌

उवाच क्रीडां पुरतः स्थितां सखीं विधाय पायां भवति प्रयाहि १९ वैश्यस्य मार्या सृकणां सृपुण्यां सलये स्थितां धर्मविदां गुणङ्गाम्‌

इतो हि गत्वा कुर काययुत्तमं साहाष्य(य्य)रूपं प्रिये सते ण॒ २० क्रीडां समाभाष्य ततो मनोभवस्त्वन्ते स्थितां प्री ति(टोमथाऽऽहयत्पुनः

कार्य भवत्या मम का्यमुत्तममेनां सुहयः परिभावयस्व २१ इन्द्र हि दृष्टा सुकला यथा भवेत्स्ेहानुगा चारुविो चनेयम्‌

तैस्तैः पभावेगुणवाक्ययुक्तैरनयस्व वश्यं मम व्याकुलां कुरु २२ भो भोः सखे साधय गच्छ शीघ्रं मायामयं नन्दनरूपयुक्तम्‌

पष्पोपयुक्तं तु फलपभावं धु रुतैः कोकिलषट्पदानाम्‌ २३

आहूय वीरं मकरन्दमेव रसायनं स्वादुगुणेरुपेतम्‌

सहानिलाैनिजकमयुक्तेः संमेषयित्वा पुनरेव कामः

चक्रे प्रयाणं सुरराजसाधं संमोहनायापि महोर्सतीं ताम्‌ २४ इति श्रीमहापुराणे पारे भूमिखण्डे वेनोपाख्याने सुकलाचरिते प्पन्रारत्तमोऽध्यायः ५५

आदितः शोकानां समष्यङ्मः--& १२९

[त

अथ षट्पश्नारत्तमो ऽध्यायः

वन

विष्णुरुवाच-- तस्याः सत्यविनाश्ाय मन्मथश्च सुराधिपः प्रस्थितौ सकलां तिं सत्यं धममथाब्रबीत्‌ ? पेय धमे महापाह्न मन्मथस्यापि चेष्टितम्‌ तवाथमात्मनशवैव पुण्यस्यापि महात्मन!

विटजामि महत्स्थानं बासरूपं सुखोदयम्‌ ।, सत्याख्यं विभाख्यं सुदेवारूयं होत्तमम्‌॥ तमेव नारयेञ्ात्वा काम एष परसम्मधीः द्विषवरूपः स॒दुष्टात्मा अस्माकं हि संक्षयः 010

ज. व्यायुध्य २ग ध. ज. ट. अवस्करो। क.ख.ड. च. छ. सष. द. भीमः। ४ग.घ.ड. ज. ड.द. नेः क. ख. ङ. ज. छ. हामतीनाम्‌ ग. घ. इष. ड. द. "सतीनाम्‌ ग. घ. ज. 2. सुरनि्क्ती म.

क.ख. ङ. च. छ. छ, इ. ध्येद्रत्वा। १० क. स. च. प्रमादी. ङ. छ. सष. प्रम्तधीः। ११ ग. धर्जनट. ड, ह्पः

२२८ महायुनिश्रीन्यासप्रणीतं- [ भूमिखण्डे~

पतिस्तपोधनो विपः सती भाया पतिव्रता सुसत्यो भूपतिधंमो मम गेहं संशयः यत्राहं द्धिसंतुष्टा त्स्त)त्र वासो हि ते भवेत्‌। तत्र पुण्यं समायाति भ्रद्धया सह क्रीडते षमा श्ञान्तिसमायुक्तमायाति मम मन्दिरम्‌ संतोष दमश्चैव दया सौहृद एब ज्ञायुक्तः निर्कछोभो यत्राहं तत्न संस्थितः शुचिप्रभावस्तत्रैव अमी वै सल्यवान्धवाः अस्तेयमप्य्िसा तितिक्षा बुद्धिरेव मम गेहे समायान्ति धन्यतां शृणु धमेराट्‌ गुरुणा पित॒भ्यां विष्णुलेष्म्या समन्वितः पदे तु समायान्ति देवाश्चाभिपुरोगमाः॥ १० मोक्षमार्ग प्रकाशे्यो जानौदायसमन्वितः एतैः सार्पं बसाम्येव सतीषु धमैवत्सु ११

साधुष्वेतेषु सर्वेषु गरदरूपेषु मे सदां भक्तेनापि कुटुम्बेन वसाम्येव त्वया सह १२ समर्थाः साधृरूपास्ते वेधसा मे एृहाः कृताः संचरामि महाभाग स्वच्छन्देन बरीयसा १३ ईश्वरश्च जगत्स्वामी तरिशृली हषवाहनः मम गेहस्वरूपेण वतेते शिवसंगतः १४ तदहं संस्थितो याचे गरहरूपं महेश्वरम्‌ सदनं शंकराख्यं मे नारितं मन्मथेन वै १५

विश्वामित्रं महात्मानं तपन्तं तप उत्तमम्‌ मेनकां हि समाश्रित्य कामो नाशितवान्पुरा १६ सती पतिव्रताऽहल्या गौतमस्य भिया श्वुभा सत्याञ्च चारिता तेन मन्मथेन दुरात्मना १७ मुनयः सत्यधभेज्ञा नानाश्चियः पतिव्रताः सस्पृहाश्च ताः सवौ दीपिताः कामवहिना १८ र्धरो दुःसहः पापी योऽतिसत्येषु, निष्ठुरः मापेव पश्यते नित्यं कथितः क्कु तिष्ठति १९ मां ज्ञात्वा समायाति बाणपाणिधनुरः नाशयेन्मद्रहं पापौ वीतिहोत्रैश्च नामकेः २० पापठेशाश् ये कुट अन्ये पाषण्डसंश्रयाः ते तु बुद्धाऽहिताः सर्वे सत्यगेहं विश्चन्ति हि| २१ सेनाध्यंसैरसत्यैस्तु छना तेन साधितः पातयेन्मदैयदवेहं पापः शसैदरात्मभिः २२ मामेवं ताडयेत्मायो महा्ररमनोभवः अस्य नीन्ना पदग्धोऽहं शून्यतां हि व्रजामि वे २३ नूतनं हमिच्छामि स्रियं सत्यं श्रपतिम्‌ कृकटस्यापि वेहयस्य भियेयं रिवमङ्गला २४ सद्रहं सु्लाख्यं मे दग्धुं पापः सयुत्थितः अयमेष सहस्राक्षः कामेन सहितो बली २५ कामस्य कारणात्कस्मातपू्वटृत्तं विन्दति अहल्यायाः परसङ्गेन मन्दपस्त्वं भजग्मिवान्‌ २६ पौरुषं हि ततो नष्टं सत्यस्यैव प्रध्षणात्‌ नष्टः कामस्य दोषेण सुरराट्‌ तत्र संस्थितः २७ भक्तवान्दारुणं शापं दुःखेन महताऽन्वितः कृकटस्य भियामेतां सुकलां धमचारिणीम्‌ एष हर्तु सहस्राक्ष उद्यतः कामसंयुर्त; कथमेतेन इन्द्रेण प्रयाति तथा इर धमराज महापाङ्ग भवान्मतिमतां वरः २९ धर्मराज उवाच-- ऊनं तेजः करिष्यामि कामस्य मरणं तथा उपायः मया ष्टो येनाव्रैवं विनश्यति ३० प्रयात्वेषा महापह्ला शकुनीरूपधारिणी भतेरागमनं पण्यं शब्देनाऽऽख्यातु वै यतः >! शकुनस्य परभावेन भतश्ाऽऽगमनेन हृष्टा पृष्टाऽभविष्यत्सा स्थिरचित्ता संशयः ३२ र्ना परेषिता तेन गता सा सुकलायहम्‌ भदुषती मदच्छन्दं हृष्टं देवह्गमेव [पूनिता मानिता रण्या धृपगन्धादिभिस्तदा ब्राह्मणं पृच्छती ज्ञानं कैदैष्यति पतिमेम]॥ १४ * एतश्रिहान्तर्गतः पाठः क. ख. ग. घ. ड. च. छ. ज. ्व.ट. ड. द. पष्तकस्यः। `

एति : क. तकस्थः १क. ख. छ. सष. ठ. दा। उक्तेः ट. कुपितः। ग. 'ध्यक्षोऽसयस्तु। ४ग. घ. ज. ट. ड. 'यदेष्ं। ड. 'येत्पापो म। क.ख.ग.ध.र.च.छ..ट.र.द. धाप्ना। ट. तः। यथा शेते। क.ख.ड,च.छ, प्रज्ञा ग.घ ड. किमेभ्यति।

१७ पप्तपन्चारात्तमाऽध्यायः ] पश्रपुराणम्‌ २३९

ब्राह्मण उवाच--

भर्श्राऽऽगमन मद्रे तेवं बदति धवं दिनानां सप्कत्पूत्ैमागमिष्यति नान्यथा ३५ इत्येवमाकण्यं सुमङ्गलं वचः प्रहषयुक्ता सहसा बभूव धमेहमेकं सुगुण कान्तं कृतप्रतिष्ठं हि समागतं तम्‌ ३६

दति श्रीमहापुराणे पा्ने द्वितीये भूमिखण्डे वेनोपाख्याने सुकुलाचरिते षटूपश्नारात्तमोऽध्यायः ५६ आदितः छोकानां समण्यङ्ाः--६१६५

अथ सप्तपश्चादात्तमो ऽध्यायः

विष्णुरुबाच-

क्रीडा सतीरूपधरा सुभूत्वा गेहे गता चारुपतिव्रतायाः

तामागतां समुखं रूपयुक्तां सा सादरं वाक्यमुवाच धन्या

वाक्यैः सुपुण्ये; परिपूजिता सा उवाच क्रीडा सुकलां विहस्य

मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यपमेययुक्तम्‌

ममापि भतो कैकलो गुणज्ञो धीरः सुविदरान्महिमाभयुक्तः

त्यक्त्वा गतः पुण्यतरः सृपुण्यां मामेव नाथः शृणु पुण्यकीर्तिः

[ वाक्यैः सुपुण्यैः सुकलायुयुक्तेः परिष्वजेन्मे सुकलात्मना कैः ]

आक्यं सर्वं सकला तदुक्तं सा शुद्धभावं पभाषयेत्ताम्‌

कस्माद्रतः सन्द्रि नाथ तेऽ विहाय त्वां रूपवतीं साध्वीम्‌

आख्यातु सर्वे भवती स्वभवैः संखीस्वरूग एहमागता मे

क्रीडा बभाषे शुणु सत्यमेतच्ारित्रनातं मम भतुरस्य

अहं भिये तस्य सदैव युक्ता यमिच्छते तं परिसाधयामि

करमस्वैपुण्यं वचनं स्वभतुध्यानोपयुक्ता सकलं करोपि

एकान्तशीलस्य गुणैकधाश्नः सुभाषितं कान्तमिरैव देवि पम पू्ैविपाकोऽयं संमत्येवं रवतते यतस्त्यक्त्वा गतो भती मामेवं मन्दभागिनीम्‌ पसे धारये जीवं स्वकीयं कायमेव पत्या विना कथं नार्यः सुजीवन्ति निर्धृणाः ह्पसोभाग्यदयङ्गारसुखं संपत्तिरेव नारीणां हि महाभागे भती शाद्धेषु गीयते १० तच सर्वं समाकर्ण्य यदुक्तं ऋरीडया तदा सत्यमावं विदित्वाऽस्य; सर्वे संभाषितं तथा ११ विषण्णा सा महाभाग सुकला पतिदेवता तामुवाच ततः सवेमात्मचेषटानुगं वचः १२ समासेन समाख्यातं पूरवहत्तान्तमात्मनः यथा भता गतो यात्रां पुण्यसाधनतत्परः १२

भत्मवुःखं सखं चोक्त्वा विरराम मनस्विनी बोधिता क्रीडया सा तु समाश्वास्य पतिव्रता१४

-~------- - ~~~ ~ --------~--~-----~-~- -~ मि

# एतश्िहान्तग॑तः पाठो ग. च. ड. पुस्तकस्थः।

१ग.घ.ज.ठ. ड. स्थिरम्‌ २ग. प्तमध्येसआगः। ३क.ख.च. छ. स्र. ट. प्रषरलो। ट. कुशलो ४, इसस्वस्पा इ. `स्वभावं ग. 'शीलां सगुणेन रत्या शुभ्रूषि क. ख. ड. च. छ. कष. ढ. भिश्स्ता

२७४७ महायुनिश्रीन्यासप्रणीरत-- [. मूमिखण्डे-.

सृत उवाच-- एकदा तु तया भोक्तं ऋीढया सुकलां भति सखे पश्य बनं सौम्यं दिव्य्ैरलंडृतम्‌ १९ तत्र तीर्यं परं पुण्यमस्ति पातकनाशनम्‌ नानाबद्धी वितानैश्च युपुण्यैः परिशोभितम्‌ १६ आबाभ्यामपि गन्तव्यं पुण्यहेतोवंरानने समाकण्यं तया सार्धं सुकला मायया तदा २१७

भविवेश वनं दिव्यं नन्दनोपममेव सा स्तैकुसुमोपेत कोकिखाद्चतनादितम्‌ १८ कूजदधिः पक्षिभिः पुण्यैः ५८१०६ ०५ १९ सदृश सोरभेश्च विराजितम्‌ स्वभावैः सुसंपूर्णं मोधव्या माधवेनधै २०

चरितं मोहनायेव स॒कलायाश्च कारणात्‌ तया सार्ध प्रविष्ट सा तदनं स्वैभावनम्‌ ।॥ २१ ददश सौख्यद पुण्यं मायाभाव बिन्दति। पश्यमाना बन दिव्यं तया सह जनेश्वरः (र)॥ २२ सुकोतुकान्यनेकानि दैवयुक्तानि तानि सा तया रत्या सुसंयुक्तः कामः शक्र(क्रः) समागतः सर्वभोगपतिभूत्वा कामलीलासमाङुलः कामदेवं समाभाष्य एषा सा सुकरखाऽऽगता २४ हरस्व महाभागां क्रीडायाः पुरतः स्थिताम्‌ मायां कृत्वा समानीतां क्रीडया तव संनिधौ

पोरुषं ददीया्रैव यस्ति कुरु निशितम्‌ २९ काम उवाच--

आत्मरूपं दशेयस्व चतुरं छीटयाऽन्वितम्‌ येनाहं प्रहरे त्वेनां पश्चबाणेः सहसक्‌ ।॥ २६ इन्द्र॒ उवाच--

काऽऽस्ते सुपोरूषं रूट येन रोकं वितन्वितम्‌। ममाऽऽधारपरो भूत्वा योखुमिच्छसि संभवम्‌ २७ काम उवाच-

तेनापि देवदेवेन महादेवेन शूलिना पूवमेव हत रूपं मम कायो न्‌ धषिश्रते २८

इच्छाम्यहं यदा नारी हन्तु श्गुष्व.स्॑शवम्‌ { #ट; कायं समाधित्य हयात्मरूपं प्रदशीये ।॥ २९ पुमांसं वा सदसत शः; कायं समाश्रय पृ दृष्ट्रा यदा नारीं तामेव परिचिन्तयेत्‌ ।॥ ३० मिमातस्य पुंसस्तु नारीरूपं पुनः पनः अदृष्टं तत्समा पंतयुन्मादयाम्यहर २!

सथाऽप्युन्मादयाम्येव भ्रा्यागमनसंशयः संस्मरणात्स्मरो नाम मम जातं सुरेश्वर ३२ शादृशोऽतादश्षो रङ्गवस्तुरूपं समाश्रये आत्मतेजःपरकाश्षेन बाध्यबाधकतां व्रजेत्‌ ३३

[नारीरूपं समाश्चित्य धीरं पुरुषं भमोहयेत्‌ पुरुषं तु समाधित्य भावयामि सयोषितम्‌ ।॥३४ रूपहीनोऽस्मि हे इन्द्र अस्महू¶ समाश्रयेत्‌] तब रूपं समाश्रित्य तां साधये यथेप्सिताम्‌ ३५ एवमुक्त्वा देवेन्द्रं कायं तस्य महात्मनः सखाऽसौ पाधवस्यापि ह्याश्रित्य इमुमायुधः।॥३६ तामेव हन्तुं कुसुमायुधोऽपि साध्वीं सुपएुण्यां कृकलस्य मायोम्‌ समुत्सुकस्तिष्ठति बाणपाणिक्ष्यं तु तस्या नयनं विलोक्य ३७ इति श्रीमहापुराणे पाये मूमिख्ण्डे वेनोपाष्याने सुकलाचारेते सप्तपश्चशत्तमो ऽध्यायः ५७ आदितः शोकानां समष्यङ्काः--६२०२

# एतश्विहान्तगेतः पाठो ज. ट. ड. पुस्वकस्थः

१७.छ. पष. द. सूपुष्ैः। २क.ख.ग.घ. ड. इ. ट. उ. मायया) क.ख. ङ. छ. क्ष. ड. 2. वि म्बत स. त्य पुंस्त्वमासाद + भ. "मू पस्त्वादुापाद' भ, नायी गमे भ।

५८ अष्टपञ्चारत्तमोऽध्यायः ] पद्मपुराणम्‌ २.४१

अथा्टप्ाशरल्तमोऽ्ध्यायः

विष्णुरुवाच- बीडामयुक्ता सुवनं प्रविष्टा वैश्यस्य भार्या सकला तन्वी ददशे सर्वं गहनं मनोज्ञं तामेव पप्रच्छ सखीं सती सा अरण्यमेतत्यवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम्‌ सिद्धं सुकामेः परवरैः समस्तेमनोभवारामसमानकल्पम्‌ क्रीडोवाच- ।। एतद्रनं दिव्यगुणेः प्रयुक्तं सिद्धस्वभावः परिभावनेनं पुष्पाकुलं कामफरोपयुक्तं विपरश्य सर्वै मकरध्वजस्य एवं वाक्यं ततः श्रुत्वा हर्षेण महताऽन्विता समालोक्य महदृत्तं कामस्य दुरात्मनः वायुनाऽऽनीयमानं तं समाघ्रांति सौरमे(भम्‌) वाति वायुः भावेन सौरभ्येण समन्वितः॥५ तद्वाणो विशते नाचे यथा तथा सुखीलया सा गन्धं नैव गह्णाति पुष्पाणां वरानना 8 चाऽऽस्यादयते तत्र फलानां वा रसं सती सखा कामदेवस्य रममाणो विजितः [ ललितः भाद्धयुलो भूत्वा भूपालवचनच्छ्दैः फलेभ्यस्तु सुपकेभ्यः पृष्पमञ्ञरिभ्यस्वतः॥ विरूपशापतद्मो रुूदत्येष तया भितः] मकरन्दः सुदीनात्मा फलाद्धवि गतः पुनः भक्ष्यते पक्षिकाभिश्च यथा मूख॑वचस्तथा मक्षिकाभक्ष्यमाणस्तु परवाहेणैव याति सः मन्दं मन्दं पयात्येव तं हषन्ति पक्षिणः १० नाना[+रैः प्रचलन्ति सुखमानन्दनिभराः प्रीत्या] श्करुनयस्तत्र बनमध्यनगस्थिताः

स॒कटया जितो येष निनं पन्थानमास्थितः ११ प्रीत्या समेता रतिः कामभायां श्रुत्वा ऽ्रवीत्सा सुकखां विहस्य स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या त्वनया रत्या १२ वदन्त्य तोते) ज्ियो(यौ) दृष्ट्रा श्रुत्वोवाच सु भाषितम्‌। रति पति शृहीत्वा मे गतो भता महामतिः यत्र मे तिष्ठते भतौ तत्राहं पतिसंयुता तत्न कामश मे प्रीतिरयं कायो निराश्रयः १४ हे अप्युक्तं समाकण्यं रतिप्रीती विखज्निते व्रीडमाने गते ते दे यत्र कामो महाबखः १५ उचतुस्ते.महावीरमिन्द्रकायसमाशितम्‌ चापमाकषंमाणं तं नेत्रलक्ष्यं महाबलम्‌ १६ दुजयेयं महाभाज्ञ यज पौरुषमात्मनः पतिकामा महाभागा पतिव्रता सदैव सा १७ काम उवाच-- अनयाऽऽखोक्यते रूपमिन्द्रस्यास्य महात्मनः यदि देवि तदा चाहं हनिष्यामि संश्यः॥१८ भथ बेषधरो देवो महारूपः सुराधिपः यस्यामनुगतस्तुर्णं परया लीलया तदा १९ सवेभोगसमाकीणैः सर्वाभरणशोभितः दिव्यमाल्याम्बरधरो दिव्यगन्धानुखेपनः २०

2

------- ~~ ~~~

= ---~----------=*- = ~ ~~ --~

* एतिदान्तर्गतः पाठो ग. ध. ड. छ. ट. ढ. पुस्तकस्थः एताशिहान्तगेतः पाठो ड. पूस्तकस्थः

१क.ख.ग.ध. ड, च. छ, ड..रिमाधवेन ड. वृ्ैयुतं पुष्पफ ल. ्रायातिसी' ।* क. ख. ग. च, <. च. छ. ड. विनिजितः ३१

२४२ महामुनिश्रीव्यासपणीतं- [ मूमिखण्डे-

तया रत्या समायातो यत्राऽऽस्ते पतिदेवता प्रत्युवाच महाभागां सुकखां सत्यचारिणीम्‌॥२१ पर्वं दूतीसमकषं ते भीतिस्तु महिता मया कस्मान्न मन्यसे भद्रे भज मां त्वमिहाऽऽगतम्‌।॥ २२

सकरोवाच- र्षायुक्ताऽस्मि भद्रं ते भैः पुत्रमहात्माभिः एकाङिनी सहायैश्च नैव कस्य भयं मम शुरेध पुरुषकारः सभेत परिरक्षिता २३ नातिप्रस्तावये वक्तं व्यग्रा कमणि तस्य यावत्मस्पन्दते नेतं तावत्कारं महामते २४ भवान्न छल्नते कस्माद्रममाणो मया सह भवान्को हि समायातो निभेयो मरणादपि २५ इन्द्र उवाच- त्वामेवं हि भप्यामि वनमध्ये समागताम्‌ समाख्यातास्त्वया शूरा भवश्च तनयाः पुनः कथं पर्याम्यहं तावदशेयस्व ममाग्रतः २६ सकलोवाच-- निंजश्हमपवगंस्याऽऽधिपत्ये निवेश्य धतिमतिगतिबुद्धाख्येस्तु संन्यस्य सत्यम्‌ अचलसकर्धर्माो नित्ययुक्तो महात्मा शमदमसहधमात्मा सदा मां जुगोप २७

मामेव परिरक्षते दमगुणेस्तैस्तैः सुध्मः सदा सत्यं पर्य समागतं मम पुरः शान्तिक्षमाभ्यां युतम्‌ सत्याख्यस्तु महाबलः एथुयशा यो मां मुओेत्कदा बदुध्वा मां दृढबन्धनेः सुनियतं पुण्यत्वमेवं गतः २८ रक्तायुक्ताः कृताः सर्वे सत्याथाः शृणु सांपरतम्‌। धर्मलोभातिगाः सर्वे दमबुद्धिपराक्रमाः २९ मामेवं हि परीक्षन्ते किं मां प्राथयसे बलात्‌ को भवाभिर्भयो भूत्वा दुत्या सार्धं समागतः३० सल्यधममुखाः पण्या ज्ञानाय्याः परबखाः चुताः। मम भतः सहायाश्च ते मां रक्षन्ति वै सदा ३; अहं रक्नापरा नित्यं दमश्चान्तिपरायणा मां जेतुं समर्थश्च अपि साप्षाच्छचीपतिः यदि वा मन्मथो वाऽपि समागच्छति वीर्यवान्‌ दंशिताऽहं सदा सस्य॑मत्या कष्टेन सवदा ३१ निरथेकस्तस्य बाणा भविष्यन्ति संशयः। त्वामेवं हि हनिष्यन्ति धमांयास्ते महाबलाः ३४ वूरं गच्छ पलायस्व माऽत्र तिष्ठ ममाग्रतः वार्यमाणो यदा तिषटेभस्मीभूतो भविष्यसि ३५ भत्र विना निरीक्षेत मम रूपं यदा भवान्‌ यथा दार दहेदरहिस्तथा धक्ष्यामि नान्यथा ३६ एवयुक्तः सहस्राक्षो मन्मथं भाह संमुखम्‌ परय पौरुषमेतासां युध्यस्व निजपौरूषेः २७ यथाऽऽगतास्तथा सर्वे महाज्ञपभयातुराः स्वं स्वं स्थानं महाराज इन्द्राद्याः प्रययुस्तदा १८ गतेषु तेषु सर्वेषु सुकला सा पातीत्रता स्वं पुण्यसंयुक्ता पतिध्यानेन चाऽऽगता २९

स्वश्ं पुण्यसंयुक्तं सवैतीर्थमयं तद। सर्वयज्ञमयं राजन्संभाप्ता पतिदेवता ४० इति श्रीमहापुराणे पाग्ने भूमिखण्डे वरेनोपाख्याने सुकठाचरितेऽषटपवराशत्तमोऽध्यायः ५८

आदितः छोकानां समष्यङ्काः--६२४०

१क. स्.ग.ध. द. च. छ. क्ष. ट.ड. द. दृत्या। रग.ध, ड. “म्‌ हातिख्यातिम। क. ख. ग. ड. च. छ. चच. ट, इ. ढ, °दयतलया"

५९एकोनषष्ठितमोऽध्यायः ] पञ्रपुराणम्‌ २४३ अधेकोनषष्टितिमो ऽध्यायः

विष्णुरुषाच- कृकलः सर्वैतीथांनि साधयित्वा शह पति भस्थितः साभवाहेन महानन्दसखमन्वितः एवं चिन्तयते नित्यं संसार; सफलो मम सग परयान्ति ते सर्वे पितरो मम नान्यथा तावत्मत्यक्षरूपेण बद्ध्वा तस्य पितामहान्‌ (दम्‌) पुरतस्तस्य सं्रते हि ते पुण्यपुत्तमम्‌ [#दिग्यरूपो महाकायः छृकलं वाक्यमव्रवीत्‌। तीयेयात्राफलं नास्ति भ्रम एव टथा कृतः] [\स्वयं संतोषमायाति हि ते पुण्यमुत्तमम्‌ ]। एवं शरुत्वा तदा वैहयः कृकलो दुःखपीडितः ॥५ भवान्को वा बदल्येवं कस्माद्भद्धः पितामहः केन दोषपरभावेन तन्मे त्वं कारणं वद & ०७४ मम यात्रा कथं हि सवैमेवं समाचक्ष्व यादि जानासि संस्फुटम्‌ धमं उवाचं गरिनीतां विमलां पण्यां भार्यो त्यक्त्वा प्रयाति यः। तस्य पुण्यतमं सर्वं इथा भवति नान्यथा

धर्मांचारपरां पुण्यां साधुत्रतपरायणाम्‌ पतित्रतपरां भार्या सुगुणां पुण्यवत्सलाम्‌ तामेवापि परित्यज्य धभकार्यं प्रयाति यः दथा तस्य कृतः सर्वो धर्मों भवति नान्यथा १० सवौचारपरा धन्या धमंसाधनतत्परा सतीव्रतरता नित्यं सर्मञ्ञा ज्ञानवत्वला ११

एवंगुणा भवेद्धाया यस्य पुण्या पहासती तस्य गेहे सदा देवास्तिष्ठन्ति महौजसः १२ पितरो गेहमध्यस्था यज्ञो वाञ्छन्ति तस्य गङ्गाद्याः सरितः पुण्याः सागरास्तत्र नान्यथा [पुण्या सती यस्य गेहे वतैते सत्यतत्परा तत्र य्नाथ गावश्च ऋषयस्तत्र नान्यथा) १४ तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि भायायोगेण तिष्ठन्ति सवीण्येतानि नान्यथा १५ पुण्यभार्याप्रयोगेण सुगाहैस्थ्यं प्रजायते ['गादैस्थ्यात्परमो धर्मो द्वितीयो नास्ति भूतठे १६

स्थस्य श्हः पुण्यः सत्य ुण्यसमन्वितः सवेतीथेमयो वैशय सषैदेवसमन्वितः] १७ गार्हस्थ्यं समाश्रित्य सर्वे जीवन्ति त्वतः तादृशं नेव पश्यामि ह्न्यमाश्रममुत्तमम्‌ १८ मव्रापरिष्टोत्रं देवाश्च सर्वे धाः सनातनाः दानाचाराः भ्रवतेन्ते यस्य पुंसश्च वे खहे॥ १९

एवं यो भायेया द्नस्तस्य गेहं वनायते यद्ञाश्चैव सिध्यन्ति दानानि विविधानि २० भायोहीनस्य पुंसोऽपि सिध्यति महाव्रतम्‌ धमैकर्माणि सर्वाणि पण्यानि विदिधानि २१ नासि भायौसमं तीर्थं धमेसाधनहेतवे श्रुणुष्व त्वं गृहस्थस्य नान्यो धर्मों जगत्रये २२ यत्र भायो शह तन्न पुरुषस्यापि नान्यथा ग्रामे वाऽप्यथवाऽरण्ये सबैधमेस्य साधनम्‌ २३ नासि भायोसमं तीर्थं नास्ति भायौसमं सुखम्‌ नास्ति भायोसमं पुण्यं तारणाय हिताय च॥ धयुक्तां सतीं भार्या त्यक्त्वा याति नराधमः। गृहधर्म परित्यज्य काऽऽस्ते धर्मस्य ते फलम्‌ तया विना यदा तीर्थे श्राद्धं दानं इतं त्वया तेन दोषेण वै बद्धास्तव पूेपितामहाः २६

* एतचिहान्तमैतः पाठः क. ख. ग. घ. ड. च. छ. सल. ढ. ढ. पुस्तकस्थः 1 एताचिहान्तगेतः पाठो ग. घ. छ. स. ढ. पृस्तकस्थः * एतशथिहान्तगंतः पाठः क. ख. ड, च. छ. ष. पुस्तकस्य: एतचिहान्तगेतः पाठः क. क्ल. च.छ.घ्ष. ` °` कष. 2. पुस्तकस्थः ड. पितामहः ङ. छ. ठ. शततीर्थफले ड. "च- तीं सुशीलां पुण्यां तांभाः ४क.ख ग. ष. ड. वि ६. र. ड. इ, जन्तवः क. ख. ग. घ. ड. च. छ. घल. ट.ड. द, मम्‌ यत्राभि क. ख. च. छ. क्ष. ट. " वदाव | |

२४४ पहायुनिभ्रीग्यासप्रणीत- [ मूमिखण्डे-

भवां भौरस्त्वमी चौरा येश्व मुक्तं रोटुपैः। त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना २७ सुपुत्रः श्रद्धयोपेतः श्राद्धदाने ददाति यः भायांदत्तेन पिण्डेन तस्य पण्यं वदाम्यहम्‌ २८ यथाऽमृतस्य पानेन पितृणां तृततिजायते पितृणां नात्र संदेहः सत्यं स्यं वदाम्यहम्‌ २९ गार्हस्थस्य धमेस्य भायो भवति स्वामिनी त्वयेव तां विना मूढ चौरकमं कृतं था ३० अमी पितामहाशोरा येश्र भक्तं तया विना भायां पचति चैवा स्वहस्तेनाएृतोपमम्‌ ३१

तदन्ममेव भञ्जन्ति पितरो हृष्टमानसाः तेनैव तृ्निमायान्ति संतुष्टाश्च भवन्ति ते ३२ तस्माद्धार्यं विना धमः पुरुषाणां सिध्यति। ( श्नास्ति भायोसमं तीं सुपंसां गतिदायकम्‌] भार्यो विना हि यो धमः एव विफलो भवेत्‌ ३३

इति श्रीमहापुराणे पाद्रे भूमिखण्डे वेनोपाख्यान एकोनषष्ितमो ऽध्यायः ।। ५९ आदितः शछोकानां समष्यङ्ाः-६२७३

अथ षषितमोऽ्ध्यायः

[1

दकल उवाच-- कथं मे जायते सिद्धिः कथं पितृषिमो चनम्‌ तन्मे सुविस्तरेणापि धर्मराज वदाधुना !

धर्मराज उवाच- गच्छ गेहं महाभाग त्वां विना दुःखिताऽभवत्‌ संबोधय त्वं सुकलां सुपुण्यां धमचारिणीम्‌ श्राद्धदानं शद गत्वा तस्या हस्तेन वे स्मृत्वा पुण्यानि तीर्थानि पूजय त्वं सुरोत्तमान्‌ तीथेयाजाकृता सिद्धिस्तव चैव भविष्यति भार्या विना हि यो लोको धर्मं साधितुमिच्छति। विलोप्य धर्मं गाहैस्थ्यमेकाकी विचरेद्रनम्‌ विफलो जायते खोके नान्नमश्नन्ति देवताः

यत्नाः सिद्धिं चाऽऽयान्ति गृहिणीरहिते ग्रहे एकाकी समर्थो धमा्थसाधनाय ॥५ विष्णुरुवाच -

एवमुक्त्वा गतो धर्मो यथाऽऽयातस्तथा पुनः। कृकलोऽपि धमोत्मा स्वग्रहं परति परस्थितः॥ स्वगं भराप्य मेधावी दृष्ट तां पतिव्रताम्‌ साथ॑वाहेन तेनापि मुमुदे बाऽन्तरात्मना तया समागतं दृष्टा भतीरं धमेकोबिदम्‌ कृतं सुमङ्गलं कमे भरैरागमने तदा समाचष्ट धर्मात्मा धर्मस्यापि विचेष्टितम्‌ समाकण्य महाभागा भतुबीक्यं मदावहम्‌ धमेवाक्यं भङस्याथ अनुमेने तं तथा

अथासौ इकलश्चापि तया सार्धं सुपुण्यकम्‌ चकार श्रद्धया श्राद्धं देवपूजां हे स्थितः १० पितरो देवगन्धवा परिमानैश्च समागताः तुषटुवस्तौ महात्मानौ दंपती मुनयस्तथा ११ अहं चापि तथा ब्रह्मा देव्या युक्तो महैश्वरः। सर्वे देवाः सगन्धवीस्तस्याः सत्येन तोषिताः १२ महात्मानौ महौ त्यपण्डितौ। भवा सह ते बरं परय सवत _ ११

* एतक्िहान्तगतः पाठः क. ल. ड. च. छ. क्ष, ट, ठ. पस्तकस्थः

क.ख. ट. च. छ. ष. ठ. वधितामू” ड. स्वभार्यां ३क. ख. ड. च. छ. क्ष. ट... दवि तवा यान्ति पदा स्यादरहिणी क. ख. ग. च. क्ष. ट. ड. ठ. पि स्वस्थानं प्राप्य बुद्धिमान्‌ छ. सुघ्रद्धया

११ एकषष्टितमोऽध्यायः | पद्मपुराणम्‌ २५९

कुकल उवाच- कस्य पुण्यस्य सङ्गेन तपस सुरोत्तमाः सभायौय वरं दातुं भवन्तो हि समागताः १४ इन्द्र उवाच--

एषा सती महामांगा सुकला चारुपङ्गणा अस्याः सत्येन तुष्टाः स्म दातुकामा वरं तव १५ समासेन तु संभोक्तं सवेदत्तान्तमेव तस्याश्वरितमाहात्म्यं श्चुत्वा भता हर्षितः १६ तया सह धर्मात्मा हषैव्याकुरुलोचनः ननाम देवताः सवी दण्डवच पुनः पूरनः १७ यान्तु तुष्टि महाभागास्जयो देवाः सनातनाः अन्ये ऋषयः पुण्याः कृषां कृत्वा ममोपरि १८ जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम्‌ धर्मे सत्ये रतिः स्यान्मे भवतां हि प्रसादतः १९ पश्चाद्धि वैष्णवं लोकं सभायेः सपितामहः गन्तुमिच्छाम्यहं देवा यदि तुष्टा महौनसः २०

देवा उचः-

एवमस्तु महाभाग सर्व तव भविष्यति सुकखेयं महापुण्या तव पत्नी यशस्विनी २१ विष्णुरुवाच-

इत्युक्त्वा पुष्टं तां तयोरुपरि भुपते चक्रजंगुः पुण्यगीतं ललितं मधृरं ततः २२

गन्धवा गीततच्ज्ञा ननतुश्वाप्सरोगणाः ततो देवाः सगन्धवोौः स्वं स्वं स्थानं नृपोत्तम २३ वरं दत्वा परजग्युस्ते स्तूयमानाः पतिव्रताम्‌ नारीती्थं समाख्यातमन्यर्कि प्रवदामि ते २४ एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम्‌ यः शुणोति नरो राजन्सपापैः पमुच्यते २५ श्रद्धया शृणुयान्नारी सकलाख्यानमुत्तमम्‌ सोाग्येन सुसत्येन पूत्रपोत्ै् युज्यते २६ मोदते धनधान्यैश्च सह भत्र सुखी भवेत्‌ पतिव्रता भवेत्सा जन्मजन्मनि नान्यथा २७ ब्राह्मणो वेदविद्धयातपषत्रियो विजयी भवेत्‌ [भ्धनधान्यं भवेत्तस्य वेश्यगेहे संशयः २८ धमनो जायते राजन्सदाचारः सुखी भवेत्‌ शद्रः सुखमवाम्रोति पुत्रपोत्रेः भवधेते वरिपुखा जायते ल्ष्मीधेनधान्येरलंकृतः] २९ इति श्रीमहापुराणे पाग्ने भूमिखण्डे वेनोपाख्याने सुकलाचरिते षष्टितमोऽध्यायः ६०

आदितः शछोकानां सम्यङ -- ५१२० अधैकषष्ितमो ऽध्यायः वेन उवाच- भायातीर्थं समाख्यातं सरपतीर्थोततमोत्तमम्‌ पितृतीर्थं समाख्याहि पुत्राणां तारणं परम्‌ विष्णरुषाच- | कुरे मषठापुण्ये कुण्डलो नाम भ्रस॒रः सुकमां नाम सत्पुत्र; कुण्डलस्य महात्मनः > गरु तस्य महाृद्धौ धर्मज्ञ श्ास्र॑कारिणौ द्वावेतौ तो महामाज्ञो जरया परिपीडितौ

* एतश्बिहान्तर्गतः पाठः क. ख. ग. ध. ड. च. छ. क्ष. द. पुस्तकश्यः। अत्र डति पद्मपुराणे चतुथेखण्डः समाप्तः” शति ग. पुस्तके ¶ति चतुधसखण्डः समाप्तः" इति ध. पुस्तके ।(भमिखण्डस्या ऽऽदिभागोऽयम्‌) एतदपि क्राचचत्पुस्तके रस्यते

1 . इ. ब्रत्रयम्‌ स" २क.ख. ड. च, छ.प्.ट. डद, नः यदितुषशटाम ३क.ख. ड़. च.छ.्ष,द, श्कोविदौ द्रा"

२४द्‌ महामुनिभ्रीव्यासपणीत- [ मूमिखण्डे~

तयोः शरुभूषणं चक्रे भक्त्या पैरया ततः धरमन्नो भावसंयुक्तो शषटनिशमरिंदम तस्मादेदानधीते पितुः शाख्ाण्यनेकश्चः सवाचारपरो दन्तः सत्यवाञ्ज्ञानवत्सलः अङ्गसंवाहनं चक्रे गुर्वोश्च स्वयमेव सः पादमरक्षाखनं चेव स्लानभोजनकां क्रियाम्‌ भक्त्या चैव स्वभावेन सततं तन्मयो भवेत्‌ मातापित्रोश्च राजेन्द्र उपचर्या करोति सः

सृत उवाच- तद्रत॑मानकाडङे तु बभूव दृपसत्तम पिप्पलो नाम वै विरः कश्यपस्य कुरोदधर्वेः धरमकमा महाभाग जितात्मा जितेविग्रहः शपश्चौचक्षमोपेतः कामक्रोधविवभितः दज्ञारण्ये गतो धीमाञ्ज्ञानश्ञान्तिपरायणः सर्वेन्धियाणि संयम्य तपस्तेपे महामनाः १० तपःपरभावतस्तस्य जन्तवो गतविग्रहाः वसन्ति सयुगे तन्न एकोदरगता इव ११ तत्तपस्तस्य ुनयो दृष्टा विस्मयमाययुः नदशं केनचित्तप्नं यथाऽसो तप्यते मुनिः १२ देवाश्च इनदरममुखाः परं विस्मयमाययु; अहो अस्य तपस्तीव्रं शमश्द्धियसंयमः १३ निपिकारो निरुदरेगः कापक्रोपविवनजितः शीतवातातपसहो धराधर इव स्थितः १४

विषये विगुखो धीरो मनसोऽतीतसंग्रहः शृणाति यथा शब्दं कस्याचिद्िजसत्तमः ।॥ १५ संस्थानं तादशं गत्वा स्थित्वा एकाग्रमानसः ब्रह्मध्यार्ममयो भूत्वा सानन्दयुखपङ्जः १६ अहमकाष्र इवात्यथ निश्ेष्टो गिरिवस्स्थितः स्थाणुवद्ृश्यते चासौ सुस्थिरो धमंवत्सलः॥ १७ तपःिष्टशरीरोऽतिश्रद्धावाननसूयकः एवं वर्षसहसेकं संजातं तस्य धीमतः १८ पिपीटिकाभिवहीभिः कृतं गृद्धारसं चयम्‌ तस्योपरि महाकायं वल्मीकानां मन्दिरम्‌ १९ वरी(ल्मी)कोदरमध्यस्थो जडीभूत इव स्थितः एव॑ पिप्पलो विपरस्तप्यते सुमहत्तपः २० कृष्णसर्पस्तु सवत्र वेष्टितो द्विजसत्तमः तयुग्रतेजसं विप्रं दशन्ति स्म विषोल्बणाः २१ संप्राप्य गात्राणि विषं त्वचं तस्य भेदयेत्‌ तेजसा तस्य विप्रस्य नागाः शान्तिपथाऽऽगमन तस्य कायात्समुद्धता अविपो दीप्ततेजसः नानारूपाः सुबहुशो दह्यन्ते पृथक्पृथक्‌ २३ यथा वहेः प्रदृरयते तथेव नृपोत्तम यथा मेपोदरे सूयः प्रविष्टो भाति रश्मभिः

वल्मीकस्थस्तथा विप्रः [पिप्पलो भाति तेजसा २४ सपो दशन्ति विप्र॑ तं ] सक्रोधा दश्षनैरपि। भिन्दन्ति दंष्राग्रा्मे भित्वा ठृपोत्तम २५ [† एवं वषंसहसनैकं तप आचरतस्ततः गत राजराजेन्द्र युनेस्तस्य महात्मनः २६ त्रिकालं साध्यमानस्य लीरातपवधान्वितम्‌ गतं कालं महाराज पिष्पस्य महात्मनः २५ तद्र वायुभक्ष छृतं तेन महात्मना ]। जीणि वषेसहस्राणि गतोन्येवं भुपते २८

तस्य पधि ततो देषः पुष्पवृष्टिः कृता पुरा ब्रह्मह्नोऽसि महाभाग धमेह्ञोऽसि संशयः न" मा

* एतच्वहान्तगैतोऽयं पाठः क, ख. ध. ठ. च. छ. ज. ष. ड. द. पृस्तकस्थः 1 एतथिहान्तरगतोऽयं पाटः $ ख.घ. ड. च. स. द. ठ. पुस्तकस्थः

१क.क्.ध.च. छ. सल. द. कृपया।२क.ध. ड. च. छ. स. ड. द. दान्तो धर्मज्ञो ञान" क. ख. डच छ. सष. द. तग्याने क. स. घ. ऊ. च. छ. ष. ड. ह. "वः तपस्तेपे निराहारो भि" क. ख. ड. च. छ. 8.2, ठ. "तमत्सरः द्‌” ड. दयाशौचदमोपेतः ड. निराहारो ड. नपरे भू" क. ख. ङ. च. छ. ताग तस्य तप्यतः त°

६१ एकषष्टितमोऽध्यायः 1 पश्रपुराणम्‌ २५७

य॑ य॑ त्वं वाज्छसे कामं तं त॑ पराप्स्यसि नान्यथा स्वैकाममयी सिद्धिः स्वत एव भविष्यति समाकरण्यं ततो वाक्यं पिप्यलोऽपि महामनाः प्रणम्य देवताः सवी भक्त्या नमितकन्धरः॥ ३१ हेण महताऽऽविष्टो देवान्ति उवाच इदं चैव जगत्सर्वे मम वह्यं यथा भवेत्‌ ३२ तथा कुरुध्वं भो देवा विद्याधरो भवाम्यहम्‌ एवमुक्त्वा मेधावी विरराम ठेपोत्तम ३३ एवमस्त्विति ते पोचुद्धिजश्रष्ं सुरास्तदा दत्वा वरं महाभाग जग्पुस्तसमे महात्मने ३४ गतेषु तेषु देवेषु पिप्पलो द्विजसत्तमः ब्रह्मण्यं साधयेनियं विश्ववहयं प्रचिन्तयेत्‌ ३५ तदाप्रभृति राजेन्द्र पिप्पलो द्विजसत्तमः विच्राधरषदं लन्ध्वा कामगामी महीयते ३६ एवं पिप्प विभो विद्याधरपदं गतः संजातो देवरोकेशः सवैविद्याविकश्षारदः ` ३७ एकदा तु महातेजाः पिप्पलः परिचिन्तयेत विश्वं वश्यं भवेत्सर्वं मम दत्तो वरोत्तमः ३८

तदर्थ भत्ययं करतैमुदयतो द्विजसत्तमः य॑ य॑ चिन्तयते वह्यं तं तं हि वहमानयेत्‌ ३९

एवं तत्पत्यय॑ ज्ञात्वा मनसा परिकल्पितम्‌ द्वितीयो नासि वै लोके मत्समः पुरुषोत्तमः ॥४० सूत उवाच--

एवं हि चिन्तमानस्य पिप्पटस्य महात्मनः नात्वा मानसिकं भावं सारसस्तयुबाच ४१

सरस्तीरगतो राजन्पुस्वरं व्यञ्नान्वितम्‌ खनं सोषवसेयुक्तयुक्तबान्पिप्पलं पति ४२

कस्मादुद्रहसे गवेमेवं त्वं परमात्मकम्‌ सर्वेवहयात्मकी सिद्धि नाह मन्ये तवेव हि॥ ५३ व्यावर्यमिदं कमं अवा चीनं धक्षस्यते पराचीनं जानासि पिप्पल त्वं हि पूढधीः ४४ वर्षाणां तु सहस्राणे यावन्रीणि त्वया तपः समाचीर्णं ततो ग्वं भवान्मूढ इहाऽऽगतः ४५ कुण्डलस्य सुतो धीरः सुकमो नाम यः सुधीः वरयावहयं जगत्सर्वे तस्याऽऽसीच्छरणु सांपतम्‌॥। अवाचीनं पराचीनं वै जानाति बुद्धिभान्‌ लोके नास्ति महाङ्गानी तत्समः शुणु पिष्पर दत्तं तेन वै दानं ष्यौनं परिचिन्तितम्‌ हुतयज्ञादिकं कमं इतं तेन वै कदा ४८ गतस्तीयथेयात्रायां सहुरूपासनं नो कदा कृतवान्विभर धमसेवाययुत्तमम्‌ ४९ सरच्छन्दचारी ज्ञानात्मा पितमातृसुहत्सदा वेदाध्ययनसंपन्नः सर्वशास्नाथकोविदः ५० यादृशं तस्य वै ज्ञानं बालस्यापि सुकरमेणः तादशं नास्ति ते ज्ञानं इथा त्वं गवगुदरहेः ५१ पिप्परु उवाच- को भवान्पक्षिरूपेण मामेवं परिकुत्सयेत्‌ कस्मानिन्दासि मे ज्ञानं पराचीनं तु कीटशम्‌ ५२ तन्मे विस्तरतो श्रहि त्वयि ज्ञानं कथं भवेत्‌ अर्वाचीनगतिं स्वा पराचीनस्य सांप्रतम्‌ ५३ वद त्वमण्डजश्रष् ज्ञानपूर्वं सुविस्तरम्‌ कि वा ब्रह्मा विष्णुश्च किं वार्दर भविष्यसि।।५४ सारस उवाच-- नासि ते तपसो भावः फलं नास्ति श्रुतस्य वा यत्त्वया परितपतस्य तपसश्च फं श्रुणु ५५ कण्डलस्यापि पुत्रस्य बालस्यापि यथा गुणः तथा ते नास्ति वै ज्ञानं पराचीनस्य तत्पदम्‌ ५६ इतो गत्वाऽपि पृच्छ त्वं मम रूपं द्विजोत्तम वदिष्यति धर्मात्मा सवेक्ानं तवैव हि ९७

१क.ख.घ. ड. च. छ. घ्व. ट. द. ठ. श्य महृद्राक्यै। म. श्याधासे। ३२. ट. ड. “त्यं वहयावः ।४क. स.णए.घ. ड. ज. छ. घ. ट.ड. इ. "लो नाम विथाधरमहामतिः। सं" क. ख. ग. घ.ङ. च. छ. क्ष. ट.ड. ढ. त्‌। ¶्याव ड. "नते स्वरसं" ७क.ख. ड. च. छ. स.ट. ड. ढ. हाने

२४८ महामुनिभ्रीव्यासमरणीत-- [ मूमिखण्डे-

विष्णुरुवाच - एवमाकण्यं तत्सर्वे सारसेन भरभाषितम्‌ तं जगाम वेगेन ब्रह्मात्मानं दपोतमः ५८ इति श्रीमहापुराणे पारे भूमिखण्डे वेनोपाख्यान एक्षशितमोऽध्यायः ६१

आदितः शोकानां समष्यङाः--६३६०

[1

अथ द्विषश्टितमोऽ्ध्यायः

भनक

विष्णुरुवाच- कण्डलस्याऽऽभ्रमं गत्वा सल्यधमसमाद्ुलम्‌ [#सुकमोणं ततो दृष्टा पितृमातृपरायणम्‌ शुश्रुषन्तं महात्मानं गुरू सत्यपराक्रमम्‌ महारूपं महातेजं महात्नानसमाकुलम्‌ | मातापित्रोस्तु पादान्त उपविष्टं षोत्तम महाभक्त्याऽन्वितं शान्तं स्ेङ्ञनपहानिधिम्‌ कुण्डलस्यापि पुत्रेण सुकमेणा महात्मना आगतं पिप्पलं दृष्टा द्रारदेशे महामतिम्‌ आसनाततूणंमुत्थाय अभ्युत्थानं इतं पुनः आगच्छस्व महाभाग विद्याधर महामते आसनं पामर ददौ तस्म महात्मने निपिघ्नोऽसि महामा ङशटेनापि वतेसे निरामयं पप्रच्छ पिप्पलं समागतम्‌ यस्मादागमनं तेऽत्र तत्सव भरवदाम्यहम्‌ वर्षाणां हि सहस्राणि यावत्रीणि त्वया तपः तप्तमेव महाभाग सुरेभ्यः पाप्तवान्वरम्‌ वरयस्व त्वया प्रा्रं कामचारस्तथैव तेन मत्तो जानासि गवै उद्रहितस्त्वया दृष्ट्रा ते चेष्टितं सर्वं सारसेन महात्मना ममाभिधानं कथितं मम ज्ञानमनुत्तमम्‌ पष्प उवाच-- योऽप्यसौ सारसो विप्र सरित्तीरे प्रयुक्तवान्‌ सवे्नानं बदेन्मां हि कः प्रभुरीवरः॥१। सुकर्मावाच- भवन्तगुक्तवान्यो बे सरित्तीरे तु सारसः ब्रह्माणं तं महात्मानं विद्धि त्वं परमेश्वरम्‌ १२ अन्यतिक पृच्छसे विप्र रहि तच वदाम्यहम्‌

® ©> @ ~ ~ -९+ ९) ~<

विष्णुरुवाच-

एवमुक्तः धर्मात्मा सुकर्माणमुवाच १३ पिप्पल उवाच-

त्वयि पद्यं जगत्सर्वमिति शुश्रुम भूतले तन्मे त्वं कौतुकं विप्र प्रददोय प्रयत्नतः १४

परय कोतुकमेवाँत्र वरयावहयस्य कारणम्‌। तमुवाच धर्मात्मा स॒कमी पिप्पलं प्रति १५ अथ सस्मार वे देवान्सुकमां प्रत्ययाय वे हन्द्राच्र्टीकपालां देवांशाग्निपुरोगमान्‌ १६ समागताः समाहृता नागविच्ाधरास्तथा सुकमौणं ततः प्रोचुस्ते सर्वेऽपि समागताः

कस्मात्स्मृतास्त्वया विप्र भवांस्तत्कारणं वद

~~ --- ~~ - ~ -----~-- =-= ------------------

१७

* एतञचिहन्तगंतः पाठः क. ख. ध. ड. च. छ. क्ष. ठ. ड. ढ. पुस्तकस्थः

~~~

~~~ ~----~------~> ~~~ ------ ~ -

=-= ~~~ ~~ ~~~ ~ ~

१क.ख. ड. च. छर. मष. ह. "न दशारण्यं महाश्रमम्‌ ध. ट, ड. महात्मानं ददशो ह।२क.ख. ध. छ. स. ट. द. ठ. ते्य। ३क.ख.घ. ख.च. छ. स.ट. ड. द. ्वायवः। ४क.ख.ध. इक्ष.ट, ड.द. वाश्वाभिपुरोगमाः

१२ द्विषष्ितमोऽध्यायः ] पद्मपुराणम्‌ २४९

सुक्मवाच- अयं मे शतिथिः भारो विद्याधरो हि पिप्पलः मामेवं भाषते प्राज्ञो विश्ववश्यस्य कारणम्‌ १८ प्रत्ययार्थ समाह्रूता अस्यैव महात्मनः स्वं स्वं स्थानं प्गच्छष्वमित्युवाच सरान्मति १९ तमूचुस्ते ततो देवाः सुकमांणं महामतिम्‌ अस्माकं दशनं विम विफलं नैव जायते २०

वरं बरय भद्रं ते मनसा यद्धि रोचते तत्पदग्रो संदेहस्त्वेवमूचुः स॒रोत्तमाः २१ भक्त्या भरणम्य तान्देवान्वरं श्रते द्विजोत्तमः अचलां दत्त देवेन्द्रा सुभक्ति भावसंयुताम्‌ मातापित्रोश्च मे नित्यमेतद्ररमनुच्तमम्‌ २२ [ > वैष्णवं रोकं प्रयात्वेतद्रोत्तममर्‌ तदरन्माता देवेशा वरमन्य॑ याचये ] २३ वा उचुः- पितृभक्तोऽकषि विेनद्रं सुभक्तेस्ते भवतिव् सुकमेञ्शरुयतां वाक्यं प्रीया युक्ताः सदैव ते॥२४ एवमुक्त्वा गता देवाः स्वर्लोकं टृपनन्दन सुकमणेवमाश्रय तस्याग्रे परिदशितम्‌ २५ ष्टं तु पिप्पेनापि कोतुकं महदद्भुतम्‌ तमुवाच धर्मात्मा पिप्पलः कुण्डलात्मजम्‌ २६ अर्वाचीनं चिदं रूपं पराचीनं कीटशम्‌ प्रभावमुभयोभरैव वदस्व वदतां वर २७ सुकर्मोवाच--

अर्वाचीनस्य रूपस्य लिङ्गमेव वदामि ते येन खोकाः प्रमोहयन्त इन्द्राद्याः सचराचराः २८ अयमेष जगक्नाथः स्ैगो व्यापकः परः अस्य रूपं हृष्टं हि केनाप्येव हि योगिना २९ भ्रुतिरेव वदत्येवं वक्तं शक्यतेऽपि सः अपादो ह्यकरोऽनासो श्कर्णो मुखवजितः ° सर्पं प्यति बै कमम कृतं जेरोक्यवासिनाम्‌ तेषा युक्तमकणैश्च शरणोति यशान्तिदः ३? गतिहीनो वरजेत्सोऽपि सवत्र परिदृश्यते पाणिहीनः पादह्छनः कुरुत प्रधावति

सवत्र हइयते विश्वव्यापकः पादवनितः ३२ यं परयन्ति देवेन्द्रा मुनयस्तत्वद शिनः परयति तान्पवीन्सत्यासत्यपदे स्थितः ३३ ग्यापकं विमलं सिद्धं सिद्धिदं सर्वैनायकम्‌। यं जानाति महायोगी व्यासो धमी्थकोविद्‌ः। २४ तेजोमूतिः चाऽऽकाशमेकबणेमनन्तकम्‌ व्यासश्चैव विजानाति मारकंण्डेयश्च तत्पदम्‌ ९५ पराचीनं प्रवक्ष्यापि शुणुष्वैकाग्रमानसः यदाऽऽहूलय भूतात्मा स्वयमेव थजापतिः ३६ अप्य शय्यां समाभित्य शेषभोगास्थितः प्रभुः तमाश्रिलय स्वपिदयेको बहुकालं जनादंनेः॥ ३७ जलान्धकारसतप्नो माकेण्डयो महायुनिः। स्थानमिच्छन्स योगात्मा निर्विण्णो रमणेन सः॥२८

भ्रममाणः ददृशे शेषपयंडश्ञायिनम्‌ सूयेकोट्मितीकाशं दिव्याभरणभूषितम्‌ ३९ दिव्यमाल्याम्बरधरं सर्व॑व्यापिनमीश्वरम्‌ योगनिद्रां गतं कान्तं शङ्खचक्रगदाधरम्‌ ४० एका नारी महाकाया हृष्णाञ्जनचयोपमा दंष्रकराखवदना भीमरूपा द्विजोत्तम

तयोक्तोऽसौ मुनिश्रेष्ठो मा भैरिति महायुनिः पद्मपत्र सुविस्तीर्ण.पथयोजनमायतम्‌ ४२ तस्सन्पत्रे महादेव्या मारकंण्डयो महामुनिः संनिवेश्य सुखेनापि नास्त्यत्र भयं तव ४३ तामुवाच योगीन्द्रः का त्वं भवसि भापिनि। ['पृष्टवं मुनिना देवी सादरं भाह भूसुर |॥ ४४

# एतचि्ान्तर्गतः पाठः क. ख. ड. च. छ: सष. ड. ठ. प॒स्तकस्थः 1 स. पुस्तक एवेदम्‌

इ. "नर भक्त्या वे सभ" फ, ख. च. सुसाक्षिकः ड. ससाक्षिकः क. ख. ड. च. छ... ` श्रुतिरा- स्याति निश्चितम्‌ ट, दहीनात्मकम्‌। ड, 'नः। मायान्भ५ स. “निद्रा तत्करान्ता ७अ. “धरा एकाकिनी ३२

२५४ महागुनिश्रीग्यासपरणीतं- [ ूमिलषण्डे-

नागमोगस्य पर्थक यः शयीत केरावः अस्या पेष्णवी शक्तिः कालरातनिरिह द्विज ४५ मामेवं विद्धि बिमेन्द सवेमायासमन्विताम्‌ महामाया पुराणेषु जगन्मोहाय कीतिता ५६ इत्युक्त्वा सा गता देवी अन्तधोनं हि पिप्पल तस्यां देव्यां गतायां तु मारककण्डेयो हपश्यत ४७ तस्य नाभ्यां समुत्पन्नं पङ्जं हारकमभम्‌ तस्माजङ्े पहातेजा ब्रह्मा लोकपितामहः ४८ तस्माद्धि ज्विरे लोकाः सर्वे स्थावरजङ्गमाः इन्द्राद्या ोकपालाश्च देवाश्वाभरिषुरोगमाः ४९ [#अवांचीनं स्वरूपं तु दशितं हि मया नृप अर्वाचीनः श्रीरोऽयं पराचीनो निराश्रयः ५० यदा दशेयेत्कायं कायरूपा भवन्ति ते]। अर्वाचीनास्ततः सर्वे ब्रह्माधाः पिष्परालिलाः ५१ [अर्वाचीना अमी रोका ये भवन्ति जगत्रये] पराचीनः विश्वात्मा य॑ परपश्यन्ति योगिनः

मोक्षरूपं परं स्थानं परब्रह्मस्वरूपकम्‌ अग्यक्तमक्षरं हसं शुद्धं सि द्विसमन्वितम्‌ ५३

पराचीनस्य यद्वृत्तं विद्याधर तवाग्रतः सवमेव समाख्यातमन्यात्कि ते वदाम्यहम्‌ ५४ विद्याधर उवाच--

कसमरादेतन्महाघ्नानमुदधूतं तच सुव्रत अवौचीनगतिं विद्रान्पराचीनगति तथा ५५

त्रैलोक्यस्य परं ब्ञानं त्वरयेवं परिवतैते तपसो नेव पश्यामि परां निष्ठां हि सुव्रत

स्वपभावं वदस्वेवं केन ज्ञानं तवासिलम्‌ ५६ सुकर्मोवाच- |

एतदेव जानामि ठृतं कायशोषणम्‌ यजनं याजनं धर्म ज्ञानं तीयेसाधनम्‌ ५७ मया साधितं चान्यतपुण्यं किचित्सुक्मजम्‌ स्फुटमेकं प्रजानामि पितृमातुपपूजनम्‌ ५८ उभयोस्तु स्वहस्तेन मातापितरो पिप्पल पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम्‌ ५९ अङ्गसंवाहनं खानं भोजनादिकमेव त्रिकालोपासनं भीतः साधयामि दिने दिने ६० पादोदकं तयोशरैव मातापित्रोदिने दिने। भक्त्या भावेन विन्दामि पूजयामि स्वभावतः ६१ गुरू मे जीवमानी ती यावत्कारं हि पिप्पल तावत्काछं तु मे छाभो ह्तुलुश्च परजायते ६२ त्रिकालं पूजयाम्येतौ भावशुद्धेन चेतसा खच्छन्दलीलासंचारी वर्ताम्येषं हि पिष्पल ६३ किं मे चान्येन तपसा करं मे कायस्य श्लोषणेः किं मे सुतीर्थयात्राभिरन्येः पुण्येश्च सांप्रतम्‌ मखानामेव सर्वेषां यत्फलं पराप्यते बुँथैः [#ततफलं तु मया श्ट पितु! शरुभषणादपि ६५ मातुः भुश्रूषणं तदरत्पुत्राणां गतिदायकम्‌ सवेधमस्य सर्वस्वं सारभूतं जगन्नये ६६ पत्रस्य जायते लोको मातुः शरश्रषणादपि] पितुः शुश्रृषणे तद्रमहत्पुण्यं प्रजायते ६७ तत्र गङ्गा गया तीर्थं तन्न पुष्करमेव यत्र माता पिता तिदत्पुत्रस्यापि संशयः ६८ अन्यानि तत्र तीथोनि पुण्यानि विनिधानि भजन्ते तानि पुत्रस्य पितुः शश्रुषणादपि॥ ६. पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम्‌ सत्पुत्रस्य भवेदिप नान्यत्कमे समाश्रयेत्‌ ५७! पितुः शुश्रूषणातुण्यं पुत्रः रामओत्यनुकत्तमम्‌ सुकयैणस्तु सवैत्र इह वेव परत्र ७: # एतशिहान्त्गतः पाठः क. ख. घ. ङ. च. छ. क्ष. ट. ड. ढ. पुस्तकस्थः एतशिहान्तर्गतः पाटः क.

ड. च. छ. पञ. ट. ड. ढ, पुस्तकत्थः * एत्निहान्तगतः पाठो ड. छ. ठ. पृस्तकस्थः | १क.ख.ध. ड. च. छ. सष. ट. ड. ठ. 'रित्युच्यते मा" ख. विद्यात्यरा” ध. ट. ड. ˆथ्येव प।

ट.ड. “छ तत्पर पाः ५क.ख. ड. च. छ. श्च. ढ. "कठि ध्यामसंलीनः साः ख. ड. ष. छ.ढ. वन्दा ७क, ख. ड. च. छ. क्ष. द. द्विजैः।

११ त्रिष्ितमोऽध्यायः ] पश्मवुराणम््‌ २९५१

जीवमानो शुरौ(ङू) एतौ स्वमातापितरौ तथा शुश्रूषते सुतो भक्त्या तस्य पुण्यफलं शृणु ७२ देषास्तस्यापि तुष्यन्ति ऋषयः पुण्यवत्सलाः ्रयो टोकाश्च तुष्यन्ति पितुः श्वुश्षणादिह।।७२ परातापितरोस्तु यः पदौ नित्यं प्र्षाख्येत्सुतः तस्य ागीरथीखला नमहन्यहनि जायते ७४ एण्यैमिष्टामपानेयैः पितरं मातरं तथा भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम्‌ ७५ अश्वमेधस्य यह्वस्य फलं पुत्रस्य जायते ताम्बूलेश्छादनैभेव पानैश्वाश्षनकैस्तथा ७६ भक्त्या चान्नेन पुण्येन गुरू येनामिपूजिती सवेह्नानी भवेत्सोऽपि यश्च कीपतिमवायात्‌ ॥७७ भातरं पितरं श्ट हषात्सेभाषते य॒तः निधयस्तस्य संतुष्टा निलयं गेहे वसन्ति

बद्धाः सौहदमाथान्ति पुत्रस्य सुखदाः सदा ७८

इति श्रीमहापुराणे पाग्ने भूमिखण्डे वेनोपाख्याने मातापितुतीथमाहात्म्ये द्विष्टितमोऽध्यायः ६० आदितः शोकानां समष्यङ्ाः--६४४०

अथ त्रिषष्ितमो ऽध्यायः सकर्मोवाच- [तयोश्चापि द्विजश्रेष्ठ मातापित्रोश्च सातयोः पुत्रस्यापि हि सर्वाङ्गे पतन्लयम्बुकणा यदा सर्वतीथेसमं लानं पृज्नस्यापि परजायते] पतितं क्षुधितं इद्धमशक्तं सवैकमेसु व्याधितं कुष्ठिनं तातं मातरं तथाविधाम्‌

उपाचरति यः पुजस्तस्य पुण्यं वदाम्यहम्‌ विष्णुस्तस्य परसन्नात्मा जायते नात्र सञ्चयः पयाति वैष्णवं छोकं यदाप्यं हि योगिभिः पितरौ विकलौ दीनौ द्धौ दुःसितमानसौ महागदेन संतप्ती परित्यजति पापधीः पुत्रो नरकं याति दारुणं ृमिसंकुलम्‌ हदधाभ्यां यः समाहूतो गुरुभ्यामिह सांप्रतम्‌ भरयाति सुतो भूवा तस्य पापं वदाम्यहम्‌॥8& विष्ठाश्ची जायते पूदोऽमेध्यभोजी संज्ञयः यावजनन्मसद्चं तु पनः श्वानोऽभिजायते ुत्रगेहे स्थिती मातापितरो हृद्को तथां स्वयं ताभ्यां विना भुक्त्वा प्रथमं जायते ध्रणिः॥

विष्ठां भुञ्जीत यावजन्मसदस्रकम्‌ कृष्णसर्पो भवेत्पापी यावलन्मरतत्रयम्‌ मातरं पितरं द्धमवन्नाय प्रतते श्धोऽपि जायते दृष्टो जन्मकोटिशतेरपि १० पितरो कुत्सते पुः कटुकैवचनेरपि पापी भवे्ाधः पैश्ाहुःखी भजायते १९१ मातरं पितरं पुर्रो नमस्यति पापधीः कुम्भीपाके वसेत्ताव्यावदगसदसरकम्‌ १२ नास्ति मातुः परं तीर्थ पत्राणां पितुस्तर्था नारायणसमावेताविह चैव परत्र तस्मादहं महापाङ्ग पितृदेव प्रपजये मातरं तथा नित्यं यथायोगं यथादितम्‌ १४. पितृमातुपरसादेन संजातं ज्ञानमुत्तमम्‌ तैरोक्यं सकलं विप्र संमाप्तं वश्यतां मम १५

# एतिहान्त्गतः पाठः क. ख. घ. ड. च. छ. सल. ट. ड. द. पुत्तकश्थः

१क.सं. घ.ङ. च. छ. प. ट.ड, द. भूत्वा क.ख. ड. च. छ. ष. द. ठ. गावः। क. ख.ध. ड. च. क्ष.ट. ड. इ. विकल क. ड. च. छ. ड. ढो प्रामघ्राणी न। ५६. था। आत्मना भुज्यते तत्र प्रथमं मिष्टमेव २।म्‌ ९. ते। प्राहोऽपि। ट. ते गे विजा" ड.ते प्रहोऽपि। घ. ट. पथादृष्टः ड. परभक्षः ड. वार्षः इ. "था तारणाय हि पापा सेवेदत्र प।

२५२ महापरनिशरीव्यासप्रणीत- [ भूमिखण्डे-

अर्वाचीनं परं ब्नानं पितुश्रास्य प्रसादतः पराचीन विमेन्द्र वासुदवस्वरूपकम्‌ १६ सर्वह्नानं समुद्धतं पिदमातुभरसादतः को पूजयते विद्रान्पितरं मातरं तथा १७ साङ्ोपाक्तेरधीतेस्तेः श्रतिशाख्मसमन्धितैः बेदेरपि किं विम पिता येन पूजितः १८ माता पूजिता येन तस्य वेदा निरर्थकाः यैश्च तपसा विप्र कि दानैः क़ि पूजनेः॥ १९ प्रयाति तस्य वैफल्यं माता येन पूजिता पिता पूजितो येन जीवमानो शे स्थितः ॥२० एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह [*एष पुत्रस्य वै मोक्षस्तथा जन्म फठं धरुभम्‌ ]॥ एष पुत्रस्य वे यज्ञो दानमेव संशयः २१ पितरं पूजयेनित्यं भक्त्या भावेन तत्परः तस्य ज्ञानं समस्तं स्याद्रुक्तं पूवमेव हि २२ दानस्यापि फलं रब्धं तीयस्यापि संशयः यह्स्यापि फलं तेन येन माताऽप्युपासिता॥२, पिता येन वै भक्त्या नित्यमेवाप्युपासितः। तस्य सवा विप्र सिद्धा यज्ञाचाः पुण्यदा; करियाः एतदर्थे मया ज्ञातं धर्मशाखं शरुतं पुरा पितृभक्तिपरो निदं भवेत्पुत्रो हि पिप्पल

तष्टे पितरि संप्राप्तो यदुराजः पुरा सखम्‌ २९ [* रुषे पितरि प्राप्त महत्पापं पुरा शृण गुरुणा पोरबेणापि पित्रा शमेन भूते] २६ एवं ब्नात्वा पया सम्यग्द्रावेती समुपासितो एतयोश्च परसादेन प्राप फटमनुत्तमम्‌ २७

इति श्रीमहापुराणे पाग्मे भूमिखण्डे वेनोपाख्याने जिष्ितमोऽध्यायः ५३ आदितः शोकानां समष्वङ्ाः--६४६७

अथ चतुःप्रशितमोऽध्यायः

~~ ~~ -----

पिप्पल उवाच- पितुः प्रसादभावाद्रै यदुना सुखयत्तमम्‌ कथं पापं सुयुक्तं [तन्मे विस्तरतो बद कस्मात्पापपभावं च] वैरेण तु द्विजोत्तम तत्स्व विस्तरेणापि वद मे कुण्डरात्मज स॒कमोवाच-- श्रयतामभिधास्यामि चरित्रं पापनाशनम्‌ नहुषस्य सुपुण्यस्य ययाते पहात्मनः सोमवंशात्मसूतो वै नहुषो मेदिनीपतिः दानधमौननेकांश्च चकारातुलानपि कतं चेवाश्वमेधानामियाज टदृषसत्तमः वाजपेयश्तं चापि अन्यान्यङ्गाननेकशचः आत्मपुण्यप्रभावेन रेन्द्रं छोकमवाप सः पतरं धर्मगुणोपेतं प्रजापालं विधाय सः

&9 =

ययातिं सत्यसंपमरं धमेवीर्यं महामतिम्‌ न्द्रं पदं गतो राजा यस्य पुत्रः परंतपः ययातिः सत्यसंपञमः प्रजा धर्मेण पारयेत्‌ [स्वयमेव पपश्ये्यः भजाक्माणि तान्यपि] इयाज यद्वान्धमात्मा श्रत्वा धमेमनुत्तमम्‌ यद्गतीादिकं सर्वं दानपुण्यं चकार सः राज्यं चकार मेधावी क्षत्रधर्मेण पारयन्‌ # एतजिहान्तगंतः पाठः ड. पुस्तकस्थः एतशिहान्तगेतः पाठो ड. ष. ट. ठ. पुस्तकस्थः *# एतिहान्तगेतः | पाठः क. ख. घ. इ. च. छ. प्ष. ठ. पुस्तकस्थः * एतचिहान्तगैतः पाठः क. ख. ड. च. छ. ष. ट. ड. ठ. पुस्तकस्य

१क.ख.घ.ङ.छ.क्ष.ट. ठ. "तः वासुदेवस्य तस्यैव पराधीनं महामते स" भ. सुभक्तेन पत्रे २४ पुनत द्वि" र. द. रुरमुक्तं द. धरमाया्ये क. स. ध. ङ. च. छ. घ. ट. ड. इ. “बी सदयभरमेण वै तदा य। ६. न्‌ अङीतिश्चत्त

९४ चतुःषष्टितमोऽष्यायः ] प्चपुराणम्‌ २५३

यावदशीतिसहस्राणि वर्षाणि नृपनन्दनः [तावत्कालं गतं तज ययातेस्तु महात्मनः] १० तस्य पुत्राश्च चत्वारस्तद्रीयैबलविक्रमाः तेषां नामानि वक्ष्यामि श्यणष्मैकाग्रमानसः ११ तस्याऽऽसीज्ज्ये्पुतरस्तुं रुरुनाम महाबलः पुरूनाम दवितीयोऽम्‌च्ततीयः कुररेव

यदुशापि धर्मात्मा चतुर्थो नृपनन्दन १२ [† एष चत्वारः पुत्राश्च ययतेस्तु महात्मनः ]। तेजसा पौरुषेणापि पितुतु्यपराक्रमाः १३ एवं राज्यं छृतं तेन धर्मेणापि ययातिना यश्षः कीतिश्च तस्यापि चैखोक्ये परचुराऽभवत्‌ १४

विष्णारुवाच- एकदा तु द्विजशरष्ठो नारदो ब्रह्मनन्दनः इन्द्रलोकं गतो द्रं देवदेवं पुरंदरम्‌ १५ सहस्रक्षस्ततोऽपयदताशनसममभम्‌ देवो विप समायान्तं सवङग ज्ञानपण्डितम्‌ १६ पूजिते मधुपकांययभ॑क्त्या नमितकन्धरः निवेश्य स्वासने पुण्ये तं पमच्छ महामुनिम्‌ २१७ इन्द्र उवाच-- कस्मादागमनं खोकाक्किमथंमिह चाऽऽगतः किं तेऽद्य सुप्रियं विर करोम्यथ वैहामते॥ १८ नारद उवाच-

देवराज कृतं स्वँ भक्त्या यच्च पभाषितम्‌ संतुोऽस्मि महापाज्ञ परभोत्तरं वदाम्यहम्‌ १९ पहीलोकात॒ संपातः सांप्रतं तव मन्दिरम्‌ त्वामन्वेष्टुं समायातो ्षटरा नाहुषमुत्तमम्‌ २० इन्द्र उवाचव-

सलयधर्मेण को राजा भजाः पालयते सदा सवेधर्मसमायुक्तः श्वतवाञ्ज्ञानवान्गुणी २१ पृथिव्यामस्ति को राजा देवहो ब्राह्मणभियः। ब्रह्मण्यो वेदविच्छूरो दाता यज्वा स॒भक्तिमान्‌॥२२ नारद उवाच-

एभिगणेस्तु संयुक्तो नहुषस्याऽऽत्मजो बरी यस्य सत्येन वीर्येण स्वे लोकाः तिषटिताः २३ भवादृशो हि भूर्छोके ययातिर्नहुषात्मजः भवान्स्व्गे चैवास्ति भ्रतठे भ्रतिवधनः २४ पितुः शरेष्ठो महाराज शश्वमेधशतं तथा वाजपेयशतं चक्रे ययातिः पृथिवीपतिः २५ दत्तान्यनेकरूपाणि दानानि तेन भक्तितः गवां रक्षसदस्लां तथा कोटिशतानि २६ कोरिदोमां्काराथ लक्षहोमांस्तथेव भ्रमिदानादिकं दानं ब्राह्मणेभ्योऽददाच्च सः २७ साङ्गोपाङ्गः स्वरूपो हि ध्मस्तेनैव पालितः एवंगुणेः समायुक्तो ययातिनौहुषो भवि २८ वषाणां तु सहस्राणि शशीतिररपनन्दनः राज्यं चकार सत्येन यथावि भवानिव २९ सुकर्मोवाच-

एवमाकण्ये देवेन्द्रो नारदाश -मुनीश्वरात्‌ समालोच्य मेधावी संभीतो धम॑पाटनात्‌ ३० दातयज्ञमभावेन नहुषेण पुरा मम रेन्द्रं पदं गहीतं देवराजोऽभर्वत्तदा

शचीबुद्धिमभावेन पद भ्रष्टो व्यजायत ३१ तादृशोऽयं महाराजः पिठतुल्यपराक्रमः लक्ष्यते नात्र संदेहः पदमन्द्रमवाप्स्यति ३२

= म~ जा = =-=

१. (स्तु तुषैसुे म" भ. लः अनुनौ" ङ. सष. 2. महामुने घ. ड. छ. इ. ट. ढ. "म्‌ स्यलो \ड. ठ. बेषजो। इ. प्रतापिताः। ड. "णि पुण्यानि विविधानि च।ग।<घ. ड. छ. क्ष.ट.ड.ढ. पत्पुरा शः

९५४ महापुनिभरीष्यासवणीतं - [ भमिलण्डे-

[येन केनाप्युपायेन तं भूपं दिबमानये ]। इत्येवं चिन्तयामास तस्माद्ीतः सुरेश्वरः ३३ [1 भूपारस्य वरृषश्रष्ठययाते; महद्धयात्‌ | तमानेतुं ततो दृतं मरेषयामास देवराट्‌ ३४ नाहुषाय विमानं तु सेव॑ब्नानसमन्वितः सारय माति चैव विमानेन समन्वितम्‌ ३५ गतो हि मातलिस्तत्र यत्रासौ नहुषात्मजः महितः सुरराजेन आनेतुं तं महामतिम्‌ २६ सभायां बतेमानस्तु यथाचेन्द्रः पभासते तथा ययातिधर्भात्मा स्वसभायां विराजते ३७ तमुवाच महात्मानं राजानं सदयैभूषणम्‌ सारथिर्देवराजस्य शृणु राजन्वचो मम ३८ प्रहितो देवराजेन सकाशं तव सांप्रतम्‌ यदूष्ते देवराजस्तु तत्सर्वं सुमनाः शुरु १९ आगन्तव्यं त्वयाऽदैव रेनदरं लोकं हि नान्यथा। त्रे राञ्यं विसञ्येव त्वा चान्तेष्टिमात्मनः इख राजा महातेजा बसते नहुषात्मज पुरूरव। महाबाहो विप्रचित्तिः पतापवान्‌ ४१ शिबिवेसति तत्रैव मनुरिषष्वाङुसत्तमः सगरो नाम मेधावी नहूषश्च पिता तव ४२ कृतवीयः तद्वञ्च शंतनुश्च महामनाः भरतो बुबनाश्वश्च कातैवीर्यो नरेश्वरः यद्गानाहूट बहुधा मोदन्ते दिवि भूभृतः ४२ अन्ये ये चापि राजानो यज्वानः सुमहाबलः सेव्यन्ते दिवि चेन्द्रेण मोदन्ते स्वकमेणा४४ त्वं पुनः सर्धषु संस्थितः समते भुवि शक्रेण सह मोदस्व स्वलोक महीपते ४५ ययातिरुबाच- कं मया तत्छृतं कमे येन भाथेयते भवान्‌ इन्द्रस्य देवराजस्य तत्सर्वं मे वदस्व ५४६ मातटिशूवाच-

यार्वेच्छतसहस्राणि वषांणि नृपनन्दन दानयद्ादिकं कम त्वयेव परिसाधितम्‌ ४७ दिर्ब गच्छ महाराज कमणा तेन साप्रतम्‌ सख्यं देवराजेन गत्वा कुरु महामते ४८

पश्चात्मकरशरीरस्य ममो त्यागं इुरुष्व हि दिष्यं रूपं समास्थाय भुरव भोगान्मनोरमान्‌ यथा यथा छता भूमो यद्गा दानं तपश्च ते। तथा तथा स्वगैभोगाः प्राथयन्ते नरेश्वर ५०

यथातिरुवाच-- येन कायेन सिध्येत यदृतं ष्ठत भुवि मातले तत्कथ त्यज्य गच्छेल्लोकमुपाजितम्‌ ५!

मातलिरूवाच-- यत्रैवोपाजिते काय॑ पश्चातकं मृते नृप तत्रैव तत्परित्यज्य दिव्येनैव व्रजन्ति ते ५२ ईश्वरा मानवाः सर्द पापपुण्यपसाधकाः तेऽपि कायं परित्यज्य अधः स्वर्ग व्रजन्ति ५१ ययातिर्वाच- पश्चात्मकेन कायेन सुतं दुष्कृतं नराः उत्पायैव प्रयान्त्येव अन्यद्रूपं माते ५४ को विशेषो हि धमेङ्ञ भूमौ कायं परित्यजेत्‌ पापपुण्यमभावाद्रे कायस्य पतनं भवेद्‌ ५५

* एतचिहान्तगेतः पाठः क. ख. घ. ढ. च. छ. स. ट. ड. .पूस्तकस्थः एतज्िहान्तगैतः पाठो ध. छ. ट. पुस्तकस्य

१.ज.ट. ड. प्राणवायुं क.ख. ड. च. छ. क्ष. ड. ठ. सर्वेकामसमनि२तम्‌ ट. सरवैकरमसमन्वितम्‌ २४. ड. माष * इ. संतुष्टा ध. ट. मर्तः क. ख. ड. च. छ. क्ष. ड. ठ. श्लाः | सर्वेते दि" र."छः। षसन्तिरि। ६क. स. ध.च. इ. र. ड. "वेषर्मलः सवेधमषु संस्थितः शष ड. छ. ठ. 'वेकमंशः सवेधर्मेषुसं स्वितः। श'। ड. १९. < क.स. ङ. य. छ. इ. ड. ठ. "त्मकमिदं नृ" ङ. ४. “ज्य हात उरे १० क. ल. च. छ. भप

१४ ुःषष्ितमोऽध्यायः] पर्चपुराणय्‌ २५९

न्तो श्यते सूत भत्वं मल्यैमण्डले विन्ञेषं नेव पयामि धर्मुण्यस्य चाधिकम्‌ ५६

सल्यभर्ादिकं पुण्यं येन कायेन मानवः संमजयति वे मलयैस्तं कस्माद्विमसर्जयेत्‌ = ५७

आत्मा कायश द्वावेतौ मित्ररूपावुभावपि कायं मित्रं परित्यज्य आत्मा याति सुनिथितम््‌ ५८ मातलिरूवाच--

सत्यमुक्तै स्वया राजन्कायं त्यक्त्वा प्रयाति सः संबन्धो नास्ति तेनापि सम॑ कायेन चाऽऽत्मनः

यस्मात्पश्वस्वरूपोऽयं संधिज्भेरितस्वदा जरया पीड्यमानस्तु जीवं त्यक्तमिच्छति ६०

जरादोषपभमे तत्र स्थातुं सं नेच्छति आकुलव्याकलो भूत्वा जीवं त्यक्त्वा प्रयाति सः६

सतेन धर्मण्यै दानैनियमसययैः अश्वमेधादिभिरयहैस्तीर्थैः संयमनेस्तथा ६२

ुङ्ृतैशैव पुण्यैश जरा नैव भरवाधते पातकैश्च महाराज पचते कायमेव सा ९६३ ययातिरूषाच--

कस्माजरा समुत्पभ्ना कस्मात्कायं पपीदयेत्‌ मम विस्तरतः सृत वक्तुमहसि सत्तम ६४ मातटिस्वाच-

ह्त ते बणैयिष्यामि जरायाः परिकारणम्‌ यस्माचेवं समुद्ूता कायमध्ये नृपोत्तम ६५ पश्चभूतात्मकः कायो विषयः पश्चभिरेतः यमात्मा त्यजते राजन्स कायः परिधक्ष्यते ६६

बहविना दीप्यमानस्तु सरसः प्रज्वखेश्प तस्माद्रिजायते पमो प्रमान्मेघश्च जायते ६७ मघात्पवतेते चाम्भस्ततः पृथ्वी प्रजायते उध्वेमायाति सा पृथ्वी यथा नारी रजस्वला ॥६८ तस्मात्मजायते गन्धो गन्धाद्रसो नृपोत्तम रसात्मभवते चान्नमनाच्छुक्रं संशयः॥ ६९

ुक्राद्धि जायते कायः ष्कुरूपः काय एव यथा पृथ्वी उजेद्रन्धान्रसेश्वरति भृते ७० तथा कायश्वरेभित्यं रसाधारो हि सवशः गन्धश्च जायते तस्माद्रधाद्रसो भवेत्पुनः ७१ तस्पालङ्गे पहावहिदैष्टान्तं परय भूपते यथा काष्ठादवेदहिः पुनः काष्ठं भकाशयेत्‌ ७२ कायमध्ये रसादप्रिस्तद्रदेव प्रजायते तत्र संचरते नित्यं कायं पुष्णाति भूपते ७३ याद्रसस्य चाऽऽधिक्यं तावन्नीवः परज्ञान्तिमान्‌ चरित्वा तादशं बहिः क्षुधारूपेण वतेते॥७४ अन्मिच्छत्यसौ तीव्रः पयसा समन्वितम्‌ प्रदा (धा)नं लभते चान्नमुदकं चापि भूपते ॥७५ शोणितं चरते वहिस्तद्रदीर्य संशयः यक्ष्मरोगो भवेत्तस्मात्समैकायपणाशकः ७६ रसाधिक्यं भवेद्राजम्थ वहिः प्रश्नाम्यति रसेन पीड्यमानस्तु ज्वररूपोऽभिजायते ७७ ्रीवापृषठं कटि पायुं सर्वास्वेव तु संधिषु आरुध्य तिष्ठते बहिः काये वहिः भरवतैते ७८ तस्याऽऽपिक्यं चरेभित्यं कायं पुष्णाति संमतः रसस्तु वृद्धिमायाति बररूपो भवेत्तदा ७९ अतिरिक्तो बलेनैव वीयान्मर्माणि चालयेत्‌ तेनैव जायते कामैः शोषवान्पुरुषो भवेत्‌ ८०

स॒ कामाग्निः समाख्यातो बरखनादाकरो वृष मैथुनस्य परसङ्गेन विनाशषत्वं कठेवरे ८१ नारीणां संश्रयेत्पाणी पीडितः कामवदहिना मैथुनस्य प्रसङ्गेन मूते ममे कृन्तति ८२ तेजोदीनो भवेत्कायो षलब्ीनश्च जायते ८३

बरीनो यदा स्याद दुर्बलो बदिनेरितः [स वहिः भयरेत्कायः८ये) शोणितं शुक्रमेव ८४ पुस्तकस्थमेतत्‌

क.ख.घ.ङ.ब. छ. घ. ट. ड. इ. प्रयद्यं।२ड्‌. ठ. "मिपापपु') ३. ट. सजेतिततोमः। ४क. स.घ.च.छ. क्ष. ट. इ. ढ. "तिस निशितः मा। ड. ढ. ति सुनिश्चितः मा छ. प्रजायते ड. भृषते कख. ङ. अ. ए. क्ष. ट. ड. इ. “मः शल्यसूपो भवेभृप < क. ख. च. छ. पष. "हिपीडितः

९५६ | महामुनिभीष्यासपणीत- [ भूमिखण्डे-

शसोणितयोनीभाच्यनयदेहो विजायते अतीष जायते वायुः भचण्डो दारुणाङृतिः

विवर्णो दुःखसंतघ्रः श्न्यद्रद्धिस्ततो भवेत्‌ ] कि ८५ ष्टा श्वेता या नारी तच्चित्तो पते सदा पिर्म जायते काये [#ो टुपे चित्तवत्मनि।॥।८६ विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते बलहीनो यदा कमी मांसशोणितसंक्षयात्‌ ८७ पलितं जायते] काये नाशिते कामवहिना तस्मात्संजायते कामी इद्धो भूत्वा दिने दिन ८८ सुरते चिन्तते नारीं यथा वाधुषिको नरः तथा तथा भवेद्धानिस्तेजसोऽस्य नरेश्वर ८९ तस्मात्मजायते कामो नाशरूपो संशयः भागिनीं काटरूपेण ज्वरो भवति दारुणः ९० स्थावरा जङ्कमाः सर्वे ज्वरेण परिपीडिताः नाशमायान्ति ते सर्द बहुषीडामपीडिताः ९१ अनेन विधिना जीणेमन्यातकि ते वदाम्यहम्‌ एवयुक्तो महापाज्ञो मातलि वाक्यमव्रवीत्‌ ९२

इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनो पाल्याने मातापिततीयेकथने चतुःषषटितमोऽध्यायः ६४

आदितः शोकानां समण्यङ्ः- ६५५९

अथ पञ्चषष्टितमो श्ध्यायः 1

ययातिरुवाच-- . धमेस्य रक्षकः कायो मातले आत्मना सह नाकमेष प्रयाति तन्मे कारणे वद मातलिरूबाच-- यश्चानामपि भूतानां संगतिनौस्ति भूपते आत्मना सहं भद्रं ते संगत्या नेव वतेते

सर्वेषां नौत्र संघातः कायग्रामे भवते जरया पीडिताः स्वे स्वं स्वं स्थानं परयान्ति ते ; रसाधिका स्यात्पृथिवी सा राजन्परिकथ्यते 1 रसेः छिन्ना ततः पृथ्वी मरदुत्वं याति भरपते भिद्यते पिषीलिकाभिमूषिकाभिस्तथेव सा छिद्राण्येव परजायन्ते बस्भीकाथ महोदराः तद्रत्काये प्रजायन्ते गण्डमाला तरिचिकाः करिमिभिभिच्मानश्च काय एषं [ ! नरोत्तम 8 मुल्मास्तत्र प्रजायन्ते सद्यःपीडाकरास्तदा एभिरदषिः समायुक्तः कायोऽयं नहुषात्मज कयं प्राणसपायोगादिवं याति ] नरेश्वरः। कये पाथिवभागोऽयं समानाः परतिष्ठितः कायः स्वगेमायाति यथा पृथ्वी तथा स्थितः। एवं ते सवेमाख्यातं दोषो वे पाथिवस्य हि॥ ° दति श्रीमहापुराणे पाग्ने भृमिखण्डे वेचोपाख्यावे मरतापितृतीयथेकथने प्वषष्टितमोऽध्यायः ६५ धै आदितः छोकानां समण्यङाः- ६५६८

प्री

सथ षट्षष्टितमो ऽध्यायः

|

ययातिरूवाच- पापाश्च पतते कायो धमाब शृणु मातले विशेषं नैव परयामि पुण्यस्यापि महीतरे

#* क. ख.ग.ध. ङ. च. छ. न्न. ट. ह. ठ. पुस्तकस्पमेतत्‌ एतज्िषान्तर्गतोभयं पाठे घ. ट. ड. पुप्तकस्थः।

ङ. विप्रप्णो। क. ड. ट. ट. क्रयो ड. ने। स्मरते चिन्तितांना। जक. ख. ध. ड. च. छ. ष. ट. द. "ना क्षयरू-। ५. °वे कामपीडासुदुःखिताः। श. ष. ठ. "ह वतन्ते त॑गत्या नैव पश्चते।७क.ख.ड. श. दढ. तश्च ट. चात्र 1 ८ग.घ. छ. ज. घ. इ. ठ. मेव | ह. कायः। १० क,ख. च, प्रकल्पितः

१६ वट्वटितमोऽध्यायः ] पद्मपुराणम्‌ | ९७

पुनः प्रजायते कायो यथा हि पतनं पुरा कथयुत्पद्यते देहस्तन्मे तवं कारणं बद द्‌

मातरिरूवाच- | अथ नारकिणां पंसापधमादेव केवलात्‌ क्षणमात्रेण भूतेभ्यः शरीरमुपजायते तदरदधरमेण चैकेन देवानामोपपाँदिकम्‌ सथः प्रजायते दिव्यं श्षरीरं भूतसारतः ¢ कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम्‌ तदरूपपरिमाणेन विद्ेयं हि चतुर्विधम्‌ उद्धिजाः स्थावरा ब्ेयास्तणगुटमादिरूपिणः कृमिकीटपतङ्गाग्याः खेदजा नौम देहिनः & अण्डजाः पक्षिणः सर्वे नक्रा मत्स्याश्च भ्रपते जरायुजाश्च विज्ञेया मानुषाः सचतुष्पदाः

तत्र सिक्ता जलेभूमिरम उष्माऽभिजायते वायुना धम्यमाना कषत्रे बीजं पवतेकै॥ यर्था तप्तानि बीजानि संसिक्तान्यम्भसा पुनः ईष्पणा मृदुत्वं मृरभाव॑ प्रयाति तनयूलादङ्करोत्पत्तिरङकरात्पणेसंमवः पणान्नारं ततः काण्डं तत्कण्डात्मभवः पुनः १० भभवाश्च भवेत्सीरं ्षीरत्तण्डुलसंभवः तण्डुला ततः पकत्छजन्त्यौषधयस्तदा ।॥ ११

यवाय्याः क्राटिसंपुवोः ेषठास्तत्र दश्च स्मृताः। ओषध्यः फलसारा याः शेषाः शुद्धाः प्रकीर्तिताः तास्तृणा मदिताश्च मुनिभिः पूर्वसंस्कृताः श्र्पोटखलपातरागरैः स्थालिकोदकवहिभिः १३ पडा हि स्वमेदेन परिणामं वरजन्ति ताः अन्योन्यरससंयोगादनेकस्वादतां गताः १४ भक्ष्यं भोज्यं पेयशेषयं चोष्यं खाद्यं भूपते तासां भेदाः षडङ्गा मधुराच्याश्च षडगुणाः॥ १५ तदशन पिण्डकवलेग्रा सेधुक्तं देहिभिः अन्तःस्थूलाशये संव॑माणान्स्थापयति क्रमात्‌ १६ जपकयुक्तमाहारं वायुः कुरुते द्विधा संपविहयान्नमध्ये तु पं कृत्वा पृथग्गुणम्‌ १७ अप्रेमृधि जलं स्थाप्यं तदन्नं जलोपरि जटस्याधः स्वयं प्राणः कोष्ठा धमते शनेः ॥१८ वायुना धम्यमानोऽप्निरत्ुष्णं कुरुते जलम्‌ तदेम्नमुष्णयोगेन समन्तात्पच्यते पुनः १९ द्विपा भवति तत्पकं कीरं चापि प्थग्रसम्‌ पलेदवोदश्षभिः कीरं भिश्नदे हाद्गहिव्र॑जेत्‌ २० कर्णाक्षिनासिकाजिहादन्पाष्ठमजनं गुदम्‌। मलान्घवेत्कप(फ)खेदो(दौ) विण्मूत्रं द्वादश सूरः

ताभ्यां वै प्रतिबद्धाश्च सवा नाड्यः समन्ततः तासां मुखे ततः सूक्ष्मं पाणः स्थापयते रसम्‌॥ रसेन तेन नाडीस्ताः प्राणः पूरयते पुनः संतपयन्ति ता नाञ्यः पणा देहं समन्ततः २३ ततः नादीमध्यस्थः श्चश्चा)रीरेणोष्मणा रसः पच्यते पच्यमानस्य भवरेत्पाकद्रयं पुनः॥२४ त्व्मंसास्थि परजा मेदो रुधिरं प्रजायते रक्ताह्टोमानि मांसं केशाः सायुश्र मांसतः॥ लायोमेला तथाऽस्यीनि भ्रा मन्नास्थिसंभवा मन्जाकारेण वै कल्पं शुक्रं भरसवात्मकम्‌ इति द्रादश्च अन्नस्य परिणामाः प्रकीर्तिताः श्ुकेऽञ्नस्य परीणामः शुक्राहेहस्य संभवः २७ नेतुकारे यदा शुक्रं निर्दोषं योनिसंस्थितम्‌ तदा तद्रायुना स्पृष्टं खीरक्तमेकतां नयेत्‌ २८ विसगंकाले शुक्रस्य जीवः कारणसंयुतः नियं प्रविशते योनि कर्मभिः स्वैमिचाखितः २९

[म 1: ~

१क. ल. इ. च. छ. क्ष. द. नन्मे बिस्तरतोव।२ड. ^त्‌ लक्ष्यमाः म. पादकः क. ख. ङ. च. छ. पष. ट. ड. तदूभूतप ड. नाभिदे' ड. “था तु कामिनीयोनिः संसिक्ता रेतसा ज. उष्मतां क. ख. च. छ. ष. इ. "सिपयेन्ताः प्रे" क. ख. इ. च. स. ढ. श्रेष्ठाः सप्तद" १० क. श्ल. ड. च. छ. सल. ढ. “एता ठ्ना र. एताः पुनमर्दि" ११ घ. ज. ट. ड. "ज्यं पेयं लेष्यं चोष्यं पिच्छलष्‌ ता १२ग. सर्वे प्राः २. रंपरायुः। १८ क. ख. ड. च. छ. प्त. द.“ एथद्वीरं पृ" १५ घ. ड.“न्तोच्छिष्टमलं गु" १६ क. स. घ.ड, १७.्.ट८. इ. ताः। इत्यादौ प्रः १७ क. क्ष. च. छ. ष. नखा। घ. ज. ट. ड. ततो। ३३

५८ महापुनिभीष्यासप्णीरत- [ मूमिखण्डे-

रक्तमेकस्थमेका्ात्कलं भवेत्‌ पश्चरात्रेण कलं शद्‌ बुदत्वं ततो व्रजेद्‌ ३० वते मासमात्रेण पश्चधा जायते पुनः ग्रीवा शिरश्च स्कन्धश्च पृष्टवंशस्तथोदरम्‌ 2१ णी पादौ तथा पाशो कटिगात्रं तथैव मासद्रयेन संबाणि करमशः संभवन्ति ३२ त्रिभिर्मासैः भजायन्ते कतशोऽङुरसभवाः मासैश्तुभिजांयते अङ्खल्यादि यथाक्रमम्‌ | ३२ खं नासा कर्णो मामैजाीयन्ति पञ्चभिः दन्तपङ्किस्तथा जिहा जायते ततः पुनः गंयोश्च भवेचछि्रं षण्मासाभ्यन्तरे पूनः पायुरमेण्द्रमुपस्थं शिश्नशाप्युपजायते ३५

[धयो ये गात्रेषु मासेजायन्ति सप्तभिः ३६ त्यङ्गमङ्क संपूर्णं सिरः केदासमन्वितम्‌ विभक्तावयवं स्पष्ट पुनमोसाष्टमेव८?) ३७ आत्मकसमायुक्तः परिपकङशरीरकः मातुरा हारवीर्येण षदविधेन रसेन

भिसूत्रनिबद्धेन वधते दिने दिने॥ ३८ तः स्मृति लभेजीवः संपूर्णऽस्मिञ्डशरीरके दुःखं सुखं विजानाति निद्रासुप्रं पुराङृतम्‌ ॥१९ [तश्राहं पुनजातो जातश्ाहं पनगतः नानायानिसदख्राणि मया शृष्टान्यनेर््षः ४०

मधुना जातमात्रोऽहं भाप्तसंस्कार एव ततः श्रेयः करिष्यामि येन गर्भे संभवः ४! भस्थधिन्तयत्येवमहं गभौदिनेःखतः। अध्येष्यामि परं ज्ञानं संसारविनिवतंकम्‌ ४२ भवयं गरभदुःखेन महता परिपीडितः जीवः कमेवश्चादास्ते मोक्षोपायं विचिन्तयन्‌ ५३ पथा गिरिगुहाक्रान्तः क्चिदुःखेन तिष्ठति तथा जरायुणा देही वुःखं तिष्ठति दुःखितः ४४ तितः सागरे यद्रहुःखमास्ते समाकुलः गर्भोदकेन सिक्ताङ्गस्वथाऽऽस्ते व्याकुखात्मकः ४५ छोहकुम्भे यथा न्यस्तः पच्यते कथिदभिना गभेङुम्भे तथा क्िप्घः पच्यते जटराभिना ४६

पूचीभिरप्निवणाभिदैरभिन्षस्य निरन्तरम्‌ यदुःखं जायते तस्य ततर्भेऽ्गुणं भवेत्‌ ४७ 7ैवासात्पर वासं कष्टं नेवास्ति कुत्रचित्‌ देहिनां दुःखमतुलं सुघोरमपि संकटम्‌ ४८ हलयेतद्रभदुःखं हि पराणिनां परिकीतितम्‌ चरस्थिराणां सर्वैषामात्मगमभानुरूपतः ४९

गभौत्को टिगुणं पीडां य।तुजेन्मनि पीडनात्‌ सं्ितस्य जायेत जायमानस्य देहिनः ५० इशयुवत्पीड्यमानस्य पापयद्वरकेण गमौनिष्कममाणस्य भवरः सूतिवायुभिः

जायते स॒महदुःखं परित्राणं विदन्ति ५१ यत्रेण पीड्यमानाः स्युनिःसारोँश यथेक्षवः तथा शरीरं योनिस्थं पात्यते यत्रपीडनात्‌ ५२ अस्थिमदरतलाकारं खायुबन्धनवेष्टितम्‌ रक्तमांरसवसादिष्टं विण्मृत्दरव्यभाजनम्‌ ५३ केशखोमनखच्छन्नं रोगायतनगुक्तमम्‌ वदनेकपहाद्वारं गवाक्षाष्टक भूषितम्‌ ९५४ ओष्द्रयकपारं तु दन्तजिहागलान्वितम्‌ नादीस्वेदपरवाहं कफपित्तपरिषटुतम्‌ ५५

[ जराशोकसमाविष्टं कालवक्तरानले स्थितम्‌ कामक्रोधसमाक्रान्तं शवसनै्ोपमदितम्‌ ] ॥५६ #भोगतृष्णातुरं मूढं रागद्वेषवशानुगम्‌ ]। सवृक्ताङ्गं भतयङ्गं जरायुपरिवेष्टितम्‌ ` ५७ * एतश्चिहान्तगेतः पाठः क. ख. घ. ड. च. छ. ष. ड. ठ. पृस्तकस्थः। एतश्िहान्तगेतः पाठो ध. पुस्तकस्य: * एतजिहान्तर्गतः पाटः क. ख. इ. च. छ. ष. द. पस्तकस्थः १म. भवेत्तु माः। क.ख. ठ. च. छ. क्ष. द. ठ. परवाणि।३क. ख. च. छ. क्ष. ड. ठ. ततो नखाः। क! ४क.स.च.ढ.च. छ. घष.ट. ड.द. 'कथा। भः। ड्‌. डा योनियन्ननि। ग. ध. अ. “टैः सुति"। ५४. ट. राश्वासितक्ष क. ख. चछ. स्व. ड. ससदाखिष्तं वि

९१ षटूषष्टितमोऽध्यायः 1 प्चपुराणम्‌ २५९

संकटेनाषिषिक्तेन योनिमार्गेण निगेतम्‌ विणप्रक्तचिष्राङ्ग टूकोरिकसगुदधवम्‌ ५८ अस्थिपञ्जरसंधातं बेयमस्मिन्करेवरे दातत्नयं षष्ट्यधिकं पश्चपेशीशतानि तु ५९ सार्घाभिस्िखमिश्छन समन्ताद्रोमकोटिभिः शरीरं स्थूलसृ्ष्माभिरश्यादृश्याश्च ताः स्मृताः ३० एतावतीभिनौडीनां कोटिभिस्तत्समन्वितम्‌ भरस्वेदमहुचि ताभिरन्तरस्थं तेन हि ६१ द्रात्रिशदशनाः भोक्ता विक्षतिश्च नखाः स्मृताः पित्तस्य कुडवं केयं कफस्यार्धाढकं तथा ॥६२

वसायाश्च वैलब्रिक्षतदर्धं कलस्य वा बाताबदपलं हेयं पलानि दश्च मेदसः ६३ पलत्रयं महारक्तं मला रक्ताघतुगणा शुक्राधकुदवं हेयं तदर्ध देहिनां बलम्‌ ६४ भरंसस्य चैकपिण्डेन परसाहस्रमुच्यते रक्तं पलङातं जञेयं विष्यूत्रं चापमाणतः ६५ इति देहं राजमित्यमन्वेष्यमात्मनः अविशुद्धं विङुद्धस्य कमेबन्धविनिितम्‌ ६६

[ श्शुक्रशोणितसंयोगाहेहः संजायते काचित्‌ नित्यं विष्पृतरपूणेश्च तेनायमनुचिः स्मृतः ६७ यथा वै विष्ठया पूणः गोऽ्ुचिः स्यासु बषिधैटः ]। पञ्चभिः शोध्यमानोऽपि देहोऽयमुचिर्भवेत्‌ ये प्राप्यातिपवित्राणि पञ्चगव्यं हवींषि अशुचित्वं क्षणा्रान्ति कोऽन्योऽस्मादश्चुचिस्ततः॥ [शहृ्यान्यप्यक्षपानानि यं भाप्य सुरभीणि च। अशुचित्वं प्रयान्त्याशु कोऽन्यः स्यादश्रुचिस्ततः] हे जनाः किं पश्यध्वं यो नियौति दिने दिने देहात कमलं पूतिस्तदाधारः कथं शुचिः॥ देहः संसिच्यमानोऽपि पञ्चगव्यकुशाम्बुभिः धृष्यमाण इवाङ्गारो निम॑लत्वं गच्छति ७२ श्ोतांसि यस्य सततं भव्न्ति क्षणे क्षणे कफपूत्रा्यत्यशुचिः देहः शुध्यते कथम्‌ ७३ सर्वाश विषिलप्रस्य शरीरस्य विद्यते श्ुचिरेकः पदेश्षोऽपि श्ुचिनं स्थारतेऽपि वा ७४ टा देदश्नोतांसि भृद।ऽद्धिः शोध्यते करः तथाऽप्यशचिभाजश्च विरज्यन्ति ते नराः७५ कायमगरधूपायर्त्नेनापि सुसंस्कृतम्‌ जहाति स्वभावं हि श्वपुच्छमिव नामितम्‌ ।॥ ७६ यथा जात्यैव हृष्णोणा शुका जातु जायते संशोध्यमानाऽपि तथा भवेनूतिनं निर्मला॥७७ निघमनपि स्वदुर्गन्धं पश्यञपि मलं स्वकम्‌ विरज्येत लोकोऽयं पीडयन्नपि नासिकाम्‌ ॥७८ अहो मोहस्य माहात्म्यं येन ग्यामोहितं जगत्‌ जिप्रन्पदयन्स्वकान्दाषान्कायस्य विरज्यते॥

स्वदेहाश्नुचिगन्धेन यो विरज्येत मानवः विरागकारणं तस्य किमन्यदुपदिश्यते ८० सवमेव जगत्पृतं देहमेवाशरुचि परम्‌ जन्मनाऽवयवस्पशोच्छुचिरप्यशुचि भवेत्‌ ८१

„~~~. ~~ का ना यायो ९५० नि

।<अ. भेव ङ्घ ९. ट. इ. द्वारैः सतलेः।१० क. ल. नगोपमैः अ। मृलयोराचरञ्शौवं भा" छ. "ह गोमपैः भा मरस्योराचरड्धौचं भा ष, “शच नगोपमैः म" ११ क. ल. ङ. च. छ. क. ठ. “निदैहनं

[॥

२६० महायुनिश्रीव्यासप्रणीतं- [ भृमिखण्डे~

यथा यथा स्वभावस्य महाभागं मुदाबहमरं परित्यक्ता यथा भायां भावहीना कामयेत ॥८८ तस्माद्विविधमन्नाद्ं भक्ष्याणि सुरभीणि च। स्वभावेन नरस्तस्माद्वावः स्त्र कारणम्‌ ८९ चित्तं शोधय यत्नेन किमन्येबोह्यशोधनेः भावतः शुचिः शुद्धात्मा खरग मोक्षं विन्दति ॥९० हञानामलाम्भसा पुंसः सद्रेराग्यसृदा पुनः अविद्यारागविष्मूत्ररेपो नहयेद्विशोधतैः ९१ एवमेतच्छरीरं हि निसगादष्ुवि विवुः अध्यात्पमसारनिःसारं कदलीसारसंनिभम्‌ ९२ ्ात्वैवं देहदोषं यः पराज्ञः श्षिथिखो भवेत्‌। सोऽतिक्रामति संसारं दृदग्राहीव तिष्ठति ९३

एवमेतन्महाकषट जन्मदुःखं भकी तितम्‌ पुंसामङ्ञानदोषेण नानाकर्मवशेन ९४ गर्भस्थस्य मति्याऽऽसीत्संजातस्य पणहयति। संगूितस्य शुःखेन योनियत्रमपीडनात्‌ ९५ बाह्येन वायुना तस्य मोहसङ्गेन देहिनाम्‌ स्पृष्टमात्रेण घोरेण ज्वरः समुपजायते ९६ तेन ज्वरेण महता महामोहः प्रजायते संमूढस्य स्मृतिभरंशः शीघं संजायते पुनः ९७ स्पृतिभरशात्तस्य पूर्वकमेज्ञानसमुद्धवा रतिः संजायते पुणा जन्तोस्ततरैव जन्मनि ९८

रक्तो मूढश्च लोकोऽयमकार्ये संभ्वतेते चाऽऽत्मानं विजानाति परं दैवतम्‌ ९९ श्ुणोति परं श्रेयः सति चश्चपि नेक्षते समे पयि शनैर्मच्छन्स्वलतीव पदे पदे १०० स्वापं युप्नो जहाति बोध्यमानो बुधैरपि संसारे छिश्यते तेन नरो लोभवश्चानुगः १०१ गर्मस्मृतेरभाये शाखमुक्तं शिवेन घ॑ नानादुःखविनाशाय स्वगेमोक्षपसाधनम्‌ १०२ येन त्वस्मिञ्दिवे ज्ञाते धर्मकमीथंसाधने कुवैत्यात्मनः भ्रेयस्तदत्र महदद्भुतम्‌ ।॥ १०३ अव्यक्तेद्धियवृत्तित्वाद्वाल्ये दुःखं महत्पुनः। इच्छक्षपि शक्रोति वक्तं कर्तुं सत्टृतम्‌ १०४ भद्ते तेन महहुःखं बल्येन व्याधिनाऽन्यथा। बाल्यरोगेश्च विविधैः पीडाबालग्रहैरपि १०५ तृदबुभुक्षापरीताङ्गः कचिद्रच्छति तिष्ठति विष्णरत्रमजनार्थ मोहाद्वाटः समाचरेत्‌ १०६ [अकोपारः कणैवेषेन मातापित्रोश्च छखौलनम्‌। अक्षराध्ययनायैश्च दुःखं स्याहुरुशासनम्‌ ॥१०७ ॐन्यत्रन्दियवृत्तिश्च कामर।गमयोजनात्‌ रोगावृतस्य सततं कुतः सौख्यं यौवने १०८ हेषया युमहदुःखं मोहादूःखं सुजायते ]। तत्र स्यात्कुपितस्येव रागो बुःखाय केवलम्‌ १०९ रात्री कुरुते निद्र कामाभ्रिपरिखेदितः। दिवा वाऽपि कृतः सौर्यमर्थोपाजेनचिन्तया ॥११० व्य॒वायाश्रितदे हस्य ये पुंसः श्रुक्रबिन्दवः [न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः] ॥१११ कृमिभिः पीड्यमानस्य कुष्ठिनः पामरस्य कण्डूयनाभितापेन यत्सृखं ख्ीषु तद्विदुः २१२ यादशं मन्यते सोख्यमर्थोपाजनचिन्तया तादशं सषु मन्तग्यमधिकं नेव विद्ते ११३ र्यस्य वेदना सैव यां विना चित्तनिर्ेतिः ततोऽन्योन्यं पुरा भरास्षमन्ते सेवान्यथा भवेत्‌॥११५

~न =>) ~~~ -----~- ----~ - ---- - = ~~ -~~ ~~ - ~~ - --~-----~- ~

# एतलिहन्तगेतः षाठः क. ख. ध. ड. च. छ. सल. ड. ट. पृस्तकस्थः * एतथिहान्तगंतः पाठः क. ख. ड, ड. ढ. एस्तकस्यः काका

१क.ख.घ. ड. च. छ. क्ष. ट. इ. गमुदाहृतम्‌। पः ड. उदाहतः। च. छ. क्ष.ढ. त्‌ नायाद्वि क.ख. ड. च. छ. क्ष. ढ. अभावेन क. ख. छ. स. र. हसेन घ. ड. द्वारेण क.ख. इच. छ. द. द. तूर्ण ८क.ख. ङ.च. छ. ड. द. वको क. ख. ढ. च. छ. क्ष. ड.द. "दे सत्यां बुद्धीन जानाति १. क. ख. घ. ड. च. छ. घ्व. ट. ड. ढ. तदृःखकथनाथौय ११ ड. संस्कृतं १२क.ख.ध. इ. च. ड. 2. दत्तं १३क.ख.घ.ड.च. छठ. प, ड. ठ. लौल्येन। १४ इ, छ. छ. ठ. श्रमक्षणायं १५ क. ख. ड. च. छ. ४.८. तार्नम्‌ १६ ख. ड. च. श. ठ.परम्ेन्द्ियवृततिश्च १७ क. ख. ध. ड. च. छ. क्ष. ट. ढ. "मिमिस्ताच्य !“ ध. ज. ट. गण्डस्य

१९ षट्षष्टितमो ऽध्यायः ] पथपुराणम्‌ | २६१

तदेवं जरया ग्रस्तमामयाच्यपि प्रियम्‌ अपूव॑वत्खमात्मानं जरया परिपीटितम्‌ यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ११५ जराभिभूतोऽपि जन्तुः पत्नीपुत्रादिबान्धवैः अशक्तत्वाहुराचारभत्यैशच परिधरयते ११६ धर्मम्थं कामं मोक्षं जरया पुनः शक्तः साधयितुं तस्मावा धर्म समाचरेत्‌ ११७ बातपित्तकफादीनां वैषम्यं व्याधिरुच्यते वातादीनां समृहेन देहोऽयं परिकीर्तितः

तस्माश्यापिमयं ब्ेयं शरीरमिदमात्मनः ११८ वातादिव्यतिरिक्तस्य व्याधीनौं जनस्य रोगेनौनाविभैर्याति देही दुःखान्यनेकधा तानि स्वात्मवेद्यानि किमन्यत्कथयाम्यहम्‌ ११९

एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्टितम्‌ तत्रैकः काटसंयुक्तः शेषास्त्वागन्तवः स्मृताः १२० ये तिहाऽऽगन्तवः पोक्तास्ते प्रशाम्यन्ति मेषजेः। जपहोमपदानैश्च कालमृत्युने शास्यति ॥१२१ यदि वौँऽपमृत्युनं स्याद्र विषाणामदनं किल नापेति तत्र पुरुषो शपमृत्योविभेति सः॥ १२२ विविधा व्याधयस्तत्र सर्पाध्याः पभाणिनस्तथा विषाणि चाभिचाराश्च मृ्योद्रौराणि देहिनाम्‌ पीडितं सवैरोगाद्ैरपि धन्वन्तरिः स्वयम्‌ प्रतिकर्तु शक्रोति काटमाप्ते हि नान्यथा १२४ नौषधं तपो दानं मत्रा बान्धवाः शक्तुवन्ति परित्रातुं नरं काणेन पीटितम्‌॥१२५ रसायनतपोयज्ञयोगसिद्धिमहात्मभिः अवान्तरितश्षान्तिः स्यात्कालमृत्युमवागुयात्‌

जायते योनिकोटीषु मृतः कमैवश्ात्पुनः १२६ देहभेदेन यः पुंसां वियोगः करमसंक्षयात्‌ मरणं तद्विनिर्दिषटं नाशः परमार्थतः १२७ महातमःप्रविष्टस्य च्छिद्यमानेषु ममेसु यदुःखं मरणे जन्तोने तस्येद्योपमा कचित्‌ १२८ हा तात मातः कान्तेति ऋन्दत्येवं सुदुःखितः मण्डूक इव सर्पेण ग्रस्यते मृत्युना जगत्‌ ॥१२९ बन्धवेः परित्यक्तः भियैश्च परिवारितः निश्वसन्दीधेयुष्णं मुखेन परिशुष्यते १३० शय्यान्तः परिटत्तश्च युष्टते युहुमहुः ¦ संमूढः क्षिपतेऽत्य्थ हस्तपादायितस्ततः १३१ शय्यातः तते भूमिं यूपः शय्यां पुनमहीम्‌ विवक्षस्त्यक्तलन्लश्च मूत्रविष्ठानुरेपितः १३२ याचमानश्च सखिलं श्रुष्ककण्ठोष्ठताटकः चिन्तयानश्च वित्तानि कस्येतानि ते मयि १३२ यपदूतेनीयमानः काटपाशेन कितः भ्रियते पर्यतामेवं कण्ठे घुरघुरायते १३४ जीवस्तु जन्मनेकेन देहादेहमिति क्रमात्‌ संपाप्योत्तरसङ्गे देहं यजति पूवैकम्‌ १३५ [*मरणात्पाथेनादु;खमधिकं हि विवेकिनाम्‌ ।] ेणिकं मरणाहुःखमनन्तं भाथनाकृतम्‌ १३६ नगतां पतिरथित्वाद्विष्णुवामनतां गतः अधिकः कोऽपरस्तस्माद्यो यात्यतिखाघवम्‌ १२७ नातं मयेदमधुना मृत्थोरधिकमद्तम्‌ परं प्रा्थये्यस्तृष्णा लाधवकारणम्‌

निसरगौत्सर्वभूतानामिति दुःखपरंपरँ १३८ चतुमासानतीतानि दुःखान्येतानि यानि नरः श्षोचयेन्ञन्म विरज्यति तेन वै ॥१३९ भत्याहारान्महहुःखमनाहारान्महातुरः टते भोजने कण्ठमन्यशचेवं कुतः सखम्‌ १४०

# एतश्िहान्तगैतः पाटः क. ख. ड. च. छ. द. पुस्तकस्थः

१४.ज. ट. "रिबारितः। ९क.ख. ड, च. छ. सल. ढ. “नां पञ्ञरस्य। अ. वाऽप्यस्य त्युः स्यारिष्टमावादश-

्ितिः। ना क. ल. ङ. च. छ. प्च, ढ. वाञ्छते म. अधिकं घ. ट. "दयोभेवति यदृगुरु। क. ख. ड. १. छ. क्ष. इ. रा बतमानान्यती" ड. नरा साधयन्संजञां ज्ञानं विघ्नन्ति तेन ते

२६२ पहामुनिश्रीष्यासपणीतं-- [ भमिखण्डे-

शुषा हि सवं रोगाणां व्याधिः भष्ठतमः स्पतः। सौ काम्योषधराभेन क्षणमात्रे पयास्यति १४१ कदाधिवेदना तीवा निःशेषबलढृन्तनी तयाऽभिभूतो नियते यथाऽन्यैव्याधिभिनरः.॥ १४२ आहारेऽपि हि सौख्यं जिहाग्रे हि भवतिनि तत््षणादर्धकाखेन कण्ठं भाप्य निषतेते १५४३ इति श्चद्रयाधितप्तानामभ्नमोषधवत्स्फृतम्‌ तत्सुखाय मन्तव्यं परमार्थेन पण्डितैः १४५ गूतोऽयमग्रतः शेते सेकायविवभितः तत्रापि कुतः सोख्यं तमसा चोदितात्मनः १५५ रोषे हि इतः सौख्यं कार्येरूपहतात्मनः कृषिवाणिज्यसेवाख्यगोरक्षादिपरिश्रमैः १४६ भ्रातपूजपुरयीषाभ्यां मध्या शषुतिपिपासया दैपः कामेन बाध्यन्ते निद्रया निशि भन्तवः॥ १४७ अर्थस्योपाजेने दुःखं वुःखमर्जितरक्षणे नाशे दुःखं व्यये वुःखमथैस्यैव कुतः सुखम्‌ १४८ चोरेभ्यः सरिलेभ्योऽगेः स्वजनात्पाथिवादपि भयमथेवतां नित्यं मृत्योर्देहभरतामिव १४९ खे यया पक्षिभिर्मासं भुज्यते श्वापदैभवि जरे भश््यते मत्स्यस्तथा सर्वत्र वित्तवान्‌॥। १५० निमोहयन्ति संपत्सु तापयन्ति विपत्सु वा बेदयन्त्यजने दुःखं कथमथः सखावहाः १५१ भ्रागर्य याति चोद्विः पश्वाप्सवयनिःस्पृदः जन्तुरथोगमाचापि सुखी स्यात्तेन बुःख्यपि १५२ हेमन्ते शिशिरे दुःखं ग्रीष्मे तापश्च दारर्णः परावृष्यत्यल्पवृ्टिभ्यां कालेऽप्येवं कुतः सुखम्‌ १५३ बिबाहविस्तरे वुःखं तद्र्मोद्ने पनः पसवेरपि दुःखेश्च वुःख॑ं बिष्ठादिकमेजम्‌ १५४ दन्ता्षिरोगे पुत्रस्य हा कष्टं फं करोम्यहम्‌ गावो नष्टाः इृषिभप्ना भाया प्रपलायिता १५५ अमी भापूणिकाः भराप्ता भयं मे शंसिनो ग्रहाः बारापत्या मे भया किं करिष्यंति वे धनम्‌ भ्देयकाले कन्यायाः कीदशश्च वरो भवेत्‌ एतशिन्ताभिमूतानां कुतः सौख्यं कुटुम्बिनाम्‌ १५७

कुटुम्बचिन्ताकुकितस्य पुंसः श्रुतं शीलं गुणाश्च सर्वे |

अपककुम्भे निहिता इवाऽऽपः पयान्ति देहेन समं विनाशम्‌ १५८ राज्येऽपि हि कुतः सौख्यं सन्धिविग्रहचिन्तया पूत्रादपि भयं यत्र तत्र सौख्यं हि कीटशम्‌॥ स्वजातीयाद्धयं भायः सर्वेषामेव देहिनाम्‌ एकद्रन्याभिखाषित्वाच्टछुनामिव परस्परम्‌ १६० भरविहय वनं कशिश्लपः ख्यातो हि भूतले निखिलं यस्तिरस्छृत्य सुखं तिष्ठति निभेयः १६१ युद्धे बादुसहसरं हि पातयामास भूतले श्रीमतः कातैवीयंस्य ऋषिपुत्रः प्रतापवान्‌ १६२ ऋषिपुत्रस्य रामस्य रामो दश्षरथात्मजः जघान वीर्यमतुलमूर्ध्वगं स॒महात्मनः १६३ जरासंधेन रामस्य तेजसा नाशितं यश; जरासंधस्य भीमेन तस्यापि पैवेनात्मनः २६४ इनुभीन्भरतेनापि परकिप्तः पतितः क्षितौ निषातकवचाः सर्व दानवा बलदर्पिताः १६५ जितवानञजैनस्तान्वे गोपैः विनिजतः सूर्यः भतापयुक्तो हि मेधैः साते चित्‌ १६६ क्षिप्यन्ते वायुना मेधा वायोरवीर्यं नगेजितम्‌ दन्ते वद्विना शैलाः बहिः शाम्यते जरेः तलं शोष्यते स्यस्ते सूर्याः संहं बारिणा(१)। जरयो लोकाः समेताश्च नह्यन्ते ब्रह्मणो दिने १६८

१४. ज. ट. सा काम्यौषधलेपेन छ. सष. सच्छान्त्यौषधलेपेन छ. सष. शुद्याभि। क. ङ. च. ए. स. £. अबोधे म. प्रारम्भे ट. तृष्णा कामेन बाध्येत निः ट. तत्वतः ड. छ. क्ष. ठ. विमोदयन्ति ड. छ. इ. इ. "हः तयोरथेपतिदःखी सुख सर्वाथसाधकः। हे" ध. ड, ड. णः सवातातपदः ड. दुःखमिष्टादिकरम॑तः १०क. श. च. छ. द. ठ. “यौ कः करिष्यति बन्धन" ११ ङ. "व्यन्ति बान्धवाः | प्र। १२. "मशवद्पंद्‌। १२५. अनदानस्य रामेण ते' १४ स. "शः आमद्ग्न्य्रभाकेष त” १५ ` भ. परमात्मनः इ” १६ भ. 'मानपि वर्येण भ्र १७ “हवारिणा श्रैठोक्येन दति कचित्पुस्तके

१९ वट्षहितमोऽध्यायः ] प्रपुराणप्‌ 2६३

ब्रह्माऽपि त्रिदर्ैः सार्भमुपसहियते पूनः परारद्रयकालान्ते शिवेन परमात्मना १६९ एवं नैवास्ति संसारे यस्य सर्वोत्तमं पदम्‌ विहायेकं जगमाथ परमात्मानमन्ययगू १७० कालं यान्ति सुराः सवे प्रतिमानेन बजिताः। एवं श्रते जगत्यस्मिन्कः पूनः पण्डितोऽपि बा १७१ चास्ति सवेवित्कशिञ्न प्रयै सर्वेस्षः यो यदस्तु विजानाति तत्र तन्न पण्डितः १७२ समाधाने दु समेभ्र भमावः सदशः स्मृतः स्थितस्यातिशयत्वेन परभावः कस्यचित्कचित्‌॥। १७३ दानवैनिभिता देवास्ते देवेनिभिताः पुनः इत्यन्योन्यं स्थितावेतौ भाग्येजयपराजयौ १७४ एवं वख्युगं राजन्यस्थमात्रं तु मोजनय मान छग्रौसनं चैव सुखदुःखाय केवलम्‌ १७९ सावेभोमोऽपि भवति ्रद्धामात्रपरिग्रहः उदकुम्भसरसनेभ्यः केशायासमविस्तरः १७६ भतयषे तूणेनिर्घोषः सेतां पुरनिवासिभिः राज्येऽभिमानमात्रं हि ममेदं वाते शे १७७ वैवाभरणश्रृङ्गारः स्वेमालेषनै परम्‌ सर्वस॑रपितं गीतं विलयुन्मत्तचेष्टितम्‌ १७८ इत्येवं राज्यसभोगेः कुतः सौख्यं विचारतः। पाणां विग्रहे चिन्ता बाऽन्योन्यविभिगीषया १७९ पायेण श्रीमदारेपाख्रहुषाद्या महारृपाः। स्वगं भाप्ना निपतिताः कः श्रिया विन्दते सुखम्‌ १८० सर्गेऽपि हि कुतः सौख्यं श्रा दीपं परभियम्‌। उपयुपरि देवानामन्योन्यातिशयस्थिताम्‌ १८१ नरैः पुण्यफलं स्वर्गे परलच्छेदेन भुज्यते यदर्थ क्रियते कम तत्र दोषस्तु दारुणः १८२ [छिन्ममूलस्तरयद्रदविवशः पतितः क्षितौ] क्षीणपुण्यास्ततस्तद्रभिपतन्ति दिवोकसः १८३ यलाभिखाषनिष्ठानां युखभोगादिसं एवैः अकस्मात्पतिते दुःखं कंठं स्वर्गे दिवौकसाम्‌ ॥१८४ इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारतः क्षयश्च विषयासिद्धौ स्वगे भोगाय कमेणः १८५ तत्र वुःखं महत्कष्टं नरकाभिषु देहिनाम्‌ घोरेध विविपरैभौवेवाच्नःकायसंभवेः १८६ कुगरच्छेदनं तीरं भल्कलानां वैक्षणम्‌ पणेश्षाखाफलानां पातश्वण्डेन वायुना १८७ तन्पूटनाक्ञश्च गजेरन्येश्चैव हि देहिभिः दावागिहिमपातैष दुःखं स्थावरजातिषु १८८

परनामात्मशमनं दण्डताहनमेव नासावेधेन संत्रासः भरतीदेन सुताडनम्‌ १८९ पमकाष्ठादिनिगरेरङकेनाङबन्धनम्‌ भावेन मनसा छेशेभिक्षायुवादिपीडनम्‌ १९० आत्मयूथवियोगेश्च षरासयनधन्धने पशनां सन्ति कायानामेवं दुःखान्यनेकशषः १९१

वषोशीतातपाहुःसं सुकष्टं गरह्पकषिणाम्‌ कैशमानातिकायानामेवं वुःखान्यनेकभा १९२ गभेवासे महहुःसं [जन्मः तथा नृणाम्‌ सांसे महषः] कोमारे गुरुषासनम्‌ १९२ यौवने कामरागाभ्यां दुःखं चैवे्ष्यया पुनः कृषिवाणिज्यसेवात्रैः सुगोर्नादिकमेभिः १९४

नि * एतच्िहान्तगेतः पाठः क. ख.घ.ड.च.छ.ष.ट.ड. द. एकस्थः क. स. घ. ड. च. छ. ष. ड. ठ. पुस्तकस्थमेतत्‌

१क.ख.च. ड. च. सष. ड. ढ. म्‌ ज्ञात्वा सातिहायं सव॑मतिमानं विवजेयेत्‌ छ. “म्‌ ज्ञात्वा सातिशयं सवैमभिमानं विवर्जयेत्‌ ए" ट. म्‌ ्ञात्वा याति शमं स्व श्रीतिमानो विवर्जयेत्‌ क. ख. च. छ. सष. पानं शएय्याऽऽत'। भ. शव्राशनं सष. खटूषामात्रपरिप्रहः क. ख. ङ. च. छ. स. ठ. समं क. सल. च. हि सथ्रवा ।७क. स. ड. ज. ए. कष. द. द. सर्वमामरणं सारः। ८घ. ट. ड. "तं नितयमु। क. ख. ड. च. छ. ष. इ. ते तदाऽन्यत्किय" १० छ. ष्ट ११क.श.ङ.य.छ.क्ष.ढ. तत्कलानां १२ क.ख, ङ. च. छ.क्ष.भ. द. तत्सषणम्‌ ग. ज. रक्षणम्‌ १३ म."तोदकसुताडनात्‌। आ” १४ क. स. ङ. च. छ. स. नने तद्रहुमुक्षा सपाण कोषे ईर दारुणम्‌ शुष्यनां धातमं लोके पारोन निबन्धनम्‌ अकस्माबन्म मरणं कीटादीनां मृहुमूहुः १५ क, ख. च. छ. ्. इ. त्ये दुःखं चानं कौ" १६ उ, “लं वै विषयातपुनः

२६४ महामुनिभरीव्यासप्रणीतं- [ भूमिखण्डे- हृद्धभावे जरया व्याधिभिश्च पपीडनात्‌। मरणे महहुःखं पाथनायां ततोऽधिकम्‌ १९५

राजाभ्रिजर्दाघातचौरशबुभयं महत्‌ अथस्याजेनरक्ायां दुःखं नाशो भवेत्पुनः १९६ कार्पण्यं मत्सरोद्रेगो धनाधिक्ये भयं महत्‌ अकार्ये संयषरिश्च दुःखानि धनिनां वेप १९७ भरतयटत्तिः कुसीदं दासत्वं परंवश्चनम्‌ इष्टानिष्टवियोगेव संयोगे सहस्रः १९८ दुर्भिक्षं दुर्भगत्वं भूखत्वं दरिद्रता अधरोत्तरभागश्च नरकं राज्यनिक्रमम्‌ १९९

अन्योन्यतो भवं दु;ःखमन्योन्याभिभवस्तथा। अन्योन्याच्च परकोपश्च राहो दुःखं महीभृताम्‌ अनित्यता प्रभावानां कृतकमेस्य देहिनः अन्योन्यमर्मभेदाथ॑मन्योन्यकर्पीडनम्‌ छुम्धश्च पापमोहेन छन्योन्यस्य भक्षणम्‌ ॥। २०१ इतयेवमादिभिवःलेयैस्माद्ध स्तं चराचरम्‌। विबुधादिमनुष्यान्तं तस्मात्सर्वं लजेदूबुधः॥ २०२ स्कन्धात्स्कन्ये नयन्भारं विश्रामं मन्यते यथा तद्रत्सवेमिदं लोके दुःखं दुःखेन शाम्यति २०३ अन्धोन्यातिङ्षयोपेताः संभवा भोगसंषवे ध्मक्षयाच देवानां दिवि वुःखमवस्थितम्‌ २०४ नानायोनिसहसेषु संभवः पुण्यसंक्षयात्‌ रोगाश्च विविधाकारा देवखोकेऽपि ये स्मृताः ॥२०५ यदस्य हि शिरदिखनमन्विभ्यां संधितं पुनः तेन दोषेण यज्घस्य शिरोरोगः सदेव हि २०६ मावेण्डानां महत्क्ं वरुणस्य जलोदरः पूष्णो दशनवेकल्यं भुजस्तम्भः शचीपतेः २०७ सुपहाक्षयरोगश्च सोमस्यापि प्रकीरितः। ज्वरस्तु सुमहानासीदक्षस्यापि परजापतेः २०८

कल्पे कस्ये देवानां महतामपि संक्षयः पराधंद्यकाखान्ते ब्रह्मणश्राप्यनित्यता २०९ दक्षस्य दुहितां पुरीं ब्रह्मा कामितवान्पुंनः क्रोधेन चण्डिकां देवीं योगन्षां शप्तवान्मथुः॥ २१० कामक्रोधौ स्थितौ यत्र तत्र दोषास्तदात्मकाः | दुःखानि समस्तानि संस्थितानि सशयः वि श्टेषजन्ममरणं सवांशित्वं हविथुजम्‌ (८) स्रीवधः कामशक्तिश्च भारण्यं पाण्डवेन वै)२१२ रुद्रेण निपुरं दग्धं दक्षयञ्जश्च नाशितः स्कन्दस्य जन्मे शुद्धात्कीडादीनां सहश; २१, एवं त्रयोऽपि रागायेदोषिदेवाः समन्विताः एभ्यः परः परभुः चान्तः परिपूणः पुक्तिदः॥ एवमेतलगत्सवेमन्योन्यातिशये स्थितम्‌ दुःखैराकुरिं ज्ञात्वा निर्वेदं परमं ्रजेत्‌ २१५ निर्वेदाच्च विरागः स्याद्विरागाऽङ्ञानसंभवः। ज्ञानेन तत्परं हात्वा शिवं ुक्तिमवापुयात्‌ २१६ समस्तवुःखनिर्मुक्तः श्वस्थाने सुखी सदा सर्वज्ञः परिपूर्णश्च मुक्त इत्यभिधीयते २१७ मातटिर््राच-- एतत्ते सवमाख्यातं यत्चया परिपृच्छितम्‌ धममाधमंविवेको हि सवेज्ञानसमुचयः

इन्द्रो भ्रगन्तव्यं देवराजस्य शासनात्‌ २१८ इति श्रीमहापुराणे प्रि भूमिखण्डे वेनोपाल्याने मातापिठतीर्थमाहात्म्ये षटूषष्टितमोऽध्यायः ६६ आदितः शोकानां समष्यङ्ाः--६७६८ 1

~~--~~--~----~-~

१क.ख. घ. ड. च. छ. क्ष.ट. ड. ट. 'सोदम्मोधः।२क.ख ट.च. छ. स्.ठ. सदा। क. ख. इच. छ. स. ट. "रतख्ता इ" क. ख. ड, च. छ. स्न ड. *विन्रम" श. नन्योन्यशापतो नाशं मगवो भोगसंमव ट. ड. "धक्षयकले तु बरः। ट. न्युरा। कोः। ध. ज. ट. ड. विरीरणैजन्ममरणं सवारित्वं हविर्भुजम्‌ ^ °. सीधे: १० क. ख. च. ड. साम्यं ड. छ. स. द. सारथ्यं ११ क. ख. ड. च. छ. क्ष. ङ. द. “वे बले। भ. न्भने बुद्धिः क्रीडावीतं १३ म. "सदृक्‌ १४ क. ख. घ. ख. च. छ. सष. ट. इ. स्वस्थात्मा

९७ वकषव्टितमोऽध्यायः ] पप्मपुराणम्‌ २६५

भथ सप्तषष्ितमोऽ्ध्यायः

ययातिरुवाच--

अस्मद्वाग्यभेलम्धं भवतो दर्शनं परम्‌ संजातं शक्रसंवाह यतः भ्रेयो ममातुलम्‌ भानवा मत्यैलोके पापं षन्ति दारुणम्‌ तेषां कमैविपाकं मातले वद सांमतम्‌

मातटिरुबाच- श्ूयतामभिधास्यामि पापाचारस्य रक्षणम्‌ श्रुते सति महाज्ञोनमत्र लोके भनायते वेदनिन्दां भकुवन्ति ब्रह्माचारस्य कुत्सनम्‌ महापातकमेवापि स्षातव्यं ज्ञानपण्डितैः साधूनामपि सर्वेषां यः पीडां हि समाचरेत्‌ महापातकमेवापि प्रायश्चिते हि वजेत्‌ कुलाचारं परित्यज्य अन्याचारं व्रजन्ति ये एतत्पातकस॑चारं कथितं तत्तवेदिभिः मातापित्रोश्च यो निन्दां तादयेद शिनीं सदां स्वसारं निन्दयेग्रो वै तदेव पातकं श्रवम्‌ संभा ्राद्वकारेऽपि पञ्चक्रोशान्तरे स्थितम्‌ जामातरं परित्यज्य अन्यं भगिनीसतम्‌॥ स्वसारं चैव राजेन्द्र परित्यज्य भवतेते कामात्क्रोधाद्धयाद्वाऽपि अन्यं भोजयते सदा पितरो नैव भुञ्जन्ति श्राद्धे विघ्रं ्रजन्ति ये एतत्सुपातकं तस्य पितृघातः (त)समं कृतम्‌ ॥१० दानकाटेऽपि संपाप्त आगता ब्राह्मणाः किल [र्भृरिदानं परित्यज्य कतिभ्यो हि प्रतते] एकस्मै दीयते दानमन्येभ्योऽशच दीयते एतत्सुपातकं घोरं दानभ्र॑शकरं स्मृतम्‌।॥ १२ यजमानश्च खण परिथितान्ब्राह्मणांस्त्यजेत्‌ तेषु लक्तेषु यहानं तदानस्य लक्षणम्‌ १३ समाभितं वै विथ॑ सवांचारसमान्वितम्‌ सर्वैः पुण्यैः समायुक्तं सुदानेर्बहुमिरररष ते समभ्यच्यं विद्वासं पराप्तं विं सदाऽदैयेत्‌ १४ तं संतयस्य ददेहानमन्यसतर ब्राह्मणाय दत्तं तु त्वेतस्य निष्फलं नात्र संशयः १५ ब्राह्मणः क्षत्रियो वेश्यः शूद्रधापि चतुयंकः पुण्यकारेषु सर्वेषु निनं पूजयेष्टिजम्‌ १६ [गूं वाऽपि विद्वांस तस्य पुण्यफलं शण अश्वमेधस्य यज्ञस्य फं तस्य प्रजायते] १७ तस्माद्धि कारणाद्राजञ्शषक्यं पराप्यं कारयेत्‌ अन्यो धिपः समायातस्तत्कारं श्राद्धकर्मणि उभौ तौ पजयेत्त्र भोजनाच्छादनैस्तथा ताम्बृरैदैक्षिणाभिश पितरस्तस्य हषिताः १९ भद्धेक्ताय विभ्राय दथाहक्षिणां तथा आदराच्छ्राद्धकतो यो गोहर्यादिसमं लभेत्‌ ॥२०

8१

6 च्छ

देती पूजेयेत्तस्माच्छराद्धे टृपसत्तम निरधंनस्तत्पभावाद् तमेकं हि पपूजयेत्‌ २१ व्यतीपाते संभा वैध्तो टृपोत्तम अमायां महाराज क्षयाहे षापराहवके | भाद्धमेवं भकत॑न्यं ब्राह्मणादिसवणकैः २२्‌ यतने यथा महाराज ऋत्विजश्च भकारयेत्‌ तथा विषाः परकतव्याः भराद्धदानथ सर्वदा २३

* एतिहान्तगैतोऽ्यं पाठः क. क. ध. ड. च. छ. ज. ट. इ. द, पुस्तकस्यः > एतधिहान्तगंतः पाठे ड. छ. स. इ. पुस्तकस्थः

१क.ख इ. च. छ. ज्ञ. ड. ठ. पसङ्गेनभ।२क.ख. ड. च. छ. स. द. जानं प्र्रकलिप्र ।२ड.ढ. दा | क. ख. ड. च. छ. क्ष. ट. 'च दुहितासु ड. ढ. "न्ति देवाश्ैव मुञजति। ए। डः ममिदानं परियज्य कतिभ्यो हि प्रदीयते क. खल. ड. च. छ. स. ट. धमोचारसमन्वितम्‌ ) ड. "प मूलं गणये- द्वाम्‌ पोष्यं विग्र सदा भवेत्‌ क. श. ङ. च. छ. सष. सेत्रितं १० क. ख. ङ. च. सष. ठ. चापरपल्षके ११, न(नाय सः | ३७

२६६ पहायुनिश्रीष्यासपणीतं-- [ भूमिखण्डे-

[#अविङ्ञातः भकरतन्यो ब्राह्मणो नैव जानता यस्यापि ज्ञायते व॑सः कुरं भिपुरुषं तथा] आचारश्च तथा राजंस्तान्विभान्संनिमश्रयेत्‌

कुलं ज्ञायते यस्य आचारेण विचारयेत्‌ श्राद्धे दाने भकर्वव्ये विशुद्धो भूख एव हि २५ अविज्ञातो भवेद्विमो वेदवेदाङ्गपारगः श्राद्धदान भकतेैव्यं तस्या द्विमं निमश्रयेत्‌ २६ आतिथ्यं तु परकरत॑व्यमपूरवं तरपसत्तम अन्यथा कुरुते पापी याति नरकं धुवम्‌ तस्मादिमः प्रकर्तव्यो दाने श्राद्धे पर्व॑सु आदौ परीक्षयेद्धिमं भद्ध दाने भरकारयेत्‌ २८ नाश्नन्ति तस्य बै गेहे पितरो विभवभिताः श्राप दत्त्वा ततो यान्ति राद्धादरे विमवभितात्‌ महापापी भवेत्सोऽपि ब्रह्महा कथ्यते पैजाचारं परित्यज्य यो वर्तेत नराधिप महापापी विद्गेयः सवेधमैबरिष्कृतः ३० ये त्यजन्ति रिवाचारं वैष्णवे भोगदायकम्‌ निन्दन्ति ब्राह्यणान्धर्मान्वङ्गेयाः पापवधनाः॥ ३१ सिवाचारं परित्यज्य रिवभक्ताद्दरिषन्ति हारि निन्दन्ति ये पापा ब्रह्मदरेषकराः सद्‌ा आचारनिन्दकाशवैव पहापातकङृत्माः ३२ आं पूज्यं परं हानं पण्यं भागवतं तथा वैष्णवं हरिवंशं मात्स्यकं कुममेव | ३१ ये पूजयन्ति पाग्रं तेषां श्रेयो वदाम्यहम्‌ परत्यक्षं तेन वै देवः पूजितो मधुसुदनः ३४ तस्मात्पपूजयेज्ज्ञानं वैष्णवे विष्णवट्भम्‌ देवस्थाने हि निलयं वै वैष्णवं पुस्तकं ठप तस्मिन्पपूजिते विप्रपूजितः कमखापतिः ३५ असंपूज्य हरेशान येऽथीयते टिखन्ति अक्षाय तत्मयच्छन्ति शरुष्वन्ति धारयन्ति ३६ विक्रीणन्ति लोभेन कुञ्ञाननियमेन असंस्कृतपरदेशषे तु यथेष्ठं स्थापयन्ति ३७ हरेकनाने यथाक्षेमं पत्यक्षाश्च प्रकाशयेत्‌ अधीते समर्थश्च यः परसादं करोति ३८ अन्रुचिशादुचिस्थाने यः प्रवक्ति शृणाति इति सर्व समासेन गुरुनिन्दासमं स्मृतम्‌ २९ गुरूपुजापङृत्वैव यः शास्रं श्रोतुमिच्छति करोति शुभरूषामाह्ञाभङ्गं भावयेत्‌ ४० नानिनन्दति तद्राक्ययुत्तरं भयच्छति गुरुकमोभिसाध्यं तवुपेक्षां करोति ४! गुरमापमशक्तं वा विदेशे परस्थितं तथा अरिभिः परिभूतं वा यः संत्यजति पाप्ृत्‌

पठमानं पुराणं तु तस्य पापं वदाम्यहम्‌ ४२ कुम्भीपाके वसेत्तादद्यावदिन्द्राश्तुद॑श्च पठमानं गुरं यो हि उयेक्षयति पापधीः ४३ तस्यापि पातकं घोरं चिरं नरकदायकम्‌ भायोपुतरेषु मित्रेषु यश्चावह्नां करोति

हत्येतत्यातकं बेयं शरुनिन्दासमं महत्‌ ४४ अहाघ्रः स्वणेस्तेयी गोहन्ता गुरुतल्पगः महापातकिनस्त्वेते योगनाशकपश्चमाः ४५

क्रोधादेषाद्रया्टौ माद्राह्मणस्य विशेषतः ममादिद्धन्तको यथ ब्रह्मघ्नः प्रङ़ीर्ितः ४९ ब्राह्मणं यः समौहूय याचमानम्फिचनम्‌ पश्वाभास्तीति यो श्यात्स वे ब्रह्महा स्मृतः ॥४७ यस्तु विच्ाभिभानेन निस्तेजयति दिनान्‌ उदासीनान्सभामध्ये ब्रह्महा भरकीतितः ॥४८ भिथ्यागुणैशथाऽऽ्मानं नयत्युत्कषतां बलात्‌ यरं विबोषयेयस्तु बै ब्रह्महा स्यतः ॥५-

* एतशिहान्तगेतः पाठो ड. ठ. पुस्तकस्थः

कछ. सष. द. नशञननि।२ड.इ. त्‌ ब्रह्महा कृतपघ्रश्चगो | २क.ख. ड. च.छ.षस.दढ सुरापो ह. ठ. सष. द. ट, विरोधः|

१७ सक्षषष्टितमोऽध्यायः ] पद्मपुराणम्‌ २६७ शुलुष्णार्मदेहानां यदश भोक्मिच्छताम्‌ यः समाचरते विघ्रं तमाहूर्बह्मधातकम्‌ ५०

पिशुनः सव॑लोकानां रन्धान्वेषणतत्परः उद्वेजनकरः कूरः वै ब्रह्महा स्मृतः ५१ देवद्विजगवां भूमिं पूर्वदलं हरेषु यः परनष्टामपि काणेन तमाहुह्यघातकम्‌ ५२ दविजविततापहरणं परेण सयुपाजितम्‌ ब्रह्मतयासमं वेयं तस्य पातकसुत्तमम्‌ ५३

अग्निहोत्रं परित्यज्य पश्वयज्ादिकमे मातापित्रोुरूणां कूटसाक्ष्यं यथरेत्‌ ५४ अप्रियं शिवभक्तानामभक्ष्यस्य भक्षणम्‌ वने निरपराधानां भाणिनां परमारणम्‌ ५५ गवां गोष्ठ देवे पुरे ग्रामे दीपनम्‌ इति पापानि घोराणि पूदंपापसमानि तु ५६

दीनसवंस्वहरणं परस्रीगजवाजिनाम्‌ गोभूरजतरत्नानामोषधीनां रसस्य ५७ चन्दनागरकपूरकस्तूरीपुपवाससाम्‌ परन्यासापहरणं स्वर्णस्तेयसमं स्मृतम्‌ ५८ कन्याया वरयोग्याया अदाने सद्दो वरे पुत्रमित्रकरत्रेषु गमनं भगिनीषु ५९ कुमारीसाहसं धोरमन्त्यजस्ीनिषेवणरम्‌ सवणौयाश्च गमनं गुरुतस्यसमं स्मृतम्‌ ६०

महापातकतुल्यानि पापान्युक्तानि यानि तु तानि पातकसंज्नानि तत्पश्वादुपपात्षम्‌ ६१ [रद्विजायार्थं परतिह्नाय भयच्छति यः पुनः तत्स्मरते नित्यं तुर्यं तदुपपातकम्‌ ]॥६२ ्िजद्रव्यापहरणं मयादाया व्यतिक्रमः अतिमानोऽतिकोपश्च दाम्भिकत्वं छृतत्रता ६३ अँस्यन्तविषयासक्तेः कापेण्यं शास्यमत्सरम्‌ परदाराभिगमनं साध्वीकन्याविदूषणम्‌ ६४ परिवित्तिः परिवेत्ता यया परिविद्यते तयोदौनं कन्यायास्तयोरेव याजनम्‌ ६५ पत्रमित्रकलत्राणामभावे स्वामिनस्तथा भायौणां परित्याग(गः)साधूनां तपस्विनाम्‌॥६६ गवां कषत्रियवेश्यानां द्ीश्द्राणां घातनम्‌ शिवायतनटक्षाणां पुष्पारामविनाङनम्‌ ६७

यः पीडामाश्रमस्थानामाचरेदस्पिकामपि तद्धत्यपरिवगंस्य शरद्रात्परतरस्य ६८ वल्लधान्यपश्युस्तेयमयाच्यानां भयाचनम्‌ यद्घारामतडागानां दारापत्यस्य विक्रयः ६९ तीयेयात्रोपवासानां व्रतानां सुकर्मणाम्‌ खीधनान्युपजीवन्ति स्लीभवाच्स्रनीविताः ७० अधर्मं विष्रूयाच्स्तु अधप वणेते नरः परदोषपवादी परच्छिद्रावलोककः ७१ परद्रन्याभिखाषी परदारावखोककः एते गोघ्रसमानास्तु ज्ञातव्या टपनन्दंनं ७२

यः कता(?सर्वशाल्लाणां यो हत पश्ुविक्रयी निदैयोऽतीव भृत्येषु पशुनां दमकश्च यः ७९ मिथ्या प्रवदते बाचमाकणयति यथ ताम्‌ स्वामिमित्रगुरुढ्रोही मायावी चपलः हाठः ७४ [ये भायापुत्रामत्राणि बालवृद्धङृशमाराः भरत्यानतिथिन्धुः त्यक्त्वाऽश्नन्ति बुुक्षितान॥ येऽतिमिषट समश्नन्ति नो वाऽप्यश्नं ददति पृथक्याकी विद्वेयो ब्रह्मवादिषु गितः] ७६ नियमान्स्वयमादाय ये त्यजन्त्यजितेन्दरियाः। भरवां वधिता यैश्च संयुक्ता ये पधपेः ७७

* एतशिडान्तगेतः पाठः ख. ङ. च. ए. क्ष. ड. दपुस्तकस्यः *# एतजिडान्तगेतः पाठः क. ख. ड. च. छ. ष. 2. ड. ठ. .पुस्तकस्थः

के.शख. ड. च. छ. क्ष. द. न्यातेन।२ग. सुहृद्रषः। क. ख. ड. च. छ. क्ष. ड.द. "छेवने चपः

3। ४क. स. ड. च. ए. ड. ठ, "णि सुरापानस"। क. ख. ड. छ. क्ष. ड. ठ. 'रीपष्टवा ड. म्‌ एतासां पवग ७क. श. ङ्च. ह. द. भन्यत्रवि। ट. साधुमत्सरः। क. क. ड. ख. छ. सष. ड. ट. "ताः स्वघमं

विकयेशस्तु सधर्म ब" घ. ण. "ताः अधम विघ्रूयायस्तु स्वधम १० ट. विष्कपतौ ११ ध. ट. ठ. भुजते

२६८ महामुनिभीभ्वासबणीतं-- [ पृिलण्डे-

ये चापि क्षतरोगा्ता गां पिषासाश्चधातुराम्‌ पारयन्ति यत्नेन ते गोधरा नारकाः स्शतीः सर्दैप परता ये चतुष्पात्से्रभेदकाः साधृन्विपगुङूश्चैव ये वै गां ताडयन्ति ७९ ये तादयन्ति निर्दोषां नारीं साधुषदे स्थिताम्‌ आस्यबद्धसबाङ्गो यः स्वपिति युहुधृहः॥८० नुबलां थं नियुञ्जन्ति बला मेषयन्ति षीडयन्त्यतिभारेण सक्षतान्वाहयन्ति ८१ वृषभाणां वृषणौ पेषयन्ति दुर्जनाः गोवत्सानां दमनं महापातकसंमितम्‌ ।॥ ८२ आक्षया समनुपरां ्ुचुष्णाश्रमपीडितम्‌ ये चातिथि मन्यन्ते ते बै निरयगामिनः ८३ अनाथं विकलं दीन बां वृद्धं शषातुरम्‌ नानुकम्पन्ति ये मूढास्ते यान्ति निरयाणेवम्‌ ८५ अजाविको मादिषिको यः जुद्राृषलीपतिः श्रो विभरस्य क्षत्रस्य आचारेण वतेते ८५ क्षिलिपिनः कारवो वे्ास्तर्था देवरका नराः भृतका दूत्यकमोणः सर्वे निरयगामिनः।॥ ८६ यश्रोदितमतिक्रम्य स्वेच्छया आहरेत्करमर्‌ नरके परिपच्येत यश्च ईण्डं हथा नयेत्‌ ८७ उत्कौचकैरधिद्तेस्तस्करै शच प्रपीडिता यस्य राह्ः परजा राष्ट पच्यते नरकेषु सः ८८ ये द्विजाः प्रतिग्हन्ति रृपस्यान्यायवर्तिनः प्रयान्ति तेऽपि घोरेषु नरकेषु संशयः ८९ पौपकारकपौराणां यत्पापं पाथिवस्य तेन भीतो नृपः कुयौत्यजानां परिनिग्रहम्‌ ९० अचौरं चौरवचश्च चौरं चाचौरवत्पुनः अत्रिचायं नुपः कुयोत्सोऽपि वै नरकं वरनेत्‌ ९! घृततैखानुपानानि मधु मांसं सुरासवम्‌ गुदेषु्ीरश्ञाकादि दपिमूखफलानि ९२ तृणकाष्ठं पुष्पपत्रे कांस्यं रजतमेव वा उपानच्छन्रहाकटशिबिकानांशनं ृदु ९३ ताश्रं सीसं त्रपु कास्यं शङ्खाच्यं रजतोद्धवम्‌ वादित्रं बेणुशां गरहस्योपस्कराणि ९४ ऊणोकापौसकोशेयरङ्पेतरोत्तराणि तथा सूष्माणि वच्राणि येऽन्ये षै हरन्ति ९५ एवमादीनि चान्यानि द्रव्याणि नरकं तु ते गच्छन्ति सततं भूष हृत्वा हृत्वा शदाधिपम्‌ ॥९६

बहल्यकाद्यपि तथा परस्य ममताडृतम्‌ अपहृत्य नरो याति नरके नाज संक्षयः ९७ एवमादिक्पापानि कुवेद्धिपरणोत्तरम्‌ शरीरं यातनाथोय पृबौकारमवाप्यते ९८ यमलोकं व्रजन्त्येते शरीरेण यमाज्ञया यमदृतेमेहाघोरेनींयमानाः सुदुःखिताः ९९

देवमानुषतियश्चामधमेनियतात्मनाम्‌ [भधमेराजः स्मृतः शास्ता सुघोरोषिविधवेषैः] १०० विनयाचारणुक्तानां भमादसरिलाशयात्‌ भरायश्चि्तेगुरुः शास्ता तु तैरिष्यते यमः॥ १०१ पारदारिकचोराणामन्यायन्यवहारिणाम्‌ दपतिः शासकः भोक्तः परच्छभानां ध्मराट्‌॥ १०२ तस्मात्कृतस्य पापस्य भरायिततं समाचरेत्‌ नौन्यथा नश्यते पापं कल्पकोटिशतैरपि १०२ यः करोति स्वयं कमे गुङ्के तत्फलं नरः [*कायेन मनसषा वाचा तस्य वाऽधोगतिः फलम्‌

* एतचिहान्तगतः पाठो ध. ट. ठ. ड. पुस्तकस्यः * एतजिहान्तर्गतः पाठो ध. ट. ठ. ड. पुस्तकस्थः

---~ 9 =

ड. "ताः मद्यपानरता ये रहस्याकषेत्र" ड. “च पुष्णन्ति नष्टाभरान्वेष" क. ड. च... ड. ट. "षिकः सामुद्री १" * ड. "था हेपकारा वृषध्वजाः ' ख. ड. च. छ. क्च. ड. ढ. “कामात्य घ. ट. ठ. "काः परेत्य ६. ट. ठ. ड. दण्डरचिरवृपः। उ* क. ख.ध. ड. च. छ. .ट. ठ. ड. ह. पारदारिक। घः. ट. ठ. ड. भवयरक्षितो घोरस्तस्य ब्रष्ठति षै प्रहः डः छ. घञ. द. भवत्यरक्षितो चोरो राकशस्तस्य परि. रहः अ“ क. ख. च. छ. घ. ड. 'पद्नोद्धवामि १० इ. च. ©. ट.ड. द.येशोमेन षह ११ ड.द. णि मिविषामि नरकं ठु बं गच्छेदपडाल्यकन्यपि यद्रा तदा परद्म्यमपि सरवपमाश्रकम्‌ भ" १२ क. ॐ. प्रमान १३. घ्‌, ट. ठ, ड. ठ. नाभुक्तस्यान्यथा नाद्यः १४ क.ख.च.ष.य.छ..ट.ठ.ड.ढ. “मै कारयेद्राऽनुमो दयेत्‌ का |

१८ भ्षितमोऽध्यायः ] पञ्रपुराणप्‌ २६९

इति संक्षेपतः पोक्ताः पापमेदािधाऽधुना कथ्यन्ते गतयश्चित्रा नराणां पापकर्मणाम्‌॥ १०५

[एतत्ते शृपतेऽध्फल भक्तं सुविस्तरात्‌] अन्यसिकि ते पवध्ष्यामि तन्मे रहि नरोत्तम १०६

[अधमस्य फलं भक्तं र्मस्यापि वदाम्यहम्‌ इत्युक्त्वा मातरिस्तत्र राजानं धमवत्सलम्‌

तस्मिन्धमेपसङ्गेन पुण्यं ख्यातं महात्मनाम्‌] १०७ हति श्रीमहापुराणे पाश्रे मूमिखण्डे वेनोपाख्याने मातापिठतीर्थ ययातिचरिते सप्तष्टितमोऽध्यायः ६५

आदितः छोकानां समष्यङ्ाः-६८९३

अथधाष्टषशितमोऽध्यायः

ययातिरूवाच-

अधर्मस्य फलं सूत श्रुतं सर्वं मया विभो धर्मस्यापि फलं दि श्रोतुं कौतुहलं मम मातखिरुवाच-

अथ प्ापैरिमे यान्ति यमलोकं चतुविधाः संत्रासजननं घोरं विवशाः सर्वदेदिनः गर्भस्यैजोयमानेश्च बाङेस्तरुणमध्यमेः [*द्ीपुंनपुसकेषटदधरयातन्यं सवैजन्तुभिः 1 शुभाशुभं कृते कमे देहिनां परविचायेते चित्रगुप्तादिमध्यस्थेङ्गीतव्यं स्दशिभिः तेऽत्र माणिनः सन्ति ये यान्ति यमक्षयम्‌ अत्र श्षान्तिङृतं कम स्मृत्युक्तं तद्विचारितम्‌ ये ततर छभकमोणः सौम्यचित्ता दयान्विताः। ते नरा यान्ति सौम्येन यथा यमनिकेतनम्‌ यश्च दचाष्िनेन््राणायुपानत्काष्पादुके विमानेन महता सुखं याति यमाखयम्‌ छत्रदानेन गच्छन्ति पथा सान्द्रेण देहिनः दिव्यवद्लपरीधाना यानि वस्प्रदायिनः शिबिकायाः भदानेन विमानेन सुखं व्रजेद्‌ सुखासनपदानेन सुखं यान्ति यमालयम्‌ आरामकतां छायासु शीतलासु सुखं व्रजेत्‌ यान्ति पुष्पकयानेन पुष्पमारापदायिनः १० देवतागृहकतो यतीनामाश्रमस्य अनाथस्याऽऽतुराणां करीडल्यतिशृोत्तमेः ११ देवागिगुरुविभ्राणां मातापित्रोश्च पजर्कः गुणान्वितेषु दीनेषु यच्छत्यावरसथान्यपि

[+ =)

~ द)

भयाति सवैकाम स्थानं पैतामहं नृप १२ भद्धया येन विपाय दत्तं काकिणिमात्रकम्‌ स्यादिव्यतियि्भुप देवानां कीतिव्धनः तस्माच्छद्वान्वितेर्देयं तत्फलं भवति धुवम्‌ १३

इति श्रीमहापुराणे पग्र मूमि 3ण्दे बेनोपाख्याने ययाति चरिते पिठतीर्थेऽषटषष्टितमोऽध्यायः ६८ आदितः छोकानां समण्यङ्काः--६९.०६

* भ. पुस्तक एवेदमेतिहान्तगतम्‌ * एतनिहान्तगैतः पाठो ध. छ. स्च. ठ. पुस्तकस्थः * एतजिहान्तगतः पाठो ष. द. छ. क्ष. ट. ठड. दढ. पुस्तकस्थः

-~-~--->-- =.

ड. छ. क्ष. ट. ठ. ड. इ. अवद्यं हि कृत कम भोक्तव्य तः ड. ढ. “के जवनाश्वेन छ. बराश्वेन ४. चषा यातिः स्मे।देः।६ डः छ. पष. उ. “कः आर्तेषु दीनेषु गुणान्ितेषु यच्छृद्धया स्दस्पमपि पद्म्‌ तत्सवेकामान्समुषैति लोके शनाद्धे दानं प्रवदन्ति सन्तः श्रद्धा प्रदाने बिक्षियमपि वालाभ्रपात्रकम्‌ द्धादुपि षदा तस्मच्छद्वाग्ास्सत्फखे भवेत्‌ ई"

२७० महापनिभ्रीग्यासपणीतं- [ भूमिखण्डे-

अथेकोनसप्ततितमोऽध्यायः

मातलिरूवाच-

अथ धमोः रिवेनोक्ताः रिवधमीगमोत्तमाः ङेय विद्धिविधानेन कमयोगमभेदतः ! हिसादिदोषनिरमुक्ताः $शायासनिवजिताः सर्वधरतशिताः शुद्धाः यमृक्ष्मास्तु महाबलाः अनन्तशाखाः कथिताः शिवमूरेकमास्थिताः ब्खानध्यानंसमायुक्ताः शिवधमोः सनातनाः धारयन्ति शिवं यस्माद्धारयते शिवभाषितैः शिवधरममाभितास्तस्मात्संसाराणंवतारणाः अथाहिसा क्षमा सदयं हीः श्रद्धन्दरियसंयमः दानमिञ्या ततो ध्यानं दकषरकं ध्साधनम्‌ अथ व्यस्मैः समस्तेबौ शिवधर्मेरनुष्टितेः रिविकस्थानसंपाश्चिगंतिरेकैव कल्पिता यथा भूः सवेभरतानां स्थानं साधारणं स्मृतम्‌ तत्स्थानं शिवभक्तानामतुलं केवलं स्तम्‌ यथेह सवेभ्रतानां भोगाः सातिक्षयाः स्मरताः मताः पुष्यविक्षेषेण भोगाः श्षिवपुरे तथा ुभाह्वुभफलं चात्र भुज्यते स्वंदा नृभिः शिवधर्मस्य चैकस्य फर तत्रोपयुज्यते यस्य यादृग्भवेत्पुण्यं श्रद्धापाजविशेषतः भोगाः शिवपुरे तस्य ब्ेयाः सीति्शयाः शुभाः १० स्थानमा परं तुल्या भोगाः शान्तिमयाः स्मता: कुयौत्स्मिन्महास्थानं मर्हयोगजिगीषया ११ सर्वीतिदायमेधैकं भावितं सुरोत्तमैः आत्भंयोगाधिपत्यं श्थाच्छिवः सवैजगत्पतिः १२ [%केचित्त्रैव मुच्यन्ते जञानयोगरता नराः आवतेन्ते पुनश्चान्ये संसरे भोगतत्पराः] १३ तस्माद्विुक्तिमिच्छंस्तु भोगासरि विवज॑येत्‌ विरक्तः शान्तचित्तात्मा शिवज्ञानमवायुयात्‌॥ १४ ये चान्यासक्तहृदया यजन्तीशं यत्नतः तेषामपि ददातीश्चः स्थानं भावानुरूपतः १५ तन्नाचैयन्ति ये रुद्रं सटृदुच््छिष्टकमेणा तेषां पिश्ाचरोकेषु भोगानीशः भयच्छति १६ संतप्ता दुःखभावेन भरियन्ते सवेदेहिनः अदः प्राणदः पोक्तः पाणदशापि सर्वदः तस्मादम्मपदानेन सवेदानफै भवेत्‌ [शरतरेरोक्ये यानि रत्नानि भोगाः श्ीवाहनानि

अन्नदानमदः स्ेपिषामुत्र फलं] लभेत्‌ १८ यस्मादज्नेन पृष्टाङ्गः कुरुते पुण्यसंचयम्‌ अम्नपदातुस्तस्यार्धं करतशारं संशयः १९ धमोथकाममोक्षाणां देहः परमसाधनम्‌ [#स्थितिस्तस्यान्मपानाभ्यामतस्तत्सर्वसाधनम्‌] २० अन्नं परजापतिः साक्षादन्नं विष्णः शिवः स्वयम्‌। तस्मादस्रसमं दानं भूतं भविष्यति ॥२! भ्रयाणामपि लोकानायुदकं जीवनं स्मृतम्‌ [कपवित्रमुदकं दिव्यं शुद्धं सवैरसाश्रयम्‌ २२ अम्मपानाश्वगोवसशय्यासृत्रासनानि च] मेतरोके प्रशस्तानि दानान्यष्टौ विशेषतः २१

* एतजिहान्तगतः पाठः क. ख. ड. च. छ. श्च, इ. ठ. पुस्तकस्थः * एतज्िहान्तग॑तः पाठः क. ख. इ. च. छ; ज्ञ. ड. ठ. पुस्तकस्थः। * एतशिषान्त्गतः पाठः क. ख. ड. च. छ. सष. ट. पुस्तकस्थः। + एताथेदान्वगेतः पाटः क. क. ङ. च. छ. सष. ड. दपुस्तकस्यः

जमाना जिया - जाना -ााििोनन-भकन्‌--ोनि---9- -क-का --

ख. इ. छ. क्ष. ट. ठ. द. "या बहुविधास्ते कः ड. "या बहुविधास्ते कमेमेदप्र'। छ. सुद्ान्तास्तु ॐ" छ. जञ. ठ. नसुपृुष्पायाः शे" ड. ठ. "प तत्तथा रिवमक्तानां तुल्यं शिवपुरं स्मः फ. ख. ड. च. छ. ष. 2. ताः नानापु छ. शान्तिशया ढ़. शान्त्याशयाः ड. 'यौत्पुण्यमिहामुत्र मः क. ख. ङ. च. छ. हाभाः गः ड. ठ. 'हामोगः। ड. 'वोधिपत्यभेविकं तत्र॒ नास्ति पुरोत्तमे १० क.स.चघ.ड.च.छ. इ. ठ. ड. द. “तममेोगाः ११ ड. स्यासत्रैवास्ति शिवाया के : १२ क. ख. इ. च. छ. ष. ड. इ, प्रसक्तः १२३. द. ट. ट. ढ.यस्याक्नदानपु छ, सष. ड. यस्यान्नपानपु

७० सप्ततितमोऽध्यायः | पथपुराणम्‌ - ०७६

एवं दानविशेषेण धर्मराजपुरं नरः यस्माधाति सुखेनैव तस्माद्धर्मं समाचरेत्‌ २४ ये एनः शूरकमांणः सदा दानविवभिताः भुञ्जते दारुणं दुःखं नरके नृपनन्दन २५ तथा सुखं परभोकष्यन्तिं दानं ृत्वा तु चातुलम्‌ तेषां स्वयं भवेत्सौख्यं कमयोगरतात्मनाम्‌२६ अप्रमेथगुगेदिग्यैषिमानेः सार्वकामिकैः अपद्गेयस्तत्पुरं व्याप्तं भाणिनामुषकारकैः २७ सहस्रसोमदिव्यं वा सूयतेजःसमपभम्‌ रुद्रलोकामिति भोक्तमशेषगुणसंयुतम्‌ २८ सर्वेषां शिवभक्तानां तत्पुरं परिकीतितम्‌ [ॐरुदर्षेत्रे मृतानां जङ्गमस्थावरात्मनाम्‌ ] २९ अप्येकदिवसं भक्त्या यः पूजयति शंकरम्‌ सोऽपि याति दिवं स्थानं किं पुनर्बदुशोऽ्चयन्‌ ३० वैष्णवा विष्णभक्ताश्च विष्णुध्यानपरायणाः तेऽपि यान्ति वेकुण्ठं समीपं चैव चक्रिणः ३१ ब्रह्मवादी धमोत्मा ब्रह्मलोकं भरयाति सः पुण्यक यपुण्येन पुण्यलोकं भरयाति ३२ तस्पादीक्ं सदा भक्त्या भावयेदात्मनाऽऽत्मनि। हरो वाऽपि महाराज युक्तात्मा क्षानवान्स्वयम्‌

तस्मात्सर्वविचारेण भावदोषविचारतः ३३ एवं विष्णुभावेन विशिष्टेनापि कमणा नरैः स्थानमवाप्येत वेश्षभावानुरूपतः ३४ इत्येतदपरं पोक्तं श्रीमच्छिवपुरं महत्‌ देहिनां कमेनिष्ठानां पुनरावतैकं स्मृतम्‌ ३९

उर्ध्वं शिवपुराज्कञेयं वैष्णवं लोकयुकत्तमम्‌ वैष्णवा मानवा यान्ति विष्णुध्यानपरायणाः ।॥ ३६

आ्राह्मणा ब्रह्मलोकं तु सदाचारा नरोक्तमाः। भयान्ति यज्विनः सर्वँ सुनीतास्तत्र कोविदाः ३७

इन्द्रलोकं तथा यान्ति क्षत्रिया युद्धगामिनः। अन्ये पुण्यकरतांरः पुण्यलोकान्पयान्ति च॥ ३८ इति श्रीमहापुराणे पाम्म भूमिखण्डे वेनोपाख्याने ययातिचरिते मातापितृतीथं एकोनसप्ततितमोऽप्यायः ६९

आदितः शोकानां समध्यङ्ाः-६९४४

अथ सप्ततितमोऽ्प्याग्रः

मातलिरूवाच- यमषीडां प्रवक्ष्यामि महातीवां सुदारुणाम्‌ भञ्जन्ति पापिनः सवे कूटास्ते ब्रह्मघातिनः इचित्पापाः प्रपच्यन्ते तीरेण नरकाग्रिना कचित्सिरैषटकैव्यीचेर्दशैः कीरैस्तु दारुणैः इचिन्महाजलोकोभिः कचिच्चाजगरेः पुनः मक्षिकाभिश् रदराभिः कचित्सर्पोविषोटबणैः म्मातङगूथेथ बरोत्ृटैः भमायिभिः पन्यानयुिसद्धि तीकषणमू्ेमहाटषैः महामूद्ेथ महिपैवुष्टगात्रमबाधकेः डाकिनीभिथ रौद्राभि्िकंटा्षेश्च राक्षसैः व्याधिभिश्च महारदः पीड्यमाना व्रजन्ति ते। महौतुखासमारूढा दोटयमाना अतीव ते महाबेगपधूतास्ते महाचण्डेन वायुना महापाषाणवर्षेण भिद्यमानाश्च स्वतः पतद्धिवेजनिर्ोपैरल्कापातैश्च दारुणैः पदीप्ाङ्गारवरषेण हन्यमाना व्रनन्ति ते

#एतथिहान्तगंतः पाठः क. च. ड. च. छ. से. ड. ठ. पुस्तकस्थः

6 @ ® 6 - ९)

----._ _ _ _*एतथिहान्तगतः पाठः क. ख. ड. १. न्ति पर्मकर्तारणएवष। ते।२ ड. स्वपुण्येन ।३भ. "विवार्जतः। छ. पष. ड. विरः ५क. ख. ड, च. छ.क. इ. दें पुरीतांतत्र। भ. वेपुनीः।६क.ख. ड. च. छ. क. ड. ठ. (द्शाटिनः। ७क.ख.ङ्.च.ठ. सड. ठ. वं क्ूरास्ते) क. ख. ख. ड. श्रेणैव विषापि'। घ. ठ. पै रुटयैश्रप्रताधः १० क. स. ष. ङ. य. छ. ९.२. उ. इ. द. "कराठैश्च ११ ट. 'हारोठासं'

२७२ महायुनिभ्रीग्यासपरणीतं- . [र पूमिखण्डे-

महता पांुवर्पेण पूयंमाणा यम॑ गताः ये नराः पापकमांणः पापं भुञ्जन्ति दारुणम्‌

एवं पापिरेषेण पापिष्ठाः पापकारकाः। निरयं भराप्य भुञ्जन्ति बहुपीडासमाङुलमर्‌ १०

एते सवेमाख्यात षिवेकं पापपुण्ययोः अन्यत्कि ते परवक्ष्यामि ध्मसारमनुत्तमम्‌ ११ इति श्रीमहापुराणे पाच्रे भूमिखण्डे वेनोपाख्याने ययातिचरिते पिततीर्थे सप्ततितमोऽध्यायः ७०

आदितः शोकानां समष्यङ्ाः-६९५५

भयेकतप्ततितमो ऽध्याधः

ययातिरुवाच- यत्तया सर्वमाख्यातं धर्माधर्ममनुत्तमम्‌ शण्वतोऽथ मम श्रद्धा पण्यं चैव पवर्धते देवानां रोकसंस्थानां वद संख्याः भरकीतिताः यस्य पुण्यप्रसङ्गन येन प्राप्ठं मातरे मातलिरुवाच-

योगयुक्तं भरवेशष्यामि [तपसा यवुपाजितमर्‌ देवानां वाससंस्थान॑ सुखभोगपदायकम्‌ > धर्मेभावं परवक्ष्यामि श्या |यासेनाजितं पृथक्‌ उपरिष्टाच खोकानां स्वरूपं चाप्यनुक्रमात्‌ तत्रा्टगुणमेशवर्य पाधिवं पिशिताशिनाम्‌ तस्मात्सय्योगतानां नराणायुत्तमं स्मृतम्‌ बहुद्रारं षोढशकुरं पाथिवात्पश्च तद्विधा एकं निरवशेषं यच्छेषं इुरतेजसाम्‌ गन्धर्वाणां वाधव्यमा्रं सकलं स्पृतम्‌ [पाश्च भोतिकमिन्द्रस्य चत्वारिशदरणं महत्‌ | सोमस्य मानसं दिव्यं विश्वेशं पाश्चभोतिकम्‌ सौम्यं परजापतीश्षानामहेकारगुणौन्वितम्‌ चतुःषष्टिगुणं ब्राहम्य बोधमेश्वय॑पुत्तमम्‌ विष्णोः प्रधानकं सृक्ष्मं शिवस्याऽऽत्मगतं महत्‌ आदिमध्यान्तरहितं विषुद्धं तत्वरक्षणम्‌ सवोभिभावकं सृष्ममनोपम्यं परात्परम्‌ ससंपूणं जगद्धेतुः पञुपादाविमोक्षणम्‌ १० यो यरस्थानमनुपाप्तस्तस्य भोगस्तदात्मकः विमानं तत्समानं भेदीह्पसादतः ११ नानारूपाणि भावानां दयन्त कोटयस्त्विमाः अष्टा्विशतिरेवोध्वैस॒दीघाः सुकृतात्मनाम्‌ १२ ञे कुवन्ति नमस्कारमीश्वराय चित्कचित्‌ सेपकोत्कोतुकाल्लोभाचदिमानं भन्तिते १२ नामसैकीतैनै चापि भसङ्ेन शिवस्य यः कु्याद्राऽपि नमस्कारं तस्य विफल भवेत्‌ १४ इत्येता गतयः परोक्ता महत्यः रिवकर्मणि कर्मणा मनसा वाचा पंसामीज्चाचुभावतः १५ पसङ्गेनापि ये कयैराकण्ठं स्मरणं नरः ते लभन्तेऽतुखं सौर्यं किं पुनस्तत्परायणः १६ विष्णुचिन्तां परकुवन्ति ध्यानेनाऽऽकुलमानसाः ते यान्ति परमं स्थानं तद्विष्णोः परमं पदम्‌ शेवं पैष्णवं रोकमेकरूपं नरोत्तम दयोश्वाप्यन्तरं नास्ति एकरूपं महात्मनोः १८ क्षिवाय विष्णुरूपाय विष्णवे शिवरूपिणे शिवस्य हृदये विष्णुषिष्णोश्च हृदये शिवः १९

* एतशिान्तगंतः पाठः क. ख. च. क्ष. र. पृस्तकस्थः। * एतशिहान्तगेतः पाठः ख. इ. च. छ. पष. उ. पुस्तकस्थः 1

द) - 9

१३. "्णाह्यमङ्गलाः। ये क.ख. ड. च. छ. स. ड. ठ. पुनरेव अ. म्‌ चतुद्रीरं षट्कल ४, "धवं वाहयते द्विधा म. वं सकलं ततः ग” ड. छ. ठ. यन्य याज्यं च। क. ख. ध. ड. च. @. इ. ट. ड. <. 'णाधिकम्‌ < क. स. घ. ड. च. छ. पष. ट. ट. द, पुष्यार्थ। क. ख. च. छ. स, कूयुः श्रीकण्ठस्म' ड. ट. शकरस्म-

७१ ह्विसप्ततितमोऽध्यायः 1 पद्मपुराणम्‌ २७३

एकष्तिह्लयो देवा ब्रह्मविष्णुमहेश्वराः 1 त्रयाणामन्तरं नास्ति गुणभेदाः प्रकर्विताः २० श्षिवभक्तोऽसि राजेन्द्र तथा भागवतोऽसि तेन देवाः भसम्नास्ते ब्रह्मविष्णुमहेन्वराः सुभीता वरदा राजन्कमेणा तव सुव्रत २१ इद्रादेशात्समायातः संनिधौ तव मनद रेनद्रमेनं(तत्‌) पदं याहि पशाद्राम्यं महेश्वरम्‌ २२ वैष्णवं भयाहि त्वं दीदमरखयवजितम्‌ अनेनापि विमानेन दिव्येन स्ैगामिना २३ देवानां दिव्यभोगांस्त्वं भुङर्व राजन्मनोनुगान। समारुह्य विमानं त्वं पुष्पकं सुखगामिन(ना)म्‌२४ सुकर्मावाच-- एवगुक्त्वा द्विजश्रेष्ठ राजान भम॑वत्सलम्‌ 1 ययाति मातटी राङ्ञा पूनितः सादरं तदा २९५ इति भीषहापुराणे पाश्चे भूमिखण्डे वेनोपाख्याने ययातिचरिते मातापिदर्तीथे एकसप्ततिवमोऽध्यायः ४१ आदिवः शछोकानां सम्यड्ाः--६९८०

अथ द्विमप्ततितमोऽध्यायः 4

पिप्प उवाच-- प्ातलेश्च वचः श्रुत्वा राजा नहुषात्मजः 1 चकार महामाहनस्तन्मे विस्तरतो बद सर्पुण्यमयी पुण्या कथये पापनाभिनी शरोतुमिच्छाम्यहं भाञ्च नेव दृप्तोऽस्ि सर्वथा सुकर्मोवाच- सवेधरमशतां श्रेष्ठो ययातिनरपस्तपः तमुवाचाऽऽगतं दूते मातछि चेन्द्रसारथिगर्‌ ययातिरुवाच =, शरीरं नैव स्यक्ष्यामि गमिष्ये पुर॑दरम्‌ शरीरेण बिना दूत पाथिवेन संशयः यद्यपीह मरह्मदोषाः कायस्यैवं परकीतिताः पप्र चापि त्वया मेऽग् सर्वमुक्तं गुणागुणम्‌ नाहं त्थक्स्वा श्षरीरं पै गमिष्ये तरिदिवं पुनः इत्यारक्ष्व इतो गत्वा देवदेवं पुरंदरम्‌ एकाकिना ऽपि जीवेन ़ायेनापि महामते नेव सिद्धि मयात्येव सांसारिकीमिदैव हि नेव राणं बिना कायो जीवः कायं विना हि। उभयोश्रापि मित्रत्वं नयिष्ये नाशमेष यस्य प्रसाद मावाद्रे युखमश्नाति केवलम्‌ श्ररीरस्याप्ययं पराणो भो्गीनन्यान्मनोनुगान एनं त्यक्त्वा स्वगेभोगं भोक्ष्येऽहं देवदूत संभवन्ति महादृष्टा व्याधयो दुःखदायकाः ॥१० मातरे किरिबिषाचैव जरादोषादि जायते पश्य मे पुण्यसंयुक्तं कायं षोडशवाधिकम्‌ ११ जन्मभृवि मे कायः शतां प्रयाति हि। तथाऽपि त्रृतनो भावः कायस्यापि प्रजायते मम कारो गतो बूत अब्दलक्षमनुसमम्‌॥ १२ यथा शोड्व्षेस्य कायः पुंसः मरोभते तथा मे शोभते देषो बरीयसमन्वितः १३ नव ग्निं मर निन श्रमो व्याघयो मातरे मम कायो ि धर्मत्साहेन वते १४

~ ~ ~~~ ~ ~~ .---- ~~ ---~- ~ -- - ~~~ --

8)

+

@ ^~ 6

~ --~ ~~ --~-~ ~ = ~~ ~= -~ ~ ~~ -----

क.श.ध. ङ. च. छ. क्ष. ट. ठ. ढ. सुव्त4 ड. त्व जनिप्रं क. ख. < च. छ. क्ष. ड.द. ष्ये दिवं पूनः ज्ञ १४ इ. तयश्ये शरीरं तु गमिष्ये दि" ए. “्यऽदं शमेन य" \ इ. `गाञ्कष्यान्म ओ. ८2. ड. इ. एव हात्वा स्वगीभोगं भोष्ये देवदूतक सं” क. अटल" छ. अब्दानां शतम्‌ क. ल. च. छ. योजरा।मा। रूढ. व्योगवा। णाः,

३५

२७४ पहापुनिश्रीव्यासथरणीत॑-- [ मूनिखण्डे-

सर्वागृतमयं दिव्यमोषधं परमोषधम्‌ पापव्याधिपणाज्ञा्थं धम्यं हि कृतं पुरा १५ तेन मे शोधितः कायो गददोषो जायते हृषीकेदास्य देवस्य नामोचारणमुतमम्‌ १६ एतद्रसायनं वृत नित्यमेव करोम्यहम्‌ तेन मे व्याधयो दोषाः पापाय्याः प्रख्यं गताः १७ विश्रमाने हि संसारे कृष्णनानि महौषधे मानवा मरणं यान्ति पापव्याधिपपीडिताः

पिबन्ति पहामृढाः कृष्णनामरसायनम्‌ १८ तेन ध्यानेन भावेन पूजाभावेन मातले सत्येन दानपुण्येन मम कायो निरामयः १९ पापा आमयात्पीडाः प्रभवन्ति शरीरिणाम्‌ पीडाभ्यो जायते मृत्युः पाणिनां नात्र स॑क्ञयः॥ तस्माद्धः प्रकर्तव्यः पुण्यं सत्याश्रयं नरः पश्चग्रतात्मकः कायैः शिरासंधिषु जजैरैः एवं संभृतो मलयो हेमकार (कृते) कङ्कणम्‌ तत्र भावो महानभिधातुरेव कलेवरम्‌ २२ शतखण्डमयो विपयोऽनसंभधति(ुद्धिमान्‌। [ कहरेरना्ना दिव्येन सौभाग्येनापि पिप्पल ॥२३ पश्चात्मका हि ये खण्डाः शतसंधिषु जजैराः। तेनानुसंधिताः सर्वे कायधातुसमा अभवन्‌ ]॥२४

इरिपजोपचारेण ध्यानेन नियमेन वा सत्यभावेन दानेन कायः रुद्धो विजायते २५ दोषा नह्यन्ति कायस्य व्याधयः शणु मातले बाह्याभ्यन्तर शौचं ि दुर्गन्धिरनेव जायते शुचिस्ततो भवेत्सत प्रसादात्तस्य चक्रिणः २६

[%नाहं स्वर्गं गमिष्यामि स्वगेमत्र करोम्यहम्‌ तपसा चैव भावेन स्वध्ेण महीतलम्‌ | २७ स्वगेरूपं करिष्यामि प्रसादात्तस्य चक्रिणः] एवं हात्वा भयाहि त्व॑ कथयस्व पुरंदरम्‌ २८

सुकर्मावाच- इत्यं श्चत्वा वै वृतो सपतेः परिभाषितम्‌ [*#आशी्भिरभिनन्य्राथ आमन्ध्य नृपतिं गतः] सर्वं निवेदयामास इन्द्राय महात्मने २९ समाकण्ये सहस्राक्षो ययातेस्तु महात्मनः तदर्थ चिन्तयामास समानेतुं दिवं प्रति ३०

इति श्रीमहापुराणे पाश्रे भृमिखण्डे वेनोपाल्याने मातापिनुतीर्थे ययातिचरिते द्विसप्ततितमो ऽध्यायः ७२ आदितः शोकानां समध्यडाः--७०१०

अथ तरिसप्ततितमोऽ्ध्यायः

पिप्पल उवाच- गते तस्मिन्महाभागे दूत इन्द्रस्य वे पुनः कि चकार धमांत्मा ययातिरमहुषात्मजः॥ सुकर्मोवाच-- तस्मिन्गते देववरस्य दूते चिन्तयामास नरेन्द्रसूनुः आहूय वतपवरान्स सस्वरं धमां थंयुक्तं परमादिदेश्च

* एतिषान्तगेतः पाठः क. ख. ड. च. छ. क्ष. ड. ठ. पुस्तकस्यः # एतश्विहान्तर्गतः पाठो ङ. द. पुस्तकस्थः। % एतशिडान्तगेतः पाठःक. ख. ड. च. छ. घ. ड. पुस्तकस्य

१क.ख.ग.घ. ड. च. छ. क्ष. ट. ड.द. “न हानेन ध्यानेन २क.ख, ड. "यः शतष। ३ङ. छ... “रः तमनुसंदधते मर्त्यो हेमकारेव टङ्कभैः ड. "रः तमनुसंद्धते मर्यो हेमकारेष काश्रनेः। भ॒ "यो निष योऽ. प्सु संधत्त बु ड. नुसज्जति

७६ त्रिपप्ततितमोऽभ्यायः ] पष्रपुराणम्‌ २७९

गच्छन्तु दूता मम क्षासनेन स्वीयेषु देशेषु परेषु यैव ण्वन्तु सर्वेऽपि तथैव्र रोका बुष वाक्यं मम धमयुक्तम्‌

बरजन्तु छोकाः सुपथं हरे भावैः युपुण्यैरमरतोपमानैः डे सुकमंभिश्वापि ब्ञानध्यानेस्तपोभिरित्थं सततं नियुक्ताः

यङ दानेमेधुमूदनेकमर्चन्तु लोका विषयान्विहाय स्तर पश्यन्तु मरारिमेकं शुष्केषु चाऽऽद्ष्वपि स्थावरेषु

अधेषु भूमो सचराचरेषु स्वीयेषु कायेष्वापि जीवरूपम्‌ देवं तमुद्दिश्य ददन्तु दानान्यातिथ्यभावैः परिन्नानकैथ

नारायणं देववरं यजध्वं दोपैर्धिमुक्ता अचिराद्धविष्यथ यो मामकं वाक्यमिरैव मानवो लोभाद्विमोहादपि नैव कारयेत्‌

शास्यतां याति सुनिवुंतो धुवं ममापि चौरो हि यथा निकृष्टः आकण्यं वाक्यं नृपतेश्च दूताः संहृष्टमावाः सकलां पृथ्वीम्‌

संश्रावयन्ति स्म नृपपरणीतमादज्ञभावं सकलं प्रजासु < विपरादिमत्यां अभृतं युपुण्यमानीतमेवं भवने राह्ना

पिबन्तु पण्यं परिवैष्णवाख्यं दोषैवि हीनं परिणापमिष्टम्‌ क्‌ श्रीकेशवं छैशहरं बरेण्यमानन्दरूपं परमार्थमेव

नामामृतं दोषहरं तु राहा आनीतमैत्रेव पिबन्तु लोकाः १० श्रीपद्मनाभं कमलेक्षणं आधाररूपं जगतां महेशम्‌

नामाभृतं दोषहरं तु राहा आनीतमत्रैव पिबन्तु लोकाः २१ पापापहं उ्याधिविनाशरूपमानन्ददं दानवदैत्यनाशनम्‌

नामामूतै दोषहरं तु राज्ञा आनीतमन्नेव पिबन्तु लोकाः १२ [अयज्ञाङ्गरूपं रथाङ्गपाणि पुण्याकरं

नामामृतं दोष्टरं तु र्ना आनीतमत्रैव पिबन्तु लोकाः ] १३ विश्वाधिवासं विमलं विरामं रामाभिधानं रमणं

नामामृतं दोषहरं तु रान्ना आनीतमनरैव पिबन्तु लोकाः १४ आदित्यरूपं तमसां विनाह्ञं चन्द्रकं पर्पङ्जानाम्‌

नामामृतं दोषहरं तु राज्ञा आनीतमन्रैव पिबन्तु लोकाः १५ सखङ्पाणि पधुमूदनाख्य तं श्रीनिवासं सगुणं सुरेश्षम्‌

नामामृतं दोषहरं तु राज्ञा आनीतमत्रेव पिबन्तु टोकाः॥ १६ नामामृतं दोषहरं सुपुण्यमधीत्य यो मांधवविष्णुभक्तः

प्रभातकाठे नियतो पहात्मा याति पुक्तिन हि कारणं च॥ १७

इति श्रीमहापुराणे पाचने भूमिखण्डे वेनोपाख्याने मातापिततीर्थं ययातिचरिते त्रिसप्ततितमोऽध्यायः ७३ आदितः छोकानां समष्यङ्ाः--७०२७ * एतशिहान्तगैतः पाठो घ. ट. ढ. पृस्तकस्थः।

१क.ख. छ. स. ड. परिपतिः घ. ट. ठ. रिजात्कै। २क.ख. छ. सष. जपध्वं इ, भञध्वं।३ब.ठ. ड. मदैव ।४क.क्ष. इ. च. छ. ष. इ. मनप क.ख. र. च. छ. स. द. ठ. मानव

२७६ महापनिभीय्यासप्रणीरत-- [ भृनिखण्डे-

अथ चतुःसप्ततितमोऽध्यायः !

मुकर्मोवाच--

वुतास्तु ग्रामेषु वदन्ति सर्वे देशेषु द्रीपेष्वथ पसनेषु

खोकाः श्यणध्वं नृपतेस्तथाऽब्ां स्वैपरभावैहरिमर्चयन्तु

दानैश्च तेबहभिः सुकमेभिधमादिभिवगा यजनेमेनोभिः

ध्यायन्तु रोका मधुसुदनं तमादेशमेवं नृपतेस्तु तस्य २.

एवं कृष्टे सकलं सूपुण्यमकणितं भमित सुरोकेः

तदाभभत्येवं समस्तमल्या ध्यायन्ति गायन्ति पुरारिमेकम्‌

जपन्ति तप्यन्ति यजन्ति चैव वेदभणीतेथ सुमुक्तंमनरैः

श्रोत्रैकपुण्येरमृतोपमानेः श्रीकेशवं तद्रतयानसास्ते

व्रतोपवासेनियमेश् दानेविहाय दोषान्विषयान्समस्तान्‌

[ॐरुक्ष्मीनिवासं जगता निवासं खोशास्तु भक्त्या परिपुजयन्ति इृत्याङा तस्य भूषस्य वतेते क्षितिमण्डले वेष्णवेन परभावेन जनाः] स्वे यजन्तिते॥ मामभि; कमभिर्विष्णुं यजन्ते यज्कोविदाः तद्धानास्तश्चवसिता विष्णुपूजापरायणाः यावद्भूमण्डलं स्वे यावत्तपति तिग्मगुः तावद्धि मानवा लोकाः सर्वे भागवतास्तु ते वि्णोश्रैव प्रमादेन पूजास्तोतै् नामभिः आधिदहीनाश्च ते भूमौ संजाता मानवास्तदा वीतशोकाश्च पुण्याश्च सदे चैव तपोधनाः संजाता वैष्णवा विय भ्रसादात्तस्य चक्रिणः १० आमयैश्च विहीनास्ते दोषै रोषैश्च वर्जिताः [%र्वेश्व्यसमापल्लाः सर्वैरोगाविवभिताः]

परस्रादात्तस्य देवस्य संजाता मानबास्तदा ११ अमरा निर्जराः स्वे धनधान्यसमन्विताः महां विष्णुप्रसादेन पुत्रपोत्ररलंकृताः १२ तेष(मिव महाभाग श्रृहदारेषु नित्यदा कल्यदुमाः सुपुण्यास्ते सवेकामफलमदाः १२ सर्वकामदुघा गावः सचिन्तामणयस्तथा सन्ति तेषां शदे पुण्याः सवेकामप्रदायकाः २४ अमरा मानवा जाताः पूत्रपौत्रैरलैकृताः सवैदोषविहीनास्ते विष्णोश्चैव भरसादतः १५ स्वसौभाग्यसंपन्नाः पुण्यमङ्गलसंयुताः सुपुण्या दानसंपन्ना ब्ञानध्यानपरायणाः १६

दुभिक्षं व्याधिनांकाटमरणं नृणाम्‌ तस्मिञ्शासति धर्मन यातौ नृपती तदा १७ वैष्णवा मानवाः स्वे विष्णुव्रतपरायणः तद्धयानास्तज्पाः सर्वे संजाता भावतत्पराः १८ तेषां श्हाणि दिव्यानि पुण्यानि द्विजसत्तम पताकाभिस्तु शरु्राभिः शङ्युक्तानि तानि १९

एताथिषान्तगैतः पाठः क.ख.घ.टः.च छ.च्.ट.ठ.ङ.द. पुस्तकस्थः # एत्िहान्तर्गतः पाठो ड. ढ, पुस्तकस्यः

-१ क.ख. ड. च. छ. क्ष. ढ.हुमिस्तपोमिर्धमामिरारषैर्यजः। क. ख. घ.ङ. च. छ. इष. ट. ठ, ड. ढ.णव यजन्ति भः ड. “न्ति तमर्चयन्ति घ. ट. ठ. ड. मर ध्यायन्ति गायन्ति यजन्ति मया वेः ट. 'कपाषठैः शरो। ६क.ख.घ. ड. च. छ.ज.प.ट.ठ. इ. तं तं श्रीनिवासंप। ७क.स.घ. ड. च. छ. प्व. ट. ठ.ड. ठ. न्ते शानक ड. 'स्तद्रतप्राणा वि" ड. छ. सष. द. "पिव्याधिविहीनास्ते तं १०. इ. छ. हल. ट. ठ. ड. इ. स्थिरयौवनाः ११४. ङ. च. छ. कष. ट. ठ. द.द. मतानि १२. छ. क्ष. ड. घ. 'शुध्यागपः १३ .२.६ + :

७4 कृ्सप्ततितमोऽध्यायः ] पथरपुराणप्‌ २७७

गदाङ्किर्ध्वजाश्चिज्रचक्राङ्कितानि निलयं वे पद्मारकितानि भास्वन्ति विमानपातिमानि च॥ ग्रहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः २० सरम शृदारेषु पुण्यस्थानेषु सवेश; वनानि सन्ति दिव्यानि भ्रद्धालाभयुतानि २१ तुलस्या द्विजश्रेष्ठ युक्तानि हरिमन्दिरे; भाख्न्तिं गुणदिव्यानि शृहाणि प्राणिनां सदा २२ सर्वत्र पैष्णबो भावो मङ्गलं बहु द्यते [भगङ्कशचन्दाथ भूलोके मिथः स्फोटकरे रवैः

भयन्ते तत्र विेन्द्र दोषपापविनाञ्चकाः| २३ शस्वस्तिकपग्मानि गषहदरारेषु तानि विष्णुभक्ताभिन सीभिरशिखितानि द्विजोक्तम २४ गरीतरागैश्च तानैश्च प्रठेनातारदुस्वरैः गायन्ति केशवं लोका विष्णुध्यानपरायणाः २५

हरिं मुरारिं प्रवदन्ति केचिच्छरीक्ञाच्युतं माधवमेव चान्ये

श्रीनाररसिहं कमलेक्षणे तं गोविन्दभेकं कमरापति २९६ कृष्ण रामं क्षरणं वरजन्ति जपन्ति जाप्यैः परिपूजयन्ति दण्डपरणामेः प्रणमन्ति विष्णुं तद्धयानयुक्ताः परिषैष्णवास्ते २७

इति श्रीमहापुराणे पाशे वेनोपाख्याने ययातिचरिते चतुःसप्ततितमोऽध्यायः ७४ आदितः शोकानां समध्यड्काः--७०५४

अथ पञ्चसप्ततितमो ऽध्यायः

मुकमावाच- कृष्णं विष्णुं हरिं रामं मुङन्दं मधुसूदनम्‌ नारायणं हृषीके नारसिंहं तमच्युतम्‌ केशवं पग्रनाभं तु बासुदेव वामनम्‌ वाराहं कमठं मत्स्यं कपिरं सुराधिपम्‌ [विष्वं विश्वरूपं हनन्तमनयं शुचिम्‌ पुरुषं पुष्कराक्षं श्रीधरं श्रीपति हरिम्‌ भ्रीदं श्रीद श्रीनिवासं सुमोप्तं माक्षदं प्रथम्‌ |॥ रदयेवमरश्चरन्तो हि नामानि मानवा भुवि प्रभजन्ति जनाः सर्वे बालदद्धकमारकाः प्रणमन्ति हरिं नार्यो एृहकमेरताः सदा आसने श्षयने याने ध्याने हाने माधवम्‌ कीडमानास्तथा बाला गोविन्दं प्रणमन्ति दिवा रात्रो सुमधुरं श्वन्ति हरिनाम विष्णञ्ारो हि सत्र भूयते हि द्विजोत्तम वैष्णवेन भावेन मत्या वर्तन्ति भूतले पासादकलचा्रेषु देवतायतनेषु यथा सृयैस्य बिम्बानि तथां चक्राणि भान्ति वै कृष्णस्य हदयते भावः सवेत्र जगतीतङे तेनराह्वा कृतं रिप पण्यं चापि महात्मना विष्णलोकस्य समतां तथा नीतं महीतलम्‌ नहुषस्यापि पुत्रेण वेष्णवेन ययातिना १० उभयोर्खोकयोभौवमेकीभुतं महीतछे भूतलस्यापि विष्णोश्च छन्तरं नेव दृश्यते ११

* एतथिहान्तगेतः पाठो क. छ. ज्ञ. ड, द. पृस्तकस्थः » एतचिहान्तगेतः पाठो ठ. छ. स. ट.ठ. ड. ढ. पुस्तकस्थः |

(ककव णिरप पीं - रभम = ब्रधं मीणा णण

९) ~

© @ > .& -@

अ. "तयु २. "द्वितपरायणाः ३. ड. छ. क्ष. ट. ठ. ड.द. न्ति पृण्यदि ।४ड.छ. छ. ड. न्त केक परीतया जितं ध. ड. छ. क. ट.ठ. इ. द. “ष्णं शरण्यं ध. ङ, छ. इ. ट. ठ. ड. इ. प्रवदन्ति ते) दि ।५७. ङ. छ. ह्व. ट. ठ. ड. इ. | बदुष्ठे दयते भावं तद्भावं जः

२७८ महापुनिभरीग्यासपरणीतं- [ पमिलण्डे-

विष्णूशारं हि वैङण्ठ कर्वन्ति वैष्णवाः भरते ताद्शोशारं भकुवन्ति मानवाः १२ उभयोर्लोकयोभाव एको हि विप्र दृश्यते जरारोगभयं नास्ति गृत्युरीना नरा यतः ` ११ दानभोगमभावस्तु अधिको दृश्यते भुवि पुत्राणां सुखं पुण्यमधिकं पौग्रजं तथा १४ स्वान्भोक्ष्यन्ति सुखेनापि मानवा भुवि सत्तमाः विष्णोः प्रसाददानेन उपदेशेन तस्य च| १५ सवेव्याधि विनियुक्ता मानवा वैष्णवास्तथा स्वगीलोकतिरस्कारः कृतो राहा महीतरे १६ पश्चविक्षपमाणेन वषाणां टृपसत्तमं वेदविद्वा नराः सर्वे हानध्यानपरायणाः १७ यज्ञदानपराः सर्वे दयाभावाश्च मानवाः उपकाररताः सवे पुण्या धन्याः शुभा नराः १८ सर्वे धर्मपरा विप्र विष्णाध्यानपरायणाः राह्वा तेनोपदिष्टास्ते संजाता वैष्णवा भूवि १९ विष्णुरुवाच--

श्रूयतां न॒पशादूट चरित्रं तस्य भूपतेः सर्वधमेषरो निलयं विष्णुभक्तश्च नाहुषिः २० अब्दानां चैव लक्षेकं तस्यापि सुगतं भुवि त्रेतनो र्यते कायः पश्चर्विशाब्दको यथा २१ पश्चविशात्मको भाति रूपेण वयसा तदा शस्तः प्रोदिसंपमः प्रसादात्तस्य चक्रिणः २२ मानवा भूमिलोकस्था यमं नेवानुयान्ति ते रागेदोषविनियंक्ताः कौमपाशविर्वाजताः २३ सुखिता दानपुर सवेधर्मपरायणाः विस्तारं ते जनाः सर्वे संतत्याऽपि गता नृप २४ यर्था दुवा वटाश्रैव विस्तारं यान्ति भूतले तथा ते मानवाः सरवे पुत्रपोत्रैः प्रविस्वुताः २५ मृत्युदोषविहीनोस्ते चिरं जीवन्ति ते जनाः स्थिरकायाश्च सुखिनो जरारोगविवजिताः ॥२६ पश्चविशाब्दिकाः स्वे नरा दह्यन्ति भूतले सत्याचारपराः सर्वे विष्णुध्यानपरायणाः २७ एवं हि सर्वे मत्यौस्ते प्रसादात्तस्य चक्रिणः संजाता मानवाः सर्वे दानभोगपरायणाः २८ मृतो श्रूयते लोके सवैस्मिञ्चगतीतले शोकै नैव प्रपश्यन्ति दोषं नेव प्रयान्तिते॥ २९ स्वगेरोकस्य यद्रूपं तदरूपं भूतलस्य संजातां विष्णुभक्तास्ते भसादात्तस्य चक्रिणः ३० यमदूता विधिश्रष्टा विष्णुदूतेस्तु ताडिताः रूदमाना गताः सरवे धपेराजं परस्परम्‌ २१ तत्सर्व कथितं वृतेशरेष्टितं भूतले तेः भंमृत्यु मूतं जातं दानभोगेन भास्करे ३२ [#नहुषस्याऽऽत्मजेनापि कृतं देव ययातिना विष्णुभक्तेन पुण्येन स्वगेरूपं मदितम्‌ ३२ एवमाकणितं सर्व धर्मराजेन वै तदा ] धर्मराजस्तदा तत्र दूतेभ्यः श्ुतविस्तरः

चिन्तयामास सत्यार्थ क्षणैकं नुपचेष्टितम्‌ १४ .

इति श्रीमहापुराणे पाचने भृमिखण्डे वेनोपाख्याने ययातिचरिते पश्चसप्ततितमोऽध्यायः ७५

आदितः @छोकानां समष्यङ्ाः--७०८८

# एतजिहान्तंतः पाटः क. ख. ध. ड. च. छ. क्ष ट. ड. ढ. पुस्तकस्थः

~~~

ड. विष्णुध्यानं २१. ट. ठ. ड. "ते राजम॒त्युन" क्ष. ट. ड. म। गदैरहीना नराः सवै षिष्णुध्या। क. ख. ड. च. छ. प. द. प्रबलः ५क.ख. ड. च. छ. पष. ठ. गद्वेष।६ढ. कामाातवि'।७क.ख. ड. ष. छ. द. ठ.पुष्यैचच क. ख. च. ड.-या $ैतवको भोगो विस्तारं याति मू। ड. नाश्च स्थिरकाया ह्यरोगिणः , धमाध्यक्षाष ,

१०. ट. इ. "ता मानव्रेष्ठप्र ११ क. स. च. ड. ब. छ. छ. ट. ठ. उ. द. अधिकं। १२क. ख. $. च. 8.१. ड.द. सर्य

७१ षटूसप्ततितमोऽध्यायः) प्पुराणय्‌ २७९

अथ षटूप्ततितमोऽध्यायः

सुकर्मोबाच- हौरिर्दतैस्वथा सवैः सह स्वर्ग जगाम द्रष्टं तत्र सहसरा देवदृन्दैः समाहत 4 धर्मराजं समायान्तं ददश सुरराट्‌ तदा सयुत्थाय त्वरायुक्तो ददावर्धमनुत्तमम्‌ पूपरच्छाऽऽगमनं तस्य कथयस्व ममाग्रतः तदाकण्यै महद्वाक्यं देवराजेन भाषितम्‌ धर्मराजोऽग्रवीत्सर्वं ययातेश्रितं महत्‌ ३.

धर्मराज उवाच-- श्रुयतां देवदेवे यस्मादागमनं मम कथयाम्बहमत्रापि येन चैवाऽऽगतस्तव

नहुषस्याऽऽत्मजेनापि वैष्णवेन महात्मना कारिता वैष्णवाः सर्वे [शये वसन्ति महीतले कण्ठस्य समं सूपं मत्यलोकस्य वै कृतम्‌ अमरा मानवा जाता ] जरारोगैषिवजिताः

पापमेव ङुवैन्ति असत्यं बदन्ति ते कागक्रोधव्रिहीनास्ते ोभमोहभिव्जिताः दानशीला महात्मानः सवे धमेपरायणाः सवेकामेः समच॑न्ति नारायणमनामयम्‌ तेन वैष्णवधर्मेण मानवा जगतीतले निरामया वीतभया स्वे स्थिरयौवनाः द्वा बटा यथा देव विस्तारं यान्ति भरते तथा ते विस्तरं पराप्ताः पूत्रपोतेः परपौत्रकेः

तेषां पुत्र पौत्रे वंशाद्रशान्तरं गताः १० एवं वैष्णवधर्मेण जरामूत्युविवभितः मत्य॑लोकः कृतस्तेन नहुषस्याऽऽत्मजेन

पद ब्रष्ठोऽस्मि सैजातो व्यापारेण विवभनितः ११

एवं ते सवैमाख्यातमात्मकमेविनाशनम्‌ एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं इर १२ एतत्ते समैमाख्यातं यथा पृष्टोऽस्मि वे त्वया एतस्मात्कारणादिन्द्र आगतस्तव संनिधौ १३ इन्द्र उवाच- पूवमेव मया दूतं आगमार्थं महात्मनः परेषितो धर्मैराजेनद्र दूतेनास्यापि भाषितम्‌ १४ नाहं स्वमस्य चैवाथ नाऽऽगमिष्ये दिवं पुनः स्वरूपं करिष्यामि सर्व तद्धमिमण्डलम्‌ १५ एल्याचचपे भूपालः परजापाल्यं करोति तस्य धर्मपमाबेन भीतस्तष्ठामि दचैर्वतः १६ धर्मराज उवाच-- येन केनाप्युपायेन तमानयस्व भूपतिम्‌ देवराज महाभाग यदि चेच्छसि मत्मियम्‌ इत्याकण्ये वचस्तस्य धर्मस्यापि सुराधिपः चिन्तयामास मेधावी सर्वतच्त्वेन पिप्पल १८ काममाह समाहूयं गन्धर्वश्च पुरंदरः [ मकरन्दं रति देव आनिनाय महात्मनः ]॥ १९ तथा कुरुत वै यूयं यथाऽऽगच्छति भूपतिः युयं गच्छन्तु भूर्लोकं मयाऽऽदिष्टा से्ञयः॥२० एवमुक्ता गताः स्वे यन्न राजा नाहुषिः मैटरूपेण ते सर्वे कमार्य्ाः कर्मणा द्विज २१

* एतशिहान्त्गतः पाठः क. ड. च. छ. क्ष. ड. ढ. पुस्तकस्थः एतशिहान्तग॑तः पाठो ड. ष. .पुस्तकस्थः

१क. स. ङ. च. ट. हष. ढ. सर्वकर्म: द. सवधर्मः क. ख. ड. च. छ. षड. ठ. वीतशोकाः क. ल. 5. च. छ. क्ष. ठ. सवेदा ४क.ख.ध. इ. च. छ. क्ष. ट. ठ. उ. द. भूपते। ५क.ख.ड.च.छ.क्ष.ख.ढ. धम गच्छ पु* | इ, नर" ड, कामेन सम॑ ययुः < ट. `या गायनाः प्रभुम्‌ भ।

२८० पहामूनिभ्रीष्थासप्रणीतं- [ पूमिलण्डे-

आक्षीभिरमिनन्धैव ते उदः सुनाम तेषां तद्वने भुत्वा ययातिः पृथिषीपतिः सभां ङार मेधावी देवरूपां युपण्डितैः समायातः स्वयं भूपो श्ञानविङ्गानकोबिद; २१ तेषां तु भाटकं राजा पश्यमानः सं नाहुषिः चरिग्रं बामनस्यापि उत्पतति विषरूपिणः २१ रूपेणामतिमा लोके सस्वरं गीतमुत्तमम्‌ गायमाना जरा राजन्नायां सूपेण वै तदा

तस्या गीतेन खास्येन हास्येन टछितेन ४५ मधरालापतस्तस्य कन्दस्य मायया मोहितस्तेन भावेन दिव्येन चरितेन २६ बलश्चैव यथारूपं बखिबद्धो यथा पुरा वामनस्य यथा रूपं चक्रे मन्मथस्ताद्श्म्‌ ।॥ २७

सूत्रधारः खयं कामो माधवः पारिपाश्वकैः नटीवेषधरा जाता सा रतिषृ्टवह्यभा २८ नेपथ्याभिचराः स्वे तस्मिन्वै नाव्यकमंणि मकरन्दो महामाईः क्षोभयामास भ्रपतिम्‌ २९ यथा यथा परयति नृत्यमु्मं गीतं समाकण्यं भूपतिः सः तथा तथा मोहवज्ं प्रणीतः साधुमर्णीतेन महानुभावः ३० इति श्रीमहापुराणे पाग्ने भूमिखण्डे व्ेनोपाख्याने मातापितृतीरथे ययाति चरिते षटूसतितमोऽध्यायः ७९

आदितः शोकानां सपष्यङ्ाः--७ ११८

अथ षप्तसप्ठतितमोऽध्याखः

घुकर्मोवाच-- कामस्य गीतलास्येन हास्येन जितेन मोहितस्तेन राजेन्द्रो नरसुपेण पिप्पल छरुत्वा पृषपुरीषं राजा नहुषात्मजः अढृत्वा पादयोः ज्लोचमासन उपविष्टान्‌ वदन्तरं तु संभाष्य संचचार जरा कृपम्‌ कामश्रापि टपश्ेष्ठ इन््रकार्यं सत हि तैः निचे नाटके तस्मिन्गतेषु तेषु मुपतिः जराभिभूतो धमात्मा कामस॑सक्तभानसः पोहितः कामदेवेन दिहलो विकलेन्द्रियः अतीव मुग्धो धर्मात्मा विषयश्च पराजितः एकदा शूगपाश्षीलः संमा कामस॑युतः वने कीडंते विप्र मोहरागवहं गतः कीडमानस्य वस्यापि गृपतेशच महात्मनः मृगश्चैकः समायातश्तुःशूङ्गो शनो पमः सवौङ्ग॒न्दरो विर हेमवणैतनूरुहः रनमौखिः सचित्राङ्गो दर्च॑नीयमनो हरः अभ्यधावत वेगेन तं दृष्टा चापबाणवान्‌ एष्याशशङक मेधावी क्ैऽपि दैत्योऽयमागतः तेन राजा भृगेणापि वुरभाकषितस्तदा गतः रथवेगेन भ्रमेण परिखेदितः १९ पर्यमानस्य तस्यापि मृगस्त्वन्तरधग्यत प्यति वनं तत्र नन्दनोपममद्धुतम्‌ ११ चार्टक्षसमाकीर्णं मृतपश्चकशोभितम्‌ गुरुभिशवन्दनेः पुण्यैः कदलीखण्डमण्डितैः १२

१. ट. ठ. न्यैव राजन्पर्य सुचाटकम्‌ 1 ड. “न्यैनं राजानं नाहा तदा ते ड. बहुध्रुताम्‌ ध. 2.४. ड. समापाठः स्वयं मृत्कय शा' द. नतेन ५४. ड. छ. चच ड. द. "पि गृतवन्ति नरङू। क. स. ठ. चछ. ड. इ. "प व्रिन्ध्यावल्या य" 1 इ. कः बारे ८ध. छ. ठ. द. "हः प्रह्ञामाकेन बृष्यति। क. ख. ठ. च. छ. इ. इ. द. अराप्रणीतेन १० ठ. ट. इ. ङ्यो बमूवह। ए" ११ क. श. ठ. ज... द. ठ. १२७, द. "उतेऽती हिमो" १३ क. ख.प. ट. च. छ. इ.ट.ठ. ड. इ. "ते राजन्देमन १४क. ख. व.४ क्ष. इ, ट. रत्नज्योतिः |

@ 55 -@ = ..क9 = जच

७७ ्रषपतितमोऽध्यायः 1 + . पद्मपुराणम्‌ २९८१

्रकुलाज्ोक्पुभागेनारीकेरैश्च तिन्दुकैः पूगीफटेश्च खैर; कुमुदैः सप्तपर्णकैः १३ पुष्पितैः कणिकारै नानार सदाफैः पुष्पितामोदसंयुक्तैः केतकैः पाटरुस्तया १४ पश्यमानो महाराजो ददश सर उक्तमम्‌ पुण्योदकेन संपूर्णं विस्तीर्णं पञ्चयोजनम्‌ १५ हेसकारण्डवाकीर्णं जल्पक्षिनिनादितम्‌ कमरैश्वापि मुदितं भेतोत्यरबिराजितम्‌ १६ रक्तोत्पटैः शोभमानं हाटकोत्पलमण्डितम्‌ नीलोत्परैः पकारन्तं(?)कषलारेरतिशोभिवय्‌ ॥१७ मसैर्मधुकरेथापि स्त्र परिनादितम्‌ [ #एवं सर्वगुणोपेतं ददश सर उत्तमम्‌ १८ पश्चयोजनविस्तीर्णं दशयोजनंदीधकम्‌ तडागं सर्वतोभद्रं दिव्यभावैरलङमकृतम्‌ ] १९ रथकेेन संखिन्लः किचिच्छमेण पीडितः निषसाद तेटे तस्यै भरितद्छायां सरीतखाम्‌ २० लात्वा पीत्वा जलै शीतं पश्चसौगन्ध्यवासितम्‌ सर्वश्रमोपश्चमनमभूतोपममेव तत्‌ २१ क्ीतच्छायाभितेनापि राहा तेन भूतले गीतध्वनिं समाकरण्यं गीयमानं यथा तथा २२ यथा ह्ली गायते दिव्या तथाऽयं श्रूयते ध्वनिः गीतपियो महाराज एवं चिन्तां परां गतः २२ चिन्ताकुलस्तु मौत्मा यावथिन्तयते क्षणम्‌ तावन्नारी वरा काचित्पीनोञ्तपयोधरा २४ नृपतेः परयमानस्य गता दृष्टिपथं वने सवौभरणक्षोभाङ्गी शीललक्षणसंपदा २५ [तस्मिन्वने समायाता नृपतेः पुरतः स्थितां] सा पृष्ठा तेन वै राना का तवं किंकारणाऽऽगता बद सर्व विशाटाकि तच्छृत्वा वचनं तु सा नोवाच किचिद्धुपाटं रन्माना वरानना २७ प्रहस्यैव गता शीघ्रं वीणावादनतत्परा विस्मयेनापि राजेन्द्रो महता व्याहृतस्तदा २८ पया संभाषिता चापि सा श्रते तथोत्तरम्‌ ततश्चिन्तां समापेदे ययातिः पृथिवीपतिः २९ योऽसौ मृगो यथा चृषटभतुःमृङ्कसुवणंकः तस्मान्नारी समुद्धूता तत्सत्यं प्रतिभातिमे॥ ३० मायारूपमिदं सत्यं दानवानां भविष्यति [चिन्तयित्वा क्षणं राजा ययातिनेहुषात्मजः] ३१

यावचिन्तयते राजा तावन्नारी महावने अन्तधौनं गर्वा धिप महस्य नृपनन्दनम्‌ ३२ एतसिमरमन्तरे गीतं सुस्वरं नृपतिः पुनः शुश्राव परमं दिव्यं मरषनातारसंयुतम्‌ ३३ जगाम सत्वरं राजा यत्र गीतध्वनिमेहान्‌ जलान्ते पुष्कैटे चैव महत्सदनमुत्तमम्‌ ३४ तस्यापरि वरा नारी श्ीरूपगुणान्विता दिव्यरक्षणसंपन्ना दिव्याभरणभूषिता ३९

दिव्येमवेः भरभालेका वीणादण्डकधारिणी गायन्ती सुन्दरं गीतं ताखमानल्यान्वितमर्‌ ३६ तेन गीतय्रभावेन मोहयन्ती चराचरम्‌ देवान्मुनिगणान्सवान्दैत्यानान्धवेकिम्नरान्‌ २७ तां शष्ट विश्षाक्षीं सूपतेजोपञ्ाछिनीम्‌ संसारे नास्ति चेवान्या नारीदसी चराचरे॥॥ ३८ पुरा नटो जरायुक्तो नृपते शाम एव हि संचरं महाकामस्तद।ऽसो परकटोऽभवत्‌ ३९ धृत स्पृष्टा यथा वही रमिमान्संपजायते तां दृष्ट्रा तथा कामस्तत्कायात्पकटोऽभवत्‌ ४०

* एतशिहान्तगंतः पाठः क. ख. डः. च. छ. स. ट. ड. ढ. पुस्तकस्यः एतचिहान्तगेतः पाटः क. ख. ध. ड, च. छ. सष. ड. ठ. पुस्तकस्थः »# एतशिहान्तर्गतः पाठः क. ख. ध. ड. च. छ. सष. ट. ठ. ड. ढ. पुस्तकस्थः

१क. खल. च्च. ङ, नकीलकम्‌ क.ख.घ. ङ. च. छ. क्ष.ट. ठ. ड. वने। ड. स्य अन्तद्छा। क. ख. प.ठ.च. छ. पष. ट. ठ. ड. द. बृक्षच्छायाितेनापि। ५क. ख. ड. च. छ. सष. ड. ठ. "ता तापुवाचं महाराजः का हि कस्य भविष्यसि किमर्थं हि समायाता तन्मे श्वं कारणं षद प्रष्टा सती तदा तेन किंजिषपि पप्र शुभाषूमं भूपाल रते नेव बरा" क. स. च. ड. च. छा. ष. ट. इ. ठ. 'ता राजन्बह क. स. व. छ. ष. "धकरेष्वेवं सहश. र्ठयु ड. सहलव्खमु" ड. ठ. “ण्करं धैव सहश्तदसमु ज. कायतेष

१८२ महामुनिभीव्यासमणीतं- [ मूमिसण्डे-

मन्मथा विष्टप्मात्मा तां श्ट चारुलोचनाम्‌ इद्भूपा टा मे युवती विश्वमोहिनी ४१ चिन्तयित्वा क्षणं राजा कामसंसक्तमानसः तस्याः विरहेणापि छन्धोऽभूषुपतिस्तदा ॥४२ कामाभनिना दह्यमानः कामज्वरेण पीडितः कथं स्यान्मम चैवेयं कथं भावो भविष्यति ४१ यदीयं भाष्यते तारि सफलं जीवित भवेत्‌ [ %यदा मां गृहते बाला पद्मास्या पद्मरोचना ]४४ एष विचिन्त्य धमात्मा ययातिः पृथिवीपतिः तामुवाच वरारोहां का त्व॑ कस्यासि वा शुभे ४५ र्वद्टातुया नारी सा दृष्टा पुनरेव च। तां पप्च्छ धर्मात्मा का चेयं तव पाश्वंगा ४६ सर्व कथय कल्याणि अहं हि नहुषात्मजः सोमरवश्षपसूतश्च सप्द्रीपाधिपः शुभे 8७ यथातिनांम मे देवि ख्यातोऽहं भुवनत्रये त्वयि संगच्छते चेतो भावमेवं भरवाज्छते ।॥ ४८ दहि मे संगमं भद्रे कुरुष्व प्रियमेव मे यं य॑ हि वाञ्छसे कामं तंतं दमि र्संश्ञयः॥ ४९ दजयेनापि कामेन हतोऽहं वरवणिनि तस्मान्नाहि सुश्चीलं मां भरपम्रं शरणं तव ५० राज्यं सकरामुवीं शरीरं चापि चाऽऽत्मनः संगमे तव दास्यामि जैलोक्यमिदमेव ते ५१ तस्य राज्ञो वचः श्रुत्वा सा स्री प्मनिभानना विशालां खस्खीं माह श्रूहि राजानमागतम्‌ नाम चोत्पत्तिस्थानं पितरं मातरं श्रुमे ममापि भवते कामो अस्याग्रे निवेदय ५३ तस्याश्च काङक्षितं ज्ञात्वा विशाखा भूपतिं तदा उवाच मधुराापैः श्रूयतां दृपनन्दन ५४ विशारोवाच-- काम एष पुरा दग्धो देवदेषेन शंभुना रुरोद सा रतिर्दुःखाद्धतृदीना हि सुस्वरम्‌ ५५ अस्मिन्सरसि रजेन्द्र रतिहि न्यवसत्सदा तस्याश्च विप्रखापं तु सुस्वरं करुणान्वितम्‌ ५६ समाकण्ये ततो देवी डृपया परयाऽन्विता संजाता राजराजेन्दर शंकरं बाक्यमत्रवीत्‌ ५७ जीवयस्व महादेव पुनरेव मनोभवम्‌ वराकीयं महाभाग भतेहीना हि दुःखिता ५८ कामेनाथ समायुक्तामस्मत्लेहात्कुरुष्व बै तच्छ्रत्वा वचः माह जीवयामि मनोभवम्‌ ५९ कायेनापि विरीनोऽयं पश्चवाणो मनोभवः भविष्यति संदेहो माधवस्य सखा पुनः ६० दिव्येनापि श्षरीरेण वतेयिष्याति नान्यथा महादेवपरसादेन मीनकेतुः जीवितः ६१ आश्ीभिरभिनन्येव देव्याः कामं मनोभवम्‌ गच्छ काम प्रवर्तस्व नित्यं हि भरियया सह ॥६२ तावन्मर््ये महातेजाः स्थितिसंहारकारकः पनः कामः सरः प्राप्तो यत्राऽऽस्ते दुःखिता रतिः॥ इदं कामसरो राजमनत्र सा संस्थिता रतिः दग्पे तस्मिन्महाभागे मन्मथे वुःखधिणि ६४ रत्याः कोपात्समुत्पन्नः पावको दारुणाङृतिः अतीव दग्धा तेनापि सा रतिर्मोहिमूिता ६५ अश्वपातं मुमोचाथ भवहीना नरोत्तम नेत्राभ्यां हि जले तस्याः पतिता अशरुविन्दबः ६६ तेभ्यो जातो महाशोकः सवसौख्यपरणाशकः ['क्षणातपश्वात्समुद्धते अश्रभ्यो नृपसत्तम ६७ वियोगो नाम वुरमेधास्तभ्यो जहे रणाशकः ] दुःखस॑तापकौ चाभौ जङ्घाते दारुणो तदा॥६८ पूछा नाम ततो जज्ञे दारुणा सुखनारिनी शोकाजज्ञे महाराज कामज्वरोऽथ विभ्रमः ६९ लापो बहुलश्चैव उन्मादो मृत्युरेव तस्यास्तदाऽशवषिन्दुभ्यो जङ्गिरे वि्वनाशकाः ७०

* एतचचिहान्तगंतः पाठः छ. जञ. ट. ठ. ड. पुस्तकस्थः एतिहान्तरगतः पाठो ड. पुस्तकस्य वि

न~~ = ~ न> ~~ = --~-~ -------~-~ ~~~ ~~ ---- ----~ ~. --~----~ ~ ---~---~ - - ---- --~ ---~ ~ ~ ~-~-“------- ~~~ -*------- -- =

१म. याकृष्टचित्तोऽसी तां क.ख. ड. च. छ. क्ष. ड. ठ. भव॑ दुःखतसमाचारो यः ३. छ. स. ड. ए. सुदीन ड..पिमे भावं कामं ममाग्रे ड. ढ. "पि भावं मे काममस्यत्ने। छ. सष, ड. ट्याः कण्ठात्स' इ. 8 क्म. ह. पो विहर“

७७ परप्तस्प्ततितमोऽध्यायः ] पश्नपुराणम्‌ २८३

मस्याः पामे सयुस्युः से ते दुःखकारिणः पतिमन्तो महाराज सद्धावगुणसंयुताः ५७१ काम एष समायातः केनाप्युक्तं तदा नृप महानन्देन संयुक्ता दष्टा कामं समागतम्‌ ७२ ने्राभ्यामधुपु्णाभ्यां पतिता अश्रुबिन्दवः अप्सु मध्ये महाराज चापटयाल्गिरे परजाः ७६ ग#ीतिनीम तैदा जहे ख्यातिटैला नरोत्तम तेभ्यो जज्ञे महानन्दः शान्तिश्वान्या नृपोत्तम।।७४ जहाते दरे शमे न्ये सुर्ख॑सोभाग्यदायके लीला क्रीडा मनोभावसंभोगस्तु महाश्नप ७५ रत्यास्तु बामनेतरादर छानन्ददश्वुबिन्दवः जलान्ते पतिता राजं॑स्तस्माज्नजञे सुपड्कजम्‌ ७६ तस्मात्स॒पङ्कजाज्ाता चेयं नारी वरानना अश्रुविन्दुमती नाम रतिपुत्री नरोत्तम ७७ अस्याः प्रीलया स॒सोहादाद ईं वरते हि नित्यदा सखिभावस्वभावेन संहृष्टा सर्वदा शुभा ७८ तिश्ाछा नाम पे ख्यातं वरूणस्य सुता नृप अस्याः स्वराने प्र्वर्तेऽहं सेहात्लिग्धाऽस्मि सवेदा एतत्ते सर्भेमाख्यातमस्याश्वाऽऽत्मन एव वराथमेषा राजेन्द्र तपथरति शोभना ८० ययातिरूवाच- सर्वमेव त्वयाऽऽख्यातं मया ज्ञातं शुभे शृणु मामेवं हि भजलत्वेषा रतिपुश्री वरानना ८१ यमेषा वाञ्छते बाला तं कामं ददाम्यहम्‌ तथा कुरुष्व कल्याणि यथा मे वागा भवेत्‌८२ विक्ाखोवाच-

अस्या व्रतं वक्ष्यामि तदाकरणैय भूपते पुरुषं यौवनोपेतं सङ्गं वीरलशक्षणम्‌ ८३ देवराजसमं राजन्धमीचारसमन्वितम्‌ तेजसिनं महापराज्ञं दातारं यज्वनां वरम्‌ ८४ गुणानां पेमभावस्य ज्ञातारं पुण्यभाजनम्‌ [शोक इन्द्रसमं राजन्यज्ञवत्मनि तत्परम्‌ ]

सरवेश्वय॑समोपेतं नारायर्णपरायणम्‌ ८५

देवानां सुभियं नित्यं ब्राह्मणानामतिप्रियम्‌ ब्रह्मण्यं वेदतच्वज्ं त्ेखोक्ये ख्यातविक्रभम्‌ ८8

एवगुणेः समोपेतं तलोक्ये प्रपूजितम्‌ सुमति सुपियं कान्तं बाञ्छत्येषा नृपोत्तम ८७ ययातिरूवाच-

एभिर्गुणेः समोपेतं विद्धि मामिह चाऽऽगतम्‌। अस्या अनुरूपो भता ऽहं खृष्टो धाता संशयः ८८ विक्ञाखोवाच-

भवन्तं पुण्यसंनद्धं जाने राजज्जगन्नये परव तु ये गुणाः स्वे मयोक्ताः सन्ति ते त्वयि ८९

एकेनापि दोषेण त्वापेषा हि मन्यते एष पे संशयो जातो भवान्विष्णुंसमो वषः ९०

ययातिरुबाच- समाचक्ष्व महादोषं येनैषा मां मन्यते तखेन चारुसवाङ्कि प्रसादसुमुखी भव ९१ विश्ाखवाच- ' | आत्मदोष जानासि कस्मा जगतीपते जरया व्याप्रकायोऽसि कामेनापि पश्यसे॥९२ एवं शरुता मषद्राक्यमपियं जगतीपतिः दुःखेन महताऽऽविष्टस्तायुत्राच पुननैपः ९३

# एतश्थिहान्तगेैतः पाठे घ. ट. ठ. ड. पुस्तकस्थः

१क. स. ड. च. सल. ढ. सर्वतापाङ्गधारि" छ. सर्वे ते चाङ्गधारि ड. सर्वतो वेगधारि। घ. ट. ठ. महालोके ड. महामोहः क. ख. ध. ड. च. छ. ज. प्च. 2. ठ. ड. ट. पुण्ये क.ख.ध. ड. च. छ. ज. स्ष.ट. ठ. ड.द. लतंभोगदा" इ. छ. स. ठ. स्वेभावस्य ड. छ. पष. ठ. 'णमिवापरम्‌ क. स. ड. च. ठ. “ष्ुमयो ^ कख. इ. च. छ. ज्ञ. ट. ठ, ड. ठ, ^सि अनेनापि मन्यते

२८४ हापुनिभीष्यासपरणीतं- [ भूमिखण्डे-

जरादोषो मे भद्रे संसगोत्कस्यचित्कदा समुद्गतो भमाङ्गे वे ते जाने जरागमम्‌ ९४ यं य॑ हि वाञ्छते बाला जेलोक्ये बुरभं शुभे तमस्यै दातुकामोऽहं व्रियतां वर उक्षमः ९५ विक्षाखोदाच- जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भषेत्‌ [#एतद्विनिशवयं राजन्सत्यं सत्यं वदाम्यहम्‌ ९६ शुतिरेवं प्रनेद्राजन्‌) पुत्रे भ्रातरि भत्यके जरा संक्राम्यते यस्य तस्याङ्गे परिसंचरेत्‌ ९७ तारुण्यं तस्य वै शह तस्मे दत्वा जरां पुनः उभयोः प्रीतिरसवादः सुरुच्या जायते श्घुभः ९८ यथाऽऽत्मदानपुण्यस्य कृपया यो ददाति फलं राजन्स्थिरं तस्य जायते नात्र संशयः ९९ दुःखेश्वोपाजितं पुण्यमन्यस्मे हि प्रदीयते सुपुण्यं तद्धवेत्तस्य पुण्यस्य फटमश्वुते ।॥ १००

प्राय दीयतां राजंस्तसमात्तारुण्यमेव दयेव सैमायुक्तः सुन्द रत्वन धपते १०१

यथा त्वामिच्छते भोक्त तथा त्वं कुर्‌ भूपते एवमाभाष्य तं भूषं विशाखा विरराम १०२ वासुदेव उवाच-

एवमाकण्यं राजेन्द्रो विश्ञाला्रचनं तदा एवमस्तु महाभागे करिष्ये वचनं तव १०३

कामासक्तः मूदस्तु ययातिः पृथिवीपतिः। गृहं गत्वा समाहूय सुतान्वास्यमुवाच १०४ तुरं पुरु श्रं राजा यष पितृवत्सलम्‌ कुरुध्वं पुत्रकाः सोख्यं युयं हि मम शासनात्‌ १०५ पुत्रा उचुः-- | पितृवाक्यं परकर्तव्यं पुत्रेधापि शरुमाह्ुभम्‌ उच्यतां तात तच्छीध्रं कृतं विद्धि संश्चयः १०६ एवमाकण्यं तद्वाक्यं पुत्राणां पृथिवीपतिः आचचक्षे पुनस्तेषु हर्षेणाऽऽकुलमानसः १०७ इति श्रीमहापुराणे पाने भूमिखण्डे वेनोपाल्याने मातापिततीर्थे ययातिचरिते सप्तसप्ततितमोऽध्यायः ७७ आदितः छोकानां समण्यङ्ञाः--७२२५

म~------------~

अथाष्टसप्ततितमोऽभ्यायः

येयातिरबाच-- एकोऽपि(केन)शृहयतां पुत्रा जरा मे दुःखदायिनी धीरो भूत्वा ततश्चैव तारुण्यं मम दीयताम्‌ ! खकीययं टि महाभागाः सुरूपमतुलं ततः सत्रं मानसं मेऽद्य सियाऽऽसक्तं सुचश्चलम्‌ भाजनस्था यथाऽपश्च आवतेयति पावकः तथा मे पानसं पुत्राः कामानरेन चाकितम्‌ एको ग्हातु पे पुत्रा जरां दुःखप्रदायिनीम्‌ स्वीयं ददातु तारुण्यं यथाकामं चराम्यहम्‌ जरायाश्रोपग्रहणं करिष्यति सुतोत्तमः भुनक्ति मे राज्यं धनुः संधारयिष्यति तस्य सौख्यं सुसंपतिर्धनं धान्यं भविष्यति [1 विपुला सन्ततिस्तस्य यशःकीतिमैविष्यति]॥

पत्रा उचुः- भवान्ध्ेपरो राजन्याः सत्येन पाटकः कस्माते हदशो भावो जातः परकृतिचालनः पुस्तकस्य

५७, संबन्धं सु! २द्‌.क. ल. ड. च. छ. ्ष. द. ससागच्छ। ड. समभुङ्क्व ३्‌. ट. 2. सुकर्मोवान

ट, भूष

७८ अष्टतपततितमोऽध्यायः ] पशपुराणम्‌ २८९५

ययातिर्वाच- आगता नवका पूर्व पुरे पे नाय्यवतैनाः तेभ्यो मे कामस॑दोहः संजातो मोह ईक्षः जरया व्याहतः कायो मम संह्िष्टमानसम्‌ संबभूव सुतश्रेष्ठाः कामेन समाकुलम्‌ काचिषृष्टा मया. नारी दिव्यरूपा वरानना मया संभाषिता पुत्राः रिचिश्लोवाख मानिनी १० दिश्वाा नाम तस्याश्च सखी चारूबिलक्षणा सा मामाह शुभं याक्यं ससौरुयपदायकम्‌ ११ जराहीनो यदा स्वास्त्वं तदा ते सुभियं भवेत्‌। एवं मम कृते वाक्यं तयोक्तं हि शिवागमम्‌ ॥१२ मया जरापनोदार्थ त्वदग्रे समुदाहृतम्‌ एवं ह्ञातवा पकतैव्यं यत्सुखं हि सुपुत्रकाः १३

तुरर्वाच-- शरीरं पराप्यते पुत्रैः पितुमौतुः भसादतः धर्मश्च क्रियते राजञ्शरीरेण विपश्चिता १४ पित्रोः शुभूषणं कार्यं पुतरेश्वापि विशेषतः यौवनदानस्य काटोऽयं मे नराधिप १५ रथम बयापि भोक्तव्यं [*भिषयं मानवेनृप इदानीं त्न कालोऽयं वतैते तव सामतम्‌ १६ जरां तां पद्व वे पत्रे तात मञ्जहश्म्‌। पशवात्सुखं पभोक्तव्यं ]न तु स्यात्तव जीवितम्‌ ॥१७ तस्माद्राक्यं महाराज रिष्ये नेव ते शम्‌ एवमाभाष्य तु तरपं तुरूष्येषठः सुतस्तदा १८ तुरोवीक्यं ततः शरुत्वा कुद्धो राजाऽभ्यभाषत। तुरं शश्ञाप धमात्मा रोषेणारुणरोचनः १९

अपध्वस्तस्त्वया देशो ममैवं पापचेतन तस्मात्पापी भवस्व त्वं सर्वधमबरिष्ठर्तः २० रिवश्नाञ्विहीनश् बेदैवेदाङ्गबभितः। स्वाचारविहीनस्त्वं भविष्यसि संशयः २१ ्रह्मघ्रस्तवै देववुष्टः सुरापः सत्यवजितः चण्डकमेपरकता त्वं भविष्यति नराधमः॥ २२

परालीनश्चधः पापी गोध्रश्चैव भविष्यति दुष्कर्मा मुक्तकक्षश्च ब्रह्मदेष्टाऽशिवाङृतिः २३ परदाराभिगामी त्वं पहादुष्टश्च छम्पटः स्वभक्त ुर्मेधाः सदा त्वं भविष्यसि २४ सगोत्रां रमसे नारीं सवेधमेपरणाश्षकः पृण्यज्ञानविदीनात्मा कष्टवांथ भविष्यति २५ तव पुत्राश्च पौत्राश्च शंटशाश्च संशयः भविष्यन्ति हयपुण्याश्च मच्छापकटुषीकृताः २६ एवं तुरं शप्त्वा वै यतुं पत्रमथात्रवीत्‌ जरां बे धारयस्वेह युद राज्यमकण्टकम्‌ २७

[ बद्धाञ्जशिपुटो भूत्वा तदा राजानमत्रवीत्‌ ] २८ यवुरुवाच--

[#नराभारं शक्रोमि बोढुं तात कृपां डुरु शीतमध्वा कदश्भं वयोतीताश्च योषितः

पनसः मातिकूल्यं जरायाः पच हेतवः ] २९

भराभावं शक्रोमि वयसि थमे तृप कः समो हि वै धरत क्षम तात ममाधुना , ३० अय करद्धो महाराजो यदुं चापि शक्ञाप राज्यहीनो हि ते वंशः कदािदरे भरिष्यति ३१ काे त्वं तेजसा हीनः क्षश्रधमेविवजितः भविष्यसि संदेहः संक्रोशनपरः स्वयम्‌ ३२ * पएतधिसान्गतः पाटः क. ख. ड. च. छ. ष. ठ. पुस्तकस्थः एतच्विहान्तगेतः पाठः क. ख. घ. ङ. व. छ. १. ट. ठ. इ. द. पुस्तङस्थः * एतजिहन्तगंतः पाठः क. ख. डः. च. छ. ष. ढ. पुस्तकस्थः

क. ल. च. "तः बिरायुत्ववि" डः ठ. तः शिखया त्वपि छ. ष. शिरसा त्वं षि" क. ख. ध. ङ. पे. 8. ४.२. ठ. ₹. ठ. “दशाज्ञविव* ट. "सि दुःखकमोऽप्यदत्तश्च बरहेट शिवाहतिः ड. स. ठ. ^सि दुशचमी ृ्तस्च्छथ ब्रह निराहृतिः ड, च. छ. स. इ, जरादुःखं ६क. स. घ. ङ. च. छ. स. ए. ठ. इ, "ति बलते भतमादि' ७७. श, ह, च. ए. स. ठ. "रेहो मच्छासनपराश्मुखः य"

२८६ महामुमिश्रीव्यासपरणीत-- [ भूमिखण्डे-

यदुरुवाच-- निर्दोषोऽहं महाराज कस्माच्छपस्त्वयाऽधुना दयां कुरु युदीनस्य पसादसुमुखो भव ३१ ययातिरुवाच- महादेवः कुठे ते वै स्वांशेनापि टि पजक करिष्यति पिष्ट तदा पूतं कुलं तव ३४ यवुरुवाच- शठः पुमो महाराज विनिर्दोषिः पितस्त्वया अनुग्रहो दीयतां मे यदि बै वतेते दया ३५ ययातिरूवाच- यो भवेच्छष्ठप्रश्च पितुर्दःलाभिहारकः राज्यभोगं वे भुङक्ते भारवोढा भवेत्स हि ३६ त्वयां धर्म प्रदत्तं अभाष्योऽसि संश्षयः। भवता नारिताऽऽङ्ना मे मैया दण्डेन पातितः ३७ तस्मादसुग्रहो नास्ति यथेष्टं तत्तथा रु यदुरूवाच- यस्मान्मे ना्ितं राज्यं वंशश्चैव त्वया टप तस्माहृष्टो भविष्यामि तव व॑शपतिर्गप ३८ तब वंशे भवितारो नानाभेदा नृपास्तु ये तेषां ग्रामां दे्ांश्च भियं रत्नानि यानि वे ३९ भोक्ष्यन्ति संदेहो अतिचण्डा महाबलाः मम व॑शसमुद्रतास्तुरुष्का म्लेच्छरूपिणः ४८ त्वया ये नादिताः स्वे शप्ताः श्ापैश्च दारुणैः एवमाभाष्य राजानं .यवुः कदो नृपं तदा॥ अथ क्रुद्धो महाराजः पुनश्ैन शशापह मत्मजानाशकाः सरवे व॑शजास्ते वे श्ण यावचन्द्र्च सूरयश्च पृथ्वी नक्षत्रतारकाः तावत्सर्वे भपच्यन्ते नरके चैव रौरवे ५: दुरु दृष्टा ततो बां क्रीडमानं सुखंकरम्‌ शर्मिष्ठातनयं राजा नायाचत स्तनंयम्‌ ४" शिश ह्नात्वा परिलयक्तः श्ुरस्तेनेव वै तदा शपिष्ठायाः परं पुत्र पुरं जगतीश्वर; तमाह समाहूय जरा मे ग्रहतां सुत भङ्न््व राज्यं मयादत्तं सुपुण्यं हतकण्टकम्‌ || पुरुरुषाच-- राज्यं देवेन भोक्तग्यं पित्रा भुक्तं तथा तर्व तवाऽऽदेशं करिष्यामि जरा मे दीयतां तृप ॥४ तारुण्येन ममा्ेव भूत्वा स॒न्दररूपधक्‌ युङ्क्ष्व भोगोँन्महाभाग विषयासक्तचेतसा यार्वदिच्छा महाभाग विहरसय तया सह पुरुमाह ततो राजा सुप्रसन्नो महामनाः ? मम याच्या त्वया वत्स कृता विफला यतः तस्माद्ररं प्रदास्यामि तुभ्यं बत्स पहाभरज॥५ यस्माज्नरा गृहीता मे दत्तं तारुण्यकं स्वकम्‌ तेन राज्यं प्रम्‌द्ष्व त्वं मया दत्तं पहामते ॥५ ततः कृते विनिमये वयसोस्तातपुत्रयोः ततक्षणावृद्ध भावश्च पुरोरङ्गे परदृश्यते मूतनत्वं गतो राजा यथा षोडश्चवापिकः रूपेण महता युक्तो द्वितीय इव मन्मथः

= =

१क. ल्ल. घ. ड. च. छ. सल. ट. ठ. ढ. "यास्व प्रकर्तन्यं मन्याभव्यं न।२क. ख. घ. ड. च. छ. स.ट, 2. महादण्डेन घातितः ड. छ. ढ. "वन्म्लेच्छाः प्रपच्यन्ते कुम्भीपके री ४ट.पुरं। ५क.ख.घ.ड, चः श्च. ठ. ठ. सुलक्षणम्‌ घ. ठ. “व तदाऽऽ्दे”। ध. ट. ठ. 'गान्सकामांश्च वि" क. ख. घ. ड.च.छ. स. ठ. ढ. “वजीवाम्यहै तात ताक्नरां धराम्यहम्‌ एवं श्रुता ततो राजा प्रत्युवाच महायशाः यस्माद्रत्स ममाऽऽरा वे कृता विफटा त्वया तस्माद्वरं प्रदास्यामि बहुसौ्यबलपदम्‌ एवमुक्तस्तु तेनापि पुरू राक्षा महीपते तादण्यं द्तवांस जप्राहास्य जयं कृप तत्क्ष

७९ उनाहीतितमोऽध्यायः ] पश्रपुराणम्‌ २८७ धत राज्यं च्छत्रं अश्वं चान्यद्धनं गजम्‌ कोशं वदो बरु सर्वं चामरव्यजने तथा

हदौ तस्मै महाराजः पुरोश्ैव महात्मनः ५४ कामासक्तश्च धमात्मा तां नारीमनुचिन्तयरने स्वदत्तं नेव सस्मार कामात्मा नहुषात्मजः अधरुबिन्दुमती यत्र जगाम घुविक्रमः ५५

तां हृष्टा विज्ाखाक्षीं चारेपीनपयोधराम्‌ विशाखां महाराजः कर्न्दपोद्रणेमानसः ५६ राजोवाच--

उवाच चाऽऽगतो भद्रे विशाखे चारुखोचने जरां यक्त्वा परहाभागे दाषरूपां महाबलाम्‌

तारुण्येन समायुक्तः किमन्यत्करवाण्यहम्‌ ५७

[#तरुणो श्रत्वा समायातो भजत्वेषा ममाधुना शि वाञ्छते चैषा तं तं दामनि संसयः।। वि्ाखोवाच-

यदा मवान्समायातो जरां डैषटं विहाय दोपेणेकेन रिक्तोऽसि भवन्तं नैव मन्यते ५९ राजोवाच-

मम दोषं वदस्व त्वं यदि जानासि निश्चितम्‌ तं तु दोषं त्यजे तन्वि गुणरूपं संशयः ६०

इति श्रीमहापुराणे पाब्रे भृमिखण्डे वेनोपाख्याने पितृ तीर्थऽटसप्ततितमोऽध्यायः ७८ आदितः शोकानां समध्यङ्ाः-७२८५

अथोनाह्ीतितमोऽध्यायः

यकन

विज्ञारोवाच- दामिषठा देवयानी यस्य भार्ये ख॒लोचने [+सोभाग्यं तत्र वे दृषटमन्यथा नास्ति भ्रतले ] तत्कथं त्वं महाभाग अस्याः कायेवश्ो भवेः [#सापत्नकेन भावेन भवान्भतो परतिष्ठितः ससर्पोऽसि महाराज भूतले चन्दनं यथा सरपैथ वेष्टितं राजन्महाचन्दनमेव हि तथा त्वं वेष्टितः सर्पः सपतनीनामसे ह्गकैः बरमभ्निमवेद शिखरात्पतनं वरम्‌ रूपतेजःसमायुक्तं सपत्नीसहितं प्रियम्‌ ] वरं तादशं कान्तं सपत्नीविषसंयुतरम्‌ इयं मन्यते कान्त भवन्तं गुणसागरम्‌ . ययातिरूवाच- देवयान्या मे कार्यं तथा श्िषठया शुभे इत्यर्थेऽहं स्पृशे काय॑ सत्यधमेसमन्वितम्‌ अशुविन्वुमत्युवाच-- अहं राज्यस्य भोक्त्री तव कायस्य भूपते यद्द्रदाम्यहं कार्यं तत्ततकारयं त्वया श्रवम्‌

-# ~

9

[री

[0

* एतचिहान्तग॑तः पाठः क. ल. ध. ड. च. छ. पष. ट. ठ. ढ. पृस्तकस्थः एतशहान्तगंतः पाटः क. ख.घ. ड. च. छ. स. ट. ठ. ढ. पुस्तकस्थः > एतथिहान्तगतः पाठः क. ख. घ. ड. च. छ. सष. ट. ठ. ढ. पुस्तकस्थः।

१के.ख.घ. ड. च. छ. क्ष. ठट. ठ. व्यजनं चाऽऽ्सनं।२क.ख. ड. च. स. देहो छ. दण्डं। क. ख. ड. पछ. श्न. ट. ठ. "मरे स्यन्दन त* क. ल. घ. च. छ. सष. ट. ठ. "न्‌ तत्सरः सागरोतेक्ष्य का” क. ख. च. एर्पमनोहराम्‌ ट. "न्दपौङृष्टमा' ७१. ट. च. हो क. स. ध. ड. च. छ. इञ. ट. ठ. ढ. *मू तस्मात्र मः |

२८८ महामुनिश्रीम्यासप्रणीतं- [ भूमिषण्डे-

इत्यर्थे भत्ययं देहि मम वै स्वकरं नृप बहुषर्मसमोपेतं पुण्यलक्षणसैयुतम्‌ ययातिरवाच-

अन्यां भाया विन्दामि तां बिना नैपनम्दिनि राज्यं सकलायुर्वी मम कायं वरानने॥९

मत्कोषं भुङ्क्ष्व चावंद्गि मया दत्तो वरस्तव य॑ य॑ मे भाषसे भद्रे तं तं कामं करोम्यहम्‌ १० अथुबिन्वुमत्युवाच--

अनेनापि महाराज तव भायां भवाम्यहम्‌ एर्ेयुक्तः राजेन्द्रो हर्ष्याकुललोचनः

गान्धर्देण विवाहेन ययातिः पृथिवीपतिः . ११

उपयेमे शुभां पुण्यां मन्मथस्याऽऽत्मजां नृपः तया सार्ध महात्मा वै रेमे द्िजपुगव १२

सागरस्य तीरेषु वनेषुपवनेषु पवेतेषु रम्येषु सरित्सु तया सह

रमते राजराजेन्द्रस्तारुण्येन महीपतिः १३

एवं विंशत्सदस्ाणि गतानि निरतस्य भूपस्य तस्य राजेन्द्र ययातिस्तु महात्मनः १५ विष्णरुवाच-

एवं तया महाराजो ययातिर्मीहितस्तदा कंद प॑स्य प्रयोगेण इन्द्रस्यार्थे महार्मनाः १५ सुकर्मोवाच-

एवं पिप्पर युग्धोऽसौ ययातिः पृथिवीपतिः तस्या मोहेन कामेन रतेन रुकितेन

जानाति दिनं रात्रि मुग्धः कामस्य कन्यया १६

एकदा मोहितं भूपं ययातिं कामनन्दिनी उवाच प्रणतं नसनं वशगं चारुलोचना १७ अभ्रुबिन्दुमत्युवाच--

सेजातं ०५४ कान्त तन्मे कुरु मनोरथम्‌ अश्वमेधं मखभ्रष्ठं यजस्व पृथिवीपते १८ राजोवाच--

एवमस्तु परहाभागे करोमि तव सुप्रियम्‌ समाहूय सृतं परं राजभोगे विनिःस्पृहम्‌ १९ आहूतः समायातो भक्त्या नामितकधरः बद्धाञ्जलिपुटो भूत्वा प्रणाममकरात्तदा २० तस्याश्च पादौ सुश्रोण्या ननाम भक्तिपूर्वकम्‌ आदेश्ं(शो) दीयतां राजमनाहूतोऽहं समागतः॥ करि करोमि महापराह्न दासोऽहं तव सुव्रत राजोवाच- ,. अश्वमेधस्य यङ्घस्य संभारं ङुर पुत्रक समाहूय द्विजान्पुण्यानृतिजो भ्रमिपांस्तथा २२ एवमुक्तो महातेजाः परः परमधामिकः सर्वं चकार संपूर्ण यञोक्तं तु महात्मना २१ तया साप यङ्घाय दीक्षितः कामकन्यया अश्वमेषे पहायहे दत्वा दानान्यनेकशः २४

ब्राह्मणेभ्यो महाराजो भूरिदानमनन्तकम्‌ दीनेषु विशेषेण ययाति््मानसः २५

क.ख.ध. ट. च. छ. व. ट. ट. द. तं चाल क. ख. ड. च. छ. क्ष. द. वरवगिनि। २६. घ. दतः करः \ क.ल.घ. ड. य. छ. ्.ट. ठ. ठ. “वमाकष्य राः ५. ट. ठ. रेमे नुपनन्दनः। सा ९9. पतिः पथरविः 3 ध. ड. छ. ज्ञ. ट. ठ. प्रपनचेन। ध. ड. छ. क्ष. ट. ठ. ढ. मते। दु" कख. ध.ढ ध, छ. ट.ठ.ढ. प्रेष्ठं) १०. ट. ठ. मिपाश्रप। ११८. इ. ममिदा। १२ क. ख. ध. ड. च. छ. ट. ६.2 तिः

पृथिषीपतिः

८० अशीतितमोऽध्यायः ] पश्रपुराणम्‌ २.८९

यज्ञान्ते महाराजस्तामुवाच वराननाम्‌ अन्यच सुमियं बले फं करोमि बदस्व मे तत्सर्व देवि कतीऽस्मि यथासाध्यं वरानने २६ सुकर्मोवाच-- इत्युक्ता तेन सा राजा भूपालं मत्युवाच [*जातं मे दोहदं राज॑स्तत्छुरुष्व ममानघ] ॥२७ हद्ररोकं ब्रह्मलोकं शिवलोकं तथेव विष्णुलोकं महाराज द्रषमिच्छामि समिय ` २८ [+ दशेयस्व महाभाग यद्‌ सुभिया तव ]। एवमुक्तस्तया राजा तायुवाच घुप्रियाम्‌ २९ साधु साधु महाभागे पुण्येनेवं प्रभाषसे ख्ीसखभावाच्च चापल्यात्कौतुकाञ् वरानने ३० यर्वयोक्तं म्टाभागे तदसाध्यं विभाति मे। तत्साध्यं पुण्यदानेन यद्वेन तपसाऽपि च।॥ ३१ अन्यथा भवेत्साध्यं यत््रयोक्तं वरानने [*असाध्यं तु भवत्या वै भाषितं पुण्यमिभरितमर्‌ ] ३२ मलयलोकाच्छरीरेण अनेनापि मानवः शरुतो दष्टो मेऽद्यापि गतः स्वर्गे सुपुण्यङ़ृत्‌ ३३ ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम अन्यदेव करिष्यामि परियं ते तद्द भििये॥ ३४ देव्युवाच- अन्यैश्च मानुषै राजम्नसाध्यं स्यान्न संशयः त्वयि साध्यं महाराज सत्यं सय॑ वदाम्यहम्‌ ३५ तपसा यक्षसा बीरयजञानेदानिरमसेरेष भवादशोऽन्यो नैवास्ति लोकेऽस्मिश्नप मानवः ` ३६ तान्न बलं सुतेजश्च त्वयि सर्वं भरतिष्ठितम्‌ तस्माखया प्रकर्व्यं मत्मियं नहुषात्मज ३७ इति श्रीमहापुराणे पाद्मे मूमिखण्डे वेनोपाख्याने पितृतीथेकथने ययातिचरित उनाशीतितमोऽध्यायः !। ७९ आदितः शोकानां समष्यङाः-७३२२

अथा्ीतितमो ऽध्यायः पिप्प उवाच - कामकन्यां यदा राजा उपयेमे द्विजोत्तम फं चक्राते तदा ते द्व पूरवभार्ये स॒पुण्यके देवयानी महाभागा शपि वारषपवंणी तयोश्वरिजं यत्सर्वं कथयस्व ममाग्रतः स॒कर्मोवाच-

यदाऽऽनीता कामकन्या स्वग तेन भूयुजा अत्यर्थ स्पधते सा तु देवयानी वैरस्विनी > तस्यार्थे तु सतौ शप्तौ कोधेनाऽऽकुरितात्मना शरि समादूर्ये शब्दं चक्रे यशस्विनी रूपेण तेजसा दानैः सत्यपुण्यत्रतेस्तदा [! शिष्ठा देवयानी ते स्प्पतेतु तयासह ^ दुष्टभावं तयोश्वापि सा ज्ञात्वा कामजा तदा राज्ञे सर्वं तया विप्र कथितं तत्क्षणादिह ] & युं पुत्रं समाहूय वृषो वाक्यमथाब्रवीत्‌ माग्रोस्त्वयुभयोस्तात रिरदिछन्धि सुपुत्रक [*दुभियं कुर मे वत्स यदि श्रेयो हि मन्यसे

* एतशिहान्तर्गतः पाटः क. ख. च. छ. द.पुस्तकस्यः एतचिहान्तग॑तः पाठो ङ. छ. इ. पृस्तकस्थः

* एतशिहान्तगतः पाठो ध. ट. ठ. पुस्तकस्थः एतच्िहान्तर्गतः पाठः ख. डः. च. छ. ठ. पुस्तकस्थः # एतचिहा- न्तगेतः पाठः ख. ड. पुस्तकस्थः

१ख. ड. ख. छ, द. इ. साध्यासाध्यं। क. ड. च. छ. घ. द. मनस्विनी।२३ख.ध. ङ. च. छ.ट.ठ,

त्तिक्षणा श" स. इ. अ. ए. इ. "य सख्यं चकर मनस्वि" ३५

(६ 4

२९० महायृनिश्रीव्यासप्रणीतं- [ भूमिखण्डे-

एवमाकण्यं तस्यापि पितुबाक्यं यदुस्तदा ] पत्युवाच दृपश्रेष्ठं पितरं परति निग्ररी हन्तव्ये तु मे तात मातरो दोषवजिते मातृधाते महान्दोषः कथितो बेदपण्डितैः तस्माद्वातं महाराज एतयोनं करोम्यहम्‌ दोषाणां तु सहस्रेण युक्ता माता यदा भषेत्‌ भगिनी चापि राजेन्दर दुहिता तथाऽऽत्मनः पतच श्राठृभिश्वैव नैव वध्या भवेत्कदा एवं ब्नात्वा महाराज मातरौ नैव घातये ११ यदोवौक्यं तथा भुत्वा क्ुद्धोऽभ्यभाषत। [भश्ञाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः] १२ यत्वयाऽवमतोऽदहं वे तस्मात्पापमवाष्स्यसि मातुरंशं भजस्व त्वं मच्छापकट्षीकृतः १३ एवं शप्त्वा यदुं पुश्रं ययातिः पृथिवीपतिः पुज शप्त्वा महाराजस्तया साधं महायशाः रमते सृखभागेन विष्णुध्यानपरायणः १४ अश्रुबिन्दुमती सा तेन सार्धं सुलोचना बुभृने चारुसवांङ्गी दिव्यान्भोगान्मनोनुगान्‌

एवं कालो गतस्तस्य ययातेः स॒महात्मनः १५

अक्षया निजेराः सवौ अमराश्च भरनास्तदा [ ! सर्वे लोका महाभाग विष्णुध्यानपरायणाः] १६ तपसा सत्यभावेन विष्णोध्यानेन पिप्पल स्वे लोका महाभाग सुखिनः साधुसेवकाः १७

इति श्रीमहापुराणे पाग्ने भूमिखण्ड वेनेपाख्याने पितृतीर्थे ययातिचरेतेऽशीतितमोऽध्याग्रः आदितः शोकानां समश्यङ्गाः--७२२९

अधैक्ारीतितमोऽप्यायः

स॒कर्मावाच- अयेन्द्रोऽसो महापाज्ञः सदा भीतो महात्मनः ययातेर्विक्रमं षट दानपुण्यादिकं बहु मेनकां मरेषयामास स्वर्वेश्या दोत्यकभणि गच्छ भद्रे महाभागे ममाऽऽदेश्े वदस्व हि॥ कामकन्यामिता गत्वा देवराजवचो वद येन केनाप्युपायेन राजानं त्वमिहाऽऽनय एवं शरुत्वा गता सा तु मेनका तत्र मेषिता समाचष्ट तु तत्सं देवराजविभाषितम्‌ एवगुक्ता गता सा तु मेनका तत्प्रणादिता गतायां मेनकायां तु रतिपुत्री मनस्विनी राजानं धमेसंकेतं भस्युवबाच यशस्विनी त्वयाऽदंमानिना राजन्सत्यवाक्येन वै पुरा स््करं मत्करे दक्वा सत्यधमेसमन्वितम्‌ यग्द्रदाम्यहं राज॑स्तत्तत्का्य हि वे त्वया तदेव तु त्वया वरन ठृतं भाषितं पम तस्मात्वां तु परित्यक्ष्ये यास्यामि पितुमन्दिरम्‌ राजोवाच-- यथोक्तं हि मया भद्रे तत्ते कतौ संशयः असाध्यं तु परित्यज्य साध्यमेव वदस्व मे अधुबिन्दुमत्युवाच- एतदर्थ मया कान्तो भवान्यै समुपाश्रितः स्वैलक्षणसंपन्नः सेधमेसमन्वितः सर्वे साध्यं तव ज्ञात्वा भोक्तारं स्ैसंपदाम्‌ कतारं सर्वधर्माणां सरष्टारं पुण्यकमणाम्‌ बैोक्यसाधकं ज्ञात्वा ैरोक्येऽपरतिमं वे पिष्णुभक्तमहं जाने वैष्णवानां महावरम्‌ १०

# एतञ्चिहान्त्गतः पाठः ख. ड. च. छ. स्च ढ. पृस्तकस्थः एतजिहान्तर्गतः पाठः ख. ध. ड. च. छ. ट. 2: द, पृस्तकस्थः

„१ च>

८१ एकाश्षीतितमोऽध्याय 1 पग्पुराणम्‌ | २९१

इत्याशया मया भतो त्वमग्गीकृतः पुरा यस्य विष्णुप्रसादोऽस्ति सर्वत्र परिवनेत्‌॥ ११ दुभ नास्ति राजेन्द्र मैरोक्ये सचराचरे संर्ेषु चैव लोकेषु तरिते सूतव्रतं

तव विष्णोः परसादेन स्वगं नृपसत्तम १२ मत्वरोकं समासाद् त्वयैव वसुधाधिप जरापीडाविरीनाश्च मृर्युहीना नराः कृताः १३ शरहद्ारेषु सर्वेषां मत्यनां तु नरषभ अनेके कल्यटक्षाश्च त्वयेव परिकरिपिताः १४ येषां शेषु मत्यानां युनयः कामपरेनवः त्वयैव मेषिता राजन्स्थिरीधताः कताः सदा

सुखिनः सवेकामेश्च मानवाश्च त्या कृताः १५ गृहैकमध्ये साहसं कुलीनानां प्रहर्यते एवं वंशविषटद्धिश्च मानवानां त्रया इता १६

यमस्यापि विरोधेन इन्द्रस्यापि नरोत्तम व्याधिपपिविदहीनस्तु मत्यलोकस्त्वया कृतः १७ स्वतेजसाऽहंकरेण स्वगेरूपं तु भूतलम्‌ दशितं हि महाराज त्वत्समो नासि भूपतिः १८

एरंगेऽपि भभूते हि नान्यश्रास्ति भवादृशः भवन्तमित्यहं जाने सर्वध॑मेदायकम्‌ १९

तस्मान्मया कृतो भती वदस्वैव ममाग्रतः [*नमंमुक्तं खपन्दर त्वं वद सत्यं ममाग्रतः] २०

यदि ते सत्यमस्तीति धर्म चापि नराधिप देवलोकेषु मे नास्त गमने गतिरुत्तमा २१

सलं त्यक्त्वा यदा त्वं नेव स्वर्गे गमिष्यसि तदा कूटं तव वचो भविष्यति संशयः

पूर कृतं तु यच्छ्रेयो भस्मभूतं भविष्यति २२ राजीवाच-

सत्ययुक्तं त्वया भद्रे साध्यासाध्यं चास्ति मे सर्वं साध्यं स्वगेलोके प्रसादाजगतां पतेः॥।२३ याम्यहं यथा सर्गं तच मे कारणं भागं तु ते दास्यन्ति मम मृत्युश्च देवताः २४ ततो वै मानवे लोके पजाः सवौ ममानघे मृत्ययुक्ता भविष्यन्ति मया हीना संशयः

अतः स्वग गच्छामि सत्ययुक्तं वरानने २५ देव्युवाच-

लोकान्दषटरा गमिष्यामि मत्य॑रोकं वै पुनः रूपं पश्य ममाच्र त्वं जाता श्रद्धा ममातुला २६ राजोवाच-

सवेमेवं करिष्यामि यच्वयोक्तं संशयः एवमुक्त्वा भियां राजा चिन्तयामास मै तदा २७ अन्तनेलचरो मत्स्यः सोऽपि जाटेन वध्यते परत्समानवेगोऽपि मृगः भरामोति बन्धनम्‌ २८ योजनानां सहस्रस्थमामिषं भक्षते खगः सं पां पाद संलग्नं पयेदेवमो हित:

वेषम्यकरः कालः कालः संमानहानिदः २९ एप मर्यकरः कालो यत्र कुत्रापि निष्टुरः नरं करोति दातारं याचितारं वै पुनः ३० भूतानि स्थावरादीनि दिवि वा यदिवा भुवि। सवेत्र कट्यते कालः कारो हक इदं जगत्‌ २१ अनादिनिधनो योऽसौ जगतः कारणं परम्‌ छोकेषु कालः पचति हके फलामिवाऽऽहितम्‌ ३२

~~ -~-----~----“*

# एतञ्चिहान्तगंतः पाटः क. ख. च. छ. पुस्तकस्थः।

ड. छ. ठ. पवेष्वेव सुलोकेषु वियते तव सु" ट. ह. ^त। विष्णोधैव प्रस।देन गगने गतिरत्तमा म" छ. भूतले ॐ. इ. 'रा तैव प्रसुतो हि क. ख. ड. च. छ. ठ. "प्रभाकरम्‌ क. सव. च. "मयुक्तं ड. श्धय॑तु मे कायं लत्मसादाज्जगश्रगे क. ख. ड. छ.द. पयते पद्यत्कण्डसं" १० ड. छ. इ. "तः कालः समविषमकः ११ क.ल. घ. च. ड. "दः पराभवरकरः १२ ड. दष

२९२ पहायुनिशथीष्यासपरणीतं-- [ भूमिखण्डे-

पच्रान तपो दानं भित्राणि षान्धवाः। शन्ष्ुवन्ति परिजात नरं कारेन पीडितम्‌ ।॥ ११ प्रयः कालकृताः पाज्ञाः शक्यन्ते निवतितुम्‌ विवाह्य जन्म मरणं यथा यत्र चयेन ३४ यथा ४०४८ व्योन्नि राम्यन्ते मातरिश्वना तथेदं कमेयुक्तेन काटेन आचामितै जगत्‌ १५ सुकर्मोबाच- | कालोऽयं कमयुक्तश्च यो नरः समुपासितः कालस्तु गरेरयेत्कम तं त॑ काटः करोति सः ३६ उपद्रबाधातदोषाः सपाश्च व्याधयस्ततः सर्वे कमेयुक्तास्ते भचरन्ति मानुषम्‌ ।॥ ३७ मुखस्य हेतवो ये हयपायाः पुण्यमिशरिताः ते सर्वे कमसंसक्ता पश्येयुः शुभाशुभम्‌ ।॥३८ कर्मदा यदि वा लोके कमेसंबन्धिवान्धवाः कमोणि चोदयन्तीह पुरुषं सुखदुःखयोः २९

सुशर्णं रजतं चापि यथा रूपं निबध्यते तथा निबध्यते यस्तु स्वकमणि वश्ाजुगः ४० पञ्चैतानि विदधञ्यन्ते गभस्थस्यैव देहिनः आयुः कमे वित्तं विधा निधनमेव ४१ यथा मृतिपण्डतः कर्ता कुरुते यद्यदिच्छति तथा पूवत कमे कतौरमनुगच्छति ४२

देवत्वमथ मानुष्यं पडुत्वं पक्षिता तथा तिर्यक्त्वं स्थावरत्यै प्राप्यते वै स्वकमेभिः ५३ यथा कृतं तथा युद्धे नित्यं विषितमात्मना आत्मना विहितं वुःखमात्मना विदितं सुखम्‌ गमेसंद्वामुपादाय भुङ्के यै परदेहिकम्‌ संत्यजन्ति स्वकं कमे इचित्पुरुषा भुवि ४५ वित्तेन भङ्गया वाऽपि समथः कतमन्ययथा स्वदृतान्युपय॒ञ्जन्ति वुःखानि सुखानि

हेतुं राप्य नरो नित्य कमेपारेश्च बध्यते ४६ यया पेनुषहस्ेषु वत्सो विन्दति मातरम्‌ तथा श्रुभाग्रुभं कम कतौरमनुगच्छति ४७ उपभोगादृते तस्य नाश एव नियते भाक्तनं बन्धनं कमम कोऽन्यथा कर्महैति ४८ सुशीघ्रमपि धावन्तं विधानमनुधावति [शेते सह शयानेन पुरा कमं यथाकृतम्‌ ४९

उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति करोति कु्मैतः कमे चछयिवानुविधीयते ] ५० यथा छायातपौ नित्यं संबद्धो परस्परम्‌ तदरत्कमै कतौ सुस॑बन्धौ परस्परम्‌ ५! ग्रहा रोगा विषाः सर्पा डाकिन्यो राक्षसास्तथा पीडयन्ति नरं पश्वात्पीडितं पूवेकमेणा ५२ येन यत्रोयभोक्तव्यं सुखं वा दुःखमेव तत्र बद्ध्वा बन्धेन बलदिषेन नीयते ५२ दैवं भाहुरि भूतानां सुखवुःखोपपादने अन्धत्र संचितं कर्मं जाग्रतः स्वपतोऽपि वा ५४ अन्यथा गुच्यते देवाद्भन्धमेवं जिधांसति शस्ञाग्निविषवुरेभ्यो रक्षितव्यं रक्षति ५५ अरक्षितं भवेत्सत्यं दैवं तमेव रक्षति दैवेन नादितं यतु तस्य रक्ता इश्यते ५६ य॑था पृथिव्यां बीजानि उप्नानि धनानि तथैवाऽऽत्मनि कमणि तिष्ठन्ति परभर्गन्ति च॥ तैलक्षये यथा दीपो निवाणमधिगच्छति [%करृक्षयात्तथा जन्तुः शरीराभाशगृच्छति] ५८ कमेक्षयासथा मृत्युस्तत्त्वविद्धिरदाहूतः। विविधाः प्राणिनामस्य स्मृता रोगाश्च हेतव; ५९ तथा मम विपाङोऽय॑ पूर कृतस्य नान्यथा संपरापनो नात्र संदेहः श्लीरूपो देवसंङ्नकः ६० मम गेहे समायाता नाटका नटनतेकाः तेषां सङ्गपसङ्गेन जरा कायं समाधिता ६१ सर्वं कमकृतं मन्ये यन्मे संभावितं धुवम्‌ तस्मात्कर्म प्रधानं उपायाश्च निरर्थकाः ६२

~ ~=

# एतशिढान्तगेतः पाठः क. ख. ध. ड. च. छ. चच. ड. ढ. पुस्तकस्य *एतचिहान्तगैतः पाठे ड. छ. ष. पूस्तकस्य!

के. च्ल. ड. च. ढ. ^ते जन्तुः स्वः।२क.ख. ड. च. छ. पष. ड. ढ. बतेन। ३क.ल्. प. ड. च. छ. ट. ड. द. न्यथा चिन्यते कˆ छ. ष. "था श्युपपयेत हैकोषं जि"

८२ यक्षीतितमोऽध्यायः ] पद्मपुराणम्‌ २९३

पर्व दै देषराजेन मदर्थे दूत उत्तमः मातरिः भेषितः पुण्यो कृतं तस्य तद्वचः ६३ तस्य कमेविपाकोऽयं दृशयते सामतं मम इति चिन्तापरो भूत्वा दुःखेन महताऽन्वितः ६४ यदाऽस्या हि वचः प्रीत्या करोमि सवथा सत्य[शधर्मावुभावेतौ यास्यतस्तौ संश्षय६५ सषटद समायातं यदृदषटं मम कमणा भविष्यति संदे्े | दैवो हि दरतिक्रमः ६६ एवं चिन्तापरो भूत्वा ययातिः पृथिवीपतिः कृषणं केशापहं देवं जगाम श्ररणं हरिम्‌ ६७

ध्यात्वा नत्वा ततः स्तुत्वा मनसा मधुसदनम्‌ त्वामहं शरणं पराप्रस्ाहि पां कमलापिय ६८ इति श्रीमहापुराणे पाग्रे भूमिखण्डे वेनोपाख्याने पिततीर्थे ययातिचरित एकाशीतितमोऽध्यायः ८१

आदितः शोकानां समश्वङ्ाः-७४०९

अथ द्यश्शीतितमोऽ्ध्यायः

सकर्मोवाच-- एवं चिन्तयते यावद्राजा परमधा्धिकः तावत्पोवाच सा देवी रतिपु्री वरानना किं त्वं चिन्तयते राजेस्त्वमधैव महामते भायेणापि खियः सवौश्चपलाः स्युभ संशयः नाहं चापस्यभावेन त्वामेवं विनियोजये नाह हि कारयाम्यश् भवत्पाश्च तरपोत्तप

अन्याः लियो यथा छोके चापटयाच्चोदयन्ति अकारं राजराजेन्द्र मोहा्टोभाच रम्पटाः लोकानां दशैनायैव जाता श्रद्धा ममोरसि देवानां दशनं पुण्यं वुरभं हि स॒मानुषैः तेषां ददन राजन्कारयामि वदस्व मे दोषपापकरं यसु मत्सङ्गादिह यद्धतेत्‌ कथं चिन्तयसे वुःखं यथाऽन्यः प्राकृतो जनः महाभयाश्रथा भीतो पोहगर्भे गतो यथा लज चिन्तां महाराज गन्तव्यं हि त्वया दिवि येनोदेशेन दुःखं तु तम्न कायं पया कदा ॥८ एवमुक्तस्तया राजा तामुवाच वराङ्गनाम्‌ चिन्तितं यन्मया देवि तन्मे त्वं शृणु सांप्रतम्‌ मानमभङ्गो मया दृष्टो मयेव चाऽऽलमनः भिये मयि स्वगं गते कान्ते परजा दीना भविष्यति १० त्रासयिष्यति वृष्टात्मा यमस्तु व्याधिभिः प्रजाम्‌ त्वया सां पयास्यामि खर्छाकं वरानने।।

एवमा माष्य तां राजा समाष््य स॒तोत्तमम्‌ पुरं तं स्वधर्मं जरायुक्तं महामतिम्‌ १२ | एष्ेहि स्वधम धर्म जानासि निधितम्‌ ] ममाऽऽज्नया हि धमौत्मन्धमेः सपारितस्त्वया।॥ जरा मे दीयतां तात तारुण्यं शष्ठ चाऽऽत्मनः १४ राज्यं कुरु ममेदं त्वं सकोशबलवाहनम्‌ आसमुद्रं पथर्क त्वं सुपूर्णा वसुंधराम्‌ १५ मया दत्तां महाभाग सग्रामवनपत्तनाम्‌ परजानां पालनं पुण्यं कतेव्यं सवदा त्वया १६ ष्छेतां शासनं नित्यं साधूनां प्रतिपानम्‌ कतेव्यं त्वया तात धमश्षास्पमाणतः १७ नह्मप्येन मभावेन बिधिद्ेन कमेणा भक्तानां पालनं कार्यं यस्मात्पूज्या जगत्रये १८

पशमे सप्तमे घस्रे कोर पश्य विपित कार्थैषां नित्यदा पूजा परसाद्य धनभोजनैः १९ (कचारचषुरभवस्व त्वं नित्यं दानरतो भर्व] मा भव लं रतः शश्नो सद्‌! गोप्यस्तु पण्डितैः२०

* एतेश्िहान्तगंतः पाठः क. ख. ड. च. छ. क्ष. ड. ढ.. पुस्तकस्यः एतिहान्तगेतः पाठः क. ख. घ. ड. च, प, ट. ठ. इ. इ.पुस्तकस्यः * एतथिहान्तगैतः पाठः छ. सष. इपुस्तकस्थः

+ छ. जन्बर' ङ. छ. इ. ड. गर्तेग'। ड. ढ.येनते भवते दुःखं तः। ४क.ख.ड.च.छ.ड. ९. रत्नपू्णा छ. घ. ट. "त बरं नित्यं सैपूज्यं प्रसादध ड. ठ. "व भवस्व नियतो मैः

छ,

२९४ महापुनिश्रीव्यासप्रणीत-- [ भूमिखण्डे-

नियतात्मा भवस्व त्वं पा गच्छ गयां सुत विश्वासस्तु त्वया त्याज्यः खीषु कोशे बटे रिपो पात्राणां चैव सर्वेषां बलानां सग्रह कुह यदर्यज हृषीकेशं पुण्यात्मा भव सव॑दा २२ प्रजानौं वाञ्छितं स्वमपयस्व दिने दिने पजासौख्यं [#परकतैव्यं परजां पोषय पुत्रक २१ स्वीयरव॑शः] प्रकतंव्यः परदारेषु मा कृथाः मति दष्टं परस्वेषु रिपूणां बरुमेव

[चिन्तयस्व सदा वत्स पद्राक्ये निरतो भव २४ वेदानां हि सदा चिन्ता श्ाख्राणां हि स्ैदा कुरुष्वेवं सदा वत्स शख्ाभ्यासरतो भव २५ सेत॒ष्टः सवदा वत्त स्वशय्यानिरतो भव गजाभ्यासस्तु कतेग्यः स्यन्दनस्य सवदा] ॥२६ एवमादिश्य तं पुत्रमाशीभिरमिनन्य स्वहस्तेन परिस्थार््य स्वासने नृपसत्तमः २७ स्वां जरां तु समाश्रित्य द्वा तारुण्यमस्य गन्तुकापस्तदा स्वग ययातिः पृथिवीपतिः २८

इति श्रीमहापुरणे पाद्मे भूमिखण्डे वेनोपाख्याने पिततीर्थे ययातिचरिते गक्ञीतितमो ऽध्यायः ८२

आदितः श्टोकानां समष्ठङ्ाः--७०७७ अथ स्यज्ञीतितमोऽभ्यायः सुकर्मोवाच-- | समादूय मजाः सर्वा दीपानां बलधापिपः हर्षण पहताऽऽबिष्ट इदं वचनमन्रवीत्‌ इन्द्ररोकं ब्रह्मखोकं शिवलोकं ततः परम्‌ वेष्णवं रोक्पापद्रं प्राणिनां गतिदायकम्‌ व्रजाम्यहे संदेहो ह्यनया सह सत्तमाः

ब्राह्मणाः क्षत्रिया वेदयाः शदराशैव प्रजा मम सकुटुम्बेः सुखेनापि स्थातव्यमाक्षयेव हि पुरुरेष महाबाहुभंवतां परतिपाखकः [*स्थापितोऽस्ि मया रोका राजा धीरः सदण्डः ]॥४

एवमुक्तास्तु ताः सवाः परजा राजानमघ्रुवन्‌ श्रूथते सवेवेदेषु पुराणेषु नृपोत्तम धर्ममेव परिख्यातं षटं केन वे पुरा [! दष्टोऽस्माभिरसौ पे्मो दशाङ्गः सत्यव्यभः]॥ सोमवंशसमुत्पनो नहुषस्य महाग्रह हस्तपादमुखेयुक्तः सवी चारमचारकः ज्ञानविन्नानसंपनः पण्यानां महानिधिः गणानां हि महाराज आधारः सत्यपण्डितः कुर्यन्ति महाधर्म सत्यवन्तो महौजर्सः नाधिकं दष्टमत्माभिर्भवैतः कामरूपिणः भवन्ते ध्मेकतीरमीदशं सत्यवादिनम्‌ कर्मणा त्रिविधेनापि बयं त्यक्तु दक्तुभः॥ १०

यत्रत्वं तत्र वर्यं सुखं वा दुःखमेव वा। नरकेऽपि भवान्यत्र षयं तत्र संशयः॥ ११ ङं दारेधनभोगेश्च रिं चैव जीवितेन त्वां विनाऽपि महाराज तेन नास्त्यत्र कारणम्‌ त्वयेव सह राजेन्द्र वयं यास्याम नान्यथा १२

---- ~न

~~~ ~ ~ ~ ---~ - "== ~~~ ~~~ -- --- ~ -*~--~ ~~~ ---

--~ ~ ---~- -- ~~~ - ~~~ ~~~ ---*~-~

# एतशिहान्तगंतः पाठो हपुस्तकस्थः * एतिहान्त "तः पाठो इपृस्तकस्थः। * एतशिद्वान्तर्गतः पाठः क. खः ड. च. छ. सल. ठ. ड.पुस्तकस्थः * एतशिहान्तगंतः पाटः क.ख. ड. छ. क्ष. ट. ठ. ढ.पुस्तक्रस्थः

-----~

१.ठ. ठ. पत्राणां २क.ख. ड. च. ड. क्ष. ट. ड. ढ. कलानां घर. ज. ष. फटठानां। ३ध. डः. छ. ट. 2. ड. ट. “नां कण्टकान्सर्वान्मर्दय“ क. ख. घ. इ. च. छ. प्ष.ट.ठ८. ड.द. श्प्य करे दृत्तं स्वायुधम्‌ स्वां ५. ट. ठ. ध्मः कृक्ा' ट. "सः तद्धर्म ख.ध. ड. च. छ. सष. ट.ड, ठ. "वन्तं कमहूपिणम्‌। <क.ख.घ.ड.च. छ. घल. ट. ट.ड. दढ, "यनो सुरं पुण्यमेव च।न।

८१ व्यशीतितमोऽध्यायः ] पग्रपुराणम्‌ २९५

एवं भुत्वा बचस्तासां परजानां पृथिवीपतिः हर्षण महताऽऽविष्टः भजा वाक्यमुवाच १३ आगच्छन्तु मया सार्ध स्वे रोकाः सुपुण्यकाः मपो रथ॑ समार्य तया वै कामकन्यया १४

रेन हंसवर्णेन चन्द्रधिम्बानुकारिणा चामरेव्यजनैश्वापि वीज्यमानो तव्यथः १५ केतुना तेन पुण्येन शुभ्रेणापि महायशाः शोभमानो यथा देवो देवराजः पुरंदरः १६

ऋषिभिः स्तृयमानथ [आवन्दिभिश्वारणेस्तथा परजाभिः स्तूयमानश्च ] ययातिनेहुषात्मजः १७ प्रनाः सवौ मुदा युक्ताः समायाता नरेश्वरम्‌ गजेर पै रथैश्वान्यैः भरस्थिताश्च दिवं प्रति १८ बराह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः सर्वे ते वैष्णवा लोका विष्णध्यानपरायणाः तेषां तु केतवः शरुद्ठा हेमदण्डेरलंकृताः [1 शङ्खचक्राङ्किताः स्वे सदण्डाः सपताकिनः २० परनाहृन्देषु भासन्ति पताका मारुतेरिताः दिव्यमाराधराः सर्वे श्नोभितास्तुखसीदलैः ॥॥ २१ दिव्यचन्दनदिग्धाङ्गा दिव्यगन्धायुखेपनाः दिग्यवसृताशोभाः सत्रभिरणभूषिताः २२ सर्वे ोकाः स॒रूपास्ते राजानमनुजग्मिरे ।पजानां सहस्राणि लक्षकोरिश्तानि २९ अर्वसर्वसहस्राणि ते जनाः परिजग्मिरे तेन राक्षा समं स्वे वैष्णवाः पुण्यकारिणः विष्णुध्यानपराः सर्वे जपदानपरायणाः सकर्मोवाच--

एवं ते प्रस्थिताः सर्वे हषेण महताऽन्विताः पुरं पुत्रं महाराजः स्वराज्ये परतिषिच्य तम्‌ ॥२५ इद्रणोकं जगामाथ ययातिः पृथिवीपतिः तेजसा तस्य पुण्येन धर्मेण तपसा तदा

ते जनाः भरस्थिताः सरमे वेष्णवं लोकमुत्तमम्‌ रद

ततो देवाः सगन्धवोः किमराश्चारणास्तथा सरिता देवराजेन आगताः संमुखं तदा

तैः सहापि सर्वश्च पूनयन्तो नृपोत्तमम्‌ २७ इन्द्र उवाच-

स्वागते ते महाभाग मम गें समाविश्च अत्र भोगान्पुरक्ष्व त्वं दिव्यान्पुण्यान्मनोरमान्‌॥।२८ राजोवाच- पहस्ताप्ष महाराज तव पादाम्बुजं वयम्‌ नमस्कृत्वा वरजामोऽय ब्रह्मलोकं सनातनम्‌ २९ षेः पस्त्यमानश ब्रह्मलोकं जगाम प्ररयोनिर्भहातेजाः सार्ध मुनिवरस्तदा ३० आतिथ्यं चकारास्य अर्ष्यादिभिः सुविस्तरैः उवाच विष्णुलोकं हि परयाहि त्वं स्वक्मणा मह्णा भाषितशवैवं जगाम शिवमन्दिरम्‌ चक्र आतिथ्यपूजां श्रकरथोषया सह ३२ शिवः संपूज्य ते चापि राजानमिदमव्रवीत्‌ टृष्णभक्तोऽसि राजेन्दर ममापि सुयो भवान्‌ स्थातव्यमत्र राजेन्द्र त्वयैव ममर मन्दिरे सर्वभोगान्भभङक्ष्व सवं सुदुष्माप्या हि मानुषैः २४ अन्तरं नास्ति राजेन्द्र मम विष्णोन॑ संशयः योऽसौ विष्णुः स्वरूपेण ह्रो संज्षयः।। रो यः वै विष्णुजौ नीहि त्वं नरेश्वर [*उभयोरन्तरं नास्ति तस्मादेवं बदाम्यहम्‌॥ ३९ वरषयुभक्तस्य पुण्यस्य स्थानमेव संशयः तस्मादत्र महाराज स्थातव्यं हि त्वयाऽनध] ६७

..-- ~ - ~~ - ~~ --~ - ~~~ ---- ~ -

# एतथिहान्तर्ग॑तः पाठो ड. पुस्तकस्थः एतचिहान्तगंतः पाठः क. ख. ङ. च. छ. सष. इ. पुस्तकस्यः ` एतेचिहान्तगंतः पाठः क. ख. घ. ड. च. छ. स. ट. ठ. ड. ढ. पुस्तकस्यः

रशि यमर्का

१क.ख.घ. रच. छ.क. ट. ठ. ड.द. दिव्यं! २. च. क्ष. ट. ह. इ. नराधिपः।

२९६ पहायुनिभ्रीष्यासपणीत-- [ मूनिखण्डे-

एवमुक्तः रियेनापि ययातिंईरिबलभः। भक्त्या परणम्य देवेशं सभं नमितकंधरः ३८ एतत्सत्यं महादेव योक्त मिह सामरतम्‌ युवयोरन्तरं नास्ति एका पूर्ति्िधाऽभवत्‌ ।॥ ३९ वैष्णवं गन्तुमिच्छामि पादौ तव नमाम्यहम्‌ एवमस्तु महाराज गच्छ लोकं वैष्णवम्‌ ४५ समादिष्टः रिषेनापि पमणम्य रिवायुमाम्‌ ैथ्वीक्चस्तेमेहापुण्येरवेष्णवेिष्णुवलभेः ४१ नृत्यमानास्ततस्ते तु पुरतस्तस्य भूपतेः शङ्करब्देस्तथा वायैषष्टानादैः सुपुष्करैः ४२ अप्सगोभि्युतो राजा पृज्यमानोऽथ किश्रेः सुखरैगौयमानस्तु पाठकः शाखकोविरैः ५३ गायन्ति पुरतस्तस्य गन्धवा गीततत्पराः ऋषिभिर्देबदन्देश्च स्त्यमानः समन्ततः ४४ अप्सरोभिः सुरूपाभिः सेव्यमानः नाहुषिः गन्धर्वैः किरः सिद्धैश्वारणैः पुण्यसंयुतैः ४५ साध्यैबि्याधरे राजा मरद्धिवेसुभिस्तथा रुरशाऽऽदित्यवर्गेश्र लोकपारैदिगीश्वरेः ४६ स्तूयमानो महाराजसैरोकंयेन समन्ततः ददं वैष्णवं लोकमनौपम्यमनामयम्‌

निमानैः काशने राजा सवशोभासमाङुखेः हंसञन्देदुधवरधिमानेरुपशोभितम्‌ भासादैः शतशोभैथ मेरुमन्दरसंनिभेः ४८ शिसरेरुटसद्धिस्तु खर्व्योमहाटकान्वितैः कठदोः शोभमानैथ शोभते सुपुरोत्तमम्‌ ४९ तारागणेयथाऽऽकाहे तेजःभिया प्रकाशते प्रञ्वलत्तेनज्वालामिर्छोचनैरिव लोकते ५० नानारलनैहैरेोको हसते दश्षनैरिव समाहयति तान्पुण्यान्वेष्णवान्विष्णवलभान्‌॥ ५१ ध्वजव्याजेन राजेन्द्रचरितागरः सुषट्टवैः श्वसनान्दो लितैस्तश्च ध्वजागरेशच मनोहरैः ५२ हेमदण्डे घण्टाभिः सर्वत्र समटैकृतम्‌ सू्तेनःपकाशथ् गोपुराष्ालकैः पुनः ५१ गवाक्षेनालमारेश्च वातायनेमहागुणेः परतोरीभिः प्रकाशेत भाकारेभरूपकैः ५४ तोरणेः सपताकाभिनानाशषन्दैः युभङ्गलेः कलजाम्यश्वकबिम्बे रविबिम्बसमपरभेः ५८ यशोभनेः स्यमन्तेशच नीराम्बुद सममभैः दण्डच्छत्रसमाकीर्णेः कलगरुपदोभितम्‌ ५६ भादकालाम्बुदाकारेमेन्दिरेरुपशोभितम्‌ कलशैः शोभमानेसतत्रीर्योरिव भूतलम्‌ ५७ दण्डजालपताकाभिकरक्षनालसमभभैः ताद्रैः स्फाटिकाकारः कान्तिखण्डेन संनिभैः

देममासादसंबाधेनांनाधातुमयैस्ततः ५८ विमानेरबदसंख्यैः शतकोटिसहस्तकैः सर्वेभोगयुतैस्तेशच शोभमानं हरेथहम्‌ ५९ येः समाराधितो देवः शङ्कचक्रगदाधरः सुमसादात्ततस्तेषु निवसन्ति शेषु ६०

सवेपुण्येषु दि्येषु दिव्यौधेषु मानवाः वैष्णवाः पुण्यकरतीरो निर्धृताशेषकरमषाः ६। एवैविधेशरैः पुण्यैः शोधितं विष्णमन्दिरम्‌ नानादृतनैः समाकीरनेनैशन्दनदोभितैः ६२

सवैकरामफरे राजन्सर्ैत्र समरुृतम्‌ वापीकूपतडागैश्च सारसैरुपशोभितम्‌ ६१ दंसकारण्डवाकीर्णेः पग्रकदरारकोत्परैः इतपतरैमहापतरैः पग्मोत्पल विराजितैः ६४ कनकोत्यरवर्भेथ सरोभिश्च विराजते वैकुण्ठं सर्व्ञोभाव्थं देवोदयानैररंकृतम्‌ ६५

दिव्यक्षोभासमाकीणं देष्णवैरुपरोभितम्‌ वेकु्ठं दे राजा मोक्षस्यानमनुसमम्‌ ६६

१क.ख.घ. ह. च.छ प. ट. ड. द. पृथ्वीवापैमे'। क. स. ड.थ. छ. सष. ड. ह. “शब्दैः सुपापः हना रैव पू" २. “क्ये तु समन्ततः इ. छ. ढ. सुभोगैः शतकदौ् निजंराम्बूदसंनिभेः ड. “सुशोभैः शतवुन्दथ ररदम्बुदसंनिभैः क. ल. च, भूपते ड. छ. द. शोभते क. ख. ड. च. छ. क्ष ट.ड. द. "भिरिन्नीर ध. ड. "भिरिन्दुनील" ७क. ख, €. च, छ. छ, ड. ठ. -न्तिश्ङनदुसं" इ. शररिन्दुसेकारैः श"

चलुरश्षीतितमोऽध्यायः ] पश्रपुराणम्‌ ९९७

बहन्दैः समाकीर्णं ययातिनेहुषात्मजः। मविवेश पूरं दिभ्यं सद हिपजितम्‌ ६७ दूषी सथश्रं नारायणमनामयम्‌ वितानैरुपदोमं तं स्वाभरणशोभितप्‌ ६८ ।तवन्ञं जगमाथ श्रीवरसाङ महागतिम्‌ वेनतेयसमारूहं भरिया युक्तं परात्परम्‌ ६९ वेषां देवलोकानां यो गतिः परमेश्वरः परमानन्दरूपेण कैवस्येन विराजते ७० व्यमानं महालोकः सपुषयकेष्णवैदरिम्‌ देवहन्दसमाकी्ं गन्धवेगणसेवितम्‌ ७} प्सरोभि्हात्माने दुःखहेदापहं भयुमर्‌ नारायणं नामाथ स्वपल्या सह भूपतिः

यर्मानवाः स्व वैष्णवा मधुसूदनम्‌ ७२ ता ये वैष्णवाः सवे रान्ना सह महामते पादाम्बुजद्रयं तस्य नेमुभक्त्या महापते ७३ णबन्तं महात्मानं राजानं दीप्ततेजसम्‌ तमुवाच हषीकेशस्तुशऽदं तव सुव्रत ७४

वरय राजेन्द्र यत्ते मनसि दुरेमम्‌ तत्ते दभि संदेहो मद्धक्तोऽसि महामते ७५ राजोवाच--

दि वुष्टोऽसि देवेश्च भम वै मधुसूदन दासत्वं देहि सततमात्मनश्च जगतपते ७६ विष्णरुवाच-

[वमस्तु महाभाग मम भक्तो संश्चयः। पम लोके त्वया राजन्स्थातव्यं त्वनया सह्‌ ७७

क्तो महाराजो ययातिः पृथिवीपतिः प्रसादात्तस्य देषस्य विष्णु्ोकं परभासितम्‌

नेवसत्येष भूपालो वैष्णवं लोकमुत्तमम्‌ ७८

ति श्रीमहापुराणे पाचने भूमिखण्डे वेनोपाख्याने पितृतीर्थं ययातिचरिते यगातिस्वगौरोहणं नाम त्यश्ीतितमोऽध्यायः ४८३॥

आदितः शोकानां समच्यङ्ाः-७ १५५

अथ चतुरशीतितमोऽध्यायः

स॒कर्मोवाच- एतत्ते सवैमाख्यातं चरितं पापनाशनम्‌ पुत्राणां तारकं दिव्यं बह श्रेयःपदायकम्‌ पद दश्यते लोके ययातिचरितं श्रुभम्‌। राज्यं पुरुणा पराप स्वगति प्राप्तवान्गुरः पिर्ृभसादात्कोपा्च यथा जातं तथा पुनः [श्पुत्राणां तारकं पुण्यं यज्ञस्य धनधान्यदम्‌ ]॥३ श्ापयुक्ताविमौ चोभौ गुरुश्च यदुरेव ] पितरमातृसमं नास्ति अभीष्टफलदायकम्‌ [#साभिलापेण भाषेन पिता पुरं समाहयेत्‌ माता पुत्र पत्रेति तस्य पुण्यफलं शृणु पमाहूतो यदा पुत्रः प्रयाति मातरं प्रति यो याति हषैसंयुक्तो गङ्गास्नानफलं लभेत्‌ पादप्षालने दुरूते महायशाः सवैतीर्थफलं भुक्ते परसादादुभयोः सुतः | अङ्गसंवाहनाच्चाय अश्वमेधफलं लभेत्‌ भोजनाच्छादैनेशवैव गुरू परिपोषयेत्‌

* एतश्िहान्तगंतः पाठः क. ख. ह. च. छ. स. 2 .पुस्तकस्थः एतभिहान्तगंतः पाठः ट. पृस्तकत्यः * एत- चिदान्तगैतः पाठः क. ख. ड. च. च्ञ. ड. 2. पस्तकस्यः

ह. १ैङ्धेशषि"। २क.ख.घ. ड. च. छ. स्ष.ट. ड. ढ. विमानैः ड. “ण सर्ववणंसुसे'। क. ख. च. : समाकीर्णं वुः क. ख. द. च. छ. स. द. श्रीहृष्ण उवाच क. ख. ड. च. छ. ड. ढ. प्रताधितम्‌ क. च, हुरेयप्र' इ. दतीरथप्रसदेन शापाशैव त” ड. ढ. 'दनक्षानैगुं यः पोषयेतसुतः प्र"

~ थु ~.

२९८ महामुनिभीष्यापमरणीतं- [ पूनिखण्डे-

पृथ्वीदानस्य यत्पुण्यं तत्पुण्यं तस्य जायते सवेती्थमयी गङ्गा तथा माता संशयः बहुपुण्यमयः सिन्धुयंथा लोके परतिष्ठितः अस्मिभ्मेव पिता तदरत्पुराणाः कवयो वितः १५ शंसते कोरते यस्तु पितरं मातरं पुनः पुत्रो नरकं याति बहुदुःखपदायकम्‌ ११ मातरं पितरं दधौ स्थो यो पोषयेत्‌ पुत्रो नरकं याति वेदनां भाुयाद्धुबम्‌ १२ कुत्सते पापकतां यो गुरं पुत्रः सुवर्मतिः निष्कृतिस्तस्य नो दृष्टा पुराणेः कविभिः कदा १३ एवं मत्वा त्वहं विप्र पूजयामि दिने दिने। मातरं पितरं मक्त्या पादसंवाहनादिभिः १४ छृत्याृलयं बदेचेव समाद्य गुर्मम तत्करोम्यविचारेण शक्त्या स्वस्य पिप्पल १५

तेन मे परमं क्ञानं संजातं गतिदायकम्‌ एतयोश्च भसादेन संसारे परिवतेते १६ ये विप्र भक्ति कुर्वन्ति मानवा भुवि संस्थिताः। अत्रस्थस्तद्ै जाने अधिस्व्गे भवरत [नागानां तु इहस्थोऽपि चारं जानामि पिप्पर ] १७ एतयोश्च भर्सादेन ज्ञानं मम परदश्यताम्‌ गच्छ विद्याधरशरेष्ठ भवानचैतु माधवम्‌ १८ विष्णुरुवाच--

एवं संचोदितस्तेन पिप्पलो हि स्वकर्मणा आनम्य तं द्विजश्रेष्ठं जितोऽपि दिवं ययौ शुकम सोऽपि धमात्मा गुरं शुभूषते पुनः १९ एतत्ते सवैमाख्यातं तीथयात्रानुगं मया अन्यातकि ते पवक््यामि बद वेन महामते २०

इति श्रीमहापुराणे पाक्ने मूमिखण्डे वेनोपाद्याने मातापिठतीथमाहात्म्यवणेनं नामं चतुरशीतितमोऽध्यायः ८४ आदितः शोकानां समण्पङाः--७ १७५

अथ पञश्चाद्मीतितमोश्ध्यायः

कि

वेन उवाच-- भगवन्देवदेवेश भसादाञच्च मम त्वया भायीदीर्थं समाख्यातं पितृती्थमनुत्तमम्‌ मातृती्ं हृषीकेश बहुपुण्यमरदायकम्‌ प्रसादसुमुखो भूत्वा गुरुतीथं वदस्व मे विष्णुरुवाच-- | कथयिष्याम्यहं राजन्गुरुतीथंमनुत्तमम्‌ सवेपापहरं परोक्तं शिष्याणां गतिदायकम्‌ [1 शिष्याणां हि परं पुण्यं धर्मरूपं सनातनम्‌। एवं तीथं परं हञानं प्रलयक्षफलदायकम्‌ ] यस्य भरसादाद्राजेन्दर इहैव फलमश्चते परलोकसुखं भुङ्के यशषःकीतिमवाभुयात्‌ असादात्तस्य राजेन्द्र गुरो [शरश्रैव महात्मनः भत्यक्षं दश्यते शिष्यैसेलोक्यं सचराचरम्‌ £ व्यवहारं खोकानामाचारं तरृपनन्दन विद्वान विन्दते शिष्यो मोक्षं चैव पयाति !|॥

# एतचिहान्तगतः पाठो ड. ढ. पुस्तकस्यः 1† एतच्िहान्तगंतः पाठो ड. छ. सष. ड. ₹. पूस्तकस्थः # एतः जिहान्तर्गतः पाटः क. ख. ड. च. छ. ष. ड. पुस्तकस्थः एतदपे क. ख. ध. ड. च. छ. पि. ट. ड. ढ. पृस्तकेष्वयः मग्रेतनः पाठोदृश्यते %शिष्यः प्रकाशमुयोतैरुपदेरैर्महामते" इति

१. प्रारते क. ख. ध. द. च. छ. ष. ट. ठ. ढ.*ं निलयं भक्त्या नमितकन्धरः। ह" ड. ^रं चाहं भक्त्य

नमितकन्धरः। कृ" ड. छ. घ. ठ. "तादाच श्रैटोक्यं मम बरयताम्‌ क. ख. घ. च. छ. ट. ठ. ड. आमन ङ. ढ. पितृतीयौनुगं क. ख. ध. ड. च. छ. शष. ट. ठ. इ. ढ. श्रीभगवानुवाच

८९ प्क्षाशीतितमोऽध्यायः 1 पञ्रपुराणम्‌ २९। सर्वेषामेव शोकानां यथा सूयः प्रकाशकः गुरुः भकाशकस्तदर्छिष्याणां बुद्धिदानतः

रात्रावेव भकाशेख सोमो राजा गृपोच्तम तेजसा नारायेत्सर्ैमन्धकारं चराचरम्‌ [रं भरकाशयेदीपः समहं नुपसत्तम ]। अङ्गानतमसा व्याप्तं शिष्यमुद्योतयेदुरुः १८ दिवा प्रकाशकः सूथेः श्षदी रात्री भकाङते ११

्हमकाशको दीपस्तमोनादकरः सदा रात्र दिवा ृहस्यान्ते गुरुः शिष्यं सदेव हि १२ अ्ञानाख्यं तपस्तस्य गुरुः सर्वं प्रणाशयेत्‌ तस्म!दुरूः परं ती शिष्याणामवनीपते १३ एवै ह्वात्वा ततः शिष्यः सवेभायेः भरसादयेत्‌ गुरं पुण्यमयं हात्वा तरिविधेनापि कर्मणा १४ सूत उवाच - ({) इत्यर्थे शूयते विपा इतिहासः पुरातनः सवेपापहरः पुंसां च्यवनस्य महात्मनः १५ भागेवस्य कुले जातश्यवनो मुनिसत्तमः तस्य चिन्ता समुत्पना एकदा तु द्विजोत्तमाः १६ कदाऽहं ज्ञानसंप्नो भविष्यामि मरहीतखे दिवा रात्री चिन्तयेत्स ज्ञानार्थो द्विजसत्तमः १७ एवं संचिन्तयानस्य मतिरासीन्महात्मनः तीथयात्रां पयास्यामि त्वभीष्टफल्दायिनीम्‌ १८ गे पिज्रादिकं त्यक्त्वा भाय पुत्रं धनं ततः तीथयात्राभरसङ्गेन अरते मेदिनीं तदम १९

लोमानुखोमयात्रां गङ्गायाः कृतवाश्षप तद्रक्षमंदायाश्च सरस्वत्या युनीश्वरः २० गोदावयदिसवीसां नदीनां सागरस्य अन्येषां सर्वतीर्थानां क्षेत्राणां नृपोत्तमः। देवानां पुण्यलिङ्गानां याज्ाव्याजेन सोऽश्रमत्‌ २१

भ्रामितस्तन गुनिना तीथौनां स्परीनेस्ततः कायश्च निमेखो जातः सूयैतेजःसमभभः २२ च्यवनः काशते दीप्त्या पूतात्माऽनेन कमणा भ्रममाणः समायातः ेत्राणामुत्तमं तदा २३ नदादक्षिणे कूरे नाना अमरकण्टकम्‌ ददश सुमहिङ्गं सर्वेषां गतिदायकम्‌ २४ नत्वा स्तुत्वा पूजयित्वा सिद्धनायं महेश्वरम्‌। [#ज्वाटेश्वरं ततो दृष्टा दृषा चाप्यमरश्वरम्‌ | २५ ब्रह्ेर कपिलेशं माकेष्देश्वरमुत्तमम्‌ एवं यात्रां ततः त्वा ओंकोरं तु पुनगेतः २६ बटच्छायां समाश्रित्य शीतलां श्रमनारिनीम्‌ सखेन संस्थितो विपऽच्यवनो यंनिसत्तमः २७ तत्र सुप्तः शुश्राव सशब्दं पक्षिणां तदी दिव्यभाषासमायुक्तं त्ानविह्नानसंयुतम्‌ २८ श्च एकस्तत्राऽऽस्ते बहुकारषजीवकः कुञ्जरो नाम श्नानात्मा बहुपुत्रः सभायंकः २९ भषंस्तस्य हि पुत्राश्च चत्वारः पितृनन्दनाः तेषां नामानि राजेन्द्र कथयिष्ये तवाग्रतः ₹० येष्ठः उञ्ञ्वलो नाम द्वितीयश्च समुञ्ञ्वलः। तृतीयो विज्वरो नाम चयुथेश्च कपिञ्जलः ॥२१ एवं पुत्रास्तु चत्वारः फुञ्जलस्य महात्मनः शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः ३२ रमन्ति गिरिङुञ्ञेषु दीपेषु सुसमाहिताः भोजनां ससंघुन्धाः क्षुधया परिपीडिताः ३३ सोदरासते क्षधाशायेः फशेरपृतसनिभैः अभृतस्वावुतोयेश्च तृष्णां शाम्य तरपो त्तम ॥८१) २४

* एतच्िहान्तर्गतः पाटः क. ल. ड. च. छ. स. ड. पुस्तकस्थः > एतथिहान्तगेतः पाठः क. ख. ड. च. छ. भ. इ. पुस्तकस्यः

१क. स. ध. च. छ. क्ष ट. ड. न्ते शिष्यस्यापि संशयः ।अ ।२क. ख. ध. च. छ. क्ष. ट. ठ. गुर पै प्रकाशकः त° भ. “ते राजनिति" म. कृपोत्तम क. ख. ड. च. छ. स. ड. एृसेत्रा घ. ट. ठ. एदमत्रा ज. "दा अनुलोमविलोमेन ग' क. ख. ड. च. छ. सष. ड. द. ओङ्कारं इ. कुलेशररं छ. काले- शर म. 'करेश्वरमागतः ! १० क. ख. ड. च. छ. सष. ड. द. शगुनन्दनः ११ म. दा पशुभा

१०० पहापनिभरीव्यासपरणीतं-- [ भूमिखण्डे-

नित्यं चैव रसाव्यानि आहारार्थं सुपुत्रकाः नीत्वा फलानि द॑पत्योर्मिकषिपन्ति पयत्नषः ॥३५ भातुर्ं महाभागा भक्त्या भागेन तोषिताः संतुष्टा आहारमुत्पाच् भक्षयन्ति पठन्ति ॥३६ तत्र क्रीडारताः सर्वे विखसन्ति सहोदराः संध्याकालं समाङ्गाय पितुरन्तिकमुत्तमम्‌ आयान्ति भक््यमादाय गुव तु प्रयत्रतः १७ पर्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः आगताश्च द्विजाः स्वे पितुर्नीदं सुशोभनम्‌ ३८ [ पितरं मातरं चोभौ ननयुस्ते महामते ताभ्यां भक्ष्यं समासा उपतस्थुस्तयोः पुरः ३९ सर्वे संभाषिताः पित्रा मानितास्ते सुतोत्तमाः मात्रा कृपया राजन्वचनेः प्रीतिदायकैः

पक्षवातेन शीतेन मातापित्रोश्ते तदा ४० तेषां मायाधने तौ द्र चक्राते पक्षिणो नृप आशीभिरभिनन्येव द्वाभ्यामपि सुपुत्रकान्‌ ४१ तैश दत्तं सुसंपुष्टमा हारमगरतोपमम्‌ तावेव हि सुसंभीति चक्राते द्विजसत्तमाः ४२

पिबते निमेलं तोयं तीथकोरिसमुद्धवम्‌ स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसो ॥] ५३ सोऽशित्वा भाया सार्धं ते संतुष्टमानसः। कथां दिष्यां सूपण्यां चकार तनर्येद्रिनः ४४ विष्णुरुषाच- पित्रा तु फुञ्जलेनापि उज्ज्वलः स्वात्मजस्ततः गतश्चेति संपृष्टः किमपूर्वे त्वया पनः तत्र दष्टं श्रतं यच्च तन्मे कथय नन्दन | ४९ कुञ्जलस्य पितुर्वाक्यं समाकण्यं उज्ज्वलः पितरं भ्त्युवाचाथ भक्त्या नमितक॑धरः कृत्वा पधा भणामं कथां चक्रे मनोहराम्‌ ४६ उज्ज्वरु उवाच-- पुक्षदरीपं महाभाग नित्यमेव भयाम्यहम्‌ महता उद्यमेनापि त्वाहारार्थं महामते ४७ प्षदरीपे महाभाग सन्ति देश्षा अनेकशः पवेताः सरितोद्यानवनानि सरांसि ग्रामा पचनाधैव भरजाश्चातिप्रमोदिताः ४८ सदा सुखेन सेतुश खोकाः सन्ति सुतेजसः दानपुण्यनयोपेताः श्रद्धाभावसमन्विताः ४९ पुपद्रीपे महाराज आसीप्पुण्यमतिः सदा दिवोदासेति विख्यातः सत्यधर्मपरायणः ५० तस्यापत्यं समुत्पन्नं नारीणामुत्तमं तदा गुणरूपसमायुक्ता सुशीखा चारुमङ्गला दिन्यादेदीति विख्याता रूपेणाप्रतिमा भुवि ५१ पित्रा विलोकिता सा तु रूपलावण्यसंयुता परथमे वयति दिव्या वतेते चारुमङ्गला ५२ सतां दृष्टा दिवोदासो दिव्यादेवीं सुतां तदा कस्म पदीयते कन्या सुवराय महात्मने ५३ इतिचिन्तापरो भूत्वा समाखोच्य नृपोत्तमः रूपदेशस्य राजानं समाखक्य पषटीपतिः ५४ [1 चित्रसेन महात्मानं समाहूय नरोत्तमः ] कन्यां ददौ महात्माऽसौ चित्रसेनाय धीमते॥५५ तस्या विवाहयहस्य सेमा समये नृप मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल ५९ दिवोदासस्तु धमीत्मा चिन्तयामास भरपतिः ब्राह्मणान्स समाहूय पच्छ नृषनन्दनः ५७ # एतचिहन्तगेतः पाटः क. ख. घ. ठ. च, छ. स. ट. ड. द. पुस्तकस्थः एतशिहान्त्ेतः पाठः क, ख. £ च. छ. स. पृस्तकस्थः

१क. ख. घ. ड. च. छ. क्ष. ट. ड. "तौ ) स्वस्थानं तु समात्रिय सुखसंतुष्टमानसौ धकाते का दिवा सुपूर्यां पापनाशिनीम्‌ पि" क.स.ध.ड. व. छ. प्च. ङ. इ. प्रीतये।

८१ षडशीतितमोऽध्यायः } पम्रपुराणम्‌ ३०१

अस्या वि्वाईकारे तु चित्रसेनो दिवं गतः अस्यास्तु कीदृशं कमं भविष्यं तवूघुबन्तु मे ५८ प्राह्मणा उशः-

विवाहो जायते राजन्कन्यायास्छु विधाभत। पतिर्य भयात्यस्यां नो वेत्सङ्गं करोति ॥५९ पराव्याध्यभिभूतश्च त्यागं कृत्वा प्रयाति वा भव्राजितो भवेद्राजन्धमंशाखेषु दृश्यते ६० दराहितायां कन्यायामुद्राहः क्रियते धेः स्याद्रनस्वला यावदन्येष्वपि विधीयते

विवाहं तु विधानेन पिता र्यांम संशयः ६१ एवं राना समादिष्टो धमेशाज्ञाथंकोषिदेः विबौहा्थं समायात इन्द्रपस्थं द्विजोत्तमः ६२ दिगोदासः युधमीत्मा द्विजानां निदेशषतः विवाहार्थं महाराज उद्यमं कृतवांस्तदा ६३ एनरदत्ता तदा तेन दिव्यादेवी द्विजोत्तमाः रूपसेनाय पुण्याय तस्मै राते महात्मने

ृत्युधर्म गतो राजा विवाहस्य समीपतः ६४ यदा यदा महाभागो दिव्यादेव्याश्च भूमिपः चक्रे विवाहं तद्धती भियते लम्रकारतः ६५ एकविकतिभतीरः काले काले एृतास्तदा ततो राजा महादुःख संजातः ख्यातविक्रमः ५६ समालोच्य समाहूय पत्रिभिः सह निधितः खर्यवरे तदा बुद्धि चकार पृथिवीपतिः ६७

पषद्रीपस्य राजानः समाहूता महात्मना स्वयंवराथमाहूतास्तथा ते धमेतत्पराः ६८ तस्यास्तु रूपं संश्रुत्य राजानो मृत्युनोदिताः संग्राभे चक्रिरे मृढास्ते एताः समराङ्गणे

एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम्‌ ६९ दिव्यादेवी सुदुःखाता गता साऽचलकन्दरम्‌ रुरोद करुणं बाला दिव्यादेवी मनस्विनी ७० एवं तात मया हृष्मपूरवे तत्र वै तदा तन्मे सुविस्तरं तावदस्या कथय कारणम्‌ ७१

हति श्रीमहापुराणे पारे भूमिखण्डे वेनोपाल्याने गुरुतीर्थे च्यवनोपाख्याने पश्चाशीतितमोऽध्यायः ८५, आदितः शछोकानां समध्यङ्ा;ः--७२४६

अथ षडष्ीतितमो ऽध्यायः

वय यमो

कुञ्जर उवाच--

यास्तु चेष्टितं वत्स दिव्यादेव्या वदाम्यहम्‌ पूवैजन्भङृतं सर्व त्वं मे निगदतः णु भसि वाराणसी पुण्या नगरी पापनाशिनी तस्यामास्ते महाभाह्गः सुवीरो नाम नामतः

।श्यजात्यां सयुत्पमो धनधान्यसमाकुलः स्य भायो महापराह्च चित्रा नाम शुचिस्मिता ुलाचारं परित्यज्य हयनाचारेण वतैते ।॥ मन्यते हि भतोरं व्वैरत्या भवतेते धमैपुण्यविहीना तु पापमेव समाचरेत्‌ पतोरं कुत्सते नित्यं नित्यं कलहमिया नित्यं परण्हे वासो भ्रमते सा शै हे रच्िद्रं सदा पदयेत्सदां कृष्टा पाणिषु साधुनिन्दारता दुष्टा बहुहास्यकरी सदा

घ. ठ. शस्यास्तावथागं क” ड. “स्यास्तावच्यागं छ" ^ते तस्मादूत्रजस्व कन्यायाश्चान्यः पतिर्वधी ड. अनुद्राहितायां ड. श्यै: तस्यां रजस्वलाया अन्यः पतिर्वेधी क. क. घ. ड. च. छ. क्ष.ठ. ङ. " बाहः क्रियतामस्य इत्यषुस्ते द्विओत्तमाः। दि" ड. 'हसम्येऽपि सः ड. ठ. सुविश्वुता। < ध. ट. “इ. रग्या श्त्या ङ. ढ. रीदषया घ. ठ. ड. दाञतु्टा १० ट. इष्टा

१०२ महायुनिश्रीभ्यासपरणीतं-- [ मृभिशण्डे-

अनाचारां महापापं श्नात्वा वीरोऽपि नन्दनः तां त्यक्त्वा महापान उपयेमे महामतिः ॥७ अन्यवैर्यस्य वै कन्यां तया सह प्रवतेते ध्माचारेण पुण्यात्मा सत्यधरममतिः सदा निरस्ता तेन सा चित्रा एवं सा भ्रमते महीम्‌ दुष्नां संगति पराप्ता नराणां पापिनां सदा॥९ दूतीकमे चकाराथ सा तेषां पापनिश्रया शृदभङ्गं चकाराथ साधूनां पापकारिणी १० साध्वीं नारौ समाद्य पापवाक्यैः पलोभयेत्‌ मनोभङ्गं चकाराथ वाक्यैः भत्ययदायकेः ११ साप्रनां सा खयं भङ्त्वाऽप्यन्यस्मै परिदापयेत्‌। एवं शदशतं भग्नं चित्रया पापचिन्तया १२ संग्रामं सा महादुष्टाऽकारयत्पतिपु्रकेः मनांसि चालयेत्पापा पुरुषाणां ख्ियः पति १३ अकारयनच्र संग्रामं यमग्रामविवरधनम्‌ एवं एहशतं भङ्क्त्वा पथात्सा निधनं गता १४ जंसिता यमराजेन बहुदण्डेः युनन्दन युञ्जापिता यातनाश्च रौरवादिषु वै तदा १५ पाचिता रौरबे चित्रा चित्राः पीडाः प्रदशिताः यादृशं क्रियते क्म तारं परिभरञ्जते १६ [कतया शश्चतं भम्र चित्रया पापचित्तया तस्य कमेविपाकोऽयं तया भुक्तो द्विजोत्तम] १७ यस्माद्रहदातं भग्रं तस्माहुःखं भुनक्ति वै विवाहसमये मापते दैवं पाकतां गतम्‌

भती विवाहसमये यतो भृत्य समागतः १८

यत्सख्याकं शरै भग्र तत्स॑ख्याका वरा ृतांः स्वय॑वरे तदा वत्स विवाहे चैकविक्षतिः १९

एतत्ते सर्ममाख्यातं तस्यास्तु पूचेष्टितम्‌ तया पापं इतं घोरं एहमभङ्गाख्यमेव २० उज्ज्वल उवाच--

्षद्रीपस्य भूपस्य दिवोदासस्य सा सृता केन पुण्यपभावेन तया प्रप्र॑ पहत्कुम्‌ २१

एवं मे संशयस्तात वतेते प्रव्रथीतु मे एवं पापसमाचारा कथं जाता नृपात्मजा २२ कुञ्जल उवाच--

चित्रायाश्रेष्टितं पुण्यं स्वं ते प्रवदाम्यहम्‌ यत्कृतं हि तया पूर्वं तच्छृणुष्व महामते॥ २३ कश्चिरिसिद्धः समायातो भ्रममाणो मर्हीतलम्‌ कुचेखो वखदीनश्च कक्षाधारः सुदण्डकः २४ कोषीनेन समायुक्तो दिग्वासाः पाणिपात्रकः गरहद्रारं समाभ्रित्य चित्रायाः परिसंस्थितः॥२५ मोनी स्वमुण्ड् जितात्मा विभितेन्दरियः निराहारो भिताहारः सर्वतच्ायदशैकः २६ वूराध्वानपरिशरान्तंभिन्तयाऽऽङ्ुलमानसः भ्रमेण खि्मानश्च वृष्णातेश् सुपुत्रक २७ चित्रादारं समागत्य च्छायामाभित्य संस्थितः तया श्ट महात्माऽसौ चित्रया श्रमपीडितः २८ चक्रे दैवदिष्टा तस्य चैव महात्मनः पादमक्नालनं कृत्वा दस्वा चाऽऽसनयुत्तममर्‌ २९ आस्यतामासने विप्र सुखेनापि स॒कोमटे श्ुधापनोदनार्थं हि युज्यतामम्नयुततमम्‌ स्वेच्छया परितुष्टश्च शीतं तुदकं पिब ३० एवमुक्त्वा तथा कृत्वा देववत्पूज्य त॑ सत अङ्गसंवाहनं कृत्वा नारितः श्रम एव ३! एवं तया (० भुक्त्वा पीत्वा द्विजोत्तम सिद्धस्तस्यै भरसश्नोऽभृत्स्तत्वाथदशेकः ३२ कियत्कालं धमात्मा तस्या गेहे स्थिरोऽभवत्‌। स्वेच्छया चाऽऽगतः पुत्र यथा योगी तथा गतः

# एतश्विहान्तगैतः पाठः क. ख.घ.ड.च.छ.प्ष.ट. ट. ड. ठ. पृरनकस्थः। _.

१४. ङ. ८.ठ. द. ढ. शासिता।२ क. ख. ध. ड. व. छ. इञ. ट. ठ. ड. द. "ताः दिव्यादेव्या मयाऽऽख्यातं यथा मे पृचठतं तया क. ख. घ. ड. च. छ. ष. ठ. ड. ठ. “न्त आतपा" ड, ^न्त आतंज्याकु ¶, ज. म. ट. श्रियमाणच्र ५क. स. घ. ड. ध. छ. छ. ए. ड. ढ, कृपां

८१ षडशीतितमोऽध्यायः] पद्मपुराणम्‌ ३०१

गते वस्मिन्महाभागे सिद्धे चेव महात्मनि सा चित्रा मरणं भराप्रा खकर्मवज्मागता ३४ ्ञासिता धर्मराजेन महादण्डः सुवुःखदेः सा चित्रा नरकं प्राप्ता बेदनाव्रातदायकम्‌ ३५. युक्त्वा दुःखं स्वकर्मोत्थं साध युगसहस्रकम्‌ भोगान्ते तु पुनर्जन्म संमा मानुषस्य च॑ ३६ सर्सङ्गजितः सिद्धो दिव्येनापि स्वतेजा तस्यं पुण्यमसादेन भाप पुण्येन तत्कुलम्‌ ३७ त्रियाणां महाराह्ो दिवोदासस्य वै हे दिव्यादेषी वरापत्यं संजातं तस्य मानद ३८ ता हि दत्तवती चान्नं जलं पुण्यं महात्मने तस्य पुण्यस्य माहात्म्यात्माप्ः पुण्यफरोदयः।॥। ३९ पिबते श्रीतखं तोयं पिष्टाक्नं भुनक्ति वै दिव्यान्भोगान्मभुञ्ञाना वैते पिव्मन्दिरे ४० तस्य परसादाद्विमर्षं राजकन्या व्यजायत पापकमखभावाद्रा श्हमङ्गान्महापते

वैषम्यं भुञ्जते सा तु दिव्यादेवी सुपुत्रक ४१ एतत्ते सममारूयातं दिव्यादेग्याः सुचेष्टितम्‌। अन्यर्तिक ते परवक्ष्यामि पृच्छयतां तदरदाम्यहम्‌४२

उज्ज्वल उवाच--

कथं सा मुच्यते शोकान्महादुःखाददस पे सा स्याच्च कीदशी बाला महादुःखेन पीडिता ५३ तत्सुखं कीदशं तस्माद्विपाकश्च भविष्यति एतन्मे संशयं तात सांपत॑ं छे्तमहौपि ५. कथं सा रभते मोक्ष तं चोपाय॑ं वदस्व मे एकाकिनी महाभागा महारण्ये भरोदिति ५४५

पुत्रवाक्यं महच्छरृत्वा क्षणमेकं विचिन्तय सः पत्युवाच महापराजञः कुञ्जलः पुत्रकं परति ४६ शणु वत्स महाभाग सत्यमेतद्रदाम्यहम्‌ पापयोनिं तु संभाष्य पूर्वकमंसयुद्धवाम्‌

तियैक्त्वे चमे ज्ञानं संपति पुत्रक 4७ अरस्य क्षस्य सङ्गाच भ्रयतस्य महात्मनः रेवाया प्रसादेन विष्णोश्ैव भ॑सादतः ४८ येन सा रभते ज्ञानं मोक्षस्थानं निवतेते८1) उपदेशं भवक्ष्यापि मोक्षमागेमनुत्तमम्‌ ४९ यास्यते कर्मपान्युक्ता यथा हेम हुताशनात्‌ शुद्धं जायते वत्स सङ्गादरहेः स्वरूपवत्‌ ५० हरेष्योनान्महापाङ्ग शीघं तस्य महात्मनः जपाद्रताद्यथा पापं परमं याति नान्यथा ५१ [मदं त्यजति नागेन्द्रो भयास्सिहस्य वे यथा ]। नामोचारेण [1 छृष्णस्य तत्मयाति हि किरि्विषम्‌ तेजसा वैनतेयस्य विषहीना इवोरगाः ब्रह्महत्यादिकाः पापाः प्रशमे यान्ति नान्यथा ५३ नामोच्चारेण ] तत्पापं चक्रपाणेः प्रयाति वे यदा नामशतं पुण्यमरारिविनाशनम्‌

पा जपेत्सुस्थिरा भूत्वा कामक्रोधविवभिता ५४ पवन्धियाणि संयम्य त्वात्मन्गानेन गोपयेत्‌ तस्य ध्यानं भविष्टा सा एवंभूता समा्िता ५५ पा जपेत्परमं क्षानं तदा मोक्षं प्रयाति तन्मनास्तत्पदे खीना योगयुक्ता यदा भवेत्‌ ५६

* एतचिदयान्तगैतः पाठो इ. पृस्तकस्थः एतश्िहान्तर्गतः पाठः क. ख. घ. ड. च. छ. ष. ट, ठ. ड. ढ. पुस्तकस्यः।

१क.ख.च. छ. ड. पूर्व तपूजेतः सिद्धः शुदधेनापि सुचेतसा ङ. ढ. पुपर संपूजितः सिद्धस्तया पष्य तां वरः तः २क.ख. ङ. च. छ. पष. ड. ढ. (स्य कर्मविपाकोऽ्यं प्रा ड. कन्याऽमवद्ररा।पा। म. षम्थं सा गताऽरण्ये पापभोगात्सुपु1 ड. 'तेऽभीष्टं के. ख. घ. ड. च. छ. ष. ट. ठ. ढ. सूत उवाच छ. “प्व स्यृतिश्रं्मभून्मम ति" ड. "प्य स्पृतिभशश्च मेऽभवत्‌ ति" ड. ढ. प्य बुद्धितरंशमभून्मम ति" < क, १. ड. च. छ. क्ष. स्य देवप्रसङ्गाथ प्रणवस्य क. ख. घ. ड. च. छ. ष. ट, ठ. ड, ढ. महात्मनः १० ड. त्‌ तुध्यौ

३०४ महामुनिश्रीव्यासप्रगीतं-- [ भूमिखण्डे-

उज्जञ्वरछ उवाच- वद्‌ तात परं लानं भथमं मम सांप्रतम्‌ पश्चाद्धयानं व्रते पुण्यं नाश्नां शतमथापि वा ५७ कुञ्जल उवाच-- परं ज्ञानं परवक्ष्यामि यन्न दृष्टं तु केनचित्‌ भरूयतां पुत्र केवर्यं केवलं दुःखवजितम्‌ ।॥ ५८ ` सत उवाच--

यथा दीपो निवातस्थो निश्वरलो बायुवजितः प्रज्वरन्नाशयेत्सर्वमन्धकारं महामते ५९ तदशोषविहीनात्या भवत्येव निराश्रयः निराशो निश्वशो वत्स मित्रं रिपुस्तदा॥ ६० नश्लोकोन हषेश्च छोभो मत्सरः संभ्रमारापमोरैश्च सुखदुः सेविमुच्यते ६१ विषयेष्वपि सर्वेषु इन्द्रियाणि भञ्जते तदा केवलो जातः केवस्यत्वं प्रजायते ६२ अभ्रिकर्ममसङ्गेन दीपस्तेलं परशोषयेत्‌ वत्योधारेण राजेन्द्र निस्तमो वायुबजितः ६१ क्लं वमते पश्वात्तेटस्यापि महामते [*कृष्णा सा दश्यते रेखा दीपस्याग्रे महामते] || ६४ खयमाकरषते तैटं तेजसा निमेखो भवेत्‌ देहवतिस्थितस्तद्रत्कमेतें परशोषयेत्‌ ६५ विषयान्क्लं त्वा पत्यप्ान्पंमदक्षयेत्‌ जाप्येन निपेलो श्रूत्वा स्वयमेव भरकाशयेत्‌ ६६ कोधादिभिः केदसंहैवायुभिः परिवजितः निस्पृहो निश्चलो भूत्वा तेजसा स्वयमुञ्ज्वलेत्‌ ६७ त्रैलोक्यं पश्यते सर्व स्वस्थानस्थः स्वतेजसा [1 केवलं ज्ञानरूपो ऽय॑, मया ते परिकीर्तितः ६८ ध्यानं चैत्र भवक्ष्यामि द्विविधं तस्य चक्रिणः] केवलं ज्ञानरूपेण दृश्यते हानचक्षुषा ६९ योगयुक्ता महात्मानः, परमार्थपरायणाः यं परयन्ति यतीनदरास्ते स्ह सवेदशेकम्‌ ७०

हस्तपादादिदहीनश्च सवेत परिगच्छति सर्वं ग्रहणाति जेखोक्यं स्थावरं जङ्गमं सत मुखनासाविरीनस्तु घाति यङ्क हि पुत्रक अकणैः श्ुएुते सर्वं सवेसाक्षी जगत्पतिः ७२ अरूपो रूपसंपन्नः सवेलोकस्य यः प्राणः पूजितः चराचरैः ७३ अजिहो वदते सर्वं वेदश्ाल्ञायुगं सुत अत्वचः स्पदमेवापि सर्वेषामेव जायते ७४

सदानन्दो विरक्तात्मा एकरूपो निराश्रयः निजेरो निमेमो व्यापी सगुणो निगणोऽमलः॥७५ अवयः सवेवश्यात्मा सर्वदः सवैवित्तमः तस्य ध्याता चैवास्ति सर्वेः सवेमयो विभु; ७६ एवं सवेमयं ध्यानं पदयते यो महात्मनः [#स याति परमं स्थानममूतमृतोपमम्‌ ॥] ७७ दवितीयं तु परवक्ष्यामि ह्यस्य ध्यानं महात्मनः पृतौकारं तु साकारं निराकारं निरामयम्‌ ७८

वह्ाण्डे सवेमतुखं वासितं यस्य वासना (2) तस्माद्रासदेवेति उच्यते मम नन्दन ७९ वषंमाणस्य मेषस्य यद्वर्षं तस्य तद्धवेत्‌ सूय॑तेजःपतीकाश्चं चतुवांहं सुरेश्वरम्‌ ८०

* एतशिहान्तगेतः पाठः क. ख. ढ.च.छ.्ष.ढ. पुस्तकस्थः एतचिहान्तगेतः पाठो ध. ट. ड. ढ. पुस्तकस्य # अजं “ड” पुस्तके, अधिको प्रन्थो दृष्यते गतिहीनो भाव्यत एव रिप्पणीरूपेण दीयते “केवलं ्ानकूपोऽसौ विश्वात्मा श्रीयतामिति अनेन विधिना विद्रान्करयायः शुभमुत्तमम्‌ इदं पठेद्यः शुणुयान्मुहूतं पर्येत्परसङ्गादपि दी `` "मानम्‌ सोऽप्यत्र संघातविमुक्तदेहः प्राप्रोति वियाधरनायकत्वम्‌ यावत्समाः सप्त नरः करोते यः सप्तमीं सप्तविधानयुक्ताम्‌ इति * एतशिहान्तर्गतः पाठः क. ख. ड. च. छ. क्ष. ड. ठ. पुस्तकस्यः

१क.ख. ड. च. न्न मठवार्जतम्‌। ड. भिविधं। छ. क्ष. तेतेन च" ।४क. ख. च. द. “न्ति विनि द्रस्तु यतयः छ. न्ति विनिद्रास्तु सर्वेगं स' म. "वैकृत्परि क. श. ह. च. छ. सष. ठ. वरौ गतः ब्रह्मणः सवैमतलावा* म. “सिता य”

८७ -सप्ताशीतितमोऽध्यायः ] ` पद्रपुराणम्‌ ३०५

दृषिणे श्षोभते शङ्खो हेमरर्नधिभूषितः सूर्यबिम्बसमाकारं चक्रं पै्मतिष्ठितम्‌ ८१ कौमोदकी गदा त॑स्य महासुरषिनारिनी वामे शोभते वत्स करे तस्य परात्मनः ८२ महापर्रं वु गन्धाढ्यं तस्य दक्षिणहस्तगम्‌ शोभमानं सदा ध्यायेत्सायुधं कमखाभरियम्‌ ८३ कम्बुग्रीवं इचमास्यं पञ्मपत्रनिभेसषणम्‌ राजमानं हृषीकेशं दशने रत्नसंनिभेः ८४ गुहाकेशाः सन्ति यस्य अधरं बिम्बसंनिभम्‌ शोभते पृष्डरीकाक्षः किरीटेनापि पुत्रक ८५ दिक्चाङेनापि रूपेण केशवस्तु धैचशुषा कोस्तुभेनापि वे तेन राजमानो जनार्दनः ८६ सू्यतेजःमकाशाभ्यां कुण्डलाभ्यां मभातिं श्रीवत्साङ्केन पुण्येन सवेदा राजते हरिः ८७

केयुरकङ्गेहीरेमोक्तिकैतकरस्षसंनिभैः वपुषा भ्राजमानस्तु विजयो जयतां वरः ८८ राजते सोऽपि गोषिन्दो हेमवर्णेन बाससा [भपमुद्रिकारत्नयुक्ताभिरदगुटीभिर्विराजते ८९ सवीयुधैः सुसंपूर्णो दिव्यैराभरणे्रिः वैनतेयसमारूढो लोककर्ता जगत्पतिः ९० एवं तं ध्यायते नित्य]पनन्यमनसा नरः पुच्यते सवैपापेभ्यो विष्णलोकं गच्छति ।। ` ९१ एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः वतं चैव पवक्ष्यामि सर्मपापनिवारणम्‌ ९२्‌

इति श्रीमहापुराणे पाप्रे भूमिखण्डे वेनोपास्वाने गुरुतीर्थे षडशीतितमोऽध्यायः ८९ आदितः शछोकानां समध्यङ्ाः--७२३८

= 9 9

अथ सप्ताशीतितमोऽ्ध्यायः कुञ्नट उवाच--

जरतभेदान्भवक्ष्यामि यैश्च आराध्यते हरिः 1 जया विजया चैव जयन्ती पापनाशिनी त्रिःस्पृशा बञ्जली चान्ये तिलगन्धा तथाऽपरा अखण्डा टाद्ी चान्या मनोर सुपुत्रई॥ दिष्यपभावः सन्त्यन्यास्तिथयः पुज्रपोत्रदाः अश्रन्यश्चयनं चान्यजलन्माषटमीमहात्रतम्‌ एतेवरेतेः समाचीर्णैः पापे दूरं पयाति प्राणिनां नात्र संदेहः सस्यं सत्य वदाम्यष्म्‌ स्तां तस्य अ्रवक्ष्यामि पापरारशिप्रणारनम्‌ सपत्र शतनामाख्यं नराणां गतिदायकम्‌ तस्य देवस्य कृष्णस्य श्षतनामाख्यमुचमम्‌ संमत्येव प्रवक्ष्यामि तच्छृणुष्व सुपुत्रक & विष्णोनामशतस्यापि ऋषे छन्दो वदाम्यहम्‌ देवं चैव महाभाग सर्वपातकशोषणम्‌ [विष्णोनौमशतस्यापि ऋषिब्रह्मा पर्वीतितः। ओंकारो देवता पोक्तस्छन्दोऽनुष्पयेव अं

सवंकामिकसंसिद्धयै मोक्षे विनियोगकः -

---=--~- ~ ~न वि --जव -०-9- - न्का

* एतचिहनान्तयेतः पाठः क. खं. घ. ड. च. छ. क. द,.ठ. इ. ठ. पुस्तकस्थः एतंदादित्रिनियोगंकं श्यन्त- प्रन्यस्थामे अस्य विष्णोः शतनामश्तोश्र[मन्र]स्य ब्रह्मा कषिः सदीकारो देवता ऽनुषटुपछन्दः सवेकामनासिग्र्थे सर्वपापाप-

क्षयार्थं विनियोगः इत्ययं प्रम्थः, र. पुस्तके दश्यते क. ख. ध. इ. च. छट. सष. ट. ड, ए. दृस्तकेरष्वप्ययं प्रभ्यः फिवि- द्िभ्रतया दश्यते ,

१. पद्ंप्रः 1 २. विुमाङृति। क. ख.ड. च. द. सुवचसा छ. ह. सुवक्षसा ड. भेदीमेर्माः। घ. न्याऽनिलदग्धां क. ख. च. चारा, फ. मनोरथा क. ख. व.छ. च. इ. ठ. “क एकादैयास्तु भेदाश्च पन्ति पुत्र ह्यनेकधा अ"

अश

१०६ महागुनिश्रीग्यासमणीतं-- [ भूमिखण्डे-

जयन्तं विजयं छृष्णमनन्तं बामनं तथा विष्णुं विश्वेश्वरं पुण्यं विश्वात्मानं सृरा्ितम्‌ १० अनघं त्वघहतीरं नारसिंहं भियः भियम्‌ भ्रीपति श्रीधरं श्रीदं श्रीनिवासं महोदयम्‌ ११

ओीरामं माधवं मोक्षं क्षमारूपं जनादंनम्‌ सर्व॑ सवैवेसारं सर्वेशं सवैदायकम्‌ १२ हरिं मुरारिं गोविन्दं पद्मनाभं मजापतिम्‌ आनन्दं हानसंपनन ज्गौनदं ज्ञानदायकम्‌ १३ अच्युतं सबलं चन्द्रवक्त्ं व्याप्तपरावरभ्‌ योगेश्वरं जगयोनिं ब्रह्मरूपं महेश्वरम्‌ १४

मुकुन्दं चापि वैकुण्ठमेकरूप कर्विं धुवम्‌ [वासुदेवं महादेवं ब्रह्मण्यं ब्राह्मणपियम्‌ | १५ गोभियं गोदितं यङ्ग यज्वाङ्गं यह्नवर्धनम्‌ यद्वस्यापि सुभोक्तारं बेदबेदाङ्गपारगम्‌ १६ बेदब्ं बेदरूपं तं विद्यावासं सुरेश्वरम्‌ ] मत्य पहाहैसं शङ्पाणि पुरातनम्‌ १७ पुष्करं पुष्कराक्षं वाराहं धरणीधरम्‌ प्रथु कामपारं ग्थासध्यातं महेश्वरभ्‌ १८ सर्वसौख्यं महासौ खयं सांख्यं पुरुषोत्तमम्‌ योगरूपं महाङ्नान थोगीशमजितं भियं १९ असुरारं रोकना पद्महस्तं गदाधरम्‌ गुहावासं स्वेवासं धृण्यवासं महाजनम्‌ २० [न्दानायं बृहत्कायं पावनं पापनाशनम्‌ मोपीनायं गोपसखं गोपारुं गोगणाश्रयम्‌ २१ परात्मानं पराधीश कपिलं कायेमानुषम्‌ | नमामि निखिलं नित्यं मनोव क्रायकमाभेः २२

नानां शतेनापि तु पृण्यकती यः स्तौति कृष्णं मनसा स्थिरेण

याति लोकं मधुसूदनस्य विहाय दोषानिह पुण्यभूतः.॥ २३ नाज्ञां शतं महापुण्यं सवैपातकज्लोधनम्‌ अनन्यमनसा ध्यायेन्नपेद्धयानसमन्वितः २५ नित्यमेव नरः पुण्यं गङ्गालानफलं लभेत्‌ तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत्‌ २५ जिकालं यो जपेन्पर्त्या नियतो नियमे स्थितः अश्वमेषफलं तस्य जायते नात्र संक्षयः २६ एकादक्ष्यायुपोष्यैव पुरतो माधवस्य यः जागरे परजपेन्म््यस्तस्य पुण्यं वदाम्यहम्‌ पुण्डरीकस्य यन्नस्य फर्मामोति पानवः २७ तुलसीसंनिधो स्थित्वा मनसा यो जपेरः राजसूयफलं यङ्ग वर्धेणापि मानवः; २८ शालग्रामक्षिखा यत्र यत्र द्रारावतीषिला उभयोः संनिधो जाप्यं कर्तव्यं सुखमिच्छता २९ बहुसोख्यं भयुक्त्वेव कुरानां शतमेव एकेन चाधिकं मत्यै आत्मना सह तारयेत्‌ ३० कातिके खलानकतां यः पूजयन्मधुसूदनम्‌ पठे्त्पुरतः स्तोत्रं याति परमां गतिम्‌ २! माधसञायी हि संपूज्य भक्त्या मधुसूदनम्‌ ध्यायेशेव हृषीकेशं जपेद्राऽथ ब्रुणोति ॥३२ सुरापानादिपापानि विहाय परमं पदम्‌ विना विघ्रं नरः पुर सैपरयाति जनादनम्‌ ३२ भाद्धकाले हि यो मर्यो भुञ्जतां द्विजन्मनाम्‌ यो जपेश्च श्तं नाशनं स्तवं पापविनाशनम्‌॥

पितरस्तुषटिमायान्ति वपा यान्ति परां गतिम्‌ ३४ * एतश्विदूनान्तर्गतः पाठः क. ख. ध. ङ. च. छ, क, ट. ठ. ड. ठ. पुस्तकस्यः * एतथिहनान्त्गतोऽयं पाठो म, पृत्तकं एव्‌

१. ख. ड. व. छ. ह. ह. ठ. विश्वाधारं ड. श्रीकरं ड. विह्लानं।४क. ख.घ. ङ. च. छ. क्ष. ट.2. ट. इ. "पं अगत्पतिम्‌ क. ख. ङ. च. छ. क्ष. ड.द. म्‌ अव्यक्ततंमः। म. न्यासं धन्य॑मः | ड. "य साख्यगम्यं शैत्यत पु" क. ल. ठ. च. द. श्यं मोक्षय ।९क. ख. इ. च. श. ठ. योगिनां गतिश छ. क. वेगिनां मतिदं ध. ठ. ठ. योगिनामजितं १० क. स. ङ. च. छ. ष. ढ. मम्‌ मुरारिं लोकनाथं त॑ प" ११४. ट. ठ. पुष्य हन्तं . छ. ड. पुष्पहास १२ कृ. ख.च.ड.च. ए. .>. ट. ड. ढ. “य॑ नारायणमनामयम्‌ नाः॥ १३ क. ल. = .. ङ. ज. छ. क्ष. र. उ. ढ. “म्‌ पूजयेख ह"

८८ अष्टाज्षीतितमोऽध्यायः ] पद्मपुराणम्‌ ०७

ब्राह्मणो बेदबिशबे क्षत्रियो विजयी भवेत्‌ धनधान्यं पभुञ्जीत बैशयो भति यः सदा ३९ इद्रः खं पथुङ्क ब्राह्मणत्वं गच्छति पराप्य भन्पान्तरं दत्स बेदावियां पविन्दति ३६ तुखदं मोक्षदं स्तोत्रं जपस्य संशयः केशवस्य पसदेन सर्वसिद्धो भवेभरः ३७ इति श्रीमहापुराणे पारे भूमिखण्डे बेनोपाख्याने गुरते षप्ठाशीतितमोऽध्यायः ८५ आदितः छोकानां समष्यङ्ा;--७ २५७५

प्ण णिग

अथाशद्ीतितमोश्ध्यायः

कुञ्जल उवाच-- रे स्तोत्रं महाध्यानं बानं चैव सुपत्रक मयाऽऽख्यातं तवाग्रे विष्णोः पापप्रणाशनम्‌ एवं चतुष्टयं सौ हि सदा पुण्यं समाचरेत्‌ प्रयाति वैष्णवं लोक सर्वेसौरुयपद्‌ायकम्‌ इतो भत्वा भवान्वत्स दिव्यादेवीं प्रबोधय अभून्यक्षयनं नाम व्रतराजं वदस्व ताम्‌ समुद्धर पहापापाद्राजकन्यां यशस्विनीम्‌ त्वया पृष्टं मयाऽऽख्यातं पुण्यदं पापनाशनम्‌ गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः विष्णुरुवाच-- एवगुक्तश्रोञ्ञ्वलस्तु सुपित्ा कुञ्जलेन हि परणम्य पादौ धमीत्मा मातापित्रर्महामतिः॥ जगाम त्वरितो रामन्पुकषदरीपं उज्ज्वलः तै गिरिं सवैतोभ्र पमाकुलम्‌ नानारत्नमयैस्तुकगैः शिररपशलोमितम्‌ नानापवाहसंपूर्णेरदकैिमेलेरेप [नः सन्ति विशाखास्तास्तास्मिनगिरिवरोत्तमे किञमरास्तत्र गायन्ति गन्धवीः सुस्वरं टप ]। अप्सरोभिः समाकीर्णं देवडैनदेः समाश्रितम्‌ सिद्धचारणसंधु्टं पनिषन्दरुपासितम्‌ नानापक्षिनिनादैः सवत्र परिनादितम्‌ एवं गिरिं समासाथ उज्ज्वलो छधुविक्रमः। सुसखरेणापि तां दिव्यादेवीं तत्र समास्थिताम्‌॥ १९ रोरूयमाणां तां प्राज्ञो वचनं चेदमब्रवीत्‌ का त्वं भवसि स्याति कस्माद्रोदिषि सांप्रतम्‌ ११ कस्मात्खिन्ना महाभागे केन ते विप्रियं ृतम्‌। समाचश््वं त्वमनथे सर्व दुःखस्य कारणम्‌ १२

दिष्यदेव्युवाच-- दिपाको हि महाभाग करमेणां मम सांमतम्‌ तिष्ठामि दुःखेन बेधग्येम समन्विता २३ (भभषान्को हि पहाभाग कृपया मम पीडितः। पक्षिरूपधरो भद्र सुस्वरं परिभाषसे १४

एवमाकष्ये तत्सर्वं भाषितं राजकन्यया अहं पक्षी महाभागे सिद्धो नापि ज्ञानवान्‌ १५ देद्मानां महाखापेस्त्वां षट तु मया इह तदा पृच्छाम्यहं देवि बद मे कारणं तिवि्ठ|॥ १६

* एतिषटान्तगेतः पाठः क. ख. ड. च. छ. सष. .पुस्तकस्थः » एतजिहान्तगेतः पाठः क. ख. ध. छ, ब. ट. ठ. इ. इ. पुस्तकस्थः

, . १क.ख. ङ. च. छ. 8. ठ. "यो विन्दते महीम्‌ ट. "नबुद्धिपरः। ३म.यो। *क.ख.डउ.च.द.

$ देवानामपि वुरुभमम्‌ क. ख. च. छ. क्ष. ठ, ृन्दैरुपातितः। ९६ क. अ. ऊ. च. छ. स. द. नदैरलंकृत° ड,

९.६. पिसाकम्बा गिरौ तस्मिन्प्ररोदिति। रो < क. ख.घ, ड. च. छ. छ. ट.ठ. ट. ठ. कल्याणि ॐ. “स्मा. १० क. स.ध.ङ.च. छ. क्ष. ट. ठ. ड. ठ. शश्व ममा्ैव षः।

१०८ महामुनिभ्रीन्यासपणीतं- [ भूमिखण्डे-

पितुर्गेहे यथावृत्तमात्मवृततान्तमेव हि तया चाऽऽवेदितं सर्व यथासंख्येन दुःखदम्‌ १७ तदाकण्यं समासेन उञ्ज्षलो हि पहामनाः। तामुवाच महापक्षी दिव्यादेवीं सुदुःखितामर्‌ १८ धथो तव विवाहे भीरो मरणं गताः स्वय॑वरनिमित्तेन क्षयं गतं कषन्रियम्‌ १९ एतत्ते चेष्टितं सर्म मयां पितरि भाषितम्‌ अन्यजन्मकृतं कमं तव पाप॑ सुखोचने २० मभ पित्रा ममाग्रे त्वत्करम परिभाषितम्‌ [#%तेन दोषेण सम्यक्त्वं लिप्नाऽसि तु वरानने २१ एतावत्कारणं सर्वं शुकस्य परिपृच्छितम्‌ पूर्वे कमंविपाकं युरकष्व त्वं स्वमान चे] २२ अथ सा तद्वः श्रत्वा नृषकन्योञ्ञ्वलस्य तु। परत्युवाच महात्मानं ध्ववन्तं पक्षिणं शेभर्भ्‌ २३ माननीयोऽसि मे पर्षिन्टरषां कुर माथे प्रभो कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम्‌ ॥२४ प्रायश्चित्तं सुपुण्यं मम पातकशोधनम्‌ येन भरामरोम्यहं पुण्यं विष्ुद्धाशेषकिरल्बिषा

[\प्रायधित्तं महापा वदस्व त्वं प्रसादतः] २९ उञ्ज्वल उवाच--

त्वदर्थ तु यहाभागे कुञ्जलः पृच्छितो मया समाख्यातं तु तेनापि भायशधित्तपनुत्तमम्‌ २६

तत्कुरुष्व महाभागे सवेपातककोधनम्‌ ध्यायस हि हृषीकेकं शतनामजपं कुर २७

जपयह्ञेन वे देवि कुरु व्रतमनुत्तमप्‌ अशरन्यश्चयनं नाम महापातकश्ोधनम्‌ २८

समाचष्ट धर्मात्मा सरवह्नानमकाशकम्‌ ध्यानं स्तोत्र स्वरूपं विष्णोधैव महात्मनः २९ विष्णुरूवाच-

तस्मात्सा जगृहे सर्व संस्थिता निजने बने सवद्रदविनिर्मुक्ता संजाता तपसि स्थिता ३० [द्रत चक्रे जिताहारा निराधारा सुदुःखिता ]। कापक्रोधविहीना वग संयम्य निलयश्रः

इन्द्रियाणां महाराज महामोहं निरस्य . ११

अब्दे चतुयंके थापे सभसभम जनादैनः तस्यै संदशेयामास स्वरूपं वरदः पुः ३२ सूत उवाच--

इन्द्रनीखधनश्यामं शङ्कचक्रगदाधरम्‌ स्वाभरणशोभादथं प्महस्तं महेश्वरम्‌ १३

षद्धाञ्जाटिपुटा भूत्वा वेपमाना निराश्रया उवाच गद्दै्वाक्येर्ननाम मधुसूदनम्‌ २५ तेजसा ततर दिव्येन ध्यातुं शक्रोमि नैव हि दिव्यरूपो मवान्कस्त्वं तद्वद कृपया प्रभो ३५

[†कथयसख परसादेन किमत्र तव कारणम्‌ सर्वमेव परसादेन भ्रवीहि महामते ३६ दैवमेव विजानामि तेजसा शृङ्गितेस्तव ज्ञानदहीना जगमाथ जाने रूपनामनी किच ब्रह्मा भवान्विष्णुः किंवा शंकर एववा ॥] ३७

एवमुक्त्वा प्रणम्यैव दण्डवद्धरणीं गता तामुवाच जगन्नाथः प्रणतां राजनन्दिनीम्‌ ।॥ २८

% एतंशिहनान्तर्गतः पाठः क. ल, घ. ड, च. छ. पष. ट. ठ. ड. द. पुस्तकस्थः। एतशिहूनान्तगेतः पाठे घ. ड, पुस्तकुत्थः > एतजिहान्तगैतः पाठः क. ख, ध. इ, च. प्च. र. द. पुस्तक स्थः एतचिहान्तगतः पाठः क. स. ड, च्‌, ष. ह. ठ, पस्तकस्थः।

[1

= ~~~ ~~~ ~ ~ रन 9 9 > =

ककर्नककर्क-- भण

` इ, महामतिः २क. ख. ड, ख. दढ. ध्या तु परिवेदिवः। ड. "याऽपि वरिवेदितः। धं. ड. ट. ठः ड. तत्कतपया छ. श्र, प्रभस्य क. ख. उ, च. छ. क्ष. ड. ठ. पुनः। ६. छ. क्ष. ड. ठ, "धू प्रणता दीनन वावा कुर तात कृपां मम कः क.ख.ध. ढं. च. ए. ह. ठ. ठ. मव शहामपरा निय कू" क-ख. प. द, ठ. ड. स्यै दातुकामस्तु वरद्नायकः म्‌" क. स. ठ. च. ए. पष, इ. ठ. स्थातुं

८९ ऊननवतितमोऽध्यायः ] पश्पुराणम्‌ ३०९

श्रीभगवानुवाच-- त्रयाणामपि ैवानामन्तरं नास्ति शोभने ब्रह्मा समर्चितो येन श्षकरो वा वरानने तेनाहम्वितो नित्यं नात्र कायौ विचारणां ३९ एतौ ममाभिश्नतरो नित्यं चापि त्रिरूपवान्‌ अहं देवि हषीकेदः कृपया तव चाऽऽगतः ४० स्तवेनानेन पुण्येन व्रतेन नियमेन संजाता कर्मषेीना वरं वरय शोभने ४१ दिव्यादेव्युवाच- जयाजित इषीकेदा कृष्ण हेदापहारक नमामि ते पददवदं मामुद्धर भवाणेवात्‌ इर

एष एवास्ति मे काभो वरणीयः प्रसीद मे तव पादौ भजिष्यामि भक्ति देहि ममानध ४३ दर्शयस्व जगमाथ मोक्षमार्गं निरामयम्‌ दासत्वं देहि वैषु्ठे यदि तुष्टो जनादन ४४

भगवानुवाच-- | एवमस्तु महाभागे निधताशेषकिल्विषा वैष्णवं परमं लोकं दुरुभं योगिनां सदा ४५ गच्छ गच्छ महालोकं प्रसादान्मम सांमरतम्‌ एवमुक्ता महाभागा माधवेन महात्मना ४६

दिव्यदेवी शभ्रदिव्या सूयतेजःसमपभा पश्यतां सबरोकानां दिव्याभरणभूषिता ।॥ ४७ दिव्यमालान्विता सा चं गुक्ताहारविरम्बिनी गता सा वैष्णवं लोकं दाहमखयवभितम्‌ ४८ उज्ञ्वरस्तु समायातः स्वग्रहं हष॑संयुतः तत्सर्व कथयामास पितरं प्रति सत्तमः ४९

इति श्रीमहापुराणे पात्रे भूमिखण्डे वेनोपाख्याने गुर्तीर्थऽशाश्ीतितमोऽध्यायः ८८ आदितः छोकानां समष्यङ्ाः-- ७४२४

अथोननवतितमो ऽध्यायः

विष्णुरुवाच--- छुञ्जलस्तु ततः श्रुत्वा द्वितीयं बाक्यमत्रवीत्‌ भवान्कथय तत्सर्वं किमपूर्वं द्टवान्‌ रुतवांश्वाप्यपूं वा श्रोतुकामोऽस्मि सांमतम्‌ , एवं पित्रा समादिष्ठः कुञ्जटेन सयुज्ज्वखः पितरं परत्य॒वाचाथ विनयावनतस्ततः समुञ्ञ्वर उवाच-- हिमवन्तं नगश्रेष्ठं देबहन्दनिषेवितम्‌ आहारार्थं पगच्छामि भवतश्वाऽऽत्मनः पितः -भपदयामि कोतुकं नित्यं यम ष्टं श्रतं कर्द ] न्यव्रषिसंकीणमप्सरोभिः भशोभितम्‌ बहुकौतुकशोभाद्थं मङ्गलं मङ्गरेयुतम्‌ हृपुष्पफलोपेतेवेनेनो ना विधैस्तथा अनेककौतुकभरेमीनसं परिराजते तर षटं पया तात अपूर्वं कौतुकं तदा बहुहससमाकीर्णो हंस एकः समागतः

, *#* एतन्विहूनान्तर्गतः पाठः क. ख. ष. ड, च. छ. घ. ट. ठ. ड. ढ. पुस्तकस्थः

6 -९

क. ख. ध. डः. च. छ. क्ष. ट. ड. द. "णा अभिन्नौ पूजितौ यैश्च तैरहं प्रपूमितः। अ" क.ख.घ. ड. छ. कष. ट. ठ, इ. इ. ^त्‌। वरं मे दातुक्रामोऽसि चक्रपाणे प्रः। क.ख च. छ. सष. द. द. दिव्यहाः। ४. ` ठ, इ. सूत उख छ. देषाधुरनि" घ. ड. देववृक्षनि' ड. 'दा देवर्षिगगतं" क. ख. घ. ङ. च. छ. “द. ठ, ड. द. शर मानसान्तिङे ब्‌"

११० पहामुनिभीस्यासप्रणीत-- [ भूमिखण्डे-

कृष्णो महौभाग. भयोऽष्यन्ये समागताः सितेतरधञ्खृपादेर्यतःशरुकविग्रहाः चतसस्तग्र वै भार्या रौद्राकारा विभीषणाः द॑ष्राकरालसंक्ूरा ऊध्यकेदयो भयानकाः पथासेषां समायातास्तस्मिन्सरापि मानसे कृष्णहसास्तु संखलाता मानसे तात मत्पुरः विश्रान्ताः परितश्ान्ये सातास्तत्र मानसे कृष्णान्धैसांस्तु ससाताज्ञहसुस्ताजजियस्वदा ततः पूर्वं बिनिष्कान्तो हंस एको महातनुः १० पशान्रयो विनिष्कान्तास्वैशवाहं समुपेक्षितः विहायसा मरयातास्ते विवदन्तः परस्परम्‌ ११ तास्तु खयो महाभीताः समन्ताहिवि षथ्मुः विन्ध्यस्य क्षिखरे पण्ये हृक्षच्छायायु पक्षिणः निषण्णास्वत्र ते सर्वे दग्धा दुःखे सुदारुणैः तेषां संपश्यमानानां छुम्धकः समुपागतः . १३ मृगयां क्रीडयित्वा तु बाणपाणिरधनुरः। शिातलं समासाद्य निषसाद सुखेन वै १४ पश्वाद्धिष्टी समायाता अन्नमादाय चोदकम्‌ स्वमियं पश्यते तावत्सशृश्ैरीक्षणेयुतम्‌।॥ १५ अत्यद्भुतं तय! दृष्टं स्वकान्तस्तेजसाऽन्वितः दिग्यतेजःसमाक्रान्तो यथा सूर्यो दिवि स्थितः॥ [*पंसमन्यं परिङ्गाय तं परिव्यस्य सपिता १६ व्याध उवाच--

एद्वेहि त्वं भिये चात्र कस्मन्मां त्वं पयसि क्धया पीड्यमानो ऽहं त्वामह चावलोकये॥ १७ तस्य वाक्यं समाकण्यं शीघं व्याधी समागता भतैः पाश्वे समासाथः विस्मिता साभवसदा॥॥

कोऽयं तेजःसमाकारो देवोपमः समाहयेत्‌ १८ तयुवाच ततो व्याधी भतीरं दीप्ततेजसम्‌ अत्र फं ते कृतं वीर यद्वान्दिव्यलक्षणः १९ सुत उवाच-

एवमामापितो व्याध्या व्याधः मियामभाषत। अहं ते बछछभः कान्ते भवती मम भिया ॥२० कस्मान्मां नेव जानासि कथं शङ्कां भवतेयेः क्षुधया पीडथमानोऽदं पयशराज्नं मदीयताम्‌ ॥२! व्याध्युवाच-- बर्मरः कृष्णवर्ण रक्ताक्षः ठृष्णकशकः इदकश्वास्ति मे भर्ता सर्वसस्वभयंकरः २२ भवान्को दिग्यदेहस्तु प्रियेत्युक्त्वा सम्राहयेत्‌ एवं मे संदाय जातं बद सत्यं पमाग्रतः २३ कुलं नाम स्वक गोत्रं जीडारिद्भं तयैव च। समाचष्ट) प्रियायास्तु तस्याः भरस्यय आगतः २१ अत्युवाचाथ सा व्याधी भतोरं हृष्टमानसा कस्मातेशश्षः कायः श्वेतकश्वकधारकः कथं जातः समाच्वे पहातेजःसमन्वितः २५ सूत उवाच- एवं संपृच्छ्यमानस्तु मायैया मृगघातकः पत्युवाच ततो लुग्धस्तां भियां सुखदायिनीम्‌।।२६ नर्मदोसरषषूले तु संगमश्वास्ति सुवते आतपेनाऽऽङुरो जीवो मम जातस्तु सुप्रिय २७ अस्मिन्हि संगमे कान्ते श्रमश्रान्तोऽस्मि सत्वरम्‌। गतः खात्वा जरु पीत्वा पश्चादिह समागत; २८ * एतशिहान्तगीतः पाटः क. ख. ड. च. छ. ष. उ. ठ. पुस्तकस्थः ड. 'हातेजाज्ञयो" ड. "ताः तादशास्ते बाला वा अन्ये दुध्रा महीपते ड. क. ठ. "ताः तार शास्ते नील वा अन्ये शुभ्रा महीपते च" म. "वोऽयं समुपागतः त' क. क. ङ. च. इ. द. त्रियम

ड. “स्मान्न श्ायते कान्ते तस्माद्धास्यं भरवतते धु" क. श. ड. च. छ. इञ. द. परामं क. ल. इ. च. 6. ९" ड, ढ. “क्व ममाऽऽशर्य प्रवतेते धू"

९० नेषतितभोऽध्यायः | पद्रपुराणम्‌ १११

हदामधति मे काय ईशशस्तेजसाऽ ऽतः सेजातो बहुशोभाव्यः कशुकः सुमभां गतः २९ तेनाऽऽख्याते कुणादौ प्रत्य्तं तित त्था निधित्य संगमे पुण्यं विद्गातं तया ततः १० प्रत्युवाचाथ भतरं संगमं मम ददीय तव पशात्मदास्यामि भोजनं मानसंयुतम्‌ ११ इत्युक्तः भरियया व्याधेः सत्वरं प्रजगाम संगमो दारितस्तस्यै तेनासौ पापनाशनः ३२ सभायास्ते महाभाग पक्षिणो लघुविक्रमाः ताभ्यां सार्पं ययु! सँ रेवासंगमयु्तमम्‌ ३२ तषां हु पश्यमानानां पक्षिणां मम पदयतः। तयाऽपि सापितो भता पुनः लाता हि साऽपि ३४ दिष्यदे््परौ चोभौ दिव्यकान्तिसमन्वितौ पयता पक्षिणां चैवं दिग्यवज्ञानुरेषनौ दिष्यमाराम्बरधरो दिव्यगन्धानुखेपनौ वैष्णवं यानमासाय मुनिगन्धैपूभितौ ३६ [#गतौ तौ वैष्णवं लोकं वेष्णवैः परिपूभिती]। स्तूयमानो महात्मानौ दंपती श्ष्टवानहम्‌ २७ व्रजन्तौ स्वगमार्गेण कूजन्ति पक्षिणस्तदा तीथराजवरं दृष्टा हषैयुक्ताषरेस्तथा ३८ घत्वारः इृष्णरैसास्ते संगमे पापनाक्षने ल्लात्वा वै भावशरुद्धास्ते भाप्ता उज्ञ्वलतां तदा ३९ लत्वा पीत्वा जलं ते तु पुनवंहि्षिनिगैताः। ताश्च पल्न्यस्तदा छृष्णा मृतास्तत्छानमात्रतः | ४० क्रन्दमाना विचेष्न्त्यो हाहाकारश पितः यमलोकं गतास्तास्तु तात दष्टा मया तदा ४१ उड़ीनास्तु ततो हंसाः स्वस्थानं भ्रति जग्मिरे एवं तात मया ष्टं परत्यक्षं कथितं वब ५४२ कृष्णवणो महाकाया धातैराषरास्तु तसियाः कथयस्व प्रसादेन के भविष्यन्ति वै पितः ४३ निगैतान्मानसान्मध्याद्धातराष्ान्वदस्व पे [के भविष्यन्ति मे तात कथयस्व सांमतम्‌] ४४ कस्मासे कृष्णतां पराप्ताः कस्मा शृष्ठतां पुनः। संमाप्तास्वत्स्षणात्लाताः कस्मान्शृताशच ताः सिय: एवं वे संशयस्तात संजातो दारुणो मम ठेलमर्हति चायैव भवाण्हानविचक्षणः

सादसुग्रखो भूत्वा पभणतस्य सदेव मे ४६ वं संभाष्य पितरं विरराम सयुञ्जञ्वलः ततः भवक्तमरिभे शुकः कुञ्जलाभिषः ४७

इति श्रीमहापुराणे पाच्च भूमिखण्डे वेनोपाख्याने गुरुतीथे उननवतितमोऽध्यायः ८९ आदितः शोकानां समष्यङ्ाः--9४७१

नि = -नक---9

अथ नवतितमोऽध्यायः

ककि

सूत उवाच- एवं पुण्यतमं श्रत्वा सयुरुस्वलसुभावितम्‌ शृञ्जलः हि धर्मात्मा पत्युवाच सुतं भति ? कुञ्जर उवाच- संमवक्ष्याम्यहं तात शरूयतां स्थिरमानसः सर्वसंदेहविध्व॑सं पवित्रं पापनादनम्‌ न््रोकदृततं तं संवादं देवकौतुकम्‌ सभायां सस्य देवस्य इन्द्रस्यापि महात्मनः एकदा तु महाभागो नारदो पुनिसलमः दवं द्रुं सहसरं जगाम त्वरितस्तदा * एतिहान्तगतः पाठः क. ख. ड. ब. छ. सष. ड. द. पुस्तक्स्थः 1 एतचिहान्तरगतः पाठः क. ख. ध. ड. च. ट. ठ. ड. ठ. पस्तकस्यः, इ. “तो वडञदैयुक्तः क” ढ. छ. ठ. “तो बञचरसयुकतः ककः शुभतां ड. -धस्तया सह ज। ई. नः मदिताप्ते क. स. च. छ. ष. ट. ठट. ड. ढ. "तौ संजातौ पकिणां प्रे दि

११२ महापुनिभरीम्यासमगीन-- [ २. मृमिलण्डे-

तमागतं ससराक्षः सूयतेजःसमपभम्‌ ददश हषमापम्मः समुत्थाय महामतिः ददावरध्य पाच्यं भक्त्या प्रणतमानसः बद्धाञ्जलिपुटो भत्वा प्रणाममकरोत्तदा आसने कोमले पुण्ये विनिवेहय द्विजोत्तमम्‌ प्रच्छ पणतो भूत्वा भ्रद्धया परया युतः कस्माश्ाऽऽगमनं तेऽ कारणं बद सांपतम्‌ इत्युक्तं देवराजेन प्रत्युवाच महायुनिः

भवन्तं द्रष्रमायातः पृथिवीखोकतो हरे सात्वा पुण्यप्रदेशेषु तीर्थेषु सुश्रद्धया देवान्पितृन्समभ्यच्यं दृष्टा पे्राण्यनेकथा [*एततते सव॑माख्यातं यस्वया पृच्छितं पुरा] ११ इन्द्र उवाच- .

दानि पूण्यतीथोनि षेज्राणि त्वया मुने किं तीर्यं भाष्य देवषे युच्यते बरह्महत्यया ११ सुरापो पृच्यते पापाद्ोघ्ो हेमापहारकः पिष्द्रोहान्महैपापी भार्याहता तदद नारद उवाच-

यानि कानि तीयौनि शयादीनि सुरेश्वर तेषां नेव भपरयामि विशेषं पापनाशनम्‌ १३ सूपण्यानि सुदिव्यानि पापघ्नानि समानि सवाण्येव सुतीथानि जानाम्यहं पुरंदर २५ अविरेषं विशेषं नैव जानामि सांमरतम्‌ प्रयघ्नं क्रियतां देव तीथोनां गतिदायकम्‌ १५ एवं वाक्यं समाकण्यं नारदस्य महात्मनः समार्हृतानि चेन्द्रेण तीथोनि भूगतानि १६ पूतिमन्ति दिव्यानि [!समायातानि सांमतम्‌ बद्धाञ्जखीनि सर्वाणि ] भूषितानि सुभूषणैः दिव्याम्बराणि लिग्धानि तेजोवन्ति सुत्रत। [भख्रीपुंसोस्तु स्वरूपाणि कृतानि विशेषतः] इंसचन्दरमकाश्चानि दिव्यरूपधराणि [गुक्ताफटस्य वर्णेन प्रभासन्ति सुरेश्वर ] १९ तप्रकाश्चनवणांनि सारुणानि तत्र [कान्या शु्सुपतिानि भभासन्ति सभान्तरे ॥२० कानि पद्मानि भान्त्येव पूर्तिमन्तीनि भान्ति च] सूयेतेजःपकाश्चानि तदिद्रणानि कानिचि! कानिदिद्रोप्यवणानि हारकेयूरकडूणेः मालाभिश्च सुशोभीनि कमण्डद्कराणि

तत्काटं स्मृतमात्रेण आयातानि सभान्तरे . २२ गोमती नंदा पुण्या चन्द्रभागा सरस्वती देविका बिम्बिका कुजा कुञ्जला पञ्जरा खता २३ रम्भा भानुमती पण्या पारा चैव सुधधेरा शोणा सिन्धुसौवीरा कावेरी कपिरा तथा॥२४ मृकुन्दा भेदिनी पुण्या सुपण्या महेश्वरी चर्मण्वती तथा ख्याता रोषा चान्या सुकोरिी

* एतख्िहन््न्तगंतः पाठः क. ख. ध. ड. च. छ. सल. ट. इ. द. पुस्तफस्थः एतश्िहान्तगैतः पाटः क. घ. च. च. घ्न. ट. ठ. ड. इ. पुस्तकस्थः * एतश्विहनान्तगेतः पाठः क. ख. घ. ड. च. छ. क्ष. ट. ठ. इ. पुस्तकस्य: एतजिहनान्तग॑तः पाठः क. ख. ध. ड. च. छ. सष. ट. ठ. इ. ढ. पुस्तकस्य: * एतशिहूनान्तगंतः पाठः क. ख. ड. च. छ. स. ट. ठ. इ. ढ. पुस्तकस्थः

द. "ततः! भाः। ५४. ड. छ. सष. र. ठ. र. ठ. कः स्वामिद्रो' 1 २क.ख.ध. ड. ष. छ. ह.ट.६.६ ह. हाभाग भा। ४८क. श. च. "पी नाया हन्ता कथं सुखम्‌ ना'। ड. "पी नाय॑ हतौ कयं सुखी ना" ह. नाध हन्ता कर्थं सुखी ना" ड. द. "पी नारीहन्ता कथं घुखी ना" क. ख. इ. य. छ. इ. 2. प्रष्ययं क. ख. ड. च. छ. जञ. ट. ठ. ड. द. "हूय सहलाकषस्तीथौन्भूतलसंस्थितान्‌ यानि कानि तीनि सवाणि भू" 1 ध. ट. द. “नि सुरूपाणि पुरंदर का" १८ क.ख.ध. ड. च. छ. ष. ट. ठ. ड. ढ. "त्‌! चकासति शष्याणि प्रभासाः सम्पन्तरे। सर्वामरणवस्यैः परशोभन्ते मरेशवर हारकङूणकेयृरेमास्रभिस्तु पुरंदर दिम्यवन्दमदिग्धानि सुरभीणि गु कमण्डलकराण्डेव शागतानि सा" क. स, घ. र. च. छ. क्ष. र. ठ. ड. ह. "रे यक्षातुभ"1 ड! वेदिका

९० नवतितमोऽध्यायः ] पद्मपुराणम्‌ ३१३

सृ॑सा ईंसवाहा हेसवेगा मनोरथा सुरथा सारुणा केगा सुषेणा स॒पभ्रिनी २६

बाहनी सरधा चान्या पुण्या चान्या पुन्दिका। हिमा मनारथा दिव्या चद्धिका वेदसंक्रमा२७ उवाय हताशनी स्वाहा काला चैव कपिञ्जी स्वधा सुकाला कालिङ्गा गम्भीरा हिमवारिनी

देवद्रवी बीरवाह लक्षहोमाऽप्यधापहा पाराशरी बेदगभी हेमबेशा सपण्टकी २९ एता नधो महापुण्या सूतिमत्यो हषापहाः सवीभरणशोभाव्याः ुम्भहस्ताः सुपूजिताः ॥३० यागः पुष्करशैव स्ैती्थमनोरमः वाराणसी महापुण्या ब्रह्महत्याग्यपोहिनी ३९ दारावती प्रभासश्च ह्यवन्ती नेमिषस्तथा दण्डक [भथ दशारण्यं महेश्वरकरेवरौ ३२

कालञ्जरो ब्रह्मपेत्रं मथुरो नाम वाहकः माया काश्ची)तथाऽन्यानि दिव्यानि विविधानि च।॥ अष्षष्टिसतु तीथोनि नदीनां दज्च कोटयः गोदावरीगुखाः सवाः समायातास्तदाञ्गया ३४ दीपानां तु समस्तानि तीथांनि महान्ति च। [ + मूतिरिङ्गधराण्येव सहस्रां सुरेश्वरम्‌ |॥ ३५ समाजग्मुः समस्तानि तदादेशकराणि प्रणेमुरदेवदेवेशं नतशीर्पाणि सर्थशः ३६ तस्तु भोक्तो महातीर्थरदेवराजस्तु सादरम्‌ कस्माखया समाहूता देषराज वदख नः ।॥ ३७ रहि नः कारणं स्वै नमस्तुभ्यं सुराधिप [#एवमाकणितं स्वं तीर्थानां वचनं तदू ।]

एवपाकण्यं तद्वास्य देवराजोऽभ्यभाषत ३८ केः समर्था महाभागा ब्रह्महत्यां ्यपोहितुम्‌ गोवधाख्यं महापापं स्रीवधाख्यमनुक्तमम्‌ ३९ स्वामिदरोहात्समुदूतं सुरापानाच दारुणम्‌ हमस्तयोद्रतं पापं गुरुनिन्दासमुद्धवम्‌ ४० भूणहत्यां महाघोरां कः समर्थो निवतितुम्‌ राजद्रोई महापापं बहुपीडाप्रदायकम्‌ ४१ मिबर्रोहं तथा चान्यत्सव॑विश्वास्घातकम्‌। देवभेदं तथा चान्यलिङ्गमेदं ततः परम्‌ ४२ हततिच्छेदं विप्राणां गोमचारमणाशनम्‌ अगारदाहनं चान्यद्भामदीपनकं परम्‌॥ ४३ षोडरीते मरहापापा अगम्यागमनं तथा सखरामिलयागात्समुद्धूतं रणस्यानात्पलायनम्‌ ४४

एतानि नाशयेत्को वै [ +समथ॑स्तीर्थसत्तमः समर्थो भवतां मध्ये] परायश्चित्तं विना धरवम्‌।॥।४५ पयतां देवतानां नारदस्य पर्यतः बुवन्त॒ सर्वे संचिन्त्य निधितं पापनाशनम्‌ ४६ एवमुक्ते १४५ वाक्ये देशेन महात्मना समन्त्य तीथेरानेन भोः शकर सभागतम्‌ ४७ तीयान्यूचुः--

भूयतामभिधास्यामो देवराज नमोऽस्तु ते यावन्ति सवेतीथानि सैपापहराणि ४८ ब्ह्महत्यादिकान्येव त्वयोक्तानि सुरेश्वरम्‌ महाघोराणि पापानि नाितुं नेव शक्नुमः ४९ पयागः पुष्करश्चैव सर्वैती्थमनुत्तमम्‌ वाराणसी महाभाग सर्वेपातकनारिनी

महापातकनाञ्ञाय चत्वारोऽमितविक्रमाः ५० उपपातकनाश्ाय वयं धात्रा विनिधिताः। महापापोपपापार्थं खष्टोऽसौ पुष्करो धुवम्‌ ५१

= ~~~ ~~ ~ -~ - --- ----- --- ---- ~ ----------- ~~ ~>

~~ -*~--= ------~--~- ~ ---~- ~ ----- ------ ----

> एतचिहान्तरीतः पाठः क.ख. डः च. घ. द. ढ. पृस्तकस्थः + एतशिषान्तगेतः पाठः क. ख. घ. ड. च. - त. ट. ठ. ड. द. पुस्तकस्थः। एतशिहान्तग॑तः पाठः क. ख. घ. उ. च. छ. क्ष. ट. ठ. इ. ढ. पृस्तकस्यः। एतेशिहान्तग॑तः पाठः ख. घ. ड. च. छ. घ. ट. ठ. ड. ट. पुस्तकत्थः।

ख. ठ, छ, कष. इ. उ. वेणा मवेणा सुः क. प, इ. च. छ. स. ठ. टेम उ. श्दा।४ छ. घ. हेमगभी 8 -।

३१४ पहापृनिभीष्यासपणीतं-- [ भूमिशष्डे-

एवेभाकरण्य तद्राक्यं तीयोनां सुरराद ततः हर्वेण महताऽऽविषस्तेषां स्तोभं चकार ५२ इति ्ीमहापराणे पाप्रे भूमिखण्डे वेनोपाख्याने गुरुतीयैकथने नवतितमोऽध्यायः ९०

आदितः शोकानां समष्यङ्काः-- ७५२३

अथेकनवतितमोऽध्यायः

कुञ्चल उवाच -- अह्महत्याऽभिभेतश्च सहस्राक्षो यदा पुरा गौतमस्य भियासङ्गादगम्यागमनात्तथा स॒जातं पातकं तस्य त्यक्तं देवे ब्राह्मणः सहस्राप्षस्तपस्तेपे निरालम्बो निराश्रयः ` तपन्ति देवताः सवी ऋषयो यक्षकिंनराः देवराजस्य पूजाथमभिषेकं भचक्रिरे देशे माखवके नीत्वा देवराजं स॒तोत्तमाः चक्षुः खानं महाभागाः क्ुम्भैर्दकपूरितैः लापितु पथम नीतो वाराणस्यां स्वयं ततः पयागे सहस्राक्षः सर्वतीर्थे ततः पुनः महात्मना पुष्करेण सापितः स्वयमेव ब्रह्मादिभिः सुरे रः चु ; नागदन्देमगेः सरवैर्गन्ध्वैश सकिनरेः सापितो देवराजस्तु वेदमंश्रः सुसंस्छृतः [ अमुनिभिः सवेषाप्रेस्तसि्मिन्काे द्विजोत्तम ] , शुद्धे तस्मिन्सहस्राक्षे पहाभागे महामतौ ब्रह्महत्या गता तस्य अगम्यागमनोद्धवा [ + पापेन तेन घोरेण साधमिन्द्रस्य भृतटे ] सुप्रसन्नः सहस्राक्षस्तीर्थेभ्योऽपि बरं ददौ भवन्तस्तीर्थराजानो भविष्यथ संशयः मत्मसादात्पवित्राश्च यस्मादहं दिमोक्षितः

= 65 कद द) =

युधोरात्किरिबिषादत्र युष्माभि्िमलेरहम्‌ १० एवं तेभ्यो वरं दत्वा माटवाय बरं ददौ यस्मात्स्वयं त्याऽप्येतद्विशतं मम पातकम्‌ तस्मात्वमम्नपानेथ धनधान्यैरखङृतः

भविष्यामि संदेहो मत्मसादान्न संशयः सदुष्कारेधिना त्वं तु भविष्यसि संशयः १२ एवं तस्मै वरं दच्वा सखराक्षः पुरंदरः सेत्राणि सवेतीथोनि देश्षान्माखवकां स्तथा

[#आखण्डलेन सां ते स्वस्थानं प्रति जग्मिरे १३ सूत उवाच--

तदापश्रति चत्वारः भयागः पृष्करस्तथा ]। वाराणसी स्वेतीर्यं भापुः स्वस्थानयुत्तमम्‌ !४ कुञ्जल वाच--

[+ अस्ति पाश्चाख्देश्ञे तु विदुरो नाम क्षत्रियः ]। तेन छोभपसङ्गेन ब्राह्मणो निहतः पुरा ॥१५ शिखासृश्रविरीनस्तु तिरुकेन विवभितः भिक्ाथमरते सोऽहि ब्रह्मघ्रोऽहं समागतः १६ ब्रह्मप्राय सुरापाय भिक्षा चान्नं प्रदीयताम्‌ शरहेष्वेवं समस्तेषु भ्रमते याचते पुरा॥ !५

---------~

=>

#+एतशिदान्तर्गतः पाटः क. ख. घ. ड. च. छ. स. ट. ड. ढ. पुस्तकस्थः + एतचिहान्तगेतः पाठः क. स. ड. च. छ. क्च ट.ठ. ड. ढ. पुस्तकस्थः * एतज्िहान्तग॑तोऽयं पाठः क. ख. ड. च. छ. क्ष. ड. पुस्तकस्य

+ एतजिहान्तगंतः पाठः क. ख. ढ. च. छ. सष. ड. पुस्तकस्थः

१क.ख.ड.च.छ. षः द. "मश्ैस्तपोगकैः मु" ड. "मशः सुरोममैः मु"

९२ दविंभवतितमोऽध्यायः 1 प्चपुराणम्‌ ३१५

एवं सर्वेषु तीर्थेषु अटश्नेव समागतः ब्रह्महत्या ततस्तस्य याति द्विजसत्तम १८ हृ्षच्छायां समाभित्य दष्ठमानेन तेजसा संस्थितो विदुरः पापी बुःखशोकसमन्वितः १९ चन्द्रक्षमा ततो विभो महामोहेन पीडितः निवसन्मगथे देशे गरुधातक उच्यते २० स्वजनैरन्धुवर्गेशच परित्य॑क्तो दुरात्मवान्‌ तत्र हि समायातो यत्रासौ विदुरः स्थितः

[ #भ्रिखासूत्रविदीनस्तु विमरिद्विवजितः | २१ तदाऽसौ पृच्छितस्तेन विदुरेण दुरात्मना भवान्को हि समायातो दुर्भगो दग्धमानसः॥ विभलिश्गवि्ीनस्तु कस्मा भ्रमते महीम्‌ २२ विवुरेणोदितः सोऽपि चन्दर्मा द्विजोत्तमः आचष्टे सवैमेवापि यथापूर्वं तं स्वकम्‌ २१ पातकं पहाधोरं वसत। गुरोशहे महामोहगतेन।पि करोधेनाऽऽकुलचेतसा २४

गुरोधातः कृतः पूर्वं तेन दग्धोऽस्मि सांपतम्‌ स्वट्ान्तं निवेचैवं चन्द्रशमाऽप्यषृच्छत २५ भवान्को हि सुदुःखात्मा दृक्षच्छायां समाश्रितः विदुरेण समासेन आत्मपापं निबेदितम्‌॥२६

अथ कश्चििनः प्राप्तस्ठतीयः भ्रमकषितः बेदश्मेति वै नाम्ना बहुपातकसंचयः २७ द्राभ्यामपि संपृष्टः को भवान्वुष्कृताढृतिः कस्माद्रमसि पृथ्वीं त्वमात्मभावं निवेदय २८ पेदक्षमां ततः स्ेमात्मचेष्टितमेव कथयामास ताभ्यां षै हगम्यागमनं कृतम्‌ २९

धिकृतः सवेलोरश्च अन्यैः स्वजनश्ान्धवैः तेन पापेन सरितो चरमाम्येवं महीमिमाम्‌ ब्र नाम वैश्योऽथ सुरापायी समागतः गोघसतु विशेषेण तैश्च पृष्टो यथा पुरा॥ ११ तेभ्य आवेदितं तेन यथाजातं स्वपातकम्‌ तैस्वथाऽऽकणितं सर्वं सम्यक्तस्य प्रभाषितम्‌ ३२ चत्वार एवं पापिष्ठा एकस्थानं समागताः कः कस्यापि संपर्क भोजनाच्छादनेन करोति महाभाग वार्त चश्ुः परस्परम्‌ विशन्त्यासने चैके स्वपन्त्येकरसस्तरे ३४ एवं दुःखसमादिष्टा नानातीर्थेषु ते गताः एतेषां पातका घोरा नह्यन्ति नन्दन २९ साम्यं नास्ति तीयोनां महापातकनाश विदुराधास्ततस्ते तु गताः कालञ्जरं गिरिम्‌ १६ इति श्रीमहापुराणे ग्रे भूमिखण्डे वेनोपाख्याने गुरुतीयं एकनवतितमोऽध्यायः ९१॥ आदितः शोकानां समध्यङ्ाः--७५५९

अथ दिनवतितमो ऽध्यायः

कुञ्जल उवाच-- कालञ्जरं समासाद्य निवसन्ति सुदुःखिताः महापापेस्तु संदग्धा हाहाभूता विचेतनाः तत्र कश्चित्समायातः सिद्धरूपी द्विजोत्तमः तेन पृष्टाः सदुःखातां भवन्तः केन दुःखिताः स्तैः पोक्तो महायाहनः सर्वहानविशारदः तेषां जञालवा महापापान्ृषां चक्रे सुपुण्यभाक्‌ सिद्ध उवाच- अमासोमसमायोगे भयागः पुष्करस्तथा सर्वतीर्थस्तृतीयस्तु वाराणसी चतुथिका * एतश्िहान्तगंतः पाठः क. ख. ध. ड. च. छ. क्ष. ट. ड. इ. पुस्तकस्थः

१. द्यक्ष: पुराऽऽत्म। ड. छ. द्विजाधमः इ. "पेन ज्वटितिन गु * द. करोति महामाम शनवातौ द्विजोत्तम ड. 'दरवैको महायसाः। ते"

३१६ महापुनिभ्रीव्यासपरणीत॑-- [ ूमिखण्डे- गच्छयेषु वे युयं चत्वारः पापकारिणः गङ्गाम्भसि यदा सनातास्तदा युक्ता भविष्यथ

पातकेभ्यो संदेहो निर्मलत्वं गमिष्यथ आदिष्टास्तेन ते सरवे प्रणेमुस्तं पयत्नतः काटञ्जरात्ततो जग्मुः सत्वरं पापपीडिताः बाराणसीं समासाद्य स्ात्वा चैव द्विजोत्तम पयागं पुष्करं चेष सवतीर्थं तु सत्वराः

अमासोमसमायोगे जग्युस्ते पापरृततमाः विदुरशनद्रशषमौ बेदश्मा तृतीयकः गोघ्रोऽथ वल्जुलश्चैव सुरापः पापचतनः

तस्मिन्पवैणि संमापते साता गङ्गाम्भसि द्विज लानमात्रेण युक्तास्तु गोवधाग्रैस्तु किरिबिषैः ब्रह्महत्यागुरुहत्यासुरापानादिपातकेः लिक्नानि तानि तीथोनि परिश्रमन्ति मेदिनीम्‌ ।॥ १०

पुष्करः सवेतीथेश्च प्रयागः पापनाशनः वाराणसी चतुर्था तु लिना पावैद्रिजोत्तम ११ कृष्णत्वं पेदिरे सवे हंसरूपेण वशमुः सर्वेष्वेव सुतीर्थेषु सानं चक्रुटरिनोत्तमाः १२

कृष्णत्वं मुच्यते नैष तेषां पापेन चाऽऽगतम्‌। सुतीरथेषु महाराज साता सर्वेषु वै पुनः १३ यद्यत्तीथं प्रयान्त्येते स्वे तीथा द्विजोत्तम हंसरूपेण ते यान्ति तेश्च साध॑ सुदुःखिताः १४

भायाः पातकरूपाश्च भ्रमन्ति परितस्तथा अष्टषष्टः सुतीर्थानि हसरूपेण बध्रमुः १५ तेश्च साप महाराज महार्तीथसमं पुनः मानसं गतास्ते पातकाङुरमानसाः तत्र खाता महाराज जहति पातकम्‌ | १६

लजल्याऽऽचिष्टमनसा मानो हंसरूपधृक्‌ संजातः कृष्णकायश्च यं तं वै इष्टवान्पुरा १७ रेवातीरं ततो जग्धस्त्तसार्थं पापनाशनम्‌ रेवायाः संगमे पुण्ये सुरासिद्धनिभेशरिे १८ सानमात्रेण पुक्तास्ते पापेभ्यो द्विजसत्तम विहाय एवं तं वर्णं शुद्धत्वं परतिजग्मिरे १९ य॑ य॑ तीर्थ मयान्त्येते गत्वा खानं प्रचक्रमुः। जहसुस्ताः खयो दृष्टा कृष्णत्वं नैव गच्छति २० तोयानखेन कुज्जायाः पातकं परमेव भस्मावशेषं संजातं तदा गतास्तु ताः जियः २! ब्रह्महत्यागुरुहव्यासरापानागमागमाः भस्मभृतास्तु संजाता रेवया कुलया हताः २२ तास्तु हता महाभाग या मृतास्तु सरित्ते अष्टषष्टस्तु तीथानां (नि) हंसरूपेण बभ्रमुः २? सा हंसः समायातो विद्धि त्वं तत्तु मानसम्‌ कृष्णहंसास्तु चत्वारस्तेषां नामानि मे शृणु २४ प्रयागः पुष्करश्चैव सवैतीथेस्तथैव वाराणसी चतुर्थीं पुत्र जाताऽधनाशना २५ बह्महत्याभिभूताश्च वश्रमुः सवेतो प्रहीम्‌ तीयौन्येतानि दुःखेन तीर्थेषु महामते २९ गत॑ पातकं घोरं तेषां भ्रमतां सुत कनायाः संगमे श्रुद्धा भिमुक्ताः किल्विषात्किल २७ तीर्थानामेव सर्वेषां पुण्यानामिह संमतः। राजा प्रयागः संजात इन्द्रस्य पुरतः किल २८ तावद्राजन्ति तीयांनि यावद्रेवा दृश्यते ताबद्रजेन्ति तीयानि यादद्रेवा इदयते ब्रह्महत्यादिकानां तु नाशने सा प्रतिष्ठिता कपिलासंगमे पुण्ये रेवायाः संगमे तथा २? मेधनादसमायोगे तथा चैबोरुसंगमे महापुण्या महाधन्या रेवा सवेत्र दुरेभा २! सैवोकारे ्रगुकेत्रे नमेदा इग्जसंगमे दुष्पाप्या सा नर रेवा माहिष्मत्यां सृतोत्तम २? विटङकासंगमे पुण्ये कटके मङ्गलेश्वरे सर्वत्र दुटमा रेवा सरपुण्यसमाङला ____

१क.ख.घ.ड. च. छ.क. ट.ठ. ड. “स्ते महापुरीम्‌ वि" २क. स. ड. च. छ. ष. ड. द.“गमुर्तरं

३क.स. ड. च. छ. स. ड. ठ. कुम्जायाः।४भ. "णध्रैतदा। ५. श्व देषैः समासाय विहर्तुं त्मा ख. अ. छ. घ. ड. कुम्जायाः ।७ क. ख. र.च. छ. स, श. द. श्रीकष्ठे।

९६ तरिनवतितमोऽध्यायः ] प्पुराणम्‌ ३१७

तीमाता महादेवी अधराशिबिनारिनी उभयोः कूलयोर्मध्ये यत्र तत्र नरः सधीः अश्वमेधफलं भृङ्गे लानेनेकेन मानवः ३४ एतत्ते सवेमाख्यातं यत्चया परिपृच्छितम्‌ सर्वेपापापहं पुण्यं गतिदं चापि शृण्वताम्‌ ३५ इति श्रीमहापुराणे १य्ये भूभिखण्डे वेनोपाख्याने गुरुतीथं च्यवनोपख्याने द्विनवतितमोऽध्यायः ९२ आदितः शछोकानां समष्यङाः-७५९४

1 1

अथ त्रिनवतितमोश्ध्यायः

कुञ्जल उवाच-- किं विञ्वल त्वया दृषटमदवुतं रमता पहम्‌ आश्चर्येण समायुकतै तन्मे ४६ इतः प्रयासि य॑ देश्षमाहाराथं तु सातम्‌ तत्र श्ष्टं ममाऽऽचक्ष्व चित्रं वा॥

विज्वल उवाच-- अस्ति मेरुगिरेः पृष आनन्द नाम काननम्‌ दिग्यदृक्षैः समाकीर्णं फलपुष्पमयेः सदा देवहैन्दैः समार्कीरण मुनिसिद्धसमन्वितम्‌ अप्सरोभिः सुरूपाभिगेन्धर्ैः किनरोरगैः वापीकूपतडागैश्च नदीपभस्रवणैस्तथा आनन्दकाननं पुण्यं दिव्यमावेः पमासते विमानैः कोरिसंख्यामिरसकुन्देन्दुसंनिभैः गीतकोखाहरे रमभ्येमेधध्वनिनिनादितम्‌ षट्पदानां निनाद सर्वत्र मधुरायते चन्दनेध सुट चम्पकैः पुष्पिते्ेतम्‌ नाना; भरभात्येवमानन्दवनयुत्तमम्‌ नानापक्षिनिनादे श्च वनं कोखाहछान्वितम्‌ एवमानन्दकं दृष्टं मया तत्र सुशोभनं विमलं सरस्तात शोभते सागरोपमम्‌ संर्ण पुण्यतोयेन पद्मस।गन्धिकेः शभः जलजन्तुसमार्युक्तं हंसकारण्डवान्वितम्‌ १० [एषमासीत्सरस्तस्य सुमध्ये काननस्य हि देवगन्धवैसंबाधेमुनिषटन्देरंकृतम्‌ ] ११ [+किनरोरगगरन्धरश्वारणेश्च सुशोभते तत्राऽऽशर्यं मया शठं तात वक्तुं शक्यते] | १२ विमाने दिग्यभोगाव्ये कलङरीरुपश्नोभिते छत्रदण्डपताकाभी राजमानोऽथ तत्र हि १३ [#सवैभोगयुतेना(तश्चा)पि गीयमानोऽथ किनरेः। गन्धर्वेशाप्सरोभिश्र शोभमानोऽथ सुव्रत] १४ सत्यमानो महासिद्धकषिभिस्तत्ववेदिभिः सूपेणामतिमो लोके हृस्तादशः इचित्‌ १५ सवाभरणशशोभाङ्गो दिन्यमाराविभ्रषितः महारत्नकृता माला तस्योरसि विराजते १६ तत्सम्रीपे स्थिता चैका नारी दृष्टा वरानना युक्ताहारः समायुक्ता वर्येः कङ्णेयुता १७

8१

© @& ^ 5& -@ॐ

~~ ~~~ -*~ ~ ~~ ~ ~~--- ------ = ° ~

एतश्विहान्तगेतः पाठः क॒ ख. च. घञ. पुस्तकस्थः + एत्िहान्तगंतः पाठः क. ख. ध. ट. च. छ. क्ष ढ. ठ. ड, ढ. पुस्तकस्थः * एतश्िह्णान्तगेतः पाठः क. ख. घ. डः च. छ. क्ष. ट. ट. ट. इ. ट. पस्तकस्थः

१क. ख.ध. ड. च. छ. क्ष. ट. ठ. ङ. ठ. तीधमाला। क. ख. ङ. च. छ. ष. ड. ट. "म्‌। एवभुक्त्वा महाप्रा- शस्ततीयं पुश्रमव्रवीत्‌ ˆ घ. ट. ठ. इ. षैः स" ड. ते कोरिसंख्यादि्भिरयुक्तं हतैः कु" ष. ङ. छ. इ. ट. ठ. ड. भ्म्यैवेदध्व° ड" “म्‌ बिमलोऽस्ति तत्र वै तात सागरः शोभते सदा सं" अ. "म्‌ तत्र ताबत्प्रमाणोऽ- स्ति शोभमानः सरोवरः सै" म. संपूण: म. युक्तोहं म. नन्वितः। दे क... ड. च.छ. घ, ट.ठ. ड. इ. "ते हेमशारे मुक्तानां बल

११८ पहापुनिभीष्यास्षणीतं-- [ भूमिखण्डे-

दिष्यबद्धपरीषाना चन्दनाधनुखेपना स्मयमाना गीयमाना पुरुषेण सहाऽऽस्थिता १८ रतिरूपा वरारोहा पीनभ्रोणिपयोधरा स्वाभरणशोभाङ्गी तादृशी रूपसंपदा १९ दाबेतौ तु मया टौ विमानेनापि चाऽऽगतौ रूपरावण्यमाधुर्यसेयुक्तौ हृ्ठमानसौ २० सयुक्तीयं विमानाशु गतौ तौ सरसोऽन्तके सातौ तत्र महात्मानौ शीप॑सौ कमरेक्षणौ २१ भ्रव तो महाशसख्री दंपती परस्परम्‌ तादृशौ शवौ तत्र पतितौ सरसस्तटे २२ [भभरभासेते तदा तौ तु श्ीपंसौ कमरेक्षणौ स्पेणापि महाभाग तादशवेव तो श्वौ ।॥ २३ देवरूपोपमस्तात यथापूर्वं तथा पुनः ।] यथा रूपं हि तस्यास्ति ताद्शचः द्यते

यारृध्रपाच सा नारी शवसूपा तादश्ची २४ ज्ीश्षवस्य यन्मांसं शषज्ञेणोत्कीयं सा ततः। भक्षते तस्य मांसानि रक्तातानि यानि २५ पुरुषो मक्षते तद्रच्छवमांसं समातुरः क्षया पीड्यमानो तौ भक्षेते पिक्तितं तयोः २६ यावुक्नि समायातौ तावन्मांसं पभक्षितम्‌। सरसश्च जलं पात्वा संजातौ स॒खिती पितः कियत्कालं स्थितो तन्न विमानेन गतौ पुनः २७ अन्ये दे सियो तात पया श्ट तत्र वै रूपसौभाग्यसंपनने ते जियो चारलक्षणे २८ ताभ्यां पभक्ितं मांसं यदा तात महावने सहसा ते तदा ते टे हास्वैरटाटकेः पुनः

भ्तेते स्वमांसानि वितौ परिनित्यश्चः , २९ कृत्वा सानादिकं मासं परयतो मम तत्र हि अन्ये खियौ महाभाग रौद्राकारसमन्विते ३० दष्करारखवदने तजैवातिविभी षणे चतुः खादमाने तु देहि देहीति वै पुनः ११ एवं षटं मया तात आर्ये सरसस्तटे नित्येयुत्तीयं तावेवं ते चाप्यन्ये वै पितः

कुर्वन्ति सदशं चेष्टं पूर्वोक्तां मम पयतः १२ भवता पृच््छितं तात यत्कथाश्वयैमेव मया परोक्तं तवाग्रे वै सवैसंदेहकारणम्‌ १३ [+ कथयस्व परसादाच प्रीयमाणेन चेतसा विमानेनाऽऽगतो योऽसौ सिया सार्पं द्विजोसम।॥ १४ दिष्यरूपधरो यस्तु कस्तु कमरेक्षणः का नारी महाभाग महामांसं पभक्षति ३५

कश्चाप्यागतस्तात सा चैवाऽऽगत्य भक्षति प्रहसेते तदा ते दरे सियो तात वदस्व नः]॥ ३६ ती दंपती समाचक्ष्व द्रे खियौ चापि तत्परे देष देहीति वादिन्यौ संशयं छिन्धि सुरत ॥१७ एवं पृषटस्तृतीयेन विञ्वखेनाऽऽत्मजेन सः प्रोवाच सर्व सान्तं च्यवनस्यापि श्युण्वतः ३८

इति श्रीमहापुराणे पाशे भृमिकष्डे बेनोपाख्याने गुरुतीर्थे त्रिनबतितमोऽध्यायः ५३ आदितः शोकानां समध्यङ्ाः--७६३२

* एतिडान्तर्गतः पाठः क. ख. ध. च. छ. घ. ट. ठ. ड. पुस्तकस्थः + एतचिहान्तगतः पाठौ घ. ङ. छ. ट. ठ. ड. ढ, पुस्तकस्थः।

१क.ख. द, य. छ. ज्ञ. इ. प्वसर्वशोमासमाविली ख" ध. ट. ठ. ड. वसर्वशोभासमन्बितौ स" घ. ड. छ. ट, उ, ड. इ. “व्यमेव प्रपद्यामि श्याश्र्य पितः शुणु नित्यमुत्कीयं भक्षिते तौ दरौ तन्मांसमेव येते दुत पूर्मकामी रावयोः पुनः भाशरयमेतत्तंजातं षष्टं तात मया तदा

९४ चहुमवतितमोऽध्यायः ] पञ्नपुराणम्‌ . ३१९ भय खतुर्नवतितमो ऽध्यायः

कुञ्जर उवाच -

तत्सर्वं कारणं सुत यस्मात्तौ ताद्शौ जातौ स्वमांसपरिभक्षकौ चक कारणं कप शुभं वाऽन्ुभमेव पण्येन कमणा पुज जन्तुः सौख्यं भुनक्ति ुष्ठृतं यङ्क एवापि पापयुक्तेन कर्मणा सृक््मपर्मं विवार्येव शाखन्तानेन चक्षुषा स्थलधर्म प्रदह सुविचाय पुनः पुनः समारभे्ततः कमे मनसां विपुठेन वा पूतिकारकः श्षिल्पी समावतेयते यथा अप्रश्च तेजसा पत्र ज्वाखाभिश्र समन्ततः द्रवीभूतो भवेद्धातुवक्िना तापितः शनैः पाज वत्छ भक्ष्यं तु रसयुक्तं सेव्यते तादृक्ष जायते वत्स रूपं चेव सशयः | एव पधाने यज्जीवरूपेण वतैते & धा्चं वपते बीजं कतरे तु ृषिकारकः भुनक्ति तादश्नं वत्स फर्मेव सहयः यादृशं क्रियते कमं ताश परिभुज्यते बिनाश्षहेतुः कमीस्य से कमवशा वयम्‌ क्मदायादका लोके कमम एव बान्धवाः कर्माणि चोदयन्तीह पुरुषं सुखदुःखयोः सुवर्णं रजतं वाऽपि यथा रूपं निषेच्य(व्य)ते तथा निषेव्यते जन्तुः पूवैकमंवक्षानुगः १० पञ्चैतान्यपि इज्यन्ते गर्भस्थस्यैव देहिनः आयुः कमं वित्तं भिद्या निधनमेव ११ यथा कृषिफल कतुः भाष्यते य्यदीहति तथा पूर्तं कमं कतारं मतिप्यते १२ देवत्वमथ मानुष्यं पञ्चतां पक्षितां तथा तियैक्त्वं स्थावरत्वं याति जन्तुः सखकमंभिः॥ १३ एव तु तथा भुङ्के नित्यं विदितात्मनः आत्मना विहितं दुःखमात्मना विहितं सुखम्‌ गभेशषय्यामुपादाय भुङ्के ते पू्दोहिके १४ पूदेषतं क्म कथित्पुरुषो भुवि बेन प्रजया वाऽपि समर्थः कर्तुमन्यथा १५ स्वटृतान्येव भञ्जन्ति दुःखानि सुखानि हेतुभिः करणेवाऽपि सोऽहंकारेण बध्यते १६ यथा धेनुसहखरेषु वत्सो विन्दति मातरम्‌ तदच्छुभा्चुमं कमं कतोरमनुगच्छति

- 6 © द)

9

उपभोगाहते तस्य नाश्च एव विद्ते १७ भाक्तनं बन्धनं कम कोऽन्यथा करतुमहेति सुशीघ्रमपि धावन्तं विधानमपि धावति १८ शोभते संनिपातेन पुरा कमे यथाछ्रतम्‌ उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति १९ करोति कुवैतः कमं च्छायेवानुविधीयते यथा छायातपौ निलयं सुसंबन्धौ परस्परम २० उपसगौ हि विषया उपसगा जरादयः ¶ीडयन्ति नरं पश्चात्पीडितं पूर्वकमेणा २१ येन यत्रोपभोक्तग्यं सुखं वा दुःखमेव तत्न बध्यते जन्तुबलादेवेन नीयते २२

देव माहु जीवानां सुखवुःखोपपादनम्‌ अन्यथा कमं तच्चिन्त्यं जाग्रतः स्वपतोऽपि वा २१ अन्यथा दुःखिन दैवं बध्यमेव जिधांसति शस्राभ्रिविषदुर्गेभ्यो रक्षितव्यं रप्ति २४ यथा पृथिव्यां बीजानि शभ टक्षास्वणानि तथवाऽऽत्मनि कमणि तिष्ठन्ति पभवन्ति च॥ तैलक्षयोधथा दीपो निर्वाणमधिगच्छति कमे्तयात्तथा जन्तोः श्षरीरं नाहामृच्छति २६

,१क. ख. च. छ. क्ष. ड. ता निपुणेन ष। पत। २भ.यत्र। ड. छ. ह. म्‌, ्रहराजा विषराओे डाकिन्यो शूतविग्बराः ।. पि"

३२० पहामुनिभीय्यासपणीतं-- [ भमिखण्डे-

कर्मक्षयात्तथा मृत्युस्तस्वविद्धिसूदाहतः विविधाः भाणिनां रोगाः स्मृतास्तेषां हेतवः ॥२७ तस्मा्लु परधानं भाणेनां क्म एव हि यत्पुरा करियते कमे तदिहैव प्रभज्यते २८ यवया दृष्टमेवापि पृच्छितं तात सांमरतम्‌ तस्यार्थं हि मयोक्तं वै भुञ्जाते तौ हि सांमतम्‌।॥।२९ आनन्दके त्वया दृष्टं तयोः कमं सुदारुणम्‌ शण वत्स भवश्ष्यामि विपाकं पूर्वकर्मणः ३० कमैभूमिरियं तात चान्या भोगाय भूमयः स्गादीनां महापान्न कर्ता गत्वा भुनाक्ते ३१ चोटदेशे महापाज्ञ स॒बाहुनांम भूपतिः रूपवान्गुणवान्धरः पृथिव्यां नास्ति तादृक्ष; ३२ विष्ण॒भक्तो महाज्ञानी वेष्णवानां सुभियः। कर्मणा विषिधेनापि ध्यायेत्स मधुसूदनम्‌ ३१ अश्वमेधादिकान्सवौन्यजेयङ्नान्स वै रेपः पुरोधास्तस्य चैवास्ति जेमिनिनांम ब्राह्मणः ३४ चाऽऽदूय सुबाहुं तमिदं वचनमव्रवीत्‌ राजन्देहि सुदानानि यश्च सौख्यं प्रयुज्यते ३५ दानैस्तु लभते रोकान्तुगान्पेत्य गतो नरः दानेन सुखमामोति यश्च भराभ्रोति शाश्वतम्‌ ॥३६ दानेनैबास्य सत्की्तिजौयते मत्य॑मण्डले। [श्यावत्कीिः स्थिरा चात्र तावत्कतौ दिवं वसेत्‌ २७ तानं दुष्करं भाहूर्दातुं नैव प्रशक्यते तस्मात्स्मेभयत्नेन दातव्यं मानवैः सदा ] ३८ राजोवाच-- दानस्य तपसो वाऽपि दयोमध्ये सुदुष्करम्‌ फं या महाफलं मत्य तन्मे प्रहि द्विजोत्तम ३९ जेमिनिरुवाच--

दानाम्न दुष्करतरं पृथिव्यामस्ति किंचन राजन्पत्यक्षमेवैकं हृदयते लोकसाक्षिकम्‌ ४० परित्यञ्य भरियान्पाणान्धनार्थे रोभमोहिताः परविश्चन्ति नरा रोके समुद्रमटवीं तथा ४१ सेवामन्ये भरकुवैन्ति प्रपठन्ति विपशितः। हिसापायान्वदन्छेशान्कृषिं चैव तथा परे ४२ तस्य वुःखाभितस्यापि परणेभ्योऽपि गरीयसः अथस्य पुरुषव्याघ्र परित्यागः सुदुष्करः विशेषतो महाराज तस्य न्यायाजितस्य ४३ अद्धया विधिवत्पात्रे दत्तस्यान्तो विद्यते श्रद्धा भरमेस॒ता देवी पावनी विश्वभाविनी ५४ सावित्री पसवित्री संसाराणेवतारिणी श्रद्धयां ध्यायते धर्मो बिद्रद्धिश्वाऽऽत्मवादिभिः॥४९ निष्किचनास्तु मुनयः श्रद्धावन्तो दिवं गताः सन्ति दानान्यनेकानि नानामभेदै गरैपोत्तम ४६ अन्नदानात्परं नास्वि प्रणिगां गतिदायकम्‌ वस्पादस्मं भदातव्यं प्रयसा समन्वितम्‌ ४७ मधुरेणापि पुण्येन षचसा समन्विवम्‌ नस्त्यल्ाश्च परं दानपिह रोके प्रत्र ५८ तारणाय हितायैव सुखसंपत्तिहेतवे ¦ श्रद्धया दीयते पात्रे नि्मटेनापि चेतसा ४९ अन्नस्येकमदानस्य फरे भुद्धे नरः सदा ग्रासापग्रं संपदातय्यं मुष्टिमस्थं संशय; ५० अक्षयं जायते तस्य दानस्यापि महत्फलम्‌ प्रस्थं वा पुष्ट यस्यापि हि संभवेत्‌! अनास्तिकमरभावेन वैरवेणि प्राप्य मानवः श्रद्धय। ब्रह्मणं चैकं भक्त्या चैव भ्रभोजयेत्‌ ५२ एकस्यापि परदानस्य हन्नस्यापि नरेश्वर जन्मान्तरं सुस॑पराप्य नित्यमेव भुनक्ति युवैजन्मनि यहनत्तं भक्त्या पात्रे सङृश्ररैः ५३

% एतशिहान्तगैतः पाठः क. ख. ड. च. छ. क्ष. ड. ठ. पुरतकस्थः

१क.स.च. छ. ष. ड. सपीदीनां ध. ट. उ. सूयौदीनां 4 ड. ढ. तछ्रादीनां भ, क्मतुता क..ख. इः ख. छ. ट. द. “या साध्यते धर्मो महयिनीयथेराशिपिः ग. स्वोणि

९१ पञ्चनवतितमोऽध्यायः ] पद्यपुराणम्‌ १२१ जन्मान्तरं संप्राप्य नित्यं चामं पथुञ्यते। अभ्बदानं परयच्छन्ति नित्यं हि ब्राह्मणाय ये

पिष्टान्नपानं यञ्जन्त ते नराः स्वगेगामिनः ५४ अन्नमेव वदन्त्येते ऋषयो वेदपारगाः प्राणरूपं संदे हमगृताद्धि समुद्धवम्‌ ५५

पराणास्तेन भदत्ता हि येन चान्नं समापितम्‌ अन्नदानं महाराज देहि त्वं वै परयत्नतः ५६ दवमाकण्यं वे राजा जैमिनेस्तु महद्रचः पुनः पच्छ तं विषं जैमिनि ब्ञानपण्डितम्‌ ५७ शति श्रीमहापुराणे पाग्रे भमिखण्डे वेनोपाख्याने गुरुतीयै चतुर्नवतितमोऽध्यायः ९४

आदितः छोकानां समश्यङ्ञाः--७६८९

ब््---------->= --------------

अथ पञ्चनवतितमोऽध्यायः

सुबाहुरुवाच- सर्गस्य मे गुणान्बरहि सां भतं बै द्विजोत्तम एतत्सर्व द्विजश्रेष्ठ करिष्यामि सभाविकम्‌ जैमिनिरुवाच- नन्दनादीनि दिव्यानि रम्याणि विविधानि ततरोद्यानानि पुण्यानि सर्वकामपदानि च॥

स्वकामफलेषेसेः शोभनानि समन्ततः विमानानि सुदिव्यानि सेवितान्यप्सरोगणेः 3 सर्वत्रैव विचित्राणि कामगानि वक्षानि तरुणादित्यवणांनि मुक्ताजालान्तराणि

चन्द्रमण्डलब्ुश्राणि हेमश्षय्यासनानि सर्वैकामसमृद्धाश्च सवेदुःखविवर्भिताः नराः सुकृतिनस्तेषु विचरन्ति यथासुखम्‌

तत्र नास्तिका यान्ति स्तेना नाजितेन्द्रियाः वशंसा पिन्ुनाः कृतघ्रा मानिनः ॥& सत्याश्रयस्थिताः शुरा दयावन्तः क्षमापराः यज्वानो दानशीलाश्च तत्र गच्छन्ति मानवाः ॥।७ नरोगा जरा मृत्युन श्लोको हिमातपौ तत्र श्षतिपिपासा ग्लानिश्वापि कस्यचित्‌ एते चान्ये बहवो गुणाः सस्य भूपते दोषास्तत्रैव ये सन्ति ताञ्म्ृणुभ्व भूपते भस्य कर्मणः इतस फलं तन्नेव भुज्यते चात्र क्रियते भूप दोषस्तत्र महानयम्‌ १० असतोषश्च भवति द्ष्रा ऽन्येषां परां 1 सुखन्याप्रमनस्कानां सहसा पतनं तथा ११ एह यत्क्रियते कमे फलं तत्रैव भुञ्यते कमेभूमिरियं राजन्फलभूपिश्च सा स्मृता १२ सुबाहुरुषाच- बहन्तस्तु इमे दोषास्त्वया स्वमस्य कीरक्िताः। निर्दोषाः शाश्वता येऽन्ये तांस्त्वं लोकान्वद द्विज १३ जनेमिनिरुवाच- भाब्रह्मसदनादेव दोषाः सन्ति वै दृष अत एव हि नेच्छन्ति स्वगेभापति मनीषिणः १४ भा ब्रह्मसदनावृ््वं तद्विष्णोः परमं पदम्‌ श्रुमं सनातनं ज्योतिः परं ब्रह्मेति तद्विदुः १५

तत्र भूदा गच्छन्ति पुरुषा विषयात्मकाः दम्भलोभभयक्रोधद्रोह्ेषेरभिदुताः १६ निमेमा निरहकारा निदः संयतेन्द्रियाः ध्यानयोगरताभैव तत्र गच्छन्ति साधवः १७ एतत्ते सवेमाख्यातं यत्त्वया परिपृच्छितम्‌ १८

५, छ, सष, द.ठ, ङ, ढ, वा दीपताषः। २८. हन्तः स्वस्पाये दो

@

३२२ पहापुनिश्रीष्यासपरणीर्त-- भमिखण्डे-

कुञ्चल उवाच-- एवं स्वगेरुणाऽशरुत्वा सवाष्ुः पृथिवीपतिः तमुवाच महात्मानं जेमिर्निं वदतां वरम्‌ १९ सुबाहुरुवाच-- नाहं स्वर्ग गमिष्यामि नैव इच्छाम्यहं मुने यस्माच्च परतनं भोक्त तत्कमं करोम्यहम्‌ ॥. २० दानमेकं महाभाग नादं दास्ये कदा भुवम्‌ दानस्य फललोभाच्च तस्मात्पातो संशयः २१ इत्येवमुक्त्वा धमात्मा यवादः पृथिवीपतिः ध्यानयोगेन देवेशं यजिष्ये कमराभियम्‌

दाहपख्यसंवज्यं विष्णुलोकं व्रजाम्यहम्‌ २२ जेमिनिरुवाच--

सत्ययुक्तं त्वया भूष सवेभ्रेयःसमाङुलम्‌ राजानो दानशीखाश्च महायज्ञेय॑जन्तिं ते २३

सर्वदानानि दीयन्ते यज्ञेषु नृपनन्दन आदावन्नं सुयज्ेषु वसै ताम्बरूरमेव २४

काश्चनं भूमिदानं गोदानं प्रवदन्ति च। सुयतर्वेष्णवं रोकं सृतेन परयान्ति ते २५

[अ्दानेन दभिमायान्ति संतुष्टाः सन्ति भूमिप तपस्विनो महात्मानो नित्यमेव व्रजन्ति ते | ॥२६ सुभिक्षं याचयित्वा तु स्वस्थानं तु समागताः भिक्षाक्षानस्य भागानि भक्ुवन्ति भुपत।(२७ ब्राह्मणाय विभागेकं गोग्रासं तु महामते पाश्वेवतिन एकं ये प्रयच्छन्ति तपोधनाः २८ तस्यान्नस्य प्रदानेन फलं मुञ्नन्ति मानवाः श्षुधातृषाविहीनाश्च विष्णुलोकं व्रनन्ति ते २९ तस्माचमपि राजेन्द्र देहि न्यायाजितं धनम्‌ दानाज्ज्ञानं ततः राप्य ज्ञानात्सिद्धि यास्यसि। इदं श्रृणुयान्मत्य॑ः पुण्याख्यानमनुत्तमम्‌ विमुक्तः सवेपपेभ्यो विष्णलोके गच्छति ॥२१ इति श्रीमहापुराणे पाद्ने भूमिखण्डे वेनोपाख्याने गुरुतीर्थं पश्ननवतितमोऽध्यायः ५५ आदितः शोकानां सम्यङ ;--७७२०

अथ पण्णवतितमोऽध्यायः

स॒बादुरुवाच-- दुष्टेन कमणा येन सुकृतेनापि कर्मणा नरकं कीट्शै्यान्ति तन्मे त्वं वक्तमहेसि

जेमिनिरुवाच- बराह्मण्यं पुण्यमुत्छज्य ये द्विजा लोभमोहिता कुकमेण्युपजीवन्ति ते वै निरयगामिनः > नास्तिका भिन्नमर्यादा कन्दरविषयोन्ुखाः दाम्मिकाश्च कृतघ्नाश्च ते वे निरयगामिनः बराह्मणेभ्यः मतिश्चुत्य भरयच्छन्ति ये धनम्‌ ब्रह्मस्वानां हतांरो नरा निरयगामिनः * पुरुषाः पि्ठुनाश्वैव मानिनोऽनृतवादिनः असंबरद्धमलापाश्च ते वै निरयगामिनः ये परस्वापहतांरः परदूषणसोत्प॒काः पैराश्निया प्रतप्यन्ते ते वै निरयगामिनः प्राणिनां प्राणदिसायां ये नरा निरताः सदां परनिन्दारताये चते वै निरयगामिनः॥ कूपारामतडागानौं भपानां बिदूषकाः [*+सरसां चैव भेत्तारो नरा निरयगामिनः

~ ~~ ~ ------~-

* एतभ्निहान्तगेतः पाठः क. ख. ह. छ. सष. ट. ट. ड. ढ. पुस्तकस्यः + एतजिह्ठान्तर्गतः पाठः छ. पुस्तकस्य

षी ४४ौाैेैेीोी) 3 मी म्य

१.२. इ. परकन्निया।२ड.^दा नास्तिका भिश्रमर्याश्स्ते २क.ख.ध. ड. च. छ. पष. ट. इ. 2. नां वानां परंतप उः

९९१ षण्णवतितमोऽध्यायः 1 प्चपुराणम्‌ ३२१

विपर्ययं व्रनेधस्वाञ्निश्रन्भरत्यातिथींस्ततः ]। उत्सम्मपितदेवेज्यास्ते प्र निरयगामिनः ्तरज्यादूषका राजन्ये वेवाऽऽश्रमदूषकाः सखीनां दूषकाशरैव ते पै निरयगामिनः १० आत पुरुषमीशानं सवंखोकमहैश्वरम्‌ चिन्तयन्ति ये विष्णुं ते पै निरयगामिनः ।॥ ११ प्रयाजानां मखानां कन्यानां ्ुद्धचेतसाम्‌ साधूनां गुरूणां दूषका निरयंगपाः १२ [ ककाष्ैवी शङ्कुभिर्वाऽपि शूरुरस्मभिरेव वा ये मागानुपरन्धन्ति ते वै निरयगामिनः ]॥ १३ सपमूतेष्वविश्वस्ताः कामेनाऽऽतास्तथेव सवेवर्णेषु भुञ्ञानास्ते वै निरयगामिनः १४ आगतान्भोजनाथीय ब्राह्मणान्देत्तिकशितान्‌ अवज्ञाय परवर्तन्ते निरयेषु पतन्ति षै ॥। १९ त्र हति शं चैव भीतिं छिन्दन्ति ये नराः आशाखेदं क्षमन्ति ते वै निरयगामिनः ॥१६ [ -शस्राणां चैव कतरः रैटयानां धनुषां तथा विक्रेतारश्च राजेन्द्र ते वे निरयगामिनः] १७ अनाथं वैष्णवं दीनं रोगार्ते बुद्धमेव नानुकम्पन्ति ये परढास्ते वै निरयगामिनः १८ नियमान्पूवेमादाय ये पश्चादजितेन्धिर्याः। अतिक्रामन्ति चाश्चस्यात्ते वै निरमगामिनैः १९ हन्त ते कथयिष्यामि नरान्यै स्वगेगामिनः भोगिनः सवैलोकस्य ये पोक्तास्तानिबोध मे ॥२० सत्येन तपस ज्ञानध्यानेनाध्ययनेन वा ये धममनुवतेन्ते ते नराः स्वगीगामिनः २१ ये होधरा ध्यानदेवता्चनतत्पराः भददाना महात्मानस्ते नराः स्वगेगामिनः २२ शुचयः शुचिदेशे वा वासुदेवपरायणाः भक्त्या विष्णुमापनास्ते नराः स्वगैगामिनः॥ २३ मातापितरो शुभरूषां ये कुवन्ति सदाऽऽहताः बजेयन्ति दिवा स्वभ ते नराः स्वगेगामिनः २४ सर्महिसानिदत्ताश पोधुसङ्ाश्च ये नराः स्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः २५ दशूषाभिः समायुक्ता गुरूणा मानदा नराः प्रतिग्रहनिषट्ाश्च ते नराः स्वगेगामिनः २६ भयात्कामात्तथाऽऽकोशाद रिद्रानपू्वैकमेणः कत्सन्ति ये सूनं ते नराः स्वगेगामिनः। २७

सदस्रपरिवेष्टारस्तयैव सदश्वः दातार सहस्ताणां ते नराः स्वगेगामिनः २८ [स [३ तेद्धि आत्मस्वरूपभाजश्च योवनस्थाः क्षमारताः ये वै जितेन्धिया वीरास्ते नराः स्वगेगापिनः।॥ २९ 9 सुत्रणेस्य प्रदातारो गवां भूमेश्च भारत अन्नानां वासां चेव पुरुषाः स्वगेगामिनः ३०

निवेशनानां वन्यानां नराणां परतप खयपुत्पाद्य दतारः पुरुषाः स्वगेग।मिनः॥ ३१ द्विषतामपि ये दोषान्न वदन्ति कदाचन कीतयन्ति गुणां धैव ते नराः स्वगेगाभिनः॥ ३२ दृष्टा विह्ञन्पहष्यन्ति भियं दा वदन्ति दक्तदानफलेच्छाश्च ते नराः स्वगेगामिनः।॥ ३३ ये परेषां भियं दृष्टा तप्यन्ति विमत्सराः परहृशाथ्राभिनन्दन्ति ते नराः स्वरगेगापिनः ३४

# [ निना ााााा ाानााोानाोानणाेिनकणि,

> एतबिहान्तगंतः पाठो इ. छ. ह. ह. पुष्तकस्थः + एतजिहान्तगंतः पाठः क. स. च. छ. सष. ट. ठ. ढ. पुस्तकस्यः

न~~

~ ~~~ ~~~

---------- ------~---- ~

न्‌ परीक्षां ये कुर्वन्ति नि" इ. ढ. “न्‌ प्रतिषेधं कुप्ैन्ति नि" क. ख. च. घल. वल्राणां क. सल. उ. च. स्र. ड. ढ. दित्पानां ड. छ. क्ष. इ. ध्या: विलोपयन्ति तान्भूगस्ते वै घ. ट. ड. इ. याः+ विलापयन्ति तान्भूयस्ते वै ९५ ड. ठ. “नः श्टयेते कथिता राजत्ररा निरथगा। १० क. ख. च. छ. सष. सा क्षन्ता दने घ, ट.ठ. सा ज्ञानादाने" ड. “वा क्षान्त्या दानेनाध्यापने" ड. 'ता क्षान्त्या ज्ञानेनध्यापने ११ ड. मतपः स्नान १२ ङ. द. आश्रपानां छ. ज्ञ. भदधानां १३ ड. छ. ष. ठ."णाः पठन्ति विष्णुगायत्री ते न। घ. ट. ठ. इ. "णाः पठन्ति विष्णु गायन्ति ते १४ क. ख. घ. च. ट. ठ. सकवसहाश्च। १५ छ. स. दाः त्रातार १६ ®. धान्यानां वित्तानां

३२४ महापुनिभरीग्यासप्रणीतं-- [ ममिलण्डे-

भसौ निरटृसौ मुनिशाल्लीक्तमेब आचरन्ति महात्मानस्ते नराः स्वगेगामिनः ३५ ये नराणां वचो वक्तं जानन्ति विभियम्‌ भियवाक्येन विङ्कातास्ते नराः स्वगेगामिनः॥ ३६ [ये नाम भागं इवंन्ति कु :() हन्तकारस्य दातारस्ते नराः स्वगेगामिनः | १७ दापीकूपतडागानैं मपानां चैव वेदमनाम्‌ आरामाणां कतारस्ते नराः स्वगेगामिनः]॥ ३८

असत्येष्वपि सत्या ये ऋनबोऽनाभैवेष्वपि प्रवक्तार दातारस्ते नराः स्वगैगामिनः ३९ यस्मिन्कसिमन्छुरे जाता बहुपुत्राः शतायुषः। सानुक्रोक्षाः सदाचारास्ते नराः स्वगेगामिनः अबन्ध्यं दिवसं कुयुधर्मेणेकेन स्वेदा व्रतं शन्ति ये नित्यं ते नराः स्वर्गगामिनः ५१ पित्रामित्रे स्तुवन्तश्च तुयं परयन्ति ये सदा। शान्तात्मानो जितात्मानस्ते नराः स्वगेगामिनः॥ ४२ ये स्युभयसंत्स्ता ब्राहम्णांश तथा सिर्वेः। सार्थान्वा परिरक्षन्ति ते नराः स्वगगामिनः॥ ५४१ गङ्गायां पुष्करे तीये गयायां बिशेषतः पित्पिण्ड्रदातारस्ते नराः स्वगगामिनः ५४ वज्ञाश्ेन्धियाणां ये तथा संयमने रताः त्यक्तं भोगभयक्रोधास्ते नराः स्वगेगामिनः ५५ [+य॒कामत्कुणदंशादीन्ये जन्तैस्नुदतस्तनुम्‌ पुत्रवत्परिरक्षन्ति ते नराः स्वगैगामिनः॥ ५६ मनसशरन्द्ियाणां सवेदा निग्रहे रताः परोपकारनिरतास्ते नराः खर्गगामिनः ४७ यज्ञानां विशेषेण विधिना संवपन्ति ये सर्वददसहा दान्तास्ते नराः स्वगेगामिनः] ४८ ये पूताः परदारांश्च कर्मणा मनसा गिरा रमयन्ति सत्वस्थास्ते नराः स्वर्गगामिनः ५९ निन्दितानि कुन्ति कुर्वन्ति विहितानि आत्मशक्ति विजानन्ति ते नराः स्वगगामिनः

एतत्ते कथितं सवं मया तच्वेन पाथिव दुगतिः सुगतिशैव पराप्यते क्मभिर्यथा ५१ ततः परेषां परतिकूलमाचरन्प्रयाति घोरं नरकं सदुःखदम्‌ सदाऽनुकूखस्य नरस्य जीविनः सुखावहा गुक्तिरदुरसंस्थिता ५२

इति श्रीमहापुराणे पवर मूमिखण्डे वेनोपाख्याने गुरुतीर्थे षण्णवितमोऽध्यायः ९६ आदितः छाकानां समण्यङ्ाः--७७७३

कका

अथ सप्तनबतितमो ऽध्यायः

न~~

ङख्ल उवाच- <वमाकण्यं तां राजा मुनिना तेन भाषिताम्‌ धर्माधर्मगतिं सर्वो तं मुनिं परलयभाषत सुबाहुरुवाच-- सोऽहं ध्म करिष्यामि नाहं पापं विजोत्तम वासुदेवं जगद्योनिं भजिष्ये नितरां मुने ततो धर्मेण तेनेव संपूज्य मधुसूदनम्‌ दृष्टा विविभैयैह्ेषिष्णुलोकं भूपतिः

पूजितः सवेकामेश्च भराप्वान्सत्वरं मुदा गते सति हारोकरे देवदेवं पश्यति क्षुधा जाता महातीव्रा ठष्णा चातिप्रवर्धते (#तयोश्ापि पैहामाङ्ग जीवपीडाकरा बहु॥

* एतशचिान्तगैतः पाठो ड. छ. ९. ड. पुस्तकस्य + एतजिहान्तगेतः पाठो न. पुस्तके नास्ति # एतच्िह-

~~ किण षय ४४८१ 2001 0 ०४ 9 गिं

छ. घ. पातीता)

९७ पप्तनर्षतितमोऽध्यायः ¡ पम्रपुराणम्‌ | १२५ राजा प्रियया साधं क्षधावृष्णाप्रपीडितः प्यति टषीकेश्ं दुःखेन महताऽन्वितः]

सृत उवाच- धवं सुवुःखिते राजा प्रियया सह स्मः। आकुलो व्याङलो जातः पीडितः श्ुषया शम्‌ इतेतशच केनैशचं धावते वसुधाधिपः सवाभरणशोभाङ्गो वस्रचन्दनभूषितः

गो हारङुण्डलमण्डितः रत्नदीप्त्या प्रशोभाङ्गः भययो महीपतिः

एवं बुःखसमाचारः स्तयमानश पाठकेः। बुःखश्लोकसमाविष्टः स्वमियां वाक्यमब्रवीत्‌

ध्ाप्तस्त्वया सह सुशोभने ऋषिभिः स्तृयमानोऽपि बिमानेनापि भामिनि १०

कर्मणा केन मे चेयं क्षधाऽतीव परवधते विष्णालोकं संप्राप्य शो मधुसदनः॥ ११ तत्कि हि कारणं भद्रे भनज्मि महत्फलम्‌ कमेणाऽथ निजेनापि एतदुःखं भवते

सैवं श्रुत्वा तद्वाक्यं राजानमिदमब्रवीत्‌ १२ भार्योबाच-- पलयुक्तं त्वया राजभास्ति धर्मस्य वै फलम्‌ १३

बेदश्चाह्मपुराणेषु सम्यक्पदयन्ति ब्राह्मणाः दुःखश्षोको विधूयेह सबैदोषाभिरस्य १४ नामो्ारणमाजरेण विष्णोभेव सुचक्रिणः पण्यात्मानो महाभागा ध्यानेनापि महात्मनः १५ त्वया चाऽऽराधितो देवः शङ्कचक्रगदाधरः [*#अन्नादिदानं किपरिभ्यो प्रदत्तं द्विजोदितम्‌]१६ फरं तस्य जानामि दष्टो मधुसूदनः षा मां बाधते राज॑स्तृष्णा चेव रनञोषयेत्‌ २१७

कुञ्जल उवाच-- एवमुक्तस्तु भियया राजा चिन्ताकुरेन्ियः ततो दृटा महापुण्यमाश्रमं सुमनोहरम्‌ १८ दिष्यदृक्षसमाकीरणं तदागैरुपदोभितम्‌ नानाषटपषसमाकीर्णं सवकामसमन्वितम्‌ १९ सुपुष्पैः सुश्ुभायते। एषं पुष्पसमाकीर्णं सुपुण्यं भ्रिय(सुश्रि)योञ्ञ्वलम्‌॥२० वापीकूपतडागेश्च ¦ हंसकारण्डवाकी्णं नानाखगविशोभितम्‌॥ २१

आश्रमः शोभते पुण्यैगुनिभिस्ततत्ववेदिभिः। दिव्यदक्षसमाकीर्णं मृगवरातेश् श्लोभितम्‌ २२ नानापुष्पसमाकी्णं हयगन्धसमाकुलम्‌ द्विनसिद्धः समाकीणमृषिशिष्यैः समाकुलम्‌ २३ योगियोगीन्दरसंघु् दे बहन्दैररंकृतम्‌ कद लीवनसंचैश्च सुफलैः परिज्लोभितम्‌ २४ सुबाहुस्तसो राजा तया स्वप्रियया सह परविवेश्न महापुण्यं नन्दनं सवेकामदम्‌ २५ भासमानो दिशः सवा यत्राऽऽस्ते सुयंसनिभः वामदेवो मुनिश्रेष्ठो वेणवानां वरः सदा ॥२६

राजमानं महादीष्ट्या परया सूर्यसेनिभम्‌। योगासनसमारूदं योगेन शोभितम्‌ २७ ध्यायमान हृषीके भुक्तियुक्तिमदायकम्‌ बामदेव महात्मानं ददशचे युनिससमम्‌ २८ तत्र गत्वा प्रणम्ये राजा भियया सह वमदेवस्ततो दष्टा प्रणतं राजसत्तमम्‌ २९

आशीभिरभिनन्वैव प्रियया सहितं मदा उपवेश्याऽऽसने पण्ये सुबाहुं राजसत्तमम्‌ २० आसनादि ततः पाचैर्ंपूजाकेन सत्कारं कारयामास सभायं संस्थितं तदा अथ पच्छ राजानं म्ाभागवतो्तमम्‌ ११

~~~ ~~ ~~~ ------~ ~

#* एतशिहान्तगेतः पाठः, र. पुर्तकस्थः १क. ख. ड. च. छ. क्ष. श्रमनाशनम्‌ ड. छ. ढ. ब्रह्मलक्षम्या समायुतम्‌ क. ख. च. छ. घ. ड.

पप्रकटलरशोभितम्‌

२२९ महायुनिश्रीव्यासपरणीतं-- [२ भूमिखण्डे-

वामदेव उवाच-- त्वामहं विष्णुधं विष्णुभक्तं नरोत्तम जाने ज्ञानेन राजेन्द्र दिव्येन चोरभूमिपम्‌ निरामयोऽसि वै राजन्भायेया प्रियया सह १२

राजोवाच-- निरामयोऽस्मि भगवन्पाप्नो विष्णोः परं पदम्‌ मया हि परया भक्त्या वासुदेबो जनाद॑नः;३३ आराधितो जगनाथो भक्त्या प्रीतः सुरेश्वरः कस्मात्तत्र पश्यामि तं देव॑ कमलापतिम्‌ ३४ शषुधा मे बाधते चाज तृष्णाऽतीव सुदारुणा ताभ्यां शान्ति गच्छामि सुखं विन्दामि नैव एतन्भेऽकारणं [श्वुःखं संजातं मुनिसत्तम तन्मे त्वं कारणं] ब्रहि प्रसादसुमुखो भव ३६

वामदेव उवाच- भवान्भक्तोऽसि राजेन्द्र श्रीकृष्णस्य सदेव हि आराधितस्त्वया भक्त्या परया मधुसूदनः ३७ भक्त्योपचारः लाना्ैगैन्धपुष्पादिभिस्तथा पूजितोऽथ नैवे; फटेश्च जगतां पतिः ॥३८ दक्षमीं प्राप्य राजेन्द्र सदैव हि त्वया कृतम्‌ एकभक्तं दत्तं तु ब्राह्मणाय सुभोजनम्‌ २९ एकादशीं संप्राप्य कृतं भोजनं त्वया विष्णुमुदिश्य विप्राय दत्तं भोजनं त्वया ॥४० अन्नदानं विरेषेण कदा दत्तं हि त्वया अन्नं चामतरूपेण पृथिव्यां संस्थितं सदा 9! ओषध्यस्तु महाराज नानाभेदस्तु ताः ब्रुणु कटुतिक्तकषायाश्च क्षाराम्मधुरास्तथा॥ ४२ लिग्धाश्वोपस्कराः सवा नानारूपाश्च भूतले अगृताज्ञज्गिरे सर्वा ओषध्यः पुष्टिहेतवः ४१ अन्नमेव तु संस्कृत्य ओषधीव्य॑ञ्ञनान्विताः देवेभ्यो [+विष्णुरूपेभ्य इति संकरप्य दीयते पितृभ्यो] विष्णुरूपेभ्यो हस्ते ब्राह्मणस्य ४९ अतिधिभ्यस्ततो दत्त्वा परिजनं प्रभोजयेत्‌ स्वयं तु भज्यते पश्चात्तदन्मग्रतोपमम्‌ ४५ प्रेत्य दुःखं तस्यास्ति सुखमेव हि केवलम्‌ ब्राह्मणाः पितरो देवाः क्ेजरूपाश्च भूपते ४६ यथा हि कर्षकः कशित्सुकृषि कुरुते सदा तदरन्मत्यः कृषि कुयौत्सेतरे विभाख्यके नृप ५४७ स्वभावखाङ्गलेनापि बह्यतोदेन नोदयेव्‌ ृषभो तु मतौ निलयं बुद्धिश्रैव तपस्तथा ४८ सत्यज्नानानुभावीक्ः शुद्धात्मा परतोदकः विमरे चैव महाक्षेत्रे नमस्कारेविसजयेत्‌ ४९ स्फोटयेत्कल्मषं नित्य कषंको हि यथा नृप क्षेत्रस्य उद्यमे युक्तो विष्णुकामः भरस{पयेत्‌ ॥५० तद्राक्यैश्च महापुण्यैः शुभ्िथान्भसादयेत्‌ पर्व॑तीथकषिकालश्च घनरूपो ऽभिवर्षणे ५१ पषुकामो भवेत्ेत्री ततः सत्रे पबापयेत्‌ तदरदूप परञ्चस्ताय विप्राय परिदीयते ५२ त्र उक्तस्य बीजस्य यथा कत्री पथुञ्जते फलमेव महाराज तथा दाता भ॒नक्तिच॥ ५१ म्रेत्य चात्रैव नित्यं तृप्तो भवति नान्यथा ब्राह्मणाः पितरो देवाः क्ेतररूपा संशयः ५४ मानवानां महाराज बैपतां षददति फलमेव संदेहो यादशं तादृशं धुवम्‌ ५५ [+कंटुकाद्धि जायेत राजन्मधुर एव तद्र्च मधुराख्याच जायेत्कटुकः सदा ५६ यादृश्चं वपते बीजं तादृशं फटमश्चुते वापयति यः कषेत्रं भुञ्जति तत्फलम्‌ ।॥ ५७ तद्देवाश्च विपाश्च पितरः षेत्ररूपिणः दरोयन्ति फं राजन्दत्तस्यापि संशयः] ५८

--~~~-~ [कपय णि [री

* एतिहान्तगतः पाठः क. ख. ढ. च. छ. पष. ठ. पस्तकस्थः + एतभ्बिहान्तर्गतः पाठः क. ख. ड, च. छ. £ ड. पु्तकस्थः क. ख. घ. ढ. च. छ. पष. ट. ठ. ड. 2. पुस्तकस्थोऽयं पाठः

द. दद्विष्णुप्रपन्नाय क. ख. द, च. छ. छ. ठ. दद्धि सुप्रसन्नाय क. ख. ड. च. छ. ढ. षापिता

९७ सप्तनवतितमोऽध्यायः ] पश्पुराणम्‌ ३२७

यादशं हि इतं कम त्वयेव धुमाध्ुमम्‌ तां भुद््व राजेन्द्र यथा तेनैव जायते ५९ पुरा देवविभभ्यः पितृभ्यश्च कदा त्वया मिष्टान्नपानमेवापि दत्तं सुमनसा तदा॥ ६० युभोज्यैरभोजनेभिषटमधुरेधोष्यपेयकैः सुमध्येरात्मना युक्तं कस्मै दत्तं त्वया ६१ स्वशरीरं त्वया पृषटमनैर पृतसभवेः यस्मात्छृतं महाराज तस्मात्छ्धा प्रवतेते ६२ कमैव कारणं राजन्नराणां सुखदुःखयोः जन्ममृत्योमेहाभाग मुडष्व तत्कर्मणः फलम्‌ ६३ ूर्वऽपि महात्मानो दिवं प्राः स्वकर्मणा पुनः याता भूर्लोकं कर्मणः क्षयकारतः ६४ नलो भगीरथश्रैव विश्वापित्रो युधिष्ठिरः कम॑णेव हि समाप्ताः सरग राजन्स्वकारतः ६५ दिष्टं हि रक्तन कम तेन दुःखं सुखं लभेत्‌ तदुङ्ययितुं राजन्कः समर्थोऽपि दीश्वरः ॥६६ अथ तस्माननपश्रेष् स्वर्गतस्यापि तेऽभवत्‌ क्ुचुष्णासंभवो वेगस्ततो वृष्टं हि कमै ते ६७ यदि ते श्ुल्रतीकारो हयभीष्ठो एपसत्तम त्त्वा भृड्क्ष्व कायं खपानन्दारण्यसंस्थितेम्‌

तव चेयं मष्टारा्गी क्षत्ामाऽतीव दृद्यत ६८ सुबाहुरुवाच--

कस्य दानेन कि पुण्यं द्रव्यस्य मुनिसत्तम तत्मनरूहि महाप्राज्ञ यदि तुष्टोऽसि, सांपतम्‌ ६९ वामदेव उवाच-

अन्नदानान्महासोख्यमुदकस्य महामते ७०

स्वगे थञ्जन्ति वै मत्यीः पीड्यन्ते नेव पातकैः यदा दानं दत्तं तु भवेदपि मानवैः॥७!

मृत्युकारे तु संपापते दानं सवं ददाति आदाषरेव प्रदातव्यमन्नं चोदकसंयुतम्‌ ७२

मुच्छ्नोपानहौ द्याज्ल्पातरं तु शोभनम्‌ भूमिं सुकाश्नं पेनुष्टौ दानानि योऽपैयेत्‌ ७३ स्वगे जायते तस्य ्षधातृष्णादिबाधनम्‌ श्ुधा वधते रानन्नन्नदानात्स॒तृिमान्‌ ७४ ष्णा तीवा हि स्य तृप्नो भवति सर्वदा उदकस्य प्रदानेन च्छत्रदानेन भूपते ७९ छायामामोति सुलिग्धां वाहनं वृपोत्तम [ #उपानहमदानेन अन्यदेवं वदाम्यहम्‌] ७६ भूमिदानान्महामेगान्सैमृद्धान्भागुयाम्नरः गोदानेन महाराज रसैः पृष्टो भवेत्सदा

गुखभोगान् भुञ्जानः स्वगेरोके वसेन्नरः ७७ तो भवति वै दाता गोदानेन सशयः नीरुजः युलसंपन्ः स॑तुर्श्युतिवभजितः ७८ काञ्चनेन सुवणेस्तु जायते नात्र संशयः सुश्रीमानरूप्वांस्त्यागी रत्नदानाद्धवेन्नरः ७९ ृत्युकारे तु संभार तिलदानं भयच्छति सवभोगपतिभूत्वा विष्णुलोकं गच्छति ८०

एवं दानविरेषेण पराप्यते परमं सुखम्‌ गोदानं भूमिदानं अन्नं चैबोदकं त्वया॥ ८१

नीवमानेन राजेन्द्र दन्तं ब्राह्मणाय ते मृत्युकाले नो दत्तं तस्माल्शुतते परवतेते «८२

एतत्ते कारणं भोक्तं जातं कम॑वशानुगम्‌ यादृदां हि छृतं कमं तादृशं परिपुज्यते ८३ सबाहृश्वाच-

कथं शुधा प्रश्ञान्ति मे भ्रयाति मुनिसत्तम अनया शोषितो देहो ह्यतीव परिदूयते ८४

*

# एतशिहान्तगैतः पाठः क. ख. घ. डः च. छ. सष. ट. ठ. ड. द. पुस्तकस्थः

भक

१६. श. ट. ठ. ड. द. “च कियत्काटमिदं कमे कतैव्ये प्रियया सह ड. छ. द. 'हाभाग सर्वान्कामा- ¶ाधुयात्‌ गो ।३ क. ख. ध. च. पष. ट. ठ, र. “न्तरवरान्कामानवाप्रयात्‌ गो ड. ढ. “स्तु धनान्वितः

१२८ महापुनिभरीव्यासपणीतं- [ भूमिखण्डे-

अतस्तृष्तये द्विजश्रेष्ठ पायसं वदस्व मे कर्मेणश्चाप्य घोरस्य यथा शान्तिर्भवेन्मम ८५ वामदेव उवाच- परायथित्तं चेवास्ति क्रते भोगासरोत्तम कर्मणश्च फलं सर्व तश्वं स्वस्य परभुद्व हि ८६ यत्र ते पतितः कायः भरियायाशवैव रपत युवाभ्यां हि भगन्तभ्यं तत्र स्मरणपूषैकम्‌ ८७ उभाभ्यामपि भोक्तव्यः कायश्वाक्षय एब सः [स्वं स्वं राजस्र संदेहस्त्वया वै भरियया सह॥] सुबाहरुवाच- कियत्कारं पभोक्तग्यं मयैवं भियया संह तदादिश महाभाग पमाणं तद्रचो मम ८९ बामदेव उवाच- बासुदेवाभिधं स्तोत्रं महापातकनाशनम्‌ यदा त्वं भरोष्यसे राजंस्तदा मोक्षं प्रयास्यसि एतत्ते सवेमाख्यातं स्वेच्छया गच्छ तत्श्रु एवं श्रुत्वा ततो राजा भायेया सह वै तदा गत्वा तत्र शरीरं स्व॑ भुरन्त वै भियया सह॥९१ नियमेव महापा तदर्पणं भवेद्पुः निलयं प्रभुङ्ूल्ते वे राजा सङ्गी चास्य शुषान्विता ९२ यथा यथा राजाऽपि भुङ्के बै स्वकटेवरम्‌ हसन्ति तदा नार्य॑स्तयोभावं बदाम्यहयै॥ ९१ देवैः सार्धं ततः श्रुत्वा चरितै तस्य भूपतेः हास्यं कुरूते शक्रस्तस्य रहः सुरेश्वरः ९४ ततो वधेश्चतान्ते तु वामदेवं महामुनिम्‌ स्मृत्वा गर्हयामास आत्मानं भति सुव्रत ९५ दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः कदा मया दत्तमतिथिभ्यो हि तदुस्थमिह भुज्यते ९६ दीनेभ्योऽपि दन्तं मे कृपया वाऽऽतुराय एवं भेङ्के वै मांसं गषेयन्स्वी यकम तत्‌॥ ९७ एवं समांसं भञ्जानं सुबाहुं मियया सह हसेते तदा दृष्टा भरन्ना श्रद्धा द्रे खियौ ९८ तस्य कमविपाकस्य श्रुभात्मा हसते दप मम सङ्गपसङ्गेन दत्तं पापचेतसा ९९ शरह्ञा वचनेस्तेस्तु राजानं हसते पुनः गतोऽसौ महामोहो येन त्वं मोहितो टप १०० लोभेन मोहबुक्तेन तमोगर्ते निपातितः तत्रापतित्वा सथ्ेव() पतितो दुःखसंकटे १०१ दानमा्गं परित्यज्य लोभमार्ग गतो नृप भार्यया सह य॒दष्ष्व त्वं व्यापितः क्षधया भश्षम्‌१०२ एव हसते भदा सुबाहं भिययाऽन्वितम्‌ एतद्र कारणं भोक्तं तयोहास्यस्य पुप्रक़ | १०१ भक्षमाणस्य भूपस्य देहं स्वं बुःखिते तदा उचतुर्देहि देहीति क्षुधा तृणा ते परे १०४ क्षुधा तृष्णा महापाह्न भीपरूपे भयानके। पयसा मिभितं भक्तं याचेते तरपतीश्वरम्‌॥ १०५

एतत्ते स्वेमाख्यातं यस्तया परिपृच्छितम्‌ अन्यत्किं ते पवक्ष्यामि तद्रदखं प्रहामते १०६

--~--~---~--~----------

* एतजनिहान्तगेतः पाठः क. ख. घ. ड. च. छ. ष. ट. पृस्तक्रस्थः

इ, ढ. ` च-सादसाकारतंयुक्तं मयेव्र द्विजसत्तम त" क.ख.ध. ड. स. छ. क्ष. ट. ठ. ठ. शीतस्य पुत्रक य" ड. शी तत्र सुपुत्रक।य। ख.ध. ड. च. छ. ज्ञ.ठट. ठ. ड. ढ. “भू प्रजञासार्ष महश्रद्धा चरि तस्य भृपतेः हास्यं हि कुषते नित्यं तस्य श्रद्धानुपरापिनी प्रश्या व्रर्यमाणेन दलं श्रद्धयाऽन्वितम्‌ ब्राह्मणेभ्यः सुत कत्पय अत्नमुदिरय वैष्णवे एवं मक्षते मांसं स्वस्य कायस्य निलय हा योषिलदात्मकायं रसैश्चागृतसंनिभैः क.स. ध. ह. छ. क्ष. ट. ठ. द. द. "भ्यः सुतो्तम ।न। कं.ख. ड. च. छ.क. ड. ठ. हि ृद्धभ्यश्च विरेषतः। दी'।घ.ट. ठ. हि विपरिभ्यश्च विशेषतः दी! ६क,ख.ध. इ. छ. क्ष. ड, ठ. “सं स्वयमेव यथाद्प।ए। ७घ.ट.ठ. ड. प्राहं। ८क.स. ड. च. छ. ठ. ति याच्यमानं; शृणुष्व हि। षु" घ, ट. ठ, ड. ^ति बाध्यमानः गुम हि। भु ९. ड. ठ, “मि धर्मसंदेहमिधितम्‌ | वि"

९८ अष्टनवतितमोऽध्यायः | पद्मपुराणम्‌ ३२९

विज्वर. उवाच-- बासुदेबाभिधानं स्तोत्रं कथय मे पितः येन मोक्षं प्रजेदाछ तद्विष्णोः परमं प्रदम्‌ १०७

हति श्रीमहापुराणे पाग्ने भूमिखण्डे वेनोपाख्याने गुरुतीर्थे सप्तनवतितमोऽध्याय्रः ९७ आदितः शोकानां समष्यङ्काः--७८८०

अथाशटनवतितमोऽध्यायः विष्णुरुवाच- एवषुक्ते शमे वाक्ये विज्वखेन महात्मना कुञ्जखो वदतां भेषठः स्तोत्रं पुण्यमुपादिशत्‌ °? ध्यात्वा नत्वा हृषीकेशं सधैषेशविनाशनम्‌ सवेश्रेयःपदातारं सर्वदुःखविनाशनम्‌ मोप्द्रारं खखोपेते शान्तिदं पुष्टिवधनम्‌ सवेकामपदातारं ज्ञानदं ज्ञानवर्धनम्‌ बापदेवस्य यत्स्तोत्रं विज्वराय भरकाशितम्‌ [श्वासुदेवाभिधानं चाभमेयं पुण्यवर्धनम्‌ ]॥ सोऽवरमम्य पितुः सर्व विज्वलः पक्षिणां रः तत्र गन्तुं भ्रचक्राम पितुः पृष्टं तदा वरप 1 एवं गन्तुं कृतमतिं विज्वरं ब्ञानपारगम्‌ उवाच पुत्र धमात्मा उपकारसयुद्रतम्‌ कुञ्जर उवाच- पुत्र तस्य महञ्जाने पातकं चापि भूपतेः इतां गत्वा पठस्व त्वं सुवाहोश्वोपश्रण्वतः यथा यथा श्रोष्यति स्तोतरमुत्तमं तथा तथा ज्ञानमयो भविष्यति श्रीवासुदेवस्य संशयो वै तस्य भसादाच शिवं मयोक्तम्‌

अथाऽऽमन्त्य गुरं तस्मादुडाय लपुविक्रमः आनन्दकाननं पुण्यं संप्राप्तो विज्वलस्तदा म्षच्छायां समाभित्य उपविष्टो पुदाऽन्वितः। प्रेक्षमाणः राजानं विमानेनाऽऽगते पुनः एष्यतल्यसौ कदा राजा सुबाहुः भियया सह पातकान्मोचयिष्यामि स्तोत्रेणानेन वै कदा ॥१० तावद्िमानः संमाप्तः किङ्किणीजालमण्डितः गन्धवेवरसंघुष्स्त्वप्सरोभिः समन्वितः ११ सवेकर्मसम्रद्धस्त॒ अन्नोदकबिवजितः तस्मिन्याने स्थितो राजा सुबाहुः भिया सह १२ सगृक्तर्णो विमानाच सरसस्तस्य संनिधो शस्रमादाय तीक्ष्णं तु यावत्छृन्तति तच्छवम्‌ १३ तावद्धि वि्वेनापि समाधानं कृतं तदा भो भोः पुरुषशादरंर देवोपभ भवानिदम्‌ १४ कगोषि(ति) िधृणं करम नृशेसैनं शक्यते कर्तु ततस्तु पृच्छे त्वां कोऽयं विधिविपर्ययः॥१५ ष्कृतं साहसं कर्मं निन्त लोकेषु सवदा बेदाचारविरीनं तु कस्मात्मारग्धवानिह १६ तन्म तवै कारणं सर्वं कथयस्व यथातथम्‌ इत्येवं भाषितं तस्य विज्वरस्य महात्मनः १७ सपाकण्यं महाराजः स्वभियां वाक्यमब्रवीत्‌ भिये वर्षशतं भक्तं मयेदं पापकर्मणा = १८

नमः "~ ------् ~----~ ~ ~ -- - - --- --~~--- ~

* एतजिहान्तगंतः पाठः घ. ट. ठ. पुस्तकस्थः

न= "~~ "ण

=-= ~ ~ ->-, -------- ~~~ -----~ ------~ ~

| क. स.ध. ङ. च. ट. ठ. ड. ठ. ^ हरः स्तोत्रभुदीरितम्‌ वासुदेवाभिधानं तत्सव“ रक. ध.ड.च.छ. छ. ˆ ८. इ. ठ. गम्यावधार्वेव्र वि" क.ख.घ. ड. च. छ. ब्ल. ट. ठ. ड. ढ. रः एवं स्तोत्रं महापुण्यं वासुदेवाख्यमुत्त- १। कुञलेनोपदिषटं तगृ विज्वलस्तदा कु* 1 क. ल. घ. ड. च. छ. इ. 2. ड. उ. गृक्षदासां क. ख. घ.

1 ७... ठ. ड.द. “तु पुरुषशादक को" क.ख घ. ड. च. छ. ष. ट. ठ. ड. द. ये युगसहशलं तु वितं मम चे।

३१०. महापुनिश्रीव्यासपणीत- [ मृभिक्षण्टे-

कदी भाषितं केन यथाऽयं परिमाषते ममैवं पीड्थमानस्य शुषया हृदयं प्रिये १९ निर्गतं चोल्सकं कान्ते शान्तिचित्ते भवतेते यावदस्य श्रुतं वाक्यं सवदुःखलस्य शान्तिदम्‌ २० तावच्चिते समादखादो पते चारुहासिनि कोऽयं यमोऽम्बुपो धर्मः सहस्राक्षोऽयवा भिये॥२१ मुनीनां स्यावः सत्यं यवुक्तं मुनिना पुरा एवमा भाषितं शरुत्वा भियस्यानन्तरं प्रिया २२ राजान परत्युवाचाथ भाय पतिपरायणा सत्यमुक्तं स्वया नाथ इदमाश्वयंमुत्तमम्‌ २३ यथा ते वतेते कान्त मम चित्ते तथा पुनः पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत्‌ २४ एवमाभावितं श्चत्वा भियायाः पृथिवीपतिः बद्धाञ्जटिपुटो भूत्वा पक्षिणं वाक्यमत्रवीत्‌ २९

स॒बाइरुवाच-- स्वागतं ते महामाह्न पक्षिरूपधर पभो शिरसा भायंया सार्धं तव पादाम्बुद्रयम्‌ ` २६ नमस्करोम्यहं पुण्यमस्तु नस्त्वत्पसादतः भवान्कः पक्षिरूपेण पुण्यमेव प्रभाषते २७ यादृशं क्रियते कमे पू्वदेदेन सत्तम सुते दुष्कृतं वाऽपि तदिहैव भुज्यते २८

अथ तेनाऽऽत्मकं त्तं तदग्रे विनिवेदितम्‌ यथोक्तं कुञ्जलेनापि पित्रा पूर्वं श्रुतं तथा २९ [कथयस्व स्वहत्तान्तं भवान्को मे भरभाषते] सुबाहु प्रत्युवाचेदं वाक्यं पक्षिवरस्तदा ३०

विज्वल उवाच-- . श्ुकजात्यां समुत्प: कुञ्जो नाम मे पिता तस्याहं तिञ्वलो नाम तृतीयस्तु सतेष्वहम्‌ ॥२१ नाद देवो गन्धर्वो सिद्धो हाथ ३२ नित्यमेव परपश्यामि कमं चैतत्यदारुणम्‌ कियत्काटं पहत्कमं साहसाकारसंयुतम्‌ २, करिष्यसि महाराज तन्मे त्वं कारणं षद्‌

सुबाहुरुबाच-- वायुदेवाभिधानं यत्पुव॑मुक्तं दि ब्राह्मणः ३८ श्रोन्याम्यहं यदा भद्र गति स्वां भाप्ुयात्तदा पुण्यात्मना भाषितं वे युनिना संयतात्मना तदाऽहं पातकान्मृक्तो भविष्यामि संशयः ३५

विज्वल उवाच-

तवार्थे पृच्छितस्तातस्तेन मे कथितं यत्‌ तत्तेऽद्याहं मवक्ष्यामि शाश्वतं शृणु सत्तम ३६ अस्य श्रीवासुदबाभिधानस्तोज्रस्यानुष्ुएखन्दः नारद ऋषिः ञकारो देवता स्पा तकनाश्ाय चतुर्वगसाधनार्थे चं विनियोगः नमो भगवते वासुदेवाय, इति म्रः

परमं पावने पुण्यं वेदनं वेदमन्दिरम्‌ विच्याधारं पखाधारं प्रणवं तं नमाम्यहम्‌ १९ निरावासं निराकारं सुपरकाशं महोदयम्‌ निगंणं गुणकतोरं नमामि प्रणवं परम्‌ ४० गायत्रीसाम गायन्तं गीतद्गं गीतसुमियम्‌ गन्धवैगीतभोक्तारं प्रणवं तं नमाम्यहम्‌

महाकान्तं महोत्साहे महामोहविनाक्षनम्‌ आचिन्वन्ते जगत्सर्वं गुणातीतं नमाम्यहम्‌

* एत्िहान्तगंतः पाठः क. ख. ध. ड. च. छ. पष. ट. ठ. ड. ठ. पुस्तकस्थः

क.ख.ध. द.च.छ. स.ट.ठ. ड. द, वर्तते क... च. छ. ष. ड. °य देवो नु गन्धः सहला भविष्यति पु घ. ट. ठ. “यं देवानुगो धर्मैः सशखक्षो भविष्यति मू" ड. दरतो देति सिद्धः कशिद्धविध्यति ४क.ख. ध. च. ट. ठ. ड. इ. द्विजोत्तमः) ड. जपे। क.ख ष, ड. च. छ. छ. ट, ठ. ड. ढ. मवाधार्‌।

९८ अष्टनवतितमोऽध्यायः ] पद्चपुराणस्‌ ३३१

भावि सर्बैत्र यो भूत्वा मृतानां -भूतिबषनः समभागाय सद्धं नमामि प्रणवं परम्‌ ४३ बिवारं बेदुरूप तं येङ्गाख्यं यङ्ञवछमम्‌ योनि सवैस्व लोकस्य ओकारं भणमाम्यहम्‌॥ ४४ तारकं सर्मलोकानां नौरूपेण विराजितम्‌ संसाराणेवम्नानां नमामि पणव हरिम्‌ ४९ वसते सर्वभूतेषु एकरूपेण नेकर्षा धामकेवसयरूपेण नमामि वरदं सुखम्‌ ४६ सष सृष्ष्मतरं शधं निगुणं गुणनायकम्‌ वनितं पराकृतेभविेदाख्यं तै नमाम्यहम्‌ ४७ देवदैत्यवियोग् बजितं तुष्टिभिस्तथा वेदश्च योगिभिर््यैयं तमोँकारं नमाम्यहम्‌ ४८ व्यापकं विश्ववेत्तारं विङ्ञानं परमं पदम्‌ रितं शिवगुणं शान्तं वन्दे प्रणवमीश्वरम्‌ ४९ यस्य मायां भविष्टास्तु ब्रह्माद्याश्च सुरायाः विन्दन्ति पर छद्धं मोक्षद्वारं नमाम्यहम्‌॥ ५० आनन्दकन्दायं केवछाय श्रद्धाय हंसाय परावराय

नमोऽस्तु तस्मे गुणनायकाय श्रीवास॒देवाय महापभाय ५१ श्रीपाश्चजन्येन विराजमानं रविप्रभेणापि स॒दशनेन गदाख्यकरेनापि विशोभमानं विष्णौ सदैवं शरणं प्रप ५२ यं वेदकश्च सगुणं गुणानामाधारभुतं सचराचरस्य

यं सूयेबेश्वानरतुलयतेजसं तं वासुदेवं शरणं प्रप - ५३ तमोधनानां निकरैः प्रकाशं करोति नित्यं यतिधर्महेतु्‌

उथ्योतमानं रवितेजसोर्ध्व त॑ वासुदेवं शरणं प्रपद्ये ९४ सुधानिधानं विम्खा्ुरूपमानन्दमानेन विराजमानम्‌

प्राप्य जीवन्ति सुरादिखोकास्तं वासदेवं शरणं प्रपद्ये ५९ यो भाति सवत्र रविमभावैः करोति शोषं रसं ददाति

यः प्राणिनामन्तरगः सवायुस्तं वासुदषं शरणं प्पये ज्येष्ठस्तु रूपेण देवदेवो बिभति लोकान्सकलान्महात्मा

एकाणैवे नोरिव वत॑ते यस्तं वासुदेवं शरणं प्रपये ५७ अन्तमैतो लोकमयः सदेव भवत्यसौ स्थावरजङ्गमानाम्‌ स्वाहामुखो देवभुखस्य हेतुस्तव बासुदेव श्षरणं प्रपद्ये ८८ रसेः युपुण्यैः सकरैस्तु पृष्ठः सोम्यसूपैगुशंवित्स लोके

रत्नाधिपो निमखतेजसेव त॑ वासदेव शरणं भपये ५९ [अस्त्येव सवैत्र विनाशहेतुः सर्वाश्रयः सर्वमयः सवैः

विना हृषीकेषिषयान्भङ्के तं वासुदेवं शरणं मपये ] ६०

{स्वरूपेण बिभति खोकान्सवान्समस्तान्स चराचरस्य

निष्केवलो ज्ञानमयः स॒शद्स्तं वासुदेवं शरणं प्रपद्ये ६१

+ # एतजिहान्तगतः पाठः क. ख. ङ. च. स. उ. द. पृस्तकस्थः

ध.ट.2. ` मभावाय संबन्धं न। इ. सर्वं भिक्ुसेवन्धं न। ड.द. शिवम्‌ उ.ढ. शस्यं भक्तवत्तलम्‌। * घ. सप्.ट.ठ.ड.द, भूतानां ङ.छ.ह. "वैठोकेषु ड. "धा काम" ध.ट.छ. 'वंदख्यातं ङ.छ.ड. 'वेदस्थानं < कल.ध.द.व.छ.घ.ट.ठ.ड. इ. शभम्‌ उ. इ. "य विदुटबुद्धये शु १० ड. “न्दकन्देन ११ क.ख.ढ.य..द.द. वरप १२ क.ख.ह.च.्ष.द. "गणस्य १३ क.ख.डः छ.स.ढ. "णद: लो" १४ क.ख.ध.ठ.च.स.ट.ड.द. जीवस्वस्पेण

२३२

महायुनिभ्रीव्यासप्रणीतं-- [ मृमिखण्डे-

[दैलयान्तकं बुःखविनाशमूलं शान्तं परं शक्तिमयं विक्षाम्‌ संप्राप्य देवा विखयं परयान्ति त॑ वासुदेवं शरणं पपये] सुखं भुखार य॒हदं सुरेशं ज्ञानाणेवं तं सुहितं हितै सत्याश्रयं सत्यगुणोपयिष्टं तं वासुदेवं शरणं परपदे य्गस्वरूपं पुरषाथरूपं सत्यान्वितं मापतिमेव पुण्यम्‌ विङ्घानमेतं जगतां निवासं तं वासुदेवं शरणं परपथे अम्भोधिमध्ये शयनं हि यस्य नागाङ्गभोगे शयने विश्नारे श्रीः पादपद्मद्रयमेव सेवते तं वासुदेवं श्चरणं प्रपद्ये पण्यान्वितं शंकरमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम्‌ तत्पादपद्मद्रयमेव तस्य श्रीवासुदेवस्य नमामि नित्यम्‌ [*+अघापहं वा यादि वाऽम्बुजं तद्रक्तोत्पखाभं ध्वजवायुयुक्तम्‌ अलढृतं नुपुरमुद्विकाभिः श्रीवासदेवस्य नमामि पादम्‌ | देचैः सुसिद्धे धनिभिः सदैव तुतं सुभक्त्या उरगाधिपश्च तत्पादपङ्करुहमेव पुण्यं श्रीवासुदेवस्य नमामि नित्यम्‌ यस्यापि पादाम्भसि मजमानाः पूता दितं यान्ति विकर्मषास्ते मक्षं लभन्ते मुनयः सुतुष्टास्तं वासुदेवं शरणं पपग्रे पादोदकं तिष्ठति यत्र विष्णोगेङ्कादिरतीथानि सदेव त्रे त्यजन्ति प्राणांश्च अपापदेहाः प्रयान्ति ज्ुद्धाः सुग्रहं मुरारेः पादोदकेनाप्यभिषिच्यमाना अत्युग्रपापेः परिलिष्ठदेहाः ते यान्ति भक्ति परमेश्वरस्य तस्येव पादो सततं नमामि नेवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनश्च ते वाजपेयस्य फलं लभन्ते सवोर्थयुक्ताश्च नरा भवन्ति नारायणं दुःखविनारनं तं मायाविहीनं सकलं गुणहञम्‌ यं ध्यायमानाः सुगति त्रनन्ति तं वासुदेवं सततं नमामि यो वन्द्रस्त्वृषिसिद्धचारणगणेदेवेः सदा पूज्यते

यो विश्वस्य हि खष्टिहेतुकरणे ब्रह्मादिकानां परथुः यः संसारमहाणेवे निपतितस्योद्धारको वत्सल-

स्तस्येवापि नमाम्यहं सुचरणो भक्त्या वरौ सौपको

11

* एतचिहान्तगतः पाटः क. ख. इ. च. स. ड. ठ. पुस्तकस्यः। + एतशिहान्तगतः पाठो ड. पुस्तकस्थः

-------------- ~ --~-----

~~ नव [कक 9

१क.कछ.घ ठ. च. क्ष.ट. ड. ढ. सुखान्तं ट. “नात्मवन्तं। क. ख. सष. यश्चादरूपं परमाथरूपं मखा-

न्वि" ड. ढ. यज्ञाङ्गरूपं परमार्थरूपं मायान्वि” ट. यह्षङ्गसूपं + ड. श्र पिबन्ति यत्प्राप्य सुपा” ट. शत्र यजन्ति य॑ प्राप्य सुपा स. भक्ति क.-ख.च.ढ. च. छ. ङ्घ. ट. ठ. इ. "भै नरकविः।७ट. श्रू सद्धमैराि सुगति सुकान्तं तं क. ख. च. छ. क्ष. ड. यं धामराशि सुगतं सुकान्तं तं। घ.ट. ठ. ड. 'देषः सः। १० इ. महात्मनः। ११क. इ. चं. छ. घ्व. रह. द. पानी

९९ नवनवतितमोऽध्यायः ] पद्रपराणम्‌

यो दष्टो निजमण्डपे सुरगणेः श्रीवामनः सामगः

सामोद्धीतकुतूहलः सुरगणेखैलोक्य एकः प्रभुः कुर्वस्तु ध्वनितः स्वकैगेतभयान्यः पापभीतान्रणे तस्याहं चरणारविन्दयुगलं बन्दे परं पावनम्‌ राजन्तं निजमण्डले मखमुखे ब्रह्मभिया पूजितं

दिव्येनापि स्वतेजसा करमयं य॑ चेन्द्रनीरोपमम्‌ देवानां हितकाम्यया स॒तनुजं वैरोचनस्यारषकं

दासत्वं मम दीयतां सुरपते वन्दे परं वामनम्‌ तं दृष्ठं रविमण्डले मुनिगणेः संपराप्रवन्तं दिवं

चन्द्रार्कौ तु तपन्तमेव सहसा संपाप्तवन्तौ सदा तस्यैवापि युचक्रिणः सरगणाः परापुरयं सांप्रतं

काये विश्वविकोशके तमतुलं नोमि परुं विक्रमम्‌

इति श्रीमहापुराणे पाश्च भूमिखण्डे वेनोपाख्याने गुरुतीर्थऽष्टनवतितमोऽध्यायः ९८ आदितः शोकानां समण्यङ्ाः--७९५७

अथ नवनवतितमोऽध्यायः

न~~ ~प

विष्टरुषाच-- स्तोत्रे पवित्रे परमं पुराणं पापापहं पुण्यमयं रिवं धन्यं सुसक्तं परमं सुजाप्यं निशम्य राजन्ष सुखी बभूव गता सुतृष्णा श्षधया समेता देवोपमो भूंमिपतित्रभूव भायौ राङ्ञः सुभगा बभूव जाताबुभौ पापविमुक्तदेहौ हरिस्त॒ देवः पभुराविरासीद्धिषेः सुपुण्येहैरिभक्तियुक्तैः आगत्य भूषं गतकल्मषं तं श्रीशङ्कचक्रान्जनगदासिधत श्रीनारदो भागेवव्यासमुख्याः समागतास्तत्र मृकण्डसुनुः वाट्मीकिनामा मुनिषिष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः गर्गो महात्मा हरिभक्तियुक्तो जाबारिरेभ्यावथे कार्यपश्च आजग्मुरेते हरिणा समेता विष्णुप्रिया भागवतां वरिष्ठाः पण्याः सुधन्या गतकस्मषास्ते हरेः सपादाम्बुनभक्तिखीनाः श्रीवासुदेव परिवायं तस्थुः स्तुवन्ति भूषं विविधभकारः

२१२१

५७५५

७६

+

१९. ख. घ. ड. च. छ. सष. ट. ड. ठ. सूत उवाच। २क. ख. इ. छ. सष.ड.द.राजास।द३ध.ट. ठ, द. भूतप" कृ. ख. च. ड. तस्यापि सुमाति सूपैजौता' ङ. छ. स. द. तस्यापि व्रिभाति स्पजोता" ष. ट. ६. तश्य सुभगा स्वैजांता" ड. छ. सष. ड. द. "थ कदय" क. ख. च. ष. पं परिवायं तस्थुः दे" छ.

प॑ परिवार्य ते तु दे"

३३४ महापुनिधीष्यासप्रणीतं- { १९ ममिखण्डे- देवाश्च सर्वे हुतभड्सुखा् ब्रह्मा हैरथापि देवदेषः।

गायन्ति दिव्यं अम गन्धवेराजादिसुगायनाश्च रदे वयुक्तैः परमा ¦ स्तवैः सूपुण्य्मुनयः स्तुवन्ति

उच्चैस्तरां भूपतिमेव देवता हरिषभाषे वचनं मनोहरम्‌ वरं यथेष्ठं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः

हरस्तु वाक्यं निकष्य राजा दष्टा मुरारिं बदमानमग्रे नीटोत्पखाभं मरधातिनं परभ शङ्गाजचक्रासिगदापधारिणम्‌

भरिया समेतं परमेश्वरं तं रत्नोजञ्ञ्वलं कङ्णष्टारभूषितमर्‌ १० [शूरविपमं देवगणेः स॒सेवित महादहाराभरणैः सुभरषितम्‌ ] सुदिव्यगन्धेवैरलेपनेहीरिं सुभक्तेभावैरवनीं गतो नृपः ११

दण्डम्रणामेः सततं ननाम जयेत्युवाचाथ महागदं गतः

दासोऽस्मि भरत्योऽस्मि सुरेश ते सदा भक्ति जाने तव भावयुत्तमम्‌ १२ जीयान्वितं मामिह चाऽऽगतं हरे पाहि वै त्वां शरणं प्रपन्नम्‌

धन्यास्तु ते माधव मानवा द्विजाः सदैव ये ध्यानमनोविखीनाः १३ समुचर॑न्तो भव केदावेति परयान्ति वैङण्ठमितः सुनिमंराः

तवैव पादाम्बुजर्माजने पयः पुण्यं तथा ये शिरसा वहन्ति

समस्ततीर्थोद्धवतोयरस॑श्ठुतास्ते मानवा यान्ति हरे धाम १४ नास्ति योगो मे भक्तिनास्ति ज्ञानं मे क्रिया। कस्य पुण्यस्य सङ्गेन वरं पापे प्रयच्छसि १५ हरिरुषाच-

बासुदेवाभिधानं यन्महापातकनादनम्‌ भवता विञ्वलात्पुण्याच्छरतं राजन्विकल्मषम्‌ १६

तेन त्वं मुक्तिभागी संजातो नात्र संश्षयः। मम रोके प्रभङ्कक्र त्वं॑दिव्यान्भोगान्मनोनुगान्‌ सुबाहुरुवाच-

यदि देयो महयं दीनाय बै त्वया विञ्वलाय परयच्छ त्वं परथमं वरमुत्तमम्‌ ।॥ १८ ह्‌

तरिंज्वलस्य पिता पुण्यः कुञ्जरो ह्ानपण्डितः वासुदेवपहास्तोत्रं नित्यं जपति भूपते १९

पुत्रे मियय चैव समेतो मां प्रपत्स्यति यश्ैवं जपति स्तोत्रं तस्य दास्ये महत्फलम्‌ २०

एवमुक्ते शुभे वाक्ये राजा केशवमव्रवीत्‌ इदं स्तोत्रं महापुण्यं सफलं कुरु केश्चव `?! वासदेव उवाच--

सले युगे महाराज यदा स्तोष्यति मानवः तदा मोक्षं परदास्यामि तत्स्षणामात्र संक्षयः २२

रतायां मासमात्रेण मांसषटकेन द्रापे वर्धैकेण कर भाप ये जपन्ति मानवाः २!

______________* एतचिहान्तगेतः पाठो ड. सष. ड. ठ. पुस्तक्स्यः। ~

ड. हरिश्वापि।२क. ख. ड. य. छ. स. द. “पि सुदिव्यदेन्यः गा” क. ख. ड, च. छ. इ. इ. ढ. गतं ४क.ख. व. छ. सुवेगयु' द. शरक्षपिणं क.ख.ङ. च. छ. हस. उ. पायान्वितं क. ख. घ. ङ. च. ए. ह. ८. 2. ड. ढ. 'टन्माधव क. क. ङ. च. छ. ड. इ. मानितं पथः पुनीत शि" « ड. मको ड. पुण्यं १० क. ट. तं मक्तिदुकतोऽति ११.०७. ठ. कृते। क. ख. च. छ, ड. ब्राद्ये काले। १३८. ड. द्विमासेनेब

१५० शततमोऽध्यायः ] प्मपुराणम्‌ ३१५

सर्ग यास्यन्ति राजेन्द्र वैष्णवं गतिदायकम्‌ रिकालमेककालं वा लातो जपति ब्राह्मणः॥२४ य॑य॑तु वाञ्छते कामं तस्य भविष्यति। क्षत्रियो जयमामोति धनधान्यैरलंडृतः २५ तेयो भविष्यति श्रीमाञ्शद्रः सुखमवामूयात्‌ अथ यः श्रावयेत्स्तोत्रं पापान्पुक्तो भविष्यति भदको नरकं घोरं कदाविभव पश्यति मम स्तोत्रमसादाशच सर्वसिद्धो भविष्यति २७ भुञ्जानेषु किमिषु श्राद्धकाले तु यः पठेत्‌ पितरो वैष्णवं रोक तृप्र यास्यन्ति भूपते २८ त्पणान्ते जपं कुयोद्राष्णो वाऽपि क्षत्रियः पिबन्ति चामृतं तस्य पितरो हृष्टमानसाः २९ हेमे यद्वमध्ये भावाजजपति मानवः तत्र विध्रा जायन्ते स्वैसिद्धिर्भविष्यति ३० विषमे दुगसंस्थाने सिषव्याघ्रभयेषु चौराणां संकटे पापे तत्र स्तोत्रमुदीरयेत्‌ ३१

तत्राभयं महाराज स्तोत्रपागद्ध विष्यति अशेषेष्वेव दुर्गेषु राजद्वारे गते नरे ३२ बामुदेवाभिधानस्य अयुतं जपते नरः ब्रह्मचर्येण सातः क्रोधरोभविवजितंः १३ द्विलक्षं बिल्वकैरहोमं धृतगुगगुलसंयुतम्‌ वासुदेवं पपूज्येव कुर्यातयतमानसः ३४

कलत्रं भरति ततो देयो होमो ध्यानेन मानवैः तेषां सुशरलयवतित्वं पाष नेव त्यजाम्यहम्‌ ॥३५ कलौ युगेऽपि संप्राप स्तोत्रे दास्यं प्रयास्यति वेद भङ्गपसङ्गेन यस्य कस्य दीयते ३६ सर्वकामसमृद्धाः स्वैदेव भविष्यति एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु ३७ ब्रह्मणा निभितं स्तोत्रं जघ शुद्रेण वे पुरा ब्रह्महत्याविनि्ुक्त इन्द्रो युक्तश्च किरिविषात्‌ ३८ देवाश्च ऋषयः सर्वे सिद्धतरिधाधरोरगाः जपित्वा स्तोत्मेतत्तु सिद्धिमापुयथेप्सिताम्‌ ३९ पण्यो धन्यः वै दाता पुजरवान्हि भविष्यति मम स्तोत्रं पठेद्यस्तु नाज कायां विचारणा॥।४० आगच्छ त्वं जिया सार्धं मम स्थानं नृपोत्तम हस्तावलम्बनं दत्तं हरिणा तस्य भूपतेः ४१ नेदन्ुभयस्तत्न गन्धवौ ललितं जगुः ननृतुधाप्सरःश्रेष्ठाः पृष्यदृषट परचक्रिरे ४२ देवाश्च ऋषयः सर्वे बेदस्तोतरः स्तुवन्ति ते ततो दयितया सार्धं जगाम नृपति्ैरिम्‌ ४२

त॑ स्तूयमानं सुरसिद्धसंेः विजञ्यटः प्यति हृष्टमानसः

समागतस्सिषटति यत्र वे पिता माता वेगेन महाप्रभावः ४४

हति श्रीमहापुराणे पाचने भूमिखण्डे वेनोपाद्याने गुरुतीर्थे नवनवतितमोऽध्यायः ५९

आदितः शोकानां समण्यङ्ाः--८००१

अथ शततमोऽध्यायः

विष्णुश्वाच- न्मदायासतटे रम्ये बटे तिष्ठति परै पिता विज्वरोऽपि समायातः पितरं प्रणिपत्य सः वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः समाचष्ट धर्मात्मा महिमानं पितुः पुरः > यथा विष्णु; समागत्य ददौ तस्मै वरं शुभम्‌ तत्स्व कथयामास सुप्रसन्नेन चेतसा कुञ्जखोऽपि इृत्तान्तं समाकण्यं भूपतेः हर्षेण महताऽऽविष्टः पुत्रमालिङ्ग्य विञ्वलम्‌ ॥४ आह पुण्यं कृतं वत्स त्वया राश्वि महात्मनि उपकारं महत्पुण्यं वासुदेवस्य कीतेनात्र्‌

ड. भन्ह्यजः शृणुयाहस्तो ड. वैरिणां क. ख. ङ. च. छ. प. द. "तः तिलतष्डुककहोमं दसा्ममाज्यै मिभितम्‌ ठ, इ, तः तिलतष्यूलकैदोमं गुडगुग्गुलतेयुतम्‌ क. ख. ड. च. छ. स. द. द, शोक

३३६ महायुनिश्रीव्यासप्रणीतं-- [ भूमिखण्डे-

अथैवं परस्यापि आशीभिरमभिनन्ध च॑ स्थितस्तस्मिन्वटे रम्ये स्यवनस्योप पयतः षूततते सर्मेमाख्यातं तेषां वृत्तं महात्मनाम्‌ वैष्णवानां महाराज अन्यत्कि ते वदाम्यहम्‌

वेन उवाच- अयृतं शङ्कपात्रेण पानौ मम चापितम्‌ [*तस्मात्कस्य श्रद्धा पातुं र्स्य भूतले ]

उत्तरं वैष्णवं ज्ञानं पानानमिह सवेदा

त्वयैवं कथ्यमानस्य पाने तुन जायते श्रोत हि देवदेवेश मम भ्रद्धा विवर्धते

कथयस्व प्रसादेन कुञ्जलस्यापि चेष्टितम्‌ महात्मना किमुक्तं तु चतुथेतनयं भरति

तन्मे सुविस्तरादेर्वे कथयस्व महामते १० विष्णुरुवाच--

भरूयतामभिधास्यामि चरितं कुञ्जरस्य बहुभ्रेयःसमायुक्तं चरितं च्यवनस्य ११

इदं पुण्यं नरश्रेष्ठ याख्यान पापनाशनम्‌ यः शृणोति नरो भक्त्या गोसहश्चफलं लभेत्‌ १२ हति श्रीमहयपुराणे पाश्च भूमिषण्डे देनोपाख्याने गृरतीर्थे श्लततमोऽध्यायः १००

आदितः शोकानां समण्यङ्ाः--७३२२ अथेकाधिकरयततमोऽ्प्यायः 1 सृत उवाच-- देवदेवो हूषीकेश्स्त्वङ्गपुतरे नृपोत्तमम्‌ समा चष्टे समाभ्रेयमाख्यानं पापनाशनम्‌

श्ूयतामभिधास्यामि चरित्रं भ्रेयदायकम्‌ दविजस्यापि वृत्तान्तं कुञ्जरस्य महात्मनः > विष्णुरुवाच

कुञ्जरथापि धर्मात्मा चतुर्थ पुत्रमेव समाहूय युदा युक्त उवाचैनं कपिञ्जटम्‌

किं तु पुत्र स्वया ठं शरुतं बाऽपूवैकं यत्‌ भोजनार्थं प्रयासि त्वमितः त्र सुतोत्तमः

तदाचक्ष्व महाभाग यद्धि दए सुपुण्यदम्‌ ¢ कपिञ्जल उवाचं

यच्च तात मया ृषटमपु्वं तद्वदाम्यहम्‌ [यन्न शृं रुतं केन कस्मान्नेव श्रुतं मया

तदिरैव परवक्ष्यामि भरूयतामधुना पितः ]

शमण्वन्तु ्रातरः सव मातस्त्वं श्रणु सांप्रतम्‌ केखासः पर्वतश्रेष्ठो धवलशन्द्रसनिभः॥ नानाधातुसमाकीर्णो नानावृक्षोपज्ञोभितः गङ्गाजखेः श्रुभैः पुण्यैः क्षालितः सवैतोऽपि नदीनां तु सहक्लाणि ख्यातानि विविधानि च। यस्मात्तात भरसूतानि जलानि श्रुमदानि च॥

वि

एतश्िहान्तगैतः पाठः क. ख. घ. च. छ. ष. ट. ठ. ड. पुस्तकस्थ एतश्चिहान्तर्गतः पाठः क. ख. घ. उ. च. छ. घञ. ट. ठ. ड. ठ. पुस्तकस्य:

षि जअ 0 गिण

क. ख. ध. ड. च. छ. ष.ट ठ. ड. दढ, च। पत्रं देवस्षमोपेतं स्तुत्वा चैव पुनः पनः ए" क. ख. च" न.थममृतं *रणु त" ध. ट. ठ. “नार्थमानीतं दिवः व* क. ख. घ. च. छ. स. ट. +. ड.नं धैष्णवश्वरितं पुनः स्व क. छ.ध. द. च. छ. स. ट. ठ. ड. द. “व कृपया कथयस्वमे। बि ५४. ट. ठ. ड. लोकार्यः। क. स. ठ. च. छ. ह.ट.ठ. ड. ठ. दिव्यानि ५७ क. ख. च, छ. सष. परिमलानि ध. ड, ट. ठ. ड. इ, विविधानि

१०१ एकाधिकशततमोऽध्यायः ] पग्मपुराणम्‌ ३३७

प्रडागानि सहस्राणि सोदकानि महान्ति महागिरौ सरस्यश्च ईससारससेविताः तस्मिन्जिखरिणां शष्ठ पुण्यदा; पापनाशिकः विविधानि मशस्तानि पुष्पितानि वनानि च॥१० नानावृक्षोपयुक्तानि हरितानि समन्ततः किंनराणां गणेश्ैव अप्सरोभिः समाङ्ुलः; ११ गर्पेधारणैः सिदधरदेववृन्देः यश्लोभितः दिव्यटृक्षवनोपेतो गेङ्गापातैः समाकुलः १२ [दिव्यगन्धैः सुगन्धैश्च नानारत्नसमन्वितः] | स्फाटिकाभिः शिलाभिश्च सवैतः समलंकृतः १३

ूर्यतेजोमयो राज॑सतेजोमिश्च समाकुलः। चन्दनैश्वारुगन्पैश् षकुटेनींलपुष्पवैः १४ नानापुष्पमयव्षैः सवैत्र समृतः पक्षिणां स॒निनादेश्च दिव्यानां मधुरायते १५ षट्पदानां निनादैशच दृव मधुरायते कोकिलानां तु गीभिश ध्वनितः शषकलो गिरिः

गणैः कोटिभिराकीर्णं तत्राऽञस्ते शिवमन्दिरम्‌ १६ स्वगीभिरमणं पुण्यं पुण्यदं सुशिलोचयरभ्‌ श्र शब्दितं समन्ततः १७ नानामृगैः समाशीर्णं श्ाखागगसमाकुलम्‌ षश गुहासु विनादितम्‌ १८

कन्दररदेपनैः कूटैः सानुभिश्च विराजितम्‌ नानामस्लवणोपेतमौषधीमिर्विराजितम्‌ १९ दिव्यं दिव्यगुणोपेतं पण्यधामसमाकुखम्‌ सेवितं पुण्यलोकेश्च पुण्यराशि महागिरिम्‌ २० पुिन्दभि्कोरैश् सेवितं पवतोत्तमम्‌ विकटैः शिखरः कृरटैरप्रिराजः परशोभते २१ अन्यैरनानाविपैः पुष्पैः कौतुकै्मङ्गलेः शुभैः गङ्गोदकभपातैश महाशब्दं भ्रशुशरुे २२ [+शंकरस्य हं तात कैलासं गतवानहम्‌ तत्राऽऽश्वयै पया टं यन्न दष्टं कदा शृतम्‌ ] २३ शूयतामभिधास्यामि तात सर्व मयोदितम्‌ शिखर द्विरिराजस्य मरोः पण्यान्महोदयात्‌ २४

हिमक्षीरसवणस्तु प्रवाहः पतते भवि गङ्गायाश्च महाभाग रंहसा भोगवार्भतः २५ क्शासस्य क्षिरः प्राप्य तत्र विस्तरतां गतः दश्योजनविस्ती्णस्तत्र गङ्गाहरो महान्‌ पहातोयेन पुण्येन विमलेन विराजते २६

सवेतोभद्रतां भाक्तो महाहैसेः परश्ोभते [भनामोचारेण दिव्येन पण्येन मधुरेण ।॥ २७ हेसास्तत्र भकूजन्ति तेन स्रोतो विराजते] तैस्येवाम्रे शिखायां हि कन्या चैका महामते २८ आसीना मुक्तकेशा तु सूपद्रविणश्षाणिनी दिव्यरूपसुसंपना संवेलक्षणसंयुता २९ दिव्यारुकारसंभूषा सा तत्र विराजते जाने गिरिराजस्य तनया वा पहादधेः॥ ३० नो वाऽसति ब्रह्मणः पत्नी नो वा खाहा भविष्यति। इन्द्राणी वा महाभागा रोहिणी वा भविष्यति॥ शी यमस्यापि युवती परिदर्यते अन्यासां सदिव्यानां नारीणां तात सर्वथा ३२ यादृशं इीखसद्धावं गुणरूपं तु दृश्यते अप्सरसां कदा नास्ति तादशं रूपरक्षणम्‌ ३३ पादो तु मया दृष्टं तदङ्गे विश्वमोहनम्‌ शिखापदे समासीना दुःखेनापि समाकुला _ ₹४

~~~ --~-~-~-- ~~~ ~--- >

९, द. पत्तकस्थः * एतच्िहान्तगैतः पाठो घ. ड. छ. ज्ञ. ट. ठ. ड. द. पुस्तकस्थः

षी पयर

१क. ल. घ.ङ. च. छ. स्ष.ट.ठ. ड. सपद्यानि। २क.ख.घ. ड.च. छ. क्ष. ट. ढ. ड. महागिरौ ३. 2.2. ड. -काः वनानि विव्रिधान्येव पु। ४ध.ड. छ. क्ष.ट.ठट.ड. ठ. निशुभानिच। ।५क.ख.ड. च. छ. स. द. दिन्यभागैः ड. दिन्यभोगः। क. ख. ड. च. ड. ह. सवनो ङ. उ. ठ. “म्‌। अश्रुमिधंवठं पुण्यं पुण्यराशिषि' ८, छ. द, :। सिंहैश्च गजंभार्यश्च हारभैः कुश्नरेस्ततः ९८, श. प्रव्रजन्ति। १० ड. छ. प. र. तक्यतीरे शि। ११ पट. इ. भा सुगा स्वलक्षणा दि* १२ छ. ड. सगुणा स्वलक्षणा दि" ड. 2. सगुणा दिन्यलक्षेगा दि। १३ क. स. च. ` शी ङ्पसंपत्त्ुवतीनां इ" दे

३३८ महापुनिश्रीष्यासषणीतं- [- भूमिखण्डे-~

रुदते सुस्वरा छा अनेकैः खजनेधिना अभूणि पतमानानि पुक्ताभानि बनि ३५ नि्मेखानि पतन्त्यत्र स्रोतस्येव महामते बिन्दवो मौक्तिकाभास्ते पतिता हि पहोदके ३६ तेभ्यो भवन्ति पश्रनि हृश्रानि सुरभीणि पश्रानि जश्गिरे तेभ्यो नेत्राश्चभ्यो महामते १७ गङ्गाम्भसि तरन्त्येव असंख्यातानि तानि तु [*पतितानि सुषट्ानि रंहसा यान्ति तानि तु| गङ्गापवाहमध्ये तु हंसवृन्देः समं पितः [+भागीरथ्याः भवाहस्तु तस्मा्ैव विनिर्गतः ३९

कैलासशिखरं प्राप्य रत्नाख्यं चारुकन्दरम्‌ यतेते तोयपूणेस्तु योजनद्रयविस्तृतः ४० हेसवृन्दसमाकीर्णो जखपक्षिसमाकुलः नानाबणेविकेषाणि सन्ति पञ्मानि तत्र ५१

भरवाहे निमंखे तात युनिवृन्दनिषेविते ।] अश्रुभ्यो यानि जातानि भभति कमलानि च॥ ४२ गङ्गोद कडतान्येव सौरभ्याणि महान्ति प्रभवन्ति भवाहे तु निमेरे जल्पूरिते

[जलमध्ये सुह॑सेश्च जलपक्षिनिनादिते] ४३

सूत्‌ उवाच रतनाढ्ये तु गिरो तस्मिन्रत्ेशवरमहेश्वरः देवदैतयैः सुपुज्योऽपि तिष्ठयेव तु सवेदा ।॥ ५४ तन्न ष्टो मया तात कशित्पुण्यमयो मुनिः जटाभारसमाक्रान्तो निर्वासा दण्डधारकः निराधारो निराहारस्तपसाऽतीव इबेलः कृशाङ्गोऽप्यस्थिसंातस्वदमात्रेणेव वेष्टितः ५६ भस्मनाऽऽकुछितान्येव तस्याङ्गानि महात्मनः शुष्कपन्नाणि भक्षेत शीणानि पतितानि ॥४७ [+शिवभक्तः समासीनो दुःखाधारो प्रहातपाः। अश्वुभ्यो यानि जातानि पद्मानि सुहृद्ानि च] ४८ गङ्गातोयात्समानीय देवदेवं प्रपूजयेत्‌ रत्नेश्वरं महाभागो गृल्यगीतविक्षारदः ४९ गायते दृत्यते तस्य दवारस्थखिपुरद्विषः तत्राऽऽगत्य धर्मात्मा रोदते सुस्रैरपि ५० एवं दृष्टं पया तात अपूव वदतां वर कथयस्न परसादान्मे यादि स्वं वेत्सि कारणम्‌ ५१ सा का नारी प्ाभाग कस्मात्त्र रोदिति कस्मात्सदेव पुरुषो देवमर्चैन्मदैश्वरम्‌ ५२ तन्मे त्वं विस्तराबरब्रहि सवैसंदेहकारणम्‌ एवमुक्तो महापराहः कुञ्जखोऽपि सुतेन हि ५३ केपिञ्जटेन भोवाच विस्तराच्छरृष्वतो मुने ५१ इति श्रीमहापुराणे पान्ने भूमिखण्डे वेनोपाख्याने गुरुतीये एकाधिकशाततमो ऽध्यायः १०१ आदितः शोकानां सम्यङ्ाः- ८०६६

अथ यधिकशततमोऽध्यायः

कुञ्जर उवाच- सर्वे वत्स प्रवक्ष्यामि यत्वयोक्तं ममाधुना भवयोवेदनं यत्तु यस्माजतिं द्विजोत्तम एकदा तु महादेवी पावती पैवेतोत्तमे क्रीटमाना महात्मानमीश्वरं बाक्यभग्रवीत्‌

== --- ~ ~~~ मामि ककम ~~ ~न ~ ---- -- ~~~

* एतथ्िहाःतगंतः पाठः ख.ध. उच. छ. सष. ट. ठ. ड. ढ. पुस्तकस्थः + एतश्िहान्तगेतः पाठः क. खः ध. द. च. छ. स्ष.ट. ठ. ड. द. पृस्तकस्थः। * एतशिषठान्तगंतः पाठः क. ख. ध. ड. च. छ. पष. ट. ठ, ड. ढ. पुस्तकस्यः। + एतश्िहान्तर्गतः पाठः क. ख. ड. च. छ. स. इ. द. पुस्तकस्थः

१अ. प्रवाहे।२क.ध. ङ. च. छ. पष. ट. ड. ढ. ४. रत्न्ये ®. “स्मिन्वसतेखमः। क. ख. ड. च. छ. स, उ. इ, निराशो भ. 'योस्तेजसा सा तु य।६ भ. "उ्जाता द्वि क. ख. ङ. ब. छ. पष, ड. इ, प्रमदोतमा।

१०९ श्येषिकशाततमोऽध्यायः | पप्रपुराणय्‌ , ११९ ममोरसि महादेव महदेतत्सुदोषदम्‌ दकषेयस्व ममाग्रे त्वं काननं काननोसमम्‌ महादेव उवाघ-- एवमस्तु महादेबि नन्दनं देवसंुरष्र दक्षयिष्यामि ते पुण्यं द्विनसिद्धनिषेवितम्‌ एवपाभाष्य तां देवीं तया सह गणेस्ततः जग्मतुवैत्स तो देवौ नन्दनं नवपेव सु सवाङ्गबुन्दरं पृष्यमादयाधाभरणैुतम षण्टामालाभिसंयुक्तं किङ्किणीजालमाशेनम्‌ 8 बसनैः पश्पुष्पस्तु पुक्तामाल्यसुशलोभितम्‌ हंसचन्द्रमतीकारौ हषभं चारुलक्षणम्‌ मारूढो महादेवो गणकोटिसमाहतः नन्दिशङ्गिमहाकालस्कन्दचण्डमनोहराः वीरभद्रो गणे्ञश्च पृष्पदन्तो जनेश्वरः स॒बरोऽतिबरो नाम मेघनादो धटावहः

धष्टाकणश्च काणिन्दः पुलिन्दो वीरबाहुकः केशारिः किंकरो नाम चन्द्रहासः परजापतिः॥ १० पते चान्ये बहवः सनकायास्तपोधनाः गणेश्च कोटिसंख्यातेः शिवः परिवारितः ११ नन्दन बनमेवापि सेवितं देवकिनरेः प्रविवेश महादेवो गर्णर्देव्या सेवितः १२ दशयामास देवेशो गिरिजाये सुशोभितम्‌ नानापादपसंछल्नै फलपुष्पसमाकुम्‌ १३ [कदिम्यरम्भासमाकीर्णं पुष्पवद्धिश्च चम्पकैः मदलिकाभिः युपुष्पाभिमीटतीजालर्संकुम्र्‌ ] १४ निल्यपुष्पितशाखलाभिः पोदपेः शोभितं राजमानं महारषशवन्दनेधारुगन्धिभिः १५

देवदारषनेजरै$ खबङगेश्च समाङुलम्‌ [+सरलेरनारिकेरेश तद्रत्पूगीफलदुमैः १६ स्रपनसेदिष्यैः फलभारावनामितैः परिमलोदरारसंयुक्तेगुरुरक्षसमाकुलम्‌ ]

अग्रितेजःसमाभासैः सप्तपर्णैः सुपुष्पितैः १७ रानदतैः कद म्बैश पुष्पश्षोभासमन्वितम्‌ जम्बुनिम्बमहाटतैमातुखिङ्गसमाकुटम्‌ १८

नारः सिन्दुषारेशच पिप्परेः शारतिन्तुकैः ।[-+उदुम्बरेः कपित्थैश्च जम्बुपादपशोभितम्‌ १९ र्चः पुत्पसोगन्धैः स्फुटनौरे; समाकुलम्‌ ] चूतेशच फलराजायैनीरेश्ैव धनोपमेः २० शोभितं नन्दनं पुण्यं शिवेन परिद शित्‌ शोभितं दुमेश्रान्यैः सर्वेनीलबनोपमेः २! सवेकामफलोपेतेः केल्याणफलदायकैः कल्पदुभेमेहापुण्येः शोभितं नन्दने वनम्‌ २२ नानापत्िनिनादेश्च संकुखं मधुरस्वनेः कोकिलानां रूपैः पुण्येरूदधुष्टं पधुकारिभिः २३ नानावृक्षैः समाकीर्णं नानामृगगणाकुलम्‌ २४ भ्यः पतितः पुष्पैः सुगन्धैः पतितैभुवि सा भू राजते पुत्र पूजितेव सुगन्धिभिः २५ तत्र वीप्यो महापुण्याः पद्रसौगन्धनिरमेलाः तोयेस्ताः क्षुभिताः पुत्र हैसकारण्डवोषिताः॥ २६ तदागेः सागरभख्यैस्तोयसौगन्ध्यपूजितैः नन्दनं भाति स्त्र गणेरप्सरसां महत्‌ २७ विमाने; कलदोः धुरर्मदण्डैः सुशोभनैः नन्दनं बनराजस्तु पासादैशच संशोधितः २८ पतर तत्र प्रभात्येव किंनराणां महागणेः [शगन्धववैरष्सरोभिश्च सुरूपाभिदिजोत्तम | २९

^ एतजिडान्तर्गतः पाठः क, स. डच. ठ. घ. ड. द. पूस्तकस्यः + एतचिहान्तयैतः पाठः क. स. उ, च. छ, स. द. ठ. पुस्तकस्यः + एतथिहान्तग॑तः पाठः क. ख. श. छ. स. ड. पुस्तकस्य: * एतच्िहान्तगैतः पाठः क. ख. ५६. चः छ. ष. ट. ठ. ड. पुस्तकस्थः।

ण. महोदय इ. “म्‌ वेणुमा छ. सष. "म्‌ भ्रमरैः पृष्पवजनैश्च मृ ड. घटेश्वरः घ. ठ. ड. पाटजानां वनोत्तमम्‌ ड. इ. बकुरैः ख. ड. च. छ. ष. द. “नागैः स"। क. ख. ड. ममू नीलैः शलाखवन्‌- दनवस्तालानां तु वनैस्ततः छ. क्ष. ह. “मू तमारैस्तु विशारैस्तैः शोभितं तपनोपमैः ङ. छ, क्ष. ठ. कत्पनाई- पवा 11० क.ज. घ.ङ. च. छ.क, ट. ठ.द. प्वमपुरेमधु" ११ नयो १२ क.ख.ङ.च.छ.घ.द. सुधान्वितैः

१४० पमहामूनिश्रीग्यासप्रणी्त-- [ भूमिखण्डे-

देवतानां विनोदे पृनिषन्देः स॒योगिभिः सर्वत्र ्लोभते पुण्यं स्थानं तु नन्दनस्य ३० एवं समालोक्य महानुभावो भवश्च देन्या सहितो महात्मा

श्रीनन्दनं पुण्यवतां निवासं सखाकरं शान्तिगुणोपपम्नम्‌ ३९१ आदित्यतेजःसमतेजसां गणैः भभाति वै रकिमिभिजीतसूपैः पुष्पैः फलेः कामगुणोपपन्नेः कट्पदुमो नन्दनकाननेऽपि ३२ एवं विधं पादपराजमेव समीक्ष्य देवी शिवं षभाषे। अस्याभिधानं कथयस्व नाय सवस्य पुष्यस्य नगस्य पुण्यम्‌ १३ रिव उवाच- अस्य प्रतिष्ठा महती क्वेभाख्या देवेषु यख्य मधुसृदनश्च नदीषु मुख्या सुरनिश्नगाऽपि विदष्टिकतां यथेव धाता १४ सुखावहानां तु यथैव चन्द्रो भूतेषु मुख्या यथैव पृथ्वी नगेन्द्रराजो हि यथा नगानां जलाहयेष्वेव यथा समुद्रः ३५ मरोषधीनामिव देवि चान्नं महीधराणां हिमवान्यथैव विच्ास॒ मध्ये यथाऽऽत्मविद्या लोकेषु सर्वेषु यथा नरेन्द्रः ३६ तयेव युख्यस्तसराज एष सवातिथिः सवैपतेः भियोप॑मः पावेत्युवाच- गुणां शंभो मम कीतंयस्व दक्षाधिपस्यापि श्ुभान्युपुण्यान्‌ ३७ आकण्ये देवो वचनं बभाषे देव्यास्तु सर्वं सुतरोहितस्य यं यं तु कल्पयन्ति स॒पुण्ययुक्ता देबोपमा देववराश्च देवि ३८ ततं हि दक्षः प्रददाति तेभ्यः फलाद्रसानां सच ट्त एकः तस्माच्च सर्वे प्रभवन्ति पुण्या दुष्ाप्यमत्रेव तपोधिकास्ते ३९ जीवाधिकं रत्नमयं सुदिव्यं देवास्तु भुञ्जन्ति महाप्रधानाः। शुश्राव देवी वचनं शिवस्य आश्व्यमृतं मनसा विचिन्लय ४० तस्यानुमल्या परिकरिपतं द्वीभावसूप सुगुणं सुरूपम्‌ सवोङ्करूपं सुगुणं सुरूपं तस्मात्तदा सा गिरिजा प्रेमे विश्वस्य मोहाय यथोपंविष्टा सहायरूपा पकरध्वजस्य कीडानिधानं सुखसिद्धिरूपं सवाभिपन्ना कमलायंताक्षी ४२ पद्मानना प्रकरा सुपद्या चामीकरस्यापि यथा सुमतिः प्रभास तद्रद्विमला सुतेजा लीलासुतेजाश्च सुङुश्चितास्ते प्रलम्बकेशाः परिसृष्मबद्धाः पृष्यैः सगन्धः परिरेपिताश्च भ्रबद्धकुन्ता ददकेदाबन्पैधिभाति सा रूपवरेण बारा ४४ सीमन्तमा्गे मुक्ताफलानां माखा बिभाद्येव यथा तरूणाम्‌ सीमन्तमूरे तिलकं सुदेग्या यथोदितो दैत्यगुरुः सुतेजाः ५५

१क. स. च. ड. पदिष्य।१म, यथाश्रीः ।पः।

१०२ दषिकदाततमोऽध्यायः ] प्रपुराणम्‌ ३४१ भाखे सुमने मृगनाभिपग्रसयत्थतेजःपकरिभाति

सीमन्तमूे तिलकस्य तेजः परकाशयेद्रूपभिवं मृखोके ४६ केशेषु गुक्ताफरके भारे तस्याः सुशोभां विकरोति नित्यम्‌ यथा तु चन्द्रः परितो विभाति पुरम्यचेष्ेव विभाति तद्रत्‌ संपुणंचन्द्रोऽपि यथा बिभाति ज्योत्लानिपातेन हिमां ड॒तेजः, तस्यास्तु वक्त्रं परिभाति तदच्छोभाकरं विश्वविश्षारदं ४८ हिमांुरेवापि कलङ्कयुक्तः संक्षीयते नित्यकजाविहीनः संपूणेमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलङ्कभ्‌ ४९ गन्धं विकारं कमरे स्वकीयं ततः समालोक्य सुखं रेमे पद्मानना सवेगुणोपपन्ना मदीयमावैः परिनिमितेयम्‌ ५० गन्धं स्वकीयं तु विपश्य पमं तस्या खाद्राति जगत्समीरः लजाभियुक्तं स्सा बभव जलं समराभित्य सदैव तिष्ठति ५१ #कतिमातिनियतबुद्धा सुधियो वदन्ति समदनदृपतेः कोशं समद्रकलाभिः। सुबरदशनरत्नैशस्यलीराभियुक्ता अरुणअधरबिम्बं शोभमानस्तु आस्यः ५२

शुद्धा सुनासिका तस्याः सुकर्णो रतनभूषितौ हेमकान्तिसमोपेतौ कपोौ दीषिसंयतौ ५३ रेखात्रयं भश्षोभेत ग्रीवायां परिसंस्थितम्‌ सौभाग्यसंपच्छ्गारैस्िस्रो रेखा शैव हि ५४ सुस्तनौ कणिनी पीनो वतैरो बित्पसंनिभो तस्याः कन्दपैकलक्ञावमिषेकाय कारित

अंसावतीव शोभेते सुसमा मानसान्विती ५९ इधनो बरौ कलिग्धौ सुवणं रक्तणान्वितो सुसौ करपद्ौ तौ पद्व सुशीतलो . ५६

दिन्यलक्षणसेपभनो पदमस्वस्तिकसंयुतो सरलाः परसंयुक्ता अङ्कट्यो नखसंयुताः ५७ नखानि मणिभासीनि जखबिन्वुनिभानि प्मगभेप्रतिच्छन्नो वणेस्तदङ्गसंभवः ५८ पद्मगन्धा सवोङ्गे पमेव भाति भामिनी सबेलक्षणसंपनना नगकन्या सुशोभिता ५९ रक्तोत्पलनिभौ पादो सशक्त चातिश्लोभनो रब्ज्योतिःसमाकारा नखाः पादाग्रसंभवाः ६० यथोदिषटं शा्धेषु तथा चाङ्गे पश्यते सबोभरणश्ोभाद्गी हारकङ्कणत्पुरा ६१ मेखलाकटिसूत्रेण काञ्चीनादेन राजते नीरेन पष्टवक्ेण परां श्रोभां गता तुसा॥ ६२

कशुकेनापि दिव्येन सुरक्तेन गुणान्विता पावेतीकरिपताद्धागाहुणं भाप्ता महोदयम्‌ ६३ कटपदुमान्मुदं लेभे शंकरं वाक्यमब्रवीत्‌ यथोक्तं तु त्वया देव तथा टं बनं मया यादशं कथ्यते भावेस्तादश्रं परिदटश्यते ६४ मत उवाच- | अथ सा चारुसवीङ्गी तयोः पावे समेत्य बे पादाम्बुजं ननामाथ सा भक्त्या उभयोयुदा ।॥ ६५ उवाच 1 लिगं द्द हारि सा तदा। कस्मादृष्टा त्वया मातः कथयस्वात्र कारणम्‌ ६६ देव्युबाच- हस्य कोतुकाद्वावान्मया वै भत्ययः इतः सथः पराप् फलं मद्रे भवतीरूपसंपदा ६७ * स्ेपस्तकेषु च्छन्दोभङ्गोऽथौसेगतिश् १क.ख, च, #ैदेणो २क. ख. ड, छ. प. सुरलणी

३४२ पहायुमिभीष्यासपणीरत- [ भूमिखण्डे-

अस्लोकस॒न्दरीनाज्ञा लोके ख्याति भयास्यसि सवेसौभाग्यसंपभा मम पुत्री संशयः ६८ सोमवंशे तु विख्यातो यथा देवः पुरंदरः नहुषो नाम राजेन्द्रस्तष नाथो भविष्यति ६९ एवं दत्वा बरं तस्यै जगाम गिरिजा गिरिम्‌ कैलासं शंकरेणापि युदा सा प्रयाऽन्विता ॥७० इति श्रीमहापुरोण पाग्ने भूमिखण्डे वेनोपाख्याने गुरुतीर्थे ब्यधिकशततमोऽध्यायः १०२ आदितः शोकानां समध्यङ्ाः--८ १३६

अथ त्यपिकशततमो ऽध्यायः

कुञ्जल उवाच-- अशोकसुन्दरी जाता सर्वयोषिद्वरा तदा रेमे तु नन्दने पण्ये स्वंकामगुणान्विते रूपाभिः सुकन्याभिर्देवानां चारुहासिनि सबौन्भोगान्पभुञ्जाना गीतदत्यविचक्षणा > विभवित्तिसुतो हृण्डो रोदरस्तीव्रश्च सबेदा खेच्छाचारो महाकामी नन्दन भविवेश्च अशोकस॒न्दसं शषा सवालंकारशोभिताम्‌ तस्यास्तु दशेनारैत्यो विद्धः कामस्य मार्गणैः ¢ ताप्वाच महाकायः का त्वं कस्यासि स॒न्दरि। कस्मात्वं कारणाच्चात्र गताऽसि वनोत्तमम्‌ अज्ञोकसुन्दयुवाच- शिविस्य।पि सुपुण्यस्य सुताऽहं शृणु साप्रतम्‌ स्वसाऽहं कातिकेयस्य जननी गिरिजा मम बालभावेन संप्राप्ता टीरखया नन्दनं वनम्‌ भवान्को हि किमर्थं तु मामेवं परिपृच्छसि हृण्ड उवाच-- विभवित्तेः सुतश्वाई गुणलक्षणसंयुतः दण्डेति नान्ना विख्यातो बलवीर्यसमन्वितः

देत्यानामप्यहं श्रेष्ठो मत्समो नासि राक्षसः देवेषु मत्य॑लोकेषु तपसा यदसा कलैः अन्येषु नागरोकेषु धनभाग्यैवैरानने दशैनातते विश्ालाकषि हतः कन्दपमार्गणेः शरणं तेऽप्यहं पराप्तः पसादसुयुखी भव भवस बभा भाय मम पाणसमा भिया १० अश्लोकसुन्दयुबाच-- भूयतामभिभधास्यामि सवेसबन्धकारणम्‌ भवितव्या स॒जातस्य रोके शी पुरुषस्य हि भवितग्यस्तथा मता सिया यः सष्टशो गुणैः ११ संसारे टोकमार्गोऽयै शणु हण्ड यथाविधि अस्त्येष कारणं चात्र यथा ते भवाम्यहम्‌ ॥१२ सखभायो दैत्यराजेन्द्र यतमानसः वरुराजादहं जाता यदा कारे महामते १३

कंमोभोवं सुसंगर् करिपिताऽस्म्यहम्‌ देवस्यानुमतो देव्या खट मर्ता पैव हि १४ सोमर्व्॑चे महापाङ्गः धर्मात्मा भविष्यति जिष्णुभिष्णुसमो ष्ये तेजसा पावकोपर्मः ?५ सवैहनः सत्यसंधश्च त्यागे वैश्रवणोपमः यज्वा दानपतिः सोऽपि रूपेण मन्मथोपमः १६ नहुषो नाम धर्मात्मा गुणश्चीरमहानिधिः देव्या देवेन मे दत्तः ख्यातो भता भविष्यति॥ १७

१.२. ठ. द. बीक्षकः।२ क.ख. ड. च. छ. क्ष. द.ठ. ग्युरवष्णु"। क. क. ज. छ. मः पमः सलयवाग्धीरस्त्यागे ड. प, इ. भम; धमेहः सलयबान्धीरस््यागे

दशैतिकदा्ततमोऽध्यायः ] प्रपुराणम्‌ १४१

यस्मार्सबेगुणोपेतं पु्रमाप्स्यामि सुन्दरम्‌ दनद्रोपनद्रसमं शोके ययाति जनवह्मम्‌ १८ ठस्सयाम्य॑हं हितं वीरं यस्माच्छम्भोः पसादतः। [अहं पतिव्रता वीर परभाया दिशेषतः। ]१९ अतस्त्वं सर्वदा हृष्ड त्यज भ्रान्तिमतो व्रन। प्रहस्यैवं वचो श्रते सोऽशोकसुन्दरीं रति २० हण्ड उवाच-

नैव युक्तं त्वया भोक्तं देग्या देवेन चैव हि नहुषो नाम धर्मात्मा सोमवंशे भविष्यति २१ भवती वयसा ञ्येष्ठा कनिष्ठो थुज्यते+। कनिष्ठा दी प्रशस्ता स्यात्पुरुषो प्रशस्यते २२ कदा पुरुषो भद्रे तव भतो भविष्यति तारुण्यं यौवनं यावस्नाशमेव प्रयास्यति २३ यौवनस्य बरेनापि रूपवत्यः सदा लियः पुरषाणां व्टभत्वं प्रयान्ति वरवाणिनि २४ तारुण्यं हि हार्यं युवतीनां वरानने तस्याऽऽधारेण युञ्जन्ति मोगान्कामान्मनोनुगान्‌ ॥२५ कदा सोऽभ्येष्यते भद्र आयुपुब्ः श्रृणुष्व मे यौवनं वतेतेऽग्रेव दथा चैव भविष्यति २६. गर्भत्वं शिष्यत्वं कौमारं निश्ञामय कदा योवनोपेतस्तव योग्यो भविष्यति २७ यौवनस्य रलोभन पिबस्व मधुमाधवीम्‌ मया सह विशालाक्षि रमस्व तवं सुखेन बै २.८ हण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः उवाच दानवेन्द्रं सा साधो तन्न भविष्यति २९ अष्ा्विशतिके पपे दरापराख्ये युगे तदा शेषावतारो धममात्मा वसुदेवसुतो बलः ३०. रेवतस्य सृतां भाया दिग्यां चैव करिष्यति। साऽपि जाता परहाभागा कताख्ये हि युगोत्तमे ३१ युगत्रयपमाणेन सा हि ज्येष्ठा बखादपि। बरस्यापि प्रिया जाता रेवती प्राणसंमिता ३२ भविष्यद्रापरे प्राप इह सा तु भविष्यति मायावती पुरा जाता गन्धवैतनया वरा ३३ अपहृत्य निहत्यैव शंबरो दानवोत्तमः तस्या भती समाख्यातो माधवस्य सुतो बली 3४ प्रयुश्नो नाम वीरेशो यादबेन्द्रस्य नन्दनः तस्मिन्युगे भविष्ये भाग्यं पृष्ट पुरातनः ३९ ग्याादिभिर्महाभागेक्षानवदधिर्महात्मभिः एवं हि दृश्यते दै वाक्यं देग्या तदोदितम्‌ ३६ माँ परतयुक्तं यथा धातय पुत्या हिमवतस्तदा त्वं तु खोभेन कामेन दुग्धो वदसि दुष्ठृतम्‌ किल्बिषेण समायुक्तं बेदशासरविवजितय्‌ यद्यस्य दृषटमेवास्ति इभं बाऽप्यदुभं यथा ३८ पथकमानुसारेण तद्विष्यति तस्य [देवानां ब्राह्मणानां वदने यत्सु भाषितम्‌ ३९ निःसरेच्यदि सत्यं तदन्यथा नैव जायते मद्धाग्यादेवमाङ्कातं नहुषस्यापि तस्य ] सभायोगं विचार्यैव देव्या भोक्तं शिवेन ५० एवं बनाता श्रं गच्छ त्यज भ्रान्ति मनःस्थिताम्‌। नैव शक्तो मवान्देलय मनो मे चारितं भुवम्‌॥४१ पतिवतादृदं चित्तं कः भचारयितुं विभः महाश्ापेन योक्ष्यामि इतो गच्छ महासुर ४२ एवमाकण्यं तद्वाक्यं हृष्टो वै दानवो बली मनसा चिन्तयामास क्थ भायां भवेदियमू ५३. विचिन्त्य हृष्डो मायावी अन्तधानं समागतः मायया कन्यकारूपो बभूव मम नन्दन ४४ सा कन्याऽपि बरारो् मायारूफाऽगमत्ततः हस्यलीलासमायुक्ता यत्राऽऽस्ते भवनन्दिनी॥४५

*+एतचिषान्तगंतः पाठः क. ख. ड. च. छ. स. द. पुस्तकस्य: + एतदप्रे क. ख. घ. द. च. छ. सष. ट.ठ. ड. द. पुस्तकेषु बलेन वयसा युक्तो नहुषस्तु युज्यते्यषमाधेकम्‌। *एतचिषान्तगंतः पाठः क. ख. घ. ड. च. छ. इ. ट. ९.४६. द, पुस्तकष्यः

१क. ख. इ. ख. ए. शष. हहं रणे षरं रग. घ. च. छ. ज. प्च. म. रट. ठ. द. महामूलं ।३ड. म्‌ तस्मा-

मी वेगेन तस्मासस्थामादिहाय ताम्‌ ।अन्यस्मिन्दिषसे प्रपि माया त्वा तमोमयोम्‌ दिव्यं मायाभयं रूपं कृत्वा नार्यास्तु ;: हः

३४४ महायुनिश्रीव्यासपणीत-- [ मूमिखण्डे-

उवाच वाप्यं सिप्र अश्षोकसुन्दरी भति काऽसि कस्यापि सुभगे तिष्ठामि त्वं तपोवने॥ ४६ किमर्थं करियते बाख कामशोषणकं तपः तन्ममाऽऽचक्ष्व सुभगे फं निमित्तं युवुष्करम्‌ ४७ तभ्मिशम्य शुभं वाक्यं दानवेनापि भाषितम्‌ मायारूपेण च्छ्नेन साभिराषेण सत्वरम्‌ ॥४८

आतमखष्टिसुषत्तान्तं पत्तं तु यथा पुरा तपसः कारणं स्व समाचष्ट सुदुःखिता ४९

उपपएवं तु तस्यापि दानवस्य दुरात्मनः मायारूपं जानाति सौहृदात्कथितं तया ५० हण्ड उवाच--

साधुत्रताऽसि हे देवि सम्यग््रतपरायणा साधुशीलसमाचारा सोवाचाशोकसुन्दरीम्‌

अहे पतिव्रता भद्रे पतिव्रतपरायणा ५१

तपश्चरामि सुभगे भवैरथे महासती मम भती हतस्तेन हृण्डेनापि षरात्मना

तस्य नाज्ञाय वै घोरं तपस्यामि महत्तपः ५२

एहि मे स्वाश्रमे पृण्ये गङ्गातीरे वसाम्यहम्‌ अन्येर्मनोहरबक्यैरुक्ता पल्ययकाररैः ५१ हुण्डेन सखिभावेन मोहिता शिवनन्दिनी समाकृष्टा सुवेगेन महामोहेन मोहिता ५४ नीता चाऽऽत्मण्हं दिव्यमनौपम्यं सुशोभनम्‌ मेरोः सुशिखरे पुत्र वेदयो ख्यं पुरोत्तमम्‌ ॥५५

स्व्लीवगगणोपेतं काश्चनाख्यं सदा शुभम्‌ तङ्गपासादसबाधैः कलशेदेण्ड वापरः ५६ नानाटरक्षसमोपेतेवनेनीरेधेनोपमैः वापीकूपतडागैश्च नदीभिस्तु जलाशयैः ५७ शोभमानं महारन्रैः भाकारेमसंयुतैः सवेकामसमृद्धर्थेः पूरणं दैत्यगृहेस्तथा ५८ दशे सा पुरं रभ्यमशोकसुन्दरी तदा कस्य देवस्य संस्थानं कथयस्व सखे मम ५९

सोवाच दानवेन्द्रस्य पूर्व शस्य वै त्वया हृण्डस्य स्थानमेतद्धि सोऽहं दानवपुंगवः ६० मया त्वं तु समानीता मायया चात्र भामिनि [#तामाभाष्य ग्रहं नीता शातकोम्भं सुञ्ञाभनम्‌ नानावेश्मैः समानुषं कैलासशिखरोपमम्‌] निवेश्य सुन्दरीं तत्र दोलायां कामपीडितः ६२

पुनः स्वरूपी दैद्येन्दरः कामबाणपपीडितः करसंपुटमाबध्य उवाच वचनं तदा ६३ य॑य॑त्वं वाञ्छसेभद्रेतंतंदभि संशयः। भज मां त्वं विकश्शाखाक्षि भजन्तं कामपीदितम्‌॥ अश्षोकसुन्दयुवाच- नेव चालयितुं शक्या भवता दानवेश्वर मनसाऽपि वै धार्या मम मोहं समागतम्‌ (११६५ मवाद्दरभहापपदेषैवा दानवाधम दुष्माप्याऽदं संदेह एवं प्राह पुनः पुनः ६६ स्कन्दानुजा सा तपसाऽभियुक्ता जाज्वल्यमाना महता रूषा संहतैकामा परिदानवं तं कालस्य जिहेव यथा स्फुरन्ती ६७ सा प्रीवाच पुनर्दैवी तमेवं दानवाधमम्‌ उग्रं कमे कृत पाप आत्मनादानहेतवे ६८

आत्मनान्ञाय नाक्ञाय खजनस्यास्य वे त्वया स्वश भापिता दीप्ता सशिखा कृष्णवत्मेनः ६९

यर्थऽशरुभः कटप्षी सवशोकेः समुद्तः शद परविशे्यस्य तस्य नादो भवेद्‌धुवम्‌ ५७०

खजनस्य सवस्य धनस्य कुलस्य द्विजो नाशमिच्छेत विक्लवं यदा एम्‌ ७!

तथा तेऽहं शृं भाक्ता तव नां समीहती जीवं कटं धनं धान्यं पुत्रपौत्रादिकं त॑था ७? # एतच्विहान्तगेतः _ पाड्छपृस्तक्स्यः _ __ __ __ ___

ति +क.ख.ड. च. ड. ढ. मायामोहेन छ. नसो नैव संधानं मः ड. छ. इ, देशो मा वदस्वपु। ४४

"था कुक्कुटः पक्षा सवेलोकेऽप्यमङलः एू*। क. ख. ड, ज. छ, इ. ठ. तव

१०६. .अ्यचिकदाततमोऽध्यायः ] पर्चपुराणम्‌ ३४९

तराणां धनधान्यस्य ते वंशस्य सांमतमू। सर्व ते नारयित्वाऽदं यास्यामि संक्यः।।७2 या त्वयाऽहमानीता चरन्ती परमं तपः पतिकामा भवाञ्छन्ती नहुषं चाऽऽयुनन्दनम्‌ ७४ तथा त्वां मम भती हि नाहायिष्यति दानव मिमित उपायोऽयं श्ट देवेन वै पुरा ७९ षलेयं लौकिकी गाथा यां मायन्ति विदो जनाः पतयक्षं दृश्यते लोके विन्दन्ति कुबुद्धयः॥ यत्र येन परमोक्तव्य यस्मादुःखसुखादिकमर सतयं भुज्यते तत्र तस्मादेव संश्चयः . .७७ कर्मणोऽस्य फलं भङक्ष्व खकीयस्य महीतले यास्यसे निरयं स्थाने परदाराभिमदनात्‌ ॥७८ तीक्ष्णं हि सुधारं सुखद्गं विषति अङ्कुतयग्रेण कोपाय तथा मां विद्धि सांभरतम्‌ ॥७९ सिहस्य संमुखं गत्वा कुद्धस्य गजितस्य बौ को टुनाति गुखात्केकान्सादसाकारसंयुतः ॥.८० सत्याचा दमोपेतां नियतां वपसि स्थिताम्‌ निधनं चेच्छते सद्यो यो वै मां भोक्तुमिच्छति मणि कृष्णसपंस्य जीवमानस्य सांमतप्‌ प्रहीतुमिच्छलेवापि यथा कालेन परेषितः ८२ भवांस्तु मरेपितो मूढ केन काममोहितः तदा ईदी जता मतिः किं पर्याप ८१ ऋते तु आयुपुत्रेण समालोकयते हि ङः अन्यो हि निधनं याति मम गात्रावलोकनात्‌ ८४ एवमाभाष्य तं दुष्टे गङ्गातीरं गवा सती सन्ञाका दुःखसंविग्रा नियता नियमान्विता ८९

र्वमाचरितं घोरं पतिकामनया तपः तव नाश्रायेमव्याहं चरिष्ये दारुणं तपः ८६ यदा त्वां निहतं नहुषेण परहात्मना निशितेवैजसंकारैर्बाणेराशी विषोपमेः ८७

रणे निपतितं पाप युक्तकेदं सरोहितम्‌ गतोत्साहं शद्रह्यामि तदा यास्याम्यहं पतिम्‌ ८८ एवं सुनियमं कृत्वा गङ्का्तीरे अनुभ संस्थिता हृण्डनाज्ञाय निश्चिता शिवनन्दिनी ८९ बदे्यथा दीश्रिमती भिखोज्जञ्वला तेजोभियुक्ता परदहेत्सरोकान्‌

कोधेन दीपना विबुधेशपुत्रिका गङ्गातटे दुश्वरमाचरत्तपः ९०

कुञ्जर उवाच-- एवमुक्त्वा महाभामा क्षिवस्य तनया गता गङ्गाम्भसि ततः लात्वा सुपुरे काश्चनाहये ९१ तपश्चचार तन्वङ्गी हृण्डस्य वधेतवे अज्ञोकसुन्दरी शला सत्येन समन्विता ९२

हुष्डोऽपि दुःखितो जात भात्मना पापचेतसा चिन्तयामास संतप्नो छतीव वैचनानरेः ९१ समाहूय अमात्यं तं कम्पनाख्यमथात्रवीत्‌ समाचष्ट परटत्तान्तं तस्याः शापोद्धवें महत्‌ ९४ श्रो श्ोकसुन्दया शिवस्यापि सुकन्यया नहुषस्यापि मे भतुस्त्रं तु हस्तान्मरिष्यासि ९५ र्व स्याच्च शसौ गभ आयोमौया गुणी यथा तु स्यादरीकस्तु तस्याः शापस्तथा रु ९६ कम्पन उवाच-

अपत्य भियां तस्य आयोश्वापि समानय अनेनापि प्रकारेण सवं शश्रने जायते ९७ [भनो बा अपातयस्व त्वे ग्य तस्याः भरभीषणेः अनेनापि प्रभावेण तवं शत्रुम जायते] ९८ भन्मकालं पतीक्षस्व नहुषस्य दुरात्मनः अपहत्य समानीय जहि तवै पापचेतनम्‌ ९९ एवं संमन्त्य तेनापि कम्पनेन दानवः अभूत्स चोचमी शेवं नहुषस्य प्रणादने १०० _ [11111 ` एतभिरान्तमेतः पाठः ए. पूस्तकस्थः

ड. छ. त्निभित्त ग. ष. अ. ठ. उ. इ. घा कौतुकान्सरगकोपेन सादसात्कतुमिच्छति क. ख. ङ.

च. छ. श. इ. इ. कालमोहितः इ. द. गतासु प्र छ. गता प्र क. ख. इः. च. छ. ह. ड. ठ, निल \ ट. आपथुक्तेन ओेः। ७क. ख. परदनानकैः ॐ. छ. श. ड. "ब जातस्त्वसौ - 81

१४६ महाम॒निभीव्यासपणीत॑-- [ मूभिखण्डे-

विष्णरुवाच- पलपन महाभाग आयुनोम क्षितीश्वरः सार्वभौमः धर्मात्मा सलयध्मेपरायणः १०१ इन्दरोपेन्द्रसमो राजा तपसा यशसा बरेः दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन १०२

एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः पृथिव्यां सव॑धरमज्ञः सोमव॑शास्य भूषणम्‌ ।॥ १०३ पुत्रं निन्दते राजा तेन दुःखी यजायत चिन्तयामास धमात्मा कथं मे जायते सुतः १०४ इति चिन्तां समापेद आयु पृथिवीपतिः पुत्रार्थं परमं यत्नमकरोत्सुसमाहितः १०५ अननिपु्रो महात्मा वे दत्तात्रेयो द्विजोत्तमः। क्रीडमानः सिया सार्पं [#%मदिरारुणलोचनः १०६ वारुण्या मत्तधमांत्मा स्रीन्देन समावृतः अङ्क युवतिमाधाय] स्मैयोषिद्ररां शुभाम्‌ ` १०७ गायते नृत्यते विप्रः सुरां पिवते भृशम्‌ विना यज्ञोपवीतेन महायोगीश्वरात्तमः १०८ पुष्पमालाभिरिव्याभिगृक्ताहारपरिच्छदैः चन्दनागुरुदिग्धाङ्गो राजमानो मुनीश्वरः १०९ तस्याऽऽश्रमं नुपो गत्वा त॑ दृष्टा द्विजसत्तमम्‌ पणाममक्ररोन्पूधो दण्डवत्सुसमादितः ११० अत्रिपुत्रः धंमांत्मा समारोक्य नृपोत्तमम्‌। आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः १११ एवं वषशतं प्राप्तं तस्य ग्रपस्य सत्तम निश्वलत्वं परिज्ञाय मानसं भक्तितत्परम्‌ ११२ [+समादूय समाचष्ट किमर्थं छिदयसे ४८ ब्रह्मा चारेण हीनोऽस्मि ब्रह्मत्वं नास्ति पेकदा ११३ सुरामां सभरटब्धोऽस्मि चिया सक्तः सैव हि वरदाने शक्तिरन्यं शरुश्रष ब्राह्मणम्‌ ११४ आयुरुवाच-- भवाटशो महाभाग नास्ति ब्राह्मणसत्तमः स्वकामप्रदाता वे अलोकये परमेश्वरः] ११५ अत्रिवंशे महाभाग गोधिन्दस्त्वं स॒रोत्तम ब्राह्मणस्यैव रूपेण भवान्वै गरुडध्वजः १५६ नमोऽस्तु देवदेवश्च नमोऽस्तु परमेश्वर त्वामहं शरणं पापतः शरणागतवत्सल ११७ उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठुसि विश्वस्थानां प्रजानां विद्रासि विश्वनायकम्‌ ११८ जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम्‌ मां रक्ष शरणं पराप विश्वरूप नमोञ्स्तुते॥ ११९ कुञ्जल उवाच-- गते बहुतिथे काले दत्तात्रेयो नृपोत्तमम्‌ उवाच त्तरूपेण कुर त्वं वचनं मम १२० कपाटेन सरां देहि बैहुरं मांसमोजनम्‌ एवमाकण्ये तद्वाक्यं चाऽऽयुः पृथिवीपतिः १२१ इत्युकस्तु कपारेन सुरामाहृत्य वेगवान्‌ परं सैविपुरं चैव च्छित्वा हस्तेन सत्वरम्‌ १२२

छपेन्द्रः भरददो तस्मे दत्तात्रेयाय पुत्रकं अथ प्रसमचेताश्च संजातो पुनिपुंगवः १२३

षटरा भक्ति प्रभावं गुरुदयुश्रूषणं तथा सयुत्राच वरपेन्द्रं तपायं रणतमानसम्‌ १२४

बरं वरय 4४ ते दुरं भुवि भूपते स्वमेव प्रदास्यामि य॑ यमिच्छति सांमतम्‌ १२५ ---

भवान्दाता वरं संत्यमिच्छया मुनिसत्तम पुर देहि गुणोपेतं सवज गुणसंयुतम्‌ १२६

~~~ ------“

* एतचिहान्तगेतः पाठो ड. छ. ढ. पुस्तकस्थः + एतञ्जिहान्तमतः पाटः क. ख. ड. च. इ. ढ. पुस्तकल्यः। _ १क.ख. इ. च. छ. सष. ड. तुङ्गपूत्रो।२घ.ट. ठ. ड. ठ. सयधर्मक्तः। क.ख. ध. च. छ. क्ष. ट. 2. योगीन्द्रः क. ल. घ. र. च. छ. क्ष. ट. ठ. ड. ठ. अवज्ञाय ततः स्थिः ५घ. ड. छ. ट. ठ. ढ. शचस्यास्य प्रधा. तारं भवन्त वि" स. मत्पूजनेन क. ख. ध. छ. च. छ. क्ष. ड. पाचितं ट. पवित्रं उद्धतेन ५१. स. च.क. चय. छ. स. ट. ठ. ड. ठ. सुपाचितं। १० ड. छ. ठ. परम्‌ ११ क. ल. घ.ङ. च. छ. घ. ट.ठ.ढ. मन

तमादतः ड. प्रणतमाद्तम्‌ १२ क. क्त.घ. ड. च. छ. ष. ट्‌, ठ. ड. ह. सदयं छषया

१०४ चतुरषिकश्ततमोऽध्यायः प्रपुराणम्‌ १४७

देवतीर्था चैनकरमजेयं देवदानवैः राक्षसैदीनवैरषोरः ््रियैः किनरैस्तथा १२७

देवब्राह्मणसं॑भक्तः प्रजापालो विशेषतः यज्वा दीनगतिः शूरः शरणागतवत्सलः १२८ दाता भोक्ता मर्होत्मा वेदशाखेषु पारगः धलुर्वदेषु निष्णातः शासेषु परायणः १२९

अनाहतमतिर्धीरः संग्रामेष्वपराजितः एवंगुणः सरूपश्च यस्मादरश्षः भरजायते १३०

दहि पुत्र महाभाग मम वैशषपरेभाकरम्‌ यदि वाऽपि वरो देयस्त्वया मे िच्छया विभो १३१ दत्तात्रेय उवाच--

एवमस्तु महाराज तव पुत्रो भविष्यति तैव वंशकरः पुण्यः स्मैजीवदयापरः १३२

एभिगणेस्तु संयुक्तो वैष्णवां शेन संयुतः राजा सावेभौमश इन्द्रतुल्यो नरेश्वरः १३१ एवं खट्‌ वरं द्वा ददौ फलमनुक्तमम्‌ नृपमाह महायोगी स्वभायोये भदीयताम्‌ १३४ एवमुक्त्वा विद्धज्येव तमायुं पृथिवीपतिम्‌ आश्षीभिरभिनन्तैव हछन्तर्धानं चकार १३५ दति श्रीमहापुराणे पाच्चे भूमिखण्डे वेनोपाख्याने गुरुतीर्थं त्यधिकरततमो ऽध्यायः १०३ आदितः शोकानां समष्यङ्ा--८२७०

अथ चतुरधिकड़ततमो ऽध्यायः

[मि

कुञ्जल उवाच--

गते तस्मिन्महाभागे दत्तात्रेय महामुनी आजगाम महाराजः शक्रभस्थपुरं पति इुमत्या ग्रहं हृष्टः भविवेश भ्रियाऽन्वितम्‌ सवेकामसमूद्ध्थ कुबेरभवनोपमम्‌

चक्रे राज्यं मेधावी यथा स्वर्गे पुरंदरः खभोनुयुतया साधमिन्दुमत्या द्विजोत्तम सा इन्दुमती राज्ञी गभमाप फलाशनात्‌ दत्तात्रेयस्य वचनादिव्यतेजःसमन्वितम्‌ दुमत्या महाभाग खभं दृष्टमनुक्तमम्‌ रात्री देवान्वितं तावद्भहुमङ्गलदायकम्‌ ृषान्तरे षिचचन्तं पुरूपं सूयैसंनिभम्‌ युक्तामालान्वितं विभ ेतवज्रेण शोभितम्‌ शेतपुष्पकृता माला तस्य कण्डे विराजते सवाभरणश्चोभाङ्गो दिव्यगन्धानुरेपनः चतुभुजः शङ्पाणिर्मदाचक्रासिधारकः छत्रेण धियमाणेन चन्द्रविम्बानुकारिणा शोभमानो महातेजा दिव्याभरणभूषितः हारकङ्णक्ेयरेतरपुराभ्यां षिराजितः चन्द्रबिम्बानु शराभ्यां कुण्डलाभ्यां विराजितः एवंविधो महाप्राज्ञः कशित्पुमान्समागतः।॥।१०

© 6 © 6, «४

इन्युमतीं समाहूय सापिता पयसा तदा शङ्खेन क्षीरपूर्णेन हंसवर्णेन भामिनीम्‌) ११ रत्रकाश्नबद्धेन संपूर्णेन पुनः पुनः शवेतं नगं सुरूपं सहस्रशिरसं वरम्‌ १२ महामणियुसंदीप्रं ज्वालामालासमाकुखम्‌ क्षिप्तं तेन युलपान्ते दत्तं यक्ताफलं पुनः १३

१क.खल.ध च. छ. क्ष. ट. ४. देववीरयं सुदेवं यजेयं देवदा" ढ. देववीर्यं तेज ह्यजेयं देवदा* ड. व्व सुदेवं ह्यजेयं दैत्यदा। क. ख. ध. ड. च. छ. स. ट. ठ. ठ. वैः क्षत्रियै रक्षतैघोरि्गन्धर्वैः किं। द. चैः त्रये राकषसेर्वीरगन्धरवैः किं क. ख. घ. ड. च. छ. सल. द. 2. दानपतिः क. ख. घ. ड. च. छ. स. ठ. ठ. ए. "हा्यागीवे"ः। ५क. ख.घ.ड.च. छ. ट. ठ. ट. ््रारकम्‌। क.ख.घ.ड.च.छ.क्ष.ट.ठ.ड. एपया। ७क.ख.थ. डच. छ. स्च.ट.ठ. ड. ठ.ग्रे। <क.ख. ड, च. "यं प्रणते पुरः।भा ।घ.ट.ठ. ड. णतं पुनः भाः ९य.ख. च. छ. क्ष.ट.ठ. ड. जः आगरुःस्वपु। १० क. स. ध. ड. च. छ.क. ट. ठ. ¢. `दाचैमिन््रस्य भः ११ क. ख. घ. च. पञ. ठ. ड, सुस्वपरान्ते

(= > >+ ~

१४४ महामुनिभीष्यासयणीतं-- [ ममि

कण्डे तस्याः देवेश शन्दुपत्या पहायशाः हस्ते पशनं ततो दस्वां म्बन्थानं प्रति जग्मिषान्‌१५ एवंविधं महास्वमं सा तु दृष्टा सुतोत्तम समाचष्ट महाभागा तमायुं भूपति पतिम्‌ १५ समाकभ्यं महाराजश्चिन्तयामास वैपुनः समादूय गुरं पथात्कथितं स््रभरमुततमम्‌

कषौनकं-सेमहाभागं सर्वं हानिनां वरम्‌ १६ राजोवाच--

अद्य रातो महाभाग मम पल्या द्विजोत्तम विपो गें विदान्टष्टः किमिदं स्वभ्रकारणम्‌ १७ सलौनक उवाच-

वरो दत्तसनु ते पूरं दत्तात्रयेणे धीमता आदिष्टं फलं राह््यां सुगुर्णं सुतहेते १८ तत्फलं किं कृतं राजन्कस्य त्वया नियोजितम्‌ स्वभायोये भया दलमिति राङ्खोदितं वचः १९ शरुत्वोवाच महाप्राज्ञः शौनको दिनसस्मः इत्तान्तं स्वभ्रभावेन तव गेहे सुतोत्तमः २० वैष्णवां शेन संयुक्तो भविष्यति संश्नयः स्वमस्य कारणं राजम्भेतत्ते कथितं मया २९ इन्दरोपेनद्रसमो राजंस्तव पुत्रो भविष्यति। पुरस्ते सर्वधमात्मा सोमवंशस्य भूषणः २२ धनुर्वेदे सवेद सगुणोऽसौ भविष्यति एवमुक्त्वा राजानं शौनरो गतवान्द्हम्‌ २३ हर्वेण महताऽऽविष्टो राजाऽभृत्सह-भायेया २४ इति श्रीमहापुराणे फश्च भूमिखण्डे वेनोपाख्याने गुरुतीर्थे चतुरधिकरततमो ऽध्यायः १०४ आदितः %छोकानां समष्यङ्मः-- ८२९२

[1

अथ पशथोत्तरङततमोऽध्यायः

# णी

कञ्जल उवाच-- गता सा नन्दनवनं सखीभिः सह कीडितुम्‌ तत्रोक्तं केनचिद्राक्यमस्या गर्भे पहाबलः॥ ? भविष्यति सुतश्ेष्ठो हुण्स्यान्तं करिष्यति एवंविधं महद्वाक्यं [श्मपियं दुःखदायकम्‌ समाकण्य समायाता पितुरप्रे निवेदितम्‌ समासेन तया तस्य पुरतो दुःख |दायकम्‌ पितुरप्र जगादाय पिता श्रुत्वा विस्मितः श्रापमशोकमुन्दर्याः सस्मार पुरा कृतम्‌ गर्भस्य नाश्चनायेव इन्दुमत्या; दानवः विविक्तयु्मं चक्रे कालाटृशो दुरात्मवान्‌ छिद्रान्वेषी ततो भूत्वा चेन्वुपत्याश्च नित्यश्च! यदा -पश्यति तां राद्वीं रूपौदार्यगुणान्विताम्‌ दिग्येन तेजसा युक्तां रकितां विष्णुतेजसा [+दिव्यतेनःसमायुक्तां सूर्यबिम्बोपमां तु ताम्‌ ] तस्याः पावे महाभाग रक्षणाय स्थितः सदा दुरात्मा दानवो दण्डस्तस्य बहु द्येत्‌ नानाविधा भीषिकाश्च मायावी मायया सदा गभेस्य तेजसा चैव रक्षिता विष्णुतेजसा भय॑ जायते तस्या मनस्येव कदा पुनः विफलो दानबो जात उथमश्च निरर्थकः !†०

~6*

=>

_.-~-----

# एतश्िहान्तगेतः पाठः क. ख. ड. च. छ. सष. ड. ठ. पुस्तकस्थः + एतजिहान्तमैतः पाठः ड. पुस्तकस्थः

१७. ख. ड. य. छ. च. इ. मः | दत्तत्रेयप्रसादेन ध. ट. ठ. “मः दततात्रेयप्रमावेन क. शस. ई. च. £. तत्राऽऽकण्यं महदराक्यमप्रियं लु तदा पितुः खारणानां पुत्राणां भाषतां ह्ेकेण वै आयेगेहि महावीर्यो विषयतुल्यपर कमः वेदे वु बरह्मणा तुल्यः सवशाञ्जविद्यारदः ग. घ, अ. भ. ट. ठ. “क्यमाभुत्वा पुखदायकम्‌ पितुरपरे

१०९ .वृ्वापिकशततमोऽध्यायः ] पश्रपुराणम्‌ ३४९

पनः लिश बभूवास्य हृष्डस्यापि दुरात्मनः एवं वषशतं तस्य परयमानस्य वै गतम्‌ .११ प्रसूता सा हि पुत्रं च॑ षमात्मानं गहापतिम्‌। राजौ चैव स॒तश्रेष्ठ तस्याः पुत्रो व्यजायत

तेजस्वी बीरशोभाभियंथा सूर्यो नभस्तले १२ सूत उवाच-

अथ दासी महादुष्टा काचित्सूतिहागता अशौचाचारसंयुक्ता महागरङ्लवादिनी १३

तस्याः सर्वं परिन्नाय दण्डो दानवाधमः। अस्या अङ्गं परविश्यैव परविष्टश्वाऽऽयुमन्दिरे १४

महाजने भसुपते निद्रयाऽतीव मोहिते तं पुत्रं देवगभाभमपदल बहगंत ¦ १५

कराञश्चनाख्यं पुरं पराप्तः स्वकीयं दानवाधमः समाद्य भियां भार्या विपुां तामथात्रवीत्‌ १६

वधस्तैन महापापं बालरूपं रिपुं पम पश्रात्सूदस्य बे हस्ते भोजनार्थं दीयताम्‌ १७

नानाद्रव्यैः समायुक्तं पाचयस्र हि निरृणम्‌ सूदहस्तान्महाभागे अदं भोक्ष्ये संशयः ॥१८ वाक्यमाकर्ण्य तदधतु्विपुला विस्मिताऽभवत्‌ कस्मालिर्ृणतां याति मम भर्तीऽतिनिषटुरः १९

सरव॑लक्षणसंपतरं देवगर्भोपमं सुतम्‌ कस्य कस्मात्पभकषेत कृपादीनः सुनिष्र॑णः २० इत्येवं चिन्तयामास कारुण्येन समन्विता पुनः पच्छ भतारं कस्माद्धक्षसि बालकम्‌ २१ यस्माद्वसि संकरो ह्यतीव निरपत्रपः सर्वे मे कारणं ब्रूहि तत्वेन दनुजेश्वर २२

आत्मदोषस्य हत्तान्तं समासेन निवेदितम्‌ शापं हशोकसुन्दयां हृण्डेनापि दुरात्मना २३ तया ज्ञातं तु तत्सर्व कारणं दानवस्य वै षध्योऽयं बालकः सत्यं नो वा भती मरिष्यति॥२४

त्येवं संबिचायव विपुला क्रोधमाता मेकलां तु समाहय सैरनधीं बाक्यमब्रवीद्‌ २५

नदेन बालकं दुष्टे मेकलेऽग् प्रहानसे सुद हस्ते प्रदेहि त्वं हण्ड भाजनहेतवे २६ मेकला बालकं गृह्य सूदमादूय चाव्रवीत्‌ राजादेशं कुरुष्वाद्य पचस्परेनं हि बाख्कम्‌ २७ एवमाकणितं तेन सूदेनापि प्रहात्मना आदाय बाटकं हस्ताच्छस्मुद्यम्य चोतेः २८ एष वे देवदेवस्य दत्तात्रेयस्य तेनसा रकषितस्त्वायुपुत्र् जहास पुनः पुनः २९ ते हसन्तं समाखोक्य सूदः कृपयाऽन्वितः सेरन्धी पया युक्ता सूदं त॑ पत्युवाच ह॥ ३० नैव वध्यस्त्वर्या सद शिश्यरेष महामते दिव्यरक्षणसंपन्नः कस्य जातः सुसत्शुले ३१

सूत उवाच--

सत्यमुक्तं त्वया भद्रे वाक्यं वे कृषयाऽन्वितम्‌ राजटक्षणसंपन्नो रूपवान्कस्य वारकः ३२ कस्पाद्धो््यति पापात्मा हुण्डोऽयं दानवाधमः येन वै रक्षितो वक्षः पूेमेव स्वक्मंणा २१ आपत्स्वपि जीवेत वुर्गेषु नान्यथा भवेत्‌ नचा वेगहूतश्चापि बहिमध्यगतोऽपि वा 3४ जीवते नात्र संदेहो यस्य कमं सहायकम्‌ तस्माद्धि क्रियते कर्म धर्मपुण्यसमन्वितम्‌ ३५ आयुष्मन्तो नरास्तेन परविन्दन्ति सुख॑ ततः तारकं प्राटक कमे रक्षते जाग्रते हि तत्‌ भुक्तिदं जायते नित्यं बत्रस्थानमदायकम्‌ दानपुण्यान्वितं कमं पियवाक्यसमन्वितम्‌ २७ उपकारयुतं यश्च करोति श्ुभट़ृत्तदा तमेव रक्षते कम सबैदेव संशयः १८

१क डः. च. छ. क्ष. ट. ठ. मनेप्तितं नैव जातंहुः।२ क. ख. ध. ड. च. छ. कष. ट.ठ. ड. द. समौ. नोस्तनया तदा रा २क.स.घ.ङ.च. छ. क्षड.ढ. विशुदां इ. निर्जितम्‌ छ. द. 'धिद्ुदा। ध. छ. ठ.

र, विधवा इ. ^तः। तु दैवेन देवेश पयाऽपि स्वकर्मणा क, ख. घ. ङ. ष. छ. न्ष. ट. ठ. ड, द. याऽ्पैव शिः

१९० पहामनिभ्रीष्यासपणीतं- [ ममिखण्डे-

अन्ययोनि भरयाति स्म परतिषिद्धेन कमेणा कि करोति पिता माता अन्ये स्वजनवबान्धवाः ३९ कमेणा निहतो यस्तु स्युस्तस्य हि रक्षणे येनेव कर्मणा चैव रस्षितश्वाऽऽयुनन्दनः ४० तस्मात्कृषान्वितो जातः सूदः कर्मवश्ानुगः सैरन्धी तथा जाता परेरिता तस्य क्मेणा॥४१ द्वाभ्यामेव सुतस्तस्य रक्षितश्वारुलक्षणः रात्रावेव भरणीतोऽसौ तस्माद्धीलया महाश्रमे ४२ वसिष्स्याऽऽश्रमे पुण्ये सेरन्ध्या पुण्यकर्मणा शुभे पणङ्टीद्रारे तस्मिन्नव महाश्रमे ४३ मता सा स्वश पश्चानिक्षिप्य बालकं तम्‌ एणं निपात्य सुदोन पाचितं मांसमेव हि ५४ भोजयित्वा दैत्येन्द्रो हृण्डस्तुशोऽभवत्तदा शापं शोकसुन्द्या मोधं मेने तदाऽसुरः

हर्षण महताऽऽविष्टः हुण्डा दानवेश्वरः ४५ कुञ्जल उवाच--

प्रभाते विमले जाते बसिष्ठो मुनिसत्तमः बरिगेतो हि धमीत्मा कटीदराराथपहयति ५६

संपुर्ण बाखकं दृष्ट्रा दिग्यलक्षणसंयुतम्‌ पपूर्गेन्दु्तीकाश्चं सुन्दरं चारुलोचनम्‌ ४७

परयन्तु मुनयः सर्वे यथमागत्य बालकम्‌ कस्य केन समानीतं रात्रौ चेवाङ्गणे मम ४८

देवगन्धर्वगभौभं राजलक्षणसंयुतम्‌ कन्दपंकोटिसंकार्ं पश्यन्तु पुनयोऽपैटम्‌ ४९

महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः समपश्यंस्तं तु पुत्रमायोभरैव महात्मनः ५०

वसिष्ठः तु धमीत्मा ज्गानेनाऽऽलोक्य बालकम्‌ [#आयुपुत्रं समाङ्गातं चरित्रेण समन्वितम्‌ ] हत्तान्तं तस्य वुष्टस्य हृण्डस्यापि दुरात्मनः कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबाकम्‌ ५२

कराभ्यामथ गृहणाति यावद्धिजवरोत्तपः तादृ सोमनस्यां चकर्देवा द्विजोपरि ५२ लसितं सुस्वरं गीतं जगुगन्धव॑किनराः कषयो वेदमब्रै् स्तुवन्ति दृपनन्दनम्‌ ५४

वसिष्ठस्तं समालोक्य वरं वे दत्तां स्तदा नहूषेत्येव ते नाम ख्यातिं रोके गमिष्यति ५५ हृषितो नैव तेनापि बाटयावनैराधिप तस्माज्जहुष ते नाम देषपूज्यो भविष्यसि ५६ जातकमौदि कयं तस्य चक्रे द्विजोत्तमः व्रतदानं विसर्ग गुरुशिष्यादिलक्षणम्‌ ५७ वेदं चाधीत्य संपूण षडङ्गं सपदक्रमम्‌ सवाण्यन्र शाच्राणि हयधीत्य द्विनसत्तमात्‌ ५८ सविसर्गं धनुर्वेदं सरदस्योपसंयमम्‌ शस्राख्राणि दिव्यानि जग्राह मुनिसत्तमात्‌ ५९ ब्ानशाच्लाणि चान्यानि राजनीत्यादिकानि वसिष्ठादायुपुत्रस्तु क्िष्यरूपेण भक्तेमान्‌॥६०

सवेविद्रासुनिष्पन्नो नहुषशातिसुन्दरः } परसादाच वसिष्ठस्य चापबाणधरोऽभवत्‌ ६१ इति श्रीमहापुराणे भूमिखण्डे व्ेनपाष्याने गुरुतीर्थं पश्वोत्तररततमो ऽध्यायः १०५

आदितः छोकानां समण्यङ्ाः-८ ३५४

अथ पडधिकडाततमोऽध्यायः

कुञ्जल उवाच-

"9 गिं --~---~-----~--~ ~~ ---~-~ “~ -~--~--~--~-~--------- ----~~------------~- ~ भक

* एतच्निहान्तगेतः पाठो घ. छ. ट. ठ. ड. पस्तकस्थः

~~ ~~~ ~= - ~~~ ~ ~~~ ~ = - ~ ----~ ~---- - ~

ककरन ~ = ~ ~~ ~~~ - - ~~~ ~~ -----~ ~~~ ---

१क.ख.ड.च. छ. क्ष. ठ. अनयो नयतां याति अररितस्तस्य क० ध. छ. ट. ठ. ड. अरन्यं ड. "मलाः। 1 छ. पष. ट. ठ. ड. मुतोपरि। ५क.ख. ड. ध. छ. स.ठ. ड. द. वसिष्ठश्च क. ख. ड. च. छ. स. <. ह. नि प्रदमक्षोगुतानि ज्ञा घ. छ. ट. ठ. ड. सूत

१०१ षडधिक्ततमोऽध्यायः] पञपुराणम्‌ २५१

हाहकिारं महत्कृत्वा सरोद बरबणिनी केन मे रक्षणोपेतो हृतो बालः सुलक्षणः तपता दानयङेश्च नियमेवुष्करे; सुतः संपापरो हि मया वत्सः सकामैदारुणैः पुनः दत्तत्रेयेण पुण्येन तुष्टेन सुमहात्मना दत्तः पुत्रो हृतः केन रुरोद करुणान्विता

हा पुत्र वत्स मे तात हा बाट गुणमन्दिर काति केनाभिनीतोऽसि मम शब्दः प्रदीयताम्‌ ।॥।९ सोमवेशस्य सवस्य भूषणस्स्वं संशयः केन त्वमद्य नीतोऽसि मम प्राणैः समन्वितः & मुराजलक्षणेदिव्येः संपूणैः कमलेक्षणः केनाप्यद्र हृतो वत्स किं करोमि याम्यम्‌ स्फुटं जानाम्यहं कम छन्यजन्मनि यत्कृतम्‌ न्यासमभङ्गः कृतः कस्य तस्मात्पुजो हतो मम [किवी छलं ठते कस्य पुवेजन्मानि पापया कमणः कस्य वे दुःखमनुभुञ्जामि नान्यथा रत्नापहारिणी जाता पृत्ररत्नं हृत मम] तस्पादेवेन वै दिव्य अनोपम्यगुणाकरः १० किवा वितकितो विम; क्मेणस्तस्य वै फलम्‌ मातं मया संदेहः पु्ररोकान्वित भरशम्‌॥ ११ षिवा दिुविरोभ्च कतो जन्मान्तरे मया तस्य पापस्य भुञ्जामि कर्मणः फलमीदशम्‌ १२ याचमानस्य चैवाग्र वैश्वदेवस्य कर्मणि किं वाऽपि नापितं चान्नं व्याहूतिभिरहतं द्विमैः १३ एवं सुतरेदनायुक्ता स्वभांनुतनया तदा इन्दुमती महाभागा श्ोकविष्ठिताऽमवत्‌ १४ पतिता प्रूछिता शोकाद्िष्ठरत्व॑ गता सती निःश्वासं मुजमाना सा बत्सहीना यथा हि गौः १५ आयु राजाऽथ शोकेन दुःखेन महताऽन्वितः हृतं श्रता हि पत्रे तु धेय तत्याज पाथिवः १६ तपसश्च फलं नास्ति नासि दानस्य वे फलम्‌ यस्मादेव हनः पत्रस्तस्मा्ास्त्त्र संशयः १७ दत्तात्रेयः भरसम्नस्तु वरं मे दज्तव्रान्पुरा अजेयं जयोपेतं पुत्र सरवैगुणान्वितम्‌ १८

तद्ररस्य रसादासु कथं विघ्नो ह्यजायत इति चिन्तापरो राजा दुःखितः परारुदद्धशम्‌ १९ दति श्रीमहापुराणे पाध भृमिखण्डे तरेनोपाख्याने गुरुतीर्थं नाहुषे ष्रडधिकशततमोभध्यायः १०६

आदितः शोकानां समण्यङ्ाः-८ ३७३

अथ तप्तोत्तरद्ततमोऽध्यायरः

जायन ना

कुञ्जल उवाच-

अथासौ नारदः साक्षात्स्वगाद्राजानमागतः नृपमाश्वासयामास कस्माद्राजन्परुदयते ए्रापहरणात्तेऽ् कषेमं जातं महामते देवादीनां महाराज एवं ब्वात्वा तु मा शुचः सवविद्या गुणांश्ापि वरान्कामांस्तथैव ठन्ध्वा कामाभिसंपर्णो ह्यागमिष्यति ते सुतः येनाप्यपहृतस्तेऽग् बालो देबगुणोपमः। आत्पगेहे महाराज कारो नीतो संशयः

४. इ. ८. ठ. ड. ढ. भमि पुत्रशोकं घुदारणम्‌ या" क. ख. इ. च. स. ट. प्रभुञ्जानस्य ड. कर्णान्वितः। ५क. छ. ड. च. छ. घ. द. ठ. “यं यौवनोपे* क. ख. च. छ. सष. ट. ठ. ड. ढ. "वेल्ञो हि गुणी भूत्वा सवेवेत्ता तरयः सर्वङलाभि'

१५२ महामुनिश्रीष्यासपणीतं -- [ धूमिलण्डे-

एवमाभाष्य राजानमायुं देवधिसत्तमः जगाम सहसा. तस्य पश्यतः सानुगस्य मते तस्मिन्महाभागे नारदे देवसञ्नि आयुरागत्य तां राही तत्सर्व विन्यषेदयत्‌ दलात्रेयेण दसस्तु पुप्रो देववरोपमः। बे राद्ठि फुक्षरयास्ते षिशोशैव भसादतः येनाप्यसौ हतः पुरः सगुणो मे वरानने क्िरस्तस्य हीतवा तु पुनरेवाऽऽगमिष्यति १० इत्याह नारदो भद्रे मा कृथाः शोकमेव त्यजं माहं महामोदं कुरु भद्रे सुखाकरम्‌ ११ भतुषौस्यं निश्षम्येवं राङ्गी इन्दुमती ततः अतिहषौन्विता जाता पुत्रस्याऽऽगमन भति १२ यथोक्तं देवऋषिणा तत्तथैव भविष्यति दत्तात्रेयेण मे दत्तस्तनयो छजरामरः १३ भविष्यति संदेहः प्रतिभायेवमेत्र हि इरयेव चिन्तयित्वा तु ननाम द्विजप॑गवय्‌ १४ नमोऽस्तु तस्मे पैरिभिद्धिदाय अरेः सुपुत्राय महात्मने

यस्य प्रसादेन मया सुपुत्रः परार सुपुण्यश्च यश्चःप्रदश्च १५ एवयुक्त्वा तु सा देवी विरराम सुहिता आगमिष्यन्तमाह्नाय नहुषं तनयं पुनः १६ इति श्रीमहापुराणे प्म भूमिखण्डे वेनोपाश्याने गुरुतीर्थे नाहुषे सप्तो्तरश्ततमोऽध्यायः १०५७ आदितः शोकानां समण्यङ्ाः-- ८२८९ अथाध्येत्तर शततमोऽध्यायः कैञ्जल उवाच-- ब्रह्मपुत्रो महातेजा वसिष्ठस्तपतां वरः नहुषं तं समाहूय इदं वचनमव्रवीत्‌

वनं गच्छस्व हीध तवं वन्यमानय पुष्कलम्‌ पुनेवौक्यमाकण्यं नहुषस्तु बनं ययौ ।॥ अयमेष महाप्राज्ञो नहुषो नाम वीयेवान्‌ आयुपुत्रः सुधमीत्मा बाल्यान्मात्ना वियोजितः अस्यैवातिवियोगेन आयुभाया भरोदिति अशोकसुन्दरी चापि तपस्तेपे सृदुश्ररम्‌ कदा पश्यति सा देवी पुत्रमिन्दुपती शुभम्‌ नहुषं नाम धमजं हतं पूर्वे तु दानवैः तन्नाशाय निराटम्बा शिवस्य तनया वरा। अशोकसुन्दरी बालाऽप्यायुपुत्रस्य कारणात्‌ सा संगता नेनापि कदा चेव भविष्यति एवं सांसारिकं वाक्यं दिवि चारणभाषितम्‌ कुश्राव हि धमांत्मा नहुषो विक्रमान्वितः गत्वा बन्यमाद्‌।य वसिष्ठस्याऽऽश्रमं प्रति ॥८ वन्यं निवेद्य पुण्यात्ा वसिष्ठाय पहात्पने बद्धाञ्जरिपुटो भूत्वा भक्त्या नमितकंधरः तमुवाच महाभाद्नं वसिष्ठं तपतां वरम्‌ भगवन्मे श्रुतं वाक्यमपुतरं चारणेरितम्‌ १० एष वै नहुषो नाना आयुपुत्रो वियोजितः मात्रा सह सुदुःखेस्तु इन्दुमत्या हि दानवैः १, शिवस्य तनया बाखा तपस्तेपे सुदुश्चरम्‌ निमित्तमस्य धीरस्य नहुषस्येति वै गुरो १२ एवमाभाषितं तम्र तत्सर्वं श्रुतं मया कोऽसावायुः धमोत्मा का सा चेन्दमती शुभा॥ १; अशोकसुन्दयी का सा नहूषश्चेति कः भरभो एतन्मे संशयं जातं तद्धवांदछेलुमहति १४ अन्यः कोऽपि महार्माह्िः कुतरासौ नहुषेति त्च सर्वे मम श्रि कारणान्तरमेव १५

द. एव भदे संजातो विष्णो सह तेजसा ये" ध. छ. स. ठ. ठ. “ज चैनं महामोहे कायधर्मविनास नम्‌ इ. परिसदूद्विजाय ड. “पः सुवरि्च पुपुण्यद्‌" क. ख. ष. ड. ज. छ.क. ट. ठ. ड. द, सृत ख. ठ. च. ए. सष. ठ. ठ. "प्राज्ञ इहाऽऽसीन्रहु'

१०९ जवाभिकदाततमोऽध्यायः ] पञ्मपुराणभ २५६

वसिष्ठ उवाच- आभ राजा धमोत्मा सपद्रीपाधिपो बरी भायौ चेन्दुमती तस्य सत्यरूपा तपस्विनी ।॥ १६ तस्यायुत्पादितः पुत्रो भवान्वै गुणमन्दिरम्‌। आयुना राजराजेन सोमवंशस्य भूषणम्‌ १७ हरस्य कन्या सुश्रोणी गुणसूपेरलंकृता अशोकसुन्दसी नाल्ना सुभगा चारुहासिनी १८ तवार्थे सा तपस्तेपे निरालम्बं तु योवने। तस्या भता भवान्सष्ठो धात्रा योगेन निधितः ॥१९ गङ्कायास्तीरमासा् ध्यानयोगसमन्विताम्‌। हृण्डस्तु दानवेन्द्रो यो दृटा चैकाकिनीं ताम्‌ २० तपसा परञ्वलन्तीं स॒भगां कमलेक्षणाम्‌ सूपौदायगुणोपेतां कामबाणेः भपीडितः २१ तां बभाषेऽन्तिकं गत्वा मम मायौ भवेति एवं सा तद्रचः श्रुत्वा तमुवाच यशस्विनी २२ मा हृण्ड साहसं कार्षीमा जल्पस्व पुनः पुनः। अग्ाप्याऽहं त्वया दैत्य -परभायां विशेषतः॥२२ देवेन मे पुरा ष्ट आयुपुत्रो महावलः नहुषो नाम मेधावी भविष्यति पतिर्मम २४ र्वेदत्तो महातेजा मरणं त्वं परीप्ससि। [ततः शापं प्रदास्यामि येन भस्मी भविष्यसि] २५ एवमाकण्यं तद्वाक्यं कामबाणपरपीडितः मायया हृता तेन प्रणीता निजमन्दिरम्‌ २६ जञात्वा तया मष्टाभाग शप्ोऽसौ दानवाधमः नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति २७ अजाते त्वायि संजाता वदसे त्वं यथेव तत्‌ त्वमायुसुतो वीर हृतो हृण्डेन पापिना २८

मृदेन रक्षितो दास्या प्रेषितो मम चाऽऽ्रमम्‌ एवं त्वं वनमध्ये चष्थारणकिंनरैः २९ यस्त त्रै स्मारितं वत्स मया तत्कथितं पुनः जहि त॑ पापकतीरं दुण्डाख्यं दानवाधमम्‌ ३० नेत्राभ्यां हि भमु्चन्तीमश्रूणि परिमाजेय इतो गत्वा पप्य त्वं गङ्गातीरं महाबलम्‌ ।॥ २१ निपा दानवेन्द्रं त्वं काराग्दात्समानय अशोकस॒न्दे या हि तस्या भता भवस्व हि ३२ एतत्ते सवैमाख्यातं भश्नस्यापि हि कारणम्‌ आभाष्य नहुषं विरो विरराम महामतिः ३३ आकण्यं सर्व मुनिना नियुक्तमाश्रयंरूपं विचिन्त्य भूयः तस्यान्तमेकः परिकठैकाम आयोः सुतः कोपमथो चकार ५, इति ध्रीमहापूराणे पाग्रे भूमिखण्डे तरेनोपाख्याने गुरुतीर्थ नादषेऽद्टोत्तर शततमोऽध्यामः १०८

आदितः छोकानां समष्यड्ा--८४२३ अथ नवाधिकशततमो ऽध्यायः कञ्ज उवाच- परणिपत्य महात्मानं वसिष्ठं तपतां वरम्‌ अरण्यं निजेगामाथ बाणपाणिधरुधेरः एणस्य मांसं सुविपाच्य भोजितं बालस्तया रक्षित एव बुद्धा जायोः सुपुत्रः सगुणः सरूपो देवोपमो दे वगुणेश्च युक्तः

[रे

* एतचिहान्तगेतः पाठः, छ. एस्तकस्थः

१क.ख.र.च. छ. न्न. ड. ह, म्बा तपोव। छ. ह. तपस्िनी। घ. छ. ट. ठ. ड. ति महदाबरः।देः। ४२. दवृतति्महा क. ख. ड. चछ. क्ष. ड. ट. रेः स्वं तु सुध्रावितोव क.ख.घ. ढः. च. छ. कष.ड.द.

श्य त्वभिन्दुमतीं प्रबोधय नि° क. श्च. घ. ड. च. छ. स. ट, ड. -ड. विष्णुरुवाच क.ख.ङ. च. छ. क्ष. ड. ्. आमन्न्य - ४५५

१९.४ महापुनिभीग्यास्म्रणात- | भराभसम्ड-

तेनेव मांसेन स॒संस्कृतेन मृष्टेन पकेन रसानुगेन

तमेष दैत्यं परिभाष्य सुदो वृष्टं युहर्षण व्यभोजयत्दा [भजे दानवो मांसं रसेनाक्तं सुचाटुना हर्षेणापि समाविष्टो जगामाश्ोकसुन्दरीम्‌ मुवाच ततस्तूर्णं कामोपहतचेतनः आयोः पुत्रो पया भद्रे मक्षितः पतिरेव ते मेव भज चाव॑ङ्के थडशश्ष्व भोगान्मनोनुगार्‌ किं करिष्यसि तेन त्वं मानुषेण गतायुषा प्वाच तदच श्रुत्वा शिवकन्या यशस्विनी भता मे दैवतेदेततो अमरो दोषवजितः स्य पत्यु वे दृष्टो देवैरपि महात्मभिः एवमाकण्यं तद्वाक्यं दानवो दुष्टचेष्टितः मुवाच विज्ञालाक्षीं भरहस्यैव पुनः पुनः अब्रेव भक्षितं मांसमायुपुत्रस्य सुन्दरि नातमात्रस्य बाटस्य नदुषस्य दुरात्मनः एवं त्वाकण्यं सा वाक्यं कोपं चके सुदारुणम्‌ ॥१०

वाच सत्यसं॑स्था सा तपसा भाविता पुनः तप एव मया तप्तं मनसा नियमेन वे ।॥ ११ भायुसूनुधिरायुश्च सत्येन भविष्यति इतो गच्छ वुराचार यदि जीवितुमिच्छसि १२ भन्यथा त्वामहं शप्स्ये पुनरेव संशयः एवमाकणिते तस्याः सूदेन दृपति प्रति॥ १३ रित्यज्य महाराजन्नेतामन्यां समाश्रय सूदेन परेषितो देत्यः ्हण्डो दानवाधमः॥ १४ नेर्जगाम त्वरायुक्तः खां भार्या ' भियां भति वेष्टितं नेव जानाति दास्या सुदेन यत्कृतम्‌ तस्ये निवेदितं सर्वं भियाये इत्तमेव १५ सृत उवाच-- | अशोकसुन्दरी सा महता तपसा किर १६

दुःखशोकेन संतप्ता कृशीभूता तपस्विनी चिन्तयन्ती परियं कान्तं तं ध्यायति पुनः पुनः !

किं कुन्ति वै दैत्या उपायधरितिधैरपि उपायज्ञाः सदा वृद्धया हयैपायेनापि सकैदा १८ बतैन्ते दनुजश्रेएठा नानामातरैः सुसंपदा यथोपायेन वेगेन हृताऽहं पापिना परा १९ तथा घातितः पुत्र आयोश्वैव भविष्यति यं दृष्ट्रा दैवयोगेन भवितारमनामयम्‌ २० उद्यमेनापि पदयेत किवा नद्यति वान वा क्रिवा उद्यमः शरेष्ठः किंवा तत्कर्मजं फटम्‌॥ २१ भाविभावः कथं नदयेत्ततो वेदः प्रतिष्ठति विशेषो भाविता दवैः कथं चान्यथा भवेत्‌॥२२ एवं सातु महाभागा चिन्तयन्ती पुनः पुनः विचद्धरः किनरस्तु ब्रह्रंशो महातनुः २; एतन्मध्ये महाकायः पक्षाभ्यां हि विवजितः द्विभुजो व॑दाहस्तश्च हारकङ्णशोभितः २४ दिग्यगन्धानुरिश्नाङ्गो भायेया सह चाऽऽगतः तामुवाच निरानन्दां सुतां शंकरस्य हि।॥।२५ किं त्वं चिन्तयसे देवि विद्धि विद्युद्धरं हि माम्‌ किंनर विषप्णभक्तं त्वां मषिं देवसत्तमः >६ दुःखमेवं कतेय्यं भवत्या नहुषं परति इण्डेन पापचरेण वधार्थं तस्य धीमतः २७ कृतमेवाखिटं कमं हतशथाऽऽयुसुतः शरुमे तु वे रक्षितो देपैरूपायैधिविपैरपि २८ हृण्ड एवं विजानाति आयुपुत्री हृतो मया भक्षितस्तु विशालाक्षि इति जानाति युत्रते २९ भवतीं श्रावयित्वा तु गतोऽसौ दानवाधमः स्मेन पूवविपाकेन पृण्यस्यापि महायशाः पर्वजन्माभितेनैव तव भतो जीवति पुण्यस्यापि बलेनैव येषामायुधिनिर्मितम्‌ ३१

“~---.---- - ~~~ ~*-----~- -- ~= =-= = ~र 9 -- ---~-- ~ ---- --- ~~~ + = ------*~- ~ ~ -- ~ ~~~ ~~~ ~~ -- - ---- ---

ड. “दो टैवान्वगमायुसुतस्य तस्य वु" छ. “दो दैवानुगमायुसृतस्य राजन्‌ बु" २कख.ध. द. च. छ. ङ. 7. कालोप" क. ख. ड. च. छ. पष. ड. ठ. तपस्िनी। ४क.ख. ड. च. छ. क्च. ङ. द. हुण्डः पापचेतनः निः ।५कख.ध्‌. ड. च. छ. स. ट. ठ. ड. ट. ह्ययमेना'

{०९ नवाधिकशततमोऽध्यायः ] पद्मपुराणम्‌ ९९५५

स्वजितस्य महाभागे नाङमिच्छति घातुकः हृतमाना पहापापाः परतेजोषिदूषङाः ३२ तेषामथो विनाशाय प्रहृत्तं हि दिने दिने नानाविभैरुपायैस्ते विषशखादिभिस्ततः ३३ हन्तुमिच्छन्ति तं पुण्यं पुण्यकमाभिरक्षितम्‌ पापिनश्ैव हुण्डाय्या मोहनस्तम्भनादिभिः ३४

पीडयन्ति वुराचारा नानामेदै बंलावरैः सुकृतस्य प्रयोगेण पूजन्माजितेन वा १९ ुण्यस्यापि महाभागे पुण्यवन्ते रक्षितम्‌ विफलत्व प्रयान्त्येव उपायाः पापिभिः कृताः ३६ यत्रतश्राणि म्रा शस्ाश्रिविषबन्धनाः रक्षयन्ति महात्मानं देवपुण्येः सुरक्षितम्‌ ३७

कतरो भस्मतां यान्ति चे तिष्ठति पुण्यभाक्‌ आयुपुतरस्य वीरस्य रक्षका देवताः शुभे ॥३८ पुण्यस्य संचयं सवं तपसां निधिमेव तस्माच रक्षितो वीरो नहुषो बलिनां वरः ३९

सत्येन तपसाऽनेनं पुण्यश्च संयमेदेमेः मा कृथा दारुणं दुःखं पुश्च शोक्रमकारणम्‌ ४० हि जीवति धमत्मा मात्रा पित्रा विना वने तपोवने वसत्येकस्तपस्विभिरलंकत ; || ४१ वेदवेदाङ्तच्ज्ञो धनुर्वेदस्य पारगः विराजते शरी यदररस्वकखाभिः सुतेजसा ५२ त्था विराजते सोऽपि स्वरकलाभिः सुमध्यमे विद्ाभिश्च पहापुण्यैस्तपोभिधिविपैस्तथा ४३ राजते परवीरघ्ो रिपुहा सुरब्टभः हण्ड निहत्य दैत्येन्द्रं त्वामेवं हि प्ररप्स्यते ५४ त्वया सार्धं सिया चैव पृथिव्यामेक भूपतिः भविष्यति महायोगी यथा सर्गे त॒ वासवः ४५ त्वै तस्पात्माप्स्यसे भद्र सुपुत्रं वासवोपमम्‌ ययाति नाम धर्मजं परनापाछनतत्परम्‌ ४६

तथा कन्याशतं चापि रूपोदायैगुणान्वितम्‌ यासी पण्येमेहारान इन्द्रलोकं भयास्यति ४७ इन्द्रं भोक्ष्यते देवि नहुषः पुण्यविक्रमः यय।तिनौम धर्मात्मा आत्मजस्ते भविष्यति ४८ [ प्रजापालो महाराजः सवैजीवदयापरः ]। तस्य पुत्रास्तु चत्वारो भविष्यनति महौजसः ४९ वरयीयगुणोपेता धुरैदस्य पारगाः प्रथमस्तुवसुनाम पुरनांम द्वितीयकः ५० उरनांम तृतीयस्तु चतुर्थो वीयेवान्यदुः एवं पुत्रा महावीयांस्तेनस्िनो महाबलाः ५१ भविष्यन्ति महात्मानः सवैतेजःसमन्विताः यदोशरैव सुता धीराः तिहतुख्यपराकमाः ५२ तेषां नामानि भद्रे ते श्ण मे गदतः बभे भाज भीमकश्ापि अन्धकः कुङ्कुरस्तथा ५३

दृष्णिनौम सुधर्मात्मा सत्याधारो भविष्यति षष्ठस्तु श्रुतसेनश्च श्रताधारश्च सप्तमः ५४ कालदंष्रो महावीयेः समरे कालजिद्धली यदोः पुत्रा महावीय यादवाख्या प॑रातछे ५९ तेषां पुत्राश्च पौजाश्च भविष्यन्ति धरातले एवं नहुषव॑शो वै तव देवि भविष्यति ५६ दुःखमेव परित्यञ्य स्थीयतामधुना युखम्‌ समेष्यति महापाज्गस्तव भता शुभानने ५७

निहत्य दानवं हुण्डं त्वामेवं परिणेष्यति दुःखजातानि सोणानि नेत्राभ्यां हि पतन्ति ५८ अश्रूणि चेन्दुमत्याश्च संमाजैयति मानदः आयोश्च बुःखयु ? त्य स्वकुलं तारयिष्यति ५९ मुखिन पितरं कृत्वा प्रजापालो भविष्यति एतत्ते सवेमाख्यातं देवानां कथनं श्चुमे

दुःखशोक परित्यज्य सुखेन पारिवतय ६०

~ =-= ~ = = जक ----

# एतचिद्वान्त्ैतः पाटः क. ख. ध. ड. छ. न्च ट. ठ. ड. ढ. पुस्तकस्य

११ ख. ड. च. छ. ड. ट. म्‌ कौचगभिः कु्ेयामिर्मोद। २ड. "नहुपः सः 3 क.ख.ड.च.छ.

प. इ. 2. स्विपरिपालितः क. ख. घ. ड. च. छ. सल. ट. ठ. ड. ढ.थास हि महाप्राज्ञः कलाभिः “णु सुन्दरि वि ५क..घ.ड.च. सल. ठ. ड. ढ. 'मियैरासा तदा। रा छ. "निर्यशसा सदा रा ड. “सां सुतम"

क,ख. ड. च. छ. म्म. दढ. वरानने। ८क.ख. ड. च. छ. सष. ठ. सघशः

~~~

३५६ महायुनिश्रीव्यासपणीतं- [ भृमिश्ण्डे-

अश्ञोकसुन्दथुवाच- [कदा शषेष्यति मे भत विहितो दैवतैय॑दि सत्यं बदस्व ध्ङ्ञ ममर सौरूयं भरव्य ६१ शीर दर्यसि भतरं त्वमेव श्रृणु सुन्दरि] एवमुक्त्वा जगामाथ गन्धर्वो बिब्ुधालयम्‌ १६२ अदोकस॒न्दरी चापि तपस्तेपे हि तत्र षे कामं कोषं परित्यज्य लोभं चापि शिबात्मजा ॥६२ इति श्रीमहापुराणे पाशे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे नाहुषे नवाधिकशततमोऽध्यायः १०९ आदितः शोकानां सपण्यङ्ाः--८४८९

अथ दराभिकरदततमोऽध्यायः

$ञ्जल उवाच- आमन्भ्य गुनीन्सवौन्वसिष्रं तपतां बरम्‌ समुत्सुको गन्तुकामो नहुषो दानवं भति ! ततस्ते युनयः स्वे वसिष्ठाद्ास्तपोधनाः आशीभिरभिनन्येनमायोः पुत्रं पहाषलम्‌ ।॥ > आकार देवताः सवौ जे दुन्दुभीन्मुदा पष्पदष्टि प्रचक्ध नहुषस्यापि परधैनि

अथ देवः सहस्राक्षः सुरै; सार्पं समागतः ददौ शस्राणि चास्राणि [~ सयैतेजोपमानि च॥५ देवेभ्यो त्रपशादूलो जगे द्विजसत्तमाः तानि दिव्यानि चास्राणि दिव्यरूपोपमोऽभवत्‌|॥

अथ ते नयः सर्वे सहस्राक्षमथात्रवर्‌ स्यन्दनो दीयतामस्मै नहुषाय सुरेश्वर परनीनां मतमाज्ञाय वज्रपाणिः सारथिम्‌ आहय मातरि चापि ह्यादिदेश्च सुराधिपः एनं गच्छ महात्मानं युज्यतां स्यन्दनेन वे सध्वजेन वहात्पाने समरे नृपनन्दनम्‌ «८ चोवाच सहस्राक्षं करिष्ये तव शासनम्‌ एवमुक्त्वा जगामाऽऽचु ह्यायुपुत्रं रणोच्तम्‌ राजानं परत्युवाचाथ देवराजेन भाषितम्‌ षिजयी भव धर्मन रथेनानेन संगरे १० इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर जहि त्वं दानवं संख्ये हृष्टं वै पापचेतनम्‌ ।॥ ११ एवमाकण्ये राजेन्द्रः सानन्दपुखकोद्वमः भसादादेवराजस्य वसिष्ठस्य महात्मनः १२ दानवै सूदयिष्यामि समरे पापचेतसम्‌ देवानां विहेषेण मम मायाप्रचारिणम्‌ ११

एवयुक्ते शुभे वाक्ये नहुषेण महात्मना अथाऽऽयातः खयं विष्णुः शङ्कचक्रगदाधरः १४ स्वचक्राचक्रुत्पाद्य सूयंबिम्बोपपरं मत्‌ ज्वलता तेजसा दीप सुवृत्तान्तं शुभावहम्‌ १५ नहुषाय ददो देवो र्षण महता किल तस्मे शुं ददौ शंभुः सुतीक्ष्णं तेजसाऽन्वितम्‌ १६ तेन शूटखवरेणासौ शोभते समरोद्यतः [द्वितीयः शंकरशायं त्रिपुरघ्नो यथा प्रभः] १७ बरह्मासं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम्‌ [+ चन्द्रतेजःपतीकारं जरजें नालसंगतम्‌ |॥ १८ वजजमिन्द्रस्तथा शफ वायुश्वापं समार्गणम्‌ आग्ने शास्रं तथा बहिदंदौ तस्मै महात्मने १९

>~ ~~~ „~~ -------- ~ ~~~ -- = ----- ~~~ ~~~ - - ~--~ ~ ~ --- ~~

#एतचिहान्तगतः पाटः ख.ध. ङ. च. छ. स. ट. ठ. ड. ढ. पुस्तकस्थः +एतशिहान्तगेतः पाठः क. ख. ध. ड. छ. स. ट. ठ. ड. ठ. पुस्तकस्थः # एतथिष्रान्तगतः पाठः क, ख.घ. द. च. ट. ठ. ह. ढ. पुस्तकस्य + एतभि हुनान्तगेतः पाठः क, ख. ध. द. च. छ. क्ष. ट. ठ. ड. ढ. पुस्तकस्य:

नना 9 नन >=

१क.ख. द्‌. च. छ. घ. ट. द. ढ.सृत।र२ग.ध. ज. य. ट. ठ. "कोऽभवदुधुण्डं हन्तुं वै दानवाधमम्‌ ३क.ख. ड. च. छ. म्म. ट. 'पोमलाः। ।४क.ख. ड. च, @. ढ. देवताः।५क.ख ह. च. छ. सष. ट. ६.६. दवार्ता क. स. च. इ, च. ए. कष. ट. ठ. ड. इ. महाप

११० दशाधिकदाततमोऽध्यायः } पश्मपुराणम्‌ १५७ शब्ाण्यज्ञाणि सर्वाणि दिव्यानि विविधानि ददुर्देवा महात्मानस्तस्मै शङ्गे महौजसे ॥२०

कुञ्जर उवाच- अथ आयुयुतो वीरो देवतैः परिमानितः॥ २१ शपि मुनिभिस्तत्वदशिभिः। आरुरोह रथं दिव्यं भास्वरं रत्नभूषितम्‌ २२ [क्ण्टारवैः प्रणदन्तं शद्रषण्टासमाकुलम्‌ ] रथेन तेन दिव्येन शुशुभे नुपनन्दनः २३

दिवि माभ यथा सूर्यस्तेजसा स्वेन वै किर [1परतपंस्तेजसा तद्रदेत्यानां मस्तकेषु सः] २४

जगाम शीरं वेगेन यथा वायुः सदागतिः [यत्रासौ दानवः पापस्तिष्ठते स्वगणेयुतः]

तेन मातलिना साधं वाहकेन महात्मना ! २५ इति श्रीमहापुराणे पादन ममिखण्डे वेनोपाख्याने गुरुतीर्थे नाहुषे दशाधिकशततमोऽध्यायः ११०

आदितः शोकानां समश्यहाः- ८५११

अकादश्षायिकशततमो ऽध्यायः

~~~ --~ ~

कुञ्जल उवाच- [निगेच्छमाने समरे वीरे नहृषे हि तस्मिन्सुरराजतुच्ये

सकौतुका मङ्गलगीतयुक्ताः सियस्तु सर्वाः परिजग्मुरतन देवतानां बरा नार्यो रम्भाचप्सरसस्तदा किंनयैः कोतुकोत्सुक्यो जगुः स्वरेण ससम] > गन्धर्वाणां तथा नायो रूपाटैकारसयुताः कौतुकेन गतास्तत्र यत्र राजा तिष्ठति पुरं महोदयं नाम हृण्डस्यापि दुरात्मनः नन्दनोपवने[+ रिव्यैः सरवैत्र समलरतम्‌ सप्तकक्षायुतेगहैः कल्रैरुपशोभितेः सोपानकेमहादण्डेः शोभमानं पुरोत्तमम्‌

कैलासशिखराकारेः सोञमतेदिवमाभरतेः सैभियाऽन्विते दिव्येश्रोजमानं गृ्ोत्तमेः वनेश्रोपवनैर्दिव्यैस्तडागेः सागरोपमः जल्पूर्णैः सुशोभैस्तु पर्ने रक्तोत्पखान्वितैः

महारतरमकारश्च शष्टालकदातैरपि परिखाभिः सुपूणोभिजैलकग्देः सुशोभितम्‌ अन्येशवैव महारतरर्गजेशैव विराजितम्‌ सुनारीभिः समाकर्णं पुरुषेश महाप्रभैः नानामभावेदिव्यैश्च शोभमानं महोदयम्‌ राजश्रेष्ठो महावीरो नहुषो दद्ञे पुरम्‌ १० पुरमान्ते बनं दिव्यं दिव्यदक्षेरलृतम्‌ तद्विषेश महावीरो नन्दनं हि यथाऽमरः ११ रथेन सह धमांत्ा तेन पातिना सह प्रविष्टः तु राजेन्द्रो वनमध्ये सरित्तटे १२

तत्र ता ङूपसंयुक्ता दिव्या नायः समागताः गन्धवां गीततच्वज्ञा जगुगीतेगपोत्तमम्‌ ॥।

सूताश्च मागधाः सर्वे तं स्तुवन्ति नरोत्तमम्‌ शुश्राव गीतं मधुरं नहुषः किनरोरितम्‌ १३

इति श्रीमहापुराणे पाचने भूमिखण्डे वेनोपाख्याने गुरुतीथंकथने नाहष एकादश्ाधिकदाततमोऽध्यायः १११ आदितः शछोकानां समष्ठङ्ाः--८५२४ * एतज्िहनान्तगंतः पाठः क. ख. ध. ठः. च. छ. स. ट. ठ. ड. ढ. पुस्तकस्थः एतधिहनान्तगंतः पाठः क, स.ध. ड. च. छ. ज्ञ. ट. ठ. ड. द. पुस्तकस्थः * एतच्िहान्तशतः पाठो ध. छ. ट. ठ. पुस्तकस्थः 1 एतस्मात्माक्‌ निगेच्छमानं मुनिदेवदनदैश कृपेन्दं बटवीर्यकोषिदम्‌ इन्दोपमं विष्णुसमं ससंख्य वधाय हुण्डस्य समुत्सुकं तम्‌” श्यधिकं ख. ध. छ. भ. छ. ट. ठ. ड. ढ. पुस्तकेषु * एतश्िहान्तर्गेतः पाठः क. ख. ध. ड. च. छ.घ.ट.ठट.र. ढ,

१६्‌.ट८. ठ. ड. तृत

३५८ महायुनिभ्रीष्यासपरणीत- [ मूमििखण्डे-

अथ द्ादशाधिकराततमोऽध्यायः

भया

कुञ्जल उवाच--

तदेव गानं सुराङ्गनांभिगीतं समाकण्यं गीतकैश्ः

समाकुला चापि बभूवे तत्र सा शंभुपुत्री परिचिन्तयाना आसनाष्णेयुत्थाय महोत्साहेन संयुता तृणं गता वरारोहा तपोबलसमन्विता तं शष्ट देवसंकाशं दिव्यंरक्षणसंयुतम्‌ दिष्यगन्धानुखि्ताङ्गं दिव्यमाखाभिश्ोभितम्‌ दिव्येराभरणेवसः शुबुमे तृषनन्दनः [श्दीिमांश यथा सूर्यो दिव्यलक्षणसंयुतः किवा देवो महाप्राज्ञो गन्धर्वो वा भविष्यति। किंवा नागसुतः सोऽयं किंवा विद्याधरो भवेत्‌ देवेषु नेव पश्यामि कुतो यक्षेषु जायते अनया खीया देवः सहस्राक्षोऽपि जायते दीभुरेव भवेरिकिवा किंवा चायं मनोभवः। करवा पितुः सखा मे स्यात्पौटस्त्योऽयं धनाधिपः] एवं समौ लोकयन्ती बलरूपगुणान्वितम्‌ समेत्य तं सखीभिस्तु रम्भाद्ाभिः रिथिताऽभवत्‌

इति श्रीमहापुराणे पाने भूमिखण्डे वेनोपाख्याने गुरुतीर्थे द्वादशाधिकशततमो ऽध्यायः ११२ आदितः शोकानां समण्यङ्ाः-- ८५३२

~~~ -----~--~---

~ 8) =

अथ तयोदशाधिकशततमोऽध्यायः रम्भोवाच- तप एतत्परित्यज्य किमालोकयसे शुभे मनः संरक्ष वै साध्वि पुरुषस्य विचिन्तनात्‌ ? अशोकस॒न्दयुवाच-- मनस्तपसि लीनं मे नहूषस्यापि काम्यया वे चालयितुं शक्यं देवैरपि सदेश्वरैः एनं दष्टा मेहाभागे मनो मे चरते शम्‌ रन्तुमिच्छाम्यहं गत्वा एवरमुत्कण्ठतां गतम्‌ एवं विपयेयशाऽऽसीन्मनसो मे वरानने तन्मे त्वं कारणं ब्रूहि तवासिि ज्ञानमुत्तमम्‌ आयोः पुत्रस्य भार्याऽहं देवैः सखष्टा महात्मनः कस्मान्मे धावते चेत उत्सुकं रन्तुमेव रम्भोवाच-- १० सर्वेष्वेव प्रहाभागे देदरूपेषु भापिनि वसत्यात्मा स्वयं ब्रह्म ज्ञानरूपः सनातनः यद्यपि परकृतेभौवैरिन्द्ियेरपकारिभिः। मोहपाशरते्बद्धस्तथा सिद्धस्तु सवेदा भरकृतिरनेव जानाति तां वे वेज्ञानिकीं काम्‌ अयं शुद्धस्तु धर्मज्ञ आत्मा वेत्ति सुन्दरि ॥८

1 ‰‰#‰‰्ि् ्प्©9म9म99म99म99 म्प सीणणिेणणिरषगीषगििििी पी

* एतशिहान्तर्गतः पाठः फ. ख. ड. च. छ. सल. ड. ट. पुस्तकस्यः

9 -९ ९)

१४. छ. ट. ठ. ड. "नाभिः स्तोत्रं सुपुण्यं परिचारणेरितम्‌ तमेव गायन्ति सुगीतकस्तु शमस्तु पुत्री ।२क.ख. घ. ड. च. छ. सल. ट. ठ. ड, ठ. “व्यरूपसमप्रमम्‌ क. ख. घ. ड. च. छ. सष. ट. ठ. ड. इ. 'माचिन्तयतीव यावत्स विस्तरं रूपगुणान्विता सा समेत्य रम्मा सुमासखीभिखवाच तां शम्भुभुतां प्रहस्य ॥८॥ क.ख.घ. ङ. च. छः ट. ठ. ड. ठ. "मे तपसः क्षरणं स्याद पु" ड. महाभागं ड. दुमे क.ख.घ. ड. च. छ. घ्व. ट. ठ. ड.2. "हि यद्यस्ति क. ख. ध. &. च. छ. पञ, ट. ठ. द. ठ. महात्मभिः। ५क.ख.घ.ड. चछ. प्ष.ट.ठ. ड. ६.

हि सच्वेषु घटषू १० ग. ज. म. ट. “नि वासनात्मा स्वयं ब्रह्माक्ञानरूपस्य चाऽऽत्मनः

११६ श्रयोदशाभिकदाततमोऽध्यायः ] पद्मपुराणम्‌ ३५९

गच्छत्यपि मनस्ताप एनं दृष्टा महामतिम्‌ पापमेवं परित्यज्य सत्यमेव प्रधावति भतीऽयमायुुतरस्ते तत्सत्यं संशयः अन्यं दष्टा विशङ्केत पुरूष पापलक्षणम्‌ १० [एवं विधिः कृतो देषैः सत्यपाशेन बन्धितः अस्यास्तु हायुपुत्रोऽपि भरतत्वमुपयास्यति॥ ११ एवमाकणितं भद्रे शात्मानं चापि पुन्दरि | तंद्धुवं सत्यसंपन्नो विक्षानात्मा खयं स्थितः १२ अन्यं भावं जानाति श्ायुषुत्रं विन्दति पकृतिर्नेव ते देति छेन जानाति चाऽऽगतम्‌ ११ हवं क्त्वा भधानात्मा तवायरैव पधावति आत्मा सर्वं परजानाति आत्मा देवः सनातनः॥ १४ स्वयमेव नरेनदरोऽय॑ नहुषो नाम वीयंवान्‌ तस्माद्र च्छति चेतस्ते सत्यबन्धं विशिष्यते १५ आयोः सुतं परिज्ञाय अन्यं चैव गच्छति एतत्ते सवेमाख्यातं शाश्वतं त्वन्मनोगतम्‌ १६ दण्डं हत्वा महाधोरं समरे दानवाधमम्‌ त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम्‌ १७ हृतो देयेन वीरेनद्रो निजपुण्येन शेषितः [†बास्यात्पभरति ्वीरेनद्रो वियुक्तः स्वजनेन वै ] १८ पितृमामृविहीनस्तु गतो वृद्धि महावने यास्यत्येव पितुर्गेहं त्वयेव सह सांपतम्‌ १९ एवमाभाषितं श्रत्वा रम्भायाः शिवनन्दिनी हर्षेण महताऽऽव्िष्टा तायुवाच तैपस्विनी २० अयमेव धर्मात्मा मम भर्ता सुवीर्यवान्‌ मनो मे धावत सत्यं कामाकुलितविहलम्‌ ।॥ २.१ नासि चित्तसमो देवो यो जानाति सुनिश्चितम्‌ सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि॥ २२

मनोभवसमानं तु पुरषं दिव्यलक्षणम्‌ न(प)धावत्यतिभावेन एनं दृष्ट्रा यथा सखि २३

तथा धावते भद्रे पंसमन्यं मन्यते एवं गन्तव्यमावाभ्यां सखीभिहमेव हि २४

एवमाभाष्य सा रम्भां गमनायोपचक्रमे गमनायोत्सुकां ज्ञात्वा नहुषस्यान्तिकं प्रति

तामुवाच ततो रम्भा कस्मादेवि गम्यते २५ सूत उवाच-

सख्या रम्भया सां नहुषं वरलक्षणम्‌ तस्यान्तिकं तु समाप्य प्रेषयामास तां सखीम्‌ २६

एनं गच्छ महाभागे नहुषं देवरूपिणम्‌ कथयस्व कथामेतां तव्राथं आगता यतः २७

एवं सखि करिष्यामि सुप्रियं तव सुव्रते एवमुक्त्वा गता रम्भा नहुषं राजनन्दनम्‌ २८ च्पंबाणधरं वीरं द्वितीयमिव वासवम्‌ परत्युवाच गता रम्भा सख्या वचनमुत्तमम्‌ २९ आयुपुत्र महाभाग रम्भाऽं समुपागता शिवस्य कन्यया वीर तपस्यन्त्या प्रयोजिता ३०

त्वदर्थं देवदेवेन उमया दिव्यया पुरा भायीरत्नं बने सष श्रेष्ठं लोकेषु दुटेभम्‌ ३१ दुष्पाप्यं नर दमैः सेन्दरस्तपोधनैः गन्धर्वैः पन्नगैः सिदधैश्वारणेः पुण्यलक्षणः ३२ स्वयमेव समायातं तवार्थे श्णु सांपरतम्‌ .सरीरत्नं महाप्राज्ञ प्रकृष्टं पुण्यनिर्पितमर्‌ २२ भशोकस॒न्दश नाम तवार्थं तपसि स्थिता अत्यर्थं तु तपस्तप्रं भवन्तमिच्छते सदा ३४ एवं श्गात्वा महाप्राङ् भजमानां भजस्व हि त्वहते सा वरारोहा पुरुषं नैव याचते ३५ नहुषेण तयोक्तं तु शरुत्वा तथाऽवधारितम्‌ भत्युत्तरं ददौ चाथ रम्भे मे श्रूयतां वचः॥ ३६ (तसु सर्व विजानामि यच्वयोक्तं ममाग्रतः ममाग्रे कथितं पै वसिष्ठेन महात्मना ३७

(५ ~ =--- -- ~ ~~~ ==

» एतचचिहान्तर्गतः पठे घ. ट. ठ. ड. पुस्तकस्थः। एतचचिहान्तगंतः पाठः क. ख. ध. ड. च. छ. स॒. ट. ठ. ढ. पुस्तकस्थः * एतचिहान्तगेतः पाठः क. ख. इ. च. छ. ञ्ञ. ढ. पुस्तकस्य: =

~~~ ~~ ~--~--~-----=-~--~------~----------*-------~--

१क. क्ष. ग. तद्भास" ड. एनं ३. ट. ठ. उ. सपुत्रजाम्‌ क-ख. घ. ड. च. छ. घ. ट. ठ. ढ. तेऽ सरथ काः ।५ग. घज, भ, ट. ठ. विस्तरं ट. कुल ध. च, छव. ट. ठ. ड. 'पतूणध !

२६० महामुनिश्रीष्यासपरणीतं-- [ भूमिखण्डे-

पवैमेव विजानामि क्स्यास्तु तप उत्तमम्‌ ] भूयतां वचनं रम्भे येन सोख्यं भविष्यति ३८ अषत्वा दानवं हण्दं गच्छामि ब॑रानने सवेमेतत्सुदत्तान्तमहं जानामि चेव हि॥ ३९ परमार्थं तव सभूतिस्तप आचरितं त्वया मम भायां संदेहो भवती विधिना कृता ४० परमार्थे निश्चयं ङत्वा तप आचरितं त्वया हृता तस्मीढुपायेन भवती नियमस्थिता ५१ सूतिर्हादहं तेन दानवेनाधमेन बाल्भावस्थितो देवि पितमात्विनाड़ृतः ४२ तस्मात्तं तु हनिष्यामि [# ण्डं तं दानवाधमम्‌ पश्ाखागुपनेष्येऽहं | बसिष्ठस्याऽऽशमे परति एवं कथय भद्रं ते रम्भे मतिियकारिणीम्‌ एवं विसरभिता तेन सत्वरं सा गता पुनः ४४ अश्चोकसन्दरीं देषीं कथयामास तस्य समासेन तथा स्वं रम्भा सा दविजसत्तम ४५ धकश्षोकसुन्दरी बाल वधाय सुभाषितम्‌ नहुषस्यापि वीरस्य हर्षण समन्विता ४६ तस्थौ तत्र तया सार्धं स्वसख्या रम्भया तदा भर्तुश्च कीदशं बयौभेति पयाम्यदं स्थिता ४५ . इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे नाहुषे प्रयोदश्षाधिक्रशततमोऽध्यायः॥११३॥ आदितः शोकानां समष्यङ्ः--८५७९

1) 1

अथ चतुर्दशाधिकङततमो ऽध्यायः

99 0 भकः

कुञ्जक उवाच- | अथ ते दानवाः सर्वे हृण्डस्य परिचारकाः नहुषस्यापि संवादं रम्भायाः शुश्रुवुस्तदा ! आचचशनुशच ते हृष्टं दैत्येन्द्रं स्मेव तत्‌ तमाकृण्य सक्रोध दतं बाक्यमथाग्रवीत्‌ गच्छ वैत ममाऽऽदेशच्िमेवं त॑ सप्राचर संभाषते तया सार्पं पुरुषः शिवकन्यया स्वामिनिरदेश्माकण्यं जगाम ठेषु दानवः विविक्ते महुषं वीरामिदं वचनमव्रवीत्‌ [+रथेन साश्वसुतेन दिव्येन परितिप्रसि धनुषा दिव्यबाणस्तु सभायां हि भयंकरः कस्य केन सुकार्येण प्रेषितः केन वे भवान्‌ ] अनया रम्भया तेऽ्राप्यनया शिवकन्यया ॥६

किमुक्तं तत्स्फटं स्वं कथयस्व ममाग्रतः हुण्डस्य देवमदंस्य बिभेति भवान्कथम्‌ एतन्मे सवैमाचक्ष्व यदि जीवितुमिच्छसि स्यो गच्छात्र मा तिष्ठ दुःसहो दानवाधिपः

नहुष उवाच-- योऽसावायुर्बली राजा सप्द्रीपाधिपः प्रभुः तस्य मां तनयं विद्धि सबैदेत्यविनाशनम्‌ नहुषं नाम विख्यातं देवब्राह्णपूजकम्‌ दृण्डेनापहूतं बाल्ये स्वामिना तव मानद सेयं कन्या शिवस्यापि दैत्येनापहूता पुरा १० घोरं तपश्वरस्येषा हृण्डस्यापि वधाय योऽहपादौं हृतो बालस्त्वयाऽऽयोः सूतिकाग्रहात्‌ ११ दास्या अपि करे दत्तः सूदस्यापि दरात्मना वधाथ श्रूयतां पाप सोऽहमद्य समागतः १२

-----------=-~---~ ~ - -------- ~ ~~ त= शा ता > = ~

* एनचिहान्त्ग॑तः पाठः क. ख. ड. च. छ. स्न. ढ. पृस्तकरस्थः + एताश्चहान्तगतः पाठः क. ख. घ. ह. च. छ. ष. ट. ठ. ट. ठ. पुस्तकः

=-= =-= ~~ -----

= ~=

जर: = सोक = - > --

१क. ख. ट. च. छ. घ. पापं। छ. वराङ्गनाम्‌ ।२क.ख. ध. ड. च. च. छ. स.ढ.“स्मात्सुपापेन ख. घ. ड. च. छ. स. ट. ठ. ड. द. मृत) ५क.ख. घ. ड. च. छठ. क्ष ट. ठ. ड. द. पापाः। क.ख.ढ.व. स. ढ. "थ विशदं वा क.ख.घ. ड. च. छ. क्च. ट. ठ. ड. द. वीर छ. -शाज्जानीहि पुकषं हितम्‌ ।१। ह. तत्र १० क.ख. ड. छ. क्ष. द. विषो ड, विष्टो |

११५ पश्दशाधिकशततमोऽध्यायः ] प्मपुराभम्‌ ३६१

अस्यापि हृण्डदैत्यस्य गुष्टस्व पापकर्मणः अन्यांश दानवान्धोरा्यिष्ये यमसादनम्‌ ।॥ ११ मामेवं विद्धि फापिष्ठ एवं कथय दानवम्‌ एवमाकण्यं तत्स्व नहुषस्य महात्मनः १४ गत्वा हृण्डं बुष्टात्मा आचचक्षेऽस्य भाषितम्‌ निश्चम्य तन्युखासूणी चुक्रोध दितिजेश्वरः १५ कस्मात्सूदेन पापेन तया दास्या घातितः यतोऽयं हद्धिमायातो मया व्याधिरूपेक्षितः; १६ अ्रैन घातयिष्यामि त्वनया शिवकन्यया आयोः पुत्रे खलं युद्धे बाणेरेभिः सिखाश्षितेः॥ १७ एवमुक्त्वा विचिन्त्यैव सारथि वाक्यमत्रवीत्‌। योजय स्यन्दने त्वं मे वाजिभिः साघुभिः शुभैः॥१८ सेनाध्यक्षं समाहूय शत्युवाच शुषाऽन्वितः सज्यतां भम सैन्यं त्वं शूरामागान्धकटपय १९ सारोरैस्तुरगान्योज पताकाध्वजचामरेः चतुरङ्गं बलं मेऽग्र योजयस्व हि सत्वरम्‌ २० एवमाकण्यं तत्तस्य इष्टस्यापि मतं रधु सेनाध्यक्षो महापाज्ञः सर्वं चके यथाविधि २१

चतुरङ्गेण तेनासौ बरेन महताऽऽ्तः जगाम नहुषं वीरं चापबाणधरं रणे २२

इदरस्य स्यन्दने युक्तं स्वेशख्लश्तां वरम्‌ उद्यतं समरे वीरं दुरापं देवदानवैः २३

पश्यन्ति गगने देवा विमानस्था महौजसः तेजोज्वाखासमाकीर्णं दिविस्थमिव भास्करम्‌ ॥२४ सूत उवाच-

अथ ते दानवाः सर्वे वष्टषुस्तं सरोततमेः। खड्गः पारोमहाशलेः शक्तिभिश्च परश्वधैः २५

युयुधुः संयुगे तेन नहुषेण महात्मना संरम्भाद्रजंमानास्ते यथा मेर्घो गिरौ तथा २६

तद्विकमं समालोक्य आयुपुत्रः पतापवान्‌ 1 इ्द्रायुधसमं चाप॑ विस्फायं सगुणस्वरम्‌ २७

व्रसफोटसमः क्षब्दः चापस्यापि महात्मना नहुषेण इतो विभा दानवानां भयप्रद: २८

महता तेन शब्देन दानवाश्च च$म्पिरे कम्पना विष्ृदया भग्रसत्त्वा महाहवे २९

इति श्रीमहापुराणे पाग्रे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनोपाख्याने नाहुषे चतुदेशाधिकराततमोऽध्यायः ११४ आदितः शोकानां समध्यङ्ाः--८६०८

अथ पञदशाभिकराततमोऽ्ध्याखः

कुञ्जल उवाच- ततस्त्वसो संयति राजमानः संमुद्यतश्रापधरो पहात्मा [+ यथेव कालः कुपितः रोकान्संहतमेच्छततु तथा दानवान्‌

महाञख्जजाले रदितेजतुल्येः सुदीिमद्धिनिजधान तेजसा बायुयेोन्पूयतीह पादपा स्तथैव शजा निजधान दानवान्‌ ] वायुयेथा -मेधचयं दिव्यं संचाख्येत्स्वेन बलेन तेजसा तथा राजा धसुर्सन्पमस्तान्संनाक्षयेद्धाणवरेः सतीक्णेः

शेकुरदानवाः स्वे बाणवर्षं महात्मनः भृताः केविदहुताः केविमशाः केविन्महाहवात्‌ ।॥

+ एतचिहान्तगैतः पाठे ड. पुस्तकस्थः

ड. क्त्वा दैत्येमदः सा" क. ख. ड. च. छ. सष. ठ. समारुरः २क.ख. उ. च. छ. सष. ट. षीरं *छ. धाश्वाग्बरे। त^।५ क.ख. घ.ङ. च. छ, क्ष. ठ. ड. ठ, कटमलावि"। ६क.ख. व. छ. क्ष. द. द. रान्मदोत्कटान्संमा

३६२ महापुनिभीष्यासप्णीतं- [२ मृभिखध्डे-

महातेज महापानं महादानवक्ासनम्‌ चुक्रोध सुदुष्टात्मा शटा तं टृपनन्दनम्‌ स्थितो गत्वेदमाभाष्य तिष्ठ तिष्टेति चाऽऽहवे। त्वमद्यैव नयिष्यामि आयुपुभ्र यमान्तिके

नहुष उवाच- स्थितोऽस्मि समरे परय त्वामहं हन्तुमागतः अहत्वा नैव यास्यामि भवन्तं पापचेतनम्‌ श्युक्त्वा धनुरादाय बाणानभिशिखोपमान्‌ छक्रेण धियमाणेन शुशुभे सोऽपि संगरे द्रस्य सारथि दिव्यं मातरि बाक्यमव्रवीत्‌ वाहयस्व रथं पेऽ दण्ड तयस्य संगूखे २९ इत्युक्तस्तेन वीरेण मातङिलषुषिक्रमः तुरगांश्रोदयामास प्हावातरयोपमान्‌ १०१ उत्पेतुश्च ततो वाहा दंसा इवं सरोजरे छत्रेण चेन्युवर्णेन रथेन पताकिना ११ नभस्तरं समासाद्य यथा सूर्यो विराजते आयुपुत्रस्तथा संख्ये तेजसा विक्रमेण १२ अथ हृण्डो रथस्थोऽपि भ्राजमानः खतेनसा सवोयुधाद्धसंयुक्तस्तदरैत्सोऽप्यम्बरे स्थितः| १३ उभयोवीरयोर्यदधं देविस्मयकारकम्‌ आसीत्तदा महापाङ्ग दारुणं भीतिदायकम्‌ १४ सुबाणेनिशितैस्तीष्णैः कङ्पत्रैः शिलीमुखैः इण्डेन ताडितो राजा बाहोरन्तरे तदा १५ मुभाले पञ्चभिबीणोषद्धः कुद्धोऽभवत्तदा [#स विद्धस्तु महाबाणेरधिकं शुभे नृषः १६ सारुणः करमाखाभिरूद य॑श्च दिवाकरः रुधिरेण सुदिग्धाङ्गो देमबाणेस्तनुस्थितेः १७ सू्यंवच्छोभते राजा पूर्ैवज्मभसि स्थितः] दृष्टा तु पौरुषं तस्य दानवे वाक्यमत्रवीत्‌ १८ तिष्ठ तिष्ठ क्षणं देल पशय मे लाघवं पुनः इत्युक्त्वा चरणे दैत्यं जघान दक्षाभिः क्षरः १९

पृते षाणैैतस्तेन शितो निपपात पदयमानेः सरे: सर्वे रथोपरि महाबरः २० देवैश्च चारणैः सिद्धैः कृतः शब्दः सुहर्षनः जय जयेति राजेन्द्र शङ्वान्दध्युः पुनः पुनः २१ कोखादरक्ञब्दस्तु तुमुलो देवतेरितः कणेरन्ध्र॑ समाविष्टो दण्डस्य पूछितस्य २२ श्रुत्वा धनुरादाय बाणमाशी विषोपमम्‌ स्थीयतौं स्थीयतां युद्धे मृतोऽस्मि त्वया हतः२३ इत्युक्त्वा पुनरुत्थाय खाघवेन समन्वितः एकविशतिमिर्बाणैनहषं चाहनत्पुनः २४ एकेन मुष्टिमध्ये तु बहुभिजानुमध्यतः चतुभिश्च महावा च्छत्रमेकेन चैव २५

पश्चमिमातरि विद्ध्वा रथनीदं तु सप्तभिः। [! ध्वजदण्डं तरिभिस्ती्ष्णेदानवः शिखिभिखिभिः]॥ आदानं दानवेन्द्रस्य शरमोक्षं दुरात्मनः 1 लाधवं तस्य वै ष्टा देवास्ते विस्मयं गताः २७ तस्य पोरुषमापश्य राजा दानवेश्वरम्‌ धीरोऽपि कृतविधोऽसि शूरोऽसि रणपण्डितः॥ २८ इत्युक्त्वा दानवं त॑ तु धनुर्धिस्फायं भूपतिः मागंणर्दशभिस्तं त॒ विव्याध रधुविक्रमः २९ त्रिमिध्वैजं प्रचिच्छेद पपात धरातले तुरगान्पातयामास चतुभिस्तस्य सायकैः २० एकेन च्छत्रं तस्यापि चकतं लघुविक्रमः दक्षाभेः सारथिस्तस्य परेषितो यममन्दिरम्‌ २! दशनं दकशभिरिछित्वा शरे विदलीटरतः स्वाङ्गेषु भिशदिविव्याध दनुजेश्वरम्‌ ३२ हताश्वो विरथो जातो बाणपाणिधनुररः अभ्यधावत्स वेगेन वर्षयभिरितैः शरैः ।॥ २२ खेड़चर्मधरो दैत्यो राजानं तमधावत धावमानस्य हृण्डस्य खरं चिच्छेद भूपतिः २४

पुस्तकस्थः। स्त [का क. ख. भ. "व यथाम्बरे छः ढ. "द्रत् चाऽऽ्हवे स्थिः। ड. ड. ठ. सुबाणैः पर्भिषिद्धो नहुषोऽपि पूनस्तदा छ. कष. “खे भारे इतः ड. "तां दु्टवैयु*। \घ.ट. ठ. ड. “नैनिरितैस्तं

१११ षोडशाधिकशततमोऽध्यायः ] पच्रपुराणम्‌ ३६३ कषररमिरितीर्बाणेशमं चिच्छेद भूपतिः अथ हृण्डः सुदुष्टात्मा समालोक्य समन्ततः ३५

नग्राह गृहं तूण मुमोच रघुविक्रमः वज्वेगं समायान्तं ददे एृपतिस्तदा ` ३६ द्रं स्वनवन्तं चापातयदम्बरात्ततः। [भदशभिनिरिते्बाणैः पुरम स्वविक्रमात्‌ ]॥ ३७ परं पतितं श्रा दशखण्डमयं भुवि गदापुश्यम्य वेगेन राजानं समधावतै १८

खदूगेन तीक्ष्णधारेण तस्य बाहं भवच्छिदे सगदं पतितं भूमौ साङ्गदं कटकान्वितम्‌ ३९ महाशरन्दै ततः कृत्वा षजस्फोटमयं तु रुधिरेण विदिग्धाङ्गो धावमानो महाहवे ४० क्रोधेन महताऽऽविष्टो गरस्तुमिच्छति भूपतिम्‌ दु्िवायैः समायातः पारे तस्य भूपतेः ॥४१ नहुषेण पहाशक्त्या ताडितो हृदि दानवः पतितः सहसा भुमौ वजाहत इवाचलः ५२ तस्मन्दैत्ये गते भूमावितरे दानवा गताः विवि्ाशिरिवर्ेषु कति पाताखमास्थिताः ४४ देवाः प्रहर्षं जग्मुस्ते गन्धवाः सिद्धचारणाः हते तस्मिन्महापापे नहुषेण महात्मना ४४

तस्मिन्हते दैत्यवरे महाहवे देवाश्च सरवे प्रमुद रेभिरे

तां देवरूपं तपसा विवर्धितां आयुपुत्रः भरतिरभ्य हितः ४५ इति श्रीमहापुराणे पाश्च भृभिखणड वेनोपाल्याने गुरुतीर्थे च्यवनोपाख्याने नादुषे प्दाधिकराततमोऽध्यायः ११५

आदितः शछोकानां समण्यङ्ाः--८६५३

या ना

अथ षोडदाधिकशततमो ऽध्यायः

क्ञ्चल उवाच-- अश्ोकसुन्दरी पुण्या रम्भया सह हषिता नहुषं प्राप्य विक्रान्तं तमुवाच तपस्विनी अहं ते धर्मतः पत्नी देवैदिष्टा तपस्विनी उद्वाहयस्र मां बीर पतिधमेमिहेच्छतीम्‌ सदैव चिन्तमाना त्वामहं तप आस्थिता भवान्धमेपसादेन मया भाप्तो तृपोत्तम नहुष उवाच- मदर्थे नियता भद्रे यदि त्वं तप आस्थिता गुरोवोक्यान्पुदूतेन तव भती भवाम्यहम्‌ अनया रम्भया साभैमावां गच्छाव भामिनि समारोप्य रथे तां तु रम्भां सुमनोहराम्‌

© 8१ =

तेनेव रथमुख्येन वसिष्ठस्याऽऽश्रमं भति जगाम लघुवेगेन ताभ्यां सह महाशयाः & तमाश्रमगतं विभ समालोक्य भ्रणम्य तया सा महातेजा दृर्षेण महताऽन्वितः यथा युद्धं संजातं निहतो दानबो यथा निवेदयामास स्वं वसिष्ठाय महात्मने

वसिष्ठोऽपि समाकण्ये नहुषस्य विचेष्टितम्‌ हर्षेण महताऽऽविष्ट आश्चीभिरभिनन्ध तम्‌ तियो रे ्षुभे भा्े तयोस्तु मुनिपुंगवः विवाहं कारयामास अग्निब्राह्मणसंनिधौ १०

आशीभिरभिनन्धेवं मिथुनं पमेषितं पुनः मातरं पितरं परय दुतं गत्वा महामते ११ त्वांचष्षटाहिते माता पिताऽपौ चापि वत हर्षेण हद्धिमामोतु पवेणीव तु सागरः॥ १२ एवं संपेषितो बीरो पुनिनः ब्रह्मसूनुना तेनेव रथवर्येण जगाम लघुविक्रमः १३

#* एतथिहान्तगेतः पाठो ध. ट. ठ. ड. पुस्तकस्थः

इ. “रं स्वेन बाणेन चिच्छेद त्रृपतिस्तदा द“ ड. पातयामास सुद्ररम्‌ ड. राजा पणएूना वस्य बाह चिष्छेद पवैतः °

३६४ महायुनिश्रीव्यासत्रणीतं-- [ भूमिखण्डे-

नमस्कृत्य द्विजेन्द्रं तं गतो मातलिना तदा [स्वपुरं पितरं द्रष्टं तां मातां यशषस्विनीग्‌॥ १४ सत उवाच] अप्सरा मेनका नाम मेषिता दैवतेस्ततः आयोभांया स॒ुवःखेन पतिता शोकसागरे १५ तायुवाच महाभागां देवीमिन्दुमतीं पति। मुख शोकं महाभागे तनयं पश्य संमुखम्‌ ।॥ १६ निहत्य दानवं पापं तद पृत्रापहारकम्‌ समायान्तं सभायां दीरश्चिया समन्वितम्‌ १७ सुष्टत्तं संगरे तत्र नहुषेण यथा कृतम्‌ तस्यै निवेदयामास इन्दुमस्ये मेनका १८ मेनकाया वचः शरुत्वा हर्षणाऽऽकुखितेक्षणा ससखि सत्यं व्रवीषि त्वमित्युबाच सगद्गदम्‌ ॥१९ सागृतं सुभियं वाक्यं मनःपोत्साहकारकम्‌ जीवादिकं मया देयं त्वयि स्वैस्वमेव्र २० एवमाभाष्य तां देवी राजानमिदमव्रदीत्‌ तव पूत्रो महाबाहुः समायातो हि संमतम्‌ २१ आख्यावि महाभाग एषा चैव वराप्सरा भतौरमेवमाभाष्य विरराम पहाता २२ समाकष्यं व्रपेनद्रस्तु तामुवाच मियां सतीम्‌ पुरा भोक्तं महाभागे मुनिना नारदेन हि २२ पत्रं परति कतव्य वुःखे राजन्कदाचन त॑ निष्टत्य स्ववीर्येण दानवं चेष्यते पुनः २४ सेजातं सत्यमेवं हि मुनिना भाषितं पुरा अन्यथा वचनं तस्य कथं बि भविष्यति २५ दत्तात्रेयो पुनिश्रेष्ः साक्षादेवो जनादेनः श्ुशरुषितो मया देषि त्वया तपसा पुरा २६ पुतररत्नं तेन दस विष्णुतेजःसमन्वितम्‌ सदा हनिष्यति परं दानवे पापचेतनम्‌ २७

समैदैत्यमहता परजापारो महाबलः दत्तात्रेयेण मे दसो दैष्णवांशः सुतोत्तमः २८ एवं संभाष्य तां देवीं राजा चेन्दुमतीं तदा महोत्सवं ततश्चक्रे पुप्रस्याऽऽगमनं प्रति २९ हर्षेण महताऽऽविष्ठो विष्णं सस्मार वै पुनः १० अर्चोपिपन्नं स॒रसंधयुक्तमानन्दरूपं परमायमेकम्‌ ज्ञाप सोख्यप्रदं नराणां सदरैष्णवानापिह मोदं परम्‌ ३१

इति श्रीमहापुराणे पारे मूमिखण्डे वेनोपाख्याने गुसतीर्थे षोडदाधिकशत तमोऽध्यायः ११६१ आदितः शोकानां समध्यङ्ाः-- ८६८

अथ समद्‌ श्ाधिकङ्ततमोऽध्यायः

कुञ्ज उवाच-- नहुषः प्रियया सार्धं तया चैवापि रम्भया रेन्द्रेणापि युदिष्येन स्यन्दनेन रेण नागाहयं पुरं पप्तः सवश्ोभासमन्वितम्‌ दिष्यमंण्डययुक्तं भवनेरुपश्नोभितम्‌ हेमतोरणणैगेहेश्च पताकाभिरलंटरतम्‌ नानावादिश्रसंधोचैब॑न्दिचारणशोभितम्‌ देवरूपोपयेः पण्यः पुरुषैः समरुङृतम्‌ नारीभिदिव्यरूपाभिगेजाश्वेः स्यन्दनेस्तया ` नानामङ्करुशषम्दे बेदध्वनि समाङुलम्‌ गीतबादिग्रदाम्दै बीणावेणुस्वनेस्तथा

-# एतश्िहान्तमतः पाठः क. ख. ड. च. छ. छ. ड. इ. पृरस्तकस्यः

65 6 9 ==

१ब.८.ठ. ड, °तयै महामतिः भे" २क.ख.च. ड. य. छ. षठ. ट. ठ. ड. मर्यः इ."अर्ंपैव।

७तक्षद्शाधिकराततमोऽध्यायः ] पन्रपुराणम्‌ ३६५

सर्वश्ोभासमाकीर्णं विश्च पुरोत्तमम्‌ बेदमङ्गरपोषथ ब्राह्मणेरभिपूजितः ददद पितरं बीरो मातरं तां सृपएष्यकाम्‌ हर्षेण महताऽऽविष्टः पितुः पादौ ननाम सः अद्ोकघुन्दरी सा तु तयोः पादां पुनः पुनः ननाम भक्त्या भावेन चोभयोः सा बरानना रम्भा सा ननामाप्यदशेयत्मीतिगुलमाम्‌ [नमस्कृत्वा समाभाष्य स्वगुरं वृषनन्दनः अनामयं पप्रच्छ मातरं पितरं भरति एषयुक्तो पदहाभागः सानन्दपुरकोट्मः १० आयुरुवाच- अथैव ष्याधयो नष्टा दुःखशोकावुभो गतौ भवतो दर्षेनात्पुत्र संतुष्टं ष्यते जगत्‌ ]॥ ११ कृतहृत्योऽस्ि संजातस्त्वायि जाते पहोजासि स्ववंशोद्धरणं त्वा ह्यहमेव सयुदतः १२ इन्वुबत्युवाच-- प्वेणी प्राप्य चेन्दोस्सु तेजो ष्टा महोदधिः हद्धि याति महाभाग तथाऽहं तव दश्चनात्‌ १३ बधिताऽस्मि सुदृष्टाऽस्मि श्षानन्देन समाकुला दक्षनाते महाभाग धन्य। जाताऽस्मि मानद १४ एवं संभाष्य तं पुत्रमाणिङ्गथ तनयोततमम्‌ शिरस्याघ्राय तस्यापि वत्सं षेनु्यंथा स्वकम्‌ १५ अभिनन्य सतं भाप नहुषं देवरूपकम्‌ आश्रीभिः सवेपुण्याभिरदेवी चेन्दुमती तथा १६ सूत उवाच- अथासौ मातरं पुण्यं देवीमिन्दुमतीं सुतः कथयामास वृत्तान्तं यथा चाऽऽहवमात्मनः १७ स्वभायौयास्तथोत्पति माप्तं चैव महायक्षाः हृण्डेनापि यथा युद्धं दण्डस्यापि निपातनम्‌॥१८ समासेन समस्तं तदाख्यातं स्वयमेव हि मातापित्रोयंथा चाग्रे तयोरानन्ददायकमभ्‌ १९ मातापितरावाकण्य पुत्रस्यापि पराक्रमम्‌ षेण महताऽऽविष्टो संजातौ पूणेमानसौ २.० नहुषो धनुरादाय इन्द्रस्य स्यन्दनेन निगाय पृथिवीं सवा सप्तदीपां सपस्नाम्‌ २.१

पित्रोः समप॑यामास वसुपूर्णा बसुधराम्‌ पितरं हषैयभित्यं दान्धमैः सुकमभिः २२ पितरं याजयामास राजमूयादिभिस्वदा महायहेः सुदानैश्च वरतेजियमसंयमेः २३ [*सुदानैर्यश्षसा पुण्यैयहैः पुण्यमहोदयैः ] सुसंपूर्णं कृती तौ तु पितरौ चाऽऽयुसूनुना २४ अथ देवाः समागत्य नागाहयं पुरोत्तमम्‌ अभ्यषिचन्महात्मानं नहुषं दीरमदेनम्‌ २५

मुनिभिः सह सिद्धेश ह्यायुनाऽनेन भूभुजा अभिषिच्य स्वराज्ये तं समेतं क्षिवकन्यया २६ भायायुक्तः सुकायेन आग राजा महायशाः दिवं जगाम धमात्मा देवैः सिद्धेः सुपूनितः॥ २७ एन्द्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः हरलोकं जगामाथ राजा देवपूजितः २८ स्वकमभिभेहाराजः सुपुत्रस्यापि तेजसा हरो्लोकं जगामाथ राजा भक्तसत्तमः २९ पुषेः पुण्येकर्माख्यैरीदकष पुष्य उमे यतितथ्यं महाभाग किमन्यैः क्षोकंकारकेः - २० नातो यथा धर्मात्मा नहुषः पिवृतारकः रस्य घतौ सवस्य ज्ञानविद्नानसंयुतः २१ एतत्ते सवेमाख्यातं षरितं तस्य धीमतः अन्यत्कि ते परवक्ष्यामि वद पुत्र कपिञ्जल ३२

आक ---~--~-~ -~ -~-----~-- -------- --- ------~~ --- ~~~ -~----------“~---. ~~~

+ एतचिहान्तगेतः पाठः क. ख. ध. ङ. च. पुस्तकस्य + एतशचिहान्तगेतः प्राठः क. ख. ध. ङ. च. छ. ट. ठ. द. द.पुखकस्थः |

इ. “वं निकसत्येव पूजितः पु छ. "ध निवसत्येष भूपतिः पु” ड. “व्यधमी"। ड, कसागरैः

जा। ङ. ड. दारभ्य

१६६ पहायुनिश्रीष्यासप्णीतं- [ मूमिखण्डे-

एवंविधं पुण्यमयं चरित्रं बरिषमेतयशसा समेतम्‌ आयोः सुतस्यापि शृणोति मर्त्यो भोगान्स भुक्त्वेति षदं मुररेः ३३

इति न्रीमहापुराभे पाद्मे भमिखण्डे वेनोपारूयाने गुरुतीर्थे च्यवनोपाख्याने नाहुषे सप्ठदशाभिकशततमोऽध्यायः ११७ आदितः शोकानां समण्यङ्ञाः--८७१७

अथाष्टादशाभिकडशततमो ऽध्यायः

कपिञ्जल उवाच- गङ्गामुखे पुरा तात रोदमाना वरङ्गना नेत्राभ्यामश्ुबिन्दरानि पतन्ति महाजङे गङ्गामध्ये निमजजन्ति भवन्ति कमलानि पुण्यानि हृथरूपाणि सुगन्धीनि महान्ति च+ ॥२ अस्थिसेषोऽथ पुरुषो जटाचीरधरः पुनः तानि सौगन्ध्ययुक्तानि पश्नानि विचिनोति सः॥ हेमबणांनि दिव्यानि शिवं नीत्वा समचेयेत्‌ साका नारी समाचक्ष्वसवाको हि महामते अचैपित्वा रिव चापि कस्मारपश्चाल्रोदिति एतन्मे समैमाचक्ष्व यद्यहं तव बल्लभः॥

कुञ्जर उवाच- शुणु वत्स पवश््यामि टत्तान्तं देवनिर्मितम्‌ चरितं सवेपापघरं विष्णोशैव महात्मनः योऽसो हृष्ठो महावीर्यो नहुषेण हतो रणे तस्य पुत्रो महावीर्यो विदुण्स्तपसाऽन्वितः

निहतं पितरं शरुत्वा सामात्यं सपरिच्छदम्‌ आयुपत्रेण. धीरेण नहुषेण बरीयसा तपश्चचार संक्रुद्धो देवान्हन्तुं समुच्तः पौरुषं तस्य दुष्टस्य तपसा बधितस्य जानन्ति देवाः सर्वे तु दुःसहं समराङ्गणे हृण्डात्मजो विहुण्डस्तु ्रेरोक्यं हन्तुमिच्छति १० पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान्‌ एवं समुच्तः पापी देवब्राह्मणकण्टकः || ११ उपद्रवं समारेभे भरजाः पीडयते सः तस्येव तेजसा दग्धा देवाशेन्द्रपुरोगमाः १२ शरणं देवदेवस्य जग्मुधिष्णोमहो नसः देवदेवं जगन्नाथं शङ्कचक्रगदाधरम्‌ १३ ऊचुश्च पाहि नो निलयं विह्ुण्डस्य महाभयाद्‌ १४ विष्णुरुवाच-

वर्भन्तु देवाः सर्वे तु सुमुखेन महेश्वराः बिहृण्दं नाक्षयिष्यामि पापिनं देवकण्टकम्‌ १५ एवमाभाष्य तान्देवान्मायां ष्णो विधाय स्वयमेव स्थितस्तत्र नन्दने सुमहायशाः १६ मायामयं चकाराथ स्वकं रूपं गुणान्वितम्‌ विष्णुमाया महाभागा सवेविश्वपमोहिनी १७ [*+चकार रूपमतुखं विष्णोमौया भमोदिनी ] बिदूण्डस्य बधार्थांय रूपलावण्यश्नालिनी १८ कुञ्जल उवाच-- देवानां वधार्थाय दिव्यमार्ग जगाम नन्दने तपन्तीं मायामपदयहितिजेश्वरः १९ तया विमोहितो दैत्यः कामबाणढृतान्तरः आत्मनान्ं जानाति कालसरूपां बरख्जियम्‌ २० ताँ ष्टा तप्तहेमामां रूपद्रविणक्षाखिनीम्‌ डुष्धो विहुण्डः पापात्मा तामुवाच वराङ्गनाम्‌ ॥२' काऽसि काऽसि वरारोहे मम चित्तप्रमाथिनी संगमं देहि मे भद्रे रत्न रक्ष वरानने # एतदपरे क. ख. ड. च. छ. छ. ढ. पुस्तकेषु ˆ तस्यास्तात धुनेश्राभ्यां किमर्थं सा प्रदेवति गङ्गोदके महाभाग निमे- ला भश्रुरन्दवः ' इत्यधिकम्‌ + एतखिहान्तगेतोऽथं पाठो र. पृस्तकस्यः

११९ एको्नविदाल्धिकशाततमोऽध्यायः ] पञ्मपुराणम्‌ १६७

यं यमिच्छसि सांमतम्‌ तं तं दब्नि महाभागे दुरभं देवदानषैः।॥ २३ मायोवाच- मामेव मोक्तमिच्छा वचेहायं मे देहि दानव स्तकोटिमितेशवैव पुष्पः पूजय शंकरम्‌ २४ कामोदसंभवेदिव्येः सुगन्धेर्देवदु लभः तेषां पुष्पङृतां मालां मम कण्ठे सुशोभिताम्‌ २९ आरोपय महाभाग एतदायं प्रदेहि मे तदाऽहं सुभरिया भाय भविष्यामि संशयः २९ विदुण्ड उवाच-- [एवं देवि करिष्यामि वरं दभि प्रयाचितम्‌ ] बनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः २७ बथ्राम मन्मथाविष्टो पश्यति तद्दुमम्‌ कामोदकाखूयं पमच्छ यत्र तत्र गतः स्वयम्‌।।२८ भे द्रुमो नास्ति वदत्येवं महाजनः पृच्छमानः दुष्टात्मा कामबाणेः भरपीडितः २९ पच्छ गत्वा भक्त्या नमितक॑धरः कामोदकं दुमं श्रहि कान्तं पुष्पसमन्वितम्‌ ३० शुक्र उवाच-- कामोदः पादपो नासि योषिदेवास्ि दानव यदा सा हसते चैव परसङ्गेन प्रहषिता ३१ [1सुहासाजलद्विरे दैत्य ८५५४ वराण्यपि। सुमान्येतानि दिव्यानि] कामोदानि संज्ञयः३२ अतिपीतानि पुष्पाणि युतान्यपि तेनाप्येकेन पृष्पेण यः पूजयति शंकरम्‌ ३? तस्येप्ितं महाकामं संपूरयति शंकरः तस्याश्च रोदना[ देव पभवन्ति संशयः ३४ तादृशान्येव पुष्पाणि लोहितानि महान्ति सौरभेण विना दैत्य] तेषां स्प कारयेत्‌ ३५ एवमाकण्यं तस्यापि वाक्यं शक्रस्य भाषितम्‌ उवाच सा तु कुबाऽऽस्ते कामोदा भृगुनन्दन १६

शुक्र उवाच- गङगदरारे महापुण्ये सवपातकशोधने कामोदाख्यं पुरं तत्र निर्मितं विश्वकमेणा २७ कौमोदपत्तने नारी दिव्यभोगेरलैकृता तथा चाऽऽभरणेर्भाति सर्वदेवैः सुपूजिता त्वया तत्रैव गन्तव्यं पूजितव्या वराप्सराः उपायेनापि पुण्येन तां प्रहासय दानव ३९

एवमुक्त्वा योगीन्द्रः शुक्स्तै दानवं भरति विरराम महातेजाः खकायोयोधतोऽभवत्‌ ।॥४० ति श्रीमहापुराणे पा मूमिखण्डे वेनोपाख्याने गुरुतीर्थे कामोदाख्यानं नामाशादशाधिकशततमो ऽध्यायः ११८

आदितः शोकानां समण्यङ्ाः--८७५.७

भअधैकोनरवित्यपिकषशततमो ऽध्यायः कपिञ्जल उवाष- एतस्या हसनात्तात भपुष्पाणि भवन्ति वै पैण्यानि दिव्यगन्धीनि दुरंभानि सुरासुरैः ? कस्माला देवताः सोः भवाच्छन्ति महामते [1 शंकरस्लोषमायाति शस्यपुष्पेः सुपूनितः * एतजिषान्तगंतः पाठः क. ख. घ. ड. च. छ. कष. ट. ठ. ड. इ. पूस्तकस्थः एतञ्चिहान्तर्गतः पाठः क. ल.

उच. छ. क्ष. ट. ठ. इ. द. पृस्तकस्थः * एतचिद्वान्तगैतः पाठः क. स. ङ. च. छ. ष. ड. ठ. पुस्तकस्य एतथिहान्तगेतः पाठः क. ल. ध. डः श. छ. ट. ठ. ड. द. पुस्तकस्थः

, १४. छ. ट. ठ. ड. “दिसुदथैस्तवं पु" क. ख. ग. घ.ङ. च. छ. ज. इ. म. ट. ठ. ड.द. ण्ट स्म दानव ना 1 9 कै अतोः 9 अनाज 9 चः) चः 9 अरिकः

१६८ महायुनिभ्रीष्यासपणीतं-- [ भूमिखण्डे-

फो गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात्‌] गङ्गासमागमे पुण्ये वाराणस्याश्च मध्यगे कामोदा सा भवेत्का तु कस्य पुत्री वराङ्गना हासाततस्या महाभाग पुष्पाणि प्रभवन्ति ॥#

गुणं तत्फलं श्रहि सकं विस्तरेण कुञ्जर उवाच--

पुरा देवैमंहादे लैः ड़त्वा सौहादैमुत्तमम्‌ अशते पमथिते सागरक्षीरमुधतैः

मथनारेवदत्यानां कन्यारत्नचतुष्टयम्‌ वरुणेन दे शितं पूवं सोमेनैव तथा पुनः

पश्चात्मदश्चितं पुण्यमभृतं कलश्षस्थितम्‌ कन्याचतुष्टयं तत्र देवानां हितमिच्छति

सुलक्ष्मीनाम सा चैका दितीया वारुणी तथा कामोदाख्या हता या श्रेष्ठा चैव चतुथिका९ तासां मध्ये वरा श्रेष्ठा पूर्वं जाता प्रहामते तुरसीति समाख्याता लोके पूज्या सदैव हि ॥१० निपानरूपा सर्वेषां पयःफेनसमुद्धवा अमृतस्य तरङ्गा कामोदाख्या बभव ११ सोमो राजा तथा शक््ीर्जङ्ञाते त्वगरृतादपि भ्रैलोक्यभरूषणं सोमः सेजातः क्र॑करस्य हि १२ त्युरोगरा जाता सुराणां बारुणी तथा। ज्येष्ठा सुपुभ्यदा जाता लोकानां हितमिच्छताम्‌ १३ अपृतादुत्थिता देवी कामोदा नाम पुण्यदा विष्णोः प्रीतये भविष्ये तु इक्षरूपं प्रयास्यति १४ विष्णुप्रीतिकरी सा तु भविष्यति सदैव हि तुखसी नाम सा पुण्या भविष्यति संक्षयः॥१५ तया सह जगस्रायो रमिष्यति सदैव हि तुलस्याः पत्रमेकं यो नीत्वा हृष्णाय दास्यति ॥१६ मेनेऽस्योपकारं तु किमस्मे भददाम्यहम्‌ इयेवं चिन्तयित्वा तु तस्य प्रीतिकरो भवेत्‌ १७ एवं कामोदनामाऽसौ पूवैकन्याचतुष्टये यदा सा हसते देवी हषाद्रददभाषिणी १८ सौवणांनि सुगन्धीनि मुखात्तस्याः पतन्ति अम्लानानि सुपुष्याणि तानि संगृह्य यत्नतः योऽचैयेच्छंकरं देवं ब्रह्माणं माधवं तथा तस्य देवाः परतुष्यन्ति य॑ यमिच्छति तत्मदाः २० शेदिलेषा यदा सा केन दुःखेन दुःखिता नेत्राभरुभ्यो हि तस्यास्तु प्रभवन्ति पतन्ति तानि चैव महाभाग द्यानि सुमहान्ति सौरभेण तैस्तु यः शंकरम्‌ ।॥ २२ तस्य दःखं संतापो जायते नार संश्षयः पुष्येस्तु ारसदगान्सङ्दषंति पापधीः २२ तस्य दुःखं कुर्वन्ति देवास्तत्र संचयः एतत्ते स्ैमास्यातं कामोदारूयानमुत्तमम्‌ २४ अथ ठृष्णो विचिन्त्येव शटा बिक्रमसाहसम्‌ बिहृष्डस्यापि पापस्य उद्यमं साहसं तदा २५ नारदं प्रेषयामास मोन दुरासदम नारदस्त्वथ संश्चत्य वाक्यं विष्णोभेहात्मनः २६ गच्छमानं कुरात्मानं कामोदां भति दानवम्‌ गत्वा तमाह दैत्येन्द्रं नारदः प्रहसभ्िव २७ याति त्वं हि दैत्येन्द्र सत्वरस्तु समातुरः सांपतं केन कार्येण कस्यार्थं केन नोदितः २८ ब्रह्मात्पजं नमस्कृत्य प्रत्युवाच कृताञ्जछिः कामोदपुष्पाथमहं प्रस्थितोऽस्मि द्विजोत्तम २९ तमुवाच धर्मात्मा पुष्पैः ते भयोजनम्‌ विपवयं पुनः प्राह कार्यकारणमात्मनः २० नन्दनाख्ये वने पण्ये काचिन्ञारी वरानना तस्या ददीनमात्रेण गतोऽहं कामवक्यताम्‌ २! तया भोक्तोऽस्मि विमेन््र पृष्यैः कामोदसंभवेः पूजयस्व महादेवं पुष्पस्तैः सप्तकोटिभिः ३२ ततस्ते युपिया भायौ भविष्यामि संक्षयः तदर्थं पस्थितोऽस्म्यथ कामोदाख्वं पुरं भरति ३१ तामहं कामयिष्यामि सिन्धुजां शण सत्तम मनोहरै्महाहास्वैहंसयिष्याम्यहं पुनः २४ भीता सती महाभागा हसिष्यति पुनः पुनः तद्धास्य गहदं विर मम कायैभवरधंनम्‌ २५

१क.ख.ग.ष. ड. ष. ज. ह. म, ट. र.ड.द.शुवुरोः। २क. ल. घ.ङ. ष. ए. छ.ट.ठ, ड, उ. सीदृानि।

१२० विंशल्यधिकशततमोऽध्यायः ] पद्मपुराणम्‌ ३६९

तस्या हास्यात्पतिष्यन्ति दिव्यानि कुसुमानि तैस्तु देवमुमाकान्तं पूजयिष्यामि सां मतम्‌ ३६ तेन पूजामदानेन वुष्टो दास्यति मे फम्‌ ईश्वरः सर्वभूतेशः श्रकरो लोकभावनः २७ नारद उवाच-

तत्र देत्य गन्तन्यं कामोदाख्ये पुरोत्तमे विष्णरस्ति मेधावी समेदेवजयावहः ३८ येनोपायेन पुष्पाणि कामोदाख्यानि दानव तव हस्ते भरयास्यन्ति तदुपायं वदाम्यहम्‌ २९ गङ्गातोयेषु दिव्यानि पतित्तानि संशयः प्रवाहस्य जैः पुण्येरागमिष्यन्ति सांमतम्‌ ४० तानि त्वं प्रतिग्रहण सुहृश्रानि महान्ति शृहीत्वा तानि पुष्पाणे साधयस्व हि वाञ्छितम्‌॥ नारदो दानवश्रेष्ठ मोहयित्वा ततः पुनः चिन्तयामास धर्मात्मा कथं कार्य मयाऽपुना ४२ कथमश्रूणि सा मुशेत्ेनोपायेन दुःखिता चिन्तयानस्य तस्यैवं क्षणं वै नारदस्य

ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः ४३

इदि श्रीमहापुराणे पाग्ये भूमिखणडे वेनोपाख्याने गुरुतीर्ये कामोदास्यानं नामैकोनर्विशत्यधिकराततमे।ऽध्यायः ११९ आदितः शोकानां सपण्यङ्ाः--८८००

भव बिश्चवयधिकराततमोऽ्ध्यायः

कुञ्जर उवाच-- कामोदाख्यं पुरं दिव्यं सवैदेवसमाङुलम्‌ सवेकामसगृद्धय्थंमपर्यन्नारदस्ततैः कामोदाया शं भाष्य भविवेश द्विजोत्तमः कामोदां तु ततो दृष्ट सवैकामसमाङुखाम्‌ तया संपृच््छितो विप्रः सुवाक्यः स्वागतादिभिः दिव्यासने समारूढस्तां प्रच्छ द्विजो चमः सुखेन स्थीयते भद्रे विष्णातेजःसमुद्धवे अनामयं प्रच्छ आश्चीभिरभिनन्द् ताम्‌ कामोदोवाच- पसादाद्धवतां विष्णोः सुखेन वतैयाभ्यहम्‌ कथयस्व महाभाग त्वं भश्नोत्तरकारणम्‌ महामोहः समुत्पश्नो शकस्मान्मुनिपंगव व्यापकः सवैलोकानां ममाङ्गमतिनाशकः ढे तस्माननिद्रा समुत्पभा यथा मर्त्यं मवतैते सुतया तु मया दृष्टः स्रो वै दारुणो पुने केनाप्युक्तं समेलयेवं पुरतो मे द्विजोत्तम अव्यक्तो यो हृषीकेशः संसारं गमिष्यति तदाप्रभृति दुःखेन व्यापिताऽस्मि महामते तन्मे त्वं कारणं ब्रूहि भवाज्ज्ञानवतां वरः नारद उवाच- | वातिकः पैत्तिकशचैव कफजः सांनिपातिकः स्वप्नः प्रततेते भद्रे मानवेषु संशयः १० जायते देवेषु स्वभ्नो निद्रा सुन्दरि आदित्योदयवेखायां दृश्यते स्वर उत्तमः ११ स्वमो मानवानां पुण्यस्य फलदायकः अन्यैव परवक्ष्यामि स्वमस्य कारणं दुभ १२ म्टावातोरबणे चैव चन्त्यापो वरानने भ्रटन्त्यम्बुकणाः सूक्ष्मास्तस्मादुदकसंचयात्‌ १४ बहिरेव पतन्त्येते निमलाम्बुकणाः शुभे पुनरयं भयान्त्येते दृश्यादृश्या भवन्ति ते १४ १क.ख.घ. ङ. च. छ. स.ट. ड. ढ. ववरदयक्षयाः। छ. "वैदैदयभया। २क.ख. घ.ङ. च. छ. क्ष.ट. ड. ३क.ख.ग. सष. "तः। चिन्तयानः काथरसिद्रि प्र ठ. जायेत देवेषु तपोनिष्टेषुसु। ५. "णाः लस्त

३७० महायुनिश्रीव्यासपणीत- [ मृभिखण्डे- तदरत्स्वमस्य वै भावः कथ्यते श्रुणु भामिनि आत्मा शुद्धो रक्तस्तु रागद्रेषविर्वानितः १५

पश्चभूतात्मकानां मुषित्येव सुनिश्चलः षडटशतिस॒तत्त्वानां मध्ये चैष विराजते १६ शुद्धात्मा केवखो नित्यः प्रतेः संगति गतः तद्ध ववायुरूपै् चरते स्थानतो यदा १७ आत्मनस्तेजसश्चैव परतितेजः प्रजायते अन्तरात्मा शुभं नाम तस्य एव प्रकथ्यते १८

पयसश्च यथा भिन्ना भवन्त्यम्बुक्णाः शुभे आत्मनस्तु तथा तेजो हन्तरात्मा प्रकथ्यते १९ सदहिपृथ्वीसवे वायुः चाप्याकाश् एव दि। सवे तेजश्च दिव्यं तु एते पश्च पुरा कृताः अ।त्मनस्तेजसो भूता मटरूपा महात्मनः तस्यापि संगति पराप्ता एकत्वं परयान्ति ते २१ आत्माभावपद।षेण नाशयन्ति वरानने [शमृतिपण्डमन्यमिच्छन्ति वारं वारं वरानने] २२ तेषां करीडाविहारोऽयं खषटिसंबन्धकारणम्‌ उदकस्य तरङ्गस्तु जायते पिीयते २३ पुनर्भूतिः पुनहौनिस्तथा दश्यः पुनः पुनः अपां रूपस्य दृष्टान्तं तद्रदेषां संदायः २४ आत्मा नश्यते देवि तेजो वायुने नयति नयतो धराकाशौ नहयन्त्याप एव च॥।२५ पञ्चैव आत्मना साधं प्रभवन्ति भरयान्ति आत्मादयो ह्यमी भद्रे नित्यरूपा संशयः २६ पिण्ड एव्र प्रणरयेत तेषा संजात एव विषयाणां सुदोषेश रागदेषादिभिदेतः २७ प्राणा; प्यानित वै पिण्डत्पश्च पजार्मका द्विजाः पिण्डान्ते वस्त आत्मा प्रतिरूपः स्थितः अन्तरात्मा यथा चाग्नेः स्फुलिङ्स्तु पकाञ्चते तथो प्रकाङमायाति दरयादृश्यः प्रजायते २९ शद्धश्वात्मा परं व्रह्म सद जागाति नित्यश्च; अन्तरात्मा प्रबद्धस्तु प्रकृतेश्च महागुणेः ३० अन्नाहरिस्त्‌ संपु्िरन्तरात्मा सुखं व्रजेत्‌ युसुखाज्नायते ['मोहस्तस्मान्मनः परुह्यति ३१ पश्रात्पजायते] निद्रा तामत्ी लयवर्धिनी नाडीमार्गेण यः सूर्यो मेरुगु्ट द्ध्य गच्छति ३२

तदा रात्रिः प्रजायेत यावमोदयते रिः विषयान्धकारैषुक्तस्त्वन्तरात्मा परकाशते ३३ भावैस्तात्मकानां तु पर््वभावेस्तु प्रेषितैः पूवैजन्मास्थितेः पिण्डैरन्तरात्मा प्रगृह्यते ३४ परयति बरे स्थानमुच्चावचं शुभानने संसारे अन्तरात्मा वै दोपवेद्धः प्रणीयते ३५ कायं रक्षति जीवात्पा पश्वात्तिष्ठति निद्यश्नः ३६

उदानः स्फुरते तीव्रस्तस्माच्छब्दः प्रजायते [श््युष्का भस्रा यथा श्वासं कुरुते बायुपूरिता ३७ तद्रच्छब्दवशाच्छरसमुदानः कुरूते बलात्‌ आत्मनस्तु परभाषेन द्युदानो बरवान्भवेत्‌ ३८ एवं कायः प्रमुगधस्तु मृतकल्पः प्रजायते |। ततो निद्रा महामाया तस्याङ्गषु प्रयाति सा ३९ हदि कण्ठे तथा चाऽऽस्ये नासिकाग्र प्रतिष्ठति बादर विकुच्य संतिष्ठयुद्वतां नाभिमण्डले ४० आत्मनस्तु प्रभावाच उदानो नाम मारुतः परजायते महातीत्रो ईबटरोधं करोति सः ५! यथा रज्जुमवन्धस्तु दारुकीरधरः स्थितः तथा चाऽऽत्मा सुसंलम्नः प्रणवाय संश्षयः ४२ अन्तरात्मप्रसक्तस्तु प्राणवीयुः शुभानने बुद्धिविद्रोहितो भद्रे अन्तरात्मा प्रधाव्रति॥

£ एतञ्चिहान्तगतः पाटः, छ. इ. पु्तक्रस्थः एतशिहान्तग॑तः पाटः क. ख. ड. च. द. ठ. पस्तकस्थः। # तणएशिद्रान्तगतः पाठा ड. पुस्तकस्यः

~ ----~ ~ ^~ ------

१छ. ने एतकननिभित्तमि" २. ट. ठ. ड. 'तः प्रणाशं यान्ति वै पिण्डाः पश्च। २क.ख.घ. द. च.

प्न. ट. ठ. ड. द. द्विज क. ख. ड. च. पष. ड. ड. "दा जयति निखितः। अ।५क.ख. ड. च. छ. प. ड.

सी तमत्र क.ख. ठ. सष. ढ. ` बतत्वैः प्रपोषितः। प" छ. "तरत्रैः प्रतोषितः पु" के. ख. ड. च. महामते ड. बलाद्रोधं धर. ट. ठ. ड. "वायुमंहामते बु" ¦

= ~ ~ --- ~~~ ~----- णी

"~ ----~~- ~ ~~ ~ --~---~--~----~ ~~ ----~--~

१९१ एकविं प्यधिकरशततमोऽध्यायः | पञ्चपुराणम्‌ ३७१

पु्ेजन्ाजितान्वासान्स्पृत्वा तत्र पधावति तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः ४४ एवं नानापिधान्स्वमरानन्तरात्मा प्रपश्यति उत्तमांश विरुद्धा कमयुक्तान्वरानने ५५ गि्ीस्तथा सुदुर्गाश्च बहूनुखावचांस्तथा तदेव वातिकं विद्धि [शकफवत्तदरदाम्यहम्‌ ४६ जलं नदीं तडारगां्र पयःस्थानानि पयति अग्रि पदयते देषि बहु का्चनपुत्तमम्‌ ४७ तदेव पैत्तिकं विद्धि ]भाव्यं चैव बदाम्हम्‌। परभाते दयते स्वमो भव्यो वाऽभव्य एव ॥४८ कमयुक्तो वरारोहे लाभाछाभप्रकाश्रकः खम्रस्यापि अवस्थानं कथितं बरवणिनि ४९ वद्धाग्यं तु वरारोहे दिष्णेश्वैव भविष्यति तन्निमित्तं त्वया दृष्टो कृःस्रमः तु प्रेक्षितः ५० इति श्रीमहापुराणे पाग्ने मूमिखण्डे वेनोपाख्यने गुख्तीर्थं छामोदाख्याने रविंश्ञाधिकरशततमोऽध्यायः १२० आदितः शोकानां सपश्यङ्ाः--८८५०

अथेकिशापिकदाततमोऽध्यायः

"~~ ~>

कामोदोवच-- ¢ ( धीन न्द ¢ विवुर्देवताः स्रो यस्यान्तं रूपमेव टि यस्मिष्ठीनस्तु सर्वोऽयं सं विश्वात्मा प्रकथ्यते यस्य पायाप्रमगधस्त्‌ संसारः णु नारद्‌ कस्मात्मयाति संसारं पम स््रामी जगत्पतिः

पापेश्वापि सुपुण्येश्च नरे बद्धस्तु कमंभिः संसारं सरते विध हरिः कस्मादव्रजेदद नारद उवाच-- णु देवि परवक्ष्यामि यत्कृतं तेन भिष्णुना भगोरग्रे परतिज्ञाते य्नरमां करोम्यहम्‌

इन्द्रस्य वचनात्सग्यो गतोऽसौ दानवैः सह योद विहाय गोविन्दो श्गोश्रैव मलोत्तमम्‌ मखं त्यक्त्वा गते देवि पथात्तेदौनबोत्तमेः। आगत्य ध्वंितः सवः यद्ग; पापचेतनः हरि कुदधस्तु योगीन्द्रः शशाप मृशमेव तमं दश जन्मानि मुङकष्व तं मच्छापङटु पीकृतः क्मेणश्चास्य संभोगं संभोक्ष्यति जनार्दनः तन्निमित्तं त्वया देवि दश्वम्रः प्रसमीक्षितः इत्युक्त्वा तां गतो तिपो ब्रह्मलोकं नारदः कृष्णस्यापि स॒दुःखेन दुःखिता साऽभवत्तदा रशोद करुणं बाटा हाहेति वदती महुः गङ्गतीरोपविष्टा सा जलान्ते द्यणु नन्दन १० स्रनेत्राभ्यां तथाऽश्रूणि दुःखेनापि परमुश्चति तान्यध्रूणि प्रमुक्तानि गङ्काताये प्रतन्लयपि ११ जरेष्वेव निमजन्तस्तस्याश्वाप्यश्चूविन्दवः संभवन्ति पुनस्तात पद्मरूपाणि तानि च॥ १२ गङ्गातोयभयुक्तानि बाहितानि प्रयान्ति वे ददे दानवश्रष्ठो षिष्णुमायापमोदितः १३ वुःखजानि जानाति मुनिना कथितान्यपि हर्षेण महताऽऽविष्टः परिजग्राह सोऽसुरः १४ पदमस्तु पुष्पितैः सोऽपि पूजयेद्विरिजाभियम्‌ सप्तकोटिभिर्दत्येन्द्रो विष्णमायाहूतान्तरः १५ अथ कदा जगद्धाजी शंकरं वाक्यमव्रवीत्‌ पदयैतस्य विकमैत्वं दानवस्यं तु दुर्मतेः ९१६ शोकोतपन्नैः भणुश्च भवन्तं परिपूजयेत्‌ पराप्यते दुःखतेतापं मुदं भाप चाति १७

- ~~~ - -- ----

नन" - ---------° --~ ~ = ~ --~-~-~--=------ाजा भा ाााणा न्कमयाान

एतमिहान्तर्ग॑तः प्राठः क. ख. ह. च. छ. सष. ड. ढ. पुस्तकस्थः।

7

१क.ख. ड. च. द. सवा आत्मा। ड. सवै स्वात्मा २ख. ऊ. च. छ. षृ. ढ. म्‌ नरकान्दशप्रमु ।३क, ख.ध. ड. छ. क्ल. ट, ठ. ड. ठ. शस्य महामते शो"

१७२ महामुनिश्रीव्यासपरणीतं-- [ भूमिखण्डे-

ईश्वर उवाच-- | सत्यमुक्तं त्वया भद्रे अनेन पापकारिणा सत्योद्मः पारित्यक्तः कामोदाथं कृतः पुरा १८ क्ोकजानि भरफुटलानि गङ्गातोयगतान्यपि अयमेष भण्हवाति कामाकुणितचेतनः १९

पूजयेचापि दुष्टात्मा शोकसंतापकारकैः वुःखजेः शोकजैः पृष्यैसतेस्तु श्रेयः कथं भवेत्‌ २० [श््यादशेनापि भावेन मामेव परिपूजयेत्‌ ] तादृशेनापि भावेन अस्य सिद्धिभेविष्यति २! मन्ये ध्यानविदहीनोऽयं कामोदान्यस्तमानसः संजातः पापचारित्रो जहि देवि स्वतेनसा २२ एवमाकण्यं तद्वाक्यं शभोध्रैव महात्मनः अस्येव संक्षयं शंभो करिष्ये तव शासनात्‌ २३ एवगुक्त्वा ततो देवी तस्यापि वधकाङ्क्षया वतेते हि बिहुण्डस्य वधोपायं विचिन्तयेत्‌ २४ [+ कृत्वा मायामयं रूप॑ ब्राह्मणस्य महात्मनः पूजयेच्छंकरं नाथं सुपुष्पेः पारिजातकैः ] २५ समेलय दानवः पापो दिव्यां पूजां विनाश्षयेत्‌ कामाङलः सुदुःखात॑स्तद्रतो भावतत्परः २६ विष्णोश्चैव महामायां पूवद दानवः सस्मार चापि वै नित्यं कामबाणप्रपीडितः॥ २७ तस्याः स्मरणमात्रेण कंदर्पेण बलीयसा विरहाङुलदुः खातो देवते यृहुयुंहुः २८ कालकृष्टः सुदृशत्मा शोकजातानि तानि सः परिणय समायातः पूजनार्थं महेश्वरम्‌ २९ देव्या कृतां हि तां पूजां सुपुष्यैः पारिजातकैः तानि नीत्वा तु लोभेन शोकजेः परिपूजयेत्‌ नेत्राभ्यां तस्य दृष्टस्य भिन्दबोऽश्रुसमुद्धवाः अत्रिरखास्ततो वत्स पतन्ति लिङ्गमस्तके ३१

देवी ब्राह्मणरूपेण तमुवाच महामते को भवान्पूजयदेवं शोकाकुलमनाः सदा ३२ पतन्त्यश्रूणि देवस्य मस्त शोकजानि ते अपवित्राणि मे ब्रूहि एतमर्थं ममाग्रतः ।॥ ३२ विहुण्ड उवाच--

पूर्वं दृष्टा मया नारी सवपौभाग्यसंपदा [*सवेलक्षणसंपश्ना कामस्याऽऽयतनं महत्‌ ] ३४ तस्या मोहेन संदग्धः कामेनाऽऽकुलतां गतः तया भाक्तं हि संभोगे देहि पे दायमुसमम्‌ ३५

कामोद संभवः पुष्पेः पूजयस्व महेश्वरम्‌ तेषां पुष्यकृतां मारां मम कण्ठे परिक्िप ३६

कोटिभिः सपतसंख्यातेः पूजयस्व महेश्वरम्‌ तदर्थ पूजयाम्येव ईश्वरं फल्दायकम्‌ | ३७

कामोदसंभवः पुष्पे कुलेभैर्देवदानवेः ३८ देव्युवाच-

ते भावः कतेध्यानं कते ञानं दुरातमनः। [+ इश्वरस्यापि संबन्धो नास्ति फिंचित्तवैव हि] २९ कामोदाया वरं रूपं कीटशं वद साप्रतम्‌ खन्धानि युपुष्पाणि हास्यात्तस्या भवानि च| ४०

विहुण्ड उवाच-- भावं ध्यानं जानामिनदृष्ट सा प्रया कदा गङ्गातोयगतान्येव परिश्ह्वामि नित्यश्षः ४? तैरहं पूजयाम्येकं शंकरं हि वदाम्यहम्‌ ममाग्रे रथितं वि श्वुकरेणापि महात्मना ४२ देवस्य पूजयामि दिने दिने एतत्ते सवैमाख्यातं यश्च पृष्टोऽस्मि सांप्रतम्‌ ।॥ ४२ व्युवाच-- कामोदारोदनास्पुष्वेदुःखेनाथ समुद्धवैः लिङ्गमर्चयसे पाप पापमावेन नित्यशः ४४ याद्ेनापि भावेन पुष्पैश्च याहृशेस्त्वया अवितो देवदेवेशस्ताटशं फलमाभ्नहि ४५

* एतचिहान्तगेतः पाठो ड. पुस्तकस्थः + एतलिहान्तगंतः पाठो घ. @. ट. ठ. पुर्तकस्थः। * एतचिहान्तगेतः पाटः क. ख. ड. च. छ. इ. द. पृस्तकस्यः + एतज्विहान्तगंतः पाठः क. स. ड, च. छ, घ.ड. ठ, पुस्तकस्थः

१२९२ दर्विलयधिकशततमोऽध्यायः ] पश्रपुराणम्‌ ३७३

[कदिव्यपजां विना्येवं शोकपुष्यैः समचैयेत्‌ एतदोषस्ववैवाध सयुत्पमः सुदारुणः ] ४६ तस्मादण्डं परदास्यामि युदरव स्वकमेजं फलम्‌ तस्य वाक्यं समाकर्ण्य कााङृष्टोऽभ्यभाषत॥ ४७

ररे दुष्ट अनाचार मम करममवूषक ! हन्मि त्वामिह खद़ेन अनेनापि संशयः ४८ इत्युक्त्वा ब्राह्मणं निरितं खद्गमाददे हन्तुकामः स्वशक्त्या अभ्यधावत दानवः ४९ सा देवी विप्रश्ू्पेण संक्रद्धा परमेश्वरी स्वस्थानमागतं दृष्टा हकारं विससज॑ ५० तेन हकारनदेन पतितो दानवाधमः निशेष्ठः कामरूपेण वज्राहत इताचलः ५१

पतिते दानवे तस्मिन्सवेरोकविनाशके लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवभिताः ॥५२ एतस्मात्कारणात्पुत्र सा खी वै परिरोदिति गङ्गातीरे वरारोहा दुःखनव्याकुखमानसा एतत्ते सवैमाख्यातं यन्वया परिपृच्छितम्‌ ५३ विष्णरुवाच- एवमुक्त्वा स्वपुत्रं कुञ्जलः पक्षिणां वरः विरराम महाप्राज्ञः किचिन्नोवाच भूपते ५४ इति श्रीमहापुराणे पाग्रे भूमिखण्डे वेनेपाख्याने गुरुतीर्थे कमोदाख्यान एकर्विंशलययिकशततमोऽध्यायः १२१ कामोदाख्यानं समाप्तम्‌

आदितः शोकानां सपण्वङ्ाः- ८९०५

अथ द्वार्विश्षलयधिकरततमोऽध्यायः। विष्णुरूवाच-- कुञ्चलो धरमपक्षी इत्युक्त्वा तान्सुतान्पति विरराम महाप्राहः फं चिन्नोवाच तान्पुनः ? वगाधस्थो द्विजश्रेष्ठस्तयुवा महादुकम्‌ को भवान्धमेवक्ता हि पकिरूपेण वतेते

किंवा देवोऽथ गन्धर्वः किंवा विद्याधरो भवान्‌ कस्य श्ञापादिमां परपरो योनि कीरस्य पातकीम्‌ ॥३ कस्मात्त ईहश्ं ज्ञानं व्तेऽतीन्द्रियं शुक सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम्‌ फिवा प्रच्छन्नरूपेण अनेनापि महामते कस्त्वं तिद्धोऽथ देवो बा तन्मे कथय कारणम्‌ कुञ्जल उवाच-- भोः सिद्ध त्वापहं जाने इटं ते गोत्रयुक्तमम्‌ पिद्यां तपः परभावं यस्माद्रमसि मेदिनीम्‌ & सर्वं विप्र प्रवक्ष्यामि स्वागतं तव सुव्रत उपविर्याऽऽसने पुण्ये छायामाश्रय शीताम्‌ अब्यक्तपरभवो ब्रह्मा तस्माजङ्गे परजापतिः ब्रह्मणस्तु गुणयुक्तो भगु्रह्यसमो दिनः भागेषो नाम तस्याऽऽसीत्सवधमांथतत्ववित्‌ तस्यान्वये भवान्विप्र च्यवनः ख्यातिमान्भुषि नाहं देवो गन्धर्वो नाहं विद्याधरः पुनः योऽहं विप्र वक्ष्यामि तन्मे निगदतः शछणु १०

करयपस्य कुरे जातः कशिद्राह्मणसत्तमः वेददेदाङ्गतखङ्ः स्वधर्मभरकाशकः ११ विदाधर इति ख्यातः ुलहीरगुणेयुतः रामानः सदा विभः भभावेस्तपसः सदा १२ संबभूवुः सुतास्तस्य त्रयो विद्याधरस्य वे वसुशमा नामद्मा धमेशमा तुते जयः॥ १३

' तेषामहं भमेशमां कनिष्ठो गुणवजितः बसुशमा मम भ्राता बेदशासखरायेपारगः] १४

* एवचिषान्तगैतः पाठः क. ख. ह. छ. स. ड. ठ. पुस्तकस्थः एतश्िहान्तगैतः पाठः क. ख.ड.ख छ. क्ष. इ, ठ. पुस्तक्स्थः

ड. 'पक्षीन् हई

३७४ पहामुनिभ्रीव्यासप्रणीत-- [ भूमिषण्डे-

आचारे समायुक्तो विच्रादिस्वगुणैः पुनः नामशमो महापा्स्तद्रचाऽऽसीद्रणाधिकः १५ अहमेव महामूखेः संजातः शृणु सत्तप विद्यानामुचमं विप्र भावमरथं शुभं कदा १६ श॒णोमि वै यामि गुरूगेहमनुत्तमम्‌ ततस्तु जनको मे तु मामेव परिचिन्तयेत्‌ १७ धमेशर्मेति मे पुत्रो ह्यस्य नाम निरथकम्‌ संजातः क्षितिमध्ये तु द्िद्रान्मे गुणाकरः १८ इति चिन्त्य धर्मात्मा मामुवाच सुदुःखितः व्रज पुत्र गुरोर्गेहं विद्यार्थं परिसाधय १९ एवमाकण्यं तत्तस्य पितुबौक्यं मया शुभम्‌ [नाह तात गमिष्यामि गुरोर्हं सुदुःखदम्‌ ॥२० यत्रैव ताडनं निलयं श्रभङ्गादि कोधनम्‌ अन्नं दृश्यते तत्र कमणा श्रणु सत्तम २! दिवा रात्रौ निद्राऽस्ति नास्ति सुखस्य साधनम | तस्माद्धि कारणात्तात यास्ये गुरुमन्दिरम्‌२२ विद्याकार्य करिष्ये क्रीडाथेमुत्सुकः पितः भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पुन;२३ डिम्भः साभ सुखेनापि दिवाराजावतन्द्रितिः। [+मामुवाच धमात्मा रहं न्नात्वा सुदुःखितः]२४ मा पुत्र साहसं काषीविद्यायमु्यमं कुर विद्या प्राप्यते सौख्यं यः की तिस्तथाऽतुखा २५ ज्ञानं स्वगः सुमोक्षश्च तस्माद्विद्यां प्रसाधय पूरवे सदुःखमूला तु पथाद्धिद्या सखषदा २६ तस्मात्साधय पुत्र तं षिदां गुरुणह व्रज पितु्वाक्यमद्कवौ णो ह्यहमेव दिने दिने २७ यत्र तत्न स्थितो नित्यमर्थहानि करोम्यहम्‌ उपह।सः कृतो छोकरर्मप विप प्रकुत्सनम्‌ २८ मम लजना सपुत्पन्ना जीप्रनाशकरी तदा विच्राथंमु्तो विप्र कं गुरं प्राथयाम्यहम्‌ २९ इतिचिन्तापरो जातो दुःखशोकसमाकुलः कथं विश्रामं जाने कथं विन्दाम्यहं गुणान्‌ ३० कथं मे जायते स््रगेः कथं मक्ष व्रजाम्यहम्‌ इत्येवं चिन्तयन्विधं वाधैक्यमगयं पुनः >! देवतायतने दुःखी उपनिषटस्त्वहं कदा मद्धाग्येः परेषितः कधित्सिद्धोऽकस्मात्समागतः ३२ निराश्रयो निराहारः सदानन्दस्तु निस्पृहः एकान्तमास्थितो विगर ्दयायुक्तो जितेन्दियः॥ ३३ परब्रह्मणि संलीना ब्ञानध्यानसमाधिमान्‌ तमहं संश्चितो विप्र ज्ञानरूपं महामतिम्‌ ३५ अहं सिद्धपभावेन भक्ल्या नमितकंधरः नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः ३५ दीनखूपो ह्यहं जातो मन्द माग्यस्त्वहं यतः तेनाहं पृच्छितो विप्र कथं भवान्भशोचति ३६ केनाभिप्रायभावेन दुःखमेव भुनक्ति वे तेनेव्रुक्तो विपेन्द्र घूणिना योगिना तदा॥ २७ सुगरदत्वं मया तस्य पूतरटत्तान्तमेव हि तस्मे सेश्रातितं सर्वं सवेज्ञत्वं कथं व्रजेत्‌ ३८

एतदयथेमहं दुःखी भवान्पम गतिधरंवम्‌ चोवाच महात्मा मे सर्व ज्ञानस्य कारणम्‌ २९ इति श्रीमहापुराणे पश्च मृमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनसंवदे द्वार्विंशवययधिकशततमोऽध्यायः १२२

आदितः शोकानां समश्यङ्ाः- ८९४४

अथ त्रयोविदरायधिकश्चततमोश्ध्यायः

कु तकान्--9

सिद्ध उवाच- शूयतामभिधास्यामि ज्ञानरूपं तवाग्रतः स्तो ज्ञानस्य बै इस्तौ पादौ चश्वषी !

नन्न्-~ -~-~ ~~~ --- ~~ --~-~ ~ -= -----~

~~~ -- ~~~ ~ ~ +~ - ~~ ~ -- ------~---------~ ~ == ------------

एतचिदवान्तर्गतः पाठः क. ल. ड. च. छ. स॒. द. द. पुस्तकस्थः। +एतचिषान्तगंतः पाठः क. ख. ड. च. छ. ड. द. पृतस्तकस्थः।

१क.ख.ढ.च. छ. स. ठ. मम्‌। बहुदुःखम्यं तात घ. ट. ठ. ड. छ. ^-तयाऽऽविष्टो दुःखार्तोऽपि गतः पु।३कं.ख.ग. ढः च. छ. ज. क्ष. म. र. "प्र विषादम" छ. ड. योगयुक्तो। क.ख.ड. छ. न्च. दढ. शनिना।

=-=

१२९९ श्रयोविशात्यधिक शततमोऽध्यायः ] पद्मपुराणम्‌ ३७८५

नासाकर्णौ ञानस्य नास्ति वे प्राणसंग्रहः केन दृष्टं तु वे ह्नानं कानि रिङ्गानि तस्य च॥२ आकारषैभितं निदं सर्व वत्ते सर्ववित्‌ दिवा प्रकाशकः सूर्यो रात्रौ परकाश्येच्छक्ी रहे भकाज्ञको दीपो लोकमध्ये स्थिता ह्यमी तत्पदं केन वै धाल्ना दृश्यते शृणु सत्तम विन्दन्ति मूढास्ते मोहितां विष्णुमायया कायमध्ये स्थितं ज्ञानं ध्यानदीपतमनौपमम्‌ तत्पदं तेन दृश्येत चन्द्रसुयादिभिने हस्तपादं विना ज्ञानमचश्षुः कैर्णवर्जितम्‌ सर्वत्र गतिमश्ास्ति स्व गह्णाति परयति सवेमाघाति विमेन्द्र शणोत्येव संशयः नास्ति ज्ञानसमो दीपः सवौन्धकारनाश्ने स्वर्गे भरमा पाताले स्थाने स्थाने दृश्यते ॥८ कायमध्ये स्थितं ज्ञानं विन्दन्ति कुबुद्धयः न्नानस्थानं प्रवक्ष्यामि यस्माञ्ज्ञानं प्रजायते प्राणिनां हृदये नियं निहितं सवेदा द्विज कामादीन्सुमहाभोगान्मदहामोहादिकांस्ततः १० वितरेकबहिना स्वान्दिधक्षति सदैव यः स्वेशान्तिमयो श्रत्वा चेन्द्रियार्थान्पमदैयेत्‌ ११

ततस्तु जायते ज्ञानं सवैतसराथद शकम्‌ शान्तिप्रूलमिषटं ज्ञानं निमेलं पापनाशनम्‌ १२ तस्माच्छान्ति कुरुष्व त्वं सवैसोख्यपरवधिनीम्‌ समः शत्रो मित्रे यथाऽऽत्मनि तथा पर भवस्व नियतो नित्यं जिताह्यरो जितेन्द्रियः मेत्रं नेव पभरकतेव्यं वेरं दूरं परित्यज १४

निःसङ्गो निस्पृहो भूता एकान्तस्थानसंश्रयः सवैभकाश्चको ञानी सवैदशीं भविष्या १५ एकस्थानस्थितो वत्स अलोक्य यद्ध विष्यति। एत्तान्तं वेत्स्यसि त्वं तु मत्मसादान्न सैशयः।॥। १६

कुञ्जल उवाच-- सिद्धेन तेन मे विप ज्ञानरूपं प्रकाशितम्‌ तस्य वाक्ये स्थितो नित्य तद्धावेनापि भावितः १७ तरैरो्ये वतेते यथ्रदेकस्थानस्थितो ह्यहम्‌ तत्तदेव भरजानामि प्रसादात्तस्य सहुरोः १८ तत्ते सं समाख्यातमात्पष्टत्तान्तमेव हि अन्यत्कि ते परवक्ष्यामि तद्ब्रूहि दविजसत्तम १९ च्यवन उवाच- कीरयोनि कथं भाक्तो भवाञ्ज्ञानवतां वरः तन्मे त्वं कारणं ब्रहि सवेसंदेहनाशनम्‌ २० कुञ्ज उवाच--

3 संसग जायते पापं संसगौत्पुण्यमेव वा तस्माद्धि वजयेच्छुदधो भव्यो विरुद्धमेव २१ लुब्धकेनापि पौपेन केनाप्येकः शुकः शिदुः बन्धयित्वा समानीतो विक्रयार्थं समुद्यतः २२

चाटुकारं सुरूपं तं चादुबाक्यं समीक्ष्य गृहीतो ब्राह्मणेकेन मम दत्तः सुभीतये २३ जानध्यानस्थितो नित्यमहमेवं द्विजोत्तम मे बाटस्वभाव्रेन केतुकालकरसंस्थितः २४ तस्य कौतुक्वार्यैवा पुग्धोऽहं द्विजसत्तम कस्य पुत्ररूपस्य नित्यं तत्परमानसः २५ मामेवं वदते सोऽपि तात मामेहि आस्यताम्‌ स्थानं गच्छ महाभाग देवानचैय सांभरतम्‌ ॥२६ इत्यादि चाटटुकेवाक्यैममेवं परिभाषते तस्य वाक्यतिनोदेन विस्मृतं ज्ञानमुत्तमम्‌ २७

धं | क, क, एप्पाथ फलभोगार्थं गतोऽहं वनमेव हि नीतः शुकी बिढाखेन पष दुःखाय केवलम्‌ २८ अनृशंसेवैभिः समरवयस्थैः साधुकारिमिः। बिडारेन हतः पक्षी तेनेव भक्षितो हिमे॥ २९

<. उ. ज्ञान ।७क.ख. ड, च. छ. इ. "भारेण अ'।

१७६ महामुनिश्रीष्यासमरणीव-- [ भूमिखण्डे-

[ भैतस्य दुःखेन युग्धोऽस्मि तीत्रेणापि सुपीडितः ]। पहता मोहजारेन बद्धोऽहं द्विजपुंगव २१ आपं रामचन्द्रेति शकराजेति पण्डित श्छोकराजेति तं विप्र मोहाश्चखितपानसः ३२ ततोऽहं ुःखस॑तपः संजातः सखेन कर्मणा बियोगेनापि किमिनद्र शुकस्य श्चणु सां मतम्‌ ३३ विस्मृतं तन्मया ज्ञानं सिद्धेनापि परकारितम्‌ संस्परब्छुकसंज्ञानं तं शुकं चादुकारकम्‌ ३४ वत्स वत्सेति नित्यं वै प्रारपं श्चणु भागव गदपद्यमयेवौक्यैः संस्कृताक्षरसंयुतैः ३५ त्वां विना कथ मां वत्स बोधयिष्यति सांभरतम्‌। कथाभिस्तु विचित्राभिः पक्षिराज भसा माम्‌॥ अस्मिन्सुनिजेनोदयाने विहाय गतो भवान्‌ केन वै वत्स दोषेण तन्मे कथय सांमरतम्‌ ३७ एवंविधैरहं वाक्यः करुगेस्तैसतु मोहितः एवमादि परलप्याहं शोकेनापि सुपीडितः ३८ मृतोऽदं तेन वुःखेन तद्धावेनापि मोहितः मरणे याश्च भावो मतिश्वाऽऽसीच याषश्री ३९ तादृशेनापि भावेन जातोऽहं द्विजसत्तम गभेवासो मया प्राप्तो ज्ञानस्मृतिविधायकः ४० स्थतं पूेङृतं कमे स्वयमेव अचेष्टितम्‌ मया पापेन गूढेन कि कृतं ह्ृतात्मना ४१ गभयोगसमारूढः पुनस्तं चिन्तयाम्यहम्‌ तेन मे निषैटं स्नान जातं तु सवेदशोकम्‌ ४२ गुरोस्तस्य प्रसादाच पराप्तं ८१५ त्मम्‌ तस्य वाक्योदकैः खच्छः कायस्य मरमेव मे ५४३ सबाह्याभ्यन्तरं विप्र क्षालितं निमेलं कृतम्‌ तियक्त्वं मया प्राप्तं शुकजातिसमुद्धवम्‌ ४४ शुकस्य ध्यानभावेन मरणे समुपस्थिते तस्मिन्फाठे मृतो विप्र तद्धाबेनापि भावितः ४५ तादृशो ऽस्मि पुनजातः श्ुकरूपो महीतले मरणे यादो भावः पराणिनां परिजायते ४६ ताटशाः स्युस्तु सच््वास्ते तद्र पस्तत्पराक्रमाः तदुणास्तत्स्वरूपाश्च भावभ्रता भवन्ति हि ४७

गृत्युक।रस्य विचेन्द्रभावेनापि संशयः [†अतुखं पराप्तवार्नानमहमत्र महामते ४८ तेन सर्वं विपह्यामि यद्धतं यद्धविष्यति वतेमानं महाप्राज्ञ ज्ञानेनापि महामते ४९ सर्व विदाम्यहं ह्यत्र संस्थितोऽपि संशयः ।] तारणाय मनुष्याणां संसारे परिवतताम्‌ नास्ति तीर्थं गुरुषमं बन्धच्छेदकरं द्विज ५०

एतत्ते सवेमाख्यातं श्रुणु भागेवनन्दन यस्या पृच्छित तिमर तत्ते सव परकारितम्‌ ५! स्थटजाचोदकात्स्वं बाह्यं मरं प्रणयति जन्पान्तरशृतान्पापान्यु रुतीय प्रणाशयेत्‌

संसारे तारणायेव जङ्गमं तीयपुत्तमम्‌ ५२ विष्णरूवाच- |

शुक एवं महापराह्श्यवनाय महात्मने त्यं काञ्चयित्वा तु विरराम तरृपोत्तम ५३

[+एतत्ते सवेमाख्यातं जङ्गमं तीयैमुत्तमम्‌] वरं वरय भद्रं ते यर मनसि वतेते ९४ वेन उवाच-- |

नाई राज्यस्य कामार्थी नान्यर्किवित्कामये सदेहो गन्तुमिच्छामि तव काय॑ जनादन

एवं वरमहं मन्ये यदि दातुमिच्छसि ५९

~~ ---~

~~~ -- ~~न ---- ----- ~~~

* एतशथिहान्तगैतः पाठः क. ख. इ. ®. घ. ढ. पुस्तकस्थः एतथ्िहान्तगेतः पाठः क. ख. ध. च. 8. क्ष. ट. ठ. ड. पस्तकस्यः #* इदमाष॑म्‌ + एतथिहान्तगैतः पाठः क, ख. ड. च. छ. सष. ट. दढ. पुस्तकस्यः

१क. स. ड. च. ञि. इ, दग्धो छ. स. “स्मिन्मुनिजनो

१२४ चतुरविदात्यधिकाततमोऽध्यायः ] परपुराणम्‌ ३७७

विष्णुरुवाच- यज त्वमश्वमेषभेन राजसूयेन भूपते गोभूस्व्णम्बुधान्यानां कुरु दानं पहामते ५६ दानामरहयति वै पाप॑ ब्रह्मवध्यादिधोरकम्‌ चतुपर्गसत दानेन सिध्यत्येव संशय ५७ तस्माहानं भकतेग्यं मायुदहिश्य भूपते यादशेनापि भवेन मामृदिश्य ददाति यः ५८ तादशं तस्य वै मायं सत्यमेवं करोम्यहम्‌ ऋषीणां दशनारस्पदाद््स्ते पापसंचयः ५९ आगमिष्यसि यज्ञान्ते मम देह संज्ञयः। एवमाभाष्य तं वेनमन्तधीनं गतो हरिः ६० इति श्रीमहापुरागे पाच्रे भूमि खणड वेनोपाख्यने गुरुतीर्थे त्रयोषिशयथिकशततमोऽ्याथः १२३ ॥, आदितः शोकानां समश्यङ्ाः--९००४

या चदि

अथ चतुविङत्यधिकङततमोऽध्यायः

"णयोर

सूत उवाच- अन्तधान गते विष्णौ वेनो राजा महामतिः गतो देवदेबेश इतिचिन्तापरोऽभवत्‌ हर्षेण महताऽऽविषटिन्तयित्वा टृपोत्तमः समादूय पृथु चैव स्वपुत्रं मधुराक्षर; म्‌

उवाच महाभागो हर्षण महताऽऽतः त्वया पुत्रेण भूर्खोके तारितोऽसिमि युपातङात्‌ नीत उज्ज्वर्तां वत्स ब॑ंडो मर सामतं पृथो मया भिनाशितो दोषेस्त्वया चैव प्रकाशितः॥ यजेऽह चाश्वमेधेन दास्ये दानान्यनेकशः विष्णुखोकं प्रयास्यामि सकायस्त्वत्पसादतः संभरस्व महाभाग संभाराश्राप्यनुत्तमार्‌ आमन्रय पहाभागान्ब्राह्मणन्वेदपारगान्‌॥ एवं पृथुः समादिष्टो बेनेनापि महात्मना प्रत्युवाच महात्मा वेनं पितरमादरात्‌ कुर राज्यं महाभाग युङ्कष भोगान्मनोनुगान्‌ युदिव्यान्ानुषान्पुण्यान्यतैयज जनाद॑नम्‌॥ [+एवमुकत्वा मग्नं पितरं ज्ञ नतत्परम्‌ ]। धनुरादाय पृथुः सक्राणं यत्नपूवंकम्‌ आदिदेश वरान्सवीन्धोषध्य भूतले मम पापमेवं कतेव्यं कमेणा नियमेन वे १०

[व 1

=

+एतश्िहान्त्गतः पाठः क. ख. ड. च. छ. जच. ड. ट. पुस्तकस्थः

१क.ख.ध. ड. च. छ. क्ष. ट. ठ. उ. ढ. "ते दानेर्य्ञेश्च भूयस्त्वमन्नायैः श्ुभदायर्कः। पश्वादागच्छ मे कायं सुखी भव गतज्वरः एवमाभाष्य तं वेनमन्तधानै गतो हरिः हर्षण महताऽऽविष्टो वेनराजा महामतिः गतो देवदेवेश इति

चिन्त मुहुः

व्यास उवाव- वेष्णुना देवदेवेन समाल्यातमतुत्तमम्‌ धमीरयानं महापुण्यं सर्वपातकनाशनम्‌ तीर्थानां जङ्गमानां हि सङ्घं प्रययकार- क्म्‌ वेनः फ़ चकाराथ तन्मे कथय प्रज

ब्रह्मोवाच- नराच जगत्राथो नारायणो तृपोत्तमम्‌ यज त्वमर्वमेधेन दद दानं मदामते दानान्नश्यन्ति ते पापा अधोरा गतिना- शकाः हस्तिहदयादि करा राज॑स्तस्मादानं प्रदीयते चतुवेगेस्तु दानेन सिध्यते नात्र संशयः तस्मादानं प्रदातव्यं मामुरश्य रोत्तम यादृशेनापि भावेन मामुदिरय ददाति यः तादशं तस्य भावेन सत्यमेकं करोम्यहम्‌ ऋषीणां दरीनात्स्परौ

पातकं तृप पशाद्रधान्समागच्छ गेहे संनिधौ एव्रमुक्त्वा हर्षकिशो अन्तधौने गतस्ततः दर्पेण

९क.ख.घ. ड. च. छ. क्ष. ठ. ठ.महाभाग॑।२३क. क्व. ड. च. छ. सल. ड. ढ. त्रिविषेन।

इति श्रीपद्मपुराणे गुरुतीथांस्यानं समाप्तम्‌

2७८ ` महायुमिभीन्यासप्रणीत॑-- ` [ भूमिखण्डे+

करिष्यति यः पापमाह्ञां वेनस्य भूपते उद्यङ्ध्य वध्यतां सोऽपि यास्यते नात्र संश्षयः॥ ११ कानमे प्रदातव्यं यहैश्रैव जनाद॑नम्‌ यजध्वं मानवाः सरवे तन्मनस्का विमत्सराः १२ एवं शिक्षां तु दत्वा राज्यं धरत्येषु बेनजः निक्षिप्य गतो विप्रास्तपसोऽथे तपोबनम्‌ १३ सबौन्दोषान्परित्यञ्य संयम्य विषयेन्द्रियान्‌ शतवष॑परमाणं वे निराहारो बभुव १४ तपसा तस्य वे तुष्टो ब्रह्मा पृथुमुवाच तपस्तपसि कस्मा तन्ममाऽऽचक्व सुव्रत १५ पृथुरुवाच-- . अहो वेनो महाधाज्ञः पिता मे कीतिव्धनः [#समाचरति यः पापमस्य राज्ये नराधमः १६ शिरश्छेत्ता मपस््ेष तस्य देवो जनादैनः] अद्ध महाचक्रहैरिः श्ञास्ता भवेत्स्वयम्‌ १७ मनसा कमणा वाचा कर्तु वाञ्छन्ति पातकम्‌ तेषां शिरांसि बरुयन्तु शङ्गदक्षफलं यथा १८ एतदेव वरं मन्ये शुणु त्वत्तः सुरेश्वर भजानां दोषभावैश्च रिप्यति पिता मम १९ तथा कुरव्व देवेश यदि भद्रमिदेच्छसि ददस्व उत्तमं कामं चतुमुंख नमोऽस्तुते २५ ब्रह्मोवाच-- एवमस्तु महाभाग पिता ते पततां गतः विष्ण॒ना शासितो वत्स पुत्रेणापि त्वया पृथा।॥ >१ एवं पृथुं समुदिश्य वरं दच्तरा गतो विभुः पृथुश्वापि महापाह्लो राज्यकमणि संस्थितः २२ यैन्यस्य राज्ये किमिनद्राः पापं कश्चिश्न चाऽऽचरेत्‌। यस्तु चिन्तयते पापं तरिबिधेनापि क्मेणा२२ जषिरछेदो भवेत्तस्य यथा चकरैनिकृन्तितः। तदामश्ति वे पापं नैव कोऽपि समाचरेत्‌ २४ इत्याहा वैते तस्य वैन्यस्यापि महात्मनः सवंलोकाः समाचरिः परिवत॑न्ति नितयश्ञः॥ २५ दानभोगैः प्रवर्वन्ते सर्वधर्मपरायणाः। सवंसौख्येः भवध॑न्ते प्रसादात्तस्य भूपतेः २६

इति श्रीमहापुराणे पाघ्रे भामे षण्डे वेनोपाख्याने चतुर्बिश्यधिकशरततमोऽध्यायः १२४ आदितः शकानां समध्यङ्ाः--९०३०.

अथ पच्चाप्रक्षदयधिकरकषततमोश्ध्यायः।

सूत उवाच- वेनस्याऽऽननां सपाप्राप्य पूतः परमधार्मिकः संबभार संभाराख्रानापुण्याश्नपात्मजः ! निमन्त्रय ब्राह्मणानपरववांन्नानादेशषोद्धवानथ अथ वेन इयाजासावश्वमेपेन भूपतिः दानान्यदाद्राह्मणेभ्यो नानारूपाण्यनेकशः जगाम वैष्णवं ङोकं सकरायो जगतीपतिः विष्णुना सह धर्मात्मा नित्यमेव परवत एतदः सव॑माख्यातं चरितं तस्य भूपतेः ` सर्वपापोपहमनं सर्वदुःखविनाशनम्‌ पृथुरेव धमात्मा राञ्कं पृथ्व्याश्रकारह॥ ` बरैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः परजाऽनुरञ्जिता तेन पुण्यधभीनुकर्मभिः एतत्ते सवैमाख्यातं भूमिखण्डमनुसमम्‌ मरथमं सृष्टिखण्डं हि भूमिखण्डं द्वितीयकम्‌ भूमिखण्डस्य माहात्म्यं कथविष्याम्यहं पुनः। अस्य खण्डस्य वै शोकं यः शृणोति नरोत्तमः॥

* एतजिहान्तर्गतः पाठः क. ख. घ.ङ च. छ. पष. ड. पुस्तकस्थः।

१अ.न्तु दङ्खवः ।ट. न्तु शिशश्रः। घ. ठ. न्तुसंशवरु। २क.ख. ड. छ. सष. ड. प्थुः ३२ "माक

१९ पञचरविवायथिकशततमोऽध्यायः ] पश्पुराणम्‌ | ३.७९

देनस्यैकस्य बै पापं तस्य चैव पणद्यति यो नरो भावसंयुक्तो ध्यायं शृणुते सधी; स्य पुण्यं भरवश्यामि भु यतां द्विजसत्तमाः दत्तस्य गोसहक्तस्य ब्राह्मणेभ्यः सुपवंणि १०

त्फलं शर्भजायेत विष्णुरेव प्रसीदति अस्य पद्मपुराणस्य पटमानस्य नित्यशः ११ (लौ युगे सुविघ्नाश्च जायन्ते तस्य नो कदा . व्यास उवाच--

हसमात्करौ प्र(न)जायन्ते ृण्वानस्य पद्मज नरस्य पुण्यपङस्य नाना विघ्ाः सुदारूणाः ब्रह्मोवाच-- परवस्याप्यश्वमेधस्य यत्फलं परिकथ्यते तत्फटै दश्यते विप्राः पराणे प्रसं हके १४ अश्वमेधमखः पुण्यः कलो नेव प्रवरेते पुराणं चापि यत्तद्रदश्वमेधसयं किल १५ अश्वमेधस्य यत्पुण्यं स्वगेमोक्षफलयदम्‌ भुञ्जन्ति नराः पापाः पापमा्गेषु संस्थिताः १६ पुराणस्यास्य फर पद्मसंश्स्य सत्तमाः अश्वमेधस्य यत्पुण्यं [कस्वगमोक्षफलपदम्‌ १७ भुञ्जन्ति नराः पापाः पापमार्भषु संस्थिताः पुराणस्यास्य पुण्यस्य पग्रसंहस्य ससम १८ ली युगे नरैः पाचैगेन्तव्यं नरकाणेवम्‌ तस्माच्छरेष्यन्ति तत्पुण्यं | चतुवंगैमसाधकम्‌ १९ पैन श्रुतमिदं पुण्यं पुराणं पद्मसंक्षकम्‌ सर्वं हि साधितं तेन चतुवेगैस्य कारणम्‌ ˆ“ २० अश्वमेधस्य यज्घस्य फटँ तस्य प्रजायते! श्रृण्वानस्य नरस्यापि महाविघ्ो संचरेत्‌ २१ भक्रद्धा जायते चापि पाठकस्य नरस्य ोभश्च जायते तस्य श्रावकस्य द्विजोत्तमाः २२ मिषिता देवदेवेन महामोहः स॒दारुणाः अकरोत्स विनाशं तु शरृण्वतश्चास्य नित्यशः ॥. २.३ षकाः इुत्सक।‡ पापाः संभवन्ति दिने दिने ज्ञातव्यं तु स्॒युद्धेन विघ्ररूपं ममाधुना २४ संजातं हश्यते व्यास तथा होमं समाचरेत्‌ ] वेष्णवेध महामत्रैषिष्णसूक्तैः सपण्यदैः २५ विष््वाराधनमन्रेण सहस्ररीरपकेण इदं विष्णारेत्यनेन. आब्रह्मेण पुनः पुनः श्यम्बरकेण मत्रेण [+हाममेव समाचरेत्‌ ब्रहत्साम्ना सुमन्रेण ] दादश्ाक्षरकेण वा २७ पस्य देवस्य यो होमस्तस्य मत्रेण होमयेत्‌ अशोत्तरतिलाज्येश्च पालाशः समिधैरपि २८ विघ्रह पूजयेत्पू्ं शारदां सुरेश्वरीम्‌ ग्रहाणामपि करव्यं स्थापनं पूजनं द्विजाः २९ नातबेदोमहामायां चण्डिकां पषेत्रनायकम्‌ तिलैश्च तण्डुलैराज्येस्तषामननपगुद्धवेः ३० एवं होमः प्रकतंव्यो ब्राह्मणेभ्यो धनापैणम्‌ यथासामथ्य॑मेत्रापि दक्षिणा धेनुसंयुताः ३? तो विघ्नाः भणहयन्ति पुराणं सिद्धिमाुयात्‌ एषं कुरुते यस्तु तस्य. घ्रं वदाम्यहम्‌ ३२ स्यङ्गे जायते रोगो बहुपीडापदायकः भायीशोकः पुत्रशोको धनहानिः पजायते २३ 7नाविधान्महारोगान्युञ्ञते नत्र संशयः यस्य गेहे नास्ति वित्तमुपवासं समाचरेत्‌ ३४ एकादशी संप्राप्य पूजयन्मधुसूदनम्‌ उपचारे; षोडश्ञभिभोवयुक्तेन चेतसा ३५ +एतचिहान्तगेतः पाठः, ढ. छ. स्ष.ड. ढ. पुस्तकस्यः 1एतदमे क. ख. ड. च. छ. पष. ड. द. पुस्तकेषु (अश्वमे- . पदयो यज्ञाः कस्मा्रष्टा महामते कलौ युगे तु ते स्वे सद्‌ साङ्गयुस्वराः यः कोऽपि शा रुसंपश्रः शद्धावान्भावतत्परः

तुमिष्छति धरत्मा सपुत्रो मायया सह भरवणार्थं महा्रदध। पव यत्र प्रजायते" इव्यधिकं दृदपते » एतेचिहान्तगंतः ठ: क. ख. ध. ड. च. छ. क्ष. ट. ट. द. पुरकस्थः + एतधिहान्तर्गतः पाठः क. ख. ङ. छ. क्ष. ठ. पुस्तकस्थः।

+ क.ख. ड, इ. इयोऽन्तेरे भाः। क. क्ष. च. प्रायः घ. छ. ठ. तात। ३क.ख.ग.घ. ङ... ज. १... इ..द. विष्णोरराटम'

३८० पहापनिश्रीग्यासपगीतं पद्रपुराणम्‌। [ \भूमिलण्डम्‌

. आआाह्मणान्भोअयेद्यस्तु यथावित्तानुसारतः केक्षवाय ततो दश्वा संकरप्य हविषाऽन्वितम्‌ } ` स्वयं कुर्यात्ततः पाद्व भोजनं सह बान्धवैः पुत्रैश्च भाया युक्तस्ततः सिद्धिमवाभुयात्‌ पुराणसंहिता पणौ भरोतन््या धमेतत्परेः चतुेरगस्य वै सिद्धिजांयते, तस्य नान्यथा . सपादं शक्षमेकं तु ब्रह्माख्यं पुष्करं भृणु कृते युगे तु निष्पापाः कलन्ति मनुजा द्विजा; ॥? क्षस्याधं ततः इत्स पुराणं पद्मसंहकम्‌। शोकानां तु सहस्राभ्यां द्राक्णामेव तथाऽधिकमर्‌ ॥४ ञेतायुगे तथा पराप्ते छयण्वन्ति.मनुजा द्विजाः + चतुवैगेफरं युक्त्वा ते यास्यन्ति हरिं पुनः द्वाविशतिसदस्राणां संहिता पग्रसंहृकां द्वापरे कथिता विम ब्रह्मणा परमात्मना द्वादशैव सहस्राणां पद्माख्यां सुसंहिताम्‌ कल युगे परिष्यन्ति मानुषा विष्णुतत्पराः! एकोऽ्थशकभावश्च चतुष्वेपि भर्वातितः संहितास्वपि विमन्द्राः शेषाख्यानपविस्तरः द्वादषेव सहस्राभे नाश यास्यन्ति त्तमा; कलो युगे तु संमाप्रे पथमं हि भविष्यति ` भ्रूमिखण्डं नरः श्रत्वा सवैपापेः अमुच्यत रोगेदुःखैः शक्रभिश्च वियुक्तः सखमाप्रुयात्‌ अन्यत्सर्वे परित्यज्य जप॑ दानं तथा श्रुतम्‌ श्रोतव्यं हि परयत्नेन पद्माख्य पापनाशनम्‌ परथमं रष्टिखण्डं हि भरूमिखण्दं द्ितयिकम्‌ तृतीयं स्वगैखण्डं पातारं तु चतुथेकम्‌ पञ्चम, चोत्तरं खण्टं सवैपापममणाश्नम्‌ यः शणोति नरो भक्त्या पश्च खण्डान्यनुक्रमात्‌ ॥४ सहस्रगेभरदानस्य मानवो लभते फलम्‌ महाभाग्येन रभ्यन्ते पञ्च खण्डानि भूसुराः

श्रुतानि मोक्षदानि स्थुः सत्य सत्यं संक्षयः

इति ध्रीमहापुराणे पारे मूमिखण्डे वेनोपाख्याने पर्विंशलयधिकरततमो ऽध्यायः १२५ इति श्रीमहामुनिव्यासमणीते महापुराणे पाने दवितीयं भूमिखण्डं समाप्तम्‌ अध्यायानामादितः समष्यङ्ाः-- १८७ आदितः शोकानां समष्यङ्ाः--९०८०

भश्चोपनिषदीपिका च, एतत्पुस्तकद्रयमानन्दाभरमस्यपण्डितैः संशोधितम्‌ ` युण्डकोपनिषत्सटीकक्चाकरमाष्योपेता, नारायणविरचिता मुण्डकोपनिषहीपिका च, एततपुस्तकटयमानन्दाभरमस्थपण्डितैः संश्षोधितम्‌ १० १० सगोडपादीयकारिकाथवैवेदीयमाण्ट्क्योपनिषत्सदीकवांकर भाष्योपेता, अहमदाबादनान्नि नगरे संस्कृताध्याषकैः काथ- षटे इत्युपाहेः रा० रा० ˆआबासाेव श्येतः संश्लोषिता, .- ` आनन्दाश्रमस्थपण्डितैः संश्षोषिता श्षंकरानन्दविरदिषा माण्डुक्योपनिषदीपिका 2 ११ एेतरेयोपनिषत्सटीकक्चांकरंभाभ्योपेता, विद्यारण्याधिरचिता एेतरेयोपनिषदीपिका च, एतस्पुस्तकदरयमानन्दाश्रमस्थपण्डितेः संशोधितम्‌ १२ तेत्तिरीयोपनिष्त्सटीकजांकरभाष्योपेता, पण्डित वापमनश्नाल्ली इस्टांपूरकर इत्येतैः संज्ञोधिता कशंकरानन्दद़ता वैतिरी.- योपनिषदीपिका, तथा विद्यारण्यकृता तैत्तिरीयोपनिषदी- पिका च, एतत्पुस्तकद्वयमानन्दाश्रमस्थपण्डितेः संशोधितम्‌ १३ तैत्तिरीयोपनिषद्धाप्यवातिकं सुरेश्वराचार्यकृतं सटीकमान- न्दाभमस्थपण्डितेः संशोधितम्‌ > १४ छान्दोग्योपनिषत्सदीकशांकरभाष्योपेता, आगाश्चे ` इत्यु पारैवाटन्ञाखितनृजेः कारीनाथदासिभिः संशोधिता . १५ ब्रृहदारण्यकोपनिषत्सदीक्चांकरभाष्योपेता, आगाशे" इत्यु पारैबारशाखितनूजैः काशीनाथशाखिभिः संश्लोधिता 9 १६ श्हदारण्यकोपनिषद्धाष्यवातिकमानन्दगिरिकृतटीकासमेतमर्‌ एतत्पुस्तकम्‌ आगाशे ' इत्युपाहैवांलशासितनूजैः कादी नयशालिभिः संश्नोधितम्र्‌ ¦ तत्र केवरसंबन्धवातिकरूपः प्रथमो भागस्तस्य मूल्यम्‌ १६ प्रथमाध्यायद्ितीयाध्यायङूपो दितीयो भागस्तस्व भूस्यय्‌ ( अस्यान्तिमाध्यायचतष्टयं सांपतं युद्रणाषस्थायां वतेते ) कृष्णयञुर्वेदीयश्येताश्वतरोपनिषत्सभाष्या तका चं . भरहर न॒न्दषता .ेताश्वत्रोपनि, दः पका, नार्तः

( )

तरोपनिषदीपिका, विह्ञानभगवत्कृतं॑शवेताश्वतरोपनिषद्िव- रणम्‌, एतत्पुस्तकचतुष्टयमानन्दाश्रमस्थपण्डितैः संशोधितम्‌ ¦ १८ सौश्ह्चाणं, लेले इत्युपाहेः बे०श्ना० रा० कादीनाथन्नालिभि

येराजकषेजनिवासिभिः रा०रा० बापटोषारैः ,

तरोः

॥न्यक्तिविबेकः बे० न्ा० रा० पणक्षी- स्नापितः

१२

?

| गे | मे

के

वे०श्ना० संभ्रा० संशोधितानि क्र य॑ च, इत्येतहयं परथमो 8 9

पे पे

२१ श्रीम एतटीकासंः करक्चारीरः तेषां द्वितीयाध्यायान्तिमपादटय समेतदतीयाध्यायचतुधोध्यायरूपो द्वितीयो भागस्वस्य भूल्यम्‌। २२ विश्ारण्यढृतः श्रीश्चंकरदिग्िजयो धनपतिसूरिङृतदिण्डिमा ख्यटीकयाःऽदरेतराज्यलक्ष्मीरीकान्तगैतविशेषविभागरिप्पण्या समेत आनन्दाश्रमस्थपण्डितेः संश्षोधितः। 9 ९३ भारतीतीयथेगुनिपणीतो वेयासिकन्यायमालाविस्वरः, जयपुर- महाराजाश्रितेन संस्कृतपाटश्ाराध्यापकेन वे० शा० दाधी- चपण्डितशिवद सेन संशोधितः १२ 8 श्रीमन्माधवप्रणीतो जेमिनीयन्यायमालाबिस्तरः जयपुर- महाराजाभितेन संस्कतपाटक्षाराध्यापकेन वेण श्ा० दाधीचर्पाण्डतश्षिवदतेन संशोधितः 9 स्कन्दपुराणान्तगता सूतसंहिता श्रीमाधवाथार्यङृतरीकोपेता वे संश्चोषिता प्रथमो भागस्तस्य पृस्यम्‌। ओमाधवावा्यकृतटीकोपेता सैन्ञोषिता। तस्याश्तु

*

( ¢ )

सामतं पुद्रणावस्थायां वर्तमानानि पुस्तकानि - पारकाप्यपुनिश्रिरचितो हस्त्यायुवेदग्रन्थः, जयपुरमहाराजाभितेन स॑स्टृत- पाठशाखाध्यापकेत्न-ब° श्ा० दाधीचपण्डितक्षिददत्तेन संशोधितः।(मृद्रितप्रायः)

धन्वन्तरीयुनिषण्ट्‌ राजनिषष्टुसहितो भाषापदृगतपयायकाम्दसमेतद्रनया सपरिशिष्ठश्च, व° श्ा० रा० श० वैश्योपनामके-

व्रछिवणोनुक्रमकोश्सहित नीरायणस्ासिभिः संशोधितः ( मृद्रितप्रायः ) कुसुमावरयाख्यटीकासंवकितो हन्दमाधवः

एतस्स्थल्वणपरक्तेरधो यानि पुस्तकानि क्रमशः प्रदत्तानि सन्ति, तान्यस्माभिः सांप्रतं संशोध्यन्ते अतस्तानि पुस्तकान्येष्वन्यतमं वा यस्य कस्यापि सकाशे . स्यावेदर, तहिं तेनावश्यमस्मरसकाशचं प्रेषणीयम्‌ तेनास्मदु- परि तस्य महत्युपकृतिः ` स्याव वयमपि तस्य त्ुस्तकं शोधनमुद्रणानन्तरं मृद्रितपुस्तकसमेतं प्रेषयिष्यामः भ्रीजञाङ्गदेवदरतः संमीत॑रत्नाकरशतुरकलिनाथविरचितरीकासमेतः वराहमिदहिरविरचिता बहत्संहिता भदोत्परकृतटीकासमेता अपराकंकृतदटीकासमेता याह्नवस्क्यस्यृतिः

तेत्तिरीयशाखलीयानां संहितात्राह्यणारण्यकानि श्रीमत्सायणाचायङृतभा- ष्यसप्रेतानि

विद्यारण्यकृता छान्दोग्योपनिषहीपिका ब्रहदारण्यकोपनिषदीपिका निलयानन्दटृता बृहदारण्यकोपनिषन्मिताक्षरा

अष्टादक्षपुराणान्तगेतं ब्रह्मपुराणम्‌

तथा नानाविधाः श्षतसंर्यामितां उपनिषदश्च

( ह्येतानि पुस्तकानि सामतं संशोध्यन्ते ),

(

मवति यदा दित्रमासैग्रन्थः परिपूर्णो भवति तदैव सर्वेभ्यो अषकेभ्यो दीयते नियतग्राहकेन्य आनन्दाभमस्ययुद्रितसतपृषठानां स्वं दादश्चाणका तेषां पुस्कमेषणायर्यं पनव्वयो नैषं भवाति शषतपृष्ठानां शस्यमेको रूपकः पुस्तकमेषणायर्यं धनं शृहते पुस्लकपुरयग् इणं पुस्तक्मेषणात्पूवं पशादा न, रितु पुसतकथापणसथय एब नियतानियते जराहकेभ्य्‌; पृस्तकानि श्डालुपेवरपोष्टमार्गेण केवलदश्चोपनिषदां पुस्तकान्यपि सदैवास्माभिर्दीयन्ते, तेषां स्यं सारैः कर्विशषतिरूपकाः सन्ति, वथा दश्षोपनिषद रजांकरभाष्यं चेति भस्थानदयमपि सैव दीयते तस्य पर्य भ्रयसिशतूप काः पुस्तक्मेषभार्य धनं पु ब्राहकसकाक्ञादेव ` पुस्वकानि ग््याटुपेवलपोष्टमार्भेण पेष्यन्ते तस्य धनस्ययोऽपि ब्राहकसकाश्चादेग शृते एतद्रत्यावणीगतपुस्तकग्रहणेच्खुभिः पुष्यपसतनस्थानन्दाश्रममुद्रणालये अथवा मुंवापु्यां श्री° रा०रा० पहादेव विपणाी आपटे ' इत्येतेषां तथा तत्रैव मुवापुर्यां अ्येष्ठाराम पदजी इस्येतेशां राववादीसं कचतु ष्वयरिथतपुस्तकबिक्रयणारये प्रं पेवणीयभ्र्‌ प्रं केवलदश्षोपनिष- तपस्तङ्ब्रहणेष्छभिः पस्थानदरयब्रहणेष्छुमिथ, आनन्दाज्रमयुत्रणारमये वाऽ स्मशूषह एव पत्रं मरषणीयय्‌ प्राहकाणां पए्रभापणसयय एषाविरम्बेन पुसतकक्यणनियुकजनेभ्यः पुस्तकपेषणं भविष्यति `

महादेव भिमणाजी जापटे, वी. ए. ल्‌, एल्‌. बी., मवं मुनिम केरो, मुंबई हायकोरचे वकी,