त॑त्सदृह्मणे नमः महामुनिश्रीमद्यासप्रणीतं

पद्मपुराणम्‌

( तत्र तृतीयं ब्रह्मसण्डं चतुथं पातारखण्डे चेत्येतद्यरूपो द्वितीयो भागः ) --_-----् 9 --------------- एततुस्तकं कै° श्री ° रावसाहेब मण्डङीकेत्युपनामधारिभि विश्वनाथ नारयण इयते महता परिश्रमेण बहुतराणि पस्तकानि मेरुपिा सपाठान्तरनिदेशं संशोधितम्‌

[

त्च महादेव चिमणाजी आपटे इत्यनेन पुण्याख्यपन्तने

आनन्दाश्रमघुद्रणाद्ये भागूसारदपित्वा

४१४९ ५. @ नै | 1 १,६८१४ ६. ५.,१.- > #

अथ पद्मफुराणान्तर्गताध्यायविषयानुक्रमः।

~~~) क)

तत्र तृतीयं ब्रह्मखण्डम्‌

प्रति शौनकस्य कलिकाललन्धजन्मजनोद्धरणो- पायनिरूपणप्रश्नः, सृतशौनकसंवादारम्भः, व्यासजै हरिभक्तिवणैनम्‌, विष्णुभक्तः जि वैष्णव्रलक्षणनिरूपणम्‌ ,.. „^+ ¶सजजैमिनिसंवादे हरिमन्दिरकेपनमाजैननियममदिमः बरणेप्रसङ्केन दण्डकाख्यचौरचस्त्रिनिरूपणम्‌ ... पिनैनिनिरंवदे-कातिकमाहात्म्यारम्भ क्षीकततविहितविविधनियमनिरूपणम्‌, दीपदा भमाहदातम्यवर्णनप्रसङ्गेन वैकुण्ठाल्यविग्रचरितम्‌, बोधनोत्थपुण्येनाखोरुद्धरणम्‌ संबदे-जयन्तीव्रतमहिमवणनारम्भः पीषट्कनिरूपणम्‌, जयन्तीव्रतपुण्यफलवणै जयन्तीव्रतकतूण पर्वषां नामानि, जयन्ती भोजननिषरेधः, जयन्तीव्रतस्य तरतकतणां प्यवणैनम्‌ ब्रह्माणं भ्रति ज्ञीणामपुत्रात्ववन्ध्यात्ववुः सूलनपुंसकसंततित्वस्रतवत्सात्वदोषप्राप्तिकाः मः सुपत्रप्रातिसाधनग्रश्नश्च, पूवैजन्म- विधदुष्कमविपाककथनम्‌, तत्प्सङ्गेनापुत्रस्य नाम्नो द्विजस्य चरितनिरूपणम्‌ ... .** णयोर्मन्दिरदानमाहात्म्यवर्णनम्‌, हरिमन्दिर-

यदानमाहात्म्यवणेनप्रसङ्गेन वारनारीचरित- `

माष्मीमहिमवणेनम्‌, राधाष्मीत्रतप्र- कलावतीनाम्न्या वारनाग्रौ; समुद्रारः, पता्टम्यां वृषभनुयज्ञभूमौ राधाजनननिः बर

संवादे समुद्रमथनक्थारम्भ

दवांससः शापः, विष्णवाज्ञया देवानां समुद्म का ^ ~ 0. 4. हरिणा गिरेरद्धरणम्‌, कालकृटविषोद्धवः, विषग्राशनम्‌, अलक्ष्म्या उत्यतति्दवस्तस्यै तिस्यानप्रदानं ,, „५ "

#।

#

॥1

#।

पैरावतादीनां जन्म, द्राद्द यां प्रातमहाठक्षमी प्रादुर्भाव अरक्षम्युदालकविवाहानन्तरं विष्णुना महालकष्मीप- रिणयनम्‌, पीयुणेद्रमः, विष्णना मोहिनीरूपधार णम्‌, विष्णुना राोशवक्रेण रिरःकर्तनम्‌, चनद्रसूर्यो परागे ज्ञानदानादिपुण्यफल्व्णैनम्‌, सयुद्रमथन- कथासमाधति

शौनकं प्रति सुतेन मागंपितुवासरे कर्तव्यलक्ष्मीप्रापिः कर गुरुवारव्रतनिरूपणम्‌, ततपरेन भद्रभवसो राज्ञस्तदहितुः शामबालायाश्वरित्रनिकूपणम्‌ ....

[ब्राह्मणप्राणरक्षणजानितपुष्यमदिमवर्णनप्रसकैन दीनन

यराज्श्वरितनिरूपणन्‌, दीननाथेन गालवं प्रति पुत्र- प्रा्निसाधननिकूपणप्रक्नः, गालवेन दीननाथराज्ञो

नरमेधयज्ञनिरूपणम्‌ $ कृष्णजन्पाष्मीव्तमाहारम्यवर्णेनमू दिरीप-

वसिष्ठसंवादे श्रीकृष्णजन्मकथनम्‌, संक्षेपतः श्रीक ष्णवात्यचरितनिरूपणम्‌, जन्माटमीशानना्थः, चित्र- सेनराङञशरितनिरूपणम्‌, जन्मा$मीवतप्रभावाधि- त्रसेनोद्धार

्राह्मणमहिमवर्णनम्‌, विग्रपादोदकमाहिमवर्णनप्रसङ्गा

द्धीमनाश्नः दूद्रस्य चरितवर्णनम्‌

एकादशीमाहातम्यवणैनम्‌ , एकादस्याम्म

क्षणे महादोपव्णनम्‌ , एकादशीशा्ञार्थ ( शीमादातम्यवणेनम्रस्गेन वहठमाद्ययैश्यस्यतितयल्या . महारूपानाम्न्याश्च चरित्रनिरूपणम्‌

पौणमास्यां विष्णुपरजनव्रतम्‌, भधिनपौणमास्यः [१,

ष्णवे लाजादिसमपेणमदिमवर्णनम्‌, तत्प्रसङ्गेन 37४ - द्विजादयशदचरितनिरूपणम्‌

(न दे इस्विरणवाप्मि्िमव्णनम्‌, तत्प्रस्‌-

्ेन सुदशेनना्नो विप्रस्य चरितनिरूपणम्‌

| सूतशौनकसंवादे ऽगम्यागमनजनितदुरितवारणप्रायाशच

तवणनम्‌

ूतदौनकसंवादेऽभकयभक्षणप्रायध्ित्तनिरूपणम्‌ „“ |कातिकमाहात्म्पारम्भ्‌) कातिके विविषनिय

१०

११

१२

१३

१८ १९

मनिहपणम्‌, कार्तिके राधादामोदरार्च॑नमदिमवर्णं नम्‌, तस्प्रसङ्गेन शंकराख्यव्रषटस्य तत्पल्या कलि- प्रियायाश्वरिच्रनिरूपणम्‌ धि

तुखसीधाज्योमेहिमनिरूपणम्‌ तुलस्यामुदकसेचनप्रस- केन कस्यचिद्राह्मणस्याद्धार

विष्णपच्चकाख्यकातिकान्यदिनपञ्चकमहिमवणनम्‌, त- द्विहितविविधनियमनिरूपणम्‌ , विष्णपश्चकप्रभावा-

२० कार्तिकमासन्रतविधिनिरूपणं नानाविधनियमनिरूपणं च॒ २१

#:

पद्मपुराणान्तगंताध्यायानां--

दण्डकराल्य्ौरोद्धरणम्‌ , कातिकमाहास्म्य- समाप्ति सृतहोनकसंवादे नानाविधदाननिरूपणं तत्फलनिरूपणं सनत्कुमारनारदसंवादे हरिनाममहिमवणनं नामापराध- निरूपणं च, पुराणश्नवणफलनिरूपणम्‌ सतशोनकसंवादे प्रतिज्ञापालनपुण्यफलवणनं प्रतिज्ञाख- ण्डनदोषवणनं च, तत्प्रसङ्गेन सुन्दराभिधचरितनिः रूपणम्‌, एतत्खण्डश्रवणफलम्‌

००००

अथ चतुर्थं पातारखण्डम्‌

सृतशतौनकसेवादः, वात्स्यायनस्य शेषं प्रति गमचरित- निवेदनग्रश्ः, रामाश्वमेधचरित्रमारम्भ रावणवधानन्तरं रामस्यायोध्यायां लङ्कातः पराव- तनम्‌, भरतस्म तरणि प्रति रामपरावर्तनविषपिका ्र्थना, ससीतेन रामेण भरतावासनन्दिग्रामदरनम्‌ स्वागमनवृत्तनिवेदनाय राघवप्रेषितस्य हनूमतो भरत- सकाशमागमनम्‌, श्रीरामभरतसमागमः, पृष्पका- रूढस्य सभरतस्य रमस्यायोध्यायामागमनम्‌ रधनाथस्यायोप्यायां प्रवेशनम्‌, मातृदरामम्‌ , गामागम- परितुष्टपौरकृतमहोत्साहवणनं पौराङ्गनानां संवादश्च रामवियुक्तायाः कौसल्याया व्रिटापवणैनम्‌, पुरी्त्र शानन्तरं मातृणां दरीनम्‌, राममात्रणां संवादः, समदते रघुनाथराज्यामिषेक देवकृतरामस्तुतिनिरूपणम्‌ , रामेण देवेभ्यो वरप्रदानम , रामराज्यस्थितिवणनम्‌, रामेण सीतायास्त्यागः, रामसंसदि कुम्भजन्मनः समागमः रामकृतोऽगस्ति प्रति कुशलग्रश्नः, श्रीरामप्ृ्टनाग- स्तिनतं प्रति रावणकुम्भकणैविभीषणानां जन्मकथ- नम्‌, कुबेरजन्म, पृष्पकारूटं धनदं दृष्ट्वा रात्रण- मातु रावणादीनां निभत्यैनम्‌, मातृसमीपे रावणा- दिप्रतिज्ञातनिरूपणम्‌, ... रावृटादनिमृप्रतपःपरितुष्टस्य ब्रह्मणो वरप्रदानम्‌, ब्रह्मलोके रावणाक्रान्तत्रिबुधगमनम्‌ , तैः सह ब्रह्मणः कैलासगमनम्‌ , विबुधेधसहितयेत्रह्यशिवये््रकु- ण्ठगमनं विष्णुस्तुतिश्व, एव त्वं विष्णुरवती्ण इति रामं प्रति कुम्भजन्मनो निरूपणम्‌... रावणादिविप्रहनमजनितब्रह्महृलयादोषभीतिपरिखिन्नं रामं परत्यगस्तिनाऽशमेधकरणाय प्रेरणम्‌ , रामेणा- गर्त प्रति हयमेध्रियिनिरूपणप्रश्नः ... गामं प्रत्यगस्तिनाऽशरमेधयोग्याश्चलक्षणनिरहधणम्‌ , भ-

१००

गस्तिना रामाश्रशालाव्रलोकरनमश्वमेधयोग्याश्चपरी- क्षणं च, हयमेधाथमाकारितस्यर्षिव॒न्दस्माऽऽगमः, समागतानृषीन्प्रति वर्णश्रमधर्मनिरूपणविषये प्रश्नः, ऋषिभी रामं प्रति वर्णाश्रमधरमेनिकूपणम्‌ सर्षिसंघस्य रामस्य यज्ञमण्डपागमनम्‌, रामेण यज्ञदी- क्षाप्रहणम्‌ , दिग्विजयार्थ सैन्यस्य यज्ञीयहयस्य सजीकरणम्‌ , स्वणपत्नीसदितस्य रमस्य वसिष्ठा दिभिः सह कुण्डमण्डपादिकरणम्‌ , अश्वमस्तकस्यो - परि स्वमुदराह्ितहाटकपच्रबन्धनम्‌, हयगक्षणार्य रामस्य शचरघ्रं प्रति गमनायाऽऽज्ञा, प्रयाणसमये शतरघ्रं प्रति रामस्योपदेशः =... शत्रत्रसमागमे हयरक्षर्थ पुष्कलादीनां प्रेषणं हनूमन्तं

|

1

क्थ |

प्रति मार्गे शत्रुप्ररक्षा्थं॑रामस्योपदेशश्च, शत्रुघ्न प्रयाणाय मात्राज्ञाग्रहणम्‌ , शमं प्राति जानकीभ्रा तुरक्ष्मीनिधेभिनोदपरसंभाषणम्‌, प्रयाणसमये श्र स्य श्भशकुनददीनम्‌ , प्रयाणसमये भार्यागृहे पृष्कलस्याऽऽगमनम्‌ , पुष्कलस्य भार्यो प्रति सद्र- तैनोपदेशः, पुरात्सपरिवारहयनिगेमः .. ^“ पष्कलपलन्यास्तं प्रत्युपदेशः, पुष्कलस्य शत्रुप्रकटका- गमनम्‌ , ससैन्यस्य सहयस्य शत्रुघ्रस्यादिच्छत्रा- प्यौमागमनम्‌, अद्चू्वापुरीवणेनम्‌, कामाक्षा- चरितारम्भः, सुमन्त्रेण शत्रं पर्ति कामाक्षा- चरितनिवेदनप्रसङ्गेन सुमद्राङ्ञश्वरित्रनिवेद- सुमदतपश्वयौवणैनम्‌ , सुमदतपोभङ्गा्थ श- करेण कामं प्रति ग्रेषणम्‌ , कामस्यनद्र प्रति गर्वोक्ति कामस्य रम्भया सह सुमदतपोत्रनगमनम्‌ , अप्प- र्ुमदयोः संभाषण, 4. १. ^ शम्भाकामयोवलहानिः, सुमदस्य कामाक्षादः स्तुति, कामाक्षावरदानम्‌ , सुमदशत्रप्रसमागर शप्ुरस्यादिच्छत्नापुरीपरवैहः, सुमदेन रामानुज

विषयानुक्रपः;। |

स्वसमर्पणम्‌ ... ..“ 7हप्रसवादः, सुमदचरित्रसमाषिः) सदयस्य र्स्य च्यवनाश्रमागमनम्‌, च्यवनसुक-

चरितनिरूपणम्‌ , -" स्वप्रियाप्रियपुरणाय विमाननिर्माणम्‌ , विमा- णनम्‌, सुकन्यासहि तस्य च्यवनस्य तपौभोगव- 7, ोसुकन्यासंवादः, शर्यातियज्ञारम्भः, यज्ञे च्यव- श्विनीकुमारा््यां भागदानम्‌ , च्यवनेन वज्र रिणो मघवतो भुजस्तम्भनम्‌ , शर्यातियज्ञस- सिः, हयस्य च्यवनाश्रमागमनम्‌, दयावलोक- नन्तरं च्यवना्रमगतमुनिनृन्दकृतरामगप्ररंसावणं- १, शचरपेन हनूमद्वाण रामदरेनार्थं॒यज्ञमण्डपे वनमुनिप्रेषणम्‌... प्य वाजीपुरागमनम्‌ ) वाजीपुराधिपेन प्रलराज्ञा शत्रत्राय सर्वस्वापैणम्‌ , नीलपवंतागम- १, शत्ु्स्य सुमतिमन्त्रिणं प्रति कोऽयं गिरि ते प्रश्रः, नीलगिरिमिदात्म्यनिरूपणम्‌, सुम- ना शत्रुं प्रति नीखपरवैतमहिमवणेनप्रसङगाद्रल- वराज्ञश्चरितनिकूपणम्‌, ,.“

वरं प्रति केनापि विप्रेण नीलगिरिमाहात्म्यनि पणम्‌, नीरगिरिवासपण्याज्नतुरभूजतश्रप्तिकार- नेरूपषणम्‌ रियात्राविधिनिरूपणम्‌, नीरगिरियात्रायां स- रस्य रत्नग्रीवस्य गमनम्‌

लनप्रीवयोः सवदि गण्डकीमादहात्म्यवणनं शालि मशिलामाहात्म्यनिरूपणं च, पुर्करसाद्यशबरच- तनिरूपणम्‌ वि

वेण नीलगिर्यवलोकनम्‌, सत्नप्रीवकृतं पुरुषोस्म- त्रम्‌, केनापि संन्यासिना रत्नग्रीवं प्रति श्वो वरिष्यति पृरुषोसमदशैनमिति निरूपणम्‌

वेण पुरषरोत्तमावलोकने पूजनं च, एतर््रावकृता षो्तमस्तुतिः, रलभ्रीवाय चतुमेजत्वपरा्तिविकु भ्राश, नीलगिरिमाहात्म्यश्रवणपटनफलनिरू गम्‌, नीटपर्वैतनिकटे हयगमनम्‌ =... -“* सुबाहुराङ्ञश्चकाङनगरागपनम्‌,

त्रेण दमनाख्येन हयावलोकनं प्रतिबन्धनं च, तापाग्यदमनयोयैद्धवर्णनम्‌, दमनेन प्रतापा- यवधः .. (ष्करयो्द्धनिरूपणम्‌, पुष्कलगत्रिजय

सेन्यस्य सुवाहोयुद्धायाऽऽगमनम्‌, सुबाहसेनाप- ना क्रौक्षव्येहकरणम्‌ ,. मश्व्िणा शबृध् प्रति सुबाहुबटनिरूपणम्‌, रक्ष्मी

११९५ ५५७

००७

१३

१५

२६

१८

१९

२०

=

२२

सुरथस्य कुण्डलाख्ये नगरे हयगमन्‌,

निभरिसुकेत्वोयुद्धवणनं तयोर्गदायुद्धवणनं च, सुके तपिधः 44 २६ चित्राङ्गपुष्कल्यो ंद्रवणनम्‌, चित्राङ्गवधः चित्राङ्गवधाद्राज्ञः पुत्रशोकवर्णनम्‌, सुबाहुहनूमयुद्धव्र- णनम्‌, मूर्छितस्य सुबाहुराज्ञः स्वप्ने रामददौनम्‌, शत्ुप्रविजयः, सुबाहुशत्ुघ्रसमागमः २८--२९ सह्यस्य शत्रु्रस्य तेजःपुरागमनम्‌, ऋतम्भरा- ख्यधरपाख्याननिरूप्रणम्‌, जनकोपास्यान्‌- निरूपणं तेन नरकस्थग्राणमोचनक्णनं चः जनकस्य नरकदरनकारणनिरूपणम्‌, जाबालिना कत- म्भराय गोपूजाविधिनिवेदनम्‌, कतम्भररुपण- योः समागमः, रामनामस्मरणपृताय रज्ञे धेन्वा वरप्रदानम्‌ ... 4 सलयवदाख्याननिरूपणम्‌; शर्रसस्यवत्स- मागमः ... ३२ रावणमुहृदा वियुन्माछिनाऽश्रापहरणम्‌, विगुन्मालीयु द्ववणनम्‌, विगर॒न्माचिनो वधनिरूपणम्‌ ३३--३४ हयस्या ऽऽरण्यकरषेराश्रमागमनम्‌, आरण्यक्र्षेराल्यान- निरूपणम्‌ ३५ लोमशेनाऽऽरण्यकाय तिथिवासरक्रमेण रामचरित्र-

३।

३.१

निरूपणम्‌ ३६ आरण्यकमुनेः सायुज्यमुक्ति प्राप्निकथातिरूपणम्‌ ३५. नर्मदाहरदेऽश्वनिमजनम्‌, यमुनाहदे शत्रत्नाय मोहनालञ- वरियाप्राप्षिः, यमुनाहदे वाहभ्रापिः ३८ वाहस्य देवपुराख्यवीरमणिनगरं प्रल्यागमनम्‌ , वीरमणि

पुप्रेण हयग्रहणम्‌, शिववीरमणिसंवादः ३९ शतरुघ्ाय सुमतिना वीरमणिचरितनिरूपणम्‌, सैन्द्र -

यस्य युद्धोपक्रम ... रकमाङ्गदपुष्कलयोर्ुदध वणनम्‌, पुष्कलविजयः ४१--४२ वीरभद्रपुष्कलयुद्धम्‌, पुष्कलवधः, वीरभद्रशघ्ु्युद्म्‌ ,

शन्रुप्रपराजय ४.

हनूमाच्छिवयो द्धानिरूपणम्‌, शिवेन हनूमन्तं प्रति वरदानम्‌, हनूमता प्रोणाचलानयनम्‌, मार्ग हनूमहे वयध, मृतसजीविन्योषधीलाभस्तस्या रसेन सर्वे

जीवनं च, श्तरघ्रस्य रिवरात्पराजयः, शचरप्नकृत- शोकः, रणे श्रीरामागमनम्‌ 14. श्रीरामशिवसमागमः, श्रीरामददरीनात्स्ैषामानन्दवभनं हयप्रस्थानं च॒ „^“ ४५-- ४६ हयस्य हिमकूं प्रति गमनम्‌, सन्न हयगात्रस्तम्भ शनुघ्रशौनकसमागमः शोनकमुनना हयस्तम्म- कारणनिवेदनम्‌ ... ““ ४७ श्रं प्रति शोनकेन मुनिना तरिविधकमैविपाककथनम्‌ ४८

हयस्य स्तम्भनान्मक्ति

` पद्मपुराणान्तर्गताध्यायानां--

सुगथेन हयग्रहणम्‌, सुरथराज्यस्थितिवणंनम्‌ , सुर- थचरित्रनिवेदनम्‌...

शदेन सुरथं प्रति दूतप्रेषणविचारः,अङ्गदस्य प्रेषणम्‌ सुरथाङ्ृदसंवादः

चम्पकपुष्कल्यो यदध वणनम्‌, पुष्कल्बन्धनम्‌, चम्पकड-

नूमयुद्धम्‌, चम्पकपराजयः, पुष्कलमोचनम्‌

सुग्थहमूमत्संवादः, हनूमत्सुरथयोस्तुमुलयुद्धनिरूपणम्‌ सुरथेन हनूमन्तं प्रति श्रीरामान्नेण बन्धन, सरथ पृष्कलयुद्धम्‌, सुरथशवरुपरयुदधवर्णनं शचुघ्रपराजयश्च सुरथत्रिजयः ,..

सुप्ीवसुरथ्यसितुमुलयद्धनिरूपणम्‌, रामाज्ेण सुप्रीवब- न्धनम्‌, सुरथेन रामपक्षीयाणां सर्वेषां बन्धनं कृता नगरे नयनम्‌, बन्धनतः स्वमुक्तये हनृमत्कृतराम स्तवः, शरीरघरुनाधागमनम्‌, सुरधरामसमागमः, सर्वेषां

मोचनर्‌, वाल्मीकेराश्रमं भति हयगमनम्‌ लतेनाश्चबन्यनम्‌, हयरक्षकमुजकृन्तनम्‌ शेषप्रश्ना्रात्स्यायनेन सीतात्यागचरितानिरूपणम्‌ राम- सीतासंवदे दोहदवणेनम्‌, ग्रो रमकीरतिश्चवणार्थ मगरे चारगमनम्‌,... 9 ~ माय चारै रजकदुरुक्तिनिवेदनम्‌, रामस्य भावि- सीतावियोग जनितमृदौव॑नम्‌, रमभरतसंवादः सीताया रामवियोगत्मक्रशापकारणनिरूपणम्‌, रजक- पृवैजन्मचरितनिरूपण 40 भरतायाऽऽज्ञाकरणानन्तरं शत्रुघ्ाय सीताद्यागा्थ॑माज्ञा- करणम्‌, शबुघ्ररामसंवादः, लक्ष्मणाय सीतालयागारथ माज्ञाकरणम्‌, दोहदपूतिमिष्ेण सीताया वनगमनम वने जानक्या गङ्गादद्ानम्‌ + सीतालक्ष्मणसंवादः, लक्ष्मणेन षने त्यागः सीतायाः सीताञेकरनिरूपणम्‌, सीताया वाल्मीकेराघ्नमं प्रति गमनम्‌, वाल्मीकिना सीतायाः सान्त्वनम्‌, कुशल - वजन्मनिकूपणम्‌ शत्रप्रसेनानिनः कालजिदाख्यस्य लवस्य युद्धवरण नम्‌, कालजित्सेनानिनो मरणनिरूपणम्‌ लवपुष्कलयोवुदधवणेनम्‌, हनुमघ्वयोः संम्रमः, मू तस्य हनूमतो रणे पतनम्‌ = „.. ,.. ^. शब्रुप्रल्वयोस्तुमुटसंग्रामव्णनम्‌, रवमूरछनम्‌ ,.. लवपतनात्सीताज्ञोकः, कुशस्य वनादाश्रमा? मनम्‌, शत्रघ्रकुशयाः संम्मामः, शतरघ्म॒ैनागृत्तनिरू- पणम्‌ ,.. .. कुरस्य इनूमत्सप्रीवाभ्यां सह संप्रामवणने तयोरबन्धतं च, कुशल्वास्यां सीतायै युद्रवृत्निवेदनं बदक- पिप्रदर्ने सीतदेशत्कुरख्वाभ्यां शषतरु्रपुरतो हयत्याग हैन सह शयूपरादीनामयोध्यायां परावेनम्‌, सुमति

॥।

सुमश्रिणा रामाय हयनिगेमनात्पराषतनपर्यन्त संजा- तस्थ वृत्तस्य निरूपणम्‌ 5 रामवात्मीकिसंवादः, सीतानयनाय सकमप्प्रेषणम्‌, सीतालक्ष्मणसंवादः, सीतदेशाष्ठवकुशयोरेश्ष्मणेन सहायोध्यायामागमनम्‌, वाल्मीका्ञया कुशलवाभ्यां . रामचरित्रगानम्‌, स्वपुत्रजञानाद्रामेण तयोः स्वाङ्का- रोपणम्‌, रामायणनिर्माणकारणनिरूपणप्रसङ्गाद्वा- ` त्मीकिपूरवचरितनिवेदनम्‌, रामेण सीतास्मरणम्‌... सीतानयनाय वने पुनरक्मणगमनम्‌, लक्ष्मणेन सह सीतागमनम्‌, रामसीतासमागमो यज्ञारम्भशव, रामा- श्रमेधयज्ञवणनम्‌ रामावभृथस्ञानवणनम्‌, रामाश्वमेधसमाध्चिः, रामा- शवमेषचरितपटनघ्रवेणफलनिकूपणम्‌ ... ..“ भ्रीकृष्णचरितारम्भः, इन्दावनादिषोडशदलात्म- कभीकृष्णक्रीदारिञजल्कनिरूपणम्‌, वृन्दावनादि- ्रीप्णक्री डास्थलवरणेनम्‌, श्रीकृष्णसौन्दर्यैव्ण- नम्‌, वृन्दावनमाहात्म्यवर्णनम्‌ श्रीकृष्णपार्दगणनिषूपणम्‌, ऋणां गोपीत्वप्राप्ति कारणनिरूपणम्‌, कषणा जन्मान्तरीयपुण्यवणनम्‌, राधामाहात्म्यनिरूपणम्‌, राधाङ्ृष्णनिकदस्थानेक- गोपीवणेनम्‌, गोपिकागणमध्यस्थपरब्रह्मध्ीकृष्ण- स्वरूपवणंनम्‌ { वेणवक्षोत्पसतिकथ नम्‌, गोपानामुत्पत्तिकथनम्‌ प्रधानधरकृष्णवछठमानां वणनम्‌ ,, मथुरावृन्दावनमदिमवर्णनम्‌ सः अयैनल्य राधालोकदर्शनं ब्नीतप्रापनिश्च ... नारदस्य राधालोकरदश्न ह्लीलप्राप्तिश्च ... संक्षेपतः कृष्णचरितवणनम्‌ ( असावध्यायोऽश्राप्रास- ्किकोऽस्यप्रलोकनमनीषा चेदवलाकनीयः ) ्रीकृष्णतीर्थानां वणनम्‌, श्रीकृष्णरूपगुणवर्णनम्‌ ,... शाल्प्रामूनिणयनिरूपणम्‌ ... “.“ „^. शालप्राममहिमवणनम्‌, वैष्णवानां तिलकविभ्निरूण णम्‌, वैष्णवानां विश्रिधनियमनिरूपणम्‌ [करलिसेतारफहारिनामर्माहिमनिरुपणम्‌, हपिपृजातरिधि निहपणम्‌... ,, शीकृष्णमश्दीक्षाविधानम्‌, मखराब्दा्थनिरूपणम्‌ .. विस्तरेण मश्वदीक्षाषिधिकथनम्‌ ... ध्रीकृष्णस्य वृन्दावने दर्नोदनीयचरयानिश्वैस्‌, तपन हेन राधा्रिलसादिवरणनं श्रीकृष्णस्व णामन स्तनिर्मिताश्नभोजननियमकारणवर्णै ब, इन्द्‌]

वनमाहात्म्यसमापतिः श्रीढृष्णवेरितस

पाप्निश

५२

1

५५

६६

५७

५८

५९

६०

००१ `

६४

५०५४ १०७७ , *606 १८५

विषयानुकमः

्ञालमाहातम्यारम्भः, कैषणवधसेकयनम्‌ भेनपरसनाव्ययाचरितवणेनम्‌ १०२ विष्णुध्यानविवेचनम्‌ त्यायुपितिमच्रमहिमकथनं सोपाट्यानम्‌ ,.. ... १०३ -भक्तिलक्षणनिरूपणम्‌, माधवः भस्मोत्पत्तिकथनम्‌ भस्मनिमांणविधिकथनम्‌, भस्मा- दानधारणपुण्यकथनम्‌ १०४ धमम्‌ ८६-८७| निरूपणम्‌, शिवलिगङ्गाचैननियमकयनम्‌... ,.. १०५ पिरहमनास्यस्तोतमहिमणंनस्‌, तत्सत मुनिर |अभिमुलाख्यदिवगणकथानकाम्‌ अमिमुखवीरभद्रयो मोख्यमुनिचरितनिरूपणम पापप्रणाशनस्तोत्रनिः संवादे काराद्किकाख्यराज्ञः कस्याशिदरदयायाश्च चरि. सपणम्‌ 4 ८८| तनिकूषणम्‌ ... ०६ शाखमासे विविधव्रतनियमनिरूपणम ८९ | दरनाममाहात्म्यवर्णनप्रसङ्गेन विधृताख्यराह्ञशवरितनि (्शुपजाविधिकथनम्‌ ,., ९०| रूपणम्‌ ... , १०७ भवमासे माधवप्‌नाजनितपृण्यमहिमपैभवनिरूपणम दिरानाममहिमवर्णनपरसङ्गेन देवरातसुतायाः कलायाश्च तत्प्रसकेन ९१| रित्रकयनम्‌, गौरीकृतसोमवारमतनिरूपणम्‌ , शिव, ह्मण पमसंवादे नारकरिणां पापनिरूपणं स्वाशणां पुण्य- नाममाहात्म्यसमापिः १, १०८ निरूपणं च, तीथजञानपुष्यवर्णनं वैष्णवानां चिवि पराणश्नवणमहिमकथनं पौराणिकपूजाविधिकथनं च... १०९ धनियमव्णेनं च॒ ,. २-९३ गौतमकृतशिवपूजावणेनम्‌ गौतमगृदे षाणादिशिवभ- ह्यणयमसंवादे वैशाखमासे विमिधनियमतनिरूप क्तानां समागमः, गौतममन्दिर ब्रह्मविष्ुरिवादिदे णम्‌, माधवमासन्नानपुण्यमहिमव्णनप्रसङ्गेन धन- वानां समागमः, तत्न विष्णुशिवकृतजटक्रीडावर्ण- धमौख्यविप्रचरितनिरूपणम्‌ =... ,„. ९४| नम्‌, गोतममन्दिरि सरवेभां देवानां भोजनम्‌, हन्‌- हरर ज्श्वरित्रकथनम्‌ , महीधरकर्यपसंवादे वेदा मतः शिवभक्तिवणनम्‌, हनूमत्कृतरिवरिद्गपूजा- सस्नानपु्यवणनं विविपनियमकथनं च॒... ९५-९६| व्रिधानगिरूपणम्‌, चतुगधर्मनिरूपणम्‌, कणियुगे िथरयमदूतसवादे बिविधपापपृण्यकथनम्‌ ९७। दानमहिमवर्णनं हरिकीतेनमहिमव्णैनं पुराणध्रवण- पिरदत्तपुण्येन नारकिणां मुक्त ९८ 1 ध्याननिकूपणम्‌, वैशाखमाह मा त्म्यसमाप्नि ९९. णम्‌, तत्प्रसङ्गेन गोतमाख्यावि प्रचरितव्‌ नम्‌ पुरा मिषयङ्गाः ागणातरामचरितमिरूपणग- विधिनिरूपणं च, पीराणिकसत्कारविवरणम्‌, भारत- पः) आह्मणरूपिणः शिवत्य राममन्दरागमनम्‌, श्रवणविधिकथनं माहातम्यकयनं च, पुराणसेख्या- रामेण विभीषणबन्धनयातौश्रवणम्‌, पौरागिकलक्ष कथनं महापुराणोपपुराणनामकथनं च, ... ११०-११. निरूपणम्‌, अष्टादश्षपुराणनिवेदनम्‌ , पुराण्रोतृव- ध्रीरामजाम्बवत्सवादे पुराकल्पीयरामायणकथनम्‌ ..; ११: 'तृनियमकयनम्‌, पुराणध्रवणत्रिधिनिरूपणं षु न्थायारजितधनसंपादितदेवपूजादिधरमपुण्यमहिमकथन- 1णावसरे शकुनदरौनम्‌, रामेण विभीषणमोचनम्‌, प्रसङ्गेन महूणसूनोराकथस्य चरित्रनिरूपणम्‌, श्री- (1 ** *“* १०० रामङृतकोसस्यामासिकराद् विधिनिरूपणम्‌ ,राद्रा- भरीरङ़नगरं प्रति गमम्‌, रामस्य | करर्शिरतिवेरागमनम्‌. भतिभिना श्रीराम- भ्रति गमनम्‌, तत्र नारायुभद्॑नं का\।यण- सीताङ्लगम्‌, "ग्यक. रागकमीसंवादः, तः रामस्व मौत - स्विषजनितदङुः खनिस्पनप्रसदेन कर्थविषूपकासव- , 2े भदवाभाभवागमभम्‌, भाररिने भादकर- राक्षसस्य अरित्रनिस्पणम्‌, राममुसेवादे उपट- नियमाः, भा्कालि्यः, भीकिवकि्स्था- तद्रव्यपूनानिषेधकथनम्‌, तत्सकेन बेकितानित्ा (जनविषिगिक्मकषनं अहिमकवनं य, भस्म ह्मणचरित्रनिरूपणम्‌, उपहतघण्टाकारणनिरूपणप्र- वणनम्‌, भस्ममाहात्म्यकथनभ्रसकगेन धनंजया सेन कस्यचिन्मन्दाख्यस्य चरितकथनम्‌, पाता- वेप्रचरितनिरूपणम्‌, भस्मज्ञानमहिमवणैनम्‌... १०१| लसण्डश्रवणफलम्‌, शिवराघवसंवादश्रवणफलम्‌, शुः हेमभसङ्गातकस्यचिच्छनो मुकतिकयनम्‌, गुन पू राणवकतृसत्कारनिरूपणम्‌ =,“ ^ "^ ११:

न्मचरितनिरूपणम्‌, सहगमनक्ीमाहात्मयव-

श्रीः

महामुनिश्रीव्यापपरणीतं पद्मपुराणम्‌ तत्र तृतीयं ब्रह्मखण्डम्‌ अथ प्रथमोऽध्यायः शौनक उवाच- लौ समागते सूत माणिनां केन कर्मणा उद्धारो वै भवे्स्मात्कथयस्व ममाग्रतः

: सून उवाच--

साधु मुनिश्रेष्ठ ण्यातमनां वरो भवान्‌ सर्ेषां जनानां शरुभवाञ्छो निरन्तरम्‌ ॥२

थासः पुरा विमः सवैः सवैपूजितः पृष्ठो जैमिनिना तं यदाह शुणु रष्णव `

(ण्डवत्मणिपत्यासौ व्यासं सरवाथपारगम्‌ गुरं सत्यवतीसूय पच्छ पुनिपुङ्गवः

जैमिनिरुवाच

लौ टृणां भवेत्केन मोतो षै कथयस्व मे अल्पेनापि पुण्येन मयाारपायुषो यतः व्यास उवाच--

धुसङ्गावेदविम शास्राणां श्रवणं पभो हरिभक्तिर्भवेत्तस्मात्तो ब्ञानं ततो गतिः

रोचते कथा भूमो पापिष्ठाय जनाय वै वैष्णवी तु विङ्ेयः पापिष्ठमवरो द्विजः

# कृष्णस्य कयां भुत्वा ऽऽनन्दी भवति वैष्णवः। असत्यां तां तुयो श्याज्जेयः पापिनां गुरः

स्मिन्यस्मिन्स्यले विमर कृष्णस्य वतैते कथा तस्मात्तस्मालगन्नाथो याति त्यक्त्वा किचित्‌

ष्णस्य यः कथारम्मे ष्याद्िघ्ं नराधमः नरका्मिष्ठृतिर्नास्ति मन्वन्तरशतावधि १०

पुराणकथां भुत्वा निन्दन््युपहसन्ति वै तेषां करस्था नरका बहुषटेशकराः सदा ११

न्मान्तरा्जितं पापं ततक्षणादेव नह्यति श्रीटृष्णचरितं यो भोतुमिच्छां करोत्यपि १२

क्त्या यो वै नर; छु्याचछीकृष्णचरितं तथा जाने शरवणे तस्य का गतिर्वा भपिष्यति १३

हत्यादिकं पापं परस्रीहरणं तथा स॒रापानं तथा सेयं सर्व नश्यति पापिनः १४

प॑ कृत्वा तु यो मद्यैः पशवात्ापं निवतंयेत्‌ तस्य पाप॑ ब्रभञाक्षपपरिना तूलराशिवत्‌ १५

0 णचरितं विम तिष्ट पुस्तकं शे तस्य शृहसमीपं हि नाऽऽयान्ति यमाकषिकराः १६ जैमिनिरुवाच-- री

दन्ति वैष्णवान्कांश बाञ्छा शि गुरो मम इदानीं तान्समाज्ञातु तेषां माहातम्यगुत्तमम्‌॥ १७ व्यास उवाच-

0 नरो मस्तके भक्त्या ेष्णवाज्धरिजसं द्विज } करोति सेचनं पापी तीयानेन तस्य किम्‌१८

क्ष. पुष्यहञानव* ज, 'पदवार्ता तु घ. "पं प्राणं नाशयेत्तथा अ. पुप्तके ल. ज. स, सेवनं

३८२ महायुनि््रव्यासपणीत-- [ ब्रह्मलण्डे-

साधसङ्गं तु यः कुया्णं बाक्षणं दविज तस्य नदयन्ति पापानि ब्रह्महत्यामुखानि १९ यत्र यत्र कुठे चैव एको भवति वैष्णवः कुलं तस्य यदा पापैर्यक्तं तन्पोक्षगामि वै २० िसादम्भकामक्रोवजिताशचैव ये नराः लोभमोहपरित्यक्ता हेयासते वैष्णवा दिन २१ पिदभक्ता दयायुक्ताः सरवमाणिहिते रताः अपत्सरा वैष्णवा ये विद्या; सत्यभाषिणः २२ विपरभक्तिरता ये परल्वीषु नपुसकाः। [शएकादशीव्रतरता विज्ञेयास्ते वैष्णवाः] २३ [+गायन्ति हरिनामानि तुलसीमास्यधारकाः] ह॑दधिसरिलैः सिक्ता षिङ्गेयास्ते वैष्णवा; २४ ्रोत्रयोभैस्तके येषां तुलस्याः पर्णषुततमम्‌ किचिदृश्यते धिम विङ्ेयास्ते वैष्णवाः २५ पाखण्डसङ्गराहिता विम्रदरेपविवनिताः सिशवयुस्तुलसीं ये ज्ञातव्या वैष्णवा नराः २६ पूजयन्ति हरिं ये तुषीं चाचैयन्ति ये कन्यादानरता ये ये बै हतिथिपूनकाः २७ दण्वन्ति विष्णु चरितं विज्ञेया वष्णवा नराः यस्य शरदे सुपरतिषटेच्छालग्रामशिखाऽपि २८ माजेयन्ति हरेः स्थाने पितृयज्नभवतकाः जने दीने दयायुक्ता विङ्गेयास्ते परेष्णवा; २९

परस्प ब्राह्मणद्रव्यं परयान्ति विषवच ये हरिनेे्यमश्चन्ति विज्ञेया वैष्णवा जनाः ३०

वेदशाच्रानुरक्ता ये तुलसीवनपालकाः राधाष्मीव्रतरता विज्ञेयास्ते वैष्णवाः ३१

श्रीकृष्णपुरतो ये दीपं यच्छन्ति श्रद्धया परनिन्दां कुर्वन्ति विङगेयासते वैष्णवाः | ३२ सूत उवाच-

पृष्ठो जेमिनिना व्यास इत्युक्तः यथाक्रमम्‌ मयेदं कथ्यते ब्रह्मन्यत्मसङ्गाहुरुशरुतम्‌ ३३ अध्यायं श्रद्धया युक्ता ये शृण्वन्ति नरोत्तमाः। स्मपापविमिमुक्ता यान्ति विष्णोः परं पदम्‌ ३५ दति श्रीमहापुराणे पाञ्च ब्रह्मखण्डे व्यासजैमिनिसंवादे प्रथमोऽध्यायः

आदितः शोकानां समघ्ङ्ाः--९८३४

अथ द्वितीयोऽध्यायः सूत उपाच-- शृणु शोनक वक्ष्यामि चान्यधर्म पुरातनम्‌ व्यासैमिनिसंबाद्‌ं श्रोतृणां पापनाशनम्‌ जेमिनिर्वाच- किमैणा हि रुरो केन मन्दिरं जगतीपतेः याति तत्कथयस्वा् नरः पापी चमे मरभो ^ व्यास उवाच - श्रीृष्णमन्द्रे यो बै लेपनं कुरते नरः सर्वपापविनिरुक्तशान्ते यापि हर्येहम्‌ यशचम्बुेपनं कुयात्संहृया शृणु जैमिने तस्य पुण्यमहं वचि मन्दिरे जगतीपते; ४।

तत्र यान्ति पदयन्ति रजांसि द्विजोत्तम तावत्कल्पसहश्लाणि वसेदिष्णमन्दिरे पुराऽऽसीदण्डको नाम्ना चौरो टोकभयमदः ब्रह्मस्वहारी मितरघ्र युगे द्रापरसंक्े असत्यभाषी कूर परज्ञीगमने रतः गोभांसाशी सुरापश्च पाखण्डजनसङ्गमाक्‌ * एतचिहान्तगैतः पाठो ज. द. पुस्तकस्य एतथिडान्तगतः पाठः च. ज. ठ. पुस्तकस्थः १२. इस्याथ दतै ह" अ. इ, "नुक" ड. ट, यानि पः।

द्वितीयोऽध्यायः ] पद्मपुराणम्‌ ३८३

[सिच्छेदी द्विजातीनां न्यासापहारकस्तथा शरणागतहन्ता वेदयाविधरमरोट्पः ऋक्रदा द्विजश्रेष्ठ कस्यविदवष्णमान्दिरम्‌ जगाम हरणार्थाय विष्णोदरव्यं प्रूदपीः -य द्वारि भविश्यासावद्धिकदमसंयुतम्‌ ] भोञ्करयामास वै निम्ने भूमौ देवगरहस्य १० मैव कर्मणा भमिनिम्नरिक्ता वभूव लोहस्य शलाकामभ्यामुदराव्यं वरर युदा ११ वेवेश हरेर्गेहं वितानवरशोभितम्‌ रत्नकाश्चनदीपाशेपारष्वस्तमहत्तमम्‌ १२ [नापुष्पसुगन्धाव्थं नानापत्रसमाङुलम्‌ सुबासितस्य तैरस्य गन्धेन परिपूरितम्‌ १३ नेन हारकेणाथ पर्यङ्क सुमनोहरे शायितो राधया साध हृष्टः पीताम्बरोऽच्युतः १४ गम्य राधिकानाथ निष्पापः सोऽभवत्तदा नेष्याम्यथ नेष्यामि अनेन $ भवेन्मम १५ वाँ कर्वुमशक्तोऽह यतश्नोरोऽस्मि स्ैदा द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः १६ तयित्वां ऽदं भूमौ कौशेयं कमलापतेः बबन्ध वस्तुजातं पाणो कृत्वा कम्पितः १७ [ष्णोमीयापतेश्वाथ तानि सर्वाणि जैमिने कृत्वा शब्दं सुघोरं पतितान्यथ श्रतरे १८ रत्यज्य सनिद्रं धावन्त इति किमहो आगता बहुशो लोकाशौरो द्रव्यं जवेन च॥ १९ क्त्वा धनं चौरोऽपि अस्तः फिचिजगाम दंशितः कालसर्पेण एृतोऽसौ गतक्रिरििषः२०

माह्ञया तस्य दताः पाशमृह्रपाणयः आगतास्तं समानेतुं दंषिणश्रमैवाससः २१

बनधुशर्मपाशेन निन्दुदगमवत्मना दृटा तं शमनः कुद्धः पच्छ सचिवं भ्रति २२ यम उवाच--

निन क्षिं कृतं कर्मं पापं बा पुण्यमेव वा समूलं षद हे प्राज्ञ चित्रगुप् ममाग्रतः २३ चित्रगुप्त उवाच--

ष्टानि यानि पापानि विधाता पृथिवीतले कृतान्यनेन परूढेन सत्यमेतन्मयोदितम्‌ २४

हत्वाकणैय लोकेश सुत चास्य वर्तते मन्येऽहं यमुनाभ्रातः स्ैपापविरोपि तत्‌ २९ धर्मराज उवाच--

$ पुण्यं वरैतेऽमात्य वद सरं ममान्तिके शरुतैवं तदविषास्यामि यत्र योग्यो भवेदसौ २६

[मस्य वचनं शरुत्वा सभयथित्रगुप्कः त्वा दस्ताञ्जि माह चाऽऽत्मनः स्वामिने दिज।।२७ चित्रगुप्त उवाच--

रणार्थ हरदरैनयं गतोऽसौ पापिनां अरः परोज्हितः कर्दमो राजन्यादयेदरीरतो हरेः २८

छिमा सा भूमििलचदरविवजिता तेन पुण्यमभावेन निर्गतं पातकं महत्‌

कुण्ठं परति योगयोऽसौ निर्ग॑तस्तव दण्डतः २९ व्यास उवाच-

तवा वचनं तस्य पीठं कनकनिभितम्‌ ददौ तस्मै चोपदष्टस्तत्र पूज्यो यमेन सः

मनाम शिरसा तं बै भोवाच विनयान्वितः ३० यम उवाच--

[चित्रं मन्दिर मेऽ पादयास्तादधि रेणुभिः तार्थोऽस्मि छृतार्थोऽस्मि कृतायीऽस्मि संशयः #* एताचिहान्तग॑तः पाठः च. ज. ढ. पुस्तकस्थः।

_ _________--*५--~----------------------------- १क.च. कृतिच्छैवी २श्.ग्व्यसरहोमुः। द. सोऽरंमु" ज. ज्यतुनि द, गनै चापि स. सर्वै। सष. समायां चित्र

३८४ महामुनिश्रीव्यासप्रणीतं-- [ बह्मण्डे-

इदानीं गच्छ भोः साधो हरमन्दिरुत्तमम्‌ नानामोगसमायुक्तं जन्ममृत्युनिवारणम्‌ ३२ व्यास उवाच- इत्युक्तवा धर्मराजोऽसौ स्यन्दने स्व्णनिभिते राजहंसयुते दिव्ये तमारोप्य गतैनसम्‌ ॥. ३३. समस्तसुखदं स्यानं मेषयामास चक्रिणः एवं पविष्ट ैङुषठे ततर तस्थौ सुसं विरम्‌ ३४ लेनं ये प्दैन्ति भक्त्या तु हरिमन्दिरे तेषां फं वा भविष्यति जानेऽहं द्विनोत्तम ३५ इदं शरणुयाद्धक्त्या पठेग्रो वा समाहितः कोटिजन्मार्जितं पापं नश्यते संशयः ३६ इति श्रीमहापुराणे पादे ब्रह्मखण्डे हरिमन्दिरकेपनमाहात्म्यवर्णनं नाम द्वितीयोऽध्यायः आदितः श्लोकानां समश्य; --९८७०

अय तृतीयोऽध्यायः शौनक उवाच-- कातिकस्य माहातमयं हरहि सूत ममाग्रतः तद्रतस्य फलं पि वा दौषः पि तददर्तः सूत उषाष-- पुरेकदा युनिश्रष् व्यासं सवती सुतम्‌ जमिनिः पृष्टवानेतदारम्भे कथितं मुनिः

ग्यास उवाच-- ति्तैरं बरुनं यः शुभदे कातिके लनेद्‌ बहुजन्महृतैः पापैधक्तो याति इरहम्‌ मत्स्यै पुनं यो वै कातिके परित्यजेत्‌ भरतिजन्मनि संद शूकरश्च भवेद्‌धुबम्‌ काफिके तुटसीपतरः पूजये जनादैनम्‌ पत्रे पतरेऽश्वमेधस्य फलं भामरोपि मानवः कातिके युनिपुष्येयः पूजयेन्मधुस्दनम्‌ देवानां इुलभं मोक्ष भाति कृपया हरेः कातिके युनिशाकं वै योऽश्नाति नरोत्तमः संवत्सरटृतं पापं शाकेनैवैन नहयति फट तस्य नरोऽश्नाति चोज यो वै हरिप्रिये पदाय तु हे्रहन्ढनिनं कोटिजन्मजम्‌ सुरसं सपिषा युक्तं दायो हरयेऽपि सर्वपापैर्िनिधक्तः गच्छेद्धरिमन्दिरम्‌॥ कातिके यो नरो दधादेकपग्रं हरावपि अन्ते विष्णुपदं गच्छेत्समैपापविवभितः १० आतः लानं नरो यो वै कातिके श्रीहरिभिये करोति सर्वैतीयैषु यः ख्ञात्वा तत्फलं रभेत्‌ ११ कार्तिके यो नरो दबासदीपं नमाि द्विजः विषहत्यादिभिः पापै्क्तो गेद्धरर्म्‌ १२ दूत॑मपि यो दच्ात्कािके श्ीतये हरः दीपं नभति विपनद्र त्स्मसतषटः सदा हरिः १३ यो ददाश शे दीं कृष्णस्य सघृतं द्विज कातिके चाश्वमेधस्य फलं स्याद्र दिने दिने १४ दीपस्य माहात्म्यं विकषमुच्यते मया निशामय द्विजश्रेष्ठ सेतिहासं समाहितः १५ पूवं तरेतायुगे विर वेषुण्ठो नामतः शुषिः यस्य सङ्गममाबेन पुक्तो भवति पातकी १६ एकदा काके सोऽपि मदीप॑ पुरतो हरः दला शृं गतो विमो एृतपूर्णं दविजर्षभ १७ सपिस्तत्लादितुं चाऽऽसुरागतोऽपि मदीपतः यावत्खादितुमारेभे बोधितोऽसौ भदीपकः गूषकोऽपिमयात्तत्र वेगेनापि पलायितः १८

&$ @ ˆ ^ 6

`~ ~

चतुर्थोऽध्यायः ] पद्मपुराणम्‌ २८५

ततो यमाह्नया दूताः पारामद्वरपाणयः। आगतास्तं समानेतुं बबन्धुशररज्जुभिः २० पावमेतु मनशक्ुः शङ्खचक्रगदाधराः आगता गरुडारूढा विष्णुदूताश्चतु भुनाः २१ विमानं गगने चैव राजदैसयुतं शुभम्‌ निभतं कनकः शुद्धेः कामगं कृपया हरेः २२ पाशं छिर्वा ततो दूताः भरोचुस्ते यमकिङ्करान्‌ षरष्णुभक्तोऽप्यसौ पूढा व्यर्थं तु बन्धनं कृतम्‌॥ गच्छध्वं शमनमेष्या यदि वाञ्छाऽस्वि जीवितुम्‌ श्रत्वा परकम्पितास्ते वै पृच्छन्ति विनयान्वितः केन पुण्यपावेन युष्माभिनीयते पुरम्‌ असौ विष्णोषहापापी यूयं तदरकृमर्हथ २५ विष्णुदूता उचुः- पुरतो वासुदेवस्य परदीपबोधनं कृतम्‌ तेनैव कपण वूता नयामो विष्णुमन्दिरम्‌ २६ अनिच्छयाऽपि यः कुयाद्रिष्णोदीपस्य बोधनम्‌ कोटिजन्माजितं पापं त्यक्त्वा याति हरेशहम्‌॥ भक्त्या प्रदीपं यो दच्ात्का्िके तु हेरदिने तस्य पुण्यं समाख्यातुं शक्तो हरिणा विना२८

रृतपूणेषदीपं यो भक्त्या दवादर अश्वमेधसहस्रेण तस्य किंवा प्रयोजनम्‌ २९ अश्वमेधपक्ती यः खवर्ग याति हरेदिने कातिके दीपदाता गचेद्धरिमन्दिरम्‌ ३० व्यास उवाच-

हति श्रुत्वा ततो दूता गतास्ते वै यथाऽऽगताः विष्णुदूता रथे कृत्वा गतास्तं विष्णुमन्दिरम्‌॥

विष्ण॒सांनिध्य एवास्य मन्वन्तरशतं गतम्‌ ततो मर्ये राजकन्या वभूव कृपया हरेः ३२

पनपौत्रसमायुक्ता चिरं भोगं चकार सा ईतः पूनर्मवा सा तु गोलोकं हरिसेवया ३३ सूत उवाच-

क्त्या शुणोति यो मर्त्यो दीपमाहात्म्यमुत्तमम्‌ स्ैपापविनि्क्तः याति विष्णुमन्दिरम्‌

दृति श्रीमहापुराणे पश्च ब्रह्मखण्डे दीपदानम।हात्म्यं नाम तृतीयोऽध्यायः आदितः शोकानां समध्यड्ञाः--९९०४

अथ चतुर्थोऽध्यायः

शौनक उवाच--

भयन्त्याः सत माहात्म्यं कदा सा क्रियते जनैः कथय मम त्वं वै पोतः संसारसागरे सत उवाच--

णु विम भवष्यामि यतृष्टो युनिसत्तम } पुरा ब्रह्मा नारदेन पृष्ट एतत्सुराख्ये नारद उवाच--

तयन्त्यशचैव माहात्म्यं कथयस्व पितामह यच्छूतवाऽहं गमिष्यामि तद्विष्णोः परमे पदम्‌ | ब्ह्मोवाच--

्णुष्वावहितो बिभ तवाग्रे कथयाम्यहम्‌ जयन्त्या ऽपवसिन विष्णुलोकं गच्छति

मरणात्कीरतनात्पापं सप्तनन्माजितं पुने जयन्ती दहते चैव फं पुनः सोपवासञ्त्‌

नमामी नवमी चैत्र मासि सिता शुमा ¦ कृष्णा चमुरशी ङम्भे मेषे शुष्ठा चतुदैशी

गीष्टम्यानिने शा द्रादषी भवणान्विता महापुण्या शुमदा जयन्त्यः षट्मकीतिताः

ड. म. इृतिस्मरा गता साध्वी गो ष. वै यतः सेसारशोषणम्‌ सू 8

३८६ महापुनिभ्रीष्यासपरणीतं-- [ ब्रह्मखण्डे

कृष्णजन्माष्टमी पवा भसिद्धा पापनाशिनी क्रुकोटिसमा हेषा तीथानामयुतैः समां कर्ता गवां सहस्रं तु यो ददाति दिने दिने तत्फलं समवा्रोति जयन्लयां समुपोषणे हेमभारसहसरं तु कुरे रविग्रह तत्फलं समवाभरोति जयन्त्यां समुपोषणे १० कृष्णाजिनसहस्ाणि तिरषेतुशताति तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ११ ` ससागरामिपां पृथ्वीं दचतवा यल्लभते फलम्‌ तत्फलं समवामोति जयन्त्यां समुपोषणे १२ कन्याकोटिसहस्नाणां दाने भवति यत्फलम्‌ तत्फलं समवाम्रोति जयन्त्यां समुपोषणे १२

वापीकूपतडागादि कतैवयं देवतारये तत्फलं समवामोति जयन्त्यां समुपोषणे १४. मातापित्रोरूणां भक्तियुक्तं करोति यः। तत्फलं समवाोति पणे १८ आपदाहरणार्थाय तीर्थसेवा कृतात्मनाम्‌ सत्यव्रतानां यत्पुण्यं जयन्त्यां १६

गङ्गायां नदायां यतपुण्ये सारस्वते जले खात्वा पुण्यमवाभोति जयन्त्यां समुपोषणे १७ यत्पण्यं श्ादधक्तणां पितृणामिन्दुसंषये तत्फलं समवाभ्रोति जयन्त्यां समुपोषणे नारद उवाव-- केन केन ता पर्वं कथयस पितामह | १८ ब्रह्मोवाच- का्पैवीयेण कर्णेन कुमारेण धीमता सगरेण दिलीपेन काकुत्स्थेन कृता पुरा १९ भोतमेन गंरम्येण जामदग्न्येन धीमता बारमीकिना कृता पूं द्रौपदेयेन साधुना २०.

ददाति वाञ्छितान्कामान्मादरप(क)स्य सिताऽष्मी [कपरानापलर्संयुक्ता विशेषेण मताऽ्मी दम्‌

वपे वप भकर्तव्या श्रत्यथे चक्रपाणिनः कोटिजन्माजितं पापं मुह्तेन विरीयते २२, रात्रौ जागरणं तवा निषार्व जितेन्द्रियः गन्धपुष्यादिनेवेचः पूजनीयः पृथक्पृथक्‌ २२ एवं यः कुरुते परिभ जयन्तीसपुपोषणम्‌ कोटिजन्माभितं पापं ब्वानतोऽ्ानतः कृतम्‌

भसादाहेवकीघ्नौर्यामा्धेन विलीयते ` २४ `

जयन्तीतियिसंमपते युञ्जते ये नराधमाः तरटोक्यसंभवं पापं भुञ्जते ते संशयः २५ सागरा्यानि पुण्यानि पृक्तिस्थानानि सर्वशः गृहे तिष्ठन्ति स्वाङ्गे जयन्तीव्रतकारिणः २६

तस्य सर्वाणि तीर्थानि देहे तिष्टन्ति देवताः। करोति यो नरो भक्तया जयन्तीं दृष्णवमाम्‌

वेदेन पुराणेन मया दषं महामुने तत्समं नाधिकं वाऽपि कृष्णराधाषटमीव्तम्‌ करोति नरो भक्त्या भवेत्कूरराक्षसः २८ यो नरोऽश्नाति गूढात्मा जयन्तीवासरे द्विज महानरकमश्नाति यथा हरिवासरे २९ अतीतपागतं यस्तु.) कुलपरेकोत्तरं शतम्‌ पेसु नरे घोरे जयन्त्यां भोजनेन वै ३० जयन्ती बुधवारे रोदिण्या सहिता यदा भवेच्च यनिशावंर क्तोव्र(त्यं व्रतोतकोटिभिः॥ कृते तरेतायुगे चैव द्वापरे कलो युगे कृता सम्यग्विधानेन जयन्ती पापनाशिनी ३२. जागरे पञ्मनाभस्य एराणं पाठयेसु यः आजन्मोपाभित पापं दहते तूरराकषिवत्‌ ₹? यः भूणोति नरो भक्त्या पुराणं हरिवासरे कोटिजन्याजितं तस्य पापं नयति तत्णात्‌ ॥१४ * एतशिहान्तगंतः पाठः च. ज. ठ, पुस्तकस्थः

१. मा अष्टापदस' क. च. ज. प. गौतमेन म. गेण च. "्पस्यासिः ब. 'ेणापिताऽ +. ढ. गिता" ज. "नोः कुण"

।.

0

पञ्चमोऽध्यायः ] प्मपुराणम्‌ ३८७

सरे पद्मनाभस्य पूनयद्राचकं मुने \ $लकोटि समुदत्य विष्णुलोके पुज्यते ३५ यन्तयाष्पवासे यो नगेऽत् पराश्युलः सर्षधमविनिर्क्तो यात्यसौ नरकं शवम्‌ २६ न्धपुष्पैध पूर पृतपूरणमदीपकैः पूजयेदनक्तिभावैशच द्ादविमाय दक्षिणाम्‌ २७

पिनाऽनेन यो विम जयन्तीं मकरोति नरो षै तारयद्धक्तया पुरुषानेक वश्षतिम्‌ ३८ ` दौर्भाग्यं भयेत्कलहो श्रे संततेनं विरोधं पश्यति धनक्षयम्‌॥_ ३९ ते कामज्जयन्तीसमुपोषकः। तांस्वान्धाभोति सकलानििष्णुलोकं गच्छति ४० ष्णुभक्तेपरा नित्यं जयन्तीवतमानसाः। ते धन्यास्ते कुरीनास्त ईश्वरस्ते पण्डिताः ॥४१ नि कानि तीथनि वरतानि नियमानि जयन्तीवासरस्यैव कलां नरन्ति षोदशीम्‌ द्वि मै चोभये प्ते यः करोति सभार्यकः राधाङृष्णाटमीं बत्स भामति हरिसंनिषिम्‌॥ ४२ # पुण्यकारं यः करोति सदा हेः याति विष्णोर्वकुण्ठं जयन्तीसमुपोषकः ४४ चारहीनं कुल्रषटं कीतिहीनं कयोनिजम्‌। नाशयत्याशु पापं जयन्ती हरिवल्टभा ४५ तुस्यानि पापानि ब्रह्महत्यादिकानि निद॑हति सर्वाणि जयत्यां समुपोषकः ४६ पुत्री खभते पुत्रं धनार्थी लभते धनम्‌ मोक्षाथीं लभते मोक्षं जयन्त्यां समुपोषकः] ४७ चित्तं येषां भवति तत्परम्‌ यमोऽपि शङ्कते निलयं ते यान्ति परमां गतिम्‌ ४८

सूत उवाच-- त्वा नारदं तु ययौ यथाऽऽगतः मयाऽपि कथितं ब्रहमन्यतपृष्टोऽहं त्वया पुने ॥४९ म्यं च्‌ जयन्त्या ये शृण्वन्ति भक्तिभावतः। तेऽपि यान्ति परं धाम विमुक्ताः स्बैपातकैः ९० वाचकं प्रह्मञ्जयन्तीव्रतिनं तथा ये प्रयन्ति नरः पापास्ते यान्ति परमं पदम्‌ ५१

इति श्रीमहापुराणे प्न ब्रह्मखण्ड ब्रह्मनारदसंवादे जयन्तीव्रतमाहात्म्यं नाम चतुर्थोऽध्यायः आदितः शोकानां समश्यकाः--९९५५

अथ पश्नमोऽध्यायः शौनक उवाच- [यस्व महाभाग प्रहीनो जनो भवेत्‌ कथैणा केन वै सूत पुत्रो भवति केन सूत उवाच-- तृष्ट पुरा ब्रह्मा नारदेन महात्मना यदाह तदा त॑ णुष्व युनिपुङ्गव र्‌ नारद उवाच-- मह महापान सर्वतच्वार्थपारग अपुत्रो पै भवेन्मत्यः कर्मणा केन प्रन यया द्धी वा भवेत्केन हजिनेन ममाग्रतः कथय प्रण्वतो वै पर सर्वाणिहिते रत [ता जायते केन कर्मणा बा नवसकः शृतवत्सो भवेत्केन गृतवत्साऽतिदुःखिता पुण्येन मो ब्रह्मन्न पूत्रो भवेद

# एतखिहान्तगंतः पाठः च. ज. द. पुस्तकस्थः

१६. “कं विग्रे जय

३८८ ` महायुनिश्रीन्यासप्रणीतं-- [ ब्रह्मखण्डे-

ब्रह्मोवाच कथयामि समासेन सावधानेन तच्छृणु इत्तान्तं पृच्छसि त्वं वै ्ण्वतां विस्मयपदम्‌ पूैनन्मनि [यो मर्यो वनं ब्राह्मणस्य हरे हारयेदत्र एरहीनो मबेत्किल इह जन्मनि | यो मलयः पुराणश्रवणं हि भूमि ससस्य दान द्या शरवणान्वितः पेत बहुगुणां हैमीं बहृदुग्ां सदक्षिणाम्‌ सुवर्णमतिमां चैव तस्य पुत्रो भवेदष्वम्‌॥

पूर्वजन्मनि या नारी परबालकयातनम्‌ करोति कपटेनेव बालक्टीना भवेदुधुवम्‌ १० सोवणेतिमादानं या नारी भरद्धयाऽन्विता कुयात्पानं ब्राह्मणस्य भक्त्या रै चरणोदकम्‌ ११ पुराणश्रवणे चैव दवदव बहुदक्षिणाम्‌ बहपत्या जीववत्सा भेभरास्त्यत्र संशयः १२ जले निम्नं वारं यो दृटा या समुद्धरेत्‌ इह जन्मन्यपु्रो वै साऽपुत्री भवेदधुवम्‌ १२ दृषभ चैव कृष्पाण्टं ससुवर्णं सवस्रकम्‌ दव्राहानं ब्रह्मणस्य कु्याद्वाटव्रतं तथा १४

गोरीं कन्यां तथा कुयीत्पुराणश्रवणे हि यः पुत्रो वै जायते तस्य सर्वपातङनारनम्‌ १५ ूर्वेजन्मनि यो मर्यो निराशं चातिथि दविज कुयौत्क्रोधेन दण्डं पुव्रहीनो भवेदूुवम्‌ १६ ब्रह्मणं चातिथि चैव कुयौद्धक्त्या पपूजनम्‌ अन्नदानं जलं चैव तथा देवालयं शुभम्‌ १७ पूरयैजन्मनि या नारी श्रणहत्यां यो नरः ुयौत्सा मृतवत्सा यृतवत्सो भवेद्‌धुवम्‌॥ १८ या नारी स्वामिसहिता कुया हरिवासरम्‌ सुपुत्रा भर्सुभगा भवेत्सा प्रतिजन्मनि १९ यो नरो शोदमं च्छः कु्यादरिपोहितः बराह्मणीहरणं वाऽपि कर्मणा नपुंसकः २० इदं तु जिनं कर्यातशरालुण्यं करोति यः इह पण्यपरभावेन दुहिता जायते प्रिन २१ आसीन्रेतायुगे राजा श्रीधरो नामतो द्विज अपुत्रो धनांस्तस्य जाया हेपप्रभावती २२ व्यासं सकरुशासगं सवैरोकहितेपिणम्‌ आगतं चैव पच्छ वापत्रोऽहे कथं बद २३ उवाच रृपतेः श्रुता वचने विनयान्वितम्‌ राङ्ना दत्ते पीठे निमिते कनकादिभिः २४ राजा रागी तस्य पादौ धौतं कृतवा तु हपितौ पीत्वा पादोदकं दरौ सर्वपातकनाशनम्‌ ॥[२५ व्यास उवाच-- राजञ्गृणुष्व यत्पृष्टमपत्रो येन कर्मणा तवेयं राद्गी चापुत्री यैकपत्नीवैतस्तथा २६ , पूैजन्मनि चनरसत्वं नान्ना वरतनुः स्मृतः भायां तवापि शुभाङ्गी नान्ना पै रकस सृता२७ ` एकदा पथि यातौ नीचपतरं जलेऽपि मधर दृष्टा हेलया गतौ (स) पशचतां गतः २८ रङ्गी राजा तो युभाम्‌ तेन कमषिपाकेन युवयो भवेत्सुतः २९ राजोवाच-- इदानीं केन पुण्येन सुतो बे जायते पभो अपुत्रस्य मनुष्याणां जीवनं हि निरथेकम्‌ ३० 0 सवसं चव क्ण्डं वृषभं ससुवणंकम्‌ देहि दानं बराह्मणस्य कुर बालव्रतं तथा ५, देहि एराणभवभं पो वै जायते सर्पातकनागनम्‌ इति भुत्वा ततो राजा व्यासक्तं 0. एना वातत दानपतमम पराणभवण चैव चडार गतमिसिविषः २१ सैव चकार गतिस्विषः ३१ # एतचिहातरीतः पाठः रनम सर पाणण पठः पजक, ज. पुत्तकस्थः १इ.म. यः ) कुयौतक्रोधेन इष्टस्य ड, न. गोपनं | ज. भरतं तष पूर |

षष्ठोऽध्यायः ] पग्रपुराणम्‌। ३८९

ततः पुत्रो वमध्ये बभूव सरवपूभितः अधृदराना सार्वभौमः सुन्दरः फुलनायकः ३४ सूत उवाच-- इदं छणया्क्त्या करोति दानमुत्तमम्‌ अपुत्रा लभते पतर सं्ेपाकयितं मया ३५ भक्लया श्तवा तु या नारी कु्ाद्राह्मणपूजनम्‌। सपत्रा सा भवेभित्यं शाश्चक्त पिधिना दिन ३६ सुवण रजतं वदं पष्पमारयं चन्दनम्‌ यो दापुस्तके भक्त्या सर्वपापमणाशनम्‌ ३७ पूर्वजन्मनि यो पदो ब्रह्मवारकथातकः तस्य करो भवेत्पुत्रः सप्तजन्मान्तरैष्रिन ३८ इति श्रीमहापुराणे पाने ब्रह्मखण्डे परहमनारदसंवादे कर्मविपाककथनं नाम पशमो ऽध्यायः ५॥ आदितः शोकानां समच्ङ्ाः--९९९३

अथ षश्रोऽध्यायः

शोनक उवाच-- केन पण्येन भोः सूत वेकुण्ठं समवाप्यते तदरदख शणवतो मे पोतो हि भवसागरे

सूत उवाच - साधु साधु मुनिश्रेष्ट सरवमङ्गलकारक कथयामि समासेन गृण्वतां पापनाशनम्‌ विष्णवे ब्राह्मणायेव मृदा वेदम विनिभितम्‌ यो वै दव्ाद्विजशरेष् तस्य पुण्यं निज्ञामय विष्णुलोके विभः सर्वपापविवाभितः सौधवासी भेभित्यं विष्णलोके भ्पूज्यते विष्णवे सोधगेहं यो दद्रा बराह्मणाय हरेनिकेतनं भाष्य स्वगवासी भवेदधुवम्‌॥ अन्ते विष्णुपुरं गत्वा युक्तः कोष्डलैदविन स्व्णसोधे ग्रहे स्थित्वा कर्यादधोगे यथासुखम्‌ ब्ाह्मणस्थापने पुण्यं यद्रे भवति भो पुने संस्यां करतुमशक्तस्तदे(स्य वेधाः स्वकारक;ः गण्यन्ते रेणवशचैव गण्यन्ते दृष्टिविन्दवः गण्यते विधात्राऽपि ब्रह्मस॑स्थापने फलम्‌ नारदेन पुरा ब्रह्मा पृष्टः संसारसंभवः बेधास्तं कथयामास तच्छृणुष्व महामुने एराऽऽसीद्रापरे ब्रहमन्वारनारी सुशोभना सुकेशी हरिणीनेत्रा सुमध्या चारुहासिनी १० नाज्ना सा च्चरापाङ्गी ययौ देशान्तरं कदा स्ैपापसमायुक्ता नरफेऽपातयत्तथा ११ ङ्न सा धनाकाङक्षी जनन्देवालयं गता तत्र क्षणं सोपविष्टा ताम्बूभक्षणं कृतम्‌ १२ षं चूण सौधभित्तौ दद्‌ निश्ने इतूहलात्‌ ततो गता जारकाङ्कषी धनार्थं नगरं भति १३ नरेण केनचित्सार्प संतः सहसा कृतः संकेतं तु गता वेया बनं राजौ विमोहिता १४ पकेतं नाऽऽगतो वैरयो व्यशङ्कष्ट मिलोकिता। कथं कान्तो नाऽऽगतो मे सरपव्यापरै भक्षितः †केतनं कर्थं हित्वा गतः फि कामविहलः अन्यया ज्ञातया सार्षपभिराषी भवेत्किमु १६ रागृश्येति हृचन्तः कोटपारभयाद्विन नगरं नाऽऽगता सा हि रुद्धे लोकपये तमैः १७ (तस्मिम्न्तरे व्याघ्रः कामरूपी बलात्छुधी मेषितः कालदेवेनाग्रसदागलय तां द्विन १८ तस्तु ययुना्रातुवतास्ते भीमवष्मिणः [#अगता गिरिकूटाङ्गा नेतु तां पापकर्मणा १९ करपादा वक्रयुखा उसासा बृहहंष्टिणः]। चभैरज्ज पृदररांथ शएहीत्वा पांञखां द्विज २७ न्धयामासुरुन्मत्ता गणिकां चर्मरज्जुभिः शङ्खचक्रगदापद्धारिणो वनमालिनः २१

% एतश्निहान्तगतः पाठः च. ज. ढ. पुस्तकस्थः

मि

< ~ ९)

३९० महायुनिभीष्यासप्णीत-- [ ्रह्मलण्डे~

मेषिता देवदेवेन तदधक्तवत्सेन कृष्णजीपूतसंकाशाः स्फरदवनपङजाः ` ` २२ ्रणीराशवारनासा दिव्यकुण्डलभूषिताः ददुः पि गच्छन्तो विष्णोदूता महात्मनः २३ विष्णुदूता उचः $ यं विकृताकारा क्ष्ये कुरा इव हां विष्णोः मियतमां नीत्वा बनयो्माम्‌ ॥२४ इदं वचनमाकण्य तेषां ते हुतं ययुः अथ ते क्रोधरसपभा विष्णोदूता महाबलाः २९५ ले संदेशहरा्यमस्य जगतः मभोः। वक्ादिगह्तंयथ सूयैकोदिसममभैः २६ तान्तस्य भः स्म रुदनतस्ते पलायिताः यमं मोः सभीताथ हतान्तं सकलं द्विन २७ यमोऽपि तत्कथां शरुत्वा चित्रगु्युवाच २८ धर्मराज उवाच-- केन पुण्येन भो मग्रि्ेऽया विपक्तिमागता एतन्म पृच्छतः सर्वं कथयस्व यथा्यतः ।॥ २९ चित्रगुप्र ाच-- तयां पापान्यजितानि जन्मतः सुबदून्यपि। कष त्वाकणय लोकेश यदस्याः पुण्यमस्ति तत्‌ ३० गणिकैकदा धराज सवीटंकारभूषिता। काचित्पुरी जगामाऽऽग जारकाङ्सी धनार्थिनी ३१ तत्र देवालये तस्मन्स्थता ताम्बूलमक्षणम्‌। कृत्वा तच्छेषयूर्ण ठु ददौ भित्तौ तु कोतुकात्‌॥ १२ तेन प्यमभावेन गणिका गतपातका वरैकुण्ठं भति सा याति निगता तव दण्डतः ३? सूत उवाच- इति भुत्वा ततो दूता यमोऽपि वचनं द्विन व्यापारे चान्यतशितं दुः सा गणिकाऽपि ३४ आरूढा स्यन्दने दिव्ये राजहेसयुते तथा विष्णुलोकं ययौ सा वेष्टिता विष्णुकिङ्करे; ॥२५ 1 च। विप्र नानामोगं चकार ।३६ भक्त्या हे दय्ाशूणं परयत्नतः पुण्यं किं वा भषेत्तस्य जाने द्विजपुङ्गव ३७ भक्त्याऽध्यायं पठे वै श्रुणोति सादरं यालयसौ हरिमन्दिरम्‌ ३८ इति भामहापुराणे पाध ब्रह्मखण्डे सूतशौनकसंवादे मन्दिरवूणैटेपदानमाहातम्यं नाम षष्टोऽध्यायः आदितः %छोकानां समण्यङ्ाः--१००३१

अथ सप्तमो ऽध्याचः शनोनक उवाच- कथयस्व महामा गोलोकं याति कमणा सुमते बुरतरातकेन ननः संसारसागरात्‌ राधायाश्वाष्मी सूत तस्या माहारम्यपुत्तमम्‌ सूत उवाच-- ` ब्रह्माणं नारदोृच्छतपुरा चैतन्महामते तथ्णुष्व समासेन पृष्टवाम्त इति ्रिन नारद - वन पितामह महामाङ् सवेाक्षिदां वर राधाजन्पामीं तात कथयस्व मपाप्रतः तस्याः एष्यफलं कि वा केन एरा विभो अदुवतां जनानां हि किसिवषं पि भवेषिज केनैव तु विधानेन कत्य तवूवतं कदा कस्माजाता सा राभा तन्मे कथय मूलतः

सप्तमोऽध्यायः ] प्रपुराणम्‌ २९१ अह्मोवाच--

शापाजन्माष्टमीं वत्स घरुणुष्व सुसमाहितः कथयामि समासेन समग्रं हरिणा विना

कथितुं तत्फलं पुण्यं शक्रोल्यपि नारद कोटिजन्माजितं पापं ब्रह्महत्यादिकं महत्‌ र्वन्ति ये सङृद्धक्त्या तेषां नर्यति तत््णात्‌ ॥७ एकादश्याः सहस्रेण यत्फलं रभते नरः राधाजन्माष्टमीपुणयं तस्माच्छतगुणाधिकम्‌ मर्तुसयदवणांनि दस्वा यत्फलमाप्यते सङृद्राधाष्मीं कृत्वा तस्माच्छतगुणाधिकम्‌ कन्यादानसहस्ेण यत्पुण्यं भाष्यते जनेः हषभायुसुताष्टम्या तत्फलं प्राप्यते जनैः १० गङ्गादिषु तीर्थेषु लत्वा तु यत्फलं लमे्‌ ृष्णपाणप्रियाष्टम्या फलं भाभोति मानवः ११ एतद्व्रतं तु यः पापी हेलया श्रद्धयाऽपि वा करोति विष्णुसदनं गच्छेत्कोरिकुरान्वितः १२ पुरा कृतयुगे वत्स बारनारी सुशोभना सुमध्या हरिणीनेत्रा शुभाङ्गी चारुहासिनी १३ सुकेशी चार्कणीं नान्ना लीरावती स्पृता तया बहूनि पापानि कृतानि सुदृढानि १४ एकदा सा धनाकाटृक्षी निःषलय पुरतः स्थिता गताऽन्यनगरं तत्र ददर जनान्बहटून्‌॥ १५ राधाष्मीत्रतपरान्युन्दरे देवतालये गन्धपुष्यधृषदीपिषसर्नानाविधैः फरः १द्‌ भक्तिभाैः पूजयतो राधाया प्रूतियुत्तमाम्‌ केविद्रायन्ति दृतयन्ति पठन्ति स्तवमुत्तमम्‌ १७ ताख्वेण॒मृदङ्गंश्च वादयन्ति के गुदा तांस्तांस्तथाविधान्टषट्रा कौतहटसमन्विता

जगाम तत्समीपं सा पपच्छ विनयान्विता १८ [भो भोः पुण्यात्मानो युयं किं कुबन्तो मुदाऽनिताः।कथयध्वं मां चैव विनयान्विताम्‌ ]

तस्यास्तु वचनं श्रुत्वा परकायैहिते रताः आरेभिरे तत्पवक् व्रततत्पराः २० राधाव्रतिन उचुः-- भद्रे मासि सिताष्टम्यां जाता श्रीराधिका यतः। अष्टमी साऽ संप्रा तां डवी(यौ)म परयत्नतः गोधातजनित पापं स्तेयजं ब्रह्मधातजम्‌ परद्वीहरणाचैव तथा शुरुतस्पनम्‌ २२ विश्वासघातजं चैव श्लीहत्याजनितं तथा एतानि नाशत्याश्ु कृता या चाष्टमी नृणाम्‌ २२ तेषां वचनं श्रुत्वा स्वैपातकनाश्ननम्‌ रिष्याम्यहमित्येवं परागूर्य पुनः पुनः २४ तत्रैव परतिभिः सार्धं रत्वा तमनुत्तमम्‌ दैबात्सा पञ्चतां याता सरपधातेन निमेला २९ ततो यमाहृया दूताः पाशषमुदरपाणयः आगतास्तां समानेतुं वर्नधुरतिङृच्छरतः २६ यदा नेतु मनशक्रु्यमस्य सदनं प्रति तदाऽऽगता विष्णुदूता शङ्खचक्रगदाधराः २७

हिरण्मयं विमानं राजहंसयुतं शुभम्‌ छेदनं चक्रधाराभिः पाश(शे) त्वा त्वरान्विताः॥२८ रथे चाऽऽरोपयामासुस्तां नारीं गतक्रिस्विषाम्‌ निन्युषिष्णुपरं ते गोोकारूयं मनोहरम्‌ कृष्णेन राधया तत्र स्थिता व्तभरसादतः राधाष्टमीवरतं तात यो कुर्याच मूढधीः ३० रकाभिष्ृतिर्नास्ति कोटिकलर्परतैरपि स्षियश्र या छूवंन्ति वरतमेतच्छममदम्‌ ३१ एधाविष्णोः भीतिकरं सर्मपापपरणाक्चनम्‌ अन्ते यमपुरं गत्वा पतन्ति नरके चिरम्‌ कदाविललम्म चाऽऽसा् पृथिव्यां विधवा धुवम्‌ ३२ एकदा पृथिवी षत्स दुष्टसंधैश्च ताडिता गौभूत्वा शशं दीनाऽज्राऽऽययौ सा ममान्तिकम्‌ #+एतथिहान्तगंतः पाठः च. ढ. पृरस्तकस्थः इ. “बन्धुः करद्धया भिया य" ज. पीडिता

~~~ -----~------------------

२९२ | महामुनिश्रीग्यासपरणीतं- - [ ब्रह्मखण्डे-

निवेदयामास दुःखं रदन्ती पुनः पुनः। तद्वाक्यं समाकण्य गतोऽहं विष्णुसंनिधिम्‌ ३४ छृष्णे निवेदितं चाऽऽद् पृथिव्या दुःलस॑चयः। तेनोक्तं गच्छ भो ब्रहन्देवैः सार्धं भूतलम्‌३५ आहं तत्रापि गच्छामि पश्ान्मम गणैः सह तच्छृत्वा सहितो देष रागतः पृथिवीतलम्‌ ३६ [ततः दृष्णः समराहुय राधां प्राणगरीयसीम्‌ उवाच वचनं देवि गच्छेऽहं पृथिवीतलम्‌ ३७ पृथिवीभारनाशाय गच्छ त्वं मलयैमण्डलम्‌ ] इति श्रुत्वाऽपि सा राधाऽप्यागता पृथिवीं ततः भद्रे मासि सिते पे अष्रमीसंहृके तिथौ दृषभानोयैभूमौ जाता सा राधिका दिषा ३९ यङ्घा्थं शोधनं चक्यदा सा दिव्यरूपिणी राजाऽऽनन्दमना भूत्वा तां प्राप्य निजमन्दिरम्‌ दत्तवान्महिषीं नीत्वा सा तां पर्यपालयत्‌ इति ते कथितं वत्स त्वया १९ यदचः गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ४१ सूत उवाच-- इदं शुणुयाद्वक्त्या चतुग॑फपदम्‌ स्ैपापविनिषुक्तशान्ते याति हेरहम्‌ ४२ इति श्रीमहापुराणे फच्च ब्रह्मवण्ड ब्रह्मनारदसंवादे ध्रीराधा्टमौमाहारम्यं नाम सप्तमोऽध्यायः आदितः शोकानां समष्यङ्ाः-- १००७३

अथाष्टमोऽध्यायः शौनर उवाच-- समुद्रमथनं सूत पुरा कस्मात्कृतं गरो हृदये कौतुकं जातं भोतु मे बद भामरेः सूत उवाच--

्रह्न्यच्मि समासेन सिन्धोमैथनकारणम्‌ दुवीससेन्द्रस॑वाद मितिहाकं शृणुष्व तत्‌ महातपा महातेजा दुरीसा ईरः ब्रह्मषिः परययौ स्वगमिनद दरषुसचैकदा॥ सस्मिन्ददश ठे तं गजारूढं शचीपतिम्‌ षट सनं पारिजाता ददौ तस्मै महानि गृहीत्वा ता सरजं चेन्द्रो विन्यस्य गजपधनि देवराद्रभययौ प्रहन्ससैन्यो नन्दनं प्रति हस्ती चाऽऽदाय तां मालां छित्वा तु धरणीतले चिकेप महाकु द्स्तमित्याह महामुनिः॥६ जैरोक्यैकभ्रिया युक्तो यस्मास्वमवमन्यसे तव त्रठोक्यभ्रीनष्टा भवत्येव संचयः ततः शको जगामाऽऽु श्त खपुरं पुनः ददश जगतां माता चान्तरथानं गता खयम्‌ नषटमन्र्थानवत्यां तदा तस्यां जगत्रयम्‌ श्तपिपासान्विताः सरव चुके निरन्तरम्‌ # ववर्षुबोरिवाहाः पष्काशचैव जलाशयाः सवे ते शाखिनः शुष्काः फरपुष्पविवभिताः १० शूत्पिपासादिताः सरवे ब्रह्मणः संनिधिं ययुः तं सर्व 5) ;खशषोकं पितामहम्‌ ११

देवानां वचनं भुत्वा धाता देवगणेः सह भरगबादिपुनिभिश्ैव भययौ क्षीरसागरम्‌ १२

विष्णुं समचैयामास ीराम्धरर तटे बरमा बे+धा जपन्ध्यायञ्जगत्पतिम्‌ १३

ततः भसन मगवान्पवेषां दिवोकसाम्‌ वैनतेयं समारुह चाऽतः सदयः परुः १४

पीतवसरं चतुबाहं शङ चक्रगदाधरम्‌ दृटा तं जगतामीशं तवं चबा शङचक्रगदाभरम्‌। टा तं जगतामीश पुण्रीकनिभेप्णमू ] १५

# एतचिान्तगंतः पाठः च. द. पुस्तकस्थः। + एतचिषा्तर्मतः पाठः क. स. ज. पष. द. ृ्तकस्यः।

ज. हस्ते ज. सुरैः। ज. सत्वरम्‌ ~

नवमोऽध्यायः ] पश्रपुराणम्‌ | | ३९३

विष्णुं भबोदधेः पोते वनमालाविभूषितम्‌ श्रीपत्सफौस्तुभोरस्कमानन्दाभुपरिषुताः वर्जयशब्देन नमशचकुनिरन्तरम्‌ १६ ओभमवानुवाच- [बरं भो देवाः कस्माशूयं समरामताः 1 वरदोऽस्मि तद्रदत बो ददामि नान्यथा १७ वा उतुः-- कृपालो ब्रह्म्षपेन संपद्धीनं जगत्रयम्‌ षुत्पिपासादितं नाथ सदेवासुरमानुषम्‌ रक्ष स्वानिमाीकान्याताः स्म शरणं तव १८ ओभगवानुबाच-] इन्दिरा ब्रह्मशापेन चान्तधौनं गता शभा यस्याः कटाक्षमातेण जगदे र्यसंयुतम्‌ १९ तदा यूयं सराः स्वे चोत्पाय्य स्वणेप्वतम्‌ मन्द्रं धर्रं कृत्वा सर्राजेन वेष्टितम्‌ २० कुरुध्वं मन्थनं देवाः सदैत्याः क्षीरसागरम्‌(रे) तस्मादत्पत्स्यते लक्मीर्जगन्माता भोः सुराः तया दष्टा महाभागा भविष्यथ संशयः घारयाम्यहमेवाद्रि कूर्मरूपेण सर्वतः २२ इत्युक्त्वा भगवान्विष्णुरन्तर्धानं जगाम सः जग्पुः सुरासुराः सर्वे समुद्रमथनं द्रिन २३ इति श्रीमहापुराणे पाश्च ब्रह्मखण्डे समुद्रमथनं नाम'्टमोऽध्यायः आदितः शोकानां समश्यङ्ाः--१००९६

अथ नवमोऽध्यायः

यत उवाच--

सतोऽमरगणास्ते तु सगन्धवाः सदानवाः 1 उत्पाय्य मन्दरे शेढे विक्षिपुः पयसां निधौ ? सतः सनातनः श्रीमान्दयाङ्भेगदीश्वरः अधारयद्विरे्खं ू्मरूपेण पृष्टतः अनन्तं तत्र संवर मपन्यदःभसागरम्‌ एकादश्या मथ्यमाने चोद्धतं पथमं दिन कारङ्टविषं ते तु द्रा सर्वे मदुवुवुः ततस्तान्विदुतान्दषटर शंकरथोक्तवानिदम्‌ भो भोर्मरगणा युयं विषं कुरुतं मे करे वारयिष्याम्यहं तर्णं कालकूटं महाविषम्‌ इत्युक्त्वा पार्वतीनाथो ध्यायम्नारायणं हृदि महामत्रं समुच्चार्य विषाद द्य॑करम्‌ द्‌ महामव्रपरभावेण विषं जीर्णं गतं महत्‌ अच्युतानन्तगोविन्द इति नामत्रयं हरेः यो जपेतमयतो भक्त्या प्रणवा नमोन्तिकम्‌ विषभोगाप्निनं तस्य नास्त मृलयोभयै तथा

वतो हृष्टा मुदा देवा ममन्धुः क्षीरसागरम्‌ ततोऽरक््म; समुत्यस्ा कालास्या रक्तलोचना रक्षपिङ्गलकेशा जरन्ती विश्रती तनुप्‌ सा ज्यष्ठाऽब्रवीदेवान्कि कर्तव्यं मयेति वै देवास्तथाऽघ्रवंस्तां देवीं दुःखस्य भाजनम्‌ येषां तृणां रहे देवि कलः संवते तत्र स्थानं भयच्छामो पस ज्येष्ठे ुमान्विता ११ निरं षने ये वदन्ति येऽदृत नराः संध्यायां ये हि चाश्नन्ति दुःखदा तिष्ट तद्ण्हे १२

# एतन्विहान्तगेतः पाठः, ब. ज. पुस्तकस्थः ! †संधिराभः।

१अ. दढ. घुराः।२द. दष्ट) ३ड.अ. तमादरम्‌। वा ज. ^रे। धार 1 ५०

१९४ ` ` | महायुनिश्रीग्यासपणीत-- [ \ बह्मलण्डे-

कपारकेशभस्मास्यितुषाङ्गाराणि यत्र तु स्थानं ज्येष्ठे तत्र तव भविष्यति संशयः १३ अकृत्वा पादयोर्धौतं ये चाश्नन्ति नराधमाः। तदशहे सर्वदा तिष्ठ [श्ुःखदारिदायिनी ॥१४ वाटुकालवणाङ्गरैः कुर्वन्ति दन्तधावनम्‌ तेषां शृ सदा तिष्ठ ] दुःखदा कलिना सह १५ छत्राकं श्रीफलं शिष्ठ ये खादन्ति नराधमाः गेहे तेषां तव स्थानं ज्येष्ठे कष्टषदायिनि १६ तिरुपिष्टमलां ये ग्रञ्जनं पोतिकादलम्‌ कलम्बुकं पलाण्डुं ये चान्त पापबुद्धयः

तेषां एह तव स्थानं भविष्यति संशयः १७ गुरुदेवातिथीनां यद्ञदानविवर्जितम्‌ यत्र बेदध्वनिर्नासि तत्र तिष्ठ सदा ह्मे १८ [दैप्योः कलहो यत्र पितदेवा्च॑नं वै वुरोदररता यत्र तप्र तिष्ठ सदा धरुमे ]॥ १९ परदाररता यत्र परद्रव्यापहारिणः विप्रसजनदृद्धानां यत्र पूजा विद्यते

तत्र स्थाने सदा तिष्ठ पापदारिशधदायिनी २० इस्यादिश्य सुरा ज्येष्ठां सवे तां कौलवलमाम्‌ क्रीराभ्धिमथनं चकः पुनस्ते सुसमाहिताः॥२!

दति श्रीमहापुराणे पावे ब्रह्मखण्डे समुद्रमथने नाम नवमोऽध्यायः आदितः शोकानां समण्यङ्ाः-- १०११७

अथ दशमोऽध्यायः

मृत उवाच-- रेरावतस्ततो जङ्गे तथैवोचैःश्रवा हयः धन्वन्तरि; पारिजातः सुरभिशाप्सरोदयः ततः प्रभातसमये द्वादश्यापुदिते रवौ उत्पन्ना श्रीमहालक्ष्मी सर्वलक्षणशोभिता ददृशुस्तां महादेवीं मातरं धमेदेवताः प्रहृ्ट८ाः)सर्वजन्तुनां श्रीकृष्णहृदयालयाम्‌ लक्ष्मीभ्राता शीतरदिमनातश् सुधया ततः उत्पञ्ा सा हेरेजोया तुलसी लोकपावनी तै लं पूषैतस्थाप्य परिपू्णमनोरथाः समेत्य मातरं सत्वा जेपुः शरीसक्तयु्तमम्‌ ततः प्रसन्ना सा देवी सवान्देवानुवाच वरं हणीध्वं भदरं वो वरदाऽहं सुरोत्तमाः देवा उचुः-- परसीद कमले देवि सवैमातररिभिये त्वया बिना न्यं कुर प्राणपरपषणम्‌ इत्युक्ता सा महारक्ष्मीः पराह नारायणप्रिय इदानीं पाणरक्षां करोम्यहम्‌ ततो मारायणः श्रीमाञ्शचक्रगदाधरः आविर्बभूव सहसा दयालुर्जगदीश्वरः ततस्ते वृषवदवाः परणम्य जगतां पतिम्‌ कृताञ्जलिपुटाः भो ुर्षगदभाषिणः १० : शहाण मातरं विष्णो महिषीं बहभां तव संसारर्षणार्थाय लकष्मीमनपगामिनीम्‌

9 -९४ द) = --45

यावत्मतिहां नो चक्रे तावत्माहेनदिरा हरिप्‌ ११ लक्ष्मीरुवाच--

अविवाह्य कयं ज्येष्ठामर्ष्मी मधुमूदन तस्याः कनिष्ठं क्ुमिच्छसि

ज्येष्ठायां स्थितायां वै कनिष्ठा परिणीयते 1 १२

-- ` एधनं ग, चम. पल, पतन्त तल; -- एतजिहान्तगतः पाठः, च. ज. पुस्तकस्यः ^ 0 4. १े.ज. द, कल्िविषठमाम्‌ ।२ज. "वैमङलमङला दुः

११ एकादशोऽध्यायः ] पद्मपुराणम्‌ ३९९

सूत उवाच- इति शरुला ततो विष्णरदवौ चोदालकाय बेदवाक्यानुरूपेण ह्मी निर्भरः सह १३ ततो नारायणः श्रीमार्दक्ष्मीमङगी चकार ततः सरगणाः से नम्रः पुनः पुनः १४ अथ ते चारान्सवाञजघुः सवे बलाधिकान्‌ सर्व ते करन्दमानाश्च गताभैष दिशो दश्च १५ सधां तत्लादि तुं चकर्देवाः पद्व यथाक्रमम्‌ श्रीविष्णोराज्या सवे चोडभ्ैव परस्परम्‌ १६ त्वं देहि तवं देदि त्थं देहीति चा्वन। शक्तोऽस्मि शक्तोऽस्मि शक्तोऽस्मीति चाश्ुवन्‌ ततो विष्णुः समुत्तस्थ। स्ीरूपं दधार चकार स्पर्णपात्रे पीगूषपरिवेषणम्‌ १८ पीयुषभस्षणं राहुयौवत्कुयाद्विजोत्तम चनद्रमृयो चोक्तवन्तौ रा्षसोऽसौ छलागतः॥ १९ ततः कुद्धो जगम्नाथो जघान स्वणेपात्रतः िरस्तस्य पपातोर््यो केतुनीन्ना बभूव २० राहुकेतू ततस्तूर्णं गतो तो भय गिरौ इदानीं तादिने भाते चन्द्रस्य युध्यति

कु्ाद्रासं सेहिकेयस्तत्सणं दुभ भवेत्‌ २१ सर्व गङ्गासमं तोयं बेदव्याससमा द्विना: सानं बायसतीये यो गङ्गालानफलं लभेत्‌ २२ दानम्षग्यपुण्यं स्यात्कोटिजन्माजितं तथा पपं नश्येत्सगूछं किं पुनः कोटिभिः २३ वि्ाथीं लभते विदा पुत्रां पुत्रमाुयात्‌ मोक्षाथीं लभते मोक्षं म्रसिद्धि भुवम्‌

इति ते कथितं विप्र समुद्रमथनं तु तत्‌ २४ इति श्रीमहापुराणे पाच्च ब्रह्मखण्डे समुद्रमथनं नाम दशमोऽध्यायः १०

आदितः शोकानां समष्यङ्ाः-- १०१४१ ५1

शौनक उवाच- इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः हरिस्वरूपिणा साक्ाद्रदव्यासेन शासित निरहंकार रे सूत ोकानुग्रहकारक केन स्यात्सुमगा नारी पापिनी युदर्भगा पतिपरियाऽङग केन स्याटूपिता च्टुषोः सुधा केन वा जायते लक्ष्मीस्तन्मे ध्रहि तपोधन

६१ कछ

सूत उवाच-- यदि पुण्यमिदं विम त्तं परमदुरभम्‌ शृणुष्व भोः समासेन कथयामि विधानतः आसीद्धद्रभ्रवा राजा युगे द्रापरसंङ्े सौराषटदेश्वासी वेदवेदाङ्गपारगः

भायां तस्य संजाता नाश्ना सुरतिचन्दिका तस्यां बभरवुः श्रीराह्गः सप्त पुत्रा मनोरमाः॥ ततोऽपि जाता दुहिता सुन्दरी सत्यवादिनी श्यामबाला विमेनद्र नाना प्रीतिकरी पितुः अथैकदा स्यामबाला सुवर्णतिकतासु गृैमेनोहरे रलैः सखीभिः क्रीडितुं युदा

नगाम नीपवृक्षस्य तलं परमदुर्लभम्‌ एतस्मिभनन्तरे विम रक्ष्मीः सेसारतारिणी। लोकानां नीतिदा साऽथ समायातां स्वयं पुरः त्वा ब्राह्मणीरूपं परिताङ्गी भूसुर अलिछानां लोकानां शास्तू रातनः क्षयं विना१० षां शदरतराणां हि शं गच्छामि सांमतम्‌ इति संचिन्त्य मनसा गता राजनिकेतनम्‌ ११ उवणेभित्तिभिरयकतं पताकामिररंढृतम्‌ सिहदारमभिक्रम्य माह दौवारिकी ततः १२

जञ. ^ता तत्पुरीम्‌ धू

१९६ महायुनिभरीग्यासमणीतं-- [ अमलण्डे-

दारं जहिहि भो दरारनियक्ते शुभलक्षणे यापि बेगेन प्यामि राजी सुरतिवन्दिकाम्‌ १३ तच्छत्वा वचनं तस्या रतनदण्डकरा सा कोकिलावाक्यबन्युक्तं प्रमं हषमाययौ ` १४

दारनियुक्तोबाच-- किं नाम वहते इदे कः पतिस्तावकः एनः आगताऽसि कर्थं फि ते कार्य राया वर्षते कस्मात श्ूहि विमे त्वं श्रोतं कौतूहलं हि मे १५ दृद्धोवाच--

भृणु पोष्ये महाराजपल्या दण्डकरे यदा श्रोतुं कौतूहलं तेऽस्ति पदागमनकारणम्‌ १६ भरसिद्धा कमला नाज्ना चाहं भाणेश्वरो मप भुवनेश इति ख्यातो नान्न द्वारवती पुरी १७ तस्यां पे बीते पोष्ये मम प्रागेश्वरस्तथा आगताहं रत्नयेतरकरे शृण सकौतुकम्‌ १८ ममाऽऽमनका हि वच्यीदानीं तवाग्रतः पुराऽऽसीदश्यश्ुलजा राष्वी तब दुःखिनी १९ एकस्मिन्दिवसे पोष्ये पतिना कलहः छतः तया नाया दुःसिन्या ततो वै भतैपीडिता॥२० बहिर्य दुतं गेहादुदन्ती पुनः पुनः तस्याश्च रोदनं शचत्वा चाऽऽगताऽह समीपतः २१ पप्रच्छ सवैवृतानतं कथितो बै यथाथंतः तया ततो वरपवरपुषदेशं ददाम्यहम्‌ २२ ममोपदेशतः सा वै चके वरतरं युदा तस्य भसादादधो दराःस्ये संजाता सुखिता सा २२ कदादिदरश्यङुलजा पलया शय ैशं गता समानेतुं ततस्तौ तु विहितालिरुषातक्तौ २४ ्रकरान्भेषयामास चण्डाान्धमराटभुः यमाह्गया समायाता यमदूता भयैकराः २९ बदूध्वा तौ चमरंपाशेन लोहुदरपाणयः उद्यमं चक्रिरे गन्तुं यमस्य क्षरणं भति २६ अत्रान्तरे रक्षम्यास्तु दूता षिष्णुपरौयणाः। समानेतुं समायाताः शङ्खचक्रगदाधराः २७ टरा तथामिधांस्तांशच यमदूता पलायिताः लक्मीदूत। महात्मानः खपकाश्चादयस्तथा २८

पाशे छिसा समारोप्य राजईसयुते रथे जग्युश्ष्मीपुरं सवे सहसा कीर्िव््मना २९ यावद्रारं रतवं वैरया कृतवती सा तावकस्पसह्षाभि तस्थतुः कमलापुरे ३५ पुण्यशेषस्य भोगार्थ जाती राजान्ययेऽधुना व्रतं पिस्शृतौ द्वाःस्थे राजसंपततिगर्ितौ तस्माच तव तस्यापि चोपदेशाथमागता ३९१ द्राःस्थोवाच- केनैव तु िधानेन वृद्धे वरतरं कृतम्‌ ३२ कस्िनमासे व्रतं ष्ठं देवता का पूल्यते एतन्मे पृच्छतो(ए मातर्यथाददलुमरईसि २१ कमलोवाच कतिर व्यतिक्रान्ते मा्शीपं समागते तसिन्मासे भोः पोष्ये वासरे गुरुके १४ एवाहसमये सकरव्रतिभिरवता नारायणेन सहितां लक्ष्मी संपूनयेसतः ३५

मिः पायसयुकतथ युश सण्डपिभितैः लक्ष संतोषयेतष्ये ततः संमारथयेदिदम्‌ २६ ५५५ कमले विष्णुब्मे यथा त्मचला दृषणे तथा मव मपि स्थिता १७ ई्रि कमले देवि शरणं भवानधे नानोपहार्रवयैश लक्मीमाजञाप्य तोषयेद्‌ १८ शाल पूनयेवीं महोत्सवसमन्विताम्‌ ततो नेधशेषांष दश्वा बराह्मणसत्तमप्‌ १९

१अ. तेयोवै्मा।२च.ज.तदा। ३. ज. राक्रमाः। "| ४. अकी

११ एकादशोऽध्यायः ] पुराणम्‌ १९७

आत्मान स्वपाति पत्ान्पोष्येऽन्यानपि सेवकान्‌। द्वितीये तु गुरोवीरे विशेषं शृणु सुन्दरि ४० विपरपरीमशसते् श्ाषगोधूमनिभितैः। तोषणं कमलदेव्याः यौद भक्ति मावतः ४१

तृतीये खण्डसंयुक्तं दध्योदननिवेदनम्‌ श्यामाकशालिकासारेशते पूनयेयुदा ४२

रकष्मीदेवीं भयत्नेन रत्नदण्डकरे ततः लक््मीदेवीीतये ब्राह्मणान्यूजयेद्धनैः

फरैर्नानाविषैस्तथा ५१ ष्योवाच--

अत्रैव तिष्ठ भो वृद्धे राशी सुरतिचन्दिकाम्‌। विहाप्य त्वां नयिष्यामि मा क्रोधं कुरु समे ४४

इत्युक्त्वा सा तु चाङ्गी गता राङ्गीसमीपतः। रिरस्यञ्जटिमाधाय पोष्या ब्रहमन्सभूखतः ४९

आरभ्य साङ्कपयन्तं यदू कमलालया तत्सर्वं कथयामास हीं सुरतिचन्दिकाम्‌ ५६

दररपालीबचः श्रत्वा राद्वी सुरतिचन्द्िका जगाम ब्राह्मणीपार्वं सगव पराह सुन्दरी ४७ रास्युवाच --

दधे ब्रास्मणि रि वतं चोपदेश्ाथैमागता कथयस्य चिरं महं भयं तयक्त्वा यथासुखम्‌ ४८ ब्राह्म्युबाच-

तवानीतिमहं दष्टा गन्तुमिच्छामि चला कथयिष्यामि किं दष्ट वरतं परमदुरुभम्‌ ४९

इन्दिरावासरे चाय चाण्डाठे करोषि यप्‌ तदृ मपि का(य टे तत्व) गरवितेऽधुना

तच्छृत्वा अ्रह्मणीवाक्यं क्रोपसंरक्तरोचना जरन्तीं ब्राह्मणीं चैव परहारं चकार सा ९१

ततः सा कमला इद्धा कन्दमाना परायिता क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम्‌

आगताऽस्याः समीपं तु शुत्वा षाला तपोधना श्यामबारो वाच--

द्ध व्यये केन दत्ता तुभ्यं बदस्व मे तस्या वचनमाकण्ं क्षोकगद्भदया गिरा

कपभलाकयितं सर्व ए्तान्तं द्विजसत्तम ५३

इ्यामवाला ततः शरुत्वा त्रै परमदु्भम्‌ शाज्ञोक्तविभिना चकरे सश्रद्धं सुभक्तितः ५४

भरिवारे परिपूर्ण तु तुथेवारे समागते विवाहकमं संसिद्धं द्विज लक््मीमसादतः ५५

श्रीसिद्धशवरदेवस्य दृपतेधैपतेनसः मालाधरो नाम सुतो शदीत्वा तां शं गतः _ ९६

अय तस्यां गतायां तु ब्रह्मज्शृणुष्व कौतुकम्‌ राही सबौणि स्थितानि बषूनि ५७

द्रव्याणि केन नीतानि हातान्यपि भूसुर निषिक्ता वदधि्ीना सा चाभवल्ञवियनिता ॥५८

उपविष्टा केनापि गन्त दुरितम्‌ पेषयामास भतरं पिवित्माथनहेतवे ५९

तस्य माराधरस्यापि मामे सरसीतटे कारेन कियता विप्र वैवेशं चकार सः ६०

हस्माजलं समानेतुं तस्या दास्यः समागताः तं दृटा दुःखिनां भष मपच्छुः सानुकम्पिताः ६१ दास्य उचुः--

कस्तव कुतः समायातो मांसरक्तविवभितः सुकना स्पषकेगश्च तत्सर्वं कथयस्व नः ६२ दरिद्र उवाव--

शयामवालापिता बाहं सौराष्नगरागतः कथयध्वं भो दास्यः श्यामबालासमीपतः ६१

_ ~~

अतु नच अभुष्टे लविऽुना २, ज. पत्रहीना। रेज, ज. परबिवेश कष्टतः।

१९८ महामुनिभ्रीव्यासपणीतं-- [ ब्रह्मखण्डे

तच्छत्वा वचनं तस्य कौतूहलसमन्विताः परस्परणुलाः सवी जहसुः स्वपुरं गताः ६४ इ्यामवाला कथितं सर्व हतं भो दविज श्रुता तद्वनं तासां पेषयामास सेवकान्‌ ६५ ुषपतेलं दविव्यवद्ं चन्दनं पणवीयिकाम्‌ घोटकं तथा दत्वा पितरं प्ति सुन्दरी ६६ गत्वाऽथ सर्वे तै भरतयाः त्वाऽऽ वेशमुत्तमम्‌ श्यामबालाग्ं निनयुदेषराजसहोपमम्‌ ६७ इ्यामबाला ततश्चैव पितरं बुःखिनां वरम्‌ शल्यं सघृतं चैव भोजयामास यत्नतः ६८ तुर्येषु समतीतेषु दिवसेषु तपोधन मेषयामास तं दत्ता गु्पात्रस्थितं पनम्‌ ६९ ततः परविश्य खणे भनं पात्रान्तरस्थितम्‌ ददशाङ्गारनिचयं रुरोद भृशदुःखितः ७० दुहितुः सदनं यातं निससार श्हागतः तत्रव सरसी कुरे भविवेश दुःखिनी ७१ तथेनां समानीतां यथाऽस्याः पराणवह्लभा तथैव पूजयामास मादक्ञहात्पतिप्रता ७२ एतस्मिन्समये विप्र त्मम्‌ श्यामबाखा कारयितुं मनथक्रे मातरम्‌ ७३ तस्या माता ददद्राणि भुक्वा चेकान्तिकेऽपि च। [*शावकानां तु चोच्छषटं रक्ष्भीकोपसमन्विता इन्दिरायास्ठतीयानि ( बासराणि गत्या(ता)न्यपि]। चतुधवासरे तां तत्कारयामास सा दृदम्‌॥ आगता नगरं सा बै राङ्गी सुरतिचन्धिका दृष्टा एं तथा दिष्याभिन्दिरायाः प्रसादतः ७६ श्यामवाला किपरदद्र कदाचित्समये पुनः मातुेहं गता चाथ रेशर्यस्य दिद््रया ७७ श्यामबालां ततो दूरादा संकुपिता सा। पश्यामि मुखं तस्या इत्युक्त्वाऽरक्षिता स्थिता ७८ गत्वा शृहान्तरां ग्रहीत्वा सैन्धवं सा आगता स्वरं किविनू्णं लक््मीसमाभितम्‌ ७९ [+राजा (५ प्रच्छ तां साध्वीं पतिदेवताम्‌। किमानीतं त्वया कान्ते कथयस्व ममाग्रतः॥] ८० --

राज्यसारं समानीतं दशयिष्यामि भोजने इत्युक्त्वा सा तदा पाकं हृत्वा छवणं विना८१ अभ्नादैकं ततो दत्वा मालाधराय भूभुजे ततो मालाधरो राजा व्यञ्जनं लबणं विना॥ ८२ भुक्तवा वैगुण्यतां माप्त राजसारं ददौ सा तदा हृष्टमना राजा भोजनं कृतवान्दिनि

भरशशंस तां नारीं धन्या धन्या इति श्व ८३ एतद्व्रतं या नारी करोति महादरात्‌ जन्मजन्पनि सा नारी दरिद्रा दुर्भगा भवेत्‌ ८४ इदं या शृणुयाद्क्त्या पेयो बा समाहितः सर्व॑पाैविगि्ो र्रीरोकं मेश सा ८५ इमां व्रतकथा या तु भुता कुरुते व्रतम्‌ तस्या वरतफलं चैव नश्यत्येव संक्षयः ८६

इति भीमहापुराण प्च बहणे ूतदौनकतंवाद एकादशोऽध्यायः ११ आदितः श्चोकानां समघ्यङ्ाः--१०२२७

अथ द्वादशोऽध्यायः

शोनक उवाच-- केन पुण्येन मोः सूत चान्येन गतपातकः नेरो याति हरे; स्थानं -- ----- पिः स्न दलातरया॥

* एतजिहान्तगेतः पाठः, च.द. पुस्तकस्यः ------ 1 सिन पाम, यततः पाठः, च.ज. पुस्तकस्थः

इ, नं दिग्यवादि' ज, का दद तथा दव्य इ. नन श्यां =,

१२ द्वादशोऽध्यायः ] पद्मपुराणम्‌ ३९९

सूत उवाच--

ब्राह्मणस्य धनैः ।भाणान्पाणेवऽपि दिजोतम। रघा करोति यो मर्यो विष्णुरोकं गच्छतिरे पुरा राजा दीननाथो द्रापरसंङगके युगे आसीदपुत्रो बलवान्यैष्णवः तु याजक; एकदा गालवं राजा पमरच्छ विनयान्वितः केन पुण्येन जायेत पूत्रो बै करुणार्णव बदसख युनिशादख करिष्यामि तवाऽऽङ्या येषां रणां नास्त सुतो जीवनं हि निरर्थकम्‌ ॥५

गालव उवाच-- यत्पृष्टोऽस्मि तवाग्रतः कथयामि समासेन पूत्रस्योद्धवकारणम्‌ करतु 1 कुरुष्व राजसत्तम तदा ते संततिः स्यद्रै सवंलक्षणसंयुता राजोवाच-- नरमेधं महायज्ञं यज्ञानां परपर द्विज कीदशं नरमानीय करिष्यामि गुरो वद गाखव उवाच-

सुन्दराङ्गः सुवदनः समस्त्ाख्लविद्धबेत्‌ सत्कुले यादि जातः तदा यज्ञाय कर्पते अद्गहीनः कृष्णवर्णो भूख योग्यो भवेन्न हि इत्युक्तं गारे विप्र राजा मनुजेश्वरः १० प्रेषयामास वृतां कथयित्वा मुनेर्वचः द्रविणं बहु दत्वा गाटवभगुखान्दरिनान्‌ ११ यहारथे वरयामास समस्तशास्मपारगान ततो राजाङ्नया दूता देशं देशे मुदा गताः १२ रामे ग्रमे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः कुजापि मा्तवन्तो गता जनपदं ततः १२ नास्ना दक्षपुरं विप्र भकीर्णं गुणिभिदरिनैः यत्र नारीः सुकेरीश्च मृगशावकचश्ुषः॥ १४ दृष्टा मु्यन्ति पुरूषाशन््रयुख्यश्च ता यतः तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः १५ आसीतप्ैखिभिः सार्ध भार्यया सुरीटया वैष्णवः प्रियवादी विष्णषूनारतः सदा॥ १६ सारिकः पितृभक्तश्च वैष्णवानां भियंकरः भानां चक्षुरथ ते राशो दूता द्विजोत्तमम्‌ १७ पम देष्ीति देहीति बद ब्राह्मणसत्तम नास्ति राज्ञो द्विजश्रेष्ठ त्रः संतापनाश्चनः १८ तदर्थं नरमेधासये यज्ञे भव सदीक्षितः नेष्यामि तव पुत्रं वै बि दातुं महाक्रतौ १९ सवर्णानां चतुरक्षं ब्रह्मन्ञय समाहितः स॒सेन यदि दातव्यो नो पुत्रः पुत्रलालसात्‌ २० तदा बलेन नेष्यामो राजाङ्गाकारिणो बयम्‌ दूतानां वचनं शरुत्वा ब्राह्मणौ शोकबिहो २१ अभूतां विगतभाणाविव संशषयमानसौ कं धनेन सुवर्णेन जीवनेनापि सब्नना

प्रोवाचेदं वचः [सोऽपि ब्राह्मणो राजपूृरुषान्‌ २२ ब्राह्मण उवाच-- यदि दूताः समानेतुं पुत्र शोकतमोपहम्‌ आगता निभिते ययं शृणुध्वं वचनं मम २३

स्थित्वा पृथिव्यां को भ्रष्टं राजाज्ञां करीमिच्छति पतर हित्वा कि तुवं द्धं मां नयथ द्विजम्‌

हति तस्य वचः | भूत्वा दूताः क्रोधसमन्विताः बलात्कारेण तदवेहे सुबणानि तत्जुः॥२५

यदा नेतु मनश्ुसतं पतर किल ते कुषा बद्धाञ्ञसिपुटो भूत्वा सदन्भोवाच द्विजः २६

प्राणां सयत्र मे हत्वाऽन्यं तरुम्‌ नयतेति वचो बरं वक्त्रे नाऽऽयाति हे जनाः २७ बष्ये द्वितीयाऽ5 षी # एतथिहान्तगेतः पाठः, च. ज. ढ. पुस्तकस्थः

ज. श्तशब्ञ" ज. धंकीर्ण

४०6 ` महागुनिभीग्यासप्रणीतं-- [ बहमलण्डे-

दिनस्य वनं भुत्वा ब्राह्मणीं रुदतीं तदा पोदर्ूताः कनीयासं पुत्रं देहीति सकलम २८ तेषामिति वचः भुत्वा ब्राह्मणी भूमितस्तदा पपात बात्यया सार्पं रम्मेव भशदुःखिनी २९ मुरं सा समादाय मौलौ चाताढयद्वलात्‌ कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ३० एतस्मिन्समये बिष विप्रस्य मध्यमः युतः भोवाच विनयाविष्टः परणम्य पितरौ रुदन्‌ ३१ माता यदि विषं दथातिपत्रा विक्रीयते स॒तः राजा हरति सर्वखं कस्तत्र पालको भवेत्‌ १२ इत्युक्त्वा तत्तो प्रभ भणम्य पितरौ सह दृतैजैगाम अरित राङनोऽस्य दीक्षितस्य ११ अथ तौ ब्राह्मणौ पुत्रविच्छेदिष्टमानसौ रुदित्वा रुदित्वा अन्धमावं प्रजग्मतुः १४ अथ ते पथ्यगच्छन्त विदवामित्रमुनेः किल आमं शिष्ययुक्तं सेवितं शृगशावकैः २५ मुनी राजपुरुषान्दष्ठा पच्छ सादरम्‌ यूयं हो छत्र गता यथा का हततिरुच्यताम्‌ ३६ राजदता उचुः-- शरणुष्वावहितो विप्र राङ्गः पुत्रो जायते। तदर्थ नरमेधाख्ये यदे राजां सुदीकषितः॥ ३७ नयामस्तन बरयथेमिभं बाद्यणपुत्रकम्‌ इवि तेषां वचः श्वत्वा विपः सदयोऽभवत्‌ ३८ थाणा मयापि गच्छन्तु सुखी भवतु बालकः बाटकार्थे दविनर्थे स्वाम्यर्थे ये जना शह ३९ त्यजन्ति ठृणवत्माणांस्तेषां लोकाः सनानाः। विमृष्येति पुनिः स्वान्ते भोवाच द्विजर्षभः ४० यक्े बछि समादातुमिगं ब्राह्मैयुचमम्‌। हित्वा मां नयथायाऽशर एं शरक उत्तमः ४१ संसारे जन्म संराप्य ग्धं सुखमत्र षर्‌ अनेन बालेनापि मरिष्यति कथं त्वयम्‌ आगतेऽसिन्पहाश्ताः पितरावस्य बुःखितौ ४१ हतमाग्यो गौ सूनं यमस्यैव एं पवि एवं तस्य वचः शरतवा दूताः भोचुरथ द्विजम्‌ ।॥ ४४ शपाटस्य विनाऽ वै दीननायस्य भूमुर नेतु त्वं परिरं भाई नेष्यामो हि कयं वयम्‌ एवमुक्त्वा वे दूता जग रागः परी तदा पुनिः दूतस गतवान्यदरमन्दिरम्‌ ४६ राजानं कथयामासुदूता विप्रस्य चे्म्‌ तच्छृत्वा शङ्कितमनाः भोवावेदं वचः तमू ४७ गुने ४८ यङ्े छते एतो भविष्यति षरि विनाऽपि मो ब्रह्मसतदा बि सुतं नय ४८ र्वाच--

यङे तपि (या) कृते राजन्महापु्ो भाषिष्यति अतर ते संचयो मा पदमोधमपि दैनम्‌ ॥४९ इति तस्य वचः तवा राजाऽलन्तसहषकः चक्र पूरणाहति ये समसौुनिभिः सह ५० अथातः पुनिः शरेष्ठ बराह्मणस्य सुतं तम्‌ दशपुरं नाम नगरं गतबां सदा ५१ भवनं तस्य गत्वा उक्तवान्वचनं पुनिः शे तव॑ तिष्ठते पिपर तिष्ठामि एतन्मुने ५२ राजा बरेन भे पत्रं नीतवान्कि करोम्यहम्‌ पत्रे गते भो विप दैपत्योरावयोः पुनः ५१ वै रन्दनैर्छोचनान्यपि अथासौ पुशादूलः पुपर प्य नयेति ५४ उक्तवा य(त)दा विर ब्राह्मणौ नातहषकौ। प्रया ऽऽकारणं कृत्वा गतावेतौ नर्वचनतिदितवा्तणं छोचनं तयोः आलोकं तु गत पज नात्का (तनन ^ वम नीवदानमावयोस छत जल

पुः + ३३. ति। बिं विनाऽपि मो बरहमलमोः| ८ङ्‌ भ. परीता

त्रयोदशोऽध्यायः ] पद्मपुराणम्‌ ४०१

योरेवं वचः भुत्वा एुनिः करुणार्णव दत्वाऽऽशषिष तौ विम जगाम निजमाभ्रमम्‌॥९९ (निः करगतै चैव कृत्वा विष्णोः परं पदम्‌ तपस्तेपे महाभागो दैवतैरपि दुरटभम्‌ ६० कैचित्कारे गते बिम तस्य राज्नोऽभधत्सुतः न्दरो राजयोग्यश् इन्दुः क्ीरनिधाबिव ६१ त्रोत्सबे सोऽपि विग्र राजा दक्वा धनानि वै बुभुजे देववदुम्यां विशोको जातकौतुकः ॥६२ मभान्याल्यते यस्तु माणान्दत्वा धनान्यपि। याति विष्णुभवनं पुनराहत्तिुर्कभम्‌ ६३ ठन्ति ये भक्त्या शृण्वन्ति विपरतः कथाम्‌ अर्थ वा शोकम ते गच्छन्त विष्णुमन्दिरम्‌ इति श्रीमहापुराणे पाप ्ह्मलणडे सूतशौनकवदे ब्राह्मणप्रतिपालनफलकयनं नाम द्वादशोऽध्यायः २॥ आदितः शोकानां समष्यड़ाः-- १०२९१

अथ त्रयोदशोऽध्यायः

शौनक उवाच-- छृणजन्माष्टमी सत तस्या माहात्म्यमुत्तमम्‌ कथयस्व महाभाग योद्धरख महार्णवात्‌

मत उवाच-- छृष्णजन्माष्टमीं ब्रह्न्भक्त्या करोति यो नरः अन्ते षिष्णुपुरं याति कुलकोरियुतो द्विज अष्टमी बुधवारे सोमे चैव द्विनोत्तम रोहिणी कक्षसंयुक्ता कुलकोटिविमृक्तिदा महापातकरयुक्तः करोति वतमु्तभम्‌ सैपापविनिर्क्तथान्ते याति हरर्यहम्‌ टृष्णजन्माष्टमी ब्रह्मन्न करोति नराधमः इह वुःखमवामोति मेल नरकं प्रञेत्‌ ^

करोति या नारी कृष्णजन्म्मीत्तम्‌ वर्ष वर्प तु सा गूढा नरकं याति दारुणम्‌ & जन्माष्मीदिने यो वे नरोऽश्नाति विमूढधीः महानरकमशभाति सत्यं सलं वदाम्यहम्‌

दिीपेन पुरा पृष्टो बसिष्ठो युनिसत्तमः तच्छृणुष्व महाभाग सर्वपातकनाशनम्‌ दिीप उवाच-

भद्रे पसेऽसिताषटम्यौ यस्यां जातो जनार्दनः तदह श्रोतुमिच्छामि कथयस्व मषामुने

कं वा भगवाञ्जातः शङ्खचक्रगदाधरः देवकीजठरे विष्णुः फिं कर्प केन हेतुना १० वसिष्ट उवाच-

पृणु राजन्यव्यापि यस्माज्जातो जनार्दनः पृथिव्यां त्रिदिवं तयक्त्वा भरेते कथयाम्यहम्‌ ११

परा बसभरा ब्यासीत्कंसादि दृपपीडिता स्वाधिकारममततेन कंसदूतेन पडता १२

नन्दन्ती न्दन्ती सा तु यथौ ध्रणितलोचना यत्न तिष्ठति देवेश उमाकान्तो दषध्वनः १३ पतिन ताडिता नाथ इति तस्मै निवेदितुम्‌ बाप्पवारीणि वन्ती विवर्णा साऽवमानिता १४ हन्दन्तीं तां समालोक्य कोपेन स्फुरिताधरः उमया सहितः सपैरदबृन्दैरुदृतः १५

भाजगाम महादेवो बिधातृभवनं रुषा गत्वा चोवाच ब्रह्माणं कंसध्व॑सनहेतषे १६ पायः खस्यतां ब्रह्मन्भवता विष्णुना सह रेश्वरं तद्वः श्रुत्व गन्तु माह इतात्मभूः १७ 0रोदे यत्र वै्ठः सुप्तोऽस्त मुजगोपरि हंसपृ्रं समारुश हेरन्तिकमाययौ १८

स. ज. ्गुमुव" ढ. म्‌ आल्यानं शो" ट. भ. माति ति" ज. “म्यां कस्माज्जातो ज. ॥तेऽहं यथातथम्‌ ज. पीडिता ज. ददती ज. “त्वा देवहनदंहेराेभेः क्षी

[न ~~~ ~~ ९५१५।९२।५।1१५ "1५९1८ ५०14111. ^ , ८५1५ ८।७।.१।११

४०२ महामुनिभ्रीव्यासप्रणीतं-- [ \ ्मलण्डे- ततर गत्वा तं धाता देवदैईरादिभिः। संयुक्तः मरास्तवीद्राग्मी कोमलं वाग्विदां वरः १९

नमः कमलनेत्राय हरये परमात्मने जगतः पाटयित्ने लक्ष्मीकान्त नमोऽस्तुते २०

इति तेभ्यः सुतं भुत्वा प्रतुवाच जनार्दनः देवान्छषटयुलान्सर्वान्भवद्िरागतं कथम्‌ २१ ब्रह्मोवाच--

शण देव जगम्नाथ यस्मादस्माकमागतम्‌ कथयामि सुरश्रेष्ठ तदहं खोकभावन २२

शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः वसुधा ताडिता तेन करधतिन पीडिता २३ वरं दा पुराऽप्यग्रे मायया तु पर्वाश्तः भागिनेयं बिना सभो मरणं भविता मे॥ २४ तस्माच्छ स्यं देव कंसं हन्तुं दुरासदम्‌ देवकीजठरे जन्म रन्ध्वा गत्वा गोलम्‌ २९ ब्रह्मणा परितो देवः परत्युवाच शूषिनम्‌ पार्वतीं देहि देते अन्दं स्थित्वा गमिष्यति ॥२६ उमया रप्तया सार्धं शङ्कचक्रगदाधरः उदिश्य मधुरां चक्रे प्रयाणं कमरासनः २७ देवफीजरे जन्म रेभे तत्र गदाधरः यशोदाङुकषिमध्यास्ते शर्वाणी मृगलो चना २८ नवमासांश् विश्रम्य कुक्षौ नप्रदिनान्तकान्‌। भद्रे मास्यसिते प्ते चाष्मीसंङ्षका तिथिः २९ रोहिणीता रकायुक्ता रजनी घनघोषिता तस्या जातो नगस्नाथः कंसारिर्वसदेवनः ३०

वैरादी नन्दपत्नी यदोदाऽजीननत्सुताम्‌ पत्रं पद्मकरं पद्मनाभं पद्रदरेक्षणम्‌ ३१ तदा हरितुमारेभे दृटा आनकवुन्दुभिः कंसासुरभयतरस्ता प्रीषाच देवकी तद्‌। ३२

वेराटीं गच्छ भो नाय सतं पलयपितुं क्रिल पत्रं चा यशोदायै स॒तां तस्याः समानय ३३ तस्या वचः समाकण्यं वसुदेवोऽपि दुःखितः अङ्के कुमारमादाय वैरात्यमिपुखं ययौ ३४ यमुना जसंपूणौ तत्पये म्य्वतिनी आसीदरोरा महादी्षा गम्भीरोदकपूरभाक्‌ २५ एवं हृष्टा ते श्ितवा यमुनामवोकयन्‌ वसुदेवोऽपि दुःखातों प्िटलापातिचिन्तया ३६ कि करोमि गन्छामि विधिनाऽपि हि वितः कथमत्र गमिष्यामि वैरी नन्दमन्दर्‌ ३७ हरिणा तत्र सानन्दं मायया वितः पिता क्षणमात्रे ते सिता यमुनामवलोकयन्‌ ३८ तेन ष्टा पुनः साऽपि क्षणाजानुह।ऽभवत्‌ [४तां दृटा हष उत्तस्थौ प्रस्थानमकरो्यथा मायां त्वा जगन्नाथः पितुरङ्मजछेऽपतत्‌ ] ३९ ते पतर पतित दृष्टा हाहा कृत्वा सुदुःखितः महापापं पुनः कर्तु विधिना तेन वश्जितः ४० राहि मां जगतां नाय सुतं रघ सुरोत्तम ननकक्न्दिं ष्टा कंसारिः कृषया गुहुः ४१ जलक्रीडां समाचरयं पितुः क्रोडमगात्पुनः यथा तेन यदुश्रेष्ठो जगाम नन्दमन्दिरम्‌ ४२ तं दा यशोदायै सां तस्याः समानयत्‌ निनागारं ततः प्रापय पल्यै भरलपिता सता ४३ देवी भसूतेति वार्ता शरुत्वा सुरारिणा आनेतुं प्रस्थिता दूताः सुतं दितरं तदा ४५ आगल्य कसदृतास्ते सुतां नेत प्रचक्रमुः बलादेनां समाढृष्य देवक्ीवसुदेवयोः ४५ अपिता ठ्‌ सुरारिणे(रये) धृतरा तं महाराजः समयोऽभृषुरासदः॥४६ यदकष्दनरगाभां पृणन्दतदक्ाननम्‌ कंसो हसति तां विधुरा ४७ आदिदेशासुर्रष्ठो जहि नीत्वा शिटोपरि आङ्गं

# नतमैतः पाठः, ज. द. पुस्तकत्य १. म. महोपायं द. शकरन्तिकम्‌ ` `

१६ त्रयोदशोऽध्यायः ] पग्रपुराणम्‌ ४०३

गौरयुबाच-- श्रु राजन्पवकष्यामि यत्राऽऽस्ते शघ्रुरुत्तमः नन्दस्य निलये गुप्सतव हन्ताऽसुरो्तमर ४९ वसिष्ठ उवाच- एवधुक्त्वा तु सा देषी जगाम निजमन्दिरम्‌ [भत्वा वाक्यं ततो देव्याः कंसो राजा सुदुःसितः भगिनीं पूतनामाह गच्छ त्वं नन्दमन्दिरम्‌ ] ५०

छद्मना तत्सुतं हत्वाऽऽगच्छ ते वाञ्छितं बहु दास्यामि दाङ हन्तु मे वरन शीघ्रतरं शमे ॥५१ आहां पराप्य राक्षसी सा गोकुलाभिमुखं गता मायया युन्द रीरूपा प्रविष्टा तत्र गोकु ५२ पयोधरे गरं सा तु धत्वा हन्तुमुपागता पुपानां शहद्रारि पविष्टाऽलक्षितेति ५३ [1गत्वाऽन्तरत्थाप्य शिँ स्तनं दस्वाऽऽप सद्वतिम्‌। ततस्तु शकटं किप्त्वा तणावर्तादिमर्दनम्‌ ] कालीयमरदनं कृत्वा गतो मधुपुरीं ततः गत्वा कंसो हतः कूरः कंसमलानजीजयत्‌ ५९५ एतत्ते कथितं राजन्विष्णोज॑न्भदिनव्रतम्‌ शरुता पापानि नश्यन्ति कुर्यात्क घा भविष्यति ५६ इदं कुरूते मर्त्यो या नारी हरेत्रतम्‌ रे्वयेमतुरं माप्य जन्मन्यत्र यथेप्ितम्‌ ५७ षिद्ध कतेव्या तृतीया षष्टरिकै)व अ्टम्पेकादशी मुता धर्मकामार्थवाञ्छिभिः ॥५८

वजेयित्वा मयननेन स्षमीैयुताष्टमीम्‌ विना कक्षं भकतैव्या नवमीसंयुताऽषटमी ५९ उदये चाष्टमी किंचित्सकला नवमी यादे मुहतैरोदिणीयुक्ता संपृणा च्म भवेत्‌ ६० अष्टमी बुधवरेण रोदिणीसहिता यदि सोमेनैव भवेद्राजक कृतेर्रतकोरिभिः ६१

नवम्यागुदयात्किचित्सोमे साऽपि बुभेऽपि च.। अपि वर्षशतेनापि लभ्यते वा लभ्यते ॥६२ विना कर्षं कतेव्या नवोसंयुतां हि। [+ काया विद्धाऽपि सप्तम्या रोदिणीसंयुताऽष्टमी ६३ कराकाष्टगुहूर्तेऽपि यदा दृष्णाष्टमी तिथिः नवम्यां सेव या ग्राह्या सप्तपीसेयता हि॥]६४ किं पुनवधवारेण सोमेनापि विशेषतः 7 पुनमवमीयुक्ता कुलकोव्यास्तु सक्तिदा ६५ परवेधेन राजेनद्र सप्तम्यामष्टमीं यनेत्‌ सराय बिन्दुना सृषं गङ्गाम्भःकलशं यथा ६६ दि्ीष उवाच- केन चाऽऽदौ कृतं चेदं केन वा तत्मकारितम्‌ पुण्यं फलं चैव कथयस्व महापुने ॥६७ वसिष्ठ उवाच-- चित्रसेनो महाराजा महापापपरो महान्‌ अगम्यागमनं त्वा स्वर्णस्तेयं द्विजस्य रायां सदा तुषो थामांसे सदा रतः ६८ एवै पापसमायुक्तो नियं णिवे रतः चाण्डाठेः पतितैः साधमाराप॑ स्ैदाऽकरोत्‌ ६९ रतदेकदै विधो राजा मृगयायां मनो दपे अरण्ये द्रीपिनं ज्ञात्वा बरेष्टयित्वा सर्॑ः॥ ७० पावधानं भटान्सर्बान्धाक्यमेतदवाच [अहमेव निहम्पेनं योऽन्योऽस्मिन्महरिष्यति]॥७१ पर वध्यो नात्र संदेहे व्याघ्रो राङ्घः पथा ययौ सटललोऽपि ततो राजा व्याघ्रं पश्चान्ग(म भनेकङकेशवुःखेन व्याघ्रं हन्तु समाहितः शुतिपासाकुलङेशः सेध्यायां यमुनातटे ५७९

* एतचिहान्तर्गतः पाठो ज. ढ. पृस्तकस्थः एतचचिहान्तगेतः पाठो ज. पृर्तकस्थः। + एतथिहान्तगैतः पाठः च. ज. पुस्तकस्थः * एतचिहान्तगतः पाठो ज. पुस्तकस्यः

१६. "ताश्टमी क्रि ज. एकदा ग्रुगयां यतो दृष्टवा व्याघ्रं बने दपः सा ज. "तः समीपस्थान्भग!

(1 महायुनिभीम्यासमणीतं - [ \ महमसम्-

आमी सोहिणीुक्ता तदिन जन्मवासरम्रं। शःकन्या यपुनायां वै ब्रं चकुर्मराधिष ७४ नानोपहारव्यैव धषदीषैः सुशोभनैः गन्धपुष्पे तथा दरव्यं ककुमादि मनोहरम्‌ अशनं बहुगुणं चटा भक्तं तन्मानसं कृतम्‌ राजोवाच-- अन्नाभावान्ममाद्याऽश्ु प्राणा यास्यन्ति निश्रयः ७६ सिय उचुः-- लन्याष्टमया हरर भोक्तव्यं त्वयाऽनय शधमांसं खरं काकं गोभांसमसमेव ७७ ुक्तवामात्र संदेहो यो भे डृष्णनन्मनि पै 8 छिद्रं संजातं संसारे वसतां कृणाम्‌ ७८ येन देहे स्थिते भाणे जयन्ती कृता नृप तत्राकृतोपवासस्य श्रासनं यममन्दिरम्‌ ॥. ५९ यहं पितरो नित्यं शन्ति यथारिधि पितरः पातिताः स्मै जयन्त्यां भोजने कृते ॥८० इति श्वत्वा ततो राजा व्रतं चक्रे नराधिप कचितपुष्यं कियदन्धं वलनं चाऽऽनीय हारषैतः॥८१ [भव्रतस्यास्य परभागेण पित्रतेनो हरेहम्‌ दिव्यं बिमानमारुह गतवान्पिृभिः सह| ८२ [*यत्फरं मधुरां गत्वा दृटा कृष्णमुखाम्बुजम्‌ तत्फलं प्राप्यते पंसा ृष्णजन्माष्टमीव्तात्‌ |॥ यत्फलं द्वारकां गत्वा विभ्वे हरौ तत्फलं प्यते दीनैः कृत्वा जन्माषट्मत्रतम्‌ ८४ इति श्रीमहापुराणे पधे ब्रह्मखण्डे हरिजन्मा्टमीव्रतमाहातमं नाम प्रयोदक्षोऽध्यायः १३ आदितः शोकानां समध्यङ्ाः-- १०३७५

अथ चतुर्दशो ऽध्यायः

शौनक उवाच-- कथयस्व महामाह ब्राह्मणस्य कृषार्णव माहात्म्यं सपैवणानां शरेषठस्य हृषया चमे॥

मूत उवाच-

ह्मणः सर्वणीनां गुरुरेव द्विजोत्तम स्ामराश्रयो बरेयः साक्षाभारायणः युः कुयौत्यणापं यो विभ) हरिवद्धया भूसुर भक्त्या तस्य दिजशेष वधते संपदादिकम्‌ ? नमद्रामणं रा हेरयाऽपि गितः छेदनं तस्य शिरसः कतुमिछेत्सदा हरिः कृतापराधं विप्र ये द्विषन्ति पापवुद्धयः हरिद्विषो हि ते द्या निरयं यान्ति दाङ्णम्‌ यः कत र्ना विभ पशयेतकोधेन चाऽओआतमू ।ृतान्तशकपो लस्य तपमू्ीं ददाति वे रत भुर भो भत्संनं यो नराधमः यमदूता मुखे तस्य तप्रो ददति येषां निकेतने भुङ्के कमारो वै तैपोधनः। एुपवाः(भिः) स्वयं इषणो पगे तेषा निकेतने नयन्ति सषैपापान द्विनहल्यादिकानि कणमाप्र रिरेयसतु विमराङभरिसशिलं नरः॥ यो नररणं धौतं कुयौद्सतेन भक्तितः दविजतिर्बचिि स्यं ते शक्तः सर्वपात्ैः !० तरहीना या नारी मृतवत्सा याना। सपुत्रा जीववत्सा सा द्विजपादारधिसेवनार्‌ !१

# एतचचिषान्तगेतः पठो ज. पुस्तकस्थः। +एतशिषान्तर्गतः पाठः, च. ज. इ. पृस्तक्षस्थः

१द.य.'म्‌। स्कर २. तपोषन।२३४य. श्र भवे(ोशस्य तरि"

१४ चुर्दरोऽध्यावः ] पद्मपुराणम्‌ ४०९

बरह्मण्डे यानि तीर्थानि [तानि ती्यानि सागरे। उदधौ यानि तीयानि] तिष्ठन्ति द्िनपादयोः द्विनाङ्धिसकिचिगुक्तं सेचनं यस्य मस्तके सातः स्ैतीरथषु युक्तः स्वंपातकैः १३ शृणु श।नक वक्ष्यामि माहात्म्यं पापनाशनम्‌ बिप्रपादोदकस्याहमितिहासं तपोधन १४ आसीत्पुरा दविजश्रेष्ठ वैश्यत्तिपरायणः शूद्रो भीमो द्रापे ब्रह्महटयासदसङृद्‌ १९ निष्ट; स्ैदाऽतुष्टः महावैश्यया पुनः शूद्राचारपरिभरष्ठो भीमोऽसौ गुरुतर्पगः १६ अत्येक वच्मि कं तस्य दस्योः संख्या विद्यते। पापानां युनिशाूल भीमस्य वुष्टवेतसः॥ १७ एकदा गतः कशिद्रा्मणस्य निवेशनम्‌ गत्वा तं तस्य गेहातत द्रव्यं नेतुं मनोदधे १८ तत्रोवास ब्राह्मणस्य बहिद्रीरसमीपतः दैन्ययुक्तं वचः भाह क्षमायुरं तपोधनम्‌ १९ भोः स्वामिब्युणु मे षाक्यं दयाजुरिव मन्यते(से)। श्वधारतोऽहं देहि चानन भाणा यास्यन्ति मे दुतम्‌॥

ब्राह्मण उव।च-- षार शुणु मे कथिदरा्यं कर्तुं मिते पाकं मे तण्डुलाभिलयं नीत्वा भुङ्क्ष्व यथासुखम्‌ २१ नास्ति मे जनको माता नास्ति सूनुः सहोदरः नास्ति जाया माबन्ध्ताः सर्वे विहाय माम्‌ तिष्ठाम्येको ृहेऽकमां भाग्यहीनोऽतिये हरिः। एको मे वसतश्वास्त जाने तद्विना किल ॥२३

भीम उवाच-- , मम कशि्िजश्रेष् नास्ति सेवां तवापि च। श्र्रो ऽं निरये जात्या इत्वा स्थास्यामि ते सदा

सूत उवाच-- इति तस्य षचः श्रुत्वा सानन्दः क्ष्मा सुरस्तदा पाकं विधाय तर्णं ददावन्नं तपोधन २५ सोऽपि हषैसमायुक्तस्तस्थौ तत्र द्विजालये सेवां श्न्लेहयुक्तां भूसुरस्य मनोहराम्‌ २६ अद्य श्वो वा हरिष्यामि द्रव्यमस्य ममापि च। नेतुं यदा करिष्यामि नेष्यामि नात्र संशयः॥२७ परागृश्य ह्यन्तः कृत्वा तस्य क्रियां वदेत्‌ पादधोतादिकं चासौ शिरसा गतपातकः आचम्याङ्धिजलं प्रे छश्नना प्रयहं दिन २८ एकदा हारकः कथिद्रवयं नेतुं समागतः उद्वाव्य रात्रावररं गतोऽसौ तब्रहान्तरम्‌ २९ ष्टा भीमः प्रहारार्थं दण्डहस्तं समागतः हारको मस्तकं तस्य च्छित्वा तूर्णं पलायितः ३० अथ तस्य भटा विष्णोः शङ्कचक्रगदाधराः। समायातास्तया नेतुं भीमं वीतकिरिबिषम्‌ ३१ स्यन्दनं चाऽऽगतं दिष्य राजहंसयुतं द्विज तत्राऽऽरूढो ययौ विष्णोभवनं दुभं किल ३२ माशत्म्यं भूमिदेवस्य मया ते तत्मफीतितम्‌ शृणुयाद्यो नरो भक्त्या तस्य पातकनाशनम्‌॥३३

इति भीमहापुराणे पापे ब्रह्मखण्डे ब्रह्मणमाहात्यकथनं नाम चतुदेशोऽध्यायः १४ आदितः शोकानां समश्यङ्ाः--१०४०८

भथ प्दशोऽध्यायः

शौनर उवाच-- 0. कथयस्व महाभाग माहातमयं पापनाशनम्‌। एकादश्याः फलं विवा किस्वषं स्यादक्वतः॥

# एतचिहान्तगैतः पाठः, च. ठ. पुस्तकस्थः ज. सेको

४०६ महापुनिश्रीग्यासपरणीत-- | ब्रहमलण्डे-

उवाच--

माहात्यं किमहं वच्मि सांमतमू श्रत्वा वैकादशीनाम यमवूताशच शङ्किताः भवन्ति नात्र संदेहः सर्माणिभयंकराः रतानां यैव सर्वेषा श्रेष्ठां चैकादशीं शुभाम्‌ उपोष्य नाग्रयादिष्णोः कुया मण्डनं महत्‌ तुरसीदलैस्तु यो मत्यां हरिपूनां करोति वै दरेनेकेन लभते कोरियङ्फलं दिन अगम्यागमने चैव यत्पापं समुदाहृतम्‌ तत्पापं याति विलयं चैशादश्यागुपोषणात्‌॥ धतपरण प्रदीपं यो दधाद्िष्णुदिने द्विज अन्ते विष्णुपरं याति तमो हत्वा स्वतेनसा धन्या जनपदास्ते धन्यः महीपतिः हरेष्िने यस्य राज्ये वैकादश्यां महोत्सवः नारायणस्य शयने पाश्स्य परिनि विशेषेण प्रवोधिन्यां निराहारा भवन्तिये॥ मदन्तिकं नाऽऽनयध्वं पराणिनः पुण्यमागिनः। अहनिशं पितृपतिः समादिशति दूतकान्‌ एकादशी जगन्नाथवलमा पुण्यवधिनी विष्णुरहं दहत्येव तस्यामस्य भक्षणे १० तेषा भिग्नीषनं पुसां धिक्सोन्दयं (च) वतिताम्‌ ।येऽ्मरनन्ति पापिषठारैकादशयां हि बिदुमुनः एकादरयां द्विजश्रेष्ठ थुक्तिमाभित्य केवलम्‌ बहूनि विविधान्येव तिष्ठनि दुरितानि १२ अमावास्यां ८) यथा स्रीणां संगमे कटुषं महत्‌ एकादश्यां तथैवामरमक्षणे जिनं भवेत्‌ १२ रोगिणश्च तथा सञ्जकाससोदरवुठकाः भवनत प्राणिनस्ते वै तस्यामस्य भक्षणे १५ ्रामशक्रतां यान्ति दारिव्रं प्रयान्ति राजवद्धा द्विजश्रेष्ठ तस्यामस्य भक्षणे १५ संसारे यानि पापानि तानि विप्र हरेदिने। युक्तिमाभित्य तिष्ठन्ति जलभक्षणमाक्षया १६ कुर्वतां सपापानि नरकाननिष्कृतिभयेत्‌ निष्कृतिभवेश्रणां भुञ्जतां हरेदिने १७ [श्रनरा यावन्ति चान्नानि युञ्जते हरदिने| [*परलन्नं ब्रहमहत्याकोटिजं जिनं भवेत्‌ पनवैध्मि पुन्ैस्मि शरूयतां भरयतां नराः। भोक्तव्यं भोक्तव्यं भोक्तव्यं हेिने | ॥१९ गङगादिषु तीर्थेषु सात्वा यत्फलमाप्यते चनदरमर्योपरागे चैकादश्यामुपोषणात्‌ २० अधित्ोत्लमालामिस्तस्यां कमलापतिम्‌ बिधिवत्पारणं कृत्वा मातुगर्भभाजनम्‌ २१ एकाददयां हरहि करोति मण्डनं द्विज परमां गतिमासाय् तिषद्िष्णुनिकेतने २९ एकादशी समासाद्य निराहारा भवन्ति ये तेषां विष्णुपुरे शश्वत्स्थानमेव संशयः २३ तुरसीभक्तिसंटीनं मनो येषां विराजते तेषां विष्णुपुरे शश्वत्स्थानमेव संशयः २४ प्व्येषवमिरधिर्ेषं चेव वियते संुटमनसो येऽपि तेषां विष्णुपुरं धुवम्‌ २५ दुमिक्तकालमासाव् प्राणिभ्यो ये नरोत्तमाः ददत्य्नं हरेः स्तेषां चैव संशयः २६ गबा द्विना णाय स्रामिनो योपितस्तथा भाणा्पशवन्ति ये| मतय सतेषा विष्णुं ्वम्‌। भाणिमिददमीमिद्धा चोपोष्या कदाचन परिहाय दविज दुजनस्यान्तिकं यथा २८ अरुणोदयवेलायां दशमी संगता.यदि तत्रोपोष्या द्रादशी स्यात्रयो[शदषषयां तु पारणम्‌ ॥२९ दशमीशेषसंयुक्तो यदि स्यादरणोदयः तैष्णमेन करव्यं] तदिनैकादवीत्रतम्‌ २० ` चत्तो पदिकाः प्ातररणोदय उच्यते यतीनां स्ानकारोऽयं गङ्गाम्भःसदश्ः स्यतः २१

^ एतचिहानतगीतः पाठः, च. पसतकस्य + एतचिहान्तग॑तः पाठः, च. ज. ए. पूसतक्यः { एतसिहानतर्तः पाठः, च. ज. ट, पुस्तकष्थः

१९. लू (दन कः नतम्‌ > १६. : 1२३. भ. 'कृक्षिकाः।२ ज. इ. "ने भक्तमाः

१९ पञ्चदशोऽध्यायः ] पद्मपुराणम्‌ ४०७

अरूगोदयकारे तु दमी यदि दृश्यते तत्रैकादशी काय धर्मकामार्थनाशिनी ३२ घला दशमीविद्धां यजेदेकादशीं बुधः युराबिन्द्‌सुसंपकादयृतकुम्भं त्यजेवथा ३३ तपर्णैकादशी यत्र द्वादश्यां एुनरेव सा उत्तरा यतिपिः कायो पूवौगुपवसेष्रही ३४ एकादशीकटा यत्र द्वादशी परतो चेत्‌ तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणा ३५ एकादशी विटपा चेत्परतो द्रादशीयुता उपोष्या द्रादरी पणौ यदीच्छेत्परमां गतिम्‌ ३६ ैपूणेकादी यत्र परभाते पुनरेव सा सर्वैरवोत्तरा काय परतो द्वादशी यदि ३७ एकाशीत्रते येषां मनः सैटीयते दृणाम्‌ तेषां सर्गो हि बासोऽथ यान्ति ते सदनं हरेः ३८ एकादइयाः परं नासि पररोकस्य साधनम्‌ बहुपापसमायुक्तः करोति हरिवासरम्‌ [कसमैपापविनिमक्तः याति हरिमन्दिरम्‌ ३९ पतिसहिता या योषित्करोति हरिवासरम्‌ ] सुपुत्रा स्वामिसुभगा याति भेत्य हरहम्‌ ४० पो यच्छति हरेरम्रे प्रदीपं भक्तिभावतः 1 हररदिने द्विजश्रेष्ठ पुण्यसंख्या विद्यते ४१ धाऽङ्गना भवैसहिता कुरूते जागरं हरेः हरोमिकेतने तिषठेचिरं पया सह द्विनि॥ ` ४२ पर्किचिद्धरये वस्तु भक्त्या यच्छति यो द्विज हरेदिने तस्य पुण्यमक्षयं चैव स्ैदा ५३ पराऽऽसीद्रहलभो नाश्ना नगरे काञ्चनाहये धनेन पुष्कडेनापि राजते धनेश्वरः ४५४ तस्य भिया महारूपा नाना हेमप्रभा द्विज गरीयान्पुखरस्तत्र बाधते कटेगुणः ४५ ता सदा कल कुयीत्पत्या सह तपोधन शच्वदररुजनान्कामं भर्त्सना नीचभाषया ४६ पराकात सदाऽदनीयादुपना सैकान्तिके मला उच्छिष्टं ुरजनेभ्यश्च दग्रा प्रतिवासरम्‌ ४७ नारे सदा स्थितै वित्तमहं साध्वीति सा वदेत्‌ स्वामिनः कलैब्हन्मनोद्रेाकरा सदा ४८ एकदा चाऽऽगतां दृषट/ चकार भरत्वनां ताम्‌ भतो तस्याः प्रहारं सर्ैपापयुतां द्विजः ४९ तैव रोषसमायुक्ता गता शून्यगृहे तु षै सुप्ाऽङ्ञाता स्थिता कसिमिञ्जान्नं चखाद ५० हैवात्तत्र दिने विष्णोः पाद्वस्य परिवर्नम्‌ एकाद शीव्रते विप्र सवैपापमणारानम्‌ ५१ ततः भभाते रजनी द्वादशी श्रवणान्विता आगता तत्र सा नारी रोषनिर्भरमानसा ५२ निराहारङ़ृतादरै निर्मला सा बभूव रात्रौ पश्वतां याता जयन्तीवासरे द्विज ५३ यमाह्ञया ततो दृता आगतास्तां तथाविधाम्‌ नेतुं भयंकरास्ते पाशमुद्रपाणयः ५४ बद्ध्वा नेतुं मनश््षुः कृतान्तसदनं यदा तदाऽऽगता विष्णुदूताः शङ्कचक्रगदाधराः ५५ छिखा पाशं ततो दिव्ये स्यन्दने तां गतैनसम्‌। ते तरै चाऽऽरोहयामासुनिमेलां भवनं हरेः ॥५६ गता ववेश साऽथ दुभं निर्भरः भम्‌ विष्णोदिवसमाहातम्यं कथितं ते द्विजपैम्‌ ५७ अनिच्छयाऽपि यः कुर्यात्स याति हरिमन्दिरम्‌ एकादश्या दिने मलयो दीपं दातु हे [+गच्छेत्मतिपदं सोऽपि चाश्वमेधफलाधिकम्‌ ५८ शु्वन्ति पुराणादि पठन्ति हेरदिने] त्यक्ष लभन्ते ते कपिरादाननं फलम्‌ ५९ इति श्रीमहापुराणे प्म ब्रह्मखण्डे हरिवासरमाहातयं नाम पश्नदशोऽध्यायः १५

आदितः शोकानां समष्यङ्ाः-- १०४६७

% एतथिषान्त्गतः पाठः, च. ट. पुस्तकस्थः 1 एतचिहान्तगेतः पाठः, च. ज. इ. पुस्तकस्थः

४०८ | महापुनिभीम्यासमणीतं-- [ब्रह्मखण्डे

अथ धोदशोऽध्यायः क्ञौनक उवाच-- कर्मणा केन भोः सूत वैनसां संक्षयो भवेत्‌ श्रीहरे कृपा भया्तद्रदखायुकम्पया =! सूत उवाच--

शणु शौनक वयामि शष्वतां पापनाशनम्‌ येन विष्णोः कृषा स्याद्र हजिनक्षयकारिणी पौेमारयां तु यो विभ भक्तिभावसमन्वितः कुर्यान्नाना विधानेन सपय श्रीजगदरिभोः कुषं तस्य नयेत कोटिजन्माजितं भने तसिमःश्रीरमणस्यास्य कृपां जाता मवेूशववम्‌ दरादश्याम्नदानं यो भक्त्या छर्यादविजातये तस्य नश्यन्ति पापानि तमांसीवारुणोदये यो नरः श्रीहरेः इरयात्लपनं पयसा दिन तत्थीतिः श्रीहरेः सधो द्वादश्यां शर्वरादिभिः॥ मग्रं विना तु यो बिष दद्ाच्छरीहरये किल पाषाणसदश पृष्यं [भदाता याति अधोगतिम्‌ ॥७ ्मासुराय पूखीय पाषाणसदृशं तु यत्‌ दयाहानं नरो यो बै ] तस्य पुण्यं विद्यते विधाहीनो द्विजो मोहाहानं शाति मूढधीः कालानलं यथा जीर्णं तेन निरयं प्रनेत्‌॥ यथा दारुमयो हस्ती भृगथित्रमयो यथा विदाहीनो द्विजो विप्र यस्ते नामधारकाः १० यथाऽध्वनि स्थितं वारि पवनाेण शुध्यति भक्त्या तु पार्षदं दृष्टा तस्य नह्यति कटमपषम्‌ यो नरश्ाऽऽभ्विने मासि सधृतां पएूणिमादिने। ददच्छीहरये लाजां क्रीडार्थं तु वरायिकाम्‌॥१२ भक्त्या याति हरेः स्थानं पुनरादत्तिवभितः ददयाच्रो नरो मोहात्तस्मिम्न तुष्टिदो हरि;॥ १३ वराटिकां यावतीं यो हरये प्रणिमादिने तावदिनं हरेः स्थानं चाऽऽध्विने सेद्धुम्‌ १४ करवीरपुरे ह्यसीत्पुरा श्द्रोऽपि निदंयः कालद्विजो द्विजश्रेष्ठ नाज्ना पापी भयकरः १५ [+स्वकायनिरतः सोऽपि स्वापिकार्यपरणाश्षकः एकदा पतां यातो यमदूता .भयंकराः।॥ १६ आगतास्तं समानेतुं यमस्य तु निकेतनम्‌ बद्ध्वा निन्युश्च तं दृष्ट्रा पृष्टवान्सचिषं यमः १७

यम उवाच- अस्य किं विदतेऽमात्य कर्मापि हुभाद्रुभम्‌ कथयख समरं तु चित्रगुप्र विचक्षण १८

चित्रगुप्र उवाच- असौ पापी दुराचारः सखापिकार्यपणाङ्रकः नास्ति पुण्यं चाणुपात्रं नरके परिपच्यताम्‌ १९ शतमन्यन्तरं राजम्मागयोनौ निष्टुरः पाषांणगरहमासाय गृढशास्तु निरन्तरम्‌ २०

सूत उवाच- - तावत्कालं ततो विप्र निरये पपात ततोऽप्यदमणहे नागयोनौ जातः सुदुःखितः २१ एकदा चाऽऽश्वने मासि पौणेमासीदिने द्विन। लाजा वराटिका नागो बिलात्मा्तेपयद्गहिः॥२२ पतिता सा हररग्रे पापमस्य स्वयं हरिः तूर्ण तु नाशयामास दयासुर्ुःखनादकः २२ कदाचित्माप्रकालस्तु पथचतवं जगाम यमदूता समानेतुमागता बहुशो द्विज २४ बद्ध्वा नेतु यदा चक्र्यमस्य सदनं मति तदाऽऽगता विष्णुदताः शङ्खचक्रगदाधराः २५ पर ला रेदि ता गतरिलकि्‌। चाऽोमयामासुपता पाविताः २६ * एतचचिहान्तगतः पाठः, च. ज. द, पस्तकल्यः। + एतचिहान्त्गतः --------- गट, च. पूस्तकत्यः। 1 एतचिहान्तगेतः पाठः, ज. इ. पुस्तकस्यः। __

ज. "पाददिेवे ड, 'षाणे जन्म चाऽऽसाय स्थातुं नि'।

१७ सप्तदशोऽध्यायः } पश्रपुराणम्‌ ४०९

ततो निकेतनं विष्णो नौगसतरेष्ितो ययौ तत्र तस्यौ हरेरग्रे पुनरावृत्तिवाभितः २७ भक्त्या यो हरये द्या्ठाजां सधृतां द्वि वराटिका तस्य पण्यं जाने कि भवेद्‌ध्रुवम्‌ इमं शृणुयाद्विम चाध्यायं पापनाशनम्‌ तस्य नह्यन्ति पापानि श्रीहरेः कृषयाऽपि २९ इति श्रीमहापुराणे पाग ब्रह्मखण्डे सूतशौनकसंवादे षोडशोऽध्यायः १६ आदितः शोकानां समण्यङ्ाः-- १०४९५

अथ सप्तदशोऽध्यायः शौनक उवाच-- विष्णुादोदकस्यापि माहात्म्यं पापनाशनम्‌ कथयस्व महाप्राज्ञ समूलं मे कृपारणव मृत उवाच-- समस्तपातकध्वंसि गिष्णपादोदकं श्भम्‌ कणमात्रं बहेधसतु सर्थतीरथफलं रमेत्‌

विष्णुपादोदकं पापी यः पिवेत्तस्य कल्मषम्‌ शरीरस्थं क्षयं याति ते ब्रह्मन्न संशयः॥ [विष्णुपादोदकं ब्रहमन्स्यशैनात्पापनारन भू अकालमरणं नास्ति गङ्गालानफलं लभेत्‌ ॥॥ तुलसीप्णसंयुक्तं रिष्णुपादोदकं द्विन यो बहैष्छिरसा भक्त्य! चान्ते याति हरेहम्‌ मेरुतुस्यसुवर्णानि दत्वा यत्फलमाप्यते हरिपादोदकं स्पृष्टा भाप्यते तत्फलं नरैः & भेनुकोरिसहस्राणि यत्फलं लभते नरैः दखा पादोदकं स्पृष्टा तत्फलं प्राप्यते धरषम्‌ यज्गकोटिसहस्राणि कृत्वा यत्फलमाप्यते हरिपादोदकं सृष्टा तस्मत्कोरिगुणं नरः कोटिकरन्यापदानेन यत्फलं रभ्यते जनैः विष्णुपादोदकं स्पृष्टा फलं तस्माह्रिजाधिकम्‌ दन्तिकोटिपदानेन सप्रकोरिपरदानतः यत्फलं लभते मत्यैः सृष्टा पादोदकं हरेः १० दत्वा पतैः सप्रीपां ससस्यां यत्फलं लभेत्‌ विष्णुपादोदकं सपृषटा तस्माद्विभाधिकं लमेत्‌॥ ११. शृणु विप्र मवष्याम सं्ेपादधिकं किमु विष्णुपादोदकं सृष्टा पापी याति हरहम्‌ १२ शौनक उवाच- सृष्टा पीत्वा पुरा केन भाणिनाऽपापि बै एम्‌ कथयस्व हरः सूत मम त्वं चानुकम्पया १३ सूत उवाच-- पुरा तायु पापी नान्न बिभः सुदर्शनः जना्दनदिने नित्यमदनी यात्स द्विजोचम १४ शाखनिन्दाकरो निरथं व्रतनिन्दाकरः सदा असाबन्यम्न नानाति केवलं स्वोदरं बिना १५ एकदा भाप्तकालस्तु निधनं भाप्नब्ान्दिन यपदूताः समायाता बद्ध्वा नीतो यमालयम्‌ १६ तै दृष्टा यमुनाभ्राता पच्छ सचिवं रुषा भोऽमात्य चास्य यत्पुण्यं पापं षद्‌ समूलतः असौ विमो महापापी कूरकरमव दृयते १७ चित्रयुप्र उवाब- भकणेय चास्य पापं पण्यं नारस्यगुमात्रकम्‌ वा परेऽपि हेरेमितयमकरोद्धोजनं विभो १८ , चासरे कमलामरतुा्नीयाथो नराधमः पुरीषं सोऽशनीयाद्राजभिरयं याति दारुणम्‌ ।॥ १९ मन्वन्तरशतं देर स्थानं. तु निरयेऽप्यमम्‌। प्रामक्रोडस्य योनो हि ततो जन्म भविष्यति | २० # एतचिहान्तमैतः पाठो द. पुस्तकस्य: ५द्‌

महामुनिभरीव्यासप्रणीतं [ ब्रह्मखण्डे

४१०

सूत उवाच- यमाङकया ततो मि तस्य दूतैर्भयंकरैः पतितस्तु पुरीषे वे मन्बतरशताधिकम्‌ २१ ततो युक्तोऽभवासौ पृथिव्यां ग्रामसूकरः चिरं नरकभक्षोऽभूदधरिवासरभोजनात्‌ २२ ततो विप्र भाप्तकारः पश्चसं जगाम काकयोनौ पुनभन्म लेभेऽसौ बिदमुजः सदा २३ एकस्मिन्दिवसे विप श्रीहरेधरणोदकम्‌ दरारदेे स्थितं पीत्वा सरवपापविवभितः २४ तस्मिनेव दिने काकः पतितः शवरस्य च। काले गृतयुदशां प्राप्नो व्याधेन वायसोऽपि २५ आगते स्यन्दन दिष्ये रानहंसयुते शुभे आश षणियुग्विभर ययौ हरिमन्दिरम्‌ २६ पादोदकस्य माहाम्यं कथितं पापनाशनम्‌ यः शृणोति नरः पापी तस्य पाप॑ विनर्यति २७

इति श्रीमहापुराणे पाश्च ब्रह्मखण्डे सूतशौनकर्तवदि विष्णुचरणोदकमाहाम्यं नाम सप्तदशोऽध्यायः १७ आदितः छोकानां सम्यङ्ाः-- १०५२२

अभाशदरोऽध्यायः शौनक उवाच-- अगम्यागमनं सूत कुया वै विमोहितः तस्य शुद्धिर्भवेत्केन कथयस्व सम्रतः सूत उवाच--

अभिगच्छति चाण्डालीं पाकीं यो द्विजोत्तम [*#उपवासत्रयं ्यौत्माजापदयं चत्ततः सरिखं वपनं चैव दव्रादरोदयमेव यथार्थदक्षिणां दा हद्धि ामोति द्विजः ]॥ २३ त्रियो वाऽपि चाण्डा वैयो वा यदि गच्छति। पानापलयं सकृच्ड दव्रारोमिथुनदरयम्‌॥ अदुगच्छति शूद्रो हि सवपाकी तपोधन चतुर्गोमियुनं दशरात्माजापलयवतं चरेत्‌ मातरं यदि वा गच्छेद्धगिनीं स्वमुतामपि वध्र मोहितो गच्छह्ीणि डृच्छरान्यथाऽऽचरेत्‌ ` चान्द्रायणत्रयं त्वा दच्रा्रौमिथुनत्रयम्‌ सशिखं वपनं कृत्वा पञ्चगव्यं पिवेत्ततः हते हषो तथाऽप्यत्र जुध्यत्येवं तपोधन पितृदारान्दिज्ेष मातुश्च भगिनीं तथा गुरुपत्नीं मातुलानीं भातृभांया स्वगोत्रनाम्‌। यदि गच्छति मोहेन मानापलदं चरेत्‌॥ चान्द्रायणत्रयं ब्रहमन्पश्च गोमिथुनानि परमेभ्यो दषिणां दश्राच्छुध्यते नात्र संशयः १० [गां गच्छति यो मूढ उपवासत्रय चत्‌ धतुं दव्रात्तया चाभ शुध्यलयेषं संशयः ]॥ ११ वयां सरी शरफरीं वानरी महिषीं दविज। आकण्ठतः समाक्षिप्य गोमयोदककरदमे तत्र पिषटेननिराहारक्िरात्रेणेष शुध्यति १२ वपनं कृतवा यहं चोपवसेतुनः एकरात्र जठे स्थित्वा दभ्यते संशयः॥ १३ णी तु यदा गच्छयो नरः काममोहितः। माजापलत्रय ुर्या्ान्द्रायण्रयं तथा १४ गोत्रयं तु तथा दचाच्ुध्यते तपोधन ब्रह्मणी पथगव्यं तु परथरात्रं पिषेद्धिन गोद्यं दक्षिणां दवच्छु्य्यत्र संशयः १९ परङगनां यदा गच्छेकृच्छ्रं सांतपनं चरत यैयाओला तया योषित्समासां परिवर्जयेत्‌ १६

-*~---------

* एतचिडनतगतः पाठो ढ.त्तकस्यः एतजिहान्तगतः परः च. ----- ~ ~ लकः 1 एतविन्तनीः शट, च. ज. पकस्व १. तः हतं क्िपदात्र शु। ब. हुतं आक्षी | ज. यषा गौत" इ. यया मलं

|

१९ एकोनर्िशतितमोऽध्यायः ] पद्मपुराणम्‌ ४११

वैषां तया नीचामनुगच्छेतसक़भरः पानापलय चरे्च्छं श्यलेवं संदायः॥ १७ अङ्गारसदशी योषित्सर्पिःङुम्भसमः पुमान्‌ तस्या; परिसरे ब्रहमन्स्थातव्यं कदाचन १८ जारेण जनयेदवरम या नारी कुखान्तका त्याज्या सा सर्वा ्रघ्म॑सत्र दोषो विद्यते १९ या नारी शृहादरच्छत्यकत्वा बन्धृन्खकानपि नष्टा सा फुलश्रषा तस्याः संगमः पुनः या तु नारी यदा गच्छेन्मोहिता परपूरुषम्‌ भाजापर्यं चत्कच्छरं पञ्चगव्यं पिवे्॑था

गोदरयं तु तदा दथ्राच्छृध्यत्येवै संशयः २१ बराह्मणी वारिस ब्रहमन्मोहिता परपृरुषम्‌ यदा गच्छेत्तदा त्याञ्या जमैषो विते २२ यो गच्छेद्राह्मणीं दिम भूसुरः काममोहितः गोतिलांश्च तथा दथ्ाच्छुध्यत्यत्र संशयः २३

हति श्रीमहापुराणे पाभ ब्रह्मखण्डे सूतशौनकतंवादेऽ्टदशोऽध्यायः १८ आदितः शोकानां समष्यङ्ाः-- १०५४५

अध फ़ोनविंदातितमोऽध्यायः सूत उवाच - (#अङ्गानात्मास्य विषपूत्ं सुरां संसृर्य वै पुनः यथा ुद्धिभवेतेषां कथयामि शुणु द्विन]॥॥ भानापत्यदरयं कु्यात्तीथांभिगमनं मुने दषकादशदानं सशिखं वपन ततः गत्वा चतुष्पथं सर्व भराजापत्यत्रतं तथा गोद्यं तु ततो दातपश्चगन्यं पिवेत्ततः

बराह्मणान्भोजापितवा तु शध्यत्यत्र संशयः चाण्डालाच्नं जलं चैव ज्ञानतोऽपि विपत्तिषु ॥४ यदि भुके नरः कथित्कचछरं चन्द्रायण चरेत्‌ सरिसं बपनं कृत्वा पञ्चगव्यं ततः पिवेत्‌ एक्ित्रिचतुगोवो देया विभेष्वनुकरमात्‌ वृषलान्नं सूतकाममभोज्याभ्रं जलं पै शूद्रोच्छिष्टं यदा भुङ्के ब्ञानतो वा विपत्तिषु भाजापत्यदयं ङूर्याचान्द्रायणत्रयं तथा ७. गोदरयं तु ततो दच्ात्पशचगग्यं पिबद्विन [हुत्वा श्रौ बहटन्विान्भोज्य शुद्धो भवेद्‌धुवम्‌॥ आसुनकुलमाजीरेरख चेदधक्ितं द्रिन ]। तिल्दर्भोदकैः भोक्ष्य इध्यते संशयः ` पलाण्डुं लनं शिमला शज्ञनं पलम्‌ भङ्गे यो वै नरो ब्रहन््रतं चान्द्रायणं चरेत्‌ १०

ममांसमर्यं शूद्रं नीचकमीनुवर्वनैः तं श्रं वर्जयेद्विम शवपाकमिव दरतः ११ द्विनसेवानुरक्ता ये मद्मांसविविताः दानस्वकर्मनिरतासते ङेया वृषलोत्तमाः १२ अह्वानाङभुञ्जते विप सुतके गृतके यदि गायत्रीज्या) दशभिनिमः सहस शुधिर्भवेत्‌ १३ सदसः षत्रियभरैव वैश्यः पञ्सहस्रकैः पथग्यैरभवेच्छुद्धो वृषरोऽपि तपोधन १४

आज्यं तु तोयं नीचस्य भाण्डस्थं दधि येः पिवेत्‌ अङ्ञानतोऽपि यो वणैः पराजापत्यतरत चरत्‌

दानं बहुतरं दथाच्छुद्धो हप्र यथाविधि शराणां नोपवासोऽपि दानेनैव विशुध्यति १६

सशिखं वपनं कुयीदहोरात्नोप्वासतः नीवैदैष्डादिभिशरैव ताडितो यो नरो द्विन १७

पराजापत्यं व्रतं इयौशान्द्रायणवतं तु वा सरिसं वपनं चैव पश्चगग्यं पिवेत्ततः १८ # एतचिषान्तगतः पाठथ ज, द. पुस्तकस्यः एतथिहान्तगैतः पाठः, च. ज, पुस्तकस्थः

१1 तदा ।गो"।३च.ज. ढ, "व महामुने त्रा च. वैवाजञाः। + च. ज. प्रयः

४१२ महामुनिशरीव्यासमणीतं-- [ बर्मसण्ड-

गोदरयं तु ततो दद्याद्र चाभ्नादिकं हृतम्‌ मथपानं शृ बिम बानतोऽपि यदच्छया १९ यदि भे नरः कित्पात्यः सोऽपि कुलाश्ररः। गोबीजहन्ता यो विम च्छेदकशच दरस्य खणस्तेयी भवेत्ृच्छरभाजापत्यत्रयं चरेत्‌ सशिखं षपनं $ृत्वा पशचगव्यं तथा पिवेत्‌ २१ यथाविधि हुतं चाग्ौ दधादेनुत्रयं तथा तस्य भुक्तं जरं चैव प्रां सया तपोधन २२ भातख्यहं तु चाश्नीयाश्यहं सायमयाचितम्‌ श्यहं चैव तु नाश्रीयातमाजापत्यमिदं व्रम्‌ ॥२२ गोमू गोमय प्ीरं दधि सपिः कुशोदकम्‌ दिनदयं पिबदविम चैकरातरमुपोषितः

सर्वपापहरं डृच्छरं ने सांतपनं स्तम्‌ २४ प्रासं उह तु वैकं प्रातः सायमयाचितम्‌ अथाश्यहं चोपवसेदातिङृच्छमिदं स्पृतम्‌ ।॥ २९ [तित्यहं पिबेदुष्णं जलक्नीरंषृतं दविज ]। सदङृतल्ायी तच्छं स्तं पापहरं एने २६ अभोजने द्ादशाहं इच्छरोऽयं पापनाशनः पराको नाम विद्यः परसिद्ध तपाधन २७ एकैकं वयेतिण्ड चुके दृष्णे हासयेत्‌ दृनयु्षये भुञ्जीत चानदरायणवरतं स्पृतम्‌ २८ अश्वीयाचतुरः भरातः पिण्डान्विप्र समाहितः चुरोऽस्मिते चाके रिुचान्द्रायणं स्यृतम्‌॥२९ दूष्माण्डधातिनी नारी पगव्यै पिडयहम्‌ कूष्माण्डप्चकं, दधात्समुवर्णं सवसख्कम्‌

तस्या वारि तथा भक्तं स्या परह्नं तपोधन ३०

इति श्रीमहापुराणे पाच्च ब्र्मण्डे सूतशौनकसंवाद एकोनर्िशोऽध्यायः १९ आदितः छोकानां समष्यङाः--! ०५७५

िशोऽध्यायः शौनक उवाच-- | मु कि तथा आहु) डता संसारसागरात्‌ तरिष्यन्ति कर सूत तमोन्धकूपमण्डुकाः मूत उवाच-- राधाृष्णमिये चोज प्रातः सानं समाचरेत्‌ राधादामोदरं भक्त्या कुयौसपूनां समाहिता > लयक्तवाऽऽमिषादिक ब्रहमन्पतिसेवापरायणा। सा याति श्रीहरेः स्थाने गोलोकाख्यं सुदुरैभम्‌

राधादामोदराभ्यां या धूपदीपं तु काके दचात्सा भवनं विष्णोर्याति वै लक्तपातका ,

योषिथ्ा कारिक विप्र चादर निकेतने राधादामोदराभ्यां तु वसेत्सा भरीहरश्रिर्‌ राधादाभोदराभ्यां या पुष्पं माल्यं सुबापितम्‌ कापिके मासि सा दधादयाति वैकुण्ठमन्दिरम्‌ [ +गन्धं या चापि नैमेयं दाद श$रादिकमू। राधादामोदराभ्यां सा गच्छे विष्णुमन्दिरम्‌ ॥७ माकिविचच्छति ब्रहमन्कातिे द्विजातये राधादामोदरपीलयै तस्याः पुण्यक्षयं भवेत्‌

या नारी काके भक्लया रापादामोदरं दविज मातः सपर्या सा याति कुयािरयं चिरम्‌

सदाविजन्यभूमौ सा विधवा भतिजन्मनि भवेशवाऽऽसाय् पूरव वै चापरया स्वामिनोऽपि १० एरा तरेतायुगे बिम हृषरो नाम करः सौराष्देशवासी तस्य जाया कलिप्रिया ११ पाराकादृकषी सदा नाम्ना तृणवन्यन्यते पतिम्‌ असौ पतिन मे योग्यो मे स्वाभी परप्रषः हति मत्वा सदा तस्मै चोच्छषटं तु ददाति वै ¦ नीवसङगन्महामूा मचमांसं चखाद

# एतश त्तः एठो इ. पुस्तकस्थः + एतचिहान्तगतः, पाठः च. ज. द, पुस्तकत्थः ) -/

२१ एकविंशोऽध्यायः ] पद्मपुराणम्‌ ४१३

स्वामिनो भत्संनां नित्यं श्ुयौत्कामं तु निष्ठुरा पादरल्लुर्भवेषासौ कस्माद्वै एतोऽपि १४

मृते तस्मिन्नहं भोग करिष्यामि यद्च्छया विचार्येति हदा श्ूढा जारेणेकेन सा तदा १५

अन्यदेशं गमिष्यावः सङकेतमकरोद्धिन सूतस्य सखामिनो रात्रावसिना सु शिरो द्विन १६

छिष्वा जारषृते साऽपि सङ्केतस्य स्थरं गता आगतं जारपुरुषं द्वीपिना भक्षितं दविज १७

शटा सा रोदनं कृत्वा परिता निपपात चिरादाश्वस्य सा परा करुणं विललाप १८ करिभियोवाच-

स्वकीयं स्वामिनं हत्वा चाऽऽगता परपूरुषम्‌ तं जारं स्वामिनं देवाच्छाूलोऽभक्षयन्मम

किं करोमि गच्छामि विधात्रा वञ्िताऽस्म्यहम्‌ १९ सूत उवाच -

ततः करिप्रिया ब्रह्मन्नागता खण परति रपने स्वामिनो दश्वा पुखं विलाप सा २० कलिमियोवाच-

हा नाथ कं कृतं कप मया हन्तातिदारुणम्‌ कं रोकं वा गमिष्यामि बद स्वामिन्मनागगिरम्‌

भत्सैनां तु यथाकामं कुर्या चाहं सुनिन्दिता चिम वदसि स्वामिभेनो यन्मे षिते ॥२२ सूत उवाच--

ननाम चरणे तस्य गताऽन्यनगरं भति तत्र प्रविष्टा सा योषि पुण्यजनान्बषूत्‌ २२

उर्जे लानपरान्पातनेमेदायां वैष्णवान्‌ तत्र न्यां सियश्चापि राधादामोद्रं द्विन २४

सपर्या ठृतां चैव शङ्कनादैर्महोत्सवैः। गन्धु्पैर्धृपदीरपरवसेनाना विषैः फठैः २५

गुखवासैभक्तियुक्ता शटा सा विनयान्विता पच्छ रुत यृ मे किमेतत्कियते खियः २६

लिय उचुः- सवैमासोत्तमे चोज राधादामोदरौ शुभौ पूजयामो वयं मातः सर्भपापहरौ शुभौ २७ कोटिजन्माजितं पापं नष भां निक्षेतनम्‌ सपयामामिषै लयक्त्वा कृत्वा सा हरोदिने २८ निधनत्वं (नै च) पौणमास्यां गता सा निखा द्विन। किंकराशाऽऽगतास्तर्णं यमस्य निरयं प्रति नेतुं तां कोधसंयुक्ता बबन्धुशर्मरञ्जभिः तदाऽऽगता विष्णुदूता विमानं स्व्णनिमितम्‌ १० शङ्कक्रगदापग्धारिणो बनमाछिनः निजघुधक्रधाराभियैमदूताः पलायिताः ३१ राजसुते विभ विमाने स्वणेनिमिते आरूढा सा गता तैस्तु वेष्टिता विष्णुमन्दिरम्‌ ३२ तत्र तस्थौ चिरं भोगं कृत्वा सा बै यथेप्सितम्‌ या शयौत्कातिके विम राधादामोदरार्चनम्‌ याति पूजां त्यक्तपापा गोरोकाख्यं मनोहरम्‌ ३३ इदं शृणुयाद्धक्त्या या नारी समाहिता कोरिजन्माजितं पापै तस्य तस्य। विनर्यति॥ ३४ इति श्रीमहापुराणे पान ब्रह्मखण्डे रृतशौनकसंवादे राधादामोदरपूजनमाहातम्यकथन नाम विदातितमोऽध्यायः २० आदितः शोकानां समष्यडाः--१०६०९

अधैकविशतितमोऽध्यायः

शौनक उवाच-- | केययस्वाधुना सूत सर्ममासोत्तमस्य कातिकस्य विधि सम्यहनियमान्वङ्मदसि _ !

१३. श््राहा हताऽ°

४१४ महामुनिश्रीव्यासमरणीतं-- [ ब्रह्मखण्डे

सूत उवाच-- आश्विनस्य द्विजश्रेष्ठ पौर्णमास्यां समाहितः कातिकस्य वतं कूर्याचावदुद्धोधिनी भवेत्‌ दिवा विप्र नरः कु्यान्मलपू्रमुदश्युखः [#भवेन्मीनी सर्व रात्रौ वेदक्षिणापुखः ॥] पथ्यम्भति गोषु शमशाने वस्मिके द्विन शूरयादुत्सर्जनं नेव वरती मूत्रपुरीषयोः शां शद शहीत्वाऽथ वायं पनाल्येत्करम्‌ अद्धिगदाऽपि शदध्यर् पूरव विंशतिसंर्यया। उभौ दशसंर्याभिः पादौ चैव त्रिभिरधिभिः गख ततः कुर्यात्संकसपं पनस्य हदि दामोदरं ध्यात्वा इमं मच्रं ततो षदेत्‌ कातिकेऽहं करिष्यामि भातःखानै जनादन दामोदरस्य दर्थ[+राधायाः पापनाश्चनम्‌ नमः पड़जनाभाय ष्णाय जलक्चायिने नमस्ते राधया सार्ध] गृहाणार्ध्यं) परसीद मे सानं कुयोत्ततो विप्र तिल तु यथामिधि ऊरध्पपुण्ड्विहीनस्तु फिचित्कम करोति यः निष्फलं कर्मं तत्सर्वं सत्यमेतन्मयोच्यते यच्छरीरं मतुष्याणामू््वपष्डूमिना कृतम्‌ तदशन कर्तव्यं दृष्टा सूर्य निरीक्षयेत्‌ १० उर्पुण्डं श्दा हुभ्र ललाटे यस्य दृश्यते। चाण्डालोऽपि विशुद्धात्मा पू्य एव संश्रयः ११ अच्छदरृ्वपष्ं तु ये कुन्ति नराधमाः तेषां ललाटे सततं शुनः पादो संशयः १२ भातःकालोदितं कमं समाप्य हरिवल्भाम्‌ पूनयेद्धक्तितो विम तुलसीं पापनारिनीम्‌ १३ पौराणीं तु कथां श्रुत्वा श्रीहरेः स्थिरमानसः। ततो विप्रं व्रती भक्त्या पूजयेत्तं यथाविधि १४ परासनं परान्नं परशय्यां पराङ्गनाम्‌ सवदा वजेयेदधिम कार्तिके विरेषतः १५

सौवीरकं तथा माषानामिषं तथा मधु राजमाषादिकं नित्यं व्येत्कातिके व्रती १६ जम्बीरमामिषं चणमन्नं पयुंषितं द्विज धान्ये मसूरिका भोक्ता गवां दुग्धमनामिषम्‌ १७ लवणं भूमिजं विम माष्य्गमामिषं सयु दविजक्रीता रसा; सर्वे जरं चास्पसरःस्थितम्‌ १८ बरह्मच तुर्यकाले पतरावस्यां भोजनम्‌ यौद द्विनशा्ल तैलाभ्यङ्गं वर्जयेत्‌ १९ छत्राकं नालिकं हिं पलाण्डु एूतिकादलम्‌ लशुनं पृलकं रिप्रं तथैव तुम्बिकाफलम्‌ २० कपित्थं चैव हन्तारं एृषपाण्डं कांस्यभोजनम्‌। दविपायितं सूतकाम्न मत्स्यं शंय्यां रजस्वलाम्‌! द्ििथामं जियः सङ्ग वर्जयष्णवव्रती धात्रीफलं गृही विर रवौ तत्सर्वदा लजेत्‌ २२ कृष्पाण्डे धनहानिः स्यादृबरृहत्यां स्पेद्धरिम्‌। टोले तु शृद्धिः स्याद्रलहानिश पूरके २३ कलङ्की जायते वित्वे तिर्यग्योनिश्च निम्बुके ताले शरीरनाञ्चः स्यामारिेले मूर्खता २४ तुम्बी गोमांसतुर्या स्याद्रोवधं(धः) स्यात्करिन्दके शिम्भी पापकरा भोक्ता पूतिका ब्रह्मपातिका॥ हन्ताक्यां सुतनाशः स्यािररोगी माषके मंसे बहुपाप॑ स्याद्रमयेतमतिपदादिषु २६ यक्किददर्जये्ूवय श्रीहरेः प्रीतये दविज ततपुनभसुरे द्वा व्रतान्ते तस्य भोजनम्‌ २७ कातिकवरतिनं विम यथोक्तकारिणं नरम्‌ यमदूतः पलायन्त सिहं दृष्टा यथा गनाः; २८ तशल्या श्रातं मखाः कृत्वा करतुं ्रजेत्स्ग वैकुण्ठं कातिक्रती २९ य्किचिदृष्तं भिम मनोवाकायकमजम्‌ शटा तु विर्यं याति कािकब्रतिनं क्षणाद्‌ ?० कातिकत्रतिनः ण्यं ब्रह्मा चैव चतुर्युः समर्थो भवेद यथोक्तव्रतकारिणः २१

* एतचिषान्त्गतः पाठः, च. ज. पुस्तकस्यः + एतचिष्ान्तगतः एत वहान्तग्तः पाठः» च. ज. पूस्तकस्यः + एतथिहान्तयैतः पाठः, च, ज. पस्तकस्यः ।____ हरभक्या भ. 'पयधमा" द. पृतहीना इ. पूतिका इ, मायो

९२ द्वाविंशोऽध्यायः ] पद्मपुराणम्‌ ४१९५

यत्कृत्वा कलु सर्व वरजेद्विम दिशो गच्छामि तिष्ठामि कातिकवरतिनो भयात्‌ ॥१२

पौणमास्यां यथाशक्ति चाखवल्ञादिकं द्विज दथा श्रीहरेः मीव ब्राह्मणानपि भोजयेत्‌

रात्रौ जागरणं कुर्याभुत्यगीतादिमित्रती। इदं शृणुयाद्भक्त्या तस्य पापं प्रणश्यति 1 ३४ इति श्रीमहापुराणे पाने ब्रह्मखण्ड सूतरौनक्वादे कातिकमादातम्य एकर्विरोऽध्यायः २१॥

आदितः शोकानां समण्यङ्ाः-- १०६४३

भथ द्वाविंशोऽध्यायः शौनक उवाच-- माहात्म्यं बरूहि सरह शृण्वतां पापनाशनम्‌ सर्वभाणिहितार्थाय टुलस्या अनुकम्पया मूत उवाच--

हरस्याः परिसरे यस्य काननं तिष्टति द्विन हस्य ती्रूपत्वान्नाऽऽयान्ति यमर्िकराः तुखस्याः काननं [बिम स्ैपापहरं शुभम्‌ रूपयन्ति नराः श्ेषठास्ते पर्यन्ति भास्करि्‌

रोपणं पालन सेवां दर्शनं] स्पश्नं तु यः कुयत्तस्य प्रनष्टं स्यात्सवपापं द्विजोत्तम कोमरैस्तुलसीपत्रैर्चयन्ति हरिं तु ये कालस्य सदनं विष ते यान्ति महाशयाः गङ्गाच्ाः सरितः सर्वा ब्रह्मविष्णुमहेशराः देषैस्तीर्थः पृष्कराथसितषठन्ति तुसीदले यो युक्तस्तुकसीपत्रैः पापी माणान्वियुञ्षति विष्णोनिकेतनं याति सत्यमेतन्मयोदितम्‌ तुटसीरृत्तिकाशिप्नो युक्तः पापशतैरपि वियुश्चति नरः प्राणान्स याति हरिमन्दिरम्‌ यो नरो धारयेद्धिम तुलसीकाष्चन्दनम्‌ तस्याङ्गं सपृशेत्पापं याति परमं पदम्‌

तुरसीकाष्ठमालां तु कण्ठस्थां बहते तु यः अप्यशतौचोऽप्यनाचारो भक्तया याति दहम्‌ १० धात्रीफलङृता माला तुलसीकाष्टसंभवा दृस्यते यस्य देहे तु वे भागवतो नरः ११ तुलसीदलजां मालां कण्ठस्थां बहते तु यः विष्णूच्छष्ं विशेषेण नमस्यो दिवौकसाम्‌ १२ यः पुनस्तुखसीमाखां कण्ठे कृत्वा जनार्दनम्‌ पूजयेतपुण्यमाभरोति परतिपुष्यं गवायुतम्‌ १३ धारयन्ति ये मालां हैतुकाः पापबुद्धयः नरकान्न निवतेन्ते दग्धाः कोपाभिना हरे; १४ जह्यातुरसीमालां धात्रीमाला विशेषतः महापातकसंदतरं धमंकामाथदायिनीम्‌ १५ स्पृशे यानि(शरावन्ति)रोमानि धात्रीपाला करो टृणाम्‌ तावद्रषसहस्लाणि वसते केश्वालये॥ निवेद केदावे मालां तुलसीकाष्ठसंभवाम्‌ बहते यो नरो भक्त्या तस्य वै नास्ति पातकम्‌ १७ तुरुसीकाष्टमालां तु मेतराजस्य दूतकाः दृष्ट्रा नयन्ति दूरेण बातोदूतं यथा दरम्‌ ॥. १८ तुरस्या विपिने धापयादमयाु यो नरोत्तमः पिण्डं ददाति पितरो युक्ति यान्ति दविनोत्तम पाणौ पूप गरे चैव कर्णयोश्च युखे द्विज धात्रीफलं यस्तु धत्ते विङ्ञेयो हरिः स्वयम्‌ ॥२० धाजीपतैः फलैशिम श्रीहरिं चाचैयेद्धिज कोटिजन्माभितं पापं पूजया नश्यति सकृत्‌ २१ यञ देवाश मुनयस्तीर्यानि कातिके द्विज घातरीवतं समभ्रितय पिनि काके सद्‌ा २२ धाश्ीपत्र कातिके द्रादश्यां तुलसीदलम्‌ चिनोति यो नरो गच्छेभिरयं यातनामयम्‌ २२

$एतचिहान्तर्गतः पाठः, च. ज. द. पुस्तकस्थः

१ज. ढ.“यं चातिदारणम्‌

४१६ महामुमिश्रीग्यासपरणीतं-- [ ब्रह्मलण्ड-

धात्रीढायामु यो विप्र चामं भुनक्ति कातिके अस्त॑सगीजं पापमावरषं तस्य नश्यति २४ तुलसीवनमध्ये धात्ीमूरे कातिके र्याद्धर्यच॑नं विप्र वैकुण्ठं याति शवम्‌ २५ जुलसीपूलदेशेऽपि स्थितं वारि द्विभोत्तम गृहणाति मस्तके भक्त्या पापी याति हरेगहम्‌ २६ तुलीपत्रगकितं यस्तोयं शिरसा वहेत्‌ सवती सातशान्ते याति हेगहम्‌ २७ पुरा कशचिद्विनशरेष्ठो दापरेऽभृन्महापुने खात्वैकदा ुलस्यै बनं दत्ता शं गतः २८ अद्ित्यो वर्चा नाना माण्ड शव पुण्यतः तृषातों भष: कशिदागतो बहुकर्मषः २९ तुलस्या मूलतस्तोयं पीत्वा चासौ हतांहसः तवरयाऽप्यागतो व्याधो नाश्नो यशवासिमदनः३० उवाच युक्तं चासं भुक्ता भैपरं गतः किमु। हृत्वा मे पकमाण्डरथं चाऽऽगतो हिंसकस्य ते३। विव्याध तं गतपाणं नेतु वै शमनाह्ञया आगताः किंकराः दधा पाशमुदरपाणयः २२ बद्ध्वा नेतु मनधक्ररागता विष्णु्किकराः तदा छिताः चरभपाहं स्यन्दने तं मनोहरे ३२ ूणमारोहयामासुः परच्छविनयान्विताः तेऽपि पुण्येन मोः सन्तः केन वै नीयतेऽप्यसौ ३४ उचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम्‌ अकरोद्धरणं कांचि्ुन्दरीं चङ्गनामयम्‌ ३५ अनेन चांहसा राजा गतो मै शमनक्षयम्‌ ततर हेशसतु युध्पाभिरदत्तो वै शमनांज्ञया॥ ३६ ताम्रमय्या सिया सार्ध ज्ीडां शप्त्वा चकार सः तप्नायां लोहशय्यायः हव्यं कर्मणा नृप तक्षायोभीषणं त्न छोहृस्तम्मं यमाज्ञया ततः स्थितः समाहिङ्गध युक्ता दुःखं चिरं नृपः ३८ पिक्तः प्षाराम्ुधाराभिरन्यवै शमनालये ततो नरकशेषे पापयोनौ मृहुयृहः॥. ३९ जन्माऽऽसा् चिरं दुःखमनुभूतं खकपैणा तुरसीपूलकं(गै) वारि पीत्वा याति हरेगहम्‌ ४० इदानीं तद्वचः श्रत्वा गता दृता यथाऽऽगताः तेन सां विष्णुदूता गता वैकृण्ठमन्दिरम्‌ ॥५४१ माहातमयं कथितं ब्रहमस्तुलस्याः पापनाश्चनम्‌। कुवन्ति सेवां ये भक्त्या जाने भवेनमुने४२ इति श्रीमहापुराणे पा ब्रह्मखण्डे सूतशौनकसंवादे तुलस्या माहात्म्यं नाम द्राविदोऽध्यायः २२ आदितः शोकानां समश्यङ्ाः --१०६८५

अथ प्रयोर्विशोऽध्यायः

शोनक उवाच-- कथयस्व मुने सूत माहात्म्यं कटषक्षयम्‌ शेषपदिनस्यापि कातिकस्याुकम्पया सूत उवाच - शृणु शौनक यतं माहात्म्यं पापनाशनम्‌ व्ष्याम्यहं ब्र चोर्जस्य शेषपशचदिनस्य नि पनिरादल रवर पिष्णुपशचकम्‌ तस्मिन्यः पूजयेदधकतया श्रीहार राधया सह ? गन्धपुरं नानािधैः ठैः याति विष्णुतदनं सर्वपापविवभितः बरह्मचारी शस्यो या वानमस्थोऽथवा यतिः परामोति परं स्थानमहृतवा विष्णुपशचकम्‌॥ स्ैपापहरं पण्यं विख्यातं विष्णुपश्चकप्‌ तत्र लाने तु यः कयौत्सपतीर्थफरं लभेत्‌ श्रीहरेः एरतो विष तुलस्याश्र समीपतः पदीप॑ं पपिषा पूर्णं दशाध्रो भक्तिभावतः

, द. हाक ज. मष्क भक्षकः अ. मागै ज. “श्यं तश्राऽऽगल ददे वि" अ. नाय्य ताः

२६ प्रयोविशोऽध्यायः ] पद्मपुराणम्‌ | ५१७

नभसि श्रीहरेः भीतै यातिस विष्ण़मन्दिरम्‌ पापी याति हर्णाम सत्यमेतन्भयोदितम्‌ स्ञापयेचाच्युतं भक्त्या मधुक्ीरष्तादिभिः। नी दाक हरिः प्रीतस्तस्मे साधुजनाय वै नेषेधं देवदेवेशं) पैरमारं निवेदयेत्‌ स्य पुण्यं भसंख्यातुं शक्तो वै चतुर्मुखः . १०' अर्थयित्वा दषीकेशषमेकादश्यां समाहित; निष्यराप्य गोमयं सम्य त्रवत्समुपासते ११ गोमूत्र मन्रवद्यो द्वादश्यां भाश्येद्वरती क्षीरं तथा जयोदर्यां चतुर्दश्यां तथा दभि १२ संमाप्य पापु लङ्घयित्वा तुदिनम्‌ पमे तु दिने लात्वा विधिवत्पूज्य केशवम्‌ १३ तेभ्यो दद्याच्च दक्षिणाम्‌ ततो नक्तं समहनीयात्पश्चगव्यं सुमन्नितम्‌ एवं कहुमशक्तो यः फलू भोजनम्‌ कुयौद्धविष्यं बा बिष यथोक्तविधिना हं बै १५ श्रीहरेः पञ्चकं विप्र कयीयस्तुलसीदलैः पूजयेत्तं विद्यः स्वयं नारायणः प्रथुः॥ १६ पुरा अेतायुगे शूद्रो दस्युत्तिपरायणः नाम्ना दण्डकरो निलयं धनिन्दां करोति यः॥ १७

असत्यभाषी मित्रघ्रो वे्याबिभ्रमरोटुपः ब्रह्मस्वहायी रथ परस्ीगमने रतः १८

श्ररणामतहन्ता पाखण्डजनसङ्गमाक्‌ गोमांसाशी सुरापश्च परनिन्दाकरः सदा

बिश्वासपाती ज्ञातीनां हततिच्छेदी द्विजोत्तम १९

ष्टं स्वे समालोक्य तादशं तदहं द्विज आगता ङ्ञातयः कुद्वास्तस्य पापपरायणम्‌ २० हवातय उचुः--

रे पढ ूराचार विना मरति नीयते या मतिष्ठाऽजिता पू्वरस्माकं निर्मलेऽन्वये २१ इति कृद्धा द्विजश्रेष्ठ अपकीतिभयादपि पापिनां भवरं सवे तत्यजुस्तं लादरम्‌ २२ ततो गतो महारण्यं विनष्टाखिल्यैमवः। फुयीत्स दस्युभिः सार्ध दस्युकमं निरन्तरम्‌ २३ पथि अगच्छतं तेषां भयाद्धि खादितुम्‌ परापे किचित्ु गातीस्ते गताशवान्यस्थरं भरति २४ तप्र भविष्टासते सर्वे शटा पुण्यजनान्बहन्‌ धात्रमूरे स्थितान््र्मनवैष्णवान्दिनसत्तमान्‌ २५ से ते दस्यवो विप्र गता दण्डकरोऽपि सः तेषां परिसरं गत्वा परणामं वै चकार सः २६ दण्डकर उवाच-

ुषा्तोऽहं द्विजश्रेष्ठाः प्राणा यास्यन्ति मे धुवम्‌ ददध्वं खादितुं किंचिषुष्माकं दररणागतः

आकंण्यं वचनं तस्य मोचस्ते धमेतत्पराः स्ेपापहरे त्वं विख्याते विष्णुपचफ़े २८ कयमम्नं खादितुं ते वाञ्छा त्वद्य हरेदिने विशेषं ते ह्रूहि संज्ञा का ते भवति सांमतम्‌ २९ उवाच भुदा विमा नाश्ना दण्डकरोऽप्यहम्‌ स्ैपापसमायुक्तशोद्धारो मे कथं भवेत्‌ ३० उचुसे बै बतं भेष कुरुष्व भिष्णुपश्चकम्‌ विमाणामाङ्या विभ चकार विष्ण॒पश्चकम्‌ र१ पस्य हरः स्थानमारष् स्यन्दने षरे आसाय श्रीहरे रूपं तस्यो जन्मविवनितः ३२ इदं भृणयाद्धक्त्या चाऽऽख्यानं पापनाशनम्‌ कोटिजन्मानितं पापं तस्य नश्यति तत््णात्‌

इति भ्रीमहापुराणे पाने बरहमसण्डे विष्ुपञ्कमाहातम्यं नाम त्रधोविंशोऽध्यायः २१

आदितः शोकानां समष्यङ्ाः-- १०७१८

इ. खे प्रयाते विषणुप्के पा" भ, यौ ।३ ठ. परमान्तं जद तिनि ज. हरेत्‌ श्री" इ. “उषा गहयौ ह" ५३

४१८ महापुनिश्रीव्यासप्रणीतं-- [ बह्मखण्डे-

अथ चतुधिशोऽध्यायः

शौनक उवाच--

विदुषां वर तज्ञ कथयस्व यहामते इदानीं मम दानानां माहात्म्यं क्रमतो धने सूत उवाच--

्ितिदानं मुनिश्रेष्ठ दानाना त्तमं मतम्‌ येन चैतत्कृतं दानं सर्वदानफलं मतम्‌

तिति सरस्यां यो दवाद्राह्मणाय द्विजोत्तम विष्णुलोके सुखं भुङ्के याबदिन्द्राथतुर्श 5 पृथिव्यां जन्म चाऽऽसाद् सा्ैभौमस्ततौ दप महीं सर्वा चिरं भुक्त्वा जद शरीहरशहम्‌॥ गोचर्ममात्रां भूमि यः भयच्छति द्विजातये गच्छति हरेर्गेहं स्ैपापविवभितः शतं गावो हृषशरैको यत्र तिष्न्त्ययत्रिताः। गोचमेमाजां तां भूमिं परवदन्ति महर्षयः भूमिनेता भ्रमिदाता द्रौ चापि खर्मगामिनौ प्राया भूमि्िनैः भाद्ैस्त्यक्तवा दानश्षतान्यपि॥।७ अङ्गानी भूसुरो यस्तु ल्यनेदधमि विमोहितः भरतिजन्मन्यसौ विमो भवेश्ालन्तदुःखभाक्‌ अन्यतो यः समासाद्य दयादधुमि द्विजातये तस्मै विम जगन्नायो ददाति प्रमं पदम्‌ स्वदत्तां परदत्तां मेदिनीं यो हरेद्रिन युक्तः कोरिकुलैयांति नरकं चातिदारुणम्‌ हरेच्ो तै महीं विम देवब्राह्मणयोरपि दृष्टा निष्छृतिस्तस्य कल्पकोटिशतैभने ११ मिं योऽपरदत्तां रक्षति क््मापतिष्रिन पुण्यं कोटिगुणं स्याद तस्य दानै(द्‌)जनादपि १२ सक्ष्रीपां महीं दा यत्पुण्यं प्राप्यते द्विज तत्पुण्यं प्राुयान्पर्त्यो धेनुं यच्छन्दिजाततये १३ ददाति दषभं यस्तु दिदराय कुटुम्बिने सर्वपापविनिरमक्तः शिवलोकं गच्छति १४ तिलममाणं स्वरणं यो ब्राह्मणाय भयच्छति [#हरानकेतनं याति युक्तः कोणिकरैरपि १५ यो दद्याद्रनतं विम साधवे भूसुराय वै ]। [+्ापरोति चन्दररोकं पिब्त्रामृतं सदा १६ भवालं मौक्तिकं चैव हीरकं मणि तथा यो ददाति द्विजश्रेष्ठ स्वगैलोकं गच्छति ] १७ तुलापुरुषदानेन यत्पुण्यं लभते जनः शालग्रामशिलां दसा तस्मात्कोटिगुणं भेत्‌ १८ सद्ीपां किति दखा सरौटवनकाननामू यत्पुण्यं लभते तरै शालग्रामशिामदः १९ शारप्रापशिलां यो वे दवाद्भमिषुराय तेन विर भदत्तानि भुवनानि चतुर्दश २० तुलापुरुषदानं यः करोति द्विजपुङ्गव जनन्याशरोदरे तस्य पुनर्जन्म षिद्यते २१

एतशचिान्तर्गतः पाठः, च. पृकस्यः + एतथ्थिहान्तगंतः पाठः, च. ज, ढ. पुस्तकस्य * एतजिहान्तगैत पाठः, च. ज. इ. पुस्तक्रस्थः + एतश्िहान्तगेतः पाठः, च. ज. पुस्तकस्यः

१ज. ममाप्रतः। ज. नीं सर्वदा ज. बुध। ४. म, "द्येतपषवं बु" ढ. "दोषन 7

२४ चतुर्विशोऽध्यायः | पश्रपुराणम्‌ ४१९

$ [3 [| ] [९ छं $ षाक यच्छति यो मलयैः शिवस्य भवनं द्विज याति कसपदरय भके दुखैभं पायसं सुरैः २९

घरृतदो दधिदश्चैव तक्रदो दुग्धदस्तथा विणोनिकेतनं गत्वा युधापानं करोति सः ३० गन्धदः पुष्पदश्रैव मर्यो याति सुरालयम्‌ तिषठेनुगसहद्वाणि गन्धपुष्पविभूषितः ३१

शय्यादानं दानसारं ब्राह्मणाय ददाति यः। याति ब्रह्मसदनं पयङ्के शेर(ष्यते चिरम्‌ १२ पीठदाता दीपदाता सरवदुष्कृतवभितः स्वगे सिंहासने ति्ेर्ञ्यलदीपावलीहतः ३३ ताम्बूलं यो नरो दचयादमिं युङकेऽसिां सुखम्‌ स्व देबाङ्गनाकरोडे सुप्तस्ताम्बूलमत्ति वै २४ विचादानं दानबरं करोति यो नरोत्तमः प्रेय संनिधि विष्णोस्तिटेुगशतत्रयम्‌ ३५

प्राप्य जञानं ततस्तत्र दुरेभं वर द्विजषभ दुलभ मोक्षमाभोति श्रीहरेः कृपया द्विन ३६ अनाथं दुःखिन विभरं पारयेदर नरोत्तमः श्रीहेरेभवनं याति पुनजन्मविवजितः ३७ यो नरः पस्तकं दव्ाद्धक्तिश्द्धासमन्वितः प्रतिवर्णं लभेत्पुण्यं कपिलाकोटिदानजम्‌ ३८ मधुदो गुडदश्रैव मत्यों यातीश्चसागरम्‌ वणं प्रददाति वारुणं लोकमेव ३९ सर्वेषामेव दानानामन्नं वारि द्विजोत्तम त्ुनिभिः सरवै; परवरं वे प्रकीर्तितम्‌ ।॥ ४०

अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले तेन दत्तानि दानानि सवौणि द्विजर्षभ ४१

अन्नदो यो नरो विग्र पाणदश्च परकीतितः तस्मात्समस्तदानानामननदो लभते फलम्‌ ४२ यथा चान्नं तथा वारि तुल्ये प्रकीतिते। बारिणा विना चान्नं सिद्धं स्याद्विजेत्तम

धा ठ्षा द्िजव्याघ्र दे चं तुल्ये भकीतिते अतम तोयं श्रं भोक्तं ुैरपि ४४

अन्नदानं क्षितौ ब्रह्मन्ये कुन्ति नरोत्तमाः सर्वपापविनिर्ुक्ता गच्छन्ति हरिमन्दिरम्‌ ४५. याबन्त्यन्नानि भो विप्र यच्छति क्षितिमण्डे ब्रह्महत्यानि तानति नहयन्त्येव तपोधन ४६

यच्छतां च्नदानानि शरीराणि पातकम्‌। गात्राणि शृतं तयक्त्वा सदसा यानितु शोनक अतः पापिष्ठजान्नानि शन्ति मनीषिणः गृहन्ति मोहाय मूढा भवन्ति पापभागिनः ४८ कुयादुमिषमुदकं वैकं भो द्विजसत्तम सरवपापै्िनिुंक्तो बरनेत्स हरिमन्दिरम्‌ ४९ भयत्नेन द्विजश्रेष्ठ ककव्यो धनसंचयः संधित धनं ब्रह्मन्दानकमंणि निक्षिपेत्‌ = ५० रक्षन्ति ये काषण्याद्धनं ते चातिदुःखिनः अन्ते स्वधनं त्यक्त्वा निःस्वा गच्छन्ति भो पुने मानवा ये सदा दानं दख। दखा दरिद्रति दर्रास्ते शिद्ेया नरलोके महेधराः ५२ परलोके द्विजव्याघ साधुसंयमवजिते निर्दये बन्धुहीने दन्तं नोपतिष्ठते ५३ स्थिते धने नरो यो प्र नाइनाति ददाति सः। दशर इव विहेयः परेत्य निश्वासयुस्छजेत्‌ ५४ तपसोऽपि परं दानं भोक्तं तद षिभिः अतो यत्ना्विजश्रष् दानक समाचरेत्‌ ५५ दाता दानं दद्य सपु्छज्य द्विजातये याति निरयं घोरं सवेजन्तुभयावहम्‌ ५६ दानं दाता भतिग्ाही स्मरे याचते निरये बोभयोवीसो यावचन््रदिवाकरौ ५७ ब्रह्महलयादिपापानि यानि भै द्िजसत्तव तानि दानेन हन्यन्ते तस्माहानं समाचरेत्‌ ५८

इति श्रीमहापुराणे पाग ब्रह्मखण्डे दृतशीनक़ संवादे चतुविशतितमोऽध्वायः ९४

आदितः शोकानां समण्यङ्ाः-- १०७७६ [1

१, “भं प्रायशषोऽमरैः। न. भये बासो

४२० महापुनिभरीग्यासणीतं { तण्ड

शीमदं विष्णुचरितं सर्वोप्रनात्रन्‌ सर्वपापक्षयकरं इष्हनिवारणम्‌ विष्णुसांनष्यदं चैव चगफलमदम्‌ यः शृणोति नरो भकतया चाने याति हरम्‌

(भनामोचारणमाहात्मय शूयते गहद्ुतम्‌ वदुच्ञारणमापेण नरो यायात्रं पदम्‌ छवस्धवना सूत वरिषानं नामदीरतने

| सूत उवाच-- शृणु गानक बशष्यापि संपादं मोसाधनम्‌ नारद; एवान शृमारं तददामि ते

,

; एकदा यमुनातीरे निशि पन्‌ सनत्कुमारं पथच्छ नारदौ रपिताञ्ञमिः धुत्वा " 'मान्धमन्यतिकरास्तया श्रीनारद उवाच-- योऽपतौ भगवता भक्तो पर्मव्य दृणामर्‌ कयं तस्य विनाश स्यादुच्यतां भगवत्यिय॥ श्रीसनककुमार उवाच शृणु नारद गोविन्दभिय गोगिन्दपमविह्‌ यतृ पमततः परम्‌ स) बात्या जगदशका दम्भाहुकृतिपानपैकचनपराः पपा ये] निष्ठुराः ये चान्ये भनदारपु्रनिरताः पवेपमासेऽपि हि भगोविन्षदारिनदहरणा : दधा भवन्ति दिन तमपि देवकरं करणा रस्यमिरणक्गममृक्तिकरं परम्‌ चरन्त्यपराधपरा नना तान्वेपति धरवनाम हि) १०

उवाच- के तेऽपराधा मिमन् नान्न भगवत; कृताः त्रिनिघ्रनि णां हत्य पातं ्ानयन्ति च॥१३ सिन्कुम्रार उवाच-- सतां निन्दा नान्न;

२९ पञ्चविंशोऽध्यायः ] प्पुराणम्‌ ४२१

शत्वाऽपि नाममाहात्म्यं यः भीतिरदितोऽधमः आहममादिपरमो नानि सोऽप्यपराधङ्त्‌॥१७ एवं नारद्‌ शंकरेण ृपया मरं युनीनां पर ओक्तं नाम सुखावहं भगवतो वर्ज्यं सदा यत्नतः ये ङ्गात्वाऽपि यर्जयन्ति सहसा नाम्नोऽपराधान्दशष कुद्धा मातरमप्यभोजनपराः सिथन्ति ते षारवत्‌ १८ अपराधविगुक्तो हि नाम्नि जप्तं सदाऽऽचर नाम्मैव तब देवे सर्व सेत्स्यति नान्यतः १९ श्रीनारद उवाव-- सनत्कुमार भियसाहसानां विकवैराग्यिवार्भितानाम्‌ देहमियायोत्मपरायणानां युक्तापराधाः पभवन्ति नो (नः) कथम्‌ २० श्रीसनत्कुमार उवाच - भाते नामापराषे तु भमादे तु(दाशु) कथचन सदा संकीतैयभनाम तदेकशरणो भवेत्‌ २१ नामापराधयुक्तानि(नां नामान्येव हरन्त्यघम्‌। अधिशरान्तिरयुक्तानि तान्येवा्थकराणि यत्‌ ॥२२

नामैकं यस्य चिहं स्मरणपथगतं शरोब्मूलं गते बा शुद्धं वाऽशुद्धव्णं व्यवहितरहितं तारयत्येव सत्यम्‌ तशेरेह्रविणजनितारोभपाखण्डमध्ये निषि स्याम फलजनकं शीपमेवात्र विम २३ इदं रहस्यं परमं पुरा नारद कषकरात्‌ शतं सर्वाशुभहरमपराधनिवारम्‌ २४

बिदुरिष्ण्वभिधानं ये रपरा[षपरा] नराः तेषामपि भवेन्युक्तिः पठनादेव नारद २५ नान्न माहातम्यमसिलं पुराणे परिगीयते ततः पुराणमखिलं श्रोतुमर्हसि मानद २६ पुराणश्रवणे श्रद्धा यस्य स्याद्रातरन्वषमर्‌ तस्य सा[क्षा]त्पसश्नः स्याच्छिवो विष्णुश्च सानुगः] यत्ज्ञात्वा पुष्करे तीथे प्रयागे सिन्धुसंगमे तत्फलं द्विगुणं तस्य श्रद्धया वै शृणोति यः २८ ये पठन्ति पुराणानि श्यष्बन्ति समाहिताः भलयक्षरं लमन्त्येते कपिलादानजं फलम्‌ २९ अपुत्रो लभते पुत्र घना्थीं लभते धनम्‌ बि्ाथीं लभते विचयं मोक्षाथीं मोक्षमाणुयात्‌ १० ये शरष्वन्ति पुराणानि कोटिजन्माभितं खटु पापजारं तु हित्वा गच्छन्ति हरिमन्दिरम्‌ ३१ पुराणवाचकं विर पृणयेद्धक्तिभावतः गोभृषिरण्यवसै गन्पष्पा दिभिधने ३२ कांस्वेविनिमितं पात्र जलपात्र मुदाऽन्वितः करणकुण्डलकं चैव मुद्रिकां खणेनिभिताम्‌ ३१ आसनं षु तथा दचात्पुष्यं मास्यं तपोधन विच्तशाय्यं कुबीत दानं हीनफलं यतः ३४ पुराणं बाषयेद्धिम स्ैकामा्थसिद्धये सुवर्णं रजतं बस एष्यमास्यं तु चन्दनम्‌

दायः पुस्तकं भक्त्या गच्छेद्धरिमन्दिरम्‌ ३९ दन्ति बिभिनाऽनेन संपूण पुस्तकं ये तेषां नामानि रिम्पेत चित्रगुोऽर्चनाष्टिन २६

इति श्रीमहापुराणे पाभ बरह्मर्डे सृतक्षौनकतवादे पश्षविशतितमोऽध्यायः २५

आदितः शोकानां समष्हाः- १०८१२

महामुनिभीभ्यासमरणीतं- - [ बहमखण्डे-

४२२ अथ रुर्विदोऽध्मायः शौनक उवाच-- भ्रोतुमिच्छामि ते भाङ्ग कथयस्व सगरूलकम्‌ अतिङ्गापाने पुण्यं खण्डने रिव किर्विषम्‌ अनृते पये कं वा सत्ये किचिद्धेधुने दक्षिणं कं करं द्वा कृपां हृत्वा कृपार्णव सूत उवाच-- रुष्व मुनिषादू कथयामि समूरतः वैष्णवानां समगयोऽपि सवलोके रतः =? नूना तु शतं दत्त्वा यत्फलं भते नरः तस्मात्पुण्यं कोटिगुणं प्रतिङ्गापाखने द्विन 9

परतिङ्गाखण्डनान्मूढो निरयं याति दारुणम्‌ शतमन्वन्तरं यावत्पच्यते नात्र सश्ञयः॥ ततोऽत्र जन्म चाऽऽसाध् निर्धनस्य निकेतने अन्नवजैविहीनः स्याल्छेशी चापि स्वकर्मणा

सल्येन शपथं कुयहेवाभनिगुरुसंनिधौ तावदहति वै गात्र विष्णो (वशो लुप्यते मिथ्यायां(तु) शपये विप्र किम वस्म सांप्रतम्‌ सत्य चैव॑ भवेत्पापमरृते शपथे क्प सत्येन श्रीहार स्पृष्टा धात्यतिदारुणप्‌ इतमन्वन्तरं बिम निरयं मिध्ययाजरियु निर्मासं श्रीहरेः सृष्टा सत्येन मुनिपुङ्गव गृहीत्वा पुरुषान्सप्न पच्यते निरये चिरम्‌ १० कदाचिजन्म सेपराप्य कुष्ठी भतिजन्मनि सत्येनैव भवेद्धि अनते वै किमुच्यते ११ यो मर्त्यो दक्षिणं दत्वा करं तत्मतिपालयेत्‌। तस्य प्ा्षर्भ(्नो भबेक्कृष्णः सत्यं सलं बदाम्यहम्‌१२ करं द्वा तु यो पत्यो वचनस्य पाठनम्‌। यावन ुर्यापिपितरः प्राुबन्ति यतनाप्‌॥ १३ स्वयं तु पुनिशाईदू निरयं याति दारुणम्‌ उद्धारं कोटिकल्पानते धतो याति संशयः १४ शौनक उवाच-- कृष्णपापनिः पुरा कस्य करस्य प्रतिपालनात्‌ दक्षिणस्य पुने ब्रूहि भोतुमिच्छामि सादरात्‌ १९५ सृत उवाच-- पुरा श्रिकाोचिपुरे शुद्रो नाम्नाऽऽसीद्रीरविक्रमः बहा पृथुलाङ्गश्च बहुवक्ताऽतिसुन्दरः १६ धनवान्पतरवीन्सभ्यो विदरान्सर्वजनमियः। विपाणामतिथीनां पूजकः सवेदेव तु १७ पितृक्तो दविजशरे् प्रतिङ्गापालकः सदा वाचां गुरुजनानां पालको हरिसेवकः १८ एकदा सुन्दरो गें ्पचस्तस्य च्छद्मना पाप धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः १९ बराह्मण उवाच-- दयणु मे वचनं धीर मम जाया एता शुभा किं करोमि गच्छामि कथयाय्रानुकम्पया २० विवाहं यो जनः कूर्याद्वाष्मणस्य विरेषतः। फिच दानैः किव तीर्थैः कि यरै्रतकोटिमिः २! इति श्रुन्वा त्वसौ विप्रं चोक्तवान्धीरपरिक्रमः। शृणु मे वचनं ब्रहमन्बालाऽस्ति मम कन्यका ॥२२ यदीच्छा ते भवेद्िम दास्यामि विषिपूर्मकम्‌ नय मे दक्षिणं हस्तं दास्यामि चान्यथा हिर? तस्यैतद्वचनं शरुत्वा जग्राह दक्षिणे करम्‌ इवपचो हषै युक्तो पै प्रोवाच वचनं स्विति २४ ब्राह्मण उवाच- छृत्वाऽऽशु भक्षणं षं देहि कन्यां शुभान्वितामू। विलम्बे षहुविघ्रं स्यादिति शाञेषु निधरितम्‌॥

१अ. गोघ्रं।२च. छ. वाति हौरगृहम्‌ क्ष. भ. “टिवुरूैतो ज. "वान्वारग्मी वि

९६ षड्विंरोऽध्यायः ] प्पुराणम्‌ ४२३

. वीरविक्रम उवाच- तुभ्यं श्वः कन्यकां ब्रहमन्दास्यामि नास्ति चान्यथा। दक्षिणं स्वकरं दस्वा ्र्यातुरुष।पमः॥

सूत उवाच-- ब्राह्मणं कृष्णर्माणं चाऽऽ्याकथयन्युने। पुरोहितमिदं सर्व भोवाच संबिदं दिन २७ केथं प्रियाय ते कन्यां श्रद्राय दातुमिच्छसि अङ्गातायाकुटीनाय ददस्व विरोषतः २८ उञ्ुसतन्नातयः सरवे जनकरादयास्तपोधन अस्माकं वचनं तात श्रुणुष्व वीरविक्रम २९ हायते कुं यस्य देकषगोत्रधनं तथा शीलं वयस्तस्य कन्या स्वजनैर्म दीयते ३० उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करम्‌ कदाविदन्यथा कर्तु शक्रोमि सर्वथा ३१ इत्युक्त्वा तान्स विमा कन्यां दातुं भचक्रमे दृष्टेति ह्ञातयः सर्वे बिस्मयमद्तं ययुः ३२ सत्य तद्रचनं श्रत्वा शङ्कचक्रगदाधरः आविर्बभूव सहसा चाऽऽरुह गरुढं पुने ३३

श्रीभगवानुवाच- धन्यं ते कुलं धर्मो धन्यस्ते जननी पिता धन्यं ते वचनं सयं धन्यं ते दक्षिणं करम्‌ ३४ धन्यं करम ते जन्म त्रैलोक्ये नैव बिद्यते एवं ते कर्मेणा साधो चोद्धारं रूपे शुखम्‌ १५

सूत उवाच- एवं षुवति श्रीकृष्णे विमानं स्वर्णनिधितम्‌ आगतं हरिगणेर्यक्तं सर्वत्र गरुडध्वजम्‌ ३६ सर्वं तस्य फुल ब्रह्मन्सदवपाकपुरोहितम्‌ रथे चाऽऽरोपयामास शृङ्कपद्मपरः स्वयम्‌ २७ हीतवा तान्हरिः सर्वान्गतो वैकु्ठमन्दिरम्‌ तत्र तस्युशिरं ते कृत्वा भोगं सदुरछमम्‌॥३८ चनं लद्षयेदयस्तु यस्तु वा दक्षिणं करम्‌ सकुलो निरयं याति सल सदयं बदाम्यह्‌॥ १९ तस्यान्नं सखिलं ब्रहमम्ग्राहं पिददैवतैः त्यक्त्वा धमो शृं तस्य भीत्या याति द्विजोत्तम ४० दाऽऽशां यो जनः कुर्यान्निराद्यं चैव मूढधीः स्वकान्कोिपुरुषान्पहीत्वा नरकं व्रनेत्‌४१ चनं रङ्घयेध्स्तु धर्म॑स्तेषां(स्तस्य) बिलड्घति। नृपाभितसकरैधिभ सत्यं सत्यं सुनिशितम्‌५२ [स्वर्गोततिरमिमं सम्यक्‌शरुत्वा स्वरगोततरं व्रजेत्‌ जीवन्युक्तस्तिहायुत्र कृष्णाख्यं धाम चोत्तमम्‌॥

इति श्रीमहापुराणे पाबे ब्रह्मखण्डे सृतरीनकसंवादे षडुर्विंशतितमो ऽध्यायः २६

{ति श्रीमहामुनिव्यासपणीते महापुराणे पामरे वतीयं स्वगीखण्डापरनामपेयं ब्रह्मखण्डं समाप्तम्‌ आदितः शोकानां समण्यङ्ाः-- १०८५५

अध्यायानापादितः समष्यङ्ाः-- १५१

# एतचिहान्तगेतः, पाठः च. पृस्तकस्तः

१. विप्राय।२ दढ. "लंच वयसा हीन पजनेन दी" ३अ. भ्रातरं अ, धर्मं तेषां

श्रीः महामुनिश्रीनव्यासप्रणीतं

पद्मपुराणम्‌

तत्र चतुर्थं पातालखखण्डम्‌

अथ प्रथमोऽध्यायः [श्नारायणं नमस्कृत्य नरं चैव नरोत्तमम्‌ देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्‌ ]॥ ऋषय उचुः-- श्रुतं सर्व स्वग॑खण्डं मनोहरम्‌ त्त्तोऽधुना वेदाऽऽयुष्मञश्रीरामचरितं हि नः॥ सूत उवाच- अथैकदा धराधारं पृष्टवान्धुनोश्वरमू वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम्‌

श्रीवात्स्यायन उवाच-- शषारेषकथास्त्वत्तो जगत्सगैलयादिकाः भूगोलश्च खगोल ज्योतिशक्रविनि्भयः॥ महत्त्वादिषष्ठीनां पृथक्तस्लविनिर्णयः नानाराजचरित्राणि कथितानि त्वयाऽनघ सयेवंशामवानां रातां च।रितरमद्धतम्‌ तत्ानेकमहापापहरा रामकथा कृता तस्य वीरस्य रामस्य हयमेधकथा छता संपेपतो पया त्वत्तस्तामिच्छामि सविस्तरम्‌

या चोक्ता महापातकहारिणी चिन्तितार्थमदात्री भक्तचित्तपर॑सादिका ष्‌ उवाच-- धन्योऽसि द्विनवयैस्त्वं यस्य ते मतिरीदृशी रघुबीरपदददमकरन्द खृहावती वदन्ति पुनयः सरवे साधूनां संगमं वरम्‌ यस्मात्पापक्षयकरी रघुनाथकथा भषेत्‌ १० खया मेऽनुग्रहः सष्ठ यद्रामः स्मारितः पुनः सुरासुरकिरीटौघमणिनीराजिताङ्धिकः ११ रावणारिकथावाधौँ मञ्षको मादशः कियान्‌ यत्र ब्रह्मादयो देवा मोहिता बिदन्त्यपि॥ १२ तथाऽपि भो मया तुभ्यं वक्तव्यं स्वीयशक्तेतः पक्षिणः स्वगतिपायं खे गच्छन्ति सुषिस्तरे चरितं रघुनाथस्य शतकोटिसुविस्तरम्‌ येषां पै यादृशी बुद्धिस्ते बदन्त्येव तादृशम्‌ १४ रघुनाथसतीकी(स्य सत्की)तिभदबुद्धि निमेखीमसाम्‌ करिष्यतेऽप्रिसैपकांत्कनकं त्वमलं यथा १५ सूत उवाच- एवमुक्त्वा यनिवरं ध्यानस्तिमितरोचनः ह्ानेनाऽऽलोकयांचक्रे कथां लोकोत्तरं शुभाम्‌ १६ गद्दस्वरसंयुक्ती महाहषांङताङ्गकः ¦ कथयामास विशदां कथां दाशरेः पुनः १७ 1

# एतचिहान्तगंतः पाठः क. ख. ग. छ. अ. ठ. ड. ण. त. थ. द्‌. ध. पुस्तंकस्थः।

१क.ख.ग.छ.ज.ठ.ण.त.थ. द. ध. वततः परंधः। ण. ुभा। क, श्रतोषिका। क्ञ. ग. छ, ५३. त. थ. द. ध. रतोषदा शे" ज. श्रहषदा श" ग, छ. ड. "क्तो रोमह" ५४

४२६ महायुनिश्रीव्यासमणीतं-- [ पातालखण्डे

शेष उवाच-- लश्वरे विनिहते देवदानवदुःखदे अप्सरोगणवक्त्राजवनद्र॑मःकान्तिहतैरि १८ सुराः सर्वे सुखं भापुरिनद्रमश्तयस्तदा सुखं भाप्राः स्तुतिं चकरदासिवसणतिं गताः १९ लङ्कायां प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम्‌ सीतया सहितो रामः पुष्पकं समुपाश्चितः २० ती धा विभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः २१ पर्यन्बहुधा भग्रभाकारतोरणाम्‌ शटाऽशोकवनं 1 सीतास्थानं मुपे २२ रिषं तत्र एतांश पुष्पितान्कोरकैयुंतान्‌ राक्षसीभिः - तु २३ हत्थं सर्वं विलोक्याऽऽशु रामः प्रायात्पुरीं भति ब्रह्मादिदेवैः सहितः सीयस्वीयविमानगः देवदुनुभिनिरघोषा्मृण्वञरोत्सुखाबहान्‌ तथैवाप्सरसां नृत्यैः पूज्यमानो रपृत्तमः २५ सीतायै दशैयन्मागे ती्थान्याश्रमवन्ति पुनींश मुनिपुत्रं मुनिपत्नी; पतिव्रताः २६ यत्र यत्र कृता वासाः पूर्मं रामेण धीमता तत्सर्वे दंयामास लक्ष्मणेन समन्वितः २७ इत्येवं दरीयंस्तस्यै रामो्रा्षीत्छकां पुरीम्‌ तस्याः पुनः समीपे तु नद्दुपरामं ददश २८ यत्र वै भरतो राजा पाटयन्धर्ममासिथतः श्रतुरियोगजनितं दुःखि बहन्बहु २९ गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः कृशाङ्गयधिःखातैः ङुषेन्रामकथां पुहुः ३० यवान्नमपि नो युद्धे जटं पिबति नो पहु; उद्यन्तं यः सवितारं नमस्कृत्य ब्रवीति २! जगमत्र सुरस्वामिन्दर मे दुष्छृतं महत्‌ मदर्थे रामचनद्रोऽपि जगत्पूज्यो वनं ययो ३२ सीतया सुकृमाराङ्गया सेव्यमानोऽटवीं गतः ।जया सीतापुष्पप्यङ्क रन्तमासाद्य दुःखिता २१ या सीता रविस॑तापं कदाऽपि प्राप नो सती मदथ जानकी सा प्रत्यरण्यं भ्रमत्यहो २४ या सीता राजवृन्दै दृष्टा नयनैः कदा सा सीता दश्यते नूनं किरतः, काटरूपिभिः॥ २५ या सीता मधुरं तन्नं भोजिता बुभुक्षति सा सीताऽच बनस्थानि फलानि भार्थयत्य् २६ इत्येवमन्वहं सूर्यमुपस्थाय बदत्यदः भातः भातरममहौराजो भरतो रामवत्सरः २७ यश्नोच्यमानः सचिवैः समदुःखयुसैदुषैः नीतिद्ैः शास्ननिपुणरिति मोवाच ताघुपः ।॥ ३८ अमाया दुर्भगं मां कते मन्रूत पुरुषाधमम्‌ यदर्थमग्रनो रामो वनं पराप्यावसीदति २९ दुभेगस्य मम प्राप्न स्वाघमाजनमादरात्‌ करोमि रामचन्राङपि स्मारं स्मारं सुमग्रिणः ४० धन्या सुमित्रा सुतरां वीरसूः स्वपतिपिया यस्यास्तचरूनो रामस्य चरणौ सेवतेऽन्वहम्‌ ४१ यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः विरापं प्रकरोत्युवैसतं प्राम ददश ४२ इति श्रीमहापुराणे पान्न पातालखण्डे शेषवात्स्यायनसेवादे रघुनाथस्य भरतावासनन्दिप्रामद्ंनं नाम प्रथमोऽध्यायः आदितः शोकानां समघ्यङ्ाः--१०८९७

अय द्वितीयोऽध्यायः

शेष उवाच- अथ तहृश॑नोतकण्ठाविहलीकृतचेतसा पुनः पुनः स्मृतो भ्राता भरतो धापिकाग्रणीः

, 9 क.ख.ण. त. न्मः कान्ति" द्‌. “रमाः कान्तिर्षनः। सु क.ध. इ. च. ध.म. ट. द. यान्यधिमाणि ण. हतेजो द्‌. वहम य।

द्वितीयोऽध्यायः 1 प्राणम्‌ ४२७

उवाच हनुमन्तं बलवन्तं समीरजम्‌ प्स्फुरदशनष्याजचन्द्रकान्तिहतान्धकः म्‌ शणु वीर हनूम॑स्तवं मद्विरं मादनोदिताम्‌ चिरंतनवियोगेन गहदीकृतमिग्रहम्‌ . गच्छ त्वं भ्रातरं दीर समीरणतनूडव मद्वियोगङृशां यटि वपुषो पिभ्रतं हटात्‌ ¢ यो वर्कं परिधत्ते जटां धत्ते शिरोरु फलानां मक्तणमपि कु्यादिरहात्ततः परल्री यस्य मातेव लोषटवत्कानं एनः जाः पुत्रानिव बान्धवो मम धर्मबित्‌ मद्ियोगजदुःखाभरिज्वाराद्ग्धकरेवरम्‌ मदागमनसंदेशपयोव्रष्याऽऽु सिख तम्‌ सीतया सहितं रामं रमणेन समन्वितम्‌ सुग्रीवादिकपीन्धैष रप्ोभिः सविभीषणैः भप निवेदय सुखात्पुष्पकासनसंस्थितम्‌ येन मे सोऽनुनः शीघ्रं सुखमेति मदागमात्‌ इति चत्वा ततो वाक्यं रपुीरस्य धीमतः जगाम भरतावासं नन्दिग्रामं निदेशकरत्‌ २० गत्वा नन्दिग्रामं तं मन्रिवृद्धः सुसंयुतम्‌ भरतं भ्रातृिरहाष्टिघ्ं धीमान्दद्ी ११ कथयन्तं मन्रिवद्धात्रामचन्द्रकथानकम्‌ तदीयपदपाथोजमकरन्दसुनिर्भरम्‌ १२ नमश्चकार भरतं धरम पूतियुतं किल विधात्रा सकलांशेन सेनेव विनिभितम्‌ १३ तं दृष्ट्रा भरतः शीघ्रं भत्युत्थाय ईैताञ्जकिः खागतं चेति होवाच रामस्य शलं वद १४ इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत्‌ हृदयाञ्च गतः शोको हषौसैः पूरिताननः १५ विलोक्य तादृशं भूतं पत्युवाच कपीश्वरः निकटे हि परः पराप विद्धि रामं सरक्ष्मणम्‌ १६ रामागमनसंदेशा्तसिक्तकलेवरः भाप यद्ध(यं हरपुर हि (द्वि)सदस्ाक्षो वेद्म्यहम्‌ १७ जगाद मम तभ्ास्ति यत्तुभ्यं दीयते मया दासोऽस्मि जन्मपयन्तं रामसंदेश्हारक १८ बसिष्ठोऽपि यहीत्वाऽ मन्रिवुद्धाः सुहपिताः जग्पुसते रामवत्मीनं हतुम्हाशिताध्वना १९ `

ष्ट्रा दृरात्समायान्तं रामचन्द्रं मनोरमम्‌ पृष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम्‌ २० रामोऽपि दृष्टा भरतं पाद चारेण संगतम्‌ नटावल्कलकोपीनपरिधानसमन्वितम्‌ २१ अमालयान्भ्राव्वेशेन समवेषाञ्जटाधरान्‌ नित्यं तषःद्िषटतया कृशरूपान्ददद र्‌ रामोऽपि चिन्तयामास दृष्टा चैताहशं दपम्‌ अहो दशरथस्यायं राजराजस्य धीमतः २३ पत्रः पदातिरायाति जगवत्कलबेषधक्‌ दुःखं तादृशं मह्यं बनमध्यगतस्य भोः २४

यां मद्वियोगेन चैतस्य परिवरैते अशो परयत मे भ्राता प्राणासियतमः सुहृद्‌ २५ भुत्वा मां निकटे पापं मभ्रिवृद्धैः सुहपितैः द्रं मां भरतोऽभ्येति वसिष्ठेन समन्वितः २६ इति ्वश्मरपतिः पृष्पकाञ्मभसोऽ्गणात्‌ बिभीषणहनमद्‌ भ्यां लक्ष्मणेन कृताद्रः यानादवतताराऽु पिरहञ्िम्मानसः। भ्रातर्रातः पुन्रासश्रीतभ्रातवदन्यहुः = २८ षा समुततीणमिम रामचं ते्ुतम्‌ हपौ्ूणि पुश्च दण्डवत्मणनाम २९ रपुनाथोऽपि तं दृष्टा दण्डवद्धषि संस्थितम्‌ उत्थाप्य नषे दोरा हषीलोकसमन्वितः ३० उत्थापितोऽपि भृषं नोदतिषहुदन्यहुः रामचन्द्रदाम्भोजग्रहणासक्तबाहुभत्‌ २१

% पुस्तकातिरिकपुस्तकेषु 'विहृलाम्‌ दाति पाठोऽस्ति

भै. .वीरं।त. शीघ्रे क.ल.ग.ज.ठ. ण. त. ध. द. ध. परजाः पतरानिवोदक्द्वान्ध ड. भजा पुत्रवत दवान्ध' द. "य मुखा" * ल.ग.छ.ज.ठ.ड.त.थ.ध. कृतानतिः क. ख. ग. छ; ज. ठ. ड. ण. त. ध. द्भ. सुवे ६ग.8. ज. द. अ. हररोक" ७क.घ ङ.च. छ. .म.ट. ड.द. ण. णाश

४२८ महायुनिश्रीव्यासपणीर्त-- [ पातालखण्डे

भरत उवाच- दुराचारस्य दुष्टस्य पापिनो मे षां कुरु रामचन्द्र महाबाहो कारुण्यात्करूणानिधे ३२ यस्ते विदेहजापाणिस्पशचं कृरममन्यत एव चरणो राम वने बभ्राम मत्कृते ३३

इत्युक्त्वाऽश्रुमुखो दीनः परिरभ्य पुनः पुनः भाञ्जछिः पुरतस्तस्थौ हष॑विहलिताननः ३४ रधुनाथस्तमनुजं परिष्वज्य कृपानिधिः भणम्य महामच्रियुख्यान्पपच्छ सादरम्‌ ३५ भरतेन समं भरात्रा पुष्पकासनमास्थितः सीतां ददर भरतो भ्राठृपत्नीमनिन्दिताम्‌ २६ अनमूयामिवात्रः किं ोपामुद्रां पटोद्धवः पतिव्रतां जनकजाममन्यत ननाम ३७ मातः क्षमस्व यदधं मया कृतमबुद्धिना त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ३८ जानक्यपि महाभागा देवरं वीक्ष्य सादरम्‌ आश्षीभिरभियुज्याय पर्यपृच्छदनामयम्‌ ३९ वरिमानवरमारूढास्ते स्वे नभसोऽङ्गणे क्षणादालोकयां चक्रे निकटे स्वपितुः पुरीम्‌ ४० इति श्रीमहापुराणे पाघ्रे पाताल्षणडे शेषत्रातस्यायनसंवादे रामराजधानीदशेनै नाम द्वितीयोऽध्यायः आदितः श्रकानां समश्यङ्ाः-- १०९३७

अथ तृतीयोऽध्यायः केष उवाच-- ष्ट्रा रामो राजधानीं निजलोकानिवासिताम्‌ हषं मतिमान्वीरथिराहर्षनखालसः भरतोऽपि स्वकं मित्रं सृषुखं नगरं भति मेषयामास सचिवं नगरोत्सवसिद्धये भरत उवाच- ` कुर्वन्तु लोकास्त्वरितं रघुनाथागमोत्सवम्‌ मन्दिरे मन्दिरे रम्यं छृतकौतुकचित्रकप्‌ विपांदुका राजमागौशवन्दनद्रवसेचिताः पसूनभरसं्पा दृष्पष्टजनावृताः विचित्ररणध्वजभावित्रितासिरस्वाङ्गणाः मेघागमे धतुरिव पदयन्त्ेव बलीपुखाः भतिगेदं रोकानां कारयन्त्वगुरूसषणम्‌ ययम वीक्ष्य शिखिनो दृत्यं कुवेन्तु लीलया [4

^)

हस्तिनो मम शैलाभानाधोरणसुयग्रितान्‌ विचित्रयन्तु बहुशो गैरिकादिकधातुभिः वाजिनश्च ित्रयन्तु इीख्यन्तु मनोजवाः यदरेगवीक्षणादेव गर्वं त्यजन्तु स्वर्याः

कन्याः सहस्रो रम्याः स्वीभरणभूषिताः गजोपरि समारूढा गुक्ताभिधिकिरन्तु ब्राह्मण्यः पात्रहस्ताथ वृवाहारिद्रसंयुताः सवासिन्यो महाराजं रामं नीराजयन्तु ता; १०

कोशस्या पुत्रसयोगसंदेश्षमिधुरा सती दषं प्राभोतु सुका तदीक्षणघुलालसा ११ पुरशोभाव्रिधायिकाम्‌ पुर्वन्तु जना हृष्टा रामस्याऽआमनं परति १२ उवाच--

इति श्चुत्वा ततो वाक्यं सुमुखो मचरवित्तमः भययौ नगरीं करु बहुकौतुकतोरणाम्‌ १३ गत्वाऽथ नगरीं तां वै म्री तु सुपुखाभिधः। ख्यापयामास लोकानां रामागममहोत्सवम्‌ १४ लोकाः शरुत्वा पुरी प्रापतं रघुनाथं सू्हपिताः पूर्व तदीयविरहाश्यक्तमोगसुखादयः १५ बराह्मणा बेदसंपञ्नाः पवित्रा द्भपाणयः धोतोत्तरीयवलिता जग्धः शरीरघुनायकम्‌ १६ त्रिया ये शूरतमा धनु्गाणधरा बराः संप्रामे बहुशो बीराञ्जेतारो ययुरप्ययुम्‌ १७

चतुर्थोऽध्यायः ] पश्रपुराणम्‌। ४२९

वैश्या धनसमृद्धाश्च मुदराश्षोभितपाणयः श्रुभवद्परीधाना अभिजग्युनैरे्रम्‌ १८ श्रद्रा द्िजेषु ये भक्ताः स्वीयाचारयुनिष्टिताः बेदाचाररता ये बै तेऽपि जगुः पुरीपतिम्‌ १९ ये ये वृत्तिकरा लोकाः स्मे स्वे कर्मण्यधिष्टिताः स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम्‌२० इत्यं भूपतिसंदेशात्पभोदावसंुताः नानाकौतुकसंयक्ता आजग्ुमीनयेशवरम्‌ २१ रघनाथोऽपि सकरेदैवतैः स्वस्वयानगैः परीतः प्रविश परी रचितमोहनाम्‌ २२ फवेगाः पवनेर्युक्ता आकाश्चपथचारिणः स्वस्वशोभापरीताङ्गाधायुजग्ुः एरोक्तमम्‌ २३

पष्पकादवरुहयाऽऽग्ु नरयानुपारुहत्‌ सीतया सहितो रामः परिवारसमावृतः २४ [अयोध्यां भविबेशा कृतकोतुकतोरणाम्‌ हष्टपु्टननाकीरणायुतसवैः परिभृषिताम्‌ ] | २९ बीणापणवभेयादिवादिषैराहतैगम्‌ शोभमानः स्तूयमानः सूतमागधवन्दिभिः २६ जय राघव रामेति जय सूथैकुलाङ्गद जय दाशरथे देव जयताट्लोकनायक २७ इति शष्वञ्छुभा वाचः पौराणां हपिताङ्गिनाम्‌ रामदशैनसंनातपुलकोदधेदश्ोभिनाम्‌ २८ भविवेश वरं माग रथ्याचत्वरभूषितम्‌ चन्दनोदकसंसिक्तं पुष्पपलवसंयुतम्‌ २९

तदा पौराङ्गनाः काशिद्ववाक्षवरमिभशिताः रघनाथस्वरूपे्ताजातकामा अथान्लवन्‌ ३० पौराङ्गना उचुः- धन्या अभूवन्बत भि्कन्या वनेषु या राममुखारविन्दम्‌

स्वरोचनेन्दीवरफैरथापिबन्स्रभाग्यसंजातमहोदया इमाः ३१

धन्या युखं परयत बीरधाम्नः श्रीरामदेवस्य पयोजनेत्रम्‌

यदशनं धातृमुखाः सुरा अपि नाऽऽपुहाभाग्ययुता बयं त्वहो ३२

एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिनोत्तमाङ्गम्‌

बन्धकधिकारलसच्छविपदं दन्तच्छदं विभ्रतपुचनासम्‌ ३९ इति गदितवतीस्ताः सेहभारेण रामा नलिनदलसदृैने्पातेः पराच निखिरगुरूरनूनपेमभारं ठृरोकं जननिग्रहमियेरषे भोषितोऽथो निवेषटम्‌ ३४

इति श्रीमहापुराणे पाने पातालखण्डे ेषवात्स्यायनसंवादे रघुनाथस्य पुरभरवेदानं नाम तृतीयो ऽध्यायः आदितः शोकानां सम्यङ्ाः-- १०९७१

अथ चतुर्थोऽध्यायः वात्स्यायन उवाच-- सेजगाधीन्वर गुरो धराभरधरकम शृषवेकं संशयं महं पया कथयस्व तम्‌ रथृनाथस्य गमनं वने भति यदा भूत्‌ तदापशति देहेन स्थिता शरन्येन चेतसा

तद्िमयोगविधरा छृशदेहाऽतिदुःखिता सुपखान्मन्रिणः श्रत्वा रघुनाथं समागतम्‌ # एतचिहान्तगैतः पाठः क. ख. ग. छ. ज. म. ट. ड. ण. त. थ. द. ध. पुस्तकस्थः

क. छठ.भ.ड.ण.त. ध. पुं प्रति।ये। ज. "मोदोत्सवसंयुताः ३ग. घ. इ. च. इञ. ट. ड. द. "कर्ण विरपच्छिक्र' क. स.ग, ज, म.ठ.ण.थ.द्‌. ध. प्रोषितेन हृष्टः त. प्रेयरागेण हृष्टः

४२१ महापुनिश्रीव्यासपणीतं-- [ प्रताटवण्डे-

कथं जहर्ष किमसूतकीहशं तत्र पिहितम्‌ रामचन्द्रस्य संदेशहतोरं कटुवाच सा एतं वै भीमिन्रपुनायगुणोदयम्‌ यथादच्दण्वते मष्ठं कथयस्व प्रसादतः उषाच-- साघु पृष्टं महाभाग द्विजवरयपुरस्छृत तन्मे निगदतः साकषाश्छणुष्वैकमनाः किङ 8 [कसा बै तद्रदनाम्भोजच्युतं रामागमारृतम्‌ पीत्वा पीत्वा षमूवाहो स्थगिताङ्गेन विदल ] किं मे स्वपो विषृढायाः किं वा भ्रमकरं वचः मम वै मन्द्माग्यायाः कथं रामेक्षणं पुनः बहुना तपसा त्वा भाप्नोऽयं बै सुतः शिचः केचिन्मम पापेन विपरयोगं गतः पुनः सुमचनिन्कुशली रामः सीतालक्ष्णसंयुतः कथं मां स्मरते वीरो बनेचारी सुदुःखिताम्‌ १० हति सा विलापो रधुनाथस्यृति गता विवेद निजं किचित्परकीयं विमोहिता ११ सुयुखोऽपि तदा ष्टा दुःलितां मातरं शृशषम्‌ [+बीजयामास बासोगरः संहामाप सा एुनः॥ उवाच जननीं सौम्यं बचो हकरं गहुः] रपुनाथागमस्मारदृष्टां तां व्यधात्पुनः १३ मातविद्धि शं भा रुना सलक्ष्मणम्‌ सीतया सहितं परय चाऽऽशीभिरमियुदष्व ॥१४ इति तथ्यं वचः भुत्वा सुमुखेन मभाषितम्‌ यादशं हषमापेदे ताश वेभरि नो हम्‌ २५ उत्थाय चाभिरे भराप्ता रोमाश्चिततनृूरुहा हरष॑विहरिताङ्गयशर पचन्ती राममैकषत १६ तावत्स रामो राजेन्द्रो नरयानमपिभितः पराप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः १७ कैकेय्यपि अरपाभारनस्रा रामं पुरः स्थितम्‌। नोवाच किंचिन्महतीं चिन्तां भाप्नवती गहुः १८ मूरयवंशध्वजो रामो मातरं वीय ललिताम्‌ उवाच सान्त्वय॑स्तां वाक्येषिनयमिभितैः १९ श्रीराम उवाच- मातभेया वनं गत्वा सर्मेमाचरितं तथा अधुना करवै किं बा त्वदाहञातो जनन्यो २० अया न्यूनं छृतं नासि कथं मां नेक्षसे पुनः। आशीभिरमिनन्यैनं भरतं मां वीक्षय २१ इति श्रुत्वाऽपि तद्वाक्यं सा नम्रवदनाऽनध शनैः शनैः पत्युवाच राम गच्छ स्वमालयम्‌॥२२ रामोऽप्याकरण्यं वचनं जनन्याः पुरुषोत्तमः नमस्कृत्य ययो गेहं सुमित्रायाः कृपानिधिः ॥२२ सुमित्रा पुत्रसहिते राय॑ श्रा महामनाः चिरं जीव चिरं जीव शयक्षीभिरिति चाभ्यधात्‌ २४ मातुश रामभद्रोऽपि चरणौ भणिपत्य परिष्वञ्य युदा युक्तो जगाद वचनं पुनः २५ [%रत्नगभे मम रात्रा केनाऽपि कृतं तथा यथाऽमकरीद्धीमान्मम दुःखापनोदनः २६ रावणेन हृता सीता मया यत्माप्यते पुनः] मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम्‌ २७

दत्तामाशिषमागृहय शिरसाऽयं सुमित्रया मातुनिजाया भवनं प्रययो बिदुषैयुतः २८ मातरं बीध्य हषितां निजदशंनलारसाम्‌ स्वयानादषरुह्ाऽऽु चरणावग्रहीद्धरिः २९ माता तद्ीनोतकण्ठाविहीटृतमानसा परिष्वज्य परिष्वज्य रां गुदमतरापसा ३०

करीरे रोमहर्पोऽभूहद्दा वागभूत्तदा हषीभरूणि तु सोणानि मवाहं भापुरापदम्‌ ३१

+ एतचिहान्तगंतः पाठः क. ख. ग. च. छ. प्च. भ. ठ. इ. ण. त. थ. द्‌. ध. पुस्तकस्थः। + एतचिहान्तगंतः पाठः क. स. ग. च. छ. ज. म. ठ. ड. ण. त. थ. द्‌. ध. पुस्तकस्य. # एतिहान्तगंतः पाठः क. ख. ग. च. छ. अ. भ. ठ. इ. ण. त. थ. द, ध. पूस्तकस्थः

१द्‌. “यं छिन्धि रधु २. दुदुःखिता। ३९. ख.ग.छ.ज.ठ.ण.त.थ.भ. श्रा लक्ष्मणेन ४१. "रोच्छरीमाः ५8. इ. द. परां

4 पञ्चमोऽध्यायः ] पग्रपुराणम्‌ ४११

जननीं वीक्ष्य विनयी ताटङ्द्रयवजिताम्‌ कराकरपपदाकट्परहितां बिभ्रतीं तनुम्‌।॥ १२ फिचित्सवदशैनायृष्टं कृशाङ्गी तां श्लोकमा दुःखस्य समयो नायमिति मत्वा जगाद ताम्‌ १३ श्रीराम उवाच- भातभैया त्वरण धिरकारुं सेवितो तत्समस्वापराधं बै भाग्यहीनस्य मामकम्‌ ३४ ये पत्रा मातापित्रोहि शुश्रूषासमुत्सुकाः ते मन्तव्या नरा मातः कीटका रेतसो भवाः॥ ३५ वे जनकाङ्ातो गतो वै दण्डकं वनम्‌ तत्रापि त्वत्ृपापाङ्गहुःखं तीर्णोऽस्म दुस्तरम्‌ २६ रावणेन हृता सीता लङ्कायां गमिता पुनः त्वत्कृपातो मया छग्धा त॑ हत्वा राक्षसेश्वरम्‌ ३७ सीतेयं त्वश्चरणयोः पतिता वै पतिव्रता संभावयाऽऽशु चकितां त्वत्पादापितमानसाम्‌ ३८ इति शरुत्वा तु तद्वाक्यं पादयोः पतितां शुषाम्‌। आशीभिरमियुञ्यैनां बभाषे तां पतिव्रताम्‌ ३९ सीति स्वपतिना सार्धं चिरं भिरुस भामिनि। पुत्रौ सूय शुं स्वकं पावय पावने ४० त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः। भवन्ति दुःखभागिन्यो हि सतयं जगन्रये ४१ किं चित्रं यतपुमांसस्तु वैरिकोटिमभञ्जनाः। येषां गेहे सती भार्या स्वपतिभियवाञ्छिका ४२

विदेहपुत्रि स्वकुलं त्वया पाषितमात्मना रापपादाजयुगलमनुयान्त्या महात्मनः ४३ इत्युक्तवा रघुनाथस्य भार्यामश्चितखोचनाम्‌। तूष्णीं बभूव हृष्टा सा सयुद्रततनूरुहा ४४

अथ ध्राताऽस्य भरतः पितृदत्तं निजं महत्‌ राज्यं निवेदयामास रामचन्द्राय धीमते ४५ मश्रिणस्ते हृष्टा दैवज्ानमश्रकोविदान्‌ आदय पहतं पच्छः पदस्य परमेष्टिनः ५६ शुभे गुदे सुदिने श्ुभनक्षत्रसंयुते अभिषेकं मुदा राज्ञः कारयामासुरुधताः ४७ सद्रीपवतीं पृथ्वीं व्याघ्रचर्मणि सुन्दरे िखित्वोपरि राजेन्द्रो महाराजोऽधितस्थिवान्‌ ४८ तदिनादेव साधूनां मनांसि परमुदं ययुः दष्टानां चेतसो ग्लानिरभवत्परितापिनाम्‌ ४९ सियस्तु पतिमक्त्या पतिव्रतपरायणाः मनसाऽपि कदा पापं नाऽऽचरन्ति जना मुने ५० दैत्या देवास्तथा नागा यक्षासुरमष्टोरगाः सर्वे न्यायपथे स्थित्वा रामाहं शिरसा दधुः ५१ युक्ताः स्वधर्मसुखनिरेताः विद्याविनोदगमिता दिनरात्रि्ुभेक्षणाः ५२ वातोऽपि चलमाऽऽहरते महान्‌। बासांस्यपि तु सृक्ष्माणि तत्र चौरकथा हि५१ धनदो ह्यथिनां रामः करुणस्तु कृपानिधिः भ्रातृभिः सहितो निलयं गुरुदेवस्तुतिं व्यधात्‌॥५४

इति श्रीमहापुराणे पाग्ने पातालखण्डे शेषवात्स्यायनसंवादे रघुनाथराज्याभिषेको नाम चतुर्थोऽध्यायः आदितः शोकानां समध्यङ्ाः-- ११०२५

अथ पश्चमोऽध्यायः

शेष उवाच-- अथाभिषिक्तं रामं तु तुषः णताः सुराः रावणौभिषद येनदरवधहपितमानसाः देवा उच्ः- जय दाशरथे सुरातिहञ्जयतादानववंशदाहक जय देववराङ्ूनागणव्यपकर्षादिकरारिदारक ` मगषछ.ढदर ट्‌ महावनम्‌ रक. ल.ग.छ.ज.ठ. ड. ण. त. य. र. ध. कं महाराज्ये का त.

9

महापुनिभ्रीष्यासपरणीतं-- [ पाताट्खण्ड-

४३२

तव यहनुनेन्द्रनाक्चनं कैयस्तत्कथयन्तु चोत्सुकाः रलये जगतां ततीः पुनग्र॑ससे त्वं भुषनेश्च शीख्या जय जन्मनरादिदुःखकैः परिमुक्त पषलोद्धरोद्धर। जय धर्मकरान्वयाम्बुपो कृतजन्मम्रनरामराच्युत 9 तव देववरस्य नामभिर्बहुपापाश्च गताः पवित्रताम्‌ कमु साधुद्टिजवर्थपूवंकाः सुतर मानुषतायुपागताः हरविरिशिनुतं तव पादयोयुंगलमीप्सितकामसषद्धिदम्‌ हृदि पवित्रयवादिकबिहितैः सुरचितं मनसा खृहयाम ते यदि भवाम दधात्यभयं भुबो मदनमूतितिरस्करकान्तिभृत्‌ सुरगणा कथं सुखिनः पुनमनु भवन्ति धृणामय पावन

यदा यदाऽस्मान्दनुजा हि दुःखदास्तदा तदा त्वं भुवि जन्मभागभव

अजोऽव्ययोऽपि परवरोऽपि सन्विभो स्वभावमास्थाय निजं निजावितः गृतसुधासद्यौरघनाक्षनैः सुचरितेरवकीयं महीतलम्‌ अमनुजैगुणरंसिभिसीडितस्त्वमत आश्ु पुनः पविशेः पदम्‌ अनादिराद्योऽजररूपधारी शरी किरीटी मकरध्वजाभः जयं करोतु प्रसभं हतारिः स्मरारिसंसेतितफादपग्मः ०१

इत्युक्त्वा ते सुराः सर्व ब्रह्न्दरपमुखा मुहुः परणेपुररिनाशेन परणता रघुनायकम्‌ ११ शति स्तुत्याऽतिसंहष्ठो रघुनाथो महायज्ञा; मोवाच तान्सुरान्वीक्ष्य प्रणताम्नतकन्धरान्‌ १२

श्रीराम उवाच-- सुरा णुत मे युयं वरं कंचित्सुदुभम्‌। यं कोऽपि देवो दनुजो यक्षः भाप सोदरः १३ सुरा उचुः-- स्वापिन्भगवतः सर्व ्ा्तमस्माभिरुत्तमम्‌ यदयं निहतः शरुरस्माकं तु दशाननः १४ यदा यदाऽयुरोऽस्माकं बाधां परिदधाति भोः तदा तैव कर्तव्यमेतावरिनाशनम्‌ १५ तथेत्युक्त्वा पुनवींरः पोबाच रघुनन्दनः श्रीराम उवाच- सराः शृणुत मद्राक्यमादरेण समन्विताः १६ भवत्कृतं मदीये गुणगरयितमद्ुतम्‌ स्तोत्रं परिष्यति युः पातन सढ़ृस्नरः १७

तस्य वैरिषरा्रतिन भविष्यति दारुणा दारिश्संयोगो व्याधिपराभवः १८ मद्‌†यचरणद्दे भक्तिस्तेषां तु भ्रयसी भविष्यति मुदा युक्ते स्वानो पंसां तु पाठतः १९ इत्युक्तवा सोऽभवरष्णीं नरदेवशषिरोमणिः सुराः सै प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम्‌ २०

रधुनाथोऽपि भरातृस्तान्पाख्यंस्तातवरबुधान्‌। परजाः पुत्रानिव खीयाद्धीलयटीकनायकः २१ यस्मिञ्ासति लोकानां नाकालमरणं नृणाम्‌ रोगादिपराभरतिगरेषु महीयसी २२ नेतिः कदाऽपि द्दयेत वैरिजं भयमेव दृ्ाः सदैव फणिनो मदी मृिष्ठधान्यका २२ ्रपौ्परीवारसनार्यीहृतजीषिताः कान्तस॑योगजसुसैनमिरस्तंबिररढमाः २४

१क.ख.ग.छ.ज.म.ठ.द.ण.त.थ. द्‌. ध. “वयो वरणितुं समुरसु'

षष्ठोऽध्यायः ] प्मपुराणम्‌ ४३३

नित्यं श्रीरघुनाथस्य पादपग्रक्थोत्सुकाः कदाऽपि परनिन्दासु वाचस्तेषां भवन्ति २५ कारवोऽपि कदा पापं नाऽऽचरन्ति मनस्यहो रघुनाथकराषातदुःखश्षस्काभिश्नसिनः २६ सीतापतिमुखालोकनिशली एतलोचनाः लोका बभूवुः सततं कारुष्यपरिपूरिताः २७ राज्ये भरा्षमसापत्नं सण्द्धबल्वाहनम्‌ ऋषिभिहषपरध रम्बशटकभूषणैः २८ संबषटमिषठारतानां षाणां नितयकरतभिः सदा संपञ्मसस्यं सुचारपे्संकुलम्‌ २९ सुदेश्षं सुमने स्वस्थं सुतृणं ब्रहुगोधनम्‌। देवतायतनानां राजिभिः परिराजितम्‌ ३० भुपूणां यत्र वै ग्रामाः सुवित्तद्िविराजिताः सुपुष्पकृभिमो्यानाः मैखादुफल्पादपाः २१ सपथिनीककासारा यत्र राजन्ति भूमयः सदम्भा निश्नगा यत्र यत्र जनता काचित्‌ ३२ , ान्येव कुटीनानि बणौनां धनानि च। बिशमो यत्र नारीषु बिद्त्सु कशिचित्‌ ३३ : बधः टिरगामिन्यो यत्र विषये परजाः तमोयुक्ताः क्षपा यत्र बहुलेषु मानवाः ३४ रजोधुजः श्जियो यत्न ना(न) धर्मबहुला नराः। धनैरनन्धो यत्रास्वि जनो नेव भोजनम्‌ ३५ ` अनयः स्यन्दनं यत्र वै राजयृरषः दण्डः परगुकुद्‌।खवालव्यजनराजिषु ३8 आतपत्रषु न्यत्र इचित्करोधोपरोधजः अन्यत्राऽऽषिकहन्देभ्यः कचि परिदेवनम्‌ ₹७ 'आक्षिका एव दृदयन्ते यत्र पाशषकपाणयः जाङ्यवातो जरष्वेव ज्लीमध्या एव दुर्बलाः ३८ "कठोरहृदया यत्र सीमन्तिन्यो मानवाः ओषधीष्वेव यत्रास्ति कृष्टयोगो मानवे ३९ बेधो यत्र सुरल्नेषु शलं परूतिकरेषु वे कम्पः साखिकमाबोत्थो भयात्कापि कस्यचित्‌ ४० सैज्वरः कामजो यभ्र दारि कटुषस्य दुरुभलं सदैवस्य सुकते वस्तुनः ४१ इभा एव परमत्ता वै युद्धे बीच्यो जलाशये दानहानिगंजेष्वेव तीक्ष्णा एव हि कण्टकाः ४२ बाणेषु गुणविदरेषो बन्धोक्तिः पुस्त ददा सहत्यामः खटेष्वेव वै स्वजने जने ४३ तै देक्ञे पारयामास रखालयष्धं शिताः प्रजाः धर्मं संस्थापयन्देशे दृष्टे धष्डधरो यमः ४४ इत्थं पारर्यतस्तस्य धर्मेण धरणीतखम्‌ सहस्राणि व्यतीयु वषाण्येकादश्च प्रभोः ४५ त्र नीचभनाच्छूत्या सीताया अपमानतामू स्ववनितां रजकोकतया तां तत्याज रपरः ॥। ४६ पृथ्वीं पालयमानस्य धर्मेण दृपतेस्तदा सीताविरहितामेकां निदेशेन सुरक्षिताम्‌ ४७ कदाचित्स॑सदो मध्ये हयासीनस्य महामतेः आजगाम पुनिभरेष्ठः कुम्भोत्पत्तियनिर्मशान्‌ ४८ -एीत्वा ऽं समुचस्थौ वसिष्ठेन समन्वितः जनताभिमंहाराजो बाधिशोषकमदुतम्‌ ५९ स्वागतेन सेभराव्य पमच्छ तमनापयम्‌ सुखोपविष्टं विश्रान्तं बभाषे रघुनन्दनः ५० शि श्रीमहापुराणे पाश्च पातालखण्डे देषवात्स्यायनमेवादे गमाश्वमेषेऽगत्तिसमागमो नाम ॒पबमोऽध्यायः आदितः शोकानां समच्यडञाः- - ११०७५ अथ पमेऽध्यायः शेष उवाच-- त्य सवातत ्हमययेपोनिधि्‌ उवाच मतिमा्वीरः सवलोकगु्ेनम्‌॥ _ _

छ. ड. प्राप्याथ संपन स" द. प्राप्य सुसंपत्रं क. ख. छ. ज. ग. ठ. ह. च. पुयूपा। ग.ष.ङ.च- ए.ट.द.ण. द्‌. सुपमा। त. य. सप्रजा। २क.ख.ग.छ.ज.म.ठ.ड.भ.त.ष.द्‌.. सुसदाए 1४ ष. 9. 2. ड. ध. “यतो देशं परमेण धरणीपतेः ! घ" र. “म्‌ ! स्वां निन्दां रजकोक्त्या वै तां

५५

प्त.

--र

४३४ महायुनिभ्रीग्यासपरणीत-- [ पातारुखण्ड-

स्वागतं ते महाभाग कुम्भभूते तपोनिषे त्वहरशेनेन सर्वे वै पाविताः सकुटुम्बकाः चिन्मतिसते वेदेषु सलेषु परिवर्तते त्वसपोयिभ्रकर्ता वै नासि भूमण्डले कचित्‌ लोपायुद्रा महामांग या ते धर्मचारिणी यस्याः पतिव्रताधमौत्सर्षं भवति शोभनम्‌

अपि शंस महाभाग धर्मम कृपानिषे अलोटुपस्य कि कार्यं करवाणि पुनीश्वर

त्वत्तपोयोगतः सर्वं भवति स्वेच्छया बहु तथाऽपि मयि कृतैव कृपां शंस महामुने शेष उवाच--

इत्युक्तो लोकगुरुणा राजराजेन धीमता उवाच रामं छोकेशं पिनीततरमाषया अगस्त्य उवाच--

स्वामिस्तव सूदर्दं दीनं दैवतैरपि कृत्वा समागतं विद्धि राजराज कृषानिषे

हतस्त्वया रावणाख्यस्त्वसुरो लोककण्टकः दिष्याऽग्र देवाः सुखिनो दिष्या राजा बिभीषणः राम त्वहश्नान्मेऽ गतं वै दुष्कृतं किल संपूर्णो मे मनश हतं सर्व सृदुष्ृतम्‌ १० इत्युक्त्वाऽपि बभूवाऽशु तृष्णीं कुम्भसगुद्धवः रामसंदकषनाडाद विहीङृतमानसः १९ रामः पमरच्छ तं भूयो मुनि ानव्रिशारदम्‌ लोकातीतं भवद्ावि सर्वं हञातारमिङ्गितम्‌ १२ पुने कथय मे सर्व पृच्छतो हि सविस्तरम्‌ कोऽसौ मया हतो यो हि रावणो विबुधा्दनः १३ कुम्भकर्णोऽपि कस्तवेष का तिव दुरात्मनः देवो देलयः पिशाचो वा मानवो वा महायुने सर्वमाख्याहि सर्ग सर्वं जानासि विस्तरात्‌ तथा फुरु मदादेद् कृपां कृत्वा ममोपरि १५ इति शुस्वा ततो वाक्यं कुम्भजन्मा तपोनिधिः यत्पृष्टं रधुशाजेन प्रवक्तुं तत्मचक्रमे १६ राजनछष्टिकरो ब्रह्मा पुलस्तयस्तत्सुतोऽभवत्‌ ततस्तु विश्व जहे बेदविद्याविक्षारदः १७ तस्य पत्नीद्रयं जातं पातित्रत्चरित्रश्‌ एका मन्दाङिनीनाम्नी द्वितीया कैकसी स्मृता १८ परस्यां धनदो जङ्ग टोकपारबिलासधृक्‌ योऽसौ शिवपरसादेन लङ्ावासमचीकरत्‌ १९

विदुन्मालीसुतायां हु पुत्र्रयमभून्महत्‌ रावणः शरुम्भकर्णश्च तया पुष्यो विरमीषणः २० रा्स्युदरजन्मत्ातसंध्यासमयसभवात्‌ योर २१ एकदा तु विमानेन पुष्पकेण सुशलोभिना शा किङ्किणीजालमालिना २२

आरुह पितरौ दरं ययौ शोभाखमन्वितः खगणेः संस्तुतो भूत्वा नानारत्नविभ्रषणैः २१ आगलय पित्रोश्वरणे पतित्वा चिरमात्मजः हषविहरितात्मा रोमाञ्िततदूरुहः >? उवाच मेऽ सुदिनं महाभाग्यफरोदयम्‌ यन्मे युष्पत्दौ चौ महापु्यददशेनो = २५ इत्यादिभिः स्तुतिषदैः स्तुत्वाऽगातस्वकमन्दिरम्‌ पितरावपि संहृष्टौ पत्रलेहाद्धमुवतुः २६ त॑ दृष्टा रावणो धीमाञ्जगाद निजमातरम्‌ कोऽयं पुमान्युरो वाऽथ यक्षो वाऽथ नरोत्तमः २७ योऽसे। मम पितुः पादौ संनिषेव्य गतः एनः महाभाग्यनिधिः स्वीयै्गणेः सपरिवारितः २८ केनेदं तपसा रन्धं विमानं बायुवेगधक्‌ उव्रानारामटीलादिषिलासस्थानत्मम्‌ २९ हेष उवाच-- इति वाक्यं समाकण्य जननी रोषविङ्ठवा उवाच पुपर विमनाः किचिमेप्रविकारिणी।॥ ° रे पतर शृणु मदराक्यं बहुशिक्नासमन्वितम्‌ एतस्य जन्मकर्मादि षिचारबतुराधिकम्‌ ?!

१क.ख.ग.छ.ज.म.ठ.ड.ण.त य.ध.मागाया। रैके.ख.ज.म,ण. मूमा।ग.छ.ठ.भ. पूमा ्राना' ड. द. भुमम्नाना" त. थ. भूमौ छ. ड. हवं गतौ तं

सप्तमोऽध्यायः ] पद्मपुराणम्‌ ४३८.

यल्या मम कुक्षिस्थ निधानं समुपस्थितम्‌ येन स्वमातुविभलं ुलमुज्ज्वरितं महत्‌ २९ च॑ तु*मत्छुक्षिगः कीटः स्वोदरस्य मपूरकः यथा खरः स्वकं भारं जानाति तद्रुण्‌ ३९ पथा तवं. लक्ष्यसेऽहवानी क्षयनाशन भूगृत्रान सुपो गतः कचिद्धष् इत्येव तव संभवः २४ अनेन तपसा ठग्धं शिवसंुषकारिणा छ्ङावासो मनोवेगं विमानं राज्यसंपदः ३५ पृधन्या जननी तस्य सुभाग्या सुमनोदया यस्याः पुत्रो छेन्धवान्महतां पदम्‌ २६ इति कधा भाषितमातंया तया मात्रा स्वयाऽऽकण्ये इुरात्मसत्तमः शेषं विधायाऽऽत्मगतं पुनत्रैचो जगाद तां निशयभृत्तपः परति ३७ रावण उवाच-- जनन्याकर्णय वचो मम गवैसमन्वितप्‌ रत्नगभा त्वमेवासि यस्याः पुत्राख्यो बयम्‌ ३८ कोऽसौ कीटः धनदः; तपः स्वरं पुनः का लङ्का कि तु तद्राज्यं स्वल्सेवकसयुतम्‌।। प्रातः शरुण॒ ममोत्साहात्मतिङ्ां $रुणान्विते केनापि इतां करवा महाभाग्ये हि कैकसि॥४० यद्यहं भुवने सर्वं वज्ञे स्थापयामि बै तपोभिदुष्करेः त्वा ब्रहमसंतोषकारकैः ४१ अम्नोदके सदा त्यक्त्वा निद्रां क्रीडां तथा पुनः चेत्तदा पितृटोकस्य घातात्पापं भवेन्मम ४२

कुम्भकर्णोऽपि कृतवान्बिभीषणसमन्वितः रावणोऽथ सह च्ातरे्युक्त्वाऽगादिरिकाननम्‌ ४३ इति श्रीमहापुराणे पाश्ने पातालखण्डे शेषवत्स्यायनसंवादे रावणोत्पसिर्नाम षष्टोऽध्यायः

आदितः शोकानां समण्यङ्ाः-- ११११८

अथ सप्तमोऽध्यायः

अगस्त्य उवाच-- अथोग्रं तपो दैत्यो दक्षवर्षहस्कम्‌ चकार भानुमष्णा पश्यन्वै पदे स्थितः कुम्भकर्णोऽपि कृता स्तपः परमंदुरम्‌ षरिभीषणस्तु धमातमा चचार परमं तपः तदा भसन्नो भगवान्देवदेवः प्रजापतिः देवदानवयक्षादिमुकुटैः परिसेवितः ददौ राज्यं सुमहद्धवनभ्रयभास्वरम्‌ वपुश्च ृतर्वत्रम्थं देवदानवसेवितम्‌ तदा संतापितो राता धनदो परमबुद्धिमान्‌ विमानं तु ततो नीतं श्भा नगरी हात्‌ भुवनं तापितं सर्द देवाश्चैव दिवो गताः हतवान्ब्राह्मणकुलं मुनीनां गूलढृन्तनः तदाऽतिदुःखिता देवाः सेन्द्र ब्रहमाणमाययुः सुति चक्रुमहा्मानो दण्डवत्मणति गताः ७. ते तुषः सुराः बार्भिरिषटाभिराटताः ततः भसन्रो भगवान्कि करोमीति चाब्रबीत्‌ < ततो निवेदयां चक्रह्मणे विबुधाः पुरा दशषग्रीवाच संकष्टं तथा निजपराभवम्‌ ्णं ध्यात्वा ययौ ब्रह्मा कैलासं बरिदश्ैः सह तस्य शैलस्य पाच तु वेकित्पेण समा्लाः स्थिता; वा ; स्षभुं श्षक्रपुरोगमाः १० नमो भवाय | ते नमः नमः स्थूलाय प्ष्माय बहुरूपाय ते नमः ११ इति सयुखेनोकां बाणीमाकण्यं शंकरः भ्ोवाच नन्दिनं देवानानयेति ममान्तिकम्‌ १२ सिन देषा आहता नदि इवम्‌ सानः देव ष्तः +) . ५ङ. द्‌. इरणाग्बिताम्‌ छ. र. भाप्रा विचायागादरन प्रति &। छ. ड. मदार्णम्‌ छ. 'वान्धाता ग. यै यक्षा" इ. लङ्क नगरी श्वगात. क. ग. ठ. ध. ध. म्मिरध्योभि'

६१ -

४३६ | महायुनिभ्रीभ्यासम्रणीतं-- [ पातारखण्डे-

ब्रह्माऽ गत्य दद्य क्षंकरं लोकशंकरम्‌ गणकोटिसहसैस्तु सेवितं मोदज्ञालिभिः १४ नत्विरूपेः कुटिरैधसरेविकटैस्तया पणिपत्याप्रतः स्थित्वा सह देषैः पितामहः १५ उवाच देवदेषेशं पश्यावस्थां दिवौकसाम्‌ कृपां ष्ुर महादेव शरणागतवत्सल १६ ुष्ैत्यवधार्थं समुदयोग्यं विधे्ठतः सोऽपि तद्रचनं भुत्वा दैन्यक्षोकसमन्वितम्‌ १७

्िद्ैः सहितः सर्वैराजगाम हरेः पदम्‌ तुषुयुनयः सँ समरोरगर्किनराः १८ जय माधव देवेश जय मक्तजनातिहन्‌ षां कुरु पहादेव विलोकय स्वसेवकान्‌ इत्युषेभगदुः सर्वे देवाः शवेपुरोगमाः १९ इत्युक्तमाकर्ण्य सराधिनाथो वृष्टं सुगा परिचिन्तय विष्णुः जगाद देवाञ्जखदोचचया गिरा दुःखं तु तेषां प्रक्ष नयभिव २० भो बरह्मदर्वन्रपुरोगमामराः गृष्वन्तु वाचं भवतां हिते रताभू जाने द्ञग्रीवभयं कतं वस्तन्नाश्ञयास्यद् कृतावतारः २१ पुरी त्वयोध्या रविवंशजातेरपेम॑हादानमखादिसत्कियैः पपाछिता मूतल्मण्डला(ना)टया विराजते राजतभूमिभागेः

तस्यां दक्षरथो राजा निरपत्यः श्रियाऽन्वितः पालयत्यभुना राज्यं दिङ्करं जयवान्विमुः॥ तु बन्दराृष्यश्ुङ्गात्माथितात्पुत्रकाम्यया पुत्र्यां विधिना यज्वा म्रहावलसमन्वितः २४ ततोऽहं मधितः पूर्वं तपता तेन भोः सुराः। पतरीषु भूत्वा तिसृषु चतुर्धाऽपि भवत्कृते २५

रामलक्ष्मणशब्ुघ्रभरतारूयासमन्वितः कतीऽस्मि रावणोद्धारं सगूखववाहनम्‌ २६ ` मवन्तोऽपि स्वकैरंशैरवतीय चरन्त्विह ऋक्षवा नररूपेण सर्वत्र पृथिवीतले २७ इत्युक्त्वा विररामाऽऽकर नभसीरितवाड्युने देवाः शरुत्वा महदराक्यं सर्व बे हृष्टमानसाः २८ अचक्ुगीदितं यादृ्देवदेयेन धीमता खैः सररौमैही पूर्णा ऋक्षवानरसरूपिभिः २९

योऽसौ विष्णुमहादेवो देवानां दुःखनाशनः त्वमेव महाराज भगवान्कृतिग्रहः २० भरतोऽयं लक््मणश्र शधुघ्रश्च महामते ११ शग्रीवो निहतश्च सुरातिदः ३१ पवैवैरातुबन्धेन जण इत्रानुनः त्वया तथो ब्रह्मराश्नसजातिमान्‌ ३२ ब्राह्मणानां स॒खं तदनयुनीनां तापसं बलम्‌ शिवानि सवैतीथानि सवे यशाः सुसंहताः ॥३१ पस्तयपुत्रो तयन सर्वलोकैककण्टकः पातितः पृथिवी सवां सुखमाप महेश्वर २४ त्वयि राह्वि जगत्सर्वं सदेवासुरमानुषम्‌ सुखं पेदे विश्वात्मञ्जगग्रोने नरोत्तम ३५ [#एतत्ते सदैमाख्यातं यत्पृष्टोऽहं त्वयाऽन उत्पसिश्च विपत्तिश्च मया मत्यनुसारतः] ३६ इत्थं निशम्य दितिनेनद्रकुलानुकारिवाता महापुरुष ईर ईशिता

संरूद्बाष्पगलदशरुपुखारविन्दो भूमौ पपात सदसि प्रथितप्रभावः ३७ इति श्रीमहापुराणे पारे पाताखलण्डे हेषवारस्यायनसंगादे रावगोत्पत्तिविपत्तिकथनं नाम सप्तमोऽध्यायः

आदितः शोकानां समश्यह्ाः-- १११५५

| अथ्टमोऽध्याधः केष उवाच-- सरिद बारस्यायन एुनिभेष कथा पापमण।शिनी ब्रह्मण्य देव देवस्य सरवधरमकरकिदुः ___!

* एतचिदान्तगंतः पाटः क. ख. ग. छ. अ. म. ठ. द.ण.त.थ. द्‌. ध. पुस्तर्कल्यः

अष्टमोऽध्यायः ] पपुराणम्‌ ५१७

तजा पृषतं दृ ङम्भजन्मा तपोनिधिः शनैः नैः करेणाऽऽु पस्यश्भ जगाद भो रामाऽऽ्सिरि तिभ किमथेमवसीदसि मवान्देत्यकुशच्छे्ता महाविष्णुः सनातनः ? भूतं भ्यं भवेव भगतस्याशु चरिष्णु तवद्ते नास्तं संचारि किमर्थमिह गरतः श्रुत्वा वाक्यं महाराजः इुम्भजन्पसमीरितम्‌ उत्तस्थौ परिगलबमनेजवाप्यपूरितसन्युखः उवाच दीनदीनं विस्पष्टापषरविस्तरम्‌ जरपाभरनमनपरधा ब्रहद्रोहपराङ्यखः श्रीराम उवाच- {१ अहो मे पह्यताज्ञानं बिषूदस्य दुरात्मनः यद्वाष्मणुले रूदं इतवान्कामरोटुपः पहिला त्वरं विप बेदशास्विवेकवान हतवान्याडवशुं बुदिहीनोऽतिदुभेतिः हक्वाकूणां कुरे जातु ब्राह्मणो दुरक्तिमाक। ईशं कुमरैता कमे मयेतत्सुकलङ्कितम्‌ ब्राह्मणास्तु पूनाही दानसंमानभोजनैः ते मया निहता विप्राः शरसंघातसंहितेः १० कास्तु लोकान्गमिष्यामि कुम्भीपाकोऽपि वुःसहः। नेदं तीथेमप्यसति यन्मां पावयितुं षमम्‌ ११ यज्ञो तपो दाने देवमतिमादिकम्‌ यज बे ब्राह्मणदरोगधुमेम पावनतारकम्‌ १२ धैः कोपितं ब्रह्मकुलं नरैमिरयगामिभिः ते नरा बहुशो दुःखं भोक्ष्यन्ति निरयं गताः १३ वेदा पलं तु धर्माणां वणौश्रमवियेक्षिनाम्‌ तन्ूलं ब्राह्मणकुलं सवैबेदेकसाखिनः १४ लोको नु भविष्यति किं मया करणीयं वे येन मे हि शिवं भवेत्‌ १५ उवाच-- विपन्तं भृशं रामे राजेन्द्रं रघुपुंगवम्‌ मायामनुष्यवपुषं कृम्भजन्माऽब्रवीद्रचः १६ अगस्त्य उवाच-- मा विषादं महाधीर कुरु राजन्महामते ते"ब्राह्मणहत्या स्याृष्टानां नाशमिच्छतः १७ तवे पुमान्पुरुषः साक्षादीश्वरः भढृतेः परः। कता हरतऽविता साक्षाजि्ुणः स्वेच्छया गुणी १८ सुरापो ब्रहमहत्याङत्स्वणंस्तेयी पहाघङृत्‌ स्वँ त्व्नामवादेन पूताः शीघं भवन्ति हि १९ शयं देवी जनकजा मद्यविधा महामते यस्याः स्मरणमात्रेण पुक्ता यास्यन्ति सद्गति २० रावणोऽपि बा दत्यो वैकुण्ठे तव सेवकः ऋषीणां शापतोऽबापं दैतयतवं दनुजान्तक २१ तस्यालग्रहक्ता त्वं तु हन्ता द्विजन्मनः एवं संचिन्त्य मा भूयो निजं शोचितुम्सि २२ इति भत्वा ततो वाक्यं रामः परपुरंजयः उवाच परमं वाक्यं गद्रदस्वरभाषितम्‌ २१ राम उवाच-- पातकं द्विषिषं भोक्तं हाताङ्ञातविभेदतः ब्ञातं यद्बुद्धिपू्वं शि शङ्ञातं तद्विवजितम्‌ २४ बुद्धिपूव कृतं कर्मं भोगेनैव विनयति नश्येदनुशयादन्यदिदं शास्रमिनिधितम्‌ २९ [%कुवेतो बुद्धिपूर्व मे ब्रह्महत्यां सुनिन्दिताम्‌ मे दुःखापनोदाय साधुवादः सुसंमतः॥ २६

र्हि तादृशं मं यादा पापदाहकम्‌ वरतं दानं पसं किचिततीयमाराधनं महत्‌ = २७ येन मे बिमला कीतिर्छोकान्यै पावयिष्यति। पापाचाराप्रकाटुष्यान्त्रह्महत्याहतपरभान २८ देष उवाच--

इतयक्तवन्तं तं रामं जगाद तपोनिभिः सुराुरनमन्भोलिमणिनीराभिताङ्धिकम्‌ ।। २९

[रे

% एतचिडान्तगैतः पाठः क. स. ग. ए. ज. म. ठ. द. ण. त. थ. द. ध. पुस्तकस्यः।

४३८ महापुनिश्रीव्यासपणीत- { पतारुखण्डे-

शृणु राम महाबीर खोकालुग्रहकारक बिप्रहत्यापनोदाय तब यद्चनं श्वमे ३० सर्द पापं तरति योऽश्वमेधं यजेत बे तस्मास्वं यज विश्वात्मन्वाभिमेषेन शोभिना ३१ स्तन्तुमहीभभा त्वया साध्यो मनीषिणा महासश्द्धियुक्तेन महाबलयुशाशिना ३२ वानिमेषो विपाणां हत्यायाः पापनोदनः वान्यं महाराभो दिलीपस्तव पूर्वजः ३३ शतक्रतुः शर्त कृत्वा ऋतूनां पुरुषषेमः पदमापामरावत्यां देवदैत्यभसेवितम्‌ ३४ मनुश्च सगरो राजा मरुत्तो नहुषात्मजः एते ते पूर्वजाः सर्वे यहं कृत्वा पदं गताः ३५ तस्मात्वं शुरु रानेनदर समर्थोऽपि समन्ततः भ्रातरो लोकपालाभा वन्तौते तव भावुकाः १६ इत्युक्तमाकण्यं युनेः भाग्यवान्पृत्तमो ब्राह्मणवाक्यभीतः। पथच्छ यागे सुमते चिकीर्ष॑न्विधि पुरावित्परिगीयमौनः ३७ कति श्रीमहापुराणे पाद्मे पातालखण्डे शेषवात्स्यायनसंवादे रधुनाथस्यागस्योपदेश्षो नामाष्टमोऽध्यायः

आदितः शोकानां सम्यङाः--१११९२

अथ नवमोऽध्यायः

श्रीराम उवाच - कीदटशोऽश्वस्तत्र भाग्यः को पिधिस्तत्र पूजने कथं षा शक्यते कर्त के जेयास्तब्र वैरिणः अगस्त्य उवाच- गङ्गाजलसमानेन वर्णेन बपुषा बरुभः। कणे श्यामो पुखे रक्तः पीतः पुच्छे सुलक्षितः | मनोवेगः सर्वगतिरुचैश्रवःसमपरमः वनि नोक गलणलभि हयः भक्तः श्रुभलक्षणलकषितः वैश्ाखपौर्णमास्यां तु पूजयित्वा यथावि प्र लिसित्वा भाले तु खनामबरविहितम्‌ मोचनीयः परयत्नेन रक्षकैः परिरक्षितः यत्र गच्छति यद्ञाश्वस्तत्र गच्छन्ति रप्रकाः यस्तं बलान्निबधाति स्वीयेबरदा्पितः तस्मात्यसममानेयः परिरक्षाकरै््यः कओ तावत्सुबिधिना स्थातव्यं नियमादिह एृगशङ्षरो भूत्वा ब्रहमवर्यसमन्वितः वरतं पालयमानशच यावदरष व्यतिक्रमेत्‌ तावहीनान्धकृपणाः परितोष्या धनादिभिः अग तु बहुशो देयं धनं वा भूरि मारिष यथ्त्पार्थयते धीमां सतसतदेव ददाति हि एवे भरकुर्वतः कमे यदः संपूणतां गतः करोति सर्मपापानां नाशनं रिपुनाशन १० तस्माद्ववान्समथों ऽसि करणे पारनेऽचने कृत्वा कीति सुविषुलां पावयान्याञ्जनाशरप ११ श्रीराम उवाच-- विलोकय द्विजश्रेष्ठ वाजिदालां ममाधुना तादश सन्ति नो वाऽशाः शरुमरक्षणलक्षिताः १२ हति श्रुत्वाऽपि तद्राक्यमगस्त्यः करुणाकरः उत्तस्थौ बीक्षमाणोऽयं यागार्हन्वाजिनः श्ुभान्‌॥ गत्वाऽथ तत्र क्रालायां रामचन्द्रसमन्वितः ददशा श्वान्विचितराङ्गन्मनोवेगान्महाबलान्‌ १४ अवनितलगताः कि वाभिराजस्य वंश्याः किमथ रपूपतीनामेकतः कीतिपिष्डाः किमिदममृतराशिवौहरूपेण सिन्धोमुनिरिति मनसोऽन्तविस्मय प्राप पश्यन्‌ १५ एफ़तः शोणदेहानां वाजिनां पद्डिरसमा एकतः श्यारधक्णानां कस्तूरीकान्तिसमभाः १६ मुनि" ए. द. "वणो" *

¢$ @& .& ~

नवमोऽध्यायः ] पश्रपुराणम्‌ ४३९

एकतः कनकाभाश् त्वन्यतो नीरवाणनः एकतः दावरेरवभीविरिषटेवाजिमिर्ताः १७

एवं पश्यन्सुनिः सवान्कोतुकावि््मानसः ययावन्यतर तान्रं यागयोग्यान्हयान्युनि; १८

ददश तत्र तक्ष बद्धां स्तादशवर्णकान्‌ [ दष्टा विस्मयमापेदे विस्मयाद्धषिताङ्गकः १९

एकतः श्यामवर्णो स्ा्गेषु पयःपमान्‌ ]। पीतपुच्छान्पुसे रक्ताग्डुभरक्षणलप्रितान्‌ २० निरीक्ष्य परितोऽनधान्विमरनीरधारानिभान्‌

अभञ्जनमनोजवान्विमलकीतिपुञ्ञमभान्‌ पयोनिधिविश्ोषको मुनिरुवाच सीतापतिम्‌ विचित्रह्यदशैनायुषितनेत्रवक्नपभः २१ अगस्त्य उवाच-- हयमेधक्रतोयोग्यान्वाहास्ते बहुशः शुभान्‌ प्रयतो नेत्रयोर्भऽग्य तृषिनास्ि रघत्तम २२ रामचन्द्र महाभाग सुरासुरनमस्कृत यदं कुरु महाराज हयमेधं सुविस्तरम्‌ २३ सुरपतिरिव सवौन्यज्गसघान्करिष्यं- स्तपन इव सुपवरीरातितोयं िशोष्यन्‌ हतरिपुगणयुख्यं सांपरायं विनिदय क्षितितरमसुखभोगं कुविदं भूरिभाग २४ इत्येवं वाक्यनादेन परितुष्टाखिलेन्दरियः सर्वान्वै यद्वसंभारानाजहार मनोहरान्‌ २५ मुम्यन्वितो महाराजः सरयूतीरमागतः सुवणंलाङ्गरेभूमिं विचकर्ष महीयसीम्‌ २६

विलिख्य भूमिं बहुक्शतुर्योजनसंमिताम्‌ मण्डपानरचयामास यङ्ार्थं नरोत्तमः २७ णडं तु विधिवत्कृत्वा योनिमेखरयाऽन्वितम्‌ अनेकरत्नरचितं सर्वदोभासमन्वितम्‌ २८ मुनीश्वरो महाभागो वसिष्टः सुमहातपाः सर्वं तत्कारयामास वेदशाख्रविधिभितम्‌ २९ परेषितास्तेन मुनिना शिष्या मुनिवराश्रमान्‌ कथयामासुरुयुक्तं हयमेपे रधृत्तमम्‌ ३० आकारितास्तद्‌। समै ऋषयस्तपतां वराः आजग्पुः परमेशस्य दशने त्वतिलालसाः॥ ३१ नारदोऽसितनामा पवतः कपिलो गमिः जातुकरण्याऽङ्गिरा व्यास आिपेणोऽत्रिगौतमौ ३२

हारीतो याङ्ञवल्क्यश्च संवतः शुकसंहृकः इलेवमादयो रामहयमेधवरं ययुः ३३

तान्सर्वान्पूजयामास रघुराजो मैहामुदा पर्युत्थानामिवादाभ्यामधैविष्टरकासनेः ३४

हिरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः महद्धाग्यं त्व मेऽस्ति यूयं दीनं गताः १५ शेष उवाच--

एवं समाङुखे ब्रह्मन्कषिवयंसमागमे। धर्मवाती बभूवाहो बणां्रमसुसंमता ३६

बार्स्यायन उवाच-- हा धर्मैवाता तत्राऽऽसीर्कि वा कथितमदुतम्‌ साधवः सर्वलोकानां कारुण्यात्किमुताष्वन्‌

शेष उवाच-

7न्समेतान्ुनीन्दष्ा रामो दाशरथिर्हान्‌ पमच्छ सु्षमाशचसर्ववणीभमोवितान्‌ ३८

* एतजिहान्तगंतः पाठः क. ख. ग. च. छ. ज. भ. ठ. ड. ण. त. थ. द्‌. ध. पुस्तकस्य:

ख. "कतो धवैः सर. "तो यहः \ क.सल. ग. च. छ. ज. ज. ठ. इ. ण. त.थ. द्‌. ध. महामनाः

४४० | महागूनिश्रीव्यासपरगीतं-- [ पातारुखण्डे-

तेतु पृष्ठा हि रामेण धमान्मोदुमेहागुणात्‌ तान्भवक्ष्यामि ते सवीन्यथाविषि शृणुष्व तान. १९ ऋषय उचुः-- राह्मणेन सदा काथं यजनाध्यापनादिकम्‌ बेदान्पदित्वा विरजेशनो वा गाहस्थ्यमावि्चेत्‌ ४० [भ्त्राह्मणेन सदा त्याज्यं नीचसेवातुजीवनम्‌ आपद्रतोऽपि जीवेत श्वस्या कदाचन| ४१ करतुकालाभिगमने धर्मोऽयं रिणः परः। खरीणां बरमनुस्मूतयापत्यकामोऽथवा भवेत्‌ ४२ दिवाभिगमनं पसामनायुष्यकरं मतम्‌ श्राद्धाहः सरवप्वाणि यतस्त्याञ्यानि धीमता ४२ तत्र गच्छनिहनयं मोहाद्धमातसस्यवते परात्‌ ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ४४ सद ब्रह्मचारीह विदयः सद्रहाश्रपी ऋतुः षोडशयामिन्यशतलरस्तामु गर्ताः ४९ त्रदास्तासु या युग्मा अयुगमाः कन्यकामदाः त्यकत्वा चन्द्रमसं दष्टं मघ पूरं विशय ४६ षिः समिधिशेतपत्नीं पुमे विशेषतः शुचि पूतं रस्येत पुरुषायैभसाभनम्‌ ४७ आये धिवहि गों यदुक्तं तत्मशषश्यते शुरकमण्वपि कन्यायाः कन्याविक्रे्पापकृत्‌ ४८ वाणिज्यं दषते: सेवा बेदानध्ययनं तथा डुविवाहः क्रियालोपः कुलपातनहेतवः ४९ अग्नोदकपयोगूलफरैवीऽपि गहाश्रमी गोदानेन तु यत्पुण्यं पात्राय विधिपूर्वकम्‌ ॥. ५० अनधितोऽतियिगेद्पराशषो यस्य गच्छति आजन्मसंरितातपुण्यातणात्स हि बहिर्भवेत्‌ ॥५१ पितृदेवमुष्येभ्यो दस्वा्रीतारतं शह सार्थ परमं भङ्गे केवरं स्वोदरंभरिः ५२ , पषटयष्म्योपिरोतपापं तैरे मासे सदैव हि चतुदर्या तथाऽमायां तयजेत श्रम्गनामू ५९१ रजस्वलां सेवेत नाश्नीयात्सह भायैया एकवासा भुञ्जीत भुञ्जीतोत्कटासने ५४ नाहनतीं ल्वी समीक्षेत तेजःकामो नरो्तमः। युखेनोपधमेलनापि नगरां नक्त योषितम्‌ ५५ नाऽऽचक्ीत धयन्तीं गां नेन्द्रवापं परदषयेत्‌ दिबोद्रतस्ारं भक्षयेदपि नो निति ५६ नाडी पतापयेदपरौ वस्त्वशुवि निक्षिपेत्‌ भाणिरिसां कुवीत नादनीयास्स्ययोदरयोः९७ सीधमिणीं नाभिवादेमाध्ादादकति राजिषु तौवंत्रिकपियो स्यात्कास्पे पादौ धावयेत्‌^८ धारयेदन्यभक्तं वासश्ोपानहावपि नभिम्रमाजनेऽशनीयास्नाश्नीतान्यविदूषिते ५९ संविशेभाऽऽचरणो नोच्छिष्टः इचिदराव्रजेत्‌ शयानो वा च(श्नीयामोच्छिषटः संसपशेच्छिरः भनुष्यस्तुति कुरयामनाऽऽत्मानमवमानयेद्‌ अभ्युधयन्ते पणमेत्परममाणि नो वदेत्‌ ६१ एवं गाहरथ्यमाभितय वानमस्याशभ्रमै व्रजेत्‌ सस्जीको बिगतज्लीको विरजैत ततः परम्‌ ६२ इत्येदमादयो धमा गदिता ऋषिभिस्तधा शरुता रामेण महता स्ैरोकरितैषिणा ६२

इति श्रीमहापुराणे पागने पातालखण्डे ेषवात्स्यायनसंवादे रमाश्वमेषे सवेधमेनिरूपणे नाम नवमोऽध्यायः आदितः शोकानां समण्यङ़ाः-- ११२५५

अथ दशमोऽध्यायः

शेष उवाच-- इत्थं समूण्वतो धमान्बुसुन्; समुपस्थितः यत्र यजगक्गियादीनां भारम्भः सुमहात्मनाम्‌ ! * एतजिहान्तर्गंतः पाठो ग. छ. ड. द्‌. पृस्तकस्यः १३. "दादे ।२क.ल.ग.ज.म. त. ध. हि प्दश्यां बतुदश्यां तथैव भगे क्षरे ध. हि। प्दश्यां बतुदेरयां तथैव धुरकरियाम्‌ छ. ठ, इ. थ. थ. जे क्कृष्टमानततः १०

१० दरमोऽध्यायः ] प्पुराणम्‌ ४४१

टरा तै समयं भीमान्बपिष्ठः कलकोदधवः रामे लोकमहाराजं परत्युवाच यथोचितम्‌ वसिष्र उवाच-- रामचन्द्र महाबाहो समयः पथैमूत्तव हयो यत्र पच्येत यङ्गर्य परिषूनितः

सामग्री क्रियतां तत्र आहूयन्तां द्विजोत्तमाः करोतु पूजां भगवान्त्राद्मणानां यथोचिताम्‌ दीनान्धङूषणानां दानं स्वान्तसमुदरतम्‌ ददातु विधिवत्तेषां भरतिपूयाधिवासनेः॥ भवान्कनकसत्पल्न्या दीक्षितोऽत्र वरत चर भ्रमिश्ञायी ब्रह्मचारी बसुभोगविवजितः मृगशङगषरः कव्या भेखलाजिनदण्डभृत्‌ करोतु सर्वसंभारः सयैदरव्यसमन्वितः इति त्वा महद्वाक्यं वसिष्टस्य यथार्थकम्‌ उवाच रक्मणं धीमाभाना्थपरिङोहतम्‌ = श्रीराम उवाच- शृणु रक््मण मद्वाक्यं श्रत्वा तत्कुर्‌ सत्वरम्‌ हयमानय यत्नेन वानिमेधक्रियोचितम्‌ शेव उवाच-- श्रुत्वा वाक्यं रघुपतेः शदनिलक्ष्मणस्तदा सेनापतिमुव चेदं यचो विविधवणनम्‌॥ १० लक्ष्मण उवाच-- वराऽऽकणेय मे वचः सुमधुर श्रत्वा त्वरातः पुनः कुर्न्तु क्षितिपाटमोरिमुकुटमेहषां हि रामाङ्गया सेनां कारबरपपातनबटभोचत्समथाङ्गिनीं सन्ना सद्रथहस्तिपत्तिहयिनीमाराद्विधेहयन्वितः ११ सीकता वायुजवास्तुरङगास्तरङ्गमालाललिताङ्परिपाताः सदश्वचारिर्बहुशस्लधारिभिः संरोहिता येरिवलमहारिभिः य्‌ संलक्षयन्तां हस्तिनः पर्वताभा आधोरणैः प्रासकुन्तग्रहस्तेः सुरः संसदभरिदानोपहाराः क्षीवाणासते सर्वशसास्पूणा; १३ दिततबहुसमृद्धि भराजमाना रथा मे पवनजवनवेगैवीनिभियुक्तेहाः विबुधरिपुभिनाशस्माररायुधाचभैतवलमिग्रिभागा नीयतां ( ! )सृतहृन्दैः १४ त्यः शतदो प्ह्मायान्तत्राञ्पाणयः हयमेधाैवाहस्य रक्षणे विततोचमाः १५ {लयाकण्यं वचस्तस्य लक्ष्मणस्य महात्मनः सेनानीः कालजिन्नामा कारयामास सज्नितम्‌ १६ द्शधुवकमण्डितो ल्ुसुरोमशोभान्ितो

9

विविक्तगलशुक्तिभेद्धिततकण्ठको से मणिः मुखे बिशदकान्तधकिशतिुहस्रकणेदयो व्यराजत तदा हयो धृतनराग्रयरदिमच्छटः १७ पबलादोभितमुखः स्फुरद्रलविशोभितः। युक्ताफलानां मालाभिः शोभितो नियंयौ हयः॥ १८ पेतातपभरवितः सितचामरशोभितः बहुशोभापरीताङ्गो निर्ययौ हरिराट्‌ ततः १९

भग्रतो मध्यत पृषतः सैनिकास्तथा देवा हरिं यथाप सेवन्ते सेवनोचितम्‌ = २० भथ सैन्ये समाहूय सर्माह्ञापयततदा हस्त्यश्वरथपत्तीनां नदैः सुबहुसंकुलम्‌ २१ पर्सलतः समेतानां सैन्यानां शूयते ध्वनिः ततो ुननुभिनादोऽभूत्तस्िन्पुरवरं तदा २९

५६

४४२ | पहामुनिश्रीव्यासमणीतै-- [ परातारलण्डे-

तन्निनादेन शूराणां भ्रियेण महता तदा कम्पन्ते गिरयसुङ्गाः भासादा विचलन्ति २३. हेषारवो महानासीदराजिनां युह्ठतां दृष रथाङगत्रातसंधुष्ा धरा संचलतीव सा २४ चितर्गजयुयैश् पृथ्वी शुद्धा समन्ततः रजस्तु भचलन्तत्र जनान्तर्थानमादधात्‌ २५ निर्जगाम महासैन्यं छत्रैः संछा भास्करम्‌ सेनान्या काटजिमनाम्ना भरितं जनसंकुलम्‌ ॥२६ गर्जन्तस्ततर वीराग्याः कुर्वन्तो रणसंभ्रमम्‌ रघुनाथस्य यागाय सास्ते भययुषदा २७ गृगमदमयमङ्गष्वङ्गरागं दधानाः कुसुमविपलमाटाश्लोभिनशोत्तमाङ्गाः मुकुटकटकभूषाभूषिताङ्गः समस्ता ययुरबनिपतेस्ते त्वाङ्ञया चापि सर्वे २८ इयेवं ते महाराजं ययुः सेनाचरास्त्वराः। धनुर्धराः पाशधराः खद्षराः स्फुटक्रमाः २९ एवं शमैः शनैः प्राप्तो मण्डपं यागचिहितम्‌ हयः सुरप्ततलां भूमि कुर्वः एवन्‌ ३०

रामो टरा हरि भां बहुसंतषटमानसः। वसिष्ट मेरयामास क्रियाकतव्यतां परति ३१ वसिष्ठो राममाहूय 1 योगं कारयामास [+ब्रह्महत्यापनोदनम्‌ २२ बरहमचरय्तधरो मृगशृङ्गपरिग्रहः तत्कमे कारयामास] रामः परपुरंजयः ३३

प्रारेभे यागकर्माथं कुण्डं मण्डपसंमितम्‌ तत्नाऽऽचार्परोऽमवद्धीमान्वेदशाल्लविचारयित्‌ ₹४ वसिष्ठो रघुनाथस्य कुलपूर्वगुरपुनिः ब्रह्म॑सतत्राऽऽचरदुबराूम्यं कमौगस्त्यस्तपोनिधिः बाल्मीकियुनिरध्ु्ुधनिः कस्तु दरारपः। अक्ठौदराराणि ततरोऽऽसन्सतोरेण्रुमानि वै १६ दवारि दवारि द्यं विम ब्राह्मणस्याभिमच्रषित्‌ पूष॑दरार मुनिश्रेष्ठौ देवलासितसंद्गितौ ३७ दक्षिणद्रारि भूमानौ कञयपाग्री तपोनिधी पथिमद्रारि ऋषभौ जातूकर्ण्योऽथ जाजलिः उत्तरदारि पुनी दरौ दितीकैकततापसौ ३८ एवं द्रार्विधि कृत्वा वसिष्ठः फुम्भसंभवः। हयवरयस्य सत्पूजां कतमारभत द्वि ३९ सुवासिन्यक्षियस्तत्र वासोठंकारशोभिताः। र; पूजयमासुरचितम्‌ ४० नीराजनं ततः कृत्वां धूपयित्वाऽगरूक्षणैः जना वेहयाधफुस्ता पाडवाहया ४१ एवं संपूज्य पिमरे भाले चन्दनचधिते नाढ्ये सवेशोभासमन्विते ४२ +धवन्ध भास्वरं (र त्हाटकनिभितम्‌ तत्रारिखदाशरथेः प्रतापबलमूभितम्‌ ४३ ूर्यव॑श्वनो धन्वी धदु्दीक्ागुरोगुरुः य॑ देवाः सायुराः सवै नमन्ति मणिमौरिभिः ४४ तस्याऽऽस्मजो पीरवल्दपहारी रघरदहः रामचन्द्रो मामागः स्वैशूरक्षिरोमणिः ४५

तन्माता कोशलवृपपत्नीगर्भसमुद्धवा तस्याः कुक्षिभवं रत्नं रामः शतरु्षयंकरः ४६ करोति हयमेषं वे ब्राह्मणेन सृशरि्ितः गुषणाभिधव्मिनदरवधपापापुत्तये ४७ मोचितस्तेन वाहानां गुरूयोऽसौ वाजिनां वरः महावर्परीवारपरिखाभिः सुरक्षितः ४८ तदरप्षकोऽस्ति तद्धाता शशरुप्रो खणान्तकः हस्त्यश्वरथपादातसंघसेनासमन्वितः ४९

+ एतचिहान्तर्गतः पाठः, ख. ग. छ. ज. ठ. ड, ण. त, य. द. घ. प्तकस्थः ` , १घ.ड.च.ठट.द. स्तुका नागादयावि"। क.ग.घ. उ. ष. छ. ज. प्.स.ट.ठ.द.ण.त.य.द्‌.ध. वात क.ख.ग. छ. ज. म. ठ. द. त. ध. ध. जाबिः ण. जाबाशिः छ. अ. ड. ¶रि सुतौ द्रौ ५४ ह. "त्वा पूजयि ग. "पः मुनामग्र।

} ° दशमोऽध्यायः ] पद्मपुराणम्‌ ४४३

यस्य राह इति शरेष्ठो मानः स्यात्स्वबशोन्पदात्‌ शूरा बयं धनुरधारिभरेष्ठा वयमिहोकटाः ॥५०

गृन्तु बलाद्ाईं रत्नमालाविभूषितम्‌ पनोषेणं कामजं सगल्याऽधिभास्वरम्‌ ५१

पतो मोचयिता भ्राता शशरुघ्ो लीलया हठात्‌ शरासनग्रिनिमुक्तवत्सदन्तैस्तु तत्परः ५२ इत्येवमादि विरिख्य महागुनीन््रः श्रीरामचन्द्रभुजवीय॑रसत्मतापम्‌

शनोमानिधानमनिलोत्तमवीयैवेगं पाताटभरतलनिशेषगातं ममोच ५३ श्रुघ्रमादिदेशाथ रामः शख्लथतां वरः याहि वाहस्य रकार्थं पृष्तः स्ेच्छया गतेः ५४ शप्र गच्छ वाहस्य मागी भद्रं भवेत्तव भवेतां दभुषिजयौ रिपुकर्षण ते भुजौ ५५

ये योद्धारः प्रतिरणगतास्ते त्वया बारणीया वाहं रक्ष स्वकगुणगणैः संयुतः सन्महो्व्याम्‌ सुप्रान्भ्रष्टान्विगतवसनन्भीतभीतान्पणब्रा- न्मा हन्यास्तान्सुकृतिकृतिनो ये शंसन्ति कमे ५६ विरथान्रथसंस्थस्त्वं ये वदन्ति वयं तव ते त्वया निहन्तव्याः शश्घ्र सुकृतैषिणा ५७ यो हन्याद्विमदं मतं युप भग्रभयातुरम्‌ तावकोऽहं दरुबाणं वजल्यथमां गतिम्‌ ५८ परस चित्ति तव॑ मा कृथाः परदारे नीचे रति मा विदध्याः सर्वेसद्ुणपूरितः॥ ५९ पूर्व प्रहारं हृद्धानां मा कुर्वीथा हरिजय पृज्यपूजाव्यतिक्रामं मा विपेहि दयान्वितः ६० गां विप्रं त्वं नमर्ङुया धर्मंयुतम्‌ अभिवाद्य यतो गच्छेत्तत्र सिद्धिमवाष्ुयात्‌ ६१ "विष्णुः सरवेषरः साक्षी सषेव्यापकदेहथत्‌ ये तदीया महाबाहो तद्रपा विचरन्ति हि ६२ ये सरन्ति महाविष्णुं सर्वभृतददि स्थितम्‌ ते मन्तव्या महाविष्णुसमरूपा रघत्तम ६३ यस्य स्वीयो पारक्यो यस्य मित्रसमो रिपुः ते वैष्णवाः क्षणादेव पापिनं पावयन्ति दि॥६४ येषां प्रियं भागवतं तेषां पै ब्राह्मणाः भियाः ैकुण्ठात्मो पितास्तेऽतर लोकपावनहेतवे ६५ येषां युते सलग, हदि विष्णुः सनातनः उदरे विष्णुनेबे्ं श्वपाकऽपि वैष्णवः ६६ येषां वेदाः भरियतमा संसारजं सुखम्‌ स्वधर्मनिरता येऽत्र ताम्नमस्ुविहान्वितान्‌ ६७ शिवि ष्णी बौ भेदौ ब्रह्ममदेशयोः तेषां पादरजः पूतं बहाम्यघविनाशनम्‌ ६८ गौरी गगा महाल्पीयैस्य नासत परथक्तया ते मन्तव्या नराः सवे खगेोकादिरीमराः॥६९ शरणागतरक्ी महादानपरायणः यथाशक्ति हरेः भरले शयो वेणवोत्तमः ७० यस्य नाम महापापराि दहति सत्वरम्‌ तदीयचरणद्े भक्तियैस्य वैप्णवः ७१ इन्द्रियाणि वशे येषां मनोऽपि हरिचिन्तकम्‌ तामसक पूयात्स आजन्ममरणान्तकम्‌ ७२ परस्ियं स्वं करवाखवत्यजन्भवेरयदोभूषणभूतभूमिः एवं ममाऽऽदेश्षमथाऽऽचरंध लभेः परं धाम सुयोगमीख्यम्‌ ७९

दति श्रीमहापुराणे पात्रे पाताकखण्डे शेषवात्स्यायनसंवादे रामाश्मेषे शवुघ्रशिक्षाकथनं नाम दशमोऽध्यायः १०

आदितः शोकानां समश्यड{:-- ११२२८

क्ष. भनैजय द. रणंजय २घ्ञ.वा धर्ममेदो बर" ग. छ. ठ. ड. ण. त्‌, दो ब्राह्मणम्‌ ।.*ज.ठ. द. थ. दाऽआताः।श्च' क. ख.ग. छ. ज. ज. ठ. ड. ण. थ. ध. सुयाग।

४५५१ महापुनिश्रीग्यासपणीतं -- { ४पातारुखण्डे-

अथैकेदिशोऽध्यायः शेष उवाच- # एवमाङ्ञाप्य भगवान्रामशामित्रकषणः वीरानालोकयन्भूयो जगाद श्रुभया गिरा शरुघ्स्य मम भ्रातुवांजिरक्षाकरस्य मरै को गन्ता पृषतो रक्॑स्तभिदेश्मपालकः

यः = त्यमागतान्िनिर्यन्ममभिदङ्ञसंषैः। गहात्वसौ भे तदभूमौ यक्षः संमथयन्सुविस्तरम्‌ इत्युक्तवति रामे तु पुष्कलो मरतात्मजः जग्राह दीवक॑) स्माद्रधुराजकराम्बुजात्‌

स्वामिनाच्छामि शवृप्रपृष्ठर्ां करोम्यहम्‌ संनद्धः सवतः शद्धचापवाणधरः पभो सर्वम्र क्षितितलं त्वत्मतापो वरिजेष्यते एते निमित्तभूता पर रामचन्द्र महामते भवत्कृपातः सकं ससुरासुरमानुषम्‌ उपस्थितं पयुद्धार्थं निवारणक्षमो हम्‌ सरं स्वामी ब्गास्यति यन्मम विक्रमदशेनात्‌ एष गन्तास्मि शबुघ्रपृष्र्षाभरकारकः

एवं दुवन्तं भरतात्मनं परस्तूय साध्वित्यनुमोदमानः

शशंस सवान्कपिवीरगुर्यान्यभज्ञनोद्ूतमुखान्दरिः पभुः भो इतरमन्महावीर च्चणु मदराक्यमाहतः त्वत्मसादान्मया माप्तमिदं राज्यमकण्टकम्‌ १० सीताया मम संयोगो योऽभवललभिनैरेः तारितस्तद्रलं बेभि सर्वं तव कपीश्वर ११ त्वं गच्छ मम सैन्यस्य पालकस्तन्ममाङ्गया शव्रघ्रः सोदरो मह पालनीयस्त्वहं यथा १२ यत्र यत्र मतिभ्रशषः शरुध्रस्य प्रजायते तत्र ततर परबोद्धव्यो भ्राता ममर महामते १३ इति श्रुत्वा महराक्यं रामचन्द्रस्य धीमतः हरसा तत्समादाय प्रणाममकरोत्तदा १४

अथाऽऽदिश्न्महाराजो जाम्बवन्तं कपीश्वरम्‌ रघुनाथस्य सेवायै कपीश्वरमनः परभुः १५ अङ्गदो गवयो मेन्दस्तथा दधिमुखः कपिः सुग्रीवः पवगाधीशः शतवल्यक्षिको कपी १६ नाला नलो मनोवेगोऽधिगन्ता वानराङ्गजः इदयेवमाद॑यो ययं सजीभूता भवन्तु भोः १७

सवे रथैः सदश्च तपहाटकभूपणैः कवचेन शिरल्ाण्भषिता यान्तु सत्वराः १८ शेष उवाच-- सुमृदाहय सुपत्रिणं तदा जगाद रामो षलवीर्थश्षोभितः। अमात्यमीले बद केऽत्र योज्या नरा हयं पालयितुं समथः १९ तदुक्तमेमाकण्यं जगाद परवीरहा हयस्य रक्षणे योग्यान्धछिनोऽत्र नराधिपान्‌ २०

रघुनाथ श्एष्वेतां सव ब्रीरान्ससंहितान्‌ धनुर्परान्महावियान्सर्वशख्ाख्रकोविदान्‌ २१ मतापारव्यं नीषरत्नं तथा लक्ष्मीनिधिं तपम रिपुतां चोग्रहयं तथां श्ब्ञविद एषम्‌ २२ राजन्योऽसौ नीरर्नो महावीरो रथाग्रणीः एव र्तं रकित लक्ष युध्येत निर्भयः २९ अपीहिणीभिदशमिर्ातु वाहस्य रक्षणे दंशितैः सरिरल्ागहाबाहुभिरुदरतैः २४ भतापागरयो यो हि जिं रिपुवगपशातयत्‌ सव्यापसव्यबाणानां मोक्ता सर्वाज्ञवित्तमः ॥२५

क. "यै रिषुमञ्ञ'। च. म, "यरे मूः" ग. छ. इ, गरा्नान्न' त."्यः प्रघ स" भद्‌. सैः ।५च. थाशान्न

एकादशोऽध्यायः ] पग्पुराणम्‌ ४४९

हएषोऽ्षौरिणीर्विशत्या यातु यङ्हयावने संनद्धो रिपुनाश्षाय युक्तः कोदण्डदण्डशृत्‌ २६ धा रक्ष्मीनिषिस्त्वेष यातु राजन्यसत्तम ।] यस्तपोभिः शततिं प्रसाच्याञ्जाणि चाभ्यसत्‌ ह्यास पटुपदयद्धं गारुदं नागसंहवितम्‌ मायूरं नाकुलं रौद वैष्णव मेषसंभवम्‌ २८ जं पार्वतसंदं तया बायन्यसंकवितम्‌ इत्यादिकानामस्राणां संमयोगविसर्गवित्‌ २९ ¡ एष निजतैन्यानामक्षौहिण्यैकया युतः यातु शुरागरयमुकुटः स्वैरिमभञ्जनः ३० (पुतापोऽयमेवाग्र गच्छत्वग्च्यो धनुणताम्‌ सवकखराखचकुशलो रिपुव॑शषदबानलः ३१ च्छतात्सेनया ववद्य चतुरङ्गसमेतया शपरघ्राङ्ं शषिरस्येते दधत्वद्य बरोत्कया; ३२ प्राश्वोऽपि महाराजस्तथा शञ्ञामिदेष से यान्तु सुस॑नद्धास्तव वाहस्य पालकाः ३२ ति मापितमाकर्यं मश्रिणः परजहष आङापयामास तान्सुम्रिकथितान्भटान्‌ ३४ लु रघुनाथस्य माप्य मोदं मपेदिरे चिरकारं सांपरायं बाञ्छन्तो यद्धुम॑दाः ३५ पनद्धाः कवचातरै् तथा शस्रासपनैः ययुः शदुघ्रसंबासं सीतापतिमणोदिताः ३६ शेष उवाच-- अथोक्तं ऋषिणा रामो बिधिनाऽपूनयत्स आचार्यादीरृषीन्सवीन्यथोक्तवरद्षिणैः ३७ आचार्याय ददौ रामो हस्तिनं षष्टिहायनम्‌ हयमेकं मनोवेगे रत्नमाराभिभूषितम्‌ ३८ पौरटं रथमेक मणिरत्नविभूषितम्‌ चतुभिर्वानिभिरयक्तं सर्वोपस्करसंयुतम्‌ १९ मणिलक्षं तु प्रलक्षं युक्ताफल्तुखाशतम्‌ बिदुमस्य तुखानां तु सदस स्फ्टतेनसाम्‌ ४०

मेकं सुसं॑पन्नं नानाजनसमाङलम्‌ विचित्रसस्यनिष्पसनंविविधैमैन्दिरंैतम्‌ ६१ ष्मणोऽपि तथेवादाद्धोरेऽप्यभ्वयैषे स्पृतम्‌ ऋलिरभ्यो भूरिशो दत्वा प्रणनाम रपूत्तमः॥४२ पे तेऽवधयन्वामभिराशीभिरमिपूजिताः चिरं जीव महाराज रामचन्द्र रघृदरह ४३ न्यादानं भूमिदानं गनदानं तथैव अवदानं स्वणदानं तिलदानं समोक्तिकम्‌ ५४ भभरदानं पयोदानमभयदानमेव रदानानि सवौणि पिपेभ्यश्रादिशन्महान्‌ ५९ हि देहि धनं देहि मा नेति ब्रहि कस्यचित्‌ ददात्वमरं ददात्यन्नं सवैभोगसमन्वितम्‌ ।॥ ४६ त्थं भावर्पत मसो रघुनाथस्य धीमतः सदषिणेदिनवरः एणः सवशुभक्रियः ४७

भथ रामानुजो गत्वा मातरं प्रणनाम आज्ञापयस्व रकनाथमेष गच्छामि शोभने = ४८ वतकृपातो रिपुकुलं जित्वा शोभासमन्वितः आयास्यामि महाराजेैयवय॑समन्वितः ।॥ ५९ मतोवाच-- त्र गच्छ महावीर शिवाः पन्थान एव ते सबीन्दिपिगणाल्जित्वा पुनरागच्छ सन्मते ५० ृष्कलं पालय निजश्राठजं धरमबित्तमम्‌ महाबटिनमद्यापि बालकं लीलया युतम्‌ ५१ प्राऽआच्छपि बेधुक्तः पुष्कलेन शुभान्वितः तदा मम भमोदः स्यात्छन्यथा शोकमागिनी५२ {ति संमाषमाणां खां मातरं मत्युवाच सः पुष्कं पालयित्वाऽदं निजाङ्गमिव शोभने ५२ लनामसदं कृत्वा पुनरेष्यामि मोदवान्‌ तरदीयचरणददं सरनयाप्स्यामि शोभनम्‌ ५४

# एतचिहान्तगैतः पाठः क. ख. ग. च. छ. ज. ब. ठ. ड. ण. त. थ. द्‌. ॒पृस्तकस्थः

१ग.छ.ठ.ड.ण.थ.द. ध. बह्व्यो २क.घ. ष्म, ट. द्र. ^संसतां रण. नंच गोदा ।४छ.ड. त्थात्रान्यथा शोभनं भवेत्‌ इ"

४४६ महायुनिश्रीव्यासपरणीतं-- [ पातारुखण्डे-

इत्युक्त्वा परययौ वीरो रामं मखमण्डये आसीनं पुनिवर्यायैनिवेषधरं षरम्‌ ५५ उवाच मतिमान्वीरः सरवंशोभासमन्वितः। रामाऽऽङ्ञापय रक्षार्थं हयस्यानुञ्ञया तव . ५६ रपुनाथोऽपि तच्छ्रत्वा मेद्रमस्त्विति चाव्रवीत्‌ बालं लियं भमत्तं तवं मा हन्याः शस्रवजितम्‌॥ तदा लक््ीनिषि भ्राता जानक. जनकात्मजः महस्य विविभूयने नर्तनपएममब्रबीद्‌ ५८ लक्ष्मीनिषिरूवाच---

रामचन्द्र महाबाहो सर्वधमेपरायण शबुध्रै रिक्षय तथा यथा लोकोत्तरो भवेत्‌ ९९ कुलोचितं कर्म छर्वसप्रनाचरितं तथा गच्छेत्स परमं धाम तेजोवलसमन्वितम्‌ ६० त्वया भोक्तं महाराज ब्राह्मणं नावमानयेत्‌ पित्रा तव हतो विभः पितृभक्तिपरायणः ६१ त्वयाऽपि युमहत्कं श्रुतं लोके विगर्हितम्‌ अवध्यां महिलां यस्त्व हतवाभियतं ततः ६२ अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम्‌ केन छृतः पूर्व राक्षस्याः कर्णकर्तेनम्‌ ६३ एवं करिष्यति दृष शवरः शिक्षया तव यदि नायं तथा कुयौत्कुटस्यासदशं भवेत्‌ ६४ इत्युक्तवन्तं तं राप्र;. पतयुवाच हसन्निव मेषगम्भीरया वाचा स्ैवाक्यविकश्षारदः॥ ६५ ययं तु योगिनः शान्ताः समदुःखयुखाः पुनः जानन्तयपारसंसारनिस्तारतरणादिकम्‌ ६६ ये करूराः सुषरेष्वासाः सरवशञ्चाञ्चकोविदाः ते जानन्ति नियुद्धस्य वार्ता तु भवादशाः॥६५ परोपतापिनो ये वे ये चोत्पथविसारिणः। ते हन्तव्या चरपैः स्वैः सर्वलोकहितेषिभिः ६.

इत्युक्तमाकण्यै सभासदस्ते सरवे स्मितं चक्रुररिदमस्य

कुम्भोद्धवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि ६९ इमं मत्रं सगुचायै वसिष्ठः कटशोद्धवः कराजेन स्पृशन्नश्वं मुमोच जयकारक्षया ७८ वाजिनाच्छ यथाटीलं सर्वत्र धरणीतले यागार्थे मोचितो येन पुनरागच्छ सत्वरः ७! अभसतु मोचितः सवैः शस्ा्लकोविदैः परितः प्रययौ भां दिशं वायुजवान्वितः ७२ भचचाल बं सर्वं कम्पयद्धरणीतलमू्‌ शेषोऽपि फिंविन्नतया फणया धृतवान्भुवम्‌ ७३ दिज्चः भरसेदुः परितः क्ष्मातलं श्षोभयाऽन्वितम्‌ बायवस्तं तु शशधर पृष्ठतो मन्दगामिनः ७४ श्ुघ्रस्य मयाणायाभ्युध्तस्य भरनोऽस्फ़रत्‌ दक्षिणः गुभमाक्ंसी जयाय बभूव ५७५ पष्कलः स्वं रम्यं भविवेश समृद्धिमत्‌ वित्तद्धिभिवखाभभिः शोभितं रत्नवेदिकम्‌ ५७६ तत्राप्यन्निजां भार्या पतितव्रतपरायणाम्‌ किित्स्वद्नाचृष्टं भतदर्षनलालसाम्‌ ७७

युखारविन्देन नागवह्वीदलं सक्ूरकमत्र चरती

नासाफलं तोयभवं महाधनं बाहोरृणालीसद्दोः सुकङ्णे ७८

कुचौ तु माटूरफलोपमौ वरौ नितम्बिम्बं बरनी विर्शोभितम्‌

१1 सुकोमल पादौ तुाकोटिषरी सुकोमल दधतयजञेऽश्त सा पतिं स्वकम्‌ ७९ परिरभ्य भियां धीरो गदरदस्वरभाषिणीमू तदुरोजपरीरम्भनिरभसङृतदेहकाम्‌ ८० उवाच भद्रे गच्छामि शवरु्पष्ठरक्षकः रामाङ्ञया याह्ञमशष्वं पालयन्रथसयुतः ८१ „त्वया मे मातरः पूज्याः पादसंवाहनादिभिः तदुच्छिष्टं हि थ॒ञ्ञाना तत्क्मैकरणादरा ८२ *आरषो नुममावः

१क.स.ग.छ.ज.म.ठ.द.ण.त,थ. द्‌. घ. शैवे"

१९ द्वादशोऽध्यायः ] पद्मपुराणम्‌ ९४७

पवी पतिव्रता नार्यो रोपाुद्रादिकाः शुभाः) नावमान्यास्त्वया भीर श्वतपोबलशोभिताः॥८३ इति श्रीमहापुराणे पग्र पातालखण्डे देषवात्स्यायनसंवादे रामाश्वमेे हयमोचनं नामरैकादरोऽध्यायः ११॥ आदितः श्रोकानां समण्यङाः- ११४११

अथ द्वादरोऽ्ध्यायः शेष उवाच-- युक्तवनतं खपति वीक परेम्णा सुनिर्भरा पत्युवाच हसन्तीव किविदरदभाषिणी नाय ते.विजयो भूयात्सर्त्र रणमण्डके शबाना मकर्व्या हयरपता यथा भवेत्‌ २.

स्मरणीया हि स्त्र सेषिका त्त्पदानुगा कदाऽपि मानसं नाथ त्वतो नान्यत्र गच्छति परमायोधने कान्त स्पतैव्याऽदं जातुचित्‌ सत्यां मयि तव स्वान्ते युद्धे विजयसंशयः॥ पद्मनेत्र तथा कायपूमिलाया यथा मम हास्यं नैव परकु्वन्ति मामीकष्य करताडमैः

इयं पत्नी महाभीरोः संग्रमे प्रपरायितुः कातरा यर युध्यन्त शूराणां समयः कृतः इत्येवं हसन्त्युषैर्यया मे देवराङ्गनाः तथा कार्यं महावाहो राभस्य हयरक्षणे योद्धा त्रमादौ सर्वत्र रे ये तव पृष्तः धनुषटङारबधिराः क्रियन्तां बकिनः प्रे तव प्रोद्त्कराम्भोजकरवारभिया बलम्‌ परेषां भवताल्तिपरमन्योन्यभयमाकुलम्‌

कुं मह्वटं कार्यं परान्विजयता त्वया गच्छ स्वामिन्पहाबा्टो ततर भरेयो भवतििह १० इदं धतुगरहाणाऽऽकु महहुणविभूषितम्‌ यस्य गजितमाकण्यं वैरिवृन्दं भयातुरम्‌ ११ इमो ते लिषुधी वीर बध्येतां शं यथा भवेत्‌ वैरिकोटिषिनिष्येषवाणकोटिसुपूरितम्‌॥ १२

कवचं त्विदमाधेहि शरीरे कामसुन्दरे वज्जपभामहादी्षिहतसंतमसं ददम्‌ १३ शिरस्राणं निजोत्त॑से कुरु कान्त मनोरमम्‌ इमे वत॑से विशदे मणिरत्नविभूषिते १४ इति सुबिमरख्वाचं वीरपत्री परपरय- स्नयनकमलदध्या वीक्षमाणस्तदा ताम्‌ अधिगतपरिमोदो भारतिः शरुजेता रणकरणसमरथस्तां जगादाधिषीरः १५ पुष्कल उवाच-

कान्ते यथा सवं वदसि तथा सरं चराम्यहम्‌ वीरपालि भषेत्कीतिस्तव कान्तिमतीप्सिता १६ {ति कान्तिमती कवचं युक वरम्‌ धतुमहेषुधी धीरः सरव जग्राह वीर्यवान्‌ १७ परिधाय तत्सर्व बभौ शोमासमन्वितः शृगुभेऽतीव सुभटः सवैशन्ाञ्लकोविदः १८ पमह्शद्ोभाद्यं वीरमालाविश्पितम्‌ कुङमागरकस्त्रीचन्द नादिकचितम्‌ १९ पानाकुसुममाराभिराजातुपरिशोभितम्‌ नीराजयामास हुस्तत्र कान्तिमती सती २० ¶राजयित्वा बहुशः किरन्ती मौक्तिैहः गलदश्रनला चैव परिरेभे पतिं निजम्‌ २! वं परिरभ्यैनां चिरमाश्मासयत्तदा वीरपतिन कान्तिमति विरह पा कृथा मम २२ एष गच्छामि सविधे तव भामे पतिव्रते इत्युक्तवा तां निजां पतीं रथमारेरुहे वरम्‌ ।॥ २३

पत नजला समस्‌ २७ उल, दम्तमहेवः।

४४८ महापुनिश्चीव्यासप्रणीत॑-- [ पाताखण्डे-

तं प्रयान्तं पतिश्रष्ठं नयनेनिमिषोञ्डितैः विलोकयामास तदा [कपतिव्रतपरायणा २४ ययौ जनकं द्रष्टं जननीं मेमवरिहलाम्‌ गत्वा पितरमम्बां ववन्दे सिरसा भदा . २५ माता पुत्र परिष्वज्य स्वाङ्के चाऽऽरोपयत्तदा ।| मुशवन्ती बाष्पनिचयं स्वस्त्यस्तु निजगाद सा॥ पितरं प्राह भरतं रामो यह्ृकरः परः पाटनीयो लक्ष्मणेन भवद्धिश्च महात्मभिः २७ आङ्प्नोऽसौ जनन्या पित्रा सहापिताङ्गकः ययौ श्रुघ्रकटकं महावीरविभूषितम्‌ २८ रथिभिः पत्तिभिः शरैः सदश्वैः सादिभिरैतम्‌ ययौ मुदा रषत्तंसमहायङ्हयाग्रणीः

गन्पााद्देशांच दुरश्वो चरान्‌ २९ दशारणा्भीविशषालांश सर्वशोभासमन्वितः तत्र तप्रोपश्ण्वानो रपुबीरयशोऽखिलम्‌ ३० रावणासुरधातेन भक्तरक्षाविधायकम्‌ पुनश्च हयमेधादिकायमारभ्य पावनम्‌ ३१

यश्चो वितन्वन्धुवने छोकान्रामोऽविता भयात्‌ तेभ्यस्तुष्ठो ददौ हारान्रत्नानि विविधानि च॥ महाधनानि बासांसि शघ्रुघ्रः भवरो महान्‌ युमतिनौम तेजस्वी स्मदिवाषिशारदः ३३ रधुनाथस्य सचिवः शशघ्राटुबरो वरः ययो तेन महाधीरो ग्रामाञ्जनपदान्वहून्‌ ३४ रघुनाथमतापेन कोऽपि हृतवान्हयम्‌ देशाधिपा ये बहवो महाबलविभूषिताः ३५ हस्त्यश्वरथपादातचतुरङ्समन्विताः संपदो बहुशो नीता मुक्ता माणिक्यसंयुताः॥ २३६ शधुप्रं हयरक्षायामागतं प्रणता मुहुः इदं राज्यं धनं सर्वं सपुत्रपशुबान्धवम्‌

रामचन्द्रस्य सर्वं हि मदीय रघुदरह ३७ एवं तदुक्माकण्यं शवुध्रः परवीरहा आङ्ां स्वां ततर संज्ञापय ययौ तैः सितः पथि ३८ एवं क्रमेण समाप्तः शतरुधो हयर्सयुतः आदिच्छन्रां पुरीं ब्रहमननानाजनसमाङुलाम्‌ ३९

बरहमद्विनसमाकीर्णा नानारत्नविभ्रषिताम्‌ सौवर्णै; स्फाविकैरै्म्यगोपुरेः समलंकृताम्‌ ४० सयत्र रम्भाविरस्कारकारिण्यः कमलाननाः दृश्यन्ते सर्हरम्येषु टलना लीलयाऽन्विताः ४१ य॒त्र स्वाचारलखिताः सर्वभोगेकभोगिनः धनदानुचरा यद्र्तथा लीलासमन्विताः ४२ यत्र वीरा धलुरहस्ताः शरसंधानकोषिदाः कर्वन्ति त॑ सुराजानं सुदं सुमदाभिधम्‌ ५३ एवंविधं ददर्शासौ नगर दूरतः भथुः पार्ये तस्य पुरभष्ुद्ानं शोभयाऽन्वितम्‌ पनागेनीगसम्मैश्च तिकरदेवदारभिः अशोकैः पारलठैधुतैमन्दारैः कोविदारैः ४५ आघ्रजम्बूकदम्बैश् परियालपनसैस्तथा शारैस्तालैस्तमाैश्च मिकाजातिगूथिभिः ४६

नीपैः कदम्बैवकुले्म्पकैर्मदनाभिषैः शोभितं ददर्शाथ ५५ ; परवीरहा ४७ हयो गतस्तदनमध्यदेशे तमारतालादियुशोभिते षै | ययौ ततः पृषत एव वीरो धुरः सेवितपादपद्मः ४८ दद्दी तश्र रचितं देवायतनमङत्‌ इन्द्रनीरैश पदूरयस्तथा मारकतैरपि ४९

शोभिवं सुरते कैरासमस्थसंनिभम्‌ जातरूपमयस्तम्भैः शोभितं सम्ननां वरम्‌ ५० [षट तद्रधुनायस्य भ्राता देवालयं बरम्‌ पप्रच्छ सुमतिं स्वीयं मन्रिणं वदतां षर्‌ ॥] ५!

* एतिहान्तगंतः पाठः क. स. ग. च. छ. ज. म. 2. ड. ण. ध. द्‌. ध. पुस्तकस्थः + एतचिहान्तगंतः पाठः क. ख. ग. छ. ज. स. ठ. ण. त. थ. द. .पुस्तकस्थः

---------------

१६. भ, महान्‌ १ग.छ. ट, ण. थ. 'न्वितान्‌ तः

१२९ द्वादशोऽध्यायः ] पद्पुराणम्‌ ५४९.

सथुश्न उवाच-- बदामादयवरेदं कि कस्य देवस्य केतनम्‌ का देवता पूज्यतेऽत्र कस्य हेतोः स्थिताऽनघ ५२ एवमाकण्यं सरवहलो मन््रविभ्िजगाद भृणुष्यैकमना वीर यथावदिह सरवश्षः ५३

कामाक्षायाः परं स्थाने बिद्धि विश्वैकशमेदम्‌ यस्या दरनमात्रेण सवसिद्धिः मनायते ५४ देवासुराश्च यां स्तुत्वा नत्वा मापाखिला भरियम्‌। धमेकामार्थमोक्षाणां दात्री भक्तानुकम्पिनी ५५ धाविता सुमदेनात्रादिच्छक्नापतिना पुरा स्थिता करोति सकटं भक्तानां दुःखहारिणी ५६

हां नमस्कुरु शवर समैवीररिरोमणे ! नत्वा सुसिदधि मामोषि ससुरासुरदुरैभाम्‌ ५७

इति श्रुखाऽथ तद्वाक्यं शश्घ्रः शब्ुतापनः 1 प्रच्छ सकलां वातौ भवान्याः पुरुषषभः ५८ शचरुघ्र उवाच - |

कोऽदिच्छन्नापती राजा सुमद्‌ः किं तपः कृतम्‌ येनेयं सवेखोकानां माता तुष्टाऽतर संस्थिता५९

बद सर्म महामालय नानायंपरिश्हितम्‌ यथावच हि जानासि तस्माद्र महामते ६० सुमतिरुवाच--

हेमकूटो गिरिः पूतः सदैदेबोपशोभितः तत्रास्ति तीयं विमलमृषिदन्द सुसेषितम्‌ ६१

मुमदो हि तपस्तेपे हतमातृपितृभजः अरिभिः सव॑सामन्तैनंगाम तपसे हितम्‌ ६२

वर्षाणि त्रीणि पदा त्वेकेन मनसा स्मरन्‌ जगतां श्श्तरं दध्यौ नासाग्रस्तिमितेक्षणः ६२ वर्षाणि ज्रीणि शुष्काणां पर्णानां भक्षणं चरन्‌ चकार परमग्रं तपः परमदुश्रम्‌ ।॥ ६४ वर्षाणि त्रीणि सिके शीतकाले ममज सः ग्रीष्मे चचार पयाग्रीन्भादट्सु जलदोन्मुखः॥६५ जीणि वर्षाणि पवनं संरुध्य स्वान्तगोचरम्‌ भवानी स्मरन्धीरो किंचन परयति ॥६६ तु दराद्ेऽतीते दैतत्परमं तपः विभाग्य मनसाऽतीव शक्रः पर्पथं तं भयात्‌ ६७ आदिदेश कामं तु परिवारसमातम्‌ अप्सरोभिः ससंयुक्तं ब्रह्मन्रविजयोब्रतम्‌ ६८

गच्छ काम सखे महं भियमाचर मोहन सुमदस्य तपोविघ्रं समाचर यथा भवेत्‌ ६९ हति शरुत्वा महदाक्यं तुरासाहः स्वयं प्रथु: उवाच विरबविजये परोदगर्ो रघरदह ७० काम उवाच--

खामिन्कोऽसौ हि सुमद; किं तपः स्वल्पकं पुनः। ब्रह्मादीनां तपो भ्रं करोम्यस्य तु का कथा७? मद्वाणबलनिभि्थनद्रस्तारां गतः पुरा त्वमप्यहल्यां गतवान्विवामित्रसतथोवशीम्‌ ७२ चिन्सां मा कुरु देषेन्दर सेवे मयि संस्थिते एष गच्छामि सुमदं देवान्पाख्य मारिष ७२ एवयुक्त्वा कामदेवो हेमकूटं गिरि ययौ वसन्तेन युत; सख्या तथैवाप्सरसां गणे; ७४ बसन्तस्तत्न सकलान्वकषानुष्पफलेयुतान्‌ कोकिलापदपदशरणया पृष्टानाञु चकार्‌ सः ७५ वायुः सुशीतलो वाति दक्षिणां दिश्षमाभितः कृतमाल सरित्तीरे लवङ्गडुसमान्ितः ७६ एव॑मिपे वने वृत्ते रम्भा नामाप्सरोवरा सखीभिः संवृता तत्र जगाम सुभदान्तिकम्‌ ७७

तत्राऽऽरभत गानं सा किनरस्यरशोभना मृद ङ्गपणवानेकवाद्र भेद विशारदा ७८ | तद्वानमाकण्यं नराधिपोऽसौ वसन्तमालोक्य मनोहरं , तथाऽन्यपुषटारटित मनोरमं चकार चश्चःपरिवरतनं बुधः ७९

पर्व २ड. रः सुखसमृद्धिमान्‌। आ"

४५० ` महामुनिभ्रीव्यासपरणीतं- [ पताल्खण्डे-

त॑ भरुद्धं दपं वीक्ष्य कामः पृष्पायुधस्त्वरन्‌ चकार सज तदा धनुस्वत्पष्ठतोऽनघध ८० एकाऽप्सरा तत्र दपस्य पादयोः संवाहनं नतितनेत्रपद्टवा चकार चान्या तु कटाक्षमोक्षणं चकार काविद्गुशमङ्गचेष्टिम्‌ ८१ अप्सरोभिस्तथाऽऽकीणेः कामविहटमानसः चिन्तयामास मतिमाञ्चितेन्द्ियशिरोमणिः ॥८२ एता मे तपसो पिघ्रकारिण्योऽप्सरसां वराः शक्रेण प्रेषिताः स्वाः करिष्यन्ति यथातथम्‌ ८३ हति संचिन्त्य सुतपास्ता उवाच वराङ्नाः। का ययं कुत्र संस्थाः कि भवतीनां चिकीर्पितम्‌८४ अत्यतं जातमहो यद्‌ मवल्योऽक्षिगोचराः यास्तपोभिः सुदष्पापास्ता मे तपसं आगताः॥८५ हत श्रीमहापुरणि पाचने पातालखण्डे रेषवात्स्ययनसंवादे रामाश्वमेधे कामाक्षोपाख्यानं नाम द्वादशोऽध्यायः ॥१२॥ आदितः शोकानां समश्यज्ाः-- ११४९६

६.२

अथे ऽध्यायः

शेष उवाच-- हृति वाक्यं समाकण्यं सुमदस्य तपोनिषेः जगदुः कामपेनास्तं रम्भाय्प्सरसो पुदा

त्व्तपोभिषैयं कान्त भक्षाः सा बरना: तासां यौवनसवै् ुदस्व त्यज तपःफलम्‌ इयं घृताची सुभगा चम्पकामरारीभ्त्‌'‹ कपूरगन्धलखिता युनक्तु तन्पुखागृतम्‌

एतां महाभाग सुशोभिषिधरमां मनोहरा घनपीनसत्कुचाम्‌

कान्तोपभुद्ष्वाऽऽशु निजोग्रपुण्यतः भ्ाप्रां पुनस्त्वं यन दुःखसागरभ्‌

माम्वनध्याभरणोपशलोभितां मन्दारमालापरिशोभिवक्षसम्‌

नानारताख्यानविचारयशवुरां दं यथा स्यात्परिरम्भणं कुरु

पिबागृतं मामकयक्त्रनिगेतं पिमानमारद्य षरं पया सह

युमेरुभृङग बहु पुण्यसेवितं संप्राप्य भोगे कुरु सत्तपःफलम्‌

तिलोत्तमा योवनरूपशोभिता गृह्णातु ते पूनि त।पवारणे

सुचामरौ संततथारयाऽङितो गङ्गाभवाहाविव सुन्द रोत्तम

कृणुष्व भोः कामकथा मनोहराः पिबामृतं देवगणादिवाञ्छितम्‌

उद्यानमासाश्र नन्दनाभिषं वराङ्गनाभिर्षिहरं कुर पभो

इत्युक्तमाकष्यं महामतिर्नृपो विचारयामास कुतो छ्यपस्थितः

मया सुखष्टा्तपसः सुराङ्गनापत्युह एवात्र मिधेयमेष किमू इतिचिन्तातुरो राजा सान्ते संचिन्य धीरधीः जगाद पमतिमान्वीरः सुभदो देवताङ्गनाः॥? ययं तु मम चित्तस्था नगन्मातृखरूपकाः मया संचिन्त्यते या हि साऽपि त्वद्रपिणी मता इदं तच्छं स्वगसुखं त्वयोक्तं सविकर्यकम्‌। मत्स्वापिनी मया भक्त्या सेविता दास्वते वरम्‌ यत्छृपातो षिधिः सतयोकं प्राप्तो महानभूत्‌ सां मे दास्यति सर्वं हि भक्तदुःखान्तकारिणी। कि नन्दनं कि तु गिरिः कनकेन सुमाण्डितः सुधा स्वस्पपुण्येन प्राप्या दानववु;खिता ?' इति माक्यं समाकण्यं कामस्तु विविपैः शरैः प्राहरमरदेवस्य कर्तुं फिचिम वै प्रभुः १८

१छ. जंतुर्णच ध" ड. वाम्बरा। ग. छ. ड. थ. “ल प्रा्तन्यं तत्र स्वल्प"

१९ त्रयोदशोऽध्यायः ] पम्रपुराणम्‌ ४५१ बटरतूपुरारयैः परिरम्मैषिलेकितैः तस्य चित्तविभरान्ति करत शक्ता वराङ्गनाः १६

गता यथागतं शक्रं जगदुरधीरधीतपः तच्छत्वा मथवा भीतो मोधमारम्भमात्मनः = १७ अथ निश्रितमालोक्य स्वपदाग्जेऽस्य चाम्बिका जितेन्द्रियं महाराजं पयक्षाऽभूत्सुयोगिनी पास्यपृष्ठललित। पाशाङुशधरा बरा धरुवांगधरा माता जगत्पावनपावनी १९

तां वीक्ष्य मातरं धीमान्सूयेकोटिसमपमाम्‌ धनुबौणखणीपाशान्दधानां हषैमाप्तवान्‌ २० शिरसा बहुशो नत्वा मातरं भक्तिमाविताम्‌ हसन्तीं निजदेहे वु स्पृशन्ती पाणिना मुहुः ॥२१ तुष्टाव भक्त्युत्कलितिचिततटत्तिमहामतिः गतदस्वरसंगुक्तः कण्टकाङ्गोपशोभितः २२ जय देवि महादेवि भक्तन्दैकसेषिते व्रह्मरद्रादिदेवेन्द्रसेविताङभ्रियुगेऽनघे २३ मातस्तव कलायिद्धमेतद्धाति चराचरम्‌ तवहते नास्ति सर्व तन्मात्रे नमोऽस्तु ते॥ २४ मही त्वयाऽऽधारशक्त्या स्थापिता चरतीह सपेतवनोचानदिग्गजैरपदोभिता ।॥ २९ ूरयस्तपति से तीष्ेरुभिः भतपनपहीम्‌ तच्छक्त्या वसुधासंस्थं रसं ग्रहन्वुशचति २६ अन्तवदिःस्थितो बहि्लोकानां प्रकरोति शम्‌ त्वत्मतापान्महादेवि सुरासुरनमस्कृत २७ त्रिया त्वं महामाया विष्णोखकिकपांवनी त्वं शक्त्या जसीदं त्वं पाटयस्यपि मोहिनी॥ लच्तः स॒राः भाष्य सिद्धि सुखमयन्ति वै मां पाटय कृपानाये वन्दते भक्तवहमे २९

हू माँ सेवकं मातस्त्वदीयचरणाम्बुजे कुरु मे वा उता सिद्धि महापुरुषपुवंजे ३० मुमतिरवाच--

एवं तष्टा जगन्माता इृणीष्व वरमुत्तमम्‌ उवाच भक्तं सुमदं तपसा कृरादेहिनम्‌ ३१

(लयतदवाक्यमाकण्य प्रहृष्टः सुमदो दपः वत्रे निजं हतं राज्यं हतदु्ैनकण्टकम्‌ ३२

पेक्ीचरणददे भक्तिमव्यभिचारिणीम्‌ भ्रान्ते युक्ति तु संसारवारिपेस्तरणीं पुनः ३२ कामाक्षोवाच--

ए्यं पाहि सुमद सर्र हतकण्टकम्‌ महिरारत्नसेजु्पादपदद्यो भव 4:

पव वैरिपराभूतिमी भूयात्सुमदाभिध यदा तु रावणं इत्वा रघुनाथो महायज्नाः ३५

हरिष्यत्यरवयहं हि सपरैभारोपश्षोभितम्‌ तस्य भ्राता महावीरः श्रथः परवीरहा ३६ परलयन्हयमायास्यलयत्र बीरादि भितः तस्मै स्व समपय तवं राज्यमृद्धिभनादिकम्‌ २७ पलयिष्यसि योगैः सधनभीरिभिरुदधैः ततः पृथिव्यां सवत्र भरमिष्यसि महामते २८ पतो रामे नमस्कृल ब्र्नदरेशादिसेवितम्‌ मुक्ति प्राप्स्यसि दष्मापां योगिभियैमसाधनैः॥ ३९ तावत्कारमिह स्थाता याबदरामहयागमः पश्चातु समुद्धत गन्ताऽस्मि परमं पदम्‌ ४० युक्त्ाऽन्तदपे देवी सरासुरनमस्ृता सुमदोऽप्यदिच्छत्रायां शभूल्शत्वा नृपोऽभवत्‌ ४१ एष राजा बरबाहुनसेयुतः ग्रहीष्यति ते वाहं पदामायासुशरिक्षितः ४२ धुत्वा प्रां हयमेधहयोत्तयम्‌ त्वां सवेमहारानैः सेविताङ्धि महामतिः ४३ पव सर्भहन राजा सुमदनामधुक्‌ अधुना तन्महाराज रामचन्रमतापतः ४४ ष१ उवाच-- एति इतत सभाण्य सुमदस्य महायशाः साधु साध्विति चोवाच जहषं मतिमान्बरी ४५ १क.ख.ग.छ.ज.म.ठ ड.ण. त. ध. द्.ुतोषिता। प। रक. ख. तर ट. णु. "पारिनः।त्व॑। म. च. ए. ज. इ. त. थ. द. पालिनी त्वं ३क.ख,ग. ध्‌. ड्‌. च. ज. क्ष. न.ट.ड.ण.त.थ. "णारणम्‌ 2

४५२ महामुनिश्रीव्यासपरणीष-- [ पातारखण्ड-

अहिच्छत्रापतिः सर्वैः स्वगणैः परिवारितः सभायां सुखमास्ते यो बहुराजन्यसेषितः ४६ बराह्मणा वेदविदुषो वैद्या धनसमृद्धयः राजानं पयुपासन्ते सुमद शोभयाऽन्वितम्‌ ४७ बेदपिद्राविनोदेन न्यायिनो ब्राह्मणा बराः वदन्ति चाऽऽशिषं भूपं सटोकेकर्षकम्‌ ४८ एतस्मिन्समये कथिदागत्य वृपतिं जगी खामिन्न जाने कस्यास्ति हयः पत्रधरो ऽन्ते ॥४९ तच्छत्वा सेवकं रषं मेषयामास सत्वरः जानीहि कस्य राज्ञोऽयमश्वो मम पुरान्तिके ५० गत्वाऽथ सेवकस्तत्र ज्ञात्वा हत्तान्तमादितः निवेद यामास वृषं पहाराजन्यसेवितम्‌ ।॥ ५१ श्रुत्वा रघुनाथस्य हयं धिरमनुस्मरन्‌ आ्षापयामास जनं सर्वं राजा विशारदः ५२ लोका मदीयाः सवे ये धनधान्यसमकुखाः तोरणादीनि गेषु ङ्लानि खजन्त्विह ५३ ` फन्याः सहस्तश्ो रम्या रम्याभरणयुषिताः गजोपरि समारूढा यान्तु शधुघ्रसंमुखम्‌ ५४ ` इत्यादि सर्ममा्ञाप्य ययौ राजा खयं ततः पुत्रपौत्रमदिष्यादिपरिवारसमादृतः ५८ श्रः सुमहामात्यैः सुभैः पुष्कलादिकैः संयुतो भूपति वीरं ददश सुमदाभिधम्‌ ५६ हस्तिभिः सादिसंयुकतेः पत्तिभिः परतापनेः वाजिभि श्रषितैषीरेः सेय॒तं वीरशोभितम्‌ अथाऽऽगत्य महाराजं श्बुघ्रं नतवान्पुदा धन्योऽस्मि छृतहृत्योऽस्मि सत्कृतं कृतं वषुः ५. इदं राज्यं गृहाणाऽऽश्ु महाराजोपशोमितम्‌ महामाणिक्यगुक्तादिमहाधनसुपूरितम्‌ स्वाभिधिरं भतीक्षेऽहं हयस्याऽऽगमनं भ्रति कामा्षाकयितं पूर्वं जातं संमति तन्महत्‌ ६८ बिोकय पुरीं मं ृतायीकुर मानवान्‌ पावयास्मत्कुलं सवं रामानुज महीपते ६1 इतयुक्त्वाऽऽरोपयामास दुञ्जरं च्दरसुप्रभम्‌। पुष्कलं महावीरं तथा स्वयमथाऽऽरुहत्‌ ६: भेरीपणवतृयीणां बीणादीनां स्वनस्तदा व्याभरोति स्म महाराज सुमदेन प्रणोदितः

कन्याः समागत्य महानरेन््रं शवरुघ्मिन्द्रादिकसेषिताङ्धिम्‌

करिस्थिता मौक्तिकटन्दसंवेररापयामायुरिनपयुक्ताः ६५ शनैः शनैः समागत्य पुरीमध्ये जनैमुदा वर्धापितो गं भाप तोरणादिकभूषितम्‌ ६८ हयरत्नेन संयुक्त स्तथा वीरैः युशोभितः राज्ञा पुरस्कृतो राजा शवुघ्रः प्राप मन्दिरम्‌ ६। अध्यादिभिः पूजयित्वा रघुनाथानुजं एदा सर्वं समपंयामास रामचन्द्राय धीमते ६५ इति श्रीमहापुराणे पादे पातालखण्डे ेषवात्स्यायनसंवादे रामाश्वमेे शवुप्रादिच्छत्रापुरी प्रवेशो नाम घ्रयोदसोऽध्यायः॥१॥

आदितः शोकानां समश्यङ्ाः-- ११५६३

०५

अथ चतुर्दशो ऽध्यायः

शेष उवाच-- अथ खागतसंतुष्ंशवुघरं पराह भूमिपः रपुनाथकथां श्रेष्ठां शशरषुः पुरपर्षभः

सुमह उवाच-- कचिदास्ते सुखं रामः स्वैलोकशिरोमणिः.। मक्तरक्षावतारोऽयं ममानुग्रहकारकः धन्या लोका इमे पुर्या रघुनाथपुखाम्बुनम्‌। येऽनि्ं पपुरेबाक्ष्णं पुटकैः परिमोदिताः

१स.ग.छ.ठट.द.णय.द्‌. धसुमटैः। २क.ख.ग.ष.ड.च.ज.सष.म.ट.ठ. ड.द. ण.त.थ.द.ध. एः आशीवदन्ति त॑ भू" क. भ. "र तथाऽश्रम त. "रीमृदकत्‌"

१४ सतर्शोऽध्यायः | प्पुराणम्‌ ४५३

अय जातं मदीयं नितरां एरषषेम तार्य कुरभरम्यादिवस्तुजातं महामते कामाक्षया भसादो मे कृतः पं दयाद्रया रषुनाथमुखाम्भोजं दर्ये सकटुम्बकः

इत्युक्तवति वीरे तु स॒मदे पाथिवोत्तमे सर्वै तत्कथयामास रधुनाथगुणोदयमर्‌

तज्ज्ात्वा सुमदः शीघ्रं पत्रं राज्येऽभ्यषेचयत्‌ शभुपरेन महाराज्ञा पुष्कलेनानुमोदितः

त्रिरात्रं तत्र वै स्थित्वा रघुनाथानुनः परम्‌ गन्तुं चकार धिषणां राङ्ना सह महामतिः [4

वासांसि बहुरत्नानि धनानि विबिधानि शयुपरसेवकेभ्योऽसो भादालत्र महामतिः ततो गमनमरेभे मन्िभिवैहुवित्तमैः पत्तिमिवाजिभिर्नानैः सदस्वै रथकोरिभिः॥ १०

प्रः सहितस्तेन सुमदेन धनुर्भृता जगाम मामे विहसन्रधुनाथपतापभृत्‌ ११ पयोष्णीतीरमासाग् जगाम सहसोत्तमः पृष्ठतोऽनुययुः सर्वै योधा वैखिप्हारिणः १२ आश्रमान्िविषान्पद्यश्रपीणां सुतपोेताम्‌ ततर तत्र विशृण्वानो रघुनाथगुणोदयम्‌ १३ एष धीमान्हरियाति हरिणा परिरक्षितः हरिभिररिभकतैशच हरिवधानगहुः १४

इति शण्वञ्छुभा वाचो मुनीनां परितः भरथः तुतोष भक्तयुत्कलितचितत्ा्तिभृतां महान्‌॥ १५

ददे चाऽऽभ्रमं शुद्ध द्विजजन्तुसमाकुलम्‌ वेदध्वनिहताशेषामङगलं शण्वतां रणाम्‌ १६

अगिहोत्रहविशर॑मपवित्नितनभोखिरम्‌ पुनिवरथकृतानेकयागयुपसुशोभितम्‌ १७ यत्र गावस्तु हरिणा पाल्यन्ते पालनोचिताः। मूषका खनन्त्यस्मिन्विडालस्यामयाद्विलम्‌ १८ मगूरनङुरैः सार्थं क्रीडन्ति फणिनोऽनिकम्‌ गजैः सिरैमितयमतर स्थीयते मित्रतां गतै; १९ एणास्तत्रल्यनीवारमभक्षणेषु कृतादराः भयं कर्ते कालाद्रभषिता मुनिदृन्दकैः २० गावः कुम्भसमोधस्करा नन्दिनीसमविग्रहाः कुर्वन्ति चरणोत्थेन रजसेलां पवित्रिताम्‌ २१ पनि्वयैः समित्पाणिप्ैधमक्रियो चितम्‌ दृष्ट पच्छ सुमति सर्वं राममन्तिणम्‌॥ २२ शवुध्र उवाच-- सुमते कस्य संस्थाने युनर्ाति पुरोगतम्‌ निर्वैरजन्तुसंसेव्य ुनिदटृन्दसमाकुलम्‌ २३ शोष्यामि सनिवार्ता विदधामि पविनरितम्‌ निजं बपुस्तदीयापिर्वातीभिरपणनादिभिः॥ २४ इति शरुत्वा महदाक्यं शबुधरस्य महात्मनः कथयामास सचिवो रघुनाथस्य धीपतः २५

सुमतिरूवाच- सि महातापसशोभितम्‌ निर्वरजन्तुसंकीर्ण पुनिपत्नीभिरादृतम्‌ २६ वैयोर्भागमादधात्‌ स्वायंमुवमहायङञे शक्रमानापभेदनः २७ महामुनेः मभावोऽयं केनापि समाप्यते तपोवलसमृद्धस्य बेदमूतिषरस्य तु २८ भुत्वा रामानुजो वातौ च्यवनस्य महात्मनः सर्व पच्छ सुमति रक्रमानादिभञ्जनम्‌ २९

शश्ुघ्र उवाच-- कदाऽसौ दस्लयोरभागं चकार सुरपदक्तिषु मि देवराजेन स्वायं धुवमहामसरे ३० सुमतिरुवाच-- बहमवंशेऽतिषिख्यातो पुनिर्गुरिति श्रुतः कदायिद्गतवान्सायं समिदाहरणं परति ३१ १ज. द्‌. अर्थजा २क.ख.ग.छ.ज.अ.ठट.ड.णत थ.ध. विचक्षाणो। ३क.ख.ग.छ.ज.अ.र. ण. ध. "वोर ग. छ. 2. ड. प. 'दशौऽऽभ्रममुदधर्ष जनज' स. ज. ण, दशौ ऽऽभमं शुद्ार्पिननज'। ५ख. ग.छ.ज.ट.ण. त. थ. ध. मिमानना।

४५४ महापुनिश्रीव्यासप्रणीत॑-- [ ४. पाताडखण्ड-

तेदा मखपिनाशाय दमनो राक्षसो बी आगत्योश्जगादेदं महा भयकरं भवः ३२ छुत्रास्ति मुनिवन्धुः कुतर तन्महिलाऽनधा पुनः पुनरषाचेदं वचो रोषसमाष्लः ३३ तदा हृतवहौ ब्ञात्वा राक्षसाद्धयमागतम्‌ दशयामास तज्लायामन्तरवत्नीमनिन्दिताम्‌ ३४

नग्राह रपिसस्तां तु रुदतीं कुररीमिव भृगो रक्ष पते रक्ष रक्ष नाथ तपोनिपे ३९ एवं वदन्तीमातां शदीत्वा निरगादवहिः दुष्टवाक्यभवादेन धरषयन्स भ्रगो; सतीम्‌ ३६ ततो महाभयत्रस्तो गभशोदरमध्यतः पपात भञ्यलनेनो वेदवानर इवाङ्गनः ३७

तेनोक्तं मा व्रजस्वाऽऽशु त्वं भस्मीमव वु्मेते। हि साध्वीपरामरशं कृत्वा भ्रेयीऽभियास्यसि ३८ इत्युक्तः पपाताऽछ भस्मीभूतकलेवरः। माता तदाऽभ॑कं नीत्वा जगामाऽऽश्रममुन्मनाः ३९

भृगुषहिकृतं सर्व हात्वा कोपसमाङ्कलः शशाप स्ेभक्षस्त्यं भव दुष्टारिमूचक ४० तदा शप्नोऽतिदुःखातो जग्राहाद्प्यार्बह्षणिः। कुरु मेऽनुग्रहं स्वामिन्ृपाणव महामते ४१ मयाऽनृतवचोभीत्या कथितं गरुद तस्मानपमोपरि कृपां कुर धमिशिरोमणे ४२ तदाऽनुग्रहमाधत्त सभैमक्ष्यो भवान्छुचिः इत्युक्तवान्हुतभुज दयार मुनितापसः ४३

गर्भाच्युतस्य पत्रस्य जातकर्मादिकं शुषिः चकार विधिवद्िमो दभपाणिः सुमङ्गलः ४४ च्यवनाद्यवनं पाहुः सँ तत्र तपस्विनः शनैः शनैः वषे शुक्ठपतिपदिन्दुवत्‌ ४५ नगाम तपः कँ रेवां रोकैकपावनीम्‌ शिष्यैः परिष्टः सर्वैसतपोवरसमन्वितैः = ५६ गत्वा तत्रं तपस्तेपे वर्षाणामयुतं बैहान्‌ अंसयोः रि्ुकौ जातौ वरमीकोपरि शोभितौ ४७ मृगा आगत्य तस्याङ्गे कण्डं बिदधुरुत्युकाः किंचित्स जानाति दुनिवारतया ४८ कदाचिन्पवुरुदुक्तस्तीयैयातं मति पभुः सकुटुम्बो ययो रेवां महाबलसमाद्ृतः = ४९ तत्र खात्वा महानिरधा संतप्य पितृदेवताः दानानि बाढ्वेभ्यश्रादादरिषणुभलषटये = ९० तत्कन्या विचरन्ती सा वनमध्य इतस्ततः सखिभिः सहिता रम्या तप्रहाटकभूषणा ५१ तत्र हृषटराऽथ वल्मीकं महा तरुसुशोमितम्‌ निमेषोन्मेषरहितं तेजः किंतु ददश सा ५२ गत्वा तत्र शलाकाभिरतुददुधिरं सवत्‌ दष्टा राह्ञोऽङ्गना खेदं मापतवत्यथ दुःखिता ५१ जनन्यै तथा पित्र श्षशंसाधेन विकृता स्वयमेवाऽऽत्मनाऽऽत्मानं शुशोच सा भयातुरा ५४ तदा भूश्रशिता राजन्दिषथोस्का पपात धूम्रा दिशोऽमवन्पवीः सूर्यश्च परिषेषितः ५५ तदा रङ्गो हया नष्टा हस्तिनो बहवो एताः धनं रत्नयुतं नष्टं कलहोऽभून्मिथस्तदा , ५६ तदारोक्य हषो भीतः रिचिदुद्विनमानसः जनानपृच्छत्केनापि मुनये त्वपराधितम्‌ ५७ पारंपर्येण तस्हात्वा स्वपुत्र्याः परिवेष्टितम्‌ ययो दुःखितस्तत्र समृद्धबरवाहनः ॥. ५८ त॑ वै तपोनिधि वीक्ष्य महता तपसा युतम्‌ स्तुत्वा भरसादयामास मृनिवयै दयां कुर ५९ तस्मै तुष्टो जगादायं मुनिवरयो महातपाः तवाऽऽत्मजाङृते सरवयुत्पाताचमवेहि तत्‌ ६० तव पुञ्या प्रहारा चकषिस्फोटनं कृतम्‌ बहु सुस्राव रुधिरं जानती त्वायुबाच ६१

हप

तस्मादियं महाभूप र्यं देया यथाविधि ततश्चोत्पातशमनं भविष्यति सुराचित ६२ तच्छृत्वा दुःखितो राजा भङ्गाचभुष आत्मनाम्‌ ददौ कुलवयोरूपक्ीसलक्षणसंगुताम्‌ ६२

संधिरा्ः १ख.ग.छ.ठ.द.त.य.द्‌.ध. प्रहरेणधः।२क्‌.ख.ग. छ.ज.ठ. ड. ण. त. थ. ध. "योऽभिगच्छति ) ई" भ. द्‌. 'योऽधिगच्छसि ग. र. महत्‌

१९ पञ्चदशोऽध्यायः ] प्रपुराणम्‌। ` ४५५

दसा यदा नृपेणेवं कन्या कमललोचना तदोत्पाताः शम॑ याताः पुनिरुषोद्ताः ६४ राजा दश्वाऽऽत्मनां तस्मे मुनये तपसां निषे भाप स्वां नगरीं भूयो दुःखितो दयया पुनः ६९ इति रशाभहापुराणे पाद्मे पातालखण्डे हेषवातस्यायनसंवादे रामाश्वमेधे च्यवनोपाख्यानं नाम चतुदेसोऽध्यायः १४॥ आदितः शोकानां सम्यडाः- ११६२८

अभ 0 सुमतिरुवाच-- अथपिः स्वाश्रमगतो मान्या सह भायैया मुदं पाप हताशेषपातको योगयुक्तया सा मानवी तै ब्रमात्मनः पुति नेत्रेण हीनं जरसा गतौनसम्‌ सिषेव एनं हरिमेधसोत्तमं निजेषटदात्रीं कुलदेवतां यथा

शयुभूषती ते पतिमिङ्गितज्ना महानुभावं तपसां निधि प्रियम्‌

परां मुदं भाप सती मनोहरा शची यथा शक्रनिषेवणोद्यता चरणी सेवते तन्वी स्ैलक्षणलक्षिता राजपुत्री सुन्दराङ्गी फलग्ूलोदकाशना निलयं तद्वाक्यकरणे तत्परा पूजने रता कालक्षेपं दुरूते सर्भृतहिते रता विज्य कामद्स्मं दवष लोभं भयं मदम्‌ अप्रमत्तोधता नित्यं च्यवनं समतोषयत्‌ एवं तस्य प्रकुर्वाणा सेवां बाकायकर्मभिः सहस्राब्दं महाराज सा कामं मनस्यधात्‌ कद्‌ाचिदेवभिषजावागतावाश्रमे मुनेः स्वागतेन सु॑भाव्य तयोः पूजां चकार सा

शर्यातिकन्याकृतपूजनार्भपा्ादिना तोषितचित्तटत्ती

तादरूचतुः लेहवशेन सुन्दरौ वरं एणीष्वेति मनोहराङ्ीम्‌ तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने मति चकार नृपतेः पुत्री मतिमतां वरा॥ १० पलयभिमायमालक्षय तावुवाच नृपात्मजा दत्ते मे चक्षुषी पयर्यदि तुष्टौ युवां सुरौ ११ इत्येतद्वचनं शरुत्वा सुकन्याया मनोहरम्‌ सतीत्वं विलोश्येदमूचतुभिषनजां वरी १२ तत्पतिदि देवानां मागं यज्ञे दधात्यस्ौ आवयोरधुना कर्मधष्ठषोः स्फुटदर्शनम्‌ १३ च्यवनोऽप्योमिति माह भागदाने वरौजसोः तदा त्दष्टावरिविनौ तमृचतुस्तपतां वरम्‌ १४ निमन्नतां भवानस्मन्हदे सिद्धविनिभिते इत्युक्तो जरया प्रस्तदेहो धमनिसंततः १५ हदं मवेशितोऽशििभ्यां स्वयं चामजतां हदे पुरुषाय उ्तस्थुरपीच्य। वनिताभियाः १६ रक्मरस्रनः कृण्डलिनस्तुर्यरूपाः सवाससः तानिसीक्ष्य षरारोहा सुरूपान्मूर्यवर्चसः १७ अजानती पतिं साध्वीं कषदिवनो शरणं ययौ दशंयित्वा पति तस्यै पातिव्रत्येन तोषितौ १८ ऋषिमामन्त्य ययतुिमानेन त्रिविष्टपम्‌ य्ष्यमाणे क्रतौ स्वीयभागकायांश्चया युतौ १९ कालेन भूयसा क्षामां कशितां व्रतचर्यया मेमगदवदया वाचा पीडितः कृपयाऽब्रवीत्‌ २०

तुष्टोऽहमद्य तव मानिनि मानदायाः दुशरुषया परमया हृदि वैकभक्त्या

यो देहिनामयमतीव सुहर्सुदेहो नाऽअवेक्षितः समाधितः क्षपितुं मदर्थे २१

* दुभरूषमाणेति तु युक्षम्‌

¢ @ ~< -

अ. भमेधितौजसं नि* क. ख. ग. छ. ज. स. ट. ड, ण. त. थ. ध. निजं पति मङ्गख्देवता

४५६ महापुनिश्रीन्यासप्रणीतं-- [ पातालखण्डे

ये मे स्वधर्मनिरतस्य तपःसमाधिविध्ात्मयोगविजिता भगवत्मसादाः

तानेव ते मदनुसेवनयाऽविरुदवानदष्टि परय वितराम्यभयानश्षोकान्‌ २२

अन्ये पुनर्भगवतो धुव उद्विनुम्भविभर॑सितार्थरचिताः किमुरुकमस्य

िद्धाऽसि भुङ्क्ष्व विभवाभिनधरमदोहान्दिव्या्रानधिगमाश्रपविक्रियाभिः २३

एवं द्वाणमबलाऽखिलयोगमाया विद्याविचक्षणमवरे्य गताधिरासीत्‌

संप्श्रयभणयविहरया गिरेषदत्रीडाविलोकबिरसद्धसिता तमाह २४ सुढन्योवाच--

राद्धं बत द्विजषैतदमोधयोगमायाधिपे खयि विभो तदवैमि मतैः

यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो भूयाद्रीयसि गुणपरसवः सतीनाम्‌ २५

तत्रेति कृतयमुपिक्ष्य यथोपदेशं येनैष कशिततमोऽतिरिरंसयाऽऽत्मा

सिध्येत ते कृतमनोभवधर्पिताया दीनस्तदीश भवनं सदशं विचक्ष्व मद सुमतिरवाच- भियायाः परियमन्विच्छैश्यवनो योगमास्थितः विमानं कादर राजंस्तर्हेवाऽऽपिरचीकरत्‌॥ २७ सर्षकामदुधं दिव्यं -सैरतसर्मन्वितम्‌ सर्वदर्युपचयोदकं मणिस्तम्भैरुपरकृतम्‌ २८ दिग्योपस्तरणोपेतं सर्वकालसुखावहम्‌ पिकाभिः पताकाभिषिचित्राभिरंकृतम्‌ २९

सग्मिधिचित्रमालामिर्मदुपिञ्जत्षडङ्धिभिः दुकूलक्षीमकौ शेना नावसनैवि राजितम्‌ ३० [उपबुंपरि विन्यस्तनिल्येषु पृथक्पृथक्‌ तैः कशिपुभिः क्रान्तं पयैङ्ग्यजनादिभिः] ३१ तत्र तत्र विनिक्षि्चनानाशिल्पोपशोभितम्‌ महामरकतस्थस्या जष्टं विद्रुमवेदिभिः ३२ दाःय विदरुमदेहस्या भातं बज्ञकपाधिकम्‌ शिखरेषिनदरनीरेषु हेमकुम्भेरधिभचितम्‌॥ ३२

चशूष्मत्पग्रागाग्ेषेजमित्तिषु निमिते: जुष्टं मिचितैतानेभुक्ताहारावरम्बितैः ३४ दसपारावतव्रातैस्तत्र तत्र विकूजितम्‌ दतरिमान्मन्यमानेस्तानधिरुद्यावरुह्य ३५ विहारस्थानविश्रामसंवेशपाङ्गणाजिरः यथोपजोषं रितैविस्मापनमिवाऽऽत्मनः ३६ हग पश्यन्तीं नातिभरीतेन चेतसा स्वैभूताशयाभिङ्ञः प्रोवाच वचनं स्वयम्‌ ३७

निमज्ज्यास्मिन्ददे भीर विमानमिदमारुह [!सा तु भः समादाय वचः कुवलयेक्षणा ३८ सरजो विभ्रती वासो पेणीभूतां पर्थान्‌ ] अङ्गं मलपङ्केन संछन्नं शवलस्तनप्‌ ३९ आविवेश सरस्तत्र युदा शिवजलाक्यम्‌ साऽन्तःसरसि वेश्मस्थाः शतानि दश कन्यका; ४० स्वाः किशोरवयसो ददश त्पलगन्धयः ता दृष्ट्रा सहसोत्थाय भरोचुः पराञ्जर्यः खियः ४! वयं क्मैकरास्तुभ्यं शाधि नः करवाम किमू्‌। सानेन तां महार्हेण लापयित्वा मनस्विनीम्‌ ॥४२ दुल निभे सूत्ने ददुरस्यै मानद भूषणानि पैराध्यांनि वरीयांसि दुभन्ति ४३ अद्गं सर्मगुणोपेतं पाने चैवागृतासवम्‌ अथाऽऽदर् स्वमात्मानं स्रग्विणं धिरजोम्बरम्‌ ४४ ताभिः कृतस्स्लययनं कन्याभिर्बहुमानितम्‌ हारेण महारण रुचकेन विभूषितम्‌ ४९ निष्कग्रीवं वलयिनं कूनत्काशनत्रूपुरम्‌ भरोण्योरध्यस्तया काश्या काश्चन्या बहुरत्नया ४६

* एतचचिहान्तगंतः पाठः क. ख. ग. छ. ज. म. ठ. ड. ण. त. थ. द. ध. पृस्तकस्थः। एतचिहान्तगैतः पाठः क. ग. छ. ज.भ.ठ द.ण. त. थ. द्‌. ध. पुस्तकस्थः।

१३. त. न्तीं नीति"। २. द्‌. परार्घ्याणि

२६ षोडशोऽध्यायः ] पद्मपुराणम्‌ ४५७

सुश्ुवा सुदता शुकसिग्धापाङ्गेन चश्षा प्कोशस्पृथा(हा?) छीनैरल्वैश्च रसन्मुखम्‌ ४७ यदा सस्मार दापेतमृषीणां बद्धं पतिम्‌ तत्र चाऽऽस्ते सह स्ीभिय्॑राऽऽस्ते मुनीश्वरः ४८

भतः एरस्तादात्मानं स्रीसहस्हतं तदा निशम्य तय्रोगगति संशयं परत्यपद्यत ४९ ताँ कृतमलस्नानां भिभ्राजन्तीमपूषैवत्‌ आत्मनो विभ्रतीं रूपं संबीतरुचिरस्तनीप्‌ ५० विद्याधरीसहस्रेण सेव्यमानां सुवाससम्‌ जातभावो विमानं तदारोपयदमित्रहन्‌ ५१ तस्मिन्नटु्महिमा भरिययाऽऽनुपक्तो विद्याधरीभिरूपचीर्णवपुथिमाने व्राज उतचकुमुद्रणवानपीच्यस्ताराभिरावृत इवोडुपतिरनभस्थः ५२ तेनाष्टलोकपविहारङुलाचलेनद्रोणीष्वनङ्गसखमारूतसौभगासु सिद्धरतो दुधुनिपातशिषस्नायु रमे चिरं धनदवललनावरुथी ५३ वैश्रम्भके सुरषने नन्दने पूष्पभद्रके मानसे चैत्ररथ्ये रेमे रामया रतः ५४

इति श्रीमहापुराणे पामे पाताठखण्डे देषवात्स्यायनसंवादे रामाश्वमेरे च्यवनस्य तपोभोगवणने नाम पश्चदशोऽध्यायः॥१५॥

आदितः शोकानां समघ्ङ्ाः- ११६८२ -न्ल अथ षोडशोऽध्यायः

सुमतिरुवाच-- एवं तया कीडमानः सर्वत्र धरणीते नादुध्यत गतानब्दाञ्शतसंख्यापरिमितान्‌ ततो ज्ञात्वाऽथ तद्विपः स्वकाट्परिवतिनीम्‌ मनोरथेन पूर्णा स्वस्य मियतमां वराम्‌ न्यवर्वताऽऽश्रमंश्रषं पयोष्ण्यास्तीरसंस्थितम्‌ निर्वैरजन्तुननतासंकुक मृगसेवितम्‌ तत्रावसत्स सुतपाः शिष्यर्वेदसमन्वितेः सेषिताङ्पियुगो निलयं तताप परमं तपः )

कदाचिदथ शर्या तियटुमेच्छत देवताः तदा च्यवनमानेतु मेषयामास सेकान्‌ तैराहतो द्विजवरस्तदाऽगच्छन्महातपा; सुकन्यया धर्मपटन्या स्वाचारपरिनिषया त्‌ आगतं त॑ मुनिवरं वैल्या सह महायशाः ददश दुहितुः पार्य पुरुषं सूयवचैसम्‌ राजा दुहितरं भह कृतपादाभिवन्दनाम्‌। आशिषो भरयुज्चानो नातिभरीतमना इव

चिकीपितं ते किमिदं पतिस्त्वया प्रम्भितो छोकनमस्कृतो युनिः।

या त्वं जराग्रस्तमसंमतं पति विहाय जारं भजसेऽमुमध्वगम्‌

कथं मतिस्तेऽवगताऽन्यथा सतां कुखप्रमूतेः कुद पणं लिदप्‌

विभाषि जारं यदपत्रपा कुलं पितुः स्वभतु्च नयस्यधस्तमाम्‌ १० एवं द्ुवाणं पितरं स्मयमाना शुचिस्मिता उवाच तात जामाता तेष भृगुनन्दनः ११ शशंस पित्रे तत्सर्वं वयोरूपाभिलम्भनम्‌ धिस्पितः परमप्रीतस्तनयां परिषस्वजे १२ सोमेनायाजयदीरं ग्रहं सोमस्य चाग्रहीत्‌ असोमपोरप्यदिविनोश्यवनः स्वेन तेनसा शहद आहयामास तपोबरसमन्वितः वजँ छहीत्वा शक्रस्तु हनं ब्राह्मणसत्तमम्‌ = १९ अपङक्तेपावनौ देवौ दर्वाणं पड्क्तिगोचरौ शक्रं वजधरं दृष्टा पुनिः स्वहननो यतम्‌ १५ हुकोरेभकरोद्धीमान्सतम्भयामास तदुजम्‌ इनद्रसतब्धयुजस्तत्र दष्टः सर्वैश्च मानवैः १६

१क.ख.ग.छ.ज.ठ.ड.त.थ. ध. 'कट्कु। २क.ख.ज.ज.ण.त.थ.द्‌. उवाच ३. पृत्या।

४५८ महामुनिभीव्यासपणीत-- [ पातारखण्डे-~

कोपेन श्वसमानोऽदि्थथा मन्तरनियन्तितः तुष्टाव युनि शक्रः स्तम्धवाहुस्तपोनिधिम्‌ १७ अश्विभ्यां भागमादानं कुवेन्तं निर्भयान्तरम्‌ कथयामास भोः खामिन्दीयतामाध्विभोबंहिः मया वायते तात क्षमस्वाधं मया इतम्‌ इत्युक्तः पुनिः कोपं जहौ तूर्णं इृपानिधिः ॥१९ इन्द्रो एक्तथुजस्त्वासीत्तदानीं पुरुषर्षभ एतद्रीकष्य जनाः स्वे कौतुकाविष्टमानसाः २० दशसुर्रह्मणानां तु बलं देवादिदुरमम्‌ ततो राजा बहुधनं ब्राह्मणेभ्यो ददन्महान्‌ २१ चक्रे चावभ्रथस्नानं यागान्ते शष्रुतापनः त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम्‌ २२ मया कथितः स्ैस्तपोयोगसमन्वितः नमस्कृत्वा तपोमूतिमेनं प्राप्य जयादिषः २३ मेषय त्वं सपत्नीकं रामयक्े मनोरमे २४ शेष उवाच-- एवं तु कुतो वातौ हयः प्रापाऽऽशरम प्रति विदधदरायुवेगेन पृथ्वीं खुरविक्षिताम्‌ ।॥ २५ दूवौद्कुरान्ुसग्रेण चरंस्तत्र महाश्रमे पुनयो यावदादाय दभौन्लञातु गता नदीम्‌ २६ शधुघ्ः शुसेनायास्तापनः शूरसंमतः तावत्माप दुनेर्वासं च्यवनस्याधिशोभितम्‌ २७ गत्वा तदाश्रमे वीरो ददृशे च्यवनं मुनिम्‌ सुकन्यायाः समीपस्थं तपोमतिमिव स्थिम्‌ २८ ववन्दे चरणौ तस्य स्वाभिधां समुदाहरन्‌ शघ्ोऽहं रयुपतेरभ्राता वाहस्य पालकः २९ नमस्करोमि युष्मभ्यं महापापोपशान्तये इति वाक्यं समाकण्यं जगाद मुनिसत्तमः ३० शवरघ्र तव कल्याणं भूयान्नरवरषैभ यहं पाटयमानस्य कीिस्ते विपुला भवेत्‌ ३१ चिन परयत भो विमा रामोऽपि मखकारकः यन्नामस्मरणादीनि ङुैन्ति पापनाशनम्‌ ३२ महापातकसंयुक्ताः परदाररता नराः यम्नामस्मरणे युक्ता मुदा यान्ति परां गतिम्‌ ३३

पादपग्मसमुत्थेन रेणुना ग्रावपरतिथत्‌ तत्सणाद्रोतमाधौङ्गी जाता मोहनरूपधृत्‌ ३४ मामकी यस्य रूपस्य ध्यानेन ्रेमनिर्भरा सवैपातकराशि सा दग्ध्वा भाप्ता खरूपताम्‌ ३५ दैत्या यस्य मनोहारि रूपं प्रथनमण्डले पदयन्तः प्रापुरेतस्य रूप विकृतिवभितप्‌ ३६

योगिनो ध्याननिष्ठायु यं ध्यात्वा योगमास्थिताः संसारभयनिगुक्ताः परयाता प्रमं पदम्‌ ३७ धन्योऽहमव्र रामस्य पुसं दरक्ष्यामि शोभनम्‌ पयोदजलनेत्रान्तं सुनासं सुश्रु संनतम्‌ ३८ सा जिह रघुनाथस्य नामकीपैनमादरात्‌ करोति विपरीता या फणिनो रसनासमा ३९ अदय राप्तं तपःपुण्यमय पूर्णा मनोरथाः यद्ये रामचन्द्रस्य पुसं ब्रह्मादिदुकैभण्‌ ४० तत्पादरेणुना खङ्गं पवित्रं विदधाम्यहम्‌ विचित्रतरवार्ताभिः पावये रसनां स्वकाम्‌ ४!

इत्यादि रामचरणस्परणपरबद्धमेवरजप्रखतगद्वदवागुदश्

भरीरामचनदर रपुपगव धममूते भक्तानुकम्पक समुद्धर संसतर्माम्‌ थर्‌ जत्पन्नधकलापूर्णो मुनीनां पुरतस्तदा नाऽऽत्नासीत्तत्र पारक्यं निजध्यानेन संस्थितः ४२ शशध्स्तं मुनि प्राह खामिश्नो मखसत्तमः क्रियतां भवता पादरजसा सुपवित्रितः ४४

महद्धाग्यं रघुपते्॑ष्मन्मानसान्तरे तिष्टलयसौ महाबाहुः स्ैलोकैकपूजितः ४९ इत्युक्तः सपरीवारः सर्वाभिपरिसंवृतः जगाम च्यवनस्तत्र भरमोदएवसंुतः ५४६ इतरपांसतं पदा यान्तं रामभक्तमवेक्ष्य शप्र निजगादासौ वचो बिनयसंयुतः 9७

१द. नोप्रहः।म'।२क.ख.ग.छ.ज.म.ठ.ड,ण.त.थ. ध. "वैरिणाम्‌ ता" ३क.ख.ग. च. छः ज.अ.ठ.ड.द.णत.थ. द. ध. ^रणोदुक्ता।

१७ सप्तदशोऽध्यायः] पग्रपुराणम्‌ ४५९

स्वामिन्कथयसि त्वं वेन्महापुरुषसुन्दरम्‌ रामभक्तं पुनिवरं नयामि स्वपुरीमहम्‌ ४८ इति श्रुत्वा महद्वाक्यं कपिवीरस्य शहा आदिदेश हनूमन्तं गच्छ भापय तं मुनिम्‌ ४९ हूमांसतं युनि स्वीये पृष आरोप्य वेगवान्‌ सकुटुम्ब निनायाऽऽ वायुः इव सर्वगः ५० आगतं तं मुनि दृष्ट्रा रामो मतिमतां वरः अध्यपाच्ादिकं चक्रे भीतः प्रणयविहृलः ५१ धन्योऽस्मि युनिवर्यस्य दर्शनेन तवाधुना पवित्रितो मसो महयं सर्वसंभारसंवृतः ५२

` इति वाक्यं समाकण्ये च्यवनो युनिसत्तमः। उवाच मेमनिभिन्नुलकाङ्गोऽतिनिर्वृतः ५३

स्वामिन्बरहमण्यदेवस्य तव बूढवपूजनम्‌ युक्तमेव मशाराज धर्ममार्गपरकषितुः ५४

इति श्रीमहापुराणे पाद्च पातालखण्डे शेक्ीत्स्यायनपवादे रामाश्वमेधे च्यवनस्याऽऽश्रमे हयागमनं नाम पोडरोऽध्यायः॥१६॥

आदितः शोकानां सम्ङ्ाः--१ १७३६ अथ तप्तदशोऽध्यायः शेष उवाच-

क्षधरुघशष्यवनस्याथ श्षटराऽचिन्त्यं तपोबलम्‌ परशरस तपो ब्राह्मं स्ैरोकैकवन्धितम्‌

अहो परयत योगस्य सिद्धिब्रीह्मणसत्तमे यः क्षणादेव दुष्मापं सुविमानमचीकरत्‌

भोगसिद्धि्मेहती मुनीनाममलात्मनाम्‌ तपोवलदीनानां भोगेच्छा मनुजात्मनाम्‌

इति स्वगतमाशंसञ्शतरुप्रश्यवनाश्रमे। क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान

दयस्तस्याः पयोष्ण्याख्यनद्ाः पुण्यजलात्यनः पयः पीत्वा ययौ मार्गे वायुतरेगं पदं दधत्‌ ॥५

योधास्तननिर्गमं दृटा पृष्ठतोऽनुययुस्तदा हस्तिभिः पत्तिभिः केषिदरैः केचन वाजिभिः

-& ९१ -

शघुघ्रोऽमात्यवर्येण सुमत्याहेन संयुतः। पृष्टतोऽनुनगामाऽऽश रथेन हयशोभिना गच्छन्वाजी. परं [राप्तो विमखाख्यस्य भ्रूपतेः रत्नातगख्यं जनताहृष्टपुष्टसमाङ्लम्‌ सेवकादुपश्चल रघुनायहयोत्तमम्‌ पुरानतिके हि सं [पा सैयोधसमन्वितम्‌

तदा गजानां सपनत्या चन्दरमणसमानया अश्वानामयुतैः साथ रथानां काञ्चनसिषाम्‌ १० सदसेण संयुक्तः शतरघ्रं प्रति जग्मिवान्‌ शप्र नमस्य सर्व परादान्महानृपः ११ वदुकोशं धनं सर्व राज्यं तस्मै निवे किं करोमीति राजानं जगाद पुरतः स्थितः १२

राजाऽपि तं स्वीयपदे प्रणम्रं दोर्भ्यां हृदं तं परिषस्वजे महान्‌ जगाम साकं तनये स्वराज्यं निक्षिप्य सर्व बहुधन्विभिरहतः १३ गामचन्द्राभिधां श्रुत्वा सरबशरुतिमनोहराम्‌ सवे परणम्य तै बाहं ददुर्वसु महाधन्‌ १४ 4 एवं गच्छंस्तन्माे पर्ताग्रयं ददश स्फाचिक; कान रोप्यै राजितं पस्थराजिभिः॥ १५ | नलनिर्बरसंहादनानाधत्क्तलम्‌ गैरिकादिकसद्धातु रिरङगविरा जितम्‌ १६ वीणारणद्धसष्ुककणसुन्दरशोभितम्‌ यत्र सिद्ाङ्गनाः सिद्धैः जीडन्लप्यकुतोभयाः १७ मन्धरवाप्सरसो नागा यत्र क्रीडन्ति छीरया गङ्गातरङ्गसंस्परैशीतवायुनिषेवितम्‌ १८ पर्वतं बीशष्य शयत्र उवाच सुमति त्विदम्‌ तदशंनसमुदूततरिरयाविषटमानसः १९

*# एतचिहान्त्तः पाठः क. ख. ग. च. छ. ज. ज. ठ. ड. ण. थ. द. ध. पुर्तङस्थः १ग. ठ. ध. "तेऽस्मीति द. (तुलज्नार'।

४६० महायुनिश्रीव्यासप्रणीतं-- [ 8 पाताटलण्डे-

कोऽयं गिरिभेहामत्रिन्विस्माययति मे मनः महारजतपस्थाल्यो मार्गे रजति मेऽदधुतः २० अत्र किं देवतावासो देवानां क्रीडनस्थलम्‌ यदेतन्मनसः क्षोभं करोति श्रीसमुचयेः २१ इति वाक्यं समाकण्यै जगाद सुमतिस्तदा वक्ष्यमाणगुणागाररामचन््रषदानधीः २२ नीलोऽयं परथतो राजन्पुरतो भाति भूमिप महाश्मनोहारः स्फारिकाचैः समन्ततः २३ एने पश्यन्ति नो पापाः परदाररता नराः विष्णोगणगणान्ये वै मन्यन्ते नराधमाः २४ रुतिस्मृतिसमुत्थं ये धर्मं सद्धिः सुसाधितम्‌ मन्यन्ते स्ववुद्धस्थहेतुवाद विचारिणः २५ नीलीषिक्यकतो लाक्षायिक्रयकारकाः यो ब्राह्मणो धरूतादीनि विक्रीणाति सुरापकः ॥२६ कन्यां रूपेण संपनां दयालकुलशाषिने विक्रीणाति द्रम्यलोभात्पिता पापविमोहितः २७ „सतीं दूषयते यस्तु कुलशीरवतीं नरः स्वयमेवातति मधुरं बन्धुभ्यो ददातियः॥ २८ „आयावी ब्राह्मणार्थे पाकभेदं करोति यः कृशरां पायसं वाऽपि निजार्थे पाचयेत्छुधीः॥२९ , अतिथीनवमन्यन्ते सूर्योदान्मुश्ुधादितान्‌ अन्तरिक्षयुजो ये ये विश्वासघातकाः ३० परयन्ति महाराज रघुनाथपराद्मुखाः असो पुण्यो गिरिवरः पुरुपोत्तमशोभितः ३१ पवित्रयति स्वानो दीनेन मनोहरः अत्र तिष्ठति देवानां मृदुटैरिताङ्ग्रिकः ३२ पुण्यवद्धिः सुद शीः पुण्यदः पुरुषोत्तमः श्रुतयो नेति नेतीति बुबाणा विदन्ति यम्‌ ३३ यत्पादरन इन्दरादिदेवेग्यं सुदृरमम्‌ बेदान्तादिभिरन्यरनैवौक्येषिदन्ति य॑ बुधाः ३४ सोऽत्र श्रीमान्मरहशैरे वसते पुरूषोत्तमः आरुद्च तं नमस्कृ संपूज्य सुकृतादिना ३५

नवे भक्षयिता ते भूष भ्रयाचतु्नः अत्ापयुदाहरन्तीममितिहासं पुरातनम्‌ १६ ते शशु महाराज सवीश्यैसमन्वितम्‌ रलग्रीवस्य वपते सकुटुभ्विन; ३७ चतुधनादिकं पापं देवदानवहुकमम्‌ आसीत्काची महाराज परी लोकेषु विश्रुता ३८ मह{जनपरीवारसमृद्धबलवाहना यस्यां वसनत विमाया; पकमनिरता दरकमनिरता भृशम्‌ ३९ सर्भभूतहिते युक्ता रामभक्तिषु खासा क्षत्रिया रणकतारः संग्रामेऽप्यपलायिनः ४० परदारपरद्रम्यपरदरोहपराख्खाः वैश्याः कुसीद ङृष्यादिषवा गिस्यशुभत्तयः ८१

ुर्बन्ति रघुनाथस्य पादाम्भोजे रति सदा शद्रा ब्राह्मणसेवाभिगेतरात्रिदिना नराः ४२ र्वन्ति कथनं रामरामेति रसनाग्रतः प्राकृताः केऽपि नौ पापं कुर्वन्ति मनसाञत्र वै ५३ दानं दया दमः सत्यं तत्र तिष्टति निलयशषः वदते परावाधं वाक्यं कोऽपि नरोऽन॑घ ४४ पारक्ये धने ठोभ॑ कुर्वन्ति हि पातकम्‌ एवं भजा महाराज रत्नग्रीषेण पारयते ५५

षष्ठांशे तत्र गृह्णाति नान्यं खोभविवभजितः। एवं पाटयमानस्य परजा धर्मेण भूपतेः ५६ गतानि बहुवर्षाणि सर्व॑भोगवरिछासिनः विशालाक्षीं महाराज एकदा ्यूविवानिदम्‌ ४७ पतिव्रतां धर्मपत्नीं पतिव्रतपरायणाम्‌ पुत्रा जाता विक्चालाक्षि भरनारक्ाधुरंधराः ४८

परिवारो महान्महं [वतेते विगतज्वरः हस्तिनो मम शैलाभा वाजिनः पवनोपमाः ४९ रथाश्च सुहयैयक्ता वतन्ते मम नितयदाः महाविष्णुमसादेन किचियुनं ममास्ति _ ५० # एतश्चिहान्तशतः पाठः ख. ग. छ. भ. ठ. ड. ण, त. थ. द. ध. पुस्तकस्थः

१ग. छ. ठ. ड. ध. अमायां द. भोजने द. "पि नाथिनं दापये" ३ग. छ. इ. शप्रिदितमदुमुतम्‌ सो 1. ४क.ख.ग. छ. ज. ज. ठ. ण. त. थ, ध. 'हाराजो ५ग. छ. ठ. ड. ध. शै जीवतीं देवँ! ठ. ध.हाराजन्परी द्‌. श्हारानपः क.ग.च. ज. ज. ठ. ण. त.थ.द्‌. ध. नघः।न। ग. एताः। द. एषा ग, पाठिताः

१७ प््तदशोऽध्यायः ] पद्मपुराणम्‌ ४६१.

परं मनोरथर्त्वेकरितष्ते मानसे मम परं तीरथ मया नाद्य ] कृतं परमशोभनम्‌ ९१ गभेवासषिरामाय क्षमं गोविन्दशोभितम्‌ इद्धो जातोऽस्म्यहं तावद्ररीपलितदेहवान्‌ ५२ करिष्यामि मनोहारितीथंसेवनमाहतः यो नरो जन्मपरयनत स्वोद्रस्य प्रपूरक; ५३

करोति हरेः पूजां नरो गोषः स्मृतः तस्मादरच्छामि भो भद्रे तीया परति पिये ५४ सकुटुम्बः सूते न्यस्य धरं राज्यस्य निैताम्‌ इति व्यवस्य सेध्यायां हां ध्यायभिरान्तरे ५९ अद्ाक्षीतस्वममप्येकं बराह्मणं तापसं वरम्‌ परातरुत्याय राजाऽसौ कृतवा सैष्यादिकाः क्रियाः॥ सभां मत्रिजनैः साधं सुखमासेदिवान्महान्‌ तावद्रिभं ददशथ तापसं कशदेहिनम्‌ ५७ जटावल्कलकौपीनधारिणं दण्डपाणिनम्‌ अनेकतीयसेवाभिः कृतपुण्यकरेषरम्‌ ५८ राजां ते ब्य शिरसा मरणनाम महाभुजः अर्ष्यपा्ादिकं चक्रे हृता प॑हीपतिः ५९ सुखोपविष्टं विश्रान्तं पच्छ विदितं द्विजम्‌ स्वापिसत्वदशनान्मेऽ्रं गतं देहस्य पात्‌ ६० महान्तः कृषणान्पातुं यान्ति तदवेहमाद्रात्‌ तस्मात्कथय भो विप्र द्धस्य मम सैपरति ६१ को देवो गंभ॑वाराय कं तीर्थ वा क्षमं भवेत्‌ यूयं सर्वगतिश्रष्ठाः समाधिध्यानतत्पराः ६२ समैतीयौवग हेन कतपु्यात्मानोऽमलाः यथावच्छरणवते हं श्रदधानाय मिस्तरात्‌ कथयसख परसादेन सैतीर्थविचक्षण ६३ ब्राह्मण उवाच-- शु राजेनद्र व्याम यतृ तीथसेवनम्‌ कस्य देवस्य एरपया गर्भस्य वारणं भवेत्‌ ६४ सेव्यः श्रीरामचन््रोऽसौ संसारञ्वरनाशफः पूज्यः एव भगवान्पुरषोत्तमसेङ्गितः ६५ र्यो नाना मया दषः सर्ैपापक्षयावहाः अयोध्या सरगूस्तापी तथा दवारं हदः परम्‌ ६६ अवन्ती विमला काञ्ची रेवा सागरगामिनी गोकर्ण हाटकाख्यं हत्याकोरिषिनाशनम्‌॥ ६७ | मटिकार््यो महाैरी मोदः पयता तृणम्‌ यतरा्गेु रणां तोयं स्याम॑ वा निल भवेत्‌ पातकस्यापहारीदं मया दष तु तीर्थकम्‌ मया दरारवती चटा सरासुरनिषेविता ६९ (स यत्र वहति 1 भा यत्र स्वापो लयः भक्तो एृति्मेक्ष इति श्रतिः ॥७० यस्यां संबसतां तृणां कलिः भमवेत्कचित्‌। चकराङ्ञा यत्र पाषाणा मानवा अपि चक्रिणः

१४ कीरटपक्ष्याद्याः सरवे चक्रशरीरिणः त्रिविक्रमो वसेदस्यां स्ैरोकैकपालकः ७२ पुरी तु महापुण्येमंया हगोचरीकृता कुरत मया दष्टं र्वहत्यापनोदनम्‌ ७२ यमन्तपश्चकं यत्र महापातकनाशनम्‌ वाराणसी मया दृष्टा विश्वनाथकृताल्या यथोदिते मत्रं तारकं ब्रह्मसंज्ञितम्‌ `` ` ७४ यस्यां मृताः कीटपतङ्गभङ्गाः पश्वादयो वाऽसुरयोनयो बा स्वकमंसंभोगयुखं विहाय गच्छन्ति कैलासमतीतदुःखाः ७५ मणिकणीं यतर तीर्थ यस्यायुत्तरवाहिनी करोति संमृतन्धच्छेदं पापकृतामपि ५७६ कपदिनः दुण्डलिनः सर्पभूषाधरा वराः गजचर्मपरीधाना वसन्ति गतदुःखकाः ७७

(व करोति यमशासनम्‌ करोति वणां वाता यमो दण्डधरः प्रभुः ७८ तादी मया हृष्टा काशी विश्वेश्वराङ्किता अनेकान्यपि तीर्थानि मया दृष्टानि भूमिष ७९

१छ. ढ. महामतिः क. ल. छ. ज. ठ. ड. ण. त. थ. ध. कृतं देहस्य पावनम्‌ ३क.ख. छ. ज, ठ. इ.त.थ. द्‌. ध. कान्ती

४६२ महापुनिश्रीग्यासपरणीत-- [ पातारुलण्डे-

परमकं महित यद्र नीलपर्ैते। पुरुषोत्मपां निधये तमन काप्यक्षिगोचरम्‌ ८० इति श्रीमहापुराणे पामरे पातालखण्डे शेषवारस्यायनसंबादे रामाश्वमेे ब्राह्मणसमागमनं नाम सप्तदशोऽध्यायः १५

आदितः समध्यङ्ाः-- ११८१६

अधा्टदशोऽध्यायः ब्राह्मण उवाच-- | राजैस्तं शृणु यदृतं नीट पू्वतद्क्े यच्छहधानाः पुरुषा यानित बरह्म सनातनम्‌ ! ¡तत्र गत नीराभिषे गिरौ गङ्गासागरतोयेन क्षारितिमराङ्गणे युहुः तत्र जिद्यो मया दृटा पर्मतापरे धतुभतः 'चतुर्ना मूरफरैरमक्षयैनिवाहितङृमाः तदा मे नसि किं संशयः सुमहानभूत्‌ चतुधंजाः किमेते वै धयुबाणधरा नराः

ह,

वैकु्ठवासिनां रपं व्यते विजितात्मनाम्‌ कथमेतैरुपाब्धं ब्रहमायैरपि दुम्‌ शङ्कचक्रगदाक्षापबमोसितपाणयः वनमालापरीताङ्गा विष्णुभक्ता इवान्तिके संशयागिष्टयिततेन मया पृषे तदा यष गयं फे बत युष्माभिरैन्धं चातुधनं कथम्‌ तदा तैबहु हास्यं तु तवा मां मति भाषितम्‌ ब्राह्मणोऽयं जानाति प्ण्डमादास्म्यमदुतम्‌॥ इति शरत्वाऽवदं चाहं कः पिण्डः कस्य दीयते तन्मम ब्रूत धािष्ठाश्रतुर्युनश्सीरिणः तदा पदराक्यमाक्ण्यं कथिते तैमहात्मभिः। स्थ तत्र तु यदृते चतुभैजभवादिकम्‌ १० किराता उचुः- भृणु ब्राह्मण हत्ान्तमस्माकं पृथुकः शि्ुः निलयं जम्बूफलादीनि भक्षयन््रीडया चरत्‌ ॥११ एकदा रममाणस्तु गिरिं मनोरमम्‌ समारुरोह शिष्ुभिः समन्तात्परिवारितः १२ तदा तत्र ददाथ देषायतनमदुतम्‌ गारत्मतादिमणिभिः खचितं स्वणंमिततिकम्‌ १२ सुकन्या तिमिरभ्रेणीं दारद्रविवदधश्‌ दृष्टा षिस्मयमापेदे किमिदं कस्य वै हम्‌ १४ गत्वा विलोकयामीति किमिदं महतां पदम्‌ इति संचिन्तय गेहान्तजगाम बहुभाग्यतः ।॥ १५ द्दृ ततर देवेशं सुरासुरनमस्कृतम्‌ फिरीटहारकेयूरपरवेयायैविरानितम्‌ १६ अवतंसे मनोहेतु धारयन्तं स॒निधैले पादपग्ने तुलसिकागन्धमत्तषडदधिके १७ शङ्खचक्रगदाशाङगप्ाचै पूति संयुतैः धि श्रीमूर्तिं नारदायैः सुसेवितम्‌ १८ केचिद्रायन्ति दरत्यन्ति हसन्ति परमाद्ुतम्‌ प्रीणयन्ति महाराजं स्ैलोकेकयन्दितम्‌ | १९ हरि बीध्य मदीयोऽर्भस्तज् संजग्मिवान्ुने देवास्तत्र विधायोचैः पूजां धूपादिकं पुनः २० सैवेयं श्रीमियस्यार्थ कृत्वा नीराजनं ततः। जग्भुः खं स्वं महाराज कृषां पश्यन्त आदरात्‌ महामाग्यवश्षातेन पा मबे्यसिक्थकम्‌ पतितं तत्र देवादिदुलमं त्वातिमादुषम्‌ २२ तद्धक्षणं कृतवाऽथो श्रीपूरिमवलोक्य चतुयजत्वमापं वै पृथुकेन सुशोभिना २२ तदाऽस्मामिगृहं पाठो बारको वीक्षितो मुहुः चतुभजादिकं मापुः शङ्खवक्रादिधारकः २४ अस्माभिः पूष्टमेतस्य किमेतल्ातमद्धुतम्‌ तदा भोवाच नः सर्वान्बालकः परमादधतम्‌ २५ [रिखरागरे गतः पूं तत्र ष्टः सुरेश्वरः तत्र नेवेध्रसिक्थं तु मया राप मनोहरम्‌ २९

# एतचिषान्तर्गतः पाठः, क. ख. ग. च. छ. ज. म. ठ. ड. ण. त. थ. द्‌. ध. पुस्तकस्थः

१)

१९ एकोनविंशोऽध्यायः ] पद्मपुराणम्‌ ४६१३

तस्य भक्षणमात्रेण कारणेन तु संमतम्‌ ]। चतुर्युनत्वं सभातो विस्येन समन्वितः २७ तच्छ्रत्वा तु वचस्तस्य सथः संमाप्विस्मयैः। अस्माभिरष्यसौ इष्टो देवः परमदु्भः २८ अन्नादिकं तत्र भुक्तं सर्ैस्वादसमन्वितम्‌ वयं चतुुना जाता देवस्य कृषया पुनः २९ गत्वा त्वमपि देवस्य दशनं रु सत्तम युक्त्वा तत्राम्मसिक्थं तु भव विभ चतुभैनः त्वया पृष्टं यदाचक्ष्व तदुक्तं वाडवर्षभ ३० इति श्रीमहापुराणे पाश्मे पाताटखण्डे रेषवरात्स्यायनसंवदे रामाश्वमेधे ब्राह्मणोपदेशकथनं नामाष्टादरोऽध्यायः १८ आदितः शोकानां समश्यङ्ाः-- ११८४६

अथैकोनविशोऽध्यायः

वरीद्यण उवाच-- इति श्रत्वा तु तद्वाक्यं भिष्ानामहमद्तम्‌ अलयाधर्यमिदं मत्वा परह्टोऽभवमित्युत गङासाग्रसंयोगे. स्ात्वा पुण्यकरेवरः शृङ्गमारुरुहे तत्र मणिमाणिक्यचित्रितम्‌ तत्राप्य महाराज देवं देवादिवन्दितम्‌ नमस्कृत्वा कृतार्थोऽहं जातोऽमपादानेन चतुपुजतवं समाप्तः शङ्खचक्रादि चिहितम्‌ परुपोत्तमदशौनेन पुनगंर्भमाविशम्‌ राजेस्खमेव तत्राऽऽदु गच्छ नीलाभिधं गिरिम्‌ कृतार्थ कुर चाऽऽत्मानं गभैदुःखविवभितम्‌ बाढवाप्रयस्य धीमतः पमच्छ हृष्टगातरसतु तीर्थयातराविधि भनम्‌ राजोवाच- साधु विपाप्य है साधो त्वया पोक्तं ममानघ। पुरुपोत्तममाहात्मय शृण्वतां पापनाशनम्‌ ब्रूहि तत्तीभेयात्रायां विधि शरुतिसमन्वितम्‌ विधिना केन संपूणेफलग्राधनृणां भवेत्‌

०८ -९& 2 =

ब्राहमण उवाच--

दणु राजन्यवक्ष्यामि तीथयात्राविैं शुभम्‌ येन संमाप्यते देवः सुरासुरनमस्छृतः वरीपलितदेहो वा यौवनेनान्वितोऽपि वा हात्वा मत्युमनिस्तीरयं हारं शरणमाव्रजेत्‌ १० तत्कीर्ने तच्छ्रवणे वन्दने तस्य पूजने मतिरेव प्रकर्तव्या नान्यत्र वनितादिषु ११

सर्वं नश्वरमालोक्य क्षणस्थायि सुदुःखदभ्‌* जरन्यदुःखजरातीतं भेक्तिवहभमच्युतम्‌ १२ क्रोधात्कामाद्धयादेषाट्टोभादम्भामरः पनः यथाकथंचिद्विभजन्न दुःखं समदनुते ११

हरिङ्गीयते साधुसंगमात्पापवाभितात्‌ येषां कृपातः पुरुषा भवन्तयसुखवाैताः १४ ते साधवः शान्तरागा; फामरोभविवभिताः बन्ति यन्महारान तत्संसारनिवतैकम्‌ १५ तीरेषु लभ्यते साधू रामचन्द्रपरायणः यदशनं णां पापरारिदाहाशुशक्षणिः १६

तस्मात्ते नरैः संसारभीरुभिः पुण्योदकेषु सतत साधुश्रेणिविरानिषु १७

तानि तीथौनि विधिना द्टानि प्रहरन्तयषम्‌ तं विपि नृपशादूल कुरर्य श्तिगोचरम्‌ ।॥ १८

विरागं जनयेतप्षं कलब्रादिकुटुम्बके असलयपतं तज्ज्ञात्वा हारि तु मनसा स्मरेत्‌ १९ # एतद्रे छ. ड. पुस्तकयोः जन्मुःखे जरादुःखं निलदुः खं नरोऽश्ुत' इ्यधमधिकं दृयते

१ग. छ. ड. शस्मयप्रापकं महत्‌ त" ड. शस्य तत्र प्राप्ता वयं लहो ग. छ. ड. सुमतिरुवाच

द्‌. “त्वमपि त° ग, ततः छ. ड. दप द. नममृत्युन" ज. ण. त. थ. क्तव सर. श्व दृप गो"

४६ महायुनिश्रीव्यासप्रणीत-- [ पातारलण्डे-

रोदमानं ततो गत्वा राम रामेति हवन्‌ तत्र तीर्थादिषु लाता क्षौरं कु्याद्विधानवित्‌॥ २० मनुष्याणां पापानि तीर्थानि प्रतिगच्छताम्‌ केशमाभ्रित्य तिष्ठन्ति तस्ाततदरपनं चरेत्‌ २१ ततो दण्डं तु निरम्थि कमण्डलुमथाजिनम्‌ विश्याछोभनिर्ुक्तस्तीर्थवेषधरो नरः २२ विधिना 1 णां फरावाधिषिशेषतः तस्मात्सर्वमरयत्नेन तीथैयात्राविधिं चरेत्‌ २३ यस्य हस्तौ पौ मनभरैव सुसंरितम्‌ विद्या तपश्च कीर्तिश्च तीैफलमश्ुते २४ हरे दृष्ण हरे छृष्ण भक्तवत्सल गोपते शरण्य भगवन्विष्णो मां पादि बहुसंसतेः २५ हति शवत्रसनया मनसा हरि स्मरन पादचारी गति कुयोत्तरथ भरति महोदयम्‌ २६ ।यानेन गच्छनपुरषः समभागफलं लभेत्‌ उपानद्धधां चतुर्थां २७ [*व्यवेहारातृतीयांं सेवयाऽएमभागभाक्‌। अनिच्छया व्रजंस्तत्र तीरथम्धफलं भवेत्‌ २८ यथायथं प्रकर्तव्या तीथीनामभियाजिका ]। पापक्षयो भवत्येव विधिदृध्या विशेषतः २९ तत्र साधूतरमस्छुर्यात्पादवन्दनैसेवैः तद्वारा हरिभक्ति भाष्यते पुरुषोत्तमे ३० इति तीथविधिः भोक्तः समासेन विस्तरात्‌। एवं विधि समाश्रि गच्छ तवं पुरुषोत्तमम्‌ तुभ्यं तुष्टो महाराज दास्यते भक्तिमच्युतः थथा संसारनिवौहः क्षणादेव भविष्यति ३२

तीथैयात्राविधि श्रुत्वा सर्वपातकनाशनम्‌ मुच्यते सर्वपापेभ्य उगरभ्यः पुरुषषमभ ३३ सुमतिरषाच--

इति वाचं समाक ववन्दे चरणौ महान्‌ 1 तत्तीरथदशेनीतसुमेयविदलीकृतमानसः ३९

निना निजामात्यं मन्रवित्तममुत्तमम्‌ ती्यात्रच्छया सबौन्सह नेतुं मनो दधत्‌ ३५

नादिश् त्वं ममाऽऽज्ञया पुरुपोत्तमपादाजदशेनपतिहेतपरे ३द्‌

ये मदीये पुरे लोका ये चं मदराक्यकारकाः सर्वै नियौन्तु मे पुयां मया सह नरोत्तमाः ३७ येतु मदराक्ययुटङ्ष्य स्थास्यन्ति पुरुषा शे ते दण्ड्या यमदण्डेन पापिनोऽधरमहेतवः॥ ३८ क्रि तेन सुतदृन्देन बान्धैः क्ष सुदुर्मयैः यैमै दृष्टोऽज चकषर््या पुण्यदः पुरुपोत्तमः ३९ शुकरीयूथवत्तेषां मसूतिषिट्पमकषिका येषां पुत्राश्च पौत्रा वा हारं शरणं गताः ४०

यो देवो नाममात्रेण सवृन्पावयितुं क्षमः तं नमस्ुरुत क्षि मदीयपकृतिव्रनाः ५१ इति वाक्यं मनोहारि भगवदुणगुम्फितम्‌ प्रजहर्ष महामाय उत्तमः सत्यनामध्त्‌ ४२ हस्तिनं बरमारुष् पटेन व्यथोपयत्‌ यदादिष टपेेह तीथेयाजां समिच्छता = ४३ गच्छन्तु त्वरिता लोका रङ्गा सह महागिरिम्‌ हदयतां पापसंहारी परुपोत्तमनामधृत्‌ ४४ क्रियतां सर्बस॑सारसागरो गोष्पदं पुनः पूत वादि सव शहचक्रादियिरैः स्वस्वतदुभरेः ५५

इत्यादि घोषयामास रात्गाऽऽदिष्टं यदद्धतम्‌ सचिवो रघुनाथाङूपरिध्याननिवरितश्रमः ४६ तच्छ्रत्वा ताः प्रजाः सर्वा आनन्दरससंह्ुताः मनो दधुः सखनिस्तारे परुषोत्तमदशनात्‌ ४७ नियुत्रह्यणास्तत्र शिष्यैः सह सुवेषिणः आशिषो वरदानाढ्या ददतो भूपति भति ४८ त्रिया धन्विनो वीरा पव्या वस्ुक्रियाचिताः शराः संसारनिस्तारहपितस्वीयिग्रहाः ॥४९

# एतचिहान्तगेतः पाठः क. ख. ग. च. छ. ज. ज. ठ. इ. ण. त. थ. द. .पुस्तकस्यः

१क.ख.ग.छ.ज.न.ठ.ण. त. थ. द. ध. महोदयः द. "हतौ दती" क. ज. ज. ठ. ण. त. थ. ध. ग्नरोचनैः ख.ग. ज. ठ. ण. ध. यथा।५क. घ. छ, ज. ट. 2. त. थ. ध. शनं नरमारोह्यं प" ण. द्‌. "नं नरमा- रोप्य

२० विंशोऽध्यायः ] पद्पुराणम्‌ च्‌

~~~ ॥९० कलदा्यधराये ये रङ्ोपजीषिनः। वल्चविक्रयिणस्तथा ५१ इत पौराणां वातां हषैसमन्विताः शमधा)इन्दिनसततर निरमता भूमिपाह्गया ६२

जीवन्तस्तथा पाशककोबिदाः पोरकस्वादुरसाभिश् रञ्जकाः पन्रनारिकविद्याधास्तथा बातांसु कोविदाः परोसन्तो महाराजं मिययुः पुरमध्यतः 1 ५५ राजाऽपि तत्र निय भातःसं्यादिकाः क्रियाः। व्राह्मणं तापसम्रेष्ठमानिनाय सुनिर्मलम्‌ ५५ तदाङ्गया महाराजो निर्जगाम पुराद्रहिः। लोकैरनुगतो राजा बभौ चन्र इबोडुभिः ५६ करोरमातरं गत्वाऽथ क्षीरं हृत्वा विधानतः दण्डं कमण्डलुं बिभन्फृगचर्म तथा शुभम्‌ ५७ ुभवेषेण संयुक्तो हरिष्यानपरायणः। कामक्रोधादिरहितं मनो बिभ्रन्महायश्षाः ५८ वदा दुनयुभरयो मेव आनकाः पेणवास्तथा शङ्खवीणादिकाशरैवाऽऽधमातास्वदादकैमुहुः ५९ जय देवेश दुःखघ्र पुरुषोत्तमसंद्वित दश्ंयस्व तनुँ महं वदन्तो निर्वयर्जनाः ६० इति श्रीमहापुराणे पाग पातालखण्डे रेषवात्स्यायनसेवादे रामाश्वमेषे रल््रीवरसय तीथैप्रयाणं नाभेकोनविंशोऽध्यायः ५१९४

आदितः शछटोकानां समष्पङ्घाः-- ११९०६

अथ तिशं (व

स॒मतिरूवाच-- अथ प्रयाते भृपाखे सर्भलोकसमन्विते महाभग्यरदष्णवेव गायद्धिः की हृश्रावासौ महाराज माम गोवषिन्दीतनम्‌ जय माधवं रण्ये पयि तीर्थान्यनेकानि दुरमन्पश्यन्महोदयम्‌ तापसत्राह्मणात्तेषां महिमानमथाभूणोत्‌ भिचित्रविष्णवार्ताभिविनोदितमना नृपः माम मर्म महाविष्णुं गोपयामास गायकैः दीनान्धकृपणानां पदगं बासनाचित्‌ दानं ददौ महाराजो बुद्धिमान्विजितेन्दरियः अनेकतीथविरजमात्मानं भग्यतां गतम्‌ कु्न्ययो स्वकरैर्लोकिरैरिष्यानपरायणः रपो गच्छन्ददश्ि नुदौ पापमणायिनीम्‌ चक्ाशितप्ावयतां एनिमानसनिर्मलाम्‌ अनेकुनिहन्दानां बहुभरणिभिराजिताम्‌ सारसादिपतत्रीणां कूजितैरुपोभिताम्‌ षट प्रच्छ विपराग्रयं तापसं धरम॑कोतिदम्‌ अनेकतीरथमा हाम्यविश्ेषहलानजृम्मितम्‌ स्वामिन्केयं नदी पण्या मुनिद्न्दनिषेषिता करोति मपर चित्तस्य परमद भरनिर्भरम्‌॥ ? इति शरुत्वा वचस्तस्य राजराजस्य धीमतः ङं परचक्रमे बिद्सतीरथमाहात्म्यमदरुतम्‌ ब्राहमण उवाच- गण्डकीयं नदी राजन्सुरासुरनिषेविता पुष्योद कपरीवादृहतपातकसं चया - १२ दर्धनन्मिनसं पापं स्पशेनात्करमजं देत्‌ याचिकं सवीयतोयस्य पानतः पापसेचयम्‌ १३ पुरा शषा रमानाथः भजाः सवा दिपापिनीः स्वगण्डविपुषो ेकपापघ्ीं खुष्टवानिमाभ्‌ १४ नदीं पे यदा सून सरणम्‌ रभम नैव सर पातो नरा १५ १अ.ग.अ ठ.ण. द्‌. ध. पौराणीं २त. पटदास्त'। ३क.ख.ग.छ.ज.म.ठट.ण. त. थ.ध. "भाग्य

प्रातश्च ग. "नां वासरोचि" ड. “नां चादानो' घ. ड. च. सष. ट. द. "सं ब्रह्मो" ख. दपरमनि"। ५९

= 0 © @ @ 6९ म्ल ~क „4

+ 1

४६६ महायुनिश्रीव्यासप्रणीतं-- [

अस्य भवा ये वा

पातालखण्डे

ते साक्षाद्रगबन्तो हि खस्वरूपधराः परा! १६

शिलां संपूनयेगस्तु नित्ये चक्रयुतां नरः जातु जनन्या वै जठरं समुपाविशत्‌ १७

पूयेद्यो नरो बराम्‌। तेनाऽऽचारवता भाव्यं दम्भरोभवियीगिना॥ १८

परदारपरद्रव्यविमुखेन नरेण पूजनीयः पयत्रेन शालग्रामः सचक्रकः दारव्यां भव चक्रं शिला बै गण्डकी भवा पंसा क्षणाद्धरत्येव पापं जन्मरताजितम्‌ | २० अपि पापसहस्ताणां क्ता तायस्मरो भवेत्‌ श्ारग्रामशिलापाथः पीत्वा पूयेत ततकषणात्‌ २१

[अत्राह्मणः क्षत्रियो वैश्यः

१९

श्रो ेदपथि स्थितः। शालग्रामं पूजयित्वा शृस्थो मोक्षमामुयात्‌

न्‌ जातु वै खिया कारय शाग्रामस्य पूजनम्‌। भवेहीनाऽथ सुभगा स्वगैरोकहितैषिणी २९ मोहात्सृषटराऽथ महिला जन्मशीलगुणान्विता हित्वा पुण्यसमहं तु सत्वरं नरकं व्रजेत्‌ २४ ह्ीपाणियुक्तपुष्पाणि श्षाटग्रामशषिरोपरि सर्वाभ्यधिकपापानि वदन्ति ब्राह्मणोत्तमाः ।॥ २५ चन्दनं विषपङ्ाभं $ैड्कुपं वजसंनिभम्‌ नैवेधं कालकूटामं भवेदधगवतः कृतम्‌ २६ तस्मात्सवात्मना त्याज्यः च्िया स्पशः शिटोपरि कुषैती याति नरकं यावदिन्द्रारुदंश २७ अपि पापसमाचारो ब्रह्महयायुप्रोऽपि वा ्ञाटग्रामशिलातोयं पीत्वा याति परां गतिम्‌ ॥२८ तली चन्दनं घारि शद्खो पण्टाऽथ चक्रकम्‌। शिला ताम्रस्य पात्रे तु बिष्णोनोम पदामृतम्‌॥ पदारतं तु नवभिः पापरारिमदाहकम्‌ वदन्ति युनयः शान्ताः सर्शास्चाथकोषिदाः ३० सर्तीर्थपरिलानात्सर्वक्रतुसम्चनात्‌ पुण्यं भवति यद्राननविन्दी विन्दौ तदद्वतम्‌ ३! शालग्रामशिला यत्र पृज्यते पुरुपोक्तमैः तत्र योजनमान्े तु ती्थ॑कौटिसमन्वितम्‌ ३२ शाटग्रामाः समाः पूज्याः समेषु द्वितयं हि विषमा एव पूज्यन्ते विषमेषु ्रयं हि ३१

दरारावतीभवं चक्रं तथा वेग | : संग 9 रूपाः पुरवन्त पुरषानायुःश्रीकीपतिवजितान्‌ तस्मार्लिग

३४

धरा मनोहारिरूपिणो ददति भयम्‌ १५

आयुष्कामो नरो यस्तु धनकामोऽपि यः पुमान्‌ पूजयन्सवैमाोति पारी किकमैहिकम्‌ ३६ भाणान्तकराले पुंसस्तु भवेदध(ग्यवतो नृप बाचि नाम हरः पुण्यं शिखा हृदि तदन्तिके ३५ गच्छत्सु माणमार्गेषु यस्य वर्तम्भतोऽपि चेत्‌ शालग्रामशिलास्फूतिस्तस्य क्तेन संशयः॥२ पुरा भगवता पोक्तमम्बरीषाय धीमते ब्राह्मणा न्यासिनः सिग्धाः शालग्रामक्षिलास्तथा २८

स्वर्पत्रितयं महयमेतद्धि लषितिमण्डटे पापिनां पापनिणीशं कर्त धृतमुद ता

४८

निन्दन्ति पापिनो ये वा शालग्रामरिलां सङ्‌ इुम्मीपाके प्रपाच्यास्ते यावदाभृतसंशवम्‌ ४। पूजां समुद्यतं करम यो वारयति गूढधीः तस्य माता पिता बन्धुवगौ नरकभागिनः ४: यो पै कथयति मेष श्ञाटग्रामार्थनं करु कृतार्थो नथत्या्रु बेकुणं स्व यूरवनान्‌ ४:

अनतोदाीगिविन तनम्‌ मुनयो बीतरागाश्च कामक्रोधविवनिताः पुरा कीकटे षै देशे

४!

आसीत्पुरफसजातीयो नरः शबरसं॑हितः ४८

निल जीद; रासनधसे मुहुः तीयं परि वियासूनां बरीद्धितीपं जीषितम्‌ ४६ अनेकमाणिहत्याकृत्परस्वनिरतः सदा सदा .रागादिसंयुक्तः कामक्रोधादिसंयुत; ५५

~~~ ~__-_____~_~_-~_~_~_~________~_~_~_~__~_~_~~_~_~~_~_~___-_~__- ~~~ ~

# एतजिहान्तग॑तः पाटः ख. ग. घ. छ. ठ. ण. त. थ. द, ध. पुस्तरकस्थः

१द्‌. पवेरधिक्पातानि ठ. ध. ^? अपरेऽपि" २ग. छ. ड. द्‌. कुसुमं य. रिनम्भ।

"िफलप्रदम्‌

९० विंदोऽध्यायः ] पश्रपुराणम्‌ ४६७

बेवरत्यनिकषे भीमे बने भाणिवधंकरः बिषसंसक्तवाणाग्ररुढवापगुणोदुरः ४८ कदा पर्यटन्व्याधः भराणिमात्रभयंकरः काले प्रषु जानाति समीपे मुग्धमानतः ४९ पमदूतास्तु संप्राप्ताः पशपृरणाणयः। ताभ्ररेशा दीर्धनखा रम्बदंष्र भयानकाः ५.०

ध्यामा लोहस्य निगडान्विभ्रतो मोहकारकाः। बद्न्तु पापिनं छेन पाणिमात्रभयंकरम्‌ ५१ एतस्य जिं बृहतीं निष्कासयाम्यतः एको बदति चैतस्य चशवुशत्पादयाम्यहम्‌ ५२ एको वदति चैतस्य करौ कृन्तामि पापिनः अन्यो बदलयहं कौ करयामि दुरात्मनः ५३

कृदाचिन्मनसा नाये भाणिमात्रोपकारकः परदापदद्रन्पपरदरोहपरायणः ५४ एवं बदन्तः सुशं दनैन्दैतनि पीडाः आगल्य ते रात्मानं सागुपरास्तसयुर्मदाः ५५ एश दूतस्तदा सर्परूपं धृतवाऽदशत्यदे दष्टमत्रः सहसा गतासुः प्यजायत ५६ तदा त॑ छोहपारोन बदभ्वा शमनकिकराः कशाभिस्ताडयामासूर्मुदरेः भाहर॑स्तथां ५७

अहो बु वुरातमसत्यै कदाचिन्नाऽऽचरः शुभम्‌। मनसाऽपि यतस्त्वां रै कषष्स्यामो रोरेषु च५८ छन्मासं भायसा रोदा भक्षयिष्यन्ति चै करभा जन्मतस्तु भवता इतं हरिसेषनम्‌ ५९ त्वया पुत्रकलत्रा्ा द्रोह कृत्वा सुपोषिताः। कदाचित्सतो देवः पापहारी जनादैनः ६० तस्मा लोदशङ्ौ वा कुम्भीपाकेऽतिरौरे धभेराजाज्ञया सर्वै नेष्यामो बहुताढनैः ६१

एवमुक्त्वा यदा नेतुं समेच्छन्यभक्षिकराः ताबत्यापो महाविष्णुचरणान्नपरायणः॥ ६२ यमदूतास्तदा दृष्टा वेष्णतरेन महात्मना पाशमुदरदण्डादिदृ्ाुधधरा गणाः ६१ पकक लोहनिगदेषैदध्वा गन्तु समुद्यताः बन्ध बन्य ग्रस च्छिन्धि भिन्धि भिन्पीति बादिनः॥ तदा फृषाटस्ते र्य पञ्मनाभपरायणः अलयन्तकृपया युक्तं चेतस्तत् तदाऽकरोत्‌ ६५ अतो महादुष्टपीटां मा यारु मम संनिधौ मोचयाम्यहमवेव यमदूतेभ्य एव ६६

इति डवा मति तस्मै दृपायुक्तो मुनीश्वरः शरालग्रामशिखां हस्ते शदीत्वाऽस्य गसोऽन्तिके ६७ तस्य पादोदकं पुण्यं तुलसीदलमिभितम्‌ मुखे विनिक्षिपन्कर्णे रामनाम जजाप ६८ तुरसीं मस्तके तस्य धारयामास वैष्णवः शिलां हृदि महावर णोपतवा भाह वैष्णवः ६९ च्छन्त॒ यमदूता बै यातनासु परायणाः श्ालग्रामरिलासपशो दहतात्पातकं महत्‌ ७० त्ुक्तवति तस्मन्मै गणा विष्णेरमहादुताः। अययुस्तस्य सविधे शिरासयकहतांहसः॥ ७१ #ीतवखाः शङ्ख चक्रगदापश्रविराजिताः* आगल मोचयामासुरखहिपाक्चादुरासदात्‌ ७२ गोचभितवा महापापकारकं पुष्क(ल्क)से नरम्‌ उञुः किमर्थं बद्धोऽयं वैष्णवः पृजयदे शत्‌ ७१ कस्याऽऽजञाक।रका ययं यदधर्ममकारकाः इति वाक्यं समाकण्यं जगदु्मर्किकराः ७४ ध्मराजाङया कता नेतु पापिनमुचताः नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः ७५ भागिहत्यामहापापक।री वु्शरीरभ्त्‌ बहुशस्तीयैयात्रायां गच्छतोऽसौ उयलुण्डयत्‌ ७६ परदाररतो नित्यं सक्रपापाधिकारकः तसात बयं मरा्ाः पापिनं पृष्क(स्क)त नरम्‌ ७७ भवद्नरमोचितः कस्मादकस्मादागतैरिह ७८

* एतद्रे ऊचुस वैष्णवा याम्यान्किमर्थ विषतो ह्ययम्‌ इतयधैमधिकं इ. पुस्तके

द. 'पेऽपयु्रमाः द. "था नरे इट दुरात्मा तव कदाविद्धमेमाचरः छ. ड. भक्ष्यन्ति क्षुध § न्विताः थ. "तु यमसं' द्‌, गण्डक्याः

४६८ महाएुनिभीव्यासमणीते-- [ पाताटलण्डे

विष्णुदूता उचुः--

रहमह्यादिकं पापं भाणिकोटिवधोद्धवम्‌ शालग्रामरिरास्प्ः सर्व दहति तत्षणात्‌ ७२ राति नाम यच्करतर विशरम्भादागतं यदि करोति पापसंदाहं ठूलं वहिकणो यथा ८० तली मस्तके यस्य रिखा हाद मनोहरा पुस करणेऽथवा रामनाम युक्तस्तदैव सः॥ ८१ तस्मादनेन तुलसी मस्तके विधृता पुरा श्रावितं रामनामोऽशु शिला ददिः सुषारित “दे क्सालयापसमूहोऽस्य दग्धः पुण्यकरेवरः यास्यते परमं स्थानं पापिनां यत्सुदुभम्‌ ८३ व्षकुते तत्र कत्वा भोगान्पवभनोहरनं दयां जन्म समासाद्याऽऽराध्य तं नगहुरम्‌ ष्यते परमं स्थानं सुरामुरमुदुकभम्‌ हतो महिमा सम्यिशिलायाः परमेष्ठिनः ८९ षठा सृष्टा बाऽपि सर्वपापहरा क्षणात्‌ इत्युकत्वा विरताः सर्वे महामिष्णोगेणा मुदा याम्यास्ते किकिरा राड कथयामासुरदुतम्‌ वैष्णवो हरषमापेदे रघुनाथपरायणः ८७ ुक्तोऽसो यमपाशाच गमिष्यति परं पदम्‌ तदाऽऽनगाम विमलं किङिणीनालमण्डितम्‌ ॥८८ विमानं देवलोकाचु मनोहारि महाडृतम्‌ तत्राऽऽरुछ गतः स्वर्गे महापुण्यनिषेषितप्‌ ८९ भोगान्धक्त्वा सुविपुलानाजगाम महीतलम्‌ शयां जन्म समासा शुचिवाडवसल्छुले ९० आराध्य ज्छाताीरो गतवान्परयं पदम्‌ फापीं सापुरसगत्या शारग्रामरिां स्पृशन्‌ ९? यहापीदाविनिर्क्तो गतवान्परम पदम्‌ मया तेऽभिहितं राओेञ्शालग्रामरिलयचनम्‌

शरुत्वा विमुच्यते पावेशक्ति एुक्ति विन्दति

इति श्रीमहापुराणे पादे पातपलक्ष्डे हेषवातस्यायनसेवादे रामाश्चमेषे गन्ड करीमाहातम्यं नाम विंशोध्यायः ४२०४ आदितः शोकानां समष्छाः-- २१९९८

~ ऽध्यायः युमतिख्लाच--

हतन्महात्म्यमतुलं गण्डक्याः कर्णगोचरम्‌ त्वा कृता्थमात्मानममन्यत नृपोत्तमः ज्ञात्वा ती पितन्सर्बन्स॑तप्यं जहूषे महान्‌ शाग्रामशिलापूजां शू्न्वाडववाक्यतः गृष्ीत्वा दृपोत्तमः पूजयामास मेम्णा चन्दनायुपचारकै; त्र दानानि दक्वा दीनान्धेभ्यो विशेषतः गन्तुं भचक्रमे राजा पुरुषो्तममन्दिरम्‌ एवे क्रमेण सेप्रा्ठो गा कृत्याऽक्षिगोचरं त॑ ब्राह्मणं पृष्टवान्पुदा स्रामिन्वद कियदूरे ; परवैतो महान्‌ पुरुषोत्तमसंवासः सुरासुरनमस्कृतः तदा श्रुता महदयाक्यं रतग्रीबस्य भूपतेः उवाच विस्मयाविष्टो राजानं प्रति सादरम्‌ राजन्नेततस्थलं नीरपर्वतस्य नमस्कृतम्‌ किमर्थ दृयते नैव महापुष्यफटमदभ्‌ पुनः पुनख्वाेदं स्थलं नीलस्य भूतः कयं दृयते राजन्पुरुषोत्तमवासथृत्‌ यत्र स्नातं मया सम्यगत्र +मिाक्षिगोचराः अनेनैव पथा राजमारूदः पवैतोपरि १० * एतद्िहान्तमेतः पाठः क, स. ग, छ. ज. य. ठ. द. ण. त. थ. द. प. पूस्तकस्थः। ~+ संधिरार्षः

-# द)

४, )

© ^

¢

न, द्‌. °नू मारते जन्मसंपराप्याऽऽरा' ग, ख. ठ. ण. त. ष. ध. "अन्गण्दक्षी चरितं णत्‌ धरु 1 छ. ड. “श्नाण्डकीषेषितं महत्‌ श्रु

९१ एकर्विशोऽध्यायः ] पद्मपुराणम्‌ ४६९

इति बाक्यं समाकण्यं विव्यथे मानसे एषः नीलमूधरद राय कुर्श्तकण्ठितं मनः॥ ११ उवाच कथं विप दयेत पुरुषोत्तमः कथं वा हश्यते नीटस्तमुपायं षदस्व नः॥ १२ तदा बाक्यं समाकण्यं रत्नपरीवस्य भूपतेः तापसव्राह्मणो वाक्यमुवाच टप विसितः १२ गृह्यपयदमयोगे सात्वाऽस्याभिमेहीपते स्थातव्यं तावदेवात्र यावभ्ीलो शयते १४ गीयते पापहा देवः पुरुषो समसंङवितः करिष्यते कृपामाज्ु भक्तवत्सलनामध्त्‌ १९ ल्नलयसौ बा भक्तान्देवदेवशिरोपणिः अनेके रिता भक्तासद्रायस्व महापते॥ १६ इति वाक्यं समाकण्य राजा व्यथितचेता (त्वा 1 ॥१७ करिष्यति दक्षन ०४४६ पूजां नकन व्रतप्र १८ इतिकृत्रा यम गहमसागररोषति गङ्ासागरराधसि गा प्राममुपवासमथाऽऽचरत्‌ १९ राजोषाच

जय दीन दयाकर प्रभो जय दुःखापह मङ्गलाहय ` जय भक्तजना्तिनाश्चककृतवषमंञञय वुष्टपातक २० अम्बरीषमय वीय दुःखितं विभरञापहतसर्वमङ्गलम्‌ धारयभिजकरे सुदशनं स्व॑ ररक्ष जठराधिवातैतः २१ हैलराजपितृकारितव्यथः श्ृरपाशजलवक्िपातनेः श्रीनृसिहतनुपारिणा त्वया रक्षितः सपादे पर्यतः पितु; २२ गराहवक्त्रपतिताङ्धरिमुद्धं गरणेनदरमतिवुःखर्पीडितम्‌ वीक्ष्य साघु करुणाद्ैमानसस्त्वं गरुत्मति कृतारुहक्रियः २३ त्यक्तपक्षिपतिरात्तचक्रको वेगकम्पयुतमारिकाम्बरः मीयसेऽसुभिरपुष्य नक्रतो मोचकः सपदि तद्विनाश्कः २५ यतर यत्र तव सेवकार्दनं तत्र तज बत देहधारिणा पार्यतेऽत्र भवता त्वया निजः पापहारिचरितेमेनोहरः २९ दीननाथ सुर्मीरिदीरकोद्धटपादतल भक्तवट्यभ पापकोटिपरदाहक भभो दश्चयस्वे मम पादपड्जम्‌ | पापटृद्यदि जनोऽहमागतो मानसे तव तथा हि दर्शय तावका वयमधौधनाशषन विस्पृतं हि सुरासुराचित २७ ये बदन्ति तव नाम निरं ते तरन्ति सकलाघसागरम्‌ सन्छरतियैदि कृता तदा मया माप्यतां सकलदुःखहारफ २८ समतिरूवाच-- (वं गायन्युणाव्रात् दिवाऽपि पहीपतिः क्षणमात्रं विश्रान्तो निद्रामाप वै सुखम्‌ २९ 7यन्गच्छन्यणंसििष्ठन्वद लेतदहनिकषम्‌ दशीयस्व कृपानाय स्वतनुं पुरुषोत्तम ३० (वै राह; पञ्चदिनं गतं तदा कृपाभ्िः कृपया चिन्तयामास गोपतिः ३९

परसो राजा मदीयेन गानेन {शिगताधकः पश्यतान्माम्ीं येष्ठा सुरासुरनमस्छताम्‌ ३२ ११... प्महामते। २ख.ग. छ. ज. ठ. ण. त, ध, व्वेसत्मभम्‌ भ्‌. !सनः दै" षब. ` एय क्रहन््ा रनज 2 न.त. ष, गुतलभम्‌ म. श्नः हैः इ. "ते पदेव. ष्स्विया पा स. स्व मिजदशानं मम ए.

४७० महापुनिशीव्यासमरणीतं-- [ पाताढलण्डे-

इति संचिन्त्य भगवान्छरपापूरितमानसः संन्यासिवेषमस्थाय ययौ राङ्गोऽन्तिकं विधुः ३1 तत्र गत्वा महाराज त्रिदण्डी यतिवेषध्क्‌ भक्तानुकम्पया प्राप्नो वीक्षितस्तापसेन हि ३१ ओं नमो विणवेतुक्त्वा नमशवके नृपो्मः। अर्ध्य: पाचासनैः पूजां चकार हरिमानसः ३५ उवाच माग्यमतुरं यद्धवानक्षिगो चरः अतः परं दास्यते मे गोविन्दो निजदर्नम्‌ २६ इति श्रुत्वा तु तद्वक्यं संन्यासी निजगाद तम्‌ राजच्छरणुष्व कथितं मम वाक्यं विनिःखतम्‌॥ आहं ञानेन जानामि भूतं भव्यं भवच यत्‌ तस्मादहं दषे किचिच्छृणुषवेकामग्रमानसः ३८ शरो ध्याहि हरिर्दाता दशनं ब्रहमवुरमम्‌ प्भिः सनन; साकं यास्यसे परमं पदम्‌ १९

त्वममातयश्च महिा तव तापसवाडवः पुरे तव करम्बाख्यः साधु तन्तुबायकः ४०

एतैस्त्वं पश्चभिस्तस्मर्मीरे पर्वतसत्तम यास्यसे ब्रह्मदेबेन््रवन्दिते सुरपूजिते ४१

इत्युक्त्वाऽदृद्यतां प्राप्नो यतिः कापि दश्यते तदाकर्ण्य नृपो हर्षं प्राप चाऽऽ सविस्मयम्‌ राजेवाच--

स्वामिन्कोऽसौ समागत्य सन्यासी मां यवूचित्ान्‌ श्यते पुनः कुर गतोऽसौ चित्तहर्षद्‌ः॥ तापस उवाच--

राजंस्तव महपरम्णाऽऽकृष्टचित्तः समभ्यगात्‌ पुरुषोत्तमनामाऽयं सर्वपापप्रणाशनः ४५ शवो मध्याहे पुरो भावी भविष्यति महागिरिः तमारुष् हारि श्ट कृतार्थस्त्वं भविष्यसि ॥४५ इति वाक्यसुरधापूरनारितस्वान्तसेज्वरः हर यमाप नृपो ब्रह्मापि हि वेत्ति तम्‌ ४६ तदा दुन्दुभयो नेदुवींणापणवगोपुलाः महानन्दस्तदा हवासीद्रानराजस्य चेतसि ४७ गायन्हारं क्षणं तिषशुलयञ्ञसयन्हसन्टुवन्‌ आनन्दं भाप सुषनं सर्वसंतापनाशनम्‌ ४८ हति श्रीभहाएरागे पाश्च पाताल वण्डे शेषात्स्यायनसंवादे रामाश्वमेपे संन्यासिदरशंनं ना्मकर्बशोऽध्यायः २१ आदितः शोकानां समष्यङाः-- १२०४६

रैन सुमतिरूवाच- अथ सरवदिनं नीत्वा हरिस्मरणङीतैनैः रत्रौ सुष्वाप गङ्गाया रोधस्युरुफलगदे ददी स्वममध्ये तु स्वात्मानं चतुर्युनम्‌ शाङ्गषक्रगद प्राङगकोदण्डधारिणम्‌ नृत्यन्तं पुरुषोत्तमस्य पुरतः शबौदिदेवैः सह

्रीमदधिः सवततुतैररिगदाम्दूत्यानरहेत्यादिभिः

विष्वक्सेनबीर्मणेः सतनुभिः श्रीशं सदोपासितं दृष्टा विस्मयमाप लोकविषयं हर्षं तथाऽ्यद्ुतम्‌ } एदतं मनसोऽभीष्टं पुरुषोत्तमसंकहितम्‌ आत्मानं ृपापात्रममन्यत महामतिः त्येवं स्वमरविषये ददश दृपसस्तमः भरासः बुद्धो विय जगाद स्वभमीषितम्‌ # संधिरार्षः

१क.स.ग.छ.ज.म.ठ.ड.ण. त. थ.ध. धािन्पुनाः। रक. ल. ज. म. ध. शभिः गोप्तादिप्रव' ग. . ठ. ध. "भिः मोदादिप्रव

९९ द्वाविंशोऽध्यायः ] पग्पुराणम्‌ ४७१

हूत्वा बाडवो धीमान्कथय।मास विस्मितः राज॑सत्याऽसौ ष्टो यः पुरुषो्तमतंङगितः ॥६ दास्यते शङचक्रादिविहितां स्वतनुं हरिः इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः दापयामास दानानि दीनानां मानसोचितम्‌ सलात्वा गङ्गाभ्धिसंयोगे तप॑यित्वा पितृन्पुरान्‌ ायन्हरिगुणग्रामं भक्षत दशेनम्‌ ततो मध्याहसमये दिषि दुन्दुभयो मुहुः लघः सुरकराधातबहुशब्दसुशम्दिताः। अकस्मात्पुष्यृषटि्च षर नृपमस्तके १० धन्योऽसि नुपवरयस्त्वं नीरं पद्याकिगोचरम्‌ शृणोतीति यदा वाक्यं नृपो देवपरणोदितम्‌ ११ तदा मूयेकोटीनामधिकान्तिभरोऽद्तः राङ्गोऽकषिगोचरो जातो नीलनामा महागिरिः १२ राजतैः काश्वनैः शुङ्गः समन्तात्परिराजितः। किमभनिः प्रञ्वरत्येष द्वितीयः किमु भास्करः १३ किमयं वैयुतः पुञ्ञ कस्मास्स्यिरकान्तित्‌ तापसत्राह्मणो द्रा नीलमस्थं सुशोभितम्‌ १४ राह निवेदयामास एष पण्यो महागिरिः तच्छत्वा देपतिशरेष्ठः शिरसा मणनाम १५ धन्योऽस्मि कृतकृत्योऽसि नीलो मे दृष्टिगोचरः अमात्यो राजपत्नी करम्बस्तन्तुवायकः॥ नीलददीनसंहृ्टा बभूवुः पुरुषर्षभ पशचैते प्रिजये काठे नीलपर्व॑तमारुहन्‌ ˆ 7 2७

पाञ्छयण्वन्तो हयमरैः कृतान्‌ तस्योपरितने शके चित्रपादपरामिते १८

हाटकाबद्धं देवारुयमनुत्तमम्‌ ब्रह्माऽऽगत्य सदा पूजां करोति परमेष्टिनः १९. नैवेयं कुरुते यत्र हरिसंतोषकारकम्‌ दृष्टराऽथ तत्र विमं देवायतर्नमद्भतम्‌ २० अविवेक परीवारः पञ्चभिः सह संतः तत्र शटा जातरूपे महामणिषिचि्रते २१ सिहासने विराजन्तं चतुथैनमनोहरम्‌ चण्डचण्डयिजयजयादिपिरुपासितम्‌ २२ प्रणनाम सपत्नीको राजा सेवकसंयुतः परणम्य परमात्मानं महाराजं रृषोत्तमः २३

लापयामास विधिवेदोकैः सानमच्रकः अध्यंपादादिकं चक्रे भीतेन मनसा नृपः २४ चन्दनेन विटि्ैनं खे विनिवेद्य [ शरधूपमारातिकं कृत्वा सर्वस्वादुमनोहरम्‌ २५ नवेद भगन्मू्यै न्यवेदयदथो नृपः परणम्य स्तुतिं चक्रे तापसत्राह्मणेन | २६ यथापति गुणग्रामुम्फितस्तोत्रसंचयैः २७ राजोवाच-- एकस्तव पुरुषः साक्षाद्धगवान्भकृतेः परः कार्यकारणतो भिन्नो महत्तखादिपूमितः २८ तन्नाभिकमलाजङ्ञे [ + ब्रह्मा छष्टिमिचक्षणः तथा संहारफती ] रद्रस्तभेत्रसंभवः त्वयाऽऽ्प्तः करोत्यस्य विहस्य परिवेष्टितम्‌ २९ त्वत्तो जातं पुराणां जगस्स्थासु चरिष्णु चेतनाशक्तिमागिरय त्वमेनं बेतयस्यहो ३० तव जन्पर तु नास्त्येव नान्तस्तव जगत्पते दृद्धिक्षयपरीणामास्त्वयि सन्त्येव नो बिभो ३१ तथाऽपि भक्तरक्षाय धैस्थापनहेतवे करोषि जन्मकर्माणि हयनुरूपगुणानि त्या मात्स्यं बपुत्वा शङ्सतु निहतोऽपुरः वेदाः सुरक्षिता ब्रहमन्महापुरुष पैन ३२ शेषो वेत्ति मह ते भारलयपि महेश्वरी किमुतान्ये महाविष्णो मादशास्तु कुबुद्धयः २३४ मनसा त्वां चाऽऽप्नोति बागियं परमेश्वरी तस्मादहं कथं त्वं वै स्तोतु स्यामीश्वरः मभो १५ इति स्तुत्वा शिरसा परणामयकरोन्युहुः गददस्वरसंयुक्तो रोमहषौर्किताङ्गकः __ ३६ * एतथिहान्तर्मेतः पाठः क. ख.ग.च.छ.म.2.ड.ण.त.य.द.ध. पुस्तकस्थः + एतचिहान्तगेतः पाठो द. पुस्तकस्थः १द्‌. नमुत्तमम्‌

५७ब | महायुनिश्रीष्यासप्रणीतं-- [ पातारण्डे+

इति स्तुत्या ृारमा मगवानपुहषोत्मः उवाच वचनं सत्यं राजानं भरति साथकम्‌ २४ रान जाप महत रं हि तब स्तुत्याऽतिहर्पोऽभून्मम राजन्महामते जा मरनं भा चं प्रकृतिते। परम्‌ ३८ नेवेयमक्षणं तवं हि शीघं कर मनोहरम्‌ चुभुजतवं मिः समान्तासि परमं (भ) ३९ त्तछृतसतुतिरतनेन यो मां स्तोष्यति मानवः तस्यापि दशने दास्य युक्तगुक्तिमदं परम्‌ ४० इत्येवं वचनं राजा श्रत्वा भग॑वतोदितम्‌ नेवेधमक्षणं चक्रे चतुभिः सह सेवकैः ४१९ ततो विमानं संमा किङ्किणीजालमण्डितम्‌ अप्सरोन्दसंसेग्यं स्वैभोगसमन्वितम्‌ ४२ ुरुषो्तमसंह्े पश्य्ाजा धार्मिकः ववन्दे चरणो तस्य कृपापातकृतात्मकः ५१ तदाङगयां बिमान आरद महिलायुतः जगाम पदयतस्तस्य दिवि वेकुण्ठमदुतम्‌ ४५

मन्नी धर्मपरो रागः सर्वधरमविदुत्तमः ययौ साकं विमानेन लनान्दसेषितः ४५ तापसब्राह्यणस्तत्र सतीर्थावगाहकः चतुरभुनतवं संमानो ययो देवैषिमानिभिः ४६ करम्बोऽपि महाराज गानपुण्येन दीनम्‌ प्राप्तो ययौ सुराबासं स्ैदेवादिदुरमम्‌ ४७ से भरचकिता विष्णलोक परममद्भुतम्‌ चतुभुजाः शङ्खचक्रगदापाथोजधारिणः ४८ सरे मेषभ्रियः श्रुद्धा लसदम्भोजपाणयः हारकेयूरकटकैूषिताङ्गा ययुदिवम्‌ ४९ तद्विपानावरीषषटरा लोकैः पढृतिभिस्तदा दुन्वुभीनां तु निर्पोषसतैः कृतः कर्णगोचरः ५९० तदैको ब्राह्मणो श्ासीदिष्णुपादाजवलभः गतस्तद्विरहाङृषटेता जातश्तुर्मुनः ९५१

तचत्रं वीक्ष्य ते लोकाः महोदयम्‌ गृङ्गासागरस॑योगे जात्वाऽगुस्तं पुरं भ्रति ५२ अहो भाग्यं भूमिपते रत्नग्रीवस्य सन्मतेः जगामानेन देहेन तद्विष्णोः परमं पदम्‌ ५३ राजभ्रसौ नीरगिरिः पुरूषोत्तमसत्कृतः यं बीश्यैव व्रजन्त्यद्धा वैकुण्ठं परमायनम्‌ ५४ एतन्नीलस्य माहात्म्यं यः शचुणोति सुभाग्यवान्‌ यः श्रावयति लोकान्वै तौ गच्छेतां परं पदम्‌५५ एतच्छत्वा तु बुःस्वभो नश्यति स्यृतिमात्रतः भान्ते संसारनिस्तारं ददाति पुरुषोत्तमः ५६

योऽसौ नीखाधिवासी रामः बोत्तमः सीता साप्तान्महाटष्यीः सवेदारणकारणप्५७ थमप चरित्वा लोकान्ये पावयिष्यति यन्नाम ब्रह्महत्यायाः प्रायथित्ते भदिश्यते ५८ इदानीं तवद्धयः भाप नीरे पैतसक्तमे पुरुषो त्तमदेवं त्वं नमस्कुरु महामते ५९

तत्र निष्पापिनो भूत्वा यास्यामः परमं पदम्‌ यस्य प्रसादाद्रहवो निस्तीर्णां भवसागरात्‌ ६० एवं भवतस्तस्य माप्नोऽववो नीलपैतम्‌ वायुतेगेन थिवी कुषन्तशुण्णमण्डलाम्‌॥ = ६! तदा राजाऽपि ठत्ृष्टचार नीकाभिषं गिर्‌ पाप गङ्ाभिभिसंयोगे लाखाऽगातपुरुषोचमम्‌॥ स्तुत्वा नत्वा तं देष सुरासुरनमस्फृतम्‌ जातं कृतायेमात्मानममन्यत दुहा ६२ इति श्रीमहापुराणे पात्रे पतालखण्टे शेषवातस्यायनतंवादे रामाश्वमेषे नीटगिरि महिमवणेनं नाम द्वाविं्ोऽध्यायः ॥२९॥ , आदितः शोकानां समष्यङाः-- १२१०९

~~~

भथ त्रयोर्षिश्ीऽध्यायः

जेष उवाव- हणं पिला दृलान्कला यवौ भाजी मनोगदः। रेणवः पत ले पतव सवायः ! द्‌. त्वाऽत्र खे" ड. "गे पृष्यस्थाने शुभप्रदे स्तु

२६ ब्रयोविद्ोऽध्यायः ] पश्मपुराणम्‌ ७३

शश्रघ्रेन सुवीरेण लक्ष्मीनिधिनृपेण पृष्कठेनोग्रवाहेण प्रतापारन्येण रक्षितः ययौ पुरी चका सुबाहपरिरक्षिताम्‌ अनेकवीरकोी भी रक्ितोऽनुगतः भभो तदा पुत्रौऽस्य दमनो एृगया्मारिथतो महान्‌ ददशौश्वं माल्पतरं चन्दनादिकचधितम्‌ विलोक्य सेवकं पाह कस्याश्वो मेऽक्षिगोचरः। भाले पत्रं धृतं कि नु चापरं किं तु शोभनम्‌ ॥५ इति राङ्नो वचः शरुत्वा सेवकः परययौ ततः यत्रासौ वपते वाजी भाट्पत्रसुशोभनः गृहीत्वा तै केश्षसंपे रत्नमालाविभूषितम्‌ निनाय पार भूपस्य सुबाहुकुल्धारिणः पत्रं वाचयामास युन्दरक्षरशोभनम्‌। अयोध्याधिपतिशाऽऽसीद्राजा दशरथो बी ।॥ तस्याऽऽत्मजो रिभ सवैषूरशिरोमणिः नान्योऽस्ति तत्समः पृष्वयां धतुर्रणाविक्रमः तेनासौ मोचितो वाजी चन्दनादिकचाशितः तं पारयति धर्मात्मा शध; सवैवीरदा १० यस्य शूरा बयं वीरा धनुर्हस्ता वयं त्विति ते हन्तु वलादराहं रत्नमाटाविरषितम्‌ ११ मोचयिष्यति शश्र सवैवीरशिरोमणिः। अन्यथा पादयोस्तस्य प्रणतिं यान्तु धन्विनः १२ इत्यभिपरायमालोक्य जगाद ठृपनन्दनः राम एव धतुरपारी वयं क्षत्रियाः स्मृताः १३ ताते मम स्थिते पृथ्व्यां कोऽयं गर्वो महान्भुि भापनोतु गस्य फलं मम नि्क्तसायकैः॥ १४ अद्य मे निशिता बाणाः शतरुधरं किंशुकं यथा पुष्पितं विदधत्वद्धा क्षताषतश्षरीरकम्‌ १५ दारयन्तु कपोलांश्च सायका मम दन्तिनाम्‌ अश्वान्पश्यन्तु शतशो रुधिरोपपरिषुतान्‌ १६ पिबन्तु योगिनीसंघा रुधिराणि नृभस्तक्ैः शिवा भवन्तु संतुष्टा पौरिक्रव्यभक्षणैः १७

पदयन्तु सुभास्तस्य मम बाहुबलं महत्‌ कोदण्डदण्डनिगुक्ताः शरकोदीविु्चतः १८ इत्थयुक्त्वा महीपस्य तनुजो दमनाभिधः स्वपुरं प्रेषयित्वा तं ्रहष्टोऽभवदुद्धटः १९ सेनापतिमुवाचेदं सन्नीकुर महामते सेनां परिमितां महयं वैरिषटन्दनिवारणे २०

सजनां सेनां षिधायाऽऽह्र संमुखो रणमण्डले स्थितव।न्यावदत्युग्रस्तावत्माप्ता हयानुगाः २१ कासौ हयो महाराज्ञो भालपत्रेण विहितः पच्छुस्ते तु चान्योन्यपतिव्याकुकिता पहु; २२ तावहदश्ची पुरतः प्रतापागरयः परंतपः सजीमूतं तु कटकं वीरशब्द निनादितम्‌ २३ तत्रावदन्भटाः केचिम्नीतोऽश्वोऽनेन भरपते अन्यया संमुखसतषटेतकथं वीरो बलानुगः २४ इत्याकर्ण्यं परतापाय्यः मेषयामास सेवकम्‌ गत्या तत्र पप्रच्छ ङुत्ाश्वो रामभूपतेः २५ केन नीतः रुतो नीतो रामं जानाति नो कुधीः शक्रममुखा देवा बलिमादाय संनताः॥२६ तस्य वै धर्मराजस्य कुपितं तु बलं महत्‌ सर्भथा हि प्रसिष्येत प्रणति चेन्न यास्यति २७ इत्थमक्तं समाकण्यं तदा राजसुतो बली तं वै धिक्ारयामास वाचां जाखेन दुभेनाः २८ मया नीतो यङ्ञहयः पत्राचिहाद्यलंकृतः ये शूरास्ते तु मां जित्वा मोचयन्तु बलादिह २९

सेषकस्तदवचः श्वतवा रोषपू्णो हन्ययौ राज्ञे निवेदयामास यथावदुपचाणितम्‌ ३० तच्छत्वा रोषताम्राक्षः प्रतापा्यो महावलः ययौ योद्धं राजपत्र महाधीरपुरस्कृतम्‌ २? रथेन कनकाङ्ेन चतुर्वािपुशोभिना सूकबरेण सवौद्ध्ररितेन ययौ बी ३२ धतुषङारयाभास महाबटसमन्धितः पुनः पुनर्भहासोैः कोपाद हवमिताश्ुकः ३३

अश्रचारा गजारूढः सद्गोसितपाणयः अन्धयते मतापायं रोषपूणाकुरेक्षणम्‌ २४

१ख.ग.छ.ज.ट.ड.ण.त.थ. द्‌. थ.प्रः पवी

२७४ महामुनिश्रीव्यासम्रणीत॑-- [ ४पातारखण्डे-

हस्तिनः पत्तयशैव कोटिशः प्रथनोद्यताः विरकरारमभीप्सन्तो रणं षीरेण कारितम्‌ ३५ तदोचयतं समाङ्गाय रिपुसैन्यं नृपात्मजः ¦ पर्युज्नगाम वीराग्रयो महाबरपरिवृतः ३६ संनद्धः कवची खट्वी शरासनधरो युवा रीखयेव ययौ योद्धं मृगराङ़जयुथकम्‌ ३७ तदा योधाः प्रकुपिताः परस्परवधैषिणः छिन्धि भिन्धीति भाषन्तो रणकार्यविशारदाः ३८ पत्तयः पत्तिसंपेन गजारुढाश्च सादिभिः रथारूढ रथस्यै्र बाहारूढा्संस्थितैः ३९ गजा भिन्ना द्विधा जाता हयाश द्विदलीषताः अनेकरक्तधाराभिर्मेदिनी पूरिता हमूत्‌ ४० तदा प्रहुपितो राजा परतापारयो महाबलः स्वसैन्यकदनोधक्तं राजपुत्रं समीक्ष्य ४१ उवाच सारथि तत्र प्रापयाश्वान्यतो मम सैन्यस्य कदनासक्तो राजपुत्रो महाबलः ४२ अथ दीररिरोरतननमिताङ्भ्रर्गपात्मनः ययौ संमुखमेवास्य प्रतापार्व्यस्य वीर्यवान्‌ ४३ सारथिः प्रापयामास प्रतापाग्स्यस्य वाजिनः यत्रासौ दमनो वीरः स्ैशूराशिरोमणिः ४४ गत्वा तमाहयामास राजपुत्रं रंणोद्यतम्‌ रथे पुरटनिणिक्ते तिष्ठन्कोदण्डदण्डभृत्‌ ४५ रे राजयपु्रक शिशो त्वया वद्धोऽकवसत्तमः। ज्ञातोऽसि महाराजः सवैवीरेन्रतेबितः ४६ यस्य प्रतापं देनो शक्तः सोहूमद्ुतम्‌ } तस्य त्वं वाजिनं नीत्वाऽगमयः पूट॒मेदुनम्‌ ४७ मां जानीहि पुरः पापं कारकरूपं तु वैरिणम्‌ पुखाश्वमभं गच्छाऽञ्ु बालक्रीडनकं कुर॥ ४८ कस्याऽऽत्मजस्त्वं त्रयः कथं नोऽदीर्षदशिना। धृतोऽभ्वस्त्वथ संजाता धृणा मम शिशो तरपि॥ इत्थमाकण्यं दमनः स्मितं चक्रे महामनाः उवाच परतापार्मयं दृणीकुर्वश तद्वलम्‌ ५० दमन उवाच-- मया बद्धो बलादश्वो नीतश्च पुटभेदनम्‌ नार्पयिष्येऽग्र समराणः कुर युद्धं महाबल ५१ त्वया यदुक्तं वारस्त्वं गत्वा क्रीडनकं रु तन्मे परय महाराज क्रीडनं रणम्धैनि ५२ शेष उवाच-- इत्युक्तवा सगुणं चापं विधाय सुभुजाङ्गनः शराणां शतमाधत्त परतापार्स्यस्य वक्षसि ५२ संधाय वाणद्तकं शङ्कं दध्मौ पतापवान्‌ तेन शङ्कनिनादेन कातराणां भयं त्वभूत्‌ ५४ तादयामास हृदये बाणानां शतकेन सः प्रतापारस्यः भचिच्छेद्‌ रघुहस्तः सुपर्वणः ५५ वाणच्छेदनं दृष्ट्रा कुपितो व्यखनच्छरान्‌ कड्पक्षान्वितां सीकष्णान्भलाव्राजात्मनो बली आकारे भृवि मध्ये बाणा दहरिरेऽशिर्ताः स्वनामचिहितास्तीकष्णा धारपातसुशोभिताः॥ शरास्ते बारहुहृदये लबा वहिकणान्बून्‌ खजन्तः कुवते सैन्यदाहनं तदभून्महत्‌ ५८ प्रतापारन्यः भकुपितस्तिष् तिष्ठेति श्ुवन्‌ हरेण दकषस॑स्येन ताडयामास परनि ५९ ते बाणा राजपुत्रस्य छढारे परिनिष्टिताः विराजन्ते स्म मने दश शाखास्तरोरिव ६० तेन बाणमहारेण विव्यथे महामनाः यष्टिकाभहतो यद्रत्कुञ्जरः सप्नवषकः ६। बाणान्धनुषि संधाय मुमोच त्रिशताञ्छुभान्‌ युषणपुङ्रचितान्महाकालानलोपमान्‌ ते बाणास्तु प्रतापार््यवक्षो भिखा गता क्वथः शोणिताक्ता यथा रामचन्द्रभक्तेपरादगुखाः॥ + संपिराषैः

१द्‌. कनरमत्िषक्मै क. ख. ग. छ. ज. भ. ठ. ड. ण. त. थ. ध. लः महाबलो वीरकिरोमणिभूतौ नृषाः त. रणो्तः। म. ५. ड. थ. ध. वैरिणाम्‌ ५क. ख. ग. छ. ज. स. ठ. ड. ण. त. थ. ध. “णां मनोऽ. प्रत्‌ घ. ड. ष. ठ. ढ, "ताः सुना इ. ररादत' ड. हूजटठरे

२६ श्रयोविंशोऽध्यायः ] पर्पराणम्‌ ४७९५

भरतापारन्यः भङपितः शरान्धुचन्सहसरशः [*#अकरोद्विरथं सू सुबाहोस्ततक्णाद्‌ दतम्‌ ६४ चहुभिशतुरो बाहानद्राभ्यां ध्वजमशातयत्‌ ] एकेन सारथेः कायाच्छिरो मह्यामपातयत्‌ ६५

चतुभिस्ताडयामास सूनु दृपतेः पुनः ततक्रणाचापमेकेन गुणयुक्त समच्छिनत्‌ दद सोऽन्यं रथं समार्य ह्यरवसुशोभितम्‌। धनुः करे समादाय सजनं चक्रे महामनाः ६७ पतापारतयं भ्युवाच खया विक्रान्तमदुतम्‌ पश्येदानीं पराक्रान्तं धनुषो मम सद्धट ६८ एवमुक्त्वा दमनो बाणान्दक् समाददे चतुभिशतुरो वाहाभिनाय यमसादनम्‌ ६९ चतुभिस्तिश्षः कृत्तो रथश्चक्रसमन्वितः। एकेन हृदि विव्याध बाणेनैकेन सारथिम्‌ ७० जगर्ज शङ्खमापूयै शङकशब्दसमन्वितः तत्कर्म पूजयामास साधु बीर महाबल ७१

इति विक्रान्तमालोक्य मतापार्नयो रुषाऽन्वितः। अन्यं रथं समास्थाय ययौ योद दपात्मनमर्‌9२ उवाच वीर पश्य त्वं मम विकरान्तमट्ुम्‌ इतयुक॑ला ऽऽ पुमोचौषाञ्शराणां ितपर्वणामू ७३

शराः सर्वत्र इर्यन्ते कुञ्जरेषु ह्येषु परबरहयव सर्वत्र व्याप्तश्ान्तरगोचराः ७४ तं राजपुत्र शितबाणकोटिभिर्व्यापतं विधायाऽऽ जग विक्रमी संह्षयन्खीयगणान्परान्महानरबन्हदा शून्यतमान्गतासुकान्‌ ७५ राजपुत्रः शितसायकव्रजैः संपूणमात्मानमवेकष्य रोषितः जग्राह शस्राणि दुरन्तविक्रमो धुश्च धुन्वन्भुनदण्डयोमहान्‌ ७६

चकते सरवाण्यज्ञाणि शखाणि महाबलः एष ताम्ेक्षणो पुश्ञ्दारानमैरिषिदारिणः ७७ तच्छक्नालं निरय राजपुत्रो जगाद तम्‌ क्षमसवैकं भहारं मे यदि शूरोऽसि मारिष ७८ यथनेन भवन्तं वे रथाच पातयामि भिं शुणु मे बीर मम गर्वेण निभिताम्‌ ७९ वेदं निन्दन्ति ये मक्ता हैतुवादबिचक्षणाः तेषां पापं ममैवास्तु नरकार्णवमज्कम्‌ ८० इत्युक्तवा बाणमाधत्त कोदण्डे कालसंनिभम्‌ ज्वालामालङुलं तीण निषङ्गादुधतै बरम्‌॥८१ मुक्तो टृपवर्येण हृदि लक्षीकृतः(ते) शरः जगाम तरसा तं पै कारानशसमपभः ८२ पतापार्प्यः शरं दृष्ट्रा स्वपातनसमुतम्‌ बाणान्धनुष्यथाऽऽधत्त शर च्छेदाय बै शितान्‌ ८३ बाणः सर्ववाणास्तारिछनदन्मध्यत एव हि जगगैव प्रतापारपयह्दयं परयसंयुतम्‌ ८४

लो हदि नालीको विवेश तदनन्तरम्‌ राजा कृतपरहारस्तु पपात प्रथिवीतछे ८५ मूतं चेतनाहीनं रथोपस्थाद्रतं मुषि सारथिस्तं समादायापोवाह रणमण्डलात्‌ ८६ हाहाकारो महानासीद्रलं भगं गतं ततः यत्र शवरुघ्रनामाऽप्तौ वीरकोरिपरितः ८७

राजात्मजो जयं प्राप्य पतापाग्व्यं विजित्य सः प्रतीक्षां तु चकारास्य शवघ्रस्य भूपतेः ८८ हति श्रीमहापुराणे पाग्रे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्मेये राजपुतरयुद्धकथनं नाम त्रयोषिशोऽध्यायः २३

आदितः शोकानां समण्यङड़ाः-- १२१९७

+ एतशिहान्तगतः पाठः क. ख. ग. च. छ. ज. म. ठ. ड, ण. त. थ. द. ध. पुस्तकस्थ. 4

१३. क्त्वा समु ।२ग.ठ. ड. ध. "महत्‌ रग. छ. ड. शाम तणमेवास्य ४्च.भ.ण.द्‌. चपूपः। ¢

४७६ [ परतारलण्ड-

अथ चतुविरोऽध्यायः

शेष उवाच--

श्रतु करुषाऽऽविष्ठो दन्तान्दतैषिनिष्पिषन्‌ हस्तौ धुन्बािहानोऽयमधरं निहयाऽसदृत्‌ पुनः पुनस्तान्पपरच्छ केनाशवो नीयते मम प्रतापारन्यः केन जितः सर्वशुरशिरोमणिः सेवकास्ते तदा पोचुदंमनो नाम शशुहन्‌ सुबाहुनः भतापार्व्यं जितवान्हयमाहरत्‌ हृति श्रुत्वा हयं नीतं दमनेन स्ववैरिणा आजगाम वेगेन यत्राभूद्रणमण्डलम्‌ ततरापरयत्स शतरुघ्रो गजान्दीणकपोका्‌ पवैतानिव रक्तोदे मलमानान्मदोद्धतान्‌ हयास्तत्र निजारोहकरैमिः सहिताः प्ताः मृता बीरेण दहरिरे शश्ु्ेन युकोपिना नरात्रथान्गजान्भग्रान्बीक्षमाणः शग्ुहा अतीव शुषे यदरत्मल्ये भरखयीणवः पुरतो दमनं वीक्ष्य हयनेतारमुद्धमूं परतापारप्यस्य जेतारं तृणीकृत्य निजं वरम्‌ तदा राजा प्रत्युवाच योधान्कोपाङुरेक्षणः कोऽसौ दमननेताऽत्र सवैरशस्राञ्लथारकः यो वै राजसुतं वीरं रणकमविशारदग्‌ नेष्यतयस्ेण निभीतिः सन्नीभूतो भवत्वयम्‌ १० इति वाक्यं समाक पुष्कलः परषीरहा दमनं जेतुमुदुक्तो जगाद वचनं त्विदम्‌ ११ स्वामिन्कायं दमनकः तेऽपरिमितं बलम्‌ जेष्येऽहं त्वत्भतापेन गच्छाम्येष महामते १२ सेवके मपि युद्धाय स्थिते कैर्नीयते हयः रघुनाथपतापोऽयं सर्व इत्यै करिष्यति १३ लामिञ्छणु प्रतिं मे तव मोदपरदायिनीम्‌ विजेष्ये दमनं युद्धे रणकमविचक्षणम्‌ १४

¢ @ ~ ^€» ©®& -

एमचन्द्रपदाम्भोजपध्वास्वादवियोगिनाम्‌ यदं तु भवेत्तन्मे दमनं जये यदि १५ ए्ो यो मातृपादान्यत्तीथं मत्वा तया सह विरुध्येत्तत्तमो मर्यं जये दमनं यदि १६ अव्र मद्वाणनिभिपहोरस्को नृषाङ्गनः अलंकरोतु मथने भूतलं शयनेन हि १७ शेष उवाच-- {ति भतिज्गामाकण्य पुष्करस्य रपः जह चित्ते तेजस्वी निदिदेश रणं परति १८ आहप्नोऽसौ ययौ तैन्यैषहुभिः परिवारितः यत्राऽऽस्ते दमनो राजपुत्रः शूरङुलोद्धवः १९ ह्मनोऽपि तमाज्ञाय ह्यागतं रणमण्डले भत्युलगाम वीराग्च्यः स्वसैन्यपरिवारितः २० अन्योन्य तौ संपमिखितो रथस्थौ रथशोभिनौ समरे शक्रैत्यौ किं युद्धार्थं रणमागतौ २१ उवाच पुष्कलस्तं त्रै राजपुत्र महाबलम्‌ राजपुत्र दमनक मां जानीहि समागतम्‌ २२ प्रतिं तु युद्धाय भरवात्मजगुद्धयम्‌ पुष्कणेन खनाम्ना रक्षितं विद्धि सत्तम २२ रधूनाथपदाम्भोजनित्यसेवामधुत्रतम्‌ त्वां जेष्ये शस्रसंधेन सजीभव महामते २४ {ति वाक्यं समाक दुमनः परवीरहा मतयुवाच हसन्वाग्मी निर्भयो इषटविकरमः २६ पुबाहुपुतरं दमनं पिवमक्तिहृताघकम्‌ विदि मामश्वनेतारं शश्ुघ्रस्य महीपतेः २६

नयो दैषविषष्टोऽयं यस्य चारंकरिष्यति भामति निरीक्षस्व बलं मे रणमूषीनि २७ (त्युक्त्वा सरं चापं बिधायाऽऽकणपूरितम्‌ बाणाभिरितान्वैरिमाणापहारिणः २८ तै बाणेस्त्वावरीमभूताश्छादयामासुरम्बरम्‌ सूयेमानुमभा यत्र षाणच्छायानिवारिता २९

१ख.द्‌. क्षितौ २. “यानलः पुरक. ख. ग. छ.ज.म.ठ.ड.ण. त. थ. द्‌. °म्‌। ैनिकैः सह स्थाता! कथ. "क्तिपरायण्‌ क्ष. ग. छ.ज.ठ. द. ण, ध. "णस्तु खिली"

२४ चतुर्विशोऽध्यायः ] पद्मपुराणम्‌ ४७७

गजानां कटमित्तिषु टरा सायकसततिः ! अलंकरोति धातुनां रागा इवु विचित्रिताः २० पतितास्तत्र हरयन्त नरा वाहा गजा रथाः शरव्रातेन नृपतेः सुतेन परिताडिताः ३१ तद्िक्रान्तं समाछोक्य पृष्कलः परवीरहा शराणां छायया व्याप्तं रणमण्डलमीक्ष्य+ ३२ शरासने समाधत्त बाणं वहत्यभिमन्रितम्‌ आचम्य सरम्यग्विधिवन्मोचयामास सायकम्‌ ॥३२ ततोऽपि; भादुरभवत्तत्र संग्रामपृधनि ज्वालाभिविलिहन्व्योम परल्याधिरिवोस्थितः ३४ ततोऽस्य सैन्यं निर्दग्धं रासं पराप्तं रणाङ्गणे पलायनपरं जातं वहिज्वालाभिपीडितम्‌ ३९ छत्राणे संदग्धानि चन्द्राकाराणि भूताम्‌ दृश्यन्ते जातरूपस्य कान्तिधारीणि तत्र ॥३६ हया दग्धाः पलायन्ते केसरेषु तु वैरिणाम्‌ रथा अपि गदा(ता)दाहईं सुदूबरसमन्विताः ३७ मरणिमाणिक्यरत्नानि वहन्तः करभास्ततः पलायन्ते दहनज्वारामाराभिपीडिताः ३८ कुत्रयिदन्तिनो नष्टा; कुत्रचिद्धयसादिनः कुत्रचिःपत्तयो नष्टा बहिदग्धकलेवरा; ३९ शरः सर्वे नृपसुतपरमुक्ताः परलयं गताः आद्ुशुक्षणिकीलामिभेस्मीभूताः समन्ततः ४० तदा स्वसैन्ये दम्भे दमनो रोषपूरितः। तच्छान््यर्थं स्ौस्ञिद्रारुणमथाऽऽद्दे ४१ वारुणं वहिशान्त्य्थ युक्तं तेन पदीभृता आष्ावयद्वलं तस्य रथवाजिसमाकुलम्‌ ४२ रथा थिष्ठाविता येन दृश्यन्ते परिपन्थिनाम्‌ गजाश्वापि परिष्टः स्वीयाः शान्तियुपागताः ४३ वहि श्ञान्तिमगमदरन्यश्चपरिमोचितः। शान्तिमाप बरं सखीयं वहिल्वालाभिपीडितप्‌ ४४ कम्पिताः शीततोयेन शीत्कुर्बन्ति वैरिणः करकारष्टिभिः क्षिप्ता वायुना प्रपीडिताः॥४५

तदा स्वबलमालोक्य तोयपूरभपीडितम्‌ कम्पितं क्षुभितं नष्टमग्न्यस्ं वारुणाहतम्‌ ४६ तदाऽतिकोपताम्राक्षः पुष्कलो भरतात्मजः वायव्या समाधत्त धुष्येक महाशरम्‌ ४७ ततो बायुरमहानासीद्रायव्यास्रभचोदितः नाशयामास वेगेन घनानीकमुपस्थितम्‌ ४८

[ शवायुनाऽऽस्फालिता नागाः परस्परसमाहताः अश्वा संहंतान्योनयं स्वस्वारोहसमन्विताः॥ नराः प्रभञ्नोदधता युक्तकेशा निरोजसः पतन्तोऽ्र समीकष्यन्ते बेताखा इव भूगताः] ५० बायुना स्ववं सर्य परि श्रतं विलोक्य सः राजपुत्रः पर्वतास धतुष्युचैः समादधे ५! न्दा तु पर्वताः पेु्स्तकोपरि युध्यताम्‌ वायुः संछादितस्तेसतु मचक्राम ङू्चित्‌ ५२ परो वजरसेज्े तु समाधत्त शरासने वजेण त्तास्ते स्वे जाताश्च तिलशः क्षणात्‌ ५३ नगान्जःषान्छरत्वा बाणेऽभिमधरितम्‌ राजपत्रोरसि भोः पपातं विनदद्ुशम्‌ ५९४ त्वाङुखितचेतस्को हृदि विद्धः क्षतो शरशम्‌ षिन्यथे बलवान्वीरः कदमलं परमाप सः ॥५५ परै कमकत दष्टा सारथिर्मेयकोषिदः अपोवाह रणात्तस्मात्करोशमात्रं नरेन्नम्‌ ५६ तो योधा राजसूनोः प्रनष्टाः परपखायिताः गत्वा पुरीं समाचख्युः कःपलस्थं तृपात्मनम्‌५७ ष्कलो जयमाप्यैवं रणमूर्धनि धमैवित्‌ प्रहु पुनः शक्तो रघुनाथवचः स्मरन्‌ = ५८ तो दुनुभिनिर्योषो जयशब्दो महानभूत्‌ साधु साध्विति वाचश्च भावतेन्त मनोहराः ५९

प॑ भापस शवशरुघ्ो जयिने वीक्ष्य पुष्कलम्‌ भरशरोस स॒मत्यादिमन्रिभिः परिवारितः ६० इति श्रीमहापुराणे पाश्च पातालखण्डे शेषवातस्यायनसंवादे रामाश्वमेषे पुष्करविजयो नाम चतुशिशोऽध्यायः २४

आदितः छोकानां समध्यङ्ाः-- १२२५७ __ + एतचिहातर्गतः पाठः स. ग. च. छठ जम. 2. इ, ण. द्‌ घ, पसतकस्यः + आवत ड. ण. द्‌. ध. पुस्तकस्थः ! + मन्दन कठ मढ नाद्‌ च. पुस्तकस्थः। +. आर्षलात्ापु। _ १८. इ, ण्रिवारिताः। क. ख. ग. छ. ज. म. ठ. ड.ण.ध. “त नगवद्रु"

ह,

५७८ महायुनिश्रीध्यासमरणीतं -- [ पाताटलण्डे-

अथ पञ्चविंशो ऽध्यायः

शेष उवाच--

अथ वीक्ष्य भटामिजाभ्रपो रुधिरौधेन परिषटुताङ्गकान्‌

शमयभिव तच्छुचोऽथ तान्परिपपरच्छ सुतस्य चेष्टितम्‌

गदताखिलकै तस्य वै कथं चाहरद्वरयकम्‌

कथयन्तु पुनः कियद्लं बत वीराः कति युद्धलालसाः

अथ शग्रुबलोन्युखः कथं मम वीरो दमनो रणं व्यधात्‌

विजयं विधाय दुर्जयं किल बीरं बत कोऽप्यशातयत्‌ } इत्याकण्यं वचो राज्ञः परतय॒चुस्तेऽस्य सेवकाः क्षतजेन परिषठिलिगात्रवल्ञादिधारिणः राजन्नश्वं समारोक्य पत्रचिद्वाध्रंकृतम्‌ ग्राहयामास गर्वेण तृणीकृत्य रघू्रहम्‌ ततो हयानुगः पराप्तः खल्परैन्यसमादृतः तेन साकमभरुदधं सुमहो महर्षणम्‌ तै मूषितं ततः कृत्वा तव पुत्रः स्रसायः यावत्तिषत्यथाऽऽयातः शृ; स्ववरवरैतः ततो युद्धं महदमभृच्छल्ञाजञपरिृंहितम्‌ बहुशो जयमापेदे तव एतो महाबलः इदानीं एक्तमसखरं तु शवुघ्रभ्रातरसुनरूना मूर्छितः परधने राजन्कृतो बीर सुतस्तव इति वाक्यं समाकण्यं रोषशचोकपरिशटुतः स्थगिताङग इवाऽऽसीत्स समुद्र इव परथैणि १० उवाच सेनाधिप रोषस्फुरिताधरः दन्तैद॑न्तालिहमोष्ठं निहया शोककरितः॥ सेनापते कुरवा ऽऽरान्मम सेनां तु सन्निताम्‌ योत्स्ये रामस्य सुभैटमम पुत्रोपधातकेः १२ अद्याहं मम पुत्रस्य दुःखदं निरितेः शरैः भेदयामि यदि नं रक्षिताऽपि महेश्वरः सेनापतिरिदं वाक्यं भक्तं सुभुजभूपतेः निशम्य तथा कृत्वा सल्ली भूतोऽभवत्स्वयम्‌ ॥१५ रङ्गे निवेदयामास सनां चतुरङ्गिणीम्‌ सेनां कारबलम्रख्यां हतदर्ज्कोयिकाम्‌ !4 श्रुत्वा सेनापतेवाक्यं सुबाहुः परवीरहा निर्भगाम ततो यत्र शुः स्वसुताद॑नः १६ ज्ञश्च मदोन्मततयश्ापि मनोजवैः रश सर्वशस्ास्पूरिते रिपुनेठृभिः १४ भूकम्पे तदा ततर सैन्यभारेण षीडिता सैमरदः सुमहानासीततत् सैन्ये विसर्पति = ?८ राजानं निर्गतं दृष्टा रथेन कनकाङ्गिना शभ्रैन्यमुधुक्तं स्ैवैरिमहारकम्‌ सुकेतुस्तस्य वै श्रातं गदायुद्धविशारदः रथेनाऽऽ्रु जगामायं सवैशज्ञास्पूरितः विन्रङ्गसतु सुतो र्गः सर्वयुद्धबिचक्षणः जगाम स्वरथेनाऽऽदु शशु्रबरमुन्मदम्‌ ॥. २! तस्यातुजो विवित्राख्यो विचिग्ररणकोविदः ययौ रथेन हैमेन भ्रातुःखेन पीडितः २! अन्ये शूरा मेष्वासाः सर्वराल्नाबञकोषिदाः ययु्पसमादिष्टाः मधन वीरपूरितम्‌ राजा सुबाहुः सेरोषादागतः भधनाङ्गणे विलोकयामास सुतं पूरितं शरपीडितम्‌

१ख.ग.ज.उ.ण.त.थ. द. ध. "न्‌ सुखमाप वै टुशोच ता" ख. द्‌. %ति योदुमागताः 3 ^ श्ुत्भ्ातृपुश्रकः त" ग. छ. उ. ध, "दानीं तेन मुक्ताह्क्षतहरुपतेः घतः अलं करोति प्रधनं सर्ववीरः पुति तम्‌ क. ख. ज, ड, ण, त. थ. “दानीं तेन मुकताक्ष्षतहृरुपते सुतः अकरोतथनं राजःसरववरिः सुतेव ९।५द. शे तेन कृतो ६७. ड. ण, "वाय मम ड. नक्ष्टका दृ. रथैश्च ९छ. ड. ता पहु

९९ षड्विंशोऽध्यायः |] पद्मपुराणम्‌ ४७९

त्योपस्थस्िते मूढं स्वसुतं दमनाभिषम्‌ वीक्ष्य दुःखं मुहुः भाप बीजयामास पवैः २९ जलेन सिक्तः सस्पृष्ठो राज्ञा कोमरुपाणिना संज्ञामाप शनैवीरो दमनः परमाख्वित्‌ २६ उत्थितः धलुर्मेऽस्ति पुष्कल ईतो गतं; सैसज्य समरं त्यक्त्वा मद्वाण्णपीडितः २७ इति वाक्यं समाकण्यं सुबाहुः पत्रभापितम्‌ परमे हषेमापेदे परिरभ्य सुतं स्वकम्‌ २८ दमनो वीक्ष्य जनकं पानम्रशिरोधरः पपात पादयोरभक्तया क्षतदे होऽख्राजिभिः॥ २९ स्वसुतं रथसंस्थं तु विधाय नृपतिः पुनः जगाद सेनाधिपति रणकमेषिशार्दः ३० रचय संग्राम गरौश्ाख्यं िपुदुजेयम्‌ यामिद्य जये सैन्यं शबरस्य महीपतेः ३१ | तदराक्यमाकर्यं सुबाहु भूपतेः कोजाखयसुव्यूहविशेषमादधात्‌

य॑ नो विन्ते सहसा रिपोर्गणा महाबा; शखसगरहधारिणः ३२ खे सकेतस्तस्याऽऽसीदे वित्ाङ्गसशषकः पक्षयो राजपुत्र द्रौ च्छे राजा मतिष्ठितः ३३ मध्ये सैन्यं महत्तस्य चतुरङ्गषुशोभितम्‌ त्वा न्यवेद यद्रा ज्ञे ्ौशववयूहं विचित्रितम्‌ ३४ टरा राजा सुसंनदधं करौ चव्यं मिनिभितम्‌ रणाय स्वमति चके शतुप्रकटके स्थितेः ।॥। ३५ इति श्रीमहापुराणे पामरे पातालखण्डे शेषवातस्यायनसंवादे रामाश्वमेधे सुषाहुपेन्यसमागमो नाम पश्र्विशोऽध्यायः ॥२५॥

आदितः शोकानां समश््ाः--१२२९२

अथ प्र्विशोऽध्यायः शेष उवाच-- ृदुप्रस्तद्लं दृष्टा मीषणाङृति मेषवत्‌ हस्त्श्वरथपाद तिषहुभिः परिवारितम्‌ सुमति भर्युवाचेदं वचो गम्भीरशब्दयुक्‌ नानावाक्यतरिचार पण्डिते; परिसेवितः शवुध्र उवाच- सुमते कस्य नगरं प्राप्नो मे हयपक्तमः बरमेतभिरौ्षयेत पयोदधितरङ्रवत्‌ कसयैतद्भ मुद्ध चतुरङृसमन्वितम्‌ पुरतो भाति युद्धाय समूपस्थितमादरात्‌

एतत्सर्व समाचक्ष्व यथावत्पृच्छतो मम यज्ज्ञात्वा युद्धसंस्थाये निदिशामि स्वकान्भटान्‌ इति वाक्यं समाकर्ण्य सुमतिः शुभबुद्धिमान उवाच वचनं भीतः रघुप वैरितापनम्‌

सुमतिरूवाच-- चक्रा. नुगरी राजन्तेते सविधे शुभा 0 सन्ति नराः पापरहिता विष्णभक्तितः तस्याः पयौः पतिरयं सुबाहुषमवित्तमः तवायं पुरतो माति पुत्रपातरसमाहतः

सदारनिरतो निलयं परदारपराश्चखः विष्णोः कथाऽस्य कणैस्था चान्या्भकाशिनी प्रसवं समादत्ते षष्ठंशादधिकं दपः बराह्मणा विष्णुभक्त्येव पूज्यन्ते तेन धमिणा १० निदं सेवारतो विष्णपादपद्ममधुव्रतः एष स्वधर्मनिरतः परधमपरा्छखः एतस्य बखतुरय॑ हि वीराणां बरं चित्‌ पुत्रस्य पतनं श्वा रोषशोकसमाडलः ।॥ १२ ` नयत कवर रप ्मलतः रकखम, छ. ज. ज. ठ, ड. ण. त. थ.ध. "तः। गतः त. ग... प. थ.द शजपीण ज... "दम्‌ ज्यू ५क.ख.ज.भ. "केऽमितैः ग. ४.2. इ. ण. ध. "केऽमिते १"

८० महायुनिश्रीव्यासप्रणीतं-- [४ पाताटखण्डे-

चतुरङ्समेतो ऽयं युद्धाय समुपस्थितः तवापि वीरा बहो रक्मीनिधिगुखा अमून्‌ जेष्यन्ति शस्रसंपेन निदिश्ाऽऽु परं एतान्‌ शधुध्रस्तदचः शरुत्वा भोवाच सुभटान्वरान्‌॥ १" रणपास्निभवोदधर्षपूरपूरितमानसान्‌ करौचव्यृहोऽ रचितः सुबाहुपरिसैनिकेैः १५

मुखपक्षस्थिता योधास्तान्कों भेत्स्यति

शसपित्‌। यि विय भेदे निजा शक्तिर्या वीरविजयोद्यतः। १६ (वीटकम)। तदा लक््मीनिधि्ीरौ जग्राह [[ १५

[सर्वशस्रासरविदररेषहुभिः परिवार्ति उवाच वचनं राजन्यास्येऽहं क्रौश्षमेदने १८ ता पू्मेवाऽऽसीत्रोश्वभेत्ता तथाऽन्यवीरमाबोचतकोऽस्य सार्धं गमिष्यति १९ पर्कः कृती यस्य गन्तुं चक्रे मति ततः। िपुतापो नीलरत्न उग्रास्यो वीरमदनः २० सर्वे शशरुघ्निदेशा्युस्ते कोश्वमेदने शग्ुधोऽपि रथे संस्थः सर्वायुधधरः परः २१ पृष्ठतोऽस्य परीयाय बहुभिः सैनिक्ैतः। तदा भचितौ दृष्टावन्योन्यबल्वारिधी २२ परलयं कतुमुयुक्तौ जगतः सुतरङ्गिणौ तदा भेर्यः समाजघुरभयोः सेनयोदाः २३

रणमेय॑ः शङ्कनादाः शरूयन्ते तत्र तत्र देषन्ते वाजिनस्तत्र गजैन्ति द्विरदा भषम्‌ २४ हह श्वन्ति वीराग्र्या नदन्ति रथनेमयः। तत्र वीराः भङुपिताः सुबाहुष्द्‌पिताः २५ छिन्धि भिन्धीति भाषन्तो दृश्यन्ते बहवो रणे एष॑भूते रणोययुक्ते तेन्ये शव॒घवैरिणोः २६ मुखसंस्थं सुकेतं क्ष्मीनिपिरुषाच २७ लक्ष्मीनिधिरुवाच-- वन मिथि सीन त॑ बिद्धि लक्ष्मीनिधिरिति स्मृतम्‌ सर्वशस्रासरकुशलं सर्वयुद्धविशारदम्‌ २८ मुश्वाइवं रामचन्द्रस्य रितु; नो चेन्मद्वाणनिभिन्नो यास्यसे यमसादनम्‌ २९ इति रुवन्तं वीरारनयं सुकेतुस्तरसा बली सजनं चाप॑ विधायाऽऽग्रु बाणान्मुश्चत्रणेऽभवत्‌ २० ते बाणाः शितपर्वाणः स्वणपुङ्ाः समन्ततः यन्ते व्यापिनस्तत्र रणमध्ये सुदुरभराः २१ तद्वाणजालं तरसा निहत्य लक्ष्मीनिधिश्वापमथाऽऽततज्यम्‌

विधाय तस्योरसि बाणषटं मुमोच तीक्ष्णं शितपर्वश्ोभितम्‌ ते बाणाः सुभुजभ्र तदयं संबिदायं गतास्तु भुवि दृश्यन्ते रुधिराक्तमलीमसाः ३३ तद्वाणमिन्रहृदयः सकेतुः कोपपूरितः जधान शरिया तीक्ष्णया नतपर्वया ३४

उभौ बाणविभिन्नाङ्गावुभौ क्षतजग्रिुतौ सैनिकैः परिदर्यन्ते किंशुकाविव पुष्पितौ ३२५ युशचन्तौ बाणकोदीश् दधतौ तरसा शरान्‌ केनापि विरक्षयेते लघुहस्तौ महावलौ ३६ कुण्डलीकृतसच्ापौ वधैन्तौ बाणधारया नवाम्बुदाथिव दिवि शक्रनिदेशकारिणौ ३७ तयोबीणा गजान्वाहान्नराज्शरान्विमस्तकाम्‌ कुमेन्तः केलं दष्टा संधानमोक्षणे ३८

पृथिवी सुभैः पूर्णा सकिरीटेः सकुण्डैः धनु्णकरे रोषसंदष्टाधरयुग्मकैः ३९ तयोः भ्रयुध्यतोदंपीर्सवैशल्ञास्षवेदिनोः युद्धं समभवद्धोरं देवविस्मापनं महत्‌ ४९ संमर्दोऽभवदत्यन्तं वीरफोटिविधातनः केनचित्कचिद्ट गरनारान्तरेऽम्बरम्‌ ४! तसिस्तु समये लक्ष्मीनिधिवीरोऽरिमर्दनः। बाणांश्वापे समाधत्त वसुसंर्यान्धढाभ्शितान्‌ ४२ चतुभिस्तुरगान्वीरः सुकेतोरनयत्श्षयम्‌ एकेन ध्वजमल्युगरं चिच्छेद तरसा हसन्‌ ध्र

% एतच्िहान्तगतः पाठः, ग, छ. इ. द, पुस्तकस्यः

२७ पप्तविंशोऽध्याथः ] पश्मपुराणम्‌ ४८१

दकेन सारथेः कायाच्छिरो भूमावपातयत्‌ एङेन चापे सगुणमच्छिनद्रोषपूरितः = ४४ एकेन इदि 8 तत्कमीदुतुदरीक्य वीरा विस्मयमाययुः ५५ च्छिक्षधन्वा विरथो हताश्वो हतसारथिः महतीं मदां नीत्वा योखुकामोऽभ्युषेयिवान्‌॥। ४६ तमायान्तं समारक्ष्य गदायुद्धतरेशरदम्‌ महत्या गदया युक्तं रथादवतत।र सः ४७ गदामादाय महतीं सवीयसविनि्िताम्‌ जातरूपविचितरा्गीं स्वैशोभा पुरस्कृताम्‌ = ४८ लक्ष्मीनिधिभृन्षं कुद्धः सुकेतोर्क्षसि त्वरन्‌ ताडयामास सुदं गदां वजाग्रिसंनिभाम्‌ ४९ गदया ताडितो वीरो नाकम्पत महामुने) मदोन्मत्तो यथा दन्ती बालेनैव सरना हतः ५० कथयामास वीराग््यो दृं लक््मीनिपि तदा सहसतैकं परहारं मे यदि शूरः परंतपः ५१ इत्युक्त्वा ताडयामास रराटे गदया भृशम्‌ गदया ताडितो भलेऽष्टगवमन्कुपितो मशषम्‌॥ ५२ मू तै ताडयामास गदया कालरूपया सुकेतुरपि तं स्कन्धे ताडयामास धर्मवित्‌॥ ५३

एं मृश सुकुपितो गदायुद्धविक्षारदौ गदायुद्धं भरकुबौति परस्परजयैषिणौ ५४ अन्योन्ययातविमतौ परस्परवधोचतौ कोऽपि तत्र हीयेत को जीयेत संयुगे ५५ ध्र भाले तथा सकन्धे हृदि गात्रेषु सपैतः रुभिरौषपरिङिनी महाबलपराक्रम ५६

तदा रक्ष्मीनिधिः कद्धो गदामुदम्य वेगवान्‌ जगाम प्रबलं हन्तं हृदि राजानुजं बरी ५७ तमायान्तमथाऽऽलोक्य स्वगदां महतीं दधत्‌। ययौ तं तरसा हन्त राजभ्राता बलाद्रलम्‌ ॥५८ गदां तेन विनिकषिकषं स्वकरे धृतवानयम्‌ तयैव गदया तस्य हृदि जघ्ने महाबलः ५९ गदां तेन यै नीतां दृष्टा रक््मीनिषपिरदृपः बाहयुद्धेन तं योदुमियेष बलवत्तरम्‌ ६० तदा राजानुजः कद्धो बाहुभ्यामुपश्् तम्‌ युयुधे सवैयुद्धस्य ज्ञाता वीरेषु सत्तमः ६१ तदा लक्ष्मीनिधिस्तस्य हदि जघ्न स्वमुष्टिना तदा सोऽपि शिरस्थेनं पृष्टमुद्यम्य चाहनत्‌॥६२

ुषटभि्जसंकारस्तरस्फोटैश्च दारुणः अन्योन्यं जघ्तुः कृद्धौ संदष्टाधरपद्वौ ६२ ष्ठीमुष्टि दन्तादन्ति कचाकचि नखानखि उभयोरभवयुदधं तुमुलं रोहणम्‌ ६४

तदा पकुपित भ्राता नृपतेशवरणे नृपम्‌ शदीत्वा भ्रामयित्वाऽय पातयामास भूतले ६५ रक््मीनिधिः करे गय तं नृपादुजमुचकैः भ्रामयित्वा शतगुणं गनोपस्थे जघान तम्‌ ६६ तदा पतितो भूमौ संहं माप्य क्षणादनु तथैत्र भ्रामयामास व्योन्नि वेगेन विक्रमी &७ एवं भयुध्यमानौ तौ बाहुयुद्धं गतौ पुनः पादे पादं करे पाणि हदि हद॑(च) मुखे मुखम्‌ ६८ एवं परस्परं ष्टौ परस्परवधैषिणौ उभावपि वलाक्रान्ताुमौ परकीम्पीयतुः ६९ तदृ विस्मयं मापना; मशश॑सुः सदसः धन्यो लक्ष्मीनिपिर्भृपे धन्यो राजानुजो बली ॥७० इति श्रीमहापुराणे पाग्ने पातालखण्डे शेषवात्स्यायनतंवादे रामाश्वमेये गदायुद्धं नाम षट्विंशोऽध्यायः २६ आदितः श्लोकानां समघ्यङ्ाः-- १२२६२

= अथ सप्तविंशोऽध्यायः

॥।

शेषं उवाच-- चित्राङः कौश्वकण्ठस्थो रथस्थो वीरशोभितः। गाहयामास तत्स्य वाराह एव वारिषिम्‌ !

१अ, प्रसं" इ. प्रहारतः 1 ज. 'स्थेकं मु

६१

४८२ महामुनिश्रीम्यासमणीतं-- [ पाताटलण्डे-

धनुषिस्फारय सुहृदं मेधनादनिनादि तत्‌ मुमोच बाणाभिरितान्वैरिकोटिषिदाहकान्‌ तद्वाणभिन्नसर्वागाः शेरते सुभदा भृशम्‌ सक्षिरीरततुत्राणाः स॑दष्टदशनच्छदाः

एवं भवृततेसंप्रामे ययो योदधु तु पुष्कलः मणिचित्रितमादाय चापं बैरिरतापनम्‌ तयोः संगतयो रूपं हश्यतेऽतिमनोहरम्‌ पुरा तारकसंयोगे छन्दतारकयोर्यथा विस्फारयन्धनुः शीघ्रं सव्यसाची तु पुष्कलः ताडयामास तं क्षिपं शरैः संनतपर्वभिः चित्राङ्गोऽपि रुषा क्रन्तः शरासन इषूञ्डितान्‌ दधग्यमुशद्रहुशो रणमण्डलूर्धनि नाऽऽदानं संधानं मोचनमयापि वा दं तावेव संदृष्टौ कुण्डलीङृतचापिनौ तदाऽसौ पुष्कलः कुद्धः शराणां शतकेन तम्‌ विव्याध वक्षःस्यलके महायोद्धारगुद्धटम्‌ चित्रङ्गस्ताञ्जरान्सराधिच्छेद तिलाः क्षणात्‌ ताडयामास चङ्केषु पुष्कलं शितसायः॥ १० पष्कलस्तद्रथं दिव्यं श्र(मकास्ेण शोभिना नमति चरामयामास तदद्ुतमिवाभवत्‌ ११ श्रान्त्वा युहुतमातरं तु तद्रथो हयसंयुतः स्थिति लेभेऽतिकष्टेन संधृतो रणमण्डले १२ चास्य विक्रमं दृष्ट चित्राङ्गः कुपितो भृशम्‌ उवाच पुष्कलं धीमान्सरवासषु विशारदः॥ १३

ल्ल ~ द)

चित्राङ्ग उवाच- त्वया साधर कृतं कमं सुभटैवुधि संमतम्‌ मद्रथो वाजिसंयुक्तो -्रामितो नभसि षणम्‌ १४ पराक्रमं समीक्षस्व ममापि सुभटोडितम्‌ आकाशचारी तु भवान्भवत्वमरपूनितः १५ इत्युक्तवा युमोचान्ञं रणे परमद।रुणम्‌ धनुषा परमासङ्गः सर्वधरमषिदुत्तमः १६

तेन बाणेनं संबद्धः से बभ्राम पतङ्गवत्‌ सरथः सहयः संख्ये सध्वजश्च ससारथिः १७ श्रान्तः रथवर्॑स्तु नमसि त्वरयाऽन्वितः। यावत्स्थिति लमते तावनमुक्तोऽपरः हारः ॥१८ पुनश्च परिबभ्राम रथः स॒तसमन्वितः तकम बीह्य पुत्रस्य राज्ञो विस्मयमाप सः १९ कथंचिर्स्थितिमप्याप पुष्कलः परवीरहा रथं जघान बाणे ससुतहयमस्य २० भ्रः स्यन्दनो वीरः पुनरन्यं समाधितः सोऽपि भभः शरराश्च पुष्कलेन रणाङ्गणे २१ पुनरन्यं समास्थाय यावदायाति संमुखम्‌ ताबद्वमज्ञ निशितैः सायकेस्तदरथं पुनः २२

एवं दश रथा भेग्रा मृपतेरात्मजस्य हि पुष्कठेन तु बीरेण महासंयुगशाखिना २३ तदा वित्राङ्गकः संख्ये रथे स्थित्वा विचिश्रिते आजगाम वेगेन योदुं पुष्कलेन तु २४ पुष्कलं प्चभिर््रांणेस्तादयामास संयुगे तैबगिरभिहतोऽलन्तं विव्ये भरतात्मनः २५

करद्धशरापमुद्म्य बाणान्दश रितान्महान्‌ मुमोच हृदये तस्य स्व्णपुङकसुरोभितान्‌ २६ ते बाणाः पुरेतस्य रुधिरं बहुदारुणाः पीत्वा पेतुः कितौ कूटसाक्षिणः परवना इव २७ तदा चित्राङ्गकः फो भष्टान्पश्च समाददे मुमोच भाले पुत्रस्य भरतस्य महौजसः २८ तैभेैराहतः कुद्धः शरासनवरे शरम्‌ दधत्मतिङ्ञामकरोचित्राङ्गनिषनं भरति २९ द्रणु वीर मम क्षिपं परतिङ्गं त्वद्रधाभिताम्‌ तज्ज्ञात्वा सावधानेन योद्धव्यं त्वयाऽत्र हि ३० बाणेनानेन चेवं वै कुर्या भाणवभितम्‌ सतीं संदूष्य वनितां शीराचारसुशोभिताम्‌ ॥३१ लोको यः पराप्यते लाैयंमस्य बरवतिभिः लोको मम वै भूयात्स्यं मम प्रिशुतम्‌ ३२ इति शष्ठ पचः शरुत्वा जहास परवीरहा उाच मरतिमान्वीरः पूष्कलं वचनं शुभम्‌ ३२

१क.ख.ग.छ.ज.म.ड.ण. त. थ. रीदा विचित्राङ्ग सं" २क.ख. ग. छ. ज. म. इ. ण.त.थ्‌. नत रथः खे। र२क.ख.ग.षट.ज.ज.ठ.ड.ण.त.थ.द.ध. घत)

२८ अष्टाविंशोऽध्यायः ] प्रपुराणम्‌ ४८३

ते पराणिनां भाव्यः समत्व सर्वदा तस्मान्मे निधने दुखं नास्त शरशिरोमणे ३४ भतिङञा या कृता बीर त्या वीरेण शोभिना सा सलयव पूनरमेऽच शरूयतां म्याहृतं महं ॥१५ तव बाणं वधोधुक्तं मम च्छेति चेदहम्‌ तदा मतिङगां शृणु मे सर्ववीराभिमानिनः ३६ तीर्थ निगमिषोरयो वै शुवौत्सान्तनिसण्डनम्‌ एकादशीवरतादन्यलानाति वरतम्कैः २७ तस्य पापं मेवा्तु प्रतिशञापरिघातिनः इति वाक्यमुदीर्यैव तृष्णीं भूतो धतुदैषे ३७ तदा तेन निषक्गात्स्वादुद्धल सायकं वरम्‌ कथितं तत्र पिकं वाक्यं शतुवधावहम्‌ ३९ पुष्कल उवाच-- यदि रामाङ्प्रियुगरं निष्कापव्येन चेतसा उपासितं मया ता मम वाक्यं भवत्वृतम्‌ ४० यदि स्वमहिलां मुक्त्वा नान्धा जानामि चेतसा तेन सलयेन मे वाक्यं सत्यं भवतु संगरे ४१. इति वाक्यमुदीयौऽऽ्ु बाणं धनुषि संधितम्‌ कालानरोपभं वीरशिरद्ठेदनमाक्षिपत्‌ ४२. तं बाणं युक्तमालोक्य तु राजसुतो बी बाणं शरासनेऽधत्त तीक्ष्णं कालानलोपमम्‌ ॥४१ तेन बाणेन संछन्नो बाणः स्ववथ उद्यतः। हाहाकारो महानाीच्छिनने तस्पिश्डरे तद्‌! ४४ परार्थ पतितं रभो पूवप फलसंयुतम्‌ शिरोधरां चकर्ताऽऽश् पद्ननाटमिव क्षणात्‌ ५४५ तदा भ्रमौ पतन्तं तु ददृशुः ससैनिकाः हाहा कृत्वा शं सवे पलायनपरा गताः ५४६ पृथिव्यां मस्तकं श्रेष्ठं सकिरीटं सकुण्डलम्‌ श॒मुमेऽतीव पतितं चन्द्रबिम्बं दिवो यथा ४७ वीक्ष्य पतितं वीरः एुष्कखो भरतात्मनः व्यगाहत व्यहमिपं सर्ववीरेकशोभितम्‌ ५८ इति श्रीमहापुराणे पाग्ने पाताटखण्डे शेषवत्स्यायनसंवादे रामश्वमेषे चित्राङ्गवधनिरूपणं नाम सप्तविंशोऽध्यायः २५ आदितः छोकानां समश्यङ्ाः-- १२४१०

अथाष्टाविं सं

शेष उवाच-

अथ पुत्र समालोक्य पतितं व्यसुपुद्धतम्‌ बरिललाप भृशं राजा सुत्ुः खेन दुःखितः परध संताडयामास पाणिभ्यापतिदुःखितेः कम्पमानो भशं चाशरण्यगुश्च्नयनान्जयोः गहीत्वा पतितं वक्त्रं चन्द्रविम्बमनोरमम्‌ पृष्करेपुषतायैगिमिरछमनं कुण्डलक्चोभितम्‌ कुटिलक्चयुगशरष्ठं संदशाधरपट्टवम्‌ संचुम्ग्य मुखपगेन विरपन्निदमत्रवीत्‌

हा पुत्र बीर कथयुत्सुकचेतसं मां कि नेक्षसे विशदनेत्रयुगेन श्रूर

क्षिं मद्विनोदकैतया रहितस्तमेव रोषोदधिष्टुतमनाः किङ लक्ष्यसे बद पुत्र कथं मां त्य प्रहूषे हसन्पुनः अमृतेभधुरास्वादैषिनोदयसि पुत्रक शबुत्राह्वं शहाण त्वं सितचामरश्ञोभितम्‌ स॒वणंपनरशषोभाव्यं लक्ता निद्रां महामते एष भतापविशदः परतापाग्व्यः परंतपः धनुिभ्त्पुरो भाति एष्कलः परवीरहा एनं वारय सत्तीणेबणैः कोदण्डनिगेतैः कथं त्वं रणमध्ये वै शेषे वीर विमोहितः - हस्तिनः पत्तयशैव रथारूढा भयार्दिताः शरणं त्वां समायान्ति तानीक्षस्व महामते तनः पर्तयशैव रथारूढा भयार्दिताः शरणं तवां समायान्ति तानीक्षसव महामते

१. "त्‌ त्वदवाणं मद्रधोुक्तं च्छिन्यां यदिवे"।२ग.छ.ठ.ड.द.ध. व्यम ङ्विभं ३स.ग. छ. ठ. इ. द्‌. कथया।४ग. पे सरवि"।५क.ख.ग. छ. ज. भ. ठ. ठ. ण.त.थद्. ध. क्षणण्ये

५८ ~ द)

४८४ | महामनिश्रीव्यासमप्रणीर्त-- "[ पातारलण्डे-

तर त्वया बिना सोद कथं शक्तो रणाङ्गणे शश्ुघ्रसायकास्वीकषणांभण्डकोदण्डनिगैतान्‌ ११ अतो मां तु त्वया हीनं को वा पालयितुं क्षमः। यदि त्यक्ष्यामि निद्रां त्वं जथायाहं क्षमस्तदा इत्थं विलप्य सुशं तताड हृदयं स्वकम्‌ बहशः पाणिना राजा पृतरदुःखेन दुःखितः ११ तदा तरिचित्रदमनौ स्वस्वस्यन्दनसंस्थित पितुश्वरणयोनैत्वा उचतुः समयोचितम्‌ १४ राजमस्मत्सु जीवत्सु किं दुःखं हृदि तेऽनप वीराणां मधन मृ्युवान्छितो जायते महान्‌ १५ धन्थोऽयं बत चिज्राङ्गो यो वीरभुवि शोभते सकिरीटस्तु सदष्टदन्तच्छदयुगः प्रभुः १६ कययाऽऽङ्ु किमेव कुर्स्ते कायेमीप्ितम्‌ शवुप्रवाहिनीं सवा मावां हन्वः भमाथिनीम्‌ ॥१७ अचैव पुष्कलं भरातु॑धकारिणमैहवे पातयावो रथाच्चछत्वा रिरो पुक्टमण्डितम्‌ १८ त्यज शोकं सुदुःखतः कथं भासि महामते आङ्गापयांऽऽबां माना कुर युद्धे मति तथा ॥१९ इति षाश्यं समाकण्यै पत्रयोर्वीरमानिनोः शोकं त्यक्त्वा महाराजो युद्धाय मतिमादधात्‌ २०

तावपि प्रतियोद्धारं बाज्छन्तौ रणदुमदौ जम्मदुः कटके शत्रोरनन्तमटपएूरिते २१ रिषुतापिन दमनो नीलरन्रेन चेतरः युयुधाते रणे वीरौ पराटृषीव बलाहकौ २२ राजा कनकसंनद्धे रथे मणिगिचिनिते रत्नकूवरशोभाव्ये तिद्ैशवापधरो वी २३ ययौ योद्धं तु श्ुध्रं वीरकोटीमिरावृतम्‌ तृणीकुर्वन्महावीरान्धनुधिदाविकशारदान्‌ २४ ते योद्ुमागतं टरा बाहुं रोषपूरितम्‌ पूत्रनारेन कूवैन्तं सवेसेन्यवधादिकम्‌ २५ शशरुप्पाश्वसंचारी हनम स्तपपाद्रवत्‌ नखायुधो महानादं कुषैन्मेष वाऽऽ २६ सुबराहुस्तं हनूपन्तमागच्छन्तं महारवम्‌ उवाच प्रहसन्वाक्यं रोषपूरितलोचनः २७

गतः पुष्कलो हत्वा मतपतरं रणमण्डले पातयाम्यद्र तस्याऽऽगु शिरो ज्वलितकुण्डलम्‌॥ २८ फ़ शवुघ्ो षाहपालः रापः कुतो भटः प्राणहन्तारमायान्तं पदयन्तु प्रधने तु माम ॥२९ इति तद्वाक्यमाकर्ण्य हनूमाभिजगाद्‌ तम्‌ शुभ्रो लवणच्छेत्ता वतेते सेन्यपालकः ३० कथं प्रथने युध्येतसेवर्कऽग्रस्थिते टप मां विजित्य रणे तं त्वं गन्तासि नरर्षभ ३! इत्युक्तवन्तं तरसा विव्याध दशसायकैः हृदि तं वीरमुग्रं पवैताग्व्यमिव स्थितम्‌ ३२ ते बाणा आगतास्तन शृदीताः करङ्दभले चरणेयामास तिलक्ञः रितान्मैरिविदारणान्‌ ३३ चृणयित्वा शरां स्तांस्तांन्विनदन्धनगजितैः पृच्छेनाःऽ वेष्टय वेगेन रथं निन्ये महाबलः ३४ तं यान्तं नृपर्योऽसावाकाशे स्थित एव सः लाङ्गलं ताडयामास दितापरैः सायकरयुहुः॥ ३५ तादितस्तु पुच्छाग्रे शरै; संनतपर्वभिः मुमोच तद्रथं दिव्यं कनकेन विचिभ्रितम्‌ २६

पुक्तस्तेन तरसा शस्ती्ष्णेजघान त¶्‌ हनूमन्तं कपिवरं रोषसंपूरिते्षणः ३७ इनूभान्वाणतंछिमः सर्वत्र रुधिराष्ुतः महारोषं समाधत्त नृपोपरि कपीश्वरः ३८ गृहीत्वा तस्य दंष्रामी रथं हयसमन्वितम्‌ चरभयाम।स वेगेन तदद्भुतमिवाभवत्‌ ३९

स्वरथं भज्यमानं तु दृष्टा राजा त्वरन्बरी अन्यं रथं समास्थाय युयुधे तं महाबलम्‌ ४० पुच्छे पुखेऽथ हृदये बाहोशवरणयोर्पः जघान श्रसंधानकोषिदः परमाख्मवित्‌

---~

१क.खल.ग.ज.स.ठ.ण.त.द्‌. ध. ताड्यन्श्वकेेण हृत्‌ क. ल.ग. ज. न. ट.ण.त. थ.द शो विल्लापायं पू क. ख.ग. छ. ज.अ.ठ.ण. त. थ.ध. "मादात्‌ पाः ४क.ख.ग.छ.ज. म. ट.ड ण. त. य.भ.रणे तस्यक्षि'। क.ख.ग.ज.म.ट.ण. त. ध. ध. '्यास्मानज्ञाशन्कुर क. ल. ग. छ. ज. ठ.णत.थ.ध.रथी। ७क.ल.ग.छ.ज.म.ठ.ड.ण.त. थ. ध. नेऽूभुतम्‌ द. "के स्थि

९८ अषटाविंशोऽध्यायः] पद्मपुराणम्‌ ४८५

बदा कृद्धः कपिबरस्तादथामास वक्षसि पादेनोतुल बेगेन रहः सुभटक्षोभिनः॥ ४२ पदा भरहतो भूमी पपात किख मूछितः पुखाद्रममखकोष्णं शवासपूरपवेपितः ४३ पदा भरकुपितोऽत्यन्तं हनूमान्भधनाङ्गणे अश्वान्गजात्रथान्वीरांशणयामास वेगतः ४४ इदा सुकेतुसद्वाता तथा रक्ष्मीनिधिरैपः उभावपि सुसंनद्धौ युद्धाय समुपस्थितौ ४५ (जानं भूषिते दृष्टा पषलाय्य गता नराः इतस्ततो बाणसंधैः क्षताः पृष्कठंवधित; ४६ {द्वग्यमानं स्वबलं वीक्ष्य राजात्मजो बली दमनः स्तम्भयामास सेतुबौधिमिवोखलम्‌ ४७

पदा तु परितो पाव रणमध्ये कपिवरपपदाधातपीडितः ४८ तमचन्द्रस्त्वयोध्य ूरतीरमण्डले ब्राह्मणे्याहिकश्रर्बहाभिः परिवारितः ४९ त्र ब्रह्मादयो देवास्तत्र ब्रह्माण्डकोटयः ढृतपराञ्जखयस्तं त्रै स्तुवन्ति स्तुतिभिषुहुः ५० (मं श्यामे सनयं पगभूङ्गपरिग्रहम्‌ गायन्ति नारदाश्राश्च वीणोह्टसितपाणयः ५१ ्त्यन्त्यप्सरसस्तत्र धृताचीमेनकादयः वेदा पूतिधरा भूत्वा हपतिष्न्ति रात्रम्‌ ५२

प्च फिचिद्रस्त॒जातं सर्वैश्ञोभासमन्वितम्‌ तस्य दातारमसिलं भक्तानां भोर्गदायकम्‌ ५१ इत्येवमादि संपर्यञ्जाग्रतसंजञामवाप्य सः ब्रह्मज्ापहतङ्नानः कि दृष्टमिति तरै वदन्‌ ५४

नुं प्रवृत्तोऽसौ पदभ्यां शुर चरणं प्रति भत्यकोरिपरीवारो रथकोटिप्तमावृतः ५९ पुकेतं समाहूय विचित्रं दमनं तथा युद्ध करप समुयुक्तन्धारयाम।स धम॑वित्‌ ५६ उवाच तान्महाराजो धर्मारमा ध्मसेयुतः घातः पुत्रौ शृणुत पे वाक्यं धमेसमन्वितम्‌ ५७ रा युद्धं कुरुत क्षिभरमनयस्तु महानभूत्‌ यद्रामचनद्रभराहं त्वमग। दमनोितम्‌ ५८ एव रामः परं ब्रह्म कार्थकारगतः परम्‌ चराचरजगत्स्वामी मातुषवपुेरः ५९ एतद्धि ब्रह्मविङ्ञानमधुना ज्ञातवानहम्‌ पुराऽसिताङ्गशापेन हतङ्ञानधनोऽनधाः ६० अहं पुरा तीथैयात्रां गतस्तस्वविवित्सया तत्रानेके मया दृष्टा मुनयो धर्मवित्तमाः ६१

असिताङ्ग मुनिमहं गतवाञ््वतुमिच्छया तदा भोवाच मां भिभः कृपां कृत्वा ममोपरि ६२ पोऽसावयोध्याधिषतिः परं (राब्रह्मशम्दितः। तस्य या जानी देबी सा साक्षाचिन्मयीं स्मृता एनं तु योगिनः साक्षादुपासते यपादिभिः दस्तरापरसंसारवारिषि संतिती्षवः॥ ६४ पतमानो महापापहारी गरुडध्वजः एनं सेवते विद्वान्स सेसारं तरिष्यति ६५ तदाऽमहसं भिमं कोऽयं रापस्तु मादुषः केयं सा जानी देवी हषशोकपमाकला ६६ अजन्मनः कथं जन्म अक्तः छृत्यमनत्र किमू जन्मदुःखजरापीतं कथय त्वं मुने मम ६७ ह्यक्तवन्तं मां माङः शशाप मुनीश्वरः अह्गातवा तत्खरूपं तवं मतिश्षे मभाधम ६८ एनं निन्दसि रामं त्वं मानुषोऽयमिदं हसन्‌ तस्माय संमूढो भविष्यसयुदरंभरिः ६९ तदाऽहं तस्य चरणौ शृत्वा दयया युतम्‌ कृतवान्स पुमां तु पोव्ाच करुणानिधिः ७० त॑ रामस्य मखे विघ्रं करिष्यसि यदा नृप पदा तदा हनूमांस्तवां ताडपिष्यति वेगतः ७१ तदा तं इास्यसे राजक्नान्यथा स्वमनीषया पुरा ऽहयुक्तस्तेनेव मया ७२ यदा माँ इनुमान्हुद्धस्त।दयामास वक्षमि तदाऽद रमानाथं रूपिणम्‌ ७३ तस्पादश्ं तु शोभाढ्यमानयन्तु महाबलाः धनानि चैव वासांसि राज्यं चेदं समये ७४ ` एकलनषछन नद गत. थ. प. ्टवैरेणा।त'। रग. शरदा रा ग, मृगाजिनप"। क. स.ग.छ.ज.उ.ढ.ण, त. थ. ध. "गसंयुतम्‌ ग. ठ. ड.द. ध. क्रृदधः।

४८६ महामुनिश्रीव्यासमणीतं-- [ पातारुलण्डे- रामं दृष्टा कृतार्थः स्यामहं यङ्गऽतिषुण्यदे इति वै सहयं महयं रोचते तु तदर्पणम्‌ ७५

इति श्रीमहापुराणे पाचने शेषवात्स्यायनसंवदे रामाश्वमेधे शतरघ्रविजयो नामा्टाविशोऽध्यायः २८ आदितः शोकानां सम्यङ्ा;-- १२४८५

अयेकोनर््रिंशोऽध्यायः शेष उवाच- ते तु तातवचः शरुत्वा हर्षिताः सस्रहारिणः। तपेलवुशाराजं रापद्नणर्सम्‌ पुत्रावृचतुः- राजन्भवत्पदादन्यम जानीम परंतप तस्मात्वद्धादि यजात तद्धवत्वद्य वेगतः अश्वोऽयं नीयतां तत्र सितचमरप्रषितः रत्नमालादिश्षोभाल्यश्नन्दनादिकचथितः॥

राज्यमा्ञाफलं स्रापिन्कोशा बहुसमद्धयः [चन्दनं चन्द्रकं चैव वाजिनः समनोहराः हस्तिनसतु मरोदूता रथाः काञनक्बराः ] वासांसि सुमहार्शणि सृश्ष्माणि सुगुणानि च॥५

विचित्रतरवणीनि नानाभरणभ्रषिताः (स्यः शतसहस्रं दासाश्च सुमनोरमाः

मणयः सूर्यसंकाशा रत्नानि वििधानि मुक्ताफलानि शुभ्राणि गजकुम्भभवानि

विदुमाः शतसाहस्रा यग्यदरस्तु महोदयम्‌ तत्सर्वे रामचन्द्राय देहि राजन्पहामते

सुतानस्मानकिकरासः सवौनषय भूपते कथं कुरूपे राजेसखदधीनं नृपासनम्‌ शेष उवाच--

इति पुत्रवचः श्रुत्वा हषितोऽभृन्महीपतिः उवाच स्वसुतान्वीरान्स्ववाक्यकरणोश्तान्‌ †° राजोवाच--

आनयन्तु हयं सर्वे संनद्धाः शस्पाणयः नानारथपरीवारास्ततो यास्ये नृपं प्रति ११ शेष उवाच--

इति राज्ञो वचः श्रुत्वा विचिन्रो दमनस्तथा सुफेतुश्वापरे शूरा जग्पुस्तस्य 55 ज्ञयोधताः १२ ते गत्वाऽथ पुरीं शूरा वाजिनं सुमनोहरम्‌ सितचामरसंयुक्तं खणैषत्राद्रंड़तम्‌ १३ रत्नमालाविभ्रषाढयं चित्रपत्रेण शोभितम्‌ विचित्रमणिभूषाद्यं पुक्ताजारस्ररकृतम्‌ १४ रञ्ञ्वा धृतं महावीरः पूर्वतः पृष्ठतो मैः महाशब्ाल्नषंयुकतैः सवशोभासमन्वितैः १५

सितातपत्रमस्योबैभौति पूनि वाजिनः चामरदरयके तस्य ध्रियेत पुरतो गहुः १६ कृष्णागवादिषूषैथ धूपितं वायुेगिनप्‌ राज्ञः पुग निनायाश्वं हयमेधस्य सत्तो; १७ तमानीतं हयं दृष्ट्रा रत्नमालाविमूषितम्‌ मनोजवं कामरूपं जहष मतिमाधरपः १८

जगाम पद्यां शवं राजविहाशुद्तप्‌ स्वपत्रपोत्रैः संयुक्तो राजा परम धार्मिक १९ ययौ कर्तु धनानां सद्यं बरगामिनाम्‌ एतद्धि नै्वरं मत्वा दुःखदं सक्तचेतसाम्‌ २० शङ ददशथ सितच्छत्रेण शोभितम्‌ चापरेवीञ्यमानं सेषकैः पुरतः स्थितैः २१ समति परिपृच्छन्तं रामचनद्रकथानकम्‌ भयकार्ताबिनिुकतं वीरशोभाखरंृतम्‌ २२ * एतचिषहान्तर्शतः पाठः ख. ग. छ..ज. ठ. ड. ण. त. ध. द्‌. ध. पुस्तकस्थः १. ताराणि २ख.ग. ज. उ. ण.त.द्‌. ध. कृतः| स्वः द्‌. नर

९९ एकोनत्निरोऽध्यायः ] पग्रपुराणम्‌ ४८७ बीरफोटिभिराकीणं नेत्पाताभिकाङ्सकेः वानराणां सहस्त्र समन्तात्परिवारितम्‌ २१

ष्ठा शदुघ्रचरणो प्रणनाम सपुत्रकः धन्योऽहमिति संहृष्टो बदन्रामैकमानसः रं

शतरुश्रस्तं भणयिनं दृष्टा राजानगुद्धटम्‌ उत्थायाऽऽसनतः सर्वदोरभ्या परिषस्वजे २५

टं संपूज्य राज तं शवुपरं परवीरहा उवाच ह्षमापमो गद्दस्रंभूषितः रद स॒बाहुरुवाच-

अद्य धन्योऽस्मि ससुतः सकुटम्बः सत्राहनः यदुष्मचरणौ दरक्षये दृपकोटिमिरीरितौ २७ अङ्ञानिना सृतेनायं ग्रहतो वाजिनां वर; दमनेनाऽऽनयं खस्य क्षमस्व करुणानि २८ .न जानाति रघरत॑सं स्ैदेवापिदैषतम्‌ लीलया मिश्रं हन्तारमपि पालकम्‌ २९ इदं राज्यं समृद्ध गं समृद्धवबलवाहनम्‌ इमे कोशा धनैः पूरणा इमे पुत्रा इमे वयप ३9 सरवे वयं रामनाथस्त्वदाब्गापतिषालकाः एृहाण सरं सफलं मेऽस्ति कचिदुन्मतम्‌ ३१ कासौ हनूमान्रामस्य चरणाम्भोजपषदपदः यत्मसादाद भाषस्य राजराजस्य दर्शनम्‌ ३२

साधूनां संगमे किं किं भाप्यते महीतले यत्मस।द्‌ दहं मूढो ब्रह्मशापमर्तीतरम्‌ ३३ दृष्टा त्वद्य महाराजं पद्मपत्रनिभेक्षणम्‌ प्राप्स्यामि जन्मनः सर्वे फलं दुखभमत्र ३४ ममर तबद्रतं चाऽऽयुगहु रामबियोगिनः स्वश्पमु॑रितं तत्र कथं दर्ये रप्ततमम्‌ ३५

मह्यं दशैय तं रामं यज्ञकर्मतिचक्षणम्‌ यदङ्धिरनसा पता शिलं भूता पुनिभरिया ३६ काकः परं पदं प्राप्नो यद्वाणस्पदीनात्खगः अनेके यस्य वक्त्राग्जं वीय संख्ये पदं गताः

ये सस्य रघुनाथस्य नाम शहन्ति सादराः ते यान्ति परमं स्थानं योगिभि्द्विचिन्त्यते ३८ र्न्योऽयोध्याभवा लोका ये राममुखपङ्जम्‌ स्वरोचनपुरैः पीत्वा सुखं यानि महोदयम्‌ ॥१९ [#इति संभाष्य तपति वाहं राज्यं धनानि सर्व सम्य चाप्रोचर्किकरोऽस्मि महीपते ॥४० इति वाक्यै समाकण्यं रागः परपुरंजयः प्रत्यु बे विनतं भूपं वाग्मी वाक्यविशारदः ४१

ध्रु उवाच -

कथं राजज्निं ब्रूषे त्वं दद्धो मम पूजितः सर्वे त्वदीयं सदराज्यं दमनो विदधात्वयम्‌ ५४२ षत्रियाणामिदं कृं यत्तेग्रामविधायकम्‌ सर्वे राज्यं धनं चेदं प्रतियातु ममाऽऽङ्गया ४३ यथा मे रधुनाथस्तु पूज्यो बाख्जनसा सदा तथा त्वमपि मतपूञ्यो भविष्यति महीपते ४४ भवान्सो भवस्स्य हयस्यानुगमे भरति संनद्धः; कवची खी रथयूथपसंयुतः ४५ इति वाक्यं समाकण्यं शब्रुघ्रस्य शहामतेः पुत्र राज्येऽभिषिच्यैव शघुप्रेन सुपूजितः ४६ महारथैः परिषतो निजं पुत्र रणाङ्गणे पुष्कलेन हतं भूयः संसृत्य षिपिपूवेकम्‌ ४७

क्षणं शुशोच तच्वजञो टोकटश्या महारथः ज्ञानेन मयच्छोकं रपुनायमनुस्मरन्‌ ४८ सन्ीभूतो रथे तिष्टन्महासैन्यसमातः आजगाम शबुप्रं महारथिपुरसकृतः ४९ `राजा तमागतं दृष्टा स्सैन्यसमन्वितम्‌ गन्तु चकार भिषणां हयवर्थस्य पालने ५०

सोऽद्वो बिमोचितस्तेन भारे पत्रेण चिहितः। वामा मन्ध यात्ोवौञ्जनपदान्वदन्‌ ५१ संधिरार्षः # एतन्रिहान्तगेतः पाठो ग. छ. ज. ड. ण. द्‌. ध. पृस्तकत्यः

१द्‌. या गिरा सु1२क.ख.ग.छ.ज.म.ठ.ङ.ण.ड.ण.त.थ. द्‌. रः बाल्िरोनानयं र्ट क्ष" ग. ला जाता गताधिनी का" छ. ड. "ला जाता व्रिपापिनी का" द. त्वथ ह" द. 'इगी गजाश्वरथसं" ९भ. छ. ठ. इ. ध. महामतिः द. महीपतिः छ. ड. न्प्राप्य ययौ जन

४८८ महापुनिश्रीव्यासप्रणीतं-- [ पतारलण्डे

तत्र तत्र भरपारैमहाशराभिपूजितैः प्रणतिः क्रियते तस्य कोऽपि तमगृहत केचिद्रासांसि चित्राणि केषिद्राञ्यं स्वकं महत्‌ केचिद्धनानि बा रकिचिदानीय प्रणमन्ति तम्‌ इति श्रीमहापुराणे प्रे पातालखण्डे शेषबात्स्यायनसंवादे माश्वमेषे रगुधरमुबाहुभूपयोः परस्परसंयोगो नमिकोनभ्रिशोऽध्यायः २९

आदितः शोकानां समटपकाः-- १२५१८

अथं त्रिंशोऽध्यायः

अय (जःपगराहस्तुरगः पतरशोभितः यस्यां पायते राज! भनाः सलयेन इत्यवाने अथ शटिपरीवारो रघुनाथानुजस्ततः हयानुगो ययौ तस्य पुरतः वरधर्षणः तदषटरा नगरं रम्यं धित्रमाकारशोभितप्‌ काजनेः कलरीस्तत्र परितः परतिभासितम्‌ देवायतनसाहसरैः सरवैतश्च षिराजितम्‌। वहृत्यतर महाय शिखिलोचनपू्धगा दंसकारण्डतर विता ब्राह्मणाना मत्यगारमभिहोतरभवः पुनः ध्रमस्तत्र एनात्यङ्ग पातकाशरुतमानसान्‌ उवाच सुमति राजा शध; शष्रतापनः तत्पुमेक्षणो इूतहरषपरिस्मितमानसः

श्ुत्र उवाच-- मच्रिन्कथय कस्येदं पुरं मे दृष्टिगोचरम्‌ करोति मानसालादं धर्मण प्रतिपाछितम्‌ शेष उवाच--

हृति वाक्यं समाकर्ण्य शशरुघरस्य महीपतेः उवाच सुमतिः सर्वं यथातथमनुद्धतम्‌ सुमतिर्वाच--

मृणुष्वाबहितः खामिन्वैष्णवस्य कथाः श्रुमाः याः शरुत्वा मुच्यते पापाद्रह्महत्यासमादपि !।

जीवन्ुक्तो वरीवति रामाङ्प्मम्बुनपदपदः सत्युषान्यङञयङञाङञात। कर्ताऽविता महान्‌

भेतु प्रसाद्य बहुभित्रतर्य भाप तत्पिता ऋत॑भराख्यो जगति ख्यातः परमधामिकः !:

गौः प्रसन्ना ददौ पुत्रमनेकगुणतेस्छृतम्‌ सत्यवान्नाम शोभाल्थं तं जानीहि कृपोत्तभम्‌ !

शप्र उवाच-- को वा करतभुरो राजा किमर्ं धनृप्ननम्‌ कं प्रषः सुतस्तेन परेष्णवो विष्ठतेवकः !४ वैष्णवस्य कथानकम्‌ श्रुतं हरति जन्तूनां महापातकपैतम्‌ १५ उवाच-- इति षाक्यं समाकण्य श्ु्स्य महायैकम्‌ कथयामास विशदं तदुत्पत्तिकथानकम्‌ †६ कतंभरोऽतर नृपतिरनपत्यः पुराऽभवत्‌ कलत्राणि बहल्यस्य पत्रं प्राप तेषु बै १७ तदा जावालिनामानं मुनि दैवादुपागतम्‌ पर्छ कशरोयुक्तः पुत्रोतपत्तिकारणम्‌ !“ कऋतंभर उवाच--

स्वामिन्वन्धयस्य पे शरूहि पगरोतपत्तिकरं षच; यत्कृत्वा जायतेऽपत्यं मम वंशधरं षरम्‌ !“

छ. इ. पुरघारिणः सष. "यत्रतं सुशो"

६० त्रि्ोऽध्यायः] पश्रपुराणम्‌ ४८९.

वात्य मवतो भव्यं प्रकुर्यां निचितं वचः दाने व्रत बा तीर्थं वा मल॑ वा म॒निसत्तम ॥२० इति राहो चः भुत्वा नगाद मुनिसत्तमः सुतात्पत्तकरं वाक्यं भणतस्य सुतार्थिनः २१ अपत्यपातषिकामस्य सन्तयुपायाद्धयः परमो षिष्णोः प्रसादो गोधापि रिवस्याप्ययवा पनः २९ तस्मास्य ङुर बै एनां ेनोवतनोपरेष यस्याः पृच्छे मुले गृ ष्ठ देवाः भतिष्टिताः २३ सा तुष्टा दास्यति क्षिपं वाञ्छितं धर्मसंयुतम्‌ एवं विदित्वा गोपूजा धिधेहि तगृतम्भर २४ यो नित्यं पूजयति गां गेहे यवसादिभिः तस्य देवाश्च पितर नित्यं परा भवन्ति हि २५ यो वै गबाहिकं दथाभियमेन रमतः तेन सत्येन तस्य स्युः सरव पृणी मनोरथाः २६ दूषिता गे बद्धा गहे कन्या रजस्वला देवताश सनिर्मास्या हन्ति पुण्यं पुराकृतम्‌ २७ यो पर गां पतिषिध्येत चरन्तीं सव तृणं नरः तस्य पूरे पितरः कम्पन्ते पतनोन्युखाः २८ यो वै ताडयते य॑च्या धेत र्यो विमूढधीः धर्मराजस्य नगरे याति करवजितः २९ यो परै दैशान्बारयति तस्व पुत्रं डेताैकाः नृलन्त्यत्युत्सबादस्मांस्तारयिष्यति भाग्यवान्‌ ३० अववोदाहतीमगितिशम पु ४१ धर्मराजपुरेऽदुतम्‌ ३१ एकदा जनको राजां यगिनं ततुमयजद्‌ तदा वरमा संपाप्त किष्किणीजारभूषितम्‌ ३२ तदारुह गतो राजा सेवैरूढदेहवान मागे जगाम धस्य संयमिन्याः पुरोऽन्तिके ३३ तदा नरककोदीषु पीड्यन्ते पापकारिणः जनकस्याङ्गपवनं प्राप्य सौख्यं प्रपेदिरे ३४ निरे दाहा पीडा ज्नातैषां सुखकारिणी महदःखं तदा न्ट जनकस्याङ्वायुना = २५ तदा तं निरत दृष्टा जन्तवः पापपीडिताः अत्यन्तं चुकुशुभौतास्तद्रियोगमनिच्छवः ३६ उचुसते करुणां वाचं मा गच्छ सुकृतिन्नतः त्वदङ्गवायुसंस्पशौत्सुखिनः स्याम पीडिताः २७

इति वाक्यं समाकण्यै राजा परमधाभिकः मानसे चिन्तयामास करुणापृरपूरिते ३८ चेन्मत्ः प्राणिनां सौख्यं भवेदिह तदा पुनः अत्रैव पुर स्थास्ये स्वग पष मनोरमः ३९ एव ढत्व नृपस्तस्थौ तत्रैव निरयाग्रतः मिदध्माणना सौखुयमुकम्पितमानसः ४० तत्र धतु संमा्षो निध्यदवारि दुःखदे कारयन्यातनास्ती वरा नानापातककारिणाम्‌ ५१ तं ददश राजानं जनकं द्रारसंस्थितम्‌ विमानेन महापुण्यकारिणं दयया युतम्‌ तमुवाच परेतपतिजजनकं हसन्गिरा राजन्ृतस्तव समाप्तः सर्मधमिरोमणिः ४३ एतत्स्थानै त्वघवतां वुष्टानां भराणघातिनाम्‌ नाऽऽयान्ति पुरुषा भूष त्वादृशः पुण्यकारिणः॥ अत्राऽऽयान्ति नरास्ते बै ये परद्रोहतत्पराः परापवादनिरताः परद्रव्यपरायणाः ४५ यो ग्रै कलत्रं धिष निजसेवापरायणम्‌ अपराधाहृते जघ्यात्स नरोऽत्र समाव्रजेत्‌ ५६

मिनत बचचयते यस्तु धनलोभेन लोभितः आगवया नरः पीडां मत्तः प्राप्रोति दारुणाम्‌ ॥४७ यो रामं मनसा वाचा कमणा दम्भतोऽपि वा द्रेषाद्रा चोपहासाद्रा स्मरत्येव मृढीः ॥४८ तं बधामि पुनस््वेषु निक्षिप्य भ्रपयामि यैः स्मृतो वै रमानाथो नरकङेशवारकः ४९

१७. श्वा कथयाऽऽशु तरं यत्या ज. रेष्ठ ।३ग. छ. ड. ण. पद्भ्यां ।४्द््‌. ग्वै ह्यपेगताः वर क. ख.ज.ज.ठ.ण. त, थ.ध. गतार्थका।६९ क. ख. ग. छ. ज. भ. ठ. ड. ण. त..थ. ध. जाता शहीतरका' क. ख. घ.ड.व.ग. इ.स. ट.ड. ढ.ग.थ.एव। ८क.खल.ध.ड.च.ज. हव.अ. ट. द. द. त.थ. द्‌. “रये पाडः"

द. “खे पापिदुःखदः का" ख. ग. छ. ज, =. ण. त. थ. द्‌. क्षिपामि प्रसामि

0२५

४९० | महामुनिश्रीग्यासप्रणीतं - [ पातारलण्डे-

[भते पर्स्थानं विहायाऽऽशु वैकुण्ठाख्यं भरयान्त्यहो ]। तावत्पापं मनुष्याणापङगेषु दृष तिष्ठति

यावदरामं रसनया शाति सुदुम॑तिः मह्ापापकरा राजन्ये भवन्त महामते ५१

तानानयन्ति मदभत्यास्त्वाश्शान्द्रष्मक्षमाः तस्माद्वच्छ महाराज भृद्व भोगाननेकञ्चः ५२

विमानवरमारुदच भकष्व एण्यमुपाजितम्‌ इति वाक्यं समाकर््ं धर्मराजस्य तत्पतेः

उवाच धर्मराजानं करुणापूरपूरितः ५३ जनक उवाच-

अह गच्छामि नो नाय जीवानामनुकस्पकः मदङ्गवायुना हते सुसं पराक्षाः स्म संस्थिताः ॥५४

एतान्मुसि वेद्राजन्सर्वान्वै निरयस्थितान्‌ ततो गच्छामि सुखितः स्वर्ग पुण्यजनाश्चितम्‌ ५५ ज्ाबालिराच--

इति वाक्यमथाऽश्त्य जनकं भत्युवाच सः मत्येकं निदि शञ्जीवाभिरयस्थाननेकशः ५६ धर्मराज उवाच--

अयं मित्रक वै बिशवस्तमनुनम्मवान्‌ तस्मादेनं रोहशङ्कौ वुषौयुतमपीपचम्‌ ५७

पशवादेनं शूकराणां योनो निक्षिप्य दोषिणम्‌ मारुपेप्ववतार्योऽयं पण्डचिहेन चिद्वितः ५८

अनेन परदाराश्च बखादाणिङ्गिता मुहुः तस्मादयं पच्यतेऽत्र रौरषे शतहायनम्‌ ५९

अयं तु परकीयं सपरं युषित्वा बुभुजे कुधीः तस्मादस्य करो छित्वा परचेयं पूयशोणिते ६०

अयं साय॑तनं पराप्तमतिथि श्धयाऽदितम्‌ बाण्याऽपि नाकरोत्तस्य पूजनं स्वागतं ६!

तस्मादयं पातनीयस्तामिसेऽन्धेन पूरिते भ्रमरे; पीडितो यातु यातनां शतहायनाम्‌ ६२

अयं तावत्परस्योचैनिन्दां कर्व जितः अयमप्यश्णोत्कर्ण पेरयन्वहुशस्तु ताम्‌

तस्पादिमावन्धक्पे पितौ दुःखदुःखितौ अयं मित्रधुुदवि्ः पच्यते ररे भेशम्‌ ६४

तस्मादेतान्पापभोगान्कारयित्वा विमोचये सवै गच्छ नरशादूल पण्यराशिविधायकः ६५ लावालिरुवाच

एवै निदिशज्ञीवांस्तष्णी मासाघकारिणः प्रोवाच रामभक्तोऽसौ करुणापूरितेक्षणः ६६ जनक उवाच--

कथ निरयनिर्ुक्तिजीवानां दुःखिनां भवेत्‌ तेदत्र कथय त्वं वै यत्कृत्वा सुखमामुयुः ६७ धर्मराज उवाच--

्भिराराधितो विष्णुनभिस्तस्य कथा शता कथं निरयनिगृक्तिमेदे पापकारिणाम्‌ ६८

यदि तवं मोचयस्येतान्महापापकरानपि तदपय महाराज पण्यं तत्कथयाम्यतः ६९

एकदा प्रातरुत्थाय शुद्धभावेन चेतसा [ध्यातः श्रीरघुनाथोऽसौ महापापहराभिधः ] ७०

राम रामेति वै भोक्तं र्याऽकस्मामगरोत्तम तत्युण्यमधैयेतेभ्यो येन स्यान्निरयाच्चयुतिः ७!

~ एतचिहान्तगतः पाठो इ. पुस्तकस्थः + एतशचिहान्त्तः पाठो ग.छ. ठ. ड. द. ध. पुरस्तकस्थः

= १क.ख.ग.छ.ज.म.ठ..ड.ण.त.थ.द्‌.ध. शेष उवाच द. “यं लज्ञवि' ष. पि नो रचकार

्बुहन्स्वागतं वचः: तः ।४ क.ख.ग.छ.ज. कि. ठ.ण.त थ.ध शोष उवाच ५ख.ग. छ. ज. ठ. ड, ण. त.

भ.द्. भ. तदाक क.ल.ग.छ.ज.श.ठ.ड.ण.त.थ.द्.ध श्या शुद्धेन चेतसा त"

॥।

११ एकत्निशोऽध्यायः ] पर्पुराणम्‌ ३९.

जाबालि रवाच-- एतच्छरूत्वा वचस्तस्य धर्मराजस्य धीमतः णयं ददौ महाराज आजन्मसुपाभितम्‌ ७२ [कमदाजन्पृतैः पुण्यै रघुनाथार्चनोद्धमैः एतेषां निरयानपक्तिैवत्वत्र मनोरमा] ५७१ एवं कथयतस्तस्य जीवा निरयसंस्थिताः तत््षणान्निरयान्पुक्ता जाता दिव्यवपुः ७४ उचुस्ते जनकं राज॑स््वत्मसादादयं क्षणात्‌ वुःखदाभिरयान्युक्ता यामो पै परमं पदम्‌ ७५

तान्दष्टर मूयकाशामरान्निरयनिःषटतान्‌ तुतोष चित्ते सुभरशं सर्वभूतदय।रतः ७६ ते स्वे पयो दिव्यं देवैरलंकृतम्‌ जनकं तु मरदौसन्तो महाराजं दयानिधिम्‌ ७७

इति श्रीमहापुराणे पाग्ने पातालखण्डे शेषवात्स्यायनतंवादे रामाश्वमेधे सयवदाष्यानं नाम त्रिंशोऽध्यायः ३० आदितः शछोकानां समश्चङ्ः-- १२५९५

अयैक्िशोऽध्यायः

जौबायिरषाच-- अथ तेषु प्रयातेषु नरफस्येषु वरे नृषु राजा पच्छ कीनाशं सर्वधर्मविदां वरम्‌ राजोवाच-- धमराज त्वया भोक्तं यत्पातककरा नराः आयान्ति तव संस्थानं धमैकथारताः पदागमनमतराभृत्केन पापेन ध।मिक तद्रे कथय सर्व मरे पापर्कीरणमादितः इति श्रत्वा तु तद्वाक्यं धर्मराजः परंतपः कथयामास त्येवं यपपुयोगमं तदा

धर्मराज उवाच-

राजंस्तव महत्पुण्यं नैतादृकस्य भ्रतरे रघुनाथपदद्रुदमकरन्दमधूतव्रत स्वत्कीतिस्वरधुनी सर्वान्पापिनो मरसंयुतान्‌ पुनाति परमाहादकारिणी दृषतारिणी तथाऽपि पापठेशस्ते वीते नृपसत्तम येन संयमिनीपाशवमागतः पृण्यपूरितः /एकदा तु चरन्त गां वौरयामास वै भवान्‌ तेन पापविपाकेन निरयद्रारदशंनम्‌ इदानीं पापनिुक्तो बहुपुण्यसमन्वितः युद्क्व मोगान्युविपुलाभिनपुण्याभितान्वहुन्‌

एतेषां करणाया रघुनाथोऽसुखं हरन्‌ संयमिन्या महामार्गे पेरयामास वैष्णवम्‌ १०

नाऽऽगमिष्यो यदि त्वं वै मार्गेणानेन सुरत अभिष्यत्कथं त्वेषां निरयात्परिमोचनम्‌ ११

त्वादशाः परदुःखेन दुःखिताः करणार्या प्राणिनां दुःखतरिच्छेदं कुषन्तयेव महामते १२ जाबाटिरवाच-

एवं वदन्तं शमनं परणम्य दिवं गतः दिव्येन सुतरिमानेन अप्सरोगणशोभिना १३

तसमाद्राबोऽनिरं पूज्या मनसाऽपि गर्ईयेत्‌ गह॑यननिरयं याति याषदिद््राचश १४

तस्मा नृपतिश्रेष्ठ गोपूजा वै समाचर सा तुष्टा दास्यति कषर पत्रं धर्मपरायणम्‌ १५ समतिरूवाच-

# एतजिहान्तर्गतः पाठः क. ख. ग. छ. ज. भ. ठ. ड. ण. त. थ. द्‌. धःपुस्तकस्थः

१० अ. + तन 4

४९२ - महामुनिश्रीव्यासप्णीत- [ परत्ख्लण्डे-

तच्छत्वा पेतुपूजां पमच्छ कयमादरात्‌ पूजनीया भयतनेन कीटं कुरते नरप १६ जावालिः कथयामास धेनषूनां यथाविधि प्रल्हं विपिनं गच्छे्ारणाय व्रती तु गोः १७

गवे यांस्तु संभोज्य गमियस्थान्समारेत्‌ भक्षणीया यवास्ते तु पुत्रकामेन भूपते १८

सा यदा पिवते तोयं तदा पेयं जं शुचि सोच्वस्थाने यदा तिषटत्तदा नीचासनरिथतः १९

दैशानिवारयेभिलयं यवसं खयमाहरेत्‌ एवं प्रकुर्वतः पुत्र दास्यते पर्मतत्परम्‌ २० सुमतिरवाच--

इति वाक्यं समाकर्ण्य पुत्रकाम ऋतम्भरः तरतं चकार धर्मात्मा पेुपूजां समाचरन्‌ २१

प्रह कुरुते गां यवसाव्रेन तोषिताप्‌ दंशाङ्यवारयद्धीमान्यवभक्षटृतादरः रम्‌

एवं धेनुं पूजयतो गतास्तु दिवसां घनाः वनमध्ये तृणादींश चरन्तीमकुतोभयाम २३ „एकदा नरुपतिस्तस्य वनस्य श्रीनिरीक्षणे न्यस्तदृष्टिः परितो बाम सुकुतृहटी २४ -तदाऽऽगत्याहनदवां वे कास्य) काननान्तरात्‌। क्रोशन्तीं बहुधा दीनां हम्भारवेण वुःखिताम्‌॥ तदा नृपः सम्रागत्य विलोक्य निज॑मातरम्‌ सिहेन निहतां पश्यन्ररोदातीव विहलः २६ दुःखितः समागलय जाबालि मुनिसत्तमम्‌ निष्कृति तस्य पच्छ गोवधस्य परमादतः २७ [#कतम्भर उपराच--- स्वामिस्त्वदाज्ञया पेनुं पाखयन्वनमास्थितः इतोऽप्यागलय तां सिंहो जपानादृषटिगो चरः २८ तस्य पापस्य निष्कृ किं करोमि त्वदाज्ञया कथं वा व्रतत पूरिमेम पुत्रपदायिनी २९

इत्युक्तवन्तं तं भूपं जगाद मुनिसत्तमः सन्त्युपाया महीपाल पापराश्यपनुत्तये ३० ब्रह्मघ्रस्य ईतघ्रस्य सुरापस्य महामते प्रायथित्तानि वर्तन्ते सर्वपापहराणि ३१ कृच्छरषान््रायणेदनिपरतैः सनियैरमहत्‌ पापं तु प्रख्यं याति नियमादनुतिष्ठतः ३२

^ दरयो निष्कृतिनांस्ति पापपुञ्चषृतोस्तयोः मतया गोवधकर्तुश्च नारायणबरिनिन्दितुः ३१ गवां यो मनसा दुखं बाञ्छत्यथमसत्तपः याति निरयस्थानं यावदिन्द्राधतु्देश ३४

योऽपि देषं हारि निन्देस्ढृहुमाग्यवान्नरः चापि नरकं गच्छेत्पुत्पौत्रपरिवृतः ३५ तस्माज्ज्ञात्वा हरिं निन्दन्गोषु दुःखं समाचरन्‌ कदाऽपि नरकानमुक्ते परामोति नरेश्वर २६ अह्ञानपापतगोहत्यापायशितत तु बिद्यते रामभक्तं तु धीमन्तं याहि तवमृतुपणकम्‌ ३७

वै समद्रा सर्वाञ्शप्रन्मित्रान्समं चरत्‌ तुभ्यं वदिष्यति क्षिथं गोवधस्यास्य निष्कृतिम्‌ ३८ तस्य देशांस्स्वमाक्राम॑स्तेन निर्वासितः एुरा वैरिभावं परित्यज्य गच्छ तवमृतुपणेकम्‌ ३९ यद्रदिष्यति क्षिपं तत्कुरुष्व समाहितः यथा त्वत्कृतपापस्य निष्कृति भविष्यति ४० तु तद्वचनं शचत्वा जगाम ऋतुपणकम्‌ रामथक्तं रिपौ मित्रे समदृच्या समञ्जसम्‌ ४१ तस्मै कथयामास यत्नात गोवधादिकम्‌। तस्य पापस्य निष्कल ह्यायातं स्वान्तयुक्तवान्‌ ४२ तदा भोवाच तं राजा ऋतुपणैः पतापवान्‌ उवाच हसन्वाकयं बुद्धिमान्धैकोभिरदः ४२ कोऽहं स्वामिन्मुनीनां षै पुरतः. शाल्लमेदिनाम्‌। तान्हत्वा वितु मा पराप परै पण्डितमानिनम्‌ # एतचिहान्तग॑तः पाठः क. ख. ग. च. छ. ज. भ. ठ, ड. ण. त. थ. द्‌. ध. एृस्तकस्थः

ज, "सायना; ड. जपेनुकाम्‌ स. क्तुत्रस्य पैयेतैः पाः ।५च. ड.द तवना रच षक्न रज ब्ल रद कः पचर दयुवायं सोभ्य ह्युपायं सोऽप्य चिन्तयत्‌ क्षणं ध्याल्ाऽथ तं राजा ऋतुपणै ऋतम्भरम्‌ त" च. ड. "दः कथं त्वं स्वरिपुं गजन्संपरा्नः शाल्ञवे- दिनः हित्वा मां स्वहितं परध मृ

द्ा्रिशोऽध्यायः ] पग्रपुराणम्‌ ४९३

पि ते हसति चेच्छा तदा किचिद्रवीम्यहम्‌ श्णुष्व नरशादूख गदितं मम सादरः ४९ श्रीरघुनाथ त्वं कर्मणा मनसा गिरा नै(निशष्कापर्येन रोकेशं तोषयस्व महामते ४६

तष्टो दास्यते सरव त्व हृत्स्थं मनोरथम्‌ अज्नानकृतगोहत्यापापनाशं करिष्यति ४७

(मस्मरणपुतात्मा षे ब्राह्मणसत्तम चा यथोक्तं कनकं पापनिष्डृतिमाप्स्यसि ४८ समति रवाच--

(तच्छत्वा तु तद्राक्यमृतम्भरद्पस्तथा विधाय रामस्मरणं पूतात्मा त्रतमाचरत्‌ ४९

ैवत्पालयन्धेतु जगाम विपिनं महत्‌ रामनाम स्मरकि्यं सर्वभूतहिते रतः ९०

सै तष्टा तु सुरभिः प्रोवाच परितोषिता राजन्वरय मर्तो वै बरं हृरस्थं मनोरमम्‌ ५१ दा मोवाच वै राजा पुत्रं देहि मनोरमम्‌ रामभक्तं पितु्भकते स्वध््रतिपालकष््‌॥ ५२ कृषा दा वरं साऽपि तस्मै राजे युताथिने जगमादशनं देवी कामधेनुः पावती ५२

काठे भाप्नवा्पत्र वैष्णवं रामसेषकम्‌ सत्यवत्संजञया युक्तमकरोन्नाम तत्पिता ५४ सत्यवन्तं सुतं .खब्ध्वा पितृभक्तएतम्भरः परमं हषमापेदे शक्रतुर्यपराक्रमम्‌ ५५

राजा धािकं पुत्रं ष्ट्रा हर्षेण निवरतः राज्यं तस्मिन्पहर्यस्य जगाम तपसे यनम्‌ ५६ तत्राऽऽराध्य हृषीकेशं भक्तियुक्तेन वेतसा निधूतपापैः सतनुरगाद्धरिषदं नृपः ५७ इति शामा पुराणे पाश्चे पातालखण्डे दोषच्स्यायनलंत्रादे रामाश्वमेधे सयवदाद्यानं नमिकत्रिशोऽध्यायः ३१ आदितः शोकानां समश्यङ्ाः-- १२६५२

अथ द्रा्रिरोऽध्यागः

दुमति रूषाच॑--

अघावपि नृपः सौम्य सत्यवाश्नामं विश्रुतः निजधर्मेण रोकेशं रघुनाथमतोषयत्‌ अस्मै तुष्टो रमानाथो ददौ भ॑क्तिमचश्वलाम्‌ निजाङ्धरिपगने यजतां दुरा पुण्यकोटिभिः निलयं श्रीरघुनाथस्य कथानकमनातुरः कुरते स्वैलोकानां पावनं कृपया युतः

यो पूजयते देवं रघुनाथं रमापतिम्‌ तेन ताड्यते दण्डर्यमस्यापि भयावरैः अष्माद्रत्सरादृष्वमरीतिवत्सरो भवेत्‌ तावदे कादश सरवैमीलुषैः कारिर्ताऽमुना

तुलसी व्ठभा यस्यं कदाश्चिवच्छिरोधराम्‌ युश्वति रमानाथपादपद्मस्रगुत्तमा ऋ्दीणामपि पृज्योऽयमितरेषां कथं हि रघुनाथस्मृतिपरी तिधूतपापो हता्ुभः ब्ञात्ाऽं रामचन्द्रस्य वाजिनं परमादरुतम्‌ आगत्य तुभ्यं संदास्यत्येतदराञ्यमकण्टकम्‌ यत्वयाऽभिहितं राज॑स्तत्ते कथितपुक्तममू पुनः किं पृच्छसे स्वामिन्नाह्नापय करोमि तत्‌

@ ^ 9

च. द्‌. रामं स्मरंस्तं धर्मातमन्धेतुं पालय सत्तम दवा द्विजाय इ. नुं पालय सत्तम दत्वा मिप्राय- ।३क.ल.ग. छ, ज.अ.ण.त. "पः स्वजनैर'। ४क.सल.ण.ज अ. ठ. ण. त. थ. ध. रोष उवाच ।५अ. "व--पएत्र्ाधिपः छ. ढ.मक्ि सुनि्ममम्‌ क, ख. ग. छ. न. ठ. ण. त. थ. “पै रामसेवकेः तु" इ. ताऽऽद्रात्‌ तु) थ. शस्य रामस्याऽऽनन्दमूिनः तस्यास्तु स्पदौनादेव मुक्तिभागी भवेन्नरः ऋ"

४९४ महायुनिश्रीग्यासप्रणीतं-- ( पातारलण्डे-

शेष उवाच-- भतोऽश्वससत्पुरान्तस्तु नानाशवर्यसमन्वितः तं दृष्टा जनताः सर्वा रागे गत्वा न्यवेदयन्‌ १० जनता उचुः- कोऽप्यश्वः सितवर्णेन गङ्गानरसमेन पे भारे सौवर्णपत्रेणं राजानः समागतः १। तच्छत्वा वचनं रम्यं जनानां हृयमीरितम्‌ ताश्च भलयाह वै भूपो ज्ञायतां कस्य वै हयः १२ तारित कथयामासुः शग्रुघ्ेन भरपालितः आयात्यश्नो महीभवूं रामस्य पुरमध्यतः १३ रामस्य नाम श्रत्वा द्रवक्रं सुमनोरमम्‌ जहष चित्ते भशं गद्रदस्वरचिहितः १४

मया यो धायते नित्यं यो रामधिन्त्यते हृदि तस्याश्वः सहशब्रुघ्ः समायातः परे मम १५ हतूमांस्ततर रामाङधिसेवाकता भविष्यति कदाचिदपि थो रामं विस्मरति मानते १६ गच्छामि यत्र शबुघ्ो यत्र मारुतनन्दनः अन्येऽपि यत्र पुरुषा रामपादाजसेवकाः १७ अमात्यमादिदेशाथ सर्वराज्यं धने महत्‌ ृदीत्वा तु मया साधमागच्छ त्वरया युतः १८ यास्येऽहं रघुनाथस्य हयं पालयितुं वरम्‌ कर्तु वा रामपादाजपरिवर्या सुदुरेभाम्‌ १९ इत्युक्त्वा निजैगामाथ शवरप्रे रति सैनिकैः तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः २० वीरा गर्जन्ति भरवला रथाः सुनिनदन्ति जयशङकस्य नादाश्वं बीणानादाश्च स्वेतः २! आगत्य सत्यवात्राजा मत्रिभिः सुसमन्वितः चरणे परणिपत्यास्मे राज्यं प्रादान्महाधनम्‌॥२२ शश्घ्रस्तं राजानं ज्ञात्वा राममनुत्रतप्र्‌ तद्राज्यं तस्य पुत्राय रुक्मनाश्ने ददौ महत्‌

हनूमन्तं परिरभ्य सुबाहुं रामसेवकम्‌ अन्यान्य रामभक्तांच परिरभ्य बंहातरपः॥ २४ छृतार्थमेवमात्मानं मेने सत्यसमन्वितः ननन्द चेतसि तदा शशप्रेन समन्वितः २९ हयस्तावद्रतो दूरं वीरैः सुपरिरक्षितः श्त्घरस्तेन भूपेन ययौ वीरसमन्वितः २६

इति श्रीमहापुराणे पञ्चे पातालखण्डे शेषवात्स्यायनतवादे रामाश्वमेषे सत्यवत्समागमो नाम दरात्रिशोऽध्यायः २२ आदितः शोकानां समघ्ठङ्ाः-- १२६७८

अथ त्रयन्ञिशोऽध्यायः

रेष उवाच-- गच्छत्सु रथिवर्येषु श्वरुघ्रादिषु भूरिषु महाराजेषु सर्वेषु रथकोटियुतेषु अकस्मादमवन्मागे तमः परमदारुणम्‌ यस्मिन्स्वीयो पारक्यो लक्ष्यते ज्ञानिभिमरैः रजसा व्यापितं व्योम धिदयुस्तनितसंकुलम्‌ एतादृशे तु संमर्दे महाभयकरे ततः मेघा वर्षन्ति रुधिरं पुयामेध्यादिकं बहु अत्याकुला बभूवुस्ते वीराः परमवैरिणः

आदुरीढृतलोके तु किमिदं किमिति स्थितम्‌ तमोव्याप्नानि लोकानां चक्षु पयितौजसाम्‌९ जहाराश्वं रावणस्य सुहृत्ाताटसंस्थितः विदन्मा ति विख्यातो रक्षसभ्रेणिसंहतः कामगे सुविमाने तु स्वांयसानेषाषाणि आरूहोऽश्ं ते वीराणां मयं शर्वञ्जहार यहुर्ताततत्तमो नष्टमाकाशं विमलं बभो वीराः शवरघ्रयुख्यास्तु पोच; कुत्र योऽस्ति सः ते सवे हयराजं तु लोकयन्तः परस्परम्‌ ददृषुम यदा बाहं हाहाकारस्तदाऽभवत्‌

१६.म.ट.योमांतुम।२द्‌. श्च वेणुना ग. छ. ज. ठ. ड.ण. त. थ. धे. महामनाः द. मश्व ः।

्रयजिरोऽध्यायः ] पद्मपुराणम्‌ ४९५

ुत्ादवो हयमेधस्य केन नीतः कुडुद्धिना इति वाचमवोचुस्ते ताष्त्स दनुजेश्वरः १० दद्शे सुमटैः सवै रथस्थैः शौ यैशोभितैः। मिमानवरमारूढो राक्षसागयैः समाहतः ११ दुखा विकरराास्या लम्बदंष्रा भयानकाः राक्षसास्तत्र दृश्यन्ते सैन्यप्रासाय चोशता; १२ तदा तै वेदयामासुः शध नृतररोत्तमम्‌ हयो नीतो जानीमः से विमानविलासिना १३ तमसा व्याङ्ान्कृत्वा वीरानस्मान्स मायया जग्राह मृपशादंल हयं कुरु यथोचितम्‌ १४ दुध्रस्तदचः श्चत्वा महारोषसमानृतः कोऽस्त्येष राक्षसो यो भे हयं जग्राह वीर्यवान्‌ १५ विमानै तत्पतत्वश्च मद्धाणव्रजनि्ंतम्‌ पतत्वद्य शिरस्तस्य रम्भ वैरिणः १६ सन्नीयन्तां रथाः सवे महारच्रास्पूरिताः यान्तु तं परति संहर्तृ योद्धासे वाजिहारिणमर्‌ ॥१७ इत्युक्त्वा रोषताग्राक्ष उवाच निजमत्रिणम्‌ नयानयविद शुर यद्धकार्थविशारदम्‌ १८ शवुघ्र उवाच-- मब्रिन्कथय के योज्या राक्षसस्य वधोयताः महारा महाशराः परमाख्िदुत्तमाः १९ कथयाऽऽश विचारयेवं तत्करोमि भवदरचः बीरान्कथय तस्मैवं योग्यान्सर्वाल्कोषिदान्‌ २० एतच्छरत्वाऽय सचिवः प्राह वाक्यं यथोचितम्‌। रणे बीरवरान्योग्याज्निि शंस्तरसाऽन्वितान्‌ २१ सुमतिवाच--

जेतुं गच्छत्‌ तद्रक्षः समरे विजयोद्यतः पहाञ्दास्राञ्चसंयुक्तः पएष्कलः परतापनः २२ तथा लक्मीनिधियौतु अस्सेषसमन्वितः करोतु तस्य यानस्य भं तीक्ष्णैः स्वसायकैः २३ हनूमोन्द्ठक्माऽत्र राक्षसायोधनक्तमः करोतु मुखपुच्छाभ्यां ताडनं र्षसां प्रभो २४

वानरा अपि ये वीरा रणकमेविशारदाः गच्छन्तु तेऽखिला योद्धं तव बाक्यप्रणोदिताः ॥२५ समद सुबाहुश्च परतापाग्यश्च सत्तमाः गच्छन्तु सायकैस्ती्ष्ेस्तान्योद्ं राक्षसाधमान्‌ २६ भवानपि महाशस्चपरीवारो रथे स्थितः करोतु विजयं युद्धे राक्षसं हन्तुमुद्यतः २७ एतन्मम मतं राजन्ये योधास्तत्पमरदनाः ते गच्छन्तु रणे शूराः किमन्येषहुमिटैः २८ इत्युक्तवति वीराग्व्येऽमालये सुमतिसंजञके शवघ्रः कथयामास वीरान्सेग्रामको विदान्‌ २९ ये वीराः पुष्कटाध्ास्तु स्ेशस्राज्लकोविदाः ते वदन्तु परतिज्ञां वे मत्पुरो राक्षसादने ३० कृत्वा परति्ञां विपुलां स्वपराक्रमशोभिनीम्‌ गच्छन्तु रणमध्ये हि यूयं बलसमन्विताः ३१ इति वाक्यं समाकण्यं शश्ुप्नस्य महाबलाः स्वां स्वां मिना महतीं चङुस्तेजःसमन्विताः ३२ तत्राऽऽदौ पृष्को वीरः श्रुत्वा वाक्यं महीपतेः परमोत्साहसंप्ः परतिङ्ञाएूचिवानिमाम्‌ ३३ पुष्कल उवाच-- भृणुष्व वृषा मत्पतिङञां पराक्रमात्‌ विषितं सवंलोकानां शृण्वतां परमाद्गताम्‌ ३४ चेन्न कुर्या क्षुरभागव्यैस्तीकष्णैः कोदण्डनिरगतैः दै परीसमाक्र न्तं कीणकेगाकुलाननम्‌ ३५ कन्यास्वमोकतुयत्पापं यत्पापं देवनिन्दने तत्पापं मै वे भरूयात्कुय। सपषचोऽयृतम्‌ ३६ यदि मद्वाणनिभिनाः सैनिकाः सुमहाबलाः पतन्ति महाराज प्रतिहगं तत्र मे शृणु ३७ “विष्णवीशयोविभदं यः रिवश्चकत्योः करोत्यपि तत्पापं मम वै भूयाचे् फुयगृतं वचः ३८

१क.ख.ग.छ.ज.अन इ.ण. त.ध. न्ते दयग्राहकरोयः।२क.ख. गछ. ठ. ग्र .त.-५्द्‌ ष.

9

निहत" क. ख.ग. छ. ज. ्र.ण त. थ. वम मदीतते। सः ज. शब्ान्नौघः।। द. मान्धष्ट भं

राकषसारानम्‌ वा क. ख. ग.छ.अ. ठ. ड, ण. त. थ. ध. “चिवस्तिदा पु "म संभयायादि कुर्वऽृतं वचः ` - .

४९६ महामुनिभीव्यासप्रणीत-- [ पाताटलखण्डे-

सर्व मदराक्यमिलयक्तं रघुनाथपदाम्बुजे भक्तिमे निशवरां याऽस्ति सेब सत्यं करिष्यति १९ ुष्कलस्य प्रतिहतां श्रुत्वा ककष्मीनिभिरंपः रिज व्यदधात्सत्यां स्वपराक्रमशोभिताम्‌ ४० लक्ष्मीनिधिरवाच-- वेदानां निन्दनं श्रुत्वा आस्ते यो मौनिवनरः मानसे रोचयेयस्तु सर्पधमेषदिष्कृतः ४१ ब्राह्मणो यो दुराचारो रसलाक्षादि विक्रयी विक्रीणाति गां मूढो धनलोभेन मोहितः ॥४२ सलेच्छकूपोदकं पीत्वा मायरितत तु नाऽऽचरेत्‌। तत्पापं मम वै परयाद्रिमशरदधवाम्यहम्‌ ४२ तस्मतिङ्ञामथाऽऽशरुतय हनुमात्रणकोबिदः रामाङ्धिस्मरणं एत्वा प्रोवाच वचनं शुभम्‌ ४५ मतस्वामी हृदये निलयं ध्येयो बर योगिभिर्हुः य॑ देवा; साराः स्वे नमन्ति मणिमोलिभिः। रामः श्रीमानयोध्यायाः पतिर्छोकिशपजितः। तं स्एृत्वा यदूहुष वाक्यं तद्रे सत्यं भविष्यति।।४६ राजन्कोऽयं घुल दुर्बलः कामगे स्थितः कथयाऽऽगु मया काथैमेकेनं विनिपातनम्‌ ४७ मेर देवेन्द्रसहितं लाङ्गलाग्रेण तोखये जलं श्नोषये सर्व सांबतं वा पिबाम्यहम्‌ राज्ञः श्रीरघुनाथस्य जानक्याः कृपया मम तन्नास्ति भूतले राजन्यदसाध्यं कदा भवेत्‌ ५९ एतद्वाक्यं मया भोक्तमनृतं स्याद्यदि प्रभो तदैव रघुनाथस्य भक्तिवुगे भवपम्यहम्‌ ५० यः शद्रः कपिलां गां वै पयोबुदध्याऽनपालयेत्‌ तस्य पाप॑ ममेप्रास्तु चेत्कुर्यामनृतं वचः ५! [ब्राह्मणीं गच्छते मोहाच्छद्ः कामविमोहितः तस्य पापं मभैवास्तु चेत्ुर्यामनृतं वचः ॥५२ (० गच्छेरस्यशनाच्चापि रौरवम्‌ तां पिबन्पद्रिरां यो वा जिहा्वादेन लोपः ५३ तस्य यल्नायते पापं तन्ममैवार्‌¶ नधितम्‌ चेन्न कुया भतिङ्गां स्वां सत्यां रामकृपावलात्‌।५५ एवमुक्ते महाबीरा योद्धारस्तरसा युताः चक्रुः प्रतिङ्नां महतीं स्वपराक्रमशारिनीम्‌ ५५ शतरुध्रोऽपि व्यधात्तत्र परतिज्ञां पदयतां गृणाम्‌ साधु साधु अरशंसं्र तान्वीरान्दुद्धकोषिदान्‌ कथयामि पुरो वः स्वां प्रतिज्ञां सत्वशोभिताम्‌ तच्छृण्वन्तु महाभागा युद्धोत्साहसमन्विताः। चेत्तस्य शिर आहृत्य पातयामि सायकैः विमाना कवन्धाच्च भिन्नं छिन्नं भूतले ५८ यत्पापं कूटसाक्ष्येण यत्पापं स्रणचौ्यतः यत्पापं ब्रह्मनिन्दायां तन्ममास्त्वद्य निश्चयात्‌ ॥५९ इति शघ्रुघ्रसद्राक्यं श्रुत्वा ते वीरपूजिताः धन्योऽसि राघवभ्रातः कस्त्वदन्योऽपरो भवेत्‌॥।६° त्वया विनिहतो दैत्यो देवदानववुःखदः टवणो नाम लोकेश मधुपत्रो महावलः ६! कोऽयं वे राक्षसो दृष्टः चास्य बलमट्पकम्‌ करिष्यति क्षणादेव तस्यापायं महामते ६२ इत्युक्तवा ते महावीराः सन्नीभृता रणाङ्गणे प्रतिज्ञां स्वामृतां कतुं ययुस्ते राक्षसं मुदा ६;

इति श्रीमह्यपुराणे प्राशने पातालखण्डे रेषवात्स्यायनसंवारे रामाश्वमेषे वीराणां प्रतिज्ञाकथनं नाम त्रयन्निशोऽध्यायः ॥३६॥ अ,दितः शोकानां समण्ङ्ाः--१२७४१

अथ चतुःलरशोऽध्यायः 1

[1

शेष उवाच-- रथैः सदश्मैः शोभाढ्यैः सर्वरास्ञा्पूरितैः मानारत्नसमायुक्तेययुसते राक्षसाधमम्‌ _ ! * एतचिान्तगतः पाठः, क. ख. ग. ऋ. ज. अ. ण. त. थ. पुस्तकस्थः ि नक | [भ

= १क.स.ग.छ.ज.न. इ. ण. त. य. ग्ला कर्थं करिष्यति मनीषितम्‌ पुः ड. गति तिलान्पूढो ३९ ख.घ.ड,च.क्ष.अ.ट.ठ.टद,ण. द्‌. ध. किमक्षष्टकट्‌

२४. चतुर्धिंशोऽध्यायः ] पग्पुराणम्‌ ४९७

तान्दषटरा कामगे यनि स्थितः प्रोवाच राक्षसः मेषगम्भीरया वाचा तर्मयनिव भूरिशः मा यान्तु सुभदा योद्धं गच्छन्तु निजमन्दिरम्‌ मा लनन्तु स्रकात्माणाम मो्ये वाजिनं वरम्‌ विघुन्मारीति भिरूयातो रावणस्य सुहरसखा मत्सख्युः मेतभरतस्य निष्कृति कर्मेयिवान्‌ ।।४ कासा रामो ममाऽऽहत्य सखायं रावणं गतः। तस्य भ्राताऽपि कुाऽऽस्ते सर्शरशिरोमणिः!।५ तै हत्वा निष्छृतिं वस्य आप्ये रामस्य चानुजम्‌ पिबन्रधिरमुद्ूतं कण्ठनाटस्य बुदवैः ।। इति बाक्यं समाकण्यं योधानां वरो महान्‌ पष्कलो निजगादैनं वीर्यशौय॑समन्वितम्‌

पष्डल उवाच-- विकत्थनं कुन्ति संग्रामे सभय नराः पराक्रमं द्यन्ति निजशखाखवर्पनेः 1 रावणो निहतो 1 लबाहनः तस्य वाजिनमाहलय कुत्र गन्तासि दुर्मते

प्रतिप्यसि तवं शदृप्रवाणेः कोदण्डनिगतेः तवामत्सयन्वि शिवा पपौ प्रतितं भाणवाभितम्‌॥ १० मा गरज दुष्ट रामस्य सेवके मपि सुरिथवे गर्जन्ति सुभदा युद्धे शत्रञजिता पहोदयान्‌ ११ शेष उवाच-- एवं ्ुबन्तं वं वीरं पुष्कं रणवुमदम्‌ जयान शक्त्या सृं हदि रा्षससत्तमः।॥ = १२ आयान्तीं वां महाराक्तिमायसीं का्चनाभिताम्‌। चिच्छेद त्रिभिरत्युगरैः शितेर्वाणेः पुष्कलः सा ब्धा छपतदधूमौ विरिसनिष्पभीशता पतन्ती विरगजासौ विषयोः शक्तिजयीव मिम्‌ १४ तां छिञां शक्तिकां द्रा राक्षसः परतापनः शले जग्राह तरसा त्रिशिखं लोदनिमितम्‌ १५ तीक्ष्णाग्रं ज्वलनपषख्यं राक्षसेन्द्रो व्यमोचयत्‌ आयान्तं तिलशशकरे बाणैः पृष्कलसंहितः॥। १६ छित्वा तरिश्लं तरसा राघवस्य हि सेवकः। पुष्कषश्चाप आधत्त बाणांस्तीकष्णान्मनोजवान्‌ १७ ते बाणा हृदि तस्याऽऽङ्च लगा रागं बताखजन्‌। वैष्णवस्य यथा स्वान्ते गुणा विष्णोरमनोहराः१८

तद्वाणवेषदुःखा्तो विधुन्पाली सुमनः जग्राह गुदर घोरं पुष्कलं हन्तुमु्तः १९ मदररः प्रहितस्तेन पिद्ुन्माल्यभिधेन हि हदि लप्नोऽखन(भव)च्छीप्रं करमलं तदकारयत्‌ २० मुहरमहतो वीरः कम्पमानः सवेपथुः प्रपात स्यन्दनोपस्थे पृष्कटः श्द्रतापनः २१

उग्रं ष्रऽथ तद्धाता रक्ष्मीनिधिमयोधयत्‌ शसासवहुधा पकतेवीरमाणाहतिकेरः २२ पष्कलस्तत्क्षणातमाप्य संता राक्षसमव्रवीत्‌ धन्योऽसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः २३ पदयेदानीं ममाप्युैः भतिहां ्ररमानिताम्‌ िमानात्पातयाम्यद भ्रमौ लां रितसायरैः॥ २४ इुक्त्वा निशितं बाण समगृहवाहुरासदम्‌ 1 ज्वलन्तमग्रितजस्कं महोदाय॑समन्वितम्‌ २५ यावत्तं तीकु विधत्ते स्वपराकभम्‌ तावददि ततो लग्रस्तीकष्णवक्तरः सायकः तेन बाणेन विधरान्तो श्रमचित्तः राक्षसः पपात कामगोपस्थाद्भुौ विगतचेतनः २७ उग्रेण वै ष्टः पतमानो निजाग्रजः गृहीता तं विर्मानान्ता्िनाय रिपुशङ्कितः॥ २८ माह चारि महारोषातपुष्कलं बलिनां वरम्‌ मद्वातरं पातयित्वा कुत्र यास्यसि दुमैते २९ रा वै युधि बिनिभित्य गन्तासि जयसुत्तमम्‌ स्थिते मथि तपर खान्ते जयाका बिनिवर्ताम्‌ १० एवं ब्रुवन्तं तरसा जघान दक्षभिः शरैः हृदये तस्य दुष्टस्य रोषपूरितखोचनः ३१ ताडितो दक्षश्रेः पुष्कलेन महात्मना चुक्रोध हृदि दुबुद्धिस्तं हन्तं तु भचक्रमे ३२

१क. सख. ग. छ.ज.म.ठ. ण. त. थ. द्‌. ध. "हृतस्वजनैवतः त“ ग. छ. ठ. द. थ. द्‌. सुदु्बदः द. `तोऽुप्रस्तीकष्णधारः स॒ भ. "मानं तु निना" ६३

४९८ महापुनिश्रीव्यासमणीतं-- ( पातारखण्डे-

दन्तानिष्पीड्य सक्रोधं यु्ियुचम्य चोरसि व्यहनद्रजनिधांतपातशङ्ं छजन्हदि ३१ धृष्टिनाऽभिहतो वीरः पुष्कलः परमास्रषित्‌ नाकम्पत विनिष्पेषं वाज्छंस्तस्य दुरात्मनः ३४ वेत्सदन्तान्महातीश्णान्पुमोच हृदये ततः तेबोणैव्य॑थितो दैलसिकूलं तु समाददे ३५ जाञ्वरयमानं त्रिशिखं ज्वारामालातिभीषणम्‌ लग्र हृदि महावीरपुष्कलस्य सुदारुणम्‌ ३६ ू्ितस्तेन शूलेन निहतो धन्विसत्तमः कमं परमं भक्षः पपात स्यन्दनोपरि ३७ ूर्छामाप्तं समाज्ञाय हनुमान्पवनात्मजः कोपव्याकुितः स्वान्ते बभाषे तं तु रा्रसम्‌ ३८ कुत्र गच्छसि वदध मपि योद्धरि सुस्थिते त्वां हन्मि चरणाघातैवाजिहरतारमागतम्‌ ३९ एषमुक्त्वा महादैलयाञ्जधान परसेनिकान्‌ विमानस्थान्नलाग्रेण दारयम्नभसि स्थितः ४० छाटूगुेनाऽऽहताः केचित्केचित्पादतखाहताः बाहुभ्यां दारिताः केचित्पवनस्य तरूयुवा॥ ४१ नह्यन्ति केविजिहताः केचिन्पूछन्ति संहताः पलायन्ते तदाधातभयपीडहतास्ततः ४२ अनेके निहतास्तत्र राप्तसाश्वातिदारुणाः छिन्ना भिना द्विषा जाताः पवनस्य सृतेन वै ४१ कापगै तु विमानं तद्धिननभाकारतोरणम्‌ हाहाङुरमद्धिरसुरैः समन्तात्परिवारितम्‌ ४४

हूमति महार क्षणं भूमौ क्षणं दिवि इतस्ततः प्रद्शयेत कामयानं दुरासदम्‌ ४५ यत्र यत्र विमान तत्तत्र तन्न समीरजः प्रहरम्नेव दृश्येत कामरूपधरः कपिः ५६ एवं तदाऽऽकुटीभूते षिमानस्थे महाजने उग्रं स्तु दैखेनद्रो हनूमन्तमुपेयिवान्‌ ४७

कपे त्वया महत्कृयं कृतं यद्धटपातनम्‌ क्षणं तिष्ठसि चेत्यु तव पराणव्रियोजनम्‌ ४८ एवमुक्त्वा हतृमन्तं प्रजहार दुर्मतिः तिगेन सुतीक्ष्णेन भ्वरत्पावककान्तिना तदाऽऽगतं तरिषूरं पुखे जग्राह वीयैवान्‌ चृ्णयामास सकखं सरलोहविनिमितम्‌ ५० चृ्णायित्वा त्रिशूलं तदायसं दैत्यमोचितम्‌ जघान तं चपेटाभिर्बहीमिैतुमान्वरी ५१ आहतः कपी्द्रेण चपेटाभिरितस्ततः व्यथितो व्यद्जन्मायां सर्वलोकमयंकरीम्‌ ५२ तदा तमोऽभवत्तीत्रं यत्र कोवा लक्ष्यते यत्र स्वीयो पारक्यो विदामास जनान्वहून्‌ ५२ शिलाः पर्वतभूङ्खामाः पतन्ति सुभटोपरि ताभिस्तु ते स्वे व्याकुला अथ जद्गिरे ५४ विद्युतो धिलसन्त्यत्र गजैन्ति जलदा घनम्‌ वर्षन्ति पूयरुधिरं युश्चन्ति समलं जलम्‌ ५५ आकादात्पतमानानि कबन्धानि बहूनि ददयन्ते छिमरीर्षाणि सकुण्डलयुगानि ५६ नम्रा विरूपाः सुभरशं की्णकेशाः सुदूरमुलाः श्यन्ते सतो दैत्या दारणा भयङारिणः ५७ तद्रा व्याकुलित लोकः परस्परभयाकुटः पलायनपरो जातो महोत्पातममन्यत ५८ तदा शश्र आयातो रथे स्थित्वा महायशाः श्रीरामस्मरणं ठृत्वा चापे संधाय सायकान्‌ ५९ ताँ मायां विधूयाथ मोहनास्ेण बीयैवान्‌ शरधाराः किरन्ग्योन्नि ववषं सभरेऽदुरम्‌ ६० तदा दिशः प्रसेवुःसता रबिस्त्वपरिषेषवान्‌ मेधा यथागतं याता विद्युतः शान्तिमागताः ६१ तदा विमानं पुरतो हर्यते राक्षसेयुतम्‌ छिन्धि भिन्धीतिमाषाभिन्याकुरं सुतरां महत्‌ ६२ बाणाश्च शतसाहस्राः स्व्णपदैः सुशोभिताः पेतुषिमाने नमसि स्थिते कामगमे महुः ६२

तदा भग्र बिमान हि दर्यतेऽपतदुचकैः स्वपुरीखण्डमेकत्र य्रङ्गमिव ूतरे ६९ तदा मङुपितो दैलयो बाणान्धनुषि संदधे तैबाणैधिङ्िरन्रामध्रातारमभिगभितः ६५ न. -छितस्वान्तो षः ग. छ. ड. द्‌ शत्यं जधाः। छ. इ. 'डयुताः। छ. रणाः पापकाः

५क.ख.ध., इ, च. छ. ज. प्.म.ट. ठ. ड.द. त.थ. ष. °रेपुरः।

६९ पश्चत्रिशोऽध्यायः ] पश्पुराणम्‌। ४९९

ते बाणाः शतङषसवस्य लग्ना बशुषि भूरिः शोभामापुः शोगितोषान्वहन्तस्तीष्णवग्तरिणः ६६ घ्रः परया शक्त्या सैयुक्तो वायुदैवतम्‌ असं धनुषि चाऽऽधतत राक्षसानां भकम्पनम्‌॥ ६७

तेनाज्ेण विमानात्खात्पतन्तो गुक्तमू्धनाः दृश्यन्ते मृतवेतालसंधा इव नभश्चराः ६८ तदलं रघुनाथस्य भरावृमुक्तं विरोक्य सः असं रै पाशुपतं खचापेऽधादनुनात्मजः ६९ ततः पत्ता बेताखा भूतमेतेनिशाचराः कपाटकर्तरीयुक्ताः पिबन्तः शोणितं बहु ७० ते रै श्दुघ्रवीराणां रुधिराणि पपुमरदा जीवतामपि दुवीराः कतरीपाणिशोभिताः ७१ तदसं व्यायुवदृष्टा सर्वैवीरमभञ्जनम्‌ मुमोच तभनिवाराय नारायणमथाञ्ञकम्‌ ७२

नारायणा तान्सवीन्वारयामास तत्क्षणात्‌ ते सव विलयं पापुनिशाचरभणोदिताः ७२ तदा करुदधो निशाचारी विद्ुन्माखी समाददे शूं निशितं घोरं श्र इन्तुमुखबणम्‌ ७४ लहस्तं समायान्तं मिघ्ुन्माछिनमाहये सायकैः माहरत्तस्य भुजे त्वधारिभभेः = ५५ देवगिरिछमहस्तः शिरसा हन्तुमुद्यतः हतोऽसि याहि शघ्ुघ्र कस्त्वां जाता भविष्यति ७६ इति बरुभीणं तरसा चिच्छेद शितसायकैः मस्तकं तस्य विनः शूरस्य सहकुण्डलम्‌ ७७

तं छि्नशिरसं दृष्टा उग्रद्रः प्रतापवान्‌ मष्टिना दन्तुमारेमे श्वरघ्रंशूरसे वितम्‌ ७८ रुघ्स्तं(स्तु) शरमेण सायकेनाच्छिनच्छिरः प्रधावतो रणे वीरान्सर्वशस्रास्कोषिदान्‌॥ ७९ इतरेषा ययुः सर्वे राप्तसा नाथवनिताः शबर प्रणिपत्याथ ददुबौजिनमाहृतम्‌ ८०

ततो वीणानिनादाश्च शङ्कनादाः समन्ततः श्रुयन्ते श्रूरवीराणां जयनादा मनोहराः «८१ इति श्रीमहापुराणे पाग्रे पातालखण्डे देषवात्स्यायनसंवादे रामाश्वमेषे विुन्माखिराक्षतपराजयकथनं नाम चतुक्ि- शोऽध्यायः ३४॥

आदितः शोकानां मृषाः ` १२८२२

भथ पक्चत्रिशोऽध्यायः

शेष उवाच-- भाष्य त॑ वाजिनं राजा शवरुघ्ो राक्षसै्तम्‌ अलयन्तं हषमापेदे पुष्कलेन समन्वितः . रुषिरैः सिक्तगात्रासते योधा लक्ष्मीनिभिस्तथा रणोत्साहेन संयुक्ताः भशसंसु्महानृपम्‌ इते तस्मिन्महादैतये बिथन्मािनि दुजैये सुराः सवे भयं त्यक्त्वा सुखमापुधने महत्‌ नघस्तु विमला जाता रचिस्तु बिमरोऽभवत्‌ बाता ववुः ुगन्धोद सिक्ता विमलद्ष्मिणः 9 संनद्धासते महावीरा रथस्था विमलाङ्गकाः राजानगृचुस्ते स्व जयलक्ष्म्या समन्विताः बीरा उचुः- [दिष्टया हतस्त्वया दैत्यो विचुन्माखी हाबलः। यद्धयात्रासमापभाः स॒राः स्वगाभिराढृताः] दषा भातो महावाजी रघुनाथस्य शोभनः दिशा गन्तासि स्त्र जयं हु क्षितिमण्डले सामी पुश्च त्विमं बार मनोवेगं मनोरमम्‌ समयस्य विम्ब मा भवत्वत्र महामते = ` शेष उवाच- ____* एतथिरन्र्तः पाठः स. १, ज, ठ. तथ. द, भ. पत्तयः _ एतचिहान्तर्मतः पाठः ख. ग. छ. ज. ठ. ड. ण. त. थ. द. भ. पृस्तकस्थः १३. ध. "तपिशाचकाः कः ह. म. मुद्ररं ड. शश्चहस्तं ड.“तोऽतीत्याह शद्रः इ. “कभ प्तर"। इ. महामते

५०० | महामुनि श्रीव्यासपरणीतं - [ पाताकसण्डे- इति शरुत्वा तदायं वीराणां समयोचितम्‌ साधु साषु शस्यतन्युमोच हययुत्तमम्‌ सैशबाञ्गकोषिदं

पुक्तशरतरामाशं बभ्राम रथिरकषितः। रथपत्तिहयग्ः :॥ १० तत्र यदत्तमेतस्य शदुप्रस्य मनोहरम्‌} वात्स्यायन शणुष्यैतत्पापराशिषदाहकम्‌ १९ मा पतो युनिदन्दनिसेवितम्‌ नीटरत्नसमूहस्य रसः पितुतु) पयोमिषात्‌ ५२ ता रसेवितः जगाम हयरत्नस्व पृष्तः कामगामिनः # १३ गच्छस्तत्राऽऽश्रमं जीर्णं पटादापर्णनिमितम्‌ सा जलकटोैः सिक्तं पापदराश्रयम्‌ १४ त्रा सुमति पराह सर्वगं नयकोविदम्‌ शप्र; सवेधमार्थकरमकतंग्यकोषिद्‌ः १५ राजोवाच मचिन्कयय करपायमाश्रमः पुण्यदशीनः विचारचतुरश्रष् वदैतन्मम पृच्छतः १६ शेष उवाच-- इति वाक्यं समाकण्यं सुमतिः प्राह तं नृपम्‌ रिश्दस्मेरमा वाचा द्यन्नात्मसौहदम्‌ *७ युमतिरुवाच-- एनं दृष्टा महाराज प्रृतपापा वय॑ महत्‌ भविष्यामो पुनिग्र्ठ सर्वशाञ्चपरायणम्‌ १८ तस्माननत्वा तमापृच्छ सर्वं ते कथयिष्यति रघुनाथपदाम्भोजमान्दास््रादलोरषः १९ नाश्ना त्वारण्ुके ख्यातं रघुनाथाङ्पिसेवकम्‌ अ्युग्रतपसा पर्णं सैशाख्ाथकोविदम्‌ २० इति भुत्वपिय तद्वाक्यं धमार्थपरिवृहितम्‌ जगाम तमथो द्रु स्वर्पसेवकसंयुतः २१ हनूमानुष्कलो वीरः सुमतिरमन्निसत्तमः लक््मीनिधरिः भतापाण्व्यः सबाहुसुमदौ तथा २२ एतैः परितो राजा श्रुः परापदाश्रमम्‌ नमस्करत द्विजवरमारण्यकमुदारधीः २३ गला तं तापसे मसकारमथाकरोत्‌ स्वसः सहितो वीरेविनयानतकंभरः २४ तान्दषटरा संनतान्सर्वाञशच्ुघ्ममुखाभरपान्‌ अरध्यपाच्रादिकं चक्रे फलमूलादिभिस्तदा २५ उवाच तानुपान्सवोन्भवन्तः कुतर संगताः कथमत्र समायातास्तत्सर्वे वदतानघाः २६ तच्छुत्वा वाक्यमेतस्य मुनिवयंस्य वाडव ! सुभतिः कथयामास वाक्यवादविचक्षणः २७ सुमतिरवाच-~ , रघुव॑शनृपस्यायमइवो वै पार्यतेऽखिले; याग करिष्यते वीर; सर्वसंभारसंशतम्‌ २८

तच्छत्वा वचनं तेषां जगाद मुनिसत्तमः ! दन्तकान्त्याऽखिरं घोरं तमो निवीरयाभ्िव २९ आरण्यक उवाच-- | यानौिविै रम्यैः स्संभारसंभतैः स्वस्पपुण्यमदै नून प्षयिष्णुपददातुकैः ३० मदो लोको हारं स्यक्तरा करोलयन्यसमचेनम्‌ रघुवीरं रमानाथं स्थिरैश्वयपदपदम्‌ २! यो नैः खतमान्नोऽसौ हरते पापपरमतमू तं भुक्त्वा दियते परो योगयागत्रतादिभिः २९ अहो पश्यत पदत्वं लोकानामतिवितम्‌ सलभ रामभजनं मुक्त्वा दुरभमाचरेत्‌ २२ सकापैयोगिमिर्वीऽपि चिन्त्यते कामवभितैः। अपवरगपरदं कृणां स्पृतमात्राखिलाघहम्‌ ९४ पुराऽहं तत्रवित्सायां ज्ञानिनं सुबिचारयन्‌ अगमं बहुतीर्थानि कोऽपि म॒म तच्वद्‌ः ₹५ तदैकदौ हि मद्धाग्यातयाप रै लोम पुनिम्‌ स्वगैरोकात्समायान्तं तीर्थयात्राचिकीर्षया १६

ग. परिषवराध्रयम्‌ ग. शु सप्तसे' ग. देषेरिः क्ष" स. "विन्माय। ग. दु. "दा महद्रा

३९ पश्चत्रिशोऽध्यायः ] पमपुराणम्‌ ५०१

तमहं परणिपत्याय पर्यपृच्छं महामुनिम्‌ महायुषं महायोगिसंसेवितपददरयम्‌ १७ सागिन्मयाऽच मातुषय पय दुरभम्तम्‌। संसारथोरजलधि षं कर्व तितीर्षुणा ३८ विचायं कथय त्वं तद्वतं दानं जप॑ मलम्‌। देवो वा विदयते यो वर संखताम्भोधितारकः ३९ यञ्ात्वा संति घोरां तरामि त्वत्छृपांब्धितः। तन्मे कथय यागे सरवशा्ा्पारग ५० इति मदवाक्यमाकण्ये जगाद ुनिसत्तमः रणुष्वेकमना पिप श्रद्धया परया एतः ४१ सन्ति दानानि तीर्थानि व्रतानि नियमा यमाः। योगयज्ञास्तथाऽनेके वन्ते स्वगैदायकाः ४२ परं गुं मवक्ष्यामि सवैपापपरणादनम्‌ तच्छृणुष्व महाभाग संसाराम्भोधितारकम्‌ ४३ नास्तिकाय वक्तव्यं चाश्द्धाखे पुनः निन्दकाय शढायापि देयं मक्तिमैरिणे ॥४४ रामभक्ताय शान्ताय कामक्रोधषरियोगिने वक्तव्यं सर्वदुःखस्य नाशकारकमुत्तमम्‌ ४५९ रामान्नास्ति परो देवो रामान्नास्ति परं ्रतम्‌। हि रामात्परो योगो हि रामातपरो मखः सत्वा चैव जप्त्वा पूजयिता नरः परम्‌ भाभोति परमामृद्धिमेदिकामुष्मिकीं तथा ४७ संस्मृतो मनसा ध्यातः सवेकामफलपदः ददाति प्रमां भक्ति संसाराम्भोधितारिणीम्‌ ४८

शपाकोऽपि हि संस्मृत्य रामं याति परां गतिम्‌ ये बेदशास्निरतास्त्वादशास्त्र ङि पुनः ४९ सर्वेषां वेदशान्ञाणां रहस्यं ते मरकाितप्‌ समाचर तथा सं पै प्रथा स्यात्ते मनीषितम्‌ ९०

| एको देवो रामचन्द्रो व्रतमेकं तद चैनम्‌ मवरोऽप्येकशच तमाम शासं तद्धेव तैत्ुतिः ५१

एतच्छरूतवा तु मदक युनिवर्यः लोमशः कथयामास मे स्व रामध्यानपुरःसरम्‌ ५५ शृणु विभेद वक्ष्यामि यत्पृष्टं तु त्वयाऽनघ यथा तुष्यदरमानाथः संसारञ्वरदारकः ५६

सिहसनं चित्तहरं कान्त्या तामिस्रनाशन१ तत्रोपरि समातीनं रघुराजं मनोरमम्‌ ५८ दूवीदरश्यामततुं देवं दवे्रपूजितम्‌ राकायां पूरणं सीतांगुकान्तिभिकषारिवक्तरणम्‌ ।॥ ५९ अष्मीचनदरशकरसमभ।लाधिधारिणम्‌ नीरङुन्तलशोभाघ्यं किरी टमणिरञ्जितम्‌ ६० मकराकारसोन्द कुण्डलाभ्यां विराजितम्‌। विदुमपमसतकान्तिरद च्छदभिराभितप्‌॥ ६१ तारापतिकराकारद्विजराभिसृश्षोभितम्‌ जपाुष्पाभयामाध्व्या जिहया सोभिताननम्‌ ६२ यस्यां वसन्ति निगमा ऋगाचाः शाख्रसंयुताः कम्बुकान्तिधरग्रीवा शोभया समलंकृतम्‌ ६२ सिहववुचचकौ स्कन्धो मांसलौ विभ्रते वरम्‌ बाहू दधानं दीर्षाङ्ग केयरकटकाङ्ितौ ६४ द्रकाशीरशोभाभिर्भूषितौ जानुलाम्बिनौ वक्षो दधानं विपुलं रक्ष्मीवासेन शोभितम्‌ ६५ भ्रीवत्सादरिषिचित्राङ्रङकिते सुमनोहरम्‌ महोदरं महानामि श्ुभकय्या मिराभितप्‌ ६६ काञ्च्या वै मणिमय्या बिरोषेण भ्ियाऽनिवितम्‌। उरुभ्यां बिमराभ्यां जानुभ्यां शोभितं भिया चरणाभ्यां बजरेखायवाङ्कशयुरेखया युताभ्यां योगिध्येयाभ्यां कोमलाभ्यां विराजितम्‌ ६८

१ग.छ.ड. त, "पान्वितः। २ख.ग.छ.ज.ठ.ड.ण.थ.द्‌.ध. योगाय'। ग. छ. द. तत्स्मृतिः ४द्‌, "क्य व्रिचायप्ततुलो'।५ण. भृद्धये म'।

५०२ महामुनिश्रीष्यासपरणीतं-- [ प्रातारखण्डे-

भ्यात्वा सत्वा सैसारसागरं त्वं तरिष्यसि तमेव पूनयभित्यं चन्दनादिभिरिच्छया ६९ आमोति परमामृद्धिमैहिकापुष्मिकीं पराम्‌ त्वया पृष्टं महाराज रामस्य ध्यानमुत्तमम्‌ तत्ते कथितमेतदरै ससारजलधि तर ७०

इति श्रीमहापुराणे पाग्ने पातालखण्डे शेषवात्स्यायनसंवदे रामाश्वमेध भरण्यकोपाख्यानं नाम प्शत्रिंशोऽध्यायः ३५ आदितः ^. :-- १२८९२

अथ षटूिरोऽध्यायः शेष उवाच-- एतच्छृत्ा तु विरो लोमशातपरमं महत्‌ पुनः भपच्छ तमपि सर्वं योगिनां वरम्‌ ! आरण्यक उवाच--

युनिभ्रेष्ठ बदेतन्मे पृच्छामि त्वां महामते गुरवः कृपया युक्ता भाषन्ते सेवकेऽखिलम्‌ कोऽसौ रामो महाभाग यो नित्यं ध्यायते त्वया तस्य कानि चरित्राणि बदस्व तवं द्विजषभ ?

किमथेमवतीर्णोऽसौ कस्मान्पालुषतां गतः तत्सर्वं कथयाऽऽ्ु त्वं मम संदायनुत्तये रेष उवाच- इति वाक्यं सपाकण्यं मुनेः परमशोभनम्‌ लोमशः कथयामास रामचारित्रमद्भुतम्‌

, छोकानिरयसंमग्राञज्ञात्वा योगेहवरेश्वरः कीरिं प्रथयितुं लोके यया घोरं तरिष्यति एय हात्वा दयावाधिः परमेशो मनोहरः अवतारं चकारा चतुरा भियाऽन्वितः “धुरा ेतायुगे भ्ाप्त ए्णाश्ो रघुनन्दनः सूरयवंशसयुत्पम्नो रामो राजीवलोचनः रामो क्ष्मणसखः काकपक्षधरो युवा तातस्य वचनात्तौ तु विश्वामित्रमनु्रतौ यद्गसंरक्षणा्थाय राह्ना दक्तौ कुमारको दान्तौ लुरषरौ वीरौ विद्वामितरमनु्रतौ १० पथि पव्रजतास्तावत्ताडका नाम राक्षसी संगता वने घोरे तयोरे विघ्रकारणात्‌ ११

कऋषेरनुज्ञया रामस्ताकां यमयातनाम्‌ परावेशयद्धनर्वेद विद्याभ्यासेन राघवः १२ यस्य पादतरस्य्ाच्ा वूसवयोगजा अहरया गौतमः पुनर्जाता स्वरूपिणी १२ विश्वामित्रस्य यद्ग तु सुभतते रपत्तपः मारीचं सुबाहुं जघान परमेषुभिः १४

ईश्वरस्य धनुरभगरं जनकस्य गृहे स्थितम्‌ रामः पञ्चदशे वरे षदुर्षामथ मेयिरीम्‌ १५ उपयेमे श्रिवादेन रम्यां स(तामयोनिजाम्‌ कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः १६

ततो द्वादशवर्षाणि रेमे रामस्तया सह सपतविशतिमे बं यौवराज्यमकरपयत्‌ = १७ राजानमथ कैकेयी वरदयमयाचत तयोरेकेन रामस्तु ससीतः सहरक्ष्मणः १८ जटाधरः भव्रनतां [वषीणीह चतुर्दश भरतस्तु द्वितीयेन यौवराज्याधिपोऽस्तु मे॥ १९ जानकीलक्ष्मणससं रामं पराव्राजयशरपः त्रिराभ्रमुदकाहारधतुर्थे] हि फराशनः २० पश्चमे चित्रकूटे तु रामः स्थानमकरपयत्‌ अथ त्रयोदशे वष पश्चवय्यां महाषुने २१

रामो बिरूपयामास भरषणां निश्ाचरीम्‌ बने .धिचरतस्तस्य जानक्या सहितस्य २२

* एतश्ि्ान्तमैत पाटः ख, क, ग.छ.म. ठ.ड.ण.त थ. इष. पुस्तकस्थः।

१६ षदत्िशोऽध्यायः | पद्मपुराणम्‌ ५०

आगतो राक्षसस्तां बै हुँ पापविपाकतः ततो माघामिताष्म्यां पुतं हन्दसंहषके २? राघयाभ्यां विना सीतां जहार दुशरकंषरः तनेवं हियमाणा सा चक्रन्द छुररी.यथा २४ राम रामेति मां रक्त मां रक्षसा हृताम्‌। यथा श्येनः श्रुधा रान्तः गः वतिकां नयेत्‌

तथा कामवरं मापो रावणो जनकात्मजाम्‌ नयल्येवं जनकजां जगयुः पक्षिराट्‌ तदा २६ युयुधे राक्षतेन्रेण रावणहतोऽपतत्‌ मागेडुनवम्यां तु वसन्तीं रावणालये २७ संपातिर्दशमे मास आचख्यौ वानरेषु ताम्‌ एकादश्यां महेरा; पुरे शतयोजनम्‌ २८ हह्माभिभि तस्यां तु लङ्कायां पैय॑काल्यत्‌ तद्रातनिरोषे सीताया दशनं हि हनूमतः २९ दादश्यां शिशपाृक्ष हनूमान्पयंवस्थितः तस्यां निशायां जानक्या विश्वासाय संकथा॥। ३० अक्तादिभिखरयोदश्यां ततो युद्धमवतैत ब्रह्माञ्चेण चतुर्दयां बद्धः शक्रजिता कपिः ३१ वहिना शी लङ्काया दहनं तम्‌ पौणमास्यां महन्ाद्री पुनरागमनं कपेः ; पञ्चमिः पथि वासरैः पुनरागत्य पषऽदवि ध्वस्तं मधुवनं क्रिख ३९ स्षम्यां भलयभिङ्गानदान सर्वनिषेदनम्‌ अषटम्युत्तरफरगुन्यां मषटते बिजयाभिषे ३४ मध्यं प्राते सद्ांशौ प्रस्थानं राधवस्य रामः कृत्वा परतिङ्गां तु प्रयातो दक्षिणां दिशम्‌१९ तीत्वीऽहं सागरमपि हनिष्ये राक्षसेदवरम्‌ दक्षिणाशां यातस्य सुप्रीवोऽप्यभवत्सला ३६ वासरैः सप्तभिः सिन्धोः स्कन्धावारनिेशनम्‌ पौ षशु्के परतिपदस्वृतीया यावदम्बुधेः ३७

उपस्थानं ससैन्यस्य राघवस्य बभूव भिभीषणशतुर्या तु रामेण सह संगतः ३८ समुद्तरणार्थाय पञ्चम्यां मन्त्र उद्यतः मायोपवेशनं चक्रे रामो दिनचतुष्यम्‌ ३९ समुद्र दरलामश् सहोपायर्मद दीनम्‌ ततो दशम्यामारम्भखयोदश्यां समापनम्‌ ४०

चतुदश्यां सुबेलाद्री रामः सैन्यं न्यवेशयत्‌ पोणेमास्या द्वितीयान्त भरिदितैः सैन्यतारणभ्‌ ४१ तीरता तोयनिषि रामो बानरेदवरसैन्यवान्‌ रूरोध पुरीं लङ सीतार्थ सहलक्ष्मणः ४२ ठृतीयादिदशचम्यन्तं निवेशश्च दिनाष्ठकप्‌ शुकसारणयोस्तत्र भाषिरेकादशीदिने ४३ पौपासितारुयदवादश्यां सैन्यसंख्यानमेव शालेन कपीनद्राणां सह सारोपवणनम्‌ ४४ ्रयोद्द्या अमावास्यां लङ्कायां दिवसैलिभिः। रावणः सैन्यसंख्यानां रणोत्साहं तदाऽकरोत्‌ ४५ रो दौ माषश्क्ञायवासरे सीतायाश्च ततो मैमीयामूधादिदशेनम्‌ ४६ मापदितीयादिदिनैः सप्तभियीवदष्टमी रक्षसां वानराणां युद्धमासीच संकुलम्‌ ४७ माषडुह्नवम्यां तु रात्रानिद्रभिता रणे रामरक्मणयोनुगपारबेन्धः कृतः किल ४८ आकुरेषु कपीनदरेषु निरुत्साहेषु सर्वाः नागपाशविनाशार्थ दशम्यां पथनोऽजपत्‌ ४९ कर्णे खरूपं रामस्य गरुडागमनं ततः एकादश्यां दरादयां धूम्राक्षस्य वधः कृतः ५० योदश तु तेमैव निहतः कम्पनो रणे माघशुक्ठचतुदंश्यां यावत्कृष्णादिवासरम्‌ | ५१ श्रिदिने तु प्रहस्तस्य नीलेन विहितो वधः। माधृष्णद्धितीयायाशतुर्यन्तं त्रिभिदिनेः ५२ रामेण तुमरे युद्ध रावणो द्राबितो रणात्‌ पश्चम्या अष्टमी याबद्राणेन भवोषितः ५१ हम्मकणस्तदा चकरेऽभ्यवहारं चहुदिे कुम्भकर्णो दिनैः षट्भिनैवम्यासतु चतुदंशीम्‌ ५४ रमेण निहो दधे बहुानरमपकः अमवा्ादिन शोकादपत षृत ६॥ = _

१ग्‌.छ.भ.ठ.ड.दध. वेदसंहिते।२ण. पयेकारयत्‌। ३छ.र्. द्राहललः क. ध. इ. च. पठ. न. र. ड. त, द. शप्रतदंनः ग. ^तोषव

९५०४ महामुनिश्रीव्यासप्रणीतं-- [ पतार्खाडे -

फारुनादिभतिपदश्तु्यन्तचतु्िैः *बिसतनतुमभृतयो निषा पञ्च राक्षसाः पथचम्याः सप्तमी यावदतिकायवधस्तथा अष्टम्या द्वादशी यावज्निहतो दिनपश्चकात्‌ ५७ निकुम्भकुम्भावृध्व तु मकराक्षखिभिदिनेः फार्गुनासितद्वितीयायां दिने शक्रजिता जितम्‌ ५८

तृतीयादिसम्नम्यन्तं दिनपञ्चकमेव ओषध्यानयनव्यग्राद वहारो बभूव ५९ ततल्योदक्षी यावहिनैः पश्चमिरिन्रनित्‌ लक्ष्मणेन हतो युद्धे भर्यातबरपौरुषः ६० चतुरयां दशग्रीवो दीक्षां पौपावहारतः। अमावस्यादिने मायायुद्धाय दश्षकंधरः चैत्शुहधपरतिपदः पञ्चमी दिनपश्चकैः रावणे युध्यमाने तु परचरो रप्सां वधः ६२ चैनपष्धा अष्टमी यावन्पहापादवादिमारणम्‌। वेत्रुक्धनवम्यां तु सौमित्रः शक्तिभेदनम्‌ ६२ कोपावि्ठेन रामेण द्रावितो दश्कधरः। दरोणाद्रिराज्जनेयेन लक््मणाथमुषाहृतः ६१ दक्म्यामवहारोऽभूद्रामयुदे तु रक्षसाम्‌ एकादश्यां तु रामाय रथं मातरिसारयिः॥ ६५ रितो वासमेनाऽऽजावंपयामास भक्तितः कोपवानथ द्वादश्या यावत्कृष्णचतुदशी ६६ अष्टादश्षदिने रामो रावणं दरथेऽवधीत्‌ सङ्गमे तुमुले जाते रामो जयमवाप्तवान्‌ ६७ माघडुषृदितीयायाभरत्रदृष्णचतुदेश्ी सप्ताश्षीतिदिनान्येव मध्यं प्चदशाहकम्‌ ६८

युद्धावहारः संग्रामो द्रासप्ततिदिनान्यभूत्‌ संस्कारो रावणादीनाममावास्यादिनेऽभवत्‌ ६९ वैशाख।दितिथौ राम उवास रणभूमिषु अभिषिक्तो द्वितीयायां ल्काराज्ये विभीषणः ४७० सीताघ्रदिस्दृतीयायां देवेभ्यो वरलम्भनम्‌ हत्वाऽचिरेण रङकशं रक्ष्मणाग्रन एव सः गीत्वा जानकीं पण्यां दुःखितां राक्षसेन तु आदाय परया प्रीतया जानकीं न्यवतैत ७२ वैशाखस्य चतुर्थ्या तु रामः पुष्यकमाभरितः। विहायसा निषटत्तस्तु भूयोऽयोध्यां पुरीं मरति ७३

पर्णे चतुर्दशे पपं पञ्चम्यां माधवस्य तु। भारदरानाश्रमे रामः सगणः समुपाविशत्‌ ७४ नन्दिग्रामे तु षष्ठ्यां भरतेन समागतः सषम्यामभिषिक्तोऽसौमयोऽयोध्यां रघरहः ५५ दशैकाधिकमासां तुदं शाहानि मैथिली उवास रामरहिता रावणस्य निवेशने ७६ |

दविचत्वारिशवष तु रामो राज्यमकारयत्‌ सीतायाश्च ्रयश्िशदर्सराणि तदाऽभवन्‌ ७७ चतुद शवर्पान्ते प्रविश्य स्वां पुरीं भ्रमुः। अयोध्यायां समुदितो रामो रावणहारणः ७८ भ्रादभिः सहितस्तत्र रामो राज्यमथाकरोत्‌ राज्यं भकुवैतस्तस्य पुरोधा बदतां वरः ५९ अगस्त्यः कुम्भसंभूतिस्तमागन्ता रघोः पतिम्‌। तदराक्यादरुनाथोऽसौ करिष्यति हयक्रतुम्‌ ८० तस्याऽऽगमिष्यति हय आश्रमे तव सुव्रत तस्य योधाः भमुदिता आयास्यन्ति तवाऽऽश्रम॥८१ तेषाम रामकथाः करिष्यसि मनोहराः तेः साक्ष तरमयोध्यायां गन्तासि त्वं द्िनष॑म ८२ ष्टा राममयोध्यायां पमपत्रनिभेक्षणम्‌ तत््षणादेव संसारबाधिनिस्तारवान्भव इत्युक्तवा मर निवे लोमशः सरवबुद्धिमान्‌ उवाच ते कि पष्वयं तदहमवदे हितम्‌ ८४ वातं त्त्कृपया सरव रामचारित्मद्भतम्‌ त्वत्पसादादवाप्स्येऽदं रामस्य चरणाम्बुजम्‌ ८५ मया नमस्कृतः पशवाज्गाम मुनीश्वरः तससादान्मया प्रां रामस्य चरणा्चनम्‌ ८६

क.ख.च.ज.भ.ठण.त. य. द्‌. ध. पुस्तकेषु “बिसतन्तुप्रृत्तयः इत्र इनद्ामत्मथतिस्तत्र ' एति पाठो वतेते ,

१. प्राप ह्यधः स्थितः २३ २ड.थ. वर्चया १क.स.ग.घ.ड.ज.$.ज स.म.ट. ठट. ड.द. ण. त.

थ. -सुङ्कती"

१७ सपत्रिशोऽध्यायः ] पद्मपुराणम्‌ ५०९

सोऽहं स्मरामि रामस्य चरणावन्वहं यहुः गायामि तस्य चारितं हशहुरतद्धितः ८७ पावयामि जनानन्यान्गानेन स्वान्तहारिणा हृष्यामि तन्पुनर्ाक्यं स्मारं स्मारं तदीक्षया ८८ धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं मदहीतरे रामचन्द्रपदाम्भोजदिदक्षा मे भविष्यति ८९ तस्मात्सर्वात्मना रामो भजनीयो मनोहरः बन्दनीयो हि सर्वेषां संसाराग्ितितीरषया ९० तस्मादयं किमर्थ तरै परापरा; को वा नराधिपः याग करोति धर्मात्मा हयमेधं महाक्रतुम्‌ ९१ तत्स कथयन्त्वत्र यान्तु वाहस्य पाटने स्मरन्तु रघुनाथाङ््रि स्मृत्वा स्मृत्वा पुनः पुनः॥९२ हते वाक्यं समाकण्य मुनेषिस्मयमागताः रघुनाथं स्मरन्तस्ते भोचुरारण्यकं युनिम्‌ ९१ इति श्रीमहापुराणे पाद्मे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्चमेषे श्रीरामचरित्रकथनं नाम षटूरिशोऽध्यायः ॥३६॥ आदिपतः शोकानां समश््ाः-- १२९८५

अथ 0 ऽध्यायः

शेष उवाच-- ते पृष्ठा मुनिवर्येण रामचारित्रमुत्तमम्‌ धन्यं सभाग्यं मन्वानाः मोचुरात्मानमादशत्‌

जना उतुः-- पविभिता वय सर्व दर्घनेन तवाधुना यद्रामकथयाऽस्मान्वे पावयस्यधुना जनान्‌ र्‌ दणुप्व वचनं तथ्यं भवन््रह्मपिसत्तम त्वया पृष यद्स्पभ्यं सर्धं तत्कथयाम रै अगस्यवाक्याच्ट्वीरामो विपरहत्यापनुक्तये यागं करोति सुमहान्सवैसं भारसं शतम्‌ तं पालयानाः सर्य तै त्वदाश्रममुपागताः अश्वेन सहिता विप्र तजनानीहि महामते इति वाक्यं समाकर्ण्य मनोहारि रसायनम्‌ अत्यन्तं हर्षमापेदे ब्राह्मणो रामभक्तिमान्‌ & अद्य मे फलितो क्षो मनोरथश्रियाऽन्वितः अय मे जननी मां यत्सुुबे तदमृतम्‌ अब्र राज्यं मया भरापठं कण्टकेश विवजनितम्‌ अद्य कोशाः सुसंपन्ना अद्य देवाः सुतोषिताः॥ अग्निहोत्रफलं त्वद पराप्तं मे हविषा हुतम्‌ यद्र्ये रामचन्द्रस्य चरणाम्भोरुहोयुगम्‌॥ यो निलयं ध्यायते स्वान्ते अपोध्यायाः पतिः परभुः मे दगोचगो नूनं भविष्यति मनोहरः॥ हतूमान्मां समालिद्प्य परक््यते कुशलं मम भक्ति मे महती दृष्टा तोषं पराप्स्यति सत्तमः ११ इति बाक्यं समाकण्यं हन्नमान्कपिसत्तमः जग्राह पादयुगलं मुनेरारण्यकस्य १२ स्वामिहनूमान्विपरे सेवकोऽहं पुरः स्थितः जानीहि रामदासस्य रेणकर्पं मुनीश्वर १९ इत्युक्तवति तस्मिन्वै मुनिः परमहाषितः आरिटिङ्ग हनूमन्तं रामभक्त्या सुशोभितम्‌ १४ उभौ प्मविनिभिमादुभावपि सुधाषुती स्यगितौ चित्रलिखितातिव ततर बभूवतुः = १५

नक्की,

उपविष्टौ कथास्तस्य चक्रतुः सुमनोहराः रपुनाथपदाम्भोजमीतिनिर्भरमानसौ शद इनास्तुबायेदं बचो मिषिकनोभनम्‌ आरण्यकं मुनिवरं रामादधिभ्याननि्थतम्‌ १७ स्वामिन्नयं दशरथकुरहीराङ्करो महान रामध्राता महाशुरः श्रः णमत्यसौ = १८ सवणो येन निहतः स्ैलोकभयेकरः कृताश्च सुखिनः स्व षुनयः सुतपोधनाः = १९ एष पुष्कलनामा त्वां नमलयुदधरसेषितः येनाधुना महावीरा जिताः समरमण्डले = २०

५, म. वेदाः। ग..2, र. द. भ. सश्र च" द. 'लदीपार्कु ६४

५०६ महामुनिश्रीग्यासपणीतं-- [ पतारुलण्डे-

जानीत बहुगुणं रामामात्यं महावरम्‌ पाणभियं रघुपतेः सरङ्गं पमकोषिदम्‌ २१ सुबाहुरयमत्युगरो वेरिवंशदवानलः रामपादानरोलम्बो नमति त्वां महायशाः २२ स॒मदोऽप्येष पर्वत्या दत्तरामादधरिसेवया भाप्तोऽधना स्वसंसारवाधिनिस्तरणं महार्‌ २१ सत्यवान्राममश्वं यः प्ा्तमाशरुत्य सेवकात्‌ राज्यं निवेदयामास तवां प्रणमति क्षितौ २४ इति वाक्यं समाकण्यं समाटिङ्गनमादारत्‌ चकाराऽऽरण्यक ऋषिः स्वागतं फठकादिना २५ ते हृष्टास्तत्र वसतिं चकर्ुनिवरा्रमे पातनित्याक्रियां कृत्वा रेवायां ते महोचमाः २६ नूरयानमथाऽऽरोप्य सेवकः सहितं युनिम्‌ शशु; प्रापयामासायोध्यां रामछृताखयाम्‌ २७

सदृरां नगरी दृष्टा सूर्यवशनृपोषिताम्‌ पदातिरमवद्रेगादरधुनाथदिदक्षया २८ संमाप्य नगरीं रम्यामयोध्यां जनशोभिताम्‌ मनोरथसहलतेण संरूढो रामदर्शने २९ ददश तत्र सरयूतीरे मण्डपशोभिते रामं दूवादलश्यामं कञ्जकान्तित्रिलोचनम्‌ ३०

मृगर्ग कयौ रम्यं धारयन्तं भियाऽन्वितम्‌ ऋषिदन्दैव्यासमुर्यैैतं शरः ससेवितम्‌ ३१ भरतेन सुमित्रायास्तनुजेन परिवृतम्‌ ददतं दीनसंयेभ्यो दानानि माधितानि तम्‌ ३२ विरोक्याऽऽरण्यकाहोऽसी कृतार्थ इत्यमन्यत मलोचने प्म समाने रामछोाक्के ३३ अद्य मर सरपगाद्लस्य ज्ञातं बहु साथकम्‌ येन श्रीराममाज्ञाय प्ाप्ठोऽयोध्यां पुरीमिमाम्‌ ॥२४ इत्येवमादिवचनानि बहूनि हृष्टो रामाडधिददौनयुहपितगाजशोभी

प्रायाद्रमेशवरसमीपमगम्यमन्यैयगिश्वरैरपि विचारैः सूदूरम्‌ ३५ धन्योऽहमच् रामस्य चरणाधक्षिगो चरौ करिष्यामि वचो रम्यं वदत्राममवेक्षयन्‌ २६ रामोऽपि बाडवश्र्ठ ज्वलन्तं स्वेन तेजसा तपोमूतिधरं वीक्ष्य प्युत्थानमथाकरोत्‌ ३७ रामचन्द्रस्तस्य पादौ सुचिरं नतपान्पहान्‌ ब्रह्मण्यदेव पाविभ्रं कृतमद्य तनोमेम ३८ इति वाक्यं वदंस्तस्य पादयोः पतितः परभुः सरामुरनमन्मीलिमणिनीरानिताङ्ध्रिकः ३९ प्रणतं तं दरपम्रष्ं वाडवेन््ो महातपाः गृहीत्वा भुजय ्म॑ध्यमाछिचिङ्ग भियं भभुम्‌ ४० कौशस्यातनयस्तं बा उचैमणिमयासने संस्थाप्य पदोयुगमं जलेनाक्षालयत्मुः ५४१

पादावनेजनोदं तु मस्तकेऽधाद्धरिः स्मयम्‌ परयित्रितोऽद्र सगणः सकुटुम्ब इति बुन्‌ ४२ चन्दनेन विरटिप्याथ गां भरादात्पयस्िनीम्‌ उवाच वचो रम्यं देवदेवेन्द्रसेवितः ५१ स्थामि्खो मया वाजिपेधसंञः क्रियेत सोऽयं त्वचरणायानाद पूर्णो भविष्यति ४४ अद मे ब्रह्मह्योत्थपापहानि करिष्यति अश्वमेधक्रतुयप्म्रणेन पथित्रितः ४५ इति वाक्यं दुवाणं तं राजराजेनद्रसेबितम्‌ आरण्यक उवाचेदं हसन्माध्व्या गिरा मुनिः ४६ स्वापिस्तप तु युक्तं हि ब्रचो ब्रह्मण्य भूमिप त्वन्पूतैयो महाराज ब्राह्मणा वेदपारगाः ४७ त्वं चेद्ाह्यणपूजादिकर्मकार्थं करिष्यसि ततोऽखिला दपा विप्रानयूजयिष्यन्ति भूमिप ४८ वयोक्तं यन्पमहाराज विपरहत्यापनुत्तये यागं करोमि विमलं तन्न हास्यकरं वचः ४९ खन्नामस्मरणान्धूहः स्ैशास्जविवभितः। सर्येपापाब्धिपुत्तीयं गच्छेत्परमं दभ्‌ ५० स्वेदेतिहासानां सारार्थोऽयमिति स्फुटम्‌ यद्रामनामस्मरणे क्रियते पापतारकम्‌ ५१ ताबद्रभन्ति पापानि ब्रह्महत्यासमानि चे याव्मोच्यते नाम रामचन्द्र तव स्फुटम्‌ ५२ [%त्वन्नामगर्जनं श्रुत्वा महापातकङ्ञ्जराः | पलायन्ते महाराज कुत्रचित्स्थानरिप्सया ५३ # एतजिष्ठान्तगतः पाटः क. ख. ग. च. ज. ज.ठ. इ. ण. त.थ. द्‌. ध. पुस्तकस्थः

३८ अष्टत्रिशोऽध्यायः ] पग्रपुराणम्‌ ५०७

तस्मासव कथं हत्या महापुण्यदददीन राम त्वत्सुकथां श्रत्वा पूतः सर्पो भविष्यति ५४ मया पूर्व कृतयुगे गङ्गायास्तीरवासिनाम्‌ ऋषीणां मुखतो वाक्यं श्ुतमसि पुराविदाम्‌ ५५ तावत्यापभियः पुंसां कातराणां सुपापिनाम्‌ यावन्न वदते वाचा रामनाम मनोहरम्‌ ५६ तस्माद्धन्योऽहमधुना मम संखतिनाशनम्‌। सामतं सुखभं रामचन्द्र त्वदशंनादभूत्‌ ५७ इत्युक्तबन्तं मुनि पूजयामास तत्र वै सवे मुनिजनाः साधु साधर वाक्यमिति वन्‌ ५८ शेष उवाच-- अंत्राऽऽ्र्यमभूद्यतु तन्मे निगदतः शृणु वारस्यायन मुनिश्रष् रामभक्तिपरायणः ५९ रामं दृष्ट्रा महाराजं यादशं ध्यानगोचरम्‌ अत्यन्तं हषमापमो जगाद युनी्वरान्‌ ६० मुनीश्वराः शृणुत भो मद्वाक्यं सुमनोरमम्‌ मादशः को तु भूलोके भविष्यति सुभाग्यवान्‌॥६१ नासि ममर समः कोऽपि जातो भविष्यति। यद्रामभद्रो नत्वा मां खागतं परिपृष्टवान्‌ ६२ यत्पाद्पङ्जरजः शरुतिगृग्यं सदैव दि सोऽ मत्पादयोः पाथः पीवा प्ूतममन्यत ६३ एवं प्रवदतस्तस्य ब्रह्मस्फोटोऽभवसदा [+निगैतं तद्धवत्तेजो विवेश रघुनन्दने ६४ प्रयतां सर्मलोकानां सरयृतीरमण्डपे ]। सायुज्यमुक्ति संप्राप दरभां योगिभिर्जनैः ६५ दिवि तूय॑निनादोऽमूद्रीणानादोऽभवत्तदा पुष्यटरष्टिः पपाताग्रे पश्यतां चित्रमद्ुतम्‌ ६६ पुनयोऽप्येतदीक्षितवा प्रशंसन्तो मुनीश्वरम्‌ कृतार्थोऽयं मुनिशरष्ठो यद्रामवपुषीक्षितः ६७ इति श्रीमहापुराणे पामे पातालखण्डे शेषवातस्यायनरंवदे रामाश्वमेध आरण्यकरमनेः सायुज्यमुकतिकथनं ` नाम सप्त्रिशोऽध्याय्रः ३५

आदितः शोकानां समच्यङ्ा;ः-- १३०५२

ऽध्यायः

व्यास उवाच- एतदाख्यानकं श्रत्वा वात्स्यायन उदारधीः परमं हषैमपेदे जगाद फणीश्वरम्‌

वात्स्यायन उवाच-- कयां संदचण्वतो महयं ति्नास्ति फणीश्वर रघुनाथस्य भक्तातिहारिकीतिकरस्य वै धन्य आरण्यको नाम पुनिर्वेदधरः परः रघुनाथं समारोक्य देहं तल्याज नश्वरम्‌ ततो राङञो हथः छु गतः केन नियभ्रितः कथं ततर रमानाथकीतिजौता फणीश्वर = 9 सवं कथय मे तथ्यं सरधहञोऽस्ति यतो भवान्‌ धराधरवपुधीरी साक्षात्तस्य खरूपधत्‌ ५.

ग्यास उवाच-- इति वाक्यं समाकण्यै भहेनान्तरात्मना उवाच रामारित्र त्दुणकथोदयम्‌ शेष उवाच-- वं साधु पृच्छसि विपे रुनाथगुणान्युहुः शरुतानशरुतवत्कृत्वा तेषु लोटपतां दधत्‌

ततो निरगमदाहः सैनिक्हभितः रवातीरे मनोहरे नदनदनिषेषिते < # अडभाव आषैः + एतश्िहान्तगतः पाठो ग. छ. ड. द. पुस्तकस्थः १द्‌. अया"

५०८ महामुनिभ्रीव्यासमणीतं-- [ पातारुलण्ड-

सेनाचरास्ततः सर्वे यत्र वाहस्ततस्ततः पसर्प॑न्ति निरीक्षन्तस्तन्मार्ग रणकोविदाः पनमा गतोऽथ रं दुऽगाधजलान्विते भाले स्वर्णभवं पत्रं धारयन्पूजिताङ्गकः १० ततो जल ममन्नासां रामचन्द्रहयों षरः। तदा स्वे महाशुरास्तत्र विस्मयमागताः ११ तेः परस्परमेवोच कथं हयसमागमः कोऽत्र गन्ता जरे वाहमानेतु तं महोदयम्‌ १२ इति यावत्समुद्धमा मश्रयन्ते परस्परम्‌ तावद्रीरशतैः साभमाजगाम रघोः पतिः १३ तान्सर्वान्विमनस्कान्स दृष्टा शघरुघ्रसंकितः पच्छ मेघगम्भीरवाचा वीरशिरोमणिः १४ क्षि स्थितं निसिरेर युष्पामिः सेषशो जले कुत्रा रधुनाथस्य स्व्णपत्रेण शोभितः॥ १५ जले निममजासौ हृतो वा केन मानिना तन्मे कथयत तिथं कथं युयं विमोहिताः १६

दोष उवाच--

इति वाक्यं समाकर्ण्य राज्ञो रपु्रस्य ते कथयामासुस्तं सदे वीराः शूरशिरोमणिम्‌ १७ जना उचुः--

स्वामिन्वयं जानीमो पुदु्भभवलरे निममन्न ततो नाऽऽयाद्धयस्तव मनोहरः १८

त्वमेव तत्र गत्ेमं बाहमानय वेगतः अस्माभिस्तत्र गन्तव्यं त्वया साधर महामते १९ इति शरुत्वा वचस्तेषां सेनिकानां रण्रदहः खेदं पाप्य जनान्पदपरज्ञठसंतरणोवतान्‌ २० उवाच मत्रियुख्यं कतैव्यमतः परम्‌ कयं वाहस्य सेमापिर्भविष्यति तथा बद २१ के तत्र शुराः संयोज्या जलेऽन्वेषयितुं हयम्‌ को बाऽऽ्नपिष्यते बाहं केनोपायेन तद्द २२ इति राज्ञो वचः श्रुत्वा सुमतिमंत्नित्तमः उवाच समये योग्यं शप्र हर्षयन्निव २१ समतिरूवाच-- स्वामिन्नसि तव श्रीपन्शाक्तिरदुतकरमणः पाताटगृप्रने शक्तिर्ज॑रमध्यारिह स्फुटम्‌ २४ अन्यच पष्कलस्यापि शक्तिरस्ति महात्मनः हसूपतोऽपि रामस्य पादसेकापरस्य २५

तस्मायूयं तत्र गत्वा हयमानयत धुवम्‌ यतो भवेदराहमेधो रघुनाथस्य धीमतः . २६ रेष उवाच--

इति वाक्यं समाशरुल शवघ्रः परवीरहा खथं विवेश तोयान्तर्दनमत्पष्कलान्वितः २७

यावजलं विवेशासौ तावत्पुरमहश्यत अनेकोयानशोभाल्यममेयं पुटभेदनम्‌ २८

तत्र माणिक्यसचिते स्तम्भे सरणमये हयम्‌ बद्धं ददी रामस्य स्व्पतरसुशोभितम्‌ २९ लियस्तत्र मनोहारिरूपधारिण्य उत्तमाः सेवन्ते मुन्दीमकां पङ्क सुखमास्थिताम्‌ ३० तान्ट्ष्रा ताः लियः सर्वाः परावोचन्स्वामिनीं भरति। [#एते पीवरवर्प्माणो मांसपृष्टकेवराः ११ भविष्यन्ति तव भरेष्माहारस्य फलं महत्‌ | एतेषां शोणितं स्वादु पुरुषाणां गतायुषाम्‌ ३२ एतद्वचः समाकण्यं सेवश्गीनां वराङ्गना जहास किचिदरदनं नरतयन्ती श्ुवाऽनधा ३३ तावत्रयस्ते संप्राप्ताः सनाहश्रीविशोभिताः रिरस्राणानि दधतः शौर्यवी्यसमन्धिताः ३४ ता ष्टा महिास्तत्र सोनदर्॑श्रीसमन्विताः भो युस्ते विस्मयं विप किमिदं द्यते महत्‌ ३५ नमश्चमहात्मानः स्वँ देववराङ्गनाः किरीटमणिविद्योतद्योतितारधरियुतास्ततः ३६ # एताचिहान्तगतः पाठः क.य.छ.ज. ड. गत. य. द्‌. च. पुस्तकः

छ. म. जलान्त वाई ने २द्‌. रथ युः स. शीघ्रं क.ख. घ.ङ. च. छ. म. ट.ठ. ड.द. ण. त. थ. धृ. मणिमये ग. भमेमये द. 'तेऽत्पवर्पवयसो मां"

१८ अद्ठत्रिशोऽध्यायः] प्मपुराणम्‌ ५०९

सा तान्पच्छ पुरुषान्सर्वश्रेषठा सुभामिनी के यूयमत समाप्ताः कथं चापरा नराः ३७ परस्थं स्देवानामगम्यं मोहनं महत्‌ अत्र भ्ा्स्य तु कापि निटततिर्म भवेत्पुनः १८ अद्वोऽयं कस्य राज्ञो वे कथं चामरवीजनः स्वर्णपत्रेण शाभाढ्यः कथयन्तु ममाग्रतः ३९ शेष उवाच- इति तस्या वचः शरुत्वा मोहनाक्षरसंयुतम्‌ हतमांस्तां भत्युवाच गतभीः परहसभिव ४० बयं किंकरा राजसैलोक्यस्य शिखामणेः त्रिलोकी यं प्रणमते सरबदेविरोमणिम्‌॥ ४१ रामभद्रस्य जानीध्वं हयमेधपवतितुः मुचन्तु बाहमस्माकं कथं बद्धो वराङ्गने र्‌ वय॑ सरवास्कुशलाः सवैशसराञ्चकोमिदाः नयिष्यामो बलाद्राईं [#हत्वा तत्मतिरोधकान्‌॥ ४१ इति वाक्यं समाण्यं वङ्गस्य वराङ्गना ] विवरस्था परयुवाच हसन्ती वाक्यकोषिदा ५४ मयाऽऽनीतमिमं बाहं को मोचयितुं क्षमः व्षीयुतेन निरितैर्बाणेः कोटिभिरच्छिसैः ४५

परं रामस्य पादाजसेवकीकर्मकारिणी ग्रहीष्यामि पद्राहं राजराजस्य धीमतः ४६ महानविनयो जातो मम नेत्याः सुवाजिनः क्षमताद्रामचनद्रस्तच्छरण्यो भक्तवत्सलः ४७ ययं दिष्टस्तत्पुरुषा हया तस्य रक्ितुः। याचध्वं बरमपराप्यं देवानामपि सत्तमाः ४८ यथा मेऽमीवमत्ु्रं क्षमेत पुरुषोत्तमः व्रीडां लक्तराऽखिलां सर हष्वनतु वरमुत्तमम्‌ ४९ तस्या वचः परं शरुत्वा हनूमानिनगाद ताम रघुनाथपसादेन सवैमस्माकमूभितम्‌ ५०

तथाऽपि याचे वरमेकमुत्तमं विधेहि तन्मे मनसः समीहितम्‌

भवे भवे नो रपुनाथकः पतिर्वयं तत्कर्मकराश किंकराः ५१ एतदचः समाकण्यं वङ्गस्य तद्‌।ऽङ्गना उवाच वाक्यं मधुरं प्रहस्य गुणपूितम्‌ ५२ भषद्धिः प्राधितं यतु दुभ सदैवतैः तद्धविष्यत्यसेदेहः सेवकास्तद्रधोः पतेः ५३ अथापि वरमेकं बे दास्यामि कृतहेरना रघुनाथस्य तुध्यथं त्तं मे भविष्यति ५४ प्रे वी्प्णिभूपो मदह्यवलसमन्धितः ग्रहीष्यति भवद्वाहं शिवेन परिरक्षितः ५५

तजयार्थं महास मे गृहीत सुमहाबखाः दै तु योद्धव्यः द्रुघ्ेन त्रया महान्‌ ५६ श्दमल्लं यदा त्वं तु क्षेपयिष्याप संगरे अनेन एतो रामस्य स्वरूपं ब्ञास्यते पुनः ५७ त्वा तं वाजिनं दश्वा चरणे भपतिष्यति तस्मा्ु्वीत चास तन्मम वैरिषिदारणम्‌ ५८ तच्छृत्वा रघुनाथस्य भराता जग्राह चाख्रकम्‌ उद्ुखः पवित्राङ्ञो योगिन्या दत्तमहुतम्‌॥५९ तसाप्यास्ञं महातेजा बभूव रिपुकरीनः इष्मधृष्यो दुराराध्यो वैरिवारणसच्छरणिः ६० तां नत्वा राघवशरेष्ठः शधुघ्रो हयसत्तमम्‌ गृहीत्वाऽगाजलात्तस्मद्रेवातीरे सखोचिते ६१ # दृटा सैनिकाः सरवे मृष्टाङ्ग मुदाऽन्विताः साधु साधु मशंसन्तः पमच्छहयनिगमम्‌ ६२ हनमान्कथयामास हयस्याऽऽगमनं महत्‌ वरभाप्ं तेभ्यो वै तेऽपि श्रुत्वा गुदं गताः ६३ शति श्रीमहापुराणे पाने पातारखण्डे शेषवातस्यायनसंवादे रामाश्चमेषे जलमध्याद्वादपरापिर्नामार्ध्रसोऽध्यायः ३८

आदितः शोकानां समष्यङाः-- १३११५

श्एतधिहान्तग॑तः पाठः क. ख. ग. छ. ज. ज. ठ. ड. त. थ. द्‌. ध. पुस्तकस्य

द्‌. "हावीरस'

५१० महामुनिभरीग्यासमणीतं-- [ पातारुखण्डे-

भधैकोनचत्वाररिंशोऽध्यायः

शेष उवाच-- 3 निनदत्सु मृदङ्गेषु बीणानादेन सर्वतः युक्तो वाहस्ततो देवपुरं देवविनिभितम्‌ ! यत्र स्फाटिककुड्यानां रचनाभिशहा दणाम्‌ हसन्ति विन्ध्यं विमलं पथैतं नागसेवितम्‌ राजतानि श्हाण्यत्र दृश्यन्ते प्रकृतेरपि षिचित्रमणिसंनद्धा नानापाणिक्यगोपुराः } पञमिन्यो यत्र लोकानां गेहे गेहे मनोहराः हरन्ति चित्तानि नृणां युखपद्मकलक्िताः पश्ररागमणिर्तर गेहे गहे सुभूमिषु बद्धः संलक्ष्यते विपर तदोष्स्पया मु किम्‌ क्रीडारीराः परलयगारं नीलरत्नविनिभिताः दुनि शङ मेषस्य मयूराणां कलापिनाय्‌ हंसा यत्र नृणां गेहे स्फाटिकेषु नियन्तिताः कुर्वन्ति मेधो भीतिं मानसं स्मरन्ति ॥७ निर वि, जं चन्द्रिकया तमः शुङकङृष्णपिभेदो पक्षयोस्तत्र वै नृणाम्‌ तत्र राजा धामिकेष्वग्रणीर्महान्‌ राज्यं करोति विपुलं सर्मभोगसमन्वितम्‌ तस्य पुत्रो महाशरो नाना रुक्माङ्दो बली बनिताभिर्गतो रम्पदेहाभिः ऋीडितुं बनम्‌ १० तासां म॑ज्ञीरसंरावः कैङ्णानां रवस्तथा मनो हरति कामस्य किमन्यस्य कथा मभो १। बनं जगाम सुमहत्सुपुष्पनगसंयुतम्‌ सदाशिवङृतावासमृतुष विराजितम्‌ १२ चम्पका यत्र बहुशः एु्टकोरकशोमिताः कुन्ति कामिनां तत्र त्टच्छयार्वि विलोकिताः॥ १३ चूताः फलादिमिनैम्रा मञ्ञरीकोटिसंयुताः नागाः पुनागरक्षाश्च शारास्तारास्तमालकाः १४ कोकिखानां समारावा यत्र श्रुतिगोचरा; सदा मधुपञ्ङकारगतनिद्राः सुमहिकाः १५ दाडिमानां समूहश्च कणिकारैः समन्विताः केतकीकानकीवन्यरक्षराजिविराजिता; १६ तस्िन्यने परमदसंयुतचित्तदति- गौयन्कलं मधुरषाग्विविकीर्षयोचैः उद्क्कुचाभिरमितो बनिताभिरागा - छो भानिधानवपुरुञ््ितमी विशेषः १७ काधित्तं वृयविद्याभिस्तोषयन्ति स्म शोभनम्‌ काशिद्रानकलाभिथ काशचिदराक्चतुरोचितैः शुसंहयाऽपराः काशचित्तोषयामासुरन्मदाः परिरम्भणवातुर्यसतं हृष्टं बिद पुः जियः १९ ताभिः पूष्पोखयं कृत्वा भूषयामास ताः चियः। वाण्या कोमलया शंसत्रेमे कामवपुषरः २० एवं प्रत्ते समये राजराजस्य धीमतः प्रायात्तदरनदेशं हयः परमशोभनः व. . त॑ स्वणैपत्ररचितैकटराटदेशं गङ्गासम धुखणकुङ्कमपिञ्जराङ्गम्‌ गत्वा(त्या) समं पवनयेगतिरस्करिण्या ष्टा ज्ञियः परमकोतुकधामदेहम्‌ ४५

# लष द्ागमः

% इ. "अपुर" थ. कोकिलानां त. "कीचम्पवृ' द. "कीकल्यवर"।

९. एकोनवत्वारिंशोऽभ्यायः ] पद्मपुराणम्‌ ९११

उचुः पातं कमलमध्यपिराङ्गवर्णा- स्ताननाधरमतिभयाहतविदुमाभाः

कामस्य बाणनयनादिषिमोहनाभाः २३

लिय उचः-- शोभित कान्त कोऽयं महानवौ स्वणैपतरैकशोभितः कस्य बा भाति शोभाठ्यो शृहाण स्वबलादिमम्‌ शेष उवाच--

तदुक्तं वच आकण्यं रीलाललितलोचनः जग्राह हयमेकेन करपग्नेन शीलया २९ वाचयित्वा भालपत्रं स्पष्टवणंसमन्वितम्‌ जहास मदिलामध्ये जगाद्‌ वचनं पुनः ५१ रुकमाङ्गद उवाच-

पृथिव्यां नास्ति मे पित्रा समः शोर्येण भरिया तस्मिन्गाक्षि कथं पत्त उत्सेकं रामभूमिषः२७ रकां कुरूते सदा रुद्रः पिनाकथुत्‌ य॑ देवा दानवा यक्षा नमन्ति मणिमौरिभिः २८ उं जनको मे महावर यात्वेष वाजिशालायां बधरनतु मम उद्धः २९ इति वाक्यं समाकण्यं महिलास्ता मनोहराः पहषंवदना जाताः कान्तं तु परिरेभिरे ३० रीत्वा तं हयं पत्रो राज्ञो बीरमणेमहान पूरं पतनीसमायुक्तो महेत्साहमवी विदात्‌ २१ मदङगध्वनिषु भोचैराहतेषु समन्ततः बन्दिभिः संस्तुतः भागात्स्रपितुमन्दिरं महत्‌ ३२ तस्मै कथयामाष हयं नीतं रघोः पतै; वाजिमेधाय निधुक्तं सखच्छन्द्गतिमद्तम्‌ ३३

रक्षितं श्ुसृदेन महाबलसमेतिना तचरृत्वा वचनं तस्य नृपो वीरमणि्हार्‌ ३४

नातिपरंसयामास तत्के सुमहामतिः नीत्वा पुनः समायातं चौरस्येव विचेष्टितम्‌ ३५

कथयामास जामात्रे शिवायाद्कतकर्मणे रुक्माङ्गदधरायाङ्गपूषाय चन्द्रशोभिने ३६

तेन संमच्रयामास नृपो दीरमणिर्महान्‌ पुत्रखषटं महत्कमै विनिन्यं महतां मतम्‌ ३७ शिवि उवाच-

राजनपुत्रेण भवतः कृतं कम महादधुतम्‌ योऽजीहरन्महावाहं रामचन्द्रस्य धीभतः ३८

अब युद्धं महद्धाति सुरासुरविमोहनम्‌ श्दरुघ्रेन महाराज्ञा वीरकोय्येकरक्षितुः ३९

परया यो धीयते स्वान्ते जिहया प्रोच्यते हि यः तस्य रामस्य यज्ञाङ्गं जहार तव पुत्रकः ॥४० परमत्र महाछाभो भविष्यति रणाङ्गणे यद्रामचरणाम्भोनं द्रशष्यामः स्वीयसेषितम्‌ ४१ अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे नयिष्ये बलाद्राईं मया रक्षितमप्यमुम्‌ ४२ तस्मादिमं महाराज राज्येन सह संनतः वाजिनं शोभनं दा परक्षस्वाङधियुगं ततः॥ ५३ इति वाक्यं समाकर्ण्य शिवस्य नृपोत्तमः उवाच तं सुरेद्रादिवन्यपादाम्बुनदवयम्‌ ४४ वीरमणिरुवाच-- ` त्रियाणामयं धर्मा यत्मतापस्य रक्षणम्‌ तदसौ कान्तुमु्ुक्तः क्रतुना हयसंकहिना ४५ तस्ाद्रशष्यः स्वमतापो येन केनापि मानिना यावच्छक्यं क्म कृत्वा शरीरव्ययकारकम्‌ ।॥ ४६

सर्व कृतं सुतेनेदं गरहीतोऽर्वः पुै्यतः कोपितं रामभूपाटं समया कुर प्रभो ५७ न्नियाणामिदं कम करतव्याई भवे हि यदकस्माद्रिपोः पादौ प्रणमेद्रयविलः __ ४८

१ग. छर. ड. श्रमितः। ग. गे अङ्गनार्धधः। दं. "णे अधीङ्गनाध' छ, इ, "नमंहान्‌ को"

५१२ महायुनिभीव्यासप्रणीतं-- [ ४पातारुलण्डे-

रिपो विहसन्येनं कातरोऽयं नृपाधमः क्षुद्रः प्राढ़ृतवन्नीचो नतवान्भयविहलः ४९ तस्माद्धवान्यथायोग्यं योद्धव्ये समुपस्थिते यद्विषेयं बिचा्यवं कतैव्यं भक्तरक्षणम्‌ ५० शेष उवाच--

[इति वाक्यं समाकण्यं चन्दरचडोऽवदद्रचः प्रहसन्मेधगम्भीरवाण्या संमोहयन्मनः ५! यदि देवाल्लयषिश्षत्कोरयः समुपस्थिताः तथाऽपि त्वत्तः केनाश्वो गरृ्यते ममर रक्षितुः ५२ यदि रामः समागलय स्वात्मानं दशेयिष्यति। तदाऽहं चरणौ तस्य पणमामि सुकोमल ५१ स्वामिना सह योद्धव्यं महाननय उच्यते अन्ये बीरास्तृणमायाः किंचित्कतु वै क्षमाः ॥५४ तस्माचुध्यस्व राजेनद्र रक्षके मायि संस्थिते को गृह्णाति बराद्राहं त्रिरोकी यदि संगता|]॥ ५५ शेष उवाच-- एतद्रचः परं श्रुत्वा चन्द्रचूडस्य भूमिपः जदष मानतेऽत्यन्तं युद्धकर्मणि कौतुकी ५६ इति श्रीमहापुराणे पाने पाताठखण्डे रेषवात्स्यायनसेवादे रामाश्वमेधे हयव्रहणं नामैकोनचत्वारिंो ऽध्यायः ३९ आदितः शोकानां समण्यङ्ाः-- १३१७१

अथ बा ऽध्यायः

शेष उवाच-- सेनाचरा महारा्नो महाबरसमेतिनः समागतं तं पर्यन्तो हयं रामस्य भूपतेः कोऽसावश्वः केन नीतः कथं वा दृश्यते सः। को गन्ता यमपु्यौ वे वाह हूत्वा सुमन्दधीः > विलोकयन्तस्तन्मारग-यावत्सेनाचरा रघोः तावत्माप्नो महाराजो महासैन्यपरिषतः पप्रच्छ सेवकान्सर्वन्डुजाश्वो मम सतम्‌ दृशयते कथं वाहः स्वणपत्रसुशोभितः॥ इति तद्रचनं श्रत्वा सेवकास्ते हयानुगाः पोञनीथ मनोबेगो बाहः केनापि कानने हृतो लक्ष्यते तस्मादस्माभिमागीकोबिदेः तदत्र यत्नः कर्तव्यो हयपानि मति प्रभो तेषां वचनमाकण्यं पमरच्छ सुमतिं रपः शवुघ्रः श्ब्संहारकारी मोहनरूपधृत्‌ शतरुघ्र उवाच- कोऽत्र राजा निवसति कथं वाहस्य संगमः यद्बलं भूमिपतेयेन मेऽच हृतो हयः स॒मतिरवाच-- राजन्देवपुरं हेतदेवेनेव षिनि्ितम्‌ कैखासमिव दु्गम्यं पेरिसंयैः सुसंहतः

अस्मिन्वीरमणी राजा पहारः प्रतापवान्‌ राज्यं करोति धर्मेण रिषेन परिरक्षितः १० योऽसौ भ्रल्यकारी आस्ते भक्त्या वशीकृतः चन्द्रचूडस्य(इः स्व) भक्तस्य पक्षपातं खजन्सदा तस्मात्तत्र महयुद्धं श्दीतशेदविष्यति यत्ताः सन्तः प्रकुर्वन्तु रक्षणं कटकस्य हि १२ एवं श्रत्वा शवुध्रः स्ैभूपरिरोमणिः सेन्यग्यूहं रचित्वाऽसो तिष्ठति स्म म्टायशाः १२. अथ तं सुखमासीनं मश्रयन्तं सुमप्रिणा आजगाम देवधियुंदकौतुकसंयुतः १४ तमागतं युनि दष्टा शरु्स्तपसां निधिम्‌ अभ्युत्थायाऽऽसने स्थाप्य मधुपर्कमथाऽऽचरत्‌ १५ स्वागतेन संतुष्टं नारदं मुनिसत्तमम्‌ उवाच प्रीणयन्वाचा वाक्यवादविकशारदः॥ १६

# एतञ्चिहान्तर्गतः पाठः क. ख. ग, छ. ज, ठ, ड. ण, त. थ. द. ध. पुस्तकस्य

४० चत्वारिशोऽध्यायः ] प्मपुराणम्‌ ५११

शत्घ्र उवाच- मदीयोंऽश्वः कुत्र विप्र कथयस्व महामते लक्ष्यते गतिस्तस्य सेककैर्मम कोरः १७ शंस तं येन वा नीतं क्षत्रियेण मानिना कथं तत्र हयभाप्िभषिष्यति तपोधन १८ इति वाक्यं समाकण्यं शवुघ्रस्य नारदः उवाच वीणां रणयन्गायत्रामकथां मुहुः १९

नारद उवाच-- एतदेवपुरे राजन्भूषो वीरमणिर्महान्‌ तपत्रेण बनस्थेन गहीतस्तव वाजिराट्‌ २० तत्र युद्धं महत्तेऽ भविष्यति सृदारुणभ्‌ अत्र वीराः पतिष्यन्ति वलशौर्यसमन्विताः २१ तस्मादत्र महायत्नास्स्थातव्यं ते महावर रचय व्यृहरचनां वुगमां परसैनिकैः २२

जयस्ते भविता राजन्ृच्छेण तु दृपोत्तमात्‌ रामं को नु पराजीयाद्भवने सकले यपि २१ इृत्युक्त्वाऽन्तदैषे विप्रो नभति स्थितवांस्ततः। युद्धं सुदारुणं द्क्षयन्देवदानवयोरिव २४

शेष उवाच-- अथ राजा वीरमणिः सर्वशुरक्षिरोमणेः पटहं घोपितुं स्वीये पुरमध्ये महारवम्‌ २५ आहयामास सेनान्यं रिपुवारं महोन्मदम्‌ कथयामास क्षिप्रं मेघगम्भीरया गिरा २६ बीरमणिरवाच--

[सेनानीः पटहस्याऽ ज्ञा देदि मे शोभने पुरे यच्छरवामे सुसंनद्धाः शप्र मरति यान्ति ते] २७ इति वाक्यं समाकण्यं राज्ञो वीरमणेस्तदा [कारयामास पटहं महारवनिनादितम्‌ ] २८ गहे गेहे रथ्यायां श्रुयते पटहध्वनिः शवुध्रै यान्तु ये सर्वे वीरा ₹ाजगूरे स्थिताः २९ योय) राज्ञः समुटद्ध्य शासनं वीरमानिनः। पुत्रा वा भ्रातरो बाऽपि ते वधाहौ वृपाज्ञया३० ृण्वन्तु वीराः पुनरप्याहते पटहे रवम्‌ शरुत्वा विधीयतामाशु कर्तव्यं मा विभ्वितम्‌ ३१

शेष उवाच-

इति पटहरवं स्वकणगोचरं नरवरबीरवरा ययुपा त्मम्‌ ते कवचपरिभूषितस्वदेदाः समरमहोत्सबहृषटचित्तकोशाः ३२ केविद्ययुः शिरस्राणं धृत्वा रिरति शोभने कवचेन सुशोभाल्याः शतकोटिसुशोभनाः २३ रथेन हययुग्मेन मणिकाश्चनशोभिना [ययुस्ते रानसंदेशंद्धपाटा युद्धदुमंदाः ३५ केचिन्मतङगनेभेत्तः केविद्रारैः सुशोमितैः ययुनैपग्रहं सर्वे राजसंदेश्हारकाः ३५ विविक्तस्वर्णकवचाः शिरस्राणेन शोभिताः] रुक्माङ्गदोऽपि निजे रथे ति्ठन्मनोजवे २६ शुभाङ्गदोऽनुनस्तस्य महारत्नमयं दधत्‌ कवचं वपुपि श्रे निजं पराग द्रणोत्सवे ३७

राजभ्राता वीरसिहः सर्भशस्राख्वकोविदः ययौ दृपाज्ञया तत्र शासनं भूमिपस्य हि ३८ जामेयस्तस्य राज्ञोऽपि बरभित्र इति स्मृतः। संनद्धः कवची सङ्गी जगाम्‌ टृपमन्द्रम्‌ ३९ सेनानी रिपुवारोऽपि सेनां तां चतुरङ्गिणीम्‌ सलं विधाय भूपाय न्यवेदयदथो महान्‌ ॥४०

# एतश्िहान्तरगतः पाठः क. ख. ग. छ. ज. च. ड. ण. त. थ. द. ध. पुस्तक्रस्यः 1 एतश्चिहान्तगतः पाठः क.ल.ग. च. छ.ज. म. ठ, ढ, ण. त. थ. द्‌. ध.पुस्तकस्थः # एतचिहान्तरतः पाठः क. ख. ग. छ. ज, म. ठ. ड. ण.थ. द्‌. ध. पृस्तकस्थः।

छ. ड. राजपये ण. द. सोभनम्‌ ड. श्राभरृषाज्ञाकारिणो तपाः के"

९१४ महापुनिश्रीव्यासप्रणीत॑-- ( पाताषलण्डे- अथ राजा बीरमणिः सर्वशस्ञाल्पूरितम्‌ मणिष्टोचचक्रोचमारोहत्छन्द नोत्तमम्‌ %!

ततो वीरारवः श्कनिनादश्च समन्ततः शरूयते कातरान्वीरान्मेरयनिव संगरे ४२ मेयः समन्ततो जघ णुभवादकवादिताः अनीकान्यत्र तस्याऽऽसन्सग्रामाय मतस्युषः ४३ से कृतस्वस्त्ययनाः स्बौमरणमूषिताः सरवशस्रास्रसंपूरणा ययुः समरमण्डलम्‌ ४४

भेरीशङ्गनिनादेन परिताश्च नगा गुहाः आकारितुं गतः कितु तद्रवः स्वगसंस्थितान्‌ ४५ तस्मिन्कोलाहले हते राजा वीरमणिर्महान्‌ रणोत्साहेन संगुक्तो ययौ परभनमण्डलम्‌ ४६

आगल्य संस्थितं तावद्रथपत्तिसमाङुलम्‌ समुद्र इव तस्थानात़्ातितुं पुरुषानयात्‌ 2७ तदागतं बलं दृष्ट्रा रथिभिः शस्रकोविदैः कोलाहरीकृतं सर्वमुबाच सुमतिं ठृषः॥ ४८ शुर उवाच--

समागतो वीरमणिर्मम बाजिधरो वी यों मां महता भूषः सैन्येन चतुरङ्गिणा ४९

कथं युद्धं भकतैव्यं योत्स्यन्ति बरोत्कयः। तान्सवीदिश मे वीरान्यथा स्याज्य ईप्सितः ५० स॒मतिराच--

स्वामिनसौ महाराजो महासैन्यपरिद्टतः समागतः युद्धार्थे शिवभक्तिसमन्वितः ५१

सांतं युध्यतां वीरः पुष्कलः परमास्नवित्‌ अन्येऽपि नीलरत्नाव्रा योद्धारो युद्धकोविदाः ५२

शिवेन सह योद्धव्यं राज्ञा वा भवताऽनघ द्रदरयुद्धेन जेतव्यो महाबलपराक्रमः ५२

अनेन विधिना राजञ्जयस्तेऽत्र भविष्यति पथाधद्रोचते स्वामिस्तत्डुरुष्व महामते ५४ शेष उवाच--

इति वाक्यं समाकण्य दुघ; परवीरहा सुभटानादिदेशाथ युद्धाय कृतनिश्चयः ५५

सर्वैः सेनया राजभिः शस्रकोबिदे; यथा स्यान्मे जयः क्षिप्रं यतितव्यं तथा पुनः ५६ रणां राघवस्थवै श्रुत्वा ते रणकोविदाः महोत्सादैन संयुक्ता ययुर्योदुं तु सैनिकैः ५७ इति भीमहापुराणे पाग्ने पातालखण्डे शेषवात्स्यायनसंवादे रामश्वमेे युद्धनिशवयो नाम चत्वारिंशोऽध्यायः ४० आदितः शोकानां समश्वङ्ाः-- १३२२८

भयैकचलारिंशोऽध्यायः शेष उवाच-- युद्धाय ते सुसंनद्धाः शचुघ्रस्य महाबलाः ययुवीरमणेः सैन्यमध्ये शौयसमन्विताः ? दारान्विमुश्वमानास्ते भिन्दन्तः सेनिकान्बहूस्‌ व्यद्यन्त रणान्तस्ते शरासनधरा नराः॥ अनेके निहतास्तत्र गजा पमणिमया रथाः भग्ना वाहसमेताश्च दयन्त रणमण्डले }

विहितं कदनं तेषां शरुत्वा रुक्माङ्गदो वटी रथे मणिमये तिष्ठन्ययौ योद्धं तु सैनिकान्‌ शरासने शरान्धास्यनिषुधी अक्षयौ दधत्‌ शोणनेनान्तरो भीमो महाकोपसमन्वितः अनेकवाणसंविग्रान्ुषैन्वीरान्सहस्रश्ः हाहाकारं कारयंस्त्ययौ रुक्माङ्गदो बरी राजपुत्र; स्वसटशं बलेन यशसा भरिया आहयामास इधुघ्र॑ भारतं पुष्करं बी

द्‌. जयार्थं

४९ द्िचत्वारिरो ऽध्यायः ] पभ्रराणम्‌ ९१५

रुकमाङ्गद उवाच- आगच्छ वीरकमणे महावरपराक्रम मया योद तु बलिना राजपुत्रेण भासवता 1 किमन्यजञासितेवीर निहतैः कोटिभिनैरैः मया समं महायुद्धं विधाय जयमाष्हि इत्युक्तवन्त तरसा परहसन्पुष्को बी जघान विपुले मध्ये वक्षसस्तीक्ष्णप्वभिः १० तदगृष्यन्राजयुत्रो महाचापे दधच्छरान्‌ जघान दकषभिवीरं पुष्कलं वक्षसोऽन्तरे ११ उभौ समरसंरब्धावुभावपि जयैषिणौ रेजाते संगरे तौ हि ुमारस्तारको यथा १२ भाणान्धतुषि संधाय दशसंरूयान्महादितान्‌ अकरोपुष्कलो बीरो विरथं राजपुत्रकम्‌॥ १३ चतुभिशतुरो वाहान्द्राभ्यां सूतमपातयत्‌ एकेन ध्वनमेतस्य द्वाभ्यां स्यन्दनरक्षकौ १४

एकेन हृदि विव्याध राजपुरस्य वेगवान्‌ तदद्ुतं कमं सवै दृष्टा वीराः परतोषिताः १५ च्छिन्नधन्वा विरथो हताश्वो हतसारथिः अल्यन्तकोपमापन्नः स्यन्दनं परमाग्रिशत्‌।॥ १8

स्थित्वा स्यन्द्नवरे हयरत्ेन भूषिते शरासनं महदधत्वा सुदं गुणप्रितम्‌ १७ उवाच पुष्करं वीरं रक्माङ्गद इदं वचः पहापराक्रमं त्वा यास्यसि परंतप १८ पर्य मेऽ पराक्रान्ति यद्वरेन त्रिनिमिताम्‌ यत्नात्तिष्ठस्व भो वीर नयामि तद्रथं नमः॥१९ इत्युक्तवा शररमतयुगरं दधार स्वशरासने मश्रयित्वा पुमोचास्रं भ्रामक पौष्करे रथे २०

मुमोच निरित॑ बाणं स्वणंपद्ैकशोभितम्‌ तेन वाणेन नीतोऽस्य रथो योजनमात्रकम्‌ २१ धृतः कृच्छ्रेण सूतेन रथो वध्राम मृतके कृच्रेण माप्य तत्स्थानं पुष्कलः परमास्लवित्‌ २२ जगाद वचनं वै बाणं विधच्छरासने स्वग माधुहि दीराग्रय सवेदेैफशोभितम्‌ २१ त्वादशाः पृथिवीयोग्या भवन्ति वरपोत्तम शतक्रतुसभायोग्यास्तद्रच्छस् स॒रालयम्‌ २४ इत्युक्त्वा पुमोचाह्नमाकाशमापकं महत्‌ तेन बाणेन स॒ रथो ययौ समनुटोमतः २५ सवीोकानतिक्रम्य ययौ सूर्यस्य मण्डलम्‌ तञ्ज्वाछया रथो दग्धो हयसूतसमन्वितः २६

तत्करदैग्धभूपिष्ठकलेवरः सुदुःखितः पपात चन्द्रचूडं धत्वा हसुखादैनम्‌ २७ भूभौ निपतितस्तत्र करदग्धकलेवरः अलयम्तदुःखमापन्नो गुपू रणमण्डले २८ तस्मिन्निपतिते भरौ मूते राजपुत्रे हाहाकारो महानासीक्तर संग्राममृधनि २९ वैरिणो जयरक्ष्ी ते संमराप्ताः पुष्कलोन्ुखाः पलायनपरा जाता वैरिणो हयरक्षकाः ३० तदा पुत्रस्य वे मूर्छा दृष्टा वीरपणि्ैपः परायात्समरमध्यस्थं पुष्कलं कोपपूरितः ३१ तदा पमिश्चचाशेयं सपवेतवनोत्तमा एूरा वै हप॑मापन्नाः कातरा भयपीडिताः ३२ चापं महहधानः इषुधी अक्षयात्रपि रापाजनिश्वासपापुश्चन्नाहयामास वैरिणम्‌ ३३

इति श्रीमहापुराणे पाने पातालखण्डे शेषवातस्यायनसेवादे रामाश्वमेषे पुषकरवि जयो नामैकचत्वारिंशोऽध्यायः ॥४१॥ आदितः शोकानां समध्यङ्ाः-- १३२६१

अथ द्िचत्वारिंशेऽध्यायः

हेष उवाच-- आहयन्तं महासैन्यवारिषौ पुष्फलं तरपम्‌ समालक्ष्य कपीनद्रोऽपि हनृमांस्तमधावत ?

१.ग. छ. ज. ड. ण. त. ध. “कसेवित” ! द्‌. "त्स रथम"

५१६ महापुनिभीन्यासप्रणीत-- [ पाताल्ण्डे- छाङ्कृमुध्म्य विशाल्देहं संरावमातत्य पयोदधोपमू

रणस्थितान्वीरवरान्कपीनद्रो जगाम त॑ वीरमणि नरेन्द्रम्‌

आयान्तं हनून्मतं वीक्ष्य पुष्कर उद्धटः विरोकयामास ददा वैरकोधसुश्षोणया

जगाद तं हनूमन्तं पुष्कलः परमाञ्नवित्‌ मेषगम्भीरया वाचा नादयन्रणमण्डलम्‌ पुष्कल उवाच--

कथं तवं समरे योदमागतोऽसि महाकपे क्रियद्वं सखल्पमेतद्राज्ञो वीरमणेपैहत्‌(न) यत्र भरिजगती सवां संमुखं समुपागता तत्र स्वं खीख्या योद्धं यातुमिच्छसि वान वा॥ कोऽयं राजा वीरमणिः श्रियद्भलमथास्यकम्‌ अत्राऽऽगमनमत्यग्रं तव वीर भाव्यते रघुनाथ्पापाङ्गादहं निस्तीर्य दुस्तरम्‌ क्षणानिर्यामि कीश मा चिन्तां कुरु संगरे(रम्‌) ॥८ त्वया राक्षसपाथोधिस्ती्णो रामहपात्रनात्‌ तथाऽहं रामं संस्मृ निस्तरिष्यामि दुस्तरम्‌ ॥९ ये केचिदुस्तरं पराप्य रमना सरन्ति तेषां दुःखोदभधिः शुष्को भविष्यति संशयः ॥१० तसमावूत्रन महाधीर शबुघ्रसविधे वित्‌ एष आयामि निजिल भृषं वीरमणि क्षणात्‌ ११

शेष उवाच-

इति धीरां समाकण्यं वार्ण पुष्करभापिताम्‌ जगाद्‌ वचनं भूयः पुष्कलं परषीरहा १२ हनूमानुवाच -

पत्र मा साहसं कषमं बीरमणि प्रति एष दाता शरण्यश्च शोभितः १२

तं बालः स्थिरो मृपोऽखिलशस्ाश्नवित्तमः अनेके बिजिताः संख्ये वीराः शौवसुशोभिताः जानीहि पाश्च एतस्य रक्षितारं सदाशिवम्‌ मक्ता वशीकृतं स्थाणुं सोमं चैतत स्थितम्‌१५ [ %तस्मादहमनेनैव योत्स्ये धरपेन पुष्कर अन्यान्वीरान्विजिलयाऽञ कीतिमाभुहि पुष्कलाम्‌ | पुष्कर उवाच-- ती वी भक्त्या वश्षीकृत्य स्वपुरे स्थापितोऽपरना परमस्याऽशशु हृदये तिष्ति महेश्वरः ॥१७ सदाशिवो यमाराध्य परमं स्थानमागतः रामो मन्मनस्त्यक्त्वा कापि परिगच्छति ॥१८ यत्र रामस्तत्र विशं स्थास्तु चरिष्ण॒ तस्मादहं जयिष्यामि रणे वीरमणि टृपम्‌॥ १९ वरन त्वै समरे योद्धमन्यान्मानिषरान्रपान्‌ वीरतिहमुखान्कीश मचिन्तां मा कुरु प्रभो २० वाचमित्थं समाकण्यं हनूमान्धीरतेरिताम्‌ जगाम संगरे योधं बीरासिहं नृपानुनम्‌ >! लक्ष्मीनिधिः युतेनास्य शुभाङ्गदयुपंङषिमा दैरथेन भरयुयुपे महाशस्राकमेदिना ' २२ वलपु(मिप्रेण युमदः स्वपरतापवलोभितः योद्धं शस्नाखसग्रामवरिचारचतुरो नृपः २? आयन्तं नृपं दृषा रथे युद्धकोवरिदः पुष्कलो भमखचिते रथे तिषटन्ययौ दि तम्‌ २४ राजा तमागतं टरा पुष्कलं युद्धकोबिदम्‌ उवाच निभिया वाण्या रणमध्ये सुभाषितः २५ वीरमणिषवाच- बाल मा याहिमां करुद्धं संग्रामे चण्डकोषनम्‌ गच्छ प्राणपरीप्साये मा युद्धं कुरु मे सह ॥२६ तवादशन्वाटकान्भुपा मादृशाः कृषन्ति वै प्रहरन्ति चैतान्वे तर्माद्रच्छ रणाद्रहिः॥ २७

# एतन्चिान्तगैतः पाठः ग. छ. ठ. ड. द. ध. पुस्तकस्थः। + आष इडागमः *

अ. सुदमः।

४१ द्विवत्वारिशोऽध्यायः ] पद्मपुराणम्‌ १७

यावं मया दृष्टकषर्या तावहुन्मनाः सामतं तवं प्रहु मनः समभिकादक्षति २८ [ यवया मत्सुतो बाभेभिन्ो मूीकृतः पुनः सर्वं मया कषान्तम् तव बारभियो महत्‌ 1॥ इति वाक्यं समाकण्यं एुष्कको निजगाद तम्‌ ३० पुष्कल उवाच-- बालोऽहं तवै महाददधः सवैशलनासरोविदः कषत्रियाणां मते ये तु वलाधिक्येन संयुताः ३१ एव हृद्धा भूपा वयोृद्धतां गताः मया ते पूरितः पत्रः स्वशौयैवल्दधितः ३२ ह्दानीं त्वामहं शखः पातयिष्यामि संगरे तस्मा यलनतसतिष्ठ राजन्धपराममूर्धनि २३ राममक्तं मां कतिज्यतीन्द्पदे स्थितः इत्यं भापितमाश्रुत्य पुष्करस्य नृपाग्रणीः ३४ जहास बाकं संवीक्ष्य कोपं व्यदधात्पुनः त॑ वै कोपितमारक्षय भरतात्मन उन्मदः; १५ जयान शराविशत्या राजानं हृदि तीक्ष्णया राजा तनागतान्दषटरा बाणांस्तेन विमोचितान्‌ ३६ चिच्छेद परमक्रुद्धः शरैस्तीश्णेरनेकथा तद्भाणच्छेदनं दृष्टा भारतिः परवीरहा ३७ कोप हदयेऽलन्तं राजानं त्रिभिः शरैः विव्याध भाे भूपालपुत्रः पुष्कलसंह्ितः ३८ तत्र लग्ना विरेजुस्ते तरिकूटक्शेखराणे श्रिम्‌ तैर्बाणेन्यथितो राजा जघान नवभिः शरै; ३९ हृदये पूष्कठं वीरं महाकोपसमन्ितः तेवेरपदन्तरबहसरं पीतं रामानुजाङ्गनम्‌ ४० सर्प आशीविषा यद्ुदवास्तद्रषुपि स्थिताः परमं कोपमापन्नः पुष्कटो भरूमिपं पुनः ४१ बाणानां कश्षतकेनाऽद्रु भिमेद शितपर्वणा तैर्वाणेः कवचं भिन्न किरीटः सशिरखकः ४२ रथो धनुभहत्सज्यं छिन्नं कोपपरिषवात्‌ क्षतजेन परिषटुशो बाणभिननके्ररः ४३ अन्यं स्यन्दनमारु् जगाम भरतात्मजम्‌ धन्योऽसि वीर रामस्य चरणाज्जमधूत्रत ४४ महत्कृतं कमे तेऽय यदहं विरथीकृतः प्राणात्रक्षस्व भो वीर सांपरतं मयि युध्यति ४५ सुलभा तव भागाः काटरूपे पपि स्थिते इत्युक्ता व्यहनद्वाणैरसंर्यैरस्रको षिः ४६ भूमौ दिशि तद्वाणान्नान्यदृश्येत तत्र अनेके गजसाहस्रा भिन्ना अस्वाः समन्ततः ४७ रथा रथियुतास्तेन च्छिन्ना भिना द्विधाृताः शोणितौघा सरितत्र भसुघ्ाव रणाङ्गणे ४८ यत्रोन्मदा हि मातङ्गा दृश्यन्ते ैशचङ्खवत्‌ केशाः रेवालवटक््या यदुः भाणिरिरस्थिताः ४९ अनेके पाणयरिछन्ना वीराणां पुद्िकौश्रयाः श्यन्ते अदिवत्तत्र चन्दनादिकरूपिताः ५० शिरांसि भटग्स्पाणां कच्छपामां वहन्ति बे मांसानि पङ्का यत्राऽऽसन्वीराणां महतां ततः एवं व्यतिकरे एते योगिन्यः शतशो रणे पुः पात्रेण रुधिरं पाणिनां रणपातिनाम्‌ ५२ मांसानि बुभुजुस्ता वै हपकौतुकसंयुताः पीत्वा तु शोणितं तत्र भक्षिता मासिकं युदा ५३ नमृतुजहसः भोशचैरजगुः भधनाङ्गणे पिशाचास्तत्र समरे पराणिनां मस्तकानि वै ५४ धृत्वा कराभ्यां मत्ताङ्गास्तालवद्रादनोचताः शिवास्तत्र महामांसं पतितानां रणाङ्गणे ५५ भक्षित्वा व्यनदन्मत्ताः कातराणां भयप्रदभ्‌ कातरास्तत्र संत्रस्ता गताः कुञ्जरकोररे ५६ भक्षिता योगिनीभिस्ते पापिनां कापि स्थितिः एतत्कदनमालक्ष्य स्वसेन्यस्य रथाग्रणी५७ पष्फरोऽपि चकारात्र कदनं रणमण्डले भिचन्ते गजश्र्पाणि पतन्ति मौक्तिकानि तु ५८ * एतच्िहान्तगंतः पाठः ख. ग. छ. ज. ठ. ण. त. थ. द. पुस्तकस्थः , _ इ.स. ती्षणैः। क्ष. ज. बरन नतपवेणा। ४द्‌. तंष्यैः दालन ग. कन्धा पष. स. उषटराः। ९. काभरिषः। ७क.ख.ग. छ, म. ज. त. द्‌ ^समुन्मदाः

५१८ महापुनिभीष्यासप्रणीतं-- [( प्ातारलण्डे-

हरयन्त लोमभिः पणौस्ताप्रपणीव तजे न)दी पुष्कलमहिता बाणा नृणामङ्ेषु संगताः ॥९९ रन्ति माणयिच्छेदं वीराणामपि सर्वतः सरवे रुधिरसिक्ताङ्गाः स्वे छिम्ननिनाङ्गकाः ६० दृयन्ते विका यद्रत्स॒भयाः प्रधन 'ङगणे एतस्मिन्समये क्रुद्धः समाभाष्य महीपतिम्‌ ६१

जधान दरवाणैस्तं रोषपूरपरिषुतः तद्वाणवेधभिन्नाङ्गो विशीणैकवचो नृपः ६२ महावर तं मन्वानः पाहरच्छरकोटिभिः तैबाणि; कवचान्मुक्तं स्वद्वहुसुशोणितम्‌॥ ६३ वदुर्वभूव रुचिरं शरपञ्जरगोचरम्‌ शरपञ्जरमध्यस्थो विहलीकृतमानसः ६१

शरान्न संधातुं चक्षाम भारतिः। रामं स्पृला पतुधखा करे सज्यं पढटः ६५ मुमोच बाणान्निरितान्वैरिवृन्दनिवारणान्‌ तैर्वाणैः शरजारं तद्विपूय द्विजपुंगव

शद्वं प्रध्माय समरे जगाद गतभीरयेपम्‌ ६१ पुष्कल उवाच-- त्वया कृतं महत्कमं यन्मां बाणस्य पञ्रे गोचरं तवान्वीर वीरतापनमुदधटम्‌ ६७

दृदधत्वान्मम मान्योऽसि सांप्रतं रणपण्डले परय मेऽद्य पराक्रान्तं राजन्वीरमणे महत्‌ ६८ बाणत्रयेण भो वीर मूषितं करै हि ता भरति बृणु मे सर्षवीरविपोहिनीम्‌ ६९ गङ्गां पाप्यापि यो तै तां निन्दिता पापहारिणीम्‌ मलति महापापो महामूढविचेष्टितम्‌ ७० तस्य पापं ममेवास्तु चेन्न त्वां रणमण्डछे पतितं गया [#नैव करिष्ये तीकष्णसायकैः ७! सांतं वीरव॒दध्या त्वं ] संनद्धो भव भूपते इति वाक्यं समाकण्यं पुष्कटस्य ठृपोत्तमः

#

चुकोप भरशमुद्धिग्नः संदधे निशिताञ्शरान्‌ ७} ते शरा ह्दयं भिखा गतास्ते भारतेमेहत्‌ पेतुः क्षितावधो यदर्राममक्तेपराख्ुलाः ७४ ततः शरं मुमोचास्मै निशितं बहिसप्भम्‌ रक्ती महद्षः क्पाटतटविस्तृतम्‌ ७५

बाणो भूमिपतनाद्धिषा छिन्नः शरेण हि पपात रथमध्येऽपि भूमण्डरमिव ज्वलन्‌ ।॥ ५७६

अपरं वाणमाधत्त मातृभक्तिभवें ततः निधाय पुण्यं सोऽप्येष चिच्छेद महता पुनः ७७

तदा खिन्नः हृदये किं कतैव्यमिति स्मरन्‌ रामं त्टदि निजां मुमोच परमास्चवित्‌।७८

बाणस्तस्य त्हदये प्र आशीविषोपमः। मू्ठीमपरापयततं वे ज्वछन्पूर्यसमपरभः ५९

ततो हाहाढरतं स्म पलायनपरायणम्‌ रा्गि संप्ूिते जाते पुष्करो जयमाप्तवान्‌ ८०

हृति श्रीमहापुराणे पामे पातालखण्डे रोषवात्स्यायनसंवादे रामाश्वमेे पुष्कलविजयो नाम द्विचत्वारिंशोऽध्यायः ॥४२॥ आदितः शोकानां समघ्वङाः- १३२४१

0

शेष उवाच-- समागदयाब्रवीद्रचः तिष्ठ यासि तो वीर जेष्यामि त्वां क्षणादिह एवमुक्तं वङ्गस्य बयो मह्त्‌ कोपपूरपरिष््टः का धकं जलदस्वनम्‌ विनय पोरामिरितान्बाणान्पुश्वन्बभौ रणे आषाढे जलदस्येव धारासारो मनोहरः ? # एतचचिहान्तगेतः पाठो ड. पुस्तकस्थः १ग. ड. 'हद्टदम्‌ मु" इ. विदित्वा द्‌. “पि रविमण्डलयज्ज्यल

४६ त्रिचत्वारिंोऽप्यायः | प्पुराण्‌ न्द्रा निशितान्वाणान्स्ववपुषके विरप्रकान्‌ चुकोप हदयेऽलन्तं तं हन्तं मन आदधे |

ष्टिना ताडया मास हृदये वजरसारिणा मुष्टिना हतो वीरः पपात धरणीतले छितं तं समालोक्य पितृव्यं शुभाङ्गदः रमाङ्गदोऽपि संमू त्यक्त्वाऽगाद्रणमण्डलम्‌ & बराणान्समभिवधेन्त भेपाविव महास्वनौ कुन्तो कदनं घोरं वङ्ग मति जन्मतुः =` तौ ृषटरा समरे वीरौ समायात कपीश्वरः लाङ्गलेन संवेष्य सरथौ चापधारकौ सफोटयामास शरदेशे तत््षणान्म्िताबुभौ निधेष्ठौ समभूतां तौ रुधिराक्रान्ेहकौ बरमित्रधिरं युद्धं विधाय सुमदेन दि प्र्ांमपापयततं वै बाणैः सुरितपषभिः १० पुष्कलेन क्षणान्नीतो रखा चैतन्यवभिताम्‌ यमाप तु कटकं शदुघ्रस्य भटा्दनम्‌ ११ एतस्मिन्समये शवैः स्यन्दनं वरमास्थितः बिस्फारयन्धरुदिव्यषुपाधावद्धटानिमान्‌ १२ नटाजूटान्तरगतां चन्द्ररेखा वहन्महान्‌ सपौभूषां मनःसपृश्यां दथदाजगवं धनुः १३ सगचिताञ्जनान्दष्रा भक्तातिघ्रो महेश्वरः योद्धं मायान्महत्सन्ये श्चुधरस्य भटानिमान्‌ १४ ८. सगणः सपरीबारः कम्पयन्पृथिबीतलम्‌ भक्तरकष्थमागच्छंसिपुरं यथा पुरा १५ ^^ कोपाच्छोणतरे नेत्रे वहन्भल्यकारकः परयन्वीरान्वहुमतीन्पिनाकी देववन्दितः १६ तमागतं मेहशानं वीक्ष्य रामानुजो वी जगाम समरे योधं स्देवरिरोमणिम्‌ १७

अथाऽऽगतं तु शृं सदरो वीक्ष्य पिनाकथत्‌ उवाच परमापन्नः कोपं सगुणचापभृत्‌ १८ एष्कलेन महत्कमे छृतं रामाङ्परिसेविना मद्धक्तं यो रणे हत्वा गतः समरमण्डलमू्‌ १९ अव कास्ति परो वीरः पुष्कलः परमास्नवित्‌ तं हत्वा सुखमाप्स्यामि समरे भक्तपीडनम्‌ २० रेष उवाच--

इत्युक्तवा वीरमू्रै परेषयामास पुष्कलम्‌ याहि त्वै समरे योदधु पुष्कलं सेवकार्दनम्‌ २१ ८.८ नन्दिनं मेषयामास हनूमन्तं महावलम्‌ कुशध्वजं प्रचण्डं तु भृङ्गिणं सुवाहुकम्‌ २२ ५.14. सुमदं चण्डनामानं गणं स्वीयं समादिशत्‌ पष्कस्तु समायान्तं वीरभद्रं महागणम्‌ २३ महाद्द्स्य संवीक्ष्य योद्धं मायान्महामनाः पुष्कलः पथभिर्बाणिस्ताडयामास संयुगे २४

णैः क्षतगात्रस्तु तरिूलं समाददे शूलं क्षणाच्छित्वा व्यगर्जत महावलः २९ छिन्नं स्वीयं तष्टं वै वीक्ष्य रु्रानुगो वली खदाङगेन जघानाऽऽशु मस्तके भारयति दिन॥ २६ सट्वाङ्गाभिहतः सोऽथ युप क्षणयुद्धटः; विहाय पूछ सीरः पुष्कलः परमास्रवित्‌ २७ चिच्छेद खटवाङ्गमपि करस्थं तस्य ततक्षणात्‌ वीरभद्रः स्वके छिने खट्वाङ्गे करसंस्थिते॥ २८ परमां कुधमापन्नो बभज्ञ रथिनो रथम्‌ भङ्त्वा रथं तु वीरस्य पदातिं विधाय स; २९

बाहुयुद्धेन युयु पुष्कठेन महात्मना पुष्करो रथ॑ त्यकत्वा जाणत तेन वेगतः = ृष्टिना ताडयामास वीरभद्रं महाबलः अन्योन्यं ु्ििधनतवृरभिावुभिस्तथा ३१ परस्परवधोधुक्तौ परस्परजयैषिणौ एवं चतुदिनमभ्रातरिदिवमपीशयोः ३२

कोऽपि तत्र हीयेत जीयेत महावलः पश्चमे तु दिने वृत्ते वीरभद्रो महावलः ३३ रीत्वा नभ उडडीनो महावीरं तु पुष्कलम्‌ तत्र युद्धं तयोरासीहेवासुरविमोहनम्‌ ३४ ृष्टिना चरणाघातैर्बाहुभिः सखरमेहत्‌ तदाऽलन्तं भकुपितः पुष्कलो वीरभद्रकम्‌ ।॥ ३५

द. शरन्तौ बाहुभि'

९२० महापुनिभीव्यासप्रणीत-- [ पतरुखण्डे-

ग्रहीत्वा कण्ठदेशे तु ताडयामास भूते तस्पहारेण व्यथितो वीरभद्रो महाबलः ३६ गहीत्वा पुष्कलं पादे जधानाऽऽस्फाखयन्मुदु; ताडयित्वा महीदेशे पुष्करं स॒महावलम्‌ ३७ [शभिशेन चकतीऽऽशु शिरो ज्वलितकुण्डलम्‌ जगन पुष्कलं हृत्वा बीरमद्रो महाबलः॥|३८ गर्म॑ता तेन शर्वेण प्रापितास्चासमुद्धशः हाहाकारो महानासीदपुष्कठे पतिते रणे ३९

जसं भ्ापर्मनाः स्वे रणमध्ये स॒कोविदाः ते श्रसुश्च शधं पष्कठं पातितं रणे ४१ वीरमद्रेण वीरेण महैश्वरगणेन वै इत्याश्चत्य महावीरः पुष्कटस्य वधं तदा ४} दुःखं प्राप्तो रणेऽलन्तं कम्पमानः शुचा महान्‌ तं दुःखितं शयुं ब्गात्वा रुद्रोऽत्रवीद्रचः हशर समरे वीरं शोचन्तं पुष्करे इते रे शच रणे शोकं मा कृथाः सुमहाबल ४३ वीराणां रणमध्ये तु पातंनं कीतेये स्मृतम्‌ धन्यो वीरः पुष्काख्यो यश्च वै दिनपश्चकम्‌॥४४ युयु बीरमद्रेण महाप्रलयकारिणा येन क्षणाद्विनिहतो दक्षो मदपमानछ़ृत्‌ ९५

षणादटिनिहता येन दैलासिपुरसैनिकाः तस्मादुध्यस राजेनद्र शोकं त्यक्त्वा महाबल ४३ यतनाततिष्ठाग्र वीराग््य मयि योद्धरि संस्थिते शोकं तत्याज शधरुधो बीरश्क्रोध शंकरम्‌॥ ४७

आत्तसज्यधतुर्वाणैः भाहरत्स महेश्वरम्‌ ते बाणाः सुरदीरषण्यवपुषं क्षतविक्षतम्‌ ४८ अवुर्वस्तन्महचित्रं भक्तरसषाथमागतम्‌ ते बाणाः शंकरस्यापि बाणा नमात संस्विताः ४९ व्याप्यैतत्सकलं विश्वं चित्रकारि मुनेरपि तद्राणयोयुद्धवरं वीक्ष्य सर्वत्र मेनिरे ५० प्रय॑ लोकसंहारकारकं सवैमोहकम्‌ आकाशे तु विमानानि संभरित्य स्यपुरस्थिताः ५! विरोकायितुमागलय परशंसन्ति तयो भशषम्‌ अयं छोकत्रयस्यापि पयोत्पत्तिकारकः ५२ असावपि महारानरामचन्द्रस्य चानुजः किमिदं भविता को वा जेष्यति क्षितिमण्दले ५३ पराजयं बा को वीरः प्राप्स्यते रणमधनि एवेकादशाहानि हतं युद्धं परस्परम्‌ द्वादशे दिवसे प्रपते पुमोचास्ं नराधिपः ब्रह्मसंतं महादेवं हन्तु कोपसमन्वितः ५५ विज्ञाय महासर तन्ुक्तं श्रवैरिणा हसन्नप्यपिवततेन मुक्तं ब्रह्मशिरो महत्‌ ५६ अल्यन्तं विस्मयं भ्राप्य किं कतेव्यमतः परम्‌ एवं विचारयुक्तस्य हृदये स्वलनोषमम्‌ ५७ शारं त्र निवलानाऽऽद देवदेवरिरोमणिः तेन वाणेन श्रो मूछितो रणमण्दले ५८ हाहाभूतमभूत्सर्म कटकं भटसेवितम्‌ सर्वे रदरगरणवराः पातिताः पृथिवीतले ५९ सबाहसुमदुख्याः स्वबाहुबखदपिताः पतितं परया वीक्ष्य श्चुप्र ति ६० पुष्कं तु रथे स्थाप्य सेवकः परिरक्षितम्‌ हनूमानागतो योद्धं शिवं सं ६१

शरीरामस्मरणायोधान्स्वीयानपि प्रहितान्‌ भष्ैत्रोपतस्तीवरं राङकूलं प्रकम्पयन्‌ हृति श्रीमहापुरागे पाञ्च पातालखण्डे शेषवात्स्यायमसंबादे रामाश्मेे शचु्रपराजयो नाम ॒त्रिचतवारिंशोऽध्यायः ४१॥ आदितः छोकानां समध्यङ्ाः-- ११४०२

सथ चतुश्वत्वारिंशो ऽध्यायः

शेष उवाच- आगलय सविषे रुद्र समराङ्गणमूर्धीनि जगाद दमुमान्वीरः संजिहीषुः सुराधिपम्‌

# एतचि्ान्तगंतः पाठः क. ख. ग. छ. ज. थ. ठ. ण. द्‌. ध. पुस्तकस्य

४४ चतुश्वतवारिशोऽध्यायः ] पद्मपुराणम्‌ 1 ९५२१

हनूमादुवाच-- तवे यदाचरसे रुद्र धर्मस्य मतिकूखनम्‌ तस्माच शस्तुमिच्छामि रामभक्तवधोचतम्‌ > या श्रुत पुरा वेद ऋषिभिबेहुधोदितम्‌ रघुनायपदस्मारी निलयं रुद्रः पिनाकथव्‌ त्सर्वं तु मृषा जातं शबुघ्ं ति युध्यता पुष्करो मे हतः शूरः शश्रु्रोऽपि विमूछितः % तस्माखां पातयाम्य तरैरोक्यपखयोदयतम्‌ यत्नमातिष्ठ भोः श्म रामभक्तिपराख्ुख ^

देष उवाच-- हतयुक्तवन्तं एुवगं भोवाच महेश्वरः धन्योऽसि वीरवय॑स्त्वे भवान्वदति नो मृषा & पत्खामी रामचनद्रोऽयं सुराघुरनमस्छतः तदश्वमानयामास शभः परषीरहा तर्षा समायातस्तद्धक्त्या तु वशीकृतः यथाकथंचिद्धक्तोऽसौ रक्ष्यः स्वात्मा इति स्थितिः एयुनाथः कृपां कृत्वा पिखोकयतु निस्रपम्‌ मां स्वभक्त सुदुःखेन किचित्कोपं दधन्महान्‌॥

शेष उवाच-- एवं वदति चण्डीश हनूमान्कृपितो भृशम्‌ ) शिलायादाय महतीं ताडयामांस तद्रेथम्‌ २० क्षिया ताडितस्तस्य रथः शकलतां गतः सम्र॒तः सहयः केतुपताकाभिः समम्बितः ११ नभस्था देवताः सवी; भशशंसुः कपीश्वरम्‌ धन्योऽसि एुवगाधीश महत्कमै त्वया कृतम्‌॥। १२ श्रीरिव विरथं दृष्टा नन्दी तं समुपाद्रवत्‌ उवाच श्रीमहादेव मे पृष्ठं गम्यतामिति २३ दषस्थितं तु भूतेशं हरूमान्डुपितो भरशमू शालमुत्पाव्य तरसा पराहन्‌ धृदये तदा १४ तदाहतो भरतपतिः श्रं तीष्णं साददे जाञ्वस्यमानं त्रिशिखं बहिञ्वाखासमपमरभम्‌ १५ आयान्तं तन्महषृष्टरा शूलं ज्वलनम्‌ हस्ते एहीत्वा तरसा बभज्ञ तिरः क्षणात्‌ १६ भमर निशे तरसा कपीनदरेण क्षणाद्धवः शाक्ते करे समाधत्त स्वैलोहविनिमिताम्‌ १७ पा शक्तिः शिवनिर्मक्ता हृदये तस्य धीमतः लग्र क्षणाद भरत्ततर विह्छवः एुवगाधिपः १८ प्णौच्च तद्मयां नीत्वा गहीत्वा दृक्षमुलणम्‌ ताडयामास हृदये महाव्याखविभूषिते १९ ताडितास्तेन वीरेण फणीन्दराक्ासमामताः इतस्ततस्ते तं मुक्त्वा गताः पातालमुजलवाः २० शिवस्तस्मिन्नागमुक्ते वक्षसि स्वे निरीक्ष्य कुपितोऽदधाद्वोरं स्वे युश करयुग्मे २१ हतोऽसि गच्छ संग्रामात्यलाय खवगाधम एष ते पाणहन्ताऽहं मुशटेन क्षणादिह ९२ एशलं बीष्य निक्तं दिवेन कुपितेन पै कीशस्तद्वयामास महावेगो हरिं सरन्‌ २३ एं वत्पपाताधः शिवमुक्तं महायसम्‌ विदायं पृथिवीं सर्वौ जगाम रसातलम्‌ २४ तदा परकुपितोऽलयनतं हृतरमात्रामसेवकः ग्रहीत्वा पतते हस्ते ताडयामास पक्षसि २५ यावत्प्वतं छेतुं मति चक्रे सतीपतिः तावद्धतः कपीद्ेण शाटेन बहुशखिना २६ तमपि च्छेत्ुयुक्तो यावचावच्छिलाहतः शिलास्ता भेदितं स्वान्तं चकार मृड उद्यतः ॥२७ ताववृष्टि वकाराय शिलाभिर्मगपर्तैः लाङ्गलेन संवेष्य ताडयत्येष भूतपप्र्‌ २८ शिाभिः पर्वतैः पुच्छास्फोटेन भररिशः नन्दी पापतो महात्रास चन्द्रोऽपि शकलीकृतः २९ भलन्तं विहरो जातो महेशानः परकोपनः क्षणे क्षणे प्रहारेण विलं न्तं भृशम्‌ ३० नगाद्‌ श्वगापीशं धन्योऽसि रघुपानुग महत्कृतं तेऽ यत्तेऽहं सुपरतोषितः ३१

-------------([---((]]]-~-~-_-------~~~~ ---------~

छ. "णार्घात्तद्य' \ थ. "पि विकी

५२२ | महापुनिश्रीव्यासप्रणीतं-- [ पताटलण्डे-

दानेन य्न नाल्पेन तपसा शम्‌ सुलभोऽस्मि महामेग तस्मात्मार्थय मे वरम्‌ ३२ शेष उवाच-- |

एवं वनतं तं द्रा हनूमाभिजगाद तमू प्रहसभिभिया वाचा महेशानं तु तोषितम्‌ ११ हनूमानुवाच--

रघुनाथपरसदेन सर्व मेऽस्ति महेश्वर तथाऽपि याचे हि वरं त्वत्तः समरतोपितात्‌ ३४

एष पुष्कलसंज्ञो नः समरे पतितो हतः तथा रामावरनः शुनो मूषितो रणे ३५

अन्ये बीरा बयः पतिताः शरविक्षताः मूताः पतिताः केचिततान्रक्षस्व गणेः सह ॥१६

यथा चैतान्महाभ्ृता बेतााश्च पिशाचकाः हरन्ति खादन्ति खगालादयस्तथा ३७

शतेषां वपुषो भेदो भवेस तथाऽऽचर यावदिन्द्रं णे जित्वाऽऽनयापि दरोणपरवतम्‌ ३८

तत्स्था ओषधीर्वीऽपि नीत्वा संस्थापितान्भयान्‌। जीवयामि बलात्सर्वस्तावर्खं रप्र सर्ैशचः१९

एष गच्छामि तं नेतु प्मैतसत्तमम्‌ यस्पिन्वसन्त्यापधयः प्राणिसंजीवनंकरा; ४० एतद्रवः समाकण्यं तथेति निज्ताद तम्‌ [यादि शीघं नगं नेतु रक्षामि खद्धटान्पृतान्‌ ४१ तच्छत्वा वाक्यमीशस्य जगाम द्रोणपर्मतम्‌] द्रीपान्सर्वानतिक्रामञ्जगाम क्षीरसागरम्‌ ४२ अतर तु स्वगणैः साकं र्षति स्म रिवो महान्‌ श्मशानं तदः स्वीयैमहाबलपराक्रमैः ४१ हतूमान्द्रोणमासाय द्रोणं नाम महागिरिम्‌ लाङ्गूले तं निभायाऽऽदु प्रतस्थे रणमण्डलम्‌ ४४ तं नेतुमुते विर चकम्पे परयैतः। कम्पमानं तु तं षट तत्पाला देवतागणाः ४९ हाहेति कृत्वा भोचस्ते किमिदं भविता गिरौ को शेन नयते वीरो महावरपराक्रमः ५६ एषं कृत्वा सुराः सरे संहता दद्युः कपिम्‌ पु्ैनमिति ते भोच्य जघ; शख्राक्तकोटिभिः॥५७ तान्सवांनिघ्रतो दृष्ट्रा हनूमान्छुपितो भरशम्‌ जघान तान्क्षणाद्रीरः शक्रः सवीसुरान्यथा ४८ केचित्पादाहतास्तत्र केचित्करविमदिताः लाङ्गूनिहताः केचित्केचिच्रेण चाऽऽहता; ४९ स्वै ते नाङमापन्नाः क्षणात्कीरोशताडिताः केचिभनिपतिता भभौ रुधिरेण परिषृताः ५०

केचित्कीशमयात्रस्ता जग्मुः शक्रं सुराधिपम्‌ क्षतेन परिषा रुधिरक्षतदेहिनः ५१ तान्षटा भयसंविपरान्रधिरेण परिषटतात्‌ सुराज्ञगाद विमनाः शकः सरवसुरो्तमः ५२ कथं यूथं भयत्रस्ताः कथं रुधिरविष्ुताः केन देलयेन निहता राक्षसेनाधमेन बा ५१

स्यं शंसत मे तथ्यं यथा ज्ञात्वा व्रजामि तमू निहत्य बद्ध्वा चाऽऽयामि युष्यद्रातकयुन्मदःं इति समाक्यं तुरासाहं स॒रोत्तमाः जगदुदौ नया वाचा सुराुरनमस्छृतम्‌ ५८ वा उचुः-- इहाऽऽगत्य जानीमः कशिदरानररूपधृत्‌ नेतुं द्रोणं सणुधयुक्तो लाङ्गूखावेषटितं गिरिम्‌ गन्तु कृतमतिस्ताबदरयं सर्वे सुसंहताः युद्धं चकुः सु(कृम) संनद्धाः सवैशत्नाञ्चवपिणः ५८ तेन स्वे बयं युद्धे निभिता बलशालिना अनेके निहतास्तत्र भूमौ पेतुः सुरोत्तमाः ५८ वयं तु वहुभिः पुण्यैजीविता इह चाऽऽगताः शोणितेन सुपिक्ताश्गाः क्षतपीडासमन्बिता; ५९ एतद्वाक्यं समाकरण्यं सुराणां पुरंदरः आदिदेश सुरान्सवोन्महाबरसमन्वितान्‌ ६“ यात महाद्रोणगिरिं कपिं बं महाबलम्‌ बदूध्वाऽऽनयत यूयं वै सुराणां रणपातकम्‌ ६१

+ एतथिहान्तगतः पाठः क. ख. ग. च. छ. ज. अ. ठ. ड. ण. त. थ. द. ध. पृस्तकस्थः

४१ पश्चचत्वारिंशोऽध्यायः ] पद्मपुराणम्‌ ९२४

इलयाह्प्ना ययुस्ते बै द्रोणं पर्वतमुत्तमम्‌ यत्राऽऽस्ते षठवान्वीरो हनूमान्कपिसत्तमः ६२ गत्वा ते पाहरन्सर्े हनूमन्तं महावलम्‌ हरूमता ते निहता पृष्टिभिः ख॑रताडनैः ६३

पतितास्ते क्षणात्ततर रुधिरप्षताविग्रहाः अन्ये पलायनपरा जग्मुस्तं त्रिदिवेश्वरम्‌ ६४ तच्छत्वा कुपितः रक्रः सवौनमरसत्तमान्‌ आदिदेश महावीरं वानरेन्द्रं सरोत्तमः ६५ तदाज्ञप्ना ययुस्ते बै यत्र कीशेश्वरो बरी तान्सर्वानागतान्दषटरा जगाद्‌ कपिसत्तम ६६

माऽऽयान्तु वीराः समरे संहन्तारं हि मां षैखात्‌। नेष्यामि युष्मानधुना संयमिन्याः पुरोऽन्तिके इत्युक्ता अपि ते सवे संनद्धाः पाहरन्कपिम्‌ शसरासषेहुधा पक्तेरमहाबलसमन्विताः ६८ केचिच्छररैः परमि केचित्दुध पटिः पुशरैः शक्तिभिः केचित्क्रोपेन कलुषीकृताः ॥६९ आहतोऽमरवरेधिविधैरायुैवैी शिलाभिस्ताञ्जधानाऽऽु सर्वानमरसत्तमात्‌ ७० केचित्पराय्य आहुस्ते गताः शक्रसमीपकम्‌ तदुक्तं वाक्यमाकण्यं भयं प्राप सुराधिपः॥ ७१ हरति सुराध्यक्षं मन्तिणं स्वगेवासिनाम्‌ पमच्छ सविधे गत्वा नत्वा सुरगुरं तंदा ७२

इन्द्र उवाच-

कोऽसौ यो वानरो द्रोणं नेतुं स्वामिन्समागतः येन मे निहता वीरा अमराः शख्धारिणः ७३ शेष उवाच--

एतच्छत्वा तु तद्राक्यमुक्तमाङ्किरसो महान्‌ जगाद भयसंविग्र तुरासाहं सुराधिपम्‌ ४७४ वृहस्पतिरवाच--

यो रावणमहत्सं(हासं)ख्ये कुम्भकणमदीदहत्‌ येन ते वैरिणः सँ हतास्तस्य हि सेवकः॥७५ येन लङ्का सत्रिकूटा निर्दग्धा पुच्छवद्विना अक्षश्च निहतो येन हस॒मन्तमवेहि तम्र ७६ तेन सरवे विनिहता द्रोणार्थमयमुद्तः हयमेधं महाराज करोति बरिसत्तमः ७७ तस्याश्वं शिवभक्तस्तु तरपो वीरमणिेहान्‌ नहार तत्र समभद्रणं सुरविमोहनम्‌ = ७८ रिषन निहताः संख्ये वीरा रामस्य भररिशः तान्वै जीवयितुं द्रोणं नेष्यत्येव महाबलः ७९ नायं वरशतैनेयो भवता बलसंयुतः तस्माससादय किं देहि ततरलमौषधम्‌ ८० इति श्रीमहापुराणे पाग्ने पातालखण्डे शेषवातस्यायनसंवादे रामाश्वमेे देवयुदधं नाम चतुशवत्वारिंशोऽध्यायः ४४॥ आदितः शोकानां समष्यङ्ाः-- १३४८३

अथ वा

शेष उवाच-- गुरभाषितमाकण्यं हषपर्वरिपुः स्वराट्‌ हात्वा रामस्य कायायेमागतं पवनात्मजम्‌ भयं तत्याज मनसि बानरात्समुपस्थितम्‌ जहे चित्ते शद वाचस्पतिमुवाच

, इन्द्र उवाच-- | कथं कर्य सुराधीशच ्रोणोऽगयं नेष्यते यदि देवानां जीवितं भूयः कथं स्यादितिमे वद्‌ इदानीं पवनोद्धत भसादय यथाकथम्‌ रामः भीतिं परां याति देवानां सुसं भवेत्‌ दाना पवनोशूतं मसाव्य यथाकयम्‌ रषः" _ _-----=------ १. पादताडनैः द, करताडनैः ग. छ.2.द.ध.भगः। ३ड्‌.ड.द्‌ वरम्‌ ४ज.ग.तन्यःद्‌, महाराजः

५२४ | महागुनिभरीव्यासभणीतं-- [ पाताटलण्डे-

देषाधिपस्य वचनै शत्वा वाचस्पतिस्तदा शक्रं तु पुरतः कृत्वा सदेः परिहृतम्‌ जगाम तत्र यत्राऽऽस्त हनूमानिर्भयः कपिः गर्जति प्रसभ जित्वा सुरान्सर्वान्मुखासनः ते गत्वा सविषे तस्य बृहस्पतिपुरोगमाः पेतुस्ते चरणी नत्वा समीरतनुजस्य हि बृहस्पतिस्तु तं वीरं जगाद प्रेरित युदा सुराधीशेन लो$स्य गुरुणा षदतां वरः

वृहस्पतिरवाच-- अजानद्भिः कृतं कमै देवैस्तव पराक्रमम्‌ रामस्य चरणयोस्तं सेवकोऽसि महामते किमथेमयमारम्भः कथमत्र समागमः तत्करिष्यामहे स्वे संनतास्तव भाषितम्‌ १० रोषं कृपां त्वा देवाधीशं विरोकय पवनात्मज दैत्यानां भयंकरवदधत्‌ ११ उवाच--

इत्थं भाषितम देवानां गुरोर्वचः उवाच देवान्सकलान्गुरे चैव महायशाः १२ राशो बीरमणेः संरूपे हताः शर्वेण भूरिशः भटास्तान्वै जीवितुं दरोणं नेष्यामि पर्वतम्‌ १२ [कतं ये निवारयिष्यन्ति स्ववीयैवलदपिताः। ताज्ञेष्यामि क्षणादेव यमस्य सदनं परति ] १४ तस्माददतु मे ययं द्रोणं वाऽथ तदौषधम्‌ येन संजीवयिष्यामि मृतान्वीरान्रणाङ्गणे १५ शेष उवाच-- इति वाक्यं समाकर्ण्य पवनस्य सुतस्य ते सरमे मरणात गत्वा ददुः संजीवनौपथम्‌ १६ ते प्रहृष्टा भयं लयक्त्वा सुराः स्वर्गोकपः समम्‌ ययुः सुरपति कृत्वा पुरः सौख्यसमन्विताः हनूमान्भेषजं तत्त॒ समादाय गतो रणम्‌ स्तुतः सर्वैः सुरगणेर्महाकमसयुत्सुकैः १८ तमागतं हतमन्तं वीक्ष्य सर्वेऽपि वैरिणः साधुसाधुपरश्चं सन्तो अद्भुतं मेनिरे कपिम्‌ १९ | कपिः समागत्य महामुदा युतः परो भरं पुष्कलमागतं सृतम्‌

शिषेन संरक्षितमुग्रमण्डले श्रीरामचित्तं सविषे जगाम २० सुमति समाहूय मत्रिणं महतां मतम्‌ उवाच जीवयाम्यद्च सर्वान्वीरान्रणे मृतान्‌ २! एव पक्त्वा भेषजं तत्पुष्कलस्य महोरसि शिरः कायेन संधाय जगाद वचनं शुभम्‌ २२ यदहं मनसा वाचा कमणा राघत्रं पतिम्‌ जानामि तेन भेषजेनाऽऽजु जीवतु २; इति बराक्यं यदा वक्ति तावत्पुष्कक उत्थितः रणाङ्गणेऽदशद्रोषाहन्तान्वीररिरोमणिः २५ क़ गतो बीरभद्रोऽसो मां संगृ रणाङ्गणे सद्योऽहं पातयाम्येनं कास्ति मे धनुरुत्तमम्‌ २५ इति तं भाषमाणं वै प्राह बीर कीन्द्रकः धन्योऽसि वीर यद्धयो वदस्येनं रणाङ्गणे २६ त्वं हतो वीरभद्रेण रघुनाथपरसादतः पुनः संजीवितोऽस्येहि शघरघ्रं याम पूतम्‌ २७

इत्युक्त्वा भययोौ तत्र संग्रामवरमूषनि ऽवसश्नास्ते दाधुघ्ः रिवबाणपरपीडितः २८ तत्र गत्वा समीपं तच्छघ्ु्रस्य महात्मनः निधाय भेषजं तस्य वक्षसि श्वासमागते २९ उवाच हमुमांस्तं पे जीव शषुप्र सत्तम ्रूितोऽसि रणे कस्मान्महाबलपराक्रमः ३०

य्ह ब्रह्मचर्यं जन्मपयैन्तयुद्यतः पाठयामि तदा वीरः शभुप्रो जीवतात्षणात्‌ ३! उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः शिवः शिवो यातो विहाय रणमण्डलम्‌ २२ # एतचिषान्तगंतः पाठः स. ग. छ. ज. ट. ड. ण. त. थ. द, ध. एरतकस्थः।

क.ल.ग.च.छ.ज.म.ठ.ड.ण.त.थ.द्‌.ध. तोभ्मुनामु1 सःज.त.थ, णः सोप महाषठाः त" ड. "राः पूनः सडप्ाममू्नि त"

४९ पञ्चचत्वारिंशोऽध्यायः ] पश्पुराणम्‌ ५२५

तदा सरवे संनद्धा रोषपूरितमानसाः। खे स्वे रथे स्थिताः शष्रन्मययुः क्षतविग्रशः ३४ एष्कलो वीरम तु चण्डं चैव कुशध्वजः नन्दिनं हनुमान्वीरः शद्रः संगरे शिवम्‌ २५

धनुविस्फारयन्तं त॑ शप्र बलिनां वरम्‌ संग्रामे शिवमाहूय तिष्ठन्तं भरययौ दपः ३६ राजा वीरमणिवीरः शबुप्रः समरे बली अन्योन्यं चक्रतुयद्धं एुनिविस्मयकारकम्‌ ?७

राजञा वै वीरमणिना रथा भग्नाः शताधिकाः शत्रुघ्रस्य नरेन््रस्य तिलः क्षणतो द्विन ३८ तदा प्रकुपितोऽलयन्तं शप्रो रणमण्डले आपरेयास ुमोचास्मै दग्धं सैन्यं समन्वितम्‌ ३९ दाहकं तन्महदृष्टा महाल्ञं शश्रुमोचितम्‌। अत्यन्तं ङुपितो राजा वारुणाद्धमथाऽऽददे ४० वारुणास्नेण शीतार्ते वीक्ष्य रामानुजो बली वायव्यासंयुमोचास्मै तेन वायुर्महानभूत्‌ ४१ वायुना संहता मेषा ययुस्ते सर्वतोदिशम्‌ इतस्ततो गताः सर्व सैन्यं तत्सुखितं बभौ ५२

सैन्ये पवनपीडतिं नृपो वीरमणिमहान पतां रिपुदधारि जग्राह शरासने ४३ पतैः स्तम्मितो वायुं भसर्पति सङ्गरे तद्र्ष्य रामावरजो वजाच्रं तु समाददे ४४ वज्रेण हताः सर्वे नगास्तु तिलशः ताः चूणंतां प्ापुरेतस्पित्रणे बीरवराधिते ४५

वज्ाञ्ेण पिदीणाङ्गा वीराः सोणितशोभिताः बभूवुः समरमान्ते चित्र समभवद्रणम्‌ ४६ तदा परकुपितोऽल्यन्तं राजा बीरमणि्महान ब्रह्मसरं चाप आधत्त वैरिदाहकमद्रतमूं ४७ ब्रह्मा्े संधि(हिःते सोऽपि सस्मार सुमनोहरम्‌ शरं तद्योगिनीद त्तं सवै्रैरिविमोहनम्‌ ४८ ्रह्मस तत्कर भ्रष्टमागतं वैरिणं भरति तावच्छबुप्ननान्ना तु मुक्तं तन्मोहनास्रफम्‌ ४९ मोहनास्ेण तद्रा द्विधा छिन्न प्षणादिह टगर राज्ञो हदि क्षिप परछीमपापयन्नृपम्‌ ५० तेबाणाः शतशो मुक्ताः शघुघ्रेन महीशता सर्वेऽपि मृता बीरा गणा रुद्रस्य ये पुनः ५१ रिवस्य चरणोपस्थे प्रदाः पेतुमंहीतले तदा शिवः प्रकुपितो रथे तिष्न्ययौ नृपम्‌ ५२ शिवेन सहसा योधं समायातो रणाङ्गणे शवुघ्रः सज्यमात्तञ्यं धनुः कृत्वा व्ययुध्यत ५३

तयोः समभवद्वोरं रणं वैरिविदारणम्‌ शसतासषहुधापुकतेरादी पितदिगन्तरम्‌ ५४

अ्पत्यस्रसंघातैस्ताडनप्रतिताडनैः देवानामपि यदैन्यं तद्भूद्रणमण्डले ५५ कृितो 1 | कत 9. 9 £

तदा व्याकुलितोऽत्यन्तं शवुघ्रः शिवसंगरे सस्मार खामिनं तत्र पार्वनेरूपदेशतः ५६

हा नाथ भ्रातरत्युग्रः शिवः प्राणापहारणम्‌ करोति धनुरु्नम्य त्रायस्व रणमण्डले ५७ [अनेके दुःखपाथोधि तीणा राम तवौऽऽख्यया पापप्युद्धर दुःखस्थं राम राम कृपानिषे५८ इत्यं वक्ति यदा तावदी्ितो रणमण्डले | नीोत्पख्द श्यामो रामो राजीवलोचनः ५९ गृगशूङ्गं शरि धृत्वा दीक्षितं वपुरुदहन्‌ त॑ दृष्टा विस्मयं प्राप शत्रुघ्नः समराङ्गणे ६०

शति श्रीमहापुराणे पाये पातालखण्डे शेषवात्स्यायनसंवदे रामाश्वमेषे श्रीरामसमागमो नाम प्चचत्वारिशोऽध्यायः ४५

आदितः शछोकानां समष्यङ्ाः- १३५४२

१द्‌. शीताति २द. *म्‌ शवरघ्रः शरम'दायस"। छ. द. 'ेवीरवि"। ४ग. छ. ड. रिवं विना र” ५द्‌. "पि दैयामां नैतादग्रण* ६क, ख. ड. च. छ. स. भ. ट. ड. द. त. "वनं स्यः ण. थ. 'वाऽऽङ्गया ग. ४.३, ण. द. ध. कटौ

५२्द्‌ | महामुनिशरीव्यासपणीतं-- [ पातारलण्डे-

अथ परतर त्वारिंशोऽध्यायः

केष उवाच- आगतं वीक्ष्य श्रीरामं शशरुध्रः प्रणतातिहम्‌ भ्रातरं सकलाहुःखान्युक्तोऽभूदविजसत्तम ! हनूमान्वीकष्य विभ्रान्तो रामस्य चरणो मुदा ववन्दे भक्तरक्षार्थमागतं निजगाद स्वामिस्तमैतथक्तं तु स्वभक्तपरिपालनम्‌ यत्सङ्घामे जितं षैपाश्वन्धममोचयः वयं धन्या इदानीं वै यद्रक्ष्यामो भवत्पदे जेष्यामोऽरीन्श्षणादेव त्वत्छपातो रघ्रदह

शेष उवाच-- सा जगाद मरणताभयम्‌ स्त्वं पुरुषः साक्नात्मकृतेः पर ईयसे यः स्वांदाकल्या विदवं खजत्यवति हन्ति अरूपस्त्वमशेषस्य जगतः कारणं परम्‌ एक एव त्रिधा रूपं शह्यासि कु्कान्वितः सष्ठौ विधादृरूपस्त्वै पालने सेवप्रभामयः मलये जगतः साक्षाद शर्बीरूयतां गतः तव यत्परमेश्षस्य हयमेधक्रतुक्रिया ब्रह्महत्यापनोदाय तद्विडम्बनमद्ुतम्‌ यत्पादशौचममकं गङ्गारुयं शिरसोऽन्तरा वहामि पापशान्त्य्ं तस्य ते पातकं कुतः १० मया वैत्सोपकाराय कृतं कर्मं स्फुटम्‌ क्षम्यतां तत्कृपालो हि भवती व्यवधायकम्‌ ११

कि करोमि मया सत्यपालनार्थमिदं कृतम्‌ जानन्पभावं भवतो भक्तरक्षा्थमागतः १२ असौ पुरा उन्नयिन्यां महाकारानिकेतने खात्वा क्षिभाख्यसरिति तपस्तेपे महादुतम्‌ १९ ततः परसन्नोऽहमहो जगाद भूमिं प्रति याचय महाराज वव्रे राज्यमद्धतम्‌ ।॥ १४ मया भक्तं देषपुरे तव राज्यं भविष्यति यवद्रामहयः पु्यामागमिष्यति याज्ञिकः ५५ तावल्मभृत्यहं स्थाने तव रक्नाथ॑ुद्यतः एतदत्तवरो राम क्ति करोमि सलयतः १६ भरणितोऽस्म्यधुना राजा सपत्रपडुबान्धवः हयं समप्ये भते पादसेवां विधास्यति १७ दोष उवाच-- इति वाक्यं समाकरण्यं मेशस्य रघूत्तमः उवाच धीरया वाण्या पया पूणरोचनः १८ श्रीराम उवाच--

देवानामयमेवास्ति धर्मों भक्तस्य पाटनम्‌ त्वया साधु कृतं कमे यदधक्तो रकषितोऽधुना १९ ममास्ति हृदये श्वो भवतो हृदये त्वहम्‌ आवयोरन्तरं नासति मूढाः पदयन्त दुर्धियः २० 8 भेदं विद्धलयद्धा आवयेरिकरूपयोः कुम्भीपाकेषु पच्यन्ते नराः करपससकम्‌ _ २! ये लद्धक्ताः सद्‌ाऽऽसंस्ते मद्धक्ता धमैसंयुताः मद्धक्ता अपि भूयस्या भक्त्या तव निकराः शोष उवाच-- इत्यं भाषितमाकण्य दायो वीरमाभ कृपम्‌ मरित जीवयामास करस्परोदिना परभुः = २३ अन्यानपि सुतानस्य मूषिताञ्शरपीडितान्‌ जीवयामास मृडः समर्थः पयुरीश्वरः २४ सन्नं विधाय तं भूषं श्रीरामपदयोन॑तम्‌ कारयामास भूतेशः पुत्रपौतरपरिदतम्‌ २५ धन्यो राजा वीरमणिर्यो दद्र रषत्तमम्‌ योगिभिर्योगनिष्ठामिदष्माप्यमयुतायुतैः २६

्ड.म्ति। यस्लंसलकः। २ञ्ञ.म. स्वयमास च। प्र! क. स. म. मक्तोपकाराय ग. छ. ज. ठ. ड. थ. ध. बद्धोपक्राराय। द, बहपकाराय। शग, छ, ठ, ड.द. ध..तोऽप्यविधा। «ग. द. स्थस्ये। ६. म, ।`

४७ पप्तचत्वारिशोऽध्यायः ] पद्मपुराणम्‌ ५२७

ते नत्वा रधुनायं तं कृताथंकृतवि्रहाः। ब्रह्मादिभिः पू्यतमा अभूवन्दिनसत्तम २७ शुप्रहयमम्यां परिषटताय रामाय ददौ राजा हयोत्तममू्‌॥ २८ राज्येन सहितं सर्व सपुत्रपुवान्धवम्‌ शर्वेण भरितः भादाद्भपो बीरमाणिसतदा २९ ततो रामो चतः सरववीरिमिनिजसेवकैः शघ्ादिभिरत्यन्ुत्ुकेथ विशेषतः ३०

रथे मणिमये तिषन्वभूव तिरोहितः अन्तत रामभद्र सव परपु सविस्मयम्‌ ३१ कमा जानीहि मनुष्यं तवं रामं रोककवम्दितम्‌ ¦ जरे स्थले सर्वत्र वपतेऽन्तस्थितः सद्‌ा ॥३२

ततो वीरा अलं हृश अन्योन्यं परिरेभिरे तु्मङ्गलवादित्ररवहुरुत्सवकोऽमवत्‌ ३३ ततो युक्तो हयः सं्ीरेः शस्ञाखकोविदैः सर्वैरतुगतः परीत्िस्मयेन समन्वितैः ३४ शैः सत्यमतिह्गश्च तमलु्ञाप्य सेवकम्‌ मोच्य श्रीरामदारणं याहि लोकसुदुरलभम्‌ ३५ स्वयमन्तहितस्तत् परलयोत्पत्तिकारकः केलासमगमत्स्ैः सेवकैः परिशोभितः ३६ भूपो वीरभणिध्यीयरश्रीरामचरणोदजम्‌ जगाम साकं शचरुघ्रवलिना बलसंयुतः २७

एतद्रामस्य चरितं ये शृण्वन्ति नरोत्तमाः तेषां संसारजं दुःखं भविष्यति किचित्‌ ३८ इति श्रीमहापुराणे पाद्ने पात।लखण्डे दोषवात्स्यायनवादे रामाश्वमेषे हयप्रस्यानं नाम षट्‌चत्वारिंशोऽध्यायः॥४६॥

आदितः शोकानां समष्वज्ञाः- ११५८०

भथ सप्तचत्वारिंशोऽध्यायः

बाच-- ^ हयो गतो(हेमक भारतान्ते द्विजोत्तम अनेकभटसाहसै रक्षितो बद्धचामरः ?

यो वै तरिस्तारतो दैष्याग्रोजनानां समन्ततः [*अयुतेन सुशूङ्गेध राजतैः काश्चनादिभिः तत्रोद्यानं महस्रं पादपैः परिशोभितम्‌ शाटेस्ताटेस्तमारेशध कशिकारेः समन्ततः ] हिन्ताटेनागपुमागेः कोविदारः सविल्वकैः चम्पमैवकुेमेयेग॑दनैः कैटनादिभिः नातिकाभियूथिकाभिनैवमालिकया तथा आग्रेमीधर्वदकेश्च दाडिमैः शोभितं वरम्‌

अनेकपक्षिसंधु्ं रमरेमिनदीकृतम्‌ मयूरकेकारवितं सरवतुसुखदं हयः -भविवेश सशबो मनोवेगसमन्वितः स्वर्णपत्रं विशाले से भाले विभ्रन्मनोरमम्‌ गच्छतस्तस्य वाहस्य हयमेधक्रतोस्तदा अकस्माद मवचित्नं तच्छृणुष्व द्विजोत्तम गत्रस्तम्भोऽभवत्तस्य चचार पथि स्थितः हेमकूट इवाचाल्यो वभूव हयसत्तमः [+ तदा तद्र्षकाः सर्वे कशाधातान्वितेनिरे तदा हतोऽपि ययौ स्तन्धगात्नो हयोत्तमः] १० शदुघ्रसविपे गत्वा चुकर्युवीहरक्षकाः खामिन्वयं जानीमः किमभरद्धयसत्तमे ११

गच्छतो वाहवर्यस्य मनोवेगस्य भूपते आकस्मिकोऽमवत्तस्य गातरस्तम्भो महामते १२ कशाभिस्तादितोऽस्माभिः परं तत्र चचार एवं विचायं यत्काय तत्कुरुष्व टृपोत्तम १२ 4 * एतचिहान्तग॑तः पाठः क. ख. ग. छ. ज. भ. ठ. ड. ण- त. थ. द. ध. पुस्तकस्यः। + एतच्चहान्तग॑तः पाठः ख.ग. छ. ज. ठ. ड. ण. त. थ. द. ध. पुस्तकस्थः वा १ङ. द. वर्वरिश्च नि"। २क.ख. ग. छ. ज. भ. ठ. उ. ण. त. थ. द. ध. लोकैकदु"। ख. कुजादिभिः ठ. ध, कुण्डलादिभिः। वदराक्षाभेदांड"

५२८ महायुनिश्रीव्यासपरणीतं-- [४ पाता्खण्डे-

तदा विस्मयमापस्नो भूपतिः सह सैनिकः जगाम सहितः सर्ईयस्य महतोऽन्तिके १५ पष्कलो बाहुना रत्वा चरणौ तस्य मूतकात्‌ उत्पाटयामास तदा प्रं नो चेरतुस्ततः १५ बेन बलिनाऽऽकरान्तो नाकम्पत हयस्तदा हनूमांस्तं समुद्धर मति चक्रे महामनाः १६ लादगृरेन समावे्ट बलेन बखिनां बरः आचक्षं वलादराहं चचाल तथाऽपि सः १७ तदोवाच कपिश्रेष्ठो हनूमान्विस्मयावृतः [#शचुप्रं बलिनां श्रषं वीराणां परिय्वताम्‌ १८ मया द्रोणो लाद्ग॒ेन लीलयोत्पाटितोऽधुना परमत्र महाशर्यं कम्पते हयोऽर्पकः १९ दिष्टमत्र निदानं हि वीरैर्वछिभिरुदधतैः आृष्टोऽपि स्थानाचचाट तिलमात्रतः २० कपिभाषितमाकण्यं शत्घ्नो विस्मयान्वितः ] सुमति मन्रिणां श्ेष्पुवाच वदतां वरः २१ शबरुध्र उवाच-- मविन्किमभवदराहे स्तम्भनं बपुषोऽनघ कोऽन्ोपायो विपेयः स्याधेन बाहगतिैषेत्‌ २२ सुमतिरूवाच-- स्वामिन्कशिन्ुनिर्ग्योऽखिलङ्गानविचक्षणः देशोद्धवमह जाने भयक्षं परोक्षम्‌ २३ शेष उवाच-- इति वाक्यं समार्य सुपमे्मकोषिदः अन््ेषयामास पुनि सेवकैः सह शोभितम्‌(तः) २४ ते सर्वतो गत्वा पुनि धर्मविद भगाः विलोकयन्तः सवैत्र चापरयश्रुषीश्वरम्‌ २५ एकस्त्वनुचरो विप्र गतो योजनमात्रतः पूर्वस्यां दिशि चोदुक्तः परयति स्म महाश्रमम्‌ २६

यत्र निर्ैरिणः सवे पशो जनतास्तथा गङ्गास्तनहताशेषकि शषाः सुमनोहराः २७ . यत्र केचित्तपः श्रे कुन्ति सुहुताशनैः धूमैरधोएुखाः केचिद्रायुभिः स्वोदरंभराः २८ यत्राशनिहोरजो धूमः पुत्रि्रयति सर्मैदा अनेकपूनिसंुष्टो मुक्तपत्ररतोत्तमः २९ तमाश्रमं मुनेहनीत्वा (्ञीनकस्मे मनोहरम्‌ न्यवेदयघरुपायासौ बिस्मयापिष्टयेतसा ३० तच्छत्वा हषितोऽलयन्तं श्चुः सह सेवकैः हमूमत्ुष्कलावैश्च संयुतोऽगात्तदाभ्रमम्‌ २! तत्र वीक्ष्य मुनिभ्र् सम्यग्युतहुताशनम्‌ परणम्य दण्डवत्तस्य चरणौ पापहारिणौ र? तमायान्तं द॑ ज्ञाता शशु बणिनां वरम्‌ अध्यपाचादिकं चकर पीतस्तदशैनादभूत्‌ ३२ स॒लोपविष्ं विश्रान्तं दपं राह मुनीश्वरः फिम्मटनं तेऽ महत्पयैटन ३४ त्वादशाः पृथि्ीं स्थौ नृषा वै मनति चेत्‌ तदा दुष्टा जनाः साधून्बाधन्ते विगतञ्वरान्‌ कथयस्व महीपाल रातत बलिनां वर सर्वं शुभाय नो भूयात्तव पयैटनादिकम्‌ ३६ शेष उवाच-- इत्युक्तवन्तं भूदेवं भत्युवाच मदीश्वरः गद्वदस्वरया वाचा हितस्वीयविग्रहः ३७ शव्ुघ्र उवाच- अकस्मादभवचित्र रामाश्वस्य मनोहतः नातिदूरे त्वदावासात्तच्छृणुष्व विदां वर २३८

उच्याने पुष्यशोभाव्ये यदृच्छातो हयो गतः तत्ान्ते तस्य वाहस्य गात्नस्तम्भोऽभवसषणात्‌२९ तदा मे बशिनो वीराः पुष्कराय्या महोत्कटाः बलादाचकृषुरवाहं चचाल तथाऽप्यसौ ४०

_--...---~--------------------

_- ---- ~~~ ==]

# एतच्िहान्तर्गतः पाठः क. ख. ग. छ. ज. म. ठ. ड. ण. त. अ. द, ध. पुस्तकस्थः

१ग. छ. ठ. ड.ध.श्रष्ठो।२ग.छ.2. ड. द्‌. ध. लाः पत्रैवौयु ३ग.छ.ठ.द.ध. नैदेवम

४८ अष्ट्चत्वारिंशोऽभ्यायः ] पद्मपुराणम्‌ ५२९

अस्मानपारदुःखाम्धौ म्नान्ति तरिः स्मृतः दरवादृटः सुमाग्यस्वं कथयस्व निदानकम्‌ ॥४१ शेष उवाच-- एवं पृष्टो मुनिवरः क्षणं दध्यौ महामतिः ततः कारणसंयुक्तं विचारेण दधद्धयम्‌ ५२ सषणाततज्जञानतां भराप्य विस्पयोत्फु्लोचनः गाद स॒ महीपा दुःखितं संसचयान्वितम्‌ ॥४३ शौनक उवाच-- शृणु राजन्धवक्ष्यामि हयस्तम्भस्य कारणम्‌ यच्करृत्वा मुच्यते दुःखादतिचित्रं कथानकम्‌ ॥४४ (प हारम्ये कवरी तीरभूपिते वाडवः साखिको नाम्ना चचार परमं तपः॥ ४५ पयसः प्राश दिनैकं वायुभक्षः दिकं तु निराहार एवं बिदिनमुन्येत्‌ ४६ एवं त्ते प्रस्य कालः सर्कषयंकरः जग्राह स्वकदंषायां मृति भाप महाव्रती ४७ विमाने सर्वशो भाव्ये स्वैरत्नविभूषिते। वाडवः साचिको नाम्ना ययौ मेयः शिखास्थितः ४८ जम्बू नाम महाष्षस्तत् सेव्यस्ततोऽभवत्‌। नृदी नाम्बुबतीसंजञा स्वणद्रवसमन्विता ४९ [भतस्ीं युर्नेयोऽप्सरोभिः क्रीडन्ते कुतुकान्विताः। अनेकतपसा पण्याः सर्म्ौर्यसमन्विताः५० तत्रासौ स्वेच्छया क्रीडन्नप्सरोभिर्मुदाऽन्वितः ।] प्रतीपमाचरतेषां स्वाभिमानमदोद्धतः ५१ ततस्तु शप्तो पुनिभी राक्षसो भव दुर्मुखः ततो ऽतिदुःखितः माह पुनीन्विद्यातपोधनान्‌ ५२ अनुग्हन्तु मां सर्वे विभा ययं कृपालवः तदा तेरनुग्रहीतो यदा रापहयं भवान्‌ ६५३ स्तम्भयिष्यति वेगेन ततो रामफ़थाश्रुतिः पान्पुक्तिभ॑वित्री वे शापादस्मालुदारुणात्‌ ५४ प्रोक्तो मुनिभिर्देवो राक्षसत्वमितः प्रभो स्तम्भयामास रामाश्ं मोचयानघ कीतैनैः ५५ इति श्रीमहापुराणे पाश्च प्राताखखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सापकीर्तनं नाम सप्तचत्वारिंशोऽध्यायः ४७ आदितः शछ्ोकानां सम्वङ्ाः-- १२६३५

शेष उवांच--

इति घरोक्तं तु मुनिना संश्रुत्य परवीरहा विस्मये मानयामास हृदि शौनकपव्रवीत्‌ शप्र उवाच -

कणो गहना वाती यया साचिकनामधृत्‌ दिवं प्राप्तोऽपि महता कमणा राक्षसीृतः

स्वामिन्यद मह त्वं कर्मणां स्वगतियंथा येन कमविपाकेन यादृशं नरं भवेत्‌ शोनक उवाच--

धन्योऽपि राधवश्रेष्ठ यत्ते मतिरियं सदा जाननपि हिताथौय लोकानां लं त्रबीपि भोः

, परवित्तं परापल्यं कलत्रं पारकं यः बलात्कारेण श्हयाति भोगबुद्धा तु वुम॑तिः

--- ~

+ एतान्ेहान्त्गेतः पाठः, ठ. पुस्तकस्थः

ड, ानुद्धर तवं प्रभो दै" क. ल. ग. च. छ. ज.न.ठ.ड.ण..द्‌.ध. “ते अप्ससोभिः सह क्रीढ- न्ययौ थ. स्यां तु मुनयः सँ तपोध्यानसमन्वि" ग. छ. द. नय इच्छाभिः क. स. ग. च. छ. ज. भ. ठ. ड.ण.त.थ. द्‌. ध. शुभा।

६७

९३० महामुनिश्रीष्यासप्रणीतं-- [ पाताद्रलण्डे-

कारपारेन संबद्ध यमदूत्महावरैः तामिसे पात्यते तावचयाद्रषसहतकम्‌ तत्र ताडनमुद्धताः कुर्वन्ति यम्िकराः पापभोगेन संतपतस्ततो योनि तु शोक्रीम्‌ तत्र भुक्वा महादुः मानुषत्वं गमिष्यति रोगादि विहितं तत्र दुर्शत्नापकं खकम्‌ भूतद्रोहं विधायैव केवलं स्वकरुटुम्बकमू पुष्णाति पापानिरतः सोऽन्धतामिस्के पतेत्‌ १० ये नरा इह जन्तूनां वधं कुषैनत वै मृषा ते रोर निपात्यनौ भिन्ते रुरभी रुषा ११ यः स्वोद्रार्थ भूतानां वधमाचरति स्फुटम्‌ महारोरवसंज्े तु पात्यते यमाह्गया १२ यो पै निजं तु जनकं ब्राह्मणं देष पापक्रत्‌ कालसूत्रे महदुः योजनायुतविस्तृते ११

यावन्ति पररोमाणि गवां दषं करोति यः तावदर्षसदस्ञाणि पच्यते यमा्िकरेः १४ यो मृप्रौ भूपतिभूा दण्डायोग्यं तु दण्डयेत्‌ करोति ब्राह्मणस्यापि देहदण्डं रोट्पः॥ १५ शूकरपुसेशृैः पीड्यते यमरकिकरः पञ्चाहृशस योनीषु जायते पापमुक्तये १६

ब्राह्मगानां गवां ये तु द्रव्यं दत्तं तथाऽस्पकम्‌ त्ति वा गृहते मोहा 2म्पन्ति स्ववलान्नराः ते परत्रान्धकूपे पात्यन्ते महादिताः योऽन्नं खयमुपाहृत्य मधुरं चात्ति रोटुपः १८

देवाय सुहृदे ददाति रसनातुरः पतत्येव नरके कृमिभोजनसंज्गक १९ अनापदि नरो यस्तु दिरण्यादीन्यपाहरेत्‌ ब्रह्मस्वं वा महावु्ट सदं गे नरके पतेत्‌ २०

यः स्वदेहं प्रपुष्णाति नाम्यं जानाति गृढधीः पात्यते तेलतपते फुम्भीपाकेऽतिदारूणे २१ यो नाऽगम्यां खयं मोहाबयोपिद्धावाच कामयेत्‌ तं तया किंकराः सूम्या परिरम्भं कु्ैते २२ ये बलाद्रेदमर्यादां लुम्पन्ति स्वबलोद्धताः ते बेतरिण्यां पतिता मांसशोणितमक्षकाः २, दृषटीं यः चखियं कृत्वा तया गादैस्थ्यमाचरेत्‌ पयोदे निपतत्येव महादुःखसमन्वितः २४ ये दम्भानाश्रयन्ते वै धृता लोकस्य बश्चने वैशसे नरके मूढाः पतन्ति यमताडिताः २५ ये सवर्णा चिथ धाः पातयन्ति स्वरेतसः रेतःकुर्यास ते पीत्या रेतःपानेषु तत्पराः २६ ये चौरा वहविदा दुरा गरदा ग्रामदुण्ठकाः सारमेयादने ते वे पात्यन्ते पातकान्विताः २७ कुटसाक्ष्यं वदत्यद्धा पुरूषः पापसंभृतः परफीयं तु द्रव्यं यो रति भसमं बली २८ सोऽवीचिनरफे पापी हयवाग्वक्चः पतत्यधः तत्र दुःखं महदयुक्त्वा पापिष्ठां योनिमात्रनेत्‌॥२९ यो नरो रसनाखादात्स॒रां पिवति मूढधीः तं पाययन्ति लोहस्य रसं धर्मस्य किंकराः ३० यो गुरूनवमन्येत स्वविद्ाचारद पितः मृतः पात्यते क्षारनरकेऽधोगुखः पुमान २! विश्वासथातं कर्षन्ति ये नरा धर्मनिष्डताः। शुलमोते तु नरके पात्यन्ते बहुयातने ३२ पिष्ुनो यो नरान्सवाटु्रेजयति वाक्यतः दन्दशुे पतितो दन्दशूकः दश्यते रे एषं राजन्नेक तरै नरकाः पापकारिणाम्‌ पापं त्वा प्रयान्त्येते पीडां यान्ति सुदारुणाम्‌ २४ चैन श्रता रामकथा परोपकृतिः ढता तेषां सवांणि दुःखानि भवन्ति नरकान्तरे २५

अत्र यस्य सुखं भूयस्तस्य स्वर्ग इतीयैते ये दुःखिनो रोगयुता नरकस्था महीपते २६ रेष उवाच- एतच्छरत्वा महीपालः कम्पमानः क्षणे क्षणे पप्रच्छ भूयस्तं विर स्वसंशयनुत्तये ३७

थ. संयुक्तस्त* ड. “शोजनकं इ. न्ते यमदुतभधकरेः। यः क. ख. ग. च. छ. ज.म.2. 9 त.थ.द. ष, हाद्धे यो\ क.स. ग. च. ष्ठ. ज. भ. ठ. ण. त. द. विततं द्‌. मूढा रेतः स्वं पाययन्ति ७द.द्‌.पापा। ८क.स.ग.घ.ड,च. छ. ज. ्.म, ट. ठ. ड.द. ण. त. थ. ध. रक्षति द. “रकरदैमेऽधो

४८ अष्टचत्वारिंशोऽध्याषः ] पश्मपुराणम्‌ ५३१

तत्तत्पापस्य चिह्ानि केथय तवं पहामुने केन पापेन फं चिहं मूर्छोक उपजायते ३८

इति श्रुत्वा तु तदाक्यं मुनिः मोवाच भूमिपम्‌ शृणु राजन्वक्ष्यामि चिदहानि पापकारिणाम्‌ सलौनक उवाच-

सुरापः श्यामदन्तः स्यान्नरफान्ते परजायते अभक्षभक्षकारी तु जायते गुर्मकोदरः ४०

उदक्या धीक्षितं युक्त्वा जायते करमिलोदरः माजीरादिसंस्पृष्टं यक्सा दुर्गन्धवान्भवेत्‌॥४१ अनिवे् सुरादिभ्यो भुञ्जानो जायते नरः। उदरे रोगवान्दुःखी महारोगपपीडितः ४२ परात्रविध्रकरणादजीणंमभिजायते मन्दोदरामिभेवति सति द्रव्ये कदनद्‌ः ४३ विषदश्छदिरोगी स्यान्मागैहा पाद रोगवान्‌ पिशुनो नरकस्यान्ते जायते कासन्वा सवान्‌ ४४ ूर्तोऽपस्माररोगी स्याच्छ्री परतापकरत्‌ दावाप्रिदायकशचैव रक्तातिसारवान्भवेत्‌ ४५ सुराख्यं जरं वाऽपि शकृदुष्टं करोति यः गुदरोगो भवे्स्य पापरूपः सुदारुणः ४६ गभेपातनजा रोगा यषृत्एीहजलोदराः प्रतिपाभङ्गकारी अप्रतिष्ठ जायते ४७ दृष्ट्वादी खण्डितः स्यात्खस्राटः परनिन्दकः सभायां पक्षपाती जायते पक्षपातवान्‌ ४८ परोक्तहास्यकृत्काणः कुनसी विपरहेमहूत्‌ तुन्दी वरीतात्रचोरः कास्यहुदपुण्डरीकिकः ४९ .. पारी पुरूषो जायते पिदगूर्षजः शीसहारी पुरषो [भजायते दीर्रोगतान्‌ ५०

धृतहारी पुरुषो जायते नेत्ररोगवान त्वचहारी पुरूषो जायते मेदसा तः ५१ मधुचौरस्तु पुरूषो ] जायते स्तिगन्धवान्‌ ोहहारी पुरुषो बैराङ्गः जायते ५२ तैलचौरयेण भवति नरः कण्डाऽतिपीडितः आमानरहरणाचचैव दन्तदीनः प्रजायते ५३ पक न्नहरणाचैव जिहारोगयुतो भवेत्‌ मातृगामी पुरूषो जायते शिङ्गवजितः ५४ गुरुजायाभिगमनान्मूर् च्छः भनायते स्वयुतागमने चैव रक्तकुष्ठः रजायते ५५ भगिनीगमने चैव पीतकः भजायते श्रातृभायामिगमने गुलपकु्रः प्रजायते ५६ खामिगम्यादिगमने जायते ददरुमण्डलम्‌ वरिखस्तमायीगमने गजचमा प्रजायते ५७ पितृष्वक्षभिगमने दक्षिणाङ्गे ्रणी भवेत्‌ मातुखान्यास्तु गमने वामाङ्गे व्रणवान्भवेत्‌ ५८ पितृव्यपत्नीगमने कटौ कुष्ठः परजायते मित्रभार्याभिगमने एृतमायैः प्रजायते ५९ स्वगोत्रह्धीभसङ्गन जायते भगंदरः तपस्विनीपसङ्गेन प्रमेहो जायते नरे ६० भोजियस्लीभरसङ्गन जायते नासिकाव्रणी दीक्ितस्रीपरसङ्गेन जायते दुष्ररक्तखक्‌ ६१ स्वजातिजायागमने जायते हृदयत्रणी जाल्युन्रतस्चीगमने जायते मस्तकव्रणी ६२ पदुयोनौ गमनानपूतरातः भजायते एते दोषा नराणां स्युनैरकान्ते संशयः॥ ६३ स्रीणामपि भवन्त्येते तततत्पुरुषसंगमात्‌ एवं राजहि चिदहानि कौतितानि सुपापिनाम्‌ ६४ नपुण्यपरसङ्गेन तीथादि क्रियया तथा रामचारित्रसंशरुल्या तपसा वा क्षयं व्रजेत्‌ ६५

सर्वेषामप्युपायानां इरिकीतिधुनी दृणाम्‌ क्षालयेत्पापिनां पदं नात्र कार्या विचारणा ६६ यश्वावमन्येत हरिं तं गङ्गा पुनाति दि। तीर्थान्यपि सुपुण्यानि पततु क्षमाणि तम्‌ ६७

~~~

# एतचिहान्त्गतः पाठः क. ख. ग. च. छ. ज. इ. ण. त. थ. पुस्तक्स्थः।

"~~~ _-~__~_~_-~_____~_~_~~_~____~_~~_~__~~_~~_~_~_ ~~~

द्‌. शेगाः क्षयमेह ग. षर्तिगन्धवान्‌ ग. न्‌ जलहा* ग, नेत्ररोगवान्‌. इ. ^ते गण्डम' ¦ ६क.घ.ठ.ध.घ्ल.म.ट. द. ठ. "ति्वनिरतृणा'

५३२ | महायुनिन्रीव्यासभणीतं-- [ पातर्छण्डे-

हसते कीत्यमानं यश्वरित्रं जञानदुब॑लः तस्य नरकान्युक्तिः कस्यान्तेऽपि भविष्यति ६८ याहि राजन्विमेक्षर्थं हयस्यानुचरः सह श्रावय श्रीश्चरितं यतो बाहगतिभैवेत्‌ ।। ६९

शेष उवाच-- इति शरुत्वा प्हृष्टोऽमृच्छबुध्ः परवीरहा परणम्य तै परिक्रम्य ययौ सेवकसंयुतः ७9 तत्र गत्वा हनुमान्हयवरयस्य पार्वतः उवाच रामचरितं महादु्तिनाशनम्‌ ७?

याहि देव निमानं स्वं रामकी्ैनपुण्यतः स्मेरं चर स्वरोके त्वं क्तो भव कुयोनितः ७२ इति वाक्यं समाकण्यै शतरुधो यावदास्ितः तावददश विमलं देवं वैमानिकं वरम्‌ ७२ उवाच पूतोऽहं रामकीनसंशवतेः यापि स्वं भवनं राजनराज्ञापय महामते इत्युक्त्वा भययोौ देवो विमाने स्वे परिस्थितः तदा वरिरमयमापुस्ते शधुघ्रेन सहानुगाः ७५

ततो बाह्यो विनिर्ुक्तो भूतलाद्वा्रस्तम्भनात्‌ ययौ तद्रिपिनं सर्वै ्रमन्पक्षिसमाङुलम्‌ ७६ हृति श्रीमहापुराणे पक्षे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेषे हयमुक्तिनामाष्टचत्वारिंशोऽध्यायः ४८

आदितः शोकानां समष्यकाः-- १३७११

भ्र्थकोनपक्नारात्तमो ऽध्यायः

दोष उवाच-- मासाः सप्ताभवैस्तस्य यवय॑स्य हेलया चरतो भारतं वषमेनकरृपपूरितम्‌ पूजितो भरूपवरैः परीत्य वरभारतम्‌ परिता वीरवरः शवुघ्रादिभिरुद्रैः

बाम बदूनदेशान्दिमायसमीपतः कोऽपितं हयं रामबलं स्मरन्‌ अङ्गवङ्गकटिङ्गाना राजभिः सेस्तुतो हयः जगाम नगरे राज्ञः सुरथरेय मनोहर नामन नाम नगरमदितेर्य् कुण्डलम्‌ कणैयोः पतितं भूमौ हषभर्युकम्पयोः

यत्र धमेठ ट्त करोति कदाऽपि ना श्रीरामस्मरणं परेम्णा करोति जनताऽन्वहम्‌ अश्वत्थानां तु यत्राचा तुदस्याः प्रत्यहं नृभिः क्रियते रघुनाथस्य सवैः पापवभितेः

५८ ~क =. ~<

यत्र देवाखया रम्या रावरभतिमायुताः पूज्यन्ते प्रत्यहं शुद्धचितते; कपटवभितैः वाचि नाम हरेयत्र वै कलदसंकथा हृदि ध्यानं तु तस्यैव कामफलस्मृतिः॥ देवनं यत्र रामस्य वातांभिः पूतदेहिनाम्‌ जाठुचिनुणामस्ति सक्घवन्यसनमोचिनाम्‌ यस्मिन्सति धर्मात्मा सुरथः सल्यवान्वली रधुनाथपदस्मारहृष्टचित्तः परोन्मदः ११ वर्णयामि रामस्य सेवकं सुरथं नरम्‌ यस्याेषगुणा भमो विस्तृताः पावयन्त्यघम्‌ १२ सेवकास्तस्य भूपस्य पयैटन्तः कदाचन अपदयन्हयमेधस्य हयं चन्दनचधितम्‌ १३

ते ष्टा विस्मयं ्ा्ता इयपत्रमलोकयन्‌ स्पषटा्षरसमायुक्तं चन्दनादिकचाधैतम्‌ १४ ज्ञात्वा रामेण संमुक्तं हयं मेत्रमनोहरम्‌ हृष्टा राज्ञे समास्थाय कथयामासुरुत्सुकाः १५ स्वामिन्नयोध्या नगरी पतिस्तस्यास्तु राघवः हयमेधक्रती योग्यो हयो पुक्तः परिभ्रमन्‌ १६

ते पुरस्य निकटे माः सेवकसंयुतः याण त्वं महाराज इयं तं सुमनोहरम्‌ १७ शेष उवाच-- इति भुत्वा निजपोक्तं वाकयं हपरिशतः उवाचं चपतिवीराम्मेषगम्भीरया गिरा १८ हरषपरिषतः उवाचं दपतिवीरान्मेधगम्भीरया गिरा १८

१ग,ज. त. थ. पराशृतो ।२ग. छ. ठ. ड. थ. “च वीरान्बछिनो मेध

४९ एकोनपश्वाशत्तमोऽभ्यायः ] पञ्चपुराणम्‌ ५३५

सुरथ उवाचं - पन्या वयं रामयुख पयामः सदसेवकाः ग्रहीष्यामि हयै तस्य भटकोरिपरिटतम्‌॥ १९ तदा मोक्ष्यामि वाह तं यदा रामः समात्रजेत्‌ कृपार्थ मप भक्तस्य चिरं ध्यानरतस्य वै ॥२० शेष उवाच- इत्थमुक्त्वा महीपारः सेवकान्स्वयमादिशत्‌ गहन्तु वाहं भसमं मोच्योऽश्वोऽक्षिगोचरः अनेन सुमहाखामो भविष्यति तु मे मतम्‌ यद्रामचरणौ परेषे(ये) ब्रह्मशक्रादिदुकंभौ २२ एव धन्यः स्वजनः पुरो वा बान्धवोऽथ वा। पशव वाहनं वाऽपि रामाधिर्येन संभवेत्‌ २३ तस्मादरहीत्वा करत्वश्वं स्वणेपत्रेण शोभितम्‌ बधन्तु ाजिकाखायां कामेन मनोरमम्‌ २४ इत्युक्तास्ते ततो गत्वा बाहं रामस्य शोभिनम्‌ गृहीत्वा तरसा राजे ददुः स्शुभाङ्गिनम्‌ २५ राजा प्राप्यं महानख्वं रामस्य दनुजादिनः सेवकान्ाह बलिनो धर्मकृलयविचरक्षणः २६

वास्स्यायन महाबुद्धे शणुष्वैकाग्रमानसः तस्य बिषये कथित्परदाररतो नरः २७ परद्रव्यनिरतो कामेषु छम्पटः जिह्ाभिरनुनमार्गे कीतैयद्रामकीतैनात्‌॥ २८ यः सेवका्रुपो वक्ति यूयं सेवा्थमागताः [#कथयन्तु भवचेषटां धर्मकर्विशारदाः॥ २९ एकपत्नीव्रतधरा परद्रग्यरोटुपाः परापवाद निरता वेदोत्पथं गताः] ३०

श्रीरामस्मरणादीनि र्वन्ति परयहं भटाः तानहं मम सेवार्थं रक्षाम्यन्तिकशोभनान्‌ २१ एतदिरुद्धधर्माणो ये नराः पापसंयुताः तानहं विषये महयं वासयामि दुर्मतीन्‌

तस्य देशे पाषिषठाः पापं फुषैन्ति मानसे हरिध्यानहताशेषपातका मोदसंयुताः॥ ३२ यदैवमभवदेशे राजा धर्मेण संयुतः तदा तत्स्था नराः सर्वँ मृता गच्छन्ति निरतिम्‌ ३३ यभानुचरनिर्वेशो नाभवत्सौरथे पुरे तदा यमो मुने सूपं धृत्वा पागान्मदीस्वरम्‌ ३४ वल्कलाम्बरधारी जटाशोभित्ीषकः सुरथं सदो मध्ये ददी हरितेवकम्‌ ३५ तुलसी मस्तके यस्य वाचि नाम हरेः परम्‌ धर्थकरमरतां वाती श्रावयन्तं निजान्मगान्‌ ३६ तदो सुनि दरपो दृष्टा तपोमूतिमिव स्थितम्‌ ववन्दे चरणौ तस्य पाद्यादिकमथाकरोत्‌ ३७ सुखोपविष्टं विश्रान्तं सुनि भाह दृपाग्रणीः धन्यमच्र जनुर्महयं धन्यमद गरदं मम ३८ कथाः कथयतान्महं रामस्य विविधा वराः याः शृण्वतां पापहानिभेविष्यति पदे पदे ३९ इत्ययुक्तं समाकण्यं जहास मुनि्भशम्‌ दन्तान्पदरीयन्सर्वोस्तालस्फाछितपाणिकः ४० हसन्तं तं मुनिं प्राह हसने कारणं किमु कथयस्व परसादेन यथा स्यान्मनसः सुखम्‌ ४१ ततो पुनिनपं माह श्रृणु राजन्धिया युतः यदहं तेऽभिधास्यामि स्मिते कारणगुत्तमम्‌ ४२ त्वया परोक्तं हरेः कीतिं कथयस्व ममाग्रतः को हरिः कस्य का कीरिः सरवे कमवशा नराः४२ कमणा प्राप्यते स्वगैः कर्मणा नरकं व्रजेत्‌ कर्मणेह वेत्सर्व पुत्रपौत्रादिकं बहु ४४ शक्रः शतं क्रतुनां तु कृत्वाऽगात्परमं पदम्‌ ब्रह्माऽपि कर्मणा लोकं प्राप सत्यारूयमदुतम्‌॥॥४५ अनेके कर्मणा सिद्धा मरुदादय ईरिनः कुवन्ति भोगसौख्यं अप्सरोगणसेविताः ४६

# एतचिहान्तगैतः पाठः क. ख. ग. च. छ. ज. म. ठ. इ. त. थ. द्‌. ध. पुस्तकस्थः

--------------~---~--------~----------~------------------~---------------~

द. क्त्ये रिवब्रहमादि" २द्‌. प्य मुदा चाश्वं। ३ग. छ. ठ. ध. क्षणान्‌ वा

५३२. महामुनिभीव्यासप्रणीतं-- [ ४. पातारुखण्डे-

तस्माल्छुरष्व यज्ञादीन्यजस्व किट देवताः यथा ते विमला कीतिर्भविष्यति महीतले ४७ इति शरुत्वा तु तदराक्यं कोपश्चभितमानसः उवाच रामैकमना विगर कमषिशारदम्‌ ४८ मा ब्रूहि कमणो वार्ता क्षयिष्णफलदापिनीम्‌ गच्छ मन्नगरमान्ताद्वहिर्लोकविगरितः ४९ इन्द्रः पतिष्यति क्षिप्रं पतिष्यत्यपि प्रजः पतिष्यन्ति मनुजा रामस्य निजसेवका; पर्य धवं प्रहादं भिभीषणमथाद्भतम्‌ ये चान्ये रामभक्ता वै कदाऽपि पत्ति ते॥ ५! ये रामनिन्दका वुष्टास्तानिमे यमिकराः ताडयिष्यन्ति लोहस्य युद्रैः पाशबन्धनैः ५२ ब्राह्मणत्वाहेहदण्डं कुर्या ते द्विजाधम गच्छ गच्छ मदालोकात्ताडयिष्यामि चान्यथा ॥५१ इत्थमुक्तवति श्रे भरपे सुरथसंकषिते सेवका बाहुना धृत्वा निष्कासयितुपुद्यताः ५१ तदा यमो निजं रूपं भृत्वा लोकैकवन्दितम्‌ माह धरपं मतुष्टोऽस्मि याचस्व हरिसेवक।। ५५ म्या प्रलोभितो बाग्मिबेहीभिरपि सुव्रत चछितोऽसि रामस्य सेवायाः साधुसेवकः ५६ तदा प्रोवाच भूपीशो यम॑ दृष्ट्रा सुतोषितम्‌ उवाच यदि तुष्टोऽसि देहि मे वरमुत्तमम्‌ ५७ तावन्मम तर मूल्यरयावद्रामसमागमः भयं मे भवत्तो हि कदाचन हि धर्मराट्‌ ५८ तदोवाच यमो भूपमिदं तव भविष्यति सर्व स्रदीप्सितं तथ्यं करिष्यति रघोः पतिः ५९ इ्युक्त्वाऽन्तरितो धर्मो जगाम स्वपुरं परति प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः १० राजा धार्थिको रामसेवकः परया मुदा [शरगृदीत्वाऽभ्ं परत्युवाच सेवकाहरिसेवकान ६१ भया गृहीतो बाहोऽसौ राधवस्य महीपतेः सज्जीभवन्तु सर्वत्र यूयं रणविशारदाः ] ६२ इति पोक्तास्तु ते सर्वे भटा राशो महाबला; सन्नीभ्रताः क्षणादेव समायां जग्मुरुल्लवाः॥६३ राज्ञो वीरा दश स॒ताश्म्पको मोहकस्तथा रिपजयस्तु दुवौरः प्रतापी बरमोदकः ६४ हक्षः सहदेवश्च भूरिदेबोऽपसुतापनः इति राज्ञो दश युताः सजीमूता रणाङ्गणे ६५ यातुमिच्छामङर्वस्ते महोत्साहसमन्विताः राजाऽपि खरथं चित्रं हेमशोभाविनिमितम्‌ ६६ आहयामास सुजतररवा जिभिः समलंकृतम्‌ रणोत्साहेन संयुक्तः सरवसेन्यपरिष्ेतः

सभायां सेवकान्सर्वान्दिशन्नास्ते महीपतिः ६७

इति श्रीमहापुराणे पाग पातालखण्डे दोषवात्स्यायनसंवादे रामाश्मेषे हयग्रहणं नामिकोनपश्नारत्तमोऽध्यायः ४९ आदितः शाता -- १३७१९ ..

[०

अथ प्नारत्तमोऽध्यायः

रोष उवाच- अथ रामानुजो वेगात्समागत्य खपेवकान्‌ पथच्छ कुत्र वाहोऽसौ याह्िकः सुमनोहरः तदा ते वचनं मोचुः शवधरं सुमहाबलम्‌ जानीमो भटाः केचिद्धयं नीत्वा गताः पुरे वयं भिताः सर्य बङिभी राजसेषकः अत्र भमाणं भगवानितिकतंग्यतां परति तच्छत्वा वचनं तेषां शत्रः कोपितो शृदाम्‌ दशतोषात्खदशनाञिहया रेिहन्मुहुः उवाच वीरो मदराहं हत्वा कत्र गमिष्यति इदानीं पातये बाणैः पुरं जनसमन्वितम्‌ इत्युकत्वा सुमतिं पाह कस्येदं पुटभेदनम्‌ को बतेतेऽस्याधिपतियो मे बाहमजीहरत्‌ _

#* एतच्िहान्तगीतः पाठः क. ख. ग. च. छ. ज. ज. ठ. ड. ण. त. थ. द. ध. पुस्तकस्थः। (7

१क. ख. ग.च.छ.ज.म.2. ड. ण. त. थ. द. ध. सेवितः त" द्‌. दत्पुकाः रा

[91

9 6 < -९० 9

०पश्वारात्तमोऽध्यायः ] पद्मपुराणम्‌ - ५३९५

शेष उवाच-

हति वाकयं समाकण्य [भूपतेः कोपसंयुतम्‌ जगाद ग्री सगिरा स्फुटाप्तरसमनन्वितम्‌ विद्धीदं कुण्डलं नाम नगरं सुमनोहरम्‌ अस्मिन्वसति धर्मात्मा ] सुरथः क्षत्रियो बली

निलयं धमैपरो रामचरणद्दसेवकः मनसा कर्मणा वाचा हनूमानिव सेवकः 1

चरितान्यस्य शतशो वैन्ते धमकारिणः। महावरपरीवारः सुरथः सरयश्ोभनः १०

म्हद्द्धं भवेत्तत्र हृतशदराहसत्तमः अनेके पयतिष्यन्ति वीरा रणविशारदाः ११

एवमुक्तं समाश्वुलय शद्ुघ्ः सचिवं मरति उवाच पुनरप्येवं वचनं वदतां वरः १२ दद्र उवाच--

कथमत्र भ्करत्यं रामाश्योऽनेन चेद्धतः नाऽऽयाति योद्धं लं कटकं वीरसेषितम्‌ १३ सुमतिरूवाच--

दूतः मेष्यो मारा राजानं भ्रति वार्कः यद्राक्येन समायाति बेन बखिनां वरः १४

चेदङ्ञोनतो बाहो धृतः केनापि मानिना अरप॑यिष्यति नैः साधम्यं क्हुवरं शुभम्‌ १५

इति शरुत्वा तु तद्वाक्यं शतुधो बलिनां वरी अहं मरुवाचेदं वचनं विनयान्वितम्‌ १६ ^.“ दाचुघ् उवाच- ^ भ.

याहि त्वं निकटस्थे वै सुरथस्य महापुर दूत बरे ततो गत्वा प्रदूहि रपति परति १७

त्वया प्रतो रामवाहो ज्ञानतोऽङ्ञानतोऽपि वा अपेयतु बाऽऽयातु प्रथन वीरसंयुतम्‌ १८

रामस्य दौत्यं लङ्कायां रावणं भरति यत्कृतम्‌ तथैव भूयिष्ठवलसंयुत बुद्धिमान्‌ १९

शेष उवाच-- एतच्छरत्वाऽ्दा बीर ओमिति भोच्य श्रमिपम्‌ जगाम संसदो पध्ये वीरभ्रेणिसमन्वितम्‌॥ २० ददं सुरथं भृषं तुलसीमज्ञरीधरम्‌ रामभदरं रसनया हुवनतं सेवकामिनान्‌ २१ राजाऽपि दृष्ट्रा पवर्गे मनोहरवपुरम्‌ शवुप्रदूतं मत्वाऽपि वाछिजं प्रल्भाष्यत २२ सुरथ उवाच--

एवङ्गाधिषं कसाचखमागतोऽत्र कथं भवान्‌ ब्रूहि मे कारणं सर्वं यथा ज्ञात्वा करोमि तत्‌ ॥२२ शेष उवाच-- हृति संभाषमाणे तं परत्युवाच कपीश्वरः विस्मयंशेतति भशं रामसेवाकरं दपम्‌ जानीहि मां वृपश्रेष्ठ वारितरं हरीश्वरम्‌ शघुघ्ेन दूततवे प्रेषितो भवतोऽन्तिके २५ सेवकैः कैथिदागत्य धरृतोऽभ्बो मम सांभरतम्‌ अज्ञानतो महान्यायं कु्द्धिः सहसा गृष २६ तमश्वं सह राज्येन सह पुजरैमुदाऽन्वितः शवुघ्रं याहि चरणे परतित्वाऽऽ्ु मदेहि २७ नो चेच्छदुघनिर्ुक्तनाराचैः क्षतविग्रहः पृथ्वीतलमलंकुषैञ्शाधेष्यासि विश्रीषैकः = २.८ येन लङ्कापतिर्नाशं भापितो रीरया क्षणात्‌ तस्याश यागयोग्यं तु हृत्वा डर गमिष्यसि २९

कुत्र त्वमाः

५३६ महायुनिभ्रीव्यासपणीव-- [ पाताडखण्डे-

परं शृणुष्व द्राक्यं शघ्रुप्रपद सेवक मया धतो महानश्वो रामभद्रस्य धीमतः ३१ मोक्ष्ये सर्वथा वाहं शघुघ्रादिभयादहम्‌ चेद्रामः स्वयमागत्य दीनं दास्यते मम ३२ तदाऽहं चरणौ नत्वा दास्यामि सृतसंयुतः सर्व राज्यं कुटुम्बं धनं धान्यं बं बहु ३२ षत्रियाणामयं धभः स्वामिनाऽपि विरुध्यते धर्मेण युद्धे तत्रापि रामदरनमिच्छता ३४ शयुघ्रादिभवीरांस्तानधुनाऽहं क्षणादपि जित्वा बध्रामि मदवेहे नो चेद्रामः समाव्रनेत्‌ ३५ शेष उवाच-- इति श्रुतवाऽङ्गदो धीमाज्ञहास नृपति तदा उवाच महावाक्यं महाधैयंसमन्वितम्‌ ३६ अङ्गद उवाच-- ` बुद्धिरीनः प्दसि शृद्धत्वात्सा गता तव यत्वं शधुघ्नृपाति धिकरोषि धिया बी यो मांधातृरिपु दैत्य लवणे लीरखयाऽवधीत्‌ येनानेन जिताः संख्ये वैरिणः भरवलोखुराः॥ ३८ विधन्माटी हतो येन रक्षसः कामगे रिथितः तं स्वं षधासि वीरेन्द्र मतिदीनः भभासि मे ३९ श्राठजो यस्य यृषखी पुष्कलः परमास्नवित्‌ येन श्द्रगणः संख्ये वीरभद्रः सुतोषितः ४० वणेयामि किमेतस्य पराक्रान्त बोभिताम्‌ येन नास्ति समः पृथ्व्यां षरेन यशसा भरिया४१ हतूपानस्य निकटे रघुनाथपदाजधीः यस्यानेकानि कमौणि भविष्यन्ति श्रुतानि ते ४२ , सनरकरटा राकषसपूर्दगधा येनक्षणाद्रलात्‌ अक्षो येन हतः पुत्रो राक्षसेन्द्रस्य दुतेः ५३ ^ द्रोणो नाम गिरर्न पच्छा्रेण सदैवतः आनीतो जीबनार्थ तु सैनिकानां पृह॑हुः ४५ जानाति रा्ैशारितरं नान्यो जानाति मूढधीः यं कपीद्रं मनाक्खान्तान्न विस्मरति सेवकम्‌ सुग्रीवाद्याः कपीन्द्र ये पृथ्वीं सर्वा ग्रसन्ति ये। ते शचुघ्रं षं सर्वे सेवन्ते प्प्षणोत्सुकाः ४६ कुरध्वजो नीरत्नो रिपुतापो महाञ्चवित्‌ प्रतापाग्ष्यः सुबाहुश्च विमलः सुमदस्तथा ४७ राजा वीरमणिः सत्यगुतो रामस्य सेवकः एतेऽन्येऽपि नृपा भूपः पतयः पयुपासते तत्र वं वीरनल्धौ मशकः को भवानिति तज्ज्ञात्वा ऽऽगच्छ शद्ध कृपालुं पुतरकेयुतः ४९ बाहं समर्यं गन्तासि रामं राजीवलोचनम्‌ दृष्टा कृतार्थी कुरुषे स्वाङ्गानि जनुषा सह ५०

1

शेष उवाच-- राजा भोवाच तं दूतं भ्ुबन्तमनेकधा एतान्दश्यसि क्षरं स्वे मम गोचराः ५१ यादृशं मद्वलं दूत तादृशं हनूमतः यो रामं पृष्टतः कृत्वा परागाद्यागस्य पाटने ५२

यदहं मनसा वाचा कर्मेणा कुतुकान्वितः भजामि रामं तरह दशैिष्यति स्तां तनुम्‌ ५२

अन्यथा हनुमन्युख्या वीरा बध्नन्तु मां बलात्‌ शृहतु बाहं तरसा रामभक्तिसमन्विताः ५४

गच्छ तवं वरृपदाघुध्रं कथयस्व ममोदितम्‌ सज्जीभवन्तु सुभदा एष यामि रणे बली ५५

विचायं यथायुक्तं करिष्यति रणाङ्गणे। मोचयन्तु महावाहं वा मामाददन्तुते॥ ५६

देष उवाच-- इति शरुत्वा स्मितं कृत्वा ययौ वीरो यतो दपः ग्वा निवेदयामास यथोक्तं सुरथेन वै॥ ५७ इति श्रीमहापुराणे पाद्ने पातालखण्डे ेषवात्स्यायनसंवादे रामाश्वमेधेऽदददूतत्वं नाम पञ्चारत्तमोऽध्यायः ५० आदितः शोकानां समश्यङ्काः--१ २७७६

> द. 'लोद्धताः वि" क. ख. ज. ठ. ण. द्‌. ध. दुर्मते ग. ड. थ. 'मचारि"। ४क.ख.ग.छ.न

ज.ठ इ.ण.त.थ.द. ध. तंक्षीरः।

९१ एकपश्चाशत्तमोऽध्यायः ] वष णम्‌ ९५३७

अयरकपन्नारत्तमोऽध्यायः

शेष उवाच-- तच्छ्रत्वा भाषितं तस्य सुरथस्याङ्गदाननात्‌ सल्ली मूता रणे स्वे रथस्था रणकोविदाः पटहानां निनादोऽभूदधेरीनादस्तथेव वीराणां गर्भनानादाः परादरभूता रणाङ्गणे

रथचीत्कारशब्देन गजानां वुंहितेन व्याप्ते तत्सकलं विष्वं द्विव यातो महारवः रणोत्साहेन संयुक्ता वीरा रणविशारदाः दुर्वन्ति विषरिधान्ादान्कातरस्य भयंकरान्‌ ।॥ एवं कोलाहले हते सुरथो नाम भूमिपः स््सुतेः सैनिकरेधाय दतः पायद्रणाङ्गणम्‌ गै र्थथैः पत्तिव्रजेः पूर्णा तु मेदिनीम्‌ कुवेन्समद्र इव तां श्ावयन्दहशे भरैः वङ्नादेन संधष्टं जयनादैस्तथैव वीक्ष्य तं मधनोधुक्तं सुमति भाह भूमिपः शच्रप्र उवाच-- एष राजा समायातो महासैन्यपरिदतः अत्र यत्करल्मस्माकं तद्वदस्व महामते सुमतिरूवाच-- योद्धन्यमत्र बहुभिवीरे रणव्रिशारैः पएुप्कलादिभिरप्युमरः सर्म शस्रास्को पिद; राज्ञा सह समीरस्य पुत्रः परमन्ञोयैवान्‌ युद्धं करोतु सुबलः परयुद्धपिशारदः १० रेष उवाच-- इति व्रते महामायो यावत्तवनघ्रपात्मजाः रणाङ्गणे धर्यद्धा स्फारयामास॒रुद्ताः ११ तान्वीक्ष्य योधाः सुबलाः पृष्कगाद्ा वलो्कटाः अभिजग्मुः स्यन्दनैः सैधनूंपि दधतो मताः चम्पकेन समं वीरः पुष्कलः परमास्रवित्‌ दैरथेनेव युयु महावीरेण पालितः १२ मोहकं योधयामास जानकिः सकुशध्वजः रिपुजयेन प्रिमरो दुबौरेण सुवाहुकः १४ पतापिना प्रताणागर्यो बलमोदेन चाङ्गदः हयं्षेण नीलरत्नः सहरेेन सत्यतरान्‌ १५ राजा वीरमणिभूरिदेवेन युयुधे बरी असुतापेन चोग्राशवो युयुधे बलसंयुतः १६ दस्थेन महयुद्धमकुषन्युद्धकोविदाः सवेशस्रा्रकशलाः सवं बुद्धिविशारदाः १७ एवं पतते संग्रामे सुरथस्य सृतैस्तदा अयन्त कदनं तत्र बभूत मुनिसत्तम १८

पष्कलश्वम्पकं भाह किनामाऽसि वृपात्मन धन्योऽसि यो मया सार्धं रणमध्यमृपेयिवान्‌ ॥१९ इदानी तिष्ठ किं यासि कथं ते जीवितं भवेत्‌ एहि युद्धं मया सार्धं सर्वशस्ञास्कोषिद्‌ २० इत्यभिव्याहृतं तस्य शरुत्वा राजासनो वटी जगाद पृष्कलं वीरो मेघगम्भीरया गिरा २१ चम्पक उवाच-- नाश्ना कुरुनेदं युद्धमन्न भविष्यति तथाऽपि तव वक्ष्येऽहं स्वनाम वलपूैकम्‌ ।॥ २२ मम पाता रघोनीथो मत्पिता राघवः स्मृतः मम बन्धू रामभद्रः स्वजनो मम राघवः॥ २३ मननम्‌ रामदासोऽस्मि सदा रामस्य सेवकः तारयिष्यति मां युद्धे रामो मक्तकृपाकरः २४ शोकानां मतमास्थाय परत्रवीमि तवाधुना सुरथस्य रातनः सुतो माता वीरवती मम मन्नामा यो मधौ सर्वाञ्डोभनान्विदधाति यः मधुपा यं र(यद्र)सावासं तयजन्ति मधुमोहिताः॥ वर्णेन स्वर्णसदशो मध्ये शिङ्गवपुषरः तदाख्ययाऽभिधां वीर जानीहि मम मोहिनीम्‌ २७

१क.ख.च.छ.ज.न. ठ, ण, त.थ.द्‌. ध. श्ञाकिना।२त. थ. द. "वं युद्धवि'

५१८ महागुनिभीव्यासमरणीतै-- [ प्रताहलण्डे-

युध्यस्व बाणैः प्रथने को जेतुं हि मां क्षमः इदानीं दशपिष्यामि स्वपराक्रममटतम्‌ २८ शेष उवाच-- हृति शरुत्वा महद्ाकयं पुष्कलो हृदि तोपितः तं दुजयं मन्यमानः शरान्युचत्रणेऽभवत्‌ २९ श्रसंधं परमुशस्तं कोटिधा पूष्कलो वैली चम्पकः कोपसंयुक्तो धनुः सज्मथाकरोत्‌ ३० मुमोच निशितान्वाणान्वैरिदन्दविदारणान्‌ स्वनामचिहितान्सर्णपङ्कभागसमन्वितान्‌ 3३! तांिच्छेद्‌ महावीरः पुष्कलः प्रनाङ्गणे शरान्धकारं सर्वत्र युशवन्वाणाञ्दिलारितात्‌ ३२ स्वबाणच्छेदनं दृष्ट्रा कृतं वीरेण चम्पकः आहयामास बलिनं पुष्करं कोपपूरितः २१ मा पयाहि रणं त्यक्त्वेति श्रुबन्स पुनः पुनः पुष्कलं हृदये बाणेधिव्याध दशषभिस्त्वरत्‌ ३५ ते बाणाः पूष्कलस्याहो हृदये तीव्रगामिनः आगत्य हृदये लश्राः शोणितं पपुरू्ितम्‌ १५ तेर्बाणेर्ययितो वीरः शरान्पश्च समाददे युती्ष्णाग्रान्महाकोपाद्धारयन्पर्वतानिव ३६ ते बाणास्तस्य बाणाश्च परस्परमथोजिताः आकाशे रचितारिछनाः शतधा राजसूनुना १७ छिखा बाणान्पुतीक्ष्णाग्रान्सुरथाङ्गोद्धवो बरी बाणाञ्जतं समाधत्त पुष्करं ताडितु हृदि॥३८ ते बाणाः शतधा छिन्नाः पृष्कठेन महात्मना अपतन्पमरोपान्ते शरबाधाप्रपीडिताः ३९ तदा तत्युमहत्कमं दृष्ट्रा राज्ञः सुतो बली सहस्रेण शशणां च(चा) ताडयन्व्क्षसि र्फुयम्‌॥ तानप्याश्न पचिच्छेद्‌ पुष्कलः; परमास्नवित्‌। [#पुनरप्यागर स्वे चापे समाधत्तायुतं श्षरान्‌ ॥४१ तानप्याशु परचिच्छेद पुष्कलः परमास्रषित्‌ ] ततोऽलयन्ते प्रकुपितः शरदृष्टिपथाकरोत्‌ ४२ शरदि समायान्तं मत्वा चम्पकवीरहा साधुसाधुप्ररसंस्तं पुष्करं समताडयत्‌ ४३ पुष्कलशचम्पके दृष्टा महावीयैसमन्वितम्‌ ब्रह्मणोऽसरं समाधत्त सचापे सर्वशासरवित्‌ ५४ तेन पुक्तं महाल तत्पमनञ्वाल दिशो दश्च सं रोदसी व्याप्य विष्व परलयं कतुमुधतम्‌ ५५

चम्पको मुक्तसर तदृष्टा सर्वास्रकोविदः तत्संहर तदेवां मुमोच रिपुमु्तम्‌ ४६ द्योरेकतमं तेजः प्रय॑ मेनिरे जनाः संनहार तदाऽब्ञास्लमेकी भूतं पंराखकम्‌ ४७

तत्कर्म चादुतं दृटा पष्कलस्तष्ठ तिष्ठ ब्ववञ्शरानमेयांस्तु चम्पकं करुधाऽहनत्‌ ४८ चम्पकस्ताञ्शरान्पुक्तानगणय्य+ महामनाः रामास्ञं पुमो चाथ पुष्कठं परति दारुणम्‌ ४९ तन्पुक्तमस्रमालोक्य चम्पकेन मष्टात्मना [*छेततुं यावन्मनश्क्रे तावद्धस्तः रेण सः ५१

बद्धश्वम्पकवीरेण रथे स्वे स्थापितः पुनः पुरं प्रेषयितुं तावन्मनशथक्रे महामनाः] ५! हाहाकारो प्रहानासीद्वदधे पुष्कलसंज्ञफे राधत्रं भययुर्योधाः पलायनपरायणाः ५२ भगरासतान्वीक््य शो हनूमन्तयुवाच केन वीरेण मे भगं बरं वीरेरलंकृतम्‌

तदोवाच महीनायः पुष्कलं परवीरहा बद्ध्वा नयति बीरोऽसौ चम्पकः स्वपदोद्धरः तस्येदग्बाक्यमाकरण्यं श्रः कोपसंयुतः उत्राच पवनोदधूतं मोचयाऽऽु नृपात्मजात्‌ ५५ महावलः सुतशास्य बद्ध्वा यः पुष्करं भटमू्‌। तस्मान्मोचय वीराग्रय कथं तिष्टसि चाऽऽहे॥ एतद्वाक्यं समाकण्ये हनूमानोमिति वन्‌ जगाम तं मोचयितुं पुष्कलं चम्पकाद्धटात्‌ ५७ इतूपन्तमथाऽऽोक्य तं मोचयितुमागतम्‌ वाणेः शतैश्च साहसैज॑पान परकोपनः ५८

# एतञ्जिहान्तगैतः पाठो ग. ठ. ड. द्‌. ध. पुस्तकस्थः। + आर्षो ल्यप्‌ > एतिहान्तरीतः पाठः क. स. 7 छ. ज.ज.ठ.ड.ण. त. थ. द. ध. पुस्तकस्य

१क.ख.ग.च.छ.ज.अ.ठ.ड.ण.त.थ.द्‌. ध. रथी

९२ द्िपश्चाशत्तमोऽध्यायः ] प्र्रपुराणम्‌ ५३९ वाणांसतान्स बभज्ञाऽऽगु युक्त स्तिन महावलः पुनरप्येवमेवाऽऽशु बाणान्पुशन्महानभरत्‌ ९९

तान्सर्वौशूरणयामास नाराचान्धैरिमोचिसान शालं करे समाधृत्य जथान नृपनन्दनम्‌ ६० गारं तेन विनिमकतं तिलशः कृतवान्वली गजो हनुमता पुक्तो नृपनन्दनमस्तके ६१ सोऽ(योऽप्याहतश्चम्पकेन मृतो भूमो पपात सः शिलाः मोचयामास हुमान्परमाज्ञवित्‌ चम्पकस्ताः शिखाः सवाः पषणाश्रूणितवान्धृशम्‌ बाणयन्तिकया ब्रह्मन्महचित्रमभूदिदम्‌॥ ६२ स्वमुक्तास्ताः शिलाः सवौश्रूणिता वीक्ष्य मरुतिः चुकोप दृदयेऽलन्तं बहुवीरयमिति स्मरन्‌ आगत्य करे धृत्वा नभस्युत्पतितः कपिः तावद्य नेत्रपथादुपरि क्षिप्रवेगवान्‌ ६५

घम्पकस्तं हनूमन्तं युयुधे नभसि स्थितः बाहुयुद्धेन महता ताडितः कपिषंगवः ६६ अकोप मानसे वीरो गर्वैपरवतदारुगः पदा धृत्वा चम्पकं तं ताडयामास भ्रतले ६७

ताडितोऽसौ कपीन््रेण क्षणादुत्थाय वेगवान्‌ हनूमन्तं तु खङ्गे धृत्वा बभ्राम सर्वतः ६८ कपीन्द्रस्तद्लं वीक्ष्य हसन्पादेऽग्रहीत्पुनः भ्रामयित्वा रतगुणं गजोपस्थे पातयत्‌ ६९

पपात भूमौ स॒बखो राजसूनुः चम्पकः मूितो वीरभूषाठ्यमलंदुरवत्रणाङ्गणम्‌ ७० तदा हाहेति वै लोकाश्चुकुञुम्पकानुगाः पुष्कलं मोचयामास बद्धं चम्पकपारतः ७१

इति श्रीमहापुराणे पर्ने पातालखण्डे शेषवारस्यावन वादे रामाश्वमेवे पुष्फटमोचनं नामेकपश्नारात्तमोऽध्याय्ः ५१ आदितः शोकानां समखङ्ाः- १३८४७

अथ द्विपन्नाशत्तमोऽध्यायः शेष उवाच-- चम्पकं पतितं दृष्ट्रा सुरथः क्षत्रियो बी पुत्रदुःखपरीताङ्गो जगाम स्यन्दनस्थितः कपीन्द्रमाजुहावाय सुरथः कोपसंयुतः निदवासांश्च बहृनपुधन्महाबरसमन्वितः .२ आहयानं तरपं दृष्टा निजं वीरः कपीडवरः जगाम तं महावीरो महावेगसमन्वितः \ तमागतं हनूमन्तं तृणीकुषैन्तमुद्धटान्‌ उवाच सुरथो राजा मेघगम्भीरसुस्वरः सुरथ उवाच-- धन्योऽसि कपिवर्य त्वं महाबलपराक्रम येन राममहत्कृ(हाकृ)लं कृतं राक्षसके पुरे त्वं रामचरणस्यासि सेवको भक्तिसंयुतः त्वया वीरेण मत्पुत्रः पातितश्चम्पको बली इदानीं तवां तु संबध्य गन्तास्मि नगरे मम यत्नात्तषट कपीश त्वं सलयमुक्तं मया स्मृतम्‌ इति मापितमाकरण्ं सुरथस्य कपीश्वरः उवाच धीरया वाण्या रणे वीरेकभूषिते दच्रमानुवाच-- स्वं रामचरणस्मारी बयं रामस्य सेवकाः बधासि चेन्मां रसभ मोचयिष्यति मत्भुः कुरु वीर भवत्स्वान्तस्थितं सदयं प्रतिश्रुतम्‌ रामं स्मरत बे दुःखं याति वेदा बदन्त्यद्‌ः १० शेष उवाच . इति शषन्तं सुरथः भदास्य पवनात्मजम्‌ विव्याध बाणेबहुभिः शितैः शणेन दारुणैः ११ तन्ुरक्तानगणय्याथ बाणाञ्शोणितपातिनः करे जग्राह कोदण्डं सजनं शरसमन्वितम्‌ १२

चग न्त त्र मदात्मना

५४० महामुनि श्रीव्यासप्रणीतं-- [ पातालखण्डे श्दीत्वा करयोश्वापं बभञ्च कुपितः कपिः चीत्कुमल्ासयन्वीरात्रलेदीणीन्छजन्मटान्‌ १३

तेन भग्र धनुषा स्वकीयं गुणसेयुतम्‌ अपरं धनुरादत्त महद्ुणविभ्रषितप्‌ १४ तच्चापि जगहे रोषातकपिश्ापं बभञ्ज तत्‌ अन्यच्चापं समादत्त तद्वभञ्ञ महाबलः १९ तस्मिशापे भपरेऽपि सोऽन्यद्धनुरूपाददत्‌ सोऽपि चाप॑ बभञ्ञाऽश्ु महापेगसमन्वितः १६ एवं राज्ञस्तु चापानामशीतिद्विदरीढृता क्षणे क्षणे पहारोषात्ुतन्ादाननेकशः १७

तदाऽलयन्तं प्रकुपितः शक्तिमुग्रामथाऽऽददे शक्त्या ताडितो वीरः पपात क्षणमुत्प॒कः॥ १८ उत्थाय स्यन्दनं राज्ञो जग्राह कुपितो भ्रशम्‌ उड़्ीनस्तं हीतवा तु समुदरमतिेगतः १९

तमुहीनं समालक्ष्य सुरथः परवीरहा ताडयामास परिै्दि मारतर्मुच्तम्‌ २९ ुक्तस्तेन रथो दूरा्णीभूतोऽभवत््षणात्‌ सोऽन्यं रथं समारुचच ययौ वेगात्समीरनम्‌ २? [अतमांस्तद्रथं प्छ संत्रे्ठ मधनाङ्गणे हयसारथिसंयक्तं बभञ्ज पताकिनम्‌ २२

अन्यं रथं समास्थाय ययौ राजा महावलः ]। बभञ्च तं रथं वेगान्मारुतिः कुपिताङ्गकः २; भरं तं स्यदनं वीक्ष्य सूरथोऽन्यं समाधितः मग्रः तेन सहसा हयसारथिसंयुतः २५ एवमेकोनपश्चारद्रथा भग्रा हनूमता तत्कर बीक्य राजाऽपि विसिष्मिये ससैनिकः २५ कुपितः माह कीरोनद्रं धन्योऽसि पवनात्मज पराक्रमनिद कमं कर्ता करिष्यति २६

पषणमेकं प्तीक्षख यावत्स धनुस्तवहम्‌ करोमि पवनोद्धत रामपादानषटपद २७ इत्युक्त्वा चापमासननं कृत्वा रोषपरिषृतः असं पाशुपतं नाम संदधे शर उ्वणे २८ ततो भूताश्च वेताः पिशाचा सोगिनीमृखाः भरादुर्वभूवुः सहसा भीपयन्तः समीरनम्‌ २९ कपिः पाशुपतेरसैद्धो लोकैरभीक्षितः हाहेति वदन्त्येते यावत्ताव्त्समीरनः ३९ स्त्वा रामं मनसा त्रोरयामाम तत्षणात्‌ युक्तगात्रः सहसा युयुपे सुरथं नृपम्‌ २! युक्तगातरं तं वीक्ष्य सुरथः परमास्रमित्‌ पहावरं मन्यमानो व्राह्ममखं समाददे ३२

मारुतिर््राह्ममच्रं तु निजगाल इसन्वली तननिगीर्ण नृपो दष्टा रामं सस्मार भूमिषः॥ र) स्त्वा दशरथ रामं रामास्ं स्वशषरासने संध्राय तं जगादेदं बद्धोऽसि कपिपुंगव २४ श्रुता ततपक्रमेदाव्रत्ताब््वदधो रणाङ्गणे राज्ञा रामाक्तो वीरो हतनृमाच्रामतेवकः ३५ उवाच भूपं हनुमान्कि करोमि महीमभुज मत्स्वाम्यस्चेण संबद्धो नान्येन भाङृतेन पे ३६ तन्मानयामि भूपाल नयस्व स्वपुरं परति मोचयिष्यति मत्छामी ह्यागलय दयानिधिः ३७ बद्धे समीरजे कुद्धः पुष्कलो मृमिपे ययोः। तं पुष्कलं समायान्तं विव्याध सुभि; शरैः २८

अनेकबाणसाहसे्निनघान नृपं बली राज्ञाऽनेके शरास्तस्य च्छिन्नाः प्रथनपण्डटे ३९ एवं सपरसंकुद्धे सुरभे पुष्कल तथा बणे्याप् जगत्सर्व स्थास् भूथशरिष्णु ४० तेषां रणोधमं वीक्ष्य मुहुः सुरसैनिकाः मानवानां तु का वाती क्षणात्रासं समीयुषाम्‌ ॥५! असम्यल्चिगमेमहामन्रपिषटुतैः बभूव तुमुलं युद्धं वीराणां रोमहषणम्‌

तदा पकुपितो राजा नाराचं तु समाद [+चछिन्ः तु क्रुधा पुक्तर्वत्सदन्तैः भारतेः ४२ चिन्न तस्मिञशरे राजा कोपादन्यं समाददे | छिनत्ति यावत्स शरं तावदपरो हदि क्षतः॥४५

# एतचिहान्तगंतः पाठः क. ख. ग. च. छ. ज. ज. ठ, ड.ण.त.ध.द्‌.ध. परस्तकस्थः। + एतचिहान्तगतः पाठः ख. ग. छ. ज. ठ. ड. ण. त. ध. ध. पुस्तकस्थः

१ग.छ.ठ. ड. ध, “ुद्रूत"। २थ. बहुभिः।३छ.ट. द, ध, 'रिष्ृतैः

९६ त्रिपश्चरात्तमोऽध्यायः | पम्मपुराणम्‌ ५४१

पर्छ भाप महातेजाः पुष्कलो महदद्तम्‌ युधं रिधाय समहावराङ्गा सह महामतिः ४५ ुष्कणे पतिते राजा शदः शबुतापनः सुरथं पति संकुद्धो जगाम स्यन्दनस्थितः ५६ उवाच सुरथं पपं रामभ्राता महावलः त्वया महत्कृतं कमे यदवद्धः पवनात्मजः ४७ पुष्कलोऽपि महावीरस्तथाऽन्ये मम सैनिकाः पातिताः पने घोरे महाबलपराक्रमाः ४८ इदानीं तिष्ठ मदरीरान्पातयित्वा रणाङ्गणे कुत यास्यसि प्रमीश सहस्व मम सायकान्‌ ४९ इत्यमाश्ुल बीरस्य भाषितं सुरथो वली जगाद रामपादाजनं द्धनेतासि शलोभनम्‌ मया ते पातिताः संख्ये वीरा मारुतजोन्पुखाः इदानीं पातयिप्यामि तामपि पधनाङ्गणे॥ ९१ स्मरस्व रामं यो वीरस्त्वामागत्य पररक्षति अन्यथा जीवितं नास्ति मत्पुरः शघ्ुतापन ५२

॥^।

इत्युक्त्वा बाणसाहसरस्तं जघान महीपतिः शवधरं शरसंघातपञ्जरे न्यदधात्परम्‌ ५३ घ्रः शरसंयातं मुशवन्तं बहिदेवतम्‌ असं मुमोच दाहार्थं शराणां नतपर्वणाम्‌ ५४ तदयं गुक्तमालोक्य राजा वै सुरथो महान्‌ वारुणास्ेण शमयन्विव्याध शरकोटिभिः ५५ तदा तद्योगिनीदत्तमसं [क्नुषि संदधे मोहनं सरववीराणां निद्राभापकमद्भतम्‌ ५६

तन्पोहनं महां ] वीक्ष्य राजा हरं स्मरन्‌। गाद्‌ शवुमभयं सर्शस्रास्रकोधिदः ५७ म्रोहितस्य मम श्रीमद्रापस्य स्मरणेन नान्यन्मोहनमाभाति' मायाऽपि भयमापमे॥ ५८

इत्युक्तवति बीरेऽपि मुमोच महाश्चकम्‌ तेन वाणेन संछिन्नं पपात रणमण्डले ५९ तन्मोहनं महास तु निष्फलं वीक्ष्य भरमिषपे अलयन्तं वरिस्पयं प्राप वाणं धनुपि संदपरे ६० लवणो येन निहतो महासुरथिमरदनः तं वाणं चाप आधत्त घोरकालानलप्रभम्‌ ६१ ते वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि रगते रामभक्तस्य संगुषोऽपि भात्यसौ ॥६२ इत्येवं भाषमाणं तु बाणेनानेन शबुहा विव्याध हये क्षिप्रं बद्विज्वालासमपरभम्‌ ६२ तेन बाणेन दुःखार्तो महापीडासमन्वितः रथोपस्थे क्षणं परमवाप परतापनः ६४

क्षणात्तां व्यथां नीत्वा जगाद रिपुमग्रतः सहस्रकं प्रहारं मे कुत्र यासि ममाग्रतः ६५ एवमुक्त्वा महासंख्ये बाणमाधत्त साय(चाप)के ज्वालामालापरीताङ्गं स्वणंपद्गसमन्वितम्‌।।६६ बाणे धनुषो मुक्तः शत्रुपरेन पयि स्थितः। छिन्नोऽप्यग्रफटेनाऽश् हदये समपयत ६७

तेन वाणेन संगर पपात स्यन्दनोपरि ततो हाहाकृतं सरव सन्यं भग्र प्राद्रवत्‌ ६८ ्, रा [५१ ्, सुरथो जयमापेदे संग्रामे रामसेवकः दश वीरा दशसुतैभूषिताः पतिताः कचित्‌ ६९

इति श्रीमहापुरागे पाने पातालखण्डे शेषवात्स्यायनक्तवादे रामाश्रमेषे सुरथवि जयो नाम द्विपवारत्तमो ऽध्यायः ५२ आदितः श्चोकानां समच्ङ्ाः -- १३९१६ = =-=

अथ निपापत्तमोऽभयाय :

शेष उवाच-- ॥ः सग्रीषस्तच्च कटकं नष्ट वीक्ष्य रणाङ्गणे स्वामिनं मूषितं चापि ययो यों वपं मति

आगच्छ भूप सर्वान्नो पूरयित्वा कुतो भवान्‌ गच्छति किम मं देहि युद्धं रणविशारद्‌ - एतनिदान्त्गतः प्राठः, छ. ड, द. पुस्तक्रस्थः

१स.ग.छ.ज.ठ.ण.त. थ्‌, ध. हृद्यः यृ द्‌. ति ममापि भवनाप्दम्‌ थ. द्वं रणाङ्गणे आ"

५४२ पहामुनिश्रीव्यासपणीर्त-- [ प्रतारलण्डे-

एषमुक्टवा नगं कंचिद्वि्षां शाखया युतम्‌ उत्पाव्य पराहरत्तस्य मस्तके बलसंयुतः

तेन प्रहारेण प्रह्वो टृषः संवीक्ष्य सुग्रीवमथो स्वचापे।

बाणान्समाधाय रितान्स रोषालघान वक्षस्यतिपौरुषो बरी तान्बाणान्व्यधमत्सवौन्सुग्रीवः सहसा हसन्‌। ताडयामास हृदये सुरथं सुमहाबलः पर्वतैः शिखरैश्रैव नगौद्रिरदवधिभिः वेगात्स ताडयामास दारयन्सुरथं नसैः तमप्याञु बबन्धाल्चाद्रामसंज्ात्सुदारुणात्‌ बद्ध; कपिवरो मेने सुरथं रामसेवकम्‌ गजो यथाऽऽयसमयीं शयृ्कलां पादरम्बिताम्‌ प्राप्य किंचिन्न वै कर्त शक्रोति तथा भूत्‌ ॥८ नितं तेन महाराज्ञा सुरथेन सुपत्रिणा सर्वान्धीरात्रथे स्थाप्य ययौ स्वनगरं प्रति

गत्वा सभायां सुमहन्वद्धं मारुतिमव्रवीत्‌ स्मर श्रीरधुनाथं तवं दयां मक्तपालकम्‌ १० यथा त्वां बन्धनात्स्रौ मोचयिष्यति तुष्टधीः। अन्यथाऽयुतवर्षण मोचयिष्यामि बन्धनात्‌ ॥११ इ्युक्तमाकण्यं समीरजस्तदा सुबद्धमात्मानमवेक्ष्य वीरान्‌

संमरिताञ्छवरुशराविधातपी डायुतान्वन्धनमुक्तयेऽस्मरत्‌ १२ श्रीरामचन्द्रं रघुवंशजातं सीतापति पङ्जपत्रनेत्मू स्वयुक्तये बन्धनतः छृपाटुं सस्मार सवैः करणेधिशोकैः १३ हनूमानुवाच-- हा नाय हा नरवरोत्तम हा दयालो सीतापते रचिरदुण्डलशोभिवक्त भक्तातिदाहक मनोहररूपधारिन्मां बन्धनात्सपदि मोचय माविटम्बमर्‌ १४ संमोचितास्तु भवता गजगुङ्गवाय्या देवाश्च दानवदुलाभिसुदह्यमानाः तत्सुन्दसीशिरसि संस्थितकेशबन्धसंमोचिताऽसि करूणाखय माँ स्मरस्व १५ त्वं यागकमनिरतोऽसि युनीभ्वरनदरेमे विचारयसि भ्रमिपतीड्यपाद अत्राह सुरथेन विगाढपाशबद्धोऽस्मि मोचय महापुरूषाऽऽ्ु देव १६

नो मोचयस्यथ यदि स्मरणातिरेकाखं सभैदे ववरपूनितपाद्पग्

लोको भवन्तमिद(प)पुष्टसितोऽहसिष्य(?त्तस्पाद्विरम्बमिह माऽऽचर मोचयाऽऽ्ु १७ इति श्रूत्वा जगन्नाथो रघुबीर; कृपानिधिः भक्तं मोचयितुं प्रागात्पष्पकेणा ऽऽ वेगिना ॥१८ लक्ष्मणेनानुगेनाथ भरतेन सुशोभितम्‌ मुनि इन्देव्यासमुख्यैः समेतं दद्शे कपिः १९ तमागतं निजं नाथं वीक्ष्य भूपं समव्रवीत्‌ पर्य राजननिजं मोकतुमायातं कृपया हरिम्‌ २० अनेके मोचिताः पर स्मरणात्सेवका निजाः तथौ मां पाश्तो बद्धं सेमोचयितुमागतः २! श्रीरामभद्रमायातं बीक्ष्यासौ सुरथः क्षणात्‌ नतयः(तीस्तु) शतशशवकरे भक्तिपूरपरिष्ुतः २२ श्रीरामसत निजे्दोभिः परिरेभे चतु्नः परभ सिथन्नरुजरेहषा द्क्तं स्वकं पुनः २१ उवाच धन्यदेहोऽसि महत्कर्म कृतं त्वया कपीरवरस्स्वया बद्धो हनूमान्सवैतोषरलः = २४ श्रीरामः कपित्य तं मोचयामास बन्धनात्‌ पूितांस्तान्भटान्सर्वान्वीकष्य दृष्या स्वजीवयत्‌ २५ ते मूर तलयजुश्टा रामेणासुरघातिना उत्थिता ददशः श्रीमदरामचन्द्रं मनोहरम्‌ २६ ते प्रणम्रा रघुपतिं तेन पृष्टा अनामयम्‌ सुखीभरूता पं भोचुः सर्वं स्वकुशरं नृपाः २७ सुरथो वीय श्रीरामं कृषार्थ सेव्रकात्मनः आगतं सकं राज्यं सहयं सुगुदाऽऽषैयत्‌ २८

१. ज. कुन्तल! ड. "थाश्रुतवाचमांब।

१४ चतुष्यश्चाशत्तमोऽध्यायः ] पग्रपुराणम्‌ ५४३

अनेकयैरिवस्याभिः श्रीरामं समतोषयत्‌ कथयामास मेऽन्याय्यं कृतं ते क्षम राघव २९ श्रीराम उवाच--

त्रियाणामये धर्मैः स्वामिना सह युध्यते त्वया साधु कृतं कर्म रणे वीराः प्रतोषिताः ३०

इत्युक्तवन्तं मृहरि पूनयन्तसुतोऽमवत्‌ श्रीरामकसिदिनं स्थित्वा ययौ तमनुमन्म्य ३१

कामगेन विमानेन मुनिभिः सहितो महान तं दृष्टा िसितास्तस्य कथाश्क्र्मनोहराः १२

चम्पकं स्वपुरे स्थाप्य सुरथः क्षत्रियो वली शधुघ्रेन समं यातुं मनशवकरे महाबलः ३३ श्रः स्वहयं पाप्य भरीनादानकारयत्‌ शङ्खनादान्वहुबिधान्सवंत्र समवादयत्‌ ३४ सुरथेन समं वीरो यज्ञवाहममूमुचत्‌ वभ्राम परान्देशा[*न कथि बली ३५ यत्र यत्र गतो वाहः पुरदेशान्परिभ्रमन्‌ तत्र शबरुघ्र आयातः ] सुरथेन महावलः ३६ कदाचिन्नाहवीतीरे वामीकेराश्रमं व्रम्‌ गतो मुनिवरं मातधूमेन चिहितम्‌ २७

इति श्रीमहापूरार्णे पाग्रे पातालजलण्डे शेषवात्स्यायनसंवादे रामाश्वमेषे रघरनाथतमागमो नाम त्रिपशाशत्तमो ऽध्यायः ५३ आदितः शोकानां समण्यङ्ाः-- १३९५३

अय चतुष्यश्राशत्तमो ऽध्यायः

शेष उवाच-- गतः भरातः क्रियां करम समिधस्तत्कियार्काः आनेतुं नानकीसुनुैतो निसु) दद्र तत्र यज्ञाश्वं सवर्णपत्रेण चिद्वितम्‌ कुङमागरुकस्तूरीदिव्यगन्धेन वासितम्‌

विलोक्य जातकुतुको युनिपुत्रालुबाच सः अवा कस्य मनोपरेगः प्राप्नो दैवान्मदाश्रमम्‌ आगच्छन्तु मया सारं परेकषन्तां मा भयं कृथाः इत्युक्तवा खवस्तर्णं बाहस्य निकटे गतः।।४

रराज समीपस्थो वाहस्य रघुवंशजः धदु्वांणधरः स्कन्धे जयन्त इव वुमेयः गत्वा नियुतः सा वाचयामास पत्रकम्‌ भाटस्थितं स्पष्वणेराजिराजितुत्तमम्‌ विवरखतो महान्वंदाः सर्वलोकेषु विश्रुतः यत्र कोऽपि पराबाधी परद्रव्यलम्पटः॥ सूर्यवंशष्वजो धन्वी धनुदीक्षारुरूणुरः यं देवाः सासुराः स्वे नमन्ति मणिमौलिभिः तस्याऽऽत्मनो वीरबलदप॑हारी रघररहः रामचन्द्रो महाभागः स्ैशूरशिरोमणिः तन्माता कोशलन्रपपुत्रीरत्नसमुद्धवा तस्याः कुषक्षिमवं रत्नं रापः शवरुक्षय॑करः १० करोति हयमेधं ब्राह्मणै सुरिक्षितः रावणामिधक्रपिन्द्रवधपापापनुक्तये ११ मोचितस्तेन वाहानां यरूयोऽसौ यतनमुक्तिमान पहावरपरीवार्दपरिखाभिः सुरक्षितः १२ तदरक्षकोऽस्ति मद्भाता शघरध्रो खवणान्तकः हस्त्यद्ररथपादातसंघसेनासमन्वितः १३

यस्य राज्ञ इति श्रेष्ठो मानो जायेत सवान्मदात्‌ शूरा वय॑ धनुधारिश्ेष्ठा वयमिद्यतकाः १४

ते शन्तु बलाद्राह रत्नमाटािभूषितम्‌ मनोतरेगं कामजवर सर्मगल्याऽधिभास्करम्‌ १५

ततो मोचयिता भ्राता श्ु्ो लीलया हठात्‌ सरासनविनिगुक्तवत्सदन्तगतव्यथात्‌ १६ मै एतिहान्ततः, तः, पाठः छ. इ. द. पुस्तकस्थः।

इ. '्वस्तुजातीमिः द. वाहस्ततर तत्र पररि द. “न्‌ सैन्येन महता या" ड. "रपा्दधिथ सु" द. 'वारो महाबलपु"

341 | महामुनिश्रीव्यासम्रणीतं-- [ पातारलण्डे- ये क्षत्रियाः कषत्रियकन्यकासु जाताश्च सरसेत्रकुटेषु सत्पु

गृह्णन्तु ते तद्विपरीतदेहा नमन्तु राज्यं रघवे निवेद १७

इति सेवाच्य कुपितो लवः शख्पनुधरः उवाच मुनिपुत्रास्तान्रोषगद्वद भाषितः १८ 9 (न भस

परयत क्िप्रमेतस्य धृष्त कषत्रियस्य वे लिलेख यो भाटपत्रे स्वपरतापबलं नृपः १९

कोऽसौ रामः कः शवुप्रः कीटाः स्वस्पवलाधिताः क्षत्रियाणां कुले जाता एते वयमुत्तमाः एतस्य बीरसूमीता जानकी न(दुशपरेमृः या रतनं कुशसंजगं तु दधाराभिषिवारणिः २१ इदानीं क्षत्रियत्ादि दशपिष्योमि सवतः यदि क्षत्नियभूरेष भविष्यति शवहा २२ ग्रहीष्यति मया बद्धं वाहं यङञक्रियोचितम्‌ नो चेदुत्तेकयुन्ुच्य कुशस्य चरणा्च॑कः २१ अधुना मे धनुुक्तशरैः सुप्तौ भविष्यति अन्येऽपि ये प्रहावीरा रणमण्डलभूषणाः २४ इत्यादि वाक्ययुचायं लवो जग्राह तं हयम्‌ वणीकृलय नूृपान्सवौश्वापवाणधरो वरः २५ तद्रा मुनिसुताः मोचुवे हयजिदहीुकष्‌ अयोध्यानृपती रामो महावरपराक्रमः २६ तस्य बाहं गृह्णाति शक्रोऽपि स्ववलोद्धुरः मा ग्रहाण बरण़ष्वेदं मद्वाक्यं हितसंयुतम्‌ २७ इत्युक्तं श्तौ धृतरा जगाद द्विनात्मजान्‌ यूयं बलं जानीथ क्षत्रियाणां द्विजात्मजाः॥ क्षत्रिया बीयेशण्डीयां द्विजा भोजनशाटिनः तस्मायूयं गृहे गत्वा भुञ्जन्तु जननींहूतम्‌ ॥२९ इत्युक्ता स्तेऽभवैस्तष्णीं परेक्षिष्यन्तः पराक्रमम्‌ लवस्य पुनिपुत्रास्ते संतस्थुदूरतो बहि; ३० एवं उयतिकररे त्ते सेवरकास्तस्य भूपतेः आयातास्तं हयं बद्धं दष्टा भोच॒स्तदा ल्वम्‌॥ ३१ ववन्ध को यमह रुः कस्य धमरार्‌ को बाणव्रजमध्यस्थः प्राप्स्यते परमां व्यथाम्‌ ३२ तदा लवो जगादाऽऽ् मया बद्धोऽश्व उत्तपः। यो मोचयति तस्याऽश्बु रुष्टो भ्राता कुशो महान्‌॥ यमः करिष्यति कथमागतौऽपि स्वयं भ्रमः नत्वा गमिष्यति क्षिपं शरद्र्ा सुतोषितः ३४ रेप उवाच-- एतदराक्यं समाकण्यं बालोऽयमिति तेऽबरु्न समागता माचयितुं यं बद्धं तु ये हरेः २५ तान मोचयितुं याताज्छवुघ्रस्य सेवकान्‌ कोदण्डं करयोधरला श्ुरान्सपमुचत्‌ ३६ ते छिनाहवः शोकाच्छबुधरं मति संगताः पृ्टास्ते जगदु; स्वे लवात्स्भुजकृन्तनम्‌ ३७ इति श्रीमहापुराणे पात्ने पातालखण्डे शेषत्रातस्यायनततवदि रामाश्वमेधे सतरैन हयवन्धनं नाम चतुप्य बाशत्तमोऽध्यायः ॥५४॥ आदितः शोकानां समच्वङ्ाः-- १३९९० अथ प्रपत्रारत्तमोऽध्यायः

व्यास उवाच-- एतां शरुत्वा कथां रम्यां लवस्य बलिनो पुनिः संशयानः परयपृच्छन्नागं दशक्षताननम्‌ बारस्यायन उवाच--

सयोक्तं तु पुरा रामः अड ? जानक्यां सुतौ जातौ गती कर्थ वा शिक्षिता विव्रायो रत्‌

१६. घ्रः केयेस्व'। द्‌. वेत््षस्ुतवमु"। ३ड. "नीक: इ" ग. छ. ठ. ध. हये मत्तो

९९ पश्चपश्चाशत्तमोऽध्यायः ] पद्मपुराणम्‌ ९५४५

ण्यास उवाच- इति श्रुत्वा पुनेवौक्यं शेषनागो महामतिः क्षस्य बिभ जगदे रामचारितरमदुतम्‌ शेष उवाच-- रामो राञ्यमयोध्यायां धात्भिः सदितोऽन्वभूत्‌ धर्मेण पाल्यन्सर् क्षितिखण्डं स्वया स्चिया सीता दधार तदीयं मासाः पश्वामव॑स्तदा अलयन्तं शुशुभे देवी जयीव पुरुष॑धरा

कदाचित्समये रामः पच्छ विदेहनाम्‌ कीदशो दोहद; साध्वि मया ते साध्यते हि सः॥ रहस्येव तु सा पृष्टा पमाणं रथोः पतिम्‌ रागद्दवाग्रामे निजगाद वचोमृतम्‌ सीतोवाच--

स्वत्छृपातो मया सर्व मुक्तं भोक्ष्यामि शोभनम्‌ कशचिन्मानसे कान्त मिषयो ह्यतिरिच्यते यस्या भवादृशः स्वामी देवसंस्तुतसत्पदः तस्याः सर्व वरीवति फिचिदपि शिष्यते १० त्वपाग्रहात्पृच्छसि मां दोहदं मनसि स्थितम्‌ मत्रवीपि पुरः सत्यं तव स्वामिन्मनोरमम्‌॥ ११ ,चिरं जातं मया सत्यो लोपामुद्रादिकाः सियः दृष्टाः खामिन्मनो दरं ता उत्सुकति सुन्दरी राज्यं पराप्ता त्वया सार्धमनेकसुखमास्थिता कृतघ्राऽदं (न) कदाऽपीह ता नमस्कतमानसा॥ १३ तत्र गत्वा तपःकोशान्वस्नाव्ैः परिपूजये रत्नानि चैव भास्वन्ति भूषा अपि समधैये १४ यथा मे तोषिताः सत्यो ददत्याशीर्मनोहराः एष मे दोहदः कान्त परिपूरय मानसे १५ इत्थमाकण्यं वचनं सीतायाः सुमनोहरम्‌ जगाद परमप्रीतो रामचन्द्रः भियां प्रति १६ भन्याऽसि जानकी भरातर्गमिष्यसि तपोधनाः प्रेष्य तास्तु कृतार्था त्वमागमिष्यसि मेऽन्तिकम्‌ इति रामवचः श्रुत्वा परमां भीतिमाप सा परातर्मम भवयद्धा तापसीनां समीक्षणम्‌ ।॥ १८ अथ तमिरि रामस्य चराः कीतिं निजां श्रुताम्‌ प्रेक्षितुं पेपितास्ते तु [निशीये वयगमञ्छनैः ते भत्यहं रामकंथाः शृण्वन्तः सुमनोहराः तदिन गतवन्तस्तु धनाठ्यस्य ग्रं महत्‌ २० दीपं वीक्ष्य भरज्वलन्तं] वचनं वीक्ष्य मानुषम्‌ स्थितास्ततरक्षणं चाराः सम्यण्वन्यशो भृशम्‌२१ तत्र काचन वामाक्षी बकं परति हपिता स्तनं धयन्तं निजगौ वाक्यं तु सुमनोहरम्‌ २२ पिव पुत्र यथेष्टं त्वं स्तन्यं मम मनोहरम्‌ पश्चात्तव सुदुषमाप्यं भविष्यति पमराऽऽत्मज २३ एतत्युयीः पती रामो नीलोत्पल्दलमभः ततपुरीस्थजनानां तु म्रपयृति वै जनुः २५ नन्पाभावात्कथं पानं स्तन्यस्य यु्रि जायते तस्मापििव पुहुः स्तन्यं दुकैमं मम पुत्रक २५ ये श्रीरामं स्मरिष्यन्ति ध्यास्यन्ति वदन्ति ये। तेषामपि पयःपानं भविष्यति जातुचित्‌ २६ इत्यादि वाक्यं संश्रुत्य श्रीरामयशसोऽमृतम्‌ हाषितः प्रययो गेहमन्यद्धाग्यवतो महत्‌ २७ तावदन्यश्वरस्तत्न मनोरममिदं यहम्‌ मत्वा तिष्टनिहि रामस्य क्षणं शभूषया यशः २८ कान्ता निजं कान्तं पथैङ्ोपरि सुस्थितम्‌ ताम्बूलं चती दत्तं म्रा सेहेन सुन्द्री॥ २९

णस्वर्णशलोभाढ्या कषरागरपूपिता कान्तं वीक्ष्य रसमेत्रा कामरूगमबोचत ३० स्वं तादशो महयं भासि याहग्रधोः पतिः अलयन्तसुन्दर्तरं वपुषि श्रत्पृकोमलम्‌ २१ तं नेत्रयुग्मं वक्षो मोहनविस्तरृतम्‌ भुजौ साङ्गदौ वि भ्रत्साक्ताद्राम इवासिमे॥ २२ वाक्यं समाकण्यं कान्तायाः सुमनोहरम्‌ उवाच नेत्रयोः भान्तं नतेषन्कामसुन्दरः २१

स्तशिलन्तमत पठः क. ख. ग. च. छ. ज. ज. ठ. ड. ण. त. ध. द. घ. पुस्तकस्य

१द्‌. णा पर्ति सती 1

------

६९

॥॥

५४६ महामुनिश्रीव्यासम्रणीतं-- [ पता्खण्डे-

शृणु कान्ते त्वया परोक्तं साध्या तु सुमनोहरम्‌ पतिव्रतानां तद्योग्यं स्वकान्तो राम एव हिर | परं कहं मन्दभाग्यः रामो भाग्यवान्महार्‌ कादं कीटकवतुच्छः ब्रह्मादि सुराधितः ३५ खथोतः नमोरनरं शरभः तु पामरः। गजारिः गृगनद्रोऽसौ शशकः नु मन्दधीः२६ सा जाहवी देवी रथ्याजलयुत्पथम्‌ क़ मेरः सुरसंवासः गुञ्ञापुञ्ञकोऽस्पकः २७ धाऽ रामोऽसौ यत्पादरनसाऽङ्गना शिलीभूता क्षणाजाता ब्रह्ममोहनरूप्रत्‌ ३८ इति वाक्यं भषुवाणं परिरेभे निजं पतिम्‌ जाता कामाहृतमेम्णा नतितभरधनुर्रा ३९ हयादि वाक्यं संश्रु गतश्वारोऽन्यवेश्ननम्‌ ताबदन्यश्रो वाक्यं शुश्राव यश्चसाऽचितम्‌॥५० काचित्पुष्पमयीं शय्यां चन्दनं सदचन्द्रक्‌ सर्वे विधाय कामा जगाद वचनं पतिम्‌ ५!

पहि कुरुष्व भोगां शयनं पुष्यश्ञायके चन्दनादिकरेपं तथा भोगमनेकधा त्वादृशा एष भोगाहय रामपराङ्पुखाः सर्वै रापकृपापाप्तमुपयुड्कष्व यथातथम्‌ ५२ मत्सदृशी कामिनी ते चन्दनं तापहारकम्‌ पयैहकः पुष्परचितः सर्य रामकृपाभवम्‌ ४५

ये रामं भजिष्यन्ति ते नरा जठरं स्वकम्‌ मर्तु श्ुवन्तयेते बस्रभोगादिवजिताः ५५ षति शरुवतीं महिलां हषितः पतिरत्रवीत्‌ सर्वे तथ्यं व्रवीषि त्वं मम रामकृपाभवम्‌ ५६ इत्येवं रामभद्रस्य यशः शरुत्वा गतश्चरः तावदन्यस्य वेहमर्थं चरोऽन्यः शुश्रुवे वचः ५५ काचित्कान्तेन पर्दे बीणावादनतत्परा कान्तेन रामसत्कीपि गायमाना पति जगौ ४८ स्वामिन्वयं धन्यतमा येषां पुर्याः पतिः प्रभुः श्रीरामः स्वपरजाः पुत्रान्यद्रत्पाति रक्षकः ४९ यो महत्कप दुःसाध्य ढृतवान्सुलभं तत्‌ समुद्रं यो निजग्राह सेतु तत्र कबन्ध ५० रावणं यो रिपुं हत्वा लङ्कां संभज्य वानरैः जानकीमाजहारात्र महदाचारमाचरत्‌ दृति भोक्त समाकण्यं वचः सुमधुराक्षरम्‌ पतिः स्मितं चकारेमां वाक्यं पुनरथात्रवीत्‌ ५२ गये नेदं महत्कम रामचन्द्रस्य भामिनि दशाननवधादीनि समुद्रदमनानि ५३ ङीरया योऽवनि पापतो ब्रह्मादिमाधितो महान्‌ करोति सच्चरित्राणे महापापहराणि ॥५४ मा जानीष नरं रामं कौशस्यानन्दवधनम्‌ खजत्यवति हन्त्येतद्विवं लीलात्तमानुषः ५५ धन्या बयं ये रामस्य परयामो युखपङूनम्‌ ब्रह्मादिसुरदु्द शं महत्पुण्यङ़ृतो वयम्‌ ५६ हृयादि वाक्यं हरुश्राव चारो द्वारि स्थितो मुहुः अशरृणोद्रामचन्दरस्य चरित्रं श्रुतिसोख्यदम्‌ ५७ अन्यो ह्यहं गत्वा तस्थौ श्रोतु हरेयश्षः तत्रापि रामभद्रस्य वशः शुश्राव शोभनम्‌ ५८ सेरन्ती स्वामिना साकं धूतेन सुमनोहरा उवाच वाक्यं मधुरं कङ्कणे नृत्यतीव ५९

नितं मया कान्त जवेन सर धनं त्वदीयं ग्लहरपितं यद

[इत्यादि वाक्यं परिहासपूरवकं कृत्वा स्वकान्तं परिषस्वजे मुदा ] उवाच कान्तथारवङ्गि जितमेव सुशोभने रामं मे स्मरतो नित्यं कुत्रापि पराजयः ६! इदानीं तवां तु जेष्यामि रामं स्मृता मनोहरम्‌ देवा यथा पुरा स्फृत्वा दितिजानजयन््षणात्‌॥ ६९ एवमुक्त्वा पाशकानां परिवतैनमाकरोत्‌ तावन्ञये परयेदे हषितो वाक्यमव्रवीत्‌ ६२

# एतश्जहान्तगैतः पाटो ग. छ. ड. द. पुस्तकस्य

१. नजञगालकः। ग. छ. ठ. ड. द्‌. ध. पते द्‌. “वं करिष्यति तवं किमु हारिमानसः ख. भवानिदानी वदतातपूनमं श्छ करिष्ययथ किं नु कामम्‌ ज. त. थ. ^त्‌ श्रिया यथा क्षत्रं विवादे करिष्यति त्वं मम क्षि नु मानात्‌ उ" ण. ^त्‌ जितोऽसि लं चापि ममानुखतति करिष्यमाणस्तमुदारमानसः उ”

९६ षटप्चाशषत्तमोऽध्यायः ] पद्मपुराणम्‌ 4 $ त्‌ 3 ४२ मप भोक्तृतं जातं जिता त्वं नवयौवना रामस्मारी कदाऽप्येव भवेद्रिपुतो भयी ६9

भ, वदः > त्सका 9 ५८५१ हत्येवं तौ वदन्तौ परस्परमथोतसुको परिरभ्य टं म्णा ततशरारो गतो ग्रहम्‌ ६५ एवं पञ्च महाचारा राज्ञः संभरुत्य षे यशः परस्परं प्रशेसन्तो गेहं स्वं सवं ययुधुदा ६६

: पष्श्चरः कारुगेहमालोक्य तत्र जगाम श्रोतुकामोऽसौ यशो राज्ञो महीपतेः ६७ करोधसंगृष्टो भायामन्यश्रहोपिताम्‌ पदा संताडयामास धिकरमञ्शोणनेत्रवान्‌ ६८ | गच्छ तवं मदुहात्तस्य गेहं यत्रोपिता दिनम्‌ नाहं गृह्णामि भवतीं दष्टा वचनलडधिनीम्‌ ६९ | तदाऽस्य माता भरोवाच मा त्यजेनां एहागताम्‌। अपराधेन रहितां दुषटकम॑विवजिताम्‌ ७० | मातरं प्रसयुवाचाथ रजकः करोधसंयुतः नाहं राम इव पष्ठ एृहाम्यन्ययहोपिताम्‌ , ७१ | राजा यकरोस्येव तत्सर्थं नीतिमद्धवेत्‌ अहं ग्रहामि नो भार्या परमैर्मनि संस्थिताम्‌ ॥७२ पुनः पुनरवाचेदं रामो नाहं महीश्वरः यः परस्य शे संस्थां जानकीं बे ररक्ष सः ७१ इति वाक्यं समाश्रुलय चारः कोपपरिषतः खट ग्रहीता स्वकरे ते हन्तं पिदधे मनः ७४ रामोक्तं सस्मार वध्यः कोऽपि मे जनः। इति ज्ञात्वा स्वरापं तु संजहार महामनाः ॥७५ तदा श्रुत्वा सुदुःखातः पञ्च चारा यतः स्थिताः ततो गतः परङुपितो नि वसन्पुहुरुच्छरसन्‌ ७६

तेवै परस्परं तत्र मिखिताः सममचुबन्‌ स्वश्ुतं रामचरितं सथेलोकैकपूजितम्‌ ७७ ते तद्धापितमाक्रण्यं परस्परममन्रयन वाच्यं रघुनाथाय वचो दृषटननोदितम्‌ ७८

इति संमशय ते गेहं गत्वा सुषपरुत्सुकाः प्राता राज्ञे परशंसाम इतिवुद्धश्रा व्यवस्थिताः ७९

* ->-ॐ

इति ्रीमहापुरागे पने पातालखण्डे शोषवारस्यायनरसंवादे रामाश्रमेषे चारनिरीक्षणं नाम पञ्पताराततमोऽप्यायः ५५ आदितः शोकानां सम्वङ्ाः-- १८०६९

अथ पटूपश्वारत्तमो ऽध्यायः

शेष उवाच-- मरातित्यं विधायासौ बराह्मणान्येदवित्तमान्‌। दिरण्यदानैः संतर्प्य तरिभिवत्स॑सदं ययौ ?

लोकाः सव नमस्करत रघुनाथं महीपतिम्‌ पत्रबत्छपनाः सर्वाः पाटयनतं ययु; सभाम्‌ रक्णेनाऽऽतपत्ं तु धृतं परनि भूपतेः तदा भरतबुधरौ चामरददधारिण वसिष्टमयुखास्तत्र युनयः पर्युंपासते युमत्रभमुखास्तत्र मत्रिणो न्यायकतकाः एवं भ्रत्ते समये पटवारास्ते खलफरताः समाज्युनैरपति नमस्कु सभास्थितम्‌ तानवक्ुकामान्तेवीक््य चारात्रपतिसत्तमः संर्भीयर्मनतरविदम्‌ रहः माविगृदत्ुकः =

एकान्ते तांधरान्सर्वान्पभ्रच्छ सुमति्ैपः कथयन्तु चरा महयं यथातध्यरमरिदमाः लोका वन्ति मां कीटरमारयाया मम कीदशम्‌ मत्रिणां कटं कोका वदन्ति चरितं कथम्‌ इति वाक्यं तमाकण्यं चरा राममथावरुषन्‌ मेघगम्भीरया वाण्या पृच्छन्तं रघुनायक्रमू

चारा उचः- नाथ कीतिर्जनान्सरवान्पावयलयधुना मुषि शदे शुताऽस्माभिः पुरुषल्लीभिरीडिता १० विवखतो महारथ भवता परमेष्ठिना अरंकगतं मौ कीतिनिसतारिता हुः __ ११

१. वेद्धयतो।२क.ख.ग.च.छ.ज.न. ठ. द.ण.स.थःद्थ. भूवि

५४८ महायुनिश्रीष्यासप्रणीत-- [ पातालखण्डे

अनेके सगराथाश् कृतार्थी; पूष्रजा टेप अभव॑स्तादशी कीर्षिस्तेषां नाभूद्ेष्शी १२ त्वया नयेन सकाः कृताथ्यन्ते प्रजा दृप यासां नाकारमरणं रोगाचपद्रुतिः ११ याटशशचन्द्रमा खोके यादशी जाहवी सरित्‌ तादृशी तत्र सत्कीतिः परकाशयति भूतलम्‌ ॥१५ ब्रह्मादिक! भवत्कीपिमाकण्यं जपिता भृशम्‌ नाथ सर्वत्र ते कीति; पावयत्यधुना जनान्‌॥ १५

वयं धन्यतमाः सर्य ये चारास्तव भूपते क्षणे क्षणे तव मुखं छोकयामो मनोहरम्‌ १६

इत्यादि वाक्यं चाराणां पञ्चानां वीक्ष्य राघवः षष्ठं पपच्छ चारं तं विरक्षणगुखाङ्कितम्‌॥ १७ राम उवाच--

सत्यं वद महाबुद्धे यच्छतं लोकसंकरे तादशं शंस मद त्वमन्यथा पातकादिषृत्‌ = १८

पुनः पुनशवरं रामः पप्रच्छ श्तिविशुतम्‌ तदाऽपि ब्रषीत्येव रामं लोकैकभाषि(वि)तम्‌॥१९ तदा रामः प्र्वोचच्रं पुलबिरक्षितम्‌ शपामि त्वां तु सेन शंस सर्वे यथातथम्‌ २० तदा रामं परत्यु्ाच चरो वाक्यं शनैः शनैः अङृध्यमपि ते वाच्यं वाक्यं कारुजनोदितम्‌ २१ चर उवाच--

स्रामिन्सर्मत्र ते कीतषिशाननवधादिका अन्यत्र राक्षसग्रहे स्थितायास्ते सिया अहो २२ कारकस्तु रजको निशीये महिलां खाम्‌ अन्यगेहोषितां 'दंठो धिह्कवन्समताडयत्‌ | २३ भरत्युतराचेपां कथं ताडपसेऽनघाम्‌ गहाण मा कृथा निन्दां खियं मद्राक्यमाचर ॥२४ ऽवोचत्स रजको नाह रामो महीपतिः यदराक्षसग्रहेऽधयुषटां सीतामङ्गीचकार सः २५ सर्वे राज्ञः कर्त कमै नीतिमद्धवति पभोः अन्येषां पुण्यकतणामपि कृत्यमनीतिमत्‌ २६ नः पुनरषाचासौ नाहं रामो महीपतिः चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम्‌ २७ तदानीं शिर आच्छिद्य पातयामि मरहीतछे | पुनविचारयामास रामः रजकः नु २८ अयं दु्टोऽनुतं वक्ति ददं तथ्यमुच्यते आज्ञापयसि चेद्राम सांमरतं पातयामि तम्‌ २९

अवाच्यमपि ते भरौक्तं त्वदग्रहत उन्नम्‌ राजा प्रमाणमग्ेदं विचारयतु संगतम्‌ ३० रेष उवाच--

हति वाक्यं समाकण्यं महावजनिमाक्षरम्‌ निरवसन्युहुरुच्छासमाचरम्पूितोऽपतत्‌ २!

तं मूषितं त्रं दृष्ट्रा चारा दुःखसमन्विताः बास गरटःखापनयहेतवे ३२

रग्धसंजो गृपति्हृतेन जगाद तान्‌ गच्छन्तु रतौगेहे मेषयन्तु मां मति ३२८

ते दुःखिताधरासतूर्णं भरतस्य शं गताः कथयामाङर रामस्य संदेशं नृपहा(चा)रकाः ३४८ भरतो रामसदेशं श्वता धीमान्ययौ सदः रामं परति रहःसंस्थं श्रुत्वा तं त्वरया युतः २५ आगत्य ते प्रतीहारं पत्युवाच महामनाः कुत्राऽऽसते रामभद्रोऽसौ मम भ्राता कृपानिधिः ३६ तमिदं हं वीरो यथौ रत्नपनोहरम्‌ राम॑ विलोक्य विह्कान्तं भयमाप मानते ३५ किं वाऽसौ कुपितो रामः कि वा दुःखमिदं बिभोः। तदा भोवाच नृपति निश्वसन्तं मुहुः २८ सखामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम्‌ अश्रुभिर्ष्यते राहु्रस्तदेहः शशीव ते ३९ सर्वं मे कारणं तथ्यं ब्रहि मां किं करोमि ते त्यज दुःखं महाराज कथं दुःखस्य भाजनम्‌ एवं रात्रा भोच्यमानो गद्वदस््रया गिरा मोषाच भातरं वीरो रामचन्द्रः धामिकः ॥४१

१छ. ठ. “थ भरतप्रमुखा तरृपाः। द्‌. "थ कीर्सिगन्तो महाबलाः अ" २क.स.ग.ज न.ठ.ण.ध, ह, 9, प्रच्छ श्रुतविस्तरम्‌ द. शप्रच्छाऽऽद्ु सविस्तरम्‌ द. दृष्ट्वा द. शीघ्रे

९७ पप्तपश्चाश्तमो ऽध्यायः ] पशमपुराणम्‌ ५४९

णु भातर्वचो मं मम दुःखस्य कारणम्‌ तत्मर्जनंकुरु्वाय भ्रातभत्महामते = ४२ व॑रो वैवस्वते राजा कथिदयशःप्षतः मत्कीतिरव कलुषा गङ्गा यमुनया गता ४३ येषां यदो नृणां भमौ तेषामेव सुजीवितम्‌ अपकीि्षतानां तु जीवितं एतः समम्‌ ५४ येषां यशो मेदौ तेषां लोकाः सनातनाः अपकीतयुरगीदष्टासतषं भृयादधोगतिः ४९५ अथ मे कलुषा कीपिसवधनी लोकविस्फृत तल्रृुष्व वचो मेऽ रजकस्य यथोदितय्‌ ४६ अस्िनपुरेऽद् रनक उक्तवाज्ञानकीमवम्‌ किचिद्‌ च्यं ततो भ्रातः किं करिष्यामि भूतरे ४७ किमात्मानं जहाम्यनच्र किमेता जानकीं सियम्‌। उभयोः करि मया कार्थ तत्तथ्यं बरहि त्वं मम४८ त्युक्त्वा नि्दरा्पो बेपधुसुभिताङ्गकः पपात मरौ विरजो धापरकाणां शिरोमणिः ४९ भ्रातरं पतितं दृष्ट्रा भरतो दुःखसंयुतः संवीक्ष्य शनकै रामं संजञामाप्तं चकार सः ५० संतं प्नं तु संवीक्ष्य रामचन्द्रं सुदुःखितम्‌ उवाच दुःखनाशाय वाक्यं सुमनोहरम्‌ ५१ भरत उवाच- कोऽयं वै रजकः किं तु वाच्यं वाक्यकथायुतः भिहाच्दं करिष्यामि नानीवाच्यकारिणः५२ तदा रामोऽव्रबीद्राक्यं रजकस्य मुखोद्गतम्‌ श्रतं चारेण तत्सर्वं भरताय महात्मने ५३ तच्छ्रत्वा भरतः भाह भ्रातरं दुःखशोकरिनम्‌ जानकी वहबुदधाऽप्रङ्भायां वीरपूमिता ५४, ब्रह्माऽत्रवीदियं डुद्धा पिता द्‌ शरथस्तव कथं सा रनकोक्तित्वाद्धातग्या लोकपूजिता ५५ ब्ह्मादिसंसतुता कीतिस्तव छोकान्युनाति हि सा कथं रजकोक्त्या पै कटुपाऽ् भविष्यति तस्माच्यज महादुःखं सीतावाच्यसगुद्धवम्‌ कुरु राज्यं तया सार्धमन्तरवल्या स॒भाग्यया॥ ५७ त्वै कथं स्वशरीरं तु हातुमिच्छसि शोभनम्‌ बयं हताः स्म सवऽ तां तिना दुःखनाशषकम्‌ षणं सीता जीवेत्‌ त्वां विना सुमहोदया तस्मात्पतिव्रता साकं भनु विपुलां श्रियम्‌ इति वाक्यं समाकण्यै भरतस्य सुधार्मिकः पुनरेव जगादेमं वाक्यं वाक्यविदां वरः ६० यं कथयसि भ्रातस्तव धर्मसमं युतम्‌ प्र यदररम्यहं वाक्यं तत्कुरुष्व ममाऽऽजया ६१ नानाम्येनां बह्िषदधौ-पवित्रां लोकप्रनिताम्‌ लोकापवादाद्धीतोऽह यजामि स्वां तु जानकीम्‌ तस्मात्करे शितं धृत्वा करवालं सुदारुणम्‌ रिरश्छिन्ध्यथवा जायां जानकीं बुश वै बने॥६३ इति वाक्यं समाकरण्यं रामस्य भरतोऽपतत्‌ ग्रतः सन्शितौ देहे कम्पयुक्तः सेवाप्पकः॥ ६४ शति श्रीमदापुराणे पाब्रे पातालखण्डे देषव्रात्स्यायनसंवादे रामाश्वमेधे भरतवाक्यं नाम षटूपशनारात्तमो ऽध्यायः ५६ आदितः शोकानां समध्यङ्ाः--१४१३१

भय सत्तपश्चाश्त्तमोऽध्यायः

वात्स्यायन उवाच- जगत्पवित्रसत्कीतिंनानक्या वाच्यवाचनम्‌ कथं समकरोत्स्वामिंस्तन्मे कथय सुव्रत यथा मे मनसः सौख्यं भविष्यति सुशोभनम्‌ तथा इरुष्व रोषाय त्वन्पुखानिष्तामूतम्‌ दे

पिवतस्तृक्षिरेव स्या्यया संखतिन्तनम्‌

१८.द्‌. घ, लोकविश्रुता द. स॒ वाक्यतः ई" ज, "तिजा

५९५० महापुनिश्रीव्यासप्रणीतं-- [ ४. पाताटखण्डे-

शेष उवाच- मिथिलायां महापुर्या ति तस्यां करोति सद्राजयं धर्मेणाऽऽराधयन्मनाः तस्य संकषतो भूमि सीतया दी्ेयुख्यया सीरध्वजस्य निरगात्कुमारी रतिस॒न्दरी तदाऽलन्तं मुदं माप्त: सीरकेतु्महीपतिः सीतानामाकरोत्तस्या मोहिन्या जगतः भरियाः

कदोद्यान॒मिपिने सरन्ती सुमनोहरा अपश्यत्खमनःकान्तं शरुकगुक्योयुगं बदत्‌ न्तं हमापन्नमलन्तं कामलोटपम्‌ परस्परं भाषमाणं सदेन शुभया गिरा माणं तदा युग्मं नभसि क्षिपरवेगतः समुत्पतन्नगोपस्थे स्थितं शन्दं चकार तत्‌

महीपतिभूमौ भविष्यति मनोहरः तस्य सीतेति नान्ना तु भविष्यति पहेटिका १०

तया सह वषोणां सहस्नाण्येकयुग्दश्च राज्यं करिष्यते धीमान्कषैन्भूमिपतीन्वली ११ धन्या सा जानकी देवी धन्योऽसौ रमसंज्ञितः यौ परस्परमापन्नी पृथिव्यां रमतो गदा ॥१२ इति संभाषमाणं तु दुकयुगमं तु मेयिी ज्ञातेदं देवतायुग्मं बाणीं तस्य विलोक्य १३ मदीयास्तु कथा रम्याः कुतं शकयोयगम्‌ एतदरहीतया पृच्छामि सर्व वाकयं गतार्थकम्‌ ॥१५ एवं विचार्यं सा स्वीयाः सखीः प्रति जगाद्‌ सा(च) गृह्णन्तु शनपरेतत्पकषियुग्मं मनोहरम्‌ १५ सख्यस्तास्तद्विरिं गत्वाऽग्रहन्पक्षियुगं वरम्‌ निवेदयामासुरिदं स्रसख्याः भियकाम्यया।॥ १६ बहुधा विविधाञ्छब्दान्कुवद्रक्ष्य मनोहरम्‌ आश्वासयामास तदा पप्रच्छ तदिदं वचः १७

सीतोवाच--

मा मैषातां(था) युवां रम्यौ कौ वा कुतर समागत को रामः का सा सीता तज्ज्ञानं तु कुतः स्पृतम्‌ तत्स शंसत किं मत्तावान्येतु यद्ध(तो नो भवतो भ)यम्‌ ति पृष्ट तया पक्षियुगं सवैश

पक्षियुग्ममुवाच-- वार्मीिरास्ते युमहादृपिमषिदुततमः आवां तदा श्रमस्थानौ सरवदासुमनोहरम्‌ २० शिष्यानापयामास भावि रामायणं मुनिः परलयद तत्पदस्मारी सथेभूतहिते रतः २! तदावाभ्यां शरुतं सर्वै भावि रामायणं महत्‌ युहुधहुर्मीयमानमायातं परिपाठतः २२

शृण्वावां तेऽभिधास्याबो यो रामो याच जानी यद्यद्धविप्यते तस्या रामेण करीडितात्नः ऋष्यशङगकृतेषटथा चतुर्थात्वं गतो हरिः पादु भविष्यति श्रीमान्सुरस्रीगीतसत्कथः २५ कौशिकेन मिथिलां भाप्स्यते भ्रावृसंयुतः धनुप्पाणिस्तदा दष्टा दुर््ाहमन्पमूयुजाम्‌ २५ धनुर्भड्क्त्वा जनकजां प्राप्स्यते सुमनोहराम्‌ तया सह महद्राज्यं करिष्यति श्रतं वरे २६ एतदन्यच्च तत्रस्य; शवतमस्माभिरुदरतैः कथितं तव चार्वङ्गि युचाऽऽवां गन्तुकामुको २७ इति वाक्यं तयोधृता श्रोत्रयोः युमनोहरम्‌ पुनरेव जगादेदं वाक्यं पक्षियुगं प्रति २८ रामः कु वर्तेत कस्य पुत्रः कथं तु ताम्‌ परिग्रहीष्यति वरः कौदूपधरो नरः २९ मया पृष्टमिदं सर्म कथयन्तु(त)यथातथम्‌ पश्चात्सर्वं करिष्यामि भियं युष्मन्मनोहरम्‌ तच्छत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकी जानकीं हृदि ज्ञात्रा पपात पुरतस्ततः! सुयवंशध्वजो नाम राजा प्किरथो बी य॑ देवाः भ्रत्य स्वारीन्विजेष्यन्ते सर्वैतः॥ २२ तस्य भायौत्रयं भावि शक्रमोहनरूपधरत्‌ तस्या(तासा)मपत्यचातुष्कं भविष्यति बरोन्नतम्‌॥ २१ सर्वेषामग्रनो रामो भरतस्तदनु स्मृतः लक्ष्मणस्तदनु श्रीमाञ्खनुधरः सपतोबलः ३४

क. ऋषिदे ।२क न. ज. 'तोवरः।

५७ स॒प्तपश्नाशत्तमोऽध्यायः] पद्मपुराणम्‌ ८५९५१

4 [= ४५ रधुनाथ इति वाक्यं गमिष्यति महामनाः तेपामनन्तनामानि रामस्य बलिनः ससि ३५ पद्मकोश इव शोभनं मुखं पङ्जामनयने सुदीधरे

उमतापृथुमनोहरानसं वस्गुसंगतमनोहर शषौ ३६

जानुलम्बितमनोहरौ भुजौ कम्बुशोभिगलकरोडहस्वकः

सत्कपाटतलवि्‌ (स्तृ)तश्चिकं वक्ष एतदमटं सलक््मकम्‌ ३७

श्नोभनोरुकटिशोभया युतं जानुयुग्मममलं स्वसेवरितम्‌

पादपग्रमसिरेनिमेः सदा सेवितं रघुपतेः सुशोभनम्‌ ३८ ¦ पएतद्रूपधरो रामो मया क्ेतुस व्यते दाताननोऽपि नो याति पक्षिणः किमु माद्शाः ॥२९ यूपं बीक्य रिता मनोहरवपुर्धरा र््मी्मोह शुत का वतते या मोहति = ४० महाबलो महावीर्यो महामोहनरूपधत्‌ फं वणेयामि श्रीरामं सरवे्वयेुणान्वितम्‌ ५१ धन्या सा जानकी देवी महामोहनरूपधृत्‌ रंस्यते येन सहिता वर्षाणामयुतं दा ४२

त्कासा किंतु नामासिपस्ति)तव सुन्दरि यत्तु माम्‌ परिपृच्छसि वरदग्ध्याद्रामकीर्तनमादरात्‌ एतद्राक्यं समाकण्यं जानकी पक्षिणोगम्‌ उपाच जन्म खितं शेसन्ती खस्य मोहनम्‌ ४४ या त्वया जानकी परोक्ता साऽहं जनकत्रिका रामो मां यदाऽऽगल मराप््यत समनोहरः॥ तदा वां मोचयाम्यद्धा नान्यथा बाक्यलोभितां टील्या सुखेनाऽऽस्तां मदे मधुरादकौ।। युक्तं तत्समाकण्यं पक्षिणौ भयतां गतौ परस्परं मक्भितौ जानकी प्रयबोचताम्‌ ५७ वयं पक्षिणः साध्वि वनस्था वृषगोचराः परिभ्रमामः सर्वत्र नो सुखं नो भवेद ४८ अन्तर्वत्नी स्वके स्थाने गत्वा संमूय पुत्रकान्‌ त्वत्स्थानमागमिष्यामि सलं मे द्युदितं वचः एवं परोक्ता तया सा तुन मुमोच रिष्टः स्वयम्‌ तदा पतिस्तां भरोवाच विनीतवद नोत्मुकः५० सीते मुञ्च कथं भाय रक्षसे मे मनोहराम्‌ आवां गच्छाव विपिने विचरावः सुखं यने ५१ अनतधत्नी तु वतत भाया मम मनोगमा तस्याः भूति कृत्वा त्वामागमिष्यामि शोभने ५२ इत्युक्ता निजगादेमं सुखं गच्छ महामते एतां रक्षामि सखितां मत्यार्य भियकारिणीम्‌ ५२ इत्युक्तो दुःखितः पक्षी तामूवे करुणान्वितः योगिभिः प्रोच्यते यर तद्रचस्तथ्यमेव हि ॥५४ वक्तव्यं वक्तव्यं मौनमाभ्रित्य तिष्ठतु नो चेत्स वाक्यदोपेण भामोलालानमुन्मदः ॥५५ वय चेदू्न वाक्यं नाकरिष्याम नगोपरि बन्धने कथमावां (त) स्यात्तस्मान्मोनं समाचरेत्‌ ॥५६ इत्युकत्वा तां भ्रसयुवाच नाई जीवामि सुन्दरि एतया भाया सीते तस्मान्युश्च मनोहरे ॥५७ अनेकविभवाक्यैः सा बोधिता नागुचत्तदा कुपिता दुःखिता भार्या शशाप जनकात्मजाम्‌ ५८ पा पहन पियोनयमि मामितः तथा लपि पिका मव गिण 4 इत्युक्तवत्यां तस्या तु दुःखिताया एनः एनः प्राणा निखमन्दुःखात्पतिदुःखेन षृरितात्‌ ॥६० रामरामसमरन्ाश् वदन्त्य पुनः पुनः बिमानमागतं सु पप्िणी सवगेता बभौ ६१ तस्यां शृतायां दुःखार्तो भती तस्याः पतिराट्‌ परमं करोधमापन्नो जाहव्यां दुःखितोऽपतत्‌ } तया भवामि रामस्य नगरे जनप दाकयादियद्व् वियोगेन ससित _ , ९३; इत्यक्त्वा पपातोदे नास्या भरमकोभिते। दुःखितः पितो भीतस्तद्ियोगेन कभ्पितः॥६४ फुद्लाहुःखितत्वाच सीताया अपमाननात्‌ अन्लनलवं पर ्रातो(रजकःकरोधनाभिष, ॥६५ १ख.ग. छ. ड. द. ख्याति [छर्‌ म्ता। लारयामि सुः ३इ,भ. यं वेपतुमेय'

५५२ ` महामुनिश्रीव्यासप्रणीते-- [ पातारलण्दे-

यः जोधा स्वकान्माणान्यहतां वुष्टमाचरन्‌ संतयजेत्स शृतो याति ~ वं द्विजोत्तमः ६६ तल्लातं रजकोक्त्याऽसौ निन्दिता वियोगितां। रजकस्य शापेन सा वनं गता॥।६७ एतत्ते कथितं विप्र यतते विदेहजाम्‌ पुनरत्र परं हत्त शृणुष्व निगदामि तत्‌ ६८

दति श्रीमहाएराणे पारे शेषवात्स्यायनसंवादे रामाश्वमेषे रजकप्रारजन्मकयनं नाम सप्तपश्ाशत्तमेोऽध्यायः ५७॥ आदितः शोकानां समच्ठङ्ाः-- १४२०१

अथाष्टपश्चारत्तमोऽध्यायः

शेष उवाच-- भरतं पृछित द्ष्रा रघुनाथः सुदुःखितः परतीहारणुवाचेदं हप्र प्रापयाऽऽशु माम्‌ तदाक्यं भोक्तमाकण्यं क्षण च्छनुध्रमानयत्‌ यत्र रामो निजभ्राता भरतेन सह स्थितः भरतं मूषितं दृष्टा रघुनाथं दुःखितम्‌ पणस्य वुःखितोऽबो चतिकमिदं दारुणं महत्‌ > तदा रामोऽन्लनमोक्तं वाक्यं लोकविगर्हितम्‌ तं मत्युवाच रामोऽसौ शप्र पदसेवकम्‌ अधोगुखो दीनो गहदखरेपथुः 1 शृणु ्रात्ैचो मेऽ शुर तस्क्षिपमादरात्‌ यथा स्या्विमला कीति पृथिवीं गता सीताया बाच्यमतुं रोके श्त्वाऽन्तयजोदितम्‌ ॥९ हातुमिच्छामि देहं स्वमेनां वा किल जानकीमू्‌। इति वाक्यं समाकण्यं रामस्य किल शबरुहा ॥७

सवेपथुः पपातोर्व्या दुःखितः परदारणः संज्ञां भाष्य मृदरतेन रघुनाथमवोचत शत्रुर उवाव-- किपेतदुच्यते स्वामिज्ञानकीं भरति दारुणम्‌ पाखण्डर्षटविसैश सर्वधर्मबरिष्कृतैः

निन्दिता श्रुतिर्राह्ा भवति त्वग्यजन्मना जाहवी सर्वलोकानां पापध्री दुरितापहा १० निखृष् पापिभिः पुम्भिः सा स्पशे नादिता सताम्‌ सूर्यौ जगत्यकाश्ञाय समुदेति जगत्यहो उल्कानां रुचिकरो भवेत्तत्र का क्षतिः तस्पाखमेनां शृहीष्व मा त्यजानिन्दितां सियम्‌१२

श्रीरामभद्र कृपया कुरुष्व वचनं मम एतच्छरत्वा वचस्तस्य दावुघ्रस्य महात्मनः १३ पुनः पुनर्मगदेमं यदुक्तं भरतं पति तक्निदम्य चो श्रातुर्ःखपूरपरिषतः १९

पपात पूतो भूमौ छिन इव दमः भ्रातरं पतितं ब्य शवर दुःखितो भृशम्‌ १५ भरतिहारमुवावेदं लक्ष्मणं स्वानयान्तिकम्‌ सक्ष्णश्हे गला न्यवेदयदिदं बचः॥ १६

प्रतिहार उवाच-- स्वामिन्रामो भवन्तं तु समाषयति वेगतः तच्छत्वा समाहानं रामचन्द्रेण वेगतः १७ जगाम तरसा तत्न यत्र सभ्राठृकोऽनघः भरतं मरतं दृषा श्ुघ्रमपि मरितम्‌ १८ श्रीरामचन्द्रं दःखात दुःखितो वाक्यमब्रवीत्‌ किमेतहारुणं राजन्दश्यते मूैनादिकम्‌ १९ तदार शेस सर्व मे कारणं एुरुयतोऽनघ एवं बदन्तं नृपतिष्तान्तं स्मादितः = २”

शरस लक्ष्मणं सिथर दुःखपूरपरिुतम्‌ रक्ष्मणस्तद्चः शरुत्वा सीतायास्त्यागसंभवम्‌ २!

निश्वसनमुहुरुचछृसंस्तन्यगात्र इवाभवत्‌ श्रातरं स्तन्धगातरं कम्पमानं पृहुमुहुः २?

किचन बदन्तं तं वी्य शोकादितोऽग्रवीत्‌ फिं करिष्याम्यहं भूमौ स्थित्वा दुयेशसाऽितः १७. ज. इ. ~ ------ लः

१८ अष्टपश्नाशत्तमोऽध्यायः ] प्मपुराणम्‌ ९५१

यजामि सवं वपुः भरीमहोकभीत्या गोकवान्‌ सर्वदा भरातरो महं वाक्यं विचक्षणाः॥ (दानीं तेऽपि दैवेन मतिकूलवचःकराः कुत्र गच्छामि मं यामि हसिष्यन्ति नृपा भवि २५ {यंशोलाञ्छितं बै मां ुष्टिनं रूपवक्नराः। मनोवशे पुरा धपा जाता जाता गुणाधिकाः २६ {दानीं मयि जाते तु विपरीतं बभूव तत्‌ इति संभाषमाणं त॑ रामभद्र समीय सः २७ वसतभ्याश्रूणि विपुलान्युबाच विकस्वरः स्वामिन्विषादं मा काषः कथं तव मतिर्ता ॥२८ तीतामनिन्दितां को तु त्यजति श्रुतवान्भवान्‌ आकारयामि रजकं परिषच्छामि तं भरति ॥२९ इथं त्वया निन्दिता सा जानकी योषितां वरा तव देशे बलात्कशिद्धाध्यते जनोऽल्पकः॥ [स्मात्तस्य यथा स्वान्ते भरतीतिः स्यात्तथाऽऽचर किमर्थ त्यज्यते भीरुः पतिव्रतपरायणा ११ पनसा वचसा नान्यं जानाति जनकात्मना। तस्मादेनां श्हाण त्वमेतां मा त्यज जानकीम्‌॥ ३२ पमोपरि कृपां कृत्वा मदुक्तं संभ्रयाऽऽश तत्‌ एवं वदन्तं पत्यते रामः शोकेन कर्षितः दक््मणं धर्मवाक्येन बोधयंस्यजनोधमः ३३ श्रीराम उवाच-- पथं तु मां ब्रवीषि त्वं मा स्यजैनामनिन्दिताम्‌। लोकापवादाचयक्ष्येऽहं जानन्नपि विपापिनीम्‌ ३४ लयरःकारणेऽहं स्वं देहं यक्ष्यामि शोभनम त्वामपि भरातरं त्यये लोकवादाद्विगहितम्‌ २९ किमुतान्ये गृहाः पुत्रा मित्राणि वसु शोभनम्‌ स्वयशःकारणे सर्व त्यजामि किमु मेथिलीम्‌ ३६ 7 तथा मे भियो भ्राता कलनं बान्धवाः यथा मे विमला कीतिवे्टमा लोकविश्वता ३७ (दानीं रजको नाद्र प्रष्टव्यो भवति धुवम्‌ काटेन सर्वं भविता लोकचित्तस्य रञ्जनम्‌ ३८ भामयो यद्रदामस्तु चिकित्स्यो भवेत्क्षितौ कालेन परीपाकाद्धेषजादेव नश्यति ३९ पथा काठेन संभावि सांप्रतं मा विलद्घय त्यजेनां विपिने साध्वीं मां वा खड़ेन धातय॥।४० युक्तं वाक्यमाकण्यं वुःखितोऽभूत्षणं तदा चिन्तयामास स्वान्ते लक्ष्मणः शोककर्षितः परजञातो जाभदरन्यो मातरं घातयश्नभूत्‌ गुरोराङ्ञा वै लदध्या यक्ताऽगुक्ताऽपि सवेथा४२ स्मादेनां त्यजाम्येव रामस्य मियकाम्यया इति संचिन्त्य मनसि भ्रातरं पत्युवाच सः॥ ४३ क्ष्मण उवाच- ्रकृत्यमपि कार्य वै गुवीह्ां नैव लङ्घयेत्‌ तस्मात्र भवद्वाक्यं यस्तं वदसि सुव्रत ४४ त्येवं भाषमाणं ु्ष्मणं भत्युवाच सः साधु साधु महापराङ्ग लया मे तोषितं मनः ५४५ भचैव रात्रौ जानक्या दोहदस्तापसीक्षणे तन्मिषेण रये स्थाप्य मोचयेनां महामते ४६ त्थं मापितमाकण्य विहयुष्यद्रदनोऽभितः रुदन्वाष्पकला युञ्चज्ञगाम स्वनिवेशनम्‌ ४७ {मनर तु समाहूय वचनं तमथाब्रवीत्‌ रथं मे कुरु सलं वै सद धाम्बरभूषितम्‌ ४८ तद्ाक्यं समाकर्ण्य रथमानीतवां स्तदा आनीतं तं रथ॑ दृष्टा लक्ष्मणः शोककपितः ४९ मं दुःखमाप्; संरु स्यन्दनं वरम्‌ निश्वसञ्जानकीगेहं प्रतस्थे भ्रादसेवकः॥ = ५० एवा चान्तःपुरे श्राता रामस्य मिथिलात्मजाम्‌ प््ूे निश्वसन्वाकयं दुःखपूरपरिषतः ५१ छक्ष्षण उवाच- तानि रामेण परेषितो भवनं तव तपती भति याहि लं दोहदभापदिते _ _ ५९ इ. ^न्‌ शोकवन्तो भरातरो मे कतेव्ये मूढचेतसः ई" प्ष.म. नगुदधूतवि " ङ. "णि सुहृदस्तथा स्व

सग. म. ठ. ड, ण, त. ध. द. ध. विलम्बय ड. “णै शुष्द्रदनपहजः सं ७9

५५४ ` महामुनिभरीग्यासप्रणीरत-- [ £ पातारुलण्डे-

इति वाक्यं समाकर्ण्य ककष्मणस्य पिदेहना परमं हरषमापनना रष्षमणं परत्यभाषत ५३ जानक्युवाच-- धन्याऽहं पैथिली राही रामस्य चरणस्मरा यस्या दोहदं मेषयामास लक्ष्मणम्‌ ९४ अद्याहं ता वनचरीस्तापसीः पतिदेवताः नमस्यो वासोभिः पूजयामि मनोहराः ५९ इत्युक्तवा रम्यवस्राणि महाहीभरणानि मणीन्विमलमुक्ताशच करादि सुगन्धवत्‌ ५६ चन्दनादिकवस्तूनि विचित्राणि सहस्रधा जग्राह रघुनाथस्य पतनी भियकरी वरा ५७ सीता ग्रहीत्वा सर्वाणि दासीनां करयोधृहु; लक्ष्मणं भतिगच्छन्ती देहल्यां चास्ल्तदा।॥।५८ अभिचार तदौत्सुक्यादक््मणं मियकारिणम्‌ उवाच कुत्र रथो येन मां पापयिष्यसि॥ ५९ निश्वसन्रथ[ कमं जानक्या सह निधरिशन्‌ सुमशरं मत्युवाचासौ चारयाश्वान्मनोहरान्‌ ६० तु युक्तं रथ॑] वाक्याट्क्ष्मणस्य सुचाषटयन्‌ अशरुपुणगुखं वीरं लक्ष्मणं समरोकयत्‌ ६१ आहतास्तेन कशया बाहासतस्यापतन्पयि चरन्ति यदा वाहास्तदा लक्ष्मणमव्रषीत्‌ ६२ सुमन्र उवाच-- स्वामिश्रटन्ति नो बाहा यत्नेन परिचालिताः किं करोमि जानेऽत्र कारणं बाहपातने ६१ एवं रुवन्तं भत्यूचे लक्ष्मणो गद्रदस्वरः सारथि धेयैपास्थाय तादयेतान्कशादिभिः ६४ एतच्छरत्व दितं यन्ता कथचिच्ाखयश्नभूत्‌ 1 तदाऽस्फुरदक्षनेत्र जानक्या दुःखदोसकम्‌ ६५ तदैव हृदये शोकः समभूहुःखशंसकः तदैव पक्षिणः एण्याः कुन्ति परिवतैनम्‌ ६६ एवं वीक्ष्यैव वैदेही भत्युवाचाथ देवरम्‌ कथं मे तापसीकषां त्रै यातु्रच्छरघकरप्‌ ६७ रामे भयाद्धि कलयाण भरते बा तवानुजे तत्मजासु सत्र मा भवन्तु विपर्ययाः ६८ एवं घ्रवतीं संवीक्ष्य जानकीं तु क्ष्मणः किचिदुक्तवानदकण्डो बाष्पप्रपूरितः ६९ सा गच्छन्ती मृगान्वामपरिवतनकारकान्‌ भपश्यहुःखसंघातकारकान्समभाषत ७० जानक्युवाच-- अद्य यन्मे सा वा दीप्यते श्रीरामचरणौ युक्त्वा गच्छन्त्या युक्तमेव तत्‌ ॥७! महिलानां परा धमः णायैनम्‌ तन्मुक्त्वाऽन्यत् यान्त्या मे यद्धवेयुक्तमेव तत्‌ ७९ एवं पथि विचारं तु कुया परमार्थतः जाइवी ददशे देव्या एुनिदन्दैकसेविता ५! यस्यां जस्य कोला दयमतेदुग्धसंनिमाः तरङग दयते यत्र स्वगेसोपानग्रतिशत्‌ ५४ यस्या वारिकणस्पशान्महापातकसंचयः पलायते इतरापि स्थानमीक्षन्थन्ततः ५. गङ्ग माप्याय सौमिनिर्जानकी स्यन्दनस्थिताम्‌। उवाच निगंलदवाष्य एहि सीते तरोभिलाम्‌(रथादषि सीता तदवाक्यमाकण्य क्षणादवततार सा लक्ष्मणेन धरता बाहौ स्खलन्ती पयि कण्टकैः ५५

ति श्रीमहापुराणे पाशने पातालखण्डे शेषवात्स्यायनसंवादे रमाश्वमेषे जानक्या ग्गादशनं नामाषटपशवाशत्तमोऽध्यायः ॥५५

आदितः शोकानां समच्यङ्ाः-- १४२७८

2 ~~

# एतचिहान्तगतः पाठः ख. ग. छ. ज. ठ, ड. ण. त. थ. द्‌. ध. पुस्तकस्थः

[व

१द्‌, म, ण्ली स्मप्रियकाम्यया सी" म. सदिष्य

९९ एकोनषष्टितमोऽध्यायः | पश्रपुराणम्‌ ५५९

सथेकोनषष्ितमो ऽध्यायः

शेष उवाच- अय नावा सगृतीयं जाहवीं छकष्मणस्तदा जानकीं परतस्तीरे हस्ते त्वा ययौ बनम्‌ पा चरन्ती पथि तदा शुष्यद्रदनरकषिता कण्टकक्षतसत्पादा स्वछन्ती चष्देषदे॥ रे रकष्मणस्तां प्रहाघोरे विपिने दुःखद्‌ायिनि। भवेशयामास॒ तदा राघवाङ्ञाविक्षारदः पत्र प्ता महाघोरा इरा; खदिरा धवाः शेष्पातकािणीकाश शुष्का दावेन वहविना ्ञोदरस्था महासपीः एूत्कुर्वन्ति युकोपिताः [भषृक्ा पू्मते यत्र ोकवित्तभय॑कराः ध्याधाः सिंहाः शग द्रीपिनोऽतिभयंकराः दृश्यन्ते यत्रासहना मनुष्यादाः सुकोपनाः परिषा श्रकरा दुष्टा दंष्राद्रयविलक्षिताः। कुन्ति प्राणिनां तापं मानसस्य मदोुराः [दृगवनं प्रपश्यन्ती भयेनोपगतस्वरा कण्टकादष्टचरणा लक्ष्मणं वाक्यमब्रवीत्‌ जानक्युवाच-- परपिगनिसंसेव्यानाश्रमान्ेत्रसोख्यदार्‌ नाहं पर्यामि नो तेषां पत्नीश्च सतपोधनाः [\पद्यामि केवकं घोरान्पक्िणः शुष्कक्षकान्‌ दावानरेन सैर दह्ममानमिदं बनम्‌ ॥] १० घां पदयामि दुःखातमश्चुएणोढकुटेक्षणम्‌ शकुनेतरसादसं भवेन्मम पदे पदे ११ तन्मे कथय वीराय कथं युक्ता महात्मना रामेण दषटहृदया पिप क्थयमे हि तत्‌ १२ एति वाक्यं समाकरण्य लक्ष्मणः शोकका्ितः संरुद्ववाष्यनयनो कचित्योक्तांस्तदा १३ वं विपिनं घोरं गच्छन्ती ल््मणान्विता पुनरप्याह तं वीरं खात पयती पंखम्‌ १४ पदाऽपि सन तां बक्ति किमपि परक्षयन्स्थितः। तदाऽसावतिनिर्बन्धं चार परिपृच्छती ॥१५ ग्रहेण यदा पृष्टो लक्ष्मणः सीतया तदा रदधकण्ठो मुहुः शोचन्नवदत्यागसं भवम्‌ १६ द्वाक्यं पविना तुर्यं निशम्य युनिस्तम सुरता कृत्तमूलेव बभूवाऽऽकर्पवजिता १७ दिव पृथिवी तां जग्राह तनयामिमाम्‌ रामो विपापिनीं सीतां जह्यादितिराङ्िनी १८ तिता तां तु वैदेहीं दृष्टा सौमित्रिरुत्ुकः पट्वाग्रसमीरेण संहितां तु चकार सः १९ हं मक्षा परत्युवाच म। हास्यं कुरु देवर कथं मां पापरहितां यजते रषः २० एवं बहु विशप्याथ क्ष्णं दुःखसंयुतम्‌ संवीक्ष्य प्रछत भूभौ पपात परिदुःखिता २! तेनापि संज्ञां सा भाष्य दुःखपरि्ुता जगाद रामचरणौ स्मरन्ती शोकविक्षता २२ जानक्युवाच-- घुनाथो महाबुदधिस्त्यजते मा कथं मशम्‌ यो मदर्थे पयोराशिं बद्धवान्वानरयुतः २२ कथं मां महावीरो निष्पापां रजको क्तितः तयजिष्यति ममेवात्र दैवं तु मतिकूठितम्‌ २४ तवं बदन्ती पुनरपि मूर्छ भाप्ता विदेहा पूतां तां समीक््यायं रुरोद विद्ृतस्वरः २५ ` * एतचिहान्तमतः पाडः क. ख. ग. च. छ. ज. ल. ठ. ड. ण. त.ध. द. ध. न. पुस्तकस्य: एतशिहान्तर्गतः १२. न, विधायकः २द्‌. न. घनाः। ३क.ख.ग.ज.म. ठ. त.थ. द. भ. न. शिक्बिणीकाः शु" र. म, यत्र सरला म" क. ख. ग. च. ज. भ. ठ. ण. त.द. ध. न. ^त्‌ वीरर्षि। थ. "त्‌ वीरात्र मुः ९. दःखात क्ष, म. महत्‌ शरिमूषिता आ" म. "हात्म्यं कु

५५६ महामुनिश्रीव्यासप्रणीतं-- [ पातारुखण्डे-

पुनः संजञामवाप्यैवं सोमिनि निनगाद सा दुःसातुरं वीक्षमाणा रुद्धकण्ठं सुदुःखिता २६ „सौमित्रे गच्छ रामं तवं धर्ममर्तं यशोनिधिम्‌ मदाक्यमेकमाषूयाः समं तपसां निधेः २७ मरां तलयाज भवान्य जान्पि विपापिनीम्‌ कुरस्य सदशं मिवा शासज्ञानस्य तत्फलम्‌ २८ नित्यं तव पदे रक्तां तवदुच्छषटयुनं हि माम्‌ भर्वास्ततयान तत्सर्मं मम दैवं तु कारणम्‌ २९

करयाणं तव सर्वत्र भ्रयादीरवरोत्तम अद तावद्रन त्वां हि स्मरन्ती माणधारिका मनसा कर्मणा वाचा भवानेव ममोत्तमः। अन्ये तुच्छीढृताः स्वे मनसा रघुव॑ंशन २! भवे भवे भवानेव पतिशयान्म॑हेश्वर तत्पादस्मरणानेकहतपापा सतीश्वरी ३२ [्बशरूननं वदेः सर्व मत्संदेशं रघूत्तम त्यक्ता बने महाघोरे रामेण निरथा सती ] ११ स्मरामि चरणौ युषमद्रने भृगगणेयुते अन्तवैतनी वने लक्ता रामेण सुमहात्मना ३४ सौमित्रे शृणु दराक्यं भदरं भूयादरप्तमे इदानीं संखने भराणाच्ामवीर्ं सुरकतती ३५ त्वं रामवचनं तथ्य यत्करोषि शुभं तव परतत्रेण तत्कार्यं रामपादानसेविना ३६

गच्छ त्वं रामसथिपे शिवाः पन्थान एव ते ममोपरि पा कार्या स्मतेव्याऽहं कदा कदा १७ इत्युकत्वा मृिता भूमौ पपात पुरतस्ततः लक्ष्मणो दुःखमापेदे वीय प्रछितजानकीम्‌ २८ वीजयामास वासोः सदवां भाप्ा भ्कृय सौमित्रिः सान्त्वयामास वचनेरमधुरेमहः २९ लक्ष्मण उवाच-- एष गच्छामि रामं वै गत्वा शंसामि सर्वशः समीपे ते पुनेरस्ति वामीकेराश्रमो महान्‌ ४० इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्यपूरितः पुश्चमश्चकला दुःखाचयो रामं महीपतिम्‌ ॥४! जानकी देषरं यातं वीक्ष्य विस्मितखोचना हसत्ययं महाभागो लक्ष्मणो देवरो मम कथं मरां भाणतः येष्ठा विपापां राघवस्त्यनेत्‌ इति संचिन्तयन्ती सा तमेक्षद्निमेषणा ५१ जाहवीं सभरथोत्तर्णा ज्ञात्वा सलं स्वहापनम्‌ पतिता प्राणसंदेहं प्राप्ता पृ्ठीऽपि तां तदा॥*५ तदा हंसाः स्वपक्षाभ्यां जलमानीय सपरैतः सिपिचुधैधुरो वायुववौ पुष्पसुगन्धवान्‌ ।॥ ५५ करिणः पुष्करैः स्वीयैरम्पूणैः समन्ततः व्याप्त शीरं रजसा क्षालयन्त इवाऽऽगता; ५६ मृगास्तदन्तिकं पराप्य सैतस्युविस्ितेक्षणाः नगाः पुष्पयुता आसैस्तत्कालं मधुना विना ५५ एतस्मिन्समये इतत संज्ञं प्राप्य तदा सती विललाप मुदुर्दुःखाद्राम रामेति जल्पती ४८ हा नाथ दीनबन्धो हे करूणापयसां निषे अपराधाहते मां त्वं कथं त्यजसि वै बने ५९ इत्येवमादि भाषन्ती विपन्ती हुः इतस्ततः परपडयन्ती सैमूरन्ती पुनः पुनः = ५: तदा खश्िष्यभगवान्बाल्मीकिः संगतो वनम्‌ शुश्राव दितं तत्र करुणास्वरभापितम्‌ ५! शिष्यान्मति जगादाथ पश्यन्तु बनमध्यतः को रोदिति महाघोरे बिपिने इुःखितस्वरः ते भयुक्तास्तु मुनिना सेजगमु्यत्र जानकी राम रामेति भाषन्ती बाष्पपूरपरिषुता ५। तां टरा खियमो्पुकयादालमीक्ं भलयुधरनिम्‌ श्रत्वा तदीरितं वाक्यं जगामासौ ततो पुनि टतौ तपसां रां जानी पतिदेवता नमोऽस्तु मुनये बेदूतैये ्तवाधेये ^. इत्यक्ततीं मै सीतामाशीभिरभ्यनन्दयत्‌ भत सह चिरं जीव पुत्रौ माहि शोभनौ ५. काऽसि त्वं किं वने घोरे संगताऽपि किमीदशी सर्व मे शंस जानीयां तव वुःखस्य कारणम्‌ # एतश्िहान्तगंतः पाठः, छ. ड. द. न. पुस्तकस्थः १क.ख.ग.च्‌.छ्.म.ठ.ड.ण.द्‌. ध. नन्मदीश्र।२द्‌. न, प्रणम्य

--~

९९ एकोनषष्टितमोऽध्यायः 1] प्मुराणम्‌ ९५५७

तदा सा म्युवाचेम रामस्य महिला पुनिम्‌ निश्वसती करुणया गिरा सैनातेपथुः ५८ भण मे-वाक्यम्थक्तं सवदु;खस्य कारणम्‌ नानीहि मां भूमिपते रघुनाथस्य सेविकाम्‌ ५९ अपराधं विना लक्तां जाने तत्र कारणम्‌ लक्ष्मणो मां बिगुच्यात्न गतवात्राघवाहया ६० इतयुक्त्वाऽ्चकलापूर्णं बिभ्रतीं मुखपड्नम्‌ बाल्मीकिः सान्त्वयन्माह नानकीं कमलेक्षणामरू६१ वारभीकिरुवाच- वारी मां विजानीहि पितुस्तव गुर मुनिम्‌ ुःलं मा कुर वैदेहि हवागच्छ मम चाऽऽभमम्‌ भिमनस्थाने पितुर्गेहं जानीहि पतिदेवते रदश कमणि मम रोषोऽस््येव महीपतेः ६१ एवं वचनमाकरणण्यं जानकी पतिदेवता दुःखपूणीभरुवदना किचित्सुखमवाप सा ६४ नेष उवाच-- वार्मीकिः सान्त्वयितवेनां दुःखपू्णीकुरेक्षणाम्‌ निनाय चाऽऽभ् पुण्यं तापसीहन्दपूरितम्‌ ६९ सा गच्छन्ती पृष्ठतोऽस्य बारमीकेस्तपसां निधेः रराजेन्दोः पृषतो वै तारेव सुमनोहरा ६६ वार्मीकिः प्राप्य स्वीयमाभ्रमं युनिप्ूरितम्‌ तापसीः भति संचर्यौ जानकीं स्वाश्रमं गताम्‌ देही तापसी सवौ नमशवकरे महामनाः परस्परं प्रहृष्य ताः परिरम्भं समाचरन्‌॥ ६८ वास्मीकिनिजरिष्यांस्तु पत्युवाच तपोनिधिः रच्यतां षत जानक्याः पर्णशाला मनोरमा ॥६९ इत्युक्तं वाक्यमाकण्यं बार्पीकेः सुमनोरमम्‌ उ्यरचन्यतरकैः शालां दारुभिः सुमनोरमाम्‌॥७० तत्रावसद्विदेहोद्ुः पतिव्रतपरायणा वाल्मीकेः परिचर्यां दुर्वती फलभक्षिका ७१ रामरामजपन्तयाश् मनसा वचसा स्वयम्‌ निनाय दिवसांस्तत्र जानकी पतिदेवता ७२ काठे साऽसूत पुत्रौ द्रौ मनोहरवपुरधरौ रामचनद्रमतिनिधी हयभिनादिव जानकी ७३ तच्छत्वा तु मुनिरैष्यञ्ञानक्याः पत्रसंभवम्‌ यकार जातकरमादिसंस्कारान्मश्रयित्तमः ७9 9 वलमीतयनि कमौणि चाऽऽचरत्‌ तमरा्ना पुत्रयोराख्या इति स्फुटा॥ विरजा मङ्गलं तदथाऽऽचरत्‌ अलन्तहृष्टचेतस्का बभरव ~ ५७६ | तदिने खवणं हत्वा शरशु्रः स्वर्पसेनिकः आगमचाऽऽभ्रमे चास्य वारमीकेनिशि शोभने ॥७७ (भ वाल्मीकिना दिष्टः श्प रघुनायकम्‌ मा शंस जानकीषु्रौ कथयिष्याम्यहं पुर; ॥७८ [जानकीपुत्रकौ तत्र बहृधाते मनोरमौ कन्दभूलफटैः पुष्टौ व्यदधादुन्मन्दौ वरौ ७९

शकमतिपदायाश्च शशीव सुमनोहरौ कालेन संस्कृतौ जातावुपैनीतौ मनोहरौ ८० उपनीय सुतनिर्वेदं साङ्गपध्यापयत्मुतौ 1 एमाय॒णमपाग्यत्‌ ८१ ~~~ धनुषी दत्ते स्वर्णसुभरषिते। अभेद सुगणे शर वैरिदन्दसुदारुणे नाह चरमाण्यभेानि ददौ जानक्यात्मनयोस्तदा ८१ धनुरवेदपारगावाश्मे मुदा चरन्तौ तत्र रेजाते हन्विनाविव शोभनौ ८४

जानकी वीक्ष्य पतरौ दरौ खद्गचरमधरौ वरौ परमं ह्मापन्ना विरदहोद्धवमत्यजत्‌ ८५ एष ते कथितो बिपर जानक्याः पुत्रसंभवः अतः शृणुष्व ययृक्तं वीरबाहुविड्न्तनात्‌ ८६ इति श्रीमहापुराणे पामरे पाताललण्डे शेषवात्स्यायसंवादे रामोश्मेधे कुशवोत्पतिनामैकोनषधिततमोऽध्यायः ५९ आदितः शोकानां समध्यङ्ञाः-- १४१६४

ण्‌. मित्रस्थाने क्ष, भ. "पवीतादिना मुने उ" छ. ड, रे वीर

९९५८ महामुनिश्रीव्यासमणीते -- [ पातारुखण्डे-

सथ षष्टितमोऽध्यायः

शेष उवाच- श्रो निजवीराणां भुजाः कृत्ताभभिरीक्षयन्‌ उवाच तान्पुकुपितो रोषसंद॑शिताधरः केन वीरेण वो बाहुकृन्तनं समकारि भोः तस्याहं बाह ृन्तामि देवगुप्षस्य वे भटाः जानाति महामूषो रामचन्द्रबलं महत्‌ इदानीं दशेयिष्यामि पराकान्त्या बं स्वकम्‌ कुत्र वतेते वीरो हयः तर मनोरमः को वाऽगरहात्सप्तसरपा्पूदोऽङञात्वा पराक्रमम्‌ षति ते कथिता वीरा विस्मिता दुःखिता भराम्‌ रामचन्द्रभतिनिधि बाटकं समर्ेसत शरुत्वा रोषताम्राक्षो बारुकेन हयं हृतम्‌ सेनान्यं वे काटनितमाज्ञापययुयुत्युकः॥ शधरुघ्र उवाच-- सेनानीः सकणां सेनां व्युहयस्व ममाऽऽश्भया रिपुः संभरति गन्तव्यो पहाबटपराक्रमः नायं बालो हरिन भविष्यति हरयधरः अथशा त्रिपुरारिः स्यान्नान्यथा मद्धयापहृत्‌ अवर्यं कदनं भावि सैन्यस्य बणिनो महत्‌ स्वच्छन्दचरितः सेलम्रास्ते निभेयधीः भिषुः॥१

-@> >

तत्र गन्तव्यमस्मामिः सनद्धे रिपुदुजेयेः एतभिकम्य वचनं शतरु्स्य सैन्यपः १० सन्नीचकार सेनां तां दु्धूढां चतुरङ्गिणीम्‌ सजनां शुनिदृष्टठा चतुरङगयुतां वराम्‌ १! आङ्ञापयत्ततो गन्तुं यत्र वालो हय॑धरः सा चचार तदा सेना चतुरङ्गसमन्विता १२ कम्पयन्ती भहीभागं त्रासयन्ती रिपुन्वलात्‌ सेनानीस्तं ददर्शाथ बालकं रामरूपिणम्‌ ११ विचायं रामपतिममव्रवीदचनं हितम्‌ बाल मुश्च हयं श्रेष्ठं रामस्य बरुशाछिनः १४

सेनानीः काटनिनाम तस्य भूपस्य दुर्मदः त्वां रामपतिमं दृष्टा कृषा मे जायते हृदि १५ अन्यथा तव मे दौस्थ्याल्लीधितं भविष्यति एतद्वाक्यं समाकण्यं शवुघरस्य भटस्य हि ॥१६ जहास रिचिदाकोपादुबाच वचोऽद्धतम्‌ गच्छ युक्तोऽसि तं रामं कथयस्व हयग्रहम्‌ १७ त्वत्तो बिभेमि नो शूर वाक्येन नयश्ञाछिना ममात्र गणना नास्ति स्वादशाः कोटयो यदि १८ मादपादपभसादेन तूीभूता संशयः कालजित्तव यन्नाम मात्राऽकारि मनोङ्गया(कम्‌)।॥ १९ पकृबिम्बफ स्येव वर्णतो वीतः दरैयस्वाधुना वीर्यं स्वनामवरुविदहितः

मां कां तव संजि सत्यनामा भविष्यसि २० शेष उवाच--

वाक्यैः पविना तुस्यैभिनः सुभटशेखरः चुकोप हदयेऽलयन्तं जगाद वचनं पुनः २१ काटजिदुवाच--

कसिमन्कुरे समुत्पत्तिः किंनामाऽसि बालक त्वन्नाम नाभिजानामि कुर शठं बयस्तथा २२

पादचारं रथस्थोऽहमधर्मेण कथं जये तदाऽलयन्तं प्रदुपितो जगाद वचनं पुनः २१ छव उवाच--

कुटेन फं शीखेन नान्ना च॑ वयसा भट ठवोऽदं लवतः सर्वाज्ञेष्यामि रिपुरैन्यकान्‌॥२४ इदानीं त्वामपि मटं करिष्ये पादचारिणम्‌ इतथमुक्तवा धनुः सज्नं चकार र्वो बली॥२५

१क.ख.घ..च. छ. स्ष.ल.ट.ठ.डदठढत.थ.द्‌. भ. न. महीपालं ग. ण. महीतलं ज. क्षितितलं। २. भ. सुमनोहृदा न. श्र किं विधीयताम्‌

१० षष्टितमोऽध्यायः ] पषुराणम्‌ ६६६

वङकारयामास तदा वीरानाकम्पयन्हृदि वाटमीकिं मथमं स्मृत्वा जानकीं मातरं खवः २६ मुमोच बाणाभिरितान्सयःभाणापहारिणः काटजित्स्वधनुः ढत्वा सलं कोपसमन्वितः। २७ ताडयामास जवनो लवं रणविशारदः तद्वाणाञ्दातथा छवा प्षणाद्वेगात्कुशानुगः २८ सेनान्यं विरथं चक्रे वसुंभिरवाणसंचयैः विरथो गजमानीतमारुरोह भरैमिनैः २९ मदोन्मत्तं महाेगं सक्तपागरस्वानिितम्‌ गजारूढं तु तं दृष्ट दक्षमिर्धनुषो गतैः १० बागेषरिम्याध विहसन्सर्वान्पिपुगणाञ्जयी काटभजित्तस्य वीर्य तु दृष्टा विस्मितमानसः ३१ गदां छुमोच महतीं महायसविनिमिताम्‌ आपतन्तीं गदां बरेगादधारायुतविनिभिताम्‌ ३२ निधा चिच्छेद तरसा शरैः कशानुजः। परियं निरितं घोरं वरैरिमाणहरोदितम्‌ ३३ क्तं पुनस्तेन खवधिच्छेद तरसाऽन्िितः छिखा तत्परिषं घोरं कोपादारक्तरोचनः ३४ गजोपस्थे समारूढं मन्यमानश्चुकोप तरक्षणादच्छिनत्तस्य दण्डां सदेन दन्तिनः ३५ दन्तयो शरणो त्वाऽऽररोह गजमस्तके पुकुटं रतथा कृतवा कवचं तु सहस्रधा ३६ कैरोष्वाङृष्य सेनान्यं पातयामास भूतले पातितः गजोपस्थात्सेनानीः कुपितः पुनः ३७ हृदये ताडयामास पुष्टिना वज्ुष्िना आहतो गृष्टिभिस्तु श्षरमानिरिताञ्शरान्‌ ३८ मुमोच हृदये क्षिप्रं कुण्डलीकृतथन्ववात्‌ रराज रणोपान्ते कुण्डलीकृतचापवान्‌ ३९ शिरस कवचं बिश्रदभेचं शरकोटिभिः। विद्धः सायकैस्तीश्णेसतं हन्तु खडुमाददे ४० दशत्रोषात्स्वदशनानि्वसशुच्छृसन्पुहुः खद्रहस्तं समायान्तं शुरं सेनापति ल्वः॥ ४१ चिच्छेद भुजमध्यं सखडुः पाणिरापतत्‌ छिन्नं सद्र हस्तं वक्ष्य कोपाचमूपतिः ४२ वामेन गदया हन्तु भचक्राम भुजेन तम्‌ सोऽपि च्छिन्नो भुजस्तस्य साङ्गदस्तीक्ष्णसायकैः ४३ तदा भरकुपितो वारः पादाभ्यामहन्वम्‌ खवः पादाहतस्तस्य चचाल रणाङ्गणे ४४ स्ना हतो द्विष इव चरणच्छेदनं व्यधात्‌ तदाऽपि तं मौखिनाऽसौ पहु तु परचक्रमे ४५ तदा लवश्वमूनाथं मन्यमानोऽधिषौरुषम्‌ करवालं समादाय करे कालानटोपमम्‌ ४६ अच्छिनच्छिर एतस्य महामुकुटशोभितम्‌ हाहाकारो महानासीचमूनाये निपातिते ४७ सैनिकाः परमं करुद्धा लवं हन्तुमगुः पषणात्‌ [#ल्वस्तान्सरराघातेः पलायनपरान्व्यधात्‌ ४८ छिना भित्राङ्गकाः केचिद्रताः केचिद्रणाङ्गणात्‌ ]।स निवा्यांसिलान्योधान्विजगाह चमु मुदा ४९ वाराह इव निश्वस्य पख्येषु महाणेवभ्‌ गजा भिन्ना द्विधा जाता मौक्तिकैः पूरिता मही ५० दुगेमाऽमुद्धरग्रयाणां पर्वतेव्यापृता यथा अश्वाः कनकपल्याणा रुधिरा रत्नराजिताः ५१

.अपतन्रधिरधुष्टे हदे बलसुशोभिताः। रथिनः करमध्यस्थधनुरण्डसुश्ोभिताः ५२ रथोपस्थे निपतिताः स्वगगा इव वै सुराः संदरौष्पुटा वक्त्रथमलक्ष्मीषिलक्षिताः ५३ पतितास्तत्र दृश्यन्ते वीरा रणविशारदाः सुस्ाव शोणितसरिद्धयमस्तककच्छपा ५४

महापरवाहटसिता वैरिणां भयकारिका केषां विद्वाह्वश्छन्नाः केषां पादा षिकर्विताः ५५ केषां कणश नासाश्च केषां कवचकुण्डले एवं तु कदनं जातं सेनान्यां पतिते रणे ५६ सर्वेऽपि पतिता वीरा केचिजीषेतास्ततः छवो रणे जयं प्राप्य वैरिषन्दं बिनिलय च॥ ५७

% एतचिहान्त्गेतः पाठः क. ख. ग. छ. अ. ठ. उ. ण. त. थ. द. ध. न. पुस्तकप्थः

~~~

थ. “करे बहुभि" द. न. “सुमि; स्वशरोत्तमैः। वि" स. बद्धः

९५६० पहागुनिश्रीव्यासपणीत-- | [ पातार्खण्डे-

अन्यागमनराङ्कायां मनः कुरवस्वैक्षत केचिदुर्वरिता युद्धाद्धाग्येन रणे शृताः ५८ शशुघ्रसंनिधौ जग्युः शंसितुं इृत्तमद्धतम्‌ गत्वा ते कथयामासूर्यथा एतं रणाङ्गणे ५९ काठनिभिधन वाला चित्रकारिरणोचमम्‌ तच्छत्वा चिस्ययं मास्त श्शुघ्रस्तातुवाच ६० हसन्रोषादशन्दन्तान्वारग्राहहयं स्मरन्‌ रे वीराः किं मदोन्मत्ता युयं किंवा छलग्रहाः ६१ वि वा वैकटयमायातं काटनिन्मरणं कथम्‌। यः संख्ये वैरिषन्दानां दौरुणः सम(मि)तिजयः६२ तं कथं बालको जीयाद्यमस्यापि दुरासदम्‌ शच्रुघ्वाक्यं संश्त्य वीराः पोचरखक्डुताः ६३ नास्माकं मदमत्तादि च्छो देवनम्‌ काटजिन्मरणं सदयं खवालानीहि भूपते ६४ बलं कृत्छं मथितं बाटेनातुलशौण्डिना अतः परं तु यत्कार्यं ये प्रेष्या टृवरोत्तमाः ६५ बारं ज्ञात्वा भवान्नात्र करोतु बलसाहसम्‌ इति श्रुत्वा वचस्तेषां वीराणां शरहा तदा

सुमति मतिश्रेषुमुवाच रणकारणे ६६

इति श्रीमहापुराणे पाने पातालखण्डे शेषवात्स्यायनसेवादे रामाश्वमेधे शवुप्रस्य कालजित्सेनानीमरणं नाम षटितमोऽध्यायः ६०

आदितः शोकानां समष्यङ्ाः-- १४४३०

अथैकषष्टितमोऽध्यायः शवर उवाच-- जानासि किं महामचिन्को वारो हयमाहरत्‌ येन मे क्षपिते सर्वं बरं वारिधिसंनिभम्‌॥ ! स॒मतिरुवाच--

स्वामिन्नयं युनिशरेष्ठवाट्पीकेराश्रमो महान्‌ क्षत्रियाणामन्न वासो नास्ेव परतापन > इन्द्रो भविष्यति परमहषीं हयपाहरत्‌ पुरारिवीऽन्यथा वाह तव कः सयुपाहरेत्‌ कालजियेन नाद वै प्राप्तः परमदारुणः ते भ्रति श्रीमहाराज गन्ता कः पुष्कलौन्यतः त्वं वीरैः सवै राजिभिः परिवारितः तत्न गच्छ स्वसैन्येन महता शधरुन्तनः; गत्वा सजीषितं वीरं बद्ध्वा तु कतुकाथिने ददीयिष्यामि रामाय मतं मे विदमाहतम्‌ इति वाक्यं समाकर्ण्य वीरान्सरवान्समादिशत्‌ सैन्येन महता यात गरूयमायामि पृष्तः निर्दि्टासत क्षणाद्रीरा जग्मुर्यत्र लवो बली धनुधिरफारयंस्तत्र सुष्ं गुणपूरितम्‌ आयाते त॑ महद्र बरं वीरमपूरितम्‌ रिचिन्मनसा विभ्ये लवेन बर्शारिना लवः सिंह इवोत्तस्थौ भृगान्मत्वाऽखिलान्भटान्‌ धनुधिस्फारयन्रोषाच्छरान्पुन्पहस्रशः १९ ते शरैः पीड्यमानास्तु महारोषप्पूरिताः वीरं बालं मन्यमानाः संमुखं परदरवस्तदा !! वीरान्सदस्रशो दृष्टा ्रमिभिः पयैवस्थितान्‌ रवो जवेन संधाय शरान्रोषभपूरितः !२ श्रमिराधा सहस्रेण द्वितीयाऽयुतसंख्यया तृतीयाऽयुतयुग्मेन तुरीयाऽयुतपश्चभिः॥ १२ पश्चमी रक्षयोधानां षष्ठी योधायुताधिकैः सप्तमी रशक्षयुगमेन सप्षमिभ्रमिभिधतः १४ मध्ये रवो भरमिग्याप्नः संचरन्वहिवत्तदा दाहयामास सबीन्वै सैनिकान्धरमिकारकान्‌ १५

न्‌. 'छासापनो रणविशारदः त" क. ख. ग. ए. ज. न, ठ. ड. ण. त.थ. द्‌. ध.न. दारणः ३४. "खान्वितः। ४ण्‌, द्‌, न. तैः न, अमन्सख्ये संजबन्व'

६१ एकषष्टितमोऽध्यायः ] पद्मपुराणम्‌ ९६१

केचित्सड्गैः शरेः केचित्केचित्मासैश् कुन्तैः पषटिशेः परियैः सर्वा भ्रमिर्भग्ा महात्मना १६ सक्तभिभरैमिभि्क्तो रराज डुशानुगः मेषषन्दविनिरयक्तः शशीव शरदागमे १७ भ्रहरतसर्वथा योधान्मन्दन्गजकरान्वहन्‌ छिन्दा$शरासि वीराणां चक्रेणातिमहान्ति १८ अनेके पतिता वीरा ख्वबाणमपीडिताः पपुः सपरेऽथान्ये नष्टा अन्य सुकातराः १९

पलायनपरं सेन्यं लवबाणमपीडितम्‌ वीक्ष्य वीरो रणे योद्धं परायातपुष्कलसंज्गकः २० तिषठ तिष्ठेति बदन्रोषप्ूरितखोचनः। रथे सुहयशोभाठ्ये तिषठन्पायाह्वं बली २१ लं भरति मत्युवाच पुष्कलः परमाख्वित्‌ तिष्ठ दत्ते मया सख्ये रे सह्यशोभने २२ पदातिना त्वया युद्धं करोमि कथमाह तस्मात रथे पश्वादुध्यामि भवता सह २३

एतदराक्यं निशम्पासौ लवः पुष्कखमत्रपरीत्‌ खया दृते रथे स्थिता युद्धं कुयमहं रणे २४ तदा मे पापमेव स्यालयः संदिग्ध एव हि वयं ब्राह्मणा वीर परतिग्रहपरायणाः॥ २५ वयं तु कषत्रिया नियं द्ानक्ैक्रिपारताः इदानीं तदर्थं कोपाद्नञ्मि मत्यं मवार २६ पादचारी भवत्येव पादं करिष्यति पुष्कलो बाकयमाकण्यं धभैधर्यसमनवितम्‌ = २७ रिसिष्मिये चिरं चित्ते धनुः सज्यमथाकरोत्‌ तमात्तधनुषं दृटा खवः कोप्मन्वितः २८

चापं चिच्छेद पाणिस्थं शरसंभ।नमाचरन्‌ यावत्सगुणं चापं कुरुते ताबदुद्धतः २९ रथमङ्गं चकारास्य समरे पहसन्वली मग्रं रथं खक वीक्ष्य धनुम््छिननं महात्मना ३० महावीरं मन्यमानः पदातिः प्राद्रवद्रणे उभौ धनुर वीराबुभावपि शरोद्धतौ ३१ उभौ क्षतजगिषु्ौ छिन्नस॑नाहितादुभौ परस्परं बाणधरातविशीरणवपुलक्षितौ ३२ नयाकादकषां विकुबौणौ परस्परवपेषिणौ जयन्तकापिकेयौ बा पुरारिः पुरमिच्था ३३ एषं परस्परं युद्धं प्रङुबाणो रणाङ्गणे पुष्कलः प्रत्युवाचाथ खव शरररिरोमणे ३४ स्वादशो मया इष्टः कथिद्रीरशिरोमणिः शिरस्ते पातयाम्यव बाणैः दितसुपर्षभिः ३५ मा पायस धमरे प्राणानरक्षस्व संयतः एवमुक्त्वा खव वीरं चकार शरपञ्जरे ३६ पष्कलस्य शरा भरूषौ नभसि व्याप्य संस्थिताः शरपञ्जरमध्यस्थो लवः पुष्कलमव्रबीत्‌ ३७ ल्व उवाच-

महत्कमं कृतं वीर यन्मां बाणेरपीदयत्‌ (यः) इत्यक्त्वा बाणसंघातं च्छि वचनं पुनः ३८ गाद पुष्कलं वीरं शरसंधानकोविदः पाटयाऽऽत्मानमाजिस्थं मच्छराघातपीडितः ३९ पतिष्यसि महीपृष्ठे रुधिरेण परितः एवमुक्तं समाक पुष्कलः कोपसंयुतः ४० रणे सेयोधयामास रयं पौरं महाबलम्‌ लवः प्रकुपितो बाणं तीक्ष्ण बैरिविदारणम्‌ ४१ भग्राह खतः कोशादाशी विषमिव क्रुधा जाज्वर्यमानश्च शरश्वापमुक्तो लवस्य ४२ ह्दयं भतुमचुक्तभ्षछिरो भारतिनाऽऽशु सः छिन्नो) भारतिना सख्यै शरेण माणहारिणा॥ भलन्तं कुपितो घोरं शरमन्यं समाददे आक्णद्ृषटचापेन मुक्तो निशितः हरः ४४

हृदयं तस्य पुष्कलस्य महारणे भिने वक्षसि वीरेण सायकरेनाऽऽकुगामिना ४५ पपात धरणीपृष्ठे महाशूरश्िरोमणिः पतितं तु समालोक्य पुष्कलं पवनात्मजः ४६ एवीत्वा राणवभ्रात्र ददौ मूरछसमन्वितम्‌ मूतं तं समालक्ष्य शोकबिहलमानसः ४७

१ग.ज.ठ.ण. त. थ. षंहृतः। न. "वे एूरविचक्षणम्‌

७१

५६२ महागुनि्थीव्यासप्रणीतं-- [ पातारढण्डे-

हनुमन्तं वे हन्तं निदिदेश कृधाऽन्वितः हनूमान्कोपसंशृ्ठो लवं संख्ये पहाषलम्‌ ४८ निजेतु तरसा चागाद्हक्षमुचम्य शाल्मलम्‌ हृसेण हतवान्मूभि लवस्य हतुमान्वखी तमापतन्तं तरसा चिच्छेद शतधा ख्दः छिन्ने नगे पुनः कोषाद्रप्तानुत्पारच मूर्तः ५० ताडयामास हृदये मस्तफे परहाबरः यान्यन्क्नान्समादत्ते ताडनाय सर्मीरनः ५१ तास्तांधिच्छेद तरसा बल्वाञ्शितपर्मभिः। तदा शिलाः समुत्पारय गण्डशेलोपमाः कपिः ५२ पातयामास रिरसि क्षिपं वेगेन मारुतिः आहतः शिरासंपेः संख्ये कोदडमुन्नयन्‌ ५३ बागेस्ताश्ूणयामास सुयत्रिभिर्येथा कणाः तदाऽतयन्त पर्टुपितो मारुतिः पुच्छवेष्टनम्‌ ५४ चकार समरोपान्ते खवस्य बलिनः कृती पुच्छेन समाविद्धं वी्ष्य स्वाम्बां हृदि स्मरन्‌ ५५

मृष्टिना ताडयामास लाङ्गलं मारुतेवंछी तन्पृषटिपातव्यथितो मारुतिस्तममरयुचत्‌ ५६ पुक्तः पुच्छतों युद्धे शरान्युचन्मेद्ररी शराधातदूर्बाधसंपीडिततनुः कपिः ५७

बाणवर्षं मन्यमानो वुःसहं समरे बहु फं कर्वव्यमितोऽस्माभिः पलाय्य यदि गम्यते ५८ तदा मरे स्रामिनो लजा ताडयेद्वारकोऽत्र माम्‌ ब्रह्मदत्तवरत्वातु मृष्ठा मरणं टि॥ ५९ दुःसहा बाणवीडाऽत्र किं कतैव्यं मयाऽधृना शत्ुप्रः समरे गत्वा जयं प्रामोतु बालकात्‌॥६०

अहं ता्रलयाकादक्षी शये कपटमृष्या इत्येवं मानसे कृतवा परापतद्रणमण्डले ६? प्रयतां सर्व्रीराणां कपटेन विगर; तमाज्ञाय हनूमन्तं महाबलपराक्रमम्‌ जघान सर्वा्िपतीजशरमोक्षविचक्षणः ६२

षति श्रोमहापृराणे पात्रे पातालखण्डे शेषवात्स्यायनसंब्र दे रामाश्वमेत्रे हनूमयतनं नामैकष्ितमोष्ध्यायः ६१ आदितः शोकानां समण्डा: १४४९२

अथ द्विषष्टितमो श्ध्यायः

रेष उवाच-- मारुति परितं शरुता शतरुघ्रः शओोकमाप वै किं कर्तव्यं मया संख्ये बालकोऽयं महाबलः ! स्वयं रथे हेममये तिष्टन्वीरवरैः सह योधं परागाह्धबो यत्र विचित्ररणकोषिद्‌ः लवं ददश शिषटुतां भां राममिब क्षितौ धनुबाणकरं वीरान्धिपन्तं रणमूर्धनि विचारयामास तदा कोऽयं रामस्वरूपश्रत्‌ नीरोत्परदलश्यामं वपुर्विभरन्मनोरमम्‌ एष विदेहतनुजायुतो भवति नान्यथा अस्पान्विजिलय समरे यास्यते एृगराडिव अस्माक जयो भव्यः शक्त्या मिरहितात्मनाम्‌ अशक्ताः किं करिष्यामः समरे रणकोविदाः इत्येवं विचार्यन्त्वाखकं तु वचोऽत्रवीत्‌ रणे कुतुककतीरं वीरफोटिनिपातकम्‌ भुप्र उवाच-- कस्त्वं वाल रणेऽस्माकं वीरान्पातयसि क्षितौ जानीषे बलं राङ्गो रामस्य दनुजार्िनः॥ का ते माता पिता कस्ते सभाग्यो जयमाप्तवान्‌ नाम किं विश्रुतं छोके जानीयां ते महाबल गश्च वादं कथं बद्धः रिशुत्वात्ततक्षमामि ते आयाहि रामं वीक्षस्व दास्यते बहुरं तव १०

व्ल -९ द)

~

)

ली दुवारकशरधातेन ° द. न. लकोत्तमः ब्र ३थ.न. तः तं मूषितं समाज्ञाय हनूमन्तं मही बलम्‌ द्‌. टृदयते

६२ दिषितमोऽध्यायः | प्रपुराणम्‌ ५६३

इत्युक्तो बालको वीरो वचः शचुघ्मवदत्‌ फि ते नाञ्नाऽथ पित्रा वा कुटेन वयसा तथा॥ ११ युध्यस्व समरे बीर चे बलयुता भवेः कुशं वीरं नमस्कृत्य पादयो्याहि नान्यथा १२ भ्राता रामस्य वीरोऽभूनीऽऽवयोवटिनां वरः बाहं विमोचय बाच्छक्तिस्ते प्रते यदि।॥१३ इत्युकत्वा शरसंघातं कृत्वा भाहरदुद्धटः हृदये मस्तके चेव भरजयो रणमण्डले १४ तदा प्रकुपितो राजा धनुः सज्मथाकरोत्‌ नादयन्मेधगम्भीरं ्ासयन्निव बाठक्रम्‌ १५ बाणानपरिसंरूपाकान्पुमोच बछिनां वरः बारो वरेन चिच्छेद सर्वास्तान्सायकत्रजान्‌ ॥१६ लवस्य कोटिधा पुक्तेबोणेग्याप्रं महीतलम्‌ व्यतीपाते दत्तस्य दानस्येवक्षयं गताः १७ ते बाणा व्योम सकलं व्यायुवद्द॑वस॑पिताः सूर्यमण्डलमासाद परवन्त समन्ततः १८ मारुतो नाविशयत्र बाणपञ्ञरगोचरे मनुष्याणां तु का वातं क्षणजीवितश्ंसिनाम्‌॥ १९ तद्वाणान्ग्यापृतान्दषटरा शघरघ्नो विस्मयं गतः अच्छिनच्छतसाहस्रं बाणमोचनकोषिद्‌ः २० तांष्छिनान्पायकान्पवान्स्वीयान्दष्टरा कुशानुगः। धनुधिच्छेद तरसा शषरघ्स्य महीपतेः २१ सोऽन्यद्धनुरुषादाय यावन्पुखरति सायकान्‌ ताबद्वभज्ञ रथं सायकः शितपर्वभिः २२

करस्थमच्छिनचापं सुदं गुणपररितम्‌ तत्कमं एूजयन्वीरा रणमण्डलवतिनः २३ च्छिन्नधन्वा विरथो हताञ्वो हतसारथिः अन्यं रथं समास्थाय ययो योयं खव बलात्‌ २४ अनेकवाणर्निभिनस्रवद्रक्तकटेवरः शुद्मे रणमध्यस्थः किंडुकश्ेव पुष्पितः २५ शवुध्रवाणयहतः परं कोयमुपागमत्‌ बाणसंधानचतुरः कुण्डली कृतचापत्ान्‌ विशीर्णकवचं देहं शिरोमुक्टवभितम्‌ खयद्रक्तपरिष् शचरप्रस्य चकार सः २७

तदा रामानुजः कुद्धो दश्च बाणान्गिताग्रकान्‌ मुमोच माणतेहारकारफान्डुपितो भक्षम्‌ २८ तास्तांस्तिलशषः कृत्वा बाणेनिशितपर्वभिः ताडयामास हृदये शचघरस्य शराष्टभिः २९

अलयन्तबाणपीडा्तो खं वलमनुस्मरन्‌ दुःसहं मन्यमानस्तं शरान्पन्नभूत्तदा ३० तदा लवेन ती््णेन हृदि भिनो परिशालफे अधचन्रसमानेन तीक्ष्णपवेसुशोभिना ३१ विद्धो हृदि बाणेन पीडां भप्त; सुदारुणाम्‌ पपात स्यन्दरनोपस्ये धनुष्पाणिः सुशोभितः२२ रर मूछितं दृष्टा तपाः सुरथसंपुखाः ुदरवरवमुययुक्ता जयमाप्त्े रणे तदा ३३ सुरथो विमल वीरो राजा बीरमणिस्तदा समदो रिपुतापाचाः परिवघर संयुगे ३४ केषितरमैैपरेः केविद्वाणेः सुदाहणेः मातः दुनतेः परवुभिः सवतः माहरषषाः २५ तानधर्मेण युद्क्तान्दषट् वीरशिरोमणिः। द्शभिदशभिर्बाणेस्ताडयामास सयुगे ३६ ते बाणवर्प्िहता रणमध्ये सुकोपनाः केचित्पलाधिताः केचिन दमण्ठले ३७

तावत्स राजा शद्धो परछी सेलज्य सङ्गरे लवं मायान्महावीरं योद्धुं बलसमन्वितः ३८ आगत तं खवं भह धन्योऽसि दिशुसंनिभः बालस्तं सुरः कशिच्छलितुं मां समागतः ३९ केनापि हि वीरेण पातितो रणमण्डले त्वयाऽहं पातितो मरा समक्षं मम पयतः ४० इदानीं पहय मे वीर्यं लां सरूपे पातयाम्यहम्‌ सहस्व बाणपेकं लं मा पायस वालक ४१ इयकता समरे बालं सरमेकं समाददे यमवक्त्रस्ं घोर रपो येन घातितः = ४२ सपाय बाणं निशितं हदि भेत्तुं मनो दधत्‌ लवं वीरं (वा्रीरोसहस्राणां बहिवरपवदाहकम्‌ ॥) तै दाणे प्रज्वलन्तं ।तयन्तं दिशो दश दृष्टा सस्मार विनं कुशं बैरिनिपातिनम्‌ ४४

-----------

१९. न्तौ दीनानां क्षणजीविना'

५६४ महापुनिभ्रीव्यासपणीत-- [ पतारलण्डे-

यश्रसिरप्मये वीरो भ्राता स्याद्रलख्वान्मम तदा शचुघ्ठवशता मे स्याद्धयमुरणम्‌ ४५ एवं पिचाय॑भाण(गेऽ)स्य लवस्य महात्मनः हृदि लग्नो महाबाणो घोरः कालानलोपमः ४६ पछ भाप तदा वीरो भूपसायकसंहतः सेगरे सववीराणां रिरोभिः सपरत ४७ इति श्रीमहापुराणे पाग्े पातालखण्डे रेषवात्स्यायनतंवादे रामाश्वमेषे लवम्‌छनं नाम द्िष्टितमोऽध्यायः ६२ आदितः शोकानां सपण्यङ्ाः-- १५५३९

अथ व्रिषश्ितमोऽध्यायः

` शेष उवाच-- विभूषितं दषा बखिविरिषिदारणम्‌ शच्ुप्रो जयमापेदे रणमरधि महाबलः ख्व बालं रथे स्थाप्य रिरस्ाणाध्रलंकृतम्‌ रामप्रतिनिधि म्यौ ततो गन्तुमियेष सः स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः बाणा मज्रेऽस्य सीतायै त्वरिताः सेन्यवेदयन्‌

बाला उचः- मातर्जानफि ते पुत्रो बलाद्राहपपाहरत्‌ कस्यचिद्धपवरय॑स्य बलयुक्तस्य मानिनः ततो युद्धमभरदरोरं तस्य सैन्येन जानकि तदा चीरेण पुत्रेण तव सर्वे निपातितम्‌ पश्चादपि जयं प्राप; सुतस्तव मनोहरः तं भूषं मूषितं कृत्वा जयमाप रणाङ्गणे ततो पर्छा विहायैष राजा परमदारुणः संकृष्य पातयामास तव पुत्र रणाङ्गणे

अस्मामिर्वारितः पूर मा गृहाण हयोत्तमम्‌ अस्मान्सर्वौश्च भिकृल्य ब्राह्मणान्वेदपारगान्‌ इति वाक्यं शिशूनां सा समाकण्यं सुदारुणम्‌ पपात भ्रतलोपस्थे दुःखयुक्ता रुरोद सीतोवाच-- कर्थं नृपो दयाहीनो बालेन सह युध्यति अधमैृतदु (दधिर्यो मद्वालं न्यपातयत्‌ १० लब वीर भवान्कुत वरततेऽतिबलान्वितुः कथं तवं निष्कृपस्याहो राहनोऽहाषीरयोत्तमम्‌ ?! त्वं बासते दुराकरान्ताः सवश्विशारदाः रथस्था विरथस्त्वं बे कथं युद्धं समं भेत्‌ १२ ताताहं तु खया सार्धं रामत्यागासृखं जहौ इदानीं रहिता युष्पत्कथं जीवामि कानने १३ एहि मां पुश्च यज्ञाशवं गच्छत्वेष महीपतिः महुः खं नाभिजानासि मप दुःखाश्रुमाजेकः १४ कुशो यथ्मविष्यत्स रणे वीरशिरोभागिः अमोचयिष्यदधुना भवन्तं भूपपादर्वतः १६ सोऽपि मैवतो नास्ति सपीये किं करोम्यतः दैवमेव माप्यत्र कारणं दुःखसंमे १६ एथमादि वहु श्रीमलयेषा वे बिललाप्‌ पादाङगृष्ठेन लिखती भूमि नेयाशरुतिः(भिः) १५ वालान्पति जगादासौ पृथुकाः चमूपतिः कथं मत्स॒तमापाल्य रणे कुत्र गमिष्यति !८ इति वाक्यं वदत्येषा जानकी पतिदेवता तावत्कुशस्तु संपाप्र उजयिन्यां महपिभिः !९ माधासितचतुषश्यां महाकाल. सम्य प्राप्य मूरिवरांसतस्मादागमन्मातसंनिधौ ° जानकी बिहलां दृष्टा नेजरोटरूताशरुविहलाम्‌ ोकविषलदीनाङ्गीं बभाषे यावदुत्पुकः °! तदा स्ववाहुरवदस्स्फुरन्युदधामिरसनः। हृदये रणोत्साहो बभूवातिरथस्य हि प्र्युत्राच जननीं दीनगद्वद भाषिणीम्‌ मातस्तव कथ दुःखं मयि पुत्र उपस्थिते मयि जीवति ते नेत्रादश्रूणि युति नोऽपतन्‌। पसूमुवाचाश्ुविमं दीनगद्रद भाषिणीम्‌ `

कद

१६ ज्रिषष्टितमोऽध्यायः ] प्पुराणम्‌

कुशो दुःखमितः सच दुःखितां धीरमानसः पम भ्राता लवः क्र वति वैरिमर्दनः २५ सदा मामागतं नात्वा भहर्षन्संनिधावियात्‌ इश्यते कथं वीरः कुत्र रन्तुं गतो बली २६ केन वां सह बारतवादतो मां वे निरीक्षितुम्‌ कं त्वं रोदिषि मे मातरववः डूब वर्षते ॥२७ तन्मे कथय सव तत्तव दुःखस्य करणम्‌ तच्छ्रत्वा दुःखवाक्यं सा दुःखिता कुरामव्रवीत्‌ ॥२८

जानक्युवाच -- लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा बबन्ध बालको मेऽत्र हयं यागक्रियोचितम्‌ २९ तद्रप्षकान्बहूञ्जिग्य एकोऽनकानिरपन्वली राजा ते पतं कृत्वा वन्ध रणमरधीनि ३०

बालका इति मापुः सह गन्तार्‌ एव्र हि ततोऽ दुःखिता जाता निरम्य लवमाधृतम्‌ ३१ त्वै मोचय बलात्तस्मात्काटे पापो नृपोत्तमात्‌ निशम्य मातुमैचनं कुशः कोपसमन्वितः ३२ जगाद तां दशनो दन्तान्दन्तैधिनिष्पिषन्‌ ३३ कुश उवाच-- मातजीनीहि तं मुक्तं लवं पाशस्य बन्धनात्‌ इदानीं हन्मि तं बाणैः समग्रवलवाहनम्‌ ।॥ ३४ यदि देवोऽमरो वाऽपि यदि शैः समागतः तथाऽपि मोचपे तस्माद्राणेभिरितप्रभिः ३९ मा रोदिषि मातरिह वीराणां रणप्रितम्‌ कीर्तयेऽतर भवत्येव पलायनमशीर्तमे ३द्‌ देहि मे कवचं दिव्यं धलुगणसमन्ितम्‌ मम मातः करवा शिरख्राणं तथा शितम्‌ ३७ इदानीं यामि समरे पातयामि बलं महत्‌ मोचयामि भ्रातरं खं रणमधयाद्निूतम्‌ ३८

मोचयाम्यद पुत्र तव मातपहारणात्‌ तदा मम भवत्पादौ संरु्ठौ भवतां कषितौ ३९ शेष उवाच-- इतिवाक्येन संतुष्टा जानकी जुभलक्षणा स्वँ परादरादसन्दं जयाशीभिनियुज्य ४०

प्रयाहि पुत्र संग्रामं ख्षं मोचय मरितम्‌ इत्याज्ञप्तः कुशः संख्ये कवची कुण्डली वली ४१ मढटी करवाछी चर्मधासी धनुर्धरः अक्षयापिपुथी प्रता स्कन्धयोः धिहवी्थयोः ४२

जगाम तरसा नत्वा मातृपादौ रथाग्रणीः वेगेन यात्रदद्धाय गच्छति क्षिममाह्ये = ४१ तावददशै वैरिदन्दनिपातितम्‌ आयान्तं तं कुशं बीरा दद्युः समरोद्धगाः ४४ दृतान्तमिव संहत सर्वं विश्वमुपस्थितम्‌ लो महावलं दृष्टा कुशं घ्रातरमागतम्‌ ४९

अल्यन्तं बहविवघदधे दिदीपे वायुना समम्‌ रथादुन्युच्य चाऽऽत्मानं युद्धाय वरिनिर्गतः॥ ५६ कुशः सर्वान्रणस्थान्पे वीरान्पूवेदि शि क्षिपन्‌ पश्चिमस्यां दिशि लवः के पात्स्न्सरयत्‌ ४७ कुराबाणव्यथाच्याप्रा खवसायकपीडिताः सैन्ये जना युने सवै उत्कलोराम्बुधिधरमाः ४८ कुशेन रवेनाथ शरव्रातैः पपीडितम्‌ श्म ठेभे सकलं सैन्यं वीरेण प्ररितम्‌॥ ५४९ इतस्ततः भभग तद्धलं रस्तं पुनः पुनः ङु्रचिदरणे स्थित्वा युदधमेच्छद्वलान्वितः ५० एतस्मिन्समये राजा राधरः प्रतापनः कुशं वीरं ययो यों ताद्रौ लवसंनिभम्‌ ५१ कुशं दृष्टा बलाक्रान्तं रापमूतिसमपभभम्‌ रथे तिषठनहेममये जगाद परवीरहा ५२ शधरुत्र उवाच--

कोऽसि त्वं संनिभो भ्रात्रा लेन सुमहाबलः क्रिनामाऽसि मह।बी८ कस्ते तातः ते पसू; ५३ | १क.ख. ग.चषछ.ज.न.ठट.ड. ण.त.थ. द. ध.न, ुत्रवाकधं र्‌ थ. 'ुम्रणे रा कं ख.ग.च. छ. ज.ज.ट.ड.ण.त.थ.द्‌, ध. निषातक्रम्‌

५६६ पहामुनिश्रीग्यासप्रणीतं [ ४' पातारखण्डे-

कथे वने द्रि तिष्ठसि त्वं नरषभ सर्व शंस यथा युध्ये लया सह महाबल ५४

इति वाक्यं समाकण्यं कुशः प्रोवाच भूमिपम्‌ मेघगम्भीरया वाचा नादयन्रणमण्डलम्‌ ५५ कुश उवाच--

केवलं सुषुतरे सीता पतिव्रतपरायणा वने वसावो वारमीकेशवरणाचनतत्परो ५६

मातृसेवासमुयुक्तौ सभ्विाविश्चारदौ शो टव इति भरूयामागतौ भूपतेऽनघ ५७

कस्त्वं वीरो रणश्छाघी किमर्थं हयसत्तमः मुक्तोऽस्ति समरे तश्च जेताऽसि बरसंयुतः ५८ युध्यस् तव॑ मया सार्धं यदि वीरोऽसि भूमिप इदानीं घातयिष्यामि भवन्तं रणमूनि ५९ शु्स्तं सुतं ज्ञास सीताया रामसंभवम्‌ विपिष्मिये स्वयं चित्ते कोषादधनुरुपाददत्‌ ६*

तमात्तधनुषं दृष्टा कुशः कोपसमन्वितः विर्फारयामास धनुः स्वीयं सुदढमुत्तमम्‌॥ ६१ मुमोच बाणान्निशिताञ्शदु्ः से्वशशषित्‌ तांधिच्छेद कुशः सबीष्ीटया परहसन्रणे ६२ बाणाश्च शतसाहच्राः कुशस्य टृपस्य भुवनं व्यामुषन्सवं तचचित्रमभवन्पुने ६३

अम्यस्ेण कुशः स्वीम्दद्‌।ह तरसा बरी [ भदमयामास तं भूपः पर्जन्यासेण वीयेवान्‌ | शमयामास तं धरपो बायव्येनातिषिक्रमः [* तदा वायुरभृततीत्रः सवतो रणमण्डले | ६५ प्पतात्ेण वायुं तं क्षोभयन्तं समा्रणोत्‌ वजञान्ेण वृषः संख्ये चिच्छेद्‌ नगोपलान्‌ ६६ तदा नारायणास्चं मुमोच कुश उद्धटः नारायणं तदा भूषं नाशकत्परिषाधितुम्‌ ६७ तद्‌! प्रकुपितोऽल्यन्तं कुशः कोपपरायणः उवाच भूपं शबरं मह।बरपराक्रमम्‌ ६८ जानामि त्वा महावीरं संग्राम जयकारकम्‌ यां नारायणं मेऽन्ञं बबाधे भयानकम्‌ ६९ इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः तरिभिश करोम्येतत्मलिङ्ञां तहि मे शृणु «° यो मनुष्यवपुः पराप्य दुं पुण्यकोटिभिः तज्नाऽऽद्विपेत संमोहात्तस्य मेऽस्त्यत्र पातकम्‌ ७! सावधानो भवानत्र भवतु मधनाङ्गणे पातयामि कितौ सद इत्युक्त्वा स्वशरासने ५७२ शरं संरोपयामास घोरं कालानलोपमम्‌ लक्तीकृलय रपोर्वकनो षिपृलं कठिनं महत्‌ तं संधितं शरं दृष्ट शतरुघ्रः कोपपूरितः युमोच बाणाभिरितान्कुशत्वग्भेदकारकान्‌ ५४ बाणो त्टदयं तस्य भेत्तुं तत्मचचाछ वे घोररूपो बहिसम आशीविषवदुच्छृतन्‌ ५4 बाणो दपण राय॑ स्मृतवाऽश् लक्षितः चिच्छेद कुशयुक्तं सायकं शितपभकम्‌ ७६ तद्‌ाऽलन्तं भहुपितः कुशो बाणस्य कृन्तनात्‌ अपरं सायकं चापे दधार शितपर्वकम्‌ ७७ यावत्तदुरो भेतुं करोति बलोदुरः तावदच्छिनत्तस्य शरं कालानलमभम्‌ ७८ तदा कुशो मा्पादौ स्मृत्वा रोषप्तमन्वितः तृतीयं चापके स्वीये दधार शरमुत्तमम्‌ ५९ शवुधरस्तमपि क्षिं कषु बाणं समाददे ताविद ह्रेणापसौ पपात धरणीतले ८० हाहाकासे महानासीच्छबुघरे विनिपातिते जयमाप कुशस्तत्र स्वबाहुबख्द पितः ८१ शति श्रामहापुराणे पाञचे पातारखण्डे रेषवात्त्यायनसंवादे रामाश्वमेषे शयुध्पूरछनागृतं नाम्‌ त्रिषष्ितमोऽध्यायः ९१ आदितः शोकानां समश्यङ्ाः-- १४६२०

# एतविशन्तीतः पाठो द. न. पुस्तकस्थः + एतचिहान्तरगतः पाठो ड, पुरनक्स्थः

१ग्‌.ज्‌.ठ.ण.त. थ. द. पातयिष्यामि ख. द. परमाज्ञवरित्‌ द्‌. 'रमह्भतम्‌।

९४ चतुःपाितमोऽध्यायः ] पदरपुराणम्‌ ५६७

अथ चतु षष्टितमोऽध्यायः

न=

शेष उवाच-- द्रं पतितं वीक्ष्य सुरथः मरवरो नृपः परययौ मणिना खम रर तिष्न्महाद्ते ष्कलसतु रण पूवं पातितः विचारयन्‌ रवं यौ तदा योद महा्ीरबलोभतम्‌ पुरथः कुशमामाप्य बाणान्पुचनरनेकथा यथयामास समरे महावीरमिरोमणिः . सुरथं विरथं चक्रे बाणे्द॑शमिरुच्छिसैः धनुधिच्छेद तरसा सदं गुणपूरितम्‌ असमयज्ञसंहार; क्षपणे: मतिकषपणैः अभवतं युद्धं वीराणां रोमहषणम्‌ अलयन्तं समरोधुक्ते सुरथे दुजेे नृपे कृशः संचिन्तयामास कि कर्तव्यं रणे मया

विचायं निशितं घोरं सायकं समुपाद्दे हननाय नृपस्यास्य महावलपमनिवितः तमागतं शरं हृष्टा कालानलसमपभम्‌ भेत्तुं मतिं चक्राराऽऽश् त।व्ग्रो पहाशरः॥ (. मरं समरे वीरो महावीरवस्ततः पपात स्यन्दनोषस्थे सारयथिस्तमुपाहरत्‌ पुरथे पतिते दृष्टा कुशं जयसमन्वितम्‌ जासयन्तं बीरगणानियाय पवनात्मजः १० समीर्य मबलमायानते वीक्ष्य वानरम्‌ जहास दीयन्दन्तान्केपयन्निभ कुधा ११

उवाच हनूमन्तमेहि त्वं मप संमुखम्‌ भेत्स्ये वाणसहसेण मृतो यास्यसि यामिनीम्‌ १२ इ्यक्तो हतुमाज्ञातवा रामर महाबलम्‌ स्वामिकार्य भक्ैव्यमिति रता मधावितः १९ गालमुत्पाटच तरसा विशां शतशाखिनम्‌ कुशं वक्षति संलक्ष्य ययौ योद महाषलः १४ शारहस्तं समायान्तं हनुमन्तं महावलम्‌ तरिभिः ्ुरमषिव्याधं सोऽधवद््रोपर्वली १५ पर वाणविद्धस्तरसा कुशेन बलरालिना शारेन हृदि संजघ्रे दन्तामिषपिप्य मारुतिः १६ शालाहृतस्तदा बालः किंचिन्नाकम्पत स्मयात्‌। तद्‌ काराः प्रां तु मचकुस्तस्य वास्यतः॥ १७ शाेन हतो कीरः संहारा समाददे संहत वैरिणं कोपतः परममत्रवित्‌ १८ संहाराच्ं समाटोक्य दुजयं कुशमोचितम्‌ दध्यौ रामं समनसा भक्तविप्रविनाशकम्‌ १९ तदा पुक्त कुशेनाऽऽशु तदसं हदि मारुतेः लग्र महाव्यथाकारि तेन पूरछामितः पुनः २० पर्छ मां तु तं दृषा इवगं बलसंयुतः परिव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत्‌ २१ तस्य बाणायुतैभग्र बलं सर्व रणाङ्गणे पटायनपरं जातं चतुरङ्गसमन्वितम्‌ र्‌ तदा कपिपतिः कोपात्सुप्रीवो रक्षको महान्‌ अभ्यधाव्रनगान्नकातुत्पारय कुशमुद्धटम्‌ २३ शः सरवान्भचिच्छेद लीलया परहसन्नगान्‌ पुनरप्यागतान्पंभिच्छेद तरसा बली २४

अनकबाणव्यथितः सुग्रीवः समराङ्गणे जग्राह प्तं घोरं कुशमस्तकपध्यतः २५ इस्तं नगमायान्तं वीक्ष्य बाणेरनेकथा निष्पिपेष चकाराऽऽगु महाशराङ्गयोग्यताम्‌ २६ ु्रीवस्तन्महत्कर्म दृटा बाेन निमितम्‌ जयां भरति निद्ततो वभूव समराङ्गणे २७

रणमध्ये वुराकरान्तं कुशं राङ्गूलताडकम्‌ अत्यमर्षी रुपाऽऽकरानतस्तं हन्तुं नगमाददे २८ त्मानं हन्तुमद्युक्तं वीक्ष्य सुग्रीवमादरात्‌ ताडयामास बहुभिः सायकैः सर्वतः शितैः ॥२९ ताडितो बहुविधैः शरैः पीडासमन्वितः कुशं हन्तुं समारब्धो ययौ शालं समाददे ३० तदाऽपि कुशो वीरो बारुणास्रं समाददे बबन्ध तं पाशेन देन खवाग्रनः ३१

१४. शध कुशो वओपः २द्‌.न शः परमाच्नवि'। स्र. निरतो त्र. निरगृत्तो

५६८ महामुनिश्रीव्यासप्रणीतं- - [ .पतारलण्डे-

बद्धः पाशकैः लिग्यैः कुशेन बलशाछिना पपात रणमध्ये वै महाबीरैरलकृते ३२ सुग्रीवं पतितं दृष्टा वीराः समत्र दुद्रुवुः जयमाप लवभ्राता महावीररिरोमणिः ३३ ताववो मटाञ्जित्वा पुष्कलं चाङ्गदं तथा प्रतापाग्स्यं वीरमाणें तथाऽन्यानपि भूभुनः ३४ जय प्राप्य रणे वीरो खो श्रातरमागमत्‌ संग्रामे जयकतौरं वैरिकोटिनिपातकम्‌ ३५ परस्परं परहपितौ परिरम्भं परकुैतः जय पा मुने ततर वार्तौ चक्रतुरुन्पदौ ३६ लव उवाच-- श्राततस्तव प्रसादेन निस्तीर्ण रणतोपधिः इदानीं बीर रण शोधयावः सुशोभितम्‌ ३७ इत्युक्तवा राजसथिषे जगाम चपः कुशः राज्ञो मौलिमणि चित्रं जग्राह कनकान्वितम्‌॥२८

पुष्कलस्य खो वीरो जग्राह मुकुटं शुभम्‌ अङ्गदे महानर्थे शत्रुघ्रस्यापरस्य ३९ गहीत्वा रसस॑घातं हुम कपीश्वरम्‌ सुग्रीवं सतिप गत्वा उमावपि बबन्धतुः = ५४०

पुच्छं वायुसुतस्यायं गृहीत्वा तु कुशानुनः ¡ स्रातरं भरति भोवाच नेष्यामि स्वकमन्दिरम्‌ ४! आवयोर्जननीभरीत्यै गदीत्वा पुच्छे त्वहम्‌ क्रीडार्थं मुनिपुत्राणां कोतुकार्थं ममेव ४२ एतच्छृतवा ततो वाक्यमुवाच लवं कृशः अहमेनं ग्रहीष्यामि वानरं बलिनं इदम्‌ ४१ इत्येवं भाषमाणौ तौ वद्ध्वा तौ विनां वरौ पुच्छयोषिनौ भृत्वा जग्मतुः स्वाश्रमं प्रति “स्वाश्रमाय परगच्छन्तौ वीक्ष्य तौ कपिसत्तमी कम्पमानौ जगदतुरन्योन्यं भीतया गिरा ४५ हनुमान्कपिराजानं पत्युवाच भयद्रैषीः एतौ रामसुतावस्मानेष्यतः स्वाश्रमं प्रति ५६ मया पूर्व कृतं कम जानकीं प्रति गच्छता तत्र मे जानकी देवी संमुखाऽभून्मनोहरा ५४७ सा मांद्र्यति पेदेही बद्धं पाशेन वैरिणा तदा हसिष्यति वरा तरपा मेऽ भविष्यति ४८ मया किमत्र करव्यं प्राणल्यागो मधिष्यति महदुःखं चाऽऽपतितं रामः किं करिष्यति ४९ सुभ्रीवस्तद्रचः शरुत्वा ममाप्येवं महाकपे नेष्यते यदि मामेव निधनं तु भविष्यति ५० एवं कथयतोरेव हन्योन्धं भयभीतयोः कुशो लवश्च भवनं मातुः पराप मनोहरौ ५१ तावायातौ समीक्ष्यैव जहर्ष जननी तयोः अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ५२ ताभ्या पुच्छग्रहीतौ तौ वानरौ वीक्ष्य जानकी हनूमन्तं सुग्रीवं सैवीरकपीश्वरम्‌ जहास पाशवद्धौ तौ वीक्षमाणा वराङ्गना उवाच विमोक्षाय वदन्ती वचनं वरम्‌ ५४ जानक्युवाच-- त्रौ की पुश्वतं तौ महाधीरो महावलौ दरष्यतो मा यदि स्फीतौ प्राणत्यागं करिष्यतः॥ ५५ अयं वै हनुमान्वीरे यो ददाह दनोः पुरीषु अयमप्यकषराजो हि सर्ैवानरभूमिपः ५६ किमर्थ विधृतौ कुतर कि वा कृतमनादरात गृहीतौ येन वां पुच्छे तच्छसास्मान्मनःस्थितम्‌ ५५ इति मातुर्वचः श्ण ब्य तां पुत्रकौ तदा अचतुधिनयश्रेष्ठौ महाबलसमन्विती = ५८ ताव्रचतुः--

गाणी लो रामो दाक्षरधिर्बटी तेन मुक्तो हयः स्वर्णभार्पत्रः सशोभितः ५९ तत्रैवं छिखितं मातरेक ये प्रियस्ते हन्तु नो चेत्पादतलाचकाः ।॥ = ९० तद मया विचारो प्र कृतः स्मान्ते पतित्रते। भवती कषत्रिया कि वीरसूः किंन वा भवेत्‌

१, ड. ह. ट. "हम" २द्‌. न. ^त्‌। पुच्छे युवाभ्ां विधृतौ महान्वस्मयोऽस्ति मे १"

६४ चतुःष्टितमोऽभ्यायः ] पद्मपुराणम्‌ ९६९

पाषट्यं तद्रीकष्यं भूपस्य गरहीतोऽश्गो मया महान्‌। जितं कुशेन वीरेण सैन्यं तत्पातितं रणे॥ ६२ योऽयं मिपतेजौनीहि परिदेवते अयमप्यन्यवीरसय पुष्करस्य महात्मनः ६३ जानीहि गुडं त्वन्यं मणिमुक्ताविरानितम्‌ अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ६४ आरोहणाय मद्भातुांनीहि बलिनो वरे इभौ दीशौ मया रन्तुमानीतौ बलिनां वरौ ६५ कौतुकाय तवैवैतौ संप्रामेयदधकारकौ इति वाक्यं समाक जानकी पतिदेवता ६६ जगाद पुत्रौ तौ बीरौ मोचयन्ती(तं) पुनः पुनः ६७ सीतोवाच-- युवाभ्यामनयः ष्टो हृतो रामहयो महान्‌ अनेके पातिता बीरा इमौ बद्धौ कपीशरौ ६८ पितुस्तव हयो वीरो यागार्थं मोचितोऽपुना तस्यापि हृतवन्तौ $ वाजिनं मखसत्मे।॥ ६९ युश्वतं वगामेतौ गुश्वतं वाजिनां बरम्‌ काम्यतां भूपतेर्राता शश्घनः परकोपनः ७० जनन्यास्तद्चः शरुत्वा शयूचतुस्तां बलान्वितौ क्षात्रधर्मेण तं भूपं जितवन्तौ बलान्वितम्‌ ७१ नास्माकमनयो भावी क्षात्रधर्मेण युध्यताम्‌ वारिना पुरा पठतां परः ७२ | सभन समं युद्धं भरतेन छृतं परा कण्वस्य कोम बाह पूर्वो यागियोपितम्‌ ५७१ तस्मात्युतः स्वपित्राऽपि युष्येद्ात्राऽपि चानुजः गुरुणा रिष्य एवापि तस्मान्नो पापसंभवः त्वदाङ्गातोऽशरुना चाऽऽवां दास्यायो हयमुत्तमम्‌ मोक्ष्यावः कौशावितौ हि बां सरव तत्कृतं वचः इत्युक्त्वा मातरं वीरौ गतौ रणे कर्पीच्वरौ अमुशचतां हयं वाऽपि हयमेधक्रियोचितम्‌ ७६ सीतादेवी स्वपत्राभ्यां श्रुत्वा सैन्यनिपातनम्‌ श्रीरामं मनसा ध्यात्वा भानुमत साक्षिणम्‌ यद्यहं मनसा वाचा कर्मणा रघुनायकम्‌। भजामि नान्यं मनसा ता जीवेदयं देषः ७८१ सेन्यं चापि महत्सर्व यन्नाितमिदं बलाद्‌ पुत्राभ्यां तन्त जीवेत मत्सलयाज्ञगतां पतेः ७९ इति याचो श्रते जानकी पतिदेवता तापरस्सर्वे बलं नष्टं जीवितं रणमूर्धनि ८० शते श्रीमहापुराणे पारे पातालखण्डे रोषवात्स्यायनसवादे राम्वमेये सैन्यजविनं नाम चतुःष्टितमोऽध्यायः आदितः शोकानां समण्यङ्ाः-- १४७००

भथ पञ्चषटितमोऽध्यायः

शेष उबाच-- पणान्पूर्छा नहौ वीरः शश्ु्रः समराङ्गणे अन्येऽपि वीरा उखिनो पर्छ पापना: सुजीविताः॥ गुनो वाजिनां श्रेष्ठ दददौ पुरतः स्थितम्‌ आतमानं भिरस्राणरहितं सैन्यजीवितम्‌ वीक्ष्य चित्रमिदं स्वान्ते चकार जगाद सुभति मंतिमच््रं पूर्छापिरहितं तदा पां कृत्वा हयं भादाद्रालो यङ्ग पूतैये गच्छाम रामं तरसा हयागमनकाङकतकम्‌ इत्युक्त्वा स्वरथे स्थित्वा हयमादाय वेगतः ययौ तदाश्रमादूरं भेरीशङ्कतरिवजितः तत्तो महासैन्यं चतुरङ्गसमन्वितम्‌ चचार ङुषैतस्र स्वभारेण फणीश्वरम्‌ नेन जाहवीं तीत्वा कट्लोलजरमालिनीम्‌ जगाम विषये स्वीये स्वकीयजनंशोभिते एष्कलेन युतो राजा सुरथेन समन्वितः रथे मणिमये तिष्ठन्महाकोदण्डधारकः

१द्‌. न. मन्रिणां भ्ठ थ. “नसेविते

€$ @ ~ 6 ०८ -

७३

५७० महायुनिश्रीष्यासप्रणीतं-- [ पातारलणये-

हयं त॑ पुरतः कृत्वा रत्नमालाविभूषितम्‌ ्ेतातपत्रं त्येव पूर्धि चामरभूषितः . अनेकरथसाहसनैः परितो बरिभिरैपैः उद्यत्कोदण्डललितैवींरनादविभूषितैः १९ कमेण नगरीं माप सूरयवंदाविभूषिताम्‌ अनेकैः केतुभिः भ्ैभूषितां दुगेराजिताम्‌ ! रामः श्चत्वा हयं भाप शशघ्ेन महात्मना पुष्टेन धीरेण ययौ हर्षमनेकधा १२ कटकं निर्दिदेशासी चतुरं महाबलपर्‌ रक््मणं प्रेषयामास भ्रातरं विनां वरम्‌ १२ लक्ष्मणः सेन्यसहितो गत्वा श्रातरमागतम्‌ परिरेभे मुदा क्रान्तः क्षतशोभितगात्रकम्‌ १४ कुशलं पृष्टवास्तत्र वातौ चात्र चकार सः परमं हर्षमापस्नः शबुघ्रः संगतो युदा १९ सौमित्रिः स्वरथे स्थित्वा भात्रा सह यैहामनाः सैन्येन महता वीरो ययौ स्वनगरीं प्रति॥१६ शरम; पुण्यसलिला पित्रितजगत्रया रामपादरजःपता शरचन्दरनिभमभा १७

हंसकारण्डवाकी्णा चक्रवाकोपशोभिता विचित्रतरवर्णै पक्षिभिनादिता भृशम्‌ १८ मण्डपास्तत्र बहुशो रामचन्द्रेण कारिताः ब्राह्मणानां वेदविदां पृथक्पाठनिनादकाः १९ ्षत्रियास्तत्र बहवो धनुष्याणिसुशोभिताः ज्यारङ्कारेण बहुना नादयन्तो महीतलम्‌ २० भुञ्ते ब्राह्मणा यत्र विचितराननमैनोहरैः परस्परं भपदयन्तो त्रार्तँ चदरमनोहराम्‌ २! “पयसाऽन्ानि सर्वाणि चन्दरकान्तिसमानि क्षीराञ्यमधुयुक्तानि शकरामिधितानि ॥२२ अपूपास्तत्र बहुखाशन््रविम्बसमाः श्रिया कपूरादिसुगन्धेन वासिताः सुमनोहरः २} फेनिका वटकाः ज्िग्धाः शतच्छिद्रा विरन्धरकाः मण्डकाः दष्कुरीगृष्ठा मधुरामसमनिताः भक्ताः ङुमुदसंकाशा पुद्रदाखीषिमिभिताः सुगन्धेन समायुक्ता ब्लन्तप्रीतिदायकाः भोदनो दधिना युक्तः कपूरेण समन्वितः स्वादुपाककरैः ष्टः पात्रे मुक्तः मवेशकंः २६ तत्र केचिद्धिजाः पात्रे पतितं वक्ष्य पायसम्‌ परस्परं ते रत्यूचुः किमिदं दृश्यते दशा २७ किं चन्द्रबिम्ब नभसः पतितं तमसो भयात्‌ अमृतं सुभवयत्र ृत्युनाश्चकमद्तम्‌ | २८ तच्छ्रत्वा रोषताम्राक्षः भोवाचान्यो द्विजोत्तमः भवत्येव चन्द्रस्य बिम्बं त्वमृतवि्ठतम्‌॥२९ एकमिन्दोरवुस्त्येतदृर्यते सदशं कथम्‌ ब्राह्मणानां सहस्रस्य पात्रे पात्रे पृथक्पृथक्‌ ततो जानीहि कुमुदं कूरं वा भविष्यति मा जानीहि मृगाडस्य बिम्बं शुध्रश्रियाऽन्वितम्‌ ताबदन्यो रुषाऽऽक्रान्तो विधुन्वन्भस्तकं तदा जानन्ति द्विजा मूढाः स्वादज्ञानविचक्षणाः॥ इदं तु क्षीरकन्दस्य रसेन परिपाचितम्‌ जानीहि शतपत्रस्य पूष्पाणि मधुराणि २१ एवं परस्परं बिः कन्दमूलफलाशिनः तकैयन्ति गुने परीता रसङ्गानेऽपिलोटुपाः २४ तावदन्यो द्विजः पाह कषत्रियाणां बरं जनुः भोक्ष्यन्ते ताद त्वन्नं महापुण्यैरुपस्छृतम्‌ २4 तद्‌। तै परात्रवीद्धिमो दसस्य फलमीद्शम्‌ ये दद लग्रनन्मभ्यः भामुबन्ति ईप्सितम्‌ ३६ येरायितो नैव हरिवेैविविधैषहुः। तेषामेताद्यं भोज्यं भवेदक्षिगोचरम्‌ २७ येमरैरप्रनन्मानो भोजिता विविधै रसेः भुञ्चते ते स्वादुरसं पापिनां चशुरुश्क्ितम्‌ २८ एवंविधे रैगभोजिता द्विनसत्तमाः मण्डपे विपटन्देते शब्द्रहमविचक्षणाः ३९ रृखन्येके हसन्येके दद येके महाधिनाम्‌ उत्सवो बहुरुदधाति ततर शचुघ्र आगमत्‌ # आरषैत्वादन ढभावः

१.द्‌. न. 'षितम्‌ ।२द्‌. न. महाबलः ग.ठ. ध. न. महामतिः। ४क.ख.ग. च. छ. जन,

ठ.र.ग.त.य.द्.ध.न. शुभ्राणि घ.ङ ्.ट.द. "ताः दुापा' न. युक्तो भीमपाकस' दन. 'तेऽद्तम्‌ ्रि। न. “प॑ कथं पापाः क्षेधाऽर्दिताः द्‌. नदन्येके प्रहर्षिताः उ“ न. “के दद्टेके प्रहिताः

६५ पृश्चषटितमोऽध्पायः ] पञ्चपुराणम्‌ ५७१ रामः शुघ्रमायान्तं पष्कडेन समन्वितम्‌ निरीक्ष्य मुदरमुद्धुतां रक्षितुं नाश्षकत्तदा ४१

पावदुतति्ठते रामो भ्रातरं ईयपालकम्‌ तावद्रामपदे म्रः दाचुघ्रो भ्रातृवत्सलः ५२ पदे प्रपतितं वीक्ष्य भ्रातरं विनयान्वितम्‌ परिरेभे ददं प्रीतः प्षतसंशोभिताङ्गकम्‌ ४३ अश्रूणि बहुधा पुखन्दषाच्छिरसि राघवः अलन्तं(वाप) परमानन्दं पदं वचनदूरगामू्‌ ४४ पुष्कलं स्तीयपदथोनंम्ं बरिनयविहलम्‌ सुदं भुजयोरमभे विनीयापीडयदश्म्‌ ४५ हलुमन्तं तथा वीरं सुग्रीवं चाङ्गदं तथा लक्ष्मीनिधं जनकं प्रतापा रिपुंतपम्‌ ४६ सवाह सुमदं वीरं विमलं नीलरत्नम्‌ सत्यवन्तं वीरमणि सुरथं रामसेवकम्‌ ४७ अन्यानपि महाभागान्रधुनाथः खयं ततः परिरेभे ददं क्िग्धान्पादयोः प्रणताघ्रपान्‌ ४८ मतिः ्रीरथोनीं भक्त टगरहकारकम्‌ परिरभ्य दं भीतः संपुसेऽपि्द्तः॥ ` ५९ तदा रामो निजाम वीक्ष्य संनिधिमागतम्‌ उवाच परमभरी्या मन्रिणं घदतां बर; ५० श्रीराम उवाच--

सुमते मच्रिणां श्रेष्ठ शंस मे वाग्मिनां वर एते भूमिपाः सर्वे कथमत्र समागताः ५१ कुत्र कुतर हयः प्राप्तः केन केन नियत्रितः कथं वै मोचितो भत्रा महावल्सुश्चालिना ५२ शेष उवाच-- इत्युक्तो मत्रिणां शरेष्ठः सुमतिः प्राह राधनं [मेघगम्भीरया वाण्या नादय॑स्तन्महावलमर्‌ |५३ सुमतिरुवाच-- सथगस्य पुरस्ते मया कथयुदीयैते मां लोकरीत्या पृच्छामि सर्म तव व्रेत्स सर्वदृक्‌ ५४ तयाऽपि तव निर्देशे शिरस्याधाय सर्वदा रवम तच्छरृणुष्वाय्र सर्वराजशिरोमणे ५५ तत्मसादादहो स्वामिन्सपत्र जगतीतले परिवभ्राम ते बाहो भाल्पतरसशोभितः ५६ कश्चित्तं निजग्राह सवमानबलदपितः स्वं स्वै राज्यं समर्प्याथ प्रणेयुस्ते पदाम्बुनम्‌ ५७ को वा रावणदेलयेन्द्रनिहन्तुरवानिसत्तमम्‌ शह्वाति भिजयाकारस्नी जरामरणैवभितः ५८ अषिच्छत्ां गतस्तावत्तव बाज मनोहरः तद्राजा सुमदः श्रुता हयं प्राप्त तव भमो ५९ सपुत्रः सरः सर्वसैन्येन किना हतः सर्वं समर्पयामास राज्यं निहतकण्टकम्‌ ६० यौ राजा जगतां नें मातरं नगद्म्विकाम्‌ भसा चिरमायुष्मा्िमे राञ्यमकण्टकम्‌ ६१ एष त्वां तु मणमति समदः भमुपेकरितम्‌ तं दण दृषा चिरादशेनकाङक्षकम्‌ ६२ ततः सुशाहुभूपस्य नगरे बल्पूरिते दमनस्तस्य वे एतः प्रजग्राह हयोत्तमम्‌ ६३ तेन साकं महुद्धं बभूव दमनेन पुष्कटो जयमापेदे संमूच्यं सुभुजात्मनम्‌ ६9 ततः सुबाहुः संशुद्धो रणे पवनजं बलात्‌ युयुधे तब पादाजसेवकं बलिनां वरम्‌ ६५ तस्य पादाहत ज्ञानं माप्य शापतिरस्ृतम्‌ तुभ्यं समप्य सकलं वाजिनः पारुकोऽमवत्‌ ।॥६६ एष त्वां सुभुजो राजा भणमत्युमताङ्गकः कषादष्याऽमिषिश्च त्वं सुबाहुं रणकोविदम्‌ ६७

५७ - महामुनिभ्रीस्यासमणीतं- [ पातारुखण्डे-

विधुन्माली हतो दैत्यः सत्यवान्तंगतस्ततः सुरथेन सम॑ युद्धं जानासि त्वं महामते ।॥ ७० ततः कुण्डलकान्युक्तो हयो ब्राम सर्वतः कश्चित्तं निजग्राह स्ववीर्थवल्दापितः वादमीकेराश्मर रम्ये हयः भाक्तो मनोरमः तत्र यत्कौतुकं जातं तच्छृणुष्व नरोत्तम ५७२ तत्राभस्तव सारूप्यं विभरत्थोडशवाधिकः जग्राह वीक्ष्य पत्रा वाजिनं बटिसत्तमः ७} तन्न कालजिता युद्धं महटन्नातं नरोत्तम निहतस्तेन वीरण खदरन शितधारिणा ७४ अनेके निहताः संख्ये पएष्कटाय्या महाबा; पूछत चापि शवघ्रं चके बीरदिरोमणिः ७५ तदा राजा महहुःखं विचायै हृदि संयुगे कोपेन पूतं चक्रे वीरो हि बखिनां वरम्‌ ७६ याबन्मरा$तो राज्ञा तावदन्यः समागतः तेनैतेन च॑ संजीव्य नाशिते कटकं तव ७७ सर्वेषां मूितानां तु शन्ञाण्याभरणानि गृत्वा वानरौ बद्धौ जग्मतुः स्वाश्रमं भ्रति ७८ कृपां कृत्वा पुनस्तेन दत्तोऽग्बौ यज्कियो महान्‌ जीवनं प्रापितं सर्वै कटकं नष्टनीवितम्‌ ७९ वयं नीत्वा ततो बाहं भाप्तास्तव समीपके एतदेव मया ज्ञातं तदुक्तं ते पुरो वचः ८० इति श्रीमहापुराणे प्रे पातालखण्डे शेष्वात्स्यायनसंवादे रामाश्वमेषे सुमतिनिवेदनं नाम पश्चषितमोऽध्यायः ६५ आदितः शोकानां समण्यङाः-- १४७८०

सथ पटषितमोऽध्यायः !

~ ~~

शेष उवाच-- ~ कथितौ यै सुमतिना बारमीकेराभ्मे सिन पतौ स्वीयाविति ङगात्वा बार्मीकिं मति संजगौ ! श्रीराम उवाच-- |

कौ शिशू मम सारूप्यधारको बलिनां वरौ श्रिमर्थं तिषटतस्तत्र धनुधिाविशारदौ अमालकथितौ शरुत्वा विस्मयो मम जायते यौ शरचुप्ं हनुमन्त टीखयाऽकग बबन्धतुः [#तस्पाच्छंस युने सर्व बालयोश्च विचेष्टितम्‌ यथा मे परमा भीतिभवत्येवमभीप्सिता 9 इति तत्कथितं शरुत्वा राजराजस्य धीमतः] उवाच परमं वाक्यं स्पषटाक्षरसमन्वितम्‌ «५

= -- तवान्र्थापिणो नृणां करं जञानं हि नो भवेत्‌ तथाऽपि कथयाम्यत्र तव सतोषहेते राजन्यौ बाछकौ महाश्रमे बणिनां बरौ तत्सारुप्यधरौ स्वाङ्गमनोहरवपुरो त्वया यदा वने त्यक्ता जानकी वै निरागसी अन्तर्वत्नी बने घोरे विर्पन्ती पुहुयुहुः सु दुःखाती बीकष्यां तव मोहलाम्‌ जनकस्य सुतां पुण्यामाश्रमे त्वानयं तदा

पणकटी रम्या रचिता युनिपुत्रवैः तस्यामभूतां पुत्रौ द्रौ भासयन्तौ दिशो दश ॥१० तयोरकरवं नाम शशो रव इति स्फुटम्‌ वदधातेऽनिरं तत्र शुृपक्षशशी यथा ११ कालेनोपनयायानि कर्माणि कृतवानहम्‌ ेदान्धाङ्गानहं सबानद्राहयामास भूपते १९ सर्वाणि स(च)रहस्वानि शृणुष्व पुलतो मम आदं धुवी शसचमियां तथेव !!

# एतिहान्त्गतः पाठः क. ख. ग. छ. ज. म. ठ. ह. ण. त. भ. व्‌. ध. न. पुस्तकस्थः

ह+

© @ नक

१न.शसर्ववैना'।२न. "रौ तौ दालौ शरवो प्रभो स" ३न. यां सरहस्या त'।

१६ षट्षष्टितमोऽध्यायः] पद्मपुराणम्‌ ९७१

विधां नाटंषरीं चाय संगीतकशलो कृतौ [शगक्गाकरे गायमानौ ठताङञ्जवनेषु १४ चश्रलौ चलचित्तो सवैपिध्राविशारदौ तदाऽहमतिसतोषं भाः परमबालयोः]॥ १५ दवा सवौणि शब्नाणि मस्तके निहितः करः अतीव गानङुरालौ दृटा लोका ।विसिभ्मिरे षदूजमध्यमगान्धारंस्वरिधाविशारदौ तथाविधौ विरोक्याहं गापयामि मनोहरम्‌ १७ भविष्यङ्गानयोगा्च छृतं रामायणं शुभम्‌ मृदङ्गपणवायं (धैः) यच्चवीणामिशारदौ १८

घने वने गायन्तौ एृगपक्षिविमोहको अदुतं गीतमापुर्य तदा राम कुमारयोः १९ श्रोतं ती वरुणो. बारावानिनाय विभावरीम्‌ मनोहारिवयोरूपौ गानविध्ान्धिपारगौ २०

जगतुस्तत् केलम्‌} परमं मृधुरं रम्यं पवित्रं चरितं तव २१ दुभ्राव वरणः सारं कुटुम्बेन गायकैः भृष्वन्नैव गतस्तृतषि मित्रेण वरुणः सह २२ पुधातोऽपि रसस्वाढु चरितं रघुनन्दन 1 ; २१

पलयागन्तुं दिदेशासौ कुमारौ हि तावकौ रमणीयमहाभोगैर्लोमितावपि बालकौ २४ चालितौ गुरोश्वाऽऽत्ममातुः पादाम्बुजस्पृतेः अहं चापि गतः पशवाद्ररुणालयमुत्तमम्‌ २५ वरुणः प्रेफालितः पूजां चक्रे मम पभो पृच्छते जन्मकमादि सथैह्ायापि बालयोः २६ वरणाया्ुवं सर्वं जन्मविद्याधुपागमम्‌ शरुत्वा सीतासुतौ देवः चकरेऽम्बरभूषणैः २७ देर्ेदत्तमिति ग्रहमिति मदराक्यगौरवात्‌ आदत्तं राजपुत्राभ्यां यदत्तं वरुणेन तत्‌ २८ परसमनेन तयोकीदगानविधावयोगुणैः ततो मामत्रवीत्सीतायुदिश्य वरुणः कृती २९ सीता प्रतिव्रताधुर्या शीलरूपवयोन्विता वीरपत्रा महाभागा ल्यागं नाति किचित्‌ ३० महती हानिरेतस्यास्त्यागे हि रघुनन्दन सिद्धीनां परमा सिद्धिरेषा ते नपायिनी ३१ पामरमहिमा नास्या क्ञायते यदि दूषितः का हानिस्तावता राम पुण्यश्रवणकीर्तन ३२ अस्मत्साकषिकमेवास्याः पावनं चरितं सदा सयस्ते सिद्धिमायानति ये सीतापदचिन्तकाः ३१ यस्याः संकर्पमात्रेण जन्मस्थितिरयादिकाः भवन्ति जगतां नियं व्यापारा पेश्वरा अमी ३४ सीता श्यः सुधा चेयं तपल्येषा वति स्वर्गो मोकषस्तपो योगो दानं तव जानकी ३५ ब्रह्माणं शिवमन्यांश्च ोकपालान्पदादिकान्‌ करोत्येषा करोत्येव सीता तव भरिया॥ ३६ स्व पिता सर्वलोकानां सीता जननीत्यतः कुदृष्टि तु क्िमयोग्या तव किचित्‌ २७ वेत्ति सीतां सदाडद्धं सर्वज्ञो भगवान्सछयम्‌ भवानपि सुतां धमः प्राणादपि गरीयसीम्‌॥३८ आद्या त्वया तस्मालििया शुद्धेति जानकी शापपराभूतिः सीतायां त्वयि वा बिभो

तात मम वाक्यानि बाच्यानि जगतीपतिम्‌ रामं प्रति त्वया साक्षाद्रार्भीके ॥४० इत्युक्तौ बरुणेनाई सतिसंग्रहकारणात्‌ एवमेव हि स्वध लोकपारेरपि मभ ४१

तं रामायमोड् पुत्राभ्यां ते सुरासुरैः गन्धवैरपि सर्वेथ कौतुकाविष्टमानसैः ४२ असमना एव सऽपि प्रदशंसुः सुतो ते तररोक्यं मोहितं ताभ्यां ४३ दत्ते यषटोकयपारैसते सुताभ्यां स्वीृतं हि तत्‌। ऋषिभिथ वरा आभ्यामन्येभ्यः कौतिरेव ४४

* छा. @, ५» 4 ९,

५७४ महामुनिभीग्यासप्रणीत-- [ पातारखण्डे-

एककापपराभूतिलोके पूरवमवेक्षिता कामैशतुभिरद्यायं जीयते यतस्ततः स्ैतरान्यत्र राजेनद्र रामपुत्रौ कुशीलवौ गीय(ये)ते अत्र संकोचः िंङ़ृतो विदुषि त्वयि ५७ कृतेषु तव सर्वेषु श्रयते महती स्तुतिः त्यागादन्यत्र सीतायाः पुण्यहलोकशिरोमणे १८ स्वया तरलोक्यनायेन गारस्थयमनुकुषता अङ्गीका्ो सुती राम विधयाशीरगुणान्वितौ ५९ तौ स्वां मातरं हित्वा स्थास्यतो भवदन्तिके जनन्या सहितौ तस्मादाकाययौ भवता सुतौ ५० दत्त एव तया प्राणः सेनासंजीवनात्पुनः प्रत्ययः सर्वलोकानां [शपावनः पततामपि ५१ नाह्ञातं ते चास्माकं नामराणां मानद शुद्धौ तस्यास्तु लोकानां ] यन्न तदिह धुवम्‌ शेष उवाच-- हृति वाल्मीकिना रामः स्जञोऽप्यवबोधितः। स्तुत्वा नत्वा वारमीफि मतयुवाच लक्ष्मणम्‌५१ गच्छ ताताधुना सीतामानेतुं धम॑चारिणीम्‌ सपुत्रां रथमास्थाय सुमित्रसदितः सखे ५४ भावयित्वा ममेमानि मुने वचनान्यपि संबोध्य पुरीमेतां सीतां प्रत्यानयाऽ् ताम्‌ क्ष्मण उवाच-- यास्यामि तत्र संदेशात्स्वेषां वः भियाद्विमो देग्यायास्यति चेदेव यात्रा मे सफला तत॑ः॥५६ मयि सा मा(सा)भ्यसूयेव पूवैदोषवकशषात्सती। अनागता देव तस्याः ्षमस्वाऽऽगन्तुकं तु माम्‌५७ इत्युक्त्वा रक्ष्मणो रामे रये स्थत्वा नृपाज्ञया सुमित्रमुनिशिष्याभ्यां युतोऽगादरनिताश्रमम्‌ कथं भरसादनीया स्यात्सीता भगवती मया पूवेदोषं विजानाति रामाधीनस्य पे सदा ५९ एवं संचिन्तयन्नन्त्षसंको चमध्यगः लक्ष्मणः प्राप सीताया आश्रमं श्रमनाशनम्‌ ६० रथात्सोऽधावरद्नाऽऽरादश्रुरुदधविलोचनः आये प्ये भगवति शुभे इति बदम्मुहुः पपात बेपमानाखिलाक्गकः उत्थापितस्तया देव्या भरीतिषिहट्या ६२ वाच--

किमर्थमागतः सौम्य वनं मुनिजनप्रियम्‌ आस्ते कुशली देषः कौरल्ाशुक्तिमौ कतिक ः।॥६२ अरोषो मि कथि कीया केवलया इतः कीयते सर्लोकैश्च कर्याणगुणसागरः ६४ अकीतिभीतिमापंमो हन्तुं मं त्वां नियुक्तवान्‌। यदि ततोऽपि लोकेषु कीतिस्तस्यामला भवेत्‌ ६५ गृत्वाऽपि पतिसत्ीर्ति ङुषैतया मे हि सुस्थिरम्‌ पतिसामीप्यमेवाऽऽ् भयादेव हि देवर॥ ६६ लयक्तयाऽपि मया तेन नासौ क्तो मनागपि फलं हि साधनायततं हेतुः फलव तु॥६७ कौसल्या शरयशृन्याऽसौ कृपापू्णा सदा मयि। आस्ते कुशलिनी यस्याः पतरसैलोक्यपारकः ६८ सर्वे कुशलिनः सन्ति भरताद्ाश्च बान्धवाः। सुमित्रा महाभागा यस्याः प्ाणादहं भिया॥६९ मदरत्कि त्वमपि लक्तः सर्वलोकेषु कीर्तये राज्ञः किं वुस्त्यजं तस्य स्वात्माऽपि यस्य भ्रियः। इत्येष षहुधा पृष्टस्तया रामानुजः ताम्‌ उवाच कुशली देवः कुशलं चयि पृच्छति कौसल्या सुमित्रा यान्या राजयोपितः। पपच्छुः कुशलं देवि प्रीत्या त्वामाशिषा सह ५२ छुशलमदनपूरय हि तव पादाभिवन्दनम्‌ नितेदयामि शदरुघ्रभरताभ्यां कृतं नुमे गुरुभि्ुरपत्नीभिः सर्वाभिरपि ते शुभे दत्ताऽऽशीः कुदाटमदनः कृतश त्वयि जानकि ५४

* एतचिहान्तगंतः पाठः क. स. ग. छ. ज. म. ठ. ड. ण. त. थ. द. ध. पुस्तकस्थः।

------------ - ~~~] ---~--~~~-__-~-~~~~~_~___-~~-~_-_--~_~_-~-~~~~-~-~~-~---

"तः सामाये मय्याूयां पू" द. न. भरोषो द्‌. भ. "नरपत मा स्वां

६६ द्षष्टितमोऽध्यायः ] पद्मपुराणम्‌ ५७८

आकारयति देवस्त्वा निन्यलीकः छतात्मवान्‌। लब्धातमरतिस्वत्तोऽयत्र सवत्र मामिनि७९ पा एव दिशः सर्वास्त्वं विना जनकात्मने। प्रयन्रोदिति नाथो नो रोदयभितरानपि ७६ यतर देवि स्थिताऽसि त्व निलयं स्मरति राघवः र्यं तु तमेवासौ मन्यमानो विदेहजे ७७ भन्योऽयमाभ्रमो जातो बात्मीकेयत्र जानकी कालं क्षपति वातीमिभदीयाभिरबदाभिति ७८ उक्तवान्यदुदन्किचित्सवामी नस्त्वयि तच्छरणु व्यक्ती मवति वकतुर्ययुदधतं तद संशयम्‌ ७९

ठोको बदति मामेव सर्वेषामीश्वरेशवरम्‌ अहं त्वृषमेषां स्वत्र॑ कारणं दुबे ८० अमेव कार्येषु सर्वेशोऽप्यनुगच्छति ईशनीयाः कुतो नेतदन्वीयु; स॒खदुःखयोः॥ ८१ . धनुभङगे मते्भशे केकेयया मरणे पितुः अरण्यगमने तत्र हरणे तव वासिपिः ८२ तरणे रक्षसां भतैमीरणेऽपि रणे रणे सहायीभवने महयमृश्षवानरर्षसाम्‌ ८३ लाभे तव म्रतिङ्नायाः सद्यत्वे सतीमणे पुनः स्ववन्धुसंबन्धे राज्यमाप्तौ भामिनि ८४ एनः भ्रियावियोगे कारणं यदवारणम्‌ भरसीदति तदेवा सेयोगे एुनरावयोः ८५ वेदोऽन्यथा कृतो येन लोकोत्पत्तिखयो यतः लोकाननुगतस्तस्मात्कारणं पथमं त्वहम्‌ ८६ अद्मलुवतन्ते लोकाः सेमतिबोधकाः भोगेन जीर्तेऽचं त्त युक्तं त्वया बे ` ८७

ल्ेहोऽकारणकः सीते वधमानो मम त्वयि लोकादे तिरस्कृल् लामाहयत आदरात्‌ ८८ श्ितेनापि दोपेण सहनेमैल्यमजनम्‌ भवतीति बै शुद्ध आस्वाययो विदुप्ैः सदा ८९ लेषगुद्धिरियं भद्र कृता मे त्वयि नान्यथा मन्तव्य रक्षितोऽप्येष रोकः दिष्टानुव्िना ९० आवयोनिन्दया देवि सर्वावस्थासु शुद्धये लोको नश्येद्धि तेमूढश्रितेमहतामयम्‌ ९१ आवयोरुञ्ञ्वरा कीतिरावयोरुञ्ञ्वरो रसः। आवयोरञ्स्वलौ व॑शावावयोरुऽज्वलाः करियाः ९२ मवेयुरावयोः कीतिगायका उञ्ज्वरा भवि आवयोरभक्तिमन्तो ये ते यान््यन्तं भवाम्बुधेः॥। ९३ इत्युक्ता भवती तेन प्रीयमाणेन ते गुणः पत्युः पादाम्बुन दरं करोतु सदयं मनः ९४ पासांसि रमणीयानि भूषणानि महान्ति च। अङ्गरागस्तथा गन्धा मनोह्ास्त्वयि योजिताः ९५ रथो दास्यश्च रामेण प्रेषिता उत्सवाय ते छत्रं चामरे शुभ्रे गना अश्वाश्श्नोभने ९६ स्तूयमाना द्विजश्रेष्ठः सूतमागधवन्दिभिः वन्यमाना पुरस्रीभिः सेव्यमाना योद्धभि; ९७ शुषः संछाद्यमाना देवदेवाङ्गनादिभिः। नादि ददती तेभ्यो द्विजादिभ्यो यथोचितम्‌॥९८ गनारूढौ कुमारौ पुरस्कृ जनेश्वरि मयाऽनुगम्यमाना गच्छायोध्यां निजां पुरीम्‌ ९९ त्वयि तत्र गतायां तु संगतायां प्रियेण ते स्वासां राजनारीणामागतानां सवतः १०० (५ कोशल्यानां तथा मखे मङ्गरैवोद्गीतावैर्मवत््र महोत्सवः १०१ उवाच-- इति विज्ञापना देवी श्रुत्वा सीता तमाह च। नाहं कीतिकरी राक्षो नापि कीरषिः स्यं त्वहम्‌ मि मया तस्य साध्यं स्याद्धर्मकामारयशून्यया। सत्येवं भवतां भूपे को विश्वासो निरङ्के ॥१०३ पयक्षा वा परोक्षा वा भवुर्दोषा मनःस्थिताः वाच्या नातु सादृश्या कस्याणढुलजातया

पाणिग्रहणकाले यद्रपो हृदये स्थितः तद्रूपो हृदयानासौ कदापिद्पसर्पति १०५ रक्ष्मणेमौ कुमारौ मे तत्तेजोशसमुद्धवौ वंदाङ्करौ महावीरौ धुषिद्याबिशारदी॥ १०६

#* एतचचिन्दान्तगेतः पाठः क. ख. च. छ. ज. श. ड. ण. त. थ. द. न. पुस्तकस्थः १ख.छ.ड. त, न. धुवम्‌ द. न. “को लपक" प. लवाङ्कुशौ

५७६ महामुनिशरीग्यासमणीत-- [ पाताडकण्डे-

नीत्वा पितुः समीपं तु खालनीयौ भयत्नतः। तपसाऽऽराधयिष्यामि रामं काममिह स्थिता १०७ वाच्यं त्वया महाभाग पृज्यपादाभिवन्दनम्‌ सर्वेभ्यः कुशलं चापि गस्वेतो मदपेक्षया ॥१०८ पुत्रौ समादिषात्सीता गच्छतं पितुरन्तिकम्‌ शुश्रुषणीय एवासौ भवदा स्वपदप्रदः १०९ आह्गप्तावप्यनिच्छन्तौ तौ कुमारौ कुशीलवौ बारमीकिवचनात्ततन जग्मतुश्च सलक्ष्मणो ११० वार्पीकंरेव पादाग्नसमीपं तत्सुतौ गतौ रक्ष्मणोऽपि ववन्दे तै गत्वा बाकसंयुतः १११ वाट्मीकिश्ष्मणस्तौ कुमारौ मिरिता अभी सभायां संस्थिते रामं ब्रात्वा जग्युरुत्सुकाः लक्ष्मणः प्रणिपत्याथ सीतावाक्यादि सर्वशः। कथयामास रामाय हर्षशोकयुतः सुधीः १११ सीतासंदेशवाक्येभ्यो रामो पछ समन्वभूत्‌ सं्ञामवाप्य चोवाच रक्ष्मणं नयकोविदम्‌ ॥११५ श्रीराम उवाच- गख्छ मित्र पुनस्तत्र यत्नेन महता ताम शीघ्रमानय भद्रं ते सद्वास्यानि निषे ११५ अरण्ये किं तपस्यन्त्या गतिरन्या विचिन्तिता श्रता दृष्टाऽथवा मत्तो यन्नाऽऽगच्छसि जानकि 1 (तदिच्छा त्वमेवेतो गताऽरण्यं मुनिप्रियम्‌ पूजिता गुनिपट्यस्ता दृष्टा मुनिगणास्त्वया पर्णो मनोरथस्तेऽच किं नाऽऽगच्छसि मामिनि। दोषं मपि पश्येस्त्वं स्वात्मेच्छाया विखोकनात्‌॥ गत्वा गत्वाऽथ वामोरु पतिरेव गतिः ज्ियाः निगुंणोऽपि गुणाम्भोधिः किं पुनरमनसेप्सितः याया क्रिया इलद्गीणां सासा पत्युः पतुष्टय। पूवमेव भरतुषोऽहमद् तु स॒तरां त्वयि १२० यागो दानं व्रतं तीर्थं द(ग)यादिकम्‌ देवाश्च मयि संतुष्टे तुष्मेतद संशयम्‌ १२१ उवाच-- इति संदेशषमापीय सीतां भ्रति जगत्पतेः आह ठक्ष्मण आत्मेशमानतः भणयाद्धरो १२२ लक्ष्मण उवाच- सीतानयनयपुदिश्य भरसन्नस्त्वं यदू चिवान्‌ कथयिष्यामि तवदवाक्यं विनयेन समन्वितम्‌ १२१ इत्युक्त्वा पादयोर्नत्वा रघुनाथस्य लक्ष्मणः जगाम त्वरितः सीतां रथे तिष्ठन्महाजवे १२४ वारमीकिः श्रीयुतौ वीय रामपुत्रौ महौजसौ उवाच स्मितमाधाय पुखं कृतवा मनोहरम्‌॥ १२५ वार्पीकिरुषाच- युवां गायतां पुत्रौ रामचारित्रमदधतम्‌ वीणां मै वादयन्तौ वां कलगानेन दोभितम्‌ १२६ इत्युक्तौ तौ सृतो रामचरितं बहुपुण्यदम्‌ अगायतां महाभागौ सुवाक्यपदचितरितम्‌ १२७ यसमनधर्मबिधिः सतित्यातिवरतयं तु यरिस्थतम्‌ भरादरृखेहो महान्यत्र गुरभक्तिस्तयैव १२८ [लाभतेवयोन नीतिमती किल अधर्ैकरदस्तिम यत्र साप्षदरघदहात्‌ १२९ तद्वानेन जगग्याप्र दिवि देवा अपि समिताः किंनरा अपि यद्रानं श्रता पूर्छमिता; क्षणात्‌ बीणाया रणितं चत्वा तापानेन शोभितम्‌ निखिला परिषत्तत्र शारमञ्जीव चित्रिता ॥११। हषीदभूणि मुचन्ति रामाया भूमिपास्तदा तद्वानप्मालापमोहिताधित्रितोपमा; १३२ तत्र रामः सुतौ द्रा महागानविमोहको अदात्ताभ्यां सुवणैस्य लक्षं रक्षं पृथकपृथक्‌ १९१ तदा दानपरं दृटा गार्मीकिं मुनिसत्तमम्‌ अदरूतां भरहसन्तौ तौ किंचिद्रक्चयो्धरौ १२५ कुशलवावृचतुः- मुने महानयोऽनेन क्रियते भूमिपेन परै। यदावाभ्यं सुवर्णानि दातुमिच्छति छोभयन्‌॥ १३५ १न. शस्मीकिंवः। २क.स.च.छ.ज.म.त.य,.द्‌. न, स्थिताः।

१६ ष्टूषितमोऽध्यायः ] पद्मपुराणम्‌ ९७७

तिह ब्राह्मणानां दास्यते नेतरेषु बै मरतिग्रहपरो राजा नरकायैव कर्पते १३६ आवयोः कृपया क्तं राज्य सङगे महीपतिः। कथं दातुं सुवणानि वाञ्छति भ्रेयसाऽबितः।१ ३७ ुक्तबन्तौ तौ टटा वारमीकिः पया गुतः अदसयुष्पतिपतरं जानीथा नीतिवित्तमौ १३८ हति त्वा मुनेवक्यं बालकौ पिृपादयोः लग्नौ बिनयसंुक्तौ मातुभव्याऽविनिमौ।। ११९ रामो बालौ दं स्रागे परिरभ्य गदाऽन्वितः। मेने स्वीया तदा धौ गरतिमन्तावुपस्थितौ १४० सभाऽपि रामसुतयोरवीह्य वक्त्र मनोरमे जानकीपतिभक्तितवं सतयं मेने पुनीश्वर १४१ ग्यास उच- हति शषपुलमोक्तं श्रुत्वा बारस्यायनोऽब्रवीत्‌ रामायणं श्रोतुमनाः सरमभर्मेसमन्वितम्‌ १४२ वात्स्यायन उवाच-- # समिन सागिनागापणामदं महत्‌ कृस्माचकार किं पत्र वर्णनं रं वदस्व तत्‌॥ १४१ उवाच-- एकदा गतवान्विभो बारमीकिषरिपिनं महत्‌ यत्र तालास्तमालाश्च विका यत्र पुष्पिताः।। १४४ केतकी यत्र रजसा कुषैती सौरभं वनम्‌ शशषिममेव महती दयते शु भ्रवर्णभत्‌ १४५ चम्पको षुलशापि कोषिदारः कुरण्टकः अनेके पुष्पिता यत्र पादपाः शोभने बने १४६ कोकिलानां विरावेण षदपदानां शब्दितः संधु सर्वतो रम्यं मनोहरवयोन्वितम्‌ १४७ तम्र क्रौश्चयुगं रम्यं कामबाणप्रपीडितम्‌ परस्परं भ्रहृषितं रेमे क्िग्धतया स्थितम्‌ १४८ तदा भ्याधः समागलय तयोरेकं मनोहरम्‌ अ्रधीनिर्दयः कशिन्पांसास्वादनरोलपः १४९ हदा कोची व्याधहतं स्वपतिं वीक्ष्य दुःखिता विलाप भृशं दुःखानयु्ती रावमुचक्ैः १५० तदा पुनिः प्रकुपितो निषादं करोषधातकम्‌ शशाप वायुपस्पृश्य सरितः पावनं भम्‌ १५१ भा निषाद्‌ भतिषठां त्वमगमः शाश्वतीः समाः यतक्रौश्षपक्षिणोरेकमवधीः काममोहितम्‌॥ १५२ तदा पवन्धं शोकस्य जातं मत्वा शनु द्विजाः उनि पहृष्टास्ते शंसन्तः साधु साध्विति सामिञ्शापोदिते वाक्ये भारती श्ोकमातनोत्‌ अलयन्तं मोहनो जातः शोकोऽयं मुनिसत्तम तदा मुनिः हृष्टात्मा बभूव राडवर्षभः तस्मिन्काले समागलय ब्रह्मा पत्रैः समन्वितः १५५ चो जगाद वाल्मीकिं धन्योऽसि त्वं मुनीश्वर। भारती न्दु स्थित्वा कत्वं समपद्यत तस्माद्रामायणं रम्यं कुरुष्व मधुराक्षरम्‌ येन ते विमला कीततिराकलपान्तं १५७ धन्या सव मुखे वाणी] रामनाश्ना समन्विता अन्या कमकथा नृणां जनयत्येव सूतकम्‌ १५८ तस्मात्छुरुष्व राभस्य चरितं लोकविश्रुतम्‌ येन स्यात्पापिनां पापहानिरेव पदे पदे १५९ पुक्त्वाऽन्तदैषे सटा सवेदेषैः समन्वितः ततः चिन्तयामास कथ रामायणं भवेत्‌ १६० तदा ध्यानपरो जातो नय्ास्तीरे मनोरमे तस्य चेतस्यसौ रामः परादुूतो मनोहरः १६१ नीोत्पकदलक्षयामं रामं राजीवलोचनम्‌ निरी््य तस्य भरतं भावि भवश्च यत्‌ ॥१६२ तदोऽत्वन्तं दं भापनो रामायणमथाजत्‌ मनोरमपदै क्तं तेहविधैरपि १६१ * एतचचिदान्तगेतः पाठः क. ख. ख. च. छ.ज.म.ड.ण. त. थ, द. न. पुस्तकस्थः . ५क.च.ज. म. ग. त. कुरमबकः श. छ. कुरकः ज. थ. परितं न. चा्युप' क. स. ग. प. ड. च. ए. ज. इ.म.ट.ठ.ड. दढ. ण. त. थ. ध.^तः पुण्यपापहम्‌ ग. ध. इ. ष. ट. ठ. ढ. भ. 'हितः। त“

१स.ज.ण.त.थ.थ. द्‌. न. वाडवर्षभ ७३

९७८ महाभुनिश्रीव्यासप्रणीत- [ ¶ताललण्डे-

षट्काण्डानि सुरम्याणि यत्र रामायणेऽनघ बारमारण्यकं चान्यत्किष्किन्धा सुन्द्रं तथा १६५ मन्य %षडेत्रानि महामते शृणुयाद्यो नरः पुण्यात्स्ैपापेः भमुच्यते १६५ "ततर ्राटे संतुष्टः पुत्र्या चतुरः सुतान्‌ प्राप पद्रथः साक्षाद्धरि ब्रह्म सनातनम्‌ १६६ + वै गत्वा सीतामुदाह्य भाभैवम्‌ आगत्य पुरपुतकृषटो योवराज्यगकरपनम्‌ १६८ मातृवाक्याहने प्रागाङ्गपुत्तीय पथैतम्‌ चित्रकूटं मिया लक्ष्मणेन समन्वितः १६८ भरतस्तं बने श्रुत्वा जगाम चरातरं नयी तमपराप्य स्वयं नन्दिग्रामे षासमचीकरत्‌ १६९

वालमेतच्छरृणु्वान्यदरण्यकेसमुद्धवम्‌ मुनीनामाश्रमे वासस्तत्र तत्नोपवर्णनम्‌ १७० शर्षणख्या नसच्छेदः खरदूषणनाशनम्‌ मायामारीचहननं दैत्याद्रामापहारणम्‌ १७) वने विरहिणा श्रान्तं मनुष्यचरितं धृतम्‌ कन्धमेक्षणं तत्र पम्पायां गमनं तथा १७२ हनूमता संगमनमित्येतद्रनसंङितम्‌ अपर श्र युने संक्षिप्य कथयाम्यहम्‌ १७१ सप्ततालभमेदश्च वारेमीरणमदुतम्‌ सुग्रीवराज्यदानं नगवर्णनमित्युत १७५

लक्ष्मणातकर्मसंदेशः सुग्रीवस्य विवासनम्‌ तथा सैन्यसगुदेशः सीतान्वेषणमप्युत १७५ सैषातिपे्षणं तत्र बारिभिरुङ्यनं तथा परतीरे कपिपरापिः कैष्किन्थं काण्डमद्धतम्‌ ।॥ १७६ सुन्दरं शृणु काण्डं वै यत्र रामकथाऽद्धुता मतिमेहं परिभ्रान्त; कपेधित्रस्य दशनम्‌ १७७

सीतासंदर्धनं तत्र जानक्या भाषणं तथा वनमङ्गः भकुपितेरवन्धनं वानरस्य वै १७८ लङ्काभञ्वलनं तत्र वानरैः संगतिस्ततः रामाभिङ्ञानददनं सेन्यभरस्थानमेव १७९ सेतुकरणं ्ुकसारणसंगतिः इति सुन्दरमाख्यातं युद्धे सीतासमागमः १८१

> षिसंवादो यज्ञपारम्भ एव तत्रानेका रमकथाः शृण्वतां पापनाशकाः १८

पटूकाण्डमाख्यातं ब्रह्महत्यापनोदनम्‌ ¦ संकषपतो मया तुभ्यमाखयातं सुमनोहरम्‌ १८२ चतर्विशतिसाहसरं षटकाण्डपरि विदितम्‌ तदै रामायणं भक्तं महापातकनाशनम्‌ = १८ वक्ता राघवः प्रीतः पुत्रावाधाय चाऽऽसने। ददं तौ परिरभ्याथ सीतां सस्मार वछभाम्‌ १८५

इति श्रीमहापुराणे पराये पातालखण्डे शेषवात्स्यायनसंवदे रामाश्वमेधे रामायणगानं नाम प्रटूष्टितमो ऽध्यायः ६६ आदितः शोकानां समण्वङ्ाः-- १४९६४

अथ सप्तषशटितमोऽध्यायः

शेष उवाच- अथ सौमित्रिरागत्य जानकीं नतवान्मुहुः पेमगद्रदया शसन्वाचं रामपरणोदिताम्‌ सीता समागतं दृष्टा रक्ष्मणं विनयान्वितम्‌ तन्पुखाद्रामंदेशं शरुत्वोबाच विलज्निता ` सीतोवाच-- सौमित्रे कथमागच्छे रामत्यक्ता महावने तिष्ठामि रामं स्मरन्ती वाल्मीकेराश्रमे त्वहम्‌ ` तस्या पुखोदितं वाक्यं शचत्वा सोौमिभ्रिरब्रवीत्‌ मातः पतिव्रते रामस्त्वामाकारयते गुहः

* वाल्मीकिरामायणे सप्त काण्डानि वतैन्तेऽत्र तयोध्य(काण्डं विहाय ट्काण्डानीति परिगणनं कृतम्‌ न. “ले मुनिकृतपु" न. श्रगल्भकः मा" }

नल

६५ प्षषष्टितमोऽध्यायः ] पञ्मपुराणम्‌ ५७९

परतित्रता पतिकृतं दोषं नाऽऽनयते हृदि तस्मादागच्छ हि भेया स्थित्वा स्यम्दन उत्त इत्यादि वचनं धत्वा जानकी पतिदेवता मनोरोषं परित्यज्य तस्थौ सौमित्रिणा रे ६. तापसीः सकला नत्वा मुनींश्च निगमोदधुरान रामं स्मरन्ती मनसा रथे स्थित्वाऽगमत्पुरी्‌ कमेण नगरीं माप्त महाहोभरणान्विता [कशरगरं सरिते भाप यर रामः स्वयं स्थितः ˆ रथादुततीयै रछिता लक्ष्मणेन समन्विता ] रामस्य पादयोर्न पतिव्रतपरायणा रामस्तामागतां दृष्टा जानकीं पेमविलाम्‌ साध्वि त्वया सहेदानीं छे यज्ञसमापनम्‌ १० बारी सा नमस्कृत्य तथाऽन्यानिप्रसततमान्‌ जगाम मातृपदधोः संनि क्ुमुरसुका ११ कौसल्या तामथाऽऽयान्तीं बीरसं जानकीं भियाम्‌ आशीभिरभिसंयुज्य ययौ हषैमनेकधा॥ १२. कैकेयी पादयोर्न वीक्ष्य वेदेहुत्रिकाम्‌ भ्र सह चिरं जीप +सपुत्ाऽऽशीरिति व्यधात्‌ सुमित्रा खपदे नम्रां जानकीं वीक्ष्य पत्रिणीम्‌। आशिषं व्यदधात्तस्पाः पत्पीतरपदायिनीम्‌ १४

जानकी सर्वशो नत्वा रामभद्रमिया सती परमं हरपमापशना वभव किल बाडव १५ समागतां वीक्ष्य पत्नीं रामचन्द्रस्य कुम्भजः सुषणपत्नीं धृत्वा तामधाद्र्मचारिणीम्‌ ॥१६ रामस्तदा यञ्नमध्ये शुभे सीतया सह तारयाऽनुगतो यदच्छशषीव रपत्तमः १७ भयोगमकरोततत् काले भङ्गे मनोरमे वद धर्मचारिण्या सर्वपापापनोदनम्‌ १८ सीतया सहितं रामं भरसक्तं यज्ञकमणि निसंक््य जहृषुस्त्र कौतुकेन समन्विताः १९

वसिष्ट राह सुमति रामस्तत्र क्रतौ वरे किं कर्तव्यं मया खामिनतः परमवहयकम्‌ २० रामस्य वचनं शरुत्वा गुरः पाह महामतिः ब्राह्मणानां पक्तव्या पूजा सैतोषकारिका २१ मरुत्तेन क्रतुः खष्ः परं संभारसंभरृतः ब्राह्मणास्तत्र पित्ताथैस्तो पिता हमवेस्तदा।॥ २२ अलन्तं वित्तसंभारं नेतुं भिमा[तम]शकन्न हि पराक्षिपहिमवदेशे वित्तमारासहा द्विजाः २३ तस्मा्चमपि राजाग्रयो लक्ष्मीवाबपसत्तम देहि दानादि पिमेभ्यो यथा स्यात्पीतिरूतमा॥२४ एतच्छत्वा राजाग्रयः पृज्यं मत्वा घटोद्धवम्‌ ममं पूजयामास ब्रह्मत तपोनिधिम्‌ २९५

अनेकरत्नसंभारेः स्वणभाररनेकधा देरेजेनैः परिपू्णैरलन्तं प्रीतिदायकैः २६ अगर््यं पूजयामास सपत्नीकं मनोरमम्‌ तथैव रत्नैः स्वर्गे देशे विविपरैरपि २७ वयासं सत्यवतीपुत्र तथैव समपूजयत्‌ च्यवनं भार्यया साकं सुरत्मैः समपूजयत्‌ २८

अन्यानपि युनीन्सर्ांगृ्विजस्तपसां निधीन्‌ पूजयामास रलनायैः स्वर्णभारैनेकथा २९ अदात्तदा क्रतौ रामो विभ्यो भ्ररिदक्षिणाम्‌। [रक्षं लकष सुवर्णस्य मरतयेकं त्वग्रनन्मने ] ३०

दानान्धक्पणेभ्यश्च ददौ दानमनेकधा यथातेतोषपिहिैधितते रलैरमनोहरैः ३१ वासांसि विचित्राणि भोजनानि मूदरूनि ततर प्ादावथांशासं सर्वेषां भीतिकारकम्‌॥ १२ एएपुष्टननाक्रीरणं सवैसत्वोपवरहितम्‌ अल्यन्तममवैदुषठ पुरं पंसीसमाहतम्‌ ३३

दानं ददतं सर्वेषां वीक्ष्य कुम्भोद्धयो पुनिः अद्यनतं परमभीति ययौ ऋरतुवरे द्विजः ३४ पदा क्षालनतोयार्थ पानीयममृतोपमम्‌ अनेतुं चतुःपष्टिरपान्सस्रीन्स्माहियत्‌ ३९ पतिन्त पाठः क. ल. ग. छ. ज. ज. ठ.ड.ण त. थ. ध. पु्तकस्थः। + सूत्रेारिषमिति तु दकम्‌ एतचिष्ठान्तगेतः पाठः क. धम्‌ एतचिान्तगेतः पाठः क. स. ग. च. छ. ज. म, ठ. ड. त. द. ध. न. प्तकस्यः। _____

१द्‌.ग्‌. म्‌ सीताताःस"।२ख.ग. छ. ज. ठ. ड. त. य.ध.न. "थास्वान्तंस स. घ. ठ. घ्व. ट, 5. ण. "वदद पु न, मादिशत्‌

९८० | म्ामुनिभ्रीव्यासप्रणीतं-- [ प्रतारलण्डे-

रामस्तु सीतया साकमानेतुमुदकं ययौ घटेन स्र्णवर्णेन सर्वारुंकारशो भया ३६ सौमितरिरूमिख्या पण्ड्या भरतो नृपः [भ्शश्रुघ्रः श्वतकी्य कान्तिमत्या पुष्कलः सुबाहुः सत्यवत्या सत्यवान्वीरभूषया स॒मदस्तत्र सत्कीर्या राश्या विमलो नुपः|॥ १८ राजा दीरमणिस्तत्र भतवत्या मनोह्गया रक्ष्मीनिधिः कोम्या रिपुतापोऽङ्गसेनया ३९ विभीषणो महामूर्यां भतापागरयः पतीतया उग्राश्वः कामगमया नीलरत्नोऽधिरम्यया ४० सुरथः सुमनोहायौ तथा मोहनया कपिः इत्यादिरपतीन्विपो वसिष्ठः प्राहिणोन्युनिः ४१ वसिष्ठः शरयुं गत्वा रिवपुण्यजला्रुताम्‌ उदकं मच्रयामास बेदमत्रेण मच्नवित्‌ ४२ पयः पुनीष बाहयुदकेन मनोहा यङ्गार्थं रामचन्द्रस्य सर्व॑रोकेकरक्षितुः ४३ उदकं तन्पुनिस्पषटं स्वे रामादयो पाः आजहृरुमेण्डपतले विमवर्यैरुपस्कृते ४४ पयोभिनिमलैः स्ञाप्य वाजिनं क्षीरसंनिभम्‌ मत्रेण मच्रयापास रापहस्तेन कुम्भः ४५ पुनीहि मां पहावाह अस्मिन्ब्रह्मसमाकुले त्वन्मेधनासिला देवाः प्रीणन्तु परितोषिताः ४६ इत्युक्त्वा वपो रामः सीतया सममस्पृ्ञत्‌ तदा से द्विजाशित्रममन्यन्त कुतूहलात्‌ ४७ परर्परमवोचसते यक्नामस्मरणान्नराः पहापापात्ममुच्यन्ते रापः दत्यो ४८ इत्युक्तवति मूमीशे रामे कुम्भोद्धबो मुनिः। करवालं चाभिमन्त्य ददौ रामकरे युनि; ५९ करवारे धृते स्पृष्टे रामेण हयः क्रतौ पशुत्वं तु विहायाऽऽङ्र दिव्यरूपमपद्यत | ५० विमानवरमारूदश्ाप्सरोभिः समन्वितः चामरैवीज्यमानश्च वैजयन्त्या विभूषितः ५१ तदा तं बाजितां तयक्त्वा दिव्यरूपधरं नरम्‌। वीक्ष्य लोकाः कती सर्वे परिस्मयं पाषुव॑स्तदा ५२ तदा रामः स्वयं जानञ्छ्वापयन्सवैतो नरान्‌ पप्रच्छ दिव्यरूपस्थं सुरं परमधाभिकः॥ ५९ श्रीराम उवाच-- कस्त्वं दिव्यवपुः पातः कस्मात्वं बानितां गतः कथं सुरल्नीसहितः चिकीषैसि तद्द ५४ रामस्य वचनं शरुत्वा देवः प्रोवाच भूमिपम्‌ हसन्मेषरवां बाणीमवदत्सुमनाहराम्‌ ५५

देव उवाच-- तवाहाते स्त्र बाह्माभ्यन्तरचारिणः तथाऽपि पृच्छते तुभ्यं कथयामि यथातथम्‌ ५६

अहं पुराभवे राम द्विजः परमधामिकः चचार प्रतिकूलं तु देवस्य रिपुतापन ५७ कदाचिदधूतपपायास्तीरेऽहं गतवान्पुरा अनेकटक्षलकिति सर्वत्र सुमनोरमे ५८ तत्र स्नाता पितृस्तुप्त्वा दानं दसा यथाविधि ध्यानं त्व मरहीबाहो कृतवान्येदर्समितम्‌ ॥५९ [+तदा जनाः समायाता बहवस्तत्र भूपते तेषां मव्चनार्थाय दम्भमेनमकीरिषम्‌ ६०

अनिकक्रतुसंभारैः पूणमभिरपुत्तमम्‌ ] वासोभिरछादितं रम्यं चषालादियुतं महत्‌ ६! अभिहोत्रोद्धवो धूमः सर्वतो नभसोऽङ्गणम्‌ चकार रम्यमतुलं चित्रकारिवपुषैरः ६? अनेकतिलकश्रीभिः सलोभिताङ्गो महातपाः दभैज्ञोभी समित्पाणिदम्भो पूतिधरः किमु ६१

ुबासास्तत्र सख्च्छदं पयैटञ्जगतीतलम्‌ भाप तत्र महातेजा धूतपापः सरिते ६४ ददश मां द्म्भकरं मौनधारणमग्रतः अनध्यैकरपुन्मत्तमस्वागतवचःकरम्‌ ६५

* एतचिहान्तगंतः पाठः क. ख. ग. ष. छ. ज. ध. ठ. ड. ण. त. थ. द्‌. ध. पृस्तकस्थः। एतचिषनतगं पाठः क. ख.ग.च.छ.ज. म. ट.ड. ण. त. थ. द्‌. ध. न. पुस्तकस्थः। + आर्षवात्सापु आर्ष॑त्वात्साधु

ज. "व अहमहो' ध. "व महोत्साहं क" न. "हावादान्वेदवादसमन्वितान्‌

१८ अष्टषष्टितमोऽध्यायः ] पद्मपुराणम्‌ ५८१

तीवरकुधाऽऽकरान्तः सदर इव पणि शस्ापासौ युनिस्तीतो दम्मिनं मां महामतिः ६६ दुवांसा उवाच-- यदि रयुतीरे करोषि दम्भुपरकम्‌ तस्मातमापहि निवाच्य प्ुत्व तापसाधम ६७ शापं तय दुःखितोऽहं तदाऽभवम्‌ अगरहीषं पदे तस्य मुनेदैवीससः किल ६८ तदा मे कृतवान्राम द्विनोऽनग्रहुत्मम्‌ बाजितां मामु मसे राजराजस्य तापस ६९ पा्द्वस्तसंपकाया हि तत्परमं पदम्‌ दिव्यं बपेनोहारि धृत्वा दम्भविव्नितम्‌ ७० तेन शापोऽपि संदिष्टो ममानुग्रहतां गतः यदहं तव हस्तस्य स्पा प्राप्त मनोरमम्‌ ५७१ यदे(य ए)व राम देवादिदु्मं बहुजन्मभिः। तततेऽ(तै तेऽ)हं करजस्प पाप्तवौनतिदर्छभ्‌॥७२ आङ्गापय महाराज त्वत्मसादादहं महत्‌ गच्छामि शाश्वतं स्थानं तव दुःखादिवभितय्‌ ७३ यत्र शोको जरा मूत्युः कारबिभ्रमः तत्स्थानं देव गच्छामि तत्मसादाम्राधिष ७४

इत्युक्त्वा ते परिक्रम्य विमानवरमारुहत्‌ अनेकरत्नरचितं सपैदेवाधिवन्दितम्‌ ७५ गतोऽसौ शाश्वतं स्थानं रामपादमसादतः पुनराषततिरहितं शोकमोहमिवभितम्‌ ७६ तेन तत्कथितं शरुत्वा रामं ह्ञात्वेतरे जनाः िस्पयं पापिरे स्वे परस्परमुदुन्मदा; ७७ श्रृणु दविज महाबुद्धे दम्भेनापि स्तो हरिः ददाति मोक्षं सुतरां कि पुनदेम्भवर्नात्‌ ७८ यथाकथंचिद्रामस्य कर्तव्यं स्मरणं परम्‌ येन परामोति परमं पदं देवादिदुरुभप्‌ ७९ तथित्रं वीक्ष्य मुनयः कृतार्थ मेनिरे निजम्‌ यद्रामचरणमकषौकरस्पदीपयित्रितम्‌ ८० गते तस्मन्सुरे स्वर्गं हयरूपधरे पुरा उवाच रामस्तपसां निधीन्येद बिदुत्तमान ८१ श्रीराम उवाच-

कि कतैव्यं मया ब्रह्मन्हयो नष्टो गतः सुखम्‌ होमः कथं पुरो भावी सर्दैवततषैकः ८२ यथा स्यात्सुरसंतृत्नि्यथा मे मख उत्तमः तथा कुन्तु मुनयो यथा मे स्याद्रिधिश्वुतम्‌ ८३ इति वाक्यै समीश्रुतय जगाद युनिसत्तमः वसिष्ठः सर्वदेवानां चित्तामिङ्गानकोषिदः ८४ कपूरमाहर क्षिपं येन देवाः खयं पुरः प्राप्य हव्यं ग्रहीष्यन्ति मद्राक्यमेरिताधना# ८५ इति वाक्यं समाकर्ण्य रामः क्षिभुपाहरत्‌ कपुरं बहु देवानां ्ीलर्थ बहुशोभनम्‌ ८६ तदा मुनिः प्रहृष्टात्मा देवानाषयदद्भतान्‌ ते सर्वे ततक्षणात्माप्ताः खपरीवारसंृताः ८७ इति श्रीमहापुराणे पाश्ने पातालखण्डे रोषवात्स्यायनसंवदि रामाश्वमेषे यजञप्रारम्भवणंनं नाम सप्तषषटितमोऽध्यायः ६७ आदितः छोकानां समध्यङ्ाः-- १५०५१

अथाष्टषष्टितमाऽध्यायः शेष उवाच-- ृद्रस्त्र हविृषटं रामचन्द्रेण वीक्षितम्‌ परिखादन्क्रतौ दं पराप सुरसंयुतः नारायणो महादेवो ब्रह्मा तत्र चतुपलः वरुणश्च फुवेर तथाऽन्ये लोकपालकाः # सेधिराषैः

१द.न. टवा तीब श्रु" २क.स.ग.च.ष.म. ठ.ड.ण. त.थ.द.ध. न. वानिहदुः।३म क्षाएुर्षं श्रितम्‌ च. ज. भ. ड. ण. 'रिकाद"

५८२ महामुनिश्रीव्यासप्रणीतं-- [ पातालखण्डे

त्राऽऽस्वाद्य हविः कतिग्धं षसिष्ठेन परिष्कृतम्‌ ततर पूरनारि पिपेन्राः श्चधाती इष भोजनाद्‌ सर्वान्देवांश्च संतप्य हविषा करुणानिधिः वसिदषटमेरितः सर्ममितिकतंन्यमाचरत्‌ ब्राह्मणा दानसंतष्टा हविस्तु्टाः सुरा बराः दताः सर्वे स्वकं भागं शृदीत्वा निखवं ययुः ऋषिभ्यो होतपख्येभ्यः प्रादप्राञ्यं चतुदिशम्‌ संतुषटास्ते द्विजा रममाशीभिरददुः ुभम्‌॥ पूणीहुति ततः त्वा वसिष्ठः प्राह सुक्जियः वर्षापयन्तु भूमीशं यजपूतिकरं परम्‌ तद्वाक्यं ताः सिय शरुता लाजैरवाकिरन्णुदा खाबण्यजितकन्दर्प महो भूमीशपूजितम्‌

ततोऽवभ्थस्नानार्ं मेरयामास भूमिपम्‌ ययौ रामः सह स्वीयैः शरयूतीरपुसमम्‌ अनेकराजकोटीभिः परितः पादचारिभिः। जगाम सरिच्छ्रेष्ठां पक्षिटन्दसमाकुलाम्‌ १० तारापतिरिव स्वाभि्भा्याभिषैत उत्मभः षरिरोचते यथा तद्रामो राजगणै्ेतः ११ तदुत्सवे समाह्ाय ययुर्खोकीस्त्वरायुताः सीतापतिमुखालोकनिश्चरीभूतलोचनाः १२ राजेनद्र सीतया साकं गच्छन्तं सरितं ति विलोक्य मुदिता छोकाशरिरं दशेनलालसाः १३ अनेकनटगन्धर्वा भायन्तो यश्च उज्ज्वलम्‌ अनुजग्ु्ही शानं सर्वलोकनमस्कृतम्‌ १४

नर्वक्यस्तत्र वृत्न्यः क्षोभयन्त्यः पतेमनः जलयन्त्रैध सिञ्चन्त्यो ययुः श्रीरामसेवनम्‌ १५ महाराजं विखिम्पत्यो हरिद्राकुङष्ुमादिभिः। परस्परं विटिम्पत्यो गुदं परापुेहत्तराम्‌ १६ कुचयुग्मोपरिन्यस्तपक्ताहारपुशोभिताः भ्रवणद्वदसमृष्टस्रणेकण्डललक्षिताः १७ अनेकनरनारीभिः संकीर्णं मागमाचरत्‌ यथावत्सरितं प्राप शिवपुण्यजराषताप्‌ १८ तत्र गत्वा पेदेद्या रापः कमललोचनः प्रविवेश जलं पण्यं वसिष्ठादिभिरन्वितः १९ अनुभविविष्ुः सर्वे राजानो जनतास्तथा तत्पादरजसा पूतं जटं लोकैकवन्दितप्‌ २० परस्परं परसिखन्तो जलयन्त्रमनोरयैः स॒शोणनयनाः से हर्षं प्ापुमेनोधिकम्‌ २१ रामः सीतया सार्धं चिरं पुण्यजल्वे क्रीडित्वा जटकलोठनिरगाद्धमंसंयुतः २२ दुकूलवासाः सकिररीरकुण्डलः केयूरशोभावरंकङ्णान्वितः

कैदषकोटिभियगुदरहुपो राजाग्रयवर्यरुपसंस्तुतो बभौ २३ यागयृपं वरबणशोधितं कृत्वा सरित्तीरवरे महामनाः ्ैलोक्यलोकभियमाप हद्धतामन्यैदरापां टृपतिर्भजरवरेः २४

एवं जनकपुत्याऽसौ हयमेधत्रयं चरन्‌ तरोक्ये कीतिमतुलां पपेदे वै सुदृरुमाम्‌ _ २५ एवं ते ्बाणतं तात यत्पृष्टो रामघत्कथाम्‌ विस्तृतः कथितो मेधो मयः कि पृच्छसि द्विन

यः श्णोति हरभक्लया रामचन्द्रस्य सन्मखम्‌ ब्रह्महत्यां क्षणाच्तीत ब्रह्मशाइवतमामुयात्‌ २७ अपुत्रो मते पत्रानिर्भनो धनमाश्ुयात्‌ रोगाती मुच्यते रोगाद्वद्धो मुच्येत बन्धनात्‌ २८ यत्कथाश्रवणाहृष्टः श्वपचोऽपि परं पदम्‌ पाममोति किमु विप्ाग्रयो रामभक्तिपरायणः 2९ रामं स्मृत्वा महाभागं पापिनोऽपि परं पदम्‌ मामुयुः परमं स्वर्ग शक्रदेवादिवुभम्‌ २० ते धन्या मानवा लोके ये स्मरन्ति रपृदरहम्‌। ते क्षणात्संखतिं तीत्वौ गच्छन्ति सुखमन्ययम्‌ २१

प्रत्येकमक्षरं ब्रह्महत्यावंशदवानरः तं यः श्रावयते धीमांस्तं गुरं संप्रपूजयेत्‌ ३२ श्वत्वा कथां वाचकाय गर्वं ददं भरदापयेत्‌ सपत्नीकाय संपूज्य बल्ारुंकारभोजनेः

द. न. 'हामणिविभूषित" म. "रकु्कमान्वि" क. ख. च. छ. म. ड. ण. त.प.द्‌. न. 'र्निजैः

६९ एकोरनसप्तितमोऽध्यायः ] पद्मपुराणम्‌ ५८१

विराजन्तयौ यद्रिकाभिरलंकृते रामसीते स्वरणमय्यौ भरतिमे शोभने षरे ३४ कृत्वा तु बाचकायैव दीयेते हि द्विजोत्तम तस्य देवाश्च पितरो वैकुष्ठं पाुयुस्तदा ३५ त्वया पृष्टा रामकथा मया ते कथिता पुरा किमन्यत्कथ्यतां ्रह्म्पुरतस्तव धीमतः ३६ ष्वन्ति ये कथामेतां ब्रह्महत्योधनारिनीम्‌ ते यान्ति परमं स्थानं सर्पदेमैः सुदुकैभम्‌ २७ गोघ्रशच तु सृतघ्रश्च सुरापो गुरुतल्पगः क्षणात्पूतो भवत्येवमचिरेण द्विजर्षभ ३८ हति श्रीमहापुराणे पारे पातारखण्डे शेषवातस्यायन्रदे रामाश्चमेधव्णनं नामाष्टष्टितमोऽध्यायः ९८ आदितः शोकानां समघ्वकाः-- १५०८९ 1

अथैकोनसप्ततितमोऽध्यायः ऋषय उचुः-- सम्यक्शुतो महाराज त्वत्तो रामाश्वमेधकः इदानीं बद्‌ माहात्म्यं श्रीकृष्णस्य महात्मनः सूत उवाच-- ॥ि

भृषवन्तु युनिरादूलाः श्रीकृष्णचरितामृतम्‌ शिवा पच्छ भूतेशं यत्द्रः की तंयाम्यहम्‌ एकदा पार्वती देवी रिवसंस्लिग्धमानसा प्रणयेन नमस्य प्रोवाच वचनं तिदम्‌ पारवत्युगाच-- अनन्तकोटिन्रह्माण्डे तद्वाह्वाभ्यन्तरस्थिते विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम्‌ यत्परं कृष्णस्य पियं स्थानं मनोरमम्‌ तत्सर्व श्रोतुमिच्छामि कथयस्व महापभो उवाच--

[॥

गुह्रं पुण्यं परमानन्दकारकम्‌ अलयं रहःस्थानं रहस्यं परमं पदम्‌ दुरभानां परमं दुभ मोहनं परम्‌ सथैराक्तमिदं देवि सवैस्थानेषु गोपितम्‌ सात्वतां स्थानमूरधैन्यं विष्णोरत्यन्तदुलैभम्‌ नित्यं द्रन्ाबनं नाम ब्रह्माण्डोपरि संस्थितम्‌ ॥८ एणै्रहमुसैशवयं नित्यमानन्दमव्ययम्‌ वेकण्डादि तदंशं सवयं इन्द्रायनं भुवि गोलोके यत्किचिद्रोकुरं तत्मतिष्ठति वेकुण्ठवैभवं यं दरारकायां भकारितम्‌ १० यद्रह्मपरमैश्वरयं नित्यं हन्दावनाश्रयम्‌ कृष्णधाम परं तेषां वनमध्ये विशेषतः ११

तसमात्रोक्यमध्ये तु पृथ्वी धन्येति विश्रुता यस्मान्मायुरकं नाम विष्णोरेकान्तव्भम्‌॥ १२ सस्थानमधिकं नाम ध्येयं माधुरमण्डलम्‌ निश विष स्थानं ुभ्यनतरसंस्थितम्‌ ११ सदहसरपत्रकमलाकारं माथुरमण्डलम्‌ विष्णुचक्रपरिमाणं धाम वैष्णवमदधतम्‌ १४ कणिपर्णवि्तारं रहस्यं दुममीरितम्‌। मधानं द्रादशारण्यं माहात्यं कथितं क्रमात्‌ १५ [षीलोषाणीरमशाता$सदीरलाः (2 वुं कुद काम्यं मधु वृन्दावनं तथा १६ [शद्रादशेतावती संख्या कारिन्द्ाः सप्त पशमे एर्वे पश्चवनं भोक्त तास्ति गुह्यमुत्तमम्‌ १७ रय गोडलार्ं धुनानं गोढुलाख्यं मधु वृन्दावनं तथा ]। अन्योपवनं भोक्त कृष्णक्रीडारसस्थलम्‌ १८

# एतश्चिहान्तगंतः पाठः ख. ड. पुस्तकस्यः

१द. न. "व नात्र संशयितुं क्षमम्‌ ह" म. 'कुष्ठादिभवं यद्रा क्ष. ने पूर्य" ज. “नं पर्यभ्य' ४. अ, 'रित्रामाद्धाम स. कापूरवि" म. "कापर क्ष. म, “ककैदी

५८५ महापुनिशरीव्याप्तमणीते-- ` [ पाताटसण्ड- कदम्भखण्डकं नन्दं वनं नदी(न्दी)श्वरं तथा नन्दनं बनखण्दं पलाश्षाशोककेतकी १९

सुगन्धमानकंकैकममृतं भोजनस्थलम्‌ सुखसाधनं वत्सहरणं गेषदा।पिकभू २० इयामुयोदपिप्रामशक्रभाुपुरं तथा श(सं)केतं द्विपदं चैव षालक्रीडनधूसरम्‌ २} केलिदुम सुललितमुस्छुकं चापि काननम्‌ नानाविधरसक्रीडानानारीरारसस्यशम्‌ २२ नगविस्तारविष्टम्भं रहस्यं दुभमीरितम्‌ सहस्रपत्रकमलं गोङुराख्यं महत्पदम्‌ २३

कणिका तन्पहद्धाम गोविन्दस्थानयुत्तमम्‌ तत्रोपरि स्व्णपीठे मणिमण्डपमण्डितम्‌ २४ कणिकायां कमादिर्धं विदिश्ु दलमीरितम्‌ यदलं दक्षिणे परोक्तं परं गृहमोत्मोत्तमम्‌ २५ तस्मिन्द ले महापीठं निगमागपदुगेमम्‌ योगीन्दरपि दुष्पाप्यं सर्वात्मा यश्च गोकुलम्‌ २६ द्वितीयं दलमातरेययां तद्रहस्यं दलं तर्था संकेत द्विपदं चैव इटी द्रौ तदे स्थितौ() २७ परव दलं वतीयं यत्पधानस्थानपुत्तमम्‌ गङ्गादिसरवतीर्थभ्यः सपरशाच्छतगुणं स्पृतम्‌ २८ चतुर्थ दल्मैशान्यां सिद्धिषीे तु तत्पदम्‌ कात्यायन्यर्चनादोपी तत्र छृष्णं पति लभेत्‌ ॥२९

वद्नालंफारहरणं तदे सपुदाहतम्‌ उत्तरे पशचमं भोक्तं दरु सवेद रोत्तमम्‌ ३० दादश्ादित्यमत्रैव दरं कणिकासमम्‌ वायब्यां तु दलं षष तत्र कारीहदः स्मृतः ३! दलोत्तमोत्तमं चैव परधानं स्थानमुच्यते सर्वोत्तपदं चैव पश्िमे सप्तमं स्मृतम्‌ १२ यङ्गपत्नीगणानां तदीप्सितवरमदम्‌ अत्रास॒रोऽपि निर्वाणे पाप त्रिदश्दुरछभम्‌ २१ बरह्ममोहनमत्ैव दलं ब्रह्महदाभिषम्‌ नैतयां तु दलं भोक्तमष्टमं व्योमयातनम्‌ ३४ श्ङ्कचूडवधस्तत्र नानाकेलिरसस्थलम्‌ शरुतमष्टदरं भाक्तं वृन्दारण्यान्तरस्थितम्‌ ३५

शीमदन्दावनं रम्यं यपुनायाः प्रदक्षिणम्‌ रिवलिङ्गमिष्ठानं दष्टं गोपीश्वराभिधम्‌ २६ तद्वाह्ये षोडदादलं श्रिया पूर्णं तमीश्वरम्‌ सवौसु दिश यत्पोक्तं पादकषिण्या्यथाक्रमम्‌ २३७ महत्पदं महद्धाम स्वंधामाधावसंहकम्‌ भयमेकद लं भ्रेषं माहात्म्यं कणिर्कौसमम्‌() ३८ तत्र गोवधनगिरौ रम्ये नित्यरसाभ्रये कणिकायां महारीलातछ्ीलारसगहरौ १९ यत्र कृष्णो नित्यवृन्दाकाननस्य परतिभवेत्‌ कृष्णो गोविन्दतां मापन किमन्यवंहु भाषितैः ४० दले तृतीयमाख्यातं सरश्रष्ठोत्तमो्मम्‌ चतुरं दलमाख्यातं महाद्धुतरसस्थलम्‌ ४! नन्दीश्वरवनं रम्यं तत्र नन्दालयः स्मृतः कणिकादटमाहात्म्यं पञ्चमं दलयुच्यते ४२ अधिष्ठाताऽ् गोपारो पेनुपालनतत्परः दरं षष्ट यदाख्यातं तत्र नन्दवनं स्मृतम्‌ ४१ सप्तमं बङुलारण्यं दलं रम्यं पकी तितम्‌ ततराष्टमं तालवनं तत्र पेतुवधः स्मृतः ४५ नवमं कुपुदारण्यं दलं रम्य प्रकीतितम्‌ कामारण्यं दशमं प्रधानं स्ैकारणम्‌ ४५ ब्रहममसादनं तत्र विष्णुच्छग्मपदसनम्‌ [*कृष्णक्रीडारसस्थानं पधानं दलमुच्यते ५६ दल्मेकादशं भक्तं भक्तानुग्रहकारकम्‌ निर्माणं सेतुबन्धस्य नानावनमयस्थलम्‌ ]॥ "७ भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम्‌ कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ५८ त्रयोदशं दरं भ्रेषं तत्र भद्रषनं स्पृतम्‌ चतुर्दशदलं भोक्तं सर्मसिद्धिमदस्थलम्‌ ४९ ` * एतचिान्तर्गतः पाठः क. ख. ड. च. म. ड, पुस्तकस्थः १ख. श्रामो शृषभाः। ख. कटिद्टुम क. शु सुवणेद" स. था निकुञ्ञकठृटीवीरकु" ड. घ. "था निकरुखकटुकी वीरकू" घ. स्वाध्यायाधा" म. स्वाधयाधा" प्च भ. "काश्रम'। ख. ड. 'तिवैतेत्‌ तत्रान

६९ एकोनपघतितमोऽध्यायः 1 प्रपुराणम्‌ ९८५

्ीवने स्र रविं सरवैखयेस्य कारणम्‌ कृष्णक्रीडामयदलं श्रीकान्तिकीपिवधनम्‌ = ९० पञश्चदो दलं श्रं तत्र लोहवनं स्मृतम्‌ कथितं पोडशदलं माहात्म्यं कणिकासमम्‌ ५१ महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम्‌ बाटक्रीडारतस्तत्र बत्सपारेः समाहतः ५२ यमलाजनभञ्ञनम्‌ अधिष्ठाता तु वास्य गोपालः पञ्चमाब्दिकः ५३ नान्ना दामोदरः भक्तः मेमानन्दरसाणैवः दलं भसिद्धमास्यातं सर्भष्टदलोत्तमम्‌ ५४ ृष्णक्रीडा किञ्ञल्कीषिहारद लुच्यते सिद्धमधानकिञ्जल्कं दलं समुदाहृतम्‌ ५५ पावेत्युवाच-- | | ृन्दारण्यस्य माहात्म्ये रहस्यं वा किमदुतम्‌ तदह श्रोतुमिच्छामि कथयख महाममो ५६ ईश्वर उवाच-- कथितं ते भियतमं गुहयाहु्योत्तमोत्तमम्‌ रहस्यानां रहस्यं यहुटैभानां दुरुभम्‌॥ = ५७ लोकगो पितं देवि देभेऽवरसुपरजितम्‌ ब्रह्मादिवाज्छितं स्थानं सुरसिद्धादिसेषितम्‌ ५८ योगीन्ादिमुनीनद्रादि सदा तद्धानततपरम्‌। अप्सरोभिश्च गनधरनूल्गीतनिरन्तरम्‌ ।॥ = ५९ ्ीमदृन्दावनं रम्यं पृणौनन्द्रसाश्रयम्‌ भूरिविन्ता्रणिस्तोयममृतेरसपूरितम्‌ १) = ६०

कं गुदम तत्र सुरभीवृन्दसेवितम्‌ सीं लक्ष्म परुं विष्णुं तदश रसमुदवम्‌ ६१ शोरवयसं नित्यमानन्द विग्रहम्‌ गतिनाव्यकथालापं स्मितवक्त्र निरन्तरम्‌ दर्‌ द्रसैः मेमपरर्िष्णवस्तद्ना श्रयम्‌ पूब्रहमसुखे मप्र सफुरतन्ूतितन्मयम्‌ ६३ मरतकोकिलमृङ्गाचैः कूजत्कटमनोहरम्‌ कपोतदुकसंगीतमुनमत्ाटिसहसरकम्‌ ६४ य॒ज॑गरावुनृ्याल्यं सफरामोदविभ्रमम्‌ नानावर्णे कुसुभेस्दरेणुपरिपूरितम्‌ ६५ पर्ेनुनिलयाभ्युदयं सूर्यमनदाशुेवितप्‌ अदुःखं दःविच्छं जरामरणवभितम्‌ ६६ अक्रोभे गतमात्सथमभिमनरकृतम्‌ परणानन्दामृतरसे पूरणमेमरुखाभेयम्‌ ६७ गुणातीत महद्धाम पूणेमखरूपकम्‌ यत्र ृ्तादिपुलकैः पेमानन्दाश्ु वरितम्‌ ६८ पि पुनशरेतनायुकतैषिषणुभक्तैः किपुच्यते गोविन्दाद्प्िरनःसकनितयवृन्दावनं भुवि॥ ६९ सहषदरपदस्य वृन्दारण्यं वराटकरम्‌ यस्य स्पशनमत्रेण पृथ्वी धन्या जगत्रये ७० ुह्यहुहवतमे रम्यं मध्यं वृन्दावनं थुवि अक्षरं परमानन्दं गोषिन्दस्थानमग्ययम्‌ ७१ गोषिन्ददेहतोऽभिन्न पूणव्रह्मसुखाश्रयम्‌ पुक्तिस्तत् रजःस्पशौततन्भाहातम्यं किमुच्यते ७२ तस्मात्सवीत्मना देषि हृदिस्थं तद्वनं वृन्दावनविहारषु कृष्णं केशोरविग्रहम्‌ ७३

कालिन्दी चाकरोचस्य कथिकायाः प्रद्िणम्‌ डीलानिर्वाणगम्भीरं जलं सौरभमोहनम्‌ ७४

आनन्दामृततन्ि(सम)श्रमकरन्दघनाखयम्‌ पद्मोतपलातरैः कूसुमेनानावणेसमुञ्ञ्वलम्‌ ।॥ ५७५

च्वाकादिषिहञनानाकटसखनैः शोभमानं जलं रम्यं तरङ्गातिमनो हरम्‌ ७६

तस्योभयती र॑म्पा शद्धकाञननिभिता गङ्काकोविगुणः भोक्तो यत्र स्परीबराटकः ७७

करभिकायां कोदिगुणो यत्र क्रीडारतो हरिः कालिन्दीकणिकं कृष्णममिननमेकविग्रहम्‌ ।॥ ७८ पाबैत्युवाच - ,

गोषिन्दस्व कमाशय सन्दा तम्र तदहं भ्ोतमच्छामि कथय द्यानिषे ७९

ग" ५. स. "तिकद्रयः। ते+

अ. 'सणस्तो' ख. अपरं क. अक्षय्यं न. रम्यां क्ष. भ. मिताम्‌ | ॥1

५८६ महामुनिश्रीव्यासप्रणीतं-- [ पाताटखष्ड-

इश्वर उवाच-- मध्ये वृन्दावने रम्ये मञ्जमञ्जीरशोमिते 1 शाखापष्टवमण्डिते ८५ तन्मध्ये पञ्चभवने योगपीठं समुञ्ज्वलम्‌ नाना दीप्षिमनोहर्‌ ८१

तस्योपरि पाणिक्यरत्नसिहासनं शुभम्‌ तस्मिब्रटदलं पद्मं कणिकायां सुखाश्रयम्‌ ८२ गोविन्दस्य परं स्थान किमस्य महिमोच्यते श्रीमदरोविन्दभत्रस्थं वैष्णंववृन्दसेषितम्‌ ८३

दिग्यत्रनवयोरूपं कृष्णं वृन्दावनेश्वरम्‌ व्रजेन्द्र संततेश्र्यं बजवारेकवद्भय्‌ ८५ यौवनोद्धिमकशोरं बयसाऽद्तविग्रहम्‌। अनादिमादि सैषां नन्दगोपमियात्मजम्‌ ८५ ्तिपग्यमजं नित्यं गोपीजनमनोहरम्‌ [श्परं धाम परं रूपं द्विय॒जं गोकुखेन्वरम्‌ ८६ बलवीनन्दनं ध्यायेन्निगंणस्यैककारणम्‌ सुश्रीमन्तं नव सच्छं इ्यामधाममनोहरम्‌ ८७ नध्रीननीरदश्रेणीसुलिग्धमञ्चकरण्डलम्‌ फुटेन्दीवरसत्कान्तिसुखस्पशं सुखावहम्‌ ८८ दिताज्जनकुञ्जाभचिकणं इयाममोहनम्‌ स॒लिग्धनीलकुटिलाशेषसोरभकुन्तलम्‌ ८९ तदू दक्षिणे भाले श्यामचूडामनोहरम्‌ ] नानावर्णोज्ज्वलं राजच्छिलण्डिद रमण्डितम्‌ ॥९० मन्दारमञ्चगोपुच्छदं चारबिभूषितम्‌ कचिद्व््दटभ्रोणिपुकुटेनाभिमण्डितम्‌ ९१ अनेकर्मणमाणिक्यकिरीटभूषणं कचित्‌ लोखालकटतं राजत्कोदीन्दुसदशाननम्‌ ९२

कस्तूरीतिखकं धराजन्ञ्घ गोरो चनान्वितम्‌ नीलेन्दीवरसृललिग्धं स॒दीर्धद ललोचनम्‌ ९३ आनरृलयद्‌ रूता छेषस्मितं साचिनिरीक्षणम्‌ सुचीरुभूतसौन्दयनासाग्रातिमनोहरम्‌ ९४

नासाग्रगजयुक्ताशिमुग्धीकृतजगन्नयम्‌ सिन्द रुणसुक्िग्धाधरोष्सुमनोहरम्‌ ९९५ नानावर्णोलसत्खणंमकराकृतिकुण्डलम्‌ तद्ररिममद्चसद्ण्डमुदराभसमदयुतिम्‌ ९६ करगो्पंलसुमन्दारमकरोत्तंसभूषितम्‌ श्रीवत्सकोसतुमोरखं युक्ताहारस्फुरदटम्‌ ९७ विटसदिव्यमाणिक्यमञ्चकाश्चनमिश्चितम्‌ कैरकङ्णक्षेयुरङिङ्किणीकट शोभितम्‌ ९८ मञ्जमङ्धीरसौन्दर्श्रीमद ङ्प्रिविराजितम्‌ कप्ररागरुकस्त्रीविरसचन्दनादिकम्‌ ९९ गोरोचनादिसंमिश्रदिव्याङ्गरागचिनितम्‌ लिग्धषीतेपटीराजत्मपदान्दोलिताञ्जनम्‌ १०० गम्भीरनाभिकमलं रोपराजीनतसरजम्‌ सुदटत्तजानुयुगलं पादपग्ममनोहरम्‌ १०१

भ्वजवजाङ्कशाम्भोजकराङधितल शोभितम्‌ नचखेन्दुकिरण्रेणीपूर्ण व्रहमककारणम्‌ १९२ केचिद्रदनिति तस्यांशं ब्रह्म चिद्रपमन्ययम्‌ तदरशाशं महाविष्णुं प्रवदन्ति मनीषिणः १०२ योगीन्ैः सनका तदेव हृदि चिन्त्यते तिर्भ्गं रषटिताशेषनिमौणसारनिभितम्‌ १०४ तिर्यग्रीवजितानन्तरोदिकंदषैयुन्दरम्‌ बामांसापितसद्रण्ं स्फुरत्का्चनकृण्डलम्‌ १०९

सापाद्गक्षणसस्मेरकोरिमन्मथसन्दरम्‌ कुशविताधरविन्यस्तवंशीमञ्चकलस्वनेः १०६ जगन्रयं मोहयन्तं मध प्मसुधाणवे १०७ पावेत्युबाच--

परमं कारणं कृष्णं गोबिन्दाख्यं (*महत्दम्‌ हन्दाबनेश्वं निलयं निगुणस्यैककारणम्‌ १०८ % एतशविहान्तः तः पाठः ख. ड. च. ड. पुस्तकस्थः। ख. व्यतिरिक्तपुस्तकेषु धटीति पाठो दरयते + एत. चिहान्तगंतः पाठः क. ख. ड. च. भ. ड. पुस्तकस्थः `

~~~ १अ. “मचस्थं स, म. "वीषु क. छ. ड. भ. इ. ्वाहन्नत" ष, भ. त्रं सु" ५.९ अ. भङ्ग"

७० सप्ततितमोऽध्यायः ] पगरपुराणम्‌ +

५८७

न्दरम्‌ पदब्रहि देवदेषेश श्रोतुमिच्छाम्य]ह भमो १०९ # | £

यदङ्धिनखचनद्रयुमिमान्तो विचते तन्माहात्म्यं कियहेषि भोच्यते तवं मुदा शृणु ११० अनन्तक्ोयिबरह्मण्डे अनन्तत्रिगुणोच्छरये तत्कलाोटिकोय्यंा ब्रहमविष्णुमरेश्वराः १११ षटस्थत्यादिना युक्तासिषठन्ति तस्य वभवा; तदूपकोणिकोययंयाः कला; कद्पमिग्रहाः११२ नगनभों भन्ति तदण्ान्तरसंस्थिताः तदेहिलसत्कान्तिकोटिकोययशको विभुः॥ १११ तत्मकाशस्य कोव्॑श्रदमयो रविग्रह तस्य स्वदेहिरमैः परानन्द्रसापएतैः॥ ११५ परमामोदचिद्ैनिगुणस्यककारणेः तदेशकोदिकोययंसा जीवन्त किरणासमकाः ११५ तद्ङप्रिपङनदृदनखचन्दरुमणिमभाः आहुः परणब्रह्मणोऽपि कारणं बदटुर्गमम्‌ ११६

तद॑शसोरभानन्तकोव्यंशो विश्वमोहनः तत्सपशेपुष्पगन्धादिनानाकौरमसंमवः ११७ तलिया भङृतिसतवावा राधिक। कृष्णवलभा तत्कलाकोटिकोवय॑शा दुगौ्ाक्िगुणासिकाः तस्या अङ्प्रिरजःस्पश।त्कोिविष्णुः प्रजायते ११८

इति श्रीमहापुराणे पात्र पातारखण्डे श्रीकृष्णचरितेदृनदावनमादात्य एकोनसप्ततितमोऽध्यायः ६५ आदितः शोकानां समङ्ाः--१५२०७

अथ सप्ततितमोऽध्यायः पार्वत्युवाच- यदकारणमेतस्य ये बा पारिषदाः पभोः ¦ तदहं श्रोतुमिच्छामि कथयस दयानिषपै॥ ईर उवाच-- राधया सह गोविन्दं स्व्णसिहासने स्थितम्‌ पुर्ोक्तरूपलावण्ं दिव्यभूषाम्बरस्रनम्‌ निभ्रमञ्सुिग्धं गोपीलोचनतारकम्‌ तद्वामे योगपीठे स्वण॑तिहासनाशते पयङ्रभस्तवेशाः प्रधानाः डृष्णवलमाः लकितादयाः भृयंरा मलप्रकृती राधिका खे रिता देशी इयामहा वायुोणके उत्तर श्रीमती पन्या रा एशारनया श्रीहरिपरिया वेशखा तथा पव शैव्या चापरौ ततः परम्‌ पत्रा दक्षिणे पथाभै्ते क्रमशः स्थिताः गगपीठे केदारागर चारुचन्द्रावेती प्रिया अष्टौ भृतयः पुण्याः प्रधानाः दृष्णवह्भाः भमपानपङृतिस्त्वादया राधा चन्रावृती समा चन्द्रावली विग्ररेला चन्द्रा मदनसुन्दरी रेया श्रीमधुमती चन्द्ररेखा हरिभिया षोडशाऽऽग्राः मृतयः परधानाः कृष्णवह्ठभाः]॥९ न्दाबनेश्वरी राधा तथा चन्द्रावली भिया अभिन्नगुणलावण्यसौन्दरयीशर्यटोचनाः ` १० नोहरा मुग्धवेषाः शिशो धवयसोज्ज्यलाः। अग्र ['सरास्तथा “चान्या गोपकन्याः सहश (दकाचनपुञ्जामाः सुमसम्नाः सुरोचना; तदरपहदयारूढास्तदा्टेषसयुत्सुकाः १२ पामारृतरसे मपराः्फुरततद्धावमानसाः नत्ोत्पलाधिते इृष्णपादान्नेऽपितचेतसः १३ एतचिहान्तग॑तः पाठः ख. ठ. च. ड. पुस्तकस्थः एतशि्षन्तर्गतः पाठः क. ल. ड. चछ १९. अ, विदुः। सष. "दाकर" भ. कृभुजसुः स. केसराः सर. "विप्र" क. "यौश्ारुलो'

न्ट ~€ द)

५८८ | महामुनिश्रीव्यासप्रणीतं-- ` [ पाताटसण्डे-

श्रतिकन्यास्ततो दक्षे सहस्तायुतसंयुताः। जगन्पुगपीकृताकारा हु्रतिृष्णलासाः १४ नानापखस्वरालापुण्धीकृतजगत्रयाः तजिगूढरहस्यानि गायन्त्यः भेमविहलाः १९५

दैवकन्यास्ततः सव्ये दिव्यपरेषा रसोञ्ञ्वलाः नानापरैदश्ध्यनिपुणा दिव्यभावभरान्विताः सौन्दर्थातिश्याव्याश्च कटाक्नातिमनोहराः निन्नास्तत्र गोविन्दे तदङ्गसयसनोत्युकाः १७ तद्धावमग्रमनपः स्मितसाचिनिर्यी्षणाः मन्दिरस्य तसो बाधे पमियया विदाृते(2) १८

समानवेषवयसः समानवरपौरुषाः समानगुणकमीणः समानाभरणाः भियाः १९ समानस्वरसंगीतवेण॒ादनतत्पराः श्रीदामा पश्चिमद्वारे बसदामा तथोत्तरे २० सदामा तथा पूर्व किङ्किणी चापि दक्षिणे तद्वा स्वपीठे सुवणमन्दिराहते २! सखर्णपरे्न्तरस्थे तु स्वणीभरणमपिते स्तोकठृष्णयुभद्रा्ररगोपारैरयुतायुतः २२ शयुङगवीणापरेणुमरेत्रवयोवेषाङतिस्वरैः तद्ुणध्यानसंयुकतेगोयद्धी रसबिहरः २३

चित्रापितेथित्रूपैः सदाऽऽनन्दाु(्दश्ुपिभिः पुरकाकुसवाङैयोगीनररिव विस्मतेः२४ क्षरत्पयोभिगोिनदैरसैरयातैरूपाहतम्‌ तद्वा स्वणमाचीरे कोटिमू्यसमुज्ज्वले २५

चतुर्दश महोधानमञ्ज्ञसोरभ मोहिते पश्चिमे संमुखे श्रीमत्पारिनातदुमाश्रये २६ स्वणमन्दिरमण्डिते तन्मध्ये मणिमाणिक्यदिव्यसिहासनोज्ज्वले २७ तत्रोपरि परानन्दं बासुदेषं जगत्मुम्‌ तरिगुणातीतचिद्रूपं सवे ारणकारणम्‌ २८ इन्द्रनीलघनश्यामं नीलकुशितकुन्तलम्‌ पश्मपत्रविशालाक्षं मकराङृतिकुष्डलम्‌ २९ चतुर्मनं तु चक्रासिगदाशङ्काम्बुनायुधम्‌ आचयन्तरहितं नियं भधानं पुरुषोत्तमम्‌ ३० ज्योतीरूपं महद्धाम पुराणं वनमालिनम्‌ पीताम्बरधरं सिग्धं दिव्यभूषणधरषितम्‌ २!

दिव्यानुरेपन राजचित्रिताङ्गमनोहरम्‌ रुक्मिणी सत्यभामा ना्रनिती सुलक्षणा २३२ मित्रविन्दाऽतुविन्द्‌। सुनन्दा जाम्बवती परिया सुशीला चाष्ट मिला वासुदेबभियास्ततः॥ उंद्भजित्यो; पारिषदावृं्यो भक्तितत्पराः!) उत्तरे स॒महोधाने हरिचन्दनसंश्रये

तत्राधस्तु स्व्णपीठे मणिमण्डपमण्डिते तन्मध्ये हेमनिमांणदे सिहासनोज्ञ्वले ३५ तत्रैव सह रेवत्या संकषणहलायुधम्‌ ईश्वरस्य प्रियानन्तमभिम्गुणरूपिणम्‌ ३६ शुद्धस्फदिकसंकाशं रक्ताम्बुनदलेक्षणम्‌ नीलपटरधरं सिग्धं दि्यभरषास्तगम्बरम्‌ ३७ मपपाने सदाऽऽसक्तं मधुणितलोचनरमू भवीरदक्िणे भागे मञ्जनाभ्यन्तरस्थिते ३८ संतानवृकषपृले तु मणिमन्दिरमण्डितम्‌ तन्मध्ये परणिमाणिक्यदिग्यसिहासनोज्ज्वटे २९ भन्न रतीदेवं तत्रोपरि सुखस्थितम्‌ जगन्मोहनसोन्दर्थसारश्रेणीरसात्मकम्‌ = ° असिताम्भोजपृज्ञाममरषिन्ददरेक्षणम्‌ दिव्याटंकारभूषाभिदिगव्यन्धासुलेषनम्‌ १! जगन्पुग्धीटेताशेषसोन्दयीश्वयषिग्रहम्‌ पूर्मोदयाने महारम्ये सुरदुमसमाश्रये ४२

तश्रापस्त स्वणैषीठे हेममण्डपमण्डिते तस्य मध्यस्थे राजदिव्यपिंहासनोञ्ञ्वले ५४ पिग्योषया समं श्रीमदनिरुदधं जगत्पतिम्‌ सान्द्रानन्दधनश्यामं सुिग्धं नीखकुन्तलम्‌ ९४

सुभरमतलताभङ्गं सुकपोलं सुनासिकम्‌ सुग्रीवं सुन्दरं बक्षोमनोहरमनोहरम्‌ ४५ किरीटिनं कुण्डलिनं कण्ठभूषाविभ्रषितप्‌ मङ्मञ्जीरमाधुयौशवयसौन्दयैविग्रहम्‌ ४६

ल. सेव्यो २. '्गासुम"। स. नन्दपुतरं। सर. उद्ुवत्योः भ. उद्मूषयोः म. [म उदो जलाः सवो ¶४ म्‌ पवी" ख. 'पुयैसौन्दयं द्यामवि'

७१ एकतपतितमोऽध्यायः] पद्मपुराणम्‌ ५८९

भरियभृ् गणाराध्यं यत्र संगीतकभियम्‌ पूरणप्रह्म सदानन्दं शुद्धसत्वखरूपिणप्‌॥ ४७ तस्योध्व चान्तरिष विष्णुं सर्वेश्वरेश्वरम्‌ अनादिमाग्ं चिद्रूपं चिदानन्दं परं पिधुभ्‌॥४८ ्िगुणातीतमग्यक्तं नित्यमक्षयमव्ययम्‌ समेषपुञ्जमाधर्सोन्दयश्यामविग्रह्‌ ४९ नीरुंशितसुल्िगधकेशपाातिखन्दरम्‌ अरविन्दद्लस्तिग्धसुदीरचारुलोचनम्‌ == ५० किरीरषण्डलोद्र्डं शुद्धसस्वास्मभिरेतम्‌ आत्मारामेशच चिदपैसतन्ूतिध्यानतत्परैः ५१ हदयारुढतदध्यानैनासागरनयस्तलोचनेः क्रियते हैतुकी मूतिरदतिकायभापितैः(१) = ५२

तत्सव्ये यक्षगन्धर्सिद्धविद्याधरादिभिः सुकान्तैरप्सरःसंैनुत्यसंगीततत्परैः ५३ [भतवङ्गमजने कामं वाज्छद्धिः कृष्णलालसैः। तदग्रे वेष्णतरः सर्वश्ान्तरिते सुखासने] ५४ परहादनारदायैश कुमाररफवैष्णवैः। जनकार्थेरसद्धवेहद्रासफ्तितत्परे, ५५ पुटकाकुलस्ा्गे स्फरत्मेमसमाढुकैः रहस्यामृतसंसिकतेरमैयुगाक्षरो मनुः ५६ मवरचूडामणिः भोक्तः स्मतरेककारणबरं स्वदेवस्य मघ्राणां केोरम्रहुकम्‌(1) = ५७ सरक्रशोरमत्राणां हेतुभूडामणिरभनुः जपं कुमैन्ति मनसा पृणमेमसुखाभ्रयाः ५८

वाञ्छन्ति तत्पदाम्भोजे निश्चलं परेमसाधनम्‌ तद्वा स्फटकादुञ्चमाचीरे सुमनोहरे ५९ ङेः सितरक्तायेशवतुदिश समुज्ञ्वलैः। शुं चतुधजं विष्णुं पश्चिमे दवारपाखकम्‌ ।॥ ६० शहृवक्रगदापशमकिरीटादिविभूषितम्‌ रक्तं चतुरं पदश्ङ्खचक्रगदायुधम्‌ ६१ किरीकुण्डलोदं दवारपारकयुत्तरे गौरं चतुधेजं विष्णु शचक्रगदायुधम्‌ ६२ विरीय्ुण्डलायैश्च शोभिते बनमाटिनम्‌ पवर द्वारपारं गौरं विष्णं मकीतितम्‌ ६३ कृष्णवर्णं चतुर्वाहुं शङकचक्रादिभूषणम्‌ दकिणद्रारां तु ्ीविषणं ृष्णवणेकम्‌ ।। _ ६४ ्ीृष्णचरितं हेतयः पठेत्मयतः शुचिः शृणुयाद्वाऽपि यो भक्त्या गोबिन्दे भते गतिम्‌ ६५ शति श्रीमहापुराणे पाश्च पाताटखण्डे श्र ङृष्णचरिते सप्ततितमोऽध्यायः ७० आदितः शोकानां समङ्ाः-- १५२५२

अधैकसप्ततितमोऽध्यायः भ्रीदेव्युवाच-- भगवन्समभृतेशा सवात्मन्सवैसेमव देवदेव महादेष सर्वज्ञ करुणाकर त्वयाऽतुकम्पितैवाहं +भृयोऽप्याहाङुकम्पया ्रैरोक्यमोहना मत्रास्त्रया मे कथिताः प्रभो तेन देयेन गोपीमिहामोहनरूपरिणा केन केन विशेषेण चिक्रीड तद्दस्व मरे महादेव उवाच-- ` एकदा बादयन्वीणां नारदो मुनिपुंगवः दृष्णावतारमज्ञाय प्रययौ नन्दगोङुलम्‌ गत्वा तत्र महायोगमायेशं विभुमच्ुतम्‌ बारनाव्यधरं देवं ददश नन्दवेदमनि हरोमलपटासतीणहमपङकोपरि शयानं गोपकन्याभिः मया सदा शा, - --- शयाने गोपकन्याभिः प्यमाणं सदा गुदा

रत्िह्ान्तमतः पाठः क.ख. ड. छ. ज. ड. पुस्तकस्थः + परषव्यत्यव आ्ैः। _____ १९क.म. मन्तलमुः क. ख. उ. च. छ. ड. 'की मकि \ ख. भ्‌ देवस्य सेम स. रतु ५द्.स. स्फुट" स. ड. च. छ. ड. रतिम्‌

५९० महायुनिश्रीव्यासप्रणीतं-- [ पताढलण्डे-

अतीव सकुमाराङ्गं युग्धं गुग्धविलोकनप्‌ विस्रस्तनीलकुटिलढुन्तखावलिमण्डलम्‌ िचिर्ससिताङ्करव्यञ्जदेकद्ररदकुदपररं स्वपरभाभिभासयन्तं समस्तभवनोदरय्‌ दिग्वाससं समारोक्य सोऽतिहरषमवाप संभाष्य गोपतिं नन्दमाह सर्व प्रभुपरियः॥ नारायणपराणां तु जीवनाचतिदुकभम्‌ अस्य प्रभावमतुलं जानन्तीह केचन १०

भवव्रह्मदयोऽप्यसिन्रतिं बज्छन्ति शाश्वतीम्‌ चरितं चास्य बारस्य सर्वेषामेव हर्षणम्‌ ११ युदा गायन्ति भूण्वन्ति स्वभिनन्दन्ति तादृशाः अस्मिस्तव सुतेऽचिन्त्यमभावे लिग्धमानसाः॥ तरिष्यन्ति तेषां मै भववाधा.मविष्यति मुहपरलोकाशाः सवा बवसत्तम १३ एकान्तेनैकभावेन बारेऽसमिन्धीतिमाचर इत्युक्तवा नन्दभवनानिष्करान्तो सुनिपङ्गवः १४ तेनाधितो विष्ण॒डद्धया प्रणम्य विसर्जितः। अथासौ चिन्तयामास मुनिः ॥१५ अस्य कान्ता भगवती लक्ष्मीनौरायणे हरो विधाय गोपिकारूपं क्रीडा बनः १६ अवश्यमवतीर्णा सा भविष्यति संशयः तामहं विचिनोम्यथ गेह गेहे वनौकसाम्‌ १७ विगृश्यैवं मुनिवये गेहानि वजवासिनाम्‌ प्रषिवश्चातिथिभत्वा विष्णबुद्ध। सुपूनितः १८ सरयेषां बहवाद्ीनां रतिं नन्दसुते पराम्‌ दृषटरा पुनिवरः सवीन्मनसा भणनाम १९ गोपानां हे बारां ददश श्वेतरूपिणी दृष्टा त्यामास रुमा एषा संशयः २० परविश ततो धीमान्नन्दसख्युमहात्मनः कस्यचिद्रोपवर्यस्य भानुनास्नो शह महत्‌ २! आतो वरिभिवत्तेन सोऽप्यपृच्छन्महामनाः। साधो त्वमसि विख्यातो ध्मनिष्टतया भुवि ॥२२ तबाह धनधान्यादिसमृद्धि संविभावये कथित्ते योग्य पुत्रोऽस्ति कन्या वा शुभलक्षणा २३ यतस्ते कीतिरखिलं लोकं व्याप्य भविष्यति इत्युक्तो मनितर्येण भाुरानीय पृत्रकमू २४

महातेजसिनं हप नारदयाभ्यवादयत्‌ दृष्ट्रा मुनिवरस्तं तु रूपेणाप्रतिमं भुवि २५

पदमयत्रभिशालासं सुग्रीवं सुन्दरश्रुष्म्‌ चारुदन्तं चारूकर्ण सर्वावयवसुन्दरम्‌ २६

तं समाद्छिष्य बाहुभ्यां लेहाश्रूणि विमुच्य ततः सगद्दं पाह प्रणयेन महामुनिः २७ नारद उवाच--

अयं शिद्ुस्ते भविता सुसखा रामङृष्णयोः। विहरिष्यति ताभ्यां रातिदिन(ब)मतन्धितः॥२८

तत आभाष्य त॑ गोपपवरं मुनिपुंगवः यदा गन्तु मनश्चक्रे तत्रैवं भाुरत्रवीत्‌ २९ भानुरुवाच-

एकाऽस्ति पुतनिका देव देवपल्युपमा मम कनीयसी शिश्ोरस्य जडान्धबधिराकृतिः ३० उत्साहादृद्धये यावे त्वां बरं भगवत्तम परसम्मदष्टमात्रेण सुस्थिरा कुरु बारिकाम्‌ २! श्रुत्वैवं नारदो वाक्यं कौतुकाटृष्टमानसः अथ प्रविष्य भवनं छुढन्तीं भूतले सताम्‌ ३२ उत्थाप्याङ्के बि(नि)धायातिसेहविहलमानसः। [#भानुरप्याययो भक्तिनम्रो मुनिवरान्तिकम्‌ अथ मूगवतशरष्ः कृष्णस्यातिरियो मुनिः दृष्ट्रा तस्याः परं रूपमदृ्टाश्ुतमदतम्‌ ] ३४ अभूत्पतेसमं मुग्धो हरिमेमा महामुनिः विगाह्य परमानन्द सिन्धुमेकरसायनम्‌ ३५ मतेद्ितयं तत्र युनिराषीच्छिलोपमः मुनीन्द्रः भतिडुदधस्तु शनेरुन्मीस्य लोचने १६

# एतचिहान्तगैतः पाटः क. ख. ड. च. छ. न. ड. पुस्तकस्यः

१, ° "मू सुप्र स. स्तमुव'

७१ एकप्ततितमोऽध्यायः ] पदमपुराणम्‌। ९९१

महामिस्मयमाप्स्तृष्णीमेव स्थितोऽभवत्‌। अन्तर्हृदि महाबुद्धिरेमेवं व्यचिन्तयत्‌ ३७ भान्तं स्वेषु लोकेषु मया स्वच्छन्दचारिणा अस्या पेण सरी ष्ठा नैव श्ुत्राचित्‌ ॥३८ ब्रह्मलोके शद्रलोक इद्रोके मे गतिः। कोऽपि शोभाकोध्व॑शः इत्राप्यस्या विलोकितः महामाया भगवती दृष्टा शेटेनद्रनन्दिनी यस्या रूपेण सकलं मयते सचराचरम्‌ ४० साऽप्यस्याः सुकुमारी रक्ष्मी नाऽऽमोति किचित्‌ रक्ष्मीः सरस्वती कान्तिषिद्यादाश्च वरक्िवः छायामपि स्पृशन्तयश्च कदाविननव(मेति) दृश्यते विष्णोयैन्मोहनं रूपं हरो येन विमोहितः।४२ मया दृष्ट तदपि कुतोऽस्याः सदृशं भवेत्‌ ततोऽस्यास्त्छमाज्ञातुं मे शक्तिः कथचन ४३ अन्ये चापि जानन्ति परायेणेनां हरेः भ्रियाम्‌। अस्याः संदर्शनादेव गोषिन्दचरणाम्बुने ॥४४ या प्ेमदिरभूत्सा मे भूतपूर्वा काचित्‌ एकान्ते नौमि भवतीं दर्शयित्वाऽतिमैभवम्‌ ४९५

कृष्णस्य संभवत्यस्या रूपं परमुषटये विमृश्य मुनिगोपमवरं भेप्य कुजचित्‌ ४६ निभृते परितुष्टाव बालिकां दिव्यरूपिणीम्‌ अपि देवि महायोगे मायिश्वरि मष्भमे ४७ महामोहनदिव्याङ्गि महामाधुरयवषिणि महादुतरसानन्द शिथिली कृतमानसे ४८ महाभाग्येन केनापि गताऽसि मम हृक्पथम्‌ निलयमन्तःमुखा दृष्टिस्तव देवि विभाग्यते ४९ अम्तरेव महानन्दपरित्प्ैव लक्ष्यसे परस मधुरं सौम्यमिदं ते मुखमण्डलम्‌ ५०

व्यनक्ति परम शर्य कमप्यन्तःसुखोदयम्‌ रजःसंबन्धिकलिकाशक्तिस्तु तवाऽतिशोभने८?) ॥५१ खष्टिस्थितिसमाहाररूपणी त्वमधिष्टिता तच्चं बरिशुद्धसा सुशक्तिविव्रातिका परा ५२ परमानन्दसंदोहं दधती बैष्णवं परम्‌ कयाऽऽशयविभवे ब्रहमद्रादिदुगेमे ५३ योगीन्द्राणां ध्यानपथं तवं स्पृशसि करिचित्‌। एवयिनशणि क्रियाशक्ति स्तेरितुः५४ तवशमात्रमिलेवं मनीषा मे प्रकते मायाविमूतयोऽचिन्त्यासत्ायाभकमायिनः = ५५ परेशस्य महाविष्णोस्ताः सर्वास्ते कलाः कलाः। आनन्दरूपिणी शक्तिस्त्वमीश्वरी संशयः त्वया ऋीढते कृष्णो सनं हन्दावने वने कै मारेणेव रूपेण त्वं विश्वस्य मोहिनी ५७ तारुण्यवयसा स्पृष्ट कीटकते रूपमद्धतम्‌ कीदशं तव लावण्य टीलाहासेक्षणान्वितम्‌ ५८

हरिमानुषलोभेन पराशर्यमयं भवेत्‌ द्रं तदहमिच्छामि रुपं ते ईरिवमम्‌ ५९ येन नन्दसुतः कृष्णो मोहं समुपयास्यति इदानी मम कारण्याक्निजरूपं महेश्वरि॥ ६० प्रणताय प्रपश्नाय प्रकाशयिटुमरईसि इद्युक्लला युनितर्येण तद्नुत्रतचेतसा ६१

महामायेश्वरीं नत्वा महानन्दमयीं पराम्‌ महप्ेभतरोकण्ठव्याड़लाीं धरभक्णाम्‌ ९२ $पषमाणेन गोषिन्दमेवं बणैयता स्थितम्‌ जय कृष्ण मनोहारिज(ञ्)य वृन्दावनभिय ६३

नय शरुभङ्कलछित जय वेणुरबाङ्कल जय वरकृतोकतंस नय गोपीविमोहन ६४ जयकुङ्कमलिक्ाङ्ग जय रतनविमूषण कद्‌ाऽदं त्ल्मसादेन त्वनया दिव्यरूपया ६५ - सहितं नवतारूण्यमनोहरवयपुःश्चिया विलोकयिष्ये करैसोरमोहन त्वां जगत्पते ६६ एवं कीरतयतस्तस्य ततप्रणादेव सा एनः बभूव दधती दिव्यं रूपमलन्तमोहनम्‌ ६७ चुशाब्दबयसा रकित लितं परम्‌ समानवयसशान्यास्तदेव व्रनबाछिकाः ६८

भागतय ेषटयामासुदिव्यमूषाम्बरतेनः। मनीन स्ततिनिभषट बभूवान = सतुतिनिधेषटो बभूवाऽऽशरयमोहितः _ ६९ ग्ज्म कांत्व * क, म..कशायि"

` १म.लातुक्ैः। रक. भ. मानन्दंक। रस. म्‌ कालयाऽऽ ज. म्‌ काल क. म."कशायि'। ५, अ. कणक क.ख.उ.च.छ.भ, ड. हरिवठमे ज. मकरो" इ. लितं स. ज. .तजम्‌ मुं

५९२ महामुनिभ्रीग्यासमणीत- - [ पातारलण्डे- बालास्तास्तु वयस्यायाश्वरणाम्बुकणेमुनिम्‌ निषिच्य बोधयामायुरुचुश् कृपयाऽन्विताः ५०

बाला उदुः- मुनिवर्यं महाभाग महायोगेश्वरे्र सयैव परया भक्त्या भगवान्हरिरीश्वरः ७१ नूनपाराधितो देवो भक्तानां कामपूरकः यदियं ब्रहमसद्रायैवैः सिद्धमुनीश्वरेः ७२ महामागवतैशवा्यषदश दुममाऽपि अत्यदुतवयोरूपमोहिनी हरिवह्यभा ७३

केनाप्यचिन्त्यभाग्येन तव दृष्टिपथं गता उत्तिष्ठोत्तिष्ठ विपर्षे धे्यमाखम्ग्य सत्वरम्‌ ७४ एनां प्रदक्षिणी नमस्कुरु पुनः पुनः कि पद्यसि चार्वङ्गी मत्यन्तव्याङुलामिव ५७५ अस्मिमेव क्षणे नूनमन्तधांनं गमिष्यति नानया सह संलापः कथंचित्ते भश्रिष्यति ७६ दीने पुननास्या; पाप्स्यि ब्रह्मवित्तम कितु वृन्दावने वाऽपि भात्यशोकलता हुभा ७७

स्ैकारेऽपि पृष्याढ्या सभैदिण्व्यपिसोरमा गोवर्धनाद वरेण कुमुमास्यसररते = ५७८ तनधूले हर्भरातरे तु द्रक्ष्स्यस्मानशेषतः शचुतवैवं वचनं तासां सेहविहवयेतसाम्‌ ।॥ ५७९ यावत्रदक्षिणीढृलय प्रणमेदण्डवन्मृनिः मुदत॑दितयं बालां नानानि्माणशोभनाम्‌ ८० आहूय भां भोवाच नारदः सर्वशोभनाम्‌ एवंखभावा बारेयं साध्या देवतैरपि «८! कि तु यद्ृहमेतस्याः पद िदवषिभूषितम्‌ तत्र नारायणो देवः स्ैदेवगणेः सह ८९ लक्ष्मी वसते नित्यं सर्वाभिभ्रैव सिदिभिः। अद्य एनां वरारोहां स्ैभूषणमूषणाप्‌ ८१ देवीमिव परां गेहे र्न यत्नेन सत्तम इत्युक्तवा मनसेवैनां महा भागवतोत्तमः ८४ तटूपमेव संस्मृत्य भविष्टो गहने वनम्‌ अशोकलतिकामूलमासाद्च मुनिपुङ्गवः ८९

प्रतीक्षमाणो देवीं तां ततरैवाऽऽगमैनेन दि स्थितोऽत्र प्रेमिकष्टधिन्तयन्कृष्णवल्यभाम्‌ ।॥ ८६ अथ मध्यनिक्ञामागे युवत्यः परमाद्धताः पू्टास्तथाऽन्याश्च विचित्राभरणस्रनः॥ ८७ दृष्टा मनसि संभ्रान्तो दण्डवत्पतितो भुवि परिवायै मुनि सवौस्तास्ताः विविशुः शुभाः ८८ र्टुकामोऽपि युनिः किचित्स्वाभिमतं भियम्‌ नाशकत्मेमटादेण्यभ्रियभाषामधपितः ८९ अथाऽऽगता मुनिश्रेष्ठं कृताज्ञटिमिव स्थितम्‌ भक्तिभारानतग्रीवं सविस्मयं ससंभ्रमम्‌ ९०

स॒विनीततमं भाद तैव करुणान्विता अशोकमालिनी नाश्ना अशोकवनदेवता ९१ अशोकमालिन्युवाच-

अशोककलिकायां तु वसाम्यस्यां महागुने रक्ताम्बरधरा नित्य रक्तमाल्यानुरेपना १२

रक्तसिन्दुरकलिका रक्तोत्पलघतंसिनी रक्तमाणिक्यकेगूरमुकटादि भूषिता ९२

एकदा पियया सार्धं बिहरन्स्यो मध्त्सवे तत्रैव मिता गोपवािकाश्चित्रवाससः ९४ चाशोकमालामिगोपूरेरं हरिम्‌ रमारूपा्र ताः सवा भक्त्या सम्यगपरूनयम्‌ ९५ ततः परभृति चैतासां मध्ये तिष्ठामि सवेदां भूषाभिषिविधाभिश्च तोषयित्वा रमापतिम्‌ ९६ परापरमहं सर्वं विजानामीह स्तः गोगोपगोपिकादीनां रहस्यं चापि वेद्म्यहम्‌ ९७ तव जिज्ञासितं चापि हरि प्रतिविभाषितम्‌ तां देवीमद्धताकारामदुतानन्ददापिनीम्‌ ९८ हरेः भियां हिरण्याभां हीरकोञ्ञ्वलमुद्रिकाय्‌ कथं प्रयामि लोलाक्षी कथं वा तत्पदाम्बुजम्‌ आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन्विमाशितम्‌। तत्र ते कथयिष्यामि वृत्तान्तं सुमहात्मनाम्‌ १०० अराध्यतेऽतिभक्लति त्वया ब्रह्मान्वमायतम्‌। तत त्‌ कवाव वान

१क.ख.ढ. च. छ. भ. ड. 'विहुलचे" सल. म, "यमानं प्रो प्त. ज. "मने निशि रिथ स. छ. श्ैका क, घ. "दा भक्तिभिः

७९ द्विसक्ततितमोऽध्यायः ] पद्मपुराणम्‌ ५९३ मानसे सरति स्थित्वा तपस्तीवरपुपेयुषाम्‌ जपतां सिद्धिमन्रं ध्यायतां हरिमीरवरम्‌ १०१ नीनां काङ्क्षतां नित्यं तस्या एव पदाम्बुजम्‌ एकसप्रतिसाहघ्रसंख्यातानां महौजसाम्‌ तत्तेऽहं कथयाम्यय त्रस्य परं वने १०२ हति श्रीमहापुराणे पाशे पातालखण्डे भीधाङृष्णमादातम्यकथनं नामेकसप्ततितमोऽध्याय; ७१॥ आदितः शोकानां समश्वङ्ाः-- १५१७४

--- ~

भथ द्विसप्ततितमोऽध्यायः

~~

ईश्वर उवाच- तदेकाग्रमना भूत्वा शृणु देवि वरानने आसीदुग्रतपा नाप मुनिरेको दृढव्रतः साम्रिको हभ्निमक्षश्च चचारालयद्धुतं तपः जजाप परमं नाप्यं मनर पथदशाक्षरम्‌ कामुमध्रेण पृटितं कामं कामवरमदात्‌ कृष्णायेति पदं सवाहासहितं सिद्धिं परम्‌ दध्यौ श्यामलं कृष्णं रासोन्मतत वरोत्सुकम्‌ पीतपषटषरं वेणु करेणाधरमपितम्‌ नवयोवनसंपनं कषंन्तं पाणिना भियाम्‌ एवं ध्यानपरः कलपकातानत देहपुत््टनन्‌ सुनन्दनामगोपस्य कन्याऽभूत्स महायुनिः सुनन्देति समाख्याता या वीणां बिभ्रति करे युनिरन्यः सत्यतपा इति ख्यातो महाव्रतः शष्कपतरथृक्तोये प्रजजाप परे मनुम्‌ रन्त कामवीनेन पुटितं दशाकषरम्‌ मदधयौ छनिवरधितमेपधरं हरिम्‌ भृता रमाया दोषैहीद्वितयं कङणोज्ञयलम्‌ नृत्यन्तं तन्ुदं तं संशचिष्यनत यहुगंहुः हसन्तयुचरानन्दतरङगं नठराम्बरे दधतं बेमानादुतैनयन्तया विराजितम्‌ १०

स्वेदाम्भःकणसंसिक्तललाटवनिताननम्‌ यक्ता त्यक्त्वा पर देहं तपसा महामुनिः॥ ११ द्शकल्पान्तरे चायं जातो नन्दवनादिह स॒भद्रनान्नो गोपस्य कन्या भद्रेति शिश्ता १२ यस्याः पृष्ठतले दिष्य व्यजनं परिदश्यते हरिषामामिधानस्तु कशिदासीन्मह।मुनिः १३ सोऽतप्यत तपः कृच्छर निलयं लयक्त्वेव भोजनम्‌ आडुतिदधिकरं मत्रं विशलर्ण रजक्नवान्‌॥ १४

अनन्तरं कामबीजादध्यारूढं तु दैवतम्‌ माया तत्पुरत व्योमहंसा्टगबुतिचनद्रकम्‌ १५ ततो दाप्तं पश्ाननमोयुक्तं सरादिकम्‌। दध्यौ हन्दावने रम्ये माधवीमण्डपे प्रभुम्‌ १६ उत्तानशायिनं चारुप्टवास्तरणोपरि कद।चिद्तिकामार्तबह्टग्या रक्तनेनया १७

वक्ोजयुगमाच्छा्य विपुरोरःस्थलं मुहुः संबुम्बमानं गण्डन्तस्तप्यमानवदच्छदम्‌ १८ कख्यन्तं परियां दोर्भ्यां सहासं सगुदाऽदभुतम्‌। पुनिथ बहुनदेहांस्त्यक्तव। कल्पत्रथान्तरे।॥ १९ पारङ्गनाज्नो गोपस्य कन्याऽभृच्छमलक्षणा रङ्वेणीति विख्याता निपुणा चित्रकर्मणि २० स्या दन्तेषु दृश्यन्ते चित्रिताः शोणविन्ध्वः ब्रह्मवादी पुनिः कृथिजापालिरिति ्रिश्रुतः॥ प. तपःसु रतो योगी विचरन्पूृथिवीमिमाम्‌ एकस्िन्महारण्ये योजनायतमिस्तृते २२ इच्छया गतोऽपश्यदेकां वापीं सुशोभनाम्‌ सरवतः स्फटिकावन्धतटां खवादुनटान्विताम्‌॥२३ भेकासिकमलामोद्वायुना परिशीशिता्‌ तस्याः पश्चिमदिग्भागे ले वटमहीरुहे २४ भपरयत्तापसीं कांचिक्ुर्वतीं दारुणं तपः तारुण्यवयसा युक्तां रूपेणातिरनोहराम्‌ २५ [`~ --_-___{_`{_`______ {~~~

सष. सिद्धम" इ्ञ,म.तटे। इ, "ठंतदैवतु।माः। ज. “दं तदेव तु माः ज. “न्तस्तृष्यः। ७५

९९४ | महागुनिश्रीव्यासपरणीतै-- [ पाताहखण्डे-

अन्द्रासदशाभासां स्वावयवशोभनाम्‌ त्वा कटितटे बामपाणि दक्षिणहस्ततः २६ हानुपुद्रां धिश्राणामनिमेषितलोचनाम्‌ त्यक्त्वाऽऽहारं विहारं सुनिश्वरतया स्थिताम्‌॥ निह्ञासुस्तां युनिवरस्तस्थौ तत्र शतं समाः तदन्ते तां समुत्थाप्य चलितां विनयान्पुनिः ॥२८ अपृच्छत्का स्वमाशवर्यरूपे फं वाऽऽचरिष्यामि यदि योग्यं भवेत्तां कृपया वक्ुमरंसि २९ अथात्रवीच्छनेर्वाला तपसाऽतीव कशिता ब्रह्मवि्याऽहमतुखा योगीन््यी मृग्यते ३० साऽहं हरिपदाम्भोजकाम्यया सुचिरं तपः चराम्यस्िन्वने घोरे ध्यायन्ती पुरुषोत्तमम्‌ ॥२! ब्रह्मानन्देन पृणीऽहं तेनाऽऽनन्देन तृप्तधीः तथाऽपि शून्यमात्मानं मन्ये कृष्णरतिं विना ॥३२ इदानीमतिनिधिण्णा देहस्यास्य विसर्जनम्‌ कर्तुमिच्छामि पुण्यायां वापिकायामिरहैव ३१ तच्छ्रत्वा वचनं तस्या मुनिरत्यन्तविस्ितः पतिता चरणे तस्याः इृष्णोपासावि्धिं शुभम्‌ पथच्छ परमप्रीतस्त्यक्त्वाऽध्यात्मविरोचनम्‌ तयोक्तमश्रमाज्गाय जगाम मानसं सरः ३९ ततोऽतिदुश्वरं चक्रे तपो विस्मयकारकम्‌ एकपादस्थितः सूयं निनिमेषं विलोकयन्‌ ३६ मरं जजाप परमं पथविकतिवर्णकम्‌ दध्यौ परमभावेन कृष्णमानन्दरूपिणम्‌ ३७ चरन्तं व्रनवीथीषु विचित्रगतिलीरया [शलङितैः पादविन्यामैः कणयन्तं दपुरम्‌ ३८ चित्रकन्दधचेष्टाभिः सस्मितापाङ्गवीक्षितैः। संमोदिन्याख्यया वंश्या पम्याऽरुणचित्रया() ३९ विम्बोष्पुटचुम्बिन्या कलालापिमनोज्ञया हरन्तं व्रनरामाणां मनांसि वपूषि ४० कूथन्नीषिभिरागत्य सहसाऽऽरिङ्गिताङ्गकम्‌ दिग्यमालाम्बरधरं दिव्यगन्धानुखेपनम्‌ ४! दयामलाङ्गं भमापूर्णं मोहयन्तं जगन्नयम्‌ एवं बहुदेहेन समुपास्य जगत्पतिम्‌ षर नवकल्पान्तरे जाता गोकुरे दिव्यरूपिणी कन्या प्रचण्डनाश्नस्तु गोपस्यात्ियशसिनी ४२ [+चितरगन्धेति वियाता सुदमारी शृभानना निजाङ्गगन्धैषिविधै्मोदयन्ती दिशो दश ४४ तामेनां प्य कस्याणी हृन्दशो मधुपायिनीम्‌ | अङ्गेषु स्वपति कृत्वा रसावेशसमाङुलाम्‌॥४५ अस्याः सनपरिष्वङ्हारैः; स्ैैषिहन्यते बक्षस्थलात्मच्यवद्धिधित्रगन्धादिसौरभेः॥ ५६ अपरे पुनिवयास्तु सतत पूतमानसाः वायुभकषास्तपस्तेुजेपन्तः परमं मनुम्‌ ४७ स्मरः कैष्णाय कामातिकलादित्रतक्चारिने अ(आप्रेयीसहितं कृत्वा मच्रं पश्चदशाक्षरम्‌ ४८ दष्यु्मुनिवराः कृष्णमूपि दिव्यतिभरषणाम्‌ दिग्यचित्दुकूलेन पृ्णपीनकटिस्थलाम्‌ ५९ मग्रूरपिच्छक्रः कृपतचूडापुञ्ज्वलकुण्डलाम्‌ सव्यजड्घान्त आदाय दक्षिणं चरणाम्बुनम्‌ ५० भ्रमन्तीं संपीकृत्य चारुहस्ताम्बुजद्यम्‌ कक्षदेशविनिक्षप्षवेणु परिचरुत्पुटीम्‌ ५१ आनन्दयन्तीं गोपीनां नयनानि मनांसि परमाश्वयैरूपेण परविष्टं रङ्गमण्डपे ५२ भसूनवर्गोपीभिः पूर्यमाणं स्ैतः। अथ करपान्तरे देईं स्यक्त्वा जाता इहाधुना ५१ यासां कर्णेषु दृरयन्ते ताटङ्का रत्ननिभिताः रत्नमालयानि कण्ठेषु रत्नपुष्पाणि वेणिषु ५४ पुनिः गंचिश्रवा नाम सुवर्णो नाम चापरः कुशध्वजस्य ब्रह्मः पुत्रो तौ वेदपारगो ५५ उर््यपादौ तपो घोरं तेपतुरू्यक्षरं मनु दवी दं #. इति कृतैव जपन्तौ यतमानसौ ५६

# एतचिहान्तगैतः पाठः क, ख, ङ. च. छट, न. इ. पुस्तकस्यः + एतचिहान्त्गतः पाठः क. ख, ड. च. ज. म. इ. पुस्तकस्थः। १. छ. द. चण्डांड। ख. ङ. च. छ. इ. "स्विनः चि" स. कृष्णस्य ख. ड. च. इ. 'दिवरातिरा। घ. याष" क. न. सुविभवा ७. म्‌ हहं ष. 'सपिति।

७२ द्विसक्ठतितमोऽध्यायः ] पग्रपुराणम्‌ ५९५

ध्यायन्तो गोकुखे शृष्णं बार दशवार्षिकम्‌ कैदर्पसमर्पेण तारण्यरुखितेन ५७ पदयन्तीैजविम्बोष्ीमोंहयन्तमनारतम्‌ तौ करपान्ते तत तक्त्वा रब्धवन्तौ जनु्मजे ५८ सुबीरनामगोपस्य सुते परमशोभने ययोस्ते भद्वयेते सारिके धुभराषिणी ५९ जटिलो जद््पूतशच धताशी कडरेव चत्वारो युनयो धन्या दृहायुत्र निःसृहाः ६० केवटेनकभावेन परपञ्ना षटर्वापतिम्‌ तेपुस्ते सिषे मग्ना जपन्तो मयुमुत्तमम्‌ ६१ रमाभ्रयेण पुटितं स्मराध्न्तदशाक्षरम्‌ दध्युश्च गादभावेन ब्वीभिर्बने वने ६२ भ्रमन्त नृल्यमीतावेमानयन्तं मनोहरम्‌ चन्दनालिमिसवाङगं जपापुष्पावतंसकम्‌ ६३ कहारमाख्याऽऽवीतं नीलपीतपादृतम्‌ कल्पत्रयान्ते जातास्ते गोकुले शुभलक्षणाः ६४ इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः यासां भमेङृतान्ेव वलयानि प्रकोष्ठके ६५

विचित्राणि रतनाव्रैदिव्ययुक्ताफादिभिः मुनिदीधैतपा नाम व्यासो ऽभूत्पूषकरपके ६६ तत्युत्रः शुक इत्येव ख्यातो मुनिवरः सुधीः सोऽपि बालो महापराहः सदैवाुस्मरन्पदम्‌ ६७ विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः तत्र मानसैरदिव्यैरपचारेरहनिशम्‌ ६८

अनाहारोऽचैयद्िष्णं गोपरूपिणरमीश्वरम्‌ रमया पुधितं मरं जपनरष्टादगाक्षरम्‌ ६९ दध्यौ परमभावेन हरिं हैमतरोरधः हैममण्डपिकायां हेमधिंहासनोपरि ७० आसीनं देमहस्ताग्रहैधानं हैमवेशिकाम्‌ दक्षिणेन भ्रामयन्तं पाणिना हेमपडजम्‌ ७१ हेमद्रवेण भियया परिक्रप्ाङ्गचिन्रकम्‌ हसन्तमतिहषेण पर्यन्तं निजाश्रमम्‌ ७२

हपौश्रुपुणः पुलकान्विताङ्गः प्रसीद नायेति वदन्नथोचचै।।

दण्डपरणामाय पपात भूमौ संवेपमानस्िजगद्विधातुः ७३

तं भक्तिकामं पतितं धरण्यां मायायुतोऽस्मीति वदंस्तमुचैः

उत्थापयामास भुजौ ग्रहीत्वा परपशं हर्पोपवितेक्षणेन ७४ उवाच प्रियारू¶ छन्धवन्तं शुकं हरिः त्वं मे भियतमा भद्रे सदा तिषएर ममान्तिके ७५ मद्रप चिन्तयन्ती मेमास्पदमुपागता दवे युख्यतमे गोप्यो समानवयसी ुभे ७६ एक्वते एकनिष्ठ एकनक्षत्रनौमनी तप्रजाम्बूनदमख्या तत्रकाऽन्पा तडित्मभा ७७

एका निद्रायमाणाक्षी परा सौम्यायतेक्षणा सोऽचैयत्परया भक्तया ते हरे; सव्यदक्षिणे ॥७८ कल्पान्ते तँ लक्ता गोकुछेऽभ्रन्महात्मनः उपनन्दस्य दुहिता नीटोत्पलदच्छविः॥ ७९

सेयं श्रीटृष्णवनिता पीतशादीपरिच्छदा रक्तचोलकया पूणशातङकुम्भधरस्तनी ८० दधार रक्तसिन्दूरं स्ाङ्गस्यावरुण्ठिनी सर्णङृण्डलविभ्राजदरण्डदेशा सुशोभना ८१ स्वणैपडनमाराव्या ङुङ्कमारिप्तसुस्तनी यस्या हस्ते चपैणीयं दृयते हरिणाऽपितम्‌ ८२ वेणुवा्यातिनि एणा केशवस्यातितोषिणी कृष्णेन परितुन कदाचिद्गानकमेणि ८३

विन्यस्ता कम्बुकण्ेऽस्या भाति गुञ्ञावािः शुभा परोक्षे चापि कृष्णस्य कृष्णकान्ता स्मरादिता सस्रीभिवादयन्तीभिर्गायन्ती सुखरं परम्‌ नतयेस्पियवेषेण वेषयित्वा वधूमिमाम्‌ ८५ वारं वारं गोविन्दभावेनाऽऽखिङ्गय चुम्बति मियाऽसौ स्ैगोपीनां ढृष्णस्याप्यतिवहभा॥ वेतकेतो स॒तः कथिददबेदाङ्गपारगः स्मेव परित्यज्य प्रचण्डस्त(तीप आस्थितः ८७ ररिसेषितपदां सुधामधुरवादिनीम गोगिन्दस्य भियां पर्त ब्रह्मद दिद्माम्‌ ८८

१. श्नामिनी। २क. छ. म. इ. "रनादि'।

५९६ महायुनिश्रीग्यासप्रणीत-- [ पाताखण्डे-

भज्तीपेकमभावेन भियमेव मनोहराम्‌ ध्यायञ्जजाप सततं मच्रमेकादराक्षरम्‌ ८९ हसित सकं कृत्वा वतमायेषु() योजयेत्‌ कान्त्यादिमि्ैसन्तीभिवौसयत्यविभा८)नगत्‌ वसन्तेऽरमतेयेवं मच्रार्थ चिन्तयेत्सदा सोऽपि कल्पदयेनैव सिद्धोऽत्र जनिमाप्तवान्‌ ९! सेयं वालाऽनेः पुत्र कृशाङ्गी कुडमलस्तनी युक्तावलिरसतकण्ठी शृद्धकोशेयवासिनी ९२ क्ता च्छुरितिमज्ञीरकङणङ्गदपुद्रिकाम्‌ विभ्रती कुण्डले दिव्ये अगमृतस्राविणी शुभे ९२ टृतकस्तूरिकाबेणिमध्ये सिन्दूरविन्दुवत्‌(कम्‌) दधाना चित्रकं भारे सार्ध चन्दनचित्रकैः ॥९४ याऽसौ दश्यते शान्ता जपन्ती परमं पदम्‌ आसीचनद्रमभो नाम राजाः प्रियदरीनः॥ ९५ तस्य कृष्णपसादेन पुरोऽभून्मधुराकृतिः चित्रभ्वज इति ख्यातः कोमारावधिवेष्णवः ९६ राजा स्वसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम्‌ अदीक्षयद्विजान्मन्रं परम्टादशाक्षरम्‌ ९७ अमिपिच्यमानः शिघ्ुषरामृतमयैरैः तत्स्णे भूपति मेम्णा नत्वोदश्ु पकलिपतः ९८ तस्मिन्दिने रै बालः शुचिवस्रधरः शुचिः हारतूपुरस्रायैगरवेयाङ्गद कङ्णेः ९९ भूषितो हरेभक्तिुपसपृर्यामलाशयः विष्णोरायतनं गत्वा स्थत्वैकाकी व्यचिन्तयत्‌॥ १०० कथं भजामि तं कृष्णं मोहनं गोपयोपिताम्‌। विक्रीडन्तं सदा ताभिः कालिन्दी एुटिने वने १०१ इत्थमल्याकुलमतिधिन्तयन्नेव बालकः अवाप परमां विचां स्वभ्र समपर्यत १०२ तसिमिमायतने आसीत्कृष्णमतिङृतिः शभा शिलामयी स्वणेपीठे स्वैलक्षणलक्षिता १०२ साऽभूदिन्दीवरश्यामा स्िग्धा लावण्यज्चाङिनी तिभङ्गलङिताकारा शिखण्डिपिच्छपरषणा कूजयन्ती मुदा वें काञ्चनीमधरेऽपिताम्‌ दक्षसव्यगताभ्यां सुन्दरीभ्यां निषेविता १०६ वर्धयन्ती तयोः कायं चुम्बनादटेषणादिभिः दृष्ट्रा चित्रध्वनः दृष्णं तादृग्वेपविखासिनम्‌ १०६ अवनम्य शिरस्तस्य पुरो लन्नितमानसः अथोवाच हरिदं्षपाश्ैगां मेयसीं हसन्‌ १०७ सलल्नां परमं चैनं सशरीरा शतां गतम्‌ निमी याऽऽत्मसमं दिव्यं युवतीरूपमद्धतम्‌ ।॥ १०८ चिन्तयस्व शरीरेण ह्यभेदं एृगलोचने अथो त्वदङ्गतेजोभिः स्पृष्स्त्वदूपमाप्स्यति ।॥ १०९ ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजान्तिकम्‌ मिजाङ्गकैस्तदङ्गानामभेदं ध्यायती (न्ती) स्थिता॥ अथास्यास्तङ्गतेजांसि तदङ्ग पर्यपूरयन्‌ स्तनयोज्योतिषा जातौ पीनौ चारुपयोधरौ १११ नितम्बज्योतिषा जातं भ्रोणिबिम्बं मनोहरम्‌ कुन्तरञ्योतिषा केशपाशो ऽभूरकरयोः करो ११२ सर्वं ससं पमं भूषावासः स्षगादिकम्‌ कलासु कुशला जाता सोरभेनान्तरात्मनि १११ दीपाशीपमिवाऽऽछोक्य सुभगां भुवि कन्यकाम्‌ चित्रध्वजां जपाभङ्ी स्मितरोभां मनोहराम्‌॥ म्णा शीस करयो; सा तामपहरन्मुदा मोबिन्दवामपार््वस्थां प्रेयसीं परिरभ्य ११५ उवाच तव दासीयं नाम चास्याश्च कारय सेवां चास्ये बद प्रीत्या यथाभिरुवितां भियाम्‌११६ अथ चिन्रकटेलयेत्त्नामाऽऽत्ममतेन सा चकार चाऽऽह सेवार्थं धृत्वा चापि पिपशिकाम्‌११० सदा त्वं निकटे तिष्ठ गायस्व विवरिवैः स्वरैः गुणान्मस्माणनाथस्य तवायं विहितो विधिः ११८ अथ चित्रकला त्वाहं गृहीत्वाऽऽनम्य माधवम्‌ तत्मेयस्याश्च चरणं दत्वा पादयो रजः जगौ सुमधुरं गीतं तयोरानन्दकारणम्‌ अथ ग्रील्योपगरूा सा कृष्णेनाऽऽनन्दभूतिना १२० यावत्सुखाम्बुधौ पणी तावदेवापरबुध्यत चित्रध्वजो महामेमविकलः सैस्मरन्परम्‌ १२

१अ. "वसते" > ख. “भे वनकस्तूरिकापत्रम" सष. निषेव्यताम्‌

७९ द्विपप्ततितमोऽध्यायः ] प्पुराणम्‌ ९९७

तमेव परमानन्दं गक्तकण्ठो रुरोद तदारभ्य रुदन क्ताहारबिहारकम्‌

§ मृ हारकम्‌ १२२ आभापितोऽपि पित्ाधनैव वक्तयुत्तरं कचित्‌ मासमाचर शह स्थिता निके दृष्णसंश्रयः १२ निगत्यारण्यमचरत्तपो वे पुनिदुष्करम्‌ कतपान्तेदेहमत्छज्य तपसैव महामुनिः १२४

वीरुक्राभिधानस्य गोपस्य दुहिता भभा जाता चित्रकठेत्येव यस्याः खन्धे बिपश्ी दृइयते नित्यं सृस्वरिभूषिता उपतिष्ठति बै वामे मे दधाना दक्षिणे हस्ते सा वै रतनपतद्भहम्‌ अयमासीतपुरा सरपतापसैरमिवन्दितः १२७ मनिः पूण्यश्चवा नाम करयपः सर्वधर्मवित्‌ पिता तस्याभवच्छैवः शतरद्री यमन्वहम्‌ (श्रकै) १२८ ्रसतुवन्देवदवेशं विश्वेशं भक्तवत्सलम्‌ तस्मै प्रस भगगान्पार्वलया सह शंकरः १२९ चतुदश्यामधरात्रे मत्यक्षः परददौ वरम्‌ खलयु्ो भविता कृष्णे भक्तिमान्वाल एव हि १३० उपनीयाषमे वर्षे तस्मे सिद्धमनुस्त्वयम्‌ उपदिष(रे)करविशत्या यो मया ते निगचते १३१ वि्ागोपाटनामाऽयं मन्रो वाक्सिद्धिदायकंः एतत्साधकनिहाप्र लीलाचरितमद्भुताम्‌(ता) अनन्तमूतिरायाति स्वयमेव वरथदः(दा) काममायारमाकण्ठसेन््रादामोदरोज्ज्वलाः १३३ मध्ये दशाक्षरं भोच्य पुनस्ता एव निदिभेत्‌। दशाक्षरोक्तकऋष्यादिध्यानं चास्य व्रवीम्यहम्‌॥ १३४ ूर्णाएृतनिधमध्ये द्वीपं ञयोतिमयं स्मरेत्‌ कालिन्या वेष्टितं तत्र ध्याये वृन्दावनं बनम्‌ १३५ सरमतुकुसुमस्राविद्ुमवह्ी भिरावृतम्‌ रृत्यन्मत्तरिखिसवानं गायत्कोकिलषटपदम्‌ १३६ तस्य मध्ये सलेकः पारिजाततरम॑हान्‌ शासोपशाखाविस्तारेः शतयोजनमुच्छरित; १३७ तले तस्याथ विपे परितो धेनुपण्डलभ्‌ तदन्तभैण्डलं गोपबालानां वेणुरङ्गिणाम्‌ १३८ तदन्तरे तु राचिरं मण्डटं वजसु्ुवाम्‌ नानोपायनपाणीनां मद विहलचेतसाम्‌ १३९ कृताज्ञलिपुटानां मण्डलं शुद्ठवाससामू युह्छाभरणभूषाणां मेमविद्ठरितात्मनाम्‌ १४० चिन्तयेच्छरतिकन्यानां शहतीनां वचः प्रियम्‌ रनवे ततो ध्याये दु(ु)कूलावरणं इरिप्‌ १४१ उरो शयानं राधाया; कदलीकाण्डकोपरि तद्क्तर चन््रसुस्मेरं वीक्षमाणं मनोहरम्‌ १४२ किचित्कुशचितवामाङ्धिवेणुयुक्तेन पाणिना वामेनाऽऽरिद्छय दयितां दक्षिणं चिबुकं स्पृशन्‌ महामारकताभासं मौक्तिकच्छायमेव पुण्डरीकविकशालाकषं पीतनिर्मटवाससम्‌ १४४ बमारटसच्छीरषं युक्ताहारमनाहरम्‌ गण्डभान्तलसचारुमकराकृतिकुण्डलम्‌ १४५ आपादतुलसीमालं कङ्कणाङ्गदभूषणम्‌ तपुरेयदरिकाभिश्च काश्या परिमण्डितम्‌ १४६ मूकमारतयु ध्यायेर्किशोरवयसाऽन्वितम्‌ पूना दशाक्षरोक्तेव वेदक्ष पुरस्कियां १४७ इयुक्त्वाऽन्तरदषे दैवो देवी गिरिजा सती घुनिरागत्य पूत्राय तथैवोपदिदेश १४८ एण्यभ्रवास्तु तन्मशरग्रहणादेव केशवम्‌ वणयामास पिविपैजित्वा सबौन्पुनीन्स्यम्‌ १४९ रूपलावण्यवेदश्ध्यसौन्दयौशर्यलक्षणम्‌ तदा हृष्टमना बो निगैत्य स्वगृहात्ततः १५० वायुभकषस्तपस्तेपे करपानामयुतत्रयम्‌ तदन्ते गोकुरे जाता नन्द रातु स्वयम्‌ १५१ स्वङ्गा इति तन्नाम कृष्णङ्गितनिरीक्षणा यस्या हस्ते भद्येत युखमाजनयत्रकम्‌ {ति ते कथिताः काथित्मधानाः दृष्णवटभाः १५२

ल. "कः जात्वा साभ" ख. “मू मूक्ताभ' भ. “याम्‌ स. ^ गीतिनि'

५९८ महामुनिश्रीष्पासपणीतं-- [ पाताटसण्डे-

हरिविषिधरसाचैरयुक्तमध्यायमेत- दव्र(तं व्र) जवरतनयाभिशारुहासेक्षणाभिः। पठति इह भक्त्या पारयेद्रा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम १५३ बृति श्री्टापुराणे पाग पातारखण्डे श्रीकृष्णमाहात्म्ये द्विसप्ततितमेोऽध्यायः ७२ आदितः शछोकानां समष्यङाः-- १५५२७

अथ त्रिपप्ततितमोऽध्यायः ` इश्वर उवाच-

यत्वया पृषटमारयं तन्मया भाषितं क्रमात्‌ यत्र मुह्यन्ति ब्रह्मा्यास्तत्र को वा मुद्यति ! तथाऽपि ते भ्वक्ष्यामि यदुक्तं परमधिणा महाराङ्ेऽम्बरीषाय विष्णुभक्त्याऽन्विताय बदयीश्रममासाय्र समासीनं जितेन्द्रियम्‌ राजा प्रणम्य तुष्टाव विष्णुधमेबिबित्सया वेदन्यासं महाभागे सर्वज्ञ पुरुषोत्तमम्‌ मां त्वं संसारदुष्पारे परित्रातुमिहाहीमे विषयेभ्यो पिविक्तोऽस्मि नमस्तेभ्यो नमोऽखिलम्‌ यत्तत्पदमनुदरिप्रं सच्चिदानन्द विग्रहम्‌ परं ब्रह्मपराकारमनाकाशमनामयम्‌ यत्साक्षात्छृत्य मुनयो भवाम्भोधि तरन्ति दि

तत्राह मनसो नित्यं कथं गतिमवाधरुयाम्‌

वेदव्यास उवाच-

अतिगोप्यं त्वया पृष्टं यन्मया श्टुकं भरति गदितं स्वसुखं तु त्वां वक्ष्यामि हरिभ्रिय आसीदिदं परं विश्वं यदूपं यत्मतिष्ठितम्‌ अब्याकृतमग्ययितें तदीश्वरमयं श्रणु मया कृतं तपः पूर्वं बहुवष॑सहस्रकम्‌ फलमूलपलाशाम्बुवास्वाहारनिषेविणा ततो मामाह भगवान्सध्याननिरतं हरि; कस्मिन्नर्थे चिकीर्षा ते विवित्सा वा महामते १० भसन्नोऽस्मि वृणुष्व त्वं बरं वरदर्षभात्‌ महशेनान्तः संसार इति सलयं बरवीमि ते ११

ततोऽहमब्रवं कृष्णं पुलकोत्फुविग्रहः तामहं द्रषुपिच्छामि चक्षभ्या मधूसूदन १२

यत्ततसल्यं परं ब्रह्म जगञ्ञ्योतिर्जगत्पतिः दन्ति वेदरिरसशचशरुषं नाय मेऽद्भुतम्‌ ११ भ्रीमगवानुवाच--

बरह्मणैवं पुरा पष्टः भाथितश्च यथा पुरा यद बोचमहं तस्मै तसुभ्यमपि कथ्यते १४

मामेके कृति पराहुः पुरुषं तयेश्वरम्‌ धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम्‌ १५ शून्यमेके भावमेके शिवमेके सदाशिवम्‌ अपरे बेदशिरसि स्थितमेकं सनातनम्‌ १६ सद्धावं विक्रियाहीनं सश्षिदानन्दविग्रहम्‌ प्या दशेयिष्यामि स्वरूपं वेदगोपितम्‌ १७

ततोऽपश्यमहं भप बालं कालाम्बुद्भमम्‌ गोपकन्यावृतं गोपं हसन्तं गोपवारकैः १८ कदम्बमूल आसीनं पीतवाससमद्धतम्‌ बनं वृन्दावनं नाम नवपट्वमण्डितम्‌ १९ कोकिरुभ्रमरारावं मनोभवमनोहरम्‌ नदीमपदयं काछिन्दीमिन्दीवरधरमभाम्‌ १0 गोवर्धनं तथाऽपरयं कृष्णरामकरोदृत्‌ महेनद्रदपैनाशाय गोगोपालसुखावहम्‌ २१

ख. “के भवः

७६ त्िपप्ततितमोऽध्यायः ] प्पुराणम्‌ ९९९

गोपामबलासङ्गयुदितं बेणुधादिनम्‌ दृष्राऽतित्ट हयम सरवशरूषणभूषणम्‌ २ब्‌ ततो मामाह भगवान्दम्ावन चरः स्वयम्‌ यदिदँ मे त्वया चछ रूपं दिव्यं सनातनम्‌ ।॥ २१ निष्कलं निष्कियं शान्तं सचिदानन्दगिग्रहम्‌ पर्णं पद्मपलाशाक्षं नातः परतरं मम २४ इदमेव बदन्त्येते बेदाः कारणकारणम्‌ सल्यं चापि परानन्दं चिद्धन शावतं शिवम्‌ ।॥ २५ नित्यं मे मधुरां बिद बनं इन्दावनं तथा यथुनां गोपकन्या तथा गोपारबालकाः २६ ममावतारो निल्योऽयमत्र मा संशयं कृथाः ममेष्ठा दि सदा राधा सर्वहञोऽहं परात्परः २७ सरकामश सर्वेशः सवीनन्दः परात्परः मयि समिदं बिरवै भाति मायाविनुम्मितम्‌ २८ ततोऽहमन्रवरं देवं जगत्कारणकारण काश्च गोप्यस्तु के गोपा वृक्षोऽयकीदशो मतः २९ बनं वरि कोकिलायाश्च नदी केयं गिरिश्च कः कोऽसौ बेणुमहामागो लोकानन्देकभाजनम्‌ १० भगवानाह मां प्रीतः परस्रवदनाम्बुनः गोप्यस्तु श्रुतयो ज्ञेया ऋचो तरै गोपकन्यका; ३१ देवकन्याश्च रानेनद्र तपोयुक्ता ममु्षवः गोपाला मुनयः सर्व ्रकुष्ठानन्दपूतेयः ३२ कल्पवृक्षः कदम्बो ऽय परानन्देकमाजनम्‌ वनं नन्दनकाख्यं हि महापातकनाशनम्‌ || ३९ सिद्धाश साध्या गन्धर्वाः कोकिलाय्या संशयः केचिदानन्दहृदयं()साकषाच्ुनया तनुम्‌) अनादि्रिदासोऽय भूधरो ना संशयः बेणुयैः शयु तं विर तवापि विदिः तथा ३५ दिन आसीच्छान्तमनास्तपःसल्यपरायणः नान्ना देवव्रतो दान्तः कर्मकाण्ड वि्षारदः ३६ तेष्णवजनव्रातमध्यवतीं क्रियापरः कदाचन बुभ्राव यङञे सोऽस्तीति भूपते ३७ तस्य गेहमथाभ्यागाद्रिनो मद्गतनिश्वयः मद्धक्तः कचित्पूनां तुटसीदल्वारिणा ३८ कृतां सतदहे पिंचित्फलमूं न्मरदयत्‌ स्ञानवारिफं किचित्तस्पै प्रीया ददौ सुधीः ३९ अश्रद्धया स्मितं कृतवा सोऽप्यगहा्विजन्मनः तेन पापेन संजातं बेणुत्वपतिदारुणम्‌ ४० तेन पुण्येन तस्याथ मदीयभ्रियतां गतः अयना सोऽपि रजेन केतुमानिव राजते ४१ युगान्ते तद्विष्ुपरो भूत्वा ब्रह्मसमाप्स्यसि अहौ जानन्ति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम्‌

सरेन्धनगेनरुनीन्द्रसंसतुतां मनोरमां तां मधुरा सनातनीम्‌ ४३ कारयादयो यद्यपि सन्ति पुथस्तासां तु मध्ये मधुरेव न्या यजन्ममौञ्जीत्रतमृत्युदारैरैणां चतुथा पिदधाति पुक्तिम्‌ यदा विकञुदधास्तपआदिना जनाः शुभाशय ध्यानधना निरन्तरम्‌

तदैव प्रयन्ति ममोत्तमां पुरीं चान्यथा करपशतै्िनोत्तमाः ४५

मुरावासिनो धन्या मान्या अपि दिवौकसाम्‌ अगण्यपिमानस्ते स्व एव चतु्जाः ४६ मधुरावासिनां ये तु दोषा नदयन्ति मानवा; तेषु दों परयन्ति जन्ममृत्युसदृस्ननम्‌ ४७ -ओधना अपि ते धन्या मधुरां ये स्मरन्ति ताम्‌ यत्र भूति्सो देवो मोक्षदः पापिनामपि ॥४८ मम भियतमो निलयं देवो भूतेश्वरः परः यः कदाऽपि मम प्रीलै संत्यजति तां पुरीम्‌ ॥४९ भुतेशवरं यो नमे पूजयेन्न वा समेदुश्वरितो मतुष्यः। नां पदयेन्मधुरां मदीयां स्वय॑भकाशां परदेवताख्याम्‌ ५०

, _------------ ---- .. -----------

१अ.प्‌ ।का) क.ख. दढ. च. छ. -ेशोऽस्ती" शष. न्त धुर्य क. अधुना

६०० - महागुनिश्रीव्यासप्रणीतै- [ पृताखण्डे-

कथ मयि भक्ति रभते पापपुरुषः यो मदीयं परं भक्तं शिवं संपूजये हि ५१ मन्मायामोहितधियः प्रायस्ते मानवाधमाः भ्तेश्वरं नमन्ति स्मरन्ति स्तुवन्ति ये ५२ बालकोऽपि धवो यत्र ममाऽऽराधनतत्परः प्राप स्थानं परं शुद्धं यन्न युक्तं पितामहैः ५२ तां पुरीं प्राप्य मथुरां मदीयां सुरदुर्लभम्‌ खज्ञो भूत्वाऽन्धको वाऽपि माणानेव परिलनेत्‌ वेदव्यास महाभाग मा ठृथाः संशय काचित्‌ रहस्यं वेदशिरसां यन्मया ते प्रकाशितम्‌ ५५

हमं भगवता पोक्तमध्यायं यः पटेच्छुचिः च्णुयाद्राऽपि यो भक्त्या मुक्तिस्तस्यापि शाश्वती इति श्रीमहापुराणे पाश्च पातालखण्डे मथुरामाहात्म्यकथनं नाम त्रिसप्ततितमो ऽध्यायः ७३

आदितः शोकानां समण्यङ्काः-- १५५८३

अथ चतुःसप्ततितमोऽध्यायः

ईशर उवाच- एकदा रहसि श्रीमानुद्धबो भगवसिियः सनक्कुमारमेकान्ते ह्पृच्छत्पार्षदः भभोः यत्र क्रीडति गोविन्दौ निलयं नित्यसुरास्पदे गोपाङ्गनाभिस्तस्स्थानं श्त वा कीदशं परम्‌॥२ तत्तत्क्रीडनदत्तान्तमन्यद्ततद दधतम्‌ ज्ञातं चेत्तव तत्कथ्यं सेहो परे यदि वतैते सनत्कुमार उवाच-- कदाचिदयमुनाे कस्यापि तरोस्तले युवतेनोपविष्ेन भगवत्पा्षदेन प्र \ ये इहानुभवस्तस्य पार्थेनापि महात्मना दृष्टं तं य्त्तत्पमसङ्गात्कथितं मपि तत्तेऽहं कथयाम्पेतच्छृणुष्वावहितः परम्‌ फं त्ेतय्त्रं कुत्रापि प्रकाश्यं कदाचन असन उवाच-- डंकराचैधिरिश्चयायैरदृष्टमश्रतं यत्‌ सरवमेतत्कृपाम्भोपे षया कथय भभो

किं त्वया कथितं पूषैमाभीयेस्तव वह्टभाः तास्ताः कतिविधा देव कति वा संख्यया पुनः नामानि कति वा तासां का वा कुत्र व्यवस्थिताः तासां वा कति कमागि वयो वेषश्च कः प्रभो काभिःसार्धकवा देवर विहरिष्यति मो रहः निस्ये निलयुखे नित्यविभवे वने वने १० तत्स्थानं कीदशं कुज शाश्वतं परमं महत्‌ कृपा चेत्तादशी तन्मे सर्वं वक्तापिहाहसि =?! यदपृषटं मयाऽप्येवमङ्गाते यद्रहस्तव आतरति महाभाग तत्स्थं कथयिष्यापि १२ श्रीभगवानुवाच--

तत्स्थानं वह्टभास्ता मे विहारस्तादृशो मम अपि प्राणसमानानां सत्यं पुंसामगोचरम्‌(रः)॥ १२ कथिते द्रषटयुत्कण्डा तव वत्स भविष्यति ब्रह्मादीनामदरयं यत्कि तदन्यजनस्य वै १४ तस्पाद्विरम वत्सैत(त्सास्मा)त्कि नु तेन विना तव एवै भगवतस्तस्य शरुत्वा वाक्यं सुद्‌।रुणम्‌॥ दीनः पादाम्बुजे दण्डवत्पतितोऽजैनः ततो विहस्य भगवान्दो्यापुत्थाप्य ते विभुः १६ उवाच परममेम्णा भक्ताय भक्तवत्सलः तकि तत्कथनेनात द्रष्टव्यं चेत्ता हि यत्‌ १७ यस्यां सर्वं सयुत्न्नं यस्यामद्यापि तिष्ठति खयमेष्यति तां देवीं श्रीमन्निपुरय॒न्दरीम्‌ १८ आराध्य परया भक्त्या तस्यै स्व॑ निवेदय तां विनैतत्पदं दातु शक्रोमि कदाचन १९ ्चतयैतद्धगवद्राक्यं पाथो हषौकुरेक्षणः श्रीमत्या्विपुरादे्या ययो श्रीपादुकातलम्‌ २०

१कं, ड. छ. ड. सुदृ्तेनो" क्ष. द्रहोऽनु"। ३३. त्र तत्रा" ति

७४ चतुःसपितमोऽभ्यायः ] पद्मपुराणम्‌ ६०१ ततर गत्वा ददर्शेनां श्रीचिन्तामणिवेदिकाम्‌ नानारतनैषिरवितैः सोपानैरतिशोभिताम्‌ २१

तत्र कटपतरं नानापुष्यैः फलभवैन॑म्‌ सर्कोमलदकैः सवन्माध्वीकदाकिरः इर वपव युना रोः पटयरस्सवल्रतम्‌ शके कोकिरैश्ैव सारिकाभिः कपोतकः २३ रीलाचकोरक रम्यः पकषभिश्र निनादितम्‌ [ भयव गु्दमनृक्कोखादलसमाङुलम्‌ ।। २४ पणिभिभौस्वररुचहीप्यमानं मनोहरम्‌ श्रीरतनमन्दिरं दिव्यं तके तस्य महादतम्‌ ] २५ रत्नसिंहासनं ततर महाैमाभिमोहनम्‌ त्र वालार्वसंकाशां नानालैकारभूषिताम्‌ २६ नवयोवनसंपमं सृणिपाशधनुःवरेः राजचतु्नलतां सुपसम्नं मनोहराम्‌ ब्रहमविष्णुमहेशादि किरीटमणिरदिमभिः विराजितपदाम्भोजामणिमादिभिरा्ताम्‌ २८ भरसम्नवदनां देवीं वरदां भक्तवत्सलाम्‌ अदनोऽहमिति स्यातः प्रणम्य पुनः पुनः २९ विषिताञ्जकिरेकन्ते स्थितो भक्तिभरान्वितः। सा तस्योपासितं ज्ञात्वा भसादं कृषानिधेः उवाच कृपया देवी तचचत्स्मरणविहरा ३१ मगवलत्युवाच-- £ “3 क्षि वा दानं त्वया वस कृतं पात्राय दुकभम्‌ इष्टे यङ्तन केनात्र तपो वा किमनुष्ितम्‌॥ ३२ भगवत्यमला भक्तेः का वा पाक्समुपाजिता। पि वाऽस्मिन्दु्कमा रोके कि वा कर्म भं महत्‌ ३३ मसादस्त्वयि येनायं पपन युदा किल गूढातिगढश्ानन्यलमभ्यो भगवता कृतः ३४ नैताद्खल्येलोकानां भूतलवासिनाम्‌ स्वगिणां देवतादीनां तपस्वीश्वरयोगिनाम्‌ ३५ भक्तानां नैव सर्वेषां नैव नैव नैव पसादस्तु कृतो वत्स तव विश्वात्मना यथा ३द्‌ तदेहि भज बुद्ध्वैव कुलकुण्डं सरो मम सर्वकामदा दैवी त्वनया सह गम्यताम्‌ ३७ तत्रैव विधिवत्लञात्वा दुतमागम्यतामिह तदैव तत्र गत्वाऽसौ लाला पाथस्तथाऽऽतः॥ ३८ आगतं तं कृतसानं न्यासयुद्रापेणादिकम्‌ कारयित्वा ततो देव्या तस्य वै दक्षिणश्ुतौ ३९

सद्यःसिद्धिकरी बाला त्रिद्या निगदिता परा हकाराधैपराधीयाऽद्ितीया विद्वभूषिता ४० अनुष्ठानं पूजां जपं रक्षसंख्यकम्‌ कोरकैः करवीराणां प्रयोगं यथातथम्‌ ४१

निवैत्य तमुवाचेदं कपया परमेऽवरी अनेनैव विधानेन क्रियतां मदुपासनम्‌ ४२ ततो मयि प्रसन्नायां तवानुग्रहकारणात्‌ सथस्त्‌ दृष्णलीलायामधिकारो भविष्यति ४३ इत्ययं नियमः पूरं स्वयं भगवता कृतः श्रतवैवमर्जुनस्तेन वत्म॑ना तां समर्थयत्‌ 1

ततः पूजां जपं चैव कृत्वा देवी प्रसादिता कृत्वा ततः शुभं होमं लानं विधिना ततः ४५ कृतकृत्यमिवाऽऽत्मानं प्ाह्तपरायमनोरथम्‌ करस्थां सर्वसिद्धि पार्थः सममन्यत ४६ अस्मिन्नवसरे देवी तमागत्य स्मितानना उवाच गच्छ वत्स त्वमधुना तद्र दान्तरे ४७ ततः ससंभ्रमः पाथः सपुत्थाय पृदाऽन्वितः। असंरूयहर्षपूर्णातमा दण्डवत्तां ननाम ४८ आक््स्तु तया सार्धं देवी (देव्या) वयस्ययाऽयुनः। गतो राधापतिस्थानं यत्तिदधैरप्यगोचरम्‌ ततश्च सदुपादिष्टो गोलोकादुपरिस्थितम्‌ स्थिरं वायुषृतं निलयं सत्यं सपसुखास्पदम्‌ ५० नित्यं हृन्दावनं नाम नित्यरासमहोत्सवम्‌ अपदयत्परमं गुं प्णमेमरसात्मकम्‌ ५१

एतचिहान्तग॑तः पाठः क, ख. च. छ. ज. ज. इ. ण. त. द्‌. 1 ज्ञ. श्ेयेरारधियाद्वतीं

६०२ महामुनिश्रीम्यासमणीतं -- [ धरपाताटलण्डे-

तस्या हि वचनादिव्यछोचनैवीं्ष्य तद्रहः विवश; पतितस्तत्र विवृद्धः मेमविहटः ५२ ततः कृच्छ्रटन्धसंननो दो्यामुस्थापितस्तया सान्त्वनैेचनैस्तस्याः कथंचित्स्थैयैमागतः ५३

ततस्ततः फिमन्यन्मे करव्यं विद्यते बद इति तदशैनोत्कण्ठाभरेण तररोऽभवत्‌ ५४ ततस्तया करे तस्य परत्वा तत्पदद क्षिणे रतिदे सुदेशेन गत्वा चोक्तमिदं वचः ५५ सानायैतच्छुभं पाथं विश त्वं जरविस्तरम्‌ सहस्रदरुपगमस्य संस्थानं मध्यकोरकम्‌ ५६ चतुःसरशतुद्रौ माश्रयकुटसंकुलम्‌ अस्यान्तरे भविर्याथ विेषमिह पश्यसि ५७ एतस्य दक्षिणे देश एष चात्र सरोवरः मधुमाध्वीकपानं यन्नाम्ना मरयनिर्रः ५८

एतच फुलमुयान वसन्ते मदनोत्सवम्‌ कुरूते यत्र गोषिन्दो वसन्तकुसुमोचितम्‌ ५९ यज्ावतारं कृष्णस्य स्तुबनत(्य् दिषानिकम्‌ मवेचत्स्मरणादेव मुने; स्वान्ते स्वराङ्कुरः॥ ततोऽस्मिन्सरसि खात्वा गता पूषैसरस्तटम्‌ उपर्पृय जरं तस्य साधयस्व मनोरथम्‌ ६! ततस्तदचनं श्रुत्वा तस्मिन्सरसि तजे कडारणुयुदाम्भोजरक्तनीरोत्पलच्युतैः ६२ पराग रञ्जिते मञ्जुबासिते मधुबिन्दुभिः तुन्दि रे कलहंसादिनादैरान्दोरिते ततः ६१ रत्नावद्धचतुस्तीरे मन्दानितरङ्गिे ममे जलान्त(नतः) पार्थे तु तत्रैवान्तदषेऽथ सा ६४ उत्थाय परितो वीक्ष्य संभ्रान्तां चासहायिनीम्‌ सः शुदधस्र्णरदिगौरकान्ततनूलताप्‌ ६५ स्फुरत्किशोरवपींयां शारदैन्ुनिभाननाम्‌ सुनी कुिलस्िग्धविलसद्रत्कृण्डलाम्‌ ६६

सिन्दुरभिन्दुकिरणमोञ्ञ्यलाटकपषटिकाम्‌ उन्मीलदधूलता भंक्ीजितस्मरशरासनाम्‌ ६७ धनर्यापलसल्ोटसेखललोचनखञ्जनाम्‌ मणिकरुण्डरतेजाशविस्फुरद्ण्डमण्डलाम्‌ ६८ गृणारकोमरभ्राजदाशर्मभुनवलरीम्‌ शरदम्बुरुहां सैश्रीचौरपाणिपटवाम्‌ ६९ विदग्धरचितस्वणेकटिमूत्रकृतान्तराम्‌ कूजत्काश्ीकलापातितरिभाजजघनस्थलाम्‌ = ७० प्राजहुकुलसंवीतनितम्बोरसुरमण्डराम्‌ शिञ्ानमञ्मञ्जीरसुचारुपद पड्जाम्‌ ७१ रुरद्िविधकंदर्पकलाकौ रशञाटिनीम्‌ सर्वलक्षणसंपमं सवौमरणभूषिताम्‌ ७२

आधर्मरलनागरष्ठामात्मानं व्यलोकयत्‌ विसस्मार यत्किचितपूतैदेषिकमेवर मायया गोपिकापाणनाथस्य तदनन्तरम्‌ इतिकर्ग्यतामूहा तस्थौ तत्र सुविरिमिता.॥ अत्रान्तरेऽम्बरे धीरो ध्वनिराकस्मिकोऽभवत्‌ अनेनैव पथा सुभ्रु गच्छ पूवंसरोवरम्‌ ५७५ उपरपृर्य जलं तस्य साधयसख मनोरथम्‌ तत्र सन्ति हि सख्यस्ते मा सीद्‌ घररणिनि ५६ ता हि संपादयिष्यन्ति ततैव बरमीप्ितम्‌ इति दैवीं गिरं श्त्वा गत्वा पूवसरोऽथ सा ॥७७

नानापूैभवाहं नानापक्षिसमाकुलम्‌ स्फुरतकैरषकदरारकरेन्दीवरादिभिः ७८ श्राजितं पराग पद्सोपानसत्तयम्‌ विविधैः कुसुमोदामेष॑श्चकुञ्जलतादुेः ७९ विराजितचतुस्तीरमुपस्प्य स्थिता क्षणम्‌ तत्रान्तरे कणत्काश्चिम्मञ्जीररञ्जितम्‌ ८० कङ्णानां शषणत्कारं शुभ्रावोत्कणैसपुटे ततश भमदादन्दमाशय॑युतयोवनम्‌ ८! आश्र्यालकृतिन्यासमाश्चयीटरतिभाषितम्‌ अद्धताङ्गमपू्वं सा पृथगाशचयैविध्मम्‌ चित्रसंभाषणं चित्रहसितारोकनादिकम्‌ मधुरादुतलावण्यं सर्वमा पु्ैसेवितम्‌ ८३ वित्रलास्यगतानन्तमाशर्यकुलस॒न्दरम्‌ आश्वयंसिग्धसोन्दरयमाशचरयानु्रहादिकम्‌ ८४ सवीशवयसयुदयमाशवर्यारोकनादिकम्‌ दृष्टा तत्परमाश्वयं चिन्तयन्ती हृदा कियत्‌ ॥_ ^^

१. स्मरणाद्कु" भ. 'भङ्िजि' ष. 'मन्दुराम्‌ म. "मन्दिराम्‌

७४ चतुःपपततितमोऽध्यायः | पश्रपुराणम्‌ ६०१

पादाङ्कषैनाऽऽङ्खिन्ती युवं नम्रानना स्थिता ततस्तासां संभ्रमोऽभृदृषटीनां परस्परम्‌ ८६ केयं मदीयजातीया चिरेण न्यस्तकौतुका इति साः समालोक्य जातव्येयमिति क्षणम्‌ ८७ आमय मन्त्रणाभिङ्ञाः फोतुकादरषटुमागताः आगत्य तासामेकाऽथ नाज्ना भरियमुदा मता गिरा मधुरया प्रीया तामुवाच मनस्विनी ८८ भ्रियमुदोवाच-- काऽसि त्वं कस्य कन्याऽसि कस्य तवं पराणव्रभा। जाता कुत्रापि केनास्मिन्नानीता बाऽऽगता स्वय एतच सर्वमस्माकं कथ्यतां चिन्तया किप स्थानेऽसिन्परमानन्दे कस्यापि दुःखमस्ति किम्‌ ९० इति पृष्टा तया सा तु विनयावनतं गता। उवाच सुलरं तासां मोहयन्बी मनांसि ९१ अञ्जन उवाच-- का बाऽस्मि कफस्य वा कन्या प्रजाता कस्य वहभा। आनीता केन वा चात्र भिवाऽथ स्वयमागता तिकविन्न जानामि देवी जानाति तत्पुनः कथिते भुयतां तन्मे मदराकये प्रययो यदि ९१ अस्थैव दक्षिणे पार एकभस्ति सरोषरम्‌ तत्राहं सातुमायाता जाता तत्रैव संस्थिता ९४ विषमोत्कण्ठिता पश्वात्पशयन्ती परितो दिशम्‌ एकमाकाङञसंभतं ध्वनिमश्रौपमदरुतम्‌ ९५

अनेनैव पथा सुश्रु गच्छ पूषरसरोवरम्‌ उपस्पृश्य जलं तस्य साधयस्व मनोरथम्‌ ९६ तत्र सन्ति हि सख्यस्ते मा सीद वरर्थाणनि ता हि संपादपिष्यन्ति तत्र ते वरप्ीप्ितम्‌॥९७ इलयाकण्यं वचस्तस्य तस्मादत्र समागता विषाद्पृणोत्मा चिन्ताकुलसमाकुला = ९८

आगताऽस्य जलं स्पृष्टा नानािधशरुमध्वनिम्‌ अश्रौषं ततः पश्ादपश्यं भवतीः पराः ९९ एतमातं विजानामि कायेन मनसा गिरा एतदेव मया देव्य; कथितं यदि रोचते| १०० का यूयं तनुजाः केषां जाताः कस्य वह्ठमाः। तच्छा वचनं तस्याः सा वै प्रियमुद्‌ाऽब्रवीत्‌ १०१ भियमुदोवाच-- अस्तवं भाणसंख्यः स्म तस्यैव वयं शमे इृन्दावनफलानाथविहषरदारिकाः शुभम्‌ १०२ ता आत्ममुदितास्तेन व्रनषाखं इहाऽऽगताः। एताः भुतिगणाः ख्याता एताच्र पुनयस्तथा १०१ बयं बह्टववाला हि कथितास्ते सखरूपतः अत्र राधापतेरङ्गायूवौ याः प्रेयसीतमाः १०४ नित्या निल्यविहारिण्यो नित्यकेलियुवश्रराः एषा पृणैरसा देवी एषा रसमन्थरा १०५

एषा रारया नाम एपा रसवह्री रसपीगूषधरियमेषा रसतरङ्गिणी १०६ रसकष्टोखिनी चैषा इयं रसवापिका अनङ्गसेना एषैव इयं चानङ्गमाणिनी १०७ मदयन्ती हीयं बाला चैषा रसबिहा इयं हिता नाम इय ललितयौव्ना १०८ अनङगकुसुमा चैषा इयं मदनमञ्जरी एषा कलावती नाम इयं रतिकला स्मृता १०९

ष्यं कामकला नाम सियं हि कामदायिनी रतलोला तियं बाला चेयं बाला रतोत्सुका ११० एषा रतिर्मखा रतिचिन्तामणिस्वसौ नित्यानन्दा काविदेषा नित्यमेमरसमदा १११ अतः परं श्रुतिगणास्तासां काथिदिमाः भरण ।उदवीतिष सुभीतियं [कलगीता त्वियं भिया११२ एषा करुराख्याता बालेयं कलकण्ठिका विपञ्चीं क्रभपदा छेषा बहुहुता मता ११३

# एतचिहान्तरीतः पाठः क. ख. इ. च. छ. ज. द. प्तक ---------

--------------* ^~

द्ध. “सख्यस्य त" क. ख. ड. च. छ. न. इ. सुखम्‌ ख. लापहारतः

६०४ महायुनिश्रीव्यासपणीतं-- [ पाताटलण्डे-

एषा बहुभयोगेयं ] खूयाता षहुकशाऽबला इयं कलावती ख्याता मता चैषा क्रियावती ११४ अतः परं मुनिगणास्तासां कतिपया इह शयसुग्रतपा नाम एषा बहुगुणा स्मृता ११५ एषा प्रियव्रता नाम सुव्रता इयं मता सुरेतेयं मता बारा सुप्वेयं बहुपदा ११६ रत्नरेखा स्यं ख्याता मणिग्रीवा हसो मता सुपण चेयमाकलपा सुकलपा रत्नमालिका ११७ इयं सौदामिनी सुध इयं कामदायिनी एषा भोगदा रुयाता इयं विश्वमता सती११८ एपा धारिणी धात्री समेधा कान्तिरप्यसो अपर्णेषा सुपर्णेयं मतैषा सुलक्षणा ११९ सुदतीयं गुणवती चेषा सौकलिनी सता। एषा सुलोचना ख्याता स्वयं सुमनाः स्ता १२० अश्वता सुशीला रतिसुखमदायिनी अतः परं गोपवाला वयमत्राऽऽगतास्तु याः ॥१२१ तासां परिचीयन्तां काधिदम्बुरुहानने असौ चन्द्रावली चन्दरकेयं चैषा शुभा मता॥ १२२ एषा चन्द्रावली चनद्ररेखेयं चन्दिकाऽप्यसौ एषा ख्याता चनदरमारा मता चन्द्रावडी चियम्‌॥ एषा चन्द्रमभा चनदरकृणेयमेवला स्मृता एषा वणीवली वणमाटेयं मणिमाछिका १२५ मेश्रीयं नवमश्रीयमसौ सेफालिका शुमा वणममा समाख्याता सुपरमेयं मणिप्रभा १२५ इयं हारावली तारामाङिनीयं शुभा मता पारतीयमियं यूथी वासन्ती नवमद्धिका १२१९ सौगन्धकेयं कस्तूरी पमिनीयं कयुदती एषैव हि रसोासा चित्न्दा समा त्वियम्‌ १२७ रम्मेयमुैशी चैषा सुरेखा स्व्णरेखिका एषा काश्चरमारेयं सतस॑ततिका परा १२८ एताः परिषेताः सवाः परिचेयाः परा अपि सहिताऽस्माभिरेताभि्िहरिष्यसि भामिनि

एदि पूषसरस्तीरे तत्र तवां पिधिवत्ससि सापयित्वाऽथ दास्यामि मत्रं सिद्धिभदायकय्‌ १३० इति तां सहसा नीता खापयित्वा विधानतः टृन्दावनकङानाथपरयस्या मब्ुत्तमम्‌ १११ पराहयामास संक्षपादीक्षातिषिपुरःसरम्‌ परं वरुणवीजस्य वहिवीजपुरस्कृतम्‌ १३९१ चतुर्थस्वरसंयुक्तं नाद बिन्दुभूषितम्‌ पुटितं प्रणवाभ्यां भरोक्ये चातिदुकभम्‌ १३१ मन्रग्रहणमातरेण स्॑सिद्धिः मजायते पुरधर्याबिपिर््याने होमं सेख्यां जपस्य ।॥ १३४

त्तकाश्चनगौराङ्गीं नानाटंकारभरषिताम्‌ आशरयूपटावण्यां सुप्रसनां वरप्रदाम्‌ १३५ कहलारेः करवीरायैथम्पकेः सरसीरुरैः सुगन्धिकुसुमैरन्यैः सौगन्थिकसमन्वितैः १३६ पादयाध्यौचमनीयैशर प्रपदीपै्मनोहरः नेवेचेधििैदिव्यैः सखिदृनदाह्तदा ११७

संपूश्य विधिवेवीं जप्तवा रक्षमिदं ततः हुत्वा विधिना स्तुत्वा भणम्य दण्डवद्ुषि १३८ ततः सा संस्तुतः देवी निमेषराहितान्तरा परिकल््य निजां छायां मायया तत्समीहया ॥१३९ पादरवेऽथ मेयसीं तत्र स्थापयित्वा बलादिव सखीभिराहता हृष्टा शुद्धः पूजाजपादिमिः १४० स्तवैमक्सया पणम कृपयाऽऽविरभृत्तदा रेमचम्पकवर्णामा विचित्रामरणोज्ज्वखा १४१

अङ्गमलयङ्गछावण्यलाटित्यमधुराकृतिः निष्कल्ङशारतपूरणकलानाथषभानना १४२

लिग्धगुग्धस्मितालोकजगन्रयमनोहरा निजया पभयाऽल्यनतं च्योतयन्ती दिशो दश

अत्रवीदपि सा देवी वरदा भक्तवत्सख १४३ देव्युवाच-

मत्सखीनां बच; सदयं तेन तवं मे पिया ससि समृति समागच्छ कामं ते साधयाम्यहम्‌१४५

१. मचला।२क.ख.ड. च. छ. घ, इ. म्ठीयं नवमङ्लीम"

७४ चतुःसपततितमोऽध्यायः ] प्एरणम्‌

अटनी सा वचो देयाः भूखा साऽऽत्ममनीपितम्‌ पुलका ङुलुगधा्गी बाप्पाकुरविरोचना पपात चरणे देव्याः पुनश मेमािठला ततः पियंवदां दे्षी(बी) सषुवाचं सखीमिमाम्‌ १४६ देव्युवाच--

पाणौ शृत्वा मत्सङगे समाश्वास्य समानय ततः भिय॑वदा देव्या आङ्गया नातसभ्रमा॥ १४७ तां तथैव समादाय सके देव्या नगाम गत्वोत्तरसरस्तीरे सापयित्वा विधानतः १४८ संकरपादिकपूं तु पूजयित्वा यथाविधि श्रीगोकुलकलानौथं मत्रं तच सुपिद्धिदम्‌ १४९ शरहयामास तां देवी कृपया हरिवटभा व्रते गोकुलनाथाख्यं पर्वं मोहनपराषैतम्‌ १५० सर्सिद्धिभदं मत्रं सर्वतव्रषु गोपितम्‌ गोिन्दगीतविङ्नाऽसौ ददौ भक्तिमचशलाम्‌ २१५१ ध्यान कथितं तस्यै मच्रराजं मोहनम्‌ उक्तं मोहने तत्रे स्मृतिरप्यस्य सिद्धिदा १५२ नीरोत्पल्दलस्यामं नानांकारभरषितम्‌ कोटिकंदपलातरष्यं ध्यायेद्रासरसाढटम्‌

भिय॑बदापुतराचेदं रहःसंपादनेच्छया १५३ राधिकोवाच-

अस्या यावद्धयेतपूर्णंपुरश्रणयुत्तमम्‌ तावद्धि पालयैनं सं सावधाना सहाछिभिः

इत्युक्त्वा सा ययौ कृष्णपादाम्बुरुहसंनिधिम्‌ १५४

छामामात्मभवामात्ममेयसीनां निधाय तस्थौ तत्र यथापूर्वं राधिका कृष्णवलभा १५५ अनर भरियंवदादेशात्पबमष्टद रं शुभम्‌ गोरोचनाभिनिर्माय बुदुमेनापि चन्दनैः १५६ एमिर्नानावियदरव्यैः संमिग्रः सिद्धिदायकम्‌ छिखित्वा यत्रराज शुद्धं मन्रं तमदूमृतम्‌ रता न्यासादिकं चार्षं पां चापि यथाविधि नानतसंभरः पुष्यः कुङ्कमेरपि चन्दनैः १५८ पृषदीपैशच नेबेयैस्ताम्बूरैमखवासनेः वासो टंकारमास्यैश्च संपूज्य नन्दनन्दनम्‌ १५९ परिवारैः समं सैः सायुधं सवाहनम्‌ स्तुत्वा परणम्य विधिवचेतसा सरणं ययौ १६१ ततो भक्तिवशो देवो यशोदानन्दनः भ्रुः स्मिताबरोकितापाङ्गतर ङ्गिततरे गितम्‌ १६१ उवाच राधिकां देवीं तामानय इहाऽऽशु च। आङ्गप्ता चैव सा देवी प्रस्थाप्य शारदां ससीम्‌॥ तामानिनाय सष्टसा पुरो बा सरसात्मनः श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रमिला १६२ पपात काश्चनी भूत्वा पयन्ती सवैमदभुतम्‌ ृच्छमत्कथंचिदुत्थाय शनैरुन्मीरय रोचने १६४ सेदाशरपलकोत्कम्पभावभाराङला सती ददश पथमं ततर स्थलं चित्रं मनोरमम्‌ १६५

ततः करपतरस्तत्र सन्परकतच्छदः रवालपलरयुक्तः कोमलो हेमदण्डकः १६६ सफटिकमवारमूलश्च कामदः कौमसंपदाम्‌ मरार्थकामीटफलदस्तस्याभो रत्नमन्दिरम्‌ १६७ रत्नसिंहासनं तत्र तत्राष्टद पद्मकम्‌ शङ्खपद्मनिधी तत्र सब्यापसव्यसंस्थितो १६८

चतुदश यथास्थानं सहिता(संस्थिताः) कामयेनवः परितो नन्दनोचयानं मलयानिसेवितम्‌ तूनां चैव सर्वेषां कुसुमानां मनोहरैः आगेदर्वासितं सर्वं कालागुरपराजितम्‌ १७० मकरन्दकणादृष्टिी तलं सुमनोहरम्‌ मकरन्द रसास्वादमत्तानां भर्गयोषिताम्‌ १७१ हन्दशो इकृतैः शश्वचैतं मुखरितान्तरम्‌ कलकण्टीकपोतानां सारिकाशुकयोषिताम्‌ १७२

अछ. ड. क्रमुः म. `नाधरम। क. म, "यकैः कि। ४८स. ड, च. छ. द. भूमौ ५. स. काम

संभवः

१६०६ हामुनिश्रीष्यासप्रणीत॑-- [ पाताहलण्डे- अन्यासां पत्रिकान्तानां करनादैनिनादितम्‌ दृदैमेलमयूराणामाङरं स्मरपर्षनम्‌ १७१

रसाम्बुसेकसंसृष्टतमाञ्जनतनुदुतिम्‌ स॒लिग्धनी टकुटिकषायवासिकुन्तलम्‌ १७६ मदपप्तमयरा्यरशिखण्डाबद्धचृडकम्‌ भूङ्गसेवितसच्योपक्रमपुष्यावतं सकम्‌ १७९ रोलाकारिविरुसःकपोखादक्षंकाशिनम्‌ विचित्रतिरकोहमभाटकोभाविराजितम्‌ १७६ तिरपुष्यपतकरेशचश्बुमञ्कलनासिकम्‌ चारविम्बाधरं मन्द स्मितदीपितमन्मथम्‌ १७७ वन्यपसनसंकौरो प्रेवेयकमनोहरम्‌ मदोन्मत्त मव्‌ भृङ्ीसहस्रकृतसेवया १७८ सुरदुमस्लजा राजन्युग्पीनांसकद्रयम्‌ पुक्ताहारस्फुरदरभःस्थलकौस्ुनभूषितम्‌ १७९ श्रीवत्सरक्षणं जानुलम्बिबाहुमनोहरम्‌ गम्भरिनामिपश्चास्यमध्यमध्यातिसुन्दरम्‌ १८० सजातदुमसवृत्तमदूरनानुमेश्चलम्‌ कङ्कणाङ्गदमज्ञीरेभषितं भूषणैः परै; १८१ पीतांडुकख्याऽऽविष्टनितम्बथ(त)टनायकम्‌ लावण्येरपि सौन्द्यैभितकोटिमनोभवम्‌ १८१ वेणुपरवतित्ीतरागैरपि मनोः मोष्यन्तं सखाम्भोधौ मज्ञयन्तं जगत्रयम्‌ १८१ प्रलङ्गमदनावरेशधरं रासरसासम्‌। चामरं व्यजनं मार्यं गन्धं चन्दनमेव १८४

ताम्बूलं दपैणं पानपात्रं चाधितपान्कम्‌ अन्यत््रीडाभवं यच तत्सर्व पृथक्पृथक्‌ १८५ रसां विबिधं यत्रं कलयन्तीभिरादरात्‌ यथास्थाननियुक्ताभिः परयन्तीभिस्तदिङ्गितम्‌ १८६ तन्पुखाम्भोजदत्ताकषिचचलाभिरनुक्रमात्‌ भ्रीमल्या राधिकादेव्या वामभागे ससंभ्रमम्‌ ॥१८७ आराधयन्त्या ताम्बृलमर्पयन्त्या शुचिस्मितम्‌ समारोक्या्जुनी याऽसौ मद नावेशावि्ला १८८ ततस्तां तथा ज्ञात्वा हषीकेशोऽपि स्वित्‌ तस्याः पाणि शहीतमैव सर्मक्रीडावनान्तरे १८९ यथाकामरुहो रेमे महायोगेश्वरो विथु; ततस्तस्याः स्कन्धदेशे प्रदत्तयुजपषटवः १९० आगत्य शारदां पराह पश्चिमेऽस्मिन्सरोषरे शीध्रं लापय तन्वङ्गी करीडाश्रान्तां मृदुरिमताम्‌ ततस्तां शारदादेवी तस्मिन््रीडासरोवरे सानं छुषित्युवाचैनां सा श्रान्ता तथाऽकरोत्‌ जलाभ्यन्तरमाप्ताऽसौ पुनरजनतां गतः उत्तस्थौ यप्र देवेशः श्रीमदरकुण्डनायकः १९? ष्ट्रा तमर्जुनं दृष्णो विषण्णं मगरमार्नसम्‌ मायया पाणिना स्पृष्टा प्रकृतं विदधे पुनः १९१ श्रीृष्ण उवाच-- धरनजय त्वामाशंसे भवास्मियसखो भम त्वत्समो नासि मे कोऽपि रहोविशु जगन्नये १९५ यद्रहस्यं त्वया पृष्टमनुभतं यत्पुनः कथ्यते यादि तत्कस्मै शपसे मां तदाऽयुन १९६ सनत्कुमार उवाच-- इति प्रसादमासा् शपधैर्जातनिर्णयः ययौ हृष्टमनास्तस्मात्स्वधामादुतसंस्मृतिः १९७ इति ते कथिते सर्व रहो यदरोचरं मम गोविन्दस्य तथा चा(न्य)समै कथने शपथस्तव १९८ हषर उवाच-- इति श्रुत्वा वचस्तस्य सिद्धिमौपगविगीतः नरनारायणावासे इन्दारण्यमुपाव्रनत्‌॥ १९९ तत्राऽसस्तेऽ्यापि कृष्णस्य नियलीलाविहारवित्‌ नारदेनापि पृष्टोऽहं नात्रवं तद्रहस्यकम्‌२०० ्ाप्ं तथाऽपि तेनेदं प्रकृतित्वपुपेल्य तुभ्यं यसु मया परोक्तं रहस्यं लेहकारणात्‌ २०!

१. "काशेः ।२म. "मण्डल ३५. श्र चवितपा। ४. नसः माः ५स.उ.च.छ.ड. दृष्ट"

७९ पृ्चसप्तततमोऽध्यायः ] पम्मपुराणम्‌ ६०७

तस कस्मैविदारुयेयं त्वया भद्र स्वयोनिवत्‌ इति शरीभगवद्धक्तमहिमाध्यायमदधूतम्‌ यः परेच्छरृणुयाद्राऽपि रतिं विन्दते हरौ ` ` २०्र्‌ ति श्रीमहायुराणे पाने पातारक्षण्डेऽर्जुन्यनुनयो नाम चतुःसप्ततितमोऽध्यायः ७२ आदितः शोकानां समध्यङाः-- १५७८५

अथ पश्चसप्ततितमोऽध्यायः।

~ --

पाषैत्युवाच-- दृन्दावनरहस्यं बहुधा कथितं प्रभो केन पुण्यविशेषेण नारदः भृतिं गतः ईश्वर उवाच-- एकदाऽऽशरयहत्तान्तं मया जिज्ञासितं पुरा ब्रह्मणा कथितं गुं शरुतं कृष्णपुखाम्बुनात्‌ नारदः पृषटवान्मह्यं तदाऽहं भोक्तवानिदम्‌ अह वक्तं शक्रोमि तन्माहात्म्यं कथचन॥ वि कुवे शपनं तस्य स्पृता सीदामि मानसे इति श्रता वचो महयं दु्मनाः सोऽभवचदा

तदा ब्रह्माणमाहूय हमहमादिष्वान्मिये तया यत्कथितं मद्यं नारदाय वदस्व तत्‌

ब्रह्मा तदा मम वचो निशम्य सहनारदः जगाम दृष्णसमिधं नलाऽपृच्छततदेव तु ब्रह्मोवाच -

किमिदं द्रानिशद्रनं इन्दारण्यं विशां पते भ्रोतुमिच्छामि भगवन्यदि योग्योऽस्मि मे वद श्रीभगवानुवाच--

इदं न्दावनं रम्यं मम धामैककेवरप्‌ यत्र मे परावः साक्षावृक्षाः कीटा नरामराः

ये वसन्ति ममान्ते ते एृता मान्ति ममान्तिकम्‌ [#अत्र या गोपपल्यश्च निवसन्ति ममाऽऽकये योगिन्यस्तास्तु एवं हि मम देवाः परायणाः पश्चयोजनमेषे हि वनं मे देवरूपकम्‌ | १०

काछिन्दीयं सुपुश्ना या परमामृतवाहिनी यत्र दोषाश्च भूतानि वतैन्ते सृध्मरूपतः ११ सेतो व्यापकश्वादईं त्यक्ष्यामि वनं कचित्‌ आभिभौवस्तिरोभावो भवेदत्र युगे युगे १२ तेजोमयमिदं स्थानमदृश्यं चभैचक्षुपाम्‌ रहस्यं मे परमविस्य हृन्दावन(ने) युगे युगे १३ ब्रह्मादीनां सुराणां दृश्यं तत्कथचन १४ ह्र उवाच-- तच्छत्वा नारदो नत्वा कृष्ण ब्रह्माणमेव आजगाम भूक मिश्रकं नैमिषं बनम्‌ १५ तत्रासौ सत्कृतश्रापि शौनकावैगनीण्वरेः पृष्टथाप्यागतो ब्रह्न्कुतस्त्वमधुना वद १६ तच्छ्रत्वा नारदः पराह गोरोकादागतो हम्‌ श्वु्वा कृष्णगुखाम्भो नादृन्दावनरदस्यकम्‌ ॥१७

नारद उवाच- तत्र नानाविधाः पश्चा; कृताश्चैव पुनः पुनः समस्ता मनवस्तत्र यागाध्ैव श्रता मया १८

तानेव कथयिष्यामि यथापरं ततः १९ # एतनिहान्तगैतः पाठः क. खे. ड. च. छ. म. ड. पुस्तकस्थः

१ड. तदैव

~

६०८ महायुनिश्रीव्यासमरणीतं-- [ पातारखण्डे-

दनक उवाच-- हन्दारण्यरहस्य हि यदुक्तं ब्रह्मणा त्वयि तदस्माकं समाचक्ष्व यथस्मासु कृपा तव २० नारद उवाच-- कदाचिच्छरयुतीरे दटोऽस्माभिश् गौतमः मनस्वी महादुःखी चिन्ताकुलितचेतनः २२१ मां दृष्ट्रा गौतमो देवः पपात धरणीतले उत्तिष्ठ वत्स वत्सेति तमुवा चाहमेव हि कर्थं भवान्मनस्वीति भोच्यतां यदि रोचते २२ गौतम उवाच-- शुत तव मुखादेव कृष्णतस्वं तादृशम्‌ द्रारकाख्यं मधुराख्यं रहस्यं बहुशो मया॥ दन्दावनरहस्यं तु शरुतं त्वन्युखाम्बुजात्‌ यतो मे मनसः स्थैर्यं भविष्यति संहरो २४ नारद उवाच- इदं तु परमं गुं रहस्यातिरहस्यकम्‌ पुरा मे ब्रह्मणा मक्त ताृगन्दावनोद्धवम्‌ ।॥ २५ रहस्यं यद देवेश वृन्दारण्यस्य मे पितः इति जिङ्गासितं श्रत्वा क्षणं मौनी चाभवत्‌ २६ ततो माऽह महाविष्णौ गच्छ वरस परभुं मम मयाऽपि तत्र गन्तव्यं त्वया सह्‌ संशयः २७ इत्युक्त्वा मां दत्वा गतो विष्णोश्च धामनि महानिष्णौ कथितं मयोक्तं यत्तदेव हि तच्छत्वा महाविष्णुः खयैभुवमथाऽऽदिशत्‌ त्वमेबाऽऽदे शतो मयं नीत्वा वै नारदं ुनिम्‌॥ लानायैव नियुदक्षवस्व सरस्यगृतसंक्गके महाविष्णुसमादिष्ः स्वयंभूमा तथाऽकरोत्‌ ३० तत्रामृतसरथाहं विदय सानमाचरम्‌ ततक्षणात्तत्सरःपारे योषितां सविषेऽभवम्‌ 3३! योपिदूषाऽतिविरिमिता मा द्रा ताः समायान्तीमपृच्छं् पुहुधृहुः २९ उचुः का त्वं कुतः समायाता कथयाऽऽत्मविचेषटितम्‌। तासां भियकथाः श्रुता मयोक्तं तल्निशामयर१ कुतः कोऽयं समायातः कथं वा योषिदाकृतिः। स्वभवदृश्यते सर्वं वा पुग्धोऽस्मि मूतलेः४ तच्छ्रत्वा मदरचो देवी भरोवाच मधुरस्वनैः बृन्दानाम्नी पुरी चेयं कृष्णचन्द्रप्रिया सदा ३५ अह सरलता देवी तु्यातीता निष्कढा इत्युक्तवा महादेवी करूणासान्द्रमानसा ३६ मां प्रत्याह पुनर्देवी समागच्छ मया सह अन्याश्च योषितः सवः ृष्णपादपरायणाः ३७ ताश मां परवदन्त्येवं समागच्छानया सह ततोऽलु दृष्णचन्द्रस्य चतुदैशाक्षरो मनुः ३८ कृपया कथितस्तस्या देव्याश्वापि महात्मनः ततकषणादेव तत्साम्यमलमं विविधोपमा ३९ ताभिः सह गतास्तत्र यत्र कृष्णः सनातनः केवलं सच्चिदानन्दः स्वयं योपिन्मयः परुः ४० योषिदानन्दहृदयो दष्टा मामव्रवीन्युहु; समागच्छ पिये कान्ते भक्त्या मां परिरम्भय ४! सेमे बपममाणेन तत्र चैव द्विजोत्तम तदोक्तरमणे शेषे देवीं तां राधिकां मरति ४५ श्रीकृष्ण उवाच-- इवं मे भकृतिस्तत्र चाऽऽसीमारदसूपधक्‌ नीत्वाऽष़ृतसरो रम्यं खानां संनियोजय ४? या मे रमणस्यान्ते गदिते प्रियभाषितम्‌ अहं लछिता देवी राधिका याच गीयते ॥४५ अहं वासदेवाख्यो नित्यं कामकलात्मकः सत्यं योपितस्वरूपोऽहं योषिच्च सनातनी॥ ४५ अदे ललिता देवी पूपा छृष्णविग्रहा आवयोरन्तरं नास्ति सदयं स्यं हि नारद ४९ \ छ. सनकादय ऊचुः स. ममन्मनोदुःखी भोः ल. सहुरी इ. लया इ. "पिला

७६ टूसप्ततितमोऽध्यायः] पदमपराणम्‌ ६०९

एवं यो वेत्ति मे तच्वं समयं तथा मलुम्‌। ससमाचारसंेतं कितावतस मे प्रियः ।॥ ४७ इदं बृन्दावनं नाम रहस्यं मम वै शम्‌ भकारं कदा कु वक्तव्यं परौ कवित्‌॥ ४८ ततोऽनु राधिकादेवी मां नीत्वा तत्सरोवरे स्थित्वा सा कृष्णवनद्रस्य चरणान्ते यता पुनः४९ ततो निमलनदेव नारदोऽहृुपागतः वीणादस्तो गानपरसतद्हसवं बहुदा ९० स्वयंवं नमर्ृत्य तत्रागां विष्णुपापैदम्‌ स्वयंभुवा तथा भीक्तं किवित्तदा पुनः ५१ इति ते कथितं वत्स सुगोप्यं मया त्वायि तयाऽपि दृष्णचन्द्रस्य केवलं धाम चित्कलम्‌ गोपनीयं परयत्नेन मातुजोर इव भियः यथा परोक्तं मया रिष्ये गौतमे सरहस्यकम्‌ ५३ तथा भवत्सु कात्स्येन कथितं चापि गोपितम्‌ यदि इत कदाचिन् प्रकाश्यं पुनिषगवाः ५४ तदा शापो भवेद्विमाः ृष्णचनद्रस्य निधितम्‌ 1 इमं कृष्णस्य लीराभियुतमध्यायपुत्तमम्‌

यः प्ठेच्छरृणुयाद्राऽपि याति परमं पदम्‌ ५५

इति श्रीमहापुराणे पाचने पातालवण्डे नारदौयानुनये पश्चपप्तत्ितमो ऽध्यायः ५५ आदितः श्चोकानां समश्यज्ाः--१५८४०

अथ षटूसप्ततितमोऽध्यायः

इश्वर उवाच-- अत्र शिशुपाल निहतं श्रुत्वा दन्तवक्त्र; कृष्णेन योदधु मधुरामाजगाम कृष्णस्तु तच्छत्वा रथमारुहन तेन सह मयुरामाययौ अथ तं इत्वा यमुनामुचीयै नन्दव्रजं गत्वा पितरावमिवाद्याऽऽश्वास्य ताभ्यामालिङ्गितः सक्ल- गोपवृद्ान्परिष्वञ्य तानाउवास्य बहुषज्ञाभरणादिभिस्भस्थान्सर्बानसंतपंयामास

कालिन्धाः पुलिने रम्ये पण्यवृक्षसमाकीर्णे गोपस्रीभिरहनिशं कीड सुखेन त्रिरात्रं वत्र समुवास तत्र स्थले नन्दगोपादयः समै जनाः पुत्रदारसहिताः पडुप्षिमूयादयोऽपि बासुदे- वप्रसदेन दिव्यरूपधरा विमानसमारूढाः परयै वेङ्ष्ठलोकमवापुः

श्रीकृष्णस्तु नन्दगोपव्रजौकसां सर्वेषां निरामयं स्वपदं द्व दर्वीदेवगणेः स्यमानः श्रीमतीं द्रवतीं विवेश

तवर वसुदेवोग्रसेनसकर्षणपयुम्नानिरुदवाकूरादिभिः त्यहं संपृनितः पोडशसहस्राष्टाधिकमहि- सीभिश्च विश्वरूपधरो दिम्यरत्नमयलताश्हान्तरेषु सुरतरुकुसुमावितरल्ष्णतरपयेड षु सा मास एवं हिता्थीय स्ेवानां समस्तभूभारविनाशाय यदुवंशेऽवतीये सकलराक्षसविनाशं तवा महान्तमुषिभारं नाशयित्वा नन्दव्जद्रारकाषासिनः स्थावरजङ्कमान्भववमन्नान्पोचयित्वा परमे राशे योगिष्येषे रम्ये धाम्नि सेस्यापय नित्यं दिव्यमदहिष्यादिभिः संसेव्यमानो बासुदेबोऽखि- ेषूवाच |

आसीदम्याङत बरह्म करकाषतयोरिव प्रकृतिस्थो गुणान्धुकतवा द्रबीभूत्वा दिवं गतः॥

इति श्रीमह्पुरभे पा पाताललण्ड पावैतीशिवसवादे षटृसप्ततितमोऽध्यायः ५६ आदितः श्रोकानां समष्षङ्ः--१५८४८

१. क्तन्यमसी कः २ख. च. युषः रकनप पद कीलनुत्यप। = अ. प्रोतं प. "दीसानुनयं पः

६१० महायुनिश्रीव्यासप्रणीत॑-- [ पाताटखण्ड-

अथ सप्तसप्ततितमोऽध्यायः

पाैत्युवाच-- विस्तरेण समाचक्वं मघ्राथपदगौरवम्‌ ईश्वरस्य स्वरूपं त्स्थानानां विभूतयः - तद्विष्णोः परमे धाम व्यृहमेदास्तथा हरेः निकणाख्या हि तत्वेन मम सर्व सुरेश्वरम्‌ ह्वर उवाच-- सारे इन्दावने दृष्णं गोपीकोटिभिराषृतम्‌ तत्र गङ्गा परा शक्तिस्तत्स्थमानन्द॑काननम्‌ नानासुकुसुमामोदसमीरसुर भीडरतम्‌ कछिन्दतनयादिव्यतरङ्गसङ्गङी तलम्‌ सनकायेभोगवतैः संख मुनिपुंगवैः ! आदलादिमधुरारावैर्गोन्दैराभिमण्डितम्‌ रम्यसग्भूषणोपेतै्यद्धिवा रकैटतम्‌ तत्र भ्रीमान्कल्पतसरजाम्बूनद परिच्छद; नानारत्नप्रवाखाल्यो नानामणिफलोञ्ज्वटः तस्य प्रे रत्नवेदी रत्नदीधितिदीपिता तत्र जयीमयं रत्नसिंहासनमनुत्तमम्‌ तत्राऽऽसीनं जगन्नाथं तरिगुणातीतमग्ययम्‌

कोटिचन्द्रमतीकारौ कोरिभास्करभास्वरम्‌ कोटिकंदषलावण्यं भासयन्तं दिशो दश त्रिनेत्र द्विभुजं गौरं तप्ननाम्बूनदमभम्‌ दिलष्यमाणं चाङ्गनाभिः सुदामानं स्कः १० ब्रह्मायैः सनकात ध्येयं भक्तवशीकृतम्‌ मुदा पूणितनेत्राभि्रैयन्तीभिर्महोत्सवैः ११ चुम्बन्तीभिदैसन्तीमिः दिर्प्यन्तीभिवुहुषहुः। अवाप्तगोषीदेहाभिः श्रुतिभिः कोधिकोटिभिः १२ तत्पादाम्बुजमाध्वीकचिन्ताभिः परितो वृतम्‌ तासां तु मध्ये यादेवी तप्तचामीकरमभा १३ द्योतमाना दिशः सीः कुवैती विचुदुञ्ञ्वलाः प्रधानं या भगवती यया सर्वमिदं तत्‌ १४ सृष्टिस्थिल्यन्तरूपा या विद्याऽविद्या जयी परा। स्वरूपा शक्तिरूपा मायारूपा चिन्मयी बरह्मपिष्णुरिवादीनां देहकारणकारणम्‌ चराचरं जगत्सर्वं यन्मायापरिरम्मितम्‌ १६ वृन्दावनेश्वरी नाम्ना राधा धात्राऽुकारणात्‌। तामाछिङ्य वसन्तं मुदा वृन्दावनेश्वरम्‌ १७ अन्योन्यचम्बनाररेषमदावेशाविधूणितम्‌ ध्यायेदतदिधं देवं सिद्धिमवमुयात्‌ १८ मच्रराजमिपं ग्य तस्य म्र मनत्रवित्‌ यो जपेच्छृणुयाचैव महात्मा सुदुरंमः १९ ` राधिका चित्ररेखा चन्द्रा मदनसुन्दयै भरिया श्रीमधुमती शशिरेखा हरिभिया २० सुषरणशोमा संमोहा मेमरोर्मोश्वरञ्जिता वेषण्यस्वेदसंयुक्ता भावारक्ता भिय॑ैवदा २! स॒वशमाछिनीं शान्ता सुरासरसिका तथा सर्ै्लीजीवना दीनवःसला विमलाशय २२ निपीतनामपीयूषा सा राधा परिकीतिता सदीधस्मितसंयुक्ता तप्तचामीकरममा २१ ूसेमनदी राधा चरणालोचनाञ्जना मायामात्सयैसंयुक्ता दानसाम्राज्यजीवना २४ सुरतोत्सवशंग्रामा सित्ररेा रकीतिता गौराद्गी नातिदीषी सदा बादनतत्परा २५ ैन्यानुरागनटना पखरोमाश्चविहला हरेदैक्षिणपारवैस्था सर्वेमन्रभिया तथा २६ अनङ्गलोममाधुया चन्द्रा सा परिकीतैता सखीटमन्थरगतिगैश्मद्रितलोचना २७ म्रेमधारोऽ्ञ्यलाकीणी दरिताज्ञनशोभना ृष्णानुरागरतिका रासध्वनिसमुत्सुका २८ अरैकारसमायुक्ता [भुखनिन्दितचन्द्रमाः मधुराखापचतुरा नितिन्द्रियरिरोमणिः २९ |

# एतचिहान्तर्गतः पाठः, ज. पुस्तकस्थः षह. म. क्व नाम्नाऽथ क. म. गोपकोः स. 'न्दमिग्रहम्‌ इ. "मा सष. "शक्तया 19

७७ सप्तपप्ततितमोऽध्यायः ] पग्पुराणम्‌ ६१९१

न्दरस्मितसंयुक्ता | सा वै मदनसुन्दरी विविक्तरासरसिका शयामा श्याममनोहरा ३० मम्णा मरमकराक्ेण दरेवित्तमिमोषिनी। जितेन्द्रिया जितक्रोधा सा प्रिया परिकीतिता॥ ३१ सुत्स्वणंगौ रङ्गी लीटागमनसुन्दी स्मारं (रसु) मेमरोमाओपैचित्यमधुराकृतिः ३२

सुन्दरस्मितसंयुक्ता युखनिन्दितचद्रणाः मधुराखापचतुरा नितेन्दियरिरोमाणिः ३३ कीतिता सा मधुमती मरेमरोदनतत्परा समोहञ्वररोमाश्चमेमधारासमन्धिता ३४

दानध्ूलिनिनोदा रासध्वनिमहानदी ररिरेखा विज्ञेया गोपालपेयसी सदा ३५ ृष्णात्मा सोत्तमा श्यामा मधुपिङगलोचना तत्पादमेमसंमोहात्कचित्पुलकं चुम्बिता ३६ शिवकण्डे शिवानन्दा नन्दिनी देष्िकारदे रुक्रिमणी द्वारवत्यां तु राधा इन्दावने वने ३७ देवकी मथुरायां तु जाता मे परमेश्वरी चनदरकटे तथा सीता विन्ध्ये विन्धयनिवासिनी ३८ वाराणस्यां विशालाक्षी पिमा पुरुषोत्तम दृन्दावनाधिपलयं दत्तं तसै सीदता ३९ ृष्णेनान्यतर दैवी तु राधा इन्दावने बने नित्यानन्दततुः शौरियोऽशरीरीति भाष्यते ५० बायवभ्निनाकभरूमीनामङ्गापिष्ठितदेवता निरूप्यते ब्रह्मणोऽपि तथा गोविन्दविग्रहः॥ ४१ सन्द्ियोऽपि यथा सू्ैस्तेनसा नोपलक्ष्यते तथा कान्तियुत कृष्णः कालं परीहयति धुवम्‌ ४२ तस्य माङृती मूतिमेदोमांसास्थिसंभवा योगी चेवेशरशवान्यः सर्वात्मा निलयविग्रहः ४३ काठिन्यं दैवयोगेन करकाृृतयोरिव कृष्णस्यामिततखस्य पादपृष्ं देवता ४४ हन्दावनरजी वन्दे तत्र स्युिष्णुकोटयः। आनन्दकिरणहन्दव्याष्विदवकढानिधिः ५९ गुणागृतात्मनि यथा जीवारसत्किरणाङ्गकाः भुजदवयहतः कृष्णो कदाचिचतुरूनः ४६ गोप्यैकया हतस्तत्र परिक्रीडति समदा गोबिन्द एव पुरुषो ब्रह्मा(थाः) सिय एव ४७ तत एव स्वभावोऽयं अकृतेर्भाव ईंहवरः पुरुषपकृती चाऽऽ्ौ राधादृन्दावनेश्वरो पङृतेषिकृतं सर्व॑ विना हन्दाबनेश्वरम्‌ ६८

सयुद्धवेनेव समुद्धबेदिदं भेदं गत तस्य विनादने हि

स्वणेस्य नाशो हि विद्ते तथा मत्स्यादिनाशेऽपि कृष्णविच्युतः ४९ ्रिगुणादिभपथोऽयं हन्दावनविहारिणः उर्मीवान्धेस्तरङ्गस्य यथाऽन्धिनेव जायते ५० राधिकासमा नारी इृषणसष्शः पुमान्‌ वयः परं कैशोरात्स्वभावः प्रकृतेः परः ५१

ध्येयं कैशोरं ध्येयं वनं दन्दावनं बनम्‌ इ्याममेव परं रूपमादिदवं परो रसः॥ ५२ बाल्यं तु पञ्चमाब्दान्तं पौगण्डं दशमावधि अष्टपशककैगोरं सीमा पश्चदशावषि ५९ यौवनोद्धिभैशोरं नवयौवनमुच्यते तदरयस्तस्य सर्वस्वं परपश्चमितरदयः ९५४ बात्यपौगण्डकैदोरं वयो वन्दे मनोहरम्‌ बालगोपलगोपाले स्पगोपारसूपिणम्‌॥ ५५ बन्दे मदनगोपां कैशोराकारमद्धतम्‌ यमाडयोषैनो द्विमश्रीमन्मद नमोहनम्‌ ५६ अखण्डातुरुपीयुषरसानन्दमहा्णवम्‌ जयति श्रीपतेगूं बयः कैशोररूपिणः ॥! ९७ एकमप्यव्ययं 1 बलवीवृन्दमध्यगम्‌ ध्यानगम्यं पश्यन्ति रचिभेदातृयग्पियः = ५८ यभसेनदुरिग््य ध्यय ब्रह्मादिभिः सुरैः गुणत्रयमतीतं तं वन्दे वृन्दावने्रम्‌ = ५९ ृन्दावेनपरित्यागो गोविन्दस्य विद्यते अन्यत्र यद्रपुस्ततत ते अन्यत यदरपस्तज् कृत्रिमं तम संशयः __ ६०

६१२ | पहायुनिश्रीव्यासप्रणीर्त- [ पातार्खण्डे-

सुलभं ०4 दुं तन्युमु्ठणाम्‌ तं भजेमन्दसूनँ यभ्रखतेजः परं मनु; ६१ पार्त्युवाच-- यावसिपद्ाची हृदि वतैते [#ताकत्येपसुखस्यान्र कथमभ्युदयो भवेत्‌ ६२ श्वर उवाच-

साधु एषं त्वया भद्रे यन्मे मनसि वरते ] तत्सर्वं कथयिष्यामि सावधाना निशामय ६३ स्फृत्वा गुणान्स्परन्नाप गानं वा मनरञ्जनम्‌ बोधयत्यात्मनाऽऽत्मानं सततं परेम्णि लीयते॥ ६४ हति श्रीमहापुराणे पाश्च पातारखण्डे शिवपावैतीसंवादे श्रीङृष्णल्पगुणवणैनं नाम सप्तवप्ततितमोऽध्यायः ७७ आदितः शोकानां समघ्वह्ाः-- १५९१२ अधाशतप्ततितमो ऽध्यायः

पा्ैतयुवाच--

वैरणवानां यद्ध सर्व तथ्यं मे वद्‌ यत्कृत्वा मानवाः सरवे भवाम्भोयि तरन्ति हि॥

इश्वर उवाच -- अय द्रादशशुद्धि वैष्णवानामिहोच्यते शृहयोपरेषनं चैव तथाऽनुगमनं हरेः भक्त्या प्रदक्षिणं चैव पादयोः शोधनं पुनः पूजार्थ पतरपुष्पाणां भक्टैबोचयनं इरेः > करयोः सर्वैशुद्धीनामियं शुदधिषिशिष्यते त्नामकीतंनं चैव गुणानामपि कीर्तनम्‌ मक्लया श्रीकृष्णदेवस्य वचसः शृदधिरिष्यते तत्कथाश्रवणं चैव तस्योत्सवनिरीक्षणम्‌ ्रोतरयो्नेत्रयोश्वैव शुद्धिः सम्यगिशेच्यते पादोदकं निर्मायं माछानामपि धारणम्‌ उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः आघ्राणं तस्य पृष्पादेनिमालयरय तथा भिये विहुद्धिः स्यादन्तरस्य प्राणस्यापि विधीयते पत्रपुष्पादिकं यच्च कृष्णपादयुगापितम्‌ तदेकं पावनं रोके तद्धि सर्वं विशोधयेत्‌ पूजा पश्चा भोक्ता तासां मेदाञ्छरणुष्व मर अभिगमनमुपादानं योगः स्वाध्याय एव इज्या पञ्चमकाराऽ्चां कमेण कथयामि ते १० तस्वामिगमनं नाम देवतास्थानमाजनम्‌ उपेपं निमौर्यवूरी करणमेव ११ उपादानं नाम गन्धपुष्पादि चयनं तथा योगो नाम स्वदेवस्य स्वात्मनेैवाऽऽत्मभावना १२ स्वाध्यायो नाम मन्रा्थसंधानपूषैको जपः सूक्तस्तोत्रादिपाश्च हरेः संकीतीने तथा १३ तच्वादिशाञ्ञभ्यासश्च खाध्यायः परिकीतितः। इज्या नाम खदेवस्य पूजनं यथार्थतः॥१४ इति प्चमकाराऽचा कथिता तत्र सुव्रते सा्टिसामीप्यसालोक्यसायुज्यसारूप्यदा क्रमात्‌ १५ भसङ्कात्कथयिष्यामि शाठग्रामकिलाचैकम्‌ ['केरवादेशतुबा होद॑क्षिणोध्यकर क्रमात्‌ ॥] १६ शङ्कयक्रगदापश्री केदवाख्यो गदाधरः [+नारायणः पद्मगदाचक्रशङ्ायुधेः क्रमात्‌ १७ मराधवशवक्रराङ्गभ्यां पेन गदया भषेत्‌ |। गदालशङ्धी चक्री वा गोविन्दाख्यो गदाधरः॥ १८ प्रशङ्कारिगदिने विष्णुरूपाय वै नमः। सशङ्गाजगदाचक्रमधु पदः मूर्तय १९

# एतचिहान्त्गतः पाठः क. सल. ह. च. छ. अ. ड. पुस्तकस्थः एतशिहान्तर्गतः पाठशपुस्तकसथः + एतः चरिहान्तगेतः पाठश्वपुस्तकस्थः

सल. जनरज्नम्‌ श. मनर भेता

७९ एकोनाज्चीतितमोऽध्यायः ] पमरपुराणम्‌। ६१३

नमो गदारिशङ्गाजयक्त्निविक्रमाय सारिकोमोदकीपद्मशङ्कवामनमूर्तये २० चक्राजरा्गदिने नमः श्रीधरमूरये हषीके सारिगदाशङ्गपधिनमोऽस्तु ते २१ सान्नराङ्गदाचक्रपद्मनाभस्वमूतेये दामोदर ङ्गगदाचक्रपभिन्नमोऽस्तु ते २२ शालचक्रगदिने नमः संकपणाय सारिष्गगदानाय वासुदेव नमोऽस्तु ते २३ शङ्चक्रगदाजादिधृतमध॒स्नूर्तये नमोऽनिरुद्धाय गदाशङ्खानारिषिधारिणे ` २४ साजराङ्गगदाचक्रपुरुपोत्तममूतये नमोऽधोक्षनरूपाय गदाशङ्कारिपभिने २५ सिहत पमगदाशङ्खारिधारिणे पदमारिश्गगदिने नमोऽस््न्युूैये* २६ गदाजारिसशङ्ाय नमः श्रृष्णभूतये शारग्राम्िलादरारगतर्पदिवकभत्‌ २७

णुखाभरेखः शोभाल्यः देवः श्रीगदाधरः लग्नद्विचक्रो रक्ताभः पवभागस्तु पुष्कलः २८ संकषणोऽय धुन्नः मू्मचक्रस्तु पीतकः सदीर्सुपिर चग्रो हनिरद्सतु बलः २९ नीलो दवारे त्रिरेखश्च हथ नारायणोऽप्ितः मध्ये गदाकृती रेखा नाभिप्चं पहोमतम्‌ ३० पृथुचक्रो टसिहो यः कपिरोऽव्यात्रिबिन्दुकः अथवा पश्चविन्दास्तु पूजनं ब्रह्मचारिणः ३१ वाराहः सत्रिटिङ्गोऽव्याद्विषमद्रयचक्रकः नालरद्धिरेलः स्थूलोऽथ कमम; सविन्दुकः ३२ कृष्णः सवतलावर्तः पाण्डुरो ध्रतपृष्ठकः श्रीधरः पैथरेखश्च बनमाली गदाङ्ितः ३३ वामनो वतैरो नाम मध्यचक्रः सनीलकः नानावणीनेकमूतिनौगभोगी त्वनन्तकः ३४ सपो दामाद नीलो मध्येचक्रः सनीटकः संकपेणदरारकोऽव्यादथ ब्रह्मा सुलोहितः ३५ सदीैरेखासुपिर एकवक्राम्बुनः पृथुः पृथुच्छिद्रः स्थूलवक्रः कृष्णोऽबिन्दुश्च बिन्दुमान्‌ ॥३६ हयग्रीवोऽङ्कुदाकारः पश्चरेखस्तु कोस्तुमः वेकैण्ठोऽमलवद्धाति धेकचक्रमयोऽसितः ३७ मत्स्यो दीाम्बुजाकारो हाररेखश्च पाण्डुरः रामचन्द्रो दक्षरेखः स्यामोऽव्यात्त जविक्रमः ३८ शालग्रामदरारकायां (स्थिताय गदिने नमः एकेन लक्षतो योऽव्याहदाधारी सुदशनः १९ लक्ष्मीनारायणो दवाभ्यां निमिश्चैव निविक्रमः। चतुभिथ चतुष्यहो वासुदेवश्च पञ्चमिः ४० मयुः षड्मिरेवाव्यात्संक्षणश्च सप्तभिः पुरूपोत्तमोऽ्टमिश्रास्या(ग्या)ऋव्यूहो नवो हितः दशावतारो दशभिरनिरुदधोऽवतादथ द्वादशात्मा द्वादशभिरत उर्ध्वं त्वनन्तकः ब्रह्मा चतुर्मुखो दण्डी कमण्डटुक्षगु्नतः महेइवरः पञ्चवस्चरो दशवाहुवषध्वजः ४३ यथायुधस्तथा गौरी चण्डिका सरस्वती महालक्ष्मीमीतरथर पद्महस्तो दिवाकरः ४४ गनास्यश्च गजस्कन्धः षण्मुखोऽनेकथा गणाः। एते स्थिताः स्थापिताः स्युः भासादे वाऽथ पूजिताः॥ धमीथकाममोक्षायाः प्राप्यन्ते पुरुषेण ४९ इति श्रीमहापुराणे पाश्च पातालखण्डे शालम्रामनिणयो नामा्प्ततितमोऽध्यायः ५७८ आदितः श्रोकानां समध्वङ्ाः-- १५९५७

अथैकोनारीतितमो ऽध्यायः

ईस्वर उषाच-- ८. शाख्प्रामे मणौ यन्न मण्डले प्रतिमासु निल तु श्रीहरेः पूजा केवले भवने तु

ि ूतिवर्णनाुक्रमेणा सापः शको भ्रष्ट इति माति श. मनोगतम्‌ न. पद्मरे" क. ज. "कुष्ठे बल" पष. "देवो क. म. शधाषुद्धस्त"

६१४ महामुनिश्रीग्यासप्रणीतं-- [ पातार्कण्डे-

गण्डक्यामिकदेे तु शालग्रामस्थलं महत्‌ पाषाणं तद्भवं यत्न शालग्राम इति स्थितम्‌ ्ञाटग्रामशिलासपरशत्कोरिजन्माधनाशचनम्‌ किं पुनः प्रजनं तत्र हरेः सांनिध्यकारणम्‌ शाटग्राधेकयजनाच्छतसिङ्गफलं लभेत्‌ बहुभिर्जन्मभिः एण्ययदि कृष्णशिलां रभेत्‌ गोष्पदेन विदेन तेन समाप्यते जुः आदौ शिलां परीक्षेत सिग्धं ्रषठां मेचकाम्‌ आङृष्णा मध्यमा भोक्ता मिश्रा मिभ्रफलम्रदा सदा काष्स्थितो वहिमंथनेन प्रकाशयेत्‌ यथा तथा हरिव्यौपी शालग्रामे पकादते मलयहं द्वादश शिलाः शालग्रामस्य योऽचैयेत्‌ द्वारवत्याः शिला युक्ताः वैकुण्ठे महीयते श्ाटग्रामशिायां तु गहरं लक्षते नरः पितरस्तस्य तिष्ठन्ति दक्षाः कल्पान्तकं दिवि वैकुण्ठ भवनं ततर यत्र द्रारावतीशिखा॥ मृतो विष्णुपुरं याति तत्तीर्थं योजनत्रयम्‌ जपः पूना होमश्च सर्व कोटिगुणं भषेत्‌ १० मनस्कामसमाभीषटं रामां संशयः कीटकोऽपि मृतं (तो) याति वैकुण्डभवने यतः ११ श्ाल्प्रामशिलायां यो मूल्यमुदवाटयेन्नरः विक्रेता चानुमन्ता यः परीक्षानुमोदकः १२

-& ९)

सर्वै ते नरकं यान्ति यावत्यश्च संछवः अतस्तदरजंयेदेवि चक्रकरयणविक्रयम्‌ १३ ्ाखग्रामोद्धवो देवो यो देषो द्वारकोद्धवः उभयोः संगमो यत् मुक्तिस्तत्न संशयः १४ द्ारकोद्धवचक्राढ्यो बहु चक्रेण चिहितः चक्रासनशिछाकारथित्स्वरूपो निरञ्जनः १५ नमोऽस्त्वोकाररूपाय सदानन्दस्वरूपिणे शाख्ग्राम महाभाग भक्त स्यानुग्रहं रु १६

तवानुप्रहकामस्य ऋणग्रस्तस्य मे ममो अतः परं प्रवक्ष्यामि तिलकस्य विधि मुदा यच््रत्वा मानवाः सर्वे विष्णुसारूप्यमाभुगु; छलाटे केशवं षिवात्कण्ठे श्रीपुरुषोत्तमम्‌ १८ नागौ नारायणं देवं कुण्ठ हृदये तथा दामोदरं वामपादं दक्षिणे त्रिविक्रमम्‌ १९ मूध चैव हृषीकेशं पद्मनाभं पृष्ठतः कर्णयोर्यमुनां गङ्गां बाहोः कृष्णं हरि तथा २० यथास्थानेषु तुष्यन्ति देवता दवादश स्मृताः द्ाद्ैतानि नामानि कतैव्ये तिलके पठेत्‌ २! सर्पापिशुदधात्मा विष्णुरोकं गच्छति ऊरवपषडृष्यैरेखं रलाटे यस्य दृयते = २२ चण्डालोऽपि शुद्धात्मा पूर्य एव संशयः यस्योध्वपुषं येत्‌ ललाटे नरस्य हि२२ तह्न कव्य दृष्टा सूय निरीक्षयेत्‌ त्रिष यस्य विप्रस्य उर्ध्वपुण्दं दृश्यते २४ तं ृषटराऽप्यथवा स्पष्ट सचैलं ानमाचरेत्‌ सन्तरां परकतैव्यं पुण्रं हरिपदाकृति २५ निरन्तरालं यः कु्याद््वपुणडं दविनाधमः ललारस्तस्य सततं शुनः पादौ संश्नयः॥ २६ नासादिकेकपयन्तूरष्वपष्दं सुशोभनम्‌ मध्य चिद्रसमायुक्तं तं विद्याद्धरिमन्दिरम्‌ २७ वामभागे स्थितो ब्रह्मा दक्षिणे तु सदाशिवः। मध्ये विष्णुं विजानीयात्तस्मान्मध्यं टेषयेत्‌ २८ वीक्ष्याऽऽदर्े जे बाऽपि यो विदध्यात्मयत्नतः। उर्धवपुण्डं महाभाग) याति परमां गतिम्‌ अग्निरापश्च वेदाश्च चन्द्रादिलौ तथाऽनिलः विमा्णां निल्यमेते हि कर्णे तिष्ठन्ति दक्षिणे॥ २० गङ्गा दक्षिणे श्रोते नासिकायां हृताशनः उभयोरपि संस्पशात्तत्षणादेव श्रु्यति २! छता वै चोदकं शङ्के वैष्णवानां महात्मनाम्‌ तुखसीमिभितं दच्रािपकेन्सूधी ऽमिवन्दयेत्‌ २२ यारनीयासयोकषयेदहं पत्मितरपरिग्रहम्‌ ! विष्णोः पादोदकं पीतं कोटिजन्माघनाशनम्‌ , तदेवाष्टगुणं पापं भूमौ बिन्दुनिपातनात्‌ जगङ्ंकरे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम्‌ २४ सतते धाते वारि तेनाऽऽप्ं जन्मनः फलम्‌ शङ्खी यस्य शे नास्ति घण्टा बा गरुडान्विता १५ [र १ख, छ. ड. शत्रं स्मरततः की"

७९ नवसप्ततितमोऽध्यायः ] पग्पुराणम्‌ ६१५ पुरतो वासुदेवस्य भागवतः कलौ यावा पादुकाभिर्गा यानं भगवतो शे ३६

देवोत्सवेष्वसेवा त्वपणामस्तदग्रतः उच्छिष्टे चैव चाशौचे भगवदन्दनादिकप्‌ ३७ एकहस्तम्णामश्च ततपुरस्तात्मदक्षिणम्‌ पादपसारणं चाग्रे तथा पर्यङ्कसेवनम्‌ ३८ शयनं भक्षणं चापि मिथ्याभाषणमेव उचैभोषा मिथोजल्यो रोदनानि विग्रहः ३९ निग्रहानुग्रहौ चैव स्रीषु कूरभापणम्‌ कम्बलावरणं चैव परनिन्दा परस्तुतिः ४०

अश्वीलभाषणं चेव हयधोवायुविमोक्षणम्‌ शक्तौ गोणोपचारथाप्यनिवेदितमक्षणम्‌ ४१ तत्तत्कालोद्धवानां फलादीनामनपैणम्‌ विनियुक्तावशिष्स्य परदे व्यज्ञनस्य यत्‌ ४२ सपषीकृत्याशन चेव परनिन्दा परस्तुतिः गुरौ मौनं निजस्तोतरं देवतानिन्दनं तथा

[#अपराधास्तथा विष्णोदात्रिशत्परिकीतिताः ४३ अपराधसहस्राणि क्रियन्तेऽहनिश्ं मया तवाहमिति मां मत्वा क्षमख मधुसूदनं ४४ इति मत्रं सुचायं प्रणमेदण्डवद्धुषि अपराधसहस्राणि क्षमते सर्दा हरिः ४५

सा्यपरातदिजातीनां शरुत्युक्तमश्नं तथा | विष्णुभक्तावशिष्स्य दिनपापातमगुच्यते।॥ ४६ अन्नं ब्रह्मरसो विष्णुः खादयन्पां सयुच्चरन्‌। एवं बनाता तु यो भरन्ते सोऽन्नदोषैनं टिप्यते॥ अहां वतुंखाकारं रशन सवतकलम्‌ तालं दे हन्तां खादैष्णवो नरः ४८ वटा्वत्थाकपतरेषु कुम्भी तिन्दुकपत्रयोः कोविदारे कदम्बे खाददैषणवो नरः ४९ श्रावणे वजयेच्छाकं दापि भाद्रपदे लजेत्‌। दुग्धं तु चाऽऽसििने मासि कातिके चाऽऽमिषं यजेत्‌ द्ग्धमन्नं तु जम्बीरं यद्विष्णोरनिवेदितम्‌ बाजपुर शाकं प्रयक्षलवणं तथा ५१ यदि दैवाच भञ्जीत तदा तमाम संस्मरेत्‌ हैमन्तिक सिताखिन्नं धान्यं गु्रास्तिला यवाः कलायकङ्कनीवाराः शाकं हिलमोचिका कालशाकं वास्तूकं मूखकं केयुकेतरम्‌ ५३

खणे सैन्वसामयुद्रे गव्ये दधिसपिषी पयोऽुदधृतसारं पनसाम्रहरीतकी ५४ पिष्यटी जीरकं चेव नागरङ्गकतिन्तिडी कदृरीटबलीषात्रीफलान्यगुडै्षवम्‌ ५५ अलपं मुनयो हविष्या चक्षते तुलसीपतरपुषयाग्रैमीरयं वहति यो नरः ५६

सोऽपि विष्णविजानीयात्सत्यं सलं | धात्रीवक्षं समारोप्य वरिष्ण॒तुर्यो भवेन्नरः ५७ कुरेत्रं विजानीयात्साहस्तशतत्रयम्‌ तुल रद्राक्षाकारकारितैः

निर्मितां माखिकां कण्डे निधायार्चनमारभेत्‌ ५८ तथाऽऽमलकमालां सम्यकपुष्करमालिकरा्‌ कण्डे मालां यत्नेन धारयेद्वष्णुपूनकः ५९ निलयं तुलसीमालां भिरस्यपि धारयेत्‌ नि्मारयचन्दनेनाङ्गमडकयेत्तस्य नामभि; ६० ललाटे गदा धार्थ पधि चाप शरस्तथा नन्दकं चैव हन्ये दं चक्रे धनदे _ ६१ एडचकरान्धितो विमः इमशाने भ्रियते यदि भरयागे या गतिः मोक्ता सा गतिस्तस्य निश्चिता यो धृत्वा तुलसीपत्रं शिरसा विष्णुतत्परः करोति सषैकायाणि फलमामोति चाक्षयम्‌ ६३ तुरसीकाष्मालाभिभूषितः कमं ह्ाचरेत्‌ पित्णां देवतानां कृतं कोविगुणं भवेत्‌ ६४ निवेय केशवे मालां तुलसीकाष्ठनिभिताम्‌ वहते यो नरो भक्त्या तस्य नर्यति पातम्‌ पाादिभिस्तथाऽऽपूज्य चेमं मन्रमुदीरयेत्‌ ६4 # एतद्थिहान्तगैतः पाठः स. छ. ड. पुस्तकस्थः

१७.र त्यंज्न रकल. डच. छ. भ. ड. मसुरं। क. दुष्क भ, गुक्तं स. जनन रह जन मुर क. इं म. 1४. प्रचये

॥३।। | पहामुनिभ्रीव्यासपरणीत-- [ पतारुखण्डे-

या वृष्टा निखिलाधसंघङमनी स्पृष्टा वपुष्पावनी रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी परत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे बिभुक्तिफलदा तस्ये तुटस्यै नमः॥ ६६ इति श्रीमहापुराणे पाने पातारुखण्डे देवीर्वरमंवादे ति फ़ादिनियमो नाम नवसप्ततितमोऽध्यायः ५९ . आदितः शोफानां समश्चङ्ाः- १६०२२

अथारीतितमो ऽध्याग्रः

पावैत्युवाच-- घोरे कलियुगे परप विषयग्राहसंकुरे पुत्रदारधनाध्ातैस्तत्कथं धार्यते विभो तदुपायं महादेव कथयस्व कृपानिधे ईश्वर उवाच- हरेनौम हरेर्नाम हरेनमैव केवलम्‌ हरे राम हरे कृष्ण कृष्णेति मङ्गलम्‌

चवं बद्म्ति ये नित्यं हि तान्बाधते कलिः। अत आन्तरकर्माणि कृत्वा नामानि स्मरेत कृष्ण कृष्णेति कृष्णेति कृष्णेत्याह पुनः पुनः मन्नाम चैव त्वभ्नाम यो जपित्वा व्यतिक्रमात्‌॥ सोऽपि पापाद्रिुच्येत दूराशेरिवानलः जयायेतखर्या वाऽप्यथवा भ्रीशब्दपूरैकम्‌ तच मे मङ्गलं नाम जपात्पापात्ममुच्यते दिवा निशि संध्यायां सषैकरिषु संस्मरेत्‌ अहनिशं स्परन्नाम कृष्णं पश्यति चक्षुषा अशुचिवा शुचिवीऽपि सैकारेषु सवदा नामसंस्मरणादेव संसारान्युच्यते क्षणात्‌ नानापराधयुक्तस्य नामापि .हरत्यधम्‌ यज्ञतरततपोदानं सङ्गे नैव कलौ युषे गङ्गालानं हेरेनौम निरपायमिदं दयम्‌

हत्यायुतं पापसहस्नमुग्ं गरवङ्गनाकोटिनिषेवण

स्वेयान्यथान्यानि हरे; प्रियेण गोषिन्दनान्ना सन्ति भद्रे १० अप्रः पवित्रो वा सवौवस्थां गतोऽपि वा यः स्मरत्ुण्डरीकाक्षं सबाह्याभ्यन्तरः शुचिः !! जामसंस्यरणादेव तथा तत्यादचिन्तनात्‌ सौवर्णीं राजतीं वाऽपि तथा येष्ठी सरजाङृतिम्‌ ॥१२ पादयोधिहितां कृत्वा पूजां चैव समारभेत्‌ दक्षिणस्य पदाङ्खषमूले चक्रं बिभति यः॥ १३ सत्र नञ्जनस्यापि संसारच्छेदनाय मध्यमङ्कुखिमूरे तु धते कप्रलमच्युंतः १४ ध्यातुधिततद्िरेफाणां लोभनायातिशोभनम्‌ पञमस्याधो ध्वजं धत्ते सर्वानथेजयध्वनम्‌ | १५ कनिष्ठामूलतो वजरं भक्तपापौषमेदनम्‌ पाश्वमध्येऽङकुशं भक्तवित्तेमदमकारणम्‌ भोगसंप्च(न्म)यं धत्ते यवमङ्गषटपवणि पूरे गदां पापाद्विभेदिनीं सर्षदेहिनाम्‌ १७ सवविद्यापरकाशाय धत्ते भगवानजः पग्रादीन्यपि चिहानि तत्र दक्षेण यत्पुनः १८ चामपादे बसेत्सोऽय बिभति करुणानिधिः तस्माद्रोषिन्दमाहात्म्यमानन्दरससुन्दरम्‌ १९ शृणुयात्कीतैयेभित्यं निरुक्तो संशयः मासङृदयं पदश्यामि विष्णोः प्रीतिकरं पुनः। २० जयेष्ठ तु लापनं डर्याच्छरीविष्णो्यतनतः शुचिः दैनंदिनं तु दुरितं पक्षमासरुबर्षजम्‌ २!

अ. यायेवाथ" \ ष. “ध्युतम्‌ 1 ध्या"

© @&

८० अशीतितमोऽध्यायः ] पग्रपुराणम्‌। ६१७

ब्रहहत्यासहस्नाणि ज्ञाताङ्ातकतानि खंसतेयं सरापानगुरुतर्ायुतानि || २२ कोटिकोटिसहस्राणि हयपपापानि यानि सर्वाण्यपि मरणश्यन्ति पौर्णमास्यां तु वासरे ररे

आसिशेदच्युतं ममि तदा तत्कलशोदकम्‌ परषसृक्तेन मत्रेण पावमानीभिरेव २४ नारिकेलोदकेनाथ तथा तालफलाम्बुना रत्नोदकेन गन्धेन तथा पुष्पोदकेन २९. प्वोपचारेराराध्य यथाविभवारस्तरैः घं षण्टाभे नम इति घण्ट वायं निवेदयेत्‌ २६ पतितस्य महाध्वानन्यस्तपातकसंचये पाहि मां पापिनं घोरं संसाराणवपातिनम्‌ २७

एवं कुरुते विदरान्त्रह्मणः श्रोत्रियः षिः सर्भपापैः भमुच्येत विष्णुलोकं गच्छति २८ आपादशु्ेकःदश्यां ङुयात्स्वापमहोत्सवम्‌ आपदे रथं कुयीच्छरावणे श्रवणाविधिः २९. भद्रे जन्पदिवस उपवासपरो भवेत्‌ मसुपतस्य परीवतपानिने मासि कारयेत्‌ ३० उत्थानं श्रीहरेः कुयीदन्यथा विष्णुद्रोहछ्त्‌ श्ुमे चे्ाऽऽधिने मासि महामायां पूजयेत्‌ सौवर्णी राजतीं वाऽपि विष्णुरूपा बि विना हिादरेपौ कर्व्यौ धर्मात्मा विष्णुपूजकः कार्तिके पण्यमासे कामतः पण्यमाचरेत्‌ मोदराय दीपं भांगुस्थाने प्रदापयेत्‌ ३३ सप्तबत्यी भमाणेन दीपः स्याचतुरङ्कखः पक्षान्ते भ्कर्तव्या दीपमालाविः शुभा ३४ मागैदीपे सिते पक्षे षष्ठयां सितंवख्ः पूनयेगदी शं ब्रह्माणं पिरोषतः ३५ पोषे पुष्याभिषेकं वर्जयेचन्दनं थम्‌ संकान्त्यां माघमासे साभिवासिततण्डान्‌ ३६ नें विष्णवे दद्यादिमं मत्रपुदीरयेत्‌ ब्राह्मणान्भोजपेद्धक्त्या देवदेषपुरस्थितान्‌ ३७ अभ्यच्यै भगवद्धक्ताद्धिजांश मगवद्धिमा। एकस्मिन्भोमिते भक्ते कोटिरभवाति भोमिता ३८ विप्रभोजनमात्रेण व्यङ्गं साङ्गं भपरेदधरषम्‌ पशचम्यांशुक्कपकषे तु स्लापयित्वा केरावम्‌ ३९

पूजयित्वा विधानेन चूतपट्टवसंयुतैः फटुचूरगेथ मिविपररवासितैः पटुसाधितैः ४० काननं रमणीयं प्रदीप्तदीपदीपितम्‌ द्रकेषुरम्भाजम्बीरनागरङ्गं पूगकर्‌ ४१ नारिकेलं धात्री पनसं हरीतकी अन्येशव वृक्षखण्डैध सरभपैकुसुमान्वितेः ४२ अन्येश्च विविधैश्रैव फलपुष्पसमन्वितैः वितानैः कुपुमोहामिर्वारिपूर्णेषटेस्तथा ४३ चूतशाखोपर्ाखाभिः शोभितं छ्रचामरै; जय कृष्णेति संसपत्य प्रदक्षिणपुरःसरम्‌ ४४ विरोषतः कलियुगे दोरोत्सवो विधीयते फारगुने वतुर्दश्यामष्टमे यामसंङ्गके ४५ अथवा पृणमास्यां तु मतिपत्संधिसंजञफे पूजयद्विधिवद्वक्त्या फलुचर्णधतुपिरः द्‌ सितरक्तर्गोरषीतैः कपूरादिविमिभितैः हरिदरारागयोगाच र्रूपभनोहेः ४७ अन्येव रङ्गरूमैश्च भीणयेत्यरमेश्वरम्‌ एकाददयां समारभ्य पशचभ्यन्तं समापयेत्‌ ४८ पाहानि च्यहानि बा दोलोत्सवो विधीयते दक्षिणाभिपुखं कृष्णं द,लमानं सकृत्रराः॥ ४९ दषटराऽपराधानिचयैक्तास्ते नाजर संशयः निक्षिप्य जलपात्रे मासे माधवसंज्ञके = ५०

सषणंपातरे रौष्ये वा तारे वा गृन्मयेऽपि बा तोयस्थं योऽ्ैयेदेवं शाटग्रामसमु्वम्‌ ५१ भरतिमां बा महाभागे तस्य पुण्यं गण्यते दमनारोपणं कृतवा श्रीिष्णो सर्मधयेत्‌ ५२ वैशाखे श्रावणे माद्रे करव्यं वा तद्पणम्‌ पर्व पूवं तु वातस्थे()दमनादिषु कमेषु ५३ मकर्तवयं विधानेन त्वन्यथा निष्फलं भवेत्‌ वैशसे तृतीयायां जलमध्ये विरेषतः ५४

१अ.च;।२क. म. तपत्रकेः। स्म. 'त्वाऽभिधा'। * स्न. 'मचये" स. वेतिधा।

६१८ महापुनिश्रीव्यासमणीत-- [ पताङखण्डे-

अथवा मण्डले कुर्यान्मण्डपे वा बृहदने सुगन्धचन्दनेनाङ्ग सुपुष्टं दिने दिने ५९ यथायत्नतः कुर्यातकृशाङ्गस्वैव पुषितम्‌ चन्द्नागरुहीवेरं छृष्णं कुङकुमरोचना ५६ जटामांसी पुरा वैष विष्णोगन्धा्टकं विदुः तैश्च गन्धयुतेापि विष्णोरङ्गानि लेपयेत्‌ ५७

ष्ट तुलसीकाष् कषूरागरपोगतः अथवा केशरयोज्यं हरिचन्दनमच्युते ५८ यात्राकाठे र्णे भक्त्या पदयन्ति मानवाः तेषां पुनराषृत्तिः कल्पकोटिशतैरपि ॥५९ सुगन्धमिभितैस्तोयेदेवदेवं गछन्ति ये अथवा पुष्पमध्ये तु स्थापयेन्गदीश्वरम्‌ ६०

बृन्दावनं तत्र गत्वा ह्पस्छृत्य फलानि विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ६१ नारीकेलफलं बीजं कोशं चोद्धतय दापयेत्‌ घोण्टाफटं पनसं कोशमुद्ल दापयेत्‌ ६२ दध्ना विमिश्रितं चान्नं घृतेनाऽऽ्य दापयेत्‌ [४पाचितं पिष्टक पएषगरष्टादशधृतेन ६२ तिरश्च तिलमिश्रः फलं पं भदापयेत्‌] य्यदेवाऽऽत्मनः रीतं तत्तदीशाय दापयेत्‌ ६४ द्वा भेवेयवसखादि नाऽऽददीत कथंचन त्यक्तं बिष्णपदिश्य तद्धक्तेभ्यो विशेषतः ।। ६५ इति ते कथिते किचित्समासेन महेश्वरि गो्व्यं भ्यत्नेन स्वयोनिरिव पार्वति॥ ६६ ्रीष्णरूपगुणव्णनशास्रवगै- बोधाधिकार इह चेद रमन्यपाठैः तत्मेमभावरसभक्तिविटासनाम- हारेषु चेत्सलु मनः किमु कामिनीभिः ६७ तं चेतघा प्रभजतां व्रनबालकेनद्रं वृन्दावनं क्षितितलं यमुनाजलं तट्ोकनाथपदपङ्जधूणिपिभ्र रिप्रं वपुः किल वृथाऽगरुचन्दनायैः ६८ इति श्रीमहापुराणे पादे पातालखण्ड उमामहेश्वरसंवादे वृन्दावनमाहात्म्येऽशीतितमोऽध्यायः ८० आदितः शोकानां सम्ङ्ाः- १६०९१

अथैकाशीरतेतमोऽध्यायः ऋषय उचुः-- सूत जीर चिरं साो श्रीकृष्णचरितामृतम्‌ तया परकारश्चितं सर्वं भक्तानां भवतारणम्‌ ।॥ ! ्रीकृष्णलीलां निखिलां बरहि ैनेदिनीं विभो ययाऽऽकणितया साधो कृष्णे भक्तिभिवधेते गुतेः शिष्यस्य म्रस्य विधानं लक्षणं पृथक्‌ वदास्माकं महामाग तं हि नः परमः सुद्‌ ¦

सूत उवाच--

एकदा यमुनातीरे समासीनं जगदुरप्‌ नारदः प्रणिपत्याऽऽह देवदेवं सदाशिवम्‌ नारद उवाच-~

देवदेव महादेव सरबह़ जगदीश्वर भगवद्ध्मतखल्ञ ष्णमश्रविदां बर 4

कृष्णमवरा मया लन्धास्तत्तो ये पितुः परे रव साधिता यलनान्मन्रराजादयो मया ॥९ % एतशिहान्तर्मतः पाठः ख. ड. च. छ. भ. इ, पुस्तकसत्यः

८१ एकाद्ीतितमोऽध्यायः ] पद्मपुराणम्‌ ६१९

षषटुवपैसहतैस्तु शाकूरफलाशिना ष्फपणाम्ुवंधरादिभोनिना निराणिना ज्ीणां संदरदीनालापवभिना भरमिशायिना कामादिष॑दगणं जित्वा बाहयन्द्ियं नियम्य एवं छृतेऽपि नेवाऽऽत्मा संतुष्टो मम शंकर तदब्हि यत्यसिध्येत संस्काराचैर्विना प्रभो सद्दुदारणाभृणां ददाति फलमुत्तमम्‌ यदि योग्योऽस्मि देवेश तदा मे कृपया वद्‌ १० रिव उवाच-- साध ष्टं महाभाग त्वया लोकहितैषिणा सुगोप्यमपि वश्यामि मन््रचिन्तामणि तव |॥ ११ रहस्यानां रहस्यं यद्ठानां गुह्यमुत्तमम्‌ मया कथितं देव्यै नाग्रनेभ्यः एुरातव॥ १२ वश्यामि युगलं तुभ्यं छृष्णमन्तमुततमम्‌ मन्त्रचिन्तामणिनौम युगल(ल) यमेव १३ पर्याया अस्य मन्त्रस्य तथा पश्चपदीति गोपीजनपदं वह्भीन्तं तु चरणानिति॥ १४ शरणं प्रपये चेत्येष पचपदात्मकः मन्त्रधिन्तामणिः भोक्तः षोडर्णो महामनुः १५ नमो गोपीजनेत्युक्त्वा बह्यभाभ्यां बदेत्ततः पदद्रयात्मको मन््रो दशार्णः खलु कथ्यते १६ एतां प्पदीं जप्तवा श्रद्धयाऽभरद्धया सकृत्‌ कृष्णभियाणां सांनिध्यं गच्छत्येव संशयः १७ पुरश्रणमश्ना नास्य न्यास््रिधिक्रमः देशकाठनियमो नारिमित्रादिशोधनम्‌ १८ सर्वेऽधिकारिणश्रा्र चाण्डालान्ता युनीश्वर छियः शद्रादयथापि जदमूकार्वपुङ्गवाः १९ अन्ये दूणाः किराताश्च पुलिन्दाः पष्क(क)सास्तथा आभीरा यवनाः कड़ाः वशायाः पापयोनयः दम्भाहेकारपरमाः पापाः वैशुन्यतत्पराः गोव्राह्मणादिदन्तारो महोपपातकान्विताः २१ ्ञानपैराग्यरहिताः श्रवणादि विविताः एते चान्ये स्वँ सयुभनोरस्याधिकारिणः २२ यदि भक्तिभेबेदेषां कृष्णे सर्वेश्वरेश्वरे तदाऽधिकारिणः सर्व नान्यथा मुनिसत्तम २३ याङ्गिको दाननिरतः स्ैतन्त्ोपसेवकः सत्यवादी यतिवाऽपि वेदवेदाङ्गपारगः २४ प्रहमनिष्ठः कुटीनो वा तपस्वी व्रततत्परः अन्नाधिकारी भवेत्कृष्णभक्तिविवभितः २५ तस्माद्धरावभक्ताय [+कृतघ्राय मानिने श्रद्धाविहीनाय वक्तव्यं नास्तिकाय २६ नाङघुश्रूषुं भति एरूयान्नासंबत्सरसेषिनम्‌ श्रीकृष्णेऽनन्यभक्ताय] दम्भलोभयिवनिते २७ कामक्रोधविगुक्ताय देयमेततभयत्नतः ऋषिशरैवाहमेवास्य गायत्री छन्द उच्यते २८ देवता बलवीकान्तो मन्त्रस्य परिकीतितः समियस्य हर्द्य पिनियोग उदाहृतः २९ आचक्राचचस्तथा मन्त्रैः पञ्चाङ्गानि भकल्पयेत्‌ अथवाऽपि स्वबीजेन कराङ्गन्यासक्तौ चरेत्‌ ३० मन्त्रस्य प्रथमो वणो बिन्दुना पधि भूषितः गपिदयेवं भवेद्वीजं नमः शक्तिरिषटोदिता ३१ अन्तिमाणेदशाङ्गानि तैरेव तयाऽ(थाऽर्चनम्‌ गन्धपुष्पादिभिस्तच्च जरैरेवाप्यसभवे ३२ न्यासपू्ं विधानेन कर्तव्यं हरितषटये अत एवास्य मन्त्रस्य न्यासाच्न्ये बदन्ति ३३ सदृबु्ारणाद्ैव कृतृत्यत्वदायिनः तथाऽपि दशधा नित्यं पार्थं भविन्यतेत्‌ ३४ अथ ध्यानं भवक्ष्यामि मन्रस्यास्य द्विजोत्तम पताम्बरं घनदयामं द्विभुजं वनमालिनम्‌ ३५ वहिवदहृतापीदं शरिकोटिनिभाननम्‌ पूणौयमाननयनं कथिकारावरतसिनम्‌ ३६

* वाय्वादीति भाति + एतशिहान्तगैतः पाठः क. ख. ग. च. छ. स. ड. पुस्तकस्य: १क. ख. च. भ. "षड्गुणं ५२ स. भ. मान्ते तु भ. चयेतेये॥ स. इ. "शाण उदाहृतः.। न्‌ क. इ. ाशन्दमध्यं ग" द. श्यपवाः भ"

६२० महामुनिश्रीव्यासमणीतं-- [ पतार्खण्डे-

अभितश्न्दनेनाथ मध्ये कुङ्कमविन्दुना रचितं तिलकं भारे बिभ्रतं मण्डलाङृतिम्‌ ३७ तरुणादित्यसंकाशं कुण्डलाभ्यां विराजितम्‌ षर्माम्बुकरण(भि)काराजदषैणामकपोलकम्‌ ३८ परियास्यन्यस्तनयनं नी(ली)लया चोतश्चवम्‌ अग्रभागन्यस्तमुक्ता विर्फरत्मोचनासिकम्‌॥ ३९

दशषनञ्योत््या राज्पकबमिम्बफलाधरम्‌ केय॒शाङ्गदसद्रतनुद्रिकाभिरेसत्करम्‌ ४० बिभ्रतं मुरं वामे पाणौ पग्र तयैव काश्चीदामरफुरन्मध्य तरपुराभ्यां टसत्पदम्‌ ४! रतिकेणिरसावेशचपटं चपरेक्षणम्‌ हसन्तं भियया सां हासयन्तं तां मुहुः ४२

इत्थं कट्पतरोभठे रत्नतिहासनोपरि बृन्दारण्ये स्मरेत्टृष्णं संस्थितं प्रियया सह ५३ वामपा स्थितां तस्य राधिकां स्मरेत्ततः नीख्चोरकसंषीतां तस्हेमसमप्रभाम्‌ ४४ पषटाश्चटेनाऽअतरतीधसुप्मेराननपड्जाम्‌ कान्तवक्त्रे > स्तनेत्रा रकोरीव चच)रेक्षणाम्‌ ४५ अङ्कषटतमैनीभ्यां निजमरियषुलाम्बुने अरषयन्तीं पूगफलं पणेचणेपमन्विताम्‌ = ४६ यक्ताहारस्फुरचारषीनोन्नतपयोधराम्‌ क्षीणमध्यां पृथुश्रोणीं किङ्िणीजालमण्डिताम्‌ ५४७ रत्नताटङ्केयरपुद्रावलयध रिणी टसत्कटकमञ्ञीररतनपदाङ्रीयकाम्‌ ४८ लावण्यसारमुग्धाङ्ग सर्वागयवसुन्दरीम्‌ आनन्दरससंमप्ां सन्ना नवयौषनाम्‌ ४९ सख्यश्च तस्या तपन्दर तत्समानवयोगुणाः सेवनपरा भ.व्याश्रामरव्यञ्ज(न)नादिभिः॥५० [*अथ तुभ्यं भ्रवेक्ष्यामि म्रा ष्णु नारद बदहिरफैः मपथस्य स्वाेमौयादिशक्तिमिः]॥५१ अन्तरङैस्तथा निलयं बिभृतैसतेश्विदादिभिः गोपन.दुच्यते गोषी राधिका कृष्णवल्लभा ५२ देवी इृष्णमयी भोक्ता राधिका परदेवता सैलमीस्वरूपा सा कृष्णाह्ादखरूपिणी ५२ ततः सा परोच्यते श्रिम हादिनीति मनीषिभिः तत्कलाकोटिकोव्य॑शा वुर्गा्राचिगुणात्मिकाः॥ सा तु साप्तान्महालक्ष्मीः दृष्णो नारायणः प्रमु नेतयोधिश्ते भेदः स्वरपोऽपि मुनिसत्तम इयं दुगा हरी र्दः कृष्णः शक्र इयं शची सावित्रीयं हरि्हमा भूमोणीऽसौ यमो हरिः ५६ बहुना किं मुनिश्रेष्ठ विना ताभ्यां चन चिदचिदक्षणं स्व राधाङृप्णमयं जगत्‌ ५७

इत्थं सर्वे तयोरेव विभूति षिद्ध नारद शक्यते मया वक्तं वर्षकोटिशतैरपि ५८ त्रैलोक्ये पृथिवी मान्या जम्बरू्ीपं ततो बरम्‌ तत्रापि भारतं वर्षं तत्रापि मथुरा पुरी ५९ तत्र इन्दावनं नाम तत्र गोपीकदस्रकम्‌ तत्र राधासखीवग॑स्त्रापि राधिका वरा ६०

सांनिध्याधिक्यतस्तस्या ह्याधेक्यं स्याच्रथोत्तरम्‌ पृथिवीपतीनां तु नान्यत्किचिदिहोदितम्‌॥ सैषा हि राधिका गोपी जनस्तस्या; सखीगणः तस्याः सखीपमूहस्य बभौ प्राणनायकौ ६२ राधाकृष्णौ तयोः पादाः शरणं स्यादि हाऽऽश्रयम्‌ प्रपन्रे गतवानसि जीवोऽदहं शृशदुःखितः॥ सोऽहं यः शरणं प्राप्तो मम तस्य यदस्ति सर्वं ताभ्यां तदर्थं हि तद्धोग्यं हं मम्‌॥ ६४ इत्यसौ कथितो विप्र मच्रस्याथः समासतः युगखा्थस्तथा न्यासः प्रपत्तिः शरणागतिः ६५ आत्मार्पणमिमे पञ्च पर्यायास्ते मयोदिताः अयमेव चिन्तनीयो दिवानक्तमतन्दितैः ६६

इति श्रीमहापुराणे पाने पातालखण्डे दरन्दावनमाहात्म्यकथनं नामैकाशीतितमोऽध्यायः ८१ आदितः शोकानां समष्यङाः-- १६१५७ # धउश्विहान्तर्गतः पाठः ख. एस्तकस्थः

१क.ल.ड. च. छ. भ. ड. “मू रणत्क" स. पूमौणऽ।

८२ श्रशीतितमोऽध्यायः 1 पग्रपुराणम्‌ ६२१

अथ दयशीतितमो ऽध्यायः

~~

शिव उवाच- अथ दीक्षाविि व्ये श्रृणु नारद्‌ तत्वतः श्रवणादेव मुच्यन्ते विना तस्य विधानतः आविरथान्नगत्सर्व विह्नाय नश्वरं बुधः आध्यात्मिकादित्रिविधदुःखमेवानुभूय अनित्यत्वाच सर्वेषां सुखानां मुनिसत्तम दुःखपकषे विनिक्षिप्य तानि तेभ्यो विवजितैः (तः)॥ विरज्य संसतेहीनौ साधनानि विचिन्तयेत्‌ अनुक्तमस॒खस्यापि संपाप्तौ शरषनिर्ैतः

#संराणां वुष्करत्वं हि विङ्गाय महामतिः भृशषमा्ैस्ततो विपः श्रीगुरुं शरणं व्रजेत्‌ शान्तो विमत्सरः कृष्णे भक्तोऽनन्यमयोजनः अनन्यसाधनः श्रीमान्कोधलोभविवाभितः भ्रीकृष्णरसतच्चज्गः कृष्णमच्रविदां वरः कृष्णमत्राश्रयो निलयं मच्रभक्तः सदा शुचिः॥ सद्धम॑शासको नित्यं सदाचारनियोजकः संमदायी कृपापु्णो विरागी गुरुरुच्यते एवमादिगुणः श्रायः ुश्रषुगुरुपादयोः [गुरौ नितान्तभक्तश युमु्षः शिष्य उच्यते यत्साक्षात्सेवनं तस्य परेम्णा भगवतो भवेत्‌ मोक्ष; मोच्यते पाररवदपेदाङ्गवेदिभिः १० आश्रित्य गुरोः पादौ निजदत्ं निवेदयेत्‌ संदेहानपाङ़ृल बोधयित्वा पुनः पुनः ११ स्वपादपरणतं शान्तं शुश्रषुं निजपादयोः]। अतिहष्टमनाः शिष्यं गुरुरध्यापयेन्मनुम्‌ १२ चन्दनेन एदा वाऽपि विरिलेदवाहुमूयोः वामदक्षिणयोविम शङ्खचक्रे यथाक्रमम्‌ १३ उर्ध्पुण्दै ततः कुयीद्धालादिषु मिधानतः ततो मन्दं तस्य दक्षकर्णे तरिनिदिशेत्‌ १४

मन्रारथं वदेत्तस्मे यथावदनुपूर्वशः दासशब्दयुतं नाम धार्य तस्य भयतनतः १५ ततोऽतिभक्त्या सस्नेहं वैष्णवान्भो जयेरबुधः श्रीगुरं एनयेचापि वस्राटंकरणादिभिः १६ सवैस्वं गुरवे दव्ात्तदर्थं बा महामुने स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिचनैः १७

एतेः पचभिधिद्रान्संस्कारः संस्कृतो भवेत्‌ दास्यभागी दृष्णस्य नान्यथा करपकोिभेः [* अङ्कनं तूषयपण्डथ मन्रो नामविधारणम्‌ परश्चमो याग इत्युक्ताः संस्काराः पूर्वसूरिभिः] १९ अदनं शङ्करैः सच्छिद्रः पण्ड्‌ उच्यते दासक्षब्दयुतं नाम मच्रो युगलसंज्ञकः २० गुुवैष्णवयोः पूजा याग इत्यभिधीयते एते परमसंस्कारा मया ते परिकीतिताः॥ २१ अद्र तुभ्यं परपन्नानां धर्मान्वक्ष्यामि नारद यानास्थाय गमिष्यन्ति हरिधाम नराः कटौ २२ गुरोखैन्धमश्रो गुरुभक्तिपरायणः सेवमानो गुरं निलयं [तत्कृषपां भावयेत्सुधीः २३ सतां धर्मास्तितः रि्ेत्मपभनानां विशेषतः स्येष्टदेवधिया निलयं] वैष्णवान्परितोषयेत्‌ २४ ताडनं भत्सनं कामी भोग्यत्वेन यथा खियः(याः) गृह्णाति वेष्णवानां तततद्भाह्ं तथा बुपरैः पेहिकामुष्मिकी चिन्ता नैव कायां कदाचन रेदं तु सदा भाव्यं पूवरीचरितकम॑णा २६ आगुष्मिके तथा कृष्णः स्वयमेव करिष्यति अतो हि तत्कृते याज्यः भयत्नः सर्वथा नरैः२७ स्मोपायपरित्यागः कृष्णीयात्मतयाऽच॑नम्‌ सुचिरं मोषिते कान्ते यथा पतिपरायणा २८ मियानुरागिणी दीना तस्य सैककारक्षिणी तद्रणान्भावयेन्नित्यं गायत्यमिक्रृणोति ॥५९

* अत्र कर्मणामिति पाठोऽपेक्षित इति भाति धनुधिहान्तगैतः पाठः क. ख. ड. च. छ. म. ड. पुस्तकस्थः " धनुश्िहान्तग॑तः पाठः ख. ड. च. छ. ड. पुस्तकस्थः # धनुधिङान्तगतः पाठः क. ख. ड.च. छ.भ.ड. पुस्तकस्थः।

१. सरणां २. करादि ष'।

६२२ महापुनिभीष्यासप्णीतं -- ` [ पातारुखण्डे-

; स्मरणादि तथाऽऽचरेत्‌ पुनः साधनत्वेन कार्य तशु कदाचन ३० चिरं भोष्याऽऽगतं कान्त प्राप्य कान्ता धिया यथा। चुम्बन्ती चाऽऽशिष्यन्ती चनेत्रान्तेन पिबन्त्यपि ब्रह्मानन्दे गते वाऽपु सेवते परया मुदा श्रीमदर्चावतारेण तथा परिचरेदरिम्‌ ३२ अनन्यदारणो नित्यं तयैवानन्यसाधनः अनन्यसाधनाथं स्यादनन्यमयोजनः = रर नान्यं पूजयेहेवं नमेत स्मरे पदन्न गायेश्च निन्देत्कदाचन ३४ नान्योच््छिष्टं युञ्जीत नान्यरेषं धारयेत्‌ अैष्णवानां संभाषावन्दनादि विवर्जयत्‌ ३५ $शवैष्णवयोनिन्दां शृणुया कदाचन कणौ पिधाय गन्तव्यं पक्तौ दण्ड समाचरेत्‌ ३६ आभ्ित्य चातकीं वृत्ति देहपातावधि द्विन ¦ दूयस्यार्थं भावयित्वा स्थेयमिरयेव मे मतिः ३७ सरःसमुद्रनद्यादीन्विहाय चातको यथा तृषितो भ्रियते चापि याचते वा पयोधरम्‌ ३८ एवमेव भरयतनेन साधनानि भिचिन्तयेत्‌ खेष्टेवौ सदा याच्यौ गतिस्तौ मे भेदति ३९ सेष्टदेवतदीयानां गुरोरपि विशेषतः आयुकूल्ये सदा स्थेयं प्रातिङूस्यं विवर्जयेत्‌ ४० सकृतमपमनो वक्ष्यामि कट्याणगुणतां तयोः विचिन्त्य विहवसेदेतौ मामिमाबुदधरिष्यतः ४१ संसारसागरामायौ पूत्रमत्राकुलात्‌ गोक्षारो मे युवामेव भपस्मभयभञ्जनो ४२ योऽहं ममास्ति यत्किंचिदिह छोके परत्र तत्सर्वं भवतोरद्य चरणेषु समपितम्‌॥ ४३ अहमस्म्यपराधानामाटयस्त्यक्तसाधनः अगतिशर ततो नाथौ भवन्तावेव मे गतिः ४१ तवास्मि राधिकाकान्त कमणा मनसा गिरा ृष्णकान्ते तवास्मि युवामेव गतिमेम ५५ शरणं वां मपमनोऽस्मि करुणानिकराकरौ भसादं कुरुतं दास्यं पयि दषटऽपराधिनि ५६ इत्येवं जपता नित्यं स्थातव्यं पद्य(द)पङ्जम्‌ अचिरादेव तह स्यमिच्छता मुनिसत्तम ४७ बाहमधरमा मया छते संषेपेणोपवणिताः आन्तरः परमो धमः भपन्नानामथोच्यते ४८ कृष्णभियासखीमावं समाशित्य प्रयत्नतः तयोः सेवां प्रकुर्वीत दिवानक्तमन्तन्द्रितः ४९ उक्तो मब्रस्तदङ्गानि तथा तस्याधिकारिणः। तद्धमौश्च तथा तेभ्यः फलं मश्रस्य नारद्‌ ५० अनुतिष्ठ तमप्येतत्तयोदौस्यमवाप्स्यसि खाधिकारकये विभ संदेहो ना कथन ५! सद्क्माजपरपसाय तवास्मीत्यभियाचते निजदासं हरिदद्ान्न मेऽासिति विचारणा अत्र ते वर्णयिष्यामि रहस्यं परमाद्धतम्‌ श्रतं पूयं मया कृष्णार्साक्षाद्धगवतः किङ ५३ एष ते कथितो धों छान्तरो मुनिसत्तम गुहाुहतमो हेष गोपनीयः रयत्नतः ५४ म्नरतनमह पर्व जपन्कैासमूभनि ध्यायन्नारायणं देवमवसं गहने बने ५५ ततस्तु भगवांसतष्टः परादुरासीन्ममाग्रतः त्रियतां वर इत्युक्ते मयाऽपयद्राटथ रोचने ५६ ठो देवः मियासार्ध संस्थितो गरुढोपरि प्रणिपत्य महुैवमवदं भ्रियः पतिम्‌ ५५ यद्रूपं ते कृपासिन्धो परमानन्ददायकम्‌ सबीनन्दाश्रयं निस्य भूतिमत्सवैतोऽधिकम्‌ ५८ निसुणं निष्कियं शान्तं तदरषयेति विदु्धाः तदह द्रष्टुमिच्छामि चश्षु्यां परमेदवर ५९ ततो मामाह भगवान्परपन्ं कमलापतिः तदथ द्रश्यसे रूपं यत्ते मनति कारक्षितम्‌ ६० यमुनापभिमे कूरे गच्छ हृन्दावनं मम इत्युक्त्वाऽन्तरषे देवः भियासार्धं जगत्यति; ६! अहमप्यागतस्तार यषुनायास्तटं श्भम्‌ तत्र कृष्णमपदयं सवैदेेश्वरश्वरमू ६२ गोपवेषधरं कानतं किशोरवयसाऽन्वितम्‌ भियास्कन्येसुविन्यस्तवामहस्तमना हम्‌ ~ किोरवयसाऽन्वितम्‌ भियास्कन्ये सुविन्यस्तवामहस्तमनो हरम्‌ _ ६१

१. ञ्‌, षते

८२ व्यश्ीतितमोऽध्यायः ] पर्मपुराणम्‌ ६२३

हसन्तं ता शासयन्तं मध्ये गोपीकदम्बके किग्धमेधसमाभासं कटयाणगुणमन्दिरम्‌ ६४ अहस्य ततः अहं ते दर्शनं यातो श्गातवा रुद्र तवेप्सितम्‌ ६९ यद्य मे त्वया दृष्टमिदं रूपमरौकिकम्‌ घनीभूतामलमेम सचिदानन्द विग्रहम्‌ ६६ नीरूपं निशंणं व्यापि क्रियाहीनं परात्परम्‌ वदन्त्युपनिषत्संा इदमेव ममानघ ६७ रृतयुत्थगुणाभावाद नन्तत्वात्तयेश्वरम्‌ असिद्धत्वान्महुणानां निर्युणं मां वदन्ति हि ६८ अदृदयत्वान्ममैतस्य रूपस्य चर्मचक्षषा अरूपे मां वदन्त्येते बेदाः से महेश्वर ६९ व्यापकत्वाचिदंशेन ब्रह्मेति विदुधाः अकर्॑त्वात्मपशचस्य निष्क्रियं मां वदन्ति हि ७० मायागुणेयतो मेऽशाः कुन्ति सजेनादिकम्‌। करोमि खयं किचित्छश्यादिकमहं शिव ७१ अहमासां महादेव गोपीनां मेमविलः क्रियान्तरं जानामि नाऽऽत्मानमपि नारद्‌ ७२ विहराम्यनया नित्यमस्याः परमवशीछृतः इमां तु मलियां विद्धि राधिकां परदेवताम्‌ ७१ अस्याश्च परितः पैशवात्सख्यः शतसहस्रशः नित्याः स्वा हमा रुद्र यथाऽहं नित्यमिग्रहः ७४ सखायः पितरो गोपा गावो बृन्दावनं मम सवैमेतेननिल्यमेव चिदानन्दरसात्मकम्‌ ७९ इ्दमानन्द्कन्दाख्यं विदधे बृन्दावनं मम यस्मिन्पवेशमात्रेण पुनः संखति विशेत्‌ ७६ मदनं माप्य यो रूढः पुनरन्यत्र गच्छति आत्महा महादेव सत्यं सत्यं मयोदितम्‌ ७७

वृन्दावनं परित्यज्य नेव गच्छाम्यहं कचित्‌ निवसाम्यनया साधमहमत्रैव सर्वदा ७८ इत्येवं स्ैमाख्यातं यत्ते शुद्र हृदि स्थितम्‌ कथयस्व ममेदानीं किमन्यच्ोतुभिच्छसि ५७९ ततस्तमत्रवं देवमहं मुनिसत्तम ईशस्त्वं कथं मभ्यस्तमुपायं वदस्व मे ८० ततो मामाह भगवान्साधु रुद्र तयोदितम्‌ अतिगुद्यतमं देतद्रोपनीयं भयत्नतः ८१ सढृदावां प्रपन्नो यस्त्यक्तोपाय #उपासते गोपीभावेन देवेश्ष मामेति चेतरः ८२ सकृदावां भरपन्नो वा मतिपियामेकेकां सुत सेवतेऽनन्यभावेन मामेति सशयः॥ ८३

यो मामेव पद्मश्च मत्पियां महेश्वर कदाऽपि चाऽऽपरोति मामेवं ते मयोदितम्‌॥ ८४ सकृदेव प्रपन्नो यस्तवास्मीति बदेद पि साधनेन बिनाऽप्येवमामामोति संशयः॥ ८५ तस्मात्स्ेमयत्नेन मत्मियां शरणं व्रजेत्‌ आश्रित्य मत्मां रद्र मां वरीकतैमरपि ८६

इदं रहस्यं परमं मया ते परिकीतितम्‌ त्वयाऽप्येतन्महादेव गोपनीयं भयत्नतः ८७

त्वमप्येतां समाभित्य राधिकां मम वभाग जपनम युगुलं मच्रं सदा तिष्ठ मदालये॥ «८८ शिव उवाच--

इत्युक्त्वा दक्षिणे कणे मम ष्णो दयानिधिः उपदिश्य दयं हेतत्संस्कारां्. विधाय दि॥८९

सगणोऽन्तर्दपे विम तत्रैव मम पयतः अहमप्यत्र तिष्ठामि तदारभ्य निरन्तरम्‌ ९०

सर्वमेतन्मया तुभ्यं साङ्गमेव भकीर्ितम्‌ अधुना वद विमेन्ध किं भूयः श्रोतुमिच्छसि ९१ इति श्रीमहापराणे पाने पातालखण्डे बरन्दावनमाहाम्य दवशीतितमो ऽध्यायः ८२ आदितः शोकानां समष्यकाः-- १६२४८

% गणकार्यस्यानियतया शब्टुकोऽभावः। "~ न~~ ------------------ १. ड. य. छ. ड, परय सद्यः। ख. सवा नात्र संशयः

६२७ महायुनिभ्रीग्यासप्रणीतं-- [ पातारखण्डे-

अथ श्यङीतितमो ऽध्यायः

नारद उवाच- भगवन्सर्ममाख्यातं यद्यत मया गुरो अधुना श्रोतुमिच्छामि भव मारगमनुत्तमम्‌ सदाशिव उवाच-- साधु पृष्टं त्वया तिभ सैरोकहितैषिणा रहस्यमपि वक्ष्यामि तन्मे निगदतः श्णु दासाः सखायः पितरौ प्रयस्यश्च हरेरिह सरवे नित्या मुनिश्रेष्ठ तत्तुस्या गुणशािनः यथा प्रकटीखायां पुराणेषु प्रकीतिताः तथा ते नित्यटीलायां सनित वृन्दाचने भुवि गमनागमने नित्यं करोति बनगोयोः गोचारणं वयस्यैश्च भिनाऽसुरविघातनम्‌ परकीयामिमानिन्यस्तथा तस्य परिया जनाः परच्छननेनैव भावेन रमयन्ति निजमियम्‌ आत्मानं चिन्तयेत्तत्र तासां मध्ये मनोरमाग्‌ रूपयोवनैपनां किशोरीं ममदाडृतिम्‌ नानािरपकलाभिश्षा कृष्णभोगानुरूपिणीम्‌ पराथितामपि कृष्णेन तत्र भोगपराब्युखीम्‌ राधिकालुचरीं नित्यं ततपेवनपरायगाम्‌ ढृष्णादरप्यधिकं मेम राधिकायां पकुरैतीम्‌ भरीत्याऽनुदिवसं यत्नात्तयो; संगमकारिणीम्‌ तस्तेवनसुखाडादभविनातिसनिवताम्‌ १० इत्यात्मानं िचिन्त्यैव तत्र सेवां समाचरेत्‌ ब्राह्मं मुदू्तमारभ्य यावस्स्यात्त महानिशा ११ नारद उवाच-- हरदेन॑दिनीं लीलां ोतुमिच्छामि ततः टीलामजानता सेव्यो मनसा तु कर्थं हरि; १२ श्रीसदाशिव उवाच-- नाहं जानामि तां लीलां हरेनारद त्वतः बृन्दादेषीमितो गच्छ सा ते लीलां भवकष्यति॥ ११ अविदूर इतः स्थानः ककेर्श(रितीर्थप्मीपतः सखी संघवृता साऽऽस्ते गोषिन्दर्परिचारिका सूत उवाच-- इत्युक्तस्तं परिक्रम्य हृष्टो नत्वा पुनः पुनः वृन्दाश्रमं जगामाथ नारदी मुनिसत्तमः १५ वन्दाऽपि नारदं शषा परणम्य पुनः पुनः उवाच मुनिश्रेष्ठ कथमन्नाऽऽगतिस्तव 8

© - ९) ~>

©

नारद उवाच--

त्वत्तो वेदितुमिच्छामि नैलकं चरितं हरेः। तदादितो मम ्रूहि यदि योग्योऽस्मि शोभने १७ वृन्दोवाच--

रहस्यमपि वक्ष्यामि कृष्णभक्तोऽपि नारद प्रकाश्यं त्वया हेतदुश्रदुह्यतरं महत्‌ १८

मध्यवुन्दावने रम्ये पथाशात्कुञ्जमण्डिते कल्यवृक्षनिकुज्ञे तु दिव्यरत्नमपे गे १९

निद्रितौ तिष्ठतस्तस्पे निबिडालिङ्गितौ मिथः मदाङ्गाकारिभिः पश्वातपक्षिभि्बोधितावपि ॥२० गादाशिद्नजानन्दभाप्तौ तद्ङ्गकातरौ नो मनः कुष(रोतस्तपात्समुःथातुं मनागपि २! ततश्च सारिकासङ्ैः शुकाधैरपि तौ यहुः बोधितो षिविपैवाक्यैः स्वतरपादुदतिष्ठताम्‌ २२ उपविष्टौ ततो दष्टा सख्यस्तस्पे पुदाऽन्वितौ भविष्य सेवां ्ुभन्ति तत्काटे ष्युचितां तयोः२२ पुनश्च सारिकावाक्यै स्वतरपादुदतिष्ठताम्‌। गच्छतः स्वस्वभवनं भीत्युत्कण्ठाङुलौ ततः मातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरः कृत्वा ष्णो दन्तकाष्ठं बलदेवसमन्वितः २५

स्न. म. 'नाक्कीरी।

९३ अयश्ीतितमोऽध्यायः ] पग्रपुराणम्‌ ६२९

मात्राऽहुमीदितो याति गोशाला सखिभिः राधाऽपि बोधिता विप्र बयस्याभिः सतरपतः उत्थाय दन्तकाष्ठादि कत्वाऽभ्यङ्गं समाचरेत्‌ सानवेदिं ततो गत्वा लपिता सा निजारिभिः

भूषाणं व्रजेत्तत्र वयस्या भ्रषयन्त्यपि भूपणेधिविपैदिव्यर्गन्धमाल्यानुरुपनैः २८

ततः सखीजनेस्तस्याः श्वश्रू सभाथ्यं यत्नतः पक्तमाद्रयते खम सखी सा यशोदया २९ नारद उवाच--

कथमायते देवी पाकार्थं तु यशोदया सतीषु पाकक्रीषु रोहिणीप्रमुखास्वपि ३० वन्दोवाच -

पू दुवांससा दत्तो बरस्तस्यै महामुने इति काल्ायनीवकतराच्छृतमासीन्मया परा ।॥ २१

त्वया यत्पच्यते देवि तदग्रं मदनुग्रहात्‌। मिष्टं स्यादमृतस्पधि भोकरायुष्करं तथा ३२

इतयाहयति तां निलयं यशोदा पुत्रवत्सला आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती १२ शवभ्रवाऽनुमोदिता साऽपि हृष्टा नन्दारयं व्रजेत्‌ सससीप्रकरा तत्न गत्वा पाकं करोति ३४ कृष्णोऽपि दुग्ध्वा गाः काथिदोहयितवा जनैः पराः। आगच्छति पितुर्वक्यात्छय्दं सखिभिरवृतः अभ्य्गेैरदनं त्वा दासैः सैस्लापितो मृदा पौतवसञधरः सरग्वी चन्दनाक्तकणेवरः २६ [द्रिफाख्बद्धविष्ैग्ीवाभालोपरि स्फुरन्‌ चनद्राकारस्फुरद्वातिलकालकरञ्जितः ३७

कङ्णाङ्गदकेयूररत्नयुद्राटसत्करः | पक्ताहारस्फुशदरक्षा मकराफृतिकुण्डलः ३८ पृहुराकारितो मात्रा मविरशेद्धोजनालयम्‌ अवलम्ग्य करं सर्युषैरदेवमनुतरतः ३९

ुङगेऽथ विविधाञ्ानि भरात्रा-च सलिमिरवृतः हासयन्विविधरहस्यैः ससी सैई॑सति स्वयम्‌ ४० इत्थं भुक्त्वा तथाऽऽचम्य दिव्यखटरोषरि क्षणम्‌ विश्रम्य सेवत ताम्बूलं बिभजन्नदन्‌॥।४१ गोपवरेषधरः कृष्णो पेतुवृन्दपुरःसरः व्रनवापिजनैः भ्रीलया सर्वैरतुगतः पथि ४२ पितरं मातरं नत्वा नेत्रान्तेनापि तं गणम्‌ यथायोग्यं तथा चान्यान्विनिवस्यं वनं व्रजेत्‌ ॥४३ वनं भविर्य सखिभिः क्रीडयित्वा क्षणं ततः षिहारौधिविधेस्तत्र षने विक्रीडतो युदा ४४ वश्चयित्वा तु तान्सर्वानदिैः भियससै्ृतः संकेतकं वरनद्धपौत्मियासंदशंनोत्सुकः ४५ साऽपि ष्णं सेयान्तं दष्टा स्वं शृहमागता सूयादिपूनान्याजेन कुमुमाहृतये तथा ५६ वञ्चयित्वा गुरुन्याति भियसङ्गच्छया वनम्‌ इत्थं तो बहुयत्नेन मित्वा स्वगणेस्ततैः | ४७ वयित्वा तान्सवीन्वेने चिक्रीडतो मुदा दोलां चैव समारूढौ सखिभिर्दोितो कचित्‌ ४८ कथिद्रेणुं करसरस्तं भिययाऽपदतुतै हरिः अनवेषयश्ुपालन्धो विपटन्धः प्रियागणेः॥ ५४९ हसितेरषहुधा ताभिर्षसितस्तत्र तिष्ठति वसन्तवायुना जुष्टं षनखण्डं कृचिन्मुदा ५० भविश्य चन्दनाम्भोभिः कुङ्कमादिजरैरपि निषिश्चतो यश्रमक्तैतत्पङकशिम्पतो मिथः ५१ सख्योऽप्येवं निपिचनिति ताश्च तौ सिश्वतः पर्मः। बसन्तवायुजुेषु वनखण्डेषु सवतः ।॥ ५२ तत्काल चितैर्नाना विहारैः सर्गेण दिन श्रान्तौ शयिदमूलमासाच्र मुनिसत्तम ५२

# एतधिकषान्तगंतः पाटः ख. ड. छ. भ. ड. पृस्तकस्थः

ड. च. छ. ड. "तः विदहारैर्वितरिधेस्तेत्र वने ४्थ.

१. वित्रा | ख. .च. ठ. द. "ष्णं वनं या*।३ न्देन वायुना शुषटौ कीडतो वनराजिषु क. ज,

भयाय कुरुते हरिः अ" शव. नुते ह" नः गेधुतः शरा" ५९

६२६ महागुनिश्रीष्यापप्रणीत-- [ पातार्लण्दे-

उपिश्याऽऽसने दिग्ये मधुपानं पचक्रतुः ततो मधुमदोन्मत्तौ निद्रया मीरितिक्षणौ ५४ मिथः पाणी समालम्ब्य कामबाणवशं गतौ रिरंसू विरतः शुञ्ञं स्सलदराङ्मनसौ पथि ५५ करीडतश्च ततस्तत्र करिणीयूथपौ यथा सरूयोऽपि मधुभिमेत्ता निद्रया पीरितेक्षणाः ५६ अभितो मञ्जकुञ्ञेषु सव एवापि रिषयरे पृथगेकेन वपुषा इृष्णोऽपि युगपद्विभुः ५७ सर्वासां संनिधि गच्छेतमियया भरितो मुहुः रमयित्वा ता; सर्वा; करिणीर्गनराडिव॥ ५८ मिया तथा ताभिः क्रीडार्थं सरो व्रजेत्‌ जलसेकैभिथस्तत्र क्रीडतः सगणा ततः॥ ५९ वासःसक्चन्दनैधरिव्येश्ैषणेरपि भूषितौ तत्रैव सरसस्तीरे दिग्यरत्रमये हे ६० प्रोगेव फलमूलानि करिपितानि मया गुने हरिस्तु प्रथमं भुक्त्वा कान्तया परिवेष्टितः ६१ विजाभिः सेवितो गच्छेच्छय्यां पुष्पविनिभिताम्‌ ताम्बूखेव्यजनेस्तत्र पादसंवाहनादिभिः ६२

सेव्यमानो हसंस्तामिर्मोदते मेयसीं स्मरन्‌ राधिकाऽपि हरो सुप्ते सगणा गदितान्तरा ६३ अपि तत्र गतप्राणा तदुच्छिष्टं भुनक्ति किंचिदेव ततो भुक्त्वा व्रनेच्छययानिकेतने ६४ रषं कान्तमुखाम्भोजं घकोरीव निशाकरम्‌ ताम्बूलचषितं तस्य तत्रत्याभिनिवेदितम्‌ ६५ ताम्बलान्यपि चाश्नाति विभजन्ती परियारिषु। कृष्णोऽपि तासां भरुः स्वच्छन्दं भाषितं मिथः प्ाप्तनिद्र इृवाऽऽमाति विनिद्रोऽपि पटापृतः। ताश्च क्षवेरां क्षणं कृत्वा कुतधिदनुमानतः ६७ व्युदस्य रसनां दद्धि; पद्यन्लोऽन्योन्यमाननम्‌ लीना इव लया स्युः क्षणम किचन६८ कषणदेव ततो वदं दूरीृत्य तदङ्गतः साधु निद्रां गतोऽसीति हासयन्तयो हसन्ति ६९ एवं तौ विविवैक्स्यै रममाणौ गणेः सह अनुभूय क्षणं निद्रासुखं पुनिसत्तम = ७० उपविश्याऽऽसने दिव्ये सगणौ विस्तृते मुदा पणीडरलय मिथो हारचुम्बा छेषपरिच्छदान॥ ७! अपतैविकरीडतः मेम्णा नमीलापपुरःसरम्‌ पराजितोऽपि भियया जितोऽहमिति वै दुवन्‌ ७२ हारादि ग्रहणे तस्याः प्वत्तस्ताङ्यते तया तयैवं ताडितः कृष्णः करेणाऽऽस्यसरोरुहे ७१ विषण्णमानसो भूत्वा गन्तु दुरते मतिम्‌ जितोऽस्मि चेखया देति शृतां यत्पणीकृतम्‌ ७४ चुम्बनादि मया दत्तमित्युक्त्वा सा तथाऽऽचरेत्‌ कौटिरयं तदधुवोद्र् श्रोतं तद्धत्सनं वचः ततः सारिषुकानां शरुत्वा वागाहवं मिथः नि्च्छतस्ततः स्थानाद्नतुकामौ हं परति ५७६ डृष्णः कान्तामनुज्ञाप्य गवामभिमुखं व्रजेत्‌ सा तु सूथैगरईं गच्छेत्सखीमण्डलसंयुता ७७ कियहूरं ततो गत्वा पराय हरिः पुनः विवेष समास्थाय याति सूर्यश भरति ७८ सू भ्पूजयेततत्र भाधितस्तःसखीजनैः तदैव करिपतर्वेदैः परिहासंविर्गभितेः ७९ ततस्ता हापित कान्तं परिङ्गाय विचक्षणाः। आनन्दसागरे लीना विवुः सं चापरम्‌॥८० विहरिधिविेे साधयामदरयं मुने नीत्वा गरहान्त्नेयुस्ताः कृष्णो गवां जेत्‌ ८१ संगम्य सससीन्करष्णो गृहीवा गाः समन्ततः आगच्छति व्रजे हषीद्रादयनमुरलीं मुने ८२ ततो नन्दादयः सर्वे शरुत्वा वेणुरवं हरे; गोधूकिपटलव्या्तं ष्ट्रा चापि नभस्तलम्‌ “२ विसृज्य सकर्माणि सियो बालादयोऽपि डृष्णस्याभियुखं यान्ति तदशनसमुत्युकाः॥ ८४

राजमामे ्रनदरारि यत्र व्रनोकसः कृष्णोऽपि तान्समागम्य यथावदूयुपैदाः «५ ददीनस्पदीनैर्ाचा स्मतपर्वाबलोकनैः गोपवृदधाममस्कारः कायिकैवोचिकैरपि ८६

१. तामि्ीडामिश्च स" स. अप्रतः। स. म, च्व्यमरमै। स. यत्‌। ५क. "समितिः रमैः इ. 'गर्वितैः म. "गर्हितः

८१ व्यशीतितमोऽध्यायः ] पद्मपुराणम्‌ ६२७

अष्टङ्गपातैः पितरौ रोहिणीमपि नारद न्रान्तसूवितेनैव बिनयेन भियां तथा ८७ एवं तैस्तवथायोग्यं वजौकोभिः भपूजितः गवाख्ये तथा गाथ संप्रवेश्य समन्ततः ८८ पितृम्यामथितो याति भ्राजा सह निजालयम्‌ सात्वा पीत्वा तत्र किविदधुक्त्वा मात्राऽनुमोदितः गवायं पुनर्याति दोग्धुकामो गां पयः ताथ दुवा दोहयित्वा पाययित्वा कानन ९० पित्रा सार्पं शं याति तत्र मावशतानुगः तत्र पित्रा पितव्यै तत्पुत्र बलेन ९१ युनक्ति विविधा्नानि चव्यंचोष्यादिकानि तन्मतिः पर्थनातपरं राधिकाऽपि तदैव हि९२ परस्थापयेत्सखीद्रारा पक्षान्नानि तदायम्‌ शलाघयंश्च हरिस्तानि भुक्त्वा पिज्ादिभिः सह।९१ सभाग व्रजेत जुं बन्दिजिनादिभिः पकान्नानि गीत्वा याः सर्यस्तत्र पुराऽऽगताः॥९४ बहूनि पुनस्तानि प्रदत्तानि यशोदया सख्यस्तत्र तैया दत्तं कृष्णोच्छिष्ट नयन्ति ॥९.

सर्वं ताभिः समानीय राधिकाये न्विद्यते साऽपि भुक्त्वा सखीवर्भयुता तद तुपूषशचः ९९६ सखीभिमंण्डिता तिदेदभिसर्ु समु्रता भस्थाप्यते मया काचिदित एव ततः ससी ९७ तयाऽभिसारिवा साऽथ यमुनायाः समीपतः कल्पटक्तनिकुञ्जेऽस्मिन्दिग्यरत्नमये गहे ९८ सितङृष्णनिशायोग्यवेषा याति सखीयुता कृष्णोऽपि विविधं ततर ष्ट्रा कौतूहलं ततः ९९ काल्यायन्या मनोज्ञानि श्रत्वा गीतकान्यपि धनधान्यादिभिस्ताश्च प्रीणयित्वा विधानतः। जनेराराधितो मात्रा याति सख्या निकेतनम्‌ मातरि भस्थितायां भोजयित्वा ततो गरहम्‌॥ सेकेतकं कान्तयाऽत्र समागच्छेद लक्षितः मिलित्वा तावुभावत्र क्रीडतो वनराजिषु १०२ विहारषिविर्मरेष लीलागीतपुरःसरैः साधयामदयं नीला राजव विहारतः १०३ सुषप्सू बिदातः ङ्ज पक्षीशाभिरलक्षिती एकान्ते कुसुभेः शे केठितल्पे मनोहरे १०४ सुप्नावातिष्ठतस्तत्र सेव्यमानो निजाशिभिः इति ते सवेमाख्यातं नैत्यकं चरितं हरेः

पापिनोऽपि विपच्यन्ते भ्रवणादस्य नारद १०५ नारद उवाच- धन्योऽस्म्यनुगरहीतोऽस्मि त्वया देवि संशयः दरेदैनेदिनी लीला यतो मेऽ प्रकारिता सूत उवाच-

इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूनितः अन्तधौनं गतो ब्रहमन्नारदो गुनिसत्तमः १०७ मयाऽप्येतच्चाऽऽनुपृर्यौत्सर्व ते परिकीतितम्‌ जपेभित्यं प्रयत्नेन मत्रयुग्ममनुत्तमम्‌ १०८ कृष्णवक्तरादिदं ग्धं पुरा रुद्रेण यत्नतः तेनोक्तं नारदायापि नारदेन ममोदितम्‌ १०९ संस्काराश्च विधायैव मयाऽप्येतत्तवोदितम्‌ त्वयाऽप्येतद्वोपनीयं रहस्यं परमादतम्‌ ११०

शौनक उवाच-- कृतहृत्योऽभवं साक्षाखत्पसादादहं गुरो रहस्यानां रहस्यं यत्वा मह्यं भकारितम्‌ १११ ` सूत उवाच-- | धमनितानुपातिष्ठ जल्पन्मघ्रमहिशम्‌ अचिरादेव तदास्यमवाप्स्यसि सशयः ११२

मयाऽपि गम्यते ब्रहममित्यमायतनं भोः गुरोगुरोभौवुनायाः कूरे गोपीशवरस्य १११३

१. शनि प्रदत्तानि यशोदया स" ज. “नि भुक्त्वा पित्रादिभिः सह क. अ. मया ।४स.ङ.च. छ.ढ.धै राहरास्यगी"। ख.हमनगुरोरायतनं मम गु" स. "भोः वृन्दारण्ये यत्र नित्यं गुरमऽस्ति सदाशिवः।

६२८ | महापुनिभीव्यासप्रणीत-- ` [ पातारसष्डे-

इदं चरित्रं परमं पवित्रं पोक्तं महेशेन महानुमात्रम्‌ हृण्वन्ति ये भक्तियुता मनुष्यास्ते यान्ति सूनं पदमच्युतस्य ११४ धन्यं यश्चस्यमायुष्यमारोग्याभीष्टसिद्धिदम्‌ स्वर्गापवरगतेपक्तिकारणं पापनाशनम्‌ ११५ भक्त्या पठन्ति ये निलयं मानवा विष्णुतत्पराः तेषां पुनराषततििष्णलोकात्कथं चन ११६ इति श्रीमहापुराणे पाशने पातालखण्डे श्रीवृन्दावनमाहात्म्ये श्यशीतितमोऽध्यायः ८३ समाप्तमिदं बृन्दावममाष्टात्म्यम्‌

आदितः शोकानां समष्डाः-- १६३६४

भथ चतुर्नीतितमोऽध्यायः

कषय उचुः-- सूत सूत महाभाग कोमहर्षणनन्दन कथा रम्पा त्वया भोक्ता लोकस्याऽऽनन्द्दायिनी ! श्रीकृष्णस्य महाभाग चरितं महदद्भुतम्‌ शरुतं सर्व त्वया योक्तं निष्ैतिस्तेन चाभवत्‌ अहो श्रीकृष्णमाहारम्यं भक्तानां गतिदायकम्‌ यतस्तेन महाभाग निष्टत्ति को न्ववाभुयात्‌॥ अतः पुनरपि श्रीमरछृष्णस्य चरितं महत्‌ श्रोतुमिच्छामहे चान्यदूवरतदानारईैणारिकम्‌ स्लानं वाऽपि महाभाग यथा येन कृतं पुरा तत्सर्व षिस्तरादत्राहि यथा नो निैतिभवेत्‌

सूत उवाच-- साधु पृष्ठं द्विजश्रेष्ठा लोकानां तारणं परम्‌ यूं कृताथीः कृष्णस्य भक्तानां पूर्णमानसाः कृष्णस्य चरितं पुण्य साधूनां हषैदं परम्‌ पवक्यामि द्विजश्रेष्ठा महदाख्यानमद्धतम्‌

एकदा नारदो लोकान्पयैटन्भगवतियः मधुरायामम्ब्रीषं दृष्णाराधनमानसम्‌

महाभागं व्रतपरं ददश मुनिसत्तमः आगतं गूनिषरं सत्छृलय दृपसत्तमः

भवन्त टव पप्रच्छ भ्रद्धया हृष्टमानसः

अम्बरीष उवच-

यन्मुने परमं ब्रह्म बेदवादिभिरुच्यते देवः पूण्डरीकाक्षः स्वयं नारायणः परः १०

यो पूर्तौ मूतिमानीशो व्यक्ताव्यक्तः सनातनः सरवभृतमयोऽचिन्लयो ध्यातव्यः कथं हरिः॥ ` यस्मिन्सर्वमिदं विश्वमोतपोतं पतिष्टितम्‌ अव्यक्तमेकं परमं परमात्मेति विश्वेतम्‌ १२

यतो जन्मादि जगतो यो निमीय स्वयंभुवम्‌ ददौ तस्मै निगमानात्मन्येव व्यवस्थितान्‌ १२

कथपाराध्यते सोऽयं समस्तपुरुषारथदः योगिनामपि दुरगम्यस्तदेतत्कृपया वद्‌ १४

अनाराधितगोविन्दो विन्दति यतोऽभयम्‌ तपोयज्ञदानानां लभते फलयुत्तमम्‌ १५

अनास्वादितगोविन्दपादाम्बुजरसो नरः मनोरथकथानीतं कथमाकयेत्फलम्‌ १६

हरेराराधनं हित्वा दुरितौधनिषारणम्‌ नान्यत्पदयामि जन्तूनां परायश्चित्तं परं मुने॥ १७ यद्धनतैनवतिन्यः श्रयन्ते सिद्धयोऽखिलाः कथमाराध्यते सोऽयं केशवः छेनाशनः १८ उपास्यते भगर्वान्सर्वराराध्यते कथम्‌ स्ीभिश्च स्ैमेतन्मे हिताय जगतो षद १९ 1

१क्ष. "तं को न्ववाधरुयात्‌ श्रु क्ष. ज. निषृत्तस्ते। स. नाम" क. भ. "म्‌ यतस्तेन मः ख. शति ख. यदेतत्पर' स. "ति टितोदय" ल. ड. च. छ. ड. '्वान्कथं नारायणो नरैः ज्ञी"

८४ चतुरशचीतितमोऽध्यामः ] पद्मपुराणम्‌ ६२९

भक्तमियोऽसौ भगवान्कया भक्तया मसीदति कथं भक्तिमेवेद स्मिन्सैराराध्यते कथम्‌ २० ्ष्णवोऽसि हस्तस्य भरियोऽपि परमाथवित्‌ तेन त्वामेव पृच्छामि ब्रह्मन््रह्मविदुत्तम २१ भ्रोतारमय वक्तारं ष्टां पुरूपं हरेः प्रश्रः पुनाति कृष्णस्य तदङ्पिसछिलं यथा ।॥ २२ दुभ मानुषो देह देहिनां तषणभङ्करः तत्रापि दुलेमं मन्य वैकुण्ठभरियद श्नम्‌ २३ संसारेऽस्मिन्क्षणारधाऽपि सत्सङ्ृः शेवधिररणाम्‌ यस्माद वाप्यते सरव पुरुषा्थचतुष्टयम्‌ २४ भगवन्भवतो यात्रा सवस्तये सबैदेहिनाम्‌ बालानां यथा पित्रोरुत्तपरलोकवत्मनाम्‌ २५ [भूतानां देवचरितं दुःखाय सखाय सुखायैव हि साधूनां त्वादशामच्युतात्मनाम्‌ ।॥२६ भजन्ति ये यथा देवान्देवा अपि तथैव तान्‌ छायेव कर्मसचिवाः साधवो दीनवत्साः]॥ ९७

तस्मात्तं मगवन्महय वैष्णवं धममादिश यस्योपदेशरदानेन भते वेदजं फकम्‌ २८ नारद उवाच--

साधु पृष्टं महीपाल विष्ण॒भाक्तिमता त्वया जानता परमं धर्ममेकं माधवसेवनम्‌ २९

यसिमन्नाराधिते विष्णौ विभ्वमाराधितं भवेत्‌ तुष्ठं सकलं तु सर्देवमये हरौ ३०

यस्य स्मरणमात्रेण महापातकसंहतिः तत्क्षणत्रासमामाति सेव्यो रविरेव हि ३१

[+को नु राजननिन्दियवानपुङन्दचरणाम्बुजम्‌ भजेत्सषेतोमृत्युरुपास्यमषिदैवतैः ३२ श्रतोऽतुपटितो ध्यात आहतशरानुमोदितः सवः पुनाति सद्धं बीरविश्वरुहोऽपि हि | ३१ योऽय कारणकार्यादविकारणस्यापि कारणम्‌ अनैन्यकारणं योगी जगज्नीवो जगन्मयः ३४ अणुश्रहत्कृशः स्थूलो निगणो गुणभ्रन्महान्‌ अजो जन्मलयातीतो ध्यातव्यः हरिः सदा सम्यगेतद्यवसितं भवता पुरुषर्षभ यतृच्छसे भागवतान्धर्मास्तव विश्वभावनान्‌ ३६ परसङ्गेन सतामात्ममनःकर्णरसायनाः भवन्ति कीर्तनीयस्य कथा; कृष्णस्य निमेखाः॥ ३७ भावसाध्यः स्वयं देवः स्वयं जानाति तद्धवान्‌ तथाऽपि वक्ष्ये जगतां हिताय तव गौरवात्‌ यदाहुः परमं ब्रह्म प्रधानं पुरुषात्यरम्‌। यन्मायया सर्ैमिदं विश्वमस्तीति सोऽच्युतः २९ पतरान्कल्रं दीर्घायु राज्यं स्वगापवरगकम्‌ ददातीप्ितं सर्वै भक्तया संपूजितोऽच्युतः ४० कर्मणा मनसा वाचा तत्परा ये हि मानवाः तेषां व्रतानि वक्ष्यामि प्रीतये तव भरते ४१

असा सत्यमस्तेयं ब्रह्मचर्यमकल्कता एतानि मानसान्याहृत॑तानि हरितुषटये चर्‌ एकयुक्तं तथा नक्तमुपवासमयाचितम्‌ इत्येवं कायिकं पुंसां वरतमुक्त नरेश्वर ४३

वेदस्याध्ययनं विष्णोः कीन सत्यमापणम्‌ अपैशुन्यमिदं राजन्वाचिकं व्रतमुच्यते ४४ चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत्‌ नाऽऽशौचं कीतने तस्य सदाणुद्धिषिधायिनः ४५ वणीश्रमाचारवता पुरुषेण परः पुमान्‌ विष्णुराराध्यते पन्थाः सोऽय तत्तोषकरारणम्‌ ४६ पतिरूपो हिताचरिमेनोवाकायसंयमैः वरतैराराध्यते स्लीभि्वासुदेवो दयानिधिः ४७ सवागमोक्तेन मार्गेण सीकूरपि पूजनम्‌ कर्यं कष्णचन्द्रसय द्विनातिवररूपिणः _ ४८ | ` + तीतः पाटः ख. पुस्तकस्यः # एतदनन्तरं ख. पुस्तके पतिरहैदि इतिशरोकोऽधिको दश्यते

४्ख.ट.च. छ. ह. "णान्नाशमाः। ख. नान्यथा वे" ख, पन्था नान्यत्तत्तो" १० ड, च. छ. ड. वदरू

६३० महापुनिश्रीव्यासप्रणीत- [ पातार्खण्डे-

जयो वणांसतु बेदोक्तमागौराधनतत्पराः सषष्रादय एव स्यर्नाजनाऽऽराधनतत्यराः ५९ पजनैनं यजै व्रतेरपि माधवः तुष्यते केवलं भक्तिपियोऽसौ समुदाहूतः ५० [ॐद्वीणां पतिव्रतानां तु पतिरेव हि दैवतम्‌ तु पूज्यो विष्णुभक्त्या मनोवाकायकरमभिः९१ स्लीणामथाधिकतया विष्णोराराधनादिकमू्‌ पतिप्रियरतानां श्रुतिरेषा सनातनी ५२ रदराणां चैव भवति नान्ना वै देवताचनम्‌ सर्वे चाऽऽगममार्गेण कुयेदातुसारिणः ५३ पिण्डग्रहणधर्मेण यद्यस्य विहितं वरतम तत्तदेवाऽऽचरेघस्तु तेन तुष्यति केशवः | ५४ हविषाऽपरो जले पुष्पेध्यानेन हृदये हरिम्‌ यजन्ति सूरयो नित्यं जपेन रविमण्डले ५५ अहिंसा प्रथमं पुष्पं दवितीयं करणग्रहः 1 तृतीयकं भूतदया चतुरं क्षान्तिरेव ५६ शमस्तु पश्चमं पुष्पं ध्यानै चैव तु सप्तमम्‌ सत्यं चैवा पुष्पमेतैसतुष्यति केशवः ५७ [+एतेरेवाष्टभिः पुष्यस्तुष्यते चावितो हरिः ]। पुष्पान्तराणि सन्त्येव बाह्यानि गृपससम।। ५८ एतैरेव तु तुष्येत यतो भक्तिभियोऽच्युतः गारुणं सिलं पुष्यं सौम्यं धृतपयोदधि ५९ पराजापत्यं तथाऽ्नादि त्वामयं धूपदीपकम्‌ फपुष्यादिकं चैव वानस्पत्यं तु प्मम्‌ ६० पाथिवं कुरप्राच वायव्यं गन्धचन्दनम्‌ श्रद्धाख्यं विष्णुपुष्यं वाथं विष्णुपदं स्पृतम्‌॥।६! एभिस्तु पूजितः पुष्पैः सो विष्णुः भरसीदति सूर्योऽपर्राह्मणो गायो वैष्णवः सं मरुल्लम्‌ भूरात्मा सर्वभूतानि पूजास्थानानि वै हरेः वर्षे तु विद्या त्रय्या हविषाऽग्रो जपेत तम्‌ ॥६२ आतिथ्येन तु विप्राग्ये गोषु ग्रासरसादिना वेष्णे बन्धुसत्कृत्या हृदि से ध्याननिष्या ॥६४ वायौ युख्यधिया तोये द्रव्यैस्तोयपुरःसरेः स्थण्डिले मश्रहदयैभोगिरात्मानमात्मना(नि)॥ ६५ तहं सर्वभूतेषु समत्येनार्चयेद्विभम्‌ पिष्ण्येषवेतेषु तदरूपं शङचक्रगदाम्बुनैः ६६ युक्तं चतुभज शान्तं ध्यायमर्चेत्समाहितः ब्राह्मणे; पूजितैरेव हरिः संपूनितो भवेत्‌ ६७ निर्भस्सितैसतु तेप भेभिर्भ्सितो विभुः निगमो धर्मशाल्ं यद्ाधारेण वर्वते

द्विजो वैष्णवी मूतं; कीतितः पावनो दृणाम्‌ ६८ सरव शुभं जगति धमैत एव भ्यं धर्मो गतिनिगमतो यप धरमशा्ात्‌ नूनं गतिभुवि भूमिदेवास्तेरधितैरिह जगत्पतिरचितः स्यात्‌ ६९ तपोभिस्प्रेन योगयुक्त्या समचैनेन तथा हरिस्तुष्यति देवदेवो यथा महीदैवततो षणेन ७० ब्रह्मण्यो ब्रह्मनिद्रह्मा ब्रह्मदैवपवरैकः ब्राह्मणैरेव तुष्येत तोपितैभ्रदेवतम्‌ ७!

नरकेऽपि चिरं मग्रः पूर्वना ये कुलद्रये तदैव यान्ति ते स्वर्ग यदाऽचति सुतो हरिम्‌ ७२ कि तेषां जीवितेनेह पटुवबेष्टितिन किम्‌ येषां परणं चित्तं वासुदेवे जगन्मये ७२ ध्यानं तस्य प्रवक्ष्यामि यन्न टं हि केनचित्‌ श्रूयतां धप कैवस्यं नियं मरयिवभितम्‌ यथा दीपो निवातस्थो निश्रलो बहिरूपथृक्‌ पञ्वलमनाशयेत्सरवमन्धकारं पोत्तम ५५

* धनुश्विहान्तगैतः पाठः ख.ड. पुस्तकस्थः अत्र चकररेणानुक्त षष्टे दभादिस्यं पुष्पं प्राह्मामिति भाति धनुः धिहान्तगेतः पाटः ख. पृस्तकस्थः

१. च. छ. द. "तैनैव जधैन ख. “म भक्याऽऽहूतानि धैरविष्णुः पूजितः परितुष्यति वा" छ. ति पावनी परमा मता ख, प्रहामतः।

८४ शतुरशीतितमोऽध्यायः ] ` पुराणम्‌

तद्रहोषविहीनात्मा भवत्येव निरामयः निराशो निशी भूष ररमैत्रीविवाभितः ७६ कोकदुःखमयद्ेषलोममोहश्नमादिभिः विषयैरिन्द्ियाणां कृष्णध्यायी विपुच्यते ७७ यथा ऽ्वालापरसङ्गेन दीपस्तें मरोषयेत्‌ तथा ध्यानपरसङ्गेन कर्मणोऽपि क्षयो भवेत्‌ ७८ तद्यानं द्विविधं तस्य पोक्तं शंकरपूवैकैः निर्गुणं सगुणं वाऽपि तत्राऽऽदं शृणु मानद ७९

केवलं ज्ञानदृ्टयाऽसी दृद्यते योगयुक्तिभिः परमात्मपरै राजन्सततं ध्यानतत्परैः ८० हस्तपादविहीनशच सरव शृहाति गच्छति पुखनासािहीनश युङे जिघ्रति भरते ८१ अकण शृणुते स्वै सवैसाक्षी जगत्पतिः अरूपो रूपसंवद्धः पश्चवर्मवदं गतः ८२ सर्वलोकस्य यः राणः पूज्यते सचराचरः अनिहो वदते सर्वं बेदशाखरानुगं तथा ८३

त्वग्विहीनः स्पृशेत्सर्व शीतोष्णादि नराधिप सदानन्दो बिविक्ताक्ष एकरूपो निराश्रयः॥ ८४

निर्धुणो निर्ममो व्यापी सगुणो निमटौजसः। अवद्यः सर्वर्यात्मा सर्वदः सर्मवित्तमः ८५ तस्य माता नैवास्ति पै सर्वमयो षिभुः। एवं सर्मेमयं ध्यानं यश्च पर्यत्यनन्यधीः ८६

याति परमं स्थानममूरतैममृतोपमम्‌ द्वितीयं तु भवष्यामि तन्छरणुप्व महामते ८७ तीकार तु साकारं निरालम्बं निरामयम्‌ यस्य वासनया स्व ब्रह्माण्डं वासितं दप ८८ तस्माद्रासुदत्ेति परोच्यते पिपिपूषकेः सिग्धपराृद्नश्यामं सूर्यतेजःसमपरभम्‌ ८९ दिणे शोभते शङ्खो महामणिविचिभितः | कोमोदशी गदा चापि महासुरविमर्िनी ९० वामे ज्ञोभते वीर पद्मं चक्रं जगत्पतेः चतुर्बाहुं सरेशानं शाणं कमलापतिम्‌ ९१ कम्बुग्रीवं युषटततास्यं पदमपत्रनिभेक्षणप्र्‌ राजमानं हृषीकेशं दशनैः कृन्दसंनिभैः ९२ गुडाकेकस्य दृपतेदधरो विहुमाकृतिः शोभते पद्ननाभाख्यः किरीटेनातिभास्ता ९३ विलासी लक्षमलक्ष्मी केशवः कौस्तुभाङ्कितः जनार्दनः सूयेतेजःकुण्डलाम्यां विराजितः९४ कूरहारकटककिसूत्राङ्कली यकैः विराजते भ्राजमानो वपुषाऽलेकृतेन ९५ वाससा हेमवर्णेन भातो गरुडासनः ध्यातव्यः सगुणो राजन्भक्ताघोघहरो हरिः __ ९९ # संधिराषैः

१ख. ग्लो वीर मित्रंन रिपुस्तथा शोको हषो विस्मयो वा लोभो मत्सरो भ्रमः संभ्मर्वोममोहै् सुखदुः खै- विमुच्यते विषधैश्च सरवेशच इन्दियाणां यदा नरः तदा सर केत्रलो ज्ञानी वैजल्पत्वं प्रपते ज्वालाकरमंप्रसङेन दीप- सतैलं प्रशोषयेत्‌ वर्याधारेण राजेन्द्र निररद्रो वायुवर्जितः कजलं वमते पशवाचतैरस्यापि महामते स्वयमाकृष्य ठततैठं तेजसा निलो भवेत्‌ काये चान्तःस्थितस्तदरकरमतलं प्रशोषयेत्‌ विषयान्करज्जलं कृत्वा प्रयक्षात्॑प्रदशेयेत्‌ ज्वा- लाया निमैलो भत्वा स्वयमेव प्रकाशते क्रोधलोभादिसङञेसौवायुभिः परिवाजितः निघो निश्वलो भूत्वा तेजो वी स्वयं उवलेत्‌ शैलोकथै पयते सर्व स्वस्थाने स्वस्वतेजसा केवलक्ञानकूपोऽयं मया ते परिकीतितः ध्यानं तस्य भ्रव- ष्यामि द्विविधं तस्य चक्रिणः केवलन्ञानरूपेण दर्ये परचकषुषा योगयुक्ता महात्मानं परमाथपरायणाः यं पद्यन्ति ुनीद्रा्तु सरं स्वदि हस्तपोदविहीनशच सर्वत्र परिगच्छति सर्व गृणाति शररोक्य स्थावरं जङ्गमं पुनः मुख इञ. ज. "मैटोजसः ख. नृपनन्दन कैः वर्षमाणस्य मेघस्य यद्भासा तस्य तद्भवेत्‌ कैः सूयै- तेजःपरकाराशच चतुरबाहुश्रेश्वरः द" ख. “हो देमरत्नविभूषितः | स. विशालेनापि रूपेण केशवस्तु सुवक्षसा कौस्तुमेनाङ्ितेनैव राजमानो जनादनः सूर्यतेजः विभाति श्रीवत्साङ्केन पुण्येन सर्वदा राजते हरिः के ख. “ूखङ्गणदीरेमोक्तिकैरकषसंनिभैः वपुषा भ्राजमानस्तु जयतां वरः भ्राजते सोऽपि गोविन्दो हेमवेन वाससा मुद्रिकाभिश्व युक्ताभिरड्गुलीभिर्विराजते सवांयुधैश्च सपिव्यराभरणष्रिः बैनतेयसमारूढो लोककत जगत्पतिः एवं यो ध्यायते निलमनन्यमनता हरिम्‌ मुच्यते सवैपा- पभ्यो निष्णुलोकं

६३२ महामुनिभ्रीग्यासप्रणीतं-- ` [ पातारसष्ड-

एवं ते ध्यानपुषिटंद्विविधं रृपसत्तम यच्छरत्वा पृच्यते पापैमैनोवाकायसंभवैः ९७

य॑ यं चाभिरपेत्कापं तं तं पामनोति निशितम्‌ पूञ्यते देवर्वोश् विष्णुलोकं गच्छति ९८

दृति भीमहापुराणे पाश्चे पाताटखण्डे नारदाम्बरीषस्तवादे वैशाखमाहात्म्ये (वैष्णवधमैकथने) चतुरशीतितमोऽध्यायः ॥८५॥ आदितः शोकानां समष्यङ्ाः- १६४६२

अथ प्चाशीति तमोऽध्यायः

अम्बरीप उवाच- साधु साधु पुनिशरे् लोकानुग्रहकारक विष्णोर्ध्यानं त्वया पोक्तं सगुणे निगुण यत्‌ ! अधुना लक्षणं ब्रूहि भक्तेः साधुकृपाकर यादशी क्रियते येन यथा यत्रयदातथा॥ सूत उवाच-- इत्युक्तमाकण्यं गृपोत्तमस्य पुनिः प्रहृष्टो निजगाद भूषम्‌ शृणुष्व राजन्नाखिलापहारिणीं भक्ति हरेस्ते प्रददामि सम्यक्‌

विविधा भक्तिरुदिष्टा मनोवाक्ायसंभवा खौकिकी वेदिफी चापि मवेदाध्यात्पिकी तथा ॥४ ध्यानधारणया वद्ध्या वेदानां स्मरणेन विष्णुपीतिकरी चेषा मानसी भक्तिरुच्यते वेदमन्त्रसमुचारेरविश्रान्तं दिवानिशम्‌ जयैश्वाऽऽरण्यकेशचव वाचिकी भक्तिरिष्यते व्रतोपवासनियपैः पञ्चन्दियजयेन कायिकी भक्तिरुदिष्टा सर्वसिद्धिविधायिनी पाव्रार््याद्पचारेश गरलयवादिजरगीतकैः वखिभिजौगराचोभिरो किकी भक्तिरीरिता ऋयज्गःसामजप्यैश्च संहिताध्ययनादिभिः हविर्होमक्रियामिश्च या भक्तिः सा तु वैदिकी दश्च पौर्णमासश्च चिषुतादिषु यः पुनः } यागः संकीतितो विह्रेदिकीमक्तिसाधकः॥ १० चतुिशतित(स्त)सखानि प्रधानादीनि संख्यया अचेतनानि राजेनद्र पुरुपः पश्चविशकः ११ चेतनः समुदिष्टः कर्ता भोक्ता कथणाम्‌। आत्मा निघ्यो द्यसक्तश्च ह्यधिष्ठाता प्रयोजकः १२ व्यक्तिस्थश्वेतनो निलयः कारणानां कारणम्‌ त्छसर्गो भाव्रसरगो भूतसर्गश्च तखतः १२ संर्योयाश पसंख्यानं प्रभानं गुणात्मकम्‌ ज्ञात्वा साधम्यैवेधर्म्यं प्रधानस्य गुणात्मनः १४ कारणत्वं ब्रह्मणश्च साधम्यमिदमुच्यते ननां चातर वैषम्यं प्रधानस्य विवुबुधाः १५ तान्तं तच्यानां कायंकारणमेव प्रयोजनं प्रयोभ्यतं ज्ञात्वा तच्छप्रसं॑ख्यया १६ संख्यानां परोच्यते प्रातिः सैत्लाथचिन्तकैः इति मत्वाऽस्य सद्धावं त्खसंख्यां ततः १७ ब्ह्मत्चाधिकं चापि ज्ञात्वा तं षिदुषैधाः सांख्यैः ता भक्तिरेषा परोच्यतेऽध्या्मिकी तृप

नारद उवाच --एतत्ते स्वैमाख्यातं भ्यानमेदं जगत्पतेः अथ भक्ति प्रवक्ष्यामि विविधां पापनाशिनीम्‌ विवि २ख. "नी मूषै्हैमरल्ाद्ैधित्रामिर्वाग्भिरेव वासः प्रतिसरैः सूत्रैः पविकय्यजनोत्थितेः करयवादित्रगीतेश्व सव बल्युपहारकैः मक्ष्यमोज्याश्रपनैश्च या पूजा क्रियते नैः नारायणं समुदिर्य सा भक्तर्जोकिंकी मता ऋग्यजुःसामजाः प्यानि संहिताध्ययनानि क्रियते विष्णुमुदिश्य सा भक्तितदिकोध्यते वेदमन्त्रहविर्योगियौ क्रिया वैदिकी स्परता। दरे पौणमास्यां कतैव्यं वाऽमिहोत्रकम्‌ प्राशने दक्षिणादानं पुरोडाशं चरक्रिया इृशशरैतिः सोमपानं यतिक कम सवशः अभ्निभूम्यनिलाकाशजलशंकर भास्करम्‌ तमुदिर्य कृतं करम तत्स्व विश्वदेवतम्‌ आध्यात्मिकीति विगिधा ्रह्मक्तिः स्थिता नृप सास्था्यां योगसंजातां णु भूष यथोदिताम्‌ चतु" स. "कः पुरषोऽ्यक्तनिच स्यात्कार" स. "यात्राः परिं्यायाः भ्र ख. “धानं विधर्म का

८९ पश्चाज्ञीतितमोऽध्यायः ] पद्मपुराणम्‌ ६३१

योगजामपि वक्ष्यामि भक्तिमाध्यातििक्ीं शणु प्राणायामपरो निदं ध्यानवानियतेन्दरियः १९

चापि विषयेभ्यो निवृत्तिमान्‌ पर्यश्ो तितगुखं ब्रह्मसूत्रं कदीतटे २० श्वतं चतुर्बाहुं वरदाभयहस्तकम्‌ ध्यायमानः स्वहृदये योगयुक्तो महेस्बरम्‌ २१ स्वचेतसा राजन्यीतबलं सुलोचनम्‌ [योगजा मानसी सिदिर्विष्णुभक्तिः परा स्पृता यथैवं भक्तिमान्देव विष्णयक्तः उच्यते एवं भक्तिः सयुदिषटा विविधा दृपनन्दन] २३ साचिकी राजसी चैव तामसी भेदतस्त्विमाः भक्तयो विविधा ज्ञेया विषणोरमिततेजसः॥ २४ यथाऽग्निः सुसमिद्धाधिः करोलयेधांसि भस्मसात्‌ पापानि भगवदधक्तिस्तथा दहति तत्षणात्‌ २५

यावलनो श्ृएते मुषि विष्णभक्ति साक्षातसुधारसपरेषरसेकसारम्‌

तावज्रामरणजन्मशषताभिघातवुःखानि तानि खमते बहुदे हनानि २६ संचिन्तितः कीतित एव निलयं पहानुभावो भगवाननन्तः समन्ततोऽपे विनिहन्ति मेधं बायुयंथा भानुखिान्धकारम्‌ २७ भूप देवाचैनयङ्तीथलानव्रताचारतपःक्रियाभिः तथा विज्ुद्धि कभतेऽन्तरात्मा यथा हृदिस्थे भगवलनन्ते २८ कथा विरुद्धा नरनाथ तथ्यास्ता एव पथ्या हरिभक्तकथ्याः संकीर्यते यासु पवित्रकीतिधिगुद्मूतिनिजद भक्तिः २९ धन्योऽसि धीर धरणीधर धर्मधुं ध्यानेकतानहृदयः पुरुषोत्तमस्य यननषठिकी मतिरसौ तव सौभग श्रीः श्रकृष्णचनरसृतश्रवणे महत्ता ३०

अनाराध्य हरिं भक्त्या वरदं विष्णुमव्ययम्‌ कृतः रयौ भवेद्प पुरुषस्याऽऽत्ममानिनः॥ २१ मायाजनिरमायोऽसौ भक्त्या राजन्य मायया। साध्यते साधुपुरुषैः स्वयं जानाति तद्भवान्‌॥ १२

विद्यते ते नृष धमेतसवमहातमेतरिुलं पनमाम्‌

यतृच्छसे तीथेपदभसङ्गाकयारसं वैष्णवगौरवेण ३३ नातः परं परमतोषविशे्षपोषं पश्यामि पण्यपुचितं परस्परेण सन्तः प्रसज्य यदनन्तगुणाननन्तभरयोनिधीनधिकभावञुषो भजन्ति ३४

ब्राह्मणाः स॒रभी सलं श्रद्धायागतपांसि ्रुतिस्मृतिदयादीक्षासंतोषास्तनबो हेः ॥३५ आदिलयशन्द्रमा बायुभूमिरापोऽम्बरं दिशः व्रह्मा विष्णुश रद स्ैभूतमयो विधुः ३६. विश्वरूपः सख्यं शेक्तो जगदेतचराचर्‌ स्वयं बरह्माणमाविदय सवान भनक्ति ३७

ततस्तु तीथौस्पदपादरेणन्धराधूरात्माखयभूमिरेखान्‌ |

सभाज्य संपूजय पुण्यरक्ष्मीसर्वखभूतानसिटात्ममूतान्‌ ३८ ब्राहमणं विष्णुबुदधया यो विद्रौसं साधु पयति सं एष ैष्णवो यश्च स्वस्य धर्म समास्थितः ३९ एतत्ते समाख्यातं भक्तिलक्षणमथितम्‌ साते गच्छामि गङ्गायां कथावसरोऽधिकः,॥ ४० भाप्रोऽयं माधवो मासो [†माधवस्यातिवछभः तस्यापि सप्रमी शा गङ्गायामतिदुभा ४१ वैतालशहृसम्यां नाइवी जहुना पुरा क्रोषात्पीता धृनस्यक्ता कणेरनधासु दक्षिणात्‌ ४२ # एतचिहान्त्मतः पाठः, ठ. पुस्तकस्थः 1 ---------- पकस: + एतचिक्ान्तम॑तः पाठः ख. ड, च. छ. ड, पुस्तकस्य:

१ख. हृत्पद्मकणिकासीनर्षीत' ख. रुतानुभावो

"तोष ।५ ड. च. इ. शक्रो ८०9

ख. “यो लमेत्तावद्पुरुषः सकृत विना मा" ४६, म,

६३४ महापुनिभ्रीष्यासपणीतै-- [ पातारलण्डे-

तस्यां समर्चयेदेवीं गङ्गां गगनमेखलाम्‌ लत्वा सम्यग्विधानेन धन्यः सुकृती नरः ४३ तस्यां यस्तपयेहेवान्पितन्म््यो यथाविधि साक्षात्पश्यति तं गङ्गा जातकं गतपातकम्‌ ४४ माधवसमो मासो] गङ्गासदश्षी नदी दुटैभः खटु योगोऽयं हरिभक्त्येव भ्यते ५५ विष्णुपादसमुद्धता ब्रह्मरोकादुपागता श्रीमहेशजटाज्ञटवासिनी वुःखनारिनी दू तरिभिः स्ोतोभिरशरान्तं या पुनाति जगत्रयम्‌ स्वगौरोहणनिश्रेणी सततानन्दकारिणी ४७ अनेकदुरितोद्रारहारिणी दुगैतारिणी भजमानजनस्यान्तःकान्तिकेरिभिरासिनी ४८ सगरान्वयनिवाणकारिणी धर्मचारिणी त्रिमा्गचारिणी देवी लोकाटेकृतिकारिणी ५४९ दैनसपशैनस्ञानकीर्तनध्यानसेवनेः (आ)षुण्यान्पुण्यपुरुषान्पावयन्ती सहस्रशः ५० गङ्गा गङ्गेति गङ्गेति येचिसंध्यं त्रिरीरितम्‌ सुदररस्यैश्च तत्पापं हन्ति जन्मत्रयाभितम्‌ ५१ योजनानां सहसेषु गङ्गां यः स्मरते नरः अपि दुष्कृतकर्मा ऽसौ रभते परमां गतिम्‌ ५२ वैशाखशुकसप्तम्यां दुभा सा तरिरेषतः पराप्यते जगतीपार हरिविप्रभरसादतः ५२ माधवसमो मासो माधवसमो विधुः पातो हि वुरिताम्भोधौ मजमानजनस्य यः ५४ दत्तं जप हुतं खातं यद्धक्त्या मासि माधवे तदक्षयं भवेद्धप पुण्यं कीटिशताधिकम्‌ ५५ यथा देषेषु विश्वात्मा देवो नारायणो विभुः यथा जप्येषु गायत्री सरितां जाहवी तथा॥५६ यथोमा सर्वनारीणां तपतां भास्करो यथा आरोग्यलामो लाभानां द्विपदानां द्विजो यथा।॥५७ परोपकारः पुण्यानां विद्यानां निगमो यथा मत्राणां प्रणवो यदरद्यानानामात्मचिन्तनम्‌॥ ५८ सद्यं स्वधर्मवर्तित्वं तपसां यथा वरम्‌ शौचानामात्मदुद्धिश दानानामभयं यथा ५९ गुणानां यथा छोभक्षोभो मुख्यो गुणः स्मृतः मासानां प्रवरो मासस्तथाऽसौ माधवो मतः ततर यक्रियते दानं यज्ञः सानमुपोषणम्‌ तपोऽध्ययनपूनादि तदक्षयफलं स्मृतम्‌ ६१ वैशाखन्तानि पापानि सूयौन्तानि तमांसि परोपकारैगुन्यपान्तानि सुकृतानि ६२ कातिके मापि यत्किचि्लासंस्थे दिवाकरे स्नानदानादिकं राज॑स्तत्परार्धगुणं भवेत्‌ ६२ तस्मात्सहस्रगुणतो माधे मकरे रवौ ततोऽपि शतस॑ख्याकं प्रेशाखे मेषगे रवौ ६४ ते धन्यास्ते सुकृतिनो नरा वैशखमासि ये भातः खात्वा विधानेन पूजयन्ति माधवम्‌ ६५ भातःलाने वैशाल यज्ञदानयुपोषणम्‌ हविष्यं ब्रह्मचर्यं महापातकनाशनम्‌ ६६ पुनः कलियुगे राजन्न तदोप्यं भविष्यति अश्वमेधाधिकं यस्मान्माहात्म्यं माधवस्य यत्‌ ॥६७ अदवमेधमखः पुण्यः कलौ नैव भवतैते माधवमासस्य हयमेधसमो विधिः ६८ अश्वमेधस्य यत्पुण्यं स्वगमोक्षफलमदम्‌ वेत्स्यन्ति कलौ पापा जना ुरितबुद्धयः ६९ तस्मिन्मवैभरेः पापैगीन्तव्यं नरकार्णवे अतस्तु विररस्तस्य भचारो येन निर्मितः ७०

इति श्रीमहापुराणे पामरे पातालखण्डे वैशाखमाहात्म्ये पश्चाशीतितमोऽध्यायः ८५ आदितः श्चोकानां समष्यङ्ाः-- १६५३२

भथ षडक्षीतितमोऽध्यायः

सूत उवाच-- इति तस्य वचः श्रुत्वा नारदस्य महात्मनः अम्बरीषस्तु राजपिधिरिपतो वाक्यमब्रवीत्‌ ! ल्ल. ^ति गायां ्ञातको ख. माधवमाततः। ख. "ते श्राद्धं यज्ञदान स. अ. एकमा

८१ षडक्षीतितमोऽध्यायः ] पद्मपुराणम्‌ ` ६३५

अम्बरीष उवाच--

मर्गशीषादिकान्मासान्हितवा पुणयान्महामुने सर्पमासाधिकं मासं ग्रासं कि प्रश॑ससि॥ सर्वभ्योऽप्यधिको यस्मान्माधवो माधवपियः। को विधिस्तत्र कि दानं फं तपःका देवता।॥३

त(त्वोत्पदूम्भोनरजसा पावितस्य मे पुने उपदेशभदानेन भसादं कर्वुमह॑सि धर्मजो पमेमागोणाुपदेष्टऽसि वै पुने त्वमेकोऽखिलतच्वाथं जानाति मुनिसत्तम

कर्तोषदेषटा धमाणामुमन्ता पयोजः शास्यिद्धिनिवर समर्यन्ते समभागिनः

व्रतसत्रतपोदानेयत्फलं समवाप्यते धर्मोपदेशदानेन तत्स्वयुपलभ्यते

ती्सानं तपो यज्ञकमं यत्कुरूते शुभम्‌ अपि तत्फलभागी स्याद्यः भवतैयिता भवेत्‌

तदसि भवान्ुण्यगुपदेषुं कृपानिपे दुरभो गुरुपंबोधो देशकालोपपत्तयः

केचन तथा भावाशेतः शीतर्यन्ति नः राज्यलाभादयोऽप्येते यथा तव समागमः सृत उवाच-

अथ मन्दृदुस्मरस्फुरदन्तमभानुगः अम्बरीषं प्रत्युवाच नारदो मुनिसत्तमः ११ नारद उवाच-

शृणु राजन्पवक्ष्यामि हिताय जगतस्तव विधिं माधवमासस्य यः पोक्तो ब्रह्मणा पुरा १२

दुभ भारते वर्षे जन्म तस्मान्मतुष्यता मादुपे दुलभ चापि स्वस्वध्मे भवति(तै)नम्‌ १३

ततोऽपि भक्तिभपार वासुदेवे सुदुरभा तत्रापि दुमो मासो माधवो माधवमियः १४

तमवाप्य ततो मासं सलानदानजपादिकम्‌ कुर्मन्ति विधिना ये तु धन्यास्ते कृतिनो नराः ॥१५

तेषां ददीनमात्रेण पापिनोऽपि विकल्मषाः भवन्ति भगवद्धावभाविता धर्मकादक्षिणः २६

मापे मासि येः सातं पातानियमसेयुतैः ते कोिवर्षपर्यन्तं क्रीडन्ते नन्दने वने १७

यथा वारिधिसमो रोके कोऽपि जलाश्चयः। तथा मासो वैशाखसदशो माधवमियः॥ १८

तावत्पापानि तिष्टन्ति मनुष्याणां कटेवरे यावक्किल मरध्वंसी मासो नाऽऽयाति माधवः॥ १९

® @

अवरिष्टदिनान्येव पश्च मासस्य तस्य वै एकादशीं समारभ्य सवैमाससमानि वै २० वैशासे पूजितो देवो माधवो मधुहा तु यैः नानोपचोरे राजेनद्र तैः पाप्रं जन्मनः फलम्‌ ॥२१ फिकफिन दुरुभतरं पराप्यते मापि मापे सलनिन परमेशस्य पूजनेन यथाविधि॥ २२

दत्तं हृतं जप्तं तीर्थे मरणं टतम्‌ यै नारायणो नेव ध्यातो निखिलपापहा २३ तेषां जन्म यणां ोके ज्ञातव्यं निष्फलं नृप द्रव्येषु विद्यमानेषु कृपणो यो भवेन्नरः २४ अदचवा भ्रियते यो हि तस्य द्रव्यं निरर्थकम्‌ तीथखलानादितपसा सत्कुले जन्म लभ्यते २५ दानेन विना मप किचिदय्युपतिष्ति वेशाखस्नानमाहात्म्याद पि पश्चदिनात्मकात्‌ २६ सकुखे प्राप्यते जन्म वभवं विविधं तथा सपुत्रः सकुलं प्रप धनधान्यं व्रखियः २७ जन्म मरणं चापि सुभोगा सुखमेव सदा दानेऽथिका भीतिरोदारय षैयगु्तमम्‌ २८ पसादात्तस्य देवस्य विष्णोश्ैव महात्मनः नारायणस्य जायन्ते सिद्धयो भूप वाञ्छिताः॥२९ उजं मासि तपोमासि माधे माधवपिये स्ञात्वा दामोदरं भक्त्या माधवं मधुसूदनम्‌ ३० विषेषेण समभ्यर्च्य दत्वा दानानि शक्तितः रेषिकं सुखमासाद्य नरो हरिपदं ्रनेत्‌ २१

१अ. स्मर्ैते। २ड. च.छ. इ. "संबन्धो दे" |

६३६ | महामुनिश्रीव्यासपणीत॑-- ` [ 8 पतारलण्डे-

अनेकृजन्माजितपातकावटी विरीयते माधवमन्ननेन सूर्योदये श्रप यथा तमिन्लं वचः स्वयभूरिदमादिशन्मे ३२ चकार विष्णुतरिपुलमचारं मासस्य वै माधवसंक्षकस्य यमस्य गुं वचसा विचिन्त्य मनुष्यलोकं गमितं चकार ` ३३

तस्मादसिन्समायाते माधवे मासि वैष्णवैः खात्वा पुण्यजले तीर्थे गङ्गायाः पावने नृणाम्‌ रेवाया वा पहाराज यामुने सार॑देऽथवा भातस्त्वनुदिते भानौ विधानेन नृपोत्तम ३५ पूजयित्वा देवेशं मुकुन्दं मधुसूदनम्‌ पुत्रपौत्रधनश्रेयोवाञ्छितानि सुखानि ३६ अनुभुय तपस्खन्ते स्वगीमक्षयमापुयात्‌ एवं ज्ञात्रा महाभाग मधुसूदनमचैय ३७ साला सम्यग्विधानेन वैशाखे तु विजेषतः देवमाराध्य गोविन्दं नारायणमनामयम्‌ ३८ पराप्स्यसि त्वं सुखं पुत्रं धनानि हरेः एदम्‌ देवदेवं नमस्कृत्य माधवं पापनाशनम्‌ ३९ भारभेत व्रतमिदं पौणमास्यां मधोर्ेप यमेशच नियमेुक्तः शक्तया फिंचित्मदाय ४० हविष्यमुग्भूमिशायी ब्रह्मचयंव्ते स्थितः इच्छादितपसा क्षामो ध्यायन्नारायणं हृदि ४१ एवं प्राप्य वैशाखीं दध्रान्मधुतिरादिकम्‌ भोजनं द्विजमुख्येभ्यो भक्त्या धेनु सदक्षिणाम्‌ अच्छिद्रं प्रारथयेचचापि तस्य स्ञानस्य भूसुरान्‌ यथा लक्ष्मीः पिया भूप माधवस्य जगत्पतेः ४३ तथेव माधवो मासो मधुसूनवल्भः एवंबिधियुतो मत्यः साल्वा द्वादशवत्सरम्‌॥ ४९ उग्यापनं चरेच्छक्लया मधुमूदनतुष्टये इदं माधवमासस्य माहात्म्यं कथितं तव

यत्पुरा ब्रह्मणो वक्तराच्छरृतमासीन्मया दृष ४५

इति श्रीमहापुराणे पाद्ये पातालखण्डे वैशाखमासमादात्म्ये षडशीतितमोऽध्यायः ८६ आदितः शोकानां समण्वङ्ाः-- १६५७६

अथ सप्ताश्चीतितमोऽध्यायः

सूत उवाच-

इति तस्य वचः श्रुत्वा नारदस्य भूपतिः प्रणम्य विस्मितः पराह चिन्तयन्मनसा हरिम्‌ ॥१ अम्बरीष उवाच--

कथमेतदवमुह्यामः स्वल्पायासेन यन्पुने प्राप्यते सानमात्रेण फलं चैवातिदुर्लभम्‌ नारद उवाच--

सत्युक्तं त्वया राजम्नरपायासेन यन्महत्‌ फलं संप्राप्यते तत्र श्रद्धत्स्व विधिभाषितम्‌ धस्य गतयः सूक्ष्मा दरया हीश्वरेरापि पुनते चात्र विदवंसोऽचिन्त्यश्षक्तिषरेः कृतौ बिश्वामित्रादयो राजन्ध्माधिक्येन बाहुजाः ब्राह्मण्यं सयुपायाताः सूषष्मा ध्मगतिस्त्वतः ॥५ अजामिलोऽपि भूपाल दासीपतिरिति श्रतः धर्मपत्नीपरित्यागी नित्यं पापपयि स्थितः भ्रियमाणः सृतस्तेहात्मोच्य नारायणेति तद्धयाननामग्रहणात्पदं लेमे स॒वुरभम्‌ अनिच्छयाऽपि दहति स्पृष्टो हुतवहो यथा तथा दहति गोविन्दनाम व्याजादपीरितम्‌ कानीनस्य युनेः पौरा भरातृजायाभिगामिनः। गोलकस्य वै पण्डोः पत्राः कुण्डा; स्वयं तथा च. रस्वतेऽथ' भर. भ. वुगेया

८५ पपता्ञीतितमोऽध्यायः ] पद्मपुराणम्‌ ६३७

ते परश्चापि भूपाल पाण्डवा द्रौपदीरताः। तेषां पुण्य शोकत्वं सूक्ष्मा धर्मगतिस्त्वतः १० विचित्राणि कर्माणि विचित्रा भूतभावनाः विचित्राणि तान विता कदाचित्सुकृतं कमे कूटस्थं यदवस्थितम्‌ केनचित्कर्मणा भूष बभेन परिवर्धते १२ फलं ददाति सुमहत्कस्मिपि जन्मनि सूक्ष्मो धर्मोऽतिगहनो मीयते यथा तथा १३ नैतस्य फलदानस्य श्रयते भप निश्वयः यत्किचित्सङृतं कप च्छमं पापान्तरैरपि १४ तदाग कुतः कापि स्वं फठं प्रयच्छति कृतस्य सेने) नाशोऽस्ति पुण्यस्य दुरितस्य तथाऽपि बहुभिः ण्यदैरितं याति दारुणम्‌ यदुक्तं भवता राजक्नायासाधिक्यतो भवेत्‌ ॥१६ महत्पुण्यं तत्रापि कारणं मे निशामय स्वल्पायासमहायासौ यद्रपत्वमहत्वयोः १७ महापुण्यास्ततस्ते स्युः सततं कषकादयः। मच्रोचारं च(राच) सि्देरायासं(स) बहुलं(ल) त्वतः

पञ्चगव्यं भशस्तं वै व्रताङ्गतवेन नो भवेत्‌ इतिकर्तव्यवाहुर्यं महत्वं तदस्पता १९ जलागन्यादिमवेशस्य पसज्येत वरतान्तरात्‌ इदमर्पं महचैतदिति नैव नियामकम्‌ २० फं यश्चोदितं “शाखे तदेव स्यान्महशरप यथाऽल्पनाशो महता महमाशस्तथाऽरपतः किं त्वल्पविस्फुलिङ्गेन तृणराशिः भ्रद्यते २१ हत्यायुतं पापसहसमुग्रं गुरवङ्गनाको िनिषेवणं स्तेयादिपापानि इृष्णभक्तेरज्नानजातानि खयं हियन्ते २२

विष्णुभाक्तेमता वीर यत्किचित्कियतेऽल्पकम्‌ सुकृतं साधर विदुषा तदक्षयफलं मवेत्‌ २३

संदेहो नात्र कतैव्यो माधवे मासि माधवम्‌। समाराध्य नरो भक्त्या तत्तदरान्छितमाषुयात्‌ २४

अपत्यं द्रविणं रत्नं दारा हर्म्यं हया गजाः सुखानि स्वगेमोक्तौ दूरे हरि्भाक्ततः॥ २५

एवं शाखोक्त धिना स्वस्येनापि संशयः पापस्य महतोऽपि स्यात्षयो द्धिः सुक्मणः २६

फलाधिक्यं भवेदधप त्वाधिक्याद्वँवकरमणोः सूक्ष्मा धर्मस्य विद्या गतिस्तु विविधैरपि २७

परियो माधवमासोऽयं माधवस्य महात्मनः एकोऽप्यनुष्ितो शकैः समगरप्सितदायकः २८ पुण्येन गाङ्गेन जलेन काले देशे य; सानपरोऽपि भूष

आजन्मतो भावहतोऽपि दाता द्धिमेतीति मतं ममेतत्‌ २९ गङ्गादितीर्थेषु वसन्ति जीवा देवालये पक्षिगणाश्च निलयम्‌

विनाहमायान्ति कृतोपवासा भायोज्जरिता नैव गतिं रभन्ते ३० भावं ततो हृत्कमञे निधाय श्रीमाधवं माधवमासि भक्तया

यजेत यः सानपरो विषुः पुण्यं शक्ता वयमस्य वक्‌ ३१ भरज्वार्य वाहि पृततैरसिक्तं दक्षिणावति स्वकाले

परविश्य दग्धः . किल भो दृष्टो स्वगैमामरोति फलं चान्यत्‌ ३२

दधत भूष तस्माच माधवस्य फलं भरति स्वस्य॑ चापि शुभं कमै विकरमशतनाशनम्‌ २३ यथा हरे्नामभयेन भूष नर्यन्ति स्वे दुरितस्य हृन्दाः। मनं रवौ मेषगते विभाते लानेन तीथं हरिस्तवेन ३४ तेजसा वैनतेयस्य पाप्मानः पञ्चा इव विद्रवन्ति वैशखसानेनोषसि निशितम्‌ _ २५ १. ज. 'हमासोऽयं ए" प्त. न. "यः वचः पापस्य महतः क्षयो ध. भ. श्रावक" ड. च. छ. ड. लोके ५. म. भात्रयुक्तो

६३८ महामुनिश्रीव्यासपणीतं-- [ पताङ्खण्डे-

गङ्गायां नदायां वा सत्वा मेषगते रवौ पापपरामनं स्तोत्रं यः पठेदधक्तिभावतः॥ ३६ एककालं द्विकालं वा त्रसंध्यमपि भूपते याति परमं स्थानं सर्वपापविवभितः ३७ एतत्ते सर्वमाख्यातमम्बरीष समासतः वेशाखसानमाहास्म्यं किमन्यच्छरोतुमिच्छसि ३८ इति श्रीमहापुराणे पाने पातालक्ण्डे वैशावमाहात्म्ये सप्ताश्षीतितमोऽध्यायः ८५ आदितः शोकानां समण्यङ्ाः- १६६१५

अथाष्टा्ीतितमोऽध्यायः अम्बरीष उवाच-- पापम्रशमनं स्तोत्रं श्रोतुमिच्छामि ते मुने यस्य स्मरणमात्रेण पापराशिर्विीयते धन्योऽस्म्यनुरहीतोऽस्मि श्रावितोऽसमि शुभं विधिम्‌ विकपोंत्पतितं यस्य श्रवणादेव हीयते॥२ चित्रं किमत्र मधुसूदन दैवतस्य खानस्य पुण्यसवनैरिह माधवस्य

सञानैरवरयविरितैरयराशिनाशः स्यादस्य नामपठनादपि तस्य खोकः तदेव पूण्यं परमं पवित्रं हं रोके यु़तेकरभ्यम्‌ यदुच्यते केदवनामधेयं मन्ये मुने माधवमाति भव्यम्‌ धन्यास्तु ते माधवमासि नाम स्मरन्ति येऽहो मधुसूदनस्य तस्यैव मे किचिदतश्वरित्ं पुनः पित्र षद मन्यसे चेत्‌ सरत उवाच-- वचः समाकण्यं हरिभियस्य प्रीतो मुनिस्तस्य नृपोत्तमस्य तन्माधवस्लानसयुत्पुकोऽपि कथा रसेनाऽऽह माधवस्य नारद उवाच-- मन्ये महीपा मिथो युकुन्दकथारसारापविधिषिुद्धः त्वया समो(भ॑) माधवमासधर्मल्लानाधिकोऽयं हरिदैवतस्य

जीवितं यस्य धमारये धर्मो ह्ययमेव अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि किंचिद्रप्यामि ते राजन्वेशाखस्तानजं फलम्‌ अस्पतिपताऽपि नो वक्तमलं विस्तरतोऽखिलम्‌॥ यत्र मन्ञनमात्रेण पापा युक्तिमुपागताः पुरा तीथैभसडयोन भरमन्कोऽपि मुनीश्वरः १० युनिशमेति विख्यातो धर्मात्मा सलवा शुचिः। युक्तः शमदमाभ्यां श्ान्तिधमेण संयुतः ११ युक्तश्च पितृकार्येषु श्ुतिस्फृतिमिधानवित्‌ युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने १२ युक्तो वैष्णवसंसर्गे त्रिका रङ्गानवान्मुनिः दयाटुरतितेजस्वी तत्वविवप्राह्मणमरियः॥ १३ माधवे मासि रेवायां लाना प्रतिसंचरन्‌ अग्रतः पश्च पुरषान्ददशौतीव वुग॑तान्‌ १४ परस्परस्य संसर्गकारिणः कृष्णविग्रहान्‌ वटच्छायागुपाश्रित्य समासीनान्महीपते १५ इषतो दिक्षु सवासु दुरितोद्विनचेतसः तानालोक्य द्िजश्रषधिन्तयामास विस्मितः १६ कुतो ह्येते नरा मीमे विपिने दीनचेष्टिताः। चौरा वा विदृताकारा दृश्यन्ते पापभागिनः १७

क. क्षान्तिराजैवसं ड. च. छ. ड. क्षान्ति्॑तोषसं'

८८ अष्टाशीतितमोऽध्यायः ] पगरपुराणम्‌ ६१३९ परस्परं भाषन्तो भिननाञ्ञनचयोपमाः यावदेवं विपराग्प्यो विचारयति सयति धीरधीः १८ तावदागम्य ते भोघु्बदाञ्जरिपुटा मुनिम्‌ पुरुषा उचुः-- भव्यं भवन्तं पुरुयोत्तमं वै मन्यामहे विवर परसीद्‌ यदात्मदुःखं वयं विचार्य विज्ञापयाम भृणु तद्विजेनद्र २०

सन्तः तिष्ठा दीनानां दैवाुद्ूतपाप्मनाम्‌ आर्तानामातिहन्तारो दनादेव साधवः २१ अहं पश्वाख्देशीयः क्षत्रियो नरवाहनः ब्राह्मणं हतवान्पोहाच्छरेणाध्वनि पापटृत्‌ २२ शिखासृत्रविहीनश्च तिकेन विवजितः अशमि जगतीमेतं ब्रह्मघ्रोऽहमिति श्वन्‌ २९ बरहमघ्रायातिपापाय भिक्षाममं (र) प्रदीयताम्‌ एवं स्वेषु तीरेषु भ्रमन्नसि चाऽऽगतः २४ ब्रहमहत्या मेऽद्यापि भयाति मुनिसत्तम एवं मे वर्षमेकं हि व्यतीतं कूर्मतोऽनघ २५ दहमानस्य पापेन शोकाकुछितचेतसः चन्द्रशमीऽपरो विभो योऽयं संलक्ष्यते द्विन २६ गुरुधाती तु ब्रह्मन्मोहाकुलितमानसः निवसन्मागपर देशे संलक्तः स्जनैस्ततः २७ देवादसावपि मुने ्रमन्निह समागतः शिखासूत्रविहीनश्च विप्रलिद्गिर्वाजतः २८ पृष्टो मया तु तान्तं सत्यमेवावदद्धिज वसता यदुरोर्भहे करोधाङुशितचेतसा २९ महामोहगतेनापि यथा वै घातितो गुरुः तेन पापेन दग्धोऽसौ वर्ते शोकपीडितः ३० तृतीयोऽय॑ पुनः खामिन्देवशम श्रमादितः सुरापो ब्राह्मणो जातो मोहद्ेयापसङ्गतः॥ ३१ पृष्टो मयाऽयमपि मे यथात न्यवेदयत्‌ आत्मनशरेषटितं पमन्तस्तापेन पीडितः ३२ निरस्तः सवैरोकैशच भा्यावन्धुजनेरपि तेन पापेन संयुक्तो भ्रमत्रायमागतः ३३ चतुर्थो विधरो नाम वैयोऽयं गुरुतल्पगः मोहान्मासन्रयं याबदेश्याभरूतां मातरम्‌ ३४ बुभुजे विदेदस्थां ज्ञाततच्वस्ततश्वरर्‌ वुःखितोऽभ्यागतश्ात्र रममाणो मही पुने ३९ पञ्चमोऽयं महापापी पापिसंसर्गकारकः महं धनलोभेन चौ्यादि कृतवान्वहु ३६ योऽसौ पातकैः क्रान्तस्ततस्त्यक्तो जनैः खयम्‌। नि्िण्णमानसो दैवाज्न्द नामेह संगतः॥ ३७ एवं पञ्चापि पापिष्ठाः स्थानमेकमुपागताः कः कस्यापि संप भोजनाच्छादनादपि ६८ करीति महाभाग विना वार्ती द्विनोत्तम विशन्तयेकासने नैव खपन्त्येकसंस्तरे ३९ एवं दुःखसमाक्रान्ता नानातीर्थेषु वै गताः नास्माकं पातकं घोरं पयाति युनिसत्तम ४° टा भवन्तं दीप्यन्तं भसन्नानि मनांसि नः वदन्ति इुरितपरान्तं साधोसते एण्यद्शनात्‌ ४१ उपायं बद्‌ नः खाभिन्यथा पापक्षयो भवेत्‌ ज्ञायसे करुणोऽस्माभिस्तं बेदाथेवित्मभो ४२ आतीनां मार्गमाणानां दुःसंच्छेदुषागतः। मोहादवाप्षपापानां तमुदधर्ताऽसि निधितम्‌ ४३

नारद उवाच- .

तेषामेवं वचः श्रत्वा मनिशमी द्विजोत्तमः इदमाह विचायतान्करुणावरुणाखयः ४४ मुनिरा्मोवाच--

यृयमह्लानतः भाप्नाः पापानि सल्यभाषिणः। अनुतापयुता यस्मादनुग्राह्मा मया ततः ५५

शरु्वंमद्रचः सलयषूध्ववाहृषैदाम्यहम्‌ [भवन्मयाऽङ्गिरसः पूर श्वतं पुनिसमागमे ४९

# धनुशिहान्तगंतं स. अ. पुस्तकयोनांस्ति __ १द.च. छ. ड. विधुते। क्ष. भ, 1 एडक स्वपते रकन. च्च्छु। = |

६४० - महायुनिश्रीव्यासप्रणीतं-- [ पात्रारुखण्डे-

तदष्ट बेदशाखेषु सर्वेषां प्रत्ययाबहम्‌ ] विष्णनाऽऽराधितेनाऽऽदौ स्वयमुक्तं तत्वतः ५७ तृश्षिरशनादन्या गुरुजैनकात्परः पात्रमन्यद्विमिभ्यो देवः केशवात्परः ४८ गङ्गया समं तीर्यं दानं सुरभीसमम्‌ गायत्र्या समं जाप्यं नेकादर्या समर व्रतम्‌ ४९ भार्यया समं मित्रं धर्मों द्यासमः स्वातन्त्यसमं सौख्यं गारैस्थ्याम्नाऽऽश्रमः पर; सत्यात्पर आचारो संतोषसमं सुखम्‌ माधवसमों मासो महापापहरः परः ५! विधिनाऽनुष्ठितो भक्त्या मधुमूदनवहभः गङ्गादिषु तीर्थेषु बिशेषेण सुदु॑भः ५२ अायथित्तानि सवीणि बाजिमेषमुखान्यपि ताबहरजैन्ति पापिष्ठा यावन्नाऽऽयाति माधवः ॥५१ वैशाखे ह्यरसे(खरे) मासि यः सायाद्धरितत्परः हरिपादसमुद्धते सिरे विमलाशयः ॥५४

एव सर्वपापैस्तु मुक्तो यायात्परां गतिम्‌ ५९ मासे तु बे माधवसंजञकेऽस्मिन्यः लाति पयः विमुच्यते दि। मेषस्थिते भास्वति नम॑दायाः कर्मभे वारिणि वारितापे ५६

दुमा हि महानचो माधे मास सरवतः ततोऽपि दुभा गङ्गा यमुना चापि नर्मदा ५७ पापास्त्वेताञ तिष्षु पराप्यैकामपि सादरम्‌ यः साति माधवे मासि विपापः हरिं वनेत्‌५८

तस्मादहो सह मया स॒कृतैकसारे वैशाखमासि भवन्त उपेत्य रेवाम्‌

मजन्तु पातको पुनिदन्दजे रेवाजरे निखिरपापमयापहल्ये ५९ एवमुक्तास्ततः सवे मुदिता मुनिना सह जग्मुस्ते पापिनो रेवां शंसन्तोऽद्धतकारिणीम्‌ ६० दविनसतु नर्मदातीरं संभाष्य हृष्टमानसः ससौ वेदोक्तविधिना प्रातःकाठे नराधिप ६!

ते पापिनः पच यदैव रेवाजरे निम्ना वचसैव तस्य

श्रीमाधवे माति विवणदेहाः सदः सुवर्णेकरुचो बभूवुः ६२ पापमरामनं स्तोत्रं श्राविता मुनिशमणा समक्षं सर्वलोकानां नातास्ते वरकान्तयः ६१ तत्रस्था मानवास्तांसतु पिरजान्लानमात्रतः स्पृशन्ति राजेन्दर पापिसंसरगशङ्या ६४ ुनिरा्मानुरोधेन ततो धर्मममाणतः सद्यो दिग्याऽमवद्राणी यदैत विगतैनसः ६५ स्रातानां माधवे मासि [*ुडुन्दहृदयात्मनाम्‌ पापशमनं स्तोत्रं शण्वतामिह सादरम्‌ ६६ सर्वेषामेव पापानां भायश्रित्तमिदं परम्‌ यत्मात्माधे मासि] भक्या तीरथावगाशनम्‌ ६७

इत्येवमाकण्यं गिरं नभस्थामत्यद्धतामाश्र ततो मतुष्याः

कषशंयुरेतानपि पच पुण्यान्वैशाखमासं मुनि रेवाम्‌ ६८ अथाऽऽकणेय भूपाल स्तवं दुरितनाशनम्‌ यमाकण्यं नरो भक्त्या मुच्यते पापरारिभिः ६९ यस्य॑ स्मरणमात्रेण पापिनः शरुद्धिमागताः अन्येऽपि बहवो मुक्ताः पापादज्षानसंभवात्‌॥ ७० परदारपरद्रन्यजीवदहिंसादिके यदा भवतैते टृणां चित्तं परायश्चित्तं स्तुतिस्तदा ७१ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः नमामि विष्णुं चित्तस्थमहैकारगतं हरिम्‌ ७२ चित्तस्थमीशमव्यक्तमनन्तमपराजितम्‌ विष्णुमीञ्यमरेषाणामनादिनिधनं हरिम्‌ ७२ विष्णुधित्तगतो यन्मे विष्णुद्धिगतश् यत्‌ योऽहंकारगतो विष्णुयों विष्ण्मयि संस्थितः ५४ 3

* धनुशविहान्त्गेतः पाठो ड. च. छ. ड. पुस्तकस्थः

१३.च, छ, ड. "स्य प्रवण

८९. एकोननवतितमोऽध्यायः ] पद्मपुराणम्‌ ६४१

करोति करैभूतोऽसौ स्थावरस्य चरस्य च। तत्पापं नाकषमायाति तस्मिनिष्णौ विचिन्तिते ७५ ध्यातो हरति यः पापं स्वमन दृष्टश्च पापिनाम्‌ तुबर विष्णुं नमामि भणतमियम्‌ ७६ जगत्यस्मिभिरालम्बे हयनमक्षरमव्ययम्‌ हस्तावलम्बनं स्तोत्रं विष्णु वन्दे सनातनम्‌ ७७

सर्वशरेशवर विभो परमात्मन्नधोक्षज हृषीकेश हषीके हृषीकेश नमोऽस्तु ते ७८ दतिहानन्त गोविन्द भूतभावन केशव दुरुक्तं दुष्कृतं ध्यातं श्मयाऽऽद् जनार्दन ७९ यन्मया चिन्तितं दुष्टं स्वचित्तवशचवतिना आकणय महावाहो तच्छमं नय केशव ८० ब्रह्मण्य देव गोविन्द परमार्थपरायण जगमाथ जगद्धातः पापं कमय मेऽच्युत ८१

यज्चापराहने सायाहे मध्याहे तथा निशि कायेन मनसा वाचा कृतं पापमजानता ८२ जानता हृषीकेदा पुण्डरीकाक्ष माधव [श्नामत्रयोच्चारणतः सर्य यातु मम क्षयम्‌ ८३

शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम्‌ पापं परशममायातु वकृतं मम माधव] ८४ यद्धञ्जानः पिवसितिष्ठन्स्वपञ्ञाग्रन्यदा स्थितः। अका पापमर्थाय कायेम मनसा गिरा ८५ महदल्पं यत्पापं दर्योनिनरकावहम्‌। तत्स्थे विलयं यातु वासुदेवस्य कीर्तनात्‌ ८६

परं ब्रह्म परं धाम पवित्रं परमं यत्‌ अस्मिन्संीतिते विष्णौ यत्पापं तत्मण्यतु ८७ यत्पाप्य निवतैन्ते गन्धस्पदोविवजितम्‌ सूरयस्तःपदं विष्णोस्तत्सर्व मे भवत्वलम्‌ ८८

पापप्रशमनं स्तोत्रं यः पटेच्छणुयान्नरः शारीरमानयैरवा चा कृतः पापैः परमुच्यते ८९ युक्तः पापग्रहादिभ्यो याति विष्णोः परं पदम्‌ तस्मात्सर्वभयत्नेन स्तोत्र सर्वाघनाशनम्‌ ॥९० पायचित्तमघौघानां पठितव्यं नरोत्तमैः परायधिततेः स्तोत्रजयैतरैतररयति पातकम्‌ ९१ ततः कार्याणि संसिद्धे तानि वै भुक्तिमुक्तये पूषेजन्माभितं पापमेदिकं नरेश्वर ९२ स्तोनस्य श्रवणादस्य सद्य एव विरीयते पापदुमकुशरोऽयं पापेन्धनदवानलः ९३ पापराशितमस्तोमभानुरेष स्ववो नृप मया प्रकारितस्तुभ्यं तथा रोकानुकम्पया ९४

स्तवोऽयं यो मया प्राप्तो रहस्यं पितुरादरात्‌ इति ते यन्मया भोक्त स्तोत्र पापप्रणाशनम्‌ ९५ अस्यापि पण्यमाहारम्यं वक्तं शक्तः स्वय॑ हरिः सस्ति तेऽस्तु गमिष्यामि गङ्गायामथ स्खरम्‌ खातं मासः समायातो मासानां माधवो महान्‌ ९द हृति श्रीमहापुराणे पाश्रे पातालखण्डे वैशाखमाहात्म्येऽशशीतितमोऽध्यायः॥ ८८ आदितः शोकानां समण्वङ़ाः- १६७११

मयैकोननवतितमेऽध्यायः

सूत उवाच-- गन्तु समुद्यते ज्ञात्वा मुनि राजा ततो गुदा विधि पच्छ संकषिपं तम्‌ - अम्बरीष उवाच-- , , ने षैशाखमासेऽस्मिन्को विधिः किं तपोऽधिकम्‌ कैच दानं कयं लानं कथं फेरावपूजनम्‌ कृपया बद्‌ विगर सर्ह्र्त्वं हरिभियः मिशेषतोऽपि पूजाया विधिं तीथपदो वद्‌ 1 20 # धनुधिहान्तर्मतः पाठो ड. च. छ. ड. पुस्तकस्थः ह्व. “स्य त्राव" ८१

६४२ महायुनिश्रीग्यासपरणीतं-- [ ४पातारसण्डे-

नारद उवाच- मेषसंक्रमणे भानोर्माधते मासि सत्तम महानां नदीतीरथे नदे सरसि निरे देवखति तथा सलाया्यथाप्रापे जलाशये दीधिकासु पादौ नियमेन हरिं स्मरन्‌ मधुमासस्य शुद्कायामेकादर्याभुपोषयेत्‌ पद्यां ततो धीरो पेपरसंक्रमणेऽपि या वैशाखस्ताननियमं ब्राह्मणानामनुङ्ञया मधुसूदनमभ्यच्यं कुर्यात्सुखानपूर्वकम्‌ वैशाखमसखिं मासं मेषसंक्रमणे रवेः प्रातः सनियमस्ञानात्मीयतां मधुसदनः [पधुहन्तुः परसादेन ब्राह्मणानामनुग्रहात्‌ निविघ्रमस्तु मे पुण्यं वेशाखसानमन्वहम्‌ माधवे मेषगे भानौ पुरारे मधुम्रदन ] परातःलानेन मे नाथ यथोक्तफल्दो भव १० यथा ते माधवो मासो बह्ठमो मधुसूदन ्रातःसानेन पे तस्पिन्फर्दः पापहा भव ११ एवमुचायं तत्तीये पादो पक्षारय वाग्यतः स्मरम्नारायणं देवं ञानं कुयीद्िधानतः १२ तीर्थं परकटपयेद्धि्ान्मूरमश्रमिमं पठन्‌ अ्नमो नारायणाय पूमत्र उदाहृतः १३ द्भैपाणिस्तु बिधिवदाचान्तः प्रणतो युवि चतुरस्तसमायुक्तं चतुरस्रं समन्ततः १४ परफरप्याऽऽवाहयेद्ङ् मत्रेणानेन वै नरः विष्णुपादभसूताऽसि वैष्णवी विष्णुदेवता १५ आहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात्‌ तिलः कोव्योऽर्धकोटी तीर्थानां बायुरतरवीत्‌॥ दिवि भष्यन्तरिक्े तानि ते सन्ति जाहवि नन्दिनीति ते नाम वेदेषु नरिनीति च॥ १७ दक्षा पृथी वियद्रङ्गा वि्वकाया शिषाऽमृता विद्याधरी महादेवी तथा ठोकपरसादिनी १८ तेमेकरी जाहवी शान्ता शान्तिप्रदायिनी एतानि पुण्यनामानि सानकाले पकीरयेत्‌ १९ भवरेत्संनिहिता तेन गङ्गा त्रिपथगामिनी सप्तवाराभिजप्तेन करसंपुटयोजिता २० मधि वद्धाञ्जटिरभूतवा चतुमा षट्च सप्त वा सानं त्वा शृदा तद्रदामन्त्य तु विधानतः॥२१ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे एृत्तिके हर मे पाप॑ यन्मया पूषैसंचितम्‌ २२ उद्धुताऽसि वराहेण विष्णुना शतबाहुना नमस्ते सवैरोकानां मभवारणि सुव्रते २१ एवं त्वा ततः पश्चादाचम्य तु विधानतः उत्याय वाससी शह शुद्धे तु परिधापयेत्‌ २४ ततस्तु तपेणं कुयत्रेरोक्याप्यायनाय वै ब्रह्माणं तपैयत्पर् विष्ण रद्र प्रजापतिम्‌ २५ देवान्यकषांस्तथा नागानगन्धर्वाप्सरसोऽपुरान्‌ कूरान्स्पान्सुप्णाश्च तरून जन्तुकान्खगान्‌ २६ बि्राधराञ्जलधरांस्तयेवाऽऽकाङगामिनः निराधाराश्च ये जीवाः पापकर्मरता ये २७ तेषामाप्यायनाथौय दीयते सिलं मया कृत्वोपवीती (तै) देवेषु निवीती भवेन्नरः २८ मनुष्यांस्तपैयेद्धक्तया कषिपुतरारृषींस्तथा सनकः सनन्दनश्रैव तृतीयश्च सनातनः २९ सनत्कुमार तथा कपिलश्वाऽऽसुरिश् बै बोहुः पश्चशिखस्तदरनयुरुया कषियुता इमे ३० सर्वेऽपि ठृषिमायान्तु मया दत्तेन वारिणा मरीच्य(चिम)श्यङ्गिरसौ पुरस्त्यं पुटं ऋतुम्‌॥ ३१ प्रचेतसं वसिष्ठं भृगं नारदमेव देबब्रह्मकरषीन्सर्वास्तर्येदक्षतोदके; ३२ अपसव्यं ततः कुर्यात्सग्यं जान्वारय भूतरे अग्निष्वात्तास्तथा सौम्या हविष्यन्तस्ततोष्पपाः॥ कव्यानलान्बहिषद्स्तथा मातामहानपि संतप्य बिधिवत्स्वानिमं मघरमुदीरयेत्‌ ३४ येऽबान्धवा बान्धवा येऽप्यन्यजन्मनि बान्धवा;। ते दृप्रिमाखिला यान्तु येऽस्म्तस्तोयकादःक्षिणः ` > षरनुिहन्त्गतः पठो ड. च. छ. ड. पु्तकस्यः। ` छ. "वौ सप्त षड्वा म. "वौ सक्तषदूपदा ज्ञा" घ. भ. "खिला या

९० नवतितमोऽध्यायः ] पद्मपुराणम्‌ ६४३

आचम्य विधिवतपश्रादारिखेत्पदममग्रतः साक्षतै सपुषपैश्र सलिलारुणचन्दमेः ३६ अर्ध्यं द्यात्मयत्नेन सूथेनामानुकीरैनैः नमस्ते विष्णुरूपाय नमसते ब्रह्मरूपिणे ३७ सहस्ररक्मये नित्यं नमस्ते स्ैतेनसे नमस्ते रदरवपुमे नमस्ते भक्तवत्सल ३८ पद्मनाभ नमस्तेऽस्तु कृण्डलाङ्गदभूषित नमस्ते स्ैरोकानां सुप्ानापुपबोधन ३९ सृतं दुष्कृतं चैव सर्व पर्यसि सदा सत्यदेव नमस्तेऽस्तु भरसीद मम भास्कर ४०

दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते एवं सूर्य नमस्य समथा तु मदक्षिणम्‌ ४१ दिन गां काञ्चनं स्पृष्ा पथाच खण ब्रजेत्‌ आश्रमस्थं सेपूञ्य भरतिमां चापि पनयेत्‌॥४२ पम भक्त्या गोविन्दं शह नियतार्मवान्‌ पृजयेद्धक्तितो राजघ्चभयत्र यथाविधि ५१

विशेषादपि वैशाखे योऽर्चयेन्पपुसूदनम्‌ सरस॑वत्सरं यावदायितस्तेन माधवः ४४ माधवे मासि समाप मेषस्थे कमेसाकिणि केदवग्ीतये शयौत्केरवव्रतसंचयम्‌ ४५ दद्यादनेकदानानि तिलाञ्यमश्रतीनि जन्मकोटिशषुदधूतपातकान्तकराणे ४६ जलान्रशकैरापेलुतिरयेनुमुखानि वित्तशाठधविवर्यानि दानानीष्सितसिद्धये ४७

वैशसं सकं मासं नित्यस्नायी जितेन्द्रियः जपन्हविष्यं भञ्ञानः सर्वपापैः भमुच्यते ४८ एकयक्तमथो नक्तमयाचितमतन्द्ितः माधवे मासि यः कुयौत्स भेत्सर्वपीप्ितम्‌ ४९ यसात विष्यं ब्रह्मचर्यं

वेशासे विधिवत्लानद्रय नचुदके बहिः हविष्यं ब्रह्मचर्यं भुशय्या नियमस्थितिः ५०

व्रतं दानं जपो होमो मधुमूदनपूजनम्‌ अपि जन्मसहस्रोर्थं पां हरति दारुणम्‌ ५१ यथैव माधवो ध्यातो विनाशयति फिरिषम्‌ तथेव माधवे खानं नियमेन विनिमितम्‌ ५२ तीर्थे चानुदिनं ञानं तिरैश्च पितृतषैणम्‌ दाने धर्मादीनां मधुसूदनपूजनम्‌ ५३ माधवे मासि कुवीत मधुसूदनतुश्म्‌ तिलोदकसुवर्णाम्नश्कराम्बररोदिणीः ५४

पादत्राणातपत्राग्नं कुम्भान्दवाद्विजातिषु जिसेध्यं पूजयेदीशं भक्त्या मधुसूदनम्‌ ५५ साक्षाद्विमख्या लक्ष्म्या समुपेत समाहितः सुवणतिरपातरेथ ब्राह्मणाञ्शाक्तेती बहून्‌ ५६ तपयेुग्धपात्ररयो ब्रह्महत्यां व्यपोहति वैशाखे मासि यः खात्वा परातरं समाहितः ५७ पूजयित्वा हारि भक्त्या पुष्पैः काटोदधवैः फरैः। पूजयेद्राह्मणाञ्शक्तया पापण्डालापवनितः ५८ तषयेद्र्गोदानै रत्नावरैधैनसंचयेः यश्चापि निःस्वपुरुषो माधवे मासि माधवम्‌ ५९ ुष्पायैनविधानेन पूजयेन्मधुमूदनम्‌ स्ैपापविनिर्क्तो याति सोऽपि परं पदम्‌ ६० आज्यं वित्त यथाराकत्या स्तोकं स्तोकं समाचरेत्‌ जन्मरतसाहस्रं शोकफलभाग्भवेत्‌६ व्याधिभयं तस्य दारि बन्धनम्‌ विष्णुभक्तो जायेत धन्यो जन्मनि जन्भनि॥ यावदगसहस्राणि शतमष्टोत्तरं भवेत्‌ तावत्स वसेद्धीरो भूषतिश्च एुनभेवेत्‌ ६२

भूषतिषिषिधान्भोगान्धुक्त्वा चैव यथासुखम्‌ माधवस्य प्रसादेन माधवे लीयते ततः ६४ इति श्रीमहापुराणे पादे पातालखण्डे वैशाखमाहातम्य एकोननवतितमोऽध्यायः ८९

आदितः श्चोकानां समष्ङ्ाः-- १६७७५ भथ नवतितमोऽध्यायः

नारद उवाच- | श्णु राजेनद्र वक्ष्यामि समासान्माधवाचैनम्‌ वैदिकं तात्रिकं चापि मिश्रकं पापनाशनम्‌ ! राजेनद्र वश्यामि समासान्माधवाचेनम्‌ वेदिकं तात्रक चाति (शरक पापनाशनम्‌ `

१ख, ह, च. छ. इ, 'तोऽन्वहुम्‌

६४४ महामुनिभ्रीव्यासप्रणीतं-- [ पातालखण्डे

अनन्तानन्तपारस्य नान्तः पूजाविधे्तप भथ संकषिप्य चोच्येत यथावद पूर्व॑ः ्ेदिकस्तात्रिको मिश्रः श्रीविष्णोखिविधो मखः अयाणासुदितेनेव मिधिना हरिमर्चयेत्‌ ? दिको मिश्रको वाऽपि विभादीनामुदाहृतः ता्रिको विष्णुभक्तस्य श्ुद्रस्यापि भकीतितः यथास्वनिगमेनोक्तं विधित्वं पाप्य पूरुषः यजेच विधिवद्विष्णुं ब्रह्मचारी समाहितः अर्येतस्थण्डिले वाऽप्नौ सूये स्वहृदि वा द्विजे द्रव्येण भक्तियुक्तोऽचेत्स्वगुरुं तदयुज्गया पूरव सानं ्रङ्बीत धौतदन्तोुदधये उभयो(ये)रपि सानं मतरमद्रहणादिना संभ्योपासनकर्माणि वेदतन्नोदितानि पूजान्ते कल्पयेत्सम्यक्सेकरपं कमेपावनम्‌ [#ेली धातुमयी लौही टेष्या रेखया सैकती मनोमयी मणिमयी पतिमाऽ्टविधा मता चराऽचरेति द्विविधा भतिष्ठा जीवमन्दिरम्‌ | उद्रासाबाहने स्तः स्थिरायां केशवार्ने। अस्थिरायां विकरः स्यात्स्थण्डिले तु भवेदयम्‌ १० ज्ञापनं त्वविटेर्यायामन्यत्र परिमा्भनम्‌ द्रव्यैः भसिदधर्देवाच प्रतिमादिष्वमायया ११ भक्तस्य यथाखब्भर्भक्तिभावेन चैव हि खानालंकरणं चष्म्चांयामेव भूपते १२ श्रद्धयोपहृतं शष छृष्णमक्तेन वार्यपि गन्धो ध्रप(पः) सुमनसो दीपोऽन्नायं कि पुनः ॥१३ शुषिः संभृतसंभारः प्ा्दभैः करिपतासनः आसीनश्च शटुदग्वकत्ी हर्चायामथ संमुखः १४ कृतन्यासः कृतन्यासां हर॑ पाणिना स्पृशेत्‌ कटं मोक्षणीयं यथावटुपसादयेत्‌ १५ तदद्धिर्देवयजनं द्रव्याण्यात्मानमेव भोक्ष्य पात्राणि जरीण्यद्धिसतेस्तेद्रव्यै् सादयेत्‌ १६ पाया््याचमनीयार्थ जीणि पात्राणि दापयेत्‌। हृतशीष्णा शिखया गायत्र्या चाभिमत्रयेत्‌ १७ पिण्डे बाय्वभिसशदधे हत्पद्स्थां परां विभो अण्वीं जीवकलां ध्यायन्नादान्ते सिद्धभाविताम्‌ १८ तयाऽऽत्मभ्र्तैया पिण्डव्य्त संपूज्य तन्मयः। आबाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं तां प्रपूजयेत्‌ १९ पाचार्धसतानार्णादीनुपचारान्यकरपयेत्‌ पमादिभिश्च नवभिः कलपयित्वाऽऽसनं हरेः २०

पद्ममष्टदलं ततर कथिकाकेसरोज्ज्वलम्‌ उभाभ्यां बेदतत्राभ्यां हेरेरभयसिद्धये २१ सदर्ीनं पाशचजन्यं गदासीषुधदु्हलान्‌ मुसलं कोसतुभं मां श्रीवत्सं चापि पूजयेत्‌ २२ नन्दोपनन्दं गरुढं मचण्डं चण्डमेव हि वलं महाबलं चैव भूकुन्दं कुमुदेक्षणम्‌ २३ र्गा बिनायक व्यासं विष्वक्सेनं गुरुन्स॒रान्‌। स्वस्वस्थानेष्वभिपुखान्पूजयेत्पोक्षणादिभिः॥२४ चन्दनोशीरक्ूरकुङमागरवासितैः सलिैः सतापयेनमन्ैनितयदा विभवे सति २९५ स्वणंधर्मानुवाकेन महाएुरषपिचया पौरपेणापि सूक्तेन सामनीराजनादिभिः २६ वद्लोपवीताभरणसगगन्धा्नुखेपनैः अलं कुवीत समेमविष्णुभक्तो यथोचितम्‌ २७

पाद्यमाचमनीयं गन्धं सुमनसोऽक्षतान्‌ गन्धध्रपोपहारांच ददद शरद्धयाऽचकः = २८ गुडपायससर्पीपि शृष्ुटयपूषमोदकान नैवेदं दपिदुग्धानि नेकसंत्नानि कल्पयेत्‌ = २९ अभ्यङ्गन्मदनादश्दन्तथावाभिषेचनम्‌ अननां दृतयगीतादि पवण्यप्यन्वहं टप ३० विधिना विहिते कुण्डे मेखलाववेदिभिः। अग्निमाधाय परितः समूहेत्पाणिनोदकम्‌ २१ परिसतीरयाय प्य दत्तेयं यथाविधि। भर्षण्याऽऽसा द्रव्याणि गोक्ष्यारावाज्यसेचनम्‌ १२ तप्तजाम्बूनदभख्यं शङ्चक्रगदाम्बुजेः टसचतुधनं शान्तं पद्मकिज्ञल्कवाससम्‌ ~. छसच्तुर्नं शान्तं पद्मकिञ्जल्कवाससम्‌ ३३ . # धनुशिहान्तगंतः पाठो ड. च. इ. ड. पुस्तकस्थः

१ड.च.छ. ड. अतः। म. श्रारदन्ते। इ. म. ^तपिण्डायेव्या। इ. च. छ. ड. कुदं

९१ एकनवतितमोऽध्यायः ] पुराणम्‌

स्फुरत्किरीठकटककण्ठसूतङ्गलीयकम्‌ श्रीवत्सवक्षसं भ्राजत्कौसतुभं वनमारिनम्‌ ३४ ध्यायन्नभ्यच्यै दारूणि हविषा स्तानि च। मास्वाऽऽ्यमागावाधारौ दच्वा चाऽऽभ्यशटतै हविः अम्यच्यौथ नमस्कृल पारषदेभ्यो वतं हरेत्‌ युखवासं सुरभि ताम्बूलं उपाहरत्‌ ३६ उपयोगं शणभिलयं कर्माण्यभिरवाक्षः सत्कथां शरावयज्यु्वन्युदर क्षणिको भवेत्‌ ३७ स्वैर्च्ावचैः स्तोत्रैः पौराणेः पाकृतैरपि स्तुत्वा परसीद भगवभिःयं बन्देत दण्डवत्‌ २८ शिरस्तत्पादयोः कृत्वा बाहुभ्यां परस्परम्‌ प्रपन्नं पाहि मामीश भीतं गृत्युग्रहाणिवात्‌॥२९ इति सेषं हरेत शिरस्याधाय सादरम्‌ उद्रासयेशेदद्ासयं ज्योति्जयोतिषि चाऽऽत्मनः; ४० अीदिषु पदं यत्र भ्रद्धावांस्तत्र र्चैयेत्‌ सभभूतेष्वात्मनि सर्वात्मानमवस्थितम्‌ ४१ एवं क्रियायोगपयैः पुमान्वैदिकतान्त्रकैः स्वतस्तु यतः सिद्धि हरेविन्दलमीप्िताम्‌ ४२ विष्ण्वचौ सं्रतिष्ठप्य मन्दिरं कारयेदृढम्‌ पएृष्पोद्यानानि रम्याणि पूजाकर्मोपसिद्धये ४२ पूजादीनां भवाहार्थं महापरवस्वथान्वहम्‌ कषे्ापणपुरपरामान्दता सायुज्यतामियात्‌ ४५ अतिषठटया सा्षभोमं सश्नना भुवनत्रयम्‌ पूजादिना ब्रह्रोकं त्रिभिस्तत्साम्यतामियात्‌ ४९५ नादवमेधेन यज्ञेन भक्तियोगं तु धिन्दति भक्तियोगे लभत एवं यः पूजयेद्धरिम्‌ ४६

यत्कृष्णप्रणिपातधूलिधवलं तद्म तद्रच्ुभं

नेत्रे चेत्तपसोभिते सुराचिरे याभ्यां हरिररयते सा बुद्धिषिमलेन्दुशङधवखा या माधवव्यापिनी

सा जिह ृहुभाषिणी दृष युहुरया स्तौति नारायणम्‌ 3७ ममवरेण कर्तव्यं खीशूैरपि पूजनम्‌ शरद्धया गुरुमार्गेण तथा-न्यैशपि देष्णैः ४८ एतत्ते समाख्यातं पावनं माधवा्ैनम्‌ विरोषान्ाधवे मासि त्वमेतत्वुरु भूपते = ४९

मूत उवाच--

इत्येवमादिदय युनिरभरन्रमामन््य तं मत्रविदं समायेम्‌

स्तं ययौ माधवमासि गङ्गामभ्यचितस्तेन नृपेण पिप्रः ५०

विभि राजाऽपि तथा चकार वैशासमासस्य पुनिभणीतम्‌

पल्या सम पुण्यधिया तमेव चिन्तयल्लोकपवित्रकीतिः ५१

इति श्रीमहापुराणे पर्ने पातालखण्डे वैराखमाहातमये नवतितमोऽध्यायः ९० आदितः शछरोकानां समच्ठङ्गाः-- १६८२६

अथकनवतितमोऽध्यायः

ऋषय उुः-- | सुत सृत महामाज्ञ समाः संजीव शासवतीः यद्य पण्यसमर् भ्राषिता जगतो हितम्‌ षद भूयोऽपि भरयिषठं पिवामस्तावकं बचः। पायं पायं तृ्यामो बयं सूत तदुत्तमम्‌ = सूत उवाच-- | अत्ापयुदाहरन्तीममितिहासं पुरातनम्‌ संबादमादिोकस्य जगता नग -* ----- संबादमादिलोकस्य जगतां जगदीरि रुः

कड. च. छर. ड. "कणिसु"२क.म. श्वा सपुभा।

~~~

६४६ महामुनिश्रीव्यासम्रणीतं-- [ पातारलण्डे-

षटूसहस्रामि चोच्छाये विस्तारे पुनक्ञयम्‌ एवं युगसहस्राणि योजनानां विधाय वामया दंष्योू् चोदताऽसौ वसुंधरा दिव्यं बषसदसरं वै दंष्या धारिता मही

धर्माख्यानप्रसङ्गेन सोवाच विनयाद्विभुम्‌ धरोवाच-- एते द्वादश मासा वै षिदिनशतत्रयम्‌ तेषां किगुत्तं पुण्यं भियं तव केशव

पवित्रः कार्तिको मासस्तुलासंस्थे दिवाकरे मेषस्ये माधवो मासो भास्करे पठते बुधैः मागेशीर्षोऽपि मासानां पावनः परिकीतितः। एवं मासाः पवित्रास्ते वासराः केऽपि कीर्तिताः युगादयो युगान्ताश्च तथा करपादयः परे सर्वभ्योऽप्यधिकं मासं मे तेभ्यो देव पावनम्‌ सर्वयज्ञमयं श्रीमन्नेकं निधि मे बद १० श्रीवाराह उवाच-- विधिनाऽबिधिना चैव ये यजन्ति नरा धरे माधवे मासि मां भक्तया तैस्तु पृज्योऽस्म्यहं सदा दिरण्याक्षवरारोहे माधवे तु मधुदेतः आदिदैत्याबुभावेतौ हत्वा त्वं तु समुृता १२ ञेतायुगे जयीधरमो ज्ञानवणव्यवस्थितिः माधवे मासि संभ्रता तस्मान्मे माधवः परियः १३ वृतीयायां माधवे तु युगं जेताभिधं सिते प्रतते अरयीधर्मः पितरस्तेन कीतितः १४ अक्षय्या सोच्यते खोके तृतीया हरिवछभा खाने दानेऽचैने शराद्धे जपे पुैजत्णे १५ येऽचैयन्ति परै विष्णु श्राद्धं कुषैन्ति यत्नतः तेषां ददाम्यहं सर्व यन्ममोभीमुत्तमम्‌ १६ ये ददत्यपि दानानि धन्यास्ते धामिका नराः ये यजन्ति हरिं नित्यमध्वविविधैरपि १७ माधवे यजते यो मां तेभ्यस्तस्याधिकं फलम्‌ सानं दानं जपो होमस्तपो यत्नादिकं व्रतम्‌ १८ वैशाखे यत्तं देवि तस्य पुण्यफलं शणु मन्वन्तराणां कोटीस्तु दश पश्च सप्त १९ मत्सांनिध्यगतासतेऽपि तिष्ठन्ति भयबजिताः ययि स्युग्हाः स्वे करा जन्भव्ययाष्टका; २० प्रातःसलानेन वैशाखे स्वे सौम्या भवन्ति वै वैशाते मासि यो विप्रान्भोजयेद्धक्तितत्परः

सिक्थे सिक्थे मवेततश्िः पितृणां युगसंख्यया २१ यच्छन्ति तत्र मधुराधिकभोजनानि किमेष वै यवतिरोद्रकभोजनाशव। छत्राम्बराणि पदरक्षणभूषणानि धन्यास्त एव परितोषकरा हि विष्णोः २२ विरशेषादिह दातव्यास्तिका मधुसमन्विताः धमय बृहते दीरधवुरितक्षयहैतवे २२ एवं ृतेन यत्पुण्यं प्राप्यते मनुजेश्च तैः तर्गणयितुं शक्यं वेकोटिशतैरपि २४

पुत्रपौतादिसंपतति दीर्घायुश्च यथेप्ितम्‌ इ्ाऽऽग्नोति परतापि मामेव प्रतिपद्यते २५ यः परित्यज्य वैशाखव्रतमन्यवुपाचरेत्‌ करस्थं महारत्नं हित्वा लोष्टं हि याचते २६ सूत उवाच- एवं भगवान्पूैमादिदेबोऽवदद्धिभुः माधवं मासगुदिश्य जगत्यां जगतीधरः २७ किमत्र बहुनोक्तेन तदसि महीसुराः यदप्राप्यं भवेन्मासि माधवे माधवा्चैनात्‌ २८ शृण विम पुराद्तमिहार्ये परमाद्धतम्‌ ब्राह्मणस्य संवादं यमस्य महात्मनः __ २९ १. भ. पुनः पृनः। २. भ. “भ्यो बद पावन। स" ३३, च. छ. स्ते वैति"

९२ द्विनवतितमोऽध्यायः ] पद्मपुराणम्‌ ६७७ मध्यदेशे महद्भामो ब्राह्मणानां वरव गङ्गाययुनयोर्मधये यामुनस्य गिरेरधः ३० विद्रांसस्तत्र भूयिष्ठा विद्रांसशावसंस्तदा अथ प्राह यमः कंचित्पुरुषं कृष्णपिङ्गलम्‌ ३१ र्ताक्षृष्ैचिङुरं काकजङ्यारपनासिकम्‌ गच्छ लं भो महद्ामं ततो ब्ाह्मणमानय १२ वसिष्गोत्रसंभूतं नामतो यत्दत्तकम्‌ पमे निविष्टं द्रं यज्कर्मविदारदम्‌ ३३ चान्यमानयेथास्त्वं सगोत्र तस्य पादतः संहितादिगुणस्तेन तुरयोऽध्ययनजन्मना ३४ आल्या तथा पिदैः समस्तेरव सत्तमः तमानय यथादिष्टा [पूना कायी हि तस्य मे ३५ गत्वा पतिकूलं तु चकार यमद्वासनमू तमेव चाऽऽनयामास प्रतिषिद्धो यमेन यः॥ ३६

तस्मै यमः समुत्थाय] पनां त्वा धमेवित्‌ भोवाच नीयतामेष सोऽन्यत्ाऽऽनीयतामिति सूत उवाच--

एवमुक्ते तु वचने ध्ेराजेन द्विजः उवाच धर्मराजं ते निषण्णो गमनेन वै ३८ ब्राह्मण उवाच--

कस्मादहिहाऽऽनीतः कस्मात्मेषयसे पुनः गन्तु नेवोत्सरे ततर म्यो पुनः प्रभो ३९ यय उवाच--

इह क्षीणायुषं पुंसां वासः पएण्यवतां भवेत्‌ अयं मे धर्मराजस्य लोके धः भकीत्ितः ४० सौख्यमृषिरियं स्वगं ध्मेराजो महीश्वरः पृण्यापुण्यानुसारेण जन्तूनां सुखदुःखतः ४१ पापिनां यमरूपोऽस्मि कणां निरयदायकः तथा पुण्यवतां सौख्यसवर्गदो धरममूतिमान्‌ ४२ गच्छ विप्र त्वमव्रैव नियं खं यथाऽऽगतः अन्ास्ि दश वर्षाणि द्यायुस्ते परिकीतितम्‌ ४३ षये तवाऽऽ्युषः भापिटोकिस्यास्य भविष्यति प्रष्टव्यं चेचया हन्यतपृच्छस्र भरबरवीमि ते इति श्रीमहापुराणे पाग्ने पातालखण्डे वैशाखमाहातम्य एकनवतितमोऽध्यायः ९१ आदितः शछोकानां समष्यङ्ाः-- १६८७०

अथ द्विनवतितमोऽध्यायः

बराह्मण उवाच-- यत्कृत्वा सुमहत्पुण्यं स्वैः स्यादृवरूहि तन्मम सर्वस्य तव परमाणं धर्माधर्मविनिशवये यदि देव मया सम्यग्गन्तव्यं निजमन्दिरम्‌। तदवि कर्मणा केन पतन्ति नरके नराः

वरजन्ति केन स्वर्गं तत्सर्वं ढपया वद र्‌

यम उवाच--

कमणा मनसा वाचा ये धर्मषियुखा नराः विष्णुभक्तिविहीना ये ते मै निरयगामिनः > पश्यन्ति भेदबुद्धया ये ब्रह्माणं शंकरं हरिम्‌ विरक्ता विष्णुविद्यासु नरा निरयगामिनः तेबततशहच्छेदं श्ीतिच्छेदं ये नराः आशाखेदं ङुवन्ति ते नरा नरकौकसः आगतान्भोजनार्थ वै ब्राह्मणान्दु्तिकषितान्‌ यः परीक्षेत म्ूढात्मा ज्ञेयो नरकातिथिः अनाथं वैष्णवं दीनं रोगा वृद्धमेव नातुकम्पयते मूढः ङ्यो नरकातिधिः नियमास्तु समादाय यः पशादजितेन्दियः विलोपयति मूढात्मा वै निरयमाजनम्‌

# धनुक्िहान्तगैतः पाठे ड. च. छ. ड. पुस्तकस्थः

६९८ महागुनिश्रीव्यासपरणीतं-- [ पालाटखण्डे

शृणु विप्र यथा यान्ति नराः स्वर्ग दयालवः समासेनैव वक्ष्यामि किंचित्ते गौरवादहम्‌ येऽचेयन्ति हरि देवं विष्णुं जिष्णुं सनातनम्‌ नारायणमजं देवं विष्णुरूपं चतुरैनम्‌ १, ध्यायन्ति पुरुषं दिव्यमच्युतं ये स्मरन्ति रमन्ते ते हरिस्थानं श्रुतिरेषा सनातनी इदमेव हि माङ्गर्यमिदमेव धनान्‌ जीवितस्य फलं चैतय्हामोदरकीर्तनम्‌ १: कीतनादेवदेवस्य विष्णोरमिततेजसः दुरितानि विलीयन्ते तमांसीव दिनोदये १; गाथां गायन्ति ये निद वैष्णवीं श्रद्धयाऽन्वितः स्वाध्यायनिरता निलयं ते नराः स्वगेगामिनः वायुदेवजपासक्तानपि पापकृतो जनान्‌ नोपसर्पन्ति तान्विभ यमदूताः सदारुणाः १८ नान्यत्पश्यामि जन्तूनां विहाय ईरिकीरतनम्‌ सवैपापपरशमनं प्रायश द्विजोत्तम १९ ये याचिता; प्रहृष्यन्ति भियं दवा वदन्ति त्यक्तदानफला ये तु ते नराः स्वगगामिनः वर्जयन्ति दिवास्वापं नराः सवैसहाश्च ये पर्वण्याश्रयभूता ये ते मत्याः स्वगेगामिनः १८ द्विषतामपि ये दरेषान वदन्त्यहितं कदा कीतैयन्ति गुणां रैव ते नराः स्वर्गगामिनः १९ ये शान्ताः परदारेषु कर्मणा मनसा गिरा रमयन्ति सखस्थास्ते नराः खर्गगामिनः २० यस्पिन्कस्मिन्छुखे जाता दयावन्तो यशखिनः सानुक्रोशाः सदाचार स्ते नराः स्वगेगामिनः २१ व्रते रक्षन्ति ये कोपाच्छयं रक्षन्ति मत्सरात्‌ विद्यां मानापमानाभ्यां ह्यात्मानं तु परमादतः २२ मतिं रक्षन्ति ये लोभान्मनो रक्षन्ति कामतः धर्म रक्षनित दुःसङ्कात्ते नराः स्वरगगामिनः २२ एकादश्यां विधिवहुपवासपरायणाः शट कृष्णे चये व्रि ते नराः स्वगेगामिनः २४ मातेव सवैवाठानामौषधं रोगिणामिव र्ार्थं सर्वरोकानां निभितेकादश्षी तिथिः || २५ एकादशीसम किचित्पापत्राणं विद्यते तामुपोष्य विधानेन ते नराः स्वगगामिनः २९६ ये भक्तिमन्तो मधुसूदनस्य नारायणस्याखिरनायकस्य

सत्येन हीना रजसाऽपि युक्ता गच्छन्ति ते नाकमनन्तपुण्याः २७ वेतसं यमुनां सीतां पुण्यां गोदावरीनदीम्‌। सेवन्ते ये शुभाचारः स्लनदानपरायणा; २८ ते परयन्ति पन्थानं नरकस्य कदाचन २९ ये नर्मदायामिह शमेदायां मनन्ति तुष्यन्त्यपि दीनेन धिधरृतपापाश्च महैशोकं गच्छन्ति ते तत्र चिरं रमन्ते ३०

साताशवमैण्वतीतीरे त्रिरात्र नियता नराः व्यासश्रमे पिरोपेण ते नरा नाकिनः स्मृताः॥ ३! गङ्गाजले प्रयागे केदारे पुष्करेऽपि वा व्यासाश्रमे पभासे मृतास्ते विष्णगामिनः ३२ द्रारावत्यां कुरुसेत्रे योगाभ्यासेन वा मृताः हरिरित्यणयुगलं वक्त्रे येषां हरिप्रियः २३२ नरिरा्मपि यो विप्र द्राखलयां पुरि स्थितः एकादशेन्दरियेः पापं यत्कृतं भवति द्विज २३४ नरो निधय तत्सर्व व्रनेत्स्वगेमिति स्थितिः अश्वमेधसहस्राणि राजसूयङतानि २५ एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्‌ एकतः क्रतवः सर्वे सर्वतीयतपांसि ३६ महादानानि ब्रह्मन्रतं वैष्णवमेकर्वः वैष्णवव्रतजो धर्मो धर्मो यह्ञादिस॑भवः ३७ एकत्र तुकितौ धात्रा तत्र पूर्वोऽभवद्वुरुः हरिवास्रभक्तानामच्युताच्युतभाषिणाम्‌ ३८ नाहं शास्ता विशेषेण तेभ्यो विभ बिभेम्यहम्‌ येषां प्च पौत्रश्च एकादर्यामुपोपितः ३९

ख. परिकीतेनम्‌ श्व, भ. "दा फलदा ये स. म. दुरस्वापं अ. “ण्या सहधमौ पे स. “ण्या पज क्कम्‌ रद्र कल्क दुव पमः स्या स्म इ. स्वा समू ख. वेतसीं क. अ. "तः अश्वमेधसदस्यणि

९६३ द्विनवतितमोऽध्यायः ] पद्मपुराणम्‌ ६४९

सहाऽऽत्मना पुरुषाञ्तुद्धरते वलात्‌ उपोषणं ततः कु्यातक्षयोरभयोरपि ४० एकादश्यां पूरुषो पूक्तिुक्लेकसाधनम्‌ जया विजया चैव जयन्ती पापनाशिनी ४१ ्रस्पृश्या वड्ुली चान्या पक्सेव्िनी परा तिल्दग्धाऽपरा बेयाऽप्यसण्डदरादशी तथा ५४२ मनोरथाख्या परा भीमद्रादरिका परा इत्येवमादयो भेदा दरादश्यां सन्ति केदवे ४३ त्वेतेषु ये शक्त्या(क्ता) ब्वेयासते ब्रह्मणि स्थिताः श्रोतारो धर्मदाञ्चाणां धर्मपलयसंगताः॥ परियंकराश्च बालानां स्वगरोके वरजन्ति ते ४४ मासि मास्येकदिवसे दश शराद्ध॑वता नराः ठृप्यन्ति पित्रो येषां ते धन्याः स्वगैगामिनः॥४५ भोजनेषृपपननेषु मोज्यं यच्छन्ति सादरम्‌ अभिन्नयुखरागेण शिष्टास्ते स्रगगामिनः ४६ नरनारायणावापे त्रिरात्रं ये समाभिताः मल्लोके नन्दायां धन्यास्ते केशवपियाः ४७

पण्मासमुषिता निप्र पुरुषोत्तमसंनिधौ एते स्युरच्युतात्मानो दृष्टा अप्यपहारिणः ४८ अनेकजन्माजितपुण्यतो ये मनन्ति तोये मणिकणिकायाः नमन्ति षिद्वेशमवाप्य काशीं ते वै मयाऽपीह भवन्ति बन्धाः ४९ पूजयित्वा हरिं ये वु भूमौ दभेतिछैः सह तिलान्धिकीर्यं रोह दा पेतु पयस्विनीम्‌ ये मृषा विधिवद्धिम ते नराः स्वगीगामिनः ५०

[इत्याद पुत्रान्संस्थाप्य पितृपैतामहे पदे निर्ममा निरदैकारा ये मृतास्तेऽपि नाकिनः ॥५१ सौन्यानिरत्ताः सततं संतुष्टाः स्वधनेन वा स्वभाग्येनोपजीवन्ति ते नराः स्गेगामिनः॥]९२ इलकष्णां बाणीं निरावाधां मधुरां पापवजिताम्‌ स्वागतेनाभिभापन्ते ते नराः ख्वगैगामिनः

हुभानामद्युभानां कमणां फलसंचये विपाकङ्ञाथ ये केचित्ते नराः स्वगगामिनः ५४ दानधमैमहत्तानां धर्ममागानुयायिनाम्‌ भोत्साह वर्धयन्ते ये ते मोदन्ते चिरं दिवि ५५ हेमन्ते दारुदो यश्च तथा ग्रीष्मे जलमदः वषाखाश्रमदाता स्वगंलोके महीयते ५६ पण्यकारेषु सर्वेषु नित्यनैमित्तिकादिषु भक्तया यः कुरुते शराद्धं तृनं सुरलोकभार्‌ ५७

दानै दरिद्रस्य विभोः क्षमितं श्नं तपोङ्गानवतां मौनम्‌

इच्छानिषटततिशच सुखोषितानां दया भरतेषु दिवं नयन्ति ५८ दिविधः करमसंबन्धः पापपुण्यसमुद्धवः सत्यमेव समाश्रि क्रियते हतर निणयः॥ ५९ तपो ध्यानसमायुक्तं तारणाय मवाम्बुषेः पापं तु पतनायोक्तं सत्यमेव सशयः ६० बलेन परिवारेण शौयैणाभियुतस्य पुण्यहीनस्य वै पसः पात एव विधीयते ६१ उञ्नता गिरिदुर्गेषु इक्ाश्रापि सुपुष्टकाः पतन्ति बायुषेगेन समूलस्तु घना अपि ६२ सामान्यं सर्जन्हूनां बलं धर्मस्तु केवलः येन संतरते जन्तुरिह लोके परत्र ६३

भया सर्वमिदं सम्यकसर्ममारगभदायकम्‌ समासेन समाख्यातं कं भूयः श्रोतुमिच्छसि ६४ इति श्रीमहापुराणे पाच्च पातालखण्डे वैशाखमाहात्म्ये द्विनवतितमोऽध्यायः ९२ आदितः शोकानां समघ्ठङ्ाः-- १६९१४ = # धनुथिहान्तगैतः पाठः, छ. ड. पस्तकस्यः „~. ___,„_((-]-----~- भ. त्रि्पृशा। २ख.ड.च. छ. इ. प्रदानः)

-------~ ~~~

>.

६५०१ महामनिश्रीव्यासपरणीतं-- [ पातारलण्ड-

अथ त्रिनवतितमोऽध्यायः

ब्राह्मण उवाच--

एतन्पूोऽपि जानाति श्ुभकर्मकरः पुमान्‌ याति नरकं स्वग तथा पापक्रियारतः॥ करतुभिषिविषैरिणैव्तदानजपादिभिः सत्येनाऽऽचारकुशैः स्वगसौख्यमवाप्यते विद्याचारधनोपेतैकरषिभिेदपारगैः पराप्यते पुण्ययोगेन यदैनौकस्ततः कचित्‌ वित्तेन विना दानं बहु दातुं शक्यते विद्यमानधनेनापि कुटुम्बासक्तवेतसा अग्निहोत्रादयो धमा विशेषेण कटो युगे दुष्करा दानधर्मोऽपि दुष्करो भगवन्मतः

अरपायासेन धर्मेण लभ्यते धर्मसं चयः तन्मे विरोषतो ब्रूहि धमाधर्मपदशंक तदेकं कथ्यतां धर्म सर्धर्मोत्तिमोत्तमम्‌ कृतेनैकेन येनेह स्वंपापक्षयो भपेत्‌ धनं धान्यं यशो धर्भमायुरयैनामिवर्भते मत्यैरोकेऽपि सौरूयं स्यात्स्वगो येनाक्षयो भवेत्‌ साक्षान्नारायणो येन भक्तानामभयपरदः तुष्येदस्य प्रसादेन कामः करते स्थितः सर्मयङतपोदानतीरथसेवाधिकं फलम्‌ लभ्यते येन यद्यस्ति षैवस्वत तदादिश १० अनुग्राह्यो हदं देव यदि ध्मौपदेशतः स्ैधमक्रियासारं तदेकं कृपया षद ११ पापानामनुरूपाणि परायधित्तानि यद्यथा तथा तथैव सैस्पृत्य कथितानि मनीषिभिः १२ कर्तु तानि शक्यन्ते देव प्रत्येकशो नरैः सर्वपापहरं पुण्यमेकं चेदसि तदद्‌ १३ सूत उवाच-- इत्युक्त्वा ब्राह्मणशरेषठो यम॑ धर्मस्वरूपिणम्‌ तुष्टाव भयतो भूत्वा सृक्ष्ममाभिकाुकः १४ ब्राह्मण उवाच-- नमस्ते सर्पैशमन नमस्ते जगतां पते नमोऽस्तु देवरूपाय स्वगमा्गपदायिने १५

धर्मशाद्स्रूपाय धर्मराज नमोऽस्तु ते त्वया भरः पाल्यते देवाप्यन्तरिक्षं व्रौहः॥ १६ जनस्तपस्तथा सत्यं सस्व पाटयते त्वया त्वया रहितं किंचिज्ञगतस्थावरजङ्गमम्‌ १७ विग्रते खद्रहीतं तु स्यो नश्यति रै जगत्‌ त्वमात्मा स्ैशरतानां सतां सत्वस्वरूपवान्‌ १८ राजसानां रजस्त्वं तामसानां तमस्तथा चतुष्पदां भवान्देषं चतुःशुङ्गखिलोचनः १९ सप्तहस्तिधाबद्धो इषरूप नमोऽस्तु ते सवैयङ्मयो धस्त्वयि विग्रहिग्रहः २० साक्दृष्टोऽसि लोके देव तुभ्यं नमो नमः हृदिस्थः सवैभ्रतानां एण्यपापेिता भवान्‌ २१ तेन शास्ता भूतानां दाता देव भशासिता परवतैको हि धर्मस्य देव दण्डधरो भुवि स्ैधमेमयं सारमेकं षद सुनिश्चितम्‌ २२ यम उवाच-- परितुष्टोऽस्मि ते विप स्तोत्रेण विरेषतः तथाऽप्यांगमधर्मेण मान्योऽसि मम सत्तम २२ यन्न कस्यचिदाख्यातं यदरोप्यं परमं मम सारमुचुत्य सर्वेषां यदेकं निश्चितं मया २४ महानिरयसंधाताभिौसनकरं परम्‌। अनाख्येयमपि प्रह्मन्वक्षये विनयतोषितः २९ ्ुर्मोहाय चराचरस्य जगतस्ते ते पुराणागमा स्तां तामेव हि देवतां परमिकां जल्पन्तु फर्पे विधौ सिद्धान्ते पुनरेक एष भगवान्विष्णुः समस्तागम- व्यापारेषु विवेकिनां व्यतिकरं नीतेषु निश्वीयते २६

९१ त्रिनवतितमोऽध्यायः ] प्रपुराणम्‌ ६५१

भवो बरह्मा विष्णुश्च अयमेव यी मता दीपोऽभरिवतिलेैसतु यथा विप्र तया हरिः २७ अनाराध्य. भक्त्या गोरोकान्रामुयान्छुमान्‌। आराधिते इरौ कामाः करतले स्थिताः२८ अनाराध्य रिं लोकः सै स्देदिनम्‌ कोऽपि कापि किमप्यत्र लभेतेति निभितम्‌।।२९ अपत्यं वूषणं दारान्ससजं परमेश्वरः रजस्तमोभ्यां युक्तोऽभूद्रनः सख्वाधिकं विभुः ३० ससज नाभिकमले ब्रह्माणं कमलासनम्‌ रजसा तमसा जुष्टं शद्रमरजत्ययुः ३१ सत्वं रजस्तमश्चैव त्रितयं चैतदुच्यते सवेन पच्यते जन्तुः स्वै नारायणात्मकम्‌ ३२ रजसा सच्छयुक्तेन भवेच्छरीमान्यशोधिकः यद्ेदवाक्यं धस्य तमुहिशयोपसेव्यते तदुदरमिति विर्ातं कनिष्ठं गदितं णाम्‌ तेन राजा भवेह रजसा तमसा युतः ३४ यद्धीन रजसा करम केवरं तामसं यत्‌ तच दुगेतिदं गृणामिह रोके पत्र ३५ यो विष्णुः स्वयं ब्रह्मा यो ब्रह्मा स्वयं हरः देवाख्रयोऽपि य्ञेऽस्मिभभिज्या देवेषु निशः यो भेदं $ुरुते तेषां त्रयाणां द्विजसत्तम पापकारी पापात्मा निष्ठं गतिमा्ुयात्‌ २७ विष्णव परं ब्रह्म विष्णुरेव जगद्भिन तस्यायं माधवो मासः प्रियः सवषु मसु ३८ कीर्तीते हदवमेधादिमहाक्रतुफलपदः तीथलानतपोदानजपयङ्ृफलाभिकः ३९

खानं माते नियमन नचामनारतं मेषगते रबौ ये

ुर्मन्ति येऽस्मिक्रपि विर पूजां मदण्डभाजो हि ते भवन्ति ४०

हत्वा हत्वा किकरौषं पुरो मे पृष्टा पृष्टा चित्रगुप्तस्य टेख्यम्‌ 1 ललात्वा नात्वा माधवे मासि तीथ पुतरनपर्वानुदधरन्तीह पापात्‌ ४१

इदं भवच्छेदकरं तस्मास्मकाशनीयं परमं रहस्यम्‌

नि्वीसहेतुमरकालयस्य ममाधिकारक्षयकारणं तत्‌ ४२ भागीरथी नर्मदा यमुना सरस्वती विशोका वितस्ता विन्ध्यस्योत्तरतः स्थिताः४३ गोदावरी भीमरथी तुङ्गभद्रा वेदिका तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीतिताः ॥४४ दरादैता महानब्ो नित्यं तेनावगाहिताः वैशाखे विधिना सानं नचां यः प्रातराचरेत्‌ ४५ सवाः समुद्रगाः एण्याः सर्व पुण्या जलाशयाः सर्वमायतनं पुण्यं सवे पुण्या वराश्रमाः ४६ तेनावगाहिता दष्टाः णता बहुसेषिताः ानमरथोदिते सूय वेशासे नियतशरेत्‌ ४० तस्य पुण्यं वैहीदेव विंचिद्रतु शक्यते यदि वक्रसहस्राणां सहस्राणि भवन्ति ४८ आयुश्च ब्रह्मणा तुल्यं यादि स्याद्विनसत्तम तदा माधवमासस्य फलं कथयितुं भवेत्‌ ४९ महानिरयकर्ापरिमीधवो माधवो यथा ब्रह्महत्यादिकं पापमगम्यागमनादिकम्‌ ५० फामाकामङृतं पापमतिपातकमेव उपपापं रहस्यं संकरीकरणं परम्‌ ५१ जातिभ्रशकरं घोरं यच्छरीकरणं तथा मला मकीरणं वानःकायसेभवम्‌ ५२ माधवो निररन्मासो विधिना समुपासितः क्पकोटिसदस्राणि कट्पकोणिकतानि

वसेदिष्ुपरे श्रीमान्माधवे योऽचैयेद्धरिम्‌ ५१ हति श्रीमहापुराणे पान्न पातालखण्डे ्ेशाखमादातम्े त्रिनवतितमो ऽध्यायः ५२

आदितः शोकानां सम्या १६९८७

६५२ महापुनिभीव्यासप्रणीतं-- [ पातारुखण्डे-

अथ चतुर्नवतितमोऽध्यायः। सृत उवाच-- एतच्छरत्वा वचस्तस्य धर्मराजस्य भूसुरः। पनः पच्छ मासस्य माधवस्य विधि धुभम्‌॥. ब्राह्मण उवाच-

धर्मराज महाभाग सभ्यग्गु्यं भकाशितम्‌ माधवलाननं पुण्यं नराणां एक्तिदं परम्‌ माधवं माधवे मासि खात्वा भातः समाहितः कथं सेपूजयेहेवं कैः पुष्यसतद्विषि वद्‌ >

धर्मराज उवाच-- सवेषां पत्रजातीनां तुलसी केशवभिया पृष्करा्यानि तीथानि गङ्गायाः सरितस्तथा बासुदेवादयो देवा बसन्ति तुलसीदल सवेदा सवकारेषु तुरसी विष्णब्यभा

त्यक्त्वा तु मालतीपुष्पं त्यक्त्वा चैव सरोरुहम्‌ हीतवा तुलसीपत्रं भक्त्या माधवमर्चयेत्‌ ।।६ तस्य पुण्यफलं बक्मलं शेषोऽपि नो भवेत्‌ असातवा तुलसीं छित्वा देवार्थं पितृकर्मणि तत्स निष्फलं याति पञ्चगव्येन शुध्यति दारि्दुःखमोगादिपापानि सुबहून्यपि तुसी हरते भरं रोगानिव हरीतकी तुलसी कृष्णगौराख्या तयाऽभ्यच्यं मधुद्धिषम्‌ विषेण हरेभक्तो नरो नारायणो भेत्‌ माधवं सकलं मासं तुलस्या योऽचैयेद्धरिम्‌ १० निसध्यं मधुहन्तारं नास्ति तस्य पुनर्भवः अलामे पुष्पपत्राणामन्ना्येनापि पूजयेत्‌ ११ शाकिगोधूमतण्डूलयमैवीऽपि हारं सदा कुयौतमदक्षिणं ते तु सवेदेवमयं ततः १२ पितृदेवमुष्यां् तप॑येरसचराचरम्‌ योऽश्वत्यमचैये्ेवमुद्केन समन्ततः १३ तेन तारितं स्यान संशयः अलक्ष्मीः काटंकणीं दुःस्वभं दुधिचिन्तितम्‌॥ १४ अश्वत्थ स्वदुःखं बिनर्यति तपिताः पितरस्तेन तेन विष्ण; समा्चैतः

योऽन्वत्यमरयद्धी मान्यरहास्तेनेव पूजिताः १५ उवेताश्वपुष्पाणि तथाऽक्षतांश्च हतादानं चन्दनमर्कबिम्बम्‌ अश्वत्थं समालभेत ततश्च कुर्याभिजजातिधमीन्‌ १६

कृत्वाऽप्यष्टङ्गयोगे तु खात्वा पिष्यलत्पणम्‌ कृत्वा गोविन्दमभ्य््यं दुगतिमा्यात्‌ १७ अयोदश्यां चतुर्दश्यां वैशाख्यां दिनत्रयम्‌ स्ैशक्तोऽपि विधिना नारी वा पुरुषोऽपि वा पू्ोक्तनियमैधुक्तः भातः जञात्वा भक्तितः विमुक्तः पातकैः सर्वैः स्वगेमक्षयमदनुते १९ वैशाखमासे यो भक्त्या भोजयेद्राह्मणान्पुदा त्रिरात्रमुषसि सरात्वा सङ पयतः इचिः॥२० गौरान्वा यदि वा कृष्णांस्तिटक्तौ(लान््ौदरेण संयुतान्‌। दश्वा द्रादशभिभेभ्यस्तैरेव खरसिति वाचयेत्‌ पीयतां धर्मराजो मे पितृदेवां तयेत्‌ यावल्नीवकृतं पापं तत्क्षणादेव नश्यति २२ अयुतायुतं तिष्टत खगैरोके यथासुखम्‌ मामेव तु पयत पूनितः सवेद (दै,बताः(तः॥ पकङा्नयुदकं तानि पितृदैवततुष्टये ्रयोदश्यां चतुर्दश्यां पूणिमायां दिनत्रयम्‌ २४ यो बिम सर्वपापैः भमुच्यते सुबणंतिलपातरैस्तु ब्राह्मणं शक्तितोऽन्वहम्‌ ।॥ तपयेदुदपातरसतु ब्रह्महत्यां व्यपोहति वेशासपराणमायां खटः कमलयोनिना _ °` २६

१, म. “्यङूमहयं ! सष. म. 'लकानी घ. "वासक्तो"। स. ह. च. छठ. ड. शक्तितः भ. दकान्तानि

९४ चतुर्मवतितमोऽध्यायः ] पद्मपुराणम्‌ ६५३

विला देयाश्च भक्ष्या भ्रेयःस॑ततिहेतये इहा रातं तदाकर्णय सुव्रत फलं माधवमासस्य पूणीयां परमादधतम्‌ मेषसक्रममारभ्य तिथयद्िरादुत्तमाः २८ सवेय्ञाभिकाः एण्याः पुराणेषु भक तिताः विशेषतोऽपि तास्तिसः पविना; पितदु्दभा॥२९ ततोऽपि पणम पुष्या मापवी माधवुभिया एवं बराहक्पस्य पिथिराया महाफला ` ३० एर नारायणेनास्यां दितिजौ द्वाविमौ हतो हिर्यापष् बिभ पृथिवी समुदृता ३१ योदया चुददयां एरणिमायामयं विभुः मादेव जयं चतन क्ेऽसम्मासि परधवे १२ ततःमृति विमद मिरेषादेव प्रथिमा कल्पादिपाबनी स्याता कर्मणः कल्पसाकिणी ३३ [येन स्नातं न्‌ वैशाखे भातमियमशारिना किं तस्य जन्यना वि चरुनमात्मापहारिणा ॥३४ नयोदश्यां चतुदंश्यां पौणमास्यां वशेषतः ।] अपि सम्यग्विधानेन नारी वा पुरुषोऽपि बा ३९ भातःस्नानं सनियमं सर्वपापैः प्रमुच्यते लानदाना्चैनश्राद्धक्रिया एण्यविवभिता ३६ यस्यातीता वैशाखी नूनं निरयालयः। वेदेन सम॑ शास्र तीर्थ गङ्गया समम्‌ ३७ दानं जरगोतुरयं वैशाखीपमा तिथिः नलधेतुं यो दयादैशार्यं बिष्ुतत्वर्‌ः ॥३८

त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः मातृहा पितृहा चैव भूणहा गुरुतरपगः ` ३९ जलषेनुं समाखोक्य युच्यते सर्वपातकैः दश परवान्परान्व॑र्यान्नरकात्तारयन्ति ते ४० नरधेतुं भयच्छन्ति वैशार्यां विधिना दश शकैराफतामबरपुपानत्करपत्रिकाः

मयच्छन्तिद्विजाग्रयेभ्यो धन्यास्ते चात्र कीतिताः। मणिकोदक्म्भां पकनर हेम दक्षिणाम्‌॥ यः भ्यच्छति बेदाख्यां सोऽशवमेधफठं लभेत्‌" अताप्ुदाहरन्तीममितिहासं पुरातनम्‌ ४३ ब्राह्मणस्य संवादं प्रेतैः सह महावने ब्राह्मणो धनधमोऽऽसीन्मध्यदेरेषु चानघः ४४ कुशाब्रे वनं यातो ददर्शेदमथाद्धतम्‌ भीतोऽपश्यन्महामेानुष् चीणे(न्स)तु दारुणान्‌ ४५ उर्वकेशान्सरक्तक्षान्कृणदन्तान्छशोदरान्‌ दूतो भिषिधारावान्धावतोऽपि इतस्ततः ४६ तान्वा भयवित्रसतो ब्राह्मणो निगेतो जवात्‌ क्रन्दमानास्ततस्तेऽपि तमेवातुययुस्तदा

गम्यमानस्तैः मेतैरुवाच मधुरं वचः ४७ धनधर्मोवाच-- |

के ययं $ुतोऽवस्था जातेति निरमोधिता भयार्पमतुकम््यं मा दुःखितं ्रतुमर््य

ष्ण बहुशतयं निःस्वं विं बनागतम्‌ ४८

तत्र ता(युष्माक)मपि श्रेयो सूनं दास्यति केदावः ब्रह्मण्यो भगवान्विष्ण॒सतुष्टो मय्यनुकम्पया

अततीपुष्पसंकाशो विष्ण; पीताम्बरो हरिः यस्य श्रवणमात्रेण सर्पापक्षयो भवेत्‌ ५०

अनादिनिधनो देवः शङ्कचक्रगदाधरः अभ्ययः पुण्डरीकाक्षः मरतमोक्षपदायकः ५१ यम उवाच--

नामश्रवणमात्रेण विष्णोस्ते परितोषिताः पिशाचाः पुण्यभावस्था दयादाक्िण्ययन्िताः ॥९२

भीणितास्तस्य बचत तदादिषटन चोदिताः इदमू मेताः श्तृष्णापरिषीडिताः ५३ मेता उचुः-

देनैव ते बिम नामभवणतो हरः भावमन्यमनुभाक्ना बयं जाता दयालवः ____ ५४

* धनुकिहान्तर्गतः पाठः क. ख. ड. च. छ. भ. द. पुस्तकस्यः + अभ्र छ. इ. संजकपुस्तकयोरध्यायसमापतिः

ल. वैशाद्या

६५४ महापुनिभ्रीव्यासप्रणीतं-- [ पाताख्खण्डे-

अपाकरोति दुरितं श्रेयः संयोजयत्यपि यशो विस्तारयत्याशरु चनं वैणवसंगमः ५९. रसायनोपमा शान्ता परमानन्ददायिनी नाऽऽनन्दयति षं नाम वैष्णवी बास्तुचन्दिका ॥५६ अयं ृतघ्रनामाऽस्ति द्वितीयोऽयं विदैवतः अवशाखस्ठती योऽयं ज्रयाणामपि पायञ्त्‌ ५७ सदैवायुष्टिता ऽनेन पापेनांपि कृतघ्नता तेनास्य कपेजं नाम कृतघ्राख्यं व्यवस्थितम्‌ ५८ दास इति नान्नाऽय ्रोहोऽभलूवन्मनि कृतघ्स्तेन पापेन भाक्नोऽवस्थामिमां द्विन ५९ अतिपापा(पि)नि पूरते गुरुस्वाम्यहितेऽपि वा निष्कृतिषि्यते विम कृतप्रे नास्ति निष्कृतिः नानानिरयसंयातं शरीरेयातनाक्षमैः अनुभ्रय तदा(याऽऽगतोऽ)वस्थामन्त्यामेतां द्विना्तम॥।६१ अनेनात्रं सदा भुक्तमढृत्वा देवतार्यनम्‌ अदत्तं गुरुविभेभ्यस्तेनैवायं विदेवतः ६२ अयं दृश्षसहल्ाणां प्रामाणामीश्वरो कृपः हरिवीर इति रुयातः चाऽऽसीतपूर्वनन्मनि ॥६३ रोषादंकारनास्तिक्येरीवीङ्ञालद्यनोधतः अरतैव महायज्ञान्ुक्तवानिविपभरनिन्दकः ६४ कमणा तेन पापेन महानरकसैकरम्‌ अनुभ्रय गतः प्रेतो जातो नाज्ना विदैवतः ६९ अवैशासस्तृतीयोऽहं त्रयाणामपि पापछरत्‌ तेन मे कमणा नाम ब्राह्मणोऽहं व्यवस्थितः ६६ मध्यदेशे भवेा्ना गौतमो गोतो ऽप्यहम्‌ विमो वासपुरावासी यथाऽऽसं पर्वैजन्मनि ६७ मया फेवरमेमैकश्रौतमार्गानुसारिणा उदिश्य माधवं देवं सातं मासि माधवे ६८ दत्तं हुतं किंविदरैशखस्य विशेषतः नाभितो मधुहा तत्र तोषिता मनीषिणः ६९ मणिकोदककुम्भैश्च दानै्नापि देवताः तपिता तिला दत्ताः सक्षोद्राः श्रोत्रियेषु ॥७० पुष्यफलताम्बूलचन्दनं व्यञ्जनाम्बरैः विदरसो नाधितास्तत् पितूदवततृपरये ७१ मया नैकाऽपि वैशाखी पूर्णा पूणैफलप्रदा लानदानक्रि यापूजासुकृतैरपि पारिता ७२ तेन मे बैदिकं क्म जातं सर्वं निष्फलम्‌ ततोऽवैश्ञालनामाऽहं परेतो जातोऽस्मि सर्वतः ७३ एतत्ते सर्वमारुयातं त्रयाणामपि कारणम्‌ त्वं नो भव समुद्धता पापाद्विमोऽसि वै यतः ७४ अधिका वित्र तीर्थेभ्यो द्विजाः सुदृतसाधवः तारयन्ति महापापाभिरयेभ्योऽपि संभितान्‌ ७५ गङ्गादिसर्वतीर्थेषु यो नरः साति सवेदा यः करोति सतां सङ्गं तयोः सत्संगमो वरः ७६ अथवा मम पुत्रोऽस्ति धनशषरमेति विश्रुतः तँ गत्वा बोधय स्वामिननस्मदर्थे कृतोचमः ७७ कारये समुद्यम कृत्वा परेषां सयुपस्थिते पएष्कटं फरमामोति यज्ञदानक्रियाधिकम्‌ ७८ यम उवाच--

मेतवाक्यं समाकण्यै धनशमोऽतिदुःखितः त॑ जनकमङ्ञासीत्पतितं निरये निजम्‌

आत्मानमभितो निन्दमिदं वचनमब्रवीत्‌ ७९ धनशर्मोवाच--

अहं सतः स्वामिन्गौतमस्य निरर्थकः यस्तु पुत्रो निस्तारं पितुः कर्यादतन्दितः

आत्मानं पावयेमासी पुमान्न द्रग्यवानिव ८०

धर्मो हि गहनो हेयः भयलेनापि धीमता यथा मम पिता त्वमिमां प्राप्ोऽसि दुर्गतिम्‌ ८! यदा सुखसं्तानं मत्तः प्राप्नवानसि। ोकयोः युलसंतानस्तथा स(न) तनयो मतः ८? द्रौ पुरुषस्येह पिता माता धर्मतः तयोरपि पिता भ्रयान्बीजपराधान्यदरीनात्‌ ८१

--------------------ः ख. "नाति" स. म. “नि निधूते गु" भ. "शास वि" सल. “तानो नर्मिमतं महानि भ. ष्ठानो निमेतं महानसि

९४ चतुरमवतितमोऽध्यायः ] पाणम्‌

कि करोमि गच्छामि कथं तात गतिस्तव धमैतस्वं जानामि संश्रयामि भवद्चः ८४ प्रेत. उवाच- ( शृणु पुत्र प्रवक्ष्यामि भाविनोऽयस्य मे बलात्‌ अथ पुण्येन केनापि भवित्री सुगतिर्मम ८५ परया श्रोतानि 1 किल गँवैतः नवाऽऽहतं गुरुषचो गुरुस्तत्राप्यमानितः ८६ यैः पौराणिकविधानेन कम भरौताविरोधि यत्‌ ८७ दिकं केवलं कमै कृतमह्षानतो मया पापेन्धनदवञ्वालापापदुमकुगरिका ८८ कृता नैकाऽपि वैशाली विधिना वत्स पएूणिमा अंवरता यस्य वैशाखी सोऽवशालो भवेमरः दकष जन्मानि ततसिरयग्योनिषु जायते चिरं भुक्तवा दुःखमन्ते पेतः पयांयतो भवेत्‌ ९० ततः कथ॑वचिल्टभते माुष्यमतिदुरुभम्‌ उपायं तेऽभिधास्यामि परतमोक्षकरं परम्‌ ९१ रुतवान्यद हं पूरजन्मनि स्वगुरोधखात्‌ गच्छ पत्र शं खात्वा यमुनायां बिधानतः ९२ अद्यतः सर्भगतिदा कट्याद्रा साऽप्युपागता पञमेऽहनि वैदासी पिददेवाचैने हिता ९३ पानीयमप्यत्र तिरेषिमिभरं सहोदहुम्भान्नफलानि भक्त्या दथात्पितभ्यो भवतीह दतत श्राद्धं दे तेन समा; सहस्रम्‌ ९४ ख्यां पौणमास्यां यो भोजयेद्धमिरैवतान्‌। सिक्थे सिक्ये भवेत्पतिः पितृणां युगसंरूयया शाख्या विषिवत्छात्वा भोजयन्त्राह्मणान्दश पायसं स्मापेभ्यो युच्यते नात्र संशयः ९६ यस्तिलैयवसंमिश्रः खाति सर्ाङगतस्तदा तस्य ब्रह्मा धमथ ददाति वरमीप्सितम्‌ ९७ ्ीतये धर्मराजस्य यो ददयादुदकुम्भकान्‌ सप्त सप कुरं तेन तारितं स्यान्न संशयः ९८ योदरयां चतुदश पूणीयां भक्तितत्परः सतात्वा जप्ता तथा दत्वा हुत्वा संपूज्य माधवम्‌॥ यत्फलं जायते पुव तदस्मै समपय भैतौ परिचितौ भरतौ शिता स्वगतिमाश्रये एतयोरपि पापस्य परान्तोऽयं समुपस्थितः १०० यम उवाच- तयेरयुक्त्वा विपापो शं गत्वा तथाऽकरोत्‌ परीतः परमया भक्त्या वैश्ाखसलानदान्रत्‌ जञात्वा पुदितो भक्त्या भाप्य माधवपूणिमाम्‌। दा बरनि दानानि तेभ्यः पुण्यं ददौ पृथक्‌ त्षणादेव ते से तरिमानस्था दिवं ययुः ततुण्यदानयोगेन मुदिता द्विजसत्तम ०१ धनरमाऽपि विमेन््ः शरतिसपतिएराणवित्‌ भुक्त्वा भोगांश्चिरं कां बरह्मलोकमवा्वान्‌॥। १०४ एषा पुण्यतमा तस्मदराखी विश्वपावनी कथ्यते तु मया विप समासेनातिगौरवात्‌ १०५

धन्यास्त एव ृतिनश्र एव जाता लोके एव पुरुषाः पुरुषा्थभाजः। ये माधे मधुनिषूदनम्चयन्त प्रातभिमञ्ञ्य नियमेन विशुद्धचित्ताः १०६ यो माधवे मासि नरः प्रभाते लात्वा समाराधयते रमेशम्‌ यमैरुपेतो निपरतोऽप निहन्ति १०७ हैर कालो विषहितस्त एव नरेष धन्या भातः समुत्थाय निमज्ज्यते यगा मधुदेषिसमर्चनाय १०८

स्य इसन. -------- दप कः तिमिथानवि इ.म, पूतः क.अ. "ली पितृदेवाचैने हिता हन. अदरृता ज, श्रासीज्ञा। कः न. तिविधानर

६५६ महायुनिश्रीव्यासप्रणीतै-- [ पाताटलण्डे- % अहोऽतिधन्यः सुकृतैकसारः सर्वाधिको माधवमास एषः

यस्मन्कृतं विप्र कथंचिदर्पं पुण्यं पुनः स्यादिह कल्पतुर्यम्‌ १०९ मजतो हि मनुजस्य माधवे माधवा र्च॑नङृते दिनोदये तामसोऽपि जलबिन्दुसंगमादङ्गमावहति पावनं यतः ११० तानि देहमधिश्द्य देहिनस्तावदेव विचरन्यघानि यावदेति माधवा्यः श्रीरमारमणबह्भो विराद्‌ १११ सात पदानि मनुजो गमने विभाते तीथं ददाति मधुसुद्रनमासि युक्तः। भूयो भवन्ति हयमेषसमानि तानि भ्रीमाधवस्परणतो गदतोऽस्य नाम ११२

मेरुमन्दरतुस्यानि पापान्युग्राण्यनेकषा दहते माधवो मासोऽनुष्टितो हरिवह्यमः ११३ इदं संक्षेपतः भोक्तं मया तेऽनुग्रहाद्विज वैशाखसानमाहार्म्यं शण पापक्षयं परम्‌ ११४ यस्तु श्रोष्यति भक्त्येममितिहासं मयोदितम्‌ सोऽपि पापविनि्ुक्तो न॑ मम लोकमेष्यति॥ ११५ बह्महलयादिपापानि बहुश्षोऽपि कृतान्यपि वैशाखस्य विधानेन तानि नरयन्ति निभितम्‌ ११६ ्रिस्प्वान्परां विशतिपतृन्संतारयेरः यतो भगवतस्तस्य हरेरष्ठषटकर्मणः ११७ प्रियोऽसौ माधवो मासः मासः प्रवरो यतः संशयं मा विधेहीह महीदेव कथंचन ११८ वैशाखं भरति मासं हि समासाचन्मयोदितम्‌ इहायं य्पुरात्तं तदप्याकणेयाद्ुतम्‌

अनाख्येयमपीदं ते कथयिष्ये कथानकम्‌ ११९

इति क्रीमहापुराणे पाश्च पातालखण्डे वैशाखमाहात्म्ये चतुनैवतितमोऽध्यायः ९४ आदितः श्रोकानां समघ्ह्ाः-- १७१०६

अथ पृश्चनवतितमोऽध्यायः यम उवाच- बरव भूपतिः पूर ख्यातो नान्ना महीरथः। पूर्वपण्यफलावाप्मभूतेशर्यसंपदः! बभरूव भूपतिः सर्मटलनाखितस्थितः तदेकव्यसनासक्तिने धमीर्थव्यवस्थितः मभ्रिविन्यस्तराव्यश्रीर्ुभुजे ग्रिषयाश्रुपः कामिनीसहचरो राज्यकायपराद्छुखः प्रजा धनं धर्मं नाथकार्यं परयति केवरं कामिनीकेलिकलनोचितवाञअनाः।॥

अथ काठेन महता पुरोधास्तस्य करयपः वचः प्रोवाच तं धरम्यमिति चेतसि चिन्तयन्‌

निवारयति नो मोहादधमीशरपतिं गुरुः सोऽपि तत्पापभाग्यस्माद्वोधनीयः पुरोधसा

[कबोधितोऽप्यवजानाति देद्राक्यं पुरोधसः]! पुरोधास्तत्र निर्दोषो राजा स्यात्सवदोषभार्‌ करयप उवाच--

शुणु राजन्मम गुरोषैचो धर्मार्थसंहितम्‌ अभिनमर्थयुपेतार्थमिच्छारागादि बाभितम्‌

अयमेव परो धर्मो यदुसोर्मचसि स्थितः गुबीङ्ञाया र्वो राङ्गामायुःश्रीसौख्यवर्धनः

# संधिराषैः + इत उत्तरं कपुस्तके वरू कामनाः सवौ मनोवान्छितम्ुयात्‌" इयर्थमधिकम्‌ धनुधिहान्त- गैतः पाठः ख. ड. च. छ. ड. पुस्तकस्यः

क, “मये शरुतं पाः स. ड, च. छ. “त्म्यं श्रोतुः पाः स. ड, च. छ, ड. भामालोकयिष्य'

९९ पञ्चनवतितमोऽध्यायः ] पद्मपुराणम्‌ ६५७

शिप्रास्तपिता दानेरधिष्ण॒ना ऽऽराधितस्त्वया व्रतं तपः फिचिन तीरथ ५८५ (ब त्वया भीरुसंगत्या ति > ; कस्य प्रियाः रितु ताः पवनाष्ठोटकदखीदलसंनिभाः

तरकतरदेर्थभगिभमङ्गमदरुरः पहूतपेयेस्तारण्येने रृयन्ते म॑हाश्चयाः 9 विद्यया कि तपसा त्यागेन नयेन वा कि विचिक्तेन मनसा स्लीमिर्यस्य मनो हृतम्‌ एको मुख्यो महाधर्म निधनेष्वनुयाति यः सवैमन्यच्छसरोपमोग्यं नाशं भरयाति १५ धर्म शनैः संचिनुयाद्रमीकमिव पुत्तिकाः धर्मेण हि सहायेन नरस्तरुति वुग॑तिम्‌ १६ अनित्यो्टसितोत्तारजलकष्टोखचश्चलम्‌ किं जानासि राजेन्द्र तृणां जीवितविधरमम्‌ १७ बिनयोष्णीषमुकुटः सत्यधर्मो कुण्डले त्यागश्च कङ्णे येषां कं तेषां जडमण्डनेः १८

मृतं शरीरमु्छज्य लोष्टकाष्समं भुवि विमुखा बान्धवा यान्ति धरमसतमुगच्छति ।॥ = १९ गम्यमानेषु सर्वषु क्षीयमाणे तथाऽऽयुषि जीविते टुप्यमाने किमुत्थाय धावसि ।॥ २० कुटुम्बं पुत्रदारादि शरीरं द्रव्यसंचयः पारक्यम्वं रितु खीये सुकृतदुष्कृते २१ यदा सर्व परित्यज्य गन्तव्यमवशेन ते। अनं # भरसक्तस््व स्वधर्म नानुतिष्ठसि २२ अविश्रामममकषयास्बुमपायेयमदेरिकम्‌ मृतः कान्तारमध्वानं कथपेको गमिष्यसि २३ हि त्वां भस्थितं िचित्पृष्ठतोऽलुगमिप्यति ! दष्टं सृटरतं लां यास्यन्तमनुयास्यति। २४ रुतिस्छसयुदितं कमे कुलदेशोचितं हितम्‌ धर्ममूलं निषेव सदाचारमतन्द्रितः २५

परित्यनेदधकामौ स्यातां चेद्मवभितो धमेण भापयते सपभकाभादिकं सरसम्‌ = २६ इ्दियाणां जयं योगं समातिष्ेदिवानिरम्‌ जितेन्द्रियो हि शक्रोति पथि स्थापयितुं पना; २७ अति्रगरभरलनाकटाक्षचपलाः भियः विनयप्रणिधानेन चिरं तिष्ठन्ति भूभुजाम्‌ २८ कापदरपीतिशीलानामविचारितकमणाम्‌ सहाऽध्युपा मणव्यन्त संपदो मूढचेतसाम्‌ २९ विभूतिनष्टदमिभस्तु एत्यन्ते महायक्राः(शयाः)। नागताभिम याताभिनेदीभिश्वीयतेऽम्बुपिः३० व्यसनस्य मृत्यो व्यसनं कष्टमुच्यते व्यसन्यधोऽधो व्रजति ख्ीत्यग्यसनी नृपः २१ व्यसनानि दुःखानि कामजानि विशेषतः त्यज्‌ स्मर महायान कामं धर्मैविरोधनम्‌ ३२ जडानामविवेकाय सुराणां दुरात्मनाम्‌ भाग्यभोग्यानि राजेनद्र सन्ति नीतिमतामपि ३३

नैव स्थिराणि तानीह दुरितैरुसोषितैः विीयन्ते यथा बहिसंसगेणेन्नानि च॥ ३४ गच्छतस्तिष्ठतो वाऽपि जाग्रतः स्वपतोऽपि वा रिचारपरं चेतो यस्यासौ मृत एव सः॥ ३५ उपदेष्टा शतवतां गुरुरित्युच्यते यतः तु लाशननविपदामुपदेशाः रिरोरुहाः = २६

विषयज्वरमुत्छज्य समया स्वस्थयामया युक्त्या व्यवहारिण्या स्वाथ; म्गेन साध्यते ३७ अञयुभाचरित याति शुभं तस्मादपीतरत्‌ जन्तोधित्तं शिषरुवत्तस्मात्तचाखयेद्रलात्‌ २८ उपधार्य मति राजन्छद्धानां ध्मदशिनाम्‌ नियच्छेतपरया बुद्धा चिततमत्पयगामि यत्‌ १९ धरमाप्युपकरबन्ति मित्राणि वान्धवाः हस्तपादचछनं देश्ान्तरसंगतम्‌ = ४० कायहशवैधु्यं तीथीयतनाद्यः 1 कैवं तन्मनस्कस्य जयेनाऽऽसायते पदम्‌ ५४१

दिषये बहमानस्य तस्मादिलसय संयमे यल कयौरवुधो राजन यत्नेन घा जितम्‌ ५२

` पतनः पाठ, ङ. पतकसय + पव धनुशविहान्तर्मतः पाठः, छ. ड, पुस्तकस्थः + ~ तत पुलकः + पलवान पाठः ख. ड. च. छ. इ. पुस्तकस्थः

१, म, महायशाः ख. 'द्पार्तिशी'

८३

६५८ | महामुनिभ्रीग्यासप्रणीव-- ( पातार्खण्डे-

तततत्वमढतो राज]न्भवताये(पे)न बशवितः। पुनिभिश्च फटैसतेस्तेरतोऽप्याकर्णयाधुना ४३ यृह्यताऽपि मुष्येण पष्टव्याः सुहृदो बुधाः ते पृष्टा वदन्ति स्म तत्कतैव्यं यथोचितम्‌ ४४ सर्वोपायेन करतव्यो निग्रहः कामकोपयोः भ्रेथोथिना यतस्तौ हि भरेयोधाताभेमृ्यतौ ४५ कामो हि बलवान्राजञ्करीरस्थो रिपुरमहान्‌ तस्य वशगो मूयाज्जनः भ्रेयोभिशष(बु)कः४६ यः कामो देवदेवेन पुरा तेनैव श्ररिना रलाटवष्िना दग्धः कृतोऽनङ्ग इति स्थितिः ४७

धर्मे एव ततः ्रेयान्विधिना समनुष्टितः पै्यमालम्ग्य ततो धमेमेव समाचर ४८ श्वास एष चपलः क्षणमध्ये यो गतागतश्चतानि विधत्ते जीवितेऽपि तदधीनवेतसा कः समाचरति ध्मविलम्बम्‌ ४९

दश्षमीमपि यातस्य चेतो नाद्यापि भूपते विषयेभ्यो निषिद्धेभ्यो हा हान विरमेदलम्‌ ५० तस्मात्सर्वं निष्फलत्वं भरयाते कामकदमखात्‌ बयस्तेऽप्यधुना भूष समाचर हितं निजम्‌ ५१ वदाम्य तत्र टेप हिते सर्वोत्तमोत्तमम्‌ पुरोहितो यतस्तेऽहं सदसत्कमभागपि ५२्‌ एकतः सर्व॑पुण्यानि पापनाश्ञाय पापिनाम्‌ एकतो माधवो मासो माधवस्य परयः सदा ५३ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः महान्ति पापकान्येव कीतितानि मुनीश्वरैः ५४ तत्र यन्मनसा वाचा कायेनापि तं नरैः नाशयेन्माधवो मासः सर्वै पापतमो महत्‌ ५५ दिवाकर इव ध्वान्तं नाशयेभरृप सर्वशः तथा श्रीमाधवो मासस्तस्माञ्चर विधानतः ५६ जन्मतोऽपि विहितानि महान्ति राज- न्पोराणि तानि दुरितानि विषाय मर्यः वैशाखमासविहिताचरणपभाव- पुण्येन तेन हरिमन्दिरमेति चान्ते ५७ ययेकमपि वैशाखमाचरन्ति विधानतः मावतः पापिनोऽप्यन्ते भयान्ति हरिमन्दिरम्‌ ५८ तस्मात्तमपि राजेनद्र मासेऽस्मिन्माधवेऽधुना भरातः सतात्वा विधानेन समचैय मधुद्विषम्‌ ५९ तण्डुलस्य यथा चमे यथा ताभ्रस्य काणिमा नयेत क्रियया राजंस्तथा पुंसो मरं महत्‌ ६० जीवस्य तण्डुरस्येव सहनोऽपि मलो महान्‌} नदयते संदेहस्तस्मात्कर्मादितं कुर ६१ दृति श्रीमहापुराणे पाग्ने पातालखण्डे वैशाखमाहात्म्ये पञ्चनवतितमोऽध्यायः ९५ आदितः शोकानां समष्यङाः-- १७१६७

अथ षण्णवतितमो ऽध्यायः

राजोवाच-- प्षीरोदभवतुर्याभिः शीतलामलवृष्टिमिः कथाभिश्च विचित्राभिस्त्वयाऽदं तोषितो द्विज ! असागरोत्थं पीयूषमद्रव्यं व्यसनौषधम्‌ त्वयाऽदं पायितः सौम्य भवरागनिवारणम्‌ हर्षदो नृणां पापहानिकृजीवनोषधम्‌ जरागत्युहरो बिपर सद्धिः सह समागमः } यानि यानि दुरापानि वाञ्छितानि महीतले प्राप्यन्ते तानि तान्येव साधुनाऽपीह संगमात्‌ यः सातः पापहरया सापुसंगमगङ्गया ¦ किं तस्व दानः कि तीर्थैः कि तपोभिः किमध्वरैः यो यो भावः परा शासीत्कामेकमुखलोदुपः। दरनाद्रबनाततेऽथ भिपरीतोऽमबद्विभो

९१ दण्णवतितमोऽध्यायः ] पुराणम्‌ ६५९ एकजन्मयुखस्यारथे सहस्राणि विलोपयेत्‌ प्ाञो जन्मसहस्राणि संचिनोत्येकजन्मतः

हा हा कामरसास्रादसुखलालसवेतसां मया मूढेन कृतं किविदात्महितं

अहो मे मनसो मोहो यदात्मा योषितां ते पातितो

भगवन्परितुष्टेन बोधितो वचसा त्वया उप॑देशमदानेन त्वं पागुद्ुमह्मसे १०

` पुरा चरितपुण्योऽहं भवता बोधितोऽस्मि यत्‌ त्वत्पादरजसा वाऽपि विरेषादपि पावितः ११

विधि माधवमासस्य ब्रहि मे वदतां वर स्ैपापक्षयकरो यस्त्वया परिकीपितः १२

कथ लानं किं दानंको देवो नियम कः एतदाचक्ष्व विप्रे दुरितो्तारणायमे १३ यम उवाच--

इत्येवयुक्तो भगवान्कश्यपः दयानिधिः मोवाच वचनं विप्र धम्य विदवहितं हि यत्‌ १४ कदयप उवाच--

पवीपरसमाधानक्षयबुद्धा तन्द्रित पृाने वक्तव्यं वाऽधमे पातकाशये १९

पापटृत्तस्य तु तथा दसा भूप शुभां मतिम्‌ परिदयादानफटं सम्यकपराप्यते नात्र संशयः १६ नापृष्टः कस्य चिदुव्रूयाम्न चान्यायेन पृच्छतः जानमनपि हि मेधावी जडब्र्ोक आचरेत्‌ १७ विदुषामथ शिष्याणां प्राणां कृपावता अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम्‌ १८ सामतं शुद्धहृदयो जातस्त्वं वचनान्मम पुराचरितपुण्येन केनापि च्‌ महीपते १९ पापावस्थां शरीरं तद्भतं तव ममाऽऽश्रयात्‌ भ्रवणाद्ध्मश्ाख्स्य धरमावस्थं तु तेऽभवत्‌ २० पापावस्थमध्ारूयं धर्मङञानपिवजितम्‌ अपरं सदतं यद्धि विज्ञेयं तद्धि धामिकम्‌ २१

धरमापमोपमोगाय तत्ृतीयमंतीन्ियम्‌ तस्मात्रिभेदं देहं दि बेदविद्धिरिदोच्यते २२ यावन्न धर्ममोगश पुक्तिशरतत्रिमेदकम्‌ पापावस्यं शरीरं तत्पापसंगं तदुच्यते २३ इदानीं गुरुभक्तिं कुतो वचन मम शण्वतो धर्मरूपं हु शरीरं ते व्यवस्थितम्‌ ।॥ = २४

तनैव शुद्धिरमला जाता धरमक्रियोचिता दैवेन देहिनां नामचेतासि चरितानि २५ शरीराणि पुष्यन्ते काले काटे विपयैयम्‌ सांभतं भवतो राजन्मनो धर्मं समास्थितम्‌ २६ तेन त्वां कारयिष्यामि माधवस्तानगुत्तमम्‌ २७ यम उवाच-- ततस्तु फारितस्तेन करयपेन पुरोधसा दृपो माधवे मासि लानं दानं पूजनम्‌ २८ यथाच पुरा शात पैशाखस्ानजं िभिम्‌ मुनिः प्रत्युवाचास्मै भूषाय यथोदितम्‌ ९९ द्वतः स्तोत्रसारं कथनं हरिमेधसः श्रुते यस्पिन्नधीते सम्यक्फलमराषुयात्‌ ३० कारितस्तेन विधानभावो राजाऽपि चक्रे भिथिवत्तदानीम्‌

भ्रीमाधवे मासि विधानंभीड्यं ततो यथाकणितमादरेण ३१ भातःकानै पायं ह्यं हरिपूजनम्‌ नवे भक्तिभावेन चकार नृपोत्तमः ३२ दानं यथानियमपालनमादरेण शासमासि विदधाति विधानमेवम्‌ | यो भक्तितोऽन्बहमसौ भतिवधेमेवं हला पयाति हिषाम महीषुरण्यः प्रयाति हइरिषाम महीषुरग्रयः ३३ # १. शसा माथा) क. गयहामप्र' ज. 'मतन्दरितम्‌ कं म. फलम्‌ क. "नमित्य

६६० महामुनिश्रीव्यासप्रणीतं- [ पाताल्खण्डे-

अयेतरेषु मासेषु कामिनीड्चकेखिवान्‌ भोगेकलारसो भूयो मवत्येव यथारुचि ३४ धमेनियमं राजकर्येषु विचारणाम्‌ करोति कामवरगो हित्वा मासं माधवम्‌ ३५ महतामपि विपराग्रय कुनिवार्यो मनोभवः शरीरसहजो नूनमनादि्वासनाक्रमः ३६

केशकललशालिन्यो दुःस्पशच लोचनप्रिया; यस्मादभििखा नार्यो दहन्ति तृणवन्नरम्‌ ३७ घोरः श्वरः शरीरस्थः पुंसां कामो यथोचितः मोहधूममंयः पापो केषामन्धकारकः ३८ इति श्रीमहापुराणे पादे पातालखण्डे वैशाखमाहात्म्ये षण्णवतितमोऽध्यायः ९६ आदितः श्छोकानां समण्यङ्ाः-- १७२०५

अथ सप्तनवतितमोऽध्यायः चभ उवाच-- अथ कालकटाक्षेण लक्षितो नृपतिस्तदा मृतोऽतिरतिसेवोत्थक्षयक्षीणकलेवरः नीयमानो मम गणेस्ताड्यमानो गहुपृहुः करन्दमानो महारावान्संस्परन्निनपातकम्‌ विष्णुदूतैस्तदाऽऽगत्य तानधिक्षिप्य मेऽनुगान्‌ धर्म॑वानयमित्युक्त्वा ह्यारोप्य व्योमवाहनम्‌ नीतो हरिपुरं पिपर स्तूयमानोऽप्सरोगणेः प्रातःखानेन वैशाखमासस्य क्षीणपातकः

अथ धमविहीनोऽयमिति मत्वा तैः पुनः देवदुतैरदूरेण नरकस्य वत्मनः

आनीतो नृपतििष्णोनदेशेऽतिविशारदेः गच्छनपि हरश्राव जीवानां क्रन्दतां पुनः

निरये पच्यमानानामारात्रं विविधं तदा पापिनां कथ्यमानानामाक्रन्दमतिदारूणम्‌

रत्वा विस्मयवान्विप्र राजाऽभूदतिदुःखितः मोवाच दूतान्किमयमाक्रन्दो दारुणः श्रुतः

किमत्र कारणं तन्मे सर्व वक्तमिहार्ईैथ दूता उचः--

जन्तवस्तयक्तमर्यादाः पापाः पुण्यतिव्जिताः निरयेषु सृघोरेषु तामिघ्ठादिषु पातिताः कृतपातकिनस्त्वत्र प्ाणलयागादनन्तरम्‌ याम्यं पन्थानमाभ्रिय दुःखमदनन्ति दारुणम्‌ १० यमस्य पुरूषेीरेः दृष्यमाणा इतस्ततः अन्धकारे निपतिता भक्ष्यन्ते हयतिदारुणेः ११ उवमिः शुगारैः कव्यादैः काककङ्वकादिभिः अभितु्ैेकव्यातरेपजगेदधिकादिभिः १२ अप्निना द्यमानाश्च तुद्माना कण्टकैः क्रकचैः पाय्यमानाश्च पीड्यमानाश्च तृष्णया १३ क्षुधया वाध्यमानाश घोरै्व्याधिगणैस्तथा पएूयशोणितगन्धेन पमानाः पुनः पुनः॥ १४ कथ्यन्ते कथिते तैठे ताच्यन्ते युश; कचित्‌ आयसीषु प्रपच्यन्ते शिकासु कचिदेव १५ कविद्रान्तमथाश्नन्ति कचिप्पूयमष्टक्कचित्‌ केशशोणितमांसाखग्वसास्थिनिकरेषु १६ आस्थिताः कुणपाः पश्वात्कीणासु भूमिषु कचित्‌ शावदुगेन्धनीरन्धसंघद्रप(्ाद्विशोतकोषिय्‌॥

करपत्रशिछापातविनिष्ैतरेषु लोहतैखवसास्तरम्भकूटशास्मरिसमग्र् १८ ुरकण्टककीलोग्रज्वालाघ्न्धविभीतिषु(१) तप्तैतरणीपृयप्ररितेषु पृथक्पृथक्‌ १९ असिपत्रवनोत्छृत्तनरनारीतनूषु घोरान्धकारदहनदारुणेष युहुयृहुः २०

१क. "पिरसप्रा्तो दु सल. भ. "मैः पा। ड. "मयैः पदयो न। स्न. “सक्ठे" भ. “सकुले* स. ज. म्मकृटिरा'

९७ सप्तनवतितमोऽध्यायः ] पद्मपुराणम्‌ ६६१

पच्यमाना सदन्तश्च दारुणं बिविधेः स्वरः कण्ठेषु बद्धपाशाश्च युजङ्गावेष्िताः शचित्‌ २१ कूटागारे भ्राम्यमाणाः शरीरेयोतनोचितैः षीच्यन्ते पापिनो राजन्कन्दन्तोऽपरी विकर्मिणः सहितं विषयाखादैः बन्दन तेविीयते। भज्यते छतं पषेतरस्वै जन्तमिः २३ प्रहु कृतः सङ्गः ीतय दुःखदो हि सः ।पदरतमिषयास्वादोऽनेककरपान्तदुःखदः २४ वपुषस्तव राजेनद्र मातःस्नातस्य माधवे विधिना पाबनस्यैते पाप्य स्प मा(भा)सता(ना)त्‌ लब्यसौरूयाः क्षणं जाता महसाऽऽप्यायितास्तव आकन्द रहिता जातास्ते निरयं गताः

नामापि पुण्यशीलानां श्वतं सौख्याय कीतितम्‌ जायते तदरपुःसपरवायुः स्परीसुखावहः २७

यम उवाच-- इति दूतवचः श्रत्वा राजा करुणानिधिः प्रत्युवाच तान्दूतानििष्णोरटुतकर्मणः २८ कोमलं हृदयं नूनं साधूनां नवनीतवत्‌ वहिसंतापसंतप्ं तद्यथा द्रवति स्फुटम्‌ २९ राजोवाच--

नाऽऽजन्तूनहै. हित्वा पीडितो गन्तुपुरसहे पापिष्ठो हि आतानां ओकं नापहरतमः ३० मदङ्गसेगमोर्खष्वायुसपर्शेन ते यदि जन्तवः सुखिनो नातास्तस्मात्त्र नयन्तु माम्‌ ३१ परतापच्छिदो ये तु चन्दना चन्दनाः परोप़ृतये ये तु पीड्यन्ते कृतिनो हि ते॥ ३२ सन्तस्त एव ये रोके परदुःखविदारणाः आरतानामार्तिनाशार्थ पाणा येषा तृणोपमाः १३

तैरियं धार्यते भ्रमिः परहितोधतैः पनसो यत्सुखं नित्यं खगो नरकोपमः॥ = ३४

तस्मौतपरसुसेनेव साधवः सुखिनः सदा बरं निरययातोऽत् बरं भाणविथोजनम्‌

पुनः क्षणमार्तानामातिनाशएते सुखम्‌ ३५ वृता उचः--

[जन्तवो निरये घोरे पच्यन्ते तत्र पापिनः स्वकर्मेबोपुञ्चाना मोहस्थानं बिच्यते ३६ यन दत्तं हुतं तीरथ पुण्ये सानं वा कृतम्‌ ुनरनोषकृतं नृणा सुशृतं कतं परम्‌ २३७ तष्टं तपं नो जं मैनं हृतया टृष परस्मिन्निह घोरेषु पच्यन्ते निरयेषु ते ३८ दुःशीला ये दुराचारा व्यवहारेषु निन्दिताः परापकारिणः पापकारिणो दुविहारिणः ३९ एहि श्रप महाभाग गच्छामो हरिमन्दिरम्‌ ते पण्यवतो युक्तमिह स्थातुमतः परम्‌ ४० बिदारिणो हि मरमोक्ला पापाः परां हि ये निरयेष्वपि पच्यन्ते ये परसरीविहारिणः ॥४१

राजोवाच-- यद्यहं सकृत वृताः कस्माद स्मन्महाभये यातनामाग आनीतः किं मयाऽपुदृतं कृतम्‌ ४२ मया सुकृतं तादृतं मै कामशाशिना कथं हरिपूरं गन्ता संशयं ठे्तमरथ ४३ वृता उञुः|-- सृतं कृतं सलं त्या कामवकात्मना न्ट यैनं बा ज्ञावसिषट भवताऽरितम्‌ ४४ कितु माधवमासे यद्विधिना बत्सरत्रयम्‌ मातः ललातं गुरवचःमेरितेन त्वया पुरा ४५ भक्त्या संपूजितो विष्णुविश्वेशो पुपूदनः। महापापातिपापौधनिहन्ता भक्तवत्सलः ५४६ सर्वेकसारेण पुनस्तेनेकेन नरेश्वर नीयसे विष्ण॒मवनं पूज्यमानो पररद्रणैः ४७

` # धनुधिदान्तगतः पाठः ड, च. ध. ड. पुस्तकस्थः 1 पड उपमैः ९, सासु

६६२ महामुनिश्रीम्यासम्रणीत-- ` [ पातारुखण्डे-

यथैव विस्फुरिग्गेन ज्वाल्यते तुणसंचयः। भातःसानेन वैशाखे तथाऽपोघो नरेश्वर ४८ तावदरपुषि पापानि भभवन्ति नरेश्वर यावभ्न माधवे मासे तीर्थे मजति चाषसि ४९ ्ैकषासे मासि यो युक्तो यथोक्तनियमेमरः। हरिभक्तोऽतिपापधैधुक्तोऽच्युतपदं व्रजेत्‌ ५० जन्मतो युते यत्याऽन्यत्पुरा कृतम्‌ तेन त्वं निरयस्थानमा्ग नीतो नरेश्वर ५१ अथ भूमिपते तूणमस्माभिश्च मरद्णैः स्तूयमानो पिमानेन गच्छ गोविन्दमन्दिरम्‌ ५२ शति श्रीमहापुराणे पामे पातालखण्डे वैशाखमाहात्म्ये सप्तनवतितमोऽध्यायः ५५ आदितः शछोकानां समश्यङाः-- १७२५७

अथाऽ्टनवतितमोऽध्यायः

यम उवाच- ततस्तु करणावाधिस्तेषां शोकेन पीडितः भ्रूपतिः श्रीहीदूतान्विनयेनाऽऽह वाडव रेश्वयैस्याभिजातस्य गुणानां सुकृतस्य सन्तः फलं हि मन्यन्त श्ातानां परिरक्षणम्‌ यचस्ति सुतं किंचिन्मम तेनैव जन्तवः स्वर्गं गच्छन्तु युक्तागाः स्थाने चैषां वसाम्यहम्‌ एव भूपवचः श्रत्वा दूता विष्णोयैनोहराः ओद्य सल्यमेतस्य ध्यायन्तो जगदर्पम्‌

दूता उचुः-- अनेन तव कारण्यधर्मेण वचसा नृप बभूव इृद्धिधरमैस्य संचितस्य विशेषतः सानं दानं जपो होमस्तपो देवाचैनादिकम्‌ कृतं यन्माधवे मापिं तदनन्तफलं भूत्‌ स्वगे यञ्वा दाता क्रीडते त्रिदशैः सह षापीषु हेमपग्रासु कल्पटक्षयुतासु गीयमानो मुदं याति गीबौणरमणीगणेः जलान्नदानतो लोकं लभते वारुणं शुभम्‌ कुलानि ख्या सप्त संतारयति गोदः हयं दच्वा रवे्छोकं याति विद्चामदो नरः ब्रह्मलोकं तथा हेमदानादयाति सुरालयम्‌ याति देही दथाकन्यादानाधेर्देषरोकताम्‌ १० माधवे मासि यः स्रात्वा दा संपूज्य माधवम्‌ अवाप्य सकलान्कामान्रयाति हरिमन्दिरम्‌ ११ एकतोऽपि ; क्रियाः एकतो विधिवन्मासो माधवश्वरितो महान्‌ १२

तस्य माधवमासस्य पि भूपते कृतं यत्सुषतं तत्ते सर्वदानाधिकं परम्‌ १३ कारुण्येन दिनैकस्य पुण्यं देहि धरापते निरये पच्यमानेभ्यो दुःखितेभ्यो दयानिषे १४ दयासदृशो धर्मो दयासदरं तपः दयासदृशं दानं दयासद्श; सखा १५

पुण्यदः पुण्यमाभोति नरो रक्षगुणं सदा कारुण्येन बिरोषातते धमदृदधस्ततोऽभवत्‌ १६

{खितानां हि भरतानां दुःखोद्धता हि यो नरः। एव सुकृती लोके ङ्यो नारायणां शनः १७ माधे मासि पूर्णायां लनदानादिकं त्वया यत्त विषितं वीर सवौषविनिषूरनम्‌ १८ तदेभ्यो देहि बिधिवत्कृत्वा साक्ष्ये हरिं भभुम्‌ तिवाचिकं निरयायेनामी स्वगैमाभुयुः १९ कपोतार्यं स्वमांसानि कारुण्येन पुरा शिबिः दर्वा दयानिधिः स्वगे जातः कीतिवारिधिः२० दभीविरपि राजधिखाऽस्थिचयमासमनः चैखोक्यकोगुदीं कीर्ति लब्धवान्स्वगेमक्षयम्‌ २१ सहस्रजिच राजिः भाणानिष्टान्माय शाः ब्राह्मणाय परित्यज्य गतो छोकाननुत्तमान्‌ २२

क. “सि बाञ्छितं तत्फलं

९९ नवनवतितमोऽध्यायः ] परपुराणम्‌ ६६३

स्वगे नापवरगेऽपि ततसुखं लभते नरः यदाैजन्तुनिर्वाणदानोरथमिति नो मतिः २१ सवेषु दानजातेषु पुराजातेषु भूपते कर्मणा तेन संख्यासु (त) धुरि पै नियोज्य २४ ष्टा तव धियं सौम्य दयादानसुनिश्लाम्‌ अस्माभिरपि तूत्साहः क्रियते वेदवादिभिः ॥२५ यदि ते रोचते राजन्नविखम्बतया ततः तदेभ्यो देष्ि तत्पुण्यं यातनादुःखदाहकम्‌ २६ इ्यक्तः तदा देवं त्वा साक्ष्ये गदाधरम्‌ तेभ्ञ्िवाचिकं पुण्यं दयाबान्विभिना ददौ २७

दत्ते माधवमासस्य तस्मि्नेकदिनो दवे सुकृते जन्तवो याम्ययातनादुःखवभिताः २८ विमानवरमारूढास्ते सर्व त्रिदिवं ययुः मणमन्तस्तुबन्तस्ते पदयन्तः संमहषिता; २९ पेण दत्तं तदवाप्य पण्वं वैशासमासस्य दिनाभिजातम्‌ सर्वे ययुस्ते नरकाद्रिुक्ता दिवं विमानाधिगता विचित्रम्‌ ३० संस्तयमानो निदे वसधर्यत्तादिशेषेण रन्धपुण्यः परं पदं योगिवरैरटम्यं ययौ जगन्नाथगणाभिवन्यः ३१

हति श्रीमहापुराणे पाश्ने पाताल्खण्डे वैशाखमाहातमयेऽष्टनवतितमोऽध्यायः ९८ आदितः शोकानां समघ्वङ्ाः-- १७२८८

मथ नवनवतितमोऽध्यायः

यम उवाच-- एतन्माधवमासस्य समासात्किचिदीरितम्‌ माहात्म्यं पूणिमायाश्च विशेषाद्रिनसत्तम वैशाखमासे मधुसूदनस्य भिय एतत्पठतीतिहासम्‌।

याति ढृष्णाख्यमाघ्न पूतः कस्याननेकानिह मोदते र्‌ धन्यं यशस्यमायुष्यमिदं स्वरतययन महत्‌ स्वयं श्रीदं सौमनस्यं पास्वमघमर्षणम्‌ | =? इदं माधवमासस्य माहात्म्यं माधवपियम्‌ चरिते भ्रपतेस्तस्य संवादं चाऽऽवयोतरेप त्वा परित्वा विधिवदनुमोद्य मनःमियम्‌ रुभेद्धक्ति भगवति य॑या स्याल्छेकासंक्षयः अथे गच्छ महाभाग देवलोकादितो भवार्‌ निपात्य भवि ते देहं सुदन्यापि बान्धवाः

विरुष्यमानैरपि बन्धुभिस्ते यावदग्री तव यच्छरीरम्‌

न्क

ए,

प्क्िप्यते हन्त जवेन तावच्राहि स्वयं सुप्त इव बुद्धः मम प्रसादादिह पुण्ययोगः श्रत यथावत्तमिमं विधेहि विधानतो परे समये सम॑ ते समागमोऽन्ते भविता सुरेश सूत उवाच-- इति देववचः श्रुत्वा नत्वा धर्माधिषं ततः पुनः पपात इह परितुष्टमना द्विजः पर्मराजमसादेन ततस्तत्र महीतले सं श्व चो्तस्थौ बन्धुव्गसमन्वितः १०

विधिमेनं द्विजो भ्रमौ कयै वर्प स्वयम्‌ चकार कारयामास माधवसपनं परात्‌(१)॥ ११ यमब्राह्मणसंवादो मयाऽयं बोधितो हि बः तस्य माधवमासस्य पृण्यलानमसङ्गत;

क. श्योरपि। भ्रु ख. ह, च. छ. ड. 'ोमरः रु क्ष. म. यथा

६६४ पहामुमिश्रीग्यासप्रणीत- [ 8 पाताटलण्डे- वैशाखमासे सततं हरिभिये सानं षिदध्याचच ददाति भक्त्या

दानं होमं ददतं तथा बुधो हरः पदं तस्य दुम कदा १३ यः श्रणोत्येकचित्तेन महारम्यं मेपसूर्यजम्‌ सर्वपापविनि्ुक्तो याति विष्णोः परं पदम्‌ १४ ऋषय उतुः-- सूत सूत महामाज्ञ त्वयाऽतिकरुणातमना वैशाखंमासमाहाम्यं कीतितं पापनाशनम्‌ १५ नियमा मधुहन्पर्यै माधवे कथितास्त्वया पूजनं सानदानाचं श्रोतस्मातविधानतः १६ यथा माधो देवः प्रीयते पापनाशनः अधुना श्रोतुमिच्छामो ध्यानं तस्य महात्मनः ॥१७ कृष्णस्य भक्तवृन्दानां प्रियस्य भवतारणम्‌ १८ सूत उवाच-- शृणुध्यै मुनयः सर्वे कृष्णस्य जगदात्मनः गोगोपगोपीप्राणस्य वन्दावनचरस्य १९ एकदा नारदः पृष्टो गौतमेन द्विजोत्तमाः तस्मै माह यद्धानं तद्रक्ये पापनाशनम्‌ २० नारद उवाच-

सुममकरसौरभोद्रलितमाधिविकादुह्टस-

त्सुशाखिनवपह्वपरकरनम्रगोभायुतम्‌ ।, परफुटटनवमञ्जरी ललितवह्रीबेष्टितं

स्मरेत सततं शिवं शितपतिः सुष्टन्दावनम्‌ २१ विकारिसुमनोरसास्वदनमश्चरैः संचर्‌.

च्छिटीमुखमुखोदतै्ुरितान्तरं शरकृतैः कपोतञुकसारिकापरभृतादिभिः पत्रिभि

पिराणितमितस्ततो भुजगशत्रुनृत्याकुलम्‌ २२ कञिन्ददुहितुश्चरहरिविघुषां बाहिभि-

धिनिद्रसरसीरुहोदररजश्वयोद्‌ सरैः ्रदीपितमनोभवव्रजप्रिटासिनीवाससां

विलोलनपरनिपेव्ितमनारतं मारुतैः २३ प्वाटनवपट्टवं मरकतच्छदं मौक्तिक.

प्रभाप्रकरकोरकं कमटरागनानाफलम्‌ स्थविष्टमखिलतैभिः सततसेवितं कामदं

तदन्तरपि कर्पकाङ्पधिपमुदधिते चिन्तयेत्‌ २४ सुहेमशिखराचे उदितमानुवद्धासुरा- मधोऽस्य कनकस्थटीममृतशीकरासारिणः। पदीप्पणिकृद्िमां कुसुमरेणपुञ्ोज्ञ्वलां स्मरेत्पुनरतन्द्ितो विगतैषदतरङ्गं बुधः २५

तद्रत्नकुष्टिमनिषिष्टमिष्टयोगपीठेऽषटपत्रमरुणं कमलं विचिन्त्य उश्द्विरोचनसरोचिरयुष्य मध्ये संचिन्तये सुखनिषिष्टपमथो पृष्न्दम्‌ २६

क. "खज्ञानमा च, भ. हुंकतैः ख. "तयदरर' क्ष. अ. "तयदुर' ड. 'तयज्छर'

९९ नवनवतितमोऽध्यायः ] पग्मपुराणम्‌

रलिताञ्ञनमेधपुजञमलगरनीलनलनन्मसमानभासम्‌ रोलाणिभिः सु रोरम्बलालितसुरहुमसदसंपयक्तं सपतकचनयोत्लकर्भपम्‌।

आपूणेशारद्गताङ्शराडषिम्बकान्ताननं कमरपत्रविशालनेतम्‌ रतनस्फुरन्मकरकुण्डलरदिमदीप्गण्डस्यलीमुङुरणुमतचारनासम्‌ चिन्दूरखुन्दरतराधरमिन्ुकुन्दुमन्दारमन्दहसितद्तिदीपिताशम्‌ वन्यभवाल्कुसुमभरचयावङकप्तगरवेयकोज्म्वलमनोहरकम्बुकष्ठम्‌ मत्तश्रमद्रमरघुष्टविलस्बमानं संतानकभसरदामपरिष्ृतां सम्‌ हारावरीभगणराजितपीवरोरो व्योमस्थलीरसितकौस्तुभभानुमन्तम्‌ श्रीवत्सलक्षणसुलक्षितमुन्नतां समाजाुपीनपरिट्सुजातवाहुम्‌ आबन्पुरोदरमुदारगभीरनाभि भङ्ाङ्गनानिकरमञ्जलरोमराजिम्‌ नानामणिपरघरिताङ्गदकङणोिगै्ेयसारसननपुरतुन्दबन्धम्‌ चारूरुजायुमनुषटत्तमनो ्ञजदधं कान्तोन्नतपपदनिन्दितकू्मकान्तम्‌ माणिक्यदपंणलसन्नरखराजराजद्रक्ताङ्कलिच्छदनसुन्दरपादपग्म्‌ मत्स्याङ्कशारिदरफेतुयवाजवजः संखक्षितारुणकरादधितलाभिरामम्‌ छावण्यसारसमुदायविनिमिताङ्गं सौन्दय॑निन्दितमनोभवदेहकान्तिम्‌ आस्यारबिन्दपरिप्रितवेणुरन्धरोखत्कराङ्कटिसमीरितदिव्यरागैः शश्वद्धवैः कृतनिविष्टसमस्तजन्तुसंतानसंनतिमनन्तसुखाम्बुराशिम्‌ गोभिुलाम्बुनविटीनषिलोचनाभिरूधो भरस्ललितमन्धरमन्दगाभिः। दन्ताग्रदष्टपरिशिष्टवृणाङ्करामिरालम्विवाठधिलताभिरथामिवीतम्‌ संभसुतस्तनविभूषणपूर्णनिशवरास्यादृदक्षरितफेनिलबुग्धमुगषैः बेए॒मवतितमनोहरमन्दगीतदत्तोचकणंयुगरैरपि तणैकेश अलग्रभङगमदुमस्तकसंपहारसंरम्भभावनषरिरोलसुराग्रपातैः आमिदुरै्बहरसाखगरैर्दप्पुच्छैध वत्सतरवरसतरीनिकायैः हम्भारवश्भितदिग्बलयैमहदधिरष्यकषमिः परयक्कुदधरभारसिन्नः उत्तम्मितश्ुतिपुशीपरिषीतव॑शध्वानाूतोद्तविकापिविशरालघोणेः गोपैः समानगुणसी रवयोषिरासवेरौशच पूथितकसनयेणुषीणेः 4५ जङ्यान्तपीवरकरीरतदीनिषदधव्यालोटकिङ्िणिषगारणितेरन्नि द्ग ; ु्धस्तरशुनखकस्पितकान्तभषरवयक्तमशठवचनेः पृथुकैः परीतम्‌

अथ दुलितगोपलुन्दरीणा पृथुककरीप्ोनितम्बमन्यराणाम्‌ _शुख्ुचभरभङ्करावरपरभरिवषिविनृम्मितरोमरानिभाजाम्‌ _ -_ ४)

स्व, अ. आवन्दे २. भ. -दवीृतविनि क. वीतैः म" [31

रितभारुतमदीपगोरोचनातिलकमुन्ज्लनिटिवापम्‌

४२

रे

६६६ महायुनिश्रीव्यासपरणीत--

बदतिरुचिरचाख्षेएवाश्रागृतरसपट्टिताङ्गनाङ्धिपस्य मुकुटविमलरम्यरूढरोमोद्धमसमखंडतगात्रवछरीणाम्‌ तदतिरुचिरमन्दहासयन्द्रातपपरिजम्मितरागवारिरारेः तरकतरतरङ्गभङ्गवियुटपरकरघनश्रमविन्दुसंततानाम्‌ तदतिटितमन्द चिष्धिचापय्युतनिरितक्षणमारवाणदश्या दरितसकलममेविहलाङ्गपवितदुःसहवेपथुग्यथानाम्‌ तदतिराचिरवेषरूपशोभागृतरसपानविधानलालसानाम्‌ प्रणयसखिलपूरवादिनीनामलसविोखविरोचनाम्बुजाभ्याम्‌ विस्र॑सत्कबरीकरापविगलत्फुट्टस्ममूनास्लव- न्माध्वीरम्पटचश्चरीकघटया संसेवितानां मुहुः मारोन्मादमदस्वछन्मूदुगिरामालोरकाञ्च्युस- स्रीवीविश्छथमानचीनसिचयान्तार्चिनितम्बतिविषाम्‌ स्खणितरख्खितपादाम्भोजमन्दाभिधात- च्छुरितमणितुखाकोव्याकुखाशागुखानाम्‌ \ चलदधरदलानां कुडमल({)पध्मलाक्षि- दरयसरसिरुहणापु्टसत्कुण्डलानाम्‌ द्रापिषटश्वसनसमीरणाभिताप- भम्ठानीभवदरूणोष्पवानाम्‌ नानोपायनविरसत्कराम्बुनाना- मालीभिः सततनिषेनितं समन्तात्‌ तासामायतलोखनीखनयनग्याकोशरीनाम्बुन- सम्भिः संपरिपूजिताखिरततु नानाविलासास्पदम्‌ तन्पुग्धाननपडूनपषिगटन्माध्वीरसास्वादिनीं बिभ्राणं परणयोन्मदाक्षिमधुहृन्माखां मनोहारिणीम्‌

[ पतारखण्डे-

४४ ४५ ४६ ४७

५०

५१

गोपीगोपपशनां बहिस्परेदग्रतोऽस्य गीबौणघटां वित्ताधिनी विरि्चितरिनयनशतमन्युपूिकां

स्तो्रपराम्‌ तदरदक्षिणतो मुनिनिकरं ढधर्मवाञ्छया समाम्नायपरम्‌ योगीन्दरानथ पृष्टे पुपुक्षमाणान्समाधिना तु सनकायान्‌ सव्ये सकान्तानथ यक्षसिद्धगन्धवंविद्याधरचारणां सकिभनरानप्सरसश युख्याः कामाधथिनीरनतैनगीतवायैः

५२ ५९

९५५

शहन्दुक॒न्दधवलं सकलागमहं सोदामिनीततिपिशङ्गनटाकलापम्‌ तत्पादपङ्कनगताममलां भक्ति बाञ्छन्तमुञ्किततरान्यसमस्तसङ्गम्‌ ।॥ ५६

सर्वपस्तकेष्वेतादशोऽञुद्ध एव

१०० शततमोऽध्यायः ] पद्मपुराणम्‌ ६६५७

9 नानाविधश्चतिगुणान्वितसराग्ाम्रयीगतमनोहरमूछनाभिः संभीणयन्तमुदिताभिरपि मभक्त्या संचिन्तयेश्भसि भरं दुहिणमसूतम्‌ = ५७ इति ध्यात्वाऽऽत्मानं परविशदधीरन्दतनयं नरो बुद्धे(बौदध)वाऽधैमथृतिभिरनिन््ोपहूतिभिः। यजेद्भयो भक्त्या स्ववपुषि वध्रि विभवै- रिति परोक्तं सर्वं यद्भिरपिते भूसुराः ५८ इति श्रीमहापुराणे पाने पातालण्डे वैशाखमाहात्म्य एकोगकशततमोऽभ्या थः ९९ आदितः शछोकानां समश्ङ्ः- १७३४६

अभ राततमो ऽध्यायः पऋरषष उवुः-- भूयो वदं महाभाग रामचारितरमदुतम्‌ रामपाहारम्यसर्वसं भक्तानां प्रीतिदायकम्‌ अशवमेषकरुवरं तवा दाक्षरपिरयवा पततो रेोकढृलेषु शासेषु कोद; सूत उवाच-- अयोध्यां गन्तुकामेन शंकरेण महात्मना पात्या सह देषेन उपितं शरयूतटे मुनयस्तं समभ्येत्य शंकरं विश्वरूपिणम्‌ कदयपाया महात्मानः पपच्छुरमितीजसम्‌ ।॥ स्वागतं ते मुनिश्रेष्ठ सभायै कृत आगतः किमागमनकृत्यं ते कं देशं गन्ुपु्यतः कंकर उबाच-- आह शमुरिति रूयातो विपरी हिमगिरिस्थितः द्रुं राघवं गच्छे ममर कार्थ महत्ततः मरामाहयति राजाऽसौ पुराणश्रवणे रतः आगच्छन्तु भवन्तोऽपि राघवः परितुष्यति [4

ततः शिवस्ते मुनयो यय रामदिश्षया तानागतान्वसिष्सतु ज्ञात्वा रामाय चोक्तवान्‌ [}ततः सत्वरपुत्थाय नियैयो सपुरोहितः अ्ध्ययादादिना सवौन्यूनयामास तानृषीन्‌ | गृहराजं ततः सर्ान्पावेशयदरिदमः प्रलेकमासनं दा सागतोक्त्याऽऽसनस्थितान्‌ १० करमेण रघुशादूखः पूजयामास तान्रषीन्‌ वाचा प्रधुरया परीणन्निदमाहाऽऽसनस्थितान्‌ ११ श्रीराम उवाच--

अथ मे सफलं जन्म प्राप्न तपःफरम्‌ अव्राभ्यासस्य विद्यानां फरकालोऽयमागतः १२ अद्य मे पितरस्तु राज्यं सफलं मम अद्य मे सफलं दत्तमय् मे सफलं श्रुतम्‌ १२ एवं वदन्तं राजानं ब्राह्मणाः कयपादयः उचुः परियतरं वाक्यं रामं राजीवलोचनम्‌ १४ , ऋषय उचुः-- .

अवं शोभुदटिनः माप्त सवैशाख्विशारदः। बेददा ङतः सर्ैभूतहिते रतः १५ कैलासवासी सतत तपसे कृतनिश्चयः ब्रह्मणा ्रह्मवर्चस्के तुरयो ब्रह्मविदां बरः १६

* मां नारदं प्रतयः 1 धनुधिदरान्तीतः पठः क. ख. च. छ. ज. इ. पुस्तकस्थः

== = -- ---- “~

१क.ख. ड. छ. ड. 'तिमगा' २; ख, महाता ज. श्रो हेमः

६६८ | महामुनिश्रीव्यासप्रणीतं-- [ पाताटलण्डे-

हरिणा ब्रह्मवात्सस्ये भसौदे शंकरोपमः। एवंविधो महातेजाः शंभुरब्ाह्मणपुंगवः १७

अष्टादशपुराणज्ञो मीमांसान्यायकोविदः त्वद्राक्यगौरवादेव भरापनोऽयं मुनिपुंगवः १८

त्वयाऽऽदूतो मुनिवरः कैखासादागतः प्रभो अतः पृच्छ महाभाग पुराणाख्यानयुक्तमम्‌ १९

श्रोतुकामा वयं पाप्तास्त्वापदय रघुनन्दन अन्तं गतस्य वेदानां सवैशान्चाथवेदिनः ॥. २०

पुंसोऽशवतपुराणस्य सम्यग्गतिदशनम्‌ २१ सूत उवाच--

एवमुक्तो रघुशेष्ठो भुनिभिस्तत्वद शभिः महषमतुलं लेभे पुराणश्रवणोत्सुकः २२ श्रीराम उवाच--

लिङ्गाचैनपकारं लिङ्गमाहातम्यमेव [भमरेशनाममाहातम्य पूजामाहात्म्यमेव २३ नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव जलदानस्य माहात्म्य धूपदानस्य सत्तम २४ दीपगन्धादिदानस्य पूष्पमाहातम्यमेव ]। नानाख्यानेतिहासानां कथां पापमणारिनीम्‌॥२५ धर्माथैकाममोक्षां तदुपायांश् सुत्रत तत्सर्व श्रोतुमिच्छामि चत्तो मुनिवरोत्तम २६ श्रीशभुरुवाच- राम राम महाबाहो पुण्यवानति राघव राज्यासक्तस्य ते जाता पुराणश्रवणे रति; २७ स्यान्महत्सेवया राम पुण्यतीर्थनिषेवणात्‌ सा जिहा या शिवं गायेत्तचित्तं यत्तदपितम्‌ २८ तावेव केवलौ शाध्यौ यौ तत्पूजाकरौ करौ सुजन्मदेहमलयर्थं तदेवाशेषजन्पसु २९ यदेव पुखकोद्धाति(सि) हंरनामायुकीरतनात्‌ कृतार्थोऽसि महाराज तत्पश्चा सुगता मतिः ३० अनन्तरं समाजग्युजङ्धिकाः सत्वर भ्रमाः तत्करात्परिकां शह" पपा रपुसत्तमः ३१

मनसाऽचिन्तयद्रामः कथमेतद भूदिति राम॑ शंभुस्तदा पराह देव्या ब्राह्मणवेषवान्‌॥ ३२ शभरुाच--

फं चिन्तयसि काकुत्स्थ मुनिष्वग्रे वसत्स्वपि तद्वाक्यं रावः श्रुत्वा पप्रच्छ युनिपुगवान्‌ ३३ श्रीराम उवाच--

विभीषणः कथमसौ बद्धः गृहणलया वभिः मत्स्थापितं शिवं िद्गं दृष्टा रामेश्वरं हो २४ द्राषिडः कुटिकैरात्मना तद्विचार्थताम्‌ विचायं मुनिवरयास्तेनेशास्तज्ञातुमर्पतः ३५ जानीम इति पाह रामं रामस्तदाऽब्रवीत्‌ पुराणं वीक्ष्य विधिना तत्सर्व श्रेत सत्तमाः ।॥३६ भवदज्गानहेतुशच विचायैस्तदनन्तरम्‌ फं किं पुराणं पश्व स्यादर्मनीयं तथैव किम्‌ ३७ परशस्तः कीटाः शछोकस्तदन्यः कीटटशो भवेत्‌ कीदृशेषु कार्येषु कीटशः पूजकस्तथा ३८ पूजा कीदरोरक्तेः काया निणैयदरीने इति रामस्य वचनं श्रत्वा ते द्विनसत्तमा; ३९ भ्यूचस्तं रथुश्रषठंचिन्ताव्याङुलमानसम्‌ वक्तारो वयं राम वीक्ष्यतां तु पुराणवित्‌ ४० तच्छत्वा राघवः शंभुं पच्छ विनयान्वितः सोऽपि तद्राक्यमाकरण्यं भत्युबाच महामतिः ४१ शंभुरुवाच-- पुराणजीवी पूजाः स्वशाखाध्ययनः शुचिः मीमां सातत्वविङ्ञानः भरत्रियोऽगृतदूषकः ५२ 2

* धनुिहान्तगेतः पाठः, छ. ट. ड. पूस्तकस्थः +आषों स्यप्समासाभावेऽपि

क. "सादः क्रियतेऽधुना ए" क्ष. म. हरिनाः

१०० हततमोऽध्यायः ] पषण ६६९

देवेषु समस्तेषु समदृष्टिः शिवे रतः शतसद्रीयजापी

पिमे पूनयेसुलकं सीः शतस्रीयजापी ४३ बन्धधंतिमरच्युगरासणवाकषरम्‌ भागं रसयोः भाने भक्सो | रेखैका तु भवेदेव मकारस्तस्य पार्वतः शिरोमागमुपकरम्प सकोणाधःरम्बिनी (९ आकारः हि नियः पृद्िकादपररेषया वामि धदकबिनू द्ामिकार इति रीततः ५७ तस्य वामरिरोरेलाटम्बिन्या उदाहृतः सा भिरोरेखा अवक्रा मणवं पिना ४८ तस्यं तु लम्बरा स्यात्तदन्ते रवितरवि(व)त्‌ उकारः हि विर्यातो लयित्हयतसतवू ४९ एवमन्यानि सर्वाणि ह्षराण्याह मारी रिप्याऽनयैव एिकततं पाणं तु शस्यते ५० ब्राह्मं पा वैष्णवं मातै्डं नारदेरितम्‌ मरष्डेयमथाऽभयं कौम वामनमेव ५१

गारुई ले्मार्यातं स्कान्दं मात्स्य हकम्‌ तथैव गदितं राम पुराणं कापिलं तया ५२

वाराहं बरहममैवतै शकुनेषु भरास्यते शदे भागवतं दौगं भविष्यो्तरमेव ५३

भविष्यं चोपसंज्ञानि त्वन्यानि विवर्जयेत्‌ विच्य पुस्तके रज्जं पीठे निक्षिप्य संस्ृतम्‌५४

भौतवल्ञथरः खात्वा शुचिरक्रोधनीऽत्वरः ¦ आदावात्मानमभ्यच्यं कृत्वा संकल्पमेव ५५

अङ्कुशं चाक्षसूत्रं पार पुस्तकमेव धारयन्ती सितां ध्यायेखसन्नासयां सरस्वतीम्‌ ५६

गोक्षीरसदृशाकारं त्रिने वृषवाहनम्‌ सहासवदनं शान्तं शुक्ाम्बरधरं रिवम्‌ ५७

हरिणं चाभयं चोध्यैवाहुयुग्मे किरीटिनम्‌ व्याख्यायुद्रा दक्षेऽथो वामहस्त(स्त) वरदम्‌

न्नारत्निभूषाल्यै गिरिजाधौम्बुनासनम्‌ बहुभिगनिपुर्यैसतु ध्यायमानपदाम्बुजम्‌ ५९

्िमद्धिस्तथा वेदैः स्तूयमानं पुराणकैः अन्यैः समस्तरोकैश् संसेवितपदम्बुजम्‌ ६०

ध्यातैवं पूजकः सम्यगादौ पूजां समाचरेत्‌ आपो वा इदमिदयेतत्करुशस्याभिमत्रणम्‌ ६१

त्नं तु शरीर्वाऽथ पात्रस्थमभिमश्रयेत्‌ तत्सद्रह्येति म्रेण मास्य प्रणवेन तु ६२

आत्मने सर्पात्राणि तत आवाहयेदिति यदरागितितयुचेनैव मारतीपोडशार्चनम्‌ ६३

रुषस्तेन बा कु्याद्रायत्या वा समर्चयेत्‌ ॐनमो भगवतेऽकपुराणाभेति पराणमचयेत्‌ ६४

काण्डादिति हि मत्रेण दरवामानीय पूजयेत्‌ अमो भगवलयै दायै, इति

सरोकपालपूजा स्यादथ कन्यार्च॑ने भवेत्‌ ६५ वत्सरात्पथकाद्व दशवर्पादपः दुभा अतुत्पसर्रुबीऽपि तां यत्नेन पयेत्‌ ६९६ गन्धपुष्पकषतषूषदीपताम्बूलभूषणैः पाठ्यदय्यपं मत्रं पूजकः कन्यकरामिमाम्‌ ६७

सतय शह भियं तहि भगवति सरति नमस्ते नमस्त इतिगायतरीयातकरमाथौ दूरवायुगम तु कामयेत्‌ संनिधौ पुस्तकस्याधः सहस्रपरमा दूर्व ुमतयं द्ततसया इत्ते विचः = ६९ साऽपि पिपेलुसतसंपौ शलाफात्यमनु विवय पनदंधोच्छिवाभ्यं नम इत्यथ ७० पत्रयोमध्यमः श्लोकः कार्यपिद्ारै सूचकः षपत्रे समाप्तिः स्याच्छलोकस्य यदि राघव ५७१ परेऽपरे पेचक मिविच्याथुदीरयेत्‌ शनैः शनैः पठे व्याल्यास्येब दानैः शनैः सरह हि करैवया ष्यति त्वरया तु गीः घिकायासतु पादं स्यादलरा स्यारतोऽभिका॥ तरयेष वक्तारं हात्यांवमलु द्विजम्‌ विविच्य पाठं कसय निपत्या ^ भानत ^ ` ~ विविच्य पाठं शोकस्य निभित्यारथं मानसे ७४ °।२ ष. "पयु ।२ घ. पदिकारक्ष" ज. षटवक्र" ५. "नोऽज्वरः। ६१.

१अ. "यं प्रपंचन्द्यु शिवं ख. भि्मनमु" स. त॒ पायु द, शठका १० भ. ताः

६७० महामुिभ्रीग्यासप्रणीतं-- [ पातारुखण्डे-

परतीपं तं न(तमन)वक्तव्यं विविच्य रघुनन्दन यदि युक्तमयुक्तं धा श्योकमन्यं पठेदसौ .७९ पुरतकस्थं हित्वेव पूजकः द्विनो यदि तत्तथैव हि विङ्गेयं विसंवादो शस्यते ७६ दैवागतो हि शोको दैवं हि बरवत्तरम्‌ उपश्चतिषु यदच नापराधो द्विजस्य तु ७७ विस्मयो कतैव्यो दैवस्य ूटिला गतिः यसत्पदयिपयांसे पत्रे चोत्पन्नवारिणि ७८ तमादेशं तिरस्कर द्वितीयं तु पठेदतः ततस्तृतीयं पाठ्ये स्यात्ततः कायबिवेचनम्‌॥ ७९ अविसगौन्तपूर्वासते (वस्तु) पवतरपश्चमः स्तुतिरिदुजितः श्चोकः शकुनेषु परशस्यते ८० अध्यायादिः समातिश्च वृथा पतरं बुधा छिपिः उक्तानुवचनं चैव हपस्तुतमथैव ८१ दग्धपत्रं नषटछिपिः संद्(दि)ग्धाक्षरमेव एतानि श्रकुने निलयं वजनीयानि पण्डितैः ८२ मदनो हि द्विविधो ज्ञेयो दीकषान्तपभेदतः शान्तं द्विविधं जेयमुतपत्तिस्थिति्धितः ८३ तत्र शान्तं भरस्यं स्या्टक्ितं पुषैरक्षणैः कार्यभेदास्सु वण्यन्ते केचिन्मत्योपयोगिनः ८४ कस्यवचित्कार्यमादाय कशित्मष्टा भवत्यपि करोति तदा भदनं समेत्य स्मरतेऽतर किम ८५ पूनर्धाय पत्रं तत्तस्मिन्पत्नं परशस्यते अथवा ततकषमोपेतं वैराग्यं परमेब ८६ यतः कुतश्च षश्च स्तुतिपादकमेव() परिहृ परं चापि तस्मिन्नर्थे शुभप्रदः ८७ मृतो गृहणाति वाग्थमिति रनः शुभपदः विवादे विजयपरने जथद्योतकमिष्यते ८८ खष्टरप्यत्र शस्ता स्यात्कूरायां ढेशतो जयः प्रशन्तायाएुपायैस्तु मिभ्रायां विरो भेत्‌ ८९ पुरादिवणनं यत्त॒ मध्यमं यदि चोत्तमम्‌ करिसभावनायास्तु भृङ्गारस्योपवर्णने ९9 राज्यनिवौहचिन्तायां राञ्यणिङ्गं शुभाव्रहम्‌ यस्यापि यादृशं यीग्यं रिचार्थं तादशं बुधैः ॥९१ स्तुतितैराग्ययोः कार्यविलयः परिकीतितः कायोस्पसिद्धिः स्खलिते निर्वाहगृष्छति ९२ तस्यान्याथंरस्यान्यमावो राम श्ान्तविचारणे षिसगीन्तशच पूवीर्धविपर्यासौ भविष्यतः।॥ ९३ संकत्वितान्यथाभावो हध्यायस्य समापने काण्डादेस्सु समाप्तौ तु स्यात्तत्कायंविनाशनम्‌ ९४ तस्मादेतादशे दोषे शकुनस्य चिपथैयः शरुते पुस्तकपाते त्वाहते मस्तकादिषु ९५ वक्ता वैमाननं याति ततः शकुननाशनम्‌ तस्मादेता्शे दोपे शकुने परिवर्जयेत्‌ ९६ उपमायां भवेद्राम कायौभासो वस्तुतः संरानाम्भोन्यत् चोक्ता सष्टमध्यफलमदा ९७ सतिः प्रशस्ता कुत्रापि गुणवक्ताऽपि निणेये विवाहे चोषपे दानि व्यवहारे कृषौ तथा ९८ यथाथा स्तुती राम निवँहेऽपि दूषणम्‌। अयथार्था सतुतियां हि तत्र कार्य सिध्यति ९९ अबुद्धाये तथा पचे पुराणादिहदाहते() पलायने देशभावे व्याधिसंभव एव १०० चौरा्भिभै तस्मिन्धोरं कायंबिनाशनम्‌ शान्तः स्याद्यदि चेत्मरन इति पाहुः पुराबिदः॥ श्रीरामचन्द्र उवाच-- | अदुद्धार्थं कथं पदं पुराणज्ञो वदिष्यति अनुक्तो श्रुतः सम्यकश्रोतृणामिति निश्चयः॥ १०२

तदुदाहियतां महमम्थश्रापि विचार्यताम्‌ भागावोधकमप्यत्र वक्ुमरसि पण्डित १०३ शंभुरवाच- मधूनि मधून्यत्र मधूर्मधुनं मधुः मधुनामधुनादर्थिषाणि रिषाणि १०४

१. ` _ १. ्दद्रयविः ह. रिणी तः ह. श्यितविदधतः क. नतं ्रभ्रलः [प व्र क्ष. "रिणी त" सल. 'स्थितविद्धतः। क. तं प्रश्रल क्ष. र्ध किमि स. अरक्नोऽ्ुः 1 ट. कार्य अ. स्यानुभा स. पूर्वोधिवि" १० ज्ञ. भ. "तानं भो" ११ स. स्तृतिप्र १२८. देव १३ न्न. "रिषिदा'। म, रिहिताद" १४ सल. वेदयस्मिः १५ ज, निध्वितः

१०० शततमोऽध्यायः ] प्मपुराणम्‌ ६७१

अबुद्ार्थस्त्वयं श्लोकः शकुने हि शस्यते सूते रते रते रोरौ रीरीरारररीररम्‌ १०९ एवं करोति शुद्धात्मा ब्राह्मणो ब्रह्मतोऽतिधिः। भागावुद्धस्त्वयं इछोकः शङ्के भरशस्यते १०६ एवमादीनि पद्यानि पुराणेषु रघत्तम सन्ति तेषां व्याख्या तत्पाठस्तु प्रं मवेत्‌ १०७ वकः भरोतुरैगुण्यं रतेषु नियमेषु वेदवचच पुराणानि चिन्त्यानि कथं लिति १०८ त्रिरुक्तादिवशादरथधीरप्यस्तु विचारतः रोकार्थ भक्रियारैव विचायं वैरमार्थतः १०९ बलवांस्तन्न हि शटोकः प्रक्रियां तु ततो रुः इथापत्र टथायासो दग्धपत्रे विनाशनम्‌ ॥११० स्यादन्तरितनिर्वाहिपत्र कार्य॑विसत्रता शीणपत्र ग्यय(यः) परोक्तः प्नष्टरिपिके तु वा १११ टृथाक्षरे हथायासः पुनरुक्तं विसंिदे उपमाने तु कार्थं तत्सिध्यति वा सिध्यति ११२ विरम्बेनाथवा सिद्धिर चाक्षरे पुनः कार्य संशयमा्नोति निदिषटदिषसेष्वपि ११२ प्रत्यहं निरीपेत पुराणशषुनं नृप भुक्तवोतति्स्तथा नैव निरीक्षेत पुराणकम्‌ ११४ पूर्वस्य दिवसस्याय राजौ पूजां विधाय परातःकाठे परेद शकुने रघुनन्दन ११५ पथाभमि्क्षणं कार्यं सदःकारूमथापि वा परक्रियादिषिशेषेण विरोषं शकुनं वदेत्‌ १९१६ शुभकार्येषु सरेषु मेतश्राद्धादिवभैनम्‌ दण्डप्रणयनं शापो देशानां विप्ैयः ११७ रक्षसां दुष्टसचवानां शुद्धं माणि(णोवि्िसनम्‌ दहनादेव निमणं वमनं करुणं हदि ११८ हासो बीभत्सता दुःखदुःसखमरश्रमपापकाः पटादिपू्णनं पीडा कल्ष्टो मरणं तथा ११९ करूराणामागमश्चापि महतां भयमेव एवमाय्रास्तथा चान्याः भक्रियास्तु विवर्जयेत्‌ १२० भियः भाप्रिविचारे तु राजशृष्टः युखावहा प्रहाणागुदयो रोगशान्तिरप्यत्र शस्यते १२१ किमत्र बहुनोक्तेन तत्त्ोगं विचारयेत्‌ सर्वेषु पुराणेषु स्कान्दमत्र प्रास्यते १२२ रेणवं ॐचिदिच्छन्ति रामायणमथापरे सलयादिसवंदोषाणां ेष्णवे नैव दोषता १२३ स्कान्दे रामायणे चैव दोषत्वमपि चाल्पता किं तु पूजयितुं शक्यं वैष्णवं नैव केनचित्‌ १२४ सदाचारपिरीनेन पूजितं यादि चेद्धमेत्‌ तदाऽर्भमिवाऽऽयाति शकुनं नेव सिध्यति १२५

सवौचारसमोपेते शाखाबन्धे यथा एषः १२६ सूत उवाच-- इत्थं शंधद्विनिनाथ बोधितो राघवस्तदा विभीषणपरीक्षायां दकुनायोपचक्रमे १२७

वसिष्ठं सतख पुराणेषु विदारदम्‌ वभापे राधवो वाक्यं पुराणं वीक्ष्यतामिति १२८ बसिष्ठोऽप्याह रामं तं मुनेश्वागुष्य संनिधौ वरुं निरीक्षितुं राम शृक्तिमम विद्यते १२९ शंभुं भाह ततो राो मुनिसंमेक्षिताननम्‌ भवन्तोऽपि दि तज्ञाः पुराणेषु विशारदाः ॥१३० तदरदन्तु पूराणस्थं शकुने मम कारयतः तथेति भंयुदक्तवा तु शुचिभूत्वाऽचकोऽभवत्‌ १२१ सकान्दमभ्यस्यं विभिबलमश्च तेति तततः शृहल्या वद्धो मम भक्तो विभीषणः अमी इष्टास्दा श्रोकाञ्ञय आदेशकाल्िपा १३२ बद्ध्वा सपुरं तु राधवेन्रो रुरोध वप प्षणदाचरेनद्रान्‌ योद्धं समागत्य समाययुस्त लङ्कापुरस्थास््वतिकायमुख्याः १३३ __ __-_

~----.

क. म. "ते रौरीशैतीसरं रिरीरिरम्‌ म. परमार्थवित्‌ स. यातु ष्म. कै तथा ष. ॥५ द. “ने रदितस्तव हा" ख. ड. “ने वपनं हदि हा" ज. ग्भमवाप्रोति ट. पुयौ स. भ, ^रथाप्यति'

६७२ पहापुनिश्रीव्यासप्रणीतं- [ पाताठखण्डे-

अदा जनपदाः शिवशूला द्विजास्तथा भमदाः केदा्ूिन्यो भविष्यन्ति करो युगे १३४ एवै सतुतो महेशस्तु देवताः भह परै शिवः मोघयपिष्ये भवत्पत्नीमैलासुरनिरोधिताः १३९ शछोकत्रयं निरीक्ष्याथ बन्धनिश्रययुक्तवान्‌ मोचनं त्वरया राम भविष्यति संशयः १३६ इति श्रत्वा मुनेवौक्यं रामः सयुनिवानरः कं भिनियैयो शीघ्रं विभीषणगवेषणम्‌ १३७ भरीरङगनामनगरं त्वरया परविवेश रामं ते पूजयामासुः पाथिवास्तत्र ये स्थिताः १३८ पूमितस्तानुवाचाय स्थितोऽसौ विभीषणः देव श्रीराम वयं जानीमस्तु कथामिमाम्‌

मरेषयामास काढुर्स्थो वानरान्पर्वतोदिशम्‌ ततो गत्वा कपिवरा श्टवन्तो वै बत १४० अथ रामो सुनि पाह शंभर पशवाददख मे तथेति रामसहितो पुनिः शथद्विजान्वितः १४१ द्ीयेति तथैवेति विपरधोषं जगाम सः पृषटस्तत्र द्विनास्तेऽपि दशयामासुरचिताः १४२ अन्तर्मिरहे बद्धं राक्षसं बहुशुङ्ैः अथाऽऽह राघवो विभाः किमनेन कृतं स्विति १४१ तैरुक्तं ब्रह्महत्येति ददधव्राह्यणसं्षितः द्विजोऽतिधामिकः कश्चिदेकान्ते भवयाः शः १४४ ध्यानायोपवने तस्थौ तत्न गत्वा विभीषणः पादेनाधर्षयद्धिप विपरोऽप्यतिचरूणितः १४५ पदमेकमतो गन्तु शशाक विभीषणः अस्माभिस्ताडितो दुष्टो ममार वधैरपि १५६ अतो राम वधित्यैनं पापात्मानं वषीभव रामः संशयमाप्नो विपरानिदयुबाच १४७

श्रीराम उवाच-

वर ममैव मरणं मद्धक्तो हन्यते कथम्‌ राज्यमायु्मया दत्तं तयैव भविष्यति १४८ भृत्यापरापे सरषैत्र खामिनो दण्ड इष्यते रामवाक्यं द्विजाः शरुत्वा विस्मयादिदमदुवन्‌ १४९

द्विना उच्‌ः- करषट(दोषद्धमरणं भो राम मुनिसंमतम्‌ वसिष्ठादिगुनीन्धसतेविचारं कुरु यद्धितम्‌ १५० रामपृषठा मुनिवराः भायधित्तमथोधिरे अङ्ञानत्रह्मत्या तु पायश्चिततरपोहते १५१ इयमज्ञानतो हत्या भायधित्तमयक्षते गवां त्रिशतं षष्टि ददातु विभीषणः १५२

बन्धकाश्चापि ते विप्रास्तयेत्यूचुः परस्परम्‌ मोचयिष्याम तस्त्र परायशित्तं करोतु स; १५२ विमुच्य राक्षसं विपरा राघवाय न्यवेदयन्‌ रामोऽपि नाभिभाषेत्तं मरासङ्गिकमभाषत १५४ खात्वा पृष्टा मुनीनकरुद्धान्मायधित्तमतः परम्‌ द्िजाुमतितः पापी मामुपेष्यतु राक्षसः १५९५ शुस्ेति राघववचो राक्षसः पापसंयुतः रायथित्तमृषिभोक्तं कृत्वा राममथाभ्यगात्‌ १५६ भायधित्तविशुद्धात्मा ननम रघुनन्दनम्‌ रामस्तं परहसन्वाक्यमिदमाह सभान्तरे १५७ श्रीराम उवाच-

अद्यप्रभूति पौलस्त्य विमृर्य कुरु यद्धितम्‌ अस्माकं त्वत्कृते रषः प्रयासोऽयमभर्तः॥। १५८ कृषाटुर्भव सर्मत्र भृत्यो मम यतो मवान्‌ अथ ते मुनयः सर्वे निशितारथे रघूत्तमे

उचुरस्माकमङ्गानं कथं शीधरमुपागतम्‌ १५९ श्रीशंभुरुवाच-- विप्रावन्नानतो विप्रा अङ्गानं ।ना समेष्यति १६०

# पदमिति कचित्पाठः नादमेष्यतीति कषचित्पाः

१० एकापधिकडाततमोऽध्यायः ] प्मएराणम्‌ ६७३

` ऋषय उचुः-- बेतायुगेऽभिरामोऽसौ पुराणानि इृत्सरशः द्वापरान्ते भारतं कथमेतद्धि भुज्यते १६१

स्रत उवाच-- पुराणानि तथाप्येवं सन्ति तमामकानि व्यासेरितानि तैव पुराणानि नान्यथा अद्यापि विधानं तत्पुराणश्रवणे फलम्‌ महाभारतमप्यत्र हाकुनाय विश्षिष्यते १६१ आदिपवैकमभ्यस्यै निरीक्षेत विनिश्चयम्‌ अथवा समैपवीणि प्रहस्तान्यर्थनिर्णये १६४ $रोकादि रक्षणं सर्व पूर्वोक्तं तदिहापि तु शटोकानामन्वयादेकस्तातप्यादथवाऽप्रः १६५ अथैः संप्रतिपद्य तात्पर्यं ततर गृह्यते अथोदेव हि स्त्र वर्त्वादेस्तु निरूपणम्‌ १६६ यत्रार्थो व्यते तत्र धातुः समुदाहृतः अत्राथीदेव शब्दानां मिथ्यैव निरूपणम्‌ तस्मात्सर्वत्र तात्पर्य ग्रहीतव्यं मनीषिभिः १६७ | इति श्रीमहापुराणे पामे पातालखण्डे शिवराघवसंवादे राततमोऽध्यायः १००

आदितः शोकानां समश्यङ्ाः-- १७५१३

अथेकाधिकश ततमोऽध्यायः

, गृनय उचुः

अतः प्रं महाभाग किं चकार राघवः पुनयस्ते महात्मानः करिमङर्वस्ततः परम्‌ , सूत उवाच-- रामचन्द्रे सुखासीने बिभीषणकरपीष्वरे रो्रचुृनिषराः कथां पुण्यां वदस्व नः तेषामाकण्यं तद्वाक्यं पा्वैतीमाह इकरः इदं कस्यापि विप्रस्य ग्रहै परमशोभनम्‌ रम्योपवनवापीमि्वीरद्धिरुपदोभितम्‌ कूजन्मधुकरभरेणया द्यादूतकुसुमायुधम्‌ मध्याहसंध्यामारोहुमिव सूर्यः भवते गच्छ वापीजलक्लातो परिधाय सुवाससी मृगनाभिसयुदयषटयनसारमुचन्दनम्‌ आरिप्य सकीदमगूदधम्मिटसेयुती अनरपघनसारं तु ताम्बूलं भतिखादितम्‌ आस्या मायन्पुदितौ यत्र धारागरह शमे मयुरनादबहुरे बि्॑धुरगीतकैः शय्यायामासतृतायां परस्परमू(सु)खस्थितो पिशालस्मितरक्तौष्माननं चुम्बित यदि सैसारफलमाध्रातमावयोस्तु भविष्यति इतीरितमथ शरुत्वा श्टुपिता युनयस्तु तम्‌ उक्तं वा सुशुभं वाक्यमस्माम किमिदं त्वया॥ १० पवलायःपियाशक्तिः कृतो) नो मदरचः कृतम्‌ अथ कोपपराच्छ॑भोराननात्परमाद्ुता ११ ज्वाला बिनिर्मता साऽपि कराख्वदनाऽभवत्‌ कस्यचित्‌ पुनेभौर्ामाससादाथ सत्वरम्‌ १२ पलायनपरा चाऽऽसीद्रामं दृष्टा विभ्यती रामोऽपि ब्राह्मणीं शुद्धां मोचयाभीत्यभाषत॥ १३ जगाम पुष्यकेणेव धुबनयुकति पुनः पुनः बाणं धतुषा योक सस्मार राघवः १४ रैथुरष्यतिपुण्यानि वनान्यायतनानि पुराणि विचित्राणि, रामं चास्मरत्‌ १५ णेन तदा भाषतो लोकालोकं महागिरिम्‌ दाऽय राघवः शं गरहमागेसमाफुलम्‌ १६

# निरमथ्येति क्चित्पाठः + प्रबला यत्र या शक्तिरिति कछषचित्याठः

0

© @ >

भ. पूज्यते म॑. धुत्वा ८५

६७४ | महापुनिभीष्यासमणीते-- [ प्तारुलण्ड- विपरयोषिन्महाभागाः गता वदत द्विजाः इतो गतेति ते भोचस्तमोभागे गिरेरिति २१७

रामो विवर्णवदनः कष्टमित्यभिचिन्तयत्‌ अथ शपुरमहातेजाः भकाशमतुं ददौ १८ तत्मकादमभावेन रामः कृत्यां ययावनु तमोमयी महाभूमिः स्ैजन्तुषिवभिता १९ आब्रह्माण्डकटाहान्ता श्तयोजनकोटितः महारजतभूपिश्च तमोमध्ये व्यवस्थिता २० तत्र नारायणपुरं सृ्ैकोटिसममभम्‌ सराममुनिवर्यास्तु तं दृष्ट्रा भिस्मयं ययुः २१

किमेतदिति चाऽऽचिन्त्य नः भवेकः कयं भवेत्‌ किमेष प्रर्याप्निः स्यान्मायया परमात्मनः२२ किषानो मरणं त्वद्य उत भ्रेमो भविष्यति इति चिन्ताक्ुरेष्वेव सरामेषु पुनिष्वथ २२ श्राह शृणुष्वाश्च राधवैतद्रदामि ते पकरिपिता पया माया ढृलया चैतदद्धतम्‌ २४ नारायणीयमेतन्ञ परमं धाम भास्वत्‌ उष्णशीताचविच्छेचं ज्ञानगम्यं चाधुषम्‌ २५ ततु पूजयतशचोध्वं पश्य ब्रह्मपरोगमान्‌ दिक स्वासु मुनीन्पश्य पूजयतोऽमरान्‌ २६ चतुरः पर्य वेदांस्तु स्वतः परमं पदम्‌ योगिनः सनकायास्तु योगमास्थाय यत्नतः २७ ध्यायन्ति परमं तेजस्तदिदं पश्य राघव अयुं रोमश पश्य प्रदक्भिणनमस्क्रियाः २८ वाणं कोटिकोदीश्च बालसिर्यान्युनीदवराम्‌ लक्षम्यादिस्ैवनितापूञ्यमानं प्रं पदम्‌ २९ साकारं निराकारं ब्रह्म यत्परिकीतितम्‌ अज्ञानिनो परयन्ति परयन्ति ज्ञानचशुषः॥ ३० ंयुवाक्यादतः सरवे पूजयामासुरच्युतम्‌ गिरिकर्णी तुरसीं शाटकं मारुतं तथा २१ नीरोत्पङैरमबुजैश इृष्णास्फुटजकैरपि पूनयन्तो महात्मानो महात्मानं जनादनम्‌ ।॥ ३२ नारदं सेऽथ दद्छजैटिरं सविपश्चिकम्‌ नारायणपदाघोषं लम्बनरर्चोपवीतिनम्‌ २१ चापि मनसा दध्यौ एष इति नारदः संपातः प्रभोः पादे कमोरानन्दनिभेरे ३४ हवीं पञ्चाक्षरी धिदां जजाप मनसा युनिः। धन्योऽस्म्यनुगदीतोऽस्मि जन्मा सफलं मम ॥२५ ब्रह्मादिवन्ं चागम्य ज्ञातवानासि ते पदम्‌ नारदं तमथ प्राह शमूरमेवं वदेति हि॥ ३६ यथा मां जानन्ति तथा मे कुरु वैनम्‌ गच्छ शीध्रं हार शरूहि ममाऽऽगमनमलपतः ॥३७ अथ त्वरया गत्वा सर्वं वाऽऽङ्ञापयद्धरिम्‌ अथ त्वरया विष्णुरादायार्पोदकं शुभ्‌ ३८ कमलासदहितो योमी(गि)कोटिकोटिसमातः नियैयौ नारदं दृस्ते शृहीत्वा गरुडध्वजः ३९ नमो नमो नमोऽस्त्वस्मै शंकरायेत्युदीरयन्‌ अर्थपाद्यादिना सवान्पूजयामास केशबः ४० प्रावेश्षयदमेयात्मा नारायणपुरं शुभम्‌ श्दराजे ततः स्थित्वा नारायण उवाच ४१ नारायण उवाच-- कथमेते समायाताः कोऽयं राजा महायशाः अमानुषभवे(दे)शोऽयं ब्रह्मादेरप्यगोचरः ४२ शंयुरुवाच मुनिबेषा यथा मापा वयमेते दृपस्तया तवांशो नृपतिशायं रामचन्द्रः परतापवान ।॥ = ४१ दनां संवीक्षितं पत्नीं तव केशव का क्षतिः नारायणस्तथत्युक्त्वा प्रषिरेलयाह राघवम्‌ ४४ अथ प्रविष्य भवनं लक्ष्मीं वीक्ष्य नमस्य विनयावनतो भूत्वा वाक्यमाह सुचारिर्णीम्‌ ४५ श्रीराम उवाच- कृतार्थोऽस्मि संदेहो बद तव॑ $. तु मन्यसे , ४६

क. शीघ्रता ब्रू 2, लक्ष्मी स. श्य जनातनीम्‌ वि"

१०१ एकाषिकडयततमोऽध्यायः ] प्मपुराणम्‌ ६७५

शरीदेव्युवाच-- त्वं युवा कामङ़ृष्टश रूपवानसि राघव सीता सा चारस्ाङ्ी तव पतनी तया भवान्‌ *७ विवक्तोऽसि पुरा बाऽऽसीद्तीव विरहाकुलः ममापि बद सर्वं तदथवा कैप्सयसिं ॥४८ सहासान्यय वाक्यानि यूनां चि्हराणि च। त्वा तु तानि सर्वाणि राम्रो यतात्मबान्‌४९ निगीनुं कारकषते तत्र त्वानम्य तन्युलाम्बुजम्‌ स्मरबाणेन परेन संपीड्य रपुशेखरम्‌ ५० अम्बेव निथयौ देवी वैमा पद्मबनभिया एकपरेनीव्रतं हात्वा रामं ते समुपागमन्‌ ५१ अथ वेपितसवीङके स्वलत्पदगाति दपम्‌ शिवनारायणौ दृटा विस्मयं परमं गतौ ५२्‌ अहोऽस्य द्रषटिमा चित्ते मायिनोऽप्यवशात्मनः धथ पश्येह नियते तेन रामः सुकीतिमान्‌॥ ५१ सर्वतः शिवभेवास्य नाशि विते कचित्‌ अथ रामो वचः प्राह गच्छेऽहं भगवन्पमो ५४ अनुज्ञातोऽथ हरिणा पुष्पकेण राघवः समुनिः सदरभ सहनारायणी ययौ ५५ लोकालोकं गतः ब्रं ततः स्वादर्दाधि गतः ततो द्ीपसपदरांशच जम्बीपं पुनगैतः ५६ भरदराजाश्रमपदे तस्थिवान्गोतमीतरे अथ सासवा महानां भरदराजो गुनीश्वरः ५७ शिष्यैः परिवृतः श्रीमान्पष्पकं चष्टवान्मुनिः ततर रामं महाबाहुं शिवनारायणावृषीन्‌ ५८ यथावतपूजयितवा तु तानुवाच महामुनिः ममाऽऽभरमपदे युयं भोकुमहंय सत्तमाः = ५९ रामस्तु मुनिवाश्येन तथेत्याह कथचन अथ सतात्वा मानवं त्वा देवादितर्पणम्‌ ६० भोक्तकामं तथा रामं वसिष्ठो वाक्यमृक्तवात्‌ ध्लागो भवेद्राम श्राद्धं क्रियते यदि॥ ६१

राम उवाच-- अमायां ग्रहणे तीर्थे व्यतीपाते संक्रमे व्यतीतं यदि चेच्छराद्धं भगन्कियते पुनः ६२ निलयश्राद्ध पुनव कुर्यादिति वचस्तव यथा ममेव मातृणां मरणे समुपस्थिते ६३

आश्तौचे समायाते निलश्राद्धं बे कृतम्‌ व्यतीपातादिकालेषु कृतं तु वचनात्तव ६४ वसिष्ठ उवाच-

एते हि पुनयः सरवे तथा श्भुरयं द्विनः एतन्पुखादरेषेण निणेयस्तु भषिष्यति ६५ सह सवे विनिधिल्य मुनयः शेभुम्न्‌ बदास्माकमशेषं तव द्िजवयं महानसि (१। शोयुराच--

लक्तव्यं यञ्च परैश्रादधं पुनः कार्यमयैव सूतके समनुप्राप्ते घ्ेषु षदाम्यहम्‌ ६७ मासिकान्युदकुम्भानि श्राद्धानि परसवेषु च। प्रतिसंवत्सरं श्राद्धं सूतकानन्तरं षिवु; ६८ लक्ान्यन्यानि यावन्ति सूतके बिघ्रसंमवे अनन्तरं हि कार्याणि सर्वाणि सेश्चयः ६९ मासिकानि समस्तानि शराद्धं म्याग्दिकं तथा सूतकानन्तरं कार्य विेऽन्यसिमन्यतोऽन्यथा ७० एकादश्यां दृष्णपते करव्यं शुममिच्छता तत्र व्यतिक्रमे हेतावमायां करियते तु तत्‌॥ = ७१ -यथो्तरदिनेष्व करव्यं धयविघनतः कृष्णपशषे तवमायां तु कर्मव्यं राम नो कृतम्‌ ७२ कृताहस्य यदा मासो कायेत कथचन मागीरीषेऽथवा माये भद्ध तदिवसे स्मृतम्‌ ।॥ ७२ यदा हु वासराहानं मोसङ्गानमथैव अमायामेव तन्मासे भादधे सांवत्सरं भवेत्‌ ५७४

भ. रिष्यसि ड. “सि साहसा" ट. सदा र. 'णोऽन्ययः लो" ह. भ. "थां भरद्वाजो पुनी- श्वरः नो ६. भ. यदिभि"। ७. मासाज्ञा

६७६ महामृनिश्रीव्यासप्रणीतं-- [ पातारलण्डे-

दिनमासापरि्ाने भोषितस्य मृतस्य तत्तिथ्यां तदिन पराह [*तत्रज्ानं यदा भवेत्‌॥ ७५ आश्िनामा मागौमा माधामा दिनत्रयम्‌ तत्र वाऽन्यतमं प्राहं] दिनमासामतीतितः।॥| ७६ वृद्धीयं+ स्व॑स्य॑त(एमेतश्राद्धानुमासिकम्‌ नित्योदकुम्भश्राद्धं मासे स्युरधिकेऽपि ॥७७. ग्रहणे पत्रजन्मादौ कमेण्यपि शान्तिके संकस्पिते सरवस्मि्नधिमासे(सो) दुष्यति ७८ रोगी यदा मनुष्यः स्याच्छराद्धकर्मण्युपस्थिते। भार्यो वा भ्रातरं बाऽपि रिष्यं चापि नियोजयेत्‌ तस्य मावे हानिः स्यातकर्मणः ्राद्धसंङ्गिनः नित्यश्राद्धे यथाशक्ति भोक्तारं तु नियोजयेत्‌ अमावास्यामासिकं गरृताहव्यतिरेकतः स्वयं क्ैण्यशक्तशरेतस॒तं विमं नियोजयेत्‌ ८१ राजकार्येण युक्तस्य दा(स्य)प्रहणवतिनः व्यसनेषु समस्तेषु श्राद्धं पिपरेण कारयेत्‌ ८२ प्रातःकाले तु श्राद्धं कुर्वन्त द्विजोत्तमाः नेमित्तिकिषु श्रद्धेषु काटनियमः स्मृतः «८३ शृहादिव्यतिरिक्तस्य प्रक्रमः कुतपः स्एृतः कुतपादथवाऽप्यवागासन्नकुतपो भवेत्‌ ८४ मासे मासे यथा श्राद्धेऽपराहपृग्विधीयते अपराहव्यापिनी स्यादुभयत्र यदा त्वमा ८५ षये पूर्वा तु कतैव्या हृद्धौ साम्ये परा स्पृता अमावास्या तु या हि स्यादपराहद्रये समा॥८६ षये परवा परा हृद्धे साम्येऽपि परा भवेत्‌ क्षीणस्तु चन्द्रमा यत्र तत्र श्राद्धं तु पार्षणम्‌॥८७ अमाष्टमागे सृक्ष्मोऽसौ भूताष्टांशे नास्ति चेत्‌ मध्याहव्यापिनीः या स्यादेको दिष्टे तिथिर्भवेत्‌ सायाहल्यापिनी या स्ातपा्वणे सा तिथिरभवेत्‌। अस्पापराहगा याऽमा ग्राहा श्रादधादिके भवेत्‌ मृताह त्रिुहुती सायंकाले तिथिर्भवेत्‌ परे ह्यस्तं गता यत्र ्रिमुदर्ते तु पूर्ववत्‌ ९० तत्रापरेघुः श्राद्धं स्याञ्जये्पुतरस्य नाशनम्‌ अमाश्रादधं यथा कुयन्ध्ृताहे समुपस्थिते

मध्याहव्यापिनी तत्र हयद्विजस्य विधीयते ९१. श्रीराम उवाच-

श्राद्धक्रममरेषेण मलयैकरमकरमं तथा पासङ्गिकानां धर्माणां निर्णयं वक्मर॑सि ९२्‌ शंभुरुषाच--

श्राद्धस्य दिवसे परा पर्वेदनियमान्वितः न्य(नि)पन्त्रयीत प्रिमि्द्रान्विपलक्षणसंयुतान्‌ ९२

पैकयुक्तं ब्रह्मचर्यमन्त्यजाव्ैरमापणम्‌ दन्तथावनमभ्यङ्गनखकेशनिकृन्तनम्‌ ९४

कतौ कुर्वीत पूर्वदस्तयकत्वा चैव परेऽहनि गृह्णीत नियमानुक्तान्सवेमेतत्परिल्यजेत्‌ ९९ त्रिकारं चेव पूजा चेत्पातरदैवं यजेत्खकम्‌ अरुणोदयरेरायां करोति यदि पूजनम्‌ ९६ अधःशायी तथाध्रतः भरातरत्थाय कमषित्‌ मातस्त्यमपि यत्करमे तत्कृत्वा सानपूर्वकम्‌। ९७ ऋणत्रयविनिभक्तो यास्यति ब्रह्म ततःपरम्‌ ूर्यस्योद यला शिवपूजां करोति यः ९८

सूर्येण समतेजस्वी शिवलोके महीयते उदिते भास्करे पश्चाद्वटिकान्तरपूजनम्‌ ९९. सद्रेण समतेजस्वी शिवलोके महीयते द्वितीयघटिकरायां तु यदि पूजनमीशितुः १०० वायुना समतेजस्वी शिवलोके महीयते ठृतीयघिकायां तु शिवपूजां समाचरेत्‌ १०१ कबेरसमतेजस्वी शिवरोके महीयते चतुर्थीपशमीषष्ठीसप्तपीघयिकासु यः १०२.

* धनुश्विहान्त4तः पाठः ख. ड. च. छ. ज. ट. ड. पुस्तकस्थः + सव्यं मन्तेति कचित्पाठः ।.

सष. "त्तिथिवौ दिनं अ. तिथौ त“ २. सव्यसंम। ध. वस्यः सष. ज. सर्वेऽस्मिः। ५अ. तत्यामाः भ. "रकि यत्‌ स्व स. दार्थम्र* क. (ले यदा भवेः। स्न म. एकभक्तं १० म. "यां करोति यदि पूजनम्‌ सू” ११ ट. कुमार

१०१ एकाधिकङततमोऽध्यायः ] पत्रपुराणम्‌ ६७७

शिवं पूजयते भक्त्या शिवकर परत्समः तत्काल एव क्रियते पूना यत्काखचोदिता १०३ यथामतिङ्ञमथ वा शृदीतनियमो यजेत्‌ उपचारेषु शक्त्या वै नियमं परिपालयेत्‌ नियमातिक्रमे वाऽपि याँगशच स्याद्विभो यदि १०४ रामर उवाच-

क़ पूजा देवदेवस्य शंकरस्यामितीनसः स्मरणात्पापनाशस्य स्मरणान्मोक्षदस्य १०५ शिवस्य रशिवरूपस्य शिवत्ार्थवेदिनः सोमस्य सोमभूषस्य सोमनेत्रस्य रानिसु(तुः)।। १०६ बेदपूर्तरमूरतश् बेदसारस्य वेदिनः वेदयेदाङ्गविङस्य बरेद्यावे्स्य योगिन; १०७ गोक्षीरसमदेहस्य गोक्षीरस्ानमोदिनः गोपत्रिणसिनेरस्यं ्रयीनेत्रस्य मायिनः॥ १०८ परहनमध्ये तथा रामं शिवङ्गानमथाऽऽपिशत्‌ स्थाणुभूत इवाऽऽसीनो नासाग्रन्यस्तलोचनः १०९

आनन्दनिष्यन्दविलोचनाश्रपरगाहसंस्पृष्टकपोरदेशः

दधार देवं गिरिशं हदम्बुने गोक्षीरसुिगधसुचारुगात्रम्‌ १९१०. परतिषिम्बमथो गात्रे रामस्य समदृरयत दषे बिम्बितं शधं चतुव त्रिलोचनम्‌ १११ विस्मयं परमं याताः सवे मुनिहरीश्वराः शंमोबक्षःस्थितं रामं दृटा दीक्ाकृति शुभम्‌ ११२ तृष्णीं बभवुयामाषमथ राम उदैक्षत खपर्चमनुसंधाय पराह सर्वं वदेति ११

शेभुरुवाच--

अचले या सद्‌ा पूजा चछे वाऽपि यथेच्छया लिगं संपूजनं मुख्यमखाभे प्रतिमादिषु ११४ अधिकारविरेषेण तत्र तत्रापि पूजनम्‌ विगुणं सगुणं वाऽपि सफटं छिङ्गपूननम्‌ ११५ भरतिमादिकृता पूजा विगुणा सफला हि अचले वा चठे वाऽपि पूना शिङ्गं पशस्यते ११६ ` चस्य पूजनं वक्ष्ये स्थापनोद्रासने तथा ते उभे विजानाति कचिन्युनिरपि कचित्‌ ११७ स्थापयन्ति हृदन्ने पै गोपयन्ति यजन्ति दवासयन्त देवेशं शंकरं यीगिनः सदा ११८ करिया चातीव होतृणां बहो देवं त्रियम्बकम्‌ पूजकानामशे पाणां शिवलिङ्गे महेश्वरम्‌ ११९ लिङ्गस्य स्थापनं पूनाप्दरासनमयैव धारणं शंकरस्येव शिङ्गमेव महेश्वरम्‌ १२० सजिकं परमो सवर्ण चैव बिनिभितम्‌ राजतैवा दशैः कार्थं राजतेर्ेणवैस्तु या(तथा)१२१ रतासूत्रैरथो वाऽपि रचितं दारुणाऽथवा वस्ञेण वाऽथ रचितं दा विरचितं भवेत्‌ १२२

ततर संवे वद्ञेण सुगन्धेन समन्विते धौतयचयुगे शद्ध मदासनसमन्विते १२३ रीतोष्णरहिते पादचतुष्टयसमन्विते मात्तिच्छेदनोपेते क्रिमिकीटविवजिते १२४

धौतेन मृदुवख्ेण सर्तो वेश्य तं शिवम्‌ बिन्यस्य सन्जिकामभये हल्य पर्मधिभम्‌ ।॥ १२५ एषा हि सन्निका राम देवस्याग्रेऽति कीतिता तस्य स्थापनं पाठे रहस्ये महेशितुः १२६ अथवा मितम स्यादेवयेदयामथापि वा सुरक्षिते तथा देशे रक्षकं नियोजयेत्‌ १२७ पाणादेवाविनामावं कुरीति नियमैः सह एतद्धि राजसं भक्तं स्थापनं परमात्मनः १२८ साचतिकं स्वसमीपस्थं धारणं तामसं पुनः धारणं गात्रसंसपशमेथवा देहगोपनम्‌ ॥_ १२९ मस्तके धारणं मुख्यं ब्रह्मणा तथा कृतम्‌ विन्यस्य मुकुरस्यान्ते धारणं शरुमगुच्यतं १३० रुलाटे धारणं शस्तं यथा लक्यां शभम्‌ बाणेन भृतं ममि दक्षिणोरसि वा पुनः १२१

ट. महीयते ख. 'पवसिषु ज. योगश्च ट. शत्य शुदधने' ५अ. योगिनं घ. संक्िकं ७. दे मृदरा। ८, ननर्भवम्‌ ९. "मर्यकं दे"

६७८ महामुनिश्रीव्यासप्रणीतं-- [ पातारुलण्डे-

करणे हरिकर्णेन मुनिना परमा्षिणा विनिभिद् तथा गात्रं लोहस्थानं भकरप्य १३२ धारयन्ति तथा लिङ्गं राक्षसाः केचिदुतमाः। अनिकेतनमत्यीनामशक्तानां शिरोदति(धृतिः) १३३ अधमाधममाख्यातं नीवीबन्धादिधारणम्‌ तेषु त्च्छष्टसंमाप्तौ मस्तके धारणं भवेत्‌ १३४ अधमाधमहत्तीनां सदा वै िङ्गधारणम्‌ पापिनामपि चाऽऽशर्यं यमछोको विते १३५

श्रीराम उवाच-- विघ्रगुमेन छिखिता ललाटे या छिपिढा तया छिप्या तु नियतं नरकं कथमन्यथा १३६ करोति पूजनं शंभोः पापं नाशयते कथम्‌ १३७ शंभरषाच--

पापं नादयते उृत्लमपि जन्मक्षताजितम्‌। भत्सैनात्सषैपापानां स्मरणा महेशितुः १३८ भस्मेतीदशमाख्यातं तस्य धारणमुत्तमे यथाविधि ललाटे वै बहिवीयपरधारणात्‌ १३९ नाशयेद्धिखितां यामीं पटस्थामिव हव्यभुक्‌। कणोपरि कृतं पापं नष स्यान्पुखधारणात्‌ १४० कण्ठे धारणात्कण्ठभोगादिङृतपातकम्‌ बाब हुतं पापं वक्षा मनसा कृतम्‌ १४१ नाभ्यां शिरनकृतं पापं पष गुदछृतं तथा पा््वयोधारणाद्राम पररू्यालिङ्गनादिजम्‌ १४२ तद्धस्मधारणं शस्तं सर्वत्रेव त्रिपुण्ड्रकम्‌ ब्रह्मविष्ण॒महेशानां भ्य्यम्नीनां धारणम्‌ १४३ गुप्तये लोकत्रयाणां धारणं तेन बै छतम्‌ धूतं पञचदशस्थाने शुद्धं भस्माभिमत्रितम्‌ २१४४ कोष्युगमे बाहुयुग्मे कोष्ठोपरि युगे तथा धारणं स्वदेहानां पूजायै धरमसेमतम्‌ १४५ भस्माशना भस्मक्षय्या भस्मोचूलितविग्रहाः। भस्मस्नानाः सदा पापेयुच्यन्ते नात्र संशयः १४६ आदो ब्राह्मणदीक्षायां त्रियायुषमिति स्मृतम्‌ परसवे मनुष्याणां मूतावेरोऽपि र्तकम्‌ १४७ सपादिविषहान्यर्थ सर्वेषां साधनं स्विदम्‌ अपि वा वैष्णवो मत्यं अपि वाऽपीतरो जनः॥ १४८

भस्मस्नायी भस्मयुक्तः कमस्वधिकरोति वै १४९ राम उवाच-- भस्ममाहात्म्यमादौ मे भस्माऽऽयुष्यं हि कस्य वै कथं हि रक्षते हेतत्सरवमेतद्रदस्व मे १५० भिरुवाच-

हेतुखिविधस्यापि देहिनः पापघ्नं शौतयुष्णं स्पशौच्छिवपदपदम्‌ १५१ तत्र ते कीत॑यिष्यामि चेतिहासं पुरातनम्‌ आसीद्रासिषटवंश्यस्तु धनंजय इति द्विजः १५२ तस्य भायौदतं चाऽऽसीदूपलावण्यसंयुतम्‌ तासामेका तु सुषवे शाभाका करुणं मुनिम्‌ १५३ भायीणां संख्यया राम सुताशाऽऽसंस्तपस्विनः। तेषां विभागः पित्रा विषयः परिकस्पितः भ्रातृणां तथा शेव वैरबन्धो महानभूत्‌ ज्ञातित्वे चैकनाशित्वे वैरं नियतमेव तु १५५ अथासौ करुणो गत्वा भवनाशिनिकाते नानायुनिगणेः सार्धं नरतिहदिक्षया १५६ छसिहदशनार्थं ब्राह्मणेन केनचित्‌ उत्कृष्टफरजम्बीरमानीतं गन्धरूपवत्‌ १५७ करुणस्तु तदादाय आजिधत्फलमुत्तमम्‌ तत्र स्थिता द्विजगणाः श्रापेन तमयोजयन्‌ १५८ मक्षिका भव परपात्मन्वषाणां शतमप्यतः शापावसानं भविता दधीचेन महात्मना १५९ अथ मक्षिकतां भाप्नो भायोमिदमभाषत मक्षिकात्वमहं माप्तो मां गरुम पालयस्व भोः १६० इत्युक्तवा तथाभ्रतो बाम ततस्ततः अथैवं विधमाह्नाय ज्ञातयः पापनिश्चयाः १६१ ` ` मन्‌. दिति छ. ड. सलाका म. इ. सामाका ,

१०१ एकाषिकश तमोऽध्यायः ] पग्पुराणम्‌ ६७९

तद्षे यत्नमास्थाय तैलमधय हपातयन्‌ तं पतिमथाऽऽदाय दुःखिता सा कृशोदरी ११२ तहुखकमनारथाय राह देवी त्वरन्यती अघं संजीवयाम्यथ मस्पनैव धुविस्िते ॥। १६१ अथामिशेनं भस्म अरनधलय न्यवेदयद्‌ तयुनयेन मत्रेण ृतजन्तौ तथाऽकषपत्‌ १६४ मन्दवायुस्तदा जके व्यजनेन शुचिस्मिता [५उद्‌तिष्ठ्तो जन्तुर्स्मनोऽस्य मावतः ।। १६९५ ततो बधेशते पृणे बातिरेको छमारयत्‌ मृते भैर सा साध्वी दुःखिता शुचिस्मिता] १६६ द्षीच नाम विमेनदरं महामादेश्वरं मुनिम्‌ जगाम शरणं साध्वी धुनिः तपोधनः १६७ ्रियायुषा विहीनं तु जमदग्नि तपोनिधिम्‌ भस्मैव जीवयामास क्यप तथाविधम्‌ १६८ देवानपि तथाभूतान्मामप्येतादृशं पुरा तस्मात्तु भस्मना जन्तु जीवयामि तवानये १६९

शयेवमुक्त्वा भगवान्द धीचो महेश्वरं पे शरणं जगाम

भस्माभिमनत्याथ करे गहीत्वा संजीवयामास ध्वं सुसाध्व्याः १७० महिशषस्य करस्पशाद्विापः करुणोऽभवत्‌ स्वरूप ततो गत्वा स्वमाश्रमपदं ययौ १७१ दभीचमपि सा साध्वी एहमानीय भोजने प्राथेयामास विपपिमुक्तवानथ दिनः १७२ भुक्तवत्यथ किमिन्रे कोटिरिष्याः समागताः अथ देवाः समायाता भस्मोदरितविग्रहाः नमस्कृत्वा दधीच तु पपच्छु; शिवंकादक्षया १७३

देवा उचुः-

अस्माकं तु पुराज्ञानं नष्टमासीन्महामते गौतमस्य भार्य वै दृष्टा कामातुरा बयम्‌ १७४ तथा धिता देवी विवाहृतमङ्गला तां वे कामयमानानां नष बञानमभूच नः १७५ ततः बयं भीता गता दुवीससं सनिम्‌ उवाचाधुना सवैमपनेष्यामि वो मलम्‌ १७६

शतर्द्रीयमत्रेण मम्रितं शंभुना खयम्‌ ममापि दत्तं तेनव ब्रह्मह्यादिशान्तये १७७

इलयवमुक्त्वा दुर्वासा दत्तबान्मस्म चोत्तमम्‌। अथ तद्रचनात्सव बयं वेकृतचेतनाः

शतरदरीयमत्रेण भस्मोदूरितिग्रहाः १७८

निूतपातकाः सर्य तत्सणाैव दे एने अश्रमेतजनानीमो भस्मतामथ्यमीदम्‌ १७९ दधीच .उवाच--

रैवस्य भस्मनः शिः संस्षेपेण वदामि विस्तरेण शक्यं वै वुं वधेशतरपि १८० अत्र वः कीर्तयिष्यामि पुराष्तत तु देवयो; हरिशकरयोः सरव ब्रह्महल्यादिनाशनम्‌ १८१ एुरा यैकाणये घोरे ब्रह्मणः रये सति महापिष्णुसतु भगवाञ्शायितो वै महाम्भसि १८२ तस्य पादय पराप्य) ब्रह्माण्डानां रतद्रयम्‌ विरतिः पादयोः पा विशतिर्मस्तकान्तरे नासामौक्तिकभावेन ब्रह्माण्डमदधातमभुः तराभिमण्डले केचिषटोमाद्ा एुनीश्वराः १८४ तपस्तपन्तः सुमहदीश्वरं पयुपासते अथ विषणुमहातेनाधिन्तामाप सिरुकषया १८५ ध्यानयोगपरो पत्वा िचित्पयपद्यत अथ दुःखेन महता ररोदोैः पुनः पुनः॥ १८६ एतस्मन्ननते दीष; शापिदटोकषिरक्षणा टटा हरिणा मील्या लोचने निमीलिते १८७ आगम्यमानो गोक्षीरसमतेजाः सुगाज्वान्‌ संगरथ्य कोणिबरह्माण्डद्‌मयुर् करदे १८८ आतसम्यमानो गा्तारतमतनाः = ` --------------

# धनुश्विहान्तमैतः पाटः ड. च. भ. ट. ड. पस्तकस्थः भ. ुस्तकातिरिक्तपुस्तकेषु तथा नेति पाठः १, मुनिराह भ. “वमम्बिकाम्‌

६८० महामुनिश्रीव्यासप्रणीतं - [ पातारखण्डे-

दधानमुरसा धाम कोखिव्रष्माण्डकरिपतमू ब्रह्माण्डमेकं न्यपतदुत्यतच्च करदये १८९ सवौभरणसंयुक्तं तथाधरतं तमव्ययम्‌ विष्णस्तषटाव चादृषटरा दशनाय तस्य वै १९० विष्णुरुवाच-

नप्रस्ते देवदेवेश्च नमस्ते शाश्वताग्यय जानेऽहं भवन्तं मोस्त्वं वेत्सि नमो नमः १९१ जानामि घते भावै दुनिरीक्ष्या ते युतिः माणिक्यकुण्डटं हेमदामजारविभूषितम्‌ १९२ रत्नाङ्कलीयं सुभगं बाहुकेषसुभ्रषणम्‌ तुरक्तोत्त८ध्र)पाकणदीघीयतविरोचनम्‌ ।॥ १९३ षाणलोचनसंकाशं भाखलोचनमव्ययम्‌ कंद््पकायकभ्रान्तिजिनकष्ुवमीश्वरम्‌ १९४ ज्लिग्धोनतसुचविङ्गनासमच्छकपोलकम्‌ मन्दस्मितं भरसमास्यं बालेन्दुददीनं विथुम्‌ १९९ विह्नानरक्तवसनं वेदकलिपतभरषणम्‌ शरणं त्वां भरपन्नोऽस्मि चक्षमे दीयतां विभो १९६ हीनान्धकृपणाज्ञाननष्स्य रणं भव अथ दिव्यं ददौ चक्षुः खात्मदरेनरक्तिमत्‌ १९७ अथ दृष्ट्रा हरिः शधं त्रिनेत्रं पुरतः स्थितम्‌ को भवानित्युबाचाथ जाने त्वां महायशाः

भणामं केवलं कर्तु शक्तोऽस्मि हि वेदितुम्‌ १९९ सदाशिव उवाच--

तव ज्ञानं परदास्यामि कुरु सानं वारुणम्‌ भस्मस्नानं ततः पश्चात्ततो ज्ञानं ददामि ते २०० भगवानुवाच--

मत्स्लानयोग्यं सिलं तिष्टति कुत्रचित्‌ रत्युक्तोऽथ निषण्णस्तु बरह्माण्डासक्त विग्रहः

उरुद्रनरे सान योग्यमभवद्धरेः श॑भर्नहास सलानाय जरमतयधिकं बहो २०२ दधीच उवाच--

अथ देवः शिवो विष्णुं भालाक्ेण व्यरोकयत्‌ विलीनसूष्ष्माषयवं वामाक्षेण व्यरोकयत्‌२०३ ततः स्श्मतनुरषिष्णुः शीतदेहशथ शंभुना उक्तश्च साहि भो विष्णो हद एष विकरिपतः २०४ ततो हदे हरिः सातं हराङ्के करिपते तथा रें शशाकाथ गम्भीरे तद्घ्देऽस्य तु॥ २०५ हरिराह नो पन्था इदस्यास्य प्रवेदाने मार्गो मे दीयतां देव ह्यथ शंभुस्तमव्रवीत्‌ २०६ शथ॒रुवाच-- कोरियोजनगम्भीरं नलमेतन्महत्पुरा निविष्टस्येव भवत उरुदघ्रं जरं विभो २०७ इदानीं तिषटठतश्चापि प्रवेशो हदे कथम्‌ अषटाङ्कलपभरमाणोऽयमूरस्तस्मिन्हदे मे २०८ पश्यामि प्रविश त्वं पादस्य ददामि ते। वाक्यमेकं तु सोपानं वेदं मद्राक्यनिःखतम्‌॥२०९

हरिरवाच-

श्रब्दारोहणसामर्ध्यं कस्यापीह विदयते पूरतैस्याऽऽरोहणं शक्यं ग्रहणं वा कथं श्वेः २१० ध॒रुवाच-

पुंसः शक्तिम वस्तूनां धारणारोहणादिषु शहाणेमं महाबेदं जग्राह हरिरप्यथ २११

नन्रकरशारक्तेहि पतन्निव जनार्दनः शक्यं मया धतुमिति पाह शिवं हरिः २१२ रिवः प्रहस्य ।निपतीपात्यतीव ८१) महादे तत्सोपानमथाऽऽरुहय तुमहसि केशव २१२

%# भनिपत्तीपासतीवेति क्वचित्पाठः

१७. ८. ड. तनूपुरम्‌ ख. ^रव्ययः। न" ड, ^रव्ययम्‌ न.

१०१ एकाधिकश्चततमोऽध्यायः ] पद्मपुराणम्‌ ६८१

दधीच उवाच-

बेदे सोपानप्रते हि उरुदु्ोपलब्धिनि तत्र स्ात्वा विधिना बहिरुततीर्य चोक्तवान्‌॥ २१४

सखातोऽस्मि किमतः कार्य शंुराह हरिं ततः ध्यायसे हृदये क्षि त्वं िचिद्रदस्व मे

हरिम पिचिदिलयाह वथ शंमुरुषाच भस्मसानेन संशुद्धो वेत्स्यते परमं शुभम्‌

दीक्षितस्य हि तच्छस्त तद्रक्षां करवाण्यहम्‌ २१६ दधीच उवाच-

स्ववक्षःस्थितमस्मेकं नखेनाऽऽदाय शंकरः प्रणवेनाभिमन्त्याथ गायत्या ब्रह्मभृतया २१७ अङ्कलीभ्यामथो शृष् शिवः पश्चाकषरेण वै हरिमस्तकगत्रेषु सर्वेष्वपि समापत्‌ २१८ शान्तदृष्टथा निरीक्ष्याथ जीबेल्याह हारि हरः ध्यायस्व किं ते हृदये ध्यानपरोऽभवत्‌ अपर्यदृदये दीपं दीधीकारमतिभभम्‌ हरिराह शिवं साक्षादीपो दृष्टो मयेति २२० शिवः प्राह नते ज्ञानं परिपकमथो हरे भस्म भक्षय ते ङञानं समग्रं संभविष्यति २२१ इरिरवाच- भक्षयिष्ये शुभे भस्म साऽहं भस्मना पुरा दृट्रेषरं भक्तिगम्यं भस्माभक्षयदच्युतः | २२२्‌ तत्राऽऽशर्यमतीवाऽऽसीत्पकतिम्बसमदतिः वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत््षणात्‌ २५३ तदामश्ति शुङ्कोऽसौ वासुदेवः प्रसन्नवान्‌ पनरध्यानपरो भूवा दीपमध्ये पूरुषम्‌ २२४ शद्धस्फटिकसंकाश्ं निने द्विभुजं शिवम्‌ वरदं दक्षिणे इस्त वामे चाभयदं वियम्‌ २२५

पशचव्षीयवपुषं शरजनद्रायुतथतिम्‌ माणिक्यकुण्डलं हेमदामजारविभ्रपितम्‌ २२६ रतनाङ्कलीयसुभगं बाहुकोष्ठसुभूषणम्‌ ततुरक्तोषमाकणदीधांयतविलो चनम्‌ २२७ बाणलोचनसंकाद भाललोचनमग्ययम्‌ कंदकाधकभरान्तिजनफषुवमीश्वरम्‌ २२८ स्िग्धोन्नतसुचाङ्गनासमच्छकपोलकम्‌ मन्दस्मितं प्रसन्नास्यं बालेन्दुदशेनं विथु २२९ विङ्ञानरक्तवसनं वेदकारिपततरपुरम्‌ बामाङ्कलीयमध्यस्थमणिपरणवमन्ययम्‌ २२०

दवानथ तं विष्णः कृतकृत्योऽमवत्तदा अथाऽऽह शंमुमो विष्णो हृदि चं हि रि त्वया

हरिराह एरा दृष्टः परुषः शान्तािग्रहः इतयुदीयं महाविष्णुः शिवपादे पपात २१२ हरिरुवाच-

शकि भस्मनो जाने मभावं ते कुतो विभो नमस्तेऽस्तु नमस्तेऽस्त त्वामेवं शरणे गतः२३३ सदाशिव उवाच--

बरं दए महाभाग मनसा यं त्वमिच्छसि दिविरितमथाऽऽकण्य हरि््रे बरोत्तमम्‌ २२४ हरिरुवाच--

त्वत्पादयुगरे शंभो भक्तिरस्तु सदा मम अथ द्वा बरं शेधुरिदमाह वचो हरिम्‌ २३५ शेथुरुवाच--

भस्मधारणसंपम्नो मम भक्तो भविष्यसि दधीच उवाच--

इत्थगुक्तं महाह्ाने भस्मसं भवमादितः शस्माचये सुराः सवै धारयध्वं तदादरात्‌॥ २१७

२३६

६८२ महाुनिभीग्यासप्रभीतं-- ` (४ पाताबलण्डे-

विस्मयोत्फुलनयना देवाश्वाऽऽसेस्तदस्त्विति इदं शृणुयाक्निलय पुण्याख्यानमनुत्तमम्‌ विमुक्तः समैपापेभ्यो यात्यसौ शंकरं पद्म्‌ २३८

दति श्रीमहापुराणे पाने पातालखण्डे शिवराषवसंवादे भस्ममाहात्म्य एकाधिकशततमोऽध्यायः १०१

आदितः छोकानां समण्यङ्ाः-- १७७५१

अथ इऋधिककशततमो ऽध्यायः

शुचिस्मितोवाच- आयुष्यवरधनं भस्माशनं दं महामुने परलोकगति दातु शक्तमेतं भवान्वद दधीच उवाच- अत्र ते कथयिष्यामि इतिहासं पुरातनम्‌ वित्रगुप्तयमाभ्यां ख्यातं यद्धभूब मिथिलायां पुरा कशिच्छुनः पय॑ते क्षुधा पुरा जन्म्षतालूर्व ब्राह्मणः पापनिश्चयः पर्वे वयसि बेदाव्यः शाल्ञाल्यश्च सुबुद्धिमान्‌ सातं जाहवीं गत्वा सानं कृत्वा पितृनपि देवान्कषीन्समभ्यच्यं यथो भात्तटिकापुरम्‌ प्रतिश्रायमथो चकर ब्राह्मणस्य निवेशने तत्रैका क्षन्रियसुता योधरनस्था हतपिया परभ्रष्टराज्या षटूकोटिनिष्कद्रव्येण संयुता धक्त्वाऽथ शायितं विं सवौवयवयुन्दरम्‌ रात्रौ चन्द्रोदये शद्धे ज्योरलाहसितदिश्ुखे ५७ ब्राह्मणाभ्याशमागलय पुद्रीक्ष्येदमथात्रवीत्‌ शतस्त्वमागतो विप्र कं बा देशं गमिष्यसि ब्राह्मण उवाच--

अकालचया सर्वेषां शङ्कायुत्पादयेद रुवम्‌ बयःस्थयोमिथो वादो रहस्ये हास्यमन्दिरम्‌ ्षत्रियोवाच--

कथापरसङ्के यात्रायां तीर्थे देशादिविष्वे वुभिक्षग्रामदहने रहोवादो दूषितः १०

परतिश्रयस्तु मदरेहे भवतैव कृतः पुरा मदवेहवासिनी चाहं शङ्का तिह कस्यचित्‌॥ ११

ब्राह्मण उवाच--

तष्णीभावो मया कार्यो गच्छ त्वं सग्र चाऽऽत्मनः। इत्युक्ता ब्राह्मणेनासौ मनसाऽचिन्तय्िदम्‌॥ अनेन संगमो महं यथा तत्वं तथाऽप्यहम्‌। रोदनं तु करिष्यामि तथा चाऽऽयाति सान्त्वितुम्‌॥ मां सान्त्वयितुं भानो मां समुत्थापयिष्यति अहमुत्िष्मानैव दोरेताकण्ठसङ्गिनी १४ कुचयुगं हि तद्राज स्पशयभिव मूषित गतभानां हि मां दृष्ट्रा निषण्णः स्वयमेव सः १५ अङ्योर्मामकं देहं निधास्यति द्विजाग्रणीः अचेतनेव वसनमपास्य रुदतीव १६ सुलिग्ं रोमरहितं पकाश्वत्थदलाढृति दशंयिष्यामि तत्स्थानं कामगेहं सुगन्धि १७ मयैव विलुटन्त्याऽङगे तस्य वल्मपास्यते ोटप्य चित्तं तस्येत्यमात्माधीनं करोमि तम्‌ १८ अदौ यादशं वित इषौ भैताटशं भवेत्‌ दने यादशं चित्त सेलापे नैव तादृशम्‌ १९ सखापे यादशं चित्तं हास्योक्तौ नैव तादृशम्‌ हास्योक्तौ यादृ चित्ते स्परने नैव तादकम्‌ स्परने यादृशं चित्ते योनिदृटौ तादृशम्‌ तदृष्टौ याद्दौ चित्तं योनिस्पे तादृशम्‌ २१ बाहुमूलकुचद्वदस्वयोनिस्परीद शनात्‌ कस्य स्खरूते चित्तं रेत स्कन्र नो भवेत्‌ २?

१. "जौ मातष्ठिका' स- अ. देवं

१०९ द्यपिकशततमोऽध्यायः ] पद्मुराणम्‌। ६८३

दषीच उवाच-

इति संचिन्त्य मनसा पत्निया एमभ्यगात्‌ सगृह्ारमासाय चिरं कारं रुदिते ब्राह्मणः करुणानिधिः मासाय मन्दर ररोद्‌

तोयादिनिपातनानाम्‌ दुःखस्य चैवोद्धरणं परस्स्यते कूपस्य खातेन समं वदन्ति २४ इतयं विचायं विोऽसौ दषिभूतः भसन्नधीः तस्याः समीपमगमततमुबाच ततो दिनः २९ अं शोकेन महता दृहायुतरिरोभिना शरीरशोषणं हेत्चित्तविध्यैसन तथा २६

त्यज शोचितेन पै शोकस्य कारणं पि बा येनतथं रते त्वया २७ एवपुक्ता द्िजेनाय विचिदुवाच ्रितेवापतनमौ तमव वषती = २८ तामथोत्थापयामास [व्राह्मणः परमार्थम्‌ उत्थापिताऽपि तेनासौ निपपात एनः पुनः २९ पतितां पतितां विपो निषिध्योत्याप्य तं पुनः अङ्गमारोपयामास] ममा परिोचने ३० अथ सा पठितेवाऽऽधर बसनं परिषुच्य षम्‌ दयनती स्तनौ रुहं बाहमूमे मिोषने ३१ आलम्ब्य कष्ठे बाहुभ्यां सनाभ्यामसपृकष्धिजम्‌ चनद्ातपश विदादो मन्दमारुतसंभवः ३२ अथ चिन्तापरो बिभो कार्यमिदं मम पितु मातुरुचितं पतु्ाऽथ गुरोस्तथा ।॥ ३३ असबुद्धस्य मे स्थ मिपरीतं विभाति वै अष कामः समायातो रहस्ये सिथितयोस्तयो; ३४ विव्याध निशितैवौणेषिं फामो दुरात्मार्‌ स्परबाणातुरो विमधिन्तयामास कामुकः १५ इयं सुचारुसर्वाग्ी कामिनीव परटयते नो चेयोनिगुखे स्वा वं नाऽऽपांसुनि्गपः ३६ तदेतस्या; कुचरपशात्सर्च व्यक्तं भविष्यति इति संचिन्य मनसा रुचो योनिमथासृश्त्‌॥ १७ साऽपि पितरूपैव मनद्समितपुखाऽभषत्‌ आशिरम द्विजं गादमाननं पुचुम्ब ३८ तयोरथ समायोगो वर्षाणां शतमप्यभरत्‌ गते वदते पादेकसिमिन्दिषसे द्रिनः॥ . ३९ सातु ययौ नदीं ातःलापिषिपपसङ्गतः सानं तत्र तथा चकर पुराणं शुतवानथ ।॥ ४० कौम समस्तपापानां नाशन शिविभाकतिदम्‌ इदं पं शुश्राव पूराणदेन भाषितम्‌ ४१

ब्रह्महा मद्रपः स्तेनस्तथैव गुरुतल्पगः कौर्म पुराणं श्रतमैव पृच्यते पातकात्ततः॥ ४२ शुतैतदरचनं विभः पौराणिकमभाषत मया तानां पापानां संख्याऽस्ति काचन ४३ अरोषपापसंदोहनाशनं तदिहोच्यताम्‌ ४४ पौराणिक उवाच-- आराधयस्व देवेश शेकरं त्रिदशेश्वरम्‌ तस्य संएननाद्विम स्वं पापं बिनश्यति ४५ पापमेव तमः पोक्तं ज्ञानदीपेन नरयति अथवर पूजय। विप्र समस्ताघविनाशनम्‌ ५६ . ानपूजाविदहीनानां नरफ़ पतनं धुप , ४७ दधीच उवाच-- अथ द्विजो हभ्यगमच्छिवालयमनुत्तमम्‌ द्रोणपुष्पसहसेण पूजयामास शेकरम्‌ ४८

शरं जगम ततो भोजनं कृतवानथ विहाय क्षत्रियां मिपो जगामेष्टं भुव ततः ४९

---

» आर्षल्ातसापु + धनुधिहान्तगेतः पाठः ख, इ, च, छ. भ. ट. इ. पृस्तकस्यः

६८४ | मष्ापुनिश्रीन्यासप्रणीतं-- [ पातारलण्डे- हविष्यमन्नपादाय भुक्त्यराक्तेः शिवाखयम्‌ गत्वा दीपस्थिताज्येन भोजनं कृतवान्वहिः; ॥५०

अथ मृत्युवशं मापो यमरोकं जगाम वै ५१ यम उवाच -

त्वया कृतानां पापानां फं नरकपातनम्‌ वपैफोणिदरयं विप्र श्वानजन्मशतं पुनः ५२

रिवदीपाज्यंहरणात्फलं नरकसेवनम्‌ नरके स्थितिस्तस्य शतवष सुभीषणम्‌ ५३

कुम्भीपाके काष्ठसवं भस्म भूत्वा पुनः पुनः वर्षाणां दशक त्वेवं ्रिमियुक्तिः परं दश॥५४

पुनश्च दीपवतित्वं वर्षाणां तथा दश शछेष्मामेध्यपुरीषेषु पूतररेतोहदेषु ५५

उन्मञ्ज्य निमञ्ज्याथ छेष्मविण्मरभोजनम्‌ ततो नरकरेषेण शवानजन्मदातं परम्‌ ५६

यमवाक्यमिति श्रत्वा ब्राह्मणो निपपात अथ तस्य भिया भार्यां पतिचिन्तापराऽभवत्‌ ५७

एतस्मिन्नन्तरे तस्याः समीपं नारदोऽभ्यगात्‌ नारदस्य पपातासो पादयोरतिदुःखिता ५८

तायुस्थाप्य मुनिः शुद्धां गतायुषमभाषत अयि युग्ये विशाखाक्षि भतीरं गन्तुमहेसि ५९

भता ते हि विश्नालाक्षी मृतो बन्धुविर्बानितः रोदितव्यं ते भर स्वलनं भविशाव्यये ॥६० ब्राह्मण्युवाच -

अश्षक्यं यदि वा शक्यं मया गन्तु पुने षद्‌ अथिपेशकाखो वै व्यतीतो भवेत्तथा ६१ नारद उवाच--

योजनानां शतं त्वेकमितः स्थानात्पुरं हि तत्‌ शो दाहः क्रिल विपस्य भविता गन्तुमहीसि अन्ययोवाच--

दूरस्थितं कायनाथं गन्तुमहीमि दे पुने तद्रचस्तु समाकर्ण्य नारदस्तामथात्रवीत्‌ ६३ नारद उवाच--

विपश्वीनारसंस्था त्वं भव गच्छाम्य क्षणात्‌ इत्युदीयं ततो गत्वा त्वरां चक्रे गतं तम्‌॥

देशं नटदविनस्थानं तागुवाचाग्ययां मुनिः रोदनं नेह कर्तव्यं यदि तत्राभनिमेष्यसि ६५

पापं यदि कृतं भद्रे परपरुषसेवनम्‌ एतद्विश्ुद्धये पुत्रि पायश्चितं समाचर ६६

तवोपपातकवातनाशो वहिपयेशनात्‌ नान्यत्प्यामि नारीणां सर्वपापोपश्चान्तये ६७

अभ्निमवेशं मुक्तकं परायधितं जगन्रये ६८ दधीच उवाच-

अथ नारदवाक्येन चोदितोवाच सा चदम्‌ आरिपवेशे नारीणां किं कर्ैव्यं म्ायुने ६९ नारद उवाच--

सानं मङ्गलसंस्कारो भूषणाञ्जनधारणम्‌ गन्धपुष्पं तथा पपं हरिदराक्षतधारणम्‌ ७०

मङ्गलं तथा सूत्रं पादारक्तकमेव शक्त्या दानं प्रियोक्तिश्च परसश्नास्यत्वमेव ७१

नानामङ्गटराय्यानां श्रवणं गीतकस्य व्यभिचारत पापे तत्पापस्य प्रशान्तये ७२

अतीतं पातकं पृष्टा मरायश्चित्तं तदीरितम्‌ कुयीदथ स्वकां परषां विमाय प्रतिपादयेत्‌ भूषाभावे स्वकीयेन प्रायशित्तं तु कारयेत्‌ नान्यथा तस्य पापस्य नाशनं बेति कुत्रचित्‌ ७४

अव्ययोवाच-- | सर्वमेतत्करिष्यापि हर्रा मे विद्यते प्रषणं किमु तद्रहमन्सर्वमेतलदीयताम्‌ ७९

भ्न. “ज्यमानस्य फलं

१०२ द्भिकशततमोऽध्यायः ] पद्मपुराणम्‌

६८५

नारद्‌ उवाच--

नेहास्ति फिचित्सो भाग्यदरग्यमन्यच्छपेक्षया८१) दधीच उवाच--

अथ क्षणेनाभ्यगमत्कैासं शिवमन्दिरम्‌ गिरिजामथ शृषटाऽसौ भरणिपत्येदमव्रवीत्‌ ७७

हरिद्रा दीयतां मातर्ुषणानि सूत्रकम्‌ ५८ पावैतयुवाच--

विधवायै मया किंचिद्धुषणं दीयते कथम्‌ मया दत्ते हि तास्मस्तु वैधव्यं नोपपद्यते ७९ नारद उवाच-

मातन विधवा तावद्धवाङ्गं यावदस्ति बै दाहात्मूतकं नास्ति तिषठत्सौभाग्यमुत्तमम्‌ ॥८० पा्वत्युवाच--

चान्यदेहो मद्भषां हरिद्रां धतुमहति भूषणादौ मया दत्ते चिरं जीवितमिष्यते ८१ दीयते हि जयन्त्यैव स्ैमेतत्वयेरितम्‌ जयन्तीं जगामाथ तया दत्तमथाऽऽहरत्‌॥ ८२ सलापन्ला ()अव्ययायास्तु हरिद्रां दत्तवान्मुनिः। ततः सुमृ्मवस्ं भूषणं ददौ मुनिः

आह चैनां तवान्तेष्ट कः करोति नियुङ्क्च तम्‌ ८३ अव्ययोवाच--

त्वयै(मे)व पे समस्तानां क्रियाणां कारणं ने पिताऽसि सरव कुभ्(न्य)ममसते मुनिपुङ्गव ८४ दधीच उवाच-

अथ तें ब्राह्मणं दग्ध्वा नारदस्तागयुवाच अग्यये गच्छ दहनं प्रविश त्वं यदिच्छसि ८९ अथ सा श्रृषिता साध्वी श्रः दक्निणपूर्वकम्‌ नारदं तु नमस्य गौराङ्गीमषैयन्मनः ८६ सुसूक्ष्मं मङ्गं सूत्रं हरिद्रामक्षतां स्तथा सुमानि वासांसि कस्तूरी चन्दनं तथा ८७ सोवर्णकङ्तिकां फलानि विविधानि सख्दक्षिणादिवस्रान्तं स्पशंयित्वा पृथक्पृथक्‌. ८८ पा्ैतीभीतिकामा सा पुरन्धीभ्योऽखिलं ददौ ज्वालामासभिराकाशं दहन्तमिव चानलम्‌ ८९ तिः पदक्षिणमागत्य स्थित्वाऽरः पुरतः सती इदं त्राह तदा वाक्यं पराञ्जछिः प्रहसन्ुखी ९० अग्ययोवाच-- इन्द्रादयो दिशां पाछा मातमदिनि भास्कर धर्मादयः सुराः सर्व शृणुध्वं मम भाषितम्‌ ९१ पाणिषीडनमारभ्य चैतदन्तमहनिशम्‌ वाञ्मनःकर्मभिभेतां सेवितो यदि मक्तितः॥ ९२ व्यभिचारो यथा स्यादवस्थाजरितये मम तेन सत्येन मे पत्या सार्थं यानं भयच्छत ९३ इत्युक्त्वा तु स्वहस्ताग्रुष्पकं हुतमाक्िपत्‌ प्रविष्टा ज्वरनं दीप्रमथापश्यद्विमानकम्‌ ९४ सूर्येण सममुृष्टमप्सरोगीतदोभितम्‌ आरुरोह विमानं सा भत्र साकं दिवं ययौ ९५ यमः भाहाथ संपूज्य वनितां तां पतिव्रताम्‌ अक्षयः स्वर एवेह पापं तवास्ति वै ९६

को्दरियसमास्ततन नरके हन्त पातकम्‌ मृष्टमेव संदेहः कं तु पातकमेव तु ९७ एकं दिवस्य दीपाञ्यभस्षणेन स्र मजितम्‌ चापि नरके पातः इवानजन्मशतं भवेत्‌ ९८ अव्ययोवाच--

अगरिमवेदाुद्धानां पुनश नरकः कथम्‌ अभरिमवेशत्सर्वषां पापानां नागन भत्‌ = _ ~ अग्निमवेशात्सर्वेषां पापानां नाशनं भवेत्‌ ९९

१अ. न्त्य ता गौरम रभ. च।

६८६ महापुनिश्रीष्यासपणीतं- [ पातार्खण्डे-

यम उवाच-- शिवद्रव्यापहारस्य पातकं नैव नयति इत्थमाह पुरा शंयुरन्येषां नाशनं भवेत्‌ १०० अथ शवानतामाप्य शताब्दं स्यात्ततः परम्‌। दधीचमन्दिरं पराप्त गृलयोरास्यगतो हि सः १०१ तस्य भित्तिसमीपे तु भस्माऽऽस्ते ह्यभिमश्चितम्‌। भस्मनि शवा पपातास्मिन्ममार गतो यमम्‌ यमः संपूज्यावनतो भवान्पुण्यतमो पुनिः मदेहे भवतः स्थानं योग्यं गम्यतां बहिः १०३ अथ गत्वा बहिस्तस्थौ सारमेयो यमोदितः। संतापावस्थितं तं नारदो दृ्टवानयुम्‌ १०४ पच्छ किमर्थं त्वमिह तिष्ठसि दीक्निमान्‌ शिवमस्मस्थितयूृतं शेवं जाने महामते १०९ देवानां पापिनां चापि साहसेन तनु्जाम्‌। यमलोक चास्तीति शिवाङ्गा शिवचोदिता १०६ दधीच उवाच- इत्थमाभाष्य तं इवानं कैलासमगमन्मुनिः दण्डवत्मणिपत्येशं व्यज्ञापयदथो हरम्‌ १०७ देव कशिदयमपुराद्रदिरास्ते सुकुङरः भस्मन्येव गृतस्तसमाद्धवरलोकं चार्हति १०८ अथो पुख्यगणाविष्टो वीरभद्रः शिवेरितः। आनयामास तं इवाने दिव्यरूपधरं तदा १०९ महेदापादभणतं देवायाथ व्यजिङ्पत्‌ आह महेश्वरो देवं कुरुष्वैनं गणं स्थितम्‌ तथेति शिवः प्राह गणः उवानयुखोऽभवत्‌ ११० दधीच उवाच- अतुलं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते इतः परं हि कि यूथः भरोतुमिच्छसि सुव्रते १११ इति श्रीमहापुराणे पागने पातारखण्डे रिवराघवसंवादे विभूतिमाहात्मये ्धिकरशततमोऽध्यायः १०२ आदितः शछोकानां समच्यङ्ाः-- १७८६२

अथ त्यधिकङततमोऽध्यायः

शुचिस्पितोवाच- कदयपं जमदि देवानां पुरा कथम्‌ भस्म रक्षति ब्रह्मस्तन्ममाऽऽचक्ष्व भो युने

दधीच उवाच- कदयपादियुता देवाः पूरवैमभ्यगमन्मिरिम्‌ शौकरं नाम विख्यातमाद्रदवि)मध्ये सुशोभनम्‌ नानाविरगसंकीर्णं नानामुनिगणाभ्रयम्‌ बासुदेवाश्रयं रम्यष्सरोगणसेवितम्‌ पिवितरह्सपननं सर्तीकुसृमोजञ्वरम्‌ तथाविधं पविद्यैते बयं गिरिमथापरे स्तुवन्तः केशवं तत्र गताः स्म गिरिशेश्वरम्‌ दृष्ट्रा तत्र महाञ्वाणां प्रविष्टाश्च वयं ताम्‌ ॥५ मामेकं तु तिरस्छृ ह्यदहहेवतामुनीन्‌ मां ददाह ततः पश्वाद्धस्मभूता षयं शुभे

अस्मानेतादृशान्दष्ट्ा बीरमद्रः प्रतापवान्‌ केनापि कारणेनासौ गतवान्पवैतं त्वदुम्‌ भस्मोदूकितस्ाङ्गो मस्तकस्थरिवः शुषिः एकाकी निसपृहः शान्तो हाहाशब्दमथाभृणोत्‌ अथ विन्तापरश्राऽऽसीन्न्रियमाणङवध्वनिः शवानामिव गन्धश्च दृश्यते तभिरीक्षणे॥ इति निश्चित्य मनसा जगामाभिमतिप्रभम्‌ वहिवीरमद्रं तु दगधुमारग्धवानथ १० तृणा्निरिष श्ञान्तोऽपूलशमासाय् सः ततोऽपरां महाज्वालं वीरमदरसतु श्टवान्‌ ११

१ख. इ. च. छ, ट. ड. शकटं ख. ड. श्रमं र"

१०६ यधिकशततमोऽध्यायः ] पद्मपुराणम्‌ १८७

लं गच्छन्तीं महाकालो ज्वालां निपतितामपि। मनसाऽचिन्तयचापि वीरभद्रः प्रतापवान्‌ १२ सर्वेषां नादिनी ज्वाला भाणिनां शतकोटिशः तत्सर्वरक्षणार्थं हि पिपायुशाप्यहं सिविमाम्‌ १३ राभ्नामि महतीं ज्वालां नलं तु तृषितो यथा एतस््नन्तरे वीरं वागाह चाररीरिणी १४

भारद्युवाच- वीर मा साहसं कार्षी; तृषा काऽऽशुगुक्षणिः तृषितानां जरेनारथो विपरीतेन नापरिना॥१५ निकामं योजनशिराः मनष्टो राक्षसेरवरः शतयोजनवक्त्रश् शतबाहुस्तथाऽपरः १६

अगस्त्य महाभागो निःशेषं पीतसागरः एतानन्यानसंरुयातास्ज्वाटेयं तानमारयत्‌ ।॥ १७ वीरभद्र उवाच-- भीषिकेयं महाज्वाला त्वदुक्ता हि जायते सरस्वति भव्यां मम रोषश्च जायते सवैदेवाधितपदं वीरभद्रमवेहि माम्‌ १८ भारत्युवाच- पयोक्तं हितभावेन दोषान्नान्यतो मुने कोपयुत्छस्य वीर त्वमात्मनो हितमाचर १९ ह्युक्त्वाऽन्तरदधे देवी भारती बीरभीतितः अथ वीरो महाञ्वालामपासीटीलयैव तु २० पषणेन महती ज्वाला शतयोजनविस्तृता एकेन वीरभद्रेण पीता परमदुःसहा २१ अथ चेनदरमुखानां पनीनां भस्मराशचयः। दृष्ट्रा वै वीरभद्रेण आहूताश् महात्मना २२ चाष्ुवन्मतिवचो मृतत्वादृपिदेवताः वीरमभद्रसतु तं ङ्ात्वा नार मुनिदिवौकसाम्‌ २३ दध्यावमून्कथं सवाज्ञीवयाम्यद्य कोविदः ध्यानेन हृषटवांधापि जीवनं भस्म देहिनाम्‌ २४ अथाऽऽचम्य मृतानां तु भस्मान्यथ भस्मना गृत्युजयेन मन््रेण मन्नितेन हयमन्त्रयत्‌ २५ अथोत्थिता युनिवराः स्वं स॑ रूपमुपािताः अथ ते गतवन्तश्च गिरेः पारव महापभम्‌ ॥२६

तत्रापि भक्षिताः सर्वे सर्पेणातिश्षरीरिणा अथ वीरो महासषैसमीपमगमत्पभुः २७ प्रीरमागतमालोक्य भुनगो योद्मारभत्‌ युयुधे वर्षमेकं तु नानारूपधरः फणी २८ अथ वीरः परणृधोष्युग्मं करयुगेन तु द्विषा चक्रे समस्ताङ्गं देवां स्तत्र गतायुषः २९ ृषटाऽथ भस्मनैतैताञ्जीवयामास शंकरः अथ देवाः सयुनयो वीरभद्रं परणम्य तु ३० गतवन्तो यथामार्गं द्र र्न आगतम्‌ पमेहं महाकायं दोभिश्च दशषमभियतम्‌ ३१

प्श्पादसमोपेतं रिरोभिशाष्टभियुतम्‌ कादप्षमाणं महाहारं युध्यमानो हि वालिना ३२ हावराहवपुषो वासुदेवस्य यद्लम्‌ ताद दविगुणीभतं कपी वाणिनि निचितम्‌ ३२ तादशं वानरश्रेष्ठं ससुग्रीवं राक्षसः मुष्टियुद्धे पश्चपादैः सहसाऽऽहत्य वाखिनम्‌ ३४ ग्रीवं कराभ्यां हन्तुमेव प्रचक्रमे आस्ये निक्षिप्य सुतग्रीवमग्रसीत्कवलं यथा ३५ पाली सुप्रीवगमनं दृष्टा चिन्तामवाप कथमेनं हनिष्यामि रक्षयिष्ये कथं कपिम्‌ ३६

एवं हि चिन्तयानं तं वानरं राक्षसेश्वरः अग्रसीदेकयत्नेन तथाभृतं राक्षसम्‌ ३७ ष्टा देवर्षयः सर्वे पायनपरास्तथा पलायमानांस्तान्दषट्ा पशचमेदस्तु राक्षसः ३८ हस्तैः समसैस्तान्सर्वानादायामक्षयत्तदा वीरभदरस्ततो दृषा बानरपिसुरादनम्‌ ३९

पशाश्ोजनशिलां करेणाऽऽदाय तं रषा निजथान रिरोमध्ये पतितं मध्यमं शिरः ४० आदाय शैरस्य भृङ्गं तच्छतयोजनम्‌ स्थापयित्वा हृदतरं रा्सेनद्र॑ तथाऽहरत्‌ _ ४१

१८. इ, महाकालीं

६८८ | परहापुनिश्रीव्यासपरणीतं-- [ पाताटलण्डे~

राक्षसोऽथ बभाषेदं वीरभद्रं तरिरोचनम्‌ मम बाहुबलं परय वीक्षितं त्द्वलं मया ४२ असिद्रयमिदं धौतं पश्चाश्योजनोमत्‌ एकयोजनविस्तारं सुदं रक्षणान्वितम्‌ ४३ एं शृहाणाभिमतं वशिष्टं तन्मम भियम्‌ वीरमभद्रस्तयेत्युक्त्वा श्हीत्वाऽसि महाबरः ४४ करेणाचाख्यत्तीष्णं वेलां चक्रे ततः क्रुधा दी तासिस्तथा क्ष्वेलं चक्रे राक्षसपुंगवः ४५ वीरभद्रं समभ्येद कण्ठं परति समर्पयत्‌ तदरात् भिञ्जमभवच्छोणितं नितं बहु ९६ राक्षसस्त्वेकहस्तेन पपौ तच्छोणितं ततः वीरभद्रः कण्ठदेशे राक्षसं भाहरदुषा ४७ शिरोद्रयं तथा छिन्नं पतमानं ततोऽग्रहीत्‌ न्यमक्षयदमेयात्मा सिंहनादं चकार ४८ तेन नादेन महता न्धमासीन्नगन्रयम्‌ अन्योन्यमसिघातिन भिनगा षिकस्वरम्‌(री) ४९ विं्ुकाविवं दृध्येते पुष्पितौ रुधिरोक्षितौ वर्षमेकं तु सेयुध्य सासी देवायुरौ तदा ५०

अतश्च वरमेकं तु गदायुद्धमधर्दा असिपुत्रिकया पशवादरषमेकं ततः परम्‌ ५१ पुनगहीलयाऽसियुगं युयुधाते परस्परम्‌ शं दुवाणो महाखदंग)द्॑रकारो गणेश्वरः ५२ सरोषश्क्तनयनश्वारुयित्वाऽसिमग्रतः तस्य कण्ठवनं सर्वं चिच्छेद कदलीयैथा ५३

शिरांसि सवौण्यादाय बभक्ष भगनेत्रहा तस्य गात्रं कररुैषिदायां ऽऽह देवताः ५४ कषीन्द्रौ तथा चान्या अ(नाद्राक्षीत्परमेश्वरीमू एतद्ध महाघोरं नारदो वीक्ष्य चाभ्यगात्‌॥ ब्रह्मणे वासुदेवाय शकराय ग्यजिङपत्‌ मुनयो रक्षिता देवा वारिसुग्रीववानरौ ५९ एतौ संजीवयामास ब्रह्मविष्णशिवात्मकः रक्षसे हभुना दत्तो वरः परमदारुणः; ५७ हिरण्यकशिपो राज्ये बख्वानेकराक्षसः। देवैः सार्धं तु युयुधे वर्षाणां शतमद्धुतम्‌ ५८ पायिताश्च बहुधा एृताश्च इतशोऽस॒राः शुक्रेण रक्षितः सोऽथ गुरुणाऽचिन्तयचिदम्‌ ॥५९ मृतोऽस्मि शतश्चः शुक्र जी वितोऽस्मि त्वयैव हि अएृलयवे त्वमेतस्मादुदरस्थगृताय ६० अन्यथा मरण मयं भविष्यति संशयः गुरो यमेन साकं मे युद्धमासीत्स॒दारुणम्‌ ६१ मयाऽसौ प्रसितो युद्धे यमराजः तापवान्‌ ममोदरं मविश्यासौ बिभेद ननाद ६२ अह मृतस्तदा चाऽऽस त्वया संजीवितः पुनः तस्मादुदरसंस्थानां मरणाय तपे तपः ६३ शुक्र उवाच- एवमेतन्न संदेहो यथावच्च समाचर स्यमन्तपश्चकं तीर्थं तत्र त्व तपुमहसि ६४ राक्षस उवाच-- तपे महत्तपो घोरं यन चीर्ण स॒रासुरैः गुटफमदेशे पादान्ते त्वयःपारैः भबध्य ६५ भयस्तम्भयुगं इत्वा छयःपद्टिकयाऽन्वितम्‌ प्िकायां पादबन्धं इृत्वाऽधःबीर्षतां तथा ६६ बिहटृतास्यं तथा कल्पं कृत्वाऽधो पुखगुषकैः स्तम्भोत्तरेण उ्वाखाया(यां) वक्रिकायामितस्ततः अधःरिरास्तथा तिषशुन्गीरयैव विरोचने एव तपश्चरिष्यामि षरदः कोऽपि मे भवेत्‌ ६८ बरह्मा वा बरदः सोऽस्तु करो विष्णुरेव वरदेन तु मे भाव्यं यो वा कोषा वरपदः॥६९ इत्थमाभाष्य पुनिना गुरुणा भागवेण सः। तथाऽतपच षण्मासं पुनरन्यचकार . ७० नखाभ्यां स्वरिरदिछल््वा जुहावाप्रौ समन्रकम्‌ नमो भद्रायमत्रेण चत्वारि रिरांसि सः७१

# अवाकारस्य भागुरिमतेन लोपः

१छ. इ. अय स्तः

१०६ यधिकशततमोऽध्यायः ] पुराणम्‌

६८९ पञ्चमं शिरो होत यतमाने राक्षसे वहिमध्ये समुत्तस्थौ भगवानम्बिकापतिः ७२ शुढस्फटिकसेकाशो भाचद्धरविभ्रषणः अधःरिरस्वं तदरक् इदमाह महेश्वरः ७३ मा साहसं कृथा रक्षो वरदोऽस्मि बरं णु ७४

रक्षस उवाच-

षटूनां वराणां तु दाता रन महश्वरः हतशीषेसमुतपनि ग्रसलजीवृतिस्तथा ७५ वराहवपुषो षिष्णोरस्तु शक्तिधतुगणा मयि ते हि रोषः स्यात्संनिधिस्तु सदा मम ७६ त्वज्ञटोत्याटनेनेकपुरुषः संभविष्यति तेनैव परणं नान्वैरिदं मेऽस्तु वृतं शिव ७७

भविष्यलेवमेैतदित्युक्तवाऽन्तरधीयत एवं लब्धवरः पापी रा्तसो निहतस्त्वया ७८ अथाऽऽलिष््य हरिवीरं करश्च पितामहः यथागतमथो जग्पुरथ देवादियोपितः ५७९ निपत्य दण्डवद्धमी वीरभद्रमथाद्ुवन्‌ नमस्ते देवदेषरेश नमस्ते करुणाकर

नमस्ते शाश्वतानन्त नमस्ते वरदो भव ८०

वीरभद्र उवाच--

भस्मना जीवयिष्यामि सुरान्समुनिवानरान्‌ भवतीभिः परतोष्टव्यं शोकः कार्यो चाधुना ८१ इत्युक्तवा वीरमद्रस्तु भस्मनाऽजीवयत्स तान्‌ उत्थिता मुनिदेवाश्च वानरौ मभवत्युत ८२ इदगरचर्यचो हाः रिरस्थाञ्जलयोऽनमन्‌ तवयाऽत्र जीषितास्तात पिता त्वं धमेतो हि नः ८३ अस्माकं शरणं निलयं भव क्ंकरसंभव रिशुनां दृष्टचरितं दष्टा रिसेत्तया तान्‌ ८४ रकेतपरङृतावाधाग्याधिमि(भ्य) यथौरसान्‌। दक्षाध्वरे इतागस्काः शिक्षिता भवताऽनय ८९

इदानीं रक्षितास्तात वयं शिशुवदेव ते ८६ वीरभद्र उवाच-- सत्यमेतन्न संदेहो यत्र बाधा भवेत्त वः तत्र मां स्मरत क्षिपे बाधां नाशं गमिष्यति ८७ वीरभद्रपद॑ येऽपि पटन्त्यष्टशतं ततः प्रणवादि नमोन्तं चतुधौसहितं तथा ८८ तेषां राक्षसपीडाया नारनं भविष्यति व्रह्राक्षसीडाु पिञाचादिभयेषु नामानुस्मरणात्सवैवाधानां तु विनाशनम्‌ ८९ विधत्मभाटोचनमुग्रमीशं बालेन्युदंष्रणशोभिताधरम्‌ सुनीटगाभै जटाकृतस्ने पञ्चावशा्गे भतिते(()गिुण्ड्कम्‌ ९० अ्रहमराक्षसमुक्तय्थ स्मरणं त्विदभीरितम्‌ मत्रे वीरभद्रस्य स्ैमेतदुदीरितम्‌ ९१ दधीच उवाच--

अभ्ैवं विदषे वीरो पुनिदेवास्तथा गताः एतत्रियायुषं भोक्तं भरपमाहातम्यणृत्तमम्‌ ९२ पठतः शृण्वतो वाऽपि स्मरतोऽथविनाशनम्‌ शिवभक्तिमदं पुण्यमायुरारोग्यवैनम्‌ ९२

, श्रुचिसितोवाच- [अहै कृतार्था धन्या नारीणायुत्तमाऽस्म्यहम्‌ हतपापां तथा चास्मि नमस्ते मुनिपुङ्गव |९४

इति श्रीमहापुराणे पाने पातालखण्डे शिवराधवसंवादे त्यधिकङ्षततमोऽध्यायः १०३ आदितः शोकानां समश्यङ्ाः- १७९५५

# धनुशविहान्तगैतः पाठः ख. ड. च. छ. भ. ठ, ड. पुस्तकस्थः।

६९० महापुनिश्रीव्यासपरणीतं-- [ पातारलण्डे-

भथ चतुरुधिकदाततमोऽध्यायः

श्रीराम उवाच-- भसमोत्पतति महाभाग भस्ममाहातम्यमेव भस्मसंधारणे पुण्यं भस्मादाने चतद्रद

रोयुरुवाच-- भस्मोत्पसि परवक्ष्यामि सर्वपापपमणाशिनीम्‌ स्मरणात्कीरनाद्राम तां शृणुष्व नराधिप एकः शाश्वतो देषो ब्रह्मबन्धः सदाशिवः भरिखोचनो गुणाधारो गुणातीतोऽक्षरोऽव्ययः सिखक्षा तस्य जाताऽथ बी्ष्याऽऽत्मस्यं गुणत्रयम्‌ बेदत्रयमिदं "वेयं गुणत्रयमिदं हि यत्‌ ॥४ पृथकृत्वाऽऽत्ममैस्तात ततर स्थानं विभञ्य दक्षिणाङगेऽषटजतर ब्रस्माणं वामतो हरिम्‌

पृष्ठदेशे महेशानं बीनपुत्रानजदिभु; ¦ जातमात्रस्तु ते पत्रा ब्रह्मविष्णुमहेश्वराः

इदुरवचः स्पष्टं को भवान्के वय॑ स्विति तानाह शिवः पुत्रानयूयं पत्रा अहं पिता

इदं गुणत्रयं पुत्रा भजध्वं करमहेतुकम्‌ पुत्रा उचुः--

कं वा गुणं को भजते कियन्तं कालमरीश्वर कर्थं गुणनित्तिथ् भवेदेतददख नः शिव उवाच-

यावज्ङान हि भवतां यावदायुरथापि वा धारणं तावदेव स्यदिकैकस्य गुणस्य १० सचत ब्रह्मा रजो विष्णु्भजेन्मारैश्वरस्तमः इत्युक्तमात्रे देवेशे ब्रह्मा सत्वमथाग्रहीत्‌ ११ चारयितुं शक्तो धारणे किमु शक्तिमान्‌ तं गुणं तु तिरस्कृत्य रजोगुणमथाग्रहीत्‌ १२ चारयितुं शक्तो जग्राहाथ तमोगुणम्‌ चालाथितुं शक्तो निपपात रूरोद्‌ १३ विष्णुश्च वामहस्तेन रजोगुणमधारयत्‌ अङ्कीभ्यां महेशोऽपि तमोगुणमधारयत्‌ १४ सष्वमेकोऽङ्कलीभ्यां सवं मिष्णमथादधात्‌ ब्रह्मणं पादपीठे दधार नन ॥१५ गृलखन्तमल्यन्तविलासरूपं गोक्षीररूपं तरणं त्रिनेत्रम्‌ स्थं दधानं कृतकौतुकं शिवं समीक्ष्य पुत्रान्व(् व)रदो वभाषे १६ शिब उवाच-- भीतोऽस्मि तव पुतराहे वरं णु यथेच्छि(प्सि)तम्‌ अथाऽऽह पितरं पुत्रो वरमेतं ददख मे १७ मागुहिय कृता पूजा तव पूना भवेच्छिव तिषठेमेयि सदा त्वं त्वमेवाहं वाऽन्यय ॥१८ शिव उवाच-- एवमेव महाभाग भविष्यति संशयः रक्तगौराधिमो पुत्री ब्रह्मविष्णू ममेव तु १९ बाहुमूलैस्थरोम्यौ पमाकारौ तथाऽनघ अय ब्रह्माणमाहेदं मजत्वेकं गुणं भवान्‌

ब्रह्मोवाच- तर्मिदिषटे णमह धर शक्तो हीश्वर धारयिष्ये रजो देव सत्वं मजतु ्रै््रिः॥ २१ अवशिष्टं गुणं चायमीश्वरो धारपिष्यति २२ शयुरुवाच--

गुणानादाय ते देवा गेकुनितयधारणम्‌ भरणशवतयर्थ शिवमित्यवदन्युताः

१. भ. गेहं। २. श्नस्तत्रतत्र। क. "स्थिरौ रम्यौ मः

१०४ चतुरधिकदाततमोऽध्यायः ] पद्मपुराणम्‌ ६९१

गुणत्रयं सवैकालं धारयितुं क्षमाः दीयतां भगवञ्शक्ति यादे भोस्त्वं बरथदः अथ तद्रचनं श्रुत्वा शिवो वाक्यमभाषत विदाशक्तिः समसन तरिमित 1 गुणत्रयाश्रया विध्या विद्या तदाश्रया गुणत्रयं दण्धरैव तत्सारं धर्ुमर्हथ २६ यश्च किचिद्धवेशत्र भवद्धिधरियतां हि तत्‌ अथाऽऽहूस्तत्सुता वाक्यं दाहो ज्वलनं विना महेशस्य लोचने बहिरस्ति वै गुणत्रयमिदं धुषा स्यादनोमयं शमम्‌ २८ पूतं लमोक्तं कपीद्धस्म ततः परम्‌ वत्सास्ुस्गृतयो यस्यासत्ै्तं सुगोमयम्‌ ॥२९ गाव इति मभ्ेण धेत तजाभिमवरयेत्‌ गायो भगो गाव इति मायेत तृणं जलम्‌ ३° उपोष्य चतुदैशयां शङ कष्णेऽथवा बरती पेद; भातरुत्थाय हुचिररत्वा समाहितः ३१ कृतसलानो धौतवञ्ञो गोमयारथ त्रजेशु गाम्‌ उत्थाप्य तां प्रयत्नेन गायत्रया मू्माहेरेत्‌ ३२ सौवर्णे राजते ताम्रे धारये्मन्मये धटे पौष्करे वा पाशे वा पत्रे गो एव वा ३१ आदधीत हि गोमूत्रं गन्धद्ारेहि(ति) गोमयम्‌ अभूमिपातं शृहीयात्पतरे पूर्वोदितेऽधिके ३४ मोमयं शलोधयेदधदाञभ्रीये मजु मरतः अशक्ष्मीमैयीति मप्रेण गोमयस्यापमार्जनम्‌ १५ सं त्वा सिश्चामिमत्रेण गोमूत्रं गोमये क्षिपेत्‌ पञानां त्वेति मश्रेण पिडांधैव चतुदश ३६ कुयौत्संशोष्य क्षिरणेस्तरणेराहरेु तान्‌ निदध्यादय पूवोक्तपात्रे गोमयपिण्डकान्‌ १७ स्वह्यक्तविधानेन भतिष्ठाप्याभिमिन्धयेत्‌ पिण्डान्विनिक्षपे्त्तदणेदेवाय पिण्डकान्‌ ३८ आघारावाज्यभागौ रक्षष्य दरौ हुनेत्सुधीः ततो निधनपतये त्रयोदश जयार्बदः(दयः) १९ होतव्याः पञ्च बरह्माणि नमो हिरण्यबाहवे इति सवबहतीहत्वा चतुध्य॑नस्तु मच्रफैः ४० रुतसर्वः कुद्राय यस्य चैकंकतीति एतैस्तु जुहुयाद््ननाङ्ञातत्रयं तथा ४१ व्याहूषीरथ हृत्वा तु ततः सिष्ठकृतं हुनेत्‌ इ्मशेषं निर्य प्णपान्नोदकं ततः ४२ पर्णमासान्तयजुषा जलेनान्येन इहयेत्‌ ब्राह्मणेष्वभृतमिति तज्लं शिरसि क्षिपेत्‌॥ ४३ भच्यामिति दिशां लिदिसु तोयं विनिक्षिपेत्‌ ब्रह्मे दकषिणां दत्वा शान्ते ृरकमाहत्‌४४ आहरिष्यामि देवानां सर्वेषां कल्ये जातवेदसमेन(न) ता लका (कैशछा)थपाचमे (कै- ४५

मब्रेणानेन वै बहि पुल्के छा(कैर्छा)दयेदतः। त्रिदिनं उवलमा(ना)स्थितयै छादनं पुकः स्मृतम्‌ ब्राह्मणान्भोजयेद्धक्लया स्वयं भञ्जीय(त) वाग्यतः भस्माधिकमभीप्स॑स्तु छवधिकं गोमयं हरेद्‌॥ दिनत्रयेण यदि वा एकस्पन्दिवसे बहु हृतीये बा चतु वा पातः ात्वा सिताम्बरः॥ ४८ ्ठयहोपवीती शुमाट्यानुरेपनः। शक्ठदन्तो भस्मदिग्धो मन्रेणानेन मच्रवित्‌॥ ४९ तत्रूवेतिचोचाषयित्वा कैमस्मसत्यं संतजेत्‌८) तत आवाहनषृला उपचारस्तु षोडश्ष॥५०

चनद्रकुहूमकादमीरमुशीरं चन्दनं तथा अगुरुद्ितयं वैव चृणेयितवा तु सृ्षमतः ५३ पिपद्स्मनि तथोमिति बरह्मच ततः पयमचने गा पयःसेचने गदितः कपिलामनुः॥ ___ ५२ न्त॑तुगोरम. ण्यो तथात्रः।३ख.ड.च छ.ट. 'डश्रीमा भ। भ. "बे श्वकादृक्षति द्विजः ह, भ. एषाः प. म. पुटाक" स. भ. "रे मस्मे

१. डच. छ. ट.ड. हतः भ. दिव्यानि क. १० ठ. "लामत्रेणाथः

६९२ महायुनिश्रीव्यासप्रणीत-- [ पातारुखण्डे-

अगृतं देवि ते प्रीरं पवित्रमिह बुद्धिम्‌ तव परसादान्युच्यन्ते मनुजाः सर्भपाप्मनः॥ ५५ प्रणवेनाऽऽवहेद्वद्ान्ब्वो वटनाकथ(न्भस्मनो बटकानथ) ({)। अणोरणीयानिति हि मन्रेण तु

विचक्षणः ५६ श्रीशिव उवाच-

इत्थं तु भस्म संपाद्य शुष्कमादाय मच्रवित्‌ प्रणमेन विगज्याथ सप्चपणवमच्रितम्‌ ५७

ईशानेन शिरोदेशं मुस तत्पुरुषेण उरोदेश्षमधोरेण गुह्यं वामेन मचरयेत्‌ ५८

सच्रोजातेन वरै पादौ सर्वाङ्गं पणवेन तु तत दूरय सवोङ्गमापादतलमस्तकम्‌ ५९

तत आचम्य वसनं धौतं शेतं प्रधारयेत्‌ पुनराचम्य कम स्वं कतुमरहति स्तः ६०

ततो भस्म समादाय प्रगृज्य प्रणवेन तु त्रिनेत्रं त्रिगुणाधारं तरयाणां जनकं वियम्‌ ६१ स्मरन्नमः शिवायेति रारे तु निपुण्डरकम्‌ नमः शिवाभ्यामित्युक्त्वा बाहोवौऽपि तरिपुण्ड्कम्‌ अधोराय नम इति उभाय्यां प्रकोष्ठयोः भीमायेति ततः पृष्ठे शिरोधिपधिमे तथा ६३ नीलकण्डाय शिरसि ्षिपेत्सवांत्मने नमः क्षास्याथ ततो हस्तौ कर्माचुष्ठानमाचरेत्‌ ६४ शिव उवाच- यूयमेव॑भकारेण भस्म कृत्वा प्रधृष्य गुणान्धारयितुं शक्तास्ततः 'सक्ष्यथ वे परजाः ६५ शंभुरुवाच-- | इत्थं शिवोदिता देवा ब्रह्मविष्ण॒महेश्वराः। तथा कृत्वा विधिनाऽहमपहमिकया तदा ६६ अन्योन्यबोधनार(श)क्ताः प्रणम्य शिवमूचिरे कं गुणं धारयेत्को वा रिवः पराह सुतानथ।॥।६७ कर्मराक्ति (?) तथा ज्ञानं पखरेण्वेव नश्यति अल्पायुर्दश्यते ब्रह्मा मनुभिधास्य जीवितम्‌ ॥६८ योऽहं ब्रह्माण्डमालाभिभूषितो व्रह्मगोपनम्‌ रजोगुणमवष्टभ्य जानासि मां तदा ६९ जह्माधिकबलो विष्णरायुषि ब्रह्मणोऽधिकः ब्रह्माण्डमालाभरणे महेशस्य ममैव तु ७० चतुनिश्वासमात्रेण वि्णोरागुरुदाहृतम्‌। ब्रह्मा त्(ह्मणोऽ)धिकसखत्वात्सत्वमारम्बती (ते) हरिः जानाति सर्वकालं मां चिदेव विस्मरेत्‌ साचिकैकैव म्ल राजसी तामसी त्‌॥७२ शान्तं शिवं सत्वगुणं रजवत्ताऽनुमानतः तमो नीरं तथा चैव गुणं शेभ॒स्तथाऽभजत्‌ ७२३ स्वै रजस्तमश्वापि दधार पुरा किल अतश्च त्रिविधा पूजा शंकरस्य विधीयते ७9४ रजश्च तमसा युक्तं दारुणं परिकीतितम्‌ दारुणाऽपि ततः पुजा शंकरे गतिदा मता ।॥ ७५ रजश्च तमसा युक्तमलं शास्रमवरततकम्‌ विच््छिञ्नाऽपि ततः पूजा शंकरे फट्दा मता ७६ तमश्च सत्वसंयुक्तं मिश्रकं भवतेकम्‌ मिभ्रपूना वि(जाऽपि)फलदा शकर लोकरंकरे ७७ यादृशं तादृहौ वाऽपि नियमेनार्चैने विभोः शेकरस्याऽश्ुफल्दं यादशस्यापि देहिनः ७८ शभृरुवाच- एतत्संक्षेपतः भक्तं विधानं भस्मनोऽनध वक्तश्रोतजनानां समस्ताघविनाश्षनम्‌ ५७९

इति श्रीमहापुराणे पाने पातालखण्डे शिवराधवसंबदे भस्मोत्पत्तिविधानं नाम चतुरधिकरशततमोऽध्यायः॥ १०४

आदितः शोकानां समणष्यङाः- १८०३४

१ख. इ, च. छ. ट. इ. सदा|

१०१ पश्चाधिकशततमोऽध्यायः ] पद्मपुराणम्‌ ६९३ अथ पञ्चाधिकशततमोऽध्यायः पभ॒रुवाच-- अत्र ते कीतैयिष्यामि कथां पापमणारिनीम्‌। श्रुत्वा यामाप धमीत्मा शिवभक्तिमतुत्तमाम्‌ इक्ष्वाकुनीम विगेन्रो महानिदो महामतिः बहुशास्पर्वीणश्च नी तिशाज्ञमिशारदः # नयष्टानचदाताचन देवानां पृजकः। चाध्यापयिता वेदं चाऽऽख्याता श्चतस्य पुराणेतिहासानां श्रृतीनामागमस्य वा यतनाद्क्ता तथा देहसंस्कारैकवर्पकः =

ताद्शस्य द्विजस्याथ समालक्ष्या(क्षा)युरल्यगात्‌ लक्षान्तरे तैकसिन्वत्सरे मा पश्चमे तृतीयदिवसे रात्यां पुराणं श्वुतवानिदम्‌ स्वसेपादितवित्तस्य येन दानं प्र कृतम्‌ दिने दिने भज्यमानं निःसारं स्यात््मेण हि व्षौण्येव तावन्ति नरके पच्यते धुवम्‌ कृमियोनिसहस्रं नुभूय ततः परम्‌ दद्र व्याधितोऽवनधुषटभारयो बहुभनः दिने दिने भक्षितेन याचितेन जीवनम्‌ यन्न कापि बीजानां मप्रानामथ माणात्‌ लब्धे जीनौचनं कमे८) भ्रलानामथ जीवनम्‌ मध्ये श्रोत्रविदीनश् नेत्रहीनः स्वलन्मलः १० एवं पुराणं शरुत्वाऽसानिक्षवाकुभरंशदुःखितः मनसाऽचिन्तयं स्मारं स्मारं दरिजाधमः ११ रूपपुष्पेमादिष्पयी(१) दुगौऽपि फलवभिता तथा पराणरहिता विद्या नो गतिदशषिनी १२ बहुशाल्रं समभ्यस्य बदरन्येदान्सविस्तरान्‌ पंसोऽश्वतपुराणस्य सम्यग्याति दशनम्‌ १३

दभरुवाच- एवं चिन्तयतस्तस्य हक{कमरणं त्वभूत्‌ यमलोकं गतश्चायं यमेन परिभाषितः १४ यम उवाच-- अनेकपापयुक्तोऽसि पुण्यं नेव महततव नेदाध्यापनासाप्तं पापं विदितं तव १५ कोिवर्षाणि नरके तब स्थितिरिति द्विन आयुरस्ति तवात्यरपं गम्यतां पौषिकी तनुः १६ कुर पुण्यं हितं दाने देवतापूजनं जपम्‌ साद्पध्यापनं विप्रभोजनं भस्मधारणम्‌ १७ भज विश्वेश्वरं देवं देवदेवमुमापतिम्‌ तस्य भ्रयत्नमात्रेण मम लोकं गच्छसि १८

यत्काचित्मत्यदं पापिन्पुराणं श्णु सादरम्‌ ततस्तच्छरबणादेव नेक्षसे मम यातनाः १९ यमस्य वचनं श्रत्वा ब्राह्मणः स्तं ययौ तनुपर्‌ अथेशपूजनङृते यत्नमास्थाय द्विनः २० आगमम्ूनिवयय तु जावा रिवपूजक़म्‌ तपःस्वाध्यायसंपन् शरतिस्मृतिविवेचकम्‌ २१

पुराणतत््ववेत्तारं लक्षरिष्यसमाटतम्‌ वेदेदाङ्गपारगम्‌ २२ ्रुकामो ययौ शैलं मन्द्रं चारुदन्दरम्‌ नानाविहगसंूरण नाना पुष्पठतावृतम्‌ २३ सवेकुसुमोपेतं नानागन्धोपशचोभितम्‌ किंनराणां मियुनेगतपूणेमहागुहम्‌ २४

अनेकरूपलावण्यवंनितोषितपादपम्‌ लम्भमानविचित्नाभिः स्रग्भिः शोभितपादपम्‌ २५ रतिश्रमपसुप्ानां बोधनादितषटपदम्‌ कूजन्ति पिकाः कामे वियुक्तानां युने किल २६ नानापुनिगणाकीणी भान्तमूमचारिणम्‌ अप्सरोगणसं कीणे गन्धप्रगणसेवितम्‌ २७ नानासिद्धपुखोद्धतमीतपूरणवनान्तरम्‌ विचित्रफलसंपूर्णं नानादेवाल्यान्वितम्‌ २८

डच. छ. ट. नावनं क. "कामम" सल. भ. "वनतो

६९४ महायुनिभ्रीव्यासपरणीतं-- ` [ पाताच्लण्डे- भासादशतसंबाधं नानाणहसमन्थितम्‌ सिहाननैगजमुसैरुलुकवदनैरथ

अगुसैविमुखैस्पेरषवक्तैकगीपुसैः २९ ररुजम्बुकगोधाहिवानरभयुसैरपि व्याघ्रवृयिकभदुष््ानगदंभतुण्डकेः ३० समस्तजीववदनैः सदृश।स्येगेणेश्वरः वही युसेवकषयुखेः शिावक्त्रैरयोमुसैः ३१ ङ्गमुक्तादिजलजवदनेरपशोभितम्‌ अधिकाङैरनङगेथ जटिरैः रिसिगुण्डितैः ३२ पञिवक्तरैधिषवकमैस्तिमिग्राहमुसैरपि धटास्यैः शरप॑वदनैः कणेपादमुखैरपि ३३ घण्टागुखेशुषुखेः किङ्किणीवदनेरपि याद्वस्तु नगतयस्मिस्तादश्ास्यैरधोमुखैः ३४ कैथिभिभृतकेदषरूपलावण्यकोमलैः कोटिसू्भतीकाशैशन्द्रकोटिसमपभभेः ३५ नानावर्णेधिश्वुसेधिश्वरूमैथतुरखेः दियुेः पशचवकत्रश् तिमुसैः षण्युतैरपि ३६ एकानेकयुखैः शान्तैः सर्वदा सुखिभिरयुतम्‌ नानाभोगसमृद्धैश्च रतिकामसमैरपि ३७ लक्ष्मीनारायणपर्यैरूमेशसमविग्ररैः नानारूपधरैधान्यैः सेवितं मन्दराचलम्‌ ३८

धेनवो यत्र वेदा भीमांसावत्ससंयुताः धमीदयः सवस्माणः पुराणानि कमेणा ३९ स्पृतीतिहासजातानि आगमाश्च शरीरिणः स्थिताश्च मन्दरे यत्र शैलः पापनाशनः ४० तस्य मध्ये महापुण्यं पुरं परमशोभितम्‌ बापीतडागोपवनप्रासादशतशोभितम्‌ ४१ सप्तभाकारपरिखं रत्नाद्लकसंयुतम्‌ गोपनेवभिरयक्तं विचित्रगृहैसंयुतम्‌ ४२ यस्य चाप्रतिमं तेज उष्णक्षीतादिवाजेतम्‌ तन्मध्ये नगरी पुण्या तन्मध्ये सभा शुभा ४३ तस्यां भद्रासनं मध्ये वेदपादं विचित्रितम्‌ सर्वोपनिषदां पादषीठं सुशोभनम्‌ ४४ पुराणान्यागमास्सस्य स्वस्तीति शहिवपादयोः तत्राऽऽसीनो महायोगी गोक्षीरसदटश्ाकृतिः॥४५ मन्दस्मितसुचावौस्यो अष्टव्षवयाः पुः दधार उरसा माणां मणिरद्राक्षकलििताम्‌ ४६ बिभ्राण उपवीतं कणिकारसमदयुतिः सुरत्नकुण्डलो देवः किरीटकनकाम्बरः ४७ नानाभूषणसंयुक्तो नानागन्धविखेपनः वामाङारूढगिरिजो वीक्षमाणस्तदाननम्‌ ४८ मुग्धां नम्रमुखीं बालां नवयौवनहोभितां भ्रषितां चारुसवौङ्गीं बिभ्रतीं कनकाम्बुजम्‌ ५९

आलिङ्गथ वामेन करेण देवीं दक्षेण तस्या मुखमुश्नमय्य

सृष्टा शिरो बामकरेण तस्या दक्षेण दुर्वस्तिलकं देवः ५० भक्तिवीजयते देवं प्रणवव्यजनेन पूजा कान्ताऽपि कुसुममाला देवाय बिभ्रती ५१ हभिषिरक्तिमैनिते बिभ्रत्यौ योगचामरे समाधिः कायैकतोऽस्य धारणां योषिदस्य ५२ यमाश्च नियमाशरैव किंकरास्तस्य कीतिताः। माणायामः पुरोधास्तु भत्याहारः सुषणेधृत्‌ ५३ ध्यानं द्रविणाध्यक्षः सत्यं सेनापतिस्तथा ब्रहमपथृतिकीरान्ताः पशवस्तत्पतिः शिवः ५४ पनां पालको धमः स्यादधर्मश्च तस्करः मायापाशेन ते बद्धा मोचनी कारिकागृतिः ५५

नानाविधाश्च परमदा देवदेवमुमापतिम्‌ एताद्शमुमानायं कोटिजन्तुरमुस्मरेत्‌ ५६ इष्टान्भमोगानवाप्याथ क्षिवलोके महीयते ब्रह्मविष्णुमहेन््राग्रास्ततपुरदारपार्काः ५७

लक्ष्मीसरखतीदेग्यौ देहट्य्चन उक्षितो नियुक्ते देवदेवस्य देवाश्च सुरयोषितः ५८ दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः एताहशं महारेरमिक्ष्वाङ्ुः सेददशं ५९ नि भणम्य जावालिमिदमाह वचस्तदा गन्तुकामो महेलं शक्तोऽस्मि बा पुने ६०

१. भ्र, मन्दिरे। क. 'हशोभितः।

१०९ पश्चाधिकंशततमोऽध्यायः ] पद्मपुराणम्‌ ६९५

ममाऽऽयुर्पं कथितं यमेन ज्ञानिना ; भोक्त; जाबारिर्वाच-- नरक षुः क्तः कयं भवो भनिष्यति ६१ मयाऽपि स्ेमेतत्त कञातं दिव्येन चकुषा आयुशदिनं ब्रहमन्द्ानपि धर्मकृत्‌ ६२ तपस्ते हएनभ्यासाम योगोऽरपकारतः दानं द्विणामाबादसाम्या्या णा ६३ यज्ञो व्रते पूर्तं पुण्यमनारषः। चौध्यापनती्ादिसेवा कारिरोषतः ६४ तस्मात्वत्पापनाराय परायचित्तं विदयते गातिभदं तथा धर्मं गच्छ वा तिष्ठ बा मुने ६९ इ्ष्वाकुरुवाच-- यावन्नीवं भतिङ्ञाय क्रियते यो हषो द्विज तेन पापपरीहासे भविष्यति सुनिश्चितम्‌ ६६

तद्येन धरमचरयेण मम पापं प्रणदयति केन वा पुण्ययोगेन खर्गतिश्च भविष्यति ६७

शरणं भवे विभृ नरकादिति बिभ्यतः सर्ैषमेफलं माहुः शरणागतपालनम्‌ ६८ जाबालिरवाच--

सत्यं स्वस्येन काठेन तादृग्लमभ्यते हषः अमृते त्वरते शक्यं कतं सवभान्तरेष्वपि

रहस्यमेकं किचिसु यस्य कस्यापि नोध्यते ६९ इष्ष्वाकुरुवाच--

शरणं पाठय पुने कालो मे निर्गमिष्यति ७० जाबालिरुवाच--

भम भाणाधिकं विप रहस्यं शतिचोदितम्‌ शिवलिङ्गाचैनं नाम ब्रह्मादिभिरनुषटितम्‌ ७१

पमस्तपापशमनं सर्वोपद्रवनाशनम्‌ भक्तिमुक्तिमदं तस्माच्छिवपूजां समाचर ७२

नातिक्रामिदयदि गुने शिवरिङ्गाचेनं ठुभम्‌ यः शोभुपूजां बिच्छिन्धात्तेन च्छिमनं हि शिरः ७? षरं शूखविनिक्षेपो षरं श्षार्मलिकर्षणम्‌ वरं प्राणपरित्यागो नेव पूजाव्यतिक्रमः ७४ परं बहिपरपतनं वरं चाधः शिरः कृतम्‌ षरं खमरुक्तिवा नेशपूजाग्यतिक्रमः ७५ अपूजयित्वा चेशानं यो हि भुङ्के नराधमः पापानामन्नरूपाणां तस्य भोजनमुच्यते ७६ अनुशवा्यं पदं शंभोभूङ्के यदि खादति शिवेति मङ्गं नाम यस्य वाचि प्रवरषते॥ ७७ भस्मी भवन्ति तस्याऽऽन् महापातककोटयः शिवं प्रदक्षिणीकृ यो नमस्यति मानवः ७८ रमेः दक्षिणं त्वा यत्तःपुण्यमवाञ्ुयात्‌ भद क्षिणत्रयं कृत्वा नमस्कारं पश्चधा ७९ एनः परदक्षिणं कृत्वा नत्वा मुच्येत पातकः सर्ववाय्यानि यः कुयौत्कारयेदरा शिवालये ८० बलेन महता युक्तो वेदसेग्यत्न जायते श्रावये्ः पुराणानि देवदेवं त्रिलोचनम्‌ ८१ रमपापविनि्क्तो बसेच्छिव॑वो कृती तं निल्यमाद्रेणेशो वक्ति वाक्यं भियं सदा ८२

[क्जाबालिरवाच]-- एतत्संक्षेपतः भोक्तभीशपूजनयुत्तमम्‌ अर्पायुश्च भवान्विभर शिवपूननमाचर ८३ त्रिकालं वा द्विकालं वा एककाटमरथापि वा यामं यामारमथवा शिवपूजनमाचर ८४ पानपस्थाश्रमो भत्वा वानमस्थङृताश्रयः वानमस्थमसूनैश्च भातः पूनय शंकरम्‌ ८९ रीफलैः शतपत्रैश्च पद्मसोगन्थिकैरपि नीपेर्जपाभिः पृ्ागैः करवीरेध पाटः ___ ८६

# ददमधिकम्‌

त्ख व्वाप्यागन?। 27 ~~ < ~~

६९६ महापुनिश्रीष्यासप्रणीतै-- [ पात्रारखण्डे-

तुलस्या रविदैरपराजितया तथा अपामागीदरे शद्रन्टाधमनकेन ८७ सर्रेभिः समफलैषिस्वपत्रश् धृतकैः द्रोणैः शिरीषैः शेकते (कर) दुषैया कोरकैरपि ८८ नन्दावतैरषतेथ तिलमिश्र केवैः अन्यैरपि यथाशक्ति पातः संपूनयेच्छिवम्‌ ८९

कणिकारेथ सौवणेदरवयाऽपि शिवाचैनम्‌ मुकुटैनीैयेदेवं चम्पकैजेलजं चिना ९० जलजानां सर्वेषां पत्राणामक्षतस्य कुशपुष्पस्य रजतसुव्णकृतयोरपि ९१ अन्यत्कृस्बा यथा यतत तैलपकं भवेृप तत्पयुषितं पोक्तमपुपादि गमिष्यति ९२ उक्षितं यत्फलायुक्तं तैलक्षाराम्लजीरकैः जशेततो(न भो)कषितं मूलफलक्ाकादिकं रेप ९३ पर्युषिते भोक्तं गङ्गातोयं सागरम्‌ महानदीजटं सर्व केदारनलमेव ९४ हदरूपेण यत्तीर्थं कूपतीर्थन राघव तडागवापीसरसां कूपेनापां यद्धवेत्‌ ९५

तत्तीथतोयं सर पर्युषितं भवेत्‌ रात्री जलमाहर्यं दिवा संपादयेन्लम्‌ ९६ सैकतं तथा धार्यं पर्युषितं हि तत्‌ एवै भरिदित्वा पूजां स्वं शिवखिकगे समाचर ९७

कंयुरुषाच- एवमुक्तोऽथ मुनिना इ्वाकु्ाह्मणभियः शिवपूजापरो भूत्वा दिनाष्टकमतिष्टत ९८ नवमेऽथ दिने भर्ते भातः काठे कृतार्चनः मरणावसरे भाते शिवपूजां विधाय सः ९९ स्वान्भाणानुपहाराय तत्याजेव महेशितुः शृतं तमथ विज्ञाय यमदूता: समागताः १९०

यमलोकमापका ये यत्नमास्थाय तस्थिरे शेवाथापि समायाता वृता बहिगुखादयः १०१ तेषामन्योन्यवादोऽप्न्मामको मामकस्त्िति अथवा मोक्षपाणि शिवदूतमथादैयन्‌ १०२ अय बहियुखः कुद्धो यमदूतशते तमः महाकायस्तथा भूत्वा शृहीत्वा करेण तत्‌ १०२ रिरांसि तथैकेनाऽऽपीड्य चिच्छेद शष्पवत्‌ मारयित्वा ततो दूतानादायेकष्वाकुमभ्यगात्‌ निवेदयामास तं बीरमद्राय धीमते चापि शंकरायाथ ते प्राह महेश्वरः १०९ त्वयाऽ्टदिनपूजैव कृता कृष्णा दिने दिने त्वमनिन्दः पुरा मां लिङ्ग शिश्ाग्रमित्युत १०६. तेनैव पापयोगेन शिर्रचक्रो भविष्यति रिश्नप्रे विवरं चक्रं जिह्ठानासादिवभितः १०७ र्व मन्नामवक्तत्वादरक्ता चापि भविष्यसि अथेशवचनात्सोऽपि तथाप्रूतोऽभवत्क्षणात्‌ १०८ शंयुरुषाच-- इदं शृणुयान्निदयं एराणाख्यानगुत्तमम्‌ विगुक्तपापवन्धशच शिवभक्तो भविष्यति १०९ याति शिवस्थाने वक्ता चापि तथा भवेत्‌ यश्च वक्ति कथामेनां हेरेण सदश युवि११० उक्त्वा कथामिमां पूषेमथीरो नाम भूमिपः स्वग गतवात्राजा कृतपापोऽथ भायेया १११ इति श्रीमहापुराणे पाशने पातालखण्डे शिवराधवसंवादे विभूतिमाहात्म्ये पञ्चाधिकशततमोऽध्यायः १०५ आदितः छोकानां समष्यङ्ाः-- १८ १४५

अथ षडपिकराततमोऽध्यायः भ्रीराप उवाच- शा अयमभि्िखो नाम बहिः रिवगणः शुचिः कथं तादशो भूतस्तन्मे बद्‌ नमस्तव _ !

१क.छ.ज. ट, ड. ग्याद्मः। २, म. दक्तश्च ३2. ततैकते छ. ड, “क्षवक्त्रो भ" भ, "जितम्‌ प्‌*।

१)

१०१ षडधिकदाततमोऽध्यायः | परपुराणम्‌

शंभुरुवाच-- अयमासीत्पुरा कश्चित्प्रियः कोधनः सदा नष्टमायो नषटसेनो नष्टराष्रोऽतिदुःखितः रब्ध्वा ठुलायद्वितयं कृषि चक्रे सहाऽऽत्मजैः ऋणेन महता युक्तः पुनश्चातीव दुःसितः राजा सर्पेण सुतनारनात्‌ तथाभ्रतो महीपालस्तलाज कृषिपप्युत लक्ताहारो रुरोद सुतावथ समागम्य माहतुः पितरं चिद्‌ चतुः-

६९७

किमर्थ रुते तात नष्टो नाऽऽयाति रोदनात्‌ शरीरो षणायाथ शोकस्ते ऽद्य भविष्यति & शोकेन चश्षी नष्टे अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे एका नष्टा चाऽऽयाति र्न पञ्च स्थितानमून्‌ बहूनां रक्षणं पुण्यमाभितानां विशेषतः अन्याभ्रितमगु श्रु कथं शोधितुमहीसि पितोवाच- पुत्रः शुः कथं पुत्रो युवां शरू तथा मे। अलन्तसुखिनं पुत्रं कथं शशरुमभाषतम्‌ सता चतुः--

जायमानो हरेदार्य वधमानो दरेदनम्‌ म्ियमाणस्तथा भाणाजधतव मतः परम्‌ १० यत्सुखं त्वया पोक्तं स्पश्नाशिङ्गनादिभिः। दुःखोद्षमिदं राजन्सर्वमेतददामि ते ११ भसूतिकाले पुत्रस्य भायौनाशविचारणा जीवितायामथो पलन्यामात्मनः सुखनाशनम्‌ १२ योन्यशुद्धौ तु जातायां संयोगो नोपपद्यते आलिङ्गनपरे गाढं स्न्येनाङग ्परिषृते १३ तथाऽपि यदि संयोगः शिशरुरोदनता स्रियाः ददं शिशुगतं चित्तं ततो वैरस्यमेव १४ अय चेत्पतितो डिम्भो मध्यमेुनमुदरतिः रतिमध्ये तु विच्छेदे दुःखं किपिदसंनिभम्‌ १५ सवेकाटे परिमिते कदाचिद्रतिसंभवः तकारे भोजनं नासि खापो नास्त भाग्या ॥१६ शिशूनां रक्षणे दुःखं व्याधिसरप्रहादिभिः तन्मतं यत्सुखं चित्रं यथाऽङ्ारोहणं पितु; १७ आलिङ्गनकृतं तात चुम्बनादिकृतं तथा अव्यक्तपधुरोक्त्यादि यत्सुखानि नरेखर १८ रतिमध्ये विरामस्य कटां नाहन्ति षोडशीम्‌। अन्यान्यपि दुःखानि सन्ति पत्रे सहस्रशः ॥१९ अनेन करियसे इहामुत्र विरोधिना तयन शोकमिमं तस्मादावां पुत्रौ स्थिताविह २० राजोवाच- लजामि शोकं दुवीरं स्कार्यविरोधिनम्‌ आत्मनश्च हितं कार्यमिहायुत्र सुतौ मम २१ पुरोधसं तु गच्छामि मम पूर्वे महागुरुमू वसिष्ठं मुनिवर्यं दास्यति गतिं मम २२ एवमुक्त्वा गतो विप वाराणस्यां स्थिते गुरुप दण्डवत्मणनामाथ मुनिना परिपूजितः २३ आलिङ्गितः रिरोधातो दत्तासनपरिग्रहः उक्तशथाऽऽगमनं किं ते किं कार्ये करवाणि वै २४ राजोवाच- एति भैयच्छ मे विप्र संसारतारणाय टि सिन्नोऽहं कर्मणा शदवद्धवन्तं शरणं गतः २५ वसिष्ठ उवाच- तिं पश्य महालिङ्गं विनवेश्वरमिति स्थितम्‌ एनं पूजय राजेन्दर देवदेवं पिनाकिनम्‌ _ २६

# विकरणाभाव आपः

द. म्र्ूहि मे बहमन्परलोकमयप्रदम्‌ इह राज्यप्रदं पशादेतन्मनति वतेते वसि ट. इदं ट. शृतम्‌ ८८

६९८ महामुनिभ्रीव्यासपणीर्व-- [ पाताठलण्डे-

यमाराध्य पुरा शक्तिररुन्धत्याः सुतो मुनिः रप्षसा भक्षितश्चापि यमरोकं गतो सः २७ किंचित्कालं गतः स्वग ब्रह्मलोकमगादतः ब्रह्मलोकादरिष्ण॒लोके कीडन्नास्ते सुतो मम २८ अपु पश्य महाराज दुब्धकं वनचारिणम्‌ पूजयन्तं हि विश्वेद पत्रमातैः स्वसंश्तेः २९

शमीृक्षस्य संभूतैस्तथा पूगमसूनकैः कदम्बकुसुमेरकैकुसुमेयूथिकाभैः ३० एतैरन्यैमहेशानं पूजयन्तं विलोकय इतोऽधयाममात्रेण मरिष्यति तदद्भुतम्‌ ३१ अन्तकाछे समायाते टुन्धकोऽपि शिवाय वै उपहारभदानाय शृष्टवान्पाद्वेतो टम्‌ ३२ तं चूतफलसंपूर्णं शुना स्पृष्टं षिगहितम्‌ संकरिपितोपहारस्य क्षभावालुन्धकस्तथा ३२

इदं जगौ शुभं वाक्यं लोकानां भक्तिमूचकम्‌ पुष्पाभावे हरितं फलामावेऽङ्कलं रविः ३४ खिङ्गविस॑सने कै जमदमिक्रपिस्तथा लिङ्गपीठं भवेदेव गात्रे निभिद्य दत्तवान्‌ ३५ अन्यैमाहेदवरेरन्यत्साहसं परमं कृतम्‌ ममापि तत्तथा कामन्यथा दोषभागहम्‌ ३६ एतस्मिनन्तरे कथिदुन्मत्तः रिवमभ्यगात्‌ अथ टुन्धढृतां पूजामाहत्याभक्षयल््षणात्‌ ३७ चमनं तदा चक्रे शिवपीठेऽथ शुब्धकः रिवापकारिणं चैनं हन्मि नो वेत्यचिन्तयत्‌ ३८ अथ स््रात्मवधायैव यत्नमास्थाय शंकरः उन्मत्तेन यथोद्धक्ता शिवपूजा मया ता २९ लिङ्गमाबरणे हयेषा तदहं मम देहिनः ्रा्तिस्त्भ्रियां स्वच निरमोक्तव्या मया दुतम्‌ ४० पूजात्रिमोचनायैततफलहानेगैरं लयजेत्‌ इत्थं संकरप्य तदा तीकष्णस्वधितिनाऽद्भुतम्‌ ४१

क्रे त्वचं दक्षपादं तवच चिच कटेरधः वामपादं तथा चक्रे कटिपर्यन्तमादु ४२ इष्श्ावेपितश्रैव तत उध्यैमथाच्छिनत्‌ करांसोदरहृर्कण्ठत्वचं निभि टुन्धकः ४३

मस्तकस्य त्वचं चापि निधिभेद्‌ परवान्‌ तयोरन्तरतस्तस्माद्राजे निभि वतटम्‌ ४४ छ्िाऽङ्ुटीं समादाय देवायापितवांस्तचम्‌ आरादेव तथा दिग्यरूपः स्वक्षधतु्नः ॥५५ नानाभूषणसंयुक्तः स्थितो वियति क्ांकरः अथ रेवा; समायाता दूता; रतसहस्रशः ४६ विचित्रमुङुटाकाराः सर्वाभरणभूषिताः तरररूलपाणयः सरवै शुदधस्फटिकसंनिभाः ४७ चतुर्भुजाः सुरूपा विमानवरसंस्थिताः सवे सूयंसमाः शान्ता रम्भावत्पियया युताः ४८ सूनुपत्नीबलोतसाहव्रिखासस्रीशतान्विताः तेनसा सू्यसष्शाः पष्पवृष्िवाकिरन्‌॥ तैराद्रतो लुब्धकश नागच्छदवदचच तान्‌ भायौबन्धुननोपेतो गच्छेऽहमथवा वा ५० शैवास्तदरचने भत्वा वाक्यमेतदथोचिरे येन पण्यं कृते पाप॑ तेन भोग्यं हि तत्फलम्‌ ५१ लुब्धक उवाच-- अकौवानां सर्वेषां 0 माहेश्वराणां धर्माणां फलं द्विबहुष्वपि ५२ एतस्मिन्नन्तरे प्रापो वीरभद्रः शताकैभः नानाकोटिगणोपेत एहि लुब्धक बन्धुयु ५३ सर्व त्वयोक्तं तथा सभार्यौ ज्ञातिबन्धुयुक्‌ आर््ेदं विमानं शिवं गच्छ दिवं तु षः अथ तद्रचनारपराप्तः शिवरोकं विमानगः ५४ वसिष्ठ उवाच- दृष्टवानसि सर्व त्वमीशपूजां समाचर विगुक्तपापबन्धस्त्वं शिवलोकं गमिष्यसि ५९ यदि राज्यं त्वया भ्राथ्यै माजयेशाङ्गणं देप गोमयोदकरेपं नियमेव समाषर ५६ एतावता भूमिराज्यं शुषं तव भविष्यति यावदायुश्च ते राञ्यमन्ते शिवपदं भवेत्‌ ५७ नैतसिमस्तु भवे राज्यर्ससिद्धिरनुमृतयुतः अतो देशान्तरं प्राप्य शिवसेवाप्रभावतः ५८

१०६ इडभिशततमोऽधभ्यायः ] पम्पुराणम्‌

भविष्यति ते राज्यं रिवभक्तिः स्थिरा तथा " शथरुवाच- अथ कृत्वा तथा पूजां मृतः स्वर्ग गतस्ततः राजजन्म पनः कदाचिदथ देवस्य एहमर्यगमश्पः नानादीपसमोपेतं ५०] 1 भटानामय संमदं एको दीपोऽपतथूपे तदाऽसौ कुपितो राजा दीपमादाय सत्वरम्‌ ६२ देवाखयपुरे वीर न्यक्षिपत्कोपसंगुतः दग्धं देवग तेन एनश्च समपद्यत ६३ अथ देवपुरस्तत्र द्ग्धवेद्मादिकं शम्‌ निर्मापयामास गपो महेशानमथौजपत्‌ ६४

अथ मृत्युदिने प्रापने राजाऽऽराधितश्ंकरः भस्पललायी भस्मशायी जपन्सद्रं ममार ६५ शिवदो गतः सोऽयं वीरम्रेण भाषितः मृव तवं गणशो मम परिचारकः ।। ६९ शांकरान्ममनिर्देशादानयस्व ममान्तिकम्‌ रिरोदहीनो भवांथापि व्वाकावक्रो भविष्यति ६७ उवाच महात्मानं वीरभद्रं गणेश्वरम्‌ चकुः श्रो तथा निहा नासिकाऽऽस्यं शिरो गणः एतषिना ग्यवहतिः कथं मे संभविष्यति अमावे शिरसः किं वा मया पापं कृतं विभो ६९

वीरमद्र उवाच- त्वयेव स्वीका पूर्व देवी परमसुन्दरी महेशभवने नित्यं बातु्णकरङ्कैः स्वस्तिकं सरवैतोमद्रं नन्यावतादिकं भम्‌ ७० प्ममुत्परमान्दोलपादो व्यजनचामरे तरदं शङ्खचक्रे गदा धनुरयैव ७१ त्रिशूलं डमरं खड वृषं भरङ्गीरिटं शिवम्‌ तथाऽष्पत्रं कमल्मन्यय्त्रादिकं तथा ७२

कल्पयन्ती प्रतिदिनं सेवते वुपभध्वनम्‌ कदाचिदथ सा वेश्या देवसदबन्युपस्थिता ७३ राजा काराङ्किकः कथिदेवेश्म समाविशत्‌ अथ तां टवा स्तत्र इदं वाक्यगुक्तवान्‌ ७४

काराङ्किक उवाच-- , एकान्तसंस्थिता वेशया युवाऽहं स्थविरो स्थविरं व्याधितं पण्डमशाक्तं धनवभितम्‌ ७५

अदीर्थमेहनं दीनं पुरूपं योपिदुत्ेत्‌ अदमशृलं ैलच्छिन्न जडं दुगन्धदूपितम्‌ ७द्‌ स्वतल्पमव्यसनं नारी दरतः परिवजैयेत्‌ तस्मान्मे दीयतां वेश्य मेथुनं जीवयाऽ्ु माम्‌ ७७ वेश्योवाच-

नियतः सर्वजातीनामिषामुत्र सुखमदः पातिव्रलं परो पैः क्ीणामिति हि शुम ७८ यदधीना यदा वेशया तदा नान्येन संगता पतिव्रतेति विख्याता तस्मात्तं परिपाल्ये ५७९ काराङ्धिक उवाष--

यदि चैवं मरतिः शीघ्र भविष्यति संशयः अथ राजान्तिकं गत्वा राजानमिदपुक्तवान्‌ ८० वेश्या वेश्येव नो भायी नेति वक्तं नोचितम्‌ इत्थं राजानमुक्त्वाऽथ मण्डं चैवाऽऽरनालजम्‌॥। किविदादाय तस्यास्तु मन्दिरं गतवानयम्‌ निद्रावसरमारोक्य पर्ज्य करं ततः ८२ बस्तस्य विवरे तत्न मण्डं चिभेप दुष्टधी; एवं कृत्वा ततो गत्वा राजानपिदगुक्तवार्‌ ८२ तनभिर्गत्य गत्वाऽथ वेरयाग्रयां तव योषितम्‌ उत्थापयित्वा वेद्यां तां सवाग दरषुमहसि ८४ उन्युक्तबन्धमथवा वस्नं परय यत्नतः वेश्यावेऽपाथ गतवान्राजा काराङ्किकं वचः ८५ वमाह सनिद्रेवं पर्येमां यामि पर्यसि उवाच दपं तत्र मे य॒क्तमिदं टेप ८६ ` पज नृम्मिज्त (रज. ड. छ. ड. था५नप्‌। क. मुर्समा'। : स. भ. पनच्छि"

७०० महायुनिश्रीव्यासमणीत॑-- { पातारुलण्डे-

तन्मातरं वा पितरं दशनाय नियोजय तदरष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति॥ ` ८७ आनीता हथ राज्ञा तु माता वीकषितुमुद्ता वचनात्तु वपस्यैव वस्रं शोधयतीव सा ८८ तत्र स्थितं मण्डमथ विज्ञायाम्बा ह्ममदैयत्‌ बदैनाद्रसनं छिन फं तदित्याह पाथिवः॥ ८९ किंचिदेव नो किंचिदिति वेश्याभसूरपि बहुवाक्येन राजाऽयथ बसनं वीक्ष्य शङ्या ९० शुक्रङि्नमिदं वासः प्रारैतत्पश्यतामिति अथ दृष्ट समीपस्थास्तथेतयचुवंचो नृपम्‌ ९१ राजाऽथ स्थग्रहं गत्वा दण्डाध्यक्षमभाषत इदानीमेव वेश्यायाः रिरदिछिन्ध्यविचारयन्‌ ९२ दर्शनीयं रिरस्तस्या घटिकामभ्यन्तरे मम दण्डकश्च नृपोकत्याऽस्यास्तथा कृत्वा ह्यद शैयत्‌ ॥९३

वीरभद्र उवाच- एवं छतं त्वया पूर्य भाप फलम ते ज्वालयैव हि वक्ता तवं भरोता दरष्टा भिघ्रसि रसं जानासि मतिमानतिक्रोधी भविष्यसि ९४ शं भुरवाच-- एवं ज्वालामुखो जातो राजा माहि्वरोऽक्षमी। तस्मातु क्षमया(मिणा) भाव्यं परब्ह सुखेप्सुना इदं भृणुयान्नितयं पुण्याख्यानमनुक्तमम्‌ भिमुक्तपापबन शच शिवरोके भविष्यति ९६

इति श्रीमहापुराणे पादे पातालखण्डे रिवराघसंत्रादे पूजा ना त्म्यकथनं नाम षडधिकशततमोऽध्यायः १०६ आदितः शोकानां समण्यङ्काः- १८२४१

भथ सप्ताधिकशततमोऽध्यायः

श्रीराम उवाच-- महेशनाममाहातम्यं पूजामाहात्म्यमेव नमस्कारस्य माहात्म्यं ईषटमाहातम्यमेव जलदानस्य माहात्म्यं ध्रपदानस्य सत्तम दीपगन्धादिदानस्य माहात्म्यं बद मे गुरो शंयुरुवाच--

एकैकानामनां तु) माहात्म्यं विस्तरा हि शक्यते संकषपेण ते वच्मि शरणु राघव सादरम्‌ पुरा जेष युगे राजा विधृतो नाम वीर्यवान्‌ मृते पितरि बालोऽसौ शरमिराज्येऽभिषेचितः समानवयसः सर्वान्समीपस्थां धकार सः ये दृद्धाये विद्रांसस्ते तस्य संमताः॥ युवानः संमता दुष्टा अकार्येकरणास्तथा सुरूयानयनदक्षाश्च चोरकमेबिशारदाः भाण्डवातीरता छास्यनिपुणास्तस्य संमताः वशीकरणमन््रज्ना वसौ षधबिदस्तथा गीतनर्तनशीङाश्र धूर्ता चूतविद्‌ः भियाः पितृसंमतकतैणां द्यागं करे पाधथिवः॥ बिचार्य तेः सार्ध दुष्टैः कायैमकारयत्‌ एतादृशांस्तथा चान्योन्दष्टान्स युयोज एतुक्तमथाऽऽलम्बय ष्टं सहृदमत्यनत्‌ उरोगुषटि फेत्कारं ये रर्युस्तस्य ते मियां; १० भगटक्षणतचज्ञा रतितन्तरवि शारदाः राजनीतिविहीनं तद्राज्यं समभवत्तदा ११ गजादवरथमुष्रानं गोमहिष्यादिकं यत्‌ तत्सर्वं नाशमापभमपहारा यतस्ततः १२ रत्नानि बसु धान्यानि इृदयनते पुरे तदा अथ भूपान्तरेणासौ निभजितः भपलायितः ११

क. ट्वा महामागस्त" क. 'रिछन्षि ममाऽऽहया द्‌ म. दृध्वामा' पष. म. न्यान्पु्ा | ५क्ष. न. “याः भ्रमर" क. "तिमश्र

१०७ सप्ताधिकशततमोऽध्यायः ] पग्रपुराणम्‌

७०१ महारण्यमथो गत्वा गिरिदुकरपयत्‌ तत चारपपरीवारथोरसि समाभितः १४ सुबणबलधान्यादि रत्नगन्धारिकं तथा। ततर तत्र विनिय चोरानायान(नीय) बश्चकान्‌॥ १५ बन्धाद्यकारयततेसतुद्रव्याहरणकमीणि यदाहारो विचेत तदाऽऽहारमकल्पयत्‌ १६ गोमदिष्यादिमांसेन यत्नं नोपरभ्यते अश्वीयनरमांसेन भोजनं परयकरपयत्‌ १७ एतादृशममूषृततंसंभ्योपास्यादिवभितम्‌ एकस्तु सचिवस्तस्य सुरापो नाम राक्षसः १८ नियुङ सर्वकालं तमाहर प्रहेति एवं रोमते स्थितया नानादेशगताश्नान्‌ ॥' १९

चसहस्तपरीवारो हयादचा(दा)दकृपालयः स्वस्याभिमतयोषास्तु तत्र ततर समाहरत्‌ २० किंचित्कालं ता भक्त्वा ताश्वापि सवभक्षयत्‌ एवं हत्वा नरान्नारी राज्यं चक्रे सुपुःसहम्‌ एव वर्षसहसतं तु राज्यं कृत्वा नराधमः जरागिथिलसरवाङ्ञो वटीपलिैदूषितः २२ निजीवमभवत््थानं समन्ताददायोजनम्‌ अथ मूल्युदिनं भर्त रा्गस्तस्य(स्या) महात्मनः ॥२३ शृत्युकाटेऽथ संपाते स्नातं मगतं दृपम्‌ तस्य चानुचरः स्वे परिवार्योपतस्थिरे २४ सुरापः सचिवः पाह किं कार्यं मम चाऽऽदिश्च अथ राजा तथाऽशक्तो निर्गतायुस्तदाऽतितः॥ नाभेरधस्ठु क्षीणाः कथंचिदराक्यमुक्तवान्‌ त्वं सकारं दैयेन्दर माहर भहराऽऽहर २६ इत्यथोक्त्वा ममारासौ यमदूता; समाययुः विचित्र बन्धने यत्नं चक्षस्ताडनतत्परा; २७ चूणिता बन्धपाशाश् हेतिदण्डाश् दूणिताः तद्वाजस्पशंमातरेण तदद्ुतमिवाभवत्‌ = २८ अथाऽऽयानः स्वयं मृत्युः पारेनैनमयोजयत्‌ मृत्युपाशप्रपि च्छित वीक्ष्य मृत्युरचिन्तयत्‌ २९ प्रैमतयैगृतिर्ा दृष्टा नैतादृशी कचित्‌ इतिचिन्तापरे मृत्यौ उ्वालवकत्रः पतापवान्‌ ३० बीरमद्रेण निदिष्टः सहसाऽऽपाच शृलभत्‌ उारावक्त्रमथाऽऽरोक्य मृ्युसर्णं पलाययौ ३१ पलायमानं तं दृष्ट्रा मस्य बहविमुखस्तदा अरे रे चोर चोर त्वं तिष्ट तिष्ठ यास्यसि ३२

एनसो मुच्यसे चोर श्रृखारोपणमात्रतः एवमाभाष्य ब्य ते शूलमोतमकर्पयत्‌ ३३ शरस्कन्धगतं कृत्वा दतान्संग्रथ्य रजुना पादश विन्यस्तानाद्‌य दृषमध्यगात्‌ ३४ निमानबरमारोप्य गीतवायसुशोभितम्‌ वीरान्तिकमथो मत्वा सर्वमस्मै न्यवेदयत्‌ ३५ गीरभद्रोऽपि तत्सर्व शंकरायामितातमने नानायुनि .गेद्षै 4 विष्णषुरः परैः ३६ तेव्यमानाय देवाय पा्ेतीसदिताप प्रणिपल्य नविध शरूरस्थं मृत्युमेव ष्णी बभ्रूव विश्वात्मा बीरमद्रः प्रतापवान्‌ ३७ अग्न्यानन ीक्ष्य रिवो विगरैयन्कथं त्वयतद्रण साहसं कृतम्‌ बिभेषि मृत्यो कथं यमाधिकद्रदस्व सर्य परमाथतो मे ३८ भणम्य तं वहियुलाऽतिरोषान्श्यु समालोक्य नन दर्षत्‌ उधाच चौर्यं कृतमेव मृत्युना तदेष शेऽपि मया परीहितः ३९ विमोचयाम।स शिवोऽपि मृत्यं दूतानशेषानिरुनश्रकार मृत्यु समालोक्य शिवो बभाषे मन्नाम येषां मरणे समास्ते ४० मञ्ेतसामन्यधियां नाम दीनाक्षरं वाऽधिकवर्णयुक्मू ममैव लाकं प्रददामि सत्यं नेन नाम मरहरेति भाषितम्‌ ४१

ख. "तदुःसिहनः

#

७०२ महायुनिश्रीव्यासप्रणीतं-- [ पोताशटलण्डे-

भकब्दमात्र त्वधिकं हरेति पदपदं पदमीरयन्ति

आरादपूंस्त्वं जपतो नमस्व मदीयवाक्यं यमं वदस्व ७२ नति यनि कीतिगुपासिमाध्रिता दास्य कैकयैमथ शुतिवदाः

प्चक्षरोक्ति शतरुद्ियोक्ति शिवस्य कूर्वन्ति ते विचायः ६३ मन्नामर्द्राक्षविग्रतिधारणो ममाग्रतो यस्तु पुराणवक्ता | सर्वेषु परेष्वपि तेषु सत्सु भशषास्म्यहं नैव यमाधिकारः ४४ बे चापि पापान्वितमायिनो नराः परान्वज्ञादिवधूभुजञच

बाराणसीमृत्युपराश्च ये श्रीरीहमत्याथ ते विचायः ४९ यूकाश्च दंशा अपि मत्कुणाश रृगादयः कीरपिपीणिकाश्च

सरीषटपा ठधिकशुकराश्च काश्ीमूताः भकरमाभुवन्ति णद

इदं नाम ृणन्ध्यायेयो पै हृत्पशरमन्दिरे भरियम्बकरं विरुपाक्षं सोमसोमार्थभूषणम्‌ = ४७ तरिनेभदे भयीनेत्रं सोमसूयीश्रिरो चनम्‌ तं नमस्कृ दूरस्थो भव मृत्यो ममाऽऽज्ञया ४८ अथाऽऽकण्पं शिवभक्त सृत्युसतुषटाव शंकरम्‌ नमस्ते देवतानाथ नमस्ते देवमूतैये ४९ सश्ञाय नमस्तुभ्यं पनां पतये नमः अथ देवो महादेवो एत्य भाह वरं हणु ५० स्तोत्रेणानेन तुष्टोऽस्मि रृत्ुरवरमया वत त्वदीयं पारय विभो मां शकर पापिनय्‌ ५१ तथेत्युक्त्वा शृलयुमीशो गच्छ वस्तेति चाव्रवीत्‌ यमलोकं गवः सोऽथ यमायाशेषयुक्तवान्‌ ५२ कभुरुवाच-- इदं शणुयानिलं पएण्याख्यानमलुत्तमम्‌ वियुक्तः सर्वपापेभ्यो याति हकरसनिधिम्‌॥ ५३ इति श्रीमहापुराणे पागने पातालखण्डे षिवराधवसंवादे सपताधिकशततमोऽध्यायः १०७ आदितः शोकानां सपश्यङाः-- १८२९४

अधाशटाधिकराततमोऽध्यायः

हेधुरुवाच-- अथान्यदपि निवैच्ि प्रमदाख्यानमुत्तमम्‌ सुतया देवरातस्य यत्रा नामकीतेनात्‌ देवरातसुता बाला कला नामातिरूपिणी धर्नेजयसुतस्याऽऽसीद्धायाी श्लोणस्य धीमतः तावुभौ नियतौ नित्यं धेकमवणौ शुभौ ब्धवन्तौ निषिमथो गङ्गालानाय तौ गतौ

भरवाहपतिते कृले गृत्िकानयनाय तौ कूलादादाय गोष दष्न्तो महाघयम्‌ राजतं चोष्धरपापाणमथ शोणः मियां बचः। इदमाह कथं कार्यं रि कव्यं हि नो हितम्‌ भार्योषाच--

नारीमतमाङम्नय क्विचित्कारयं समाघरेत्‌ नाया वदेहु्ममियं वा कुथचन यदि नारीसमक्ं हु दरविणं इष्टिमापतेद्‌ वश्चयीत तथा नारीमीदैवाकयसंचयेः अस्माभि हि समर्यं विं वा तत्र हि तिष्ठति दरविणं वेम सभयं बाधोदरष भविष्यति अन्याह्ातं तु यदि चेत्छुतो हानविनिश्वयः। अ्र्स्त्विदानीं चेभिश्तः कोऽपि तिष्ठति तिरोधानं िविचेन्मायया कोऽपि तिष्ठति चेन्माया मलुष्याणां ेत्रपालसतु तिष्ति॥१०

१०८ अष्टाभिकशततमोऽध्यायः ] प्रपुराणम्‌ ७०३

हि वेद्धरवभरेह तिष्ठति बह्मरा्षसः। सोऽपि चेन्महावाधा राकां ततर भविष्यति ११ नच जानाति वचद्राा व्यवहारादिसंभवः चेदूढभकारेण चोरवाधा भविष्यति १२ अमतय भवतो महान भविप्यति मयेणथैवत णां भोगलिप्ोपनायते ` १३ भोगाद्धोगान्तरेच्छा जानाति यदि नारी स्वं भावधोगगतं तथा १४ नारी स्वतश्रतमेति रोषालन्पमकापिनी रोषेऽविशासतां याति तदा दोषः पुरोदितः ।। १९ विश्वासिनि विश्रम्भः भवासे चान्यचित्तता बिभ्म्भाजायते स्रीणां नानाषिधविचेष्ठता १६ यं कचितपर दृष्टा वानं भीतिरापतेत्‌ त्या संजायते योगो योगानषुनसंगतिः ` १७ सततं मधुने नाते चिशरम्भान्तरमापतेत्‌ भवता वा तथा पू यकतेदानीं मृज्यते १८ करौ प्रतीच्छा तवेदानीं पीतिः कस्यामथापि वा। का विदग्धा घुसं्िग्धा पुरुषादन्यतशरेत्‌ १९ योऽवरबीदथ वाक्यं तां यदि दरूया्मध्यसे(ग् मे)। सर्वमेव तथा बन्मि नान्यथा वाक्यमुच्यते हत्थं हृष्टा याता तथा रूपान्तरेण द्रव्यमादाय यक्िचिदुवरततस्वतव्रतः २१ मारयित्वा ता यं श्रीत्वा पातयिष्यति अथ पूवपतिमृतौ मविशेन्ाऽशचक्षणिग्‌ २२ षने द्रविणं सर्व शक्तेदानीं भुज्यते इति निधि मनसा बेधव्ये समुपस्थिते धोभिक्ट समासाच् दिवा वा यदि बा निशि एकान्तस्थानमभ्ये् बिल बसनं नगम्‌ २४ हदमुचे वचो दुःखादुपस्थस्थकरा सी किं त्वया वै कृतं योने कि वा पापयुपाभिता २५ शेइनस्य वाऽथवा पाप॑ यच्वदन्तरषेशनात्‌ यरे करकृतं पाप॑ मादक्सेवा विवर्जनात्‌ २६ भतोऽपि कण्डूस॑भूतौ मवेरयेदथाङ्कलीम्‌ षरिचितरचेष्ां कृत्वा तु कणडूुद्धेरतः परम्‌ २७ पदैयित्वा कराभ्यां तत्स॑ताख्य विदल असङृुन्वती पादौ वितास्याऽतिदुःखिता २८ बदराकाष्टमथाऽऽलिङ्गय स्तनपीडं यथाभियमू्‌ अथो बिचित्रचित्ततवं ततः भयष्टता()वेत्‌॥२९ भथ वाऽहि पुरे स्थित्वा शाकं ष्यवहूतं यत्‌ आलम्ब्य वेदमानि निरि संध्यावां विशिखासु एत्वाऽन्यवेशमात्मानं येः कैरप्युपमज्यते यथावाञ्यभमावेन शङ्किता योग्यमाहरेव्‌ ३१ भङ्गातं शरं गत्वा रमयेदेव निशितम्‌ नारी समश्तं छपे तु द्रविणे छेतदिष्यते स्मान्ममापि भवतो विचारप्रयोजनम्‌ ३२ उवाच--

वमतो गच्छ त्वं तिषठ वूरतः मलमूत्रविसगारथ स्थित्वा गच्छाम्यतः परम्‌ ३३ स्यां गतायां शोणोऽपि वल्रसण्डं तयकरपयत्‌ एकैकिमस्तथा खण्डे तप्रहीद्रबिणं वहु ३४ मकते त्ववरं (2) जार्ुदघ्रं कृत्वा ततस्ततः क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे वतोपरि+॥ ३५ स्ञाधारं ते प्रतिचिक्षेप ङुत्रचित्‌ सवेमहातवत्कृत्वा लानाय प्रययौ पुमिः॥ ३६ स्य भायी ततः सानं छता संपूज्य पारथतीम्‌ गच्छेति भत्री सा भोक्ता स्ववेशमाभ्यगमत्सती एतामेकाकिनीं ज्ञात्वा मारीचो नाम राप्तसः। मदैरूपमथाऽऽस्थाय कलामेतवुवाच ३८ नो पापनाशनम्‌ दराक्षाराममिति पोक्तं यत्र भीमः खयं स्थितः २९ रि

१अ ग्योगग'। रख. ड.च. छ. ट.ड. पन्न जज दद पु परथमे मरिष्यति एस. म. 'गकुणडं सं ट." स. भ. 'निकुण्डंस।४द८. मदै भ. प्रयती फ. च. छ. ड. साकं म. ^ते अथाः च. नुरनध्र

७०४ महापुनिशरीव्यासमणीतं-- [ षरतारतण्डे-

+ 9 नृणां स्मरणात्यापनाशनः तम्र गच्छावहे शीघ्रं तवं तु निगच्छ सुन्दरि ४० -- शृदानीमभिषेकाय प्रहृतो नाभिषिक्तवान्‌ कथनेताहश्ं सवं हि पूवौनुक्तं षदिष्यसि ४१ अढृतेरन्यथा भावयुत्पातं विदुरुत्तमाः ४२ मारीष उवाच-- भठैरमतिकृषटत्वं नारीणां धर्म उच्यते भतिकरूाऽदुक्ला वा मम शीध्रं बदख तत्‌ ५९ तृष्णीं भूत्वाऽथ सा साध्यी भर्तेत्येव विचायं तमू निर्ययौ तेन सा बाला वनमध्ये गता सती॥ अथ मध्याहकालोऽसौ करियतामाहिकक्रिया राक्षसोऽथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह ४५ यत्र तत्रास्ति गन्तव्यमितो गच्छावहे ततः रिचित्पदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा ४६ इह स्थानं हि मे स्थातु कार्यं लानमथांवदे(द)त्‌। इत्युक्ता सरसि स्ञात्वा फएलाहारं प्रकरप्य भोजनावसरे प्रापे कला दध्यावुमां शिवम्‌ अयं धवो मम वा इतिध्यानपराऽभवत्‌ ४८ अथ ध्यानेन तं चोरं निश्चि पतिव्रता भीताऽतिनच्रवदना त्वश्रपणयुखी तदा ५९ कष्टमापतितं पापमित्युक्त्वा निपपात रुदती तामथो दष्टा राक्षसः पापनिश्चयः ५० धर्षितुं तामथाऽऽरेमे चैतेद्ध्षणं भरति बलात्कारमथो करु पतमाने तु राक्षसे ५१ आजानुनाभिपरथन्तं रलं स्थानमेकरपयत्‌ शिलात्वमम(गम)द्रलं राक्षसो वीक्ष्य तामथ ५२ इत्येवं तां हनिष्यामि खादपिष्याम्यतः परम्‌ इत्युक्ता घरामयित्वाऽसि शिरदछेचं मचक्रमे कलछाऽहं मत्पतिर््गात्वा शापं दास्यति मा हर हृत्युक्तमात्रे वचसि भिरधिच्छेद राक्षसः ९४ प्राप्तायां दुरति तस्यामथ दौवाः समागताः दूता विचित्राभरणाः सवीयुधधराः शुभाः ५९ एनां विमानमारोष्य शिवलोक पुपागमन्‌ तामागतां गिरिसुता हर्षेण [भ्रतिपूज्य ५६ शुद्धायुमा वाक्यमभापत पातिव्रत्येन ते तुष्टा त्वभीष्टं प्रददामि ते ५७ कखोवाच-- दासीभावं भयच्छ त्वं त्वत्पादाग्जं | मम परियम्‌। प्रार्थ्यः किमन्यैबहुभि स्तथा ऽस्त्विति शिवाऽत्रवीत्‌ [+इनद्रादिवनिताभिः सा प्ूनिताऽथ कलानिधिः एतस्मिन्नन्तरे प्राप्तः शोणो पृनिरथो म्‌ नतत्र दृष्ट्रा तां भार्यो ध्यानयोगपरोऽभवत्‌ ]रकनोहृतां मृतां भानां रिवारोकमुमां प्रति ॥६० उमादत्तवरा चापि दृ्टवास॒न्नानचक्षुषा कफिचिहुःखमृखधित्तं पराय मुनिस्तदा ६१ इवज्ुरं गतवान्सोऽथ देवरातं गुनीदवरः निवेद्य सर्वै सहितो विडवामित्रमगान्मुनिम्‌ ६२ निवे तद्रसिषस्य वसिष्ठोऽप्याह तान्मुनीर्‌ गत्वा कैखासमादौ त्‌ दष्टा देषे महेश्वरम ६२ अनुकं शिवतो ब्ध्वा पाैतीमन्दिरं गतः देभ्ये विङ्गाप्य तत्सर्वं यथार्थं मवदामि तत्‌ ॥६४ तथेत्युक्त्वा मुनिवराः कैलासं शंकरारुयम्‌ गत्वा प्रणम्य देशं वीरभद्रेण पूजिताः ६५ विद्वापयामासुरिदं शोभाया हृतेति शिवः प्राह मुनीन्द्र स्ताजूङ्ञातमेव मया त्विदम्‌ ६६ अकारमरणं तस्या आयुपशतं स्थितम्‌ अकालमृत्युयुक्तानां एुनजीवनमस्ति ६७ दशपुत्रभसविनी रूपसौभाग्यवल्यपि भवद्भिरिति निधित्य समागतामिह द्विजाः ६८ * धनुश्विहान्त्गतः पाठः ख. ड. च. छ. ट. पुस्त स्थः 1 धगुधिहान्तगंतः पठः स.द.चछ.ट. पुस्तकस्यः। द. घ. श्थादये भ. "तद्र भ. ममभद्र। ख. ड. च. छ. ट. र. मुर्म्रम्‌ म्‌ निवे सवं सहितो

१०८ अष्टधिकेशततमोऽध्यायः ] पगरपुराणम्‌ ७०५,

यमरोकगतानां हु सेदिम मम लोगतानां गतिरन्या विषते ६९

अनया कौतितं नाम भाणनिगभने एरा। निष्ठा (नश) यमलिषिः सषा कथमायुष्यनिर्णयः ७०

अयवा गिरिजायै निवेदयत कृत्लः अथ ते पा्तीपादद्नाय गता द्विना; ˆ ७१

मणम्य मातरं सवे िग्वामिोऽत्रवीदिदम्‌ दीनानायकृामार्यमनषटपितकाभ्विशून्‌ ७२

र्षयित्वा एरा मातरिषटदा तं सदा हूः का पौरी मेयं त्वामाराध्य पति त्वमु ७२

शोणं लम्धवती मातस्त्वसूनायाः फलं तिवदम्‌। तपसा कभ्यतेऽपे दानेन यदि वाऽपि च॥

बतोपवासेरथवा कला सा लभ्यते मया एतया परिविष्टं भोकमिच्छामि तत्कथम्‌ ७५ पार्वत्युवाच-

यादृशी चैव ते भाया तादृशी दीयते मा ननां त्यहं शक्ता पं बा तवं मन्ये पुने॥७६ विश्वामित्र उवाच-

माता त्वमित्यै मया ह्यविशङ्केतमीरितम्‌ शोणो मुनिरयं मातस्तव बिज्ञापयिष्यति ७७ शोण उवाच--

तामेव भार्या रति मे परीतिरत्युकटा सति सैव मे दीयतां भार्या चान्यथा मरणं भवेत्‌ ॥७८ पा्त्युवाच--

भायापती समाबेव विषमौ तु मिगहितौ तथ चासी चेयं सदशं वदाम्यहम्‌

मन्मन्दिरं परापरा लय्ये देहरिवजिताम्‌ ७९ श्नोण उवाच-- |

यदि नो दीयते चेयं भायामिन्यां मम प्रियाम्‌] राञ्यं मरैशवरे भक्ति प्रयथ्छ वरमुत्तमम्‌ ८०

भविष्यत्येवमेवेतदित्युक्ला चात्रषीन्पुनीन्‌ भोक्तव्यमिह युप्मामिर्ममास्मिन्द्िसत्नयम्‌ ८!

पतीन्युवारे देवस्य महेशस्येव तुष्ये भोजनीयाः सदाकाटमषटौ विप्रा पुनीश्वर ८२ इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत्‌ ¦ ब्रत्सरे परिपणे तु महाराजतमी श्वरम्‌ ८३ चतुनिष्कममाणेन तदर्भनैव कारयेत्‌ [भ षेतवस्ुगं स्म चामरे व्यजने तथा ८४

पादुकोपानहं छत्रं सर्वं विपे नियोजयेत्‌] खश्क्या दक्षिणां दा ब्राह्मणाश्च विसर्जयेत्‌ ८५ एतदुच्ापने कु्यादादो मध्ये तथा सुधीः दिने दिने तथा पूजा सोमस्य परमात्मनः ८६

1 तत्पु रुषस्य विद्महे महादेवस्य धीमहि तमो रुद्रः प्रचोदयात्‌ इति पूनामत्रः। ८७ स्थण्डिले पूनयेदेव परतिमरायामथापि बा एकभक्तं स्वयं कुयौद्रह्मचयेसमन्वितम्‌ = ८८ एतत्सोमव्रतं भोक्तं रिवतुषटिमदं रुम्‌ एव कुरते भक्त्या नारी बा पुरुषोऽपि वा ८९ छायेव शकरस्यासौ नितयमेबा नुवते सोमदिनं राप मध्याहात्परतो भुजिः ९०

ूयं सवे मुनयः तपौवाहिकक्रियाः माध्याहिकीं क्रियाँ तवा मोक्महयं सत्तमाः ९१ मातुषैचनमाकण्यं तथेत्युक्त्वा नमस्य अनुष्ठानाय ते सर्र गता भागीरथीं नदीम्‌ ९२ संगमे मध्यतो हते तवा माध्याहिकीं रियम्‌ पिनवेषपूजां एता पोडरैरपचारकैः ॥९३ अथ ते पार्ैतीगेहं गत्वा देवीं परणम्य छोकमातुनियोगेन शालङ्ायनकात्मनः __ ९४

* धनुधिहान्तमतः पाठः ख. ड. च. छ. ट. ड. पूस्तकस्यः तलरुषाय ' इति चतुर्यन्तः प्रसिद्धः पाठ-

स्तथाऽपि सवपुसतेषु ष्यन्तः पाठो वति चतुध्यन्तपासतु युक्ततरः 1. १८. ्तेचेदंदा।

८९

७०६ महामुनिश्रीग्यासपरणीत-- [ पताटवण्डे-

पादपक्षाटनमुखानुपचारानकटपयत्‌ पश्चगन्धकमादाय तान्युनीनभ्यरेपयत्‌ ९५ राज्यं महदापरोति यो द्ात्पश्चगन्धकम्‌ पश्चबाणसमो भूत्वा श्लीणां बल भतामियात्‌॥९६ विष्णवे यो हि दधातु सोऽपि मारसतो(मो) भवेत्‌ कामी त्वकामी यः षुर्यातरैटासे पञ्च वत्सरान्‌ स्ैगन्धसमोपेतो भोगी चेष्ार्थसंयुतः यथेष्टवतैनो भूत्वा ततो जायेत भ्रमिः ९८ कस्तूरी चन्दन चन्द्रमगरद्रितयं तथा पञचगन्धकमाख्यातं स्ैका्येषु शोभनम्‌ ९९ विटिप्तपच्गन्धेषु ब्राह्मणेषु महात्मसु आसीनेषु तदा भ्रायाद्राह्मणः स्थविरः कृशः १०० उन्मत्तवेषो दिग्वासा जराजर्जरितस्त्वरी सलवाटः श्वासकासी बहुषिकी कधाऽन्वितः लालाष्कुतः इ्मशरुकूचैछेष्मा न्नः स्वरत्पदः द्वयष्टवषां तदा नारी सवोभरणभ्रषिता १०२ रूपलावण्यसंयुक्ता रोकोत्छरष्टखरूपिणी पुरुषाधरपसंयुक्तान्वीक्षन्ती ततस्ततः १०३ गायन्ती त्वथ दलन्ती तं दृषटरा हसती पतिम्‌ मवाधते हृद्धधव शीधरमेहि शुषा मम १०४ आलम्ब्य त्वत्करं हद्ध दुःखिता निलयमस्म्यहम्‌ भूषणं वसनं घौणं खग्विरेपनमेव ॥१०५ हासो गीतिस्तथा पानं मण्डनं शोभनं ग्रहम्‌ स्मगृुसदधिथ कामस्येवाभिदद्धये १०६ सर्वेषामेव कामानां रतिरेका योजनम्‌ सुखानि सर्वाण्येकत्र रतिरेकत्र स्थिता १०७ तुलया तरितं सै रति; शतगुणाधिका तन्मादरी समासाद्य भवन्तं किं करिष्यति १०८ इति चान्यानि वाक्यानि बवाणाऽऽग्रृह् वै करे तदुततरपुवाचेदं कि कुर्मो भाग्यमीदशषम्‌ १०९ म(न) मारय दुरुक्टया त्वं मां विज्ञायाथ चेदृशम्‌ एतादृशो द्विजः भायात्या्वैतीमन्दिरं तदा

अविज्ञायैव गिरिजामिदं वचनमव्रवीत्‌ ११० दिन उवाच-

अन्नाथिनमिह पप्तं विद्धि मामतिथि मुने भोजनावसरे पापं ब्राह्मणोन्नं हि भोजय १११

तद्ायां वचनं भाह पुनि्योषिदत्र हि अन्धस्य वचनैः सथमेवमेताद्शं दम्‌ ११२ पाषैत्युवाच-

र्तार्य चरणवेतमासने उपवेश्य ज.म्बूनदकृतेऽतीव भोजनात्त्पय दिनम्‌ ११३

सुरत्नचषकोपेतममृतं ब्रह्मवादिनीम्‌ अरुन्धतीमथाऽऽदूय परपवेषयदम्बिका ११४

कला चारन्धती चैव त्वनसूया पतिव्रता परिवेषं पदाथानां सखरगगन्धाक्षतपूषणाः ११५ अडर्वम्बिकावाक्यात्पसानां पृथक्पृथक्‌ भुञ्जानेषु तु कपरिषु दिग्वासा ब्राह्मणाकृतिः ११६ क्षणेन बुभुजे सर्वे दातं नो शेकुरङ्गनाः अथ सा गिरिजा देवी स्वयं दातुं प्रचक्रमे ११७ यथादत्तमरोषं क्षणेनाश्नाति द्विजः भाण्डस्थितमशेषं भोक्तमैच्छत्मियासह ११८ तथाऽम्बिका समादाय प्रादादक्षय्यमस्त्विति अथ वामकरेणासौ भोकुमैच्छत्ततः सती ॥११९ तत्राप्यक्षय्यमेवास्तु तवाभ्नमिति चार्पयत्‌ करान्तरमथोत्पाद् भोङ्पैच्छष्टिनो्तमः १२० एवै करसहस्रं कृतयैच्छद्ोजनं द्विजः दल््वा दसा पुनर्देवी सेतुष्टा कोपना १२१ चित्तमन्यथा कर्त शक्यमस्या इति द्विनः प्रक्षाल्य हस्तौ चरणो हस्तापितसुगन्धवान्‌

पावैतीं वाक्यमाहेदं तोषितोऽहं षरं वृणु १२२

१. अ. देहमाप्रो' २ट. वाश्रं ख. ड. च. छ. ट. ववस्तुषः। ख. ह. च. छ. ट. द. पूर्व छ. घ. "गानां हि। क. नं श्रुत्वा हवः

१०८ अष्टाधिकशततमोऽध्यायः ] पशरपुराणम्‌ ७०७

पाषैत्युवाच-- भम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम वरेण मम करि कार्य शंकरो मे | वेव भ॑ यतः प्रतिः १२३ तदाऽह ब्राह्मणो देवीं शंकरः कीदशस्त्विति। सदशोऽसौ त्वया नो बा त्वधोग्यो नान्यथा भषेत्‌ जीवह्भत्वं मय्येवं सुपदा शुभाङ्गता नो बेदेतादशी भाया मदधीना कथ मवेत्‌ १२९ पाषैत्युवाच-- त्वदधा्यांवचनं शरुत्वा तव वाक्यं तथा द्विन अपलापसत्वयं ब्रह्जशतं कि वा तथा वि(मिषम्‌ ब्राह्मण उवाच-- धम्मं ते करिष्यामि ममाङ्क त्वं समारुह प्रचख्दि ते चित्तं पातिव्रत्यं कुतस्तव १२७ पावैत्युवाच--

मम व्रतं द्विजश्रेष्ठ सैकराद्ैकरोहणम्‌ अथ तचित्तमाङ्ञाय भवान्याः परमेश्वरः १२८ अष्टव्षवया भरत्वा सुिग्धकचवन्धनः युख्िग्धचारनयनो गोक्षीरसभविग्रहः १२९ कोटिकंदभलावण्यः सवौभरणभूषितः स्वपाशवैस्थितनार्यते प्रसारितभृजदयम्‌ १३०

गायन्मन्दं तया साकुमया पटया८१) यथा। अथ तां पातीं शयुः करेणाऽऽकृष्य स्मयन्‌॥ विन्यस्य हस्तौ बनितादरयांसे गायन्समस्ताभरणः पसन्‌ नन चाऽऽनन्दसमृद्धगातो पुनीन्द्रगमीतश्च सकारेटम्‌ १३२ एतादृशे शिव ध्यात्वा जन्मकोटिशतेष्वपि दुःखं जायते तस्य सदा हश्च जायते १३२ अथ स्तुतो पुनिवरैनौरीं तवा हारि ततः अथ सा पाैती हृष्टा देवं माह पिनाकिनम्‌ ॥११४ पावैत्युवाच-- किमित्येतादृशं भावमास्थाय तमिहाऽऽगतः। नारीं कृत्वा तथा विष्णु किं परकृया चाऽऽगती रिवः भाह तरते चात्र इतियेभौजनं मम्‌ जाने सिद्धिमथो येषां विषादो नाभिनायते ॥१ १६ जाते विषादे तु व्रतमसम्यगिति निश्चयः सोमवाराः समायान्ति याबन्तोऽन्दशतानि तु॥ १३७ तावन्ति मत्पुरे देषि सर्ेभोगसमन्वितः समायां पुत्रबनधुश वेदोकतायुप्यजीवनः = ११८ पश्वाद्राराणसीं गत्वा मृतो ुक्तिमवाप्स्यसि(ति) १३९ शंथुरुवाच-- अथ देवे स्थिते तत्र मुनयः प्रदक्षिणम्‌ कृत्वा पञ्च नपस्कारान्युनः कृता प्रदक्षिणम्‌ १४० पुनश दण्डवदभल्वा विखष्ठा नियैयुखतः अथ शोणः स्वाभिमरता भार्यामाप निन्दितम्‌ १४१ राज्यं भारते वषे धर्मेणापालयद्विजः मानुषानसिलान्भोगानवाप शिवभक्तिमान्‌ १४२ निलयं देवार्थैनपरो निदं ब्राह्मणपुजकः नितयदाता निल्ययाजी निखश्रोता पुराणकम्‌ मृतः गतवादीकं कशेकरस्य विभोः इमम्‌ १४१ , कशंभुरुवाच-- नामकीरनमाहात्म्ये भसङ्गात्परिकीतितम्‌ णु्वतां सर्वपापं भक्तानां तथा टप १४४

रषैकल्याणदं निलय सुभायाराज्यदं शिवम्‌ शिवभक्तिदं गोप्यं यसय कस्यापि नेरयेत्‌॥।१४५ इति भ्रीमहापुराणे पाद्रे पातालखण्डे शिवराघववादे नाममाहात्म्यक्थनं नामा्रेत्तरशततमोऽध्यायः १०८ ___ ____ _ आदितः शोकानां समकः -४ ~ श्लोकानां समष्ाः- १८५२९ द. म, ब्रहस्त्वयं फिं। २. इ. शतम्‌

७०८ | महापुनिभ्रीव्यासमणीतं -- [ पातारुखण्डे-

अथ नवाधिकदाततमोऽध्यायः श्रीराम उवाच-- 5 से दयन्त विमोनस्था नानारूपधरा शुभाः समैकामफरोपेताः सुभायीः शतयोषितः ? सदस्रनरनारीभिः पृज्यमानाः पदे पदे गायन्ति पिशतिर्योषा रूपखवण्यकरोमलाः॥-

करङ्ाहिनी चैका चामरासक्तवाहवः ताखबृन्तद्रयं नारयो वीजयन्ति भग वै चक्रे चाङ्मध्येऽस्या उपधानं तथाऽपरः एकस्याः करयोटैस्तं स्तावकानेकसंयुतः॥ नानाविधपरीहासकृतोत्फुलगुखाम्बुजः। एकैकत्र विमाने तु दृश्यते चन्दरदीधितिः ्वीशतेषु विमानेषु दश्यते ईश्वरः शभः एते कर पुण्यकतोरो विष्णुमायाऽथवा पुने रंभुरुबाच -- | एते हि ब्राह्मणाः पुण्या एृहस्थाश्रमवासिनः एषामेव चं ग्रामो दत्तो दशरथेन ते तेषां तु ममचित्तानां कदाचिद भवन्मतिः यथेह सुखिनः सवे वयं चान्योपजीविनः॥ अस्मानेवानु जीवन्ति शतश मनुना इह येन पुण्येन वयं स्वे कामानुमोदिनः सुखीकृतोपचाराश् सर्वे राञ्यसुखान्विताः जरामरणहीनाश् युवानः समदेव हि १० विचार्यैवं द्विजाः स्वै वसिष्ठस्याऽऽश्रमं ययुः आगतानथ संपूज्य वसिष्ठो बाक्यमुक्तवान्‌ किमथैमागता यूयं शीघ्रं बरत द्विजोत्तमाः ११ द्विजा उचः-- वयमिच्छामरे स्व स्ैसंपत्समन्विते विमाने कामगे रोदुं तत्संपादय नो गुरो १२ तत्तेषां चिन्तितं श्रुत्वा वसिष्ठो वाक्यमन्रवीत्‌ पुराणं सवेदा विभा; श्रोतव्यं पापनारनम्‌॥। १२ धर्मथा्थश्च कामश्च मोक्षस्ततरैव दृश्यते तयेत्युक्त्वाऽथ मुनयः पुराणकङुशलं मुनिम्‌ १४ जग्पुरङ्किरसं श्रं सर्वश्ाख्रविशारदम्‌ सीगमपुराणत्नं सदासत्कर्मचारिणम्‌ . १५ इदमूतुर्नमर्ृत्य वयं सफलजीषिनः कृतकृत्या बयं ब्रह्न्साप्षादृष्टोऽसि यन्मुने १६ अङ्गिरा उवाच- यत्कार्यमागता यूयं तत्कार्यं करवाण्यहम्‌ पुराणं श्रोतुकामास्तु यूयमत्र समागताः १७ कीर्वयिष्ये विधानं वः समस्ताघरिनाशनम्‌ सषैज्ञानपदं देवं तत्वविज्ञानसंभवम्‌ १८ शिवभक्तिपदं हृं षिष्ण॒भक्तिप्रदं शुभम्‌ विचित्रस्य गतिपा्िङ्गानदं रमणीषरदम्‌ १९ नानाविषद्यभङ्गानरतितच्रमकाशकम्‌ युक्तिमुक्तिर्भेधानं विधिद शैनदीपकम्‌ २० विचित्रभक्तिकथनं भेक्तिसाहस्रकीतेनम्‌ व्रतमतिष्ठादानादिभस्मपूनािधिमदम्‌ २१ पुराणं पामममुदितं ब्रहमपगमोपानिषटतम्‌ महेश्वरेण कथितं रमथाङृतिवणैनम्‌ २२ एतदन्यत्र कथितं पुराणे पाद्र एव तु दिर्छीपिन पुरा पृष्टो वसिष्ठ; भरक्तवानिदम्‌ ।॥ २२ तच्छृणुध्वं मुनिवरा ज्ञानं सर्वं भविष्यति अथ तद्रचनाद्विमाः पुराणश्रवणे रतः . २४

कथं श्रोतव्यमधुना फं कृतेलयत्रव(वी)नमुनिम्‌ सोऽपि सर्व समाचे शण धम सनातनम्‌ नमस्छृत्य पुराणं दद्ाचचाघौसनं ततः निषीद तत्र चेत्युक्त्वा गन्धपुष्यैः समचयत्‌ २६

१. त्रितेषु ।२अ.प संग्रा 3 छ. ड. `शोऽथ सदघ्रशः ये" ख. ड. ड. “प्रदानं न. भक्तताद- सकी" क.ख. ड. च. छ. ट. ड. "निर्मित^। अ. रताः

१०९ नवाधिकदततमोऽध्यायः ] प्मपुराणम्‌

७०९ आत्मयोग्यं ताम्बूखमधिकफं बा समर्चयेत्‌ बरूहि ब्रहमन्पौराणिकीमितीरये पुण्यकथां ब्रह्म ये स्रासनमारहय नोचासनमयापि वा नीचासनो वै गृणुाद्धभैकामाधसिद्धये प। शृण्वितयुक्तवा पुराणङ्ग इमं मच्रमृदीरयेत्‌ नमो हारं हरमथो गणेदं भारतीमतः २९

इष्टे नमस्तवा एराणं वरमहति अ्यामं मतिदिनं यदि बाऽपीच्छया भवेत्‌ ३० एवं दिनसमाति शरुता कल्यं समाचरेत्‌ श्रोतु ष्णी मननं तूष्णीं भ्रवणमेव बा ३१ अन्यथा भारती कुध्येततत्कोधान्पूकता भवेत तस्पासपुराणश्रोता(ा) तामबरूलादिसमर्पणम्‌ वरुश्च जीविका काया स्वसामध्यौनुसौरतः पुराणक्रम देयं सचेलोद्मनीयकम्‌ ३३ वषमाम्बरमयो वाऽपि वसद्वितयमधैयत्‌ आसनं तु महाचिनर रम्प्रमैखलं मृदु ३४ सुवर्णं वा तथा दययादवो रगेहादिकं तथा एतत्समस्तं विना दक्षिणाम्रतिना पुरा ३९ दोकरेण एनीनां हि भाषितं दिवौकसाम्‌ अथ ते पुनः स्व तं मणम्याऽऽसनस्थितम्‌ ३६ पृथक्पृथक्च ताम्बूलं दक्वा शशरूषवः स्थिताः तेनापि कथितं सर्व पुराणं सर्स॑पदम्‌ ३७

उपान्ताध्यायपर्यनतं श्रुतवन्तो द्विजोत्तमाः ३८ दिलीप उवाच--

कामगेन विमानेन सवैसंपत्सशृद्धिना सर्वतःयुखयुक्तेन पुण्यस्थानमुपस्यितम्‌ ३९ वसिष्ठ उवाच--

नालं पृष्टं त्वया रा्जभितोऽप्यतिशयान्तरेः कीडमाना भविष्यन्ति येन ततुण्यमुच्यते ४० सुधाधवलितं त्वा भिववेदम समन्ततः सियो रूपविलासाल्याः सर्वांकारभूषिताः ४१ नानायुगीतकुशला नानादृलयविशारदाः चतस्रोऽष्टौ षडथवा मर्दरु्वनिकाः खयः ४२ वासिन्यौ द्रे आवजिक्यौ कोणिकाधमने उभे लासिक्यस्तु चतस्रः स्युः संतुैकाऽथ गायिका

एका द्रे वा सुगीतङ्ने सुखरे हि परकीतिते कोणवायरङ्ते द्रे तु तृष्णींमूताः षष्ट वा ४४ स्वा रूपविलासिन्यः सवश्चापतितस्तनाः रतितच्रान्धिकुशलछास्तत एव विशद्खिताः ५४५ सुप्मयस्वेषाश्च विदुचश्चरदष्टयः। एतादशीभिर्योषाभिर्येन दृत्यं हि कारितम्‌ ४६ एकरिमिन्दिवसे राजन्वरसरात्स रिमानगः रतस्रीवीक्षितमुखो युवा बहुभिराचैतः ४७ आनन्द एष संपृणैः कोषेष्यादिविवभितः पश्वगन्धविलिशनङ्गः सचनद्रादिदलाननः ४८ सूर्यो यमस्तु योषा सबौस्तादृशमान्विताः सद्योविकसितामोदिपारिजातदरृतस्चजः ४९ सवी विकसितारोहिरक्तसंध्याकृतस्तनः धम्मि वक्षति तथा बिभ्रल्ः सुस्मिताधराः ५० चरत्येतादृशीभिसतु नृ्यगीताटुमोदितः एवं विमानगो भूत्वा उषित्वा कालमक्षयम्‌ ५१ पश्ाज्नायेत नृपतिरेषं ृत्वा पुनस्तथा राज्यं स्वफलं भुक्तवा शिवभक्तो भविष्यति ५२

शंभुरुवाच--

दिलीपाय वसिष्ठो मुनीनाम्गिरोऽतरवीत्‌# ते तथा कृतवन्तश्च तौय॑तरिकमुमापतेः ५३ त्वा पुराणं पश्र समग्रं सुखिनोऽभवन्‌ एते ब्राह्मणा रामर विमानवरमास्थिताः ५४

#* आर्षोऽयं संधिः

भ. "त एवं दिनतमाभरो ` क. ज, “सादरः पु" इ. सष ज, जन्तो यान्ति सतिरपि।

७१० पहामुनिश्रीग्यासपणीतं-- [ पाताठ्सण्डे-

हदयन्ते से सुखिनः सदा पुदितमानसाः एतत्ते सर्वमाख्यातं पुराणेषु षिनिशचितम्‌ इतः परं फं भयः श्रोतुमिच्छसि राघव ५९५ इति श्रीमहापुराणे पाद्मे पातालखण्डे नवाधिकशततमोऽध्यायः १०९ आदितः शोकानां समण्यङ्ाः-- १८४९४

अथ दशाधिकरशततमोऽध्यायः

राम उवाच- एष हश्यते व्योज्नि सवीभरणभ्रषितः विमानस्थो महादी्मध्याहाकं इवापरः ुष्परष्यः सर्वमर््यानां तस्याङ्के चारुहासिनी अपरा श्रीरिव ब्रहम॑स्तथा पश्च सुयोषितः॥ > गायन्ति मधुरां गीति सशरूमङगनिरीक्षणेः मन्दस्मतैः करतलशब्दास्फोटिकया तथा कचिदरलङतैगीतिरन्योन्यकरताडनैः अन्योन्यमुखमालोक्य परलोभैगीतपूवकेः ीडन्नास्ते महायोगी पशरङ्गिञ्जस्कसंनिभः एवं चरितपएण्येन केन वा तद्रदस्व मे

शेभ॒रुवच- एष विभः पुरा राम सवैसंपत्समन्ितः नानाविधमुखोपेतो भा्ापोषणतत्परः अपुत्रो दानहीनश्च देवताच॑नवभितः पशचयङ्ञविहीनश्च स्वाध्यायपरिर्बाजतः मरातमैध्याहसायाहभोजनमवणोऽश्ुचिः कदाचिदगमदेदं गोतमस्य महात्मनः

त्यम्बकस्य गिरो पुण्ये नानायुनिगणाभिते तत्रातिश्ोभितग्ं स्फटिकस्तम्भकरिपतम्‌

अगुरुद्रवकस्तूरिचन्द्रङुङ्कुमचविता भित्तियस्य संतानकुषुमामोद सौष्ठवम्‌ १० कस्तूरिकापएष्परससमुत्सेचितभूतलम्‌ सृष्ष्मयुर्वेतविषिधवितानोपरिशोभितम्‌ ११ [अङ्गणे शोभितमहाकद लीपूगशोभितम्‌ ]। समीपसरसीजातमञष्ुञ्जन्मधुत्रतम्‌ १२ पटीरतरुसंभरतगन्धपूरितदिदमुखम्‌ रिक्षागतढृताहा्दगीतपूरितदिङ्मुखम्‌ १३ निदाधजनिततापनाशनाय विनैर्ितम्‌ कदखीदटसंछादि पावकाकलिपतच्छदम्‌ १४ परीरतरुमुिग्धसान्दर्रारकपाटकम्‌ सोगन्धिकमहामोदिकल्पितान्तरभित्तिकम्‌ १५ ईशानभोगसुभगरतिकरिपतवेदिकम्‌ हाटकाफरिपितपदं विचित्रवानिकायुतम्‌ १६ सुलिग्धनिविडच्छायवटगूलोपकारिपतम्‌ प्रसूनकदलीखण्डसरोभिमान्तर्षोपितम्‌ १७ महावराग्रसंलग्रतुषारितपयोधरम्‌ नाकोपवनसंपन्नविचित्रारामशोभितम्‌ १८ वापीकूपतडागाव्यमनेकण्हशोभितम्‌ मन्दं मन्दं ववौ वायुरत्र गहे सुखमदः १९

वादिन्यश्वारुस्वाङ्गथो वाद्यानि स्मरसंपदः बीणावेणुभिवेणुं वादयन्ति वराङ्गनाः २० तौर्यत्रिकटृतो ना्यशतुदिश्च तथो्यतः सुव्णादिकपातरेषु वटका भस्मनः श्रुभाः॥ २१ वासिताः सर्वगन्धश्च युधुषैरपि धूपिताः कुशग्रथितसंधाओ त्वक्षमालाश्च कोटिक्षः॥ २२ कृष्णाजिनसहस्राणि बहिष्यान्ते स्थितानि एतादश एहवरे देववन्दो मुनीश्वरः २२ कपुरादींथ संस्थाप्य चतुरि मुनीश्वरः पटीरपीठे कपरसिहासनमकर्पयत्‌ २४ * धनुशिहान्तगैतः पाठः, छ. ट. ड. पुस्तकस्थः म. "चिद्रतनक़ृतैर्दपिर'

११० दशषिकदाततमोऽध्यायः ] पद्मपुराणम्‌ ७११

पमं शेतं सुकिग्धमाहतं घनसापकैः सुगन्धियापितजरैः

अनय बैदिः सापयिला सदासिवम्‌। दारवनद्रोपषीड त) पात्निकामग्रतः स्थाप्य स्थापयितवौ दरेष्मून्‌ एकस्मिमप्तताः पात्रे छन्यसिन्सलिलाक्षताः २७ पशचगन्धकमेकस्ममेकस्मिषटगन्यकम्‌ कादमीरं मृगनाभीं तु कूरं चन्दनं तथा = २८ प्तरष्वन्येषुं विन्यस्य पूजास्थाने प्रकरप्य नानावरणमार्गेण पूजा तत्र विधीयते २९ लिङ्रपध्ये स्थितो दैवः पश्चवक्त्रः सदारिवः तस्य प्राषरणं शिद्गशक्तेस्तस्य विधीयते ३० क्तेरावरणं पिष्णुषिष्णेरावरणं विधिः ब्रह्ममावरणं चनद्रस्तस्य सूर्स्ततः श्वतिः ३१ दिग्देबतास्तु तदुपनिस्तासामावरणं दिशः दिशामावरणं शंभुस्तस्य चाऽऽबरणं गणाः ३२ दकमावरणं शेतच्छिवलिक्गारचनं शुभम्‌ केषांचिन्मतमेततस्यादथ भाषरणान्तरम्‌ ३३ विधावरणमाख्यातं तदुमावरणं स्पृतम्‌ विष्णुरावरणं तस्या विष्णोशः>ऽवरणं विधिः ३४ ब्रह्मपादरणं चन्द्रस्तस्य भानुरथाऽऽवृतिः भानोरावरणं चेश इति षोढाऽऽवृतिः स्मृता ३५ विधि बिना समाख्यातं पश्चावरणसुक्तमम्‌ शशाङ्विष्णुशक्तीनामेतदावरणत्रयम्‌ ३६ अम्विकावरणं भोक्तमेकावरणपत्तमम्‌ अथवा लोकपालाः स्युराटतिः सोमपूजने ३७ अनादरणमथवां पूजनं शस्यते शिवे पत्रिकाष्टदरेप्येव स्थितद्र्येथनेच्छवम्‌ ३८ पत्रिकालक्षणं वक्ष्ये स्ैकर्मोपयोगितम्‌ सवर्णेन राजतेनाथ ताम्रेणाथ भकसितम्‌ ३९ क्ताुक्तिनिभं याततरकाषटदलं शुभम्‌ पदमपत्रसमानेन() पतराकारं भकसपयेत्‌ = ४० पलमानं ततः शस्तं नितं भिसतृतं पदम्‌ अस्यूलमध्यमुपरि पगराङृतिदलाषटकम्‌ ।॥ = ४१ अथवा शक्तिमागेण पञचपत्रं मकरपयेत्‌। तरिपत्रमथवा कुयौन्छक्तिभावेन तेन = ४२ यथा सयाच्छोभनं पतर तथा कुयौदिवक्षणः शकत्याऽन्तरितस्रातैः कलिपता्तैः युमा ॥५२ मररोपवीते प्रित्या स्वकेन मकरिपता(१) भगण्डयोरैकं बद्ध्वा तु द्रे कोषयोः पिरस्यका (रोता तेन कण्ठे परमरिणा सदरा्ैः स्फ रलैः करिपता ्षमालिका ४५ व्याधरचमांसनं इत्वा पद्मासनगतो पुनिः आवाहं चाऽऽपनं चाघ्यं पायं चाऽऽचमनीयकम्‌

निर्वै ग्रासः स्ञापयामास शंकरम्‌ अष्टगन्धकसंयुकैकतैवकरपारटैः ४७ सरणमाण्डस्थितैवह्रोपितैवा सितम्‌ दारे ताम्रकटाहश्च भबनधद्रोणिना भुभम्‌ = ४८ गोश्ेण विषाणेन गवयस्य तथा कचित्‌ दक्षिणावतेवङ्गेन रत्नपत्ैरयापि वा ५९

खर्णवी राजतवीऽपि तामः कास्ैरयापि वा सर्गव सृषपकलरैः सलापयामास चेच्छया॥५० अथवा रृन्मयैः कयोत्पद्मपत्ररथापि वा परलापैधूतनम्मागरैः पत्रैः संसापयदिषम्‌ ५१ ज्लानानामथ सर्वेषां धाराललानं विशिष्यते नमस्तेलादिमनत्रेण शतस््रीयसंक्िना ५२

शं किन शान्तिरूपेण चेदवरम्‌ आवृत्य यथाशक्ति पथादनधादि विन्यसेत्‌ ॥५३ ततश्च सोभः पुष्यः पतैषिसैः समर्चयेत्‌ तुरसीमारबदैः कहारेध मरहोत्पलैः ५४

नीरोतरैरुत्परेश शेषै करवीरकैः कणिकारेः सिताम्भोजैरपराजितया तथा ५५

तिाकषतैरकषतै् श्रीपतरैसिमिभरकैः एवं महेशभीशानं एूनयामास गौतमः ५६ कपूरागस्कसतूरीसनोगरकचन्दमैः। अनय ूषयामास पोदगाय मदीपिकाः ५७ तसकल्ीपनोतसतवन गः नरज

१६. पीः। सुः २म.च। पत्रि रम. व्वा ज्ञे * ख, गणाः भ. 'त्पिताम्‌ म. पर क.

त्रिशकंस्या अष्ट"

७१२ महामनिश्रीव्यासप्रणीत-- [ पताट्वण्डे-

कपूरवतिसंयुक्ता दीपयश्रोपरि स्थिताः निवेदित॑(ता) महेशाय हथ तैवेदयपुत्तमम्‌ ९८ सुपङ्शारिपिष्टामनं भक्ष्यं लद चोषकम्‌ मधुरादिसमोपेतं पश्चम्ष्यसमान्वितम्‌ ५९

अनेकपकशाकाल्यमनेकपक्मिश्रितम्‌ पानं विंशतिसयुक्त द्राक्षारम्भ।फलानितम्‌ ६० सहफारफैशवान्येनीगरङफलाक्षतेः शकैरागुदसंयुक्तेराज्यपात्रसमन्वितम्‌ ` ६१ सूपाष्टकादिसंयुक्तं युक्तं पूलफलादिना यथासेभवसंयुक्तरन्यैरप्युपकारिपतम्‌ ६२ अग्रपुष्पसमेोपेतं नवे परददौ युनि; सोव्णपाश्रिकान्स्तनीराजनसहस्रकम्‌ ६३ सोपहाराय देवाय दवा चैव नमस्य पूगखण्डानथो धृष्टान्पत्राणे क्राटितानि ६४ अपृष्ग्राणे सुखेतच्छदमावृ्तिकानि घनसारकचूर्णं न्यस्तपत्रतरयं शुभम्‌ ६५.

सौवणेपात्रविन्यस्तमिदं ताम्बलमीहवरे अथ प्रदक्षिणं कृत्वा नमस्काराननन्तरम्‌ ६६ अष्ट योषास्ततः प्ाप्तास्तन्त्रीवेण्वादिधारिताः िचित्रवाद्यवादिन्यः संप्राप्ता मुनिसंनिधिम्‌।॥।६७

कृद्रतालयुगं ह्न खयं गातु भचक्रमे गौतमे गातुमुचुक्ते तानं कुयरथाङ्गनाः ६८ मन्दं मन्दं वाद्यानि वादयन्ति तथाऽपराः मधुरं गायति मुनौ खरा प्ूतिशतस्तथा ६९ भरेलयन्तं मदेशग्रे तदद्धतमिव भवत्‌ एतस्मिन्नन्तरे पराप्त भगवान्नारदो पुनिः ७० तमागतं गौतमोऽपि संपूज्य प्रणिपत्य आह चैनं कृतार्थोऽस्मि कथिन्मया समः

तत्राऽऽगमनटृत्यं कि कुत आगमनं तथा ७१

नारद उवाच--

पातारादागतोऽस्मीहं क्त्वा वै बाणमन्दिरे आयास्यन्ति महात्मानो बाणदरुक्रादयो हष अथ क्षणादभ्यगमद्वाणः परपुरंजयः विशत्यक्षौहिणीयुक्तो गजमारद् सोऽसुरः ७३ अपरं हि गजं शुकः पादो रथगुक्तमम्‌ वृषा रथवरं बटिस्तुरगमृत्तमम्‌ ७४

आगतानथ तान्सर्वानाङ्ञाय तु गौतमः सशिष्यो निजगामाथं ह्यादायाध्यादिकं तथा ॥७५ गौतमं चापि ते वीक्ष्य ह्वर गजादिकात्‌ नमधक्गुरथो दैत्यास्तं नमस्कृ भावम्‌ ७६ आलिङ्गय राक्षसान्सवान्पूजयित्वा यथाविधि सेनायाः संनिवेशं चकार मुनिपुङ्गवः ७७ पादौ भर्षास्य शुक्रस्य तोयं परध धतं यथा विचित्रफलसगुक्तं दत्तवानर्हेणं पुनिः ७८

वापीतडागसरसि स्ानपू्वकृतक्रियाः संगमे वर्तमाने तु गौतमस्याऽऽश्रमे शुभे ७९ तद्रेहं तु प्रविश्याथ राक्षसाः सपुरोहिताः देवपूजाप्रयत्नं चक्रुः सर्वे द्विनाल्ये ८० सद्यः प्रकल्ितायां वेद्यां शुक्रोऽयजच्छिवम्‌ तस्यैव वामभागे तु प्रहादोऽयजदच्युतम्‌ ८१ सोम॑ बखिरप्येवमन्ये चासुरपुङ्गवाः अथ बाणोऽयजहेवमेकमेव त्रियम्बकम्‌ ८२ शुकोऽपि भगवन्तं तमुपानाथपपूनयत्‌ गौतमो ऽप्यथ मध्याहे पूजयामास शंकरम्‌ ८२ स्वे बु्ठाम्बरधरा भस्मोदूटितविग्रहाः सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्डकम्‌ ८४ नत्वा तु भागेवं स्वँ भूतदुद्धि पचक्रमुः हृत्पद्ममध्ये सुषिरं ततैव भ्रतपश्कम्‌ ८५ तेषां मध्ये महाकाशमाकाशे निमेलौसनम्‌ तन्मध्ये महेशानं ध्यायेद़ीपिमयं शुभम्‌ ८६ अङ्ञानसंयुतं भरतं शम॑ सर्वसंगतम्‌ तदेहमाकाशदीपे भदहेज्ञानवहिना ८७

आकाशस्याऽऽवृतिं चाहं दग्ध्वाऽऽकाशमयो द्ैत्‌। दग्ध्वाऽऽकाशमथो वायुमभरिभूते तथा दहत्‌॥

क. "थ महाव्रतधरो मुनिः गौ" २ख. च. छ. ट. ड. 'लानलम्‌ ख. ड. च. 8, ट. उ. "ठं कमेतं" |

११० दशाधिकशततमोऽध्यायः ] पञ्मपुराणम्‌ ७१३

पृथिवीभूतमेव तदाभरितानयुणान्दग्ध्वा ततो देहं मदाहयत्‌ ८९ एव दहित्वा भरतादिं देह तज्ज्ानद्विना शिखामध्यरिथितं विष्णमानन्दरसनिभरम्‌ ९०

शिवम्‌ रिवाङ्गोत्पमकिरणैरमृतद्रवसंयुतैः ९१ स।तला ततो ज्वाला मरशान्ता चन्द्ररहिमवत्‌ प्रसारितसुधा रूरिमः सान्द्रीभूतश्च संषवः क्रमेण छावितं भूतग्रामं संचिन्तयेत्परम्‌ इतयं कृत्वा भूतश क्रिया मतयः गृद्धो जायते एव शुद्धः पूजां कतुं जाप्यकर्मापि प्ादेवे ध्यानं ब्रह्मह्ादिहानिः ९३ एवं ध्यात्वा चन्द्रदीपषिभकाशं ध्यानेनाऽऽरोप्याऽऽश्ु शिङ्गि शिवस्य सदाशिवं दीपमध्ये विचिन्त्य पञचाक्षरेणार्यनमव्ययं तु ९४ आबवाहनादीनुपचारांस्तथाऽपि कृत्वा सानं पूैवच्छंकरस्य उदुम्बरं राजतं स्वर्णपीठं वस्रादिच्छन्नं समेतरेह पीठम्‌ ९५. अन्ते कृत्वा बुदबुदानां वृष्ट पीठे पीठे नागमेकं पुरस्तात्‌ कुयात्पीठे चोध्यैके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ९६ जपापुष्पं नागमध्ये निधाय मध्येवसत दादश्भातिगुण्ये सुश्ेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठमुक्तं प्रपूज्यम्‌ ९७ एवं कृत्वा बाणपुख्या दितीश्ा दखा दसा पञ्चगन्धाष्टगन्धम्‌ पुष्यः पतः श्रीतिरैरकषतश तिलोन्मिगरः केवर पूञ्य ९८

धूपं दच्वा विधिवत्संभयुक्तं दीपं द्वा चोक्तमेवोपहारम्‌

पूजाशेषं ते समाप्याथ सव गीते तरलं तत्र तत्रापि चकुः

अथास्मिन्नन्तरे गौतमस्य पप्र; शिष्यः हेकरात्मेति नान्ना ९९ उन्मत्तदेपो दिग्वासा अनेकां वृत्तिमाभ्रितः कचिद्विनातिप्रवरः कचिचण्डालर्सनिमः १०० कृचिच्छरदरसमो योगी तापसः कथिदप्युत गभेतयुत्पतते चेव तृतयति स्तौति गायति १०९ रोदिति शते वयक्तं पतत्यिष्ति कचित्‌ शिवज्ञानैकरेपत्ः परमानन्दनिभैरः १०२ सेमाष्तो भोज्यवेलायां गौतमस्यान्तकं ययौ बभे गुरणा साकं कथिदृच्छष्मष १०१ इविद्ेहति तत्पात्रं त्ष्णीमेवाभ्यगात्कचित्‌ हस्तं रहीसैव गुरोः स्वयमेवाभ॒नक्‌कचित्‌ ॥१०४ कचिदृहान्तर पून कृवित्कदमरेपनम्‌ सर्द तं गुरा करमालम्ब्य मन्द्रम्‌ १०५ भविरय स्वीयपीरे तयुपवेद्याभ्यभोजयत्‌ खयं तदस्य पत्रेण बुभुने गौतमो पुनिः १०६ तस्य चित्तं परिङगातुं कदाचिदथ सुन्दरी अहल्या शिष्यमाह मृडक्ेतयुक्त्वाऽथ सा दुभा॥ सौव भाजने चान निधाय चैषकान्तरे पानादिकमथो दा एकस्मिन्यापरकं पुनः १०८ निधायाङ्कारनिचयं कण्टकानां चयं परे निधाय भरस्व भडक्षयेति चापि वुभुजे पुनिः १०९ यथा पपौ हि पानीयं तथा वह्िमपि द्विनः। कण्टकान्नं तु तद्धक्त्वा यथापूवमतिषटत ११० एर हि पुनिकन्याभिरादूतो भोजनाय दिने दिने तत्पदं लेोष्मम्बु गोमयम्‌॥ १११ कर्दमं काषटदण्डं युक्त्वा परीत्याऽथ हषितः। एतादृशो पुनिरसो चण्डाटसदशाकृतिः ११२ घजीर्णोपानहौ हस्ते शीता तु तथा करे अन्लजोचितमाषामिर्पपवौणमभ्यगात्‌ ११२

१. “द देहान्तज्ञीनव। २स. कथान्तः | क. कषान्त ९५

७१४ महापुनिश्रीव्यासपणीतं-- [ पाताल्लण्दे-

दषपरवेशयोरमध्ये दिग्बासाः समतिष्ठत वृषपवां तमहात्वा पीडयित्वा शिरोऽच्छिनत्‌ ११४ हते तस्मिन्दिजशरेष्ठे जगदेतच्चराचरम्‌ अतीव कटुषमभवत्तत्रस्था मुनयस्तथा ११५ गोतमस्य महाशोक; संजातः सुमहात्मनः नियो चक्षषो वारि शाकं संदर्शयभिव ११६ गौतमः स्वदैत्यानां संनिधौ वाक्यमुक्तवान्‌। किमनेन कृतं पापं येन च्छिसमिदं शिरः॥ ११७ मम पराणाधिकस्येह सर्वदा शिवयोगिनः ममापि मरणं सत्यं शिष्यच्छद्मा यतो गुरः ११८ शैवानां धर्मयुक्तानां स्ैदा शिववतिनाम्‌ परणं यत्र षृ स्या्त्र नो मरणं रुवम्‌ ११९ शुक्र उवाच- एनं सजीवयिष्यामि मम गोत्रं शिवभियम्‌ किमर्थ भ्रियते ब्रह्मन्पहय मे तपसो बलम्‌ १२० इति वादिनि प्रदरे गौतमोऽपि ममार तसिन्भृतेऽथ शुक्रोऽपि पाणांस्तत्याज योगतः १२१ तस्यापि हतमाङ्गाय प्रहादा्या दितीश्वराः सवे मृताः क्षणेनैव तदह्धतापिवाभवत्‌ १२२ गरतमासीद्‌थ बलं तस्य बाणस्य धीमतः अहस्या शोकसंतप्ता रुरोदोबैः पुनः पुनः १२३ गौतमेन महेशस्य पूजया पूजितो विभुः वीरमद्रो महायोगी सर्व दष्टा चुकोप १२४ अहो कष्टमहो कष्टं महेशा बहवो पूताः सिव विङ्गापयिष्यापि तेनोक्तं करवाण्यहम्‌ १२५ इति निधिल्य गतवान्पन्दराचलमनव्ययम्‌ नमस्छृत्वा विरूपाप्षमिदं सवैमथोक्तवान्‌ १२६ र्य! हरिः स्थितौ तत्र शटा पाह शिवो वचः मद्धक्तैः साहसं कम कृतं दृष्ट बरभदः १२७ गत्वा पयापरहे विष्णो युत्रामप्यागमिष्यथ अथेशो दषमारु्च वायुना प्रूतचामरः; १२८ भन्दिफेन सुतरेषेण धृते छत्रेऽतिशोभने सुखेते हेमदण्डे नान्ययोग्ये धृते विभोः १२९ मरेशानुमति ब्ध्वा हरिमौगान्तके स्थितः आरक्तनीलच्छन्ाभ्यां शुञ्भे र्षक स्तभः १३० शिवानुषलया ब्रह्माऽपि हंसारूढोऽभवत्तदा इन्द्रगोपमभाकारच्छन्नाभ्यां शमे विधिः १३१ इनदरादिसमदेवाश्च स्वस्रवाहनसेयुताः अय ते निय॑युः स्व नानाँवाच्यानुमोदित!ः १३२ कोटिकोटिगणाकीणौ गौतमस्याऽऽश्रपै गताः ब्रह्मविष्णमहेशाना दृष्ट्रा तत्परमादुतम्‌ १३३ स्वभक्तं जीवयामास बामकोणनिरीक्षणात्‌ दकरो गौतमं पाह तुष्टोऽहं ते वरं इणु १३४

गौतम उवाच-- यादि प्रसन्नो देश यदि देयो बरो मम। सिङ्गाचैनसामथ्य नित्यमस्तु महेश्वर १३९५ हतमेतन्भया देव शृणुषनेत्रिलोचन मम शिष्यो महाभागो हेयाहेयादि वाजितः १३६

क्षणीय ममत्वेन पयति चक्षषा प्राणेन घ्रातव्यं दातव्यं चेतरत्‌ १३७

इति बुदध्वा तथा कुर्षन्स हि योगी महायशाः) उन्मत्तविकृत।कारः शकरास्मेति कीतितः १३८

कश्चित्तं प्रति द्विष्यामन हिसयेदिति एतन्मे दीयतां देव एतेषामगृतिस्तथा ।॥ १३९ श्रीभगवानुबाच--

आकरपमेते जीवन्तु ततो मुक्ति भजन्तु त्वया कृतमिदं वेहम विस्तृतं विदतं शुभम्‌

तिष्ठामः क्षणमात्रं तु ततो यास्यामि मन्दिरम्‌ १४० गतम्‌ उवाच--

अयोग्यं प्रार्थयामीश्च हौ दोषं पश्यति ब्रह्मा्यलभ्यं दवेश्च दीयतां यदि रोचते १४१

अथेशषो विष्णम।लोक्य एरदीत्वा तु करं हरेः प्रहसम्नम्बुनामाप्षपित्युवाच सदाशिवः; १४२

१, म- नन्दकेन क्ष. अ. मुनिः। क. "नाविद्या"

११० पर्‌॥कराततमाऽध्यायः ] पद्मपुराणम्‌

श्रीरिव उवाच-- .. भ्लानोदरोऽसि गोविन्द देयं ते भोजनं किमु स्वयं परविश्य यदि बा स्वयं भुरश्ष्व स्वगेहवत्‌ गच्छवा पा्तीगेहं या ङु पूरपिष्यति। इत्वा तत्कराः म्बौ एकान्तमगमदिषुः ॥१४४ आदिश्य नन्दिनं देवो द्राराध्यक्ं यथोक्तवत्‌ गोऽमे उवाचाथ उत्तरं विष्ण॒भाषणम्‌ १४५ श्रीशिव उवाच-- संपादया सर्वषां मोकामा वयं मुने इतयुक्तवेकान्तमगमदासुदेवेन शंकरः. १४६ शृदुशय्यां समार शयितौ देवतोत्तमौ अन्योन्यै भाषणं त्वा परोत्तस्थतुरुभावपि १४७ भत्वा तटाकं गम्भीरं खास्यन्तौ देवसत्तमौ कराम्बुपातमन्योन्यं पृथकत्वोभयत्र १४८ मुनयो रा्तसाश्चैव जलक्रीडां मचकिरे | अथ विष्णुमशश्च जलपातानि शीघ्रतः ।। १४९ चक्रतुः शकरः पञ्रकिञ्जरकाञ्जशिना हरेः अवाकिरन्युले तस्य पगमोत्फु्टविखोचने १५० मेर केशरसंपाताश्यमीलयत केशवः अत्रान्तरे हेर; स्कन्धमारुरोह मदैश्रः १५१

हर््तमाङगं बाहुभ्यां हीतवा न्यमन्नयत्‌ उन्मयित्वा पुनः पनथापि पुनः पुनः १५२

कीटितः हरिः सूक््यं पातयामास शंकरम्‌ अय पादौ गीत्वा तमाचकपै चाभरामयत्‌

७१९५

अतादयद्धरे्षः पातयामास चाच्युतम्‌ १५३ अथोप्थितो हरिस्तोयमादायाञ्जलिना ततः अवाकिरदथो शेमुरथ विष्णुरधो हरि,(रः)॥१५४ जलक्रीडैवमभवदथ चपिगणान्तरे जलक्रीासं भ्रमेण विसस्तजटबन्धनाः १५५

अथ सैभ्रमतस्ते(तां ते)षामन्योन्यं जटवन्धनम्‌ इतरेतरवद्धासु जटासु मुनीश्वराः ! ५६ दाक्तिमन्तोऽशक्तिमत आकर्षन्ति सव्यथम्‌ पातयन्तोऽन्यतश्वापि क्रोशन्तो रुदतस्तथा १५७ एषं पवते हमे संते तोयकर्मणि आकार नारदो हो ननतै ननाद १५८ पिपरी नादयन्वाचं रकितां गीतिपुन्गौ सुगीता रुलितायासतु गायत विषां दष ॥१५९ शुश्राव गीति मधुरां शेकरो लोकभावनः स्वयं गातुं हि रितं मन्दं मन्दं परचक्रमे १६० स्वयं गायति देवेशे मिश्रा मङ्लकैरिकी नारदे वृलमाने तु गौयति स्वरभेदिनि १६१ स्वरं वं समादाय स्ैटक्षणसंयुतम्‌ स्वधारागृतसंगुकतं गानेनैवमयोजयत्‌ १६२ वासुदेवो मर्दं कराभ्धागृतमाहनत्‌ आेगाहथतुषकसतुम्ुस्पुसरो बभौ १६३ तानका गौतपायासत तृष्णीं गातुं वायुनः गायके मधूरं गीत हनूमति कपीशवरे १६४ ब्छानमम्लानमभवत्कृश्ाः पषटास्दाऽभवन्‌ स्वां स्वा गीतिभतः सर्वे तिरस्कलैव पूताः ष्णी भूत समभवेवपिगणदानवम्‌ एकः हनुमान्गाता ्रोतारः सर्व एवते १६६ मध्याहकारे वितत भोजनावसरे सति दुकूटयुग्ममाधत्त दृष्वन्ीीति महेश्वरः १६७ पीतवख्दरयं विष्णारारक्तं चतुराननः सस्ाहण्यय सवैऽपि कृत रत्वाऽपि कालिकम्‌॥ १९८ स्वं सं बाहनमार निरीताः सदेवताः गानमियो मशस्तु जगाद इवम्‌ १६९ श्रीरिव उवाच-- 1 वग सवं मयाऽो निःश दृषमारह मम चभिुखो शा गायस्वाशेषगायनम्‌ १७० ~

द्ध. श, '्लकौरि" क्ष. भ. गायन्ति म. रवं ख. ङ. च. 2.९. भाया स. च. छ. ड. 'वजाङ्कध'

७१६ पहामुनिश्रीन्यासप्रणीर्त- - [ पातारुलण्ड-

अथाऽऽह कपिकञादूढो भगवन्तं महेश्वरम्‌ वृषभारोहसामर्थयं तव नान्यस्य विद्यते १७१

पतव वाहनमारुह्य पातकी स्यामहं पभो मामेवाऽऽरुह देवेश विहगः रिवधारणः १७२ तव चाभिगुखं गानं करिष्यामि विलोकय अथेश्वरो हनूमन्तमारुरोह वृषं यथा २७१ आरूढे शंकरे देवे हतरमान्कंधराशिरः छित्वा त्वचं परावृत्य खं गायति पवत्‌ १७४ शुण्वन्गीतियुधां शंयुर्गोतमस्य गहं तैत सवे चाप्यागतास्तत्र देवधिगणदानवा; १७५ पूजिता गौतमेनाथ्‌ भोजनावसरे सति यच्छरष्कदारुसंभ्रते श्होपस्करणादिकम्‌ १७६ पररूढमभवत्सर्वं गायमाने हनूमति तस्मिन्गाने समस्तानां चित्रहृष्टिरतिष्ठत १७७

द्विबाहुरीशस्य पदाभिषन्दनः समस्तगात्राभरणोपपनः

प्रसन्नमू्िस्तरुणः सुमध्ये विन्यस्तमूर्धाञ्िभिः सरेभिः८?) १७८

शिरः कराभ्यां परिगृह्य शंकरो हनूमतः पूषैयुसखं चकार

पद्मासनासीनहनूमतोऽञ्जलौ निधाय पादं त्वपरं मुखे १७९

पादाङ्कलीभ्यामथ नासिकां विभुः सेहेन जग्राह मन्दमन्दम्‌

स्कन्धे मुखे वसते कण्ठे वक्षःस्थले स्तनमध्यमे हृदि १८०

ततश कुक्षावथ नाभिमण्डले ततो द्वितीयं न्यदधाचु' चाञ्जलौ

शिरो ग्रहीत्वा ऽवनमप्यरंकरः (पस्य पृष्ठं चह्केन सध्वनिः

हारं पुक्तापरिकरिपतं शिवो हनूमतः कण्ठगतं चकार १८१ अथ विष्णुमेहेशानमिदं वचनमुक्तवान्‌ हतूमता समो नास्ति कृत्लव्रह्माण्डमण्ले १८२ शरुतिदेवायगम्यं हि पदं तव कपिस्थितम्‌ सर्वोपनि षदव्यक्तं त्तपदं कपिसवैयुक्‌ ।। १८१ यमादिसाधनैयोगिन क्षणं ते पदं स्थितम्‌ महायोगिहृदम्भोजे बरं स्वच्छं हनूमति १८४ वपकोटिसहसनेषु तपः ढृत्वा तु दुष्करम्‌ त्वद्रूपं नाभिजानन्ति कुतः पादं मुनीश्वराः १८५ अहो भाग्यं धिचित्रं हि चपलो वानरो मृगः धत्ते पादयुगं चाङ्गे योगिहयपि क्षमम्‌ १८६ मया वर्षसहस्रं तु सहस्राजैस्तथाऽन्वहम्‌ भक्त्या संपूनितोऽपीश पादो नो दशितस्त्वया १८७ लोके वादो हि सुमहाज्छपुर्नारायणमियः हरिः भरियस्तथा शंभो तादृगमाग्यमसिि मे १८८

सदारिव उवाच-- त्वया सदसो महं भियोऽस्ति भगवन्रे पार्वती वा त्वया तुर्या चान्यो विद्यते मम १८९ अथ देवाय महते गौतमः प्रणिषलय व्यज्ञापयदमेयात्मन्देषेहि करुणानिधे १९० मध्याद्वोऽयं व्यतिक्रान्तो भुक्तियेलाऽखिटस्य अथाऽऽचम्य महादेवो विष्णुना सहितो वियुः॥ भविश्य गौतमगहं भोजनायोपचक्रमे १९१ रत्नाङ्करखछयरथ सपुराभ्यां दुकूबन्धेन तदित्सुकाश्या। हारैरनेकैरथ कण्ठनिष्कय्ञोपवीतोत्तरवाससी १९२ विम्बिचश्वन्मणिङ्कुण्डठेन सुपुष्पधम्मरट्रेण देवः

पञ्चाङ्गन्पस्य विरेपनेन बाहदः कङ्णकाङ्कलीयेः १९३

---न-~--------------------------------~---------------~--

१७. ट. ड. गतः। ख. स्वरेभिः। ३. ल. “त्वा मन"

११० दशाधिकशततमोऽध्यायः ] पग्रपुराणम्‌

इत्थं विभूषितः शिवो निषिष्ट उत्तमासने स्वसमुखं हरि तथा न्यवेशयद्ररासने अन्योन्यसंगुखस्थितौ हरीशौ देवसत्तमौ सुबणेभाजनान्यथो ददौ चापि गौतमः १९४ तरशषत्मभेदभक्षकान्पुपायसं चतुषिधं सुपकपाकजातके दातद्रयं परकरिपितम्‌ अपकमिश्कं तथा शतत्रयं प्रकरिपतं शतं शतं तथा सुकन्दश्नाककं तथा गुनिः १९५ शाकादि सषैपान्वितं ददौ पश्वविशतिं सुशर्करादिकं तथा सुचृतदाडिमादिकम्‌ मोचाफलं तु गोस्तनीं युखभ्ैनागरङ्गकं जम्बरफलं मियाङके विकडते फलं तथा १९६ एवमादीनि चान्यानि द्रव्याण्यप्यं यथाविधि दच्वाऽऽपोशनं विभो भुंजध्वमिति चाघ्रबीत्‌ १९७ मुञ्ञानेषु सर्वेषु व्यजनं सृष्ष्मविस्तृतम्‌ गौतमः स्वयमादाय श्िवविष्ण्‌ ब्रवीनयत्‌ १९८ परिहासमथो करीमियेष परमेदवरः पश्य विष्णो हनूमन्तं कथं भुङ्के वानरः १९९ वानरं पश्यति हरी मण्डकं विष्ण॒भाजने चिक्षेप मुनिसंघेषु परयत्स्वपि महेश्वरः २०० हतृपते दत्तवा स्वोच्छषं पायसादिकम्‌ खदुच्छिष्टमभोजयं तु तैव वचनाद्विभो २०१ अर्नई मम नैवेद्यं पत्र पुष्पं फलं तथा महयं निवेद्य सकलं कूप एष विनिक्षिपेत्‌ अभक्ते त्वदचो शनं यक्ते चापि कृपा तव २०२ सदाशिव उवाच-- बाणसि्गे स्वयभ्रते चन्द्रकान्ते हृदि स्थिते चान्द्रायणसमं ञेयं शंभोनैवेधभक्षणम्‌ २०१ भुक्तिवेरेयमधुना तैरस्यं कथान्तरात्‌ भुक्तवा तु कथयिष्यामि निवस विस्व तत्‌

७१७

अथासौ जलसस्कारं ृतानगौतमो मुनि; २०४ आरक्तसुलिग्धयुसृकष्मगात्राननेकथा पौतसुशोषिताङ्गान्‌ तडागतोयैः कतथीजयपितपरिशोधितैस्तैः करकानपुरयत्‌ २०५९

नद्याः सैकतमेदिकां नवतरां संख पृष्मम्बरैः द्धः इवेततरैरथोपरि पटांस्तोयेन पणौन्तिपेत्‌ कषिप्ता नालकजातिमास्तपुटकं तत्को लकस्तूरिका-

चूर्णं चन्दनचनद्रदिमविशदां मां एयन्ता क्षिपेत्‌ २०६ यामस्यापि पुनश्च वारि वसनेनाऽऽशोध्य कुम्मे क्षिषे- चनद्रय्न्थिमथो निधाय वकुं क्षिप्त्वा तथा पाटलम्‌ २०७ ेफालिस्तवकमथो जलं तत्र विन्यस्य प्रथमत एव तोयदुद्धि्‌ कृत्वाऽथो मदुतरपुकषमबज्ललण्डेनाऽऽवेषटत्णिकमुसं सूकष्मचनदरम्‌ २०८ अनातपपदेशे तु निधाय करकानथ मन्द्वातसमोपतेसृ्मन्यजनवीनिते २०५ सृक््मम्यजनवीनिते २०९

स, मुजगध्व

७१८ महायुनिश्रीव्यासपणीतं- - [ परताललण्डे-

अथ उवीरश(वौ सु)लिरैः पिशचयेत्छणिकामपि संस्कृताः स्वायतास्तत्र नरा नार्योऽथवा नृप तत्कन्या वा क्षाकिताङ्गा धौतमन्दाश्च बाससः ८) मधुपिक्गमनियौसमसान्द्रमगरुदरवम्‌ २११ बाहुमूले कण्ठे विषटिप्य सादरमेव 1 मस्तके जोपकं नयस्य पश्चगन्धविरूपनम्‌ २१२ ुष्यनद्धसुकेशस्तु ताः शुभाः स्युः सुनिमेलाः। एवमेवाचिता नायं आत्तकुङ्कमयिग्रहाः २१३ युवत्यशारुसवङगध। नितरां भूषणेरपि एताद्बनिताभिवा नरव दापयेज्लम्‌॥ २१४ तेऽपि भदानसमये सृ््मवज्ञाल्पवेष्टनम्‌ अथ वामकरे न्यस्य करकं प्रेय तत्र हि २१५ दारिकान्यस्तमुन्युच्य ततस्तोयं दापयेत्‌ एवं सत्कारयामास गौतमो भगवान्मुनिः २१६ मेक्ादिषु सर्वेषु थुक्तवत्स॒ महात्मसु भक्षाणिताडइधिहस्तेषु गन्धोदरततितपाणिषु = २१७ तदाऽऽसनसमासीने देवदेवे महेश्वरे अथ नीचसमासीना देवाः सपिगणास्तथा २१८ मणिपात्रेषु संवेष्य पूगखण्डान्स्रपितान्‌ अकोणवपुलान्सधूानस्ष्मानदृशानपि २१९ दवेतपाज्राणि संशोध्य क्षिप्त्वा कर्ुरखण्डकम्‌ चर्ण शंकरायाथ निवेदयति गौतमे २५० गृहाण देव ताम्बूलामित्युक्तवचने मुनौ कपे गृहाण ताम्बूलं भरयच्छ मम खण्डकान्‌ २२१ उवाच वानरो नास्ति मम शुद्धिमहेशवर अनेकफलभक्तत्वाद्रानरस्तु शुचिः कथम्‌ २२२ सदाशिव उवाच -

मद्राक्यादखिलं शुध्येन्मदराक्याद मृतं विषम्‌ मदराक्यादखिला वेदा मदराक्याहेवतादयः २२१३ मदाक्याद्धमविहानं मदराक्यान्भोक्त उच्यते एुराणान्यागमाशव स्मृतयो मम वाक्यतः >२४ अतो गृहाण ताम्बूलं मम दथाः सुखण्डकान्‌ हरिवामकरेणादात्ताम्बूलं पूगखण्डकम्‌ २२५ ततः पत्राणि संगृह्य ततः खण्ठान्समारपयत्‌ कपूरमग्रतो दत्तं एीत्वाऽभक्षयच्छिवः २२६ देषे तु कृतताम्बूे पावती मन्दि(न्द)राचात्‌। जयाबिजययोशस्तं श्रहीत्वाऽयान्युनशहम्‌ २२७ देवपादौ ततो नत्वा विनघ्रम(व)दनाऽभवत्‌ उ्नपय्य मुखं तस्या इद भाह त्रिलोचनः ॥२२८ त्वदर्थ देवदेवेशि हपराधः कृतो मया यत्वं विहाय भुक्तं हि तथाऽन्यच्छरु सुन्दरि ॥२२९ अथ खमन्दिर स्थाप्य देवदेवमिवजिते सवर्वन्धविमुकते महदेनो मया कृतम्‌ ॥, २१० ्न्ुम्ति देवेशि लयक्तकोपा विरोकय बभाषैवमुक्ता सा अरुन्धत्या हि निर्ययौ २३१ निगंच्छन्तींमुनिङ्गोत्वा दण्डवत्मणनाम तदारभ्य महेश्ञाय दण्डभ्रणतिसंस्तुतिम्‌

ुरमश्यवाच शिवा गौतम तवं किमिच्छसि २३२ गीतम उवाच-- तङृतयोऽस्मि देवेशि यदि देयो बरो मम। मन्मन्दिर महाभागे भोकृमैसि सांमतम्‌ २३१

देव्युवाच-- मो्यामि तव गेदेऽहं शंकरानुमता एने गत्मेशं गोतमो विभो ब्धानुङगः पुनगतिः २३४ भोजयामास गिरिजां देवीं चारुन्धती तथा युक्त्वाऽथ पावैती समे गन्धपुष्पसुधूषणा २३५ सहानुचरकन्याभिः सहस्राभिर्ईरं ययौ अथाऽऽह शंकरो देवीं गच्छ गौतममन्दिरम्‌ २१६ संभ्योपास्तिमहं त्वा हयागच्छामि पुनर्ृहम्‌। इत्यु का मययौ देवी गौतमस्यैव मन्दिरम्‌ ॥२३७ संध्यावन्दनकामाश्च सर्म एव विनिगंताः कृतसंष्यास्तटाके तु महेशाय्यास्तु दृत्लसः २१८ अयोत्तरपुखः शंमनयासं त्वा जजाप \ अय विषणुमेहातेना महेकमिदमव्रवीत्‌ __ २१९

१. जयकं।२म, ----{नन्नरन म्न नग्नरर् च्च्य क्र म. नन्मोद उ" छ. ड. 'बन्धूवि'

११० दशाधिकशततमोऽध्यायः ] पग्रपुराणम्‌

७१९

विष्णुरुवाच-- सर्वैनेमस्यते यस्तु सर्वैरेव समरश्ैते दूयते सर्ेयङगेषु भवान्किं जपिष्यति २४० रचिताञ्जलयः सर्वँ त्वामेवैकमुपासते भवान्देवदेवेा कस्मै वा रचिताञ्जलिः २४१

नमस्कारादिपण्यानां फलदस्तवं महेववरः तव कः फलदो बन्धः को वा त्वत्तोऽधिको बद २४२ शंक! उवाच-

ध्यायेन किचिदरोषि्द नमस्ये किचन नोषासये कंचन हरे जपिषये फिचन २४१ कितु 1 मह्यमिदं मया दर्नीयं हर ते स्युर्यथा पापकारिणः २४४ तस्मा्टोको सर्व कृतं मया ओमित्युक्त्वा हरिरथ त॑ नत्वा समतिष्ठत २४५ अथ ते गौतमशृहं भाप्ता देवगणर्षयः सर्व पूजामथो चक्रद्वाय श्रूलिने सदा २४६ देवो हसूमता सार्पं गायन्नास्ते रपूत्तम पश्वाक्षरीं महामियां सर्व एव तद[ऽजपन्‌ २४७ हनूमत्करमालम्म्य देन्यभ्यारं गतो हरः एकराय्यासमासीनौ तावुभौ देवदंपती २४८ ¶यभ्ास्ते हनुमांसतुम्बरुनारः स्तथा नानापिधविलासांश्च चकार परमेश्वरः

आहूय पावैतीमीश इदं वाक्यमुवाच | २४९ श्रीशिव उवाच-

(चयिष्यामि धम्मिह्धमेहि मत्पुरतः श्रमे २५०

व्याह युक्तं तद्धन शृश्वूषणं खियाः। केशमसाधनकृतावनथीन्तरमापतेत्‌ २५१

शमसाधने देषे(व) तत्वं सर्व चेप्सितम्‌। अय वन्ये छते पथादंसभान्तपमार्जनम्‌ २५२ नोश्वरमसंटग्र केशपुष्पादिमाजैनम्‌ एतस्मिन्वमाने तु महात्मानो यथाऽऽगमन्‌ २५३ दा किमुत्तरं वाच्यं तव देवादिवन्दिनः। नाऽऽयान्ति चेदथ मिभो भीतिर्नाशयुपैष्यति ॥२५४ एवं हि भाषमाणां तां करेणाऽऽकृष्य शंकरः स्मोंसतां स्थापयितवैव विस्चस्य कचबन्धनम्‌ बेभज्य कराभ्यां प्रससार नसैरपि। विष्णदत्तां पारिजातं कचगतामपि २५६ त्वा धम्मिह्टमकरोदथ मालां करागताम्‌ पद्िकास्लनमादाय उवन्ध कचवन्धने २५७ ल्पपरसूनमालां ब्रह्मदत्तां महेश्वरः पावतीवसने गूढगन्धाद्ये समाददात्‌ २५८ मथांसपृष्ठसलगरमार्जनं कृतवान्विभुः ऽलथनीवेरधो देव्या वस्वो गतः २५९ (वः किमिदमित्युकत्वा नीवीबन्धं चकार नासाभूषणमेतत्ते प्यामि समदा ततः २६० स्युक्त्वा स्वयमादाय विच्छाय मौक्तिकं सति। हरिद्रायाः समायोगे मुक्ताफलमद) पिमत्‌

दं धियतां युक्ताफटं मम तव प्रियम्‌ २६१ . पारवैत्युवाच--

हो खन्मन्दिरे शंभो सर्ववस्तु समृद्धिमत्‌ पूर्वमेव पया सर्व षस्तु ज्ञातं विभूषणैः २६२

हो द्रविणसपत्तिर्भषणेरवगम्यते शिरो विभ्रषिते देव ब्रह्मरीर्षस्य मालया २६३

तथा मौला वक्षःस्थलविभूषणम्‌ दोषश्च वासुकिथैव सविषौ तव कडूणे = २६४ दशोऽम्बरे जा केशा मसितं चाङ्गरागकम्‌ महोक्षो वाहनं गोत्रं लं चाज्गातमेव २६९ [येते पितरौ सैव विरूपाक्षं तथा वपुः एवं वदन्तीं गिरिजां विष्णुः प्राहातिकोपनः २६६

दुतां महेश्वर नः २ख. नरस्य २३्ष.म. दला

७२० | महायुनिश्रीव्यासमणीतं-- [ पाताररण्ड-

विष्णरुवाच- किमर्थं निन्दसे देवि देवदेवं जगत्पतिम्‌ दुष्पाणा प्रिया भद्रे तव तरूनमसंयमम्‌ ।॥ २६७ यतरेशनिन्दनं भद्रे तन्न नो मरणं व्रतम्‌ इत्युक्त्वाऽथ नखाभ्यां हि हरिशे शिरो गतः २६८ महेशस्तत्करं शह पराह मा साहसं थाः पारवेतीवचनं सरवै परियं मम चाभयम्‌ २६९ ममापियं हृषीकेश कर्मं यत्किबिदिष्यते ओमित्युक्त्वाऽथ भगवांस्तु भूतोऽभवद्धरि; २७०

हमान देवाय व्यङ्ञापयदिदं वचः। अथयामि षिनिष्कामं मम पूजाव्रतं तथा २७१५

पूजार्थमप्यरं गच्छे ममालुब्ञातुमरसि २७्‌ शंकर उवाच--

कस्य पूना वा पुजा किं पुष्पं कि दलं वद्‌ को गुरुः कश्च मत्रस्ते कीदशं पूजनं तथा २७१

एवं वदति देवेशे हनूमान्भीतिकम्पितः बेपमानसमस्ताङ्गः स्तोतुमेव परचक्रमे २७४ हनूपानुवाच--

नमो देवाय महते शंकरायामितात्मने योगिने योगधात्रे योगिनां गुरषे नमः॥ २७९

ओओगिगम्थाय देवाय ज्ञानिनां पतये नमः वेदानां पतये तुभ्यं देवानां पतये नमः २७६ ध्यानाय ध्यानगम्याय ध्यातृणां गुरवे नमः शिष्टाय शिष्टगम्ाय.भरम्यादिपतये नमः २७७ अम्भस्येत्यादयीनां वेदवाक्यानां पतये नमः आतनुष्वेतिवाक्यैश प्रतिपाच्याय ते नमः॥ २७८

अषटमू्त नमस्तुभ्यं पशनां पतये नमः तयम्बकाय त्रिनेत्राय सोपरसूरयाभरिलोचन २७९ सुधृङ्गराजधत्तरद्रोणयपुष्पपियस्य ते बृहतीपएूगपु्नागचम्पकादिपियाय २८० नमस्तेऽस्तु नमस्तेऽस्तु भूय एव नमो नमः क्षिवो हरिमथ प्राह मा भेषीर्वद मेऽखिलम्‌॥२.८'

हतूमानुवाच- शिवरिश्कासैनं कार्थं भस्मोचूरितदेशिना दिवासंपादितैस्तोयैः पुष्पायैरपि ताहरैः २८२ देव विद्ञापयिष्यामि शिवपूजाविधिं शुभम्‌ सायंकाले तु संमा ्रिरःखलानमाचरेत्‌॥ २८३ ्षाछितं वसनं दुष्कं ध्याधर)त्वाऽऽचम्य द्विरग्रधीः अथ भस समादाय त्वाम्नेयं सलानमाचरेत्‌ भणवेन समामद्याप्यष्टवारमथापि वा पशचाक्षरेण मत्रेण नाना वा येन केनचित्‌ २८५ सप्ताभिमभ्रितं भस दभपाणिः समाहरेत्‌ ईशानः स्ेविश्रानामुक्त्वा शिरसि पातयेत्‌॥ २८६ तत्पुरषाय विग्रहे पुखे भसम भसेचयेत्‌। अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत्‌ २८७ वामदेवाय नम इति गुह्यस्थाने विनिक्षिपेत्‌ सथ्योजाते पभरप्ामि निक्षिप्दथ पादयोः २८८ उदयुलयेत्समस्ताङ्ग मणवेन विचक्षणः प्रैवणिकानागुदितः सलानादिषिधिरुत्तमः॥ २८९ शरादीनां परवक्ष्यामि यदुक्तं [गुरुणा तथा शिवेति पदमुचायं भस्म संमत्रयेत्सुधीः २९० सक्तवारमथाऽऽदाय रिवायेति शिरः क्षिपेत्‌ रंकराय पुखे मोक्तं] सवेज्ञाय हृदि क्षिपेत्‌ २९१ स्थाणवे नम इत्युक्त्वा गुहे चापि खयंभवे उचायं पादयोः क्षिप्त्वा भस्म शुद्धमतः परम्‌ नमः शिवायेतयुचचायै सवाङ्गो्ूलनं स्मृतम्‌ मकतास्य दृस्तावाचम्य दभेपाणिः समाहितः २९३ दभीभावे सुवण स्यात्तदभावे गवाकः तद्धा(दभा)वे (तु) दवाः स्युस्दभावे तु राजतम्‌

* धनुधिहान्त्गतः पाठः क. ख. ड. च. छ. ज. ट. ड. पुस्तकस्थः

१. च. छ. ट. उ, योगग"। २. "वे ततद्‌

११० दशाधिकशततमोऽध्यायः ] पदरपुराणम्‌ ७२१

संध्योपासित जपं देन्याः कृतवा देवगृहं जेत्‌ देषयेदिमथो वाऽपि कर्प स्थण्डि तु वा मृन्मये कषित शुद्धं पञ्मादिरचनायुतम्‌ चतुवणकरङ्े् मेतेनैकेन बा पुनः २९६ विचित्राणि पद्मानि स्वस्तिकादि तथेव उत्पलादिगदाशङ्त्रिशलडमर त(रस्तोथा२९७ सरोक्त()पचभासादं शिवलिङ्गमयैव स्ैकामफं दृं कुलकं कोलकं तथा = २९८ षटोणं चित्रकोणं नवकोणमथापि वा कोणदरादशकां दां पाटुकाव्यजनानि २९९ चामरच्छन्नयुगरं विष्णब्रह्मादिकै तथा वर्णेिरचयेदे्ां धीमान्देवाल्येऽपि वा ३०० यत्रापि देवपूना स्याततरवं करपयेद्‌ बुधः स्वहस्तरचितं पुख्यं क्रीते चैव तु मध्यमम्‌ ३०१ याचिते तु कनिष्ठ स्याद्रलात्कारमथाधमम्‌ अषु यखनरषु बलातकारातु निष्फलम्‌ ३०२ रक्तगाछिनपास्था()ग(णु)कलमासितरक्तकैः तष्डुरतरीहिमाजोत्यैः करणैश्चैव यथाक्रमम्‌ ३०३ उक्तमप्यमेशैव कथितैरधमैस्तथा पदमादिस्थापनेरेव तत्सम्यग्यागमाचरेत्‌ ३०४ मागुत्तरयुखो वाऽपि यादि वा भाडगुखो भवेत्‌ आसनं प्रवक्ष्यामि यथादृष्टं यथाश्रुतम्‌ ३०९ कोशं चा चैटतस्ये दारं ताटपत्रकम्‌ काम्बटं काश्चनं चेव राजतं ताम्रमेव ३०६ गोकरीषा्षजेवीऽपि सासनं परिकल्पयेत्‌ वैयाघ्रं रोख चैव हारिणं मामेव ३०७ चार्म चतुधिधं हेयमथ बन्धुकमेव यथासं भवमेतषु ह्यासनं परिकरपयेत्‌ ३०८ कृतपद्मासनो वाऽपि खस्तिकासन एव द्भमस्मसमासीनः पाणानायम्य वाग्यतः ३०९ तावत्स देवतारूपो ध्यानं चान्तः समाचरत्‌) शिखान्त द्रादशाङ्कर्े स्थितं कां तत (ह्मत्ूँ) शिवम्‌

अन्तश्चरन्तं मृतेषु गुहायां विश्वमूतिषु स्वाभरणसंयुक्तपणिपादिगुणान्ितम्‌ ३११ ध्यात्वा धारयेिततेतदयाप्ट्ा पृरये्तनम्‌ तया दीप्तया शरीरस्थं पापं नाशमुपागतम्‌ ३१२ [भसर्णपारदसंपकादर्तं शेतं यथा भवेत्‌ तदरादशद्‌ त्म पच निरव बा ३१३

परिकरप्याऽऽसनं शुद्धं त्र लिङ्ग निधाय गुहास्थितं| महेशानं छिङ्गे संचिन्तयेत्तथा॥२१४ ्ञोभिते कलशे तोयं शोधितं गन्धवासितम्‌ सृगन्धपुपपं निक्षिप्य प्रणेनाभिमत्रितम्‌ ३१५ पाणायामशच प्रणवः श्द्ेषु विधीयते भाणायामयदे ध्यानं शिषेत्योकारमन्रणम्‌ २१६ गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च। तानि स्थाप्य समीपे तु ततः संकल्प इष्यते २३१७ शिवपूजां करिष्यामि शिवतुण्यथमेव इति संकल्पयित्वा तु तत आवाहनादििकम्‌ २१८ कृतवा तु सानपर्यन्तं तत; सानं भकसपयेत्‌ नमस्तेलयादिमत्रेण शतरुद्रियविधानतः ३१९ अविच्छिन्ना तुया धारा युक्तिधारेति कीतिता तया यः सापयेन्मासं जपत्द्रमुपांडु बा ३२० एकारं नवारं पश्च सपन नवापि बा एकाद शमथौ वारमयैकादश चा(थ त्रयोदश्षा)निितम्‌ मक्तिानमिदै शेयं पासं मोक्षपदायक्म्‌ शैवया विद्या सानं केवल्परणवेन वा ३२२ यृन्मयैनाणिकेरस्य शकरैश्वोभिमिस्तथा कस्थिन पुक्ताशुक्या पुष्पादिकसरेण वा ३२३ लापयेदेवदेदेवं यथासंभवमीरितः गृहस्य पिं वध्य सञानयोग्यं यथा मवेत्‌ ३२४ पूषमन्तसतु सेशोध्य बहिरन्तस्तु होधयेत्‌ सुलिग्धं रु कृतभ नागे छिन्यात्कथंचन।। २२५ मैिकदेशषषिन्यस्तदारद्रोण्या सुदत्तयोः(या) कुशरुयुतया सानं देवाय परिकल्पयेत्‌ ३२६ गवयस्य जलपूिरथो्यो द्रे निषिदलोध सदरापन्व6) = १५ नैः

-----------

धनुधिहान्तगैतः पाटः ख. ड, च. छ. ट. ड. पुस्तकस्थः।

{ज.क २. न. भ्‌ महे ९१

७२२ | म्ाुनिभीम्यासपणीतं -- [४ परतारसण्डे- योगवक्रं नागदण्डं नागाकारं प्रकरपयेत्‌ फस्थाने तु चषके दण्डेन समरन्धकम्‌ ३२८

तत्रैव पातये्तोयं पयश्रषटे स्थितम्‌ पातयेदथ चान्येन वामेनैव करेण वा ३२९ युक्तिथारा ता तेन पवित्रं पापनाशनम्‌ एवं सेस्थाप्य देवेशं पश्चगव्यैस्तयैव ।॥ ३३० पश्चारतैरथ साप्य मधुरत्रितयेन विभ्रष्य भषकेवं एनः ललाप्य महेश्वरम्‌ ३३१

क्षीतोपचारं कृत्वाऽथ तंत आचमनादिकम्‌ वस्रं तथोपवीतं पञ्चगन्धकमेव ।॥ २३२ कपूरमरवं चापि पटीरमथवा भवेत्‌ उभयं मिश्रितं वाऽपि शिवलिङ्गं भपूजयेत्‌ २११ कृत्सं पीठे गन्धू्णं यदवा विभवसारतः तुष्णीमथोपचारं वा कार्यं पुष्यमयेत्‌ ३३४ श्रीपत्र॑ मरुचित्याज८९) यथाश्षक्त्याऽखिलं यथा अनेकप्रषद्रव्यं गुणगु केवलं तथा ३३५ कपिलाघृतसंयुक्तं शर्वधूपाय शस्यते धूपं द्वा यथाशक्ति कपिलाघतदीपकान्‌ ३३६ अथवा पू(आ)ज्यमात्रेण दीपन्दसो्ारकम्‌ यथाशक्त्युपपन्नं दखा पुष्पसमन्वितम्‌ २३७ मुख्ुद्धि ततो गत्वा दस्वा ताम्बूलमादरात्‌ मदक्षिणनमस्कारौ पूवं हि समाप्यते ३३८ गीलङ्गपश्चकं पश्चात्तानि विह्ञापयामि ते गीतिवौगरं एुराणं कृत्यं हासोक्तिरेव ३३९ नीराजनं पुष्पाणामञ्ललिश्वाखिलार्पणम्‌ क्षमा चोद्रासनं चेव कीतिपञ्चोपचारकम्‌ ३४० भूषणं तथा छत्रे च।मरं व्यजनं तथा शिवोपवीतं कयं षडीजानोपचारकम्‌ २४१ द्ातरिशदुपचारेस्तु यः समाराधयेच्छिवम्‌ एफेनाहा समस्तानां पापानां नाशनं भुवम्‌

दरा्िशदुपचारं स्यात्पूजनं तृत्तमोत्तमम्‌ ३८२ सदाशिव उवाच--

एवमेतत्कपि शरेष्ठ तव पूजां वदाम्यहम्‌ मत्पाद युगं पृज्य सर्वपूजाकरो भव ३४३

आराध्येत्थं यथा रिङ्गे तन्ममाऽऽराधनं कुरु ३४४ हनूमानुवाच --

गुरुणा लिङ्गपूजेव नियता परिकरिपता तां करोमि पुरा देव पथास्वत्पाद पूजनम्‌ ३४५ इत्युकत्यैव नमस्येशं रिवलिङ्गा्चनेऽभवत्‌ सरस्तीरमथो गत्वा कृत्वा सेकतवेदिकाम्‌ २५६ तारपतरैधिरचितमासनं पर्यकल्पयत्‌ क्षाल्य पाद हस्तौ तु समाचम्य समाहितः ३४७ भस्मसानमथो चक्रे पुनराचम्य वाग्यतः देकरे्यामथो चक्रे पञ्नानि सुमनोहरम्‌ ३४८ अनन्तरं तापत्र पद्मासनगतः कपिः भाणानायम्य सन्यासं शुक्कध्यानसमन्वितः २४९

प्रणम्य गुरुमीश्ानं जपन्नासीदतः परम्‌ अथ देवानं कपु यत्नमास्थितवानपि २५० पलारपनत्पुटकद्रयानीतजलं शुचि शिरःकमण्डटुगतं निधायाभ्ित्रिमच्रितम्‌ ३५१ आवाहनादि कृत्वाऽथ सञानप्न्तमेव्र अथ सापयितुं देषमादाय करसैपुटे ३५२

दत्वा निरीक्षणं देवं(ब)¶ीठे नो दष्टवान्कपिः छिङ्गमात्रं करगतं दृष्ट्रा भीतिसमन्वितः ३५३ हृदमाह महायोगी किं वा पापं मया कृतम्‌ यदेतत्पीठरषितं शिवलिङ्गं करस्थितम्‌ ३५४ ममाद्य मरणं सिद्धं पीठं चाऽऽगमिष्यति अथ रुद्र जपिष्यामि तदाऽऽयाति महेश्वरः २५५ इति निशित मनसा जजाप शतरुद्रियम्‌ अथापि समायातो महेशोऽथ कपीश्वरः २५६ रं न्यपातयद्ूम्यां वीरभद्रः समागतः किमर्थ रुदते भक्त रुदिहतुं वदस्व मे

पीटहीनमिदं लिङ्गं पद्य मे पापसंचयम्‌ च.

स॒. म. “न्धचूर्णं

११० दक्षाधिकराततमोऽध्यायः ] पद्मपुराणम्‌

वीरमद्र उवाच- यदि नाऽऽयाति पीठं ते शिङ्गं मा साहसं कृथाः दाहयिष्याम्यहं लोकं यदि नाऽऽयाति पीठकम्‌ पश्य दशय मे लिङ्गं ¶ठं यदागत वा अथ हृष्टा वीरभद्रो कं ¶ीठमनागतम्‌ ३५९ दग्धुकामोऽखिला्टीकान्वीरमद्रः प्रतापवान्‌ अनलं भुवि चिक्षेप क्षणादग्धा मरही तदा॥ ३६० अथ सप्त तलान्दण्ध्वा पुनरूध्मैमवतत पशध्व॑लोकानदहलनलोकनिवासिनः ३६१ लाटनेत्रसं भरतं नसेनाऽऽदाय चानलम्‌ जम्बीरफलसंकाशं कृता करतले विधः ३६२ यदि नाऽऽयाति पीठं ते दग्धा लोका संशयः। अनायातभथो षट वीरभद्रः पतापवान्‌ २६३ सनकादयो महात्मानो ास्वा योगेन चाऽऽगतान्‌ गोतमस्य ऽऽभ्रमव्रं समागम्य महेश्वरम्‌

दृष्टवन्तो देवादिसेग्यमानमपि द्विजाः अस्तुवरज्नथ स्तोत्रैः सवैवेदसपुद्धैः॥ १६५ अभ्नपो देवदेवाय तस्मै श्ुद्धभमाचिन्लयरूपाय तस्मे नमः सुराणामधीशाय तस्मै नमो नमो वेदगुष्ठाय तस्मै ३६६ नमः शिवायाऽऽदिदेवाय तस्मै नमो ग्यालयङ्गोपवरीताय तस्ये नमः सुराबिन्दुसेदोहवर्तरयीविन्दुविदषैमराय तस्मे ३६७ पृथिव्यथो वायुराकाशतोयं पुनः शशी बहिमूरयो तथाऽऽत्मा यस्याषटैता मूषैयः शैकरस्य तस्म नमो हञानगम्याय शरवत्‌ ३६८

एतां स्तुतिमथाऽऽकण्यं मगनेतरभदः शिवः विष्णुमाह गच्छ त्वं समानय तान्दिनान्‌ ३६९ आनीतास्तेन हरिणा देवाय प्रणतस्तु ते तानाह शंकरो वाक्यं किमर्थं गूयमागता; ३७०

मुनय उचुः-- देष दरादशषलोकानां दृश्यन्ते भसमराशयः स्थितमेक षनमिदं परय तहोकसं्षयम्‌ २७१ सदाशिव उवाच-- उर््वस्थवज्लोकानां दाहे सेदेह एव नः कथमङकरृष्टिथ कथं नो वा महाध्वनिः १७२ मुनय उखः-- भीतिरस्माकमधुना वतैते वीरभद्रतः एवङ्गार्ं पिपासुरिव तामपात्‌ ३७३ देबोऽथ वीरमाहूय कविं बीरेयत्रशीद्वः। वीरो हतूमतो लिङ्क्पगभावादिदं कृतम्‌ २७४ कपेथितं परिङवातं भया कृतमिदं बृहत्‌ कृपानिधिरथो देवो यथापूमैमकल्पयत्‌ ३७५

दग्धानप्यसिला्टीकान्पूवैतः श्ोभनान्विभः कल्पयामास विश्वात्मा वीरभद्रमथात्रवीत्‌ २७६ आटिङ्गयाऽऽप्राय शिरति ताम्बूं दत्तवान्दरः। अथासौ हतुमानीश्चपूजनं कृतवान २७७ एवै षनचरं तत्र गन्धर् सविपश्चिकम्‌ इदमाह महावीणा मम वै दीयतामिति ३७८ गन्धव मया त्याज्या बीणा प्राणसमा मम। ममापि पराणसद्वी वीणेलयाह कपीश्वरः ३७९ अथ मुष्टिनिपातेन गन्धर्वे पतिते कपिः आदाय वीणां महतीं खरतन्तुपमन्विताम्‌ २८० अादसंयुतां त्वा राजक्फलाकृतिमू तस्योरसि विनिकिष्य गाय्ागच्छिवान्तकम्‌॥ १८१ बहतीहुसुमैः ुदधदेपादाबपूनयत्‌ तसमै परमथ माद्‌दाकरप जीषितं पुनः समुद्रल्यने शि षरं परादादथापरम्‌

१७. ड. परितं

३८२

_------------

७२४ | महागुनिश्रीव्यासप्रणीतं -- [ पाताललण्डे- समस्तभूषासुविभषिताङ्गः स्वदीभिमन्दीकृतदेवदीपिः

भरसन्नमूतिस्तरुणः रिवाङ्गकः संभावयामास समस्तदेवान्‌ ३८३ पीतयुद्रमनीयं समादाय महेश्वरः पीतवस्रपिदं देव स॑ गृहाण हरे शुभम्‌ ३८४ ब्रह्मणे रक्तवसनं सर्वेषां षख्दस्तथा देवषिदानवादीनां दत्तवान्वस्लयुग्मकम्‌ ३८५ रामोऽपि यैतदाकण्य शंभवे युग्मप(मापैयत्‌ सुसू बहुमूल्यं स्वणभूपणमेव २८६ अथ मुक्त्वा सुखासीनः सामात्यः सपुरोहितः नानामुनिगणैमुपेव नगौ तमीतरे ३८७ रों पुराणतच्छजञं राघो वाक्यमव्रवीत्‌ समेव स्थ जानीषे स्ेधर्मगुहाशतम्‌ ३८८ कस्मिन्कस्मिन्युगे ब्रह्मन्कि विरिष्टं वदस्व मे ३८९

शंभुरुवाच--

ध्यानमेव कते शेष त्रेतायां यज्ञमे(ए)र द्वापरे चार्चनं तिष्ये दानं हरिकीर्वनम्‌ ३९० सर्पं शस्तं सर्भत्र ध्यानं नैव कटो युगे नराणां मुग्धावैत्तत्वात्कशिस्थानां तरिश पते २९१ धर्म नियता बुद्धिने बेदे नैव स्तौ कतौ स्वधाकारे पुराणानां श्रुतौ ३९२ नजपेन तीर्थेषु शुश्रूषणे सताम्‌। नेज्यायां देवतानां सखरजातीयकर्मणि ३९३ द्रेवस्मरणे चापि कृ।पि वषे नृप अतश्च दीधैकालानां पृण्यानामक्षमा नराः ३९४ दानं तु स्वस्पकारत्वत्कतँ शक्रोति मानवः। अतश्च कलिदुष्टानां प्रायधित्तं विद्यते ३९५ केषांचित्पापनाशः स्यात्मायधिततैत्तु नान्यथा ब्रह्मनो गयाश्राद्धं काशीगन्ता श्रुतौ रतः८१)॥ पुराणज्ञावमाशरैतं श्रोता सस्य वाचकः(१) युगानामनुषारेण तथाऽथैस्य विवेचनात्‌ ॥२९७ स्रपरमययोत्पादात्परव्रह्मपकाशनात्‌ पुाणवक्ता सवेरपाद्राद्मणस्तु विशिष्यते ३९८ तेनापि कृतं पापं सञ्येक्िपतान्यतः। अन्येषामपि फेषांचित्पुराणं पापनाशनम्‌ ३९९ यः पुराणेषु विश्वासी वक्तारं मन्यते गुरुम्‌। व्रह्मत्रियापदा तारं विशेषं ज्ञाततिबन्धुतः ४०० तस्य पापानि सर्वाणि विलयं यान्त्यसं्यम्‌ अथ श्ीशैलगमनं पूजकस्य महेशितुः ४०१ अतः कल मनुष्याणां पुराणं पापनाशनम्‌ पुरा कलियुगे राम त्तं संकरीत॑ये श्ण ४०२ आसीत गौतमो नाम ब्राह्मणो वेदवजितः। तस्य पुष्टिः पञुश्वाऽऽस्तां भ्रातरौ बेदवभितौ॥।४०३ ताभ्यां सह कृषिं चक्रे तत्र ृद्धिमवाप धनधान्यारिकं किचिद्राजानं दत्तवानथ ४०४ उवाच वचनं किविदधिकारं निरूप्य अर्थं गमयिष्यामि तौ शक्तौ भ्रातरौ एम ४०५ राजोवाच- ब्राह्मणस्याधिकारो हि वेदिक धर्मकर्मणि तदन्यत्र नियुक्तस्य ब्राह्मण्यं विप्रणर्यति ४०६ गौतम उवाच--

युगेष्वन्येषु धमोंऽयं कलिधिमों तादृशः भूपतित्वं हि भूषाल वृषाणां धर्म उच्यते ४०७ ब्राह्मणश्च परिक्षीणस्तं क्वन्नेव दुष्यति ब्रद्राणां कृषिर्धमों नाऽऽपद्प्यग्रजन्मनः ४०८ तस्मात्सत्रेण वतिष्ये ग्रामान्मम समादिश अन्यत्र चात्र क्षत्रेण वर्तनं मम रोचते ४०९ अन्यन्न तु तथेत्युक्तो ददौ ्रामान्दिनस्य तु प्रामाधिकारदषटस्य वैनं त्वन्यथाऽभवत्‌ ।॥ ४१० अभक्षि पांस चाएयि सुरा चाभापि दुर्वचः परयोषा तथाऽगामि परस्वं त्यहारि ४११ अक्रीडि चुतमसदत्करञ्जे चाऽऽदि दुता नापूनजि जगतामीश्षः शिवो वा विष्णुरेव बा४१२ "= ` भष्म, तस्यानुवा क. गे नामाव्रतं सं

११० दशाधिकदाततमोऽध्यायः ] पग्रपुराणम्‌

७२५ एवं कालेन दुतं राना. वाक्यमभाषत विम विप्रत्मत्सज्य शूद्रत्वं भा्वानसि ५१३ तस्माजियोगधर्मेण मवन्तं भ्रंशयामि च। माऽस्तु विप्रत्वमयेव श्रद्रतैव वरं मम ४१४

तते यदि बिभास्ते भोक्ष्यन्ति वरं मम हि सपिद युक्तं क्तो पृथिवीपते ४१५ दौभुरुवाच-- एवं वदति दुिमे राजा तूष्णीमतिषटत तु शद्रतुस्यशच बुभ॒जेऽन्नं सहामिषम्‌ ४१६ कदाचिद हुटेलः मतोरीमण्डपास्थितः। द्विजेन पठ्यमानं तु पं ्तवानिदम्‌ ४१७ हदये प्मेतसद्िजेरितमतिष्टत परात्परतरं यान्ति नारायणपरायणाः ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम्‌ ४१८ व्याख्यानमपि श्रुत्वा पौराणिकमभाषत। कीदङ्नारायणः भक्तः कीटोऽपि मरेश्वरः४१९ फि परं त्वयनं भोक्त द्वेषः कीदगुदाहृतः किं तत्परमिति ख्यातं ततः परतरचक्षिम्‌ ४२० पौराणिक उवाच-- परं तद्रह्मणः स्थानं सुखव्यक्तेकलक्षणम्‌ ततः परतरं विष्णोर्धाम तद्रह्मणोऽधिकम्‌ ४२१ भविनाितया तत्त॒ कीर्तितं परमं पदम्‌ तन्मध्ये पुरषो विष्णुस्तदङ्गपरमं +वरिधः ४२२ भाषो हि नरजन्मत्वा्ाराः मोक्ता मनीपिभिः। नाराशवास्यायनं यस्मात्तेन नारायणः स्मृतः पत्परं बतैनं येषां ते भरोक्तास्तत्परायणाः महदादीनि त्वानि यानि तेषां ईश्वरः ४२४ ूरयाभरिशरिनेतरोऽसौ महेशः स्यादुमापतिः देषो दि प्ररं विकञयमीश्वरे परमात्मनि ४२९५ दौभुरुवाच-- श्वं पुराणमेदेन समीरितमिदं वचः चिन्तयन्पुनरप्याह मादशस्य कथ गतिः ४२६ गीराणिकोऽथ तं पाह शृणु वक्ष्यामि ते गतिम्‌ कुरु सर्वेण यत्नेन मायित्तं यथाप्रिधि ४२७ पथ चापि यथाशक्ति यथाकालं यथा्रिधि विपूक्तपापः पशचाच्युत्तमां गतिमेष्यासि ४२८ पराणमथवा नित्यं श्णुष्वाव्रहितश्च सन्‌ निराशो वा महेशाने पूजयस्व पिनाकिनम्‌ ४२९ वं वा पुण्डरीकाक्षं केशवं ढेशनाशनप्‌ सैन्यासमथवा निलयं बरहमजञानपरो भव ४३० अथवा गच्छ काशीशं युक्त्येवागृतिमाष्ुहि गयां वा गच्छ तत्र तव श्राद्धं कर्त भयतनतः ४३१

भथवा सवैदेवानां सारं पातकनाशनम्‌ रर शदरमियकरं पन्मत्यहमादरात्‌ ४२२

भीरौटमथवा गच्छ केदारमथ चेच्छया अथवा प्रतिवर्ष तु माघस्तानं पवर्तय ४३३

केमत्र बहुनोक्तेन धमभक्तः सदा भव नैवं नरकवासस्ते भविता तु द्विजाधम ४२१४ गौतम उवाच--

त्वा सर्वे करिष्यामि पुराणं भवतो यसात शासं विश्वासदेतुं वर्ज्यं चापि वदस्व १३५ पोराणिक्र उवाच- शिः

ज्यं मांसं स॒राऽन्यद्जीभोगो चूतं भिकत्थनम्‌ पारुष्यमनृतं माया देवदेवविनिन्दनम्‌ ४३६

एरूणां पितूवृदधानां पुराणस्मृतिभाषिणाम्‌ निन्दितं शेतवृन्ताकं कतकालावुबतैनम्‌ ४३७

#जपूरं कुसुम्भं लोहितं शृङ्गमेव अररं नारिकेरं कष्माण्डकं तथैव च॥ ४३८

िविदारफं तेटपकं मानवनं पयः वाप्रीधरीणससरीदुग्धं सूतकाप्षीरमाविकम्‌ ४३९

+निभ्विति क्चित्पाठः

७२६ महापूनिश्रीव्यासपरणीतं-- [ पातारुलण्डे-

ओषटमेकशफक्षीरं पामान नृसं भवम्‌ विबत्सासंधिनीप्तीरं खणे चैव योगि यत्‌ ४४० नांणिकिररसं कांस्ये तामरे मधु सीसके काये तकरं करम्भा धृताक्तामेव कारयेत्‌ ४४१ होमं तु मृन्मये पात्रे एुरोडाशं तु राजते सेवेत परे लोके णुभा्थी तु विचक्षणः ४४२ पातरान्तश्ूणरेपोऽपि तत्र भक्षणमेव कयुकस्य तथा भक्षशरुणंपत्रस्य चैव हि ४४३ करयुकस्यापि पकस्य भक्षणं क्रमियोगिनः पायसे लवणं चैव केवलं करापितम्‌ ४४४ सिन्धुसौरा्काम्बोजमागपेषु सिरे दोषाय भवेत्तत्र क्षीरं लवणान्वितम्‌ ४४५ पषीराणि समस्तानि लवणानि योगिग)तः देशेष्वन्येषु दोषाय पतेनैवेह संशयः किमत्र बहुनोक्तेन सद्धिरिन्य्ं विवर्जयेत्‌ णद्‌ शभुरुाच-- एवं तस्य वचः श्रुत्वा ब्राह्मणस्य महात्मनः स्वमेव भवनं गत्वा चिन्तयामास दुःखितः ४५७ रात्रौ मत्युदिवा वेति जानाति महानपि परलोके सख॑ दुःखमिह भोगविबोधितम्‌ ४४८ क्रिमिकीटमनुष्यचैः सुखदुःखैः पृथक्पृथक्‌ प्रतिजीवं तु हेतूनां भेदो हि सुविनिश्चयः ॥४४९ एकस्यापि हि जीवस्य नास्ति चैकविधा स्थितिः जन्मकारे महज्ज्ञानं रौशबेऽव्यरपवबोधनम्‌ स्खरुत्पदेऽल्पविद्नानं बाल्ये चापं तथेव कोमरि क्रीडनासक्तं यौवने विषयो पितम्‌ ॥४५१ यौवने विनि तु द्रव्यसंपादनेषणा वार्धके भोगकिप्ता भोक्त क्षमोऽपि ॥४५२ वूषिकारलेष्मल।खाभिर्वलीपटितकम्पनेः ्वासकासग्रि(सानि)लाकषिप्नो हषीकेधिकरेयुतः ४५३ करिचिद्धैतु शक्रोति जानाति किंचन तिष्न्तीषु परसखीषु गुहयस्थानं भरदयन्‌ ५५४ कोशकण्डूयनपरः कूरो जीषितरक्षणे; कण्डूयते रिफचौ वद्लमुदधत्य विचालयन्‌ ४५५ भुज्ञानः श्ेष्पणा ग्रासं ग्रसितुं शक्रुयात्‌ यदा कासस्तदा जङ्गे पायुषायुश् शब्दवान्‌ निशतिश्च परस्यापि शृटेष्पनिर्गम एव सुपादिभत्स॑नं बाठतालहास्यनिदशंनम्‌ ४५७ गुरुनिर्गमनादीनि संचिन्त्य पुनः पुनः आहूतो भोजनायर्थ भोञ्यान्नादि विनिन्दयन्‌ विरमुष्णं निभत्स्यं पुनधिन्तामवाप्य सः अतिदुष्कृतकमीऽदं कथं भोक्ष्ये कथं स्वपे ४५९ कथं तिष्ट कथं गच्छे परलोकः कथं भषेत्‌ इतिचिन्तकुलो निलयं नमल्यपरान्वितः ४६० द्विजस्य सदनं गस्वा पुराणस्य राघव लजावाक्रुतवक्त्र्च किं करोमीत्यभाषत ६१ किंचिदप्युबाचासौ द्विनः पौराणिकस्तदा पापोऽयमिति बिङ्ञाय शिष्येण +निरगापयत्‌ गौतमोऽपि विनिगेत्य द्वर्थेव बहिः स्थितः मुव्यासीनं तु विङ्गाय पुराणाथविचारकम्‌ कर्थं कथमपि प्राप्य पीठं दत्तं नाभजत्‌ निषण्णो भरूतरे राम पुराणज्ञमभाषत ४६४ भायभित्तं करिष्यामि तदच्रैव विधीयताम्‌ ४६५ ब्राह्मण उवाच-- पापानि कीर्तयस्व तवं सर्वथैव कृतानि तु चापि नाकृतं किंचिन्मया पापमितीरयत्‌ ४६६ रुदन्पपात भूम्यां कथं तातेति पीडितः ब्राह्मणस्तमथ भराह प्रायधित्तं विद्यते महापापे त्रिरावृत्ते पुनश्च यदि चेत्कृतम्‌ ४६७

+ आरष॑त्वाद्रस्वाभावः।

१्ञ, म. "गीमाज्नसं* क. नाल्किरोदकं ड. च. छ. 2. ड. दन्तु ष. जीवति

१११ एकादैशाभिकराततमोऽध्यायः ] प्रपुराणम्‌ ७२७

गौतम $वाच॑-- पौराणिकं महाभाग पप्यापि स्वामहं कथम्‌ पापयुक्तो दिनभर संगतिपिफला भवेत्‌ ४६८ 1 षास भमा भायधित्तविनिणेये तद्विना यो हि तद्रयात्मायधित्तं तद्धवेत्‌ सठृछते सकृतमोक्तै द्वितीये द्विगुणं भवेत्‌ दतीये त्रिगुणं चतुर्थे नासि रिः त्वया कृतं तु बहुधा चतुरविधमपीच्छया कथं वक्तुमहं शक्तः भायशितते भवादे ४७१ गौतमोऽपि पुनः भा गन्तव्यं मयेति पौराणिको द्विनो राम तूष्णीमेव बभूव ४७२ गौतमोऽपि महारैरं भरिया एव जगाम अथ तत्र न्दी लाला दरं मद्िकाजुनम्‌ ॥५७१ उपवासतरयं कृत्वा शिवरानिमविन्दत चतुर्थमुपवासं चकारातीष दुःखितः ४७४ पारणं चाप्यमायां कृतवान्फलवरलेः अथ मदक्षिणं चकर श्ीशैरस्य दिनः ४७५ गतवान्मन्दिरं पश्ाचिन्तयाऽतिृशः वसन्‌ कथं पापनिवृ्तरम तूष्णींभूतस्य सेत्स्यति ।॥ ४७६ अनन्तमविचार्यं किं मत्पापं सुमहत्तरम्‌ श्वत्वा कोऽपि मे शयास्मायश्चित्तं विधीयताम्‌ किंतु कखिन्पुराणे तु श्रते ज्ञाति मरिष्यति इति कृत्वा मतिं सोऽथ पुराणङ्ञमभाषत ४७८ पुराणमेकं मे तात व्यारूपातु भगवानिति जातकमीदिसंस्कारान्कारयस्व ममाऽऽय प्र ४७९ द्विजो भत्वा भृणोम्यच् मायधि्तं करोम्यतः विधाय किं पुराणं मे भविष्यति चिकीपितम्‌ अतः शक्यं करिष्यामि पुराणार्थं विनिश्वयन्‌ ४८० पौराणिक उवाच-- यथा तत्कीरवयिष्यामि पुराणं पापनाशनम्‌ यथाज्ञानं यथाशक्ति यथाश्रद्धं यथ्रिपि किंवा रुचिषुराणं ते कीतैयिष्ये तदेव तु ४८१ गौतम उवाच-- सर्व रचिपुराणं मे वक्तथ्यं किं हित वद श्रते यस्मन्मिदा नैव जायते तु हरीरयोः ४८२ पौराणिक उवाच-- कौरमोक्तं यतयुराणं तदेवयोरभिदाभिधम्‌ शृणोति यस्तत्मथमं तस्य पापं बिनइयति _ ४८२ तस्य वक्ता तु यो बिभर्स्य बिघ्ान्तरं भवेत्‌ श्रोतव्यं मन्यते मायो यदि भायौ विनर्यति५८४ पि चेक दुष्करं वश्ये श्रोतभकतरनिन्दम्‌ व्यार्यातरि यदि भीतिधेमदेवभकाशिनी ४८५ आचारदकषकर पुण्ये कर्मोक्षादिदशीके तदा तुष्टो मशः स्या्िष्णुरिष्टफटमदः पितरस्तारितास्तेन यान्ति ते परमां गतिम्‌ ४८६ इति श्रीमहापुराणे पाशने पाताललण्डे िवराधवसेवदि दशाधिकशततमोश्ध्यायः ११० आदितः शोकानां सम्ठङ्ाः-- १८९८०

अथेकादशाधिकरततमोऽध्यायः श्रीराप उवाच-- कथ पातकसंयातेकमबरा्मणाधमे। पुराणङः कं व्यास्यां चकार नसम ^ ब्राह्मणाधमे पुराणज्ञः कथं व्याख्यां चकार द्विजसत्तम कि

जञानं स. र. रविधाविधम्‌

७२८ महायुनिश्रीव्यासपणीतं- [ पाताल्खण्डे-

शंयरवाच-- अध्यापने चाध्ययने जायते चाथ संगमः संगतौ बस्सरं राम याति पातकषिपातकम्‌॥ पुराणे तु काकुस्थ सेतस्ाथवेदिनि अपि पातकसंदोहची्णपापं प्रणयति पश्रतवहिनाशोश) हि दुमराशिर्ययैव हि शलभो दीपनाशाय वदह्विनाशाय परभुः कततुं (तं ?) पापं तथाऽन्येषां नाश्षनाय करपुराणिकः मूतादिग्रस्तमत्यीनां भूतादिमयमोचकः५ समन्त्रवानपनयेद्यथा स्वयमातुरः पौराणिकस्तथा पापं िचित्ापमई्ति दै आत्मना कृतं पापमन्यैरपि यत्छृतम्‌ पुराणङ्ञो नाशयति त्वतिवृष्टं सवकम वा भवानीश हृषीकेशे समहत्तिभिवेकवान्‌ लोकयेदक्रियारेत्ता सुद्रनाप्यनतिस्पृहः तुष्ट; शान्तः क्रियादक्षः प्भ्रतोयोगढ़द्रशी यथैव ते पुराणज्ञो वसिष्ठो भगवानृषिः

नियोगात्तव भूपाड ह्ययोध्यायामधिष्टितः अपाटयद्वं कृत्सं त्वां रक्षः समापतत्‌ १० श्ुकोपदेशेन राक्षसस्त्वामथाभ्यगात्‌ मृगासक्तं हनिष्यामि नान्यथाऽवसरस्तिति ११ अथ विप्रो विदितैतद्रसिष्ठस्त्वद्धितमियः सूष्तं प्रमत्तं काकुरस्थं रक्षो हन्ति संशयः १२ ब्रह्मावाप्तवरं तद्धि मया कार्यं निवारणम्‌ इति संचिन्तय व्रिपषिः सेनामादाय निगेतः १३ रक्षो हन्तुमहक्तस्तु मृत्युहीनं ततो मुनिः स्वयं राक्षसो मुत्वा वाक्यमाह महामुनिः १४

किमथेमागतोऽसीह यनं मुनिनिषेवितम्‌ आह राजा रकोप्रस्तपहं हन्तुमागतः १५ मुनिरप्याह कि तेन जीवितेन मृतेन वा भृक्रतवाऽऽमिषं मदीयं तु युद्धे कृता जयं वरन १६ राक्षस उवाच--

कथं त्वं राक्षसो मद्यं क्षणाय भविष्यसि वसिष्ठोऽप्यथ मानुष्यमास्थाय वियति स्थितः १७ निष्ठीम्य मस्तके तस्य मुष्टिना तमताडयत्‌ ताडितो राक्षसस्तेन व्यद्रावयदापिश्च तम्‌ १८

परायमानावन्योन्यं जलपि तु गतावुभौ तत्रस्थेन ग्रहेणासौ शृदीतो रक्षस्तदा १९ मुनिः पुनरयोध्यायां पूैवत्समतिष्त २० +कभुरूवाच-- तस्मात्खामिमतं कुयौत्पुराणज्ञो पिमतसरः श्रवणस्य विधानं कथयामि शरुभं एणु २१ शक्कपक्षे दिने शुद्धे वारनक्षत्रयोगतः करणे चापि लग्रे प्रहताराबखान्विते २२ अमे ग्रहे वारेन चदृद्धौ गुरौ स्थिते। दृष्णप्षे ग्रहणे नास्तिकसनिधौ २३ ूर्वोक्तरक्षणेपितं पुराणं शृणुयादिति शुद्धगेहेऽथवा शुद्धवेदिकायां मठेऽथवा २४ नदीतीरे देवशर समामण्डप एव रथ्यापठेऽथवा रम्ये पण्यशाास राघव २५ स्वयं नमस्य पिमेन्द्रान्पुराणङ्गं विशेषतः आसनं कल्पितं कुयौदूर््य स्वेषिशेषितम्‌ २६ एहि धर्मासनमिति वक्तव्यं स्यादनिघ्रुरम्‌ पुराणपक्रमदिने यत्कार्यं तदुदीरय २७ व्याख्यातारं पुराणस्य व्ञादैः परिपूज्य शुभानि दा बल्ाणि सृष्ष्माणि नवानि करकण्ठविम्रषादि पात्रमासतनमेव गन्धपुष्पाप्षतैः पृञ्य ताम्बूलं बिनिकेध २९ शुह्छाम्बरधरं विष्णौ शदिवर्णं चतु्ुनम्‌ भसमनवदनं ध्यायेत्सरवविघ्नोपश्ान्तये ३० सभासदश्च संपूज्य गणेश भरा्थयेत्ततः नम इत्यादिम्रर्णे पूजन भारतीनुति;ः ३१

% संज्ञ पवेकलेनानियत्वान्न दृद्धिः + इदमधिकमिति भाति १. पुराणकः सष. शुक्षोप" सष. हरिष्या* ट. "ण पने भारतीमुनिः। प्रा

१११ एकंदशाधिकशततमोऽध्यायः ] धग्मपुराणमू ७२९

भातःकाठे पुराणस्य भैक्रमे भारभेदिति उपक्रमदिने राम त्रिपश्चदश वा शुभाः ३२

शोका द्वितीये दिवसे ततो द्विगुणतः शुभाः तृतीयदिवसे राम ततशाभिकमिष्यते ३३

दिनानामष्यवच्छेदागश्राख्यानै श्रवणे तथा व्यवस्थितियदा जाता तदा पौराणिकं गुरुम्‌॥ ३४

ताम्बूलादि प्रदायाथ परेयुः शृणुयादपि पुराणमेव श्रोतव्यं दैनंदिनमिति श्रतिः ३५

व्रतरूपेण यः कथित्पुराणं शृणुयान्नरः यदैवं तत्पुराणे तु त्र याति सयः ३६

पुराणं श्रोतुकामेन शो कथैकोऽपि चेच्छतः तदिन तु कृतं पापं नाशयेत संशयः ३७ एवं पुराणं शृणुयाच्च यस्तु व्रह्महत्याकृतपापवन्धात्‌

सुरापीतिः स्वणैहरशच राम गुभङनागश्च विमुक्तिमेति ३८ पापानि चान्यानि कृतानि पुंभिः स्रीणि नयन्ति पुराकृतानि इहापि यान्यन्दशताभितानि धोतुषिनश्यन्ति तथा वक्त; २९

फलौ समस्तविभाणां सभजञवै विते विगुणाऽपि ततो व्याख्या फलदा दानकम्‌ ४० पुणानामभिपायं व्यासो वेद चापरः अहं बेभनि विशेषेण व्यासरादपि षिधेरपि ४१ स्वाध्यायस्तपो षाऽपि मच्रो जुहेतयः। फलन्ति तथा तिष्ये पुराणश्रवणं यथा॥४२ एकैकभ्रवणादेव पातकं महदेव तु नाशमाभोलयसंदेहः भ्रीशैरवतनादिव ६३ अतो गुरुः पुराणङ्ञः भ्रोतृबन्धोऽधनाशनः तस्मादधिकः कथिद्गुरूरस्ति गतिप्रदः ४४ म्रेषु गुरवो ये बेदश्षासेषु ये मताः नेशते सर्वविङ्गानं दातु तस्मात्र बोधकाः ४५ पिशाचाः प्रायशो राम ब्रह्मराप्षसनामिनः बेदमश्रस्य वेत्तारो दृश्यन्ते पुराणवित्‌ ४६ पुराणविमुखो नैव सर्वः सर्वै हि पश्यति पुराणङ्ञो हि तत्तस्मात्पापनाशकरः प्रथु: ४७ तत्पूजा सर्वपृजा स्यात्सरबदरोहेऽस्य पीडनम्‌ यथा समस्तदानानां भिचादानं प्रशस्यते ४८

पोराणिकस्तथा राम तत्र दानं महत्फलम्‌ ४९ श्रीराम उवाच-

छि बा पौराणिक देयं कियत्कीद्शमेव पुराणं कीदशं वञ्यं वज्यै कीटकपुराणनित्‌ ५० श्रीशंयुरवाच-

षदूसानमपानानि जञषव्याणि यानि शह सोपस्करं राम एराणङ्गाय दपियेत्‌॥ ५१

पर्यप्तान्येव सर्वाणि त्वधिकानि फलापिकान्‌(कम्‌) ५य्‌

दचाद्रव्यमतो भ्रयः सचैलं शोभितं मृद भरपणानि यथार्हाणि स्वशक्त्या प्रतिपादयेत्‌ ५२३ गन्धपुष्पं भतिदिनं केवलं गन्धमेव वा केवलं वा तथा पुष्पं फलकाे फलान्यपि ५४ ताम्बूलं तथा दन्राशनमस्कुर्या्च भक्तितः पुराणस्य समाप्तौ तु दधाडानादिके तथा ५५ अभिकं तु तथा देयं परहिरण्यादिकं दृष तुष्णीपुपक्रम्य भ्रोतुमति कश्चन ५६ समासद्धिः डता यैव या पूजकेन बा कृता देवस्थाने यथाशक्ति सर्वैः पूननमिष्यते ॥| ५७ तीरथेऽपि यथा राम पुण्येष्वायतनेषु स्वशक्त्या पूजनं र्यालुराणज्ञाय राघव ` ५८ रोतुसतु रक्षणे परव मयोक्तं भवते नृप पौराणिकस्य सर्वस्य लक्षणं कथयामिते॥ ५९ कुलीनो महाग्याधिर्महापापी तिरस्कृतः शोचाचारविहीनश बदसमृतिमिवभितः।। ६० अन्यदेवः पतिवचो व्यङ्गशाप्यधिकाङ्गवात्‌ परभाभोपतिः स्तेनः भाणिहन्ता निराकृतिः ६१

अ. परकृतं क. यैवं ट. प. शुन्यदेषः

५२

७३० महायुनिश्रीग्यासप्रणीत-- ( पातारखण्दे-

अय व्यैः पुराणं ते कथयामि नृपोत्तम पूर्हैरच्यमाने मत्मोक्तं मुनिभिः परैः ६२ ध्यासादयो पनिवरां यस्मोुस्तवुदीरयेत्‌ पुराणस्थं पठेदन्यं ष्याख्यास्येशच({)विचारयन्‌।)६२ चया कयाऽपि बां राम भाषया देदभेदतः देश ाषारधितै गन्थं शरुत्वा फलं भेत्‌ ६४ ध्याख्या यां काऽपि काकुस्थ पुराणस्य हिता हि सा। तस्माश्वं देव याचस्व व्याख्यास्ये यत्पुराणकम्‌ भोमुरुवाच-- एवं पौराणिकेनोक्तं श्रतवानपि गौतमः [\स्वयं वक्ञत्रयं पादाद्राह्मणाय महात्मने ६९६ क्म पुराणं भयमं श्तवानिति नः ्चेतम्‌ दत्तवान्स्रणमधिकं वज्ञाणि शुभानि ६७ अय लेकर धाव वैष्णवं वामनं तया पादं गारुदं चैव सौरं ब्राह्ममयैव ६८ एवमष्ट शुश्राव पुराणानि गौतमः ] अथ रामायणं चैव कौमेव पुनश सः ६९ शिव नारायणेत्येवं जपं चक्रे सदैव हि अवाप निधनं चापि गतो ब्रह्मणः पदम्‌ ७० बरह्मा(हम) संपूभितं(तो) विध(भो) विष्णुरोकमथागमत्‌ विष्णना पिषः सोऽथ जगाम रिव- मन्दिरम्‌+ ७१ सर्वेषामेव बन्धोऽसौ गौतमो मुनिसत्तमः भारतश्रवणे चापि नियमाः ये मयेरिताः ७२ पुरा व्यासेन मुनिना निवर्षाथ्छृतै शुभम्‌ श्रवणात्तस्य कृत्लस्य ग्याकतां भारतस्य यः ७३ किंचित्मणेद्धिं मुक्त्वा योगिनयुत्तमम्‌ सर्वेषामेव बन्धोऽसौ भारतं व्याकरोति यः ७४ यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा सर्वेभ्योऽधिको तरिमस्तारयेशवैव मानवान्‌ श्याकरोति पैक सवाणि कतिचि्त वा सर्वपापविनिर्ुक्तो हव्ये कव्ये विशिष्यते ७६ तमेव पणमेद्धिभं तमेवा पूजयेत्‌ तमेव भोभयेभित्यं सवं तस्मे निवेदयेत्‌ ७७ हस्य पूजाविधिः प्रोक्तो व्याख्यानसमये द्विज परतिपूर्योऽथ वल्ञाचैः पूजयेद्विधिमागीतः ७८ आदिपवैसमाप्तौ तु सृष्ष्मवस्ञ्रयं ददेत्‌ सुवर्णं यथादाक्ति सभापयैणि वाससी ७९

अनुश्ञासनिकारण्यस्वगांरोरेषु परवसु आदिपर्वणि या पूजा सा पूजा रृषपुंगव ८० कणो ्वमेषयैराटशस्यद्रोणेषु पर्व सकष्मवस्त्रयं शुद्धं निष्कद्रयमथापि वा ८१ शुद्रपवस्वथान्येषु निष्कावथ समानयेद्‌ हरिवंशे सनिष्कं तु बञ्त्रितयमेव तु ८२ भारतस्याखिलस्यैव समाप्तौ केत्रदो भवेत्‌ रामायणस्य श्रवणे काण्डे काण्डे प्रपूजयेत्‌ ८१ त्र पयौप्तमथवा सुवणेमपि दापयेत्‌ व्याख्याता गुरुवाक्यस्य सधैकल्मषनाशनः ८४

अर्थो धमेश्च कामश्च मोक्षश्च दैपसत्तम व्यारुयाभ्रवणतः स्वे सिध्यन्ति सुबुद्धयः ८५ बरह्महत्यादिपापानां सर्वेषामपि नाशनम्‌ एकेन भ्रवणेनास्य किं नरन भुतं भुषि॥ ८६ यानवद्ञसुषणाचनित्यमेनं प्रपूजयेत्‌ व्याख्यातारं यतः पापसंदोहस्य विनाशनम्‌ ८७ अन्यान्यपि पुराणानि मृनिमोक्तानि तान्यपि शरोतरणां पापनाश्चाय वक्ुशापि विशेषतः ८८ यश्च सर्वपुराणानि पदवशभु (,कीतेयेत्‌ श्रुणोति वा तस्यास्ति वित्त्छेदः कदाचन्‌॥८९ ब्रह्मं पुराणं पथमं द्वितीयं पाग्ममुस्यते वतीयं वैष्णवं चैष चतु भेवपुच्यते ९० अथ भागवतं पोक्तं पश्चमं प्मुच्यते भविष्यं नारदीयं स्तम परिकीतितम्‌ ९१ # षदमधिकमिति माति षुधिषठान्तगतः पाठः स. इ. छ. 2, ड. पर, पस्तकल्यः + शतः परम्‌ “एव मोः कयां भत्वा रापवस्तोवमापतवान्‌ प्रीशंमृरुवाच" रत्यधिकं ट, प. पुस्तकयोः

ना 9, मीं

१८. ध. मुनिपुंगव > ट. मुनिसत्तम

|

११२ द्वादशाधिकशततमोऽध्यायः ] पद्मपुराणम्‌ ७११

माैण्टेयभिति भोक्तमषटमं नवमे तथा आनय ब्रह दशमं परिकीपितम्‌ ९२ लङनं वामनं चैव स्कान्दं मारस्यमयैव कोम बाराहमुदितं गारुढं चाय तितम्‌ ९१ ब्रह्माण्डमित्यष्टादश पुराणानि विवुबषाः तथा चोपूषुराणाहि कथयिष्याम्यतः परम्‌ ९४ आं सनत्कुमारख्यं नारसिहमतः परम्‌ [*दतीयमाण्डमृिषं दुवीससमथैव ।॥ ९५

क,

नारदीयमयान्यं च(न्यच कापिलं मानवं तथा तददौरनसभोक्तं ब्रह्माण्डं तथाऽपरमू ]९६

वारणं कालिकाहानं माहेशं साम्बमेव सौरं पाराशरं चैव मारीचं भागैवाहवम्‌ ` ९७

^ कमार्‌

कौमारं पुराणानि कीतितान्यष् वै दश अष्टादशपुराणानां याकता तु भवेन्मतुः ९८ शति भीमहापुराणे पागने पात।लखण्डे शिवराधवसंवदे पुराणमाक्ातम्यकथनं मापैकादश्ाभिकदाततमोऽध्यायः ।। १११ आदितः शोकानां समण्यङ्ाः-- १९०७८

~~~

ददशापिकशततमो ऽध्यायः

उवाच- संध्यावन्दनकम क्रियतामिति रामो पुनिमाचषटायम्‌ उष्णधुतिरप्यस्तमुषैति द्विजकुरमेत मी डमुपैति स्वयमपि संध्याप्रन्दनकरामोऽ्रजदुत्तरदिशमुज््ितयानः हाहाष्दूरृतसंगीतिवन्दीमगुखपस्तुतङीतिः न्‌

गौतमीतटमुपेल्य राधो बायुनन्दनयुधौतपयुगः जाम्बवत्कृतकरावलम्बनः प्रापदुत्पथनदीं तु गौतमीम्‌

करदये ¶तकुशः राघवः परागमदरणदिश्ञामथोत्तमाम्‌ 3 दश्वा ततोऽ्त्नितयं तथाविधः बरृष्टरोमाऽथ जजाप सोऽन्तरे + संप्राथयित्वा वरुणं यथाक्रमं शंभुं वसिष्ठं प्रणनाम राघवः

ताभ्यां कृताश्चीरगमन्मनःपदं हतूमता क्षारितिपादपङ्जः

हाव बहीनथ बन्दिमागधैः संस्तूयमानोऽथ निर्ययौ बहिः महसषन्दरकिरणैः सुधालिक्षमिवाम्बरम्‌ भसक्तताराकुसुं वितानमिव सर्वतः अयागच्छत्सौधतलं हृद्धामात्येन कल्पितम्‌ नानासनसमोपेतं सम स्थानं ययौ दषः

अथ पुनि हयुपरेह्य राघव; स्वयमपि परथमासनमाभजत्‌

कपिगणाः परितः पृथुविग्रहा रचनया स्थितिमापतिपेदिरे

खस्थं नृपमभिवी्ष्य द्विनो वचस्तदा समुचितमाह शंभुः हृहस्थितो भवति समरस्तपूणितः कथं कथा नृपवर वतेते गुहायाम्‌ आकर्याथ र्दहो द्विजवचः शशूएुरासीत्कथां

तत्रस्थो निपुणं निवाय वचनं सर्वः शरुतं तत््षणात्‌ ुभ्रावाथ कथां महादततया स्वात्माश्रयामन्यथा

# धनुशविहान्तगतः पाठः, द. प. पुस्तकृष्थः + स्यवभाव भरषैः। १८. प. श्रीराम

७३२ | महामुनिश्रीव्यासपणीतं-- [ पाताललण्डे-

रप्ोबाधनवादिनीमथ नृपः किं त्वेतदित्याह १० ्ुम्भश्रोत्रवधः पुरा समजनि प्राप्तो दशास्यो वधं पश्चादित्ययमन्यथा विरचित रामायणं भाषते कोऽयं व्रिप्रवरः समस्तजनतानास्तित्वसंपादको राह स्थानमुपेल वक्ति मया द्ण्ड्योऽथ पून्योऽथवा , ११ अथाऽऽह जाम्बवानयु रघूत्तमं कथां भ॑ति रामायणं तावकं विदं हि करिपतं मतम्‌ समस्तमत्र विस्तराद्रदामि देव तच्छरणु पङकर्स्य सूनुतो पया भुतं पुरा शध्त्‌ १२ जाम्बवन्तं विङ्ञाप्य रामचन्द्रो वचनमाह श्रीराम उवाच-- कीर्तय पुराणं मे शुभरूषुः कुतूहलादहं प्रणीतं तत्केन विज्ञातम्‌ जाम्बवानथ बभापे हि विधात्रे नमस्तयैवर विधुभू षणकेशवाभ्याम्‌ अय पुरातनरामायणं कथयामि यस्य भ्रवणनाखिजन्मसंपादितपापक्षयो जायते अथ तथाऽपि दशरथो दशरथसमानरथी महीयसा बलेन सुमनसं नाम नगरं भिगमिषया पडकरहसुतसुतं बसिष्माहूय नमस्कृत्वा पुनिदत्तानुहः शताप्नोहिणीसेनया सहाऽऽरुढ तुरग-

युयं चन्द्रसमानशरीरमि(म)तिरोषसमाविष्टो विष्टरभ्रवसमाराध्य दण्डयात्नां चकार साध्यो नाम स्वीयया सेनया हतो दश्षरथाभिगुखमाययौ यों युद्धं चान्योन्यमभूत्‌ मासमेकं युद्धे त्वा दशरथस्तं साध्यं जग्राह अथ साध्यसूतुभूषणो नामाल्पपरिवारो युयुधे दशरथेन दशषरथोऽपि साध्यमूनु भुषो भृषणमवलोक्य योदधमेव नैच्छत्‌ १०

कथमेतादशं हन्मि चास्मन्हतेऽस्य कथं पिता भिष्यति कथं तन्माता कथमगरोढयौवना भिया भार्ीऽमुष्य दि देहे समाटिङ्गनसुम्बनपरिवतिनप्ीनतरदलारविन्दपदानि कुसुमानीव दृश्यन्ते ११ एतत्समानवणेवया एतादृशसुभगः परम तिवर्धनो नाम पुत्रो भष्कमक्षितो मूतः स्मृतिमयं भ्रप्यापि मां रक्षयितुमिच्छतीव मम हृदयमन्यथा करोतीति मनसा वितकर्यातिबालकं प्रहीतुमा-

रभत १२९ साध्योऽपि पराधीनो बभूव १९१ कुमारेण सह पराजयखेदममत्वा सुखमध्युवास १९ दशषरथोऽपि तत्र मासं स्थित्वा तत्पुत्रसद रैनसुखमवलोक्याचिन्तयत्‌ १५ अहो सबैदुःखापनोदनक्षममेतन्मुखावलोकनं पुप्रस॑वर्धनं नाम १६ सर्राष्िकोऽपि मम जयः पुतरवियोगमनुस्मरतो दुःखाय केवरं भवति तदस्य पृच्छां करोमि कथमीदशो जायते पुत्र इति बितक्यं तमपृच्छत्‌ १९ साध्योऽपि सकलमोक्षमा् कषिती्ायाऽऽदिषत्‌ ___________ __

१कं. “तिभ राम ताषकं लिदं कदाऽपि कल्पितं मतं

! १२ द्वादशषाधिकशततमोऽध्यायः] पद्मपुराणम्‌ ७३३

हरीशानौ सहाऽऽराध्य सवैकादषीरुपोष्य द्वादशीषु ब्राह्मणानाराध्य तत्कालभवं फपु- मननादरं व्यञ्जनं पुष्पं वा न्यायेन संपा कपिलाघृतेन केदावं सञापयित्वा मुदरचूर्णेन संरिप्य वादूदकेन खापयित्वा सुरभिपटीरं स्वयमुदधृषठं ृगनाभ्याऽगरुतारेण वा समेतं देवाकरे सरवै. पपलिप्य तुलसीदलेयथिकाकरवीरनीलोत्यलकमलकोकनदद्रोणकुसुममरूषकदमनकगिरिकणिका- |तकीदलपूवययासं मवममभ्यच्य द्वादशाक्षरेण पुरुषसूक्तेन वा नान्ना वा षोडशोपचारेण षाऽऽ-

(ध्य प्रणम्य दृत्यं कृत्वा देवं क्षमापयेत्‌ १९ पथा व्रतानि विचित्राणि नारायणर्भाणनाय कुयात्‌ २० सभो भगवान्युनिरीप्सितं पुत्र यच्छति तदमुमाराधयस्वेति दशरथगुक्तवान्‌ २१ चापि साध्यं तेतः स्थाप्य गत्वाऽयोध्यां तथा सर्वं कृतवान्‌ २२ अथ पुत्रकामेष्टौ समाप्तायामाहवनीयाय्नो पूतिमान्भूतः शङ्खचक्रगदापाणिरुदतिष्त्‌॥ २३ राजानं षरं णीष्वेत्युक्तवान्‌ २४ राजा कतरे पुत्रानतिषाभिकान्दीधीयुषश्तुरो लोकोपकारकान्देहीति २५ अथ राजपहिष्यश्चतस्नः कौशरया सुमिजा सुरूपा सुवेषा वेति राजानमह्ुबन्देव मतियोषमे- केन पुत्रेण भवितव्यम्‌ २६ अथ कौशलयोवाच-- एष यदि प्रसमनो देवस्तद ययुत्प्यतां मम २७ राजोवाच- मम दिष्टं तदयं प्रा्य॑ते हरिः २८ विष्णो प्रसीद देवेश्ष कमखापते शङ्कवक्रगदाधर विभीषणसष्टिसमस्तलोकपाखादिपूनितपाद- युगुल शाश्वत हरे नमस्ते नमस्त एवं स्तुतो भगवानथ राजानमाह २९ माधव उवाच-- तव पुत्रो भविष्यामि कौरस्यायामथ चरं मषिवेश हरिस्तं चरं हि चतुरा विभ्य भायौभ्यो दत्तषार्‌ ३० अथ कौशस्यायां रामो लक्मणः सुमित्रायां सुरूपायां भरतः सुवेषायां शशुघ्रो जङ्ग २१ खात्पुष्यवृषटिश्च पपात ३२ अथ चतुराननः स्वयमुपेत्य जातकर्मादिकाः क्रियाशक्रे ३२

भियुवनाभिरामत [श्या राम इति नाम चक्र पशन यादि लक्ष्ीयोग्यतया लक्ष्मण इलयपरस्य पुवं भारात्तारयतीति भरतः] शश्न्हन्तीति शशघर इति नामानि ढत्व ब्रह्मा स्वभवनं जगाम रिशवश बुद्धिमेव ३४ अथ पादसंचारिणं षारचन्द्रसंकाशदरी बिम्बाधरमुमततिटमरसूननासं पुरशूलिकालम्बमान- एलपत्रकं भ्रवणरोल[रम्बमानङ्षडलं वक्षस्थलमिचरितस्थूरमुक्ताहां बिरसत्कातंसवरवाहुब-

* धनुबिहान्तमेतः पाठः, स. ड. अ. छ. ट.र. प. पूस्तकस्थः + पतुिहान्तगेतः पाठः ख. ड. च. छ. ट. £. प. पुस्तकस्य |

१२. १. तत्र)

७३४ महपुनिश्रीग्यासमणीत-- [ पातारलण्डे-

ख्यं सिञ्जन्मणिकङ्णरत्नाङ्करीयहिममणिरचितश्रोणीसुतर सिञ्जभपुरोपशोभितपादमङ्कशीयोपः शोभितपादमध्याङ्कुलिकं वज्राङ्कूशसरोजलाञ्छनशोभितोरुपादतलं तूणीरसद्दाजर्घं करिकरसः दशो बिस्तृतनधनं सृक्ष्ममध्यं वतुलावरवकं गम्भीरनाभिमिनद्रनीरशिराविशालवक्तःस्यले कम्बुः ्ीवं चन्द्विम्बसदृशबदनमधवन्द्रसद्दलरारं नीरकुटिरकुन्तलं क्रीडासक्तं धूलिभिरापाण्डुरं फुदटपद्मदलारक्तबिलोललोचनं महेश्वरमिबोद्धणितश्ूति महैश्वरमिव दिगम्बरं रामं कुमारं राजा दशरथो द्रा हषपरिपूणैहदयः पुत्रमाणिङ्ूय चुम्बित्वा वकषस्याणिलिङग च्दम्‌ ३९

अथ कुपारोऽपि पाश्वेनाङ्गमारोप्य कटकणितलोचनो यत्किचिदुषाच याचमानमितस्ततो बीक्षमाणस्तात गच्छे शये तात क्रीडामि तातेल्यादि पुत्रसुखमनुभ्रयातुभूय निरतिं ययौ ३६

अथ कदाचिद्धोकतुमागते राजनि रामचन्द्रो बालक्रीडासक्तषहदयो बहुक्ीडनककरकपल उत धावमानो नरपतिपुरःस्थितमणिखचितसुव्णभाजनस्थमन्नं वामकरेण शहीत्वा राजनि विक्षेप १७

इदमपि राजा सुखाय पेन एतादशान्यन्यानि चकार रामचन्द्रः ३८ अथ कदाचित्रीडमाने रामे वात्या राममपातयद्रामश्च ुदश्नपतत्‌ ३९ एतस्मिमन्तरे ब्रह्मराप्तसो राममगृहाद्रामश पूरछीमाप ` ४० अथ सहचरो बार इतस्ततो रोरूयमाणो रामं तथाविधं रात्ने ग्यङ्गापयत्‌ ४! अथ राजा राममादाय वसिष्ठमाह- किमिदं रामस्येति पप्रच्छ

अथ वसिष्ठो भस्माऽऽदायाभिमन्त्य ब्रह्मराक्षस मोचयामास पप्रच्छ को भवानिति ५१ चाऽऽहाहं बेदगवितो ब्राह्मणो बहुशः परथनमपहूद ब्रह्मराक्षसो जातो मे निष्टृतिं विचा

श्य ४४ वसिष्ठ उवाच- शृदमितःपरमेकवर्षशतोपभोग्यं राक्षसत्वं नरकं भागीरथीसलानमेकं शिवाय बिर्वपमरदातं समप्यं तेतः सात्वा पापाद्विमुक्तो भवसीति ४५ कदाविक्तादश कृतपुण्य तव पदं यच्छामि तदुपरि शिष्टगतिं भजेति वसिष्ठवाक्यभाकष्ं ब्रहमराक्षसो वसिष्ठोपदिष्पुण्यवशषादिव्यश्नरीरो भत्वा नमस्कृत्वा स्वर्ग जगाम ४६ अथ रामं प्राप्ते काल उपनीय वसिष्ठो वेदानध्यापयामास षडङ्गानि मीमांसाद्यं नीतिशाब्ं चाध्यापयामास अय धनुर्ेदमायुर्वेदं भरतगान्धर्ैवास्तुश्चाकुनविविधयुद्धशषाञ्लाणि ४८ अय विवाहं कतुकामेन राङ्ना दशरथेन नानादेशजनपतीन्भति दूताः प्रेरिताः ४९

अथ कथिच्छीघरमागत्य राजानमिदमन्रवीद्राजन्विदभदेश्षाधिपरतिषिदेहो नाम राजा तख पुत्री वैदेही हेमलम्धा स्पेग रक्ष्मीसमा सर्ैरक्षणसपञा रामयोग्या विद्ते तां दां राजा रामायोयुक्तसतद्रम्यतां श्ीघधमिति

अय वर्िष्ठादीन्मेषयामास ते तत्र गत्वा तां निरीक्ष्य उपर निभि्यायोध्यायामेल भानपुक््वा रामसहिताः पृथ्वीपतिसमेताः शीभं परिविधकरितुरगदकटरिषिकान्दोशिकराभिरिः सुभगस्पभोगविलासक्रियानिपुणा हि(!) विदितमिषिषवेष्टा गन्धर्कामशाङ्ञकुशला मृदुकट नपूयुपयोधरासभ्रकष्ठाः स्यूसुष्मरकाटिम्बदश्ननष्छद्पुलपडनाः कुरिरढुन्तसदीपतेधप

११२ द्वादशाभिकशततमोऽध्यायः ] पश्पुराणम्‌ ७३५

मिष्टा कनकपत्रकणः ानचेष्टयोत्थितरोमशोभिता जपारक्तददना विादविस्फुरच्छफरीलो- चनाः शुक्तिकासदशश्रवणा नकत्रसदशस्यरुक्ताफरोपशोभितनासापुटा गु्रसद्शकपोलास्तिर- भरननासिका आनन्नमध्यमदेशचूचुका इनद्रगोपपरतीकाक्षाधरपुटदशनक्षताः समदी्काङ्गमद्शना- स्थितसवदेशव्लानतिमांसलाः पिण्डकाप्रन्थिनीग्यो बरितबाहमूला अनतिविरकालोत्थितरो- मतयाह्रावणंतया काणकारदरुसदशबाहुमूला शृदुखिग्वतुलसूप्ममध्यमदेशाः कणिनस्य लबुामगरचुचुकपरस्परस्थानाक्रपणस्पधिपयोधरमध्यलन्धपदकपयोधरोपरिचश्वलविविधमणिमः यहारोपशोभितवक्षस्यराः .पयोधरपरितो लब्धपदतया तरुणदृषि[भपरसप(रेप)रयाऽसमानया नाभिकूषोपरित(न)रोमराञ्योपशोभितोदरमदेशा भज्यमानमध्यस्थलीकरण एव वली [्रयोपदो- भिता पुष्िग्राहमध्याः करिकरोपमजघनपरेशा आरोमशमृदुिग्धा [।मलासमनान्व्यः कदली- स्तम्भसंनिभोरुयुगुला आमग्रनानुङृशडश८!)बैरपिण्डिकारहितजद्षा आमप्रुरफा आसूष््म- लिग्ादीवदीषौङ्कलिपादा ब्रररवाह्ू)यमानमदना हैसमतेगजगमना दकषिणाङ्गषठसपशिक- च्छ्रा उपरिकच्छं नीवि ठृत्वा करदययुता वद्धपदेशकण्ठपपराहृत्यापरवसनपरिभागा इत्तसत- नवसनापरभागे वामांस एव दक्षिणपार्वगतेन दशाभागेन नामिगपरान्तेन प्रोशनोपदोभितगा-

अ्यष्टयो योषितो विवाहमङ्गलकरमकरणायानेकृशच आगच्छन्‌ ५१ वाछिकाश्च विचु्तांशुशोभितगात्रयष्ट्य उद्धिन्नङ्चकमल्कुखछविविधहारोपशोभितवक्षपो यक्किचिद्धाषिण्योऽतिचपलमृदुगतयो वृद्धबनिताश्वाऽऽगच्छन्‌ ५२

अथ विदेहपुरतः कोशमात्र चूतवनिकायां विव्रिधविटपवरिस्तारमदे शषविषिध[+विहङ्गकू जिताक्ण- नदत्तकर्णवनहरिणश्चाववत्यां महारनतनिभितोचनी चमासादोपञ्चोभितपदेशविविध]बिहङ्गायां रेमवकलसंवीतभ सितो खुखितशयैरजटिलमुनिगणध्यानोपासनोपशोभितदक्षमारायां विविधवि- दाधरवधूषयोधरभाराभिभूतविचरिततरङ्गसरसीयुतायां सरस्तीरमिरितसैरधीयुवतिभिराद्यमा- नतरुणजनायां नानावणेकुमुमसौरभवासिताशेषभदेश्चायामितस्ततो रिरंसया मदर्ितस्फारशफरी- विलोचनतरलचकषुषा परमाविरसितशरीरेश्याजनायां विविधाशरययुतायां दशरथः समाल्यपुरो- हिताभिरामरामादिपुत्रसहितः सुखमुवास ५३

धा(बा)रितप्रतिवचनविविधोपायनाहरणकरजनोपशोभितां मृदुधवलजघनपरिवीतवस्लोपरिभागेन

*पनुथिहान्तीतः पाठः ल. र, च. छ. इ. प. पुस्तकस्यः 1 घनुश्िहान्तगतः पाठः ख. ट. द.प. पुस्तकस्यः।

धनुिषान्तर्गतः पाठः ख. इ, छए. म. ट. इ. प. पुस्तकस्थः

~~.

सल. "रिद"

७३६ | महामुनिश्रीव्यासप्रणीत-- [ पातालखण्ड-

विचित्रतोरणां विशुद्धबी यिकां तत्र तत्र स्थापितकस्पपादपां रम्भाविभूषितद्रारां एरी शोभितां शोभयामास ५४ अथाभिकलनार्थ विलासिन्यो निशादृवीक्षतमन्रमङ्गलक जणितकैशिकधम्मिछते८()लग्रन्ध तजटोपश्षोभितसीमन्तरी णा हेमपाभ्रावस्थिताज्यगुगगलफकादिसौ- भाग्यदरव्यपुदरहन्तीभिः स्ीभिरन्यैरपि शोभितजनः राजा निर्जगाम ५५ तदानीं मङ्गलं(ल)तूयंघोषा देवदुनदुभिभेरीनिःसाणमदेलशङ्गादिनादाः भराु्वभूवुः ५६ गायकाश्च मङ्गरानि जगुः ५७ अङ्गलबेदवाक्यानुपाठेन वेदिका ब्राह्मणाः ुरपाठका भेरीघोषेण कृत्लमाकाशमपूरयन्‌ ५८ अयान्योन्याक्षताः पू्मद्ीकुर्न्दः सृतबन्दिजिनादिभिः स्तूयमाना; पुरं प्रविविशुः ५९

बिदेहनगरात्पशचिमभागे निमितं मन्दिरं दशरथः परविवेश ६० अदशिष्टाश्च यथायोग्यं विभवने विविष्ुः ६१ अथ नारदो मििलां तदानीमिवागच्छत्‌ ६२ बिदेहोऽपि देवषिमभिपूञ्य स्वागतं पृष्टा भोजनं कारयिस्वा सुखासीनाय पुनये सधन सारताम्बरं दत्वा ग्यज्ञापयत्‌ ६१ शवो विवाहे भवानिह स्थातुमरैति कारयते(तां) विवाहम्‌ ६४ नारद उवाच -- | वो हि नक्रं सूर्यनकषघ्रददीनं तत्न विवाहो कतैन्य इति ६५ अय मौदतिकं टृद्धगाग्येमाूय राजा पच्छ क़ विवाहमृ्टतैः ६६ श्व हृति गाग्यं उवाच ६७ राजा नारदं गार्ग्यं चोदीकष्य भो इदमित्थमिति पच्छ ६८ अथ नारदो गा्यमुवाच कथमुक्तलप्र दास्यसि ६९ अथ गार्म्यो विषधयिकाश्च विहाय रप्र दास्यामीत्युबाच ७० नारदोऽपि व्रह्मकचनानि रि जानासीत्ुक्तवान्गाग्यम्‌ ७! गार्ग्येण पृष्स्तान्दोषानपठत्‌ ७:

उल्का ब्रह्मदण्डशच मोः कम्पस्तयैव सथकाविनाशाय शटा वे ब्रह्मणा पुरा !१, अतिषठासु विवादेषु मौज्जीबन्धाभिषेकतः अन्येषु सरमकारयेषु विषनाडीधिवर्जयेत्‌ अतः परं तु कायाणां करणे दोषभाक्‌ मिवाहादिषु कार्येषु दोषमेव वदाम्यतः १५ उसका द्रं सर्व ब्रह्मदण्डो मिनाश्येत्‌ मोधस्तु मरणाय स्यात्कम्पः कम्पाय कर्मणः।॥ १६

इति नारदोक्तमाकण्यं गार्ग्यो मुनिमोनपरोऽभवत्‌

दध्यौ रवि ग्रहपति विहाय विषनादीषिवाहः क्रियतामिति नारद उवाच--

कयं ब्रह्मवचनम्‌ ५५ सूय उवाच--

देशभेदेन व्यवस्थोदिता तदसिन्देशे विवार विषधटिका विहाय करंब्य एव ५६

नारदोऽप्यनुमेने

११२ द्रादक्षाधिकशततमोऽध्यायः] पद्मपुराणम्‌ | ७३७

भवेदतः स्वयंवरा नृषा आगच्छन्तुतभुपवृूतान्मेषय दशरथानुमतेन सवानेव नृपानागमय्याचिन्तयत्क वैदेही रामाय देयेति ~ अथ (1 निद्राहुरपि निद्रामाप ८० अथ. प्येनिरं राजा शुचिभूता यम्बकं साम्विकं मङ्गलदुकूरुधारिणा कमलमवपुरुषोच ति दु - ्दव्गुममुलमुनिवराहामुलगनधर्वलुम््पेध ुतिस्शृतीतिहासपुरा- भूतिमदधि्च सिद्धविद्याधरादिमादक्षागणनैन्दीपसुखगणेध सेव्यमानपादकमरं स्ौमङगलप- रिमोचकमतिपुष्यसलिछया गङ्गया निष्करङ्केन चन्द्रमसा सेव्यमानक्षिरोभागं वामाङारूढया गिरिजया प्रदीयमानवीटि सहासं सकामं सहवरक्षणमाददानं गोक्षीरसदृशं मतिङ्रखकस्तूरिका- सटृकाकणठ यवमृ्म्तिग्धजटाभििरवितकपं विचुद्धकार्वस्वरङ््डलोपशोमितगण्डभागे दविर व्षवयसं गेक्षीरसदशस्थृलयुक्ताफलकौ सुम्भवर्णाश्चलेनाऽऽेषटितरिरोभागे विषरिधरतरविरचित- कारीखरभरषितयक्षःस्थलमतिधवलोपवीतिनो पञचोभितशरीरमम्बिकातुलप्कङ्कमारणसुगन्धिरारमी

प्रमाणं तज्यमानमार्गणकोदिकंदपैसदशं मनसाऽचिन्तयत्‌ ८१ जजाप शतरुद्रि हाव तेनेव कामाहुति म्रास्तुवच पुरुषसूक्तेन ८२ अथ तादृश एव महेश्वरस्तन प्रादुर भरत्‌ ८३ अथ राजा नमस्छृत्यास्तुबीत ८४

राजोवाच--

्ितिसिरगगनपवनदहनरविशशियजमानमूतिभिरष्टमतं विश्वमूत ोकमरतं त्रिभुवनपते षेद- पुराणमूते यहं स्तोतरूतं सामृतं स्वधामूत नारायणमूतं सवैदेवतापूतं जयीमय अयमण जरयीनेत्र साममिय वसुधाराभ्रिय भक्तिभिय भक्तसुरभाभक्त विदूर सतुतिभिय धूप्रिय दीपभरिय पृतक्षीरमिय द्रोणकरवीरमिय श्रीपतरभिय कमलकहाराभिय नन्यावर्तभिय बडुलपिय यूधिकाग्रिय कोकनदभिय ग्रीष्मनलावासभ्रिय यमनियमभिय नियतेन्द्िपभिय जपभिय भ्राद्धपिय गानपिय गायत्रीभरिय पशचब्रह्ममिय सदाचारभिय गोजोत्सादिकमलमवहरिहरनयनसमवितपादकमल | इरिपराथितजलोत्पाितचक्रमदश्रछतिुक्तिमद समृतिमङ्गलमदं महां जय॒ नमस्ते ८५

इति स्तोत्रमाकण्यं भगवान्भवो राजानमुवाच वरदोऽदं वरं एणु ८६

राजोवाच- भम कन्या वैदेही रामाय दित्सिता स्वयंवरे कुलरूपवलोत्साहसेपसानेकश्पराप्षसविादि"

सक्ाणिसमागमे रामाधिकबलो यदि ताम ग्रहीतदा वचनमरृतं मम पापं भविष्यति मत्यूत दश्रथोऽपि सर्वानेवाऽऽआतान्विजेतुमरं कत्रकदनध्‌ रामो यचायास्यति ताहि मम सुतां गि करिष्यति वा कि किं वा मरेषयिष्यति कीर कारयिष्यति मम कवा करिष्यति स्वेथा हि यदतबलवाहनो नरपतिररेषमपि बरिभुवनं हन्यािगुत मामल्यसत्ल॑किषुत बहुना भवान रणं ममोपायं बद यथा विवाहे भयो भविष्यति राम ना ---- --- विवाहे भ्यो भविष्यति राम जामाता भविष्यति ८७ १.१. मरून ५६

७२८ | महामुनिभीष्यासपणीतं -- -- [ पातारखण्डे- शंभुरपि तथा करोमीत्युवाच राम एव नाथः सीताया भविष्यति रामं ठृत्वा स्वस्ल्यचैय

करिष्यामि ृहाणाजगवं धनुरिदम्‌ ८« राजोवाच--

किमनेनाजगवेन धनुषा स्वयंवरे सीतां रामं भापय ८९, शंथर्वाच-

इदं धनुरसज्यं मे यस्तु सज्यं करिष्यति तस्मै देया पया सीता पतिक्ठामेवपाचर १७ इत्येवमुक्त्वा भगवान्गणेरन्त्दपे हरः अथाऽऽदातुं धनू राजा शशाकातियतनतः १८ अथोल्वलं शतसदस्षगजवलं समाहूय शृहाणेत्युवाच ९० चापि मातुं नत्वाश्हासं ृत्वोतपुत्य धनुदरौभ्यां कराभ्यापुदधार जातुपरवन्तम्‌ ९१ मातुलो मारीचः शरुतैकाकी विपरवेषं कृत्वा विदेहमयाचत वैश्वदेवान्ते भराप्ठपतिथिमापवेहि

राजोवाच- स्वागतं भो इदं ब्रह्मन्नासनं निषीदेति ९३ “स चातिथिस्तभेत्युक्त्वा निषसाद ९9 -अय राजा जटमादाय पादौ परक्षारय गन्धपुष्याक्षतैरभ्यर्च्यं महाज तस्मै निवेश्र भोजनाय प्रार्थयामास ९९

चापि तदशन षटूसोपेतं सोवणेभाजनगतमीक्षमाण शृवेतस्ततो विोकयामास ९६

तस्मिेभावसरे सीता पद्रकिञ्ञस्कयभेषदा रुणवसनं विभ्रती नीलकुटिलकुन्तरश्वलयिर्यनां मनां स्थाकर्षयद्धिरिदं मे्ष्यमाणदष्टिमप्रकररिव सख्ीणां चित्तमीदशामिति ददीयद्धिषिपिकाोभे- तललाटानङ्गवापसुशरूः पद्मपतारुणविलोचना तिर्पसूननासा मृवुलिग्ध८्धा)रोमशकपालाऽन- न्तरारक्तोष्ठा रक्तासनमणिकणिकानिभदाडिमीदश्षना जपा[रूणाधराऽतिशोभितचुबुका शुक्ति- मणां समदी्कण्ठाऽतिमांसलवक्षःपीनोद्िभरकुचक्दमलाऽनेकहारो |परोभिता पुमगाकाराऽन- तिमांसटबाहुलता पुग्धायतसमानाङ्कटिरिखा प्मारुणपट्टवा विविधबहुरतनाङ्खुटिभ्रषणा पृष्ट गराहममध्या सुरोमराजिगम्भीरनाभिः पृथुजघना करिकरोरस्तृणीरजङा सुपादकमला नूपुरादि- पादविभरषणा पादाङ्कुरिभ्रषिता विकसितसौगन्धिकं विदधती भञ्जानमारीचस्य पुरतश्राऽऽ-

गता ९७ वीक्ष्यासावचिन्तयदेनां कथमपहरामि कथमालिङ्गामि कथमन्यद्यत्किचित्करोमीत्येवमवसरः मलभमानस्तृष्णीमेव विनिगैतः ९८

अथ देवधनुःसन्नीकरणाय यतपरानाऽदपूषिकया विद्यमाना८) अन्योन्यतिरस्कारेण मदेन

पराप धनुरुत्तमं भरान्तद्रयापारं ना वनमयितुं शशाक ९९ अथ सूर्यो धनुरादाय नमयसञेव निपपात १०० वायुवलषतां श्रेष्ठो जग्राशजगवमथ स्वेनैव करेणोत्कषयस्मधः पपात १०१ धनुश्च वायोरुपरि पपात १०२ अहस॑स्तदा सर्वे सा.

* धनुशिहान्तगेतः पाठः ख. ठ, च. छ" ट. ड. प, पुस्तकस्थः

१म. 'द्विरन्तं प्र व. "द्विरितें त्र"

११३ द्वादहाधिकशततमोऽध्यायः ] पद्मपुराणम्‌ ७३९

एतस्मिनन्तरे तुरगबरमारु्य बाणासुरः सदस्बाहरेकानेकशिरोभिरदत्यैः परितः प्रहादस-

मतो बिदेहपुरीमाजगाम १०४ अथ स्वविश्रषणोद्धासितां दिशां कुषैन्सतेनसाऽपयशसो देवताः कुवस्ानापिधनीति भृष्वन्शङ्कलमात्रेण शक्तो विरराम १०५

अरहादो बलिश्रैव(द)षावाते अथ षिरेमतुः १०६ अथ राक्षसेषु तूष्णीप्रतेषु राजानोऽतिबखिनः समागता ज्याबन्धाशक्ता अपदलय तस्युः१०७ अथ ब्राह्मणाः समागताः १०८

अथ विर्वामित्रो धनुरादायैकाङ्कलपयंन्ते सन्नं ढृत्वा विरराम निटत्ताधापरे १०९ अथ दिनमात्े धनुषि तूष्णींभूते राघवः सहानुजैरागलय धलुनिरीक्ष्योपासपृशषत्‌ ११० अथ राजकुमाराः शतशः समागताः सवोभरणमभूषिता भनु पस्पृहुने चालन-

क्षमाः १११ अथ दाशरथिप्रमुखाः कुमाराः समागताः ११२ अथ वेतर््घरपाणयः समागमन्सवानेवापसारयामासुः ११३ अथ रामो लक्ष्मणहस्तं गृहीत्वा सवीभरणभूषितो धुरासाय्य सृष्टा नत्वा प्रदक्षिणीकृत्य

धनुरादायोदधार ११४ तदादानसमये सम एवैतय सहासमूचुरत्र भग्ना महारथा इति ११५ अथ रामो धलुञ्यास्थानमवनमय्य धनुषि जानुं कृत्वा सज्यमेककरेणोत्पादयन्कोव्या

न्वदापयत्‌ ११६ अय सज्नीकृतं दृष्टा स्वं एव नासाग्रन्यस्ताङ्गुखयोऽभवन ११७

रामोऽपि ज्यामनुनादय॑स्तेन नादेन सर्वषां मनासि षुमितान्यासन्‌ (न्यकरोत्‌) ११८ रामेण सन्नितं धनुरिति सधैतर वादः संजातो जनकोऽपि सीतां रामाय ददौ॥ ११९

राजभिशर युद्ध कृता निजित्य खपुरीमगात्‌ १२० अथ दश्षरथो रामं यौवराञ्येऽभिषिच्य सुखी बभूव १२१ स्वभजारञ्जनाख रामो राजाऽनुमत इति स्ेरनावादोऽभरत्‌ १२२ अथ केकयदेश्षाधिपतितनया सुवेषा रामं राजानमसहःधना राजानमुवाच भम वरदानावसर इति १२३. राजाऽचिन्तयातकि देयमिति १२४ देष्युवाच-- चतुदश वषीणि रामो वनं वितु पालयतु राञ्यं भरतः॥ १२९

राजा चानृतवचनदोषभयातकथं कथमपि स्वीचकार १२६ अथ वसिष्ठं भादितयाऽबोचत रामो बनाय निगीच्छलयस्य किं बा विचायं इयम हि बसिष्ठो विचायं सहं राजानपुवाच १२८ गत्वा बनं निखिर्दानवबीरहन्ता शमोरनेकयिधपूजनभातनोति | सीतावियोगरुषितः कपिसेनया तीत्वोदधि दशमु निहन्ति रामः १९

७४० | महापुनिश्रीव्यासमणीतं - [ प्तारुखण्डे-

आगम्य राज्यं रघुनन्दनोऽपि बहूनि वर्षाणि समातनोति अशस्तकीतिनिसिरेऽपि के श्र॑ण देवेन चिरं न्यवात्सीत्‌

सुपु्रयुक्तो बहुयज्ञयाजी परिषदः सर्बगुणाधिकशच २० इति वसिष्ठवचनं श्रत्वा दशरथो रामगुणानतुस्मरमित्युवाच श्रेयो मे मरणं रामस्य निर्गमनेति॥ अथ रामो मातरं पितरं गुरं सिषं पितरपनीनेमस्छृत्य वनाय जगाम १३०

अथोपवने दिनमेकं स्थित्वा जटाः कारयित्वा वरकटं वाससं धरत्वैफोपवीती कृतदन्तशचुद्धि- रेफेनोपवीतेन जटा बदध्वा भस्मोदूलितिसर्वागो भसितनिषुरकायो गुक्ताफल्दामा मणिव्यत्यस्स- सद्राक्षमालागुरसि दधानोऽस्पपरषणाधिमूषितसीतासदहायो रक्ष्मणानुचरो विवेश वनान्तरम्‌ १३१

अथानेकर क्षसां स्तस्मिभ्िजघान भवानिष निखिलं चकार १३२ सीतापहरणादि निखिलमपि भवन्तो(तो) यथा तथाऽस्याथ सू्रीवाश्रममृष्यमूकपरवतं रामो जगाम १३३ निबिडच्छायाच्तवृक्षपासाच् रक्ष्मणसहायः परिभ्रयमकल्पयत्‌ १३४

हे तु परुषी आरोप्याऽऽसीनक्ष्मणाङ्क शिरः इत्वा हरिवरमशय्याशयनो लक्षितां गीतिं श्वन्वृक्षफलं निरीक्षमाणो बानरमेकं मणिकुण्डलं हेमपिङ्गलं सुदढवद्धमोञ्ीकोषीनमच्छोपवी- तिनमतिचश्वरफलमादायाऽऽत्मनि विक्षिपन्तं पुष्पमञ्जरीश्च किरन्तं गानमतुषन्तं व्यजनेन रामं वीजयन्तमारुह्य शाखामपि तथा वीजयन्तमाबद्धचूतफटमातरं रामो वीर्य लक्ष्मणममाषत लक्ष्मण

कोऽयं कपिरिति १३५ लक्ष्मणोऽपि जान इत्युवाच १३६ अथ रामः समाहूय कस्य त्वं किं नामेत्यपृच्छत्‌ १३७

सुग्रीवस्य हनुमानित्युषाच रामं नत्वा सुग्रीवमेत्य नत्वा देव नारायण इवापरः पुरूषो युवा मेषश्यामो जव्याजानुबाहुरती यदस्त्री सूय॑॑काशेन सहापरेण त(क)रेणेवाऽऽस्तेऽध्व- रतरतच्छायाधः संस्थितौ सर्वलक्षणसंपनौ राजपुत्रौ दृ्टाबुक्तश्च ताभ्यां सुग्रीवाय निवेदयति तत्त्वयि निवेदितम्‌ ११८

अथ सुग्रीवः सत्वरपुत्थाय पादसलिलाचैनादिद्रन्यमादाय पादभक्षाटनादिकं हृत्वा फलानि समप्यं व्यज्ञापयत्कौ युवां किमथमागतौ राजपुप्रौ तपस्विनाविति १३९

सग्रीववचनमाकरण्य लक्ष्मणेनाभापयद्रामः दश्षरथतनयावावां रामलक्ष्मणौ दुष्टनिग्रहरिष्ट- परिपालनाय वनं गताविति १६० अथ सुत्रीवो युबयोरुपकारमपका(रप)रं काथैमस्तीति लक्ष्यते अन्यथा सेनासमेतावागमिष्यतः लक्ष्मणोऽस्ि कायौन्तरम्‌ अगुष्य भाया केनापहूता ब्ञाता तामन्ेटुमागती तदेवाऽऽवयोः कायैमन्यदानुषद्िकं तदर्थमपि जलपि तरावः। अपि पातालं भविश्चावः। अपि नाकं साधयाषः।

अपि महेनदरं पातयावः। अपि विन हनाव किमपि कुरबहे १४२्‌ सुग्रीव उवाच-- =,

(बो) रावणेनापहूतया कदाचिद्वियमाणागतया बिष्रषणानि कानिचित्परित्यक्तानि गतानि

मया संगृहीतानि तानि ददंयामीत्यामाप्य रामं मन्दिरभागमय्य द्ैयामास ___ १४१

१२. प. 'बिद्विमानमतः

११९ द्ादश्ञाधिकशशततमोऽध्यायः ] पद्मपुराणम्‌ ७४१

रामोऽपि निरीक्ष्य निश्विलय प्रुध गतोऽसौ रावण इति पच्छ ४1 दक्षिणामाशां गत इति बभाषे | अथ रामस्तेन सरूयमकरोदपच्छच किमर्थमिह भार्यारीनः स्थित इति १४६ कपिरुवाच-

मम भ्राता बाली महाबलो मम भार्यो राज्यं चापत्य किष्किन्धायामास्ते युद्धेन चाह परा- जितः तद्वधाय सबैथा मम चिन्ता यथाऽसौ त्वया निहन्यते तथा मयाऽपि सागरं बद्ध्वा परतटे लङ्कायां स्थितां सीतां रावणेनापहृतां तव समंयामीत्याभाष्य शपथं कृत्वा सुग्रीवो

वाछिनाऽतिबलिना युद्धायाऽऽदूतेन युयुधे १४७ रामोऽप्यनन्तरमनिश्वयाद्राछिनं नाहर्‌ १४८ अथ सुग्रीवः पलायितो राममिदमभाषत तत्र चित्तमव(वि)क्ञाय प्रवृतो मरणाय १४९ रामोऽपि युवयोधिशेषाङ्ञानान्मया तुष्णींमूतं चिते त्वां निरीक्ष्य तं हन्मि १५० अथ सुग्रीवश्िहं कृत्वा वाछिनं युद्धायाऽऽद्रय समतिष्टत १५१

तारा बभाषे वाछिन सहायव्रानिव लक्ष्यते सुग्रीषो नो चेदेवं नाहयति हाते मया रामरक्ष्मणो दृश्रथतनयौ नारायणांशौ भ्रभारावताराय समागतौ तावस्य सहायभ्रतो १५२

वाल्युवाच-

जीतिमान्राम इति मया श्रुतो हि बरवन्तै विहाय दुर्बलं भजते तादृशः समायातु वा रामः परतिबलमधिकं छृत्वा विभेति वीर(रो) यदि रमः खयं युद्धाय यातस्तदा युद्ध कतैव्पमिलयामाष्य

तारां संभाव्य सप्रीवयुद्धाय निर्यातः १५३ अथ मुष्टियुदधमन्योन्यमभत्‌ १५४ रामोऽपि वालिने जघान पपात वाटयाह च!शख्युद्धे बाणधातोऽथ शोणितसर्वङ्गो ब्व -अथ तारा चाङ्षदश्च समागत्य व्यथिती बध्रषतुः १५६ अग राघवं वानराः समायाता बाल्युगान्ते निपेतू रुर्टुध १५७

अथ तारा राममाबभापे शाष्कुशलाः शरा धार्मिका राघवाः पुरा चापि राम क्यं पापम काषीः क्षन्नधरमं जानीषे राजगगसेवितम्‌ १५८

अन्योन्यं युध्यतोर्ुदधे जयो बा मरणं भवेत्‌ अन्यो यदि तयोै्ाद्रहमहा निगयते २१ कि वैरेण वाछिनमाहनः कि वैरम्‌ यदि मांसाध्यैभोज्यं वानरमां सम्‌ यथात्मनोऽप्रिया- त्सुखाभावादपरेषामपि तथाभावे मन्यसेऽहो विमोहा्यादि मामादातुमिदं कृतमेकपत्नीव्रतं तव यदि रावणहूतां सीतामानेतु सुश्रीवसहायाय हृतमेवमतो महदन्तरं बद्धेन महाबरेन वाणिना सद्धायेन दिनकरावतितान्तरे सीतामानेतुं समर्थेन सम(श्)रणागतरावणदानसमर्थेन वानरराजेन पञाशलराैवानरभदकसेनाबताऽऽतमकायेण सिध्यत इति सुगरवेणादवारथेण सप्तपराषै- सेनापतिना कपिना दि सिध्यति कायं वचनवतः अहो(आ)क्ानं सर्व देव भद्रं यदुक्तोऽसि बक्ति रामः पृथिवीपतिना मया दष्निपरहणं कायै शिष्टपरिपारन बाणिना सुप्रीवम- हिषीरुमाऽपहृता रार्यं अतश्च तादृ्रपे दोषः १६० तारोवाच- सुपरीवोऽपि तहि बध्यो दुन्दुभिना शुध्यता बाणिना बिलं भविष्ेन वत्सर तमनोषितं तदन्तरे

७४२ महामुनिश्रीग्यासपरणीतं- [ * पातारलण्डे-

मामपहृतय राज्यं कृतं सुग्रीवेण तं पुषैमपि पथां हन्तुम्‌ १६१ राम उषाच--

कियत्कालपुवमिदं षद्‌ १६२ तारोवाच--

षष्टििपसहस्रादवौगशीतितमे षष र्षोयुदधे सुग्रीवेण राञ्यमपहतं पुनश्च वषौन्तरे पराप्तन वा- छिना सुग्रीवः परायितोऽपहूता तस्य भार्यां राज्यं चापहृतं तस्मिनेव दिने भवतः पितुर्दशरथ-

स्याभिषेकः १६३ राम उवाच-- मया पितुरनुशासनाद्राज्यगतदुष्टनिग्रहणं इतं गुरुवचनस्याखङ्घनीयत्वात्तदपहरणवेरायां यो राजा नाऽऽचरत्‌ १६४ अथवा स्वतश्नौ शृगौ श्गयोहैतश्च बाली पृगाणामन्योन्यदारणाचजुगुप्सा सतो मम मृगयावत्‌ अथ विगृगाणाम्‌- चर्तिस्थितबद्धानां चलद्धान्तपरायिणाम्‌ अथावखजतां सङ्गयुज्किता एृगया तथा ॥- २२ मृगयाशाञ्जविधितो गयेयं मया कृता ददौनाद शेनाभ्यां धावनाधावनात्तथा २३ अवरोहात्परं स्थानं सान्वयानां भिद्यते राज्ञां मृगया धमो विना आमिषभोजनम्‌ २४ अथ रामवचनमाकण्यै सबै एव भाकम्पयञ्डिरांसि १६५ वाछी बभाषे रामपञ्जरि मस्तके निधाय नमस्ते राम णु वचनं मम १६६

श्ङ्कवक्रगदापाणिः पीतवासा जगहर; नारायणः स्वयं साक्षाद्धवानिति मया श्रुतम्‌ २५ त्वां योगिनशचिन्तयन्ति त्वां यजन्ति यञ्विनः। हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृत्‌ २६ मरणे चिन्तयानस्य त्वां विगुक्तिर दूरतः त्वं मे दराने पापतो राम मे पापसंक्षयः॥

ग्रहाण बाणं काकुस्थ व्यथितो भृशमस्म्यहम्‌ २७

अथ रामस्तथेति बाणमादाय वाखिनमुवाच किमिष्टं दीयतां षद १६७ कपिरुवाच-

यदि प्रसन्नो भगवान्मम सद्रति देयं सुग्रीषस्तथा रक्षणीयोऽङ्ृदोऽथ तारा मया पाषि-

नाऽपराधः कृतस्तत्फलमनुभूतम्‌ १६८

अथ रामं परयस्नेव वाटी ममार स्वर्गे गतः १६९

अथ सुग्रीवं राज्येऽभिषिच्य स्वयं वनं विवेश १७०

अथ तेन सहायेन जलधिसमीपं गत्वा लङ्का सीता चारातिः सु्रीवमाह रामः १७१ अय हलूमानाह प्रविरय लङ्कां बिचित्य सीतां सरं तखवमवगलय युद्धं संधि कर्व्यस्तदुद

भिलद्धनाय किचित्समादिश्चतु भगवान्‌ १७२ अथ सुग्रीवमाह रामः कथमेतद्धटत इति १७३ कपिरुषवाच-

मम वानरा महमपुखाः कोटिशः सन्त्येकं नियुञ्य स्वैमाकलय्य यथा युक्तं तथा करणी. यम्‌ १७४

११२ द्वादशाषिकशततमोऽध्यायः | पद्मपुराणम्‌ ७४३

9 अथ जाम्बवानाह हनुमानेष गच्छतु बुध्यतु लङ्‌ १७९ अथं हनुमानगमङं पुरं विचित्य सीतामशोकवनिकायामासीनां तथा संभाष्य विश्वासं कृत्वा वनं बभञ्ज वनरक्तकां १७६ बद्धो रक्षसा र्डं दग्धवोत्तरकूलं गत्वा रामं टरा हत्तान्तं कथयित्वा तूष्णीमतिष्ठत्‌ १५७७ अथ रामः सर्वैषधिचारयामास १७८ जाम्बवानुवाच रामेण लङ्का कपिभिषिनरइयतीति नारदेन ममोक्तमथ सागरो्तरणे यत्नतया स्थेयम्‌ १७९ अथ रामः शेकरमाराध्य सर्वं निवेद्य तदुक्तं करोमीति वचनमुक्त्वा शिवमभ्यच्य॑प्रणतो भूत्वा व्यजिज्गपतर्‌ १८०

देव महादेव महाम्रतप्रास महापरखयकारण महाहिभूषण महारुद्र शंकर परमेश्वर विरूपाक्ष नागयङ्ञोपवीत करिङृत्तिवसन ब्रह्मशिरःकपाटमालाभरण नरकास्थिभरूषण भसितपर नाराय- णय शुभचरित पश्चव्रह्माऽऽदिदेव पञ्चानन चतुवदन वेदवे भक्तसुलमाभक्तुर्छम परमा नन्दविज्नानपर्‌ पृषदन्तपातन दक्षशिरश्छेदन ब्र्मपश्वमरिरोहरण पार्वतीवहम नारदोपगीयमान शुमचरित शवै त्रिनेत्र तरिशूटधर पिनाकपाणे कपदित्नेकरूप हषवाहन शुदधस्फटिकसं॑काश चतुर्ुन नानायुध दक्षिणापूत ईश्वर देवपते गङ्गाधर भिपुरहर श्रीशैलनिवास काश्ीनाय केदा- रवर भरषणसिद्धेश्वर परटहकणेशवर कनखलेश्वर पवेतेश्वर चक्रपद बाणचिन्तापादक पुरहरष्‌- जितचरणकमल सोम सोमभूषण सरवह् ञ्योतिमय जगन्मय नमस्ते नमस्ते १८१ एवं स्तुवतो रामस्य पुरतो लिक्गमध्यकेपितस्तेजोमयमूतिराविर्बभूव १८२

अभयवानय पुनः पद्मासना सीनमुमाधिष्टिताङ्मीरमायुक्त सर्वाभरण सुकान्तिकिरीटिनं ईैम- वतीकदीर्पदौ करद्रयेनाभयवरभदं तरङ्कितानेकदिशाभिः पर्णं तेजखिनं हासयुखं प्रसन्नवदनं ददर

रामः परमेशितारं ननाम बद्धाञ्जलिः पनश्च दण्डवत्पपात १८३ अथ रामर परमेग्वरोऽपि बरं वृणु त्वं वरदोऽहमित्युक्तवान्‌ १८४ लङ्क गिष्यामि समुद्रतरण उपायमेकं मम देदि रंमो १८५

शंथुरुवाच-- मपाजगवं धनुरस्ति तत्काटरूपमविकरपं वा भवति तदारुद्य समुद्रं तीत्वां रङामाुहि १८६ रामोऽपि तथेति निश्चित्य सस्माराजगवम्‌ १८७ आगतं धनुस्ततश्च रामोऽपूनयत्‌ १८८ अथ हरो धनुरादाय रामाय दत्तवान्‌ १८९ रामोऽपि जलधावपातयत्‌ १९० आरुरुहुः से वानरा रामरक्ष्मणौ पटपरा तेषा्मष्व)संस्येषु वानरेषु धनुरारूदेषु

निकामं ययो धनुस्तदं वानराश्च ततस्ततो गत्वा निरीक्षयामासु; १९१ अथातिकायो नाम रक्षः कपिबमारोक्य रावणायोक्तवत्‌ १९२ राषणोऽपि कि कपिभिः ाखागृगैः सि बा मानुषाभ्यां रामरक्मणाभ्यां किमायातं दैवा-

नासाभ भोगनभिदवाब ~ -----~-------

१. ड. ज. छ. ट. ड. प. न्नेकोग'। रक्ष, नमामि।

७४९ मशामुनिश्रीव्यासपरणीत- ` ( पातारुखण्डे-

अय सुग्रीयः पशिमावलम्बिनि भास्वति हतुमलाम्बबदादिमहाषरेश्वातिकायरसंख्यातै्ला- पादवं गत्वोपवनं विद्य नानाफलानि खादित्वा पयः पीत्वोपवनरकिराक्षसान्विद्राव्य स्ैषि- पिनमेकैकशो श्रीत्वा माद्रवहङकां गोपुरं गत्वा समार मासाद विरीर्यकैकशः केचितस्त-

म्भमादाय रक्तोभियुधः १९४ एके शालां बभङ्गशंहाणे चृणेयामासुबौलदृदधसीजनादिकं सर्वमेव निजष्ठः १९५ अथैकं प्राकारं निजितमाङ्नाय रावण इन्द्रजितं संदिदेश १९६ इन्द्रजिता युद्धं बानराः इत्वा भीताः पलायिताश्च १९७ अथ हनुमानरिबलं निगीतमाङ्गाय रावणं हात्वा बानरानादूय निरभस्यं सेनां महतीं कार-

पित्वा दक्षमुखं कल्पयित्वा मोदयामास १९८ अथ स्वस्थ एवेन्द्रजिधुयुधे वानरास्तं दृष्टवन्तः १९९ अथ हनुमजाम्बवन्तौ खमु्हटय पवैतशिखराभ्यामिन्द्रजितं निजघ्ततुः २०० अथ भुवि पपात तं छक्ष्मणश्च यमलोकगामिनं चकार २०१

अथातिकायमहाकायौ वानरसैन्यं बहुशो हत्वा लक्ष्मण पीडयित्वा रामेण संयुध्य सुग्रीवं छता हुमजाम्बवद्धथां युयुधाते पराजितो श्दीत्वा तौ योद्धारावादाय रामसमीपं गत्वा रामाय न्यवेदयताम्‌ २०२ अतिकायमभाषत रामो रावणस्य मम ब्रूहि सचिवानामन्येषां महाभयानां २०३ अतिकाय उवाच- निधिताभेदं पुराऽस्माभिः कार्यं सेनाविभागरशः त्वा विद्ुन्माखी नाम राक्षसो महाबरो विचित्रयोधी दशनाद्रीनयोधी वानरैः सर्वरेक एव युध्यतेऽपरे विनो महान्तः शिक्षिता अराऽऽवां युवाभ्यां युध्यावो रावणः पुष्पकमारद्यापरभागेण [*त्वामेव निहमिष्यतयन्ये राप्तसाः कुम्भकर्णयुलाश्रातभा(ुरूपं कृत्वा त्वां परिवारय ग्रहीत्वा सीतायै दशेयि तवा तत्संनिधावेव

हनिष्यन्ति १०१ रामः पाहाहो बलवतां किमसाध्यमेवं भवति वो देवगतिः इुटिखा २०५ सु्रीवोऽतिकोपनः सक्रोधं दृटा रामयुवाच वध्यावेतौ मचनीयौ २०६ रामः प्राहावध्यौ मोचनीयाप्रेतौ वसनानि भूषणान्यानयेत्युक्तमात्रे हनुमता तान्यानीतानि

रामस्ताभ्यां दत्तवान्‌ २०७

नत्वा यदेतलङ्कादार दृश्यते शरु पञ्चवक्र शुके णोक्तमेतेन च्छिभेन रावणो हन्यतेऽथ दारुच्छेः दनसमनन्तरं पातालं गन्तव्यमिति भागेवभाषितं कासन शिखित तस्मा्वपिदं दारविकमयतन-

यैकबाणनिपातेन पश्चा छिन्थि ततस्तव शक्ति बासवा युद्धमतिटदं कुर्वहे २०८ अय भागैववचो विङ्गाय रामः पूैकोय्यां स्परीमाने्ेण) सज्यं कृत्वा धनुषि बाणं सैयोज्य रकोभ्यां हनुमता भरावयमनेव बाणं मुमोच २०९

बाणं धनुषधरितिं तौ राक्षसौ बाणमा्गे निरीक्षमाणौ दार बाणेन पश्चधा छि निरीक्ष्य रम षवज्ापयतामावयोः शिषो रकभीयास्तयेति

* धनुश्बिहान्तगेतः पाठः ख. ड. __ + षलु्िषन्तगंतः पाठः स. उठ. ट. ड. प. पस्तकस्यः। __ _ ड. प. पुस्तकस्थः

च, चाह

१२द्वादशाषिकशततमोऽध्यायः ] पञ्मपुराणम्‌ ७४८

तथेत्याह रामः २११

ङं भरविष्टावथ भाकारयुद्धं क्त वानरा गत्वा सर्वतो वरणमात्रं पाणिभिः पादै ; करैः परैश्च तलसमं कृता द्वितीयमाकारं गतास्तदा रावणः समागत्य

सवौनेवेषुभिद्रावपित्वा तदनु गच्छन्राममगात्‌ २१२ अथ राममपि पञचभिर्बाणेषिष्याध २१३ अथ रामो दशभिबौणे रावणं सत्रणं चकार २१४ अनयोरतिदारुणमन्योन्यं युद्धं बभूव रावणो दशषभिबीणैषिव्याध २१६ अथ रामवाणैश क्तजशरीरो राक्षसः पलायनपरोऽभवत्‌ २१७ वानरा लक्ष्मणश्च कोरिकोटिराक्षसानघ्रन्‌ २१८ अथ परस्मिन्नहनि विभीषणो रावणं विवार्यदमुवाच २१९

तृतीयोपायकालोऽयं चतुर्थं विचारय चतुर्थो विपरीतो शस्तः शस्तापि(?)कारिणः ॥२८ परस्य चाऽऽत्मनः शक्ति विदित्वा चाऽऽत्मनोऽधिकषम्‌। तदा युद्धं पशस्तं स्याद्िपरीतं विनाशकम्‌ रामेण बिना नेव युद्धं दुषैलस्य एेषुषालिहन्ताऽसौ वालिङ्गातस्त्वया पुरा॥ ३० मारीचमे(ए)कबाणेन भवानपि पलायितः निहता राक्षसाः शूरा इन्द्रजिच सुतो हतः ३१ वरेण्यत्रितयं भग्नं तेन युद्धं नैव ते दासभावमथो वाऽपि दवा सीतामथाऽऽुहि ३२ गोपुरस्थं तथा दार पचवक्त्रमथेषुणा चिच्छेद्‌ पश्चधा तेन रामस्त्वां मारपिष्यति ३३ त्वदर्थं बहवो नष्टा नारमेष्यन्ति चापरे एको न्यायः सुखार्थाय मौढ्यं सहोदर ३४ मानुषीं शृत्युसंयुक्तामनिच्छन्तीं पतिव्रताम्‌ पत्नीं बलवतशापि पूनयित्वा विपर्जय ३५

अनिच्छन्त्याः समायोगे भवेहुःखपरंपरा दुगन्धमलसंयुक्तो नारीसङ्गो जुगुप्सितः ३६ विराक्तेरथ चेज्जाता दुःखायाकायंवतैनम्‌ अनुरागो यदि भवेन्मरणं नरकं ततः ३७

आत्मनो मरणं व्यथे तस्याशवा् समागमे त्यागो बा मरणं तात धर्मपल्यास्तथा भवेत्‌ ३८ एवमादि तथाऽम्यच्च कदमलं संभविष्यति अन्यदाख्यामि ते वाक्यं सर्वेपां भियं हितम्‌ ३९ गत्वा रामान्तिकं नत्वा स्तुत्वा विज्ञाप्य राघवम क्षम राम महावीर शरणागतवत्स ४० तामसा राक्षसाः सरमे वयमेते सुपापिनः सीतापहारनं दोषं त्यक्त्वा पुत्रानवेहि नः ४१ त्वदधीना वयं राम रक्ष वा मारयेच्छया इत्युदरीयं पुरस्तस्य राघवस्य स्थिता वयम्‌ ४२ स्थिरायुषो भविष्यामः स्थिरराज्या दशानन अथाऽऽह रावणो वाक्यमहो नो राक्षसो भवान्‌

श्रो राज्यधर्मं जानासि शाश्वतम्‌ परनारीपरदरव्यपरराज्यनिषेवया शूराणायुत्तमो धर्मो षण्ठानां भवादृशाम्‌ शथुपक्षं समालिङ्ग्य निगच्छेच्छा हि चेश्पः(पम्‌) अथ विभीषणो मन्दिरं गत्वा रामान्तिकं गत्वा तं शरणमभजत्‌ २२० अय रावणः परानिर्गत्य रामेण लक्ष्मणवानंरे राक्षसा अपि युयुपे २२१ अथ रावणं महाबलं हन्तुमक्षक्तो रामो विभीषणमुखमवलोक्य तदुक्तचिहपदं बाणेन निभि- धामारयत्‌ ` रेरर्‌

११. "तोद्ध। सष. अपि। 8 +

७४६ महायुनिश्रीव्यासप्रणीतं-- ( पाताण्लण्डे-

अथ कुम्भकर्णो महागदामादाय सरव निष्याय्य बानराननेकशो भक्षयित्वा रामोत्तमाङ्गं गद- पाऽद्न्‌ २२३ अथ रामो निक्षितबाणङतेन तमहन्भमार इुम्भकणैः ॥; २२४ अथ विभीषणेन रावणादेः श्राद्धादिकं कारयित्वा शिवाख्यं तख्रान्ना कारयित्वा तमेव शङ्काराञ्ये विभीषणमभिषिच्य सीतामपरिपरेशवुदध पुमामहेश्वराभ्यां नमयित्वा एरहरेण दत्ता खिलशूतबलायुष्यः सुपुष्पकमारुष् जलधिमुत्तीयै पारावारतटे सेनां समवस्थाप्य िवप्रतिष्ठां तश्र

कृत्वा गुनिभिर्दषैरभ्यषितोऽयोध्यामगमत्‌ २२५ अथ भरतादिसमुपेतो नागर सिष्ेन मुनिभिश्वाभ्यधितः खग्रहमगमत्‌ २२६ आत्मनाऽऽगतानिन्द्रादिदेवानांसनादिनाऽभ्यच्यं वानरान्संपूज्य गुक्तजटोऽभिषिक्तो राग्ये॥॥ रावणवधहषिता देवा रामपूचुः २२८

त्वयाऽऽत्मराञ्ये स्थापिता वयं नः सवैदा परिपालय त्वमादिनारायणो देवो निखिखवुष्ठ- निग्रहा्थमवतीर्णो रावणं सबान्धवं हत्वा लोकत्रयरक्तकोऽपि श्रिया सह सखी भवेत्युदीयं खगं गताः | २२९

अथायोध्यात्रासिनो रामं मर्ता उचुः २३० इत्वा शटृन्समायातो दृष्टा(दिष्या) भराप्नोऽपि वर शिवम्‌।दिष्या तवं राजसे राम दिया पाख्यसे पजाः त्वया यङा; करिष्यन्ते त्वया धर्मो विवर्धते इति पोरवचः श्रत्वा रामो राजीवलोचनः ४५७ बज्ञादिभिरथो सर्वीभ्ागरान्समपूजयत्‌ पुनिस्ू(नीतु्राच धमात्मा पूनयित्वाऽखिरैजैनेः॥ ४८ कञित्तपः समृद्धं बा(वः) किद्यन्नः स्वनुष्टितः कश्वित्स्वदारनिरताः कथिदीशोऽभिपूज्यते

कञचित्समरनसो भायः कित्वं सुखोत्तरम्‌ ४९ मुनय उचुः--

स्वपि राजनि काकुत्स्थ सर्व स्वस्थं तपस्विनाम्‌ गच्छामहे पदमितः किं वा त्वं मन्यसे ठृप५० श्रीराम उवाच--

यस्य विप्राः प्रसीदन्ति तस्य शंभुः प्रसीदति यस्य प्रसीदतीश्ानस्तस्य भद्रं भविष्यति ५? त्त्वा मोजनमिह गन्तुमहा अनन्तरम्‌ तथेत्युक्त्वा मुनिगणाः त्वा भोजनमुक्तमम्‌ ५२ अभिवध्यं तमारीमि्हशः खं सरं पदं ययुः रामोऽपि परमधीतः सभार्यश्च सहानुजः ५३ अकण्टकं कृतवान्राज्यं सर्वजनप्रियः श्रुणोयेतदुषाख्यानं यः कश्चिदपि पातकी ५४ स्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति हुगेति्वे्स्य यश्चेदं स्मे नरः

यश्वापि कीरतयेशस्य शेवमेतददीरितम्‌ ५५९

इति भ्ीमहापुराणे पाग्रे पनालक्ष्डे दर धवतंबदि पुराकल्प यरामायणकथनं नाम द्वादशामिकशततमोऽध्यायः ११२॥

आदितः शोकानां समश्य; - १९३६३

~=

१७. "नाभ" २३. वैदिशम्‌ च. बैटशाम्‌ पष. वै विराम्‌

११६ त्रयोदृशायिकशततमोऽध्यायः ] पश्रपुराणम्‌ ७४७

अष त्रयोशशाभिकशचततमो ऽध्याभः

सूत उवाच-- भारदवाजगृहे युक्स्वा रामचन्द्रः प्रसञधीः युनीनदरविष्णुसहितो वानरक्षसमन्वितः मेषच्छशने तथाऽऽकाशे मन्दं चरति मारते तदनाभ्यन्तरे कापि भूदेबगहमुत्तमम्‌ अष्टापदस्तम्भञुतं हेमपटिककरिषतम्‌ मणियोक्तिकसंयकत राजतैः करौयुतम्‌ पटीरघन््रकस्तूरीकुङमेः सुरभीङृतम्‌ करमेरनालकयुतं शकलोपरिसंहति चन्द्रज्योत्लागमे सूयानिरी्या()मभ्यभित्तिकम्‌ एहान्तभूतलं कृतं चनद्पुष्परसोक्षितम्‌॥ दिगुदीची तथा हृत्ला भितिकरपनवभिता स्तम्भे स्तम्भे ित्रकारीस्वपादीपरिकरि्पितम्‌

9 ह, [2

कतस्ताङ्गणे तस्य स्फटिकोपरिकरिषतम्‌ शृहाङ्ण।धिकच्छायः पारिजातमहीरु्ः छृत्लमाहतिकं तत्र निषिडं कदलीवनम्‌ कदलीवनसंयुक्तं केतकीवनसंबतम्‌ मयूरनादबहुखं मञजकूजन्प्धुव्रतम्‌ पारावतगणध्वानं नानोपवनशेभितम्‌ ासादक्षतसंबाधं मत्तकोकिलनादितम्‌ शाखालम्बमहारत्नरोभितानेकपादपम्‌ १० किञमरीवनितागीतनादपूरितदिश्णुखम्‌ अनेकारामसुभगं गौतमीतदपुत्तमम्‌ ११ भारद्वाज पुण्यमनन्त॑गुणसेवितम्‌ रतिकैदपसंकाशदासीदासशताम्वितम्‌ १२्‌ नानोपकरणोपेतं भारदाजग्रं शुभम्‌ तस्य चान्तगेतः सोधस्ततरान्तशहवाणिकाः १३ अष्टौ तन्मध्यतो दें गृहं परमश्षोथनम्‌ महदेवगृहमासादश्चोभितम्‌ १४ अतिदेवगृहं श्यामातौरयत्रिकसुशोभितम्‌ स्वगेश्थितवरल्लीणां विश्रामायैव कल्पितम्‌ १९ भारद्वजमृहाद्रामो निग॑लयाशेषसंयुतः तस्येव महागोहं बनमध्यगतं त्वगात्‌ १६

तदन्तराच्छादितकम्बरं तदा पृथक्स्थवद्ञासनसंयुत

सिंहासनं मध्यगतं तथैकं पुन्यासनानेकगतं विपरेश १७

पौराणिकस्यानुपमासनान्तरं भूपालष्श्षवरासनं

पौराणिकं पूमथोपवेश्य ततो वसिष्ठं मुनिपुङ्गवा(वां)थ १८

नारायणं भूमियतीन्कर्पीश्च नीचासनं स्वयमाससाद्‌

मेावृतं ग्योम दिकः प्रसन्नाः सरिष्यगुवीतलमुपतबीजम्‌ १९

तदङ्कणं नोष्णमहो शीतलं संतानपुष्पं दम(मद)ुष्पगन्धि

शयुं विलोक्याय दचो बभाषे रामः कथां कीर्तय शंकरस्य २०

दिम जाता युनिवरय शरुण्वतो महिदमारूयानमघौधनारनम्‌

चकार किषा ननु गौतमाश्रमे महेश्वरो देबगणापिसंवृतः २१

शिब उषाच-

महाविपश्वीमवलम्म्य निषटितः वायुसूनु; शिवमन्बपृच्छत

न्याया्जितैरेष हि पूजने विभोः कीषमेश्चानयमैः फं वद २३

चौर्ैरथो कि फलमपितार्पणे उपाहतद्रर्यसमर्पणेन

एरैकक्षो मे भगवन्वदेश पभो्तरं फं कथयाऽऽशु शंभो २३

प्‌, हुरत्नए" प्व. भ. तं ~ ~ ट, °न्तगणः

७४८ महामुनिश्रीग्यासमणीरतं-- ` [४ पतारुलण्ड- अथेश्वरो बानरमाबभाषे वदामि सर्वं तव ध्यानतः शुणु

न्यायाजितैः पूज्य सदाशिवं त्वज संभाप चैश्व्यमिदं हि गोतमः २४

पुरा द्विजो मङ्णमूनुराकथः सुशोभनामाप सतीं द्विजात्मजाम्‌

दरिद्र एकः करुणासमन्वितः षष्ठाहमोजी पितृबाभितश्च २५

उपोष्य पश्वाहमथापि भोक्तुं पत एवाथ समापतद्यतिः

यतिवंभाषे मधुरं तदा कथं मासोपवासी तब भोकुमागतः २६

तिष्ठामि भेके(भोक्ष्य) यदि वाऽस्ति ते मुने वै बुभुकषाऽन्यगृहाद्विभोक्‌म्‌ २७ आकथ उवाच--

मे भुजिः पञ्चदिनं द्विजेन्द्र षष्ठे दिने मे भुजिरागतश्च

तदा मया का्यमचिन्तनीयं भक्षाखयाम्येहि तवाद्य पादौ २८

ओमितयथ क्रारितपादयुग्मः भोजनं कर्तुमियेष योगी

रम्भादलांशे बुभजे तदन्नं विपाच्य संपादितमाञ्ययुक्तम्‌ २९

वन्यैः सुसंयुक्तमथाऽऽद्रेण फंचिदुच्छेपितमन्नमस्य

अथाऽऽकथो वीक्ष्य पुनि सतुषं तुतोष भार्यासारितस्तपरख ३०

गतोऽथ भुक्त्वाऽपि यतिः चाऽऽकथः सुतुष्टचित्तोऽथ जपं चकार

कपोतदत्ति चकार पन्या तपोपितानाय सन्ननो पुनिः ३१

पीठेऽथ कृत्वा तयुमापति दिवं लिङ्गे समाराध्य समन्वितं गणैः

लिङ्गं निधायाथ निरीक्षमाणो ददश चाङ्गातकृशाकृतिं द्विजम्‌ ३२

दिगम्बरं पाद बिहीनमेतं काणं कुणि कणविहीनकं परभुम

सापोद्रिरन्तं बहुशाख्रपारगं शह समायान्तमथो ददश ३३

अथाऽऽकथो भार्या सुश्रोभनामिदपुवाचायं हि विृतवेषो ब्राह्मणः समायाति अर्धं देय- मेतस्मे भोजनं रकषार्धमनं चास्मिन्नपि दिने गते षष्ऽहि भोजनाभावात्तव जीवितं तिष्टतीति मम प्रतीयते किंतु मन्यसे वद

सा शोभनोवाचाऽऽयुलंलाटे छिखित॑ नान्तरा नह्यति

आकथ आह यथा बद्धायुषोऽपि यक्ष(दक्ष)स्य वीरभद्रेण च्छि शिरोऽजसात्मनः किमुत पनु- ष्याणां पापात्मनामिति। तदेनं परिहृत्य त्वया भुज्यते यादि त्वेतस्मे मयाऽग्ं दीयते तवेच्छा. सारतो मम कतव्यम्‌

भायां प्राह कथमहं भोक्ष्ये त्वय्यभुक्ते मया पूर्व युक्तमिदमपरं शुणु अन्नं हि पाणिनां राणाः पलक स्ैदेहिनाम्‌ तस्ादमपदो यस्तु प्राणदः निगग्रते॥ २४ अन्नाद्धुतानि जायन्ते वर्धन्ते तानि वै यतः। तस्मादमाधिकं किचिन्नास्य दान महाफलम्‌ २५ अश्व्थचृपतराग्रलीनतोयद्रवास्तिके जीविते हि यो दासस्य अन्य निरथकम्‌ २६ पररोकसहायो हि धर्मो भायौ बान्धवाः। भाया षा पितरौ पुत्रा यावकायुनै बान्धवाः॥?७ संपद्यः सुहदिष् इहामुत्र हितं स्थितम्‌ धर्म धरमश्तां शष्ठ क्ते चाभे किमाषयोः २८ एति मावा आरः इरणानिभिः। अविल दवान्‌

१६. मे।

११६ प्रयोदशाधिकदततमोऽध्यायः ] पग्रपुराणम्‌ ७४९

अय॑ शंकरो देवो नानाकरणमागतः इति निशित मनसा तस्याङ्गं पापनाशनम्‌ ४० आजानु पादं भतास्य पराजदधमतः परम्‌ गुं तदधस्तस्य भक्षारयाऽऽचमयद्टिनम्‌ ४१ अथाऽऽकथोऽपि पत्सि शृाङ्णमुपानयत्‌ उन्मुच्य पादसंधि निषसादापितासने ४२ समभ्यच्यीऽऽकथः सम्यगभोजयामास तं मुनिम्‌ एतस्मिमन्तरे कथिवुन्मत्तो एृहमागतः ४३ पादसंपिमथाऽऽदाय शृहबा्चेमपानयत्‌ अथादह तद्ेहं दंपती चाप्यताडयत्‌ ४४ अराक्तस्ताडितो विपो द्मां शह तदा विवेश देवमीशानमादातुं तृणेमेव वा ४५ अथाऽऽदाय मरेक्षानं दग्धपूजं द्विजोत्तमः। नित्य ततो दृष्टा युखसंतापमेव ४६ दग्धां तिरस्कृत्य वीक्ष्य दग्धाङ्गपप्युत ¦ भायौयुवाच धमात्मा यथा पूजा महेशितुः

तथा मम समस्तां कतैव्यमविश्षङ्कितम्‌ ४७ व्यङ्ग उवाच--

पश्चादपि कृता पूना सफला ते भविष्यति यथाऽन्यद्रव्यदहने तादृशं दीयते जनैः ४८

पूजाया दहने तदरत्पूनाऽस्य क्रियतामिति ४९ आक्थ उवाच--

चौर्येणाप्यजितैद्रव्यैः पूजया हितं भवेत्‌ चान्यायाजितेविभ शंभोः पूना शुभषदा ५० इत्युक्त्वा चाऽऽकथस्ूर्ण स्वाङ्गं दगधुपुपाक्रमत्‌ द्धं लिङ्गं तदोन्मत्तो शदीत्वाऽन्त्दषे क्षणात्‌ अथ व्यङ्गो हरो श्रत्वा बगारयामास चाऽऽकयम्‌ किमर्थं खिद्यते विप्र रदोऽहं वरं णु आकथोऽपि विभोः पादभक्ति वते सुनिश्वलाम्‌ ५२ सूत उवाच-- एतां शरुत्वा कथां रामः प्रहृष्टो मुनिभिष्ैतः। भारद्वाजं नमस्कृत प्रयाणाङ्गामयाचत ५३ अथो भारद्राजपुनिः प्रसन्नं शंभुं वसिष्ट यृनिपंगवं च।

नारायणं चधिगणां शच नत्वा व्यसजैयत्तेऽपि ययुः प्रणम्य नैमिषीया उखः- गत्वाऽयोध्यां महातेजाः समस्तमनिसंयुतः किं चकार ततो रामः शरंधुमहायश्षाः ५५ सूत उवाच-- कौसर्यामासिकशराद्धमपरेऽहनि राघवः विबिदीषुरिजवरानृषिकरपानकटपयत्‌ ५द्‌ | समस्ततश्वहं नारदं रोमशं भृगुम्‌ विश्वामित्रमथो राम एकभक्तव्रती ततः ५७ सुखास्वृतायां 1 परेधुरथ संभा प्रातः सञात्वा विधानवित्‌॥५८

अग्नं शाकादिकं शुद्धं त्वकारयत्‌ नानाश्ानि विचित्राणि चोष्याद्यानि तथैव चै ५९ च(ब)टकादींस्तथा भश्यानष्टात्रिशदकल्पयत्‌ पायसं षदिधं चेव पकषसञाकसतदयम्‌ ६० अपकपिभकाणां ातभ्रयमकरययत्‌ कालक्ञाकादिकं शाकं फलानि विविधानि ६१ मूलानि चैव कन्दानि बल्करानि रायवः कारयित्वा नदीं गत्वा सहशरातूपुरोहितः ६२ परू ज्ञात्वा हुत्वा ओसत्वागतान्दरिान्‌ उक्तवा तु स्वागतं तास्त कृतदेवाचेनो दपः माणानायम्य संकरष्य क्षणं चैव भदत्तवान्‌ रोमशं नारदं रामे वैश्वदेवे न्यमन्रयत्‌ ६४ शं गु कौशिकं माहस्याने न्यमन्नयत्‌ शोमयेन ततः त्वा मण्डलं पर्य चातः ६५

१. भ. पुषा छ, ट. ड. प. ५९ भ्रष्टकाः सग. ज. गौतमेन

७५७ महापुनिभौभ्यासप्रणीते-- [ पातारुखण्डे~

पादपक्षालनं चके सीताद तोदकेन आचामयित्वा तान्विमान्पहं गन्तुमथोचतः ६६ अभ्यागतः समायातः स्थविरो विदृताङ़तिः इृश्षः संपचटद्ाभरो वेपिताङूपिशिरास्तथा ॥६७ छम्बमानत्वगुत्कर्षच्छरासकासादिपीटितः बुपिकाष्ठिमगण्डश्च रारासंपृक्तकू्चैकः ६८ उवाच रामं राजानमहमेको द्विजः स्थितः ममापि मोजनं देयं स्थविरस्य छृश्षस्य ६९ रामोऽपि तद्चः भुत्वा लक्ष्मणं वाक्यगुक्तवान्‌ पादौ पर्षाखयास्य त्वमहमभ्यर्चये द्विजम्‌॥७० अभ्यागतोऽपि वचनमाह राममथाऽऽकुलमू त्वया परक्षाखिते पादे मम मोजममिष्यते ७१ मत्तोऽधिका द्विजाः कि ते येन मामवमन्यसे भाद्धधर्मं जानीषे महर्षिगणसेवितम्‌ ७२ ममावमानतः सेव॑विभाणामवमाननम्‌ राद्धं विहन्यते चापि नरकं गमिष्यसि ७३ अथ रामः स्वयं विभरपादौ पराक्षालयत्तदा आचामयित्वा तं बिम शं प्रावेशयसतः ७४ आचान्तश्च खयं रामो विष्टरं दत्तवानथ आसीनेषु विप्रेषु प्राणवायुं निरुध्य ७९ सखकर्मकरणानुद्ां रग्ध्वाऽय सतिलं जलम्‌ अपहतेति मन्त्रेण द्वारदेशे बिधि(नि)तिपेत्‌ ७६ उदीरतामिति तथा पिदृपात्रस्थे क्षिपेत्‌ गायत्र्या चाक्षतजलं देवपाप्रस्थले क्षिपेत्‌

पाकजातं तथाऽभ्यु््य मन्त्रमेतदु(पु)दीरयेत्‌ ७७ शरदधभूमिं गयां ध्यात्वा ध्यात्वा देवं जनार्दनम्‌ वस्वादींष पितृन्ध्यात्वा ततः श्राद्धं भहत्(वतै)य विद्वेदेवार्चनं कुयीचैवा तण्डुरेरय परलाग्रयोजितो दमौ गृहीत्वा साक्षतावथ ७९ भूस्ृष्टदक्षजानुस्तु द्विनहस्ते जलापणम्‌ पुरूरवाद्रैवाणां बै देवानामिदमासनम्‌ ८० इति दच््वाऽऽसनं तेषां श्राद्धदः पा्येत््णम्‌ ८१ अरप त्वा ततः पश्वादुसराग्रकुेष्वथ न्युम्जं पात्र ततः कृत्वा दुरग्रन्थिमथोपरि ८२ उत्तानं तु ततः कृत्वा जरैरभ्यु्ष्य रौक्मकः पविग्रान्तहिते पात्रे शं नो देव्या जं क्षिपेत्‌ ८३ वैशवदेग्याऽखिलं कमै यावसद्विधिचोदितम्‌ यवोऽसि धान्यराजो वा एति पातर क्षिपेधवान्‌८४ मधुमिश्रास्तु करकान्गन्धपुष्यैस्ततो ददेत्‌ द्विज तेऽस्त्रं इत्युक्त्वा त्वस्त्व्ो्रतस्ततः ८९५ आवाहयिष्ये तान्देवानिति पृष्टा तवु्तरम्‌ विश्वेदेवास इत्युक्त्वा विप्रमभि कुक्ान्धिपेत्‌॥ ८६ विश्वेदेवाः शृएतेममागच्छन्त्विति संजयपेत्‌ समागतो निषण्णोऽत्थ(थ) सदर्भं पाप्रमाहरेत्‌॥८७ दक्षिणे चरणे क्षिप्त्वा गुख्यपाग्रोदकं ततः विप्रस्य दक्षिणे हस्ते परागग्रेऽथ परषि्रके ८८ या दिव्या इति मत्रेण निक्िपेत्ात्रवारि तत्‌। एं मो अर्ध८ध्य)पित्युक्त्वा हस्त्वर्धो (ध्या )चरतस्ततः पातर धत्वाऽध(ध्य)तोयं तत्पात्रं स्थापयेतकवित्‌ अय ष्वा करे तोयं यैरेतानयार्चयेत्‌९० असैतपाचैत इति पृष्टा बोसरतस्ततः पादादिमूर्पर्यन्तमभ्यस्य जलदस्ततः ९१ गन्धदारेति मन्त्रेण तथेत्युक्तो ्तरस्ततः पितृणामर्चनं कुयौदेवमेवापसम्यकम्‌ ९२ उपवीतं द्विजं जे) कृत्वा कुशान्भपरास्तिखान्वितान्‌। बामजातुं भूमिगतं कृत्वा ददया्तदासनम्‌ ९? दक्षिणाभिमुखो भ्रत्वा क्षणपभ्रमथो देत्‌ दक्षिणा्रेषु दर्भेषु न्युम्जं पात्प्रयं न्यसेत्‌ ९४ ्रिकुशग्रन्थिसंयुक्तयुलानमथ कर्पयेत्‌ ततः संप्रोक्ष्य पात्रेषु सपविष्रतिरषु ९९ ्ं नो देष्या जरं कषिप्ता तिरोऽसीति तिखान्किेत्‌ गन्धपुष्यमथो दरवा स्वधार्े इति पृच्छति दस्तो्रोऽस्त्वधै इति पि्नावा्येचतः तिषपुष्यङुवैसितिष्ठन्कखिपतार्धं करे दंषत्‌ ९७ उषन्तस्त्वेि मन्त्रेण भिररथोदकमर्पयेत्‌ अर्वन तु तदा तेषामपसम्यं हु पवत्‌ ॥__९८

१७. सर्वं बि" २. "सि धनरा ३६. म, ददत्‌

११६ त्रयोदशाधिकशततमोऽध्यायः ] पचवपुराणम्‌ ७५१

प्रास्य भाजनं स्वर्ण देवानां परिकरषयेत्‌ पितृणां रजतं कुयौधथार्सभवमेव ९९ तदभावे हु कासवं स्यादनन्यारितपुत्तमम्‌ पात्राणि तदभावे स्युः पाछाशानि मध्यमम्‌ १०० रम्भाणि चूतपत्राणि जम्बरपुनागकानि पराकान्यथ चाम्पानि मधककुटनान्यपि १०१ मादुदङगस्य पत्राणि शराद्धे देयानि वै नृभिः दग्योमममथाऽध्दाय कराभ्यामास्यमेव १०२ भवेषणं ततः पृच्छेत्माचीनावीतवान्दिनम्‌ करिष्येऽग्रौ करणमिति कुरुष्वेति तदुशरम्‌ १०३ परिषिष्योपवीती स्वादमिधायं समाषेत्‌ हुनेत्सोमाय पितृमते स्वधा नम एतीरयन्‌ १०४ यमायाङ्गिरसे पिठ्मते स्वभा नम इति द्वितीयामाहुतिं हृत्वा चाभिधायीक्षतं हतः १०५ अप्रये कञ्यवाहनाय स्वधा नमस्ततः परम्‌ हत्वाऽपसन्यं कृत्वा तु परिपिष्य द्विजान्त्रभेत्‌ बरे्षणेन ततोऽभीष््णे पातयेतिपदृपाभ्रके पिण्डपात्रमतः शेषं द्ीपक्षालनं ततः १०७ मेषणस्याभनिनि्ेपं ततः पात्राण्युपस्तरेत्‌ पाप्रदक्षिणमागे तु दश्रादञममनन्तरम्‌ १०८ भ्ष्याणि मो्यैशाकानि सवाण्येव दत्तवान्‌ अथातियिमंहादधो बीक्षमाणस्ततस्ततः १०९ उवा शधवं शान्तं शीघ्रमेव नमस्कुरु बुभुक्षा वेतेऽस्माके भोक्ष्येऽहं वा तवाऽऽङ्या ११० रामो बभाषे वचनं विलम्बय क्षणं पुने देवताः पितरो मर्क नमस्यन्तेऽधुना मया १११ इत्युक्त्वा रायवः भादादुखर पात्रगतं तदा मराक्सोम्यागरन्छुशान्देवे मतीचीदक्षिणाप्रकान्‌ ११२ पित्रे) पवित्रे ये दमौ यवानथ तिलानपि अन्नप्रदानं कुर्वन्ति पृथिवी इति मरतः ११३ इदं विष्णुरिति सपृष्मङ्कठेन द्विजस्य तु देवेभ्यः भयम दद्याच देवा इति पे पठन्‌ ११४ पितणां ततो दधाहद्यादतिथये ततः देवताभ्य इतिमुलाुबायांऽऽपोानं ददेत्‌ ११५ मिर्जपित्वा तु गाय्ीमुपवीती पुरोमुखः भाचीनावीतवान्दूयान्पधुत्रयमतः परम्‌ ११६ भुञ्धष्वमिति तातुक्त्व। युञ्जनेषु द्विजातिषु रघ्ोघरमन्रपनं भश्ष्यमोज्यादि दापयन्‌ ११७ एतस्िशन्तरे विभो योऽतियिस्तदिदं तथा छृतवान्महदाभर्यं तददामि समासतः॥ ११८ पात्रस्यितमशेषं ग्रासेनैकेन चाग्रसत्‌ माणाहुतीनां पयां दीयतामिति चाव्रवीत्‌ ११९ एतावद (तुमशक्तः कथं भाद्धक्रियोधतः मभेकस्य मदाने त्वमक्तो राम किं हया १२० बना भोजनं दातुपुधक्तो राम कं था सहस्रा(सा) ृतकरमांणि समाति भयान्ति १२९ त्वया कृतमशेषाणां नालं भाणाहुतिमम कथं पे दीयते युक्तिः कथमेषां तथा बद १२२ रामस्तमबरवीद्रीरो भरुक त्वै हि यथासुखम्‌ इत्युदीयं निरीकष्यास्य कमे तत्परमादधतम्‌ १२१

अय कषमं समाहूय पराह त्वं परिवेषय त्वं पिता पावैती माता शिवा देवीति मे मतिः १२४ अन्पूरणशवरी देवी भवान्येवेति मे मतिः। सा शांभवी वचः भाइ तत्पयापं ददाम्यहम्‌ १२५ अथोमा कांस्यमादाय मिस्सापएणमरंदृतम्‌ खणदभ्यौ समादाय पायसं गन्धकान्तिमत्‌ १२६

अस्या्षयमिदं धरयादिति प्रादासु पायसम्‌ द्विनस्य दक्षिणे इस्ते साऽददात्सतकृतं युदा॥१२७ शिरः कम्पमानस्तु उर्वृ्टिर्थाभवत्‌ भसारितकरश्ाऽऽसी ह्वा पायतं करे १२८ दीयतां पायसं स्वादु सुषु पदं तु किम्‌ ।श॑युपत्नी बभाषे तं करे भुरव ततो ददे॥ १२९ अभ्तयत्ततो विपः पुनः करतसे तदक्षयमथ हात्वा प्रासारयदयेतरम्‌ १३०

तस्मिन्करतले देवी विपाणां पकास््यमदात्सती १३९

अथ पाणिदरयगतं विहायातषय्यपायसम्‌ टाटा करान्तरपथो परासारयत द्विजः १३२

ह. म. मोजनं ह. परोक्षणे म. “ज्यकानानि स. छ, ए. श्वद्धीगे। ५६. करं।

७५२ महायुनिश्रीव्यासपरणीतं - [ पातालक्नण्डन' उवाचामं भदातव्यं ससूपषतमुत्तमभ्‌ शिवा देवी तथा भादादकषययंशंभुवलमा २२१

यद्त्मादा्तदा साध्वी स्मेव तदक्षयम्‌ करान्तरमथो मूष परिपूर्णं पुनः पुनः १३५

एवं करसहस्ं तु कृत्वा विरराम उवाच वचनं विमो देहि गण्डूषवारि मे

तपितोऽस्ि त्वया भद्रे रामेण सीतय। - १३ शयुरुषाच--

रामेण सीतया दतै मया दत्ते हि यत्र इतः परं हि कि देयं पूर्णं बा त्वं बदस्व मे ५१३ दविज उवाच--

तप्तोऽस्मि मे देयमधिकं करस्थितम्‌ विद्र्नतः करगतं पपात कथचन १३. निषण्णो हि चिरं दध्यौ कथं मे केवलः करः भुक्तये कृतमिदं स्प नान्यस्मै कर्मण मम॥ १३५ तस्मादन्यकृतेरेतत्सव रिक्तं भविष्यति इति निशित मनसा लिश्षाङ्गोऽतिथिराभवत्‌ १३८ परयत्सु स्ेदेवेषु तदद्ध॒तमिवा भवत्‌ तृ्रानय दिनाञ्जञास्वा राघवः परमार्थवित्‌ १४। द्वीकरोऽथ त्ताः स्थ इति पृष्टा यथाविधि तृप्ता स्म इति विपरा विकीयौमं समन्त्रकम्‌ १४: पात्रस्य याम्याभिमुखः संनिधौ पिण्डमरपयेत्‌ गण्दरषमपि विपाणां तत्रैव परिकल्पयेत्‌ १४ उच्छषटप्णपात्रेषु ते गण्दूषमकु्थत एहान्तरे ते विप्रा विविशुस्त्वतिथि धिना ?१५ आहातिपिरवहिः कार्य मयाऽऽचमनं विधते उत्थातु नेव राक्रोमि करं पे देहि राघव "१५६ अथ रामः करं भरादा्ोत्थितस्तु द्विजोत्तमः हनुमानथ चाप्यस्य द्तवान्वरवत्करम्‌ ९४१ इतरेण गहीत्वा तु करेण द्विजगवम्‌ आचक्षे कपीन्द्रस्तु द्विजः साक्रोशमुक्तवान्‌ १५ द्विज उवाच- ~

चिदयते मे करो व्यक्तयुत्थापय ततोऽन्यतः खाङ्कूलेन सपीठं तमारृत्याऽऽमस्तकं षलात्‌॥ १४, अथाधावत्ततः पृथ्वीं द्विजस्तु चचार अथ वानरवीरस्तु पदधा चजृन्त तां महीम्‌: पादौ विन्यस्य सदौ द्विनप्धानमाकिपत्‌ बिभीगेमभवदशम दविजाः स्व बहिस्तथा ११ सहदधदविनः सोऽथ हतूमान्बहिरभ्यगात्‌ पीठे स्थापयामास ब्राहमणं स्थविरं कृशम्‌ १५ द्विजाय जलमादाय जाम्बवान्यृन्मये धटे आह खन्छं जलं तिर त्वयाऽयं 7 सीता क्तारयेदङ्गे रक्ष्मणो जलदो भवेत्‌ जाम्बवानाह ते रामं ब्राह्मणोक्तमशेषतः ।। ९५. दिनम्ालने रामे व्यादिदेशाुजं मियाम्‌ सौमित्रि्जलमादाय द्िजाङ्गक्नालने तथा १५. शाक्षालयद(त्व)शेषाग परतिमामिव भूधरजः अय रामोपदेशेन चक्रतुस्तौ तथैव !५४ अथातिथिः स्वगष्टूषं सीतावक्त्र उ्यमुशचत सालंकाराऽम्भिव्यीपता पराक्षालयदथो सती !५4 इरेष्पलालासुपच्ुरं मुखं विप्रस्य सा सती परममाजं पुनः क्षारस्य १५६ शआचामयित्वा सौमिनिरुततषटिलब्रषीद्विजम्‌ द्विजो शक्यमित्याह हुमानप्यथाऽऽगतः अतिथिः भा तं भिमः पीटितोऽहं हृपता शीतवोद्धरता पूवं व्यथितो वानरेण १५८ जास्बवानय तै माह छोमाङ्गं मम वै मृदु मयाऽथो धियसे विम पीडा भविष्यति॥ १५९ इत्युकत्वा जाम्बवान्विं दो्भ्यामाुम्म्य चोद्धरन। दविजमान्तमथाऽऽदाय स्थापयामास तं पुनिषू अथ रामो द्िनद्ाणं भदषिणमवतेत दताकषीरपि विपन्ना तागूलमप्रतः ~ --। विमेनैस्वा ताम्बूलमप्रतः __ "^!

* स्यवबमाव आः

~

११६ त्रयोदक्षाधिकशततमोऽध्यायः ] पद्मपुराणम्‌ ७९३

पादावलम्बद्रामो भरातृभिः सह चाब्रवीत्‌ अयि सीतेऽतिथेरस्य त्वया क्षालितं वपुः १६२ करं चास्य मलान्वितम्‌ सम्यक्पर्षारय मुखं द्विजो सहते मरम्‌ -- तथा मक्षालितं सम्यगिदानीं निर्गतं पुनः १६३ राम उवाच--

पुनः अक्षाख्य मलं दोषः स्यादन्यथा मम अथ सीता तथा कृत्वा ठृष्णीमेव बभूव १६४ आह रामं सीतां द्विजः परमकार्यवान। पादो यौ मम राजेनद्र तौ सीताऽऽलम्बयेदिषि १६५ भवान्करौ भरतो मम वीजं भयच्छतु लक्ष्मणः केशनिचयभसाधनकरो भवेत्‌।

शुः श्टेष्पनिमुक्तं स्ववस्ेण करोतु माम्‌ १६६ सूत उवाच- अथ ते चक्रुरतियेरशेषमुदितं तथा तथाऽऽपुविस्मयं विभा नरबानरराक्षसाः १६७

रिवा देवी शुच सभूमङगयुदै्षताम्‌ मनसा चाप्यभाषेतामतिथिः शंभर १६८ अतिथिश्च प्रसन्नोऽभूच्छकङ्कचक्रगदाधरः पीताम्बरसमस्ताङ्गभरषितोऽतीष दी्निमान्‌ १६९ यः पुराऽऽराधितः शंभुः भसन्नोऽतरिरोचनः शुदधस्फटिकसंकाराः सवौभरणभूषितः ।। १७० कोटिसूर्यपतीकाशः किरीटी करूणानिधिः। आलम्ब्य चक्रिणः पाणिमतिष्ठत सदाशिवः।। १७१

रामः परमधर्मात्मा एुलकाश्चितविग्रहः दण्डवन्निपपातोव्योमानन्दानितक्षणः १७२

अनमन्भ्रातरस्वस्य दण्डवद्ूतखे स्थिताः रित्र उत्थाप्य काकुत्स्थमारिङ्गयाऽऽघ्राय मस्तकम्‌|

उवाच मधुरं बाक्यं रामं राजीवलोचनम्‌ १७४ शिव उवाच--

वरं णु मसम्नोऽस्म ब्रह्मदेरपि वुशैमम्‌ तवादेयं मे किचिणु त्व चिराय वै १७५ श्रीराम उवाच-

याच्यं मे जगञ्माय भरराज्यं मम सांपरतम्‌। खरग कर्मभिः भ्रा मक्तिस्तवत्पाददरीनात्‌ १७६ आरोग्यं मे पश्य भुञ्जे सा सीता योषितां बरा। सवैरृपाः परजा पर्मसमन्विताः १७७ हषे एव ममाऽऽपञ्चस्त्वदागमनतोऽच्युत तथाऽपि वरये किचिद्धक्तिरस्तु स्थिरा त्वयि॥ १७८

तथा मम शृे देव त्रिवर्ष तिष्ठ हे भभो रुवन्समस्तधर्माश्च रूपेणानेन शंकर १७९ शिव उवाच-

एवमस्तु तथा राम सर्व ते संभगिष्यति अथाऽऽह चक्री राजानं रामं राजीवलोचनम्‌ १८० विष्णरूवाच-

वरं दृण महाभाग परसन्नोऽहं यमिच्छापि श्रीराम आह वचनं मम प्राथ्यं चासि हि १८१ यत्रप्य श्ैभुतः भाप्षमन्यत्स्वमुदीरितम्‌ वैके वरये विष्णो भरसमः सर्वदा भव १८२ अय सीतां हरिः भाह भसमनोऽहं तवाधुना बरं हणु मयच्छामि तथा सीताऽत्रवीदिदम्‌॥ १८२

सीतोषाव-- बरो हतः पुरा भगा वान्यो मे वरो वरः यदि कामं भयथ्छेया मनश परपरषात्‌ ८४ वांसो नमति ममो 7 1५१

___----------

द्र. प. शो मुक्ति

७७५४ | महापूनिश्रीव्यासमणीतं-- [ पाताङुखरि ~

अथासौ राघवं भाह युदक्ष्व त्वं बन्धुभिः सह एकान्तमन्दिरे चाहं देव्या सह वसामि ते १८६ विष्णुः समस्तकरणः समुद्रतनयान्वितः एकस्मिन्मन्दिरे रामर तिष्ठतां शोषो हि सः १८७ अथ शरुद्धमहागारे पीठाढ्ये बहुभाजने अग्रे वसिष्ठो भगवानुपविषटस्तयोनिः १८८ अपरे ऋषयः स्वे यथादृद्धा(द्ध) दृपास्तया तेषामभिुखो रामो भ्राठभिः सहितो दषः १४९ तरुणे समभागे ह्यासने तानवेशयत्‌ हुमत्ममुखान्धत्यानाह रामोऽनुसान्त्वयन्‌ ६९०

श्रीराम उवाच-- > £ भषन्तः परितिष्न्तु पशाद्ुञ्जत नान्यथा तयेति पददुः सर्वे पादाघौनवुपर्वक्षः ९१ भूयुजश्वापि ते सवे ये रामस्योपसेविनः। तेषां दश्वाऽथ ताम्बूलं कपीन्द्रादीनभोजयत्‌ १९२ भुक्तवत्सु समस्तेषु रापो राजीवलोचनः दीनान्धकृषणादीनां पञ्ुपतिगृगस्य द्खा हि भोजनं संध्यां वन्दितं हि समारभत्‌ संध्याजपादिकं त्वा नरा तेषां दृपस्ततः सिहासनगतो रामः पौरजानपदादिभिः सेव्यमानः सभास्थानगतो रेजे राघवः १९५ सर्वदेवपरीवारो यथा देवः शचीपतिः राजकार्यपदोषं कृतवान्धातृभिः सह १९६ नास्ना चैकैक सर्वान्विसस्ज राघवः भातृन्विसर्जयामास बानरादींस्तथाऽपरान्‌॥ १९७

अथ रामं महातेजा वसिष्ठो वाक्यगुक्तवा्‌ १९८ वसिष्ठ उवाच-- तव पराति यत्कार्यं विस्मर राघव १९९

आस्ते शंधर्मगम्ाथो भगवानम्विकापतिः स्पतैव्यो वन्दनीयश्च भगवानथ यत्नतः २००

तथेत्युक्ता गुरं राजा नत्वा तं व्यसजैयत्‌ स्वयं भायामभजदेवदेवं भिचिन्तयन्‌॥२०१

ऋषय उचुः--

भातः समुत्थाय गुरो रामो मतिमतां बरः चकार तदाख्याहि भोतु कौतूहरं हि नः २०२ सूत उवाच--

भं विरोक्याथ ततो बभाषे रामः कथां कीर्तय शंकरस्य

षिन जाता पुनिवर्य शृण्वतो मरेशमाहारम्यमयोघनारनम्‌ शंभरुवाच--

अथ प्रक्नशेषस्योत्तरमीश्चभाषिते ते कीर्तयिष्यामि। अन्यायाजितद्रव्येरीश्वरं उपासते ते व्य!

जायन्ते

तद्यथा कश्चिद्रपको नाम राक्षसोऽन्याया्ितेन द्रव्येण शंकरमाराध्य तेनैव द्रव्येण घष्टामी"

रपीतये कृतवान्‌

[

२०३

तस्य पुत्रः संपातिरिति ख्यातशौर्याभितैः हकरं पूजयामास तातुभावेकस्मिन्दिवसे ममरतुः ( गतौ श्षिवलोकं वीरभद्रेण भाषितौ भो रूपकान्यायाभित्रव्येण पूजा छता धण्टादिकं तेन भावेन व्यङ्गा प्रत्मा चोरगणो भविष्यसि

शिवपदवचनायक्तं (क्त)नामाभवणाच्छोत्र तस्य खनेन ध्वस्त भवति नो दधीनमेतावः१ तयेशवरपूजा सम्य्ृताऽतो मक्तिश्च मविष्यति वीरभद्रस्त्वनशन नाम गणे $िद्रिषरन्तमित

१. लाचरे गुणो

११६ तरयोदशाधिफशततमोऽध्यायः ] पद्मपुराणम्‌ ७९९

दिदेक्ष तौ तथाभूतौ शिवलोके तिष्ठतः शंयुरुवाच-- का पषहतदरस्यपूजाकथां हनुमते महेराभाषितां कथयिष्यामि शृणु रात्र पमथानां चरितम्‌ एकैकस्य कमैविपाकं कथयिष्यामि + उपहताङ्गगणव्याख्या क्रियतामिति हनुमलृष्टः रिव उवाच १०. तदुपहतदरव्यं ज्ञानतो ई्रेऽपपिष्यति एतदुक्तं ब्ानिनोऽतः शुशु १९

एष सर्वङ्गखेदिलः सर्पैकालं सर्वङ्गखेदिलः स्वेदाद्रबसनः स्वेदसंपादितार्पपवाहशरीरो नासाग्रनिपतितसवेदषिन्दुः स्पशीयोग्यो इयते पुरा स्वेदकरणेश्वरा्च॑नं कृतवान्‌ १२

अप्रेतिहासं दीतैयिष्यापि चेकितानिरिति ख्यातो ब्राह्मणः ककोऽमवत्‌। निलय कृषिपुत्पा्य भातः खात्वा निलयशः मध्याहकाठे संमाते (सं)जपन््राह्मणस्त्वसौ अश्नमानय मे िममिति भायौमभाषत २०९

तयाऽऽनीते दानानि(न चामेन) षेगेन शिवपूननम्‌ कृतवानर्वसंतः स्वेदिरः सर्वदैव तु॥ गन्धपूष्पक्षताचथ सेदबिन्दुसमन्वितैः अय सायदिने भाते ्षासिताङ्गसुशोभनः २०७.

पूजयामास देवें काटसभवसाधनैः मपाराथ महाडुद्धिः शिवखोकं गतश्च सः २०८ वीरभद्रेण चाप्युक्तो भव त्व खदिरो गणः स्वेदसपृषटपदार्थे् पुरा शंभुः प्रपूजितः नित्यं स्रेदसमायुक्तस्तेन सेदिगणो भव २०९ जेथुरुवाच-- वरेणाथ समादिष्ठः प्राप्नो राम गणः स्वयम्‌ २१०

अमुं पण्टामुखं पश्यायं पुरा वैश्यो विभावसो ना(सुनौ)प धाभिको महादानकता निल बाह्म गभोजनं कारयित्वा कृतानुष्ठानः भातःकाले रिव नमस्कृ कुसुमैः संपूज्य किंचित्यदेश्ं

गमयेनोपरिप्य पग्नादिकं रचयित्वा देवाय समर्प्योपहतघण्टानादं कृतवान्‌ १४ राम उवाच-

थपुपहतधष्टा | १५ पभुरुषाच--

भासीत्पुरा बलः कश्चित्सोम इत्यभिबिश्वुतः तस्य पुत्रश मन्दाख्यो दशवर्षबया अशत्‌ ॥२११ चाभ्रिप्कुल्मापान्धण्टायां भाकषिपन्दृप तानभक्षयदारेषं तेन चोपहताऽभवत्‌ ` २१२ हीतुमय तं वैश्यं यतमानोऽब्रवीदिदम्‌ अथ प्रयः स्वयं ततर निभिलय द्रव्यशोधनम्‌ २१२ कृतवाीके व्यवहारपदश्च ताम्‌ एतेन पापयोगेन गणो ण्टागुखोऽभवत्‌ २१४

राम उवाच-- | {व्यद्धषिधरुद्धा सा कथं पापस्य कारणम्‌ सम्यगुक्तं दरवद कथं द्रव्यश्ोधिनी ॥२१५

शंधरुवाष-- "न शिकभ्यवहतौ तव भक्तो भविष्यति याति शिवस्थानं वक्ता चापि तथा भवेत्‌॥ _ 3 परमार किनितुध्तिमिति अतिमाति 1 सष. तुमृत्थितं ञ. "रुद्धौ

~--~.

७५६ महायुनिभीम्यासपरणीतं पद्मपुराणम्‌ [ परताषटखण्डः

सूत उवाच- यश्च वक्ति कथामेतां तेन सशो भुवि शुद्ाहु्तमं विभाः शिवङ्ञानपरदं भवेत्‌ २१, एतदः कथितं विषाः पुण्यायुष्यतमं महत्‌ हदं शरएयाद्धक्त्या शिवरोके प्रहीयते २:. पृराणवक्त्रे दातव्यं पलं गोहेमभूषणम्‌ भ्रमिः सस्यफलोपेता देया शक्त्यतुसारतः २१" शिबरापवसंवादं सर्वाधौयनिकृन्तनम्‌ यः षठेचछणुयाहाऽपि याति परम पदम्‌ २:

इति श्रीमहापुराणे पाग्ने पाताठसखण्डे शिवराधवसंवाद उपप्मिगे राममोक्षो नाम त्रयोदशोत्तरशततमोऽध्यायः ॥११; , इति श्रीमहायुनिग्यासमणीते महापुराणे पापे षतु पातालसण्दं समाप्‌ आदितः शोकानां समष्षङ्ाः-- १९९९७ अध्यायानामादितः समण्षहाः-२६५

!१ २५ क्ण

क) (न ७,.‰ 1०.4.63